Rūpagosvāmin: Laghubhāgavatāmṛta # Header This file is a plain text transformation of http://gretil.sub.uni-goettingen.de/gretil/corpustei/sa_rUpagosvAmin-laghubhAgavatAmRta.xml with a rudimentary header. For a more extensive header please refer to the source file. ## Data entry: n.n. ## Contribution: n.n. ## Date of this version: 2020-07-31 ## Source: - . ## Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen ## Licence: This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim. Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License. ## Structure of references: A reference is assembled consisting of - a pragmatic abbreviation of the title: Laghubhāgavatāmṛta = , - the number of the in arabic numerals, - the number of the verse in arabic numerals. ## Notes: This file has been created by mass conversion of GRETIL's Sanskrit corpus from laghbh_u.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the note element below: Rupa Gosvami: Laghubhagavatamrta Input by ... [missing: 1,3.63; 1,5.478, 519-520, 535] ## Revisions: - 2020-07-31: TEI encoding by mass conversion of GRETIL's Sanskrit corpus # Text laghubhāgavatāmṛta pūrva-khaṇḍam śrī-kṛṣṇāmṛtam prathama-paricchedaḥ svayaṃrūpa-vilāsa-svāṃśāveśa-prakāśa-lakṣaṇa-bhagavat-tattva-nirūpaṇam | oṃ namaḥ śrī-kṛṣṇāya -- namas tasmai bhagavate kṛṣṇāyākuṇṭha-medhase | yo dhatte sarva-bhūtānām abhavāyośatīḥ kalāḥ // lbh_1,1.1 // (bhp 10.87.46) kṛṣṇa-varṇaṃ tviṣākṛṣṇaṃ sāṅgopāṅgāstra-pārṣadam | yajñaiḥ saṅkīrtana-prāyair yajanti hi su-medhasaḥ // lbh_1,1.2 // (bhp 11.5.32) mukhāravinda-nisyanda-maranda-bhara-tundilā | mamānandaṃ mukundasya sandugdhāṃ veṇu-kākalī // lbh_1,1.3 // śrī-caitanya-mukhodgīrṇā hare-kṛṣṇeti varṇakāḥ | majjayanto jagat premṇi vijayantāṃ tad-āhvayāḥ // lbh_1,1.4 // śrīmat-prabhupādāmbhojaiḥ śrīmad-bhāgavatāmṛtam | yad-vyatāni tad evedaṃ saṅkṣepeṇa niṣevyate // lbh_1,1.5 // idaṃ śrī-kṛṣṇa-tad-bhakta-sambandhād amṛtaṃ dvidhā | ādau kṛṣṇāmṛtaṃ tatra suhṛdbhyaḥ pariveṣyate // lbh_1,1.6 // nirbandhaṃ yukti-vistāre mayātra parimuñcatā | pradhānatvāt parmāṇeṣu śabda eva pramāṇyate // lbh_1,1.7 // yatas taiḥ śāstra-yonitvāt iti nyāya-pradarśanāt | śabdasyaiva pramāṇatvaṃ svīkṛtaṃ paramarṣibhiḥ // lbh_1,1.8 // kiṃ ca tarkāpratiṣṭhānāt iti nyāya-vidhānataḥ | amībhir eva suvyaktaṃ tarkasyānādaraḥ kṛtaḥ // lbh_1,1.9 // athopāsyeṣu mukhyatvaṃ vaktum utkarṣa-bhūmataḥ | kṛṣṇasya tat-svarūpāṇi nirūpyante kramād iha // lbh_1,1.10 // svayaṃ rūpas tad-ekātma-rūpa āveśa-nāmakaḥ | ity asau trividhaṃ bhāti prapañcātīta-dhāmasu // lbh_1,1.11 // tatra svayaṃrūpaḥ -- ananyāpekṣi yad rūpaṃ svayaṃ-rūpaḥ sa ucyate // lbh_1,1.12 // īśvaraḥ paramaḥ kṛṣṇaḥ sac-cid-ānanda-vigrahaḥ | anādir ādir govindaḥ sarva-kāraṇa-kāraṇam // lbh_1,1.13 // iti (brs 5.1) atra tad-ekātma-rūpaḥ - yad-rūpaṃ tad-abhedena svarūpeṇa virājate | ākṛtyādibhir anyādṛk sa tad-ekātma-rūpakaḥ | sa vilāsaḥ svāṃśa iti dhatte bheda-dvayaṃ punaḥ // lbh_1,1.14 // tatra vilāsaḥ - svarūpam anyākāraṃ yat tasya bhāti vilāsataḥ | prāyeṇātma-samaṃ śaktyā sa vilāso nigadyate // lbh_1,1.15 // parama-vyoma-nāthas tu govindasya yathā smṛtaḥ | parama-vyoma-nāthasya vāsudevaś ca yādṛśaḥ // lbh_1,1.16 // svāṃśaḥ - tādṛśo nyūna-śaktiḥ yo vyanakti svāṃśa īritaḥ | saṅkarṣaṇādir matsyādir yathā tat-tat-svadhāmasu // lbh_1,1.17 // tatra āveśaḥ - jñāna-śakty-ādi-kalayā yatrāviṣṭo janārdanaḥ | ta āveśā nigadyante jīvā eva mahattamāḥ // lbh_1,1.18 // vaikuṇṭhe'pi yathā śeṣo nāradaḥ sanakādayaḥ | akrūra-dṛṣṭānte cāmī daśame parikīrtitāḥ // lbh_1,1.19 // iti bheda-trayam | prakāśas tu na bhedeṣu gaṇyate sa hi no pṛthak // lbh_1,1.20 // tathā hi - anekatra prakaṭatā rūpasyaikasya yaikadā | sarvathā tat-svarūpaiva sa prakāśa itīryate // lbh_1,1.21 // dvāravatyāṃ yathā kṛṣṇaḥ pratyakṣaṃ pratimandiram | citra bataitad ity ādi-pramāṇena sa setsyati // lbh_1,1.22 // kvacic caturbhujatve'pi na tyajet kṛṣṇa-rūpatām | ataḥ prakāśa eva syāt tasyāsau dvibhujasya ca // lbh_1,1.23 // prapañcātīta-dhāmatvam eṣāṃ śāstre pṛthag-vidhe | pādmīyottara-khaṇḍādau vyaktam eva virājate // lbh_1,1.24 // iti svayaṃrūpa-vilāsa-svāṃśāveśa-prakāśa-lakṣaṇa-bhagavat-tattva-nirūpaṇam ||1|| dvitīya-paricchedaḥ puruṣāvatāra-guṇāvatāra-nirūpaṇam | athāvatārāḥ kathyante kṛṣṇo yeṣu ca puṣkalāḥ // lbh_1,2.1 // tal-lakṣaṇam - pūrvoktā viśva-kāryārthaṃ apūrvā iva cet svayam | dvārāntareṇa vāviḥsyur avatārās tadā smṛtāḥ // lbh_1,2.2 // tac ca dvāraṃ tad-ekātma-rūpas tad-bhakta eva ca | śeṣa-śāyy-ādiko yadvad vasudevādiko'pi ca // lbh_1,2.3 // puruṣākhyā guṇātmano līlātmānaś ca te tridhā // lbh_1,2.4 // prāyaḥ svāṃśās tathāveśā avatārā bhavanty amī | atra yaḥ syāt svayaṃrūpaḥ so'gre vyaktībhaviṣyati // lbh_1,2.5 // tatra puruṣa-lakṣaṇaṃ, yathā śrī-viṣṇu-purāṇe (6.8.61) tasyaiva yo'nuguṇa-bhug bahudhaika eva śuddho'py aśuddha iva mūrti-vibhāga-bhedaiḥ | jñānānvitaḥ sakala-sattva-vibhūti-kartā tasmai nato'smi puruṣāya sadāvyayāya || iti | tasyaivānupūrvoktāt parameśvarāt samanantaram iti svāmī // lbh_1,2.6 // tatra kārikā - parameśāṃśa-rūpo yaḥ pradhāna-guṇa-bhāg iva | tad-īkṣādi-kṛtir nānāvatāraḥ puruṣaḥ smṛtaḥ // lbh_1,2.7 // asyāvatāratvaṃ ca śrī-bhāgavate dvitīya-skandhe - ādyo'vatāraḥ puruṣaḥ parasya // lbh_1,2.8 // iti (bhp 2.6.40) tasya ca bhedāḥ, yathā sātvata-tantre - viṣṇos tu trīṇi rūpāṇi puruṣākhyāny atho viduḥ | ekaṃ tu mahataḥ sraṣṭṛ dvitīyaṃ tantu-saṃsthitam | tṛtīyaṃ sarva-bhūtasthaṃ tāni jñātvā vimucyate || iti // lbh_1,2.9 // tatra prathamaṃ, yathaikādaśe [bhp 11.4.3] - bhūtair yadā pañcabhir ātma-sṛṣṭaiḥ puraṃ virājaṃ viracayya tasmin | svāṃśena viṣṭaḥ puruṣābhidhānam avāpa nārāyaṇa ādidevaḥ // lbh_1,2.10 // brahma-saṃhitāyāṃ [5.10-13] ca - tasminn āvirabhūl liṅge mahā-viṣṇur jagat-patiḥ || sahasra-śīrṣā puruṣa ity ārabhya nārāyaṇaḥ sa bhagavān āpas tasmāt sanātanāt | āvirāsan kāraṇārṇonidhiṃ saṅkarṣaṇātmakaḥ | yoga-nidrāṃ gatas tasmin sahasrāṃśaḥ svayaṃ mahān || tad-roma-bila-jāleṣu bījaṃ saṅkarṣaṇasya ca | haimāny aṇḍāni jātāni mahā-bhūtāvṛtāni tu || īty etad antam // lbh_1,2.11 // liṅgam atra svayaṃ-rūpasyāṅga-bheda udīritaḥ // lbh_1,2.12 // dvitīyaṃ, yathā tatraiva [brs 5.14] tad-anantaraṃ - pratyaṇḍam evam ekāṃśād viśati svayam // lbh_1,2.13 // iti | garbhodaka-śayaḥ padmanābho'sāv aniruddhakaḥ | iti nārāyaṇopākhyāna uktaṃ mokṣa-dharmake | so'yaṃ hiraṇyagarbhasya pradyumnatve niyāmakaḥ // lbh_1,2.14 // atha yat tu tṛtīyaṃ syād rūpaṃ tac cāpy adṛśyata | kecit svadehāntar iti dvitīya-skandha-padyataḥ // lbh_1,2.15 // guṇāvatārās tatrātha kathyante puruṣād iha | viṣṇur brahmā ca rudraś ca sthiti-sargādi-karmaṇe // lbh_1,2.16 // yathā prathame (1.2.23) - sattvaṃ rajas tama iti prakṛter guṇās tair yuktaḥ parama-puruṣa eka ihāsya dhatte | sthity-ādaye hari-viriñci-hareti saṃjñāḥ śreyāṃsi tatra khalu sattva-tanor nṝṇāṃ syuḥ || iti // lbh_1,2.17 // atra kārikā -- yogo niyāmakatayā guṇaiḥ sambandha ucyate | ataḥ sa tair na yujyate tatra svāṃśaḥ parasya yaḥ // lbh_1,2.18 // tatra brahmā -- hiraṇyagarbhaḥ sūkṣmo'tra sthūlo vairāja-saṃjñakaḥ | bhogāya sṛṣṭaye cābhūt padmabhūr iti sa dvidhā // lbh_1,2.19 // vairāja eva prāyaḥ syāt sargādy-arthaṃ caturmukhaḥ | kadācid bhagavān viṣṇur brahmā san sṛjati svayam // lbh_1,2.20 // tathā ca pādme - bhavet kvacin mahākalpe brahmā jīvo'py upāsanaiḥ | kvacid atra mahāviṣṇur brahmatvaṃ pratipadyate // lbh_1,2.21 // iti || viṣṇur yatra mahā-kalpe sraṣṭṛtvaṃ ca prapadyate | tatra bhuṅkte taṃ praviśya vairājaḥ saukhya-sampadam | ato jīvatvam aiśyaṃ ca brahmaṇaḥ kāla-bhedataḥ // lbh_1,2.22 // īśatvāpekṣayā tasya śāstre proktāvatāratā | samaṣṭitvena bhagavat-sannikṛṣṭatayocyate | asyāvatāratā kaiścid āveśatvena kaiścana // lbh_1,2.23 // tathā brahma-saṃhitāyāṃ (5.49) bhāsvān yathāśma-śakaleṣu nijeṣu tejaḥ svīyam kiyat prakaṭayaty api tadvad atra | brahmā ya eṣa jagad-aṇḍa-vidhāna-kartā govindam ādi-puruṣaṃ tam ahaṃ bhajāmi // lbh_1,2.24 // iti | garbhodaśāyino'syābhūt janma nābhisaroruhāt kadācit śrūyate nīrāt tejovātādikād api // lbh_1,2.25 // rudra ekādaśa-vyūhas tathāṣṭatanur apy asau | prāyaḥ pañcānanas tryakṣo daśa-bāhur udīryate // lbh_1,2.26 // kvacij jīva-viśeṣatvaṃ harasyoktaṃ vidher iva | tat tu śeṣavad evāstāṃ tad-aṃśatvena kīrtanāt // lbh_1,2.27 // haraḥ puruṣa-dhāmatvān nirguṇaḥ prāya eva saḥ | vikāravān iha tamo-yogāt sarvaiḥ pratīyate || yathā śrī-daśame (10.88.3) śivaḥ śakti-yutaḥ śaśvat triliṅgo guṇa-saṃvṛtaḥ // lbh_1,2.28 // iti | yathā brahma-saṃhitāyāṃ (5.45) - kṣīraṃ yathā dadhi vikāra-viśeṣa-yogāt sañjāyate na hi tataḥ pṛthag asti hetoḥ | yaḥ śambhutām api tathā samupaiti kāryād govindam ādi-puruṣaṃ tam ahaṃ bhajāmi || iti // lbh_1,2.29 // vidher lalāṭāj janmāsya kadācit kamalāpateḥ | kālāgni-rudraḥ kalpānte bhavet saṅkarṣaṇād api // lbh_1,2.30 // sadā-śivākhyā tan-mūrtis tamogandha-vivarjitā | sarvakāraṇa-bhūtāsāv aṅga-bhūtā svayaṃ prabhoḥ | vāyavyādiṣu saiveyaṃ śiva-loke pradarśitā // lbh_1,2.31 // tathā ca brahma-saṃhitāyām ādi-śiva-kathane (5.8) - niyatiḥ sā ramā devi tat-priyā tad-vaśaṃ tadā | tal-liṅgaṃ bhagavān śambhur jyoti-rūpaḥ sanātanaḥ | yā yoniḥ sāparā śaktiḥ ity ādi // lbh_1,2.32 // śrī-viṣṇuḥ, yathā śrī-tṛtīye (3.8.16) tal loka-padmaṃ sa u eva viṣṇuḥ prāvīviśat sarva-guṇāvabhāsam | tasmin svayaṃ vedamayo vidhātā svayambhuvaṃ yaṃ sma vadanti so 'bhūt || iti // lbh_1,2.33 // yo viṣṇuḥ paṭhyate so'sau kṣīrāmbudhiśayo mataḥ | garbhodaśāyinas tasya vilāsatvān munśvaraiḥ | nārāyaṇo virāḍ antaryāmī cāyaṃ nigadyate // lbh_1,2.34 // viṣṇu-dharmottarādy-uktā yāḥ pūryo'jāṇḍa-madhyataḥ | santi viṣṇu-prakāśānāṃ tāḥ kathyante samāsataḥ // lbh_1,2.35 // yathā - rudropariṣṭād aparaḥ pañcāyuta-pramāṇataḥ | agamyaḥ sarva-lokānāṃ viṣṇu-lokaḥ prakīrtitaḥ // lbh_1,2.36 // tasyopariṣṭād brahmāṇḍaḥ kāñcanoddīpti-saṃyutaḥ | meros tu pūrva-dig-bhāge madhye tu lavaṇodadheḥ | viṣṇuloko mahān proktaḥ salilāntara-saṃsthitaḥ // lbh_1,2.37 // tatra svapiti gharmāmbhe devadevo janārdanaḥ | lakṣmī-sahāyaḥ satataṃ śeṣa-paryaṅkam āsthitaḥ // lbh_1,2.38 // meroś ca pūrva-dig-bhāge madhye kṣīrārṇavasya ca | kṣīrāmbu-madhyagā śubhrā devasyānyā tathā purī // lbh_1,2.39 // lakṣmī-sahāyas tatrāste śeṣāsana-gataḥ prabhuḥ | tatrāpi caturo māsān suptas tiṣṭhati vārṣikān // lbh_1,2.40 // tasminn avāci dig-bhāge madhye kṣīrārṇavasya tu | yojanānāṃ sahasrāṇi maṇḍalaḥ pañca-viṃśatiḥ | śvetadvīpatayā khyāto dvīpaḥ parama-śobhanaḥ // lbh_1,2.41 // narāḥ sūrya-prabhās tatra śītāṃśu-sama-darśanāḥ | tejasā durnirīkṣyāś ca devānām api yādava // lbh_1,2.42 // brahmāṇḍe ca - śveto nāma mahān asti dvīpaḥ kṣīrābdhi-veṣṭitaḥ | lakṣa-yojana-vistāraḥ suramyaḥ sarva-kāñcanaḥ // lbh_1,2.43 // kundendu-kumuda-prakhyair lola-kallola-rāśibhiḥ | dhautām ala-śilopetaḥ samantāt kṣīra-vāridheḥ // lbh_1,2.44 // iti | kiṃ ca viṣṇu-purāṇādau mokṣa-dharme ca kīrtitam | kṣīrābdher uttare tīre śveta-dvīpo bhaved iti // lbh_1,2.45 // śuddhodād uttare śvetadvīpaṃ syāt pādma-sammatam // lbh_1,2.46 // viṣṇuḥ sattvaṃ tanotīti śāstre sattva-tanuṃ smṛtaḥ | avatāra-gaṇaś cāsya bhavet sattva-tanus tathā | bahiraṅgam adhiṣṭhānam iti vā tasya tat tanuḥ // lbh_1,2.47 // ato nirguṇatā samyak sarva-śāstre prasidhyati // lbh_1,2.48 // tathā hi śrī-daśame (10.88.4) -- harir hi nirguṇaḥ sākṣāt puruṣaḥ prakṛteḥ paraḥ | sa sarva-dṛg upadraṣṭā taṃ bhajan nirguṇo bhavet || iti // lbh_1,2.49 //tena sattva-tanor asmāt śreyāṃsi syur itīritam // lbh_1,2.50 //ity ato vihitā śāstre tad-bhakter eva nityatā // lbh_1,2.51 // tathā hi pādme - smartavyaḥ satataṃ viṣṇur vismartavyo na jātucit | sarve vidhi-niṣedhāḥ syur etayor eva kiṅkarāḥ // lbh_1,2.52 // ataeva tatraiva (padmap 4.93.26) -- vyāmohāya carācarasya jagatas te te purāṇāgamās tāṃ tām eva hi devatāṃ paramikāṃ jalpantu kalpāvadhi | siddhānte punar eka eva bhagavān viṣṇuḥ samastāgama- vyāpāreṣu vivecana-vyatikaraṃ nīteṣu niścīyate // lbh_1,2.53 // śrī-prathama-skandhe (1.2.26) mumukṣavo ghora-rūpān hitvā bhūta-patīn atha | nārāyaṇa-kalāḥ śāntā bhajanti hy anasūyavaḥ || iti // lbh_1,2.54 //atra svāṃśā harer eva kalā-śabdena kīrtitāḥ // lbh_1,2.55 // ato vidhi-harādīnāṃ nikhilānāṃ suparvaṇām | śrī-viṣṇoḥ svāṃśa-vargebhyo nyūnatābhiprakāśitā // lbh_1,2.56 // yathā tatraiva (1.18.21) -- athāpi yat-pāda-nakhāvasṛṣṭaṃ jagad viriñcopahṛtārhaṇāmbhaḥ seśaṃ punāty anyatamo mukundāt ko nāma loke bhagavat-padārthaḥ // lbh_1,2.57 // iti | mahā-vārāhe ca - matsya-kūrma-varahādyāḥ samā viṣṇor abhedataḥ | brahmādyām asamāḥ proktāḥ prakṛtis tu samāsamā // lbh_1,2.58 // iti || atra prakṛti-śabdena cic-chaktir abhidhīyate | abhinna-bhinna-rūpatvād asyaivoktā samāsamā // lbh_1,2.59 // iti puruṣāvatāra-guṇāvatāra-nirūpaṇam ||2|| tṛtīyaḥ paricchedaḥ līlāvatāra-nirūpaṇam atha līlāvatārāś ca vilikhyante yathā mati | śrīmad-bhāgavatasyānusāreṇa prāyaśas tv amī // lbh_1,3.1 // tatra śrī-catuḥsanaḥ śrī-prathame (1.3.6) - sa eva prathamaṃ devaḥ kaumāraṃ sargam āśritaḥ | cacāra duścaraṃ brahmā brahmacaryam akhaṇḍitam // lbh_1,3.2 // iti | caturbhir avatāro'yam eka eva satāṃ mataḥ | sama-śabdāt caturṣv eva catuḥsana iti smṛtaḥ // lbh_1,3.3 // śuddha-jñānasya bhakteś ca pracārārtham avātarat | pañcaṣābdika-bālābho gauraḥ kamala-yonitaḥ // lbh_1,3.4 // śrī-nāradaḥ | tatraiva (1.3.8) - tṛtīyam ṛṣi-sargaṃ vai devarṣitvam upetya saḥ | tantraṃ sātvatam ācaṣṭa naiṣkarmyaṃ karmaṇāṃ yataḥ // lbh_1,3.5 // pravartanāya loke'smin svabhakter eva sarvataḥ | harir devarṣi-rūpeṇa candra-śubhro vidher abhūt // lbh_1,3.6 // āvirbhūyād idme brāhme kalpa eva catuḥsanaḥ | nāradaś cānuvartete kalpeṣu sakaleṣv api // lbh_1,3.7 // śrī-varāhaḥ | tatraiva (1.3.7) -- dvitīyaṃ tu bhavāyāsya rasātala-gatāṃ mahīm | uddhariṣyann upādatta yajñeśaḥ saukaraṃ vapuḥ // lbh_1,3.8 // śrī-dvitīye ca (2.7.1) yatrodyataḥ kṣiti-taloddharaṇāya bibhrat krauḍīṃ tanuṃ sakala-yajña-mayīm anantaḥ | antar-mahārṇava upāgatam ādi-daityaṃ taṃ daṃṣṭrayādrim iva vajra-dharo dadāra // lbh_1,3.9 // iti | dvir āvirāsīt kalpe'sminn ādye svāyambhuvāntare | ghrāṇād vidher dharoddhṛtyai cākṣuṣīye tu nīrataḥ // lbh_1,3.10 // hiraṇyākṣaṃ dharoddhāre nihantuṃ daṃṣṭri-puṅgavaḥ | catuṣpāt śrī-varāho'sau nṛ-varāhaḥ kvacin mataḥ // lbh_1,3.11 // kadācij jalada-śyāmaḥ kadācic candrapāṇḍaraḥ | yajña-mūrtiḥ sthaviṣṭho'yaṃ varṇa-dvaya-yutaḥ smṛtaḥ // lbh_1,3.12 // dakṣāt prācetasāt sṛṣṭiḥ śrūyate cākṣuṣe'ntare | atas tatraiva janmāsya hiraṇyākṣasya yujyate // lbh_1,3.13 // tathā hi śrī-caturthe (4.30.49) -- cākṣuṣe tv antare prāpte prāk-sarge kāla-vidrute | yaḥ sasarja prajā iṣṭāḥ sa dakṣo daiva-coditaḥ // lbh_1,3.14 // iti | uttānapāda-vaṃśyānāṃ tanayasya pracetasām | dakṣasyaiva ditiḥ putrī hiraṇākṣo diteḥ sutaḥ // lbh_1,3.15 // kalpārambhe tadā nāsti sutotpattir manor api | kvāsau prācetaso dakṣaḥ kva ditiḥ kva diteḥ // lbh_1,3.16 // ataḥ kāla-dvayodbhūtaṃ śrī-varāhasya ceṣṭitam | ekatraivāha maitreyaḥ kṣattuḥ praśnānurodhataḥ // lbh_1,3.17 // madhye manvantarasyaiva muneḥ śāpān manuṃ prati | pralayo'sau babhūveti purāṇe kvacid īryate // lbh_1,3.18 // ayam ākasmiko jātaś cākṣuṣasyāntare manoḥ | pralayaḥ padmanābhasya līlayeti ca kutracit // lbh_1,3.19 // sarva-manvantarasyānte pralayo niścitaṃ bhavet | viṣṇu-dharmottare tv etat mārkaṇḍeyena bhāṣitam // lbh_1,3.20 // tathā hi - manvantare parikṣīṇe devā manvantareśvarāḥ | maharlokam athāsādya tiṣṭhanti gata-kalmaṣāḥ // lbh_1,3.21 // manuś ca saha śakreṇa devāś ca yadunandana | brahma-lokaṃ prapadyante punar āvṛtti-durlabham // lbh_1,3.22 // bhūtalaṃ satalaṃ vajra toya-rūpī maheśvaraḥ | ūrmi-mālī mahāvegaḥ sarvam āvṛtya tiṣṭhati // lbh_1,3.23 // bhūrlokam āśritaṃ sarvaṃ tadā naśyati yādava | na vinaśyanti rājendra viśrutāḥ kula-parvatāḥ // lbh_1,3.24 // naur bhūtvā tu tadā devī mahī yadu-kulodvaha | dhārayaty atha bījāni sarvāṇy evāviśeṣataḥ // lbh_1,3.25 // bhaviṣyaś ca manus tatra bhaviṣyā ṛṣayas tathā | tiṣṭhanti rāja-śārdūla sapta te prathitā bhuvi // lbh_1,3.26 // matsya-rūpa-dharo viṣṇuḥ śṛṅgī bhūtvā jagat-patiḥ | ākarṣati tu tāṃ nāvaṃ sthānāt sthānaṃ tu līlayā // lbh_1,3.27 // himādri-śikhare nāvaṃ baddhā devo jagat-patiḥ | matsyas tv adṛśyo bhavati te ca tiṣṭhanti tatragāḥ // lbh_1,3.28 // kṛta-tulyaṃ tataḥ kālaṃ yāvat prakṣālanaṃ smṛtam | āpaḥ śamam atho yānti yathā-pūrvaṃ narādhipa | ṛṣayaś ca manuś caiva sarvaṃ kurvanti te tadā // lbh_1,3.29 // iti | manor ante layo nāsti manave'darśi māyayā | viṣṇuneti bruvāṇais tu svābhir naiṣa manyate // lbh_1,3.30 // śrī-matsyaḥ śrī-prathame (1.3.15) - rūpaṃ sa jagṛhe mātsyaṃ cākṣuṣodadhi-samplave | nāvy āropya mahī-mayyām apād vaivasvataṃ manum // lbh_1,3.31 // śrī-dvitīye (2.7.22) ca -- matsyo yugānta-samaye manunopalabdhaḥ kṣoṇīmayo nikhila-jīva-nikāya-ketaḥ | visraṃsitān uru-bhaye salile mukhān me ādāya tatra vijahāra ha veda-mārgān // lbh_1,3.32 // pādme ca - evam ukto hṛṣīkeśo brahmaṇā parameśvaraḥ | matsya-rūpaṃ samāsthāya praviveśa mahodadhim // lbh_1,3.33 // matsyo'pi prādurabhavad dviḥ kalpe'smin varāhavat | ādau svāyambhuvīyasya daityaṃ ghnann āharac chrutīḥ | ante tu cākṣuṣīyasya kṛpāṃ satyavrate'karot // lbh_1,3.34 // antyena sārdha-padyena proktam ādyasya ceṣṭitam | pūrva-sārdhena cāntyasya matsyo jñeyo varāhavat // lbh_1,3.35 // upalakṣaṇam evaitat anya-manvantarasya ca | viṣṇu-dharmottarāj jñeyāḥ prādurbhāvāś caturdaśa // lbh_1,3.36 // śrī-yajñaḥ śrī-prathame (1.3.22) - nara-devatvam āpannaḥ sura-kārya-cikīrṣayā | samudra-nigrahādīni cakre vīryāṇy ataḥ param // lbh_1,3.37 // iti | trayāṇām eva lokānāṃ mahārti-haraṇād asau | mātāmahena manunā harir ity api śabditaḥ // lbh_1,3.38 // śrī-nara-nārāyaṇau tatraiva (1.3.9) -- turye dharma-kalā-sarge nara-nārāyaṇāv ṛṣī | bhūtvātmopaśamopetam akarod duścaraṃ tapaḥ // lbh_1,3.39 // iti | śāstre'nyau hari-kṛṣṇākhyāv anayoḥ sodarau smṛtau | ebhir eko'vatāraḥ syāt caturbhiḥ sanakādivat // lbh_1,3.40 // śrī-kapilaḥ tatraiva (1.3.10) -- pañcamaḥ kapilo nāma siddheśaḥ kāla-viplutam | provācāsuraye sāṅkhyaṃ tattva-grāma-vinirṇayam // lbh_1,3.41 // iti | devahūtyāṃ kardamataḥ prādurbhāvam asau gataḥ | proktaḥ kapilavarṇatvāt kapilākhyo viriñcinā // lbh_1,3.42 // pādme - kapilo vāsudevāṃśas tattvaṃ sāṅkhyaṃ jagāda ha | brahmādibhyaś ca devebhyo bhṛgvādibhyas tathaiva ca | tathaivāsurayesarvavedārthair upabṛṃhitam // lbh_1,3.43 // sarva-veda-viruddhaṃ ca kapilo'nyo jagāda ha | sāṅkhyam āsuraye'naysami kutarka-paribṛṃhitam // lbh_1,3.44 // śrī-dattaḥ | śrī-dvitīye (2.7.4) -- atrer apatyam abhikāṅkṣata āha tuṣṭo datto mayāham iti yad bhagavān sa dattaḥ | yat-pāda-paṅkaja-parāga-pavitra-dehā yogarddhim āpur ubhayīṃ yadu-haihayādyāḥ // lbh_1,3.45 // śrī-prathame ca (1.3.11) -- ṣaṣṭham atrer apatyatvaṃ vṛtaḥ prāpto 'nasūyayā | ānvīkṣikīm alarkāya prahlādādibhya ūcivān // lbh_1,3.46 // śrī-brahmāṇḍe tu kathitam atri-patnyānusūyayā | prārthito bhagavān atrer apatyatvam upeyivān // lbh_1,3.47 // tathā hi - varaṃ dattvānasūyāyai viṣṇuḥ sarva-jaganmayaḥ | atreḥ putro'bhavat tasyāṃ svecchā-mānuṣa-vigrahaḥ | dattātreya iti khyāto yati-veśa-vibhūṣitaḥ // lbh_1,3.48 // śrī-hayaśīrṣā | śrī-dvitīye (2.7.11) -- satre mamāsa bhagavān haya-śīraṣātho sākṣāt sa yajña-puruṣas tapanīya-varṇaḥ | chandomayo makhamayo 'khila-devatātmā vāco babhūvur uśatīḥ śvasato 'sya nastaḥ // lbh_1,3.49 // iti | prādurbhūyaiva yajñāgner dānavau madhu-kaiṭabhau | hatvā prayānayad vedān punar vāgīśvarī-patiḥ // lbh_1,3.50 // śrī-haṃsaḥ | śrī-dvitīye (2.7.19) -- tubhyaṃ ca nārada bhṛśaṃ bhagavān vivṛddha- bhāvena sādhu parituṣṭa uvāca yogam | jñānaṃ ca bhāgavatam ātma-satattva-dīpaṃ yad vāsudeva-śaraṇā vidur añjasaiva // lbh_1,3.51 // iti | śakto'khila-viveke'haṃ kṣīra-nīra-vibhāgavat | iti vyañjann ayaṃ rāja-haṃso vyaktiṃ jalād gataḥ // lbh_1,3.52 // śrī-dhruva-priyaḥ | tatraiva (2.7.8) -- viddhaḥ sapatny-udita-patribhir anti rājño bālo 'pi sann upagatas tapase vanāni | tasmā adād dhruva-gatiṃ gṛṇate prasanno divyāḥ stuvanti munayo yad upary-adhastāt // lbh_1,3.53 // iti | svāyambhuve'vatārokter nāmnaś cākathanād iha | yajñādīnāṃ ca tatroktyā pāriśeṣya-pramāṇataḥ || prasiddhyā pṛśni-garbheti tad-ākhyāsya nigadyate | hantāyam adrir ity ādau padye govardhanādrivat // lbh_1,3.54 // tathā śrī-daśame (10.3.32) -- tvam eva pūrva-sarge 'bhūḥ pṛśniḥ svāyambhuve sati | tadāyaṃ sutapā nāma prajāpatir akalmaṣaḥ | ahaṃ suto vām abhavaṃ pṛśnigarbha iti smṛtaḥ // lbh_1,3.55 // iti | asyātra caritānuktyā nāmānuktyā ca tatra vai | parasparam apekṣitvād yuktā caikatra saṅgatiḥ // lbh_1,3.56 // atrāgamana-mātreṇa yadi syād avatāratā | anyatrāpi prasajyeta yatheṣṭaṃ tat-prakalpanā // lbh_1,3.57 // śrī-ṛṣabhaḥ | śrī-prathame (1.3.13) -- aṣṭame merudevyāṃ tu nābher jāta urukramaḥ | darśayan vartma dhīrāṇāṃ sarvāśrama-namaskṛtam // lbh_1,3.58 // śuklaḥ paramahaṃsānāṃ dharmaṃ jñāpayituṃ prabhuḥ | vyakto guṇair variṣṭhatvād vikhyāta ṛṣabhākhyayā // lbh_1,3.59 // śrī-pṛthuḥ | tatraiva (1.3.14) -- ṛṣibhir yācito bheje navamaṃ pārthivaṃ vapuḥ | dugdhemām oṣadhīr viprās tenāyaṃ sa uśattamaḥ // lbh_1,3.60 // iti | mathyamānān muni-gaṇair asavyād vaiṇa-bāhutaḥ | prādurbhūto mahārājaḥ śuddha-svarṇa-ruciḥ pṛthuḥ // lbh_1,3.61 // ādye vyaktāḥ kumārādyāḥ pṛthv-antāś ca trayodaśa | keloamatsyau punar vyaktiṃ cākṣuṣīye tu jagmatuḥ // lbh_1,3.62 // atha śrī-nṛsiṃhaḥ | tatraiva (1.3.18) -- caturdaśaṃ nārasiṃhaṃ bibhrad daityendram ūrjitam | dadāra karajair ūrāv erakāṃ kaṭa-kṛd yathā // lbh_1,3.64 // ṣaṣṭhe'ntare'bdhimathanān nṛhareḥ pūrva-bhāvitā | ataḥ prāg eṣa kūrmāder vyaktiṃ ṣaṣṭhe'ntare gataḥ // lbh_1,3.65 // śrī-kūrmaḥ | tatraiva (1.3.16) -- surāsurāṇām udadhiṃ mathnatāṃ mandarācalam | dadhre kamaṭha-rūpeṇa pṛṣṭha ekādaśe vibhuḥ // lbh_1,3.66 // iti | pādme proktaṃ dadhe kṣauṇīmayam evārthitaḥ suraiḥ | śāstrāntare tu bhūdhārī kalpādau prakaṭo'bhavat // lbh_1,3.67 // śrī-dhanvantari-mohinyau | tatraiva (1.3.17) -- dhānvantaraṃ dvādaśamaṃ trayodaśamam eva ca | apāyayat surān anyān mohinyā mohayan striyā // lbh_1,3.68 // iti | tatra śrī-dhanvantariḥ - ṣaṣṭhe ca saptame cāyaṃ dvirāvirbhāvam āgataḥ // lbh_1,3.69 // ṣaṣṭhe'ntare'bdhi-mathanād dhṛtāmṛta-kamaṇḍaluḥ | udgato dvibhujaḥ śyāmaḥ āyurveda-pravartakaḥ | saptame ca tathā-rūpaḥ kāśīrāja-suto'bhavat // lbh_1,3.70 // śrī-mohinī -- daityānāṃ mohanāyāsau pramodāya ca dhurjaṇḥ | ajito mohinī-mūrtyā dvirāvirbhāvam āgataḥ // lbh_1,3.71 // iti ṣaṣṭhe'tra catvāro nṛsiṃhāyāḥ prakīrtitāḥ // lbh_1,3.72 //śrī-vāmanaḥ | tatraiva (1.3.19) -- pañcadaśaṃ vāmanakaṃ kṛtvāgād adhvaraṃ baleḥ | pada-trayaṃ yācamānaḥ pratyāditsus tri-piṣṭapam // lbh_1,3.73 // iti | vāmanas trir abhivyaktaṃ kalpe'smin pratipedivān | tatrādau dānavendrasya vāskaler adhvaraṃ yayau || tato vaivasvatīye'smin dhundhor makham asau gataḥ | aditau kaśyapāj jātaḥ saptame'sya caturyuge | pratigraha-kṛte jātās traya eva trivikramāḥ // lbh_1,3.74 // śrī-bhārgavaḥ | tatraiva (1.3.20) -- avatāre ṣoḍaśame paśyan brahma-druho nṛpān | triḥ-sapta-kṛtvaḥ kupito niḥ-kṣatrām akaron mahīm // lbh_1,3.75 // iti | reṇukā-jamadagnibhyāṃ gauro vyaktim asau gataḥ | prāhuḥ saptadaśe kecid dvāviṃśe'nye caturyuge // lbh_1,3.76 // śrī-rāghavendraḥ | tatraiva (1.3.22) -- nara-devatvam āpannaḥ sura-kārya-cikīrṣayā | samudra-nigrahādīni cakre vīryāṇy ataḥ param // lbh_1,3.77 // iti | kauśalyāyāṃ daśarathān navadūrvādala-dyutiḥ | tretāyām āvirabhavat caturviṃśe caturyuge | bharatena sumitrāyā nandanābhyāṃ ca saṃyutaḥ // lbh_1,3.78 // asya śāstre trayo vyūhā lakṣmaṇaādyā amī smṛtāḥ | bharato'tra ghanaśyāmaḥ saumitrī kanaka-prabhau // lbh_1,3.79 // pādme bharata-śatrughnau śaṅkha-cakratayoditau | śrī-lakṣmaṇas tu tatraiva śeṣa ity abhiśabditaḥ // lbh_1,3.80 // śrī-vyāsaḥ | tatraiva (1.3.21) - tataḥ saptadaśe jātaḥ satyavatyāṃ parāśarāt | cakre veda-taroḥ śākhā dṛṣṭvā puṃso 'lpa-medhasaḥ // lbh_1,3.81 // iti | dvaipāyano'smi vyāsānām iti śaurir yad ūcivān | ato viṣṇu-purāṇādau viśeṣeṇaiva varṇitaḥ // lbh_1,3.82 // yathā (vip 3.4.5; mbh 12.346.11) - kṛṣṇa-dvaipāyanaṃ vyāsaṃ viddhi nārāyaṇaṃ svayam | ko hy anyaḥ puṇḍarīkākṣān mahābhārata-kṛd bhavet || iti // lbh_1,3.83 // śrūyate'pāntaratamā dvaipāyanyam agād iti | kiṃ sāyujyaṃ gataḥ so'tra viṣṇv-aṃśaḥ so'pi vā bhavet | tasmād āveśa evāyam iti kecid vadanti ca // lbh_1,3.84 // atha śrī-rāma-kṛṣṇau | śrī-prathame (1.3.23) -- ekonaviṃśe viṃśatime vṛṣṇiṣu prāpya janmanī | rāma-kṛṣṇāv iti bhuvo bhagavān aharad bharam // lbh_1,3.85 // iti | śrī-rāmaḥ - eṣa mātṛdvaye vyakto janakād vasudevataḥ | yo navya-ghana-sārābho ghana-śyāmāmbaraḥ sadā // lbh_1,3.86 // saṅkarṣaṇo dvitīyo yo vyūhaḥ rāmaḥ sa eva hi | pṛthvī-dhareṇa śeṣeṇa sambhūya vyaktim īyivān // lbh_1,3.87 // śeṣo dvidhā mahīdhārī śyyārūpaś ca śārṅgiṇaḥ | tatra saṅkarṣaṇāveśād bhūbhṛt saṅkarṣaṇo mataḥ | śayyā-rūpas tathā tasya sakhya-dāsyābhimānavān // lbh_1,3.88 // śrī-kṛṣṇaḥ - eṣa mātari devakyāṃ pitur ānaka-dundubheḥ | prādurbhūto ghanaśyāmo dvibhujo'pi caturbhujaḥ // lbh_1,3.89 // śrī-buddhaḥ | tatraiva (1.3.24) -- tataḥ kalau sampravṛtte sammohāya sura-dviṣām | buddho nāmnāñjana-sutaḥ kīkaṭeṣu bhaviṣyati // lbh_1,3.90 // iti | asau vyaktaḥ kaler abda-sahasra-dvitaye gate | mūrtiḥ pāṭala-varṇāsya dvibhujā cikurojjhitā // lbh_1,3.91 // yadā sūtaḥ kathām āha tadā buddhasya bhāvitā | adhunā vṛtta evāyaṃ dharmāraṇye yad udgataḥ // lbh_1,3.92 // śrī-kalkiḥ | tatraiva (1.3.25) -- athāsau yuga-sandhyāyāṃ dasyu-prāyeṣu rājasu | janitā viṣṇu-yaśaso nāmnā kalkir jagat-patiḥ // lbh_1,3.93 // iti | pūrvaṃ manur daśaratho vasudevo'py asāv abhūt | bhāvī viṣṇu-yaśās cāyam iti pādme prakīrtitam // lbh_1,3.94 // aiśvaryaṃ kalkinas tasya brahmāṇḍe suṣṭhu varṇitam | kaiścit kalau kalau buddhaḥ syāt kalkī cety udīryate // lbh_1,3.95 // aṣṭau vaivasvatīye'mī kathitā vāmanādayaḥ // lbh_1,3.96 // kalpāvatārā ity ete kathitāḥ pañca-viṃśatiḥ | pratikalpaṃ yataḥ prāyaḥ sakṛt prādurbhvaty amī // lbh_1,3.97 // iti līlāvatāra-nirūpaṇam || caturthaḥ paricchedaḥ atha manvantarāvatārāḥ manvantarāvatāro'sau prāyaḥ śakrāri-hatyayā | tat-sahāyo mukundasya prādurbhāvaḥ sureṣu yaḥ // lbh_1,4.1 // yukte kalpāvatāratve yajñādīnām api sphuṭam | manvatarāvatāratvaṃ tat-tat-paryanta-pālanāt // lbh_1,4.2 // manvantareṣv amī svāyambhuvīyādiṣv anukramāt | avatārās tu yajñādyā bṛhad-bhānv-antimā matāḥ // lbh_1,4.3 // prathame svāyambhuvīye yajñaḥ - yajñas tu pūrvam evoktas tenātra na vilikhyate // lbh_1,4.4 // yathā aṣṭama-skandhe (8.1.21-22) ṛṣes tu vedaśirasas tuṣitā nāma patny abhūt | tasyāṃ jajñe tato devo vibhur ity abhiviśrutaḥ // lbh_1,4.5 // aṣṭāśīti-sahasrāṇi munayo ye dhṛta-vratāḥ | anvaśikṣan vrataṃ tasya kaumāra-brahmacāriṇaḥ // lbh_1,4.6 // iti | tṛtīye auttamīye satyasenaḥ - (8.1.25-26) dharmasya sūnṛtāyāṃ tu bhagavān puruṣottamaḥ | satyasena iti khyāto jātaḥ satyavrataiḥ saha // lbh_1,4.7 // so 'nṛta-vrata-duḥśīlān asato yakṣa-rākṣasān | bhūta-druho bhūta-gaṇāṃś cāvadhīt satyajit-sakhaḥ // lbh_1,4.8 // iti | caturthe tāmasīye hariḥ (8.1.30) tatrāpi jajñe bhagavān hariṇyāṃ harimedhasaḥ | harir ity āhṛto yena gajendro mocito grahāt // lbh_1,4.9 // iti | smaryate'sau sadā prātaḥ sadācāra-parāyaṇaiḥ | sarvāniṣṭa-vināśāya harir danītndra-mocanaḥ // lbh_1,4.10 // pañcame raivatīye vaikuṇṭhaḥ (8.5.4-5) - patnī vikuṇṭhā śubhrasya vaikuṇṭhaiḥ sura-sattamaiḥ | tayoḥ sva-kalayā jajñe vaikuṇṭho bhagavān svayam // lbh_1,4.11 // vaikuṇṭhaḥ kalpito yena loko loka-namaskṛtaḥ | ramayā prārthyamānena devyā tat-priya-kāmyayā // lbh_1,4.12 // iti | mahā-vaikuṇṭha-lokasya vyāpakasyāvyayātmanaḥ | prakaṭīkaraṇaṃ satyopari kalpanam ucyate // lbh_1,4.13 // ṣaṣṭhe cākṣuṣīye ajitaḥ (bhp 8.5.9-10) tatrāpi devasambhūtyāṃ vairājasyābhavat sutaḥ | ajito nāma bhagavān aṃśena jagataḥ patiḥ // lbh_1,4.14 // payodhiṃ yena nirmathya surāṇāṃ sādhitā sudhā | bhramamāṇo'mbhasi dhṛtaḥ kūrma-rūpeṇa mandaraḥ // lbh_1,4.15 // iti | saptame vaivasvatīye vāmanaḥ - vaivasvatāntare vyaktaḥ puraivoktaḥ sa vāmanaḥ | bhaviṣyāḥ sapta kathyante te sāvarṇyantarādiṣu // lbh_1,4.16 // aṣṭame sāvarṇanīye sārvabhaumaḥ (bhp 8.13.17) - devaguhyāt sarasvatyāṃ sārvabhauma iti prabhuḥ | sthānaṃ purandarād dhṛtvā balaye dāsyatīśvaraḥ // lbh_1,4.17 // iti | navame dakṣa-sāvarṇanīye ṛṣabhaḥ (8.13.20) -- āyuṣmato 'mbudhārāyām ṛṣabho bhagavat-kalā | bhavitā yena saṃrāddhāṃ tri-lokīṃ bhokṣyate 'dbhutaḥ // lbh_1,4.18 // iti | daśame brahma-sāvarṇanīye viṣvaksenaḥ (8.13.23) -- viṣvakseno viṣūcyāṃ tu śambhoḥ sakhyaṃ kariṣyati | jātaḥ svāṃśena bhagavān gṛhe viśvasṛjo vibhuḥ // lbh_1,4.19 // iti | ekādaśe dharma-sāvarṇanīye dharmasetuḥ (8.13.26) -- āryakasya sutas tatra dharmasetur iti smṛtaḥ | vaidhṛtāyāṃ harer aṃśas tri-lokīṃ dhārayiṣyati // lbh_1,4.20 // iti | dvādaśe rudra-sāvarṇanīye sudhāmā (8.13.29) -- svadhāmākhyo harer aṃśaḥ sādhayiṣyati tan-manoḥ | antaraṃ satya-sahasaḥ sunṛtāyāḥ suto vibhuḥ // lbh_1,4.21 // trayodaśe deva-sāvarṇanīye yogeśvaraḥ (8.13.32) -- devahotrasya tanaya upahartā divaspateḥ | yogeśvaro harer aṃśo bṛhatyāṃ sambhaviṣyati // lbh_1,4.22 // iti | caturdaśe indra-sāvarṇanīye bṛhadbhānuḥ (8.13.35) -- satrāyaṇasya tanayo bṛhadbhānus tadā hariḥ | vitānāyāṃ mahārāja kriyā-tantūn vitāyitā // lbh_1,4.23 // yajña-vāmanayos tatra punar uktatayā dvayoḥ | manvantarāvatārās tu saṅkhyāyāṃ dvādaśoditāḥ // lbh_1,4.24 // iti manvantarāvatāra-nirūpaṇam | atha yugāvatārāḥ - kathyante varṇanāmābhyāṃ śuklaḥ satya-yuge hariḥ | raktaḥ śyāmaḥ kramāt kṛṣṇas tretāyāṃ dvāpare kalau // lbh_1,4.25 // upāsanāviśeṣārthaṃ satyādiṣu yugeṣv asau | manvantarāvatāras tu tathāvatarati kramāt // lbh_1,4.26 // kalpa-manvantara-yuga-prādurbhāva-vidhāyinaḥ | avatārā ime tv eka-catvāriṃśad udīritāḥ // lbh_1,4.27 // vṛttā brāhmādayaḥ kalpāḥ pādmāntās te sahasraśaḥ | vartamānas tu kalpo'yaṃ śveta-vārāha ucyate // lbh_1,4.28 // brāhma-kalpa-prathama-je vyaktāḥ svāyambhuvāntare | kumāra-nāradādyāś ca cākṣuṣīyādiṣūttare // lbh_1,4.29 // prāyaḥ svāyambhuvādyākhyāḥ kalpe kalpe bhavanty amī | manavas te'vatārāś ca tathā yajñādi-nāmakāḥ // lbh_1,4.30 // tathā hi śrī-viṣṇu-dharmottare śrī-rudra-praśnaḥ - ya ete bhavatā proktā manavaś ca caturdaśa | nityaṃ brahma-dine prāpte eta eva kramād dvija | bhavanty utānye dharmajña etaṃ me chindhi saṃśayam // lbh_1,4.31 // śrī-mārkaṇḍeyottaram - eta eva mahārāja manavaś ca caturdaśa | kalpe kalpe tvayā jñeyā nātra kāryā vicāraṇā // lbh_1,4.32 // eka-rūpās tvayā proktā jñātavyāḥ sarva eva hi | kecit kiñcid vibhinnāś ca māyayā parameśituḥ // lbh_1,4.33 // iti | avatārāś caturdhā syur āveśāḥ prābhavā api | athaiva vaibhavāvasthāḥ parāvaasthāś ca tatra te // lbh_1,4.34 // tatrāveśāvatārās tu jñeyāḥ pūrvokta-rītitaḥ | yathā kumāra-devarṣi-veṇāṅga-prabhāvādayaḥ // lbh_1,4.35 // yathā pādme - āviṣṭo'bhūt kumāreṣu nārade ca harir vibhuḥ // lbh_1,4.36 // yathā tatraiva -- āviveśa pṛthuṃ devaḥ śaṅkhī cakrī caturbhujaḥ // lbh_1,4.37 // āviṣṭo bhārgave cābhūd iti tatraiva kīrtitam // lbh_1,4.38 // tathā hi - etat te kathitaṃ devi jāmadagner mahātmanaḥ | śaktyāveśāvatārasya caritaṃ śārṅgiṇaḥ prabhoḥ // lbh_1,4.39 // iti | āveśatvaṃ kalkino'pi viṣṇudharme vilokyate // lbh_1,4.40 // yathā - pratyakṣa-rūpa-dhṛg-devo dṛśyate na kalau hariḥ | kṛtādiṣv iva tenaiva tri-yugaḥ paripaṭhyate // lbh_1,4.41 // kaler ante ca samprāpte kalkinaṃ brahma-vādinam | anupraviśya kurute vāsudevo jagatsthitim // lbh_1,4.42 // pūrvotpanneṣ bhūteṣu teṣu teṣu kalau prabhuḥ | kṛtvā praveśaṃ kurute yad abhipretam ātmanaḥ // lbh_1,4.43 // iti | ato'mīṣvatāratvaṃ paraṃ syād aupacārikam // lbh_1,4.44 // atha prābhava-vaibhavāḥ | hari-svarūpa-rūpā ye parāvasthebhya unakāḥ | śaktīnāṃ tāratamyena kramāt te tat-tad-ākhyakāḥ // lbh_1,4.45 // prābhavāś ca dvidhā tatra dṛśyante śāstra-cakṣuṣā | eke nāticira-vyaktā nātivistṛta-kīrtayaḥ | te mohinī ca haṃsaś ca śuklādyāś ca yugānugāḥ // lbh_1,4.46 // apare śāstra-kartāraḥ prāyaḥ syur muni-ceṣṭitāḥ | dhanvantary-ṛṣabhau vyāso dattaś ca kapilaś ca te // lbh_1,4.47 // atha syur vaibhavāvasthās te ca kūrmo ṛṣādhipaḥ | nārāyaṇo nara-sakhaḥ śrī-varāh-hayānanau // lbh_1,4.48 // pṛśni-garbhaḥ pralambaghno yajñādyāś ca caturdaśa | ity amī vaibhavāvasthā ekaviṃśatir īritāḥ // lbh_1,4.49 // te kroḍa-hayagrīvau nava-vyūhāntaroditau | manvantarāvatāreṣu catvāraḥ pravarās tathā // lbh_1,4.50 // te tu śrī-hari-vaikuṇṭhau tathaivājita-vāmanau | ṣaḍ amī vaibhavāvasthāḥ parāvasthopamā matāḥ // lbh_1,4.51 // keṣāṃcid eṣāṃ sthānāni likhyante śāstra-dṛṣṭitaḥ | yatra tatra virājante yāni brahmāṇḍa-madhyataḥ | viṣṇudharmottarādīnāṃ vākyaṃ tatra pramāṇyate // lbh_1,4.52 // viṣṇudharmottare - tayopariṣṭād aparas tāvān eva pramāṇataḥ | mahātaleti vikhyāto rakta-bhaumaś ca pañcamaḥ || sarovaraṃ bhavet tatra yojanānāṃ daśāyutam | svayaṃ ca tatra vasati kūrma-rūpa-dharo hariḥ // lbh_1,4.53 // tayopariṣṭād aparas tāvān eva pramāṇataḥ | tatrāste sarasī divyā yojanānāṃ śatā̆-trayam | tasyāṃ sa vasate devo matsya-rūpa-dharo hariḥ // lbh_1,4.54 // nārāyaṇo narasakho vasate vadarīpade // lbh_1,4.55 // nṛ-varāhasya vasatir mahar-loke prakīrtitā | yojanānāṃ pramāṇena ayutānāṃ śata-trayam // lbh_1,4.56 // ayutāni ca pañcāśat śeṣa-sthānaṃ manoharam // lbh_1,4.57 // sa eva loko vārāhaḥ kathitas tu svayaṃ prabhaḥ | loko'yam aṇḍa-saṃlagnaḥ sarvādhastān manoharaḥ | varāha-rūpo bhagavān śvetarūpadharo'vasat // lbh_1,4.58 // tayopariṣṭād aparas tāvān eva pramāṇataḥ | pīta-bhaumaś caturthas tu gabhasti-tala-saṃjñakaḥ | tatrāste bhagavān viṣṇur devo hayaśirodharaḥ | śaśāṅka-śata-saṅkāśaḥ śātakumbha-vibhūṣaṇaḥ // lbh_1,4.59 // pṛśnigarbhasya vasatir brahmaṇo bhuvanopari // lbh_1,4.60 //vāsas tatra pralambārer yatraivāgharipor bhavet // lbh_1,4.61 // etasyaivāṃśa-bhūto'yaṃ pātāle vasati svayam | nityaṃ tāla-dhvajo vāgmī vanamālā-vibhūṣitaḥ || dhārayan śirasā nityaṃ ratna-citrāṃ phaṇāvalīm | lāṅgalī muṣalī kaḍgī nīlāmbara-vibhūṣitaḥ // lbh_1,4.62 // brahma-lokopariṣṭāc ca harer loko virājate // lbh_1,4.63 // svar-loke vasatir viṣṇor vaikuṇṭhasya mahātmanaḥ | tathā vaikuṇṭha-loke ca svayam āviṣkṛto hi yaḥ // lbh_1,4.64 // ajitasya nivāsas tu dhruva-loke samarthitaḥ | bhuvar-loke tu vasatir vāmanasya mahātmanaḥ // lbh_1,4.65 // trivikramasya vasatis tapo-loke prakīrtitā | tathāsya brahma-loka-stho divyo nārāyaṇāśrayaḥ | brahma-lokopariṣṭāc ca nivāso'nena nirmitaḥ // lbh_1,4.66 // hari-vaṃśe surendreṇa kahtito yaḥ surarṣaye // lbh_1,4.67 // tathā hi harivaṃśe (2.70.37) - idaṃ bhuṅktvā mahīyaṃ tu bhagavan viṣṇunā kṛtam | upary upari lokānāṃ adhikaṃ bhuvanaṃ mune // lbh_1,4.68 // iti || sarveṣām avatārāṇāṃ para-vyomni cakāsati | nivāsāḥ paramāścaryā iti śāstre nirūpyate // lbh_1,4.69 // tathā hi pādme - vaikuṇṭha-bhuvane nitye nivasanti mahojjvalāḥ | avatārāḥ sadā tatra matsya-kūrmādayo'khilāḥ // lbh_1,4.70 // iti avatāra-tat-sthāna-nirūpaṇam | pañcamaḥ paricchedaḥ parāvasthā-nirūpaṇam atha kṛṣṇo nara-bhrātur avatāra iti kvacit | upendrasyeti ca kvāpi bhrātāsau nātikovidām // lbh_1,5.1 // yathā skānde - dharma-putro harer aṃśau nara-nārāyaṇābhidhau | candra-vaṃśam anu prāpya jātau kṛṣṇārjunāv ubhau // lbh_1,5.2 // śrī-caturthe ca (4.1.59) - tāv imau vai bhagavato harer aṃśāv ihāgatau | bhāra-vyayāya ca bhuvaḥ kṛṣṇau yadu-kurūdvahau // lbh_1,5.3 // etad-upodbodhakaṃ śrī-daśame (10.69.16) -- sampūjya devarṣi-varyam ṛṣiḥ purāṇo nārāyaṇo nara-sakho vidhinoditena | vāṇyābhibhāṣya mitayāmṛtam iṣṭayā taṃ prāha prabho bhagavate karavāma he kim // lbh_1,5.4 // upendrāvatāratvaṃ ca yathā harivaṃśe śakra-vacane (2.70.34) - aindraṃ vaiṣṇavam asyaiva mune bhāgam ahaṃ dadau | yavīyāṃsam ahaṃ premnā kṛṣṇaṃ praśyāmi nārada // lbh_1,5.5 // iti | tad etad ubhayatvaṃ na bhavet kṛṣṇe virodhataḥ | aṃśatvaṃ hi tayor uktaṃ parāvasthatvam asya tu // lbh_1,5.6 // nara-bhrātur ihāṃśatvaṃ ete cāṃśeti vakṣyate | upendrasya tathātvaṃ ca harivaṃśe'pi dṛśyate // lbh_1,5.7 // tathā hi devarṣi-vacanam (2.71.21-23) - adityā tapasā viṣṇur mahātmārādhitaḥ purā | vareṇa cchanditā tena parituṣṭena cāditiḥ | tayoktas tvādṛśaṃ putram icchāmīti surottama // lbh_1,5.8 // tenoktaṃ bhuvane nāsti mat-samaḥ puruṣo'paraḥ | aṃśena tu bhaviṣyāmi putraḥ khalv aham eva te // lbh_1,5.9 // iti | atha kṛṣṇe parāvastha-bhāvo'gre vakṣyate sphuṭam | parāvasthaś c a sampūrṇāvasthaḥ śāstre prakīrtitaḥ || tasmād-aṃśatvam evāsya viruddhaṃ sphuṭam īkṣate // lbh_1,5.10 //arthagatyantaraṃ teṣāṃ vacanānāṃ ca dṛśyate // lbh_1,5.11 // tatra dharma-putrāv ity ādau kārikā - nara-nārāyaṇau prāpyety ātma-sātkṛtya tau svayam | kṛṣṇārjunau candra-vaṃśam anu prakaṭatāṃ gatau // lbh_1,5.12 // tāv imāv ity ādi kārikā - kartārau tau harer aṃśau nara-nārāyaṇāv iha | dvāparānte karma-bhūtau āyātau kṛṣṇa-phālgunau // lbh_1,5.13 // sampūjyety ādau kārikāḥ - sarvādāv upadeṣṭṛtvād yaḥ purāṇarṣir ucyate | nārāṇāṃ puruṣāṇāṃ yas trayāṇām āśrayaḥ sa tu || nareṣ martya-lokeṣu sahacārī bhavan svayam | tad-dharmam anukṛtyātra pūjayāmāsa taṃ munim || nārāyaṇākhyenāṃśena kṛṣṇo yadyapi tad-guruḥ | nāradaṃ pūjayāmāsa tathāpi kṣatra-līlayā // lbh_1,5.14 // aindram ity ādau kārikā - indras tu nātikauvidyānmatsarāc coktavān idam | tasmāt kṛṣṇasya no tat-tad-rūpatvaṃ ghaṭate kvacit // lbh_1,5.15 // atha parāvarasthāḥ | yathā pādme - nṛsiṃha-rāma-kṛṣṇeṣu ṣāḍguṇyaṃ paripūritam | parāvasthās tu te tasya dīpād-utpanna-dīpavat // lbh_1,5.16 // tatra śrī-nṛsiṃhaḥ (from bhāvārtha-dīpikā 1.1.1, 10.87.1) - prahlāda-hṛdayāhlādaṃ bhaktāvidyā-vidāraṇam | śarad-indu-ruciṃ vande pārīndra-vadanaṃ harim // lbh_1,5.17 // vāgīśā yasya vadane lakṣmīr yasya ca vakṣasi | yasyāste hṛdaye saṃvit taṃ nṛsiṃham ahaṃ bhaje // lbh_1,5.18 // gambhīra-garjitārambha-stambhitāmbhoja-sambhavaḥ | saṃrambhaḥ stambha-putrasya muninojjṛmbhito nṛpe // lbh_1,5.19 // yathā śrī-saptame (7.8.32-33) -- saṭāvadhūtā jaladāḥ parāpatan grahāś ca tad-dṛṣṭi-vimuṣṭa-rociṣaḥ | ambhodhayaḥ śvāsa-hatā vicukṣubhur nirhrāda-bhītā digibhā vicukruśuḥ // lbh_1,5.20 // dyaus tat-saṭotkṣipta-vimāna-saṅkulā protsarpata kṣmā ca padābhipīḍitā | śailāḥ samutpetur amuṣya raṃhasā tat-tejasā khaṃ kakubho na rejire // lbh_1,5.21 // iti | ugro'py anugra evāyaṃ svabhaktānāṃ nṛkeśarī | keśarīva svapotānām anyeṣām ugra-vigrahaḥ // lbh_1,5.22 // [*from śrīdhara svāmī's commentary to 7.9.1.] asya śrī-divya-siṃhasya parmānanda-tundilaḥ | śrīman-nṛsiṃhatāpanyāṃ mahimā prakaṭīkṛtaḥ // lbh_1,5.23 // nṛsiṃhasya bhaved vāso jana-loke mahātmanaḥ | sarvopariṣṭāc ca tathā viṣṇuloke prakīrtitaḥ // lbh_1,5.24 // śrī-rāghavendraḥ - pūrvato'py eṣa niḥśeṣa-mādhuryāmṛta-candramāḥ | bhāti sad-guṇa-saṅghena tuṅgaḥ śrī-raghu-puṅgavaḥ // lbh_1,5.25 // pādme - vandāmahe maheśānaṃ hara-kodaṇḍa-khaṇḍanam | jānakī-hṛdayānanda-candanaṃ raghunandanam // lbh_1,5.26 // asya janmotsavaṃ brūte śrī-rāmārcana-candrikā // lbh_1,5.27 // uccasthe graha-pañcake sura-gurau sendau navamyāṃ tithau lagne karkaṭake punar vasumate meghaṃ gate pūṣaṇi | nirdagdhuṃ nikhilāḥ palāśa-samidho medhyādayodhyāraṇer āvirbhūtam abhūd apūrva-vibhavaṃ yat kiñcid ekaṃ mahaḥ // lbh_1,5.28 // ekādaśe (11.5.34) -- tyaktvā su-dustyaja-surepsita-rājya-lakṣmīṃ dharmiṣṭha ārya-vacasā yad agād araṇyam | māyā-mṛgaṃ dayitayepsitam anvadhāvad vande mahā-puruṣa te caraṇāravindam // lbh_1,5.29 // śrī-navame (9.11.20-21) - nedaṃ yaśo raghupateḥ sura-yācñayātta- līlā-tanor adhika-sāmya-vimukta-dhāmnaḥ | rakṣo-vadho jaladhi-bandhanam astra-pūgaiḥ kiṃ tasya śatru-hanane kapayaḥ sahāyāḥ // lbh_1,5.30 // yasyāmalaṃ nṛpa-sadaḥsu yaśo 'dhunāpi gāyanty agha-ghnam ṛṣayo dig-ibhendra-paṭṭam taṃ nākapāla-vasupāla-kirīṭa-juṣṭa- pādāmbujaṃ raghupatiṃ śaraṇaṃ prapadye // lbh_1,5.31 // iti | atra kārikā -- āttā prakaṭitā līlātanurlīlāmayī tanuḥ | yena tasyeti sāmyeti svārthe ṣyañ pratyayo mataḥ || dhāma-svarūpaṃ vijñeyam adhikena samena ca | vimuktaṃ dhāma yasyeti māhātmyaṃ sarvato'dhikam | yasyādhikaḥ samaś cātra kvāpi nāstīti niścayaḥ // lbh_1,5.32 // nāka-pālā mahendrādyā vasupā vasudhādhipāḥ // lbh_1,5.33 // vāsudevādi-rūpāṇām avatārāḥ prakīrtitāḥ | viṣṇu-dharmottare rāma-lakṣmaṇādyāḥ kramādamī // lbh_1,5.34 // pādme tu rāmo bhagavān nārāyaṇa itīritaḥ | śeṣaś cakraṃ ca śaṅkhaś ca kramāt syur lakṣmaṇādayaḥ // lbh_1,5.35 // madhya-deśa-sthitāyodhyā-pure 'sya vasatiḥ smṛtā | mahā-vaikuṇṭhaloke ca rāghavedrasya kīrtitā // lbh_1,5.36 // śrī-kṛṣṇaḥ | bilvamaṅgale - santv avatārā bahavaḥ puṣkara-nābhasya sarvatobhadrāḥ | kṛṣṇād anyaḥ ko vā latāsv api premado bhavati // lbh_1,5.37 // paramaiśvarya-mādhurya-pīyūṣāpūrva-vāridhiḥ | devakī-nandanas tv eṣa puraḥ paricariṣyate // lbh_1,5.38 // yasya vāsaḥ purāṇādau khyātaḥ sthāna-catuṣṭaye | vraje madhupure dvāra-vatyāṃ goloka eva ca // lbh_1,5.39 // nanu siṃhāsya-rāmābhyāṃ sāmyam asyāgataṃ sphuṭam | iti viṣṇupurāṇīya-prakriyātra vilokyate // lbh_1,5.40 // tatra maitreya-praśnaḥ caturthe'ṃśe (4.15.1-2) hiraṇyakaśiputve ca rāvaṇatve ca viṣṇunā | avāpa nihato bhogān aprāpyān amarair api // lbh_1,5.41 // nālabhat tatra caiveha sāyujyaṃ sa kathaṃ punaḥ | samprāptaḥ śiśupālatve sāyujyaṃ śāśvate harau // lbh_1,5.42 // śrī-parāśarottaram (4.15.4-17) - daityeśvarasya vadhāyākhila-lokotpatti-sthiti-vināśa-kāriṇā pūrvaṃ tanu-grahaṇaṃ kurvatā nṛsiṃha-rūpam āviṣkṛtam || tatra ca hiraṇyakaśipor viṣṇur ayam ity etan na manasy abhūt || niratiśaya-puṇya-samudbhūtam etat sattva-jātam iti | raja-udreka-preritaikāgra-matis tad-bhāvanāyogāt tato'vāpta-vadha-haitukīṃ niratiśayām evākhila-trailokyādhikya-dhāriṇīṃ daśānanatve bhoga-sampadam avāpa // lbh_1,5.43 // na tu sa tasminn anādi-nidhane para-brahma-bhūte bhagavaty anālambini kṛte manasas tal-layam avāpa // lbh_1,5.44 // evaṃ daśānanatve'py anaṅga-parādhīnatayā jānakī-samāsakta-cetasā bhagavatā dāśarathi-rūpa-dhāriṇā hatasya tad-rūpa-darśanam evāsīt nāyam acyuta ity āsaktir vipadyato'ntaḥ-karaṇe mānuṣa-buddhir eva kevalam asyābhūt | punar apy acutavinipāta-mātra-phalam akhilabhūmaṇḍala-ślāghya-cedi-rāja-kule janma avyāhataiśvaryaṃ śiśupālatve'py avāpa // lbh_1,5.45 // tatra tv akhilānām eva sa bhagavan-nāmnāṃ tvaṅkāra-kāraṇam abhavat | tataś ca tat-kāla-kṛtānāṃ teṣām aśeṣāṇām evācyuta-nāmnām anavaratam aneka-janmasu vardhita-vidveṣānubandhi-citto vinindana-santarjanādiṣūccāraṇam akarot | tac ca rūpam utphulla-padma-dalāmalākṣamaty-ujjvala-pīta-vastra-dhāry amala-kirīṭa-keyūra-hāra-kaṭakādi-śobhitam udāra-catur-bāhu-śaṅkha-cakra-gadādharam atiprarūḍha-vairānubhāvād aṭana-bhojana-snānāsana-śayanādiṣv aśeṣāvasthāntareṣu nānyaatropayayāv asya cetasaḥ // lbh_1,5.46 // tatas tam evākrośeṣūccārayaṃs tam eva hṛdayena dhārayann ātma-vadhāya yāvad-bhagavad-dhasta-cakrāṃśu-mālojjvalam akṣaya-tejaḥ-svarūpaṃ brahma-bhūtam apagata-dveṣādi-doṣaṃ bhagavantam adrākṣīt // lbh_1,5.47 // tāvac ca bhagavac-cakreṇāśu vyāpāditas tat-smaraṇa-dagdhākhilāgha-sañcayo bhagavatāntam upanītas tasminn eva layam upayayau // lbh_1,5.48 // etat tavākhilaṃ mayābhihitam | ayaṃ hi bhagavān kīrtitaś ca saṃsmṛtaś ca dveṣānubandhenāpi akhila-surāsurādi-durlabhaṃ phalaṃ prayacchati kim uta samyag-bhaktimatām iti // lbh_1,5.49 // noktaṃ parāśareṇātra sthitau tau pārṣadāv iti | kintūbhayos tayor āsīj janma-trayam itīritam // lbh_1,5.50 // ataḥ sarveṣu kalpeṣu na tau pārṣada-jau matau | anyathā na tayoḥ pātaḥ prati-kalpaṃ samañjasaḥ // lbh_1,5.51 // parāśareṇa yad gadyaṃ maitreyāyottarīkṛtam | ślokīkṛtya tad evedaṃ saṅkṣepeṇa vilikhyate // lbh_1,5.52 // nṛsiṃha-rūpaṃ hariṇā yad āviṣkṛtam adbhutam | hiraṇyakaśipor asmin viṣṇu-buddhir na niścitā // lbh_1,5.53 // kintv eṣa puṇya-sampannaḥ ko'pīti kṛta-niścayaḥ | raja-udriktatā-nunna-matis tad-bhāva-yogataḥ // lbh_1,5.54 // tato'vāpta vināśaika-hetukām akhilottamām | avāpa bhoga-sampattiṃ rāvaṇatve sudurlabhām // lbh_1,5.55 // viṣṇutvān niścayān nātidveṣān nāveśa-santatiḥ | tāṃ vinā ca bhavet dveṣo narakāyaiva veṇavat // lbh_1,5.56 // kintv asya sampat-samprāptis tat-kareṇa mṛteḥ param | evam āhaiva-śabdena tat-sādguṇyam anusmaran // lbh_1,5.57 // āveśābhāvato doṣānāśāc chuddham apaśyataḥ | prakaṭe'pi para-brahma-rūpe tatrāsya no layaḥ // lbh_1,5.58 // rāvaṇatve mahākāma-parādhīnīkṛtātmanaḥ | tadvan manuṣya-dhīr asya śrī-rāme'bhūn mṛtāv api // lbh_1,5.59 // ato'sau cedirājatve punar āpottamāṃ śriyam // lbh_1,5.60 // tatra kṛṣṇe samastānām eva nāmnāṃ ramāpateḥ | kāraṇāni pravṛttes tu nimittāny abhavaṃs tadā // lbh_1,5.61 // tena niścitya taṃ viṣṇuṃ svasya dvir-maraṇaṃ yataḥ | atidveṣān mahāveśāt tāni nāmāni sarvaśaḥ | jajalpa satataṃ śaśvan nindā-santarjanādiṣu // lbh_1,5.62 // rūpaṃ ca tādṛśaṃ dṛṣṭvā viṣṇur eveti niścayāt | nāmavat tac ca sarvatra sarvadā caiva saṃsmaran || dagdha-tad-dveṣajāghaudhaḥ kṣipte cakre ca tad-rucā | apeta-daitya-bhāvo'nte tathā saṃskṛta-dṛṣṭikaḥ | tadā tūjjvalam adrākṣīt paraṃ brahma narākṛti // lbh_1,5.63 // tadaiva cakra-ghātena daitya-dehe vināśite | tad eva brahma paramam anulīnatvam āyayau // lbh_1,5.64 // ity uktvāpy atra bakyāder mokṣam apy arbha-līlayā | amokṣaṃ kālanemyāder anyatrāpīśa-ceṣṭayā | muniḥ smṛtvā punaḥ prākhyat ayaṃ hi bhagavān iti // lbh_1,5.65 // [vip 4.15.17] hi prasiddham ayaṃ kṛṣṇo bhagavān svayam eva yat | prīṇatāṃ dviṣatāṃ cātaś cetāṃsy ākarṣati drutam | tasmāt kīrtita ity ādi māhātmyam citram atra na // lbh_1,5.66 // iti vijñāya gadyānāṃ hārdaṃ sauhārdataḥ sphuñam | tasmāt sa eva kaimutyād bhajanīyatayeṣyate // lbh_1,5.67 // athākhilānāṃ nāmnāṃ ca pravṛttau kāraṇaṃ śṛṇu // lbh_1,5.68 // lakṣmīśa-nāmāny evātra pravṛtter hetu-sāmyataḥ | tathaiva hetubhedāc ca vartante yadu-puṅgave // lbh_1,5.69 // daityāriḥ puṇḍarīkākṣaḥ śārṅgī garuḍa-vāhanaḥ | pītāmbaraś cakra-pāṇiḥ śrīvatsāṅkaś caturbhujaḥ | ity ādīny atra nāmāni pravṛtter hetu-sāmyataḥ // lbh_1,5.70 // vasudevasya putratvāt vāsudevo nigadyate | madhu-vaṃśe yato jātaḥ kathyate mādhavas tataḥ // lbh_1,5.71 // śrī-hari-vaṃśe'pi (2.7.36)[* according to the critical edition, this is 51.36 or verse 3473. the gm edition quotes it as 63.36.] - sa ca tenaiva nāmnātra kṛṣṇo vai dāma-bandhanāt | goṣṭhe dāmodara iti gopībhiḥ parigīyate // lbh_1,5.72 // tatraiva (158.30-32)[* alternative numbering given in kṛṣṇas 57 is 101.30-32. i haven't yet been able to find these verses in the critical or gita press editions.] - adho'nena śayānena śakaṭāntara-cāriṇā | rākṣasī nihatā raudrī śakunī-veśa-dhāriṇī || pūtanā-nāma sā ghorā mahākāyā mahābalā | viṣa-digdhaṃ stanaṃ kṣudrā prayacchantī janārdane // lbh_1,5.73 // dadṛśur nihatāṃ tatra rākṣasīṃ vana-gocarāḥ | punar jāto'yam ity āhur uktas tasmād adhokṣajaḥ || iti // lbh_1,5.74 // eṣo'dhaḥ śakaṭasyākṣe punar jāta ivety ataḥ | adhokṣaja iti prāhur iti ṭīkā kṛtoditam // lbh_1,5.75 // tatraiva (2.9.45)[* alternative numberings hv 62.43 or 4005.] -- ahaṃ kilendro devānāṃ tvaṃ gavām indratāṃ gataḥ | govinda iti lokās tvāṃ gāsyanti bhuvi śāśvatam // lbh_1,5.76 // tatraiva (2.9.46) - mamopari yathendratvaṃ sthāpito gobhir īśvaraḥ | upendra iti kṛṣṇa tvāṃ gāsyanti divi devatāḥ // lbh_1,5.77 // śrī-viṣṇu-purāṇe (5.16.23) - yasmāt tvayaiva duṣṭātmā hataḥ keśī janārdana | tasmāt keśava-nāmnā tvaṃ loke jñeyo bhaviṣyasi // lbh_1,5.78 // iti | ity ādiny atra nāmāni pravṛtter hetu-bhedataḥ | eṣāṃ pravṛtter hetutvam anyad eva ramāpatau // lbh_1,5.79 // kiṃ cāsurāṇāṃ dviṣatāṃ kṛṣṇam aprāpya nānyataḥ | kuto'pi muktir ity ākhyād eva-kāra-dvayena saḥ // lbh_1,5.80 // tathā hi śrī-gītāyāṃ (16.19-20) tān ahaṃ dviṣataḥ krūrān saṃsāreṣu narādhamān | kṣipāmy ajasram aśubhān āsurīṣv eva yoniṣu // lbh_1,5.81 // āsurīṃ yonim āpannā mūḍhā janmani janmani | mām aprāpyaiva kaunteya tato yānty adhamāṃ gatim // lbh_1,5.82 // iti | māṃ kṛṣṇa-rūpiṇaṃ yāvan nāpnuvanti mama dviṣaḥ | tāvad evādhamaṃ yoniṃ prāpnuvantīti hi sphuṭam // lbh_1,5.83 // tasmāt trayāṇām evāyaṃ śreṣṭha ity atra vismayaḥ | ko vā syāt na tathā yasmāt svabhāvo'nyatra dṛśyate // lbh_1,5.84 // ato manvakṣara-manoḥ kalpe svāyambhuvāgame | pūjyante'syāvṛtitvena rāma-siṃhānanādayaḥ // lbh_1,5.85 // nanv idaṃ śrūyate śāstre mahā-vārāha-vākyataḥ | sarve nityāḥ śāśvatāś ca dahās tasya parātmanaḥ | hānopādāna-rahitā naiva prakṛtijāḥ kvacit || paramānanda-sandohā jñāna-mātrāś ca sarvataḥ | sarve sarva-guṇaiḥ pūrṇā sarva-doṣa-vivarjitāḥ // lbh_1,5.86 // kiṃ ca nārada-pañcarātre - maṇir yathā vibhāgena nīla-pītādibhir yutaḥ | rūpa-bhedam avāpnoti dhyāna-bhedāt tathā vibhuḥ // lbh_1,5.87 // iti | tasmāt kathaṃ tāratamyaṃ teṣāṃ vyākhyāyate | atrocyate pareśvatvāt pūrṇā yadyapi te'khilāḥ | tathāpy akhila-śaktīnāṃ prākaṭyaṃ tatra no bhavet // lbh_1,5.88 // aṃśatvaṃ nāma śaktīnāṃ sadālpāṃśa-prakāśitā | pūrṇatvaṃ ca svacchayaiva nānā-śakti-prakāśitā // lbh_1,5.89 // śaktir aiśvarya-mādhurya-kṛpā-tejo-mukhā guṇāḥ | śakter vyaktis tathāvyaktis tāratamyasya kāraṇam // lbh_1,5.90 // śaktiḥ samāpi pūryādi-dāhe dīpāgni-puñjayoḥ | śītādy-ārti-kṣayenāgni-puñjād eva sukhaṃ bhavet // lbh_1,5.91 // evam eva guṇādīnām āviṣkārānusārataḥ | bhava-dhvaṃsena saukhyaṃ syāt bhaktādīnāṃ yathāyatham // lbh_1,5.92 // ekatvaṃ ca pṛthaktvaṃ ca tathāṃśatvam utāṃśitā | tasminn ekatra nāyuktam acintyānanta-śaktitaḥ // lbh_1,5.93 // tatraikatve'pi pṛthak prakāśitā, yathā śrī-daśame (10.69.2)-- citraṃ bataitad ekena vapuṣā yugapat pṛthak | gṛheṣu dvy-aṣṭa-sāhasraṃ striya eka udāvahat // lbh_1,5.94 // pṛthaktve'py ekarūpatāpattiḥ, yathā pādme - sa devo bahudhā bhūtvā nirguṇaḥ puruṣottamaḥ | ekībhūya punaḥ śete nirdoṣo harir ādikṛt // lbh_1,5.95 // iti | yathā śrī-daśame (10.40.7) - yajanti tva-mayās tvāṃ vai bahu-mūrty-eka-mūrtikam // lbh_1,5.96 // iti | kaurme ca -- asthūlaś cānaṇuś caiva sthūlo'ṇuś caiva sarvataḥ | avarṇaḥ sarvataḥ proktaḥ śyāmo raktākta-locanaḥ | aiśvarya-yogād bhagavān viruddhārtho'bhidhīyate // lbh_1,5.97 // tathāpi doṣāḥ parame naivāhāryaḥ kathañcana | guṇā viruddhā apy ete samāhāryāḥ samantataḥ // lbh_1,5.98 // śrī-ṣaṣṭha-skandhe [6.9.33-35] ca mitho viruddhācintya-śaktitvaṃ yathā gadyeṣu - duravabodha ivāyaṃ tava vihāra-yogo yad aśaraṇo'śarīra idam anavekṣitāsmat-samavāya ātmanaivāvikriyamāṇena sa-guṇam aguṇaḥ sṛjasi harasi pāsi // lbh_1,5.99 // atha tatra bhavān kiṃ deva-dattavad iha guṇa-visarga-patitaḥ pāratantryeṇa svakṛta-kuśalākuśalaṃ phalam upādadāti | aho svid ātmārāma upaśama-śīlaḥ samañjasa-darśana upāste iti ha vāva na vidāmaḥ // lbh_1,5.100 // na hi virodha ubhayaṃ bhagavaty aparigaṇita-guṇa-gaṇe īśvare anavagāhya-māhātmye'rvācīna-vikalpa-vitarka-vicāra-pramāṇābhāsa-kutarka-ś āstra-kalitāntaḥ-karaṇāśaya-duravagraha-vādināṃ vivādānavasare uparata-samasta-māyā-maye kevala evātma-māyām antardhāya ko nv artho durghaṭa iva bhavati svarūpa-dvayābhāvāt sama-viṣama-matīnāṃ matam anusarasi yathā rajju-khaṇḍaḥ sarpādi-dhiyām // lbh_1,5.101 // vinā śarīra-ceṣṭatvaṃ vinā bhūmyādi-saṃśrayam | vinā sahāyāṃs te karmāvikriyasya sudurgamam // lbh_1,5.102 // ukto guṇa-visargeṇa devāsura-raṇādikaḥ | tasmin patita āsaktaḥ pāratantryas tu tad bhavet | yadāśriteṣu deveṣu pāravaśyaṃ kṛpākṛtam // lbh_1,5.103 // tena svakṛtam ātmīya-kṛtaṃ śubha-śubhetarat | sukha-duḥkhādi-rūpaṃ kiṃ phalaṃ svīkurute bhavān // lbh_1,5.104 // ātmārāmatayā kiṃvā tatrodāstetarām iti | na vidmaḥ kintu naivedaṃ viruddham ubhayaṃ tvayi // lbh_1,5.105 // tatra hetur bhagavatīty ādi proktaṃ pada-dvayam | tathaiveśvara ity ādi-padānāṃ pañcakaṃ matam // lbh_1,5.106 // bhagavattvena sārvajñaṃ sad-guṇatvaṃ tathānyataḥ | brahmatvaṃ kevalatvena labhyate tatra ca sphuṭam // lbh_1,5.107 // yadyapi brahmatā-hetoḥ sarvatra syāt taṭasthatā | tathāpy ādi-guṇa-dvayyā bhaved bhatānukūlatā // lbh_1,5.108 // nanv ekasya svarūpasya dvairūpyaṃ katham ekadā | tatrāha arvācīneti tādṛśānāṃ hi vādinām | vivādasyānavasare tasya tāvad agocare // lbh_1,5.109 // ato'cintyātma-śaktiṃ tāṃ madhyekṛtyātra durghaṭaḥ | ko nv arthaḥ syād viruddho'pi tathaivāsyā hy acintyatā | sā ca nānāviruddhānāṃ kāryāṇām āśrayān matā // lbh_1,5.110 // śrutes tu śabda-mūlatvād iti ca brahma-sūtra-kṛt | acintyāḥ khalu ye bhāvā na tāṃs tarkeṇa yojayet | iti skānda-vacas tac ca maṇyādiṣv api dṛśyate // lbh_1,5.111 // tādṛśīṃ ca vinā śaktiṃ na sidhyet parameśatā | yataś cānavagāhyatvenāsya māhātmyam ucyate // lbh_1,5.112 // ajñānam indra-jālaṃ vā vīkṣyate yatra kutracit | ato na pāramaiśvaryaṃ tena tasya prasidhyati // lbh_1,5.113 // tac ca tasya na hīty āha sphuṭaṃ coparatety adaḥ | tathā bhagavatīty ādi-padānāṃ ṣaṭ-tayasya ca | bhavet prayoga-tātparyam atra niṣphalam eva hi // lbh_1,5.114 // tasmān na śāstra-yuktibhyām ubhayaṃ tad virudhyate | tathāpy uccāvaca-dhiyām anevaṃ-tattva-vedinām | matānusārato bhāsi rajjūvat tvaṃ tathā tathā // lbh_1,5.115 // nanu bhoḥ kevalaṃ jñānaṃ brahma syād bhagavān punaḥ | nānādharmeti tatrāpi svarūpa-dvaym īkṣyate || iti prāha svarūpeti tat-svarūpasya naiva hi | kadāpi dvaitam ekasya dharma-dvayam idaṃ dhruvam // lbh_1,5.116 // tato virodhas tac-chakti-vilāsānāṃ yad īkṣyate | tad evācintyam aiśvaryaṃ bh”ṣaṇaṃ na tu dūṣaṇam // lbh_1,5.117 // iyam eva virodhoktis tṛtīye'pi ca dṛśyate || karmāṇy anīhasya bhavo 'bhavasya te durgāśrayo 'thāri-bhayāt palāyanam | kālātmano yat pramadā-yutāśramaḥ svātman-rateḥ khidyati dhīr vidām iha // lbh_1,5.118 // iti | tat tan na vāstavaṃ cet syāt vidyāṃ buddhi-bhramas tadā | na syād evety acintyaiva śaktir līlāsu kāraṇam || yathā yathā ca tasyecchā sā vyanakti tathā tathā // lbh_1,5.119 // evaṃ prāsaṅgikaṃ procya prakṛtārtho nirūpyate | nanu yaḥ prakṛti-svāmī yo'ntaryāmī ca puruṣaḥ | tābhyām adhikatā nāsya kaṃsārer upapadyate // lbh_1,5.120 // tathā hi śrī-prathame (1.3.1-5) -- jagṛhe pauruṣaṃ rūpaṃ bhagavān mahad-ādibhiḥ | sambhūtaṃ ṣoḍaśa-kalam ādau loka-sisṛkṣayā // lbh_1,5.121 // yasyāmbhasi śayānasya yoga-nidrāṃ vitanvataḥ | nābhi-hradāmbujād āsīd brahmā viśva-sṛjāṃ patiḥ // lbh_1,5.122 // yasyāvayava-saṃsthānaiḥ kalpito loka-vistaraḥ | tad vai bhagavato rūpaṃ viśuddhaṃ sattvam ūrjitam // lbh_1,5.123 // paśyanty ado rūpam adabhra-cakṣuṣā sahasra-pādoru-bhujānanādbhutam | sahasra-mūrdha-śravaṇākṣi-nāsikaṃ sahasra-mauly-ambara-kuṇḍalollasat // lbh_1,5.124 // etan nānāvatārāṇāṃ nidhānaṃ bījam avyayam | yasyāṃśāṃśena sṛjyante deva-tiryaṅ-narādayaḥ // lbh_1,5.125 // iti | atra kārikāḥ - ādau sarvāvatārāgre bhagavān puruṣottamaḥ | mahat-tattvādibhiḥ kṛtvā bhuvanānāṃ sisṛkṣayā // lbh_1,5.125 // pauruṣaṃ puruṣākāram athavā puruṣābhidham | rūpam ānanda-cin-mūrtiṃ jagṛhe prādurācarat // lbh_1,5.126 // arthaḥ sambhūta-śabdasya samyak satyam itīratiḥ | sambhūtaṃ yuktam iti vā bhuvanānāṃ sisṛkṣayā | ṣoḍaśaiva kalā yasmiṃs tat ṣoḍaśa-kalaṃ matam // lbh_1,5.127 // tāḥ ṣoḍaśa-kalāḥ proktā vaiṣṇavaiḥ śāstra-darśanāt | śaktitvena ca tā bhakti-vivekādiṣu sammatāḥ // lbh_1,5.128 // śrīr bhūḥ kīrtir ilā līlā kāntir vidyeti saptakam | vimalādyā navety etā mukhyāḥ ṣoḍaśa śaktayaḥ // lbh_1,5.129 // iti | tad idaṃ pauruṣaṃ rūpaṃ trividhaṃ pūrvam īritam | tatra procya mahat-sraṣṭṛ-rūpam aṇḍa-stham ucyate // lbh_1,5.130 // yasyājāṇḍa-praveśena śayānasya tad ambhasi | nābhihradāmbujād āsīd iti suvyaktam eva hi // lbh_1,5.131 // yasya nābhi-hradābjasyāvayavāḥ karṇikādayaḥ | saṃsthānāny atra vidyā-sa-viśeṣās tais tu kalpitaḥ | lokānāṃ sarva-jagatāṃ vistāro vitatiḥ kila // lbh_1,5.132 // sa śete yena rūpeṇa tac chuddhaṃ sattvam ūrjitam // lbh_1,5.133 // paśyantīty-ādi-padyena tad evedaṃ viśiṣyate | etad-rūpaṃ tu nānāvatārāṇām udayāspadam // lbh_1,5.134 // yathaikādaśe (11.4.3) -- bhūtair yadā pañcabhir ātma-sṛṣṭaiḥ puraṃ virājaṃ viracayya tasmin | svāṃśena viṣṭaḥ puruṣābhidhānam avāpa nārāyaṇa ādidevaḥ // lbh_1,5.135 // atra sārdha-kārikā - nārāyaṇo'tra parama-vyomeśānaḥ sa ātmanā | puṃsvarūpeṇa sṛṣṭais tair bhūtaiḥ sṛṣṭvā virāṭ-tanum | viṣṭaḥ svāṃśena tenaiva samprāptaḥ puruṣābhidhām // lbh_1,5.136 // prastute tu kim āyātam ity āśaṅkya nigadyate | so'sya garbhodaśayyasya vilāso yaś caturbhujaḥ | śete praviśya lokābjaṃ viṣṇv-ākhyaḥ kṣīra-vāridhau // lbh_1,5.137 // ayaṃ ca sthāvarāntānāṃ syrādīnāṃ śarīriṇām | hṛdy-antaryāmitāṃ prāpto nānā-rūpa iva sthitaḥ // lbh_1,5.138 // tṛtīyaṃ sarva-bhūta-stham iti viṣṇor yad ucyate | rūpaṃ sātvata-tantre tad-vilāso'syaiva sammataḥ // lbh_1,5.139 // [* see above 1.2.9, quote from sātvata-tantra.] ataḥ kṣīrāmbudhes tīre kṛtopasthānakaḥ suraiḥ | eṣa evāvatīrṇo'bhūt kṛṣṇākhya iti yujyate // lbh_1,5.140 // athātra pūrva-pakṣe vaḥ siddhāntaḥ pratipadyate | yathā śrī-daśame teṣu sureṣv evāśarīragīḥ // lbh_1,5.141 // vasudeva-gṛhe sākṣād bhagavān puruṣaḥ paraḥ | janiṣyate tat-priyārthaṃ sambhavantu sura-striyaḥ // lbh_1,5.142 // iti (bhp 10.1.23) atra kārikāḥ - puruṣasya paratvena sākṣāc ca bhagavān iti | etasyaiva mahat-sraṣṭā so'ṃśa ity abhiviśrutaḥ // lbh_1,5.143 // atra śrī-svāmi-pādānām api sammatir īkṣyate | yad aṃśabhāgenety asya vyākhyāṃ kurvadbhir eva taiḥ || aṃśena bhāgo māyāyā yenety aṃśo'sya puruṣaḥ | bhāgo bhajanam ity evaṃ pūrṇatāsya sphuṭīkṛtā // lbh_1,5.144 // kiṃ ca tatraiva devakyā kṛte stotre nirūpitam // lbh_1,5.145 // yathā (10.85.31) -- yasyāṃśāṃśāṃśa-bhāgena viśvotpatti-layodayāḥ | bhavanti kila viśvātmaṃs taṃ tv ādyāhaṃ gatiṃ gatā // lbh_1,5.146 // atra kārikā - yasyāṃśaḥ puruṣasya syād aṃśaḥ prakṛtis tu sā | tasyā aṃśā guṇās teṣāṃ bhāgenāsyodbhavādayaḥ // lbh_1,5.147 // kiṃ ca tatraiva (10.14.14) nārāyaṇas tvaṃ na hi sarva-dehinām ātmāsy adhīśākhila-loka-sākṣī | nārāyaṇo'ṅgaṃ nara-bhū-jalāyanāt tac cāpi satyaṃ na tavaiva māyā // lbh_1,5.148 // iti | atra kārikāḥ - jagat-trayeti padyena śrī-nārāyaṇatāṃ vadan | kṛṣṇasyātha svayaṃ dṛṣṭvā paramaiśvaryam adbhutam || paryāptyājāṇḍa-niyutaṃ svayaṃ bhītibharākulaḥ | nārāyaṇas tvaṃ nety āha sāparādha ivātmabhūḥ // lbh_1,5.149 // he adhīśety ajāṇḍaugha-sthitāntaryāmi-puruṣāḥ | īśās tebhyo'dhiko'dhīśo hi yataḥ sarva-dehinām || samaṣṭīnāṃ savikuṇṭha-jīvānāṃ tvaṃ prakāśakaḥ | teṣām akhila-lokānāṃ sākṣī draṣṭāpy asi svayam // lbh_1,5.150 // ato yo narabhū-nīrāyaṇān nārāyaṇaḥ smṛtaḥ | sa te'ṅgam aṃśaḥ pūrṇasya cini-māyā-śakti-vaibhavaiḥ | cātuṣpādikam aiśvaryaṃ tava tasya tu pādikam // lbh_1,5.151 // viṣṭabhyāham idaṃ kṛtsnam ekāṃśeneti te vacaḥ | tac cāṃśatvaṃ bhavet satyaṃ virāḍvan na tu māyikam // lbh_1,5.152 // śrī-brahma-saṃhitāyāṃ (5.48) - yasyaika-niśvasita-kālam athāvalambya jīvanti loma-vilajā jagad-aṇḍa-nāthāḥ | viṣṇur mahān sa iha yasya kalā-viśeṣo govindam ādi-puruṣaṃ tam ahaṃ bhajāmi // lbh_1,5.153 // ataḥ puruṣa evāsya kṛṣṇasyāṃśo bhaved yadi | tad-vilāsas tu nitarāṃ bhavet kṣīrābdhi-nāyakaḥ // lbh_1,5.154 // nanu dvitīya-skandhe tu yo'vatīrṇo yadoḥ kule | kiṃ vidhātrā sa hi sita-kṛṣṇa-keśatayoditaḥ // lbh_1,5.155 // tathā hi (2.7.26) bhūmeḥ suretara-varūtha-vimarditāyāḥ kleśa-vyayāya kalayā sita-kṛṣṇa-keśaḥ | jātaḥ kariṣyati janānupalakṣya-mārgaḥ karmāṇi cātma-mahimopanibandhanāni // lbh_1,5.156 // iti | maivaṃ bhoḥ śrūyatām asya padyasārtho vidhīyate | kalayā śilpa-naipuṇya-viśeṣa-vidhinā sitāḥ | baddhāḥ kṛṣṇā atiśyāmāḥ keśā yeneti vigrahaḥ | sa evetyasya vaidagdhī-viśeṣotkarṣa īritaḥ // lbh_1,5.157 // kiṃvā yaḥ kalayāṃśena syāt sita-śyāma-keśakaḥ | sa evātrāvatīrṇo'bhūt śrī-līlā-puruṣottamaḥ // lbh_1,5.158 // kiṃ ca - mārkaṇḍeyena vajrāya viṣṇudharmottare sphuṭam | layābdhistho'niruddho'yaṃ pitā te iti kīrtitam // lbh_1,5.159 // tatra vajra-praśnaḥ - (1.79.1) kas tv asau bāla-rūpeṇa kalpānteṣu punaḥ punaḥ | dṛṣṭo yo na tvayā jñātas tatra kautūhalaṃ mama // lbh_1,5.160 // mārakaṇḍeyottaram - (1.79.2-3) bhūyo bhūyas tva asau dṛṣṭo mayā devo jagat-patiḥ | kalpa-kṣaye na vijñātaḥ sa mayā mohitena vai // lbh_1,5.161 // kalpa-kṣaye vyatīte tu taṃ tu devaṃ pitāmahāt | aniruddhaṃ vijānāmi pitaraṃ te jagat-patim // lbh_1,5.162 // iti | atra kārikā -- anyathā munivarṣe'yam avadiṣyad idaṃ tadā | taṃ śrī-kṛṣṇaṃ vijānāmi prapitāmaham eva te // lbh_1,5.163 // ataḥ keśāvatāratva-bhramo'py ārāt parāhataḥ // lbh_1,5.164 // nanv astu puruṣādibhyaḥ śraiṣṭhyaṃ tasyāgha-vidviṣaḥ | kintu śrī-vāsudevo'tra sarvaiśvarya-niṣevitaḥ | tripāt-pāda-vibhūtyoś ca nānā-rūpa iva sthitaḥ || unmīlad-bāla-mārtaṇḍa-parārdha-madhura-dyutiḥ | kvacin nava-ghana-śyāmaḥ kvacij jāmbunada-prabhaḥ || mahā-vaikuṇṭha-nāthasya vilāsatvena viśrutaḥ | paramātmā bala-jñāna-vīrya-tejobhir anvitaḥ // lbh_1,5.165 // mahāvasthākhyayā khyātaṃ yad-vyūhānāṃ catuṣṭayam | tasyādyo'yam tathopāsyaś citte tad-adhidaivatam | tathā viśuddha-sattvasya yaś cādhiṣṭhānam ucyate // lbh_1,5.166 // nijāṃśo yasya bhagavān śrī-saṅkarṣaṇa īṣyate | yasya saṅkarṣaṇo vyūho dvitīya iti sammataḥ | jīvaś ca syāt sarva-jīva-prādurbhāvāspadatvataḥ // lbh_1,5.167 // pūrṇa-śārada-śubhrāṃśu-parārdha-madhura-dyutiḥ | upāsyo'yam ahaṅkāre śeṣa-nyasta-nijāṃśakaḥ || smarārāter adharmasya sarpāntaka-sura-dviṣām | antaryāmitvam āsthāya jagat-saṃhāra-kārakaḥ // lbh_1,5.168 // vyūhas tṛtīyaḥ pradyumno vilāso yasya viśrutaḥ | yaḥ pradyumno buddhi-tattve buddhimadbhir upāsyate || stuvatyā ca śriyā devyā niṣevyate ilāvṛte | śuddha-jāmbunada-prakhyaḥ kvacin nīla-ghana-cchaviḥ || nidānaṃ viśva-sargasya kāma-nyasya-nijāṃśakaḥ | vidheḥ prajāpatīnāṃ rāgināṃ ca smarasya ca | antaryāmitvam āpannaḥ sargaṃ samyak karoty asau // lbh_1,5.169 // vyūhas turyo'niruddhākhyo vilāso yasya śasyate | yo'niruddho manas-tattve manīṣibhir upāsyate || nīla-jīmūta-saṅkāśo viśva-rakṣaṇa-tatparaḥ | dharmasyāyaṃ manūnāṃ ca devānāṃ bhūbhujāṃ tathā | antaryāmitvam āsthāya kurute jagataḥ sthitim // lbh_1,5.170 // mokṣadharme tu manasaḥ syāt pradyumno'dhidaivatam | aniruddhas tv ahaṅkārasyeti tatraiva kīrtitam // lbh_1,5.171 // sarveṣāṃ pañcarātrāṇām apy eṣā prakriyā matā // lbh_1,5.172 // pādme tu parama-vyomnaḥ pūrvādye dik-catuṣṭaye | vāsudevādayo vyūhaś catvāraḥ kathitāḥ kramāt // lbh_1,5.173 // tathā pāda-vibhūtau ca nivasanti kramādi me | jalāvṛti-stha-vaikuṇṭha-sthita vedavatī-pure || satyordhve vaiṣṇave loke nityākhye dvārakā-pure | śuddhodād uttare śveta-dvīpe cairāvatī-pure | kṣīrāmbudhi-sthitānte kroḍa-paryaṅka-dhāmani // lbh_1,5.174 // sātvatīye kvacit tantre nava vyūhāḥ prakīrtitāḥ | catvāro vāsudevādyā nārāyaṇa-nṛsiṃhakau || hayagrīvo mahā-kroḍo brahmā ceti navoditāḥ | tatra brahmā tu vijñeyaḥ pūrvokta-vidhayā hariḥ // lbh_1,5.175 // kintu vyūhās tu catvāro rājad-bhuja-catuṣṭayāḥ | ajasra-paramaiśvaryam arṣādāpairbhūṣitāḥ // lbh_1,5.176 // atrāpi vāsudevo'yaṃ sampūrṇānanda-samplavaḥ | aiśvaryādau nirviśeṣaḥ parama-vyoma-nāyakāt | ādyānām api sarveṣām ādibhūtaḥ suparvaṇām // lbh_1,5.177 // ity āśaṅke sa evāyaṃ kṛṣṇākhyaḥ sann avātarat | vāsudevatayā yasmāt sarvatraiṣa suviśrutaḥ // lbh_1,5.178 // naivaṃ yuktaṃ śṛṇu tataḥ samādhānaṃ vidhīyate | ādya-vyūhād api śreṣṭhaḥ kathyate devakī-sutaḥ // lbh_1,5.179 // tathā śrī-daśame - ete cāṃśakalāḥ puṃsaḥ kṛṣṇas tu bhagavān svayam // lbh_1,5.180 // atra kārike - puṃ-nāmnaḥ puruṣasyaite śrī-varāha-ṛṣādayaḥ | aṃśāḥ atrāvatārāḥ syuḥ kumārādyāḥ kalā matāḥ || tu-bhinnopakrame kṛṣṇo bhagavān puruṣottamaḥ | svayam ity apayātāsya vāsudevāvatāratā // lbh_1,5.181 // śrī-daśame caivam evoktam (10.14.2) - asyāpi deva vapuṣo mad-anugrahāya svecchāmayasya na tu bhūtamayasya ko'pi | neśe mahi tv avasituṃ manasā'ntareṇa sākṣāt tavaiva kim utātma-sukhānubhūteḥ // lbh_1,5.182 // iti | atra kārikāḥ - devaḥ sva-nāmni deveti khyātaṃ yasya vapuḥ sa hi | vyūhānām ādimo vāsudevo deva-vapur mataḥ || tato'pi mahi māhātmyaṃ sākṣād evātra te sataḥ | ko vidhātāpy avasituṃ jñātuṃ neśe'smi na kṣamaḥ | kim utāho ātma-sukhānubhūter brahma-rūpataḥ // lbh_1,5.183 // evam artho'sya padyasya kaimutya-nyāya-saṃsthitaḥ // lbh_1,5.184 // nyūne'dhike ca kaimutyaṃ tatra nyūne bhaved yathā | kaustubhas tu mahā-tejāḥ sūrya-koṭi-śatād api | ayaṃ kim uta vaktavyaṃ pradīpād dīptimān iti // lbh_1,5.185 // athādhike yathā dhvāntaiḥ śakyo dīpo'pi nārditum | sa tu mārtaṇḍa-koṭībhiḥ sama`y kim uta kaustubhaḥ // lbh_1,5.186 // ato nyūnād api nyūne kaimutyam iha tu sthitam // lbh_1,5.187 // mayy evānugraho yasyety anugraha-bharo yataḥ | mayy eva vihito bhūyān apūrvāścarya-darśanāt // lbh_1,5.188 // svecchāmayasya bhaktānāṃ kāmāyākhila-karmaṇaḥ | na tu bhūtamayasyeti puruṣatvaṃ ca khaṇḍitam | yad eṣa sarva-jīvānāṃ puruṣaḥ paramāśrayaḥ // lbh_1,5.189 // āntareṇa niruddhena manasety ekatānatā | jñātuṃ syān mahimā śakyo yadyapy ebhir viśeṣaṇaiḥ | jñātuṃ tathāpi neśe'smīty acintyaiśvaryatoditā // lbh_1,5.190 // jānatā vāsudevāc ca brahmataś cādhikādhikam | māhātmyaṃ kṛṣṇa-candrasya viriñcena samarthitam // lbh_1,5.191 // ato manv-akṣara-manor dhyāne svāyambhuvāgame | catvāro vāsudevādyāḥ kṛṣṇasyāvṛtir īritāḥ // lbh_1,5.192 // kramādi-dīpikāyāṃ ca vasv-akṣara-manor vidhau | gokuleśāvṛtitvena vāsudevādayo matāḥ // lbh_1,5.193 // nanu śraiṣṭhyaṃ mukundasya brahmato yujyate katham | yad brahma śrībhāgaator aikyam eva prasidhyate // lbh_1,5.194 // puruṣaṃ paramātmā ca brahma ca jñānam ity api | sa eko bhagavān eva śāstreṣu bahudhocyate // lbh_1,5.195 // tathā ca skānde -- bhagavān paramātmeti procyate'ṣṭāṅga-yogibhiḥ | brahmety upaniṣan-niṣṭhair jñānaṃ ca jñāna-yogibhiḥ // lbh_1,5.196 // śrī-prathame ca (1.2.11) - vadanti tat tattva-vidas tattvaṃ yaj jñānam advayam | brahmeti paramātmeti bhagavān iti śabdyate // lbh_1,5.197 // iti | satyam uktaṃ śṛṇu tatas tṛtīye kāpilaṃ vacaḥ // lbh_1,5.198 // yathā (3.32.33) - yathendriyaiḥ pṛthag-dvārair artho bahu-guṇāśrayaḥ | eko nāneyate tadvad bhagavān śāstra-vartmabhiḥ // lbh_1,5.199 // iti | atra kārikāḥ - tat tat śrī-bhagavaty eva svarūpaṃ bhuvi vidyate | upāsanānusāreṇa bhāti tat-tad-upāsake // lbh_1,5.200 // yathā rūpa-rasādīnāṃ guṇānām āśrayaḥ sadā | kṣīrādir eka evārtho jñāyate bahudhendriyaiḥ // lbh_1,5.201 // dṛśā śuklo rasanayā madhuro bhagavāṃs tathā | upāsanābhir bahudhā sa eko'pi pratīyate // lbh_1,5.202 // jihvayaiva yathā grāhyaṃ mādhuryaṃ tasya nāparaiḥ | yathā cakṣur-ādīni gṛhṇanty arthaṃ nijaṃ nijam // lbh_1,5.203 // tathānyā bāhya-karaṇa-sthānīyopāsanākhilā | bhaktis tu cetaḥ sthānīyā tat tat sarvārhta-lābhataḥ // lbh_1,5.204 // iti pravara-śāstreṣu tasya brahma-svarūpataḥ | mādhuryādi-guṇādhikyāt kṛṣṇasya śreṣṭhatocyate // lbh_1,5.205 // tathā ca śrī-daśame (10.14.6-7) tathāpi bhūman mahimā-guṇasya te viboddhum arhaty amalāntar-ātmabhiḥ avikriyā svānubhavād arūpato hy ananya-bodhyātmatayā na cānyathā // lbh_1,5.206 // guṇātmanas te 'pi guṇān vimātuṃ; hitāvatīrṇasya ka īśire 'sya | kālena yair vā vimitāḥ sukalpair; bhū-pāṃśavaḥ khe mihikā dyubhāsaḥ // lbh_1,5.207 // iti | nanu prākṛta-rūpatvān mṛga-tṛṣṇopamā-juṣām | guṇānāṃ gaṇanā na syād iti kātra vicitratā // lbh_1,5.208 // maivaṃ guṇānām etasya prākṛtatvaṃ na vidyate | teṣāṃ svarūpa-bhūtatvāt sukharūpatvam eva hi // lbh_1,5.209 // tathā ca brahma-tarke - guṇaiḥ svarūpa-bhūtais tu guṇy asau harir īśvaraḥ | na viṣṇor na ca muktānāṃ kvāpi bhinno guṇo mataḥ // lbh_1,5.210 // śrī-viṣṇu-purāṇe (1.9.43) sattvādayo na santīśe yatra ca prākṛtā guṇāḥ | sa śuddhaḥ sarva-śuddhebhyaḥ pumān ādyaḥ prasīdatu // lbh_1,5.211 // tathā ca tatraiva (6.5.79) jñāna-śakti-balaiśvarya-vīrya-tejāṃsy aśeṣataḥ | bhagavac-chabda-vācyāni vinā heyair guṇādibhiḥ // lbh_1,5.212 // pādme ca (6.255.39-40) - yo'sau nirguṇa ity uktaḥ śāstreṣu jagad-īśvaraḥ | prākṛtair heya-saṃyuktair guṇair hīnatvam ucyate // lbh_1,5.213 // prathame ca (1.16.30) -- ete cānye ca bhagavan nityā yatra mahā-guṇāḥ | prārthyā mahattvam icchadbhir na viyanti sma karhicit // lbh_1,5.214 // iti | ataḥ kṛṣṇo'prākṛtānāṃ guṇānāṃ niyutāyutaiḥ | viśiṣṭo'yaṃ mahāśaktiḥ pūrṇānanda-ghanākṛtiḥ // lbh_1,5.215 // brahma-nidharmakaṃ vastu nirviśeṣam amūrtikam | iti sūryopamasyāsya kathyate tat prabhopamam // lbh_1,5.216 // tathā ca śrī-gītāsu (14.26-27) - māṃ ca yo 'vyabhicāreṇa bhaktiyogena sevate | sa guṇān samatītyaitān brahmabhūyāya kalpate // lbh_1,5.217 // brahmaṇo hi pratiṣṭhāham amṛtasyāvyayasya ca | śāśvatasya ca dharmasya sukhasyaikāntikasya ca // lbh_1,5.218 // iti | atra kārikāḥ - sa brahma-bhāvam āsādya līlāvigraham āśrayam | mānānanda-ghanaṃ premṇā bhajed ity ayam āśrayaḥ // lbh_1,5.219 // bhakter avyabhicārāyāḥ prema-sevaiva yat phalam | kevalaṃ brahma-bhāvas tu vidveṣeṇāpi labhyate // lbh_1,5.220 // nanu te yādavasyāsya bhajanād brahmatā katham | ity āha brahmaṇo hīti hi yato'haṃ puras tava || sthito'yaṃ vividhānanda-pūrṇa-cid-ghana-vigrahaḥ | brahmaṇaś cit-svarūpasya pratiṣṭhā paramāśrayaḥ | ravis tejo-ghanākāraḥ karaughasya yathā bhavet // lbh_1,5.221 // avyayenāmṛteneha nitya-muktir udīryate | śāśvatena tu dharmeṇa bhagavad-dharma ucyate // lbh_1,5.222 // aikāntika-sukhenātra prema-bhakti-rasotsavaḥ | yena mokṣa-sukhasyāpi tiraskāro vidhīyate // lbh_1,5.223 // kiṃ ca brahma-saṃhitāyām (5.40) - yasya prabhā prabhavato jagad-aṇḍa-koṭi- koṭiṣv aśeṣa-vasudhādi vibhūti-bhinnam | tad brahma niṣkalam anantam aśeṣa-bhūtaṃ govindam ādi-puruṣaṃ tam ahaṃ bhajāmi // lbh_1,5.224 // iti | atra kārike - niṣkalādi-svarūpaṃ tat brahmāṇḍārbuda-koṭiṣu | vibhūtibhir dharādyābhir bhinnaṃ bhedam upāgatam || sadā prabhāva-yuktasya brahma yasya prabhā bhavet | taṃ govindaṃ bhajāmīti padyasyārthaḥ sphuṭīkṛtaḥ // lbh_1,5.225 // nanu bhos tava bhāvo'yaṃ jñāta eva mayā dhruvam | paravyoma-pateḥ śaurir avatāras tayocyate // lbh_1,5.226 // janmādi-līlā-prākaṭyāt avatāratayāpy asau | prokto vilāsa eva syāt sarvotkarṣātibhūmataḥ // lbh_1,5.227 // yaḥ para-vyoma-nāthaḥ syād asamānordha-vaibhavaḥ | śruti-smṛti-mahātantra-varṇitotkarṣa-sauṣṭhavaḥ | loka-sṛṣṭeḥ purā brāhme kalpe yaḥ parameṣṭhine | mahāvaikuṇṭha-lokasthaṃ svam ātmānam adarśayat // lbh_1,5.228 // tathā hi śrī-dvitīya-skandhe (2.9.9-16) -- tasmai sva-lokaṃ bhagavān sabhājitaḥ sandarśayām āsa paraṃ na yat-param vyapeta-saṅkleśa-vimoha-sādhvasaṃ sva-dṛṣṭavadbhir puruṣair abhiṣṭutam // lbh_1,5.229 // pravartate yatra rajas tamas tayoḥ sattvaṃ ca miśraṃ na ca kāla-vikramaḥ | na yatra māyā kim utāpare harer anuvratā yatra surāsurārcitāḥ // lbh_1,5.230 // śyāmāvadātāḥ śata-patra-locanāḥ piśaṅga-vastrāḥ surucaḥ supeśasaḥ | sarve catur-bāhava unmiṣan-maṇi- praveka-niṣkābharaṇāḥ suvarcasaḥ | pravāla-vaidūrya-mṛṇāla-varcasaḥ parisphurat-kuṇḍala-mauli-mālinaḥ // lbh_1,5.231 // bhrājiṣṇubhir yaḥ parito virājate lasad-vimānāvalibhir mahātmanām | vidyotamānaḥ pramadottamādyubhiḥ savidyud abhrāvalibhir yathā nabhaḥ // lbh_1,5.232 // śrīr yatra rūpiṇy urugāya-pādayoḥ karoti mānaṃ bahudhā vibhūtibhiḥ | preṅkhaṃ śritā yā kusumākarānugair vigīyamānā priya-karma gāyatī // lbh_1,5.233 // dadarśa tatrākhila-sātvatāṃ patiṃ śriyaḥ patiṃ yajña-patiṃ jagat-patim | sunanda-nanda-prabalārhaṇādibhiḥ sva-pārṣadāgraiḥ parisevitaṃ vibhum || bhṛtya-prasādābhimukhaṃ dṛg-āsavaṃ prasanna-hāsāruṇa-locanānanam | kirīṭinaṃ kuṇḍalinaṃ catur-bhujaṃ pītāṃśukaṃ vakṣasi lakṣitaṃ śriyā || adhyarhaṇīyāsanam āsthitaṃ paraṃ vṛtaṃ catuḥ-ṣoḍaśa-pañca-śaktibhiḥ | yuktaṃ bhagaiḥ svair itaratra cādhruvaiḥ sva eva dhāman ramamāṇam īśvaram // lbh_1,5.234 // iti | atra kārikāḥ - yad yataḥ param utkṛṣṭaṃ padam anyan na hi kvacit | saṅkleśāḥ pañcavidyādyā vimoho nirvivekatā || sādhvasaṃ pātato bhītir na santy etāni yatra tam | sva-dṛṣṭam ātmanaḥ sākṣāt kāras tadvadbhir īḍitam // lbh_1,5.235 // rajas tamaś ca no yatra sattvaṃ sadhryak tayor na ca | guṇā yatra prakṛtijā na satnīti pradarśitam || na kāla-vikramo yatra sarva-vidhvaṃsa-kāritā | paraṃ mūlam anarthānāṃ yatra māyaiva nāsti hi || apare tatra kim uta vikārā mahad-ādayaḥ | ato vaikuṇṭha-lokasya kathitā nitya-siddhatā // lbh_1,5.236 // harer anuvratā yatra śyāmāruṇa-harit-sitāḥ | tat-tad-varṇam upāsyeśaṃ tat-sārūpyam upāgatāḥ | athavā nitya-siddhatvāt tad-rucām apy anāditā // lbh_1,5.237 // śrīḥ sampad-rūpiṇī mūrtā yatra padmāṃśa-sambhavā | mānaṃ sevāṃ racayati vividhābhir vibhūtibhiḥ || kusumākāra-śabdena ṛtūnām adhipo mataḥ | tena tasyānugair grīṣma-varṣādyair ṛtubhiś ca yā || viśeṣād gīyamānāpi priyakarmaiva gāyatī | śatrantena padenātra tiṅ-antā lakṣitā kriyā // lbh_1,5.238 // tatreśvaraṃ dadarśāsau kathambhūtaṃ dṛg-āsavam | sāndrānandair dṛśāṃ suṣṭhu mādakatvāt sa āsavaḥ // lbh_1,5.239 // pītāṃśuka-padenāsya dhvanyate śyāma-varṇatā // lbh_1,5.240 // adhyarhaṇīya-śabdena mahā-yogākhya-pīṭhakam | śrī-pādmottara-khaṇḍoktam atraivāgre pravakṣyate // lbh_1,5.241 // catasro hlādinī-kīrti-karuṇā-tuṣṭayaḥ smṛtāḥ | śaktayaḥ ṣoḍaśātraiva pūryam eva pradarśitāḥ // lbh_1,5.242 // vidyāyāḥ pañca-parvāṇi sāṅkhyādīny atra pañca ca // lbh_1,5.243 // tāni pañcarātre -- sāṅkhya-yogau tu vairāgyaṃ tapo bhaktiś ca keśave | pañca-parveti vidyeyaṃ yayā vidvān hariṃ viśet // lbh_1,5.244 // iti | ity etābhir vṛtaṃ pañca-viṃśatyā śaktibhiḥ sadā | bhagair aiśvarya-dharmādyaiḥ svaira-sādhāraṇodayaiḥ || itaratra viriñcy-ādāv adhruvair assthiraiḥ kṛśaiḥ | sva eva dhāmni vaikuṇṭhe ratiṃ vidadhataṃ sadā | kiṃ vā svarūpa-bhūtatvāt śriyas tasyāḥ svadhāmatā // lbh_1,5.245 // tathā ca bhārgava-tantre - śakti-śaktimatoś cāpi na vibhedaḥ kathañcana | avibhinnāpi svecchādi-śabdair api vibhāṣyate || iti // lbh_1,5.246 // kiṃ ca pādmottara-khaṇḍe (6.255.57-64) pradhāna-parama-vyomnor antare virajā nadī | vedāṅgasvedajanita-toyaiḥ prasrāvitā śubhā // lbh_1,5.247 // tasyāḥ pāre para-vyomni tripād-bhūtaṃ sanātanam | amṛtaṃ śāśvataṃ nityam anantaṃ paraṃ padam || śuddha-sattva-mayaṃ divyam akṣaraṃ brahmaṇaḥ padam || aneka-koṭi-sūryāgni-tulya-varcasam avyayam || sarva-vedamayaṃ śubhraṃ sarva-pralaya-varjitam | hiraṇmayaṃ mokṣapadaṃ brahmānanda-sukhāhvayam || samānādhikya-rahitam ādy-anta-rahitaṃ śubham || tejasāty-adbhutaṃ ramyaṃ nityam ānanda-sāgaram | evam ādi-guṇopetaṃ tad viṣṇoḥ paramaṃ padam || na tad bhāsayate sūryo na śaśāṅko na pāvakaḥ | yad gatvā na nivartante tad dhāma paramaṃ hareḥ // lbh_1,5.248 // tad viṣṇoḥ paramaṃ dhāma śāśvataṃ nityam acyutam | na hi varṇayituṃ śakyaṃ kalpa-koṭi-śatair api // lbh_1,5.249 // tatraivāgre (6.256.9-21) - śrī-śārṅgi-bhakti-sevaika-rasabhoga-vivardhitāḥ | mahātmano mahābhāgā bhagavat-pāda-sevakāḥ // lbh_1,5.250 // tad viṣṇoḥ paramaṃ dhāma yānti prema-sukha-pradam | nānā-janapadākīrṇaṃ vaikuṇṭhaṃ tad dhareḥ padam | prakāraiś ca vimānaiś ca saudhai ratnamayair vṛtam // lbh_1,5.251 // tan madhye nagarī divyā sāyondhyeti prakīrtitā | maṇi-kāñcana-citrāḍhya-prākārais toraṇair vṛtā | caturdvāra-samāyuktā ratna-gopura-saṃvṛtā // lbh_1,5.252 // caṇḍādi-dvāra-pālaiś ca kumudādyaiḥ surakṣitā | caṇḍa-pracaṇḍau prāg-dvāre yāmye bhadra-subhadrakau | vāruṇyāṃ jaya-vijayau saumye dhātṛ-vidhātarau // lbh_1,5.253 // kumudaḥ kumudākṣaś ca puṇḍarīko'tha vāmanaḥ | śaṅku-karṇaḥ sarva-netraḥ sumukhaḥ supratiṣṭhitaḥ | ete dik-patayaḥ proktāḥ pūryām atra śubhānane // lbh_1,5.254 // koṭi-vaiśvānara-prakhya-gṛha-paṅktirbhir āvṛtā | ārūḍha-yauvanair nityair divya-nārī-narair yutā // lbh_1,5.255 // antaḥpuras tu devasya madhye pūryā manoharam | maṇi-prākāra-saṃyuktaṃ vara-toraṇa-śobhitam | vimānair gṛhamukhyaiś ca prāsādair bahubhir vṛtam | divyāpasarogaṇaiḥ strībhiḥ sarvataḥ samalaṅkṛtam // lbh_1,5.256 // madhye tu maṇḍapaṃ divyaṃ rājasthānaṃ mahotsavam | māṇikya-stambha-sahasra-juṣṭaṃ ratna-mayaṃ śubham | nitya-muktaiḥ samākīrṇaṃ sāma-gānopaśobhitam // lbh_1,5.257 // madhye siṃhāsanaṃ ramyaṃ sarva-veda-mayaṃ śubham | dharmādidaivatair nityair vṛtaṃ vedamayātmakaiḥ | dharma-jñāna-mahaiśvarya-vairāgyaiḥ pāda-vigrahaiḥ // lbh_1,5.258 // tatraiva (6.256.23-54) - vasanti madhyame tatra vahni-sūrya-sudhāṃśavaḥ | kūrmaś ca nāgarājaś ca vainateyas trayīśvaraḥ || chandāṃsi sarva-mantrāś ca pīṭha-rūpatvam āsthitāḥ | sarvākṣaramayaṃ divyaṃ yoga-pīṭham iti smṛtam // lbh_1,5.259 // tan-madhye'ṣṭa-dalaṃ padmam udayārka-sama-prabham | tan-madhye karṇikāyāṃ tu sāvitryāṃ śubha-darśane | īśvaryā saha deveśas tatrāsīnaḥ paraḥ pumān // lbh_1,5.260 // indīvara-dala-śyāmaṃ sūrya-koṭi-sama-prabhaḥ | yuvā kumāraḥ snigdhāṅgaḥ komalāvayavair yutaḥ // lbh_1,5.261 // phulla-raktāmbuja-nibha-komalāṅghri-karābjavān | prabuddha-puṇḍarīkākṣaḥ subhrū-latāyugāṅkitaḥ // lbh_1,5.262 // sunāsaḥ sukapolāḍhyaḥ suśobha-mukha-paṅkajaḥ | muktāphalābhadastāḍhyaḥ susmitādhara-vidrumaḥ // lbh_1,5.263 // paripūrṇendu-saṅkāśa-susmitānana-paṅkajaḥ | taruṇāditya-varṇābhyāṃ kuṇḍalābhyāṃ virājitaḥ // lbh_1,5.264 // susnigdha-nīla-kuṭila-kuntalair upaśobhitaḥ | mandāra-pārijātāḍhyaḥ -kavarī-kṛta-keśavān // lbh_1,5.265 // prātar udyat-sahasrāṃśu-nibha-kaustubha-śobhitaḥ | hāra-svarṇa-sragāsakta-kambu-grīva-virājitaḥ // lbh_1,5.266 // siṃha-skandha-nibhaiḥ proccaiḥ pīnair aṃsair virājitaḥ | pīna-vṛttāyata-bhujaiś caturbhir upaśobhitaḥ // lbh_1,5.267 // aṅgulīyaiś ca kaṭakaiḥ keyūrair upaśobhitaḥ | bālārka-koṭi-saṅkāśaiḥ kaustubhādyaiḥ subhūṣaṇaiḥ | virājita-mahā-vakṣā vana-mālā-vibhūṣitaḥ // lbh_1,5.268 // vidhātur janana-sthāna-nābhi-paṅkaja-śobhitaḥ | bālātapa-nibha-ślakṣṇa-pīta-vastra-samanvitaḥ // lbh_1,5.269 // nānā-ratna-vicitrāṅghri-kaṭakābhyāṃ virājitaḥ | sajyotsna-candra-pratima-nakha-paṅktibhir āvṛtaḥ // lbh_1,5.270 // koṭi-kandarpa-lāvaṇyaḥ saundarya-nidhir acyutaḥ | divya-candana-liptāṅgo vana-mālā-vibhūṣitaḥ || śaṅkha-cakra-gṛhītābhyām udbāhubhyāṃ virājitaḥ | varadābhaya-hastābhyām itarābhyāṃ tathaiva ca // lbh_1,5.271 // vāmāṅka-saṃsthitā devī mahā-lakṣmīr maheśvarī | hiraṇya-varṇā hariṇī suvarṇa-rajata-srajā // lbh_1,5.272 // sarva-lakṣaṇa-sampannā yauvanārambha-vigrahā | ratna-kuṇḍala-saṃyuktā nīlākuñcita-śīrṣajā // lbh_1,5.273 // divya-candana-liptāṅgī divya-puṣpopaśobhitā | mandāra-ketakī-jātī-puṣpāñcita-sukuntalā // lbh_1,5.274 // subhrūḥ sunāsā suśroṇī pīnonnata-payodharā | paripūrṇendu-saṅkāśa-susmitānana-paṅkajā // lbh_1,5.275 // taruṇāditya-varṇābhyāṃ kuṇḍalābhyāṃ virājitā | tapta-kāñcana-varṇābhā tapta-kāñcana-bhūṣaṇā // lbh_1,5.276 // hastaiś caturbhiḥ saṃyuktā kanakāmbuja-bhūṣitā | nānā-ratna-vicitrāḍhya-kanakāmbuja-mālayā | hāra-keyūra-kaṭakair aṅgurīyaiś ca bhūṣitā // lbh_1,5.277 // bhuja-yugma-dhṛtodagra-padma-yugma-virājitā | gṛhīta-mātuluṅgākhya-jāmbūnada-karāñcitā // lbh_1,5.278 // evaṃ nityānapāyinyā mahālakṣmyā maheśvaraḥ | modate parama-vyomni śāśvate sarvadā prabhuḥ // lbh_1,5.279 // pārśvayor avanī-līle samāsīne śubhānane | aṣṭa-dikṣu dalāgreṣu vimalādyāś ca śaktayaḥ // lbh_1,5.280 // vimalotkarṣiṇī jñānā kriyā yogā tathaiva ca | prahvī satyā tatheśānā mahiṣyaḥ paramātmanaḥ || gṛhītvā cāmarān divyān sudhākara-sama-prabhān | sarva-lakṣaṇa-sampannā modante patim acyutam // lbh_1,5.281 // divyāpsarogaṇāḥ pañca-śata-saṅkhyāś ca yoṣitaḥ | antaḥpura-nivāsinyaḥ sarvābharaṇa-bhūṣitāḥ || padma-hastāś ca tāḥ sarvāḥ koṭi-vaiśvānara-prabhāḥ | sarva-lakṣaṇa-sampannāḥ śītāṃśu-sadṛśānanāḥ | tābhiḥ parivṛto rājā śuśubhe paramaḥ pumān // lbh_1,5.282 // ananta-vihagādhīśa-senāny-ādyaiḥ sureśvaraiḥ | anyaiḥ parijanair nityair muktaiś ca parisaṃvṛtaḥ | modate ramayā sārdhaṃ bhogaiśvaryaiḥ paraḥ pumān // lbh_1,5.283 // atra kārikāḥ - arthataḥ śabdataś cātra yat punaḥ punar ucyate | tad-asambhāya-vastutvāt pratītyai hetuvādinām // lbh_1,5.284 // śrīśa-niśvāsa-rūpāṇāṃ vedānāṃ tatra mūrtatā | tatas tad-aṅgato jātāḥ svedāḥ parama-pāvanāḥ // lbh_1,5.285 // tripād-vibhūter dhāmatvāt tripādbhūtaṃ tu tat padam | vibhūtir māyikī sarvā proktā pādātmikā yataḥ // lbh_1,5.286 // amṛtaṃ suṣṭhu madhuraṃ śāśvatas tu muhur navam | śuddha-sattvas tu tat proktaṃ sattvam aprākṛtaṃ tu tat | nityākṣarādi-śabdais tu ṣaḍ-bhāva-parivarjanam // lbh_1,5.287 // kiṃ cānutthāpitānām api kārikāḥ - ādyam āvaraṇaṃ dikṣu pūrvādiṣu kilāṣṭasu | vyūhair lakṣmyādi-sahitair vāsudevādibhir matam // lbh_1,5.288 // pūryo lakṣmyāḥ sarasvatyā rateḥ kānter anukramāt | vidikṣu parama-vyomna āgneyyādiṣu kīrtitāḥ // lbh_1,5.289 // keśavādyair iha caturviṃśatyā tu dvitīyakam | aṣṭāsu kila kāṣṭhāsu teṣāṃ jñeyaṃ trayaṃ trayam // lbh_1,5.290 // daśabhir matsya-kūrmādyair daśa-dikṣu tṛtīyakam // lbh_1,5.291 // satyācyutānanta-durgā-viṣvaksena-gajānanaiḥ | śaṅkha-padma-nidhibhyāṃ ca turyam aṣṭāsu dikṣv idam // lbh_1,5.292 // ṛg-vedādi-catuṣkeṇa sāvitryā garuḍena ca | tathādharma-sakhābhyāṃ ca pañcamaṃ pūrvavan matam // lbh_1,5.293 // śaṅkha-cakra-gadā-padma-khaḍga-śārṅga-halais tathā | mūṣaleṇa ca ṣaṣṭhaṃ syād indrādyai saptamaṃ tathā // lbh_1,5.294 // sādhyā marud-gaṇais caiva viśvadevās tathaiva ca | nityāḥ sarve pare dhāmni ye cānye tridivaukasaḥ | te vai prākṛtanāke'smin na nityās tridiveśvarāḥ // lbh_1,5.295 // vāsudevādi-mūrtīnāṃ saptates tu caturyujaḥ | lokās tu tāvat-saṅkhyākāḥ pare dhāmni cakāsati // lbh_1,5.296 // triṣu puṃso'vatāreṣu rudrāt padmabhavāt tathā | bhṛgvādikṛtanirdhārād viṣṇur eva mahattamaḥ || kiṃ punaḥ puruṣas tatra vāsudevo'tra kintarām | tatrāpi kintamāṃ so'yaṃ mahā-vaikuṇṭhanāyakaḥ // lbh_1,5.297 // sadāśivākhyo yaḥ śambhuḥ sa caiśānyāvṛtir matā // lbh_1,5.298 // ato bruve'nayoḥ prāyo vailakṣaṇyaṃ dvayor na hi | dīpottha-dīpa-tulyatvāt syād vilāsa-vilāsinoḥ // lbh_1,5.299 // maivaṃ vādīr mahāvādin adhunā tvam apeśalaḥ | gahanaiśvarya-vijñāna-rasāsvādayor asi // lbh_1,5.300 // sarva-vedāntataḥ sāraṃ veda-kalpataroḥ phalam | śrī-bhāgavatam evātra pramāṇaṃ sarvato varam // lbh_1,5.301 // tathā hi śrī-tṛtīye (3.2.21) svayaṃ tv asāmyātiśayas tryadhīśaḥ svārājya-lakṣmy-āpta-samasta-kāmaḥ | baliṃ haradbhiś cira-loka-pālaiḥ kirīṭa-koṭy-eḍita-pāda-pīṭhaḥ // lbh_1,5.302 // iti | atra kārikāḥ - vidyete nānyasāmyātiśayau yatreti vigrahe | sarvebhyas tat-svarūpebhyaḥ kṛṣṇotkarṣa-nirūpaṇāt | ādhikyaṃ parama-vyoma-nāthād apy asya darśitam // lbh_1,5.303 // svayaṃ-padena cāsyānya-nairapekṣam udīritam // lbh_1,5.304 // rāmo'py adhika-sāmyābhyāṃ mukta-dhāmety avādi yat | tatra svayaṃ-padābhāvāt kṛṣeenaikyena tasya tat | nara-līlādi-sādharmyāt preṣṭhaṃ rūpaṃ tad asya yat // lbh_1,5.305 // tathā hi brahmāṇḍe śrī-kṛṣṇa-vākyam - antaraṅga-svarūpā me matsya-kūrmādayas tv amī | sarvātmanāyam atrāpi śrīmad-daśarathātmajaḥ // lbh_1,5.306 // iti | svayaṃ tv asāmyātiśayaḥ kṛṣṇas tu bhagavān svayam | ity asya paramaiśvarya-viśeṣasyānuvarṇane | padasya svayam ity asya dviruktir bodhayaty asau | kṛṣṇasyānya-svarūpaikyāt ādhikyaṃ neti sarvathā // lbh_1,5.307 // try-adhīśa iti goloka-mathurā-dvārakābhidham | yat pada-tritayaṃ tasya so'dhipatvād adhīśvaraḥ | prakṛtīśa-virāḍ-antaryāmi-kṣīrābdhi-śāyinām | trayāṇām uparīśo'yaṃ try-adhīśa iti vā smṛtaḥ // lbh_1,5.308 // svārājya-lakṣmyā tatrāpi prāpta-sarva-samīhitaḥ | svenātmanā svayā vāṅ-bhūtayā śakti-varyayā | rājatīti svarāṭ tasya bhāvaḥ svārājyam ucyate || tad eva lakṣmīḥ sarvātiśāyinī sampad etayā | āptāḥ samastāḥ kāmā yaṃ kāmāḥ preṣṭhārtha-siddhayaḥ // lbh_1,5.309 // cireti tu cirāyuṣkā lokapāḥ padmajādayaḥ | teṣāṃ kirīṭa-koṭībhir mukuṭānāṃ śatārbudhaiḥ | īḍite saṃstute pāda-pīṭhe yasyeti vigrahaḥ // lbh_1,5.310 // hīrādi-ratna-mukuṭaiḥ pāda-pīṭābhighaṭanāt | janitena svanaughena bāḍham utprekṣitā stutiḥ // lbh_1,5.311 // sva-sva-karmaṇy avasthityā tais tair brahmādi-lokapaiḥ | ājñāpālanam evāsya baler haraṇam ucyate // lbh_1,5.312 // athātra prakriyā khyātā paruāṇy eṣā vilikhyate // lbh_1,5.313 // brahmāṇḍānām anantānāṃ prāyo nānāvidhātmanām | vṛndāni bhagavac-chaktau vicitrāṇi cakāsati // lbh_1,5.314 // śata-koṭi-pramāṇāni yojanānāṃ tu kānicit | ajāṇḍāni virājante śakti-vaicitryato hareḥ // lbh_1,5.315 // kānicic ca nikharveṇa teṣāṃ padmāyutena ca | tat-parārdha-śatenāpi vistṛtāni tu kānicit // lbh_1,5.316 // madhye teṣām ajāṇḍeṣu keṣucid viṃśatiḥ kṛtā | bhuvanānāṃ ca pañcāśat kutracit sapatatis tathā | śataṃ sahasram ayutaṃ lakṣaṃ kvacana rājati // lbh_1,5.317 // brahmādyā lokapās teṣu nānā-rūpāś cakāsati | paramardhi-sahasreṇa sevyamānāḥ samantataḥ || kvacid indrādayas teṣu mahākalpa-śatāyuṣaḥ | mahākalpa-parārdhāyur-bhājo brahmādayas tathā // lbh_1,5.318 // te te brahma-sureśādyāḥ kathitāś ciralokapāḥ | stutāṅghri-pīṭhaḥ kṛṣṇo'yaṃ teṣāṃ mukuṭa-koṭibhiḥ // lbh_1,5.319 // ekadā dvārakā-puryāṃ sudharmāyāṃ murāntake | virājati tam āgatya dvārādhyakṣo nyavedayat | didṛkṣr deva-pādābjaṃ brahmā dvāre'vatiṣṭhate // lbh_1,5.320 // āgataḥ katamo brahmā dvārīti paripṛccha tam | ity acyuta-giraṃ śṛṇvan etya dvārādhipaḥ punaḥ || pṛṣṭvā brahmānam āgatya kṛṣṇāgre ca tam abravīt | āgataḥ sanakādīnāṃ janakaś caturānanaḥ // lbh_1,5.321 // ānayeti harer vācā tena brahmā praveśitaḥ | praṇaman daṇḍavat pṛṣṭaḥ kṛṣṇena kim ihāgataḥ | tvam iti prāha taṃ brahmā devāgamana-kāraṇam | vakṣye paścād yadātthādya brahmā karama ity adaḥ | jñātum icchāmi tan nātha brahmā nānyo'sti mad yataḥ // lbh_1,5.322 // atha smitvā mukundena dvāravatyāṃ drutaṃ tadā | smṛtvā brahmāṇḍa-koṭibhyo loka-pālāḥ samāgatāḥ | aṣṭavakrāś catuḥṣaṣṭhi-vaktrāḥ śata-mukhās tathā | sahasra-vaktrā lakṣāsyāḥ koṭi-vaktrā viriñcayaḥ | rudrāś ca viṃśati-mukhās tathā pañcāśad-ānanāḥ | śata-vaktrāḥ sahasrāsyā lakṣa-bāhu-śiro-bhṛtaḥ || purandarāś ca lakṣālakṣā niyutākṣās tathāpare | apare loka-pālāś ca vividhākṛti-bhūṣaṇāḥ || kṛṣṇasya purataḥ prāptāḥ pāda-pīṭham avānaman | tān dṛṣṭvā vismayāt tasmin unmamāda caturmukhaḥ // lbh_1,5.323 // kiṃ ca - viṣṇu-dharmottare proktaṃ sarve brahmāṇḍa-maṇḍalāḥ | deśato jīvataś cāpi tulya-rūpa bhavanty amī // lbh_1,5.324 // tathā hi - eka-rūpās tathaivāṇḍāḥ sarva eva nareśvara | tulya-deśa-vibhāgāś ca tulyajantava eva ca // lbh_1,5.325 // iti | virodhe'tra samutpanne samādhānaṃ vidhīyate // lbh_1,5.326 // yataḥ śrī-kaurme - virodho vākyayor yatra nāprāmāṇyaṃ tad iṣyate | yathāviruddhatā ca syāt tathārthaḥ kalpyate tayoḥ // lbh_1,5.327 // iti | yugapat sakalāṇḍāni jātu saṃharate hariḥ // lbh_1,5.328 // tathā hi śrī-viṣṇu-dharmottare (1.77.9) - anantāni tavoktāni yāny aṇḍāni mayā purā | sarvāṇi tāni saṃhṛtya sama-kālaṃ jagat-patiḥ | prakṛtau tiṣṭhati tadā sā rātris tasya kīrtitā // lbh_1,5.329 // iti | ataḥ saṃhṛtya sarvāṇi punar aṇḍāny asau sṛjan | viṣamāṇi sṛjej jātu kadācic ca samāny api // lbh_1,5.330 // ity aupodghātikaṃ procya prakṛtaṃ parilikhyate // lbh_1,5.331 // kiṃ ca tatraiva (3.2.12) - yan martya-līlaupayikaṃ sva-yoga- māyā-balaṃ darśayatā gṛhītam | vismāpanaṃ svasya ca saubhagarddheḥ paraṃ padaṃ bhūṣaṇa-bhūṣaṇāṅgam // lbh_1,5.332 // iti | atra kārikāḥ - yad bimbaṃ martya-līlānāṃ bhaved aupāyikaṃ param | pūrva-padya-sthitaṃ bimbaṃ yat-padenānukṛṣyate // lbh_1,5.333 // vividhāścarya-mādhurya-vīryaiśvaryādi-sambhavāt | svasya devādi-līlābhyo martya-līlā manoharāḥ // lbh_1,5.334 // dhvanyate bimba-śabdena sad-guṇāvali-śālinām | sakala-sva-sva-rūpāṇāṃ mūlatvaṃ tasya sarvathā // lbh_1,5.335 // atas tad eva niḥśeṣa-guṇa-rūpāspadatvaḥ | vicitra-nara-līlānām atiyogyam udīryate // lbh_1,5.336 // svayogamāyā cic-chaktir balaṃ tasyāḥ samarthatā | etad-darśayatā sākṣāt-kurvatā prakaṭīkṛtam || aho madīya-cic-chakteḥ prabhāvaṃ paśyatādbhutam | divyātidivya-lokeṣu yad-gandho'pi na sambhavet | taj-jagan-mohanaṃ rūpaṃ yayāviṣkṛtam īdṛśam | sva-yoga-māyety ādyasya bhāvo'yam iti gamyate // lbh_1,5.337 // svasyātmano'pi parama-vyomeśādyātma-darśinaḥ | vismāpanaṃ naavoddāma-camatkṛtikaraṃ param // lbh_1,5.338 // saubhagardhir mahāścarya-saundarya-paramāvadhiḥ | tasyāḥ paraṃ padaṃ nityotkarṣa-sampad-varāspadam // lbh_1,5.339 // yat tu kaustubha-mīnendra-kuṇḍalādyaṃ hi bhūṣaṇam | tasyāpi bhūṣaṇāny aṅgāny asyeti sati vigrahe | tasya śrī-vigrahasyedam asamordhatvam īritam // lbh_1,5.340 // sac-cid-ānanda-sāndratvāt dvayor evāviśeṣataḥ | aupacārika evātra bhedo'yaṃ deha-dehinoḥ // lbh_1,5.341 // tathā ca śrī-kaurme - deha-dehi-bhidā cātra neśvare vidyate kvacit // lbh_1,5.342 // iti | kiṃ ca śrī-daśame śrī-pura-strīṇām uktau (10.44.14) - gopyas tapaḥ kim acaran yad amuṣya rūpaṃ lāvaṇya-sāram asamordham ananya-siddham | dṛgbhiḥ pibanty anusavābhinavaṃ durāpam ekānta-dhāma yaśasaḥ śriya aiśvarasya // lbh_1,5.343 // iti | tathā hi śrī-baladevaṃ prati śrī-kṛṣṇoktau (10.15.8) - dhanyeyam adya dharaṇī tṛṇa-vīrudhas tvat- pāda-spṛśo drumalatāḥ karajābhimṛṣṭāḥ | nadyo'drayaḥ khaga-mṛgāḥ sadayāvalokair gopyo'ntareṇa bhujayor api yat-spṛhā śrīḥ // lbh_1,5.344 // iti | atra kārikāḥ -- śrī-vṛndāvana-tad-vāsi-mādhuryollola-cetasā | tat-stave hariṇārabdhe nijokarṣāvasāyinam | tam ālocya tato rāmam apadiśya vyadhāyi saḥ // lbh_1,5.345 // ato'tra naiva tātparyaṃ rāmotkarṣānuvarṇane | sakhya-bhāvāt tadā rāme narmaṇaivedam īritam // lbh_1,5.346 // bhujāntaraṃ tu vakṣas te tena dhanyā vrajāñganāḥ | yat-spṛhā vakṣase yasmai śrīr apy ācarati spṛhām // lbh_1,5.347 // yat-spṛhaiva paraṃ tasyā na tu tat-prāpti-yogyatā // lbh_1,5.348 // sadā vakṣaḥ-sthalasthāpi vaikuṇṭeśitur indirā | kṛṣṇoraḥ-spṛhayāsyaiva rūpaṃ vivṛṇute'dhikam // lbh_1,5.349 // paurāṇikam upākhyānam atra saṅkṣipya likhyate // lbh_1,5.350 // śrīḥ prekṣya kṛṣṇa-saundaryaṃ tatra lubdhā tatas tapaḥ | kurvatīṃ prāha tāṃ kṛṣṇaḥ kiṃ te tapasi kāraṇam || vijihīrṣe tvayā goṣṭhe gopī-rūpeti sābravīt | tad durlabham iti proktā lakṣmīs taṃ punar abravīt || svarṇa-rekheva te nātha vastum icchāmi vakṣasi | evam astv iti sā tasya tad-rūpā vakṣasi sthitā // lbh_1,5.351 // yathoktaṃ śrī-daśame nāgapatnībhiḥ (10.16.36) - yad-vāñchayā śrīr lalanācarat tapo vihāya kāmān suciraṃ dhṛta-vratā // lbh_1,5.352 // iti | nāmno'pi mahimetasya sarvato'dhika īryate // lbh_1,5.353 // yathā śrī-brahmāṇḍe - sahasra-nāmnāṃ puṇyānāṃ trir āvṛtya tu yat phalam | ekāvṛttyā tu kṛṣṇasya nāmaikaṃ tat prayacchati // lbh_1,5.354 // skānde ca - madhura-madhuram etan maṅgalaṃ maṅgalānāṃ sakala-nigama-vallī-sat-phalaṃ cit-svarūpam | sakṛd api parigītaṃ śraddhayā helayā vā bhṛgu-vara nara-mātraṃ tārayet kṛṣṇa-nāma || iti // lbh_1,5.355 // ataḥ svayaṃ-padādibhyo bhagavān kṛṣṇa eva hi | svayaṃ-rūpa iti vyaktaṃ śrīmad-bhāgavatādiṣu // lbh_1,5.356 // yathoktaṃ śrī-brahma-saṃhitāyāṃ (5.1, 5.39) īśvaraḥ paramaḥ kṛṣṇaḥ saccidānanda-vigrahaḥ | anādir ādir govindaḥ sarva-kāraṇa-kāraṇam // lbh_1,5.357 // rāmādi-mūrtiṣu kalā-niyamena tiṣṭhan nānāvatāram akarod bhuvaneṣu kintu kṛṣṇaḥ svayaṃ samabhavat paramaḥ pumān yo govindam ādi-puruṣaṃ tam ahaṃ bhajāmi // lbh_1,5.358 // iti | tasmāt parama-vaikuṇṭha-nātho'py asya vilāsakaḥ // lbh_1,5.359 // ato militvā śrutibhiḥ sva-sāro yaḥ stavaḥ kṛtaḥ | tat tātparya-kṛtī kṛṣṇam eva devarṣir ānamat // lbh_1,5.360 // namas tasmai bhagavate kṛṣṇāya ityādi // lbh_1,5.361 // (10.87.46) nanv eṣa dvāparasyānte prādurbhūto yadūdvahaḥ | sa vaikuṇṭheśvaro'hādis tad-vilāsaḥ kathaṃ bhavet // lbh_1,5.362 // maivam asyādi-śūnyasya janma-līlāpy anādikā | svacchandato mukundena prākaṭyaṃ nīyate muhuḥ // lbh_1,5.363 // tathā ca śrī-tṛtīye (3.2.15) sva-śānta-rūpeṣv itaraiḥ sva-rūpair abhyardyamāneṣv anukampitātmā | parāvareśo mahad-aṃśa-yukto hy ajo 'pi jāto bhagavān yathāgniḥ // lbh_1,5.364 // iti | atra kārikāḥ - sve bhaktāḥ sve ca te śānta-rūpāś cety atra vigrahaḥ | śāntis tan-niṣṭhatā buddheḥ śāntās tan-niṣṭha-buddhayaḥ // lbh_1,5.365 // teṣu sūra-sutādyeṣu nandādiṣu ca sādhuṣu | itarais tad-viruddhais tu kaṃsādyair asurādibhiḥ || svarūpaiḥ suṣṭhv arūpair ity arūpatvaṃ virūpatā | ghorātivikaṭākārair ity arthaḥ sphuṭam īritaḥ // lbh_1,5.366 // abhyardyamāneṣv abhitaḥ kriyamāṇamahāritṣu | anukampāyutamanāḥ pare māyānvayojjhitāḥ | golokamukhyā avare māyikājāṇḍa-maṇḍalāḥ | pareṣām avareṣāṃ ca teṣām īśo'dhināyakaḥ // lbh_1,5.367 // syur mahānto'tiparama-mahattamatayā smṛtāḥ | te paravyoma-nāthaś ca vyūhāś ca vasu-saṅkhyakāḥ // lbh_1,5.368 // vāsudevādayo vyūhāḥ paravyomeśvarasya ye | tebhyo'py utkarṣabhājo'mī kṛṣṇa-vyūhāḥ satāṃ matāḥ || ity ete parama-vyoma-nātha-vyūhaiḥ sahaikatām | svavilāsair ihābhyetya prādurbhāvam upāgatāḥ // lbh_1,5.369 // aṃśās tasyāvatārā ye prasiddhāḥ puruṣādayaḥ | tathā śrī-jānakī-nātha-nṛṣiṃha-kroḍa-vāmanāḥ | nārāyaṇo nara-sakhā hayaśīrṣājitādayaḥ // lbh_1,5.370 // ebhir yuktaḥ sadā yogam avāpyayan avasthitaḥ // lbh_1,5.371 //ato vṛndāvane tat-tal-līlā-prakaṭatekṣate // lbh_1,5.372 // vaikuṇṭheśvara-līlātra darśitā yā viriñcaye | seśvarāṇām ajāṇḍānāṃ koṭir vṛndāvane'dbhutā | saiva jñeyā yataḥ svāṃśa-dvāraivāsau prakāśitā // lbh_1,5.373 // vāsudevādi-līlās tu mathurā dvārakādiṣu | tat-tad-rūpair vrajāntas tu bālyehābhiś ca darśitāḥ | yathā śrī-dāmni tārkṣyatvaṃ prāpte so'pi caturbhujaḥ | ādityeṣv atha labdheṣu babhau dvādaśabhir bhujaiḥ // lbh_1,5.374 // tathā sāṅkarṣaṇī līlā daitya-saṃhārakāpi ca | mūrtayo māthure bhānti śrī-pradyumnī̀aniruddhayoḥ | yāḥ śrī-gopāla-tāpanyāṃ vārāhādiṣu ca śrutaḥ // lbh_1,5.375 // evaṃ puruṣa-līlānāṃ prākaṭyam iha māthure | ananta-śāyi-rūpābhiḥ kriyate suṣṭhu mūrtibhiḥ // lbh_1,5.376 // yadā yadā ca sā līlā kṛṣṇena prakaṭīkṛtā | bhavvet tat-tad-upākhyānaṃ purāṇeṣv iti viśrutam // lbh_1,5.377 // yāni rāmādi-rūpāṇi prāduścakre svakeliṣu | tāny ādhiṣṭhāna-rūpeṇa rājante'dyāpi māthure // lbh_1,5.378 // go-parārdha-payaḥ-pūrair janitaḥ kṣīra-vāridhiḥ | mamanthājitarūpas taṃ gopair devāsurīkṛtaiḥ // lbh_1,5.379 // ateva brahmāṇḍe - yo vaikuṇṭhe caturbāhur bhagavān puruṣottamaḥ ya eva śvetadvīpeśo naro nārāyaṇaś ca yaḥ | sa eva vṛndāvana-bhū-vihārī nanda-nandanaḥ // lbh_1,5.380 // etasyaivāpare'nantā avatārā manoharāḥ | mahāgner iha yadvat syur ulkāḥ śata-sahasraśaḥ | tatraiva līnā ekatvaṃ vrajeyus te harau tathā // lbh_1,5.381 // iti | iti siddhā prabhor asya mahad-aṃśais tu yuktatā // lbh_1,5.382 // ateva purāṇādau kecin nara-sakhyātmatām | mahendrānujatāṃ kecit kecit kṣīrābdhi-śāyitām | sahasra-śīrṣatāṃ kecit kecid vaikuṇṭha-nāthatām | brūyuḥ kṛṣṇasya munayas tat-tad-vṛttānta-gāminaḥ // lbh_1,5.383 // upodghātaṃ samāpyātha prakṛtaṃ likhyate punaḥ // lbh_1,5.384 //ajo janma-vihīno'pi jāto janmāvirācarat // lbh_1,5.385 // nanv ekasya kilājatvaṃ janmitvaṃ ca virudhyate | ity āśaṅkyāha bhagavān acintyaiśvarya-vaibhavaḥ // lbh_1,5.386 // tatra tatra yathā vahnis tejo-rūpeṇa sann api | jāyate maṇi-kāṣṭhāder hetuṃ kañcid avāpya saḥ || anādim eva janmādi-līlām eva tathādbhutam | hetunā kenacit kṛṣṇaḥ prāduṣkuryāt kadācana // lbh_1,5.387 // sva-līlā-kīrti-vistārāt lokeṣv anujighṛkṣutā | asya janmādi-līlānāṃ prākaṭye hetur uttamaḥ // lbh_1,5.388 // tathā bhayaṅkarataraiḥ pīḍyamāneṣu dānavaiḥ | priyeṣu karuṇāpy atra hetur ity uttameva hi // lbh_1,5.389 // bhūmi-bhāāpahārāya brahmādyais tridaśeśvaraiḥ | abhyarthanaṃ tu yat tasya tad bhaved ānuṣaṅgikam // lbh_1,5.390 // ced adyāpi didṛkṣeran utkaṇṭhārtā nija-priyāḥ | tāṃ tāṃ līlāṃ tataḥ kṛṣṇo darśayet tān kṛpā-nidhiḥ // lbh_1,5.391 // kair api prema-vaivaśya-bhāgbhir bhāgavatottamaiḥ | adyāpi dṛśyate kṛṣṇaḥ krīḍan vṛndāvanāntare // lbh_1,5.392 // kiṃ cāsya pārṣadādīnām apy uktā nitya-mūrtitā | tasyeśvareśitur nity-mūrtitve kā vicitratā // lbh_1,5.393 // tathāpi śuṣka-vādaika-niṣṭhānāṃ hetu-vādinām | tuṣṇīmbhāvāya vacanaṃ purāṇāder vilikhyate // lbh_1,5.394 // tathā hi, śrī-bhāgavate brahma-stutau (10.14.22) - tvayy eva nitya-sukha-bodha-tanāv anante māyāt udyad api yat sad ivāvabhāti // lbh_1,5.395 // śrī-brahmāṇḍe ca - anādeyam aheyaṃ ca rūpaṃ bhagavato hareḥ | āvirbhāva-tirobhāvāv asyokte graha-mocane // lbh_1,5.396 // śrī-bṛhad-vaiṣṇave - nityāvatāro bhagavān nity-mūrtir jagat-patiḥ | nitya-rūpo nitya-gandho nityaiśvarya-sukhānubhūḥ // lbh_1,5.397 // pādme śrī-vyāsāmbarīṣa-saṃvāde śrī-kṛṣṇaṃ prati śrī-vyāsa-vacanam (4.73.12-3) tvām ahaṃ draṣṭum icchāmi cakṣurbhyāṃ madhusūdana | yat tat satyaṃ paraṃ brahma jagad-yoniṃ jagat-patim | vadanti veda-śirasaś cakṣuṣaṃ nātha me'stu tat // lbh_1,5.398 // śrī-kṛṣṇa-vākyam - (padmap 4.73.17-19) - paśya tvaṃ darśayiṣyāmi svarūpaṃ veda-gopitam | tato'paśyam ahaṃ bhūpa bālaṃ kālāmbuda-prabham | gopa-kanyāvṛtaṃ gopaṃ hasantaṃ gopa-bālakaiḥ | kadamba-mūla āsīnaṃ pīta-vāsasam acyutam // lbh_1,5.399 // tatraivāgre (4.73.23-25) - tato mām āha bhagavān vṛndāvana-caraḥ svayam | yad idaṃ me tvayā dṛṣṭaṃ rūpaṃ divyaṃ sanātanam | niṣkalaṃ niṣkriyaṃ śāntaṃ sac-cid-ānanda-vigraham | pūrṇaṃ padma-palāśākṣaṃ nātaḥ parataraṃ mama // lbh_1,5.400 // idam eva vadany ete vedāḥ kāraṇa-kāraṇam | satyaṃ vyāpi parānandaṃ cid-ghanaṃ śāśvataṃ śivam // lbh_1,5.401 // śrī-vāsudevopaniṣadi (3.5) - mad-rūpam advayaṃ brahma madhyādy-anta-vivarjitam | sva-prabhaṃ sac-cid-ānandaṃ bhaktyā jānāti cāvyayam // lbh_1,5.402 // iti | nanv arūpaḥ kṛṣṇo dṛśyo māyika-rūpataḥ // lbh_1,5.403 // tathāpi mokṣa-dharme śrī-bhagavad-vacanaṃ yathā (mbh 12.326.42-3) etat tvayā na vijñeyaṃ rūpavān iti dṛśyate | icchan muhūrtān naśyeyam īśo 'haṃ jagato guruḥ // lbh_1,5.404 // māyā hy eṣā mayā sṛṣṭā yan māṃ paśyasi nārada | sarvabhūtaguṇair yuktaṃ naivaṃ tvaṃ jñātum arhasi // lbh_1,5.405 // iti | tathā ca pādme - anāma-rūpa evāyaṃ bhagavān harir īśvaraḥ | akarteti ca yo vedaiḥ smṛtibhiś cābhidhīyate // lbh_1,5.406 // iti | atra samādhānaṃ yathā śrī-vāsudevādhyātme - aprasiddhes tad-guṇānām anāmāsau prakīrtitaḥ | aprākṛtatvād arūpasyāpy arūpo'sāv udīryate || sambandhena pradhānasya harer nāsty eva kartṛtā | akartāram ataḥ prāhuḥ purāṇaṃ taṃ purāvidaḥ // lbh_1,5.407 // iti | ataś ca mokṣadharmīya-vacanaṃ yogyam eva tat // lbh_1,5.408 // tathā hi - rūpīti hetor dṛśyeta yathaiva prākṛto janaḥ | tathāsau dṛśyata iti tvayā mā sma vicāryatām // lbh_1,5.409 // ity uktvā svasya rūpitve'py adṛśyatvam udīritam | tato nija-svarūpasyāprākṛtatvaṃ ca darśitam // lbh_1,5.410 // tad-darśane tv akuṇṭhātmā mamecchaiva ca kāraṇam | ity āhecchan muhūrtād ity ardha-padyaṃ svayaṃ punaḥ | naśyeyam ity adṛśyaḥ syāṃ yato naśira-darśane // lbh_1,5.411 // tathāpi bhūta-guṇavattvena māṃ tvaṃ yad-īkṣase | eṣā māyā mayā sṛṣṭā naivaṃ tvaṃ jñātum arhasi // lbh_1,5.412 // māyā-śabdena kutrāpi cic-chaktir abhidhīyate // lbh_1,5.423 // caturveda-śikhāyāṃ - svarūpa-bhūtayā nitya-śaktyā māyākhyayā yutaḥ | ato māyāmayaṃ viṣṇuṃ pravadanti sanātanam || ity eṣā darśitā madhvācāryair bhāṣye nije śrutiḥ // lbh_1,5.414 // tatra svecchaika-prakāśatvaṃ mokṣa-dharme (mbh 12.323.11, 13, 15-16, 18) [* alternative numbering. 12.338.13-20.] eva prītas tato 'sya bhagavān devadevaḥ purātanaḥ | sākṣāt taṃ darśayām āsa so 'dṛśyo 'nyena kena cit // lbh_1,5.415 // bṛhaspatis tataḥ kruddhaḥ sruvam udyamya vegitaḥ ākāśaṃ ghnan sruvaḥ pātai roṣād aśrūṇy avartayat // lbh_1,5.416 // udyatā yajñabhāgā hi sākṣāt prāptāḥ surair iha | kimartham iha na prāpto darśanaṃ sa harir vibhuḥ // lbh_1,5.417 // tataḥ sa taṃ samuddhūtaṃ bhūmipālo mahān vibhuḥ | prasādayām āsa muniṃ sadasyās te ca sarvaśaḥ // lbh_1,5.418 // aroṣaṇo hy asau devo yasya bhāgo 'yam udyataḥ | na sa śakyas tvayā draṣṭum asmābhir vā bṛhaspate | yasya prasādaṃ kurute sa vai taṃ draṣṭum arhati // lbh_1,5.419 // tatraikatadvita-trita-vākyaṃ (mbh 12.338.25-27 or 323.23) -- atha vratasyāvabhṛte vāg uvācāśarīriṇī | snigdha-gambhīrayā vācā praharṣaṇa-karī vibhoḥ || [* alternative reading -- tato vratasyāvabhṛthe vāg uvācāśarīriṇī | sutaptaṃ vas tapasviprāḥ prasannenāntar ātmanā ||] yūyaṃ jijñāsavo bhaktāḥ kathaṃ drakṣyatha taṃ prabhum // lbh_1,5.420 // tataḥ svayaṃ prakāśatva-śaktyā svecchā-prakāśayā | so'bhivyakto bhavet netre na netra-viṣayatvataḥ // lbh_1,5.421 // yathā, śrī-nārāyaṇādhyātme - nityāvyakto'pi bhagavān īkṣyate nija-śaktitaḥ | tām ṛte paramātmānaṃ kaḥ paśyetām itaṃ prabhum // lbh_1,5.422 // pādme ca - saccidānanda-rūpatvāt syāt kṛṣṇo'dhokṣajo'py asau | nija-śakteḥ prabhāvena svaṃ bhaktān darśayet prabhuḥ // lbh_1,5.423 // ya eva vigraho vyāpī paricchinnaḥ sa eva hi | ekasyaivaikadā cāsya dvirūpatvaṃ virājate // lbh_1,5.424 // yathā śrī-daśame (10.9.13-14) - na cāntar na bahir yasya na pūrvaṃ nāpi cāparam | pūrvāparaṃ bahiś cāntar jagato yo jagac ca yaḥ || taṃ matvātmajam avyaktaṃ martya-liṅgam adhokṣajam | gopikolūkhale dāmnā babandha prākṛtaṃ yathā // lbh_1,5.425 // anena padya-yugmena vraja-rāja-sutasya hi | dāma-bandhana-belāyām eva vyaktā dvirūpatā // lbh_1,5.426 // tathaiva ca purāṇeṣu śrīmad-bhāgavatādiṣu | śrūyate kṛṣṇa-līlānāṃ nityatā sphuṭam eva hi // lbh_1,5.427 // yathā ca, śrī-prathame śrī-dvārakā-vāsi-vacanam (1.10.26) - aho alaṃ ślāghyatamaṃ yadoḥ kulam aho alaṃ puṇyatamaṃ madhor vanam | yad eṣa puṃsām ṛṣabhaḥ śriyaḥ patiḥ sva-janmanā caṅkramaṇena cāñcati // lbh_1,5.428 // añcatīti padaṃ vartamāna-kālopapādakam | dvārakā-vāsinām uktau līlānāṃ vakti nityatām // lbh_1,5.429 // śrī-daśame śrī-śukoktau (10.90.48) - jayati jananivāso devakī-janma-vādo yadu-vara-pariṣat svair dorbhir asyann adharmam | sthira-cara-vṛjina-ghnaḥ susmita-śrī-mukhena vraja-pura-vanitānāṃ vardhayan kāma-devam // lbh_1,5.430 // śrī-skānde śrī-mathurā-khaṇḍe śrī-yudhiṣṭhiraṃ prati śrī-nārada-vākyam - vatsair vatsatarībhiś ca sākaṃ krīḍati mādhavaḥ | vṛndāvanāntaragataḥ sarāmo bālakair vṛtaḥ // lbh_1,5.431 // yad-ānayos tu saṃvādo dvāravatyāṃ haris tadā | tathāpi vartamānatvenoktis tan naity avācikā // lbh_1,5.432 // pādme pātāla-khaṇḍe śrī-pārvatīṃ prati śrī-rudra-vākyam - aho madhu-purī dhanyā yatra tiṣṭhati kaṃsahā | tatra devā muniḥ sarve vāsam icchanti sarvadā // lbh_1,5.433 // līlā-parikarā goṣṭha-janāḥ syur yādavās tathā | devāś ca brahma-jambhāri-kuvera-tanayādayaḥ | nāradādyāś ca danuja-nāga-yakṣādayaś ca te // lbh_1,5.434 // prakaṭāprakaṭā ceti līlā seyaṃ dvidhocyate // lbh_1,5.435 // tathā hi- sadānantaiḥ prakāśaiḥ svair līlābhiś ca sa dīvyati | tatraikena prakāśena kadācit jagad-antare | sahaiva sva-parīvārair janmādi kurute hariḥ // lbh_1,5.436 // kṛṣṇa-bhāvānusāreṇa līlākhyā śaktir eva sā | teṣāṃ parikarāṇāṃ ca taṃ taṃ bhāvaṃ vibhāvayet // lbh_1,5.437 // prapañca-gocaratvena sā līlā prakaṭā smṛtā | anyās tv aprakaṭā bhānti tādṛśyas tad-agocarāḥ // lbh_1,5.438 // tatra prakaṭa-līlāyām eva syātāṃ gamāgamau | gokule mathurāyāṃ ca dvāravatyāṃ ca śārṅgiṇaḥ // lbh_1,5.439 // yās tatra tatrāprakaṭās tatra tatraiva santi tāḥ | ity āha jayatīty-ādi-padyādikam abhīkṣṇaśaḥ // lbh_1,5.440 // devādy-aṃśāvataraṇe pravṛtte padmajājñayā | vasudevādikānāṃ ye svarge'ṃśāḥ kaśyapādayaḥ || nitya-līlāntara-sthais te vasudevādibhir gatāḥ | sāyujyam aṃśibhis tatra jāyante śūra-mukhyataḥ // lbh_1,5.441 // yad-vilāso mahā-śrīśaḥ sa līlā-puruṣottamaḥ | āvirbubhūṣur atrāviṣkṛtya saṅkarṣaṇaṃ puraḥ | antasthitāviṣkartavya-tad-anya-vyūha īśvaraḥ | hṛdaye prakaṭas tasya bhavaty ānakadundubheḥ // lbh_1,5.442 // bhūmi-bhāra-nirāsāya devānām abhiyācñayā | dvārapasyāvasāne'smin aṣṭāviṃśe caturyuge | kṣīrābdhi-śāyi-yad-rūpam aniruddhatayā smṛtam | tad idaṃ hṛdayasthena rūpeṇānakadundubheḥ | aikyaṃ prāpya tato gacchet prākaṭyaṃ devakī-hṛdi // lbh_1,5.443 // premānandāmṛtais tasyā vātsalyaika-svarūpibhiḥ | lālyamāno haris tatra vadhate candramā iva // lbh_1,5.444 // atha bhādrapadāṣṭamyām asitāyāṃ mahā-niśi | tasyā hṛdas tirobhūyaḥ kārāyāṃ sūti-sadmani | devakī-śayane tatra kṛṣṇaḥ prādurbhavaty asau // lbh_1,5.445 // janayitrī-prabhṛtibhis tābhir ity avagamyate | laukikena prakāreṇa sukhaṃ śiśur ajāyata // lbh_1,5.446 // ayaṃ caturbhujatve'pi dvibhujatve'pi kṛṣṇatām | na tyajaty eva tad-bhāva-guṇa-rūpātma-vṛttitaḥ // lbh_1,5.447 // tathāpi dvibhujatvasya kṛṣṇe prādhānyam ucyate | gūḍhatvād eva ca kvāpi gauṇatvam iva kīrtyate | gūḍhaṃ paraṃ brahma manuṣya-liṅgam iti hi prathā // lbh_1,5.448 // atha vrajeśvarī-gehe viśann ānakadumdubhiḥ | tatra nyasya sutaṃ tasyāḥ sutām ādāya niḥsaret // lbh_1,5.449 // so'yaṃ nitya-sutatvena tasyā rājay anāditaḥ | kṛṣṇaḥ prakaṭa-līlāyāṃ tad-dvāreṇāpy abhūt tathā // lbh_1,5.450 // atha prakaṭatāṃ labdhe vrajendra-vihite mahe | tatra prakaṭayaty eṣa līlā bālyādikā kramāt | karoti yāḥ prakāśeṣu koṭiśo'prakaṭeṣv api // lbh_1,5.451 // preṣṭhānandair vraje tais tair ātmano'pi vimohanaiḥ | līlollāsair vilasati śrī-līlā-puruṣottamaḥ // lbh_1,5.452 // asamordhena bhagavān vātsalyena vrajeśayoḥ | sutatvenaiva sa tayor ātmānaṃ vetti sarvadā // lbh_1,5.453 // kecid bhāgavatāḥ prāhur evam atra purātanāḥ | vyūhaḥ prādurbhaved ādyo gṛheṣv ānakadundubheḥ | goṣṭhe tu māyayā sārdhaṃ śrī-līlā-puruṣottamaḥ // lbh_1,5.454 // gatvā yaduvaro goṣṭhaṃ tatra sūtī-gṛhaṃ viśan | kanyām eva paraṃ vīkṣya tām ādāyāvrajat puram | prāviśad vāsudevas tu śrī-līlā-puruṣottamam // lbh_1,5.455 // etac cātirahasyatvāt noktaṃ tatra kathā-krame | kintu kvacit prasaṅgena sūcyate śrī-śukādibhiḥ // lbh_1,5.456 // yathā śrī-daśame (10.5.1) -- nandas tv ātmaja utpanne jātāhlādo mahā-manāḥ // lbh_1,5.457 // yathā tatraiva (10.6.43) - nandaḥ sva-putram ādāya pretyāgatam udāra-dhīḥ // lbh_1,5.458 // tathā ca - (10.9.21) nāyaṃ sukhāpo bhagavān dehināṃ gopikā-sutaḥ // lbh_1,5.459 // tathā ca tatra śrī-brahma-stave (10.14.1) - vanya-sraje kavala-vetra-viṣāṇa-veṇu- lakṣma-śriye mṛdu-pade paśupāṅgajāya // lbh_1,5.460 // tathā śrī-yāmala-vacanaṃ samudāharanti - kṛṣṇo'nyo yadu-sambhūto yaḥ pūrṇaḥ so'sty ataḥ param | vṛndāvanaṃ parityajya sa kvacit naiva gacchati // lbh_1,5.461 // dvibhujaṃ sarvadā so'tra na kadācit caturbhujaḥ | gopyaikayā yutas tatra parikrīḍati nityadā // lbh_1,5.462 // iti | atha prakaṭa-rūpeṇa kṛṣṇo yadu-purīṃ vrajet | vrajeśajatvam ācchādya svāṃ vyañjan vāsudevatām | yo vāsudevo dvibhujas tathā bhāti caturbhujaḥ // lbh_1,5.463 // sva-vacaḥ, yathā śrī-daśame (10.39.35) -- tās tathā tapyatīr vīkṣya sva-prasthāne yadūttamaḥ | sāntvayāmāsa sapremair āyāsya iti dyautakaiḥ // lbh_1,5.474 // tathā (10.45.23) - yāta yūyaṃ vrajaṃ tāta vayaṃ ca sneha-duḥkhitān | jñātīn vo draṣṭum eṣyāmo vidhāya suhṛdāṃ sukham // lbh_1,5.475 // iti | niija-priyatamasyāpi vacasā yadu-mantriṇaḥ | etade eva vacaḥ svīyaṃ punas tanojjvalīkṛtam // lbh_1,5.476 // yathā tatraiva (10.46.35) - hatvā kaṃsaṃ raṅga-madhye pratīpaṃ sarva-sātvatām | yad āha vaḥ samāgatya kṛṣṇaḥ satyaṃ karoti tat // lbh_1,5.477 // yathā śrī-prathame - (1.11.9) yarhy ambujākṣāpasasāra bho bhavān kurūn madhūn vātha suhṛd-didṛkṣayā | tatrābda-koṭi-pratimaḥ kṣaṇo bhaved raviṃ vinākṣṇor iva nas tavācyuta // lbh_1,5.479 // atra kārike - bho ambujākṣa suhṛdāṃ nandādīnāṃ didṛkṣayā | bhavān apasasārāsmān apahāya gato madhūn | mathurām iti vispaṣṭaṃ mathurā-maṇḍale vrajam | tadānīṃ suhṛdāṃ tatra madhupuryām abhāvataḥ // lbh_1,5.480 // kiṃ ca - rathena mathurāṃ gatvā dantavakraṃ nihatya ca spaṣṭaṃ pādme purāṇe'sya kṛṣṇasyoktā vrajāgatiḥ // lbh_1,5.481 // tad-gadyaṃ padyaṃ ca yathā (padmap 