Prajñākaramati: Bodhicaryāvatārapañjikā # Header This file is a plain text transformation of http://gretil.sub.uni-goettingen.de/gretil/corpustei/sa_prajJAkaramati-bodhicaryAvatArapaJjikA.xml with a rudimentary header. For a more extensive header please refer to the source file. ## Data entry: members of the Digital Sanskrit Buddhist Canon Input Project ## Contribution: members of the Digital Sanskrit Buddhist Canon Input Project ## Date of this version: 2020-07-31 ## Source: - P.L. Vaidya: Bodhicaryāvatāra of Śāntideva with the Commentary Pañjika of Prajñākaramati. Darbhanga : Mithila Institute, 1960. (Buddhist Sanskrit Texts, 12). ## Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen ## Licence: This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim. Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License. ## Structure of references: A reference is assembled consisting of - a pragmatic abbreviation of the title: Bodhicaryāvatārapañjikā = , - the number of the in arabic numerals, - the number of the verse in arabic numerals. ## Notes: This file has been created by mass conversion of GRETIL's Sanskrit corpus from bsa054_u.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the note element below: Prajnakaramati: Bodhicaryavatarapanjika = Bcp Based on the edition by P.L. Vaidya: Bodhicaryāvatāra of Śāntideva with the Commentary Pañjika of Prajñākaramati. Darbhanga : Mithila Institute, 1960. (Buddhist Sanskrit Texts, 12). Input by members of the Sanskrit Buddhist Input Project. With kind permission of the Digital Sanskrit Buddhist Canon Project of Nagarjuna Institute, Nepal and University of the West, Rosemead, California, USA (www.uwest.edu/sanskritcanon) Sastra section, text no. 54 The transliteration emulates the conventions of Nagari script. Therefore, many word boundaries are not marked by blanks. STRUCTURE OF REFERENCES (added): Bca_nn.nn = Bodhicaryāvatāra_pariccheda.verse Bcp nn = pagination of ed. ## Revisions: - 2020-07-31: TEI encoding by mass conversion of GRETIL's Sanskrit corpus # Text śāntidevaviracitaḥ bodhicaryāvatāraḥ / prajñākaramativiracitayā pañjikākhyavyākhyayā saṃvalitaḥ / // om namo buddhāya / 1. bodhicittānuśaṃso nāma prathamaḥ paricchedaḥ / sugatān sasutān sadharmakāyān praṇipatyādarato 'khilāṃśca bandyān / sugatātmajasaṃvarāvatāraṃ kathayiṣyāmi yathāgamaṃ samāsāt // bca_1.1 // ............ akhilāṃśca bandyāniti kalyāṇamitraprabhṛtīnām / sugatātmajasaṃvarāvatāramiti abhidheyakathanam / kathayiṣyāmīti prayojanābhidhānam / saṃbandhapratipādanapadaṃ tu na vidyate, sāmarthyādeva tu sa pratipattavyaḥ / yathāgamamiti svātantryaparihārapadam / samāsāditi punaruktatāparihāravacanam / iti samudāyārthaḥ / avayavārthastu ucyate / sugatānityatra gataśabdena sarvapṛthagjanebhyo bhagavatāṃ vyavacchedaṃ darśayati, teṣāṃ saṃsārāntargatatvāt, bhagavatāṃ tu saṃsāravinirgatatvāt / suśabdastu praśastādyarthatrayavṛttiviśiṣṭaṃ suga.......... / tenāyamarthaḥ- praśastaṃ yathā bhavati evaṃ madhyamapratipadā kleśādyāvaraṇaprahāṇaṃ gatāḥ sugatāḥ / anena prahāṇasaṃpattiruktā / yadi vā / praśastaṃ sarvadharmaniḥsvabhāvatātattvaṃ gatā adhigatāḥ sugatāḥ / anena adhigamasaṃpadupadarśitā / ya[di vā]..............tīrthikaśāstṛbhyo bhagavatāṃ viśeṣaścopadarśito bhavati / teṣāmātmādibhāvābhiniveśavaśāt praśastagamanābhāvāt / ātmādīnāṃ ca pramāṇabādhitatvāt / saṃsārāpratipakṣatvācca apraśastaṃ gamanam / apunarāvṛttyā vā gatāḥ, punarjanmano rāgādinā ......... haṃkāraśuddhayā ahaṃkārabījasya avidyāyāḥ sarvathā prahāṇāt sugatāḥ / anena strotaāpannasakṛdāgāmibodhisattvebhyo 'pi bhagavatāṃ viśeṣo darśitaḥ / teṣāṃ praśastagamane 'pi sarvadhātvaprahāṇāt punarāvṛttisaṃbhavāt / niḥśeṣaṃ vā ..........sarvavāsanāyā api kāyabāgbuddhivaiguṇyalakṣaṇāyāḥ svayamadhigatamārgoktāvapāṭavasya vā sarvathā prahāṇāt sugatāḥ / etāvatā saṃpūrṇagāmitvaṃ bhagavatāṃ pratipāditam / anenāpi anāgāmiśrāvakapratyekabuddhebhyo bhagavatāmasādhāraṇaguṇatvamāveditam / teṣāṃ..........kāyavāgbuddhivaiguṇyasya svādhigatamārgoktayapāṭavasya ca saṃbhavāt / evaṃ ca buddhatvamaśeṣaguṇasarasamasādhāraṇamaparayogibhiḥ sugataśabdena khyāpitam / tānevaṃbhūtān sugatānādarataḥ paramaprasādena praṇipatyeti (bcp 2) namaskṛtya sugatātmajasaṃvarāvatāraṃ kathayiṣyāmiti saṃbandhaḥ / kiṃbhūtān? sasutāniti / sutāśca munīnāmiha labdhapramuditādibhūmayo bodhisattvā eva gṛhyante / teṣāmeva atra adhikṛtatvāt / taiḥ saha / anena viśeṣaṇena āryasaṃghasya namaskāro 'ntarbhāvitaḥ / aparaṃ viśeṣaṇamāhasadharmakāyāniti / sarvāpa [dvimu]kto bhagavatāṃ svābhāviko dharmakāyaḥ / sa eva ca adhigamasvabhāvo dharmaḥ / samūhārtho vā kāyaśabdaḥ janakāyo balakāya iti yathā / tena pravacanasyāpi grahaṇam / tena saha / anenāpi dharmasya namaskāro 'ntarbhāvitaḥ iti / ratnatrayanamaskāro 'yamityu[ktaṃ bhavati] // nanu buddhāddharmo dharmataśca āryasaṃgha iti kramaḥ / tat kimiti buddhānantaramāryasaṃghaḥ, tadanu dharma iti vyatikramanirdeśaḥ? satyam / iha ślokabandhānurodhād vyatikramanirdeśo veditavyaḥ / yojanāttu sugatān sadharmakāyān sasutān praṇipatya, iti anukrameṇaiva / na kaścidatra doṣaḥ / athavā / bodhisattvānāmapi adhigatadharmatvādānurūpyeṇa dharmakāyo vidyata eva / teṣāmapi saha dharmakāyena namaskaraṇaṃ pratipādanīyam / te 'pi hi samadhigatadharmatayā sugatatvaniyatāḥ sugataprāyāḥ / iti dharmāt pūrvaṃ nirdeśaḥ / iti na kiṃcidayuktam / kimetāneva? netyāha- akhilāṃśca bandyāniti / aparānapi samastān vandanīyān ācāryopādhyāyaprabhṛtīnapi / ādarataḥ praṇipatyeti / iti pūrvārdhena sugatādīnāṃ namaskṛtimabhidhāya aparārdhena abhidheyādīni pratipādayannāha- sugatātmajetyādi / ātmano jātāḥ ātmajāḥ / sugatānāmātmajāḥ jinaputrāḥ, bodhisattvā ityarthaḥ / teṣāṃ saṃvarāvatāram / saṃvaraṇaṃ saṃvriyate vā aneneti saṃvaraḥ, bodhicittagrahaṇapūrvakaṃ bodhisattvaśikṣāsamādānam / tacca yathāvasaraṃ vakṣyāmaḥ / tasya avataraṇam / avatīryate tasmin vā anenetyavatāro mārgaḥ, yena bodhisattvapadaprāptau sugatatvamavāpyate / taṃ kathayiṣyāmi pratipādayiṣyāmi / anena granthenetyarthaḥ / evamanena pratipādyamānatvāt saṃvarāvatāraḥ abhidheyamasya, ayamabhidhānaṃ saṃvarāvatārasya, iti abhidhānābhidheyalakṣaṇaḥ saṃbandho 'pyarthāt kathitaḥ / tatkathanaṃ ca abhidhānaprayojanam / paramārthatastu abhidheyasvarūpavyutpattireva tatprayojanam / abhidheyasya punaḥ śrutamayyādiprajñotpādanakrameṇa sarvāvaraṇavigamād buddhatvameva prayojanamiti prayojananiṣṭhā / idaṃ ca sugatātmajasaṃvarāvatāraśabde eva antarbhāvitam / tadanantaramevokteḥ / yadanuśaṃsakathanena ca sūcayiṣyati / aśucipratimāmimāṃ gṛhītvā jinaratnapratimāṃ karotyanardhām / [bodhi 1.10] iti saṃbandhābhidheyaprayojanāni pravṛttyaṅgatayā pratipāditāni / anyathā anabhidheyādiśaṅkayā prekṣāvatāmatra pravṛttirna syāt / nanu tvayā svātantrayeṇa kathitaṃ kathanaṃ kathaṃ grahīṣyantītyāha- yathāgamamiti / āgamānatikrameṇa / yathaiva pravacane bhagavadbhiḥ pratipāditaḥ, (bcp 3) tathā mayāpi tadarthānativṛttyā pratipādayitavyaḥ / anena āgamāt svātantryaṃ parihṛtaṃ bhavati / utsūtramidaṃ na bhavatītyarthaḥ / pravacanārthāvagāhanamapi ca avakratayā anena ātmano darśitam / idamapi pravṛttyaṅgameva / nanu yadi yathāgamaṃ kathayitavyaḥ, tarhi āgame eva tadabhilāṣiṇaḥ pravartiṣyante, tatkimanenetyāha- samāsāditi / saṃkṣepāt / yadi nāma āgame 'pi kathitaḥ, tathāpi tatra ativistareṇa nānāsūtrānteṣu pratipādanāt / ahaṃ tu piṇḍīkṛtya saṃkṣepeṇa kathayiṣyāmīti viśeṣaḥ / anena punaruktamidaṃ bhavatīti parihṛtam / ayamapi ca apravṛttyaṅgatāparihāraḥ / tasmāt pravṛttyaṅgattvādabhidheyādikathanamasaṃgataṃ na bhavati- tarhi praṇāmakaraṇamapārthakam / tadapi śreyolābhādyarthamabhidhīyamānaṃ kathamapārthakam? ayamasyābhiprāyaḥsugatādipraṇāmasamudbhūtapuṇyasaṃbhārasamākrāntacittasaṃtānasya pratanutarapurākṛtapāpavṛtterūpaśāntavighnasya ārabdhārthaparisamāptirupajāyate / samastasādhujanagatamārgānugamanamapi ca anena ātmanaḥ prakāśitaṃ bhavet / iṣṭadevatādinamaskṛtiśravaṇādāstikatvasaṃbhāvanayā śrotṛṇāmātmagranthe ca gauravamāpāditaṃ syāt / atra ca sugataśabdena udbhāvitabhagavanduṇamāhātmyaśravaṇāt tadabhilāṣiṇaḥ tadupārjanapravaṇamānasāḥ sugatātmajasaṃvarāvatāraparijñānāya yatnavantaḥ asmin pravartante / idamabhimatadevatādipraṇāmaphalam / etena idamapi- yena yadabhimatamabhipretaṃ kartum, sa tadeva karotu nānyat / anyakaraṇe aprastutābhidhānamatiprasaṅgaśca syāt / tadayamapi saṃvarāvatārakathane kṛtābhiprāyaḥ kimaprastutamiṣṭadevatādipraṇāmaṃ karoti? prāguktadoṣadvayaprasaṅgāditi yaducyate, tadapi nirākṛtaṃ bhavati, tadupayogasya varṇitatvāt nāprastutābhidhānam / yat prakṛtopayogi tadvaktavyaṃ nānyat, ityatiprasaṅgo nāstīti sarvaṃ sustham // nanu āgamānatiriktaṃ saṃkṣepeṇābhidhīyamānamapi kathamarthaviśeṣādyabhāvādviśeṣeṇa pravṛttyaṅgatayā kasyacidupādeyaṃ syāt? tasmādāgamādadhikamapi kiṃcidatra vaktavyamityāśaṅkayāha- na hi kiṃcidapūrvamatra vācyaṃ na ca saṃgrathanakauśalaṃ mamāsti / ata eva na me parārthacintā svamano vāsayituṃ kṛtaṃ mayedam // bca_1.2 // naiva kiṃcidapūrvamaparamāgamādatiriktamasmin vaktavyamasti mama / yasmādarthe vā hiśabdaḥ / tarhi tadadhikaprameyānabhidhāne 'pi padārtharacanāviśeṣo bhaviṣyati / tasmādapi viśeṣeṇa pravṛttiḥ syāditi / atrāha- na ceti / nāpi saṃgrathanamarthapadavinyāsaviśeṣaḥ, tatra kauśalaṃ naipuṇyaṃ mamāsti / avadhāraṇe vā cakāraḥ / yadyevam, kathamasya parārthopayogitvamiti / (bcp 4) āha- ata eveti / paraprasañjitameva abhyupagacchati / yasmādapūrvaṃ vaktuṃ mama śaktirnāsti / nāpi saṃgrathanakauśalamasti / na ca parārthacintāpi / parārthopayuktamidaṃ bhavatīti vikalpo 'pi me nāsti, tatra śktivaiguṇyāt / kimarthaṃ karaṇāya yatna iti cedāha- khamana iti / ātmacittaṃ sugatātmajasaṃvarāvatārābhyāsarasena adhikādhikaṃ vāsayituṃ kṛtaṃ praṇitaṃ mayā prakaraṇamidam / saṃvarāvatārakathanaṃ vā / atītakālanirdeśaḥ antastattvaniṣpannaṃ manasi nidhāyeti // nanu nātmārthaṃ granthapraṇayanaṃ dṛṣṭam, na ca svayaṃkṛtenaiva ātmani viśeṣādhānam, tāvataḥ saṃskāraviśeṣasya prāgevātmani vidyamānatvāditi / atrāha- mama tāvadanena yāti vṛddhiṃ kuśalaṃ bhāvayituṃ prasādavegaḥ / atha matsamadhātureva paśyedaparo 'pyenamato 'pi sārthako 'yam // bca_1.3 // anena granthena vā / kuśalaṃ śubhamanaskāraṃ bhāvayitumārādhayitum / vṛddhiṃ yāti prasādavegaḥ / uttarottaravardhamānasya prasannacittasaṃtānasya pravāhavāhitayā pravṛttiḥ / anena svārthakāritvamanubhavasiddhamasya nidarśayati / parārthakāritvamapi leśataḥ saṃbhavati iti darśayannāha- atha matsametyādi / atheti prakārāntaropanyāse / svārthakāritvamasya tāvadanubhavasiddham / yadi punarmama samānaprakṛtireva kaścidanyaḥ paśyedīkṣeta, enaṃ granthamarthaṃ vā, ato 'pi parārthopayuktatvādapi sārthakaḥ saprayojano 'yam / parārthopayogasyāpi kathaṃcit saṃbhavāt / anena ślokena nirabhimānatāmātmano darśayati // idānīṃ saṃvarāvatārakathāṃ grāhayitumupoddhātaṃ racayannāha- kṣaṇasaṃpadiyaṃ sudurlabhā pratilabdhā puruṣārthasādhanī / yadi nātra vicintyate hitaṃ punarapyeṣa samāgamaḥ kutaḥ // bca_1.4 // aṣṭākṣaṇavinirmuktasya kṣaṇasya saṃpattiḥ samagratā / iyaṃ sudurlabhā suṣṭhu duḥkhena labhyata iti kathaṃcitprāpyā / mahārṇavayugacchidrakurmagrīvārpaṇopamā / pratilabdhā prāptā, sā ca puruṣārthasādhanī / puruṣasya arthaḥ abhyudayaniḥśreyasalakṣaṇaḥ, tasya sādhanī niṣpādanī / tadaṅgatvāt tatra samartheti yāvat / yadi ca evaṃbhūtāyāmapi asyāṃ (bcp 5) na hitaṃ vicintyate, svaparasukhahetuḥ svargāpavargasādhanaṃ nopādīyate, tadā punarapi bhūyo 'pi eṣa tathāgatotpādaḥ śraddhākśaṇavimukto manuṣyabhāvaḥ ityayaṃ samāgamaḥ samāveśo milanamiti yāvat / kutaḥ katham? na kathaṃcidbhaviṣyati sudurlabhatvāt / akṣaṇāvasthāyāṃ dharmapravicayasya kartumaśakyatvāt, ityabhiprāyaḥ / yathoktamāryagaṇḍavyūhasūtre āryajayoṣmāyatanavimokṣe- durlabhā aṣṭākṣaṇavinivṛttiḥ / durlabho manuṣyabhāvapratilambhaḥ / durlabhā kṣaṇasaṃpadviśuddhiḥ / durlabho buddhotpādaḥ / durlabhā avikalendriyatā / durlabho buddhadharmaśravaṇaḥ / durlabhaṃ satpuruṣasamavadhānam / durlabhāni bhūtakalyāṇamitrāṇi / durlabho bhūtanayānuśāsanyupasaṃhāraḥ / durlabhaṃ samyagjīvitaṃ manuṣyaloke iti // [gaṇḍavyūhasūtra 116] idamevābhisaṃdhāyoktam- mānuṣyaṃ durlabhaṃ loke buddhotpādo 'tidurlabhaḥ / tato 'pi śraddhāpravrajyāpratipattiḥ sudurlabhā // bodhau cittaṃ dṛḍhaṃ sarvasattvānāmanukampayā / sarvaduḥkhapraśāntyarthaṃ durlabhānāṃ paraṃparā // iti // akṣaṇāḥ punarime- narakapretatiryañco mlecchā dīrghāyuṣo 'marāḥ / mithyādṛgbuddhakāntārau mūkatāṣṭāvihākṣaṇāḥ // iti // tasmādidānīmeva udyogaḥ kartavya iti // sāṃprataṃ bodhicittagrahaṇāya tatrābhilāṣamutpādayitumanuśaṃsāmavatārayannāha- rātrau yathā meghaghanāndhakāre vidyut kṣaṇaṃ darśayati prakāśam / buddhānubhāvena tathā kadācillokasya puṇyeṣu matiḥ kṣaṇaṃ syāt // bca_1.5 // niśāyāṃ yathā jaladāgamasamaye meghairbahule tamasi sati saudāmanī kṣaṇalavamātramālokayati kiṃcidvastujātaṃ prakāśayati / saivopamā atrāpi ityāha- buddhānubhāvenetyādi / buddhā eva hi bhagavanto hitasukhopasaṃhārāya sadā bhavyābhavyatayā sarvasattvasaṃtānamavalokayantastiṣṭhanti / yadā yatra yenopāyena yasmai yaṃ bhavyaṃ paśyanti tadā tatra tenopāyena tasmai tamadhitiṣṭhanti / abhavyāvasthāyāmupekṣya viharanti / iti tathāgatādhiṣṭhānena kathaṃciddurlabhotpattikatvāt / lokasya janasya puṇyeṣu hitasukhahetuṣu kuśaleṣu karmasu buddhirmuhūrtamekaṃ bhavet / tatra tasyā asthiratvāt / anādisaṃsāre lokena akuśalapakṣasyaiva abhyastatvāt // (bcp 6) yadi nāma evam, tataḥ kimityāha- tasmācchubhaṃ durbalameva nityaṃ balaṃ tu pāpasya mahatsughoram / tajjīyate 'nyena śubhena kena saṃbodhicittaṃ yadi nāma na syāt // bca_1.6 // yata evam, tasmācchubhaṃ puṇyaṃ durbalaṃ sāmarthyavikalameva, vidyudunmeṣaprāyatvāt ati kṛśam / nityaṃ sarvakālam / kasya tarhi atiśayavad balamastītyāha- balaṃ tviti / sāmarthyaṃ punaraśubhasya mahat, meghaghanāndhakārasadṛśattvāttasya / sughoramatibhayaṃkaraṃ narakādiduḥkhadāyakatvāt, sudurjayatvācca / bhavatu nāma mahat sāmarthyamasya, tathāpi tadapareṇa balavatā puṇyena jeṣyate, tathā ca na kācit kṣatiriti, āha- tadityādi / tat tādṛśaṃ mahāsāmarthyaṃ jīyate abhibhūyate / anyena itareṇa / kena? na kenāpītyarthaḥ / kutaḥ punarevamucyate? saṃbodhītyādi / samyaksaṃbodhau buddhatve yaccittaṃ sarvasattvasamuddharaṇābhiprāyeṇa tatprāptyarthamadhyāśayena manasikāraḥ / tadyadi nāma na bhavet, mahāsāmarthyaṃ hi tadapareṇa mahīyasā parājīyate sūryeṇeva niśāndhakāraḥ / na ca saṃbodhicittāt pratipakṣo mahīyānaparaḥ saṃbhavati / tasmāt tatpratighātāya saṃbodhicittameva upādeyaṃ nānyadityabhiprāyaḥ // ito 'pi saṃbodhicittamupādeyamityāha- kalpānanalpān pravicintayadbhirdṛṣṭaṃ munīndrairhitametadeva / yataḥ sukhenaiva sukhaṃ pravṛddhamutplāvayatyapramitāñjanaughān // bca_1.7 // eko 'ntarakalpaḥ kalpaḥ / viṃśatirantarakalpāḥ kalpaḥ / aśītirantarakalpāḥ kalpaḥ / sa ca mahākalpa ityabhidhīyate / tadiha mahākalpasyaiva grahaṇam / analpān bahūn prathamāsaṃkhyeyāntargatān / pravicintayadbhiḥ tātparyeṇa paribhāvayadbhiḥ / dṛṣṭamadhigatam / munīndraiḥ buddhairbhagavadbhirbodhisattvāvasthāyām / hitaṃ sarvārthasādhanayogyam, tadbījabhūtatvāt / etadeva saṃbodhicittameva / kathaṃ punaridameva hitamityāha- yata ityādi / yasmāt sukhaṃ pravṛddhaṃ prakarṣagataṃ buddhatvalakṣaṇam / apramitān aprameyān / janaughān sattvasamūhān / utplāvayati uttārayati saṃsāraduḥkhamahārṇavāt / tasmādidameva hitam // athavā / yasmāt sukhaṃ devamanuṣyasaṃpattilakṣaṇam / pravṛddhaṃ vṛddhiṃ gatam / arthāt saṃbodhicittādeva / utplāvayati atiśayena saṃtarpayati / saukaryādadhikataraṃ yadbhavati tadutplāvanamucyate / yathā dadhnā vayamutplāvitā iti saukaryādadhikataraṃ dadhi bhūtamityarthaḥ // (bcp 7) yadi vā / yataḥ saṃbodhicittāt sukhaṃ pravṛddhamiti yojanīyam // kathaṃ pravṛddhamityāha- sukhenaiveti / na akṛcchreṇa / na śiroluñcanādinā mahatā kaṣṭena / tathā hi bodhicittasaṃvarādeva bodhisattvo 'mitapuṇyajñānasaṃbhārāt pravardhamāno devamanuṣyasaṃpattīḥ sukhamadhigacchan sattvāneva adhikataraṃ tābhiḥ saṃtarpayatīti / yadvakṣyati- evaṃ sukhātsukhaṃ gacchan ko viṣīdetsacetanaḥ / bodhicittarathaṃ prāpya sarvakhedaśramāpaham // iti // [bodhi. 7.30] nanu bhagavatāmapi maitrībalādijātakeṣu [jātakamālā-8] mahadduṣkaraṃ śrūyate / tat kathaṃ sukhenaiva sukhaṃ pravṛddhamiti? naiṣa doṣaḥ / yataḥ utpādyameva parahitasukhādhāyakaṃ duḥkhaṃ svaparayoḥ / kṛpātmabhiḥ / sukhameva tādṛśaṃ duḥkhaṃ paraduḥkhaduḥkhināṃ dhimatāmiti pratipādayiṣyate // asmādapi svaparahitahetutvādbodhicittaṃ na parityājyameveti darśayannāha- bhavaduḥkhaśatāni tartukāmairapi sattvavyasanāni hartukāmaiḥ / bahusaukhyaśatāni bhoktukāmairna vimocyaṃ hi sadaiva bodhicittam // bca_1.8 // saṃsāraduḥkhaśatāni narakādigatiduḥkhānāmasātaveditānāṃ śatāni aparyantasamūhāṃ startukāmaiḥ parityaktumicchadbhiḥ śrāvakapratyekabuddhagotraiḥ / na kevalamātmīyāni, lokānāṃ jātyādiduḥkhānyapi hartukāmairapanetukāmairbodhisattvagotraiḥ / na kevalaṃ svaparaduḥkhāni hartukāmaiḥ, api ca, bahūni sukhānyeva saukhyāni teṣāṃ śatāni devamanuṣyopapattilabhyāni anubhavitukāmaiḥ saṃsārasukhābhilāṣukairapi / sadaiva sarvakālaṃ na vimocyamaparityājyaṃ bodhicittam / svīkartavyamityarthaḥ / athavā saṃbodhikāṅkṣiṇāmeva viśeṣaṇāni // asmādapi guṇaviśeṣādbodhicittaṃ grāhyamityāha- bhavacārakabandhano varākaḥ sugatānāṃ suta ucyate kṣaṇena / sanarāmaralokavandanīyo bhavati smodita eva bodhicitte // bca_1.9 // saṃsāra eva bandhanāgāram, tatra bandhanaṃ bandho rāgādaya eva yasyeti vigrahaḥ / tādṛśo varākastapasvī san / udite eva bodhicitte prathamataraṃ bodhicittasaṃvaragrahaṇasamaye / sugatānāṃ suta ucyate, buddhaputra ityabhidhīyate / kṣaṇena tatkṣaṇameva / na kevalamevamityāha- (bcp 8) sanarāmaretyādi / saha narāmaraiḥ manuṣyadevairvartante ye asurādayo lokāḥ, tesāmapi vandanīyo namaskaraṇīyaḥ stavanīyaśca bhavati sma / smaśabdena atītakālābhidyotanādbodhicittodayasamaye eva bhūtaḥ // asmādapi guṇānuśaṃsadarśanādbodhicittagrahaṇe yatnaḥ karaṇīya ityāha- aśucipratimāmimāṃ gṛhītvā jinaratnapratimāṃ karotyanarghām / rasajātamatīva vedhanīyaṃ sudṛḍhaṃ gṛhṇata bodhicittasaṃjñam // bca_1.10 // amedhyapratimāmimāṃ manuṣyādikalevarasvabhāvāṃ taddhātukāṃ tatsvabhāvām / tena saṃvardhitāmityarthaḥ / tāṃ gṛhītvā ādāya / jina eva ratnam, durlabhapratilambhādiguṇayogāt / tasya pratimāṃ karoti niṣpādayati bodhicittam / tathāgatavigrahaṃ nirvartayatītyarthaḥ / kiṃ bhūtām? anarghām / na vidyate argho mūlyaṃ yasyāḥ / sarvatraidhātukātiśāyiguṇatvād guṇaparyantāparijñānācca / tathoktāṃ tām / ata eva rasajātaṃ rasaprakāram / atyuccavedhakāritvādatīva vedhanīyam / kartari anīyaḥ karaṇe vā / tat tādṛśam / bodhicittaṃ saṃjñā asya rasajātasya / bodhicittāparavyapadeśam / sudṛḍhaṃ gṛhṇata yathā gṛhītaṃ punarna calati gṛhṇīteti prāpte gṛhṇateti yathāgamapāṭhāt / tasmājjinaratnamātmānaṃ kartukāmairbodhicittamahārasaḥ sudṛḍhaṃ grahītavyaḥ / uktaṃ ca āryamaitreyavimokṣe [gaṇḍavyūhasūtra 502] tadyathā kulaputra asti hāṭakaprabhāsaṃ nāma rasajātam / tasyaikaṃ palaṃ lohapalasahasraṃ suvarṇīkaroti / na ca tadrasapalaṃ śakyate tena lohapalasahasreṇa paryādātuṃ lohīkartuṃ vā / evameva ekaḥ sarvajñatācittotpādarasadhātuḥ kuśalamūlapariṇāmanājñānasaṃgṛhītaḥ sarvakarmakleśāvaraṇalohāni paryādāya sarvadharmān sarvajñatāsuvarṇān karoti / na ca sarvajñatācittotpādarasadhātuḥ śakyate sarvakarmakleśāvaraṇalohādibhiḥ paryādātuṃ tatkartuṃ veti // bhavagatiṣu vibhūtikāmairapi nātra saṃśayo viparyāso vā kartavyaḥ ityupadarśayannāha- suparīkṣitamaprameyadhībhirbahumūlyaṃ jagadekasārthavāhaiḥ / gatipattanavipravāsaśīlāḥ sudṛḍhaṃ gṛhṇ ata bodhicittaratnam // bca_1.11 // gataya eva pattanāni paṇyadravyakrayavikrayanagarāṇi iha pattanāni / tadvat śubhāśubhakarmapaṇyadravyakrayavikrayasthānāni gatipattanāni / teṣu vipravāso vipravasanameva śīlaṃ svabhāvo yeṣāṃ te tathoktāḥ / teṣāṃ saṃbodhanam / he gatipattanavipravāsaśīlāḥ, sudṛḍhaṃ gṛhṇata bodhicittaratnam / bodhicittameva ratnaṃ ratnamiva / yathā cintāmaṇimahāratnaṃ sarvadāridyadurgatipraśamanahetuḥ, (bcp 9) tathā idamapi bodhicittaratnam / ayamabhiprāyaḥ- vaṇija eva sukhasaṃpattilābhārthino yūyam / ataḥ idameva mahāratnaṃ mahatādareṇa gṛhṇata / kutaḥ? bahumūlyamiti hetupadametat / yasmādanarghamidaṃ sarvātiśāyi laukikalokottarasaṃpattinidānabhūtatvāt, tasmādidameva grāhyamityarthaḥ / kathamidaṃ jñāyata iti cedāha- suparīkṣitamiti / suṣṭhu nirūpitaṃ samyaṅ nirṇītamityarthaḥ / kairityāha- aprameyadhībhiḥ / aprameyā pramātumaśakyā dhīrbuddhiryeṣāṃ taiḥ mahāprājñaiḥ buddhabodhisattvaiḥ / etāvatā parīkṣāyāṃ skhalitamapi nāsti iti suparīkśitamucyate / punarapi kiṃbhūtaiḥ? jagadekasārthavāhaiḥ / sārthaṃ vāhayantītyaṇ / jagatāmeka eva sārthavāhāḥ karuṇāvaśavartino buddhā bhagavanto bodhisattvāśca, taiḥ / yathā khalu vaṇijāṃ hitāhitaprāptiparihārayorhitaiṣiṇo jñānavantaśca sārthavāhā netāro bhavanti, iti na tatra visaṃvādasaṃbhāvanā, tathā atrāpītyabhiprāyaḥ / tasmādidameva bodhicittaratnamanarghaṃ sudṛḍhaṃ grāhyamiti / etacca tatraivoktam- tadyathā kulaputra yāvaccandrasūryau manḍalaprabhayā avabhāsete / atrāntare ye keciddhana dhānyaratnajātarūparajatapuṣpadhūpagandhamālyavilepanaparibhogāḥ, te sarve vaśirājamahāmaṇiratnasya mūlyaṃ na kṣamante, evameva yāvat triṣvapi adhvasu sarvajñajñānaṃ dharmadhātuviṣayamavabhāsayati / atrāntare yāni kāni cit sarvadevamanuṣyasarvasattvasarvaśrāvakapratyekabuddhakuśalamūlāni sāsravānāsravāṇi sarvāṇi tāni bodhicittotpādavaśirājamahāmaṇiratnasya mūlyaṃ na kṣamante / [gaṇḍavyūhasūtra-500] iti // idamaparamasādhāraṇamatiśayavat kalpataroriva māhātmyamasya upadarśayannāha- kadalīva phalaṃ vihāya yāti kṣayamanyat kuśalaṃ hi sarvameva / satataṃ phalati kṣayaṃ na yāti prasavatyeva tu bodhicittavṛkṣaḥ // bca_1.12 // kadalī yathā palamekavāraṃ datvā na punaḥ phalati, tathā bodhicittādanyadapi kuśalaṃ sarvameva kiṃcideva vipāke paripakve na punaḥ phaladānasamarthaṃ bhavati / tāvataivāsya parikṣayāt, vipākasya ca avyākṛtatayā punaḥ phalānubandhābhāvāt / bodhicittasya punarayaṃ viśeṣaḥ ityāha- satatamityādi / sarvakālaṃ phalati devamanuṣyopapattiṣu sukhasaṃpattipradānāt kṣayaṃ na yāti tadanyakuśalavat, sthirasvabhāvatvāt / pratikṣaṇamanekaprakāraiḥ śubhameghapravāhairāpūryamāṇatvācca prasavatyeva tu bodhicittavṛkṣaḥ, avicchinnasukhasaṃpattiphalaprasavanāt, uttarottaramaparā paraguṇaviśeṣajananācca / bodhicittaṃ vṛkśa iva / upamitaṃ vyāghrādibhiḥ iti samāsaḥ / yasmādevam, tasmādanuparatamatiśayavatsarvasukhasaṃpadaḥ prāptukāmaiḥ prekṣāvadbhiridameva grāhyam / kathitaṃ caitadāryākṣayamatinirdeśe- (bcp 10) tadyathāpi nāma bhadanta śāradvatīputra mahāsamudrapatitasyodakabindornāstyantarā parikṣayaḥ paryādānaṃ yāvanna kalpaparyantaḥ iti, evameva bodhipariṇāmitasya kuśalamūlasya nāstyantarā parikṣayaḥ paryādānaṃ yāvanna bodhimaṇḍaniṣadanam // iti // na kevalaṃ sarvaśubhasaṃcayakāraṇam, akuśalapakṣakṣayaheturapi bodhicittamiti sārdhaślokenāha- kṛtvāpi pāpāni sudāruṇāni yadāśrayāduttarati kṣaṇena / śūrāśrayeṇeva mahābhayāni nāśrīyate tatkathamajñasattvaiḥ // bca_1.13 // bodhicittagrahaṇātpūrvaṃ kṛtvāpi pāpāni akuśalakarmāṇi narakādiṣu duḥsahaduḥkhadāyakatvāt sudāruṇāni atibhayaṃkarāṇi mahānti vā yasya bodhicittasyāśrayādāśrayaṇāt tadutpādanarakṣaṇavardhanasevanalakṣaṇāt uttarati nistarati / tatsāmarthyābhibhavena atikrāmatītyarthaḥ / kṣaṇena ekasminneva kṣaṇe mahataḥ puṇyarāśeḥ samupārjanāt / tadutpādanamātreṇa / kathamivottarati? śūrāśrayeṇeva mahābhayāni balavatpuruṣāśrayeṇa yathā mahāparādhaṃ kṛtvāpi kaściduttarati tadaparādhaphalānnirbhayo bhavati, tathā prakṛte 'pi / tadevaṃbhūtaṃ bodhicittaṃ kathaṃ kimiti nāśrīyate na sevyate? ajñasattvaiḥ prajñāvikalairmūḍhajanairityarthaḥ / āśrayaṇīyameva tadbhavediti bhāvaḥ / idamapi tatraivoktam- tadyathā kulaputra śūrasaṃniśritaḥ puruṣaḥ sarvaśatrubhyo na bibheti, evameva bodhicittotpādaśūrasaṃniśrito bodhisattvaḥ sarvaduścaritaśatrubhyo na bibhetīti // aparamapi bodhicittātpāpakṣayadṛṣṭāntamāha- yugāntakālānalavanmahānti pāpāni yannirdahati kṣaṇena / yugāntakāle pralayasamaye analo bahniḥ saptasūryodayasamudbhūtaḥ yathā sarvaṃ kāmādhātuṃ saprathamadhyānaṃ nirdahati, niḥśeṣaṃ dahati yathā bhasmāpi nāvaśiṣyate, tadvat pāpāni / kiṃbhūtāni? mahānti sumeruprakhyāni mahārauravādiduḥkhavipākāni yad bodhicittaṃ nirdahati tadvipākopaghātānnirmūlayati / kṣaṇena nacireṇa / nāśrīyate tatkathamajñasattvairiti saṃbandhaḥ kāryaḥ // etadapi tatraivoktam- kalpoddāhāgnibhūtaṃ sarvaduṣkṛtanirdahanatayā / pātālabhūtaṃ sarvākuśaladharmaparyādānakaraṇatayā iti // nanu kṛtakarmāvipraṇāśavādī bhagavān, tat kathamidamabhidhīyate? satyamucyate / bodhicittaprasūte pratikṣaṇamākāśadhātuvyāpake mahati puṇyaughe 'ntarbhūtatayā lavaṇapalopamanyāyena aprajñāyamānatvāt, balavatā pratipakṣeṇa abhībhūtatvācca, phaladānāsamarthaṃ dagdhameva tadityadoṣaḥ / yadi vā nirupāyābhisaṃdhinā taduktam- nābhuktaṃ kṣīyate karmeti / idaṃ tu sarvapāpanirmūlane (bcp 11) mahānupāyaḥ / tathā hi- yadā bodhisattvaḥ sarvasattvānākāśadhātuvyāpinaḥ sarvaduḥkhāt samuddhṛtya sarvasukhasaṃpannān kariṣyāmītyadhyāśayena vicintayati / pūrvakṛtaṃ ca pāpaṃ vidūṣaṇāsamudācārādibhiḥ kṣapayati, tadā bodhicittabalādeva tatsaṃtāne pāpasya kaḥ sadbhāvaḥ, yena codyasyāvakāśaḥ syāditi sarvaṃ nirākulam / etāvatā yaduktam- tajjīyate 'nyena śubhena kena iti, tadapi vispaṣṭīkṛtam / anye punaḥ- aniyatavipākāpekṣayā sarvametaducyate, niyatavipākasya tu karmaṇaḥ kenacitpratiṣeddhumaśakyatvādityāhuḥ // itthamapi bodhicittamupādeyamityāha- yasyānuśaṃsānamitānuvāca maitreyanāthaḥ sudhanāya dhīmān // bca_1.14 // yasya bodhicittasya anuśaṃsān svābhāvikān guṇān amitān apramāṇān maitreyanāthaḥ bhagavānajitaḥ / kiṃbhūtaḥ? dhīmān bodhisattvaḥ / uvāca uktavān / sudhanāya sudhananāmne bodhisattvāya / tathā ca āryagaṇḍavyūhasūtre [varṇitam- bodhicittaṃ hi kulaputra bījabhūtaṃ sarvabuddhadharmāṇām / kṣetrabhūtaṃ sarvajagacchukladharmavirohaṇatayā / dharaṇibhūtaṃ sarvalokapratiśaraṇatayā / yāvat pitṛbhūtaṃ sarvabodhisattvārakṣaṇatayā / pe......... / vaiśravaṇabhūtaṃ sarvadāridyasaṃchedanatayā / cintāmaṇirājabhūtaṃ sarvārthasaṃsādhanatayā / bhadraghaṭabhūtaṃ sarvābhiprāyaparipūraṇatayā / śaktibhūtaṃ kleśaśatruvijayāya // ityādi vistaraḥ // nāśrīyate tat kathamajñasattvaiḥ iti atrāpi yojanīyam // idānīṃ bodhicittasya prabhedaṃ darśayannāha- tadbodhicittaṃ dvividhaṃ vijñātavyaṃ samāsataḥ / bodhipraṇidhicittaṃ ca bodhiprasthānameva ca // bca_1.15 // tat samanantarapradarśitānuśaṃsaṃ bodhicittaṃ dvividhaṃ dviprakāraṃ vijñātavyaṃ veditavyam / gotrabhūmyādigatānekaprakārasaṃbhave 'pi kathaṃ dvividhamityāha- samāsataḥ / aparaprakārasaṃbhave 'pi saṃkṣepataḥ idaṃ dvividhamucyate / dvividhamapi katham? bodhipraṇidhicittamityekam, bodhiprasthānamiti dvitīyam / bodhau praṇidhiḥ, tadeva cittaṃ tatra vā cittam / yaccittaṃ praṇidhānādutpannaṃ bhavati dānādipravṛttivikalaṃ ca, tat praṇidhicittam / tadyathā- sarvajagatparitrāṇāya buddho bhaveyamiti prathamataraṃ prārthanākārā cetanā / prasthāne cittaṃ prasthānameva vā cittam / cittasya tatsvabhāvatvāt / pūrvakamanaskārapuraḥsarameva yataḥ prabhṛti saṃvaragrahaṇapūrvakaṃ saṃbhāreṣu pravartate, tat prasthānacittam / iti uktakrameṇa dvaividhyam / iyāneva bhedaḥ iti evakāreṇa pratipādayati / cakāradvayaṃ parasparasamuccaye / dvayorapi bodhicittatvaṃ darśayati / tena pūrvakaṃ bodhicittaṃ na bhavatīti śaṅkāṃ nirasyati / śūraṃgamasūtre ādyotpāditasyāpi bodhicittasya buddhatvahetutvābhidhānāt / tathā āryagaṇḍavyūhe coktam- (bcp 12) durlabhāḥ kulaputra te sattvāḥ sattvaloke ye anuttarasyāṃ samyaksaṃbodhau cittaṃ praṇidadhati / tato 'pi durlabhatamāste sattvāḥ ye anuttarāṃ samyaksaṃbodhimanuprasthitāḥ // iti // idānīmuktameva prabhedamudāharaṇena vyaktīkurvannāha- gantukāmasya gantuśca yathā bhedaḥ pratīyate / tathā bhedo 'nayorjñeyo yāthāsaṃkhyena paṇḍitaiḥ // bca_1.16 // yathā kaścit puruṣaḥ abhimatadeśaprāptaye gantukāmaḥ gamanābhiprāyaḥ, na tu punargacchatyeva, anyaḥ punastatprāptaye prasthito gacchatyeva / yadvadyathā / tayorbhedo viśeṣaḥ pratīyate avagamyate, tadvattathā bhedo nānātvamanayorbodhipraṇidhiprasthānacetasorjñeyaḥ avaboddhavyaḥ paṇḍitairvicakṣaṇaiḥ / katham? yāthāsaṃkhyena / svārthe 'pyaṇ / prāktanaṃ praṇidhicittasya nidarśanaṃ paścāttanaṃ prasthānacetasaḥ iti saṃkhyārthaḥ // tadetat praṇidhicittaṃ pratipattivikalamapi saṃsāre mahāphalaṃ bhagavatā varṇitamityāha- bodhipraṇidhicittasya saṃsāre 'pi phalaṃ mahat / yadi nāma tat pratipattivikalam, tathāpi tasya āstāṃ tāvad buddhatvam, saṃsāre 'pi devamanuṣyopapattisvabhāvaṃ sukhasaṃpattilakṣaṇaṃ phalaṃ mahat, anyasmāt kuśalād bṛhat / satataṃ phalatītyādiviśeṣaṇaviśiṣṭatvāt / tathā coktamāryamaitreyavimokṣe [=gaṇḍavyūhasūtra-508]- tadyathāpi nāma kulaputra bhinnamapi vajraratnaṃ sarvaprativiśiṣṭaṃ suvarṇālaṃkāramabhibhavati, vajraratnanāma ca na vijahāti, sarvadāridyaṃ ca vinivartayati, evameva kulaputra pratipattibhinnamapi sarvajñatācittotpādavajraratnaṃ sarvaśrāvakapratyekabuddhaguṇasuvarṇālaṃkāramabhibhavati, bodhicittanāma ca na vijahāti, saṃsāradāridyaṃ ca vinivartayatīti // tasmād yo 'pi pāramitāsu sarveṇa sarvaṃ sarvathā śikṣitumasamarthaḥ, tenāpi bodhicittamutpādanīyam / evamupāyaparigraheṇa mahāphalatvāt / yathoktamāryāpararājāvavādakasūtre- yasmāt tvaṃ mahārāja bahukṛtyo bahukaraṇīyaḥ, asahaḥ sarveṇa sarvaṃ sarvathā sarvadā dānapāramitāyāṃ śikṣitum, yāvat prajñāpāramitāyāṃ śikṣitum / tasmāttarhi tvaṃ mahārāja evameva saṃbodhicchandaṃ śraddhāṃ prārthanāṃ praṇidhiṃ ca, gacchannapi tiṣṭhannapi niṣaṇṇo 'pi śayāno 'pi jāgradapi bhuñjāno 'pi pibannapi, satatamamitamanusmara, manasi kuru, bhāvaya / sarvabuddhabodhisattvapratyekabuddhāryaśrāvakapṛthagjanānāmātmanaśca atītānāgatapratyutpannāni kuśalamūlānipiṇḍayitvā tulayitvā anumodayasva agrayā anumodanayā / anumodya ca sarvabuddhabodhisattvapratyekabuddhāryaśrāvakāṇāṃ pūjākarmāṇi niryātaya / niryātya ca sarvasattvasādhāraṇāni kuru / tataḥ sarvasattvānāṃ yāvat sarvajñatāpratilambhāya sarvabuddhadharmaparipūraṇāya dine dine traikālyamanuttarāyāṃ samyaksaṃbodhau pariṇāmaya / evaṃ khalu tvaṃ mahārāja pratipannaḥ san rājyaṃ ca kārayiṣyasi, rājyakṛtyāni ca na hāpayiṣyasi, bodhisaṃbhārāṃśca paripūrayiṣyasi // ityādikamuktvāha- (bcp 13) sa khalu punastvaṃ mahārāja samyaksaṃbodhicittakuśalamūlavipākena anekakṛtvo deveṣu upapanno 'bhūḥ / anekakṛtvo manuṣyeṣu upapanno 'bhūḥ / sarvāsu ca devamanuṣyopapattiṣu ādhipatyaṃ kārayiṣyasi / iti vistaraḥ // iti caryāvikale 'pi bodhicitte nāvamanyanā kāryā / tasyāpi anantasaṃsāre sukhaprasavanāt / yat punaḥ pratipattisāraṃ bodhicittaṃ tadatitarāṃ vipulaphalameveti siddhamityāha- na tvavicchinnapuṇyatvaṃ yathā prasthānacetasaḥ // bca_1.17 // na tu na punaḥ / yathā prasthānacittasya avicchinnapuṇyatvaṃ nirantaraśubhapravāha vāhitvam, na tathā asyeti bhāvaḥ // idameva avicchinnapuṇyatvaṃ vṛttadvayena prasādhayannāha- yataḥ prabhṛtyaparyantasattvadhātupramokṣaṇe / samādadāti taccittamanivartyena cetasā // bca_1.18 // tataḥprabhṛti suptasya pramattasyāpyanekaśaḥ / avicchinnāḥ puṇyadhārāḥ pravartante nabhaḥsamāḥ // bca_1.19 // yataḥprabhṛtiḥ yasmādārabhya / na vidyate paryantaḥ iyattā asyeti aparyantasya ākāśadhātuvyāpinaḥ sattvadhātoḥ / pramokṣaṇe pramokṣe sarvaduḥkhopaśamanimitte / samādadāti taccittam, samyaksaṃbodhicittaṃ samādāya vartate / katham? anivartyena cetasā apravṛttibhraṣṭena manasā / tataḥprabhṛti tadādiṃ kṛtvā / suptasya middhākrāntacittasya pramattasya vikṣiptacittasyāpi / ubhayatrāpi saṃbadhyate / upalakṣaṇaṃ caitat / gacchato 'pi tiṣṭhato 'pi niṣaṇṇasyāpi bhuñjānasyāpi mūrcchādyavasthāyāmapītyādi draṣṭavyam / anekaśa iti / pratikṣaṇamanekavāram / avicchinnāḥ puṇyadhārāḥ nirantarasaṃtatayaḥ śubhavegāḥ pravartante / nabhaḥsamāḥ pratikṣaṇamākāśadhātupramāṇāḥ / tasmāt pratipattisāreṇa bodhisattvena bhavitavyam / āryasamādhirāje coktam- tasmāt pratipattisāro bhaviṣyāmi, ityevaṃ kumāra śikṣitavyam / tat kasya hetoḥ? pratipattisārasya kumāra na durlabhā bhavati anuttarā samyaksaṃbodhiriti [samādhi-10] // avicchinnapuṇyaṃtvamasya bhagavataivoktamityupadarśayannāha- idaṃ subāhupṛcchāyāṃ sopapattikamuktavān / hīnādhimuktisattvārthaṃ svayameva tathāgataḥ // bca_1.20 // idameva aprameyapuṇyatvaṃ svayameva ātmanaiva tathāgato buddho bhagavānuktavān kathitavān / kva? subāhupṛcchāyāṃ subāhupṛcchānāmni sūtre / katham? sopapattikaṃ sayuktikam / kimartham? hīnādhimuktisattvārtham / hīne śrāvakapratyekabuddhayāne adhimuktiḥ śraddhā chando vā (bcp 14) yeṣāṃ te / te sattvāśca / tebhya idaṃ tadartham / tat prayojanamuddiśyetyarthaḥ / tathā hi- ye aniyatagotrāściratarakālena bahutarasaṃbhāropārjanabhītā mahāyānāccittaṃ vyāvartya laghutarakālena alpatarasaṃbhārasādhye śrāvakapratyekabuddhayāne cittamutpādayanti, tadvayāvartanārthaṃ bhagavānupapattimāha // tāmevopapattiṃ vṛttadvayena kathayannāha- śiraḥśūlāni sattvānāṃ nāśayāmīti cintayan / aprameyeṇa puṇyena gṛhyate sma hitāśayaḥ // bca_1.21 // kimutāpratimaṃ śūlamekaikasya jihīrṣataḥ / aprameyaguṇaṃ sattvamekaikaṃ ca cikīrṣataḥ // bca_1.22 // katipayajanānāṃ mastakapīḍāṃ nāśayāmi mantreṇa agadena vā, ityevaṃ manasi kurvan apramāṇena sukṛtena asau kalyāṇābhiprāyo gṛhīto draṣṭavyaḥ / kiṃ punarapramāṇaṃ saṃsāraduḥkhaṃ pratisattvamapramāṇasya jagato hartumicchataḥ / api ca tacchūlamapanīya sarvasattvān sarvaguṇasamaṅginaḥ kartumicchataḥ kimaprameyaṃ puṇyaṃ na bhavati? iti vibhaktivipariṇāmena yojanīyam / avicchinnāḥ puṇyadhārāḥ kimuta tasya na pravartante nabhaḥsamā iti / tasmād yathā saṃbhārabāhulyasādhyaṃ buddhatvam, yathā saṃbhāravaipulye 'pi pratikṣaṇamiti hetuviśeṣādatraiva mahāyāne mahānlābhaḥ / ato nāsmaccittamabhayasthāne kātaratayā vinivartanīyamityupadarśitaṃ bhavati / yadvakṣyati- kṣapayan pūrvapāpāni pratīcchan puṇyasāgarān / bodhicittabalādeva śrāvakebhyo 'pi śīghragaḥ // iti // [bodhi. 7.29] yaścaivaṃ sarvasattvānāṃ hitasukhārthamudyujyate, sa devādibhyo 'pyasādhāraṇaguṇātvāt praśasya ityupadarśayannāha- kasya mātuḥ piturvāpi hitāśaṃseyamīdṛśī / devatānāmṛṣīṇāṃ vā brahmaṇāṃ vā bhaviṣyati // bca_1.23 // kasya sattvasya / māturjananyāḥ / kasya piturvā janakasya / devatānāṃ somavaruṇādīnām / ṛṣīṇāṃ vā vasiṣṭhagotamādīnām / brahmaṇāṃ vā vedhasām / iyamīdṛśī hītāśaṃsā hitopasaṃhāramatiḥ yādṛśī samanantaraṃ pratipāditā bodhisattvasya bhaviṣyati iti / āstāṃ tāvat bhūtā bhavati vā, bhaviṣyatyapi naiva kasyacidbodhisattvamantareṇānyasya // kutaḥ punaretadityāha- teṣāmeva ca sattvānāṃ svārthe 'pyeṣa manorathaḥ / notpannapūrvaḥ svapne 'pi parārthe saṃbhavaḥ kutaḥ // bca_1.24 // (bcp 15) teṣāṃ mātrādīnāṃ svārthe 'pi ātmanaḥ kṛte 'pi eṣa manorathaḥ sarvaduḥkhamapahartum, apramāṇaguṇānādhātuṃ notpannapūrvaḥ abhūtapūrvaḥ svapne 'pi / āstāṃ tāvajjāgradavasthāyāṃ buddhipūrvakamutpannaḥ / parārthe kadācidutpadyeta ityāha- parārthe saṃbhavaḥ kutaḥ / ātmā hi vallabho lokasya parasmāt / tatraiva cennāsti, parārthe saṃbhāvanāpi kutaḥ? athavā / svapne 'pi parārthe saṃbhavaḥ kutaḥ iti yojyam // tadevamasādhāraṇatvaṃ bodhisattvasya pratipādya upasaṃharannāha- sattvaratnaviśeṣo 'yamapūrvo jāyate katham / yatparārthāśayo 'nyeṣāṃ na svārthe 'pyupajāyate // bca_1.25 // evamatyadbhutakarmakāritayā durlabhotpādāt sattva eva ratnaviśeṣaḥ apūrvaḥ anupalabdhapūrvaḥ / ayamiti yādṛśaguṇo 'tra kathitaḥ / jāyate katham / kathamityadbhute / kasmāt punarevamucyate? āha- yatparārtheti / yasya mahātmanaḥ parārthāśayaḥ anyeṣāṃ sattvānāmuktakrameṇa na svārthe 'pyupajāyate ityasmāt // atra ca anye 'pi bodhicittotpādakasya guṇā vaktavyāḥ / yathā āryagaṇḍavyūhe bhagavatā āryamaitreyeṇa sudhanamadhikṛtya udbhāvitāḥ / te ca ativistareṇa śāstrakṛtā śikṣāsamuccaye darśitāśca, tatraiva avadhārayitavyā // punarapi bodhicittānuśaṃsādvāreṇa bodhisattvasyāprameyapuṇyatvamāha- jagadānandabījasya jagadduḥkhauṣadhasya ca / cittaratnasya yatpuṇyaṃ tatkathaṃ hi pramīyatām // bca_1.26 // sarvasattvānāṃ sarvaprāmodyakāraṇasya devādisarvasaṃpattinidānabhūtatvāt / cittaratnasya bodhicittasya yat puṇyaṃ tat kathaṃ hi pramīyatām, kena prakāreṇa nāma saṃkhyeyatām / ativipulatayā pramātumaśakyatvāt / etaduktamāryavīradattaparipṛcchāyām- bodhicittāddhi yatpuṇyaṃ tacca rūpi bhavedyadi / ākāśadhātuṃ saṃpūrya bhūyaścottari tadbhavet // iti // yadi nāma sāmānyena nirdeśaḥ, tathāpi prasthānacittasyeti draṣṭavyam, tasyaiva prakṛtatvāt / punarapi tasyaiva viśeṣaṇamāha- jagadduḥkhauṣadhasya ceti / sarvaprāṇabhṛtāṃ kāyikacaitasikasarvaduḥkhanivartanatayā sarvavyādhiharaṇamahāgadasvabhāvatvāt / tadanena abhyudayaniḥśreyasahetutvaṃ bodhicittasya pratipāditaṃ bhavati / ato yuktameva asya asaṃkhyeyapuṇyatvamityuktaṃ bhavati // kathaṃ punaretadyuktamityāśaṅkaya pratipādayannāha- hitāśaṃsanamātreṇa buddhapūjā viśiṣyate / kiṃ punaḥ sarvasattvānāṃ sarvāsaukhyārthamudyamāt // bca_1.27 // (bcp 16) sarvajagatparitrāṇāya buddho bhaveyamityadhyāśayena āśaṃsanāt prārthanāt kevalāt pratipattivikalādbodhicittādityarthaḥ / yatpuṇyaṃ bhavati tadbuddhapūjāmatiśete ityāgamādbhavatyeva puṇyaskandhaprasavahetuḥ / iti prathamasya bodhicittasya māhātmyamuktam / etadapi tatraivoktam- gaṅgāvālikasaṃkhyāni buddhakṣetrāṇi yo naraḥ / dadyātsadratnapūrṇāni lokanāthebhya eva hi // yaścaikaḥ prāñjalirbhūtvā cittaṃ bodhāya nāmayet / iyaṃ viśiṣyate pūjā yasyānto 'pi na vidyate // iti // kiṃ punaḥ sarvaduḥkhitajanānāṃ sarvaduḥkhamapanīya sarvasukhasaṃpannān kariṣyāmītyudyogakaraṇādatiśayavat puṇyaṃ na bhavati // nanu hitāhitaprāptiparihārayoḥ svayameva sattvā vicakṣaṇāḥ / tat kutrodyamasyopayoga iti vṛttatritayena pariharannāha- duḥkhamevābhidhāvanti duḥkhaniḥsaraṇāśayā / sukhecchayaiva saṃmohāt svasukhaṃ ghnanti śatruvat // bca_1.28 // yasteṣāṃ sukharaṅkāṇāṃ pīḍitānāmanekaśaḥ / tṛptiṃ sarvasukhaiḥ kuryātsarvāḥ pīḍāścchinatti ca // bca_1.29 // nāśayatyapi saṃmohaṃ sādhustena samaḥ kutaḥ / kuto vā tādṛśaṃ mitraṃ puṇyaṃ vā tādṛśaṃ kutaḥ // bca_1.30 // duḥkhānniḥsaraṇābhiprāyāḥ prāṇātipātādibhirakuśalaiḥ karmabhiḥ kṣudhādiduḥkhapratīkāramicchantaḥ / duḥkhameva narakādiprapātavedanāsvabhāvam / abhidhāvanti tadabhimukhāḥ pravartante / duḥkhameva praviśantītyarthaḥ / śalabhā iva dīpaśikhāmiti / ata eva sukhecchayaiva sukhābhilāṣeṇaiva svasukhaṃ ghnanti śatruvat / ātmasukhaghātāya kathamātmanaiva śatravo bhavantīti cet, saṃmohād viparyāsavaśāt hitāhitaprāptiparihārayoḥ parijñānābhāvāt // ato yaḥ puṇyātmā akāraṇavatsalaḥ teṣāṃ viparyastānāṃ sukharaṅkāṇāṃ sukhabhilāṣukāṇāṃ sarvaśo 'labdhasukhānāṃ pīḍitānāṃ duḥkhitānām / anekaśa iti anekairduḥkhaśatairbahudhā bādhitānāṃ tṛptimāpyāyanaṃ sarvasukhaiḥ kuryāt kāyikacaitasikaiḥ / yadi vā / anekaśaḥ anekaprakāraṃ tṛptiṃ sarvasukhaiḥ kuryāt iti yojanīyam / na sukhatṛptimātraṃ janayati, kiṃ tarhi sarvāḥ pīḍāḥ samastā duḥkhā vedanāścchinatti ca śamayati ca // na kevalaṃ duḥkhapraśāntiṃ sukhatṛptiṃ ca karoti, nāśayatyapi saṃmoham, aparijñānamapi nivartayati / apathamidameṣa panthā bhayamata ita eta gāta māsādam / iti heyopādeyamārgaprakāśanāt / yaścaivaṃ paravyasananivartanaparatanno hitasukhavidhānatatparaśca (bcp 17) sarvabhūtānām / sādhustena samaḥ kutaḥ, tena mahātmanā tulyaḥ sādhuḥ kutaḥ? naiva kutaścidvidyate akāraṇaparamavatsalasvabhāvatvāt / kuto vā tādṛśaṃ mitram, hitasukhopasaṃhārapravaṇamānasaṃ paramaviśvāsasthānaṃ tādṛśaṃ tatsamaṃ mitram, suhṛt kutaḥ? naiva saṃbhavati / puṇyaṃ vā tādṛśaṃ kutaḥ? evaṃ viharato bodhisattvasya yat puṇyamupajāyate, tadapi na kenacitpuṇyena samānam // kṛte yaḥ pratikurvīta so 'pi tāvatpraśasyate / avyāpāritasādhustu bodhisattvaḥ kimucyatām // bca_1.31 // pūrvaṃ bhayasaṃkaṭavyasaneṣu upakṛtamanena ityupakṛte sati pratyupakāraṃ karoti yaḥ, so 'pi tāvat praśasyate lokena stūyate sādhurayamiti / yaḥ punaravyāpāritasādhuḥ anabhyarthitakalyāṇopanetā bodhisattvaḥ, kimucyatāṃ kimaparamabhidhīyatām? tasya praśaṃsā kartumaśakyetyarthaḥ // dṛṣṭavyavahāramapekṣyāpi bodhisattvasya puṇyamāhātmyamudbhāvayannāha- katipayajanasattradāyakaḥ kuśalakṛdityabhipūjyate janaiḥ / kṣaṇamaśanakamātradānataḥ saparibhavaṃ divasārdhayāpanāt // bca_1.32 // parimitasattvānāmāhārapānamātradānasamādānamādiśan puṇyakarmā ayamiti pūjyate satkriyate janaiḥ satkarmaratairlokaiḥ / tadapi dānaṃ kṣaṇam, na sakalamahaḥ, tadardhaṃ vā, api tu muhūrtamekam / aśanakamātradānata iti / kutsitamaśanamaśanakam, apraṇītaṃ bhojanam, tadeva kevalaṃ tanmātram, tathāvidhavyañjanarahitam / tasya dānataḥ parityāgataḥ / katham? saparibhavam / kriyāviśeṣaṇametat / satiraskāraṃ namaskārāpuraḥsaram / haṭhātsatrāgāraṃ praviśataḥ khaṭacapeṭādinā prahṛtyeti yāvat / punaḥ kiṃbhūtāt? divasārdhayāpanāt praharadvayopastambhanāt / madhyānhe bhuktvā sāyaṃ punarāhārānveṣaṇāt // bodhisattvasya punaretadviparītaṃ dānamiti pratipādayannāha- kimu niravadhisattvasaṃkhyayā niravadhikālamanuprayacchataḥ / gaganajanaparikṣayākṣayaṃ sakalamanorathasaṃprapūraṇam // bca_1.33 // na vidyate avadhiriyattā / iyadbhayaḥ śatasahasralakṣakoṭisaṃkhyebhyo dāsyāmi, tataḥ paraṃ neti na sattvānāṃ gaṇanayā dadāti, kiṃ tu niravadhisattvasaṃkhyayā / nāpi niyatakālam, (bcp 18) api tu niravadhikālam / kalpaśatasahasralakṣakoṭiśataṃ yāvaddāsyāmi, tataḥ paraṃ neti sāvadhikaṃ na dadāti / gaganeti / gaganamiva janāḥ gaganajanāḥ / yathā ākāśamaparyantaṃ tathā jano 'pītyarthaḥ / yadi vā / gaganaṃ ca janāśca te gaganajanāḥ / teṣāṃ parikṣayaḥ paryavadānam / yāvadākāśadhāturyāvacca sattvā na parinirvṛtāḥ tāvadavadhikam / yadvakṣyati- ākāśasya sthitiryāvadyāvacca jagataḥ sthitiḥ / tāvanmama sthitirbhūyāt iti / [bodhi. 