Rūpagosvāmin: Ujjvalanīlamaṇi # Header This file is a plain text transformation of http://gretil.sub.uni-goettingen.de/gretil/corpustei/sa_rUpagosvAmin-ujjvalanIlamaNi.xml with a rudimentary header. For a more extensive header please refer to the source file. ## Data entry: n.n. ## Contribution: n.n. ## Date of this version: 2020-07-31 ## Source: - . ## Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen ## Licence: This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim. Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License. ## Structure of references: A reference is assembled consisting of - a pragmatic abbreviation of the title: Ujjvalanīlamaṇi = , - the number of the in arabic numerals, - the number of the verse in arabic numerals. ## Notes: This file has been created by mass conversion of GRETIL's Sanskrit corpus from ujjvni_u.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the note element below: Rupa Gosvamin: Ujjvalanilamani Input by ... [missing: 3.24, 25; 7. (entire chapter); 8.111-113, 115-121; 14.160] ## Revisions: - 2020-07-31: TEI encoding by mass conversion of GRETIL's Sanskrit corpus # Text śrī-śrī-ujjvala-nīlamaṇiḥ (1) nāyaka-bheda-prakaraṇam nāmākṛṣṭa-rasajñaḥ śīlenoddīpayan sadānandam | nija-rūpotsava-dāyī sanātanātmā prabhur jayati // runm_1.1 // mukhya-raseṣu purā yaḥ saṃkṣepeṇodito rahasyatvāt | pṛthag eva bhakti-rasa-rāṭ sa vistareṇocyate madhuraḥ // runm_1.2 // vakṣyamāṇair vibhāvādyaiḥ svādyatāṃ madhurā ratiḥ | nītā bhakti-rasaḥ prokto madhurākhyo manīṣibhiḥ // runm_1.3 // tatra vibhāveṣv ālambanāḥ- asminn ālambanāḥ proktāḥ kṛṣṇas tasya ca vallabhāḥ // runm_1.4 // pada-dyuti-vinirdhuta-smara-parārdha-rūpoddhatir dṛg-añcala-kalānaṭīpaṭimabhir mano-mohinī | sphuran-nava-ghanākṛtiḥ parama-divya-līlā-nidhiḥ kriyāt tava jagat-trayī-yuvati-bhāgya-siddhir mudam // runm_1.5 // ayaṃ suramyo madhuraḥ sarva-sal-lakṣaṇānvitaḥ | valīyān nava-tāruṇyo vāvadūkaḥ priyaṃ-vadaḥ // runm_1.6 // sudhīḥ sa-pratibho dhīro vidagdhaś caturaḥ sukhī | kṛtajño dakṣiṇaḥ prema-vaśyo gambhīrāmbudhiḥ // runm_1.7 // varīyān kīrtimān nārī-mohano nitya-nūtanaḥ | atulya-keli-saundarya-preṣṭha-vaṃśī-svanāṅkitaḥ // runm_1.8 // ity ādayo'sya śṛṅgāre guṇāḥ kṛṣṇasya kīrtitāḥ | udāhṛtir amīṣāṃ tu pūrvam eva pradarśitā // runm_1.9 // pūrvokta-dhīroddāttādi-catur-bhedasya tasya tu | patiś copapatiś ceti prabhedāv iha viśrutau // runm_1.10 // tatra patiḥ- uktaḥ patiḥ sa kanyāyā yaḥ pāṇigrāhako bhavet // runm_1.11 // yathā- rukmiṇaṃ yudhi vijitya rukmiṇīṃ dvārakām upagamayya vikramī | utsavocchalita-paura-maṇḍalaḥ puṇḍarīka-nayanaḥ kare'grahīt // runm_1.12 // yathā vā- kalita-yugala-bhāvaḥ kvāpi vaidarbhya-putryā makha-bhuvi kṛta-dīkṣo dakṣiṇārthān dadānaḥ | viharati harir uccaiḥ satyayā dīyamānaḥ kvacid alam alasāṅgaḥ puṇyake nāradāya // runm_1.13 // yathā vā (bhp 10.22.44)- kātyāyani mahā-māye mahāyoginy adhīśvari | nanda-gopa-sutaṃ devi patiṃ me kuru te namaḥ // runm_1.14 // iti saṅkalpam ācerur yā gokula-kumārikāḥ | tāsv eva kiyatīnāṃ tu pati-bhāvo harāv abhūt // runm_1.15 // mūla-mādhava-māhātmye śrūyate tata eva hi | rukmiṇy-udvāhataḥ pūrvaṃ tāsāṃ pariṇayotsavaḥ // runm_1.16 // athopapatiḥ- rāgeṇollaṅghayan dharmaṃ parakīyā-balārthinā | tadīya-prema-vasatir budhair upapatiḥ smṛtaḥ // runm_1.17 // yathā padyāvalyām (205)- saṃketīkṛta-kokilādi-ninadaṃ kaṃsa-dviṣaḥ kurvato dvāronmocana-lola-śaṅkha-valaya-kvāṇaṃ muhuḥ śṛṇvataḥ | keyaṃ keyam iti pragalbha-jaratī-vākyena dūnātmano rādhā-prāṅgaṇa-koṇa-koli-viṭapi-kroḍe gatā śarvarī // runm_1.18 // atraiva paramotkarṣaḥ śṛṅgārasya pratiṣṭhitaḥ // runm_1.19 // tathā ca muniḥ- bahu vāryate khalu yatra pracchanna-kāmukatvaṃ ca | yā ca mitho durlabhatā sā manmathasya paramā ratiḥ // runm_1.20 // laghutvam atra yat proktaṃ tat tu prākṛta-nāyake | na kṛṣṇe rasa-niryāsa-svādārtham avatārini // runm_1.21 // tathā ca prāñcaḥ- śṛṅgāra-rasa-sarvasvaṃ śikhi-piccha-vibhūṣaṇam | aṅgīkṛta-narākāram āśraye bhuvanāśrayam // runm_1.22 // anukūla-dakṣiṇa-śaṭhā dhṛṣṭaś ceti dvayor athocyante | pratyekaṃ catvāro bhedā yuktibhir amī vṛttyā // runm_1.23 // śāṭhya-dhārṣṭye paraṃ nāṭya-prokte upapater ubhe | kṛṣṇe tu sarvaṃ nāyuktaṃ tat-tad-bhāvasya sambhavāt // runm_1.24 // tatrānukūlaḥ- atiraktatayā nāryāṃ tyaktānya-lalanā-spṛhaḥ | sītāyāṃ rāmavat so'yam anukūlaḥ prakīrtitaḥ // runm_1.25 // rādhāyām eva kṛṣṇasya suprasiddhānukūlatā | tad-āloke kadāpy asya nānyā-saṅgaḥ smṛtiṃ vrajet // runm_1.26 // vaidagdhī-nikuramba-cumbita-dhiyaḥ saundarya-sārojjvalāḥ kāminyaḥ kati nādya vallava-pater dīvyanti goṣṭhāntare | rādhe puṇyavatī-śikhā-maṇir asi kṣāmodari tvāṃ vinā preṅkhantī na parāsu yan madhuripor dṛṣṭātra dṛṣṭir mayā // runm_1.27 // dhīrodāttānukūlo, yathā- kuvalaya-dṛśaḥ saṅketa-sthā dṛg-añcala-kauśalair manasija-kalā-nāṭī-prastāvanām abhitanvatām | na kila ghaṭate rādhā-raṅga-prasaṅga-vidhāyitā vrata-vilasite śaithilyasya cchaṭāpy agha-vidviṣaḥ // runm_1.28 // dhīralalitānukūlo, yathā- gahanād anurāgataḥ pitṛbhyām apanīta-vyavahāra-kṛtya-bhāraḥ | viharan saha rādhayā murārir yamunā-kūla-vanāny alaṃcakāra // runm_1.29 // dhīraśāntānukūlo. yathā- bradhnopāsti-vidhau tava praṇayitāpūreṇa veśaṃ gate kṣmā-devasya kathaṃ guṇo'py agharipau drāg adya saṃcakrame buddhiḥ paśya viveka-kauśalavatī dṛṣṭiḥ kṣamodgāriṇī vāg etasya mṛgākṣi rūḍha-vinayā mūrtiś ca dhīrojjvalā // runm_1.30 // dhīroddhatānukūlo, yathā- satyaṃ me parihṛtya tāvaka-sakhīṃ premāvadātaṃ mano nānyasmin pramadājane kṣaṇam api svapne'pi saṅkalpate | sāra-grāhiṇi gauri sad-guṇa-gurau mukta-vyalīkodyame mudrāṃ kiṃ nu mayi vyanakṣi lalite gūḍhābhyasūyā-mayīm // runm_1.31 // atha dakṣiṇaḥ- yo gauravaṃ bhayaṃ prema dākṣiṇyaṃ pūrva-yoṣiti | na muñcaty anya-citto'pi jñeyo'sau khalu dakṣinaḥ // runm_1.32 // yathā- tathyaṃ candrāvali kathayasi prekṣyate na vyalīkaṃ svapne'pyasya tvayi madhubhidaḥ premaśuddhāntarasya | śrutvā jalpaṃ piśunamanasāṃ tadviruddhaṃ sakhīnāṃ yuktaḥ kartuṃ sakhi savinaye nātra viśrambhabhaṅgaḥ // runm_1.33 // yad vā- nāyikāsv apy anekāsu tulyo dakṣiṇa ucyate // runm_1.34 // yathā daśa-rūpake- snātā tiṣṭhati kuntaleśvara-sutā vāro'ṅga-rāja-svasur dyūte rātrir iyaṃ jitā kamalayā devī prasādyādya ca | ity antaḥ-pura-sundarīḥ prati mayā vijñāya vijñāpite devenāpratipatti-mūḍha-manasā dvitrāḥ sthitaṃ nāḍikāḥ // runm_1.35 // yathā vā- padmā dṛg-bhaṅgir alaṃ kalayati kamalā jṛmbhate sāṅga-bhaṅgaṃ tārā dor-mūlam alpaṃ prathayati kurute karṇa-kaṇḍūṃ sukeśī | śaivyā nīvyāṃ vidhatte karam iti yugapan mādhavaḥ preyasībhir bhāvenāhūyamāno bahu-śikhara-manāḥ paśya kuṇṭho'yam āste // runm_1.36 // śaṭhaḥ- priyaṃ vyakti puro'nyatra vipriyaṃ kurute bhṛśam | nigūḍham aparādhaṃ ca śaṭho'yaṃ kathito budhaiḥ // runm_1.37 // yathā- svapne vyalīkaṃ vanamālinoktaṃ pālīty upākarṇya vivarṇa-vaktrā | śyāmā viniḥśvasya madhu-triyāmāṃ sahasra-yāmām iva sā vyanaiṣīt // runm_1.38 // yathā vā- talpitena tapanīya-kāntinā kṛṣṇa kuñja-kuhare'dya vāsasā | abhyadhyāyi tava nirvyalīkatā muñca sāma-paṭalīpaṭiṣṭhatām // runm_1.39 // atha dhṛṣṭaḥ- abhivyaktānya-taruṇī-bhoga-lakṣmāpi nirbhayaḥ | mithyā-vacana-dakṣaś ca dhṛṣṭo'yaṃ khalu kathyate // runm_1.40 // yathā-- nakhāṅkā na śyāme ghana-ghusṛṇa-rekhā-tatir iyaṃ na lākṣāntaḥ-krure paricinu girer gairikam idam | dhiyaṃ dhatse citraṃ vata mṛga-made'py añjanatayā taruṇyās te dṛṣṭiḥ kim iva viparīta-sthitir abhūt // runm_1.41 // udāttādyaiś catur-bhedais tribhiḥ pūrṇatamādibhiḥ | caturviṃśaty ātmā paty-ādi-yugmataḥ // runm_1.42 // nāyakaḥ so'nukūlādyaiḥ syāt ṣan-navatidhoditaḥ | nokto dhūrtādi-bhedas tu muneḥ sammaty-abhāvataḥ // runm_1.43 // iti śrī-śrīmad-ujjvala-nīlamaṇau nāyaka-bheda-prakaraṇam | ||1|| (2) atha nāyaka-sahāya-bheda-prakaraṇam athaitasya sahāyāḥ syuḥ pañcadhā ceṭako viṭaḥ | vidūṣakaḥ pīṭhamardaḥ priyanarmasakhastathā // runm_2.1 // narmaprayoge naipuṇyaṃ sadā gāḍhānurāgitā | deśakālajñatā dākṣyaṃ ruṣṭagopīprasādanam | nigūḍhamantratetyādyāḥ sahāyānāṃ guṇāḥ smṛtāḥ // runm_2.2 // sandhānacaturaśceṭo gūḍhakarmā pragalbhadhīḥ | sa tu bhaṅgurabhṛṅgārādikaḥ prokto'tra gokule // runm_2.3 // yathā- na punaridamapūrvaṃ devi kutrāpi dṛṣṭaṃ śaradi yadiyamārānmādhavī puṣpitābhūt | iti kila vṛṣabhānorlambhitāsau kumārī vrajanavayuvarāja vyājataḥ kuñjavīthim // runm_2.4 // atha viṭaḥ- veśopacārakuśalo dhūrto goṣṭhīviśāradaḥ | kāmatantrakalāvedī viṭa ityabhidhīyate | kaḍāro bhāratīvandhurityādirviṭa īritaḥ // runm_2.5 // yathā- vraje sāraṅgākṣīvitatibhiranullaṅghyavacanaḥ sakhāhaṃ tadbandhoścaṭubhirabhiyāce muhuridam | kalakrīḍadvaṃśīsthagitajagatīyauvatadhṛti- stvayā yuktaḥ śyāme na khalu parihartuṃ sakhi hariḥ // runm_2.6 // atha vidūṣakaḥ- vasantādyabhidho lolo bhojane kalahapriyaḥ | vikṛtāṅgavacoveṣairhāsyakarī vidūṣakaḥ | vidagdhamādhave khyāto yathāsau madhumaṅgalaḥ // runm_2.7 // yathā- tuṣṭena smitapuṣpavṛṣṭiradhunā sadyastvayā mucyatām ārūḍhaḥ kutukī vimānamatulaṃ māṃ gokulākhaṇḍalaḥ | ithaṃ devi manorathena rabhasādabhyarthyamāno.apyasau yatte mānini nādharaḥ prayatate tannādbhutaṃ rāgiṣu // runm_2.8 // yathā vā- mamopaharati svayaṃ bhavadabhīṣṭadevo nama- nnavaṃ kamalamujjvalaṃ kamalabandhurutkaṇṭhayā | mayā tu tadavajñayā bhuvi nirasyate ruṣyatā na mānayasi madvacastadapi mānini tvaṃ kutaḥ // runm_2.9 // atha pīṭhamardaḥ- guṇairnāyakakalpo yaḥ premnā tatrānuvṛttimān | pīṭhamardaḥ sa kathitaḥ śrīdāmā syādyathā hareḥ // runm_2.10 // yathā- kālindīpuline mukundacaritaṃ viśvasya vismāpanaṃ draṣṭuṃ gacchati goṣṭhameva nikhilaṃ naikātra candrāvalī | brūmastasya suhṛttamāḥ svayamamī pathyañca tathyañca te mā govardhanamalla ghaṭṭaya mudhā govardhanoddhāriṇam // runm_2.11 // yathā vā- taveyaṃ śrīdāman bhaṇitir iha viśrambhayati māṃ prasādo rudrāṇyāḥ kim iva capalāsu prasaratu | vane yāntīṃ durgārcana-ghusṛṇa-mālyāṅkita-karāṃ vadhūṃ dṛṣṭvā śaṅke prathayati kalaṅkaṃ khala-janaḥ // runm_2.12 // atha priya-narma-sakhaḥ- ātyantika-rahasya-jñaḥ sakhī-bhāva-samāśritaḥ | sarvebhyaḥ praṇayibhyo'sau priya-narma-sakho varaḥ | sa gokule tu subalas tathā syād arjunādayaḥ // runm_2.13 // yathā- pratyāvartayati prasādya lalanāṃ krīḍā-kali-prasthitāṃ śayyāṃ kuñja-gṛhe karoty agha-bhidaḥ kandarpa-līlocitām || svinnaṃ bījayati priyā-hṛdi parisrastāṅgam uccair amuṃ kva śrīmān adhikāritāṃ na subalaḥ sevā-vidhau vindati // runm_2.14 // yathā vā- yābhiḥ sācidṛgañcalena caṭulaṃ kaṃsārirālihyate dordvandvena kucopapīḍamurasi svairaṃ pariṣvajyate | etasyādharasīdhuruddhuratayā sāmodamāsvādyate kiṃ jānāsi sakhe vyadhāyi kataradgopībhirābhistapaḥ // runm_2.15 // caturdhāḥ sakhāyo.atra ceṭaḥ kiṅkara īryate | pīṭhamardasya vīrādāvapi sāhāyyakāritā // runm_2.16 // haripriyāprakaraṇe vakṣyante yāstu dūtikāḥ | atrāpi tā yathāyogyaṃ vijñeyā rasavedibhiḥ // runm_2.17 // tatra svayaṃ, yathā- sakhi mādhavadṛgdūtyāḥ karmaṭhatā kārmaṇe vicitrāsti | upadhāśuddhāpi yayā ruddhā tvam citritevāsi // runm_2.18 // vaṃśī yathā śrī-lalita-mādhave (1.24- gārgy-uktiḥ)- hriyamavagṛhya gṛhebhyaḥ karṣati rādhāṃ vanāya yā nipuṇā | sā jayati nisṛṣṭārthā varavaṃśajakākalī dūtī // runm_2.19 // āptadūtī- vīrāvṛndādirapyāptadūtī kṛṣṇasya kīrtitā | vīrā pragalbhavacanā vṛndā cāṭūktipeśalā // runm_2.20 // yathā- vimukhī mā bhava garviṇi madgiri giriṇā dhṛte na kṛtarakṣam | mūḍhe samuḍhavayasaṃ mādhavamādhāva rāgeṇa // runm_2.21 // yathā vā- vṛndā sundari vandanaṃ vidadhatī yat pṛcchati tvāmasau cañcanmañjulakhañjarīṭanayane tatrottaraṃ vyañjaya | keyaṃ bhrūbhujagī tavātiviṣamā baṃbhramyate yadbhiyā klāntaḥ kāliyamardano.api kurute nādya praveśaṃ vraje // runm_2.22 // asyāsādhāraṇā dūtyo vīvādyāḥ kathitā hareḥ | liṅginyantāstu vakṣyante yāstāḥ sādhāraṇā dvayoḥ // runm_2.23 // iti śrī-śrī-ujjvala-nīlamaṇau nāyaka-sahāya-bheda-prakaraṇam ||2|| (3) atha śrī-hari-priyā-prakaraṇam hareḥ sādhāraṇa-guṇair upetās tasya vallabhāḥ | pṛthu-premṇāṃ sumādhurya-sampadāṃ cāgrimāśrayāḥ // runm_3.1 // yathā- praṇamāmi tāḥ parama-mādhurī-bhṛtaḥ kṛta-puṇya-puñja-ramaṇī-śiromaṇīḥ | upasanna-yauvana-guror adhīrtya yāḥ smara-keli-kauśalam udāharan harau // runm_3.2 // svakīyāḥ parakīyāś ca dvidhā tāḥ parikīrtitāḥ // runm_3.3 // tatra svakīyāḥ- kara-graha-vidhiṃ prāptāḥ patyur ādeśa-tat-parāḥ | pātivratyād avicalāḥ svakīyāḥ kathitā iha // runm_3.4 // yathā- sunirmāṇe dharmādhvani pati-parābhiḥ paricite mudā baddha-śraddhā giri ca guru-vargasya paritaḥ | gṛhe yāḥ sevante priyam aparatantrāḥ pratidinaṃ mahiṣyas tāḥ śaures tava mudam udagrāṃ vidadhatu // runm_3.5 // yathā vā śrī-daśame (10.60.55)- na tvādṛśīṃ praṇayinīṃ gṛhiṇīṃ gṛheṣu paśyāmi mānini yayā sva-vivāha-kāle | prāptān nṛpān na vigaṇayya raho-haro me prasthāpito dvija upaśruta-sat-kathasya // runm_3.6 // tās tu śrī-yadu-vīrasya sahasrāṇyasya ṣoḍaśa | aṣṭottara-śatāgrāṇi dvāravatyāṃ suviśrutāḥ // runm_3.7 // āsāṃ sakhyaś ca dāsyaś ca pratyekaṃ syuḥ sahasraśaḥ | tulya-rūpa-guṇāḥ sakhyaḥ kiñcin nyūnās tu dāsikāḥ // runm_3.8 // tatrāpi rukmiṇī satyā jāmbavaty arka-nandinī | śaivyā bhadrā ca kauśalyā mādrīty aṣṭau gaṇāgrimāḥ // runm_3.9 // tatrāpi rukmiṇī-satye varīyasyau prakīrtite | aiśvaryād rukmiṇī tatra satyā saubhāgyato varā // runm_3.10 // tathā hi hari-vaṃśe- kuṭumbasyeśvarī yāsīd rukmiṇī bhīṣmakātmajā | satyabhāmottamā strīṇāṃ saubhāgye cādhikābhavat // runm_3.11 // pādme (6.88.28) ca kārttika-māhātmye tāṃ prati śrī-kṛṣṇa-vākyaṃ na me tvattaḥ priyatamā kācid anyā nitambinī | ṣoḍaśa-strī-sahasrāṇāṃ priye prāṇa-samā hy asi // runm_3.12 // anayoḥ sakalotkṛṣṭāḥ sakhyo dāsyaś ca lakṣaśaḥ | svīyā-jātīya-bhāvena nikhilā eva bhāvitāḥ // runm_3.13 // yāś ca gokula-kanyāsu pati-bhāva-ratā harau | tāsāṃ tad-vṛtti-niṣṭhitvān na svīyātvam asāmpratam // runm_3.14 // yathā- āryā ced ativatsalā mayi muhur goṣṭheśvarī kiṃ tataḥ prāṇebhyaḥ praṇayāspadaṃ priya-sakhī-vṛndaṃ kim etena me | vaikuṇṭhāṭavi-maṇḍalī-vijayī ced vṛndāvanaṃ tena kiṃ dīvyaty atra na ced umā-vrata-phalaṃ piñcāvataṃsī patiḥ // runm_3.15 // gādharva-rītyā svīkārāt svīyātvam iha vastutaḥ | avyaktatvād vivāhasya suṣṭhu pracchanna-kāmatā // runm_3.16 // atha parakīyā- rāgeṇaivārpitātmāno loka-yugmānapekṣiṇā | dharmeṇāsvīkṛtā yās tu parakīyā bhavanti tāḥ // runm_3.17 // yathā-- rāgollāsa-vilaṅghitārya-padavī-viśrāntayo'py uddhura- śraddhā-rajyad-arundhatī-mukha-satī-vṛndena vandyehitāḥ | āraṇyā api mādhurī-parimala-vyākṣipta-lakṣmī-śriyas tās trailokya-vilakṣaṇā dadatu vaḥ kṛṣṇasya sakhyaḥ sukham // runm_3.18 // kanyakāś ca paroḍhāś ca parakīyā dvidhā matāḥ | pracchanna-kāmatā hy atra gokuendrasya saukhyatā // runm_3.19 // tathā hi rudraḥ (śṛṅgāra-tilake 2.30)- vāmatā durlabhatvaṃ ca strīṇāṃ yā ca nivāraṇā | tad eva pañca-bāṇasya manye paramam āyudham // runm_3.20 // viṣṇu-gupta-saṃhitāyāṃ ca- yatra niṣedha-viśeṣaḥ sudurlabhatvaṃ ca yan mṛgākṣīṇām | tatraiva nāgarāṇāṃ nirbharam āsajjate hṛdayam // runm_3.21 // āḥ kiṃvānyad yatas tasyām idam eva mahāmuniḥ | jagau pāramahaṃsyāṃ ca saṃhitāyāṃ svayaṃ śukaḥ // runm_3.22 // yathā śrī-daśame (10.33.19)- kṛtvā tāvantam ātmānaṃ yāvatīr gopayoṣitaḥ | reme sa bhagavāṃs tābhir ātmārāmo æpi līlayā // runm_3.23 // tathā ca tatraiva (10.33.31, 36)- naitat samācarej jātu manasāpi hy anīśvaraḥ | vinaśyaty ācaran mauṭhyād yathārudro æbdhi-jaṃ viṣam // runm_3.26 // anugrahāya bhaktānāṃ mānuṣaṃ deham āśritaḥ | bhajate tādṛśīḥ krīḍā yāḥ śrutvā tat-paro bhavet // runm_3.27 // śrī-mukhena tu māhātmyam āsāṃ prāha svayaṃ hariḥ // runm_3.28 // yathā tatraiva (10.32.22)- na pāraye æhaṃ niravadya-saṃyujāṃ sva-sādhu-kṛtyaṃ vibudhāyuṣāpi vaḥ | yām ābhajan durjara-geha-śṛṅkhalāḥ saṃvṛścya tad vaḥ pratiyātu sādhunā // runm_3.29 // uddhavo'pi jagau suṣṭhu sarva-bhāgavatottamaḥ // runm_3.30 // yathā (bhp 10.47.61)- āsām aho caraṇa-reṇu-juṣām ahaṃ syāṃ vṛndāvane kim api gulma-latauṣadhīnām | yā dustyajaṃ sva-janam ārya-pathaṃ ca hitvā bhejur mukunda-padavīṃ śrutibhir vimṛgyām // runm_3.31 // māyā-kalita-tādṛk-strī-śīlanenānasūyabhiḥ | na jātu vraja-devīnāṃ patibhiḥ saha saṅgamaḥ // runm_3.32 // tathā hi śrī-daśame (10.33.37)- nāsūyan khalu kṛṣṇāya mohitās tasya māyayā | manyamānāḥ svapārśvasthān svān svān dārān vrajaukasaḥ // runm_3.33 // tatra kanyakāḥ- anūḍhāḥ kanyakāḥ proktāḥ sa-lajjāḥ pitṛ-pālitāḥ | sakhī-keliṣu visrabdhāḥ prāyo mugdhā-guṇānvitāḥ // runm_3.34 // tatra durgā-vrata-parāḥ kanyā dhanyādayo matāḥ | hariṇā pūritābhīṣṭās tena tās tasya vallabhāḥ // runm_3.35 // yathā- visrabdhā sakhi dhūli-keliṣu paṭā-saṃvīta-vakṣaḥ-sthalā bālāsīti na vallavas tava pitā jāmātaraṃ mṛgyati | tvaṃ tu bhrānta-vilocanās tam acirād ākarṇya vṛndāvane kūjantīṃ śikhi-piccha-mauli-muralīṃ sotkampam āghūrṇasi // runm_3.36 // atha paroḍhāḥ- gopair vyūḍhā api hareḥ sadā sambhoga-lālasāḥ | paroḍhā vallabhās tasya vraja-nāryo'prasūtikāḥ // runm_3.37 // yathā padyāvalyām (312)- kātyāyanī-kusuma-kāmanayā kim arthaṃ kāntāra-kukṣi-kuharaṃ kutukād gatāsi | paśya stana-stavakayos tava kaṇṭakāṅkaṃ gopaḥ sukaṇṭhi bata paśyasi jāta-kopaḥ // runm_3.38 // etāḥ sarvātiśāyinyaḥ śobhā-sādguṇya-vaibhavaiḥ | ramādibhyo'py uru-prema-mādhurya-bhara-bhūṣitāḥ // runm_3.39 // tathā śrī-daśame (10.47.60)- nāyaṃ śriyo æṅga u nitānta-rateḥ prasādaḥ svar-yoṣitāṃ nalina-gandha-rucāṃ kuto ænyāḥ | rāsotsave æsya bhuja-daṇḍa-gṛhīta-kaṇṭha- labdhāśiṣāṃ ya udagād vraja-vallabhīnām // runm_3.40 // tās tridhā sādhana-parā devyo nitya-priyās tathā // runm_3.41 // tatra sādhanaparāḥ- syur yauthikyas tv ayauthikya iti tatrādimā dvidhā // runm_3.42 // tatra yauthikyaḥ- yauthikyas tatra saṃbhūya gaṇaśaḥ sādhane ratāḥ | dvividhās tās tu munayas tathopaniṣado matāḥ // runm_3.43 // tatra munayaḥ- gopālopāsakāḥ pūrvam aprāptābhīṣṭa-siddhayaḥ | cirād udbuddha-ratayo rāma-saundarya-vīkṣayā // runm_3.44 // munayas tan-nijābhīṣṭa-siddhi-sampādane ratāḥ | labdha-bhāvā vraje gopyo jātāḥ pādma itīritam // runm_3.45 // kathāpy anyā kila bṛhad-vāmane ceti viśrutiḥ | siddhiṃ katicid evāsāṃ rāsārambhe prapedire | iti kecit prabhāṣante prakaṭārthānusāriṇaḥ // runm_3.46 // atha upaniṣadaḥ- samantāt sūkṣma-darśinyo mahopaniṣado'khilāḥ | gopīnāṃ vīkṣya saubhāgyam asamordhvaṃ suvismitāḥ // runm_3.47 // tapāṃsi śraddhayā kṛtvā premāḍhyā jajñire vraje | vallavya iti paurāṇī tathaupaniṣadī prathā // runm_3.48 // atha ayauthikyaḥ- tad-bhāva-baddha-rāgā ye janās te sādhane ratāḥ | tad-yogyam anurāgaughaṃ prāpyotkaṇṭhānusārataḥ // runm_3.49 // tā ekaśo'thavā dvi-trāḥ kāle kāle vraje'bhavan | prācīnāś ca navāś ca syur ayauthikyas tato dvidhā // runm_3.50 // nitya-priyābhiḥ sālokyaṃ prācīnāś ciram āgatāḥ | vraje jātā navās tv etā martyāmartyādi-yonitaḥ // runm_3.51 // atha devyaḥ- deveṣv aṃśena jātasya kṛṣṇasya divi tuṣṭaye | nitya-priyāṇām aṃśās tu yā yātā deva-yonayaḥ // runm_3.52 // atra devāvataraṇe janitvā gopa-kanyakāḥ | tā aṃśinīnām evāsāṃ priya-sakhyo'bhavan vraje // runm_3.53 // atha nityapriyāḥ- rādhā-candrāvalī-mukhyāḥ proktāḥ nitya-priyā vraje | kṛṣṇavan nitya-saundarya-vaidagdhyādi-guṇāśrayāḥ // runm_3.54 // tathā ca brahma-saṃhitāyāṃ (5.48)- ānanda-cinmaya-rasa-pratibhāvitābhis tābhir ya eva nija-rūpatayā kalābhiḥ | goloka eva nivasaty akhilātma-bhūto govindam ādi-puruṣaṃ tam ahaṃ bhajāmi // runm_3.55 // tatra śāstrasiddhāstu rādhā candrāvalī tathā | viśākhā lalitā śyāmā padmā śaibyā ca bhadrikā | tārā vicitrā gopālī dhaniṣṭhā pālikādayaḥ // runm_3.56 // candrāvalyeva somābhā gāndharvā rādhikaiva sā | anurādhā tu lalitā naitāstenoditāḥ pṛthak // runm_3.57 // lokaprasiddhanāmnyastu khañjanākṣī manoramā | maṅgalā vimalā līlā kṛṣṇā śārī viśāradā | tārāvalī cakorākṣī śaṅkarī kuṅkumādayaḥ // runm_3.58 // ityādīnāntu śataśo yūthāni vrajasubhruvām | lakṣasaṅkhyāstu kathitā yūthe yūthe varāṅganāḥ // runm_3.59 // sarvā yūthādhipā etā rādhādyāḥ kuṅkumāntimāḥ | viśākhāṃ lalitāṃ padmāṃ śaibyāñca prohya kīrtitāḥ // runm_3.60 // kintu saubhāgya-dhaureyā aṣṭau rādhādayo matāḥ | yūthādhipātve æpy aucityaṃ dadhānā lalitādayaḥ | sveṣṭa-rādhādi-bhāvasya lobhāt sakhya-ruciṃ dadhuḥ // runm_3.61 // iti śrī-śrī-ujjvala-nīlamaṇau śrī-hari-priyā-prakaraṇam ||3|| (4) atha śrī-rādhā-prakaraṇam tatrāpi sarvathā śreṣṭhe rādhā-candrāvalīty ubhe | yūthayos tu yayoḥ santi koṭi-saṅkhyā mṛgīdṛśaḥ // runm_4.1 // abhūd ākulito rāsaḥ pramadā-śata-koṭibhiḥ | puline yāmune tasminn ity eṣāgamikī prathā // runm_4.2 // tayor apy ubhayor madhye rādhikā sarvathādhikā | mahā-bhāva-svarūpeyaṃ guṇair ativarīyasī // runm_4.3 // gopālottara-tāpanyāṃ yad gāndharveti viśrutā | rādhety ṛk-pariśiṣṭe ca mādhavena sahoditā | atas tadīya-māhātmyaṃ pādme devarṣiṇoditam // runm_4.4 // tathā hi- yathā rādhā priyā viṣṇos tasyāḥ kuṇḍaṃ priyaṃ tathā | sarva-gopīṣu saivaikā viṣṇor atyanta-vallabhā // runm_4.5 // hlādinī yā mahā-śaktiḥ sarva-śakti-varīyasī | tat-sāra-bhāva-rūpeyam iti tantre pratiṣṭhitā // runm_4.6 // suṣṭhu-kānta-svarūpeyaṃ sarvadā vārṣabhānavī | dhṛta-ṣoḍaśa-śṛṅgārā dvādaśābharaṇānvitā // runm_4.7 // tatra suṣṭhu-kānta-svarūpā, yathā śrī-kṛṣṇa-vākyam--- kacās tava sukuñcitā mukham adhīra-dīrghekṣaṇaṃ kaṭhora-kuca-bhāg-uraḥ kraśima-śāli madhya-sthalam | nate śirasi dorlate karaja-ratna-ramyau karau vidhūnayati rādhike tri-jagad eṣa rupotsavaḥ // runm_4.8 // atha dhṛta-ṣoḍaśa-śṛṅgārā- snātā nāsāgra-jāgran-maṇi-rasita-paṭā sūtriṇī baddha-veṇī sottaṃsā carcitāṅgī kusumita-cikura sragviṇī padma-hastā | tāmbūlāsyoru-bindu-stavakita-cibukā kajjalākṣī sucitrā rādhālaktojjvalāṅghriḥ sphuriti tilakinī ṣoḍaśā-kalpinīyam // runm_4.9 // atha dvādaśābharaṇāśritā- divyaś cūḍā-maṇīndraḥ puraṭa-viracitāḥ kuṇḍala-dvandva-kāñci- niṣkāś cakrī-śalākā-yuga-valaya-ghaṭāḥ kaṇṭha-bhūṣormikāś ca | hārās tārānukāra bhuja-kaṭaka-tulākoṭayo ratna-k ptās tuṅgā pādāṅgurīya-cchavir iti ravibhir bhūṣaṇair bhāti rādhā // runm_4.10 //| atha vṛndāvaneśvaryāḥ kīrtyante pravarā guṇāḥ | madhureyaṃ nava-vayāś calāpāṅgojjvala-smitā // runm_4.11 // cāru-saubhāgya-rekhāḍhyā gandhonmādita-mādhavā | saṅgīta-prasarābhijñā ramya-vāṅ narma-paṇḍitā // runm_4.12 // vinītā karuṇā-pūrṇā vidagdhā pāṭavānvitā | lajjā-śīlā sumaryādā dhairya-gāmbhīrya-śālinī // runm_4.13 // suvilāsā mahābhāva-paramotkarṣa-tarṣiṇī | gokula-prema-vasatir jagac-chreṇī-lasad-yaśāḥ // runm_4.14 // gurv-arpita-guru-snehā sakhī-praṇayitā-vaśā | kṛṣṇa-priyāvalī-mukhyā santatāśrava-keśavā | bahunā kiṃ guṇās tasyāḥ saṅkhyātītā harer iva // runm_4.15 // ity aṅgokti-manaḥ-sthās te para-sambandha-gās tathā | guṇā vṛndāvaneśvaryā iha proktāś caturvidhāḥ // runm_4.16 // mādhuryaṃ cārutā navyaṃ vayaḥ kaiśora-madhyamam | saubhāgya-rekhā pādādi-sthitāś candra-kalādayaḥ // runm_4.17 // sādhumārgād acalanaṃ maryādety uditaṃ budhaiḥ | lajjābhijātya-śīlādyair dhairyaṃ duḥkha-sahiṣṇutā // runm_4.18 // vyaktatvāl lakṣitatvāc ca nānyeṣāṃ lakṣaṇaṃ kṛtam // runm_4.19 // tatra madhurā, yathā vidagdha-mādhave (1.32)- balād akṣṇor lakṣmīḥ kavalayati navyaṃ kuvalayaṃ mukhollāsaḥ phullaṃ kamala-vanam ullaṅghayati ca | daśāṃ kaṣṭām aṣṭā-padam api nayaty āṅgika-rucir vicitraṃ rādhāyāḥ kim api kila rūpaṃ vilasati // runm_4.20 // atha nava-vayāḥ- śroṇiḥ syandanatāṃ kṛśodari kuca-dvandvaṃ kramāc cakratāṃ bhrūś cāpa-śriyam īkṣaṇa-dvayam idaṃ yāty āśugatvaṃ tava | saināpatyam ataḥ pradāya bhuvi te kāmaḥ paśūnāṃ patiṃ dhunvan jitvara-māninaṃ tvayi nijaṃ sāmrājya-bhāraṃ nyadhāt // runm_4.21 // atha capalāpāṅgī- taḍid-aticalatāṃ te kiṃ dṛgantād apāṭhīd vidhu-mukhi taḍito vā kiṃ tavāyaṃ dṛgantaḥ | dhruvam iha gurutābhūt tvad-dṛg-antasya rādhe varam atijavināṃ me yena jigye mano'pi // runm_4.22 // atha ujjvala-smitā- tava vadana-vidhau vidhauta-madhyāṃ smita-sudhayādhara-lekhikām udīkṣya | sakhi laghur aghabhic-cakora-varyaḥ pramada-madoddhura-buddhir ujjihīte // runm_4.23 // atha cāru-saubhāgya-rekhāḍhyā- aghahara bhaja tuṣṭiṃ paśya yaccandralekhā- valayakusumavallīkuṇḍalākārabhāgbhiḥ | abhidadhati nilīnāmatra saubhāgyarekhā- vitatibhiranuviddhāḥ suṣṭhu rādhāṃ padāṅkāḥ // runm_4.24 // atha gandhonmādita-mādhavā- vallī-maṇḍala-pallavālibhir itaḥ saṅgopanāyātmano mā vṛndāvana-cakravartini kṛthā yatnaṃ mudhā mādhavi | bhrāmyadbhiḥ sva-virodhibhiḥ parimalair unmādanaiḥ sūcitāṃ kṛṣṇas tāṃ bhramādhipaḥ sakhi dhuvan dhūrto dhruvaṃ dhāsyati // runm_4.25 // atha saṅgīta-prasarābhijñā- kṛṣṇa-sāra-hara-pañcama-svare muñca gīta-kutukāni rādhike | prekṣate'tra hariṇānudhāvitāṃ tvāṃ na yāvad atiroṣaṇaḥ patiḥ // runm_4.26 // atha ramya-vāk- suvadane vadane tava radhike sphurati keyam ihākṣara-mādhurī | vikalatāṃ labhate kila kokilaḥ sakhi yayādya sudhāpi mudhārthatām // runm_4.27 // atha narma-paṇḍitā- vaṃśyās tvam upādhyāyaḥ kim upādhyāyī tavātra vaṃśī vā | kula-yuvati-dharma-haraṇād asti yayor nāparaṃ karma // runm_4.28 // yathā vā- deva prasīda vṛṣa-vardhana puṇya-kīrte sādhvī-gaṇa-stana-śivārcana-nitya-pūta | nirmañchanaṃ tava bhaje ravi-pūjanāya snātāsmi hanta mama na spṛśa na spṛśāṅgam // runm_4.29 // atha vinītā- api gokule prasiddhā bhrū-bhramibhiḥ parijanair niṣiddhāpi | pīṭhaṃ mumoca rādhā bhadrikām api dūrataḥ prekṣya // runm_4.30 // yathā vā, vidagdha-mādhave (5.15)- bhūyo bhūyaḥ kali-vilasitaiḥ sāparādhāpi rādhā ślāghyenāhaṃ yad agharipuṇā bāḍham aṅgīkṛtāsmi | tatra kṣāmodari kim aparaṃ kāraṇaṃ vaḥ sakhīnāṃ dattāmodāṃ praguṇa-karuṇā-mañjarīm antareṇa // runm_4.31 // atha karuṇā-pūrṇā- tārṇa-sūci-śikhayāpi tarṇakaṃ viddha-vaktram avalokya sāsrayā | lipyate kṣatam avāpta-bādhayā kuṅkumena kṛpayāsya rādhayā // runm_4.32 // atha vidagdhā- ācāryā dhātu-citre pacana-viracanā-cāturī-cāru-cittā vāg-yuddhe mugdhayantī gurum api ca girāṃ paṇḍitā mālya-gumphe | pāṭhe śārī-śukānāṃ paṭur ajitam api dyūta-keliṣu jiṣṇur vidyā-vidyoti-buddhiḥ sphurati rati-kalā-śālinī rādhikeyam // runm_4.33 // atha pāṭavānvitā, yathā vidagdha-mādhave (3.3)- chinnaḥ priyo maṇisaraḥ sakhi mauktikāni vṛttāny ahaṃ vicinuyām iti kaitavena | mugdhaṃ vivṛtya mayi hanta dṛganta-bhaṅgīṃ rādhā guror api puraḥ praṇayād vyatānīt // runm_4.34 // atha lajjā-śīlā- vraja-narapati-sūnur dulrabhālokano'yaṃ sphurati rahasi tāmyaty eṣa tarṣāj jano'pi | virama janani lajje kiñcid udghāṭya vaktraṃ nimiṣam iha manāg apy akṣi-koṇaṃ kṣipāmi // runm_4.35 // atha sumaryādā- prāṇān akṛtāhārā sakhi rādhā-cātakī varaṃ tyajati | na tu kṛṣṇa-mudira-muktād amṛtād vṛttiṃ bhajed aparām // runm_4.36 // yathā vā- āhūyamānā vrajanāthayāsmi yukto'bhisāraḥ sakhi nādhunā me | na tādṛśīnāṃ hi gurūttamānām ājñāsv avajñā valate śivāya // runm_4.37 // yathā vā- pūrṇāśīḥ pūrṇimāsāv anavahitatayā yā tvayāsyai vitīrṇā vaṣṭi tvām eva tanvann akhila-madhurimotsekam asyāṃ mukundaḥ | diṣṭyā parvodagāt te svayam abhisaraṇe cittam ādhatsva vatse yuktyāpy uktā mayeti dyumaṇi-sakha-sutā prāhiṇod eva citrām // runm_4.38 // atha dhairya-śālinī- tīvras tarjati bhinna-dhīr gṛha-patiś chadma-jñayā padmayā hāraṃ hārayati hari-praṇihitaṃ kīśena bhartuḥ svasā | mallīṃ lumpati kṛṣṇa-kāmya-kusumāṃ śaivyā priyā varkarī rādhā paśya tathāpy atīva sahanā tuṣṇīm asau tiṣṭhati // runm_4.39 // atha gāmbhīrya-śālinī- kalahāntaritāpade sthitiṃ sakhi dhīrādya gatāpi rādhikā | bahir udbhaṭa-māna-lakṣaṇā sudurūhā lalitā dhiyāpy abhūt // runm_4.40 // atha suvilāsā- tiryak-kṣipta-calad-dṛgañcala-rucir lāsyollasad-bhrū-latā kundābha-smita-candikojjvala-mukhī gaṇḍocchalat-kuṇḍalā | kandarpāgama-siddha-mantra-gahanām ardhaṃ duhānā giraṃ hāriṇy adya harer jahāra hṛdayaṃ rādhā vilāsormibhiḥ // runm_4.41 // atha mahā-bhāva-paramotkarṣa-tarṣiṇī- aśrūṇām ativṛṣṭibhir dviguṇayanty arkātmajā-nirjharaṃ jyotsnī-syandi-vidhūpala-pratikṛti-cchāyaṃ vapur bibhratī | kaṇṭhāntas truṭad-akṣarādya-pulakair labdhā kadambākṛtiṃ rādhā veṇu-dhara pravāta-kadalī-tulyā kvacid vartate // runm_4.42 // atha gokula-prema-vasatiḥ- prema-santatibhir eva vedhasā nu vṛṣabhānu-nandinī | yādṛśāṃ padam itā manāṃsi naḥ snehayaty akhila-goṣṭha-vāsinām // runm_4.43 // atha jagac-chreṇī-lasad-yaśāḥ- utphullaṃ kila kurvatī kuvalayaṃ devendra-patnī-śrutau kundaṃ nikṣipatī viriñcī-gṛhiṇī-romauṣadhī-harṣiṇī | karṇottaṃsa-sudhāṃśu-ratna-sakalaṃ vidrāvya bhadrāṅgi te lakṣmīm apy adhunā cakāra cakitāṃ rādhe yaśaḥ-kaumudī // runm_4.44 // atha gurv-arpita-guru-snehā- na sutāsi kīrtidāyāḥ kintu mamaiveti tathyam ākhyāmi | prāṇimi vīkṣya mukhas te kṛṣṇasyeveti kiṃ trapase // runm_4.45 // atha sakhī-praṇayādhīnā- upadiśa sakhi vṛnde vallavendrasya sūnuṃ kim ayam iha sakhīnāṃ mām adhīnāṃ dunoti | apasaratu saśaṅkaṃ mandirān māninīnāṃ kalayati lalitāyāḥ kiṃ na śauṭīrya-dhāṭīm // runm_4.46 // atha kṛṣṇa-priyāvalī-mukhyā, yathā lalita-mādhave (10.10)- santu bhrāmyad-apāḍga-bhaṅgi-khuralī-khelābhuvaḥ subhruvaḥ svasti syān madirekṣaṇe kṣaṇam api tvām antarā me kutaḥ | tārāṇāṃ nikurumbakena vṛtayā śliṣṭe'pi somābhayā nākāśe vṛṣabhānujāṃ śriyam ṛte niṣpadyate svaś-chaṭā // runm_4.47 // atha santatāśrava-keśavā- ṣaḍ-aṅghribhir arditān kusuma-sañcayān ācinod akhaṇḍam api rādhike bahu-śikhaṇḍakaṃ tvad-girā | amuñca nava-pallava-vrajam udañcad arkojjvalaṃ karotu vaśago janaḥ kim ayam anyad-ājñāpaya // runm_4.48 // yasyāḥ sarvottame yūthe sarva-sad-guṇa-maṇḍitāḥ | samantān mādhavākarṣi-vibhramāḥ santi subhruvaḥ // runm_4.49 // tās tu vṛndāvaneśvaryāḥ sakhyaḥ pañca-vidhā matāḥ | sakhyaś ca nitya-sakhyaś ca prāṇa-sakhyaś ca kāścana | priya-sakhyaś ca parama-preṣṭha-sakhyaś ca viśrutāḥ // runm_4.50 // sakhyaḥ kusumikā-vindhyā-dhaniṣṭhādyāḥ prakīrtitāḥ | nitya-sakhyaś ca kastūrī-maṇi-mañjarikādayaḥ // runm_4.51 // prāṇa-sakhyaḥ śaśimukhī-vāsantī-lāsikādayaḥ | gatā vṛndāvaneśvaryāḥ prāyeṇemāḥ svarūpatām // runm_4.52 // priya-sakhyaḥ kuraṅgākṣī