6.279.24-26) - kṛṣṇo'pi taṃ hatvā yamunām uttīrya nanda-vrajaṃ gatvā sotkaṇṭhau pitarāv abhivādyāśvāsya tābhyāṃ sāśru-sekam āliṅgitaḥ sakala-gopa-vṛddhān praṇamy āśvāsya bahu-ratna-vajrābharaṇādibhis tatrasthān sarvān santarāyāmāsa // lbh_1,5.482 // kālindyāḥ puline ramye puṇya-vṛkṣa-samācite | gopa-nārībhir aniśaṃ krīḍayāmāsa keśavaḥ || ramya-keli-sukhenaiva gopa-veśa-dharaḥ prabhuḥ | bahu-prema-rasenātra māsa-dvayam uvāsa ha || iti // lbh_1,5.483 // atra kārikāḥ - yad uttīryety uttaraṇaṃ tad-āplavanam ucyate | duṣṭaṃ hatvā vraje yānaṃ snāna-pūrvam ihocitam // lbh_1,5.484 // ataḥ prakaṭa-līlāyām apy ayogo'lpa eva hi | iti dhāma-traye kṛṣṇo viharaty eva sarvadā // lbh_1,5.485 // vrajāgamana-kāle ca pādmokte'nyac ca vartate // lbh_1,5.486 // yathā (padmap 6.279.27) - atha tatrasthā nanda-gopādayaḥ sarve janāḥ putra-dārādi-sahitāḥ paśu-pakṣi-mṛgādayaś ca vāsudeva-prasādena divya-rūpadharā vimānam ārūḍhāḥ paramaṃ vaikuṇṭha-lokam avāpuḥ || iti // lbh_1,5.487 // atra kārike - vrajeśāder aṃśa-bhūtā ye droṇādyā avātaran | kṛṣṇas tān eva vaikuṇṭhe prāhiṇod iti sāmpratam // lbh_1,5.488 // preṣṭhebhyo'pi priayatamair janair gokula-vāsibhiḥ | vṛndāraṇye sadaivāsau vihāraṃ kurute hariḥ // lbh_1,5.489 // skāndāyodhyā-mahimani saumitreḥ śrūyate yathā // lbh_1,5.490 // tathā hi - tataḥ śeṣātmatāṃ yātaṃ lakṣmaṇaṃ satya-saṅgaram | uvāca madhuraṃ śakraḥ sarvasvaṃ ca sa paśyataḥ // lbh_1,5.491 // indra uvāca - lakṣmaṇottiṣṭha śīghraṃ tvam ārohasva padaṃ svakam | deva-kāryaṃ kṛtaṃ vīra tvayā ripu-nisūdana | vaiṣṇavaṃ paramaṃ sthānaṃ prāpnuhi svaṃ sanātanam | bhavan-mūrtiḥ samāyātā śeṣo'pi vilasat-phaṇaḥ // lbh_1,5.492 // tataś ca - ity uktvā sura-rājendro lakṣmaṇaṃ sura-saṅgataḥ | śeṣaṃ prasthāpya pātāle bhū-bhāra-dharaṇa-kṣamam | lakṣmaṇaṃ yānam āropya pratasthe divam ādarāt // lbh_1,5.493 // iti | līlāṃ cāprakaṭāṃ tatra dvāravatyāṃ cikīrṣuṇā | svayaṃ prakāśyate tena muni-śāpādi-kaitavam // lbh_1,5.494 // devādy-aṃśāvataraṇe ye tu vṛṣṇiṣv avātaran | kṣīrābdhi-śāyi-rūpas taiḥ sārdhaṃ svapadam āpnuyāt // lbh_1,5.495 // nitya-līlā-parikarā ye syur yaduvarādayaḥ | taiḥ sārdhaṃ bhagavān kṛṣṇo dvārvatyām eva dīvyati // lbh_1,5.496 // dhāmāsya dvividhaṃ proktaṃ māthuraṃ dvārvatī tathā | māthuraṃ ca dvidhā prāhur gokulaṃ puram eva ca // lbh_1,5.497 // yat tu goloka-nāma syāt tac ca gokula-vaibhavam | sa goloko yathā brahma-saṃhitāyām iha śrutaḥ // lbh_1,5.498 // goloka-nāmni nija-dhāmni tale ca tasya devi maheśa-hari-dhāmasu teṣu teṣu | te te prabhāva-nicayā vihitāś ca yena govindam ādi-puruṣaṃ tam ahaṃ bhajāmi // lbh_1,5.499 // [brahmas 5.43] tathā cāgre (brahmas 5.56) śriyaḥ kāntāḥ kāntaḥ parama-puruṣaḥ kalpa-taravo drumā bhūmiś cintāmaṇi-gaṇa-mayi toyam amṛtam | kathā gānaṃ nāṭyaṃ gamanam api vaṃśī priya-sakhi cid-ānandaṃ jyotiḥ param api tad āsvādyam api ca // lbh_1,5.500 // sa yatra kṣīrābdhiḥ sravati surabhībhyaś ca su-mahān nimeṣārdhākhyo vā vrajati na hi yatrāpi samayaḥ | bhaje śvetadvīpaṃ tam aham iha golokam iti yaṃ vidantas te santaḥ kṣiti-virala-cārāḥ katipaye // lbh_1,5.501 // iti | tad-ātma-vaibhavatvaṃ ca tasya tan-mahimonnateḥ // lbh_1,5.502 // yathā pātāla-khaṇḍe - aho madhupurī dhanyā vaikuṇṭhāc ca garīyasī | dinam ekaṃ nivāsena harau bhaktiḥ prajāyate // lbh_1,5.503 // ayodhyā mathurā māyā kāśī kāñcī avantikā | purī dvāravatī caiva saptaitā mokṣa-dāyikāḥ // lbh_1,5.504 // evaṃ sapta-purīṇāṃ tu sarvotkṛṣṭaṃ tu māthuram | śrūyatāṃ mahimā devi vaikuṇṭha-bhuvanottamaḥ // lbh_1,5.505 // iti | nitya-līlāspadatvaṃ ca pūrvam eva pradarśitam | atevāsya pādme ca śrūyate nitya-rūpatā // lbh_1,5.506 // nityāṃ me mathurāṃ viddhi vanaṃ vṛndāvanaṃ tathā yamunāṃ gopa-kanyāś ca tathā gopāla-bālakān // lbh_1,5.507 // iti | sa tu mathurā-bhū-rūpaḥ paricchanno'py athādbhutaḥ | sphāraḥ saṅkucitaś ca syāt kṛṣṇa-līlānusārataḥ // lbh_1,5.508 // atraivājāṇḍamālāpi paryāptim upagacchati | vṛndāvana-pratīke'pi yānubhūtaiva vedhasā // lbh_1,5.509 // ity ato rāsa-līlāyāṃ puline tatra yāmune | pradaāśata-koṭyo'pi mamūr yat tat kim adbhutam // lbh_1,5.510 // svaiḥ svair līlā-parikarair janair dṛśyāni nāparaiḥ | tat-tal-līlādy-avasare prādurbhāvocitāni hi // lbh_1,5.511 // āścaryam ekadaikatra vartamānāny api dhruvam | paramparam asaṃpṛkta-svarūpāṇy eva sarvathā // lbh_1,5.512 // kṛṣṇa-bālyādi-līlābhir bhūṣitāni samantataḥ | śaila-goṣṭha-vanādīnāṃ santi rūpāṇy anekaśaḥ // lbh_1,5.513 // līlāḍhyo'pi pradeśo'sya kadācit kila kaiścana | śūnya evekṣate dṛṣṭi-yogyair apy aparair api // lbh_1,5.514 // ataḥ prabhoḥ priyāṇāṃ ca dhāmnaś ca samayasya ca | avicintya-prabhāvatvād atra kiṃ ca na durghaṭam // lbh_1,5.515 // evam eva dvārakāyāṃ jñeyaṃ sarvaṃ vicakṣaṇaiḥ // lbh_1,5.516 // yathaikādaśānte (11.31.23-24) dvārakāṃ hariṇā tyaktāṃ samudro'plāvayat kṣaṇāt | varjayitvā mahārāja śrīmad-bhagavad-ālayam || smṛtyāśeṣāśubha-haraṃ sarva-maṅgala-maṅgalam | nityaṃ sannihitas tatra bhagavān madhusūdanaḥ // lbh_1,5.517 // iti | athānyad vaibhavaṃ tasya vyaktaṃ śrī-nāradekṣayā | yatraikatraikadā nānā-rūpāvasara-citratā // lbh_1,5.518 // tathā ca sammohana-tantre - santi tasya mahā-bhāgā avatārāḥ sahasraśaḥ | teṣāṃ madhye'vatārāṇāṃ bālatvam ati-durlabham // lbh_1,5.521 // iti | atra kārikā - tridhā bhaved vayo bālyaṃ yauvanaṃ vṛddhatety api | varṣād ā-ṣoḍaśād bālyam iti loke mahāntaram // lbh_1,5.522 // tathā ca brahmāṇḍe - santi bhūrīṇi rūpāṇi mama pūrṇāni ṣaḍ-guṇaiḥ | bhaveyus tāni tulyāni na mayā gopa-rūpiṇā // lbh_1,5.523 // iti | ity atraiva mahāmantrāḥ mahā-māhātmya-maṇḍitāḥ | daśārṇāṣṭādaśārṇādyā bahutantreṣu kīrtitāḥ // lbh_1,5.524 // sarva-pramāṇataḥ śreṣṭhā tathā gopāla-tāpanī | svayam ādau vidhātre yā proktā gopāla-rūpiṇā // lbh_1,5.525 // caturdhā mādhurī tasya vraja eva virājate | aiśvarya-krīḍayor veṇos tathā śrī-vigrahasya ca // lbh_1,5.526 // tatra aiśvaryasya - kutrāpy aśruta-pūrveṇa madhuraiśvarya-rāśinā | sevyamāno haris tatra vihāraṃ kurute vraje // lbh_1,5.527 // yatra padmaja-rudraādyaiḥ stūyamāno'pi sādhvasāt | dṛg-anta-pātam apy eṣu kurute na tu keśavaḥ // lbh_1,5.528 // yathā śrī-brahmāṇḍe śrī-nārada-vākyam -- ye daityā duḥśakaṃ hantuṃ cakreṇāpi rathāṅginā | te tvayā nihatāḥ kṛṣṇa navyayā bālya-līlayā || sārdhaṃ mitrair hare krīḍan bhrū-bhaṅgaṃ kuruṣe yadi | sa-śaṅkā brahma-rudrādyāḥ kampate kha-sthitās tadā // lbh_1,5.529 // iti | yathā śrī-daśame (10.35.14) - vividha-gopa-caraṇeṣu vidagdho veṇu-vādya urudhā nija-śikṣāḥ | tava sutaḥ sati yadādhara-bimbe datta-veṇur anayat svara-jātīḥ // lbh_1,5.530 // krīḍāyāḥ, yathā pādme - caritaṃ kṛṣṇa-devasya sarvam evādbhutaṃ bhavet | gopāla-līlā tatrāpi sarvato'timanoharā // lbh_1,5.531 // śrī-bṛhad-vāmane - santi yadyapi me prājyā līlās tās tā manoharāḥ | na hi jāne smṛte rāse mano me kīdṛśaṃ bhavet // lbh_1,5.532 // iti | veṇoḥ yathā - yāvatī nikhile loke nādānām asti mādhurī | tāvatī vaṃśikā-nāda-paramānau nimajjati cara-sthāvarayoḥ sāndra-paramānanda-magnayoḥ | bhaved dharma-viparyāso yasmin dhvanati mohane // lbh_1,5.533 // mohanaḥ ko'pi mantro vā padārtho vādbhutaḥ paraḥ | śruti-peyo'yam ity uktvā yatrāmuhyan śivādayaḥ // lbh_1,5.534 // savanaśas tad-upadhārya sureśāḥ śakra-śarva-parameṣṭhi-purogāḥ | kavaya ānata-kandhara-cittāḥ kaśmalaṃ yayur aniścita-tattvāḥ // lbh_1,5.536 // iti | (bhp 10.35.15) ekaviṃśe tathā pañcatriṃśe cādhyāya īḍitā | mādhurī vraja-devībhir veṇor eva mahādbhutā // lbh_1,5.537 // śrī-vigrahasya, yathā - asamānordha-mādhurya-taraṅgāmṛta-vāridhiḥ | jaṅgama-sthāvarollāsi-rūpo gopendra-nandanaḥ // lbh_1,5.538 // yathā tantre - kandarpa-koṭy-arbuda-rūpa-śobhā- nīrājya-pādābja-nakhāñcalasya | kutrāpy adṛṣṭa-śruta-ramya-kānter dhyānaṃ paraṃ nandasutasya vakṣye // lbh_1,5.539 // śrī-daśame ca (10.29.40) - kā stry aṅga te kala-padāyata-mūrcchitena sammohitā 'ryapadavīṃ na calet trilokyām | trailokya-saubhagam idaṃ ca nirīkṣya rūpaṃ yad go-dvija-druma-mṛgān pulakāny abibhrat // lbh_1,5.540 // iti śrī-rūpa-gosvāmi-pāda-kṛte śrī-laghu-bhāgavatāmṛte śrī-kṛṣṇāmṛta-nāma pūrva-khaṇḍaṃ samāptam || laghu-bhāgavatāmṛta uttara-khaṇḍam oṃ namaḥ śrī-kṛṣṇa-rasa-rasikebhyaḥ atha śrī-bhaktāmṛtam ārādhanaṃ mukundasya bhaved āvaśyakaṃ yathā | tathā tadīya-bhaktānāṃ no ced doṣo'sti dustaraḥ // lbh_2,1.1 // tathā hi pādme - mārkaṇḍeyo'mbarīṣasya vasur vyāso vibhīṣaṇaḥ | puṇḍarīko baliḥ śambhuḥ prahlādo viduro dhruvaḥ || dālbhyaḥ parāśaro bhīṣmo nāradādyāś ca vaiṣṇavaiḥ | sevyā hariṃ niṣevyāmī no ced āgaḥ paraṃ bhavet // lbh_2,1.2 // tathā ca hari-bhakti-sudhodaye (16.76) - arcayitvā tu govindaṃ tadīyān nārcayanti ye | na te viṣṇoḥ prasādasya bhājanaṃ dāmbhikā janāḥ // lbh_2,1.3 // pādmottara-khaṇḍe - ārādhanānāṃ sarveṣāṃ viṣṇor ārādhanaṃ param | tasmāt parataraṃ devi tadīyānāṃ samarcanam // lbh_2,1.4 // tatraiva ca -- arcayitvā tu govindaṃ tadīyān nārcayet tu yaḥ | na sa bhāgavato jñeyaḥ kevalaṃ dāmbhikaḥ smṛtaḥ // lbh_2,1.5 // iti | ādi-purāṇe - mama bhaktā hi ye pārtha na me bhaktās tu te matāḥ | mad-bhaktasya tu ye bhaktās te me yuktatamā matāḥ // lbh_2,1.6 // śrīmad-bhāgavate ca (11.19.21) -- mad-bhakta-pūjābhyadhikā | iti // lbh_2,1.7 // eteṣām api sarveṣāṃ prahlādaḥ pravaro mataḥ | sarveṣu hari-bhakteṣu prahlādo hi mahattamaḥ // lbh_2,1.8 // yathā skānde śrī-rudra-vākyam - bhakta eva hi tattvena kṛṣṇaṃ jānāti na tv aham | sarveṣu hari-bhakteṣu prahlādo'timahattamaḥ // lbh_2,1.9 // śrī-saptama-skandhe śrī-prahlādasyaiva vākyam (7.9.26) - kvāhaṃ rajaḥ-prabhava īśa tamo 'dhike 'smin jātaḥ suretara-kule kva tavānukampā | na brahmaṇo na tu bhavasya na vai ramāyā yan me 'rpitaḥ śirasi padma-karaḥ prasādaḥ // lbh_2,1.10 // tatraiva śrī-nṛsiṃha-vākyam - (7.10.21) bhavanti puruṣā loke mad-bhaktās tvām anuvratāḥ | bhavān me khalu bhaktānāṃ sarveṣāṃ pratirūpa-dhṛk // lbh_2,1.11 // pāṇḍavāḥ sarvataḥ śreṣṭhāḥ prahlādād īdṛśād api | śrī-bhāgavatam evātra pramāṇaṃ sphuṭam īkṣyate // lbh_2,1.12 // tathā hi śrī-saptama-skandhe śrī-nārada-vākyaṃ (7.10.48-50, 7.15.75-77) yūyaṃ nṛ-loke bata bhūri-bhāgā lokaṃ punānā munayo 'bhiyanti | yeṣāṃ gṛhān āvasatīti sākṣād gūḍhaṃ paraṃ brahma manuṣya-liṅgam // lbh_2,1.13 // sa vā ayaṃ brahma mahad-vimṛgya- kaivalya-nirvāṇa-sukhānubhūtiḥ | priyaḥ suhṛd vaḥ khalu mātuleya ātmārhaṇīyo vidhi-kṛd guruś ca // lbh_2,1.14 // na yasya sākṣād bhava-padmajādibhī rūpaṃ dhiyā vastutayopavarṇitam | maunena bhaktyopaśamena pūjitaḥ prasīdatām eṣa sa sātvatāṃ patiḥ // lbh_2,1.15 // iti | vyākhyātaṃ ca śrī-svāmi-pādaiḥ - aho prahlādasya bhāgyaṃ yena devo dṛṣṭaḥ | vayaṃ tu manda-bhāgyāḥ iti viṣīdantaṃ rājānaṃ praty āha yūyam iti tribhiḥ // lbh_2,1.16 // na tu prahlādasya gṛhe paraṃ brahma vasati, na ca tad-darśanārthaṃ munayas tad-gṛhān abhiyanti | na ca tasya brahma mātuleyādi-rūpeā vartate | na ca svayam eva prasannaṃ | ato yūyam eva tato'py asmatto'pi bhūri-bhāgāḥ iti bhāvaḥ // lbh_2,1.17 // sadātisannikṛṣṭatvāt mamatādhikyato hareḥ | pāṇḍavebhyo'pi yadavaḥ kecit śreṣṭhatamā matāḥ // lbh_2,1.18 // tathā hi śrī-daśame (10.82.28,30) - aho bhoja-pate yūyaṃ janma-bhājo nṝṇām iha | yat paśyathāsakṛt kṛṣṇaṃ durdarśam api yoginām // lbh_2,1.19 // tad-darśana-sparśanānupatha-prajalpa- śayyāsanāśana-sayauna-sapiṇḍa-bandhaḥ | yeṣāṃ gṛhe niraya-vartmani vartatāṃ vaḥ svargāpavarga-viramaḥ svayam āsa viṣṭuḥ // lbh_2,1.20 // tathā - (10.90.46) śayyāsanāṭanālāpa-krīḍā-snānāśanādiṣu | na viduḥ santam ātmānaṃ vṛṣṇayaḥ kṛṣṇa-cetasaḥ // lbh_2,1.21 // yadubhyo'pi variṣṭho'sau sarvebhyaḥ śrīmad-uddhavaḥ | śrīmad-bhāgavate yasya śrūyate mahimādbhutaḥ // lbh_2,1.22 // tathā hi ekādaśe śrīmad-bhagavad-vākyam ((sb 11.14.15) na tathā me priyatama ātma-yonir na śaṅkaraḥ na ca saṅkarṣaṇo na śrīr naivātmā ca yathā bhavān // lbh_2,1.23 // tathā (11.16.29) tvaṃ tu bhāgavateṣv aham // lbh_2,1.24 // iti | ābālyād eva govinde bhaktir asyākhilottamā // lbh_2,1.25 // tathā ca śrī-tṛtīye (3.2.2) -- yaḥ pañca-hāyano mātrā prātar-āśāya yācitaḥ | tan naicchad racayan yasya saparyāṃ bāla-līlayā // lbh_2,1.26 // ataeva tatraiva śrībhagavad-vacanam (3.4.31) - noddhavo 'ṇv api man-nyūno yad guṇair nārditaḥ prabhuḥ // lbh_2,1.27 // iti | asyārthaḥ | yad-guṇaiḥ yasya uddhavasya guṇaiḥ, prabhur apy ahaṃ na arditaḥ | na yācitaḥ | yad vā yat yasmāt | uddhavaḥ guṇaiḥ sattvādibhiḥ | na arditaḥ na pīḍitaḥ | guṇātīta ity arthaḥ | tatra hetuḥ prabhuḥ bhaktir asāṃvāde prabhaviṣṇuḥ // lbh_2,1.28 // vraja-devyo varīyasya īdṛśād uddhavād api | yad āsāṃ prema-mādhuryaṃ sa eṣo'py abhiyācate // lbh_2,1.29 // tathā hi śrī-daśame (10.47.58) etāḥ paraṃ tanu-bhṛto bhuvi gopa-vadhvo govinda evam akhilātmani rūḍha-bhāvāḥ | vāñchanti yad bhava-bhiyo munayo vayaṃ ca kiṃ brahma-janmabhir ananta-kathā-rasasya // lbh_2,1.30 // śrī-bṛhad-vāmane ca bhṛgv-ādīn prati śrī-brahma-vākyam - ṣaṣṭhi-varṣa-sahasrāṇi mayā taptaṃ tapaḥ purā | nanda-gopa-vraja-strīṇāṃ pāda-reṇūpalabdhaye | tathāpi na mayā prāptās tāsāṃ vai pāda-reṇavaḥ // lbh_2,1.31 // bhṛgv-ādi-vākyam - vaiṣṇavānāṃ pāda-rajo gṛhyate tvad-vidhair api | santi te bahavo loke vaiṣṇavā nāradādayaḥ || teṣāṃ vihāya gopīnāṃ pāda-reṇus tvayāpi yat | gṛhyate saṃśayo me'tra ko hetus tadvat prabho // lbh_2,1.32 // śrī-brahma-vākyam - na striyo vraja-sundaryaḥ putra śreṣṭhāḥ śriyo'pi tāḥ | nāhaṃ śivaś ca śeṣaś ca śrīś ca tābhiḥ samāḥ kvacit // lbh_2,1.33 // ādi-purāṇe ca śrīmad-arjuna-vākyaṃ - trailokye bhagavad-bhaktāḥ ke tvāṃ jānanti marmaṇi | keṣu vā tvaṃ sadā tuṣṭaḥ keṣu prema tavātulam // lbh_2,1.34 // śrī-bhagavad-vākyam - na tathā me priyatamo brahmā-rudraś ca pārthiva | na ca lakṣmīr na cātmā ca yathā gopījano mam // lbh_2,1.35 // bhaktā mamānuraktāś ca kati santi na bhūtale | kintu gopījanaḥ prāṇā-dhika-priyatamo mama // lbh_2,1.36 // na māṃ jānanti munayo yoginaś ca parantapa | na ca rudrādayo devā yathā gopyo vidanti mām // lbh_2,1.37 // na tapobhir na vedaiś ca nācārair na ca vidyayā | vaśo'smi kevalaṃ premṇā premāṇaṃ tatra gopikā // lbh_2,1.38 // man-māhātmyaṃ mat-saparyāṃ mac-chraddāṃ man-manogatam | jānanti gopikāḥ pārtha nānye jānanti marmaṇi // lbh_2,1.39 // nijāṅgam api yā gopyo mameti samupāsate | tābhyaḥ paraṃ na me pārtha nigūḍha-prema-bhājanam // lbh_2,1.40 // iti || na citraṃ prema-mādhuryam āsāṃ vāñched yad uddhavaḥ | pāda-reṇūkṣitaṃ yena tṛṇa-janmāpi yācate // lbh_2,1.41 // tathā hi śrī-daśame (bhp 10.47.61) -- āsām aho caraṇa-reṇu-juṣām ahaṃ syām vṛndāvane kim api gulma-latauṣadhīnām | yā dustyajaṃ sva-janam ārya-pathaṃ ca hitvā bhejur mukunda-padavīṃ śrutibhir vimṛgyām // lbh_2,1.42 // iti kṛṣṇaṃ niṣevyāgre kṛṣṇasyopāsakair janaiḥ | sevyāḥ prasāda-puṣpādyair avaśyaṃ vraja-subhruvaḥ // lbh_2,1.43 // tatrāpi sarva-gopīnāṃ rādhikāti-varīyasī | sarvādhikyena kathitā yat purāṇāgamādiṣu // lbh_2,1.44 // yathā pādme -- yathā rādhā priyā viṣṇos tasyāḥ kuṇḍaṃ priyaṃ tathā | sarva-gopīṣu saivaikā viṣṇor atyanta-vallabhā // lbh_2,1.45 // ādi-purāṇe ca -- trailokye pṛthivī dhanyā yatra vṛndāvanaṃ purī | tatrāpi gopikāḥ pārtha tatra rādhābhidhā mama // lbh_2,1.46 // iti śrī-laghu-bhāgavatāmṛte śrī-bhaktāmṛtaṃ nāmottara-khaṇḍaṃ samāptam | iti śrī-laghu-bhāgavatāmṛtaṃ sampūrṇam |