10.55] tasmādakṣayam, na vidyate kṣayaḥ paryanto 'syeti kṛtvā / ayamabhiprāyaḥ- gaganajanaparikṣayāvadhi yaddānaṃ tadvastuto 'kṣayameva, teṣāṃ parikṣayābhāvāt / nāpi pratiniyataṃ vastu, api tu sakalamanorathasaṃprapūraṇam / yadyasyābhimataṃ tat sarvamanavadyamabhiprāyālhādanakaraṃ paramapremagauravasatkārapriyavacanapuraḥsaraṃ pramuditamanasā anuprayacchato bodhisattvasya kiṃ punaḥ pūjā na yujyate? tasya sutarāṃ yujyate iti yojyam / yaduktaṃ nārāyaṇaparipṛcchāyām- na tadvastu upādātavyaṃ yasmin vastuni nāsya tyāgacittamutpadyate / na tyāgabuddhiḥ krameta / yāvat ayaṃ mamātmabhāvaḥ sarvasattvebhya utsṛṣṭaḥ parityaktaḥ, prāgeva bāhyāni vastūni / yasya yasya sattvasya yena yena yadyat kāryaṃ bhaviṣyati, tasmai tasmai tattaddāsyāmi / tatsaṃvidyamānaṃ hastaṃ hastārthikebhyo dāsyāmi, yāvat śiraḥ śirorthikebhyaḥ parityakṣyāmi, kaḥ punarvādo bāhyeṣu vastuṣu / yaduta dhanadhānyajātaruparajataratnābharaṇahayarathagajavāhanagrāmanagaranigamajanapadarājyarāṣṭrarājadhānīpattanadāsīdāsakarmakarapauruṣeyaputraduhitṛparivāreṣu / iti vistaraḥ // evaṃ ca guṇaratnasamuccayasthāne parahitasukhavidhānaikaparamamahāvrate bodhisattve svātmahitakāmaiḥ svacittaṃ rakṣitavyaṃ prayatnataḥ ityupadarśayannāha- iti sattrapatau jinasya putre kaluṣaṃ sve hṛdaye karoti yaśca / kaluṣodayasaṃkhyayā sa kalpān narakeṣvāvasatīti nātha āha // bca_1.34 // ityevamuktakrameṇa sattrapattau sarvadā sukhadānapatau jinasya putre sugatasya sute / bodhisattve ityarthaḥ / kaluṣaṃ pāpacittaṃ sve hṛdaye ātmacittasaṃtāne karoti utpādayati durātmā yaḥ, sa narakeṣvāvasati iti nātho buddho bhagavānāha brūte / upānvadhyāḍvasaḥ iti karmatve prāpte adhikaraṇavivakṣā / kiyad yāvat kaluṣodayasaṃkhyayā kalpān / yāvataḥ kṣaṇāṃstatsaṃtāne kaluṣacittamutpadyate, tāvataḥ kalpān kaluṣacittakṣaṇasaṃkhyān narakeṣu tiṣṭhatīti bhāvaḥ / yaduktaṃ praśāntaviniścayaprātihāryasūtre- (bcp 19) yāvanti mañjuśrīrbodhisattvo bodhisattvasyāntike pratighacittānyutpādayati avamanyanācittāni vā, tāvataḥ kalpāṃstena saṃnāhaḥ saṃnaddhavyaḥ- vastavyaṃ mayā mahānarakeṣu iti // nanu tathāgatasya duṣṭacittena rudhiramutpādayato nāvīcau cittotpādanakṣaṇasaṃkhyayā kalpān avasthitiruktā / na tathāgatāt kaścidadhikataraḥ saṃbhavati trailokye / tat kathamidamatidurghaṭaṃ nīyate? satyam / na khalu yathābhūtamasmin naye vastutattvavyavasthā / sarvasya pravacanasya neyanītārthatayā vyavasthāpanāt / na hi kaścit tathāgate sadevako 'pi loko duṣṭacittamutpādayituṃ kṣamate / analpakalpasaṃkhyayā abhyāsena sarvasattveṣu maitracittasya sātmībhāvāt, nāsya kāye śastraṃ kramatīti maitracittasyānuśaṃsakathanāt / na ca karmaplutiriha vastuto darśitā / karmāvaraṇasya buddhānāṃ prahīṇatvāt / tasmādvaineyajanābhisaṃdhinā tadupadarśitaṃ na paramārthataḥ / bodhisattvāpakāre tu buddhatvameva samūlopaghātamupahataṃ bhavet / tathā ca sadevakasya lokasya arthaḥ upahato bhavet / yathāgamamidamuktam / paramārthamiha bhagavāneva jānāti / idamuktaṃ ca śraddhābalādhānāvatāramudrāsūtre- yaḥ kaścinmañjuśrīḥ kulaputro vā kuladuhitā vā gaṅgānadīvālukāsamān stūpān vinipātayeddahedvā, yaścānyaḥ kulaputro vā kuladuhitā vā mahāyānādhimuktasya bodhisattvasya mahāsattvasya vyāpādakhilakrodhacittamutpādya ākrośayet paribhāṣayet, ayaṃ tato 'saṃkhyeyataraṃ pāpaṃ praviśati / tat kasmāddhetoḥ? bodhisattvanirjātā hi buddhā bhagavantaḥ, buddhanirjātāśca stūpāḥ sarvasukhopadhānāni ca sarvadevanikāyāśca / bodhisattvamasatkṛtya sarvabuddhā asatkṛtā bhavanti / bodhisattvaṃ satkṛtya sarvabuddhāḥ satkṛtā bhavanti / ityādi // yasya punastatra prasannaṃ cittamutpadyate, tasya kiyat puṇyaphalamupajāyate, ityāha- atha yasya manaḥ prasādameti prasavettasya tato 'dhikaṃ phalam / mahatā hi balena pāpakaṃ jinaputreṣu śubhaṃ tvayatnataḥ // bca_1.35 // yasya punaḥ puṇyātmano manaḥ prasādamupayāti bodhisattve, prasavettasya tato 'dhikaṃ phalam, tasya prasannacittasya prasavedupajāyeta tato 'dhikaṃ phalaṃ tasmātpūrvakapāpaphalād bahutaraṃ puṇyakarmaphalaṃ vipākaviśeṣāt prasavedutpadyeta / yadi vā / tatsamadhikavipākaphalādhāyakaṃ karmaiva phalamucyate / adhikataraphalajanakaṃ karma upajāyate iti yāvat / uktaṃ ca niyatāniyatāvatāramudrāsūtre- sacenmañjuśrīḥ daśasu dikṣu sarvalokadhātuṣu sarvasattvā utpāṭitākṣā bhaveyuḥ parikalpamupādāya / (bcp 20) atha kaścideva kulaputro vā kuladuhitā vā teṣāṃ sarvasattvānāṃ maitracittastānyakṣīṇi janayet parikalpamupādāya / yo 'nyo vā mañjuśrīḥ kulaputro vā kuladuhitā vā mahāyānādhimuktaṃ bodhisattvaṃ prasannacittaḥ paśyet, ayaṃ tato 'saṃkhyeyataraṃ puṇyaṃ prasavati / iti // tasmādasmin mahati puṇyakṣetre śubhacittameva karaṇīyamātmajñaiḥ // api ca / ito 'pi śubhacittameva kartumucitam / yasmānmahatā balena paramakṛcchreṇa pāpakaṃ pāpameva pāpakaṃ kutsitatvādvā duṣkṛtaṃ karma bodhisattveṣu kriyate, teṣāṃ sakalakāyavāṅyanaḥpracārasya prasādajanakatvāt / bodhicittaprabhāvācca na bodhisattveṣu kasyacidapakāracittamutpadyate / etaduktamāryamañjuśrīvimokṣe- tadyathā kulaputra cintāmaṇiratnarājamukuṭāvabaddhānāṃ mahānāgarājñāṃ nāsti paropakramabhayam, evameva bodhicittamahākaruṇācintāmaṇiratnarājamukuṭāvabaddhānāṃ bodhisattvānāṃ nāsti durgatyapāyaparopakramabhayam / iti // ataḥ kimarthamanarthopārjanaṃ kaṭukaphalaṃ teṣu prayatnataḥ prārabhyate? ata eva śubhaṃ tvayatnataḥ, saṃgrahavastvādibhiḥ sarvasattvahitasukhakarmakāritvāt pariśuddhakarmakāritayā, kvacidapi skhalitābhāvācca / aprayatnata eva prītiprasādaprāmodyamupajāyate teṣu / ataḥ kuśalaṃ punarayatnata eva prasūyate // sāṃpratamutpāditabodhicitteṣu atiśayavatā ātmanā manaḥprasādamāviṣkurvan śāstrakārastān namasyannāha- teṣāṃ śarīrāṇi namaskaromi yatroditaṃ tadvaracittaratnam / yatrāpakāro 'pi sukhānubandhī sukhākarāṃstān śaraṇaṃ prayāmi // bca_1.36 // teṣāṃ puruṣakuñjarāṇāṃ śarīrāṇi ātmabhāvān namaskaromi praṇipatya vande / yatra yeṣu (yeṣāṃ?) saṃtāneṣu uditamutpannaṃ taduktānuśaṃsaṃ varacittaratnam / cittameva ratnaṃ cintāmaṇisadṛśam / varaṃ śreṣṭhaṃ sarvadāridyaduḥkhāpahāritvāt / tacca tadvaracittaratnaṃ ceti vigrahaḥ / taditi bhinnaṃ vā / iyaṃ ca adhikaguṇādhārasya satkṛtiḥ / aparamapi tadviśeṣaṇamāha- yatrāpakāro 'pīti / yeṣu paramakalyāṇahṛdayeṣu bodhisattveṣu apakāro 'pi parābhavo 'pi kṛtaḥ tatkartuḥ sukhānubandhī paraṃparayā sukhamāvahatīti / ayamabhiprāyaḥ- tatrāpakāraḥ kartumaśakyaḥ / saṃbhave vā kathaṃcit tadapakārameva nimittaṃ kṛtvā pravṛttānāṃ duṣṭābhiprāyāṇāṃ punaḥ kenacinnimittena tatprasādasamutpādanāt / tatra apakāro nirvāṇe sukhamanubandhāti / tadyathā maitrībalajātake [jātakamālā-8] pañcakānadhikṛtyoktam / bodhisattvapraṇidhānādvā apakāro 'pi sukhānubandhītyucyate / yadvakṣyati- (bcp 21) abhyākhyāsyanti māṃ ye ca ye cānye 'pyapakāriṇaḥ / utprāsakāstathānye 'pi sarve syurbodhibhāginaḥ // iti // [bodhi. 3.16] athavā / yatrāpakāro 'pi yeṣāmapakāro 'pi mahākaruṇādhyāśayāt priyaputreṇa kṛta iva duḥkhaheturapi sukhameva janayati, yathā kṣāntiparicchede kathayiṣyāmaḥ / evaṃ sarvathā sukhahetutvāt sukhārthināṃ ratnākara iva ratnārthināmāśryaṇīyā bodhisattvā ityupadarśayati / sukhākarāṃstān śaraṇaṃ prayāmi / sukhasya ākarāḥ sarvasukhaikaprabhavatvāt / tān uktakrameṇa apakāre 'pi sukhahetūn / śaraṇaṃ prayāmi / te mama trāṇaṃ bhavantu iti bhāvaḥ // iti prajñākaramativiracitāyāṃ bodhicaryāvatārapañjikāyāṃ bodhicittānuśaṃsāvivaraṇaṃ nāma prathamaḥ paricchedaḥ // 2. pāpadeśanā nāma dvitīyaḥ paricchedaḥ / sāṃpratamevaṃ kṣaṇasaṃpatsamāgamaṃ durlabhamadhigamya viditabodhicittānuśaṃsaḥ bodhicittagrahaṇārthaṃ buddhabodhisattvānāmukhīkṛtya vandanapūjanaśaraṇagamanapāpadeśanāpuṇyānumodanabuddhādhyeṣaṇāyācanābodhipariṇāmanāṃ ca kurvannāha- taccittaratnagrahaṇāya samyak pūjāṃ karomyeṣa tathāgatānām / saddharmaratnasya ca nirmalasya buddhātmajānāṃ ca guṇodadhīnām // bca_2.1 // tasya samanantarapratipāditānuśaṃsasya cittaratnasya grahaṇāya svīkārāya / tadutpādayitumityarthaḥ / tathāgatānāṃ buddhānāṃ bhagavatāṃ pūjāṃ karomi / eṣo 'hamiti bodhicittagrāhako 'yamātmānaṃ nidarśayati / ayaṃ buddharatnasya nirdeśaḥ / saddharmaratnasya ceti āgamādhigamalakṣaṇasya / nirmalasyeti trikalyāṇatayā trikoṭiśuddhasya prakṛtiprabhāsvarasya ca / sarvadā sarvamalānāmasthānatvāt, kleśānāmāgantukatvāt, samastamalāpaharaṇapaṭutvācca / ayaṃ ca dharmaratnasya nirdeśaḥ / tadātmajānāṃ ca buddhasutānām / guṇodadhīnāṃ guṇaratnasamudrāṇām āryāvalokitamañjughoṣaprabhṛtīnām / ayaṃ tu saṃgharatnasya nirdeśaḥ / ityādau ratnatrayapūjāvidhiḥ / pūjāṃ karomīti sarvatra saṃbandhanīyam / samyagiti pūjāyā eva viśeṣaṇam / samyagaviparītaṃ yathā bhavati / tīvracittaprasādena vā grahaṇasya vā viśeṣaṇam / samyaggrahaṇāya atiśayaprasannacittena na parānurodhādinā / yathā gṛhītaṃ na punarbhraśyati iti // pūjāmeva kathayannāha- yāvanti puṣpāṇi phalāni caiva bhaiṣajyajātāni ca yāni santi / ratnāni yāvanti ca santi loke jalāni ca svacchamanoramāṇi // bca_2.2 // yat parimāṇameṣāmiti yāvanti niravaśeṣāṇi / puṣpāṇi phalāni caiva / ākāśadhātuprasarāvadhīni sarvāṇyapīmāni aparigrahāṇi / ādāya buddhayā munipuṃgavebhyo niryātayāmyeṣa saputrakebhyaḥ iti sarvatra pūrveṣu yojanīyam / bhaiṣajyajātāni auṣadhaprakārāḥ / svacchamanoramāṇīti ratnānāmapi viśeṣaṇam // mahīdharā ratnamayāstathānye vanapradeśāśca vivekaramyāḥ / latāḥ sapuṣpābharaṇojjvalāśca drumāśca ye satphalanamraśākhāḥ // bca_2.3 // (bcp 23) devādilokeṣu ca gandhadhūpāḥ kalpadrumā ratnamayāśca vṛkṣāḥ / sarāṃsi cāmbhoruhabhūṣaṇāni haṃsasvanātyantamanoharāṇi // bca_2.4 // mahīdharāḥ parvatāḥ / ratnamayā ratnasvabhāvāḥ / vivekaramyā iti vivekoparamyā manoharāḥ / vivekānukūlā iti yāvat / supuṣpābharaṇojjvalāśceti śobhanapuṣpāṇyevābharaṇāni maṇḍanāni tairujjvalā atibhrājiṣṇavaḥ / satphalanamraśākhā iti santi ca śobhanāni varṇagandharasasaṃpannāni tāni phalāni ceti tairnamrā avanatā bhūmilagnā iva śākhā yeṣāṃ te kalpadrumāḥ kalpavṛkṣāḥ / ambhoruhabhūṣaṇāni padmānyeva bhūṣaṇāni yeṣāṃ tāni tathā / haṃsasvanātyantamanoharāṇi haṃsānāṃ svanai rūtairatyantamanoharāṇi ramaṇīyāni tāni tathā // akṛṣṭajātāni ca śasyajātānyanyāni vā pūjyavibhūṣaṇāni / ākāśadhātuprasarāvadhīni sarvāṇyapīmānyaparigrahāṇi // bca_2.5 // akṛṣṭānyeva halavilekhanamantareṇaiva jātāni prādurbhūtāni / śasyajātāni vrīhiviśeṣāḥ / anyāni vā pūjyavibhūṣaṇāni pūjyānāmārādhyānāṃ vibhūṣaṇāni śobhākarāṇi / anyāni aparāṇi ākāśadhātuprasarāvadhīni ākāśadhātoḥ prasaro 'vakāśaḥ vistāro vā, tāvadavadhīni tatparyantāni / sarvāṇyapīmāni uktāni uktasadṛśāni aparigrahāṇi amamāni na kenacit svīkṛtānītyarthaḥ // ādāya buddhyā munipuṃgavebhyo niryātayāmyeṣa saputrakebhyaḥ / gṛhṇantu tanme varadakṣiṇīyā mahākṛpā māmanukampamānāḥ // bca_2.6 // ādāya buddhayā gṛhītvā manovijñānena / munipuṃgavebhyo munivṛṣabhebhyo niryātayāmi prayacchāmi / saputrakebhyaḥ sabodhisattvagaṇebhyaḥ / gṛhṇantu tanme svīkurvantu tadetat sarvaṃ mama pūjopahāravastu / varadakṣiṇīyā anuttaradakṣiṇāpātrāṇi buddhabodhisattvāḥ / mahākṛpāḥ sarvasattvahitasukhavidhānaikamanasaḥ / māṃ dīnaduḥkhitasattvamanukampamānāḥ karuṇāyamānāḥ / mamānugrahāyeti yāvat // syādetat- kiṃ punarevaṃ manomayapūjāmātraṃ vidhīyate yāvatā tattadvastu manoharaṃ sākṣādeva kasmānnopanīyate ityāśaṅkayāha- (bcp 24) apuṇyavānasmi mahādaridraḥ pūjārthamanyanmama nāsti kiṃcit / ato mamārthāya parārthacittā gṛhṇantu nāthā idamātmaśaktyā // bca_2.7 // akṛtapuṇyo 'smi, ata eva mahādaridraḥ / puṇye sarvopakaraṇasaṃpattibhirbhavati / tadabhāvāt pūjārthamanyadupakaraṇaṃ mama nāsti kiṃcit / ato mamārthāya mama puṇyakāmatayā bhagavantaśca parārthacittāḥ parahitasukhābhilāṣiṇo mahākāruṇikatvāt / ato gṛhṇantu nāthā idamuktaṃ pūjopakaraṇaṃ mayā niryātitam / ātmaśaktyeti svasāmarthyena // ayaṃ punarātmabhāvo mamāyatto 'sti / taṃ niryātayāmītyāha- dadāmi cātmānamahaṃ jinebhyaḥ sarveṇa sarvaṃ ca tadātmajebhyaḥ / parigrahaṃ me kurutāgrasattvā yuṣmāsu dāsatvamupaimi bhaktyā // bca_2.8 // ātmānaṃ ca prayacchāmi jinebhyaḥ / sarveṇa sarvaṃ ca sarvaprakāreṇa / ātmasvīkāraṃ parityajya tadātmajebhyo 'pi / māṃ pratigṛhṇīta naravṛṣabhāḥ / yuṣmāsu dāsatvaṃ dāsabhāvaṃ svīkaromi / na jīvikādilobhāt, api tu bhaktyā paramagauraveṇa / śraddhāvilena cetasetyarthaḥ // nanu kaḥ punaratra guṇo 'stītyāha- parigraheṇāsmi bhavatkṛtena nirbhīrbhave sattvahitaṃ karomi / pūrvaṃ ca pāpaṃ samatikramāmi nānyacca pāpaṃ prakaromi bhūyaḥ // bca_2.9 // bhavatkṛtena yuṣmadīyena mahadāśrayeṇa vigatabhayaḥ saṃsāre lokānāṃ hitamarthaṃ saṃpādayāmi / mahadāśraye 'pi nākuśalakarmāvṛtasya svahitakaraṇe 'pi sāmarthyamastītyāha- pūrvaṃ cetyādi / pūrvamaparijñānāt kṛtamakuśalakarma samatikramāmi, vidūṣaṇāsamudācārādibhirnirharāmi / samatikrāmatītyukte samatikramāmītyuktaṃ śābdavyavahāreṣvanādarāt, arthapratiśaraṇatādhātupradhānatvācca / aparaṃ ca pāpaṃ na punaḥ karomi / āyatyāṃ punarakaraṇasaṃvaraṃ vidadhe // iti sarvamātmaniryātanāprabhṛtipūjopahāraṃ niryātya punarviśeṣeṇa pūjāṃ vidhātumāha- ratnojjvalastambhamanorameṣu muktāmayodbhāsivitānakeṣu / svacchojjvalasphāṭikakuṭṭimeṣu sugandhiṣu snānagṛheṣu teṣu // bca_2.10 // (bcp 25) ratnairindranīlādibhirujjvalāḥ prabhāsvarā ye stambhāḥ tairmanoharāḥ kamanīyāḥ / teṣu snānagṛheṣu snānaṃ karomīti yojyam / punaḥ kiṃbhūteṣu? muktāmayā mauktikaracanākhacitā udbhāsinaḥ udbhāsvarāḥ vitānā iva vitānakāḥ yeṣu te tathā, teṣu / svacchāḥ sunirmalāḥ , ujjvalā dīptimantaḥ, sphaṭikasyeme sphāṭikāḥ, kuṭṭimāḥ bhūmiracanāviśeṣā yeṣu, teṣu / sugandhiṣu kṛṣṇāgurucandanādidhūpitavāsiteṣu / snānāya gṛhāḥ teṣu // manojñagandhodakapuṣpapūrṇaiḥ kumbhairmahāratnamathairanekaiḥ / snānaṃ karomyeṣa tathāgatānāṃ tadātmajānāṃ ca sagītivādyam // bca_2.11 // udakaṃ ca puṣpāṇi ca manojñagandhāni ca tāni / taiḥ pūrṇāḥ kumbhā ghaṭāḥ, taiḥ / mahāratnamayaiḥ mahānti vaidūryā(dī)ni ca ratnāni ca tāni, tatsvabhāvaiḥ / anekaiḥ śatasahasrakoṭibhiḥ / sagītavādyaṃ saha manoharagītanṛttamurajādivādyaiḥ // pradhūpitairdhautamalairatulyairvastraiśca teṣāṃ tanumunmṛṣāmi / tataḥ suraktāni sudhūpitāni dadāmi tebhyo varacīvarāṇi // bca_2.12 // pradhūpitairaguruprabhṛtidhūpaiḥ / dhautamalaiḥ prakṣālitakalmaṣaiḥ / nirmalairityarthaḥ / atulyairapratisamaiḥ / vastrairdukūlaiḥ / teṣāṃ tathāgatānāṃ tadātmajānāṃ ca / tanuṃ śarīram / unmṛṣāmi saṃmārjayāmi / tatastasmādunmarṣaṇānantaram / suraktāni śobhanarāgaiḥ suṣṭhu vā raktāni / śobhanadhūpena dhūpitāni / dadāmi tebhyo jinebhyaḥ / varacīvarāṇi anuttarāṇyācchādanāni // divyairmṛduślakṣṇavicitraśobhairvastrairalaṃkāravaraiśca taistaiḥ / samantabhadrājitamañjughoṣalokeśvarādīnapi maṇḍayāmi // bca_2.13 // divyairdivibhavairdevārhaiḥ / mṛdūni ca sukumārasparśāni, ślakṣṇāni ca sūkśmāṇi / vicitrā nānāvarṇakṛtā śobhā yeṣāṃ tairvastraiḥ / alaṃkāravaraiśca vibhūṣaṇapradhānaiḥ / taistairiti mukuṭakaṭakakeyūrahāranūpurādibhiḥ / samantabhadrājitamañjughoṣalokeśvarādīnapi bodhisattvān maṇḍayāmi alaṃkaromi // sarvatrisāhasravisārigandhairgandhottamaistānanulepayāmi / sūttaptasūnmṛṣṭasudhautahemaprabhojjvalān sarvamunīndrakāyān // bca_2.14 // (bcp 26) sahasraṃ caturdvīpikānāṃ tathā candrasūryamerūṇāṃ pratyekaṃ kāmadevānāṃ brahmalokānāṃ ca / sāhasraścūliko mataḥ / sa eva sahasraguṇite dvisāhasra / tatsahasraṃ trisāhasraḥ / śatakoṭiḥ cāturdvīpikānāmityarthaḥ / evaṃ sarvāsu dikṣu lokadhāturananto 'paryantaśca / sarvatrisāhastrāṇi / visartuṃ śīlaṃ yeṣāṃ te tathā / tathāvidhā gandhāḥ parimalā yeṣāṃ te tathā / tairgandhottamairyakṣakardamaharicandanādibhiḥ / tān munīndrakāyānanulepayāmi samālabhe / kiṃbhūtān? sūttaptaṃ puṭapākādinā pariśodhitāntarmalam / sūnmṛṣṭaṃ roṣāṇādimaṇisaṃmārjitam / sudhautaṃ kṣārāmlalavaṇādiprakṣālitabahirmalam / tathābhūtaṃ ca taddhema ceti / tasya prabhā, dyutirityarthaḥ / tadvadujjvalān dyutimataḥ / etacca yathālokaprasiddhitaḥ kathitam / na tu tathāgatakāyaśobhāyā laukikaṃ kiṃcidupamānamasti // sāṃprataṃ mālyapūjāmupakṣipati- māndāravendīvaramallikādyaiḥ sarvaiḥ sugandhaiḥ kusumairmanojñaiḥ / abhyarcayābhyarcyatamān munīndrān stragbhiśca saṃsthānamanoramābhiḥ // bca_2.15 // māndāravaṃ deveṣu puṣpaviśeṣaḥ / indīvaramutpalam / mallikā vārṣikī / etatpramukhaiḥ sarvaiḥ śobhanagandhaiḥ puṣpairmanohāribhiḥ pūjyatamān munīndrān pūjayāmi / stragbhiśca mālābhiśca grathanaracanāviśeṣakamanīyābhiḥ // dhūpapūjāmāha- sphītasphuradgandhamanoramaiśca tān dhūpameghairupadhūpayāmi / sphītā māṃsalāḥ / sphurantaśca digantavyāpinaḥ bahulagandhodgāriṇo vā / tādṛśā gandhā yeṣāṃ dhūpameghānāṃ te tathā, taiḥ / dhūpā meghā iva ambaratalāvalambibimbāḥ / upamitaṃ vyāghrādibhiḥ iti samāsaḥ / dhūpānāṃ vā meghāḥ, taiḥ, meghavadudgacchadbhirityarthaḥ / tāniti munīndrān upadhūpayāmi // naivedyapūjāmāha- bhojyaiśca khādyairvividhaiśca peyaistebhyo nivedyaṃ ca nivedayāmi // bca_2.16 // bhojyaṃ yanmukhamāpūrya bhujyate / khādyaṃ yat kavalaśaḥ / chedyaṃ dhṛtapūrādi / peyaṃ yat pīyate eva pānakādi / ebhirvividhairnānāprakāropasaṃskṛtaiḥ / tebhyo munīndrebhyo nivedyaṃ ca nivedayāmi // dīpapūjāmāha- ratnapradīpāṃśca nivedayāmi suvarṇapadmeṣu niviṣṭapaṅktin / (bcp 27) gandhopalipteṣu ca kuṭṭimeṣu kirāmi puṣpaprakarān manojñān // bca_2.17 // ratnamayāḥ pradīpāḥ tān / niviṣṭā paṅktirmālā yeṣāṃ te tathā / kveti? suvarṇapadmeṣu / sāpekṣatve 'pi gamakatvāt samāsaḥ / gandhopalipteṣu candanakuṅkumādigandhaiścarciteṣu // pralambamuktāmaṇihāraśobhānābhāsvarān diṅmukhamaṇḍanāṃstān / vimānameghān stutigītaramyān maitrīmayebhyo 'pi nivedayāmi // bca_2.18 // pralambairmuktāmaṇihāraiḥ śobhā yeṣāṃ tān vimānameghān vimānasamūhān ālokakāriṇaḥ sarvadikūśobhākarān // suvarṇadaṇḍaiḥ kamanīyarūpaiḥ saṃsaktamuktāni samucchritāni / pradhārayāmyeṣa mahāmunīnāṃ ratnātapatrāṇyatiśobhanāni // bca_2.19 // kanakamayadaṇḍaiḥ kāntimatsaṃsthānaiḥ / muktākhacitāni ratnamayāni chatrāṇi / samucchritānīti uddaṇḍitāni // idānīṃ pūjopahāramupasaṃharannāha- ataḥ paraṃ pratiṣṭhantāṃ pūjāmeghā manoramāḥ / tūryasaṃgītimeghāśca sarvasattvapraharṣaṇāḥ // bca_2.20 // itaḥ prabhṛti ete pūjāmeghā mayā niryātitāḥ, anye vā devādibhirupanītāḥ kalpaṃ vā kalpāvaśeṣaṃ vā pratiṣṭhantām prakarṣavṛttisthitā bhavantu / tūryasaṃgītimeghāśca tūryāṇi murajādivādyāni / saṃgītayaḥ sametya gītayaḥ / samudāyagītānītyarthaḥ / athavā / saṃgītakāni nuttagītavāditāni samuditānyucyante / teṣāṃ meghāḥ anekasamudāyāḥ / te ca sarvasattvapraharṣaṇāḥ sarvasattvānāṃ pramodakāriṇaḥ, na punaraśakyaśravaṇāḥ / pratiṣṭhantāmiti saṃbandhaḥ // sāmānyenābhisaṃkṣipya saddharmādiṣu pūjāmāha- sarvasaddharmaratneṣu caityeṣu pratimāsu ca / puṣparatnādivarṣāśca pravartantāṃ nirantaram // bca_2.21 // dvādaśāṅgapravacanātmakeṣu sarvasaddharmaratneṣu / ratnamiva ratnaṃ vastutattvālokakāritvāt, paramanirvṛtihetutvācca / stūpeṣu bhagavaccaityeṣu / pratimāsu ceti buddhabodhisattvavigrahapratikṛtiṣu / puṣpavṛṣṭayo ratnavṛṣṭayaśca / ādiśabdāccandanacūrṇavastrādivarṣāḥ / nirantaramiti āsaṃsāramanavacchinnam // (bcp 28) anuttarapūjāmatidiśannāha- mañjughoṣaprabhṛtayaḥ pūjayanti yathā jinān / tathā tathāgatānnāthān saputrān pūjayāmyaham // bca_2.22 // mañjughoṣasamantabhadrājitalokanāthapramukhā daśabhūmīśvarā bodhisattvāḥ yathā yena adhyāśayena tathāgatān pūjayanti, tathā tena adhimokṣeṇa ahamapi tathāgatān saha putraiḥ bodhisattvagaṇaiḥ pūjayāmi // stutipūjāmāha- svarāṅgasāgaraiḥ stotraiḥ staumi cāhaṃ guṇodadhīn / stutisaṃgītimeghāśca saṃbhavantveṣvananyathā // bca_2.23 // svarāḥ sapta gāndhārādayaḥ / teṣāmaṅgāni prabhedāḥ kāmodādayaḥ / teṣāṃ sāgaravadatibāhulyāt sāgarāḥ, taiḥ stotraiḥ / stutaya eva saṃgītayaḥ, stutīnāṃ vā saṃgītayaḥ samudāyāḥ / tāsāṃ meghāḥ saṃbhavantu upatiṣṭhantām / eṣu buddhabodhisattveṣu / ananyathā aviparītā yathā mayopakalpitāstathaivetyarthaḥ // buddhadharmasaṃgharatneṣu praṇāmapūjāmāha- sarvakṣetrāṇusaṃkhyaiśca praṇāmaiḥ praṇamāmyaham / sarvatryadhvagatān buddhān sahadharmagaṇottamān // bca_2.24 // yāvanti daśasu dikṣu buddhakṣetrāṇi, teṣu yāvanto 'ṇavaḥ, tatsaṃkhyaiḥ praṇāmaiḥ / sarvatryadhvagatāniti atītapratyutpannānāgatān tathāgatān / kiṃbhūtān? sahadharmagaṇottamān gaṇānāmuttamo 'grabhūto bodhisattvagaṇaḥ / dharmaśca gaṇottamaśca tābhyāṃ saha // tathāgatastūpeṣu praṇāmamāha- sarvacaityāni vande 'haṃ bodhisattvāśrayāṃstathā / namaḥ karomyupādhyāyānabhivandyān yatīṃstathā // bca_2.25 // ūrdhvatiryagadhastanāsu diśāsu vidiśāsu ca / saśarīrāśarīreṣu stūpeṣu praṇamāmyahamityarthaḥ / bodhisattvāśrayānapīti jātakāvadānajanmādisthānāni / abhivandyāniti vṛddhān vandanārhān / tadanena pūjāvandanāvidhiruktaḥ // ayaṃ ca pūjāvidhistrisamayarāje kathitaḥ / yathoktam- sthalajā ratnaparvatāḥ / jalajā ratnaparvatāḥ / sthalajajalajāni ratnāni daśadigavasthitāni / amamānyaparigrahāṇi / deyānītyuktam / anayā ca diśā sarvabhaiṣajyāni sarvarasāyanāni sarvasalilāni / anavadyāni āmaṇḍalāni (?) sarvakāñcanamaṇḍalāni / vivṛtteṣu vā lokadhātuṣu paramarasasparśasaṃpannā bhūparpaṭakā amṛtalatā / akṛṣṭoptāḥ śālayaḥ / sarvottarakurudvīpeṣu ca pariśuddheṣu ca lokadhātuṣu ye ramaṇīyāḥ paribhogāḥ / yathā āryaratnameghe cāha- sa yānīmāni sūtrānteṣu udārāṇi pūjopasthānāni śṛṇoti, tānyāśayatastīvreṇādhyāśayena (bcp 29) buddhabodhisattvebhyaḥ pariṇāmayati / tathā sa vividhāni pūjopasthānānyanuvicintayati iti // sāṃprataṃ ratnatrayaśaraṇagamanapūrvakaṃ pāpadeśanāmāha- buddhaṃ gacchāmi śaraṇaṃ yāvadā bodhimaṇḍataḥ / dharmaṃ gacchāmi śaraṇaṃ bodhisattvagaṇaṃ tathā // bca_2.26 // trāṇārthaṃ śaraṇārtham / gamanaṃ tadājñāparipālanam / yo hi yaṃ śaraṇaṃ gacchati, sa tadājñāṃ nātikramatīti bhāvaḥ / bodhimaṇḍata iti / maṇḍaśabdo 'yaṃ sāravacanam, ghṛtamaṇḍa iti yathā / tathā ca sati bodhipradhānaṃ yāvat / yāvat samyaksaṃbodhiṃ nādhigacchāmi ityarthaḥ // vijñāpayāmi saṃbuddhān sarvadikṣu vyavasthitān / mahākāruṇikāṃścāpi bodhisattvān kṛtāñjaliḥ // bca_2.27 // vijñāpayāmītyanena buddhabodhisattvānāmagragatamātmānaṃ dhyātvā adhyāśayenaitadvaktavyamityupadarśitam / kṛtāñjaliriti kāyavijñaptiruktā / añjaliḥ karadvayena saṃpuṭaṃ kṛtvetyarthaḥ // anādimati saṃsāre janmanyatraiva vā punaḥ / yanmayā paśunā pāpaṃ kṛtaṃ kāritameva vā // bca_2.28 // yaccānumoditaṃ kiṃcidātmaghātāya mohataḥ / tadatyayaṃ deśayāmi paścāttāpena tāpitaḥ // bca_2.29 // anādimatīti pūrvajanmaparaṃparāsu / janmanyatraiveti asminnapi janmani, na kevalaṃ pūrvatra / paśuneti mohabahulatāmātmano darśayati / trividhaṃ karma kāyavāṅmanobhistatra kṛtam / tribhirapi kāritamiti / vāṅmanobhyāmanumoditamityapi / ātmaghātāyeti tatpāpakarmaphalasya mama ātmanyeva vipākāt / tadatyayamiti tadāpattim / deśayāmi prakāśayāmi uttānīkaromi, na pracchādayāmi / paścāttāpeneti akuśalakarmaṇo narakādau duḥkhavipākaśravaṇāt // adhunā yathāpradhānamatyayadeśanāmāha- ratnatraye 'pakāro yo mātapitṛṣu vā mayā / guruṣvanyeṣu vā kṣepāt kāyavāgbuddhibhiḥ kṛtaḥ // bca_2.30 // ratnatraye iti anuttaraguṇakṣetre / mātetyādinā upakārikṣetre / tatrāpakārasya vistaratīvraduḥkhavipākatvāt // anekadoṣaduṣṭena mayā pāpena nāyakāḥ / yatkṛtaṃ dāruṇaṃ pāpaṃ tatsarvaṃ deśayāmyaham // bca_2.31 // anekadoṣaduṣṭeneti rāgādikleśadūṣitena, na svatantreṇetyarthaḥ // *** [added:] *** kathaṃ ca niḥsarāmyasmān nityodvego 'smi nāyakāḥ / mā bhūnme mṛtyuracirād akṣīṇe pāpasaṃcaye // bca_2.32 // (bcp 30) pāpakarmaṇi saṃvegamāha- kathaṃ ca niḥsarāmyasmāt paritrāyata satvaram / kathaṃ kena prakāreṇa / asmādaśubhāt / satvaraṃ śīghram / keyaṃ tvarā bhavata ityāha- mā mamākṣīṇapāpasya maraṇaṃ śīghrameṣyati // bca_2.33 // yāvat pāpakṣayaṃ na karomi, tāvanmama mṛtyurbhaviṣyati na / anyathā durgati gamanabhayāt // nanu ca akṛtapāpaparikṣayasya bhavato mṛtyoḥ ko 'vakāśa ityāha- kṛtākṛtāparīkṣo 'yaṃ mṛtyurviśrambhaghātakaḥ / svasthāsvasthairaviśvāsya ākasmikamahāśaniḥ // bca_2.34 // idaṃ kṛtamidamakṛtaṃ tāvaditi na parīkṣate mṛtyuḥ / viśrambho viśvāsaḥ / tena ghātakaḥ / nāpi nīrogo 'haṃ yuvā balavatkāyo veti viśvasanīyam / kutaḥ? ākasmikamahāśaniriti acintitavajrapātasadṛśaḥ // yadyevaṃ pāpād bhayam, kimarthaṃ tarhi tat kṛtamityāha- priyāpriyanimittena pāpaṃ kṛtamanekadhā / sarvamutsṛjya gantavyamiti na jñātamīdṛśam // bca_2.35 // priya ātmā ātmīyaśca, apriyastadapakārī / priyasya hitasukhamapriyasya ca tadviparītamicchatā kṛtaṃ pāpamanekadhā prāṇātipātādattādānādibhedenānekaprakāram / nanu sarvametannacireṇa parityajya gantavyam, tat kimiti nirarthakaṃ pāpakamupacīyate ityāha- sarvamityādi / sarvaṃ priyamapriyaṃ vā utsṛjya vihāya gantavyam / etattu na mayā mugdhena paribhāvitam // apriyā na bhaviṣyanti priyo me na bhaviṣyati / ahaṃ ca na bhaviṣyāmi sarvaṃ ca na bhaviṣyati // bca_2.36 // kimidānīṃ pariśiṣṭamavasthitamityāha- tattatsmaraṇatāṃ yāti yadyadvastvanubhūyate / svapnānubhūtavatsarvaṃ gataṃ na punarīkṣyate // bca_2.37 // yadyadvastviti sukhaheturduḥkhaheturvā / anubhūyate saṃvedyate / kathaṃ punarevamityāhasvapnānubhūtavaditi / yathā svapnāvasthāyāmupalabdhaṃ vinaṣṭaṃ na punarīkṣyate, tatra smaraṇamātrameva avaśiṣyate // tathā anyadapi sarvaṃ priyādisaṃgatamasthiramasminneva janmanītyupadarśayannāha- ihaiva tiṣṭhatastāvadgatā naike priyāpriyāḥ / tannimittaṃ tu yatpāpaṃ tatsthitaṃ ghoramagrataḥ // bca_2.38 // (bcp 31) tiṣṭhataḥ āsīnasyaiva mama paśyataḥ / gatā anityatayā grasitāḥ / yadyevaṃ tarhi tadarthaṃ kṛtaṃ pāpamapi taiḥ saha yāsyatītyāha- tannimittamityādi / teṣāṃ priyādīnāṃ nimittaṃ tadarthaṃ yatkṛtaṃ pāpaṃ tatpunaragrata eva sthitaṃ me / tanmayā saha yāsyatītyarthaḥ // nanvevaṃ paśyannapi kathaṃ mūrcchito 'sītyāha- evamāgantuko 'smīti na mayā pratyavekṣitam / mohānunayavidveṣaiḥ kṛtaṃ pāpamanekadhā // bca_2.39 // nāhaṃ kasyacit paritaḥ, na me kaścit, ityevaṃ na mayā pratyavekṣitaṃ vicāritam / tena kāraṇena / anunaya āsaṅgaḥ ātmani ātmīye ca / vidveṣaḥ pratighaḥ / tat pratikūlamācarati // cirataramatidīrghāyuṣo bhavataḥ kā maraṇāśaṅkā? tat kimevaṃ bibheṣītyāha- rātriṃdivamaviśrāmamāyuṣo vardhate vyayaḥ / āyasya cāgamo nāsti na mariṣyāmi kiṃ nvaham // bca_2.40 // aharniśam / āyuṣo vardhate vyayaḥ, āyuḥsaṃskārāḥ kṣīyante / aviśrāmamiti kṣaṇamapi na vyayavicchittirasti / āgamanamāgamaḥ anupraveśaḥ / sa ca āyasya upacayasya leśato 'pi na saṃvidyate tadahamevaṃ kiṃ nu na mariṣyāmi? api tu ciramapi sthitvā jīvitaṃ maraṇaparyavasānamiti // syādetat / yannimittaṃ kṛtaṃ pāpaṃ te 'pi na narakādiṣu tatphaladuḥkhānubhavakāle saṃvibhāgino bhaviṣyanti / tat kimiti kātarabhāvamavalambase ityatrāha / āstāṃ tāvatparaloke- iha śayyāgatenāpi bandhumadhye 'pi tiṣṭhatā / mayaivekena soḍhavyā marmacchedādivedanā // bca_2.41 // iha asminneva bhave maraṇāntikādiduḥkhabādhāyāṃ svajanaparijanamadhyagatenāpi / marmacchedādivedaneti pipāsāgātrasaṃtāpādiduḥkhaṃ mayaivaikena soḍhavyam / na tatra alpīyānapi bhāgo 'nyasya saṃbhavati // kiṃ punarnarakādāvityāha- yamadūtairgṛhītasya kuto bandhuḥ kutaḥ suhṛt / puṇyamekaṃ tadā trāṇaṃ mayā tacca na sevitam // bca_2.42 // kāladūtairgṛhītasya adhiṣṭhitasya galapāśena baddhasya mudgarairākoṭyamānasya aṭavīkāntāragahanakaṇṭakaviṣamaśilāśakalairvitudyamānacaraṇasya asahāyasya karmānubhavabhūmiṃ nīyamānasya / kuto bandhuḥ kutaḥ suhṛt iti na tatra kecit sahāyāsrāṇaṃ saṃbhavanti / puṇyamevaikaṃ tadā trāṇaṃ syāt / mayā tacca na sevitam, tacca puṇyaṃ trāṇabhūtaṃ mayā nopārjitam // (bcp 32) punarapi pāpāt saṃvegamāha- anityajīvitāsaṅgādidaṃ bhayamajānatā / pramattena mayā nāthā bahu pāpamupārjitam // bca_2.43 // asthāyini jīvite / āsaṅgādāgrahāt / idamāgāmi narakādiduḥkhabhayamajānatā apaśyata / pramatteneti yauvanarūpadhanādhipatyādimadamattena // kiṃ punarevaṃ saṃvegabahulo bhavānityāha- aṅgacchedārthamapyadya nīyamāno viśuṣyati / pipāsito dīnadṛṣṭiranyadevekṣate jagat // bca_2.44 // atyalpamidaṃ karacaraṇādicchedanaṃ duḥkhaṃ narakaduḥkhāt / tathāpi tatreyamavasthā bhavati / viśuṣyati sarvātmanā śoṣamupayāti / pipāsitastṛṣṇārtaḥ / dīnadṛṣṭiriti kṛpaṇadṛṣṭiḥ / anyadeveti viparītam // narakaduḥkhasyātiśayamāha- kiṃ punarbhairavākārairyamadūtairadhiṣṭhitaḥ / mahātrāsajvaragrastaḥ purīṣotsargaveṣṭitaḥ // bca_2.45 // kātarairdṛṣṭipātaiśca trāṇānveṣī caturdiśam / bhairavākārairiti bhayaṃkararūpaiḥ / adhiṣṭhitaḥ ātmasātkṛtaḥ / mahātrāsanajvarastena grasto gṛhītaḥ / purīṣamuccāraḥ, tasyotsargo vinirgamaḥ, tena veṣṭito viliptaḥ / kātarairiti dīnaiḥ / caturdiśaṃ trāṇānveṣī / kathamityāha- ko me mahābhayādasmātsādhustrāṇaṃ bhaviṣyati // bca_2.46 // sādhurakāraṇavatsalaḥ / trāṇaṃ paritrātā // trāṇaśūnyā diśo dṛṣṭvā punaḥ saṃmohamāgataḥ / tadāhaṃ kiṃ kariṣyāmi tasmin sthāne mahābhaye // bca_2.47 // evamapi yadā kutracidapi trāṇaṃ na paśyati, tadā trāṇābhāvāt punaḥ saṃmohamāgataḥ / tadā tasmin kāle kiṃ kariṣyāmi? sarvakriyāsu asamarthaḥ san / tasmin sthāne pratāpanādinarakabhūmau // tasmādidānīmeva pratīkārānuṣṭhānaṃ yuktamityāha- adyaiva śaraṇaṃ yāmi jagannāthān mahābalān / jagadrakṣārthamudyuktān sarvatrāsaharān jinān // bca_2.48 // jagatāṃ nāthān sarvāśvāsanirvṛtisthānabhūtān nāyakān / mahābalāniti sarvatrāpratihatasāmarthyān / jagadrakṣārthamudyuktāniti sarvasattvaparitrāṇārthamudyuktān / evamapi (bcp 33) trāṇānāśritya bhayopaśamo na syāt, tadā kiṃ śaraṇagamanenetyatrāha- sarvatrāsaharāniti sarvavyasanāpahartṝn // dharmasaṃghaśaraṇagamanamāha- taiścāpyadhigataṃ dharmaṃ saṃsārabhayanāśanam / śaraṇaṃ yāmi bhāvena bodhisattvagaṇaṃ tathā // bca_2.49 // tairbuddhairbhagavadbhiḥ / adhigataṃ sākṣātkṛtam / dharmaṃ nirvāṇamityarthaḥ / saṃsārabhayanāśanaṃ sarvakleśapratipakṣatvāt / bhāveneti paramaprasādena na māyāśāṭhyena vicikitsayā vā / bodhisattvagaṇamiti saṃgham / tatheti bhāvena // idānīṃ yathāpradhānaṃ bodhisattvebhya ātmaniryātanaṃ kurvannāha- samantabhadrāyātmānaṃ dadāmi bhayavihvalaḥ / punaśca mañjughoṣāya dadāmyātmānamātmanā // bca_2.50 // samantabhadrāya bodhisattvāya / ātmānaṃ dadāmi niryātayāmi / bhayavihvalo narakādibhayavyākulaḥ / punaśca mañjughoṣāya mañjunāthāya / ātmaneti na parapreraṇayā / svayameva prasannacitta ityarthaḥ // taṃ cāvalokitaṃ nāthaṃ kṛpāvyākulacāriṇam / viraumyārtaravaṃ bhītaḥ sa māṃ rakṣatu pāpinam // bca_2.51 // āryāvalokiteśvaram / kṛpayā vyākulaṃ caritaṃ śīlamasyeti kṛpāvyākulacāriṇamiti tasyaiva viśeṣaṇam / viraumi āravaṃ karomi / ārtaravamiti kriyāviśeṣaṇam / duḥkhadīnakātarasvaram / bhītaḥ trastaḥ pāpakarmaphalāt / sa bhagavānavalokitaḥ māṃ rakṣatu pāpinaṃ kṛtapāpaṃ māṃ trāyatām // āryamākāśagarbhaṃ ca kṣitigarbhaṃ ca bhāvataḥ / sarvān mahākṛpāṃścāpi trāṇānveṣī viraumyaham // bca_2.52 // āryamākāśagarbhaṃ ca bodhisattvam / kṣitigarbhaṃ ca bodhisattvam / viraumīti pareṇa saṃbandhaḥ / sarvān mahākṛpāṃścāpi, ye 'pi na nāmagrahaṇenodāhṛtāḥ, tānapi paramakāruṇikān paraduḥkhaduḥkhinaḥ // yaṃ dṛṣṭvaiva ca saṃtrastāḥ palāyante caturdiśam / yamadūtādayo duṣṭāstaṃ namasyāmi vajriṇam // bca_2.53 // yasya darśanamātreṇa yamadūtādayaḥ / ādiśabdādanye 'pi yakṣarākṣasādayo duṣṭā bhītāḥ santaḥ palāyante, dūramapagacchanti / taṃ namasyāmi namaskaromi / vajriṇamiti vajramasyāstīti vajrapāṇiṃ bodhisattvam / tadanena śaraṇagamanādinā pāpakṣayārthamāśrayabalamupadarśitam / yaduktaṃ caturdharmakasūtre- (bcp 34) tatrāśrayabalaṃ buddhadharmasaṃghaśaraṇagamanamanutsṛṣṭabodhicittatā ca / sa balavatsaṃniśrayeṇa na śakyate pāpenābhibhavitum / iti // punaranyathātvaśaṃkāṃ nirākartumāha- atītya yuṣmadvacanaṃ sāṃprataṃ bhayadarśanāt / śaraṇaṃ yāmi vo bhīto bhayaṃ nāśayata drutam // bca_2.54 // atikramya yuṣmadājñām / sāṃpratamidānīm / bhayadarśanāt, tadatikrame yasmādaniṣṭaphalasaṃbhavadarśanāt, vo yuṣmān śaraṇaṃ yāmi bhītaḥ aniṣṭaphalāduttrastaḥ / tasmātpunaranyathāśaṅkā na kartavyā / ato bhayaṃ nāśavata, pūrvakṛtapāpād bhayamapanayata / drutaṃ śīghram / mametyadhyāhāryam // nanu evamapi kaḥ pratyeṣyati / tvadvacanādityāśaṅkaya punaratrārthe dṛḍhatāmāha- itvaravyādhibhīto 'pi vaidyavākyaṃ na laṅghayet / kimu vyādhiśatairgrastaścaturbhiścaturuttaraiḥ // bca_2.55 // itvaro gatvaro naśvaro 'cirasthāyītyarthaḥ / laghurvā / sa cāsau vyādhiśceti, tasmād bhayena / vaidyavākyaṃ na laṅghayet vaidyopadeśaṃ nātikramet / mā ayaṃ vyādhirmama vṛddhimupagacchet / kimu kiṃ punaḥ / vyādhiśatairgrasto laṅghayet / caturbhiścaturuttarairiti caturadhikaiścaturbhiḥ śatairityarthaḥ / śatamakālamṛtyūnām, ekaṃ kālamaraṇamityekottaraṃ śataṃ mṛtyūnām / te ca pratyekaṃ vātapittaśleṣmakṛtāḥ tatsaṃnipātakṛtāśceti caturuttarāṇi catvāri śatāni bhavanti / iti kāraṇabhedātkāryabhedaḥ, kāryabhedācca kāraṇabhedavyavasthā // nanu tathāpi kimatra bhayakāraṇaṃ yannāstītyāha- ekenāpi yataḥ sarve jambudvīpagatā narāḥ / naśyanti yeṣāṃ bhaiṣajyaṃ sarvadikṣu na labhyate // bca_2.56 // ekenāpi vyādhinā kupitena yasmātsarve jambudvīpagatā narāḥ prāṇino naśyanti mriyante / anyacca / yeṣāṃ vyādhīnāṃ bhaiṣajyaṃ auṣadhaṃ cikitsārthaṃ kvacidapi na prāpyate / atra kāśirājapadmakajātakamupaneyam / tadyathānuśrūyate- bodhicaryāṃ carannayameva bhagavānatīte 'dhvani padmo nāma kāśirājo babhūva / tasmin samaye sarve jambudvīpakā manuṣyā mahatā rogeṇa vikalībhūtā mriyante ca / tairidamālocitam- ayameva asmākaṃ svāmī rājā paramakāruṇikaḥ pratīkāraṃ vidhāsyatīti asyaiva ātmaduḥkhaṃ nivedayāmaḥ / te ca evamavadhārya militvā, bho mahārāja, bhavati svāmini paramahitaiṣiṇi saṃvidyamāne 'pi iyamasmākamavasthā, iti tasmin rājani duḥkhamāviṣkṛtavantaḥ / sa ca rājā karuṇāparavaśahṛdayaḥ teṣāṃ duḥkhamasahamānaḥ śīghramamīṣāṃ rogapīḍāmapanayata iti vaidyānājñāpayāmāsa / te 'pi tatheti pratiśrutya (bcp 35) cikitsāśāstrāṇi vyavalokya sadyorohitamatsyamāṃsādanyad bhaiṣajyamalabhamānāḥ tathaiva rājñaḥ pratyuktavantaḥ / iti vistaraḥ / idameva jātakaṃ bhavopalakṣaṇaṃ darśitam // tatra sarvajñavaidyasya sarvaśalyāpahāriṇaḥ / vākyamullaṅghayāmīti dhiṅ māmatyantamohitam // bca_2.57 // kāyikamānasikānekaśalyoddhāriṇaḥ / ātmānaṃ jugupsate / dhiṅ māmatyantamohitamiti / evaṃ jānannapi yadi tathāgatājñāyā vaimukhyamāseve, tadā mama mohasya paryanto nāsti / kutsanīyo 'smītyarthaḥ // kiṃ punarevamityāha- atyapramattastiṣṭhāmi prapāteṣvitareṣvapi / kimu yojanasāhasre prapāte dīrghakālike // bca_2.58 // parvatādiprapāteṣu alpatareṣu yatrāsthibhaṅgamātraṃ maraṇamātraṃ vā duḥkhaṃ syāt / kimu yojanasāhasra iti / yojanasahasraṃ parimāṇamasya ityaṇ / anekayojanasahasraparimāṇe avīcyādikaprapāte ityarthaḥ / dīrghakālika iti / yatrāntarakalpādibhirāyuṣaḥ kṣayaḥ // sadyo maraṇamadṛṣṭvaiva kimakāṇḍe kātaratayā sukhāsikāṃ jahāsītyāha- adyaiva maraṇaṃ naiti na yuktā me sukhāsikā / avaśyameti sā velā na bhaviṣyāmyahaṃ yadā // bca_2.59 // avaśyamiti niścitametat // tathāpi bhayamayuktamityāha- abhayaṃ kena me dattaṃ niḥsariṣyāmi vā katham / avaśyaṃ na bhaviṣyāmi kasmānme susthitaṃ manaḥ // bca_2.60 // abhayaṃ mā bhairiti kena satpuruṣeṇa mama dattaṃ yena nirbhayo vihariṣyāmīti bhāvaḥ / yadi vā niḥsaraṇopāyo 'pi yadi bhavet, tathāpi bhayamayuktam / tadapi nāsti / niḥsariṣyāmi vā kathaṃ tato duḥkhāt / avaśyaṃ na bhaviṣyāmīti / sarvajīvitaṃ maraṇaparyavasānamityuktaṃ bhagavatā // itthamapi na yuktā me sukhāsiketyāha- pūrvānubhūtanaṣṭebhyaḥ kiṃ me sāramavasthitam / yeṣu me 'bhiniviṣṭena gurūṇāṃ laṅghitaṃ vacaḥ // bca_2.61 // abhiniviṣṭeneti āsaktena / gurūṇāmiti buddhabodhisattvakalyāṇamitrāṇām // tasmādidamaharniśaṃ mama manasi kartumucitamityāha- jīvalokamimaṃ tyaktvā bandhūn paricitāṃstathā / ekākī kvāpi yāsyāmi kiṃ me sarvaiḥ priyāpriyaiḥ // bca_2.62 // (bcp 36) jīvalokaṃ sattvalokam, imaṃ manuṣyādiasabhāgatālakṣaṇam / ekākītyasahāyaḥ / kvāpītyaniścitasthānam // iyameva tu me cintā yuktā rātriṃdivaṃ tadā / aśubhānniyataṃ duḥkhaṃ niḥsareyaṃ tataḥ katham // bca_2.63 // aśubhāditi akuśalāt karmaṇaḥ / tata ityaśubhāt // sāṃprataṃ kṛtakarmaphalasaṃbandhaniścayo mahatābhiniveśena punaratyayadeśanāmārabhata ityāha- mayā bālena mūḍhena yatkiṃcitpāpamācitam / prakṛtyā yacca sāvadyaṃ prajñaptyāvadyameva ca // bca_2.64 // tatsarvaṃ deśayāmyeṣa nāthānāmagrataḥ sthitaḥ / kṛtāñjalirduḥkhabhītaḥ praṇipatya punaḥ punaḥ // bca_2.65 // atyayamatyayatvena pratigṛhṇantu nāyakāḥ / bāleneti ajānatā / mūḍheneti mohāndhena / yatkiṃciditi kāyena vācā manasā vā / prakṛtisāvadyaṃ prāṇātipātādidaśākuśalasvabhāvam / prajñaptisāvadyaṃ yad bhagavatā gṛhītasaṃvarāṇāmeva prajñaptamakālabhojanādirūpam / deśayāmīti vāgvijñaptimutthāpayati / kṛtāñjaliriti kāyavijñaptiḥ / praṇipatya punaḥpunariti atiśayavaccittasaṃvegamupadarśayati / ati yatatyanena narakādiṣu iti atyayaḥ, aśubhaṃ karma / tamatyayatvena doṣatvena pratigṛhṇantu jānantu paśyantu vidantu vyaktīkṛtaṃ mayā / anāvaraṇacittena, pracchādanā atra mamāstīti bhāvaḥ // punaḥ skhalitaśaṅkāmapākartuṃ punarakaraṇasaṃvaraṃ kurvannāha- na bhadrakamityādi / na bhadrakamidaṃ nāthā na kartavyaṃ punarmayā // bca_2.66 // yadāryakāntaṃ vijñapraśastaṃ na bhavati tadabhadrakaṃ garhitam anāryaṃ karmetyucyate / tadadyaprabhṛti jānatā paśyatā buddhipūrvakaṃ saṃcintya punarmayā na kartavyam / āyatyāṃ punarakaraṇasaṃvaramāpatsye ityarthaḥ / etacca triskandhapravartanaprastāve [bodhe, 5.98-99] vyaktīkariṣyate // iti prajñākaramativiracitāyāṃ bodhicaryāvatārapañjikāyāṃ pāpadeśanā nāma dvitīyaḥ paricchedaḥ // 3. bodhicittaparigraho nāma tṛtīyaḥ paricchedaḥ / adhunā pāpadeśanānantaraṃ puṇyānumodanāmāha- apāyaduḥkhaviśrāmaṃ sarvasattvaiḥ kṛtaṃ śubham / anumode pramodena sukhaṃ tiṣṭhantu duḥkhitāḥ // bca_3.1 // narakādigatau duḥkhamanubhavanto hi pariśrāntāḥ sukṛtavipākamadhigamya pratilabdhasukhā viśrāmyanti kiyatkālam / anumode prasādena iti saṃpraharṣayāmi prasannacittaḥ / anumodanāpi trividhāmanasā kāyena vācā ca / tatra prasannacittaḥ saṃpraharṣayati manasā, kāyena romaharṣaśrupātagātrakampādikamanubhavan, vācā ca saṃprahṛṣṭacetanaḥ tathāvidhāmeva vācamuccārayan, sādhu kṛtaṃ bhadrakaṃ kṛtamiti / sukhaṃ tiṣṭhantu duḥkhitā iti yadarthaṃ taistatkarma kṛtam, tadapi teṣāṃ samṛdhyatu iti bhāvaḥ // laukikaṃ karmānumodya lokottaramanumodamānaḥ prāha- saṃsāraduḥkhanirmokṣamanumode śarīriṇām / bodhisattvatvabuddhatvamanumode ca tāyinām // bca_3.2 // duḥkhanirmokṣamiti śrāvakabodhiḥ pratyekabuddhabodhirvā / cittaṃ vā tadarthamutpāditaṃ tathocyate / tadā bodhitrayamapi tadgāhaḥ / śarīriṇāmiti prāṇinām / bodhisattvatvabuddhatvamiti bodhisattvatvaṃ bhagavatāṃ hetvavasthām, buddhatvaṃ phalāvasthāmiti / tāyināmiti svādhigatamārgadeśakānām / yaduktam- tāyaḥ svadṛṣṭamārgoktiḥ iti / tadvidyate yeṣāmiti / athavā- tāyaḥ saṃtānārthaḥ āsaṃsāramapratiṣṭhitanirvāṇatayāvasthāyinām // bodhisattvānāṃ puṇyānumodanāṃ kurvannāha- cittotpādasamudrāṃśca sarvasattvasukhāvahān / sarvasattvahitādhānānanumode ca śāsinām // bca_3.3 // cittotpādāḥ pratikṣaṇabhāvino 'paryantāgādhatayā samudrā iva samudrāḥ tān / kiṃbhūtān? sarvasattvasukhāvahān sarvasattvānāṃ sukhamāvahantīti tadrasaikanimnasvabhāvānityarthaḥ / sarvasattvahitādhānāniti hitavidhāyakān / śāsināmiti śāsanaṃ śāsaḥ buddhatvopāyābhyāsaḥ, tadarthatvādupacārāt / tadvidyate