sumadhyā madanālasā | kamalā mādhurī mañju-keśī kandarpa-sundarī | mādhavī mālatī kāma-latā śaśikalādayaḥ // runm_4.53 // parama-preṣṭha-sakhyas tu lalitā sa-viśākhikā | sa-citrā campakalatā tuṅgavidyendulekhikā | raṅgadevī sudevī cetyaṣṭau sarva-gaṇāgrimāḥ // runm_4.54 // āsāṃ suṣṭhu dvayor eva premṇaḥ parama-kāṣṭhayā | kvacij jātu kvacij jātu tad-ādhikyam ivekṣate // runm_4.55 // iti śrī-śrī-ujjvala-nīlamaṇau śrī-rādhā-prakaraṇam ||4|| (5) atha nāyikā-bheda-prakaraṇam yūthe'py avāntara-gaṇās teṣu ca kaścid gaṇas tri-caturābhiḥ | iha pañca-ṣābhir anyaḥ saptāṣṭābhis tathety ādyāḥ // runm_5.1 // nāsau nāṭye rase mukhye yat paroḍhā nigadyate | tat tu syāt prākṛta-kṣudra-nāyikādy-anusārataḥ // runm_5.2 // tathā coktam- neṣṭā yad aṅgini rase kavibhir paroḍhā tad gokulāmbujadṛśāṃ kulam antarena | āśāṃsayā rasavidher avatāritānāṃ kaṃsāriṇā rasikamaṇḍalaśekhareṇa // runm_5.3 // vrajendra-nandanatvena suṣṭhu niṣṭhām upeyayuḥ | yāsāṃ bhāvasya sā mudrā sad-bhaktair api durgamā // runm_5.4 // yathā lalita-mādhave (6.14)- gopīnāṃ paśupendra-nandana-juṣo bhāvasya kas tāṃ krtī vijñātuṃ kṣamate durūha-padavī-sañcāriṇaḥ prakriyām | āviṣkurvati vaiṣṇavīm api tanuṃ tasmin bhujair jiṣṇubhi* ryāsāṃ hanta caturbhir adbhuta-ruciṃ rāgodayaḥ kuñcati // runm_5.5 // bhujā-catuṣṭayaṃ kvāpi narmaṇā darśayann api | vṛndāvaneśvarī-premṇā dvibhujaḥ kriyate hariḥ // runm_5.6 // yathā- rāsārambha-vidhau nilīya vasatā kuñje mṛgākṣī-gaṇair dṛṣṭaṃ gopayituṃ svam uddhura-dhiyā yā suṣṭhu sandarśitā | rādhāyāḥ praṇayasya hanta mahimā yasya śriyā rakṣituṃ sā śakyā prabhaviṣṇunāpi hariṇā nāsīc catur-bāhutā // runm_5.7 // api ca- sāmānyāyā rasābhāsa-prasaṅgāt tādṛg apy asau | bhāva-yogāt tu sairindhrī parakīyaiva sammatā // runm_5.8 // yathā ca prāñcaḥ (śṛṅgāra-tilake 1.62,64)- sāmānyā vanitā veśyā sā dravyaṃ param icchatā | guṇa-hīne ca na dveṣo nānurāgo guṇiny api | śṛṅgārābhāsa etāsu na śṛṅgāraḥ kadācana // runm_5.9 // iti | svakīyāś ca paroḍhāś ca yā dvidhā parikīrtitāḥ | mugdhā madhyā pragalbheti pratyekaṃ tās tridhā matāḥ // runm_5.10 // bheda-trayam idaṃ kaiścit svīyāyā eva varṇitam | tathāpi sat-kavi-granthe dṛṣṭatvāt tad-anādṛtam // runm_5.11 // tathā prācīnaiś coktam- udāhṛti-bhidāṃ kecit sarvāsām eva tanvate | tās tu prāyeṇa dṛśyante sarvatra vyavahārataḥ // runm_5.12 // iti | tatra mugdhā- mugdhā nava-vayaḥ-kāmā ratau vāmā sakhī-vaśā | rati-ceṣṭāsu sa-vrīḍa-cāru-gūḍha-prayatna-bhāk // runm_5.13 // kṛtāparādhe dayite bāṣpa-ruddhāvalokanā | priyāpriyoktau cāśaktā māne ca vimukhī sadā // runm_5.14 // tatra nava-vayāḥ- viramati śaiśava-śiśire, praviśati yauvana-madhau viśākhāyāḥ | dīvyati locana-kamalaṃ, vadana-sudhāṃśuś ca visphurati // runm_5.15 // yathā vā- bālya-dhvānta sakhe prayāhi tarasā rādhā-vapur dvīpata- stāruṇya-dyumaṇer yad eṣa vijayārambhaḥ puro jṛmbhate | kṛṣṇa-vyomni rucir darottaralatā tārā-dyutau kāpy uraḥ- pūrvādrau suṣamonnatiḥ smita-kalā paśyādya vaktrāmbuje // runm_5.16 // nava-kāmā, yathā- bāle kaṃsa-bhidaḥ smarotsava-rase prastūyamāne chalāt prauḍhābhīra-vadhūbhir ānata-mukhī tvaṃ karṇam adhyasyasi | savyājaṃ vana-mālikā-viracane'py ullāsam ālambase raṅgaḥ ko'yam avātarad vada sakhi svānte navīnas tava // runm_5.17 // ratau vāmā, yathā- nava-bālikāsmi kuru narma nedṛśaṃ padavīṃ vimuñca śikhi-piñcha-śekhara | viracanti paśya paṭavas taṭīm imā- maravinda-bandhu-duhitur nata-bhruvaḥ // runm_5.18 // yathā vā- yamunā-puline vilokanān me calitāṃ smera-sakhī-gṛhīta-hastām | ayi muñca karaṃ mameti kañjad- vacanāṃ khañjana-locanāṃ smarāmi // runm_5.19 // sakhī-vaśā- vraja-rāja-kumāra karkaśe sukumārīṃ tvayi nārpayāmy amum | kalabhendra-kare navodayāṃ nalinīṃ kaḥ kurute janaḥ kṛtī // runm_5.20 // yathā vā- na svīkṛtā sakhi mayā srag ihāsti kaundī kiṃ dīrgha-roṣa-vikaṭāṃ bhru-kuṭīṃ tanoṣi | kṣipteyam atra mama maṇḍana-peṭikāyāṃ ced vṛndayā caṭulayā kim ahaṃ kariṣye // runm_5.21| savrīḍa-rata-prayatnā, yathā- dvitrāṇy etya padāni kuñja-vasater dvāre vilāsonmukhī sadyaḥ kampa-taraṅgad-aṅga-latikā tiryag-vivṛttā hriyā | bhūyaḥ snigdha-sakhī-girāṃ parimalais talpāntam āseduṣī svāntaṃ hanta jahāra hāri-hariṇī-netrā mama śyāmalā // runm_5.22 // roṣa-kṛta-bāṣpa-maunā, yathā- siddhāparādham api śuddha-manāḥ sakhī me tvāṃ vakṣyate katham adakṣiṇam akṣameva | nemāṃ viḍambaya kadamba-vanī-bhujaṅga vaktraṃ pidhāya kurutām iyam aśru-mokṣam // runm_5.23 // atha māne vimukhī- mṛdvī tathākṣamā ceti sā māne vimukhī dvidhā // runm_5.24 // tatra mṛdvī, yathā rasa-sudhākāre (1.44)- vyāvṛtti-kramaṇodyame'pi padayoḥ pratyudgatau vartanaṃ bhrūbhedo'pi tad īkṣaṇa-vyasaninā vyasmāri me cakṣuṣā | cāṭūktāni karoti dagdha-rasanā rukṣākṣre'py udyatā sakhyaḥ kiṃ karavāṇi māna-samaye saṅghāta-bhedo mama // runm_5.25 // akṣamā, yathā- ābhīra-paṅkaja-dṛśāṃ bata sāhasikyaṃ yā keśave kṣaṇam api praṇayanti mānam | māneti varṇa-yugale'pi mama prayāte karṇāṅganaṃ vahati vepathum antarātmā // runm_5.26 // atha madhyā- samāna-lajjā-madanā prodyat-tāruṇya-śālinī | kiñcit-pragalbha-vacanā mohānta-surata-kṣamā | madhyā syāt komalā kvāpi māne kutrāpi karkaśā // runm_5.27 // tatra samāna-lajjā-madanā, yathā- vikirati kila kṛṣṇe netra-padmaṃ satṛṣṇe namayati mukham antaḥ-smeram āvṛtya rādhā | nidadhati dṛśam asminn anyataḥ prekṣate'muṃ tad api sarasijākṣī tasya modaṃ vyatānīt // runm_5.28 // prodyat-tāruṇya-śālinī, yathā- bhruvor vikṣepas te kavalayati mīna-dhvaja-dhanuḥ- prabhārambhaṃ rambhā-śriyam upahasaty uru-yugalam | kuca-dvandvaṃ dhatte ratha-caraṇa-yūnor vilasitaṃ varorūṇāṃ rādhe taruṇimani cūrāmaṇir asi // runm_5.29 // kiñcit-pragalbhoktiḥ, yathoddhava-sandeśe (54)- mad-vaktrāmbhoruha-parimalonmatta-sevānubandhe patyuḥ kṛṣṇa-bhramara kuruṣe kiṃtarām antarāyam | tṛṣṇābhis tvam yadi kala-ruta-vyagra-cittas tadāgre puṣpaiḥ pāṇḍu-cchavim aviralair yāhi puṃnāga-kuñjam // runm_5.30 // mohānta-surata-kṣamā, yathā- śrama-jala-niviḍāṃ nimīlitākṣīṃ ślatha-cikurām anadhīna-bāhu-vallīm | mudita-manasam asmṛtānya-bhāvāṃ rati-śayane niśi gopikāṃ smarāmi // runm_5.31 // māne komalā, yathā- prāṇās tvam eva kim iva tvayi gopanīyaṃ mānāya keśi-mathane sakhi nāsmi śaktā | ehi prayāva ravijā-taṭa-niṣkuṭāya kalyāṇi phulla-kusumāvacaya-cchalena // runm_5.32 // māne karkaśā, yathā vidagdha-mādhave (5.30)- mudhā mānonnāhād glapayasi kim aṅgāni kaṭhine ruṣaṃ dhatse kiṃvā priya-parijanābhyarthana-vidhau | prakāmaṃ te kuñjālaya-gṛha-patis tāmyati puraḥ kṛpā-lakṣmīvantaṃ caṭulaya dṛgantaṃ kṣaṇam iha // runm_5.33 // tridhāsau māna-vṛtteḥ syād dhīrādhīrobhayātmikā // runm_5.34 // tatra dhīra-madhyā- dhīrā tu vakti vakroktyā sotprāsaṃ sāgasaṃ priyam // runm_5.35 // yathā- svāmin yuktam idaṃ tavāñjana-navālakta-dravaiḥ sarvataḥ saṃkrāntair dhṛta-nīla-lohita-tanor yac candralekhā-dhṛtiḥ | ekaṃ kintv avalocayāmy anucitaṃ haṃho paśūnāṃ pate dehārdhe dayitāṃ vahan bahumatām atrāsi yan nāgataḥ // runm_5.36 // atha adhīra-madhyā- adhīrā paruṣair vākyair nirasyed vallabhaṃ ruṣā // runm_5.37 // yathā- uttuṅga-stana-maṇḍalī-sahacaraḥ kaṇṭhe sphurann eṣa te hāraḥ kaṃsaripo kṣapā-vilasitaṃ niḥsaṃśayaṃ śaṃsati | dhūrtābhīra-vadhū-pratārita-mate mithyā-kathā-ghargharī- jhaṅkāronmukhara prayāhi tarasā yuktātra nāvasthitiḥ // runm_5.38 // atha dhīrādhīra-madhyā- dhīrādhīra tu vakroktyā sa-bāṣpaṃ vadati priyam // runm_5.39 // yathā- gopendranandana na rodaya yāhi yāhi sā te vidhāsyati ruṣaṃ hṛdayādhidevī | tvan-mauli-mālya-hṛta-yāvaka-paṅkam asyāḥ pāda-dvayaṃ punar anena vibhūṣayādya // runm_5.40 // yathā vā- tām eva pratipadya kāma-varadāṃ sevasva devīṃ sadā yasyāḥ prāpya mahā-prasādam adhunā dāmodarāmodase | pādālaktacitaṃ śiras tava mukhaṃ tāmbūla-śeṣojjvalaṃ kaṇṭhaś cāyam uroja-kuṭmala-suhṛn-nirmālya-mālyāṅkitaḥ // runm_5.41 // sarva eva rasotkarṣo madhyāyām eva yujyate | yad asyāṃ vartate vyaktā maugdhya-prāgalbhyayor yutiḥ // runm_5.42 // atha pragalbhā- pragalbhā pūrṇa-tāruṇyā madāndhoru-ratotsukā | bhūri-bhāvodgamābhijñā rasenākrānta-vallabhā | atiprauḍhokti-ceṣṭāsau māne cātyanta-karkaśā // runm_5.43 // tatra pūrṇa-tāruṇyā, yathā- muṣṇāti stana-yugmam abhram upateḥ kumbha-sthalī-vibhramaṃ visphāraṃ ca nitamba-maṇḍalam idaṃ rodhaḥ-śriyaṃ luṇṭhati | dvandvaṃ locanayoś ca lola-śapharī-visphūrjitaṃ spardhate tāruṇyāmṛta-sampadā tvam adhikaṃ candrāvali kṣālitā // runm_5.44 // atha madāndhā- niṣkrānte rati-kuñjataḥ parijane śayyām avāpayya māṃ svairaṃ gauri riraṃsayā mayi dṛśaṃ dīrghāṃ kṣipaty acyute | sadyaḥ-prodyad-uru-pramoda-laharī-vismāritātma-sthiti- rnāhaṃ tatra vidāmbabhūva kim abhūt kṛtyaṃ kilātaḥparam // runm_5.45 // uru-ratotsukā, yathā- udañcad-vaiyātyāṃ pṛthu-nakha-padākīrṇa-mithunāṃ skhalad-barhākalpāṃ dalad-amala-guñjā-maṇisarām | mamānaṅga-krīḍāṃ sakhi valaya-riktī-kṛta-karāṃ manas tām evoccair maṇita-ramaṇīyāṃ mṛgayate // runm_5.46 // bhūri-bhāvodgamābhijñā- sāci-preṅkhad-apāṅga-śṛṅkhala-śikhā visphārita-bhrū-latā sākūta-smita-kuḍmalāvṛta-mukhī protkṣipta-romāṅkurā | kuñje guñja-dalau virājasi cirāt kūjad-vipañcī-svarā baddhuṃ bandhura-gātri kṛṣṇa-hariṇaṃ śaṅke tvam ākāṅkṣasi // runm_5.47 // rasākrānta-vallabhā, yathā- avacinu kusumāni prekṣya cāruṇy araṇye viracaya punar ebhir maṇḍanāny ujjvalāni | madhumathana mad-aṅge kalpayākalpam etai- ryuvatiṣu mama bhīmaṃ rautu saubhāgya-bherī // runm_5.48 // atiprauḍhoktiḥ, yathā padyāvalyāṃ (280)- kākuṃ karoṣi gṛha-koṇa-karīṣa-puñja- gūḍhāṅga kiṃ nanu vṛthā kitava prayāhi | kutrādya jīrṇa-taraṇi-bhramaṇātibhīta- gopāṅganā-gaṇa-viḍambana-cāturī te // runm_5.49 // atiprauḍha-ceṣṭā, yathā- sakhyās tavānaṅga-raṇotsave'dhunā nanarta muktā-latikā stanopari | utplutya yasyāḥ sakhi nāyakaś calo dhīraṃ muhur me prajahāra kaustubham // runm_5.50 // māne'tyanta-karkaśā, yathā uddava-sandeśe (53)- medinyāṃ te luṭhati dayitā mālatī mlāna-puṣpā tiṣṭhan dvāre ramaṇi vimanāḥ khidyate padmanābhaḥ | tvaṃ connidrā kṣapayasi niśām rodayantī vayasyā māne kas te nava-madhurimā taṃ tu nālokayāmi // runm_5.51 // māna-vṛtteḥ pragalbhāpi tridhā dhīrādi-bhedataḥ // runm_5.52 // tatra dhīra-pragalbhā- udāste surate dhīrā sāvahitthā ca sādarā // runm_5.53 // yathā- devī nādya mayārciteti na hare tāmbūlam āsvāditaṃ śilpaṃ te paricitya tapsyati gṛhīty aṅgī kṛtā na srajaḥ | āhūtāsmi gṛhe vrajeśitur iti kṣipraṃ vrajantyā vaca- stasyāśrāvi na bhadrayeti vinayair mānaḥ pramāṇīkṛtaḥ // runm_5.54 // yathā vā- kaṇṭhe nādya karomi durvrata-hatā ramyām imāṃ te srajaṃ vaktuṃ suṣṭhu na hi kṣamāsmi kaṭhinair maunaṃ dvijair grāhitā | kā tvāṃ projjhya calet khaleyam aciraṃ śvaśrūr na ced āhvaye- ditthaṃ pālikayā harau vinayato manyur gabhīrīkṛtaḥ // runm_5.55 // yathā vā- kucālambhe pāṇir na hi mama bhavatyā vighaṭito muhuś cumbārambhe mukham api na sācīkṛtam abhūt | parīrambhe candrāvali na ca vapuḥ kuñcitam idaṃ kva labdhā mānasya sthitir iyam anālokita-carī // runm_5.56 // atha adhīra-pragalbhā- santarjya niṣṭhuraṃ roṣād adhīrā tāḍayet priyam // runm_5.57 // yathā- mugdhāḥ kaṃsaripo vayaṃ racayituṃ jānīmahe nocitaṃ tāṃ nīti-krama-kovidāṃ priya-sakhīṃ vandemahi śyāmalām | mallī-dāmabhir ucchalan-madhukaraiḥ saṃyamya kaṇṭhe yayā sākṣepaṃ cakitekṣaṇas tvam asakṛt karṇotpalais tāḍyase // runm_5.58 // atha dhīrādhīra-pragalbhā- dhīrādhīra-guṇopteā dhīrādhīreti kathyate // runm_5.59 // yathā- sphurati na mama jātu krodha-gandho'pi citte vratam anu gahanābhūt kintu maune manīṣā | aghahara laghu yāhi vyāja āstāṃ yad etāḥ kusuma-rasanayā tvāṃ bandhum icchanti sakhyaḥ // runm_5.60 // yathā vā- kṛtāgasi harau puraḥ sphurati taṃ bhramad-bhrū-latā titāḍayiṣur uddhurā śruti-taṭād vikṛṣyotpalam | na tena tam atāḍayat kim api yāhi yāhīti sā bruvaty ajani maṅgalā sakhi paraṃ parāñcan-mukhī // runm_5.61 // kiśorikāṇām apy āsām ākṛteḥ prakṛter api | prāgalbhyād iva kāsāṃcit pragalbhātvam udīryate // runm_5.62 // madhyā tathā pragalbhā ca dvidhā sā paribhidyate | jyeṣṭhā cāpi kaniṣṭhā ca nāyaka-praṇayaṃ prati // runm_5.63 // yathā- supte prekṣya pṛthak puraḥ priyatame tatrārpayan puṣpajaṃ līlāyā nayanāñcale kila rajaś cakre prabodhodyamam | kṛṣṇaḥ śītala-tāla-vṛnta-racanopāyena paśyāgrata- stārāyāḥ praṇayād iva praṇayate nidrābhivṛddhi-kramam // runm_5.64 // yathā vā- dīvyantyau dayite samīkṣya rabhasād akṣais tryahātma-glahai- rgaurīṃ ghūrṇitayopadiśya hitavad-dāya-prayogaṃ bhruvā | tasyās tūrṇam upārjayann iva jayaṃ śikṣā-vaśenācyutaḥ śyāmām eva cakāra dhūrta-nagarī-saṅketa-vij jitvarām // runm_5.65 // kācit kāñcid apekṣya syāj jyeṣṭhety āpekṣikī bhidā | ato bheda-dvayam idaṃ na kṛtaṃ gaṇanāntare // runm_5.66 // kanyā mugdhaiva sā kintu svīyānyoḍhe ubhe budhaiḥ | mugdhā-madhyādibhedena ṣaḍ-bhede parikīrtite // runm_5.67 // madhyā-prauḍhe dviṣaḍ-bhede prokte dhīrādi-bhedataḥ | kanyā svīyā paroḍheti mugdhā ca trividhā matā | iti tāḥ kīrtitā pañcadaśa bhedā ihākhilāḥ // runm_5.68 // athāvasthāṣṭakaṃ sarva-nāyikānāṃ nigadyate | tatrābhisārikā vāsa-sajjā cotkaṇṭhitā tathā // runm_5.69 // khaṇḍitā vipralabdhā ca kalahāntaritāpi ca | proṣita-preyasī caiva tathā svādhīna-bhartṛkā // runm_5.70 // tatra abhisārikā, yathā- yābhisārayate kāntaṃ svayaṃ vābhisaraty api | sā jyotsnī tāmasī yāna-yogya-veṣābhisārikā // runm_5.71 // lajjayā svāṅga-līneva niḥśabdākhila-maṇḍanā | kṛtāvaguṣṭhā snigdhaika-sakhī-yuktā priyaṃ vrajet // runm_5.72 // tatra abhisārayitrī, yathā- jānīte na harir yathā mama manaḥ-kandarpa-kaṇḍūm imāṃ māṃ prītyābhisaraty ayaṃ sakhi yathā kṛtvā tvayi prārthanām | cāturyaṃ tarasā prasāraya tathā sasneham āsādya taṃ yāvat prāṇaharo na candrahatakaḥ prācī-mukhaṃ cumbati // runm_5.73 // atha jyotsnyāṃ svayam abhisārikā, yathā- indus tundila-maṇḍalaṃ praṇayate vṛndāvane candrikāṃ sāndrāṃ sundari nandano vraja-pates tvad vīthim udvīkṣate | tvaṃ candrāñcita-candanena khacitā kṣaumeṇa cālaṅkṛtā kiṃ vartmany aravinda-cāru-caraṇa-dvandvaṃ na sandhitsasi // runm_5.74 // tāmasyāṃ, yathā vidagdha-mādhave (4.22)- timira-masibhiḥ saṃvītāṅgyaḥ kadamba-vanāntare sakhi baka-ripuṃ puṇyātmānaḥ saranty abhisārikāḥ | tava tu parito vidyud-varṇās tanu-dyuti-sūcayo hari hari ghana-dhvāntānyetāḥ svavairiṇi bhindate // runm_5.75 // atha vāsaka-sajjā- svavāsaka-vaśāt kānte sameṣyati nijaṃ vapuḥ | sajjī-karoti gehaṃ ca yā sā vāsaka-sajjikā // runm_5.76 // ceṣṭā cāsyāḥ smara-krīḍā-saṅkalpo vartma-vīkṣaṇam | sakhī-vinoda-vārttā ca muhur dūti-kṣaṇādayaḥ // runm_5.77 // yathā- rati-krīḍā-kuñjaṃ kusuma-śayanīyojjvala-ruciṃ vapuḥ sālaṅkāraṃ nijam api vilokya smita-mukhī | muhur dhyāyaṃ dhyāyaṃ kim api hariṇā saṅgama-vidhiṃ samṛddhyantī rādhā madana-mada-mādyan matir abhūt // runm_5.78 // atha utkaṇṭhitā- anāgasi priyatame cirayaty utsukā tu yā | virahotkaṇṭhitā bhāva-vedibhiḥ sā samīritā // runm_5.79 // asyās tu ceṣṭā hṛt-tāpo vepathur hetu-tarkaṇam | aratir vāṣpa-mokṣaṇ ca svāvasthā-kathanādayaḥ // runm_5.80 // yathā- sakhi kim abhavad baddho rādhā-kaṭākṣa-guṇair ayaṃ samaram athavā kiṃ prārabdhaṃ surāribhir uddhuraiḥ | ahaha bahulāṣṭamyāṃ prācī-mukhe'py udite vidhau vidhu-mukhi! na yan māṃ sasmāra vrajeśvara-nandanaḥ // runm_5.81 // vāsa-sajjā-daśāśeṣe mānasya viratāv api | pāratantrye tathā yūnor utkaṇṭhā syād asaṅgamāt // runm_5.82 // atha vipralabdhā- kṛtvā saṅketam aprāpte daivāj jīvita-vallabhe | vyathamānāntarā proktā vipralabdhā manīṣibhiḥ | nirveda-cintā-khedāśru-mūrcchā-niḥśvasitādi-bhāk // runm_5.83 // yathā- vindati sma divam indur indirā- nāyakena sakhi vañcitā vayam | kurmahe kim iha śādhi sādaraṃ drāg iti klamam agān mṛgekṣaṇā // runm_5.84 // ullaṅghya samayaṃ yasyāḥ preyān anyopabhogavān | bhoga-lakṣmāṅkitaḥ prātarāgacchet sā hi khaṇḍitā | eṣā tu roṣa-niḥśvāsa-tūṣṇīṃ-bhāvādi-bhāg bhavet // runm_5.85 // yathā- yāvair dhūmalitaṃ śiro bhuja-taṭīṃ tāṭaṅka-mudrāṅkitāṃ saṃkrānta-stana-kuṅkumojjvalam uro mālāṃ parimlāpitām | ghūrṇā-kuḍmalite dṛśau vraja-pater dṛṣṭvā prage śyāmalā citte rudra-guṇaṃ mukhe tu sumukhī bheje munīnāṃ vratam // runm_5.86 // atha kalahāntaritā- yā sakhīnāṃ puraḥ pāda-patitaṃ vallabhaṃ ruṣā | nirasya paścāt tapati kalahāntaritā hi sā | asyāḥ pralāpa-santāpa-glāni-niḥśvasitādayaḥ // runm_5.87 // yathā- srajaḥ kṣiptā dūre svayam upahṛtāḥ keśi-ripuṇā priya-vācas tasya śruti-parisarānte'pi na kṛtāḥ | namann eṣa kṣauṇī-viluṭhita-śikhaṃ praikṣi na mayā manas tenedaṃ me sphuṭati puṭapākārpitam iva // runm_5.88 // atha proṣita-bhartṛkā- dūra-deśaṃ gate kānte bhavet proṣita-bhartṛkā | priya-saṃkīrtanaṃ dainyam asyās tānava-jāgarau | mālinyam anavasthānaṃ jāḍya-cintādayo matāḥ // runm_5.89 // yathā- vilāsī svacchandaṃ vasati mathurāyāṃ madhu-ripu- rvasantaḥ santāpaṃ prathayati samantād anupadam | durāśeyaṃ vairiṇy ahaha mad-abhīṣṭodyama-vidhau vidhatte pratyūhaṃ kim iha bhavitā hanta śaraṇam // runm_5.90 // atha svādhīna-bhartṛkā- svāyattāsanna-dayitā bhavet svādhīna-bhartṛkā | salilāraṇya-vikrīḍā-kusumāvacayādi-kṛt // runm_5.91 // yathā- mudā kurvan patrāṅkuram anupamaṃ pīna-kucayoḥ śruti-dvandve gandhāhṛta-madhupam indīvara-yugmam | sakhelaṃ dhammillopari ca kamalaṃ komalam asau nirābādhāṃ rādhāṃ ramayati ciraṃ keśi-damanaḥ // runm_5.92 // yathā vā, śrī-gīta-govinde (12.25)- racaya kucayoś citraṃ patraṃ kuruṣva kapolayo- rghaṭaya jaghane kāñcīṃ mugdha-srajā kavari-bharaṃ | kalaya valaya-śreṇīṃ pāṇau pade maṇi-nūpurā- viti nigaditaḥ prītaḥ pitāmbaro'pi tathākarot // runm_5.93 // ced iyaṃ preyasā hātuṃ kṣaṇam apy atiduḥśakā | parama-prema-vaśyatvān mādhavīti tadocyate // runm_5.94 // hṛṣṭāḥ svādhīna-patikā-vāsasajjābhisārikāḥ | maṇḍitāś ca parāḥ pañca khinnā maṇḍana-varjitāḥ | vāma-gaṇḍāśrita-karāś cintā-santapta-mānasāḥ // runm_5.95 // uttamā madhyamā cātra kaniṣṭhā ceti tās tridhā | vrajendranandane prema-tāratamyena kīrtitāḥ // runm_5.96 // bhāvaḥ syād uttamādīnāṃ yasyā yāvān priye harau | tasyāpi tasyāṃ tāvān syād iti sarvatra yujyate // runm_5.97 // tatra uttamā, yathā- kartuṃ śarma kṣaṇikam api me sādhyam ujjhaty aśeṣaṃ cittotsaṅge na bhajati mayā datta-khedāpy asūyām | śrutvā cāntarvidalati mṛṣāpy ārti-vārtā-lavaṃ me rādhā mūrdhany akhila-sudṛśāṃ rājate sad-guṇena // runm_5.98 // madhyamā, yathā- durmānam eva mananā bahu mānayantī kiṃ jñāta-kṛṣṇa-hṛdayārtir api prayāsi | raṅge taraṅgam akhilāṅgi varāṅganānāṃ nāsau priye sakhi bhavaty anurāga-mudrā // runm_5.99 // kaniṣṭhā, yathā- danujabhid-abhisāra-prastutau vṛṣṭim ugrāṃ jana-gamana-virāmād uccakaiḥ stauṣi tuṣṭā | kathaya katham idānīṃ jṛmbhite megha-ḍimbhe kutukini bata kuñje prasthitau mantharāsi // runm_5.100 // pūrvaṃ yāḥ pañcadaśadhā proktās tāsāṃ śataṃ tathā | viṃśatiś cābhir atra syād avasthābhiḥ kilāṣṭabhiḥ // runm_5.101 // punaś ca tri-vidhair ebhiḥ prabhedair uttamādibhiḥ | triśatī spaṣṭam uktātra ṣaṣṭyā yuktā manīṣibhiḥ // runm_5.102 // kiṃ ca- yathā syur nāyakāvasthā nikhilā eva mādhave | tathaitā nāyikāvasthā rādhāyāṃ prāyaśo matāḥ // runm_5.103 // iti śrī-śrī-ujjvala-nīlamaṇau nāyikā-bheda-prakaraṇam ||5|| (6) atha yūtheśvarī-bheda-prakaraṇam etāsāṃ yūtha-mukhyānāṃ viśeṣo varṇito'py asau | suhṛd-ādau vyavahṛti-vyaktaye varṇyate punaḥ // runm_6.1 // saubhāygāder ihādhikyād adhikā sāmyataḥ samā | laghutvāl laghur ity uktās tridhā gokula-subhruvaḥ // runm_6.2 // pratyekaṃ prakharā madhyā mṛdvī ceti punas tridhā // runm_6.3 // pragalbha-vākyā prakharā khyātā dulaṅghya-bhāṣitā | tad-ūnatve bhaven mṛdvī madhyā tat-sāmyam āgatā // runm_6.4 // tatra adhikā-trikam- ātyantikī tathaivāpekṣikī cety adhikā tridhā // runm_6.5 // sarvathaivāsamordhā yā sā syād ātyantikādhikā | sā rādhā sa tu madhyaiva yan nānyā sadṛśī vraje // runm_6.6 // tatra ātyantādhikā- yathā- tāvad bhadrā vadati caṭulaṃ phullatām eti pālī śālīnatvaṃ tyajati vimalā śyāmalāhaṅkaroti | svairaṃ candrāvalir api calaty unnamayyottamāṅgaṃ yāvat karṇe na hi niviśate hanta rādheti mantraḥ // runm_6.7 // atha āpekṣikādhikā- madhye yūthādhināthānām apekṣyaikatamām iha | yā syād anyatamā śreṣṭhā sā proktāpekṣikādhikā // runm_6.8 // atha adhika-prakharā, yathā- paśya kṣauṇī-dharād upaiti purataḥ kṛṣṇo bhujaṅgāgraṇī- stūrṇaṃ bhīrubhir ālibhiḥ samam itas tvaṃ yāhi mantrojjhite | ācāryāham aṭāmi bhogi-ramaṇī-vṛndasya vṛndāṭavīṃ kiṃ naḥ kāmini kārmaṇena vaśatāṃ nītaḥ kariṣyaty asau // runm_6.9 // atha adhika-madhyā- ālībhir me tvam asi viditā pūrṇimāyā pradoṣe roṣeṇāsau prathayasi kathaṃ pāṭavenāvahitthām | dhṛtvā dhūrte saha-parijanāṃ mad-gṛhe tvāṃ nirundhyāṃ vartma-prekṣī guṇayatu sa te jāgaraṃ kuñja-rājaḥ // runm_6.10 // atha adhika-mṛdvī- nyañcan-mūrdhā saha parijanair dūrato mā prayāsī- rmām ālokya priya-sakhi yataḥ prema-pātrī mamāsi | mālā maulau tava paricitā mat-kalā-kauśalāḍhyā dyūte jitvā danuja-damanaṃ yā tvayā svīkṛtāsti // runm_6.11 // atha samā-trikam- sāmyaṃ bhaved adhikayos tathā laghu-yugasya ca // runm_6.12 // tatra sama-prakharā- na bhavati tava pārśve cet sakhī kāpi mābhūt parihara hṛdi kampaṃ kiṃ haris te vidhātā | aham aticaturābhir veṣṭitālī-ghaṭābhiḥ priya-sakhi puratas te dustarā bāhudāsmi // runm_6.13 // atha sama-madhyā- lole na spṛśa māṃ tavālika-taṭe dhātur yad ālakṣyate tvaṃ spṛśyāsi kathaṃ bhujaṅga-ramaṇī dūrād atas tyajyase | dhig vāmaṃ vadasi tvam eva kuhaka-preṣṭhāsi bhogāṅkite yenādya cyutakañcukāḥ śuṣir ataḥsakhyo'pi sarpanti te // runm_6.14 // atha sama-mṛdvī- pratyākhyātu suhṛjjanaḥ katham ayaṃ tārābhidhatte giraṃ prāṇās tvaṃ hi mamoccakair urasi śape dharmāya līlāvati | kintu tām aham arthaye param idaṃ kalyāṇi taṃ vallabhaṃ svīyaṃ śādhi yathā sa gauri sarale kuryāj jane na cchalam // runm_6.15 // yathā vā- prahitya kaṭhine nijaṃ parijanaṃ madāryā tvayā nikāmam upajapyatāṃ kim u vibhīṣikāḍambaraiḥ | vrajāmi ravijā-taṭe guru-girā mṛṣā-śaṅkini pradoṣa-samaye samaṃ savayasā śivāṃ sevitum // runm_6.16 // atha laghu-trikam- laghur āpekṣikī cātyantikī ceti dvidhoditā // runm_6.17 // tatra āpekṣikī laghuḥ- madhye yūthādhināthānām apekṣyaikatamām iha | yā syād anyatamā nyūnā sā proktāpekṣikī laghuḥ // runm_6.18 // tatra laghu-prakharā- tvaṃ mithyā-guṇa-kīrtanena caṭule vṛndāṭavī-taskare gāḍhaṃ devi nibadhya māṃ kim adhunā tuṣṭā taṭasthāyase | hṛtvā dhairya-dhanāni hanta rabhasād ācchidya hrī-vaibhavaṃ yenāyaṃ sakhi vañcito'pi bahudhā duḥkhī jano vañcyate // runm_6.19 // atha laghu-madhyā- goṣṭhādhīśa-sutasya sā nava-nava-preṣṭhasya yāvad-dṛśoḥ panthānaṃ vṛṣabhānujā sakhi vaśīkārauṣdhijñā yayau | tāvat tvayy api kūrkṣam asya balavad-dākṣiṇyam evekṣyate kā candrāvali evi durbhagatayā dūnātmanāṃ naḥ kathā // runm_6.20 // atha laghu-mṛdvī- apasaraṇam ito naḥ sāmprataṃ syād yad api hari-cakoraṃ citram ālaocayāmaḥ | kalayata sahacaryaḥ paryaṭad-gaura-dīpti- staṭa-bhuvi nava-śobhāṃ sauti candrāvalīyam // runm_6.21 // atha ātyantikī laghuḥ- anyā yato'sti na nyūnā sā syād ātyantikī laghuḥ | traividhya-sambhave'py asyā mṛdutaivocitā bhavet // runm_6.22 // yathā- nija-nikhila-sakhīnām āgraheṇāgha-vairī katham api sa mayādya vyaktam āmantrito'sti | kṣaṇam uru-karuṇābhiḥ saṃvarītuṃ trapāṃ me mad-udavasita-lakṣmīṃ goṣṭha-devyas tanudhvam // runm_6.23 // na samā na laghuś cādyā bhaven naivādhikāntimā | anyās tridhādhikāś ca syuḥ samāś ca laghavaś ca tāḥ // runm_6.24 // vinātyantādhikāṃ tena sarvāsu laghutā bhavet | sarvāsv adhikatā ca syād vinaivātyantikīṃ laghum // runm_6.25 // ādyaikaivāntimā dvedhā madhyasthā navadhoditāḥ | ity asau yūthanāthānāṃ bhidā dvādaśadhoditā // runm_6.26 // iti śrī-śrī-ujjvala-nīlamaṇau yūtheśvarī-bheda-prakaraṇam ||6|| (8) atha sakhī-prakaraṇam prema-līlā-vihārāṇāṃ samyag vistārikā sakhī | viśrambha-ratna-peṭī ca tataḥ suṣthu vivicyate // runm_8.1 // eka-yūthānuṣaktānāṃ sakhīnām eva madhyataḥ | adhikāder bhidā jñeyā prakharādeś ca pūrvavat // runm_8.2 // prema-saubhāgya-sādguṇyādy-ādhikyād adhikā sakhī | samā tat-sāmyato jñeyā tal-laghutvāt tathā laghuḥ // runm_8.3 // durlaṅghya-vākya-prakharā prakhyātā gauravocitā | tad-ūnatve bhaven mṛdvī madhyā tat-sāmyam āgatā // runm_8.4 // ātyantikādhikatvādi-bhedaḥ pūrvavad atra saḥ | sva-yūthe yūtha-nāthaiva syād atrātyantikādhikā | sā kvāpi prakharā yūthe kvāpi madhyā mṛduḥ kvacit // runm_8.5 // tatra ātyantikādhikā-trikam- tat trikaṃ sakalāpekṣyaṃ nātīvānyavaśaṃ tathā | sva-yūthe tad-vyavahṛti-vyaktaye punar ucyate // runm_8.6 // tatra ātyantikādhika-prakharā- nīle nīla-nicolam arthaye maghe dehi srajaṃ dāmanīṃ tvaṃ kālāguru-kardamaiḥ sakhi tanuṃ limpasva campe mama | jānīhi bhramarākṣi kutra guravaḥ paśya pradoṣodgame kuñjābhikramaṇāya māṃ tvarayate sphārāndhakārāvalī // runm_8.7 // adhika-prakharāḥ śyāmā-maṅgalādyāḥ prakīrtitāḥ // runm_8.8 // tatra ātyantikādhika-madhyā- anaṅga-śara-jarjaraṃ sphuṭati cen mano vas tadā mad-arthana-kadarthanaiḥ kṛtam itaḥ svayaṃ gacchata | dṛśāṃ pathi bhavādṛśī-praṇayitānurūpaḥ sukhaṃ yad atra rata-hiṇḍakaḥ sa kila pāti go-maṇḍalam // runm_8.9 // bhavanty adhika-madhyās tu śrī-rādhā-pālikādayaḥ // runm_8.10 // tatra ātyantikādhika-mṛdvī- śṛṇu sakhi vacas tathyaṃ māna-grahe mama kā kṣatiḥ sphurati muralī-nāde ko vā śramaḥ śravaṇāvṛtau | atikaṭhinatā-durvādaṃ te niśamya mayā vraje damayitum amuṃ kintu kṣipraṃ dṛg-ardham agha-dviṣi // runm_8.11 // adhikā mṛdavaś candrāvalī-bhadrādayo matāḥ // runm_8.12 // atha āpekṣikādhikā-trikam- yauthikīṣu sakhīṣv eva yūtheśāto laghuṣv iha | yādhikaikām apekṣānyā sā syād āpekṣikādhikā // runm_8.13 // tatra adhika-prakharā- sumadhye mā yāsīs tvam adhikam amībhir mṛdulatāṃ madasyopādānaiḥ śaṭha-kula-guror jalpa-madhubhiḥ | ayi krīḍā-lubdhe kim u nibhṛta-bhṛṅgendra-bhaṇite kuḍuṅge rādhāyāḥ klamam api visasmāra bhavatī // runm_8.14 // yathā vā- mugdhe tūṣṇīṃ bhava śaṭha-kalā-maṇḍalākhaṇḍalena tvaṃ mantreṇa sphuṭam iha vaśīkṛtya tenānuśiṣṭā | kuñje govardhana-śikhariṇo jāgareṇādya rādhāṃ dṛṣṭvāpy uccaiḥ sakhi yad asi me cāṭu-vāde pravṛttā // runm_8.15 // lalitādyās tu gāndharvā-yūthe'tra prakharādhikāḥ // runm_8.16 // atha adhika-madhyā- dāmārpyatāṃ priya-sakhī-prahitāṃ tvayaiva dāmodare kusumam atra mayāvaceyam | nāhaṃ bhramāc caturike sakhi sūcanīyā kṛṣṇaḥ kadarthayati mām adhikaṃ yad eṣaḥ // runm_8.17 // yathā vā- gīro gambhīrārthāḥ katham iva hitās te na śṛṇuyāṃ nigūḍho māṃ kintu vyathayati murārer avinayaḥ | mayollāsāt tasmai svayam upahṛtā hanta sakhi yā kuraṅgākṣī-keśopari paricitā sā srag adhunā // runm_8.18 // atra yūthe viśākhādyā bhavanty adhika-madhyamāḥ // runm_8.19 // atha adhika-mṛdvī- darāpi na dṛg-arpitā sakhi śikhaṇḍa-cūḍe mayā prasīda bata mā kṛthā mayi vṛthā purobhāgitām | naṭan-makara-kuṇḍalaṃ sapadi caṇḍi līlā-gatiṃ tanoty ayam adūrataḥ kim iha saṃvidheyaṃ mayā // runm_8.20 // adhikā mṛdavaś cātra citrā madhurikādayaḥ // runm_8.21 // atha samā-trikam- gāḍha-viśrambha-nirbheda-prema-bandhaṃ samā-trikam // runm_8.22 // tatra sama-prakharā- praviśati harir eṣa prekṣya nau hṛṣṭa-cetāḥ sakhi sapadi mudhā tvaṃ sambhramān mā prayāsīḥ | pṛthu-bhuja-parighābhyāṃ skandhayor arpitābhyāṃ taṭa-bhuvi sukham āvāṃ maṇḍite paryaṭāvaḥ // runm_8.23 // atha sama-madhyā- śyāme gauri hariḥ kva dīvyati sakhi kṣauṇībhṛtaḥ kandare kiṃ pañcāsya-nakhāḥ sva-vikrama-madhur vakṣoja-kumbhe tava | ākarṣaty abhitaḥ sa nāga-mathanas tvām eva kṛtvā ravaṃ mithyālāsya-naṭi tvam eva ramase tasmin sukaṇṭhi-rave // runm_8.24 // atha sama-mṛdvī- prālambam indumukhi yādṛśam eva dattaṃ kṛṣṇena tubhyam aparaṃ sakhi tādṛśaṃ me | tvaṃ cen madīyam api ditsasi nādya mā dā hāsyaṃ vimuñca calitā tava pārśvato'smi // runm_8.25 // atha laghu-trikam- laghu-trikaṃ priya-sakhī-saukhyotkarṣārtha-ceṣṭitam // runm_8.26 // yadapy anyonya-niṣṭhaṃ syāt sakhyaṃ tad api yujyate | sadā sāhāyya-hetutvān mukhyaṃ tat tu laghu-trike // runm_8.27 // laghur āpekṣikī cātyantikī ceti dvidheritā // runm_8.28 // tatra āpekṣika-laghuḥ- āpekṣika-laghuś cātra kathitā lalitādikā // runm_8.29 // tatra laghu-prakharā, yathā vidagdha-mādhave (5.32)- dhārā bāṣpa-mayī na yāti viratiṃ lokasya nimitsataḥ premāsminn iti nanda-nandana-rataṃ lobhonmanā mā kṛthāḥ | itthaṃ bhūri nivāritāpi tarale mad-vāci sācīkṛta- bhrū-dvandvā na hi gauravaṃ tvam akaroḥ kiṃ nādya rodiṣyasi // runm_8.30 // sā laghu-prakharā dvedhā bhaved vāmātha dakṣiṇā // runm_8.31 // tatra vāmā- māna-grahe sadodyuktā tac chaithilye ca kopanā | abhedyā nāyake prāyaḥ krūrā vāmeti kīrtyate // runm_8.32 // tatra māna-grahe sadodyuktā, yathā padyāvalyāṃ (222)- kañcana vañcana-cature prapañcaya tvaṃ murāntake mānam | bahu-vallabhe hi puruṣe dākṣiṇyaṃ duḥkham udvahati // runm_8.33 // māna-śaithilye kopanā, yathā- sarabhasam abhivyaktiṃ yāte navāvinayotkare caṭupaṭimabhir nītā mṛdvī prasādam agha-dviṣā | asarala-sakhī-cillī-vyālī-paribhrama-kampitā vimukhitamukhī bhūyo bhadrā haṭhād bhrukuṭiṃ dadhe // runm_8.34 // nāyakābhedyā, yathoddhava-sandeśe (52)- kāmaṃ dūre vasatu paṭimā cāṭu-vṛndas tatrāyaṃ rājyaṃ svāmin viracaya mama prāṅgaṇaṃ mā prayāsīḥ | hanta klāntā mama sahacarī rātrim ekākinī iyaṃ nītā kuñje nikhila-paśupī-nāgarojjāgareṇa // runm_8.35 // nāyake krūrā, yathā dāna-keli-kaumudyāṃ (57)- amūr vraja-mṛgekṣaṇāś catur-aśīti-lakṣādhikāḥ pratisvam iti kīrtitaṃ savayasā tavaivāmunā | ihāpi bhuvi viśrutā priya-sakhī mahārghyety asau kathaṃ tad api sāhasī śaṭha! jighṛkṣur enām asi // runm_8.36 // yūthe ætra vāma-prakharā lalitādyāḥ prakīrtitāḥ // runm_8.37 // atha dakṣiṇā- asahā māna-nirbandhe nāyake yukta-vādinī | sāmabhis tena bhedyā ca dakṣiṇā parikīrtitā // runm_8.38 // tatra māna-nirbandhāsahā, yathā śrī-gīta-govinde (9.10)- snigdhe yat paruṣāsi praṇamati stabdhāsi yad rāgiṇi dveṣasthāsi yad unmukhe vimukhatāṃ yātāsi tasmin priye | tad yuktaṃ viparīta-kāriṇi tava śrī-khaṇḍa-carcā viṣaṃ śītāṃśus tapano himaṃ hutavahaḥ krīḍā-mudo yātanāḥ // runm_8.39 // nāyake yukta-vādini, yathā padyāvalyām (297)- adoṣād doṣād vā tyajati vipine tāṃ yadi bhavān abhadraṃ bhadraṃ vā tribhuvana-pate tvāṃ vadatu kaḥ | idaṃ tu krūraṃ me smarati hṛdayaṃ yat kila tayā tvad-arthaṃ kāntāre kula-tilaka nātmāpi gaṇitaḥ // runm_8.40 // nāyaka-bhedyā, yathā- na vyarthāṃ kuruṣe mamaiva bhaṇitiṃ madhye sakhīnām iti śrutvā khyātim asau kṛtī madhuripur māṃ bāḍham āśiśriye | dṛṣṭvā mad-vadanaṃ prasīda rabhasād enaṃ puraḥ kātaraṃ kalyāṇībhir alaṃ kṛśodari dṛśor bhaṅgībhir aṅgīkuru // runm_8.41 // tuṅgavidyādikā cātra dakṣiṇa-prakharā bhavet // runm_8.42 // atha laghu-madhyā- tvayā racita-saṃkathāṃ pathi samīkṣya māṃ māninī sakhī mama viṣaṇṇa-dhīḥ kṛta-kaṭākṣam ākṣepyati | vrajādhipati-nandana tvam avadhehi mantraṃ bruve vinātra lalitāśrayaṃ bhavad-upakramo'yaṃ vṛthā // runm_8.43 // atha laghu-mṛdvī- sakhi tava muhur mūrdhnā pāda-graho'pi mayā kṛta- stad api ca harau jātāsi tvaṃ prasāda-parāṅ-mukhī | bhavatu yamunā-tīre veṇor udañcati pañcame vicalita-dhṛtis tvaṃ lolākṣī mayāpi hasiṣyase // runm_8.44 // atha ātyantika-laghuḥ- ātyantika-laghus tatra proktā kusumikādikā | sarvathā mṛdur eveyaṃ yan nitānta-laghīyasī // runm_8.45 // yathā- vande sundari sandiśa priya-sakhīṃ mānaṃ vimuñcatv asau sotkaṇṭhāpi manasvinīva vasati tvac-chaṅkayā veśmani | dūre tvan-mukham īkṣate harir iyaṃ maunaṃ śukaḥ śikṣate lāsyaṃ necchati candrakī savayasaḥ kvāsīmit na svaṃ viduḥ // runm_8.46 // prakharādiṣv anyatamā yūtheśaikaiva kīrtitā | madhyasthā navadhaivantyā samā laghur iti dvidhā // runm_8.47 // ekaikasminn ato yūthe bhidā dvādaśadhā bhavet | atha dūtyārtham etāsāṃ viśeṣaḥ punar ucyate // runm_8.48 // dūtyam atra tu tad-dūrād yūnor yad abhisāram | tatra tu prathamā nitya-nāyikāvātra kīrtitā // runm_8.49 // syur nāyikāś ca sakhyaś ca tisro madhyasthitās tataḥ // runm_8.50 // tatrādyā nāyikā-prāyā dvitīyā dvi-samā tataḥ | tṛtīyā tu sakhī-prāyā nitya-sakhyeva pañcamī // runm_8.51 // ādyāyāṃ nikhilāḥ sakhyo dūtya eva na nāyikāḥ | pūrvoktā nāyikā eva pañcamyāṃ na tu dūtikāḥ // runm_8.52 // tatra nitya-nāyikā- yātra yūtheśvarī proktā sā bhaven nitya-nāyikā | apekṣyatvād atīvāsyā mukhyaṃ dūtyaṃ na vidyate // runm_8.53 // svayauthikya-sakhī-madhye yā yatrātīva rāgiṇī | niyuktair asti tad dūtye suṣṭhu sā yūtha-mukhyayā | tathāpi praṇayāṃ kvāpi kadācid gauṇam īkṣyate // runm_8.54 // dūre gatāgatam ṛte yad dūtyaṃ gauṇam atra tat | gauṇaṃ hareḥ samakṣaṃ ca parokṣaṃ ceti tad dvidhā // runm_8.55 // tatra samakṣam- sāṅketikaṃ vācikaṃ ca samakṣaṃ dvividhaṃ matam // runm_8.56 // tatra sāṅketikam- tatrādyaṃ syād dṛgantādyaiḥ kṛṣṇaṃ prerya sva-nihnutiḥ // runm_8.57 // yathā- priya-sakhi viditaṃ te karma yat prerayantī tvam aghadamanam akṣṇā kṣiptram antarhitāsi | ahaha na hi latāḥ syus tatra cet kaṇṭakinyo mama gatir abhaviṣyat tat-karāt kā na vedmi // runm_8.58 // --idam adhika-mṛdvī-dūtyam atha vācikam- mithaḥ puro vā paścād vā vākyam ekatra vācikam // runm_8.59 // tatra mithaḥ puraḥ kṛṣṇe vācikam- mayāpalapanaṃ kiyat tvayi kariṣyate yā sakhī mamāniśam upendra te kusuma-mañjarīr luñcati | iyaṃ guṇavatī kare tava vidhṛtya dattādya sā yathecchasi tathā kuru svayam ito gṛhaṃ gamyate // runm_8.60 // --idam adhika-prakharā-dūtyam kṛṣṇasya paścāt sakhyaṃ, yathā- mat-kaṇṭhād iha mauktikāni vicinu tvaṃ vīrudārodhataḥ srastāny eṣa kilāsti mālya-racanāvyāsakta-citto hariḥ | diṣṭyā kṣemam upasthitaṃ sumukhi naḥ sānau yad asya cyuto hastād veṇur iti prayāmi kapaṭān nihnotum enaṃ girau // runm_8.61 // --idam adhika-madhyā-dūtyam sakhyāḥ paścāt kṛṣṇe, yathā- vicakilam avacetuṃ sā sakhī mad-vacobhiḥ katham api taṭa-puṣpāraṇyam ekā gatāsti | aghahara mama genād yāntam abhyarthaye tvāṃ punar iyam atimugdhā na tvayā khedanīyā // runm_8.62 // atha hareḥ parokṣam- tata parokṣaṃ hareḥ sakhyāḥ sakhī-dvārā yad arpaṇam | vyapadeśādinā vāpi tat-pārśve preṣaṇādikam // runm_8.63 // tatra sakhī-dvārā, yathā- ruddhāṃ viddhi guror girā śaśikalām ātma-dvitīyām ata- stvām udyamya nayāmi śarmaṇi sadā jāgarti te rādhikā | bhṛṅgāḥ subhru tad-aṅga-saurabha-bharair ākṛṣyamāṇāḥ kramāt panthānaṃ prathayanti te kuru puraḥ kuñja-praveśe tvarām // runm_8.64 // atha vyapadeśaḥ- vyapadeśo harau lekhopāyanādy-arpaṇa-kriyā | nija-prayojanāścarya-darśanādiś ca kīrtitaḥ // runm_8.65 // tatra lekhya-vyapadeśena, yathā- dūtī-paddhatim uddhate parihara tvaṃ sāci kiṃ prekṣase vāmākṣi svayam āhṛtaṃ priya-sakhī-lekhaṃ puro vācaya | śayyā puṣpamayī nikuñja-bhavane saurabhya-puñjāvṛtā mṛdvī tvām iyam āhvayaty ali-ghaṭā kolāhala-vyājataḥ // runm_8.66 // upāyana-vyapadeśena, yathā- prasīda vasanāñcalaṃ mama vimuñca nirmañchanaṃ vrajāmi nanu nirdaya sphurati paśya sandhyorjitā | vidaty api tavonnataṃ guṇam upāharaṃ manda-dhīḥ srajaṃ priya-sakhī-girā vrajapate na te dūṣaṇam // runm_8.67 // nija-prayojana-vyapadeśena, yathā- muktāvalī niśi mayā dayitā kadamba- bāṭī-kuṭīra-kuhare sakhi vism.rtāsti | tām āhareti v.r.sabhānujayā niyuktā tāṃ projjhya kiṃ śaśikale g.rham āgatāsi // runm_8.68 // āścarya-darśana-vyapadeśena, yathā- sakhi vyālīṃ vaktre dyumaṇi-paṭalaṃ kaṇṭha-savidhe dadhac-candrān mūrdhopari sakala-ratnāni vamati | ali-śyāmo haṃsaḥ sphuṭam iti mad-uktāsi calitā tad āścaryaṃ draṣṭuṃ kim iva kupitevātra milasi // runm_8.69 // atha nāyikā-prāyātrikam- āpekṣikādhikānāṃ yat tisṝṇāṃ laghuṣu sphuṭam | kadācid eva dūtyaṃ tā nāyikā-prāyikās tataḥ // runm_8.70 // tatra adhika-prakharā-dūtyam- pāṇau me patitāsi śambhali cirād atyākulaṃ mā kṛthāḥ kākuṃ te karavāṇi niṣkrayam ahaṃ śīrṇābhisāraiḥ sadā | tvaṃ diṣṭyātra nikuñja-sīmani samānītā kim u stambhase muktās tvat-kuca-kumbhagāḥ kṣapatu śyāmaḥ sa siṃhī-patiḥ // runm_8.71 // tatra adhika-madhyā-dūtyam- vyathayasi sadā māṃ vāg-bhaṅgyā śanair anuśiṣya yaṃ chalayasi ca māṃ bhrū-nartakyā vinudya yam uddhate | aham iha vaśīkṛtya svairī mayāpy upalambhita- stvayi vitanutāṃ kṛṣṇaḥ padmī sa padmini vibhramam // runm_8.72 // tatra adhika-mṛdvī-dūtyam- anudinam abhisāraṃ kāritāsmi tvayāhaṃ kusumita-ravi-kanyātīra-vanyā-kuṭīṣu | sakṛd aham akṛtajñā tvāṃ puraḥ kuñja-madhye yad iyam upanaye kā niṣkṛtis te tato'bhūt // runm_8.73 // atha dvisamātrikam- samānāṃ prakharā-madhyā-mṛdvīnāṃ tu parasparam | dūtyaṃ ca nāyikātvaṃ ca samaṃ tā dvisamās tataḥ // runm_8.74 // tatra sama-prakharā-dūtyam- prāg ekāntaram eva niścitam abhūd anyonya-dūtyaṃ hi nau vāras tatra tavāyam astu karavai dūtyaṃ tathāpy adya te | bhrū-bhaṅgaṃ sakhi muñca maṇḍaya tanuṃ yad yācate mām asau savyā te sphuratī dṛg adya mṛgaye goṣṭhāṅgane mādhavam // runm_8.75 // atha sama-madhyā-dūtyam- tvaṃ nyastāsi muradviṣaḥ śaśikale pāṇau mayā gamyate dūtī hanta tavāham eva kamale kiṃ dhiṅ mṛṣā jalpasi | ity anyonya-vikṣepaṇa-praṇayitā-mādhurya-mugdho hari- rdorbhyāṃ te hṛdaye nidhāya yugapat paśyonmadaḥ khelati // runm_8.76 // yathā vā- kva mālatikayārpitā calasi mādhavi tvaṃ mama kva mādhavikayārpitā tvam api yāsy alaṃ mālati | asambhava-sahodgame rahasi kṛṣṇa-bhṛṅgo yuvā yuvām iha dhayann ayaṃ vahatu kañcid ānandathum // runm_8.77 // atīvābheda-madhuraṃ sauhṛdaṃ sama-madhyayoḥ | viralaṃ śakyate jñātuṃ kintu prema-viśeṣibhiḥ // runm_8.78 // atha sama-mṛdvī-dūtyam- drutam anusaran mandārākṣīṃ mukunda nivartaya vrajati nibhṛtaṃ yā kuñjāntaḥ-kuṭīm upanīya mām | iti tava sakhī-vākyena tvām ahaṃ sukham āhvaye sphurati hi muhur madhye tiṣṭhan vidhuḥ sama-tārayoḥ // runm_8.79 // atha sakhī-prāyātrikam- laghūnāṃ prakharā-madhyā-mṛdvīnāṃ prāyaśaḥ sadā | dūtyaṃ bhavati tenemāḥ sakhī-prāyāḥ prakīrtitāḥ // runm_8.80 // tatra laghu-prakharā-dūtyaṃ, yathā śrī-gīta-govinde (11.22)- tvaṃ cittena ciraṃ vahann ayam atiśrānto bhṛśaṃ tāpitaḥ kandarpeṇa ca pātum icchati sudhā-sambādha-bimbādharam | asyāṅkaṃ tad alaṅkuru kṣaṇam iha bhrū-kṣepa-lakṣmī-lava- krīte dāsa ivopasevita-padāmbhoje kutaḥ sambhramaḥ // runm_8.81 // atha laghu-madhyā-dūtyam- kim iti kuṭilita-bhrūś caṇḍi vṛttādya sadya- stvam iha kusuma-hetoḥ sauhṛdād āhṛtāsi | vraja-nara-pati-putraṃ santam antar nilīya priya-sakhi taṭa-kuñje hanta jāne kathaṃ vā // runm_8.82 // atha laghu-mṛdvī-dūtyam- kuñja-geham avagāhya mādhavaṃ suptam atra sicayena vījaya | phullam indu-kiraṇaiḥ kumudvatī- koraka-prakaram āharāmy aham // runm_8.83 // āsāṃ madhye bhavet kācin nāyikātve darāgrahā | tasminn anāgrahā kācit sakhya-saukhyābhilāṣiṇī // runm_8.84 // tatra ādyā, yathā- lekhām āhara nīpa-kuñja-kuharāt tvaṃ candrakāṇāṃ mayā nyastānām iti mad-girā sarabhasaṃ smerā svayaṃ prasthitā | tām unmucya mad-īritāṃ śaśikale kiṃ candralekhā-śataṃ celenāvṛtam anyad eva dadhatī labdhāsi namrā gṛham // runm_8.85 // dvitīyā, yathā- māṃ puṣpāṇām avacayam iyād vṛndaśo mā prahaiṣī- rvṛndāraṇye param iha bhavad-duḥkha-bhītyā prayāmi | satyaṃ satyaṃ sumukhi sakhitā-saukhyatas te mama syā- nna svādīyān agha-vijayinaḥ keli-śayyādhirohaḥ // runm_8.86 // atha nitya-sakhī- sakhyenaiva sadā prītā nāyikātvānapekṣiṇī | bhaven nitya-sakhī sā tu dvidhaikātyantikī laghuḥ | āpekṣika-laghūnāṃ ca madhye'nyā kācid īritā // runm_8.87 // yathā- rādhā-raṅga-lasat-tvad-ujjvala-kalā-sañcāraṇa-prakriyā cāturyottaram eva sevanam ahaṃ govinda samprārthaye | yenāśeṣa-vadhū-janodbhaṭa-mano-rājya-prapañcāvadhau nautsukyaṃ bhavad-aṅga-saṅgama-rase'py ālambate man-manaḥ // runm_8.88 // yathā vā- tvayā yad upabhujyate murajid-aṅga-saṅge sukhaṃ tad eva bahu jānatī svayam avāptitaḥ śuddha-dhīḥ | mayā kṛta-vilobhanāpy adhika-cāturī-caryayā kadāpi maṇi-mañjarī na kurute'bhisāra-spṛhām // runm_8.89 // tatra tad-dūtyaṃ, yathā- antaḥ praviśati sa sakhī kupyati me kuñja-dehalī-līnā | tadimāṃ bhaṅgurita-bhruva- manunaya vṛndāṭavī-candra // runm_8.90 // prākhyaryaṃ mārdavaṃ cāpi yadyapy āpekṣikaṃ bhavet | tathāpi vistara-bhayāt tad viśeṣo'tra neritaḥ // runm_8.91 // prākharyādi-svabhāvo'yaṃ yathāyatham udīritaḥ | deśa-kālādi-vaiśiṣṭye syād asyāpi viparyayaḥ // runm_8.92 // tatra prākharyasya viparyayo, yathā- dhvāntair gāḍhatamāṃ tamīm agaṇayan vṛṣṭiṃ ca dhārā-mayīṃ caṇḍaṃ cānila-maṇḍalaṃ sakhi hari-dvāraṃ tavāsau śritaḥ | hā krodhaṃ visṛja prasīda tarasā kaṇṭhe gṛhāṇa priyaṃ mūrdhnāyaṃ lalitābhidhas tava padaṃ natvā jano yācate // runm_8.93 // mārdavasya viparyayo, yathā- guṇa-stavana-kūṭataḥ kuṭila-dhīḥ sakhi tvām asau kaṭākṣitavatī kathaṃ tad api nojjhasi praśrayam | ruṣaṃ kuru karoṣi cen mṛdutarādya citrāpy asau vidhāsyati tadaucitīṃ hima-ghaṭeva padmopari // runm_8.94 // dūtyaṃ tu kurvatī sakhyāḥ sakhī rahasi saṅgatā | kṛṣṇena prārthyamānāpi syāt kadāpi na sammatā // runm_8.95 // yathā- dūtyenādya suhṛj-janasya rahasi prāptāsmi te sannidhiṃ kiṃ kandarpa-dhanur bhayaṅkaram amuṃ bhrū-guccham udyacchasi | prāṇān arpayitāsmi samprati varaṃ vṛndāṭavīcandra te na tv etām asamāpita-priya-sakhī-kṛtyānubandhāṃ tanum // runm_8.96 // mithaḥ prema-gunotkīrtis tayor āsakti-kāritā | abhisāro dvayor eva sakhyāḥ kṛṣṇe samarpaṇam // runm_8.97 // narmāśvāsana-nepathyaṃ hṛdayodghāṭa-pāṭavam | chidra-saṃvṛtir etasyāḥ paty-ādeḥ parivañcanā // runm_8.98 // śikṣā saṅgamanaṃ kāle sevanaṃ vyajanādibhiḥ | tayor dvayor upālambhaḥ sandeśa-preṣaṇaṃ tathā | nāyikā-prāṇa-saṃrakṣā prayatnādyāḥ sakhī-kriyāḥ // runm_8.99 // tatra kṛṣṇe sakhī-premotkīrtiḥ, yathā padyāvalyāṃ (189)- murahara sāhasa-garimā katham iva vācyaḥ kuraṅga-śāvākṣyāḥ | khedārṇava-patitāpi prema-madhurāṃ te na sā tyajati // runm_8.100 // sakhyāṃ kṛṣṇa-premotkīrtiḥ, yathā tatraiva (191)- kelikalāsu kuśalā nagare murārer ābhīra-nīraja-dṛśaḥ kati vā na santi | rādhe tvayā mahad akāri tapo yad eṣa dāmodaras tvayi paraṃ paramānurāgaḥ // runm_8.101 // tatra tasyā guṇotkīrtiḥ, yathā- ninindi nijam indirā vapur avekṣya yasyāḥ śriyaṃ vicārya guṇa-cāturīm acalajā ca lajjāṃ gatā | aghārdana tvayā vinā jagati kvānurūpāsti te paraṃ parama-durlabhā milatu kasya sā me sakhī // runm_8.102 // tasyāṃ tasya guṇotkīrtiḥ, yathā lalita-mādhave (1.49)- mahendra-maṇi-maṇḍalī[#1]-mada-viḍambi-deha-dyutir vrajendra-kula-candramāḥ[#2] sphurati ko æpi navyo yuvā sakhi sthira-[#3]kulāṅganā-nikara-nīvi-bandhārgala- cchidākaraṇa-kautukī jayati yasya vaṃśī-dhvaniḥ // runm_8.103 // [#1: navāmbudhara-maṇḍalī-] [#2: -nandanaḥ] [#3: pati-vratā] kṛṣṇe sakhyā āsakti-kāritā, yathā vidagdha-mādhave (2.10)- sā saurabhormi-paridigdha-digantarāpi bandhyaṃ januḥ sutanu gandha-phalī bibharti | rādhe na bibhrama-bharaḥ kriyate yad-aṅke kāmaṃ nipīta-madhunā madhusūdanena // runm_8.104 // tasyāṃ tasyāsakti-kāritā, yathā- yady etasyāṃ vara-parimalārabdha-viśvotsavāyāṃ na tvaṃ kṛṣṇa-bhramara ramase rādhikām alpikāyām | arthaḥ ko vā nava-taruṇimodbhāsinas te tataḥ syād vṛndāṭavyām iha viharaṇa-prakriyā-cāturībhiḥ // runm_8.105 // kṛṣṇasyābhisāraṇaṃ, yathā- avaruddha-sudhāṃśu-vaibhavaṃ vinudantaṃ sakhi sarvato-mukham | iha kṛṣṇa-ghanaṃ pragṛhya taṃ lalitā-prāvṛḍ iyaṃ samāgatā // runm_8.106 // sakhyā abhisāraṇaṃ, yathā śrī-gīta-govinde (5.18)- tvad-vāmyena samaṃ samagram adhunā tigmāṃśur astaṃ gato govindasya manorathena ca samaṃ prāptaṃ tamaḥ sāndratām | kokānāṃ karuṇa-svanena sadṛśī dīrgha-mad-abhyarthanā tan mugdhe viphalaṃ vilambanam asau ramyo'bhisāra-kṣaṇaḥ // runm_8.107 // kṛṣṇe sakhyāḥ samarpaṇaṃ, yathā- tad-antaram upāsituṃ kamala-yonim ījur guṇā yad aṅgam upasevituṃ taruṇimāpi cakre tapaḥ | nava-praṇaya-mādhurī-pramada-medureyaṃ sakhī mayādya bhavataḥ kare muraharopahārīkṛtā // runm_8.108 // narma, yathā vidagdha-mādhave (1.33)- dehaṃ te bhuvanāntarāla-virala-cchāyā-vilāsāspadaṃ mā kautūhala-cañcalākṣi latikā-jāle praveśaṃ kṛthāḥ | navyām añjana-puñja-mañjula-ruciḥ kuñjecarī devatā kāntāṃ kāntibhir aṅkitām iha vane niḥśaṅkam ākarṣati // runm_8.109 // āśvāsanaṃ, yathā- mā gāḥ klamaṃ sakhi muhur vṛṣabhānu-putri bhānuṃ pratīhi caramācala-caṅkramotkam | ānandayan-nayanam uddhura-dhenu-dhūlī- dhvāntaṃ vidhūya vidhur eṣa purojjihīte // runm_8.110 // nepathyaṃ, yathā- hṛdayodghāṭa-pāṭavaṃ, yathā- yathā vā- chidra-saṃvṛtir, yathā vidagdha-mādhave (6.1)- mudā kṣiptaiḥ parvottarala-hṛdayābhir yuvatibhiḥ payaḥ-pūyaiḥ pītīkṛtam atiharidrā-drava-mayaiḥ | dukūlaṃ dor-mūlopari paridadhānāṃ priya-sakhīṃ kathaṃ rādhām ārye kuṭilita-dṛgantaṃ kalayasi // runm_8.114 // paty-ādeḥ parivañcanā, yathā- śikṣā, yathā- yathā vā- atha kāle saṅgamanaṃ, yathā- atha vyajanādinā sevā, yathā- atha tayor dvayor upālambhaḥ | tatra harer upālambho, yathā- sakhyā upālambho, yathā- atha sandeśa-preṣaṇaṃ, yathā haṃsadūte (75)- tvayā goṣṭhaṃ goṣṭhītilaka kila cedvismṛtamidaṃ na tūrṇaṃ dhūmorṇāpatirapi vidhatte yadi kṛpām | aharvṛndaṃ vṛndāvanakusumapālīparimalair darālokaṃ śokāspadamiva kathaṃ neṣyati sakhī // runm_8.122 // atha nāyikā-prāṇa-saṃrakṣā-prayatno, yathā- tvām āyāntaṃ kathayasi mṛṣā kurvatī divyam ugraṃ mūrcchārambhe tava maṇimayīṃ darśayaty āśu mūrtim | vanye veṇau dhvanti marutā karṇa-rodhaṃ vidhatte rakṣaty asyāḥ katham api tanuṃ mādhavī yādavendra // runm_8.123 // iti sakhī-kriyā-prakaraṇam | athāsām aparaḥ ko'pi viśeṣaḥ punar ucyate | asamaṃ ca samaṃ ceti snehaṃ sakhyaṃ svapakṣagāḥ | kṛṣṇe yūthādhipāyāṃ ca vahantyo dvividhā matāḥ // runm_8.124 // atha asama-snehāḥ- adhikaṃ priya-sakhyās tu harau tasyāṃ tatas tathā | vahantyaḥ sneham asama-snehās tu dvividhā matāḥ // runm_8.125 // tatra harau snehādhikāḥ- ahaṃ harer iti svānte gūḍhānabhimatiṃ gatāḥ | anyatra kvāpy anāsaktyā sveṣṭāṃ yūtheśvarīṃ śritāḥ // runm_8.126 // manāg evādhikaṃ snehaṃ vahantyas tatra mādhave | tad dūtyādi-ratāś cemā harau snehādhikā matāḥ // runm_8.127 // yathā- na me cetasy anyad-vacasi punar anyaṃ katham api sthavīyān mānas te sakhi mayi sukhaṃ prathayati | raves tāpeneva kṣaṇam udayatā yena janito bakārer vaktrendu-cchavi-śavalimā māṃ glapayati // runm_8.128 // yathā vā- sura-kulam akhilaṃ praṇamya mūrdhnā pravaram amuṃ varam arthaye varāṅgi | muhur abhimata-sevayā yathāhaṃ subala-sakhaṃ sukhayāmi rādhikāṃ ca // runm_8.129 // yāḥ pūrvaṃ sakhya ity uktās tās tu snehādhikā harau // runm_8.130 // atha priya-sakhyāṃ snehādhikāḥ- tadīyatābhimāninyo yāḥ snehaṃ sarvadāśritāḥ | sakhyām alpādhikaṃ kṛṣṇāt sakhī-snehādhikās tu tāḥ // runm_8.131 // yathā- viramatu tava vṛnde dūtya-cāturya-caryā sahacari vinivṛtya brūhi goṣṭhendra-sūnum | viṣama-viṣadhareyaṃ śarvarī prāvṛṣeṇyā katham iha giri-kuñje bhīrur eṣā praheyā // runm_8.132 // yathā vā- vayam idam anubhūya śikṣayāma kuru cature saha rādhayaiva sakhyam | priya-sahacari yatra bāḍham anta- rbhavati hari-praṇaya-pramoda-lakṣmīḥ // runm_8.133 // yāḥ pūrvaṃ prāṇa-sakhyaś ca nitya-sakhyaś ca kīrtitāḥ | sakhī-snehādhikā jñeyās tā evātra manīṣibhiḥ // runm_8.134 // atha sama-snehāḥ- kṛṣṇe sva-prya-sakhyāṃ ca vahantyaḥ kam api sphuṭam | sneham anyūnatādhikyaṃ sama-snehās tu bhūriśaḥ // runm_8.135 // yathā- vinā kṛṣṇaṃ rādhā vyathayati samantān mama mano vinā rādhāṃ kṛṣṇo æpy ahaha sakhi māṃ viklavayati | janiḥ sā me mā bhūt kṣaṇam api na yatra kṣaṇaduhau yugenākṣṇor lihyāṃ yugapad anayor vaktra-śaśinau // runm_8.136 // tulya-pramāṇakaṃ prema vayantyo'pi dvayor imāḥ | rādhāyā vayam ity uccair abhimānam upāśritāḥ | parama-preṣṭha-sakhyaś ca priya-sakhyaś ca tā matāḥ // runm_8.137 // iti śrī-śrī-ujjvala-nīlamaṇau sakhī-bheda-prakaraṇam ||8|| (9) atha hari-vallabhā-prakaraṇam āsāṃ caturvidho bhedaḥ sarvāsāṃ vraja-subhruvām | syāt sva-pakṣaḥ suhṛt-pakṣas taṭasthaḥ pratipakṣakaḥ // runm_9.1 // suhṛt-pakṣa-taṭasthau tu prāsaṅgikatyoditau | dvau sva-pakṣa-vipakṣākhyau bhedāv eva rasa-pradau // runm_9.2 // proktas tatra svapakṣasya viśeṣaḥ pūrvam eva hi | suhṛt-pakṣādi-bhedānāṃ dig eva kila darśyate // runm_9.3 // tatra suhṛt-pakṣaḥ- suhṛt-pakṣo bhaved iṣṭa-sādhako'niṣṭa-bādhakaḥ // runm_9.4 // tatra iṣṭa-sādhakatvam, yathā- adyākarṇaya mad-giraṃ parijanair ebhiḥ samaṃ śyāmale rādhāyās tvayi sauhṛdaṃ sakhi jagac citteṣu citrīyate | ullāsād bhavad ākhyayā yad aniśaṃ tasyāṅgarāgas tayā sāndraś candraka-śekharasya samaye candrānvitaḥ preṣyate // runm_9.5 // aniṣṭa-bādhakatvaṃ, yathā- gīrbhir mūḍha-janasya khaṇḍitam atibhāṇḍīra-mūle mudhā kiṃ gantāsmi tavodite balavatī śyāme pratītir mama | nirvyājaṃ baṭa-rāja-rodhasi vadhū-veśa-kriyodbhāsinī kaṃsāriḥ subalena goṣṭha-nagarī-vaihāsikaḥ krīḍati // runm_9.6 // atha taṭasthaḥ- yo vipakṣa-suhṛt-pakṣaḥ sa taṭastha ihocyate // runm_9.7 // yathā- khedaṃ na vyasane tanoṣi vahase nollāsam asyāḥ śubhe doṣāṇāṃ prakaṭīkṛtau na hi dhiyaṃ dhatse guṇānām api | avyākṣipta-mano-gatiḥ suvadane dveṣeṇa rāgeṇa ca tvaṃ śyāme muni-vṛttir atra satataṃ candrāvalau dṛśyase // runm_9.8 // atha vipakṣaḥ- mitho-dveṣī vipakṣaḥ syād iṣṭahāniṣṭha-kārakaḥ // runm_9.9 // tatra iṣṭahantṛtvaṃ, yathā- rādhe tvat-padavī-niveśita-dṛśaṃ kuñje hariṃ jānatī padmā tatra nināya hanta kuṭilā candrāvalīṃ chadmanā | ity ākarṇya mukunda sā subalataḥ stabdhā tathādya sthitā dṛṣṭvā nīla-paṭīṃ tanau jaṭilayā prātar yathā tarjitā // runm_9.10 // atha aniṣṭha-kāritvaṃ, yathā- kutaḥ padme putri kṣiti-dhara-taṭād amba jaṭile vadhūr dṛṣṭvā kva nu ravi-niketasya purataḥ | ciraṃ nāyāty eṣā katham iva niruddhātra hariṇā tavādhvānaṃ paśyaty ahaha bhavatī dhāvatu ruṣā // runm_9.11 // chadmerṣyā-cāpalāsūyā-matsarāmarṣa-garvitam | vyaktiṃ yāty ukti-ceṣṭābhiḥ pratipakṣa-sakhīṣv idam // runm_9.12 // tatra chadma, yathā- śrutvā kīcakam adri-mūrdhni paśavaḥ śyāmaṃ ca dṛṣṭvāmbudaṃ dhāvantv adhiyaḥ kathaṃ tvam api dhig dhīrādhikaṃ dhāvasi | ity uccair anṛtottareṇa taralāṃ prayāyya padmām asau prāptā paśya gṛhaṃ karoti lalitā rādhā-prayāṇe tvarām // runm_9.13 // atha īrṣyā, yathā- udghaṭayya kuṭilaṃ kaca-pakṣaṃ devi darśayasi kiṃ vana-mālām | nīla-yaṣṭivad amuṃ mad-alinde lokayāli vana-mālinam eva // runm_9.14 // yathā vā- nirbandha-pravaṇena kaṃsa-ripuṇā prāg arpyamāṇo'pi yaḥ prājyaṃ doṣam avekṣya nāyaka-maṇau na svīkṛto'bhūn mayā | hāraḥ samprati so'yam eva viṣamo lubdhe kva labdhas tvayā drāgiṣṭho'py uraga-kṣatāṅguli-nibho duṣṭaḥ sakhi tyajyatām // runm_9.15 // atha cāpalam- nātmānaṃ vyathaya vṛthā nikuñja-madhye khadyoti dutim iha kurvatī sarāgam | kṛṣṇābhre girivara-saṅgate'nurūpā somābhā vilāsitum atra vidyud eva // runm_9.16 // atha āsūyā- yad bhāṇḍīre tava sahacarī tāṇḍavaṃ sā vyatānīt padme śaivyā samajani na tat kasya vismāpanāya | sā cet tanvī prakṛti-laḍahā śikṣitā cābhaviṣya- nmanye sarvaṃ jagad api tataḥ prekṣayāmohayiṣyat // runm_9.17 // atha matsaraḥ- alaṃ cakre rādhā-hṛdayam uru-hāreṇa hariṇā srajā dhūrteneyaṃ tava tu kavara-śrīr avarayā | mano dvandvātītaṃ munivad avikalpaṃ ca dadhatī tathāpi tvaṃ mugdhe na vipina-vinodād viramasi // runm_9.18 // atha amarṣaḥ- sphuṭadbhir iva korakair alaghubhiś ca guñjā-phalia- rmayādya viracayya yan-muraharāya viśrāṇitam | tvayātra pakhi rādhikāśravasi vīkṣya tat-kuṇḍalaṃ manaḥ svam udaghāṭi yat tad atilāghavāyaiva naḥ // runm_9.19 // atha garvitam- ahaṅkāro'bhimānaś ca darpa uddhasitaṃ tathā | mada auddhatyam ity eṣa garvaḥ ṣoḍhā nigadyate // runm_9.20 // atra ahaṅkāraḥ- ahaṅkāraḥ parākṣepaḥ svapakṣa-guṇa-varṇanāt // runm_9.21 // yathā- ākāśe ruci-lavam indra-nīla-śobhe somābhā janayati tāvad-asphuṭa-śrīḥ | netrāṇāṃ timira-harā vareṇya-dīptiḥ sā yāvan na hi vṛṣabhānujābhyudeti // runm_9.22 // abhimānaḥ- abhimāno nija-premotkarṣākhyānaṃ tu bhaṅgitaḥ // runm_9.23 // tatra kṛṣṇe svapakṣa-premākhyānaṃ, yathā- tvaṃ dhīra-dhīḥ phaṇi-hrade hari-jhampa-gāthāṃ niṣkampam eva yad iyaṃ gadituṃ pravṛttā | tatrānuṣaṅgikatayāpy udite kadambe vakṣaḥ pinaṣṭi rudatī taralā sakhī me // runm_9.24 // svapakṣe kṛṣṇa-premākhyānaṃ, yathā- dhanyāsi kṛṣṇa-kara-kalpita-patra-vallī ramālikā viharase mada-mantharāṅgī | hā vañcitāsmi kalite lalitā-mukhendau jāḍyaṃ sa yāty akhila-śilpa-dhurandharo'pi // runm_9.25 // darpaḥ- garvam ācakṣate darpaṃ vihārotkarṣa-sūcakam // runm_9.26 // yathā- vidmaḥ puṇyavatī-śikhāmaṇim iha tvām eva harmye yayā nīyante śaradindu-dhāma-dhavalāḥ svāpotsavena kṣapāḥ | ko'yaṃ naḥ phalati sma karma-viṭapī vṛndāṭavī-kandare śyāmaḥ ko'pi karī karoti hṛdayonmādena nidrā-kṣayam // runm_9.27 // uddhasitam- upahāso vipakṣasya sākṣād uddhasitaṃ bhavet // runm_9.28 // yathā- noccair niḥśvasihi prasīda parame muñca grahaṃ durlabhe mlāniṃ te sakhi vīkṣya hanta kṛpayā mac-cittam uttāmyati | baddhaḥ paśya vibhaṅgure'tra lalitā-vāg-vāgurāḍambare jānīte na kila svam eva sarale śyāmaḥ kuraṅgī-patiḥ // runm_9.29 // madaḥ- sevādy-utkarṣakṛd garvo mada ity abhidhīyate // runm_9.30 // yathā- jagati lalite dhanyā yūyaṃ sugandhibhir adbhutai- raviraviratiṃ yābhiḥ puṣpair amībhir upāsyate | bata vidhi-vaśāj jātaṃ vanya-sraji vyasanaṃ tathā dalam api na naḥ kātyāyanyai yathā pariśiṣyate // runm_9.31 // auddhatyam- spaṣṭaṃ svotkṛṣṭatākhyānam auddhatyam iti kīrtyate // runm_9.32 // yathā- kas tāvad vraja-maṇḍale sa valate gāndharvikā spardhatāṃ sārdhaṃ hanta janena yena jagatī-jaṅghāla-kīrti-dhvajā | kulyāyāḥ kṛpaṇāvalīṣu kṛpayā kāmaṃ dravac-cetaso yasyāḥ preraṇayā kṣaṇaṃ bhavati vaḥ padme niṣevyo hariḥ // runm_9.33 // kiṃ ca- śliṣṭoktiś ca kvacit tāsāṃ nindā-garbhopajāyate // runm_9.34 // yathā- govindāhita-maṇḍanā vidhuratāvāpti-prasaṅgojjhitā dakṣānalpa-kalā vayo-ghana-ruciṃ tanvā muhus tanvatī | sarvānuttama-sādhu-tāpada-kṛtir bhavye bhavatyāḥ sakhī nāsau bhāgya-bharāt kadāpi viratiṃ prāpnoti saudāminī // runm_9.35 // yathā vā- samasta-jana-locanotsava-vinoda-niṣpādinī vilakṣaṇa-gati-kriyā-vicalitāṅga-hāra-sthitiḥ | nirasya haritālajaṃ ruci-taraṅgam ātmorjitaiḥ sakhī naṭati te rasa-skhalitam atra khelāvatī // runm_9.36| yās tu yūthābhināthāḥ syuḥ sākṣān nerṣyanti tāḥ sphuṭam | vipakṣāya sva-gāmbhīrya-maryādādi-guṇodayāt // runm_9.37 // yathā- vipakṣa-ramaṇī-sakhīṃ piśunitorugarvacchaṭāṃ vilokya kila maṅgalā virala-hāsa-phenojjvalam | tatāna tam anākulaṃ vinaya-nirjharaṃ yena sā nije tarasi majjitā sapadi lajjitā vivyathe // runm_9.38 // vipakṣa-yūtha-nāthāyāḥ purataḥ prakaṭaṃ na hi | jalpanti laghavaḥ serṣyaṃ prāyaśaḥ prakharā api // runm_9.39 // yathā- diṣṭyā dustarato mad-ukti-nigaḍān muktāsi mugdhe kṣaṇā- dabhyarṇe vṛṣabhānujā vijayate yad bhānujāyās taṭe | nātathyaṃ prathayāmi devy api girāṃ vāg-dyūta-kelīṣu me nirdhūta-pratibhodgamā bhagavatī lajjārṇave majjati // runm_9.40 // hari-priya-jane bhāvā dveṣādyā nocitā iti | ye vyāharanti te jñeyā apūrva-rasikāḥ kṣitau // runm_9.41 // yathā vā- sammohanasya kandarpa-vṛndebhyo'py agha-vidviṣaḥ | mūrto narma-priya-sakhaḥ śṛṅgāro vartate vraje // runm_9.42 // kṣipen mitho vijātīya-bhāvayor eṣa pakṣayoḥ | īrṣyādīn svaparivārān yoge sva-preṣṭha-tuṣṭaye | ataeva hi viśleṣe snehas tāsāṃ prakāśate // runm_9.43 // yathā lalita-mādhave (3.39)- sāndraiḥ sundari vṛndaśo hari-pariṣvaṅgair idaṃ maṅgalaṃ dṛṣṭaṃ te hata-rādhayāṅgam anayā diṣṭyādya candrāvali | drāg enāṃ nihitena kaṇṭham abhitaḥ śīrṇena kaṃsa-dviṣaḥ karṇottaṃsa-sugandhinā nija-bhuja-dvandvena sandhukṣaya // runm_9.44 // yūtheśāyāḥ sva-pakṣādi-bheda-hetur athocyate | bhāvasya sarvathaivātra sājātye syāt sapakṣatā // runm_9.45 // manāg etasya vaijātye suhṛt-pakṣatvam īritam | sājātyasya tathālpatve sati jñeyā taṭasthatā | sarvathā khalu vaijātye niścitā pratipakṣatā // runm_9.46 // mitho-bhāvasya vaijātye na bhāvo rocate mithaḥ | arocakatayaivāyam akṣāntiṃ janayet parām // runm_9.47 // yathā- yā madhyastha-padena saṅkulatarā śuddhā prakṛtyā jaḍā vaidagdhī-nalinī-nimīlana-paṭur doṣāntarollāsinī | āśāyāḥ sphuraṇaṃ harer janayituṃ yuktātra candrāvalī sāpi syād iti locayan sakhi janaḥ kaḥ soḍhum īṣṭe kṣitau // runm_9.48 // ṣoḍaśyās tvam uḍor vimuñca sahasā nāmāpi vāmāśaye tasyā durvinayair muner api manaḥ śāntātmanaḥ kupyati | dhig goṣṭhendra-sute samasta-guṇināṃ maulau vrajābhyarcite pādānte patite'pi naiva kurute bhrū-kṣepam apy atra yā // runm_9.49 // yatra syān nija-bhāvasya prāyas tulya-pramāṇatā | pakṣaḥ sa eva maitrāya vidveṣāya ca yujyate // runm_9.50 // nāṃśo'py anyatra rādhāyāḥ premādi-guṇa-sampadām | rasenaiva vipakṣādau mithaḥ sāmyam ivārpyate // runm_9.51 // bhāvasyātyantikādhikye sājātyaṃ sarvathā dvayoḥ | tathā tulya-pramāṇatvam evaṃ prāyaḥ sudurghaṭam // runm_9.52 // syāc ced ghūṇākṣra-nyāyāt suhṛttaiveha sammatā | rasa-svabhāvād atrāpi vaipakṣyam iti kecana // runm_9.53 // iti śrī-śrī-ujjvala-nīlamaṇau hari-vallabhā -prakaraṇam ||9|| (10) atha uddīpana-vibhāva-prakaraṇam atha vibhāveṣūddīpanāḥ- uddīpana-vibhāvā hares tadīya-priyāṇāṃ ca | kathitā guṇa-nāma-carita-maṇḍana-sambandhinas taṭasthāś ca // runm_10.1 // tatra guṇāḥ- guṇās tridhā mānasā syur vācikāḥ kāyikās tathā // runm_10.2 // tatra mānasāḥ- guṇāḥ kṛtajñatā-kṣānti-karuṇādyās tu mānasāḥ // runm_10.3 // yathā- vaśam alpikayāpi sevayāmum vihite'py āgasi duḥsahe smitāsyam | para-duḥkha-lave'pi kātaraṃ me harim udvīkṣya manas tanoti tṛṣṇām // runm_10.4 // atha vācikāḥ- vācikās tu guṇāḥ proktāḥ karṇānandakatādayaḥ // runm_10.5 // yathā- karṇāpahāri-varṇām aśruta-cara-mādhurībhir abhyastām | āli rasālāṃ mādhava- vācaṃ nācamya tṛpyāmi // runm_10.6 // atha kāyikāḥ- te vayo rūpa-lāvaṇye saundaryam abhirūpatā | mādhuryaṃ mārdavādyāś ca kāyikāḥ kathitā guṇāḥ // runm_10.7 // tatra vayaḥ- vayaś caturvidhaṃ tv atra kathitaṃ madhure rase | vayaḥ-sandhis tathā navyaṃ vyaktaṃ pūrṇam iti kramāt // runm_10.8 // vayo-mukhā guṇāḥ pūrva-muktāḥ keśava-saṃśrayāḥ | tena te'tra pravakṣyante prāyaśas tat-priyānugāḥ // runm_10.9 // tatra vayaḥ-sandhiḥ- bālya-yauvanayoḥ sandhir vayaḥ-sandhir itīryate // runm_10.10 // sa kṛṣṇasya, yathā- yāntī śyāmalatāṃ vimucya kapiśa-cchāyāṃ smara-kṣmāpate- radyājñālipi-varṇa-paṅkti-padavīm āpnoti romāvalī | vāñchaty ucchalitaṃ manāg abhinavāṃ tāruṇya-nīra-cchaṭāṃ labdhvā kiñcid adhīram akṣi-śaphara-dvandvaṃ ca kaṃsadviṣaḥ // runm_10.11 // tan-mādhuryam- daśārdha-śara-lubdhakaṃ calam avekṣya lakṣyecchayā viśantam iha sāmprataṃ bhavad-rūpāṅga-śṛṅgopari | sadāśru-nikarokṣitā vraja-mahendra vṛndāvane kuraṅga-nayanāvalī dara-pariplavatvaṃ gatā // runm_10.12 // tat-priyāṇāṃ, yathā- vādyaṃ kiṅkiṇim āharaty upacayaṃ jñātvā nitambo guṇī svasya dhvaṃsam avetya vaṣṭi balibhir yogaṃ hrasan-madhyamam | vakṣaḥ sādhu-phala-dvayaṃ vicinute rājopahāra-kṣamaṃ rādhāyās tanu-rājyam añcati nave kṣauṇī-patau yauvane // runm_10.13 // tan-mādhuryam- āśāste patituṃ kaṭākṣa-madhupo mandaṃ dṛg-indīvare kiñcid vrīḍa-visāṅkuraṃ mṛgayate ceto-marālārbhakaḥ | narmālāpa-madhu-cchaṭādya vadanāmbhoje tavodīyate śaṅke sundari mādhavotsava-karīṃ kāñcid daśām añcasi // runm_10.14 // atha navyam- darodbhinna-stanaṃ kiñcic-calākṣaṃ manthara-smitam | manāg abhisphurad-bhāvaṃ navyaṃ yauvanam ucyate // runm_10.15 // yathā- uraḥ stokocchūnaṃ vacanam udayad-vakrima-lavaṃ davodghūrṇā dṛṣṭir jaghana-taṭam īṣad ghanataram | manāg vyaktā romāvalir apacitaṃ kiñcid udaraṃ hareḥ sevaucityaṃ tava suvadane vindati vayaḥ // runm_10.16 // tan-mādhuryam- vāraṃ vāraṃ vicarasi harer adya viśrāma-vedyā- mudbhrāntāsi sphurati pavane tad vapur gandha-bhāji | bāle netre vikirasi muhur naicikīnāṃ padavyāṃ bhāvāgnis te sphuṭam iha mano-dhāmni dhūmāyito'sti // runm_10.17 // atha vyaktam- vakṣaḥ pravyakta-vakṣojaṃ madhyaṃ ca suvali-trayam | ujjvalāni tathāṅgāni vyakte sphurati yauvane // runm_10.18 // yathā- rathāṅga-mithunaṃ navaṃ prakaṭayaty uroja-dyuti- rvyanakti yugalaṃ dṛśoḥ śaphara-vṛttim indrāvali | bibharti ca bali-trayaṃ tava taraṅga-bhaṅgodgamaṃ tvam atra sarasīkṛtā taruṇima-śriyā rājasi // runm_10.19 // tan-mādhuryam- bhrājante varadanti-mauktika-gaṇā yasyollikhadbhir nakhaiḥ kṣiptāḥ puṣkara-mālayāvṛta-rucaḥ kuñjeṣu kuñjeśv amī | śauṭīryābdhir uroja-pañjara-taṭe saṃveśayantyā kathaṃ sa śrīmān hariṇekṣaṇe harir abhūn netreṇa baddhas tvayā // runm_10.20 // atha pūrṇam- nitambo vipulo