Rāmānuja: Bhagavadgītābhāṣya # Header This file is a plain text transformation of http://gretil.sub.uni-goettingen.de/gretil/corpustei/sa_rAmAnuja-bhagavadgItAbhASya.xml with a rudimentary header. For a more extensive header please refer to the source file. ## Data entry: Sadanori Ishitobi ## Contribution: Sadanori Ishitobi ## Date of this version: 2020-07-31 ## Source: - . ## Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen ## Licence: This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim. Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License. ## Structure of references: A reference is assembled consisting of - a pragmatic abbreviation of the title: Bhagavadgītābhāṣya = BhGR, - the number of the in arabic numerals, - the number of the verse in arabic numerals. ## Notes: This file has been created by mass conversion of GRETIL's Sanskrit corpus from ramgbhau.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the note element below: Ramanuja: Bhagavadgitabhasya Input by Sadanori ISHITOBI Downloaded 22.12.2002 REFERENCE SYSTEM: BhG_ = Bhagavadgita BhGR_ = Ramanuja's Bhasya ANALYTIC TEXT VERSION (BHELA conventions) ## Revisions: - 2020-07-31: TEI encoding by mass conversion of GRETIL's Sanskrit corpus # Text yatpadāmbhoruhadhyānavidhvastāśeṣakalmaṣaḥ / vastutām upayāto 'haṃ yāmuneyaṃ namāmi tam // BhGR_p9424 śriyaḥ patiḥ, nikhilaheyapratyanīkakalyāṇaikatānaḥ, svetarasamastavastuvilakṣaṇānantajñanānandaikasvarūpaḥ, svābhāvikānavadhikātiśayajñānabalāiśvaryavīryaśaktitejaḥprabhṛtyasaṃkhyeyakalyāṇaguṇagaṇamahodadhiḥ, svābhimatānurūpaikarūpācintyadivyādbhutanityaniravadyaniratiśayāujjvalyasaundaryasaugandhyasaukumāryalāvaṇyayauvanādyanantaguṇanidhidivyarūpaḥ, svocitavividhavicitrānantāścaryanityaniravadyāparimitadivyabhūṣaṇaḥ, svānurūpāsaṃkhyeyācintyaśaktinityaniravadyaniratiśayakalyāṇadivyāyudhaḥ, svābhimatānurūpanityaniravadyasvarūparūpaguṇavibhavāiśvaryaśīlādyanavadhikātiśayāsaṃkhyeyakalyāṇaguṇagaṇaśrīvallabhaḥ, svasaṅkalpānuvidhāyisvarūpasthitipravṛttibhedāśeṣaseṣataikaratirūpanityaniravadyaniratiśayajñānakriyāiśvaryādyanantaguṇagaṇāparimitasūribhir anavaratābhiṣṭutacaraṇayugalaḥ, vāṅmanasāparicchedyasvarūpasvabhāvaḥ svocitavividhavicitrānantabhogyabhogopakaraṇabhogasthānasamṛddhānantāścaryānantamahāvibhavānantaparimāṇanityaniravadyākṣaraparamavyomanilayaḥ, vividhavicitrānantabhogyabhoktṛvargaparipūrṇanikhilajagadudayavibhavalayalīlaḥ, paraṃ brahma puruṣottamo nārāyaṇaḥ, brahmādisthāvarāntam akhilaṃ jagat sṛṣṭvā ,svena rūpeṇāvasthito brahmādidevamanuṣyāṇāṃ dhyānārādhanādyagocaraḥ, apārakāruṇyasauśīlyavātsalyāudāryamahodadhiḥ, svam eva rūpaṃ tat tat sajātīyasaṃsthānaṃ svasvabhāvam ajahad eva kurvan teṣu teṣu lokeṣv avatīryāvatīrya tais tair ārādhitas tat tad iṣṭānurūpaṃ dharmārthakāmamokṣākhyaṃ phalaṃ prayacchan, bhūbhārāvatāraṇāpadeśenāsmadādīnām api samāśrayaṇīyatvāyāvatīryorvyāṃ sakalamanujanayanaviṣayatāṃ gataḥ, parāvaranikhilajanamanonayanahāridivyaceṣṭitāni kurvan, pūtanāśakaṭayamalārjunāriṣṭapralambadhenukakāliyakeśikuvalayāpīḍacāṇūramuṣṭikatosalakaṃsādīn nihatya anavadhikadayāsauhārdānurāgagarbhāvalokanālāpāmṛtair viśvam āpyāyayan, niratiśayasaundaryasauśīlyādiguṇagaṇāviṣkāreṇākrūramālākārādīn paramabhāgavatān kṛtvā, pāṇḍutanayayuddhaprotsāhanavyājena paramapuruṣārthalakṣaṇamokṣasādhanatayā vedāntoditaṃ svaviṣayaṃ jñānakarmānugṛhītaṃ bhaktiyogam avatārayām āsa / tatra pāṇḍavānāṃ kurūṇāṃ ca yuddhe prārabdhe sa bhagavān puruṣottamaḥ sarveśvareśvaro jagadupakṛtimartyaḥ āśritavātsalyavivaśaḥ pārthaṃ rathinam ātmānaṃ ca sārathiṃ sarvalokasākṣikaṃ cakāra /(BhGR_p9566) dharmakṣetre kurukṣetre samavetā yuyutsavaḥ | māmakāḥ pāṇḍavāś caiva kim akurvata sañjaya || BhG_1.1 evaṃ jñātvāpi sarvātmanāndho dhṛtarāṣṭraḥ suyodhanavijayabubhutsayā sañjayaṃ papraccha /(BhGR_p12237) dṛṣṭvā tu pāṇḍavānīkaṃ vyūḍhaṃ duryodhanas tadā | ācāryam upasaṃgamya rājā vacanam abravīt || BhG_1.2 paśyaitāṃ pāṇḍuputrāṇām ācārya mahatīṃ camūm | vyūḍhāṃ drupadaputreṇa tava śiṣyeṇa dhīmatā || BhG_1.3 atra śūrā maheṣvāsā bhīmārjunasamā yudhi | yuyudhāno virāṭaś ca drupadaś ca mahārathaḥ || BhG_1.4 dhṛṣṭaketuś cekitānaḥ kāśīrājaś ca vīryavān | purujitkuntibhojaś ca śaibyaś ca narapuṅgavaḥ || BhG_1.5 yudhāmanyuś ca vikrānta uttamaujāś ca vīryavān | saubhadro draupadeyāś ca sarva eva mahārathāḥ || BhG_1.6 asmākaṃ tu viśiṣṭā ye tān nibodha dvijottama | nāyakā mama sainyasya saṃjñārthaṃ tān bravīmi te || BhG_1.7 bhavān bhīṣmaś ca karṇaś ca kṛpaś ca samitiñjayaḥ | aśvatthāmā vikarṇaś ca saumadattis tathaiva ca || BhG_1.8 anye ca bahavaḥ śūrā madarthe tyaktajīvitāḥ | nānāśastrapraharaṇās sarve yuddhaviśāradāḥ || BhG_1.9 aparyāptaṃ tad asmākaṃ balaṃ bhīṣmābhirakṣitam | paryāptaṃ tv idam eteṣāṃ balaṃ bhīmābhirakṣitam || BhG_1.10 ayaneṣu ca sarveṣu yathābhāgam avasthitāḥ | bhīṣmam evābhirakṣantu bhavantaḥ sarva eva hi || BhG_1.11 duryodhanaḥ svayam eva bhīmābhirakṣitaṃ pāṇḍavānāṃ balam, ātmīyaṃ ca bhīṣmābhirakṣitaṃ balam avalokya, ātmavijaye tasya balasya paryāptatām ātmīyasya balasya tadvijaye cāparyāptatām ācāryāya nivedya antarviṣaṇṇo 'bhavat //(BhGR_1.2-11) tasya saṃjanayan harṣaṃ kuruvṛddhaḥ pitāmahaḥ | siṃhanādaṃ vinadyoccaiḥ śaṅkhaṃ dadhmau pratāpavān || BhG_1.12 tataḥ śaṅkhāś ca bheryaś ca paṇavānakagomukhāḥ | sahasaivābhyahanyanta sa śabdas tumulo 'bhavat || BhG_1.13 tataḥ śvetair hayair yukte mahati syandane sthitau | mādhavaḥ pāṇḍavaś caiva divyau śaṅkhau pradadhmatuḥ || BhG_1.14 pāñcajanyaṃ hṛṣīkeśo devadattaṃ dhanañjayaḥ | pauṇḍraṃ dadhmau mahāśaṅkhaṃ bhīmakarmā vṛkodaraḥ || BhG_1.15 anantavijayaṃ rājā kuntīputro yudhiṣṭhiraḥ | nakulaḥ sahadevaś ca sughoṣamaṇipuṣpakau || BhG_1.16 kāśyaś ca parameṣvāsaḥ śikhaṇḍī ca mahārathaḥ | dhṛṣṭadyumno virāṭaś ca sātyakiś cāparājitaḥ || BhG_1.17 drupado draupadeyāś ca sarvataḥ pṛthivīpate | saubhadraś ca mahābāhuḥ śaṅkhān dadhmuḥ pṛthak pṛthak || BhG_1.18 tasya viṣādam ālakṣya bhīṣmas tasya harṣaṃ janayituṃ siṃhanādaṃ śaṅkhadhmānaṃ ca kṛtvā, śaṅkhabherīninādaiś ca vijayābhiśaṃsinaṃ ghoṣaṃ cākārayat // tataḥ -- taṃ ghoṣam ākarṇya sarveśvareśvaraḥ pārthasārathī rathī ca pāṇḍutanayas trailokyavijayopakaraṇabhūte mahati syandane sthitau(BhGR_p15134) sa ghoṣo dhārtarāṣṭrāṇāṃ hṛdayāni vyadārayat | nabhaś ca pṛthivīṃ caiva tumulo 'py anunādayan || BhG_1.19 atha vyavasthitān dṛṣṭvā dhārtarāṣṭrān kapidhvajaḥ | pravṛtte śastrasaṃpāte dhanur udyamya pāṇḍavaḥ || BhG_1.20 hṛṣīkeśaṃ tadā vākyam idam āha mahīpate | senayor ubhayor madhye rathaṃ sthāpaya me 'cyuta || BhG_1.21 trailokyaṃ kampayantau śrīmatpāñcajanyadevadattau divyau śaṅkhau pradadhmatuḥ //(BhGR_p15940) tato yudhiṣṭhiro vṛkodarādayaś ca svakīyān śaṅkhān pṛthak pṛthak pradadhmuḥ / sa ghoṣo duryodhanapramukhānāṃ sarveṣām eva bhavatputrāṇāṃ hṛdayāni bibheda / "adyaiva naṣṭaṃ kurūṇāṃ balam" iti dhārtarāṣṭrā menire / evaṃ tadvijayābhikāṅkṣiṇe dhṛtarāṣṭrāya sañjayo 'kathayat //(BhGR_1.12-19) atha yuyutsūn avasthitān dhārtarāṣṭrān dṛṣṭvā laṅkādahanavānaradhvajaḥ pāṇḍutanayo(BhGR_p16364) yāvad etān nirīkṣe 'haṃ yoddhukāmān avasthitān | kair mayā saha yoddhavyam asmin raṇasamudyame || BhG_1.22 yotsyamānān avekṣe 'haṃ ya ete 'tra samāgatāḥ | dhārtarāṣṭrasya durbuddher yuddhe priyacikīrṣavaḥ || BhG_1.23 evam ukto hṛṣīkeśo guḍākeśena bhārata | senayor ubhayor madhye sthāpayitvā rathottamam || BhG_1.24 bhīṣmadroṇapramukhataḥ sarveṣāṃ ca mahīkṣitām | uvāca pārtha paśyaitān samavetān kurūn iti || BhG_1.25 tatrāpaśyat sthitān pārthaḥ pitqn atha pitāmahān | BhG_1.26ab jñānaśaktibalāiśvaryavīryatejasāṃ nidhiṃ svasaṅkalpakṛtajagadudayavibhavalayalīlaṃ hṛṣīkeśaṃ parāvaranikhilajanāntarabāhyakaraṇānāṃ sarvaprakāraniyamane 'vasthitam āśritavātsalyavivaśatayā svasārathye 'vasthitam, "yuyutsūn yathāvad avekṣituṃ tad īkṣanakṣame sthāne rathaṃ sthāpaya" ity acodayat //(BhGR_p17191) ācāryān mātulān bhrātqn putrān pautrān sakhīṃs tathā || BhG_1.26cd śvaśurān suhṛdaś caiva senayor ubhayor api | tān samīkṣya sa kaunteyaḥ sarvān bandhūn avasthitān || BhG_1.27 kṛpayā parayāviṣṭo viṣīdann idam abravīt | dṛṣṭvemaṃ svajanaṃ kṛṣṇa yuyutsuṃ samupasthitam || BhG_1.28 sīdanti mama gātrāṇi mukhaṃ ca pariśuṣyati | vepathuś ca śarīre me romaharṣaś ca jāyate || BhG_1.29 gāṇḍīvaṃ sraṃsate hastāt tvak caiva paridahyate | na ca śaknomy avasthātuṃ bhramatīva ca me manaḥ || BhG_1.30 nimittāni ca paśyāmi viparītāni keśava | na ca śreyo 'nupaśyāmi hatvā svajanam āhave || BhG_1.31 na kāṅkṣe vijayaṃ kṛṣṇa na ca rājyaṃ sukhāni ca | kiṃ no rājyena govinda kiṃ bhogair jīvitena vā || BhG_1.32 yeṣām arthe kāṅkṣitaṃ no rājyaṃ bhogāḥ sukhāni ca | ta ime 'vasthitā yuddhe prāṇāṃs tyaktvā dhanāni ca || BhG_1.33 ācāryāḥ pitaraḥ putrās tathaiva ca pitāmahāḥ | mātulāḥ śvaśurāḥ pautrāḥ syālāḥ saṃbandhinas tathā || BhG_1.34 sa ca tena coditas tatkṣaṇād eva bhīṣmaḍroṇādīnāṃ sarveṣām eva mahīkṣitāṃ paśyatāṃ yathācoditam akarot / īdṛśī bhavadīyānāṃ vijayasthitir iti cāvocat //(BhGR_1.20-25) sa tu pārtho mahāmanāḥ paramakāruṇiko dīrghabandhuḥ paramadhārmikaḥ sabhrātṛko(BhGR_p19026) etān na hantum icchāmi ghnato 'pi madhusūdhana | api trailokyarājyasya hetoḥ kiṃ nu mahīkṛte || BhG_1.35 nihatya dhārtarāṣṭrān naḥ kā prītiḥ syāj janārdana | pāpam evāśrayed asmān hatvaitān ātatāyinaḥ || BhG_1.36 tasmān nārhā vayaṃ hantuṃ dhārtarāṣṭrān sabāndhavān | svajanaṃ hi katham hatvā sukhinaḥ syāma mādhava || BhG_1.37 yady apy ete na paśyanti lobhopahatacetasaḥ | kulakṣayakṛtaṃ doṣaṃ mitradrohe ca pātakam || BhG_1.38 kathaṃ na jñeyam asmābhiḥ pāpād asmān nivartitum | kulakṣayakṛtaṃ doṣaṃ prapaśyadbhir ñanārdana || BhG_1.39 kulakṣaye praṇaśyanti kuladharmāḥ sanātanāḥ | dharme naṣṭe kulaṃ kṛtsnam adharmo 'bhibhavaty uta || BhG_1.40 adharmābhibhavāt kṛṣṇa praduṣyanti kulastriyaḥ | strīṣu duṣṭāsu vārṣṇeya jāyate varṇasaṅkaraḥ || BhG_1.41 saṅkaro narakāyaiva kulaghnānāṃ kulasya ca | patanti pitaro hy eṣāṃ luptapiṇḍodakakriyāḥ || BhG_1.42 doṣair etaiḥ kulaghnānāṃ varṇasaṅkarakārakaiḥ | utsādyante jātidharmāḥ kuladharmāś ca śāśvatāḥ || BhG_1.43 utsannakuladharmāṇāṃ manuṣyāṇāṃ ñanārdana | narake niyataṃ vāso bhavatīty anuśuśruma || BhG_1.44 aho bata mahat pāpaṃ kartuṃ vyavasitā vayam | yad rājyasukhalābhena hantuṃ svajanam udyatāḥ || BhG_1.45 yadi mām apratīkāram aśastraṃ śastrapāṇayaḥ | dhārtarāṣṭrā raṇe hanyus tan me kṣemataraṃ bhavet || BhG_1.46 bhavadbhir atighorair māraṇair jatugṛhadāhādibhir asakṛdvañcito 'pi paramapuruṣasahāyenātmanā haniṣya(BhGR_p20874) evam uktvārjunaḥ saṃkhye rathopastha upāviśat | visṛjya saśaraṃ cāpaṃ śokasaṃvignamānasaḥ || BhG_1.47 māṇān bhavadīyān vilokya bandhusnehena parayā kṛpayā dharmabhayena cātimātrasannasarvagātraḥ sarvathāhaṃ na yotsyāmīty uktvā bandhuviśleṣajanitaśokasaṃvignamānasaḥ saśaraṃ cāpaṃ visṛjya rathopastha upāviśat //(BhGR_p21205) taṃ tathā kṛpayāviṣṭam aśrupūrṇākulekṣaṇam | viṣīdantam idaṃ vākyam uvāca madhusūdanaḥ || BhG_2.1 kutas tvā kaśmalam idaṃ viṣame samupasthitam | anāryajuṣṭam asvargyam akīrtikaram arjuna || BhG_2.2 mā klaibyaṃ gaccha kaunteya naitat tvayy upapadyate | kṣudraṃ hṛdayadaurbalyaṃ tyaktvottiṣṭha parantapa || BhG_2.3 evam upaviṣṭe pārthe kuto 'yam asthāne samupasthitaḥ śoka ity ākṣipya tam imaṃ viṣamasthaṃ śokam avidvatsevitaṃ paralokavirodhinam akīrtikaram atikṣudraṃ hṛdayadaurbalyakṛtaṃ parityajya yuddhāyottiṣṭheti śrībhagavān uvāca //(BhGR_p21997) kathaṃ bhīṣmam ahaṃ saṃkhye droṇaṃ ca madhusūdana | iṣubhiḥ pratiyotsyāmi pūjārhāv arisūdana || BhG_2.4 gurūn ahatvā hi mahānubhāvān śreyaś cartuṃ bhaikṣam apīha loke | hatvārthakāmāṃs tu gurūn ihaiva bhuñjīya bhogān rudhirapradigdhān || BhG_2.5 punar api pārthaḥ snehakāruṇyadharmādharmabhayākulo bhagavaduktaṃ hitatamam ajānann idam uvāca -- bhīṣmadroṇādikān gurūn bahumantavyān katham ahaṃ haniṣyāmi? kathaṃtarāṃ bhogeṣv atimātrasaktān tān hatvā tair bhujyamānāṃs tān eva bhogān tadrudhireṇopasicya teṣv āsaneṣūpaviśya bhuñjīya? //(BhGR_2.4-5) na caitad vidmaḥ kataran no garīyo yad vā jayema yadi vā no jayeyuḥ | yān eva hatvā na jijīviṣāmas te 'vasthitāḥ pramukhe dhārtarāṣṭrāḥ || BhG_2.6 kārpaṇyadoṣopahatasvabhāvaḥ pṛcchāmi tvā dharmasaṃmūḍhacetāḥ | yac chreyaḥ syān niścitaṃ brūhi tan me śiṣyas te 'haṃ śādhi māṃ tvāṃ prapannam || BhG_2.7 na hi prapaśyāmi mamāpanudyād yac chokam ucchoṣaṇam indriyāṇām | avāpya bhūmāv asapatnam ṛddhaṃ rājyaṃ surāṇām api cādhipatyam || BhG_2.8 evaṃ yuddham ārabhya nivṛttavyāpārān bhavato dhārtarāṣṭrāḥ prasahya hanyur iti cet, astu / tadvadhalabdhavijayād adharmyād asmākaṃ dharmādharmāv ajānadbhiḥ tair hananam eva garīya iti me pratibhātīty uktvā, yan mahyaṃ śreya iti niścitam, tac śaraṇāgatāya tava śiṣyāya me brūhīty atimātrakṛpaṇo bhagavatpādāv upasasāda //(BhGR_2.6-8) evam uktvā hṛśīkeśaṃ guḍākeśaḥ parantapaḥ | na yotsya iti govindam uktvā tūṣṇīṃ babhūva ha || BhG_2.9 "evam asthāne samupasthitasnehakāruṇyābhyām aprakṛtiṃ gatam, kṣatriyāṇāṃ yuddhaṃ paramadharmam apy adharmaṃ manvānaṃ dharmabubhutsayā ca śaraṇāgataṃ pārtham uddiśya, ātmayāthātmyajñānena yuddhasya phalābhisandhirahitasyātmaprāptyupāyatājñānena ca vinā asya moho na śāmyati" iti matvā, bhagavatā paramapuruṣeṇa adhyātmaśāstrāvataraṇaṃ kṛtam / taduktam -- "asthānasnehakāruṇyadharmādharmadhiyākulam / pārthaṃ prapannam uddiśya śāstrāvataraṇaṃ kṛtam" // iti // bhgr_2.9 //(BhGR_p24071) tam uvāca hṛśīkeśaḥ prahasann iva bhārata | senayor ubhayor madhye sīdamānam idaṃ vacaḥ || BhG_2.10 evaṃ dehātmanor yāthātmyājñānanimittaśokāviṣṭam, dehātiriktātmajñānanimittaṃ ca dharmaṃ bhāṣamāṇam, parasparaviruddhaguṇānvitam, ubhayos senayor yuddhāyodyuktayor madhye akasmān nirudyogaṃ pārtham ālokya paramapuruṣaḥ prahasann ivedam uvāca -- parihāsavākyaṃ vadann iva ātmaparamātmayāthātmyatatprāptyupāyabhūtakarmayogajñānayogabhaktiyogagocaraṃ "na tv evāhaṃ jātu nāsam" ityārabhya "ahaṃ tvā sarvapāpebhyo mokṣayiṣyāmi mā śucaḥ" ityetadantaṃ vacanam uvācetyarthaḥ //(BhGR_2.10) aśocyān anvaśocas tvaṃ prajñāvādāṃś ca bhāṣase | gatāsūn agatāsūṃś ca nānuśocanti paṇḍitāḥ || BhG_2.11 aśocyān prati anuśocasi / "patanti pitaro hy eṣāṃ luptapiṇḍodakakriyāḥ" ityādikān dehātmasvabhāvaprajñānimittavādāṃś ca bhāṣase / dehātmasvabhāvajñānavatāṃ nātra kiṃcic chokanimittam asti / gatāsūn dehān agatāsūn; ātmanaś ca prati tatsvabhāvayāthātmyavido na śocanti / atas tvayi vipratiṣiddham idam upalabhyate, yad etān haniṣyāmīty anuśocanam, yac ca dehātiriktātmajñānakṛtaṃ dharmādharmabhāṣaṇam / ato dehasvabhāvaṃ ca na jānāsi, tadatiriktam ātmānaṃ ca nityam, tatprāptyupāyabhūtaṃ yuddhādikaṃ dharmaṃ ca / idaṃ ca yuddhaṃ phalābhisandhirahitam ātmayāthātmyāvāptyupāyabhūtam / ātmā hi na janmādhīnasadbhāvaḥ; na maraṇādhīnavināśaś ca, tasya janmamaraṇayor abhāvāt / ataḥ sa na śokasthānam / dehas tv acetanaḥ pariṇāmasvabhāvaḥ; tasyotpattivināśayogaḥ svābhāvika iti so 'pi na śokasthānam ityabhiprāyaḥ //(BhGR_2.11) prathamaṃ tāvad ātmanāṃ svabhāvam śṛṇu --(BhGR_p26358) na tv evāhaṃ jātu nāsaṃ na tvaṃ neme janādhipāḥ | na caiva na bhaviṣyāmaḥ sarve vayam ataḥ param || BhG_2.12 ahaṃ sarveśvaras tāvat, ataḥ vartamānāt pūrvasmin anādau kāle, na nāsam -- api tv āsam / tvanmukhāś caite īśitavyāḥ kṣetrajñāḥ na nāsam; api tv āsan / ahaṃ ca yūyaṃ ca sarve vayam, ataḥ parasmin anante kāle, na caiva na bhaviṣyāmaḥ; api tu bhaviṣyāma eva / yathāhaṃ sarveśvaraḥ paramātmā nitya iti nātra saṃśayaḥ, tathaiva bhavantaḥ kṣetrajñā ātmāno 'pi nityā eveti mantavyāḥ //(BhGR_2.12) evaṃ bhagavataḥ sarveśvarād atmanām, parasparaṃ ca, bhedaḥ pāramārthika iti bhagavataivoktam iti pratīyate; ajñānamohitaṃ prati tannivṛttaye pārmārthikanityatvopadeśasamaye aham, tvam, ime, sarve, vayam iti vyapadeśāt / aupacārikātmabhedavāde hi ātmabhedasyātāttvikatvena tattvopadeśasamaye bhedanirdeśo na saṃgacchate / bhagavaduktātmabhedaḥ svābhāvika iti śrutir apy āha, "nityo nityānāṃ cetanaś cetanānām eko bahūnāṃ yo vidadhāti kāmān" iti / nityānāṃ bahūnāṃ cetanānāṃ ya eko nityaś cetanas san kāmān vidadhātītyarthaḥ / ajñānakṛtabhedadṛṣṭivāde tu paramapuruṣasya paramārthadṛṣter nirviśeṣakūṭasthanityacaitanyātmayāthātmyasākṣātkārān nivṛttājñānatatkāryatayā ajñānakṛtabhedadarśanaṃ tanmūlopadeśādivyavahārāś ca na saṃgacchante / atha paramapuruṣasyādhigatādvaitajñānasya bādhitānuvṛttirūpam idaṃ bhedajñānaṃ dagdhapaṭādivan na bandhakam ity ucyate -- naitad upapadyate; marīcikājalajñānādikaṃ hi bādhitam anuvartamānaṃ na jalāharaṇādipravṛttihetuḥ / evam atrāpy advaitajñānena bādhitaṃ bhedajñānam anuvartamānam api mithyārthaviṣayatvaniścayān nopadeśādipravṛttihetur bhavati / na ceśvarasya pūrvam ajñasya śāstrādhigatatattvajñānatayā bādhitānuvṛttiḥ śakyate vaktum; "yaḥ sarvajñaḥ sarvavit", "parāsya śaktir vividhaiva śrūyate svābhāvikī jñānabalakriyā ca", "vedāhaṃ samatītāni vartamānāni cārjuna / bhaviṣyāṇi ca bhūtāni māṃ tu veda na kaścana" iti śrutismṛtivirodhāt / kiṃ ca paramapuruṣaś ca idānīṃtanaguruparamparā ca, advitīyātmasvarūpaniścaye sati anuvartamāne 'pi bhedajñāne, svaniścayānurūpam advitīyātmajñānaṃ kasmā upadiśatīti vaktavyam // pratibimbavatpratīyamānebhyo 'rjunādibhya iti cet -- naitad upapadyate; na hy anunmattaḥ ko 'pi maṇikṛpāṇadarpaṇādiṣu pratīyamāneṣu svātmapratibimbeṣu, teṣāṃ svātmano 'nanyatvaṃ jānan, tebhyaḥ kim apy upadiśati / bādhitānuvṛttir api tair na śakyate vaktum; bādhakenādvitīyātmajñānenātmavyatiriktabhedajñānakāraṇasyānāder vinaṣṭatvāt / dvicandrajñānādau tu candraikatvajñānena pāramārthikatimirādidoṣasya dvicandrajñānahetor avinaṣṭatvād bādhitānuvṛttir yuktā; anuvartamānam api prabalapramāṇabādhitatvenā-kiṃcitkaram / iha tu bhedajñānasya saviṣayasya sakāraṇasyā-pāramārthikatvena vastuyāthātmyajñānavinaṣṭatvān na kathañcid api bādhitānuvṛttiḥ saṃbhavati / ataḥ sarveśvarasyedānīṃtanaguruparamparāyāś ca tattvajñānam asti cet, bhedadarśanatatkāryopadeśādyasaṃbhavaḥ / nāsti cet, ajñānasya taddhetoḥ sthitatvenājñatvād eva sutarām upadeśo na saṃbhavati //(BhGR_p27002) kiṃ ca guror advitīyātmavijñānād eva brahmājñānasya sakāryasya vinaṣṭatvāc śiṣyaṃ praty upadeśo niṣprayojanaḥ / gurus tajjñānaṃ ca kalpitam iti cet, śiṣyatajjñānayor api kalpitatvāt tad apy anivartakam / kalpitatve 'pi pūrvavirodhitvena nivartakam iti cet, tad acāryajñāne 'pi samānam iti tad eva nivartakaṃ bhavatīty upadeśānarthakyam eva -- iti kṛtam asamīcīnavādaiḥ //(BhGR_2.12) dehino 'smin yathā dehe kaumāraṃ yauvanaṃ jarā | tathā dehāntaraprāptir dhīras tatra na muhyati || BhG_2.13 ekasmin dehe vartamānasya dehinaḥ kaumārāvasthāṃ vihāya yauvanādyavasthāprāptau ātmanaḥ sthiratvabuddhyā yathā ātmā naṣṭa iti na śocati, dehād dehāntaraprāptāv api tathaiva sthira ātmeti buddhimān na śocati / ata ātmanāṃ nityatvād ātmano na śokasthānam //(BhGR_2.13) etāvad atra kartavyam -- ātmanāṃ nityānām evānādikarmavaśyatayā tattatkarmocitadehasaṃsṛṣṭānāṃ tair eva dehair bandhanivṛttaye śāstrīyaṃ svavarṇocitaṃ yuddhādikam anabhisaṃhitaphalaṃ karma kurvatām avarjanīyatayā indriyair indriyārthasparśāḥ śītoṣṇādiprayuktasukhaduḥkhadā bhavanti, te tu yāvacchāstrīyakarmasamāpti kṣantavyā iti / imam artham anantaram evāha --(BhGR_p30458) mātrāsparśās tu kaunteya śītoṣṇasukhaduḥkhadāḥ | āgamāpāyino 'nityās tāṃs titikṣasva bhārata || BhG_2.14 śabdasparśarūparasagandhāḥ sāśrayāḥ tanmātrākāryatvān mātrā ity ucyante / śrotrādibhis teṣāṃ sparśāḥ śītoṣṇamṛduparuṣādirūpasukhaduḥkhadāḥ bhavanti / śītoṣṇaśabdaḥ pradarśanārthaḥ / tān dhairyeṇa yāvadyuddhādiśāstrīyakarmasamāpti titikṣasva / te cāgamāpāyitvād dhairyavatām kṣantuṃ yogyāḥ / anityāś ca te / bandhahetubhūtakarmanāśe sati āgamāpāyitvenāpi na vartante ityarthaḥ //(BhGR_2.14) tatkṣamā kimarthety atrāha --(BhGR_p31462) yaṃ hi na vyathayanty ete puruṣaṃ puruṣarṣabha | samaduḥkhasukhaṃ dhīraṃ so 'mṛtatvāya kalpate || BhG_2.15 yaṃ puruṣaṃ dhairyayuktam avarjanīyaduḥkhaṃ sukhavan manyamānam, amṛtatvasādhanatayā svavarṇocitaṃ yuddhādikarma anabhisaṃhitaphalaṃ kurvāṇaṃ tadantargatāḥ śastrapātādimṛdukrūrasparśāḥ na vyathayanti; sa evāmṛtatvaṃ sādhayati / na tvādṛśo duḥkhāsahiṣṇur ityarthaḥ / ātmanāṃ nityatvād etāvad atra kartavyam ityarthaḥ //(BhGR_2.15) yat tu ātmanāṃ nityatvaṃ dehānāṃ svābhāvikaṃ nāśitvaṃ ca śokānimittam uktam, "gatāsūn agatāsūṃś ca nānuśocanti paṇḍitāḥ" iti, tad upapādayitum ārabhate --(BhGR_p32037) nāsato vidyate bhāvo nābhāvo vidyate sataḥ | ubhayor api dṛṣṭo 'ntas tv anayos tattvadarśibhiḥ || BhG_2.16 asataḥ dehasya sadbhāvo na vidyate / sataś cātmano nāsadbhāvaḥ / ubhayoḥ -- dehātmanor upalabhyamānayor yathopalabdhi tattvadarśibhir anto dṛṣṭaḥ -- nirṇayāntatvān nirūpaṇasya nirṇaya iha antaśabdenocyate / dehasyācidvastuno 'sattvam eva svarūpam; ātmanaś cetanasya sattvam eva svarūpam iti nirṇayo dṛṣṭa ityarthaḥ / vināśasvabhāvo hy asattvam / avināśasvabhāvaś ca sattvam / yathā uktaṃ bhagavatā parāśareṇa, "tasmān na vijñānam ṛte 'sti kiṃcit kvacit kadācid dvija vastujātam", "sadbhāva evaṃ bhavato mayokto jñānaṃ yathā satyam asatyam anyat", "anāśī paramārthaś ca prājñair abhyupagamyate / tat tu nāśi na saṃdeho nāśidravyopapāditam", "yat tu kālāntareṇāpi nānyasaṃjñām upaiti vai / pariṇāmādisaṃbhūtāṃ tad vastu nṛpa tac ca kim" iti / atrāpi "antavanta ime dehāḥ", "avināśi tu tad viddhi" iti hy ucyate / tad eva sattvāsattvavyapadeśahetur iti gamyate //(BhGR_p32372) atra tu satkāryavādasyāprastutatvān na tatparo 'yaṃ ślokaḥ; dehātmasvabhāvājñānamohitasya tanmohaśāntaye hy ubhayor nāśitvānāśitvarūpasvabhāvaviveka eva vaktavyaḥ / sa eva "gatāsūn agatāsūn" iti ca prastutaḥ / sa eva ca, "avināśi tu tad viddhi", "antavanta ime dehāḥ" iti anantaram upapādyate / ato yathā ukta evārthaḥ //(BhGR_2.16) ātmanas tv avināśitvaṃ katham avagamyata ity atrāha --(BhGR_p33672) avināśi tu tad viddhi yena sarvam idaṃ tatam | vināśam avyayasyāsya na kaścit kartum arhati || BhG_2.17* tad atmatattvam avināśīti viddhi, yena ātmatattvena cetanena tadvyatiriktam idam acetanatattvaṃ sarvaṃ tataṃ vyāptam / vyāpakatvena niratiśayasūkṣmatvād ātmano vināśānarhasya tadvyatirikto na kaścit padārtho vināśam kartum arhati, tadvyāpyatayā tasmāt sthūlatvāt / nāśakaṃ hi śastrajalāgnivāyvādikaṃ nāśyaṃ vyāpya śithilīkaroti / mudrādayo 'pi hi vegavat saṃyogena vāyum utpādya taddvāreṇa nāśayanti / ata ātmatattvam avināśi //(BhGR_2.17) dehānāṃ tu vināśitvam eva svabhāva ityāha --(BhGR_p34376) antavanta ime dehā nityasyoktāḥ śarīriṇaḥ | anāśino 'prameyasya tasmād yudhyasva bhārata || BhG_2.18 "diha upacaye" ityupacayarūpā ime dehā antavantaḥ vināśasvabhāvāḥ / upacayātmakā hi ghaṭādayo 'ntavanto dṛṣṭāḥ / nityasya śarīriṇaḥ karmaphalabhogārthatayā bhūtasaṃghātarūpā dehāḥ, "puṇyaḥ puṇyena" ityādiśāstrair uktāḥ karmāvasānavināśinaḥ / ātmā tv avināśī; kutaḥ ? aprameyatvāt / na hy ātmā prameyatayopalabhyate, api tu pramātṛtayā / tathā ca vakṣyate, "etad yo vetti taṃ prāhuḥ kṣetrajña iti tadvidaḥ" iti / na cānekopacayātmaka ātmopalabhayate, sarvatra dehe "aham idaṃ jānāmi" iti dehasya cānyasya ca pramātṛtayaikarūpeṇopalabdheḥ / na ca dehāder iva pradeśabhede pramātur ākārabheda upalabhyate / ata ekarūpatvena anupacayātmakatvāt pramātṛtvād vyāpakatvāc ca ātmā nityaḥ / dehas tu upacayātmakatvāt, śarīriṇaḥ karmaphalabhogārthatvāt,(BhGR_p34591) anekarūpatvāt, vyāpyatvāc ca vināśī / tasmād dehasya vināśasvabhāvatvād atmano nityatvāc ca ubhayāv api na śokasthānam iti, śastrapātādipuruṣasparśān avarjanīyān svagatān anyagatāṃś ca ghairyeṇa soḍhvā amṛtatvaprāptaye anabhisaṃhitaphalaṃ yuddhākhyaṃ karmārabhasva //(BhGR_2.18) ya enaṃ vetti hantāraṃ yaś cainan manyate hatam | ubhau tau na vijānīto nāyaṃ hanti na hanyate || BhG_2.19 enam -- uktasvabhāvam ātmānaṃ prati, hantāraṃ hananahetuṃ kam api yo manyate; yaś cainaṃ kenāpi hetunā hataṃ manyate; tāv ubhau na vijānītaḥ, uktair hetubhir asya nityatvād eva enam ayaṃ na hanti asyāyaṃ hananahetur na bhavati / ata eva cāyam ātmā na hanyate / hantidhātur apy ātmakarmakaḥ śarīraviyogakaraṇavācī / "na hiṃsyāt sarvā bhūtāni", "brāhmaṇo na hantavyaḥ" ityādīny api(BhGR_p35852) śāstrāṇi avihitaśarīraviyogakaraṇaviṣayāṇi //(BhGR_2.19) na jāyate mriyate vā kadācin nāyaṃ bhūtvā bhavitā vā na bhūyaḥ | ajo nityaḥ śāśvato 'yaṃ purāṇo na hanyate hanyamāne śarīre || BhG_2.20 uktair eva hetubhir nityatvenāpariṇāmitvād ātmano jananamaraṇādayaḥ sarva evācetanadehadharmā na santīty ucyate / tatra jāyate, mriyate iti vartamānatayā sarveṣu deheṣu sarvair anubhūyamāne jananamaraṇe kadācid apy ātmānaṃ na spṛśataḥ / nāyaṃ bhūtvā bhavitā vā na bhūyaḥ -- ayaṃ kalpādau bhūtvā(BhGR_p36527) bhūyaḥ kalpānte ca na na bhavitā; keṣucit prajāpatiprabhṛtideheṣv āgamenopalabhyamānaṃ kalpādau jananaṃ kalpānte ca maraṇam ātmānaṃ na spṛśatītyarthaḥ / ataḥ sarvadehagata ātmā ajaḥ, ata eva nityaḥ / śāśvataḥ -- prakṛtivadaviśadasatatapariṇāmair api nānvīyate, purāṇaḥ -- purāpi navaḥ;(BhGR_p36863) sarvadā apūrvavad anubhāvya ityarthaḥ / ataḥ śarīre hanyamāne na hanyate 'yam ātmā //(BhGR_2.20) vedāvināśinaṃ nityaṃ ya enam ajam avyayam | kathaṃ sa puruṣaḥ pārtha kaṃ ghātayati hanti kam || BhG_2.21 evam avināśitvenājatvena vyayānarhatvena ca nityam enam ātmānaṃ yaḥ puruṣo veda, sa puruṣo devamanuṣyatiryaksthāvaraśarīrāvasthiteṣv ātmasu kam apy ātmānaṃ kathaṃ ghātayati ? kaṃ vā kathaṃ hanti / kathaṃ nāśayati; kathaṃ vā tatprayojako bhavatītyarthaḥ / etān ātmano ghātayāmi hanmīty anuśocanam ātmasvarūpayāthātmyājñānamūlam evetyabhiprāyaḥ //(BhGR_2.21) yady api nityānām ātmanāṃ śarīraviśleṣamātraṃ kriyate -- tathāpi ramaṇīyabhogasādhaneṣu śarīreṣu naśyatsu tadviyogarūpaṃ śokanimittam asty evety atrāha --(BhGR_p37844) vāsāṃsi jīrṇāni yathā vihāya navāni gṛhṇāti naro 'parāṇi | tathā śarīrāṇi vihāya jīrṇāny anyāni saṃyāti navāni dehī || BhG_2.22 dharmayuddhe śarīraṃ tyajatāṃ tyaktaśarīrād adhikatarakalyāṇaśarīragrahaṇaṃ śāstrād avagamyata iti jīrṇāni vāsāṃsi vihāya navāni kalyāṇāni vāsāṃsi gṛhṇatām iva harṣanimittam evātropalabhyate //(BhGR_2.22) punar api "avināśi tu tad viddhi yena sarvam idaṃ tatam" iti pūrvoktam avināśitvaṃ sukhagrahaṇāya vyañjayan draḍhayati --(BhGR_p38433) nainaṃ chindanti śastrāṇi nainaṃ dahati pāvakaḥ | na cainaṃ kledayanty āpo na śoṣayati mārutaḥ || BhG_2.23 acchedyo 'yam adāhyo 'yam akledyo 'śoṣya eva ca | nityas sarvagataḥ sthāṇur acalo 'yaṃ sanātanaḥ || BhG_2.24 śastrāgnyambuvāyavaḥ chedanadahanakledanaśoṣaṇāni ātmānaṃ prati kartuṃ na śaknuvanti, sarvagatatvād ātmanaḥ sarvatattvavyāpanasvabhāvatayā sarvebhyas tattvebhyas sūkṣmatvād asya tair vyāptyanarhatvāt; vyāpyakartavyatvāc ca chedanadahanakledanaśoṣaṇānāṃ / ata ātmā nityaḥ sthāṇur acalo 'yaṃ sanātanaḥ sthirasvabhāvo 'prakampyaḥ purātanaś ca //(BhGR_2.23-24) avyakto 'yam acintyo 'yam avikāryo 'yam ucyate | tasmād evaṃ viditvainaṃ nānuśocitum arhasi || BhG_2.25 chedanādiyogyāni vastūni yaiḥ pramāṇair vyajyante; tair ayam ātmā na vyajyata ity avyaktaḥ; ataḥ chedyādivisajātīyaḥ / acintyaś ca sarvavastuvijātīyatvena tattatsvabhāvayuktatayā cintayitum api nārhaḥ; ataś cāvikāryaḥ vikārānarhaḥ / tasmād uktalakṣaṇam enam ātmānaṃ viditvā tatkṛte nānuśocitum arhasi //(BhGR_2.25) atha cainaṃ nityajātaṃ nityaṃ vā manyase mṛtam | tathāpi tvaṃ mahābāho! naivaṃ śocitum arhasi || BhG_2.26 atha nityajātaṃ nityamṛtaṃ deham evainam ātmānaṃ manuṣe, na dehātiriktam uktalakṣaṇam; tathāpi evam atimātraṃ na śocitum arhasi; pariṇāmasvabhāvasya dehasyotpattivināśayor avarjanīyatvāt //(BhGR_2.26) jātasya hi dhruvo mṛtyur dhruvaṃ janma mṛtasya ca | tasmād aparihārye 'rthe na tvaṃ śocitum arhasi || BhG_2.27 utpannasya vināśo dhruvaḥ avarjanīya upalabhyate; tathā vinaṣṭasyāpi janma avarjanīyam / katham idam upapadyate vinaṣṭasyotpattir iti; sata evotpattyupalabdheḥ, asataś cānupalabdheḥ / utpattivināśādayaḥ sato dravyasyāvasthāviśeṣāḥ / tantuprabhṛtīni hi dravyāṇi santy eva racanāviśeṣayuktāni paṭādīny ucyante / asatkāryavādināpy etāvad evopalabhyate / na hi tatra tantusaṃsthānaviśeṣātirekeṇa dravyāntaraṃ pratīyate / kārakavyāpāranāmāntarabhajanavyavahāraviśeṣāṇām etāvataivopapatteḥ na dravyāntarakalpanā yuktā / ato utpattivināśādayaḥ sato dravyasyāvasthāviśeṣāḥ / utpattyākhyām avasthām upayātasya dravyasya tadvirodhyavasthāntaraprāptir vināśa ity ucyate / mṛddravyasya piṇḍatvaghaṭatvakapālatvacūrṇatvādivat pariṇāmidravyasya pariṇāmaparamparā avarjanīyā / tatra pūrvāvasthasya dravyasyottarāvasthāprāptir vināśaḥ / saiva tadavasthasya cotpattiḥ / evam utpattivināśākhyapariṇāmaparamparā pariṇāmino dravyasyāparihāryeti na tatra śocitum arhasi //(BhGR_2.27) sato dravyasya pūrvāvasthāvirodhyavasthāntaraprāptidarśanena yo 'lpīyān śokaḥ, so 'pi manuṣyādibhūteṣu na saṃbhavatīty āha --(BhGR_p41320) avyaktādīni bhūtāni vyaktamadhyāni bhārata | avyaktanidhanāny eva tatra kā paridevanā || BhG_2.28 manuṣyādīni bhūtāni santy eva dravyāṇi anupalabdhapūrvāvasthāni upalabdhamanuṣyatvādimadhyamāvasthāni anupalabdhottarāvasthāni sveṣu svabhāveṣu vartanta iti na tatra paridevanānimittam asti //(BhGR_2.28) evaṃ śarīrātmavāde 'pi nāsti śokanimittam ity uktvā śarīrātirikte āścaryasvarūpe ātmani draṣṭā vaktā śravaṇāyattātmaniścayaś ca durlabha ity āha --(BhGR_p41853) āścaryavat paśyati kaścid enam āścaryavad vadati tathaiva cānyaḥ | āścaryavac cainam anyaḥ śṛṇoti śrutvāpy enaṃ veda na caiva kaścit || BhG_2.29 evam uktasvabhāvaṃ svetarasamastavastuvisajātīyatayā āścaryavad asthitam ananteṣu jantuṣu mahatā tapasā kṣīṇapāpaḥ upacitapuṇyaḥ kaścit paśyati / tathāvidhaḥ kaścit parasmai vadati / evaṃ kaścid eva śṛṇoti / śrutvāpy enaṃ yathāvad avasthitaṃ tattvato na kaścid veda / cakārād draṣṭṛvaktṛśrotṛṣv api tattvato darśanaṃ tattvato vacanaṃ tattvataś śravaṇaṃ durlabham ityuktaṃ bhavati //(BhGR_2.29) dehī nityam avadhyo 'yaṃ dehe sarvasya bhārata | tasmāt sarvāṇi bhūtāni na tvaṃ śocitum arhasi || BhG_2.30 sarvasya devādidehino dehe vadhyamāne 'py ayaṃ dehī nityam avadhyo mantavyaḥ / tasmāt sarvāṇi devādisthāvarāntāni bhūtāni viṣamākārāṇy apy uktena svabhāvena svarūpatas samānāni nityāni ca / dehagataṃ tu vaiṣamyam anityatvaṃ ca / tato devādīni sarvāṇi bhūtāny uddiśya na śocitum arhasi; na kevalaṃ bhīṣmādīn prati //(BhGR_2.30) svadharmam api cāvekṣya na vikampitum arhasi | dharmyād dhi yuddhāc chreyo 'nyat kṣatriyasya na vidyate || BhG_2.31 api cedaṃ prārabdhaṃ yuddhaṃ prāṇimāraṇam api agnīṣomīyādivat svadharmam avekṣya na vikampitum arhasi / dharmyān nyāyataḥ pravṛttād yuddhād anyan na hi kṣatriyasya śreyo vidyate / "śauryaṃ tejo dhṛtir dākṣyaṃ yuddhe cāpy apalāyanam / dānam īśvarabhāvaś ca kṣātraṃ karma svabhāvajam // " iti hi vakṣyate / agnīṣomīyādiṣu ca na hiṃsā paśoḥ, nihīnataracchāgādidehaparityāgapūrvaka(BhGR_p43308) kalyāṇataradehasvargādiprāpakatvaśruteḥ saṃjñapanasya / "na vā u etan mriyase na riṣyasi devāṃ ideṣi pathibhis surebhiḥ / yatra yanti sukṛto nāpi duṣkṛtaḥ tatra tvā devas savitā dadhātu" iti hi śrūyate / iha ca yuddhe mṛtānāṃ kalyāṇataradehaprāptir uktā, "vāsāṃsi jīrṇāni yathā vihāya navāni gṛhṇāti" ityādinā / ataḥ, cikitsakaśalyādikarma āturasyeva, asya rakṣaṇam evāgnīṣomīyādiṣu saṃjñapanam //(BhGR_2.31) yadṛcchayā copapannaṃ svargadvāram apāvṛtam | sukhinaḥ kṣatriyāḥ pārtha labhante yuddham īdṛśam || BhG_2.32 ayatnopanatam idaṃ niratiśayasukhopāyabhūtaṃ nirvighnam īdṛśaṃ yuddhaṃ sukhinaḥ puṇyavantaḥ kṣatriyā labhante //(BhGR_2.32) atha cet tvam imaṃ dharmyaṃ saṃgrāmaṃ na kariṣyasi | tataḥ svadharmaṃ kīrtiṃ ca hitvā pāpam avāpsyasi || BhG_2.33 atha kṣatriyasya svadharmabhūtam imam -- ārabdhaṃ saṃgrāmaṃ mohān na kariṣyasi cet -- tataḥ prārabdhasya dharmasyākaraṇāt svadharmaphalaṃ niratiśayasukham, vijayena niratiśayāṃ ca kīrtiṃ hitvā pāpaṃ niratiśayam avāpsyasi //(BhGR_2.33) akīrtiṃ cāpi bhūtāni kathayiṣyanti te 'vyayām | saṃbhāvitasya cākīrtiḥ maraṇād atiricyate || BhG_2.34 na te kevalaṃ niratiśayasukhakīrtihānimātram / "pārtho yuddhe prārabdhe palāyitaḥ" iti avyayāṃ sarvadeśakālavyāpinīm akīrtiṃ ca samarthāni asamarthāny api sarvāṇi bhūtāni kathayiṣyanti / tataḥ kim iti cet -- śairyavīryaparākramādibhis sarvasaṃbhāvitasya tadviparyayajā hy akīrtiḥ maraṇād atiricyate / evaṃvidhāyā akīrter maraṇam eva tava śreya ityarthaḥ //(BhGR_2.34) bandhusnehāt kāruṇyāc ca yuddhān nivṛttasya śūrasya mamākīrtiḥ katham āgamiṣyatīty atrāha --(BhGR_p45411) bhayād raṇād uparataṃ maṃsyante tvāṃ mahārathāḥ | yeṣāṃ ca tvaṃ bahumato bhūtvā yāsyasi laughavam || BhG_2.35 yeṣāṃ karṇaduryodhanādīnāṃ mahārathānām itaḥ pūrvaṃ tvaṃ śūro vairīti bahumato bhūtvā, idānīṃ yuddhe samupasthite nivṛttavyāpāratayā lāghavaṃ -- sugrahatāṃ yāsyasi, te mahārathās tvāṃ bhayād yuddhād uparataṃ maṃsyante / śūrāṇāṃ hi vairiṇāṃ śatrubhayād rte bandhusnehādinā yuddhād uparatir nopapadyate //(BhGR_2.35) kiṃ ca,(BhGR_p46029) avācyavādāṃś ca bahūn vadiṣyanti tavāhitāḥ | nindantas tava sāmarthyaṃ tato duḥkhataraṃ nu kim || BhG_2.36 śūrāṇāṃ asmākaṃ sannidhau katham ayaṃ pārthaḥ kṣaṇam api sthātuṃ śaknuyāt, asmatsannidhānād anyatra hy asya sāmarthyam iti tava sāmarthyaṃ nindantaḥ śūrāṇām avācyavādāṃś ca bahūn vadiṣyanti tava śatravo dhārtarāṣṭrāḥ; tato 'dhikataraṃ duḥkhaṃ kiṃ tava ? evaṃvidhāvācyaśravaṇān maraṇam eva śreya iti tvam eva maṃsyase //(BhGR_2.36) ataḥ śūrasya ātmanā pareṣāṃ hananam, ātmano vā parair hananam ubhayam api śreyase bhavatīty āha --(BhGR_p46563) hato vā prāpsyase svargaṃ jitvā vā bhokṣyase mahīm | tasmād uttiṣṭha kaunteya yuddhāya kṛtaniścayaḥ || BhG_2.37 dharmayuddhe parair hataś cet, tata eva paramaniḥśreyasaṃ prāpsyasi; parān vā hatvā akaṇṭakaṃ rājyaṃ bhokṣyase; anabhisaṃhitaphalasya yuddhākhyasya dharmasya paramaniḥśreyasopāyatvāt tac ca paramaniḥśreyasaṃ prāpsyasi; tasmād yuddhāyodyogaḥ paramapuruṣārthalakṣaṇamokṣasādhanam iti niścitya tadartham uttiṣṭha / kuntīputrasya tavaitad eva yuktam ityabhiprāyaḥ //(BhGR_2.37) mumukṣor yuddhānuṣṭhānaprakāram āha --(BhGR_p47249) sukhaduḥkhe same kṛtvā lābhālābhau jayājayau | tato yuddhāya yujyasva naivaṃ pāpam avāpsyasi || BhG_2.38 evaṃ dehātiriktam aspṛṣṭasamastadehasvabhāvaṃ nityam ātmānaṃ jñātvā yuddhe cāvarjanīyaśastrapātādinimittasukhaduḥkhārthalābhālābhajayaparājayeṣv avikṛtabuddhiḥ svargādiphalābhisandhirahitaḥ kevalakāryabuddhyā yuddham ārabhasva / evaṃ kurvāṇo na pāpam avāpsyasi -- pāpaṃ duḥkharūpaṃ saṃsāraṃ nāvāpsyasi; saṃsārabandhān mokṣyase ityarthaḥ //(BhGR_2.38) evam ātmayāthātmyajñānam upadiśya tatpūrvakaṃ mokṣasādhanabhūtaṃ karmayogaṃ vaktum ārabhate --(BhGR_p47862) eṣā te 'bhihitā sāṅkhye buddhir yoge tv imāṃ śṛṇu | buddhyā yukto yayā pārtha karmabandhaṃ prahāsyasi || BhG_2.39 saṅkhyā buddhiḥ; buddhyāvadhāraṇīyam ātmatattvaṃ sāṅkhyam / jñātavye ātmatattve tajjñānāya yā buddhir abhidheyā -- "na tv evāham" ity ārabhya "tasmāt sarvāṇi bhūtāni na tvaṃ śocitum arhasi" ityantena saiṣā te 'bhihitā / ātmajñānapūrvakamokṣasādhanabhūtakarmānuṣṭhāne yo buddhiyogo vaktavyaḥ, sa iha yogaśabdenocyate / "dūreṇa hy avaraṃ karma buddhiyogāt" iti hi vakṣyate / tatra yoge yā buddhir vaktavyā, tām imām abhidhīyamānāṃ śṛṇu, yayā buddhyā yuktaḥ karmabandhaṃ prahāsyasi / karmaṇā bandhaḥ karmabandhaḥ; saṃsārabandha ityarthaḥ //(BhGR_2.39) vakṣyamāṇabuddhiyuktasya karmaṇo māhātmyam āha --(BhGR_p48732) nehābhikramanāśo 'sti pratyavāyo na vidyate | svalpam apy asya dharmasya trāyate mahato bhayāt || BhG_2.40 iha karmayoge nābhikramanāśo 'sti / abhikramaḥ -- ārambhaḥ / nāśaḥ phalasādhanabhāvanāśaḥ / ārabdhasyāsamāptasya vicchinnasyāpi na niṣphalatvam /ārabdhasya vicchede pratyavāyo 'pi na vidyate / asya karmayogākhyasya dharmasya svalpāṃśo 'pi mahato bhayāt -- saṃsārabhayāt trāyate / ayam arthaḥ; "pārtha naiveha nāmutra vināśas tasya vidyate" iti uttaratra prapañcayiṣyate / anyāni hi laukikāni vaidikāni ca sādhanāni vicchinnāni na phalāya bhavanti; pratyavāyāya ca bhavanti //(BhGR_2.40) kāmyakarmaviṣayāyā buddher mokṣasādhanabhūtakarmaviṣayāṃ buddhiṃ viśinaṣṭi --(BhGR_p49482) vyavasāyātmikā buddhir ekeha kurunandana | bahuśākhā hy anantāś ca buddhayo 'vyavasāyinām || BhG_2.41 iha -- śāstrīye sarvasmin karmaṇi vyavasāyātmikā buddhir ekā / mumukṣuṇānuṣṭheye karmaṇi buddhir vyavasāyātmikā buddhiḥ / vyavasāyaḥ niścayaḥ / sā hi buddhir ātmayāthātmyaniścayapūrvikā / kāmyakarmaviṣayā tu buddhir avyavasāyātmikā / tatra hi kāmādhikāre dehātiriktātmāstitvajñānamātram apekṣitam, nātmasvarūpayāthātmyaniścayaḥ / svarūpayāthātmyāniścaye 'pi svargādiphalārthitvatatsādhanānuṣṭhānatatphalānubhavānāṃ saṃbhavāt, avirodhāc ca / seyaṃ vyavasāyātmikā buddhiḥ ekaphalasādhanaviṣayatayaikā; ekasmai mokṣākhyaphalāya hi mumukṣoḥ sarvāṇi karmāṇi vidhīyante / ataḥ śāstrārthasyaikatvāt sarvakarmaviṣayā buddhir ekaiva; yathaikaphalasādhanatayā āgneyādīnāṃ ṣaṇṇāṃ setikartavyatākānām ekaśāstrārthatayā tadviṣayā buddhir ekā, tadvad ityarthaḥ / avyavasāyināṃ tu svargaputrapaśvannādiphalasādhanakarmādhikṛtānāṃ buddhayaḥ phalānantyād anantāḥ / tatrāpi bahuśākhāḥ;(BhGR_p49738) ekasmai phalāya codite 'pi darśapūrṇamāsādau karmaṇi, "āyur āśās te" ityādyavagatāvāntaraphalabhedena bahuśākhatvaṃ ca vidyate / ataḥ avyavasāyināṃ buddhayo 'nantā bahuśākhāś ca / etad uktaṃ bhavati -- nityeṣu naimittikeṣu karmasu pradhānaphalāni avāntaraphalāni ca yāni śrūyamāṇāni, tāni sarvāṇi parityajya mokṣaikaphalatayā sarvāṇi karmāṇy ekaśāstrārthatayānuṣṭheyāni; kāmyāni ca svavarṇāśramocitāni, tattatphalāni parityajya mokṣasādhanatayā nityanaimittikair ekīkṛtya yathābalam anuṣṭheyāni -- iti //(BhGR_2.41) atha kāmyakarmādhikṛtān nindati --(BhGR_p51262) yām imām puṣpitāṃ vācaṃ pravadanty avipaścitaḥ | vedavādaratāḥ pārtha nānyad astīti vādinaḥ || BhG_2.42 kāmātmānaḥ svargaparāḥ janmakarmaphalapradām | kriyāviśeṣabahulāṃ bhogāiśvaryagatiṃ prati || BhG_2.43 bhogāiśvaryaprasaktānāṃ tayāpahṛtacetasām | vyavasāyātmikā buddhiḥ samādhau na vidhīyate || BhG_2.44 yām imāṃ puṣpitāṃ -- puṣpamātraphalām, āpātaramaṇīyāṃ vācam avipaścitaḥ -- alpajñāḥ bhogāiśvaryagatiṃ prati vartamānāṃ pravadanti, vedavādaratāḥ -- vedeṣu ye svargādiphalavādāḥ teṣu saktāḥ, nānyad astīti vādinaḥ -- tatsaṅgātirekeṇa svargāder adhikaṃ phalaṃ nānyad astīti vadantaḥ, kām ātmānaḥ kām apravaṇamanasaḥ, svargaparāḥ -- svargaparāyaṇāḥ, svargādiphalāvasāne punarjanmakarmākhyaphalapradāṃ, kriyāviśeṣabahulāṃ -- tattvajñānarahitatayā kriyāviśeṣapracurām / bhogāiśvaryagatiṃ prati vartamānāṃ yām imāṃ puṣpitāṃ vācaṃ ye pravadantīti saṃbandhaḥ / teṣāṃ bhogāiśvaryaprasaktānāṃ tayā -- vācā bhogāiśvaryaviṣayayā apahṛtajñānānāṃ yathoditavyavasāyātmikā buddhiḥ, samādhau manasi na vidhīyate, notpadyate, samādhīyate 'sminn ātmajñānam iti samādhir manaḥ / teṣāṃ manasy ātmayāthātmyaniścayapūrvakamokṣasādhanabhūtakarmaviṣayā buddhiḥ kadācid api notpadyate ityarthaḥ / ataḥ kāmyeṣu karmasu mumukṣuṇā na saṅgaḥ kartavyaḥ //(BhGR_2.42--44) evam atyalpaphalāni punarjanmaprasavāni karmāṇi mātāpitṛsahasrebhyo 'pi vatsalataratayā ātmojjīvane pravṛttā vedāḥ kim arthaṃ vadanti, kathaṃ vā vedoditaṃ tyājyatayocyate ity ata āha --(BhGR_p52787) traiguṇyaviṣayā vedā nistraiguṇyo bhavārjuna | nirdvandvo nityasattvastho niryogakṣema ātmavān || BhG_2.45 trayo guṇās traiguṇyaṃ sattvarajastamāṃsi / sattvarajastamaḥpracurāḥ puruṣās traiguṇyaśabdenocyante; tadviṣayā vedāḥ tamaḥpracurāṇāṃ rajaḥpracurāṇāṃ sattvapracurāṇāṃ ca vatsalataratayaiva hitam avabodhayanti vedāḥ / yady eṣāṃ svaguṇānuguṇyena svargādisādhanam eva hitaṃ nāvabodhayanti, tadaite rajastamaḥpracuratayā sāttvikaphalamokṣavimukhāḥ svāpekṣitaphalasādhanam ajānantaḥ kāmaprāvaṇyavivaśā anupādeyeṣu upādeyabhrāntyā praviṣṭāḥ pranaṣṭā bhaveyuḥ / atas traiguṇyaviṣayā vedāḥ, tvaṃ tu nistraiguṇyo bhava -- idānīṃ sattvapracuras tvaṃ tad eva vardhaya; nānyonyasaṅkīrṇaguṇatrayapracuro bhava; na tatprācuryaṃ vardhayetyarthaḥ / nirdvandvaḥ -- nirgatasakalasāṃsārikasvabhāvaḥ; nityasattvasthaḥ -- guṇadvayarahitanityapravṛddhasattvastho bhava / katham iti cet, niryogakṣemaḥ ātmasvarūpatatprāptyupāyabahirbhūtānām arthānāṃ yogaṃ prāptānāṃ ca kṣemaṃ parityajya ātmavān bhava -- ātmasvarūpān veṣaṇaparo bhava / aprāptasya prāptir yogaḥ prāptasya parikṣaṇaṃ kṣemaḥ / evaṃ vartamānasya te rajastamaḥpracuratā naśyati, sattvaṃ ca vardhate //(BhGR_2.45) yāvān artha udapāne sarvataḥ saṃplutodake | tāvān sarveṣu vedeṣu brāhmaṇasya vijānataḥ || BhG_2.46 na ca vedoditaṃ sarvaṃ sarvasyopādeyam; yathā sarvārthaparikalpite sarvataḥ saṃplutodake udapāne pipāsor yāvān arthaḥ -- yāvad eva prayojanam, tāvad eva tenopādīyate, na sarvam; evaṃ sarveṣu ca vedeṣu brāhmaṇasya vijānataḥ -- vaidikasya mumukṣoḥ yad eva mokṣasādhanaṃ tad evo=(BhGR_p54430) pādeyam; nānyat //(BhGR_2.46) ataḥ sattvasthasya mumukṣor etāvad evopādeyam ity āha --(BhGR_p54793) karmaṇy evādhikāras te mā phaleṣu kadācana | mā karmaphalahetur bhūḥ mā te saṅgo 'stv akarmaṇi || BhG_2.47 nitye naimittike kāmye ca kenacit phalaviśeṣeṇa saṃbandhitayā śrūyamāṇe karmaṇi nityasattvasthasya mumukṣos te karmamātre 'dhikāraḥ / tatsaṃbandhitayāvagateṣu phaleṣu na kadācid apy adhikāraḥ / saphalasya bandharūpatvāt phalarahitasya kevalasya madārādhanarūpasya mokṣahetutvāc ca / mā ca karmaphalayor hetubhūḥ / tvayānuṣṭhīyamāne 'pi karmaṇi nityasattvasthasya mumukṣos tava(BhGR_p55029) akartṛtvam apy anusandheyam / phalasyāpi kṣunnivṛttyāder na tvaṃ hetur ity anusandheyam / tadubhayaṃ guṇeṣu vā sarveśvare mayi vānusandheyam ity uttaratra vakṣyate / evam anusandhāya karma kuru / akarmaṇi -- ananuṣṭhāne, na yotsyāmīti yat tvayābhihitam, na tatra te saṅgo 'stu; uktena prakāreṇa yuddhādikarmaṇy eva saṅgo 'stv ityarthaḥ //(BhGR_2.47) etad eva sphuṭīkaroti --(BhGR_p55832) yogasthaḥ kuru karmāṇi saṅgaṃ tyaktvā dhanañjaya | siddhyasiddhyoḥ samo bhūtvā samatvaṃ yoga ucyate || BhG_2.48 rājyabandhuprabhṛtiṣu saṅgaṃ tyaktvā yuddhādīni karmāṇi yogasthaḥ kuru, tadantarbhūtavijayādisiddhyasiddhyos samo bhūtvā kuru / tad idaṃ siddhyasiddhyos samatvaṃ yogastha ity atra yogaśabdenocyate / yogaḥ -- siddhyasiddhiyos samatvarūpaṃ cittasamādhānam //(BhGR_2.48) kim artham idam asakṛd ucyata ity ata āha --(BhGR_p56341) dūreṇa hy avaraṃ karma buddhiyogād dhanañjaya | buddhau śaraṇam anviccha kṛpaṇāḥ phalahetavaḥ || BhG_2.49 yo 'yaṃ pradhānaphalatyāgaviṣayo 'vāntaraphalasiddhyasiddhyos samatvaviṣayaś ca buddhiyogaḥ; tadyuktāt karmaṇa itarat karma dūreṇāvaram / mahad idaṃ dvayor utkarṣāpakarṣarūpaṃ vairūpyam / uktabuddhiyogayuktaṃ karma nikhilasāṃsārikaduḥkhaṃ vinivartya paramapuruṣārthalakṣaṇaṃ ca mokṣaṃ prāpayati / itarad aparimitaduḥkharūpaṃ saṃsāram iti / ataḥ karmaṇi kriyamāṇe uktāyāṃ buddhau śaraṇam anviccha / śaraṇaṃ -- vāsasthānam / tasyām eva buddhau vartasvetyarthaḥ / kṛpaṇāḥ phalahetavaḥ -- phalasaṅgādinā karma kurvāṇāḥ kṛpaṇāḥ -- saṃsāriṇo bhaveyuḥ //(BhGR_2.49) buddhiyukto jahātīha ubhe sukṛtaduṣkṛte | tasmād yogāya yujyasva yogaḥ karmasu kauśalam || BhG_2.50 buddhiyogayuktas tu karma kurvāṇaḥ ubhe sukṛtaduṣkṛte anādikālasañcite anante bandhahetubhūte jahāti / tasmād uktāya buddhiyogāya yujyasva / yogaḥ karmasu kauśalam -- karmasu kriyamāṇeṣv ayaṃ buddhiyogaḥ kauśalam -- atisāmarthyam / atisāmarthyasādhya ityarthaḥ //(BhGR_2.50) karmajaṃ buddhiyuktā hi phalaṃ tyaktvā manīṣiṇaḥ | janmabandhavinirmuktāḥ padaṃ gacchanty anāmayam || BhG_2.51 buddhiyogayuktāḥ karmajaṃ phalaṃ tyaktvā karma kurvantaḥ, tasmāj janmabandhavinirmuktāḥ anāmayaṃ padaṃ gacchanti hi -- prasiddhaṃ hy etat sarvāsūpaniṣatsv ityarthaḥ //(BhGR_2.51) yadā te mohakalilaṃ buddhir vyatitariṣyati | tadā gantāsi nirvedaṃ śrotavyasya śrutasya ca || BhG_2.52 uktaprakāreṇa karmaṇi vartamānasya tayā vṛttyā nirdhūtakalmaṣasya te buddhir yadā mohakalilam atyalpaphalasaṅgahetubhūtaṃ moharūpaṃ kaluṣaṃ vyatitariṣyati, tadā asmattaḥ itaḥ pūrvaṃ tyājyatayā śrutasya phalādeḥ itaḥ paścāc chrotavyasya ca kṛte svayam eva nirvedaṃ gantāsi -- gamiṣyasi //(BhGR_2.52) "yoge tv imāṃ śṛṇu" ityādinoktasyātmayāthātmyajñānapūrvakasya buddhiviśeṣasaṃskṛtasya dharmānuṣṭhānasya lakṣabhūtaṃ yogākhyaṃ phalam āha --(BhGR_p58429) śrutivipratipannā te yadā sthāsyati niścalā | samādhāv acalā buddhis tadā yogam avāpsyasi || BhG_2.53 śrutiḥ śravaṇam / asmattaḥ śravaṇena viśeṣataḥ pratipannā sakaletaravisajātīyanityaniratiśayasūkṣmatattvātmaviṣayā, svayam acalā ekarūpā buddhiḥ asaṅgakarmānuṣṭhānena nirmalīkṛte manasi yadā niścalā sthāsyati, tadā yogam ātmāvalokanam avāpsyasi / etad uktaṃ bhavati -- śāstrajanyātmajñānapūrvakakarmayogaḥ sthitaprajñatākhyajñānaniṣṭhām āpādayati; jñānaniṣṭhārūpā(BhGR_p58749) sthitaprajñatā tu yogākhyam ātmāvalokanaṃ sādhayati iti //(BhGR_2.53) etad uktaḥ pārtho 'saṅgakarmānuṣṭhānarūpakarmayogasādhyasthitaprajñatāyā yogasādhanabhūtāyāḥ svarūpam, sthitaprajñasyānuṣṭhānaprakāraṃ ca pṛcchati --(BhGR_p59256) sthitaprajñasya kā bhāṣā samādhisthasya keśava | sthitadhīḥ kiṃ prabhāṣate kim āsīta vrajeta kim || BhG_2.54 samādhisthasya sthitaprajñasya kā bhāṣā ko vācakaś śabdaḥ ? tasya svarūpaṃ kīdṛśam ityarthaḥ / sthitaprajñaḥ kiṃ ca bhāṣādikaṃ karoti ? //(BhGR_2.54) vṛttiviśeṣakathanena svarūpam apy uktaṃ bhavatīti vṛttiviśeṣa ucyate --(BhGR_p59819) prajahāti yadā kāmān sarvān pārtha manogatān | ātmany evātmanā tuṣṭaḥ sthitaprajñas tadocyate || BhG_2.55 ātmany evātmanā manasā ātmaikāvalambanena tuṣṭaḥ tena toṣeṇa tadvyatiriktān sarvān manogatān kāmān yadā prakarṣeṇa jahāti, tadāyaṃ sthitaprajña ity ucyate / jñānaniṣṭhākāṣṭheyam //(BhGR_2.55) anantaraṃ jñānaniṣṭhasya tato 'rvācīnādūraviprakṛṣṭāvasthocyate --(BhGR_p60345) duḥkheṣv anudvignamanāḥ sukheṣu vigataspṛhaḥ | vītarāgabhayakrodhaḥ sthitadhīr munir ucyate || BhG_2.56 priyaviśleṣādiduḥkhanimitteṣu upasthiteṣu anudvignamanāḥ -- na duḥkhī bhavati; sukheṣu vigataspṛhaḥ -- priyeṣu sannihiteṣv api vigataspṛhaḥ, vītarāgabhayakrodhaḥ -- anāgateṣu spṛhā rāgaḥ, tadrahitaḥ; priyaviśleṣāpriyāgamanahetudarśananimittaṃ duḥkhaṃ bhayam, tadrahitaḥ; priyaviśleṣāpriyāgamanahetubhūtacetanāntaragataduḥkhahetubhūtasvamanovikāraḥ krodhaḥ, tadrahitaḥ; evaṃbhūtaḥ muniḥ -- ātmamananaśīlaḥ sthitadhīr ity ucyate //(BhGR_2.56) tato 'rvācīnadaśā procyate --(BhGR_p61091) yaḥ sarvatrānabhisnehas tat tat prāpya śubhāśubham | nābhinandati na dveṣṭi tasya prajñā pratiṣṭhitā || BhG_2.57 yaḥ sarvatra priyeṣu anabhisnehaḥ udāsīnaḥ; priyasaṃśleṣaviśleṣarūpaṃ śubhāśubhaṃ prāpyābhinandanadveṣarahitaḥ, so 'pi sthitaprajñaḥ //(BhGR_2.57) tato 'rvācīnadaśām āha --(BhGR_p61475) yadā saṃharate cāyaṃ kūrmo 'ṅgānīva sarvaśaḥ | indriyāṇīndriyārthebhyas tasya prajñā pratiṣṭhitā || BhG_2.58 yadendriyāṇīndriyārthān spṛṣṭum udyuktāni, tadaiva kūrmo 'ṅgānīva, indriyārthebhyaḥ sarvaśaḥ pratisaṃhṛtya mana ātmany avasthāpayati, so 'pi sthitaprajñaḥ / evaṃ caturvidhā jñānaniṣṭhā / pūrvapūrvā uttarottraniṣpādyā //(BhGR_2.58) idānīṃ jñānaniṣṭhāyā duṣprāpatāṃ tatprāptyupāyaṃ cāha --(BhGR_p61940) viṣayā vinivartante nirāhārasya dehinaḥ | rasavarjaṃ raso 'py asya paraṃ dṛṣṭvā nivartate || BhG_2.59 indriyāṇām āhārā viṣayāḥ; nirāhārasya viṣayebhyaḥ pratyāhṛtendriyasya dehino viṣayā vinivartamānā rasavarjaṃ vinivartante; rasaḥ rāgaḥ / viṣayarāgo na nivartata ityarthaḥ / rāgo 'py ātmasvarūpaṃ viṣayebhyaḥ paraṃ sukhataraṃ dṛṣṭvā nivartate //(BhGR_2.59) yatato hy api kaunteya puruṣasya vipaścitaḥ | indriyāṇi pramāthīni haranti prasabhaṃ manaḥ || BhG_2.60 ātmadarśanena vinā viṣayarāgo na nivartate, anivṛtte viṣayarāge vipaścito yatamānasyāpi puruṣasyendriyāṇi pramāthīni balavanti, manaḥ prasahya haranti / evam indriyajayaḥ ātmadarśanādhīnaḥ, ātmadarśanam indriyajayādhīnam iti jñānaniṣṭhā duṣprāpā //(BhGR_2.60) tāni sarvāṇi saṃyamya yukta āsīta matparaḥ | vaśe hi yasyendriyāṇi tasya prajñā pratiṣṭhitā || BhG_2.61 asya sarvasya parijihīrṣayā viṣayānurāgayuktatayā durjayānīndriyāṇi saṃyamya, cetasaś śubhāśrayabhūte mayi mano 'vasthāpya samāhita āsīta / manasi madviṣaye sati nirdagdhāśeṣakalmaṣatayā nirmalīkṛtaṃ viṣayānurāgarahitaṃ mana indriyāṇi svavaśāni karoti / tato vaśyendriyaṃ mana ātmadarśanāya prabhavati / yathoktam, "yathāgnir uddhataśikhaḥ kakṣaṃ dahati sānilaḥ / tathā cittasthito viṣṇur yogināṃ sarvakilbiṣam // bhgr_2." iti / tadāha "vaśe hi yasyendriyāṇi tasya prajñā pratiṣṭhitā"+iti //(BhGR_2.61) evaṃ mayy aniveśya manaḥ svayatnagauraveṇendriyajaye pravṛtto vinaṣṭo bhavatīty āha --(BhGR_p63557) dhyāyato viṣayān puṃsaḥ saṅgas teṣūpajāyate | saṅgāt saṃjāyate kāmaḥ kāmāt krodho 'bhijāyate || BhG_2.62 krodhād bhavati saṃmohaḥ saṃmohāt smṛtivibhramaḥ | smṛtibhraṃśād buddhināśo buddhināśāt praṇaśyati || BhG_2.63 anirastaviṣayānurāgasya hi mayy aniveśitamanasa indriyāṇi saṃyamyāvasthitasyāpi anādipāpavāsanayā viṣayadhyānam avarjanīyaṃ syāt / dhyāyato viṣayān puṃsaḥ punar api saṅgo 'tipravṛddho jāyate / saṅgāt saṃjāte kāmaḥ / kāmo nāma saṅgasya vipākadaśā / puruṣo yāṃ daśām āpanno viṣayān abhuktvā sthātuṃ na śaknoti, sa kāmaḥ // kāmāt krodho 'bhijāyate / kāme vartamāne, viṣaye cāsannihite, sannihitān puruṣān prati, ebhir asmadiṣṭaṃ vihitam iti krodho bhavati / krodhād bhavati saṃmohaḥ / saṃmohaḥ kṛtyākṛtyavivekaśūnyatā / tayā sarvaṃ karoti / tataś ca prārabdhe indriyajayādike prayatne smṛtibhraṃśo bhavati / smṛtibhraṃśād buddhināśaḥ ātmajñāne yo vyavasāyaḥ kṛtaḥ, tasya nāśaḥ syāt / buddhināśāt punar api saṃsāre nimagno vinaṣṭo bhavati //(BhGR_2.62-63) rāgadveṣaviyuktais tu viṣayān indriyaiś caran | ātmavaśyair vidheyātmā prasādam adhigacchati || BhG_2.64 uktena prakāreṇa mayi sarveśvare cetasaś śubhāśrayabhūte nyastamanāḥ nirdagdhāśeṣakalmaṣatayā rāgadveṣaviyuktair ātmavaśyair indriyaiḥ viṣayāṃś caran viṣayāṃs tiraskṛtya vartamānaḥ vidheyātmā vidheyamanāḥ prasādam adhigacchati nirmalāntaḥkaraṇo bhavatītyarthaḥ //(BhGR_2.64) prasāde sarvaduḥkhānāṃ hānir asyopajāyate | prasannacetaso hy āśu buddhiḥ paryavatiṣṭhate || BhG_2.65 asya puruṣasya manaḥprasāde sati prakṛtisaṃsargaprayuktasarvaduḥkhānāṃ hānir upajāyate / prasannacetasaḥ ātmāvalokanavirodhidoṣarahitamanasaḥ tadānīm eva hi viviktātmaviṣayā buddhiḥ paryavatiṣṭhate / ato manaḥprasāde