yeṣāmiti śāsino bodhisattvāḥ / taduktam- upāyābhyāsa evāyaṃ tādarthyācchāsanaṃ matam / iti // athavā- śāsituṃ śīlaṃ yeṣāmiti śāsinaḥ / bodhisattvā hi dānādibhiḥ saṃgrahavastubhiḥ sattvān saṃgṛhya sanmārge 'vatārayanti // etāvatā anumodanā kathitā / adhyeṣaṇāṃ kathayannāha- sarvāsu dikṣu saṃbuddhān prārthayāmi kṛtāñjaliḥ / dharmapradīpaṃ kurvantu mohādduḥkhaprapātinām // bca_3.4 // (bcp 38) dharmapradīpaṃ kurvantviti ajñānatamovṛtānāṃ sattvānāṃ mārgāmārgaviśeṣaparijñānavikalānāṃ dharmadeśanātmakamālokaṃ kurvantu // etāvatā adhyeṣaṇā kathitā / yācanāmupadarśayannāha- nirvātukāmāṃśca jinān yācayāmi kṛtāñjaliḥ / kalpānanantāṃstiṣṭhantu mā bhudandhamidaṃ jagat // bca_3.5 // kṛtakṛtyatayā parinirvāṇaṃ gantumanasaḥ / aparyantakalpān sthitaye yācayāmi / mā bhūdandhamiti pūrvavanmārgājñānaniścetanaṃ mā bhūt / anenāpi yācanā proktā // yācanānāntaramidānīṃ pariṇāmanāmāha- evaṃ sarvamidaṃ kṛtvā yanmayāsāditaṃ śubham / tena syāṃ sarvasattvānāṃ sarvaduḥkhapraśāntikṛt // bca_3.6 // evamuktakrameṇa sarvamidaṃ pūjāpāpadeśanāpuṇyānumodanādi kṛtvā vidhāya yanmayā āsāditaṃ prāptaṃ śubhaṃ sukṛtaṃ tena śubhena syāṃ bhaveyaṃ sarvasattvānāṃ samastaprāṇabhṛtāṃ sarvaduḥkhapraśāntikṛditi niḥśeṣavyasanapraśamanasamartho bhaveyam // iti sāmānyena pariṇamayya punarviśeṣeṇāha- glānānāmasmi bhaiṣajyaṃ bhaveyaṃ vaidya eva ca / tadupasthāyakaścaiva yāvadrogāpunarbhavaḥ // bca_3.7 // teneti sarvatra yathāyogaṃ saṃbandhanīyam / glānānāmiti vyādhipīḍitānām / bhaiṣajyamiti auṣadham / vaidyaścikitsakaḥ / tadupasthāyakaḥ tasya glānasya paricārakaḥ / rogāpunarbhava iti yāvad vyādhinivṛttiḥ syāt // kṣutpipāsāvyathāṃ hanyāmannapānapravarṣaṇaiḥ / durbhikṣāntarakalpeṣu bhaveyaṃ pānabhojanam // bca_3.8 // kṣud bubhukṣā / pipāsā tṛṣṇā / tayorvyathā, tābhyāṃ vā vyathā / tāṃ hanyāṃ nivarteyam / annapānapravarṣaṇaiḥ prabandhāhārapānasaṃpādanaiḥ / durbhikṣāntarakalpeṣviti- kalpasya śastrarogābhyāṃ durbhikṣeṇa ca nirgamaḥ / iti // tatra daśavarṣāyuṣi prajāyāmantarakalpaparyante durbhikṣeṇa saṃvartaḥ prādurbhavati varṣān sapta, māsān sapta, divasānapi saptaiva / yaduktam- kalpasya śastrarogābhyāṃ durbhikṣeṇa vinirgamaḥ / divasān sapta māsāṃśca varṣāścaiva yathākramam // iti / tatra annapānābhāvādanyonyamāṃsāsthibhakṣaṇameva āhāraḥ / tadapi kecidalabhamānā āhāravaikalyācca mriyante / tatra bhaveyaṃ pānabhojanam // daridrāṇāṃ ca sattvānāṃ nidhiḥ syāmahamakṣayaḥ / nānopakaraṇākārairupatiṣṭheyamagrataḥ // bca_3.9 // (bcp 39) daridrāṇāmiti dhanavikalānām / akṣaya iti ākṛṣyamāṇadhano 'pi yo na kṣīyate / nānopakaraṇākārairiti śayanāsanavasanabhojanābharaṇavilepanaprabhṛti yadyadabhilaṣanti sattvāḥ, taistairupakaraṇaviśeṣākāraiḥ ahameva upatiṣṭheyaṃ pratyupasthito bhaveyam / teṣāṃ daridrāṇāṃ sattvānāmagrataḥ purataḥ / idaṃ ca pariṇāmanamāryavajradhvajasūtre vistareṇa pratipāditam / tatredamuktam- sa tāni kuśalamūlāni pariṇāmayan evaṃ pariṇāmayati- anenāhaṃ kuśalamūlena sarvasattvānāṃ layanaṃ bhaveyaṃ sarvaduḥkhaskandhavinivartanatayā / sarvasattvānāṃ trāṇaṃ bhaveyaṃ sarvakleśaparimocanatayā / sarvasattvānāṃ śaraṇaṃ bhaveyaṃ sarvabhayārakṣaṇatayā / sarvasattvānāṃ gatirbhaveyaṃ sarvabhūmyanugamanatayā / sarvasattvānāṃ parāyaṇaṃ bhaveyamatyantayogakṣemapratilambhanatayā / sarvasattvānāmāloko bhaveyaṃ vitimirajñānasaṃdarśanatayā / sarvasattvānāmulkā bhaveyamavidyātamondhakāravinivartanatayā / ityādi vistaraḥ / idamuktvā punaridamāha- tatrādhyāśayataḥ pariṇamayatio na vacanamātreṇa / taccodagracittaḥ pariṇamayati / hṛṣṭacittaḥ pariṇamayati / prasannacittaḥ pariṇamayati / pramuditacittaḥ strigdhacittaḥ pariṇamayati / maitracittaḥ premacitto 'nugrahacitto hitacittaḥ sukhacittaḥ pariṇamayati / iti vistaraḥ // idānīmātmabhāvādiparityāgaṃ kurvannāha- ātmabhāvāṃstathā bhogān sarvatryadhvagataṃ śubham / nirapekṣastyajāmyeṣa sarvasattvārthasiddhaye // bca_3.10 // ātmabhāvāniti sarvagaticyutyupapattiṣu sarvakāyān / nirapekṣaḥ sarvaprakāreṇa nirāsaṅga ityarthaḥ / tyajāmi utsṛjāmi / dadāmītyarthaḥ / bhogāniti upabhogyavastūni hayagajarathaprāsādādyāśrayastrakcandanavastrābharaṇakanyādīni / sarvatryadhvagataṃ śubhamiti sarvatraidhātukasaṃgṛhītaṃ puṇyāneñjayasvabhāvam / yadi vā dānaśīlādiprasūtaṃ bhāvanāmayaṃ ca / tryadhvagatam atītānāgatapratyutpannam / syādetat- anāgatasya asatsvabhāvasya ko 'yamutsargo nāma? satyam / kiṃ tu tatsaṃbhavakāle tatrāsaṅganivāraṇārthamevamucyate, idānīmeva tatparityāgāt, āśayasya viśuddhivardhanārthaṃ ca / etadevāha- nirapekṣa iti / tadvipākasya svārthe 'napekṣaḥ / kimarthamevamanuṣṭhīyate ityāha- sarvasattvārthasiddhaye iti / sarvasattvānāṃ traidhātukavartināmabhyudayaniḥśreyasalakṣaṇārthaniṣpattaye / atītānāgataśubhotsargastu āryākṣayamatisūtre 'bhihitaḥ / yaduktam- kuśalānāṃ ca cittacaitasikānāmanusmṛtiḥ, anusmṛtya ca bodhipariṇāmanā, ida matītakauśalyam / yā anāgatānāṃ kuśalamūlānāṃ nidhyaptirbodherāmukhīkarmasamanvāhāraḥ, ye ye utpatsyante kuśalāścittotpādāḥ, tānanuttarāyāṃ samyaksaṃbodhau pariṇāmayiṣyāmi / idamanāgatakauśalyam / iti vistaraḥ / sarvatyāgādhimuktiṃ paripūrye parityāgacittavegāt tena kāyaprayogeṇa utsṛṣṭasarvaparigrahaḥ / sarvaparigrahamūlādbhavaduḥkhādvimukto mukta ityucyate / iti vistaraḥ // (bcp 40) nanu ca ātmārthamapi kiṃcidrakṣitumucitamiti mātsaryaṃ nirākurvannāha- sarvatyāgaśca nirvāṇaṃ nirvāṇārthi ca me manaḥ / tyaktavyaṃ cenmayā sarva varaṃ sattveṣu dīyatām // bca_3.11 // sarveṣāṃ sāsravātmabhāvādīnāṃ nirvāṇaṃ mokṣaḥ / tadarthi ca me manaḥ, tadarthi ca mama cittam / tyaktavyaṃ cediti / nirvāṇasamaye yadi sarvamātmabhāvādi avaśyaṃ parityajya yātavyaṃ mayā, tadā varaṃ sattveṣu dīyatām, kimanena mātsaryahetunā vidhṛteneti bhāvaḥ // tasmādidamihānurūpamityāha- yaścāsukhīkṛtaścātmā mayāyaṃ sarvadehinām / yathākāmaṃgamakāritāyāṃ niyukto mayāyamātmā kāyaḥ / sarvadehināṃ sarvasattvānāṃ kṛte / etadeva darśayannāha- ghrantu nindantu vā nityamākirantu ca pāṃsubhiḥ // bca_3.12 // krīḍantu mama kāyena hasantu vilasantu ca / dattastebhyo mayā kāyaścintayā kiṃ mamānayā // bca_3.13 // kārayantu ca karmāṇi yāni teṣāṃ sukhāvaham / daṇḍādibhistāḍayantu vā, avarṇavādairjugupsantu, ākirantu ca pāṃsubhiḥ, dhūlibhiravakirantu / dattastebhyo mayā kāya iti, sarvaḥ sarveṇa mayā teṣāṃ parityaktaḥ, kiṃ mama samaviṣamacintayā? kārayantu karmāṇīti anavadyāni / etadevāha- anarthaḥ kasyacinmā bhūnmāmālambya kadācana // bca_3.14 // aniṣṭaṃ kasyacitprāṇino mā bhūt, māmāśritya kadācana, iha paratra vā // yeṣāṃ kruddhāprasannā vā māmālambya matirbhavet / teṣāṃ sa eva hetuḥ syānnityaṃ sarvārthasiddhaye // bca_3.15 // yeṣāṃ kruddhā yeṣāmaprasannā vā matiścittaṃ bhavet, teṣāṃ kruddhāprasannamatīnāṃ sa eva hetuḥ syāt, kruddhā aprasannā matireva / puṃstvaṃ tu tacchabdasya hetusamānādhikaraṇatayā / sarvārthasiddhaya iti ātmaparābhyudayaniḥśreyasaniṣpattaye // abhyākhyāsyanti māṃ ye ca ye cānye 'pyapakāriṇaḥ / utprāsakāstathānye 'pi sarve syurbodhibhāginaḥ // bca_3.16 // abhyākhyāsyanti iti mithyāropitadoṣeṇa dūṣayiṣyanti / anye 'pi ye kāyikaṃ mānasikaṃ vā apakāraṃ kariṣyanti / utprāsakā iti upahāsakāḥ, viḍambakāriṇo vā / tathā anye 'pi udāsīnāḥ prasannāśca / sarve bhaveyurbuddhatvalābhinaḥ // anāthānāmahaṃ nāthaḥ sārthabāhaśca yāyinām / pārepsūnāṃ ca naubhūtaḥ setuḥ saṃkrama eva ca // bca_3.17 // (bcp 41) anāthānāmiti sāṃnāyyānveṣiṇām / sārthavāhaśca yāyināmiti sārthamukhyo mārgaprapannānām / pārepsūnāmiti nadyādīnāṃ pārimakūlaṃ gantukāmānām // dīpārthināmahaṃ dīpaḥ śayyā śayyārthināmaham / dāsārthināmahaṃ dāso bhaveyaṃ sarvadehinām // bca_3.18 // dīpārthināmiti andhakārāvasthitānām / śayyārthināmiti śayanābhilāṣiṇām / dāsārthināmiti upasthānārthaṃ ye bhṛtyakarmakarādīnicchanti // cintāmaṇirbhadraghaṭaḥ siddhavidyā mahauṣadhiḥ / bhaveyaṃ kalpavṛkṣaśca kāmadhenuśca dehinām // bca_3.19 // cintāmaṇiriti cintitaphaladātā ratnaviśeṣaḥ / bhadraghaṭa iti yadyadvastu abhilaṣitamabhisaṃdhāya asmin hastaṃ prakṣipet, tatsarvaṃ saṃpadyate / siddhavidyeti siddhamantraḥ yadyatkarma tayā kriyate, tatsarvaṃ sidhyati / mahauṣadhiriti yadekaiva sarvopadravapīḍāpraśamanahetuḥ / kalpavṛkṣaśceti kalpitārthasaṃpādako vṛkṣaviśeṣaḥ / kāmadhenuśceti yā vāñchitadohaṃ duhyate // pṛthivyādīni bhūtāni niḥśeṣākāśavāsinām / sattvānāmaprameyāṇāṃ yathābhogānyanekadhā // bca_3.20 // evamākāśaniṣṭhasya sattvadhātoranekadhā / bhaveyamupajīvyo 'haṃ yāvatsarve na nirvṛtāḥ // bca_3.21 // pṛthivyādīnīti pṛthivī vasaṃdharā / ādiśabdādāpastejo vāyuriti catvāri mahābhūtāni / tāni yathā śayanāśanasasyaphalamūlādyādhāratayā , tathā yānāvagāhanādihetutayā / evamanyatrāpi yojyam / anantākāśadhatuvyāpināmasaṃkhyānāṃ sattvānāṃ paribhogamupayānti, evameva ahamapi sarvasattvānāmanekaprakāreṇa upabhogyo bhaveyam / yāvatsarve na nirvṛtā iti yāvat sarve na saṃsāraduḥkhavinirmuktāḥ // tasmādeṣāmātmabhāvādīnāmutsargaḥ kāryo bodhyarthinā / etacca dānamativistareṇa śikṣāsamuccaye pradarśitam / tadyathā tatraiva bodhisattvaprātimokṣe kathitam- punaraparaṃ śāriputra bodhisattvaḥ sarvadharmeṣu parakīyasaṃjñāmutpādayati, na kaṃcidbhāvamupādatte / tatkasya hetoḥ? upādānaṃ hi bhayamiti / idamuktvā tatraiva punaridamuktam- tathā cittaśūrāḥ khalu punaḥ śāriputra bodhisattvā bhavanti / yāvat svahastaparityāgī bhavati, pādaparityāgī nāsāparityāgī śīrṣaparityāgī aṅgapratyaṅgaparityāgī, yāvat sarvasvaparityāgīti // evaṃ nārāyaṇaparipṛcchāyāmapyabhihitam- na taddhastu upādātavyaṃ yasmin vastuni nāsya tyāgacittamutpadyeta, na tyāgabuddhiḥ krameta, (bcp 42) iti yāvat, api tu khalu punaḥ kulaputra bodhisattvena mahāsattvena evaṃ cittamutpādayitavyam- ayaṃ mamātmabhāvaḥ sarvasattvebhya utsṛṣṭaḥ parityaktaḥ, prāgeva bāhyāni vastūni / iti vistaraḥ // tathā āryākṣayamatisūtre 'pi deśitam- ayaṃ mayā kāyaḥ sarvasattvānāṃ kiṃkaraṇīyeṣu kṣapitavyaḥ / tadyathā imāni catvāri mahābhūtāni pṛthivīdhāturabdhātustejodhāturvāyudhātuśca nānāsukhaiḥ nānāparyāyaiḥ nānārambaṇaiḥ nānopakaraṇaiḥ nānāparibhogaiḥ sattvānāmupabhogaṃ gacchanti, evameva ahamimaṃ caturmahābhūtasamucchrayaṃ kāyaṃ nānāsukhaiḥ nānāparyāyaiḥ nānārambaṇaiḥ nānopakaraṇaiḥ nānāparibhogairvistareṇa sarvasattvānāmupajīvyaṃ kariṣyāmīti vistaraḥ // taccittaratnentyārabhya sarvamidaṃ pūrvakaṃ bodhicittasaṃvaragrahaṇāya prayogo veditavyaḥ / tadevaṃ pūjādi vidhāya ātmabhāvādidānamutsṛjya pratipannabodhicittānuśaṃsaḥ kṣaṇasaṃpadaṃ paramadurlabhāmavetya śraddhāmūlaṃ dṛḍhamupasthāpya sattvānatrāṇānaparāyaṇān karuṇāyamānaḥ svasukhanirapekṣaḥ paraduḥkhaduḥkhī tatsamuddharaṇāśayābhiprāyo buddhatvameva tadupāyaṃ samutpaśyan tatra baddhasaṃnāhaḥ- yadātmanaḥ pareṣāṃ ca bhayaṃ duḥkhaṃ ca na priyam / tadātmanaḥ ko viśeṣo yattaṃ rakṣāmi netaram // iti / [śikṣa.sa.kārikā-1] tena ātmanaḥ sattvadhātośca- duḥkhāntaṃ kartukāmena sukhāntaṃ gantumicchatā / śraddhāmūlaṃ dṛḍhīkṛtya bodhau kāryā matirdṛḍhā // iti // [śikṣa.sa.kārikā-2] samyaksaṃbodhicittamutpādayitumupakramate- yathā gṛhītaṃ sugatairbodhicittaṃ purātanaiḥ / te bodhisattvaśikṣāyāmānupūrvyā yathā sthitāḥ // bca_3.22 // yenāśayena sarvasattvānāṃ sarvaduḥkhaprahāṇārtham / yadi vā yathā gṛhītaṃ tadeva bhagavanto jānanti / bodhicittamiti bodhirbuddhatvaṃ sarvāvaraṇaprahāṇāt sarvadharmaniḥsvabhāvatādhigamaḥ / etacca sapracayaṃ prajñāparicchede vakṣyāmaḥ / tatra cittamadhyāśayena tatprāptaye manasikāraḥ buddho bhaveyaṃ sarvasattvahitasukhasaṃpādanāyetyarthaḥ // iti pūrvārdhena bodhicittotpādaṃ pratipādya śikṣāsaṃvaragrahaṇaṃ pratipādayannāha- te bodhisattvetyādi / bodhisattvaśikṣā yadutpāditabodhicittena bodhisattvena sadā karaṇīyam, tatretyarthaḥ / ānupūrvīti anu.......... (bcp 43) tadvadutpādayāmyeṣa bodhicittaṃ jagaddhite / tadvadeva ca tāḥ śikṣāḥ śikṣiṣyāmi yathākramam // bca_3.23 // evaṃ gṛhītvā matimān bodhicittaṃ prasādataḥ / punaḥ puṣṭasya puṣṭayarthaṃ cittamevaṃ praharṣayet // bca_3.24 // adya me saphalaṃ janma sulabdho mānuṣo bhavaḥ / adya buddhakule jāto buddhaputro 'smi sāṃpratam // bca_3.25 // tathādhunā mayā kāryaṃ svakulocitakāriṇām / nirmalasya kulasyāsya kalaṅko na bhavedyathā // bca_3.26 // andhaḥ saṃkārakūṭebhyo yathā ratnamavāpnuyāt / tathā kathaṃcidapyetad bodhicittaṃ mamoditam // bca_3.27 // jaganmṛtyuvināśāya jātametadrasāyanam / jagaddāridyaśamanaṃ nidhānamidamakṣayam // bca_3.28 // jagadvayādhipraśamanaṃ bhaiṣajyamidamuttamam / bhavādhvabhramaṇaśrāntajagadviśrāmapādapaḥ // bca_3.29 // durgatyuttaraṇe setuḥ sāmānyaḥ sarvayāyinām / jagatkleśopaśamana uditaścittacandramāḥ // bca_3.30 // jagadajñānatimiraprotsāraṇamahāraviḥ / saddharmakṣīramathanānnavanītaṃ samutthitam // bca_3.31 // sukhabhogabubhukṣitasya vā janasārthasya bhavādhvacāriṇaḥ / sukhasatramidaṃ hyupasthitaṃ sakalā bhyāgatasattvatarpaṇam // bca_3.32 // jagadadya nimantritaṃ mayā sugatatvena sukhena cāntarā / purataḥ khalu sarvatāyināmabhinandantu surāsurādayaḥ // bca_3.33 // iti prajñākaramativiracitāyāṃ bodhicaryāvatārapañjikāyāṃ bodhicittaparigraho nāma tṛtīyaḥ paricchedaḥ // 4. bodhicittāpramādo nāma caturthaḥ paricchedaḥ / evaṃ gṛhītvā sudṛḍhaṃ bodhicittaṃ jinātmajaḥ / śikṣānatikrame yatnaṃ kuryānnityamatandritaḥ // bca_4.1 // sahasā yatsamārabdhaṃ samyag yadavicāritam / tatra kuryānna vetyevaṃ pratijñāyāpi yujyate // bca_4.2 // vicāritaṃ tu yadbuddhairmahāprājñaiśca tatsutaiḥ / mayāpi ca yathāśakti tatra kiṃ parilambyate // bca_4.3 // yadi caivaṃ pratijñāya sādhayeyaṃ na karmaṇā / etāṃ sarvāṃ visaṃvādya kā gatirme bhaviṣyati // bca_4.4 // manasā cintayitvāpi yo na dadyātpunarnaraḥ / sa preto bhavatītyuktamalpamātre 'pi vastuni // bca_4.5 // kimutānuttaraṃ saukhyamuccairuddhuṣya bhāvataḥ / jagatsarvaṃ visaṃvādya kā gatirme bhaviṣyati // bca_4.6 // vetti sarvajña evaitāmacintyāṃ karmaṇo gatim / yadbodhicittatyāge 'pi mocayatyeva tāṃ narān // bca_4.7 // bodhisattvasya tenaivaṃ sarvāpattirgarīyasī / yasmādāpadyamāno 'sau sarvasattvārthahānikṛt // bca_4.8 // yo 'pyanyaḥ kṣaṇamapyasya puṇyavighnaṃ kariṣyati / tasya durgatiparyanto nāsti sattvārthaghātinaḥ // bca_4.9 // ekasyāpi hi sattvasya hitaṃ hatvā hato bhavet / aśeṣākāśaparyantavāsināṃ kimu dehinām // bca_4.10 // evamāpattibalato bodhicittabalena ca / dolāyamānaḥ saṃsāre bhūmiprāptau cirāyate // bca_4.11 // tasmādyathāpratijñātaṃ sādhanīyaṃ mayādarāt / nādya cetkriyate yatnastalenāsmi talaṃ gataḥ // bca_4.12 // aprameyā gatā buddhāḥ sarvasattvagaveṣakāḥ / naiṣāmahaṃ svadoṣeṇa cikitsāgocaraṃ gataḥ // bca_4.13 // adyāpi cettathaiva syāṃ yathaivāhaṃ punaḥ punaḥ / durgativyādhimaraṇacchedabhedādyavāpnuyām // bca_4.14 // kadā tathāgatotpādaṃ śraddhāṃ mānuṣyameva ca / kuśalābhyāsayogyatvamevaṃ lapsye 'tidurlabham // bca_4.15 // (bcp 45) ārogyaṃ divasaṃ cedaṃ sabhaktaṃ nirupadravam / āyuḥkṣaṇaṃ visaṃvādi kāyopācitakopamaḥ // bca_4.16 // na hīdṛśairmaccaritairmānuṣyaṃ labhyate punaḥ / alabhyamāne mānuṣye pāpameva kutaḥ śubham // bca_4.17 // yadā kuśalayogyo 'pi kuśalaṃ na karomyaham / apāyaduḥkhaiḥ saṃmūḍhaḥ kiṃ kariṣyāmyahaṃ tadā // bca_4.18 // akurvataśca kuśalaṃ pāpaṃ cāpyupacinvataḥ / hataḥ sugatiśabdo 'pi kalpakoṭiśatairapi // bca_4.19 // ata evāha bhagavānmānuṣyamatidurlabham / mahārṇavayugacchidrakūrmagrīvārpaṇopamam // bca_4.20 // ekakṣaṇakṛtāt pāpādavīcau kalpamāsyate / anādikālopacitāt pāpāt kā sugatau kathā // bca_4.21 // na ca tanmātramevāsau vedayitvā vimucyate / tasmāttadvedayanneva pāpamanyat prasūyate // bca_4.22 // nātaḥ parā vañcanāsti na ca moho 'styataḥ paraḥ / yadīdṛśaṃ kṣaṇaṃ prāpya nābhyastaṃ kuśalaṃ mayā // bca_4.23 // yadi caivaṃ vimṛṣyāmi punaḥ sīdāmi mohitaḥ / śociṣyāmi ciraṃ bhūyo yamadūtaiḥ pracoditaḥ // bca_4.24 // ciraṃ dhakṣyati me kāyaṃ nārakāgniḥ suduḥsahaḥ / paścāttāpānalaścittaṃ ciraṃ dhakṣyatyaśikṣitam // bca_4.25 // kathaṃcidapi saṃprāpto hitabhūmiṃ sudurlabhām / jānannapi ca nīye 'haṃ tāneva narakān punaḥ // bca_4.26 // atra me cetanā nāsti mantrairiva vimohitaḥ / na jāne kena muhyāmi ko 'trāntarmama tiṣṭhati // bca_4.27 // hastapādādirahitāstṛṣṇādveṣādiśatravaḥ / na śūrā na ca te prājñāḥ kathaṃ dāsīkṛto 'smi taiḥ // bca_4.28 // maccittāvasthitā eva ghnanti māmeva susthitāḥ / tatrāpyahaṃ na kupyāmi dhigasthānasahiṣṇutām // bca_4.29 // sarve devā manuṣyāśca yadi syurmama śatravaḥ / te 'pi nāvīcikaṃ banhiṃ samudānayituṃ kṣamāḥ // bca_4.30 // (bcp 46) merorapi yadāsaṅgānna bhasmāpyupalabhyate / kṣaṇāt kṣipanti māṃ tatra balinaḥ kleśaśatravaḥ // bca_4.31 // na hi sarvānyaśatrūṇāṃ dīrghamāyurapīdṛśam / anādyantaṃ mahādīrghaṃ yanmama kleśavairiṇām // bca_4.32 // sarve hitāya kalpante ānukūlyena sevitāḥ / sevyamānāstvamī kleśāḥ sutarāṃ duḥkhakārakāḥ // bca_4.33 // iti saṃtatadīrghavairiṣu vyasanaughaprasavaikahetuṣu / hṛdaye nivasatsu nirbhayaṃ mama saṃsāraratiḥ kathaṃ bhavet // bca_4.34 // bhavacārakapālakā ime narakādiṣvapi vadhyaghātakāḥ / mativeśmani lobhapañjare yadi tiṣṭhanti kutaḥ sukhaṃ mama // bca_4.35 // tasmānna tāvadahamatra dhuraṃ kṣipāmi yāvanna śatrava ime nihatāḥ samakṣam / svalpe 'pi tāvadapakāriṇi baddharoṣā mānonnatāstamanihatya na yānti nidrām // bca_4.36 // prakṛtimaraṇaduḥkhitāndhakārān / raṇaśirasi prasabhaṃ nihantumugrāḥ / agaṇitaśaraśaktighātaduḥkhā na vimukhatāmupayāntyasādhayitvā // bca_4.37 // kimuta satatasarvaduḥkhahetūn prakṛtiripūnupahantumudyatasya / bhavati mama viṣādadainyamadya vyasanaśatairapi kena hetunā vai // bca_4.38 // akāraṇenaiva ripukṣatāni gātreṣvalaṃkāravadudvahanti / mahārthasiddhyai tu samudyatasya duḥkhāni kasmānmama bādhakāni // bca_4.39 // svajīvikāmātranibaddhacittāḥ kaivartacaṇḍālakṛṣīvalādyāḥ / śītātapādivyasanaṃ sahante jagaddhitārthaṃ na kathaṃ sahe 'ham // bca_4.40 // daśadigvyomaparyantajagatkleśavimokṣaṇe / pratijñāya madātmāpi na kleśebhyo vimocitaḥ // bca_4.41 // ātmapramāṇamajñātvā bruvannunmattakastadā / anivartī bhaviṣyāmi tasmātkleśavadhe sadā // bca_4.42 // atra grahī bhaviṣyāmi baddhavairaśca vigrahī / anyatra tadvidhātkleśāt kleśaghātānubandhinaḥ // bca_4.43 // galantvantrāṇi me kāmaṃ śiraḥ patatu nāma me / na tvevāvanatiṃ yāmi sarvathā kleśavairiṇām // bca_4.44 // nirvāsitasyāpi tu nāma śatrordeśāntare sthānaparigrahaḥ syāt / yataḥ punaḥ saṃbhṛtaśaktireti na kleśaśatrorgatirīdṛśī tu // bca_4.45 // (bcp 47) nāya, na tu kleśaśatroḥ / na tasya itaraśatruvatsamācāro dṛśyate / kutaḥ punarevamicchayā labhyata ityāha- kvāsau yāyānmanmanaḥstho nirastaḥ sthitvā yasmin madvadhārthaṃ yateta / nodyogo me kevalaṃ mandabuddheḥ kleśāḥ prajñādṛṣṭisādhyā varākāḥ // bca_4.46 // mama cittānnirvāsitaḥ asau kleśaripuḥ kutra gatvā avasthānaṃ kuryāt, yatrāvasthitiṃ kṛtvā mama vadhāya yateta? naiva tatsthānamutpaśyāmi, nirmūlitasya punarutthānāyogāditi bhāvaḥ / ahameva tu kevalamanutsāhī, apaṭubuddhipracāratvāt / kleśāḥ punarime nirmūlatvāt paramārthatattvadarśanamātrapraheyāstapasvinaḥ // etadeva prasādhayannāha- na kleśā viṣayeṣu nendriyagaṇe nāpyantarāle sthitā nāto 'nyatra kuha sthitāḥ punaramī mathnanti kṛtsnaṃ jagat / manojñādiviṣayadarśane 'pi keṣāṃcitsaṃvṛtendriyāṇāṃ kleśānutpatteḥ paramāṇuśo vicāre 'pi tatrādarśanāt / na viṣayeṣu, nāpi cakṣurādīndriyagaṇe pūrvavat, dharmacintādyavasthāyāmindriyasadbhāve 'pyanupalabdheḥ / nāpi viṣayendriyayorantarāle madhye tiṣṭhanti, dṛśyānāmanupalabdhereva / na ca etebhyo 'nyasmin sthāne kvacidavasthitā niścitāḥ / ato nirmūlatayā tattvaśūnyā āgantukā eva, abhūtaparikalpamātraprasūtatvāt / tathābhūtā api jagadaśeṣaṃ mathnanti / tathā ca kimatra samucitamasti? āha- māyaiveyamato vimuñca hṛdayaṃ trāsaṃ bhajasvodyamaṃ prajñārthaṃ kimakāṇḍa eva narakeṣvātmānamābādhase // bca_4.47 // yathā hi māyā hastyākāratayā tadākāraśūnyāpi mantrauṣadhaprabhāvādidaṃpratyayatayā mantreṇa tattvarahitāpi pratibhāsate, tathā amī api kleśā viparyāsanimittā ayoniśomanasikārasamudbhūtā idaṃpratītyatāmātrato nistattvā eva prakāśante / ato vijahīhi hṛdaya trāsaṃ kleśebhyaḥ / ke nāma amī varākāḥ paramārthato vicāryamāṇāḥ? ato bhajasva udyamam, utsāhaṃ kuruṣva prajñārthaṃ tattvapravicayādhigamāya / kimakāṇḍa eva niṣprayojanameva narakeṣu saṃghātādiṣu kleśavaśagatayā ātmānamābādhase, pīḍayasi? idānīṃ prāktanamarthamaśeṣamupasaṃharannāha- evaṃ viniścitya karomi yatnaṃ yathoktaśikṣāpratipattihetoḥ / vaidyopadeśāccalataḥ kuto 'sti bhaiṣajyasādhyasya nirāmayatvam // bca_4.48 // (bcp 48) evaṃ samanantarasakalaparicchedapratipāditamarthaṃ viniścitya dṛḍhīkṛtya anantaramāyāsvabhāvatāṃ vā, karomi yatnam / kimartham? yathoktaśikṣāpratipattihetoḥ, yathoktaśikṣā bodhisattvasya teṣu teṣu sūtrānteṣu yāḥ karaṇīyatayā pratipāditāḥ, ihaiva vā śāstre saṃkṣepeṇa tatra tatropadarśitāḥ, tāsāṃ śikṣaṇārtham // uktāni ca bhagavatā sūtrānteṣu bodhisattvaśikṣāpadāni / yathoktamāryaratnameghe- kathaṃ ca kulaputra bodhisattvo bodhisattvaśikṣāsaṃvarasaṃvṛto bhavati? iha bodhisattva evaṃ vicārayati- na prātimokṣasaṃvaramātrakeṇa mayā śakyamanuttarāṃ samyaksaṃbodhimabhisaṃboddhum / kiṃ tarhi yānīmāni tathāgatena teṣu teṣu sūtrānteṣu bodhisattvasamudācārā bodhisattvaśikṣāpadāni prajñaptāni, teṣu mayā śikṣitavyam / iti vistaraḥ // tasmādasmādvidhena mandabuddhinā durvijñeyo vistaroktatvād bodhisattvasya saṃvaraḥ / tataḥ kiṃ yuktam? marmasthānānyato vidyādyenānāpattiko bhavet / [śikśā. sa. kārikā-3] katamāni ca tāni marmasthānāni? yaduta- ātmabhāvasya bhogānāṃ tryadhvavṛtteḥ śubhasya ca / utsargaḥ sarvasattvebhyastadrakṣāśuddhivardhanam // [śikśā. sa. kārikā-4] ityuktam / eṣa bodhisattvasaṃgraho yatra bodhisattvānāmabhyāsaviśrāme 'pi āpattayo vyavasthāpyante / yathoktaṃ bodhisattvaprātimokśasūtre- yo bodhisattvena mārgaḥ parigṛhītaḥ sarvasattvānāṃ kṛte duḥkhakṣayagāmī, sacedbodhisattvasya taṃ mārgaṃ parigṛhyāvasthitasya api kalpakoṭeratyayena ekaṃ sukhacittamutpadyeta, antaśo niṣadyācittamapi, tatra bodhisattvena evaṃ cittamutpādayitavyam- sarvasattvānāmātyayikaṃ parigṛhya etadapi me bahu yanniṣīdāmīti // ata evāha- vaidyopadeśāditi / yathā vaidyopadeśamakurvāṇasya bhaiṣajyasādhyaṃ karaṇīyaṃ yasya bhaiṣajyena vā sādhyasya rogiṇaḥ kuto 'sti nirāmayatvaṃ nīrogatā? tathā sarvajñamahāvaidyopadiṣṭaśikṣāpratipattimakurvataḥ kuto nirāmayatvaṃ karmakleśopajanitajātyādiduḥdukhamahābhayādvimuktiḥ? tadevaṃ samāttasaṃvarasya sāmānyamāpattilakṣaṇamucyate yena āpattilakṣaṇena yuktaṃ vastu svayamapyutprekṣya pariharet / na ca āpattipratirūpakeṣu anāpattipratirūpakeṣu ca saṃmuhyet / bodhisattvaḥ sarvasattvānāṃ vartamānānāgatasarvaduḥkhadaurmanasyopaśamāya vartamānānāgatasarvasukhasaumanasyotpādāya ca niḥśāṭhyataḥ kāyavāṅmanaḥparākramaiḥ prayatnaṃ na karoti, tatpratyayasāmagrīṃ (bcp 49) nānveṣate, tadantarāyapratīkārāya na ghaṭate, alpaduḥkhadaurmanasyaṃ bahuduḥkhadaurmanasyapratīkārabhūtaṃ notpādayati, mahārthasiddhayarthaṃ vā alpahāniṃ na karoti, kṣaṇamapyupekṣate, sāpattiko bhavati / saṃkṣepato 'nāpattiḥ svaśaktyaviṣayeṣu kāryeṣu, tatra niṣphalatayā śikṣāprajñaptyabhāvāt / prakṛtisāvadyatayā vā anyad gṛhyat eva / yatra tu svaśaktyagocare 'pi yogasāmarthyādāpattiḥ syāt, tanna cintyam, sāmānyapāpadeśanāntarbhāvāttato muktiḥ / etat samāsato bodhisattvaśikṣāśarīram / vistaratastu aprameyakalpaparyavasānanirdeśyam // athavā saṃkṣepato dve bodhisattvasyāpattī / yathāśaktyā yuktāyuktamasamīkṣyārabhate, na nivartate upekṣate vā, sāpattiko bhavati / nirūpya yathārhamatikrāmati antaśaścaṇḍāladāsenāpi coditaḥ, sāpattiko bhavati / yaḥ punaretadabhyāsārthaṃ vyutpādamicchati, tena śikṣāsamuccaye tāvaccaryāmukhamātraśikṣaṇārthamabhiyogaḥ karaṇīyaḥ, śikṣaṇārambhasyaiva mahāphalatvāt / yathopavarṇitaṃ praśāntaviniścayaprātihāryasūtre- iti bodhisattvaśikṣā samāsato yathopadeśataḥ kathiteti // iti prajñākaramativiracitāyāṃ bodhicaryāvatārapañjikāyāṃ bodhicittāpramādaścaturthaḥ paricchedaḥ // 5. saṃprajanyarakṣaṇaṃ nāma pañcamaḥ paricchedaḥ / evamātmabhāvādīnāmutsargaṃ rakṣāṃ ca pratipādya punarvistareṇa rakṣāśodhanavardhanāni pratipādayitumupakramate / utpāditabodhicittena hi bodhisattvena utsṛṣṭasyāpi cātmabhāvasya rakṣāśodhanavardhanāni kāryāṇi / yasmāt- paribhogāya sattvānāmātmabhāvādi dīyate / arakṣite kuto bhogaḥ kiṃ dattaṃ yanna bhujyate // tasmātsattvopabhogārthamātmabhāvādi pālayet / kalyāṇamitrānutsargātsūtrāṇāṃ ca sadekṣaṇāt // [śikśā. sa. kārikā 5-6] tacca ātmabhāvādiparipālanādi śikṣārakṣaṇādeva syāt / anyathā narakādivinipātagamanāt tanna syāt / ata idamabhidhīyate- śikṣāṃ rakṣitukāmena cittaṃ rakṣyaṃ prayatnataḥ / na śikṣā rakṣituṃ śakyā calaṃ cittamarakṣatā // bca_5.1 // śikṣyate upādīyate gṛhītasaṃvaraṇeneti vihiteṣu karaṇīyatā, pratiṣiddheṣvakaraṇaṃ śikṣā, tāṃ rakṣituṃ paripālayituṃ kāmena icchatā bodhisattvena ātmacittaṃ rakṣitavyaṃ prayatnata iti kathayiṣyamāṇāt / atha śikṣārakṣaṇādhikāre kimiti cittaṃ rakṣyata ityāha- na śikṣeti / anyathā śikṣaiva rakṣitumaśakyā calamanāyattaṃ cittamarakṣatā / cittasya calatāyāṃ śikṣāyāḥ sthairyāyogāt // ito 'pi cittameva rakṣaṇīyamityāha- adāntā mattamātaṅgā na kurvantīha tāṃ vyathām / karoti yāmavīcyādau muktaścittamataṅgajaḥ // bca_5.2 // aparikarmitā mattavaravāraṇā na janayanti tāṃ pīḍāmihaloke / paraloke avīcyādau yāṃ karoti svacchandatayāvasthitaṃ cittameva mataṅgaja eva / tathāgatājñāṅkuśena kathaṃcid vaśīkriyamāṇatvāt / tasyāyattīkaraṇe guṇamāha- baddhaśceccittamātaṅgaḥ smṛtirajjvā samantataḥ / bhayamastaṃgataṃ sarvaṃ kṛtsnaṃ kalyāṇamāgatam // bca_5.3 // yadi baddhaḥ kathaṃcid bhavet / smṛtirvakṣyamāṇalakṣaṇā / saiva rajjurbandhanopāyatvāt / samantataḥ sarvathā asatpakṣe pracāranirodhāt / tadā bhayamastaṃgataṃ pratyastamitaṃ sarvamaśeṣam / sarvaṃ kalyāṇamabhyudayaniḥśreyasalakṣaṇam / āgataṃ saṃprāptam / devaśced vṛṣṭo niṣpannāḥ śālaya iti yathā // (bcp 51) nanu bahavaśca mṛgavyālādayo 'pyupadravakāriṇaḥ santi, tebhyaḥ kathaṃ cittasya vaśīkaraṇād bhayaṃ na bhaviṣyatītyāha- vyāghrāḥ siṃhā gajā ṛkṣāḥ sarpāḥ sarve ca śatravaḥ / sarve narakapālāśca ḍākinyo rākṣasāstathā // bca_5.4 // sarve baddhā bhavantyete cittasyaikasya bandhanāt / cittasyaikasya damanāt sarve dāntā bhavanti ca // bca_5.5 // subodham // kutaḥ punarevamityāha- yasmādbhayāni sarvāṇi duḥkhānyapramitāni ca / cittādeva bhavantīti kathitaṃ tattvavādinā // bca_5.6 // sarve hyete karmākṣepavaśādaniṣṭadāyakā bhavanti / karma ca cittameva / cetanā karmeti vacanāt / vākkāyakarmaṇorapi cittameva samutthāpakam / tadantareṇa tayoranutpatteḥ / cetayitvā karmeti vacanāt / tasmāt sarvamiha karmanirmitameva / tacca cittānnānyat / tadāha- karmajaṃ lokavaicitryaṃ cetanā tatkṛtaṃ ca tat / cetanā mānasaṃ karma tajje vākkāyakarmaṇī / iti / [abhi. koṣa-4.1] na ca anapakāracittasya kecidapakāriṇo nāma / yasmāt- nivṛttapāpacittasya nāsti loke bhayaṃ dviṣaḥ / sukhahānirna tasyāsti yasya cittaṃ vaśe sthitam // ata idamuktam- cittasya damanaṃ sādhu cittaṃ dāntaṃ sukhāvaham / iti / [=dhammapada-25] tattvavādī bhagavān vastutattvakathanaśīlatvāt / tenedaṃ tattvaṃ kathitaṃ prakāśitam- sarvaṃ cittaprasūtamiti / ataḥ sarvatra cittameva pradhānam // itthamevaitannānyathā iti prasādhayannāha- śastrāṇi kena narake ghaṭitāni prayatnataḥ / taptāyaḥkuṭṭimaṃ kena kuto jātāśca tāḥ striyaḥ // bca_5.7 // narakapālānāṃ kuntāsimusalādīni, asipatravanasamudbhūtāni vā kena kṛtāni? na tatra kaścit kartāsti īśvarādiḥ, tatkartṛtvasya anyatra niṣiddhatvāt, ihāpi niṣetsyamānatvāt / (bcp 52) taptalohamayī ca bhūmiḥ kena ghaṭitā? tāśca striyaḥ kutaḥ kāraṇasāmagrīto jātāḥ, yāḥ pāradārikaiḥ śālmalīvṛkṣasya adhastādupari ca dṛśyante? sa ca śālmalirvā ? ato nānyat kāraṇamatra cittādupakalpanīyam / yaduktam- sattvalokamatha bhājanalokaṃ cittameva racayatyaticitram / karmajaṃ hi jagaduktamaśeṣaṃ karma cittamavadhūya ca nāsti // iti // [madhyamakāvatāra-6.89] tasmāccittamevātra kāraṇaṃ nānyadityata āha- pāpacittasamudbhūtaṃ tattatsarvaṃ jagau muniḥ / tasmānna kaścit trailokye cittādanyo bhayānakaḥ // bca_5.8 // pāpakarmopaskṛtaṃ cittameva teṣāṃ kāraṇaṃ bhagavān kathitavāt / nāparaṃ kiṃcit / yata evam, tasmānna trijagati pāpacittādaparaḥ kaścid bhayaheturasti / tasmāccittameva vaśīkartavyam / yaduktamāryaratnameghe- cittapūrvagamāḥ sarvadharmāḥ / citte parijñāte sarvadharmāḥ parijñātā bhavanti // api ca- cittena nīyate lokaścittaṃ cittaṃ na paśyati / cittena cīyate karma śubhaṃ vā yadi vāśubham // cittaṃ bhramate alātavat / cittaṃ vibhramate taraṃgavat / cittaṃ dahate davāgnivat / cittaṃ rohayate (harate) mahāmbuvat / iti ca // evaṃ byupaparīkṣamāṇaścitte sūpasthitasmṛtirviharati, na ca cittasya vaśaṃ gacchati / api tu cittamevāsya vaśaṃ gacchati / cittenāsya vaśībhūtena sarve dharmā vaśībhavantīti // syādetat- dānapāramitādiṣu kathamiva cittaṃ pradhānam? sā hi sarvasattvānāṃ dāridyāpanayanalakṣaṇetyāha- adaridraṃ jagatkṛtvā dānapāramitā yadi / jagaddaridramadyāpi sā kathaṃ pūrvatāyinām // bca_5.9 // dāridyaṃ hi nāma sāsravasukhabhogabubhukṣayā cittakārpaṇyam upakaraṇavaikalyaṃ vā / tadapanīya jagato yadi dānapāramitāparipūrirbhavatītyucyate, tadā sā katham? na kathaṃcidapi pūrvatāyināṃ pūrvamabhisaṃbuddhānāṃ bhagavatāṃ yujyate / kutaḥ? jagaddaridramadyāpi, nādyāpi yāvajjagaddāridyamupaśāmyati // (bcp 53) yadyevaṃ neṣyate, kathaṃ sā bhavatītyāha- phalena saha sarvasvatyāgacittājjane 'khile / dānapāramitā proktā tasmātsā cittameva tu // bca_5.10 // sarvasvaṃ bāhyādhyātmikaṃ sarvaṃ vastu dānaṃ dānaphalaṃ ca sarvasattvebhyaḥ parityajato 'bhyāsena prakarṣagamanād yadā apagatamātsaryamalaṃ nirāsaṅgatayā cittamutpadyate, tadā dānapāramitāniṣpannetyucyate / tasmāt sā cittameva nānyā dānapāramitā // śīlapāramitā tu sutarāṃ cittamevetyata āha- matsyādayaḥ kva nīyantāṃ mārayeyaṃ yato na tān / labdhe viraticitte tu śīlapāramitā matā // bca_5.11 // prāṇātipātādisarvāvadyaviraticittameva hi śīlam, na punastadāśrayabhūtabāhyaviṣayanivṛttisvabhāvam / yadi punarvadhādiviṣayavastvabhāvena tadvadhādyabhāvācchīlaṃ syāt, tadā te matsyādayaḥ kva nīyantāṃ yatra teṣāṃ darśanaṃ na syāt? anyathā tadvadhādyupakrame śīlaṃ na syāt / na caivam / tasmātteṣu vidyamāneṣvapi labdhe viraticitte nivṛttimanasikāre śīlapāramitā matā saṃmatā tatsvabhāvavidām / tasmāt sā cittameva // kṣāntipāramitāpi na cittādbhinnetyāha- kiyato mārayiṣyāmi durjanān gaganopamān / mārite krodhacitte tu māritāḥ sarvaśatravaḥ // bca_5.12 // parāpakārādisaṃbhave 'pi cittasyākopanatā kṣāntiḥ / anyathā yadi sarvaśatrūṇāṃ tadvinipātanena vairaniryātanaṃ kṛtavataḥ kenacidvairābhāvādupaśāntavairasya na kaścidapakārī syāt / iti marṣaṇaṃ kṣāntiḥ / tadā etadaśakyānuṣṭhānam / śatravo hi gaganasamatvādaparyantāḥ / teṣāṃ māraṇamaśakyam / tasmāt krodhādinivṛtticittameva teṣāmupāyena māraṇamiva, tatkṛtāpakārasyāgaṇanāt, janmāntaravairāsaṃbhavācca māritaprāyāste // atra aśakyatāyāmapyupāyena pravṛttau dṛṣṭāntopadarśanena śakyatāmāha- bhūmiṃ chādayituṃ sarvāṃ kutaścarma bhaviṣyati / upānaccarmamātreṇa channā bhavati medinī // bca_5.13 // kaṇṭakādyupaghātarakṣaṇārthaṃ pṛthvī chādayitumucitā / na caitacchakyam, tāvataścarmaṇo 'bhāvāt, bhāve 'pi chādanasyāśakyatvāt / upāyena punaḥ śakyam / upānahaścarmaṇā kevalena sarvā bhūmiśchāditā bhavati // dṛṣṭāntoktamarthaṃ prakṛte yojayannāha- bāhyā bhāvā mayā tadvacchakyā vārayituṃ na hi / svacittaṃ vārayiṣyāmi kiṃ mamānyairnivāritaiḥ // bca_5.14 // (bcp 54) śatruprabhṛtayo bhāvā mayā vārayitumaśakyāḥ / tadvat medinīcarmacchādanavat apakārakriyāyāḥ / ataḥ svacittameva śakyaṃ vārayiṣyāmi / anyavāraṇasyāpārthakatvāt, svacittavāraṇādeva tatsiddheḥ / tasmāt sā cittameva // vīryapāramitā tu kuśalotsāhasvabhāvā ativispaṣṭaṃ cittamevetyāha- sahāpi vākśarīrābhyāṃ mandavṛtterna tatphalam / yatpaṭorekakasyāpi cittasya brahmatādikam // bca_5.15 // vacanakāyasahitasyāpi cittasya kuśalapakṣe mandapracārasya na tādṛśaṃ phalamupajāyate, yādṛśaṃ dhyānādiviṣaye paṭupravṛtterekākino 'pi cittasya phalaṃ brahmabhūyādikam / tasmāt sā cittameva // dhyānaṃ tu cittaikāgratālakṣaṇaṃ cittādanyathā vaktumaśakyamityāha- japāstapāṃsi sarvāṇi dīrghakālakṛtānyapi / anyacittena mandena vṛthaivetyāha sarvavit // bca_5.16 // mantrādyāvartanalakṣaṇā vacanavyāpārā japāḥ / tapāṃsi ca indriyadamanalakṣaṇāḥ kāyikāḥ / tāni atibahukālamabhyastānyapi anyatra saktacittena middhādyupahatacittena vā / samānapāṭavavikalenetyarthaḥ / vṛthaiva niṣphalameva, atyarthakṛśaphalatvāt, abhimatārthe 'nupayogādvā / putro 'pyaputra eva, putrakāryākaraṇādyathā / ityāha bhagavān sarvajñaḥ / tasmād dhyānapāramitāpi cittameva // prajñā tu nirvivādā cittamevetyāha- duḥkhaṃ hantuṃ sukhaṃ prāptuṃ te bhramanti mudhāmbare / yairetaddharmasarvasvaṃ cittaṃ guhyaṃ na bhāvitam // bca_5.17 // pañcagatisaṃsārajātyādiduḥkhaṃ prahātuṃ tatprahāṇe nirvāṇasukhamadhigantuṃ te sattvā mudhā nirarthakā eva bhramanti ambare kāsīpuṣpamiva niṣphalaṃ saṃsāre / yadanuṣṭhitaṃ kvacidapi na lagnamiti tadevamamidhīyate pañcāgnisevāśiroluñcanādivratam / ke punarevaṃ bhramanti? yaiḥ saṃsārabhayabhīrubhiḥ sukhārthibhiśca dharmasarvasvaṃ sarvalaukikalokottarakarmanidānabhūtaṃ cittaṃ bālānāmagocarasvabhāvatayā guhyaṃ na bhāvitaṃ tattvacittatayā punaḥ punaḥ sthirīkṛtam / tasmādiyamatitarāṃ cittameva / yathopavarṇitamāryagaṇḍabyūhe- svacittādhiṣṭhānaṃ sarvabodhisattvacaryā / svacittādhiṣṭhānaṃ sarvasattvaparipākavinayaḥ / peyālaṃ / tasya mama kulaputra evaṃ bhavati- svacittamevopastambhayitavyaṃ sarvakuśalamūlaiḥ / svacittameva parisyandayitavyaṃ dharmameghaiḥ / svacittameva pariśodhayitavyamāvaraṇīyadharmebhyaḥ / svacittameva dṛḍhīkartavyaṃ vīryeṇa / ityādi // (bcp 55) iti cittasvabhāvatāṃ sarvatra pratipādya upasaṃharannāha- tasmātsvadhiṣṭhitaṃ cittaṃ mayā kāryaṃ surakṣitam / cittarakṣāvrataṃ mukttvā bahubhiḥ kiṃ mama vrataiḥ // bca_5.18 // evamutpāditabodhicittena śikṣārakṣaṇe yatnavatā manasi kartavyam- svadhiṣṭhitaṃ smṛtyā surakṣitaṃ saṃprajanyena vakṣyamāṇarītyā mayā svacittaṃ kartavyaṃ tadekāgramānasena / atraiva sarveṣāmantarbhāvāt / ataścittarakṣaṇameva pradhānaṃ vratam / tadvihāya kimanyairvratairbahubhirapi mama prayojanam? na kiṃcit / tadrahitasya niṣphalatvāt / etāvatī ceyaṃ bodhisattvaśikṣā yaduta cittaparikarma / etanmūlatvāt sarvasattvārthānām / tadyathā dharmasaṃgītisūtre kīrtitam- mativikramabodhisattva āha- yo 'yaṃ dharmo dharma ityucyate, nāyaṃ dharmo deśastho na pradeśastho 'nyatra svacittādhīno dharmaḥ / tasmānmayā svacittaṃ svārādhitaṃ svadhiṣṭhitaṃ suparijitaṃ susamārabdhaṃ sunigṛhītaṃ kartavyam / tatkasya hetoḥ? yatra cittaṃ tatra guṇadoṣāḥ / tadbodhisattvo doṣebhyaścittaṃ nivārya guṇeṣu pravartayati / taducyate- cittādhīno dharmaḥ, dharmādhīnā bodhiriti // evaṃ cittāyattatāṃ sarvatra niścitya cittadṛḍhatāyāmudāharaṇamāha- yathā capalamadhyastho rakṣati vraṇamādarāt / evaṃ durjanamadhyastho rakṣeccittavraṇaṃ sadā // bca_5.19 // asamāhitajanamadhye punarupaghātabhayāttadgatamanasā yathā vraṇaṃ rakṣati kaścidapramattaḥ, evaṃ tathā śikṣārakṣaṇakāmaḥ akāraṇavairibālajanamadhye saṃvasan tatparaścittaṃ vraṇamiva rakṣet sarvakālam // yathāprasiddhita idamudāharaṇam / na tu punarmanāgapi sādṛśyamastītyāha- vraṇaduḥkhalavādbhīto rakṣāmi vraṇamādarāt / saṃghātaparvatāghātādbhītaścittavraṇaṃ na kim // bca_5.20 // īṣanmātraṃ duḥkhaṃ duḥkhalavo vraṇakṛtaḥ / tasmādbhīto rakṣāmi vraṇam / prakṛtānurodhe rakṣatīti pāṭho yuktaḥ / ādarāt tātparyeṇa / saṃghātanarakaprabhavādanekavarṣasahasrānubhūyamānaduḥkhāt parvatāghātātsarvato vyāptiprahārāt bhītaḥ cittavraṇaṃ na kiṃ rakṣediti prakṛtena saṃbandhaḥ / yadi vā / ahaṃ tu kiṃ na rakṣāmīti pariṇāmena yojanīyam / athavā / evamutpāditabodhicittena manasā cintayitavyamityavatāryate / tadā rakṣāmīti // kaḥ punarevaṃ sati guṇaḥ syādityāha- anena hi vihāreṇa viharan durjaneṣvapi / pramadājanamadhye 'pi yatirdhīro na khaṇḍayate // bca_5.21 // (bcp 56) yasmādevaṃmanasikāreṇa vicaran vanitājanamadhye 'pi prāsādapṛṣṭhe ayamanivāryo 'tiśayena kāmarāgeṣu / tenedamuktaṃ yatirdhīra iti / asmin manasikāre nidhyaptacittaḥ / na khaṇḍayate śikṣārakṣaṇamanasikārānna skhalati // punarevaṃ karaṇīyamityatrārthe dṛḍhamabhiniveśaṃ darśayannāha- lābhā naśyantu me kāmaṃ satkāraḥ kāyajīvitam / naśyatvanyacca kuśalaṃ mā tu cittaṃ kadācana // bca_5.22 // civarapiṇḍapātādayo naśyantu, vilayaṃ yāntu mama kāmaṃ yatheṣṭam / satkāro gauraveṇa āsanadānapādavandanādipūjā / kāyo jīvitaṃ ca sarvametannaśyatu / anyadapi yatkiṃcit sukhasaumanasyanimittaṃ tadapi naśyatu / kuśalaṃ punarmama cittaṃ mā kasmiṃścidapi kāle naṅkṣīditi // atra punarādaramutpādayituṃ śāstrakāra āha- cittaṃ rakṣitukāmānāṃ mayaiṣa kriyate 'ñjaliḥ / smṛtiṃ ca saṃprajanyaṃ ca sarvayatnena rakṣata // bca_5.23 // añjaliṃ kṛtvā prārthayāmi / kimartham? smṛtiṃ ca saṃprajanyaṃ ca / na kevalāṃ smṛtim, nāpi kevalaṃ saṃprajanyamiti parasparāpekṣayā cakāradvayam / tatra smṛtirāryaratnacūḍasūtre 'bhihitā- yayā smṛtyā sarvakleśānāṃ prādurbhāvo na bhavati / yayā smṛtyā sarvamārakarmaṇāmavatāraṃ na dadāti / yayā smṛtyā utpathe kumārge vā na patati / yayā smṛtyā dauvārikabhūtayā sarveṣāmakuśalānāṃ cittacaitasikānāṃ dharmāṇāmavakāśaṃ na dadāti, iyamucyate samyaksmṛtiriti // saṃkṣepataḥ punariyaṃ smṛtirucyate- vihitapratiṣiddhayoryathāyogaṃ smaraṇaṃ smṛtiḥ / yaccāhasmṛtirālambanāsaṃpramoṣa iti // saṃprajanyaṃ tu prajñāpāramitāyāmuktam- caraṃścarāmīti prajānāti / sthitaḥ sthito 'smīti prajānāti / niṣaṇṇo niṣaṇṇo 'smīti prajānāti / śayānaḥ śayito 'smīti prajānāti / yathā yathāsya kāyaḥ sthito bhavati tathā tathainaṃ prajānāti / peyālaṃ / so 'tikrāman vā pratikrāman vā saṃprajānacārī bhavati / ālokite vilokite saṃmiñjite prasārite saṃghāṭīpaṭapātracīvaradhāraṇe aśite pīte khādite nidrāklamaprativinodane āgate gate sthite niṣaṇṇe supte jāgarite bhāṣite tūṣṇībhāve pratisaṃlayane saṃprajānacārī bhavatīti // idameva vakṣyati- etadeva samāsena saṃprajanyasya lakṣaṇam / yatkāyacittovakṣāyāḥ pratyavekṣā muhurmuhuḥ // iti // [bodhi. 