madhyaṃ kṛśam aṅgaṃ vara-dyuti | pīnau kucāv uru-yugmaṃ rambhābhaṃ pūrṇa-yauvane // runm_10.21 // yathā- dṛśor dvandvaṃ vakrāṃ harati śapharollāsa-laharī- makhaṇḍaṃ tuṇḍa-śrīr vidhu-madhurimāṇaṃ damayati | kucau kumbha-bhrāntiṃ muhur avikalāṃ kandalayata- stavāpūrvaṃ līlāvati vayasi pūrṇe vapur abhūt // runm_10.22 // tan-mādhuryam- na vitrastā kā te pratiyuvatir āsīn mukha-rucā dadhāra staimityaṃ praṇaya-ghana-vṛṣṭyā tava na kā | vraje śiṣyā kābhūn na hi tava kalāyām iti hare- rnikuñja-svārāje tvam asi rasike paṭṭa-mahiṣī // runm_10.23 // tāruṇyasya navatve'pi kāsāñcid vraja-subhruvām | śobhā-pūrti-viśeṣeṇa pūrṇateva prakāśate // runm_10.24 // atha rūpam- aṅgāny abhūṣitāny eva kenacid bhūṣaṇādinā | yena bhūṣitavad bhāti tad rūpam iti kathyate // runm_10.25 // yathā dāna-keli-kaumudyāṃ (22)- trapate vilokya padmā lalite rādhāṃ vināpy alaṅkāraṃ | tad alaṃ maṇimaya-maṇḍana- maṇḍala-racanā-prayāsena // runm_10.26 // yathā vā vidagdha-mādhave (7.48)- nītaṃ te punar uktatāṃ bhramarakaiḥ kastūrikā-patrakaṃ netrābhyāṃ viphalīkṛtaṃ kuvalaya-dvandvaṃ ca karṇāpitam | hāraś ca smita-kānti-bhaṅgibhir alaṃ piṣṭānupeṣīkṛtaḥ kiṃ rādhe tava maṇḍanena nitarām aṅgair asi dyotitā // runm_10.27 // atha lāvaṇyam- muktāphaleṣu chāyāyās taralatvam ivāntarā | pratibhāti yad aṅgeṣu lāvaṇyaṃ tad ihocyate // runm_10.28 // yathā- jagad-amala-rucir vicitya rādhe vyadhita vidhis tava nūnam aṅgakāni | maṇimaya-mukuraṃ kuraṅga-netre kiraṇa-gaṇena viḍambayanti yāni // runm_10.29 // yathā vā- śṛṇu sakhi tava karṇe varṇayāmy atra nīcai- rviracaya mukha-candraṃ mā vṛthārād vivarṇam | iyam urasi murārer asti nānyā mṛgākṣī marakata-mukurābhe biimbitāsi tvam eva // runm_10.30 // atha saundaryam- aṅga-pratyāngakānāṃ yaḥ sanniveśo yathocitam | susliṣṭa-sandhi-bandhaḥ syāt tat saundaryam itīryate // runm_10.31 // yathā- akhaṇḍendos tulyaṃ mukham uru-kuca-dyotitam uro bhujau srastāv aṃse kara-parimitaṃ madhyam abhitaḥ | parisphārā śroṇī krama-laghima-bhāg ūru-yugalaṃ tavāpūrvaṃ rādhe kim api kamanīyaṃ vapur abhūt // runm_10.32 // atha abhirūpatā- yadātmīya-guṇotkarṣair vastv anyan nikaṭa-sthitam | sārūpyaṃ nayati prājñair ābhirūpyaṃ tad ucyate // runm_10.33 // yathā- magnā śubhre daśana-kiraṇe sphāṭikīva sphurantī lagnā śoṇe kara-sarasije padmāragīva gauri | gaṇḍopānte kuvalaya-rucā vaindra-nīlīva jātā sūte ratna-traya-dhiyam asau paśya kṛṣṇasya vaṃśī // runm_10.34 // yathā vā-- vakṣoje tava campaka-cchavim avaṣṭambhoru-kumbhopame rādhe kokanada-śriyaḥ karatale sindūrataḥ sundare | drāg indindira-bandhureṣu cikureṣv indīvaraābhāṃ vahan nakaḥ kairava-korako vitanute puṣpa-trayī-vibhramam // runm_10.35 // atha mādhuryam- rūpaṃ kim apy anirvācyaṃ tanor mādhuryam ucyate // runm_10.36 // yathā- kim api hṛdayam abhra-śyāmalaṃ dhāma rundhe dṛśam ahaha viluṇṭhaty āṅgikī kāpi mudrā | caṭulayati kula-strī-dharma-caryāṃ bakāreḥ sumukhi nava-vivartaḥ ko'py asau mādhurīṇām // runm_10.37 // atha mardavam-- mārdavaṃ komalasyāpi saṃsparśāsahatocyate | uttamaṃ madhyamaṃ proktaṃ kaniṣṭhaṃ ceti tat tridhā // runm_10.38 // tatra uttamam- abhinava-nava-mālikām ayaṃ sā śayana-varaṃ niśi rādhikādhiśiśye | na kusuma-paṭalaṃ darāpi jaglau tad-anubhavāt tanur eva sa-vraṇāsīt // runm_10.39 // madhyamaṃ, yathā- citraṃ dhaniṣṭhe tanu-vāsaso'pi cīnasya pīna-stani saṅgamena | lipteva te lohita-candanena mūrtir bindunā sakhi lohitāsīt // runm_10.40 // kaniṣṭhaṃ, yathā rasa-sudhākare (1.186f)- āmodam āmodanam ādadhānaṃ nilīna-nīlālaka-cañcarīkam | kṣaṇena padmā-mukha-padmam āsīt tviṣā raveḥ komalayāpi tāmram // runm_10.41 // atha nāma, yathā- taṭa-bhuvi ravi-putryāḥ paśya gaurāṅgi raṅgī sphurati sakhi kuraṅgī-maṇḍale kṛṣṇasāraḥ | iti bhavad-abhidhānaṃ śṛṇvatī sā mad-uktau sutanur atanu-ghūrṇā-pūra-pūrṇā babhūva // runm_10.42 // atha caritam- anubhāvāś ca līlā cety ucyate caritaṃ dvidhā | agre'nubhāvā vaktavyā līleyaṃ kathyate'dhunā // runm_10.43 // līlā syāc cāru-vikrīḍā tāṇḍavaṃ veṇu-vādanam | godohaḥ parvatoddhāro gohūtir gamanādikā // runm_10.44 // atha cāru-vikrīḍā- rāsa-kandūka-khelādyā cāru-krīḍātra kīrtitā // runm_10.45 // tatra rāsaḥ- taṃ vilāsavati rāsa-maṇḍale puṇḍarīka-nayanaṃ surāṅganāḥ | prekṣya sambhṛta-vihāra-vibhramaṃ babhramur madana-sambhramormibhiḥ // runm_10.46 // kandūka-krīḍā- aruṇa-ruci-mudasya kṣepiṇīṃ kuñcitāgrāṃ sarabhasam abhidhāvan vibhramad-dīrgha-veṇiḥ | viracayati mukundaḥ kandukāndola-nṛtya- dvipula-nayana-bhaṅgī-vibhramaḥ kautukaṃ naḥ // runm_10.47 // tāṇḍavam- pracala-pracalāka-kuṇḍalo'yaṃ sva-suhṛn-maṇḍala-carcarī-parītaḥ | harir adya naṭan pataṅga-putrī- taṭa-raṅge mama raṅgam ātanoti // runm_10.48 // veṇu-vādanaṃ, yathā lalita-mādhave (4.27)- jaṅghādhas-taṭa-saṅgi-dakṣiṇa-padaṃ kiñcid vibhugna-trikam- sāci-stambhita-kandharaṃ sakhi tiraḥ-sañcāri-netrāñcalam | vaṃśīṃ kuṭmalite dadhānam adhare lolāṅgulī-saṅgatāṃ riṅgad-bhrū-bhramaraṃ varāṅgi paramānandaṃ puraḥ svīkuru // runm_10.49 // go-doho, yathā padyāvalyāṃ (262)- aṅguṣṭhāgrima-yantritāṅgulir asau pādārtha-nīruddha-bhū- rārdrīkṛtya payodharāñcalam alaṃ sadyaḥ payo-bindubhiḥ | nyag-jānu-dvaya-madhya-yantrita-gahṭī-vaktrāntarāla-skhala- ddhārādhvāna-manoharaṃ sakhi payo gāṃ dogdhi dāmodaraḥ // runm_10.50 // parvatoddhāraḥ- udyamya kandukita-manda-rasodarādriṃ savyaṃ karaṃ kaṭim anu sthagayann asavyam | smerānanaś cala-dṛg-añcala-cañcarīka- ścittāmbujaṃ mama hariś caṭulīcakāra // runm_10.51 // gohūtiḥ- piśaṅgi maṇika-stani praṇata-śṛṅgi piṅgekṣaṇe mṛdaṅga-mukhi dhūmale śabali haṃsi vaṃśī-priye | iti sva-surabhī-kulaṃ muhur udīrṇa-hīhī-dhvani- rvidūra-gatam āhvayan harati hanta cittaṃ hariḥ // runm_10.52 // gamanam- anupama-madamandāndoli-dor-argala-śrīḥ sura-gaja-guru-garva-stambhi-gambhīra-keliḥ | sahacari dara-cañcac-cāru-cūḍā-rucir māṃ madayati gati-mudrā-mādhurī mādhavasya // runm_10.53 // atha maṇḍanam- caturdhā maṇḍanaṃ vāso-bhūṣā-mālyānulepanaiḥ // runm_10.54 // atha vastraṃ, yathā- ambaraṃ racita-dhairya-saṃvaraṃ ramyam ambara-maṇi-prabhojjvalam | subhru kiṃ na hi kaṭīra-maṇḍale puṇḍarīka-nayanasya paśyasi // runm_10.55 // yathā vā- amala-kamala-rāga-rāgam etat tava jayati sphuṭam adbhutaṃ dukūlam | mama hṛdi nija-rāgam atra rādhe dadhad api yad dviguṇaṃ babhūva raktam // runm_10.56 // bhūṣā, yathā- praharatu hariṇā kadamba-puṣpaṃ priya-sakhi śekharitaṃ yad aṅgajāstram | bata katham amunāvataṃsito'sau mama hṛdi bidhyati nīlakaṇṭha-pakṣaḥ // runm_10.57 // yathā vā- hāreṇa tāra-dyutinā kapolaḥ preṅkholinā kuṇḍalayor yugena | uttuṅga-bhāsā kanakāṅgadena māṃ lāliteyaṃ lalitā dhinoti // runm_10.58 // mālyānulepane, yathā rasa-sudhākare (1.86)- āloklair anumīyate madhukaraiḥ keśeṣu mālya-grahaḥ kāntiḥ kāpi kapolayoḥ prathayate tāmbūlam antargatam | aṅgānām anubhūyate parimalair ālepana-prakriyā veṣaḥ ko'pi vidagdha eṣa sudṛśaḥ sūte sukhaṃ cakṣuṣoḥ // runm_10.59 // yathā vā- anaṅga-rāgāya babhūva sadya- stavāṅga-rāgo'pi kim aṅganāsu | uddāma-bhāvāya tathā kim āsīd dāmāpi dāmodara tāvakīnam // runm_10.60 // atha sambandhinaḥ- lagnāḥ sannihitāś ceti dvidhā sambandhino matāḥ // runm_10.61 // tatra lagnāḥ- vaṃśī-śṛṅgī-ravau gītaṃ saurabhyaṃ bhūṣaṇa-kvaṇaḥ | padāṅkādyā vipañcyādi-nikvāṇāḥ śilpa-kauśalam | ity ādayo'tra kathitā lagnāḥ sambandhino budhaiḥ // runm_10.62 // tatra vaṃśī-ravo, dānakeli-kaumudyāṃ (32)- veṇor eṣa kala-svanas taru-latā-vyājṛmbhaṇe dohadaṃ sandhyā-garja-bharaḥ pika-dvija-kuhu-svādhyāya-pārāyaṇe | ābhīrendu-mukhī-smarānala-śikhotseke salīlānilo rādhā-dhairya-dharādharendra-damane dambhohlir unmīlati // runm_10.63 // yathā vā rasa-sudhākare (1.100) [padyāvalyāṃ (246)]- mādhavo madhura-mādhavī-latā- maṇḍape paṭu-raṭan-madhuvrate | saṃjagau śravaṇa-cāru gopikā- māna-mīna-vaḍiśena veṇunā // runm_10.64 // kṛṣṇa-vaktrendu-niṣṭhyūtaṃ muralī-ninadāmṛtam | uddīpanānāṃ sarveṣāṃ madhye pravaram īryate // runm_10.65 // śṛṅgī-ravaḥ- kaṃsārāteḥ pibatu muralī tasya sad-vaṃśa-janmā sā vaktrenduṃ sphuṭam akuṭilā pañcamodgāra-gurvī | āsvādyāmuṃ tvam api viṣamā bhaṅgurāṅgāra-kālī tuṅgaṃ śṛṅgi dhvanasi yad idaṃ tat tu duḥkhākaroti // runm_10.66 // atha gītam- mānānalaṃ me śamayan samiddhaṃ gānāmṛtaṃ varṣati kṛṣṇa-meghaḥ | mā krudhya vātyāsi sakhi prasīda dūre nayāmuṃ nija-vibhrameṇa // runm_10.67 // saurabham- milati parimalormiḥ kasya roma-śriyāsau mama tanu-latikāyāṃ kurvatī kuḍmalāni | sakhi viditam ihāgre mādhavaḥ prādurāsīd bhuvi surabhitayā yaḥ khyātim aṅgīkaroti // runm_10.68 // yathā vā- madayati hṛdayaṃ kim apy akāṇḍe mama yad idaṃ nava-saurabhaṃ varīyaḥ | tad iha kusuma-saṃgrahāya rādhā śikhari-taṭe śikhara-dvijā viveśa // runm_10.69 // bhūṣaṇa-kvaṇaḥ- kalahaṃsa-nādam iha haṃsa-gāminī niśamayya haṃsa-duhitus taṭāntare | tava nūpura-dhvani-dhiyā pariplavā kalasīṃ na veda śirasaś cyutām api // runm_10.70 // yathā vā lalita-mādhave (1.51)- madhurima-laharībhiḥ stambhayaty ambare yā smara-mada-sarasānāṃ sārasānāṃ rutāni | iyam udayati rādhā-kiṅkinī-jhaṅkṛtir me hṛdi pariṇamayantī vikriyāḍambarāṇi // runm_10.71 // padāṅkādyāḥ, yathā dāna-keli-kaumudyāṃ (13)- pada-tatibhir alaṃ kṛtojjvaleyaṃ dhvaja-kuliśāṅkuśa-paṅkajāṅkitābhiḥ | nakhara-luṭhita-kuṭmalāvanālī kim api dhinoti dhunoti cāntaraṃ me // runm_10.72 // vipañcī-nikvāṇo, yathā lalita-mādhave (1.36)- smara-keli-nāṭya-nāndīṃ śabda-brahma-śriyaṃ muhur duhatī | vahati mudaṃ mama mahatī- miha mahitā śyāmalā-mahatī // runm_10.73 // śilpa-kauśalaṃ, yathā- vara-kusuma-niveśa-prakriyā-sauṣṭhavena prakaṭita-hari-śilpā paṭṭa-sūtrojjvala-śrīḥ | hṛdi vinihita-kampā nirmimīte srag eṣā niśita-śara-parīta-smāra-tuṇīr aśaṅkām // runm_10.74 // atha sannihitāḥ- nirmālyādyāḥ sannihitā barha-guñjādri-dhātavaḥ | naicikīnāṃ samudayo laguḍī-veṇu-śṛṅgīkāḥ // runm_10.75 // tat-preṣṭha-dṛṣṭir godhūlir vṛndāraṇyaṃ tad-āśritāḥ | govardhano ravisutā tathā rāsa-sthalādayaḥ // runm_10.76 // tatra nirmālyādyāḥ, yathā vidagdha-mādhavādau (2.42)- aṅgottīrṇa-vilepanaṃ sakhi samākṛṣṭi-kriyāyāṃ maṇi- rmantro hanta muhur vaśīkṛti-vidhau nāmāsya vaṃśī-pateḥ | nirmālya-srag iyaṃ mahauṣadhir iha svāntasya sammohane nāsāṃ kas tisṛṇāṃ gṛṇāti paramācintyāṃ prabhāvāvalīm // runm_10.77 // yathā vā lalita-mādhave (6.26)- dukūle'smin kārtasvara-mahasi vistārita-dṛśo vapuḥ kiṃ te phullair vahati tulanāṃ nīpa-kusumaiḥ | truṭantībhiḥ kiṃ vā sphaṭika-maṇi-mālābhir upamāṃ labhante'mī kṣāmodari nayanayos toya-pṛṣatāḥ // runm_10.78 // atha barha-guñje, yathā vidagdha-mādhave (2.16)- agre vīkṣya śikhaṇḍa-khaṇḍam acirād utkampam ālambate guñjānāṃ ca vilokanān muhur asau sāsraṃ parikrośati | no jāne janayann apūrva-naṭana-krīḍā-camatkāritāṃ bālāyāḥ kila citta-bhūmim aviśat ko æyaṃ navīna-grahaḥ // runm_10.79 // adri-dhātur, yathā- ābhīra-vṛndādhipa-nandanasya kaevarālaṅkaraṇojjvala-śrīḥ | kṣiptendra-gopāṃśur apāṃśulo'yaṃ tanoti rāgaṃ mama dhātu-rāgaḥ // runm_10.80 // naicikī-samudayo, yathā- sandhyā-dyote vilasati gatāḥ prekṣya goṣṭha-prakoṣṭhe hambārabhonmukharita-mukhī-naicikīs tvad-vihīnāḥ | antaś-cintā-culukita-matir yādavendrādya mandā kaṣṭaṃ candrāvalir iha kathaṃ prāṇa-bandhaṃ karotu // runm_10.81 // laguḍī, yathā- viṣṭabhya yāṃ bhuvi puraḥ śikharārpitena vinyasta-cāru-cibukena kara-dvayena | dīvyan harir giri-taṭe mudam ādadhān naḥ sā hanta yasṭir adhunā hṛdayaṃ pinaṣṭi // runm_10.82 // veṇur, yathā- hṛdi nyastā vaṃśī tad-adhara-sudhā-bhāg iti mayā durantaṃ viśleṣa-jvara-garalam asyāḥ śamayitum | vitene sā tūrṇaṃ śata-guṇam idaṃ yādava-pate virakto yatreśas tam iha na hi vā kaḥ praharati // runm_10.83 // śṛṅgikā, yathā- valitaṃ vilocanāgre, śavalaṃ dhūribhir idaṃ balāvaraja | balavat kuvalaya-nayanās tava gavalaṃ kavalayaty adya // runm_10.84 // tat-preṣṭha-dṛṣṭir, yathā- sakhi mṛgamada-lekhayā viśākhā- hṛdi makarīr api rādhikā likhantī | subalam avakalayya ghūrṇitāgre pulakavatī vana-mālinaṃ lilekha // runm_10.85 // yathā vā lalita-mādhave (6.43)- nikhila-suhṛdām arthārambhe vilambita-cetasā masṛṇita-śikho yaḥ prāptodbhūd manāg iva mārdavam | sa khalu lalitāsāndrasrehaprasaṅga-ghanībhavan punar api balād indhe rādhā-viyoga-mayaḥ śikhī // runm_10.86 // godhūlir, yathā uddhava-sandeśe (37)- ā-pratyūṣād api sumanasāṃ vīcibhir grathyamānā dhatte nāsau sakhi katham aho vaijayantī samāptim | dhinvan gopī-nayana-śikhinaḥ vyoma-kakṣām jagāhe so'yaṃ mugdhe niviḍa-dhavalo dhūli-cakrāmbuvāhaḥ // runm_10.87 // vṛndāraṇyaṃ, yathā tatraiva (83)- āśā-pāśaiḥ sakhi nava-navaiḥ kurvatī prāṇa-bandhaṃ jātyā bhīruḥ kati punar ahaṃ vāsarāṇi kṣayiṣye | ete vṛndāvana-viṭapinaḥ smārayantaḥ vilāsān utphullās tān mama kila balān marma nirmūlayanti // runm_10.88 // tad-āśritāḥ- tad-āśrityāḥ khagā bhṛṅgā mṛgāḥ kuñjā latās tathā | tulasī karṇikāraś ca kadambādyāś ca kīrtitāḥ // runm_10.89 // tatra khagāḥ, yathā lalita-mādhave (10.16)- kas tān paśyan bhavad-upahṛta-snigdha-piñchāvataṃsān kaṃsārāte na khalu śikhinaḥ khidyate goṣṭhavāsī | unmīlantaṃ nava-jaladharaṃ nīlam adyāpi matvā ye tvām antar-mudita-matayas tanvate tāṇḍavāni // runm_10.90 // bhṛṅgāḥ, yathā- vṛndāvane śravasi ye ninadaṃ vipañcī- niṣṭhyuta-pañcama-manoharam āharantaḥ | te ṣaṭpadāḥ kuliśa-ghaṭṭana-ghoram etaṃ daive virodhini bhavanti na ke vipakṣāḥ // runm_10.91 // mṛgāḥ, yathā tatraiva- hari hari bhavatībhiḥ svāntahārī hariṇyo harir iha kim apāṅgātithya-saṅgī vyadhāyi | yad anuraṇita-vaṃśī-kākalībhir mukhebhyaḥ sukha-tṛṇa-kavalā vaḥ sāmilīḍhāḥ skhalanti // runm_10.92 // kuñjāḥ, yathā uddhava-sandeśe (125)- labdhāndolaḥ praṇaya-rabhasād eṣa tāmrauṣṭhi namraḥ pramlāyantīṃ kim api bhavatīm yācate nanda-sūnuḥ | premoddāma-pramada-padavī sākṣiṇī śaila-kakṣe draṣṭavyā te katham api na sā mādhavī kuñja-vīthī // runm_10.93 // latādir, yathā padyāvalyāṃ (295)- tulasi vilasasi tvaṃ malli jātāsi phullā sthala-kamalini bhṛṅge saṅgatāṅgī vibhāsi | kathayata bata sakhyaḥ kṣipram asmāsu kasmin vasati kapaṭa-kandaḥ kandare nanda-sūnuḥ // runm_10.94 // karṇikāro, yathā lalita-mādhave (7.15)- rāsāt tirohita-tanuḥ sakhi yasya puṣpaiś cūḍāṃ cakāra cikure mama piñcha-cūḍaḥ | kūle kalinda-duhitur dhṛta-kandalo'yaṃ māṃ dandahīti sa muhur nava-karṇikāraḥ // runm_10.95 // kadambo, yathā- sakhi ropito dvipatraḥ śatapatrākṣeṇa yo vraja-dvāri | so'yaṃ kadamba-ḍimbhaḥ phullo vallava-vadhūs tudati // runm_10.96 // govardhano, yathā lalita-mādhave (3.42)- govardhana tvam iha gokula-saṅgi-bhūmau tuṅgaiḥ śirobhir abhipadya nabho vibhāsi | tenāvalokya haritaḥ parito vadāśu kutrādya vallava-maṇiḥ khalu khelatīti // runm_10.97 // ravi-sutā, yathā padyāvalyām (368)- mathurā-pathika murārer upageyaṃ dvāri vallavī-vacanam | punar api yamunā-salile kāliya-garalānalo jvalati // runm_10.98 // rāsa-sthalī, yathā- goṣṭhād apy avalokya māna-śikharocchrāya-śriyā dūrataḥ sadyaḥ khedini citta-catvara-taṭe vaṃśī-vaṭenārpitā | kurvāṇā hṛta-vṛttim indriya-gaṇaṃ sā yādavendrāya te kaṣṭaṃ rāsa-vihāra-bhur viharati prāṇaiḥ kuraṅgī-dṛśām // runm_10.99 // atha taṭasthāḥ- taṭasthāś candrikā-megha-vidyuto mādhavas tathā | śarat-pūrṇa-sudhāṃśuś ca gandhavāha-khagādayaḥ // runm_10.100 // tatra candrikā, yathā rasa-sudhākare (1.87)- durāsade candrikayā sakhī-gaṇai- rlatāli-kuñje lalitā nigūhitā | cakora-cañcu-cyuta-kaumudī-kaṇaṃ kuto'pi dṛṣṭvā bhajati sma mūrcchanām // runm_10.101 // megho, yathā rasa-sudhākare (?)- vāsaḥ pītaṃ kutukini kutaḥ kutra barhaṃ madāndhe kaṃsārir vā kva nu sakhi mudhā sambhramān mā prayāhi | paśyottuṅge kṣaṇa-ruci-ghaṭāliṅgitā śaila-śṛṅge navyaḥ śakraṃ dadhad udayate kārmucaṃ vār-mug eṣaḥ // runm_10.102 // vidyut, yathā rasa-sudhākare (1.98)- varṣāsu tāsu kṣaṇa-ruk-prakāśā- dgopāṅganā mādhavam āliliṅga | vidyuc ca sā vīkṣya tad-aṅga-śobhāṃ hrīṇeva tūrṇaṃ jaladaṃ jagāhe // runm_10.103 // vasanto, yathā- ṛtu-hatakaḥ sakhi bhuvane kim avatatīrṣur babhūvādya | mandādaram alivṛndaṃ vṛndāvana-kunda-saṅgame yad abhūt // runm_10.104 // śarat, yathā- kalahaṃsojjvala-jalpā prakaṭita-vṛndāvanoru-mādhuryā | dhṛtim apahartuṃ sakhi me dūtīva hareḥ śaran militā // runm_10.105 // pūrṇa-sudhāṃśur, yathā- rākā-sudhāṃśur abhavan na tamāṃsi hartuṃ vṛndāṭavī-jaṭharagāny adhunāpi śaktaḥ | rākā-sudhāṃśu-mukhi tāni tavonnatāni hṛt-kandarāstara-carāṇi kathaṃ jahāra // runm_10.106 // gandhavāho, yathā śrī-gīta-govinde (7.39)- mano-bhavānandana-candanānila prasīda re dakṣiṇa muñca vāmatām | kṣaṇaṃ jagat-prāṇa nidāya mādhavaṃ puro mama prāṇa-haro bhaviṣyasi // runm_10.107 // khagāḥ, yathā- mānena sārdhaṃ paśupāla-subhruvāṃ marāla-mālā calitā ghanāgame | kadamba-kuñje vijihīrṣayā samaṃ samāgatā nāgari cātakāvalī // runm_10.108 // ādi-śabdāt sakhī-sneha ātmany uddīpano varaḥ // runm_10.109 // yathā- harim avekṣya puro gurto bhiyā muhur abhūn mukulan-nava-vibhramā | lalitayā vivṛte nija-sauhṛde cala-dṛg-añcalam ādhita rādhikā // runm_10.110 // iti śrī-śrī-ujjvala-nīlamaṇau uddīpana-vibhāva-bheda-prakaraṇam ||10|| chapter 11 atha anubhāva-prakaraṇam anubhāvās tv alaṅkārās tathaivodbhāsvarābhidhāḥ | vācikāś ceti vidvadbhis tridhāmī parikīrtitāḥ // runm_11.1 // tatra alaṅkārāḥ- yauvane sattvajās tāsām alaṅkārās tu viṃśatiḥ | udayanty adbhutāḥ kānte sarvathābhiniveśataḥ // runm_11.2 // bhāvo hāvaś ca helā ca proktās tatra trayo'ṅgajāḥ // runm_11.3 // śobhā kāntiś ca dīptiś ca mādhuryaṃ ca pragalbhatā | audāryaṃ dhairym ity ete saptaiva syur ayatnajāḥ // runm_11.4 // līlā vilāso vicchittir vibhramaḥ kilakiñcitam | moṭṭāyitaṃ kuṭṭamitaṃ bibboko lalitaṃ tathā | vikṛtaṃ ceti vijñeyā daśa tāsāṃ svabhāvajāḥ // runm_11.5 // tatra bhāvaḥ- prādurbhāvaṃ vrajaty eva raty-ākhye bhāva ujjvale | nirvikārātmake citte bhāvaḥ prathama-vikriyā // runm_11.6 // tathā hy uktaṃ (rasa-sudhākare 1.192)- cittasyāvikṛtiḥ sattvaṃ vikṛteḥ kāraṇe sati | tatrādyā vikriyā bhāvo bījasyādi-vikāravat // runm_11.7 // yathā- pitur goṣṭhe sphīte kusumini purā khāṇḍava-vane na te dṛṣṭvā saaṅkrandanam api manaḥ spandanam agāt | puro vṛndāraṇye viharati mukunde sakhi mudā kim āndolād akṣṇaḥ śruti-kumudam indīvaram abhūt // runm_11.8 // atha hāvaḥ- grīvārecaka-saṃyukto bhrū-netrādi-vikāśa-kṛt | bhāvād īṣat-prakāśo yaḥ sa hāva iti kathyate // runm_11.9 // yathā- sāci-stambhita-kaṇṭhi kuḍmalavatīṃ netrālir abhyeti te ghūrṇan karṇa-latāṃ manāg vikasitā bhrū-vallarī nṛtyati | atra prādurabhūt taṭe sumanasām ullāsakas tvat-puro gaurāṅgi prathamaṃ vana-priaya-bandhuḥ sphuṭaṃ mādhavaḥ // runm_11.10 // atha helā- hāva eva bhaved dhelā vyakta-śṛṅgāra-sūcakaḥ // runm_11.11 // yathā- śrute veṇau vakṣaḥ sphurtia-kucam ādhmātam api te tiro-vikṣiptākṣaṃ pulakita-kapolaṃ ca vadanam | skhalat-kāñci svedārgalita-sicayaṃ cāpi jaghanaṃ pramādaṃ mā kārṣīḥ sakhi carati savye gurujanaḥ // runm_11.12 // atha ayatnajāḥ | tatra śobhā-- sā śobhā rūpa-bhogādyair yat syād aṅga-vibhūṣaṇam // runm_11.13 // yathā- dhṛtvā raktāṅguli-kiśalayair nīpa-śākhāṃ viśākhā niṣkrāmantī vratati-bhavanāt prātar udghūrṇitākṣī | veṇīm aṃsopari viluṭhatīm ardham uktāṃ vahantī lagnā svānte mama na hi bahiḥ seyam adyāpy ayāsīt // runm_11.14 // atha kāntiḥ-- śobhaiva kāntir ākhyātā manmathāpyāyanojjvalā // runm_11.15 // yathā- prakṛti-madhura-mūrtir bāḍham atrāpy udañca- ttaruṇima-nava-lakṣmī-lekhayāliṅgitāṅgī | vara-madana-vihārair adya tatrāpy udārā madayati hṛdayaṃ me rundhatī rādhikeyam // runm_11.16 // atha dīptiḥ-- kāntir eva vayo-bhoga-deśa-kāla-guṇādibhiḥ | uddīpitātivistāraṃ prāptā ced dīptir ucyate // runm_11.17 // yathā- nimīlan-netra-śrīr acaṭula-paṭīrācala-maru- nnipīta-svedāmbus truṭad-amala-hārojjvala-kucā | nikuñje kṣiptāṅgī śaśi-kiraṇa-kirmīrita-taṭe kiśorī sā tene hari-manasi rādhā manasijam // runm_11.18 // atha mādhuryam-- mādhuryaṃ nāma ceṣṭānāṃ sarvāvasthāsu cārutā // runm_11.19 // yathā- asavyaṃ kaṃsārer bhuja-śirasi dhṛtvā pulakinaṃ nija-śroṇyāṃ savyaṃ karam anṛju-viṣkambhita-padā | dadhānā mūrdhānaṃ laghutara-tiraḥ-sraṃsinam iyaṃ babhau rāsottīrṇā muhur alasa-mūrtiḥ śaśimukhī // runm_11.20 // atha pragalbhatā-- niḥśaṅkatvaṃ prayogeṣu budhair uktā pragalbhatā // runm_11.21 // yathā vidagdha-mādhave (7.40)- prātikūlyam iva yad vivṛṇvatī rādhikā rada-nakhārpaṇoddhūrā | keli-karmaṇi gatā pravīṇatāṃ tena tuṣṭim atulāṃ harir yayau // runm_11.22 // atha audāryam- audāryaṃ vinayaṃ prāhuḥ sarvāvasthāgataṃ budhāḥ // runm_11.23 // yathā vidagdha-mādhave (4.13) - nyaviśata nayanānte kāpi sāralya-niṣṭhā vacasi ca vinayena stotra-bhaṅgī nyavātsīt | ajani ca mayi bhūyān sambhramas tena tasyā vyavṛṇuta hṛdi manyuṃ suṣṭhu dākṣiṇyam eva // runm_11.24 // yathā vā- kṛtajño'pi premojjvala-matir api sphāra-vinayo'- pyabhijñānāṃ cuḍāmaṇir api kṛpānīradhir api | yad antaḥ-svaccho'pi smarati na harir gokulabhuvaṃ mamaivedaṃ janmāntara-durita-dusṭa-druma-phalam // runm_11.25 // atha dhairyam- sthirā cittonnatir yā tu tad dhairyam iti kīrtyate // runm_11.26 // yathā lalita-mādhave (7.7)- audāsīnya-dhurā-parīta-hṛdayaḥ kāṭhinyam ālambatāṃ kāmaṃ śyāmala-sundaro mayi sakhi svairī sahasraṃ samāḥ | kintu bhrānti-bharād api kṣaṇam idaṃ tatra priyebhyaḥ priye ceto janmani janmani praṇayitād āsyaṃ na me hāsyati // runm_11.27 // atha svabhāvajāḥ | tatra līlā-- priyānukaraṇaṃ līlā ramyair veśa-kriyādibhiḥ // runm_11.28 // yathā viṣṇu-purāṇe (5.13.27)- duṣṭa-kāliya tiṣṭhādya kṛṣṇo'ham iti cāparā | bāhum āsphoṭya kṛṣṇasya līlā-sarvasvam ādade // runm_11.29 // yathā vā chando-mañjaryām- mṛgamada-kṛta-carcā pīta-kauṣeya-vāsā rucira-śikhi-śikhaṇḍā baddha-dhammilla-pāśā | anṛju-nihitam aṃse vaṃśam utkvāṇayantī kṛta-madhuripu-veṣā mālinī pātu rādhā // runm_11.30 // atha vilāsaḥ- gati-sthānāsanādīnāṃ mukha-netrādi-karmaṇām | tātkālikaṃ tu vaiśiṣṭyaṃ vilāsaḥ priya-saṅgajam // runm_11.31 // yathā- ruṇatsi purataḥ sphuraty aghahare kathaṃ nāsikā- śikhagrathita-mauktikonnamanakaitvena smitam | nirāsthad aciraṃ sudhā-kiraṇa-kaumudī-mādhurīṃ manāg api tavodgatā madhura-danti danta-dyutiḥ // runm_11.32 // yathā vā- adhyāsīnam amuṃ kadamba-nikaṭe krīḍā-kuṭīra-sthalī- mābhīrendra-kumāram atra rabhasād ālokayantyāḥ puraḥ | digdhā dugdha-samudra-mugdha-laharī-lāvaṇya-nisyandibhiḥ kālindī tava dṛk-taraṅgita-bharais tanvaṅgi gaṅgāyate // runm_11.33 // atha vicchittiḥ- ākalpa-kalpanālpāpi vicchittiḥ kānti-poṣa-kṛt // runm_11.34 // yathā- mākanda-patreṇa mukunda-cetaḥ pramodinī māruta-kampitena | raktena karṇābharaṇīkṛtena rādhā-mukhāmbhoruham ullalāsa // runm_11.35 // yathā vā hari-vaṃśe- ekenāmala-patreṇa kaṇṭha-sūtrāvalambinā | rarāja barhi-patreṇa manda-māruta-kampinā // runm_11.36 // sakhī-yatnād iva dhṛtir maṇḍanānāṃ priyāgasi | serṣyāvajñā vara-strībhir vicchittir iti kecana // runm_11.37 // yathā- mudrāṃ gāḍhatarāṃ vidhāya nihite dūrīkuruṣvāṅgade granthiṃ nyasya kaṭhoram arpita-matiḥ kaṇṭhān maṇiṃ bhraṃśaya | mugdhe kṛṣṇa-bhujaṅga-dṛṣṭi-kalayā durvārayā dūṣite ratnālaṅkaraṇe manāg api manas tṛṣṇāṃ na puṣṇāti me // runm_11.38 // atha vibhramaḥ- vallabha-prāpti-velāyāṃ madanāveśa-sambhramāt | vibhramo hāra-mālyādi-bhūṣā-sthāna-viparyayaḥ // runm_11.39 // yathā vidagdha-mādhave (4.21)- dhammillopari nīla-ratna-racito hāras tvayāropito vinyastaḥ kuca-kumbhayoḥ kurvalaya-śreṇī-kṛto garbhakaḥ | aṅge carcitam añjanaṃ vinihitā kastūrikā netrayoḥ kaṃsārer abhisāra-sambhrama-bharān manye jagad vismṛtam // runm_11.40 // yathā vā, śrī-daśame (10.29.7)- limpantyaḥ pramṛjantyo'nyā añjantyaḥ kāś ca locane | vyatyasta-vastrābharaṇāḥ kāścit kṛṣṇāntikaṃ yayuḥ // runm_11.41 // adhīnasyāpi sevāyāṃ kāntasyānabhinandanam | vibhramo vāmatodrekāt syād ity ākhyāti kaścana // runm_11.42 // yathā- tvaṃ govinda mayāsi kiṃ nu kavarī-bandhārtham abhyarthitaḥ kleśenālam abaddha eva cikura-stomo mudaṃ dogdhi me | vaktrasyāpi na mājjanaṃ kuru ghanaṃ gharmāsu me rocate naivottaṃsaya mālatīr mama śiraḥ khedaṃ bhareṇāpsyati // runm_11.43 // atha kilakiñcitam- garvābhilāṣa-rudita-smitāsūyā-bhaya-krudhām | saṅkarī-karaṇaṃ harṣād ucyate kila-kiñcitam // runm_11.44 // yathā- mayā jātollāsaṃ priya-sahacarī locana-pathe balān nyaste rādhā-kuca-mukulayoḥ pāṇi-kamale | udañcad-bhrū-bhedaṃ sapulakam avaṣṭambhi valitaṃ smrāmy antas tasyāḥ smita-rudita-kānta-dyuti mukham // runm_11.45 // yathā vā dāna-keli-kaumudyāṃ (1)- antaḥ-smeratayojjvalā jala-kaṇa-vyākīrṇa-pakṣmāṅkurā kiñcit pāṭalitāñcalā rasikatotsiktā puraḥ kuñcatī | ruddhāyāḥ pathi mādhavena madhura-vyābhugna-tārottarā rādhāyāḥ kilakiñcita-stavakinī dṛṣṭiḥ śriyaṃ vaḥ kriyāt // runm_11.46 // atha moṭṭāyitam- kānta-smaraṇa-vārtādau hṛdi tad-bhāva-bhāvataḥ | prākaṭyam abhilāṣasya moṭṭāyitam udīryate // runm_11.47 // yathā- na brūte klama-bījam ālibhir alaṃ pṛṣṭāpi pālī yadā cāturyeṇa tad-agratas tava kathā tābhis tadā prastutā | tāṃ pītāmbara jṛmbhamāṇa-vadanāmbhojā kṣaṇaṃ śṛṇvatī bimboṣṭhī pulakari viḍambitavatī phullāṃ kadamba-śriyam // runm_11.48 // atha kuṭṭamitam- stanādharādi-grahaṇe hṛt-prītāv api sambhramāt | bahiḥ krodho vyathitavat proktaṃ kuṭṭamitaṃ budhaiḥ // runm_11.49 // yathā- karauddhatyaṃ hanta sthagaya kavarī me vighaṭate dukūlaṃ ca nyañcaty aghahara tavāstāṃ vihasitam | kim ārabdhaḥ kartuṃ tam anavasare nirdaya madāt patāmy eṣā pī̀ade vitara śayituṃ me kṣaṇam api // runm_11.50 // yathā vā- na bhrū-latāṃ kuṭilaya kṣipa naiva hastaṃ vaktraṃ ca kaṇṭakita-gaṇḍam idaṃ na rundhi | prīṇātu sundari tavādhara-bandhu-jīve pītvā madhuni madhure madhusūdno'sau // runm_11.51 // atha bibbokaḥ-- bibboko māna-garvābhyāṃ syād abhīṣṭe'py anādaraḥ // runm_11.52 // tatra garveṇa, yathā- priyokti-lakṣeṇa vipakṣa-sannidhau svīkāritāṃ paśya śikhaṇḍa-maulinā | śyāmātivāmā hṛdayaṅgamām api srajaṃ darāghrāya nirāsa helayā // runm_11.53 // yathā vā- sphuraty agre tiṣṭhan sakhi tava mukha-ksipta-nayanaḥ pratīkṣāṃ kṛtvāyaṃ bhavad-avasarasyāgha-damanaḥ | dṛśoccair gāmbhīrya-grathita-guru-helā-gahanayā hasantīva kṣīve tvam iha vanamālāṃ racayasi // runm_11.54 // mānena, yathā- hariṇā sakhi cāṭu-maṇḍalīṃ kriyamāṇām avamanya manyutaḥ | na vṛthādya suśikṣitām api svayam adhyāpaya gauri śārikām // runm_11.55 // atha lalitam- vinyāsa-bhaṅgi-raṅgānāṃ bhrū-vilāsa-manoharāḥ | sukumārā bhaved yatra lalitaṃ tad-udīritam // runm_11.56 // yathā- subhrū-bhaṅgam ananaṅga-bāṇa-jananīr ālokayantī latāḥ sollāsaṃ pada-paṅkaje diśi diśi preṅkholayanty ujjvalā | gandhākṛṣṭa-dhiyaḥ kareṇa mṛdunā vyādhunvatī ṣaṭ-padān rādhā nandati kuñja-kandara-taṭe vṛndāvana-śrīr iva // runm_11.57 // atha vikṛtam- hrī-mānerṣyādibhir yatra nocyate sva-vivakṣitam | vyajyate ceṣṭayaivedaṃ vikṛtaṃ tad vidur budhāḥ // runm_11.58 // tatra hriyā, yathā- niśamayya mukunda manmukhā- dbhavad-abhyarthitam atra sundarī | na girābhinanda kintu sā pulakenaiva kapola-śobhinā // runm_11.59 // yathā vā- na para-puruse dṛṣṭi-ksepo varākṣi tavocita- stvam asi kulajā sādhvī vaktraṃ prasīda vivartaya | iti pathi mayā narmaṇy ukte harer nava-vīkṣaṇe sadayam udayat-kārpaṇyaṃ mām avaikṣata rādhikā // runm_11.60 // mānena, yathā- mayāsaktavati prasādana-vidhau vismṛtya candra-grahaṃ tad-vijñapti-samutsukāpi vijahau maunaṃ na sā māninī | kintu śyāmala-ratna-sampuṭa-dalenāvṛtya kiñcin mukhaṃ satyā smārayati sma vismṛtam asau mām auparāgīṃ śriyam // runm_11.61 // īrsyayā, yathā- vitara taskari me muralīṃ hṛtā- miti mad-uddhara-jalpa-vivṛttayā | bhrū-kuṭi-bhaṅguram arka-sutā-taṭe sapadi rādhikayāham udīkṣitaḥ // runm_11.62 // alaṅkārā nigaditā viṃśatir gātra-citta-jāḥ | amī yathocitaṃ jñeyā mādhave'pi manīṣibhiḥ // runm_11.63 // kaiścid anye'py alaṅkārāḥ proktā nātra mayoditāḥ | muner asammatatvena kintu dvitayam ucyate | maugdhyaṃ ca cakitaṃ ceti kiñcin mādhurya-poṣaṇāt // runm_11.64 // tatra maugdhyam- jñātasyāpy ajñavat pṛcchā priyāgre maugdhyam īritam // runm_11.65 // yathā muktā-carite- kās tā latāḥ kva vā santi kena vā kila ropitāḥ | nātha mat-kaṅkaṇa-nyastaṃ yāsāṃ muktāphalaṃ phalam // runm_11.66 // cakitam- priyāgre cakitaṃ bhīter asthāne'pi bhayaṃ mahat // runm_11.67 // yathā- rakṣa rakṣa muhur eṣa bhīṣaṇo dhāvati śravaṇa-campakaṃ mama | ity udīrya madhupād viśaṅkitā sasvaje hariṇa-locanā harim // runm_11.68 // ity alaṅkāra-vivṛtiḥ atha udbhāsvarāḥ udbhāsante svadhānīti proktā udbhāsvarā budhaiḥ // runm_11.69 // nīvy-uttarīya-dhammilla-sraṃsanaṃ gātra-moṭanam | jṛmbhā ghrāṇasya phullatvaṃ niśvāsādyāś ca te matāḥ // runm_11.70 // tatra nīvi-sraṃsanaṃ, yathā vidagdha-mādhave(7.41)-- nairañjanyam upeyatuḥ parigalan-modāśruṇī locane svedoddhūta-vilepanaṃ kila kuca-dvandvaṃ jahau rāgitām | yogautsukyam agād uraḥ sphurad iti prekṣyodayaṃ saṅgināṃ rādhe nīvir iyaṃ tava ślatha-guṇā śaṅke mumukṣāṃ dadhe // runm_11.71 // uttarīya-sraṃsanaṃ, yathā- tava hṛdi mama rāgāt ko'pi rāgo gariṣṭhaḥ sphurati tad apasṛtya vyaktam etaṃ karomi | iti khalu hṛdayāt te rādhike rodhakāri cyutam iva purato me mañju māñjiṣṭha-vāsaḥ // runm_11.72 // dhammilla-sraṃsanaṃ, yathā- sphurati mura-dviṣi purato durātmanām api vimuktide gauri | nādbhutam idaṃ yadīyuḥ saṃyaminas te kacā muktim // runm_11.73 // gātra-moṭanaṃ, yathā- vrajāṅgane vallava-puṅgavasya puraḥ kuraṅgī-nayanā salīlam | apy aṅga-bhaṅgaṃ kila kurvatīya- manaṅga-bhaṅgaṃ tarasā vyatānīt // runm_11.74 // jṛmbhā, yathā- puṣpair avetya viśikhair bhavatīm asādhyāṃ sādhvīm adhītya madanaḥ kila jṛmbhaṇāstrām | candrāvali prasabham eva vaśīcakāra yad goṣṭha-sīmani muhuḥ sakhi jṛmbhase'dya // runm_11.75 // ghrāṇa-phullatvaṃ, yathā- racita-śikhara-śobhārambham ambhoruhākṣī śvasita-pavana-dolāndolinā mauktikena | puṭa-yugam atiphullaṃ bibhratī nāsikāyāṃ mama manasi vilagnā darśanād eva rādhā // runm_11.76 // yadyapy ete viśeṣāḥ syur moṭṭāyita-vilāsayoḥ | śobhā-viśeṣa-poṣitvāt tathāpi pṛthag īritāḥ // runm_11.77 // atha vācikāḥ- ālāpaś ca vilāpaś ca saṃlāpaś