Rāhulabhadra: Prajñāpāramitāstotra # Header This file is a plain text transformation of http://gretil.sub.uni-goettingen.de/gretil/corpustei/sa_rAhulabhadra-prajJApAramitAstotra.xml with a rudimentary header. For a more extensive header please refer to the source file. ## Data entry: Lennart Hartmann and Jens-Uwe Hartmann ## Contribution: Lennart Hartmann and Jens-Uwe Hartmann ## Date of this version: 2020-07-31 ## Source: - Michael Hahn: "Bemerkungen zu zwei Texten aus dem Phudrag-Kanjur", Indology and Indo-Tibetology. Thirty Years of Indian and Indo-Tibetan Studies in Bonn, ed. by H. Eimer, Bonn 1988 (Indica et Tibetica 13), S. 53-80. ## Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen ## Licence: This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim. Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License. ## Structure of references: A reference is assembled consisting of - a pragmatic abbreviation of the title: Prajñāpāramitāstotra = RahPps, - the number of the in arabic numerals, - the number of the verse in arabic numerals. ## Notes: This file has been created by mass conversion of GRETIL's Sanskrit corpus from rahppsau.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the note element below: Rahulabhadra: Prajnaparamitastotra Based on the edition in: Michael Hahn: "Bemerkungen zu zwei Texten aus dem Phudrag-Kanjur", Indology and Indo-Tibetology. Thirty Years of Indian and Indo-Tibetan Studies in Bonn, ed. by H. Eimer, Bonn 1988 (Indica et Tibetica 13), S. 53-80. Input by Lennart and Jens-Uwe Hartmann (27.02.2006) VERSION WITH PADA MARKERS ## Revisions: - 2020-07-31: TEI encoding by mass conversion of GRETIL's Sanskrit corpus # Text rāhulabhadra: prajñāpāramitāstotra nirvikalpe namas tubhyaṃ prajñāpāramite 'mite yā tvaṃ sarvānavadyāṅgi niravadyair nirīkṣyase // RahPps_1 ākāśam iva nirlepāṃ niṣprapañcāṃ nirakṣarām yas tvāṃ paśyati bhāvena sa paśyati tathāgatam // RahPps_2 tava cārye guṇāḍhyāyā buddhasya ca jagadguroḥ na paśyanty antaraṃ santaś candracandrikayor iva // RahPps_3 kṛpātmakāḥ prapadya tvāṃ buddhadharmapuraḥsarīm sukhenāyānti māhātmyam atulaṃ bhaktivatsale // RahPps_4 sakṛd apy āśaye śuddhe yas tvāṃ vidhivad īkṣate tenāpi niyataṃ siddhiḥ prāpyate 'moghadarśane // RahPps_5 sarveṣām api vīrāṇāṃ parārthaniratātmanām poṣikā janayitrī ca mātā tvam asi vatsalā // RahPps_6 yad buddhā lokaguravaḥ putrās tava kṛpālavaḥ tena tvam api kalyāṇi sarvasattvapitāmahī // RahPps_7 sarvapāramitābhis tvaṃ nirmalābhir anindite candralekheva tārābhir anuyātāsi sarvadā // RahPps_8 vineyaṃ janam āsādya tatra tatra tathāgataiḥ bahurūpā tvam evaikā nānānāmabhir īḍyase // RahPps_9 prabhāṃ prāpyeva dīptāṃśor avaśyāyodabindavaḥ tvāṃ prāpya pralayaṃ yānti doṣā vādāś ca vādinām // RahPps_10 tvam eva trāsajananī bālānāṃ bhīmadarśanā āśvāsajananī cāsi viduṣāṃ saumyadarśanā // RahPps_11 yasya tvayy apy abhiṣvaṅgas tvannāthasya na vidyate tasyāmba katham anyatra rāgadveṣau bhaviṣyataḥ // RahPps_12 nāgacchasi kutaś cit tvaṃ na ca kva cana gacchasi sthāneṣv api ca sarveṣu vidvadbhir nopalabhyase // RahPps_13 ye tvām evaṃ na paśyanti prapadyante ca bhāvataḥ prapadya ca vimucyante tad idaṃ mahad adbhutam // RahPps_14 tvām eva badhyate paśyann apaśyann api badhyate tvām eva mucyate paśyann apaśyann api mucyate // RahPps_15 aho vismayanīyāsi gambhīrāsi yaśasvini sudurbodhāsi māyeva dṛśyase na ca dṛśyase // RahPps_16 buddhaiḥ pratyekabuddhaiś ca śrāvakaiś ca niṣevitā mārgas tvam ekā mokṣasya nāsty anya iti niścayaḥ // RahPps_17 vyavahāraṃ puraskṛtya prajñaptyarthaṃ śarīriṇām kṛpayā lokanāthais tvam ucyase ca na cocyase // RahPps_18 śaktaḥ kas tvām iha stotuṃ nirnimittāṃ nirañjanām sarvavāgviśayātītāṃ yā tvaṃ kva cid aniśritā // RahPps_19 saty evam api saṃvṛtyā vākpathair vayam īdṛśaiḥ tvām astutyām api satīṃ tuṣṭūṣantaḥ sunirvṛtāḥ // RahPps_20 prajñāpāramitāṃ stutvā yan mayopacitaṃ śubham tenāstv āśu jagat kṛtsnaṃ prajñāpāraparāyaṇam // RahPps_21