5.108] (bcp 57) kaḥ punaranayorvyatireke doṣaḥ, yenaite yatnena rakṣaṇīye kathite ityāha- vyādhyākulo naro yadvanna kṣamaḥ sarvakarmasu / tathābhyāṃ vikalaṃ cittaṃ na kṣamaṃ sarvakarmasu // bca_5.24 // rogopahatasāmarthyo yathā puruṣaḥ sarvakarmasu gamanabhojanādiṣu akarmaṇyo bhavati, tathā smṛtisaṃprajanyābhyāṃ vikalaṃ cittaṃ sarvakarmasu dhyānādhyayanādilakṣaṇeṣu // anayoḥ samudāyābhāve doṣamuktvā pratyekamabhāve kathayitumāha- asaṃprajanyacittasya śrutacintitabhāvitam / sacchidrakumbhajalavanna smṛtāvavatiṣṭhate // bca_5.25 // na vidyate saṃprajanyaṃ yasmiṃstadasaṃprajanyam / taccittaṃ yasya tasya / śrutacintābhāvanāmayaprajñāpariniṣṭhitaṃ vastu na smaraṇamadhivasati / tanmūlaṃ ca sarvaṃ kalyāṇam / kimiva? yathā sacchidrakumbhe mukhanikśiptamudakamadhastādgacchati nāvatiṣṭhate // idamaparaṃ tadvayatireke dūṣaṇamāha- aneke śrutavanto 'pi śrāddhā yatnaparā api / asaṃprajanyadoṣeṇa bhavantyāpattikaśmalāḥ // bca_5.26 // bahavo 'pi bahuśrutāḥ tathā śraddhāvanto yatnaparāḥ śikṣāyāmādarakāriṇaḥ asaṃprajanyadoṣeṇa āpattikaluṣitā bhavanti kāyacittapracārāpratyavekṣaṇāt // aparamapi tadabhāve dūṣaṇamāha- asaṃprajanyacaureṇa smṛtimoṣānusāriṇā / upacityāpi puṇyāni muṣitā yānti durgatim // bca_5.27 // asaṃprajanyameva saṃprajanyābhāvaḥ kleśasvabhāvaścauraḥ kuśaladhanāpaharaṇāt / tena smṛtimoṣānusāriṇā rakṣapālabhūtāyāḥ smṛteḥ pramoṣamabhāvamanusṛtya muṣitā viluptakuśaladhanāḥ santaḥ upacityāpi puṇyāni, kuśaladhanānāṃ saṃcayaṃ kṛtvāpi, durgatiparāyaṇā bhavanti // kutaḥ punarevamiti uktamevārthaṃ spaṣṭayannāha- kleśataskarasaṃgho 'yamavatāragaveṣakaḥ / prāpyāvatāraṃ muṣṇāti hanti sadgatijīvitam // bca_5.28 // taskarāścaurāḥ teṣāṃ saṃghātaḥ avatāragaveṣakaḥ piśācavadavatāramārgaprekṣī / chidrānveṣaṇatatpara ityarthaḥ / prāpyāvatāraṃ praveśamārgamāsādya muṣṇāti / tato hanti śobhanagataye jīvitapratilambhaṃ kuśalapātheyābhāvāt // smṛtimadhikṛtyādhunā prāha- tasmātsmṛtirmanodvārānnāpaneyā kadācana / gatāpi pratyupasthāpyā saṃsmṛtyāpāyikīṃ vyathām // bca_5.29 // (bcp 58) yataḥ smṛterabhāve dūṣaṇamevaṃ syāt, tasmādidamatra doṣaṃ paśyatā smṛtirālabamnāsaṃpramoṣalakṣaṇā manodvārāt manogṛhapraveśamārgāt nāpaneyā nāpasāryā / sadā avasthāpayitavyetyarthaḥ / atha kadācit pramādatastato 'pagacchet, tadā gatāpi punarnirvartyopasthāpyā tatraivāropayitavyā / katham? saṃsmṛtya manasi nidhāya āpāyikīṃ narakādidurgativyathām // tatra dvādaśemāḥ smṛtayo niṣphalaspandavarjanārthaṃ tathāgatājñānatikramānupālanavipākagauravasmṛtiprabhṛtayaḥ śikṣāsamuccaye pradarśitāḥ, tata eva vivekenāvadhāryāḥ // sāpi smṛtistībrādarātsamutpadyate / ādaro 'pi śamathamāhātmyamavagamya ātāpena jāyate / etacca yathāvasaraṃ vakṣyāmaḥ // keṣāṃcit punaranyathāpi smṛtirutpadyate / tadupadarśayannāha- upādhyāyānuśāsanyā bhītyāpyādarakāriṇām / dhanyānāṃ gurusaṃvāsātsukaraṃ jāyate smṛtiḥ // bca_5.30 // ācāryopādhyāyasaṃnidhau tadanyatamārādhyabrahmacārisaṃnidhau vā saṃvasatāṃ tadanuśāsanyā, bhītya tadbhayenāpi ādaraḥ kāryeṣu sarvabhāvenābhimukhyam, avajñāpratipakṣo dharmaḥ / tatkāriṇāṃ yatnavatāṃ sukṛtināṃ tadanuśāsanīṃ hitāhitavidhipratiṣedhaniyamamanugṛhṇatāmakṛcchreṇaiva smṛtirutpadyate // itthamapi viharan smṛtimanasikārabahulavihārī bhavatīti kārikādvayena darśayannāha- buddhāśca bodhisattvāśca sarvatrāvyāhatekṣaṇāḥ / sarvamevāgratasteṣāṃ teṣāmasmi puraḥ sthitaḥ // bca_5.31 // iti dhyātvā tathā tiṣṭhet trapādarabhayānvitaḥ / buddhānusmṛtirapyevaṃ bhavettasya muhurmuhuḥ // bca_5.32 // sarvadā buddhabodhisattvānāṃ samastavastuviṣayāpratihatajñānacakṣuṣāṃ sarvameva vastujātaṃ purato 'vasthitameva / ahamapi teṣāṃ puro 'vasthita eva, sarvavastuvat / iti manasi nidhāya tathaiva saṃyatātmā tiṣṭhet / trapādarabhayānvitaḥ / apratirūpe karmaṇi trapā lajjā / śikṣāyāmādaraḥ, tadatikrame bhayam / buddhabodhisattveṣveva vā trapādayaḥ / evaṃ sati aparo 'pi viśeṣaḥ syādityāha- buddhetyādi / tadevaṃ viharatastasya pratikṣaṇamakāmata eva buddhānusmṛtiḥ syāt // saṃprajanyasya utpattisthairyayoḥ smṛtireva kāraṇamiti kathayannāha- saṃprajanyaṃ tadāyāti na ca yātyāgataṃ punaḥ / smṛtiryadā manodvāre rakṣārthamavatiṣṭhate // bca_5.33 // yadā smṛtirmanogṛhadvāri kleśataskarasaṃghātānupraveśanivāriṇī dauvārikavadavasthitā bhavati, tadā saṃprajanyamayatnata evotpadyate, utpannaṃ ca sat sthirībhavati // evaṃ tāvadanayoranvayavyatirekābhyāṃ guṇadoṣāvabhidhāya anarthavivarjanārthaṃ niṣphalaspandavarjanamāha- (bcp 59) pūrvaṃ tāvadidaṃ cittaṃ sadopasthāpyamīdṛśam / nirindriyeṇeva mayā sthātavyaṃ kāṣṭhavatsadā // bca_5.34 // prathamaṃ tāvat idaṃ cittamityadhyātmani cintayati- sarvakālamīdṛśamuktakramayuktamupasthāpayitavyam / tataḥ paraṃ niṣphalaspandavarjanārthamapagatakaraṇagrāmeṇeva niṣphalarūpādiviṣayagrahaṇasarvavikalpopasaṃhārāt mayā sthātavyam / kimiva? kāṣṭhavat, cakṣurādivyāpāraśūnyatvāt // idameva vyanakti- niṣphalā netravikṣepā na kartavyāḥ kadācana / nidhyāyantīva satataṃ kāryā dṛṣṭiradhogatā // bca_5.35 // īṣanmukulitapakṣmayugalā nāsāgraviniveśitā yugamātravyavalokinī vā kāryā dṛṣṭiḥ // prathamārambhiṇaḥ saṃtatābhyāsena kleśasya parihārārthamāha- dṛṣṭiviśrāmahetostu diśaḥ paśyetkadācana / ābhāsamātraṃ dṛṣṭvā ca svāgatārthaṃ vilokayet // bca_5.36 // dṛṣṭicittaparikhedaparityāgāya kadācit karhicit diśo vyavalokayet / atha kadācit kaścit tatsamīpamāgacchet, tadā tasya praticchāyāmātraṃ viditvā svāgatavādena saṃtoṣaṇārthaṃ vilokayet / anyathā tatra tasya avadhyānena akuśalaṃ prasavet // mārge 'pi tathādṛṣṭergacchata upaghātaparihārārthamāha- mārgādau bhayabodhārthaṃ muhuḥ paśyeccaturdiśam / diśo viśramya vīkṣeta parāvṛtyaiva pṛṣṭhataḥ // bca_5.37 // bhayahetucaurādipratipattyarthaṃ caturdiśamiti krameṇa / anyathā ātmabhāvasya rakṣā kṛtā na syāt / sarvadigvyavalokanaṃ tu kriyamāṇamauddhatyopaghātaparihārārthaṃ sthitvā kartavyam / pṛṣṭhato vyavalokanaṃ parāvṛtya paścānmukhībhūya // asamādhānasya ca rakṣaṇāmāha- saredapasaredvāpi puraḥ paścānnirūpya ca / evaṃ sarvāsvavasthāsu kāryaṃ buddhvā samācaret // bca_5.38 // saretpuraḥ apasaretpaścāt / prapātādyupaghātaṃ nirīkṣya ca / evamityuktakramadiśā svaparahitaprayojanamavagamya pratipattisāro bhavet // idānīṃ saṃprajanyakāritāṃ śikṣayitumāha- kāyenaivamavastheyamityākṣipya kriyāṃ punaḥ / kathaṃ kāyaḥ sthita iti draṣṭavyaṃ punarantarā // bca_5.39 // caturṇāmīryāpathānāmanyatamasminnīryāpathe / kāyenaivamiti sthitena niṣaṇṇena vā avastheyamiti / tadanantaraṃ svādhyāyādikriyāmārabhya punarantarāle vyavalokitavyaṃ kathaṃ kāyaḥ sthita iti tasminneveryāpathe, uta bhinne īryāpathe / bhinne punaḥ pūrvavadavasthāpyaḥ // (bcp 60) kāyapratyavekṣāmabhidhāya cittapratyavekṣaṇāmāha- nirūpyaḥ sarvayatnena cittamattadvipastathā / dharmacintāmahāstambhe yathā vaddho na mucyate // bca_5.40 // dharmasya svaparahitalakṣaṇasya cintaiva mahāstambho vandhanāyattīkaraṇahetutvāt // tasmin baddho 'pi punaḥ punarnirūpaṇīya ityāha- kutra me vartata iti pratyavekṣyaṃ tathā manaḥ / samādhānadhuraṃ naiva kṣaṇamapyutsṛjedyathā // bca_5.41 // kva punaridaṃ mano mama vartate, pūrvasminnālambane anyatra vā gatam / gatamavagamya tato nirvatya tatraiva yojayitavyam / svarasavāhitāyāmupekṣaṇīyam / iti śamathadhuramekamapi kṣaṇaṃ yathā na parityajati tathā dhārayitavyam / etāvatā śīlaṃ hi samādhisaṃvartanīmamityuktaṃ bhavati / yathoktaṃ candrapradīpasūtre- kṣipraṃ samādhiṃ labhate niraṅgaṇaṃ viśuddhaśīlasyimi ānuśaṃsāḥ // iti / [samādhi. 27.6] ato 'vagamyate- ye kecit samādhihetavaḥ prayogāḥ, te śīle 'nugatā iti / tasmāt samādhyarthinā smṛtisaṃprajanyaśīlena bhavitavyam / tathā śīlārthināpi samādhau yatnaḥ kārya iti // samādhānaparityāgāvakāśamāha- bhayotsavādisaṃbandhe yadyaśakto yathāsukham / dānakāle tu śīlasya yasmāduktamupekṣaṇam // bca_5.42 // agnidāhādi bhayam / tathā ratnatrayapūjādikṛta utsavaḥ / samadhikataraḥ sattvārthādirvā / tatsaṃbhave yadi sthātumaśaktaḥ, tadā kāmacāra ityanujñātam / sāpattiko na bhavatītyarthaḥ / kutaḥ punarayamaniyamo labhyata ityāha- dānetyādi / śīlaṃ yadyapi dānātprakṛṣṭam, tathāpi avaraśikṣāyāṃ śikṣamāṇasya tadanantarameva uttaraśikṣāvasthitasya abhyāsapāṭavābhāvāt kathaṃcit tāvatkālaṃ tato nivartamānasyāpi nāpattiḥ / dānasyāsau kālo na śīlasya / ata evoktam- yadyaśakta iti / etāvanmātreṇedamudāharaṇam / yathoktam- tatraikasyāṃ śikṣāyāṃ niṣpādyamānāyāmaśaktasya itaraśikṣānabhyāsādanāpattiḥ / āryākṣayamatisūtre 'pyevamavocat- dānakāle śīlopasaṃhārasyopekṣā / iti / na cātaḥ śithilena bhavitavyam // yatra kuśalapakṣasaṃcāre 'pi kvacit samādhānavighātaḥ syāt, tannopādeyamityāha- yad buddhvā kartumārabdhaṃ tato 'nyanna vicintayet / tadeva tāvanniṣpādyaṃ tadgatenāntarātmanā // bca_5.43 // (bcp 61) svayameva tu yuktyāgamābhyāṃ kalyāṇamitravacanādvā yathābalamavadhārya yatkiṃcitkarma kartumārabdhaṃ dhyānādhyayanādikam, prathamatastadeva tāvanniṣpattiṃ neyaṃ tannimnena cetasā, na punastadaniṣpannameva parityajya paramārambhaṇīyam // kiṃ punarevaṃ syādyadi na syādityāha- evaṃ hi sukṛtaṃ sarvamanyathā nobhayaṃ bhavet / asaṃprajanyakleśo 'pi vṛddhiṃ caivaṃ gamiṣyati // bca_5.44 // yasmādevamanutiṣṭhataḥ sarvaṃ suśliṣṭaṃ kṛtaṃ syāt / tadviparyaye punarduḥśliṣṭamubhayaṃ pūrvaṃ cāttaṃ paścāt svīkṛtaṃ ca syāt / calapravṛtterasaṃprajanyaṃ syāt / praveśe vṛddhiḥ syāt // itthamapi niṣphalaṃ varjayedityāha- nānāvidhapralāpeṣu vartamāneṣvanekadhā / kautūhaleṣu sarveṣu hanyādautsukyamāgatam // bca_5.45 // anekaprakāre 'saṃbaddhābhidhāne 'paropādhike pravartamāne āścaryavastuṣu ca samasteṣu svayamapi tatkriyāyāṃ darśanaśravaṇāya vākūcittasya tāratamyaṃ nivārayet // aparamapi niṣphalavarjanāya prātimokṣoddiṣṭamācaret ityāha- mṛnmardanatṝṇacchedarekhādyaphalamāgatam / smṛtvā tāthāgatīṃ śikṣāṃ bhītastatkṣaṇamutsṛjet // bca_5.46 // bhūmiphalakādiṣu nakhadaṇḍādinā rekhākarṣaṇalekhanādi niṣprayojanamāgatamāpatitaṃ vivarjayet bhagavatā atra nivṛttirājñapteti saṃsmṛtya, tadatikramavipākaphalabhayāt / tatkṣaṇamiti na tatra kālaparilambhaṃ kuryāt // saṃkleśasamudācāre saṃprajanyakāritāṃ yadetyādibhiḥ saptabhiḥ ślokaiḥ śikṣayitumāha- yadā calitukāmaḥ syādvaktukāmo 'pi vā bhavet / svacittaṃ pratyavekṣyādau kuryāddhairyeṇa yuktimat // bca_5.47 // prathamata eva svacittaṃ nirūpya / uktam (?) asaṃkliṣṭāvasthāyāṃ karaṇīyamuktam // etadeva darśayati- anunītaṃ pratihataṃ yadā paśyetsvakaṃ manaḥ / na kartavyaṃ na vaktavyaṃ sthātavyaṃ kāṣṭhavattadā // bca_5.48 // raktaṃ dviṣṭaṃ vā svacittaṃ yadā paśyet, tadā hastapādādicalanamātramapi na kartavyam, nāpi vacanodīraṇam / anyathā tadutthāpite kāyavāgvijñaptī api saṃkliṣṭe syātām / ato bahirindriyavyāpāravikalpāvupasaṃhṛtya sthātavyaṃ kāṣṭhavattadā / sarvavyāpāravirahānnirvyāpārāḥ sarvadharmā iti manasi nidhāya // (bcp 62) aparamāha- uddhataṃ sopahāsaṃ vā yadā mānamadānvitam / sotprāsātiśayaṃ vakraṃ vañcakaṃ ca mano bhavet // bca_5.49 // uddhatamiti / saddharmādiśravaṇapramādādapi uddhatam / vikṣepabahulamityarthaḥ / sopahāsaṃ vāgviheṭhanārambhakam, tayā yuktaṃ vā / mānaścittasyonnatiḥ / madaḥ svadharme (?) cittasyābhiniveśaḥ / tābhyāmanvitaṃ tatsaṃprayuktam / utprāsaḥ kāyikī viheṭhanā, tena sahotkaṭam / vakraṃ kuṭilaṃ śaṭhaṃ vā / vañcakaṃ pratārakaṃ māyāvi vā / yadi mano bhavet, sthātavyaṃ kāṣṭhavattadeti saṃbandhaḥ // yadātmotkarṣaṇābhāsaṃ parapaṃsanameva vā / sādhikṣepaṃ sasaṃrambhaṃ sthātavyaṃ kāṣṭhavattadā // bca_5.50 // ātmotkarṣaṇaṃ svaguṇātiśayaprakāśanam / tadābhāsaṃ tatpratibhāsaṃ tadvikalpanāt / parapaṃsanaṃ paravigrahaḥ doṣāviṣkaraṇaṃ vā, tadyuktam / adhikṣepaḥ parasya vacanatiraskāraḥ / saṃrambhaḥ sadākalivivādanimittacittapradoṣaḥ / ubhayatra saha tena vartata iti vigrahaḥ / evaṃ yadā paśyetsvakaṃ manaḥ, sthātavyaṃ kāṣṭhavat tadeti sāmānyoktamabhisaṃbadhyate // lābhasatkārakīrtyarthi parivārārthi vā punaḥ / upasthānārthi me cittaṃ tasmāttiṣṭhāmi kāṣṭhavat // bca_5.51 // kīrtiryaśaḥ / parivāraḥ dāsīdāsakarmakarādiḥ / upasthānaṃ pādadhāvanamardanādi / ebhirarthi tadabhilāṣaṃ mama cittam / tasmāttiṣṭhāmi kāṣṭhavat // parārtharūkṣaṃ svārthārthi pariṣatkāmameva vā / vaktumicchati me cittaṃ tasmāttiṣṭhāmi kāṣṭhavat // bca_5.52 // parārtharūkṣaṃ parārthavimukham / svārthārthi svārthābhiniviṣṭam / pariṣat śiṣyāntevāsiprabhṛtijanasamājaḥ / tadabhilāṣi tatparivārārthi // asahiṣṇvalasaṃ bhītaṃ pragalbhaṃ mukharaṃ tathā / svapakṣābhiniviṣṭaṃ ca tasmāttiṣṭhāmi kāṣṭhavat // bca_5.53 // asahiṣṇu asahanaśīlam / alasaṃ kriyāsu akarmaṇyam / kusīdamityarthaḥ / bhītaṃ kāyajīvitabhīru bhayahetubhyo vā / pragalbhaṃ dhṛṣṭam / mukharaṃ durvacaskam, yuktāyuktamanapekṣya abhidhāyakaṃ vā / svapakṣeḥ śiṣyāntevāsijñātisālohitādau abhiniviṣṭaṃ pakṣapātātiśayavat // sāṃprataṃ pratikāranirdeśamāha- evaṃ saṃkliṣṭamālokya niṣphalārambhi vā manaḥ / nigṛhṇīyād dṛḍhaṃ śūraḥ pratipakṣeṇa tatsadā // bca_5.54 // upadarśitakrameṇa saṃkliṣṭaṃ saṃkleśasaṃprayuktaṃ niṣphalavyāpāraṃ vā jñātvā svacittaṃ sarvapravṛttinigedhena prabhāvamandatāṃ vidhāya nigṛhṇīyādabhibhavet / dṛḍhaṃ yathā punarapi samudācāradharmakaṃ (bcp 63) na bhavati / kleśādisaṃgrāme vijayāya kṛtaparikaraḥ śuro bodhisattvaḥ / pratipakṣeṇa yo yasmin pratipakṣa uktaḥ yathā rāgādāvaśubhādi, tena tadviparītavidhānenetyarthaḥ / sadā sarvakālam, yadā yadā saṃkliṣṭaṃ pratīyate / ugraparipṛcchāyāṃ gṛhiṇaṃ bodhisattvamadhikṛtyoktam- tena surāmaireyamadyapramādasthānāt prativiratena bhavitavyam, amattena anunmattena acapalena acañcalena abhrāntena amukhareṇa anunnatena upasthitasmṛtināsasaṃprajanyena / iti // atraiva ca pravrajitaṃ bodhisattvamadhikṛtyoktam- smṛti saṃprajanyasyāvikṣepaḥ / iti // tathā āryatathāgataguhyasūtre darśitam- na khalu punaḥ kulaputra bodhisattvasya vāg raktā vā duṣṭā vā mūḍhā vā kliṣṭā vā kṣaṇavyākaraṇī vā svapakṣotkarṣaṇavacanā vā parapakṣanigrahavacanā vā ātmavarṇānunayavacanā vā paravarṇapratighātavacanā vā pratijñottāraṇavacanā vā ābhimānikavyākaraṇavacanā veti // evaṃ niṣphalaspandavarjanena anarthādātmabhāvasya rakṣā pratipāditā bhavati / tasmānmayā śīlasusthitena aprakampena aśithilena bhavitavyamiti // etacca samāhitacittasya sidhyati / ata idaṃ śamathamāhātmyamavagamya tātparyeṇa bhāvayitavyam / anena tīvra ādaro bhavati śikśāsu / tenāpi smṛtirupatiṣṭhate / upasthitasmṛtirniṣphalaṃ varjayati / tasya anarthā na saṃbhavanti / tasmādātmabhāvaṃ rakṣitukāmena smṛtimūlamanviṣya nityamupasthitasmṛtinā bhavitavyam / etadevāha- tatrātmabhāve kā rakṣā yadanarthavivarjanam / kena tallabhyate sarve niṣphalaspandavarjanāt // etatsidhyetsadā smṛtyā smṛtistīvrādarādbhavet / ādaraḥ śamamāhātmyaṃ jñātvātāpena jāyate // iti / [śikṣā. sa. kārikā-7-8] śamathamāhātmyaṃ tu yathāvasaramihaiva kathayiṣyate // ayamatra piṇḍārthaḥ anarthavivarjanārthamavadhārayitavya iti vṛttatritayenopadarśayannāha- suniścitaṃ suprasannaṃ dhīraṃ sādaragauravam / salajjaṃ sabhayaṃ śāntaṃ parārādhanatatparam // bca_5.55 // parasparaviruddhābhirbālecchābhirakheditam / kleśotpādādidaṃ hyetadeṣāmiti dayānvitam // bca_5.56 // ātmasattvavaśaṃ nityamanavadyeṣu vastuṣu / nirmāṇamiva nirmānaṃ dhārayāmyeṣa mānasam // bca_5.57 // (bcp 64) suniścitaṃ saṃdehaviparyāsarahitam / suprasannaṃ sadā prītisaumanasyabahulam / dhīramacañcalam / ādaraḥ kathita eva / gauravaṃ ārādhyeṣu cittasya namratā / tābhyāṃ saha vartate / salajjaṃ pūrvavat / sabhayaṃ skhalita[mālokya] bhītam / śāntaṃ saṃyatendriyam / sattvārādhanayatnavat // yadekasya rucijanakaṃ tadanyasya viparītam / anyonyaviruddhābhiḥ pṛthagjanecchābhirakheditamavipratisāri / katham? dayānvitam / hetupadametat / kutaḥ? yasmāt kleśotpādānna svātantryādidametat parasparaviruddhacaritameṣāṃ bālānāmiti matvā // ātmasattvavaśaṃ svaparāyattaṃ sarvakālam / kiṃ sarvatra? na / anavadyeṣu vastuṣu ubhayasāvadyaśūnyeṣu / kiṃvat? nirmāṇamiva nirmitavat / vigatamānaṃ mānasaṃ dhārayāmi / eṣo 'hamiti bodhisattvo manasi niveśayet // asmādapi saṃvegamanasikārāccittasyānarthavivarjanena rakṣā vidhātavyetyāha- cirātprāptaṃ kṣaṇavaraṃ smṛtvā smṛtvā muhurmuhuḥ / dhārayāmīdṛśaṃ cittamaprakampyaṃ sumeruvat // bca_5.58 // aticireṇa kālena labdham uktaṃ kṣaṇavaraṃ smaraṇena cetasi kṛtvā punaḥ punarantaraṃ sthirīkaromi īdṛśamuktasvabhāvam / aprakampyaṃ kampayitumaśakyaṃ kāmādivitarkapavanaiḥ parvatarājavat // evametābhyāṃ śīlasamādhibhyāmanyonyasaṃvardhakābhyāṃ cittakarmapariniṣpattiḥ / tasmādavasthitametat- cittaparikarmaiva bodhisattvaśikṣā iti / tena yaduktam- cittarakṣāvrataṃ muktvā bahubhiḥ kiṃ mama vrataiḥ / [bodhi. 5.18] iti, tat pariniṣṭhitam // punastadekāntamavadhārayituṃ kāyapratyavekṣāmāha- gṛdhrairāmiṣasaṃgṛddhaiḥ kṛṣyamāṇa itastataḥ / na karotyanyathā kāyaḥ kasmādatra pratikriyām // bca_5.59 // kāyasya sarvathā kvacidapi vyāpāro nāsti, svātmanyapi sāmarthyābhāvāt / anyathā cittarahito mṛtasya kāyaḥ / gṛdhrādibhirvipralujyamāna itastataḥ pratikāramātmarakṣaṇārthaṃ kimiti na karotīti pṛcchati sarvasāmarthyavikalatvāt / ata eva cittaparikarmaiva sādhyam / tasmin parikarmite kāyasya ayatnata eva parikarmasiddheḥ, tatparatantratvāttasyetyuktaṃ bhavati // evaṃ sarvathānupayogini kāye sāpekṣatāṃ nirasyannāha- rakṣasīmaṃ manaḥ kasmādātmīkṛtya samucchrayam / tvattaścetpṛthagevāyaṃ tenātra tava ko vyayaḥ // bca_5.60 // (bcp 65) he manaḥ, anātmakameva ātmatvena svīkṛtya māṃsāsthipuñjaṃ kāyasaṃjñakaṃ kasmātkāraṇāt tvaṃ rakṣasi? kimevamiti cet, bhavato yadi bhinna evāyaṃ kāyaḥ, tena asyāpacaye tava kimapacīyate? pūrvameva ciraṃ svīkṛta iti cedāha- na svīkaroṣi he mūḍha kāṣṭhaputtalakaṃ śucim / amedhyaghaṭitaṃ yantraṃ kasmādrakṣasi pūtikam // bca_5.61 // he mūḍha, mohavijṛmbhitametad bhavataḥ / śuciṃ pavitram / ayaṃ ca aśuciḥ / idamevāha- amedhyeti / pūtikaṃ śatanadharmakam // syādetat- kimanyasminnasannapi doṣa ucyate ityatrāha- imaṃ carmapuṭaṃ tāvatsvabuddhayaiva pṛthakkuru / asthipañjarato māṃsaṃ prajñāśastreṇa mocaya // bca_5.62 // asthīnyapi pṛthakkṛtvā paśya majjānamantataḥ / kimatra sāramastīti svayameva vicāraya // bca_5.63 // carmamayaṃ puṭam / svamativiśeṣeṇa pṛthak kuru svakāyādapasāraya / asthighaṭitapañjarād yantrāt prajñātmakena śastreṇa māṃsakartanena / tadanantaramasthīnyapi khaṇḍaśaḥ pṛthag bhinnāni kṛtvā majjānaṃ paśya avalokaya / yadi antaraṃ kāyaḥ caturmahābhūtikaḥ mātapitraśucikalalasaṃbhūtaḥ duḥkhamayaḥ kṛtaghnaśceti vistareṇa pratipādayiṣyatīti kimatra sāramasti vijñapraśastaṃ nyāyyaṃ vā, ityātmanaiva vicāraya // evamanviṣya yatnena na dṛṣṭaṃ sāramatra te / adhunā vada kasmāttvaṃ kāyamadyāpi rakṣasi // bca_5.64 // evaṃ kathitanayena / sādhūktamiti cet, adhunā vada kasmāt tvamadyāpi sarvaguṇavikalamapi kāyaṃ rakṣasi? evaṃ vidvānapi // tathāpi asti kiṃcidatropādeyamiti cedāha- na khāditavyamaśuci tvayā peyaṃ na śoṇitam / nāntrāṇi cūṣitavyāni kiṃ kāyena kariṣyasi // bca_5.65 // yadasti, na tadupayuktamiti saṃkṣepārthaḥ / ataḥ kimanupayoginā kāyena kariṣyasi? atra āsaṅgo na yukta ityarthaḥ // anyaprayojanābhāvādidamevocitamutpaśyāmaḥ ityāha- yuktaṃ gṛdhraśṛgālāderāhārārthaṃ tu rakṣitum / karmopakaraṇaṃ tvetanmanuṣyāṇāṃ śarīrakam // bca_5.66 // (bcp 66) yasmāt karmaṇi kenacit sahakāribhāvenopayujyate iti rakṣyate // tathāpi nātrābhiniveśaḥ kārya ityāha- evaṃ te rakṣataścāpi mṛtyurācchidya nirdayaḥ / kāyaṃ dāsyati gṛdhrebhyastadā tvaṃ kiṃ kariṣyasi // bca_5.67 // ācchidyeti balāt / bhavato gṛhītvā niṣkṛpo mṛtyustava kāyaṃ gṛdhrebhyo dāsyati, tadāpi na kaścitpratikāro bhaviṣyati ityabhiprāyaḥ // syādetat- yadyapi evam, tathāpi bhaktācchādanamātreṇāpi paripālanīya ityatrāha- na sthāsyatīti bhṛtyāya na vastrādi pradīyate / kāyo yāsyati khāditvā kasmāttvaṃ kuruṣe vyayam // bca_5.68 // yadi nāma bhṛtyakarmakaraṇaṃ tathāpi tatrānavasthāyisvabhāve vicakṣaṇo jñātvaiva pravartate, evaṃ prakṛte 'pi taddharmiṇi kenābhiprāyeṇa he manaḥ, tvaṃ kuruṣe vyayamupakaraṇopakṣayam? tat kiṃ sarvathaiva niravakāśo 'yaṃ kartavyaḥ? netyāha- datvāsmai vetanaṃ tasmātsvārthaṃ kuru mano 'dhunā / na hi vaitanikopāttaṃ sarvaṃ tasmai pradīyate // bca_5.69 // vetanaṃ karmamūlyam / tāvanmātraṃ datvā asmai gatvaraśarīrāya, karmopakaraṇatvāt, svaprayojanamanuvidheyaṃ he manaḥ / anenaivopārjitaṃ kasmādasmai na dīyate iti cet, na hi yasmāt yatkiṃcit karmakareṇopāttaṃ sarvaṃ tasmai karmakarāya pradīyate iti nyāyo 'sti // tasmādevamupastambhamātraṃ datvā- kāye naubuddhimādhāya gatyāgamananiśrayāt / yathākāmaṃgamaṃ kāyaṃ kuru sattvārthasiddhaye // bca_5.70 // kāye naubuddhiṃ kṛtvā pravṛttinivṛttihetoḥ icchāyattaṃ kāyaṃ kuru sattvārthānuṣṭhānāya niṣpattaye vā / he manaḥ iti prakṛtamabhisaṃbadhyate // iti kāyapratyavekṣayā tatsvabhāvamupayogaṃ ca vicārya pariniścitakāyaprayojanamupasaṃharannāha- evaṃ vaśīkṛtasvātmā nityaṃ smitamukho bhavet / tyajed bhṛkuṭisaṃkocaṃ pūrvābhāṣī jagatsuhṛt // bca_5.71 // uktanītyā āyattīkṛtaḥ ātmā cittakāyalakṣaṇaḥ / sarvadā prasannavadano bhavet / bhrūlalāṭasaṃkocaṃ ca prasādahānikaraṃ tyajet / pūrvameva asaṃcodita eva pareṇa svāgatādivādaiḥ saṃtoṣaṇaśīlo bhavet / sarvasattvānāmakāraṇabāndhavaśca // ityapi śikṣā anarthavarjanāya kāryetyāha- saśabdapātaṃ sahasā na pīṭhādīn vinikṣipet / nāsphālayetkapāṭaṃ ca syānniḥśabdaruciḥ sadā // bca_5.72 // (bcp 67) sahasā tvaritameva niṣprayojanaṃ hastadaṇḍādinā kapāṭaṃ ca nākoṭayet / saṃkṣepataḥ niḥśabdābhiratirbhavet // kaḥ evaṃ sati guṇaḥ syādityāha- bako biḍālaścauraśca niḥśabdo nibhṛtaścaran / prāpnotyabhimataṃ kāryamevaṃ nityaṃ yatiścaret // bca_5.73 // ete sarve niḥśabdā anuddhatāśca viharanto vivakṣitamarthaṃ labhante / vratināpi tathaiva samādhānakaṇṭakaparihāreṇa vihartavyam // ityapi śikṣitavyamityāha- paracodanadakṣāṇāmanadhīṣṭopakāriṇām / pratīcchecchirasā vākyaṃ sarvaśiṣyaḥ sadā bhavet // bca_5.74 // kaukṛtyavinodanāvavādānuśāsanīsamarthānāṃ vinayādikovidānām aprārthitahitaiṣiṇāṃ hitavidhāyakaṃ vacanaṃ mūrdhnā gṛhṇīyāt / na teṣu svacittaṃ dūṣayitavyam, nāpyavamānanā kāryeti bhāvaḥ / sarvasattveṣu gurugauravadhiyā samācaritavyamiti sarvaṃ sarvebhyaḥ śikṣet // īrṣyāmalaprakṣālanāmāha- subhāṣiteṣu sarveṣu sādhukāramudīrayet / puṇyakāriṇamālokya stutibhiḥ saṃpraharṣayet // bca_5.75 // parakīyaguṇavardhanavacaneṣu tatparitoṣaṇāya sādhu sādhu, bhadrakamidam, iti śabdamadhyāśayenoccārayet / kuśalakarmakāriṇamapi dṛṣṭvā sādhu kṛtam, dhanyo bhavān sukṛtakarmakārī, ityādibhiḥ stutivacanaiḥ protsāhayet // lapanāśaṅkāṃ nirasyannāha- parokṣaṃ ca guṇān brūyādanubrūyācca toṣataḥ / svavarṇe bhāṣyamāṇe ca bhāvayettadguṇajñatām // bca_5.76 // paraguṇān sadbhūtānapi parokṣaṃ brūyānna samakṣam / anyathā lapanāṃ kaścinmanyeta / pareṇa tu tatsamakṣamanyasya guṇe bhāṣyamāṇe tadanuvādakatayā samakṣamapi brūyāt / anyathā nāsya rūciratreti matvā svacittaṃ pradūṣayet paraḥ / svaguṇe punaḥ kenacid guṇapakṣapātinā prasannena samakṣaṃ parokṣaṃ ca kīrtyamāne cittasyonnatiṃ nivārayaṃstasyaiva guṇābhidhāyakasya guṇānurāgitāṃ manasi kuryāt // paraguṇāmarṣaṇaṃ vārayannāha- sarvārambhā hi tuṣṭayarthāḥ sā vittairapi durlabhā / bhokṣye tuṣṭisukhaṃ tasmātparaśramakṛtairguṇaiḥ // bca_5.77 // (bcp 68) sarveṣāṃ hīnamadhyotkṛṣṭānāṃ sattvānām / sarve vā upakramāḥ duḥkhaparihāreṇa tuṣṭayarthāḥ / sarvārambhapariśrameṇa tuṣṭirevotpādayitavyetyarthaḥ / sā ca tuṣṭirdhanavisargairapi durlabhā, syādvā na veti / iha punarayatnasiddhopasthitā kasmātparihīyata iti matvā bhokṣye anubhaviṣyāmi saṃtoṣasukham anyayatnaniṣpāditairguṇairupanāmitam / na hi priyaputraguṇairakṣamāyuktā / iti bhāvanayā paraguṇaśravaṇāccittakārkaśyamapakuryāt // atraivopacayamāha- na cātra me vyayaḥ kaścitparatra ca mahatsukham / aprītiduḥkhaṃ dveṣaistu mahadduḥkhaṃ paratra ca // bca_5.78 // naiva asminnarthe pravṛttimato mama ihaloke vā upakṣayaleśo 'pi saṃbhavati / upacayaḥ punarvidyata eveti darśayati- paratra mahatsukhaṃ paraguṇābhinandanāt / evamakriyamāṇe punarapacayo dṛśyate, ubhayaloke 'pi duḥkhaṃ paraguṇāsahanāt // tasmāt sarvakalmaṣaparityāgena iyamucitā karmakāritā śiksaṇīyetyāha- viśvastavinyastapadaṃ vispaṣṭārthaṃ manoramam / śrutisaukhyaṃ kṛpāmūlaṃ mṛdumandasvaraṃ vadet // bca_5.79 // sarvāvadyavinirmuktatvādviścastam / ānupūrvyā vyavasthitapadam / asaṃdigdhārtham / manaḥprahlādanakaram / śravaṇāpyāyakam / karuṇārasaniṣyandabhūtaṃ na rāgādinidānam / mṛdusvaramakarkaśavacanam / mandasvaraṃ yāvatā dhvaninā pratipādyasya pratītiḥ syāt, na tato nyūnaṃ nātiriktamudīrayan / ṛju paśyetsadā sattvāṃścakṣuṣā saṃpibanniva / etāneva samāśritya buddhatvaṃ me bhaviṣyati // bca_5.80 // avakramakuṭilaṃ paramaprītirasabharāvanatena cakṣuṣā tṛṣita iva śītalajala paramāhlādakaraṃ saṃpivanniva sattvān vyavalokayan / na raktena na duṣṭena mugdhena / paramopakārakā hyete / kutaḥ? yasmādetān sattvān samāsādya durlabhalābhaṃ buddhatvaṃ me bhaviṣyati utpatsyate / evaṃ ca viharan adyatve 'pi sattvārthasamartho bhavatyeva / yaduktam- sarvatrācapalo mandamitasnigdhābhibhāṣaṇāt / āvarjayejjanaṃ bhavyamādeyaścāpi jāyate // iti / [śikṣā. sa. kārikā-10] etadeva ca bodhisattvasya kṛtyaṃ yaduta sattvāvarjanaṃ nāma / yathā dharmasaṃgītisūtre āryāpriyadarśanena bodhisattvena paridīpitam- tathā tathā bhagavan bodhisattvena pratipattavyaṃ yatsahadarśanena sattvāḥ prasīdeyuḥ / tatkasmāddhetoḥ? na bhagavan bodhisattvasyānyat karaṇīyamasti anyatra sattvāvarjanāt / sattvaparipāka eveyaṃ bhagavan bodhisattvasya dharmasaṃgītiriti // (bcp 69) evamakriyamāṇe ko doṣa iti cet- anādeyaṃ tu taṃ lokaḥ paribhūya jināṅkuram / bhasmacchannaṃ yathā bahniṃ pacyeta narakādiṣu // iti / [śikṣā. sa. kārikā-11] tasmāt sattvārādhanameva bodhisattvasya karma upakārikṣetramasādhāraṇaṃ puṇyaprasūtiheturiti // tatprasaṅgena anyadapi darśayannāha- sātatyābhiniveśotthaṃ pratipakṣotthameva ca / guṇopakārikṣetre ca duḥkhite ca mahacchubham // bca_5.81 // samādānena kriyamāṇam / abhiniveśotthaṃ tīvraprasādajanitam / pratipakṣotthaṃ kleśapratipakṣaśūnyatādibhāvanāprasūtam / guṇakṣetraṃ buddhabodhisattvādi / upakārikṣetraṃ mātāpitādi / duḥkhitā glānādayaḥ / eteṣu svalpamati kṛtamaprameyaśubhaheturupajāyate // idamapi bodhisattvenābhyasanīyamityāha- dakṣa utthānasaṃpannaḥ svayaṃkārī sadā bhavet / nāvakāśaḥ pradātavyaḥ kasyacitsarvakarmasu // bca_5.82 // dakṣaḥ sarvatra paṭupracāraḥ / utthānasaṃpannaḥ kausīdyāpanayanād vīryasamanvāgataḥ / ata eva svayameva sarvaṃ karaṇīyam, na parāpekṣā kvacidapi karmaṇi kāryā / idameva nāvakāśa ityādinā darśayati // pāramitābhyāse 'narthavivarjanāyānupūrvakāritāmāha- uttarottarataḥ śreṣṭhā dānapāramitādayaḥ / netarārthaṃ tyajecchreṣṭhāmanyatrācārasetutaḥ // bca_5.83 // uparyuparitaḥ / dānācchīlaṃ śreṣṭham, śīlāt kṣāntirityādayaḥ / ato 'varapāramitāhetoruttaraṃ na tyajet / tadvirodhena na seveteti bhāvaḥ / kiṃ sarvathā? netyāha- anyatreti / bodhiattvānāṃ ya ācāraḥ śikṣāsaṃvaralakṣaṇaḥ sa eva kuśalajalarakṣaṇāya setubandho vihitaḥ, tasmādanyatra taṃ vihāya / sa yathā na bhidyate ityarthaḥ // tasmātsaṃbhāramupāditsunā karuṇāparatantreṇa sarvaṃ karaṇīyamuktamityāha- evaṃ buddhvā parārtheṣu bhavetsatatamutthitaḥ / niṣiddhamapyanujñātaṃ kṛpālorarthadarśinaḥ // bca_5.84 // evamanuttaraṃ jñātvā sattvānāṃ hitasukhavidhānāya nityamārabdhavīryo bhavet / pratiṣiddhārthe pravṛttau kathaṃ na sāpattika iti cet, na / kvacinniṣiddhamapi sattvārthaviśeṣaṃ prajñācakṣuṣā (bcp 70) paśyataḥ karaṇīyatayā anujñātaṃ bhagavatā / saniḥsaraṇaṃ ca bhagavataḥ śāsanam / taccāpi na sarvasya, api tu kṛpāloḥ karuṇāprakarṣapravṛttitayā tatparatantrasya parārthaikarasasya svaprayojanavimukhasya / iti prajñākaruṇābhyāmudbhūtaparārthavṛtterupāyakuśalasya pravartamānasya nāpattiḥ / atra ca upāliparipṛcchāyāmāpattyanāpattivibhāgo veditavyaḥ / tathā upāyakauśalyasūtre jyotiṣkamāṇavakādhikāre // eṣā rakṣātmabhāvasya bhaiṣajyavasanādibhiḥ / [śikṣā. sa. kārikā-13] ityetat pratipādayitumāha- vinipātagatānāthavratasthān saṃvibhajya ca / bhuñjīta madhyamāṃ mātrāṃ tricīvarabahistyajet // bca_5.85 // bhaiṣajyavasanādibhirātmabhāvo hi paripālanīyaḥ parārthopayogitvāt / yathoktaṃ prākūtatra dvividhaṃ bhaiṣajyaṃ satatabhaiṣajyaṃ glānapratyayabhaiṣajyaṃ ca / tatra satatabhaiṣajyamodanādi / tadarthaṃ piṇḍāya gocare caratā grāmapraveśe yathoktaśikṣāyāṃ smṛtimādhāya caritavyam / tato labdhāt piṇḍapātāt caturthabhāgavibhaktāt vinipātagatānanāthavratasthān saṃvibhāginaḥ kuryāt / ekaṃ pratyaṅgaṃ vinipātinām / dvitīyamanāthānām / tṛtīyaṃ sabrahmacāriṇāṃ datvā caturthamātmanā paribhuñjīta / sa paribhuñjāno na raktaḥ paribhuṅkte asaktaḥ, agṛddhaḥ, anadhyavasitaḥ, anyatra yāvadevāsya kāyasya sthitaye yāpanāyai / madhyamāṃ mātrām / tathā ca paribhuṅkte yathā nātisaṃlikhito bhavati, nātigurukāyaḥ / tatkasya hetoḥ? ati saṃlikhito hi kuśalapakṣaparāṅmukho bhavati, atigurukāyo middhāvaṣṭabdho bhavati / tena taṃ piṇḍapātaṃ paribhujya kuśalapakṣābhimukhena bhavitavyam / iti āryaratnameghe 'bhihitam / āryaratnarāśāvapi- paribhuñjatā ca evaṃ manasikāra utpādayitavyaḥ- santi asmin kāye aśītikṛmikulasahasrāṇi, tāni anenaivojasā sukhaṃ viharantu / idānīṃ caiṣāmāmiṣeṇa saṃgrahaṃ kariṣyāmi / bodhiprāptaśca punardharmeṇa saṃgrahaṃ kariṣyāmi / iti vistaraḥ // punaratraivoktam- dvayorahaṃ kāśyapa śraddhādeayamanujānāmi / katamayordvayoḥ? yuktasya muktasya ca / iti // anayā diśā sarvaparibhogāḥ sattvārthamadhiṣṭhātavyāḥ / anyathā- ātmatṛṣṇopabhogāttu kliṣṭāpattiḥ prajāyate // iti // [śikṣā. sa. kārikā-13] (bcp 71) yathoktaṃ candrapradīpasūtre- te bhojanaṃ svādurasaṃ praṇītaṃ labdhvā ca bhuñjanti ayuktayogāḥ / teṣāṃ sa āhāru vadhāya bhoti yatha hastipotāna bisā adhautakāḥ // [=samādhi. 9. 29] vistareṇa caitacchikṣāsamuccaye draṣṭavyam // glānabhaiṣajyaṃ tu yāmikaṃ sāptāhikaṃ yāvajjīvikamiti trividham / etacca bhikṣuvinaye pratipāditaṃ tatraivāvadhāryam // vasanādibhirātmarakṣāmāha- tricīvarabahistyajet / iti / sacedāgatya kaścid bodhisattvaṃ pātracīvaraṃ yāceta, tena atityāgo na kartavyaḥ / kiṃ tu yattadanujñātaṃ bhagavatā- tricīvaraṃ śramaṇakalpaḥ, tato 'tiriktaṃ ca yadbhavet, tyaktavyamarthine, nānyathā / uktaṃ ca bodhisattvapratimokṣe- sacetpunaḥ kaścidāgatya pātraṃ vā cīvaraṃ vā yāceta, sacettasyātiriktaṃ bhaved buddhānujñātāttricīvarāt, yathāparityaktaṃ dātavyam / sacetpunastasya ūnaṃ tricīvaraṃ bhavet yanniśritya brahmacaryāvāsaḥ, tanna parityaktavyam / tatkasmāddhetoḥ? avisarjanīyaṃ hi tricīvaramuktaṃ tathāgatena / sacecchāriputra bodhisattvastricīvaraṃ parityajya yācanaguruko bhavet, na tena alpecchatā āsevitā bhavet / iti // atityāgaṃ niṣedhayan punarātmarakṣāmupadarśayannāha- saddharmasevakaṃ kāyamitarārthaṃ na pīḍayet / evameva hi sattvānāmāśāmāśu prapūrayet // bca_5.86 // satāṃ satpuruṣāṇāṃ bodhisattvānāṃ dharmaḥ / laukikalokottaraparahitasukhavidhānam / tatsevakaṃ kāyam alpārthanimittaṃ na pīḍayet / anyathā mahato 'rtharāśerhāniḥ syāt / ata eva pūrvasmin hetupadametat / kutaḥ punarevam? yasmādanenaiva sukumāropakrameṇa saṃvardhamānaḥ śīghrameva sattvānāṃ hitasukhasaṃpādanasamartho bhavati // yata evaṃ tasmāt- tyajenna jīvitaṃ tasmādaśuddhe karuṇāśaye / tulyāśaye tu tattyājyamitthaṃ na parihīyate // bca_5.87 // svaśarīraśirodānādi na kartavyamiti niṣiddham / kadā? aśuddhe mitrāmitretarasarvavyasanijanasādhāraṇapravṛtte kṛpācitte / atyārabdhena hi vīryeṇa svaparahitārthasya bādhā syāt / samapravṛtte punarāśaye svaparātmano 'tirikte vā na niṣidhyate / yaduktam- tathā svaparabodhipakṣaśrutādyantarāyakarau tyāgātyāgau na kāryau / adhikasattvārthaśaktestulyaśaktervā (bcp 72) bodhisattvasya adhikatulyakuśalāntarāyakarau tyāgātyāgau na kāryāviti siddhaṃ bhavati / idameva ca saṃdhāya bodhisattvaprātimokṣe 'bhihitam- yastu khalu punaḥ śāriputra abhiniṣkrāntagṛhāvāso bodhisattvo bodhyaṅgairabhiyuktaḥ, tena kathaṃ dānaṃ dātavyam, kataraṃ dānaṃ dātavyam, kiyadrūpaṃ dānaṃ dātavyam / peyālaṃ / dharmadāyakena bhavitavyam / yaśca śāriputra gṛhī bodhisattvo gaṅgānadīvālikāsamāni buddhakṣetrāṇi saptaratnaparipūrṇāni tathāgatebhyo 'rhadbhayaḥ samyaksaṃbuddhebhyo dānaṃ dadyāt, yaśca śāriputra pravrajyāparyāpanno bodhisattvaḥ ekāṃ catuṣpadikāṃ gāthāṃ prakāśayet, ayameva tato bahutaraṃ puṇyaṃ prasavati / na śāriputra tathāgatena pravrajitasya āmiṣadānamanujñātam / peyālaṃ / yasya punaḥ śāriputra pātrāgataḥ pātraparyāpanno lābho bhaveddhārmiko dharmalabdhaḥ, tena sādhāraṇabhājinā bhavitavyaṃ sārdhaṃ sabrahmacāribhiriti // tatraivāha- yastu khalu punaḥ śāriputra anabhiniṣkrāntagṛhāvāso bodhisattvaḥ, tena dharma āsevitavyaḥ / tatra tenābhiyuktena bhavitavyamiti / anyathā hi ekasattvārthasaṃgrahārthaṃ mahataḥ sattvarāśestasya ca sattvasya bodhisattvāśayaparikarmāntarāyānmahato 'rthasya hāniḥ kṛtā syāditi // anenopāyakauśalena viharan na bodhimārgātparibhraśyate / ayamabhiprāyaḥ- dattaḥ pūrvameva anena ātmabhāvaḥ sarvasattvebhyaḥ / kevalamakālaparibhogātparirakṣaṇīyaḥ / ato na mātsaryasyāvakāśaḥ / nāpi pratijñātārthahāniriti / yaduktam- bhaiṣajyavṛkṣasya sudarśanasya mūlādibhogyasya yathaiva bījam / datvāpi saṃrakṣyamakālabhogāt saṃbuddhabhaiṣajyatarostathaiva // iti // sattvāśayarakṣaṇādapyātmā rakṣitavya ityāha- dharmaṃ nirgaurave svasthe na śiroveṣṭite vadet / sacchatradaṇḍaśastre ca nāvaguṇṭhitamastake // bca_5.88 // devamanuṣyapūjito hi bhagavato dharmaḥ / tato 'vadhyāyanti devatādayo gauravamakurvato dharmaprakāśanāt / niṣiddhaṃ caitadbhagavatā iti tadājñātikrame sāpattiko bhavet / na vastrādibaddhaśirasi / sahaśabdena triṣvapi saṃbandhaḥ / tathottarīyādinā pihitaśīrṣe / pratyekaṃ svastha iti saṃbandhanīyam / glāne punaranāpattiḥ / upalakṣaṇaṃ caitat / na sthitena suptāya niṣaṇṇāya vā, na niṣaṇṇena suptāya, na cānāsanena niṣaṇṇāya / notpathayāyinā mārgayāyine, nāgragāmine pṛṣṭhagāminā, nāpyalaṃkārayuktāya / ityādayo 'pi draṣṭavyā iti // idamapyanarthavivarjanāya mūlāpattikāraṇamakaraṇīyamityāha- gambhīrodāramalpeṣu na strīṣu puruṣaṃ vinā / (bcp 73) gambhīro durmedhasāmagādhatvāt / udāraśca prakarṣaparyantatvāt / tādṛśaṃ ca dharmamalpeṣu asaṃskṛtabuddhiṣu hīnādhimuktiṣu vā na vadediti prakṛtena saṃbandhaḥ / na mātṛgrāmasya ekākī rahogato dharmaṃ vadet / vadan sāpattiko bhavati / na doṣaḥ puruṣo yadi syāt // hīnotkṛṣṭeṣu dharmeṣu samaṃ gauravamācaret // bca_5.89 // śrāvakayānabhāṣiteṣu vā mahāyānabhāṣiteṣu vā dharmeṣu tulyaṃ cittaprasādādikaṃ kuryāt / anyathā saddharmapratikṣepaḥ syāt // nodāradharmapātraṃ ca hīne dharme niyojayet / na cācāraṃ parityajya sūtramantraiḥ pralobhayet // bca_5.90 // gambhīrodāradharmabhājanaṃ ca sattvaṃ nimittajñairjñātvā na śrāvakayānādidharmeṣvavatārayet / na ca ācāraṃ śikṣāsaṃvarakaraṇīyatāṃ muktvā sūtrāntādipāṭhenaiva tava śuddhirbhaviṣyati iti dharmakāmaṃ prabhāvayet / āha cātra- punaraparo 'nartho ratnakūṭe dṛṣṭaḥ- aparipāciteṣu sattveṣu viśvāso bodhisattvaskhalitam / abhājanībhūteṣu udārabuddhadharmaprakāśanā bodhisattvaskhalitam / udārādhimuktikeṣu sattveṣu hīnayānaprakāśanā bodhisattvaskhalitamiti // āryasarvadharmavaipulyasaṃgrahe sūkṣmo 'pyanartha uktaḥ- sūkṣmaṃ hi mañjuśrīḥ saddharmapratikṣepakarmāvaraṇam / yo hi kaścinmañjuśrīḥ tathāgatabhāṣite dharme kasmiṃścit śobhanasaṃjñāṃ karoti, kvacidaśobhanasaṃjñām, sa saddharmaṃ pratikṣipati / tena saddharmapratikṣeptrā tathāgato 'bhyākhyāto bhavati, saṃgho 'pavādito bhavati, ya evaṃ vadati- idaṃ yuktamidamayuktam / iti vistaraḥ // āryākāśagarbhasūtre ca mūlāpattiprastāve coktam- punaraparamādikarmiko bodhisattvaḥ keṣāṃcidevaṃ vakṣyati- kiṃ bhoḥ prātimokṣavinayena? śīlena surakṣitena śīghraṃ tvamanuttarāyāṃ samyaksaṃbodhau cittamutpādayasva / mahāyānaṃ paṭha / yatte kiṃcit kāyavāṅmanobhiḥ kleśapratyayādakuśalaṃ karma samudānītam, tena te śuddhirbhaviṣyatyavipākam, yāvadyathā pūrvoktam / iyamādikarmikasya bodhisattvasya tṛtīyā mūlāpattiriti // ataḥ idamapi prātimokṣaniṣiddhaṃ nācaraṇīyamityāha- dantakāṣṭhasya kheṭasya visarjanamapāvṛtam / neṣṭaṃ jale sthale bhogye mūtrādeścāpi garhitam // bca_5.91 // kheṭasya śleṣmaṇo visarjanamapāvṛtaṃ na kuryāt / jale sthale bhogye upabhogye mūtrapurīṣāderapi kutsitam / atrāpi devatādyavadhyānādapuṇyaṃ prasavet // mukhapūraṃ na bhuñjīta saśabdaṃ prasṛtānanam / pralambapādaṃ nāsīta na bāhū mardayetsamam // bca_5.92 // mukhaṃ pūritaṃ kṛtvā mahatkavalagrahaṇāt / saśabdaṃ sukasunikādiśabdena / [prasṛtānanaṃ] dūraṃ vidāritamukham / pralambapādaṃ bhūmyādyalagnapādaṃ khaṭvādyārohaṇe sati nāsīta / dvāvapi bāhū samamekasmin kāle na mardayet / kramamardane na doṣaḥ / sati pratyaye // (bcp 74) naikayānyastriyā kuryādyānaṃ śayanamāsanam / ekayā advitīyayā anyastriyā / gṛhipravrajitayoridamiha sādhāraṇamityanyagrahaṇam / na kuryādyānādi / saṃkṣepeṇa saṃkalayya darśayannāha- lokāprasādakaṃ sarvaṃ dṛṣṭvā pṛṣṭvā ca varjayet // bca_5.93 // lokānāṃ yat prasādajanakaṃ na bhavati, tat sarva dṛṣṭvā śāstre vyavahāre vā / pṛṣṭvā vijñān / varjayet / anenaitaddarśitaṃ bhavati- dṛṣṭe 'pi yadbādhākaramevaṃvidhaṃ tadvarjayet āpattirbhavatīti / yaduktam- ratnameghe jinenoktastena saṃkṣepasaṃvaraḥ / yenāprasādaḥ sattvānāṃ tadyatnena parityajet // iti // [śikṣā. sa. kārikā-12] yathāha- katame ca te bodhisattvasamudācārāḥ? yāvadiha bodhisattvo nāghaḥsthāne viharati, nākāle / nākāle bhāṇī bhavati / nākālajño bhavati / nādeśajño bhavati / yatonidānamasyāntike sattvā aprasādaṃ pratisaṃvedayeyuḥ / sa sarvasattvānurakṣayā ātmanaśca bodhisaṃbhāraparipūraṇārthaṃ samyagīryāpatho bhavati, mṛdubhāṇī mandabhāṇī asaṃsargabahulaḥ pravivekābhimukhaḥ suprasannamukhaḥ iti // na bodhisattvena avamanyanā kvacidapi kartavyetyāha- nāṅgulyā kārayetkiṃciddakṣiṇena tu sādaram / samastenaiva hastena mārgamapyevamādiśet // bca_5.94 // ekayā aṅgulyā tarjanyādikayā na kiṃcidupadarśayet, api tu samastenaiva samagreṇaiva hastena / dakṣiṇena na vāmena / mārgamapi kathayet / āstāṃ tāvatsagauravaṃ vastu // lokāprasādanivāraṇāyāha- na bāhūtkṣepakaṃ kaṃcicchabdayedalpasaṃbhrame / acchaṭādi tu kartavyamanyathā syādasaṃvṛtaḥ // bca_5.95 // na bhujamutkṣipya kaṃcidāhvayet, alpaprayojanatāratamye / mahati punaradoṣaḥ / acchaṭādiśabdaṃ tu kuryāt / tadakaraṇe 'samāhitacāritāyāmasaṃvṛtaḥ syāt / etāvatā auddhatyaparihāro 'pi darśito bhavati // sa hi śayyāṃ parikalpayannevaṃ parikalpayedityupadarśayannāha- nāthanirvāṇaśayyāvacchayītepsitayā diśā / saṃprajānaṃllaghūtthānaḥ prāgavaśyaṃ niyogataḥ // bca_5.96 // bhagavato mahānirvāṇaśayyāmiva śayyāṃ parikalpayet / abhimatayā diśā śiro vidhāya, dakṣiṇena pārśvena, pādasyopari pādamādhāya, dakṣiṇaṃ bāhumupadhānaṃ kṛtvā, vāmaṃ ca (bcp 75) prasārya jaṅghopari niveśya, cīvaraiḥ susaṃvṛtakāyaḥ, smṛtaḥ, saṃprajānānaḥ, utthānasaṃjñī, ālokasaṃjñī, śayitaḥ, nācittakamiddhāvaṣṭabdhaḥ / na ca nidrāsukhamākhādayet, na ca pārśvasukham anyatra yāvadevaiṣāṃ mahābhūtānāṃ sthitaye yāpanāyai iti / laghutthānaḥ śīghramevottiṣṭhet / na tu jṛmbhikāṃ gātramoṭanaṃ kurvannālasyopahitaścireṇa / etebhya eva sarvebhyaḥ pūrvameva // idamaparamabhisaṃkṣipya kathayannāha- ācāro bodhisattvānāmaprameya udāhṛtaḥ / cittaśodhanamācāraṃ niyataṃ tāvadācaret // bca_5.97 // ācāraḥ śikṣaṇīyam / aprameyaḥ asaṃkhyeyaḥ bodhisattvaprātimokśādiṣu pradarśitaḥ / tatsaṃgraharūpaṃ prathamataḥ cittaśodhanameva ācāramācaret / niyatamavaśyaṃtayā // sāmānyāpattiśodhanāyāha- rātriṃdivaṃ ca triskandhaṃ triṣkālaṃ ca pravartayet / śeṣāpattiśamastena bodhicittajināśrayāt // bca_5.98 // triṣkṛtvo rātreḥ / triṣkṛtvo divasasya / triskandhaḥ trayāṇāṃ skandhānāṃ pāpadeśanāpuṇyānumodanābodhipariṇāmanānāṃ samāhāraḥ / triskandhaṃ pravartayet / śeṣā mūlāyā anyāḥ / athavā, saṃcitya kṛtā yāḥ pratikṛtāḥ tābhyo 'nyāḥ smṛtisaṃpramoṣeṇa asaṃprajānatā vā kṛtāḥ / tāsāṃ praśamaḥ pratikaraṇaṃ tena triskandhaparivartanena bodhicittasya jinānāṃ ca bhagavatāṃ samāśrayaṇācca // etena vidūṣaṇāsamudācārādayo darśitā bhavanti // tatra pāpaśodhanaṃ caturdharmakasūtre deśitam- caturbhirmaitreya dharmaiḥ samanvāgato bodhisattvo mahāsattvaḥ kṛtopacitaṃ pāpamabhibhavati / katamaiścaturbhiḥ? yaduta vidūṣaṇāsamudācāreṇa, pratipakṣasamudācāreṇa, pratyāpattibalena, āśrayabalena ca / tatra vidūṣaṇāsamudācāraḥ akuśalaṃ karma kṛtvā vipratisārarūpātsavigarhaṇā pāpadeśanā, tadanuṣṭhānaṃ tatsamudācāraḥ / tatra pratipakṣasamudācāraḥ akuśalapratipakṣaḥ kuśalam, tatsamudācāraḥ, kṛtvāpyakuśalaṃ karma kuśale karmaṇyatyantamabhiyogaḥ / tatra pratyāpattibalaṃ saṃvarasamādānādakaraṇasaṃvaralābhaḥ / tatrāśrayabalaṃ buddhadharmasaṃghaśaraṇagamanam, anutsṛṣṭabodhicittatā ca / sa balavatsaṃniśrayeṇa na śakyate pāpenābhibhavitum / ebhirmaitreya caturbhirdharmaiḥ samanvāgato bodhisattvo mahāsattvaḥ kṛtopacitaṃ pāpamabhibhavatīti // viśeṣatastu bodhisattvāpattīnāṃ gurvīṇāṃ ladhvīnāṃ ca deśanā āryopāliparipṛcchāyāmuktāḥ / tāḥ śikṣāsamuccaye draṣṭavyāḥ // sarvāpattayo bodhisattvena pañcatriṃśatāṃ buddhānāṃ bhagavatāmantike rātriṃdivamekākinā deśayitavyāḥ / tatreyaṃ deśanā- ahamevaṃnāmā buddhaṃ śaraṇaṃ gacchāmītyārabhya yāvat saṃghaṃ śaraṇaṃ gacchāmi, namaḥ śākyamunaye tathāgatāyārhate samyaksaṃbuddhāya / namo vajrapramardine ityārabhya yāvat- (bcp 76) upaimi sarvān śaraṇaṃ kṛtāñjaliḥ / iti vistaramuktvāha- iti hi śāriputra bodhisattvena imān pañcatriṃśato buddhān pramukhān kṛtvā sarvatathāgatānugatairmanasikāraiḥ pāpaviśuddhiḥ kāryā / tasyaivaṃ pāpaviśuddhasya ta eva buddhā bhagavanto mukhānyupadarśayanti / peyālaṃ / na tat śakyaṃ sarvaśrāvakapratyekabuddhanikāyairāpattikaukṛtyasthānaṃ viśodhayituṃ yadbodhisattvasteṣāṃ buddhānāṃ bhagavatāṃ nāmadheyadhāraṇaparikīrtanena rātriṃdivaṃ triskandhakadharmaparyāyapravartanena āpattikaukṛtyānniḥsarati, samādhiṃ ca pratilabhate // etatsākalyena śikṣāsamuccaye veditavyam // ukto vidūṣaṇāsamudācāraḥ / pratipakṣasamudācārapratyāpattibale api vistareṇa śikṣāsamuccayādeva draṣṭavye / āryamaitreyavimokṣe tu bodhicittena pāpaviśuddhiruktā / taccoktameva prāk / jināśrayāt pāpaviśuddhau sūkarikāvadānamudāhāryam / ye buddhaṃ śaraṇaṃ yānti na te gacchanti durgatim / prahāya mānuṣān kāyān divyān kāyāṃllabhanti te // evaṃ dharmaṃ saṃghaṃ cādhikṛtya pāṭhaḥ / anenāśrayabalamuktam // punaraniyamena darśayannāha- yā avasthāḥ prapadyeta svayaṃ paravaśo 'pi vā / tāsvavasthāsu yāḥ śikṣāḥ śikṣettā eva yatnataḥ // bca_5.99 // svayamātmanā parāyatto vā sattvārthakriyāyāṃ pravṛttaḥ // kiṃ punarevamaniyamenābhidhīyata ityāha- na hi tadvidyate kiṃcidyanna śikṣyaṃ jinātmajaiḥ / na tadasti na yatpuṇyamevaṃ viharataḥ sataḥ // bca_5.100 // yasmāt sarvākāraṃ sarvavastutattvamadhigamya sarveṣāṃ hitasukhavidhānārthamudyacchadbhirbuddhasutaiḥ na tadasti kiṃcit, yanna śikṣitavyam / anyathā sarvākāraḥ sarvasattvānāmarthaḥ kartumaśakyaḥ / puṇyasaṃbhāro 'pi evaṃ vicarato 'paryanta eva syāt // iyamapi śikṣāpadamudrā avadhārayitavyetyāha- pāraṃparyeṇa sākṣādvā sattvārtha nānyadācaret / sattvānāmeva cārthāya sarvaṃ bodhāya nāmayet // bca_5.101 // antataḥ svayamāhārādikriyayā parapreraṇayā aparāparadūtapreraṇayā vā, sākṣāt svayameva āmiṣadānādinā vā, yat sattvānāṃ hitasukhaheturna bhavati, tanna kuryāt kārayedvā / na caitadeva kevalam / kiṃcit sattvānāmeva saṃsāraduḥkhapatitānāṃ tato niḥsaraṇāya sarvaṃ kuśalamūlamanuttarāyāṃ samyaksaṃbodhau pariṇāmayet // etāvatā ślokadvayena puṇyavṛddhirupadarśitā bhavati // (bcp 77) yaduktaṃ kalyāṇamitrānutsargāditi [śikṣā. sa. kārikā-6] tadāha- sadā kalyāṇamitraṃ ca jīvitārthe 'pi na tyajet / bodhisattvavratadharaṃ mahāyānārthakovidam // bca_5.102 // kalyāṇakarmaṇi abhyudayaniḥśreyasaprāptilakṣaṇe mitramasādhāraṇo bandhuḥ, tat kāyajīvitavipraṇāśabhayabhīto 'pi na tyajet / kalyāṇamitrānuśaṃsāśca prajñāpāramitāyāmāryāṣṭasāhasrikāyāṃ [aṣṭa. 30] sadāpraruditaparivartādveditavyāḥ / caturdharmakasūtre 'pyuktam- kalyāṇamitraṃ bhikṣavo bodhisattvena mahāsattvena yāvajjīvaṃ na tyaktavyamapi jīvitahetoriti / aparityājyasya kalyāṇamitrasya lakṣaṇamāha- bodhisattvaśikṣāsaṃvare vyavasthitam / mahāyānārthapaṇḍitam / etādṛśaṃ sudurlabham // kalyāṇamitrasya paryupāsanaparijñānārthamāha- śrīsaṃbhavavimokṣācca śikṣedyadguruvartanam / śrīsaṃbhavavimokṣāt āryagaṇḍavyūhaparivartāt kalyāṇamitraparyupāsanaṃ śikṣet jānīyāt / yathoktamāryagaṇḍavyūhe āryaśrīsaṃbhavena- kalyāṇamitrasaṃdhāritāḥ kulaputra bodhisattvā na patanti durgatiṣu / yāvat- saṃcodakāḥ kalyāṇamitrā akaraṇīyānām / saṃnivārakāḥ pramādasthānāt / niṣkāsayitāraḥ saṃsārapurāt / tasmāttarhi kulaputra evaṃmanasikārāpratiprasrabdhena kalyāṇamitrāṇyupasaṃkramitavyāni / pṛthivīsamacittena sarvabhārodvahanāparitasanatayā / vajrasamacittena abhedyāśayatayā / cakravālasamacittena sarvaduḥkhāsaṃpravedhanatayā / lokadāsasamacittena sarvakarmasamādānāvijugupsanatayā / rajoharaṇasamacittena mānābhimānavivarjanatayā / yānasamacittena gurubhāranirvāhanatayā / aśvasamacittena akrudhyanatayā / nausamacittena gamanāgamanāparitasanatayā / suputrasadṛśena kalyāṇamitramukhavīkṣaṇatayā / ātmani ca te kulaputra āturasaṃjñotpādayitavyā kalyāṇamitreṣu ca vaidyasaṃjñā, anuśāsanīṣu bhaiṣajyasaṃjñā, pratipattiṣu vyādhinirghātanasaṃjñā / ātmani ca te kulaputra bhīrusaṃjñotpādayitavyā, kalyāṇamitreṣu śūrasaṃjñā, anuśāsanīṣu praharaṇasaṃjñā, pratipattiṣu śatrunirghātanasaṃjñā // yaduktaṃ sūtrāṇāṃ ca sadekṣaṇāditi [śikṣā. sa. kā.