ca pralāpakaḥ | anulāpo'palāpaś ca sandeśaś cātideśakaḥ // runm_11.78 // apadeśopadeśau ca nirdeśo vyapadeśakaḥ | kīrtitā vacanārambhā dvādaśāmī manīṣibhiḥ // runm_11.79 // tatra ālāpaḥ- cāṭu-priyoktir ālāpaḥ // runm_11.80 // yathā śrī-daśame(10.29.40)- kā stry aṅga te kala-padāyata-mūrcchitena sammohitā æryapadavīṃ na calet trilokyām | trailokya-saubhagam idaṃ ca nirīkṣya rūpaṃ yad go-dvija-druma-mṛgān pulakāny abibhrat // runm_11.81 // yathā vā vidagdha-mādhave (5.31)- kaṭhorā bhava mṛdvī vā prāṇās tvam asi rādhike | asti nānyā cakorasya candralekhāṃ vinā gatiḥ // runm_11.82 // atha vilāpaḥ- vilāpo duḥkhajaṃ vacaḥ // runm_11.83 // yathā śrī-daśame (10.47.47)- paraṃ saukhyaṃ hi nairāśyaṃ svairiṇy apy āha piṅgalā | taj jānatīnāṃ naḥ kṛṣṇe tathāpy āśā duratyayā // runm_11.84 // saṃlāpaḥ | ukti-pratyuktimad-vākyaṃ saṃlāpa iti kīrtyate // runm_11.85 // yathā padyāvalyāṃ (269)-- uttiṣṭhārāt tarau me taruṇi mama taroḥ śaktir ārohaṇe kā sākṣād ākhyāmi mugdhe taraṇim iha raver ākhyayā kā ratir me | vārteyaṃ nau-prasaṅge katham api bhavitā nāvayoḥ saṅgamārthā vārtāpīti smitāsyaṃ jita-girim ajitaṃ rādhayārādhayāmi // runm_11.86 // pralāpaḥ | vyarthālāpaḥ pralāpaḥ syāt // runm_11.87 // yathā- karoti nādaṃ muralī ralī ralī vrajāṅganā-hṛn-mathanaṃ thanaṃ thanam | tato vidūnā bhajate jate jate hare bhavantaṃ lalitā litā litā // runm_11.88 // anulāpaḥ- anulāpo muhur vacaḥ // runm_11.89 // yathā- kṛṣṇaḥ kṛṣṇo nahi nahi tāpiñcho'yaṃ veṇur veṇur nahi nahi bhṛṅgodghoṣaḥ | guñjā guñjā nahi nahi bandhūkālī netre netre nahi nahi padma-dvandvam // runm_11.90 // apalāpaḥ | apalāpas tu pūrvoktasyānyathā yojanaṃ bhavet // runm_11.91 // yathā- phullojjvala-vana-mālaṃ kāmayate kā na mādhavaṃ pramadā | haraye spṛhayasi rādhe nahi nahi vairiṇi vasantāya // runm_11.92 // sandeśaḥ- sandeśas tu proṣitasya sva-vārtā-preṣaṇaṃ bhavet // runm_11.93 // yathā- vyāhara mathurānāthe mama sandeśa-prahelikāṃ pāntha | vikalā kṛtā kuhūbhir labhate candrāvalī kva layam // runm_11.94 // atideśaḥ- so'tideśas tad uktāni mad-uktānīti yad vacaḥ // runm_11.95 // yathā- vṛthā vṛthās tvaṃ vicikitsitāni mā gokulādhīśvara-nandanātra | gāndharvikāyā giram antarasthāṃ vīṇeva gītiṃ lalitā vyanakti // runm_11.96 // atha apadeśaḥ- anyārtha-kathanaṃ yat tu so'padeśa itīritaḥ // runm_11.97 // yathā- yat te vikṣatam ujjvalaṃ pṛthu-phala-dvandvaṃ navā dāḍimī bhṛṅgeṇa vraṇitaṃ madhūni pibatā tāmraṃ ca puṣpa-dvayam | ity ākarṇya sakhī-giraṃ guru-janāloke kila śyāmalā cailena stanayor yugaṃ vyavadadhe danta-cchadau pāṇinā // runm_11.98 // upadeśaḥ- yat tu śikṣārtha-vacanam upadeśaḥ sa ucyate // runm_11.99 // yathā chando-mañjaryām- mugdhe yauvana-lakṣmīr vidyud-vibhrama-lolā trailokyādbhuta-rūpo govindo'tidurāpaḥ | tad-vṛndāvana-kuñje guñjad-bhṛṅga-sanāthe śrī-nāthena sametā svacchandaṃ kuru kelim // runm_11.100 // nirdeśaḥ- nirdeśas tu bhavet so'yam aham ity ādi-bhāṣaṇam // runm_11.101 // yathā- seyaṃ me bhaginī rādhā laliteyaṃ ca me sakhī | viśākheyam ahaṃ kṛṣṇa tisraḥ puṣpārtham āgatāḥ // runm_11.102 // vyapadeśaḥ- vyājenātmābhilāṣoktir vyapadeśa itīryate // runm_11.103 // yathā- vilasan-navaka-stavakā kāmya-vane paśya mālatī milati | katham iva cumbasi tumbīm athavā bhramaro'si kiṃ brūmaḥ // runm_11.104 // anubhāvā bhavanty ete rase sarvatra vācikāḥ | mādhuryādhikya-poṣitvād ihaiva parikīrtitāḥ // runm_11.105 // iti śrī-śrī-ujjvala-nīlamaṇau anubhāva-prakaraṇam ||11|| (12) atha sāttvika-prakaraṇam tatra stambhaḥ, sa harṣād, yathā dāna-keli-kaumudyām (36)- abhyukṣya niṣkaṃ patayālunā muhuḥ svedena niṣkampatayā vyavasthitā | pañcālikā kuñcita-locanā kathaṃ pañcālikā-dharmam avāpa rādhikā // runm_12.1 // bhayād, yathā- ghana-stanita-cakreṇa cakiteyaṃ ghana-stanī | babhūva harim āliṅgya niścalāṅgī vrajāṅganā // runm_12.2 // -- digdho'yam | āścaryād, yathā- tava madhurima-sampadaṃ vilakṣa trijagad-alakṣya-tulāṃ mukunda rādhā | kalaya hṛdi balavac-camatkriyāsau samajani nirnimiṣā ca niścalā ca // runm_12.3 // viṣādād, yathā- vilambam ambhoruha-locanasya vilokya sambhāvita-vipralambhā | saṅketa-gehasya nitāntam aṅke citrāyitā tatra babhūva citrā // runm_12.4 // amarṣād, yathā- mādhavasya parivartita-gotrāṃ śyāmalā niśi giraṃ niśamayya | deva-yoṣid iva nirnimiṣākṣī chāyayā ca rahitā kṣaṇam ayāsīt // runm_12.5 // atha svedaḥ, sa harṣād, yathā viṣṇu-purāṇe (5.13.55)- gopī-kapola-saṃśleṣam abhipatya harer bhujau | pulakodgama-śasyāya svedāmbu-ghanatāṃ gatau // runm_12.6 // yathā vā- dhruvam ujjvala-candra-kānta-yaṣṭyā vidhinā mādhava nirmitāsti rādhā | yad udañcati tāvakāsya-candre dravatāṃ sveda-bhara-cchalād bibharti // runm_12.7 // bhayād, yathā- mā bhūr viśākhe taralā vidūrataḥ patis tavāsau niviḍā latā-kuṭi | mahā prayatnena kṛtāḥ kapolayoḥ svedoda-bindur makarīr vilumpati // runm_12.8 // krodhād, yathā- khinnāpi gotra-skhalanena pālī śālīna-bhāvaṃ chalato vyatānīt | tathāpi tasyāḥ paṭam ārdrayantī svedāmbu-vṛṣṭiḥ kurdham ācacakṣe // runm_12.9 // atha romāñcaḥ | sa āścaryād, yathā- cumbantam ālokya camuru-cakṣuṣāṃ camūramūṣāṃ yugapan-madhura-dviṣam | vyomāṅgane tatra surāṅganāvalī- romāñcitā vistṛta-dṛṣṭir ābabhau // runm_12.10 // harṣād, yathā śrī-daśame (10.32.8)- taṃ kācin netrarandhreṇa hṛdikṛtya nimīlya ca | pulakāṅgulyupaguhyās te yogīvānandasamplutā // runm_12.11 // yathā vā śrī-rukmiṇī-svayaṃvare- romāṇi sarvāṇy api bāla-bhāvāt priya-śriyaṃ draṣṭum ivotsukāni | tasyās tadā korakitāṅga-yaṣṭer udgrīvikādānam ivāmbabhuvan // runm_12.12 // bhayād, yathā- parimala-caṭule dvirepha-vṛnde mukham abhidhāvati kampitāṅga-yaṣṭiḥ | vipula-pulaka-pālir adya pālī harim adharīkṛta-hrī-dhūr āliliṅga // runm_12.13 // atha svara-bhaṅgaḥ, sa viṣādād yathā śrī-gīta-govinde (6.10)- vipula-pulaka-pāliḥ sphīta-sīt-kāram antar- janita-jaḍimam-kāku-vyākulaṃ vyāharantī | tava kitava vidhāyāmanda-kandarpa-cintāṃ rasa-jala-nidhi-magnā dhyāna-lagnā mṛgakṣī // runm_12.14 // vismayād, yathā- guru-sambhrama-stimita-kaṇṭhayā mayā kara-saṃjñayāpi bahudhāvabodhitā | na punas tvam atra hari-veṇu-vādane pulakān vilokitavatī latāsv api // runm_12.15 // amarṣād, yathā- preyasyaḥ paramādbhutāḥ kati na me dīvyanti goṣṭhāntare tāsāṃ nojjvala-narma-bhaṅgibhir api prāpto'smi tuṣṭiṃ tathā | dvitrair adya muhus taraṅgad-adhara-grastārdha-varṇair yathā rādhāyāḥ sakhi roṣa-gadgada-padair ākṣepa-vāg-bindubhiḥ // runm_12.16 // harṣād, yathā śrī-rukmiṇī-svayaṃvare- paśyema taṃ bhūya iti bruvāṇāṃ sakhīṃ vacobhiḥ kila sā tatarja | na prīti-karṇe-japatāṃ gatāni vidāmbabhūva smara-vaikṛtāni // runm_12.17 // bhīter, yathā- prathama-saṅgama-narmaṇi sādhvasa- skhalitayāpi girā sakhi rādhikā | nava-sudhā-hradinīṃ madirekṣaṇā śruti-taṭe mama kāñcid avīvahat // runm_12.18 // atha vepathuḥ, sa trāsena, yathā- keśavo yuvati-veśa-bhāg ayaṃ bāliśaḥ kila patis tavāgrataḥ | rādhike tad api mūrtir adya te kiṃ pravāta-kadalī-tulāṃ dadhe // runm_12.19 // amarṣeṇa, yathā- yadi kupitāsi na padme kiṃ tunur utkampate prasabham | vicalati kuto nivāte dīpa-śikhā nirbhara-snigdhā // runm_12.20 // harṣeṇa, yathā- vallava-rāja-kumāre milite purataḥ kim ātta-kampāsi | tava peśalāsmi pārśve laliteyaṃ pariharātaṅkam // runm_12.21 // atha vaivarṇyam, tad-viṣādād, yathā- madhurimabharair muktasyālaṃ kalaṅkita-kuṅkumair- rdvirada-radana-śreṇīm ābhāṃ cirāya vitanvataḥ | vidhur api tulām āptas tasyā mukhasya bakīripo vada param ataḥ sāraṅgyākṣyāḥ kim asti viḍambanam // runm_12.22 // roṣād, yathā- vilasati kila vṛndāraṇya-līlā-vihāre kathaya katham akāṇḍe tāmra-vaktrāsi vṛttā | prasarad-udaya-rāga-grasta-pūrṇendu-bimbā kim iva sakhi niśīthe śāradī jāyate dyauḥ // runm_12.23 // bhīter, yathā- krīḍantyās taṭa-bhuvi mādhavena sārdhaṃ tatrārāt patim avalokya viklavāyāḥ | rādhāyās tanum anu kālimā tathāsīt teneyaṃ kim api yathā na paryacāyi // runm_12.24 // atha aśru, tatra harṣād, yathā śrī-gīta-govinde (11.32)- atikramyāpāṅgaṃ śravaṇa-patha-paryanta-gamana- prayāsenevākṣṇos taralatara-tāraṃ gamitayoḥ | idānīṃ rādhāyāḥ priyatama-samāloka-samaye papāta svedāmbu-prasara iva harṣāśru-nikaraḥ // runm_12.25 // phulla-gaṇḍaṃ saromāñcaṃ bāṣpam ānandajaṃ matam // runm_12.26 // roṣād, yathā- prātar muradviṣam uraḥ-sphurad-anya-nārī- patrāṅkura-prakara-lakṣmaṇam īkṣamāṇā | aprocya kiñcid api kuñcita-dṛṣṭir eṣā roṣāśru-bindu-bharam indumukhī mumoca // runm_12.27 // yathā vā bilvamaṅgale- rādhe'parādhena vinaiva kasmād asmāsu vācaḥ paruṣā ruṣā te | aho kathaṃ te kucayoḥ prathante hārānukārās taralāśru-dhārāḥ // runm_12.28 // śiraḥ-kampi sa-niśvāsaṃ sphurad-oṣṭha-kapolakam | kaṭākṣa-bhrū-kuṭī-vaktraṃ strīṇām īrṣyottha-rodanam // runm_12.29 // viṣādād, yathā padyāvalyām (349)- malinaṃ nayanāñjanāmbubhir mukhacandraṃ karabhoru mā kuru | karuṇāvaruṇālayo haris tvayi bhūyaḥ karuṇāṃ vidhāsyati // runm_12.30 // atha pralayaḥ, sa sukhena, yathā- jaṅghe sthāvaratāṃ gate parihṛta-spandā dvayī netrayoḥ kaṇṭha kuṇṭhitaa-nisvano vighaṭita-śvāsā ca nāsā-puṭī | rādhāyāḥ parama-pramoda-sudhayā dhautaṃ puro mādhave sākṣātkāram ite mano'pi munivan manye samādhiṃ dadhe // runm_12.31 // duḥkhena, yathā lalita-mādhave (3.61)- daṃśaḥ kaṃsa-nṛpasya vakṣasi ruṣā kṛṣṇorageṇārpyatāṃ dūre goṣṭha-taḍāga-jīvanam ito yenāpajahre hariḥ | hā dhik kaḥ śaraṇaṃ bhaven mṛdi luṭhad-gātrīyam antaḥ-klamād ābhīrī-śapharī-tatiḥ śithilita-śvāsormir āmīlati // runm_12.32 // atha eṣu dhūmāyitāḥ- surāṅgane sakhi madhurāpur āṅgane puraḥ purātana-puruṣasya vīkṣayā | tavākṣiṇī jala-kaṇa-sākṣiṇī kutaḥ kathaṃ punaḥ pulaki ca gaṇḍa-maṇḍalam // runm_12.33 // jvalitāḥ- sakhi stabdhībhāvaṃ bhajati nitarām uru-yugalaṃ tanu-jālī harṣaṃ yugam api tavākṣṇoḥ sarasatām | tad-unnītaṃ dhanye rahasi kara-paṅkeruha-talaṃ prapannas te diṣṭyā nalina-mukhi nīlo nidhir abhūt // runm_12.34 // atha dīptāḥ, yathā vidagdha-mādhave (1.36)- kṣauṇiṃ paṅkilayanti paṅkaja-rucor akṣṇoḥ payo-bindavaḥ śvāsās tāṇḍavayanti pāṇḍu-vadane dūrād urojāṃśukam | mūrtiṃ danturayanti santatam amī romāñca-puñjāś ca te manye mādhava-mādhurī-śravaṇayor abhyāsam abhyāyayau // runm_12.35 // uddīptāḥ- snātā netraja-nirjhareṇa dadhatī svedāmbu-muktāvaliṃ romāñcotkara-kañcukena nicitā śrī-khaṇḍa-pāṇḍu-dyutiḥ | khañjan-mañjula-bhāratī savayasā yuktā sphuratīty asau sajjā te nava-saṅgamāya lalitā stambhāśritā vartate // runm_12.36 // uddīptānāṃ bhidā eva sūddīptāḥ santi kutracit | sāttvikāḥ paramotkarṣa-koṭim atraiva bibhrati // runm_12.37 // yathā- svedair darśia-durdinā vidadhatī bāṣpābubhir nistṛṣo vatsīraṅga-ruhālibhir mukukinī-phullābhir āmūlataḥ | śrutvā te muralīṃ tathābhavad iyaṃ rādhā yathārādhyate mugdhair mādhava bhāratī-pratikṛtir bhrāntyādya vidyārthibhiḥ // runm_12.38 // iti śrī-śrī-ujjvala-nīlamaṇau sāttvika-prakaraṇam ||12|| (13) atha vyabhicāri-prakaraṇam nirvedādyāstrayastriṃśad-bhāvā ye parikīrtitāḥ | augryalasye vinā te'tra vijñeyā vyabhicāriṇaḥ // runm_13.1 // sakhyādiṣu nija-premāpy atra sañcāritāṃ vrajet // runm_13.2 // sākṣād-aṅgatyā neṣṭā kintv atra maraṇādayaḥ | vardhyamānās tu yuktyāmī guṇatām upacinvate // runm_13.3 // tatra nirvedaḥ, sa mahārtyā, yathā vidagdha-mādhave (2.41)- yasyotsaṅga-sukhāśrayā śithilatā gurvī gurubhyas trapā prāṇebhyo'pi suhṛttamāḥ sakhi tathā yūyaṃ parikleśitāḥ | dharmaḥ so'pi mahān mayā na gaṇitaḥ sādhvībhir adhyāsito dhig dhairyaṃ tad-upekṣitāpi yad ahaṃ jīvāmi pāpīyasī // runm_13.4 // viprayogeṇa, yathā uddhava-sandeśe (81)- na kṣodīyān api sakhi mama premagandho mukunde krandantīṃ māṃ nijaśubhagatākhyāpanāya pratīhi | khelatvamśīvalayinamanālokya taṃ vaktrabimbaṃ dhvastālambā yadahamahaha prāṇakīṭam bibharmi // runm_13.5 // īrsyayā, yathā- nātmānam ākṣipa tvaṃ mlāyad-vadanā gabhīra-garimāṇam | sakhi nāntaraṃ kṣitau kaś candrāvali-tārayor vetti // runm_13.6 // atha viṣādaḥ | sa iṣṭānavāptito, yathā vidagdha-mādhave (2.56)- pītaṃ navāg amṛtam adya harer aśaṅkaṃ nyastaṃ mayādya vadane na dṛg-añcalaṃ ca | ramye cirād avasare sakhi labdha-mātre hā durvidhir virurudhe jaratī cchalena // runm_13.7 // yathā va śrī-daśame (10.21.7)- akṣaṇvatāṃ phalam idaṃ na paraṃ vidāmaḥ sakhyaḥ paśūn anuviveśatayor vayasyaiḥ | vaktraṃ vrajeśa-sutayor anuveṇu-juṣṭaṃ yair vā nipītam anurakta-kaṭākṣa-mokṣam // runm_13.8 // prārabdha-kāryāsiddher, yathā śrī-gīta-govinde (2.10)- gaṇayati guṇa-grāmaṃ bhrāmaṃ bhrāmād api nehate vahati ca paritoṣaṃ doṣaṃ vimuñcati dūrataḥ | yuvatiṣu valat-tṛṣṇe kṛṣṇe viharati māṃ vinā punar api mano vāmaṃ kāmaṃ karoti karomi kim // runm_13.9 // vipattito, yathā lalita-mādhave (3.26)- nipītā na svairaṃ śruti-puṭikayā narma-bhaṇitir na dṛṣṭā niḥśaṅkaṃ sumukhi mukha-paṅkeruha-rucaḥ | harer vakṣaḥ-pīṭhaṃ na kila ghanam āliṅgitam abhūd iti dhyāyaṃ dhyāyaṃ sphuṭati luṭhad antar mama manaḥ // runm_13.10 // aparādhād, yathā- harer vacasi sūnṛte na nihitā śrutir vāmayā tathā dṛg api nārpitā praṇati-bhāji tasmin puraḥ | hitoktir api dhik-kṛtā priya-sakhī muhus tena me jvalaty ahaha murmura-jvalana-jāla-ruddhaṃ manaḥ // runm_13.11 // atha dainyam | tad duḥkhena, yathā bilvamaṅgale- ayi murali mukunda-smera-vaktrāravinda- śvasan-rasa-rasajñe tvāṃ namaskṛtya yāce | madhuram adhara-bimbaṃ prāptavatyāṃ bhavatyāṃ kathaya rahasi karṇe mad-daśāṃ nanda-sūnoḥ // runm_13.12 // yathā vā, śrī-daśame (10.29.38)- tan naḥ prasīda vṛjinārdana te æṅghrimūlaṃ prāptā visṛjya vasatīs tvadupāsanāśāḥ | tvat-sundara-smita-nirīkṣaṇa-tīvra-kāma- taptātmanāṃ puruṣa-bhūṣaṇa dehi dāsyam // runm_13.13 // trāsena, yathā- api kara-dhutibhir mayāpanunno mukhamayam añcati cañcalo dvirephaḥ | aghadamana mayi prasīda vande kuru karuṇām avarundhi duṣṭam enam // runm_13.14 // aparādhena, yathā- āli tathyam aparāddham eva te duṣṭa-māna-phaṇi-daṣṭayā mayā | piñcha-maulir adhunānumīyatāṃ māmakīnam anavekṣya dūṣaṇam // runm_13.15 // atha glāniḥ, sā śrameṇa, yathā- vyātyukṣīm aghamathanena paṅkajākṣī kurvāṇā kim api sakhīṣu sasmitāsu | kṣāmāṅgī maṇi-valayaṃ skhalat karāntāt kālindī-payasi rurodha nādya rādhā // runm_13.16 // ādhinā, yathā haṃsadūte (95)- pratīkārārambha-ślatha-matibhir udyat-pariṇater vimuktāyā vyakta-smara-kadana-bhājaḥ parijanaiḥ | amuñcantī saṅgaṃ kuvalaya-dṛśaḥ kevalam asau balād adya prāṇān avati bhavāśā-sahacarī // runm_13.17 // ratena, yathā śrī-gīta-govinde (12.12)- mārāṅke rati-keli-saṅkula-raṇārambhe tayā sāhasa- prāyaṃ kānta-jayāya kiṃcid upari prārambhi yat-sambhramāt | niṣpandā jaghana-sthalī śithilitā dor-vallir utkampitaṃ vakṣo mīlitam akṣi pauruṣa-rasaḥ strīṇāṃ kutaḥ sidhyati // runm_13.18 // atha śramaḥ | so'dhvano, yathā padyāvalyāṃ (211)- dvitraiḥ keli-saroruhaṃ tri-caturair dhammilla-mallī-srajaṃ kaṇṭhān mauktika-mālikāṃ tad anu ca tyaktvā padaiḥ pañcamaiḥ | kṛṣṇa-prema-vighūrṇitāntaratayā dūrābhisārāturā tanvaṅgī nirupāyam adhvani paraṃ śreṇībharaṃ nindati // runm_13.19 // nṛtyād, yathā- śithila-gati-vilāsās tatra hallīśa-raṅge hari-bhuja-parighāgra-nyasta-hastāravindāḥ | śrama-lulita-lalāṭa-śliṣṭa-līlālakāntāḥ pratipadam anavadyāḥ siṣvidur vedimadhyāḥ // runm_13.20 // ratād, yathā- ahaha bhujayor dvandvaṃ mandaṃ babhūva viśākhike samajani ghana-svedaṃ cedaṃ yugaṃ tava gaṇḍayoḥ | dhṛta-madhurima-sphūrti-mūrtis tathāpi varānane pramada-sudhayākrāntaṃ svāntaṃ mama praṇayaty asau // runm_13.21 // atha madaḥ | sa madhupānajo, yathā- yā hriyā hari-puro mukha-mudrāṃ bhaṅktu-madhya-vasasau na kadāpi | sa papāṭha caṭulaṃ madhu pītvā śārikeva paśupāla-kiśorī // runm_13.22 // atha garvaḥ | sa saubhāgyena, yathā- muñcan mitra-kadamba-saṅgam abhajann apy utsukāḥ preyasī- reṣa dvāri haris tvad-ānana-taṭī-nyastekṣaṇas tiṣṭhati | yūthibhir makarākṛti smita-mukhī tvaṃ kurvatī kuṇḍalaṃ gaṇḍodyat-pulakā dṛśo'pi na kil kṣīve kṣipasy añcalam // runm_13.23 // rūpeṇa, yathā- candrāvalī-vadana-candra-marīci-puñjaṃ kaḥ stotum apy atipaṭu kṣamate kṣamāyām | yenādya piñcha-mukuṭo'pi niketa-vāṭī- paryanta-kānana-kuṭira-caraḥ kṛto'yam // runm_13.24 // yathā vā vidagdha-mādhave (7.27)- sahacari vṛṣabhānujayā prādurbhāve varatviṣopagate | candrāvalī-śatāny api bhavanti nirdhūta-kāntīni // runm_13.25 // guṇena, yathā- ramayantu tāvad amalai- rdhvanibhir gopī-kapotikā kṛṣṇam | iha lalitā-kala-kaṇṭhī kalaṃ na yāvat prapañcayati // runm_13.26 // sarvottamāśrayeṇa, yathā śrī-viṣṇu-purāṇe (5.30.51) jānāmi te patiṃ śatruṃ jānāmi tradaśeśvaram | pārijātaṃ tathāpy enaṃ mānuṣī hārayāmi te // runm_13.27 // iṣṭa-lābhena, yathā- namrā na bhavatu vaṃśī mukunda-vaktrendu-mādhurī-rasikā | tvaṃ durlabha-tad-gandhā laguḍi vṛthā stabdhatāṃ vahasi // runm_13.28 // yathā vā śrī-daśame (10.83.29)- unnīya vaktram uru-kuntala-kuṇḍala-tviḍ- gaṇḍa-sthalaṃ śiśira-hāsa-kaṭākṣa-mokṣaiḥ | rājño nirīkṣya paritaḥ śanakair murārer aṃse ænurakta-hṛdayā nidadhe sva-mālām // runm_13.29 // atha śaṅkā, sā cauryeṇa, yathā- harantī nidrāṇe madhubhidi karāt keli-muralīṃ latotsaṅge līnā ghana-tamasi rādhā cakitadhīḥ | niśi dhvānte śānte śarada-amala-candra-dyutim uṣā- masau nirmātāraṃ sva-vadana-rucāṃ nindati vidhim // runm_13.30 // aparādhād, yathā lalita-mādhave (2.4)- uttāmyantī viramati tamastoma-sampat-prapañce nyañcan-mūrdhā sarabhasam asau srasta-veṇīvṛtāṃsā | manda-spandaṃ diśi diśi dṛśor dvandvam alpaṃ kṣipantī kuñjād goṣṭhaṃ viśati cakitā vaktram āvṛtya pālī // runm_13.31 // śaṅkā tu pravara-strīṇāṃ bhīrutvād bhaya-kṛd bhavet // runm_13.32 // para-krauryād, yathā vidagdha-mādhave (5.23)- vyaktiṃ gate mama rahasya-vinoda-vṛtte ruṣṭo laghiṣṭha-hṛdayas tarasābhimanyuḥ | rādhāṃ nirudhya sadane vinigūhante vā hā hanta lambhayati vā yadu-rājadhānīm // runm_13.33 // atha trāsaḥ, sa taḍitā, yathā- sphūrjite nabhasi bhīrur udyatāṃ vidyutāṃ dyutim avekṣya kampitā | sā harer urasi cañcalekṣaṇā cañcaleva jalade nyalīyata // runm_13.34 // ghora-sattvena, yathā vidagdha-mādhave (5.44)- karṇottaṃsita-rakta-paṅkaja-juṣo bhṛṅgīpater jhaṅkriyā bhrāntenādya dṛgañcalena dadhatī bhṛṅgāvalī-vibhramam | trāsāndolita-dor-latānta-vilasac-cūḍā-jhaṇat-kāriṇī rādhe vyākulatāṃ gatāpi bhavati modaṃ mamādhyasyati // runm_13.35 // ugra-nisvanena, yathā- tvam asi mama sakheti kiṃvadantī mudra cirād bhavatā vyadhāyi tathyā | mad-urasi rasitair nirasyamānaṃ yad udita-vepathur arpitādya rādhā // runm_13.36 // atha āvegaḥ, sa priya-darśanajo, yathā lalita-mādhave (2.11)- sahacari nirātaṅkaḥ ko'yaṃ yuvā mudira-dyutir vraja-bhuvi kutaḥ prāpto mādyan-mataṅgaja-vibhramaḥ | ahaha caṭulair utsarpadbhir dṛga-aṅcala-taskarair mama dhṛtir-dhanaṃ cetaḥ-koṣād viluṇṭhayatīha yaḥ // runm_13.37 // yathā vā tatraiva (6.40)- upataru lalitāṃ tāṃ pratyabhikṣāya sadyaḥ prakṛti-madhura-rūpāṃ vīkṣya rādhākṛtiṃ ca | maṇim api paricinvan śaṅkha-cūḍāvataṃsaṃ muhur aham udghūrṇaṃ bhūriṇā sambhrameṇa // runm_13.38 // priya-śravaṇajo, yathā lalita-mādhave (1.25)- dhanye kajjala-mukta-vāma-nayanā padme padoḍhāṅgadā sāraṅgi dhvanad-eka-nūpura-dharā pāli skhalan-mekhalā | gaṇḍodyat-tilakā lavaṅgi kamale netrārpitālaktakā mādhāvottaralaṃ tvam atra muralī dūre kalaṃ kūjati // runm_13.39 // apriya-darśanajo, yathā tatraiva (3.18)- kṣaṇaṃ vikrośantī viluṭhati śatāṅgasya purataḥ kṣaṇaṃ bāṣpa-grastāṃ kirati kila dṛṣṭiṃ hari-mukhe | kṣaṇaṃ rāmasyāgre patati daśanottambhita-tṛṇā na rādheyaṃ kaṃ vā kṣipati karuṇāmbhodhi-kuhare // runm_13.40 // apriya-śravaṇajo, yathā- vraja-narapater eṣa kṣattā karoti girā prage nagara-gataye ghoraṃ ghoṣe ghanāṃ sakhi ghoṣaṇām | śravaṇa-padavīm ārohantyā yayā kuliśograyā racitam acirād ābhīrīṇāṃ kulaṃ muhur ākulam // runm_13.41 // -evam anye'py ūhyāḥ | atha unmādaḥ, sa prauḍhānandād, yathā- prasīda madirākṣi māṃ sakhi milantam āliṅgituṃ nirundhi mudira-dyutiṃ nava-yuvānam enaṃ puraḥ | iti bhramarikām api priya-sakhī-bhramād yācate samīkṣya harim unmada-pramada-viklavā vallavī // runm_13.42 // virahād, yathā- kvāpy āndolita-kuntalā viluṭhati kvāpy āṅgulī-bhaṅgata- stvaṅgad-bhrūr-daśanair vidaśya daśanān kaṃsaṃ śapaty uddhūrā | kutrāpy adya tamālam uttarala-dhīr ālokya dhāvaty alaṃ rādhā tvad-viraha-jvareṇa pṛthunā dūnā yadūnāṃ pate // runm_13.43 // atja apasmāraḥ, yathā- aṅga-kṣepa-vidhāyibhir niviḍatottuṅga-pralāpair alaṃ gāḍhodvartita-tāra-locana-puṭaiḥ phena-cchaṭodgāribhiḥ | kṛṣṇa tvad-virahotthitair mama sakhīm antarvikārormibhi- rgrastāṃ prekṣya vitarkayanti guravaḥ sampraty apasmāriṇīm // runm_13.44 // atha vyādhiḥ, sa yathā rasa-sudhākare (2.52)- śayyā puṣpa-mayī parāga-mayatām aṅgārpaṇād aśnute tāmyanty antika-tāla-vṛnta-nalinī-patrāṇi gātroṣmaṇā | nyastaṃ ca stana-maṇḍale malayajaṃ śīrṇāntaraṃ lakṣyate kvāthād āśu bhavanti phenila-mukhā bhūṣā-mṛṇālāṅkurāḥ // runm_13.45 // atha mohaḥ, sa harṣād, yathā vidagdha-mādhave (2.6)- daronmīlan nīlotpala-dala-rucas tasya niviḍād virūḍhānāṃ sadyaḥ kara-sarasija-sparśa-kutukāt | vahantī kṣobhāṇāṃ nivaham iha nājñāsiṣam idaṃ kva vāhaṃ kā vāhaṃ cakara kim ahaṃ vā sakhi tadā // runm_13.46 // yathā va śrī-daśame (10.21.12)- kṛṣṇaṃ nirīkṣya vanitotsava-rūpa-śīlaṃ śrutvā ca tat-kvaṇita-veṇu-vicitra-gītam | devyo vimāna-gatayaḥ smara-nunna-sārā bhraśyat prasūna-kavarā mumuhur vinīvy // runm_13.47 // viśleṣād, yathā uddhava-sandeśe (117)- sā palyaṅke kiśalaya-dalaiḥ kalpite tatra suptā guptā nīra-stavakita-tṛśāṃ cakravālaiḥ sakhīnām | draṣṭavyā te kraśima-kalitākaṇṭhanālopa-kaṇṭha spandenāntar-vapur anumita-prāṇa-saṅgā varāṅgī // runm_13.48 // viṣādād, yathā śrī-daśame (10.35.16-17)- nija-padābja-dalair dhvaja-vajra- nīrajāṅkuśa-vicitra-lalāmaiḥ | vraja-bhuvaḥ śamayan khura-todaṃ varṣma-dhurya-gatir īḍita-veṇuḥ // runm_13.49 // vrajati tena vayaṃ sa-vilāsa- vīkṣaṇārpita-manobhava-vegāḥ | kuja-gatiṃ gamitā na vidāmaḥ kaśmalena kavaraṃ vasanaṃ vā // runm_13.50 // atha mṛtiḥ- mṛter adhyavayāyo'tra varṇyaḥ sākṣād iyaṃ na hi // runm_13.51 // yathā uddhava-sandeśe (69)- yāvad-vyaktiṃ na kila bhajate gāndineyānubandhas tāvan natvā sumukhi bhavatīṃ kiṃcid abhyarthayiṣye | puṣpair yasyā muhur akaravaṃ karṇa-pūrān murāreḥ seyaṃ phullā gṛha-parisare mālatī pālanīyā // runm_13.52 // atha ālasyam- sākṣād aṅgaṃ na cālasyaṃ bhaṅgyā tena nibadhyate // runm_13.53 // yathā- niravadhi dadhi-pūrṇāṃ gargarīṃ loḍayitvā sakhi kṛta-tanu-bhaṅgaṃ kurvatī bhūri jṛmbhām | bhuvam anupatitā te patyur āste savitrī viracaya tad-aśaṅkaṃ tvaṃ harer mūrdhni cūḍām // runm_13.54 // atha jāḍyaṃ, tad-iṣṭa-śrutyā, yathā- gopure ruvati kṛṣṇa-nūpure niṣkramāya dhṛta-sambhramāpy asau | kīliteva parimīlitekṣaṇā sīdati sma sadane manoramā // runm_13.55 // aniṣṭa-śrutyā, yathā lalita-mādhave (3.10)- ālī-vyālīka-vacanena muhur vihanto hantāravinda-vigalad-grathitārdha-mālyā | hā hanta hanta kim api pratipanna-tandrā candrāvalī kila daśāntaram āruroha // runm_13.56 // iṣṭekṣaṇena, yathā vidagdha-mādhave (3.29)- aho dhanyā gopyaḥ kalita-nava-narmoktibhir alaṃ vilāsair āmodaṃ dadhati madhurair yā madhubhidaḥ | dhig astu svaṃ bhāgyaṃ yad iha mama rādhā priya-sakhī puras tasmin prāpte jaḍima-niviḍāṅgī viluṭhati // runm_13.57 // aniṣṭekṣaṇena, yathā- rādhā vanānte hariṇā vihāriṇī prekṣyābhimanyuṃ stimitābharat tathā | krudyāsya tūrṇaṃ bhajato'pi sannidhiṃ yathā bhavānī-pratimābhramaṃ dadhe // runm_13.58 // viraheṇa, yathā padyāvalyāṃ (187) gṛhītaṃ tāmbūlaṃ parijana-vacobhir na sumukhī smaraty antaḥśūnyā murahara gatāyām api niśi | tatevāste hastaḥ kalita-phaṇi-vallī-kisalayas tathavāsyaṃ tasyāḥ kramuka-phala-phālī-paricitam // runm_13.59 // atha vrīḍā, sā navīna-saṅgamena, yathā- vidhumukhi bhaja śayyāṃ vartase kiṃ natāsyā muhur ayam anuvartī yācate tvāṃ prasīda | iti caṭubhir analpaiḥ sā mayābhyarthyamānā vyarucad iha nikuñja-śrīr iva dvāri rādhā // runm_13.60 // akāryeṇa, yathā- paṭuḥ kim api bhāgya-tattvam asi putri vittārjane yad etam atulyaṃ balād apajahartha hāraṃ hareḥ | gabhīram iti śṛṇvatī gurujanād upālambhanaṃ maṇi-srag-avalokanān mukham avāñcayan mālatī // runm_13.61 // stavena, yathā- saṅkuca na tathya-vacasā jaganti tava kīrti-kaumudī mārṣṭi | urasi harer asi rādhe yad akṣayā kauṅkumī-carcā // runm_13.62 // avajñayā, yathā śrī-gīta-govinde (8.10)- tavedaṃ paśyantyāḥ prasarad-anurāgaṃ bahir iva priya-pādālakta-cchuritam aruṇa-dyoti hṛdayam | mamādya prakhyāta-praṇaya-bhara-bhaṅgena kitava tvad-ālokaḥ śokād api kim api lajjāṃ janayati // runm_13.63 // atha avahitthā, sā jaihmyena, yathā śrī-jagannātha-vallabhe- amuṣyāḥ pronmīlat-kamala-madhu-dhārā iva giro nipīya kṣībatvaṃ gata iva calan-maulir adhikam | udañcat-kāmo'pi sva-hṛdaya-kalā-gopana-paro hariḥ svairaṃ svairaṃ smita-subhagam ūce katham ayam // runm_13.64 // jaihmya-lajjābhyāṃ, yathā uddhava-sandeśe (52)- mā bhūyastvaṃ vada ravisutātīradhūrtasya vārtāṃ gantavyā me na khalu tarale dūti sīmāpi tasya | vikhyātāham jagati kaṭhinā yat pidhatte madaṅgaṃ romāñco.ayaṃ sapadi pavano haimanastatra hetuḥ // runm_13.65 // hriyā, yathā vidagdha-mādhave (2.16)- bhajantyāḥ sa-vrīḍaṃ katham api tadāḍambara-ghaṭām apahnotuṃ yatnād api navama-dāmoda-madhurā | adhīrā kālindī-pulina-kalabhendrasya vijayaṃ sarojākṣyāḥ sākṣād vadati hṛdi kuñje tanuvanī // runm_13.66 // dākṣiṇyena, yathā lalita-mādhave (7.38)- uddhūtā smita-kaumudī na madhurā vaktrendu-bimbāt tayā mṛdvīnāṃ na nirākṛtā nija-girāṃ mādhurya-lakṣmīr api | koṣṇair adya durāvarair nija-mano-gūḍha-vyathā-śaṃsibhiḥ śvāsair eva daroddhūta-stana-paṭais tasyā ruṣaḥ kīrtitāḥ // runm_13.67 // hrī-bhayābhyāṃ, yathā- hṛdaye tvadīya-rāgaṃ, mādhava dadhatī śamīva sā dahanam | antarjvalitāpi bahiḥ, sarasā sphurati kṣamā-guṇataḥ // runm_13.68 // bhayena, yathā- candrāvalī mandira-maṇḍalāni patuyḥ prastāc ciram ācarantī | vaṃśī-ninādena virūḍa-kampā nininda dhūrtā ghana-garjitāni // runm_13.69 // gauravadākṣiṇyābhyāṃ, yathā- svakara-grathitām avekṣya mālāṃ viluṭhantīṃ pratipakṣa-keśa-pakṣe | malināpy aghamardanādarormi- sthagitā candramukhī babhūva tūṣṇīm // runm_13.70 // atha smṛtiḥ | sā sadṛśekṣayā, yathā haṃsadūte (23)- tamālasyālokād giri-parisare santi capalāḥ pulindyo govinda-smaraṇa-rabhasottapta-vapuṣaḥ | śanais tāsāṃ tāpaṃ kṣaṇam apanayan yāsyati bhavān avaśyaṃ kālindī-salila-śiśiraiḥ pakṣa-pavanaiḥ // runm_13.71 // dyūtābhyāsena, yathā- te pīyūṣikirāṃ girāṃ parimalāḥ sā piñcha-cūḍojjvalā tās tāpiñcha-manoharās tanurucas te kelayaḥ peśalāḥ | tad-vaktraṃ śarad-indu-nindi nayane te puṇḍarīka-śriṇī tasyeti kṣaṇam apy avismarad idaṃ ceto mamāghūrṇate // runm_13.72 // atha vitarkaḥ, sa vimarśād yathā vidagdha-mādhave (6.29)- vighūrṇantaḥ pauṣpaṃ na madhu lihate'mī madhulihaḥ śuko'yaṃ nādatte kalita-jaḍimā dāḍima-phalam | vivarṇā parṇāgraṃ carati hariṇīyaṃ na haritaṃ pathānena svāmī tad-ibha-vara-gāmī dhruvam agāt // runm_13.73 // saṃśayād, yathā lalita-mādhave (3.40)- vidūre kaṃsārir mukuṭita-śikhaṇḍāvalir asau pure gaurāṅgībhiḥ kalita-parirambho vilasati | na kānto'yaṃ śaṅke surapatidhanur dhāma-madhuras taḍil-lekhāhārī girim avalalambe jaladharaḥ // runm_13.74 // yathā padyāvalyāṃ (238)- āhāre viratiḥ samasta-viṣaya-grāme nivṛttiḥ parā nāsāgre nayanaṃ yad etad aparaṃ yac caikatānaṃ manaḥ | maunaṃ cedam idaṃ ca śūnyam akhilaṃ yad viśvam ābhāti te tad brūyāḥ sakhi yoginī kim asi bhoḥ kiṃ viyoginy api // runm_13.75 // yathā vā vidagdha-mādhave (3.4)- akṣṇor dvandvaṃ prasarati darodghūrṇa-tāraṃ murāreḥ śvāsāḥ k ptāṃ kila vicakilair mālikāṃ mlāpayanti | keyaṃ dhanyā vasati ramaṇī gokule kṣipram etāṃ nītas tīvrāmayam api yayā kām api dhyāna-niṣṭhām // runm_13.76 // aniṣṭāptyā- bālyasyocchiduratayā yathā yathāṅge rādhāyā madhurima-kaumudī didīpe | padmāyā mukha-kamalaṃ viśīrṇamantaḥ santāmyad bhramaram idaṃ tathā tathāsīt // runm_13.77 // yathā vā- mā candrāvali malinā bhava rādhāyāḥ samīkṣya saubhāgyam | jyotir-vido'pi vidyuḥ kṛṣṇe kila balavatī tārā // runm_13.78 // atha matiḥ, yathā padyāvalyām (337)- āśliṣya vā pāda-ratāṃ pinaṣṭu mām adarśanān marma-hatāṃ karotu vā | yathā tathā vā vidadhātu lampaṭo mat-prāṇa-nāthas tu sa eva nāparaḥ // runm_13.79 // yathā vā- bhavāmbuja-bhavādayas tava padāmbujopāsanā- muśanti sura-vanditāḥ kim uta manda-puṇyā nṛpāḥ | atas tava jagatpate madhurimāmbudher mad-vidho na dāsyam iha vaṣṭi kaḥ puruṣa-ratna kanyā-janaḥ // runm_13.80 // atha dhṛtiḥ | sā duḥkhāhāvena, yathā śrī-daśame (10.32.13)- tad-darśanāhlāda-vidhūta-hṛd-rujo manorathāntaṃ śrutayo yathā yayuḥ | svair uttarīyaiḥ kucakuṅkumāṅkitair acīklpann āsanam ātmabandhave // runm_13.81 // uttamāptyā, yathā- navyā yauvana-mañjarī sthiratarā rūpaṃ ca vismāpanaṃ sarvābhīra-mṛgī-dṛśām iha guṇa-śreṇī ca lokottarā | svādhīna puruṣottamaś ca nitarāṃ tyaktānyakāntā-spṛho rādhāyāḥ kim apekṣaṇīyam aparaṃ padme kṣitau vartate // runm_13.82 // atha harṣaḥ | so'bhīṣṭekṣaṇena, yathā śrī-daśame (10.32.3)- taṃ vilokyāgataṃ preṣṭhaṃ prīty-utphulla-dṛśo æbalāḥ | uttasthur yug the kārikās of rasārṇava-sudhākara // runm_13.83 // yathā vā lalita-mādhave (1.53)- sa eṣa kim u gopikā-kumudinī-sudhā-dīdhitiḥ sa eṣa kim u gokula-sphurita-yauvarājyotsavaḥ | sa eṣa kim u man-manaḥ-pika-vinoda-puṣpākaraḥ kṛśodari dṛśor dvaīm amṛta-vīcibhiḥ siñcati // runm_13.84 // abhīṣṭa-lābhena, yathā tatraiva (8.11)- āloke kamaleṣaṇasya sajalāsāre dṛśau na kṣame nāśleṣe kila śaktibhāg atipṛthu-stambhā bhujā-vallarī | vāṇī gadgada-kuṇṭhitottara-vidhau nālaṃ ciropasthite vṛttiḥ kāpi babhūva saṅgamanaye vighnaḥ kuraṅgī-dṛśaḥ // runm_13.85 // atha autsukyam | tad-iṣṭekṣā-spṛhayā, yathā haṃsadūte (36)- asavyaṃ bibhrāṇā padam adhūta-lākṣā-rasam asau prayātāhaṃ mugdhe virama mama veśaiḥ kim adhunā | amandād āśaṅke sakhi pura-purandhri-kala-kalād alindāgre vṛndāvana-kusuma-dhanvā vijayate // runm_13.86 // iṣṭāpti-spṛhayā, yathā śrī-gīta-govinde (6.11)- aṅgeṣv ābharaṇaṃ karoti bahuśaḥ patre'pi sañcāriṇī prāptaṃ tvāṃ pariśaṅkate vitanute śayyāṃ ciraṃ dhyāyati | ity ākalpa-vikalpa-talpa-racanā-saṅkalpa-līlā-śata- vyāsaktāpi vinā tvayā vara-tanur naiṣā niśāṃ neṣyati // runm_13.87 // atha augryam | augryaṃ na sākṣād aṅgaṃ syāt tena vṛddhādiṣūcyate // runm_13.88 // yathā vidagdha-mādhave (4.50)- navīnāgre naptrī caṭula na hi dharmāt tava bhayaṃ na me dṛṣṭir madhye-dinam api jaratyāḥ paṭur iyam | alindāt tvaṃ nandātmaja na yadi re yāsi tarasā tato'haṃ nirdoṣā pathi kiyati haṃho madhupurī // runm_13.89 // atha amarṣaḥ | so'dhikṣepād, yathā śrī-daśame (10.60.44)- tasyāḥ syur acyuta nṛpā bhavatopadiṣṭāḥ strīṇāṃ gṛheṣu khara-go-śva-viḍāla-bhṛtyāḥ | yat-karṇa-mūlam ari-karṣaṇa nopayāyād yuṣmat-kathā mṛḍa-viriñca-sabhāsu gītā // runm_13.90 // apamānād, yathā vidagdha-mādhave (4.39)- bāle vallava-yauvata-stana-taṭī-dattārdha-netrāditaḥ kāmaṃ śyāma-śilā-vilāsi-hṛdayāc cetaḥ parāvartaya | vidmaḥ kiṃ na hi yad vikṛṣya kulajāḥ kelibhir eṣa striyo dhūrtaḥ saṅkulayan kalaṅka-tatibhir niḥśaṅkam unmuñcati // runm_13.91 // atha asūyā | sā saubhāgyena, yāthā śrī-daśame (10.30.32)- imāny adhikamagnāni padāni vahato vadhūm | gopyaḥ paśyata kṛṣṇasya bhārākrāntasya kāminaḥ // runm_13.92 // yāthā vā tatraiva (10.21.9)- gopyaḥ kim ācarad ayaṃ kuśalaṃ sma veṇur dāmodarādhara-sudhām api gopikānām | bhuṅkte svayaṃ yad avaśiṣṭa-rasaṃ hradinyo hṛṣyat-tvaco æśru mumucus taravo yathāryāḥ // runm_13.93 // yathā vā, kṛṣṇādhara-madhu-mugdhe pibasi sadeti tvam unmadā mā bhūḥ | muralī-bhukta-vimukte rajyati bhavatīva kā tatra // runm_13.94 // guṇena, yathā- tvatto'pi mugdhe madhuraṃ sakhī me vanya-srajaḥ sraṣṭum asau pravīṇā | nāsyāḥ karau siñcati ced udīrṇā nirudhya dṛṣṭiṃ praṇayāśru-dhārā // runm_13.95 // atha cāpalyam | tad rāgeṇa, yathā- phullāsu gokula-taḍāga-bhavāsu keliṃ niḥśaṅkam ācara ciraṃ vara-padminīṣu | mṛdvīm alabdha-kusumāṃ nalinīṃ tvam enāṃ mā kṛṣṇa-kuñjara kareṇa parispṛśādya // runm_13.96 // yathā vā, śrī-gīta-govinde (1.49) rāsollāsa-bhareṇa vibhrama-bhṛtām ābhīra-vāma-bhruvām abhyarṇaṃ parirabhya nirbharam uraḥ premāndhayā rādhayā | sādhu tvad-vadanaṃ sudhā-mayam iti vyāhṛtya gīta-stuti- vyājād udbhaṭa-cumbitaḥ smṛta-manohāri hariḥ pātu vaḥ // runm_13.97 // dveṣeṇa, yathā- yātu vakṣasi harer guṇa-saṅga- projjhitā layam iyaṃ vana-mālā | yā kadāpy akhila-saukhya-padaṃ naḥ kaṇṭham asya kuṭilā na jahāti // runm_13.98 // atha nidrā | sā klamena, yathā- śvāsa-spandana-bandhurodara-talaṃ puṣpāvalī-srastara- nyañcan-mauktika-hāra-yaṣṭi kalayan nīvīṃ manāg ākulām | klāntaḥ keli-bharād uroja-kalasīm ābhīra-vāma-bhruvaḥ kalyāṇīm upadhāya sāndra-pulakām adrau nidadrau hariḥ // runm_13.99 // yathā vā haṃsadūte (115)- alinde kālindī-kamala-surabhau kuñja-vasater vasantīṃ vāsantī nava-parimalodgāri-cikurām | tvad-utsaṅge nidrā-sukha-mukulitākṣīṃ punar imāṃ kadāhaṃ seviṣye kiśalaya-kalāpa-vyajaninī // runm_13.100 // atha suptir, yathā- puraḥ panthānaṃ me tyaja yad amunā yāmi yamunā- miti vyākṣāṇā cucuka-vicarat-kaustubha-ruciḥ | hareḥ savyaṃ rādhā bhujam upadadhaty ambuja-mukhī darī-kroḍe klāntā niviḍam iha nidrā-bharam agāt // runm_13.101 // yathā vā- ābhīrendra-sutasya gaṇḍa-mukure svāpnībhir ullāsitaṃ līlābhiḥ pulakaṃ vilokya cakitā niścinvatī jāgaram | sā veṇor haraṇotsave dhṛta-navotkaṇṭhāpi talpāñcale visrastaṃ karato'pi mādhyavasasau taṃ hartum eṇekṣaṇā // runm_13.102 // prabodhaḥ, yathā- nidrā-pramoda-haram apy uru-kaṇṭha-nādaṃ kaṇṭhī-ravasya śitikaṇṭha-patatra-mauliḥ | tuṣṭāva satvara-vibuddha-pariplavākṣa rādhā-payodhara-girindra-nipīḍitāṅgam // runm_13.103 // sakhyāṃ sva-sneho, yathā- śaila-mūrdhni hariṇā viharantī roma-kuḍmala-karmabita-mūrtiḥ | rādhikā salalitaṃ lalitāyāḥ paśya mārṣṭi lulitālakam āsyam // runm_13.104 // atha utpattyādi-daśā-catuṣṭayam, tatra utpattir, yathā- mṛdur iyam iti vādīr mā tvam asyā kuḍuṅge śaśimukhi tava sakhyāḥ pauruṣaṃ dṛṣṭam asti | iti bhavad-upakaṇṭhe mad-girā bhugna-dṛṣṭeḥ sthapuṭita-vadanāyā rādhikāyāḥ smarāmi // runm_13.105 // atrāsūyotpattiḥ | atha sandhiḥ | tatra sarūpayor, yathā- cirābhīṣṭe prekṣe danujadamane vidnati dṛśoḥ padaṃ patyau cārdha-sphuṭa-vacasi rakta-tviṣi ruṣā | iyaṃ nispandāṅgī nimiṣa-kalanonmukta-nayanā babhūvāvaṣṭambha-pratikṛtir ivābmhoja-vadanā // runm_13.106 // atreṣṭāniṣṭekṣaṇa-kṛtayor jāḍyayoḥ sandhiḥ | atha bhinnayoḥ | tatra ekahetujayor, yathā lalita-mādhave (9.39)- śikhari-bhara-vitarkataḥ prataptaṃ samaham aharniśam īkṣayā priyasya | hṛdayam iha samasta-vallavīnāṃ yugapad apūrva-vidhaṃ dvidhā babhūva // runm_13.107 // atra viṣāda-harṣayoḥ | bhinna-hetujayor, yathā- sthavayati nava-rāgaṃ mādhave rādhikāyāṃ giram atha lalitāyāḥ sāvahelāṃ pratītya | calatara-caraṇāgreṇālikhantī dharitrīṃ vidhṛta-vadana-padmā tatra siṣveda padmā // runm_13.108 // atra cintāmarṣayoḥ | atha śāvalyam, yathā vidagdha-mādhave (5.7)- dhanyās tā hariṇī-dṛśaḥ sa ramate yābhir navīno yuvā svairaṃ cāpalam ākalayya laltā māṃ hanta nindiṣyati | govindaṃ parirabdhum indu-vadanaṃ hā cittam utkaṇṭhate dhig vāmaṃ vidhim astu yena garalaṃ mānābhidhaṃ nirmame // runm_13.109 // atra cāpala-śaṅkautsukyāmarṣāṇāṃ śāvalyam | atha śāntiḥ, yathā- ālī-yukti-kuṭhārikā-paṭimābhir yo na prapede chidāṃ dūtī-jalpita-nirjhareṇa ca ciraṃ yaḥ kvāpi noccālitaḥ | vaṃś-nāda-marul-lavena kamalācetas taṭī-veṣṭano mānākhyaḥ prabalonnatis tarur ayaṃ na kṣipram unmūlyate // runm_13.110 // atrerṣyākhya-bhāvasya śāntiḥ | iti śrī-śrī-ujjvala-nīlamaṇau vyabhicāri-prakaraṇam ||13|| (14) many of the kārikās in this chapter are lifted pretty much wholesale from rasārṇava-sudhākara. i don't have the text with me, so i have not been able to give the references. atha sthāyi-bhāva-prakaraṇam sthāyi-bhāvo'tra śṛṅgāre kathyate madhurā ratiḥ // runm_14.1 // sā, yathā govinda-vilāse- kālāhi-vaktra-vilasad-rasanāgrajāgrad- gopī-dṛg-añcala-camatkṛti-biddha-marmā | śarmādiśatv aruṇa-ghūrṇita-locanāntaḥ- sañcāra-cūrṇita-satī-hṛdayo mukundaḥ // runm_14.2 // yathā vā dāna-keli-kaumudyām (30)- govardhana-girim upetya kaṭākṣa-bāṇān karṇa-sphuran-maṇizilopari saṅkṣuvānā | kā bhrū-dhanur-dhuvana-sūcita-luñcaneyaṃ vyagrīkaroty ahaha mām api sambhrameṇa // runm_14.3 // abhiyogād viṣayataḥ sambandhād abhimānataḥ | sā tadīya-viśeṣebhya upamātaḥ svabhāvataḥ | ratir āvirbhaved eṣām uttamatvaṃ yathottaram // runm_14.4 // tatra abhiyogaḥ- abhiyogo bhaved bhāva-vyaktiḥ svena pareṇa ca // runm_14.5 // tatra svenābhiyogād, yathā- mad-adhara-viluṭhad-vilocanāntaṃ mṛdula-latā-nava-pallavaṃ daśantam | sakhi harim avalokya bhānujāyā- staṭa-vipine sphuṭad-antarāsmi jātā // runm_14.6 // yathā vā- kuvalaya-vipināny asau sṛjantī diśi diśi locana-cāpalāc calākṣī | harati taraṇijā-taṭe puraḥ kā subala balān mama citta-cañcarīkam // runm_14.7 // pareṇābhiyogād, yathā- tvadīyam āpīya gatāvalambā saṃvāda-mādhvīkam atīva sādhvī | āghūrṇamānā vraja-rāja-sūno nīvīṃ skhalantīṃ na vidāñcakāra // runm_14.8 // atha viṣayāḥ- śabda-sparśādayaḥ pañca viṣayāḥ kila viśrutāḥ // runm_14.9 // tatra śabdād, yathā vidagdha-mādhave (1.34)- nādaḥ kadamba-viṭapāntarato visarpan ko nāma karṇa-padavīm aviśan na jāne | hā hā kulīna-gṛhiṇī-gaṇa-garhaṇīyāṃ yenādya kām api daśāṃ sakhi lambhitāsi // runm_14.10 // yathā vā, tatraiva (2.2)- ekasya śrutam eva lumpati matiṃ kṛṣṇeti nāmākṣaraṃ sāndronmāda-paramparām apanayaty anyasya vaṃśī-kalaḥ | eṣa snigdha-ghana-dyutir manasi me lagnā sakṛd-vīkṣaṇāt kaṣṭaṃ dhik puruṣa-traye ratir abhūn manye mṛtiḥ śreyasī // runm_14.11 // sparśād, yathā- vrajaṃ muṣṭi-grāhye tamasi nigiraty aṅgam iha me sakhi sparśaṃ daivād yad-avadhi paraṃ kasyacid agāt | gṛhītā jāgaryā tad-avadhi sadaivāṅgaja-gaṇaiḥ sa-śaṅkair yā paśya kṣaṇam api na sādyānpy uparatā // runm_14.12 // rūpād, yathā haṃsadūte (77)- kṛtākṛṣṭi-krīḍaṃ kim api tava rūpaṃ mama sakhī sakṛd dṛṣṭvā dūrād ahita-hita-bodhojjhita-matiḥ | hatā seyaṃ premānalam anu viśantī sarabhasaṃ pataṅgīvātmānaṃ murahara muhur dāhitavatī // runm_14.13 // rasād, yathā- pulakayati yad aṅgaṃ sevate gātra-bhaṅgaṃ vahati hṛdi taraṅgaṃ sadya evādya mugdhā | tad aghadamana-vaktrodgīrṇa-tāmbūlam alpaṃ sphuṭam aviditam āsye nyastam asyās tvayāli // runm_14.14 // gandhād, yathā- vibhrājante kva sakhi sukhinaḥ śākhino mohanās te yeṣāṃ puṣpair iyam anupamā vaijayantī kṛtāsti | paśyākṛṣṭa-bhramara-paṭalā yāta-yāmāpi kāmaṃ yā bhūyobhir mama parimalaiḥ stambhayaty adya cetaḥ // runm_14.15 // lokottara-padārthānāṃ prabhāvaḥ ko'py anargalaḥ | ratiṃ tad-viṣayaṃ cāsau bhāsayet tūrṇam ekadā // runm_14.16 // atha sambandhaḥ- sambandhaḥ kula-rūpādi-sāmagrī-gauravaṃ bhavet // runm_14.17 // tato yathā- vīryaṃ kandukitādir-rūpam akhila-kṣmā-maṇḍalī-maṇḍanaṃ janmābhīra-purandarasya bhavane pāre-parārdhaṃ guṇāḥ | līlā kvāpi jagac-camatkṛti-karīty etasya lokottarā vṛttir veṇu-dharasya durmukhi dhṛtiṃ kasyāḥ kṣaṇaṃ rakṣati // runm_14.18 // atha abhimānaḥ- santu ramyāṇi bhūrīṇi prārthyaṃ syād idam eva me | iti yo nirṇayo dhīrair abhimānaḥ sa ucyate // runm_14.19 // tato yathā- sphurantu bahavaḥ kṣitau madhurimormi-dhaureyakā vidagdha-maṇayo guṇāvali-patiṃ-varābhir vṛtāḥ | na yasya śikhi-candraṃ śirasi naiva veṇur mukhe na dhātu-vacanā tanau sakhi tṛṇāya manye na tam // runm_14.20 // atha tadīya-viśeṣāḥ- tadīyānāṃ viśeṣāḥ syuḥ pada-goṣṭha-priyādayaḥ // runm_14.21 // tatra padāni- padāny atra padāṅkāḥ syuḥ // runm_14.22 // tato yathā- sphurati sakhi rathāṅgāmbhoja-dambholi-bhājāṃ taṭa-bhuvi viśadeyaṃ kasya paṅktiḥ padānām | hṛdayam aghṛṇa-ghūrṇāghrātam udghāṭayantī mama tanu-latikāyāṃ kuḍmalaṃ yā tanoti // runm_14.23 // atha goṣṭham- goṣṭhaṃ vṛndāvanāśritam // runm_14.24 // tato, yathā- madayati hṛdayaṃ sakhi vrajo'yaṃ madhurimabhiḥ kvacid apy adṛṣṭa-pūrvaiḥ | iha viharati ko'pi nāgarendara- stribhuvana-maṇḍala-mūrtir ity avehi // runm_14.25 // atha priyajanaḥ- prauḍha-bhāvānubiddho yas tasya priya-jano'tra saḥ // runm_14.26 // tato, yathā- gurubhir niṣiddhā tām ahaṃ yāvad akṣṇoḥ padam anayamanantaśreyasāṃ sadma rādhām | tṛṣitam iva mano me prekṣate tanvi tāvad diśi diśi viharantīṃ śyāmalāṃ śālabhañjīm // runm_14.27 // atha upamā- yathā kathañcid apy asya sādṛśyam upamoditā // runm_14.28 // tato, yathā- navāmbudhara-mādhurī sphurati mūrtir urvī-tale kṛśodari dṛśor iyāt pathi kim īdṛśo vā yuvā | puraḥ sumukhi gopateḥ sadai sanniviṣṭasya me pitur vitanute naṭo yam anukṛtya nṛtya-kramam // runm_14.29 // yathā vā- sphuraty eṣa preyān iva nava-ghanas tasya subhage śikhaṇḍīnāṃ śreṇīṃ tulayati surendrāyudham idam | asau vāso lakṣmīr iva viharate vidyud iti sā niśamyodasrākṣī tvayi nihita-buddhir nivasati // runm_14.30 // atha svabhāvaḥ- bhair hetv-anapekṣī tu svabhāvo'rthaḥ prakīrtitaḥ | nisargaś ca svarūpaṃ cety eṣo'pi bhavati dvidhā // runm_14.31 // atra nisargaḥ- nisargaḥ sudṛḍhābhyāsa-janyaḥ saṃskara ucyate | tad-udbhodhasya hetuḥ syād guṇa-rūpa-śrutir manāk // runm_14.32 // tato, yathā- sa tarjatu batāgrajaṃ tyajatu māṃ suhṛn-maṇḍalaḥ pitā kila vilajjatāṃ ghana-dṛg-ambur ambāstu me | manaḥ sakhi samīhate śruta-guṇa-śriyaṃ sarvathā tam eva yadu-puṅgavaṃ na tu kadāpi caidyaṃ nṛpam // runm_14.33 // yathā vā- asundaraḥ sundara-śekharo vā guṇair vihīno guṇināṃ varo vā | dveṣī mayi syāt karuṇāmbudhir vā śyāmaḥ sa evādya gatir mamāyam // runm_14.34 // atha svarūpam- ajanyas tu svataḥsiddhaḥ svarūpaṃ bhāva iṣyate | etat tu kṛṣṇa-lalanobhaya-niṣṭhatayā tridhā // runm_14.35 // atha kṛṣṇa-niṣṭham- kṛṣṇa-niṣṭhaṃ svarūpaṃ syād adaityaiḥ sugamaṃ janaiḥ // runm_14.36 // tato, yathā- iyaṃ vyaktir gopī na bhavati puraḥ kintu kutukī harir nārīveśo yad akhila-sura-strīr dhuvati naḥ | jagan-netra-śreṇī-timira-haraṇāyāmbara-maṇiṃ vinā kasyānyasya priyasakhi bhaved aupayikatā // runm_14.37 // atha lalanā-niṣṭham- svarūpaṃ lalanā-niṣṭhaṃ svayam udbuddhatāṃ vrajet | adṛṣṭe'py aśrute'py uccaiḥ kṛṣṇe kuryād drutaṃ ratim // runm_14.38 // tato, yathā- jihīte yaḥ kakṣāṃ kvacid alam adṛṣṭāśruta-cara- trilokyām astīti kṣaṇam api na sambhāvana-mayīm | ghana-śyāmaṃ pītāmbaram ahaha saṅkalpayad amuṃ janaṃ kañcid goṣṭhe sakhi mama vṛthā dīryati manaḥ // runm_14.39 // atha ubhaya-niṣṭham- tat syād ubhaya-niṣṭhaṃ yat svarūpaṃ kṛṣṇa-subhruvoḥ // runm_14.40 // tato, yathā lalita-mādhave (2.12)- sahacari harir eṣa brahma-veśaṃ prapannaḥ kim ayam itarathā me vidravaty antarātmā | śaśadhara-maṇi-vedī sveda-dhārāṃ prasūte na kila kumuda-bandhoḥ kaumudīm antareṇa // runm_14.41 // proktā atrābhiyogādyā vilāsādhikya-hetave | ratiḥ svabhāvajaiva syāt prāyo gokula-subhruvām // runm_14.42 // sādhāraṇī nigaditā samañjasāsau samarthā ca | kubjādiṣu mahiṣīṣu ca gokula-devīṣṇḍ ca kramataḥ // runm_14.43 // maṇivac-cintāmaṇivat-kaustubha-maṇivat tridhābhimatā | nātisulabheyam abhitaḥ sudurlabhā syād ananya-labhyā ca // runm_14.44 // tatra sādhāraṇī- nātisāndrā hareḥ prāyaḥ sākṣād darśana-sambhavā | sambhogecchā-nidāneyaṃ ratiḥ sādhāraṇī matā // runm_14.45 // yathā śrī-daśame (10.48.9)--- sahoṣyatām iha preṣṭha dināni katicin mayā | ramasva notsahe tyaktuṃ saṅgaṃ te'mburuhekṣaṇa // runm_14.46 // asāndratvād rater asyāḥ sambhogecchā vibhidyate | etasyā hrāsato hrāsas tad-dhetutvād rater api // runm_14.47 // atha samañjasā- patnī-bhāvābhimānātmā guṇādi-śravaṇādijā | kvacid bhedita-sambhoga-tṛṣṇā sāndrā samañjasā // runm_14.48 // yathā tatraiva (10.52.38)- kā tvā mukunda mahatī kula-śīla-rūpa- vidyā-vayo-draviṇa-dhāmabhir ātma-tulyam | dhīrā patiṃ kulavatī na vṛṇīta kanyā kāle nṛ-siṃha nara-loka-mano-'bhirāmam // runm_14.49 // samañjasātaḥ sambhoga-spṛhāyā bhinnatā yadā | tadā tad-utthitair bhāvair vaśyatā duṣkarā hariḥ // runm_14.50 // tathā hi tatraiva (10.61.4)- smāyāvaloka-lava-darśita-bhāva-hāri- bhrū-maṇḍala-prahita-saurata-mantra-śauṇḍaiḥ | patnyas tu ṣoḍaśa-sahasram anaṅga-bāṇair yasyendriyaṃ vimathituṃ karaṇair na śekuḥ // runm_14.51 // atha samarthā- kaṃcid viśeṣam āyantyā sambhogecchā yayābhitaḥ | ratyā tādātmyam āpannā sā samartheti bhaṇyate // runm_14.52 // sva-svarūpāt tadīyād vā jātā yat-kiṃcid-anvayāt | samarthā sarva-vismāri-gandhā sāndratamā matā // runm_14.53 // prekṣyāśeṣe jagati madhurāṃ svāṃ vadhūṃ śaṅkayā te tasyāḥ pārśve gurubhir abhitas tvat-prasaṅgo nyavāri | śrutvā dūre tad api bhavataḥ sā tulā-koṭi-nādaṃ hā kṛṣṇety aśruta-caram api vyāharanty unmadāsīt // runm_14.54 // sarvādbhuta-vilāsormi-camatkāra-kara-śriyaḥ | sambhogecchā-viśeṣo'syā rater jātu na bhidyate | ity asyāṃ kṛṣṇa-saukhyārtham eva kevalam udyamaḥ // runm_14.55 // pūrvasyāṃ sva-sukhāyāpi kadācit tatra sambhavet // runm_14.56 // iyam eva ratiḥ prauḍhā mahābhāva-daśāṃ vrajet | yā mṛgyā syād vimuktānāṃ bhaktānāṃ ca varīyasām // runm_14.57 // yathā śrī-daśame (10.47.58)---- etāḥ paraṃ tanu-bhṛto bhuvi gopa-vadhvo govinda eva nikhilātmani rūḍha-bhāvāḥ | vāñchanti yad bhava-bhiyo munayo vayaṃ ca kiṃ brahma-janmabhir ananta-kathārasasya // runm_14.58 // syād dṛḍheyaṃ ratiḥ premā prodyan snehaḥ kramād ayam | syān mānaḥ praṇayo rāgo'nurāgo bhāva ity api // runm_14.59 // bījam ikṣuḥ sa ca rasaḥ sa guḍaḥ khaṇḍa eva saḥ | sa śarkarā sitā sā ca sā yathā syāt sitopalā // runm_14.60 // ataḥ prema-vilāsāḥ syur bhāvāḥ snehādayas tu ṣaṭ | prāyo vyavahiryante'mī prema-śabdena sūribhiḥ // runm_14.61 // yasyā yādṛśa-jātīyaḥ kṛṣṇe premābhyudañcati | tasyāṃ tādṛśa-jātīyaḥ sa kṛṣṇasyāpy udīyate // runm_14.62 // tatra premā- sarvathā dhvaṃsa-rahitaṃ saty api dhvaṃsa-kāraṇe | yad-bhāva-bandhanaṃ yūnoḥ sa premā parikīrtitaḥ // runm_14.63 // yathā- śape tubhyaṃ dharma-sthiti-manyu-sarantyā sakhi mayā viśuddhām ugrābhir muhur api nirasto bhaṇitibhiḥ | sa mugdhe śyāmātmā tyajati na hi me vartma bata māṃ jagārāpad-ghorā viracayatu śāstiṃ gṛha-patiḥ // runm_14.64 // yathā vā- rādhāyāḥ sakhi sad-guṇair anudinaṃ rūpānurāgādibhiḥ sāndrāṃ labdhavator api vyasanitāṃ vyākṣipta-kāntāntaraiḥ | prāpa kvāpi parasparopari yayor na mlānatāṃ yas tayo- staṃ candrāvali-candrakābharaṇayoḥ ko vetti bhāva-kramam // runm_14.65 // sa tridhā kathyate prauḍha-madhya-manda-prabhedataḥ // runm_14.66 // tatra prauḍhaḥ- vilambādibhir ajñāta-citta-vṛttau priye jane | itara-kleśa-kārī yaḥ sa premā prauḍha ucyate // runm_14.67 // yathā- gatvā brūhi nikuñja-sadmani sakhe khinnāṃ mama preyasīṃ mā kālātyayam ākalayya kamale mayy apratītiṃ kṛthāḥ | duṣṭaṃ dānavam atra gokula-śiraḥ-śūlaṃ cikitsann ahaṃ drāg eṣa praṇayena pallava-mayīṃ labdho'smi śayyāṃ tava // runm_14.68 // atha madhyaḥ- itarānubhavāpekṣāṃ sahate yaḥ sa madhyamaḥ // runm_14.69 // yathā- sarvārambha-manoharāṃ sapadi me candrāvalīṃ vindato raṅgaḥ śārada-śarvarī-samucitaḥ paryāptim evāyayau | tāṃ kandarpa-camū-camatkṛti-kara-krīḍormi-kirmīritāṃ rādhāṃ hanta tathāpi cittam adhunā sākṣān mamāpekṣate // runm_14.70 // atha mandaḥ- sadā paricitatvādeḥ karoty atyantikāt tu yaḥ | naivopekṣāṃ na cāpekṣāṃ sa premā manda ucyate // runm_14.71 // yathā- anumīya rūḍhamānām ānaya bhāmāṃ sakhīm aśoka-latām | bhavati premavatīnāṃ manāg upekṣāpi doṣāya // runm_14.72 // athavā- prauḍhaḥ premā sa yatra syād viśleṣasyāsahiṣṇutā // runm_14.73 // yathā uddhava-sandeśe (50)- nirmāya tvaṃ vitara phalakam hāri kaṃsārimūrtyā vāraṃ vāraṃ diśasi yadi māṃ mānanirvāhanāya | yat paśyantī bhavanakuhare ruddhakarṇāntarāhaṃ sāhaṃkārā priyasakhi sukham yāpayiṣyāmi yāmam // runm_14.74 // kṛcchrāt sahiṣṇutā yatra sa tu madhyama ucyate // runm_14.75 // yathā-- avitatham asau kiṃ drāghīyān gamiṣyati vāsaraḥ sumukhi sa niśārambhaḥ kiṃvā sameṣyati maṅgalaḥ | smita-mukha-śaśī go-dhūlibhiḥ karambita-kuntalaḥ kṣapayati dṛśām ārtiṃ yatra vrajeśvara-nandanaḥ // runm_14.76 // sa mandaḥ kathito yatra bhavet kutrāpi vismṛtiḥ // runm_14.77 // yathā- pratipakṣa-janerṣyayā na me smṛtir āsīd vana-mālya-gumphane | sakhi kiṃ karavai gavāṃ puro ghana-hambādhvanir eṣa jṛmbhate // runm_14.78 // atha snehaḥ- āruhya paramāṃ kāṣṭhāṃ premā cid-dīpa-dīpanaḥ | hṛdayaṃ drāvayann eṣa sneha ity abhidhīyate | atrodite bhavej jātu na tṛptir darśanādiṣu // runm_14.79 // yathā krama-dīpikāyām (3.27)- tad atimadhura-rūpa-kamra-śobhā- mṛta-rasa-pāna-vidhāna-lālasābhyām | praṇaya-salila-pūra-vāhinīnām alasa-vilola-vilocanāmbujābhyām // runm_14.80 // yathā vā- jyotsnaśīdhuṃ harimukha-vidhor apy analpaṃ pibantau nāntas tṛptiṃ tava katham api prāpnuto dṛk-cakorau | āghūrṇantau mada-kalatayā suṣṭhu mugdhau yad etau bhūyo bhūyas tam iha vamato bāṣpa-pūra-cchalena // runm_14.81 // aṅga-saṅge viloke ca śravaṇādau ca sa kramāt | kaniṣṭho madhyamaḥ śreṣṭhas trividho'yaṃ manodravaḥ // runm_14.82 // tatra aṅga-saṅge, yathā- asi ghana-rasa-rūpas tvaṃ pālī lāvaṇya-sāra-maya-mūrtiḥ | mādhava bhavad-āśleṣe bhavitā nāsyāḥ kathaṃ dravatā // runm_14.83 // viloke, yathā- asyās tvad-vadane saroja-suhṛdi vyaktiṃ purastād gate nāścaryaṃ dravatām avindata mano-haiyaṅgavīnaṃ yadi | kintv āścaryam idaṃ mukunda milite śyāmā-mukhendau bhava- ccetaś candra-maṇir dravan jalatayā bhūyo babhūvācalaḥ // runm_14.84 // śravaṇe, yathā- śruti-parisara-kakṣāṃ yāti nāmnas tavārdhe muradamana dṛgambhodārayā dhauta-gātrī | madana-mada-madhūlī-mugdha-medhā-samṛddhiḥ skhalati kuvalayākṣī jṛmbhate stambhate ca // runm_14.85 // ādi-śabdena smaraṇe, yathā- kṛṣṇa-vartmani kṛtābhiniveśo sāmprataḥ tvam asi kampita-gātrī | sneha-pūra-paripāka-mayaṃ te kiṃ bhaviṣyati mano na vilīnam // runm_14.86 // sa ghṛtaṃ madhu cetyuktaṃ sneho dvedhā svarūpataḥ // runm_14.87 // tatra ghṛta-snehaḥ- ātyantikādaramayaḥ sneho ghṛtam itīryate // runm_14.88 // bhāvāntarānvitao gacchan svādodrekaṃ na tu svayam | ghanībhaven nisargāti-śītalān mitha ādarāt | gāḍhādaramayas tena snehaḥ syād ghṛtavad ghṛtam // runm_14.89 // yathā- abhutthāya vidūrato madhubhñdā yāśliṣyate sādaraṃ yā snehena vaśīkaroti guruṇā pāvitrya-pūrṇena tam | kṣipraṃ yāti sitopaleva vilayaṃ tat-keli-vṛṣṭyā ca yā yuktā hanta kayopamātum api sā candrāvalī me sakhī // runm_14.90 // yathā vā- nijam agharipuṇāṃse nyastam ākṛṣya savyaṃ bhujam iha nidadhānā dakṣam asrokṣitākṣī | pada-yugam api baṅkaṃ śaṅkayā vikṣipantī pratiyuvati-vayasyāṃ smerayāmāsa gaurī // runm_14.91 // ādaro gauravotthaḥ syād ity anyonyāśrita-dvayam | ratyādau sad api snehe suvyaktatvād ihocyate // runm_14.92 // madīyatātiśaya-bhāk priye sneho bhaven madhu | svayaṃ prakaṭa-mādhuryo nānā-rasa-samāhṛtiḥ // runm_14.93 // mattatoṣma-dharaḥ sneho madhu-sāmyān madhūcyate // runm_14.94 // yathā- rādhā snehamayena hanta racitā mādhurya-sāreṇa sā saudhīva pratimā ghanāpy uru-guṇair bhāvoṣmaṇā vidrutā | yan-nāmany api dhāmani śravaṇayor yāti prasaṅgena me sāndrānandamayī bhavaty anupamā sadyo jagad-vismṛti // runm_14.95 // atha mānaḥ- snehas tūtkṛṣṭatāvāptyā mādhuryaṃ mānayan navam | yo dhārayaty adākṣiṇyaṃ sa māna iti kīrtyate // runm_14.96 // yathā- sravad-asra-bhare kṛte dṛśau me tava godhūlibhir eva gopa-vīra | adhunā vadanānilaiḥ kim ebhi- rvirameti bhrūkuṭiṃ babhāra subhrūḥ // runm_14.97 // udātto lalitaś ceti māno'yaṃ dvividho mataḥ // runm_14.98 // tatra udāttaḥ- udāttaḥ syād ghṛta-sneho dhārayan gahana-kramam | dākṣiṇya-bhāga-dākṣiṇyaṃ vāmya-gandhaṃ ca kutracit // runm_14.99 // tatra dākṣiṇyodātto, yathā- rādheti skhilābhidhe mayi haṭhād biddhāntarāpy ārtibhir mad-vailakṣya-śamāya sā dviguṇayanty āsyāravinde smitam | jalpe ca mradimānubiddham adhikaṃ mādhuryam ātanvatī citrāṇīva cakāra mat-priya-suhṛd-vṛnāni candrāvalī // runm_14.100 // atha vāmya-gandhodātto, yathā śrī-viṣṇu-purāṇe (5.13.45) kācid bhrū-bhaṅguraṃ kṛtvā lalāṭa-phalakaṃ harim | vilokya netra-bhṛṅgābhyāṃ papau tan-mukha-paṅkajam // runm_14.101 // yathā vā- akṣa-saṃsadi jitāpi mṛgākṣī mādhavena parirambha-paṇena | bhugna-dṛṣṭir iha vipratipannāṃ taṃ karaṇe rurudhe pariripsum // runm_14.102 // atha lalitaḥ- madhu-snehas tu kauṭilyaṃ svātantrya-hṛdayaṅgamam | bibhran-narma-viśeṣaṃ ca lalito'yam udīryate // runm_14.103 // tatra kauṭilya-lalito, yathā śrī-daśame (10.32.6)- ekā bhrū-kuṭim ābaddhya prema-saṃrambha-vihvalā | ghnatīvaikṣat sandaṣṭa-daśana-cchadā // runm_14.104 // yathā vā- adatta me vartmani manmathonmadā svayaṃgrahāśleṣam asau sakhī tava | ity uktavantaṃ kuṭilībhavan mukhī kṛṣṇaṃ vataṃsena jaghāna maṅgalā // runm_14.105 // yathā vā- citraṃ cira-sparśa-sukhāya cucuke kurvantam akṣipram iyaṃ calekṣaṇā | svinnāṅgulīkaṃ pulakāñcita-śriyā savyena cikṣepa kucena keśavam // runm_14.106 // atha narma-lalito, yathā dāna-keli-kaumudyām (90)- mithyā jalpatu te kathaṃ nu rasanā sādhvī-sahasrasya yā bimboṣṭhāmṛta-sevanād agharipo puṇyā prayatnād abhūt | kasmād eva balṃt-karotu ca karaḥ soḍhuṃ kṣamaḥ subhruvāṃ raktaḥ suṣṭhu na nivi-bandham api yaḥ kā vānya-bandhe kathā // runm_14.107 // atha praṇayaḥ- māno dadhāno viśrambhaṃ praṇayaḥ procyate budhaiḥ // runm_14.108 // yathā- kucopānte spṛṣṭā mura-vijayinā tad-bhuja-śira- stiro-nyasta-grīvā bhruvam anṛju-dṛṣṭir vibhujatī | paṭenāsya mlānīkṛta-puraṭa-bhāsā pulakinī pramodāsrair dhautaṃ nija-mukham iyaṃ mārṣṭi sumukhī // runm_14.109 // svarūpaṃ praṇayasyāsya viśrambhaḥ kathito budhaiḥ | viśrambho'pi dvidhā maitraṃ sakhyaṃ ceti nigadyate // runm_14.110 // tatra maitraṃ- bhāvajñaiḥ procyate maitraṃ viśrambho vinayānvitaḥ // runm_14.111 // yathā śrī-daśame (10.32.4)- kācit karāmbujaṃ śaurer jagṛhe'ñjalināṃ mudā | kācid dadhāra tad-bāhum aṃse candana-rūṣitam // runm_14.112 // yathā vā- na hi saṅkuca paṅkajekṣaṇaḥ pādayos te nidadhātu nūpurau | anayor dhvanibhir vilajjatāṃ kalahaṃsīva vipakṣa-kāminī // runm_14.113 // atha sakhyam- visrambhaṃ sādhvasonmuktaḥ sakhyaṃ sva-vaśatā-mayaḥ // runm_14.114 // yathā- sarabhasam adhikaṇṭham arpitābhyāṃ danuja-ripor nija-bāhu-vallarībhyām | niṭilam avanamayya tasya karṇe sakhi kathitaṃ kim iva tvayā rahasyam // runm_14.115 // yathā vā śrī-viṣṇu-purāṇe (5.30.34)- yadi te tad-vacaḥ satyaṃ satyātyarthaṃ priyeti me | mad-geha-niṣkuṭārthāya tadāyaṃ nīyatāṃ taruḥ // runm_14.116 // yathā vā- vinyasya vakṣoruha-koraka-dvayīṃ vakṣaḥ-sthale kaṃsa-harasya hāriṇīm | patrāṅkuraṃ kuṅkuma-bindu-nālike likhaty asau candra-mukhī sakhī mama // runm_14.117 // yathā vā śrī-daśame (10.30.38)- tato gatvā vanoddeśe dṛptā keśavam abravīt | na pāraye'haṃ calituṃ naya māṃ yatra te manaḥ // runm_14.118 // janitvā praṇayaḥ snehāt kutracin mānatāṃ vrajet | snehān mānaḥ kvacid bhūtvā praṇayatvam athāśnute // runm_14.119 // kārya-kāraṇatānyon'nyam ataḥ praṇaya-mānayoḥ | ity atra pṛthag evāsau viśrambhodāhṛtiḥ kṛtā // runm_14.120 // udātta-lalitābhyāṃ tu maitrya-sakhye susaṅgate | dve sumaitrya-susakhyākhye yathā-saṅkhyam udīrite // runm_14.121 // tatra sumaitryam- ālīpuraḥ kathayituṃ rajanī-rahasyaṃ tatrodyate madhuripau mṛdulā bhramad-bhrūḥ | utkṣipya tan mukha-puṭāvaraṇāya hastaṃ nyañcan-mukhī samavariṣṭa punar varākṣī // runm_14.122 // yathā vā- kṣipte varṇaka-bhājane taraṇijā-pure parīhāsataḥ kṛṣṇena bhruvam āracayya kuṭilām ālokayantī tiraḥ | tārā vakṣasi citram ardha-likhitaṃ śrī-vatsa-vibhrājite kāśmīreṇa ghana-śriyā nija-kucākṛṣṭena pūrṇaṃ vyadhāt // runm_14.123 // atha susakhyam- dyūte sakṛt pāna-vidhau paṇī-kṛte jitvā dviroṣṭhaṃ pibati svam acyute | babandha kaṇṭhe kuṭilī-kṛtekṣaṇā taṃ vāmayā dorlatayāsya vallavī // runm_14.124 // yathā vā- āviṣkurvati visphuran navanakhollekhaṃ sva-vakṣas-taṭaṃ kṛṣṇe pīta-dukūla-saṅkalanayā smitvā sakhīnāṃ puraḥ | abhraśyāmam uro rurodha valita-bhrūr ānanaṃ dhunvatī romāñcodgama-kañcukena kucayor dvandvena gāndharvikā // runm_14.125 // atha rāgaḥ- duḥkham apy adhikaṃ citte sukhatvenaiva rajyate | yatas tu praṇayotkarṣāt sa rāga iti kīrtyate // runm_14.126 // yathā- tīvrārka-dyuti-dīpitair asilatādhārākarālāsribhi- rmārtaṇḍopala-maṇḍalaiḥ sthapuṭite'py adres taṭe tasthuṣī | paśyanti paśupendra-nandanam asāv indīvarair āstṛte talpe nyasta-padāmbujeva muditā na spandate rādhikā // runm_14.127 // yathā vā padyāvalyāṃ (179)- tārābhisāraka caturtha-niśā-śaśāṅka kāmāmbu-rāśi-parivardhana deva tubhyam | argho namo bhavatu me saha tena yūnā mithyāpavāda-vacasāpy abhimāna-siddhiḥ // runm_14.128 // nīlimā raktimā ceti rāgo'yaṃ dvividho mataḥ // runm_14.129 // tatra nīlimā- nīlī-śyāmābhavo rāgo nīlimā kathyate budhaiḥ // runm_14.130 // tatra nīlī-rāgaḥ- vyaya-sambhāvanā-hīno bahir nātiprakāśavān | sva-lagna-bhāvāvaraṇo nīlī-rāgaḥ satāṃ mataḥ | yathāvalokyate caiṣa candrāvali-mukundayoḥ // runm_14.131 // yathā- prasanna-viśadāśayā vividha-mudrayā nirmitaṃ pratāraṇam api tvayā guṇatayā sadā gṛhṇatī | tathā vyavajahāra sā vraja-kulendra candrāvalī sakhībhir api tarkitā tvayi yathā taṭasthety asau // runm_14.132 // atha śyāmā-rāgaḥ- bhīrutauṣadhi-sekādir ādyāt kiñcit prakāśa-bhāk | yaś cireṇaiva sādhyaḥ syāt sa śyāmā-rāga ucyate // runm_14.133 // yathā- purā kuñje mañjuny avatamasa-yukte'pi cakitā murārer yā pārśve na taruṇi divāpy antaram agāt | tamālaiḥ saivādya dviguṇita-tamisre'pi muditā tamisrārdhe māniny ahaha bhavatī taṃ mṛgayate // runm_14.134 // atha raktimā- rāgaḥ kusumbha-mañjiṣṭhā-sambhavo raktimā mataḥ // runm_14.135 // tatra kusumbha-rāgaḥ- kusumbha-rāgaḥ sa jñeyo yaś citte sajjati drutam | anya-rāga-cchavi-vyañjī śobhate ca yathocitam // runm_14.136 // yathā- tvayy eva śravaṇāvadhi priya-sakhī yā kṛṣṇa-baddhāntarā yā dṛṣṭe bhujage'pi tāvaka-bhujā-sāmyāt pramodonmadā | prekṣya tvāṃ purato'dya kām api daśāṃ prātāsti seyaṃ tathā na jñāyeta yathā kim eṣa balavān rāgo virāgo'thavā // runm_14.137 // sadādhāra-viśeṣeṣu kausumbho'pi sthiro bhavet | iti kṛṣṇa-praṇayiṣu mlānir asya na yujyate // runm_14.138 // atha mañjiṣṭha-rāgaḥ- ahāryo'nanya-sāpekṣo yaḥ kāntyā varddhate sadā | bhaven māñjiṣṭha-rāgo'sau rādhā-mādhavayor yathā // runm_14.139 // yathā- dhatte drāg anupādhi janma vidhinā kenāpi nākampate sūte'ty āhita-sañcayair api rasaṃ te cen mitho vartmane | ṛddhiṃ sañcinute camatkṛti-karoddāma-pramodottarāṃ rādhā-mādhavayor ayaṃ nirupamaḥ premānubandhotsavaḥ // runm_14.140 // yathā vā vidagdha-mādhave (3.17)- mayā te nirbandhān murajayini rāgaḥ parihṛtya mayi snigdhe kintu prathaya paramāśīs tatim imām | mukhāmododgāragrahilamatir adyaiva hi yataḥ pradoṣārambhe syāṃ vimala-vana-mālā-madhu-karī // runm_14.141 // pūrva-pūrvas tu yo bhāvaḥ somābhādau sa rājate | tathā bhīṣma-sutādau ca śrī-harer mahiṣī-gaṇe // runm_14.142 // ya uttarottaro dviyo rādhikādau sa dīvyati | tathā śrī-satyabhāmāyāṃ lakṣmaṇāyām api kvacit // runm_14.143 // itthaṃ bhedena bhāvānāṃ sarva-gokula-subhruvām | ātma-pakṣa-vipakṣādi-bhedāḥ pūrvam udīritāḥ // runm_14.144 // yā bhāvāntara-sambandhāj jāyante vividhā bhidāḥ | aparā api bhāvānāṃ jñeyās tāḥ prajñayā budhaiḥ // runm_14.145 // atha anurāgaḥ- sadānubhūtam api yaḥ kuryān nava-navaṃ priyam | rāgo bhavan nava-navaḥ so'nurāga itīryate // runm_14.146 // yathā dāna-keli-kaumudyām (28)- prapannaḥ panthānaṃ harir asakṛd asman-nayanayor apūrvo'yaṃ pūrvaṃ kvacid api na dṛṣṭo madhurimā | pratīke'py ekasya sphurati muhur aṅgasya sakhi yā śriyas tasyāḥ pātuṃ lavam api samarthā na dṛg iyam // runm_14.147 // yathā vā- ko'yaṃ kṛṣṇa iti vyudasyati dhṛti yas tanvi karṇaṃ viśan rāgāndhe kim idaṃ sadaiva bhavatī tasyorasi krīḍati | hāsyaṃ mā kuru mohite tvam adhunā nyastāsya haste mayā satyaṃ satyam asau dṛgaṅganam agād adyaivaa vidyun-nibhaḥ // runm_14.148 // paraspara-vaśībhāvaḥ prema-vaicittyakaṃ tathā | aprāṇiny api janmāptau lālasā-bhara unnataḥ | vipralambhe'sya visphūrtir ity ādyāḥ syur iha kriyāḥ // runm_14.149 // atra paraspara-vaśībhāvo, yathā- samārambhaṃ pārasparika-vijayāya prathan nato- rapūrvā keyaṃ vām aghadamana saṃrambha-laharī | mano-hastī bandhas tava yad anayā rāga-nigaḍai- stvaayāpy asyāḥ premotsava-nava-guṇaiś citta-hariṇaḥ // runm_14.150 // prema-vaicittya-saṃjñas tu vipralambhaḥ sa kathyate // runm_14.151 // aprāṇiny api janma-lālasā-bharo, yathā dāna-keli-kaumudyām (17)- tapasyāmah kṣāmodari varayitum venuṣu janur vareṇyam manyethāḥ sakhi tad akhilānāṃ sujanuṣām | tapah-stomenoccair yad iyam urarñkṛtya muralī murārāter bimbādhara-madhurimānam rasayati // runm_14.152 // atha vipralambhe visphūrtir, yathā- brūyās tvaṃ mathurādhvanīna mathurānāthaṃ tam ity uccakaiḥ sandeśaṃ vraja-sundarī kam api te kācin mayā prāhiṇot | tatra kṣmāpati-pattane yadi gataḥ svacchanda gacchādhunā kiṃ kliṣṭām api visphuran diśi diśi kliśnāsi hā me sakhīm // runm_14.153 // atha bhāvaḥ- anurāgaḥ svasaṃvedya-daśāṃ prāpya prakāśitaḥ | yāvad-āśraya-vṛttiś ced bhāva ity abhidhīyate // runm_14.154 // yathā- rādhāyā bhavataś ca citta-jatunī svedair vilāpya kramāt yuñjann adri-nikuñja-kuñjara-pate nirdhūta-bheda-bhramam | citrāya svayam anvarañjayad iha brahmāṇḍa-harmyodare bhūyobhir nava-rāga-hiṅgula-bharaiḥ śṛṅgāra-kāruḥ kṛtī // runm_14.155 // mukunda-mahiṣī-vṛndair apy asāv atidurlabhaḥ | vraja-devy eka-saṃvedyo mahābhāvākhyayocyate // runm_14.156 // varāmṛta-svarūpa-śrīḥ svaṃ svarūpaṃ mano nayet // runm_14.157 //sa rūḍhaś cādhirūḍhaś cety ucyate dvividho budhaiḥ // runm_14.158 // tatra rūḍhaḥ- uddīptā sāttvikā yatra sa rūḍha iti bhaṇyate // runm_14.159 // nimeṣāsahatāsanna-janatā-hṛd-viloḍanam | kalpa-kṣaṇatvaṃ khinnatvaṃ tat-saukhye'py ārti-śaṅkayā // runm_14.161 // mohādy-abhāve'py ātmādi-sarva-vismaraṇaṃ sadā | kṣaṇasya kalpaetyādyā yatra yoga-viyogayoḥ // runm_14.162 // tatra nimeṣāsahatā, yathā śrī-daśame (10.82.38)- gopyaś ca kṛṣṇam upalabhya cirād abhīṣṭaṃ yat-prekṣaṇe dṛśiṣu pakṣma-kṛtaṃ śapanti | dṛgbhir hṛdī-kṛtam alaṃ parirabhya sarvās tad-bhāvam āpur api nitya-yujāṃ durāpam // runm_14.163 // āsanna-janatā-hṛd-viloḍanaṃ, yathā- sakhyaḥ prokṣya kurūn guru-kṣiti-bhṛtām āghūrṇayantī śiraḥ svasthā viślathayanty aśeṣa-ramaṇīr āplāvya sarvaṃ janam | gopīnām anurāga-sindhu-laharī satyāntaraṃ vikramai- rākramya stimitāṃ vyadhād api parāṃ vaikuṇṭha-kaṇṭha-śriyam // runm_14.164 // kalpa-kṣaṇatvam, yathā- śaraj-jyotsnī rāse vidhir ajani-rūpāpi nimiṣā- datikṣudrā tāsāṃ yad ajani na tad vismaya-padam | sukhotsekārambhe nimiṣa-lava-kalpām iva daśāṃ mahā-kalpākalpāpy ahaha labhate kāla-kalanā // runm_14.165 // tat-saukhye'py ārti-śaṅkayā khinnatvam, yathā śrī-daśame (10.31.19)- yat te sujāta-caraṇāmbu-ruhaṃ staneṣu; bhītāḥ śanaiḥ priya dadhīmahi karkaśeṣu tenāṭavīm aṭasi tad vyathate na kiṃ svit; kūrpādibhir bhramati dhīr bhavad-āyuṣāṃ naḥ // runm_14.166 // mohādy-abhāve'pi sarva-vismaraṇaṃ, yathā ekādaśe (11.12.12)- tā nāvidan mayy anuṣaṅga-baddha- dhiyaḥ svam ātmānam adas tathedam yathā samādhau munayo'bdhi-toye nadyaḥ praviṣṭā iva nāma-rūpe // runm_14.167 // kṣaṇa-kalpatā, yathā tatraiva (11.12.11)- tās tāḥ kṣapāḥ preṣṭha-tamena nītā mayaiva vṛndāvana-gocareṇa | kṣaṇārdha-vat tāḥ punar aṅga tāsāṃ hīnā mayā kalpa-samā babhūvuḥ // runm_14.168 // ādya-śabdād iha proktā kṛṣṇāvirbhāva-kāritā | sambhoga-bhede vispaṣṭaṃ sā purastāt pravakṣyate // runm_14.169 // atha adhirūḍhaḥ- rūḍhoktebhyo'nubhāvebhyaḥ kām apy āptā viśiṣṭatām | yatrānubhāvā dṛśyante so'dhirūḍho nigadyate // runm_14.170 // yathā śiva-vākyam- lokātīatam ajāṇḍa-koṭigam api traikālikaṃ yat sukhaṃ duḥkhaṃ ceti pṛthag yadi sphuṭam ubhe te gacchataḥ kuṭatām | naivābhāsa-tulāṃ śive tad api tat kuṭa-dvayaṃ rādhikā- premodyat-sukha-duḥkha-sindhu-bhavayor vindeta bindvor api // runm_14.171 // modano mādanaś cāsāv adhirūḍho dvidhocyate // runm_14.172 // tatra modanaḥ- modanaḥ sa dvayor yatra sāttvikoddīpta-sauṣṭhavam // runm_14.173 // yathā lalita-mādhave (8.9)- ātanvan kala-kaṇṭha-nādam atulaṃ stambha-śriyojjṛmbhito bhūyiṣṭhocchalad-aṅkuraḥ phalitavān svedāmbu-muktā-phalaiḥ | udyad-bāṣpa-maranda-bhāga-vicalo'py utkampavān vibhramai rādhā-mādhavayor virājati cirād ullāsa-kalpa-drumaḥ // runm_14.174 // harer yatra sa-kāntasya vikṣobha-bhara-kāritā | premoru-sampad-vikhyāta-kāntātiśayitādayaḥ // runm_14.175 // rādhikā-yūtha evāsau modano na tu sarvataḥ | yaḥ śrīmān hlādinī-śakteḥ suvilāsaḥ priyo varaḥ // runm_14.176 // tatra sakāntasya hareḥ kṣobha-bhara-kāritā, yathā- hanta stambha-karambitā bhuvi kuror bhadrā sarasvaty abhū- dbāṣpaṃ bhāskarajā mumoca tarasā satyābhraman narmadā | bheje bhīṣma-sutā ca varṇa-vikṛtiṃ gāmbhīrya-bhāg apy asau kṛṣṇodanvati rādhikādbhuta-nadī-premormibhiḥ saṃvṛte // runm_14.177 // premoru-sampadvatī-vṛndātiśayitvaṃ, yathā- advaitād girijāṃ harārdha-vapuṣaṃ sakhyāt priyoraḥ-sthitāṃ lakṣmīm acyuta-citta-bhṛṅga-nalinīṃ satyāṃ ca saubhāgyataḥ | mādhuryān madhureśa-jīvita-sakhīṃ candrāvalīṃ ca kṣipan paśyāruddha hariṃ prasārya laharīṃ rādhānurāgāmbudhiḥ // runm_14.178 // modano'yaṃ praviśleṣa-daśāyāṃ mohano bhavet | yasmin viraha-vaivaśyāt sūddīptā eva sāttvikāḥ // runm_14.179 // yathā- udyad-vepathu-vādyamāna-daśanā kaṇṭha-sthalāntar luṭha- jjalpā gokula-maṇḍalaṃ vidadhatī bāṣpair nadī-mātṛkam | rādhā kaṇṭakitena kaṇṭaki-phalaṃ gātreṇa dhik-kurvatī citraṃ tad-ghana-rāga-rāśibhir api śvetī-kṛtā vartate // runm_14.180 // atrānubhāvā govinda kāntā-śliṣṭe'pi mūrcchanā | asahya-duḥkha-svīkārād api tat-sukha-kāmatā // runm_14.181 // brahmāṇḍa-kṣobha-kāritvaṃ tiraścām api rodanam | sva-bhūtair api tat-saṅga-tṛṣṇā mṛtyu-pratiśravāt | divyonmādādayo'py anye vidvadbhir anukīrtitāḥ // runm_14.182 // prāyo vṛndāvaneśvaryāṃ mohano'yam udañcati | samyag-vilakṣaṇaṃ yasya kāryaṃ sañcāri-mohataḥ // runm_14.183 // tatra kāntāśliṣṭe'pi harau mūrcchā-kāritvaṃ, yathā padyāvalyām (371)- ratna-cchāyā-cchurita-jaladhau mandire dvārakāyā rukmiṇyāpi prabala-pulakodbhedam āliṅgitasya | viśvaṃ pāyān masṛṇa-yamunā-tīra-vānīra-kuñje rādhā-kelī-parimala-bhara-dhyāna-mūrcchā murāreḥ // runm_14.184 // asahya-duḥkha-svīkārāt tat-sukha-kāmatā- syān naḥ saukhyaṃ yad api balavad goṣṭham āpte mukunde yady alpāpi kṣatir udayate tasya māgāt kadāpi | aprāpte'smin yad api nagarād ārtir ugrā bhaven naḥ saukhyaṃ tasya sphurati hṛdi cet tatra vāsaṃ karotu // runm_14.185 // brahmāṇḍa-kṣobha-kāritvaṃ, yathā- nāraṃ cukrośa cakraṃ phaṇi-kulam abhavad vyākulaṃ svedam ūhe vṛndaṃ vṛndārakāṇāṃ pracura-mudam amucann aśru vaikuṇṭha-bhājaḥ | rādhāyāś citram īśa bhramati diśi diśi prema-niḥśvāsa-dhūme pūrṇānande'py uṣitvā bahir idam abahiś cārtam āsīd ajāṇḍam // runm_14.186 // yathā vā- aurva-stomāt kaṭur api kathaṃ durbalenorasā me tāpaḥ prauḍho hari-virahajaḥ sahyate tan na jāne | niṣkrāntā ced bhavati hṛdayād yasya dhūma-cchaṭāpi brahmāṇḍānāṃ sakhi kulam api jvālayā jājvalīti // runm_14.187 // tiraścām api rodanam, yathā padyāvalyām (373)- yāte dvāravatī-puraṃ muraripau tad-vastra-saṃvyānayā kālindī-taṭa-kuñja-vañjula-latām ālāmbya sotkaṇṭhayā | udgītaṃ guru-bāṣpa-gadgada-galat-tārasvaraṃ rādhayā yenāntarjalacāribhir jalacarair apy utkam utkūjitam // runm_14.188 // mṛtyu-svīkārāt svabhūtair api tat-saṅga-tṛṣṇā, yathā tatraiva (336)- pañcatvaṃ tanur etu bhūta-nivahāu svāṃśe viśantu sphuṭaṃ dhātāraṃ praṇipatya hanta śirasā tatrāpi yāce varam | tad-vāpīṣu payas tadīya-mukure jyotis tadīyāṅgana- vyomni vyoma tadīya-vartmani dharā tat-tāla-vṛnte'nilaḥ // runm_14.189 // atha divyonmādaḥ- etasya mohanākhyasya gatiṃ kāmapy upeyuṣaḥ | bhramābhā kāpi vaicitrī divyonmāda itīryate // runm_14.190 // udghūrṇā-citra-jalpādyās tad-bhedā bahavo matāḥ // runm_14.191 // tatra udghūrṇā- syād vilakṣaṇam udghūrṇā nānā-vaivaśya-ceṣṭitam // runm_14.192 // yathā- śayyāṃ kuñja-gṛhe kvacid vitanute sā vāsa-sajjāyitā nīlābhraṃ dhṛta-khaṇḍitā vyavahṛtiś caṇḍī kvacit tarjati | āghūrṇatyabhisāra-sambhramavatī dhvānte kvacid dāruṇe rādhā te virahodbhrama-pramathitā dhatte na kāṃ vā daśām // runm_14.193 // mathurā-nagaraṃ kṛṣṇe labdhe lalita-mādhave | udghūrṇeyaṃ tṛtīyāṅke rādhāyāḥ sphuṭam īritā // runm_14.194 // atha citra-jalpaḥ- preṣṭhasya suhṛdāloke gūḍha-roṣābhijṛmbhitaḥ | bhūri-bhāva-mayo jalpo yas tīvrotkaṇṭhitāntimaḥ // runm_14.195 // citra-jalpo daśāṅgo'yaṃ prajalpaḥ parijalpitam | vijalpojjalpa-saṃjalpā avajalpo'bhijalpitam | ājalpaḥ pratijalpaś ca sujalpaś ceti kīrtitāḥ // runm_14.196 // eṣa bhramara-gītākhyo daśame prakaṭīkṛtaḥ // runm_14.197 // asaṅkhya-bhāva-vaicitrī camatkṛti-sudustaraḥ | api cec citrajalpo'yaṃ manāk tad api kathyate // runm_14.198 // tatra prajalpaḥ- asūyerṣyā-mada-yujā yo'vadhīraṇa-mudrayā | priyasyākauśalodgāraḥ prajalpaḥ sa tu kīrtyate // runm_14.199 // yathā (10.47.12)- madhupa kitava-bandho mā spṛśāṅghriṃ sapatnyāḥ kuca-vilulita-mālā-kuṅkuma-śmaśrubhir naḥ | vahatu madhu-patis tan-māninīnāṃ prasādaṃ yadu-sadasi viḍambyaṃ yasya dūtas tvam īdṛk // runm_14.200 // atha parijalpitam- prabhor nirdayatā-śāṭhya-cāpalādy-upapādanāt | sva-vicakṣaṇatā-vyaktir bhaṅgyā syāt parijalpitam // runm_14.201 // yathā (10.47.13)- sakṛd adhara-sudhāṃ svāṃ mohinīṃ pāyayitvā sumanasa iva sadyas tatyaje'smān bhavādṛk | paricarati kathaṃ tat-pāda-padmaṃ nu padmā hy api bata hṛta-cetā hy uttamaḥ-śloka-jalpaiḥ // runm_14.202 // atha vijalpaḥ- vyaktayāsūyayā gūḍha-māna-mudrāntarālayā | aghadviṣi kaṭākṣoktir vijalpo viduṣāṃ mataḥ // runm_14.203 // yathā (10.47.14)- kim iha bahu ṣaḍaṅghre gāyasi tvaṃ yadūnām adhipatim agṛhāṇām agrato naḥ purāṇam | vijaya-sakha-sakhīnāṃ gīyatāṃ tat-prasaṅgaḥ kṣapita-kuca-rujas te kalpayantīṣṭam iṣṭāḥ // runm_14.204 // atha ujjalpaḥ- hareḥ kuhakatākhyānaṃ garva-garbhitayerṣyayā | sāsūyaś ca tad-ākṣepo dhīrair ujjalpa īryate // runm_14.205 // yathā (10.47.15)- divi bhuvi ca rasāyāṃ kāḥ striyas tad-durāpāḥ kapaṭa-rucira-hāsa-bhrū-vijṛmbhasya yāḥ syuḥ | caraṇa-raja upāste yasya bhūtir vayaṃ kā api ca kṛpaṇa-pakṣe hy uttamaḥ-śloka-śabdaḥ // runm_14.206 // atha saṃjalpaḥ- solluṇṭhayā gahanayā kayāpy ākṣepa-mudrayā | tasyākṛtajñatādy-uktiḥ saṃjalpaḥ kathito budhaiḥ // runm_14.207 // yathā (10.47.16)- visṛja śirasi pādaṃ vedmy ahaṃ cāṭu-kārair anunaya-viduṣas te'bhyetya dautyair mukundāt | sva-kṛta iha visṛṣṭāpatya-paty-anya-lokā vyasṛjad akṛta-cetāḥ kiṃ nu sandheyam asmin // runm_14.208 // atha avajalpaḥ- harau kāṭhinya-kāmitva-dhaurtyād āsaktya-yogyatā | yatra serṣyaṃ bhiyevoktā so'vajalpaḥ satāṃ mataḥ // runm_14.209 // yathā (10.47.17)-- mṛgayur iva kapīndraṃ vivyadhe lubdha-dharmā striyam akṛta virūpāṃ strī-jitaḥ kāma-yānām | balim api balim attvāveṣṭayad dhvāṅkṣa-vad yas tad alam asita-sakhyair dustyajas tat-kathārthaḥ // runm_14.210 // atha abhijalpitam- bhaṅgyā tyāgaucitī tasya khagānām api khedanāt | yatra sānuśayaṃ proktā tad bhaved abhijalpitam // runm_14.211 // yathā (10.47.18)-- yad-anucarita-līlā-karṇa-pīyūṣa-vipruṭ- sakṛd-adana-vidhūta-dvandva-dharmā vinaṣṭāḥ | sapadi gṛha-kuṭumbaṃ dīnam utsṛjya dīnā bahava iha vihaṅgā bhikṣu-caryāṃ caranti // runm_14.212 // atha ājalpaḥ- jaihmyaṃ tasyārtidatvaṃ ca nirvedād yatra kīrtitam | bhaṅyānya-sukhadatvaṃ ca sa ājalpa udīritaḥ // runm_14.213 // yathā (10.47.19)-- vayam ṛtam iva jihma-vyāhṛtaṃ śraddadhānāḥ kulika-rutam ivājñāḥ kṛṣṇa-vadhvo hariṇyaḥ dadṛśur asakṛd etat tan-nakha-sparśa-tīvra- smara-ruja upamantrin bhaṇyatām anya-vārtā // runm_14.214 // atha pratijalpaḥ- dustyaja-dvandva-bhāve'smin prāptir nārhety anuddhatam | dūta-sammānanenoktaṃ yatra sa pratijalpakaḥ // runm_14.215 // yathā (10.47.20)-- priya-sakha punar āgāḥ preyasā preṣitaḥ kiṃ varaya kim anurundhe mānanīyo'si me'ṅga | nayasi katham ihāsmān dustyaja-dvandva-pārśvaṃ satatam urasi saumya śrīr vadhūḥ sākam āste // runm_14.216 // atha sujalpaḥ- yatrārjavāt sa-gāmbhīryaṃ sa-dainyaṃ saha-cāpalam | sotkaṇṭhaṃ ca hariḥ pṛṣṭaḥ sa sujalpo nigadyate // runm_14.217 // yathā (10.47.21)-- api bata madhu-puryām ārya-putro'dhunāste smarati sa pitṛ-gehān saumya bandhūṃś ca gopān | kvacid api sa kathāṃ naḥ kiṅkarīṇāṃ gṛṇīte bhujam aguru-sugandhaṃ mūrdhny adhāsyat kadā nu // runm_14.218 // atha mādanaḥ- sarva-bhāvodgamollāsī mādano'yaṃ parāt paraḥ | rājate hlādinī-sāro rādhāyām eva yaḥ sadā // runm_14.219 // yathā- āsṛṣṭer akṣayiṣṇuṃ hṛdaya-vidhu-maṇi-drāvaṇaṃ vakrimāṇaṃ pūrṇatve'py udvahantaṃ nija-ruci-ghaṭayā sādhvasaṃ dhvaṃsayantam | tanvānaṃ śaṃ pradoṣe dhṛta-nava-navatā-sampadaṃ mādanatvā- dadvaitaṃ naumi rādhā-danuja-vijayinor adbhutaṃ bhāva-candram // runm_14.220 // atrerṣyāyā ayogye'pi prabalerṣyā-vidhāyitā | sadā-bhoge'pi tad-gandha-mātrādhāra-stavādayaḥ // runm_14.221 // atha ayogye'pīrṣyā, yathā dāna-keli-kaumudyām (92)- viśuddhābhiḥ sārdhaṃ vraja-hariṇa-netrābhir aniśaṃ tvam addhā vidveṣaṃ kim iti vanamāle racayasi | tṛṇīkurvaty asmān vapur agharipor āśikham idaṃ pariṣvajyāpāda mahati hṛdaye yā viharasi // runm_14.222 // sadā-bhoge'pi tad-gandha-mātrādhāra-stutir, yathā śrī-daśame (10.21.17)- pūrṇāḥ pulindya urugāyapadābjarāga- śrīkuṅkumena dayitāstanamaṇḍitena | taddarśanasmararujas tṛṇarūṣitena limpantya ānanakuceṣu juhus tadādhim // runm_14.223 // yathā vā- duṣkaraṃ katara-dāli mālatī komaleyam akarot tapaḥ purā | hanta goṣṭha-pati-nandanopamaṃ yā tamālam amalopagūhate // runm_14.224 // yoga eva bhaved eṣa vicitraḥ ko'pi mādanaḥ | yad-vilāsā virājante nitya-līlāḥ sahasradhā // runm_14.225 // mādanasya gatiḥ suṣṭhu madanasyeva durgamā | na nirvaktuṃ bhavec chakyā tenāsau munināpy alam // runm_14.226 // kiṃ ca- rāgānurāgatām ādau snehaḥ prāpyaiva satvaram | mānatvaṃ praṇayatvaṃ ca kvacit paścāt prapadyate // runm_14.227 // ataevātra śāstreṣu śrūyate rādhikādiṣu | pūrva-rāga-prasaṅge'pi prakaṭaṃ rāga-lakṣaṇam // runm_14.228 // sphuranti vraja-devīṣu parā bhāva-bhidāś ca yāḥ | tās tarkāygocaratyā na samyag iha varṇitāḥ // runm_14.229 // sādhāraṇyāṃ ratāv eva dhūmāyitatayā matāḥ | jvalitās tu rati-premṇor dīptāḥ snehādi-pañcasu | rūḍhe bhāve tathoddīptāḥ sudīptā mohanādiṣu // runm_14.230 // iyaṃ prāyikatā kintu śreṣṭha-madhyādi-bhārataḥ | deśa-kāla-janādīnāṃ kvāpy eṣāṃ syād viparyayam // runm_14.231 // ādyā premāntimāṃ tatrānurāgāntāṃ samañjasā | ratir bhāvāntimāṃ sīmāṃ samarthaiva prapadyante // runm_14.232 // ratir narma-vayasyānām anurāgāntimāṃ sthitim | teṣv eva subalādīnāṃ bhāvāntām eva gacchati // runm_14.233 // iti śrī-śrī-ujjvala-nīlamaṇau sthāyi-bhāva-prakaraṇam ||14|| (15) atha śṛṅgāra-bheda-prakaraṇam sa vipralambhaḥ sambhoga iti dvedhojjvalo mataḥ // runm_15.1 // tatra vipralambhaḥ- yūnor ayuktayor bhāvo yuktayor vā tayor mithaḥ | abhīṣṭāliṅganādīnām anavāptau prakṛṣyate | sa vipralambho vijñeyaḥ sambhogonnati-kārakaḥ // runm_15.2 // tathā coktam-- na vinā vipralambhena sambhogaḥ puṣṭim aśnute | kāṣāyite hi vastrādau bhūyān evābhivardhate // runm_15.3 // pūrva-rāgas tathā mānaḥ prema-vaicittyam ity api | pravāsaś ceti kathito vipralambhaś catur-vidhaḥ // runm_15.4 // tatra pūrva-rāgaḥ- ratir yā saṅgamāt pūrvaṃ darśana-śravaṇādi-jā | tayor unmīlati prājñaiḥ pūrva-rāgaḥ sa ucyate // runm_15.5 // tatra darśanāt- sākṣāt kṛṣṇasya citre ca syāt svapnādau ca darśanam // runm_15.6 // tatra sākṣāt, yathā padyāvalyām (159)- indīvarodara-sahodara-medura-śrī-r vāso dravat-kanaka-vṛnda-nibhaṃ dadhānaḥ | āmukta-mauktika-manohara-hāra-vakṣāḥ ko'yaṃ yuvā jagad-anaṅga-mayaṃ karoti // runm_15.7 // citre, yathā vidagdha-mādhave (2.23)- śiśiraya dṛśau dṛṣṭvā divyaṃ kiśoram itīkṣitaḥ parijalpana-girāṃ viśrambhāt tvaṃ vilāsa-phalāṅkitaḥ | śiva śiva kathaṃ jānīmas tvām avakra-dhiyo vayaṃ niviḍa-baḍavā-vahni-jvālā-kalāpa-vikāsinam // runm_15.8 // svapne, yathā- svapne dṛṣṭvā sahacari sarit-kāsarī śyāma-nīrā tīre tasyāḥ kvaṇita-madhupā mādhavaī-kuñja-śālā | tasyāṃ kāntaṃ kapiśa-jaghano dhvānta-rāśiḥ śarīrī citraṃ candrāvalim api sa māṃ pātum icchann arautsīt // runm_15.9 // atha śravaṇam- vandi-dūtī-sakhī-vaktrād gītādeś ca śrutir bhavet // runm_15.10 // tato vandi-vaktrāt, yathā- paṭhati magadha-rāja-nirjayārthāṃ sakhi virudāvalim atra vandivarye | vada katham iva lakṣmaṇe tanute pulaka-kulena vilakṣaṇā kilāsīt // runm_15.11 // dūtī-vaktrāt, yathā- āviṣkṛte tava mukunda mayā prasaṅge tārāvalī pulakitāṅga-latā natākṣī | śuśrūṣur apy alaghu-gadgada-ruddha-kaṇṭhī praṣṭuṃ tavākṣamata sā na kathā-viśeṣam // runm_15.12 // sakhī-vaktrāt, yathā- yāvad unmada-cakora-locanā man-mukhāt tava kathām upāśṛṇot | tāvad añcati dinaṃ dinaṃ sakhī kṛṣṇa śārad anadīrya tānavam // runm_15.13 // gītāt, yathā- nayane praṇayann udaśruṇī mama sadyaḥ sadasi kṣitīśituḥ | upavīṇayati pravīṇa-dhīḥ kam udaśruḥ sakhi vaiṇiko muniḥ // runm_15.14 // puroktā ye'bhiyogādyā hetavo rati-janmani | atra te pūrva-rāge'pi jñeyā dhīrair yathocitam // runm_15.15 // api mādhava-rāgasya prāthamye sambhavaty api | ādau rāge mṛgākṣīṇāṃ prokte syāc cārutādhikā // runm_15.16 // atra sañcāriṇo vyādhiḥ śaṅkāsūyā śramaḥ klamaḥ | nirvedautsukya-dainyāni cintā-nidrā-prabodhanam // runm_15.17 // viṣādo jaḍatonmado moha-mṛty-ādayaḥ smṛtāḥ | prauḍhaḥ samañjasaḥ sādhāraṇaś ceti sa tu tridhā // runm_15.18 // tatra prauḍhaḥ- samarthaa-rati-rūpas tu prauḍha ity abhidhīyate | lālasādir iha prauḍhe maraṇāntā daśā bhavet | tat-tat-sañcāri-bhāvānām utkaṭatvād anekadhā // runm_15.19 // tathāpi prāktanair asya daśāvasthā samāsataḥ | proktās tad-anurodhena tāsāṃ lakṣaṇam ucyate // runm_15.20 // lālasodvega-jāgaryās tānavaṃ jaḍimātra tu | vaiyagryaṃ vyādhir unmādo moho mṛtyur daśā daśa // runm_15.21 // prauḍhatvāt pūrva-rāgasya prauḍhāḥ sarvā daśā api // runm_15.22 // tatra lālasaḥ- abhīṣṭa-lipsayā gāḍha-gṛdhnutā lālaso mataḥ | atrautsukyaṃ capalatā ghūrṇāśvāsādayas tathā // runm_15.23 // yathā- tvam avasitān niṣkrāmantī punaḥ praviśanty asau jhaṭiti ghaṭikāmadhye vārāñchataṃ vraja-sīmani | agaṇita-guru-trāsā śvāsān vimucya vimucya kiṃ kṣipasi bahuśo nīpāraṇye kiśori dṛśor dvayam // runm_15.24 // yathā vā vidagdha-mādhave (3.24)- dūrād apy anuṣaṅgataḥ śrutim ite tvan-nāma-dheyākṣare sonmādaṃ madirekṣaṇā viruvatī dhatte muhur vepathum | āḥ kiṃ vā kathanīyam anyad-asite daivād varāmbhodhare dṛṣṭe taṃ parirabdhum utsuka-matiḥ pakṣa-dvayīm icchati // runm_15.25 // atha udvegaḥ- udvego manasaḥ kampas tatra niḥśvāsa-cāpale | stambhaś cintāśru-vaivarṇya-svedādaya udīritāḥ // runm_15.26 // yathā vidagdha-mādhave (2.2)- cintā-santatir adya kṛntati sakhi svāntasya kiṃ te dhṛtiṃ kiṃvā siñcati tāmram ambaram ati-svedāmbhasāṃ ḍambaraḥ | kampaś campaka-gauri lumpati vapuḥ-sthairyaṃ kathaṃ vā balāt tathyaṃ brūhi na maṅgalā parijane saṅgopanāṅgīkṛtiḥ // runm_15.27 // atha jāgaryā- nidrākṣayas tu jāgaryā stambha-śoṣa-gadādikṛt // runm_15.28 // yathā- śyāmaṃ kañcana kāñcanojjvala-paṭaṃ sandarśya nidrā kṣaṇaṃ mām ājanma sakhī vimucya calitā ruṣṭeva nāvartate | cintāṃ prohya sakhi prapañcaya matiṃ tasyās tvam āvartane nānyaḥ svāpnika-taskaropaharaṇe śakto janas tāṃ vinā // runm_15.29 // atha tānavam- tānavaṃ kṛśatā gātre daurbalya-bhramaṇādi-kṛt // runm_15.30 // yathā- cyute valaya-sañcaye prabala-riktatā-dūṣaṇa- vyayāya nihitormikāvalir api skhalaty añjasā | niśamya muralī-kalaṃ sakhi sakṛd viśākhe tanu- stavāsita-caturdaśī-śaśikalā kṛśatvaṃ yayau // runm_15.31 // kaiścit tu tānava-sthāne vilāpaḥ paripaṭhyate // runm_15.32 // yathā- atrāsīn navanīpa-bhūruha-taṭe kurvan vihāraṃ hari- ścakre tāṇḍavam atra mitra-sahitaś caṇḍāṃśujā-rodhasi | paśyantī latikāntare kṣaṇam ahaṃ vyagrā nilīya sthitaṃ sakhyaḥ kiṃ kathayāmi dagdha-vidhinā kṣiptāsmi dāvopari // runm_15.33 // atha jaḍimā- iṣṭāniṣṭā-parijñānaṃ yatra praśneṣv anuttaram | darśana-śravaṇābhāvo jaḍimā so'bhidhīyate | atrākāṇḍe'pi huṅkāra-stambha-śvāsa-bhramādayaḥ // runm_15.34 // yathā- akāṇḍe huṅkāraṃ racayasi śṛṇoṣi priya-sakhī- kulānāṃ nālāpaṃ dṛtir iva muhur niḥśvasiṣi ca | tataḥ śaṅke paṅkeruha-mukhi yayau vaiṇava-kalā- madhulī te pāli śruti-caṣakayoḥ prāghūṇikatām // runm_15.35 // atha vaiyāgryam- vaiyāgryaṃ bhāva-gāmbhīrya-vikṣobhāsahatocyate | tatrāviveka-nirveda-khedāsūyādayo matāḥ // runm_15.36 // yathā vidagdha-mādhave (2.17)- pratyāhṛtya muniḥ kṣaṇaṃ viṣayato yasmin mano dhitsate bālāsau viṣayeṣu dhitsati tataḥ pratyāharantī manaḥ | yasya sphūrti-lavāya hanta hṛdaye yogī sumutkaṇṭhate mugdheyaṃ kila tasya paśya hṛdayān niṣkrāntim ākāṅkṣati // runm_15.37 // atha vyādhiḥ- abhīṣṭālābhato vyādhiḥ pāṇḍimottāpa-lakṣaṇaḥ | atra śīta-spṛhā-moha-niḥśvāsa-patanādayaḥ // runm_15.38 // yathā- dava-damanatayā niśamya bhadrā madana-dava-jvalitā dadhe hṛdi tvām | dviguṇita-davathu-vyathā-vidagdhā murahara bhasmamayīva pāṇḍurāsīt // runm_15.39 // atha unmādaḥ- sarvāvasthāsu sarvatra tan-manaskatayā sadā | atasmiṃs tu tad iti bhrāntir unmāda iti kīrtyate | atreṣṭa-dveṣa-niḥśvāsa-nimeṣa-virahādayaḥ // runm_15.40 // yathā vidagdha-mādhave (2.3)- vitanvānas tanvā marakata-rucīnāṃ rucivatāṃ paṭān niṣkrānto'bhūd dhṛta-śikhaṇḍo nava-yuvā | bhruvaṃ tena kṣiptvā kim api hasatonmādita-mateḥ śaśī vṛtto vahniḥ param ahaha vahnir mama śaśī // runm_15.41 // atha mohaḥ- moho vicittatā prokto naiścalya-patanādi-kṛt // runm_15.42 // yathā- nāsāśvāsa-parāṅmukhī vighaṭite dṛṣṭī snuṣāyāḥ kathaṃ hā dhik kṛṣṇa-tilān mamārpaya kare kuryām apāmārjanam | ity ārohati karṇayoḥ parisaraṃ kṛṣṇeti karṇa-dvaye kampenācyuta tatra sūtritavatī tvām eva hetuṃ sakhī // runm_15.43 // atha mṛtyuḥ- tais taiḥ kṛtaiḥ pratīkārair yadi na syāt samāgamaḥ | kandarpa-bāṇa-kadanāt tatra syān maraṇodyamaḥ // runm_15.44 // tatra svapriya-vastūnāṃ vayasyāsu samarpaṇam | bhṛṅga-mandānila-jyotsnā-kadambānubhavādayaḥ // runm_15.45 // yathā- rādhā rodhasi ropitāṃ mukulinīm āliṅgya mal-līlatāṃ hāraṃ hīramayaṃ samarpya lalitā-haste praśasta-śriyam | mūrcchām āpnuvatī praviśya madhupair gītāṃ kadambāṭavīṃ nāma vyāharatā hareḥ priya-sakhī-vṛndena sandhukṣitā // runm_15.46 // yathā vā vidagdha-mādhave (2.47)- akāruṇyaḥ kṛṣṇo yadi mayi tavāgaḥ katham idaṃ mudhā mā rodīr me kuru param imām uttara-kṛtim | tamālasya skandhe vinihita-bhuja-vallarir iyaṃ yathā vṛndāraṇye ciram avicalā tiṣṭhati tanuḥ // runm_15.47 // atha samañjasaḥ- bhavet samañjasa-rati-svarūpo'yaṃ samañjasaḥ // runm_15.48 // atrābhilāṣa-cintā-smṛti-guṇa-saṅkīrtanodvegāḥ | savilāpā unmāda-vyādhi-jaḍatā mṛtiś ca tāḥ kramaśaḥ // runm_15.49 // tatra abhilāṣaḥ- vyavasāyo'bhilāṣaḥ syāt priya-saṅgam alipsayā | svamaṇḍanāntika-prāpti-rāga-prakaṭanādi-kṛt // runm_15.50 // yathā- yad iha sakhi subhadrā-sakhyam ākhyāya dhūrte vrajasi pitur agārād devekī-mandirāya | racayasi bata satye maṇḍane ca prayatnaṃ sphuṭam ajani tad antar vastu gūḍhaṃ tavādya // runm_15.51 // atha cintā- abhīṣṭāvāpty-upāyānāṃ dhyānaṃ cintā prakīrtitā | śayyā-vivṛtti-niḥśvāsa-nirlakṣa-prekṣaṇādi-kṛt // runm_15.52 // yathā- niḥśvāsas te kamala-vadane mlāpayatyoṣṭha-bimbaṃ śayyāyāṃ ca kraśima-kalitā ceṣṭate deha-yaṣṭiḥ | dvandvaṃ cākṣṇor vikirati ciraṃ rukmiṇi śyāma ambho na śvo-bhāviny upayama-vidhau śobhate vikriyeyam // runm_15.53 // atha smṛtiḥ- anubhūta-priyādīnām arthānāṃ cintanaṃ smṛtiḥ | atra kampāṅga-vaivaśya-bāṣpa-niḥśvasitādayaḥ // runm_15.54 // yathā- plutaṃ pureṇāpāṃ nayana-kamala-dvandvam abhito dhṛtotkampaṃ sātrājiti kuca-rathāṅga-dvayam api | ślathārambhaṃ caitad bhuja-visala-yugaṃ tat tava mana- staḍāge'smin kṛṣṇa-dvirada-patir antar viharati // runm_15.55 // atha guṇa-kīrtanam- saundaryādi-guṇa-ślāghā guṇa-kīrtanam ucyate | atra vepathu-romāñca-kaṇṭha-gadgadikādayaḥ // runm_15.56 // yathā- yāntyas tṛṣṇāpi yuvatayo yeṣu ghūrṇāṃ bhajante yāny ācamya svayam api bhavān romaharṣaṃ prayāti | gandhaṃ teṣāṃ tava madhupate rūpa-sampan-madhūnāṃ dūre vindan mama na hi dhṛtiḥ citta-bhṛṅgas tanoti // runm_15.57 // ṣaḍ-udvegādayaḥ pūrvaṃ prauḍhe tasminn udāhṛtāḥ | sāmañjasyād rater atra kintu tāḥ syur yathocitam // runm_15.58 // atha sādhāraṇaḥ- sādhāraṇa-rati-prāyaḥ sādhāraṇa itīritaḥ | atra proktā vilāpāntāḥ ṣaḍ-daśāntāś ca komalāḥ // runm_15.59 // atha abhilāṣo, yathā prathama-skandhe (1.10.30)- etāḥ paraṃ strītvam apāstapeśalaṃ nirasta-śaucaṃ bata sādhu kurvate | yāsāṃ gṛhāt puṣkara-locanaḥ patir na jātv apaity āhṛtibhir hṛdi spṛśan // runm_15.60 // cintādīnāṃ tathānyāsām ūhyā dhīrair udāhṛtiḥ // runm_15.61 // pūrva-rāge prahīyeta kāma-lekha-srag-ādikam | vayasyādi-kareṇātra kṛṣṇenāsya ca kāntayā // runm_15.62 // tatra kāma-lekhaḥ- sa lekhaḥ kāma-lekhaḥ syāt yaḥ sva-prema-prakāśakaḥ | yuvatyā yūni yūnā ca yuvatyāṃ saṃprahīyate // runm_15.63 // nirakṣaraḥ sākṣaraś ca kāma-lekho dvidhā bhavet // runm_15.64 // tatra nirakṣaraḥ- surakta-pallava-mayaś candrārdhādi-nakhāṅkabhāk | varṇa-vinyāsa-rahito bhaved eṣa nirakṣaraḥ // runm_15.65 // yathā- kisalaya-śikhare viśākhikāyā nakhara-śikhā-likhito'yam ardha-candraḥ | dadhad iha madanārdha-candra-bhāvaṃ hṛdi mama hanta kathaṃ haṭhād viveśa // runm_15.66 // atha sākṣaram- gāthāmayī lipir yatra svahastāṅkaiṣa sākṣaraḥ // runm_15.67 // yathā jagannātha-vallabhe- suiraṃ vijjhasi hiaaṃ lambha-i maaṇo kkhu dujjasaḥ baliaṃ | dīsasi saaladisāsuṃ dīsa-i maaṇo ṇa kuttābi // runm_15.68 // (suciraṃ bidhyasi hṛdayaṃ labhate madanaḥ khalu duryaśo balīyaḥ | dṛśyase sakala-diśāsu dṛśyate madano na kutrāpi //) bandho'bja-tantunā rāgaḥ kiṃ vā kastūrikā-masī | pṛthu-puṣpa-dalaṃ patraḥ mudrā-kṛt kuṅkumair iha // runm_15.69 // atha mālyārpaṇam- suśliṣṭāṃ nija-śilpa-kauśala-bhara-vyāhāriṇīm adbhutāṃ goṣṭhādhīśvara-nandanaṃ srajam imāṃ tubhyaṃ sakhi prāhiṇot | ity ākarṇya giraṃ saroruha-dṛśaḥ svedoda-bindūcchalā- daṅgebhyaḥ kula-dharma-dhairyam abhitaḥ śaṅke bahir niryayau // runm_15.70 // kecit tu- nayana-prītiḥ prathamaṃ cintā-saṅgas tato'tha saṅkalpaḥ | nidrā-cchedas tanutā viṣaya-nivṛttis trapānāpa | unmādo mūrcchā mṛtir ity etāḥ smara-daśā daśaiva syuḥ // runm_15.71 // ity ācakṣate | evaṃ krameṇa vijñeyaḥ pūrva-rāgo harer api | nidarśanāya tatraikam udāharaṇam ucyate // runm_15.72 // yathā- upāraṃsīd vaṃśī-kala-parimalollāsa-rabhasā- dvisasmāra sphārāṃ vividha-kusumākalpa-racanām | jahau kṛṣṇas tṛṣṇāṃ sahacara-camū-cāru-carite sakhi tvad-bhrū-vyālī-culukita-calac-citta-pavanaḥ // runm_15.73 // iti pūrva-rāgaḥ | atha mānaḥ dampatyor bhāva ekatra sator apy anuraktayoḥ | svābhīṣṭāśleṣa-vīkṣādi-nirodhī māna ucyate // runm_15.74 // sañcāriṇo'tra nirveda-śaṅkāmarṣāḥ sa-cāpalāḥ | garvāsūyāvahitthāś ca glāniś cintādayo'py amī // runm_15.75 // ahetor neti nety uker hetor yan māna ucyate | asya praṇaya eva syān mānasya padam uttamam // runm_15.76 // tatra sa-hetuḥ- hetur īrṣyā-vipakṣāder vaiśiṣṭye preyasā kṛte | bhāvaḥ praṇaya-mukhyo'yam īṛṣā-mānatvam ṛcchati // runm_15.77 // tathā coktam (śṛṅgāra-tilaka 2.53)-- snehaṃ vinā bhayaṃ na syān nerṣyā ca praṇayaṃ vinā | tasmān māna-prakāro'yaṃ dvayoḥ prema-prakāśakaḥ // runm_15.78 // ataeva harivaṃśe (2.66.4, 2.65.50)- ruṣitām iva tāṃ devīṃ snehāt saṅkalpayann iva | bhīta-bhīto'tiśanakair viveśa yadu-nandanaḥ // runm_15.79 // rūpa-yauvana-sampannā sva-saubhāgyena garvitā | abhimānavatī devī śrutvaiverṣyā-vaśaṃ gatā // runm_15.80 // iti | tatrāpi ca susakhyādi hṛdi yasyā virājate | tasyā vipakṣa-vaiśiṣṭye na syād eva sahiṣṇutā // runm_15.81 // ataḥ satyāṃ vinānyāsāṃ susakhyāder abhāvataḥ | śrute'pi pārijātasya dāne māno na cābhavat // runm_15.82 // śrutaṃ cānumitaṃ dṛṣṭaṃ tad-vaiśiṣṭyaṃ tridhā matam // runm_15.83 // atha śravaṇam- śravaṇaṃ tu priya-sakhī-śukādīnāṃ mukhād bhavet // runm_15.84 // tatra sakhī-mukhāt, yathā- śaśimukhi mṛṣā jalpaṃ śrutvā kaṭhora-sakhī-mukhāt praṇayini harau mā viśrambhaṃ kṛthāḥ śithilaṃ vṛthā | parihara manaḥ-klāntiṃ devi prasīda manorame tava mukham anālocya preyān vane'dya viśīryati // runm_15.85 // yathā vā- ahaha gahanā keyaṃ vārtā śrutau patitādya me viditam anṛtaṃ hāsyād brūṣe vimuñca kadarthanām | sahacari kuto jīvaty asmin jane'pi janārdano dyutaru kusumaṃ tasyai hā dhik kṛtī vitariṣyati // runm_15.86 // śuka-mukhā, yathā- āste kācid dayita-kalahā krūra-cetāḥ sakhī te kīro vanyaḥ sphuṭam iha yayā śyāmale pāṭhito'sti | atha vyarthe vihaga-lapite suṣṭhu viśrambhamāṇā mānārambhe na kuru hṛdayaṃ kātaro'smi prasīda // runm_15.87 // anumitiḥ- bhogāṅka-gotra-skhalana-svapnair anumitis tridhā // runm_15.88 // atra bhogāṅkaḥ- bhogāṅko dṛśyate gātre vipakṣasya priyasya ca // runm_15.89 // tatra vipakṣa-gātre bhogāṅka-darśanaṃ, yathā- kālindī-taṭa-dhūrta cāṭubhir alaṃ nidrātu candrāvalī khinnākṣī kṣaṇa-maṅganād apasara kruddhāsti vṛddhā gṛhe | kiñcid bimbita-dhātu-patra-makarī-citreṇa tatrādhunā sarvā te lalitā lalāṭa-phalakenodghāṭitā cāturī // runm_15.90 // priya-gātre bhogāṅka-darśanaṃ, yathā vidagdha-mādhave (4.40)- muktāntar-nimiṣaṃ madīya-padavīm udvīkṣamāṇasya jāne keśara-reṇubhir nipatitaiḥ śoṇīkṛte locane | śītaiḥ kānana-vāyubhir viracito bimbādhare ca vraṇaḥ saṅkocaṃ tyaja deva daiva-hatayā na tvaṃ mayā dūṣyase // runm_15.91 // tatra gotra-skhalanam- vipakṣa-saṃjñayāhvānam īrṣyātiśaya-kāraṇam | āsāṃ tu gotra-skhalanaṃ duḥkhadaṃ maraṇād api // runm_15.92 // tena yathā bilvamaṅgale- rādhā-mohana-mandirād upagataś candrāvalīm ūcivān rādhe kṣemam iheti tasya vacanaṃ śrutvāha candrāvalī | kaṃsa kṣemam aye vimugdha-hṛdaye kaṃsaḥ kva dṛṣṭas tvayā rādhā kveti vilajjito nata-mukhaḥ smero hariḥ pātu vaḥ // runm_15.93 // yathā vā- ahaha vilasaty agre candrāvalī vimala-dyutiḥ kitava kalitā tārā sātra tvayā kva nu ṣoḍaśī | timira-malinākāra kṣipraṃ vrajāruṇa-maṇḍalā mama sahacarī yāvan-manyu-dyutiṃ na vimuñcati // runm_15.94 // atha svapnaḥ- harer vidūṣakasyāpi svapnaḥ svapnāyitaṃ mataḥ // runm_15.95 // tatra hareḥ svapnāyitam, yathā- śape tubhyaṃ rādhe tvam asi hṛdaye tvaṃ mama bahi- stvam agre tvaṃ pṛṣṭhe tvam iha bhavane tvaṃ girivane | iti svapne jalpaṃ niśi niśamayantī madhuripo- rabhūt talpe candrāvalir atha parāvartita-mukhī // runm_15.96 // vidūṣakasya, yathā- avañci caṭupāṭavair aghabhidādya padmā-sakhī tatas tvaraya