sarvaduḥkhānāṃ hānir bhavaty eva /65//(BhGR_p65354) nāsti buddhir ayuktasya na cāyuktasya bhāvanā | na cābhāvayataḥ śāntir aśāntasya kutaḥ sukham || BhG_2.66 mayi sannyastamanorahitasya svayatnenendriyaniyamane pravṛttasya kadācid api viviktātmaviṣayā buddhir na setsyati/ ata eva tasya tadbhāvanā ca na saṃbhavati / viviktātmānam abhāvayato viṣayaspṛhāśāntir na bhavati / aśāntasya viṣayaspṛhāyuktasya kuto nityaniratiśayasukhaprāptiḥ //(BhGR_2.66) punar apy uktena prakāreṇendriyaniyamanam akurvato 'nartham āha --(BhGR_p66123) indriyāṇāṃ hi caratāṃ yan mano 'nuvidhīyate | tad asya harati prajñāṃ vāyur nāvam ivāmbhasi || BhG_2.67 indriyāṇāṃ viṣayeṣu caratāṃ vartamānānāṃ vartanam anu yan mano vidhīyate puruṣeṇānuvartyate, tan mano 'sya viviktātmapravaṇāṃ prajñāṃ harati viṣayapravaṇāṃ karotītyarthaḥ; yathāmbhasi nīyamānāṃ nāvaṃ pratikūlo vāyuḥ prasahya harati //(BhGR_2.67) tasmād yasya mahābāho nigṛhītāni sarvaśaḥ | indriyāṇīndriyārthebhyas tasya prajñā pratiṣṭhitā || BhG_2.68 tasmād uktena prakāreṇa śubhāśraye mayi niviṣṭamanaso yasyendriyāṇi indriyārthebhyaḥ sarvaśo nigṛhītāni, tasyaivātmani prajñā pratiṣṭhitā bhavati //(BhGR_2.68) evaṃ niyatendriyasya prasannamanasaḥ siddhim āha --(BhGR_p66960) yā niśā sarvabhūtānāṃ tasyāṃ jāgarti saṃyamī | yasyāṃ jāgarti bhūtāni sā niśā paśyato muneḥ || BhG_2.69 yā ātmaviṣayā buddhiḥ sarvabhūtānāṃ niśā niśevāprakāśā, tasyām ātmaviṣayāyāṃ buddhau indriyasaṃyamī prasannamanāḥ jāgarti ātmānam avalokayan āsta ityarthaḥ / yasyāṃ śabdādiviṣayāyāṃ buddhau sarvāṇi bhūtāni jāgrati prabuddhāni bhavanti,; sā śabdādiviṣayā buddhir ātmānaṃ paśyato muner niśevāprakāśā bhavati //(BhGR_2.69) āpūryamāṇam acalapratiṣṭhaṃ samudram āpaḥ praviśanti yadvat | tadvat kāmā yaṃ praviśanti sarve sa śāntim āpnoti na kāmakāmī || BhG_2.70 yathā svenaivāpūryamāṇam ekarūpaṃ samudraṃ nādeyya āpaḥ praviśanti, āsām apāṃ praveśe 'py apraveśe ca samudro na kañcana viśeṣam āpadyate -- evaṃ sarve kāmāḥ śabdādayo viṣayāḥ yaṃ saṃyaminaṃ praviśanti indriyagocaratāṃ yānti, sa śāntim āpnoti / śabdādiṣv indriyagocaratām āpanneṣv anāpanneṣu ca svātmāvalokanatṛptyaiva yo na vikāram āpnoti, sa eva śāntim āpnotītyarthaḥ / na kāmakāmī / yaḥ śabdādibhir vikriyate, sa kadācid api na śāntim āpnoti //(BhGR_2.70) vihāya kāmān yaḥ sarvān pumāṃś carati nisspṛhaḥ | nirmamo nirahaṅkāraḥ sa śāntim adhigacchati || BhG_2.71 kāmyanta iti kāmāḥ śabdādayaḥ / yaḥ pumān śabdādīn sarvān viṣayān vihāya(BhGR_p68342) tatra nisspṛhaḥ tatra mamatārahitaś ca, anātmani dehe ātmābhimānarahitaś carati; sa ātmānaṃ dṛṣṭvā śāntim adhigacchati //(BhGR_2.71) eṣā brāhmī sthitiḥ pārtha naināṃ prāpya vimuhyati | sthitvāsyām antakāle 'pi brahmanirvāṇam ṛcchati || BhG_2.72 eṣā nityātmajñānapūrvikā asaṅgakarmaṇi sthitiḥ sthitadhīlakṣā brāhmī brahmaprāpikā / īdṛśīṃ karmaṇi sthitiṃ prāpya na vimuhyati punaḥ saṃsāraṃ nāpnoti, asyāḥ sthityām antime 'pi vayasi sthitvā brahmanirvāṇam ṛcchati nirvāṇamayaṃ brahma gacchati; sukhaikatānam ātmānam avāpnotītyarthaḥ //(BhGR_p68750) evam ātmayāthātmyaṃ yuddhākhyasya ca karmaṇas tatprāptisādhanatām ajānataḥ śarīrātmajñānena mohitasya, tena ca mohena yuddhān nivṛttasya mohaśāntaye nityātmaviṣayā sāṅkhyabuddhiḥ, tatpūrvikā ca asaṅgakarmānuṣṭhānarūpakarmayogaviṣayā buddhiḥ sthitaprajñatāyogasādhanabhūtā dvitīye adhyāye proktā; tad uktam, "nityātmāsaṅgakarmehāgocarā sāṅkhyayogadhīḥ / dvitīye sthitadhīlakṣā proktā tanmohaśāntaye" iti //(BhGR_2.72) tad evaṃ mumukṣubhiḥ prāpyatayā vedāntoditanirastanikhilāvidyādidoṣagandhānavadhikātiśayāsaṃkhyeyakalyāṇaguṇagaṇaparabrahmapuruṣottamaprāptyupāyabhūtavedanopāsanadhyānādiśabdavācyatadaikāntikātyantikabhaktiṃ vaktuṃ tadaṅgabhūtaṃ "ya ātmāpahatapāpmā" ityādiprajāpativākyoditaṃ prāptur ātmano yāthātmyadarśanaṃ tannityatājñānapūrvakāsaṅgakarmaniṣpādyajñānayogasādhyam uktam / prajāpativākye hi daharavākyoditaparavidyāśeṣatayā prāptur ātmanas svarūpadarśanam, "yas tam ātmānam anuvidya vijānāti" ity uktvā jāgaritasvapnasuṣuptyatītaṃ pratyagātmasvarūpam aśarīraṃ pratipādya, "evam evaiṣa saṃprasādo 'smāc charīrāt samutthāya paraṃ jyotir upasaṃpadya svena rūpeṇābhiniṣpadyate" iti daharavidyāphalenopasaṃhṛtam / anyatrāpi, "adhyātmayogādhigamena devaṃ matvā dhīro harṣaśokau jahāti" ity evam ādiṣu, devaṃ matveti vidhīyamānaparavidyāṅgatayā adhyātmayogādhigameneti pratyagātmajñānam api vidhāya, "na jāyate mriyate vā vipaścit" ityādinā pratyagātmasvarūpaṃ viśodhya, "aṇor aṇīyān", ity ārabhya, "mahāntaṃ vibhum ātmānaṃ matvā dhīro na śocati", "nāyam ātmā pravacanena labhyo na medhayā na bahunā śrutena / yam evaiṣa vṛṇute tena labhyas tasyaiṣa ātmā vivṛṇute tanūṃ svām // bhgr_3." ityādibhiḥ parasvarūpaṃ tadupāsanam upāsanasya ca bhaktirūpatāṃ pratipādya, "vijñānasārathir yas tu manaḥpragrahavān naraḥ / so 'dhvanaḥ pāram āpnoti tadviṣṇoḥ paramaṃ padam // iti paravidyāphalenopasaṃhṛtam(BhGR_p69547) ataḥ param adhyāyacatuṣṭayena idam eva prāptuḥ pratyagātmano darśanaṃ sasādhanaṃ prapañcayati --(BhGR_p71056) jyāyasī cet karmaṇas te matā buddhir janārdana | tat kiṃ karmaṇi ghore māṃ niyojayasi keśava || BhG_3.1 vyāmiśreṇaiva vākyena buddhiṃ mohayasīva me | tad ekaṃ vada, niścitya yena śreyo 'ham āpnuyām || BhG_3.2 yadi karmaṇo buddhir eva jyāyasīti te matā, kim arthaṃ tarhi ghore karmaṇi māṃ niyojayasi / etad uktaṃ bhavati -- jñānaniṣṭhaivātmāvalokanasādhanam; karmaniṣṭhā tu tasyāḥ niṣpādikā; ātmāvalokanasādhanabhūtā ca jñānaniṣṭhā sakalendriyamanasāṃ śabdādiviṣayavyāpāroparatiniṣpādyety abhihitā / indriyavyāpāroparatiniṣpādyam ātmāvalokanaṃ cet siṣādhayiṣitam, sakalakarmanivṛttipūrvakajñānaniṣṭhāyām evāhaṃ niyojayitavyaḥ / kim arthaṃ ghore karmaṇi sarvendriyavyāpārarūpe ātmāvalokanavirodhini karmaṇi māṃ niyojayasīti // ato miśravākyena māṃ mohayasīva -- pratibhāti / tathā hy ātmāvalokanasādhanabhūtāyāḥ sarvendriyavyāpāroparatirūpāyāḥ jñānaniṣṭhāyāḥ tadviparyayarūpaṃ karma sādhanam, tad eva kurv iti vākyaṃ viruddhaṃ vyāmiśram eva / tasmād ekam amiśrarūpaṃ vākyaṃ vada, yena vākyenāham anuṣṭheyarūpaṃ niścitya śreyaḥ prāpnuyām //(BhGR_3.1-2) loke 'smin dvividhā niṣṭhā purā proktā mayānagha | jñānayogena sāṅkhyānāṃ karmayogena yoginām || BhG_3.3 pūrvoktaṃ na samyagavadhṛtaṃ tvayā / purā hy asmin loke vicitrādhikāripūrṇe, dvividhā niṣṭhā jñānakarmaviṣayā yathādhikāram asaṅkīrṇaiva mayoktā / na hi sarvo laukikaḥ puruṣaḥ saṃjātamokṣābhilāṣas tadānīm eva jñānayogādhikāre prabhavati, api tv anabhisaṃhitaphalena kevalaparamapuruṣārādhanaveṣeṇānuṣṭhitena karmaṇā vidhvastasvāntamalaḥ, avyākulendriyo jñānaniṣṭhāyām adhikaroti / "yataḥ pravṛttir bhūtānāṃ yena sarvam idaṃ tatam / svakarmaṇā tam abhyarcya siddhiṃ vindati mānavaḥ" iti paramapuruṣārādhanaikaveṣatā karmaṇāṃ vakṣyate / ihāpi, "karmaṇy evādhikāras te" ityādinā anabhisaṃhitaphalaṃ karma anuṣṭheyaṃ vidhāya, tena viṣayavyākulatārūpamohād uttīrṇabuddheḥ "prajahāti yadā kāmān" ityādinā jñānayoga uditaḥ / ataḥ sāṅkhyānām eva jñānayogena sthitir uktā / yogināṃ tu karmayogena / saṅkhyā buddhiḥ tadyuktāḥ sāṅkhyāḥ -- ātmaikaviṣayayā buddhyā saṃbandhinaḥ sāṅkhyāḥ; atadarhāḥ karmayogādhikāriṇo yoginaḥ / viṣayavyākulabuddhiyuktānāṃ karmayoge 'dhikāraḥ; avyākulabuddhīnāṃ tu jñānayoge 'dhikāra ukta iti na kiṃcid iha viruddhaṃ vyāmiśram abhihitam //(BhGR_3.3) sarvasya laukikasya puruṣasya mokṣecchāyāṃ jātāyāṃ sahasaiva jñānayogo duṣkara ity āha --(BhGR_p73774) na karmaṇām anārambhān naiṣkarmyaṃ puruṣo 'śnute | na ca saṃnyasanād eva siddhiṃ samadhigacchati || BhG_3.4 na śāstrīyāṇāṃ karmaṇām anārambhād eva, puruṣo naiṣkarmyaṃ -- jñānaniṣṭhāṃ prāpnoti / na cārabdhasya śāstrīyasya tyāgāt; yato 'nabhisaṃhitaphalasya paramapuruṣārādhanaveṣasya karmaṇaḥ siddhiḥ sā / atas tena vinā tāṃ na prāpnoti / anabhisaṃhitaphalaiḥ karmabhir anārādhitagovindair avinaṣṭānādikālapravṛttānantapāpasañcayair avyākulendriyatāpūrvikā ātmaniṣṭhā dussaṃpādā //(BhGR_3.4) etad evopapādayati --(BhGR_p74458) na hi kaścit kṣaṇam api jātu tiṣṭhaty akarmakṛt | kāryate hy avaśaḥ karma sarvaḥ prakṛtijair guṇaiḥ || BhG_3.5 na hy asmin loke vartamānaḥ puruṣaḥ kaścit kadācid api karmākurvāṇas tiṣṭhati; na kiṃcit karomīti vyavasito 'pi sarvaḥ puruṣaḥ prakṛtisaṃbhavaiḥ sattvarajastamobhiḥ prācīnakarmānuguṇaṃ pravṛddhair guṇaiḥ svocitaṃ karma prati avaśaḥ kāryate - pravartyate / ata uktalakṣaṇena karmayogena prācīnaṃ pāpasaṃcayaṃ nāśayitvā guṇāṃś ca sattvādīn vaśe kṛtvā nirmalāntaḥkaraṇena saṃpādyo jñānayogaḥ //(BhGR_3.5) anyathā jñānayogāya pravṛtto mithyācāro bhavatīty āha --(BhGR_p75093) karmendriyāṇi saṃyamya ya āste manasā smaran | indriyārthān vimūḍhātmā mithyācāraḥ sa ucyate || BhG_3.6 avinaṣṭapāpatayā ajitāntaḥkaraṇaḥ ātmajñānāya pravṛtto viṣayapravaṇatayā ātmani vimukhīkṛtamanāḥ viṣayān eva smaran ya āste, anyathā saṃkalpya anyathā caratīti sa mithyācāra ucyate / ātmajñānāyodyukto viparīto vinaṣṭo bhavatītyarthaḥ //(BhGR_3.6) yas tv indriyāṇi manasā niyamyārabhate 'rjuna | karmendriyaiḥ karmayogam asaktaḥ sa viśiṣyate || BhG_3.7 ataḥ pūrvābhyastaviṣayasajātīye śāstrīye karmaṇi indriyāṇy ātmāvalokanapravṛttena manasā niyamya taiḥ svata eva karmapravaṇair indriyair asaṅgapūrvakaṃ yaḥ karmayogam ārabhate, so 'saṃbhāvyamānapramādatvena jñānaniṣṭhād api puruṣād viśiṣyate //(BhGR_3.7) niyataṃ kuru karma tvaṃ karmaṃ jyāsayo hy akarmaṇaḥ | śarīrayātrāpi ca te na prasiddhyed akarmaṇaḥ || BhG_3.8 niyataṃ vyāptam; prakṛtisaṃsṛṣṭena hi vyāptaṃ karma, anādivāsanayā prakṛtisaṃsṛṣṭas tvaṃ niyatatvena suśakatvād asaṃbhāvitapramādatvāc ca karmaṇaḥ, karmaiva kuru; akarmaṇaḥ jñānaniṣṭhāyā api karmaiva jyāyaḥ / "naiṣkarmyaṃ puruṣo 'śunute" iti prakramād akarmaśabdena jñānaniṣṭhaivocyate / jñānaniṣṭhādhikāriṇo 'py anabhyastapūrvatayā hy aniyatatvena duḥśakatvāt sapramādatvāc ca jñānaniṣṭhāyāḥ, karmaniṣṭhaiva jyāyasī; karmaṇi kriyamāṇe ca ātmayāthātmyajñānenātmano 'kartṛtvānusandhānam anantaram eva vakṣyate / ata ātmajñānasyāpi karmayogāntargatatvāt sa eva jyāyān ityarthaḥ / karmaṇo jñānaniṣṭhāyā jyāyastvavacanaṃ jñānaniṣṭhāyām adhikāre saty evopapadyate / yadi sarvaṃ karma parityajya kevalaṃ jñānaniṣṭhāyām adhikāro 'pi, tarhi akarmaṇaḥ jñānaniṣṭhasya jñānaniṣṭhopakāriṇī śarīrayātrāpi na setsyati / yāvat sādhanasamāpti śarīradhāraṇaṃ cāvaśyaṃ kāryam / nyāyārjitadhanena mahāyajñādikaṃ kṛtvā tacchiṣṭāśanenaiva śarīradhāraṇaṃ kāryam, "āhāraśuddhau sattvaśuddhiḥ sattvaśuddhau dhrutvā smṛtiḥ" ityādiśruteḥ / "te tv aghaṃ bhuñjate pāpā ye pacanty ātmakāraṇāt" iti vakṣyate / ato jñānaniṣṭhasyāpi karmākurvato dehayātrāpi na setsyati / yato jñānaniṣṭhasyāpi dhriyamāṇaśarīrasya yāvatsādhanasamāpti mahāyajñādi nityanaimittikaṃ karma avaśyaṃ kartavyam, yataś ca karmayoge 'py ātmano 'kartṛtvabhāvanayātmayāthātmyānusandhānam antarbhūtam, yataś ca prakṛtisaṃsṛṣṭasya karmayogaḥ suśako 'pramādaś ca, ato jñānaniṣṭhāyogyasyāpi jñānayogāt karmayogo jyāyān / tasmāt tvaṃ karmayogam eva kurv ityabhiprāyaḥ //(BhGR_3.8) evaṃ tarhi dravyārjanādeḥ karmaṇo 'haṅkāramamakārādisarvendriyavyakulatāgarbhatvenāsya puruṣasya karmavāsanayā bandhanaṃ bhaviṣyatīty atrāha --(BhGR_p77786) yajñārthāt karmaṇo 'nyatra loko 'yaṃ karmabandhanaḥ | tadarthaṃ karma kaunteya muktasaṅgas samācara || BhG_3.9 yajñādiśāstrīyakarmaśeṣabhūtād dravyārjanādeḥ karmaṇo 'nyatra ātmīyaprayojanaśeṣabhūte karmaṇi kriyamāṇe ayaṃ lokaḥ karmabandhano bhavati / atas tvaṃ yajñārthaṃ dravyārjanādikaṃ karma samācara / tatrātmaprayojanasādhanatayā yaḥ saṅgaḥ tasmāt saṅgān muktas tam samācara / evaṃ muktasaṅgena yajñādyarthatayā karmaṇi kriyamāṇe yajñādibhiḥ karmabhir ārādhitaḥ paramapuruṣo 'syānādikālapravṛttakarmavāsanām ucchidya avyākulātmāvalokanaṃ dadātītyarthaḥ //(BhGR_3.9) yajñaśiṣṭenaiva sarvapuruṣārthasādhananiṣṭhānāṃ śarīradhāraṇakartavyatām, ayajñaśiṣṭena śarīradhāraṇaṃ kurvatāṃ doṣaṃ cāha --(BhGR_p78630) saha yajñaiḥ prajāḥ sṛṣṭvā purovāca prajāpatiḥ | anena prasaviṣyadhvam eṣa vo 'stv iṣṭakāmadhuk || BhG_3.10 "patiṃ viśvasya" ityādiśruter nirupādhikaḥ prajāpatiśabdaḥ sarveśvaraṃ viśvasya sraṣṭāraṃ viśvātmānaṃ parāyaṇaṃ nārāyaṇam āha / purā -- sargakāle sa bhagavān prajāpatir anādikālapravṛttācitsaṃsargavivaśāḥ upasaṃhṛtanāmarūpavibhāgāḥ svasmin pralīnāḥ sakalapuruṣārthānarhāḥ cetanetarakalpāḥ prajāḥ samīkṣya paramakāruṇikas tadujjīvayiṣayā svārādhanabhūtayajñanirvṛttaye yajñaiḥ saha tāḥ sṛṣṭvaivam uvāca -- anena yajñena prasaviṣyadhvam, ātmano vṛddhiṃ kurudhvam; eṣa vo yajñaḥ paramapuruṣārthalakṣaṇamokṣākhyasya kāmasya tadanuguṇānāaṃ ca kāmānāṃ prapūrayitā bhavatu // bhgr_3.10 //(BhGR_p78944) katham?(BhGR_p79589) devān bhāvayatānena te devā bhāvayantu vaḥ | parasparaṃ bhāvayantaḥ śreyaḥ param avāpsyatha || BhG_3.11 anena devatārādhanabhūtena devān maccharīrabhūtān madātmakān ārādhayata / "ahaṃ hi sarvayajñānāṃ bhoktā ca prabhur eva ca" iti hi vakṣyate / yajñenārādhitās te devā madātmakāḥ svārādhanāpekṣitānnapānādikair yuṣmān puṣṇantu / evaṃ parasparaṃ bhāvayantaḥ paraṃ śreyo mokṣākhyam avāpsyatha //(BhGR_3.11) iṣṭān bhogān hi vo devā dāsyante yajñabhāvitāḥ | tair dattān apradāyaibhyo yo bhuṅkte stena eva saḥ || BhG_3.12 yajñabhāvitāḥ -- yajñenārādhitāḥ madātmakā devāḥ iṣṭān vo dāsyante uttamapuruṣārthalakṣaṇaṃ mokṣaṃ sādhayatāṃ ye iṣṭā bhogās tān pūrvapūrvayajñabhāvitā devā dāsyante uttarottarārādhanopekṣitān sarvān bhogān vo dāsyante ityarthaḥ / svārādhanārthatayā tair dattān bhogān tebhyo 'pradāya yo bhuṅkte cora eva saḥ / couryaṃ hi nāma anyadīye tatprayojanāyaiva parikḷpte vastuni svakīyatābuddhiṃ kṛtvā tena svātmapoṣaṇam / ato 'sya na paramapuruṣārthānarhatāmātram; api tu nirayagāmitvaṃ ca bhaviṣyatītyabhiprāyaḥ //(BhGR_3.12) tad eva vivṛṇoti -(BhGR_p80813) yajñaśiṣṭāśinas santo mucyante sarvakilviṣaiḥ | te tv aghaṃ bhuñjate pāpā ye pacanty ātmakāraṇāt || BhG_3.13 indrādyātmanāvasthitaparamapuruṣārādhanārthatayaiva dravyāṇy upādāya vipacya tair yathāvasthitaṃ paramapuruṣam ārādhya tacchiṣṭāśanena ye śarīrayātrāṃ kurvate, te tv anādikālopārjitaiḥ kilbiṣaiḥ ātmayāthātmyāvalokanavirodhibhiḥ sarvair mucyante / ye tu paramapuruṣeṇendrādyātmanā svārādhanāya dattāni ātmārthatyopādāya vipacyāśnanti, te pāpātmano 'gham eva bhuñjate / aghapariṇāmitvād agham ity ucyate / ātmāvalokanavimukhāḥ narakāyaiva pacante //(BhGR_3.13) punar api lokadṛṣṭyā śāstradṛṣṭyā ca sarvasya yajñamūlatvaṃ darśayitvā yajñānuvartanasyāvaśyakāryatām ananuvartane doṣaṃ cāha --(BhGR_p81517) annād bhavanti bhūtāni parjanyād annasaṃbhavaḥ | yajñād bhavati parjanyo yajñaḥ karmasamudbhavaḥ || BhG_3.14 karma brahmodbhavaṃ viddhi brahmākṣarasamudbhavam | tasmāt sarvagataṃ brahma nityaṃ yajñe pratiṣṭhitam || BhG_3.15 evaṃ pravartitaṃ cakraṃ nānuvartayatīha yaḥ | aghāyur indriyārāmo moghaṃ pārtha sa jīvati || BhG_3.16 "annāt sarvāṇi bhūtāni bhavanti parjanyāc cānnasaṃbhavaḥ" iti sarvalokasākṣikam / yajñāt parjanyo bhavatīti ca śāstreṇāvagamyate, "agnau prāstāhutiḥ samyagādityam upatiṣṭhate / ādityāj jāyate vṛṣṭiḥ" ityādinā / yajñaś ca dravyārjanādikartṛvyāpārarūpakarmasamudbhavaḥ, karma ca brahmodbhavam / atra ca brahmaśabdanirdiṣṭaṃ prakṛtipariṇāmarūpaṃ śarīram / "tasmād etad brahma nāma rūpam annaṃ ca jāyate" iti hi brahmaśabdena prakṛtinirdiṣṭā / ihāpi "mama yonir mahad brahma" iti vakṣyate / ataḥ karma brahmodbhavam iti prakṛtipariṇāmarūpaśarīrodbhavaṃ karmetyuktaṃ bhavati / brahmākṣarasamudbhavam ity atrākṣaraśabdanirdiṣṭo jīvātmā, annapānādinā tṛptākṣarādhiṣṭhitaṃ śarīraṃ karmaṇe prabhavatīti karmasādhanabhūtaṃ(BhGR_p82127) śarīram akṣarasamudbhavam; tasmāt sarvagataṃ brahma sarvādhikārigataṃ śarīraṃ nityaṃ yajñe pratiṣṭhitaṃ -- yajñamūlam ityarthaḥ / evaṃ paramapuruṣeṇa pravartitam idaṃ cakram annād bhūtaśabdanirdiṣṭāni sajīvāni śarīrāṇi, paryjanyād annam, yajñāt parjanyaḥ, yajñaś ca kartṛvyāpārarūpāt karmaṇaḥ, karma ca sajīvāc charīrāt, sajīvaṃ śarīraṃ punar apy annād ity anyonyakāryakāraṇabhāvena cakravat parivartamānam iha sādhane vartamāno yaḥ karmayogādhikārī jñānayogādhikārī vā nānuvartayati na pravartayati, yajñaśiṣṭena dehadhāraṇam akurvan so 'ghāyur bhavati / aghārambhāyaiva yasyāyuḥ, aghapariṇataṃ vā, ubhayarūpaṃ vā so 'ghāyuḥ / ata evendriyārāmo bhavati, nātmārāmaḥ; indriyāṇy evāsyodyānāni bhavanti; ayajñaśiṣṭavardhitadehamanastvenodriktarajastamaskaḥ ātmāvalokanavimukhatayā viṣayabhogaikaratir bhavati / ato jñānayogādau yatamāno 'pi niṣphalaprayatnatayā moghaṃ pārtha sa jīvati //(BhGR_3.14-16) asādhanāyattātmadarśanasya muktasyeva mahāyajñādivarṇāśramocitakarmānārambha ity āha(BhGR_p83885) yas tv ātmaratir eva syād ātmatṛptaś ca mānavaḥ | ātmany eva ca saṃtuṣṭas tasya kāryaṃ na vidyate || BhG_3.17 naiva tasya kṛtenārtho nākṛteneha kaścana | na cāsya sarvabhūteṣu kaścid arthavyapāśrayaḥ || BhG_3.18 yas tu jñānayogakarmayogasādhananirapekṣaḥ svata evātmaratiḥ ātmābhimukhaḥ, ātmanaiva tṛptaḥ nānnapānādibhir ātmavyatiriktaiḥ, ātmany eva ca santuṣṭaḥ, nodyānasrakcandanagītavāditranṛttādau, dhāraṇapoṣaṇabhogyādikaṃ sarvam atmaiva yasya, tasyātmadarśanāya kartavyaṃ na vidyate, svata eva sarvadā dṛṣṭātmasvarūpatvāt / ata eva tasyātmadarśanāya kṛtena tatsādhanena nārthaḥ na kiṃcit prayojanam; akṛtenātmadarśanasādhanena na kaścid anarthaḥ; asādhanāyattātmadarśanatvāt / svata evātmavyatiriktasakalācidvastuvimukhasyāsya sarveṣu prakṛtipariṇāmaviśeṣeṣv ākāśādiṣu sakāryeṣu na kaścit prayojanatayā sādhanatayā vā vyapāśrayaḥ; yatas tadvimukhīkaraṇāya sādhanārambhaḥ; sa hi mukta eva //(BhGR_3.17-18) tasmād asaktas satataṃ kāryaṃ karma samācara | asakto hy ācaran karma param āpnoti puruṣaḥ || BhG_3.19 yasmād asādhanāyattātmadarśanasyaiva sādhanāpravṛttiḥ, yasmāc ca sādhane pravṛttasyāpi suśakatvāc ca apramādatvād antargatātmayāthātmyānusandhānatvāc ca jñānayogino 'pi mātrayā karmānuvṛttyapekṣatvāc ca karmayoga evātmadarśananirvṛttau śreyān, tasmād asaṅgapūrvakaṃ kāryam ity eva satataṃ yāvadātmaprāpti karmaiva samācara / asaktaḥ, kāryam iti vakṣyamāṇākartṛtvānusandhānapūrvakaṃ ca karmācaran puruṣaḥ karmayogenaiva param āpnoti ātmānaṃ prāpnotītyarthaḥ //(BhGR_3.19) karmaṇaiva hi saṃsiddhim āsthitā janakādayaḥ | BhG_3.20ab yato jñānayogādhikāriṇo 'pi karmayoga evātmadarśane śreyān; ata eva hi janakādayo rājarṣayo jñāninām agresarāḥ karmayogenaiva saṃsiddhim āsthitāḥ ātmānaṃ prāptavantaḥ // evaṃ prathamaṃ mumukṣor jñānayogānarhatayā karmayogādhikāriṇaḥ karmayoga eva kārya ity uktvā jñānayogādhikāriṇo 'pi jñānayogāt karmayoga eva śreyān iti sahetukam uktam / idānīṃ śiṣṭatayā vyapadeśyasya sarvathā karmayoga eva kārya ity ucyate --(BhGR_p85813) lokasaṃgraham evāpi saṃpaśyan kartum arhasi || BhG_3.20cd yad yad ācarati śreṣṭhas tat tad evetaro janaḥ | sa yat pramāṇaṃ kurute lokas tad anuvartate || BhG_3.21 lokasaṃgrahaṃ paśyann api karmaiva kartum arhasi / śreṣṭhaḥ kṛtsnaśāstrajñātayānuṣṭhātṛtayā ca prathito yad yad ācarati, tat tad evākṛtsnavij jano 'py ācarati; anuṣṭhīyamānam api karma śreṣṭho yat pramāṇaṃ yadaṅgayuktam anutiṣṭhati tadaṅgayuktam evākṛtsnavilloko 'py anutiṣṭhati / ato lokarakṣārthaṃ śiṣṭatayā prathitena śreṣṭhena svavarṇāśramocitaṃ karma sakalaṃ sarvadā anuṣṭheyam; anyathā lokanāśajanitaṃ pāpaṃ jñānayogād apy enaṃ pracyāvayet //(BhGR_3.21) na me pārthāsti kartavyaṃ triṣu lokeṣu kiṃcana | nānavāptam avāptavyaṃ varta eva ca karmaṇi || BhG_3.22 na me sarveśvarasyāptakāmasya sarvajñasya satyasaṅkalpasya triṣu lokeṣu devamanuṣyādirūpeṇa svacchandato vartamānasya kiṃcid api kartavyam asti, yato 'navāptaṃ karmaṇāvāptavyaṃ na kiṃcid apy asti / athāpi lokarakṣāyai karmaṇy eva varte //(BhGR_3.22) yadi hy ahaṃ na varteyaṃ jātu karmaṇy atandritaḥ | mama vartmānuvartante manuṣyāḥ pārtha sarvaśaḥ || BhG_3.23 utsīdeyur ime lokā na kuryāṃ karma ced aham | saṃkarasya ca kartā syām upahanyām imāḥ prajāḥ || BhG_3.24 ahaṃ sarveśvaraḥ satyasaṅkalpaḥ svasaṅkalpakṛtajagadudayavibhavalayalīlaḥ chandato jagadupakṛtimartyo jāto 'pi manuṣyeṣu śiṣṭajanāgresaravasudevagṛhe 'vatīrṇas tatkulocite karmaṇy atandritas sarvadā yadi na varteya, mama śiṣṭajanāgresaravasudevasūnor vartma akṛtsnavidaḥ śiṣṭāḥ sarvaprakāreṇāyam eva dharma ity anuvartante; te ca svakartavyānanuṣṭhānena akaraṇe pratyavāyena ca ātmānam alabdhvā nirayagāmino bhaveyuḥ / ahaṃ kulocitaṃ karma na cet kuryām, evam eva sarve śiṣṭalokā madācarāyattadharmaniścayāḥ akaraṇād evotsīdeyuḥ naṣṭā bhaveyuḥ / śāstrīyācārānanupālanāt sarveṣāṃ śiṣṭakulānāṃ saṃkarasya ca kartā syām / ata evemāḥ prajāḥ upahanyām / evam eva tvam api śiṣṭajanāgresarapāṇḍutanayo yudhiṣṭhirānujo 'rjunas san yadi jñānaniṣṭhāyām adhikaroṣi; tatas tvadācārānuvartino 'kṛtsnavidaḥ śiṣṭā mumukṣavaḥ svādhikāram ajānantaḥ karmaniṣṭhāyāṃ nādhikurvanto vinaśyeyuḥ / ato vyapadeśyena viduṣā karmaiva kartavyam //(BhGR_3.23-24) saktāḥ karmaṇy avidvāṃso yathā kurvanti bhārata | kuryād vidvāṃs tathāsaktaś cikīrṣur lokasaṃgraham || BhG_3.25 na buddhibhedaṃ janayed ajñānāṃ karmasaṅginām | joṣayet sarvakarmāṇi vidvān yuktaḥ samācaran || BhG_3.26 avidvāṃsaḥ ātmany akṛtsnavidaḥ, karmaṇi saktāḥ karmaṇy avarjanīyasaṃbandhāḥ ātmany akṛtsnavittayā tadabhyāsarūpajñānayoge 'nadhikṛtāḥ karmayogādhikāriṇaḥ karmayogam eva yathā ātmadarśanāya kurvate, tathā ātmani kṛtsnavittayā karmaṇy asaktaḥ jñānayogādhikārayogyo 'pi vyapadeśyaḥ śiṣṭo lokarakṣārthaṃ svācāreṇa śiṣṭalokānāṃ dharmaniścayaṃ cikīrṣuḥ karmayogam eva kuryāt / ajñānām ātmany akṛtsnavittayā jñānayogopādānāśaktānāṃ mumukṣūṇāṃ karmasaṅginām anādikarmavāsanayā karmaṇy eva niyatatvena karmayogādhikāriṇāṃ karmayogād anyad ātmāvalokanasādhanam astīti na buddhibhedaṃ janayet / kiṃ tarhi? ātmani kṛtsnavittayā jñānayogaśakto 'pi pūrvoktarītyā, "karmayoga eva jñānayoganirapekṣaḥ ātmāvalokanasādhanam" iti buddhyā yuktaḥ karmaivācaran(BhGR_p89011) sakalakarmasu akṛtsnavidāṃ prītiṃ janayet //(BhGR_3.25-26) karmayogam anutiṣṭhato viduṣo 'viduṣaś ca viśeṣaṃ pradarśayan karmayogāpekṣitam ātmano 'kartṛtvānusandhānaprakāram upadiśati --(BhGR_p89906) prakṛteḥ kriyamāṇāṇi guṇaiḥ karmāṇi sarvaśaḥ | ahaṅkāravimūḍhātmā kartāham iti manyate || BhG_3.27 tattvavit tu mahābāho guṇakarmavibhāgayoḥ | guṇā guṇeṣu vartanta iti matvā na sajjate || BhG_3.28 prakṛter guṇaiḥ sattvādibhiḥ svānurūpaṃ kriyamāṇāni karmāṇi prati ahaṅkāravimūḍhātmā, ahaṃ karteti manyate; ahaṅkāreṇa vimūḍha ātmā yasyāsāv ahaṅkāravimūḍhātmā; ahaṅkāro nāma anahamarthe prakṛtāv ahamabhimānaḥ; tena ajñātasvarūpo guṇakarmasu ahaṃ karteti manyata ityarthaḥ / guṇakarmavibhāgayoḥ sattvādiguṇavibhāge tattatkarmavibhāge ca tattvavit, guṇās sattvādayaḥ guṇeṣu sveṣu kāryeṣu vartanta iti matvā guṇakarmasu ahaṃ karteti na sajjate //(BhGR_3.27-28) prakṛter guṇasaṃmūḍhāḥ sajjante guṇakarmasu | tān akṛtsnavido mandān kṛtsnavin na vicālayet || BhG_3.29 akṛtsnavidaḥ svātmadarśanāya pravṛttāḥ prakṛtisaṃsṛṣṭatayā prakṛter guṇair yathāvasthitātmani saṃmūḍhāḥ guṇakarmasu kriyāsv eva sajjante, na tadviviktātmasvarūpe / atas te jñānayogāya na prabhavantīti karmayoga eva teṣām adhikāraḥ / evaṃbhūtāṃs tān mandān akṛtsnavidaḥ kṛtsnavit svayaṃ jñānayogāvasthānena na vicālayet / te kila mandāḥ śreṣṭhajanācārānuvartinaḥ karmayogād utthitam enaṃ dṛṣṭvā karmayogāt pracalitamanaso bhaveyuḥ / ataḥ śreṣṭhaḥ svayam api karmayoge tiṣṭhan ātmayāthātmyajñānenātmano 'kartṛtvam anusandhānaḥ, karmayoga evātmāvalokane nirapekṣasādhanam iti darśayitvā tān akṛtsnavido joṣayed ityarthaḥ / jñānayogādhikāriṇo 'pi jñānayogād asyaiva jyāyastvaṃ pūrvam evoktam / ato vyapadeśyo lokasaṃgrahāyaitam eva kuryāt //(BhGR_3.29) prakṛtiviviktātmasvabhāvanirūpaṇena guṇeṣu kartṛtvam āropya karmānuṣṭhānaprakāra uktaḥ -- guṇeṣu kartṛtvānusandhānaṃ cedam eva -- ātmano na svarūpaprayuktam idaṃ kartṛtvam, api tu guṇasamparkakṛtam iti prāptāprāptavivekena guṇakṛtam ity anusandhānam -- idānīm ātmanāṃ paramapuruṣaśarīratayā tanniyāmyatvasvarūpanirūpaṇena bhagavati puruṣottame sarvātmabhūte guṇakṛtaṃ ca kartṛtvam āropya karmakartavyatocyate --(BhGR_p91800) mayi sarvāṇi karmāṇi saṃnyasyādhyātmacetasā | nirāśīr nirmamo bhūtvā yudhyasva vigatajvaraḥ || BhG_3.30 mayi sarveśvare sarvabhūtāntarātmabhūte sarvāṇi karmāṇy adhyātmacetasā saṃnyasya, nirāśīr nirmamaś ca vigatajvaro yuddhādikaṃ sarvaṃ coditaṃ karma kuruṣva / ātmani yac cetaḥ tad adhyātmacetaḥ / ātmasvarūpaviṣayeṇa śrutiśatasiddhena jñānenetyarthaḥ / "antaḥ praviṣṭaḥ śāstā janānāṃ sarvātmā ..... antaḥ praviṣṭaṃ kartāram etam" "ātmani tiṣṭhan ātmano 'ntaro yam ātmā na veda yasyātmā śarīraṃ ya ātmānam antaro yamayati, sa ta ātmāntaryāmyamṛtaḥ" ity evam ādyāḥ śrutayaḥ paramapuruṣapravartyaṃ taccharīrabhūtam enam ātmānam, paramapuruṣaṃ ca pravartayitāram ācakṣate / smṛtayaś ca "praśāsitāraṃ sarveṣām" ityādyāḥ / "sarvasya cāhaṃ hṛdi sanniviṣṭo mattaḥ smṛtir jñānam apohanaṃ ca", "īśvaras sarvabhūtānāṃ hṛddeśe 'rjuna tiṣṭhati / bhrāmayan sarvabhūtāni yantrārūḍhāni māyayā // bhgr_3." iti vakṣyate / ato maccharīratayā matpravartyātmasvarūpānusandhānena sarvāṇi karmāṇi mayaiva kriyamāṇānīti mayi paramapuruṣe saṃnyasya, tāni ca kevalaṃ madārādhanānīti kṛtvā tatphale nirāśīḥ, tata eva tatra karmaṇi mamatārahito bhūtvā vigatajvaro yuddhādikaṃ kuruṣva - svakīyenātmanā kartrā svakīyaiś copakaraṇaiḥ svārādhanaikaprayojanāya paramapuruṣaḥ sarvaśeṣī sarveśvaraḥ svayam eva svakarmāṇi kārayatīty anusandhāya, karmas mamatārahitaḥ, prācīnenānādikālapravṛttānantapāpasañcayena katham ahaṃ bhaviṣyāmīty evaṃbhūtāntarjvaravinirmuktaḥ, paramapuruṣa eva karmabhir ārādhito bandhān mocayiṣyatīti sukhena karmayogam eva kuruṣv ityarthaḥ / "tam īśvarāṇāṃ paramaṃ maheśvaraṃ taṃ daivatānāṃ paramaṃ ca daivatam", "patiṃ viśvasya" , "patiṃ patīnām" ityādiśrutisiddhiṃ hi sarveśvaratvaṃ sarvaśeṣitvaṃ ca / īśvaratvam niyantṛtvam, śeṣitvaṃ patitvam //(BhGR_3.30) ayam eva sākṣād upaniṣatsārabhūto 'rtha ityāha --(BhGR_p94160) ye me matam idaṃ nityam anutiṣṭhanti mānavāḥ | śraddhāvanto 'nasūyanto mucyante te 'pi karmabhiḥ || BhG_3.31 ye mānavāḥ śāstrādhikāriṇaḥ ayam eva śāstrārtha iti etan me mataṃ niścitya tathānutiṣṭhanti, ye cānanutiṣṭhanto 'py asmin śāstrārthe śraddadhānā bhavanti, ye cāśraddadhānā api evaṃ śāstrārtho na saṃbhavatīti nābhyasūyanti -- asmin mahāguṇe śāstrārthe doṣam anāviṣkurvanto bhavantītyarthaḥ -- te sarve bandhahetubhir anādikālārabdhais sarvaiḥ karmabhir mucyante; te 'pi ity apiśabdād eṣāṃ pṛthakkaraṇam / idānīm ananutiṣṭhanto 'py asmin śāstrārthe śraddadhānā anabhyasūyavaś ca śraddhayā cānasūyayā ca kṣīṇapāpāḥ acireṇemam eva śāstrārtham anuṣṭhāya mucyanta ityarthaḥ //(BhGR_3.31) bhagavadabhimatam aupaniṣadam artham ananutiṣṭhatām aśraddadhānānām abhyasūyatāṃ ca doṣam āha --(BhGR_p95012) ye tv etad abhyasūyanto nānutiṣṭhanti me matam | sarvajñānavimūḍhāṃs tān viddhi naṣṭān acetasaḥ || BhG_3.32 ye tv etat sarvam ātmavastu maccharīratayā madādhāraṃ maccheṣabhūtaṃ madekapravartyam iti me mataṃ nānutiṣṭhanti naivam anusandhāya sarvāṇi karmāṇi kurvate, ye ca na śraddadhate, ye cābhyasūyanto vartante -- tān sarveṣu jñāneṣu viśeṣeṇa mūḍhān tata eva naṣṭān, acetaso viddhi; cetaḥkāryaṃ hi vastuyāthātmyaniścayaḥ; tadabhāvād acetasaḥ; viparītajñānāḥ sarvatra vimūḍhāś ca //(BhGR_3.32) evaṃ prakṛtisaṃsargiṇas tadguṇodrekakṛtaṃ kartṛtvam, tac ca paramapuruṣāyattam ity anusandhāya karmayogayogyena jñānayogayogyena ca karmayogasya suśakatvād apramādatvād antargatātmajñānatayā nirapekṣatvāt, itarasya duśśakatvāt sapramādatvāc śarīradhāraṇādyarthatayā karmāpekṣatvāt karmayoga eva kartavyaḥ; vyapadeśyasya tu viśeṣataḥ sa eva kartavyaḥ iti coktam / ataḥ param adhyāyaśeṣeṇa jñānayogasya duśśakatayā sapramādatocyate --(BhGR_p95706) sadṛśaṃ ceṣṭate svasyāḥ prakṛter jñānavān api | prakṛtiṃ yānti bhūtāni nigrahaḥ kiṃ kariṣyati || BhG_3.33 prakṛtiviviktam īdṛśam ātmasvarūpam, tad eva sarvadānusandheyam iti ca śāstrāṇi pratipādayantīti jñānavān api svasyāḥ prakṛteḥ prācīnavāsanāyās sadṛśaṃ prākṛtaviṣayeṣv eva ceṣṭate; kutaḥ? prakṛtiṃ yānti bhūtāni -- acitsaṃsṛṣṭā jantavo 'nādikālapravṛttavāsanām evānuyānti; tāni vāsanānuyāyīni bhūtāni śāstrakṛto nigrahaḥ kiṃ kariṣyati //(BhGR_3.33) prakṛtyanuyāyitvaprakāram āha --(BhGR_p96712) indriyasyendriyasyārthe rāgadveṣau vyavasthitau | tayor na vaśam āgacchet tau hy asya paripanthinau || BhG_3.34 śrotrādijñānendriyasyārthe śabdādau vāgādikarmendriyasya cārthe vacanādau prācīnavāsanājanitatadanububhūṣārūpo yo rāgo 'varjanīyo vyavasthitaḥ; tadanubhave pratihate cāvarjanīyo yo dveṣo vyavasthitaḥ, tāv evaṃ jñānayogāya yatamānaṃ niyamitasarvendriyaṃ svavaśe kṛtvā prasahya svakāryeṣu saṃyojayataḥ / tataś cāyam ātmasvarūpānubhavavimukho vinaṣṭo bhavati / jñānayogārambheṇa rāgadveṣavaśam āgamya na vinaśyet / tau hi rāgadveṣau asya durjayau śatrū -- jñānābhyāsaṃ vārayataḥ //(BhGR_3.34) śreyān svadharmo viguṇaḥ paradharmāt svanuṣṭhitāt | svadharme nidhanaṃ śreyaḥ paradharmo bhayāvahaḥ || BhG_3.35 ataḥ suśakatayā svadharmabhūtaḥ karmayogo viguṇo 'py apramādagarbhaḥ prakṛtisaṃsṛṣṭasya duśśakatayā paradharmabhūtāj jñānayogāt saguṇād api kiṃcit kālam anuṣṭhitāt sapramādāc chreyān; svenaivopādātuṃ yogyatayā svadharmabhūte karmayoge vartamānasyaikasmin janmany aprāptaphalatayā nidhanam api śreyaḥ, anantarāyahatatayānantarajanmany api avyākulakarmayogārambhasaṃbhavāt / prakṛtisaṃsṛṣṭasya svenaivopādātum aśakyatayā paradharmabhūto jñānayogaḥ pramādagarbhatayā bhayāvahaḥ //(BhGR_3.35) atha kena prayukto 'yaṃ pāpaṃ carati pūruṣaḥ | anicchann api vārṣṇeya balād iva niyojitaḥ || BhG_3.36 athāyaṃ jñānayogāya pravṛttaḥ puruṣaḥ svayaṃ viṣayān anubhavitum anicchann api kena prayukto viṣayānubhavarūpaṃ pāpaṃ balān niyojita iva carati //(BhGR_3.36) kāma eṣa krodha eṣa rajoguṇasamudbhavaḥ | mahāśano mahāpāpmā viddhy enam iha vairiṇam || BhG_3.37 asyodbhavābhibhavarūpeṇa vartamānaguṇamayaprakṛtisaṃsṛṣṭasya jñānāyārabdhasya rajoguṇasamudbhavaḥ prācīnavāsanājanitaḥ śabdādiviṣayaḥ kāmo mahāśanaḥ śatruḥ viṣayeṣv enam ākarṣati / eṣa eva pratihatagatiḥ pratihatihetubhūtacetanān prati krodharūpeṇa pariṇato mahāpāpmā parahiṃsādiṣu pravartayati / enaṃ rajoguṇasamudbhavaṃ sahajaṃ jñānayogavirodhinaṃ vairiṇaṃ viddhi //(BhGR_3.37) dhūmenāvriyate vahnir yathādarśo malena ca | yatholbenāvṛto garbhas tathā tenedam āvṛtam || BhG_3.38 yathā dhūmena vahnir āvriyate, yathā ādarśo malena, yathā ca ulbenāvṛto garbhaḥ, tathā tena kāmena idaṃ jantujātam āvṛtam //(BhGR_3.38) āvaraṇaprakāram āha --(BhGR_p99435) āvṛtaṃ jñānam etena jñānino nityavairiṇā | kāmarūpeṇa kaunteya duṣpūreṇānalena ca || BhG_3.39 asya jantoḥ jñāninaḥ jñānasvabhāvasyātmaviṣayaṃ jñānam etena -- kāmakāreṇa viṣayavyāmohajananena nityavairiṇā āvṛtam; duṣpūreṇa -- prāptyanarhaviṣayeṇa, analena ca -- paryāptirahitena //(BhGR_3.39) kair upakaraṇair ayaṃ kāma ātmānam adhiṣṭhitīty atrāha --(BhGR_p99850) indriyāṇi mano buddhir asyādhiṣṭhānam ucyate | etair vimohayaty eṣa jñānam āvṛtya dehinam || BhG_3.40 adhitiṣṭhaty ebhir ayaṃ kāma ātmānam itīndriyāṇi mano buddhir asyādhiṣṭhānam; etair indriyamanobuddhibhiḥ kāmo 'dhiṣṭhānabhūtair viṣayapravaṇair dehinaṃ prakṛtisaṃsṛṣṭaṃ jñānam āvṛtya vimohayati -- vividhaṃ mohayati, ātmajñānavimukhaṃ viṣayānubhavaparaṃ karotītyarthaḥ //(BhGR_3.40) tasmāt tvam indriyāṇy ādau niyamya bharatarṣabha | pāpmānaṃ prajahi hy enaṃ jñānavijñānanāśanam || BhG_3.41 yasmāt sarvendriyavyāpāroparatirūpe jñānayoge pravṛttasyāyaṃ kāmarūpaḥ śatruḥ viṣayābhimukhyakaraṇena ātmani vaimukhyaṃ karoti, tasmāt prakṛtisaṃsṛṣṭatayendriyavyāpārapravaṇastvam ādau -- mokṣopāyārambhasamaya eva, indriyavyāpārarūpe karmayoge indriyāṇi niyamya, enaṃ jñānavijñānanāśanam -- ātmasvarūpaviṣayasya jñānasya tadvivekaviṣayasya ca nāśanaṃ pāpmānaṃ kāmarūpaṃ vairiṇaṃ prajahi -- nāśaya //(BhGR_3.41) jñānavirodhiṣu pradhānam āha --(BhGR_p100996) indriyāṇi parāṇy āhur indriyebhyaḥ paraṃ manaḥ | manasas tu parā buddhir yo buddheḥ paratas tu saḥ || BhG_3.42 jñānavirodhe pradhānānīndriyāṇy āhuḥ, yata indriyeṣu viṣayavyāpṛteṣu ātmani jñānaṃ na pravartate / indriyebhyaḥ paraṃ manaḥ -- indriyeṣu uparateṣv api manasi viṣayapravaṇe ātmajñānaṃ na saṃbhavati / manasas tu parā buddhiḥ -- manasi vṛttyantaravimukhe 'pi viparītādhyavasāyapravṛttau satyāṃ jñānaṃ na pravartate / sarveṣu buddhiparyanteṣu uparateṣv apīcchāparyāyaḥ kāmo rajassamudbhavo vartate cet, sa evaitānīndriyādīny api svaviṣaye vartayitvā ātmajñānaṃ niruṇaddhi / tad idam ucyate, yo buddheḥ paras tu saḥ iti / buddher api yaḥ paras sa kāma ityarthaḥ //(BhGR_3.42) evaṃ buddheḥ paraṃ buddhvā saṃstabhyātmānam ātmanā | jahi śatruṃ mahābāho kāmarūpaṃ durāsadam || BhG_3.43 evaṃ buddher api paraṃ kāmaṃ jñānayogavirodhinaṃ vairiṇaṃ buddhvā ātmānaṃ -- manaḥ ātmanā -- buddhyā karmayoge 'vasthāpya enaṃ kāmarūpaṃ durāsadaṃ śatruṃ jahi -- nāśayeti //(BhGR_3.43) tṛtīye 'dhyāye -- prakṛtisaṃsṛṣṭasya mumukṣoḥ sahasā jñānayoge 'nadhikārāt karmayoga eva kāryaḥ, jñānayogādhikāriṇo 'py akartṛtvānusandhānapūrvakakarmayoga eva śreyān iti -- sahetukam uktam; śiṣṭatayā vyapadeśyasya tu viśeṣataḥ karmayoga eva kārya iti coktam / caturthenedānīm -- asyaiva karmayogasya nikhilajagaduddharaṇāya manvantarādāv evopadiṣṭatayā kartavyatāṃ draḍhayitvā antargatajñānatayāsyaiva jñānayogākaratāṃ pradarśya, karmayogasvarūpam, tadbhedāḥ, karmayoge jñānāṃśasyaiva prādhānyaṃ cocyate / prasaṅgāc ca bhagavadavatārayāthātmyam ucyate /(BhGR_p102171) imaṃ vivasvate yogaṃ proktavān aham avyayam | vivasvān manave prāha manur īkṣavākave 'bravīt || BhG_4.1 evaṃ paramparāprāptam imaṃ rājarṣayo 'viduḥ | sa kāleneha mahatā yogo naṣṭaḥ parantapa || BhG_4.2 sa evāyaṃ mayā te 'dya yogaḥ proktaḥ purātanaḥ | bhakto 'sti me sakhā ceti rahasyaṃ hy etad uttamam || BhG_4.3 yo 'yaṃ tavodito yogaḥ sa kevalaṃ yuddhaprotsāhanāyedānīm udita iti na mantavyam / manvantarādāv eva nikhilajagaduddharaṇāya paramapuruṣārthalakṣaṇamokṣasādhanatayā imaṃ yogam aham eva vivasvate proktavān, vivasvāṃś ca manave, manur ikṣvakave / ity evaṃ saṃpradāyaparamparayā prāptam imaṃ yogaṃ pūrve rājarṣayo 'viduḥ / sa mahatā kālena tattacchrotṛbuddhimāndyād vinaṣṭaprāyo 'bhūt / sa evāyam askhalitasvarūpaḥ purātano yogaḥ sakhyenātimātrabhaktyā ca mām eva prapannāya te mayā proktaḥ -- saparikaras savistaram ukta ityarthaḥ / madanyena kenāpi jñātuṃ vaktuṃ cāśakyam, yata idaṃ vedāntoditam uttamaṃ rahasyaṃ jñānam //(BhGR_4.1-3) avaraṃ bhavato janma paraṃ janma vivasvataḥ | katham etad vijānīyāṃ tvam ādau proktavān iti || BhG_4.4 kālasaṅkhyayā avaram asmajjanmasamakālaṃ hi bhavato janma / vivasvataś ca janma kālasaṅkhyayā param -- aṣṭāviṃśaticaturyugasaṅkhyāsaṅkhyātam / tvam evādau proktavān iti katham etad asaṃbhāvanīyaṃ yathārthaṃ jānīyām ? nanu janmāntareṇāpi vaktuṃ śakyam, janmāntarakṛtasya mahatāṃ smṛtiś ca yujyata iti nātra kaścid virodhaḥ / na cāsau vaktāram enaṃ vasudevatanayaṃ sarveśvaraṃ na jānāti, yata evaṃ vakṣyati, "paraṃ brahma paraṃ dhāma pavitraṃ paramaṃ bhavān / puruṣaṃ śāśvataṃ divyam ādidevam ajaṃ vibhum // āhus tvām ṛṣayas sarve devarṣir nāradas tathā / asito devalo vyāsaḥ svayaṃ caiva bravīṣi me" iti / yudhiṣṭhirarājasūyādiṣu bhīṣmādibhyaś cāsakṛcchrutam, "kṛṣṇa eva hi lokānām utpattir api cāpyayaḥ / kṛṣṇasya hi kṛte bhūtam idaṃ viśvaṃ carācaram" ityevamādiṣu / kṛṣṇasya hi kṛte iti, kṛṣṇasya śeṣabhūtam idaṃ kṛtsnaṃ jagad ityarthaḥ // atrocyate jānāty evāyaṃ bhagavantaṃ vasudevasūnaṃ pārthaḥ / jānato 'py ajānata iva pṛcchato 'yam āśayaḥ -- nikhilaheyapratyanīkakalyāṇaikatānasya sarveśvarasya sarvajñasya satyasaṅkalpasyāvāptasamastakāmasya karmaparavaśadevamanuṣyādisajātīyaṃ janma kim indrajālādivan mithyā, uta satyam? satyatve ca kathaṃ janmaprakāraḥ? kim ātmako 'yaṃ dehaḥ? kaś ca janmahetuḥ? kadā ca janma? kim arthaṃ ca janmeti / parihāraprakāreṇa praśnārtho vijñāyate //(BhGR_4.4) bahūni me vyatītāni janmāni tava cārjuna | tāny ahaṃ veda sarvāṇi na tvaṃ vettha parantapa || BhG_4.5 anena janmanas satyatvam uktam, bahūni me vyatītāni janmānīti vacanāt, tava ceti dṛṣṭāntatayopādānāc ca //(BhGR_4.5) avatāraprakāram, dehayāthātmyam, janmahetuṃ cāha --(BhGR_p105970) ajo 'pi san avyayātmā bhūtānām īśvaro 'pi san | prakṛtiṃ svām adhiṣṭhāya saṃbhavāmy ātmamāyayā || BhG_4.6 ajatvāvyayatvasarveśvaratvādi sarvaṃ pārameśvaraṃ prakāram ajahad eva svāṃ prakṛtim adhiṣṭhāya ātmamāyayā saṃbhavāmi / prakṛtiḥ -- svabhāvaḥ svam eva svabhāvam adhiṣṭhāya svenaiva rūpeṇa svecchayā saṃbhavāmītyarthaḥ / svasvarūpaṃ hi, "ādityavarṇaṃ tamasaḥ parastāt", "kṣayantam asya rajasaḥ parāke", "ya eṣo 'ntarāditye hiraṇyamayaḥ puruṣaḥ", "tasminn ayaṃ puruṣo manomayaḥ; amṛto hiraṇmayaḥ", "sarve nimeṣā jajñire vidyutaḥ puruṣād adhi" , "bhārūpas satyasaṅkalpa ākāśātmā sarvakāmā sarvakāmas sarvagandhas sarvarasaḥ", "māhārajanaṃ vāsaḥ" ityādiśrutisiddham / ātmamāyayā -- ātmīyayā māyayā / "māyā vayunaṃ jñānam" iti jñānaparyāyo 'tra māyāśabdaḥ / tathā cābhiyuktaprayogaḥ, "māyayā satataṃ vetti prāṇināṃ ca śubhāśubham" iti / ātmīyena jñānena ātmasaṅkalpenetyarthaḥ / ato 'pahatapāpmatvādisamastakalyāṇaguṇātmakatvaṃ sarvam aiśaṃ svabhāvam ajahat svam eva rūpaṃ devamanuṣyādisajātīyasaṃsthānaṃ kurvan ātmasaṅkalpena devādirūpaḥ saṃbhavāmi / tad idam āha, "ajāyamāno bahudhā vijāyate" iti śrutiḥ / itarapuruṣasādhāraṇaṃ janma akurvan devādirūpeṇa svasaṅkalpenoktaprakriyayā jāyata ityarthaḥ / "bahūni me vyatītāni janmāni tava cārjuna / tāny ahaṃ veda sarvāṇi", "tadātmānaṃ sṛjāmy aham" "janma karma ca me divyam evaṃ yo vetti tattvataḥ" iti pūrvāparāvirodhāc ca // janmakālam āha -(BhGR_4.6) yadā yadā hi dharmasya glānir bhavati bhārata | abhyutthānam adharmasya tadātmānaṃ sṛjāmy aham || BhG_4.7 na kālaniyamo 'smatsaṃbhavasya / yadā yadā hi dharmasya vedoditasya cāturvarṇyacāturāśramyavyavasthayāvasthitasya kartavyayasya glānir bhavati, yadā yadā ca tadviparyayasyādharmasyābhyutthānam tadāham eva svasaṅkalpenoktaprakāreṇātmānaṃ sṛjāmi //(BhGR_4.7) janmanaḥ prayojanam āha --(BhGR_p108013) paritrāṇāya sādhūnāṃ vināśāya ca duṣkṛtām | dharmasaṃsthāpanārthāya saṃbhavāmi yuge yuge || BhG_4.8 sādhavaḥ uktalakṣaṇadharmaśīlāḥ vaiṣṇavāgresarā matsamāśrayaṇe pravṛttā mannāmakarmasvarūpāṇāṃ vāṅmanasāgocaratayā maddarśanena vinā svātmadhāraṇapoṣaṇādikm alabhamānāḥ kṣaṇamātrakālaṃ kalpasahasraṃ manvānāḥ pratiśithilasarvagātrā bhaveyur iti matsvarūpaceṣṭitāvalokanālāpādidānena teṣāṃ paritrāṇāya tadviparītānāṃ vināśāya ca kṣīṇasya vaidikasya dharmasya madārādhanarūpasyārādhyasvarūpapradarśanena sthāpanāya ca devamanuṣyādirūpeṇa yuge yuge saṃbhavāmi / kṛtatretādiyugaviśeṣaniyamo 'pi nāstītyarthaḥ //(BhGR_4.8) janma karmaṃ ca me divyam evaṃ yo vetti tattvataḥ | tyaktvā dehaṃ punarjanma naiti mām eti so 'rjuna || BhG_4.9 evaṃ karmamūlaheyatriguṇaprakṛtisaṃsargarūpajanmarahitasya sarvesvaratvasārvajñyasatyasaṅkalpatvādisamastakalyāṇaguṇopetasya sādhuparitrāṇamatsamāśrayaṇaikaprayojanaṃ divyam -- aprākṛtaṃ madasādhāraṇaṃ mama janma ceṣṭitaṃ ca tattvato yo vetti, sa vartamānaṃ dehaṃ parityajya punarjanma naiti, mām eva prāpnoti / madīyadivyajanmaceṣṭitayāthātmyavijñānena vidhvastasamastamatsamāśryaṇavirodhipāpaḥ asminn eva janmani yathoditaprakāreṇa mām āśritya madekapriyo madekacitto mām eva prāpnoti //(BhGR_4.9) tad āha --(BhGR_p109496) vītarāgabhayakrodhā manmayā mām upāśritāḥ | bahavo jñānatapasā pūtā madbhāvan āgatāḥ || BhG_4.10 madīyajanmakarmatattvajñānākhyena tapasā pūtā bahava evaṃ saṃvṛttāḥ / tathā ca śrutiḥ, "tasya dhīrāḥ parijānanti yonim" iti / dhīrāḥ -- dhīmatām agresarā evaṃ tasya janmaprakāraṃ jānantītyarthaḥ //(BhGR_4.10) ye yathā māṃ prapadyante tāṃs tathaiva bhajāmy aham | mama vartmānuvartante manuṣyāḥ pārtha sarvaśaḥ || BhG_4.11 na kevalaṃ devamanuṣyādirūpeṇāvatīrya matsamāśrayaṇāpekṣāṇāṃ paritrāṇaṃ karomi, api tu ye matsamāśrayaṇāpekṣā yathā -- yena prakāreṇa svāpekṣānurūpaṃ māṃ saṃkalpya prapadyante -- samāśrayante; tān prati tathaiva tanmanīṣitaprakāreṇa bhajāmi -- māṃ darśayāmi / kim atra bahunā, sarve manuṣyāḥ madanuvartanaikamanorathā mama vartma -- matsvabhāvaṃ sarvaṃ yogināṃ vāṅmanasāgocaram api svakīyāiś cakṣurādikaraṇaiḥ sarvaśaḥ svāpekṣitaiḥ sarvaprakārair anubhūyānuvartnte //(BhGR_4.11) idānīṃ prāsaṅgikaṃ parisamāpya prakṛtasya karmayogasya jñānākāratāprakāraṃ vaktuṃ tathāvidhakarmayogādhikāriṇo durlabhatvam āha --(BhGR_p110587) kāṅkṣantaḥ karmaṇāṃ siddhiṃ yajanta iha devatāḥ | kṣipraṃ hi mānuṣe loke siddhir bhavati karmajā || BhG_4.12 sarva eva puruṣāḥ karmaṇāṃ phalaṃ kāṅkṣamāṇāḥ indrādidevatāmātraṃ yajante -- ārādhayanti, na tu kaścid anabhisaṃhitaphalaḥ indrādidevatātmabhūtaṃ sarvayajñānāṃ bhoktāraṃ māṃ yajate / kuta etat? yataḥ kṣiprasminn eva mānuṣe loke karmajā putrapaśvannādysiddhir bhavati / manuṣyalokaśabdaḥ svargādīnām api pradarśanārthaḥ / sarvaṃ eva laukikāḥ puruṣā akṣīṇānādikālapravṛttānantapāpasaṃcayatayā avivekinaḥ kṣipraphalākāṅkṣiṇaḥ putrapaśvannādyasvargādyarthatayā sarvāṇi karmāṇīndrādidevatārādhanamātrāṇi kurvate; na tu kaścit saṃsārodvignahṛdayo mumukṣuḥ uktalakṣaṇaṃ karmayogaṃ madārādhanabhūtam ārabhata ityarthaḥ //(BhGR_4.12) yathoktakarmayogārambhavirodhipāpakṣayahetum āha --(BhGR_p111588) cāturvarṇyaṃ mayā sṛṣṭaṃ guṇakarmavibhāgaśaḥ | tasya kartāram api māṃ viddhy akartāram avyayam || BhG_4.13 cāturvarṇyapramukhaṃ brahmādistambaparyantaṃ kṛtsnaṃ jagat sattvādiguṇavibhāgena tadanuguṇaśamādikarmavibhāgena ca vibhaktaṃ mayā sṛṣṭam / sṛṣṭigrahaṇaṃ pradarśanārtham / mayaiva rakṣyante, mayaiva copasaṃhriyate / tasya -- vicitrasṛṣtyādeḥ kartāram apy akartāraṃ māṃ viddhi // katham ity atrāha -(BhGR_4.13) na māṃ karmāṇi limpanti na me karmaphale spṛhā | iti māṃ yo 'bhijānāti karmabhir na sa badhyate || BhG_4.14 yata imāni vicitrasṛṣṭyādīni karmāṇi māṃ na limpanti -- na māṃ saṃbadhnanti / na matprayuktāni tāni devamanuṣyādivaicitryāṇi / sṛjyānāṃ puṇyapāparūpakarmaviśeṣaprayuktānītyarthaḥ / ataḥ prāptāprāptavivekena vicitrasṛṣṭyāder nāhaṃ kartā; yataś ca sṛṣṭāḥ kṣetrajñāḥ sṛṣṭilabdhakaraṇakalebarāḥ sṛṣṭilabdhaṃ bhogyajātaṃ phalasaṅgādihetusvakarmānuguṇaṃ bhuṅjate; sṛṣṭyādkarmaphale ca teṣām eva spṛheti ne me spṛhā / tathāha sūtrakāraḥ -- vaiṣamyanairghṛṇye na sāpekṣatvād iti / tathā ca bhagavān parāśaraḥ -- "nimittamātram evāsau sṛjyānāṃ sargakarmaṇi / pradhānakāraṇībhūtā yato vai sṛjyaśaktayaḥ // nimittamātraṃ muktvedaṃ nānyat kiṃcid apekṣate / nīyate tapatāṃ śreṣṭha svaśaktyā vastu vastutām // bhgr_4." iti / sṛjyānāṃ devādīnāṃ kṣetrajñānāṃ sṛṣṭeḥ kāraṇamātram evāyaṃ paramapuruṣaḥ; devādivaicitrye tu pradhānakāraṇaṃ sṛjyabhūtakṣetrajñānāṃ prācīnakarmaśaktaya eva / ato nimittamātraṃ muktvā -- sṛṣṭeḥ kartāraṃ paramapuruṣaṃ muktvā idaṃ kṣetrajñavastu devādivicitrabhāve nānyad apekṣate; svagataprācīnakarmaśaktyā eva hi devādivastubhāvaṃ nīyata ityarthaḥ / evam uktena prakāreṇa sṛṣtyādeḥ kartāram apy akartāraṃ sṛṣṭyādikarmaphalasaṅgarahitaṃ ca yo mām abhijānāti, sa karmayogārambhavirodhibhiḥ phalasaṅgādihetubhiḥ prācīnakarmabhir na saṃbadhyate / mucyata ityarthaḥ //(BhGR_4.14) evaṃ jñātvā kṛtaṃ karma pūrvair api mumukṣubhiḥ | kuru karmaiva tasmāt tvaṃ pūrvaiḥ pūrvataraṃ kṛtam || BhG_4.15 evaṃ māṃ jñātvā vimuktapāpaiḥ pūrvair api mumukṣubhir uktalakṣaṇaṃ karma kṛtam / tasmāt tvam uktaprakāramadviṣayajñānavidhūtapāpaḥ pūrvair vivasvanmanvādibhiḥ kṛtaṃ pūrvataraṃ -- purātanaṃ tadānīm eva mayoktaṃ vakṣyamāṇākāraṃ karvaiva kuru //(BhGR_4.15) vakṣyamāṇasya karmaṇo durjñānatām āha --(BhGR_p114148) kiṃ karma kim akarmeti kavayo 'py atra mohitāḥ | tat te karma pravakṣyāmi yaj jñātvā mokṣyase 'śubhāt || BhG_4.16 mumukṣuṇānuṣṭheyaṃ karma kiṃrūpam, akarma ca kim / akarmeti kartur ātmano yāthātmyajñānam ucyate; anuṣṭheyaṃ karma tadantargataṃ jñānaṃ ca kiṃrūpam ity ubhayatra kavayaḥ -- vidvāṃso 'pi mohitāḥ -- yathāvan na jānanti / evam antargatajñānaṃ yat karma, tat te pravakṣyāmi, yaj jñātvānuṣṭhāya aśubhāt -- saṃsārabandhān mokṣyase / kartavyakarmajñānaṃ hy anuṣṭhānaphalam //(BhGR_4.16) kuto 'sya durjñānatety āha --(BhGR_p114782) karmaṇo hy api boddhavyaṃ boddhavyaṃ ca vikarmaṇaḥ | akarmaṇaś ca boddhavyaṃ gahanā karmaṇo gatiḥ || BhG_4.17 yasmān mokṣasādhanabhūte karmasvarūpe boddhavyam asti; vikarmaṇi ca / nityanaimittikakāmyarūpeṇa, tatsādhanadravyārjanādyākāreṇa ca vividhatāpannaṃ karma vikarma / akarmaṇi -- jñāne ca boddhavyam asti / gahanā -- durvijñānā mumukṣoḥ karmaṇo gatiḥ //(BhGR_4.17) vikarmaṇi boddhavyaṃ nityanaimittikakāmyadravyārjanādau karmaṇi phalabhedakṛtaṃ vaividhyaṃ parityajya mokṣaikaphalatayaikaśāstrārthatvānusandhānam / tad etat "vyavasāyātmikā buddhir ekā" ity atraivoktam iti neha prapañcyate / karmākarmaṇor boddhavyam āha --(BhGR_p115282) karmaṇy akarma yaḥ paśyed akarmaṇi ca karma yaḥ | sa buddhimān manuṣyeṣu sa yuktaḥ kṛtsnakarmakṛt || BhG_4.18 akarmaśabdenātra karmetarāt prastutam ātmajñānam ucyate / karmaṇi kriyamāṇa evātmajñānaṃ yaḥ paśyet, akarmaṇi cātmajñāne vartamāna eva yaḥ karma paśyet / kim uktaṃ bhavati? kriyamāṇam eva karma ātmayāthātmyānusandhānena jñānākāraṃ yaḥ paśyet, tac ca jñānaṃ karmayogāntaragatatayā karmākāraṃ yaḥ paśyed ity uktaṃ bhavati / kriyamāṇe hi karmaṇi kartṛbhūtātmayāthātmyānusandhāne sati tadubhayaṃ saṃpannaṃ bhavati / evam ātmayāthātmyānusandhānāntargarbhaṃ karma yaḥ paśyet, sa buddhimān -- kṛtsnaśāstrārthavit,manuṣyeṣu sa yuktaḥ -- mokṣāyārhaḥ, sa eva kṛtsnakarmakṛt kṛtsnaśāstrārthakṛt //(BhGR_4.18) pratyakṣeṇa kriyamāṇasya karmaṇo jñanākāratā katham upapadyata ity atrāha --(BhGR_p116384) yasya sarve samārambhāḥ kāmasaṃkalpavarjitāḥ | jñānāgnidagdhakarmāṇaṃ tam āhuḥ paṇḍitaṃ budhāḥ || BhG_4.19 yasya mumukṣoḥ sarve dravyārjanādilaukikakarmapūrvakanityanaimittikakāmyarūpakarmasamārambhāḥ kāmārjitāḥ phalasaṅgarahitāḥ / saṅkalpavarjitāś ca / prakṛtyā tadguṇaiś cātmānam ekīkṛtyānusandhānaṃ saṅkalpaḥ; prakṛtiviyuktātmasvarūpānusandhānayuktatayā tadrahitāḥ / tam evaṃ karma kurvāṇaṃ paṇḍitaṃ karmāntargatātmayāthātmyajñānāgninā dagdhaprācīnakarmāṇam āhus tattvajñāḥ / ataḥ karmaṇo jñānākāratvam upapadyate //(BhGR_4.19) etad eva vivṛṇoti --(BhGR_p117116) tyaktvā karmaphalāsaṅgaṃ nityatṛpto nirāśrayaḥ | karmaṇy abhipravṛtto 'pi naiva kiṃcit karoti saḥ || BhG_4.20 karmaphalasaṅgaṃ tyaktvā nityatṛptaḥ -- nitye svātmny eva tṛptaḥ, nirāśrayaḥ -- asthiraprakṛtau āśrayabuddhirahito yaḥ karmāṇi karoti, sa karmaṇy ābhimukhyena pravṛtto 'pi naiva kiṃcit karma karoti -- karmāpadeśena jñānābhyāsam eva karotītyarthaḥ //(BhGR_4.20) punar api karmaṇo jñānākārataiva viśodhyate --(BhGR_p117610) nirāśīr yatacittātmā tyaktasarvaparigrahaḥ | śārīraṃ kevalaṃ karma kurvan nāpnoti kilbiṣam || BhG_4.21 nirāśīḥ -- nirgataphalābhisandhiḥ yatacittātmā -- yatacittamanāḥ tyaktasarvaparigrahaḥ -- ātmaikaprayojanatayā prakṛtiprākṛtavastuni mamatārahitaḥ, yāvajjīvaṃ kevalaṃ śārīram eva karma kurvan kilbiṣaṃ -- saṃsāraṃ nāpnoti jñānaniṣṭhāvyavadhānarahitakevalakarmayogenaivaṃrūpeṇātmānaṃ paśyatītyarthaḥ //(BhGR_4.21) yadṛcchālābhasaṃtuṣṭo dvandvātīto vimatsaraḥ | samaḥ siddhāv asiddhau ca kṛtvāpi na nibadhyate || BhG_4.22 yadṛcchopanataśarīradhāraṇahetuvastusantuṣṭaḥ, dvandvātītaḥ -- yāvatsādhanasamāptyavarjanīyaśītoṣṇādisahaḥ, vimatsaraḥ -- aniṣṭopanipātahetubhūtasvakarmanirūpaṇena pareṣu vigatamatsaraḥ, samas siddhāv asiddau ca -- yuddhādikarmasu jayādisiddhyasiddhyoḥ samacittaḥ, karmaiva kṛtvāpi -- jñānaniṣṭhāṃ vināpi na nibadhyate -- na saṃsāraṃ pratipadyate //(BhGR_4.22) gatasaṅgasya muktasya jñānāvasthitacetasaḥ | yajñāyācarataḥ karma samagraṃ pravilīyate || BhG_4.23 ātmaviṣayajñānāvasthitamanastvena nirgatataditarasaṅgasya tata eva nikhilaparigrahavinirmuktasya uktalakṣaṇayajñādikarmanirvṛttaye vartamānasya puruṣasya bandhahetubhūtaṃ prācīnaṃ karma samagraṃ pravilīyate -- niśśeṣaṃ kṣīyate //(BhGR_4.23) prakṛtiviyuktātmasvarūpānusandhānayuktatayā karmaṇo jñānākāratvam uktam; idānīṃ sarvasya saparikarasya karmaṇaḥ parabrahmabhūtaparamapuruṣātmakatvānusandhānayuktatayā jñānākāratvam āha --(BhGR_p119165) brahmārpaṇaṃ brahma havir brahmāgnau brahmaṇā hutam | brahmaiva tena gantavyaṃ brahmakarmasamādhinā || BhG_4.24 brahmārpaṇam iti havir viśeṣyate / arpyate 'nenety arpaṇaṃ srugādi / tadbrahmakāryatvād brahma / brahma yasya haviṣo 'rpaṇaṃ tad brahmārpaṇam, brahma haviḥ brahmārpaṇaṃ haviḥ / svayaṃ ca brahmabhūtam, brahmāgnau -- brahmabhūte agnau brahmaṇā kartrā hutam iti sarvaṃ karma brahmātmakatayā brahmamayam iti yaḥ samādhatte, sa brahmakarmasamādhiḥ, tena brahmakarmasamādhinā brahmaiva gantavyam -- brahmātmakatayā brahmabhūtam ātmasvarūpaṃ gantavyam / mumukṣuṇā kriyamāṇaṃ karma parabrahmātmakam evety anusandhānayuktatayā jñānākāraṃ sākṣādātmāvalokanasādhanam; na jñānaniṣṭhāvyadhānenetyarthaḥ //(BhGR_4.24) evaṃ karmaṇo jñānākāratāṃ pratipādya karmayogabhedān āha --(BhGR_p120207) daivam evāpare yajñaṃ yoginaḥ paryupāsate | brahmāgnāv apare yajñaṃ yajñenaivopajuhvati || BhG_4.25 daivaṃ -- devārcanarūpaṃ yajñam apare karmayoginaḥ paryupāsate -- sevante / tatraiva niṣṭhāṃ kurvantītyarthaḥ / apare brahmāgnau yajñaṃ yajñenaivopajuhvati; atra yajñaśabdo havis srugādiyajñasādhane vartate; "brahmārpaṇaṃ brahma haviḥ" iti nyāyena yāgahomayor niṣṭhāṃ kurvanti //(BhGR_4.25) śrotrādīnīndriyāṇy anye saṃyamāgniṣu juhvati | śabdādīn viṣayān anye indriyāgniṣu juhvati || BhG_4.26 anye śrotrādīnām indriyāṇāṃ saṃyamane prayatante / anye yoginaḥ indriyāṇāṃ śabdādipravaṇatānivāraṇe prayatante //(BhGR_4.26) sarvāṇīndriyakarmāṇi prāṇakarmāṇi cāpare | ātmasaṃyamayogāgnau juhvati jñānadīpite || BhG_4.27 anye jñānadīpite manassaṃyanayogāgnau sarvāṇīndriyakarmāṇi prāṇakarmāṇi ca juhvati / manasa indriyaprāṇakarmaprvaṇatānivāraṇe prayatanta ityarthaḥ //(BhGR_4.27) dravyayajñās tapoyajñā yogayajñās tathāpare | svādhyāyajñānayajñāś ca yatayaḥ saṃśitavratāḥ || BhG_4.28 kecit karmayogino dravyayajñāḥ nyāyato dravyāṇy upādāya devatārcane prayatante, kecic ca dāneṣu, kecic ca yāgeṣu, kecic ca homeṣu / ete sarve dravyayajñāḥ / kecit tapoyajñāḥ kṛcchracāndrāyaṇopavāsādiṣu niṣṭhāṃ kurvanti / yogayajñāś cāpare puṇyatīrthapuṇyasthānaprāptiṣu