-6], tadupadarśayitumāha- etaccānyacca buddhoktaṃ jñeyaṃ sūtrāntavācanāt // bca_5.103 // etadiha śāstre pratipāditam, anyadyadiha noktam / buddhena bhagavatā bodhisattvānāṃ karaṇīyatayā nirdiṣṭam, tannānāsūtrāntārthaparicayād veditavyam // etadeva darśayati- śikṣāḥ sūtreṣu dṛśyante tasmātsūtrāṇi vācayet / śikṣā bodhisattvānāṃ heyopādeyalakṣaṇāḥ / sūtreṣu mahāyānasūtrānteṣu ratnameghādiṣu / yata evaṃ tasmāt / idaṃ tu viśeṣanirdeśamāha- ākāśagarbhasūtre ca mūlāpattīrnirūpayet // bca_5.104 // (bcp 78) āryākāśagarbhasūtre kṣatriyasya mūrdhābhiṣiktasya pañca mūlāpattayo nirdiṣṭāḥ / tathā sāmānyena ekā mūlāpattiḥ / tathā ādikarmikasya bodhisattvasya aṣṭau mūlāpattaya iti / tathā ca tatroktam- pañca kulaputra kṣatriyasya mūrdhābhiṣiktasya mūlāpattayaḥ yābhirmūlāpattibhiḥ kṣatriyo mūrdhābhiṣiktaḥ sarvāṇi pūrvāvaropitāni kuśalamūlāni jhoṣayati / vastupatitaḥ parājitaḥ sarvadevamanuṣyasukhebhyaḥ apāyagāmī bhavati / katamāḥ pañca? yaḥ kulaputra kṣatriyo mūrdhābhiṣiktaḥ staupikaṃ vastu apaharati sāṃghikaṃ vā cāturdiśasaṃghe niryātitaṃ vā, svayaṃ vā apaharati hārayati vā / iyaṃ prathamā mūlāpattiḥ / evaṃ triyānabhāṣitadharmapratikṣepāt dvitīyā / pravrajitasya śīlavato duḥśīlasya vā kāṣāyāpaharaṇāt, gṛhasthakaraṇāt, kāyaprahārāt, cārake prakṣepāt, jīvitaviyojanādvā tṛtīyā / pañcānantaryeṣvanyatamakaraṇāccaturthī / mithyādṛṣṭeḥ, daśākuśalakarmapathasamādānāt, parasamādāpanādvā pañcamīti // tathā grāmabhedādikaraṇāt sarveṣāṃ sādhāraṇī caikā / tatraivoktam- ādikarmikāṇāṃ mahāyānasaṃprasthitānāṃ kulaputrāṇāṃ kuladuhitṛṇāṃ ca aṣṭau mūlāpattayaḥ, yāmirmūlāpattibhiḥ skhalitā ādikarmikā mahāyānasaṃprasthitāḥ sarvāṇi pūrvāropitānītyādi pūrvavat / katamā aṣṭau? ye sattvāḥ pūrvaduścaritahetunā asmin kliṣṭe pañcakaṣāye loke utpannāḥ, te itvarakuśalamūlāḥ / yāvat, teṣāmidaṃ paramaṃ gambhīraṃ śūnyatāpratisaṃyuktaṃ sūtrāntaṃ yāvadvistareṇāgrataḥ smārayanti prakāśayanti / te hi akṛtaśramā bālapṛthagjanāḥ śṛṇvanta utrasyanti, yāvad vivartayanti anuttarāyāḥ samyaksaṃbodheścittam, śrāvakayāne cittaṃ praṇidadhati / eṣā ādikarmikasya bodhisattvasya mūlāpattiḥ prathamā, yayā mūlāpattyā ityādi pūrvavat / tasmādbodhisattvena parasattvānāṃ parapudgalānāmāśayānuśayaṃ prathamaṃ jñātvā yathāśayānāṃ sattvānāmanupūrveṇa dharmadeśanā kartavyeti / sopāyāyāḥ samyaksaṃbodhervinivartya hīnayāne parasya cittamutpādayato dvitīyā / prātimokṣaśikṣāsaṃvaraṃ vihāya mahāyāne cittotpādamātreṇa tatpaṭhanena cāsya śuddhiprakāśanāt tṛtīyā / śrāvakādiyānasya tatphalasya gopananindāprakāśanāt, mahāyāne sarvaśuddhiprakāśanāt, pareṣāṃ tadvacanakaraṇāccaturthī / kīrtilābhādihetoḥ mahāyānapaṭhanādinā, tathā tatpratyayāt pareṣāṃ kutsānindādibhāṣaṇāt, ātmotkarṣaṇāt, uttaramanuṣyadharmopagamāt pañcamī / pāṭhamātreṇa gambhīradharmādhigamaprakāśanāt, pareṣāṃ tathaiva samādāpanāt ṣaṣṭhī / kṣatriyasya purohitāmātyacaṇḍālairye bhikṣavo daṇḍitā arthadaṇḍena sāṃghikaṃ staupikaṃ vā cāturdiśasāṃghikaṃ vā dravyamapahṛtya tebhya evopanāmayanti / te ca kṣatriyā ubhaye 'pi mūlāpattimāpadyante / iyaṃ saptamī / dharmādharmavivādanāpūrvaṃ śikṣāpraṇayanāt, tanmūlācāravipannānāṃ satkārāt, prahāṇikānāmupabhogaparibhogāṇyanyatra pariṇāmanāt ubhaye 'pi mūlāpattimāpadyante / iyamaṣṭamī // āsāṃ ca mūlāpattīnāṃ sukhagrahaṇārthaṃ śāstrakāropadarśitāḥ saṃgrahakārikā ucyante- ratnatrayasvaharaṇādāpatpārājikā matā / saddharmasya pratikṣepād dvitīyā muninoditā // (bcp 79) duḥśīlasyāpi vā bhikṣoḥ kāṣāyastainyatāḍanāt / cārake vā vinikṣepādapapravrājanena ca // pañcānantaryakaraṇānmithyādṛṣṭigraheṇa ca / grāmādibhedanādvāpi mūlāpattirjinoditā // śūnyatāyāśca kathanātsattveṣvakṛtabuddhiṣu / buddhatvaprasthitānāṃ tu saṃbodhervinivartanāt // prātimokṣaṃ parityājya mahāyāne niyojanāt / śiṣyayānaṃ na rāgādiprahāṇāyeti vā grahāt // pareṣāṃ grahaṇādvāpi punaḥ svaguṇakāśanāt / parapaṃsanato lābhasatkāraślokahetunā // gambhīrakṣāntiko 'smīti mithyaiva kathanātpunaḥ / daṇḍāpayedvā śramaṇān dadyādvā śaraṇatrayāt // gṛhṇīyāddīyamānaṃ vā śamathatyājanātpunaḥ / pratisaṃlīnabhogaṃ ca svādhyāyiṣu nivedanāt // mūlā āpattayo hyetā mahānarakahetavaḥ / āryasyākāśagarbhasya svapne deśyāḥ puraḥsthitaiḥ // bodhicittaparityāgādyācakāyāpradānataḥ / tīvramātsaryalobhābhyāṃ krodhādvā sattvatāḍanāt // prasādyamāno yatnena sattveṣu na titikṣate / kleśātparānuvṛttyā vā saddharmābhāsavarṇanāt // iti // tasminneva sūtre samuddharaṇamāsāmuktam // śikśāsamuccaye 'pi bodhisattvānāṃ karaṇīyamupadiṣṭamiti tadapi nirūpaṇīyamityāha- śikṣāsamuccayo 'vaśyaṃ draṣṭavyaśca punaḥ punaḥ / vistareṇa sadācāro yasmāttatra pradarśitaḥ // bca_5.105 // śikśāsamuccayo 'pi svayamebhireva kṛtaḥ / avaśyaṃ niyamena / draṣṭavyaḥ punaḥ punarasakṛt / abhyasanīya iti bhāvaḥ / kutaḥ? yasmāt satāṃ bodhisattvānām / ācaraṇamācāra itikartavyatā / tatra śikṣāsamuccaye / vistareṇa prabandhena / pradarśitaḥ vispaṣṭīkṛtya prakāśitaḥ, tasmāt // yadi tasyābhyāse 'śaktiḥ, tadā- saṃkṣepeṇāthavā tāvatpaśyetsūtrasamuccayam / nānāsūtraikadeśānāṃ vā samuccayamebhireva kṛtaṃ saṃkṣepeṇa paśyet vyavalokayet granthato 'rthato vā / atrāpi pūrvakameva prayojanam // yadi vā- (bcp 80) āryanāgārjunābaddhaṃ dvitīyaṃ ca prayatnataḥ // bca_5.106 // āryanāgārjunapādairnibaddhaṃ dvitīyaṃ śikṣāsamuccayaṃ sūtrasamuccayaṃ ca paśyet prayatnataḥ ādarataḥ / yadiha na dṛśyate, tat tatra dṛśyate iti bhāvaḥ // niyamena śikṣādarśane 'pi sākalyena sarveṣāmupayogamāha- yato nivāryate yatra yadeva ca niyujyate / tallokacittarakṣārthaṃ śikṣāṃ dṛṣṭvā samācaret // bca_5.107 // yato heyādakaraṇīyānnivāryate, na karaṇīyametaditi pratiṣidhyate / yatra śikśāsamuccaye sūtrasamuccaye vā / yadeva karma kartavyatayā niyujyate vidhīyate, tat prasiddhaṃ vihitaṃ vā / lokānāṃ cittamāśayaḥ tasya rakṣārtham, tadyathā vikopitaṃ na syāt / śikṣāṃ dṛṣṭvā śikṣāsamuccayādiṣu / pratipādaṃ samācaret, yatra yadyathā yujyate, tatra tathā vyavaharet / anyathā arthasaṃmūḍhavyavahārasya āpattikaśmalatā syāt // etāvatā ātmabhāvasya śuddhirākhyātā / yadāha- ātmabhāvasya kā śuddhiḥ pāpakleśaviśodhanam / saṃbuddhoktyanusāreṇa yatnābhāve tvapāyagaḥ // iti // [śikṣā. sa. kārikā-19] yaduktam- sadā smṛtisaṃprajanyacāriṇā bhavitavyamiti, tataḥ smṛteḥ svanāmnaiva svarūpaṃ pratītam / saṃprajanyasya tu na jñāyate kīdṛśamiti, tatsvarūpapratipattaye prāha- etadeva samāsena saṃprajanyasya lakṣaṇam / yatkāyacittāvasthāyāḥ pratyavekṣā muhurmuhuḥ // bca_5.108 // yatkāyāvasthāyāḥ cittāvasthāyāśca sarveryāpatheṣu pratyavekṣā nirūpaṇaṃ sarvavāraṃ yathā pratipāditaṃ prāk // sarvametaduktaśikṣākauśalaṃ karmaṇā niṣpādayitavyaṃ na vacanamātreṇeti niyamayitumāha- kāyenaiva paṭhiṣyāmi vākpāṭhena tu kiṃ bhavet / cikitsāpāṭhamātreṇa rogiṇaḥ kiṃ bhaviṣyati // bca_5.109 // manaḥpūrvaṃgamatvāt kāyavyāpārasya, so 'pyanenaiva pratipāditaḥ / pratipattyā sarvaṃ saṃpādayiṣyāmi, na tu śabdamātraghoṣaṇayā niṣphalatvāditi bodhisattvena yatitavyam / kathamiva? vaidyakaśāstrādhyayanamātreṇa tatkriyāmakurvato vyādhigrastasya kiṃ phalaṃ niṣpatsyate? tāvanmātreṇa rogasya tasyāvinivṛtteḥ / na kiṃciditi bhāvaḥ / tasmāt sarvametat kriyānuṣṭhānena niṣpādayitavyamiti // iti prajñākaramativiracitāyāṃ bodhicaryāvatārapañjikāyāṃ saṃprajanyarakṣaṇaṃ nāma pañcamaḥ paricchedaḥ // 6. kṣāntipāramitā nāma ṣaṣṭhaḥ paricchedaḥ / tadevaṃ bahudhā śīlaviśuddhiṃ pratipādya ātmabhāvādīnāṃ rakṣāṃ śuddhiṃ pratipādya śubhaviśuddhiṃ pratipādayitum, yaccoktam- kṣameta śrutameṣeta saṃśrayeta vanaṃ tataḥ / samādhānāya yujyeta bhāvayedaśubhādikam // [śikṣā. sa. kārikā-20] ityetacca abhidhātumupakramate sarvamityādinā- sarvametatsucaritaṃ dānaṃ sugatapūjanam / kṛtaṃ kalpasahasrairyatpratighaḥ pratihanti tat // bca_6.1 // sarvametaditi śīlasaṃvarasamādānaprasūtam / sucaritaṃ kuśalaṃ karma / dānaṃ trividham / sāmānyena sugatapūjanamapi trividham / kṛtam upārjitamanekaiḥ kalpasahasrairyat tat sarvaṃ pratighaḥ sattvavidveṣaḥ pratihanti nirdahati bahnilava iva tṛṇasaṃghātam // āryamañjuśrīvikrīḍitasūtre cāha- pratighaḥ pratigha iti mañjuśrīḥ kalpaśatopacitaṃ kuśalaṃ pratihanti, tenocyate pratigha iti // āryasarvāstivādinā paṭhyate- paśyatha bhikṣava etaṃ bhikṣuṃ keśanakhastūpe sarvāṅgena praṇipatya cittamabhiprasādayantam? evaṃ bhadanta / anena bhikṣavo bhikṣuṇā yāvatī bhūmirākrāntā, adhaścaturaśītiyojanasahasrāṇi, yāvat kāñcanavajramaṇḍalāntare yāvantyo vālikāḥ, tāvantyanena bhikṣuṇā cakravartirājyasahasrāṇi paribhoktavyāni / yāvat / athāyuṣmānupāliryena bhagavāṃstenāñjaliṃ praṇamya bhagavantametadavocat- yaduktaṃ bhagavatā asya bhikṣorevaṃ mahānti kuśalamūlāni / kutremāni bhagavan kuśalāni tanutvaṃ parikṣayaṃ paryādānaṃ gacchanti? nāhamupāle evaṃ kṣatimupahatiṃ ca samanupaśyāmi yathā sabrahmacārī sabrahmacāriṇo 'ntike duṣṭacittamutpādayati / tatropāle imāni mahānti kuśalamūlāni tanutvaṃ parikṣayaṃ paryādānaṃ gacchanti / tasmāttarhi upāle evaṃ śikṣitavyaṃ yaddagdhasthūṇāyāmapi cittaṃ na pradūṣayiṣyāmaḥ, prāgeva savijñānake kāye iti // ata evāha- na ca dveṣasamaṃ pāpaṃ na ca kṣāntisamaṃ tapaḥ / tasmātkṣāntiṃ prayatnena bhāvayedvividhairnayaiḥ // bca_6.2 // na ca dveṣeṇa samaṃ pāpamaśubhaṃ puṇyābhibhavaheturasti / na ca kṣāntyā titikṣayā samaṃ tulyaṃ tapaḥ / sumahatpariśramasādhyatvāt sukṛtam / yata evam, tasmāt kṣāntiṃ kṣamāṃ sarvatātparyeṇa bhavayedabhyaset / vividhairnānāprakārairupāyairvakṣyamāṇaiḥ // (bcp 82) dṛṣṭadharma eva dveṣasya doṣān vṛttatrayeṇopadarśayannāha- manaḥ śamaṃ na gṛhṇāti na prītisukhamaśrute / na nidrāṃ na dhṛtiṃ yāti dveṣaśalye hṛdi sthite // bca_6.3 // pūjayatyarthamānauryān ye 'pi cainaṃ samāśritāḥ / te 'pyanaṃ hantumicchanti svāminaṃ dveṣadurbhagam // bca_6.4 // suhṛdo 'pyudvijante 'smād dadāti na ca sevyate / saṃkṣepānnāsti tatkiṃcit krodhano yena susthitaḥ // bca_6.5 // śamaṃ praśamaṃ na gṛhṇāti nāśrayate / anupaśānta eva sadā dveṣānalaprajvalitatvāt na prītisukhaṃ saumanasyasukhamaśnute āpnoti, tenaivākrāntatvāt / na nidrāṃ na dhṛtiṃ cittasukhaṃ labhate kāyacittasaṃtāpakāriṇi dveṣaśalye hṛdayanivāsini / pūjayati satkaroti lābhasatkārairyān / ye 'pi cānujīvinaḥ, evaṃ dveṣiṇaṃ svāminamapakartumicchanti / kimiti? dveṣadurbhagam apriyamiti hetupadametat / suhṛdo bhitrāṇyapi udvijante uttrasanti asmād dveṣiṇaḥ / dānonmukho 'pi bhṛtyavargairna sevyate nopagamyate / kiṃ bahunā? idamiha saṃkṣepeṇāvadhāryatām- nāsti tadupaśamakāraṇaṃ kiṃcidyena kopanaḥ sukhaṃ labheta // cittasya karkaśāvasthā dveṣaḥ / tasyodbhūtavṛttistu krodhaḥ, yadvaśāt daṇḍādigrahaṇaṃ kriyate / iti anayorbhede 'pi dvayorapi parihartavyatayā abhedenaiva nirdeśaḥ // evamiha dṛṣṭadharme 'pi dveṣadoṣānavagamya tatparityāgāya yatnavatā bhavitavyamityāha- evamādīni duḥkhāni karotītyarisaṃjñayā / yaḥ krodhaṃ hanti nirbandhāt sa sukhīha paratra ca // bca_6.6 // evaṃ yathoktaprakāreṇa duḥkhāni janayati yasmāt, tasmād yaḥ sukṛtātmā nirbandhāt, gāḍhābhiniveśāt / ārabdhavīrya ityarthaḥ / sa sukhī ihaloke paraloke ca // idānīṃ dveṣopaghātāya tatkāraṇamupahantuṃ vyavasthāṃ kurvannāha- aniṣṭakaraṇājjātamiṣṭasya ca vighātanāt / daurmanasyāśanaṃ prāpya dveṣo dṛpto nihanti mām // bca_6.7 // tasmādvighātayiṣyāmi tasyāśanamahaṃ ripoḥ / ātmātmīyagrahaprasūte iṣṭāniṣṭe / ātmātmīyayoḥ sukhasādhanamiṣṭam, tadviparītamaniṣṭam, iti kalpanākṛtamevaitat / na tu paramārthataḥ kiṃcidiṣṭamaniṣṭaṃ vā saṃbhavati / tasmānmithyābhiniveśavāsanāvaśāt aniṣṭasya karaṇāt, iṣṭasya copahananād daurmanasyaṃ mānasaṃ duḥkhamupajāyate, tasmāt tatkāriṇi tadvirodhini vā dveṣa utpadyate / iti daurmanasyameva balabadbhojanaṃ (bcp 83) labdhasāmarthyaḥ san dveṣo nihanti mām iti niścitya tatpuṣṭikāraṇaṃ ca haniṣyāmi prathamataḥ / tasmin hate sukhameva / tasya hananāt, samūlaghātaṃ hatasya punarutthānāyogācca // nanu ko 'yamatyarthamabhiniveśo bhavata ityāha- yasmānna madvadhādanyatkṛtyamasyāsti vairiṇaḥ // bca_6.8 // yasmāt mama vadhaṃ vihāya rātriṃdivamaparaṃ na kiṃcid dveṣasya vairiṇaḥ karaṇīyamasti // evaṃ dveṣadoṣān vibhāvya sarvopāyena tadvipakśabhūtāṃ kṣāntimutpādayet / tatra kṣāntistrividhā dharmasaṃgītisūtre 'bhihitā / tadyathā- duḥkhādhivāsanākṣāntiḥ, dharmanidhyānakṣāntiḥ, parāpakāramarṣaṇakṣāntiśca / tatra tāvadduḥkhādhivāsanākṣāntimadhikṛtyāha- atyaniṣṭāgamenāpi na kṣobhyā muditā mayā / daurmanasye 'pi nāstīṣṭaṃ kuśalaṃ tvavahīyate // bca_6.9 // duḥkhādhivāsanākṣāntivipakṣaḥ aniṣṭāgamaprāptaduḥkhabhīrutā, iṣṭavighātaprāptaśca sukhābhiṣvaṅgaḥ / tābhyāṃ daurmanasyam / tato dveṣo līnacittatā vā / ata evāha candrapradīpasūtresukhe 'nabhiṣvaṅgaḥ, duḥkhe 'vaimukhyam / iti / ratnameghasūtre 'pyuktam- ya ime ādhyātmikāḥ śokaparidevaduḥkhadaurmanasyopāyāsāḥ, tān kṣamate adhivāsayatīti // ato yadi nāma mama śiraśchidyate, tathāpi na kṣobhyā na vikopayitavyā muditā mayā / muditā hi daurmanasyapratipakṣaḥ / duḥkhāgame 'pi pramuditacittasya daurmanasyānavakāśāt, iti daurmanasyanirāsāya muditā yatnena rakṣitavyā / kutaḥ? daurmanasye 'pi kṛte iṣṭavighāte sati nāstīṣṭaṃ nābhilaṣitaṃ setsyati / ayaṃ tu viśeṣaḥ syāt- kuśalaṃ punarupahanyate // muditā ca āryākśayamatisūtre varṇitā- tatra katamā muditā? yā buddhadharmāṇāmanusmaraṇāt prītiḥ prasādaḥ prāmodyaṃ cittasyānavalīnatā anavamṛdyatā aparitarṣaṇatā, sarvakāmaratīnāmapakarṣaṇāt sarvadharmaratīnāṃ pratiṣṭhānam, cittasya prāmodyam, kāyasyaudvilyam, buddheḥ saṃpraharṣaṇam, manasa utpalavaḥ, tathāgatakāyābhinandanaratiḥ / iti vistaraḥ // kiṃ cedamavicārayato daurmanasyamutpadyate ityāha- yadyastyeva pratīkāro daurmanasyena tatra kim / atha nāsti pratīkāro daurmanasyena tatra kim // bca_6.10 // yadi ca iṣṭavighātanivartanāya aniṣṭopanipātapratiṣedhāya ca pratīkāraḥ upāyāntaramasti, tadā daurmanasyena tatra kim? tadeva anuṣṭhīyatām / atha nāsti, tadāpi daurmanasyena tatra kim? na kiṃcit prayojanam / upāyābhāvāt sarvathā gatametat / iti vicārya daurmanasyanivartanameva varam // abhyāsād duḥkhamabādhakaṃ bhavatīti prasādhayitumupakramate- duḥkhaṃ nyakkārapāruṣyamayaśaścetyanīpsitam / priyāṇāmātmano vāpi śatroścaitadviparyayāt // bca_6.11 // (bcp 84) duḥkhaṃ kāyikaṃ mānasikaṃ ceti dvividham / tatra kāyikaṃ daṇḍādighātajam / mānasikaṃ nyakkārādinimittam / tatra nyakkāro dhikkāraḥ / pārūṣyaṃ marmaghaṭṭanāvacanam / ayaśaśca akīrtiḥ vaiguṇyaprakāśanam / ityetatsarvamanabhilaṣitam / yadi pareṣāṃ śivaṃ nanu? tadarthamāha- priyāṇām / ātmīyatvena ye svīkṛtāḥ, premasthānaṃ teṣāmātmanaśca / duḥkhādikārakasya punaḥ śatroretadviparyayāt / tasya duḥkhādikamabhīṣṭameva // tatra duḥkhasahiṣṇutāṃ tāvannirākartumāha- kathaṃcillabhyate saukhyaṃ duḥkhaṃ sthitamayatnataḥ / duḥkhenaiva ca niḥsāraḥ cetastasmād dṛḍhībhava // bca_6.12 // mahatā prāyatnena kuśalapakṣamupasevya kadācit karhicit sudurlabhaṃ saṃsāre sāsravaṃ sukhaṃ labhyate / duḥkhaṃ tu sarvadā sulabham, ayatnasiddhatvāt, iti tadabhyāso na duṣkaraḥ, sarvadā paricitatvāt / kiṃ ca / saṃsāraniḥsaraṇopāyo 'pi duḥkhameva / tathāpi pātheyarūpatayā tatparigraho yukta eva / yata evam, tasmāt he citta, duḥkhānubhavanāya dṛḍhībhava, mā kātaratāmāśrayasva // api ca / idaṃ duḥkhaṃ mahārthasādhakatvāt soḍhumucitam, iti manasi kartavyam, ityāha- durgāputrakakarṇāṭā dāhacchedādivedanām / vṛthā sahante muktyarthamahaṃ kasmāttu kātaraḥ // bca_6.13 // durgāputrakāḥ caṇḍīsutāḥ / mahānavamīsamayādiṣu trirātramekāhaṃ vā upoṣya gātradāhacchedanabhedanaṃ kurvanto duḥkhāṃ vedanāṃ niṣphalamevānubhavanti / tathā karṇāṭadeśādisamudbhūtā dākṣiṇātyā uparināmalikhanamātrābhimānataḥ parasparaṃ spardhamānā anekābhiḥ kāraṇābhirduḥkhamanubhavanto jīvitamapyutsṛjanti / ahaṃ tu svaparātmanoḥ paramadurlabhabuddhatvasādhanāya kṛtotsāhaḥ duḥkhaiḥ kasmāt kāraṇāt kātarībhavāmi? syādetat- atyalpaduḥkhaṃ kathaṃcitsoḍhuṃ śakyate / karacaraṇaśiraśchedanādiduḥkhaṃ narakādiduḥkhaṃ vā muktayarthaṃ kathaṃ nu soḍhavyamityatrāha- na kiṃcidasti tadvastu yadabhyāsasya duṣkaram / tasmānmṛduvyathābhyāsāt soḍhavyāpi mahāvyathā // bca_6.14 // śāstrābhyāsakalādi kauśalādi mṛdumadhyātimātraduḥkhānubhavanādi vā vastu na tadvidyate kiṃcit yadabhyāsagocaro na bhavati / sarvameva abhyāsādātmasātkartuṃ śakyata iti bhāvaḥ / yasmāt tasmāt atyalpatarādivyathābhyāsānnarakādimahāvyathāpi soḍhuṃ [śakyate] / yathoktam- tatra alpaduḥkhābhyāsapūrvakaṃ kaṣṭakaṣṭatarābhyāsaḥ sidhyati / yathā ca abhyāsavaśāt (bcp 85) sattvānāṃ duḥkhasukhasaṃjñā, tathā sarvaduḥkhotpādeṣu sukhasaṃjñāpratyupasthānābhyāsāt sukhasaṃjñaiva pratyupatiṣṭhate / evaṃ niṣpandaphalaṃ ca sarvadharmasukhākrāntaṃ nāma samādhiṃ pratilabhate / uktaṃ hi pitāputrasamāgame- asti bhagavan sarvadharmasukhākrānto nāma samādhiḥ, yasya samādheḥ pratilambhād bodhisattvaḥ sarvārambaṇavastuṣu sukhāmeva vedanāṃ vedayate na duḥkhām, nāduḥkhasukhām / tasya nairayikāmapi vedanāṃ kāryamāṇasya sukhasaṃjñaiva pratyupasthitā bhavati / mānuṣīmapi kāraṇāṃ kāryamāṇasya, hasteṣvapi chidyamāneṣu pādeṣvapi karṇeṣvapi nāsāsvapi, sukhasaṃjñaiva pratyupasthitā bhavati / vetrairapi tāḍyamānasya ardhavetrairapi kaśābhirapi tāḍayamānasya sukhasaṃjñā pravartate / bandhanāgāreṣvapi prakṣiptasya, tailapācikāṃ vā kriyamāṇasya, ikṣukuṭṭitikaṃ vā kuṭyamānasya, naḍacippitikaṃ vā cipyamānasya, tailapradyotikaṃ vā ādīpyamānasya yāvat kārṣāpaṇacchedikāṃ chidyamānasya piṣṭapācanikāṃ vā pācyamānasya, hastibhirvā mardyamānasya sukhasaṃjñaiva pravartate // iti vistaraḥ // syādevaitad yadi prathamata eva mṛduvyathābhyasaḥ syāt / yāvatā sa eva nāstīti / atrāha- uddaṃśadaṃśamaśakakṣutpipāsādivedanām / mahatkaṇḍvādiduḥkhaṃ ca kimanarthaṃ na paśyasi // bca_6.15 // uddaṃśādikṛtaduḥkhamanarthaṃ kiṃ na paśyasi? tadayatnasiddhaṃ mṛduvyathābhyāsanimittamastyeva iti bhāvaḥ // punaranyathā svacittaṃ draḍhayitumāha- śītoṣṇavṛṣṭivātādhvavyādhibandhanatāḍanaiḥ / saukumāryaṃ na kartavyamanyathā vardhate vyathā // bca_6.16 // sukumārataracittasya hi duḥkhamatitarāṃ bādhakaṃ bhavati, duḥkhe 'pi dṛḍhacittasya viparyayaḥ // nanu dṛḍhīkaraṇe 'pi cittasya duḥkhamasahyameveti / atrāha- kecitsvaśoṇitaṃ dṛṣṭvā vikramante viśeṣataḥ / paraśoṇitamapyeke dṛṣṭvā mūrcchāṃ vrajanti yat // bca_6.17 // taccittasya dṛḍhatvena kātaratvena cāgatam / duḥkhaduryodhanastasmādbhavedabhibhavedvayathām // bca_6.18 // na khalu dṛḍhacittasya kiṃcidaśakyaṃ nāma / tathāhi- kecidvīrapuruṣāḥ saṃgrāmabhūmau svaśoṇitamapi paśyanto 'dhikataraṃ śauryamābhajante / kecitpunaḥ kātaracittasaṃtatayaḥ pararudhiradarśanādapi (bcp 86) maraṇāntikaṃ duḥkhamanubhavanti / etadubhayamapi cittasya itaretarābhyāsaviparyayāt iti matvā duḥkhaduryodhano nādhigamyo bhavet, duḥkhairapyakampyatvāt / tato 'bhibhaved vyathām, na punastayāmibhūyate // itthamapyabhibhaved vyathāmityāha- duḥkhe 'pi naiva cittasya prasādaṃ kṣobhayed budhaḥ / saṃgrāmo hi saha kleśairyuddhe ca sulabhā vyathā // bca_6.19 // prasādaṃ pūrvoktaṃ nāvasādayedvicakṣaṇaḥ / kutaḥ? yasmāt kleśaśatrubhiḥ saha saṃgrāmo 'yamārabdhaḥ / saṃgrāme ca vyathā nāma na bhavediti durlabham, vyathā tu sulamaiva // nanu tathāpi duṣkaramidamatīva dṛśyata iti / atrāha- urasārātighātān ye praticchanto jayantyarīn / te te vijayinaḥ śūrāḥ śeṣāstu mṛtamārakāḥ // bca_6.20 // abhimukhamabhibhavantaḥ śatrum / tatprahārān vakṣaḥsthalena pratīcchanto ye jayanti samare ripūn, te te śūrapuruṣāḥ pararipuvijayādiha labdhavijayāḥ praśasyante / ye punaranye chalaprahārādibhirabhibhavanti śatrum, te ca akiṃcitkaratayā mṛtamārakā jugupsanīyā eva śūraiḥ // ito 'pi guṇadarśanādduḥkhamadhivāsayitavyamityāha- guṇo 'paraśca duḥkhasya yatsaṃvegānmadacyutiḥ / saṃsāriṣu ca kāruṇyaṃ pāpadbhītirjine spṛhā // bca_6.21 // ayamaparaḥ śubhaheturguṇo duḥkhasyāsya saṃbodhimārgānukūlaḥ, yadduḥkhasya samāveśe manasi saṃvega upajāyate / tasmācca yauvanadhanādikṛtasya madasya cyutirbhaṅgo jāyate, saṃsāriṣu ca saṃsāraduḥkhapīḍitesu karuṇācittam, pāpasya phalamidamiti matvā pāpād bhayamakaraṇacittaṃ ca, buddhe ca bhagavati spṛhā bhaktiḥ śraddhā cittaprasādaśca / bhagavāneva hi duḥkhakṣayagāminaṃ mārgamupadiṣṭavāniti // parapratyayotpannaduḥkhādhivāsanāya parāmṛśannāha- pittādiṣu na me kopo mahāduḥkhakareṣvapi / sacetaneṣu kiṃ kopaḥ te 'pi pratyayakopitāḥ // bca_6.22 // pittādidoṣatrayātmakameva śarīram / te ca tathāvidhāhāravihāravaiguṇyād viṣamāvasthāṃ prāptā vyādhīn janayantaḥ sarvaduḥkhahetavo bhavanti / tathāpi na teṣu mama kopaḥ, acetanatvāt / na te saṃcintya duḥkhadāyakāḥ, kiṃ tarhi svakāraṇasāmagrībalena prakopamupāgatāḥ / yadyevam, sacetaneṣu kiṃ kopaḥ? kiṃ na syāditi cet, te 'pi pūrvakarmāparādhāt svakāraṇasāmagrīprakopitā duḥkhadāyakā bhavanti / iti pittādivat teṣvapi na yujyate mama krodhaḥ // (bcp 87) ubhayatrāpi samānaṃ kāraṇādhīnatvamityupadarśayannāha- aniṣyamāṇamapyetacchūlamutpadyate yathā / aniṣyamāṇo 'pi balātkrodha utpadyate tathā // bca_6.23 // svapratyayopajanitasāmarthyebhyaḥ pittādibhyo 'nabhipretamapi śūlamavaśyamutpadyate yathā, tathā svahetumapariṇāmādhigataśaktibhyo daurmanasyādibhyaḥ krodha utpadyate, iti sādhāraṇamanayorhetupratyayādhīnatvam // atha syāt- uktamatra sacetanāḥ saṃcintya tathāvidhāniṣṭakāriṇaḥ, na tu punaritare tathetyāha- kupyāmīti na saṃcintya kupyati svecchayā janaḥ / utpatsya ityabhipretya krodha utpadyate na ca // bca_6.24 // tatpratyayasāmagrīmantareṇa kupyāmītyevaṃ buddhipūrvakaṃ saṃcintya na janaḥ svairaṃ prakupyati / krodho 'pi utpatsya ityabhisaṃghāya svātantryeṇa naivotpadyate // tasmādidamevātra pramāṇasiddhamityāha- ye kecidaparādhāśca pāpāni vividhāni ca / sarva tatpratyayabalāt svatantraṃ tu na vidyate // bca_6.25 // idaṃpratyayatāmātrasamupasthitasvabhāvaṃ sarvamidam / na tu svātantryapravṛttaṃ kiṃcidapi vidyate // na ca pratyayasāmagryā janayāmīti cetanā / na cāpi janitasyāsti janito 'smīti cetanā // bca_6.26 // pratyayasāmagryapi na svakāryaṃ janayantī saṃcintya janayati / sā hi svahetupariṇāmopanidhidharmatayā tathāvidhaṃ kāryaṃ janayati na tu saṃcintya / na cāpi janitasya kāryasyāpi anayā sāmagryā janito 'smīti cetanā manasikāro 'sti / tasmānnirvyāpāratayā sarvadharmāṇām, asmin sati idaṃ bhavati, asyotpādādidamutpadyate, iti idaṃpratyayatāmātramidaṃ jagat, nātra kaścitsvatantraḥ saṃbhavati / hetupratyayādhīnatvātsarvadharmāṇām // syādetat- astyeva svatantraṃ yathā sāṃkhyānāṃ pradhānamātmā ca, naiyāyikānāmākāśādayaḥ / tat kimucyate na kiṃcitsvatantramiha vidyate, ityāśaṅkayāha- yatpradhānaṃ kilāmīṣṭaṃ yattadātmeti kalpitam / tadeva hi bhavābhīti na saṃcintyopajāyate // bca_6.27 // yattadbhavatāṃ sattvarajastamasāṃ sāmyāvasthā prakṛtiḥ pradhānamityabhimatam / kileti pramāṇāsaṃgatametadityaruciṃ prakāśayati / yadapi tadvastu kiṃcidātmeti kalpitamadhyavasitaṃ pramāṇāsaṃgatameva / āha- yasmāttadeva svayameva tadaparakāraṇābhāvād bhavāmi samutpadya iti nābhisaṃdhāya jāyate / (bcp 88) kutaḥ? yasmāt- anutpannaṃ hi tannāsti ka icchedbhavituṃ tadā / tat pradhānādi prāgasadeva / asataśca vandhyāsutāderiva kā bhavitumutpattumicchā bhavet? atha nāsadutpadyate kiṃcit, kevalamavyaktāvasthāto vyaktāvasthāyāṃ pariṇāmamātram / yadyevam, pariṇāmo 'pi kathamasannutpaṃdyate vyaktāvasthā vā? pariṇāmasya vyaktāvasthāyāśca tatsvabhāvatve tasyāpyutpattiprasaṅgaḥ / vyatireke saṃbandhābhāvaḥ / saṃbandhakalpanāyāṃ ca anavasthā / parato vistareṇa pradhānaṃ nirākariṣyate [9.127-138] // syādetat- ātmanyayamadoṣa eva / na hi tasya vayamutpādamicchāmaḥ / sarvadā nityasvabhāvatayā anutpanna evāsau / bhavatu nāma evam / tathāpi sarvathā kharaviṣāṇakalpa evāsau, utpādābhāvāt / tato nātrāpi nivartate- anutpannaṃ hi tannāsti ka icchedbhavituṃ tadā / iti / bhāve 'pi vā nāsya svātmanyapi prabhutvamasti / prakṛtyupanāmitameva hi viṣayamapi sa bhuṅkte / tadā ca viṣayopabhogātprāk tadbhoktṛtvamasya nāsīt, paścādutpannaṃ ca tatsvabhāvameva / anyathā tasya bhoktṛtvāyogāt / tadutpāde ca tasyāpyutpāda iti kathaṃ nātmana utpāda iṣyata iti / tadevaṃ punaḥ anutpannaṃ hi tannāsti ka icchedbhavituṃ tadā / ityāyātam // aparamapi dūṣaṇamatrāha- viṣayavyāpṛtatvācca niroddhumapi nehate // bca_6.28 // yadyapyasau pradhānopahitaviṣayopabhogāya pravartata itīṣyate, tadā prāgapravṛttasya paścātpravṛttirna yujyate / atha kathaṃcit pravartate, tadāpi viṣaye vyāpṛtasya nivṛttirna syāt / etadevāha- niroddhumapi nehate / viṣayopabhogānnivartitumapi notsahate, tadā tasya tatsvabhāvatvāt, tasya ca nityatayā anivṛtteḥ / nivṛttau vā anityatvaprasaṅgāt / naiyāyikādīnāmātmano vyapadeśo nityatvāt // viśeṣamapi tasyāha- nityo hyacetanaścātmā vyomavat sphuṭamakriyaḥ / acaitanyaṃ sāṃkhyādiha viśeṣaḥ / anyatra samānatā / tatra nityaḥ pūrvāparakālayorekasvabhāvaḥ / acetanaśca acitsvabhāvaḥ / jaḍa ityarthaḥ / anyacaitanyayogāccetayate / vyomavad vyāpī / ata eva sphuṭaṃ vyaktamakriyaḥ / yadāha- anye punarihātmānamicchādīnāṃ samāśrayam / svato 'cidrūpamicchanti nityaṃ sarvagataṃ tathā // (bcp 89) śubhāśubhānāṃ kartāraṃ karmaṇāṃ tatphalasya ca / bhoktāraṃ cetanāyogāccetanaṃ na svarūpataḥ // [tattvasaṃgraha-171-72] tathā ca akiṃcitkara evāsau, kvacidapi kārye 'nupayogāt / atha aparasahakāripratyayasaṃnidhau niṣkriyasyāpi tasya kriyā[bhyu]pagamyate / yaduktam- jñānayatnādisaṃbandhaḥ kartṛtvaṃ tasya bhaṇyate / iti / atrāha- pratyayāntarasaṅge 'pi nirvikārasya kā kriyā // bca_6.29 // jñānayatnādipratyayāntarasaṃparke 'pi nityatvānnirvikārasya pūrvasvabhāvādapracyutasyātmanaḥ kā kriyā? naiva kriyā yujyate // yaḥ pūrvavat kriyākāle kriyāyāstena kiṃ kṛtam / tasya kriyeti saṃbandhe katarattannibandhanam // bca_6.30 // yathā pūrvamakriyākāle tathākriyākāle 'pi yaḥ, tena kārakasvabhāvavikalena kriyāyāḥ kiṃ kṛtam, yena pratyayāntarasaṅge tasya kriyā vyavasthāpyeta? api ca / ubhayasaṃbandhābhāvāt tasya ātmanaḥ kriyeyamiti saṃbandhe katarattadanyanimittam? naivāsti kiṃcit // vistareṇa cātmano nirākariṣyamāṇatvāt [9.58-60] īśvarasya ca [9.119-126], na svatantraḥ kaścidapi saṃbhavati / evamasvātantryaṃ sarvatra prasādhyopasaṃharannāha- evaṃ paravaśaṃ sarvaṃ yadvaśaṃ so 'pi cāvaśaḥ / nirmāṇavadaceṣṭeṣu bhāveṣvevaṃ kka kupyate // bca_6.31 // evamuktanayena paravaśaṃ parāyattaṃ sarvaṃ bāhyādhyātmikaṃ vastujātam / tarhi yadvaśe tadaparāyattaṃ bhaviṣyatīti cet, na / yadvaśaṃ so 'pi cāvaśaḥ svahetuparatantraḥ / evaṃ sa heturapi svahetorityanādisaṃsāraparaṃparāyāṃ na svavaśitā kvacidapi saṃbhavati / ato nirvyāpārāḥ sarvadharmā iti / kaḥ kasmai druhyati paramārthataḥ yenāparādhini kvacit kasyacidaparādhe tasya dveṣo yuktaḥ / idamevāha- nirmāṇavat sarvavyāpārakalpanāvigamāt, aceṣṭeṣu nirīheṣu sarvadharmeṣu evaṃ satsu kva kupyatām? na yujyate prekṣāvatāṃ kvacidapi kopa iti bhāvaḥ // syādetat- evaṃ hi ekaṃ samarthayato dvitīyaṃ vighaṭate ityāśaṅkayannāha- vāraṇāpi na yuktaivaṃ kaḥ kiṃ vārayatīti cet / samarthitanyāyenaiva vāraṇāpi nivartanamapi nirmāṇavadaceṣṭeṣu bhāveṣu na yuktā / evamiti yadā kiṃcidapi svatantraṃ na dṛśyate, sarvaṃ pratyayasāmagrīṃ pratītya jāyate, tadā vāraṇāpi na (bcp 90) yuktā / yadi vā- maivam, tathāpi kathaṃ na yuktā? ko vārayati, svatantraḥ kartā kiṃ niṣedhyaṃ svatantrapravṛttaṃ vārayatīti cet / ayamabhiprāyaḥ- na hi samāne 'pi nyāye kvacit pravṛttiḥ sāmānyatvāt / tasmādyuktametat- vāraṇā na yukteti // yadyevaṃ manyase, atrottaramāha- yuktā pratītyatā yasmādduḥkhasyoparatirmatā // bca_6.32 // yuktā vāraṇā, kutaḥ? pratītyatā, idaṃ pratītyedamutpadyate iti pratītyasamutpannatā yasmādasti nirvyāpāreṣvapi bhāveṣu, ato vāraṇā yuktā, tato na vyāghātaḥ / etaduktaṃ bhavati- yadyapi nirvyāpārāḥ sarvadharmāḥ, tathāpi pratītyasamutpādavaśāt pāratantryamupadarśitam- evaṃ paravaśaṃ sarvam [6. 31] ityādivacanāt / tataḥ avidyādipratyayabalāduttarottaraḥ kāryapravāhaḥ saṃskārādirūpaḥ pravartate, pūrvapūrvanivṛttau nivartate / etacca uttaratra [9. 75] vistareṇa pratipādayiṣyate / tasmādduḥkhasya saṃsārasya uparatirnivṛttirabhimatā / ato dveṣādipāpapravṛttivāraṇā saṃgacchate / tāṃ pratītya tathāvidhamabhyudayaniḥśreyasasvabhāvaṃ phalamutpadyate // sāṃprataṃ prakṛtameva yojayannāha- tasmādamitraṃ mitraṃ vā dṛṣṭvāpyanyāyakāriṇam / īdṛśāḥ pratyayā asyetyevaṃ matvā sukhī bhavet // bca_6.33 // yasmāt pratītyajaṃ sarvam, tasmādamitretaraṃ [amitramitaraṃ ca] apakāriṇaṃ pratītya sukhamevālambanīyam / kutaḥ? īdṛśā apakārakaraṇaśīlahetavaḥ asya amitrasya itarasya vā, iti evaṃ niścitya sukhī bhavet, daurmanasyaṃ na kurvīta // kiṃ ca / duḥkhopanipātena cittakṣobhe 'pi na duḥkhasya nivṛttirastītyupadarśayannāha- yadi tu svecchayā siddhiḥ sarveṣāmeva dehinām / na bhavetkasyacidduḥkhaṃ na duḥkhaṃ kaścidicchati // bca_6.34 // na hi ātmecchāmātreṇa anavimataṃ nivartate, abhimataṃ copatiṣṭhate hetumantareṇa / tathātve sa ti na bhavet kasyacit sattvasya duḥkham / kimiti? na duḥkhamātmanaḥ kaścidicchati / svasukhābhilāṣiṇa eva hi sarvasattvāḥ // duḥkhādhivāsanākṣāntimabhidhāya idānīṃ parāpakāramarṣaṇakṣāntimupadarśayannāha- pramādādātmanātmānaṃ bādhante kaṇṭakādibhiḥ / bhaktacchedādibhiḥ kopāddurāpastyādilipsayā // bca_6.35 // udbandhanaprapātaiśca viṣāpathyādibhakṣaṇaiḥ / nighnanti kecidātmānamapuṇyācaraṇena ca // bca_6.36 // yadaivaṃ kleśavaśyavād ghrantyātmānamapi priyam / tadaiṣāṃ parakāyeṣu parihāraḥ kathaṃ bhavet // bca_6.37 // (bcp 91) asamīkṣitakāritā pramādaḥ / svayameva svakāyaṃ kaṇṭakakhāṇukaṭhallapāṣāṇaśarkarādibhirdurgamārgeṣu karmapravṛttāḥ kaṇṭakāstaraṇaśayanādibhirvā bādhante / tathā bhojanapānaparihārādibhiḥ / kimiti? kopāt agamyaparadāradhanādi labdhumicchayā vā // udbandhanamūrdhvalambanam / prapātaḥ prapatanaṃ parvatādeḥ / jalāgnipraveśādibhiḥ, viṣāpathyādibhakṣaṇaiḥ, atyāhārātipānādibhiḥ, nighnanti mārayanti kecinmohapuruṣā ātmānaṃ svakāyam / paravadhādibhiḥ, apuṇyācaraṇena ca / paravadhābhiprāyāḥ saṃgrāmādiṣvakuśalakriyayā ca // yadaivamuktakrameṇa kleśavaśyatvāt kleśaparatantratvāt ete sattvā ātmānamapi priyaṃ vallabhaṃ ghnanti pīḍayanti, tadā eṣāṃ parakāyeṣu paraśarīreṣu apakāraviratiḥ kathaṃ syāt? itthaṃ ca kṛpāpātramevaite, na dveṣasthānamityāha- kleśonmattīkṛteṣveṣu pravṛtteṣvātmaghātane / na kevalaṃ dayā nāsti krodha utpadyate katham // bca_6.38 // piśācairiva grasteṣu eṣu apakārakāriṣu uktanayena pravṛtteṣu ātmaghātane parāpakāradvāreṇa vā na kevalaṃ na tāvat kṛpā nāsti, audāsīnyamapi sādhūnāṃ tatrāyuktam / dveṣa utpadyate kathaṃ kṛpāsthāneṣviti viparyayo mahān // evamapi svacittaṃ nivārayedityāha- yadi svabhāvo bālānāṃ paropadravakāritā / teṣu kopo na yukto me yathāgnau dahanātmake // bca_6.39 // tathā hi vikalpadvayamatra / bālānāṃ pṛthagjanānāṃ yadi etādṛśa eva svabhāvaḥ paropadravakāritā nāma, tadā na khalu svabhāvāḥ paryanuyogamarhanti- kimiti parāpakāraṃ kurvanti te? iti paribhāvya teṣu dveṣo na yukto me / tadyathā agnau dahanasvabhāve dāhakaraṇāt / anyathā tadabhāve tatsvabhāvatāhāniprasaṅgāt // dvitīyaṃ vikalpamadhikṛtyāha- atha doṣo 'yamāgantuḥ sattvāḥ prakṛtipeśalāḥ / tathāpyayuktastatkopaḥ kaṭudhūme yathāmbare // bca_6.40 // atha doṣo 'yamāgantuḥ anya eva na tatsvabhāvabhūtaḥ / sattvāḥ punaḥ prakṛtiprabhāsvaracittasaṃtānatayā peśalā akuṭilasvabhāvāḥ / doṣā hi duṣṭasvabhāvāḥ, na tatsvabhāvāḥ sattvāḥ / tathāpi ayuktasteṣu sattveṣu peśalasvabhāveṣu kopaḥ / kasminniva? kaṭudhūmo yathā iva ambare / na hi kaṭutā nāma nirmalasyākāśasya svabhāvaḥ, api tu dhūmasya / ataśca taddoṣeṇa dhūma eva doṣo yujyate, nākāśe prakṛtipariśuddhe / tasmāddoṣeṣveva kopo yujyate na sattveṣu / (bcp 92) api ca / yadeva hi pradhānaṃ duḥkhakāraṇam, tatra yukto bhavet kopo nāpradhāne ityāha- mukhyaṃ daṇḍādikaṃ hitvā prerake yadi kupyate / dveṣeṇa preritaḥ so 'pi dveṣe dveṣo 'stu me varam // bca_6.41 // kāye hi daṇḍaprahārādabhāvitacittasya duḥkhaṃ samutpadyate / tato daṇḍa eva mukhyaṃ duḥkhakāraṇamiti tatraiva kopo yuktaḥ / atha parapreritasya daṇḍasya ko doṣaḥ? tena preraka eva dveṣyo bhavati / evaṃ tarhi dveṣeṇa so 'pi daṇḍaprerakaḥ prerita iti dveṣe dveṣo mama yukto na prerake // api ca / nādattaṃ kiṃcidupabhujyate sukhaṃ vā duḥkhaṃ vā / iti vicintya parāpakāre 'pi na tatra cittaṃ pradūṣayedityāha- mayāpi pūrvaṃ sattvānāmīdṛśyeva vyathā kṛtā / tasmānme yuktamevaitatsattvopadravakāriṇaḥ // bca_6.42 // pūrvaṃ janmāntare mayāpi sattvānāmevaṃvidhaiva pīḍā kṛtā yasmāt, ṛṇapariśodhananyāyena ucitameva mamaitat parāpakārakāriṇaḥ / tatkarmaphalaparipākāditi bhāvaḥ // yadyasya kāraṇaṃ tasmādetadutpadyate nānyasmāditi parāmṛśya parāpakāraṃ marṣayedityupadaśaryannāha- tacchasraṃ mama kāyaśca dvayaṃ duḥkhasya kāraṇam / tena śasraṃ mayā kāyo gṛhītaḥ kutra kupyate // bca_6.43 // avikalakāraṇasāmagrī hi sarvakāryasya kāraṇamiti pramāṇapariniścitam / sā cātra tathāvidhā vidyate / tathāhi tasyāpakāriṇaḥ śastraṃ khaṅgādi mama kāyaśca, etaddvayaṃ sāmagrīrūpaṃ duḥkhasya kāraṇam / iti samarthakāraṇasadbhāve 'pi kāryaṃ kathaṃ notpadyeta? anyathā tattasya kāraṇameva na syāt / tato 'nyadapi, tat utpādayogaḥ? [=tatsāmagrīto 'nyadapi kāraṇaṃ syāt, tataḥ..........] tasmādyādi kāraṇopanāyake kupyate, tadā svātmanyapi kopo yuktaḥ / yataḥ svayamapi duḥkhakāraṇaṃ vahatyupanayati ca bhavān / ātmanyakope paratrāpi na yukta iti bhāvaḥ // prakārāntareṇoktamevārthaṃ spaṣṭayannāha- gaṇḍo 'yaṃ pratimākāro gṛhīto ghaṭṭanāsahaḥ / tṛṣṇāndhena mayā tatra vyathāyāṃ kutra kupyate // bca_6.44 // śarīrākṛtirayaṃ pakvagaṇḍo mayā gṛhītaḥ / sarvaduḥkhahetutvāt sarvopamardasahaḥ / ākoṭanatāḍanādibhirapyabhedyatvāt / duḥkhaparihārāya sukhaprāptaye ca yā tṛṣṇā abhilāṣaḥ, tadandhena pihitaprajñālocanena tasyāṃ vyathāyāṃ satyāṃ kutra kupyate? na hi gaṇḍasya kuḍyādisaṃparkaje duḥkhe kvacidvivekataḥ kopo yuktaḥ // (bcp 93) api ca / yaḥ kāryeṇānarthī, tena tatkāraṇameva parihartavyaṃ bhavet / ahaṃ tu viparyastamatiriti vimarśamupadarśayannāha- duḥkhaṃ necchāmi duḥkhasya hetumicchāmi bāliśaḥ / svāparādhāgate duḥkhe kasmādanyatra kupyate // bca_6.45 // duḥkhaṃ daṇḍādyabhighātajaṃ necchāmi / tasya punaḥ kāraṇaṃ śarīraṃ pratyapakāriṇaṃ cecchāmi / bāliśa iti bāladharmo viparyāsaḥ / tasmātkāraṇāt svakāye yadduḥkhaṃ tat svāparādhāgatameva / iti kasmādanyatra tatsahakārimātre kupyate? ātmavadhāya svayaṃ saṃskṛtaśastrasyaiva anyatra mama kopo na yukta ityāha- asipatravanaṃ yadvadyathā nārakapakṣiṇaḥ / matkarmajanitā eva tathedaṃ kutra kupyate // bca_6.46 // asipatravanaṃ narakasamudbhavam / asaya eva patrāṇyasyeti kṛtvā / asigrahaṇaṃ prādhānyāt / anyadapi śastraṃ nārakaduḥkhaheturyantraṃ ca / vane tasminnivāsino gṛdhrolūkavāyasādayaḥ pakṣiṇo yathā matkarmajanitā eva duḥkhahetavo bhavanti / nānyadatra duḥkhakāraṇamasti / tathā idamapi paraśastrādikaṃ duḥkhaheturmatkarmajanitameva, iti kutra kupyate? itthamapi viparyāsa evāyamityupadarśayitumāha- matkarmacoditā eva jātā mayyapakāriṇaḥ / yena yāsyanti narakānmayaivāmī hatā nanu // bca_6.47 // yena madīyena karmaṇā coditāḥ preritā eva mayi pūrvakṛtāpakāre apakāriṇo jātāḥ santo narakān yāsyanti, tena mayaivāmī apakāriṇo hatā nanu / svacittaṃ saṃbodhayati- na amībhirahaṃ hataḥ / ayamabhiprāyaḥ- yadi nākariṣyamahamīdṛśaṃ karma, tadā ete 'pi nāpakāriṇo 'bhaviṣyanniti matkṛtenaiva karmaṇā apakāriṇo bhavanti // upakāriṣveva mohādapakāribuddhirmameti kārikādvayena darśayannāha- etānāśritya me pāpaṃ kṣīyate kṣamato bahu / māmāśritya tu yāntyete narakān dīrghavedanān // bca_6.48 // ahamevāpakāryeṣāṃ mamaite copakāriṇaḥ / kasmādviparyayaṃ kṛtvā khalacetaḥ prakupyasi // bca_6.49 // etānapakāriṇa āśritya nimittīkṛtya mama pāpaṃ pūrvajanmakṛtaparāpakārajanitaṃ kṣīyate tadduḥkhānubhavanavipākena kṣayaṃ yāti / kṣamataḥ kṣāntimālambamānasya / bahu anekaparyāyeṇa kṛtam / māmāśritya matkarmacoditāḥ evamapyapakāraṃ kṛtvā punarete narakān tīvravedanān duḥsahaduḥkhānubhavān yānti / ata uktakrameṇa ahameva apakārī eṣāmityādi subodham // (bcp 94) nanu yadyapakārī bhavān, tarhi bhavata eva narakagamanamucitam, na tveṣāmityāha- bhavenmamāśayaguṇo na yāmi narakān yadi / eṣāmatra kimāyātaṃ yadyātmā rakṣito mayā // bca_6.50 // yā pratyapakāranivṛttiniṣṭhā etanmamāśayamāhātmyaṃ narakagatinivṛttihetuḥ / narakān na yāmi tadātmāśayamāhātmyabalena / na tu punareṣāṃ durāśayatayā narakeṣu mamāpatanamiti bhāvaḥ / etadevāha- eṣāmityādinā / ayamatra samudāyārthaḥ- yadyahamapakārī sannapi kenacidupāyakauśalena narakān na yāmi, tadaiṣāmu[ma?]pakāriṇāṃ kimāyātam, kimapakṣīyate? kā kṣatirityarthaḥ / mayā tāvadekena rakṣitā na bhavantāmanye, rakṣita ātmā ca bhavet / na caitāvatā kiṃcideṣāṃ nyūnādhikaṃ guṇadoṣeṣu syāt // nanu yadi nāma evam, tathāpi bhavato 'pi na yuktamātmarakṣaṇamupakārikṛtajñatayā ityāśaṅkayāha- atha pratyapakārī syāṃ tathāpyete na rakṣitāḥ / hīyate cāpi me caryā tasmānnaṣṭāstapasvinaḥ // bca_6.51 // yadi daṇḍādighātaṃ kurvatsu pratyapakārī bhaveyam, tathāpi ete rakṣitā na bhavanti / na kaścideṣāṃ pratīkāro narakagamanādiṣu kṛtaḥ syāt / pratyuta tāḍitenāpi mayā na pratitāḍitavyam / tathā sarvasattveṣu na maitracittaṃ mayā niści[kṣepta?]tavyam / antaśo na dagdhasthūṇāyāmapi pratighacittamutpādayitavyam / ityāderbodhisattvacaryāyā mama hānireva syāt / tasmādetarhi pratīkāropāyābhāvāttapasvino varākā rakśitumaśakyatvānnaṣṭā durgatipatitā eva / ityupekṣyante tāvadidānīm / paścāttadupāyamadhigamya tatkariṣyāmi yathaiṣāṃ duḥkhamaṇumātrakamapi na syāt // tadevaṃ parāpakāramarṣaṇakṣāntiṃ pratipādya adhunā dharmanidhyānakṣāntimupadarśayitumāha- mano hantumamūrtatvānna śakyaṃ kenacitkvacit / śarīrābhiniveśāttu cittaṃ duḥkhena bādhyate // bca_6.52 // dvividhaṃ duḥkhamavicārato bādhakamupajāyate kāyikaṃ mānasikaṃ ceti / tatra manasi na kaściddaṇḍādikaṃ dātuṃ śaktaḥ, amūrtatvānmanasaḥ / iti tadudbhavaṃ duḥkhaṃ paramārthato na saṃbhavati / kalpanākṛtaṃ tu daurmanasyādikaṃ vidyate / etadeva darśayati śarīretyādinā / mamedaṃ śarīramiti vikalpābhyāsavāsanāvaśāt kāyaduḥkhena cittaṃ vihanyate // tatrāpi pratiniyatameva duḥkhakāraṇamityāha- nyakkāraḥ paruṣaṃ vākyamayaśaścetyayaṃ gaṇaḥ / kāyaṃ na bādhate