rādhikāṃ kim iti mādhavi dhyāyasi | niśamya madhumaṅgalād iti giraṃ puraḥ svapnajāṃ vidūna-vadanā sakhi jvalati paśya candrāvalī // runm_15.97 // atha darśanam, yathā- mithyā mā vada kandare sama sakhīṃ hitvā tvam ekākinīṃ niṣkrāntaḥ pṛthu-sambhrameṇa kim api prakhyāpayan kaitavam | dūrāt kiñcid añcitena rasanāśabdena sātaṅkayā niṣkramyātha tayā śaṭhendra puline dṛṣṭo'si rādhā-sakhaḥ // runm_15.98 // yathā vā- sahacari parigumphya prātar evārpitāsīd braja-pati-suta-kaṇṭhe yā mayotkaṇṭhayādya | api hṛdi lalitāyās tasthuṣī hanta hṛn me dahati dahana-dīptiḥ paśya guñjāvalī sā // runm_15.99 // atha nirhetuḥ- akāraṇād dvayor eva kāraṇābhāsatas tathā | prodyan praṇaya evāyaṃ vrajen nirhetu-mānatām // runm_15.100 // ādyaṃ mānaṃ parīṇāmaṃ praṇayasya jagur budhāḥ | dvitīyaṃ punar asyaiva vilāsa-bhara-vaibhavam | budhaiḥ praṇayamānākhyaṃ eṣa eva prakīrtitaḥ // runm_15.101 // tathā coktam (sarasvatī-kaṇṭhābharaṇe 5.48)- aher iva gatiḥ premṇaḥ svabhāva-kuṭilā bhavet | ato hetor ahetoś ca yūnor māna udañcati // runm_15.102 // avahitthādayo hy atra vijñeyā vyabhicāriṇaḥ // runm_15.103 // tatra kṛṣṇasya, yathā- avyakta-smita-dṛṣṭim arpaya puraḥ svalpo'pi mantur na me patyur vañcana-pāṭavād vrajapate jyotsnī-niśārdhaṃ yayau | śubhrālaṅkṛtibhir drutaṃ pathi mayā dūraṃ tataḥ prasthite sāndrā cāndram arundha bimbam acirād ākasmikī kālikā // runm_15.104 // yathā vā- puṣpebhyaḥ spṛhayā vilambitavatīm ālokya mām unmanāḥ kaṃsāriḥ sakhi lambitānana-śaśī tūṣṇīṃ nikuñje sthitaḥ | ātaṅkena mayā tad-aṅghri-nakhare kṣipte prasūnāñjalau tasyālīka-ruṣā bhruvaṃ vibhujato'py āvirbabhūva smitam // runm_15.105 // kṛṣṇa-priyāyāḥ, yathā uddhava-sandeśe (44) tiṣṭhan goṣṭhāṅgaṇabhuvi muhurlocanāntaṃ vidhatte jātotkaṇṭhastava sakhi harirdehalīvedikāyām | mithyāmānonnatikavalite kiṃ gavākṣārpitākṣī svāntam hanta glapayasi bahiḥ prīṇaya prāṇanātham // runm_15.106 // yathā vā- aham iha vicinomi tvad-giraiva prasūnaṃ kathaya katham akāṇḍe caṇḍi vācaṃ yamāsi | viditam upadhinālaṃ rādhike śādhi kena priya-sakhi kusumena śrotram uttaṃsayāmi // runm_15.107 // dvayor eva yugapad, yathā- kuñje tuṣṇīm asi nata-śirāḥ kiṃ cirāt tvaṃ murāre kiṃ vā śyāme tvam api vimukhī mauna-mudrāṃ tanoṣi | jñātaṃ jñātaṃ smita-vimuṣite kāpi vāmāsti yogyā krīḍā-vāde balavati yayā na dvayor eva bhaṅgaḥ // runm_15.108 // yathā vā- kuñja-dvāri niviṣṭayos taraṇijā-tīre dvayor eva nau tatrānyonyam apaśyatoḥ sakhi mudhā nirbandhataḥ klāntayoḥ | haste drāg atha dāḍimī-phalam abhinyaste mayā nistalaṃ rādhām udbhidura-smitāṃ parihasan phullāṅgam āliṅgiṣam // runm_15.109 // nirhetukaḥ svayaṃ śāmyet svayaṃgrāha-smitāvidhiḥ // runm_15.110 // yathā- roṣas tavābhūd yadi rādhike'dhika- stathāstu gaṇḍaḥ katham ucchvasity asau | sva-narmaṇetthaṃ durapahnava-smitāṃ priyām acumbat paśupendra-nandanaḥ // runm_15.111 // hetur yas tu śamaṃ yathāyogyaṃ prakalpitaiḥ | sāma-bheda-kriyā-dāna-naty-upekṣā-rasāntaraiḥ // runm_15.112 // mānopaśamanasyāṅkā bāṣpa-mokṣa-smitādayaḥ // runm_15.113 // tatra sāma- priya-vākyasya racanaṃ yat tu tat sāma gīyate // runm_15.114 // yathā- jātaṃ sundari tathaym eva pṛthunā rādhe'parādhena me kintu svārasiko mamātra śaraṇaṃ snehas tvadīyo balī | ity ākarṇya giraṃ harer natamukhī bāṣpāmbhasāṃ dhārayā sānaṅgotsava-raṅga-maṅgala-ghaṭo pūrṇāvakārṣīt kucau // runm_15.115 // atha bhedaḥ- bhedo dvidhā svayaṃ bhaṅgyā sva-māhātmya-prakāśanam | sakhyādibhir upālambha-prayogaś ceti kīrtyate // runm_15.116 // tatra bhaṅgyā svamāhātmya-prakāśanaṃ, yathā vidagdha-mādhave (4.41)- cañcan-mīna-vilocanāsi kamaṭhotakṛṣṭa-stanī saṅgatā kroṅena sphuratā tavāyam adharaḥ prahlāda-saṃvardhanaḥ | madhyo'sau bali-bandhano mukha-rucā rāmās tvayā nirjitā labdhā śrī-ghanatādya mānini manasy aṅgīkṛtā kalkitā // runm_15.117 // athavedaṃ priyoktitvāt sāmodāharaṇaṃ bhavet | nāyakasya sva-vacasā bhaṅgyāyaṃ bheda īryate // runm_15.118 // yathā- rūkṣā yan mayi vartase tvam abhitaḥ snigdhe'pi te dūṣaṇaṃ tatrāste na hi kintu tat kila mamānaucitya-jātaṃ phalam | yena svastaruṇīr upekṣya caramām apy āśrayantīr daśāṃ premārtaṃ vraja-yauvataṃ ca sumukhi tvaṃ kevalaṃ sevyase // runm_15.119 // sakhyādibhir upālambha-prayogo, yathā- kartuṃ sundari śaṅkhacūḍa-mathane nāsminn upekṣocitā sarveṣām abhaya-pradāna-padavī-baddha-vrate preyasi | ity ālībhir alakṣitaṃ murabhidā bhadrāvalī bheditā nāsāgre vara-mauktika-śriyam adhād asrasya sā bindunā // runm_15.120 // atha dānam- vyājena bhūṣaṇādīnāṃ pradānaṃ dānam ucyate // runm_15.121 // yathā- kāmo nāma suhṛn mamāsti bhavatīm ākarṇya mat-preyasīṃ hāras tena tavārpito'yam urasi prāpnotu saṅgotsavam | ity unnamya karaṃ muradviṣi vadaty udbhinna-sāndra-smitā padmā māna-vinigrahāt praṇayinā tenodbhaṭaṃ cumbitā // runm_15.122 // atha natiḥ- kevalaṃ dainyam ālambya pādapāto natir matā // runm_15.123 // yathā- kṣiti-luṭhita-śikhaṇḍāpīḍam ārān mukunde racayati rati-kānta-stoma-kānte praṇāmam | nayana-jaladharābhyāṃ kurvatī bāṣpa-vṛṣṭiṃ varatanur iha māna-grīṣma-nāśaṃ śaśaṃsa // runm_15.124 // atha upekṣā- sāmādau tu parikṣīṇe syād upekṣāvadhīraṇam | upekṣā kathyate kaiścit tūṣṇīmbhāvatayā sthitiḥ // runm_15.125 // tad dvayaṃ, yathā- sūnur vallabha eṣa vallavapates tatrāpi vīrāgraṇī- statrāpi smara-maṇḍalī-vijayinā rūpeṇa vibhrājitaḥ | sakhyaḥ samprati rūkṣatā pṛthur iyaṃ tenātra na śreyase dūre paśyata yāti niṣṭhura-manāḥ kā yuktir atrocitā // runm_15.126 // māne muhur nitibhir apy atidurnivāre vācaṃyama-vratam ahaṃ tarasāgrahīṣam | bāṣpaṃ tato vikiratī nijagāda padmā pauṣpaṃ rajaḥ patitam atra dṛśor mameti // runm_15.127 // athavā- prasādana-vidhiṃ muktvā vākyair anyārtha-sūcakaiḥ | prasādanaṃ mṛgākṣīṇām upekṣeti smṛtā budhaiḥ // runm_15.128 // yathā- dhammille nava-mālatī paricitā savye ca śabda-grahe mallī sundari dakṣiṇe tu katarat puṣpaṃ tava bhrājate | āghreyaṃ paricetum ity upahite vyājena nāsā-puṭe gaṇḍodyat-pulakā vihasya hariṇā candrāvalī cumbitā // runm_15.129 // atha rasāntaram- ākasmika-bhayādīnāṃ prastutiḥ syād rasāntaram | yādṛcchikaṃ buddhi-pūrvam iti dvedhā tad ucyate // runm_15.130 // tatra yādṛcchikam- upasthitam akasmād yat tad yādṛcchikam ucyate // runm_15.131 // yathā- api gurubhir upāyair adya sāmādibhir yā lavam api na mṛgākṣī māna-mudrām abhāṅkṣīt | harim iha parirebhe sā svayaṃgrāham agre nava-jaladhara-nādair bhīṣitā paśya bhadrā // runm_15.132 // yathā vā- upāyeṣu vyarthonnatiṣu bata sāmādiṣu sakhe sakhīnāṃ cāturye gatavati ca sadyaḥ śithilatām | viśākhāyāḥ kopa-jvara-haraṇa-mantra-pratinidhiṃ sacītkāraṃ rūkṣa-svanitam akarod ukṣa-danujaḥ // runm_15.133 // atha buddhi-pūrvam- buddhi-pūrvaṃ tu kāntena pratyutpanna-dhiyā kṛtam // runm_15.134 // yathā- pāṇau pañcamukhena duṣṭa-kṛmiṇā daṣṭo'smi roṣād iti vyājāt kūṇita-locanaṃ vraja-patau vyābhujya vaktraṃ sthite | sadyaḥ projjhita-roṣa-vṛttir asakṛt kiṃ vṛttam ity ākulā jalpantī smita-bandhur āsyam amunā gāndharvikā cumbitā // runm_15.135 // yathā vā- nyastaṃ dāma kṛtāgasādya hariṇā dṛṣṭvā puro rādhayā kṣiptenābhihataḥ sa tena kapaṭī duḥkhīva bhugnānanaḥ | mīlann eva niṣedivān bhuvi tataḥ sadyas tayā vyagrayā pāñibhyāṃ dhṛta-kandharaḥ sthita-mukho bimboṣṭham asyāḥ papau // runm_15.136 // deśa-kāla-balenaiva muralī-śravaṇena ca | vināpy upāyaṃ māno'sau līyate vraja-subhruvām // runm_15.137 // tatra deśa-balena, yathā- alaṅkīrṇaṃ candrāvalir ali-ghaṭā-jhaṅkṛti-bharaiḥ puro vṛndāraṇyaṃ kim api kalayantī kusumitam | hariṃ ca smerāsyaṃ priyaka-taru-mūle priyam itaḥ skhalan-mānā sakhyām adiśata satṛṣṇaṃ dṛśam asau // runm_15.138 // kāla-balena, yathā- śaradi madhura-mūrtiḥ paśya kānti-cchaṭābhiḥ snapayati ravikanyā-tīra-vanyāṃ sudhāṃśuḥ | iti niśi niśamayya vyāhṛtiṃ dūtikāyāḥ smita-rucibhir atānīt tatra rādhā prasādam // runm_15.139 // muralī-śabdena, yathā- yadi roṣaṃ na hi muñcasi na muñca mama devi nātra nirbandhaḥ | phutkṛti-vidhūta-mānaḥ sa bhavatu vijayī harer veṇuḥ // runm_15.140 // yathā vā- mānasyopādhyāyi prasīda sakhi rundhi me śruti-dvandvam | ayam uccāṭana-mantraṃ siddho veṇur vane paṭhati // runm_15.141 // tāratamyaṃ tu mānasya hetoḥ syāt tāratamyataḥ | syāl laghur madhyamaś cāsau mahiṣṭhaś cety atas tridhā // runm_15.142 // susādhyaḥ syāl laghur māno yatna-sādhyasya madhyamaḥ | duḥsādhyaḥ syād upāyena mahiṣṭhaḥ preyasāpy ayam // runm_15.143 // kṛṣṇe roṣoktayas tāsāṃ vāmo durlīla-śekharaḥ | kitavendro mahā-dhūrtaḥ kaṭhoro nirapatrapaḥ // runm_15.144 // atidurlalito gopī-bhujaṅgo rata-hiṇḍakaḥ | gopikā-dharma-vidhvaṃsī gopa-sādhvī-viḍambakaḥ // runm_15.145 // kāmukeśas tamisraughaḥ śyāmātmāmbara-taskaraḥ | govardhana-taṭāraṇya-bāṭa-pāṭac-carādayaḥ // runm_15.146 // iti mānaḥ | atha prema-vaicittyam- priyasya sannikarṣe'pi premonmāda-bhramād bhavet | yā viśleṣa-dhiyārtis tat prema-vaicittyam ucyate // runm_15.147 // yathā- ābhīrendra-sute sphuraty api puras tīvrānurāgotthayā viśleṣa-jvara-sampadā vivaśa-dhīr atyantam udghūrṇitā | kāntaṃ me sakhi darśayeti daśanair udgūrṇa-śasyāṅkurā rādhā hanta tathā vyaceṣṭate yataḥ kṛṣṇo'py abhūd vismitaḥ // runm_15.148 // yathā vā vidagdha-mādhave (5.46)- samajani davād vitrastānāṃ kim ārta-ravo gavāṃ mayi kim abhavad vaiguṇyaṃ vā niraṅkuśam īkṣitam | vyaraci nibhṛtaṃ kiṃ vāhūtiḥ kayācid abhīṣṭayā yad iha sahasā mām atyākṣīd vane vanajekṣaṇaḥ // runm_15.149 // vilāsam anurāgas tu kutracit kam api vrajam | pārśve santam api preṣṭhaṃ hāritaṃ kurute sphuṭam // runm_15.150 // suṣṭhūdāharatā paṭṭa-mahiṣī-gīta-vibhramam | spaṣṭaṃ muktā-phale caitad vopadevena varṇitam // runm_15.151 // iti prema-vaicittyam atha pravāsaḥ pūrva-saṅgatayor yūnor bhaved deśāntarādibhiḥ | vyavadhānaṃ tu yat prājñaiḥ sa pravāsa itīryate // runm_15.152 // taj-janya-vipralambho'yaṃ pravāsatvena kathyate | harṣa-garva-mada-vrīḍā varjayitvā samīritāḥ // runm_15.153 // śṛṅgāra-yogyāḥ sarve'pi pravāse vyabhicāriṇaḥ | sa dvidhā buddhi-pūrvaḥ syāt tathiavābuddhi-pūrvakaḥ // runm_15.154 // atra buddhi-pūrvaḥ- dūre kāryānurodhena gamaḥ syād buddhi-pūrvakaḥ | kāryaṃ kṛṣṇasya kathitaṃ svabhakta-prīṇanādikam // runm_15.155 // kiñcid dūre sudūre ca gamanād apy ayaṃ dvidhā // runm_15.156 // tatra ādyaḥ- dṛṣṭiṃ nidhāya surabhī-nikuramba-vīthyāṃ kṛṣṇeti varṇa-yugalābhyasena rasajñām | śuśrūṣaṇe murali-nisvanitasya karṇau cittaṃ mukhe tava nayaty ahar adya rādhā // runm_15.157 // atha dvitīyaḥ- bhāvī bhavaṃś ca bhūtaś ca tirvidhaḥ sa tu kīrtyate // runm_15.158 // tatra bhāvī, yathā uddhava-sandeśe (67)- eṣa kṣattā vrajanarapateḥ ājñayā gokule asmin bāle prāto nagaragataye ghoṣaṇāmātanoti | duṣṭam bhūyaḥ sphurati ca balādīkṣaṇaṃ dakṣiṇaṃ me tena svāntaṃ sphuṭati caṭulam hanta bhāvyaṃ na jāne // runm_15.159 // bhavan, yathā lalita-mādhave (3.7)- bhānor bimbe tvaritam udaya-prasthataḥ prasthite'sau yātrānandīṃ paṭhati muditaḥ syandane gāndineyaḥ | tāvat tūrṇaṃ sphuṭa khura-puṭaiḥ kṣauṇi-pṛṣṭaṃ khananto yāvan nāmī hṛdaya bhavato ghoṭakāḥ sphoṭakā syuḥ // runm_15.160 // bhūto, yathā uddhava-sandeśe (85)- kāmaṃ dūre sahacari varīvarti yat kaṃsavairī na idam lokottaramapi vipaddurdinaṃ me dunoti | āśākīlo hṛdi kila vṛtaḥ prāṇarodhī tu yo me so'yaṃ pīḍāṃ niviḍavaḍavāvahnitīvrastanoti // runm_15.161 // atra śrī-yadu-siṃhena preyasīhir amuṣya ca | preṣaṇaṃ kriyate premṇā sandeśasya parasparam // runm_15.162 // yathā uddhava-sandeśe (115)- soḍhavyaṃ te kathamapi balāccakṣuṣī mudrayitvā tīvrottāpam hatamanasijoddāmavikrāntacakram | dvitraireva priyasakhi dinaiḥ sevyatāṃ devi śavye yāsyāmi tvatpraṇayacaṭulabhrūyugāḍambarāṇām // runm_15.163 // tathā padyāvalyām (376)- kālindyāḥ pulinaṃ pradoṣa-maruto ramyāḥ śaśaṅkāṃśavaḥ santāpaṃ na harantu nāma nitarāṃ kurvanti kasmāt punaḥ | sandiṣṭaṃ vraja-yoṣitām iti hareḥ saṃśṛṇvato'ntaḥpure niḥśvāsāḥ prasṛtā jayanti ramaṇī-saubhāgya-garva-cchidaḥ // runm_15.164 // atha abuddhi-pūrvaḥ- pāratntryodbhavo yas tu proktaḥ so'buddhi-pūrvakaḥ | divyādivyādi-janitaṃ pāratantryam anekadhā // runm_15.165 // yathā lalita-mādhave (2.27)- ānītāsi mayā manoratha-śata-vyagreṇa nirbandhataḥ pūrṇaṃ śārada-purṇimā-parimalair vṛndāṭavī-maṇḍalam | sadyaḥ sundari śaṅkhacūḍa-kapaṭa-prāptodayenādhunā daivenādya virodhinā katham itas tvaṃ hanta dūrīkṛtā // runm_15.166 // cintātra jāgarodvegau tānavaṃ malināṅgatā | pralāpo vyādhir unmādo moho mṛtyur daśā daśa // runm_15.167 // tatra cintā, yathā haṃsadūte (2)- yadā yāto gopīhṛdayamadano nandasadanān mukundo gāndinyāstanayamanuvindan madhupurīm | tadāmānkṣīccintāsariti ghanaghūrṇāparicayair agādhāyāṃ bādhāmayapayasi rādhā virahiṇī // runm_15.168 // atha jāgaraḥ, yathā padyāvalyāṃ (322)- yāḥ paśyanti priyaṃ svapne dhanyāstāḥ sakhi yoṣitaḥ | asmākaṃ tu gate kṛṣṇe gatā nidrāpi vairiṇī // runm_15.169 // atha udvegaḥ, yathā haṃsadūte (104)- mano me hā kaṣṭaṃ jvalati kimahaṃ hanta karavai na pāraṃ nāvāraṃ kimapi kalayāmy asya jaladheḥ | iyaṃ vande mūrdhnā sapadi tamupāyaṃ kathaya māṃ parāmṛṣye yasmāddhṛtikaṇikayāpe kṣaṇikayā // runm_15.170 // atha tānavaṃ, yathā- udañcad-vaktrāmbhoruha-vikṛtir antaḥ-kaluṣitā sadāhārābhāva-glapita-kuca-kokā yadupate | viśuṣyantī rādhā tava viraha-tāpād anudinaṃ nidāghe kulyeva kraśima-paripākaṃ prathayati // runm_15.171 // atha malināṅgatā- hima-visara-viśīrṇāmbhoja-tulyānana-śrīḥ khara-marud-aparajyad-bandhu-jīvopamauṣṭhī | aghahara śarad-arkottāpitendīvarākṣī tava viraha-vipatti-mlāpitāsīd viśākhā // runm_15.172 // atha pralāpaḥ, yathā lalita-mādhave (3.25)- kva nanda-kula-candramāḥ kva śikhi-candrakālaṅkṛtiḥ kva mandra-muralī-ravaḥ kva nu surendra-nīla-dyutiḥ kva rāsa-rasa-tāṇḍavī kva sakhi jīva-rakṣauṣadhir nidhir mama suhṛttamaḥ kva bata hanta hā dhig-vidhim // runm_15.173 // atha vyādhiḥ, yathā tatraiva (3.28) uttāpī puṭa-pākato æpi garala-grāmād api kṣobhaṇo dambholer api duḥsahaḥ kaṭur alaṃ hṛn-magna-śūlyād api tīvraḥ prauḍha-visūcikāni-cayato æpy uccair mamāyaṃ balī marmāṇy adya bhinatti gokula-pater viśleṣa-janmā jvaraḥ // runm_15.174 // atha unmādaḥ- bhramati bhavana-garbhe nirnimittaṃ hasantī prathayati tava vārtāṃ cetanācetaneṣu | lutḥati ca bhuvi rādhā kampitāṅgī murāre viṣama-viraha-khedodgāri-vibhrānta-cittā // runm_15.175 // yathā vā- adyākāṇḍikam aṭṭahāsa-paṭalaṃ nirmāti gharmāmbu-bhāk cītkāraṃ kurute camatkṛti-parā sotkaṇṭham ākasmikam | ākrandaṃ vitanoti gharghara-ghanodghoṣaṃ kilātarkitaṃ rādhā mādhava-viprayoga-rabhasād anyeva tīvrād abhūt // runm_15.176 // atha mohaḥ- nirundhe dainyābdhiṃ harati guru-cintā paribhavaṃ vilumpaty unmādaṃ sthagayati balād bāṣpa-laharīm | idānīṃ kaṃsāre kuvalaya-dṛśaḥ kevalam idaṃ vidhatte sācivyaṃ tava viraha-mūrcchā-sahacarī // runm_15.177 // atha mṛtyuḥ, yathā haṃsadūte (96)- aye rāsakrīḍārasika mama sakhyāṃ navanavā purā baddhā yena praṇayalaharī hanta gahanā | sa cen muktāpekṣastvamapi dhig imāṃ tulaśakalaṃ yadetasyā nāsānihitamidamadyāpi calati // runm_15.178 // pravāsa-vipralambhe'smin daśās tās tā harer api | atropalakṣaṇāyaikam udāharaṇam īryate // runm_15.179 // yathā- krīḍā-ratna-gṛhe viḍambita-payaḥ-phenāvalī-mārdane talpe necchati kalpa-śākhi-camarī-ramye'pi rājñāṃ sutāḥ | kintu dvāravatī-patir vraja-giri-droṇī-vilāntaḥ-śilā- paryaṅkopari rādhikā-rati-kalāṃ dhyāyan muhuḥ klāmyati // runm_15.180 // proktānāṃ prema-bhedānāṃ vividhatvād daśā api | vividhāḥ syur ihety etā bhūma-bhītyā na kīrtitāḥ // runm_15.181 // etās tu prema-bhedānām anubhāvatayā daśāḥ | sādhāraṇyaḥ samastānāṃ prāyaśaḥ sambhavanty api // runm_15.182 // kintv atraivādhirūḍhasya mohanatvam apeyuṣaḥ | asādhāraṇa-rūpās tu tat-prasaṅge puroditāḥ // runm_15.183 // vipralambhaṃ paraṃ kecit karuṇābhidham ucire | sa pravāsa-viśeṣatvān naivātra pṛthag īritaḥ // runm_15.184 // iti vipralambha-bhedāḥ atha saṃyoga-viyoga-sthitiḥ harer līlā-viśeṣasya prakaṭasyānusārataḥ | varṇitā virahāvasthā goṣṭha-vāma-bhruvām asau // runm_15.185 // vṛndāraṇye viharatā sadā rāsādi-vibhramaiḥ | hariṇā vraja-devīnāṃ viraho'sti na karhicit // runm_15.186 // tathā ca pādme pātāla-khaṇḍe mathurā-māhātmye- go-gopa-gopikā-saṅge yatra krīḍati kaṃsahā // runm_15.187 // iti | iti saṃyoga-viyoga-sthitiḥ atha sambhogaḥ darśanāliṅganādīnāṃ ānukūlyān niṣevayā | yūnor ullāsam ārohan bhāvaḥ sambhoga ucyate // runm_15.188 // manīṣibhir ayaṃ mukho gauṇaś ceti dvidhoditaḥ // runm_15.189 // tatra mukhyaḥ- mukhyo jāgrad-avasthāyāṃ sambhogaḥ sa caturvidhaḥ // runm_15.190 // tān pūrva-rāgato mānāt pravāsa-dvayataḥ kramāt | jātān saṃkṣipta-saṅkīrṇa-sampanna-rddhimato viduḥ // runm_15.191 // tatra saṅkṣiptaḥ- yuvānau yatra saṃkṣiptān sādhvasa-vrīḍitādibhiḥ | upacārān niṣevete sa saṃkṣipta itīritaḥ // runm_15.192 // tatra nāyakena kṛtaḥ, yathā saptaśatyām- līlāhituliaselo rakkha-u vo rāhiātthaṇapphaṃse | hariṇo paḍhama-samāgama-sajjhasabebellio hattho // runm_15.193 // (līlābhitulita-śailo rakṣatu vo rādhikā-stana-sparśe | hareḥ prathama-samāgama-sādhvasa-vevellito hastaḥ ||) nāyikāyāḥ, yathā- cumbe paṭāvṛta-mukhī nava-saṅgame'bhū- dāliṅgane kuṭilitāṅga-latā tadāsīt | avyakta-vāg ajani keli-kathāsu rādhā modaṃ tathāpi vidadhe madhusūdanasya // runm_15.194 // atha saṅkīrṇaḥ- yatra saṅkīryamāṇāḥ syur vyalīka-smaraṇādibhiḥ | upacārāḥ sa saṅkīrṇaḥ kiñcit taptekṣu-peśalaḥ // runm_15.195 // yathā- sāsūya-jalpita-sudhāni samatsarāṇi manoparāma-ramaṇīya-dṛg-iṅgitāni | kaṃsa-dviṣaḥ sphurad-amanda-mukhāny anaṅga- vikrīḍitāni saha rādhikayā jayanti // runm_15.196 // yathā vā- vaktraṃ kiñcid avāñcitaṃ vivṛṇute nātiprasādodayaṃ dṛṣṭir bhugna-taṭā vyanakti śanakair īrṣyāvaśeṣa-cchaṭām | rādhāyāḥ sakhi sūcayaty aviśadā vāg apy asūyākalāṃ mānantaṃ bruvatī tathāpi madhurā kṛṣṇaṃ dhinoty ākṛtiḥ // runm_15.197 // atha sampannaḥ- pravāsāt saṅgate kānte bhogaḥ sampanna īritaḥ | dvidhā syād āgatiḥ prādurbhāvaś ceti sa saṅgamaḥ // runm_15.198 // tatra āgatiḥ- laukika-vyavahāreṇa syād āgamanam āgatiḥ // runm_15.199 // yathā uddhava-sandeśe (40)- mā mandākṣaṃ kuru gurujanāddehalīṃ gehamadhyā- dehi klāntā divasamakhilam hanta viśleṣato'si | eṣa smero milati mṛdule vallavīcittahārī hārī guñjāvalibhiralibhirlīḍhagandho mukundaḥ // runm_15.200 // atha prādurbhāvaḥ- preṣṭhānāṃ prema-saṃrambha-vihvalānāṃ puro hariḥ | āvirbhavaty akasmād yat prādurbhāvaḥ sa ucyate // runm_15.201 // yathā śrī-daśame (10.32.2)- tāsām āvirabhūc chauriḥ smayamānamukhāmbujaḥ | pītāmbara-dharaḥ sragvī sākṣān manmatha-manmathaḥ // runm_15.202 // yathā vā haṃsadūte (107)- ayi svapno dūre viramatu samakṣaṃ śṛṇu haṭhā- daviśvastā mā bhūriha sakhi manovibhramadhiyā | vayasyaste govardhanavipinamāsādya kutukā- dakāṇḍe yadbhūyaḥ smarakalahapāṇḍityamatanot // runm_15.203 // rūḍhākhya-bhāva-jāto'yaṃ sambhogo vaipralambhikaḥ | nirbharānanda-purāṇāṃ paramāvadhir iṣyate // runm_15.204 // dviguṇā virahārtiḥ syāt sphuraṇe veṇu-rāgaje | prādurbhāve bhavaty atra sarvābhīṣṭa-sukhotsavaḥ // runm_15.205 // atha samṛddhimān- durlabhālokayor yūnoḥ pāratantryād viyuktayoḥ | upabhogātireko yaḥ kīrtyate sa samṛddhimān // runm_15.206 // yathā lalita-mādhave (7.18)- dagdhaṃ hanta dadhānayā vapur idaṃ yasyāvalokāśayā soḍhā marma-vipāṭane paṭur iyaṃ pīḍātivṛṣṭir mayā | kālindīya-taṭī-kuṭīra-kuhara-krīḍābhisāra-vratī so'yaṃ jīvita-bandhur indu-vadane bhūyaḥ samāliṅgitaḥ // runm_15.207 // yathā vā (8.10)- tavātra parimṛgyatā kim api lakṣma sākṣād iyaṃ mayā tvam upasāditā nikhila-loka-lakṣmīr asi | yathā jagati cañcatā caṇaka-muṣṭi-sampattaye janena patitā puraḥ kanaka-vṛṣṭir āsādyate // runm_15.208 // iti madhura-rasa-paripāka-vivekaḥ | atha gauṇa-sambhogaḥ channa-prakāśa-bhedena kaiścid eṣāṃ dvirūpatā | iṣṭāpy atra na hi proktā nātyullāsakarī yataḥ // runm_15.209 // atha gauṇaḥ- svapne prāpti-viśeṣo'sya harer gauṇa itīryate | svapno dvidhātra sāmānya-viśeṣatvena kīrtitaḥ // runm_15.210 // sāmānyaḥ sa tu yaḥ pūrvaṃ kathito vyabhicāriṣu | viśeṣaḥ khalu jāgaryā nirviśeṣao mahādbhutaḥ // runm_15.211 // bhāvautkaṇṭhye-mayo hy eṣa caturdhā pūrvavan mataḥ // runm_15.212 // tatra svapne saṅkṣipto, yathā- vihāraṃ kurvāṇas taraṇi-tanayā-tīra-vipine navāmbhoda-śreṇī-madhurima-viḍambi-dyuti-bharaḥ | vidagdhānāṃ cūḍāmaṇir anudinaṃ cumbati mukhaṃ mama svapne ko'pi priya-sakhi balīyān nava-yuvā // runm_15.213 // atha svapne saṅkīrṇo, yathā- sakhi kruddhā mā bhūr laghur api na doṣaḥ sumukhi me na mānāgni-jvālām aśamayam ahaṃ tām asamaye | sa dhūrtas te svapne rasa-vṛṣṭiṃ mayi tathā yato vistīrṇāpi svayam iyam ayāsīd upaśamam // runm_15.214 // atha svapne sampannaḥ, yathā haṃsadūte (105)- prayāto māṃ hitvā yadi kaṭhinacūḍāmaṇirasau paryātu svacchandaṃ mama samayadharmaḥ kila gatiḥ | idaṃ soḍhuṃ kā vā prabhavati yataḥ svapnakapaṭā- dihāyāto vṛndāvanabhuvi kalān māṃ ramayati // runm_15.215 // atha svāpna-samṛddhimān, yathā lalita-mādhave (7.11)- cirād adya svapne mama vividha-yatnād upagate prapede govindaḥ sakhi nayanayor akṣaṇabhuvam | gṛhītvā hā hanta tvaritam atha tasminn api rathaṃ kathaṃ pratyāsannaḥ sa khalu puruṣo rāja-puruṣaḥ // runm_15.216 // tulya-svarūpa evāyaṃ prodyan yūnor dvayor api | ūṣā-niruddhayor yadvat kvacit svapno'py abādhitaḥ // runm_15.217 // ataeva hi siddhānāṃ svapne'pi paramādbhute | prāptāni maṇḍanādīni dṛśyante jāgare'pi ca // runm_15.218 // vyatītya turyām api saṃśritānāṃ tāṃ pañcamīṃ prema-mayīm avasthām | na sambhavaty eva hari-priyāṇāṃ svapno rajo-vṛtti-vijṛmbhito yaḥ // runm_15.219 // ity eṣa hari-bhāvasya vilāsaḥ ko'pi peśala | citra-svapnam ivātanvan kṛṣṇaḥ saṅgamayaty alam // runm_15.220 // athaiteṣu nirūpyante tad-viśeṣāḥ supeśalāḥ | ye'nubhāva-daśām asyāḥ prāpnuvanti rateḥ sphuṭam // runm_15.221 // te tu sandarśanaṃ jalpaḥ sparśanaṃ vartma-rodhanam | rāsa-vṛndāvan-krīḍā-yamunādy-ambu-kelayaḥ // runm_15.222 // nau-khelā līlayā cauryaṃ ghaṭṭaḥ kuñjādi-līnatā | madhu-pānaṃ vadhū-veśa-dhṛtiḥ kapaṭa-suptatā // runm_15.223 // dyūta-krīḍā paṭākṛṣṭiś cumbāśleṣau nakhārpaṇam | bimbādhara-sudhā-pānaḥ samprayogādayo matāḥ // runm_15.224 // tatra sandarśanaṃ, yathā lalita-mādhave (2.26) calākṣi-guru-lokataḥ sphurati tāvad antarbhayaṃ kula-sthitir alaṃ tu me manasi tāvad unmīlati | calan-makara-kuṇḍala-sphurita-phulla-gaṇḍa-sthalaṃ na yāvad aparokṣatām idam apaiti vaktrāmbujam // runm_15.225 // atha jalpaḥ- jalpaḥ parasparaṃ goṣṭhī vitathoktiś ca kathyate // runm_15.226 // atra parasparaḥ goṣṭhī, yathā dāna-keli-kaumudyām (42-43) dharṣaṇe nakula-strīṇāṃ bhujaṅgeśaḥ kṣamaḥ katham | yad etā daśanair eṣa daśan nāpnoti maṅgalam // runm_15.227 // aprauḍha-dvija-rāja-rājad-alikā labdhā vibhūtiṃ rucāṃ navyām ātmani kṛṣṇa-vartma-vilasad-dṛṣṭir viśākhāñcitā | kandarpasya vidagdhatāṃ vidadhati netrāñcalasya tviṣā tvaṃ rādhe śiva-mūrtir ity urasi māṃ bhogīndram aṅgīkuru // runm_15.228 // vitathoktiḥ, yathā tatraiva (44)- asminn adrau kati na hi mayā hanta hārādi-vittaṃ hāraṃ hāraṃ hariṇa-nayanā grāhitā jaina-dīkṣām | yāḥ kākūkti-sthagita-vadanāḥ patra-dānena dīnās tūrṇaṃ dūrād anujagṛhire prauḍha-vallī-sakhībhiḥ // runm_15.229 // atha sparśanam, yathā- na kuru śapatham asya sparśato dūṣitoccair asi bhuja-bhujagena tvaṃ bhujaṅgādhipasya | tanur anupama-kampā svedam abhyudgirantī kapaṭini paritas te paśya romāñcitāsti // runm_15.230 // atha vartma-rodhanaṃ, yathā vidagdha-mādhave (6.19)- parītaṃ śṛṅgeṇa sphuṭatara-śilā-śyāmala-rucaṃ valad-vetraṃ vaṃśa-vyatikara-lasan-mekhalam amum | atikramyottuṅgaṃ dharaṇi-dharam agre katham itas tvayā gantuṃ śakyā taraṇi-duhitus tīra-saraṇī // runm_15.231 // atha rāso, yathā- harir nava-ghanākṛtiḥ prati-vadhū-dvayaṃ madhyatas tad-aṃsa-vilasad-bhujo bhramati citram eko'py asau | vadhūś ca taḍid-ujjvalā prati-harid vayaṃ madhyataḥ sakhī-dhṛta-karāmbujā naṭati paśya rāsotsave // runm_15.232 // atha vṛndāvana-krīḍā- sthala-kamala-malīnāṃ stauti gītaiḥ padaṃ te rada-tati-mati-namrā vandate kunda-rājī | adharam anubhajantī lambate bimba-mālā vilasati tava vaśyā paśya vṛndāṭavīyam // runm_15.233 // yamunā-jala-keliḥ, yathā- vyātyukṣīyudhi rādhayā ghana-rasaiḥ paryukṣyamāṇasya te mālyaṃ bhaṅgam avāpa vīra tilako yātaḥ kilādṛśyatām | vaktrendau pratimā-cchalena śaraṇaṃ labdhaḥ sakhīṃ kaustubhas tan mā bhūś cakito vimukta-cikuraṃ nārdaty asau tvad-vidham // runm_15.234 // yathā vā, padyāvalyāṃ (301)- jala-keli-tarala-karatala- mukta-punaḥ-pihita-rādhikā-vadanaḥ | jagad avatu koka-yūnor vighaṭana-saṅghaṭana-kautukī kṛṣṇaḥ // runm_15.235 // atha naukhelā, yathā padyāvalyāṃ (270)- muktā taraṅga-nivahena pataṅga-putrī navyā ca naur iti vacas tava tathyam eva | śaṅkā-nidānam idam eva mamātimātraṃ tvaṃ cañcalo yad iha mādhava nāviko'si // runm_15.236 // atha līlā-cauryam- līlā-cauryaṃ bhaved vaṃśī-vastra-puṣpādi-hāritā // runm_15.237 // atha vaṃśī-cauryam, yathā padyāvalyāṃ (253)- nīcair nyāsād atha caraṇayor nūpura mūkayantī dhṛtvā dhṛtvā kataka-valayāny utkṣipantī bhujānte | mudrām akṣṇoś cakitaṃ śaśvad ālokayantī smitvā smitvā harati muralīm aṅkato mādhavasya // runm_15.238 // atha vastra-cauryaṃ, yathā- chadāvali-vṛtaiva naḥ sapadi kācid ekā vrajaṃ praviśya jaratīr ihānayatu ghora-karmoddhatāḥ | ayaṃ guṇa-nidhis taror upari tābhir abhyarcyatām umā-vrata-kumārikāpaṭala-cela-pāṭac-caraḥ // runm_15.239 // atha puṣpa-cauryaṃ, yathā- ayi jñātaṃ jñātaṃ harasi hariṇākṣi pratidinaṃ tvam eva pracchannā mama sumanasāṃ mañjarim itaḥ | cirād diṣṭyā cauri tvam iha vidhṛtādya svayam ato guhākārām ārāt praviśa vasatiṃ prauḍhibhir alam // runm_15.240 // atha ghaṭṭaḥ, yathā dāna-keli-kaumudyām (64)- ghaṭṭādhirājam avamatya vivādam eva yūyaṃ yad ācaratha śulkam adityamānāḥ | manye vidhitsatha tad atra gires taṭeṣu durgeṣu hanta viṣameṣu raṇābhiyogam // runm_15.241 // atha kuñjādi-līnatā, yathā vidagdha-mādhave (6.25)- śaṅke saṅkulitāntarādya niviḍa-krīḍānubandhecchayā kuñje vañjula-śākhinaḥ śaśimukhī līnā varīvarti sā | no ced eṣa tad-aṅghri-saṅgama-vinābhāvād akāle kathaṃ puṣpāmoda-nimantritāli-paṭalī-stotrasya pātrībhavet // runm_15.242 // atha madhu-pānaṃ, yathā- mukha-vidhum uditaṃ madhu-dviṣo'sau madhu-caṣake madhuraṃ samīkṣya mugdhā | adiśata dṛśam eva tatra pātuṃ na tu vadanaṃ muhur arthitāpi tena // runm_15.243 // atha vadhū-veśa-dhṛtiḥ, yathā uddhava-sandeśe (64)- keyaṃ śyāmā sphurati sarale gopakanyā kimarthaṃ prāptā sakhyaṃ tava mṛgayate nirmitāsau vayasyā | āliṅgāmūṃ muhuriti tathā kurvatī māṃ viditvā nārīveśam hriyamupayayau māninī yatra rādhā // runm_15.244 // kapaṭa-suptatā, yathā karṇāmṛte (21)- stoka-stoka-nirudhyamāna-mṛdula-prasyandi-manda-smitaṃ premodbheda-nirargala-prasṛmara-pravyakta-romodgamam | śrotuṃ śrotra-manoharaṃ vraja-vadhū-līlā-mitho jalpitaṃ mithyā-svāpam upāsmahe bhagavataḥ krīḍā-nimīlad-dṛśaḥ // runm_15.245 // atha dyūta-krīḍā- jitvā dyūta-paṇaṃ daśaty aghahare gaṇḍaṃ mudā dakṣiṇaṃ sā vāmaṃ ca daśeti tatra rabhasād akṣaṃ kṣipanty abhyadhāt | ājñāṃ sundari te yatheti hariṇā vāme ca daṣṭe tataḥ saṃrambhād iva sā bhujā-latikayā kaṇṭhe babandha priyam // runm_15.246 // atha paṭṭākṛṣṭiḥ, yathā lalita-mādhave (6.31)- dhanyaḥ so'yaṃ maṇir avirala-dhvānta-puñje nikuñje smitvā smitvā mayi kuca-paṭīṃ kṛṣṭavaty unmadena | gāḍhaṃ gūḍhākṛtir api tayā man-mukhākuta-vedī niṣṭhīvan yaḥ kiraṇa-laharīṃ hrepayāmāsa rādhām // runm_15.247 // atha cumbo, yathā- kapaṭa-caṭulita-bhruvaḥ samantā- nmukha-śaśinaḥ rabhasād vidhūyamānam | danuja-ripur acumbad ambujākṣyāḥ kamalam ivānila-kampi cañcarīkaḥ // runm_15.248 // atha āśleṣo, yathā- nava-jāguḍa-varṇayopagūḍhaḥ sphurad-abhra-dyutir etayonmadena | harati sma harir hiraṇya-vallī- parivītāṅga-tamāla-maṅgalāni // runm_15.249 // atha nakha-kṣataṃ, yathā- na kucāv imau gatijitā tayā hṛtaṃ gajataḥ prasahya sakhi kumbhayor yugam | kṣatam atra nāga-damano yad arpaya- tparamaṅgajāṅkuśa-vareṇa tat-kṣaṇam // runm_15.250 // atha bimbādhara-sudhā-pānaṃ, yathā- na hi sudhākara-bimba-sudhākaraṃ kuru mukhaṃ karabhoru karāvṛtam | adhara-raṅgaṇam aṅga varāṅgane pibatu nīpa-vanī-bhramaras tava // runm_15.251 // atha samprayogo, yathā- drāg-dor-maṇḍala-pīḍanoddhura-dhiyaḥ proddāma-vaijātyayā nirbandhād adharāmṛtāni pibataḥ sītkāra-pūrṇāsyayā | kandarpotsava-paṇḍitasya maṇiatir ākrānta-kuñjāntayā sārdhaṃ rādhikayā harer nidhuvana-krīḍā-vidhir vardhate // runm_15.252 // vidagdhānāṃ mitho līlā-vilāsena yathā sukham | na tathā samprayogeṇa syād evaṃ rasikā viduḥ // runm_15.253 // yathā- balena parirambhaṇe nakha-śikhābhir ullekhanaṃ haṭhād adhara-khaṇḍane bhuja-yugena bandha-kriyām | dukūla-dalane hatiḥ kuvalayena kurvāṇayā ratād api sukhaṃ harer adhikam ādadhe rādhayā // runm_15.254 // yathā vā- narmotseka-kalādṛgañcala-camatkārī bhruvor vibhramaḥ saṃvyānasya vikarṣaṇ caṭulatāṃ karṇotpalenāhatiḥ | krīḍeyaṃ vraja-nāgarī-rati-guror gāndharvikāyās tathā bhūyiṣṭhaṃ suratotsavād api navāsvādaṃ vitene sukham // runm_15.255 // ataeva śrī-gīta-govinde (12.10)- pratyūha-pulakāṅkureṇa niviḍa-leśa-nimeṣeṇa ca krīḍākūta-vilokite'dhara-sudhā-pāne kathā-kelibhiḥ | ānandādhigamena manmatha-kalā-yuddhe'pi yasminn abhud udbhūtaḥ sa tayor babhūva suratārambhaḥ priyambhāvukaḥ // runm_15.256 // yathā- gokulānanda govinda goṣṭhendra-kula-candramaḥ | prāṇeśa sundarottaṃsa nāgarāṇāṃ śikhāmaṇeḥ // runm_15.257 // vṛndāvana-vidho goṣṭha-yuva-rāja manohara | ity ādyā vraja-devīnāṃ preyasī praṇayoktayaḥ // runm_15.258 // atulatvād apāratvād āpto'sau durvigāhatām | spṛṣṭaḥ paraṃ taṭasthena rasābdhir madhuro mayā ||o|| ayam ujjvala-nīlamaṇir gahana-mahā-ghoṣa-sāgara-prabhavaḥ | bhajatu tava makara-kuṇḍala-parisara-sevaucitīṃ deva ||o|| iti sambhoga-bhedāḥ | iti śrī-śrī-ujjvala-nīlamaṇau śṛṅgāra-bheda-prakaraṇam | sampūrṇo'yaṃ śrī-śrīla-rūpa-gosvāmi- prabhupāda-praṇīta-śrī-śrī-ujjvala-nīlamaṇir nāma granthaḥ |