niṣṭhāṃ kurvanti / iha yogaśabdaḥ karmaniṣṭhābhedaprakaraṇāt tadviṣayaḥ / kecit svādhyāyābhyāsaparāḥ / kecit tadarthajñānābhyāsaparāḥ / yatayaḥ yatanaśīlāḥ, saṃśitavratāḥ dṛḍhasaṅkalpāḥ //(BhGR_4.28) apāne juhvati prāṇaṃ prāṇe 'pānaṃ tathāpare | prāṇāpānagatī ruddhvā prāṇāyāmaparāyaṇāḥ || BhG_4.29 apare niyatāhārāḥ prāṇān prāṇeṣu juhvati | BhG_4.30ab apare karmayoginaḥ prāṇāyāmeṣu niṣṭhāṃ kurvanti / te ca trividhāḥ pūrakarecakakumbhakabhedena; apāne juhvati prāṇam iti pūrakaḥ, prāṇe 'pānam iti recakaḥ, prāṇāpānagatī ruddhvā ..... prāṇān prāṇeṣu juhvati iti kumbhakaḥ / prāṇāyāmapareṣu triṣv apy anuṣajyate niyatāhārā iti //(BhGR_p122267) sarve 'py ete yajñavido yajñakṣapitakalmaṣāḥ || BhG_4.30cd yajñaśiṣṭāmṛtabhujo yānti brahma sanātanam | BhG_4.31ab daivayajñaprabhṛtiprāṇāyāmaparyanteṣu karmayogabhedeṣu svasamīhiteṣu pravṛttā ete sarve "saha yajñaiḥ prajāḥ sṛṣṭvā" ityabhihitamahāyajñapūrvakanityanaimittikakarmarūpayajñavidaḥ tanniṣṭhāḥ tata eva kṣapitakalmaṣāḥ yajñaśiṣṭāmṛtena śarīradhāraṇaṃ kurvanta eva karmayoga vyāpṛtāḥ sanātanaṃ brahma yānti //(BhGR_p122762) nāyaṃ loko 'sty ayajñasya kuto 'nyaḥ kurusattama || BhG_4.31cd ayajñasya mahāyajñādipūrvakanityamaimittikakarmarahitasya nāyaṃ lokaḥ na prākṛtalokaḥ, prākṛtalokasaṃbandhidharmārthakāmākhyaḥ puruṣārtho na sidhyati / kuta ito 'nyo mokṣākhyaḥ puruṣārthaḥ? paramapuruṣārthatayā mokṣasya prastutatvāt taditarapuruṣārthaḥ ayaṃ lokaḥ iti nirdiśyate / sa hi prākṛtaḥ //(BhGR_4.31) evaṃ bahuvidhā yajñā vitatā brahmaṇo mukhe | karmajān viddhi tān sarvān evaṃ jñātvā vimokṣyase || BhG_4.32 evaṃ hi bahuprakārāḥ karmayogāḥ brahmaṇo mukhe vitatāḥ ātmayāthātmyāvāptisādhanatayā sthitāḥ; tān uktalakṣaṇān uktabhedān karmayogān sarvān karmajān viddhi aharaharanuṣṭhīyamānanityanaimittikakarmajān viddhi / evaṃ jñātvā yathoktaprakāreṇānuṣṭhāya mokṣyase //(BhGR_4.32) antargatajñānatayā karmaṇo jñānākāratvam uktam; tatrāntargatajñāne karmaṇi jñānāṃśasyaiva prādhānyam āha --(BhGR_p124013) śreyān dravyamayād yajñāj jñānayajñaḥ parantapa | sarvaṃ karmākhilaṃ pārtha jñāne parisamāpyate || BhG_4.33 ubhayākāre karmaṇi dravyamayād aṃśāj jñānamayāṃśaḥ śreyān; sarvasya karmaṇaḥ taditarasya cākhilasyopādeyasya jñāne parisamāpteḥ tad eva sarvais sādhanaiḥ prāpyabhūtaṃ jñānaṃ karmāntargatatvenābhyasyate / tad eva abhyasyamānaṃ krameṇa prāpyadaśāṃ pratipadyate //(BhGR_4.33) tad viddhi praṇipātena paripraśnena sevayā | upadekṣyanti te jñānaṃ jñāninas tattvadarśinaḥ || BhG_4.34 tad atmaviṣayaṃ jñānaṃ "avināśi tu tad viddhi" ityārabhya "eṣā te 'bhihitā" ityantena mayopadiṣṭam, "tadyuktakarmaṇi vartamānatvaṃ vipākānuguṇaṃ kāle kāle praṇipātaparipraśnasevādibhir viśadākāraṃ jñānibhyo viddhi / sākṣātkṛtātmasvarūpās tu jñāninaḥ praṇipātādibhyas sevitāḥ jñānabubhutsayā paritaḥ pṛcchatas tavāśayam ālakṣya jñānam upadekṣyanti //(BhGR_4.34) ātmayāthātmyaviṣayasya jñānasya sākṣātkārarūpasya lakṣaṇam āha --(BhGR_p125141) yaj jñātvā na punar moham evaṃ yāsyasi pāṇḍava | yena bhūtāny aśeṣeṇa drakṣyasy ātmany atho mayi || BhG_4.35 yaj jñānaṃ jñātvā punar evaṃ devādyātmābhimānarūpaṃ tatkṛtaṃ mamatādyāspadaṃ ca mohaṃ na yāsyasi, yena ca devamanuṣyādyākāreṇānusanhitāni sarvāṇi bhūtāni svātmany eva drakṣyasi, yatas tavānyeṣāṃ ca bhūtānāṃ prakṛtiviyuktānāṃ jñānaikākāratayā sāmyam / prakṛtisaṃsargadoṣavinirmuktam ātmarūpaṃ sarvaṃ samam iti ca vakṣyate, "nirdoṣaṃ hi samaṃ brahma tasmād brahmaṇi te sthitāḥ" iti / atho mayi sarvabhūtāny aśeṣeṇa drakṣyasi, matsvarūpasāmyāt pariśuddhasya sarvasyātmavastunaḥ / "idaṃ jñānam upāśritya mama sādharmyam āgatāḥ" iti hi vakṣyate / tathā, "tadā vidvān puṇyapāpe vidhūya nirañjanaḥ paramaṃ sāmyam upaiti" ityevamādiṣu nāmarūpavinirmuktasyātmavastunaḥ parasvarūpasāmyam avagamyate / ataḥ prakṛtivinirmuktaṃ sarvam ātmavastu parasparaṃ samaṃ sarveśvareṇa ca samam //(BhGR_4.35) api ced asi pāpebhyaḥ sarvebhyaḥ pāpakṛttamaḥ | sarvaṃ jñānaplavenaiva vṛjinaṃ saṃtariṣyasi || BhG_4.36 yady api sarvebhyaḥ pāpebhyaḥ pāpakṛttamo 'si, sarvaṃ pūrvārjitaṃ vṛjinarūpaṃ samudram ātmaviṣayajñānarūpaplavenaiva saṃtariṣyasi //(BhGR_4.36) yathaidhāṃsi samiddho 'gnir bhasmasāt kurute 'rjuna | jñānāgniḥ sarvakarmāṇi bhasmasāt kurute tathā || BhG_4.37 samyakpravṛddho 'gnir indhanasañcayam iva, ātmayāthātmyajñānarūpo 'gnir jīvātmagatam anādikālapravṛttānantakarmasañcayaṃ bhasmīkaroti //(BhGR_4.37) na hi jñānena sadṛśaṃ pavitram iha vidyate | tat svayaṃ yogasaṃsiddhaḥ kālenātmani vindati || BhG_4.38 yasmād ātmajñānena sadṛśaṃ pavitraṃ śuddhikaram iha jagati vastvantaraṃ na vidyate, tasmād ātmajñānaṃ sarvapāpaṃ nāśayatītyarthaḥ / tat tathāvidhaṃ jñānaṃ yathopadeśam aharaharanuṣṭhīyamānajñānākārakarmayogasaṃsiddhaḥ kālena svātmani svayam eva labhate //(BhGR_4.38) tad eva vispaṣṭam āha --(BhGR_p127306) śraddhāvān labhate jñānaṃ tatparaḥ saṃyatendriyaḥ | jñānaṃ labdhvā parām śāntim acireṇādhigacchati || BhG_4.39 evam upadeśāj jñānaṃ labdhvā copadiṣṭajñānavṛddhau śraddhāvān tatparaḥ tatraiva niyatamanāḥ taditaraviṣayāt saṃyatendriyo 'cireṇa kālenoktalakṣaṇavipākadaśāpannaṃ jñānaṃ labhate, tathāvidhaṃ jñānaṃ labdhvā parām śāntim acireṇādhigacchati paraṃ nirvāṇam āpnoti //(BhGR_4.39) ajñaś cāśraddadhānaś ca saṃśayātmā vinaśyati | nāyaṃ loko 'sti na paro na sukhaṃ saṃśayātmanaḥ || BhG_4.40 ajñaḥ evam upadeśalabdhajñānarahitaḥ, upadiṣṭajñānavṛddhyupāye cāśraddhadhānaḥ atvaramāṇaḥ, upadiṣṭe ca jñāne saṃśayātmā saṃśayamanāḥ vinaśyati vinaṣṭo bhavati / asminn upadiṣṭe ātmayāthātmyaviṣaye jñāne saṃśayātmano 'yam api prākṛto loko nāsti, na ca paraḥ / dharmārthakāmarūpapuruṣārthāś ca na sidhyanti, kuto mokṣa ityarthaḥ; śāstrīyakarmasiddhirūpatvāt sarveṣāṃ puruṣārthānām, śāstrīyakarmajanyasiddheś ca dehātiriktātmaniścayapūrvakatvāt / ataḥ sukhalavabhāgitvam ātmani saṃśayātmano na saṃbhavati //(BhGR_4.40) yogasaṃnyastakarmāṇaṃ jñānasaṃcchinnasaṃśayam | ātmavantaṃ na karmāṇi nibadhnanti dhanañjaya || BhG_4.41 yathopadiṣṭayogena saṃnyastakarmāṇam jñānākāratāpannakarmāṇaṃ yathopadiṣṭena cātmajñānena ātmani saṃcchinnasaṃśayam, ātmavantaṃ manasvinam -- upadiṣṭārthe dṛḍhāvasthitamanasaṃ bandhahetubhūtaprācīnānantakarmāṇi na nibadhnanti //(BhGR_4.41) tasmād ajñānasaṃbhūtaṃ hṛtsthaṃ jñānāsinātmanaḥ | chittvainaṃ saṃśayaṃ yogam ātiṣṭhottiṣṭha bhārata || BhG_4.42 tasmād anādyajñānasaṃbhūtaṃ hṛtstham ātmaviṣayaṃ saṃśayaṃ mayopadiṣṭenātmajñānāsinā chittvā mayopadiṣṭaṃ karmayogam ātiṣṭha; tadartham uttiṣṭha bhārateti //(BhGR_4.42) caturthe 'dhyāye karmayogasya jñānākāratāpūrvakasvarūpabhedo jñānāṃśasya ca prādhānyam uktam; jñānayogādhikāriṇo 'pi karmayogasyāntargatātmajñānatvād apramādatvāt sukaratvān nirapekṣatvāc ca jyāyastvaṃ tṛtīya evoktam / idānīṃ karmayogasyātmaprāptisādhanatve jñānaniṣṭhāyāś śaighryaṃ karmayogāntargatākarṭrtvānusandhānaprakāraṃ ca pratipādya tanmūlaṃ jñānaṃ ca viśodhyate //(BhGR_p129303) saṃnyāsaṃ karmaṇāṃ kṛṣṇa punar yogaṃ ca śaṃsasi | yac chreya etayor ekaṃ tan me brūhi suniścitam || BhG_5.1 karmaṇāṃ saṃnyāsaṃ jñānayogam punaḥ karmayogaṃ ca śaṃsasi / etad uktaṃ bhavati -- dvitīye 'dhyāye mumukṣoḥ prathamaṃ karmayoga eva kāryaḥ, karmayogena mṛditāntaḥkaraṇakaṣāyasya jñānayogenātmadarśanaṃ kāryam iti pratipādya punas tṛtīyacaturthayoḥ jñānayogādhikāradaśāpannasyāpi karmaniṣṭhaiva jyāyasī, saiva jñānaniṣṭhānirapekṣā ātmaprāptau sādhanam iti karmaniṣṭhāṃ praśaṃśasi iti / tatraitayor jñānayogakarmayogayor ātmaprāptisādhanabhāve yad ekaṃ saukāryac chaighryāc ca śreyaḥ śreṣṭham iti suniścitam, tan me brūhi //(BhGR_5.1) saṃnyāsaḥ karmayogaś ca niśśreyasakarāv ubhau | tayos tu karmasaṃnyāsāt karmayogo viśiṣyate || BhG_5.2 saṃnyāsaḥ jñānayogaḥ, karmayogaś ca jñānayogaśaktasyāpy ubhau nirapekṣau niśśreyasakarau / tayos tu karmasaṃnyāsāj jñānayogāt karmayoga eva viśiṣyate //(BhGR_5.2) kuta ity atrāha --(BhGR_p130890) jñeyaḥ sa nityasaṃnyāsī yo na dveṣṭi na kāṅkṣati | nirdvandvo hi mahābāho sukhaṃ bandhāt pramucyate || BhG_5.3 yaḥ karmayogī tadantargatātmānubhavatṛptas tadvyatiriktaṃ kim api na kāṅkṣati, tata eva kim api na dveṣṭi, tata eva dvandvasahaś ca; sa nityasaṃnyāsī nityajñānaniṣṭha iti jñeyaḥ / sa hi sukarakarmayoganiṣṭhatayā sukhaṃ bandhāt pramucyate //(BhGR_5.3) jñānayogakarmayogayor ātmaprāptisādhanabhāve 'nyonyanairapekṣyam āha --(BhGR_p131369) sāṃkhyayogau pṛthag bālāḥ pravadanti na paṇḍitāḥ | ekam apy āsthitas samyag ubhayor vindante phalam || BhG_5.4 jñānayogakarmayogau phalabhedāt pṛthag bhūtau ye pravadanti, te bālāḥ aniṣpannajñānāḥ na paṇḍitāḥ akṛtsnavidaḥ / karmayogo jñānayogam eva sādhayati; jñānayogas tv eka ātmāvalokanaṃ sādhayatīti tayoḥ phalabhedena pṛthaktvaṃ vadanto na paṇḍitā ityarthaḥ / ubhayor ātmāvalokanaikaphalayor ekaphalatvena ekam apy āsthitas tad eva phalaṃ labhate //(BhGR_5.4) etad eva vivṛṇoti --(BhGR_p132014) yat sāṃkhyaiḥ prāpyate sthānaṃ tad yogair api gamyate | ekaṃ sāṃkhyaṃ ca yogaṃ ca yaḥ paśyati sa paśyati || BhG_5.5 sāṃkhyaiḥ jñānaniṣṭhaiḥ / yad atmāvalokanarūpaṃ phalaṃ prāpyate, tad eva karmayoganiṣṭhair api prāpyate / evam ekaphalatvena ekaṃ vaikalpikaṃ sāṃkhyaṃ yogaṃ ca yaḥ paśyati, sa paśyati sa eva paṇḍita ityarthaḥ //(BhGR_5.5) iyān viśeṣa ity āhā --(BhGR_p132463) saṃnyāsas tu mahābāho duḥkham āptum ayogataḥ | yogayukto munir brahma na cireṇādhigacchati || BhG_5.6 saṃnyāsaḥ jñānayogas tu ayogataḥ karmayogād rte prāptum aśakyaḥ; yogayuktaḥ karmayogayuktaḥ svayam eva muniḥ ātmamananaśīlaḥ sukhena karmayogaṃ sādhayitvā na cireṇa alpenaiva kālena brahmādhigacchati ātmānaṃ prāpnoti / jñānayogayuktas tu mahatā duḥkhena jñānayogaṃ sādhayati; duḥkhasādhyatvād ātmānaṃ cireṇa prāpnotītyarthaḥ //(BhGR_5.6) yogayukto viśuddhātmā vijitātmā jitendriyaḥ | sarvabhūtātmabhūtātmā kurvann api na lipyate || BhG_5.7 karmayogayuktas tu śāstrīye paramapuruṣārādhanarūpe viśuddhe karmaṇi vartamānaḥ tena viśuddhamanāḥ vijitātmā svābhyaste te karmaṇi vyāpṛtamanastvena sukhena vijitamanāḥ , tata eva jitendiyaḥ kartur ātmano yāthātmyānusandhānaniṣṭhatayā sarvabhūtātmabhūtātmā sarveṣāṃ devādibhūtānām ātmabhūta ātmā yasyāsau sarvabhūtātmabhūtātmā / ātmayāthātmyam anusandhānasya hi devādīnāṃ svasya caikākāra ātmā; devādibhedānāṃ prakṛtipariṇāmaviśeṣarūpatayātmākāratvāsaṃbhavāt / prakṛtiviyuktaḥ sarvatra devādideheṣu jñānaikākāratayā samānākāra iti "nirdoṣaṃ hi samaṃ brahma" iti anantaram eva vakṣyate / sa evaṃbhūtaḥ karma kurvann api anātmany ātmābhimānena na lipyate -- na saṃbadhyate / ato 'cireṇātmānaṃ prāpnotītyarthaḥ //(BhGR_5.7) yataḥ saukaryāc chaighryāc ca karmayoga eva śreyān, atas tadapekṣitaṃ śṛṇu --(BhGR_p133959) naiṣa kiñcit karomīti yukto manyeta tattvavit | paśyan śṛṇvan spṛśan jighran aśnan gacchan svapan śvasan || BhG_5.8 pralapan visṛjan gṛhṇan unmiṣan nimiṣann api | indriyāṇīndriyārtheṣu vartanta iti dhārayan || BhG_5.9 evam ātmatattvavic śrotrādīni jñānendriyāṇi, vāgādīni ca karmendriyāṇi, praṇāś ca svaviṣayeṣu vartanta iti dhārayan anusandhānaḥ nāhaṃ kiṃcit karomīti manyeta -- jñānaikasvabhāvasya mama karmamūlendriyaprāṇasaṃbandhakṛtam īdṛśaṃ kartṛtvam; na svarūpaprayuktam iti manyetetyarthaḥ //(BhGR_5.8-9) brahmaṇy ādhāya karmāṇi saṅgaṃ tyaktvā karoti yaḥ | lipyate na sa pāpena padmapatram ivāmbhasā || BhG_5.10 brahmaśabdena prakṛtir ihocyate / "mama yonir mahad brahma" iti hi vakṣyate / indriyāṇāṃ prakṛtipariṇāmaviśeṣarūpatvena indriyākāreṇāvasthitāyāṃ prakṛtau "paśyañ chṛṇvan" ityādyuktaprakāreṇa karmāṇy ādhāya, phalasaṅgaṃ tyaktvā, naiva kiṃcit karomīti yaḥ karmāṇi karoti, sa prakṛtisaṃsṛṣṭatayā vartamāno 'pi prakṛtyātmābhimānarūpeṇa bandhahetunā pāpena na lipyate / padmapatram ivāmbhasā -- yathā padmapatram ambhasā saṃsṛṣṭam api na lipyate, tathā na lipyata ityarthaḥ //(BhGR_5.10) kāyena manasā buddhyā kevalair indriyair api | yoginaḥ karma kurvanti saṅgaṃ tyaktvātmaśuddhaye || BhG_5.11 kāyamanobuddhīndriyasādhyaṃ karma svargādiphalasaṅgaṃ tyaktvā yogina ātmaviśuddhaye kuranti; ātmagataprācīnakarmabandhavināśāya kurvantītyarthaḥ //(BhGR_5.11) yuktaḥ karmaphalaṃ tyaktvā śāntim āpnoti naiṣṭhikīm | ayuktaḥ kāmakāreṇa phale sakto nibadhyate || BhG_5.12 yuktaḥ -- ātmavyatiriktaphaleṣv acapalaḥ ātmaikapravaṇaḥ, karmaphalaṃ tyaktvā kevalam ātmaśuddhaye karmānuṣṭhāya naiṣṭhikīṃ śāntim āpnoti -- sthirām ātmānubhavarūpāṃ nirvṛtim āpnoti / ayuktaḥ -- ātmavyatiriktaphaleṣu capalaḥ ātmāvalokanavimukhaḥ kāmakāreṇa phale saktaḥ karmāṇi kurvan nityaṃ karmabhir badhyate -- nityasaṃsārī bhavati / ataḥ phalasaṅgarahitaḥ indriyākāreṇa pariṇatāyāṃ prakṛtau karmāṇi saṃnyasya ātmano bandhamocanāyaiva karmāṇi kurvītetyuktaṃ bhavati //(BhGR_5.12) atha dehākāreṇa pariṇatāyāṃ prakṛtau kartṛtvasaṃnyāsa ucyate --(BhGR_p136374) sarvakarmāṇi manasā saṃnyasyāste sukhaṃ vaśī / navadvāre pure dehī naiva kurvan na kārayan // BhG_5.13 ātmanaḥ prācīnakarmamūladehasaṃbandhaprayuktam idaṃ karmaṇāṃ kartṛtvam; na svarūpaprayuktam iti vivekaviṣayeṇa manasā sarvāṇi karmāṇi navadvāre pure saṃnyasya dehī svayaṃ vaśī dehādhiṣṭhānaprayatnam akurvan dehaṃ ca naiva kārayan sukham āste //(BhGR_5.13) sākṣād ātmanaḥ svābhāvikaṃ rūpam āha --(BhGR_p136898) na kartṛtvaṃ na karmāṇi lokasya sṛjati prabhuḥ | na karmaphalasaṃyogaṃ svabhāvas tu pravartate || BhG_5.14 asya devatiryaṅmanuṣyasthāvarātmanā prakṛtisaṃsargeṇa vartamānasya lokasya devādyasādhāraṇaṃ kartṛtvaṃ tattadasādhāraṇāni karmāṇi tattatkarmajanyadevādiphalasaṃyogaṃ ca, ayaṃ prabhuḥ akarmavaśyaḥ svābhāvikasvarūpeṇāvasthita ātmā na sṛjati notpādayati / kas tarhi? svabhāvas tu pravartate / svabhāvaḥ prakṛtivāsanā / anādikālapravṛttapūrvapūrvakarmajanitadevādyākāraprakṛtisaṃsargakṛtatattadātmābhimānajanitavāsanākṛtam īdṛśaṃ kartṛtvādikaṃ sarvam; na svarūpaprayuktam ityarthaḥ //(BhGR_5.14) nādatte kasyacit pāpaṃ na caiva sukṛtaṃ vibhuḥ | ajñānenāvṛtaṃ jñānaṃ tena muhyanti jantavaḥ || BhG_5.15 kasyacit svasaṃbandhitayābhimatasya putrādeḥ pāpaṃ duḥkhaṃ nādatte nāpanudati / kasyacit pratikūlatayābhimatasya sukṛtaṃ sukhaṃ ca nādatte nāpanudati / yato 'yaṃ vibhuḥ; na kvācitkaḥ, na devādidehādyasādhāraṇadeśaḥ, ata eva na kasyacit saṃbandhī, na kasyacit pratikūlaś ca / sarvam idaṃ vāsanākṛtam / evaṃsvabhāvasya katham iyaṃ viparītavāsanā utpadyate? ajñānenāvṛtaṃ jñānam jñānavirodhinā pūrvapūrvakarmaṇā svaphalānubhavayogyatvāya asya jñānam āvṛtaṃ saṃkucitam / tena jñānāvaraṇarūpeṇa karmaṇā devādidehasaṃyogas tattadātmābhimānarūpamohaś ca jāyate / tataś ca tathāvidhātmābhimānavāsanā, taducitakarmavāsanā ca; vāsanāto viparītātmābhimānaḥ, karmārambhaś copapadyate //(BhGR_5.15) "sarvaṃ jñānaplavenaiva vṛjinaṃ saṃtariṣyati", "jñānāgniḥ sarvakarmāṇi bhasmasātkurute tathā", "na hi jñānena sadṛśaṃ pavitram" iti pūrvoktaṃ svakāle saṃgamayati --(BhGR_p138561) jñānena tu tad ajñānaṃ yeṣāṃ nāśitam ātmanaḥ | teṣām ādityavaj jñānaṃ prakāśayati tat param || BhG_5.16 evaṃ vartamāneṣu sarveṣv ātmasu yeṣām ātmanām uktalakṣaṇena ātmayāthātmyopadeśajanitena ātmaviṣayeṇa aharaharabhyāsādheyātiśayena niratiśayapavitreṇa jñānena tat -- jñānāvaraṇam anādikālapravṛttānantakarmasaṃcayarūpam ajñānaṃ nāśitam, teṣāṃ tat svābhāvikaṃ paraṃ jñānam aparimitam asaṃkucitam ādityavat sarvaṃ yathāvasthitaṃ prakāśayati / teṣām iti vinaṣṭājñānānāṃ bahutvābhimānād ātmasvarūpabahutvam, "na tv evāhaṃ jātu nāsam" ityupakramāvagatam atra spaṣṭataram uktam / na cedaṃ bahutvam upādhikṛtam; vinaṣṭājñānānām upādhigandhābhāvāt / "teṣām ādityavaj jñānam" iti vyatirekanirdeśāj jñānasya svarūpānubandhidharmatvam uktam / ādityadṛṣṭāntena ca jñātṛjñānayoḥ prabhāprabhāvator ivāvasthānaṃ ca / tata eva saṃsāradaśāyāṃ jñānasya karmaṇā saṃkoco mokṣadaśāyāṃ vikāsaś copapannaḥ //(BhGR_5.16) tadbuddhayas tadātmanas tanniṣṭhās tatparāyaṇāḥ | gacchanty apunarāvṛttiṃ jñānanirdhūtakalmaṣāḥ || BhG_5.17 tadbuddhayaḥ tathāvidhātmadarśanādhyavasāyāḥ, tadātmānaḥ tadviṣayamanasaḥ, tanniṣṭhāḥ tadabhyāsaniratāḥ, tatparāyaṇāḥ tad eva paramaprayojanam iti manvānāḥ, evam abhyasyamānena jñānena nirdhūtaprācīnakalmaṣāḥ tathāvidham ātmanam apunarāvṛttiṃ gacchanti / yad avasthād ātmanaḥ punarāvṛttir na vidyate, sa ātmā apunarāvṛttiḥ / svena rūpeṇāvasthitam ātmānaṃ gacchantītyarthaḥ //(BhGR_5.17) vidyāvinayasaṃpanne brāhmaṇe gavi hastini | śuni caiva śvapāke ca paṇḍitāḥ samadarśinaḥ || BhG_5.18 vidyāvinayasaṃpanne, kevalabrāhmaṇe, gohastiśvaśvapacādiṣu atyantaviṣamākāratayā pratīyamāneṣu ātmasu paṇḍitāḥ ātmayāthātmyavidaḥ, jñānaikākāratayā sarvatra samadarśinaḥ -- viṣamākāras tu prakṛteḥ, nātmanaḥ; ātmā tu sarvatra jñānaikākāratayā sama iti paśyantītyarthaḥ //(BhGR_5.18) ihaiva tair jitas svargo yeṣāṃ sāmye sthitaṃ manaḥ | nirdoṣaṃ hi samaṃ brahma tasmād brahmaṇi te sthitāḥ || BhG_5.19 ihaiva -- sādhanānuṣṭhānadaśāyām eva taiḥ sargo jitaḥ saṃsāro jitaḥ; yeṣām uktarītyā sarveṣv ātmasu sāmye sthitaṃ manaḥ / nirdoṣaṃ hi samaṃ brahma / prakṛtisaṃsargadoṣaviyuktatayā samam ātmavastu hi bramha / ātmasāmye sthitāś ced brahmaṇi sthitā eva te; brahmaṇi sthitir eva hi sṃsārajayaḥ / ātmasu jñānaikākāratayā sāmyam evānusandhānā muktā evetyarthaḥ //(BhGR_5.19) yena prakāreṇāvathitasya karmayoginaḥ samadarśanarūpo jñanavipāko bhavati, taṃ prakāram upadiśati --(BhGR_p141350) na prahṛṣyet priyaṃ prāpya nodvijet prāpya cāpriyam | sthirabuddhir asaṃmūḍho brahmavid brahmaṇi sthitaḥ || BhG_5.20 yādṛśadehasthasya yadavasthasya prācīnakarmavāsanayā yat priyaṃ bhavati, yac cāpriyam, tadubhayaṃ prāpya harṣodvegau na kuryāt / katham? sthirabuddhiḥ -- sthire ātmani buddhir yasya saḥ sthirabuddhiḥ, asaṃmūḍho asthieṇa śarīreṇa sthiram ātmānam ekīkṛtya mohaḥ saṃmohaḥ; tadrahitaḥ / tac ca katham? brahmavid brahmaṇi sthitaḥ / upadeśena brahmavit san tasmin brahmaṇy abhyāsayuktaḥ / etad uktaṃ bhavati -- tattvavidām upadeśena ātmayāthātmyavid bhūtvā tatraiva yatamāno dehātmābhimānaṃ parityajya sthirarūpātmāvalokanapriyānubhave vyavasthitaḥ asthire prākṛte priyāpriye prāpya harṣodevegau na kuryād iti //(BhGR_5.20) bāhyasparśeṣv asaktātmā vindaty ātmani yaḥ sukham | sa brahmayogayuktātmā sukham akṣayam aśnute || BhG_5.21 evamuktena prakāreṇa bāhyasparśeṣu ātmavyatiriktaviṣayānubhaveṣu, asaktātmā asaktamanāḥ antarātmany eva yaḥ sukhaṃ vindati labhate, sa prakṛtyabhyāsaṃ vihāya brahmayogayuktātmā -- brahmābhyāsayuktamanāḥ brahmānubhavarūpam akṣayaṃ sukhaṃ prāpnoti //(BhGR_5.21) prākṛtasya bhogasya sutyajatām āha --(BhGR_p142750) ye hi saṃsparśajā bhogā duḥkhayonaya eva te | ādyantavantaḥ kaunteya na teṣu ramate budhaḥ || BhG_5.22 viṣayendriyasparśajāḥ ye bhogāḥ duḥkhayonayas te -- duḥkhodarkāḥ / ādyantavantaḥ alpakālavartino hi upalabhyante / na teṣu tadyāthātmyavid ramate //(BhGR_5.22) śaknotīhaiva yaḥ soḍhuṃ prāk śarīravimokṣaṇāt | kāmakrodhodbhavaṃ vegaṃ sa yuktaḥ sa sukhī naraḥ || BhG_5.23 śarīravimokṣaṇāt prāk ih+eva sādhanānuṣṭhānadaśāyam eva ātmānubhavaprītyā kāmakrodhodbhavaṃ vegaṃ soḍhuṃ niroddhuṃ yaḥ śaknoti, sa yuktaḥ ātmānubhavāyārhaḥ / sa eva śarīravimokṣottarakālam ātmānubhavaikasukhas saṃpatsyate //(BhGR_5.23) yo 'ntassukho 'ntarārāmas tathāntarjyotir eva yaḥ | sa yogī brahma nirvāṇaṃ brahmabhūto 'dhigacchati || BhG_5.24 yo bāhyaviṣayānubhavaṃ sarvaṃ vihāya antassukhaḥ ātmānubhavaikasukhaḥ, antarārāmaḥ ātmaikodyānaḥ svaguṇair ātmaiva sukhavardhako yasya sa tathoktaḥ, tathāntarjyotiḥ ātmaikajñāno yo vartate, sa brahmabhūto yogī brahmanirvāṇam ātmānubhavasukhaṃ prāpnoti //(BhGR_5.24) labhante brahmanirvāṇam ṛṣayaḥ kṣīṇakalmaṣāḥ | chinnadvaidhā yatātmānas sarvabhūtahite ratāḥ || BhG_5.25 cchinnadvaidhāḥ śītoṣṇādidvandvair vimuktāḥ, yatātmānaḥ ātmany eva niyamitamanasaḥ, sarvabhūtahite ratāḥ ātmavat sarveṣāṃ bhūtānāṃ hiteṣv eva niratāḥ, ṛṣayaḥ draṣṭāraḥ ātmāvalokanaparāḥ, ya evambhūtās te kṣīṇāśeṣātmaprāptivirodhikalmaṣāḥ brahmanirvāṇaṃ labhante //(BhGR_5.25) uktalakṣaṇānāṃ brahma atyantasulabham ity āha --(BhGR_p144479) kāmakrodhaviyuktānāṃ yatīnāṃ yatacetasām | abhito brahmanirvāṇaṃ vartate vijitātmanām || BhG_5.26 kāmakrodhviyuktānāṃ yatīnāṃ yatanaśīlānāṃ yatacetasāṃ niyamitamanasāṃ vijitātmanāṃ vijitamanasāṃ, brahmanirvāṇam abhito vartate / evaṃbhūtānāṃ hastasthaṃ brahmanirvāṇam ityarthaḥ //(BhGR_5.26) uktaṃ karmayogaṃ svalakṣyabhūtayogaśiraskam upasaṃharati --(BhGR_p144921) sparśān kṛtvā bahir bāhyāṃś cakṣuś caivāntare bhruvoḥ | prāṇāpānau samau kṛtvā nāsābhyantaracāriṇau || BhG_5.27 yatendriyamanobuddhir munir mokṣaparāyaṇaḥ | vigatecchābhayakrodho yaḥ sadā mukta eva saḥ || BhG_5.28 bāhyān viṣayasparśān bahiḥ kṛtvā bāhyendriyavyāpāraṃ sarvam upasaṃhṛtya, yogayogyāsane ṛjukāya upaviśya cakṣuṣī bhruvor antare nāsāgre vinyasya nāsābhyantaracāriṇau prāṇāpānau samau kṛtvā ucchvāsaniśvāsau samagatī kṛtvā ātmāvalokanād anyatra pravṛttyanarhendriyamanobuddhiḥ, tata eva vigatecchābhayakrodhaḥ, mokṣaparāyaṇaḥ mokṣaikaprayojanaḥ, muniḥ ātmāvalokanaśīlaḥ yaḥ, saḥ sadā mukta eva sādhyadaśāyām iva sādhanadaśāyām api mukta evetyarthaḥ //(BhGR_5.27-28) uktasya nityanaimittikakarmetikartavyatākasya karmayogasya yogaśiraskasya suśakatām āha --(BhGR_p145825) bhoktāraṃ yajñatapasāṃ sarvalokamaheśvaram | suhṛdaṃ sarvabhūtānāṃ jñātvā mām śāntim ṛcchati || BhG_5.29 yajñatapasāṃ bhoktāraṃ sarvalokamaheśvaraṃ sarvabhūtānāṃ suhṛdaṃ māṃ jñātvā śāntim ṛcchati, karmayogakaraṇa eva sukham ṛcchati / sarvalokamaheśvaraṃ sarveṣāṃ lokeśvarāṇām apīśvaram; "tam īśvarāṇāṃ paramaṃ maheśvaram" iti hi śrūyate / māṃ sarvalokamaheśvaraṃ sarvasuhṛdaṃ jñātvā madārādhanarūpaḥ karmayoga iti sukhena tatra pravartata ityarthaḥ; suhṛda ārādhanāya hi sarve pravartante //(BhGR_5.29) anāśritaḥ karmaphalaṃ kāryaṃ karma karoti yaḥ | sa saṃnyasī ca yogī ca na niragnir na cākriyaḥ || BhG_6.1 uktaḥ karmayogaḥ saparikaraḥ, idānīṃ jñānayogakarmayogasādhyātmāvalokanarūpayogābhyāsavidhir ucyate / tatra karmayogasya nirapekṣayogasādhanatvaṃ draḍhayituṃ jñānākāraḥ karmayogo yogaśirasko 'nūdyate / karmaphalaṃ svargādikam anāśritaḥ, kāryaṃ karmānuṣṭhānam eva kāryam, sarvātmanāsmatsuhṛdbhūtaparamapuruṣārādhanarūpatayā karmaiva mama prayojanam, na tatsādhyaṃ kiṃcid iti yaḥ karma karoti; sa saṃnyāsī ca jñānayoganiṣṭhaś ca; yogī ca karmayoganiṣṭhaś ca; ātmāvalokanarūpayogasādhanabhūtobhayaniṣṭha ityarthaḥ / na niragnir na cākriyaḥ na coditayajñādikarmasv apravṛttaḥ, na ca kevalajñānaniṣṭhaḥ / tasya hi jñananiṣṭhaiva, karmayoganiṣṭhasya tūbhayam astītyabhiprāyaḥ //(BhGR_6.1) uktalakṣaṇakarmayoge jñānam apy astīty āha --(BhGR_p147490) yaṃ saṃnyāsa iti prāhur yogaṃ taṃ viddhi pāṇḍava | na hy asaṃnyastasaṅkalpo yogī bhavati kaścana || BhG_6.2 yaṃ saṃnyāsa iti jñānayoga iti, ātmayāthātmyajñānam iti prāhuḥ, taṃ karmayogam eva viddhi / tad upapādayati na hy asaṃnyastasaṃkalpo yogī bhavati kaścana / ātmayāthātmyānusandhānena anātmani prakṛtau ātmasaṅkalpaḥ saṃnyastaḥ parityakto yena sa saṃnyastasaṅkalpaḥ; anevaṃbhūtaḥ asaṃnyastasaṅkalpaḥ / na hy ukteṣu karmayogiṣv anevaṃbhūtaḥ kaścana karmayogī bhavati; "yasya sarve samārambhāḥ kāmasaṅkalpavarjitāḥ" iti hy uktam //(BhGR_6.2) karmayoga evāpramādena yogaṃ sādhayatīty āha --(BhGR_p148185) ārurukṣor muner yogaṃ karma kāraṇam ucyate | yogārūḍhasya tasyaiva śamaḥ kāraṇam ucyate || BhG_6.3 yogam ātmāvalokanaṃ prāptum icchor mumukṣoḥ karmayoga eva kāraṇam ucyate / tasyaiva yogārūḍhasya pratiṣṭhitayogasyaiva, śamaḥ karmanivṛttiḥ kāraṇam ucyate / yāvad ātmāvalokanarūpamokṣāvāpti karma kāryam ityarthaḥ //(BhGR_6.3) kadā pratiṣṭhitayogo bhavatīty atrāha --(BhGR_p148658) yadā hi nendriyārtheṣu na karmasv anuṣajjate | sarvasaṅkalpasaṃnyāsī yogārūḍhas tadocyate || BhG_6.4 yadāyaṃ yogī tv ātmaikānubhavasvabhāvatayā indriyārtheṣu -- ātmavyatiriktaprākṛtaviṣayeṣu, tatsaṃbandhiṣu ca karmasu nānuṣajjate na saṅgam arhati, tadā hi sarvasaṅkalpasamnyāsī yogārūḍha ity ucyate / tasmād ārurukṣor viṣayānubhavārhatayā tadananuṣaṅgābhyāsarūpaḥ karmayoga eva yoganiṣpattikāraṇam / ato viṣayānanuṣaṅgābhyāsarūpaṃ karmayogam eva ārurukṣuḥ kuryāt //(BhGR_6.4) tad evāha --(BhGR_p149294) uddhared ātmanātmānaṃ nātmānam avasādayet | ātmaiva hy ātmano bandhur ātmaiva ripur ātmanaḥ || BhG_6.5 ātmanā manasā; viṣayānanuṣaktena ātmānam uddharet / tadviparītena manasā ātmānaṃ nāvasādayet / ātmaiva mana eva hy ātmano bandhuḥ; tad evātmano ripuḥ //(BhGR_6.5) bandhur ātmātmanas tasya yenātmaivātmanā jitaḥ | anātmanas tu śatrutve vartetātmaiva śatruvat || BhG_6.6 yena puruṣeṇa svenaiva svamano viṣayebhyo jitam, tanmanas tasya bandhuḥ / anātmanaḥ ajitamanasaḥ svakīyam eva manaḥ svasya śatruvac śatrutve varteta -- svaniśśreyasaviparīte vartetetyarthaḥ / yathoktaṃ bhagavatā parāśareṇāpi, "mana eva manuṣyāṇāṃ kāraṇaṃ bandhamokṣayoḥ / bandhāya viṣayāsaṅgi muktyaiva nirviṣayaṃ manaḥ // iti //(BhGR_6.6) yogārambhayogyā avasthocyate --(BhGR_p150184) jitātmanaḥ praśāntasya paramātmā samāhitaḥ | śītoṣṇasukhaduḥkheṣu tathā mānāvamānayoḥ || BhG_6.7 śītoṣṇasukhaduḥkheṣu mānāvamānayoś ca jitātmanaḥ jitamanasaḥ vikārarahitamanasaḥ praśāntasya manasi paramātmā samāhitaḥ samyagāhitaḥ / svarūpeṇāvasthitaḥ pratyagātmātra paramātmety ucyate; tasyaiva prakṛtatvāt / tasyāpi pūrvapūrvāvasthāpekṣayā paramātmatvāt / ātmā paraṃ samāhita iti vānvayaḥ //(BhGR_6.7) jñānavijñānatṛptātmā kūṭastho vijitendriyaḥ | yukta ity ucyate yogī samaloṣṭāśmakāñcanaḥ || BhG_6.8 jñānavijñānatṛptātmā ātmasvarūpaviṣayeṇa jñānena, tasya ca prakṛtivisajātīyākāraviṣayeṇa jñānena ca tṛptamanāḥ kūṭasthaḥ devādyavasthāsv anuvartamānasarvasādhāraṇajñānaikākārātmani sthitaḥ, tata eva vijitendriyaḥ, samaloṣṭāśmakāñcanaḥ prakṛtiviviktasvarūpaniṣṭhatayā prākṛtavastuviśeṣeṣu bhogyatvābhāvāl loṣṭāśmakāñcaneṣu samaprayojanaḥ yaḥ karmayogī, sa yukta ity ucyate ātmāvalokanarūpayogābhyāsārha ity ucyate //(BhGR_6.8) tathā ca(BhGR_p151359) suhṛnmitrāryudāsīnamadhyasthadveṣyabandhuṣu | sādhuṣv api ca pāpeṣu samabuddhir viśiṣyate || BhG_6.9 vayoviśeṣānaṅgīkāreṇa svahitaiṣiṇaḥ suhṛdaḥ; savayaso hitaiṣiṇo mitrāṇi, arayo nimittato 'narthecchavaḥ; ubhayahetvabhāvād ubhayarahitā udāsīnāḥ; janmata evobhayarahitā madhyasthāḥ; janmata evānicchecchavo dveṣyāḥ; janmata eva hitaiṣiṇo bandhavaḥ, sādhavo dharmaśīlāḥ; pāpāḥ pāpaśīlāḥ; ātmaikaprayojanatayā suhṛnmitrādibhiḥ prayojanābhāvād virodhābhāvāc ca teṣu samabuddhir yogābhyāsārhatve viśiṣyate //(BhGR_6.9) yogī yuñjīta satatam ātmānaṃ rahasi sthitaḥ | ekākī yatacittātmā nirāśīr aparigrahaḥ || BhG_6.10 yogī uktaprakārakarmayoganiṣṭhaḥ, satatam aharaharyogakāle ātmānaṃ yuñjīta ātmānaṃ yuktaṃ kurvīta / svadarśananiṣṭhaṃ kurvītetyarthaḥ; rahasi janavarjite niśśabde deśe sthitaḥ, ekākī tatrāpi na sadvitīyaḥ, yatacittātmā yatacittamanaskaḥ, nirāśīḥ ātmavyatirikte kṛtsne vastuni nirapekṣaḥ aparigrahaḥ tadvyatirikte kasmiṃścid api mamatārahitaḥ //(BhGR_6.10) śucau deśe pratiṣṭhāpya sthiram āsanam ātmanaḥ | nātyucchritaṃ nātinīcaṃ celājinakuśottaram || BhG_6.11 tatraikāgraṃ manaḥ kṛtvā yatacittendriyakriyaḥ | upaviśyāsane yuñjyād yogam ātmaviśuddhaye || BhG_6.12 śucau deśe aśucibhiḥ puruṣair anadhiṣṭhite aparigṛhīte ca aśucibhir vastubhir aspṛṣṭe ca pavitrabhūte deśe, dārvādinirmitaṃ nātyucchritaṃ nātinīcaṃ celājinakuśottaraṃ āsanaṃ pratiṣṭhāpya tasmin manaḥprasādakare sāpāśraye upaviśya yogaikāgraṃ manaḥ kṛtvā yatacittendriyakriyaḥ sarvātmanopasaṃhṛtacittendriyakriyaḥ ātmaviśuddhaye bandhanivṛttaye yogaṃ yuñjyād atmāvalokanaṃ kurvīta //(BhGR_6.11-12) samaṃ kāyaśirogrīvaṃ dhārayan acalaṃ sthiram | saṃprekṣya nāsikāgraṃ svaṃ deśaś cānavalokayan || BhG_6.13 praśāntātmā vigatabhīḥ brahmacārivrate sthitaḥ | manaḥ saṃyamya maccitto yukta āsīta matparaḥ || BhG_6.14 kāyaśirogrīvaṃ samam acalaṃ sāpāśrayatayā sthiraṃ dhārayan, diśaś cānavaloakayan, svanāsikāgraṃ saṃprekṣya, praśāntātmā atyantanirvṛtamanāḥ, vigatabhīr brahmacaryayukto manaḥ saṃyamya maccitto yuktaḥ avahito matpara āsīta mām eva cintyan āsīta //(BhGR_6.13-14) yuñjann evaṃ sadātmānaṃ yogī niyatamānasaḥ | śāntiṃ nirvāṇaparamāṃ matsaṃsthām adhigacchati || BhG_6.15 evaṃ mayi parasmin brahmaṇi puruṣottame manasaś śubhāśraye sadā ātmānaṃ manaḥ yuñjan niyatamānasaḥ matsparśavitrīkṛtamānasatayā niścalamānasaḥ, mām eva cintayan matsaṃsthāṃ nirvāṇaparamāṃ śāntim adhigacchati nirvāṇakāṣṭhārūpāṃ matsaṃsthāṃ mayi saṃsthitāṃ śāntim adhigacchati //(BhGR_6.15) evam ātmayogam ārabhamāṇasya manonairmalyahetubhūtāṃ manaso bhagavati śubhāśraye sthitim abhidhāya anyad api yogopakaraṇam āha --(BhGR_p154304) nātyaśnatas tu yogo 'sti na caikāntam anaśnataḥ | na cātisvapnaśīlasya jāgrato naiva cārjuna || BhG_6.16 yuktāhāravihārasya yuktaceṣṭasya karmasu | yuktasvapnāvabodhasya yogo bhavati duḥkhahā || BhG_6.17 atyaśanānaśane yogavirodhinī; ativihārāvihārau ca tathātimātrasvapnajāgarye; tathā cātyāyāsānāyāsau / mitāhāravihārasya mitāyāsasya mitasvapnāvabodhasya sakaladuḥkhahā bandhanāśanaḥ yogaḥ saṃpanno bhavati //(BhGR_6.16-17) yadā viniyataṃ cittam ātmany evāvatiṣṭhate | nisspṛhaḥ sarvakāmebhyo yukta ity ucyate tadā || BhG_6.18 yadā prayojanaviṣayaṃ cittam ātmany eva viniyatam -- viśeṣeṇa niyataṃ niratiśayaprayojanatayā tatraiva niyataṃ niścalam avatiṣṭhate, tadā sarvakāmebhyo nisspṛhas san yukta ity ucyate -- yogārha ity ucyate //(BhGR_6.18) yathā dīpo nivātastho neṅgate sopamā smṛtā | yogino yatacittasya yuñjato yogam ātmanaḥ || BhG_6.19 nivātastho dīpo yathā neṅgate na calati; acalas saprabhas tiṣṭhati; yatacittasya nivṛttasakaletaramanovṛtteḥ yoginaḥ ātmani yogaṃ yuñjataḥ ātmasvarūpasya sopamā; nivātasthatayā niścalasaprabhadīpavan nivṛttasakalamanovṛttitayā niścalo jñānaprabha ātmā tiṣṭhaītyarthaḥ //(BhGR_6.19) yatroparamate cittaṃ niruddhaṃ yogasevayā / yatra caivātmanātmānaṃ paśyan ātmani tuṣyati /20//(BhGR_p155856) sukham ātyantikaṃ yat tad buddhigrāhyam atīndriyam | vetti yatra na caivāyaṃ sthitaś calati tattvataḥ || BhG_6.21 yaṃ labdhvā cāparaṃ lābhaṃ manyate nādhikaṃ tataḥ | yasmin sthito na duḥkhena guruṇāpi vicālyate || BhG_6.22 taṃ vidyād duḥkhasaṃyogaviyogaṃ yogasaṃjñitam | sa niścayena yoktavyo yogo 'nirviṇṇacetasā || BhG_6.23 yogasevayā hetunā sarvatra niruddhaṃ cittaṃ yatra yoge uparamate atiśayitasukham idam iti ramate, yatra ca yoge ātmanā manasā ātmānaṃ paśyan anyanirapekṣam ātmany eva tuṣyati, yat tad atīndriyam ātmabuddhyekagrāhyam ātyantikaṃ sukhaṃ yatra ca yoge vetti anubhavati, yatra ca yoge sthitaḥ sukhātirekeṇa tattvataḥ tadbhāvān na calati, yaṃ yogaṃ labdhvā yogād viratas tam eva kāṅkṣamāṇo nāparaṃ lābhaṃ tato 'dhikaṃ manyate, yasmiṃś ca yoge sthito virato 'pi guṇavat putraviyogādinā guruṇāpi duḥkhena na vicālyate, taṃ duḥkhasaṃyogaviyogaṃ duḥkhasaṃyogapratyanīkākāraṃ yogaśabdābhidheyaṃ vidyāt / sa evaṃrūpo yoga iti ārambhadaśāyāṃ niścayena anirviṇṇacetasā hṛṣṭacetasā yogo yoktavyaḥ //(BhGR_6.20-23) saṅkalpaprabhavān kāmāṃs tyaktvā sarvān aśeṣataḥ | manasaivendriyagrāmaṃ viniyamya samantataḥ || BhG_6.24 śanaiś śanair uparamed buddhyā dhṛtigṛhītayā | ātmasaṃsthaṃ manaḥ kṛtvā na kiṃcid api cintayet || BhG_6.25 sparśajāḥ saṅkalpajāś ceti dvividhāḥ kāmāḥ, sparśajāḥ śītoṣṇādayaḥ, saṅkalpajāḥ putrakṣetrādayaḥ / tatra saṅkalpaprabhavāḥ svarūpeṇaiva tyaktuṃ śakyāḥ / tān sarvān manasaiva tadanvayānusandhānena tyaktvā sparśajeṣv avarjanīyeṣu tannimittaharṣodvegau tyaktvā samantataḥ sarvasmād viṣayāt sarvam indriyagrāmaṃ viniyamya śanaiś śanair dhṛtigṛhītayā vivekaviṣayayā buddhyā sarvasmād ātmavyatiriktād uparamya ātmasaṃsthaṃ manaḥ kṛtvā na kiñcid api cintayet //(BhGR_6.24-25) yato yato niścarati manaś cañcalam asthiram | tatas tato niyamyaitad ātmany eva vaśaṃ nayet || BhG_6.26 calasvabhāvatayātmany asthiraṃ manaḥ yato yato viṣayaprāvaṇyahetoḥ bahiḥ niścarati, tatas tato yatnena mano niyamya ātmany eva atiśayitasukhabhāvanayā vaśaṃ nayet //(BhGR_6.26) praśāntamanasaṃ hy enaṃ yoginaṃ sukham uttamam | upaiti śāntarajasaṃ brahmabhūtam akalmaṣam || BhG_6.27 praśāntamanasam ātmani niścalamanasam, ātmanyastamanasaṃ tad eva hetor dagdhāśeṣakalmaṣam, tata eva śāntarajasaṃ vinaṣṭarajoguṇam, tata eva brahmabhūtaṃ svasvarūpeṇāvasthitam enaṃ yoginam ātmasvarūpānubhavarūpam uttamaṃ sukham upaiti / hīti hetau; uttamasukharūpatvād ātmasvarūpasyetyarthaḥ //(BhGR_6.27) evaṃ yuñjan sadātmānaṃ yogī vigatakalmaṣaḥ | sukhena brahmasaṃsparśam atyantaṃ sukham aśnute || BhG_6.28 evam uktaprakāreṇātmānaṃ yuñjan tenaiva vigataprācīnasamastakalmaṣo brahmasaṃsparśaṃ brahmānubhavarūpaṃ sukham atyantam aparimitaṃ sukhena anāyāsena sadāśunute //(BhGR_6.28) atha yogavipākadaśā catuṣprakārocyate --(BhGR_p159144) sarvabhūtastham ātmānaṃ sarvabhūtāni cātmani | īkṣate yogayuktātmā sarvatra samadarśanaḥ || BhG_6.29 svātmanaḥ pareṣām ca bhūtānāṃ prakṛtiviyuktasvarūpāṇāṃ jñānaikākāratayā sāmyād vaiṣamyasya ca prakṛtigatatvād yogayuktātmā prakṛtiviyukteṣv ātmasu sarvatra jñānaikākāratayā samadarśanaḥ sarvabhūtasthaṃ svātmānaṃ sarvabhūtāni ca svātmanīkṣate -- sarvabhūtasamānākāraṃ svātmānaṃ svātmasamānākārāṇi ca sarvabhūtāni paśyatītyarthaḥ / ekasmin ātmani dṛṣṭe sarvasyātmavastunas tatsāmyāt sarvam ātmavastu dṛṣṭaṃ bhavatītyarthaḥ / "sarvatra samadarśanaḥ" iti vacanāt / "yo 'yaṃ yogas tvayā proktaḥ sāmyena" ityanubhāṣaṇāc ca / "nirdoṣaṃ hi samaṃ brahma" iti vacanāc ca //(BhGR_6.29) yo māṃ paśyati sarvatra sarvaṃ ca mayi paśyati | tasyāhaṃ na praṇaśyāmi sa ca me na praṇaśyati || BhG_6.30 tato 'pi vipākadaśāpanno mama sādharmyam upāgataḥ, "nirañjanaḥ paramaṃ sāmyam upaiti" ity ucyamānaṃ sarvasyātmavastuno vidhūtapuṇyapāpasya svarūpeṇāvasthitasya matsāmyaṃ paśyan yaḥ sarvatrātmavastuni māṃ paśyati, sarvam ātmavastu ca mayi paśyati anyonyasāmyād anyataradarśanena anyatarad apīdṛśam iti paśyati, tasya svātmasvarūpaṃ paśyato 'haṃ tatsāmyān na praṇaśyāmi nādarśanam upayāmi; mamāpi māṃ paśyataḥ, matsāmyāt svātmānaṃ matsamam avalokayan sa nādarśanam upayāti //(BhGR_6.30) tato 'pi vipākadaśām āha --(BhGR_p160662) sarvabhūtasthitaṃ yo mām bhajaty ekatvam āsthitaḥ | sarvathā vartamāno 'pi sa yogī mayi vartate || BhG_6.31 yogadaśāyāṃ sarvabhūtasthitaṃ mām asaṃkucitajñānaikākāratayā ekatvam āsthitaḥ prākṛtabhedaparityāgena sudṛḍhaṃ yo bhajate, sa yogī vyutthānakāle 'pi yathā tathā vartamānaḥ svātmānaṃ sarvabhūtāni ca paśyan mayi vartate mām eva paśyati / svātmani sarvabhūteṣu ca sarvadā matsāmyam eva paśyatītyarthaḥ //(BhGR_6.31) tato 'pi kāṣṭhām āha --(BhGR_p161213) ātmāupamyena sarvatra samaṃ paśyati yo 'rjuna | sukhaṃ vā yadi vā duḥkhaṃ sa yogī paramo mataḥ || BhG_6.32 svātmanaś cānyeṣāṃ cātmanām asaṃkucitajñānaikākāratayopamyena svātmani cānyeṣu ca sarvatra vartamānaṃ putrajanmādirūpaṃ sukhaṃ tanmaraṇādirūpaṃ ca duḥkham asaṃbandhasāmyāt samaṃ yaḥ paśyati paraputrajanmamaraṇādisamaṃ svaputrajanmamaraṇādikaṃ yaḥ paśyatītyarthaḥ / sa yogī paramo mataḥ yogakāṣṭhām gato mataḥ //(BhGR_6.32) yo 'yaṃ yogas tvayā proktaḥ sāmyena ṃadhusūdana | etasyāhaṃ na paśyāmi cañcalatvāt sthitiṃ sthirām || BhG_6.33 cañcalaṃ hi manaḥ kṛṣṇa pramāthi balavad dṛḍham | tasyāhaṃ nigrahaṃ manye vāyor iva suduṣkaram || BhG_6.34 yo 'yaṃ devamanuṣyādibhedena jīveśvarabhedena cātyatabhinnatayaitāvantaṃ kālam anubhūteṣu sarveṣv ātmasu jñānaikākāratayā parasparasāmyena akarmavaśyatayā ceśvarasāmyena sarvatra samadarśanarūpo yogas tvayā proktaḥ, etasya yogasya sthirāṃ sthitiṃ na paśyāmi, manasaś cañcalatvāt / tathā anavaratābhyastaviṣayeṣv api svata eva cañcalaṃ puruṣeṇaikatrāvasthāpayitum aśakyaṃ manaḥ puruṣaṃ balāt pramathya dṛḍham anyatra carati; tasya svābhyastaviṣayeṣv api cañcalasvabhāvasya manasas tadviparītākārātmani sthāpayituṃ nigrahaṃ pratikūlagater mahāvātasya vyajanādinaiva suduṣkaram ahaṃ manye / manonigrahopāyo vaktavya ityabhiprāyaḥ //(BhGR_6.33-34) asaṃśayaṃ mahābāho mano durnigrahaṃ calam | abhyāsena tu kaunteya vairāgyeṇa ca gṛhyate || BhG_6.35 asaṃyatātmanā yogo duṣprāpa iti me matiḥ | vaśyātmanā tu yatatā śakyo 'vāptum upāyataḥ || BhG_6.36 calasvabhāvatayā mano durnigraham evety atra na saṃśayaḥ; tathā +apy ātmano guṇākaratvābhyāsajanitābhimukhyena ātmavyatirikteṣu doṣākaratvajanitavaitṛṣṇyena ca kathaṃcid gṛhyate; asaṃyatātmanā ajitamanasā mahatāpi balena yogo duṣprāpa ea / upāyatas tu vaśyātmanā pūrvoktena madārādhanarūpeṇāntargatajñānena karmaṇā jitamanasā yatamānenāyam eva samadarśanarūpo yogo 'vāptuṃ śakyaḥ //(BhGR_6.35-36) atha "nehābhikramanāśo 'sti" iti ādāv eva śrutaṃ yogamāhātmyaṃ yathāvacchrotum arjunaḥ pṛcchati / antargatātmajñānatayā yogaśiraskatayā ca hi karmayogasya māhātmyaṃ tatroditam; tac ca yogamāhātmyam eva /(BhGR_p163584) ayatiḥ śraddhayopeto yogāc calitamānasaḥ | aprāpya yogasaṃsiddhiṃ kāṃ gatiṃ kṛṣṇa gacchati || BhG_6.37 kaccin nobhayavibhraṣṭaś chinnābhram iva naśyati | apratiṣṭho mahābāho vimūḍho brahmaṇaḥ pathi || BhG_6.38 etaṃ me saṃśayaṃ kṛṣṇa cchetum arhasy aśeṣataḥ | tvadanyaḥ saṃśayasyāsya cchettā na hy upapadyate || BhG_6.39 śraddhayā yoge pravṛtto dṛḍhatarābhyāsarūpayatanavaikalyena yogasaṃsiddhim aprāpya yogāc calitamānasaḥ kāṃ gatiṃ gacchati; ubhayavibhraṣṭo 'yaṃ cchinnābhram iva kaccin na naśyati? yathā meghaśakalaḥ pūrvasmād bṛhato meghāc chinnaḥ paraṃ bṛhantaṃ megham aprāpya madhye vinaṣṭo bhavati, tathaiva kaccin na naśyati / katham ubhayavibhraṣṭatā? apratiṣṭhaḥ, vimūḍho brahmaṇaḥ pathīti / yathāvasthitaṃ svargādisādhanabhūtaṃ karma phalābhisandhirahitasyāsya puruṣasya svaphalasādhanatvena pratiṣṭhā na bhavatīty apratiṣṭhaḥ / prakrānte brahmaṇaḥ pathi vimūḍhaḥ tasmāt pathaḥ pracyutaḥ / ataḥ ubhayavibhraṣṭatayā kim ayaṃ naśyaty eva, uta na naśyati? tam enaṃ saṃśayam aśeṣataś chettum arhasi / svataḥ pratyakṣeṇa yugapat sarvaṃ sadā paśyatas tvatto 'nyaḥ saṃśayasyāsya chettā na hy upapadyate //(BhGR_6.37-39) pārtha naiveha nāmutra vināśas tasya vidyate | na hi kalyāṇakṛt kaścid durgatiṃ tāta gacchati || BhG_6.40 śraddhayā yoge prakrāntasya tasmāt pracyutasyeha cāmutra ca vināśo na vidyate prākṛtasvargādibhogānubhave brahmānubhave cābhilaṣitān avāptirūpaḥ pratyavāyākhyāniṣṭāvāptirūpaś ca vināśo na vidyata ityarthaḥ / na hi niratiśayakalyāṇarūpayogakṛt kaścit kālatraye 'pi durgatiṃ gacchati //(BhGR_6.40) katham ayaṃ bhaviṣyatīty atrāha --(BhGR_p165695) prāpya puṇyakṛtāṃ lokān uṣitvā śāśvatīḥ samāḥ | śucīnāṃ śrīmatāṃ gehe yogabhraṣṭo 'bhijāyate || BhG_6.41 yajjātīyabhogābhikāṅkṣayā yogāt pracyuto 'yam, atipuṇyakṛtāṃ prāpyān lokān prāpya tajjātīyān atikalyāṇān bhogān yogamāhātmyād eva bhuñjāno yāvat tadbhogatṛṣṇāvasānaṃ śaśvatīḥ samās tatroṣitvā tasmin bhoge vitṛṣṇaḥ śucīnāṃ śrīmatām yogopakramayogyānāṃ kule yogopakrame bhraṣṭo yogamāhātmyāj jāyate //(BhGR_6.41) atha vā yoginām eva kule bhavati dhīmatām | etad dhi durlabhataraṃ loke janma yadīdṛśam || BhG_6.42 paripakvayogaś calitaś cet, yogināṃ dhīmatāṃ yogaṃ kurvatāṃ svayam eva yogopadeśakṣamāṇāṃ mahatāṃ kule bhavati; tad etad ubhayavidhaṃ yogayogyānāṃ yogināṃ ca kule janma loke prākṛtānāṃ durlabhataram / etat tu yogamāhātmyakṛtam //(BhGR_6.42) tatra taṃ buddhisaṃyogaṃ labhate paurvadaihikam | yatate ca tato bhūyaḥ saṃsiddhau kurunandana || BhG_6.43 pūrvābhyāsena tenaiva hriyate hy avaśo 'pi saḥ | BhG_6.44ab tatra janmani paurvadaihikaṃ tam eva yogaviṣayaṃ buddhisaṃyogaṃ labhate / tataḥ suptaprabuddhavad bhūyaḥ saṃsiddhau yatate -- yathā nāntarāyahato bhavati, tathā yatate / tena pūrvābhyāsena pūrveṇa yogaviṣyeṇābhyāsena saḥ yogabhraṣṭo hy avaśo 'pi yoga eva hriyate / prasiddhaṃ hy etad yogamāhātmyam ityarthaḥ //(BhGR_6.43) jijñāsur api yogasya śabdabrahmātivartate || BhG_6.44cd apravṛttayogo yoge jijñāsur api tataś calitamānasaḥ punar api tām eva jijñāsāṃ prāpya karmayogādikaṃ yogam anuṣṭhāya śabdabrahmātivartate / śabdabrahma devamanuṣyapṛthivyantarikṣasvargādiśabdābhilāpayogyaṃ brahma prakṛtiḥ / prakṛtibandhād vimukto devamanuṣyādiśabdābhilāpānarhaṃ jñānānandaikatānam ātmānaṃ prāpnotītyarthaḥ //(BhGR_6.44) prayatnād yatamānas tu yogī saṃśuddhakilbiṣaḥ | anekajanmasaṃsiddhas tato yāti parāṃ gatim || BhG_6.45 yata evaṃ yogamāhātmyam, tataḥ anekajanmārjitapuṇyasañcayaiḥ saṃśuddhakilbiṣas saṃsiddhiḥ saṃjātaḥ prayatnād yatamānas tu yogī calito 'pi punaḥ parāṃ gatiṃ yāty eva //(BhGR_6.45) atiśayitapuruṣārthaniṣṭhatayā yoginaḥ sarvasmād ādhikyam āha --(BhGR_p168043) tapasvibhyo 'dhiko yogī jñānibhyo 'pi mato 'dhikaḥ | karmibhyaś cādhiko yogī tasmād yogī bhavārjuna || BhG_6.46 kevalatapobhir yaḥ puruṣārthaḥ sādhyate, ātmajñānavyatiriktair jñānaiś ca yaḥ, yaś ca kevalair aśvamedhādibhiḥ karmabhiḥ, tebhyas sarvebhyo 'dhikapuruṣārthasādhanatvād yogasya, tapasvibhyo jñānibhyaḥ karmibhyaś cādhiko yogī tasmād yogī bhavārjuna //(BhGR_6.46) tad evaṃ paravidyāṅgabhūtaṃ prajāpativākyoditaṃ pratyagātmadarśanam uktam; atha paravidyāṃ prastauti --(BhGR_p168579) yoginām api sarveṣāṃ madgatenāntarātmanā | śraddhāvān bhajate yo māṃ sa me yuktatamo mataḥ || BhG_6.47 yoginām iti pañcamyarthe ṣaṣṭhī / "sarvabhūtastham ātmānam" ityādinā caturvidhā yoginaḥ pratipāditāḥ / teṣv anantargatatvād vakṣyamāṇasya yoginaḥ na nirdhāraṇe ṣaṣṭhī saṃbhavati / api sarveṣām iti sarvaśabdanirdiṣṭās tapasviprabhṛtayaḥ / tatrāpy uktena nyāyena pañcamyartho grahītavyaḥ / yogibhyaḥ, api sarvebhyo vakṣyamāṇo yogī yuktatamaḥ / tadapekṣayā avaratve tapasviprabhṛtīnāṃ yogināṃ ca na kaścidviśeṣa ityarthaḥ; mervapekṣayā sarṣapāṇām iva / yady api sarṣapeṣu anyonyanyūnādhikabhāvo vidyate -- tathāpi mervapekṣayā avaratvanirdeśaḥ samānaḥ / matpriyatvātirekena ananyadhāraṇasvabhāvatayā madgatena antarātmanā manasā, śraddhāvān atyarthamatpriyatvena kṣaṇamātraviśleṣāsahatayā matprāptipravṛttau tvarāvān yo māṃ bhajate -- māṃ vicitrānantabhogyabhoktṛvargabhogopakaraṇabhogasthānaparipūrṇanikhilajagadudayavibhavalayalīlam, aspṛṣṭāśeṣadoṣānavadhikātiśayajñānabalāiśvaryavīryaśaktitejaḥprabhṛtyasaṅkhyeyakalyāṇaguṇagaṇanidhim, svābhimatānurūpaikarūpācintyadivyādbhutanityaniravadyaniratiśayāujjvalyasaundaryasaugandhyasaukumāryalāvaṇyayauvanādyanantaguṇanidhidivyarūpam, vāṅmanasāparicchedyasvarūpasvabhāvam, apārakāruṇyasauśīlyavātsalyodāryamahodadhim, anālocitaviśeṣāśeṣalokaśaraṇyam, praṇatārtiharam, āśritavātsalyaikajaladhim, akhilam anujanayanaviṣayatāṃ gatam, ajahatsvasvabhāvam, vasudevagṛhe 'vatīrṇam, anavadhikātiśayatejasā nikhilaṃ jagad bhāsayantam, ātmakāntyā viśvam āpyāyayantam, bhajate sevate, upāsta ityarthaḥ -- sa me yuktatamo mataḥ -- sa sarvebhyaś śreṣṭatamaḥ iti sarvaṃ sarvadā yathāvasthitaṃ svata eva sākṣātkurvan ahaṃ manye //(BhGR_6.47) prathamenādhyāyaṣaṭkena -- paramaprāpyabhūtasya parasya brahmaṇo niravadhasya nikhilajagadekakāraṇasya sarvajñasya sarvabhūtasya satyasaṅkalpasya mahāvibhūteḥ śrīmato nārāyaṇasya prāptyupāyabhūtaṃ tadupāsanaṃ vaktuṃ tadaṅgabhūtam -- ātmajñānapūrvakakarmānuṣṭhānasādhyaṃ prāptuḥ pratyagātmano yāthātmyadārśanam uktam / idānīṃ madhyamena ṣaṭkena parabrahmabhūtaparamapuruṣasvarūpaṃ tadupāsanaṃ ca bhaktiśabdavācyam ucyate / tad etad uttaratra, "yataḥ pravṛttir bhūtānāṃ yena sarvam idaṃ tatam / svakarmaṇā tam abhyarcya siddhiṃ vindati mānavaḥ // bhgr_1." ity ārabhya, "vimucya nirmamaś śānto brahmabhūyāya kalpate / brahmabhūtaḥ prasannātmā na śocati na kāṅkṣati / samas sarveṣu bhūteṣu madbhaktiṃ labhate parām // iti saṃkṣipya vakṣyate /(BhGR_1.) upānasaṃ tu bhaktirūpāpannam eva paraprāptyupāyabhūtam iti vedāntavākyasiddham / "tam eva viditvātimṛtyum eti", "tam evaṃ vidvān amṛta iha bhavati" ityādinā abhihitaṃ vedanam, "ātmā vā are draṣṭavyaḥ ..... nididhyāsitavyaḥ", "ātmānam eva lokam upāsīta", "sattvaśuddhau dhruvā smṛtiḥ; smṛtilambhe sarvagranthīnāṃ vipramokṣaḥ", "bhidyate hṛdayagranthiś chidyante sarvasaṃśayāḥ / kṣīyante cāsya karmāṇi tasmin dṛṣṭe parāvare" ityādibhir aikārthyāt smṛtisantānarūpaṃ darśanasamānākāraṃ dhyānopāsanaśabdavācyam ity avagamyate / punaś ca, "nāyam ātmā pravacanena labhyo na medhayā na bahunā śrutena / yam evaiṣa vṛṇute tena labhyas tasyaiṣa ātmā vivṛṇute tanūṃ svām" iti viśeṣaṇāt pareṇātmanā varaṇīyatāhetubhūtaṃ smaryamāṇātyarthapriyatvena svayam apy atyarthapriyarūpaṃ smṛtisantānam evopāsanaśabdavācyam iti hi niścīyate / tad eva hi bhaktir ity ucyate, "snehapūrvam anudhyānaṃ bhaktir ity abhidhīyate" ityādivacanāt / ataḥ "tam evaṃ vidvān amṛta iha bhavati, nānyaḥ panthā ayanāya vidyate", "nāhaṃ vedair na tapasā na dānena na cejyayā / śakya evaṃvidho draṣṭuṃ dṛṣṭavān asi mām yathā // bhaktyā tv ananyayā śakya aham evaṃvidho 'rjuna / jñātuṃ draṣṭuṃ ca tattvena praveṣṭuṃ ca parantapa" ity anayor ekārthatvaṃ siddhaṃ bhavati /(BhGR_p171382) tatra saptame tāvad upāsyabhūtaparamapuruṣayāthātmyaṃ prakṛtyā tattirodhānaṃ tannivṛttaye bhagavatprapattiḥ, upāsakavidhābhedaḥ, jñāninaś śraiṣṭhyaṃ cocyate //(BhGR_p172689) mayy āsaktamanāḥ pārtha yogaṃ yuñjan madāśrayaḥ | asaṃśayaṃ samagraṃ māṃ yathā jñāsyasi tac chṛṇu || BhG_7.1 mayy ābhimukhyena asaktamanāḥ matpriyatvātirekeṇa matsvarūpeṇa guṇaiś ca ceṣṭitena madvibhūtyā viśleṣe sati tatkṣaṇād eva viśīryamāṇasvarūpatayā mayi sugāḍhaṃ baddhamanāḥ tathā madaśrayaḥ svayaṃ ca mayā vinā viśīryamāṇatayā madāśrayaḥ madekādhāraḥ, madyogaṃ yuñjan yoktuṃ pravṛttaḥ yogaviṣayabhūtaṃ mām asaṃśayaṃ nissaṃśayam, samagraṃ sakalaṃ yathā jñāsyasi yna jñānenoktena jñāsyasi, taj jñānam avahitamanāḥ tvaṃ śṛṇu //(BhGR_7.1) jñānaṃ te 'haṃ savijñānam idaṃ vakṣyāmy aśeṣataḥ | yaj jñātvā neha bhūyo 'nyaj jñātavyam avaśiṣyate || BhG_7.2 ahaṃ te madviṣayam idaṃ jñānaṃ vijñānena sahāśeṣato vakṣayāmi / vijñānan viviktākāraviṣayaṃ jñānam / yathāhaṃ madvyatiriktāt samastacidacidvastujātān nikhilaheyapratyanīkatayā nānāvidhānavadhikātiśayāsaṃkhyeyakalyāṇaguṇagaṇānantamahāvibhūtitayā ca viviktaḥ, tena viviktaviṣayajñānena saha matsvarūpaviṣayajñānaṃ vakṣyāmi / kiṃ bahunā; yad jñānaṃ jñātvā mayi punar anyaj jñātavyaṃ nāvaśiṣyate //(BhGR_7.2) vakṣyamāṇasya jñānasya duṣprāpatām āha --(BhGR_p174157) manuṣyāṇāṃ sahasreṣu kaścid yatati siddhaye | yatatām api siddhānāṃ kaścin māṃ vetti tattvataḥ || BhG_7.3 manuṣyāḥ śāstrādhikārayogyāḥ / teṣāṃ sahasreṣu kaścid eva siddhiparyantaṃ yatate / siddhiparyantaṃ yatamānānāṃ sahasreṣu kaścid eva māṃ viditvā mattas siddhaye yatate / madvidāṃ sahasreṣu kaścid eva tattvataḥ yathāvasthitaṃ māṃ vetti / na kaścid ityabhiprāyaḥ; "sa mahātmā sudurlabhaḥ", "māṃ tu veda na kaścana" iti hi vakṣyate //(BhGR_7.3) bhūmir āpo 'nalo vāyuḥ khaṃ mano buddhir eva ca | ahaṅkāra itīyaṃ me bhinnā prakṛtir aṣṭadhā || BhG_7.4 asya vicitrānantabhogyabhogopakaraṇabhogasthānarūpeṇāvasthitasya jagataḥ prakṛtir iyaṃ gandhādiguṇakapṛthivyaptejovāyvākāśādirūpeṇa manaḥprabhṛtīndriyarūpeṇa mahadahaṃkārarūpeṇa cāṣṭadhā bhinnā madīyeti viddhi //(BhGR_7.4) apareyam itas tv anyāṃ prakṛtiṃ viddhi me parām | jīvabhūtāṃ mahābāho yayedaṃ dhāryate jagat || BhG_7.5 iyaṃ mamāparā prakṛtiḥ; itas tv anyām ito 'cetanāyāś cetanabhogyabhūtāyāḥ prakṛter visajātīyākārāṃ jīvabhūtāṃ parāṃ tasyāḥ bhoktṛtvena pradhānabhūtāṃ cetanarūpāṃ madīyāṃ prakṛtiṃ viddhi; yayedam acetanaṃ kṛtsnaṃ jagad dhāryate //(BhGR_7.5) etadyonīni bhūtāni sarvāṇīty upadhāraya | ahaṃ kṛtsnasya jagataḥ prabhavaḥ pralayas tathā || BhG_7.6 etadcetanācetanasamaṣṭirūpamadīyaprakṛtidvayayonīni brahmādistambaparyantāni uccāvacabhāvenāvasthitāni cidacinmiśrāṇi madīyāni sarvāṇi bhūtānīty upadhāraya / madīyaprakṛtidvayayonīni hi tāni madīyāny eva / tathā prakṛtidvayayonitvena kṛtsnasya jagataḥ, tayor dvayor api madyonitvena madīyatvena ca, kṛtsnasya jagataḥ aham eva prabhavo 'ham eva ca pralayo 'ham eva ca śeṣīty upadhāraya / tayoḥ cidacitsamaṣṭibhūtayoḥ prakṛtipuruṣayor api paramapuruṣayonitvaṃ śrutismṛtisiddham / "mahān avyakte līyate / avyaktam akṣare līyate / akṣaraṃ tamasi līyate / tamaḥ pare deva ekībhavati", "viṣṇos svarūpāt paratodite dve rūpe prdhānaṃ puruṣaś ca vipra", "prakṛtir yā mayākhyātā vyaktāvyaktasvarūpiṇī / puruṣaś cāpy ubhāv etau līyate paramātmani / paramātmā ca sarveṣām ādhāraḥ parameśvaraḥ / viṣṇunāmā sa vedeṣu vedānteṣu ca gīyate // bhgr_1." ityādikā hi śrutismṛtayaḥ //(BhGR_7.6) mattaḥ parataraṃ nānyat kiñcid asti dhanañjaya | BhG_7.7ab yathā sarvakāraṇasyāpi prakṛtidvayasya kāraṇatvena, sarvācetanavastuśeṣiṇaś cetanasyāpi śeṣitvena kāraṇatayā śeṣitayā cāhaṃ parataraḥ -- tathā jñānaśaktibalādiguṇayogena cāham eva parataraḥ / matto 'nyan madvyatiriktaṃ jñānabalādiguṇāntarayogi kiṃcid api parataraṃ nāsti //(BhGR_p176726) mayi sarvam idaṃ protaṃ sūtre maṇigaṇā iva || BhG_7.7cd sarvam idaṃ cidacidvastujātaṃ kāryāvasthaṃ kāraṇāvasthaṃ ca maccharīrabhūtaṃ sūtre maṇigaṇavad atmatayāvasthite mayi protam āśritam / "yasya pṛthivī śarīram", "yasyātmā śarīram", "eṣa sarvabhūtāntarātmāpahatapāpmā divyo deva eko nārāyaṇaḥ" iti, ātmaśarīrabhāvenāvasthānaṃ ca jagadbrahmaṇor antaryāmibrāhmaṇādiṣu siddham //(BhGR_7.7) ataḥ sarvasya paramapuruṣaśarīratvenātmabhūtaparamapuruṣaprakārarvāt sarvaprakāraḥ paramapuruṣa evāvasthita iti sarvaiś śabdais tasyaivābhidhānam iti tat tat sāmānādhikaraṇyena āha --(BhGR_p177507) raso 'ham apsu kaunteya prabhāsmi śaśisūryayoḥ | praṇavas sarvavedeṣu śabdaḥ khe pauruṣaṃ nṛṣu || BhG_7.8 puṇyo gandhaḥ pṛthivyāṃ ca tejaś cāsmi vibhāvasau | jīvanaṃ sarvabhūteṣu tapaś cāsmi tapasviṣu || BhG_7.9 bījaṃ māṃ sarvabhūtānāṃ viddhi pārtha sanātanam | buddhir buddhimatām asmi tejas tejasvinām aham || BhG_7.10 balaṃ balavantāñ cāhaṃ kāmarāgavivarjitam | dharmāviruddho bhūteṣu kāmo 'smi bharatarṣabha || BhG_7.11 ete sarve vilakṣaṇā bhāvā matta evotpannāḥ, maccheṣabhūtāḥ maccharīratayā mayy evāvasthitāḥ; atas tattatprakāro 'ham evāvathitaḥ //(BhGR_7.8-11) ye caiva sāttvikā bhāvā rājasās tāmasāś ca ye | matta eveti tān viddhi na tv ahaṃ teṣu te mayi || BhG_7.12 kiṃ viśiṣya abhidhīyate? sāttvikā rājasās tāmasāś ca jagati dehatvenendriyatvena bhogyatvena tattaddhtetutvena cāvasthitā ye bhavāḥ, tān sarvān matta evotpannān viddhi; te maccharīratayā mayy evāvasthitā iti ca / na tv ahaṃ teṣu -- nāhaṃ kadācid api tadāyattasthitiḥ; anyatrātmāyattasthititve 'pi śarīrasya, śarīreṇātmanaḥ sthitāv apy upakāro vidyate; mama tu tair na kaścit tathāvidha upakāraḥ, kevalalīlaiva prayojanam ityarthaḥ //(BhGR_7.12) tribhir guṇamayair bhāvair ebhiḥ sarvam idaṃ jagat | mohitaṃ nābhijānāti mām ebhyaḥ param avyayam || BhG_7.13 tad evaṃ cetanācetanātmakaṃ kṛtsnaṃ jagan madīyaṃ kāle kāle matta evotpadyate, mayi ca pralīyate, mayy evāvasthitam, maccharīrabhūtam, madātmakaṃ cety aham eva kāraṇāvasthāyāṃ kāryāvathāyāṃ ca sarvaśarīratayā sarvaprakāro 'vasthitaḥ / ataḥ kāraṇatvena śeṣitvena ca jñānādyasaṅkhyeyakalyāṇaguṇagaṇaiś cāham eva sarvaiḥ prakāraiḥ parataraḥ, matto 'nyat kenāpi kalyāṇaguṇagaṇena parataraṃ na vidyate / evaṃbhūtaṃ māṃ tribhyaḥ sāttvikarājasatāmasaguṇamayebhyo bhāvebhyaḥ paraṃ madasādhāraṇaiḥ kalyāṇaguṇagaṇais tattadbhogyatāprakāraiś ca param utkṛṣṭatamam, avyayaṃ sadaikarūpam api tair eva tribhir guṇamayair nihīnataraiḥ kṣaṇadhvaṃsibhiḥ pūrvakarmānuguṇadehendriyabhogyatvenāvasthitaiḥ padārthair mohitaṃ devatiryaṅmanuṣyasthāvarātmanāvasthitaṃ sarvam idaṃ jagan nābhijānāti //(BhGR_7.13) kathaṃ svata evānavadhikātiśayānande nitye sadaikarūpe laukikavastubhogyatatprakāraiś cotkṛṣṭatame tvayi sthite 'py atyantanihīneṣu guṇamayeṣv asthireṣu bhāveṣu sarvasya bhoktṛvargasya bhogyatvabuddhir upajāyata ity atrāha --(BhGR_p180115) daivī hy eṣā guṇamayī mama māyā duratyayā | BhG_7.14ab mamaiṣā guṇamayī sattvarajastamomayī māyā yasmād daivī devena krīḍhāpravṛttena mayaiva nirmitā, tasmāt sarvair duratyayā duratikramā / asyāḥ māyāśabdavācyatvam āsurarākṣasāstrādīnām iva vicitrakāryakaratvena, yathā ca "tato bhagavatā tasya rakṣārthaṃ cakram uttamam / ājagāma samājñaptaṃ jvālāmāli sudarśanam / tena māyāsahasraṃ tacchambarasyāśugāminā / bālasya rakṣatā deham aikāikaśyena sūditam" ity ādau / ato māyāśabdo na mithyārthavācī / aindrajālikādiṣv api kenacin mantrāuṣadhādinā mithyārthaviṣayāyāḥ pāramārthikyā eva buddher utpādakatvena māyāvīti prayogaḥ / tathā mantrāuṣadhādir eva tatra māyā; sarvaprayogeṣv anugatasyaikasyaiva śabdārthatvāt / tatra mithyārtheṣu māyāśabdaprayogo māyākāryabuddhiviṣayatvenāupacārikaḥ, mañcāḥ krośantītivat / eṣā guṇamayī pāramārthikī bhagavanmāyaiva, "māyām tu prakṛtiṃ vidyān māyinaṃ tu maheśvaram" ityādiṣv abhidhīyate / asyāḥ kāryaṃ bhagavatsvarūpatirodhānam, svasvarūpabhogyatvabuddhiś ca / ato bhagavanmāyayā mohitaṃ sarvaṃ jagad bhagavantam anavadhikātiśayānandasvarūpaṃ nābhijānāti //(BhGR_p180471) māyāvimocanopāyam āha --(BhGR_p181602) mām eva ye prapadyante māyām etāṃ taranti te || BhG_7.14cd mām eva satyasaṅkalpaṃ paramakāruṇikam anālocitaviśeṣāśeṣalokaśaraṇyam ye śaraṇaṃ prapadyante, te etāṃ madīyāṃ guṇamayīṃ māyāṃ taranti māyām utsṛjya mām evopāsata ityarthaḥ //(BhGR_7.14) kim iti bhagavadupāsanāpādinīṃ bhagavatprapattiṃ sarve na kurvata ity atrāha -(BhGR_p181959) na māṃ duṣkṛtino mūḍhāḥ prapadyante narādhamāḥ | māyayāpahṛtajñānā āsuraṃ bhāvam āśritāḥ || BhG_7.15 duṣkṛtinaḥ pāpakarmāṇaḥ māṃ na prapadyate / duṣkṛtatāratamyena te caturvidhā bhavanti mūḍhāḥ, narādhamāḥ, māyayāpahṛtajñānāḥ, āsuraṃ bhāvam āśritāḥ iti / mūḍhāḥ viparītajñānāḥ; pūrvoktaprakāreṇa bhagavaccheṣataikarasam ātmānaṃ bhogyajātaṃ ca svaśeṣatayā manyamānāḥ / narādhamāḥ sāmānyena jñāte 'pi matsvarūpe madaunmukhyānarhāḥ / māyayāpahṛtajñānāḥ madviṣayaṃ madaiśvaryaviṣayaṃ ca jñānaṃ yeṣāṃ tadasaṃbhāvanāpādinībhiḥ kūṭayuktibhir apahṛtam, te tathā uktāḥ / āsuraṃ bhāvam āśritāḥ madviṣayaṃ madaiśvaryaviṣayaṃ ca jñānaṃ sudṛḍham upapannaṃ yeṣāṃ dvaiṣāyaiva bhavati; te āsuraṃ bhāvam āśritāḥ / uttarottarāḥ pāpiṣṭhatamāḥ //(BhGR_7.15) caturvidhā bhajante mām janāḥ sukṛtino 'rjuna | ārto jijñāsur arthārthī jñānī ca bharatarṣabha || BhG_7.16 sukṛtinaḥ puṇyakarmāṇo māṃ śaraṇam upagamya mām eva bhajante / te ca sukṛtatāratamyena caturvidhāḥ, sukṛtagarīyastvena pratipattivaiśeṣyād uttarottarā adhikatamā bhavanti / ārtaḥ pratiṣṭhāhīnaḥ bhraṣṭāiśvaryaḥ punar tatprāptikāmaḥ / arthārthī aprāptāiśvaryatayā aiśvaryakāmaḥ / tayor mukhabhedamātram / aiśvaryaviṣayatayāikyād eka evādhikāraḥ / jijñāsuḥ prakṛtiviyuktātmasvarūpāvāptīcchuḥ / jñānam evāsya svarūpam iti jijñāsur ity uktam / jñānī ca, "itas tv anyāṃ prakṛtiṃ viddhi me parām" ityādinābhihitabhagavaccheṣataikarasātmasvarūpavit; prakṛtiviyuktakevalātmani aparyavasyan bhagavantaṃ prepsuḥ bhagavantam eva paramaprāpyaṃ manvānaḥ //(BhGR_7.16) teṣāṃ jñānī nityayuktaḥ ekabhaktir viśiṣyate | priyo hi jñānino 'tyartham ahaṃ sa ca mama priyaḥ || BhG_7.17 teṣāṃ jñānī viśiṣyate / kutaḥ? nityayukta ekabhaktir iti ca / jñānino hi madekaprāpyasya mayā yogo nityaḥ; itarayos tu yāvatsvābhilaṣitaprāpti mayā yogaḥ / tathā jñānino mayy ekasminn eva bhaktiḥ; itarayos tu svābhilaṣite tatsādhanatvena mayi ca / ataḥ sa eva viśiṣyate / kiñ ca, priyo hi jñānino 'tyartham aham / arthaśabdo 'bhidheyavacanaḥ; jñānino 'haṃ yathā priyaḥ, tathā mayā sarvajñena sarvaśaktināpy abhidhātuṃ na śakyata ityarthaḥ; priyatvasyeyattārahitatvāt / yathā jñāninām agresarasya prahlādasya, "sa tv āsaktamatiḥ kṛṣṇe daśyamāno mahoragaiḥ / na vivedātmano gātraṃ tatsmṛtyāhlādasaṃsthitaḥ" iti / tathaiva so 'pi mama priyaḥ //(BhGR_7.17) udārāḥ sarva evaite jñānī tv ātmaiva me matam | āsthitas sa hi yuktātmā mām evānuttamāṃ gatim || BhG_7.18 sarva evaite mām evopāsata iti udārāḥ vadānyāḥ / ye matto yat kiṃcid api gṛhṇanti, te hi mama sarvasvadāyinaḥ / jñānī tv ātmaiva me matam -- tadāyattadhāraṇo 'ham iti manye / kasmād evam? yasmād ayaṃ mayā vinātmadhāraṇāsaṃbhāvanayā mām evānuttamaṃ prāpyam āsthitaḥ, atas tena vinā mamāpy ātmadhāraṇaṃ na saṃbhavati / tato mamātmā hi saḥ //(BhGR_7.18) bahūnāṃ janmanām ante jñānavān māṃ prapadyate | vāsudevas sarvam iti sa mahātmā sudurlabhaḥ || BhG_7.19 nālpasaṃkhyāsaṅkhyātānāṃ puṇyajanmanāṃ phalam idam, yan maccheṣataikarasātmayāthātmyajñānapūrvakaṃ matprapadanam; api tu bahūnāṃ janmanāṃ puṇyajanmanām ante avasāne, vāsudevaśeṣataikaraso 'haṃ tadāyattasvarūpasthitipravṛttiś ca; sa cāsaṅkhyeyaiḥ kalyāṇaguṇagaṇaiḥ parataraḥ iti jñānavān bhūtvā, vāsudeva eva mama paramaprāpyaṃ prāpakaṃ ca, anyad api yan manorathavartiṃ sa eva mama tat sarvam iti māṃ prapadyate mām upāste; sa mahātmā mahāmanāḥ sudurlabhaḥ durlabhataro loke / vāsudevas sarvam ity asyāyam evārthaḥ, "priyo hi jñānino 'tyartham aham", "āsthitas sa hi yuktātmā mām evānuttamāṃ gatim" iti prakramāt / jñānavāṃś cāyam uktalakṣaṇa eva, asyaiva pūrvoktajñānitvāt, bhūmir āpaḥ" ity ārabhya, "ahaṅkāra itīyaṃ me bhinnā prakṛtir aṣṭadhā / apareyam itas tv anyāṃ prakṛtiṃ viddhi me parām / jīvabhūtām" iti hi cetanācetanaprakṛtidvayasya paramapuruṣaśeṣataikarasatoktā; "ahaṃ kṛtsnasya jagataḥ prabhavaḥ pralayas tathā / mattaḥ parataraṃ nānyat kiñcid asti dhanañjaya" ity ārabhya, "ye caiva sāttvikā bhāvā rājasās tāmasāś ca ye / matta eveti tān viddhi na tv ahaṃ teṣu te mayi // iti prakṛtidvayasya kāryakāraṇobhayāvasthasya paramapuruṣāyattasvarūpasthitipravṛttitvaṃ paramapuruṣasya ca sarvaiḥ prakāraiḥ sarvasmāt parataratvam uktam; ataḥ sa evātra jñānīty ucyate //(BhGR_1.7-19) tasya jñānino durlabhatvam evopapādayati --(BhGR_p186638) kāmais tais tair hṛtajñānāḥ prapadyante 'nyadevatāḥ | taṃ taṃ niyamam āsthāya prakṛtyā niyatāḥ svayā || BhG_7.20 sarva eva hi laukikāḥ puruṣāḥ svayā prakṛtyā pāpavāsanayā guṇamayabhāvaviṣayayā niyatāḥ nityānvitāḥ tais taiḥ svavāsanānurūpair guṇamayair eva kāmaiḥ icchāviṣayabhūtaiḥ hṛtamatsvarūpaviṣayajñānāḥ tattatkāmasiddhyartham anyadevatāḥ madvyatiriktāḥ kevalendrādidevatāḥ taṃ taṃ niyamaṃ āsthāya tattaddevatāviśeṣamātraprīṇanāsādhāraṇaṃ niyamam āsthyāya prapadyante tā evāśrityārcayante //(BhGR_7.20) yo yo yāṃ yāṃ tanuṃ bhaktaḥ śraddhayārcitum icchati | tasya tasyācalāṃ śraddhāṃ tām eva vidadhāmy aham || BhG_7.21 tā api devatā madīyās tanavaḥ, "ya āditye tiṣṭhan ... yam ādityo na veda yasyādityaś śarīram" ityādiśrutibhiḥ pratipāditāḥ / madīyās tanava ity ajānann api yo yo yāṃ yāṃ madīyām ādityādikāṃ tanuṃ bhaktaḥ śraddhayārcitum icchati; tasya tasyājānato 'pi mattanuviṣayaiṣā śraddhety anusandhāya tām evācalāṃ nirvighnāṃ vidadhāmy aham //(BhGR_7.21) sa tayā śraddhayā yuktas tasyārādhanam īhate | labhate ca tataḥ kāmān mayaiva vihitān hi tān || BhG_7.22 sa tayā nirvighnayā śraddhayā yuktas tasya indrāder ārādhanaṃ pratīhate / tataḥ mattanubhūtendrādidevatārādhanāt tān eva hi svābhilaṣitān kāmān mayaiva vihitān labhate / yady apy ārādhanakāle, "ārādhyendrādayo madīyās tanavaḥ, tata eva tadarcanaṃ ca madārādhanam" iti na jānāti -- tathāpi tasya vastuno madārādhanatvād ārādhakābhilaṣitam aham eva vidadhāmi //(BhGR_7.22) antavat tu phalaṃ teṣāṃ tad bhavaty alpamedhasām | devān devayajño yānti madbhaktā yānti mām api || BhG_7.23 teṣām alpamedhasām alpabuddhīnām indrādimātrayājināṃ tadārādhanaphalam alpam, antavac ca bhavati / kutaḥ? devān devayajo yānti -- yata indrādīn devān tadyājino yānti / indrādayo 'pi hi paricchinnabhogāḥ parimitakālavartinaś ca / tatas tatsāyujyaṃ prāptāḥ tais saha pracyavante / madbhaktā api teṣām eva karmaṇāṃ madārādhanarūpatāṃ jñātvā paricchinnaphalasaṅgaṃ tyaktvā matprīṇanaikaprayojanāḥ māṃ prāpnuvanti; na ca punar nivartante / "mām upetya tu kaunteya punar janma na vidyate" iti hi vakṣyate //(BhGR_7.23) itare tu sarvasamāśrayaṇīyatvāya mama manuṣyādiṣv avatāram apy akiñcitkaraṃ kurvantīty āha --(BhGR_p189079) avyaktaṃ vyaktim āpannaṃ manyante mām abuddhayaḥ | paraṃ bhāvam ajānanto mama avyayam anuttamam || BhG_7.24 sarvaiḥ karmabhir ārādhyo 'haṃ sarveśvaro vāṅmanasāparicchedyasvarūpasvabhāvaḥ paramakāruṇyād aśrityavātsalyāc ca sarvasamāśrayaṇīyatvāyājahatsvabhāva eva vasudevasūnur avarīrṇa iti mamaivaṃ paraṃ bhāvam avyayam anuttamam ajānantaḥ prākṛtarājasūnusamānam itaḥ pūrvam anabhivyaktam idānīṃ karmavaśāj janmaviśeṣaṃ prāpya vyaktim āpannam prāptaṃ mām buddhayo manyante / ato māṃ nāśrayante; na karmabhir ārādhayanti ca //(BhGR_7.24) kuta evaṃ na prakāśyata ity atrāha --(BhGR_p189818) nāhaṃ prakāśaḥ sarvasya yogamāyāsamāvṛtaḥ | mūḍho 'yaṃ nābhijānāti loko mām ajam avyayam || BhG_7.25 kṣetrajñāsādhāraṇamanuṣyatvādisaṃsthānayogākhyamāyayā samāvṛto 'haṃ na sarvasya prakāśaḥ / mayi manuṣyatvādisaṃsthānadarśanamātreṇa mūḍho 'yaṃ loko mām ativāyvindrakarmāṇam atisūryāgnitejasam upalabhyamānam api ajam avyayaṃ nikhilajagadekakāraṇaṃ sarveśvaraṃ māṃ sarvasamāśrayaṇīyatvāya manuṣyatvasaṃsthānam āsthitaṃ nābhijānāti //(BhGR_7.25) vedāhaṃ samatītāni vartamānāni cārjuna | bhaviṣyāṇi ca bhūtāni māṃ tu veda na kaścana || BhG_7.26 atītāni vartamānāni anāgatāni ca sarvāṇi bhūtāny ahaṃ veda jānāmi / māṃ tu veda na kaścana mayānusaṃdhīyamāneṣu kālatrayavartiṣu bhūteṣu mām evaṃvidhaṃ vāsudevaṃ sarvasamāśrayṇīyatvāyāvatīrṇaṃ viditvā mām eva samāśrayan na kaścid upalabhyata ityarthaḥ / ato jñānī sudurlabha eva //(BhGR_7.26) tathā hi --(BhGR_p190864) icchādveṣasamutthena dvandvamohena bhārata | sarvabhūtāni saṃmohaṃ sarge yānti parantapa || BhG_7.27 icchādveṣābhyāṃ samutthitena śītoṣṇādidvandvākhyena mohena sarvabhūtāni sarge janmakāla eva saṃmohaṃ yānti / etad uktaṃ bhavati -- guṇamayeṣu sukhaduḥkhādidvandveṣu pūrvapūrvajanmani yadviṣayau icchādveṣau abhyastau, tadvāsanayā punar api janmakāla eva tad eva dvandvākhyam icchādveṣaviṣayatvena samutthitaṃ bhūtānāṃ mohanaṃ bhavati; tena mohena sarvabhūtāni saṃmohaṃ yānti; tadviṣayecchādveṣasvabhāvāni bhavanti, na matsamśleṣaviyogasukhaduḥkhasvabhāvāni, jñānī tu matsaṃśleṣaviyogaikasukhaduḥkhasvabhāvaḥ; na tatsvabhāvaṃ kim api bhūtaṃ jāyate iti //(BhGR_7.27) yeṣāṃ tv antagataṃ pāpaṃ janānāṃ puṇyakarmaṇām | te dvandvamohanirmuktāḥ bhajante māṃ dṛḍhavratāḥ || BhG_7.28 yeṣāṃ tv anekajanmārjitenotkṛṣṭapuṇyasaṃcayena guṇamayadvandveccchādveṣahetubhūtaṃ madaunmukhyavirodhi ca anādikālapravṛttaṃ pāpam antagatam kṣīṇam; te pūrvoktena sukṛtatāratamyena māṃ śaraṇam anuprapadya guṇamayān mohād vinirmuktāḥ jarāmaraṇamokṣāya, mahate cāiśvaryāya, matprāptaye ca dṛḍhavratāḥ dṛḍhasaṅkalpāḥ mām eva bhajante //(BhGR_7.28) atra trayāṇāṃ bhagavantaṃ bhajamānānāṃ jñātavyaviśeṣān upādeyāṃś ca prastauti --(BhGR_p192208) jarāmaraṇamokṣāya mām āśritya yatanti ye | te brahma tad viduḥ kṛtsnam adhyātmaṃ karma cākhilam || BhG_7.29 jarāmaraṇamokṣāya prakṛtiviyuktātmasvarūpadarśanāya mām āśritya ye yatante, te tadbrahma viduḥ, adhyātmaṃ tu kṛtsnaṃ viduḥ, karma cākhilaṃ viduḥ //(BhGR_1.29) sādhibhūtādhidaivaṃ māṃ sādhiyajñaṃ ca ye viduḥ | prayāṇakāle 'pi ca māṃ te vidur yuktacetasaḥ || BhG_7.30 atra ya iti punar nirdeśāt pūrvanirdiṣṭavyo 'nye adhikāriṇo jñāyante; sādhibhūtaṃ sādhidaivaṃ mām aiśvaryārthino ye viduḥ ity etad anuvādasarūpam apy aprāptārthatvād vidhāyakam eva; tathā sādhiyajñam ity api trayāṇām adhikāriṇām aviśeṣeṇa vidhīyate; arthasvabhāvyāt / trayāṇāṃ hi nityanaimittikarūpamahāyajñādyanuṣṭhānam avarjanīyam / te ca prayāṇakāle 'pi svaprāpyānuguṇaṃ māṃ viduḥ / te ceti cakārāt pūrve jarāmaraṇamokṣāya yatamānāś ca prayāṇakāle vidur iti samuccīyante; anena jñānino 'py arthasvābhāvyāt sādhiyajñaṃ māṃ viduḥ, prayāṇakāle 'pi svaprāpyānuguṇaṃ māṃ vidur ity uktaṃ bhavati //(BhGR_7.30) saptame -- parasya brahmaṇo vāsudevasyopāsyatvam nikhilacetanācetanavastuśeṣitvam, kāraṇatvam, ādhāratvam, sarvaśarīratayā sarvaprakāratvena sarvaśabdavācyatvam, sarvaniyantṛtvam, sarvaiś ca kalyāṇaguṇagaṇais tasyaiva parataratvam, sattvarajastamomayair dehendriyatvena bhogyatvena cāvasthitair bhāvair anādikālapravṛttaduṣkṛtapravāhahetukais tasya tirodhānam, atyutkṛṣṭasukṛtahetukabhagavatprapattyā sukṛtatāratamyena ca pratipattivaiśeṣyād aiśvaryākṣarayāthātmyabhagavatprāptyapekṣayopāsakabhedam, bhagavantaṃ prepsor nityayuktatayaikabhaktitayā cātyarthaparamapuruṣapriyatvena ca śraiṣṭhyam durlabhatvaṃ ca pratipādya eṣāṃ trayāṇāṃ jñātavyopādeyabhedāṃś ca prāstauṣīt / idānīm aṣṭame prastutān jñātavyopādeyabhedān vivinakti //(BhGR_p193454) kiṃ tad brahma kim adhyātmaṃ kiṃ karma puruṣottama | adhibhūtaṃ ca kiṃ proktam adhidaivaṃ kim ucyate || BhG_8.1 adhiyajñaḥ kathaṃ ko 'tra dehe 'smin madhusūdanam | prayāṇakāle ca kathaṃ jñeyo 'si niyatātmabhiḥ || BhG_8.2 jarāmaraṇamokṣāya bhagavantam āśritya yatamānānāṃ jñātavyatayoktaṃ tad brahma adhyātmaṃ ca kim iti vaktavyam / aiśvaryārthīnāṃ jñātavyam adhibhūtam adhidaivaṃ ca kim? trayāṇāṃ jñātavyo 'dhiyajñaśabdanirdiṣṭaś ca kaḥ? tasya cādhiyajñabhāvaḥ katham? prayāṇakāle ca ebhis tribhir niyatātmabhiḥ kathaṃ jñeyo 'si? //(BhGR_8.1-2) akṣaraṃ brahma paramaṃ svabhāvo 'dhyātmam ucyate | bhūtabhāvodbhavakaro visargaḥ karmasaṃjñitaḥ || BhG_8.3 tadbrahmeti nirdiṣṭaṃ paramam akṣaraṃ na kṣaratīty akṣaram, kṣetrajñasamaṣṭirūpam / tathā ca śrutiḥ, "avyaktam akṣare līyate akṣaraṃ tamasi līyate" ityādikā / paramam akṣaraṃ prakṛtivinirmuktam ātmasvarūpam / svabhāvo 'dhyātmam ucyate / svabhāvaḥ prakṛtiḥ / anātmabhūtam, ātmani saṃbadhyamānaṃ bhūtasūkṣmatadvāsanādikaṃ pañcāgnividyāyāṃ jñātavyatayoditam / tadubhayaṃ prāpyatayā tyājyatayā ca mumukṣubhir jñātavyam / bhūtabhāvodbhavakaro visargaḥ karmasaṃjñitaḥ / bhūtabhāvaḥ manuṣyādibhāvaḥ; tadudbhavakaro yo visargaḥ, "pañcamyām āhutāv āpaḥ puruṣavacaso bhavanti" iti śrutisiddho yoṣitsaṃbandhajaḥ, sa karmasaṃjñitaḥ / tac cākhilaṃ sānubandham udvejanīyatayā, pariharaṇīyatayā ca mumukṣubhir jñātavyam / pariharaṇīyatayā cānantaram eva vakṣyate, "yad icchanto brahmacaryaṃ caranti" iti //(BhGR_8.3) adhibhūtaṃ kṣaro bhāvaḥ puruṣaś cādhidaivatam | adhiyajño 'ham evātra dehe dehabhṛtāṃ vara || BhG_8.4 aiśvaryārthināṃ jñātavyatayā nirdiṣṭam adhibhūtaṃ kṣaro bhāvaḥ viyadādibhūteṣu vartamānaḥ tatpariṇāmaviśeṣaḥ kṣaraṇasvabhāvo vilakṣaṇaḥ śabdasparśādis sāsrayaḥ / vilakṣaṇāḥ sāśrayāś śabdasparśarūparasagandhāḥ aiśvaryārthibhiḥ prāpyās tair anusandheyāḥ / puruṣaś cādhidaivatam adhidaivataśabdanirdiṣṭaḥ puruṣaḥ adhidaivatam devatopari vartamānaḥ, indraprajāpatiprabhṛtikṛtsnadaivatopari vartamānaḥ, indraprajāpatiprabhṛtīnāṃ bhogyajātad vilakṣaṇaśabdāder bhoktā puruṣaḥ / sā ca bhoktṛtvāvasthā aiśvaryārthibhiḥ prāpyatayānusandheyā / adhiyajño 'ham eva / adhiyajñaḥ yajñair ārādhyatayā vartamānaḥ / atra indrādau mama dehabhūte ātmatayāvasthito 'ham eva yajñair ārādhya iti mahāyajñādinityanaimittikānuṣṭhānavelāyāṃ trayāṇām adhikāriṇām anusandheyam etat //(BhGR_8.4) antakāle ca mām eva smaran muktvā kalebaram | yaḥ prayāti sa madbhāvaṃ yāti nāsty atra saṃśayaḥ || BhG_8.5 idam api trayāṇāṃ sādhāraṇam / antakāle ca mām eva smaran kalevaraṃ tyaktvā yaḥ prayāti, sa madbhāvaṃ yāti mama yo bhāvaḥ svabhāvaḥ taṃ yāti; tadānīṃ yathā mām anusandhatte, tathāvidhākāro bhavatītyarthaḥ; yathā ādibharatādayas tadānīṃ smaryamāṇamṛgasajātīyākārāt saṃbhūtāḥ //(BhGR_8.5) smartus svaviṣayasajātīyākāratāpādanam antyapratyayasya svabhāva iti suspaṣṭam āha --(BhGR_p197448) yaṃ yaṃ vāpi smaran bhāvaṃ tyajaty ante kalebaram | taṃ tam evaiti kaunteya sadā tadbhāvabhāvitaḥ || BhG_8.6 ante antakāle yaṃ yaṃ vāpi bhāvaṃ smaran kalebaraṃ tyajati, taṃ taṃ bhāvam eva maraṇānantaram eti / antimapratyayaś ca pūrvabhāvitaviṣaya eva jāyate //(BhGR_8.6) tasmāt sarveṣu kāleṣu mām anusmara yudhya ca | mayy arpitamanobuddhiḥ mām evaiṣyasy asaṃśayaḥ || BhG_8.7 yasmāt pūrvakālābhyastaviṣaya evāntyapratyayo jāyate, tasmāt sarveṣu kāleṣv āprayāṇād ahar ahar mām anusmara / aharahar anusmṛtikaraṃ yuddhādikaṃ varṇāśramānubandhi śrutismṛticoditaṃ nityanaimittikaṃ ca karma kuru / evam upāyena mayy arpitamanobuddhiḥ antakale ca mām eva smaran yathābhilaṣitaprakāraṃ māṃ prāpsyasi; nātra saṃśayaḥ //(BhGR_8.7) evaṃ sāmānyena svaprāpyāvāptir antyapratyayādhīnety uktvā tadarthaṃ trayāṇām upāsanaprakārabhedaṃ vaktum upakramate; tatrāiśvaryārthinām upāsanaprakāraṃ yathopāsanam antyapratyayaprakāraṃ cāha --(BhGR_p198428) abhyāsayogayuktena cetasā nānyagāminā | paramaṃ puruṣaṃ divyaṃ yāti pārthānucintayan || BhG_8.8 aharahar abhyāsayogābhyāṃ yuktatayā nānyagāminā cetasā antakāle paramaṃ puruṣaṃ divyaṃ māṃ vakṣyamāṇaprakāraṃ cintayan mām eva yāti -- ādibharatamṛgatvaprāptivad aiśvaryaviśiṣṭatayā matsamānākāro bhavati / abhyāsaḥ nityanaimittikāviruddheṣu sarveṣu kāleṣu manasopāsyasaṃśīlanam / yogas tu aharahar yogakāle 'nuṣṭhīyamānaṃ yathoktalakṣaṇam upāsanam //(BhGR_8.8) kaviṃ purāṇam anuśāsitāram aṇor aṇīyāṃsam anusmared yaḥ | sarvasya dhātāram acintyarūpam ādityavarṇaṃ tamasaḥ parastāt || BhG_8.9 prayāṇakāle manasācalena bhaktyā yukto yogabalena caiva | bhruvor madhye prāṇam āveśya samyak sa taṃ paraṃ puruṣam upaiti divyam || BhG_8.10 kaviṃ sarvajñan purāṇam purātanam anuśāsitāram viśvasya praśāsitāram aṇor aṇīyāṃsam jīvād api sūkṣmataram, sarvasya dhātāram sarvasya sraṣṭāram, acintyarūpam sakaletaravisajātīyasvarūpam, ādityavarṇaṃ tamasaḥ parastād aprākṛtasvāsādhāraṇadivyarūpam, tam evaṃbhūtam aharahar abhyasyamānabhaktiyuktayogabalena ārūḍhasaṃskāratayā acalena manasā prayāṇakāle bhruvor madhye prāṇam āveśya saṃsthāpya tatra bhūmadhye divyaṃ puruṣaṃ yo 'nusmaret; sa tam evopaiti -- tadbhāvaṃ yāti, tatsamānāiśvaryo bhavatītyarthaḥ //(BhGR_8.9-10) atha kaivalyārthināṃ smaraṇ aprakāram āha --(BhGR_p200120) yad akṣaraṃ vedavido vadanti viśanti yad yatayo vītarāgāḥ | yad icchanto brahmacaryaṃ caranti tat te padaṃ saṃgraheṇa pravakṣye || BhG_8.11 yad akṣaram asthūlatvādiguṇakaṃ vedavido vadanti, vītarāgāś ca yatayo yad akṣaraṃ viśanti, yad akṣaraṃ prāptum icchanto brahmacaryaṃ caranti, tat padaṃ saṃgraheṇa te pravakṣye / padyate gamyate cetaseti padam; tan nikhilavedāntavedyaṃ matsvarūpam akṣaraṃ yathā upāsyam, tathā saṃkṣepeṇa pravakṣyāmītyarthaḥ //(BhGR_8.11) sarvadvārāṇi saṃyamya mano hṛdi nirudhya ca | mūrdhny ādhāyātmanaḥ prāṇam āsthito yogadhāraṇām || BhG_8.12 om ity ekākṣaraṃ brahma vyāharan mām anusmaran | yaḥ prayāti tyajan dehaṃ sa yāti paramāṃ gatim || BhG_8.13 sarvāṇi śrotrādīnīndriyāṇi jñānadvārabhūtāni saṃyamya svavyāpārebhyo vinivartya, hṛdayakamalaniviṣṭe mayy akṣare mano nirudhya, yogākhyāṃ dhāraṇām āsthitaḥ mayy eva niścalāṃ sthitim āsthitaḥ, om ity ekākṣaraṃ brahma madvācakaṃ vyāharan, vācyaṃ mām anusmaran, ātmanaḥ prāṇaṃ mūrdhny ādhāya dehaṃ tyajan yaḥ prayāti -- sa yāti paramāṃ gatiṃ prakṛtiviyuktaṃ matsamānākāram apunarāvṛttim ātmānaṃ prāpnotītyarthaḥ / "yaḥ sa sarveṣu bhūteṣu naśyatsu na vinaśyati // avyakto 'kṣara ity uktas tam āhuḥ paramāṃ gatim // ity anantaram eva vakṣyate //(BhGR_1.8-13) evam aiśvaryārthinaḥ kaivalyārthinaś ca svaprāpyānuguṇaṃ bhagavadupāsanaprakāra uktaḥ; atha jñānino bhagavadupāsanaprakāraṃ prāptiprakāraṃ cāha --(BhGR_p201610) ananyacetāḥ satataṃ yo māṃ smarati nityaśaḥ | tasyāhaṃ sulabhaḥ pārtha nityayuktasya yoginaḥ || BhG_8.14 nityaśaḥ mām udyogaprabhṛti satataṃ sarvakālam ananyacetāḥ yaḥ smarati atyarthamatpriyatvena matsmṛtyā vinā ātmadhāraṇam alabhamāno niratiśayapriyāṃ smṛtiṃ yaḥ karoti; tasya nityayuktasya nityayogaṃ kāṅkṣamāṇasya yoginaḥ ahaṃ sulabhaḥ aham eva prāpyaḥ; na madbhāva aiśvaryādikaḥ suprāpaś ca / tadviyogam asahamāno 'ham eva taṃ vṛṇe / "yam evaiṣa vṛṇute tena labhyaḥ" iti hi śrūyate / matprāptyanuguṇopāsanavipākaṃ tadvirodhinirasanam atyarthamatpriyatvādikaṃ cāham eva dadāmītyarthaḥ / vakṣyate ca "teṣāṃ satatayuktānāṃ bhajatāṃ prītipūrvakam / dadāmi buddhiyogaṃ taṃ yena mām upāyānti te // teṣām evānukampārtham aham ajñānajaṃ tamaḥ / nāśayāmy ātmabhāvastho jñānadīpena bhāsvatā // iti //(BhGR_1.8-14) ataḥ param adhyāyaśeṣeṇa jñāninaḥ kaivalyārthinaś cāpunarāvṛttim aiśvaryārthinaḥ punarāvṛttiṃ cāha --(BhGR_p202699) mām upetya punarjanma duḥkhālayam aśāśvatam | nāpnuvanti mahātmānaḥ saṃsiddhiṃ paramāṃ gatāḥ || BhG_8.15 māṃ prāpya punarnikhiladuḥkhālayam aśāśvatam asthiraṃ janma na prāpnuvanti / yata ete mahātmānaḥ mahāmanasaḥ, yathāvasthitamatsvarūpajñānānā atyarthamatpriyatvena mayā vinā ātmadhāraṇam alabhamānā mayy āsktamanaso madāśrayā mām upāsya paramasaṃsiddhirūpaṃ māṃ prāptāḥ //(BhGR_8.15) aiśvaryagatiṃ prāptānāṃ bhagavantaṃ prāptānāṃ ca punarāvṛttau apunarāvṛttau ca hetum anantaram āha --(BhGR_p203299) ā brahmabhuvanāl lokāḥ punarāvartino 'rjuna | mām upetya tu kaunteya punarjanma na vidyate || BhG_8.16 brahmalokaparyantāḥ brahmāṇḍodaravartinas sarve lokā bhogāiśvaryālayāḥ punarāvartinaḥ vināśinaḥ / ata aiśvaryagatiṃ prāptānāṃ prāpyasthānavināśād vināśitvam avarjanīyam / māṃ sarvajñaṃ satyasaṅkalpaṃ nikhilajagadutpattisthitilayalīlaṃ paramakāruṇikaṃ sadaikarūpaṃ prāptānāṃ vināśaprasaṅgābhāvāt teṣāṃ punarjanma na vidyate //(BhGR_8.16) brahmalokaparyantānāṃ lokānāṃ tadantarvartināṃ ca paramapuruṣasaṅkalpakṛtām utpattivināśakālavyavasthām āha --(BhGR_p203954) sahasrayugaparyantam ahar yad brahmaṇo viduḥ | rātriṃ yugasahasrāntāṃ te 'horātravido janāḥ || BhG_8.17 avyaktād vyaktayaḥ sarvāḥ prabhavanty aharāgame | rātryāgame pralīyante tatraivāvyaktasaṃjñake || BhG_8.18 bhūtagrāmaḥ sa evāyaṃ bhūtvā bhūtvā pralīyate | rātryāgame 'vaśaḥ pārtha prabhavaty aharāgame || BhG_8.19 ye manuṣyādicaturmukhāntānāṃ matsaṅkalpakṛtāhorātravyavasthāvido janāḥ, te brahmaṇaś caturmukhasya yad ahaḥ tac caturyugasahasrāvasānaṃ viduḥ, rātriṃ ca tathārūpām / tatra brahmaṇo 'harāgamasamaye trailokyāntarvartinyo dehendriyabhogyabhogasthānarūpā vyaktaś caturmukhadehāvasthād avyaktāt prabhavanti / tatraiva avyaktāvasthāviśeṣe caturmukhadehe rātryāgamasamaye pralīyante / sa evāyaṃ karmavaśyo bhūtagrāmo 'harāgame bhūtvā bhutvā rātryāgame pralīyate / punar apy aharāgame prabhavati / tathā varṣatāvasānarūpayugasahasrānte brahmalokaparyantā lokāḥ brahmā ca, "pṛthivyapsu pralīyate āpastejasi līyante" ityādikrameṇa avyaktākṣaratamaḥparyantaṃ mayy eva pralīyante / evaṃ madvyatiriktasya kṛtsnasya kālavyavasthayā matta utpatteḥ mayi pralayāc cotpattivināśayogitvam avarjanīyam ity aiśvaryagatiṃ prāptānāṃ punarāvṛttir aparihāryā / mām upetānāṃ tu na punarāvṛttiprasaṅgaḥ //(BhGR_8.19) atha kaivalyaṃ praptānām api punarāvṛttir na vidyata ity aha --(BhGR_p205515) paras tasmāt tu bhāvo 'nyo 'vyakto 'vyaktāt sanātanaḥ | yasya sarveṣu bhūteṣu naśyatsu na vinaśyati || BhG_8.20 avyakto 'kṣara ity uktas tam āhuḥ paramāṃ gatim | yaṃ prāpya na nivartante tad dhāma paramaṃ mama || BhG_8.21 tasmād avyaktād acetanaprakṛtirūpāt puruṣārthatayā paraḥ utkṛṣṭo bhāvo 'nyo jñānaikākāratayā tasmād visajātīyaḥ, avyaktaḥ kenacit pramāṇena na vyajyata ity avyaktaḥ, svasaṃvedyasvāsādhāraṇākāra ityarthaḥ; sanātanaḥ utpattivināśānarhatayā nityaḥ yaḥ sarveṣu viyadādibhūteṣu sakāraṇeṣu sakāryeṣu vinaśyatsu tatra tatra sthito 'pi na vinaśyati; saḥ avyakto 'kṣara ityuktaḥ, "ye tv akṣaram anirdeśyam avyaktaṃ paryupāsate", "kūṭastho 'kṣara ucyate" ityādiṣu -- taṃ vedavidaḥ paramāṃ gatim āhuḥ / ayam eva, "yaḥ prayāti tyajan dehaṃ sa yāti paramāṃ gatim" ity atra paramagatiśabdanirdiṣṭo 'kṣaraḥ prakṛtisaṃsargaviyuktasvasvarūpeṇāvasthita ātmetyarthaḥ / yam evaṃbhūtaṃ svarūpeṇāvasthitaṃ prāpya na nivartante; tan mama paramaṃ dhāma paraṃ niyamanasthānam / acetanaprakṛtir ekaṃ niyamanasthānam; tatsaṃsṛṣṭarūpā jīvaprakṛtir dvitīyaṃ niyamanasthānam / acitsaṃsargaviyuktaṃ svarūeṇāvathitaṃ muktasvarūpaṃ paramaṃ niyamanasthānam ityarthaḥ / tac cāpunarāvṛttirūpam / atha vā prakāśavācī dhāmaśabdaḥ; prakāśaḥ ceha jñānam abhipretam; prakṛtisaṃsṛṣṭāt parichinnajñānarūpād ātmano 'paricchinnajñānarūpatayā muktasvarūpaṃ paraṃ dhāma //(BhGR_1.20-21) jñāninaḥ prāpyaṃ tu tasmād atyantavibhaktam ity āha --(BhGR_p207126) puruṣas sa paraḥ pārtha bhaktyā labhyas tv ananyayā | yasyāntassthāni bhūtāni yena sarvam idaṃ tatam || BhG_8.22 "mattaḥ parataraṃ nānyat kiñcid asti dhanaṃjaya / mayi sarvam idaṃ protaṃ sūtre maṇigaṇā iva // bhgr_1.", "mām ebhyaḥ param avyayam" ityādinā nirdiṣṭasya yasya antassthāni sarvāṇi bhūtāni, yena ca pareṇa puruṣeṇa sarvam idaṃ tatam, sa paraḥ puruṣaḥ "ananyacetās satatam" ity ananyayā bhaktyā labhyaḥ //8-22//(BhGR_p207363) athātmayāthātmyaviduḥ paramapuruṣaniṣṭasya ca sādharaṇīm arcirādikāṃ gatim āha -- dvayor apy arcirādikā gatiḥ śrutau śrutā / sā cāpunarāvṛttilakṣaṇā / yathā pañcāgnividyāyām, "tad ya itthaṃ vidur ye ceme 'raṇye śraddhā tapa ity upāsate, te 'rciṣam abhisaṃbhavanty arciṣo 'haḥ" ityādau / arcirādikayā gatasya parabrahmaprāptir apunarāvṛttiś cāmnātā, "sa enān brahma gamayati etena pratipadyamānā imaṃ mānavam āvartaṃ nāvartante" iti / na ca prajāpativākyādau śrutaparavidyāṅgabhūtātmaprāptiviṣayeyam, "tad ya itthaṃ viduḥ" iti gatiśrtuiḥ, "ye ceme 'raṇye śraddhā tapa ity upāsate" iti paravidyāyāḥ pṛthakchrutivaiyārthyāt / pañcāgnividyāyāṃ ca, "iti tu pañcamyām āhutāv āpaḥ puruṣavacaso bhavanti" iti, "ramaṇīyacaraṇāḥ ... kapūyacaraṇāḥ" iti puṇyapāpahetuko manuṣyādibhāvo 'pām eva bhūtāntarasaṃsṛṣṭānām, ātmanas tu tatpariṣvaṅgamātram iti cidacitor vivekam abhidhāya, "tad ya itthaṃ viduḥ ,,, te 'rciṣam asaṃbhavanti ... imaṃ mānavam āvartaṃ nāvartante" iti vivikte cidacidvastunī tyājyatayā prāpyatayā ca ya itthaṃ viduḥ te 'rcirādinā gacchanti, na ca punar āvartanta ity uktam iti gamyate / ātmayāthātmyavidaḥ paramapuruṣaniṣṭhasya ca "sa enān brahma gamayati" iti brahmaprāptivacanād acidviyuktam ātmavastu brahmātmakatayā brahmaśeṣataikarasam ity anusandheyam; tatkratunyāyāc ca / paraśeṣataikarasatvaṃ ca "ya ātmani tiṣṭhan ... yasyātmā śarīram" ityādiśrutisiddham /(BhGR_p207707) yatra kāle tv anāvṛttim āvṛttiṃ caiva yoginaḥ | prayātā yānti taṃ kālaṃ vakṣyāmi bharatarṣabha || BhG_8.23 agnir jyotir ahaś śuklaḥ ṣaṇmāsā uttarāyaṇam | tatra prayātā gacchanti brahma brahmavido janāḥ || BhG_8.24 atra kālaśabdo mārgasyāhaḥprabhṛtisaṃvatarāntakālābhimānidevatābhūyastayā mārgopalakṣaṇārthaḥ / yasmin mārge prayātā yogino 'nāvṛttiṃ puṇyakarmāṇaś cāvṛttiṃ yānti taṃ mārgaṃ vakṣyāmītyarthaḥ / "agnir jyotir ahaś śuklaḥ ṣaṇmāsā uttarāyaṇam" iti saṃvatsarādīnāṃ pradarśanam //(BhGR_8.23-24) dhūmo rātris tathā kṛṣṇaḥ ṣaṇmāsā dakṣiṇāyaṇam | tatra cāndramasaṃ jyotir yogī prāpya nivartate || BhG_8.25 etac ca dhūmādimārgasthapitṛlokādeḥ pradarśanam / atra yogiśabdaḥ puṇyakarmasaṃbandhiviṣayaḥ //(BhGR_8.25) śuklakṛṣṇe gatī hy ete jagataḥ śāśvate mate | ekayā yāty anāvṛttim anyayāvartate punaḥ || BhG_8.26 śuklā gatiḥ arcirādikā, kṛṣṇā ca dhūmādikā / śuklayānāvṛttiṃ yāti; kṛṣṇayā tu punar āvartate / ete śuklakṛṣṇe gatī jñānināṃ vividhānāṃ puṇyakarmaṇāṃ ca śrutau śāśvate mate / "tad ya itthaṃ vidur ye ceme 'raṇye śraddhā tapa ity upāsate te 'rciṣam abhisaṃbhavanti", "atha ya ime grāma iṣṭāpūrte dattam ity upāsate te dhūmam abhisaṃbhavanti" iti //(BhGR_8.26) naite sṛtī pārtha jānan yogī muhyati kaścana | tasmāt sarveṣu kāleṣu yogayukto bhavārjuna || BhG_8.27 etau mārgau jānan yogī prayāṇakāle kaścana na muhyati; api tu svenaiva devayānena pathā yāti / tasmād aharahar cirādigaticintanākhyayogayukto bhava //(BhGR_8.27) athādhyāyadvayoditaśāstrārthavedanaphalam āha --(BhGR_p210924) vedeṣu yajñeṣu tapassu caiva dāne ca yat puṇyaphalaṃ pradiṣṭam | atyeti tat sarvam idaṃ viditvā yogī paraṃ sthānam upaiti cādyam || BhG_8.28 ṛgyajussāmātharvarūpavedābhyāsayajñatapodānaprabhṛtiṣu sarveṣu puṇyeṣu yat phalaṃ nirdiṣṭam, idam adhyāyadvayoditaṃ bhagavanmāhātmyaṃ viditvā tat sarvam atyeti etadvedanasukhātirekeṇa tat sarvaṃ tṛṇavan manyate / yogī jñānī ca bhūtvā jñāninaḥ prāpyaṃ param ādyaṃ sthānam upaiti //(BhGR_8.28) upāsakabhedanibandhanā viśeṣāḥ pratipāditāḥ / idānīm upāsyasya paramapuruṣasya māhātmyam, jñānināṃ viśeṣaṃ ca viśodhya bhaktirūpasyopāsanasya svarūpam ucyate /(BhGR_p211517) idaṃ tu guhyatamaṃ pravakṣyāmy anasūyave | jñānaṃ vijñānasahitaṃ yaj jñātvā mokṣase 'śubhāt || BhG_9.1 idaṃ tu guhyatamaṃ bhaktirūpam upāsanākhyaṃ jñānaṃ vijñānasahitam upāsanagataviśeṣajñānasahitam, anasūyave te pravakṣyāmi -- madviṣayaṃ sakaletaravisajātīyam aparimitaprakāraṃ māhātmyaṃ śrutvā, evam eva saṃbhavatīti manvānāya te pravakṣyāmītyarthaḥ / yaj jñānam anuṣṭhānaparyantaṃ jñātvā matprāptivirodhinaḥ sarvasmād aśubhān mokṣyase //(BhGR_9.1) rājavidyā rājaguhyaṃ pavitram idam uttamam | pratyakṣāvagamaṃ dharmyaṃ susukhaṃ kartum avyayam || BhG_9.2 rājavidyā vidyānāṃ rājā, rājaguhyaṃ guhyānāṃ rājā / rājñāṃ vidyeti vā rājavidyā / rājāno hi vistīrṇāgādhyamanasaḥ / mahāmanasām iyaṃ vidyetyarthaḥ / mahāmanasa eva hi gopanīyagopanakuśalā iti teṣām eva guhyam / idam uttamaṃ pavitraṃ matprāptivirodhyaśeṣakalmaṣāpaham / pratyakṣāvagamam / avagamyata ity avagamaḥ -- viṣayaḥ; pratyakṣabhūto 'vagamaḥ viṣayo yasya jñānasya tat pratyakṣāvagamam / bhaktirūpeṇopāsanenopāsyamāno 'haṃ tādānīm evopāsituḥ pratyakṣatām upagato bhavāmītyarthaḥ / athāpi dharmyaṃ dharmād anapetam / dharmatvaṃ hi niśśreyasasādhanatvam / svarūpeṇaivātyarthapriyatvena tadānīm eva maddarśanāpādanatayā ca svayaṃ niśśreyasarūpam api niratiśayaniśśreyasarūpātyantikamatprāptisādhanam ityarthaḥ / ata eva susukhaṃ kartuṃ susukhopādānam / atyarthapriyatvenopādeyam / avyayam akṣayam; matprāptiṃ sādhayitvā+api svayaṃ na kṣīyate / evaṃrūpam upāsanaṃ kurvato matpradāne kṛte 'pi kiṃcit kṛtaṃ mayā+asyeti me pratibhātītyarthaḥ //(BhGR_9.2) aśraddadhānāḥ puruṣā dharmasyāsya parantapa | aprāpya māṃ nivartante mṛtyusaṃsāravartmani || BhG_9.3 asyopāsanākhyasya dharmasya niratiśayapriyamadviṣayatayā svayaṃ niratiśayapriyarūpasya paramaniśśreyasarūpamatprāptisādhanasyāvyayasyopādānayogyadaśāyāṃ prāpya aśraddadhānāḥ viśvāsapūrvakatvarārahitāḥ puruṣāḥ mām aprāpya mṛtyurūpe saṃsāravartmani nitarāṃ vartante / aho mahad idam āścaryam ityarthaḥ //(BhGR_9.3) śṛṇu tāvat prāpyabhūtasya mamācintyamahimānam --(BhGR_p213951) mayā tatam idaṃ sarvaṃ jagad avyaktamūrtinā | matsthāni sarvabhūtāni na cāhaṃ teṣv avasthitaḥ || BhG_9.4 na ca matsthāni bhūtāni paśya me yogam aiśvaram | bhūtabhṛn na ca bhūtastho mamātmā bhūtabhāvanaḥ || BhG_9.5 idaṃ cetanācetanātmakaṃ kṛtsnaṃ jagad avyaktamūrtinā aprakāśitasvarūpeṇa mayā antaryāmiṇā, tatam asya jagato dhāraṇārthaṃ niyamanārthaṃ ca śeṣitvena vyāptam ityarthaḥ / yathāntaryāmibrāhmaṇe, "yaḥ pṛthivyāṃ tiṣṭhan ... yaṃ pṛthivī na veda", "ya ātmani tiṣṭhan ... yam ātmā na veda" iti cetanācetanavastujātair adṛṣṭeṇāntaryāmiṇā tatra tatra vyāptir uktā / tato matsthāni sarvabhūtāni sarvāṇi bhūtāni mayy antaryāmiṇi sthitāni / tatraiva brāhmaṇe, "yasya pṛthivī śarīraṃ ... yaḥ pṛthivīm antaro yamayati, yasyātmā śarīraṃ ... ya ātmānam antaro yamayati" iti śarīratvena niyāmyatvapratipādanāt tadāyatte sthitiniyamane pratipādite; śeṣitvaṃ ca / na cāhaṃ teṣv avasthitaḥ -- ahaṃ tu na tadāyattasthitiḥ; matsthitau tair na kaścid upakāra ityathaḥ / na ca matsthāni bhūtāni -- na ghaṭādīnāṃ jalāder iva mama dhārakatvam / katham? matsaṅkalpena / paśya mamāiśvaraṃ yogam anyatra kutracid asaṃbhāvanīyaṃ madasādhāraṇam āścaryaṃ yogaṃ paśya / ko 'sau yoga? bhūtabhṛn na ca bhūtastho mamātmā bhūtabhāvanaḥ / sarveṣāṃ bhūtānāṃ bhartāham; na ca taiḥ kaścid api mamopakāraḥ / mamātmaiva bhūtabhāvanaḥ -- mama manomayas saṅkalpa eva bhūtānāṃ bhāvayitā dhārayitā niyantā ca //(BhGR_9.4-5) sarvasyāsya svasaṅkalpāyattasthitipravṛttitve nidarśanam āha --(BhGR_p215567) yathā+ākāśasthito nityaṃ vāyuḥ sarvatrago mahān | tathā sarvāṇi bhūtāni matsthānīty upadhāraya || BhG_9.6 yathā ākaśe anālambane mahān vayuḥ sthitaḥ sarvatra gacchati; sa tu vāyur nirālambano madāyattasthitir ity avaśyābhyupagamanīyaḥ -- evam eva sarvāṇi bhūtāni tair adṛṣṭe mayi sthitāni mayaiva dhṛtānīty upadhāraya / yathā+āhur vedavidaḥ, "meghodayaḥ sāgarasannivṛttir indor vibhāgaḥ sphuritāni vāyoḥ / vidyudvibhaṅgo gatir uṣṇaraśmer viṣṇor vicitrāḥ prabhavanti māyāḥ" iti viṣṇor ananyasādhāraṇāni mahāścaryāṇītyarthaḥ / śrutir api, "etasya vā akṣarasya praśāsane gārgi sūryācandramasau vidhṛtau tiṣṭhataḥ", "bhīṣā+asmād vātaḥ pavate,bhīṣodeti sūryaḥ, bhīṣā+asmād agniś cendraś ca" ityādikā //(BhGR_9.6) sakaletaranirapekṣasya bhagavatas saṅkalpāt sarveṣāṃ sthitiḥ pravṛttiś coktā tathā tat saṅkalpād eva sarveṣām utpattipralayāv apīty āha --(BhGR_p216451) sarvabhūtāni kaunteya prakṛtiṃ yānti māmikām | kalpakṣaye punas tāni kalpādau visṛjāmy aham || BhG_9.7 sthāvarajaṅgamātmakāni sarvāṇi bhūtāni, māmikām maccharīrabhūtām, prakṛtiṃ tamaśśabdavācyāṃ nāmarūpavibhāgānarhām, kalpakṣaye caturmukhāvasānasamaye matsaṅkalpād yānti; tāny eva bhūtāni kalpādau punar visṛjyāmy aham; yathā+āha manuḥ "āsīd idaṃ tamobhūtaṃ ... so 'bhidhyāya śarīrāt svāt" iti / śrutir api "yasyāvyaktaṃ śarīram", "avyaktam akṣare līyate, akṣaraṃ tamasi līyate" ityādikā, "tam āsīt tamasā gūḍham agre praketam" iti ca //(BhGR_9.7) prakṛtiṃ svām avaṣṭabhya visṛjāmi punaḥ punaḥ | bhūtagrāmam imaṃ kṛtsnam avaśaṃ prakṛter vaśāt || BhG_9.8 svakīyāṃ vicitrapariṇāminīṃ prakṛtim avaṣṭabhya aṣṭadhā pariṇāmyy imaṃ caturvidhaṃ devatiryaṅmanuṣyasthāvarātmakaṃ bhūtagrāmaṃ madīyāyā mohinyā guṇamayyāḥ prakṛter vaśād avaśaṃ punaḥ punaḥ kāle kāle visṛjāmi //(BhGR_9.8) evaṃ tarhi viṣamasṛṣṭyādīni karmāṇi naighṛṇyādyāpādanena bhavantaṃ badhnantīty atrāha --(BhGR_p217635) na ca māṃ tāni karmāṇi nibadhnanti dhanañjaya | udāsīnavad āsīnam asaktaṃ teṣu karmasu || BhG_9.9 na ca tāni viṣamasṛṣṭyādīni karmāṇi māṃ nibadhnanti mayi nairghṛṇyādikaṃ nāpādayanti, yataḥ kṣetrajñānāṃ pūrvakṛtāny eva karmāṇi devādiviṣamabhāvahetavaḥ; ahaṃ tu tatra vaiṣamye asaktaḥ tatrodāsīnavad āsīnaḥ; yathā +āha sūtrakāraḥ "vaiṣamyanairghṛṇye na sāpekṣatvāt", na karmāvibhāgād iti cen nānāditvāt" iti //(BhGR_9.9) mayā+adhyakṣeṇa prakṛtiḥ sūyate sacarācaram | hetunā+anena kaunteya jagad dhi parivartate || BhG_9.10 tasmāt kṣetrajñakarmānuguṇaṃ madīyā prakṛtiḥ satyasaṅkalpena mayā+adhyakṣeṇekṣitā sacarācaraṃ jagat sūyate / anena kṣetrajñakarmānuguṇamadīkṣaṇena hetunā jagat parivartata iti matsvāmyaṃ satyasaṅkalpatvaṃ nairghṛṇyādidoṣarahitatvam ity evam ādikaṃ mama vasudevasūnor aiśvaraṃ yogaṃ paśya / yathā+āha śrutiḥ, "asmān māyī sṛjate viśvam etat tasmiṃś cānyo māyayā sanniruddhaḥ / māyāṃ tu prakṛtiṃ vidyān māyinaṃ tu mheśvaram // iti //(BhGR_1.9-10) avajānanti māṃ mūḍhā mānuṣīṃ tanum āśritam | paraṃ bhāvam ajānanto mama bhūtamaheśvaram || BhG_9.11 evaṃ māṃ bhūtamaheśvaraṃ sarvajñaṃ satyasaṅkalpaṃ nikhilajagadekakāraṇaṃ paramakāruṇikatayā sarvasamāśrayaṇīyatvāya mānuṣīṃ tanum āśritaṃ svakṛtaiḥ pāpakarmabhir mūḍhā avajānanti prākṛtamanuṣyasamaṃ manyante / bhūtamaheśvarasya mamāpārakāruṇyodāryasauśīlyavātsalyanibandhanaṃ manuṣyatvasamāśrayaṇalakṣaṇam imaṃ paraṃ bhāvam ajānanto manuṣyatvasamāśrayaṇamātreṇa mām itarasajātīyaṃ matvā tiraskurvantītyarthaḥ //(BhGR_9.11) moghāśā moghakarmāṇo moghajñānā vicetasaḥ | rākṣasīm āsurīṃ caiva prakṛtiṃ mohinīṃ śritāḥ || BhG_9.12 mama manuṣyatve paramakāruṇyādiparatvatirodhānakarīṃ rākṣasīm āsurīṃ ca mohinīṃ prakṛtim āśritāḥ, moghāśāḥ moghvāñ chitāḥ niṣphalavāñ chitāḥ, moghkarmāṇaḥ moghārambhāḥ, moghajñānāḥ sarveṣu madīyeṣu carācareṣv artheṣu viparītajñānatayā niṣphalajñānāḥ, vicetasaḥ tathā sarvatra vigatayāthātmyajñānāḥ māṃ sarveśvaram itarasamaṃ matvā mayi ca yat kartum icchanti, yad uddiśyārambhān kurvate, tat sarvaṃ moghaṃ bhavatītyarthaḥ //(BhGR_9.12) mahātmānas tu mām pārtha daivīṃ prakṛtim āśritāḥ | bhajanty ananyamanaso jñātvā bhūtādim avyayam || BhG_9.13 ye tu svakṛtaiḥ puṇyasañcayaiḥ māṃ śaraṇam upagamya vidhvastasamastapāpabandhā daivīṃ prakṛtim āśritā mahātmānaḥ, te, bhūtādim avyayam vāṅmanasāgocaranāmakarmasvarūpaṃ paramakāruṇikatayā sādhuparitrāṇāya manuṣyatvenāvatīrṇaṃ māṃ jñātvā+ananyamanaso māṃ bhajante; matpriyatvātirekeṇa madbhajanena vinā manasaś cātmanaś ca bāhyakaraṇānāṃ ca dhāraṇam alabhamānā madbhajanaikaprayojanā bhajante //(BhGR_9.13) satataṃ kīrtayanto māṃ yatantaś ca dṛḍhavratāḥ | namasyantaś ca māṃ bhaktyā nityayuktā upāsate || BhG_9.14 atyarthamatpriyatvena matkīrtanayatananamaskārair vinā kṣaṇāṇumātre 'py ātmadhāraṇam alabhamānāḥ, madguṇaviśeṣavācīni mannāmāni smṛtvā pulakāñcitasarvāṅgāḥ harṣagadgadakaṇṭhāḥ, nārāyaṇakṛṣṇavāsedevety evam ādīni satataṃ kīrtayantaḥ, tathaiva yatantaḥ matkarmasv arcanādikeṣu, tadupakāreṣu bhavananandanavanakaraṇādikeṣu ca dṛḍhasaṅkalpā yatamānāḥ, bhaktibhārāvanamitamanobuddhyabhimānapadadvayakaradvayaśirobhir aṣṭāṅgair acintitapāṃsukardamaśarkarādike dharātale daṇḍavat praṇipatantaḥ, satataṃ māṃ nityayuktāḥ nityayogaṃ kāṅkṣamāṇā ātmāntaṃ maddāsyavyavasāyinaḥ upāsate //(BhGR_9.14) jñānayajñena cāpy anye yajanto mām upāsate | ekatvena pṛthaktvena bahudhā viśvatomukham || BhG_9.15 anye 'pi mahātmanaḥ pūrvoktaiḥ kīrtanādibhir jñānākhyena yajñena ca yajanto mām upāsate / katham? bahudhā pṛthaktvena jagadākāreṇa, viśvatomukham viśvaprakāram avasthitaṃ mām ekatvenopāsate / etad uktaṃ bhavati -- bhagavān vāsudeva eva nāmarūpavibhāgānarhātisūkṣmacidacidvastuśarīras san satyasaṅkalpo vividhavibhaktanāmarūpasthūlacidacidvastuśarīraḥ syām iti saṃkalpya sa eka eva devatiryaṅmanuṣyasthāvarākhyavicitrajagaccharīro 'vatiṣṭhata ity anusaṃdadhānāś ca mām upāsate iti //(BhGR_9.15) tathā hi viśvaśarīro 'ham evāvasthita ity āha --(BhGR_p222160) ahaṃ kratur ahaṃ yajñaḥ svadhā+aham aham auṣadham | mantro 'ham aham evājyam aham agnir ahaṃ hutam || BhG_9.16 ahaṃ kratuḥ ahaṃ jyotiṣṭomādikaḥ kratuḥ; aham eva mahāyajñaḥ; aham eva pitṛgaṇapuṣṭidā svadhā; auṣadhaṃ haviś cāham eva; aham eva ca mantraḥ; aham eva ca ājyam / pradarśanārtham idam somādikaṃ ca havir aham evetyarthaḥ; aham āhavanīyādiko 'gniḥ; homaś cāham eva //(BhGR_9.16) pitā+aham asya jagato mātā dhātā pitāmahaḥ | vedyaṃ pavitram oṅkāra ṛk sāma yajur eva ca || BhG_9.17 asya sthāvarajaṅgamātmakasya jagataḥ, tatra tatra pitṛtvena, mātṛtvena, dhātṛtvena, pitāmahatvena ca vartamāno 'ham eva / atra dhātṛśabdo mātāpitṛvyatirikte utpattiprayojake cetanaviśeṣe vartate / yat kiñcid vedavedyaṃ pavitram pāvanam,tad aham eva / vedakaś ca vedabījabhūtaḥ praṇavo 'ham eva / ṛksāmayajurātmako vedaś cāham eva //(BhGR_9.17) gatir bhartā prabhus sākṣī nivāsaś śaraṇaṃ suhṛt | prabhavapralayasthānaṃ nidhānaṃ bījam avyayam || BhG_9.18 gamyata iti gatiḥ; tatra tatra prāpyasthānam ityarthaḥ; bhartā dhārayitā, prabhuḥ śāsitā, sākṣī sākṣāddṛṣṭā, nivāsaḥ vāsasthānaṃ veśmādi / śaraṇam / iṣṭasya prāpakatayā+aniṣṭasya nivāraṇatayā ca samāśrayaṇīyaś cetanaḥ śaraṇam / sa cāham eva; sukṛd dhitaiṣī, prabhavapralayasthānam yasya kasyacid yatra kutracid utpattipralayayor yat sthānam, tad aham eva / nidhānaṃ nidhīyata iti nidhānam, utpādyam upasaṃhāryaṃ cāham evetyarthaḥ; avyayaṃ bījam tatra tatra vyayarahitaṃ yat kāraṇam, tad aham eva //(BhGR_9.18) tapāmy aham ahaṃ varṣaṃ nigṛhṇāmy ity utsṛjyāmi ca | amṛtaṃ caiva mṛtyuś ca sad asac cāham arjuna || BhG_9.19 agnyādityādirūpeṇāham eva tapāmi; grīṣmādāv aham eva varṣaṃ nigṛhṇāmi / tathā varṣāsu cāham evotsṛjāmi / amṛtaṃ caiva mṛtyuś ca / yena jīvati loko yena ca mriyate, tadubhayam aham eva / kim atra bahunoktena; sadasac cāham eva / sad yad vartate, asad yad atītam anāgataṃ ca sarvāvasthāvasthitacidacidvastuśarīratayā tat tat prakāro 'ham evāvasthita ityarthaḥ / evaṃ bahudhā pṛthaktvena vibhaktanāmarūpāvasthitakṛtsnajagaccharīratayā tatprakāro 'ham evāvasthita ity ekatvajñānenānanusaṃdadhānāś ca mām upāsate //(BhGR_9.19) evaṃ mahātmanāṃ jñānināṃ bhagavadanubhavaikabhogānāṃ vṛttam uktvā teṣām eva viśeṣaṃ darśayitum ajñānāṃ kāmakāmānāṃ vṛttam āha --(BhGR_p224610) traividyā māṃ somapāḥ pūtapāpāḥ yajñair iṣṭvā svargatiṃ prārthayante | te puṇyam āsādya surendralokam aśnanti divyān divi devabhogān || BhG_9.20 te taṃ bhuktvā svargalokaṃ viśālaṃ kṣīṇe puṇye martyalokaṃ viśanti | evaṃ trayīdharmam anuprapannāḥ gatāgataṃ kāmakāmā labhante || BhG_9.21 ṛgyajussāmarūpās tisro vidyāḥ trividyam; kevalaṃ trividyaniṣṭhās traividyāḥ, na tu trayyantaniṣṭhāḥ / trayyantaniṣṭhā hi mahātmanaḥ pūrvoktaprakāreṇa nikhilavedavedyaṃ mām eva jñātvā+atimātramadbhaktikāritakīrtanādibhir jñānayajñena ca madekaprāpyā mām evopāsate / traividyās tu vedapratipādyakevalendrādiyāgaśiṣṭasomān pibantaḥ, pūtapāpāḥ svargādiprāptivirodhipāpāt pūtāḥ, taiḥ kevalendrādidevatyatayā+anusaṃhitair yajñair vastutas tadrūpaṃ mām iṣṭvā, tathāvasthitaṃ mām ajānantaḥ svargagatiṃ prārthayante / te puṇyam duḥkhāsaṃbhinnaṃ surendralokaṃ prāpya tatra tatra divyān devabhogān aśnanti / te taṃ viśālaṃ svargalokaṃ bhuktvā tadanubhavahetubhūte puṇye kṣīṇe punar api martyalokaṃ viśanti / evaṃ trayyantasiddhajñānavidhurāḥ kāmyasvargādikāmāḥ kevalaṃ trayīdharmam anuprapannāḥ gatāgataṃ labhante alpāsthirasvargādīn anubhūya punaḥ punar nivartanta ityarthaḥ //(BhGR_9.20-21) mahātmanas tu niratiśayapriyarūpamaccintanaṃ kṛtvā mām anavadhikātiśayānandaṃ prāpyana punar āvartanta iti teṣāṃ viśeṣaṃ darśayati --(BhGR_p226105) ananyāś cintayanto māṃ ye janāḥ paryupāsate | teṣāṃ nityābhiyuktānāṃ yogakṣemaṃ vahāmy aham || BhG_9.22 ananyāḥ ananyaprayojanāḥ, maccintanena vinā+ātmadhāraṇālābhān maccintanaikaprayojanāḥ māṃ cintayanto ye mahātmāno janāḥ paryupāsate sarvakalyānṇaguṇānvitaṃ sarvavibhūtiyuktaṃ māṃ parita upāsate, anyūnam upāsate, teṣāṃ nityābhiyuktānām mayi nityābhiyogaṃ kāṅkṣamāṇānām, aham matprāptilakṣaṇaṃ yogam, apunarāvṛttirūpaṃ kṣemam ca vahāmi //(BhGR_9.22) ye tv anyadevatābhaktā yajante śraddhayā+anvitāḥ | te 'pi mām eva kaunteya yajanty avidhipūrvakam || BhG_9.23 ye tv indrādidevatābhaktāḥ kevalatrayīniṣṭhāḥ śraddhayā+anvitāḥ indrādīn yajante, te 'pi pūrvoktena nyāyena sarvasya maccharīratayā madātmakatvena, indrādiśabdānāṃ ca madvācitvād vastuto mām eva yajante; api tv avidhipūrvakaṃ yajante / indrādīnāṃ devatānāṃ karamsvārādhyatayā anvayaṃ yathā vedāntavākyāni, "caturhotāro yatra saṃpadaṃ gacchanti deaiḥ" ityādīni vidadhati, na tatpūrvakaṃ yajante / vedāntavākyajātaṃ hi paramapuruṣaśarīratayā+avasthitānām indrādīnām ārādhyatvaṃ vidadhad atmabhūtasya paramapuruṣasyaiva sākṣād ārādhyatvaṃ vidadhāti / caturhotāraḥ agnihotradarśapūrṇamāsādīni karmāṇi, yatra paramātmany ātmatayā+avasthite saty eva taccharīrabhūtendrādidevaiḥ; saṃpadaṃ gacchanti indrādidevānām ārādhanāny etāni karmāṇītīmāṃ saṃpadaṃ gacchantītyarthaḥ //(BhGR_9.23) atas traividyā indrādiśarīrasya paramapuruṣasyārādhanāny etāni karmāṇi; ārādhyaś ca sa eveti na jānanti, te ca parimitaphalabhāginaś cyavanasvabhāvāś ca bhavanti; tad āha --(BhGR_p227793) ahaṃ hi sarvayajñānāṃ bhoktā ca prabhur eva ca | na tu mām abhijānanti tattvenātaś cyavanti te || BhG_9.24 prabhur eva ca -- tatra tatra phalapradātā cāham eva ityarthaḥ //(BhGR_9.24) aho mahad idaṃ vaicitryam, yad ekasminn eva karmaṇi vartamānāḥ saṅkalpamātrabhedena kecid atyalpaphalabhāginaś cyavanasvabhāvāś ca bhavanti; kecana anavadhikātiśayānandaparamapuruṣaprāptirūpaphalabhāgino 'punarāvartinaś ca bhavantīty āha --(BhGR_p228249) yānti devavratā devān pitqn yānti pitṛvratāḥ | bhūtāni yānti bhūtejyāḥ yānti madyājino 'pi mām || BhG_9.25 vrataśabdaḥ saṅklpavācī; devavratāḥ darśapūrṇamāsādibhiḥ karmabhiḥ indrādīn yajāmahe iti indrādiyajanasaṅkalpā ye, te indrādīn devān yānti / ye ca pitṛyajñādibhiḥ pitqn yajāmahe iti pitṛyajanasaṅkalpāḥ, te pitqn yānti / ye ca "yakṣarakaṣaḥpiśācādīni bhūtāni yajāmahe" iti bhūtayajanasaṅkalpāḥ, te bhūtāni yānti / ye te tair eva yajñaiḥ "devapitṛbhūtaśarīrakaṃ paramātmānaṃ bhagavantaṃ vāsudevaṃ yajāmahe" iti māṃ yajante, te madyājino mām eva yānti / devādivratāḥ devādīn prāpya tais saha parimitaṃ bhogaṃ bhuktvā teṣāṃ vinaśakāle tais saha vinaṣṭā bhavanti / madyājinas tu mām anādinidhanaṃ sarvajñaṃ satyasaṅkalpam anavadhikātiśayāsaṃkhyeyakalyāṇaguṇagaṇamahodadhim anavadhikātiśayānandaṃ prāpya na punar nivartanta ityarthaḥ //(BhGR_9.25) madyājinām ayam api viśeṣo 'stīty āha --(BhGR_p229485) patraṃ puṣpaṃ phalaṃ toyaṃ yo me bhaktyā prayacchati | tad ahaṃ bhaktyupahṛtam aśnāmi prayatātmanaḥ || BhG_9.26 sarvasulabhaṃ patraṃ vā puṣpaṃ vā phalaṃ vā toyaṃ vā yo bhaktyā me prayacchati -- atyarthamatpriyatvena tatpradānena vinā+ātmadhāraṇam alabhamānatayā tadekaprayojano yo me patrādikaṃ dadāti; tasya prayatātmanaḥ tatpradānaikaprayojanatvarūpaśuddhiyuktamanasaḥ, tat tathāvidhabhaktyupahṛtam, aham sarveśvaro nikhilajagadudayavibhavalayalīlā+avāptasamastakāmaḥ satyasaṅkalpo 'navadhikātiśayāsaṃkhyeyakalyāṇaguṇagaṇaḥ svābhāvikānavadhikātiśayānandasvānubhave vartamāno 'pi, manorathapathadūravarti priyaṃ prāpyaivāśnāmi / yathoktaṃ mokṣadharme, "yāḥ kriyāḥ saṃprayuktās syur ekāntagatabuddhibhiḥ / tāḥ sarvāḥ śirasā devaḥ pratigṛhṇāti vai svayam" iti //(BhGR_9.26) yasmāj jñānināṃ mahātmanāṃ vāṅmanasāgocaro 'yaṃ viśeṣaḥ, tasmāt tvaṃ ca jñānī bhūtvā uktalakṣaṇabhaktibhārāvanamitātmā ātmīyaḥ kīrtanayatanārcanapraṇāmādikaṃ satataṃ kurvāṇo laukikaṃ vaidikaṃ ca nityanaimittikaṃ karma cetthaṃ kurv ity āhā --(BhGR_p230436) yat karoṣi yad aśnāsi yaj jahoṣi dadāsi yat | yat tapasyasi kaunteya tat kuruṣva madarpaṇam || BhG_9.27 yad dehayātrāśeṣabhūtaṃ laukikaṃ karma karoṣi, yac ca dehadhāraṇāyāśnāsi, yac ca vaidikaṃ homadānatapaḥprabhṛti nityanaimittikaṃ karma karoṣi, tat sarvaṃ madarpaṇaṃ kuruṣva / arpyata ity arpaṇam sarvasya laukikasya vaidikasya ca karmaṇaḥ kartṛtvaṃ bhoktṛtvam ārādhyatvaṃ ca yathā mayi samarpitaṃ bhavati tathā kuru / etad uktaṃ bhavati -- yāgadānādiṣu ārādhyatayā pratīyamānānāṃ devādīnāṃ karmakartur bhoktuḥ tava ca madīyatayā matsaṅkalpāyattasvarūpasthitipravṛttitayā ca mayy eva paramaśeṣiṇi paramakartari tvāṃ ca kartāraṃ bhoktāram ārādhakam, ārādhyaṃ ca devatājātam, ārādhanaṃ ca kriyājātaṃ sarvaṃ samarpaya; tava manniyāmyatāpūrvakamaccheṣataikarasatām ārādhyādes caitatsvabhāvagarbhatām atyarthaprītiyukto 'nusaṃdhatsva -- iti //(BhGR_9.27) śubhāśubhaphalair evaṃ mokṣyase karmabandhanaiḥ | saṃnyāsayogayuktātmā vimukto mām upaiṣyasi || BhG_9.28 evaṃ saṃnyāsākhyayogayuktamanāḥ ātmānaṃ maccheṣatāmanniyāmyataikarasaṃ karma ca sarvaṃ madārādhanam anusaṃdadhāno laukikaṃ vaidikaṃ ca karma kurvan śubhāśubhaphalair anantaiḥ prācīnakarmākhyair bandhanair matprāptivirodhibhis sarvair mokṣyase; tair vimukto mām evopaiṣyasi //(BhGR_9.28) mamemaṃ paramam atilokaṃ svabhāvaṃ śṛṇu --(BhGR_p232134) samo 'haṃ sarvabhūteṣu na me dveṣyo 'sti na priyaḥ | ye bhajanti tu māṃ bhaktyā mayi te teṣu cāpy aham || BhG_9.29 devatiryaṅmanuṣyasthāvarātmanā+avasthiteṣu jātitaś cākārataḥ svabhāvato jñānataś cātyantotkṛṣṭāpakṛṣṭarūpeṇa vartamāneṣu sarveṣu bhūteṣu samāśrayaṇīyatve samo 'ham; ayaṃ jātyākārasvabhāvajñānādibhir nirkṛṣṭa iti samāśrayaṇe na me dveṣyo 'sti -- udvejanīyatayā na tyājyo 'sti / tathā samāśritatvātirekeṇa jātyādibhir atyantotkṛṣṭo 'yam iti tadvyuktatayā samāśrayaṇe na kaścit priyo 'sti na saṃgrāhyo 'sti / api tu atyarthamatpriyatvena madbhajanena vinā+ātmadhāraṇālābhān madbhajanaikaprayojanā ye māṃ bhajante, te jātyādibhir utkṛṣṭā apakṛṣṭā vā matsamānaguṇavad yathāsukhaṃ mayy eva vartante / aham api teṣu madutkṛṣṭeṣv iva varte //(BhGR_9.29) tatrāpi --(BhGR_p233058) api cet sudurācāro bhajate mām ananyabhāk | sādhur eva sa mantavyaḥ samyagvyavasito hi saḥ || BhG_9.30 tatra tatra jātiviśeṣe jātānāṃ yaḥ samācāra upādeyaḥ pariharaṇīyaś ca, tasmād ativṛtto 'py uktaprakāreṇa mām ananyabhāk bhajanaikaprayojano bhajate cet, sādhur eva saḥ vaiṣṇavāgresara eva saḥ / mantavyaḥ bahumantavyaḥ pūrvoktais sama ityarthaḥ / kuta etat? samyagvyavasito hi saḥ -- yato 'sya vyavasāyaḥ susamīcīnaḥ -- bhagavān nikhilajagadekakāraṇabhūtaḥ paraṃ brahma nārāyaṇaś carācarapatir asmatsvāmī mama gurur mama suhṛn mama paramaṃ bhogyam iti sarvair duṣprāpo 'yaṃ vyavasāyas tena kṛtaḥ; tatkāryaṃ cānanyaprayojanaṃ nirantaraṃ bhajanaṃ tasyāsti -- ataḥ sādhur eva; bahumantavyaḥ / asmin vyavasāye, tatkārye coktaprakārabhajane saṃpanne sati tasyācāravyatikramaḥ svalpavaikalyam iti na tāvatā+anādaraṇīyaḥ, api tu bahumantavya evetyarthaḥ //(BhGR_9.30) nanu "nāvirato duścaritān nāśānto nāsamāhitaḥ / nāśantamānaso vā+api prajñānenainam āpnuyāt // ityādiśruteḥ ācāravyatikrama uttarottarabhajanotpattipravāhaṃ niruṇaddhīty atra āha -(BhGR_9.31) kṣipraṃ bhavati dharmātmā śaśvacchāntiṃ nigacchati | kaunteya pratijānīhi na me bhaktaḥ praṇaśyati || BhG_9.31 matpriyatvakāritānanyaprayojanamadbhajanena vidhūtapāpatayaiva samūlonmūlitarajastamoguṇaḥ kṣipraṃ dharmātmā bhavati kṣipram eva virodhirahitasaparikaramadbhajanaikamanā bhavati / evaṃrūpabhajanam eva hi "dharmasyāsya parantapa" iti upakrame dharmaśabdoditam / śaśvacchāntiṃ nigacchati śaśvatīm apunarāvartinīṃ matprāptivirodhyācāranivṛttiṃ gacchati / kaunteya tvam evāsminn arthe pratijñāṃ kuru madbhaktāv upakrānto virodhyācāramiśro 'pi na naśyati; api tu madbhaktimāhātmyena sarvaṃ virodhijātaṃ nāśayitvā śāśvatīṃ virodhinivṛttim adhigamya kṣipraṃ paripūrṇabhaktir bhavatīti //(BhGR_9.31) māṃ hi pārtha vyapāśritya ye 'pi syuḥ pāpayonayaḥ | striyo vaiśyās tathā śūdrās te 'pi yānti parāṃ gatim || BhG_9.32 kiṃ punar brāhmaṇāḥ puṇyā bhaktā rājarṣayas tathā | anityam asukhaṃ lokam imaṃ prāpya bhajasva mām || BhG_9.33 striyo vaiśyāḥ śūdrāś ca pāpayonayo 'pi māṃ vyapāśritya parāṃ gatiṃ yānti; kiṃ punaḥ puṇyayonayo brāhmaṇā rājarṣayaś ca madbhaktim āsthitāḥ / atas tvaṃ rājarṣir asthiraṃ tāpatrayābhihatatayā asukhaṃ cemaṃ lokaṃ prāpya vartamāno māṃ bhajasva //(BhGR_9.32-33) bhaktisvarūpam āha --(BhGR_p235657) manmanā bhava madbhakto madyājī māṃ namaskuru | mām evaiṣyasi yuktvaivam ātmānaṃ matparāyaṇaḥ || BhG_9.34 manmanā bhava mayi sarveśvareśvare, nikhilaheyapratyanīkakalyāṇaikatāne, sarvajñe, satyasaṅkalpe nikhilajagadekakāraṇe, parasmin brahmaṇi, puruṣottame, puṇḍarīkadalāmalāyatākṣe, svacchanīlajīmūtasaṅkāśe, yugapaduditadinakarasahasrasadṛśatejasi, lāvaṇyāmṛtamahodadhau, udārapīvaracaturbāhau, atyujjvalapītāmbare, amalakirīṭamakarakuṇḍalahārakeyūrakaṭakabhūṣite, apārakāruṇyasauśīlyasaundaryamādhuryagāmbhīryāudāryavātsalyajaladhau, anālocitaviśeṣāśeṣalokaśaraṇye sarvasvāmini tailadhārāvad avicchedena niviṣṭamanā bhava / tad eva viśinaṣṭi -- madbhaktaḥ atyarthamatpriyatvena yukto manmanā bhavetyarthaḥ / punar pi viśinaṣṭi -- madyājī anavadhikātiśayapriyamadanubhavakāritamadyajanaparo bhava / yajanaṃ nāmaparipūrṇaśeṣavṛttiḥ / aupacārikasāṃsparśikābhyavahārikādisakalabhogapradānarūpo hi yāgaḥ / yathā madanubhavajanitanirvadhikātiśayaprītikāritamadyajanaparo bhavasi, tathā manmanā bhavety uktaṃ bhavati / punar api tad eva viśinaṣṭi -- māṃ namaskuru / anavadhikātiśayapriyamadanubhavakāritātyarthapriyāśeṣaśeṣavṛttau aparyavasyan mayy antarātmani atimātraprahvībhāvavyavasāyaṃ kuru / matparāyaṇaḥ -- aham eva param ayanaṃ yasyāsau matparāyaṇaḥ; mayā vinā+ātmadhāraṇāsaṃbhāvanayā madāśraya ityarthaḥ / evam ātmānaṃ yuktvā matparāyaṇas evam anavadhikātiśayaprītyā madanubhavasamarthaṃ manaḥ prāpya mām evaiṣyasi / ātmaśabdo hy atra manoviṣayaḥ / evaṃrūpeṇa manasā māṃ dhyātvā mām anubhūya mām iṣṭvā māṃ namaskṛtya matparāyaṇo mām eva prāpsyasītyarthaḥ / tad evaṃ laukikāni śarīradhāraṇārthāni, vaidikāni ca nityanaimittikāni karmāṇi matprītaye maccheṣataikaraso mayaiva kārita iti kurvan satataṃ matkīrtanayatananamaskārādikān prītyā kurvāṇo manniyāmyaṃ nikhilajagan maccheṣataikarasam iti cānusandhānaḥ atyarthapriyamadguṇagaṇaṃ cānusandhāyāharahar uktalakṣaṇam idam upāsanam upādadāno mām eva prāpsyasi //(BhGR_9.34) bhaktiyogaḥ saparikara uktaḥ / idānīṃ bhaktyutpattaye tadvivṛddhaye ca bhgavato niraṅkuśāiśvaryādikalyāṇaguṇagaṇānantyam, kṛtsnasya jagatas taccharīratayā tadātmakatvena tatpravartyatvaṃ ca prapañcyate --(BhGR_p237853) bhūya eva mahābāho śṛṇu me paramaṃ vacaḥ | yat te 'haṃ prīyamāṇāya vakṣyāmi hitakāmyayā || BhG_10.1 mama māhātmyaṃ śrutvā prīyamāṇāya te madbhaktyutpattivivṛddhirūpahitakāmanayā bhūyo manmāhātmyaprapañcaviṣayam eva paramaṃ vaco yad vakṣyāmi; tad avahitamanāś śṛṇu //(BhGR_10.1) na me viduḥ suragaṇāḥ prabhavaṃ na maharṣayaḥ | aham ādir hi devānāṃ maharṣīṇāṃ ca sarvaśaḥ || BhG_10.2 suragaṇā maharṣayaś cātīndriyārthadarśino 'dhikatarajñānā api me prabhavaṃ prabhāvaṃ na viduḥ mama nāmakarmasvarūpasvabhāvādikaṃ na jānanti; yatas teṣāṃ devānāṃ maharṣīṇāṃ ca sarvaśo 'ham ādiḥ teṣāṃ svarūpasya jñānaśaktyādeś cāham ādiḥ; teṣāṃ devatvamaharṣitvādihetubhūtapuṇyānuguṇaṃ mayā dattaṃ jñānaṃ parimitam; atas te parimitajñānā matsvarūpādikaṃ yathāvan na jānanti //(BhGR_10.2) tad etad devādyacintyasvayāthātmyaviṣayajñānaṃ bhaktyutpattivirodhipāpavimocanopāyam āha --(BhGR_p239079) yo mām ajam anādiṃ ca vetti lokamaheśvaram | asaṃmūḍhas sa martyeṣu sarvapāpaiḥ pramucyate || BhG_10.3 na jāyata ity ajaḥ, anena vikāridravyād acetanāt tatsaṃsṛṣṭāt saṃsāricetanāc ca visajātīyatvam uktam / saṃsāricetanasya hi karmakṛtācitsaṃsargo janma / anādim ity anena padena ādimato 'jān muktātmano visajātīyatvam uktam / muktātmano hy ajatvam ādimat; tasya heyasaṃbandhasya pūrvavṛttatvāt tadarhatāsti / ato 'nādim ity anena tadanarhatayā tatpratyanīkatocyate; "niravadyam" ityādiśrutyā ca / evaṃ heyasaṃbandhapratyanīkasvarūpatayā tadanarhaṃ māṃ lokamaheśvaram lokeśvarāṇām apīśvaraṃ martyeṣv asaṃmūḍho yo vetti; itarasajātīyatayaikīkṛtya mohaḥ saṃmohaḥ, tadrahito 'saṃmūḍhaḥ sa madbhaktyutpattivirodhibhis sarvaiḥ pāpaiḥ pramucyate / etad uktaṃ bhavati -- loke manuṣyāṇāṃ rājā itaramanuṣyasajātīyaḥ kenacit karmaṇā tadādhipatyaṃ prāptaḥ; tathā devānām adhipatir api; tathāṇḍādhipatir apītarasaṃsārisajātīyaḥ; tasyāpi bhāvanātrayāntargatatvāt / "yo brahmāṇaṃ vidadhāti" iti śruteś ca / tathānye 'pi ye kecanāṇimādyaiśvaryaṃ prāptāḥ / ayaṃ tu lokamaheśvaraḥ kāryakāraṇāvasthād acetanād baddhān muktāc ca cetanād iśitavyāt sarvasmān nikhilaheyapratyanīkānavadhikātiśayāsaṃkhyeyakalyāṇaguṇaikatānatayā niyamanaikasvabhāvatayā ca visajātīya itītrasajātīyatāmoharahito yo māṃ vetti, sa sarvaiḥ pāpaiḥ pramucyate iti //(BhGR_10.3) evaṃ svasvabhāvānusandhānena bhaktyutpattivirodhipāpanirasanam, virodhinirasanā devārthato bhaktyutpattiṃ ca pratipādya svāiśvaryasvakalyāṇaguṇagaṇaprapañcānusandhānena bhaktivivṛddhiprakāram āha --(BhGR_p240671) buddhir jñānam asaṃmohaḥ kṣamā satyaṃ damaḥ śamaḥ | sukhaṃ duḥkhaṃ bhavo 'bhāvo bhayaṃ cābhayam eva ca || BhG_10.4 ahiṃsā samatā tuṣṭhis tapo dānaṃ yaśo 'yaśaḥ | bhavanti bhāvā bhūtānāṃ matta eva pṛthagvidhāḥ || BhG_10.5 buddhiḥ manaso nirūpaṇasāmarthyam, jñānam cidacidvastuviśeṣaviṣayo niścayaḥ, asaṃmohaḥ pūrvagṛhītād rajatāder visajātīye śuktikādivastuni sajātīyatābuddhinivṛttiḥ; kṣamā manovikārahetau saty apy avikṛtamanastvam; satyam yathādṛṣṭaviṣayaṃ bhūtahitarūpaṃ vacanam / tadanuguṇā manovṛttir ihābhipretā, manovṛttiprakaraṇāt / damaḥ bāhyakaraṇānām anarthaviṣayebhyo niyamanam; śamaḥ antaḥkaraṇasya tathā niyamanam; sukham ātmānukūlānubhavaḥ; duḥkham pratikūlānubhavaḥ; bhavaḥ bhavanam; anukūlānubhavahetukaṃ manaso bhavanam; abhāvaḥ pratikūlānubhavahetuko manaso 'vasādaḥ; bhayam āgāmino duḥkhasya hetudarśanajaṃ duḥkham; tannivṛttiḥ abhayam; ahiṃsā paraduḥkhāhetutvam; samatā ātmani sukṛtsu vipakṣeṣu cārthānarthayos samamatitvam; tuṣṭiḥ sarveṣv ātmasu dṛṣṭeṣu toṣasvabhāvatvam; tapaḥ śāstrīyo bhogasaṅkocarūpaḥ kāyakleśaḥ; dānam svakīyabhogyānaṃ parasmai pratipādanam; yaśaḥ guṇavattāprathā; ayaśaḥ nairguṇyaprathā / etac cobhayaṃ tadanuguṇamanovṛttidvayaṃ mantavyam, tatprakaraṇāt / tapodāne ca tathā / evam ādyāḥ sarveṣāṃ bhūtānāṃ bhāvāḥ pravṛttinivṛttihetavo manovṛttayo matta eva matsaṅkalpāyattā bhavanti //(BhGR_1,10.4-5) sarvasya bhūtajātasya sṛṣṭisthityoḥ pravartayitāraś ca matsaṃkalpāyattapravṛttaya ity āha --(BhGR_p242418) maharṣayas sapta pūrve catvāro manavas tathā | madbhāvā mānasā jātā yeṣāṃ loka imāḥ prajāḥ || BhG_10.6 pūrve sapta maharṣayaḥ atītamanvantare ye bhṛgvādayas sapta maharṣayo nityasṛṣṭipravartanāya brahmaṇo manassaṃbhavāḥ, nityasthitipravartanāya ye ca sārvaṇikā nāma catvāro manavaḥ sthitāḥ, yeṣāṃ santānamaye loke jātā imāḥ sarvāḥ prajāḥ pratikṣaṇam āpralayād apatyānām utpādakāḥ pālakāś ca bhavanti te bhṛgvādayo manavaś ca madbhāvāḥ mama yo bhāvaḥ sa eva yeṣāṃ bhāvaḥ te madbhāvāḥ, manmate sthitāḥ, matsaṅkalpānuvartina ityarthaḥ //(BhGR_10.6) etāṃ vibhūtiṃ yogaṃ ca mama yo vetti tattvataḥ | so 'vikampena yogena yujyate nātra saṃśayaḥ || BhG_10.7 vibhūtiḥ aiśvaryam / etāṃ sarvasya madāyattotpattisthitipravṛttitārūpāṃ vibhūtim, mama heyapratyanīkakalyāṇaguṇagaṇarūpaṃ yogaṃ ca yas tattvato vetti, so 'vikampena aprakampyena bhaktiyogena yujyate / nātra saṃśayaḥ / madvibhūtiviṣayaṃ kalyāṇaguṇaviṣayaṃ ca jñānaṃ bhaktiyogavardhanam iti svayam eva drakṣyasītyabhiprāyaḥ //(BhGR_10.7) vibhūtijñānavipākarūpāṃ bhaktivṛddhiṃ darśayati --(BhGR_p243688) ahaṃ, sarvasya prabhavo mattaḥ sarvaṃ pravartate | iti matvā bhajante māṃ budhā bhāvasamanvitāḥ || BhG_10.8 ahaṃ, sarvasya vicitracidacitprapañcasya prabhavaḥ utpattikāraṇam, sarvaṃ matta eva pravartate itīdaṃ mama svābhāvikaṃ niraṃkuśāiśvaryaṃ, sauśīlyasaundaryavātsalyādikalyāṇaguṇagaṇayogaṃ ca matvā budhā jñāninaḥ bhāvasamanvitāḥ māṃ sarvakalyāṇaguṇānvitaṃ bhajante / bhāvaḥ manovṛttiviśeṣaḥ / mayi spṛhayālavo māṃ bhajanta ityarthaḥ //(BhGR_10.8) katham?(BhGR_p244303) maccittā madgataprāṇā bodhayantaḥ parasparam | kathayantaś ca māṃ nityaṃ tuṣyanti ca ramanti ca || BhG_10.9 maccittāḥ mayi niviṣṭamanasaḥ, madgataprāṇāḥ madgatajīvitāḥ, mayā vinātmadhāraṇam alabhamānā ityarthaḥ; svaiḥ svair anubhūtān madīyān guṇān parasparaṃ bodhayantaḥ, madīyāni divyāni ramaṇīyāni karmāṇi ca kathayantaḥ tuṣyanti ca ramanti ca -- vaktāras tadvacanenānanyaprayojanena tuṣyanti; śrotāraś ca tacchravaṇenānavadhikātiśayapriyeṇa ramante //(BhGR_10.9) teṣāṃ satatayuktānāṃ bhajatāṃ prītipūrvakam | dadāmi buddhiyogaṃ taṃ yena mām upayānti te || BhG_10.10 teṣāṃ satatayuktānām mayi satatayogam āśaṃsamānānāṃ māṃ bhajamānānām ahaṃ tam eva buddhiyogaṃ vipākadaśāpannaṃ prītipūrvakaṃ dadāmi; yena te mām upayānti //(BhGR_10.10) kiñ ca,(BhGR_p245220) teṣām evānukampārtham aham ajñānajaṃ tamaḥ | naśyāmy ātmabhāvastho jñānadīpena bhāsvatā || BhG_10.11 teṣām evānugrahārtham aham, ātmabhāvasthaḥ teṣāṃ manovṛttau viṣayatayāvasthitaḥ madīyān kalyāṇaguṇagaṇāṃś cāviṣkurvan madviṣayajñānākhyena bhāsvatā dīpena jñānavirodhiprācīnakarmarūpājñānajaṃ madvyatiriktapūrvābhyastaviṣayaprāvaṇyarūpaṃ tamo nāśayāmi //(BhGR_10.11) paraṃ brahma paraṃ dhāma pavitraṃ paramaṃ bhavān | BhG_1.10 paraṃ brahma paraṃ dhāma paramaṃ pavitraṃ iti yaṃ śrutayo vadanti, sa hi bhavān / "yato vā imāni bhūtāni jāyante, yena jātāni jīvanti, yat prayanty abhisaṃviśanti, tad vijijñāsasva tad brahmeti", "brahmavid āpnoti param", "sa yo ha vai tat paramaṃ brahma veda brahmaiva bhavati" iti / tathā paraṃ dhāma; dhāmaśabdo jyotirvacanaḥ; paraṃ jyotiḥ "atha yad ataḥ paro divo jyotir dīpyate", "paraṃ jyotir upasaṃpadya svena rūpeṇābhiniṣpadyate", "taṃ devā jyotiṣāṃ jyotiḥ" iti / tathā ca paramaṃ pavitram paramaṃ pāvanam; smartur aśeṣakalmaṣāśleṣakaram, vināśakaraṃ ca / "yathā puṣkarapalāśa āpo na śliṣyante evam evaṃvidi pāpaṃ karma na śliṣyate", "tad yatheṣīkātūlam agnau protaṃ pradūyetaivaṃ hāsya sarve pāpmānaḥ pradūyante", "nārāyaṇa paraṃ brahma tattvaṃ nagarāyaṇaḥ paraḥ / nārāyaṇa paro jyotir ātmā nārāyaṇaḥ paraḥ" iti hi śrutayo vadanti ||(BhGR_10.12ab) puruṣaṃ śāśvataṃ divyam ādidevam ajaṃ vibhum //(BhG_10.12cd) āhus tvām ṛṣayaḥ sarve devarṣir nāradas tathā | asito devalo vyāsaḥ svayaṃ caiva bravīṣi me || BhG_10.13 ṛṣayaś ca sarve parāvaratattvayāthātmyavidas tvām eva śāśvataṃ divyaṃ puruṣam ādidevam ajaṃ vibhum āhuḥ; tathaiva devarṣir nāradaḥ asitaḥ devalaḥ vyāsaś ca / "ye ca devavido vipro ye cādhyātmavido janāḥ / te vadanti mahātmānaṃ kṛṣṇaṃ dharmaṃ sanātanam // pavitāṇāṃ hi govindaḥ pavitraṃ param ucyate / puṇyānām api puṇyo 'sau maṅgalānāṃ ca maṅgalam / trailokyaṃ puṇḍarīkākṣo devadevaḥ sanātanaḥ / āste harir acintyātmā tatraiva madhusūdanaḥ // bhgr_1.", "eṣa nārāyaṇaḥ śrīmān kṣīrārṇavaniketanaḥ / nāgaparyaṅkam utsṛjya hy āgato madhurāṃ purīm // bhgr_1.", "puṇyā dvāravatī tatra yatrāste madhusūdahaḥ / sākṣād devaḥ purāṇo 'sau sa hi dharmas sanātanaḥ" / tathā, "yatra nārāyaṇo devaḥ paramātmā sanātanaḥ / tatra kṛtsnaṃ jagat pārtha tīrthāny āyatanāni ca // tat puṇyaṃ tat paraṃ brahma tat tīrthaṃ tat tapovanam / tatra devarṣayas siddhāḥ sarve caiva tapodhanāḥ // ādidevo mahāyogī yatrāste madhusūdanaḥ / puṇyānām api tat puṇyaṃ mā bhūt te saṃśayo 'tra vai // bhgr_1.", "kṛṣṇa eva hi lokānām utpattir api cāpyayaḥ / kṛṣṇasya hi kṛte bhūtam idaṃ viśvaṃ carācaram // bhgr_1." iti / tathā svayam eva bravīṣi ca, "bhūmir apo 'nalo vāyuḥ khaṃ mano budhir eva ca / ahaṃkāra itīyaṃ me bhinnā prakṛtir aṣṭadhā // ityādinā, "ahaṃ sarvasya prabhavo mattas sarvaṃ pravartate" ityantena //(BhGR_10.13) sarvam etad ṛtaṃ manye yan māṃ vadasi keśava | na hi te bhagavan vyaktiṃ vidur devā na dānavāḥ || BhG_10.14 ataḥ sarvam etad yathāvasthitavastukathanaṃ manye, na praśaṃsādyabhiprāyam; yan māṃ prati ananyasādhāraṇam anavadhikātiśayaṃ svābhāvikaṃ tavāiśvaryaṃ kalyāṇaguṇānantyaṃ ca vadasi / ato bhagavan niratiśayajñānaśaktibalāiśvaryavīryatejasāṃ nidhe, te vyaktiṃ vyañjanaprakāraṃ na hi parimitajñānā devā dānavāś ca viduḥ //(BhGR_10.14) svayam evātmanātmānaṃ vettha tvaṃ puruṣottama | bhūtabhāvana bhūteśa devadeva jagatpate || BhG_10.15 he puruṣottama, ātmanā, ātmānam tvāṃ svayam eva svena jñānenaiva vettha / bhūtabhāvana; sarveṣāṃ bhūtānām utpādayitaḥ, bhūteśa sarveṣāṃ niyantaḥ, devadeva daivatānām api paramadaivata, yathā manuṣyamṛgapakṣisarīsṛpādīn saundaryasauśīlyādikalyāṇaguṇagaṇair daivatāni atītya vartante, tathā tāni sarvāṇi daivatāny api tais tair guṇais atītya vartamāna, jagatpate jagatsvāmin //(BhGR_10.15) vaktum arhasy aśeṣeṇa divyā hy ātmavibhūtayaḥ | yābhir vibhūtibhir lokān imāṃs tvaṃ vyāpya tiṣṭhasi || BhG_10.16 divyāḥ tvadasādhāraṇyo vibhūtayo yāḥ, tās tvam evāśeṣeṇa vaktum arhasi / tvam eva vyañjayetyarthaḥ / yābhir anantābhir vibhūtibhiḥ -- yair niyamanaviśeṣair yuktaḥ imān lokān tvaṃ niyantṛtvena vyāpya tiṣṭhasi //(BhGR_10.16) kathaṃ vidyām ahaṃ yogī tvāṃ sadā paricintayan | keṣu keṣu ca bhāveṣu cintyo 'si bhagavan mayā || BhG_10.17 ahaṃ yogī -- bhaktiyoganiṣṭhas san bhaktyā tvāṃ sadā paricintayan cintayituṃ pravṛttaḥ cintanīyaṃ tvāṃ paripūrṇāiśvaryādikalyāṇaguṇagaṇaṃ kathaṃ vidyām? pūrvoktabuddhijñānādibhāvavyatirikteṣu keṣu keṣu ca bhāveṣu mayā niyantṛtvena cintyo 'si? //(BhGR_10.17) vistareṇātmano yogaṃ vibhūtiṃ ca janārdana | bhūyaḥ kathaya tṛptir hi śṛṇvato nāsti me 'mṛtam || BhG_10.18 "ahaṃ sarvasya prabhavo mattas sarvaṃ pravartate" iti saṃkṣepeṇoktaṃ tava sraṣṭṛtvādiyogaṃ vibhūtiṃ niyamanaṃ ca bhūyo vistareṇa kathaya / tvayocyamānaṃ tvanmāhātmyāmṛtaṃ śṛṇvato me tṛptir nāsti; hi -- mamātṛptis tvayaiva viditetyabhiprāyaḥ // bhgr_10.18 //(BhGR_p250591) hanta te kathayiṣyāmi vibhūtīr ātmanaś śubhāḥ | prādhānyataḥ kuruśreṣṭha nāsty anto vistarasya me || BhG_10.19 he kuruśreṣṭha! madīyāḥ kalyāṇīr vibhūtīḥ prādhānyatas te kathayiṣyāmi / prādhanyaśabdena utkarṣo vivakṣitaḥ; "purodhasāṃ ca mukhyaṃ mām" iti hi vakṣyate / jagaty utkṛṣṭāḥ kāścana vibhūtīr vakṣyāmi, vistareṇa vaktuṃ śrotuṃ ca na śakyate, tāsām ānantyāt / vibhūtitvaṃ nāma niyāmyatvam; sarveṣāṃ bhūtānāṃ buddhyādayaḥ pṛthagvidhā bhāvā matta eva bhavantīty uktvā, "etāṃ vibhūtiṃ yogaṃ ca mama yo vetti tattvataḥ" iti pratipādanāt / tathā tatra yogaśabdanirdiṣṭaṃ sraṣṭṛtvādikaṃ vibhutiśabdanirdiṣṭaṃ tatpravartyatvam iti hy uktaṃ punaś ca, "ahaṃ sarvasya prabhavo mattas sarvaṃ pravartate / iti matvā bhajante māṃ budhā bhāvasamanvitāḥ" iti //(BhGR_10.19) tatra sarvabhūtānāṃ pravartanarūpaṃ niyamanam ātmatayāvasthāyetīmam artham, yogaśabdanirdiṣṭaṃ sarvasya sraṣṭṛtvaṃ pālayitṛtvaṃ saṃhartṛtvaṃ ceti suspaṣṭam āha --(BhGR_p251783) aham ātmā guḍākeśa sarvabhūtāśayasthitaḥ | aham ādiś ca madhyaṃ ca bhūtānām anta eva ca || BhG_10.20 sarveṣāṃ bhūtānāṃ mama śarīrabhūtānām āśaye hṛdaye aham ātmatayāvasthitaḥ / ātmā hi nāma śarīrasya sarvātmanā ādhāraḥ, niyantā, śeṣī ca / tathā vakṣyate, "sarvasya cāhaṃ hṛdi sanniviṣṭo mattas smṛtir jñānam apohanaṃ ca", "īśvaras sarvabhūtānāṃ hṛddeśe 'rjuna tiṣṭhati / bhrāmayan sarvabhūtāni yantrārūḍhāni māyayā // bhgr_1." iti / śrūyate ca, "yaḥ sarveṣu bhūteṣu tiṣṭhan sarvebhyo bhūtebhyo 'ntaro yaṃ sarvāṇi bhūtāni na viduḥ, yasya sarvāṇi bhūtāni śarīraṃ yas sarvāṇi bhūtāny antaro yamayati, eṣa ta ātmāntaryāmy amṛtaḥ" iti, "ya ātmani tiṣṭhan ātmano 'ntaro yam ātmā na veda yasyātmā śarīraṃ ya ātmānam antaro yamayati, sa ta ātmāntaryāmy amṛtaḥ" iti ca / evaṃ sarvabhūtānām ātmatayāvasthito 'haṃ teṣām ādir madhyaṃ cāntaś ca -- teṣām utpattisthitipralayahetur ityarthaḥ //(BhGR_10.20) evaṃ bhagavataḥ svavibhūtibhūteṣu sarveṣv ātmatayāvasthānaṃ tattacchabdasāmānādhikaraṇyanirdeśahetuṃ pratipādya vibhūtiviśeṣān sāmānādhikaraṇyena vyapadiśati / bhagavaty ātmatayāvasthite hi sarve śabdās tasminn eva paryavasyanti; yathā devo manuṣyaḥ pakṣī vṛkṣaḥ ityādayaḥ śabdāḥ śarīrāṇi pratipādayantas tattadātmani paryavasyanti / bhagavatas tattadātmatayāvasthānam eva tattacchabdasāmānādhikaraṇyanibandhanam iti vibhūtyupasaṃhāre vakṣyati; "na tad asti vinā yat syān mayā bhūtaṃ carācaram" iti sarveṣāṃ svenāvinābhāvavacanāt / avinābhāvaś ca niyāmyatayeti; "mattas sarvaṃ pravartate" ity upakramoditam /(BhGR_p252955) ādityānām ahaṃ viṣṇur jyotiṣāṃ ravir aṃśumān | marīcir marutām asmi nakṣatrāṇām ahaṃ śaśī || BhG_10.21 dvādaśasaṃkhyāsaṃkhyātānām ādityānāṃ dvādaśo ya utkṛṣṭo viṣṇur nāmādityaḥ, so 'ham / jyotiṣāṃ jagati prakāśakānāṃ yaḥ aṃśumān raviḥ ādityagaṇaḥ, so 'ham / marutām utkṛṣṭo marīcir yaḥ, so 'ham asmi / nakṣatrāṇām ahaṃ śaśī / neyaṃ nirdhāraṇe ṣaṣṭhī, "bhūtānām asmi cetanā" itivat / nakṣatrāṇāṃ patir yaś candraḥ, so 'ham asmi //(BhGR_10.21) vedānāṃ sāmavedo 'smi devānām asmi vāsavaḥ | indriyāṇāṃ manaś cāsmi bhūtānām asmi cetanā || BhG_10.22 vedānām ṛgyajussāmātharvaṇāṃ ya utkṛṣṭaḥ sāmavedaḥ, so 'ham / devānām indro 'ham asmi / ekādaśānām indriyāṇāṃ yad utkṛṣṭaṃ mana indriyam, tad aham asmi / iyam api na nirdhāraṇe / bhūtānāṃ cetanāvatāṃ yā cetanā, so 'ham asmi //(BhGR_10.22) rudrāṇāṃ śaṅkaraś cāsmi vitteśo yakṣarakṣasām | vasūnāṃ pāvakaś cāsmi meruḥ śikhariṇām aham || BhG_10.23 rudrāṇām ekādaśānāṃ śaṅkaro 'ham asmi / yakṣarakṣasāṃ vaiśravaṇo 'ham / vasūnām aṣṭānāṃ pāvako 'ham / śikhariṇāṃ śikharaśobhināṃ parvatānāṃ madhye merur aham //(BhGR_10.23) purodhasāṃ ca mukhyaṃ māṃ viddhi pārtha bṛhaspatim | senānīnām ahaṃ skandaḥ sarasām asmi sāgaraḥ || BhG_10.24 purodhasām utkṛṣṭo bṛhaspatir yaḥ, so 'ham asmi, senānīnāṃ senāpatīnāṃ skando 'ham asmi / sarasāṃ sāgaro 'ham asmi //(BhGR_10.24) maharṣīṇāṃ bhṛgur ahaṃ girām asmy ekam akṣaram | yajñānāṃ japayajño 'smi sthāvarāṇāṃ himālayaḥ || BhG_10.25 maharṣīṇāṃ marīcyādīnāṃ bhṛgur aham / arthābhidhāyinaḥ śabdā giraḥ, tāsām ekam akṣaraṃ praṇavo 'ham asmi / yajñānām utkṛṣṭo japayajño 'smi / pūrvamātrāṇāṃ himavān aham //(BhGR_10.25) aśvatthas sarvavṛkṣāṇāṃ devarṣīṇāṃ ca nāradaḥ | gandharvāṇāṃ citrarathaḥ siddhānāṃ kapilo muniḥ || BhG_10.26 uccaiśśravasam aśvānāṃ viddhi mām amṛtodbhavam | airāvataṃ gajendrāṇāṃ narāṇāṃ ca narādhipam || BhG_10.27 āyudhānām ahaṃ vajraṃ dhenūnām asmi kāmadhuk | prajanaś cāsmi kandarpaḥ sarpāṇām asmi vāsukiḥ || BhG_10.28 anantaś cāsmi nāgānāṃ varuṇo yādasām aham | pitqṇām aryamā cāsmi yamaḥ saṃyamatām aham || BhG_10.29 vṛkṣāṇāṃ pūjyo 'śvattho 'ham / devarṣīṇaṃ nārado 'ham / kāmadhuk divyā surabhiḥ / jananahetuḥ kandarpaś cāham asmi / sarpāḥ ekāśirasaḥ; nāgāḥ bahuśirasaḥ / yādāṃsi jalavāsinaḥ, teṣāṃ varuṇo 'ham / daṇḍayatāṃ vaivasvato 'ham //(BhGR_10.26-29) prahlādaś cāsmi daityānāṃ kālaḥ kalayatām aham | mṛgāṇāṃ ca mṛgendro 'haṃ vainateyaś ca pakṣiṇām || BhG_10.30 anarthaprepsutayā gaṇayatāṃ madhye kālaḥ mṛtyur aham //(BhGR_10.30) pavanaḥ pavatām asmi rāmaḥ śastrabhṛtām aham | jhaṣāṇāṃ makaraś cāsmi srotasām asmi jāhnavī || BhG_10.31 pavatām gamanasvabhāvānāṃ pavano 'ham / śastrabhṛtāṃ rāmo 'ham / śastrabhṛttvam atra vibhūtiḥ, arthāntarābhāvāt / ādityādayaś ca kṣetrajñā ātmatvenāvasthitasya bhagavataḥ śarīratayā dharmabhūtā iti śastrabhṛttvasthānīyāḥ //(BhGR_10.31) sargāṇām ādir antaś ca madhyaṃ caivāham arjuna | adhyātmavidyā vidyānāṃ vādaḥ pravadatām aham || BhG_10.32 sṛjyanta iti sargāḥ, teṣām ādiḥ kāraṇam; sarvadā sṛjyamānānāṃ sarveṣāṃ prāṇināṃ tatra tatra sraṣṭāro 'ham evetyarthaḥ / tathā antaḥ sarvadā saṃhriyamāṇānāṃ tatra tatra saṃhartāro 'py aham eva / tathā ca madhyaṃ pālanam; sarvadā pālyamānānāṃ pālayitāraś cāham evetyarthaḥ / jalpavitaṇḍādi kurvatāṃ tattvanirṇayāya pravṛtto vādo yaḥ, so 'ham //(BhGR_10.32) akṣarāṇām akāro 'smi dvandvas sāmāsikasya ca | aham eva akṣayaḥ kālaḥ dhātāhaṃ viśvatomukhaḥ || BhG_10.33 akṣarāṇāṃ madhye "akāro vai sarvā vāk" iti śrutisiddhiḥ sarvavarṇānāṃ prakṛtir akāro 'ham sāmāsikaḥ samāsasamūhaḥ; tasya madhye dvandvasamāso 'ham / sa hy ubhayapadārthapradhānatvenotkṛṣṭaḥ / kalāmuhūrtādimayo 'kṣayaḥ kālo 'ham eva / sarvasya sraṣṭā hiraṇyagarbhaś caturmukho 'ham //(BhGR_10.33) mṛtyus sarvaharaś cāham udbhavaś ca bhaviṣyatām | kīrtiś śrīr vāk ca nārīṇāṃ smṛtir medhā dhṛtiḥ kṣamā || BhG_10.34 sarvaprāṇaharo mṛtyuś cāham / utpatsyamānānām udbhavākhyaṃ karma cāham / śrīr aham; kīrtiś cāham; vāk cāham; smṛtiś cāham; medhā cāham; dhṛtiś cāham; kṣamā cāham //(BhGR_10.34) bṛhatsāma tathā sāmnāṃ gāyatrī chandasām aham | māsānāṃ mārgaśīrṣo 'ham ṛtūnāṃ kusumākaraḥ || BhG_10.35 sāmnāṃ bṛhatsāma aham / chandasāṃ gāyatry aham / kusumākaraḥ vasantaḥ //(BhGR_10.35) dyūtaṃ chalayatām asmi tejas tejasvinām aham | jayo 'smi vyavasāyo 'smi sattvaṃ sattvavatām aham || BhG_10.36 chalaṃ kurvatāṃ chalāspadeṣv akṣādilakṣaṇaṃ dyutam aham / jetqṇāṃ jayo 'smi / vyavasāyināṃ vyavasāyo 'smi / sattvavatāṃ sattvam aham / sattvam mahāmanastvam //(BhGR_10.36) vṛṣṇīnāṃ vāsudevo 'smi pāṇḍavānāṃ dhanañjayaḥ | munīnām apy ahaṃ vyāsaḥ kavīnām uśanā kaviḥ || BhG_10.37 vasudevasūnutvam atra vibhūtiḥ, arthāntarābhāvād eva / pāṇḍavānāṃ dhanañjayo 'rjuno 'ham / munayaḥ mananenātmayāthātmyadarśinaḥ; teṣāṃ vyāso 'ham / kavayaḥ vipaścitaḥ //(BhGR_10.37) daṇḍo damayatām asmi nītir asmi jigīṣatām | maunaṃ caivāsmi guhyānāṃ jñānaṃ jñānavatām aham || BhG_10.38 niyamātikramaṇe daṇḍaṃ kurvatāṃ daṇḍo 'ham / vijigīṣūṇāṃ jayopāyabhūtā nītir asmi / guhyānāṃ saṃbandhiṣu gopāneṣu maunam asmi / jñānavatāṃ jñānaṃ cāham //(BhGR_10.38) yac cāpi sarvabhūtānāṃ bījaṃ tad aham arjuna | na tad asti vinā yat syān mayā bhūtaṃ carācaram || BhG_10.39 sarvabhūtānāṃ sarvāvasthāvasthitānām tattadavasthābījabhūtaṃ pratīyamānam apratīyamānaṃ ca yat, tad aham eva / bhūtajātaṃ mayā ātmatayāvasthitena vinā yat syāt, na tad asti / "aham ātmā guḍākeśa sarvabhūtāśayasthitaḥ" iti prakramāt, "na tad asti vinā yat syān mayā bhūtaṃ carācaram" ity atrāpy ātmatayāvasthānam eva vivakṣitam / sarvaṃ vastujātaṃ sarvāvasthaṃ mayā ātmabhūtena yuktaṃ syād ityarthaḥ / anena sarvasyāsya sāmānādhikaraṇyanirdeśasyātmatayāvasthitir eva hetur iti prakaṭitam //(BhGR_10.39) nānto 'sti mama divyānāṃ vibhūtīnāṃ parantapa | eṣa tūddeśataḥ prokto vibhūter vistaro mayā || BhG_10.40 mama divyānāṃ kalyāṇīnāṃ vibhūtīnām anto nāsti; eṣa tu vibhūter vistaro mayā kaiścid upādhibhiḥ saṃkṣepataḥ proktaḥ //(BhGR_1.40) yad yad vibhūtimat sattvaṃ śrīmad urjitam eva vā | tat tad evāvagaccha tvaṃ mama tejo'ṃśasaṃbhavam || BhG_10.41 yad yad vibhūtimad iśitavyasaṃpannaṃ bhūtajātaṃ śrīmat kāntimat, dhanadhānyasamṛddhaṃ vā, ūrjitaṃ kalyāṇārambheṣu udyuktam; tat tan mama tejo'ṃśasaṃbhavam ity avagaccha / tejaḥ parābhibhavanasāmarthyam, mamācintyaśakter niyamanaśaktyekadeśasaṃbhavatītyarthaḥ //(BhGR_10.41) atha vā bahunaitena kiṃ jñānena tavārjuna | viṣṭabhyāham idaṃ kṛtsnam ekāṃśena sthito jagat || BhG_10.42 bahunā etena ucyamānena jñānena kiṃ prayojanam /idaṃ cidacidātmakaṃ kṛtsnaṃ jagat kāryāvasthaṃ kāraṇāvasthaṃ sthūlaṃ sūkṣmaṃ ca svarūpasadbhāve, sthitau, pravṛttibhede ca yathā matsaṅkalpaṃ nātivarteta, tathā mama mahimno 'yutāyutāṃśena viṣṭabhyāham avasthitaḥ / yathoktaṃ bhagavatā parāśareṇa, "yasyāyutāyutāṃśāṃśe viśvaśaktir iyaṃ sthitā" iti //(BhGR_10.42) evaṃ bhaktiyoganiṣpattaye tadvivṛddhaye ca sakaletaravilakṣaṇena svābhāvikena bhagavadasādhāraṇena kalyāṇaguṇagaṇena saha bhagavataḥ sarvātmatvaṃ tata eva tadvyatiriktasya kṛtsnasya cidacidātmakasya vastujātasya taccharīratayā tadāyattasvarūpasthitipravṛttitvaṃ coktam / tam etaṃ bhagavadasādhāraṇaṃ svabhāvaṃ kṛtsnasya tadāyattasvarūpasthitipravṛttitāṃ ca bhagavatsakāśād upaśrutya evam eveti nityaś ca tathābhūtaṃ bhagavantaṃ sākṣātkartukāmo 'rjuna uvāca / tathaiva bhagavatprasādād anantaraṃ drakṣyati / "sarvāścaryamayaṃ devam anantaṃ viśvatomukham ... tatraikasthaṃ jagat kṛtsnaṃ pratibhaktam anekadhāḥ" iti hi vakṣyate /(BhGR_p261656) madanugrahāya paramaṃ guhyam adhyātmasaṃjñitam | yat tvayoktaṃ vacas tena moho 'yaṃ vigato mama || BhG_11.1 dehātmābhimānarūpamohena mohitasya mamānugrahaikaprayojanāya paramaṃ guhyam paramaṃ rahasyam adhyātmasaṃjñitam ātmani vaktavyaṃ vacaḥ, "na tv evāhaṃ jātu nāsam" ityādi, "tasmād yogī bhavārjuna" ity etadantaṃ yat tvayoktam, tenāyam mamātmaviṣayo mohaḥ sarvo vigataḥ dūrato nirastaḥ //(BhGR_11.1) tathā ca --(BhGR_p262877) bhavāpyayau hi bhūtānāṃ śrutau vistaraśo mayā | tvattaḥ kamalapatrākṣa māhātmyam api cāvyayam || BhG_11.2 saptamaprabhṛti daśamaparyante tvadvyatiriktānāṃ sarveṣāṃ bhūtānāṃ tvattaḥ paramātmano bhavāpyayau utpattipralayau vistaraśo mayā śrutau hi / kamalapatrākṣa, tava avyayaṃ nityaṃ sarvacetanācetanavastuśeṣitvaṃ jñānabalādikalyāṇaguṇagaṇais tavaiva parataratvaṃ sarvādhāratvaṃ cintitanimiṣitādisarvapravṛttiṣu tavaiva pravartayitṛtvam ityādi aparimitaṃ māhātmyaṃ ca śrutam / hiśabdo vakṣyamāṇadidṛkṣādyotanārthaḥ //(BhGR_11.2) evam etad yathāttha tvam ātmānaṃ parameśvara | draṣṭum icchāmi te rūpam aiśvaraṃ puruṣottama || BhG_11.3 he parameśvara, evam etad ity avadhṛtam, yathātha tvam ātmānaṃ bravīṣi / puruṣottama āśritavātsalyajaladhe tavāiśvaraṃ tvadasādhāraṇaṃ sarvasya praśāsitṛtve, pālayitṛtve, sraṣṭṛtve, saṃhartṛtve bhartṛtve, kalyāṇaguṇākaratve, parataratve, sakaletaravisajātīyatve 'vasthitaṃ rūpaṃ draṣṭuṃ sākṣātkartum icchāmi //(BhGR_11.3) manyase yadi tac chakyaṃ mayā draṣṭum iti prabho | yogeśvara tato me tvaṃ darśayātmānam avyayam || BhG_11.4 tat sarvasya sraṣṭṛ, sarvasya praśāsitṛ, sarvasyādhārabhūtaṃ tvadrūpaṃ mayā draṣṭuṃ śakyam iti yadi manyase, tato yogeśvara -- yogo jñānādikalyāṇaguṇayogaḥ, "paśya me yogam aiśvaram" iti hi vakṣyate -- tvadvyatiriktasya kasyāpy asaṃbhāvitānāṃ jñānabalāiśvaryavīryaśaktitejasāṃ nidhe! ātmānaṃ tvām avyayaṃ me darśaya / avyayam iti kriyāviśeṣaṇam / tvāṃ sakalaṃ me darśayetyarthaḥ //(BhGR_11.4) paśya me pārtha rūpāṇi śataśo 'tha sahasraśaḥ | nānāvidhāni divyāni nānāvarṇākṛtīni ca || BhG_11.5 paśya me sarvāśrayāṇi rūpāṇi; atha śataśaḥ sahasraśaś ca nānāvidhāni nānāprakārāṇi, divyāni aprākṛtāni, nānāvarṇākṛtīni śuklakṛṣṇādinānāvarṇāni, nānākārāṇi ca paśya //(BhGR_11.5) paśyādityān vasūn rudrān aśvinau marutas tathā | bahūny adṛṣṭapūrvāṇi paśyāścaryāṇi bhārata || BhG_11.6 mamaikasmin rūpe paśya ādityān dvādaśa, vasūn aṣṭau, rudrān ekādaśa, aśvinau dvau, marutaś caikonapañcāśatam / pradarśanārtham idam, iha jagati pratyakṣadṛṣṭāni śāstradṛṣṭāni ca yāni vastūni, tāni sarvāṇi, anyāny api sarveṣu lokeṣu sarveṣu ca śāstreṣv adṛṣṭapūrvāṇi bahūny āścaryāṇi paśya //(BhGR_11.6) ihaikasthaṃ jagat kṛtsnaṃ paśyādya sacarācaram | mama dehe guḍākeśa yac cānyad draṣṭum icchasi || BhG_11.7 iha mamaikasmin dehe, tatrāpi ekastham ekadeśasthaṃ sacarācaraṃ kṛtsnaṃ jagat paśya; yac cānyad draṣṭum icchasi, tad apy ekadehaikadeśa eva paśya //(BhGR_11.7) na tu māṃ śakṣyase draṣṭum anenaiva svacakṣuṣā | divyaṃ dadāmi te cakṣuḥ paśya me yogam aiśvaram || BhG_11.8 ahaṃ mama dehaikadeśe sarvaṃ jagad darśayiṣyāmi; tvaṃ tv anena niyataparimitavastugrāhiṇā prākṛtena svacakṣuṣā, māṃ tathābhūtaṃ sakaletaravisajātīyam aparimeyaṃ draṣṭuṃ na śakṣyase / tava divyam aprākṛtaṃ maddarśanasādhanaṃ cakṣur dadāmi / paśya me yogam aiśvaram -- madasādhāraṇaṃ yogaṃ paśya; mamānantajñānādiyogam anantavibhūtiyogaṃ ca paśyetyarthaḥ //(BhGR_11.8) evam uktvā tato rājan mahāyogeśvaro hariḥ | darśayām āsa pārthāya paramaṃ rūpam aiśvaram || BhG_11.9 evam uktvā sārathye 'vasthitaḥ pārthamātulajo mahāyogeśvaro hariḥ mahāścaryayogānām īśvaraḥ parabrahmabhūto nārāyaṇaḥ paramam aiśvaraṃ svāsādhāraṇaṃ rūpaṃ pārthāya pitṛṣvasuḥ pṛthāyāḥ putrāya darśayām āsa / tad vividhavicitranikhilajagadāśrayaṃ viśvasya praśāsitṛ ca rūpam; tac cedṛśam --(BhGR_p266612) anekavaktranayanam anekādbhutadarśanam | anekadivyābharaṇaṃ divyānekodyatāyudham || BhG_11.10 divyamālyāmbaradharaṃ divyagandhānulepanam | sarvāścaryamayaṃ devam anantaṃ viśvatomukham || BhG_11.11 devaṃ dyotamānam, anantam kālatrayavarti; nikhilajagadāśrayatayā deśakālaparicchedānarham, viśvatomukham viśvadigvartimukham, svocitadivyāmbaragandhamālyābharaṇāyudhānvitam //(BhGR_11.11) tām eva devaśabdanirdiṣṭāṃ dyotamānatāṃ viśinaṣṭi --(BhGR_p267459) divi sūryasahasrasya bhaved yugapad utthitā | yadi bhāḥ, sadṛśī sā syād bhāsas tasya mahātmanaḥ || BhG_11.12 tejaso 'parimitatvadarśanārtham idam; akṣayatejassvarūpam ityarthaḥ //(BhGR_11.12) tatraikasthaṃ jagat kṛtsnaṃ pravibhaktam anekadhā | apaśyad devadevasya śarīre pāṇḍavas tadā || BhG_11.13 tatra anantāyām avistāre, anantabāhūdaravaktranetre, aparimitatejaske, aparimitadivyāyudhopete, svocitāparimitadivyabhūṣaṇe, divyamālyāmbaradhare, divyagandhānulepane, anantāścaryamaye, devadevasya divye śarīre anekadhā pravibhaktaṃ brahmādivividhavicitradevatiryaṅmanuṣyasthāvarādibhoktṛvargapṛthivyantarikṣasvargapātālātalavitalasutalādibhogasthānabhogyabhogopakaraṇabhedabhinnaṃ prakṛtipuruṣātmakaṃ kṛtsnaṃ jagat, "ahaṃ sarvasya prabhavo mattas sarvaṃ pravartate", "hanta te kathayiṣyāmi vibhūtīr ātmanaś śubhāḥ", "aham ātmā guḍākeśa sarvabhūtāśayasthitaḥ", ādityānām ahaṃ viṣṇuḥ" ityādinā, "na tad asti vinā yat syān mayā bhūtaṃ carācaram", "viṣṭabhyāham idaṃ kṛtsnam ekāṃśena sthito jagat" ityantenoditam, ekastham ekadeśastham; pāṇḍavo bhagavatprasādalabdhataddarśanānuguṇadivyacakṣur apaśyat //(BhGR_11.13) tatas sa vismayāviṣṭo hṛṣṭaromā dhanañjayaḥ | praṇamya śirasā devaṃ kṛtāñjalir abhāṣata || BhG_11.14 tato dhanañjayo mahāścaryasya kṛtsnasya jagataḥ svadehaikadeśenāśrayabhūtaṃ kṛtsnasya pravartayitāraṃ ca āścaryatamānantajñānādikalyāṇaguṇagaṇaṃ devaṃ dṛṣṭvā vismayāviṣṭo hṛṣṭaromā śirasā daṇḍavat praṇamya kṛtāñjalir abhāṣata //(BhGR_11.14) paśyāmi devāṃs tava deva dehe sarvāṃs tathā bhūtaviśeṣasaṅgān | brahmāṇam īśaṃ kamalāsanastham ṛṣīṃś ca sarvān uragāṃś ca dīptān || BhG_11.15 deva; tava dehe sarvān devān paśyāmi; tathā sarvān prāṇiviśeṣāṇāṃ saṃghān, tathā brahmāṇaṃ caturmukham aṇḍādhipatim, tatheśaṃ kamalāsanasthaṃ -- kamalāsane brahmaṇi sthitam īśaṃ tanmate 'vasthitaṃ tathā devarṣipramukhān sarvān ṛṣīn, uragāṃś ca vāsukitakṣakādīn dīptān //(BhGR_11.15) anekabāhūdaravaktranetraṃ paśyāmi tvāṃ sarvato 'nantarūpam | nāntaṃ na madhyaṃ na punas tavādiṃ paśyāmi viśveśvara viśvarūpa || BhG_11.16 anekabāhūdaravaktranetram anantarūpaṃ tvāṃ sarvataḥ paśyāmi; viśveśvara -- viśvasya niyantaḥ, viśvarūpa -- viśvaśarīra! yatas tvam anantaḥ, atas tava nāntaṃ na madhyaṃ na punas tavādiṃ ca paśyāmi //(BhGR_11.16) kirīṭinaṃ gadinaṃ cakriṇaṃ ca tejorāśiṃ sarvato dīptim antam | paśyāmi tvā durnirīkṣaṃ samantād dīptānalārkadyutim aprameyam || BhG_11.17 tejorāśiṃ sarvato dīptimantaṃ samantād durnirīkṣaṃ dīptānalārkadyutim aprameyaṃ tvāṃ kirīṭinaṃ gadinaṃ cakriṇaṃ ca paśyāmi //(BhGR_11.17) tvam akṣaraṃ paramaṃ veditavyaṃ tvam asya viśvasya paraṃ nidhānam | tvam avyayaḥ śāśvatadharmagoptā sanātanas tvaṃ puruṣo mato me || BhG_11.18 upaniṣatsu, "dve vidye veditavye" ityādiṣu veditavyatayā nirdiṣṭaṃ paramam akṣaraṃ tvam eva; asya viśvasya paraṃ nidhānam viśvasyāsya paramādhārabhūtas tvam eva; tvam avyayaḥ vyayarahitaḥ; yat svarūpo yadguṇo yadvibhavaś ca tvam, tenaiva rūpeṇa sarvadāvatiṣṭhase / śāśvatadharmagoptā śāśvatasya nityasya vaidikasya dharmasya evam ādibhir avatārais tvam eva goptā / sanātanas tvaṃ puruṣo mato me -- "vedāham etaṃ puruṣaṃ mahāntaṃ", "parāt paraṃ puruṣam" ityādiṣūditaḥ sanātanapuruṣas tvam eveti me mataḥ jñātaḥ / yad ukulatilakas tvam evaṃbhūta idānīṃ sākṣātkṛto mayetyarthaḥ //(BhGR_11.18) anādimadhyāntam anantavīryam anantabāhuṃ śaśisūryanetram | paśyāmi tvā dīptahutāśavaktraṃ svatejasā viśvam idaṃ tapantam || BhG_11.19 anādimadhyāntam ādimadhyāntarahitam / anantavīryam anavadhikātiśayavīryam; vīryaśabdaḥ pradarśanārthaḥ; anavadhikātiśayajñānabalāiśvaryavīryaśaktitejasāṃ nidhim ityarthaḥ / anantabāhum asaṃkhyeyabāhum / so 'pi pradarśanārthaḥ; anantabāhūdarapādavaktrādikam / śaśisūryanetram śaśivat sūryavac ca prasādapratāpayuktasarvanetram / devādīn anukūlān namaskārādi kurvāṇān prati prasādaḥ, tadviparītān asurarākṣasādīn prati pratāpaḥ; "rakṣāṃsi bhītāni diśo dravanti sarve namasyanti ca siddhasaṃghāḥ" iti hi vakṣyate / dīptahutāśavaktram pradīptakālānalavat saṃhārānuguṇavaktram / svatejasā viśvam idaṃ tapantam / tejaḥ parābhibhavanasāmarthyam; svakīyena tejasā viśvam idaṃ tapantaṃ tvāṃ paśyāmi -- evambhūtaṃ sarvasya sraṣṭāraṃ sarvasyādhārabhūtaṃ sarvasya praśāsitāraṃ sarvasya saṃhartāraṃ jñānādyaparimitaguṇasāgaram ādimadhyāntarahitam evaṃbhūtadivyadehaṃ tvāṃ yathopadeśaṃ sākṣātkaromītyarthaḥ / ekasmin divyadehe anekodarādikaṃ katham? / ittham upapadyate / ekasmāt kaṭipradeśād anantaparimāṇād ūrdhvam udgatā yathoditodarādayaḥ, adhaś ca yathoditadivyapādāḥ; tatraikasmin mukhe netradvayam iti ca na virodhaḥ //(BhGR_11.19) evaṃbhūtaṃ tvāṃ dṛṣṭvā devādayo 'haṃ ca pravyathitā bhavāma ity āha --(BhGR_p272764) dyāvāpṛthivyor idam antaraṃ hi vyāptaṃ tvayaikena diśaś ca sarvāḥ | dṛṣṭvādbhutaṃ rūpam ugraṃ tad evaṃ lokatrayaṃ pravyathitaṃ mahātman || BhG_11.20 dyuśabdaḥ pṛthivīśabdaś cobhau uparitanānām adhastanānāṃ ca lokānāṃ pradarśanārthau / dyāvāpṛthivyoḥ antaram avakāśaḥ / yasminn avakāse sarve lokās tiṣṭhanti, sarvo 'yam avakāśo diśaś ca sarvās tvayaikena vyāptāḥ / dṛṣṭvādbhutaṃ rūpam ugraṃ tavedam anantāyām avistāram atyadbhutam atyugraṃ ca rūpaṃ dṛṣṭvā lokatrayaṃ pravyathitam yuddhadidṛkṣayā āgateṣu brahmādidevāsurapitṛgaṇasiddhagandharvayakṣarākṣaseṣu pratikūlānukūlamadhyastharūpaṃ lokatrayaṃ sarvaṃ pravyathitam atyantabhītam / mahātman aparicchedyamanovṛtte / eteṣām apy arjunasyaiva viśvāśrayarūpasākṣātkārasādhanaṃ divyaṃ cakṣur bhagavatā dattam / kim artham iti cet, arjunāya svāiśvaryaṃ sarvaṃ pradarśayitum / ata idam ucyate, "dṛṣṭvādbhutaṃ rūpam ugraṃ tavedaṃ lokatrayaṃ pravyarthitaṃ mahātman" iti //(BhGR_11.20) amī hi tvā surasaṅghā viśanti kecid bhītāḥ prāñjalayo gṛṇanti | svastīty uktvā maharṣisiddhasaṅghāḥ stuvanti tvāṃ stutibhiḥ puṣkalābhiḥ || BhG_11.21 amī surasaṃghāḥ utkṛṣṭās tvāṃ viśvāśrayam avalokya hṛṣṭamanasaḥ tvan samīpaṃ viśanti / teṣv eva kecid atyugram atyadbhutaṃ ca tavākāram ālokya bhītāḥ prāñjalayaḥ svajñānānuguṇaṃ stutirūpāṇi vākyāni gṛṇanti uccārayanti / apare maharṣisaṃghāḥ siddhasaṃghāś ca parāvaratattvayāthātmyavidaḥ svastīty uktvā puṣkalābhir bhavadanurūpābhiḥ stutibhiḥ stuvanti //(BhGR_11.21) rudrādityā vasavo ye ca sādhyā viśve 'śvinau marutaś coṣmapāś ca | gandharvayakṣāsurasiddhasaṅghā vīkṣyante tvāṃ vismitāś caiva sarve || BhG_11.22 ūṣmapāḥ pitaraḥ, "ūṣmabhāgā hi pitaraḥ" iti śruteḥ / ete sarve vismayam āpannās tvāṃ vīkṣante //(BhGR_11.22) rūpaṃ mahat te bahuvaktranetraṃ mahābāho bahubāhūrupādam | bahūdaraṃ bahudaṃṣṭrākarālaṃ dṛṣṭvā lokāḥ pravyathitās tathāham || BhG_11.23 bahvībhir daṃṣṭrābhir atibhīṣaṇākāraṃ lokāḥ pūrvoktāḥ pratikūlānukūlamadhyasthās trividhāḥ sarva eva ahaṃ ca tad evam īdṛśaṃ rūpaṃ dṛṣṭvā atīva vyathitā bhavāmaḥ //(BhGR_11.23) nabhasspṛśaṃ dīptam anekavarṇaṃ vyāttānanaṃ dīptaviśālanetram | dṛsṭvā hi tvā pravyathitāntarātmā dhṛtiṃ na vindāmi śamaṃ ca viṣṇo || BhG_11.24 namaśśabdaḥ "tad akṣare parame vyoman", "ādityavarṇaṃ tamasaḥ parastāt", "kṣayantam asya rajasaḥ parāke", "yo asyādhyakṣaḥ parame vyoman" ityādiśrutisiddhitriguṇaprakṛtyatītaparamavyomavācī; savikārasya prakṛtitattvasya, puruṣasya ca sarvāvasthasya, kṛtsnasyāśrayatayā nabhas spṛśam iti vacanāt; "dyāvāpṛthivyor idam antaraṃ hi vyāptam" iti pūrvoktatvāc ca / dīptam anekavarṇaṃ vyāttānanaṃ dīptaviśālanetraṃ tvāṃ dṛṣṭvā pravyathitāntarātmā atyantabhītamanāḥ dhṛtiṃ na vindāmi dehasya dhāraṇaṃ na labhe, manasaś cendriyāṇāṃ ca śamaṃ na labhe / viṣṇo vyāpin! / sarvavyāpinam atimātram atyadbhutam atighoraṃ ca tvāṃ dṛṣṭvā praśithikasarvāvayavo vyākulendriyaś ca bhavāmītyarthaḥ //(BhGR_11.24) daṃṣṭrākarālāni ca te mukhāni dṛṣṭvaiva kālānalasannibhāni | diśo na jāne na labhe ca śarma prasīda deveśa jagannivāsa || BhG_11.25 yugāntakālānalavat sarvasaṃhāre pravṛttāni atighorāṇi tava mukhāni dṛṣṭvā diśo na jāne; sukhaṃ ca na labhe / jagatāṃ nivāsa deveśa brahmādīnām īśvarāṇām api paramamaheśvara! māṃ prati prasanno bhava / yathāhaṃ prakṛtiṃ gato bhavāmi, tathā kurv ityarthaḥ //(BhGR_11.25) evaṃ sarvasya jagataḥ svāyattasthitipravṛttitvaṃ darśayan pārthasārathī rājaveṣacchadmanāvasthitānāṃ dhārtarāṣṭrāṇāṃ yaudhiṣṭhireṣv anupraviṣṭānāṃ ca asurāṃśānāṃ saṃhāreṇa bhūbhārāvataraṇaṃ svamanīṣitaṃ svenaiva kariṣyamāṇaṃ pārthāya darśayām āsa / sa ca pārtho bhagavataḥ sraṣṭrtvādikaṃ sarvāiśvaryaṃ sākṣātkṛtya tasminn eva bhagavati sarvātmani dhārtarāṣṭrādīnām upasaṃhāram anāgatam api tatprasādalabdhena divyena cakṣuṣā paśyann idaṃ covāca --(BhGR_p276573) amī ca tvā dhṛtarāṣṭrasya putrāḥ sarvaiḥ sahaivāvanipālasaṅghaiḥ | bhīṣmo droṇaḥ sūtaputras tathāsau sahāsmadīyair api yodhamukhyaiḥ || BhG_11.26 vaktrāṇi te tvaramāṇā viśanti daṃṣṭrākarālāni bhayānakāni | kecid vilagnā daśanāntareṣu saṃdṛśyante cūrṇitair uttamāṅgaiḥ || BhG_11.27 amī dhṛtarāṣṭrasya putrāḥ duryodhanādayas sarve bhīṣmo droṇaḥ sūtaputraḥ karṇaś ca tatpakṣīyair avanipālasamūhaiḥ sarvaiḥ, asmadīyair api kaiścid yodhamukhyais saha tvaramāṇā daṃṣṭrākarālāni bhayānakāni tava vaktrāṇi vināśāya viśanti; tatra kecic cūrṇitair uttamāṅgair daśānāntareṣu vilagnās saṃdṛśyante //(BhGR_11.26-27) yathā nadīnāṃ bahavo 'mbuvegāḥ samudram evābhimukhā dravanti | tathā tavāmī naralokavīrā viśanti vaktrāṇy abhivijvalanti || BhG_11.28 yathā pradīptajvalanaṃ pataṅgā viśanti nāśāya samṛddhavegāḥ | tathaiva nāśāya viśanti lokās tavāpi vaktrāṇi samṛddhavegāḥ || BhG_11.29 ete rājalokāḥ, bahavo nadīnām ambupravāhāḥ samudram iva, pradīptajvalanam iva ca śalabhāḥ, tava vaktrāṇy abhivijvalanti svayam eva tvaramāṇā ātmanāśāya viśanti //(BhGR_11.28-29) lelihyase grasamānaḥ samantāl lokān samagrān vadanair jvaladbhiḥ | tejobhir āpūrya jagat samagraṃ bhāsas tavogrāḥ pratapanti viṣṇo || BhG_11.30 rājalokān samagrān jvaladbhir vadanair grasamānaḥ kopavegena tadrudhirāvasiktamoṣṭhapuṭādikaṃ lelihyase punaḥ punar lehanaṃ karoṣi / tavātighorā bhāsaḥ raśmayaḥ tejobhiḥ svakīyaiḥ prakāśaiḥ jagat samagram āpūrya pratapanti //(BhGR_11.30) ākhyāhi me ko bhavān ugrarūpo namo 'stu te devavara prasīda | vijñātum icchāmi bhavantam ādyaṃ na hi prajānāmi tava pravṛttim || BhG_11.31 "darśayātmānam avyayam" iti tavāiśvaryaṃ niraṅkuśaṃ sākṣātkartuṃ prārthitena bhavatā niraṅkuśam aiśvaryaṃ darśayatā atighorarūpam idam āviṣkṛtam / atighorarūpaḥ ko bhavān, kiṃ kartuṃ pravṛtta iti bhavantaṃ jñātum icchāmi / tavābhipretāṃ pravṛttiṃ na jānāmi / etad ākhyāhi me / namo 'stu te devavara! prasīda -- namas te 'stu sarveśvara; evaṃ kartum, anenābhiprāyeṇedaṃ saṃhartṛrūpam āviṣkṛtam ity uktvā prasannarūpaś ca bhava // bhgr_11.31 //(BhGR_p278951) āśritavātsalyātirekeṇa viśvāiśvaryaṃ darśayato bhavato ghorarūpāviṣkāre ko 'bhiprāya iti pṛṣṭo bhagavān pārthasārathiḥ svābhiprāyam āha, pārthodyogena vināpi dhārtarāṣṭrapramukham aśeṣaṃ rājalokaṃ nihantum aham eva pravṛtta iti jñāpanāya mama ghorarūpāviṣkāraḥ, tajjñāpanaṃ ca pārtham udyojayitum iti /(BhGR_p279436) kālo 'smi lokakṣayakṛt pravṛddho lokān samāhartum iha pravṛttaḥ | ṛte 'pi tvā na bhaviṣyanti sarve ye 'vasthitāḥ pratyanīkeṣu yodhāḥ || BhG_11.32 kalayati gaṇayatīti kālaḥ; sarveṣāṃ dhārtarāṣṭrapramukhānāṃ rājalokānām āyuravasānaṃ gaṇayann ahaṃ tatkṣayakṛd ghorarūpeṇa pravṛddho rājalokān samāhartum ābhimukhyena saṃhartum iha pravṛtto 'smi / ato matsaṃkalpād eva tvām ṛte 'pi -- tvadudyogād rte 'pi ete dhārtarāṣṭrapramukhās tava pratyanīkeṣu ye 'vasthitā yodhāḥ, te sarve na bhaviṣyanti -- vinaṅkṣyanti //(BhGR_11.32) tasmāt tvam uttiṣṭha yaśo labhasva jitvā śatrūn bhuṅkṣva rājyaṃ samṛddham | mayaivaite nihatāḥ pūrvam eva nimittamātraṃ bhava savyasācin || BhG_11.33 tasmāt tvaṃ tān prati yuddhāyottiṣṭha / tān śatrūn jitvā yaśo labhasva; dharmyaṃ rājyaṃ ca samṛddhaṃ bhuṅkṣva / mayaivaite kṛtāparādhāḥ pūrvam eva nihatāḥ hanane viniyuktāḥ / tvaṃ tu teṣāṃ hanane nimittamātraṃ bhava / mayā hanyamānānāṃ śatrādisthānīyo bhava / savyasācin / ṣaca samavāye; savyena śarasacanaśīlaḥ savyasācī; savyenāpi kareṇa śarasamavāyakaraḥ; karadvayena yoddhuṃ samartha ityarthaḥ //(BhGR_11.33) droṇaṃ ca bhīṣmaṃ ca jayadrathaṃ ca karṇaṃ tathānyān api yodhamukhyān | mayā hatāṃs tvaṃ jahi mā vyathiṣṭhāḥ yudhyasva jetāsi raṇe sapatnān || BhG_11.34 droṇabhīṣmakarṇādīn kṛtāparādhatayā mayaiva hanane viniyuktān tvaṃ jahi tvaṃ hanyāḥ / etān gurūn bandhūṃś ca anyān api bhogasaktān kathaṃ haniṣyāmīti mā vyathiṣṭhāḥ -- tān uddiśya dharmādharmabhayena bandhusnehena kāruṇyena ca mā vyathāṃ kṛthāḥ / yatas te kṛtāparādhā mayaiva hanane viniyuktāḥ, ato nirviśaṅko yudhyasva / raṇe sapatnān jetāsi jeṣyasi / naiteṣāṃ vadhe nṛśaṃsatāgandhaḥ; api tu jaya eva labhyata ityarthaḥ //(BhGR_11.34) etac chrutvā vacanaṃ keśavasya kṛtāñjalir vepamānaḥ kirīṭī | namaskṛtvā bhūya evāha kṛṣṇaṃ sagadgadaṃ bhītabhītaḥ praṇamya || BhG_11.35 etad aśritavātsalyajaladheḥ keśavasya vacanaṃ śrutvā arjunas tasmai namaskṛtya bhītabhīto bhūyas taṃ praṇamya kṛtāñjalir vepamānaḥ kirīṭī sagadgadam āha //(BhGR_11.35) sthāne hṛṣīkeśa tava prakīrtyā jagat prahṛṣyaty anurajyate ca | rakṣāṃsi bhītāni diśo dravanti sarve namasyanti ca siddhasaṅghāḥ || BhG_11.36 sthāne yuktam / yad etad yuddhadidṛkṣayāgatam aśeṣadevagandharvasiddhayakṣavidyādharakinnarakiṃpuruṣādikaṃ jagat, tvatprasādāt tvāṃ sarveśvaram avalokya tava prakīrtyā sarvaṃ prahṛṣyati, anurajyate ca, yac ca tvām avalokya rakṣāṃsi bhītāni sarvā diśaḥ pradravanti, sarve siddhasaṃghāḥ siddhādyanukūlasaṃghāḥ namasyanti ca -- tad etat sarvaṃ yuktam iti pūrveṇa saṃbandhaḥ //(BhGR_11.36) yuktatām evopapādayati --(BhGR_p282739) kasmāc ca te na nameran mahātman garīyase brahmaṇo 'py ādikartre | BhG_11.37ab mahātman, te tubhyaṃ garīyase brahmaṇaḥ hiraṇyagarbhasyāpi ādibhūtāya kartre hiraṇyagarbhādayaḥ kasmād dhetor na namaskuryuḥ //(BhGR_11.37ab) ananta deveśa jagannivāsa tvam akṣaraṃ sad asat tat paraṃ yat || BhG_11.37cd ananta deveśa jagannivāsa tvam evākṣaram / na kṣaratīty akṣaraṃ jīvātmatattvam / "na jāyate mriyate vā vipaścit" ity ādiśrutisiddho jīvātmā hi na kṣarati / sad asac ca tvam eva sadasacchabdanirdiṣṭaṃ kāryakāraṇabhāvenāvasthitaṃ prakṛtitattvaṃ, nāmarūpavibhāgavattayā kāryāvasthaṃ sacchabdanirdiṣṭaṃ tadanarhatayā kāraṇāvastham asacchabdanirdiṣṭaṃ ca tvam eva / tat param yat tasmāt prakṛteḥ prakṛtisaṃbandhinaś ca jīvātmanaḥ param anyan muktātmatattvaṃ yat, tad api tvam eva //(BhGR_11.37) tvam ādidevaḥ puruṣaḥ purāṇas tvam asya viśvasya paraṃ nidhānam | BhG_11.37ab atas tvam ādidevaḥ, puruṣaḥ purāṇaḥ, tvam asya viśvasya paraṃ nidhānam / nidhīyate tvayi viśvam iti tvam asya viśvasya paraṃ nidhānam; viśvasya śarīrabhūtasyātmatayā paramādhārabhūtas tvam evetyarthaḥ //(BhGR_11.38a) vettāsi vedyaṃ ca paraṃ ca dhāma tvayā tataṃ viśvam anantarūpa || BhG_11.38cd jagati sarvo veditā vedyaṃ ca sarvaṃ tvam eva / evaṃ sarvātmatayāvasthitas tvam eva paraṃ ca dhāma sthānam; prāpyasthānam ityarthaḥ / tvayā tataṃ viśvam anantarūpa / tvayātmatvena viśvaṃ cidacinmiśraṃ jagat tataṃ vyāptam //(BhGR_11.38) atas tvam eva vāyvādiśabdavācya ity āha --(BhGR_p284433) vāyur yamo 'gnir varuṇaś śaśāṅkaḥ prajāpatis tvaṃ prapitāmahaś ca | BhG_11.39ab sarveṣāṃ prapitāmahas tvam eva; pitāmahādayaś ca / sarvasāṃ prajānāṃ pitaraḥ prajāpatayaḥ, prajāpatīnāṃ pitā hiraṇyagarbhaḥ prajānāṃ pitāmahaḥ, hiraṇyagarbhasyāpi pitā tvaṃ prajānāṃ prapitāmahaḥ / pitāmahādīnām ātmatayā tattacchabdavācyas tvam evetyarthaḥ //(BhGR_11.39ab) atyadbhutākāraṃ bhagavantaṃ dṛṣṭvā harṣotphullanayano 'tyantasādhvasāvanataḥ sarvato namaskaroti //(BhGR_p284922) namo namas te 'stu sahasrakṛtvaḥ punaś ca bhūyo 'pi namo namas te || BhG_11.39cd namaḥ purastād atha pṛṣṭhatas te namo 'stu te sarvata eva sarva | anantavīryāmitavikramas tvaṃ sarvaṃ samāpnoṣi tato 'si sarvaḥ || BhG_11.40 amitavīrya, aparimitaparākramas tvaṃ sarvātmatayā samāpnoṣi; tataḥ sarvo 'si / yatas tvaṃ sarvaṃ cidacidvastujātam ātmatayā samāpnoṣi, ataḥ sarvasya cidacidvastujātasya tvaccharīratayā tvatprakāratvāt sarvaprakāras tvam eva sarvaśabdavācyo 'sītyarthaḥ / "tvam akṣaraṃ sad asat", "vāyur yamo 'gniḥ" ityādisarvasāmānādhikaraṇyanirdeśasyātmatayā vyāptir eva hetur iti suvyaktam uktam, "tvayā tataṃ viśvam anantarūpa", "sarvaṃ samāpnoṣi tato 'si sarvaḥ" iti ca //(BhGR_11.40) sakheti matvā prasabhaṃ yad uktaṃ he kṛṣṇa he yādava he sakheti | ajānatā mahimānaṃ tavemaṃ mayā pramādāt praṇayena vāpi || BhG_11.41 yaś cāpahāsārtham asatkṛto 'si vihāraśayyāsanabhojaneṣu | eko 'tha vāpy acyuta tatsamakṣaṃ tat kṣāmaye tvām aham aprameyam || BhG_11.42 tavānantavīryatvāmitavikramatvasarvāntarātmatvasraṣṭṛtvādiko yo mahimā, tam imam ajānatā mayā pramādān mohāt, praṇayena ciraparicayena vā sakheti mama vayasyaḥ iti matvā, he kṛṣṇa, he yādava, he sakhā iti tvayi prasabham vinayāpetaṃ yad uktaṃ, yac ca prihāsārthaṃ sarvadaiva satkārārhas tvam asatkṛto 'si, vihāraśayyāsanabhojaneṣu ca sahakṛteṣu ekānte vaḥ samakṣaṃ vā yad asatkṛto 'si; tat sarvaṃ tvām aprameyam ahaṃ kṣāmaye //(BhGR_11.41-42) pitāsi lokasya carācarasya tvam asya pūjyaś ca guru garīyān | na tvatsamo 'sty abhyadhikaḥ kuto 'nyo lokatraye 'py apratimaprabhāva || BhG_11.43 apratimaprabhāva! tvam asya sarvasya carācarasya lokasya pitāsi / asya lokasya guruś cāsi; atas tvam asya carācarasya lokasya garīyān pūjyatamaḥ / na tvatsamo 'sty abhyadhikaḥ kuto 'nyaḥ -- lokatraye 'pi tvadanyaḥ kāruṇyādinā kenāpi guṇena na tvatsamo 'sti / kuto 'bhyadhikaḥ? //(BhGR_11.43) tasmāt praṇamya praṇidhāya kāryaṃ prasādaye tvām aham īśam īḍyam | piteva putrasya sakheva sakhyuḥ priyaḥ priyāyārhasi deva soḍhum || BhG_11.44 yasmāt tvaṃ sarvasya pitā pūjyatamo guruś ca kāruṇyādiguṇaiś ca sarvādhiko 'si, tasmāt tvām īśam īḍyaṃ praṇamya praṇidhāya ca kāyaṃ, prasādaye; yathā kṛtāparādhasyāpi putrasya, yathā ca sakhyuḥ, praṇāmapūrvaṃ prārthitaḥ pitā vā sakhā vā prasīdati; tathā tvaṃ paramakāruṇikaḥ priyāya me sarvaṃ soḍhum arhasi //(BhGR_11.44) adṛṣṭapūrvaṃ hṛṣito 'smi dṛṣṭvā bhayena ca pravyathitaṃ mano me | tad eva me darśaya deva rūpaṃ prasīda deveśa jagannivāsa || BhG_11.45 adṛṣṭapūrvam -- atyadbhutam atyugraṃ ca tava rūpaṃ dṛṣṭvā hṛṣito 'smi prīto 'smi / bhayena pravyathitaṃ ca me manaḥ / atas tad eva tava suprasannaṃ rūpaṃ me darśaya / prasīda deveśa jagannivāsa -- mayi prasādaṃ kuru, devānāṃ brahmādīnām apīśa, nikhilajagadāśrayabhūta //(BhGR_11.45) kirīṭinaṃ gadinaṃ cakrahastam icchāmi tvāṃ draṣṭum ahaṃ tathaiva | tenaiva rūpeṇa caturbhujena sahasrabāho bhava viśvamūrte || BhG_11.46 tathaiva pūrvavat, kirīṭinaṃ gadinaṃ cakrahastaṃ tvāṃ draṣṭum icchāmi / atas tenaiva pūrvasiddhena caturbhujena rūpeṇa yukto bhava / sahasrabāho viśvamūrte idānīṃ sahasrabāhutvena viśvaśarīratvena dṛśyamānarūpas tvaṃ tenaiva rūpeṇa yukto bhavetyarthaḥ //(BhGR_11.46) mayā prasannena tavārjunedaṃ rūpaṃ paraṃ darśitam ātmayogāt | tejomayaṃ viśvam anantam ādyaṃ yan me tvadanyena na dṛṣṭapūrvam || BhG_11.47 yan me tejomayaṃ tejasāṃ rāśiḥ; viśvaṃ viśvātmabhūtam, anantam antarahitam; pradarśanārtham idam; ādimadhyāntarahitam; ādyam madvyatiriktasya kṛtsnasyādibhūtam, tvadanyena kenāpi na dṛṣṭapūrvaṃ rūpam -- tad idaṃ prasannena mayā madbhaktāya te darśitam; ātmayogād atmanas satyasaṃkalpatvayogāt //(BhGR_11.47) ananyabhaktivyatiriktaiḥ sarvair apy upāyair yathāvad avasthito 'haṃ draṣṭuṃ na śakya ity āha --(BhGR_p289266) na vedayajñādhyayanair na dānair na ca kriyābhir na tapobhir ugraiḥ | evaṃrūpaś śakya ahaṃ nṛloke draṣṭuṃ tvadanyena kurupravīra || BhG_11.48 evaṃrūpo yathāvad avathito 'haṃ mayi bhaktimatas tvatto 'nyena ekāntabhaktirahitena kenāpi puruṣeṇa vedayajñādibhiḥ kevalair draṣṭuṃ na śakyaḥ //(BhGR_11.48) mā te vyathā mā ca vimūḍhabhāvo dṛṣṭvā rūpaṃ ghoram īdṛṅ mamedam | vyapetabhīḥ prītamanāḥ punas tvaṃ tad eva me rūpam idaṃ prapaśya || BhG_11.49 īdṛśaghorarūpadarśanena te yā vyathā, yaś ca vimūḍhabhāvo vartate, tadubhayaṃ mā bhūt; tvayā abhyastapūrvam eva saumyaṃ rūpaṃ darśayāmi, tad evedaṃ mama rūpaṃ prapaśya //(BhGR_11.49) ity arjunaṃ vāsudevas tathoktvā svakaṃ rūpaṃ darśayām āsa bhūyaḥ | āśvāsayām āsa ca bhītam enaṃ bhūtvā punas saumyavapur mahātmā || BhG_11.50 evaṃ pāṇḍutanayaṃ bhagavān vasudevasūnur uktvā bhūyaḥ svakīyam eva caturbhujaṃ rūpaṃ darśayām āsa; aparicitarupadarśanena bhītam enaṃ punar api paricitasaumyavapur bhūtvā āśvāsayām āsa ca, mahātmā satyasaṅkalpaḥ / asya sarveśvarasya paramapuruṣasya parasya brahmaṇo jagadupakṛtimartyasya vasudevasūnoś caturbhujam eva svakīyaṃ rūpam; kaṃsād bhītavasudevaprārthanena ākaṃsavadhād bhujadvayam upasaṃhṛtaṃ paścād āviṣkṛtaṃ ca / "jāto 'si deva deveśa śaṅkhacakragadādhara / divyaṃ rūpam idaṃ deva prasādenopsaṃhara // ..... upasaṃhara viśvātman rūpam etac caturbhujam" iti hi prārthitam / śiśupālasyāpi dviṣato 'navaratabhāvanāviṣayaś caturbhujam eva vasudevasūno rūpam, "udārapīvaracaturbāhuṃ śaṅkhacakragadādharam" iti / ataḥ pārthenātra tenaiva rūpeṇa caturbhujanety ucyate //(BhGR_11.50) dṛṣṭvedaṃ mānuṣaṃ rūpaṃ tava saumyaṃ janārdana | idānīm asmi saṃvṛttaḥ sacetāḥ prakṛtiṃ gataḥ || BhG_11.51 anavadhikātiśayasaundaryasaukumāryalāvaṇyādiyuktaṃ tavaivāsādhāraṇaṃ manuṣyatvasaṃsthānasaṃsthitam atisaumyam idaṃ tava rūpaṃ dṛṣṭvā idānīṃ sacetās saṃvṛtto 'smi; prakṛtiṃ gataś ca //(BhGR_11.51) sudurdarśam idaṃ rūpaṃ dṛṣṭavān asi yan mama | devā apy asya rūpasya nityaṃ darśanakāṅkṣiṇaḥ || BhG_11.52 mama idaṃ sarvasya