tena cetaḥ kasmātprakupyasi // bca_6.53 // (bcp 95) nyakkārādigaṇaḥ samūhaḥ kāyasya duḥkhaheturna bhavati / na hi kāyasyāyaṃ kaṃcidupaghātaṃ karotīti yena, tena cetaḥ kasmāddhetoḥ prakupyasi? athāpi syāt- yadi nāma nyakkārādayaḥ kāyasya bādhakā na bhavanti, tathāpi tacchrutvā mayi lokānāmaprasannaṃ cittamutpadyate, iti mayā neṣyate ityāśaṅkayāha- mayyaprasādo yo 'nyeṣāṃ sa māṃ kiṃ bhakṣayiṣyati / iha janmāntare vāpi yenāsau me 'nabhīpsitaḥ // bca_6.54 // bhavatu nāma evam, tathāpi vicāraṇīyameva / mayi nyakkārādiśravaṇād yo 'yamaprasādo janānām, sa kiṃ māṃ bhakṣayiṣyati ihaloke paraloka vā, yenāsau lokāprasādo mamāpriyaḥ, iti vicārya na kartavyo 'trābhiniveśaḥ // asti vā atrābhiniveśakāraṇaṃ lābhavighāto nāmetyāha- lābhāntarāyakāritvād yadyasau me 'nabhīpsitaḥ / naṅkṣyatīhaiva me lābhaḥ pāpaṃ tu sthāsyati dhruvam // bca_6.55 // tathāhi nyakkārādiśravaṇādaprasādo lokānām, tasmācca lābhopanāmanavaimukhyam / tato 'sau nyakkārādigaṇo mamāniṣṭa iti cet, tadayuktam / naṅkṣyati vinaśvaradharmatayā apagamiṣyati / ihaiva pratiniyataireva dinairmama lābhaḥ / na tu paralokānubandhī bhaviṣyati / tannimittaṃ nyakkārādikartṛṣu krudhyato yatpāpaṃ tadeva paraṃ sthāsyati paralokānubandhi bhaviṣyati / dhruvamiti aparimukte tatphale tasyāvināśāt // idamapi cātrālocanīyam- varamadyaiva me mṛtyurna mithyājīvitaṃ ciram / yasmācciramapi sthitvā mṛtyuduḥkhaṃ tadeva me // bca_6.56 // idameva varaṃ śreṣṭhaṃ yallābhābhāvādasminnevāhani me maraṇamastu, na tu punaḥ parāpakāradvāreṇa lābhapratilambhānmithyājīvitaṃ ciraṃ dīrghakālam / kutaḥ? yasmādvahutarakālamapi jīvitvā maraṇāntaṃ hi jīvitam ityavaśyaṃbhāvino mṛtyorduḥkhaṃ tadeva mama / yatpaścādvarṣaśatātyaye bhaviṣyati, tadevedānīṃ mama mriyamāṇasya iti cirajīviteṣvaviśeṣaḥ // ito 'pyaviśeṣa eveti ślokadvayena darśayannāha- svapne varṣaśataṃ saukhyaṃ bhuktvā yaśca vibudhyate / muhūrtamaparo yaśca sukhī bhūtvā vibudhyate // bca_6.57 // nanu (nūnaṃ?) nivartate saukhyaṃ dvayorapi vibuddhayoḥ / saivopamā mṛtyukāle cirajīvyalpajīvinoḥ // bca_6.58 // (bcp 96) yathā kaścitsvapnopalabdhaṃ varṣaśataṃ sukhamupabhujya vibudhyate, anyaḥ punaḥ kṣaṇamātram / sa tāvanmātreṇa sukhinamātmānaṃ manyate / anayordvayorapi svapnopalabdhopabhuktasukhayoḥ prativibuddhayoḥ satoḥ tadupalabdhaṃ vinaṣṭaṃ sukhaṃ na nivartate, jāgradavasthāyāṃ nānuvartate, smaraṇamātrāvaśeṣatvāt / saivopamā svapnopalabdhasukhayoriva puruṣayormṛtyukāle maraṇasamaye cirajīvino 'lpajīvinaśca / nanu nivartate saukhyamiti svārthe 'pyaṇ / ityalaṃ mithyājīvitena // asmādapi lābhālābhayorna kaścidviśeṣa ityupadarśayannāha- labdhvāpi ca bahūṃllābhān ciraṃ bhuktvā sukhānyapi / riktahastaśca nagraśca yāsyāmi muṣito yathā // bca_6.59 // pracurataralābhān labdhvāpi samāsādya, cirakālamupabhujya sukhānyapi, punarmṛtyumadhigamya riktahastaśca tucchahastaḥ / na tasmāllābhādīṣadapi pātheyaṃ gṛhītam / nāpi sukhāt kiṃcit pariśiṣṭamavasthitam / kaṭisūtrakamātramapi na pariśeṣitamiti nagnaśca cauraiḥ parimuṣita iva asmāllokātparaṃ lokaṃ yāsyāmi // syādetat- astyeva viśeṣo lābhasya cīvarādīnāmanupaghātādāyuḥsaṃskārāṇāmupastambhācciratarakālaṃ jīvitaṃ syāt / tataśca pūrvakṛtapāpasya vidūṣaṇāsamudācārādinā parikṣayaṃ śikṣāsaṃvaraparirakṣaṇena bodhicittasevanādinā ca kuśalapakṣasya ca vṛddhiṃ kuryām / yaduktam- yāvacciraṃ jīvati dharmacārī tāvatprasūte kuśalapravāham // iti // ato lābhāntarāyakāriṇi yukta eva pradveṣa ityāśaṅkayannāha- pāpakṣayaṃ ca puṇyaṃ ca lābhājjīvan karomi cet / lābhāduktakrameṇa jīvan dhriyamāṇaḥ pāpakṣayaṃ ca puṇyaṃ ca karomītyādi manyase / nanu etaditaḥ samadhikaṃ doṣamapaśyatā abhidhīyata ityāha- puṇyakṣayaśca pāpaṃ ca lābhārthaṃ krudhyato nanu // bca_6.60 // lābhārthaṃ lābhanimittaṃ tadantarāyakāriṇi dveṣaṃ kurvataḥ sukṛtakṣaya evopajāyate / yaduktam- sarvametatsucaritam [6.1] ityādinā / ayaṃ tu viśeṣaḥ- akṣāntisamudbhavasya pāpasya rāśirabhivardhate // athāpi syāt- yathākathaṃcit tāvaccirakālaṃ lābhājjīvitaṃ syāt / tāvataiva naḥ prayojanamityāha- yadarthameva jīvāmi tadeva yadi naśyati / kiṃ tena jīvitenāpi kevalāśubhakāriṇā // bca_6.61 // (bcp 97) na khalu bodhisattvasya itarasattvavajjīvitaṃ niṣprayojanamevābhilaṣitam, kiṃ tarhi saṃbhārābhisaṃvardhanārthaṃ pāpakṣayārthaṃ ca / tad yadi sukṛtakṣayanimittameva tat syāt, tadā kiṃ tena tādṛśena jīvitenāpi kevalāśubhakarmakaraṇaśīlena? ninditameva taditi bhāvaḥ // syādetat- na lābhāntarāyakāritayā mamāvarṇavādini pratighacittamutpadyate, kiṃ tu guṇapracchādanādikarmaṇā, duḥkhahetutvādityāha- avarṇavādini dveṣaḥ sattvānnāśayatīti cet / parāyaśaskare 'pyevaṃ kopaste kiṃ na jāyate // bca_6.62 // ayaśobhidhāyini yo 'yaṃ bhavato vidveṣaḥ, so 'varṇavādī doṣāviṣkaraṇādguṇapracchādanācca tvāṃ nāśayati / iti matvā cedyadi tannimittakaḥ / athavā / sattvān lokānnāśayati / avarṇavādena mayi nigrāhayati / svayamaprasannacittasteṣāmapi cittamaprasādayatītyarthaḥ / iti avarṇavādini dveṣaścet, ucyate / tadā yo 'pi pareṣāmanyasattvānāmayaśaḥ prakāśayati, tatrāpi kopaste kiṃ na jāyate? so 'pi ca avarṇavādī sattvānnāśayati / tadasminnapi yuktarūpa eva kopaḥ // atrottaramāśaṅkayannāha- parāyattāprasādatvādaprasādiṣu te kṣamā / pareṣu anyeṣu sattveṣu āyatta āśrito 'prasādo 'sya / anyasattvān viṣayīkṛtya samutpanna iti / tasya bhāvastattvaṃ tasmāt / parāśritāprasādattvādaprasādiṣu aprasannacitteṣu avarṇavādiṣu tava kṣamā kṣāntirūtpadyate / ātmacittameva pṛcchati / atrāha- kleśotpādaparāyatte kṣamā nāvarṇavādini // bca_6.63 // yadi yaḥ parāyattāprasādaḥ tatra kṣamā bhavato bhavati, tadā svasminnavarṇavādini kiṃ na kṣamā? kiṃrūpe? kleśotpādanaparāyatte kleśānāmutpādaparatantre / parāyattāprasādatvaṃ kṣamāhetuḥ tulyamubhayatrāpi ityarthaḥ // pratimādyupaghātakāriṣu śraddhāvaśādapi pratighacittaṃ notpādayitavyamityāha- pratimāstūpasaddharmanāśakākrośakeṣu ca / na yujyate mama dveṣo buddhādīnāṃ na hi vyathā // bca_6.64 // nāśakā vikopayitāraḥ / ākrośakā doṣabuddhayā vairūpyābhidhāyinaḥ / teṣu na yukto mama dveṣaḥ / kutaḥ? yasmādbuddhādīnāṃ bodhisattvāryaśrāvakapratyekabuddhānāṃ vitathābhiniveśaprasūtātmagrāhanivṛtterabhiṣvaṅgābhāvānna vyathā cittapīḍālakṣaṇaṃ daurmanasyaṃ nāsti / iti bhāvaḥ / ataḥ pratimāvināśakeṣu dveṣacittaṃ notpādayitavyam / tathā viruddhadharmakāriṣu karuṇaiva tu yujyate teṣu sādhūnām / anyathā tatra viśeṣābhāvāt pāpameva kevalamupajāyate / yadi punardharmato nivārayituṃ śakyate, tadā na doṣaḥ // (bcp 98) yadapi ca dharmakāmatayā gurumātāpitrādyupaghātakāriṣu dveṣacittamutpadyate, tadapi vinivāryamevetyāha- gurusālohitādīnāṃ priyāṇāṃ cāpakāriṣu / pūrvavatpratyayotpādaṃ dṛṣṭvā kopaṃ nivārayet // bca_6.65 // guravo dharmamārgopadeṣṭāro 'kuśalapakṣanivartayitāraḥ / sālohitāḥ sodarāḥ / anye 'pi jñātisagotrabāndhavādayaḥ / teṣāmapakāriṣu / tathā priyāṇāṃ premasthānānāṃ cāpakāriṣu kopaṃ nivārayediti saṃbandhaḥ / katham? pūrvavatpratyayotpādaṃ dṛṣṭvā / yaduktam- ye kecidaparādhāśca ityādinā / ataḥ sarve 'pyamī pūrvakarmopajanitameva phalamupabhuñjate / nātra kaścit pratīkāraheturasti / tadanena yathā aparasamaye devagurudvijātimātāpitṛprabhṛtīnāmarthe pāpaṃ kurvato 'pi na doṣa iti matam, na tathā ihābhimatamityuktaṃ bhavati // kiṃ ca / idamapi vastutattvaṃ manasi kurvatā na sattveṣu cittaṃ dūṣayitavyamityāha- cetanācetanakṛtā dehināṃ niyatā vyathā / sā vyathā cetane dṛṣṭā kṣamasvaināṃ vyathāmataḥ // bca_6.66 // samastakāryasya anvayavyatirekābhyāṃ janakatvenāvadhāritaṃ sāmagrīlakṣaṇaṃ kāraṇam / sā ca sāmagrī vastudharmatayā kācit kvacit samarthasvabhāvā / tatra cetanena kṛtā hastapādādiprahāreṇa / acetanena daṇḍaśastrarogādinā / tatrāpi cetanāvadvayāpāro 'styeva / sākṣāt pāraṃparyakṛtastu viśeṣaḥ / svayameva yadṛcchayā vā loṣṭakuḍyādyabhighātajanitā vā dehināṃ śarīriṇāṃ niyatā vyathā niyamena samutpadyate / nānyadito vyathākāraṇamasti / sā caivaṃ dvividhakāraṇasāmagrīprasūtāpi cetane savijñānake kāye dṛṣṭā pramāṇapariniścitā / atastadeva tadutpattisthānaṃ nānyat / acetane / vedanāyogāt / tato yad yasyotpattisthānaṃ tat tatraiva bhavati nānyatra, yathā paṅke paṅkajaṃ na sthale / ataḥ asmānyāyāt kṣamasva sahasva enāmanantarakathitobhayarūpāṃ vyathām // tadānīmubhayorapi sādhāraṇadūṣaṇatayā kvacidapi kopo na yukta iti kathayitumāha- mohādeke 'parādhyanti kupyantyanye vimohitāḥ / brūmaḥ kameṣu nirdoṣaṃ kaṃ vā brūmo 'parādhinam // bca_6.67 // ātmātmīyagrāhābhiniveśaviparyāsādeke kecidaparādhyanti daṇḍādinā / samākrośādi vā vadantaḥ sadoṣamātmānaṃ kurvanti / anye punastadaparādhena kupyanti / vimohitā mohādeva svakṛtakarmaphalasaṃbandhamananusaranto 'vidyāvaraṇāt, pratitāḍanākrośādikamārabhante / itthaṃ brūmaḥ- kam eṣu kleśarākṣasāveśavaśīkṛteṣu nirdoṣam, kaṃ vā brūmo 'parādhinam? ubhayeṣāmapi sādhāraṇadoṣatvāt // (bcp 99) idamapi ca ātmagatameva cintayatā pratighacittaṃ nivartayitavyamityāha- kasmādevaṃ kṛtaṃ pūrvaṃ yenaivaṃ bādhyase paraiḥ / sarve karmaparāyattāḥ ko 'hamatrānyathākṛtau // bca_6.68 // kasmātkāraṇāt kimityevam etatphalaṃ hetukarma kṛtam / yeneti lokoktireṣā yadityasyārthe / yadevam / yadi vā yena karmasāmarthyena hetunā / ākrośabandhanatāḍanādibhiḥ bādhyase pīḍyase parairanyaiḥ / nanu yadi nāma evam, tathāpi pratīkāro yukta ityāha- sarva ityādi / sarve duḥkhahetavaḥ karmapratyayopajanitapravṛttayaḥ iti ko 'hamatra anyathākṛtau tatphalanivartanāya? na kaścit / phaladānonmukhasya karmaṇaḥ kenacinnivartayitumaśakyatvāt // idaṃ punaratra yuktarūpamityāha- evaṃ buddhvā tu puṇyeṣu tathā yatnaṃ karomyaham / yena sarve bhaviṣyanti maitracittāḥ parasparam // bca_6.69 // ete sattvāḥ karmakleśaparāyattāḥ parasparamasamañjasakarmakāriṇo nivartayitumaśakyā iti / evaṃ buddhvā jñātvā punaḥ puṇyeṣu kuśaleṣu karmasu tathā yatnaṃ karomyaham, tena prakāreṇa vīryaṃ samārabhe, yena tathāvidhaṃ sāmarthyaṃ pratilabhya sanmārge pravartitāḥ santaḥ sarve maitracittā hitasukhavidhānatatparāḥ parasparamanyonyaṃ bhaviṣyanti // drohacittaṃ vinivartya priyavastūpaghātakāriṇi laukikodāharaṇena dveṣaṃ nivartayediti ślokadvayamupadarśayannāha- dahyamāne gṛhe yadvadagnirgatvā gṛhāntaram / tṛṇādau yatra sajyeta tadākṛṣyāpanīyate // bca_6.70 // evaṃ cittaṃ yadāsaṅgādahyate dveṣavahninā / tatkṣaṇaṃ tatparityājyaṃ puṇyātmoddāhaśaṅkayā // bca_6.71 // ekasmin gṛhe 'gninā dahyamāne yathā tasmād gṛhādanyad gṛhaṃ gṛhāntaraṃ gatvā / agniryatra tṛṇakāṣṭhādau sajjate lagati, tadantargatamanyadapi vastu mā dhākṣīditi śaṅkayā tadākṛṣyāpanīyate, pṛthak kṛtvā nirdhāryate, iti dṛṣṭakramaṃ prakṛte 'pi yojayannāha / evamuktodāharaṇanyāyena cittaṃ mano yasya vastuna āsaṅgādāsakto dahyate paritapyate dveṣavahninā pratighānalena tadāsaṅgasthānaṃ vastu tatkṣaṇaṃ na kālāntarapalimbena parityājyaṃ tatrābhiniveśaḥ parihartavyaḥ / kiṃ kāraṇam? puṇyasyātmā śarīram / puṇyaskandha iti yāvat / tasya uktakrameṇa uddāhaḥ parikṣayo mā bhūt / anyathā gṛhāntargatapadārthavat pradveṣavahniḥ tamapi dahet // api ca / lābha evāyaṃ labdhaḥ, yanmanuṣyaduḥkhairnarakaphalaṃ karma vipacyate iti pratipādayannāha- māraṇīyaḥ karaṃ chittvā muktaścetkimabhadrakam / manuṣyaduḥkhairnarakānmuktaścetkimabhadrakam // bca_6.72 // (bcp 100) yo hi māraṇamarhati, sa yadi hastamātraṃ chittvā mucyate, tadā na kācit kṣatirasya / pratyuta labdhalābhamātmānaṃ manyate atyalpamidaṃ maraṇaduḥkhāt karacchedanaduḥkhamiti / tathā yo 'pi manuṣyaduḥkhaṃ tāḍanabandhanatiraskārādikṛtamanubhūya narakaduḥkhādvimukto bhavati, tasyāpi na kiṃcidapacīyate / na kiṃcididaṃ duḥkhaṃ narakaduḥkhāt, sukhameva tat / tato yadi vicakṣaṇaḥ syāt, tadā saumanasyamevātra yuktamasya // athāpi syāt- na mayā svalpamātre 'pi duḥkhe kṣamā kartuṃ śakyata iti, atrāha- yadyetanmātramevādya duḥkhaṃ soḍhuṃ na pāryate / tannārakavyathāhetuḥ krodhaḥ kasmānna vāryate // bca_6.73 // khaṭacapeṭaloṣṭādiprahārakṛtamīṣanmātramapi duḥkhamidānīṃ soḍhuṃ marṣituṃ na pāryate na śakyate / tadatra bhavantaṃ pṛcchāmaḥ- yadi evameva, tadayaṃ nārakaduḥkhasaṃvartanīyaḥ krodhaḥ kopaḥ kasmātkāraṇānna vāryate? ayameva hi atitarāṃ narakeṣu duḥkhadāyaka iti duḥkhabhīrūṇāmeva krodhaṃ nivartayituṃ yuktaṃ syāt // kiṃ ca / yadyapi soḍhuṃ na śakyate, tathāpi taddhetukakarmasaṃbhavādanicchato 'pi duḥkhamāpatiṣyati bhavataḥ / na ca kiṃcitphalamutpatsyate / marṣaṇāt punastasya mahārthalābho bhaviṣyatīti vṛttadvayena śikṣayitumāha- kopārthamevamevāhaṃ narakeṣu sahasraśaḥ / kārito 'smi na cātmārthaḥ parārtho vā kṛto mayā // bca_6.74 // na cedaṃ tādṛśaṃ duḥkhaṃ mahārthaṃ ca kariṣyati / jagadduḥkhahare duḥkhe prītirevātra yujyate // bca_6.75 // kopanimittameva / evameva niṣphalameva / narakeṣu saṃjīvādiṣu / sahasraśaḥ anekavāram / ahaṃ kāritaḥ chedanabhedanapāṭanādikāraṇābhiḥ pīḍitaḥ / evaṃ duḥkhamanubhavatāpi mayā na ca naiva ātmārthaḥ dṛṣṭādṛṣṭaphalasādhanaḥ kṛto niṣpāditaḥ / parasya anyasya vā arthaḥ sukhavidhānalakṣaṇaḥ / iti niṣprayojanameva nārakaduḥkhasahasraśaḥ paribhavo jātaḥ / tadadyāpi na tathaiva mamāsahiṣṇutā yuktetyāha- idaṃ duḥkhaṃ naiva tādṛśaṃ yādṛśaṃ narakasamudbhavam / atha ca mahārthaṃ sarvasattvahitasukhavidhānabhūtaṃ buddhatvaṃ sādhayiṣyati / ato jagato duḥkhahare trijagatparyāpannasarvasattvaduḥkhapraśamanakare duḥkhe prītirevātra yujyate nāruciriti bhāvaḥ // paraguṇaśravaṇerṣyāmalaprakṣālanāyāha- yadi prītisukhaṃ prāptamanyaiḥ stutvā guṇorjitam / manastvamapi taṃ stutvā kasmādevaṃ na hṛṣyasi // bca_6.76 // guṇādhikaṃ stutvā yadi prītisukhaṃ kaiścit prāptam, tadā he manaḥ tvamapi tadguṇasaṃvarṇanena kimiti harṣasukhaṃ nānubhavasi? kimakāṇḍameva tadīrṣyānalajvālāyāmātmasaṃtānamindhanīkaroṣi? (bcp 101) nanu sarvasukhamāsaṅgātmatayā niṣiddhameva sevitum / tataḥ ahaṃ sarvasukhavaimukhyādidamapi nopādade / vakṣyati hi- yatra yatra ratiṃ yāti manaḥ sukhavimohitam / tasmātsahasraguṇitaṃ duḥkhaṃ bhūtvopatiṣṭhate // iti / [bodhi. 8.18] āha- idaṃ ca te hṛṣṭisukhaṃ niravadyaṃ sukhodayam / na vāritaṃ ca guṇibhiḥ parāvarjanamuttamam // bca_6.77 // na hi sarvaṃ hṛṣṭisukhamapākṛtam, api tu yat sāvadyamakuśalahetuḥ / idaṃ ca paraguṇāśrayaṃ hṛṣṭisukhaṃ niravadyaṃ tava, na ca akuśalahetuḥ / ataḥ sukhodayaṃ sukhasyodayo 'smāditi kṛtvā / ata eva na vāritaṃ ca guṇibhirbhagavacchāsanavidhijñaiḥ / ayamaparo 'sya guṇaḥ, yat parāvarjanamuttamaṃ paraguṇeṣu prītyā / guṇeṣu evamayaṃ matsarīti manyamānā anye 'pi sattvā āvarjitā bhavanti, ato yuktamevātra prītisukhamupādātum // syādetat- na paraguṇeṣu akṣamā kācinmama / kiṃ tarhi tāvattasyaiva sukhametaditi mayā soḍhumaśakyamiti / atrāha- tasyaiva sukhamityevaṃ tavedaṃ yadi na priyam / bhṛtidānādiviraterdṛṣṭādṛṣṭaṃ hataṃ bhavet // bca_6.78 // tasyaiva stutikartuḥ sukhamiti evamanenābhiprāyeṇa bhavato yadi idaṃ paraguṇastutipratisamudbhavaṃ sukhaṃ na priyam, tadā atisaṃkaṭe patito 'si / katham? bhṛtidānādivirateḥ / yadapi ca bhavataḥ svātmasukhanimittaṃ svabhṛtyādiṣu bhṛtidānaṃ karmamūlyadānam, tathā upakārakāriṇi pratyupakārakaraṇam / ityāderviratervaimukhyāt, tadapi na kartavyameva syāt parasukhavidveṣiṇā / yatastenāpi tasya sukhameva saṃpatsyate / tato dṛṣṭamaihikaṃ phalam, adṛṣṭaṃ pāralaukikam / ubhayamapi hataṃ bhavet parasukhasaṃpadamarṣiṇā // kiṃ ca / mithyottaramevedaṃ bhavata iti pratipādayannāha- svaguṇe kīrtyamāne ca parasaukhyamapīcchasi / kīrtyamāne paraguṇe svasaukhyamapi necchasi // bca_6.79 // yadi kaścidbhavato guṇamudīrayati, tadā tasya parasyāniṣṭamapi saukhyamicchasi / atha paraguṇānanuvarṇayati, tadā punarīrṣyāśalyavitudyamānamānasaḥ / svasaukhyamapi necchasi / āstāṃ tāvat parasaukhyamityapiśabdaḥ / tasmāt parasukhasaṃpadīrṣyaiva bhavataḥ, na stāvakasukhāsahiṣṇutā // yaduktam- tasyaiva sukhamityevaṃ tavedaṃ yadi na priyam / iti / [bodhi. 6.78] (bcp 102) tatra viśeṣeṇa dūṣaṇamāha- bodhicittaṃ samutpādya sarvasattvasukhecchayā / svayaṃ labdhasukheṣvadya kasmātsattveṣu kupyasi // bca_6.80 // idamatigarhitameva viśeṣeṇa samutpāditabodhicittasya, yat parasukhasaṃpadasahiṣṇutā nāma / yataḥ sarvasattvāḥ triadhātukāntaścarāḥ samastasukhasaṃpattisaṃtarpitā buddhatvamadhigamya mayā kartavyāḥ iti manasikāreṇa bodhicittamutpādyate / tadutpādya kasmāt sattveṣu kupyate? adya idānīm / kiṃbhūteṣu prasādasthāneṣu? svacittamabhiprasādya svayamātmanaiva prāptasukheṣu / iti akaraṇīyameva tat parasukhavaimukhyacittaṃ bodhisattvasyeti bhāvaḥ // yaḥ punarutpāditabodhicitto 'pi parasya lābhasatkārasaṃpattimabhisamīkṣya tadīrṣyākaṣāyitahṛdayaḥ tenaiva śokena dahyate, tasya paribhāṣaṇārthamāha- trailokyapūjyaṃ buddhatvaṃ sattvānāṃ kila vāñchasi / satkāramitvaraṃ dṛṣṭvā teṣāṃ kiṃ paridahyase // bca_6.81 // athavā syādetat- na khalu mayā tatsukhameva na mṛṣyate, kiṃ tarhi tadudbhāvitānyaguṇaśravaṇābhiprasannamānasaiḥ teṣāmupanāmitaṃ lābhasatkāramityatrāha- trailokyetyādi / trayo lokāeva kāmarūpārūpyadhātulakṣaṇāḥ lokaprasiddhayā vā svargādisvabhāvāḥ trailokyam, tatsamudāyo vā / tasya pūjāmarhatīti pūjyamabhyarcanīyam / anena sarvātiśāyitvaṃ pratipāditam / tathābhūtaṃ buddhatvaṃ sattvānāṃ kila vāñchasi / kiletyanena viparyayaṃ dṛṣṭvā aruciṃ prakāśayati / satkāra mityupalakṣaṇam / lābhamapi / śeṣaṃ subodham // lābhamabhisaṃdhāyāha- puṣṇāti yastvayā poṣyaṃ tubhyameva dadāti saḥ / kuṭumbajīvinaṃ labdhvā na hṛṣyasi prakupyasi // bca_6.82 // tvayā poṣaṇīyaṃ priyaputrakādikaṃ tvadīyaṃ yaḥ puṣṇāti, sa tubhyameva dadāti / tavaiva tenopacayaḥ kṛto bhavet / ataḥ tvatkuṭumbajīvinaṃ tvadīyaṃ kuṭumbaṃ jīvayati yaḥ, taṃ tathāvidhaṃ puruṣaṃ labdhvā prāpya prahṛṣyasi na? kākvā pṛcchati- prakupyasi, na prahṛṣyase cetyarthaḥ / tathā prakṛte 'pi yena sarvasattvā ātmīyatvena gṛhītāḥ, tasya tatsukhaiḥ sukhamevocitamiti // syādetat- buddhatvameva tvayā teṣāṃ pratijñātam, na tu punaranyasukhamityāśaṅkayāha- sa kiṃ necchasi sattvānāṃ yasteṣāṃ bodhimicchati / nanu etadapi na samyak / yasmāt- jagadadya nimantritaṃ mayā sugatatvena sukhena cāntarā // [bodhi. 3.33] (bcp 103) iti pratijñātam / bhavatu nāma evam, tathāpi yaḥ samutpāditabodhicittaḥ teṣāṃ sattvānāṃ bodhiṃ buddhatvamicchati, sa kimanyalaukikalokottaramarthajātaṃ necchati? atha naivamiṣyate, tadā bodhicittamapi hīyate ityāha- bodhicittaṃ kutastasya yo 'nyasaṃpadi kupyati // bca_6.83 // bodhicittaṃ kutastasya? mithyaiva bodhicittapratijñasya / kasya? yo 'nyasaṃpadi kupyati / itaravibhūtau lābhasatkāraprasūtāyām, iti marmacodanā bodhisattvasya kuśalakarmanivṛttihetuḥ // api ca / aparasya lābhasatkārasaṃpadabhāve 'pi na bhavatastadbhāvasaṃbhavaḥ / tatkimakāraṇameva tadvidveṣiṇā ātmaghātāya yatnaḥ kriyate iti pratipādayannāha- yadi tena na tallabdhaṃ sthitaṃ dānapatergṛhe / sarvathāpi na tatte 'sti dattādattena tena kim // bca_6.84 // yadi nāma tena tava akṣamāviṣayeṇa sattvena taddīyamānaṃ vastu na labdham, tathāpi sthitaṃ dānapatergṛhe / bhavatastu kiṃ tasmājjātam? sarvathāpi tena labdhena gṛhāvasthitena vā na tadvastu tavāsti / iti dattādattena te kim? na kiṃcit prayojanaṃ bhavataḥ / atastatra upekṣaiva yuktā viduṣaḥ // kiṃ ca / idamapi tāvat paribhāvyatāmityupadarśayannāha- kiṃ vārayatu puṇyāni prasannān svaguṇānatha / labhamāno na gṛhṇātu vada kena na kupyasi // bca_6.85 // yo 'sau atiprasannairdāyakadānapatiobhirlābhasatkāraiḥ pūjyate, sa kiṃ vārayatu puṇyāni pūrvajanmakṛtāni vipākonmukhāni, yadvaśāttasya lābhasatkārāḥ / uta prasannān dāyakadānapatīn vārayatu, atha svaguṇān vārayatu, yānāśritya eṣāṃ prasādo jātaḥ / mā prasādamapyeṣāṃ janayiṣyatheti / athavā / labhamāno 'pi tebhyo na svīkarotu / brūhi kena prakāreṇa atra na bhavato 'paritoṣaḥ syāt / tatra puṇyādīnāṃ vārayitumaśakyatvāt labhyamānāgrahaṇe 'pi sarvathāpi na tatte 'stītyādinā bādhakasyoktatvāditi na kiṃcit paritoṣakāraṇamasti // athāpi syāt- parasyaiva lābhasatkārasaṃpattirasti, na mama / atha mama nāsti, tadā parasyāpi mā bhūt, ityetanmamāsaṃtuṣṭinibandhanamityāśaṅkayāha- na kevalaṃ tvamātmānaṃ kṛtapāpaṃ na śocasi / kṛtapuṇyaiḥ saha spardhāmaparaiḥ kartumicchasi // bca_6.86 // subodham / "yat kiṃcidduḥkhaṃ tatsarvaṃ pāpasamudbhūtam / abhilāṣavighāto 'pi duḥkham / yadapi paryeṣamāṇo na labhate, tadapi duḥkham" iti vacanāt // yadvakṣyati- abhilāṣavighātāśca jāyante pāpakāriṇām / iti / [bodhi . 7.41] (bcp 104) yat kiṃcit sukhaṃ tat sarvaṃ puṇyaprasūtam / iti sukhābhilāṣiṇā śubhe karmaṇi udyogaḥ karaṇīyaḥ / yadvakṣyati- puṇyakārisukhecchā tu............ ityādi / [bodhi. 7.42-43] iti kathaṃ kṛtapuṇyaiḥ saha spardhā yujyate? sukṛtakriyāyāmeva tatsukhābhilāṣiṇāṃ spardhā yuktetyarthaḥ // api ca / idamapi praṣṭavyo 'si- jātaṃ cedapriyaṃ śatrostvattuṣṭayā kiṃ punarbhavet / tava śatrordveṣaviṣayasya tvadabhilāṣamātreṇa apriyamaniṣṭaṃ jātamutpannaṃ ced yadi, etāvatā bhavataḥ kiṃ punarbhavet? bhavatu tāvat tasyāniṣṭam, anyasya tu bhavatu, mā vā / mama kiṃcideva tāvanmātreṇa prayojanamiti parābhiprāyamāśaṅkayāha- tvadāśaṃsanamātreṇa na cāheturbhaviṣyati // bca_6.87 // tavāśaṃsanam icchā / abhilāṣa iti yāvat / tāvanmātreṇa na cāhetuḥ, na vidyate heturasya, ityaheturartho bhaviṣyati // apriyasya bhavatu nāma evamityabhyupagamyocyate- atha tvadicchayā siddhaṃ tadduḥkhe kiṃ sukhaṃ tava / yadi nāma tavecchayā siddhaṃ niṣpannamapriyaṃ śatroḥ, tathāpi tasya duḥkhe samutpanne kiṃ sukhaṃ tava? na kiṃcit / niṣprayojanamidamabhipretamiti yāvat / nanu idameva prayojanaṃ yat tadduḥkhe mama saṃtuṣṭirityata āha- athāpyartho bhavedevamanarthaḥ ko nvataḥ paraḥ // bca_6.88 // evamapi paraduḥkhaparitoṣe yadi arthaḥ prayojanaṃ bhavet, tadā ataḥ paraḥ anarthaḥ ko nu? nurityatiśaye / ayamevānartho mahānityarthaḥ // kathaṃ punarayamanartha ityāha- etaddhi baḍiśaṃ ghoraṃ kleśabāḍiśikārpitam / yato narakapālāstvāṃ krītvā pakṣyanti kumbhiṣu // bca_6.89 // yasmādetadidamevaṃvidhaṃ parānarthacittaṃ baḍiśaṃ ghoraṃ mahābhayaṃkaram / kiṃbhūtam? kleśabāḍiśikārpitam / kleśā eva baḍiśena carantīti bāḍiśikāḥ tairarpitamādattam / yataḥ kleśabāḍiśikāt / bāḍiśikādiva matsyam / narakapālā yamapuruṣāḥ tvāṃ krītvā pakṣyanti pakṣyante / kvacinnītveti pāṭhaḥ / kumbhiṣu narakaviśeṣeṣu / tasmādatrābhilāṣaṃ mā kārṣīriti bhāvaḥ // (bcp 105) yadapi stutyādivighāte duḥkhamutpadyate, tadapi avivecayata evetyupadeśayannāha- stutiryaśo 'tha satkāro na puṇyāya na cāyuṣe / na balārthaṃ na cārogye na ca kāyasukhāya me // bca_6.90 // etāvāṃśca bhavetsvārtho dhīmataḥ svārthavedinaḥ / pañcaprakāra evārthaḥ puruṣārthatvenābhimato viduṣām / tadyathā- puṇyam, āyurvṛddhiḥ, balavṛddhiḥ, ārogyalābhaḥ, kāyasukhaṃ ceti / na caiteṣu kvacidupayujyante stutyādayaḥ / iyāneva hi svārtho bhavato bhavet prajñāvataḥ svārthavedinaḥ / anyasya punaranyathāpi bhavet, iti ātmani parāmṛśati / jānantu yadyapi svārtham, tathāpi svārthavedinaḥ anupāyatvāt pṛthagupadarśitaḥ / dhīmata ityanena tadasaṅgatayā tadapi kathitam // nanu mānasamapi sukhamasti, tena avadhāraṇamayuktamityatrāha- madyadyūtādi sevyaṃ syānmānasaṃ sukhamicchatā // bca_6.91 // mānasaṃ sukhaṃ saumanasyam / tadicchatā madyaṃ dyūtaṃ gaṇikā pāradārikaṃ sevanīyaṃ syāt / yatpunaḥ saddharmaśravaṇāt saumanasyam, tat puṇyagrahaṇena saṃgṛhītamityadoṣaḥ / tasmāt saumanasya heturbhavato 'pi stutyādayo bālajanānandakāriṇo 'nupādeyā eva // itthamapi bālajanollāpakāriṇaḥ stutyādaya ityāha- yaśorthaṃ hārayantyarthamātmānaṃ mārayantyapi / kecinmohapuruṣāḥ tādṛśaguṇāt svayamatisudūre vartamānā api śakrādiguṇaiḥ stūyamānā bandijanairanyaiśca protphullanayanavadanā yaśorthino hastyaśvādidhanaṃ tṛṇavat tebhyaḥ prayacchanti / tathā taireva guṇaiḥ saṃbhāvitātmanāmapi śakravat śatruvijayasamudbhūtaṃ yaśo mama jagati vipulatāṃ gamiṣyati, ityabhiniveśādduḥsahasaṃgrāmārohaṇānmārayanti / na cātra paramārthataḥ kiṃcit prayojanam, anyatra mithyāvikalpāditi pratipādayannāha- kimakṣarāṇi bhakṣyāṇi mṛte kasya ca tatsukham // bca_6.92 // stutyādyabhidhāyakāni akṣarāṇi varṇāḥ kiṃ bhakṣyāṇi carvitavyāni? yaśorthaṃ mṛte sati kasya ca tat sukhaṃ yaśaḥśravaṇasamuttham? tasmādbālakrīḍāsamānametadityupadarśayannāha- yathā pāṃśugṛhe bhinne rodityārtaravaṃ śiśuḥ / yathā kaścid bālo dhūlimayagṛheṇa paramaparitoṣeṇa parikrīḍamānaḥ kenacit tasmin bhagne mahadduḥkhena parigṛhītaḥ paramārtipīḍita iva madgṛhaṃ bhagnamiti karuṇasvaraṃ krandati, saivopamā atrāpi ityāha- tathā stutiyaśohānau svacittaṃ pratibhāti me // bca_6.93 // tathaiva stutiyaśohānau vighāte svacittaṃ duḥkhamāviśat pratibhāsate vicārayato mama / atrāpi na vastusatā kenacid vipralambha iti parāmarṣṭavyam // (bcp 106) punaranyathā vicāreṇa bāladharma evāyamiti caturbhiḥ ślokaiḥ parāmṛśayannāha- śabdastāvadacittatvāt sa māṃ stautītyasaṃbhavaḥ / śabdo varṇātmako bāhyārthatayā acittaḥ acetanaḥ / tasya bhāvaḥ tasmāt / sa śabdo māṃ stauti madīyaṃ varṇamudīrayati / asaṃbhavaḥ na saṃbhavatyetat / tat kathaṃ saumanasyaṃ jāyate ityāha- paraḥ kila mayi prīta ityetatprītikāraṇam // bca_6.94 // anyaḥ puruṣaścetanātmakaḥ / kileti nirarthakametadapītyarucipratipādakam / mayi prītaḥ abhiprasannaḥ ityetadabhisaṃdhānaṃ prītikāraṇam / tatrāpyevamasaṃbandhātkevalaṃ śiśuceṣṭitam / [bodhi. 6.97] iti saṃbandhaḥ // asaṃbandhameva kalpayannāha- anyatra mayi vā prītyā kiṃ hi me parakīyayā / tasyaiva tatprītisukhaṃ bhāgo nālpo 'pi me tataḥ // bca_6.95 // yasmādanyasmin mayi vā prītyā parasaṃtānavartinyā kimāyātaṃ mama? na kiṃcit / kutaḥ? tasyaiva tato ya eva prītaḥ stutikartā, tat prītisukhaṃ nānyasya / ato bhāgo nālpo 'pi īṣadapi mama tataḥ parasaṃtānavartinaḥ prītisukhāt // syādetat- parasukhenaiva sukhitvaṃ bodhisattvānām / tat kimiti tato bhāgo nāstīti? atrāha- tatsukhena sukhitvaṃ cetsarvatraiva mamāstu tat / kasmādanyaprasādena sukhiteṣu na me sukham // bca_6.96 // yadi parasukhena sukhitvam / tadā tasminnanyatra prasādena sukhite 'pi mamāstu tatsukhitvam / kimātmanyabhiprasādena prīte parasmin prītiḥ? na tvanyasmin prasādena sukhiteṣu mama sukham // tasmādvacanamātramevaitat, na paramārtha iti darśayitumāha- tasmādahaṃ stuto 'smīti prītirātmani jāyate / tatrāpyevamasaṃbandhāt kevalaṃ śiśuceṣṭitam // bca_6.97 // tadanyanimittābhāvāt ahaṃ stuta ityevaṃ vikalpanāt prītirātmabni jāyate, na punaḥ parasukhena sukhitvāt / tatrāpi na kevalamanyaprasādena sukhite sati / ātmanyapi evamuktakrameṇa asaṃbandhādapratyāsatteḥ kāraṇāt kevalaṃ bālavilasitametat // (bcp 107) api ca / stutyādayo mama apacayameva dadhatītyupadarśayannāha- stutyādayaśca me kṣemaṃ saṃvegaṃ nāśayantyamī / guṇavatsu ca mātsaryaṃ saṃpatkopaṃ ca kurvate // bca_6.98 // amī stutyādayaḥ mama kṣemaṃ kalyāṇam / atha kṣemaṃ kuśalapakṣaparipālanam / tathā saṃvegaṃ saṃsāraduḥkhanirvedanam / nāśayanti ghnanti / na tāvanmātrameva, kiṃ tu guṇavatsu ca mātsaryam / ātmani guṇādhikamānena paraguṇapracchādanāt / tadguṇāsahanatayā vā saṃpadi lābhasatkārādisvabhāvāyāṃ kopaṃ ca amarṣaṃ kurvate teṣveva / ahameva guṇādhikaḥ, mamaiva sarvā saṃpattirucitā nānyeṣāmiti matvā // yata ete doṣāḥ stutyādiṣu saṃbhavinaḥ, tasmātstutyādighātāya mama ye pratyupasthitāḥ / apāyapātarakṣārthaṃ pravṛttā nanu te mama // bca_6.99 // tasmāt kāraṇāt / stutyādighātāya virodhāya ye sattvā mama pratyupasthitā udyatāḥ / apāyapāto narakādipatanam / tato rakṣārthaṃ trāṇārthaṃ rakṣaṇanimittaṃ pravṛttā udyuktā nanu te mama / ataḥ kalyāṇamitrāṇi te, nāpakāriṇa iti // lābhādivirodhini sarvathā pratighacittamayuktaṃ mama ityupadarśayitumāha- muktyarthinaścāyuktaṃ me lābhasatkārabandhanam / ye mocayanti māṃ bandhādveṣasteṣu kathaṃ mama // bca_6.100 // vimuktikāmasya lābhasatkārau bandhanamiva, saṅgasthānatvāt, ayuktaṃ nocitaṃ mumukṣorbandhanam / kalyāṇamitrakṛtyakāriṇaḥ śatrutvenābhimatā vimocayanti viyojayanti māṃ bandhāt saṃsāraduḥkhalakṣaṇāt lābhādisvabhāvādvā / dveṣasteṣu paramopakāriṣu prītisthāneṣu kathaṃ mama? na yukta ityabhiprāyaḥ // kathaṃ na yuktamityāha- duḥkhaṃ praveṣṭukāmasya ye kapāṭatvamāgatāḥ / buddhādhiṣṭhānata iva dveṣasteṣu kathaṃ mama // bca_6.101 // lābhasatkārābhiṣvaṅgaprasaṅgāt saṃsāraduḥkhairvimoktukāmasya ye satpuruṣaviśeṣāḥ kapāṭatvamapadvāratvamāgatāḥ / kutaḥ? buddhānāmadhiṣṭhānato 'nubhāvādiva / dveṣasteṣu kathaṃ mama? kuśalāpaghātakāriṇyapi dveṣaṃ nivārayannāha- puṇyavighnaḥ kṛto 'nenetyatra kopo na yujyate / kṣāntyā samaṃ tapo nāsti nanvetattadupasthitam // bca_6.102 // (bcp 108) kuśalavighātaḥ kṛto 'nena ityevaṃ manasi nidhāya atra puṇyavighātakāriṇi dveṣo na yujyate / kasmāt? yataḥ kṣāntyā titikṣayā samaṃ tulyaṃ tapaḥ sukṛtaṃ nāsti sarvaśubhakarmahetutvāt / "na ca kṣāntisamaṃ tapaḥ" (bodhi. 6.2) iti vacanāt / nanu tadevedamayatnata eva upasthitamupanatam / puṇyavighnakāricchalena puṇyahetusaṃnidheḥ // tatra pradveṣe tu ātmanaiva puṇyavighātaḥ kṛto bhavedityāha- athāhamātmadoṣeṇa na karomi kṣamāmiha / mayaivātra kṛto vighnaḥ puṇyahetāvupasthite // bca_6.103 // atha yadi ātmana eva doṣeṇa asahiṣṇutātmakena na karomi kṣamāṃ kṣāntimiha vighnakāriṇi, tadā mayaiva na punaranyena atra puṇye kṛto vighnaḥ / kutaḥ? puṇyahetau puṇyavighātakāritvenābhimate upasthite saṃnihitībhūte / atretyasmin puṇyahetāviti vā saṃbhāvyate // yadi puṇyavighātakārī, kathamasau puṇyahetuḥ? yāvat sa eva vighna ityāha- yo hi yena vinā nāsti yasmiṃśca sati vidyate / sa eva kāraṇaṃ tasya sa kathaṃ vighna ucyate // bca_6.104 // yo bhāvaḥ kāryābhimataḥ yena kāraṇābhimatena vinā nāsti, tadvayatireke na bhavati, sa eva yadbhāvena bhavati, nānyaḥ kāraṇaṃ janakaḥ tasya kāryābhimatasya, tadanvayavyatirekānuvidhānāt / evaṃ prakṛte 'pi sa janaka eva kathaṃ tasya janyasya vighna ucyate vighātaheturabhidhīyate? tathāvidhe 'pi tathā vyavahāraṃ kurvato nāsti vipratipattiḥ // uktamevārthaṃ dṛṣṭāntopadarśanena vyaktaṃ kurvannāha- na hi kālopapannena dānavighnaḥ kṛto 'rthinā / na ca pravrājake prāpte pravrajyāvighna ucyate // bca_6.105 // na yasmāt kasyaciddānapaterditsākāle eva saṃprāptenārthinā yācanakena dānavighnaḥ kṛtaḥ ityucyate, yataḥ sa kāraṇameva dānasya / tathā kasyacit pravrajitukāmasya pravrājakasamavadhānaṃ pravrajyā saṃvarādigrahaṇasvabhāvā, na ca tasyā vighna ucyate, api tu kāraṇameva sa tasyāḥ / tamantareṇa tasyā asaṃbhavāt / evaṃ prakṛte 'pi draṣṭavyam / api ca / kṣāntiheturatidurlabha iti tatsamāgame prītireva yujyate ityupadarśayannāha- sulabhā yācakā loke durlabhāstvapakāriṇaḥ / atipracuraprāptikā yācanakā loke sarvatra sarveṣāṃ dīyamānagrahaṇāvaimukhyāt, na tu punarapakāriṇaḥ / ataste durlabhāḥ śatasahasreṣu, yadi kathaṃcit kaścit syādvā na veti / kutaḥ punaretadevamityāha- yato me 'naparādhasya na kaścidaparādhyati // bca_6.106 // (bcp 109) yasmādanaparādhasya nivṛttaparāpakārasya mama nirnimittaṃ na kaścideko 'pi aparādhyati, nāpakaroti / karmaṇi ṣaṣṭhī // evamatidurlabhatayā paramopakāritvācca abhinandanīya eva apakārītyāha- aśramopārjitastasmādgṛhe nidhirivotthitaḥ / bodhicaryāsahāyatvāt spṛhaṇīyo ripurmama // bca_6.107 // yasmāt kathaṃcit prāpyante apakāriṇaḥ, tasmād gṛhe prādurbhūto nidhiriva śramamantareṇaivādhigato ripurabhilaṣaṇīya eva mayā syāt, bodhicaryāyāṃ buddhatvasaṃbhāropārjane sahakāritvācca // evaṃvidhe paramapuruṣārthe sāhāyyaṃ bhajamānasya pratyupakārakaraṇameva kṛtajñatayā mama yuktamityupadarśayannāha- mayā cānena copāttaṃ tasmādetat kṣamāphalam / etasmai prathamaṃ deyametatpūrvā kṣamā yataḥ // bca_6.108 // yasmādasau tatra sāhāyyaṃ kurvan kāraṇameva na vighnaḥ tasmānmayā kṣamāmabhyastatā, anena cāpakāraṃ kurvatā, iti dvābhyāmevopārjitam / etaditi yasya sādhanāya sāhāyyaṃ bhajate / kṣamāphalaṃ dharmādhigamalakṣaṇam etasmai dharmasahāyāya prathamamagrato dātavyaṃ mayā iti praṇidhātavyam / yathā maitrībalena bodhisattvena praṇihitaṃ pañcakānuddiśya / tatra kāraṇamāha- yasmādetatpūrvā, eṣa eva pūrvaṃ kāraṇaṃ yasyāḥ sā tathoktā / na hi apakāriṇamantareṇa anyat kṣāntikāraṇamasti // yuktamevaitad yadi tenaivābhiprāyeṇa asau pravartate, kevalamapakārāśaya evāyamityāśaṅkayannāha- kṣamāsiddhayāśayo nāsya tena pūjyo na cedariḥ / siddhiheturacitto 'pi saddharmaḥ pūjyate katham // bca_6.109 // kṣamā asya bodhisattvasya niṣpadyatām, ityāśayo nāsya apakārodyatasya / tena kāraṇena kuśalaheturapi yadi śatruḥ pūjanīyo na bhavati, evaṃ tarhi kuśalaniṣpattihetuḥ nirabhiprāyo 'pi saddharmaḥ pravacanalakṣaṇaḥ kathaṃ pūjyate? so 'pi tadāśayaśūnyatvāt pūjanīyo na syāt, iti bhāvaḥ // atha saddharmasya nirabhiprāyatayā apakārāśayo 'pi nāsti, asya punastadviparyayo dṛśyate, ityāha- apakārāśayo 'syeti śatruryadi na pūjyate / anyathā me kathaṃ kṣāntirbhiṣajīva hitodyate // bca_6.110 // apakāraḥ āśayaḥ asya śatroḥ, ityevamabhisaṃdhāya śatruryadi na pūjyate dānamānairna satkriyate / anyatheti apakāriṇi dveṣacittamanivārayataḥ kathaṃ mama kṣāntiḥ? tadapakāramasahamānasya (bcp 110) pratyapakāraṃ vā kurvato naiva yuktetyarthaḥ / anyatrapi kathaṃ kṣāntiḥ? bhiṣajīva hitodyate, suvaidyavad hitasukhavidhāyake yatra premagauravameva sadā, dveṣanibandhanasya gandho 'pi na vidyate // dveṣacittanivaertanācca kṣāntirucyate / tasmādapakāriṇyeva pratighacittaṃ nivartayataḥ kṣāntiriti / etadeva darśayannāha- tadduṣṭāśayamevātaḥ pratītyotpadyate kṣamā / sa evātaḥ kṣamāhetuḥ pūjyaḥ saddharmavanmayā // bca_6.111 // yato bhiṣajīva hitodyate kṣāntirna yuktā, ataḥ asmāddhetoḥ tasya duṣṭāśayameva pratītya nimittīkṛtya samupajāyate kṣamā / na punaḥ kasyacicchubhāśayam / ataḥ asmāt sa eva yasyāśayaṃ pratītyotpadyate kṣamā kṣamāhetuḥ, na tu punaryo vaidyavadaduṣṭāśayaḥ / iti pūjyaḥ kṣamāsiddhyāśayarahito 'pi saddharmavadasau mayā / etaduktaṃ bhavati- kiṃ mamānena āśayavicāreṇa prayojanam? abhimatasādhyasiddhau cedupayujyate, tāvataiva mamopādeyaḥ syāt / viguṇāśayaphalaṃ tu tasyaiva, yasyāsau viguṇāśayaḥ / mama tu śubhodayaheturevāyam, iti kathamiva pūjanīyo na bhavediti / tasmāt saṃbhāropayogini hetau kiṃ svarūpanirūpaṇena? etadeva saṃbhārahetutvamasya āgamataḥ prasādhayannāha- sattvakṣetraṃ jinakṣetramityato muninoditam / etānārādhya bahavaḥ saṃpatpāraṃ yato gatāḥ // bca_6.112 // saṃbhāraprasūtipravṛttihetutvāt sattvāḥ kṣetram / buddhā bhagavantastathaiva kṣetram / iti evam / ato buddhatvakāraṇahetutvāt anekaprakāraṃ bhagavatā varṇitam / kutaḥ? yato yasmādetān sattvān jināṃśca ārādhya ānukūlyānuṣṭhānena bahavo buddhatvamadhigamya sarvalaukikalokottarasarvasaṃpattiparyantaṃ prāptāḥ // syādetat- yadi nāma sattvā api sarvasaṃpattihetavaḥ, tathāpi tathāgataiḥ saha sādhāraṇatā na yukteti / atrāha- sattvebhyaśca jinebhyaśca buddhadharmāgame same / jineṣu gauravaṃ yadvanna sattveṣviti kaḥ kramaḥ // bca_6.113 // ubhayebhyo 'pi buddhadharmāṇāṃ balavaiśāradyādīnāmāgame pratilambhe tulye aviśiṣṭe / ubhayamapi tat prati hetutvamaviśiṣṭamiti bhāvaḥ / ataḥ sādhāraṇe 'pi hetubhāve jineṣu gauravaṃ yadvat, tadvanna sattveṣu / ityevaṃ kaḥkramaḥ paripāṭiḥ prekṣāvatām? naiva yuktetyarthaḥ // nanu ca sattvānāṃ rāgādimalairhīnāśayatvāt kāraṇatve 'pi kathaṃ bhagavatsamānatā yujyate ityāśaṅkayāha- āśayasya ca māhātmyaṃ na svataḥ kiṃ tu kāryataḥ / samaṃ ca tena māhātmyaṃ sattvānāṃ tena te samāḥ // bca_6.114 // (bcp 111) yadyapi bhagavatāmaparimitapuṇyajñānopajanitamanuttaramiha māhātmyam, tathāpi upayuktopayogitvena hetubhāvasya tulyatvāt samaṃ māhātmyamucyate / tena hetunā te sattvāḥ samāḥ jinaistulyā ucyante iti nātra viśeṣaḥ kriyate // yatra punaḥ pratiniyatātmagato viśeṣaḥ, tamupadarśayitumāha- maitryāśayaśca yatpūjyaḥ sattvamāhātmyameva tat / buddhaprasādādyatpuṇyaṃ buddhamāhātmyameva tat // bca_6.115 // sattveṣu maitracittavihārī punaryatpūjyate janaiḥ, tattasyaiva maitryāśayasya pratyātmagataṃ māhātmyaṃ nānyasya / tathā tathāgatamāhātmyamālambya svacittaṃ prasādayato yatpuṇyamutpadyate, tadbhagavata eva māhātmyamasādhāraṇam, anyasya tathāvidhaguṇābhāvāt // ityasādhāraṇaṃ guṇamabhidhāya prakṛtamupadarśayannāha- buddhadharmāgamāṃśena tasmātsattvā jinaiḥ samāḥ / na tu buddhaiḥ samāḥ kecidanantāṃśairguṇārṇavaiḥ // bca_6.116 // idamatra bījaṃ samatopādāne ityarthaḥ / paramārthatastu na buddhairbhagavadbhiḥ samāḥ kecit sattvāḥ santi / yadi bhaveyustathāvidhāḥ, tadā te 'pi buddhā eva syuḥ / kiṃbhūtaiḥ? guṇārṇavaiḥ / guṇānāmarṇavā guṇaratnākarāḥ, agādhāpāratvāt, taiḥ / punarapi teṣāmaparameva viśeṣaṇamāha- anantāṃśaiḥ / anantaḥ aparyantaḥ aṃśaḥ, ekadeśo 'pi yeṣāṃ guṇārṇavānām, te tathā, taiḥ // uktamevārthaṃ vyaktīkurvannāha- guṇasāraikarāśīnāṃ guṇo 'ṇurapi cetkvacit / dṛśyate tasya pūjārthaṃ trailokyamapi na kṣamam // bca_6.117 // guṇeṣu pradhānānāmekarāśayo ye bhagavantaḥ, teṣāṃ guṇaḥ aṇurapi paramāṇumātro 'pi / guṇakaṇikāpīti yāvat / yadi kvacit sattvaviśeṣe dṛśyate pratīyate, tasya tadguṇādhārasya pūjānimittaṃ trailokyamapi na kṣamam / trailokyajātāni ratnādīni na pratirūpāṇīti yāvat // yadyevam, kathaṃ tarhi sattvārādhanamuktamityāha- buddhadharmodayāṃśastu śreṣṭhaḥ satveṣu vidyate / etadaṃśānurūpyeṇa sattvapūjā kṛtā bhavet // bca_6.118 // vyākhyātametat pūrvam // ito 'pi sattvārādhanamucitamityāha- kiṃ ca niśchadmabandhūnāmaprameyopakāriṇām / sattvārādhanamutsṛjya niṣkṛtiḥ kā parā bhavet // bca_6.119 // (bcp 112) niśchadmabandhūnāmakṛtrimasuhṛdāṃ buddhānāṃ bodhisattvānāṃ ca / aparyantopakāriṇāṃ niṣkṛtiḥ tatkṛtāpakārasya niṣkrayaṇaṃ pariśodhanamiti yāvat / kimaparaṃ bhavet sattvārādhanamantareṇa / etadeva paraṃ niṣkrayaṇamityarthaḥ // prabhucittānukūlavartina eva bhṛtyasya vāñchitaṃ sidhyatītyavagamya sattvārādhanamevopādeyamiti pratipādayannāha- bhindanti dehaṃ praviśantyavīciṃ yeṣāṃ kṛte tatra kṛte kṛtaṃ syāt / mahāpakāriṣvapi tena sarvaṃ kalyāṇamevācaraṇīyameṣu // bca_6.120 // karacaraṇaśironayanasvamāṃsāni chittvā chittvā pradattāni yeṣāṃ hitasukhavidhānāya, tathā avīcīmapi paraduḥkhaduḥkhino yeṣāṃ kṛte praviśanti tatsamuddharaṇāya / prakṛtatvād buddhā bodhisattvāḥ / tatra teṣu sattveṣu kṛte kṛtaṃ syāt / anyathā tu kṛtamapi na kṛtaṃ bhavet / kṛtaśabdo 'yamiha prakṛtādhikārāt sādhukaraṇe vartate / yenaivam, tena paramāpakāriṣvapi na cittaṃ dūṣayitavyam / kiṃ tu sarvamanekaprakāraṃ kāyavāṅmanobhirvā kalyāṇameva hitasukhameva vidhātavyameteṣu // uktameva prasādhayannāha- svayaṃ mama svāmina eva tāvad yadarthamātmanyapi nirvyapeikṣāḥ / ahaṃ kathaṃ svāmiṣu teṣu teṣu karomi mānaṃ na tu dāsabhāvam // bca_6.121 // mama svāmina eva buddhādayaḥ svayameva ātmanaiva / tāvaditi parāmarśe / yadarthaṃ yeṣāṃ nimittam / ātmanyapi svakāyajīvite 'pi / uktakrameṇa nirapekṣā nirabhiṣvaṅgāḥ tṛṇavat parityajanti, tadahaṃ punaḥ teṣāṃ bhṛtyaḥ teṣu sattveṣu prabhuputreṣvatyantapriyeṣu kathaṃ karomi mānam, kimiti jānanneva tān pratikūlayāmi? na tu dāsabhāvam, na punardāsībhūyārādhayāmi? ito 'pi ca sattvāpakāraṃ parityajya tadārādhanameva kartavyamityāha- yeṣāṃ sukhe yānti mudaṃ munīndrāḥ yeṣāṃ vyathāyāṃ praviśanti manyum / tattoṣaṇātsarvamunīndratuṣṭistatrāpakāre 'pakṛtaṃ munīnām // bca_6.122 // yeṣāṃ sattvānāṃ priyaputrāṇāmiva pitaro munīndrā buddhā bhagavantaḥ sukhe kāyamanojanmani mudaṃ harṣaṃ yānti, yeṣāṃ ca duḥkhe manyuṃ praviśanti aparitoṣamāsādayanti / etacca (bcp 113) anabhimatatvād bhagavatāmitthamabhidhīyate, na tu vāṇī (sī?) candanakalyāṇā(lpava?)t(?) tacchrāvakāṇāmapi pratighānunayāsaṃbhavaḥ(?) / anyat subodham // kathaṃ punastatrāpakāre munīnāmapakṛtaṃ syādityatrāha- ādīptakāyasya yathā samantānna sarvakāmairapi saumanasyam / sattvavyathāyāmapi tadvadeva na prītyupāyo 'sti dayāmayānām // bca_6.123 // samantāt sarvāvayavānabhivyāpya vahninā prajvalitaśarīrasya yathā pañcakāmaguṇairna saumanasyam, kāyikamapi sukhaṃ nāsti, tasya prajvalitatvādeva duḥkhenākrāntatvāt, tadvat tathaiva sattvānāṃ vyathāyāṃ duḥkhavedanāyāṃ na prīteḥ saumanasyasya upāyo heturasti kṛpātmakānāṃ bhagavatām // tasmādaparijñānena kleśagrahāveśavaśena vā sattvāpakārakarmaṇā yadakuśalamupacitam, tadapi idānīmupasaṃhāradvāreṇa vāntīkurvannāha- tasmānmayā yajjanaduḥkhadena duḥkhaṃ kṛtaṃ sarvamahākṛpāṇām / tadadya pāpaṃ pratideśayāmi yatkheditāstanmunayaḥ kṣamantām // bca_6.124 // yasmādevaṃ sattvāpakāre munīnāmapakṛtaṃ syāt, tasmāt pāpam adya idānīṃ pratideśayāmi, saṃvegabahulasteṣāmeva mahākṛpāṇāmagrataḥ prakāśayāmi / punarevaṃ saṃprajānanna kariṣyāmi, iti āyatyāṃ saṃvaramāpadye / yadi pratirūpamācaritaṃ tatra me kṣāntiṃ kurvantu anukampāmupādāya // kṣamayitvā sāṃpratamārādhanāyetyādinā tadekaparāyaṇatāmātmano darśayati- ārādhanāyādya tathāgatānāṃ sarvātmanā dāsyamupaimi loke / kurvantu me mūrdhni padaṃ janaughā vighnantu vā tuṣyatu