praśāsane 'vasthitaṃ sarvāsrayaṃ sarvakāraṇabhūtaṃ rūpaṃ yad dṛṣṭavān asi, tat sudurdarśaṃ na kenāpi draṣṭuṃ śakyam / asya rūpasya devā api nityaṃ darśanakāṅkṣiṇaḥ, na tu dṛṣṭavantaḥ //(BhGR_11.52) kuta ity atra āha --(BhGR_p292091) nāhaṃ vedair na tapasā na dānena na cejyayā | śakya evaṃvidho draṣṭuṃ dṛṣṭavān asi mām yathā || BhG_11.53 bhaktyā tv ananyayā śakya aham evaṃvidho 'rjuna | jñātuṃ draṣṭuṃ ca tattvena praveṣṭuṃ ca parantapa || BhG_11.54 vedair adhyāpanapravacanādhyayanaśravaṇajapaviṣayaiḥ, yāgadānahomatapobhiś ca madbhaktivirahitaiḥ kevalaiḥ yathāvad avasthito 'haṃ draṣṭum aśakyaḥ / ananyayā tu bhaktyā tattvataś śāstrair jñātuṃ tattvatas sākṣātkartuṃ, tattvataḥ praveṣṭuṃ ca śakyaḥ / tathā ca śrutiḥ, "nāyam ātmā pravacanena labhyo na medhayā na bahunā śrutena / yam evaiṣa vṛṇute tena labhyas tasyaiṣa ātmā vivṛṇute tanūṃ svām" iti //(BhGR_11.53-54) matkarmakṛn matparamo madbhaktas saṅgavarjitaḥ | nirvairas sarvabhūteṣu yaḥ sa mām eti pāṇḍava || BhG_11.55 vedādhyayanādīni sarvāṇi karmāṇi madārādhanarūpāṇīti yaḥ karoti, sa matkarmakṛt / matparamaḥ -- sarveṣām ārambhāṇām aham eva paramoddeśyo yasya, sa matparamaḥ / madbhaktaḥ -- atyarthamatpriyatvena matkīrtanastutidhyānārcanapraṇāmādibhir vinā ātmadhāraṇam alabhamāno madekaprayojanatayā yaḥ satataṃ tāni karoti, sa madbhaktaḥ / saṅgavarjitaḥ madekapriyatvenetarasaṅgam asahamānaḥ / nirvairas sarvabhūteṣu -- matsaṃśleṣaviyogaikasukhaduḥkhasvabhāvatvāt svaduḥkhasya svāparādhananimittatvānusaṃdhānāc ca sarvabhūtānāṃ paramapuruṣaparatantratvānusaṃdhānāc ca sarvabhūteṣu vairanimittābhāvāt teṣu nirvairaḥ / ya evaṃ bhūtaḥ, sa mām iti māṃ yathāvad avasthitaṃ prāpnoti; nirastāvidyādyaśeṣadoṣagandho madekānubhavo bhavatītyarthaḥ //(BhGR_11.55) bhaktiyoganiṣṭhānāṃ prāpyabhūtasya parasya brahmaṇo bhagavato nārāyaṇasya niraṅkuśāiśvaryaṃ sākṣātkartukāmāyārjunāya anavadhikātiśayakāruṇyāudāryasauśīlyādiguṇasāgareṇa satyasaṃkalpena bhagavatā svāiśvaryaṃ yathāvad avasthitaṃ darśitam; uktaṃ ca tattvato bhagavajjñānadarśanaprāptīnām aikāntikātyantikabhagavadbhaktyekalabhyatvam / ananataram ātmaprāptisādhanabhūtād atmopāsanād bhaktirūpasya bhagavadupāsanasya svasādhyaniṣpādane śaighryāt susukhopādānatvāc ca śraiṣṭhyam, bhagavadupāsanopāyaś ca, tadaśaktasyākṣaraniṣṭhatā, tadapekṣitāś cocyante / bhagavadupāsanasya prāpyabhūtopāsyaśraiṣṭhyāc śraiṣṭhyaṃ tu, "yoginām api sarveṣāṃ madgatenāntarātmanā / śraddhāvān bhajate yo mām sa me yuktatamo mataḥ // ity atroktam (BhGR_12) evaṃ satatayuktā ye bhaktās tvāṃ paryupāsate | ye cāpy akṣaram avyaktaṃ teṣāṃ ke yogavittamāḥ || BhG_12.1 evam -- "matkarmakṛt" ityādinoktena prakāreṇa, satatayuktāḥ bhagavantaṃ tvām eva paraṃ prāpyaṃ manvānāḥ ye bhaktāḥ, tvām sakalavibhūtiyuktam anavadhikātiśayasaundaryasauśīlyasārvajñyasatyasaṃkalpatvādyanantaguṇasāgaraṃ paripūrṇam upāsate, ye cāpy akṣaraṃ pratyagātmasvarūpam tad eva ca avyaktaṃ cakṣurādikaraṇānabhivyaktasvarūpam upāsate; teṣām ubhayeṣāṃ ke yogavittamāḥ -- ke svasādhyaṃ prati śīghragāmina ityarthaḥ, "bhavāmi na cirāt pārtha" iti uttaratra yogavittamatvaṃ śaighryaviṣayam iti hi vyañjayiṣyate //(BhGR_12.1) mayy āveśya mano ye māṃ nityayuktā upāsate | śraddhayā parayopetās te me yuktatamāḥ matāḥ || BhG_12.2 atyarthamatpriyatvena mano mayy āveśya śraddhayā parayopetāḥ nityayuktāḥ nityayogaṃ kāṅkṣamāṇāḥ ye mām upāsate -- prāpyaviṣayaṃ mano mayy āveśya ye mām upāsata ityarthaḥ -- te yuktatamāḥ -- māṃ sukhenācirāt prāpnuvantītyarthaḥ //(BhGR_12.2) ye tv akṣaram anirdeśyam avyaktaṃ paryupāsate | sarvatragam acintyaṃ ca kūṭastham acalaṃ dhruvam || BhG_12.3 sanniyamyendriyagrāmaṃ sarvatra samabuddhayaḥ | te prāpnuvanti mām eva sarvabhūtahite ratāḥ || BhG_12.4 kleśo 'dhikataras teṣām avyaktāsaktacetasām | avyaktā hi gatir duḥkhaṃ dehavadbhir avāpyate || BhG_12.5 ye tu akṣaram pratyagātmasvarūpam, anirdeśyam dehād anyatayā devādiśabdānirdeśyam tata eva cakṣurādikaraṇānabhivyaktam, sarvatragam acintyaṃ ca -- sarvatra devādideheṣu vartamānam api tadvisajātīyatayā tena tena rūpeṇa cintayitum anarham, tata eva kūṭastham sarvasādhāraṇam -- tat tad devādyasādhāraṇākārāsaṃbaddham ityarthaḥ -- apariṇāmitvena svāsādhāraṇākārān na calati na cyavata ity acalam, tata eva dhruvam, nityam / sanniyāmyendriyagrāmam cakṣurādikam indriyagrāmaṃ sarvaṃ svavyāpārebhyas samyaṅniyamya, sarvatra samabuddhayaḥ sarvatra devādiviṣamākāreṣu deheṣv avasthiteṣv ātmasu jñānaikākāratayā samabuddhayaḥ, tata eva sarvabhūtahite ratāḥ sarvabhūtāhitarahitatvān nivṛttāḥ / sarvabhūtāhitarahitatvaṃ hy ātmano devādiviṣamākārābhimānanimittam / ya evam akṣaram upāsate, te 'pi māṃ prāpnuvanty eva -- matsamānākāram asaṃsāriṇam ātmānaṃ prāpnuvanty evetyarthaḥ / "mama sādharmyam āgatāḥ" iti hi vakṣyate / śrūyate ca, "nirañjanaḥ paramaṃ sāmyam upaiti" iti / tathā akṣaraśabdanirdiṣṭāt kūṭasthād anyatvaṃ parasya brahmaṇo vakṣyate, "kūṭastho 'kṣara ucyate / uttamaḥ puruṣas tv anyaḥ" iti / "atha parā yayā tad akṣaram adhikgamyate" ity akṣaravidyāyāṃ tu akṣaraśabdanirdiṣṭaṃ param eva brahma, bhūtayonitvādeḥ /teṣām avyaktāsaktacetasāṃ kleśas tv adhikataraḥ / avyaktā hi gatiḥ avyaktaviṣayā manovṛttiḥ dehavadbhiḥ dehātmābhimānayuktaiḥ duḥkhenāvāpyate / dehavanto hi deham eva ātmānaṃ manyante //(BhGR_12.3-5) bhagavantam upāsīnānāṃ yuktatamatvaṃ suvyaktam āha --(BhGR_p297773) ye tu sarvāṇi karmāṇi mayi saṃnyasya matparāḥ | ananyenaiva yogena māṃ dhyāyanta upāsate || BhG_12.6 teṣām ahaṃ samuddhartā mṛtyusaṃsārasāgarāt | bhavāmi na cirāt pārtha mayy āveśitacetasām || BhG_12.7 ye tu laukikāni dehayātrāśeṣabhūtāni, dehadhāraṇārthāni ca aśanādīni karmāṇi, vaidikāni ca yagadānahomatapaḥprabhṛtīni sarvāṇi sakāraṇāni soddeśyāni adhyātmacetasā mayi saṃnyasya, matparāḥ madekaprāpyāḥ, ananyenaiva yogena ananyaprayojanena yogena māṃ dhyāyanta upāsate dhyānārcanapraṇāmastutikīrtanādīni svayam evātyarthapriyāṇi prāpyasamāni kurvanto mām upāsata ityarthaḥ / teṣāṃ matprāptivirodhitayā mṛtyubhūtāt saṃsārākhyāt sāgarād aham acireṇaiva kālena samuddhartā bhavāmi //(BhGR_12.6-7) mayy eva mana ādhatsva mayi buddhiṃ niveśaya | nivasiṣyasi mayy eva ata ūrdhvaṃ na saṃśayaḥ || BhG_12.8 ato 'tiśayitapuruṣārthatvāt sulabhatvād aciralabhyatvāc ca mayy eva mana ādhatsva mayi manassamādhānaṃ kuru / mayi buddhiṃ niveśaya aham eva paramaprāpya ity adhyavasāyaṃ kuru / ata ūrdhvaṃ mayy eva nivasiṣyasi / aham eva paramaprāpya ity adhyavasāyapūrvakamanoniveśanānantaram eva mayi nivasiṣyasītyarthaḥ //(BhGR_12.8) atha cittaṃ samādhātuṃ na śaknoṣi mayi sthiram | abhyāsayogena tato mām icchāptuṃ dhanañjaya || BhG_12.9 atha sahasaiva mayi sthiraṃ cittaṃ samādhātuṃ na śaknoṣi, tato 'bhyāsayogena mām āptum iccha svābhāvikānavadhikātiśayasaundaryasauśīlyasauhārdavātsalyakāruṇyamādhuryagāmbhīryāudāryaśairyavīryaparākramasārvajñyasatyakāmatvasatyasaṃkalpatvasarveśvaratvasakalakāraṇatvādyasaṃkhyeyaguṇasāgare nikhilaheyapratyanīke mayi niratiśayapremagarbhasmṛtyabhyāsayogena sthiraṃ cittasamādhānaṃ labdhvā māṃ prāptum iccha //(BhGR_12.9) abhyāse 'py asamartho 'si matkarmaparamo bhava | madartham api karmāṇi kurvan siddhim avāpsyasi || BhG_12.10 athaivaṃvidhasmṛtyabhyāse 'py asamartho 'si, matkarmaparamo bhava / madīyāni karmāṇy ālayanirmāṇodyonakaraṇapradīpāropaṇamārjanābhyukṣaṇopalepanapuṣpāharaṇapūjāpravartananāmasaṃkīrtanapradakṣiṇastutinamaskārādīni; tāni atyarthapriyatvenācara / atyarthapriyatvena madarthaṃ karmāṇi kurvann api acirād abhyāsayogapūrvikāṃ mayi sthirāṃ cittasthitiṃ labdhvā matprāptirūpāṃ siddhim avāpsyasi //(BhGR_12.10) athaitad apy aśakto 'si kartuṃ madyogam āśritaḥ | sarvakarmaphalatyāgaṃ tataḥ kuru yatātmavān || BhG_12.11 atha madyogam āśrityaitad api kartuṃ na śaknoṣi -- madguṇānusandhānakṛtamadekapriyatvākāraṃ bhaktiyogam āśritya bhaktiyogāṅkurarūpam etan matkarmāpi kartuṃ na śaknoṣi, tato 'kṣarayogam ātmasvabhāvānusandhānarūpaṃ parabhaktijananaṃ pūrvaṣaṭkoditam āśritya tadupāyatayā sarvakarmaphalatyāgaṃ kuru / matpriyatvena madekaprāpyatābuddhir hi prakṣīṇāśeṣapāpasyaiva jāyate / yatātmavān yatamanaskaḥ / tato 'nabhisaṃhitaphalena madārādhanarūpeṇānuṣṭhitena karmaṇā siddhenātmadhyānena nivṛttāvidyādisarvatirodhāne maccheṣataikasvarūpe pratyagātmani sākṣātkṛte sati mayi parā bhaktiḥ svayam evotpadyate / tathā ca vakṣyate, "svakarmaṇā tam abhyarcya siddhiṃ vindati mānavaḥ" ity ārabhya, "vimucya nirmamaś śānto brahmabhūyāya kalapate / brahmabhūtaḥ prasannātmā na śocati na kāṅkṣati / samaḥ sarveṣu bhūteṣu madbhaktiṃ labhate parām" iti //(BhGR_12.11) śreyo hi jñānam abhyāsāj jñānād dhyānaṃ viśiṣyate | dhyānāt karmaphalatyāgaḥ tyāgāc chāntir anantaram || BhG_12.12 atyarthaprītivirahitāt karkaśarūpāt smṛtyabhyāsād akṣarayāthātmyānusandhānapūrvakaṃ tadāparokṣyajñānam eva ātmahitatvena viśiṣyate / ātmāparokṣyajñānād apy aniṣpannarūpāt tadupāyabhūtātmadhyānam evātmahitatve viśiṣyate / taddhyānād apy aniṣpannarūpāt tadupāyabhūtaṃ phalatyāgenānuṣṭhitaṃ karmaiva viśiṣyate / anabhisaṃhitaphalād anuṣṭhitāt karmaṇo 'nantaram eva nirastapāpatayā manasaś śāntir bhaviṣyati; śānte manasi ātmadhyānaṃ saṃpatsyate; dhyānāc ca tadāparokṣyam; tadāparokṣyāt parā bhaktiḥ -- iti bhaktiyogābhyāsāśaktasyātmaniṣṭhaiva śreyasī / ātmaniṣṭhasyāpi aśāntamanaso niṣṭhāprāptaye antargatātmajñānānabhisaṃhitaphalakarmaniṣṭhaiva śreyasītyarthaḥ //(BhGR_12.12) anabhisaṃhitaphalakarmaniṣṭhasyopādeyān guṇān āha --(BhGR_p302344) adveṣṭā sarvabhūtānāṃ maitraḥ karuṇa eva ca | nirmamo nirahaṅkāraḥ samaduḥkhasukhaḥ kṣamī || BhG_12.13 santuṣṭas satataṃ yogī yatātmā dṛḍhaniścayaḥ | mayy arpitamanobuddhir yo madbhaktaḥ sa me priyaḥ || BhG_12.14 adveṣṭā sarvabhūtānām -- vidviṣatām apakurvatām api sarveṣāṃ bhūtānām adveṣṭā -- madaparādhānuguṇam īśvarapreritāny etāni bhūtāni dviṣanty apakurvanti cety anusandadhānaḥ; teṣu dviṣatsu apkurvatsu ca sarvabhūteṣu maitrīṃ matiṃ kurvan maitraḥ, teṣv eva duḥkhiteṣu karuṇāṃ kurvan karuṇaḥ, nirmamaḥ dehendriyeṣu tatsaṃbandhiṣu ca nirmamaḥ, nirahaṅkāraḥ dehātmābhimānarahitaḥ, tata eva samaduḥkhasukhaḥ sukhaduḥkhāgamayoḥ sāṅkalpikayoḥ harṣodvegarahitaḥ, kṣamī sparśaprabhavayor avarjanīyayor api tayor vikārarahitaḥ, saṃtuṣṭaḥ yadṛcchopanatena yena kenāpi dehadhāraṇadravyeṇa saṃtuṣṭaḥ, satataṃ yogī satataṃ prakṛtiviyuktātmānusandhānaparaḥ, yatātmā niyamitamanovṛttiḥ, dṛḍhaniścayaḥ adhyātmaśāstroditeṣv artheṣu dṛḍhaniścayaḥ, mayy arpitamanobuddhiḥ bhagavān vāsedeva evānabhisaṃhitaphalenānuṣṭhitena karmaṇā ārādhyate, ārādhitaś ca mama ātmāparokṣyaṃ sādhayiṣyatīti mayy arpitamanobuddhiḥ, ya evaṃbhūto madbhaktaḥ -- evaṃ karmayogena māṃ bhajamāno yaḥ, sa me priyaḥ //(BhGR_12.13-14) yasmān nodvijate loko lokān nodvijate ca yaḥ | harṣāmarṣabhayodvegair mukto yaḥ sa ca me priyaḥ || BhG_12.15 yasmāt karmaniṣṭhāt puruṣān nimittabhūtāl loko nodvijate -- yo lokodvegakaraṃ karma kiñcid api na karotītyarthaḥ / lokāc ca nimittabhūtād yo nodvijate -- yam uddiśya sarvaloko nodvegakaraṃ karma karoti; sarvāvirodhitvaniścayāt / ata eva kañcana prati harṣeṇa, kañcana prati amarṣeṇa, kañcana prati bhayena, kañcana prati udvegena muktah; evaṃbhūto yaḥ, so 'pi mama priyaḥ //(BhGR_12.15) anapekṣaḥ śucir dakṣa udāsīno gatavyathaḥ | sarvārambhaparityāgī yo madbhaktaḥ sa me priyaḥ || BhG_12.16 anapekṣaḥ ātmavyatirikte kṛtsne vastuny anapekṣaḥ, śuciḥ śāstravihitadravyavardhitakāyaḥ, dakṣaḥ -- śāstrīyakriyopādānasamarthaḥ, anyatrodāsīnaḥ, ganavyathaḥ śāstrīyakriyānirvṛttau avarjanīyaśītoṣṇapuruṣasparśādiduḥkheṣu vyathārahitaḥ, sarvārambhaparityāgī śāstrīyavyatiriktasarvakarmārambhaparityāgī, ya evaṃbhūto madbhaktaḥ, sa me priyaḥ //(BhGR_12.16) yo na hṛṣyati na dveṣṭi na śocati na kāṅkṣati | śubhāśubhaparityāgī bhaktimān yaḥ sa me priyaḥ || BhG_12.17 yo na hṛṣyati -- yan manuṣyāṇāṃ harṣanimittaṃ priyajātam, tat prāpya yaḥ karmayogī na hṛṣyati; yac cāpriyam, tat prāpya na dveṣṭi; yac ca manuṣyāṇāṃ śokanimittaṃ bhāryāputravittakṣayādikam, tat prāpya na śocati; tathāvidham aprāptaṃ ca na kāṅkṣati; śubhāśubhaparityāgī pāpavat puṇyasyāpi bandhahetutvāviśeṣād ubhayaparityāgī / ya evaṃbhūto bhaktimān, sa me priyaḥ //(BhGR_12.17) samaś śatrau ca mitre ca tathā mānāvamānayoḥ | śītoṣṇasukhaduḥkheṣu samaḥ saṅgavivarjitaḥ || BhG_12.18 tulyanindāstutir maunī saṃtuṣṭo yena kenacit | aniketaḥ sthiramatir bhaktimān me priyo naraḥ || BhG_12.19 "adveṣṭā sarvabhūtānām" ityādinā śatrumitrādiṣu dveṣādirahitatvam uktam; atra teṣu sannihiteṣv api samacittatvaṃ tato 'py atirikto viśeṣa ucyate / ātmani sthiramatitvena niketanādiṣv asakta ity aniketaḥ; tata eva mānāvamānādiṣv api samaḥ; ya evaṃbhūto bhaktimān, sa me priyaḥ // bhgr_12.18 //19//(BhGR_p305739) asmād ātmaniṣṭhād bhaktiyoganiṣṭhasya śraiṣṭhyaṃ pratipādayan yathopakramam upasaṃharati --(BhGR_p306078) ye tu dharmyāmṛtam idaṃ yathoktaṃ paryupāsate | śraddadhānā matparamā bhaktās te 'tīva me priyāḥ || BhG_12.20 dharmyaṃ cāmṛtaṃ ceti dharmyāmṛtam, ye tu prāpyasamaṃ prāpakaṃ bhaktiyogam, yathoktam -- "mayy āveśya mano ye mām"ityādinoktena prakāreṇa upāsate; te bhaktāḥ atitarāṃ mama priyāḥ //(BhGR_12.20) pūrvasmin ṣaṭke paramaprāpyasya parasya brahmaṇo bhagavato vāsudevasya prāptyupāyabhūtabhaktirūpabhagavadupāsanāṅgabhūtaṃ prāptuḥ pratyagātmano yāthātmyadarśanaṃ jñānayogakarmayogalakṣaṇaniṣṭhādvayasādhyam uktam / madhyame ca paramaprāpyabhūtabhagavadtattvayāthātmyatanmāhātmyajñānapūrvakāikāntikātyantikabhaktiyoganiṣṭhā pratipāditā / atiśayitāiśvaryāpekṣāṇām ātmakaivalyamātrāpekṣāṇāṃ ca bhaktiyogas tattadapekṣitasādhanam iti coktam / idānīm uparitane ṣaṭke prakṛtipuruṣatatsaṃsargarūpaprapañceśvaratadyāthātmyakarmajñānabhaktisvarūpatadupādānaprakārāś ca ṣaṭkadvayoditā viśodhyante / tatra tāvat trayodaśe dehātmanoḥ svarūpam, dehayāthātmyaśodhanam, dehaviyuktātmaprāptyupāyaḥ, viviktātmasvarūpasaṃśodhanam, tathāvidhasyātmanaś cācitsaṃbandhahetuḥ, tato vivekānusandhānaprakāraś cocyate/(BhGR_p306575) idaṃ śarīraṃ kaunteya kṣetram ity abhidhīyate | etad yo vetti taṃ prāhuḥ kṣetrajña iti tadvidaḥ || BhG_13.1 idaṃ śarīram devo 'ham, manuṣyo 'ham, sthūlo 'ham, kṛśo 'ham iti ātmano bhoktrā saha sāmānādhikaraṇyena pratīyamānaṃ bhoktur ātmano 'rthāntarabhūtasya bhogakṣetram iti śarīrayāthātmyavidbhir abhidhīyate / etad avayavaśaḥ saṃghātarūpeṇa ca, idam ahaṃ vedmīti yo vetti, taṃ vedyabhūtād asmād veditṛtvenārthāntarabhūtam, kṣetrajña iti tadvidaḥ ātmayāthātmyavidaḥ prāhuḥ / yady api dehavyatiriktaghaṭādyarthānusandhānavelāyāṃ "devo 'ham, manuṣyo 'haṃ ghaṭādikaṃ jānāmi" iti dehasāmānādhikaraṇyena jñātāram ātmānam anusandhatte, tathāpi dehānubhavavelāyāṃ deham api ghaṭādikam iva "idam ahaṃ vedmi" iti vedyatayā veditānubhavatīti veditur ātmano vedyatayā śarīram api ghaṭādivad arthāntarabhūtam / tathā ghaṭāder iva vedyabhūtāc charīrād api veditā kṣetrajño 'rthāntarabhūtaḥ / sāmānādhikaraṇyena pratītis tu vastutaś śarīrasya gotvādivad atmaviśeṣaṇataikasvabhāvatayā tadapṛthaksiddher upapannā / tatra veditur asādhāraṇākārasya cakṣurādikaraṇāviṣayatvād yogasaṃskṛtamanoviṣayatvāc ca prakṛtisannidhānād eva mūḍhāḥ prakṛtyākāram eva veditāraṃ paśyanti, tathā ca vakṣyati, "utkrāmantaṃ sthitaṃ vāpi bhuñjānaṃ vā guṇānvitam / vimūḍhā nānupaśyanti paśyanti jñānacakṣuṣaḥ" iti //(BhGR_13.1) kṣetrajñaṃ cāpi māṃ viddhi sarvakṣetreṣu bhārata | kṣetrakṣetrajñayor jñānaṃ yat taj jñānaṃ mataṃ mama || BhG_13.2 devamanuṣyādisarvakṣetreṣu veditṛtvākāraṃ kṣetrajñaṃ ca māṃ viddhi -- madātmakaṃ viddhi; kṣetrajñaṃ cāpīti apiśabdāt kṣetram api māṃ viddhīty uktam iti gamyate / yathā kṣetraṃ kṣetrajñaviśeṣaṇataikasvabhāvatayā tadapṛthaksiddheḥ tatsāmānādhikaraṇyenaiva nirdeśyam, tathā kṣetraṃ kṣetrajñaṃ ca madviśeṣaṇataikasvabhāvatayā madapṛthaksiddheḥ matsāmānādhikaraṇyenaiva nirdeśyau viddhi / pṛthivyādisaṃghātarūpasya kṣetrasya kṣetrajñasya ca bhagavaccharīrataikasvarūpatayā bhagavadātmakatvaṃ śrutayo vadanti, "yaḥ pṛthivyāṃ tiṣṭhan pṛthivyā antaro yaṃ pṛthivī na veda yasya pṛthivī śarīraṃ yaḥ pṛthivīm antaro yamayati sa ta ātmāntaryāmy amṛtaḥ" ity ārabhya, "ya ātmani tiṣṭhan ātmano 'ntaro yam ātmā na veda yasyātmā śarīraṃ ya ātmānam antaro yamayati sa ta ātmāntaryāmy amṛtaḥ" ity ādyāḥ / idam evāntaryāmitayā sarvakṣetrajñānām ātmatvenāvasthānaṃ bhagavataḥ tatsāmānādhikaraṇyena vyapadeśahetuḥ / "aham ātmā guḍākeśa sarvabhūtāśayasthitaḥ", "na tad asti vinā yat syān mayā bhūtaṃ carācaram" ,"viṣṭabhyāham idaṃ kṛtsnam ekāṃśena sthito jagat" iti purastād upariṣṭāc cābhidhāya, madhye sāmānādhikaraṇyena vyapadiśati, "ādityānām ahaṃ viṣṇuḥ" ityādinā / yad idaṃ kṣetrakṣetrajñayoḥ vivekaviṣayaṃ tayor madātmakatvaviṣayaṃ ca jñānam uktam, tad evopādeyaṃ jñānam iti mama matam / kecid āhuḥ -- "kṣetrajñaṃ cāpi māṃ viddhi" iti sāmānādhikaraṇyenaikatvam avagamyate / tataś ceśvarasyaiva sato 'jñānāt kṣetrajñatvam iva bhavatīty abhyupagantavyam / tannivṛttyarthaś cāyam ekatvopadeśaḥ / anena ca āptatamabhagavadupadeśena, "rajjur eṣā na sarpaḥ" ity āptopadeśena sarpatvabhramanivṛttivat kṣetrajñatvabhramo nivartate -- iti / te praṣṭavyāḥ -- ayam upadeṣṭā bhagavān vāsudevaḥ parameśvaraḥ kim ātmayāthātmyasākṣātkāreṇa nivṛttājñānaḥ uta neti / nivṛttājñānaś cet, nirviśeṣacinmātraikasvarūpe ātmani anyatadrūpādhyāsāsaṃbhāvanayā kaunteyādibhedadarśanaṃ, tān praty upadeśādivyāpārāś ca na saṃbhavanti / athātmasākṣātkārābhāvād anivṛttājñānaḥ, na tarhy ajñatvād evātmajñānopadeśasaṃbhavaḥ; "upadekṣyanti te jñānaṃ jñāninas tattvadarśinaḥ" iti hy uktam / ata evam ādivādā anākalitaśrutismṛtītihāsapurāṇanyāyasvavāgvirodhair ajñānibhir jaganmohanāya pravartitā ity anādaraṇīyāḥ / atredaṃ tattvam -- acidvastunaś cidvastunaḥ parasya ca brahmaṇo bhogyatvena bhoktṛtvena ceśitṛtvena ca svarūpavivekam āhuḥ kāścana śrutayaḥ, "asmān māyī sṛjate viśvam etat tasmiṃś cānyo māyayā sanniruddhaḥ", "māyāṃ tu prakṛtiṃ vidyān māyinaṃ tu maheśvaraṃ", "kṣaraṃ pradhānam amṛtākṣaraṃ haraḥ kṣarātmānāv īśate deva ekaḥ" -- amṛtākṣaraṃ haraḥ iti bhoktā nirdiśyate; pradhānam ātmano bhogyatvena haratīti haraḥ -- "sa kāraṇaṃ karaṇādhipādhipo na cāsya kaściñ janitā na cādhipaḥ", "pradhānakṣetrajñapatir guṇeśaḥ", "patiṃ viśvasyātmeśvaraṃ śāśvataṃ śivam acyutam", "jñājñau dvāv ajāv īśanīśau", "nityo nityānāṃ cetanaś cetanānām eko bahūnāṃ yo vidadhāti kāmān", "bhoktā bhogyaṃ preritāraṃ ca matvā", "pṛthagātmānaṃ preritāraṃ ca matvā juṣṭas tatas tenāmṛtatvam eti", "tayor anyaḥ pippalaṃ svādv atty anaśnann anyo 'bhicākaśīti", "ajām ekāṃ lohitaśuklakṛṣṇāṃ bahvīṃ prajāṃ janayantīṃ sarūpām / ajo hy eko juṣamāṇo 'nuśete jahāty enāṃ bhuktabhogām ajo 'nyaḥ" ityādyāḥ / atrāpi, "ahaṅkāra itīyaṃ me bhinnā prakṛtir aṣṭadhā / apareyam itas tv anyāṃ prakṛtiṃ viddhi me parām / jīvabhūtāṃ", "sarvabhūtāni kauntteya prakṛtiṃ yānti māmikām / kalpakṣaye punas tāni kalpādau visṛjāmy aham // prakṛtiṃ svām avaṣṭabhya visṛjāmi punaḥ punaḥ / bhūtagrāmam imaṃ kṛtsnam avaśaṃ prakṛter vaśāt // ..... mayādhyakṣeṇa prakṛtis sūyate sacarācaram / hetunānena kaunteya jagad dhi parivartate //prakṛtiṃ puruṣaṃ caiva viddhy anādī ubhāv api "mama yonir mahad brahma tasmin garbhaṃ dadhāmy aham / saṃbhavas sarvabhūtānāṃ tato bhavati bhārata" iti / jagadyonibhūtaṃ mahad brahma madīyaṃ prakṛtyākhyaṃ bhūtasūkṣmam acidvastu yat, tasmin cetanākhyaṃ garbhaṃ saṃyojayāmi; tato matsaṅkalpakṛtāc cidacitsaṃsargād eva devādisthāvarāntānām acinmiśrāṇāṃ sarvabhūtānāṃ saṃbhavo bhavatītyarthaḥ / evaṃ bhoktṛbhogyarūpeṇāvasthitayoḥ sarvāvasthāvasthitayoś cidacitoḥ paramapuruṣaśarīratayā tanniyāmyatvena tadapṛthaksthitiṃ paramapuruṣasya cātmatvam āhuḥ kāścana śrutayaḥ, "yaḥ pṛthivyāṃ tiṣṭhan pṛthivyā antaro yaṃ pṛthivī na veda yasya pṛthivī śarīraṃ yaḥ pṛthivīm antaro yamayati" ity ārabhya, "ya ātmani tiṣṭhan ātmano 'ntaro yam ātmā na veda yasyātmā śarīraṃ ya ātmānam antaro yamayati sa ta ātmāntaryāmyamṛtāḥ" iti; tathā, "yaḥ pṛthivīm antare sañcaran yasya pṛthivī śarīraṃ yaṃ pṛthivī na veda" ity ārabhya, yo 'kṣaram antare sañcaran yasyākṣaraṃ śarīraṃ yam akṣaraṃ na veda", "yo mṛtyum antare sañcaran yasya mṛtyuś śarīraṃ yaṃ mṛtyur na veda eṣa sarvabhūtāntarātmāpahatapāpmā divyo deva eko nārāyaṇa", -- atra mṛtyuśabdena tamaśśabdavācyaṃ sūkṣmāvastham acidvastv abhidhīyate, asyām evopaniṣadi, "avyaktam akṣare līyate akṣaraṃ tamasi līyate" iti vacanāt -- "antaḥpraviṣṭaś śāstā janānāṃ sarvātmā" iti ca / evaṃ sarvāvasthāvasthitacidacidvastuśarīratayā tatprakāraḥ paramapuruṣa eva kāryāvasthakāraṇāvasthajagadrūpeṇāvasthita itīmam arthaṃ jñāpayituṃ kāścana śrutayaḥ kāryāvathaṃ kāraṇāvathaṃ ca jagat sa evety āhuḥ, "sad eva somyedam agra āsīd ekam evādvitīyam", "tad aikṣata bahu syāṃ prajāyeyeti / tat tejo 'sṛjata" ity ārabhya, "sanmūlās somyemās sarvāḥ prajās sadāyatanās satpratiṣṭhā", "aitadātmyam idaṃ sarvaṃ tat satyaṃ sa ātmā tat tvam asi śvetaketo" iti / tathā, "so 'kāmayata, bahu syāṃ prajāyeyeti / sa tapo 'tapyata, sa tapas taptvā, idaṃ sarvam asṛjata" ity ārabhya, "satyaṃ cāmṛtaṃ ca satyam abhavat" iti / atrāpi śrutyantarasiddhiś cidacitoḥ paramapuruṣasya ca svarūpavivekaḥ smāritaḥ, "hantāham imās tisro devatā anena jīvenātmanānupraviśya nāmarūpe vyākaravāṇi", "tat sṛṣṭvā, tad evānupraviśat, tadanupraviśya, sac ca tyac cābhavat ..... vijñānaṃ cāvijñānaṃ ca satyaṃ cānṛtaṃ ca satyam abhavat" iti ca / evaṃbhūtam eva nāmarūpavyākaraṇam, "tad dhedaṃ tarhy avyākṛtam āsīt, tannāmarūpābhyāṃ vyākriyata" ity atrāpy uktam / ataḥ kāryāvasthaḥ kāraṇāvasthaś ca sthūlasūkṣmacidacidvastuśarīraḥ paramapuruṣa eveti, kāraṇāt kāryasyānanyatvena kāraṇavijñānena kāryasya jñātatayaikavijñānena sarvavijñānaṃ ca samīhitam upapannataram / "hantāham imās tisro devatā anena jīvenātmanānupraviśya nāmarūpe vyākaravāṇi" iti, "tisro devatāḥ" iti sarvam acidvastu nirdiśya tatra svātmakajīvānupraveśena nāmarūpavyākaraṇavacanāt sarve vācakāḥ śabdāḥ acijjīvaviśiṣṭaparamātmana eva vācakā iti kāraṇāvasthaparamātmavācinā śabdena kāryavācinaḥ śabdasya sāmānādhikaraṇyaṃ mukhyavṛttam / ataḥ sthūlasūkṣmacidacitprakāraṃ brahmaiva kāryaṃ kāraṇaṃ ceti brahmopādānaṃ jagat / sūkṣmacidacidvastuśarīraṃ brahmaiva kāraṇam iti jagato brahmopādānatve 'pi saṃghātasyopādānatvena cidacitor brahmaṇaś ca svabhāvāsaṅkaro 'py upapannataraḥ / yathā śuklakṛṣṇaraktatantusaṃghātopādānatve 'pi citrapaṭasya tattattantupradeśa eva śauklyādisaṃbandha iti kāryāvasthāyām api na sarvatra varṇasaṅkaraḥ -- tathā cidacidīśvarasaṃghātopādānatve 'pi jagataḥ kāryāvasthāyām api bhoktṛtvabhogyatvaniyantṛtvādyasaṅkaraḥ / tantūnāṃ pṛthaksthitiyogyānām eva puruṣecchayā kadācit saṃhatānāṃ kāraṇatvaṃ kāryatvaṃ ca; iha tu cidacitos sarvāvasthayoḥ paramapuruṣaśarīratvena tatprakāratayaiva padārthatvāt tatprakāraḥ paramapuruṣa eva karāṇa kāryaṃ ca; sa eva sarvadā sarvaśabdavācya iti viśeṣaḥ / svabhāvabhedas tadasaṅkaraś ca tatra cātra ca tulyaḥ / evaṃ ca sati parasya brahmaṇaḥ kāryānupraveśe 'pi svarūpānyathābhāvābhāvād avikṛtatvam upapannataram / sthūlāvasthasya nāmarūpavibhāgavibhaktasya cidacidvastunaḥ ātmatayāvasthānāt kāryatvam apy upapannam / avasthāntarāpattir eva hi kāryatā / nirguṇavādāś ca parasya brahmaṇo heyaguṇasaṃbandhābhāvād upapadyante / "apahatapāpmā vijaro vimṛtyur viśoko vijighatso 'pipāsaḥ" iti heyaguṇān pratiṣidhya, "satyakāmas satyasaṅkalpaḥ" iti kalyāṇaguṇagaṇān vidadhatīyaṃ śrutir eva anyatra sāmānyenāvagataṃ guṇaniṣedhaṃ heyaguṇaviṣayaṃ vyavasthāpayati / jñānasvarūpa brahma iti vādaś ca sarvajñasya sarvaśakter nikhilaheyapratyanīkakaylāṇaguṇākarasya brahmaṇaḥ svarūpaṃ jñānaikanirūpaṇīyaṃ svaprakāśatayā jñānasvarūpaṃ cety abhyupagamād upapannataraḥ / "yas sarvajñaḥ sarvavit", "parāsya śaktir vividhaiva śrūyate svābhāvikī jñānabalakriyā ca, "vijñātāram are kena vijānīyāt" ityādikāḥ jñātṛtvam āvedayanti / "satyaṃ jñānam" ityādikāś ca jñānaikanirūpaṇīyatayā svaprakāśatayā ca jñānasvarūpatām / "so 'kāmayata bahu syām", "tad aikṣata bahu syām", "tan nāmarūpābhyām eva vyākriyata" iti brahmaiva svasaṅkalpād vicitrasthiratrasarūpatayā nānāprakāram avasthitam iti tatpratyanīkābrahmātmakavastunānātvam atattvam iti pratiṣidhyate, "mṛtyuḥ sa mṛtyum āpnoti ya iha nāneva paśyati ..... neha nānāsti kiñcana", "yatra hi dvaitam iva bhavati tad itara itaraṃ paśyati / yatra tv asya sarvam ātmaivābhūt tat kena kaṃ paśyet" ityādinā / na punaḥ, "bahu syāṃ prajāyeya" ityādiśrutisiddhaṃ svasaṅkalpakṛtaṃ brahmaṇo nānānāmarūpabhāktvena nānāprakāratvam api niṣidhyate / "yatra tv asya sarvam ātmaivābhūt" iti niṣedhavākyārambhe ca tat sthāpitam, "sarvaṃ taṃ parādād yo 'nyatarātmanas sarvaṃ veda", "tasya etasya mahato bhūtasya niśśvasitam etad yad ṛgvedaḥ" ityādinā / evaṃ cidacidīśvarāṇāṃ svarūpabhedaṃ svabhāvabhedaṃ ca vadantīnāṃ kāryakāraṇabhāvaṃ kāryakāraṇayor ananyatvaṃ vadantīnāṃ ca sarvāsāṃ śrutīnām avirodhaḥ, cidacitoḥ paramātmanaś ca sarvadā śarīrātmabhāvaṃ śarīrabhūtayoḥ kāraṇadaśāyāṃ nāmarūpavibhāgānarhasūkṣmadaśāpattiṃ kāryadaśāyāṃ ca tadarhasthūladaśāpattiṃ vadantībhiḥ śrutibhir eva jñāyata iti brahmājñānavādasyāupādhikabrahmabhedavādasya anyasyāpi apanyāyamūlasya sakalaśrutiviruddhasya na kathaṃcid apy avakāśo dṛśyata ity alam ativistareṇa //(BhGR_13.2) tat kṣetraṃ yac ca yādṛk ca yadvikāri yataś ca yat | sa ca yo yatprabhāvaś ca tat samāsena me śṛṇu || BhG_13.3 tat kṣetraṃ yac ca -- yad dravyam, yādṛk ca yeṣām āśrayabhūtam, yadvikāri ye cāsya vikārāḥ, yataś ca -- yato hetor idam utpannam; yasmai prayojanāyotpannam ityarthaḥ, yat -- yatsvarūpaṃ cedam, sa ca yaḥ -- sa ca kṣetrajño yaḥ yatsvarūpaḥ, yatprabhāvaś ca ye cāsya prabhāvāḥ, tat sarvam, samāsena saṃkṣepeṇa mattaḥ śṛṇu //(BhGR_13.3) ṛṣibhir bahudhā gītaṃ chandobhir vividhaiḥ pṛthak | brahmasūtrapadaiś caiva hetumadbhir viniścitaiḥ || BhG_13.4 tad idaṃ kṣetrakṣetrajñayāthātmyam ṛṣibhiḥ parāśarādibhiḥ bahudhā bahuprakāraṃ gītam -- "ahaṃ tvam ca tathānye ca bhūtair uhyāma pārthiva / guṇapravāhapatito bhūtavargo 'pi yātyayam // karmavaśyā guṇā hy ete sattvādyāḥ pṛthivīpate / avidyāsañcitaṃ karma tac cāśeṣeṣu jantuṣu // ātmā śuddho 'kṣaraś śānto nirguṇaḥ prakṛteḥ paraḥ // bhgr_13."; tathā, "piṇḍaḥ pṛthak yataḥ puṃsaḥ śiraḥpāṇyādilakṣaṇaḥ / tato 'ham iti kutraitāṃ saṃjñāṃ rājan karomy aham"; tathā ca, "kiṃ tvam etacchiraḥ kiṃ nu urastava tathodaram / kim u pādādikaṃ tvaṃ vai tavaitat kiṃ mahīpate // samastāvayavebhyas tvaṃ pṛthak bhūya vyavasthitaḥ / ko 'ham ity eva nipuṇo bhūtvā cintaya pārthiva // bhgr_13." iti / evaṃ viviktayor dvayoḥ vāsudevātmakatvaṃ cāhuḥ, "indriyāṇi mano buddhis sattvaṃ tejo balaṃ dhṛtiḥ / vāsudevātmakāny āhuḥ kṣetraṃ kṣetrajñam eva ca // bhgr_13." iti / chandobhir vividhaiḥ pṛthak -- pṛthagvidhaiś chandobhiś ca ṛgyajussāmātharvabhiḥ dehātmanoḥ svarūpaṃ pṛthag gītam -- "tasmād vā etasmād ātmana ākāśas saṃbhūtaḥ / ākāśād vāyuḥ / vāyor agniḥ / agner āpaḥ / adbhyaḥ pṛthivī / pṛthivyā oṣadhayaḥ / oṣadhībhyo 'nnam / annāt puruṣaḥ / sa vā eṣa puruṣo 'nnarasamayaḥ" iti śarīrasvarūpam abhidhāya tasmād antaraṃ prāṇamayaṃ tasmāc cāntaraṃ manomayam abhidhāya, "tasmād vā etasmād manomayād anyo 'ntara ātmā vijñānamayaḥ" iti kṣetrajñasvarūpam abhidhāya, "tasmād vā etasmād vijñānamayād anyo 'ntara ātmānandamayaḥ" iti kṣetrajñasyāpy antarātmatayā ānanndamayaḥ paramātmābhihitaḥ / evam ṛksāmātharvasu ca tatra tatra kṣetrakṣetrajñayoḥ pṛthagbhāvas tayor brahmātmakatvaṃ ca suspaṣṭaṃ gītam / brahmasūtrapadaiś caiva -- brahmapratipādanasūtrākhyaiḥ padaiḥ śārīrakasūtraiḥ, hetumadbhiḥ heyayuktaiḥ, viniścitaiḥ nirṇayāntaiḥ; "na viyad aśruteḥ" ityārabhya kṣetraprakāranirṇaya uktaḥ / "nātmā śruter nityatvāc ca tābhyaḥ" ityārabhya kṣetrajñayāthātmyanirṇaya uktaḥ / "parāt tu tacchruteḥ" iti bhagavatpravartyatvena bhagavadātmakatvam uktam / evaṃ bahudhā gītaṃ kṣetrakṣetrajñayāthātmyaṃ mayā saṃkṣepeṇa suspaṣṭam ucyamānaṃ śṛṇv ityarthaḥ //(BhGR_13.4) mahābhūtāny ahaṅkāro buddhir avyaktam eva ca | indriyāṇi daśaikaṃ ca pañca cendriyagocarāḥ || BhG_13.5 icchā dveṣaḥ sukhaṃ duḥkhaṃ saṃghātaś cetanādhṛtiḥ | etat kṣetraṃ samāsena savikāram udāhṛtam || BhG_13.6 mahābhūtāny ahaṃkāro buddhir avyaktam eva ceti kṣetrārambhakadravyāṇi; pṛthivyaptejovāyvākāśāḥ mahābhūtāni, ahaṃkāro bhūtādiḥ, buddhiḥ mahān, avyaktaṃ prakṛtiḥ; indriyāṇi daśaikaṃ ca pañca cendriyagocarā iti kṣetrāśritāni tattvāni; śrotratvakcakṣurjihvāghrāṇāni pañca jñānendriyāṇi, vākpāṇipādapāyūpasthāni pañca karmendriyāṇīti tāni daśa, ekam iti manaḥ; indriyagocarāś ca pañca śabdasparśarūparasagandhāḥ; icchā dveṣas sukhaṃ duḥkham iti kṣetrakāryāṇi kṣetravikārā ucyante; yady apīcchādveṣasukhaduḥkhāny ātmadharmabhūtāni, tathāpy ātmanaḥ kṣetrasaṃbandhaprayuktānīti kṣetrakāryatayā kṣetravikārā ucyante / teṣāṃ puruṣadharmatvam, "puruṣas sukhaduḥkhānāṃ bhoktṛtve hetur ucyate" iti vakṣyate; saṃghātaś cetanādhṛtiḥ / ādhṛtiḥ ādhāraḥ sukhaduḥkhe bhuñjānasya bhogāpavargau sādhayataś ca cetanasyādhāratayotpanno bhūtasaṃghātaḥ / prakṛtyādipṛthivyantadravyārabdham indriyāśrayabhūtam icchādveṣasukhaduḥkhavikāri bhūtasaṃghātarūpaṃ cetanasukhaduḥkhopabhogādhāratvaprayojanaṃ kṣetram ity uktaṃ bhavati; etat kṣetraṃ samāsena saṃkṣepeṇa sakivāraṃ sakāryam udāhṛtam //(BhGR_13.5-6) atha kṣetrakāryeṣv ātmajñānasādhanatayopādeyā guṇāḥ procyante --(BhGR_p323400) amānitvam adambhitvam ahiṃsā kṣāntir ārjavam | ācāryopāsanaṃ śaucaṃ sthairyam ātmavinigrahaḥ || BhG_13.7 amānitvam utkṛṣṭajaneṣv avadhīraṇārahitatvam; adambhitvam -- dhārmikatvayaśaḥprayojanatayā dharmānuṣṭhānaṃ dambhaḥ, tadrahitatvam; ahiṃsā vāṅmanaḥkāyaiḥ parapīḍārahitatvam; kṣāntiḥ paraiḥ pīḍyamānasyāpi tān prati avikṛtacittatvam / ārjavam parān prati vāṅmanaḥkāyaprabhṛtīnām ekarūpatā; ācāryopāsanam ātmajñānapradāyini ācārye praṇipātaparipraśnasevādiniratatvam; śaucaṃ ātmajñānatatsādhanayogyatā manovākkāyagatā śāstrasiddhā; stairyam adhyātmaśāstrodite 'rthe niścalatvam; ātmavinigrahaḥ ātmasvarūpavyatiriktaviṣayebhyo manaso nivartanam //(BhGR_13.7) indriyārtheṣu vairāgyam anahaṅkāra eva ca | janmamṛtyujarāvyādhiduḥkhadoṣānudarśanam || BhG_13.8 indriyārtheṣu vairāgyam ātmavyatirikteṣu viṣayeṣu sadoṣatānusaṃdhānenodvejanam; anahaṃkāraḥ anātmani dehe ātmābhimānarahitatvam; pradarśanārtham idam; anātmīyeṣv ātmīyābhimānarahitatvaṃ ca vivakṣitam / janmamṛtyujarāvyādhiduḥkhadoṣānudarśanam saśarīratve janmamṛtyujarāvyādhiduḥkharūpasya doṣasyāvarjanīyatvānusaṃdhānam //(BhGR_13.8) asaktir anabhiṣvaṅgaḥ putradāragṛhādiṣu | nityaṃ ca samacittatvam iṣṭāniṣṭopapattiṣu || BhG_13.9 asaktiḥ ātmavyatiriktaparigraheṣu saṅgarahitatvam; anabhiṣvaṅgaḥ putradāragṛhādiṣu teṣu śāstrīyakarmopakaraṇatvātirekeṇa śleṣarahitatvam; saṃkalpaprabhaveṣv iṣṭāniṣṭopanipāteṣu harṣodvegarahitatvam //(BhGR_13.9) mayi cānanyayogena bhaktir avyabhicāriṇī | viviktadeśasevitvam aratir janasaṃsadi || BhG_13.10 mayi sarveśvare ca aikāntyayogena sthirā bhaktiḥ, janavarjitadeśavāsitvam, janasaṃsadi cāprītiḥ //(BhGR_13.10) adhyātmajñānanityatvaṃ tattvajñānārthacintanam | etaj jñānam iti proktam ajñānaṃ yad ato 'nyathā || BhG_13.11 ātmani jñānam adhyātmajñānam tanniṣṭhatvam, tattvajñānārthacintanam tattvajñānaprayojanaṃ yac cintanaṃ tan niratatvam ityarthaḥ / jñāyate 'nenātmeti jñānam, ātmajñānasādhanam ityarthaḥ; kṣetrasaṃbandhinaḥ puruṣasyāmānitvādikam uktaṃ guṇabṛnham evātmajñānopayogi, etadvyatiriktaṃ sarvaṃ kṣetrakāryam ātmajñānavirodhīti ajñānam //(BhGR_13.11) atha etad yo vettīti veditṛtvalakṣaṇenoktasya kṣetrajñasya svarūpaṃ viśodhyate --(BhGR_p325949) jñeyaṃ yat tat pravakṣyāmi yaj jñātvāmṛtam aśnute | anādi matparaṃ brahma na sat tan nāsad ucyate || BhG_13.12 amānitvādibhiḥ sādhanaiḥ jñeyaṃ prāpyaṃ yat pratyagātmasvarūpaṃ tat pravakṣyāmi, yaj jñātvā janmajarāmaraṇādiprākṛtadharmarahitam amṛtam ātmānaṃ prāpnoti; ādir yasya na vidyate, tad anādi; asya hi pratyagātmana utpattir na vidyate; tata evānto na vidyate / śrutiś ca, "na jāyate mriyate vā vipaścit" iti, matparam ahaṃ paro yasya tan matparam / "itas tv anyāṃ prakṛtiṃ viddhi me parām, jīvabhūtām" iti hy uktam / bhagavaccharīratayā bhagavaccheṣataikarasaṃ hy ātmasvarūpam; tathā ca śrutiḥ, "ya ātmani tiṣṭhan ātmano 'ntaro yam atmā na veda yasyātmā śarīraṃ ya ātmānam antaro yamayati" iti, tathā, "sa kāraṇaṃ karaṇādhipādhipo na cāsya kaściñ janitā na cādhipaḥ", "pradhānakṣetrajñapatir guṇeśaḥ" ityādikā / brahma bṛhattvaguṇayogi, śarīrāder arthāntarabhūtam, svataḥ śarīrādibhiḥ paricchedarahitaṃ kṣetrajñatattvam ityarthaḥ; "sa cānantyāya kalpate" iti hi śrūyate; śarīraparicchinnatvam aṇutvaṃ cāsya karmakṛtam / karmabandhān muktasyānantyam / ātmany api brahmaśabdaḥ prayujyate, "sa guṇān samatītyaitān brahmabhūyāya kalpate / brahmaṇo hi pratiṣṭhāham amṛtasyāvyayasya ca", "brahmabhūtaḥ prasannātmā na śocati na kāṅkṣati / samaḥ sarveṣu bhūteṣu madbhaktiṃ labhate parām // bhgr_13." iti / na sat tan nāsad ucyate kāryakāraṇarūpāvasthādvayarahitatayā sadasacchabdābhyām ātmasavarūpaṃ nocyate / kāryāvasthāyāṃ hi devādināmarūpabhāktvena sad ity ucyate, tadanarhatā kāraṇāvasthāyām asad ity ucyate / tathā ca śrutiḥ, "asad vā idam agra āsīt / tato vai sad ajāyata","tad dhedaṃ tarhy avyākṛtam āsīt tannāmarūpābhyāṃ vyākriyata" ityādikā / kāryakāraṇāvasthādvayānvayas tv ātmanaḥ karmarūpāvidyāveṣṭanakṛtaḥ, na svarūpakṛta iti sadasacchabdābhyām ātmasvarūpaṃ nocyate / yady api "asad vā idam agra āsīt" iti kāraṇāvasthaṃ paraṃ brahmocyate, tathāpi nāmarūpavibhāgānarhasūkṣmacidacidvastuśarīraṃ paraṃ brahma kāraṇāvastham iti kāraṇāvasthāyāṃ kṣetrakṣetrajñasvarūpam api asacchabdavācyam, kṣetrajñasya sāvasthā karmakṛteti pariśuddhasvarūpaṃ na sadasacchabdanirdeśyam //(BhGR_13.12) sarvataḥpāṇipādaṃ tat sarvato'kṣiśiromukham | sarvataśśrutimal loke sarvam āvṛtya tiṣṭhati || BhG_13.13 sarvataḥ pāṇipādaṃ tat pariśuddhātmasvarūpaṃ sarvataḥ pāṇipādakāryaśaktam, tathā sarvato 'kṣiśiromukhaṃ sarvataś śrutimat sarvataś cakṣurādikāryakṛt, "apāṇipādo javano grahītā paśyaty acakṣuḥ sa śṛṇoty akarṇaḥ" iti parasya brahmaṇo 'pāṇipādasyāpi sarvataḥ pāṇipādādikāryakṛttvaṃ śrūyate / pratyagātmano 'pi pariśuddhasya tatsāmyāpattyā sarvataḥ pāṇipādādikāryakṛttvaṃ śrutisiddham eva / "tadā vidvān puṇyapāpe vidhūya nirañjanaḥ paramaṃ sāmyam upaiti" iti hi śrūyate / "idaṃ jñānam upāśritya mama sādharmyam āgatāḥ" iti ca vakṣyate / loke sarvam āvṛtya tiṣṭhati loke yad vastujātaṃ tat sarvaṃ vyāpya tiṣṭhati, pariśuddhasvarūpaṃ deśādiparicchedarahitatayā sarvagatam ityarthaḥ //(BhGR_13.13) sarvendriyaguṇābhāsaṃ sarvendriyavivarjitam | asaktaṃ sarvabhṛc caiva nirguṇaṃ guṇabhoktṛ ca || BhG_13.14 sarvendriyaguṇābhāsam sarvendriyaguṇair ābhāso yasya tat sarvendriyābhāsam / indriyaguṇā indriyavṛttayaḥ / indriyavṛttibhir api viṣayān jñatuṃ samartham ityarthaḥ / svabhāvatas sarvendriyavivarjitam vinaivendriyavṛttibhiḥ svata eva sarvaṃ jānātītyarthaḥ / asaktam svabhāvato devādidehasaṅgarahitam, sarvabhṛc caiva devādisarvadehabharaṇasamarthaṃ ca; "sa ekadhā bhavati tridhā bhavati" ityādiśruteḥ / nirguṇam tathā svabhāvatas sattvādiguṇarahitam / guṇabhoktṛ ca sattvādīnāṃ guṇānāṃ bhogasamarthaṃ ca //(BhGR_13.14) bahir antaś ca bhūtānām acaraṃ caram eva ca | sūkṣmatvāt tad avijñeyaṃ dūrasthaṃ cāntike ca tat || BhG_13.15 pṛthivyādīni bhūtāni parityajyāśarīro bahir vartate; teṣām antaś ca vartate, "jakṣat krīḍan ramamāṇaḥ strībhir vā yānair vā" ityādiśrutisiddhasvacchandavṛttiṣu / acaraṃ caram eva ca -- svabhāvato 'caram; caram ca dehitve / sūkṣmatvāt tadavijñeyam evaṃ sarvaśaktiyuktaṃ sarvajñāṃ tad atmatattvam asmin kṣetre vartamānam apy atisūkṣmatvād dehāt pṛthaktvena saṃsāribhir avijñeyam, dūrasthaṃ cāntike ca tad amānitvādyuktaguṇarahitānāṃ viparītaguṇāṇāṃ puṃsāṃ svadehe vartamānam apy atidūrastham, tathā amānitvādiguṇopetānāṃ tad evāntike vartate //(BhGR_13.15) avibhaktaṃ ca bhūteṣu vibhaktam iva ca sthitam | bhūtabhartṛ ca taj jñeyaṃ grasiṣṇu prabhaviṣṇu ca || BhG_13.16 devamanuṣyādibhūteṣu sarvatra sthitam ātmavastu veditṛtvaikākāratayā avibhaktam / aviduṣāṃ devādyākāreṇa "ayaṃ devo manuṣyaḥ" iti vibhaktam iva ca sthitam / devo 'ham, manuṣyo 'ham iti dehasāmānādhikaraṇyenānusandhīyamānam api veditṛtvena dehād arthāntarabhūtaṃ jñātuṃ śakyam iti ādāv uktam eva, "etad yo vetti" iti, idānīṃ prakārāntaraiś ca jñātuṃ śakyam ity āja bhūtabhartṛ ceti / bhūtānāṃ pṛthivyādīnāṃ deharūpeṇa saṃhatānāṃ yad bhartṛ, tad bhartavyebhyo bhūtebhyo 'rthāntaraṃ jñeyam; arthāntaram iti jñātuṃ śakyam ityarthaḥ / tathā grasiṣṇu annādīnāṃ bhautikānāṃ grasiṣṇu, grasyamānebhyo bhūtebhyo grasitṛtvenārthāntrabhūtam iti jñātuṃ śakyam / prabhaviṣṇu ca prabhavahetuś ca, grastānām annādīnām ākārāntareṇa pariṇatānāṃ prabhahetuḥ, tebhyo 'rthāntaram iti jñātuṃ śakyam ityarthaḥ; mṛtaśarīre grasanaprabhavādīnām adarśanān na bhūtasaṃghātarūpaṃ kṣetraṃ grasanaprabhavabharaṇahetur iti niścīyate //(BhGR_13.16) jyotiṣām api taj jyotis tamasaḥ param ucyate | jñānaṃ jñeyaṃ jñānagamyaṃ hṛdi sarvasya viṣṭhitam || BhG_13.17 jyotiśām dīpādityamaṇiprabhṛtīnām api tad eva jyotiḥ prakāśakam, dīpādityādīnām apy ātmaprabhārūpaṃ / jñānam eva prakāśakam / dīpādayas tu viṣayendriyasannikarṣavirodhisaṃtamasanirasanamātraṃ kurvate / tāvan mātreṇa teṣāṃ prakāśakatvam / tamasaḥ param ucyate / tamaśśabdaḥ sūkṣmāvasthaprakṛtivacanaḥ / prakṛteḥ param ucyata ityarthaḥ / ato jñānaṃ jñeyaṃ jñānaikākāram iti jñeyam / tac ca jñānagamyam amānitvādibhir jñānasādhanair uktaiḥ prāpyam ityarthaḥ / hṛdi sarvasya viṣṭhitam sarvasya manuṣyādeḥ hṛdi viśeṣaṇāvasthitam -- sannihitam //(BhGR_13.17) iti kṣetraṃ tathā jñānaṃ jñeyaṃ coktaṃ samāsataḥ | madbhakta etad vijñāya madbhāvāyopapadyate || BhG_13.18 evaṃ "mahābhūtāny ahaṅkāraḥ" ityādinā "saṃghātaś cetanādhṛtir" ityantena kṣetratattvaṃ samāsenoktam / "amānitvam" ityādinā "tattvajñānārthacintanam" ityantena jñātavyasyātmatattvasya jñānasādhanam uktam / "anādi matparam" ityādinā "hṛdi sarvasya viṣṭhitam" ityantena jñeyasya kṣetrajñasya yāthātmyaṃ ca saṃkṣepeṇoktam / madbhaktaḥ etat kṣetrayāthātmyaṃ, kṣetrād viviktātmasvarūpaprāptyupāyayāthātmyaṃ kṣetrajñayāthātmyaṃ ca vijñāya, madbhāvāyopapadyate / mama yo bhāvaḥ svabhāvaḥ, asaṃsāritvam asaṃsāritvaprāptaye upapanno bhavatītyarthaḥ //(BhGR_13.18) athātyantaviviktasvabhāvayoḥ prakṛtyātmanoḥ saṃsargasyānāditvaṃ saṃsṛṣṭayor dvayoḥ kāryabhedaḥ saṃsargahetuś cocyate --(BhGR_p333308) prakṛtiṃ puruṣaṃ caiva viddhy anādī ubhāv api | vikārāṃś ca guṇāṃś caiva viddhi prakṛtisaṃbhavān || BhG_13.19 prakṛtipuruṣau ubhau anyonyasaṃsṛṣṭau anādī iti viddhi; bandhahetubhūtān vikārān icchādveṣādīn, amānitvādikāṃś ca guṇām mokṣahetubhūtān prakṛtisaṃbhavān viddhi / puruṣeṇa saṃsṛṣṭeyam anādikālapravṛttā kṣetrākārapariṇātā prakṛtiḥ svavikārair icchādveṣādibhiḥ puruṣasya bandhuhetur bhavati; saivāmānitvādibhiḥ svavikāraiḥ puruṣasyāpavargahetur bhavatītyarthaḥ //(BhGR_13.19) kāryakāraṇakartṛtve hetuḥ prakṛtir ucyate | puruṣaḥ sukhaduḥkhānāṃ bhoktṛtve hetur ucyate || BhG_13.20 kāryaṃ śarīram; kāraṇāni jñānakarmātmakāni samanaskānīndriyāṇi / teṣāṃ kriyākāritve puruṣādhiṣṭhitā prakṛtir eva hetuḥ; puruṣādhiṣṭhitakṣetrākārapariṇataprakṛtyāśrayāḥ bhogasādhanabhūtāḥ kriyā ityarthaḥ / puruṣasyādhiṣṭhātṛtvam eva; tadapekṣayā, "kartā śāstrārthavattvāt" ityādikam uktam; śarīrādhiṣṭhānaprayatnahetutvam eva hi puruṣasya kartṛtvam / prakṛtisaṃsṛṣṭaḥ puruṣaḥ sukhaduḥkhānāṃ bhoktṛtve hetuḥ, sukhaduḥkhānubhavāśraya ityarthaḥ //(BhGR_13.20) evam anyonyasaṃsṛṣṭayoḥ prakṛtipuruṣayoḥ kāryabheda uktaḥ; puruṣasya svatas svānubhavaikasukhasyāpi vaiṣayikasukhaduḥkhopabhogahetum āha --(BhGR_p334675) puruṣaḥ prakṛtistho hi bhuṅkte prakṛtijān guṇān | BhG_13.21ab guṇaśabdaḥ svakāryeṣv aupacārikaḥ / svatas svānubhavaikasukhaḥ puruṣaḥ prakṛtisthaḥ prakṛtisaṃsṛṣṭaḥ, prakṛtijān guṇān prakṛtisaṃsargopādhikān sattvādiguṇakāryabhūtān sukhaduḥkhādīn, bhuṅkte anubhavati / prakṛtisaṃsargahetum āha --(BhGR_p334949) kāraṇaṃ guṇasaṅgo 'sya sadasadyonijanmasu || BhG_13.21cd pūrvapūrvaprakṛtipariṇāmarūpadevamanuṣyādiyoniviśeṣeṣu sthito 'yaṃ puruṣas tattadyoniprayuktasattvādiguṇamayeṣu sukhaduḥkhādiṣu saktaḥ tatsādhanabhūteṣu puṇyapāpakarmasu pravartate; tatas tatpuṇyapāpaphalānubhavāya sadasadyoniṣu sādhvasādhuṣu yoniṣu jāyate; tataś ca karmārabhate; tato jāyate; yāvad amānitvādikān ātmaprāptisādhanabhūtān guṇān sevate, tāvad eva saṃsarati / tad idam uktaṃ kāraṇaṃ guṇasaṅgo 'sya sadasadyonijanmasu iti //(BhGR_13.21) upadraṣṭānumantā ca bhartā bhoktā maheśvaraḥ | paramātmeti cāpy ukto dehe 'smin puruṣaḥ paraḥ || BhG_13.22 asmin dehe 'vasthito 'yaṃ puruṣo dehapravṛttyanuguṇasaṅkalpādirūpeṇa dehasyopadraṣṭā anumantā ca bhavati / tathā dehasya bhartā ca bhavati; tathā dehapravṛttijanitasukhaduḥkhayor bhoktā ca bhavati / evaṃ dehaniyamanena, dehabharaṇena, dehaśeṣitvena ca dehendriyamanāṃsi prati maheśvaro bhavati / tathā ca vakṣyate, "śarīraṃ yad avāpnoti yac cāpy utkrāmatīśvaraḥ / gṛhītvaitāni saṃyāti vāyur gandhān ivāśayāt // bhgr_13." iti / asmin dehe dehendriyamanāṃsi prati paramātmeti cāpy uktaḥ / dehe manasi ca ātmaśabdo 'nantaram eva prayujyate, "dhyānenātmani paśyanti kecid ātmānam ātmanā" iti; apiśabdān maheśvara ity apy ukta iti gamyate; puruṣaḥ paraḥ "anādi matparam" ityādinokto 'paricchinnajñānaśaktir ayaṃ puruṣo 'nādiprakṛtisaṃbandhakṛtaguṇasaṅgād etad dehamātramaheśvaro dehamātraparamātmā ca bhavati //(BhGR_13.22) ya enaṃ vetti puruṣaṃ prakṛtiṃ ca guṇais saha | sarvathā vartamāno 'pi na sa bhūyo 'bhijāyate || BhG_13.23 enam uktasvabhāvaṃ puruṣam, uktasvabhāvāṃ ca prakṛtiṃ vakṣyamāṇasvabhāvayuktaiḥ sattvādibhir guṇaiḥ saha, yo vetti yathāvad vivekena jānāti, sa sarvathā devamanuṣyādideheṣv atimātrakliṣṭaprakāreṇa vartamāno 'pi, na bhūyo 'bhijāyate na bhūyaḥ prakṛtyā saṃsargam arhati, aparicchinnajñānalakaṣaṇam apahatapāpmānam ātmānaṃ taddehāvasānasamaye prāpnotītyarthaḥ //(BhGR_13.23) dhyānenātmani paśyanti kecid ātmānam ātmanā | anye sāṅkhyena yogena karmayogena cāpare || BhG_13.24 kecin niṣpannayogāḥ ātmani śarīre 'vasthitam ātmānam ātmanā manasā dhyānena yogena paśyanti / anye ca aniṣpannayogāḥ, sāṃkhyena yogena jñānayogena yogayogyaṃ manaḥ kṛtvā ātmānaṃ paśyanti / apare jñānayogānadhikāriṇaḥ, tadadhikāriṇaś ca sukaropāyasaktāḥ, vyapadeśyāś ca karmayogenāntargatajñānena manaso yogayogyatām āpādya ātmānaṃ paśyanti //(BhGR_13.24) anye tv evam ajānantaḥ śrutvānyebhyaś ca upāsate | te 'pi cātitaranty eva mṛtyuṃ śrutiparāyaṇāḥ || BhG_13.25 anye tu karmayogādiṣu ātmāvalokanasādhaneṣv anadhikṛtāḥ anyebhyaḥ tattvadarśibhyo jñānibhyaḥ śrutvā karmayogādibhir ātmānam upāsate; te 'py ātmadarśanena mṛtyum atitaranti / ye śrutiparāyaṇāḥ śravaṇamātraniṣṭhāḥ, ete ca śravaṇaniṣṭhāḥ pūtapāpāḥ krameṇa karmayogādikam ārabhyātitaranty eva mṛtyum / apiśabdāc ca pūrvabhedo 'vagamyate //(BhGR_13.25) atha prakṛtisaṃsṛṣṭasyātmano vivekānusandhānaprakāraṃ vaktuṃ sarvaṃ sthāvaraṃ jaṅgamaṃ ca sattvaṃ cidacitsaṃsargajam ity āha --(BhGR_p338457) yāvat saṃjāyate kiñcit sattvaṃ sthāvarajaṅgamam | kṣetrakṣetrajñasaṃyogāt tad viddhi bharatarṣabha || BhG_13.26 yāvat sthāvarajaṅgamātmanā sattvaṃ jāyate, tāvat kṣetrakṣetrajñayor itaretarasaṃyogād eva jāyate saṃyuktam eva jāyate, na tv itaretaraviyuktam ityarthaḥ //(BhGR_13.26) samaṃ sarveṣu bhūteṣu tiṣṭhantaṃ parameśvaram | vinaśyatsv avinaśyantaṃ yaḥ paśyati sa paśyati || BhG_13.27 evam itaretarayukteṣu sarveṣu bhūteṣu devādiviṣamākārād viyuktaṃ tatra tatra tattaddehendriyamanāṃsi prati parameśvaratvena sthitam ātmānaṃ jñātṛtvena samānākāraṃ teṣu dehādiṣu vinaśyatsu vināśānarhasvabhāvenāvinaśyantaṃ yaḥ paśyati, sa -- paśyati sa ātmānaṃ yathāvad avasthitaṃ paśyati / yas tu devādiviṣamākāreṇātmānam api viṣamākāraṃ janmavināśādiyuktaṃ ca paśyati, sa nityam eva saṃsaratītyabhiprāyaḥ //(BhGR_13.27) samaṃ paśyan hi sarvatra samavasthitam īśvaram | na hinasty ātmanātmānaṃ tato yāti parāṃ gatim || BhG_13.28 sarvatra devādiśarīreṣu tattaccheṣitvenādhāratayā viyantṛtayā ca sthitam īśvaram ātmānaṃ devādiviṣamākāraviyuktaṃ jñānaikākāratayā samaṃ paśyan ātmanā manasā, svam ātmānaṃ na hinasti rakṣati, saṃsārān mocayati / tataḥ tasmāj jñātṛtayā sarvatra samānākāradarśanāt parāṃ gatiṃ yāti; gamyata iti gatiḥ; paraṃ gantavyaṃ yathāvad avasthitam ātmānaṃ prāpnoti; devādyākārayuktatayā sarvatra viṣamam ātmānaṃ paśyan ātmānaṃ hinasti -- bhavajaladhimadhye prakṣipati //(BhGR_13.28) prakṛtyaiva ca karmāṇi kriyamāṇāni sarvaśaḥ | yaḥ paśyati tathātmānam akartāraṃ sa paśyati || BhG_13.29 sarvāṇi karmāṇi, "kāryakāraṇakartṛtve hetuḥ prakṛtir ucyate" iti pūrvoktarītyā prakṛtyā kriyamāṇānīti yaḥ paśyati, tathā ātmānaṃ jñānākāraṃ akartāraṃ ca yaḥ paśyati, tasya prakṛtisaṃyogas tadadhiṣṭhānaṃ tajjanyasukhaduḥkhānubhavaś ca karmarūpājñānakṛtānīti ca yaḥ paśyati, sa ātmānaṃ yathāvad avasthitaṃ paśyati //(BhGR_13.29) yadā bhūtapṛthagbhāvam ekastham anupaśyati | tata eva ca vistāraṃ brahma saṃpadyate tadā || BhG_13.30 prakṛtipuruṣatattvadvayātmakeṣu devādiṣu sarveṣu bhūteṣu satsu teṣāṃ devatvamanuṣyatvahrasvatvadīrghatvādipṛthagbhāvam ekastham ekatattvastham -- prakṛtisthaṃ yadā paśyati, nātmastham, tata eva prakṛtita evottarottaraputrapautrādibhedavistāraṃ ca yadā paśyati, tadaiva brahmasaṃpadyate anavacchinnaṃ jñānaikākāram ātmānaṃ prāpnotītyarthaḥ //(BhGR_13.30) anāditvān nirguṇatvāt paramātmāyam avyayaḥ | śarīrastho 'pi kaunteya na karoti na lipyate || BhG_13.31 ayaṃ paramātmā dehān niṣkṛṣya svasvabhāvena nirūpitaḥ, śarīrastho 'pi anāditvād anārabhyatvād avyayaḥ vyayarahitaḥ, nirguṇatvāt sattvādiguṇarahitatvān na karoti, na lipyate dehasvabhāvair na lipyate //(BhGR_13.31) yady api nirguṇatvān na karoti, nityasaṃyukto dehasvabhāvaiḥ kathaṃ na lipyata ity atrāha --(BhGR_p341654) yathā sarvagataṃ saukṣmyād ākāśaṃ nopalipyate | sarvatrāvasthito dehe tathātmā nopalipyate || BhG_13.32 yathā ākāśaṃ sarvagatam api sarvair vastubhis saṃyuktam api saukṣmyāt sarvavastusvabhāvair na lipyate, tathā ātmā atisaukṣmyāt sarvatra devamanuṣyādau dehe 'vasthito 'pi tattaddehasvabhāvair na lipyate //(BhGR_13.32) yathā prakāśayaty ekaḥ kṛtsnaṃ lokam imaṃ raviḥ | kṣetraṃ kṣetrī tathā kṛtsnaṃ prakāśayati bhārata || BhG_13.33 yathaika ādityaḥ svayā prabhayā kṛtsnam imaṃ lokaṃ prakāśayati, tathā kṣetram api kṣetrī, "mamedaṃ kṣetram īdṛśam" iti kṛtsnam bahirantaś cā-pādatalamastakaṃ svakīyena jñānena prakāśayati / ataḥ prakāśyāl lokāt prakāśakādityavad veditṛtvena vedyabhūtād asmāt kṣetrād atyantavilakṣaṇo 'yam uktalakṣaṇa ātmetyarthaḥ //(BhGR_13.33) kṣetrakṣetrajñayor evam antaraṃ jñānacakṣuṣā | bhūtaprakṛtimokṣaṃ ca ye vidur yānti te param || BhG_13.34 evam uktena prakāreṇa kṣetrakṣetrajñayor antaraṃ viśeṣaṃ vivekaviṣayajñānākhyena cakṣuṣā ye viduḥ, bhūtaprakṛtimokṣaṃ ca, te paraṃ yānti nirmuktabandham ātmānaṃ prāpnuvanti / mokṣyate 'neneti mokṣaḥ, amānitvādikaṃ mokṣasādhanam ityarthaḥ; kṣetrakṣetrajñayor vivekaviṣayeṇoktena jñānena tayor vivekaṃ viditvā bhūtākārapariṇataprakṛtimokṣopāyam amānitvādikaṃ cāgamya ya ācaranti, te nirmuktabandhāḥ svena rūpeṇāvasthitam anavacchinnajñānalakṣaṇam ātmānaṃ prāpnuvantītyarthaḥ //(BhGR_13.34) trayodaśe prakṛtipuruṣayor anyānyasaṃsṛṣṭayoḥ svarūpayāthātmayaṃ vijñāya amānitvādibhiḥ bhagavadbhaktyanugṛhītair bandhān mucyata ity uktam / tatra bandhahetuḥ pūrvapūrvasattvādiguṇamayasukhādisaṅga iti cābhihitam, "kāraṇaṃ guṇasaṅgo 'sya sadasadyonijanmasu" iti / athedānīṃ guṇānāṃ bandhahetutāprakāraḥ, guṇanivartanaprakāraś cocyate /(BhGR_p343357) paraṃ bhūyaḥ pravakṣyāmi jñānānāṃ jñānam uttamam | yaj jñātvā munayaḥ sarve parāṃ siddhim ito gatāḥ || BhG_14.1 param pūrvoktād anyat prakṛtipuruṣāntargatam eva sattvādiguṇaviṣayaṃ jñānaṃ bhūyaḥ pravakṣyāmi / tac ca jñānaṃ sarveṣāṃ prakṛtipuruṣaviṣayajñānānām uttamam / yaj jñānaṃ jñātvā sarve munayas tan mananaśīlāḥ itaḥ saṃsārabandhāt parāṃ siddhiṃ gatāḥ parāṃ pariśuddhātmasvarūpaprāptirūpāṃ siddhim avāptāḥ //(BhGR_14.1) punar api taj jñānaṃ phalena viśinaṣṭi --(BhGR_p344302) idaṃ jñānam upāśritya mama sādharmyam āgatāḥ | sarge 'pi nopajāyante pralaye na vyathanti ca || BhG_14.2 idam vakṣyamāṇaṃ jñānam upaśritya mama sādharmyam āgatāḥ matsāmyaṃ prāptāḥ, sarge 'pi nopajāyante -- na sṛjikarmatāṃ bhajante; pralaye na vyathanti ca -- na ca saṃhṛtikarmatām //(BhGR_14.2) atha prākṛtānāṃ guṇānāṃ bandhahetutāprakāraṃ vaktuṃ sarvasya bhūtajātasya prakṛtipuruṣasaṃsargajatvaṃ "yāvat saṃjāyate kiñcit" ity anenoktaṃ bhagavatā svenaiva kṛtam ity āha --(BhGR_p344729) mama yonir mahadbrahma tasmin garbhaṃ dadhāmy aham | saṃbhavas sarvabhūtānāṃ tato bhavati bhārata || BhG_14.3 kṛtsnasya jagato yonibhūtaṃ mama mahadbrahma yat, tasmin garbhaṃ dadhāmy aham; "bhūmir āpo 'nalo vāyuḥ khaṃ mano buddhir eva ca / ahaṅkāra itīyaṃ me bhinnā prakṛtir aṣṭadhā // apareyam" iti nirdiṣṭā acetanaprakṛtiḥ mahadahaṅkārādivikārāṇāṃ kāraṇatayā mahadbrahmety ucyate / śrutāv api kvacit prakṛtir api brahmeti nirdiśyate, "yas sarvajñas sarvavid yasya jñānamayaṃ tapaḥ / tasmād etad brahma nāma rūpam annaṃ ca jāyate" iti; "itas tv anyāṃ prakṛtiṃ viddhi me parām / jīvabhūtām" iti cetanapuñjarūpā yā parā prakṛtir nirdiṣṭā, seha sakalaprāṇibījatayā garbhaśabdenocyate / tasmin acetane yonibhūte mahati brahmaṇi cetanapuñjarūpaṃ garbhaṃ dadhāmi; acetanaprakṛtyā bhogakṣetrabhūtayā bhoktṛvargapuñjabhūtāṃ cetanaprakṛtiṃ saṃyojayāmītyarthaḥ / tataḥ tasmāt prakṛtidvayasaṃyogān matsaṃkalpakṛtāt sarvabhūtānāṃ brahmādistambaparyantānāṃ saṃbhavo bhavati //(BhGR_14.3) kāryāvastho 'pi cidacitprakṛtisaṃsargo mayaiva kṛta ity āha --(BhGR_p346016) sarvayoniṣu kaunteya mūrtayaḥ saṃbhavanti yāḥ | tāsāṃ brahma mahad yonir ahaṃ bījapradaḥ pitā || BhG_14.4 sarvāsu devagandharvayakṣarākṣasamanuṣyapaśumṛgapakṣisarīsṛpādiṣu yoniṣu tattanmūrtayo yāḥ saṃbhavanti jāyante, tāsāṃ brahma mahad yoniḥ kāraṇam; mayā saṃyojitacetanavargā mahadādiviśeṣāntāvasthā prakṛtiḥ kāraṇam ityarthaḥ / ahaṃ bījapradaḥ pitā -- tatra tatra ca tattatkarmānuguṇyena cetanavargasya saṃyojakaś cāham ityarthaḥ //(BhGR_14.4) evaṃ sargādau