lokanāthaḥ // bca_6.125 // tathāgatānāmabhipretasaṃpādanāya loke lokaviṣaye sarvātmanā kāyena vācā manasā vā dāsībhāvaṃ svīkaromi / te 'pi me prasādaṃ kurvanto mastake pādaṃ nidadhatu / teṣāṃ pādaṃ pramuditacittaḥ śirasā dhārayāmi / anena mayi purvāparādhamapāsya jagatāṃ patirbhagavān saṃtuṣṭamānaso bhavatu // (bcp 114) bhagavatsu ca gauravakāribhiḥ sattveṣvanādaro na kartavya iti prasādhayannāha- ātmīkṛtaṃ sarvamidaṃ jagattaiḥ kṛpātmabhirnaiva hi saṃśayo 'sti / dṛśyanta ete nanu sattvarūpāsta eva nāthāḥ kimanādaro 'tra // bca_6.126 // sarvatragadharmadhātuprativedhāt sarvasattvasamatāpādanaparātmaparivartanādinā vā ātmīkṛtaṃ svīkṛtaṃ sarvamidaṃ jagat, na kiyadeva / tairbuddhairbhagavadbhiḥ karuṇāmayacittasaṃtānaiḥ / suniścitamevaitat / anyathā buddhatvāyogāt / tasmāt sattvarūpeṇa buddhā bhagavanta evaite sattvā dṛśyante / tena kimanādaro 'tra mūḍhacetasām? naiva yukta iti bhāvaḥ // anekārthatvādapi sattvārādhanasya tatraiva yatitavyamityāha- tathāgatārādhanametadeva svārthasya saṃsādhanametadeva / lokasya duḥkhāpahametadeva tasmānmamāstu vratametadeva // bca_6.127 // svārthasya buddhatvasaṃbhāralakṣaṇasyaiva / lokasya duḥkhāpahaṃ taddhetutvāt / etadeveti / sarvatra sattvārādhanamiti yojyam // āgāmibhayadarśanādapi ca parāpakāravaimukhyameva abhyasanīyamityudāharaṇenopadarśayannāha- yathaiko rājapuruṣaḥ pramathnāti mahājanam / vikartuṃ naiva śaknoti dīrghadarśī mahājanaḥ // bca_6.128 // yasya rājño deśanivāsinaṃ tasyāsau rājapuruṣaḥ / mahājanaṃ nagaranigamagrāmakarvaṭādivāstavyam / pramathnāti vimardayati / sa ca āgāmirājadaṇḍabhayadarśitayā mahājano vacanamātreṇāpi yāvadvikāramupagantumasamarthaḥ / tena tāḍito 'pi saṃkucitavṛttirevāsti // kasmāt? yasmānnaiva sa ekākī tasya rājabalaṃ balam / naiva sa rājapuruṣo 'sahāya eva draṣṭavyaḥ / kathaṃ punarayamasahāyo na bhavatītyāha- tasyeti / rājño balameva tasya balam, tatpakṣagrahaṇāt / tathā na durbalaṃ kaṃcidaparāddhaṃ vimānayet // bca_6.129 // tasmāt kṛśaśaktimapi kṛtāparādhaṃ nāpakuryāt / so 'pi na yasmādekākī // yasmānnarakapālāśca kṛpāvantaśca tadvalam / tasmādārādhayetsattvān bhṛtyaścaṇḍanṛpaṃ yathā // bca_6.130 // (bcp 115) tasmādārādhayet sattvān / kutaḥ? yasmānnarakapālāśca tadapakāramiva pratyapakāriṇo 'nvācarantaḥ (?) kṛpāvantaśca jinādayaḥ tatpakṣapātino balam / kathamivārādhayet? adhṛṣyaṃ rājānaṃ sarvānuvṛttikaraṇānujīvino yathā, tathā // kiṃ ca / lokaprasiddhita idamevamihoktam, na tu punaḥ sattvāprasaktiphalasya rājāparādhaphalena samānatā samastītyāha- kupitaḥ kiṃ nṛpaḥ kuryādyena syānnarakavyathā / yatsattvadaurmanasyena kṛtena hyanubhūyate // bca_6.131 // kimiti kākvā pṛcchati / kiṃ tadduḥkhajātamutpādayituṃ nṛpatiḥ samartho bhavet? naiveti bhāvaḥ / kiṃbhūtam? yena duḥkhajātena nārakī vedanā anubhūyate // tuṣṭaḥ kiṃ nṛpatirdadyādyadbuddhatvasamaṃ bhavet / yatsattvasaumanasyena kṛtena hyanubhūyate // bca_6.132 // āstāṃ bhaviṣyadbuddhatvaṃ sattvārādhanasaṃbhavam / ihaiva saubhāgyayaśaḥsausthityaṃ kiṃ na paśyasi // bca_6.133 // prāsādikatvamārogyaṃ prāmodyaṃ cirajīvitam / cakravartisukhaṃ sphītaṃ kṣamī prāpnoti saṃsaran // bca_6.134 // iti prajñākaramativiracitāyāṃ bodhicaryāvatārapañjikāyāṃ kṣāntipāramitā nāma ṣaṣṭhaḥ paricchedaḥ // 7. vīryapāramitā nāma saptamaḥ paricchedaḥ / tadevaṃ vipakṣapratiṣedhena tridhā kṣāntiṃ pratipādya vīryaṃ pratipādayitumāha- evaṃ kṣamo bhajedvīryaṃ vīrye bodhiryataḥ sthitā / na hi vīryaṃ vinā puṇyaṃ yathā vāyuṃ vināgatiḥ // bca_7.1 // evamuktakrameṇa kṣamāyuktaḥ kṣamaḥ svayamabhyastakṣāntiḥ / bhajedvīryaṃ vīryamārabheta / anyathā duḥkhāsahiṣṇutayā vīryasya prasrabdhirna syāt / kasmāt punarvīryamupādīyata ityāha / vīryaṃ ityādi- yasmādvīrye buddhatvamavasthitam / taddhetukatayā tadāyattatvādbuddhatvasya / etadapi kutaḥ? yasmānna vīryamantareṇa puṇyaṃ puṇyasaṃbhāro 'sti / upalakṣaṇametat / jñānamapi draṣṭavyam, vīryasyobhayahetutvāt / tadanena vīryāt puṇyajñānasaṃbhārau, tābhyāṃ ca buddhatvamityuktaṃ bhavati // vīryasvarūpāparijñānāt pṛcchati- kiṃ vīryaṃ kuśalotsāhastadvipakṣaḥ ka ucyate / ālasyaṃ kutsitāsaktirviṣādātmāvamanyanā // bca_7.2 // kimetadvīryaṃ nāma? atrāha- kuśalotsāhaḥ / yo 'yaṃ kuśalakarmaṇi dānādau śrutādau ca samudyamaḥ, tadvīryamabhidhīyate / akuśale tu kausīdyameva / vipakṣeṇopahataṃ vīryamanaṅgamevābhimatasiddhaye iti tadvipakṣamapanayanāya darśayitumāha- tadvipakṣa ityādi / tasya vīryasya viruddho vināśāya pakṣo vipakṣaḥ ka ucyate? uttaramāha- ālasyamityādi / ālasyaṃ kausīdyaṃ kāyamanasorakarmaṇyatā / kutsite jugupsanīye hāsyalāsyādau āsaṅgaḥ / viṣādo viṣaṇṇatā / duṣkare karmaṇi cittasya vinivṛttiḥ / anadhyavasānamityarthaḥ / tena ātmano 'vamanyanā avajñā / ayaṃ tadvipakṣaḥ // tadālasyaniṣedhāya tatkāraṇaṃ tāvadupadarśayitumāha- avyāpārasukhāsvādanidrāpāśrayatṛṣṇayā / saṃsāraduḥkhānudvegādālasyamupajāyate // bca_7.3 // saṃsāraduḥkhānudvegādasaṃvegāt, yo 'yamavyāpāro nirvyāpāratā, tatra tena vā sukhāsvādaḥ sukhābhirāmaḥ / sa ca nidrā ca middhākramaṇam / tābhyāṃ middhākramaṇamapāśrayatṛṣṇā avaṣṭambhanābhilāṣaḥ, tayā / ālasyamupajāyate iti yojanīyam / yadi vā / saṃsāraduḥkhānudvegādavyāpāraḥ, kvacidapi kuśalakarmaṇi na pravṛttiḥ, tasmāt sukhāsvādaḥ, tato nidrā, tasyāśca apāśrayatṛṣṇā, tayā // (bcp 117) ataḥ saṃsāraduḥkhānudveganivartanārthamiyamatra saṃvegabhāvanā āmukhīkartavyetyāha- kleśavāgurikāghrātaḥ praviṣṭo janmavāgurām / kimadyāpi na jānāsi mṛtyorvadanamāgataḥ // bca_7.4 // vāgurikā matsyādivadhikā jālikā ucyante kaivartādayaḥ (dibhiḥ?) / kleśā eva vāgurikāḥ , tairāghrāta āyattīkṛtaḥ / kathamiti cet, praviṣṭo janmavāgurām, nikāyasabhāgatotpattireva vāgurikā jālam, tat praviṣṭaḥ, tadantargata ityarthaḥ / idamiha tadātmasātkaraṇe kāraṇam / adyāpi etāṃ daśāṃ prāpto 'pi mṛtyormukhaṃ praviṣṭaḥ san kimiti na vetsi? jātaścenmaraṇamavaśyaṃbhāvītyarthaḥ // idamaparaṃ saṃvegakāraṇamāha- svayūthyānmāryamāṇāṃstvaṃ krameṇaiva na paśyasi / tathāpi nidrāṃ yāsyeva caṇḍālamahiṣo yathā // bca_7.5 // yūthaṃ vargaḥ, tatra bhavā yūthyāḥ, yaiḥ saha bālyādyavasthāyāṃ krīḍitahasitādinā vicaritam / tān svavargyān / caṇḍālānāmavaśyaṃmāraṇīyamahiṣavat / na paśyasi mamāpi iyamavasthitiḥ syāditi // avaśyamiha kiyatkālaṃ parilambya mṛtyurāgamiṣyati / tena tāvatkālaṃ sukhānubhavanameva mama yuktamityatrāha- yadi nāmaivam, tathāpi nāvaśyaṃbhāvini maraṇe viśvāso yuktaḥ / yamenodvīkṣyamāṇasya baddhamārgasya sarvataḥ / kathaṃ te rocate bhoktuṃ kathaṃ nidrā kathaṃ ratiḥ // bca_7.6 // iti vadhyapuruṣasyeva sarvato vadhyaghātakairadhiṣṭhitasya vadhyabhūmiṃ nīyamānasya niḥsaraṇamapaśyataḥ sukhāsikāvalambanamanucitameva bhavataḥ / tasmātsaṃvegato bhāvanayā anayā hetunivartanādālasyamapāsya kuśalapakṣotsāhavardhanamanuṣṭheyam // athāpi syāt- yadi nāma avaśyaṃbhāvitā mṛtyoḥ, tathāpi tatsaṃnidhānamavagamya ālasyamapahāsyāmi ityāśaṅkayāha- yāvatsaṃbhṛtasaṃbhāraṃ maraṇaṃ śīghrameṣyati / saṃtyajyāpi tadālasyamakāle kiṃ kariṣyasi // bca_7.7 // saṃbhṛtaḥ sajjīkṛtaḥ saṃbhāraḥ sāmagrī vadhāya vyādhijarālakṣaṇo yena / yāvaditi lokoktam / śīghraṃ tvaritamanabhisaṃdhānāt / tadā mṛtyumukhāntargataḥ asamaye ālasyaṃ tyaktvāpi kiṃ kariṣyasi? na tadā kiṃcit prayojanamiti bhāvaḥ // akālatāmevāsya samarthayituṃ vṛttatrayeṇāha- idaṃ na prāptamārabdhamidamardhakṛtaṃ sthitam / akasmānmṛtyurāyāto hā hato 'smīti cintayan // bca_7.8 // (bcp 118) śokavegasamucchūnasāśruraktekṣaṇānanān / bandhūnnirāśān saṃpaśyan yamadūtamukhāni ca // bca_7.9 // svapāpasmṛtisaṃtaptaḥ śṛṇvannādāṃśca nārakān / trāsoccāraviliptāṅgo vihvalaḥ kiṃ kariṣyasi // bca_7.10 // idaṃ yadanāgate kartavyatayā manasikṛtaṃ tanna prāptam / idamārabdhaṃ yatkāryamādita eva kartumiṣṭam / idamardhakṛtaṃ sthitam, yat kiyanniṣpannaṃ kiyadaniṣpannam / iti kāryaparyantamagatasyaiva akasmānmṛtyurāgato mama / aho bata atikaṣṭam, hato 'smīti vicintayan vihvalaḥ kiṃ kariṣyasītyanāgatena saṃbandhaḥ / śokaḥ priyaviprayogakṛtaścittaparitāpaḥ / tasya vego 'nivāryapravṛttiḥ / tena samucchūnāni samunnatāni sāśrūṇi sabāṣpāṇi raktāni tāmravarṇāni locanāni yeṣu ānaneṣu tāni tathā / tathābhūtāni ānanāni mukhāni yeṣāṃ bandhūnāṃ te tathā / tān saṃpaśyan vilokayan / tatrākarmakādhikārāt parasmaipadaṃ dṛśaḥ / kiṃbhūtān? nirāśān / kva? pratyujjīvanaṃ prati tyaktāśān, tatsānāthyavikalān vā / maraṇasamayopasthitakṛtāntānucaramukhāni ca saroṣaparuṣabhṛkuṭīni saṃpaśyan vihvalaḥ kiṃ kariṣyasi? svayaṃkṛtapāpakarmasmaraṇena maraṇasamaye kimityevaṃ mayā kṛtamiti paścāttāpena tāpitaḥ / naitāvanmātrameva, kiṃ tu śṛṇvannādāṃśca nārakān tīvrakāraṇānubhavanadukhanirmuktān vikrośitaśabdān narakasamudbhūtān arthāntarakopāṇāmeva (?) / tacchrutvā mamāpyevamevāvasthā iti saṃtrāsena yaḥ purīṣotsargo viṭpravṛttiḥ, tenopaliptagātraḥ / vihvalaḥ anāyattakāyavākcittapracāraḥ / kiṃ kariṣyasi sarvakriyāsu nivṛttavyāpāraḥ // iti matvā svasthāvasthāyāmeva yatitavyam iti śikṣayitumāha- jīvamatsya ivāsmīti yuktaṃ bhayamihaiva te / kiṃ punaḥ kṛtapāpasya tīvrānnarakaduḥkhataḥ // bca_7.11 // jīvanta eva matsyāḥ krameṇa bhakṣaṇārthaṃ prāyaḥ prāgdiṅanivāsibhireva janai rakṣyante / jīvanopalakṣitā matsyā jīvamatsyā iti teṣāmeva samayaḥ / śākapārthivāditvānmadhyamapadalopī samāsaḥ / tadvadahamapi adya śvo vā niyatameva mariṣyāmi iti manasi kṛtvā yuktaṃ bhayamihaiva te / ihaiva saṃprajānadavasthāyāmeva tavāsaṃprāptamaraṇasya maraṇataḥ, kiṃ punaḥ kṛtapāpasya bhavato bhayaṃ yuktaṃ na bhavati, ityapi āhāryam / atiduḥsahānnarakaduḥkhataḥ // nirvyāpārasukhāsvādābhiratamadhikṛtyāha- spṛṣṭa uṣṇodakenāpi sukumāra pratapyase / kṛtvā ca nārakaṃ karma kimevaṃ svasthamāsyate // bca_7.12 // taptavāriṇāpi saṃspṛṣṭaḥ / sukumāreti saṃbodhanam / atimṛduśarīratayā soḍhumaśakto 'si / yadyevam, tadā kṛtvā cetyādi subodham // (bcp 119) aparamapi taṃ pratyāha- nirudyama phalākāṅkṣin sukumāra bahuvyatha / mṛtyugrasto 'marākāra hā duḥkhita vihanyase // bca_7.13 // sukhahetūtpādanāya vyāpāraśūnyo 'si / atha ca tasya phalaṃ sukhamabhilaṣasi / duḥkhāsahiṣṇurasi, atha ca bahuvyatho 'si sarvaduḥkhākaratvāt / mṛtyunā ca vaśīkṛto 'si, atha ca amaraṇadharmāṇamātmānaṃ manyase / evaṃ ca viparyastaṃ caritamasya vipaśyan karuṇāyamānaḥ sakhedamenamāha- hā duḥkhita vihanyase / saṃmohabahulatayā kaṣṭāṃ daśāṃ praviṣṭo 'si / ātmagatameva vā vimṛśati / evamanyatrāpi yathāsaṃbhavaṃ draṣṭavyam / nirudyamādīni cāmantritapadāni // nidrāparatantraṃ pratyāha- mānuṣyaṃ nāvamāsādya tara duḥkhamahānadīm / mūḍha kālo na nidrāyā iyaṃ naurdurlabhā punaḥ // bca_7.14 // aṣṭākṣaṇavinirmuktaṃ manuṣyabhāvapratilambhaṃ nāvamiva abhyudayādipāragamanāya prāpya tara plavasva duḥkhamayīṃ mahānadīm / sarvaduḥkhāni pṛṣṭhīkuruṣva / vīryāvalambaneneti yāvat / he mohaparavaśa, nāyaṃ kālo nidrāyāḥ, yāvadiyaṃ nauḥ saṃnihitā / yadi nedānīmeva yatnaḥ kriyate, tadā punariyaṃ durgatigatasya naurdurlabhā bhaviṣyati / yaduktam- punarapyeṣa samagamaḥ kutaḥ / iti // [bodhi. 1.4] evamālasyaṃ nivārya kutsitāsaktiṃ nivārayannāha- muktvā dharmaratiṃ śreṣṭhāmanantaratisaṃtatim / ratirauddhatyahāsyādau duḥkhahetau kathaṃ tava // bca_7.15 // śubhakarmaṇāṃ ratiṃ śreṣṭhāmuttamām / kiṃbhūtām? anantaratisaṃtatim / sugatiparaṃparāsaṃjananādanantā aparyavasānā ratisaṃtatiḥ sukhapravāho yasyāḥ sā tathā / ata eva uttame tyuktam / tāmapahāya ratirabhirāmaḥ, auddhatyamunnatatā / kāyacittayoḥ krīḍanaśīlateti yāvat / hāso vāgauddhatyam / sarabhasasya vāgvikāra iti yāvat / ādiśabdādgītādiparigrahaḥ / tatra kathaṃ ratistava? na yuktetyabhiprāyaḥ / kiṃbhūte? duḥkhahetau / narakādidurgatyupanayanādduḥkhasya heturbhavati // evaṃ kutsitāsaktimapi nirākṛtya viṣādātmāvamanyanāṃ vīryavipakṣaṃ nirākartum, aparamapi ca tadvipakṣanirasanāya pratipādayannāha- aviṣādabalavyūhatātparyātmavidheyatā / parātmasamatā caiva parātmaparivartanam // bca_7.16 // viṣādaviparīto 'viṣādaḥ / balānāṃ vyūhaḥ samūho vakṣyamāṇalakṣaṇaḥ / tātparyaṃ nipuṇatā / ātmavidheyatā ātmavaśavartitā / etāḥ sarvāḥ kṛtadvandvasamāsāḥ / yadi vā / (bcp 120) ebhiḥ sahitā ātmavidheyatā / parātmasamatāparātmaparivartane dhyānaparicchede [bodhi.8] vakṣyamāṇe / idamapi samastaṃ kausīdyaprahāṇāya vīryasamṛddhaye prabhavatītyuddeśaḥ // uddiṣṭamevārthaṃ krameṇa nirdiśannāha- naivāvasādaḥ kartavyaḥ kuto me bodhirityataḥ / kuto me bodhiriti, kathamahaṃ varākaḥ samyaksaṃbodhibhājanam? buddhatvaṃ hi tīkṣṇendriyasya ārabdhavīryasya aparimitapuṇyajñānasaṃbhāraiḥ atiduṣkarakarmānuṣṭhānaiḥ anekaiśca kalpāsaṃkhyeyaiḥ kasyacit puruṣaviśeṣasya sādhyaṃ bhavati / ahaṃ tu na tādṛśa iti kathaṃ madvidhānāṃ tathāvidhaṃ buddhatvaṃ saṃbhāvyeta, ityevamākāramanasikārādavasādo viṣādo na kartavyaḥ, mahārthabhraṃśasya hetutvāt / yathoktam- avasādo 'pyanartha iti [śi. sa. 34] // kasmāt? yasmāttathāgataḥ satyaṃ satyavādīdamuktavān // bca_7.17 // yasmāt tathāgataḥ idaṃ vakṣyamāṇaṃ satyamavitathamuktavān kathitavān / kathaṃ jñāyate ityāha- satyavādīti / jñānakriyāsaṃbhavādaviparītavādī / ataḥ satyābhidhānahetupadametat // kiṃ tatsatyamuktavān? te 'pyāsan daṃśamaśakā makṣikāḥ kṛmayastathā / yairutsāhavaśāt prāptā durāpā bodhiruttamā // bca_7.18 // ityāha / te 'pi buddhā bhagavantaḥ purvaṃ śākyamuniratnaśikhidīpaṃkaraprabhṛtayaḥ saṃsārasāgarāvartāntargatāḥ pṛthagjanāvasthāyāṃ paribhramanta evaṃbhūtā evāsan babhūvuḥ, yairutsāhabalāt vīryotkarṣasāmarthyāt saṃbhārān saṃbhṛtya prāptā adhigatā durāpā durlabhapratilambhā bodhiruttamā anuttarā / ārabdhavīryasya na kiṃcidduṣkaramiti bhāvaḥ / idaṃ tat satyam // ato mama punaratitarāṃ na durlabhā bodhirityāha- kimutāhaṃ naro jātyā śakto jñātuṃ hitāhitam / sarvajñanītyanutsargādbodhiṃ kiṃ nāpnuyāmaham // bca_7.19 // kiṃ punarahaṃ manuṣyabhūto janmanā / śakto jñātuṃ hitāhitamiti / idaṃ hitamidamahitam, śubhamaśubhaṃ ca karmetyupadiṣṭam, jñātumavaboddhuṃ samartho 'smi, iti vicintya sarvajñasya sarvavastutattvavedinaḥ nītirnayaḥ upādeyatattvapratipādanam / tasya anutsargādaparityāgāt / tasya ādānopādānasevanādityarthaḥ / buddhatvaṃ nāpnuyāmaham / kākvā paṭhanād āpnuyāmeveti / etadbhagavatā ratnameghe darśitam / yathoktam- iha bodhisattvo naivaṃ cittamutpādayati- duṣprāpyā bodhirmanuṣyabhūtena satā / idaṃ ca me vīryaṃ parīttaṃ ca hīnaṃ ca / kusīdo 'ham / bodhiśca ādīptaśiraścailopamena bahūn kalpān bahūni kalpaśatāni bahūni kalpasahasrāṇi samudācaratā samudānetavyā / tannāhamutsahe (bcp 121) īdṛśaṃ bhāramudvoḍhum / kiṃ tarhi bodhisattvenaivaṃ cittamutpādayitavyam- ye 'pi te 'bhisaṃbuddhāstathāgatā arhantaḥ samyaksaṃbuddhāḥ, ye 'pi vā abhisaṃbhotsyante, te 'pi īdṛśenaiva nayena, īdṛśyā pratipadā, īdṛśenaiva vīryeṇābhisaṃbuddhāḥ, yāvanna ca te tathāgatabhūtā evābhisaṃbuddhāḥ / ahamapi tathā tathā ghaṭiṣye, tathā tathā vyāyaṃsye sarvasattvasādhāraṇena vīryeṇa sarvasattvārambaṇena vīryeṇa yathāhamapyanuttarāṃ samyaksaṃbodhimabhisaṃbhotsye iti // yuktamevaitat, kevalamatiduṣkarakarmaśravaṇādanadhyavasāyo vinivartayitumaśakya iti vikalpayannāha- athāpi hastapādādi dātavyamiti me bhayam / karacaraṇaśiraḥ prabhṛtidānamantareṇa buddhatvaṃ na prāpyate, iti atiduṣkarakarmasu pravṛttibhayādutsāho nivartata eva / iti cenmanyase svacittamevamāha- gurulāghavamūḍhatvaṃ tanme syādavicārataḥ // bca_7.20 // tadetad gurulāghavamūḍhatvameva me / alpe bahutaraṃ bahutare cālpataramiti mohavaśena avicārato 'vivekānmama syāt, na tu paramārthavicārataḥ // paramārthavicāreṇa gurulāghavaviparyāsa evāyamityupadarśayannāha- chettavyaścāsmi bhettavyo dāhyaḥ pāṭyo 'pyanekaśaḥ / kalpakoṭīrasaṃkhyeyā na ca bodhirbhaviṣyati // bca_7.21 // saṃsāracārake nivasaṃstathāvidhakarmavaśācchettavyaścāsmi karacaraṇādyaṅgapratyaṅgacchedanānnarakādiṣu / tathā bhettavyo 'smi śaktikuntādibhiḥ / dāhyo narakadahanādinā / pāṭyo jvalitakrakacādinā / anekaśaḥ anekavārān / narakādiṣu kāraṇāmanubhavan aparyantapathi saṃsāre / kalpānāṃ koṭīrasaṃkhyeyāḥ saṃkhyātumaśakyāḥ iti / akāmasyāpi duḥkhamaparyantamanekaprakāramāpatiṣyati, na ca buddhatvasaṃbhārāya tat saṃpatsyate // idaṃ saṃsārāparyantatayā duḥkhaṃ bahutaraṃ niṣphalaṃ ca / buddhatvaprasādhakaṃ punaralpataraṃ saphalaṃ cetyupadarśayannāha- idaṃ tu me parimitaṃ duḥkhaṃ saṃbodhisādhanam / naṣṭaśalyavyathāpohe tadutpādanaduḥkhavat // bca_7.22 // yad buddhatvaprasādhakaṃ tadidaṃ duḥkhaṃ parimitaṃ mama pratiniyatakālabhāvitayā, duḥkha [praśamana]hetuśca / tattathābhūtaṃ śalyaṃ tena vyathā, tasyā apoho nivṛttiḥ / tannimittaṃ tadvayudāsāya / yāvajjīvaṃ tatkṛtaduḥkhaprahāṇāyetyarthaḥ / tasya naṣṭaśalyasyotpāṭanaṃ śarīrāduddharaṇam / apakarṣaṇamiti yāvat / tena yadduḥkhaṃ pratiniyatakālamalpataram / dīrghakālikaduḥkhopaśamanimittam / tadvat soḍhumucitamidamapi duḥkham // (bcp 122) ato 'pi samucitamidamityāha- sarve 'pi vaidyāḥ kurvanti kriyāduḥkhairarogatām / tasmādvahūni duḥkhāni hantuṃ soḍhavyamalpakam // bca_7.23 // sarve 'pi na kecideva / laṅghanapācanādikṛtairyatheṣṭāhāravihārapratiṣedhajanitaiśca kriyāduḥkhaiḥ rogapīḍitānāmārogyaṃ vidadhāti / anyathā tatkartumaśakyam / yata evam, tasmādatiśayena alpamalpakaṃ duḥkhaṃ soḍhavyam / kimartham? bahūni duḥkhāni hantum / sarvasattvānāmātmanaśca dīrghakālikasarvaduḥkhapraśamanāyetyarthaḥ / evaṃ tāvat svīkartuṃ yuktaṃ dhīmataḥ // na cedaṃ yuktamapi duṣkaraṃ karma ādikarmikasya prathamanujñātaṃ bhagavateti darśayannāha- kriyāmimāmapyucitāṃ varavaidyo na dattavān / kriyāmimāṃ samanantarapratipāditāṃ duḥkhotpādanīm / ucitāmapi sevanīyāmapi / varavaidyo bhagavān sarvathā sarvāvyadhicikitsakaḥ / prathamaṃ na dattavān, na kartavyatayā pratipāditavānādikarmikasya / kathaṃ tarhi rāgādivyādhīnapanayati? āha- madhureṇopacāreṇa cikitsati mahāturān // bca_7.24 // sukumāratareṇopacāreṇa upakrameṇa / yathākṣamaṃ cikitsāpraṇayanenetyarthaḥ / cikitsati rogamuktān karoti / mahāturān dīrgharogiṇo rāgādimahāvyādhigrastān // kaḥ punarayaṃ madhuropacāra ityāha- ādau śākādidāne 'pi niyojayati nāyakaḥ / tatkaroti kramātpaścādyatsvamāṃsānyapi tyajet // bca_7.25 // mātsaryamalāpanayanārthaṃ sukhasukhena saṃbhārasaṃvardhanārthaṃ ca śakyaparityāge śākasaktupiṇḍikādidānena prathamataraṃ pravartayati nāyako bhagavān / punastathopāyaviśeṣeṇa niyojanaṃ karoti / taditi lokoktau vā / yadyathā dātā mṛdudānābhyāsakrameṇa adhimātrādhimātradānābhyāsaprakarṣamāsādayan paścāduttarakālamakṛcchreṇaiva svamāṃsarudhirādikamapi prasanna eva prayacchet // kathaṃ punaretadevamityāśaṅkayāha- yadā śākeṣviva prajñā svamāṃse 'pyupajāyate / māṃsāsthi tyajatastasya tadā kiṃ nāma duṣkaram // bca_7.26 // yasmin kāle dānābhyāsāt paramaprakarṣagamanāt sarvathāpagatamātsaryatayā śākeṣviva svamāṃse 'pi nirāsaṅgā buddhirupajāyate, tadā svamāṃsādidāne 'pi nāśakyānuṣṭhānabuddhiriti tasmin kāle kiṃ nāma duṣkaram? naiva kiṃcidityarthaḥ // athāpi syāt- atidīrghakālaṃ parārthe saṃsaratā tadduḥkhaṃ kathamiva parihartuṃ śakyamityatrāha- (bcp 123) na duḥkhī tyaktapāpatvātpaṇḍitatvānna durmanāḥ / mithyākalpanayā citte pāpātkāye yato vyathā // bca_7.27 // dvividhameva hi duḥkhaṃ bādhakamupajāyate kāyikaṃ mānasikaṃ ceti / tadetad dvayamapi bodhisattvasya na saṃbhavati / kāyavacanamanobhiḥ sarvāvadyavirateḥ kāyikaṃ duḥkhamasya na jāyate / yuktyāgamābhyāmubhayanairātmyasya ca niścayanānmānasamapi kutaḥ? yato mithyākalpanayā asadvikalpena ātmātmīyagrahapravṛttena bhāvādyabhiniveśakṛtena vā citte duḥkham, pāpāt prāṇātipātādeḥ kāye / evaṃ tāvadduḥkhahetuparihārādduḥkhamasya na jāyate iti pratipāditam // idānīṃ sukhameva kevalamasyāstīti pratipādayannāha- puṇyena kāyaḥ sukhitaḥ pāṇḍityena manaḥ sukhi / tiṣṭhan parārthaṃ saṃsāre kṛpāluḥ kena khidyate // bca_7.28 // sukhaṃ jātamasya kāyasyeti sukhitaḥ / sukhaṃ vidyate 'sya manasa iti sukhi / evamubhayasukhasamanvāgatatvāt kṛpāvān parārthaṃ saṃsāre saṃsaran kena duḥkhena khidyate, khedaṃ manyate? yadi vā / kena khidyate? khedahetorabhāvānna kenaciditi bhāvaḥ / tat kimidamakāraṇabhīrutayā vaimukhyamupādīyate? syādetat- dīrghakālamāsevitabhāvitabahulīkṛtena mahatā puṇyasaṃbhāreṇa samyaksaṃbodhiradhigamyate / tadvaraṃ mumukṣūṇāṃ śīghrakālatayā śrāvakayānamevāśrayaṇīyaṃ syādityāśaṅkayāha- kṣapayan pūrvapāpāni pratīcchan puṇyasāgarān / bodhicittabalādeva śrāvakebhyo 'pi śīghragaḥ // bca_7.29 // pūrvakṛtāni yāni pāpāni tāni bodhicittabalādeva kṣayīṇi kurvan / yathoktaṃ prāk- yugāntakālānalavanmahānti pāpāni yannirdahati kṣaṇena / iti / [bodhi. 1.14] tathā bodhicittabalādeva pratīcchan ādadānaḥ puṇyasāgarān / yaduktam- avicchinnāḥ puṇyadhārāḥ pravartante nabhaḥsamāḥ / iti / [bodhi .1.19] evaṃvidhopāyabalajavena mahāyānamārūḍho bodhisattvaḥ śrāvakebhyo 'pi śīghragaḥ tvaritagāmī // evaṃ sukhātsukhaṃ gacchan ko viṣīdetsacetanaḥ / bodhicittarathaṃ prāpya sarvakhedaśramāpaham // bca_7.30 // pratipāditamevārthaṃ piṇḍīkṛtya darśayati / evamuktakrameṇa sarvāvadyavirateḥ purākṛtapāpakṣayācca svapne 'pi durgatigamanābhāvāt tīvrābhiprāyeṇa anekasukhena aharniśamākāśadhātuvyāpinaḥ (bcp 124) puṇyasāgarasyābhivardhanācca sugatiparaṃparāsanmārgāvataraṇabodhicittaṃ rathamiva āsādya / āruhyeti yāvat / sarvakhedaiḥ parikleśaiḥ śrama āyāsaḥ, tamapahantīti pratipāditanayena, sarvakhedaśramaṃ vā apahantīti tam / sukhādekasmādaparamuttarottaramadhikādhikaṃ sukhaṃ devamanuṣyasaṃpattilakṣaṇaṃ gacchan anuprāpnuvan ko nāma prekṣāvān viṣādamāpadyeta? tadevamanekavidhaviṣādanimittapratiṣedhena aviṣādaṃ pratipādya balavyūhaṃ pratipādayitumāha- chandasthāmaratimuktibalaṃ sattvārthasiddhaye / chandaṃ duḥkhabhayātkuryādanuśaṃsāṃśca bhāvayan // bca_7.31 // idamapyuddeśavākyameva / chanda iha kuśalābhilāṣaḥ / sthāma ārabdhadṛḍhatā / ratiḥ satkarmāsaktiḥ muktirasāmarthye tāvatkālamutsargaḥ / etaccaturaṅgabalam, anekāvayavasamudāyātmakatvāt, hastyādibalavat / sattvārthasiddhaye vīryahetutvāt, asya vīryasya ca sarvābhimatasādhanatvāditi bhāvaḥ / tatra chandabalasya bahukaratvāt, chandamityādinā asyotpattinimittamāha- duḥkhabhayāditi / aśubhakarmaṇo duḥkhaṃ jāyata iti trāsācchandaṃ kuryāt / anuśaṃsāṃśca bhāvayan / anuśaṃsāḥ phaladvāreṇa guṇaviśeṣāḥ / te ca arthāt kuśalakarmaṇa eva / tān bhāvayan / śubhakarmaṇo 'nekaprakāreṇa madhuraphalotpattiṃ punaḥ punaḥ saṃcintayannityarthaḥ // sāṃprataṃ balasya vyāpāramupadarśayitumāha- evaṃ vipakṣamunmūlya yatetotsāhavṛddhaye / chandamānaratityāgatātparyavaśitābalaiḥ // bca_7.32 // evamuktaprabandhenetyādi / vipakṣamālasyādi / unmūlya pratipakṣabhāvanā vidhinā apasārya / vīryapravardhanāya yatnaṃ kuryāt / kenopāyenetyādi(ha?)- mānaścittasyonnatiḥ / ayaṃ sthāmabalasyopabṛṃhaṇam, sthāmabalameva vā / teṣāṃ balaiḥ sāmarthyaiḥ / sāmarthyaparyāyo 'tra balaśabdaḥ // tatra tāvacchandotpādanāya prathamamāha- aprameyā mayā doṣā hantavyāḥ svaparātmanoḥ / ekaikasyāpi doṣasya yatra kalpārṇavaiḥ kṣayaḥ // bca_7.33 // tatra doṣakṣayārambhe leśo 'pi mama nekṣyate / aprameyavyathābhājye noraḥ sphuṭati me katham // bca_7.34 // guṇā mayārjanīyāśca bahavaḥ svaparātmanoḥ / tatraikaikaguṇābhyāso bhavetkalpārṇavairna vā // bca_7.35 // guṇaleśe 'pi nābhyāso mama jātaḥ kadācana / sarvasattvānāmupakaraṇatayā ātmanaśca samastakleśaprahāṇāya niḥśeṣaguṇotpādanāya ca mayā bodhicittamutpāditam / tacca na śithilavyāpārasādhyamityavagamyāpi yadi anārabdhavīryatayā (bcp 125) mandasamārambha eva tiṣṭhāmi, tadā durgativinipātamantareṇa nānyā gatirasti mameti vicintya saṃvegamāmukhīkurvan chandamutpādayediti samudāyārthaḥ // avayavārthastu ucyate- aprameyāḥ pramātumaśakyāḥ / doṣāḥ kāyavākcittasamāśritāḥ / hantavyāḥ prahantavyāḥ / svaparātmanoḥ svātmanaḥ parātmanaśca / ekaikasyāpīti / āstāṃ tāvadvahūnām / yatra yeṣu / mandavīryeṇa kalpārṇavaiḥ anekaiḥ kalpaśatasahasraiḥ kṣayaḥ prahāṇaṃ kriyate / tatra teṣu doṣakṣayārambhe doṣaprahāṇotsāhe / leśo 'pi svalpamātramapi mama nekṣyate na dṛśyate / ataḥ aprameyavyathābhājye aparimitaduḥkhabhājanasya mama noraḥ sphuṭati hṛdayaṃ vidīryate / kathaṃ kena prakāreṇa / guṇā mayetyādi subodham / iti vicintya saṃvegamupadarśayati- vṛthā nītaṃ mayā janma kathaṃcillabdhamadbhutam // bca_7.36 // vṛthā viphalameva mayā janma akṣaṇavinirmuktaṃ nītaṃ preritam / vṛthīkṛtamiti yāvat / kathaṃcillabdhaṃ mahārṇavayugacchidrakūrmagrīvārpaṇavat sucireṇa prāptam / ata eva āścaryasthānatvādadbhutam // ito 'pi viphalamityāha- na prāptaṃ bhagavatpūjāmahotsavasukhaṃ mayā / na kṛtā śāsane kārā daridrāśā na pūritā // bca_7.37 // bhītebhyo nābhayaṃ dattamārtā na sukhinaḥ kṛtāḥ / duḥkhāya kevalaṃ māturgato 'smi garbhaśalyatām // bca_7.38 // tathāgatānāṃ satkriyābhirmahotsavamatiśayavadabhinandanam / tena sukhaṃ saumanasyaṃ na prāptaṃ nādhigataṃ mayā / nāpi śāsane pratimāstūpasaddharmādisatkāraiḥ vihārārāmaśayanādivastupradānaiśca kārā pūjā kṛtā / nāpi daridrāṇāṃ dhanahīnānāmāśā abhilāṣaḥ sarvopakaraṇasaṃpattisaṃpādanena pūritā / nāpi bhītebhyaḥ sapatnādibhayasamākulitebhyo mā bhaiṣīrityabhayaṃ dattam / nāpi kāyamanoduḥkhairārtāḥ pīḍitāḥ tadapanīya sukhinaḥ kṛtāḥ / iti sarvaiḥ satpuruṣadharmairvirahitatvādāha / duḥkhāyetyādi subodham // kathaṃ punaretāṃ dharmadaśāṃ prāpto bhavānityāha- dharmacchandaviyogena paurvikeṇa mamādhunā / vipattirīdṛśī jātā ko dharme chandamutsṛjet // bca_7.39 // dharmābhilāṣasyābhāvena prāktanajanmopacitena mama adhunā asmin janmani vipattirīdṛśī jātā / sarvasāmarthyavaikalyasvabhāvā samanantarakathitā samutpannā / evaṃ jñātvā ko dharme chandamutsṛjet parityajet? ko nāma nopādadīta vicakṣaṇa iti bhāvaḥ // kiṃ punaḥ kuśalārthināṃ chandotpādane yatna ityāśaṅkaya yaccoktaṃ chandaṃ duḥkhabhayāt kuryāt ityādi, tadvayaktīkartuṃ cāha- (bcp 126) kuśalānāṃ ca sarveṣāṃ chandaṃ mūlaṃ munirjagau / tasyāpi mūlaṃ satataṃ vipākaphalabhāvanā // bca_7.40 // na kevalaṃ vipattiparihārārtham, śukladharmopacayārthamapi cchandotpādane yatitavyamiti cakārārthaḥ / sarveṣāmiti na keṣāṃcideva / chandaṃ mūlaṃ kāraṇaṃ bhagavānuktavān, na tu svayamutprekṣya ucyate ityarthaḥ / tasyāpi cchandasyāpi mūlaṃ satataṃ sarvakālaṃ vipākaphalabhāvanā / śubhāśubhakarmaṇo vipākaphalaṃ paraloke iṣṭāniṣṭaprāptilakṣaṇam, tasya bhāvanā punaḥpunarāmukhīkaraṇam // tatra aśubhakarmaṇo vipākaphalamupadarśayannāha- duḥkhāni daurmanasyāni bhayāni vividhāni ca / abhilāṣavighātāśca jāyante pāpakāriṇām // bca_7.41 // yāvanti kāyikamānasikāni narakādigatau duḥkhāni vividhāni nānāprakārāṇi jāyante bhavanti sarvāṇi pāpakāriṇāmeva / bhayāni badhabandhanatāḍanādibhyaḥ / paryeṣamāṇasya lābhavighātena abhilāṣavighātāśca // sukṛtakarmaṇo vipākaphalamāha- manorathaḥ śubhakṛtāṃ yatra yatraiva gacchati / tatra tatraiva tatpuṇyaiḥ phalārgheṇābhipūjyate // bca_7.42 // iṣṭāśaṃsanavikalpo manorathaḥ, yasya loke manorājyamiti prasiddhiḥ śubhakṛtāṃ puṇyakāriṇām / yatra yatraiveti vīpsāyāṃ na kvacideva / gacchati prasarati / phalārgheṇeti / abhivāñchitaphalopanāmanameva argha ivārghaḥ pūjā // tena punaraśubhasya phalamāha- pāpakārisukhecchā tu yatra yatraiva gacchati / tatra tatraiva tatpāpairduḥkhaśastrairvihanyate // bca_7.43 // sukhecchā sukhābhilāṣaḥ / tatpāpairiti kartari tṛtīyā / duḥkhaśastrairiti karaṇaiḥ / duḥkhānyeva śastrāṇīva tadicchāvicchedahetutvāt // pṛthagjanāsādhāraṇaśubhakarmavipākaphalamasādhāraṇamāha- vipulasugandhiśītalasaroruhagarbhagatā madhurajinasvarāśanakṛtopacitadyutayaḥ / munikarabodhitāmbujavinirgatasadvapuṣaḥ sugatasutā bhavanti sugatasya puraḥ kuśalaiḥ // bca_7.44 // pratilabdhamuditādibhūmayo hi bodhisattvā anicchanto mātṛkukṣau notpadyante, kiṃ tarhi sukhāvatyāṃ viśvadalakamalakośeṣu jāyante / teṣāṃ sukhavibhūtimanena kathayati- vipulāni (bcp 127) vistīrṇāni sugandhīni manojñagandhāni śītalāni śītasukhasparśāni tāni ca saroruhāṇi paṅkajāni ceti, teṣāṃ garbhāṇi / saroruhagarbhāṇāṃ vā viśeṣaṇānyetāni / teṣu gatāḥ saṃsthitāḥ prajñopāyamahākaruṇāniryātapuṇyajñānakalalasaṃvalitasaṃbodhicittāḥ sugatasutā bhavanti kuśalairiti saṃbandhaḥ / kathaṃ punaḥ padmagarbheṣu puṣṭiṃ labhanta ityāha- madhuretyādi / madhuraiḥ sarvasvarāṅgopetatayā paramasaumanasyakāribhiḥ saṃbaddhadharmaghoṣāśanairāhāraiḥ kṛtā upacitā dyutayo vapūṃṣi yeṣāṃ te tathā / kathaṃ ca tato niryāntītyata āha- munikaretyādi / munikaraiḥ paripākakālamavagamya tathāgataraśmibhirbodhitāni vikāsitāni ca tānyambujāni ceti / tato vinirgatāni niryātāni santi lakṣaṇavyañjanālaṃkṛtatayā śobhanāni vapūṃṣi yeṣāṃ te tathā / tathābhūtāḥ santaḥ sugatasutā bodhisattvā bhavanti jāyante / sugatasya puraḥ sukhāvatyāmamitābhasya bhagavato 'grataḥ / kuśalairekāntaśuklaiḥ karmabhiḥ / tadanena mātṛkukṣau samutpadyamānānāmetadviśeṣaṇaviparyayeṇa duḥkhaṃ veditavyamityupadarśitaṃ bhavati / tathā hi tatra saṃkaṭe durgandhini jaṭharānalasaṃtapte ca utpannasya mātāpitraśucisaṃbhūtasya mātuḥ pītāśitairvāntakalpaiḥ saṃvardhamānasya garbhamalapaṅkanimagnasya paripākakāle kathaṃcit kaṇṭhagataprāṇasya yantraniṣpīḍitasyeva tato nirgamanamiti prāyeṇa manuṣyabhūtasya vyatimiśrakarmavipākaphalamuktam // ekāntakṛṣṇasya tu vipākaphalamāha- yamapuruṣāpanītasakalacchavirārtaravo hutavahatāpavidrutakatāmraniṣiktatanuḥ / jvaladasiśaktighātaśataśātitamāṃsadalaḥ patati sutaptalohadharaṇīṣvaśubhairbahuśaḥ // bca_7.45 // yamapuruṣaiḥ kāladūtairapanītā viśleṣitā jvalitamudgarādiprahāraiḥ sakalā samastā chaviścarma prabhāvo vā yasya sa tathā / atiśayenārtaḥ san patati sutaptalohadharaṇīṣu / punarapi kiṃbhūtaḥ? tīvrānalatāpena dravībhūtaṃ yattāmraṃ tena niṣiktā snāpitā tanuḥ kāyo yasya / ato 'pyapanītasakalacchaviḥ / jvalantaḥ asayaḥ śaktayaśca śastraviśeṣāḥ, teṣāṃ ghātaśatairanekaiḥ prahāraiḥ śātitāni viccheditāni māṃsadalāni śakalāni yasya sa tathābhūtaḥ san patati / suṣṭhu taptāsu lohamayabhūmiṣu / aśubhairakuśalaiḥ karmabhiḥ / bahuśa iti bahūn vārān / dīrghakālena tatphalasya parikṣayāt // tadevaṃ śubhāśubhakarmaṇorvipākaphalaṃ pratipādya cchandabalamupasaṃharannāha- tasmātkāryaḥ śubhacchando bhāvayitvaivamādarāt / yata evaṃ śubhāśubhakarmaṇormadhurakaṭukaphalavipākaḥ, tasmādevaṃ paribhāvya śubhacchanda eva ādareṇāśubhakarma vihāya kāryaḥ / sāṃprataṃ sthāmabalaṃ pratipādayitumāha- vajradhvajasthavidhinā mānaṃ tvārabhya bhāvayet // bca_7.46 // (bcp 128) vajradhvajasūtrapratipāditavidhānena mānaṃ punaḥ sādhyaṃ karmārabhya bhāvayet / athavā / ārabhya bhāvayediti gāḍhasamārambheṇa bhāvayet, cetasi sthiraṃ kuryāt, na śithilopakrameṇetyarthaḥ // ārambhameva śikṣayitumāha- pūrvaṃ nirūpya sāmagrīmārabhennārabheta vā / pūrvaṃ prathamata eva abhimatakāryaniṣpādanāya sāmagrīṃ kāraṇasākalyaṃ nirūpya, tasyā balābalaṃ vicārya, ārabheta sati bale, nārabheta vā asati bale / kimevaṃvicāreṇa prayojanamiti cedāha- anārambho varaṃ nāma na tvārabhya nivartanam // bca_7.47 // anārambho varaṃ nāma prathamata eva, na tvārabhya nivartanamaśaktatve sati // nanu kimatra dūṣaṇaṃ yenaiva neṣyate ityāha- janmāntare 'pi so 'bhyāsaḥ pāpādduḥkhaṃ ca vardhate / anyacca kāryakālaṃ ca hīnaṃ tacca na sādhitam // bca_7.48 // tathā kriyamāṇaḥ anyasminnapi janmani so 'bhyāsa ityārabhya nivartanaṃ nāma / pratijñātamakurvataśca pāpaṃ tato duḥkhaṃ vardhate / anyacca hīnaṃ naṣṭaṃ yatparityajya tadārabdham, kāryakālaṃ ca hīnam / ārabdhaparityaktakāryasya kālo 'sya kāryasyeti / tasmin kāle yadanyat kāryaṃ kartavyaṃ tadityarthaḥ / tacca yadārabhya parityaktam, tadapi na sādhitaṃ na niṣpāditam / iti pañcaprakāramatra dūṣaṇam / tena neṣyata ityabhiprāyaḥ // atha kimayaṃ mānaḥ sarvatra na kartavyaḥ? netyāha- triṣu māno vidhātavyaḥ karmopakleśaśaktiṣu / keṣu triṣu? tadāha- karmasu upakleśeṣu śaktau ca / tatra upakleśāḥ kṣudravastukasaṃjñitāḥ krodhopanāhamrakṣapradāśādayaḥ sapta / pañcāśat kleśā eva vā rāgādaya upakleśā ucyante / tatra karmamānaṃ vyākhyātumāha- mayaivaikena kartavyamityeṣā karmamānitā // bca_7.49 // yatkiṃcidanavadyaṃ karma āpatitaṃ bhavati sattvānām, tat sarvaṃ mayaivaikena kartavyam / nānyasyāvakāśo dātavya ityarthaḥ // etadeva darśayannāha- kleśasvatantro loko 'yaṃ na kṣamaḥ svārthasādhane / tasmānmayaiṣāṃ kartavyaṃ nāśakto 'haṃ yathā janaḥ // bca_7.50 // kleśaiḥ parāyattīkṛtaḥ sarvo 'yaṃ janakāyaḥ kvacidapi svārthasādhane samartho na bhavati, iti eṣāṃ sarvasukhotpādanāya mayā bodhicittamutpāditam / yata evam, tasmānnāśakto 'hamīdṛśaṃ bhāramudboḍhuṃ yathā ayaṃ janaḥ / ato mayaivaiṣāṃ sarvaṃ kartavyam // (bcp 129) dīne 'pi karmaṇi vaimukhyaṃ notpādayitavyamityāha- nīcaṃ karma karotyanyaḥ kathaṃ mayyapi tiṣṭhati / nīcamatigarhitaṃ loke bhārodvahanādikam / mayyapi sarvasattvānāṃ dāsabhūte 'pi tiṣṭati vidyamāne 'pi / matkaraṇīyaṃ kathamanyaḥ karoti? mayaiva kartumucitamiti bhāvaḥ / athāpratirūpam, mamaiva tat karmeti cittasyonnatiṃ nivārayitumāha- mānāccenna karomyetanmāno naśyatu me varam // bca_7.51 // ko 'muṣyaputraḥ, idaṃ ca karma atinihīnam, tadayuktaṃ mama kartumiti mānādyadi na karomi, tadā māno naśyatu me varam / kimanena mahārthabhraṃśakāriṇā mama, na tu nīcakarmapravṛttiḥ // iti karmasu mānamabhidhāya upakleśeṣu mānamupadarśayitumāha- mṛtaṃ duṇḍubhamāsādya kāko 'pi garuḍāyate / āpadābādhate 'lpāpi mano me yadi durbalam // bca_7.52 // yadi upakleśeṣu nihatamānatayā durbalavṛtti mama cittaṃ syāt, tadā āpadāpattiḥ ābādhate ākrāmati yathā sāpattikaṃ syādityarthaḥ / alpāpi mṛdupracāropakleśajanitāpi / kathamivetyāha- mṛtamapagataprāṇaṃ duṇḍubhaṃ prāpya yathā kāko 'pi garuḍavadācarati // kutaḥ punarevamityāha- viṣādakṛtaniśceṣṭe āpadaḥ sukarā nanu / vyutthitaśceṣṭamānastu mahatāmapi durjayaḥ // bca_7.53 // cittonnativirahite viṣaṇṇatayā mandakāyacittapravṛttau ālasyopahate muṣitasmṛtau āpadaḥ sukarāḥ sulabhāḥ / utpadyanta eva svalpāpadāpi gamyatvāt / vyutthitaḥ samunnatacittatayā punarutsāhasaṃpannaḥ ceṣṭamānaḥ smṛtisaṃprajanyābhyāmupakleśānāmanavakāśaṃ dadānaḥ mahatāmapi durjayaḥ ajayyaḥ syāt // tasmāddṛḍhena cittena karomyāpadamāpadaḥ / trailokyavijigīṣutvaṃ hāsyamāpajjitasya me // bca_7.54 // sthāmabalāvalambanaṃ nigamayan darśayati- yata evaṃ tasmāt dṛḍhena cittena mānasaṃnāhaḥ / āpada eva āpadamanarthaṃ karomi sarvathā tadanupraveśaṃ nivārayannunmūlitasaṃtānaṃ karomi / anyathā trijagadvijayārambho mama hāsyamupahasanīyam, āpadā āpadāyattatayā varākikayā jitasya gamiṣyati // kīdṛśametadityāha- mayā hi sarvaṃ jetavyamahaṃ jeyo na kenacit / mayaiṣa māno voḍhavyo jinasiṃhasuto hyaham // bca_7.55 // (bcp 130) kutaḥ? yasmājjinā eva bhagavantaḥ siṃhāḥ sarvamāramṛgairanabhigamyatvāt / teṣāṃ sutaḥ ahamapi kathamanyaiḥ parājito nāma nāmadheyaṃ lapsye iti manasi nidhāya mayaiṣa māno boḍhavyaḥ / yathā hi siṃhakiśoraḥ pratilabdhavaiśāradyaḥ sarvānyamṛgairanabhibhūta eva vane vicarati, tathā mayā dṛḍhena bhavitavyamityarthaḥ // syādetat- yadi yavam, tadā ye 'pi sapatnādivijayāya mānamudvahanti, te 'pi māninaḥ praśasyāḥ kathaṃ na bhaveyuḥ? ityatrāha- ye sattvā mānavijitā varakāste na māninaḥ / mānī śatruvaśaṃ naiti mānaśatruvaśāśca te // bca_7.56 // mānavijitāḥ mānena abhibhūtāḥ varākāstapasvinaḥ te mānino bhavantyeva / kutaḥ? mānī śatruvaśaṃ naiti na gacchati / nāsau vairijanānuvṛttiṃ karotītyarthaḥ / ye bhavatābhimatā māninaḥ, te mānaśatruvaśāḥ tadāyattapravṛttayaḥ // etadeva ślokadvayena samarthayitumāha- mānena durgatiṃ nītā mānuṣye 'pi hatotsavāḥ / parapiṇḍāśino dāsā mūrkhā durdarśanāḥ kṛśā // bca_7.57 // sarvataḥ paribhūtāśca mānastabdhāstapasvinaḥ / te 'pi cenmānināṃ madhye dīnāstu vada kīdṛśāḥ // bca_7.58 // saptavidhamāneṣu anyatamena mānena durgatiṃ nītā narakādiṣu pātitāḥ / atha kathaṃcinmanuṣyapratilambho bhavati teṣām, tadā tatrāpi tannindāphalena hatotsavā nirānandā bhavanti / hīnadīnamanasa ityarthaḥ / parapiṇḍāśinaḥ āhāravaikalyāt paradattabhikṣāhārabhujaḥ / dāsāḥ paratantravṛttayo bhṛtyāḥ / mūrkhāḥ sarvavikekaśūnyāḥ / durdarśanāḥ virūpātmabhāvā aprītijanakāśca / kṛśāḥ durbalaśarīrāḥ sāmarthyarahitāśca / sarvataḥ sarvebhyo 'kṛtāparādhā api kāyavacaḥparibhavalābhino bhavanti / ke punarevam? mānastabdhāstapasvinaḥ mānena stabdhāḥ anamrāḥ / tapasvino varākāḥ / te 'pi cet, evaṃbhūtā api yadi mānināṃ madhye gaṇyante, tarhi dīnāḥ kṛpaṇāḥ kṛpāpātramityarthaḥ / punaranye dīnāḥ kīdṛśā bhavantīti vada brūhi [iti] codakamāmantrayate // yadi evaṃvidhā mānino nocyante, kīdṛśāstarhi te bhavantītyāha- te mānino vijayinaśca ta eva śūrā ye mānaśatruvijayāya vahanti mānam / ye taṃ sphurantamapi mānaripuṃ nihatya kāmaṃ jane jayaphalaṃ pratipādayanti // bca_7.59 // (bcp 131) ta eva mānina ucyante ye bodhisattvāḥ taṃ sphurantamapi prabhavantamapi mānavairiṇaṃ nihatya vidhūya / kāmaṃ yatheṣṭam / uddāmeti yāvat / jane loke sadevakādike jayaphalaṃ prakāśayanti buddhatvāvasthāyām / etādṛśaṃ tanmānaśatruvijayaphalaṃ yādṛśamasmāsu dṛśyate ityabhiprāyaḥ / ta eva vijayinaśca labdhavijayāḥ / ta eva śūrāstejasvina iti padadvayaṃ yathāsaṃbhavaṃ yojyam // upakleśeṣu mānaṃ pratipādya śaktau mānamāha- saṃkleśapakṣamadhyastho bhavedduptaḥ sahasraśaḥ / saṃkleśānāṃ pakṣo vargaḥ, tasya madhye tiṣṭhan sahasraguṇena dṛptataro bhavet, atiśayavacchauryabalamavalambeta / kiṃbhūtaḥ sannityāha- duryodhanaḥ kleśagaṇaiḥ siṃho mṛgagaṇairiva // bca_7.60 // duḥkhena yodhyata iti duryodhanaḥ / kathaṃcidapi na parājīyate ityarthaḥ / kathamiva? yathā hi siṃho mṛgarājaḥ mṛgakulamadhye mahātejobalasamanvāgato viharan vane sarvamṛgānabhibhavati, na ca tairabhibhūyata iti, evaṃ bodhisattvo duryodhano bhavet // idamaparamapi nimittamudgahītavyamityāha- mahatsvapi hi kṛcchreṣu na rasaṃ cakṣurīkṣate / evaṃ kṛcchramapi prāpya na kleśavaśago bhavet // bca_7.61 // atiprakarṣavatsu api kṛcchreṣu duḥkheṣu satsu rasaṃ madhurādikaṃ jihvendriyagrāhyaṃ na cakṣurīkṣate na pratipadyate / na viṣayīkarotītyarthaḥ / tasyāviṣayatvāt / nāviṣaye pravartata iti bhāvaḥ / evamuktarasacakṣurnyāyena kaṣṭamapi prāpya na kleśavaśaṃ gacchet // ityuktena prabandhena sthāmabalaṃ vidhāya ratibalamāvedayitumāha- yadevāpadyate karma tatkarmavyasanī bhavet / tatkarmaśauṇḍo 'tṛptātmā krīḍāphalasukhepsuvat // bca_7.62 // karma saṃbhāranibandhanaṃ dhyānādhyayanādilakṣaṇaṃ yadevāpadyate, kramakaraṇayogenāpatitaṃ bhavet, tasminneva karmaṇi vyasanī bhavet tatkriyārasanimagnacittaḥ / tatkarmaśauṇḍaḥ tatpravṛttilampaṭaḥ / atṛptātmā punaḥpunarabhilāṣayuktaḥ / ka iva? krīḍāphalasukhepsuvat dyūtādikrīḍāyā yatphalaṃ sukhaṃ tadāptumicchuriva // ito 'pi vicārayatā karmaṇi ratirutpādayitavyetyupadarśayannāha- sukhārtha kriyate karma tathāpi syānna vā sukham / karmaiva tu sukhaṃ yasya niṣkarmā sa sukhī katham // bca_7.63 // sarvaireva karmaphalasukhalipsayā karma kriyate / anyathā tatra pravṛttirna syāt / tathāpi evaṃ cetasā pravṛttāvapi kasyacit karmaṇo 'bhivāñchitaphalaṃ syāt, kasyacit punarna syāt / niṣphalārambhasyāpi saṃbhavāt / tathāpi karmārambhāt punaḥ phalasaṃbhāvanayā naiva nivartate (bcp 132) janaḥ / yasya punaḥ karmaiva sukham, na taduttaramaparasukhābhilāṣaḥ, sa niṣkarmā karmavirahitaḥ kathaṃ sukhī syāt? na kathaṃcidityarthaḥ // idamapi bhāvayatā karmaṇyabhiniveṣṭavyamityāha- kāmairna tṛptiḥ saṃsāre kṣuradhārāmadhūpamaiḥ / puṇyāmṛtaiḥ kathaṃ tṛptirvipākamadhuraiḥ śivaiḥ // bca_7.64 // rūpādiviṣayaiḥ / saṃsāra iti saṃsarati punaḥ punaḥ / abhūtairatṛptiḥ anāpyāyanam / kiṃbhūtaiḥ? kṣuradhārāmadhūpamaiḥ kṣuradhārāyāṃ yanmadhu madhurasaṃ yadāsvādya tṛṣṇāvaśājjihvocchedanottarakālaṃ duḥkhamupajāyate, tenopamā upamānaṃ yādṛśaṃ yeṣāṃ te / āpātamātramādhurye 'pi pariṇatiduḥkhena kaṭukarasattvātteṣāmityabhiprāyaḥ / puṇyānyeva amṛtānīva, taiḥ kathaṃ tṛptirastu? kiṃviśiṣṭaiḥ? vipākamadhurairabhyudayaphalasukhahetutayā pariṇāmena madhurarasatvāt / paramasukhajanakaiḥ śivaiḥ kalyāṇakāribhirniḥśreyasāvāhakatayā / ajarāmaraphaladānaparatvāt sarvaduḥkhanirvartakairityarthaḥ / ata eva puṇyāmṛtairityatra hetupadametat // tasmādityupasaṃhāreṇa punaḥ karmābhirāmaṃ draḍhayannāha- tasmātkarmāvasāne 'pi nimajjettatra karmaṇi / yathā madhyāhnasaṃtapta ādau prāptasarāḥ karī // bca_7.65 // tasya ārabdhasya karmaṇaḥ avasāne 'pi nimajjet, tadabhiniveśarasanimagna eva vimuñcet / kathamiva? yathā grīṣmasamaye madhyaṃdinavartini sūrye sarvato jalamalabhamānaśca ātāpatāpito hastī paramābhiniveśasaṃyuktaḥ atiśayavadāhlādakāriśītalajalaparipūritaṃ hadamāsādya prathamato nimajjati tathā iti samudāyārthaḥ / prāptaṃ saro yena sa tathā / paścātkarmadhārayaḥ / ādāvityasya nimajjatītyanena saṃbandhaḥ // idānīṃ ratibalaṃ vyākhyāya muktibalaṃ vyākhyātumāha- balanāśānubandhe tu punaḥ kartuṃ parityajet / susamāptaṃ ca tanmuñceduttarottaratṛṣṇayā // bca_7.66 // ārabdhakarmaniṣpādane sāmarthyakṣayamātmano 'vagamya sāmarthyapratilambhe sati punaḥ kariṣyāmi ityabhiprāyeṇa tāvatkālaṃ parityajet muñcet / na tāvatāsya vikṣepaḥ syāt / anyathā tathāpi tadaparityāge 'narthasamāveśa eva syāt / yadāpi suniṣpannaṃ tadārabdhaṃ karma bhavet, tadāpi moktavyam / anyathā svarasavāhitayāpi tasmin pravṛtte punarvyāpārādvikṣepa eva syāt / tasmādaparāparaviśeṣākāṅkṣayā tanmuñcet parityajet / etena yaduktaṃ prākpūrvaṃ samīkṣya sāmagrīm [7.47] ityādi, tasyotsargasyāyamapavāda uktaḥ // tadevamavāntaraviśeṣopadarśanena balavyūhaṃ sarvathābhidhāya prathamoddeśapratipāditamapi punaśchandādigaṇe [7.16] kathitaṃ tātparyaṃ vyācakṣāṇa āha- (bcp 133) kleśaprahārān saṃrakṣet kleśāṃśca prahareddṛḍham / khaṅgayuddhamivāpannaḥ śikṣitenāriṇā saha // bca_7.67 // kleśānāṃ prahārān upaghātān saṃrakṣet nivārayet / yathā teṣāṃ praharo na prabhavatītyarthaḥ / kleśān punaḥ praharet nihanyāt / dṛḍhaṃ gāḍhaprahāreṇa / yathā punaravakāśaṃ na labheran / atra nidarśanamāha- yathā śikṣitena śastravidyākauśalasamanvāgatena śatruṇā saha nipuṇataraḥ khaṅgena saṃgrāmayan tamabhibhavati, na ca tenābhibhūta iti // tathā tatretyādinā punastātparyaṃ śikṣayitumāha- tatra khaṅgaṃ yathā bhraṣṭaṃ gṛhṇīyātsabhayastvaran / smṛtikhaṅgaṃ tathā bhraṣṭaṃ gṛhṇīyānnarakān smaran // bca_7.68 // tatra tasmin khaṅgayuddhe yathā khaṅgaṃ hastāt kathaṃcit vicalitaṃ punaḥ saṃvṛtya gṛhṇīyāt samayaḥ, mā māmayaṃ chalamanupraviśya śatrurvadhīt / tvaranniti śīghrameva / na kālapratilambeneti yāvat / tathā tadvadeva smṛtipramoṣe / smṛtireva khaṅga iva kleśaśatruvijayāya / taṃ bhraṣṭamapagataṃ gṛhṇīyāt āmukhīkuryāt / narakān rauravādīn smaran / skhalite sati tadduḥkhabhāgitāṃ manasikurvan // nanu sūkṣmakleśasamudācāre 'pi kā kṣatiḥ yena tatra upekṣā na kriyate ityatrāha- viṣaṃ rudhiramāsādya prasarpati yathā tanau / tathaiva cchidramāsādya doṣaścitte prasarpati // bca_7.69 // aṇumātrasyāpi doṣasya avakāśo na dātavyaḥ / anyathā tanmātrasyāpyanupraveśe citte tatprasarāvarodhasya kartumaśakyatvāt / yathā hi svalpavraṇe 'pi rudhirasaṃparkavato viṣasya śarīre / tasmādaṇumātrakleśaprahāranivāraṇe 'pi tātparyaṃ kuryāt // punaranyathā tātparyaṃ dṛḍhīkurvannāha- tailapātradharo yadvadasihastairadhiṣṭhitaḥ / skhalite maraṇatrāsāttatparaḥ syāttathā vratī // bca_7.70 // yathā kaścit puruṣaścaṇḍanṛpājñayā tailaparipūrṇapātramādāya picchalasaṃkrameṇa asihastai rājapuruṣaiḥ bindumātratailabhraṃśe 'pi adyaiva tvāṃ prāṇairviyojayiṣyāma iti bruvāṇairadhiṣṭhito gacchan yadi mamātra kathaṃcit skhalitaṃ syāt, tadā nūnamamī māṃ vyāpādayeyuriti maraṇabhayāttatparo bhavati, tathā vratī gṛhītasaṃvaraḥ prakṛtaskhalite narakādiduḥkhatrāsāt tadanavakāśāya tatparaḥ syāt yatnavān bhavet // uktamupasaṃhṛtya darśayannāha- tasmādutsaṅgage sarpe yathottiṣṭhati satvaram / nidrālasyāgame tadvat pratikurvīta satvaram // bca_7.71 // (bcp 134) yata evam, tasmādutsaṅgage kroḍagate sarpe āśīviṣe yathā tvaritamevottiṣṭhati- mā māmayamahirdakṣīt, tathaiva nidrālasyāgame middhastyānaprādurbhāve pratikurvīta tatpratipakṣānityatādibhāvanaya pratīkāraṃ kuryāt // asya caivaṃ yatnavato 'pi kathaṃcit kiṃcit skhalitaṃ śūraskhalitanyāyena syāt / tadā pratīkāraṃ kṛtvā punaryatnavān bhavet / ityupadarśayannāha- ekaikasmiṃśchale suṣṭhu paritapya vicintayet / kathaṃ karomi yenedaṃ punarme na bhavediti // bca_7.72 // smṛtipramoṣe sati ekaikasmin pratyekaṃ chale skhalite kathaṃcit kleśānāmanupraveśe sati paritapya adhyāśayena manastāpaṃ kṛtsna vicintayet- aho bata jānanneva skhalito 'smi, tatkena prakāreṇātra pratividhānaṃ karomi yena punaridaṃ chalaṃ na syāt? ityevaṃ dṛḍhasamārambhaṃ samādāya viharet / na tu punaḥ śithilaḥ syāditi bhāvaḥ // ata eva vivekakāmānāṃ pratiṣiddhamapyanujānannāha- saṃsargaṃ karma vā prāptamicchedetena hetunā / ācāryopādhyāyatadanyasabrahmacāriprabhṛtibhiḥ bahuśrutaiḥ tripiṭakavedibhiḥ kaukṛtyavinodanakuśalaiḥ saha saṃsargaṃ samavadhānamicchedāśaṃset / tanniśrita eva tiṣṭhedityabhiprāyaḥ / karma vā prāptaṃ tadavavādānuśāsanīlakṣaṇam, āpattisamuddharaṇam, tairdaṇḍakarmapraṇayanaṃ vā samutpannamicchet / etena hetunā teṣāmavatārasaṃrakṣaṇābhiprāyeṇa / etadevāha- kathaṃ nāmāsvavasthāsu smṛtyabhyāso bhavediti // bca_7.73 // kena vidhinā nāma āsu avasthāsu kleśāvatāradaśāsu smṛtyabhyāso bhavet, ayatnata evālambanāt saṃpramoṣo na syāt, ityanena abhiprāyeṇa / ayaṃ samudāyārthaḥ- kalyāṇamitrasaṃnidhānāt tadavavādānuśāsanītaḥ tadācārasaṃdarśanācca sadā smṛtisaṃprajanyavihāriṇaḥ kleśā nāvatāraṃ labhante / tato 'sya avirodhata eva utsāho vardhata iti yuktam / sadā kalyāṇamitraṃ ca jīvitārthe 'pi na tyajet / iti / [bodhi. 