prācīnakarmavaśād acitsaṃsargeṇa devādiyoniṣu jātānāṃ punaḥ punar devādibhāvena janmahetum āha --(BhGR_p346642) sattvaṃ rajas tama iti guṇāḥ prakṛtisaṃbhavāḥ | nibadhnanti mahābāho dehe dehinam avyayam || BhG_14.5 sattvarajastamāṃsi trayo guṇāḥ prakṛteḥ svarūpānubandhinaḥ svabhāvaviśeṣāḥ prakāśādikāryaikanirūpaṇīyāḥ prakṛtyavasthāyām anudbhūtāḥ tadvikāreṣu mahadādiṣu udbhūtāḥ mahadādiviśeṣāntair ārabdhadevamanuṣyādidehasaṃbandhinam enaṃ dehinam, avyayam svato guṇasaṃbandhānarhaṃ dehe vartamānaṃ nibadhnanti, dehe vartamānatvopādhinā nibadhnantītyarthaḥ //(BhGR_14.5) sattvarajastamasām ākāraṃ bandhanaprakāraṃ cāha --(BhGR_p347334) tatra sattvaṃ nirmalatvāt prakāśakam anāmayam | sukhasaṅgena badhnāti jñānasaṅgena cānagha || BhG_14.6 tatra sattvarajastamas tu sattvasya svarūpam īdṛśam nirmalatvāt prakāśakam; prakāśasukhāvaraṇasvabhāvarahitatā nirmalatvam; prakāśasukhajananaikāntasvabhāvatayā prakāśasukhahetubhūtam ityarthaḥ / prakāśaḥ vastuyāthātmyāvabodhaḥ / anāmayam āmayākhyaṃ kāryaṃ na vidyata ity anāmayam; arogatāhetur ityarthaḥ / eṣa sattvākhyo guṇo dehinam enaṃ sukhasaṅgena jñānasaṅgena ca badhnāti puruṣasya sukhasaṅgaṃ jñānasaṅgaṃ ca janayatītyarthaḥ/ jñānasukhayos saṅge hi jāte tatsādhaneṣu laukikavaidikeṣu pravartate; tataś ca tatphalānubhavasādhanabhūtāsu yoniṣu jāyata iti sattvaṃ sukhajñānasaṅgadvāreṇa puruṣaṃ badhnāti / jñānasukhajananaṃ punar api tayos saṅgajananaṃ ca sattvam ity uktaṃ bhavati //(BhGR_14.6) rajo rāgātmakaṃ viddhi tṛṣṇāsaṅgasamudbhavam | tan nibadhnāti kaunteya karmasaṅgena dehinam || BhG_14.7 rajo rāgātmakam rāgahetubhūtam / rāgaḥ yoṣitpuruṣayor anyānyaspṛhā / tṛṇāsaṅgasamudbhavam tṛṣṇāsaṅgayor udbhavasthānam -- tṛṣṇāsaṅgahetubhūtam ityarthaḥ / tṛṣṇā śabdādisarvaviṣayaspṛhā; saṅgaḥ putramitrādiṣu saṃbandhiṣu saṃśleṣaspṛhā / tad rajaḥ dehinaṃ karmasu kriyāsu spṛhājananadvāreṇa nibadhnāti; kriyāsu hi spṛhayā yāḥ kriyā ārabhate dehī, tāś ca puṇyapāparūpā iti tatphalānubhavasādhanabhūtāsu yoniṣu janmahetavo bhavanti / ataḥ karmasaṅgadvāreṇa rajo dehinaṃ nibadhnāti / tad evaṃ rajo rāgatṛṣṇāsaṅgahetuḥ karmasaṅgahetuś cety uktaṃ bhavati //(BhGR_14.7) tamas tv ajñānajaṃ viddhi mohanaṃ sarvadehinām | pramādālasyanidrābhis tan nibadhnāti bhārata || BhG_14.8 jñānād anyad iha ajñānam abhipretam / jñānaṃ vastuyathātmyāvabodhaḥ; tasmād anyat tadviparyayajñānam / tamas tu vastuyāthātmyaviaparītaviṣayajñānajam / mohanaṃ sarvadehinām / moho viparyayajñānam; viparyayajñānahetur ityarthaḥ / tat tamaḥ pramādālasyanidrāhetutayā taddvāreṇa dehinaṃ nibadhnāti / pramādaḥ kartavyāt karmaṇo 'nyatra pravṛttihetubhūtam anavadhānam / ālasyam karmasv anārambhasvabhāvaḥ; stabdhateti yāvat / puruṣasyendriyapravartanaśrāntyā sarvendriyapravartanoparatir nidrā; tatra bāhyendriyapravartanoparamaḥ svapnaḥ; manaso 'py uparatiḥ suṣuptiḥ //(BhGR_14.8) sattvādīnāṃ bandhadvārabhūteṣu pradhānāny āha --(BhGR_p349853) sattvaṃ sukhe sañjayati rajaḥ karmaṇi bhārata | jñānam āvṛtya tu tamaḥ pramāde sañjayaty uta || BhG_14.9 sattvaṃ sukhasaṅgapradhānam; rajaḥ karmasaṅgapradhānam; tamas tu vastuyāthātmyajñānam āvṛtya viparītajñānahetutayā kartavyaviparītapravṛttisaṅgapradhānam //(BhGR_14.9) dehākārapariṇatāyāḥ prakṛteḥ svarūpānubandhinaḥ sattvādayo guṇāḥ; te ca svarūpānubandhitvena sarvadā sarve vartante iti parasparaviruddhaṃ kāryaṃ kathaṃ janayantīty atra āha --(BhGR_p350273) rajas tamaś cābhibhūya sattvaṃ bhavati bhārata | rajaḥ sattvaṃ tamaś caiva tamaḥ sattvaṃ rajas tathā || BhG_14.10 yady api sattvādyas trayaḥ prakṛtisaṃsṛṣṭātmasvarūpānubandhinaḥ, tathāpi prācīnakarmavaśād dehāpy āyanabhūtāhāravaiṣamyāc ca sattvādayaḥ parasparasamudbhavābhibhavarūpeṇa vartante / rajastamasī kadācid abhibhūya sattvam udriktaṃ vartate; tathā tamassattve abhibhūya rajaḥ kadācit; kadācic ca rajassattve abhibhūya tamaḥ //(BhGR_14.10) tac ca kāryopalabhyaivāvagacched ity āha --(BhGR_p351015) sarvadvāreṣu dehe 'smin prakāśa upajāyate / jñānaṃ yadā tadā vidyād vivṛddhaṃ sattvam ity uta || BhG_14.11 sarveṣu cakṣurādiṣu jñānadvāreṣu yadā vastuyāthātmyaprakāśe jñānam upajāyate, tadā tasmin dehe sattvaṃ pravṛddham iti vidyāt //(BhGR_14.11) lobhaḥ pravṛttir ārambhaḥ karmaṇām aśamaḥ spṛhā / rajasy etāni jāyante vivṛddhe bharatarṣabha // BhG_14.12 lobhaḥ svakīyadravyasyātyāgaśīlatā; pravṛttiḥ prayojanam anuddiśyāpi calanasvabhāvātā; ārambhaḥ karmaṇām -- phalasādhanabhūtānāṃ karmaṇām ārambhaḥ; aśamaḥ indriyānuratiḥ; spṛhā -- viṣayecchā / etāni rajasi pravṛddhe jāyante / yadā lobhādayo vartante, tadā rajaḥ pravṛddham iti vidyād ityarthaḥ //(BhGR_14.12) aprakāśo 'pravṛttiś ca pramādo moha eva ca / tamasy etāni jāyante vivṛddhe kurunandana // BhG_14.13 aprakāśaḥ jñānānudayaḥ; apravṛttiś ca stabdhatā; pramādaḥ akāryapravṛttiphalam anavadhānam; mohaḥ viparītajñānam / etāni tamasi pravṛddhe jāyante / etais tamaḥ pravṛddham iti vidyāt //(BhGR_14.13) yadā sattve pravṛddhe tu pralayaṃ yāti dehabhṛt / tadottamavidāṃ lokān amalān pratipadyate // BhG_14.14 yadā sattvaṃ pravṛddhaṃ tadā, sattve pravṛddhe dehabhṛt pralayaṃ maraṇaṃ yāti cet, uttamavidām uttamatattvavidām ātmayāthātmyavidām lokān samūhān amalān malarahitān -- ajñānarahitān, pratipadyate prāpnoti / sattve pravṛddhe tu mṛtaḥ ātmavidāṃ kuleṣu janitvā ātmayāthātmyajñānasādhaneṣu puṇyakarmasv adhikarotīty uktaṃ bhavati //(BhGR_14.14) rajasi pralayaṃ gatvā karmasaṅgiṣu jāyate /(BhGR_p352748) rajasi pravṛddhe maraṇaṃ prāpya phalārthaṃ karma kurvatāṃ kuleṣu jāyate; tatra janitvā svargādiphalasādhanakarmasv adhikarotītyarthaḥ //(BhGR_p352823) tathā pralīnas tamasi mūḍhayoniṣu jāyate //(BhGR_14.15) tathā tamasi pravṛddhe mṛtā mūḍhayoniṣu śvasūkarādiyoniṣu jāyate / sakalapuruṣārthārambhānarho jāyata ityarthaḥ //(BhGR_14.15) karmaṇaḥ sukṛtasyāhuḥ sāttvikaṃ nirmalaṃ phalam / rajasas tu phalaṃ duḥkham ajñānaṃ tamasaḥ phalam // BhG_14.16 evaṃ sattvapravṛddhau maraṇam upagamyātmavidāṃ kule jātenānuṣṭhitasya sukṛtasya phalābhisandhirahitasya madārādhanarūpasya karmaṇaḥ phalaṃ punar api tato 'dhikasattvajanitaṃ nirmalaṃ duḥkhagandharahitaṃ bhavatīty āhuḥ sattvaguṇapariṇāmavidaḥ / antyakālapravṛddhasya rajasas tu phalaṃ phalasādhanakarmasaṅgikulajanmaphalābhisandhipūrvakakarmārambhatatphalānubhavapunarjanmarajovṛddhiphalābhisandhipūrvaka karmārambhaparamparārūpaṃ sāṃsārikaduḥkhaprāyam evety āhuḥ tadguṇayāthātmyavidaḥ / ajñānaṃ tamasaḥ phalam -- evam antyakālapravṛddhasya tamasaḥ phalam ajñānaparamparārūpam //(BhGR_14.16) tad adhikasattvādijanitaṃ nirmalādiphalaṃ kim ity atrāha --(BhGR_p354030) sattvāt saṃjāyate jñānaṃ rajaso lobha eva ca / pramādamohau tamaso bhavato 'jñānam eva ca // BhG_14.17 evaṃ paramparayā jātād adhikasattvād ātmayāthātmyāparokṣyarūpaṃ jñānaṃ jāyate / tathā pravṛddhād rajasaḥ svargādiphalalobho jāyate / tathā pravṛddhāc ca tamasaḥ pramādaḥ anavadhānanimittā asatkarmaṇi pravṛttiḥ; tataś ca mohaḥ viparītajñānam; tataś cādhikataraṃ tamaḥ; tataś cājñānam -- jñānābhāvaḥ //(BhGR_14.17) ūrdhvaṃ gacchanti sattvasthā madhye tiṣṭhanti rājasāḥ / jaghanyaguṇavṛttisthā adho gacchanti tāmasāḥ // BhG_14.18 evam uktena prakāreṇa sattvasthā ūrdhvaṃ gacchanti -- krameṇa saṃsārabandhān mokṣaṃ gacchanti / rajasaḥ svargādiphalalobhakaratvād rājasāḥ phalasādhanabhutaṃ karmānuṣṭhāya tatphalam anubhūya punar api janitvā tad eva karmānutiṣṭhantīti madhye tiṣṭhanti / punarāvṛttirūpatayā duḥkhaprāyam eva tat / tāmasās tu jaghanyaguṇavṛttisthā uttarottaranikṛṣṭatamoguṇavṛttiṣu sthitā adho gacchanti -- antyatvam, tatas tiryaktvam, tataḥ krimikīṭādijanma, sthāvaratvam, tato 'pi gulmalatātvam, tataś ca śilākāṣṭhaloṣṭatṛṇāditvaṃ gacchantītyarthaḥ //(BhGR_14.18) āhāraviśeṣaiḥ phalābhisandhirahitasukṛtaviśeṣaiś ca paramparayā pravardhitasattvānāṃ guṇātyayadvāreṇa ūrdhvagamanaprakāram āha --(BhGR_p355364) nānyaṃ guṇebhyaḥ kartāraṃ yadā draṣṭānupaśyati / guṇebhyaś ca paraṃ vetti madbhāvaṃ so 'dhigacchati // BhG_14.19 evaṃ sāttvikāhārasevayā phalābhisandhirahitabhagavadārādhanarūpakarmānuṣṭhānaiś ca rajastamasī sarvātmanābhibhūya utkṛṣṭasattvaniṣṭho yadāyaṃ guṇebhyo 'nyaṃ kartāraṃ nānupaśyati -- guṇā eva svānuguṇapravṛttiṣu kartāra iti paśyati; guṇebhyaś ca paraṃ vetti kartṛbhyo guṇebhyaś ca param anyam ātmānam akartāraṃ vetti -- sa madbhāvam adhigacchati mama yo bhāvas tam adhigacchati / etad uktaṃ bhavati -- "ātmanaḥ svataḥ pariśuddhasvabhāvasya pūrvapūrvakarmamūlaguṇasaṅganimittaṃ vividhakarmasu kartṛtvam; ātmā svatas tv akartā aparicchinnajñānaikākāraḥ" ity evam ātmānaṃ yadā paśyati, tadā madbhāvam adhigacchatīti //(BhGR_14.19) kartṛbhyo guṇebhyo 'nyam akartāram ātmānaṃ paśyan bhagavadbhāvam adhigacchatīty uktam; sa bhagavadbhāvaḥ kīdṛśa ity ata āha --(BhGR_p356365) guṇān etān atītya trīn dehī dehasamudbhavān / janmamṛtyujarāduḥkhair vimukto 'mṛtam aśnute // BhG_14.20 ayaṃ dehī dehasamudbhavān dehākārapariṇataprakṛtisamudbhavān etān sattvādīn trīn guṇān atītya tebhyo 'nyaṃ jñānaikākāram ātmānaṃ paśyan janmamṛtyujarāduhkhair vimuktaḥ amṛtam ātmānam anubhavati / eṣa madbhāva ityarthaḥ //(BhGR_14.20) kair liṅgais triguṇān etān atīto bhavati prabho / kim ācāraḥ kathaṃ caitāṃs trīn guṇān ativartate // BhG_14.21 sattvādīn trīn guṇān etān atītaḥ kair liṅgaiḥ kair lakṣaṇaiḥ upalakṣito bhavati? kim ācāraḥ kenācāreṇa yukto 'sau? asya svarūpāvagatiliṅgabhūtācāraḥ kīdṛśa ityarthaḥ / kathaṃ caitān kenopāyena sattvādīṃs trīn guṇān ativartate? //(BhGR_14.21) prakāśaṃ ca pravṛttiṃ ca moham eva ca pāṇḍava / na dveṣṭi saṃpravṛttāni na nivṛttāni kāṅkṣati // BhG_14.22 ātmavyatirikteṣu vastvaniṣṭeṣu saṃpravṛttāni sattvarajastamasāṃ kāryāṇi prakāśapravṛttimohākhyāni yo na dveṣṭi, tathā ātmavyatirikteṣv iṣṭeṣu vastuṣu tāny eva nivṛttāni na kāṅkṣati //(BhGR_14.22) udāsīnavad āsīno guṇair yo na vicālyate / guṇā vartanta ity eva yo 'vatiṣṭhati neṅgate // BhG_14.23 udāsīnavad āsīnaḥ guṇavyatiriktātmāvalokanatṛptyā anyatrodāsīnavad āsīnaḥ, guṇair dveṣākāṅkṣādvāreṇe yo na vicālyate -- guṇāḥ sveṣu kāryeṣu prakāśādiṣu vartanta ity anusandhāya yas tūṣṇīm avatiṣṭhate / neṅgate na guṇakāryānuguṇaṃ ceṣṭate //(BhGR_14.23) samaduḥkhasukhaḥ svasthaḥ samaloṣṭāśmakāñcanaḥ / tulyapriyāpriyo dhīras tulyanindātmasaṃstutiḥ // BhG_14.24 mānāvamānayos tulyas tulyo mitrāripakṣayoḥ / sarvārambhaparityāgī guṇātītaḥ sa ucyate // BhG_14.25 samaduḥkhasukhaḥ sukhaduḥkhayos samacittaḥ, svasthaḥ svasmin sthitaḥ / svātmaikapriyatvena tadvyatiriktaputrādijanmamaraṇādisukhaduḥkhayos samacitta ityarthaḥ / tata eva samaloṣṭāśmakāñcanaḥ / tata eva tulyapriyāpriyaḥ tulyapriyāpriyaviṣayaḥ / dhīraḥ prakṛtyātmavivekakuśalaḥ / tata eva tulyanindātmasaṃstutiḥ ātmani manuṣyādyabhimānakṛtaguṇāguṇanimittastutinindayoḥ svāsaṃbandhānusandhānena tulyacittaḥ / tatprayuktamānāvamānayoḥ tatprayuktamitrāripakṣayor api svasaṃbandhābhāvād eva tulyacittaḥ / tathā dehitvaprayuktasarvārambhaparityāgī / ya evaṃbhūtaḥ, sa guṇātīta ucyate //(BhGR_14.24-25) athaivaṃrūpaguṇātyaye pradhānahetum āha --(BhGR_p359329) māṃ ca yo 'vyabhicāreṇa bhaktiyogena sevate / sa guṇān samatītyaitān brahmabhūyāya kalpate // BhG_14.26 "nānyaṃ guṇebhyaḥ kartāram" ityādinoktena prakṛtyātmavivekānusandhānamātreṇa na guṇātyayaḥ saṃpatsyate; tasyānādikālapravṛttiviparītavāsanābādhyatvasaṃbhavāt / mām satyasaṅkalpaṃ paramakāruṇikam āśritavātsalyajaladhim, avyabhicārena aikāntyaviśiṣṭena bhaktiyogena ca yaḥ sevate, sa etān sattvādīn guṇān duratyayān atītya brahmabhūyāya brahmatvāya kalpate; brahmabhāvayogyo bhavati / yathāvasthitam ātmānam amṛtam avyayaṃ prāpnotītyarthaḥ // bhgr_14.26 //(BhGR_p359551) brahmaṇo hi pratiṣṭhāham amṛtasyāvyayasya ca / śāśvatasya ca dharmasya sukhasyaikāntikasya ca // BhG_14.27 hiśabdo hetau; yasmād aham avyabhicāribhaktiyogena sevito 'mṛtasyāvyayasya ca brahmaṇaḥ pratiṣṭhā, tathā śāśvatasya ca dharmasya atiśayitanityāiśvaryasya; eikāntikasya ca sukhasya "vāsudevaḥ sarvam" ityādinā nirdiṣṭasya jñāninaḥ prāpyasya sukhasyetyarthaḥ / yady api śāśvatadharmaśabdaḥ prāpakavacanaḥ, tathāpi pūrvottarayoḥ prāpyarūpatvena tatsāhacaryādayam api prāpyalakṣakaḥ / etad uktaṃ bhavati -- pūrvatra "daivī hy eṣā guṇamayī mama māyā duratyayā / mām eva ye prapadyante" ity ārabhya guṇātyayasya tatpūrvakākṣarair bhagavatprāptīnāṃ ca bhagavatprapattyekopāyatāyāḥ pratipāditatvād ekāntabhagavatprapattyekopāyo guṇātyayaḥ tatpūrvakabrahmabhāvaś ceti //(BhGR_14.27) kṣetrādhyāye kṣetrakṣetrajñabhūtayoḥ prakṛtipuruṣayoḥ svarūpaṃ viśodhya viśuddhasyāparicchinnajñānaikākārasyaiva puruṣasya prākṛtaguṇasaṅgapravāhanimitto devādyākārapariṇataprakṛtisaṃbandho 'nādir ity uktam / anantare cādhyāye puruṣasya kāryakāraṇobhayāvasthaprakṛtisaṃbandho guṇasaṅgamūlo bhagavataiva kṛta ity uktvā guṇasaṅgaprakāraṃ savistaraṃ pratipādya guṇasaṅganivṛttipūrvakātmayāthātmyāvāptiś ca bhagavadbhaktimūlety uktam / idānīṃ bhajanīyasya bhagavataḥ kṣarākṣarātmakabaddhamuktavibhūtimattām, vibhūtibhūtāt kṣarākṣarapuruṣadvayān nikhilaheyapratyanīkakalyāṇaiktānatayā atyantotkarṣeṇa visajātīyasya bhagavataḥ puruṣottamatvaṃ ca vaktum ārabhate / tatra tāvad asaṅgarūpaśastracchinnabandhām akṣarākhyavibhūtiṃ vaktuṃ chedyarūpabandhākāreṇa vitatam acitpariṇāmaviśeṣam aśvatthavṛkṣākāram kalpayan --(BhGR_p360939) ūrdhvamūlam adhaśśākham aśvatthaṃ prāhur avyayam | chandāṃsi yasya parṇāni yas taṃ veda sa vedavit || BhG_15.1 yaṃ saṃsārākhyam aśvatham ūrdhvamūlam adhaś śākham avyayaṃ prāhuḥ śrutayaḥ, "ūrdhvamūlo 'vākchākha eṣo 'śvatthas sanātanaḥ", "ūrdhvamūlam avākchākhaṃ vṛkṣaṃ yo veda saṃprti" ityādyāḥ / saptalokopariniviṣṭacaturmukhāditvena tasyordhvamūlatvam / pṛthivīnivāsisakalanarapaśumṛgakrimikīṭapataṅgasthāvarāntatayā adhaś śākhatvam / asaṅgahetubhūtād a samyagjñanodayāt pravāharūpeṇācchedyatvenāvyayatvam / yasya cāśvatthasya chandāṃsi parṇāny āhuḥ / chandāṃsi -- śrutayaḥ, "vāyavyaṃ śvetam ālabheta bhūtikāmaḥ", "aindrāgnam ekādaśa kapālaṃ nirvapet prajākāmaḥ" ityādiśrutipratipāditaiḥ kāmyakarmabhir vardhate 'yaṃ saṃsāravṛkṣa iti chandāṃsy evāsya parṇāni / parṇair hi vṛkṣo vardhate / yas tam evaṃbhūtam aśvatthaṃ veda, sa vedavit / vedo hi saṃsāravṛkṣacchedopāyaṃ vadati; chedyavṛkṣasvarūpajñānaṃ chedanopāyajñanopayogīti vedavid ity ucyate //(BhGR_15.1) adhaś cordhvaṃ ca prasṛtās tasya śākhā guṇapravṛddhā viṣayapravālāḥ | BhG_15.2cd tasya manuṣyādiśākhasya vṛkṣasya tattatkarmakṛtā aparāś ca adhaḥ śākhāḥ punar api manuṣyapaśvādirūpeṇa prasṛtā bhavanti; ūrdhvaṃ ca gandharvayakṣadevādirūpeṇa prasṛtā bhavanti / tāś ca guṇapravṛddhāḥ guṇaiḥ sattvādibhiḥ pravṛddhāḥ, viṣayapravālāḥ śabdādiviṣayapallavāḥ / katham ity atrāha --(BhGR_p363086) adhaś ca mūlāny anusaṃtatāni karmānubandhīni manuṣyaloke || BhG_15.2cd brahmalokamūlasyāsya vṛkṣasya manuṣyāgrasya, adho manuṣyaloke mūlāny anusantatāni; tāni ca karmānubandhīni karmāṇy evānubandhīni mūlāni adho manuṣyaloke ca bhavantītyarthaḥ / manuṣyatvāvasthāyāṃ kṛtair hi karmabhiḥ adho manuṣyapaśvādayaḥ, ūrdhvaṃ ca devādayo bhavanti //(BhGR_15.2) na rūpam asyeha tathopalabhyate nānto na cādir na ca saṃpratiṣṭhā | BhG_15.3ab asya vṛkṣasya caturmukhāditvenordhvamūlatvam, tatsantānaparamparayā manuṣyāgratvenādhaś śākhatvam, manuṣyatve kṛtaiḥ karmabhir mūlabhūtaiḥ punar apy adhaś cordhvaṃ ca prasṛtaśākhatvam iti yathedaṃ rūpaṃ nirdiṣṭam, na tathā saṃsāribhir upalabhyate / manuṣyo 'haṃ devadattasya putro yajñadattasya pitā tadanurūpaprigrahaś cety etāvanmātram upalabhyate / tathā asya vṛkṣasya antaḥ vināśo 'pi guṇamayabhogeṣv asaṅgakṛta iti nopalabhyate / tathā asya guṇasaṅga evādir iti nopalabhyate / tasya pratiṣṭhā ca anātmani ātmābhimānarūpam ajñānam iti nopalabhyate; pratitiṣṭhaty asminn+eveti hy ajñānam evāsya pratiṣṭhā //(BhGR_15.2) aśvattham enaṃ suvirūḍhamūlam asaṅgaśastreṇa dṛḍhena chitvā || BhG_15.3cd tataḥ padaṃ tat parimārgitavyam yasmin gatā na nivartanti bhūyaḥ | BhG_15.4ab enam uktaprakāraṃ suvirūḍhamūlam suṣṭhu vividhaṃ rūḍhamūlam aśvatthaṃ samyagjñānamūlena dṛḍhena guṇamayabhogāsaṃgākhyena śastreṇa chitvā, tataḥ viṣayāsaṃgād dhetoḥ tat padaṃ parimārgitavyam anveṣaṇīyam, yasmin gatā bhūyo na nivartante //(BhGR_15.3) katham anādikālapravṛtto guṇamayabhogasaṃgaḥ tanmūlaṃ ca viparītajñānaṃ nivartata ity ata āha --(BhGR_p365105) tam eva cādyaṃ puruṣaṃ prapadyed yataḥ pravṛttiḥ prasṛtā purāṇī || BhG_15.4cd ajñānādinivṛttaye tam eva ca ādyam kṛtsnasyādibhūtam, "mayādhyakṣeṇa prakṛtiḥ sūyate sacarācaram", "ahaṃ sarvasya prabhavo mattas sarvaṃ pravartate", "mattaḥ parataraṃ nānyat kiñcid asti dhanañjaya" ityādiṣūktam ādyaṃ puruṣam eva śaraṇaṃ prapadyet tam eva śaraṇaṃ prapadyeta / yataḥ yasmāt kṛtsnasya sraṣṭur iyaṃ guṇamayabhogasaṅgapravṛttiḥ, purāṇī purātanī prasṛtā / uktaṃ hi mayaitatpūrvam eva, "daivī hy eṣā guṇamayī mam māyā dūratyayā / mām eva ye prapadyante māyām etāṃ taranti te" iti / prapadyeyataḥ pravṛttir iti vā pāṭhaḥ; tam eva cādyaṃ puruṣaṃ prpadya śaraṇam upagamya, iyataḥ ajñānanivṛttyādeḥ kṛstnasyaitasya sādhanabhūtā pravṛttiḥ purāṇī purātanī praṛtā / purātanānāṃ mumukṣūṇāṃ pravṛttiḥ purāṇī / purātanā hi mumukṣavo mām eva śaraṇam upagamya nirmuktabandhās saṃjātā ityarthaḥ //(BhGR_15.4) nirmānamohā jitasaṅgadoṣā adhyātmanityā vinivṛttakāmāḥ | dvandvair vimuktās sukhaduḥkhasaṃjñair gacchanty amūḍhāḥ padam avyayaṃ tat || BhG_15.5 evaṃ māṃ śaraṇam upagamya nirmānamohāḥ nirgatānātmātmābhimānarūpamohāḥ, jitasaṅgadoṣā jitaguṇamayabhogasaṅgākhyadoṣāḥ / adhyātmanityāḥ ātmani yaj jñānaṃ tad adhyātmam, ātmajñānaniratāḥ / vinivṛttakāmāḥ vinivṛttataditarakāmāḥ sukhaduḥkhasajñair dvandvaiś ca vimuktāḥ, amūḍhāḥ ātmānātmasvabhavajñāḥ, tad avyayaṃ padaṃ gacchanti anavacchinnajñānākāram ātmānaṃ yathāvasthitaṃ prāpnuvanti; māṃ śaraṇam upagatānāṃ matprasādāder evaitāḥ sarvāḥ pravṛttayaḥ suśakāḥ siddhiparyantā bhavantītyarthaḥ //(BhGR_15.5) na tad bhāsayate sūryo na śaśāṅko na pāvakaḥ | yad gatvā na nivartante tad dhāma paramaṃ mama || BhG_15.6 tad atmajyotir na sūryo bhāsayate, na śaśāṅkaḥ, na pāvakaś ca / jñānam eva hi sarvasya prakāśakam; bāhyāni tu jyotīṃṣi viṣayendriyasaṃbandhavirodhitamonirasanadvāreṇopakārakāṇi / asya ca prakāśako yogaḥ / tadvirodhi cānādikarma / tannivartanaṃ coktaṃ bhagavatprapattimūlam asaṅgādi / yad gatvā punar na nivartante, tat paramaṃ dhāma paraṃ jyotiḥ mama madīyam; madvibhūtibhūtaḥ mamāṃśa ityarthaḥ / ādityādīnām api prakāśakatvena tasya paramatvam / ādityādīni hi jyotīṃṣi na jñānajyotiṣaḥ prakāśakāni; jñānam eva sarvasya prakāśakam //(BhGR_15.6) mamaivāṃśo jīvaloke jīvabhūtaḥ sanātanaḥ | manaṣṣaṣṭhānīndriyāṇi prakṛtisthitāni karṣati || BhG_15.7 ittham uktasvarūpaḥ sanātano mamāṃśa eva san kaścid anādikarmarūpāvidyāveṣṭito jīvabhūto jīvaloke vartamāno devamanuṣyādiprakṛtipariṇāmaviśeṣaśarīrasthāni manaṣṣaṣṭhānīndriyāṇi karṣati / kaścic ca pūrvoktena mārgeṇāsyā avidyāyāḥ muktaḥ svena rūpeṇāvatiṣṭhate / jīvabhūtas tv atisaṃkucitajñānāiśvaryaḥ karmalabdhaprakṛtipariṇāmaviśeṣarūpaśarīrasthānām indriyāṇāṃ manaṣṣaṣṭhānām īśvaraḥ tāni karmānuguṇam itas tataḥ karṣati //(BhGR_15.7) śarīraṃ yad avāpnoti yac cāpy utkrāmatīśvaraḥ | gṛhītvaitāni saṃyāti vāyur gandhān ivāśayāt || BhG_15.8 yac śarīram avāpnoti, yamāc charīrād utkrāmati, tatrāyam indriyāṇām īśvaraḥ etāni indriyāṇi bhūtasūkṣmais saha gṛhītvā saṃyāti vāyur gandhān ivāśayāt / yathā vāyuḥ srakcandanakastūrikādyāśayāt tatsthānāt sūkṣmāvayavais saha gandhān gṛhītvānyatra saṃyāti, tadvad ityarthaḥ //(BhGR_15.8) kāni punas tānīndriyāṇīty atrāha --(BhGR_p368749) śrotraṃ cakṣuḥ sparśanaṃ ca rasanaṃ ghrāṇam eva ca | adhiṣṭhāya manaś cāyaṃ viṣayān upasevate || BhG_15.9 etāni manaṣṣaṣṭhānīndriyāṇi adhiṣṭhāya svasvaviṣayavṛttyanuguṇāni kṛtvā, tān śabdādīn viṣayān upasevate upabhuṅkte //(BhGR_15.9) utkrāmantaṃ sthitaṃ vāpi bhuñjānaṃ vā guṇānvitam | vimūḍhā nānupaśyanti paśyanti jñānacakṣuṣaḥ || BhG_15.10 evaṃ guṇānvitaṃ sattvādiguṇamayaprakṛtipariṇāmaviśeṣamanuṣyatvādisaṃsthānapiṇḍasaṃsṛṣṭam, piṇḍaviśeṣād utkrāmantaṃ piṇḍaviśeṣe 'vathitaṃ vā, guṇamayān viṣayān bhuñjānaṃ vā kadācid api prakṛtipariṇāmaviśeṣamanuṣyatvādipiṇḍād vilakṣaṇaṃ jñānaikākāraṃ vimūḍhā nānupaśyanti / vimūḍhāḥ manuṣyatvādipiṇḍātmatvābhimāninaḥ / jñānacakṣuṣas tu piṇḍātmavivekaviṣayajñānavantaḥ sarvāvastham apy enaṃ viviktākāram eva paśyanti //(BhGR_15.10) yatanto yoginaś cainaṃ paśyanty ātmany avasthitam | yatanto 'py akṛtātmāno nainaṃ paśyanty acetasaḥ || BhG_15.11 matprapattipūrvakaṃ karmayogādiṣu yatamānās tair nirmalāntaḥkaraṇā yogino yogākhyena cakṣuṣā ātmani śarīre 'vasthitam api śarīrād viviktaṃ svena rūpeṇāvasthitam enaṃ paśyanti / yatamānā apy akṛtātmānaḥ matprapattivirahiṇaḥ tata evāsaṃskṛtamanasaḥ, tata eva acetasaḥ ātmāvalokanasamarthacetorahitāḥ nainaṃ paśyanti //(BhGR_15.11) evaṃ ravicandrāgnīnām indriyasannikarṣavirodhisaṃtamasanirasanamukhenendriyānugrāhakatayā prakāśakānāṃ jyotiṣmatām api prakāśakajñānajyotir ātmā muktāvastho jīvāvasthaś ca bhagavadvibhūtir ity uktam, "tad dhāma pramaṃ mama", "mamaivāṃśo jīvaloke jīvabhūtas sanātanaḥ" iti / idānīm acitpariṇāmaviśeṣabhūtam ādityādīnāṃ jyotiṣmatāṃ jyotir api bhagavad vibhūtir ity āha --(BhGR_p370255) yad ādityagataṃ tejo jagad bhāsayate 'khilam | yac candramasi yac cāgnau tat tejo viddhi māmakam || BhG_15.12 akhilasya jagato bhāsakam eteṣām ādityādīnāṃ yat tejaḥ, tan madīyaṃ tejaḥ tais tair ārādhitena mayā tebhyo dattam iti viddhi //(BhGR_15.12) pṛthivyāś ca bhūtadhāriṇyā dhārakatvaśaktir madīyety āha --(BhGR_p370984) gām āviśya ca bhūtāni dhārayāmy aham ojasā // puṣṇāmi cauṣadhīḥ sarvās somo bhūtvā rasātmakaḥ || BhG_15.13 ahaṃ pṛthivīm āviśya sarvāṇi bhūtāni ojasā mamāpratihatasāmarthyena dhārayāmi / tathāham amṛtarasamayas somo bhūtvā sarvauṣadhīḥ puṣṇāmi //(BhGR_15.13) ahaṃ vaiśvānaro bhūtvā prāṇināṃ deham āśritaḥ / prāṇāpānasamāyuktaḥ pacāmy annaṃ caturvidham // BhG_15.14 ahaṃ vaiśvānaro jāṭharānalo bhūtvā sarveṣāṃ prāṇināṃ deham āśritaḥ tair bhuktaṃ khādyacūṣyalehyapeyātmakaṃ caturvidham annaṃ prāṇāpānavṛttibhedasamāyuktaḥ pacāmi //(BhGR_15.14) atra paramapuruṣavibhūtibhūtau somavaiśvānarau ahaṃ somo bhūtvā, vaiśvānaro bhūtvā iti tatsāmānādhikaraṇyena nirdiṣṭau / tayoś ca sarvasya bhūtajātasya ca paramapuruṣasāmānādhikaraṇyanirdeśahetum āha --(BhGR_p371745) sarvasya cāhaṃ hṛdi sanniviṣṭo mattaḥ smṛtijñānam apohanaṃ ca / vedaiś ca sarvair aham eva vedyo vedāntakṛd vedavid eva cāham // BhG_15.15 tayoḥ somavaiśvānarayoḥ sarvasya ca bhūtajātasya sakalapravṛttinivṛttimūlajñānodayadeśe hṛdi sarvaṃ matsaṃkalpena niyacchan aham ātmatayā sanniviṣṭaḥ / tathāhuḥ śrutayaḥ, "antaḥ praviṣṭaś śāstā janānāṃ sarvātmā", "yaḥ pṛthivyāṃ tiṣṭhan", "ya ātmani tiṣṭhan ātmano 'ntaro ..... yamayati", "padmakośapratīkāśaṃ hṛdayaṃ cāpy adhomukham", "atha yad idam asmin brahmapure daharaṃ puṇḍarīkaṃ veśma" ityādyāḥ / smṛtayaś ca, "śāstā viṣṇur aśeṣasya jagato yo jaganmayaḥ", "praśāsitāraṃ sarveṣām aṇīyāṃsam aṇīyasām", "yamo vaivasvato rājā yas tavaiṣa hṛdi sthitaḥ" ityādyāḥ / ato matta eva sarveṣāṃ smṛtir jāyate / smṛtiḥ pūrvānubhūtiviṣayam anubhavasaṃskāramātrajaṃ jñānam / jñānam indriyaliṅgāgamayogajo vastuniścayaḥ; so 'pi mattaḥ / apohanaṃ ca / apohanam -- jñānanivṛttiḥ / apohanam ūhanaṃ vā; ūhanam ūhaḥ; ūho nāma idaṃ pramāṇam itthaṃ pravartitum arhatīti pramāṇapravṛttyarhatāviṣayaṃ sāmagryādinirūpaṇajanyaṃ pramāṇānugrāhakaṃ jñānam; sa coho matta eva / vedaiś ca sarvair aham eva vedyaḥ / ato 'gnisūryavāyusomendrādīnāṃ madantaryāmikatvena madātmakatvāt tatpratipādanaparair api sarvair vedair aham eva vedyaḥ, devamanuṣyādiśabdair jīvātmaiva / vedāntakṛd vedānām -- "indraṃ yajeta", "varuṇaṃ yajeta" ity evam ādīnām antaḥ phalam; phale hi te sarve vedāḥ paryavasyanti; antakṛt phalakṛt; vedoditaphalasya pradātā cāham evetyarthaḥ / tad uktaṃ pūrvam eva, "yo yo yāṃ yāṃ tanuṃ bhaktaḥ śraddhayārcitum icchati" ity ārabhya "labhate ca tataḥ kāmān mayaiva vihitān hi tān" iti, "ahaṃ hi sarvayajñānāṃ bhoktā ca prabhur eva ca" iti ca / vedavid eva cāham -- vedavic cāham eva / evaṃ madabhidhāyinaṃ vedam aham eva veda; ito 'nyathā yo vedārthaṃ brūte na sa vedavid ity abhiprāyaḥ //(BhGR_15.15) ato matta eva sarvavedānāṃ sārabhūtam artham śṛṇu --(BhGR_p373951) dvāv imau puruṣau loke kṣaraś cākṣara eva ca / kṣaras sarvāṇi bhūtāni kūṭastho 'kṣara ucyate // BhG_15.16 kṣaraś cākṣaraś ceti dvāv imau puruṣau loke prathitau / tatra kṣaraśabdanirdiṣṭaḥ puruṣo jīvaśabdābhilapanīyabrahmādistambaparyantakṣaraṇasvabhāvācitsaṃsṛṣṭasarvabhūtāni / atrācitsaṃsargarūpaikopādhinā puruṣa ity ekatvanirdeśaḥ / akṣaraśabdanirdiṣṭaḥ kūṭasthaḥ acitsaṃsargaviyuktaḥ svena rūpeṇāvasthito muktātmā / sa tv acitsaṃsargābhavād acitpariṇāmaviśeṣabrahmādidehāsādhāraṇo na bhavatīti kūṭastha ity ucyate / atrāpy ekatvanirdeśo 'cidviyogarūpaikopādhinābhihitaḥ / na hi itaḥ pūrvam anādau kāle mukta eka eva / yathoktam, "bahavo jñānatapasā pūtā madbhāvam āgatāḥ", "sarge 'pi nopajāyante pralaye na vyathanti ca" iti //(BhGR_15.16) uttamaḥ puruṣas tv anyaḥ paramātmety udāhṛtaḥ / yo lokatrayam āviśya bibharty avyaya īśvaraḥ // BhG_15.17 uttamaḥ puruṣas tu tābhyāṃ kṣarākṣaraśabdanirdiṣṭābhyāṃ baddhamuktapuruṣābhyām anyaḥ arthāntarabhūtaḥ paramātmety udāhṛtaḥ sarvāsu śrutiṣu / paramātmeti nirdeśād eva hy uttamaḥ puruṣo baddhamuktapuruṣābhyāṃ arthāntarabhūta ity avagamyate / katham? yo lokatrayam āviśya bibharti / lokyata iti lokaḥ; tattrayaṃ lokatrayam / acetanaṃ tatsaṃsṛṣṭaś cetano muktaś ceti pramāṇāvagamyam etat trayaṃ ya ātmatayā āviśya bibharti, sa tasmād vyāpyād bhartavyāc cārthāntarabhūtaḥ / itaś coktāl lokatrayād arthāntarabhūtaḥ; yataḥ so 'vyayaḥ, īśvaraś ca; avyayasvabhāvo hi vyayasvabhāvād acetanāt tatsaṃbandhena tadanusāriṇaś ca cetanād acitsaṃbandhayogyatayā pūrvasaṃbandhino muktāc cārthāntarabhūta eva / tathaitasya lokatrayasyeśvaraḥ, īśitavyāt tasmād arthāntarabhūtaḥ //(BhGR_15.17) yasmāt kṣaram atīto 'ham akṣarād api cottamaḥ / ato 'smi loke vede ca prathitaḥ puruṣottamaḥ // BhG_15.18 yasmād evam uktaiḥ svabhāvaiḥ kṣaraṃ puruṣam atīto 'ham, akṣarān muktād apy uktair hetubhir utkṛṣṭatamaḥ, ato 'haṃ loke vede ca puruṣottama iti prathito 'smi / vedārthāvalokanāl loka iti smṛtir ihocyate / śrutau smṛtau cety arthaḥ / śrutau tāvat, "paraṃ jyotir upasaṃpadya svena rūpeṇābhiniṣpadyate, sa uttamaḥ puruṣaḥ" ityādau / smṛtav api, "aṃśāvatāraṃ puruṣottamasya hy anādimadhyāntam ajasya viṣṇoḥ" ityādau //(BhGR_15.18) yo mām evam asaṃmūḍho jānāti puruṣottamam / sa sarvavid bhajati māṃ sarvabhāvena bhārata // BhG_15.19 ya evam uktena prakāreṇa puruṣottamaṃ mām asaṃmūḍho jānāti kṣarākṣarapuruṣābhyām, avyayasvabhāvatayā vyāpanabharaṇāiśvaryādiyogena ca visajātīyaṃ jānāti, sa sarvavin matprāptyupāyatayā yad veditavyaṃ tat sarvaṃ veda; bhajati māṃ sarvabhāvena -- ye ca matprāptyupāyatayā madbhajanaprakārā nirdiṣṭāḥ taiś ca sarvair bhajanaprakārair māṃ bhajate / sarvair madviṣayair vedanair mama yā prītiḥ, yā ca mama sarvair madviṣayair bhajanaiḥ, ubhayavidhā sā prītir anena vedanena mama jāyate // ity etat puruṣottamatvavedanaṃ pūjayati --(BhGR_p376606) iti guhyatamaṃ śāstram idam uktaṃ mayānagha / etad buddhvā buddhimān syāt kṛtakṛtyaś ca bhārata // BhG_15.20 itthaṃ mama puruṣottamatvapratipādanaṃ sarveṣāṃ guhyānāṃ guhyatamam idaṃ śāstram, "tvam anaghatayā yogyatamaḥ" iti kṛtvā mayā tavoktam / etad buddhvā buddhimāṃs syāt kṛtakṛtyaś ca -- māṃ prepsunā upādeyā yā buddhiḥ sā sarvā upāttā syāt: yac ca tena kartavyam, tat sarvaṃ kṛtaṃ syād ityarthaḥ / anena ślokena, anantaroktaṃ puruṣottamaviṣayaṃ jñānaṃ śāstrajanyam evaitat sarvaṃ karoti, na tatsākṣātkārarūpam ity ucyate //(BhGR_15.20) atītenādhyāyatrayeṇa prakṛtipuruṣayor viviktayoḥ saṃsṛṣṭayoś ca yāthātmyaṃ tatsaṃsargaviyogayoś ca guṇasaṅgatadviparyayahetutvam, sarvaprakāreṇāvasthitayoḥ prakṛtipuruṣayor bhagavadvibhūtitvam, vibhūtimato bhagavato vibhūtibhūtād acidvastunaś cidvastunaś ca baddhamuktobhayarūpād avyayatvavyāpanabharaṇasvāmyair arthāntaratayā puruṣottamatvena yāthātmyañ ca varṇitam / anantaram, uktasya kṛtsnasyārthasya sthemne śāstravaśyatāṃ vaktuṃ śāstravaśyatadviparītayor devāsurasargayor vibhāgaṃ(BhGR_p377799) abhayaṃ sattvasaṃśuddhir jñānayogavyavasthitiḥ | dānaṃ damaś ca yajñaś ca svādhyāyas tapa ārjavam || BhG_16.1 ahiṃsā satyam akrodhas tyāgaḥ śāntir apaiśunam | dayā bhūteṣv aloluptvaṃ mārdavaṃ hrīr acāpalam || BhG_16.2 tejaḥ kṣamā dhṛtiḥ śaucam adroho nātimānitā | bhavanti saṃpadaṃ daivīm abhi jātasya bhārata || BhG_16.3 iṣṭāniṣṭaviyogasaṃyogarūpasya duḥkhasya hetudarśanajaṃ duḥkhaṃ bhayam, tannivṛttir abhayam / sattvasaṃśuddhiḥ sattvasyāntaḥkaraṇasya rajastamobhyām aspṛṣṭatvam / jñānayogavyavasthitiḥ prakṛtiviyuktātmasvarūpavivekaniṣṭhā / dānam nyāyārjitadhanasya pātre pratipādanam / damaḥ manaso viṣayonmukhyanivṛttisaṃśīlanam / yajñaḥ phalābhisandhirahitabhagavadārādhanarūpamahāyajñādyanuṣṭhānam / svādhyāyaḥ savibhūter bhagavatas tadārādhanaprakārasya ca pratipādakaḥ kṛtsno veda ityanusandhāya vedābhyāsaniṣṭhā / tapaḥ kṛcchracāndrāyaṇadvādaśyupavāsāder bhagavatprīṇanakarmayogyatāpādanasya karaṇam / ārjavam manovākkāyavṛttīnām ekaniṣṭhatā pareṣu / ahiṃsā parapīḍāvarjanam / satyam yathādṛṣṭārthagocarabhūtahitavākyam / akrodhaḥ parapīḍāphalacittavikārarahitatvam / tyāgaḥ ātmahitapratyanīkaparigrahavimocanam / śāntiḥ indriyāṇāṃ viṣayaprāvaṇyanirodhasaṃśīlanam / apaiśunam parānarthakaravākyanivedanākaraṇam / dayā bhūteṣu -- sarvabhūteṣu duḥkhāsahiṣṇutvam / aloluptvam alolupatvam / alolutvam iti vā pāṭhaḥ; viṣayeṣu nisspṛhatvam ityarthaḥ / mārdavam akāṭhinyam, sādhujanasaṃśleṣārhatetyarthaḥ / hrīḥ akāryakaraṇe vrīḍā / acāpalam spṛhaṇīyaviṣayasannidhau acañcalatvam / tejaḥ durjanair anabhibhavanīyatvam / kṣamā paranimittapīḍānubhave 'pi pareṣu taṃ prati cittavikārarahitatā / dhṛtiḥ mahatyām apy āpadi kṛtyakartavyatāvadhāraṇam / śaucam bāhyāntarakaraṇānāṃ kṛtyayogyatā śāstrīyā / adrohaḥ pareṣv anuparodhaḥ; pareṣu svacchandavṛttinirodharahitatvam ityarthaḥ / nātimānitā -- asthāne garvo 'timānitvam; tadrahitatā / ete guṇāḥ daivīṃ saṃpadam abhijātasya bhavanti / devasaṃbandhinī saṃpad daivī; devā bhagavadājñānuvṛttiśīlāḥ; teṣāṃ saṃpat / sā ca bhagavadājñānuvṛttir eva / tām abhijātasya tām abhimukhīkṛtya jātasya, tāṃ nivartayituṃ jātasya bhavantītyarthaḥ //(BhGR_16.1_3) dambho darpo 'timānaś ca krodhaḥ pāruṣyam eva ca | ajñānaṃ cābhijātasya pārtha sampadam asurīm || BhG_16.4 dambhaḥ dhārmikatvakhyāpanāya dharmānuṣṭhānam / darpaḥ kṛtyākṛtyāvivekakaro viṣayānubhavanimitto harṣaḥ / atimānaś ca svavidyābhijanān anuguṇo 'bhimānaḥ / krodhaḥ parapiḍāphalacittavikāraḥ / pāruṣyam sādhūnām udvegakaraḥ svabhāvaḥ / ajñānam parāvaratattvakṛtyākṛtyāvivekaḥ / ete svabhāvāḥ āsurīṃ saṃpadam abhijātasya bhavanti / asurāḥ bhagavadājñātivṛttiśīlāḥ //(BhGR_16.4) daivī saṃpad vimokṣāya nibandhāyāsurī matā | BhG_16.5ab daivī madājñānuvṛttirūpā saṃpad vimokṣāya bandhān muktaye bhavati / krameṇa matprāptaye bhavatītyarthaḥ / āsurī madājñātivṛttirūpā saṃpan nibandhāya bhavati adhogatiprāptaye bhavatītyarthaḥ //(BhGR_p381385) etac chrutvā svaprakṛtyanirdhāraṇād atibhītāyārjunāyaivam āha --(BhGR_p381621) mā śucas saṃpadaṃ daivīm abhijāto 'si pāṇḍava || BhG_16.5cd śokaṃ mā kṛthāḥ; tvaṃ tu daivīṃ saṃpadam abhijāto 'si / pāṇḍava / dhārmikāgresarasya hi pāṇḍos tanayas tvam ityabhiprāyaḥ //(BhGR_16.5) dvau bhūtasargau loke 'smin daiva āsura eva ca | daivo vistaraśaḥ prokta āsuraṃ pārtha me śṛṇu || BhG_16.6 asmin karmaloke karmakarāṇāṃ bhūtānāṃ sargo dvividhau daivaś cāsuraś ceti / sargaḥ utpattiḥ, prācīnapuṇyapāparūpakarmavaśād bhagavadājñānuvṛttitadviparītakaraṇāyotpattikāla eva vibhāgena bhūtāny utpadyanta ityarthaḥ / tatra daivaḥ sargo vistaraśaḥ proktaḥ -- devānāṃ madājñānuvṛttiśīlānām utpattir yadācārakaraṇārthā, sa ācāraḥ karmayogajñānayogabhaktiyogarūpo vistaraśaḥ proktaḥ / asurāṇāṃ sargaś ca yadācārārthaḥ, tam ācāraṃ me śṛṇu -- mama sakāśāc chṛṇu //(BhGR_16.6) pravṛttiṃ ca nivṛttiṃ ca janā na vidur āsurāḥ | na śaucaṃ nāpi cācāro na satyaṃ teṣu vidyate || BhG_16.7 pravṛttiṃ ca nivṛttiṃ ca abhyudayasādhanaṃ mokṣasādhanaṃ ca vaidikaṃ dharmam āsurā na viduḥ na jānanti / śaucam vaidikakarmayogyatvaṃ śāstrasiddham; tad bāhyam āntaraṃ cāsureṣu na vidyate / nāpi cācāraḥ tad bāhyāntaraśaucaṃ yena sandhyāvandanādinā ācāreṇa jāyate, so 'py ācāras teṣu na vidyate / yathoktam, "saṃdhyāhīno 'śucir nityam anarhas sarvakarmasu" iti / tathā satyaṃ ca teṣu na vidyate yathājñātabhūtahitarūpabhāṣaṇaṃ teṣu na vidyate //(BhGR_16.7) kiṃ ca --(BhGR_p383263) asatyam apratiṣṭhaṃ te jagad āhur anīśvaram | aparasparasaṃbhūtaṃ kim anyat kāmahetukam || BhG_16.8 asatyam jagad etat satyaśabdanirdiṣṭabrahmakāryatayā brahmātmakam iti nāhuḥ / apratiṣṭham tathā brahmaṇi pratiṣṭhitam iti na vadanti / brahmaṇānantena dhṛtā hi pṛthivī sarvān lokān bibharti / yathoktam, "teneyaṃ nāgavaryeṇa śirasā vidhṛtā mahī / bibharti mālāṃ lokānāṃ sad evāsuramānuṣām" iti / anīśvaram / satyasaṃkalpena pareṇa brahmaṇā sarveśvareṇa mayaitanniyamitam iti ca na vadanti / "ahaṃ sarvasya prabhavo mattas sarvaṃ pravartate" iti hy uktam / vadanti caivam aparas parasaṃbhūtam; kim anyat / yoṣitpuruṣayoḥ parasparasaṃbandhena jātam idaṃ manuṣyapaśvādikam upalabhyate; anevaṃbhūtaṃ kim anyad upalabhyate ? kiṃcid api nopalabhyata ityarthaḥ / ataḥ sarvam idaṃ jagat kāmahetukam iti //(BhGR_16.8) etāṃ dṛṣṭim avaṣṭabhya naṣṭātmāno 'lpabuddhayaḥ | prabhavanty ugrakarmāṇaḥ kṣayāya jagato 'śubhāḥ || BhG_16.9 etāṃ dṛṣṭim avaṣṭabhya avalambya, naṣṭātmānaḥ adṛṣṭadehātiriktātmānaḥ, alpabuddhayaḥ ghaṭādivaj jñeyabhūte dehe jñātṛtvena dehavyatirikta ātmopalabhyata iti vivekākuśalāḥ, ugrakarmāṇaḥ sarveṣāṃ hiṃsakā jagataḥ kṣayāya prabhavanti //(BhGR_16.9) kāmam āśritya duṣpūraṃ dambhamānamadānvitāḥ | mohād gṛhītvāsadgrāhān pravartante 'śucivratāḥ || BhG_16.10 duṣpūram duṣprāpaviṣayaṃ kāmam āśritya tatsisādhayiṣayā mohād ajñānāt, asadgrāhān anyāyagṛhītaparigrahān gṛhītvā, aśucivratāḥ aśāstravihitavratayuktāḥ dambhamānamadānvitāḥ pravartante //(BhGR_16.10) cintām aparimeyāṃ ca pralayāntām upāśritāḥ | kāmopabhogaparamā etāvad iti niścitāḥ || BhG_16.11 adya śvo vā mumūrṣavaḥ cintām aparimeyām -- aparicchedyāṃ pralayāntāṃ prākṛtapralayāvadhikālasādhyaviṣayām upāśritāḥ, tathā kāmopabhogaparamāḥ kāmopabhoga eva paramapuruṣārtha iti manvānāḥ, etāvad iti niścitāḥ ito 'dhikaḥ puruṣārtho na vidyata iti saṃjātaniścayāḥ //(BhGR_16.11) āśāpāśaśatair baddhāḥ kāmakrodhaparāyaṇāḥ | īhante kāmabhogārtham anyāyenārthasañcayān || BhG_16.12 āśāpāśaśataiḥ āśākhyapāśaśatair baddhāḥ, kāmakrodhaparāyaṇāḥ kāmakrodhaikaniṣṭhāḥ, kāmabhogārtham anyāyenārthasaṃcayān prati īhante //(BhGR_16.12) idam adya mayā labdham imaṃ prāpsye manoratham | idam astīdam api me bhaviṣyati punar dhanam || BhG_16.13 idam kṣetraputrādikaṃ sarvaṃ mayā matsāmarthyenaiva labdham, nādṛṣṭādinā; imaṃ ca manoratham aham eva prāpsye, nādṛṣṭādisahitaḥ / idaṃ dhanaṃ matsāmarthyena labdhaṃ me asti, idam api punar me matsāmarthyenaiva bhaviṣyati //(BhGR_16.13) asau mayā hataḥ śatrur haniṣye cāparān api | BhG_16.14ab asau mayā balavatā hataḥ śatruḥ / aparān api śatrūn ahaṃ śūro dhīraś ca haniṣye / kim atra mandadhībhir durbalaiḥ parikalpitenādṛṣṭaparikareṇa //(BhGR_p386251) tathā ca --(BhGR_p386430) īśvaro 'ham ahaṃ bhogī siddho 'haṃ balavān sukhī || BhG_16.14cd īśvaro 'ham svādhīno 'ham; anyeṣāṃ cāham eva niyantā / ahaṃ bhogī svata evāhaṃ bhogī; nādṛṣṭādibhiḥ / siddho 'ham svatassiddho 'ham; na kasmāccid adṛṣṭādeḥ / tathā svata eva balavān; svata eva sukhī //(BhGR_16.14) āḍhyo 'bhijanavān asmi ko 'nyo 'sti sadṛśo mayā | yakṣye dāsyāmi modiṣya ityajñānavimohitāḥ || BhG_16.15 ahaṃ svataś cāḍhyo 'smi; abhijanavān asmi svata evottamakule prasūto 'smi; asmin loke mayā sadṛśaḥ ko 'nyaḥ svasāmarthyalabdhasarvavibhavo vidyate? ahaṃ svayam eva yakṣye dāsyāmi, modiṣye ityajñānavimohitāḥ īśvarānugrahanirapekṣeṇa svenaiva yāgadānādikaṃ kartuṃ śakyam ityajñānavimohitā manyante //(BhGR_16.15) anekacittavibhrāntā mohajālasamāvṛtāḥ | prasaktāḥ kāmabhogeṣu patanti narake 'śucau || BhG_16.16 adṛṣṭeśvarādisahakāram ṛte svenaiva sarvaṃ kartuṃ śakyam iti kṛtvā, evaṃ kuryām, tac ca kuryām, anyac ca kuryām ity anekacittavibhrāntāḥ, evaṃrūpeṇa mohajālena samāvṛtāḥ, kāmabhogeṣu prakarṣeṇa saktāḥ, madhye mṛtāḥ aśucau narake patanti //(BhGR_16.16) ātmasaṃbhāvitāḥ stabdhāḥ dhanamānamadānvitāḥ | yajante nāmayajñais te dambhenāvidhipūrvakam || BhG_16.17 ātmanaiva saṃbhāvitāḥ / ātmanaivātmānaṃ saṃbhāvayantītyarthaḥ / stabdhāḥ paripūrṇaṃ manyamānā na kiṃcitkurvāṇāḥ / katham ? dhanamānamadānvitāḥ dhanena vidyābhijanābhimānena ca janitamadānvitāḥ, nāmayajñaiḥ nāmaprayojanaiḥ yaṣṭetināmamātraprayojanair yajñaiḥ yajante / tad api dambhena hetunā yaṣṭṛtvakhyāpanāya, avidhipūrvakam ayathācodanaṃ yajante //(BhGR_16.17) te cedṛgbhūtā yajanta ity āha --(BhGR_p388256) ahaṃkāraṃ balaṃ darpaṃ kāmaṃ krodhaṃ ca saṃśritāḥ | mām ātmaparadeheṣu pradviṣanto 'bhyasūyakāḥ || BhG_16.18 ananyāpekṣo 'ham eva sarvaṃ karomītyevaṃrūpam ahaṃkāram āśritāḥ, tathā sarvasya karaṇe madbalam eva paryāptam iti ca balam, ato matsadṛśo na kaścid astīti ca darpam, evaṃbhūtasya mama kāmamātreṇa sarvaṃ saṃpatsyata iti kāmam, mama ye aniṣṭakāriṇas tān sarvān haniṣyāmīti ca krodham, evam etān saṃśritāḥ, svadeheṣu paradeheṣu cāvasthitaṃ sarvasya kārayitāraṃ puruṣottamaṃ mām abhyasūyakāḥ pradviṣantaḥ, kuyuktibhir matsthitau doṣam āviṣkurvanto mām asahamānāḥ / ahaṃkārādikān saṃśritā yāgādikaṃ sarvaṃ kriyājātaṃ kurvata ityarthaḥ //(BhGR_16.18) tān ahaṃ dviṣataḥ krūrān saṃsāreṣu narādhamān | kṣipāmy ajasram aśubhān āsurīṣv eva yoniṣu || BhG_16.19 ya evaṃ māṃ dviṣanti, tān krūrān narādhamān aśubhān aham ajasraṃ saṃsāreṣu janmajarāmaraṇādirūpeṇa parivartamāneṣu saṃtāneṣu, tatrāpy āsurīṣv eva yoniṣu kṣipāmi madānukūlyapratyanīkeṣv eva janmasu kṣipāmi / tattajjanmaprāptyanuguṇapravṛttihetubhūtabuddhiṣu krūrāsv aham eva saṃyojayāmītyarthaḥ //(BhGR_16.19) āsurīṃ yonim āpannā mūḍhā janmani janmani | mām aprāpyaiva kaunteya tato yānty adhamāṃ gatim || BhG_16.20 madānukūlyapratyanīkajanmāpannāḥ punar api janmani janmani mūḍhāḥ madviparītajñānā mām aprāpyaiva "asti bhagavān sarveśvaro vāsudevaḥ" iti jñānam aprāpya tataḥ tato janmano 'dhamām eva gatiṃ yānti /20//(BhGR_p389681) asyāsurasvabhāvasyātmanāśasya mūlahetum āha --(BhGR_p389922) trividhaṃ narakasyaitad dvāraṃ nāśanam ātmanaḥ | kāmaḥ krodhas tathā lobhas tasmād etattrayaṃ tyajet || BhG_16.21 asyāsurasvabhāvarūpasya narakasyaitat trividhaṃ dvāram, tac cātmano nāśanam; kāmaḥ krodho lobha iti trayāṇāṃ svarūpaṃ pūrvam eva vyākhyātam / dvāram mārgaḥ; hetur ityarthaḥ / tasmād etattrayaṃ tyajet; tasmād atighoranarakahetutvāt kāmakrodhalobhānām, etattritayaṃ dūrataḥ parityajet //(BhGR_16.21) etair vimuktaḥ kaunteya tamodvārais tribhir naraḥ | ācaraty ātmanaḥ śreyas tato yāti parāṃ gatim || BhG_16.22 etaiḥ kāmakrodhalobhaiḥ tamodvāraiḥ madviparītajñānahetubhiḥ vimuko naraḥ ātmanaḥ śreya ācarati labdhamadviṣayajñāno madānukūlye prayatate / tato mām eva parāṃ gatiṃ yāti //(BhGR_16.22) śāstrānādaro 'sya narakasya pradhānahetur ity āha --(BhGR_p390847) yaḥ śāstravidhim utsṛjya vartate kāmakārataḥ | na sa siddhim avāpnoti na sukhaṃ na parāṃ gatim || BhG_16.23 śāstraṃ vedāḥ; vidhiḥ anuśāsanam / vedākhyaṃ madanuśāsanam utsṛjya yaḥ kāmakārato vartate svacchandānuguṇamārgeṇa vartate, na sa siddhim avāpnoti na kām apy āmuṣmikīṃ siddhim avāpnoti; na sukhaṃ kiṃcid avāpnoti / na parāṃ gatim / kutaḥ parāṃ gatiṃ prāpnotītyarthaḥ //(BhGR_16.23) tasmāc chāstraṃ pramāṇaṃ te kāryākāryavyavasthitau | jñātvā śāstravidhānoktaṃ karma kartum ihārhasi || BhG_16.24 tasmāt kāryākāryavyvasthitau upādeyānupādeyavyavasthāyāṃ śāstram eva tava pramāṇam / dharmaśāstretihāsapurāṇādyupabṛṃhitā vedāḥ yad eva puruṣottamākhyaṃ paraṃ tattvaṃ tatprīṇanarūpaṃ tatprāptyupāyabhūtaṃ ca karmāvabodhayanti, tac śāstravidhānoktaṃ tattvaṃ karma ca jñātvā yathāvad anyūnātiriktaṃ vijñāya, kartuṃ tvam arhasi -- tad evopādātum arhasi //(BhGR_16.24) devāsuravibhāgoktimukhena prāpyatattvajñānaṃ tatprāptyupāyajñānaṃ ca vedaikamūlam ityuktam / idānīm aśāstravihitasyāsuratvenāphalatvam, śāstravihitasya ca guṇatas traividhyam, śāstrasiddhasya lakṣaṇaṃ cocyate / tatrāśāstravihitasya niṣphalatvam ajānan aśāstravihite śraddhāsaṃyukte yāgādau sattvādinimittaphalabhedabubhutsayā arjunaḥ pṛcchati --(BhGR_p391940) ye śāstravidhim utsṛjya yajante śraddhayānvitāḥ | teṣāṃ niṣṭhā tu kā kṛṣṇa sattvam āho rajas tamaḥ || BhG_17.1 śāstravidhim utsṛjya śraddhayānvitā ye yajante, teṣāṃ niṣṭhā kā ? kiṃ sattvam ? āhosvid rajaḥ ? atha tamaḥ ? niṣṭhā sthitiḥ; sthīyate 'sminn iti sthitiḥ sattvādir eva niṣṭhety ucyate / teṣāṃ kiṃ sattve sthitiḥ ? kiṃ vā rajasi ? kiṃ vā tamasītyarthaḥ //(BhGR_17.1) evaṃ pṛṣṭo bhagavān aśāstravihitaśraddhāyās tatpūrvakasya ca yāgāder niṣphalatvaṃ hṛdi nidhāya śāstrīyasyaiva yāgāder guṇatas traividhyaṃ pratipādayituṃ śāstrīyaśraddhāyāḥ traividhyaṃ tāvad āha --(BhGR_p392829) trividhā bhavati śraddhā dehināṃ sā svabhāvajā | sāttvikī rājasī caiva tāmasī ceti tāṃ śṛṇu || BhG_17.2 sarveṣāṃ dehināṃ śraddhā trividhā bhavati / sā ca svabhāvajā svabhāvaḥ svāsādhāraṇo bhāvaḥ, prācīnavāsanānimittaḥ tattadruciviśeṣaḥ / yatra ruciḥ tatra śraddhā jāyate / śraddhā hi svābhimataṃ sādhayaty etad iti viśvāsapūrvikā sādhane tvarā / vāsanā ruciś ca śraddhā cātmadharmāḥ guṇasaṃsargajāḥ; teṣām ātmadharmāṇāṃ vāsanādīnāṃ janakāḥ dehendriyāntaḥkaraṇaviṣayagatā dharmāḥ kāryaikanirūpaṇīyāḥ sattvādayo guṇāḥ sattvādiguṇayuktadehādyanubhavajā ityarthaḥ / tataś ceyaṃ śraddhā sāttvikī rājasī tāmasī ceti trividhā / tām imāṃ śraddhāṃ śṛṇu; sā śraddhā yat svabhāvā, taṃ svabhāvaṃ śṛṇv ityarthaḥ //(BhGR_17.2) sattvānurūpā sarvasya śraddhā bhavati bhārata | śraddhāmayo 'yaṃ puruṣo yo yacchraddhaḥ sa eva saḥ || BhG_17.3 sattvam antaḥkaraṇam / sarvasya puruṣasyāntaḥkaraṇānurūpā śraddhā bhavati / antaḥkaraṇaṃ yādṛśaguṇayuktam, tadviṣayā śraddhā jāyata ityarthaḥ / sattvaśabdaḥ pūrvoktānāṃ dehendriyādīnāṃ pradarśanārthaḥ / śraddhāmayo 'yaṃ puruṣaḥ / śraddhāmayaḥ śraddhāpariṇāmaḥ / yo yacchraddhaḥ yaḥ puruṣo yādṛśyā śraddhayā yuktaḥ, sa eva saḥ sa tādṛśaśraddhāpariṇāmaḥ / puṇyakarmaviṣaye śraddhāyuktaś cet, puṇyakarmaphalasaṃyukto bhavatīti śraddhāpradhānaḥ phalasaṃyoga ityuktaṃ bhavati //(BhGR_17.3) tad eva vivṛṇoti --(BhGR_p394606) yajante sāttvikā devān yakṣarakṣāṃsi rājasāḥ | pretān bhūtagaṇāṃś cānye yajante tāmasā janāḥ || BhG_17.4 sattvaguṇapracurāḥ sāttvikyā śraddhayā yuktāḥ devān yajante / duḥkhāsaṃbhinnotkṛṣṭasukhahetubhūtadevayāgaviṣayā śraddhā sāttvikītyuktaṃ bhavati / rājasā yakṣarakṣāṃsi yajante / anye tu tāmasā janāḥ pretān bhūtagaṇān yajante / duḥkhasaṃbhinnālpasukhajananī rājasī śraddhā; duḥkhaprāyātyalpasukhajananī tāmasītyarthaḥ //(BhGR_17.4) evaṃ śāstrīyeṣv eva yāgādiṣu śraddhāyukteṣu guṇataḥ phalaviśeṣaḥ. aśāstrīyeṣu tapoyāgaprabhṛtiṣu madanuśāsanaviparītatvena na kaścid api sukhalavaḥ, api tv anartha eveti hṛdi nihitaṃ vyañjayan āha --(BhGR_p395171) aśāstravihitaṃ ghoraṃ tapyante ye tapo janāḥ | dambhāhaṅkārasaṃyuktāḥ kāmarāgabalānvitāḥ || BhG_17.5 karśayantaḥ śarīrasthaṃ bhūtagrāmam acetasaḥ | māṃ caivāntaśśarīrasthaṃ tān viddhy āsuraniścayān || BhG_17.6 aśāstravihitam atighoram api tapo ye janāḥ tapyante / pradarśanārtham idam / aśāstravihitaṃ bahvāyāsaṃ yāgādikaṃ ye kurvate, dambhāhaṃkārasaṃyuktāḥ kāmarāgabalānvitāḥ śarīrasthaṃ pṛthivyādibhūtasamūhaṃ karśayantaḥ, madaṃśabhūtaṃ jīvaṃ cāntaśśarīrasthaṃ karśayanto ye tapyante, yāgādikaṃ ca kurvate; tān āsuraniścayān viddhi / asurāṇāṃ niścaya āsuro niścayaḥ; asurā hi madājñāviparītakāriṇaḥ; madājñāviparītakāritvāt teṣāṃ sukhalavasaṃbandho na vidyate; api tvananarthavrāte patantīti pūrvam evoktam, "patanti narake 'ścau" iti //(BhGR_17.5-6) atha prakṛtam eva śāstrīyeṣu yajñādiṣu guṇato viśeṣaṃ prapañcayati / tatrāhāramūlatvāt sattvādivṛddher āhāratraividhyaṃ prathamam ucyate / "annamayaṃ hi somya manaḥ", "āhāraśuddhau sattvaśuddhiḥ" iti hi śrūyate --(BhGR_p396300) āhāras tv api sarvasya trividho bhavati priyaḥ | yajñas tapas tathā dānaṃ teṣāṃ bhedam imaṃ śṛṇu || BhG_17.7 āhāro 'pi sarvasya prāṇijātasya sattvādiguṇatrayānvayena trividhaḥ priyo bhavati / tathaiva yajño 'pi trividhaḥ, tathā tapaḥ dānaṃ ca / teṣām bhedam imaṃ śṛṇu -- teṣām āhārayajñatapodānānāṃ sattvādibhedenemam ucyamānaṃ bhedaṃ śṛṇu //(BhGR_17.7) āyussattvabalārogyasukhaprītivivardhanāḥ | rasyāḥ snigdhāḥ sthirā hṛdyā āhārāḥ sāttvikapriyaḥ || BhG_17.8 sattvaguṇopetasya sattvamayā āhārāḥ priyā bhavanti / sattvamayāś cāhārā āyurvivardhanāḥ; punar api sattvasya vivardhanāḥ / sattvam antaḥkaraṇam; antaḥkaraṇakāryaṃ jñānam iha sattvaśabdenocyate / "sattvāt saṃjāyate jñānam" iti sattvasya jñānavivṛddhihetutvāt, āhāro 'pi sattvamayo jñānavivṛddhihetuḥ / tathā balārogyayor api vivardhanāḥ / sukhaprītyor api vivardhanāḥ -- pariṇāmakāle svayam eva sukhasya vivardhanāḥ ;tathā prītihetubhūtakarmārambhadvāreṇa prītivardhanāḥ / rasyāḥ madhurarasopetāḥ / snigdhāḥ snehayuktāḥ / sthirāḥ sthirapariṇāmāḥ / hṛdyāḥ ramaṇīyaveṣāḥ / evaṃvidhāḥ sattvamayā āhārāḥ sāttvikasya puruṣasya priyāḥ //(BhGR_17.8) kaṭvamlalavaṇātyuṣṇatīkṣṇarūkṣavidāhinaḥ | āhārā rājasasyeṣṭā duḥkhaśokāmayapradāḥ || BhG_17.9 kaṭurasāḥ, amlarasāḥ, lavaṇotkaṭāḥ, atyuṣṇāḥ, atitīkṣaṇāḥ, rūkṣāḥ, vidāhinaś ceti kaṭvamlalavaṇātyuṣṇatīkṣṇarūkṣavidāhinaḥ / atiśaityātitaikṣṇyādinā durupayogās tīkṣṇāḥ; śoṣakarā rūkṣāḥ; tāpakarā vidāhinaḥ / evaṃvidhā āhārā rājasasyeṣṭāḥ / te ca rajomayatvād duḥkhaśokāmayavardhanāḥ rajovardhanāś ca //(BhGR_17.9) yātayāmaṃ gatarasaṃ pūti paryuṣitaṃ ca yat | ucchiṣṭam api cāmedhyaṃ bhojanaṃ tāmasapriyam || BhG_17.10 yātayāmam cirakālāvasthitam; gatarasam tyaktasvābhāvikarasam; pūti durgandhopetam, paryuṣitam kālātipattyā rasāntarāpannam; ucchiṣṭam gurvādibhyo 'nyeṣāṃ bhuktaśiṣṭam; amedhyam ayajñārham; ayajñaśiṣṭam ityarthaḥ / evaṃvidhaṃ tamomayaṃ bhojanaṃ tāmasapriyaṃ bhavati / bhujyata iti āhāra eva bhojanam / punaś ca tamaso vardhanam / ato hitaiṣibhiḥ sattvavivṛddhaye sāttvikāhāra eva sevyaḥ //(BhGR_17.10) aphalākāṅkṣibhir yajño vidhidṛṣṭo ya ijyate | yaṣṭavyam eveti manas samādhāya sa sāttvikaḥ || BhG_17.11 phalākāṅkṣārahitaiḥ puruṣaiḥ vidhidṛṣṭaḥ śāstradṛṣṭaḥ mantradravyakriyādibhir yuktaḥ, yaṣṭavyam eveti bhagavadārādhanatvena svayaṃprayojanatayā yaṣṭavyam iti manas samādhāya yo yajña ijyate, sa sāttvikaḥ //(BhGR_17.11) abhisandhāya tu phalaṃ dambhārtham api caiva yaḥ | ijyate bharataśreṣtha taṃ yajñaṃ viddhi rājasam || BhG_17.12 phalābhisandhiyuktair dambhagarbho yaśaḥphalaś ca yo yajña ijyate, taṃ yajñaṃ rājasaṃ viddhi //(BhGR_17.12) vidhihīnam asṛṣṭānnaṃ mantrahīnam adakṣiṇam | śraddhāvirahitaṃ yajñaṃ tāmasaṃ paricakṣate || BhG_17.13 vidhihīnam brāhmaṇoktihīnam; sadācārayuktair vidvadbhir brāhmaṇair yajasvetyuktihīnam ityarthaḥ; asṛṣṭānnaṃ acoditadravyam, mantrahīnam adakṣiṇaṃ śraddhāvirahitaṃ ca yajñaṃ tāmasaṃ paricakṣate //(BhGR_17.13) atha tapaso guṇatas traividhyaṃ vaktuṃ tasya śarīravāṅmanoniṣpādyatayā svarūpabhedaṃ tāvad āha --(BhGR_p399935) devadvijaguruprājñapūjanaṃ śaucam ārjavam | brahmacaryam ahiṃsā ca śārīraṃ tapa ucyate || BhG_17.14 devadvijaguruprājñānāṃ pūjanam, śaucam tīrthasnānādikam, ārjavam yathāmanaḥśarīravṛttam, brahmacaryam yoṣitsu bhogyatābuddhiyuktekṣaṇādirahitatvam, ahiṃsā aprāṇipīḍā; etac charīraṃ tapa ucyate //(BhGR_17.14) anudvegakaraṃ vākyaṃ satyaṃ priyahitaṃ ca yat | svādhyāyābhyasanaṃ caiva vāṅmayaṃ tapa ucyate || BhG_17.15 pareṣām anudvegakaraṃ satyaṃ priyahitaṃ ca yad vākyaṃ svādhyāyābhyasanaṃ cety etad vāṅmayaṃ tapa ucyate //(BhGR_17.15) manaḥprasādaḥ saumyatvaṃ maunam ātmavinigrahaḥ | bhāvasaṃśuddhir ity etat tapo mānasam ucyate || BhG_17.16 manaḥprasādaḥ manasaḥ krodhādirahitatvam, saumyatvam manasaḥ pareṣām abhyudayaprāvaṇyam, maunaṃ -- manasā vākpravṛttiniyamanam, ātmavinigrahaḥ manovṛtter dhyeyaviṣaye 'vasthāpanam, bhāvaśuddhiḥ ātmavyatiriktaviṣayacintārahitatvam; etan mānasaṃ tapaḥ //(BhGR_17.16) śraddhayā parayā taptaṃ tapas tat trividhaṃ naraiḥ | aphalākāṅkṣibhir yuktaiḥ sāttvikaṃ paricakṣate || BhG_17.17 aphalākāṅkṣibhiḥ phalākāṅkṣārahitaiḥ, yuktaiḥ paramapuruṣārādhanarūpam idam iti cintāyuktaiḥ naraiḥ parayā śraddhayā yat trividhaṃ tapaḥ kāyavāṅmanobhis taptam, tat sāttvikaṃ paricakṣate //(BhGR_17.17) satkāramānapūjārthaṃ tapo dambhena caiva yat | kriyate tad iha proktaṃ rājasaṃ calam adhruvam || BhG_17.18 manasā ādaraḥ satkāraḥ, vācā praśaṃsā mānaḥ, śarīro namaskārādiḥ pūjā / phalābhisandhipūrvakaṃ satkārādyarthaṃ ca dambhena hetunā yat tapaḥ kriyate, tad iha rājasaṃ proktam; svargādiphalasādhanatvenāsthiratvāc calam adhruvam / calatvam pātabhayena calanahetutvam, adhruvatvam kṣayiṣṇutvam //(BhGR_p401710) mūḍhagrāheṇātmano yat pīḍayā kriyate tapaḥ | parasyotsādanārthaṃ vā tat tāmasam udāhṛtam || BhG_17.19 mūḍhāḥ avivekinaḥ, mūḍhagrāheṇa mūḍhaiḥ kṛtenābhiniveśena ātmanaḥ śaktyādikam aparīkṣya ātmapīḍayā yat tapaḥ kriyate, parasyotsādanārthaṃ ca yat kriyate, tat tāmasam udāhṛtam //(BhGR_17.19) dātavyam iti yad dānaṃ dīyate 'nupakāriṇe | deśe kāle ca pātre ca tad dānaṃ sāttvikaṃ smṛtam || BhG_17.20 phalābhisandhirahitaṃ dātavyam iti deśe kāle pātre cānupakāriṇe yad dānaṃ dīyate, tad dānaṃ sāttvikaṃ smṛtam //(BhGR_17.20) yat tu pratyupakārārthaṃ phalam uddiśya vā punaḥ | dīyate ca parikliṣṭaṃ tad rājasam udāhṛtam || BhG_17.21 pratyupakārakaṭākṣagarbhaṃ phalam uddiśya ca, parikliṣṭam akalyāṇadravyakaṃ yad dānaṃ dīyate, tad rājasam udāhṛtam //(BhGR_17.21) adeśakāle yad dānam apātrebhyaś ca dīyate | asatkṛtam avajñātaṃ tat tāmasam udāhṛtam || BhG_17.22 adeśakāle apātrebhyaś ca yad dānaṃ dīyate, asatkṛtam pādaprakṣālanādigauravarahitam, avajñātaṃ sāvajñam anupacārayuktaṃ yad dīyate, tat tāmasam udāhṛtam /22//(BhGR_p403114) evaṃ vaidikānāṃ yajñatapodānānāṃ sattvādiguṇabhedena bheda uktaḥ; idānīṃ tasyaiva vaidikasya yajñādeḥ praṇavasaṃyogena tatsacchabdavyapadeśytayā ca lakṣaṇam ucyate --(BhGR_p403311) oṃ tat sad iti nirdeśo brahmaṇas trividhaḥ smṛtaḥ | brāhmaṇās tena vedāś ca yajñāś ca vihitāḥ purā || BhG_17.23 oṃ tat sad iti trividho 'yaṃ nirdeśaḥ śabdaḥ brahmaṇaḥ smṛtaḥ brahmaṇo 'nvayī bhavati / brahma ca vedaḥ / vedaśabdena vaidikaṃ karmocyate / vaidikaṃ yajñādikam / yajñādikaṃ karma oṃ tat sad iti śabdānvitaṃ bhavati / om iti śabdasyānvayo vaidikakarmāṅgatvena prayogādau prayujyamānatayā; tat sad iti śabdayor anvayaḥ pūjyatvāya vācakatayā / tena trividhena śabdenānvitā brāhmaṇāḥ vedānvayinas traivarṇikāḥ vedāś ca yajñāś ca purā vihitāḥ purā mayaiva nirmitā ityarthaḥ //(BhGR_p403669) trayāṇām oṃ tat sad iti śabdānām anvayaprakāro varṇyate; prathamam om iti śabdasyānvayaprakāram āha --(BhGR_p404185) tasmād om ity udāhṛtya yajñadānatapaḥkriyāḥ | pravartante vidhānoktāḥ satataṃ brahmavādinām || BhG_17.24 tasmād brahmavādinām vedādināṃ traivarṇikānāṃ yajñadānatapaḥkriyāḥ vidhānoktāḥ vedavidhānoktāḥ ādau om ity udāhṛtya satataṃ sarvadā pravartante / vedāś ca om ity udāhṛtyārabhyante / evaṃ vedānāṃ vaidikānāṃ ca yajñādīnāṃ karmaṇām om iti śabdānvayo varṇitaḥ / om itiśabdānvitavedadhāraṇāt tadanvitayajñādikarmakaraṇāc ca brāhmaṇaśabdanirdiṣṭānāṃ traivarṇikānām api om iti śabdānvayo varṇitaḥ //(BhGR_17.24) athaiteṣāṃ tad iti śabdānvayaprakāram āha --(BhGR_p404912) tad ity anabhisandhāya phalaṃ yajñatapaḥkriyāḥ | dānakriyāś ca vividhāḥ kriyante mokṣakāṅkṣibhiḥ || BhG_17.25 phalam anabhisandhāya vedādhyayanayajñatapodānakriyāḥ mokṣakāṅkṣibhis traivarṇikair yāḥ kriyante, tāḥ brahmaprāptisādhanatayā brahmavācinā tad iti śabdena nirdeśyāḥ; "sa vaḥ kaḥ kiṃ yat tat padam anuttamam" iti tacchabdo hi brahmavācī prasiddhaḥ / evaṃ vedādhyayanayajñādīnāṃ mokṣasādhanabhūtānāṃ tacchabdanirdeśyatayā tad iti śabdānvaya uktaḥ / traivarṇikānām api tathāvidhavedādhyayanādyanuṣṭhānād eva tacchabdānvaya upapannaḥ //(BhGR_17.25) athaiṣāṃ sacchabdānvayaprakāraṃ vaktuṃ loke sacchabdasya vyutpattiprakāram āha --(BhGR_p405627) sadbhāve sādhubhāve ca sad ity etat prayujyate | praśaste karmaṇi tathā sacchabdaḥ pārtha yujyate || BhG_17.26 sadbhāve vidyamānatāyām, sādhubhāve kalyāṇabhāve ca sarvavastuṣu sad ity etat padaṃ prayujyate lokavedayoḥ / tathā kenacit puruṣeṇānuṣṭhite laukike praśaste kalyāṇe karmaṇi satkarmedam iti sacchabdo yujyate prayujyate ityarthaḥ //(BhGR_17.26) yajñe tapasi dāne ca sthitiḥ sad iti cocyate | karma caiva tadarthīyaṃ sad ity evābhidhīyate || BhG_17.27 ato vaidikānāṃ traivarṇikānāṃ yajñe tapasi dāne ca sthitiḥ kalyāṇatayā sad ity ucyate / karma ca tadarthīyam traivarṇikārthīyaṃ yajñadānādikaṃ sad ity evābhidhīyate / tasmād vedāḥ vaidikāni karmāṇi brāhmaṇaśabdanirdiṣṭās traivarṇikāś ca oṃ tat sad iti śabdānvayarūpalakṣaṇena avedebhyaś cāvaidikebhyaś ca vyāvṛttā veditavyāḥ //(BhGR_17.27) aśraddhayā hutaṃ dattaṃ tapas taptaṃ kṛtaṃ ca yat | asad ity ucyate pārtha na ca tat pretya no iha || BhG_17.28 aśraddhayā kṛtaṃ śāstrīyam api homādikam asad ity ucyate / kutaḥ ? na ca tat pretya, no iha na mokṣāya, na sāṃsārikāya ca phalāyeti //(BhGR_17.28) atītenādhyāyadvayena -- abhyudayaniśśreyasasādhanabhūtaṃ vaidikam eva yajñatapodānādikaṃ karma, nānyat; vaidikasya ca karmaṇas sāmānyalakṣaṇaṃ praṇavānvayaḥ; tatra mokṣābhyudayasādhanayor bhedaḥ tatsacchabdanirdeśyatvena; mokṣasādhanaṃ ca karma phalābhisandhirahitaṃ yajñādikam; tadārambhaś ca sattvodrekād bhavati; sattvavṛddhiś ca sāttvikāhārasevayā ityuktam / anantaraṃ mokṣasādhanatayā nirdiṣṭayos tyāgasaṃnyāsayor aikyam, tyāgasya ca svarūpam, bhagavati sarveśvare ca sarvakarmaṇāṃ kartṛtvānusandhānam, sattvarajastamasāṃ kāryavarṇanena sattvaguṇasyāvaśyopādeyatvam, svavarṇocitānāṃ karmaṇāṃ paramapuruṣārādhanabhūtānāṃ paramapuruṣaprāptinirvartanaprakāraḥ, kṛtsnasya gītāśāstrasya sārārtho bhaktiyoga ity ete pratipādyante / tatra tāvat tyāgasaṃnyāsayor pṛthaktvaikatvanirṇayāya svarūpanirṇayāya cārjunaḥ pṛcchati --(BhGR_p406993) saṃnyāsasya mahābāho tattvam icchāmi veditum | tyāgasya ca hṛṣīkeśa pṛthak keśiniṣūdana || BhG_18.1 tyāgasaṃnyāsau hi mokṣasādhanatayā vihitau, "na karmaṇā na prajayā dhanena tyāgenaike amṛtatvam ānaśuḥ -- vedāntavijñānasuniścitārthās saṃnyāsayogād yatayaś śuddhasattvāḥ / te brahmaloke tu parāntakāle parāmṛtāt parimucyanti sarve" ityādiṣu / asya saṃnyāsasya tyāgasya ca tattvam yāthātmyaṃ pṛthak veditum icchāmi / ayam abhiprāyaḥ -- kim etau saṃnyāsatyāgaśabdau pṛthagarthau, utaikārthav eva yadā pṛthagarthau, tadā anayoḥ pṛthaktvena svarūpaṃ veditum icchāmi; ekatve 'pi tasya svarūpaṃ vaktavyam iti //(BhGR_18.1) kāmyānāṃ karmaṇāṃ nyāsaṃ saṃnyāsaṃ kavayo viduḥ | sarvakarmaphalatyāgaṃ prāhus tyāgaṃ vicakṣaṇāḥ || BhG_18.2 kecana vidvāṃsaḥ kāmyānāṃ karmaṇāṃ nyāsaṃ svarūpatyāgaṃ saṃnyāsaṃ viduḥ / kecic ca vicakṣaṇāḥ nityānāṃ naimittikānāṃ ca kāmyānāṃ sarveṣāṃ karmaṇāṃ phalatyāga eva mokṣaśāstreṣu tyāgaśabdārtha iti prāhuḥ / tatra śāstrīyatyāgaḥ kāmyakarmasvarūpaviṣayaḥ; sarvakarmaphalaviṣaya iti vivādaṃ pradarśayan ekatra saṃnyāsaśabdam itaratra tyāgaśabdaṃ prayuktavān / atas tyāgasaṃnyāsaśabdayor ekārthatvam aṅgīkṛtam iti jñāyate / tathā "niścayaṃ śṛṇu me tatra tyāge bharatasattama" iti tyāgaśabdenaiva nirṇayavacanāt, "niyatasya tu saṃnyāsaḥ karmaṇo nopapadyate / mohāt tasya parityāgaḥ tāmasaḥ parikīrtitaḥ // bhgr_18.", "aniṣṭam iṣṭaṃ miśraṃ ca trividhaṃ karmaṇaḥ phalam / bhavaty atyāgināṃ pretya na tu saṃnyāsināṃ kvacit" iti parasparaparyāyatādarśanāc ca tayor ekārthatvam aṅgīkṛtam iti niścīyate //(BhGR_18.2) tyājyaṃ doṣavad ity eke karma prāhur manīṣiṇaḥ | yajñadānatapaḥkarma na tyājyam iti cāpare || BhG_18.3 eke manīṣiṇaḥ kāpilāḥ vaidikāś ca tanmatānusāriṇaḥ rāgādidoṣavad bandhakatvāt sarvaṃ yajñādikaṃ karma mumukṣuṇā tyājyam iti prāhuḥ; apare paṇḍitāḥ yajñādikaṃ karma na tyājyam iti prāhuḥ //(BhGR_18.3) niścayaṃ śṛṇu me tatra tyāge bharatasattama | tyāgo hi puruṣavyāghra trividhas saṃprakīrtitaḥ || BhG_18.4 tatra evaṃ vādivipratipanne tyāge tyāgaviṣayaṃ niścayaṃ mattaś śṛṇu; tyāgaḥ kriyamāṇeṣv eva vaidikeṣu karmasu phalaviṣayatayā, karmaviṣayatayā, kartṛtvaviṣayatayā ca pūrvam eva hi mayā trividhas saṃprakīrtitaḥ, "mayi sarvāṇi karmāṇi saṃnyasyādhyātmacetasā / nirāśīr nirmamo bhūtvā yuddhyasva vigatajvaraḥ" iti / karmajanyaṃ svargādikaṃ phalaṃ mama na syād iti phalatyāgaḥ; madīyaphalasādhanatayā madīyam idaṃ karmeti karmaṇi mamatāyāḥ parityāgaḥ karmaviṣayas tyāgaḥ; sarveśvare kartṛtvānusaṃdhānenātmanaḥ kartṛtātyāgaḥ kartṛtvaviṣayas tyāgaḥ //(BhGR_18.4) yajñadānatapaḥkarma na tyājyaṃ kāryam eva tat | BhG_18.5ab yajñadānatapaḥprabhṛti vaidikaṃ karma mumukṣuṇā na kadācid api tyājyam, api tu ā prayāṇād aharahaḥ kāryam eva //(BhGR_18.4) kutaḥ ?(BhGR_p411175) yajño dānaṃ tapaś caiva pāvanāni manīṣiṇām || BhG_18.5cd yajñadānatapaḥprabhṛtīni varṇāśramasaṃbandhīni karmāṇi manīṣiṇāṃ mananaśīlānāṃ pāvanāni / mananam upāsanam; mumukṣūṇāṃ yāvajjīvam upāsanaṃ kurvatām upāsananiṣpattivirodhiprācīnakarmavināśanānītyarthaḥ //(BhGR_18.5) etāny api tu karmāṇi saṅgaṃ tyaktvā phalāni ca | kartavyānīti me pārtha niścitaṃ matam uttamam || BhG_18.6 yasmān manīṣiṇāṃ yajñadānatapaḥprabhṛtīni pāvanāni, tasmād upāsanavad etāny api yajñādikarmāṇi madārādhanarūpāṇi, saṅgam -- karmaṇi mamatāṃ phalāni ca tyaktvā aharahar āprayāṇād upāsananivṛttaye mumukṣuṇā kartavyānīti mama niścitam uttamaṃ matam //(BhGR_18.6) niyatasya tu saṃnyāsaḥ karmaṇo nopapadyate | mohāt tasya parityāgas tāmasaḥ parikīrtitaḥ || BhG_18.7 niyatasya nityanaimittikasya mahāyajñādeḥ karmaṇaḥ saṃnyāsaḥ tyāgo nopapadyate, "śarīrayātrāpi ca tena prasiddhyed akarmaṇaḥ" iti śarīrayātrāyā evāsiddheḥ, śarīrayātrā hi yajñaśiṣṭāśanena nirvartyamānā samyagjñānāya prabhavati; anyathā, "te tv aghaṃ bhuñjate pāpāḥ" ity ayajñaśiṣṭāgharūpāśanāpyāyanaṃ manaso viparītajñānāya bhavati / "annamayaṃ hi somya manaḥ" ity annena hi mana āpyāyate / "āhāraśuddhau sattvaśuddhis sattvaśuddhau dhruvā smṛtiḥ / smṛtilambhe sarvagranthīnāṃ vipramokṣaḥ // bhgr_18." iti brahmasākṣātkārarūpaṃ jñānam āhāraśuddhyāyattaṃ śrūyate / tasmān mahāyajñādinityanaimittikaṃ karma ā prayāṇād brahmajñānāyaivopādeyam iti tasya tyāgo nopapadyate / evaṃ jñānotpādinaḥ karmaṇo bandhakatvamohāt parityāgas tāmasaḥ parikīrtitaḥ / tamomūlas tyāgas tāmasaḥ / tamaḥkāryājñānamūlatvena tyāgasya tamomūlatvam / tamo hy ajñānasya mūlaṃ, "pramādamohau tamaso bhavato 'jñānam eva ca" ity atroktam / ajñānaṃ tu jñānavirodhi viparītajñānam; tathā ca vakṣyate, "adharmaṃ dharmam iti yā manyate tamasāvṛtā / sarvārthān viparītāṃś ca buddhiḥ sā pārtha tāmasī" iti / ato nityanaimittikādeḥ karmaṇas tyāgo viparītajñānamūla evetyarthaḥ //(BhGR_18.7) duḥkham ity eva yaḥ karma kāyakleśabhayāt tyajet | sa kṛtvā rājasaṃ tyāgaṃ naiva tyāgaphalaṃ labhet || BhG_18.8 yady api paraṃparayā mokṣasādhanabhūtaṃ karma, tathāpi duḥkhātmakadravyārjanasādhyatvād bahvāyāsarūpatayā kāyakleśakaratvāc ca manaso 'vasādakaram iti tadbhītyā yoganiṣpattaye jñānābhyāsa eva yatanīya iti / yo mahāyajñādyāśramakarma parityajet, sa rājasaṃ rajomūlaṃ tyāgaṃ kṛtvā tad ayathāvasthitaśāstrārtharūpam iti jñānotpattirūpaṃ tyāgaphalaṃ na labhate; "ayathāvat prajānāti buddhis sā pārtha rājasī" iti hi vakṣyate / na hi karma dṛṣṭadvāreṇa manaḥprasādahetuḥ, api tu bhavagatprasādadvāreṇa //(BhGR_18.8) kāryam ity eva yat karma niyataṃ kriyate 'rjuna | saṅgaṃ tyaktvā phalaṃ caiva, sa tyāgaḥ sāttviko mataḥ || BhG_18.9 nityanaimittikamahāyajñādivarṇāśramavihitaṃ karma madārādhanarūpatayā kāryaṃ svayaṃprayojanam iti matvā saṅgam karmaṇi mamatāṃ phalaṃ ca tyaktvā yat kriyate, sa tyāgaḥ sāttviko mataḥ, sa sattvamūlaḥ, yathāvasthitaśāstrārthajñānamūla ityarthaḥ / sattvaṃ hi yathāvasthitavastujñānam utpādayatīty uktam, "sattvāt saṃjāyate jñānam" iti / vakṣyate ca, "pravṛttiṃ ca nivṛttiṃ ca kāryākāryaṃ bhayābhaye / bandhaṃ mokṣaṃ ca yā vetti buddhiḥ sā pārtha sāttvikī// " iti //(BhGR_p414202) na dveṣṭy akuśalaṃ karma kuśale nānuṣajjate | tyāgī sattvasamāviṣṭo medhāvī cchinnasaṃśayaḥ || BhG_18.10 evaṃ sattvasamāviṣṭo medhāvī yathāvasthitatattvajñānaḥ, tata eva cchinnasaṃśayaḥ, karmaṇi saṅgaphalakartṛtvatyāgī, na dveṣṭy akuśalaṃ karma; śukale ca karmaṇi nānuṣajjate / akuśalaṃ karma aniṣṭaphalam, kuśalaṃ ca karma iṣṭarūpasvargaputrapaśvannādyādiphalam / sarvasmin karmaṇi mamatārahitatvāt, tyaktabrahmavyatiriktasarvaphalatvāt, tyaktakartṛtvāc ca tayoḥ kriyamāṇayoḥ prītidveṣau na karoti / aniṣṭaphalaṃ pāpaṃ karmātra prāmādikam abhipretam; "nāvirato duścaritān nāśānto nāsamāhitaḥ / nāśāntamānaso vāpi prajñānenainam āpnuyāt // bhgr_18." iti duścaritāvirater jñānotpattivirodhitvaśravaṇāt / ataḥ karmaṇi kartṛtvasaṅgaphalānāṃ tyāgaḥ śāstrīyatyāgaḥ, na karmasvarūpatyāgaḥ //(BhGR_18.10) tad āha --(BhGR_p415615) na hi dehabhṛtā śakyaṃ tyaktuṃ karmāṇy aśeṣataḥ | yas tu karmaphalatyāgī sa tyāgīty abhidhīyate || BhG_18.11 na hi dehabhṛtā dhriyamāṇaśarīreṇa karmāṇy aśeṣatas tyaktuṃ śakyam; dehadhāraṇārthānām aśanapānādīnāṃ tadanubandhināṃ ca karmaṇām avarjanīyatvāt / tad arthaṃ ca mahāyajñādyanuṣṭhānam avarjanīyam / yas tu teṣu mahāyajñādikarmasu phalatyāgī sa eva, "tyāgenaike amṛtatvam ānaśuḥ" ityādiśāstreṣu tyāgīty abhidhīyate / phalatyāgīti pradarśanārthaṃ phalakartṛtvakarmasaṅgānāṃ tyāgīti; "trividhaḥ saṃprakīrtitaḥ" iti prakramāt //(BhGR_18.11) nanu karmāṇy agnihotradarśapūrṇamāsajyotiṣṭomādīni, mahāyajñādīni ca svargādiphalasaṃbandhitayā śāstrair vidhīyante; nityanaimittikānām api "prājāpatyaṃ gṛhasthānām" ityādiphalasaṃbandhitayaiva hi codanā / ataḥ tattatphalasādhanasvabhāvatayāvagatānāṃ karmaṇām anuṣṭhāne, bījāvāpādīnām iva, anabhisaṃhitaphalasyāpi iṣṭāniṣṭarūpaphalasaṃbandhaḥ avarjanīyaḥ / ato mokṣavirodhiphalatvena mumukṣuṇā na karmānuṣṭheyam ity ata uttaram āha --(BhGR_p416283) aniṣṭam iṣṭaṃ miśraṃ ca trividhaṃ karmaṇaḥ phalam | bhavaty atyāgināṃ pretya na tu saṃnyāsināṃ kvacit || BhG_18.12 aniṣṭam narakādiphalam, iṣṭam svargādi, miśram aniṣṭasaṃbhinnaṃ putrapaśvannādyādi; etat trividhaṃ karmaṇaḥ phalam, atyāginām kartṛtvamamatāphalatyāgarahitānāṃ pretya bhavati / pretya karmānuṣṭhānottarakālam ityarthaḥ / na tu saṃnyāsināṃ kvacit -- na tu kartṛtvādiparityāgināṃ kvacid api mokṣavirodhi phalaṃ bhavati / etad uktaṃ bhavati -- yady apy agnihotramahāyajñādīni tāny eva, tathāpi jīvanādhikārakāmādhikārayor iva mokṣādhikāre ca viniyogapṛthaktvena parihriyate / mokṣaviniyogaś ca, "tam etaṃ vedānuvacanena brāhmaṇā vividiṣanti yajñena dānena tapasānāśakena" ityādibhir iti / tad evaṃ kriyamāṇeṣv eva karmasu kartṛtvādiparityāgaḥ śāstrasiddhiḥ saṃnyāsaḥ; sa eva ca tyāga ity uktaḥ //(BhGR_18.12) idānīṃ bhagavati puruṣottame antaryāmiṇi kartṛtvānusaṃdhānena ātmani akartṛtvānusaṃdhānaprakāram āha, tata eva phalakarmaṇor api mamatāparityāgo bhavatīti / paramapuruṣo hi svakīyena jīvātmanā svakīyaiś ca karaṇakalevaraprāṇaiḥ svalīlāprayojanāya karmāṇy ārabhate / ato jīvātmagataṃ kṣunnivṛttyādikam api phalam, tatsādhanabhūtaṃ ca karma paramapuruṣasyaiva /(BhGR_p417695) pañcaitāni mahābāho kāraṇāni nibodhe me / sāṃkhye kṛtānte proktāni siddhaye sarvakarmaṇām || BhG_18.13 sāṃkhyā buddhiḥ, sāṃkhye kṛtānte yathāvasthitatattvaviṣayayā vaidikyā buddhyā anusaṃhite nirṇaye sarvakarmaṇāṃ siddhaye utpattaye, proktāni pañcaitāni kāraṇāni nibodhe me -- mama sakāśād anusaṃdhatsva / vaidikī hi buddhiḥ śarīrendriyaprāṇajīvātmopakaraṇaṃ paramātmānam eva kartāram avadhārayati, "ya ātmani tiṣṭhan ātmano 'ntaro yam ātmā na veda yasyātmā śarīraṃ ya ātmānam antaro yamayati sa ta ātmāntaryāmy amṛtaḥ", "antaḥpraviṣṭaḥ śāstā janānāṃ sarvātmā" ityādiṣu //(BhGR_18.13) tad idam āha --(BhGR_p418764) adhiṣṭhānaṃ tathā kartā karaṇaṃ ca pṛthagvidham / vividhā ca pṛthakceṣṭā daivaṃ caivātra pañcamam // BhG_18.14 śarīravāṅmanobhir yat karma prārabhate naraḥ / nyāyyaṃ vā viparītaṃ vā pañcaite tasya hetavaḥ // BhG_18.15 nyāyye śāstrasiddhe, viparīte pratiṣiddhe vā sarvasmin karmaṇi śarīre, vācike, mānase ca pañcaite hetavaḥ / adhiṣṭhānam śarīram; adhiṣṭhīyate jīvātmaneti mahābhūtasaṃghātarūpaṃ śarīram adhiṣṭhānam / tathā kartā jīvātmā; asya jīvātmano jñātṛtvaṃ kartṛtvaṃ ca, "jño 'ta eva", "kartā śāstrārthavattvāt " iti ca sūtropapāditam / karaṇaṃ ca pṛthagvidham -- vākpāṇipādādipañcakaṃ samanaskaṃ karmendriyaṃ pṛthagvidham karmaniṣpattau pṛthagvyāpāram / vividhā ca pṛthakceṣṭā / ceṣṭāśabdena pañcātmā vāyur abhidhīyate tadvṛttivācinā; śarīrendriyadhāraṇasya prāṇāpānādibhedabhinnasya vāyoḥ pañcātmano vividhā ca ceṣṭā vividhā vṛttiḥ / daivaṃ caivātra pañcamam -- atra karmahetukalāpe daivaṃ pañcamam -- paramātmā antaryāmī karmaniṣpattau pradhānahetur ityarthaḥ / uktaṃ hi, "sarvasya cāhaṃ hṛdi sanniviṣṭo mattaḥ smṛtir jñānam apohanaṃ ca" iti / vakṣyati ca, "īśvaraḥ sarvabhūtānāṃ hṛddeśe 'rjuna tiṣṭhati / bhrāmayan sarvabhūtāni yantrārūḍhāni māyayā" iti / paramātmāyattaṃ ca jīvātmanaḥ kartṛtvam, "parāt tu tacchruteḥ" ityādyupapāditam / nanv evaṃ paramātmāyatte jīvātmanaḥ kartṛtve jīvātmā karmaṇy aniyojyo bhavatīti vidhiniṣedhaśāstrāṇy anarthakāni syuḥ // idam api codyaṃ sūtrakāreṇa parihṛtam, "kṛtaprayatnāpekṣas tu vihitapratiṣiddhāvaiyārthyādibhyaḥ" iti / etad uktaṃ bhavati -- paramātmanā dattais tadādhāraiś ca karaṇakalebarādibhis tadāhitaśaktibhiḥ svayaṃ ca jīvātmā tadādhāras tadāhitaśaktis san karmaniṣpattaye svecchayā karaṇādyadhiṣṭhānākāraṃ prayatnaṃ cārabhate; tadantaravasthitaḥ paramātmā svānumatidānena taṃ pravartayatīti jīvasyāpi svabuddhyaiva pravṛttihetutvam asti; yathā gurutaraśilāmahīruhādicalanādiphalapravṛttiṣu bahupuruṣasādhyāsu bahūnāṃ hetutvaṃ vidhiniṣedhabhāktvaṃ ceti //(BhGR_18.14-15) tatraivaṃ sati kartāram ātmānaṃ kevalaṃ tu yaḥ / paśyaty akṛtabuddhitvān na sa paśyati durmatiḥ // BhG_18.16 evaṃ vastutaḥ paramātmānumatipūrvake jīvātmanaḥ kartṛtve sati, tatra karmaṇi kevalam ātmānam eva kartāraṃ yaḥ paśyati, sa durmatiḥ viparītamatiḥ akṛtabuddhitvād aniṣpannayathāvasthitavastubuddhitvān na paśyati na yathāvasthitaṃ kartāraṃ paśyati //(BhGR_18.16) yasya nāhaṃkṛto bhāvo buddhir yasya na lipyate / hatvāpi sa imāṃl lokān na hanti na nibadhyate // BhG_18.17 paramapuruṣakartṛtvānusaṃdhānena yasya bhāvaḥ kartṛtvaviṣayo manovṛttiviśeṣaḥ nāhaṃkṛtaḥ nāhamabhimānakṛtaḥ / ahaṃ karomīti jñānaṃ yasya na vidyata ityarthaḥ / buddhir yasya na lipyate asmin karmaṇi mama kartṛtvābhāvād etatphalaṃ na mayā saṃbadhyate, na ca madīyaṃ karmeti yasya buddhir jāyata ityarthaḥ / sa imān lokān yuddhe hatvāpi tān na nihanti; na kevalaṃ bhīṣmādīn ityarthaḥ / tatas tena yuddhākhyena karmaṇā na nibadhyate / tatphalaṃ nānubhavatītyarthaḥ //(BhGR_18.17) sarvam idam akartṛtvādyanusandhānaṃ sattvaguṇavṛddhyaiva bhavatīti sattvasyopādeyatājñāpanāya karmaṇi sattvādiguṇakṛtaṃ vaiṣamyaṃ prapañcayiṣyan karmacodanāprakāraṃ tāvad āha --(BhGR_p422044) jñānaṃ jñeyaṃ parijñātā trividhā karmacodanā / kāraṇaṃ karma karteti trividhaḥ karmasaṃgrahaḥ // BhG_18.18 jñānam kartavyakarmaviṣayaṃ jñānam, jñeyaṃ ca kartavyaṃ karma, parijñātā tasya boddheti trividhā karmacodanā / bodhaboddhavyaboddhṛyukto jyotiṣṭomādikarmavidhir ityarthaḥ / tatra boddhavyarūpaṃ karma trividhaṃ saṃgṛhyate karaṇaṃ karma karteti / karaṇam sādhanabhūtaṃ dravyādikam; karma yāgādikam; kartā anuṣṭhāteti //(BhGR_18.18) jñānaṃ karma ca kartā ca tridhaiva guṇabhedataḥ / procyate guṇasaṃkhyāne yathāvac chṛṇu tāny api // BhG_18.19 kartavyakarmaviṣayaṃ jñānam, anuṣṭhīyamānaṃ ca karma, tasyānuṣṭhātā ca sattvādiguṇabhedatas trividhaiva procyate guṇasaṃkhyāne guṇakāryagaṇane / yathāvac chṛṇu tāny api tāni guṇato bhinnāni jñānādīni yathāvac chṛṇu //(BhGR_18.19) sarvabhūteṣu yenaikaṃ bhāvam avyayam īkṣate / avibhaktaṃ vibhakteṣu taj jñānaṃ viddhi sāttvikam // BhG_18.20 brāhmaṇakṣatriyabrahmacārigṛhasthādirūpeṇa vibhakteṣu sarveṣu bhūteṣu karmādhikāriṣu yena jñānenaikam ātmākhyaṃ bhāvaṃ, tatrāpy avibhaktam brāhmaṇatvādyanekākāreṣv api bhūteṣu sitadīrghādivibhāgavatsu jñānākāre ātmani vibhāgarahitam, avyayaṃ vyayasvabhāveṣv api brāhmaṇādiśarīreṣu avyayam avikṛtaṃ phalādisaṅgānarhaṃ ca karmādhikāravelāyām īkṣate, taj jñānaṃ sāttvikaṃ viddhi //(BhGR_18.20) pṛthaktvena tu yaj jñānaṃ nānābhāvān pṛthagvidhān / vetti sarveṣu bhūteṣu taj jñānaṃ viddhi rājasam // BhG_18.21 sarveṣu bhūteṣu brāhmaṇādiṣu brāhmaṇādyākārapṛthaktvenātmākhyān api bhāvān nānābhūtān sitadīrghādipṛthaktvena ca pṛthagvidhān phalādisaṃyogayogyān karmādhikāravelāyāṃ yaj jñānaṃ vetti, taj jñānaṃ rājasaṃ viddhi //(BhGR_18.21) yat tu kṛtsnavad ekasmin kārye saktam ahetukam / atattvārthavad alpaṃ ca tat tāmasam udāhṛtam // BhG_18.22 yat tu jñānam, ekasmin kārye ekasmin kartavye karmaṇi pretabhūtagaṇādyārādhanarūpe atyalpaphale kṛtsnaphalavat saktam, ahetukam vastutas tv akṛtsnaphalavattayā tathāvidhasaṅgaheturahitam atattvārthavat pūrvavad evātmani pṛthaktvādiyuktatayā mithyābhūtārthaviṣayam, atyalpaphalaṃ ca pretabhūtādyārādhanaviṣayatvād alpaṃ ca, taj jñānaṃ tāmasam udāhṛtam //(BhGR_18.22) evaṃ kartavyakarmaviṣayajñānasyādhikāravelāyām adhikāryaṃśena guṇatas traividhyam uktvā anuṣṭheyasya karmaṇo guṇatas traividhyam āha --(BhGR_p424728) niyataṃ saṅgarahitam arāgadveṣataḥ kṛtam / aphalaprepsunā karma yat tat sāttvikam ucyate // BhG_18.23 niyatam svavarṇāśramocitam, saṅgarahitam kartṛtvādisaṅgarahitam, arāgadveṣataḥ kṛtam kīrtirāgād akīrtidveṣāc ca na kṛtam; adambhena kṛtam ityarthaḥ; aphalaprepsunā aphalābhisandhinā kāryam ity eva kṛtaṃ yat karma, tat sāttvikam ucyate //(BhGR_18.23) yat tu kāmepsunā karma sāhaṅkāreṇa vā punaḥ / kriyate bahulāyāsaṃ tad rājasam udāhṛtam // BhG_18.24 yat tu punaḥ kāmepsunā phalaprepsunā sāhaṃkāreṇa vā vāśabdaś cārthe kartṛtvābhimānayuktena ca, bahulāyāsaṃ yat karma kriyate, tad rājasam bahulāyāsam idaṃ karma mayaiva kriyata ity evaṃrūpābhimānayuktena yat karma kriyate, tad rājasam ityarthaḥ //(BhGR_18.24) anubandhaṃ kṣayaṃ hiṃsām anavekṣya ca pauruṣam / mohād ārabhyate karma yat tat tāmasam ucyate // BhG_18.25 kṛte karmaṇy anubadhyamānaṃ duḥkham anubandhaḥ; kṣayaḥ karmaṇi kriyamāṇe arthavināśaḥ; hiṃsā tatra prāṇipīḍā; pauruṣam ātmanaḥ karmasamāpanasāmarthyam; etāni anavekṣya avimṛśya, mohāt paramapuruṣakartṛtvājñānād yat karmārabhyate, tat tāmasam ucyate //(BhGR_18.25) muktasaṅgo 'nahaṃvādī dhṛtyutsāhasamanvitaḥ / siddhyasiddhyor nirvikāraḥ kartā sāttvika ucyate // BhG_18.26 muktasaṅgaḥ phalasaṅgarahitaḥ anahaṃvādī kartṛtvābhimānarahitaḥ, dhṛtyutsāhasamanvitaḥ ārabdhe karmaṇi yāvatkarmasamāptyavarjanīyaduḥkhadhāraṇaṃ dhṛtiḥ; utsāhaḥ udyuktacetastvam; tābhyāṃ samanvitaḥ, siddhyasiddhyor nirvikāraḥ yuddhādau karmaṇi tadupakaraṇabhūtadravyārjanādiṣu ca siddhyasiddhyor avikṛtacittaḥ kartā sāttvika ucyate //(BhGR_18.26) ragī karmaphalaprepsur lubdho hiṃsātmako 'śuciḥ / harṣaśokānvitaḥ kartā rājasaḥ parikīrtitaḥ // BhG_18.27 rāgī yaśo'rthī, karmaphalaprepsuḥ karmaphalārthī; lubdhaḥ karmāpekṣitadravyavyayasvabhāvarahitaḥ, hiṃsātmakaḥ parān pīḍayitvā taiḥ karma kurvāṇaḥ, aśuciḥ karmāpekṣitaśuddhirahitaḥ, harṣaśokānvitaḥ yuddhādau karmaṇi jayādisiddhyasiddhyor harṣaśokānvitaḥ kartā rājasaḥ parikīrtitaḥ //(BhGR_18.27) ayuktaḥ prākṛtaḥ stabdhaḥ śaṭho naikṛtiko 'lasaḥ / viṣādī dīrghasūtrī ca kartā tāmasa ucyate // BhG_18.28 ayuktaḥ śāstrīyakarmāyogyaḥ, vikarmasthaḥ, prākṛtaḥ anadhigatavidyaḥ, stabdhaḥ anārambhaśīlaḥ, śaṭhaḥ abhicārādikarmaruciḥ, naikṛtikaḥ vañcanaparaḥ, alasaḥ ārabdheṣv api karmasu mandapravṛttiḥ, viṣādī atimātrāvasādaśīlaḥ dīrghasūtrī abhicārādikarma kurvan pareṣu dīrghakālavartyanarthaparyālocanaśīlaḥ, evaṃbhūto yaḥ kartā, sa tāmasaḥ //(BhGR_18.28) evaṃ kartavyakarmaviṣayajñāne kartavye ca karmaṇi anuṣṭhātari ca guṇatas traividhyam uktam; idānīṃ sarvatattvasarvapuruṣārthaniścayarūpāyā buddher dhṛteś ca guṇatas traividhyam āha --(BhGR_p427727) buddher bhedaṃ dhṛteś caiva guṇatas trividhaṃ śṛṇu / procyamānam aśeṣeṇa pṛthaktvena dhanaṃjaya // BhG_18.29 buddhiḥ vivekapūrvakaṃ niścayarūpaṃ jñānam; dhṛtiḥ ārabdhāyāḥ kriyāyā vighnopanipāte 'pi dhāraṇam, tayos sattvādiguṇatas trividhaṃ bhedaṃ pṛthaktvena procyamānaṃ yathāvac chṛṇu //(BhGR_18.29) pravṛttiṃ ca nivṛttiṃ ca kāryākārye bhayābhaye / bandhaṃ mokṣaṃ ca yā vetti buddhiḥ sā pārtha sāttvikī // BhG_18.30 pravṛttiḥ abhyudayasādhanabhūto dharmaḥ, nivṛttiḥ mokṣasādhanabhūtaḥ, tav ubhau yathāvasthitau yā buddhir vetti; kāryākārye sarvavarṇānāṃ pravṛttinivṛttidharmayor anyataraniṣṭhānāṃ deśakālāvasthāviśeṣeṣu "idaṃ kāryam, idam akāryam" iti yā vetti; bhayābhaye -- śāstrātivṛttir bhayasthānaṃ tadanuvṛttir abhayasthānam, bandhaṃ mokṣaṃ ca saṃsārayāthātmyaṃ tadvigamayāthātmyaṃ ca yā vetti; sā sāttvikī buddhiḥ //(BhGR_18.30) yathā dharmam adharmaṃ ca kāryaṃ cākāryam eva ca / ayathāvat prajānāti buddhiḥ sā pārtha rājasī // BhG_18.31 yathā pūrvoktaṃ dvividhaṃ dharmaṃ tadviparītaṃ ca tanniṣṭhānāṃ deśakālāvasthādiṣu kāryaṃ cākāryaṃ ca yathāvan na jānāti, sā rājasī buddhiḥ //(BhGR_18.31) adharmaṃ dharmam iti yā manyate tamasāvṛtā / sarvārthān viparītāṃś ca buddhiḥ sā pārtha tāmasī // BhG_18.32 tāmasī tu buddhiḥ tamasāvṛtā satī sarvārthān viparītān manyate / adharmaṃ dharmaṃ, dharmaṃ cādharmaṃ, santaṃ cārtham asantam, asantam cārthaṃ santaṃ, paraṃ ca tattvam aparam, aparaṃ ca tattvaṃ param / evaṃ sarvaṃ viparītaṃ manyata ityarthaḥ //(BhGR_18.32) dhṛtyā yayā dhārayate manaḥprāṇendriyakriyāḥ / yogenāvyabhicāriṇyā dhṛtiḥ sā pārtha sāttvikī // BhG_18.33 yayā dhṛtyā yogenāvyabhicāriṇyā manaḥprāṇendriyāṇāṃ kriyāḥ puruṣo dhārayate; yogaḥ mokṣasādhanabhūtaṃ bhagavadupāsanam; yogena prayojanabhūtenāvyabhicāriṇyā yogoddeśena pravṛttās tatsādhanabhūtā manaḥprabhṛtīnāṃ kriyāḥ yayā dhṛtyā dhārayate, sā sāttvikītyarthaḥ //(BhGR_18.33) yayā tu dharmakāmārthān dhṛtyā dhārayate 'rjuna / prasaṅgena phalākāṅkṣī dhṛtiḥ sā pārtha rājasī // BhG_18.34 phalākāṅkṣī puruṣaḥ prakṛṣṭasaṅgena dharmakāmārthān yayā dhṛtyā dhārayate, sā rājasī / dharmakāmārthaśabdena tatsādhanabhūtā manaḥprāṇendriyakriyā lakṣyante / phalākāṅkṣīty atrāpi phalaśabdena rājasatvād dharmakāmārthā eva vivakṣitāḥ / ato dharmakāmārthāpekṣayā manaḥprabhṛtīnāṃ kriyā yayā dhṛtyā dhārayate, sā rājasīty uktaṃ bhavati //(BhGR_18.34) yayā svapnaṃ bhayaṃ śokaṃ viṣādaṃ madam eva ca / na vimuñcati durmedhā dhṛtiḥ sā pārtha tāmasī // BhG_18.35 yayā dhṛtyā /svapnaṃ nidrām / madaṃ viṣayānubhavajanitaṃ madam / svapnamadav uddiśya pravṛttā manaḥprāṇādīnāṃ kriyāḥ durmedhā na vimuñcati dhārayati / bhayaśokaviṣādaśabdāś ca bhayaśokādidāyiviṣayaparāḥ; tatsādhanabhūtāś ca manaḥprāṇādikriyā yayā dhārayate, sā dhṛtis tāmasī //(BhGR_18.35) sukhaṃ tv idānīṃ trividhaṃ śṛṇu me bharatarṣabha /(BhGR_p431130) pūrvoktāḥ sarve jñānakarmakartrādayo yac cheṣabhūtāḥ, tac ca sukhaṃ guṇatas trividham idānīṃ śṛṇu //(BhGR_p431213) abhyāsād ramate yatra duḥkhāntaṃ ca nigacchati //(BhGR_18.36) yat tad agre viṣam iva pariṇāme 'mṛtopamam / tat sukhaṃ sāttvikaṃ proktam ātmabuddhiprasādajam // BhG_18.37 yasmin sukhe cirakālābhyāsāt krameṇa niratiśayāṃ ratiṃ prāpnoti, duḥkhāntaṃ ca nigacchati nikhilasya sāṃsārikasya duḥkhasyāntaṃ nigacchati // tad eva viśinaṣṭi -- yat tat sukham, agre yogopakramavelāyāṃ bahvāyāsasādhyatvād viviktasvarūpasyānanubhūtatvāc ca viṣam iva duḥkham iva bhavati, pariṇāme 'mṛtopamam / pariṇāme vipāke abhyāsabalena viviktātmasvarūpāvirbhāve amṛtopamaṃ bhavati, tac ca ātmabuddhiprasādajam ātmaviṣayā buddhiḥ ātmabuddhiḥ, tasyāḥ nivṛttasakaletaraviṣayatvaṃ prasādaḥ, nivṛttasakaletaraviṣayabuddhyā viviktasvabhāvātmānubhavajanitaṃ sukham amṛtopamaṃ bhavati; tat sukhaṃ sāttvikaṃ proktam //(BhGR_18.37) viṣayendriyasaṃyogād yat tad agre 'mṛtopamam / pariṇāme viṣam iva tat sukhaṃ rājasaṃ smṛtam // BhG_18.38 agre anubhavavelāyāṃ viṣayendriyasaṃyogād yat tad amṛtam iva bhavati, pariṇāme vipāke viṣayāṇāṃ sukhatānimittakṣudādau nivṛtte tasya ca sukhasya nirayādinimittatvād viṣam iva pītaṃ bhavati, tat sukhaṃ rājasaṃ smṛtam //(BhGR_18.38) yad agre cānubandhe ca sukhaṃ mohanam ātmanaḥ / nidrālasyapramādotthaṃ tat tāmasam udāhṛtam // BhG_18.39 yat sukham agre cānubandhe ca anubhavavelāyāṃ vipāke ca ātmano mohanaṃ mohahetur bhavati; moho 'tra yathāvasthitavastvaprakāśo 'bhipretaḥ; nidrālasyapramādottham nidrālasyapramādajanitam, nidrādayo hy anubhavavelāyām api mohahetavaḥ / nidrāyā mohahetutvaṃ spṛṣṭam / ālasyam indriyavyāpāram āndyam / indriyavyāpāram āndye ca jñānam āndyaṃ bhavaty eva / pramādaḥ kṛtyānavadhānarūpa iti tatrāpi jñānam āndyaṃ bhavati / tataś ca tayor api mohahetutvam / tat sukhaṃ tāmasam udāhṛtam / ato mumukṣuṇā rajastamasī abhibhūya sattvam evopādeyam ity uktaṃ bhavati //(BhGR_18.39) na tad asti pṛthivyāṃ vā divi deveṣu vā punaḥ / sattvaṃ prakṛtijair muktaṃ yad ebhiḥ syāt tribhir guṇaiḥ // BhG_18.40 pṛthivyāṃ manuṣyādiṣu divi deveṣu vā prakṛtisaṃsṛṣṭeṣu brahmādiṣu sthāvarānteṣu prakṛtijair ebhis tribhir guṇair muktaṃ yat sattvaṃ prāṇijātam, na tad asti //(BhGR_18.40) "tyāgenaike amṛtatvam ānaśuḥ" ityādiṣu mokṣasādhanatayā nirdiṣṭas tyāgaḥ saṃnyāsaśabdārthād ananyaḥ; sa ca kriyamāṇeṣv eva karmasu kartṛtvatyāgamūlaḥ phalakarmaṇos tyāgaḥ; kartṛtvatyāgaś ca paramapuruṣe kartṛtvānusaṃdhānenety uktam / etat sarvaṃ sattvaguṇavṛddhikāryam iti sattvopādeyatājñāpanāya sattvarajastamasāṃ kāryabhedāḥ prapañcitāḥ / idānīm evaṃbhūtasya mokṣasādhanatayā kriyamāṇasya karmaṇaḥ paramapuruṣārādhanaveṣatāṃ tathānuṣṭhitasya ca karmaṇas tatprāptilakṣaṇaṃ phalaṃ pratipādayituṃ brāhmaṇādyadhikāriṇāṃ svabhāvānubandhisattvādiguṇabhedabhinnaṃ vṛttyā saha kartavyakarmasvarūpam āha --(BhGR_p433756) brāhmaṇakṣatriyaviśāṃ śūdrāṇāṃ ca paraṃtapa / karmāṇi pravibhaktāni svabhāvaprabhavair guṇaiḥ // BhG_18.41 brāhmaṇakṣatriyaviśāṃ svakīyo bhāvaḥ svabhāvaḥ brāhmaṇādijanmahetubhūtaṃ prācīnakarmety arthaḥ; tatprabhavāḥ sattvādayo guṇāḥ / brāhmaṇasya svabhāvaprabhavo rajastamo'bhibhavenodbhūtaḥ sattvaguṇaḥ; kṣatriyasya svabhāvaprabhavaḥ tamassattvābhibhavenodbhūto rajoguṇaḥ; vaiśyasya svabhāvaprabhavaḥ sattvarajo'bhibhavenālpodriktas tamoguṇaḥ; śūdrasya svabhāvaprabhavas tu rajassattvābhibhavenātyudriktas tamoguṇaḥ / ebhiḥ svabhāvaprabhavair guṇaiḥ saha pravibhaktāni karmāṇi śāstraiḥ pratipāditāni / brāhmaṇādaya evaṃguṇakāḥ, teṣāṃ caitāni karmāṇi, vṛttayaś caitā iti hi vibhajya pratipādayanti śāstrāṇi //(BhGR_18.41) śamo damas tapaś śaucaṃ kṣāntir ārjavam eva ca / jñānaṃ vijñānam āstikyaṃ brāhmaṃ karma svabhāvajam // BhG_18.42 śamaḥ bāhyendriyaniyamanam; damaḥ antaḥkaraṇaniyamanam; tapaḥ bhoganiyamanarūpaḥ śāstrasiddhaḥ kāyakleśaḥ; śaucaṃ śāstrīyakarmayogyatā; kṣāntiḥ paraiḥ pīḍyamānasyāpy avikṛtacittatā; ārjavaṃ pareṣu mano'nurūpaṃ bāhyaceṣṭāprakāśanam; jñānaṃ parāvaratattvayāthātmyajñānam; vijñānaṃ paratattvagatāsādhāraṇaviśeṣaviṣayaṃ jñānam; āstikyaṃ vaidikasya kṛtsnasya satyatāniścayaḥ prakṛṣṭaḥ; kenāpi hetunā cālayitum aśakya ityarthaḥ / bhagavān puruṣottamo vāsudevaḥ parabrahmaśabdābhideyo nirastanikhiladoṣagandhaḥ svābhāvikānavadhikātiśayajñānaśaktyādyasaṅkhyeyakalyāṇaguṇagaṇo nikhilavedavedāntavedyaḥ; sa eva nikhilajagadekakāraṇaṃ nikhilajagadādhārabhūtaḥ; nikhilasya sa eva pravartayitā; tadārādhanabhūtaṃ ca vaidikaṃ kṛtsnaṃ karma; tais tair ārādhito dharmārthakāmamokṣākhyaṃ phalaṃ prayacchatīty asyārthasya satyatāniścaya āstikyam; "vedaiś ca sarvair aham eva vedyaḥ", "ahaṃ sarvasya prabhavo mattas sarvaṃ pravartate ", "mayi sarvam idaṃ protam", "bhoktāraṃ yajñatapasāṃ ..... jñātvā māṃ śāntim ṛcchati", "mattaḥ parataraṃ nānyat kiñcid asti dhanañjaya", "yataḥ pravṛttir bhūtānāṃ yena sarvam idaṃ tatam / svakarmaṇā tam abhyarcya siddhiṃ vindati mānavaḥ", "yo mām ajam anādiṃ ca vetti lokamaheśvaram" iti hy ucyate / tad etad brāhmaṇasya svabhāvajaṃ karma //(BhGR_18.42) śairyaṃ tejo dhṛtir dākṣyaṃ yuddhe cāpy apalāyanam / dānam īśvarabhāvaś ca kṣātraṃ karma svabhāvajam // BhG_18.43 śairyaṃ yuddhe nirbhayapraveśasāmarthyam, tejaḥ parair anabhibhavanīyatā, dhṛtiḥ ārabdhe karmaṇi vighnopanipāte 'pi tatsamāpanasāmarthyam, dākṣyaṃ sarvakriyānirvṛttisāmarthyam, yuddhe cāpy apalāyanam yuddhe cātmamaraṇaniścaye 'py anirvartanam; dānaṃ ātmīyasya dhanasya parasvatvāpādanaparyantas tyāgaḥ īśvarabhāvaḥ svavyatiriktasakalajananiyamanasāmarthyam; etat kṣatriyasya svabhāvajaṃ karma //(BhGR_18.43) kṛṣigorakṣyavāṇijyaṃ vaiśyaṃ karma svabhāvajam /(BhGR_p437354) kṛṣiḥ satyotpādanaṃ karṣaṇam / gorakṣyam paśupālanam ityarthaḥ / vāṇijyam dhanasañcayahetubhūtaṃ krayavikrayātmakaṃ karma / etad vaiśyasya svabhāvajaṃ karma //(BhGR_p437437) paricaryātmakaṃ karma śūdrasyāpi svabhāvajam //(BhGR_18.44) pūrvavarṇatrayaparicaryārūpaṃ śūdrasya svabhāvajaṃ karma / tad etac caturṇā varṇānāṃ vṛttibhis saha kartavyānāṃ śāstravihitānāṃ yajñādikarmaṇāṃ pradarśanārtham uktam / yajñādayo hi trayāṇāṃ varṇānāṃ sādhāraṇāḥ / śamādayo 'pi trayāṇāṃ varṇānāṃ mumukṣūṇāṃ sādhāraṇāḥ / brāhmaṇasya tu sattvodrekasya svābhāvikatvena śamadamādayaḥ sukhopādānā iti kṛtvā tasya śamādaya svabhāvajaṃ karmety uktam / kṣatriyavaiśyayos tu svato rajastamaḥpradhānatvena śamadamādayo duḥkhopādānā iti kṛtvā na tat karmety uktam / brāhmaṇasya vṛttir yājanādhyāpanapratigrahāḥ; kṣatriyasya janapadaparipālanam; vaiśyasya ca kṛṣyādayo yathoktāḥ; śūdrasya tu kartavyaṃ vṛttiś ca pūrvavarṇatrayaparicaryaiva //(BhGR_p437717) sve sve karmaṇy abhiratas saṃsiddhiṃ labhate naraḥ / svakarmaniratas siddhiṃ yathā vindati tac chṛṇu // BhG_18.45 sve sve yathodite karmaṇy abhirato naraḥ saṃsiddhiṃ paramapadaprāptiṃ labhate / svakarmanirato yathā siddhiṃ vindati paramapadaṃ prāpnoti, tathā śṛṇu //(BhGR_18.45) yataḥ pravṛttir bhūtānāṃ yena sarvam idaṃ tatam / svakarmaṇā tam abhyarcya siddhiṃ vindati mānavaḥ // BhG_18.46 yato bhūtānām utpattyādikā pravṛttiḥ, yena ca sarvam idaṃ tatam, svakarmaṇā taṃ mām indrādyantarātmatayāvasthitam abhyarcya matprasādān matprāptirūpāṃ siddhiṃ vindati mānavaḥ / matta eva sarvam utpadyate, mayā ca sarvam idaṃ tatam iti pūrvam evoktam, "ahaṃ kṛtsnasya jagataḥ prabhavaḥ pralayas tathā / mattaḥ parataraṃ nānyat kiṃcid asti dhanañjaya", "mayā tatam idaṃ sarvaṃ jagad avyaktamūrtinā", "mayādhyakṣeṇa prakṛtiḥ sūyate sacarācaram", "ahaṃ sarvasya prabhavo mattas sarvaṃ pravartate" ityādiṣu //(BhGR_18.46) śreyān svadharmo viguṇaḥ paradharmāt svanuṣṭhitāt /(BhGR_p439498) evaṃ tyaktakartṛtvādiko madārādhanarūpaḥ svadharmaḥ / svenaivopādātuṃ yogyo dharmaḥ; prakṛtisaṃsṛṣṭena hi puruṣeṇendriyavyāpārarūpaḥ karmayogātmako dharmaḥ sukaro bhavati / ataḥ karmayogākhyaḥ svadharmo viguṇo 'pi paradharmāt -- indriyajayanipuṇapuruṣadharmāj jñānayogāt sakalendriyaniyamanarūpatayā sapramādāt kadācit svanuṣṭhitāc śreyān / tad evopapādayati --(BhGR_p439583) svabhāvaniyataṃ karma kurvan nāpnoti kilbiṣam //(BhGR_18.47) prakṛtisaṃsṛṣṭasya puruṣasya indriyavyāpārarūpatayā svabhāvata eva niyatatvāt karmaṇaḥ, karma kurvan kilbiṣaṃ saṃsāraṃ na prāpnoti; apramādatvāt karmaṇaḥ / jñānayogasya sakalendriyaniyamanasādhyatayā sapramādatvāt tanniṣṭhas tu pramādāt kilbiṣaṃ pratipadyetāpi //(BhGR_18.47) ataḥ karmaniṣṭhaiva jyāyasīti tṛtīyādhyāyoktaṃ smārayati --(BhGR_p440388) sahajaṃ karma kaunteya sadoṣam api na tyajet / sarvārambhā hi doṣeṇa dhūmenāgnir ivāvṛtāḥ // BhG_18.48 ataḥ sahajatvena sukaram apramādaṃ ca karma sadoṣaṃ saduḥkham api na tyajet; jñānayogayogyo 'pi karmayogam eva kurvītetyarthaḥ / sarvārambhāḥ, -- karmārambhāḥ jñānārambhāś ca hi doṣeṇa duḥkhena dhūmenāgnir ivāvṛtāḥ / iyāṃs tu viśeṣaḥ -- karmayogaḥ sukaro 'pramādaś ca, jñānayogas tadviparītaḥ iti //(BhGR_18.48) asaktabuddhis sarvatra jitātmā vigataspṛhaḥ / naiṣkarmyasiddhiṃ paramāṃ saṃnyāsenādhigacchati // BhG_18.49 sarvatra phalādiṣu asaktabuddhiḥ, jitātmā -- jitamanāḥ, paramapuruṣakartṛtvānusaṃdhānenātmakartṛtve vigataspṛhaḥ, evaṃ tyāgād ananyatvena nirṇītena saṃnyāsena yuktaḥ karma kurvan paramāṃ naiṣkarmyasiddhim adhigacchati -- paramāṃ dhyānaniṣṭhāṃ jñānayogasyāpi phalabhūtam adhigacchatītyarthaḥ / vakṣyamāṇadhyānayogāvāptiṃ sarvendriyakarmoparatirūpām adhigacchati //(BhGR_18.49) siddhiṃ prāpto yathā brahma tathāpnoti nibodha me / samāsenaiva kaunteya niṣṭhā jñānasya yā parā // BhG_18.50 siddhiṃ prāptaḥ āprayāṇādaharaharanuṣṭhīyamānakarmayoganiṣpādyadhyānasidddhiṃ prāptaḥ, yathā yena prakāreṇa vartamāno brahma prāpnoti, tathā samāsena me nibodha / tad eva brahma viśeṣyate niṣṭhā jñānasya yā pareti / jñānasya dhyānātmakasya yā parā niṣṭhā -- paramaprāpyam ityarthaḥ //(BhGR_18.50) buddhyā viśuddhayā yukto dhṛtyātmānaṃ niyamya ca / śabdādīn viṣayāṃs tyaktvā rāgadveṣau vyudasya ca // BhG_18.51 viviktasevī laghvāśī yatavākkāyamānasaḥ / dhyānayogaparo nityaṃ vairāgyaṃ samupāśritaḥ // BhG_18.52 ahaṅkāraṃ balaṃ darpaṃ kāmaṃ krodhaṃ parigraham / vimucya nirmamaś śānto brahmabhūyāya kalpate // BhG_18.53 buddhyā viśuddhayā yathāvasthitātmatattvaviṣayayā yuktaḥ, dhṛtyā ātmānaṃ niyamya ca viṣayavimukhīkaraṇena yogayogyaṃ manaḥ kṛtvā, śabdādīn viṣayān tyaktvā -- asannihitān kṛtvā, tannimittau ca rāgadveṣau vyudasya, viviktasevī -- sarvair dhyānavirodhibhir vivikte deśe vartamānaḥ, laghvāśī -- atyaśanānaśanarahitaḥ, yatavākkāyamānasaḥ -- dhyānābhimukhīkṛtakāyavāṅmanovṛttiḥ, dhyānayogaparo nityam -- evaṃbhūtas san ā prāyāṇād aharahardhyānayogaparaḥ, vairāgyaṃ samupāśritaḥ -- dhyeyatattvavyatiriktaviṣayadoṣāvamarśena tatra tatra virāgatāṃ vardhayan, ahaṃkāram -- anātmani ātmābhimānaṃ, balaṃ -- tadvṛddhihetubhūtavāsanabalaṃ, tannimittaṃ darpaṃ kāmaṃ krodhaṃ parigrahaṃ vimucya, nirmamaḥ sarveṣv anātmīyeṣv ātmīyabuddhirahitaḥ, śāntaḥ -- ātmānubhavaikasukhaḥ, evaṃbhūto dhyānayogaṃ kurvan brahmabhūyāya kalpate -- sarvabandhavinirmukto yathāvasthitam ātmānam anubhavatītyarthaḥ //(BhGR_18.51-53) brahmabhūtaḥ prasannātmā na śocati na kāṅkṣati / samas sarveṣu bhūteṣu madbhaktiṃ labhate parām // BhG_18.54 brahmabhūtaḥ -- āvirbhūtāparicchinnajñānaikākāramaccheṣataikasvabhāvātmasvarūpaḥ, "itas tv anyāṃ prakṛtiṃ viddhi me parām" iti hi svaśeṣatoktā / prasannātmā -- kleśakarmādibhir akaluṣasvarūpo madvyatiriktaṃ na kaṃcana bhūtaviśeṣaṃ prati śocati; na kiṃcana kāṅkṣati; api tu madvyatirikteṣu sarveṣu bhūteṣu anādaraṇīyatāyāṃ samo nikhilaṃ vastujātaṃ tṛṇavan manyamāno madbhaktiṃ labhate parām mayi sarveśvare nikhilajagadudbhavasthitipralayalīle nirastasamastaheyagandhe 'navadhikātiśayāsaṃkhyeyakalyāṇaguṇagaṇaikatāne lāvaṇyāmṛtasāgare śrīmati puṇḍarīkanayane svasvāmini atyarthapriyānubhavarūpāṃ parāṃ bhaktiṃ labhate //(BhGR_18.54) tatphalam āha --(BhGR_p444280) bhaktyā mām abhijānāti yāvān yaś cāsmi tattvataḥ / tato māṃ tattvato jñātvā viśate tadanantaram // BhG_18.55 svarūpataḥ svabhāvataś ca yo 'ham; guṇato vibhūtito 'pi yāvāṃś cāham, taṃ mām evaṃrūpayā bhaktyā tattvato 'bhijānāti; māṃ tattvato jñātvā tadanantaram -- tattvajñānānantaraṃ tataḥ bhaktitaḥ māṃ viśate praviśati / tattvatas svarūpasvabhāvaguṇavibhūtidarśanottarakālabhāvinyā anavadhikātiśayabhaktyā māṃ prāpnotītyarthaḥ / atra tata iti prāptihetutayā, nirdiṣṭā bhaktir evābhidhīyate; "bhaktyā tv ananyayā śakyaḥ" iti tasya eva tattvataḥ praveśahetutvābhidhānāt //(BhGR_18.55) evaṃ varṇāśramocitanityanaimittikakarmaṇāṃ parityaktaphalādikānāṃ paramapuruṣārādhanarūpeṇānuṣṭhitānāṃ vipāka uktaḥ / idānīṃ kāmyānām api karmaṇām uktenaiva prakāreṇānuṣṭhitānāṃ sa eva vipāka ity āha --(BhGR_p444992) sarvakarmāṇy api sadā kurvāṇo madvyapāśrayaḥ / matprasādād avāpnoti śāśvataṃ padam avyayam // BhG_18.56 na kevalaṃ nityanaimittikāni karmāṇi, api tu sarvāṇi kāmyāny api karmāṇi, madvyāśrayaḥ mayi saṃnyastakartṛtvādikaḥ kurvāṇo matprasādāc chāśvataṃ padam avyayam avikalaṃ prāpnoti / padyate gamyata iti padam; māṃ prāpnotītyarthaḥ //(BhGR_18.56) yasmād evam, tasmāt --(BhGR_p445647) cetasā sarvakarmāṇi mayi saṃnyasya matparaḥ / buddhiyogam upāśritya maccittas satataṃ bhava // BhG_18.57 cetasā - ātmano madīyatvamanniyāmyatvabuddhyā / uktaṃ hi, "mayi sarvāṇi karmāṇi saṃnyasyādhyātmacetasā" iti / sarvakarmāṇi sakartṛkāṇi sārādhyāni mayi saṃnyasya, matparaḥ -- aham eva phalatayā prāpya ity anusaṃdhānaḥ, karmāṇi kurvan imam eva buddhiyogam upāśritya satataṃ maccitto bhava //(BhGR_18.57) maccittaḥ sarvadurgāṇi matprasādāt tariṣyasi / atha cet tvam ahaṃkārān na śroṣyasi vinaṅkṣyasi // BhG_18.58 evaṃ maccittaḥ sarvakarmāṇi kurvan sarvāṇi sāṃsārikāṇi durgāṇi matprasādād eva tariṣyasi / atha tvam ahaṃkārād aham eva kṛtyākṛtyaviṣayaṃ sarvaṃ jānāmīti bhāvān maduktaṃ na śroṣyasi cet, vinaṅkṣyasi -- vinaṣṭo bhaviṣyasi / na hi kaścin madvyatiriktaḥ kṛtsnasya prāṇijātasya kṛtyākṛtyayor jñātā praśāsitā vāsti //(BhGR_18.58) yady ahaṅkāram āśritya na yotsya iti manyase / mithyaiṣa vyavasāyas te prakṛtis tvāṃ niyokṣyati // BhG_18.59 yadi ahaṃkāram ātmani hitāhitajñāne svātantryābhimānam āśritya manniyogam anādṛtya na yotsya iti manyase, eṣa te svātantryavyavasāyo mithyā bhaviṣyati; yataḥ prakṛtis tvāṃ yuddhe niyokṣyati matsvātantryodvignaṃ tvām ajñaṃ prakṛtir niyokṣati //(BhGR_18.59) tad upapādayati --(BhGR_p447106) svabhāvajena kaunteya nibaddhaḥ svena karmaṇā / kartuṃ necchasi yan mohāt kariṣyasy avaśo 'pi tat // BhG_18.60 svabhāvajaṃ hi kṣatriyasya karma śauryam / svabhāvajena śauryākhyena svena karmaṇā nibaddhaḥ, tad evāvaśaḥ, parair dharṣaṇam asahamānas tvam eva tad yuddhaṃ kariṣyasi, yad idānīṃ mohād ajñānāt kartuṃ necchasi //(BhGR_18.60) sarvaṃ hi bhūtajātaṃ sarveśvareṇa mayā pūrvakarmānuguṇyena prakṛtyanuvartane niyamitam; tac chṛṇu /(BhGR_p447554) īśvaraḥ sarvabhūtānāṃ hṛddeśe 'rjuna tiṣṭhati / bhrāmayan sarvabhūtāni yantrārūḍhāni māyayā // BhG_18.61 īśvaraḥ sarvaniyamanaśīlo vāsudevaḥ sarvabhūtānāṃ hṛddeśe sakalapravṛttimūlajñānodayapradeśe tiṣṭhati / kathaṃ kiṃ kurvaṃs tiṣṭhati ? yantrārūḍhāni sarvabhūtāni māyayā bhrāmayan / svenaiva nirmitaṃ dehendriyāvasthaṃ prakṛtyākhyaṃ yantram ārūḍhāni sarvabhūtāni svakīyayā sattvādiguṇamayyā māyayā guṇānuguṇaṃ pravartayaṃs tiṣṭhatītyarthaḥ / pūrvam apy etad uktam, "sarvasya cāhaṃ hṛdi sanniviṣṭo mattaḥ smṛtir jñānam apohanaṃ ca" iti; "mattas sarvaṃ pravartate" iti ca / "ya ātmani tiṣṭhan" ityādikā śrutiś ca //(BhGR_18.61) etan māyānivṛttihetum āha --(BhGR_p448397) tam eva śaraṇaṃ gaccha sarvabhāvena bhārata / tatprasādāt parāṃ śāntiṃ sthānaṃ prāpsyasi śāśvatam // BhG_18.62 yasmād evam, tasmāt tam eva sarvasya praśāsitāram, āśritavātsalyena tvatsārathye 'vasthitam, "itthaṃ kuru " iti ca śāsitāraṃ sarvabhāvena sarvātmanā śaraṇaṃ gaccha / sarvātmanānuvartasva / anyathāpi tanmāyāpreritenājñena tvayā yuddhādikaraṇam avarjanīyam / tathā sati naṣṭo bhaviṣyasi / atas taduktaprakāreṇa yuddhādikaṃ kurv ityarthaḥ / evaṃ kurvāṇas tatprasādāt parāṃ śāntiṃ sarvakarmabandhopaśamaṃ śāśvataṃ ca sthānam prāpsyasi / yad abhidhīyate śrutiśataiḥ, "tadviṣṇoḥ paramaṃ padaṃ sadā paśyanti sūrayaḥ, "te ha nākaṃ mahimānaḥ sacante yatra pūrve sādhyāḥ santi devāḥ", "yatra ṛṣayaḥ prathamajā ye purāṇāḥ", "pareṇa nākaṃ nihitaṃ guhāyām", "yo 'syādhyakṣaḥ parame vyoman", "atha yad ataḥ paro divo jyotir dīpyate", "so 'dhvanaḥ pāram āpnoti tadviṣṇoḥ paramaṃ padam" ityādibhiḥ //(BhGR_p448608) iti te jñānam ākhyātaṃ guhyād guhyataraṃ mayā / vimṛśyaitad aśeṣeṇa yathecchasi tathā kuru // BhG_18.63 iti -- evaṃ te mumukṣubhir adhigantavyaṃ jñānaṃ sarvasmād guhyād guhyataraṃ karmayogaviṣayaṃ jñānayogaviṣayaṃ bhaktiyogaviṣayaṃ ca sarvam ākhyātam / etadaśeṣeṇa vimṛśya svādhikārānurūpaṃ yathecchasi, tathā kuru karmayogaṃ jñānayogaṃ bhaktiyogaṃ vā yatheṣṭam ātiṣṭhetyarthaḥ //(BhGR_18.63) sarvaguhyatamaṃ bhūyaḥ śṛṇu me paramaṃ vacaḥ / iṣṭo 'si me dṛḍham iti tato vakṣyāmi te hitam // BhG_18.64 sarveṣv eteṣu guhyeṣu bhaktiyogasya śraiṣṭhyād guhyatamam iti pūrvam evoktam "idaṃ tu te guhyatamaṃ pravakṣyāmy anasūyave" ityādau / bhūyo 'pi tadviṣayaṃ paramaṃ me vacaḥ śṛṇu / iṣṭo 'si me dṛḍham iti tatas te hitaṃ vakṣyāmi //(BhGR_18.64) manmanā bhava madbhakto madyājī māṃ namaskuru / mām evaiṣyasi satyaṃ te pratijāne priyo 'si me // BhG_18.65 vedānteṣu, "vedāham etaṃ puruṣaṃ mahāntam ādityavarṇaṃ tamasaḥ parastāt / tam evaṃ vidvān amṛta iha bhavati nānyaḥ panthā vidyate 'yanāya" ityādiṣu vihitaṃ vedanaṃ dhyānopāsanādiśabdavācyaṃ darśanasamānākāraṃ smṛtisaṃtānam atyarthapriyam iha manmanā bhaveti vidhīyate / madbhaktaḥ atyarthamatpriyaḥ / atyarthamatpriyatvena niratiśayapriyāṃ smṛtisaṃtatiṃ kuruṣvetyarthaḥ / madyājī / tatrāpi madbhakta ity anuṣajyate / yajanaṃ pūjanam / atyarthapriyamadārādhanaparo bhava / ārādhanaṃ hi paripūrṇaśeṣavṛttiḥ / māṃ namaskuru / namaḥ -- namanam / mayy atimātraprahvībhāvam atyarthapriyaṃ kurv ityarthaḥ / evaṃ vartamāno mām evaiṣyasi / etat satyaṃ te pratijāne -- tava pratijñāṃ karomi; nopacchandanamātram; yatas tvaṃ priyo 'si me / "priyo hi jñānino 'tyartham ahaṃ sa ca mama priyaḥ" iti pūrvam evoktam / yasya mayy atimātratā prītir vartate, mamāpi tasmin atimātrā prītir bhavatīti tadviyogam asahamāno 'haṃ taṃ māṃ prāpayāmi / ataḥ satyam eva pratijñātam, mām evaiṣyasīti //(BhGR_18.65) sarvadharmān parityajya mām ekaṃ śaraṇaṃ vraja / ahaṃ tvā sarvapāpebhyo mokṣayiṣyāmi mā śucaḥ // BhG_18.66 karmayogajñānayogabhaktiyogarūpān sarvān dharmān paramaniśśreyasasādhanabhūtān, madārādhanatvena atimātraprītyā yathādhikāraṃ kurvāṇa eva, uktarītyā phalakarmakartṛtvādiparityāgena parityajya, mām ekam eva kartāram ārādhyaṃ prāpyam upāyaṃ cānusaṃdhatsva / eṣa eva sarvadharmāṇāṃ śastrīyaḥ parityāga iti, "niścayaṃ śṛṇu me tatra tyāge bharatasattama / tyāgo hi puruṣavyāghra trividhaḥ saṃprakīrtitaḥ // bhgr_18." ityārabhya, "saṅgaṃ tyaktvā phalaṃ caiva sa tyāgas sāttiviko mataḥ // ... na hi dehabhṛtā śakyaṃ tyaktuṃ karmāṇy aśeṣataḥ / yas tu karmaphalatyāgī sa tyāgīty abhidhīyate // bhgr_18." iti adhyāyādau sudṛḍham upapāditam / ahaṃ tvā sarvapāpebhyo mokṣayiṣyāmi -- evaṃ vartamānaṃ tvām matprāptivirodhibhyo 'nādikālasaṃcitānantākṛtyakaraṇakṛtyākaraṇarūpebhyaḥ sarvebhyaḥ pāpebhyo mokṣayiṣyāmi / mā śucaḥ -- śokaṃ mā kṛthāḥ / atha vā, sarvapāpavinirmuktātyarthabhagavatpriyapuruṣanirvartyatvād bhaktiyogasya, tadārambhavirodhipāpānām ānantyāt tatprāyaścittarūpair dharmaiḥ parimitakālakṛtais teṣāṃ dustaratayā ātmano bhaktiyogārambhānarhatām ālocya śocato 'rjunasya śokam apanudan śrībhagavān uvāca -- sarvadharmān parityajya mām ekaṃ śaraṇaṃ vrajeti / bhaktiyogārambhavirodhyanādikālasaṃcitanānāvidhānantapāpānuguṇān tattatprāyaścittarūpān kṛcchracāndrāyaṇakūśmāṇḍavaiśvānaravrātapatipavitreṣṭitrivṛdagniṣṭomādikān nānāvidhān anantāṃs tvayā parimitakālavartinā dūranuṣṭhānān sarvān dharmān parityajya bhaktiyogārambhasiddhaye mām ekaṃ paramakāruṇikam anālocitaviśeṣāśeṣalokaśaraṇyam āśritavātsalyajaladhiṃ śaraṇaṃ prapadyasva / ahaṃ tvā sarvapāpebhyaḥ yathoditasvarūpabhaktyārambhavirodhibhyaḥ sarvebhyaḥ pāpebhyaḥ mokṣayiṣyāmi; mā śucaḥ //(BhGR_18.66) idaṃ te nātapaskāya nābhaktāya kadācana / na cāśuśrūṣave vācyaṃ na ca māṃ yo 'bhyasūyati // BhG_18.67 idaṃ te paramaṃ guhyaṃ śāstraṃ mayākhyātam atapaskāya ataptatapase tvayā na vācyam; tvayi vaktari, mayi cābhaktāya kadācana na vācyam / taptatapase cābhaktāya na vācyam ityarthaḥ / na cāśuśrūṣave / bhaktāyāpy aśuśrūṣave na vācyam / na ca māṃ yo 'bhyasūyati / matsvarūpe madaiśvarye madguṇeṣu ca kathiteṣu yo doṣam āviṣkaroti, na tasmai vācyam / asamānavibhaktinirdeśaḥ tasyātyantapariharaṇīyatājñāpanāya //(BhGR_18.67) ya idaṃ paramaṃ guhyaṃ madbhakteṣv abhidhāsyati / bhaktiṃ mayi parāṃ kṛtvā mām evaiṣyaty asaṃśayaḥ // BhG_18.68 idaṃ paramaṃ guhyaṃ madbhakteṣu yaḥ abhidhāsyati vyākhyāsyati, saḥ mayi paramāṃ bhaktiṃ kṛtvā mām evaiṣyati; na tatra saṃśayaḥ //(BhGR_18.68) na ca tasmān manuṣyeṣu kaścin me priyakṛttamaḥ / bhavitā na ca me tasmād anyaḥ priyataro bhuvi // BhG_18.69 sarveṣu manuṣyeṣv itaḥ pūrvaṃ tasmād anyo manuṣyo me na kaścit priyakṛttamo 'bhūt; ita uttaraṃ ca na bhavitā / ayogyānāṃ prathamam upādānaṃ yogyānām akathanād api tatkathanasyāniṣṭatamatvāt //(BhGR_p454493) adhyeṣyate ca ya imaṃ dharmyaṃ saṃvādam āvayoḥ / jñānayajñena tenāham iṣṭaḥ syām iti me matiḥ // BhG_18.70 ya imam āvayor dharmyaṃ saṃvādam adhyeṣyate, tena jñānayajñenāham iṣṭas syām iti me matiḥ -- asmin yo jñānayajño 'bhidhīyate, tenāham etad adhyayanamātreṇeṣṭaḥ syām ityarthaḥ //(BhGR_18.70) śraddhāvān anasūyuś ca śṛṇuyād api yo naraḥ / so 'pi muktaḥ śubhāṃl lokān prāpnuyāt puṇyakarmaṇām // BhG_18.71 śraddhāvān anasūyuś ca yo naraḥ śṛṇuyād api, tena śravaṇamātreṇa so 'pi bhaktivirodhipāpebhyo muktaḥ puṇyakarmaṇāṃ madbhaktānāṃ lokān samūhan prāpnuyāt //(BhGR_18.71) kaścid etacchrutaṃ pārtha tvayaikāgreṇa cetasā / kaccid ajñānasaṃmohaḥ pranaṣṭas te dhanañjaya // BhG_18.72 mayā kathitam etat pārtha tvayā avahitena cetasā kaccic śrutam, tavājñānasaṃmohaḥ kaccit pranaṣṭaḥ, yenājñānena mūḍho na yotsyāmītyuktavān //(BhGR_18.72) naṣṭo mohaḥ smṛtir labdhā tvatprasādān mayācyuta / sthito 'smi gatasaṃdehaḥ kariṣye vacanaṃ tava // BhG_18.73 mohaḥ viparītajñānam / tvatprasādān mama tad vinaṣṭam / smṛtiḥ yathāvasthitatattvajñānam / tvatprasādād eva tac ca labdham / anātmani prakṛtau ātmābhimānarūpo mohaḥ, paramapuruṣaśarīratayā tadātmakasya kṛtsnasya cidacidvastunaḥ atadātmābhimānarūpaś ca, nityanaimittikarūpasya karmaṇaḥ paramapuruṣārādhanatayā tatprāptyupāyabhūtasya bandhakatvabuddhirūpaś ca sarvo vinaṣṭaḥ / ātmanaḥ prakṛtivilakṣaṇatvatatsvabhāvarahitatājñātṛtvaikasvabhāvatāparamapuruṣaśeṣatātanniyāmyatvaikasvarūpatājñānam, nikhilajagadudbhavasthitipralayalīlāśeṣadoṣapratyanīkakalyāṇaikasvarūpasvābhāvikānavadhikātiśayajñānabalāiśvaryavīryaśaktitejaḥprabhṛtisamastakalyāṇaguṇagaṇamahārṇavaparabrahmaśabdābhidheyaparamapuruṣayāthātmyajñānaṃ ca, evaṃrūpaparāvaratattvayāthātmyavijñānatadabhyāsapūrvakāharaharupacīyamānaparamapuruṣaprītyekaphalanityanaimittikakarmaniṣiddhaparihāraśamadamādyātmaguṇanivartyabhaktirūpatāpannaparamapuruṣopāsanaikalabhyo vedāntavedyaḥ paramapuruṣo vāsudevas tvam iti jñānaṃ ca labdham / tataś ca bandhasnehakāruṇyapravṛddhaviparītajñānamūlāt sarvasmād avasādād vimukto gatasaṃdehaḥ svasthaḥ sthito 'smi / idānīm eva yuddhādikartavyatāviṣayam tava vacanaṃ kariṣyati -- yathoktaṃ yuddhādikaṃ kariṣyati ityarthaḥ //(BhGR_18.73) dhṛtarāṣṭrāya svaputrāḥ pāṇḍavāś ca yuddhe kiṃ kariṣyantīti pṛcchate(BhGR_p457311) ity ahaṃ vāsudevasya pārthasya ca mahātmanaḥ / saṃvādam imam aśrauṣam adbhutaṃ romaharṣaṇam // BhG_18.74 iti evaṃ vāsudevasya vasudevasūnoḥ, pārthasya ca tatpitṛṣvasuḥ putrasya ca mahātmanaḥ mahābuddhes tatpadadvandvam āśritasyemaṃ romaharṣaṇam adbhutaṃ saṃvādam ahaṃ yathoktam aśrauṣam śrutavān aham //(BhGR_18.74) vyāsaprasādāc chrutavān etad guhyam ahaṃ param / yogaṃ yogeśvarāt kṛṣṇāt sākṣāt kathayataḥ svayam // BhG_18.75 vyāsaprasādād vyāsānugraheṇa divyacakṣuśśrotralābhād etat paraṃ yogākhyaṃ guhyaṃ yogeśvarāj jñānabalāiśvaryavīryaśaktitejasāṃ nidher bhagavataḥ kṛṣṇāt svayam eva kathayataḥ sākṣāc śrutavān aham //(BhGR_18.75) rājan saṃsmṛtya saṃsmṛtya saṃvādam imam adbhutam / keśavārjunayoḥ puṇyaṃ hṛṣyāmi ca muhur muhuḥ // BhG_18.76 keśavārjunayor imaṃ puṇyam adbhutaṃ saṃvādaṃ sākṣāc chrutaṃ smṛtvā muhur muhur hṛṣyāmi //(BhGR_p458375) tac ca saṃsmṛtya saṃsmṛtya rūpam atyadbhutaṃ hareḥ / vismayo me mahān rājan hṛṣyāmi ca punaḥ punaḥ // BhG_18.77 tac cārjunāya prakāśitam aiśvaraṃ harer atyadbhutaṃ rūpaṃ mayā sākṣātkṛtaṃ saṃsmṛtya saṃsmṛtya hṛṣyato me mahān vismayo jāyate; punaḥ punaś ca hṛṣyāmi //(BhGR_18.77) kim atra bahunoktena ?(BhGR_p458828) yatra yogeśvaraḥ kṛṣṇo yatra pārtho dhanurdharaḥ / tatra śrīr vijayo bhūtir dhruvā nītir matir mama // BhG_18.78 yatra yogeśvaraḥ kṛtsnasyoccāvacarūpeṇāvasthitasya cetanasyācetanasya ca vastuno ye ye svabhāvayogāḥ, teṣāṃ sarveṣāṃ yogānām īśvaraḥ, svasaṃkalpāyattasvetarasamastavastusvarūpasthitipravṛttibhedaḥ, kṛṣṇaḥ vasudevasūnuḥ, yatra ca pārtho dhanurdharaḥ tatpitṛṣvasuḥ putraḥ tatpadadvandvaikāśrayaḥ, tatra śrīr vijayo bhūtir nītiś ca dhruvā niścalā iti matir mameti //(BhGR_18.78)