5.102] tathā- upādhyāyānuśāsanyā bhītyāpyādarakāriṇām / dhanyānāṃ gurusaṃvāsāt sukaraṃ jāyate smṛtiḥ // iti // [bodhi. 5.30] adhunā tātparyamupadarśya ātmavidheyatāmupadarśayitumāha- laghuṃ kuryāttathātmānamapramādakathāṃ smaran / karmāgamādyathā pūrvaṃ sajjaḥ sarvatra vartate // bca_7.74 // (bcp 135) sarvakarmaṇyamātmānaṃ kāyavākcittalakṣaṇaṃ tathā kuryāt, utsāhābhyāsādāyattiṃ nayedityarthaḥ / yathā karmāgamāt karmārambhāt pūrvaṃ prāgeva sajjaḥ āyattīkṛtaḥ sudāntāśvavat tanmārganirīkṣaṇāsīna iva karmaṇi pravartate // uktamevārthamudāharaṇena vyaktīkurvannāha- yathaiva tūlakaṃ vāyorgamanāgamane vaśam / tathotsāhavaśaṃ yāyādṛddhiścaivaṃ samṛdhyati // bca_7.75 // tūlakaṃ karpāsādisamudbhūtaṃ yathā vāyorgamane ca āgamane ca vaśamāyattam, tathā tadvadeva utsāhavaśaṃ yāyāt vīryavaśavartī bhavet / evamabhyāsaparāyaṇasya ṛddhiśca ākāśagamanādilakṣaṇā samṛdhyati saṃpadyate // parātmasamatāparātmaparivartane punaḥ ubhayatrāpi upayukte iti dhyānaparicchede eva vyākhyeye // iti prajñākaramativiracitāyāṃ bodhicaryāvatārapañjikāyāṃ vīryapāramitā nāma saptamaḥ paricchedaḥ // 8. dhyānapāramitā nāma aṣṭamaḥ paricchedaḥ / tadevaṃ kṣānteranantaraṃ vīryamabhidhāya yaduktam- saṃśrayeta vanaṃ tataḥ / samādhānāya yujyeta bhāvayeccāśubhādikam // [śikṣā. sa. kārikā-20] iti, tad vardhayitvaivamityādinā pratipādayitumupakramate- vardhayitvaivamutsāhaṃ samādhau sthāpayenmanaḥ / evamuktapratipakṣasya āsevanādinā vipakṣamunmūlya vīryaṃ vardhayitvā anābhogavāhitayā sthirīkṛtya samādhau samādhāne cittaikāgratāyāṃ sthāpayenmanaḥ, tatra niveśayet / āropayediti yāvat / kimarthamityāha- vikṣiptacittastu naraḥ kleśadaṃṣṭrāntare sthitaḥ // bca_8.1 // turiti hetau / yasmāt samādhānamantareṇa vikṣiptacittaḥ asamāhitacittasamudācāraḥ vīryavānapi naraḥ puruṣaḥ kleśānāṃ rākṣasānāmiva daṃṣṭrāntare madhye sthitaḥ, kavalīkṛta eva tairāste / tasmāt // tatra tāvat samādhivipakṣaṃ nirākartuṃ pīṭhikābandhaṃ racayannāha- kāyacittavivekena vikṣepasya na saṃbhavaḥ / tasmāllokaṃ parityajya vitarkān parivarjayet // bca_8.2 // kāyaviveko janasaṃparkavivarjanatā / cittavivekaḥ kāmādivitarkavivarjanatā / iti / kāyacittayorviveke nirāsaṅgatayā vikṣepasya tayorunnatatāyāḥ / ālambanāpratiṣṭhānasyeti yāvat / na saṃbhavaḥ na prādurbhāvaḥ / yata evam, tasmāllokaṃ svajanabāndhavādilakṣaṇaṃ parityajya vihāya pūrvaṃ vitarkāścittavikṣepahetūn parivarjayet parityajet // tatra lokāparityāgahetuṃ tāvannirākartumupadarśayannāha- snehānna tyajyate loko lābhādiṣu ca tṛṣṇayā / tasmādetatparityāge vidvānevaṃ vibhāvayet // bca_8.3 // ātmātmīyagrahapravartito 'bhiṣvaṅgaḥ snehaḥ / tasmānna tyajyate lokaḥ / lābhādiṣu ca tṛṣṇayā / ādiśabdāt satkārayaśaḥślokādayaḥ parigṛhyante / teṣu tṛṣṇayā pralobhena / cakārānna tyajyate loke iti samuccīyate / yata etatkāraṇamaparityāgasya, tasmādetasya snehasya lobhādīnāṃ vā / yadi vā lokasya parityāganimittaṃ vidvān vicakṣaṇaḥ / evamiti vakṣyamāṇaṃ vibhāvayet // (bcp 137) tadevāha- śamathena vipaśyanāsuyuktaḥ kurute kleśavināśamityavetya / śamathaḥ prathamaṃ gaveṣaṇīyaḥ sa ca loke nirapekṣayābhiratyā // bca_8.4 // śamathaḥ cittaikāgratālakṣaṇaḥ samādhiḥ / tena suyukta iti apoddhṛtya ihāpi yojanīyam / yadi vā hetvarthe tṛtīyā / śamathena hetunā vipaśyanāsuyuktaḥ / sahārthe vā / śamathena sārdhaṃ vipaśyanāsuyukta iti / vipaśyanā yathābhūtatattvaparijñānasvabhāvā prajñā / tayā suyuktaḥ / yuganaddhavāhimārgayogena kurute kleśānāṃ vināśaṃ prahāṇamityevamavetya jñātvā kleśavimumukṣuṇā śamathaḥ prathamamādau gaveṣaṇīyaḥ / utpādya ityarthaḥ / tadanantaraṃ vipaśyanā / samāhito yathābhūtaṃ prajānātītyavadanmuniḥ / śamācca na caleccittaṃ bāhyaceṣṭānivartanāt // iti / [śikṣā. sa. kārikā-9] sa ca śamathaḥ loke lokaviṣaye nirapekṣayā abhiratyā / abhiratiṃ pariharata eva utpadyate nānyathā // tāmeva abhiratinirapekṣatāmuttaraprabandhena darśayitumāha- kasyānityeṣvanityasya sneho bhavitumarhati / yena janmasahasrāṇi draṣṭavyo na punaḥ priyaḥ // bca_8.5 // kasya sacetanasya svayameva anityasya anityeṣu putradārādiṣu sneho bhavitumarhati yujyate / kena hetunā? yena kāraṇena janmanāṃ sahasrāṇi anekāni janmāni aparyantasaṃsāre saṃsaratā kadācidapi draṣṭavyo na punaḥ priyaḥ / prīṇātīti priya ucyate // tadapi ca asminnāsti ityāha- apaśyannaratiṃ yāti samāghau na ca tiṣṭhati / na ca tṛpyati dṛṣṭvāpi pūrvavadbādhyate tṛṣā // bca_8.6 // yadā tāvanna paśyati tam, tadā ayamaratimadhṛtiṃ yāti / tenaiva asaumanasyena samākulitacittatvāt samādhau na ca tiṣṭhati, naiva sthito bhavati / tamavalambitumaśakta ityarthaḥ / atha yadāpi priyadarśanamasya jāyate, tadāpi na ca tṛpyati / dṛṣṭvāpi punaradhikataraṃ bādhyate tṛṣā / taddarśanābhilāṣeṇa pūrvavat adarśanakāla iva pīḍyate // api ca / sarvānarthanidānaṃ priyasaṃgatikaraṇamityupadarśayannāha- na paśyati yathābhūtaṃ saṃvegādavahīyate / dahyate tena śokena priyasaṃgamakāṅkṣayā // bca_8.7 // (bcp 138) yathābhūtaviparītaṃ doṣaguṇānna paśyati na jānāti / priyasaṃgamakāṅkṣayā tenaiva mohena saṃvegādavahīyate bhraṣṭo bhavati / tathā tenaiva abhiṣvaṅgeṇa dahyate tena śokena muhūrtamapi vicchede / tathā tena śokena dahyate paritapyate tenaiva manastāpena / priyasaṃgamakāṅkṣayā priyasya saṃgamaḥ saṃprayogaḥ, tasminnākāṅkṣā tṛṣṇā, tayā hetubhūtayā, punaruttarottaramadhikādhikaprārthanayā // ito 'pyanarthahetureva tatsaṃgatirityāha- taccintayā mudhā yāti hrasvamāyurmuhurmuhuḥ / tasya priyasya tatsaṃgamasya vā cintayā tadguṇānāṃ sadā paribhāvanayā / kathaṃ nāma mamāsya priyasaṃgamasya vicchittirmā bhūditi tallīnacittatayā vā / niṣphalameva āyuḥsaṃskārāḥ pratikṣaṇaṃ kṣīyante / na ca kvacidapi kuśalakarmaṇi samupayujyante iti bhāvaḥ / na ca yadarthamāyuḥ kśayamupanīyate tanmitraṃ sthiramityata āha- aśāsvatena dharmeṇa dharmo bhraśyati śāśvataḥ // bca_8.8 // avaśyaṃ bhaṅguratayā anavasthānādasthāvareṇa mitreṇa hetunā dharmo bhraśyati parihīyate śāśvato dīrghakālāvasthāyī saṃbhārāntargamāt phalamahattvācca // syādetat- avaśyaṃ hi kiṃcittatsaṃgamāddhitasukhanibandhanaṃ prāpyate / tatkimiti sarvathā tanniṣidhyata ityatrāha- bālaiḥ sabhāgacarito niyataṃ yāti durgatim / neṣyate viṣabhāgaśca kiṃ prāptaṃ bālasaṃgamāt // bca_8.9 // nāpi tatsaṃgamādanarthamantareṇa kiṃcidaparamiha labhyate / tathā hi bālaiḥ pṛthagjanaiḥ saha sabhāgacaritaḥ samānaśīlaḥ niyatamavaśyaṃ yāti durgatim, tatkarmasadṛśasamācaraṇat, āryadharmabahirbhāvācca / atha āryadharmānuvartanāt tato 'sadṛśakarmakārī syāt, tadā neṣyate dviṣyate visabhāgaśceti asamānacaritaḥ / bālairiti saṃbandhaḥ / atra kartari tṛtīyā / iti ubhayalokabādhanāt kiṃ prāptamadhigataṃ hitasukhanimittaṃ bālasaṃgamāt? naiva kiṃcidityarthaḥ // na ca anukūlacaritairapi ātmasātkartuṃ śakyā ityāha- kṣaṇādbhavanti suhṛdo bhavanti ripavaḥ kṣaṇāt / toṣasthāne prakṛpyanti durārādhāḥ pṛthagjanāḥ // bca_8.10 // kṣaṇamātreṇa suhṛdo mitrāṇi bhavanti kiṃcit svaprayojanamuddiśya, kṣaṇādeva ca viṣamābhiprāyatvāt kiṃcinnimittamālambya ta eva ripavaḥ śatravo bhavanti / na ca nimittamapyeṣāṃ niyatam, yat kadācittoṣasthāne prītiviṣaye viparyāsavaśāt prakupyanti / iti durārādhā duḥkhenārādhayituṃ śakyāḥ pṛthagjanāḥ anāryāḥ // (bcp 139) aparamapi bāladharmaṃ tadvivarjanārthamupadarśayannāha- hitamuktāḥ prakupyanti vārayanti ca māṃ hitāt / atha na śrūyate teṣāṃ kupitā yānti durgatim // bca_8.11 // idaṃ karaṇīyam, idamakaraṇīyam, ityuktāḥ abhihitāḥ prakupyanti vidviṣanti, na punastaduktaṃ hitamiti gṛhṇanti / pratyuta vārayanti ca māṃ hitāt, kiṃ tava anena kevalaprayāsaphalānuṣṭhāneneti tatra pravṛttaṃ māṃ niṣedhayanti tataḥ / atha na śrūyate teṣāṃ bālānām / vacanamiti śeṣaḥ / yadi tadvacanamavagamya hite pravṛttiḥ kriyate, tadā kupitā asmadvacanānnāyaṃ nivartate iti tasmin hitakarmakāriṇi kopaṃ kṛtvā tatkarmapreritā durgatiṃ prayānti // imaṃ ca bāladharmamaparaṃ tadvivekāya bhāvayedityupadarśayannāha- īrṣyotkṛṣṭātsamāddūndvo hīnānmānaḥ stutermadaḥ / avarṇātpratighaśceti kadā bālāddhitaṃ bhavet // bca_8.12 // ātmano vidyākuladhanādibhirutkṛṣṭāduttamādīrṣyā parasaṃpattyasahanatā jāyate / arthātteṣveva / ātmanā samāt tulyād dvandvo vivādaḥ / ātmano hīnādadhamānmānaḥ, ahamitaḥ śreṣṭha ityabhimananāt / stutermadaḥ sadasatāṃ tadguṇānāmākhyānādahaṃ mahīyānityāropādavalepaḥ / avarṇādātmano doṣakīrtanaśravaṇād dveṣaśca / arthādavarṇavādini / ityevaṃ kadā kasmin kāle bāladdhitaṃ bhavet? na kadācidityarthaḥ // ito 'pi bālān parihṛtya viharediti pratipādayitumāha- ātmotkarṣaḥ parāvarṇaḥ saṃsāraratisaṃkathā / ityādyavaśyamaśubhaṃ kiṃcidbālasya bālataḥ // bca_8.13 // ekasya bālasya aparasmādbālāt ityevamādi kiṃcidaśubhamakuśalamavaśyaṃ niyamena jāyate / kiṃ tat? ātmana utkarṣaḥ prakarṣaḥ śrutajñānādipraśaṃsayā / pareṣāmavarṇo doṣaprakāśanaṃ śrutādipracchādanam / yā saṃsāre ratirabhirāmaḥ tasyāḥ saṃkathā saṃvarṇanam, kāmaguṇānāṃ saṃpramodanāt / ityādi evaṃprakāram // evaṃ tasyāpi tatsaṅgāttenānarthasamāgamaḥ / aparasyāpi tatsaṅgāt dvitīyasya saṅgāt kiṃcidaśubhamavaśyaṃ syāt / yena evam, tena kāraṇena anarthasya akalyāṇasya samāgamaḥ saṃprāptireva ayaṃ bālasamāgama / ata āryadharmānuśikṣaṇārtham- ekākī vihariṣyāmi sukhamakliṣṭamānasaḥ // bca_8.14 // bālajanasaṃgamaviyuktaḥ advitīyaḥ vihariṣyāmi / tadvivekāt sukham / kriyāviśeṣaṇametat / katham? akliṣṭamānasa iti tatsaṃparkavivarjanāt tatkṛtasaṃkleśābhāvāt / pūrvasmin hetupadametat / yadi vā / sukhaṃ kāyikam / akliṣṭamānasa iti mānasam // (bcp 140) tasmādvālajanasaṃparkajaduḥkhaparijihīrṣuṇā tatsaṃgatirna kāryeti kathayitumāha- bālāddūraṃ palāyeta prāptamārādhayetpriyaiḥ / na saṃstavānubandhena kiṃ tūdāsīnasādhuvat // bca_8.15 // bālāt sarvato dūramārāt palāyeta apasaret, yathā taiḥ saha kācidapi saṃgatirna syāt / atha kathaṃciddaivayogādbhavet, tadā prāptaṃ militamārādhayet ārāgayet / priyaiḥ prītikarairupacāraiḥ / ārādhayannapi na saṃstavānubandhena na paricayāsattikaraṇābhiprāyeṇa / yadi vā, na saṃstavānunayena, kiṃ tarhi pratighānunayavarjanādudāsīnasādhuvat sadācāramadhyasthajanavat // idamaparaṃ sādhujanasamācāraṃ śikṣayitumāha- dharmārthamātramādāya bhṛṅgavat kusumānmadhu / apūrva iva sarvatra vihariṣyāmyasaṃstutaḥ // bca_8.16 // dharmāyedaṃ dharmārtham, tadeva kevalaṃ tanmātram / tadādāya gṛhītvā / sārādānaṃ kṛtvetyarthaḥ / bhṛṅgavat cañcarīkavat / madhu makarandam / yadi vā / dharma eva arthaḥ prayojanamasya cīvarapiṇḍapātāderiti vigrahaḥ / bālasaṃparkavimukhaḥ apūrva iva navacandropamaḥ sarvatra deśe sthāne vā vihariṣyāmi / asaṃstutaḥ aparicitaḥ / tannivāsijanaiḥ pratyāsattirahita ityarthaḥ // tadevaṃ priyasaṃgatikāraṇaṃ snehamapākṛtya sāṃprataṃ lābhāditṛṣṇā lokāparityāgakāraṇaṃ parihartavyetyupadarśayannāha- lābhī ca satkṛtaścāhamicchanti bahavaśca mām / iti martyasya saṃprāptānmaraṇājjāyate bhayam // bca_8.17 // lābho vidyate 'syeti cīvarapiṇḍapātādilābhayogāllābhī ca aham / satkṛtaśca pūjito janaiḥ / icchanti abhilaṣanti bahavaśca aneke mām / bahujanasaṃmato 'hamityarthaḥ / ityevaṃ cintayataḥ evaṃ martyasya manuṣyasya maraṇājjāyate bhayam / kiṃbhūtāt? saṃprāptāt acintitopasthitāt // yatra yatra ratiṃ yāti manaḥ sukhavimohitam / tattatsahasraguṇitaṃ duḥkhaṃ bhūtvopatiṣṭhati // bca_8.18 // tasmātprājño na tāmicchedicchāto jāyate bhayam / svayameva ca yātyetadvairyaṃ kṛtvā pratīkṣatām // bca_8.19 // bahavo lābhino 'bhūvan bahavaśca yaśasvinaḥ / saha lābhayaśobhiste na jñātāḥ kka gatā iti // bca_8.20 // māmevānye jugupsanti kiṃ prahṛṣyāmyahaṃ stutaḥ / māmevānye praśaṃsanti kiṃ viṣīdāmi ninditaḥ // bca_8.21 // nānādhimuktikāḥ sattvā jinairapi na toṣitāḥ / kiṃ punarmādṛśairajñaistasmātkiṃ lokacintayā // bca_8.22 // * * * * * * iti sarvadā avaśyaṃbhāvimaraṇamanasikārāt kiṃ lokasya bālajanasya cintayā caritaparibhāvanayā? na kiṃcit prayojanam, anupādeyatvāditi bhāvaḥ // itthamapi bālajanasaṃgatirduḥkhaheturevetyāha- nindantyalābhinaṃ sattvamavadhyāyanti lābhinam / prakṛtyā duḥkhasaṃvāsaiḥ kathaṃ tairjāyate ratiḥ // bca_8.23 // nindanti kutsayanti alābhinaṃ lābhavirahitaṃ sattvam / akṛtapuṇyo 'yaṃ varākaḥ, yena ayaṃ piṇḍapātādimātrakamapi naiva aparikleśena prāpnotīti / lābhinaṃ punaravadhyāyanti prasannairdāyakadānapatibhiścīvarādipradānaiḥ pūjitam / kuhanādibhirapi dāyakadānapatīn prasādyacīvarādilābhamāsādayati / anyathā kimanyasya tathāvidhā guṇā na santi, yena ayameva varaṃ labhate nāparaḥ, iti asmiṃścittamaprasādayanti, vacanaṃ caivamudgiranti / iti ubhayathāpi tebhyo na cetasi śāntirasti / tadevaṃ prakṛtyā svabhāvena duḥkhahetutvāt duḥkhaṃ saṃvāso yeṣāṃ bālānāṃ te tathā / taistathāvidhaiḥ saha saṃvasataḥ kathaṃ jāyate ratiḥ? naivetyarthaḥ // [na ca bālo dṛḍhasuhṛdbhavati / yasmānna bāla ityāha- na bālaḥ kasyacinmitramiti coktaṃ tathāgataiḥ / na svārthena vinā prītiryasmādvālasya jāyate // bca_8.24 // svārthadvāreṇa yā prītirātmārtha prītireva sā / dravyanāśe yathodvegaḥ sukhahānikṛto hi saḥ // bca_8.25 // mitramiti suhṛt / uktaṃ tathāgatenetyāgameṣu uktam / kasmāt? yasmāt svaprayojanena vinā bālasya na karhicidapi prītirjāyate / tasmāt tadabhāve viparyayaḥ / tadapi bālasaṃvāse satyapi na nirdiṣṭam (?) tatra maitrīkṛtenāpi pṛthagjanasya prītiraśakyā // evaṃ sati tatsaṃvāsodbhūtadoṣaparihārārthaṃ sukhena] saumanasyena ca vihārāya vivekakāmena mayā araṇyaniṣevaṇāya yatitavyamiti tadanuśaṃsāṃ darśayannāha- nāvadhyāyanti taravo na cārādhyāḥ prayatnataḥ kadā taiḥ sukhasaṃvāsaiḥ saha vāso bhavenmama // bca_8.26 // taravo vṛkṣāḥ nāvadhyāyanti, na ca ārādhyāḥ ārādhayitavyāḥ prayatnata iti / tadanukūlasamācaraṇena araṇyādiṣu vasatā viṣamābhiprāyarahitatvāt / iti kadā taistarubhiḥ saha vāso bhavenmama? kibhūtaiḥ sukhasaṃvāsairityāśaṃsati / sukhahetutvāt sukhamiti pūrvavat // punarekākitāvihāre 'bhiratimāha- śūnyadevakule sthitvā vṛkṣamūle guhāsu vā / kadānapekṣo yāsyāmi pṛṣṭhato 'navalokayan // bca_8.27 // śūnyadevakule janasaṃkīrṇatārahite sthitvā nivasya rātrimekāmuṣitvā dve vā, yathābhilāṣaṃ vṛkṣamūle vṛkṣasyādhastāt / parvatādiṣu guhyapradeśā guhāḥ, tatra vā / anapekṣaḥ kadā yāsyāmi? āsaṅgasthānasya kasyacidabhāvāt / ata eva pṛṣṭhato 'navalokayan paścādanirvṛterabhāvāt // punaranyathā prāha- ayameṣu pradeśeṣu vistīrṇeṣu svabhāvataḥ / svacchandacāryanilayo vihariṣyāmyahaṃ kadā // bca_8.28 // kenacidvirodhakāriṇā purvamasvīkṛteṣu / vistīrṇeṣu vipuleṣu saumanasyakāriṣu / svabhāvataḥ svayameva tathāvidheṣu, na kṛtrimatayā / vihariṣyāmyahaṃ kadā ityāśāste / evaṃ viharato yatsukhaṃ tadupadarśayannāha- svacchanda cārī na paratantravṛttiḥ / anilayaḥ na vidyate nilayaḥ ālayaḥ nirāsaṅgatayā yasyeti anilayaḥ, kvacidapi svīkārābhāvāt / tathābhūtaḥ pratibaddho na kasyacit / śeṣaḥ subodhaḥ // punarevamalpecchatayā āśaṃsanīyamityādarśayannāha- mṛtpātramātravibhavaścaurāsaṃbhogacīvaraḥ / nirbhayo vihariṣyāmi kadā kāyamagopayan // bca_8.29 // mṛtpātraṃ muṇmayaṃ bhikṣābhājanam, tadeva kevalaṃ tanmātraṃ vibhavo dhanaṃ yasyeti / tathā caurāṇāmasaṃbhogyaṃ pāṃsukūlāmbarakṛtatvādaparibhogyam / anupayuktamiti yāvat / tādṛśaṃ cīvaraṃ vāso yasya sa tathā / etaddvayamapi parairahāryam / ata eva nirbhayaḥ kāyajīvitanirapekṣatayā ca / tadeva darśayati- kāyamagopayanniti / bāhyādhyātmikasya parigrahāgrahasyābhāvāt asaṃrakṣayan // iyamanityatā ca āsaṅgaparityāgasya kāraṇaṃ sarvadā sevitavyeti vṛttatritayenopadarśayannāha- kāyabhūmiṃ nijāṃ gatvā kaṅkālairaparaiḥ saha / svakāyaṃ tulayiṣyāmi kadā śatanadharmiṇam // bca_8.30 // ayameva hi kāyo me evaṃ pūtirbhaviṣyati / śṛgālā api yadgandhānnopasarpeyurantikam // bca_8.31 // asyaikasyāpi kāyasya sahajā asthikhaṇḍakāḥ / pṛthak pṛthaggamiṣyanti kimutānyaḥ priyo janaḥ // bca_8.32 // kāyabhūmiṃ nijāmiti śmaśānabhūmim, ciramapi sthitvā tatparyavasānatvāccharīrasya / kaṅkālairaparairiti pūrvamṛtānāmasthibhiḥ pañjaraiḥ / śatanaṃ pūtibhāvaḥ, taddharmiṇaṃ tatsvabhāvam / tāmeva tulanāṃ kathayati- ayameva hītyādinā / evamiti aparakaṅkālagalitaśarīrasādṛśyamucyate / pūtiḥ kutsito bhaviṣyati / kīdṛśa ityāha- śṛgālā ityādi / atidurgandhatayā tadāhāraparāyaṇānāṃ gomāyūnāmapi duḥsaha iti / itthamapi priyasya saṃgatiranityetyāha- asyaikasyāpītyādi / asya upāttasyaikasya ekatvena kalpitasyāpi kāyasya / sahajāḥ kāyena sahajātāḥ asthikhaṇḍakāḥ pṛthak pṛthagbhaviṣyanti / visaṃyuktā bhaviṣyantītyarthaḥ / kimutānyaḥ priyo janaḥ pṛthag na bhaviṣyati, yaḥ sarvadā visaṃyukta evāste // syādetat- sukhaduḥkhasahāyāḥ sadā mamaite putradārādayaḥ / tadeṣu yukta evānunayaḥ kartumityāha- eka utpadyate janturmriyate caika eva hi / nānyasya tadvayathābhāgaḥ kiṃ priyairvighnakārakaiḥ // bca_8.33 // janmamaraṇayorna kaścit kasyacidduḥkhasaṃbhāgī syāt / antarāle ca svakarmopahitameva sukhaduḥkhamupabhuñjate sarve / ato 'bhimānamātramevaitat / yato nānyasya tadātmano vyatiriktasya tadvayathābhāgaḥ / tasyānunayakāriṇo vyathā, tasyā bhāgaḥ pratyaṃśo jāyate, tasya sā, tenaiva tasyāḥ saṃvedyamānatvāt / ato na kiṃcit prayojanaṃ priyaiḥ kuśalapakṣavighātakāribhiḥ // paramārthato na kasyacit kenacit saṃgatirastītyupadarśayannāha- adhvānaṃ pratipannasya yathāvāsaparigrahaḥ / tathā bhavādhvagasyāpi janmāvāsaparigrahaḥ // bca_8.34 // mārgaprasthitasya kāṃciddiśaṃ gantumudyatasya yathā aparairadhvagaiḥ saha ekasminnāvāse kvacinmaṇḍapādau vā āvāsaparigraho bhavati, tathā saṃsāre 'pi karmāyattagateḥ saṃsarato jñātisagotrasālohitādibhirekasmin janmani āvāsaparigraho jāyate / punarapi tatparityajya kvacidekākitayā yāti / na ca tatra kecitsahāyāstamanugacchanti / ato na kenacit kasyacidvāstavī saṃgatiḥ saṃbhavati / tasmānnānarthasahasropanetrīṃ svayamupakalpya kenacit saṃgatiṃ kuryāt // tadevamabhidhāya saṃgatidoṣam, ekākitāyāḥ punarime guṇā iti vṛttatritayenopadarśayannāha- caturbhiḥ puruṣairyāvatsa na nirdhāryate tataḥ / āśocyamāno lokena tāvadeva vanaṃ vrajet // bca_8.35 // asaṃstavāvirodhābhyāmeka eva śarīrakaḥ / pūrvameva mṛto loke mriyamāṇo na śocati // bca_8.36 // na cāntikacarāḥ kecicchocantaḥ kurvate vyathām / buddhādyanusmṛtiṃ cāsya vikṣipanti na kecana // bca_8.37 // avaśyamanicchannapi idānīṃ jīvadavasthāyāṃ maraṇamupagato balāttyājayitavyo [gṛhāvāsaḥ / tasmādevaṃ svayaṃ jīvanneva tyaktumarhati / tata iti gṛhāt /] āśocyamānaḥ hā vatsetyādivilāpavacanaiḥ paridevyamānaḥ lokena bandhuprabhṛtinā tāvadeva tataḥ pūrvameva vanaṃ vrajet / kaḥ punaratra guṇaviśeṣa ityāha- asaṃstavetyādi / anunayapratighābhāvāt mriyamāṇo na śocati, śokopajanitaduḥkhabhāgī na bhavati / kutaḥ? pūrvameva mṛto loke / yadaiva gṛhānniṣkrāntaḥ, tadaiva svajanabāndhavādau lokaviṣaye / ayamaparo guṇastasyetyāha- na cāntikacarā ityādi / antikacarāḥ samīpavartino jñātisagotrādayastadviyogāturāḥ śocantaḥ śokamupajanayantaḥ na ca naiva kurvate vyathām, ātmanaḥ kāyamanasoḥ pīḍām / yadi vā / teṣāṃ śokaṃ paśyato mriyamāṇasya manastāpam / na kevalamayameva guṇaḥ, api tu buddhādyanusmṛtiṃ ādiśabdāddharmādyanusmṛtim,tattvālambanamanaskāraṃ vā / asyeti janasaṃparkavivekacāriṇo maraṇasamaye // tasmādityādinā upasaṃharati- tasmādekākitā ramyā nirāyāsā śivodayā / sarvavikṣepaśamanī sevitavyā mayā sadā // bca_8.38 // ekākitā anāsaṅgavihāritā / ramyā sukhahetutvāt / nirāyāsā duḥkhavipakṣatvāt / śivodayā niḥśreyasāvāhakatvāt / sarvavikṣepaśamanī sarvavikṣepasya kāyavāṅmānasikasya durācārasya śamanī nivartanī samādhānahetutvāt / sevitavyā mayā sadeti / atraiva abhiniveśena āsaṅgaḥ kārya ityarthaḥ // tadevaṃ janasaṃparkavivarjanāt kāyavivekaṃ pratipādya cittavivekaṃ pratipādayitumāha- sarvānyacintānirmuktaḥ svacittaikāgramānasaḥ / samādhānāya cittasya prayatiṣye damāya ca // bca_8.39 // sarvā yā anyacintā asadvitarkasvabhāvāḥ, tābhirnirmuktaḥ, tadvirahitaḥ / svacittaikāgramānasaḥ svacittameva ekamagraṃ pradhānaṃ yasmin mānase manasikāre tat tathoktam, tādṛśaṃ mānasaṃ yasya sa tathā / svacittaṃ vā ekāgramekāyattaṃ tatpracāravyavalokanatatparaṃ niyatālambanapratibaddhaṃ vā mānasaṃ yasyeti samāsaḥ / tathābhūtaḥ samādhānāya cittasya śamathāya prayatiṣye, tatparāyaṇo bhaviṣyāmi / tadekāgratāyāṃ niyojayiṣyāmītyarthaḥ / damāya ceti punaḥpunastatraivālambane niyojanāya, bahirvikṣepanivāraṇāya vā // tatra cittasamādhānasya vipakṣatvāt kāmavitarkaṃ nivārayitumāha- kāmā hyanarthajanakā iha loke paratra ca / iha bandhavadhocchedairnarakādau paratra ca // bca_8.40 // aprahīṇabhavasaṃyojanaiḥ kamanīyatayā adhyavasitatvāt kāmā rūpādayo viṣayā ucyante / hiśabdo yasmādarthe / tasmādudvijya kāmebhyaḥ [8.85] iti vakṣyamāṇena saṃbandhaḥ / te ca sevyamānā anarthajanakā a........ yadarthaṃ dūtadūtīnāṃ kṛtāñjaliranekadhā / na ca pāpamakīrtirvā yadarthaṃ gaṇitā purā // bca_8.41 // prakṣiptaśca bhaye 'pyātmā draviṇaṃ ca vyayīkṛtam / yānyeva ca pariṣvajya babhūvottamanirvṛtiḥ // bca_8.42 // tānyevāsthīni nānyāni svādhīnānyamamāni ca / prakāmaṃ saṃpariṣvajya kiṃ na gacchasi nirvṛtim // bca_8.43 // unnāmyamānaṃ yatnādyannīyamānamadho hriyā / purā dṛṣṭamadṛṣṭaṃ vā mukhaṃ jālikayāvṛtam // bca_8.44 // tanmukhaṃ tvatparikleśamasahadbhirivādhunā / gṛdhrairvyaktīkṛtaṃ paśya kimidānīṃ palāyase // bca_8.45 // paracakṣurnipātebhyo 'pyāsīdyatparirakṣitam / tadadya bhakṣitaṃ yāvat kimīrṣyālo na rakṣasi // bca_8.46 // māṃsocchrayamimaṃ dṛṣṭvā gṛdhrairanyaiśca bhakṣitam / āhāraḥ pūjyate 'nyeṣāṃ strakcandanavibhūṣaṇaiḥ // bca_8.47 // ........rūpaḥ / pūjyate tvayā stragādibhiḥ / tairgṛdhrairanyaiśca gomāyuprabhṛtibhirmāṃsocchrayaṃ māṃsapuñjamimaṃ bhakṣitaṃ bībhatsaṃ dṛṣṭvā kimīrṣyālo na rakṣasīti yojayitavyam / kimidānīṃ palāyase iti vā vyavahitena saṃbandhaḥ // nanu idamapi praṣṭavyo bhavānityāha- niścalādapi te trāsaḥ kaṅkālādevamīkṣitāt / niścalādapi kāṣṭhaloṣṭhasamānāt tava trāso jāyate iti kākkā pṛcchati / kaṅkālāt asthipañjarāt / evamapi bībhatsarūpāt īkṣitāt dṛṣṭāt yadi vā evaṃ trāsaḥ / yaddūrādapi dūrataraṃ palāyase iti yojanīyam / yadevaṃ calataḥ kathaṃ na trāsa ityāha- vetāleneva kenāpi cālyamānādbhayaṃ na kim // bca_8.48 // bhūtagraheṇa cālyamānāt jīvataścalataḥ kiṃ na bhayaṃ bhavati? tasmādatiśayena bhayaṃ yuktamityarthaḥ // evaṃ tāvajjugupsanīyatāṃ pratipādya punaranyathā pratipādayitumāha- ekasmādaśanādeṣāṃ lālāmedhyaṃ ca jāyate / tatrāmedhyamaniṣṭaṃ te lālāpānaṃ kathaṃ priyam // bca_8.49 // yo hi nāma mohāvṛtaviveko rāgaviṣamūrcchitacaitanyaḥ, tasya atikamanīyatayā kāminīvadanamadhupānabuddhayā tanmukhavigalallālāpānābhilāṣiṇaḥ / paryanuyogamāha- ekameva kāraṇaṃ dvayorapyāhārapānasvabhāvāt / tatra tayormadhye amedhyaṃ purīṣamapriyaṃ bhavataḥ / lālāyāḥ śleṣmaṇaḥ pānaṃ kathaṃ priyam? kena prakāreṇa tatrābhiratirnānyatra? dvayorapi yukteti bhāvaḥ // athāpi syāt- yadyapi dvayorapi kāraṇamabhinnam, tathāpi tasminnatidurgandhatayā vaimukhyam, itarasmiṃstu tadabhāvātprītiriti / tadetadapi na samyagabhidhānamityupapādayannāha- tūlagarbhairmṛdusparśai ramante nopadhānakaiḥ / durgandhaṃ na sravantīti kāmino 'medhyamohitāḥ // bca_8.50 // kārpāsāditūlaparipūritairmasūrakādibhirūpadhānaiḥ sukumārasparśaiḥ kāmino na ramante, na dhṛtimadhivāsayanti / kutaḥ? daurgandhyamaśuciniṣyandaṃ na muñcantīti kṛtvā aśuciparipūrite strīkalevare eva ramante / etadapi kutaḥ? kāminaḥ kāmasukhābhilāṣiṇaḥ amedhyamohitā yataḥ / hetupadametat / amedhyaviṣaye amedhyena vā mohitāḥ / aśucau śuciviparyāsāt tatraiva atiśayavatīmabhiratimanubhavanti // syādetat- yadi nāma aśucitvamamedhye strīkalevare ca sādhāraṇam, tathāpi tadekatra vivṛtamanyatra pracchāditam / atastadanyaparihāreṇa asminnabhiṣvaṅgaḥ ityatrāha- yatra cchanne 'pyayaṃ rāgastadacchannaṃ kimapriyam / na cetprayojanaṃ tena kasmācchannaṃ vimṛdyate // bca_8.51 // yasminnamedhyasvabhāve pracchāditarūpe / adṛṣṭe 'pīti yāvat / etādṛśo 'bhiṣvaṅgaḥ, tadacchannaṃ dṛśyatāṃ gatamatiśayena prītikaramupajāyate ityucitam / tat kimiti tathābhūtamapriyaṃ bhavataḥ? atha tathābhūte sarvathā vaimukhyameva te nācchannena kiṃcit prayojanaṃ tavāsti / yadyevam, tarhi kasmāddhetoḥ channaṃ viśeṣeṇa mṛdyate, tadanyaparihāreṇa tasyaiva ghaṭanāya yatnaḥ kriyate? api ca / idamapi praṣṭavyastvam- kiṃ bhavānaśucivirāgo na veti / atra prathamaṃ vikalpamadhikṛtyāha- yadi te nāśucau rāgaḥ kasmādāliṅgase 'param / yadi bhavataḥ aśucau na rāgaḥ, na sarvathā āsaṅgo 'sti, tarhi kasmādāliṅgase apara manyam? kiṃ tadityāha- māṃsakardamasaṃliptaṃ snāyubaddhāsthipañjaram // bca_8.52 // māṃsameva kardama iva lepanasādharmyāt, tena liptamupadigdham / kimevaṃbhūtamiti cet, snāyubaddhāsthipañjaram, snāyvābaddhaṃ saṅgīkṛtam, āyattīkṛtam asthipañjaram asthisaṃkalam / anyathā khaṇḍaśo viśakalitaṃ syāt, iti virāgaviṣayatāmasya darśayati // atha śucau rāga iti dvitīyo vikalpaḥ svīkriyate, tatrāha- svamevetyādi / athavā / anyathāvatāryateyaduktaṃ pareṇa- channe carmādinā rāgo bhavati nācchanne / tatrāha- yadītyādi / yadi tena hetunā carmādinā pihitatvāditi kṛtvā aśucau rāgo bhavati bhavataḥ, tadā kasmādāliṅgase paramanyadīyaṃ pañjaram / anyat pūrvavat // kiṃ tarhi samucitamatretyāha- svameva bahvamedhyaṃ te tenaiva dhṛtimācara / amedhyabhasrāmaparāṃ gūthaghasmara vismara // bca_8.53 // svameva ātmanaiva bahutaramaśucilālāsiṅghāṇamastaluṅgamūtrapurīṣādi tavāsti, tenaivāśucinā saṃtoṣaṃ kuruṣva / tato 'pyameghyabhastrāṃ purīṣaprasevikām aparāmanyāṃ strīśarīrasvabhāvām / gūthaghasmara purīṣabhakṣaṇaśīla vismara, tatra manasikāraṃ mā kārṣīḥ // māṃsapriyo 'hamityādinā punaranyathā parihāramāha- māṃsapriyo 'hamasyeti draṣṭuṃ spraṣṭuṃ ca vāñchasi / acetanaṃ svabhāvena māṃsaṃ tvaṃ kathamicchasi // bca_8.54 // māṃsaṃ priyaṃ yasya / eṣo 'haṃ māṃsapriyaḥ / asya asthipañjarasya / yadi vā / māṃsasya priyo māṃsapriyo 'hamasyeti pūrvavat / māṃsapriyo 'hamasya priya iti yāvat / sāpekṣatve 'pi samāso gamakatvāt / ityevaṃ tatpralobhāt pratyupakāradhiyā vā draṣṭuṃ spraṣṭuṃ ca vāñchasi, darśanaṃ sparśanaṃ ca abhilaṣasi / atrāha- acetanaṃ caitanyaśūnyaṃ mṛtpiṇḍaprāyam / svabhāvena prakṛtyā / na tu punaryathāpare varṇayanti- caitanyayogādacetanamapi cetanamabhidhīyate / tādṛśaṃ māṃsaṃ tvamacetanasvabhāvaṃ kāmukaḥ san kathamicchasi? taddṛṣṭau ca mṛtpiṇḍe 'pi syāt / tathā ca sati bhavānapi na cetanaḥ syāt // asti tatra citsvabhāvaṃ cittam, tena tadicchāmīti cedāha- yadicchasi na taccittaṃ draṣṭuṃ spraṣṭuṃ ca śakyate / yacca śakyaṃ na tadvetti kiṃ tadāliṅgase mudhā // bca_8.55 // yaccittaṃ citsvabhāvamicchasi, tadarūpitvāt draṣṭuṃ na śakyate / yacca māṃsādisvabhāvaṃ kalevaraṃ draṣṭuṃ spraṣṭuṃ ca śakyate, na tadvetti, na jānāti, acetanatvāt / ataḥ kimiti (bcp 148) tadacetanamāliṅgase āśliṣyasi? mudheti niṣphalam / naiva āliṅgitumucitamiti bhāvaḥ / anyathā loṣṭhādyāliṅganaprasaṅgaḥ // kiṃ ca / idamapyatigarhitamityādarśayannāha- nāmedhyamayamanyasya kāyaṃ vetsītyanadbhutam / svāmedhyamayameva tvaṃ taṃ nāvaiṣīti vismayaḥ // bca_8.56 // anyasya kāyaṃ yadamedhyamayaṃ na vetsi, tanna kiṃcidāścaryam / yuktameva tadavedanam, parasaṃtānasyātmanā vyavahitatvāt / idaṃ punaratiśayenāścaryasthānam, yat svasyātmano 'medhyamayaṃ tvaṃ taṃ kāyaṃ nāvaiṣi nāvagacchasi // idānīṃ śāstrakārastaṃ saṃvejayannāha- vighanārkāṃśuvikacaṃ muktvā taruṇapaṅkajam / amedhyaśauṇḍacittasya kā ratirgūthapañjare // bca_8.57 // vighanārkāśubhirvikacaṃ vikasitam / tādṛśaṃ taruṇapaṅkajam / abhinavasaroruhaṃ hitvā amedhyābhiniviṣṭacittasya kā ratirgūthapañjare / na yukteti bhāvaḥ // punaranyathā prāha- mṛdādyamedhyaliptatvādyadi na spraṣṭumicchasi / yatastannirgataṃ kāyāttaṃ spraṣṭuṃ kathamicchasi // bca_8.58 // ādiśabdādvastrādi / aśucimrakṣitatvāt / yadi spraṣṭuṃ na vāñchasi / yataḥ kāyāttadamedhyaṃ nirgataṃ niryātam, taṃ kāyaṃ kathamicchasi spraṣṭum? athāpi syāt- nāyamupālambho mama yuktarūpaḥ, yato na me kaścidabhiniveśo 'medhye ityatrāha- yadi te nāśucau rāgaḥ kasmādāliṅgase param / amedhyakṣetrasaṃbhūtaṃ tadbījaṃ tena vardhitam // bca_8.59 // amedhyakṣetraṃ māturjaṭharam, anekāśucisthānatvāt, tatra saṃbhūtaṃ samutpannaṃ tadbījam, tadeva amedhyaṃ mātāpitṛśukraśoṇitasvabhāvaṃ bījaṃ yasya tattathoktam / tena vardhitamiti tena amedhyena mātṛpītāśitasya vāntakalpasya rasena vardhitaṃ garbhasthitamupabṛṃhitam / bahirnirgatamapi svayamaśitapītaparipākāśucirasena / kasmādāliṅgase paramiti saṃbandhaḥ / paraṃ strīkalevaram / ityupālambho 'styeva bhavataḥ // atha aśucirāgo 'hamiti pakṣasvīkāraḥ, tathāpi upālambhastadavastha evetyāha- amedhyabhavamalpatvānna vāñchasyaśuciṃ kṛmim / bahvamedhyamayaṃ kāyamamedhyajamapīcchasi // bca_8.60 // purīṣādyaśucisaṃbhūtaṃ kṛmiṃ prāṇakajātaṃ na vāñchasi / kāyaṃ punarmātṛgrāmasya bahutarāśucisvabhāvamaśucisaṃbhūtamapi pūrvakrameṇa icchasi // athāpi syāt- kimatrottaraṃ vaktavyam? yato 'hamapi yādṛśaḥ, tādṛśaṃ tasyāḥ śarīram, tena aśucernāśucisaṃparko doṣaḥ, yādṛśo yakṣastādṛśo balirapītyāha- na kevalamamedhyatvamātmīyaṃ na jugupsasi / amedhyabhāṇḍānaparān gūthaghasmara vāñchasi // bca_8.61 // ayamiha mahāmohasya prabhāvaḥ, yadātmagatameva tāvadaśucisvabhāvaṃ na vigarhasi / pratyuta aparānaśucikumbhānabhilaṣasi, iti dhik parāmarśavikalatā / gūthaghasmareti tiraskāravacanena tasyaiva saṃbodhanam // idānīṃ sākṣātkṛtya aśucisvabhāvatāṃ pratipādayannāha- karpūrādiṣu hṛdyeṣu śālyannavyañjaneṣu vā / mukhakṣiptavisṛṣṭeṣu bhūmirapyaśucirmatā // bca_8.62 // evaṃ śucipavitravastunyapi yadekadeśaniṣyandasaṃparkādapavitrasvabhāvatāṃ vrajanti / āsatāṃ tāvattāni vastūni, tatsaṃsargādbhūmirapi śucisvabhāvā aśucitvaṃ yāti // yadi pratyakṣamapyetadamedhyaṃ nādhimucyase / śmaśāne patitān ghorān kāyān paśyāparānapi // bca_8.63 // evaṃ tāvadadhyakṣasiddho 'yaṃ vyavahāraḥ, tathāpi yadi nādhimucyase, na saṃpratyeṣi / dṛṣṭvāpi na śraddadhāsi ityarthaḥ / tadā śmaśāne pūtinivāse kāyān paśya / kiṃbhūtān? ghorāniti / vikhāditakavinīlakavipūyakādisvabhāvatayā bībhatsān bhayaṃkarān vā aparāniti ato 'dhikān // kiṃ ca / prakṛtyā vikṛta evāyaṃ kāyo nābhiratisthānaṃ yujyate ityupadarśayannāha- carmaṇyutpāṭite yasmādbhayamutpadyate mahat / kathaṃ jñātvāpi tatraiva punarutpadyate ratiḥ // bca_8.64 // utpāṭite viyojite / yasmāditi kāyāt / trāso jāyate mahān- kimetaditi / evaṃ tatsvabhāvaṃ viditvāpi kathaṃ tasminneva sthāne bhayasthānatvena ekadā pratipanne punaranyadā jāyate ratirabhiṣvaṅgaḥ // syādetat- yadi nāma aśucisvabhāvatā kāyasya adhyakṣasiddhā, tathāpi candanādisurabhivastūpalipto 'sau kamanīyo bhavati ityatrāha- kāye nyasto 'pyasau gandhaścandanādeva nānyataḥ / anyadīyena gandhena kasmādanyatra rajyase // bca_8.65 // śarīre niveśito 'pyasau gandhaḥ candanādiprasūtaḥ, yadvaśātkāye kamanīyabuddhirupajāyate / candanādeva kevalāt / nānyataḥ iti kāyāt / ataḥ kasmāt parakīyena gandhena candanasamudbhūtena anyatra yasyāsau gandho na bhavati, atra abhiratiḥ kriyate? api ca / candanādisaṃskāro 'pi kevalātmopaghātāya vartate, na hitāyeti pratipādayannāha- yadi svabhāvadaurgandhyādrāgo nātra śivaṃ nanu / kimanartharucirlokastaṃ gandhenānulimpati // bca_8.66 // svabhāvadaurgandhyāt sahajātpūtigandhavahatvāt / atreti kāye / yadi rāgo notpadyate, tadā śivaṃ nanu kalyāṇameva syāt / evaṃ guṇasaṃbhave 'pi kiṃ kāraṇamanarthapriyo lokaḥ taṃ kāyaṃ gandhenānulimpati? sarvathā na yuktametadityarthaḥ // na cāsya saṃskārasahasratve 'pi svabhāvānyathātvamastītyāha- kāyasyātra kimāyātaṃ sugandhi yadi candanam / kāyasya svabhāvadurgandhasya kimāyātam, kiṃ bhūtam? na kiṃcit / sugandhi yadi candanam / śobhano gandho 'syeti bahuvrīhisamāsāntādin / tathāpi tasya na svabhāvapracyutirastīti bhāvaḥ / atha tadvaśāt tasmin kamanīyatāmupādāya abhiratirutpadyate ityatrāha- anyadīyena gandhena kasmādanyatra rajyate // bca_8.67 // evaṃ ca na vicakṣaṇatā syādityarthaḥ // keśādisaṃskāradvāreṇāpi anarthaheturevāyaṃ kāya iti ślokadvayenopadarśayannāha- yadi keśanakhairdīrghairdantaiḥ samalapāṇḍuraiḥ / malapaṅkadharo nagraḥ kāyaḥ prakṛtibhīṣaṇaḥ // bca_8.68 // sa kiṃ saṃskriyate yatnādātmaghātāya śastravat / ātmavyāmohanodyuktairunmattairākulā mahī // bca_8.69 // dīrghaiḥ sahajāvasthitaiḥ / acchinnairityarthaḥ / dantairdaśanaiḥ samalapāṇḍuraiḥ dantadhāvanakramukādibhirasaṃskṛtaiḥ / malapaṅkadharaḥ mala eva paṅkaḥ kardamaḥ, taṃ dhārayatīti tathā, snānābhyañjanādivirahāt / nagna iti vastraviviktatvāt yathājāta ivāvasthitaḥ / tathābhūtaḥ san / yadi kāyaḥ prakṛtyā bhīṣaṇaḥ pretānāmiva svabhāvena bhayaṃkaraḥ / sa evaṃbhūtaḥ kimiti saṃskriyate? yatnāditi keśanakhādiracanāviśeṣaiḥ, dantadhāvanatāmbūlādibhiḥ, snānābhyañjanānulepanādibhiḥ, vastrādibhirvā / kimiva? ātmaghātāya śastravat / ātmano vadhārthaṃ khaṅgādiryathā saṃskriyate tadvat / ityeṣāṃ mohavaśīkṛtaṃ viceṣṭitaṃ paridevayannāha- ātmetyādi / ātmanaiva saṃcintya ātmano vyāmohamutpādayituṃ yatnavadbhiḥ unmattairasvasthacittaiḥ / evaṃ ca viparītakarmānuṣṭhānānnaite varākāḥ sacetasa iti khedaṃ karoti śāsrakāraḥ / na cātra kaścidātmajño dṛśyata iti unmattairākulā samākīrṇā mahī pṛthivīti // prāsaṅgikaṃ parisamāpya prakṛtamanubandhannāha- kaṅkālān katicidṛṣṭvā śmaśāne kila te ghṛṇā / grāmaśmaśāne ramase calatkaṅkālasaṃkule // bca_8.70 // śavānāmasthipañjarān katicit pratiniyatān / etaduktaṃ bhavati- carmaṇyutpāṭite [8. 64] ityādikamuktvā yaduktaṃ kathaṃ jñātvāpītyādi, tatra parasyottaram- na śmaśānagatakalevarasādṛśyamasya, yena tasminneva atrāpi ratirna syāt, kiṃ tarhi śmaśāne tasya ghṛṇāsthānatvāt / nātreti atra abhidheyakaṅkālānityādi / grāmaśmaśāne / iti / naivātra kaścidviśeṣo 'sti / tadeva śarīraṃ śmaśāne ghṛṇāsthānagrāme vā abhiratisthānamiti kākvā brūte / naitadvicakṣaṇadhiyāṃ samāyuktamiti bhāvaḥ / calatkaṅkālasaṃkule ityanena etaddarśayati- etāvāṃstu viśeṣaḥ / na ca anena viśeṣeṇāśucisvabhāvatā ghṛṇāheturnivartate, yena pravṛttiriyaṃ syāditi / saṃkula iti samākīrṇe // bhavatu nāma īdṛśamaśucisvabhāvamapi sūkarāṇāmiva abhiratisthānam / tathā ca evaṃ vidhamapi draviṇavikalasya naitat sulabhamityupadarśayannāha- evaṃ cāmedhyamapyetadvinā mūlyaṃ na labhyate / tadarthamarjanāyāso narakādiṣu ca vyathā // bca_8.71 // vinā mūlyaṃ dravyamantareṇa na labhyate na prāpyate / atastadarthinā prathamato dhanameva arjanīyam / tadarjanena āyāsāt kṛṣivāṇijyasevādisamāśrayeṇa pariśramādihaiva duḥkhamupajāyate, adharmeṇa copārjanānnarakādiṣu, iti ubhayaloke 'narthahetureva tadarjanam / nāpi tatsukhaprāptirasti // duḥkhameva tu kevalaṃ tadarjaneneti pratipādayannāha- śiśornārjanasāmarthyaṃ kenāsau yauvane sukhī / yātyarjanena tāruṇyaṃ vṛddhaḥ kāmaiḥ karoti kim // bca_8.72 // bālāvasthāvasthitasya na dhanopārjanaśaktirasti, bālatvādeva / kena dhanena prakāreṇa vā asau bālo yauvane yuvāvasthāyāṃ sukhī syāt? dhanavikalatvānna kvacidityarthaḥ / yadapi kasyacit pitṛpitāmahopārjitadhanena yauvane sukhitvaṃ dṛśyate, tadapi pratiniyatasyaiva na sarvasya / na cāpi pūrvoktaduḥkhadvayādvimucyate 'sau / ato dhanārjanamupādeyamādau sukhasādhanopāyatvāt / tadarjayata eva galitavayaso na kaścidupayogo viṣayairiti // athāpi syāt- tadarjayatāpi kāmasukhamanubhūyata eva, ityatrāha- keciddināntavyāpāraiḥ pariśrāntāḥ kukāminaḥ / gṛhamāgatya sāyāhne śerate sma mṛtā iva // bca_8.73 // ye kecit kutsitakāmākṣiptacetasaḥ kāṣṭhatṛṇapatrādyāharaṇabhṛtikarmakriyālakṣaṇairdinaparyantavyāpāraiḥ parikhinnakāyamanaso nirutsukāḥ, astaṃ gate savitari svagṛhamāgatya gāḍhamiddhākrāntatvāt mṛtakalpāḥ śerate sma svapanti / prabhāte punarutthāya tatraiva nīcakarmaṇi yujyante / smaśabdo 'tra vākyālaṃkāre atītārthāviṣayatvāt / evamāyuḥsaṃskārān kecit kukāminaḥ kṣapayanti, na ca kāmasukhāsvādamupalabhante / parasevakānadhikṛtyāha- daṇḍayātrābhirapare pravāsakleśaduḥkhitāḥ / vatsararaipi nekṣante putradārāṃstadarthinaḥ // bca_8.74 // apare pūrvakāmikebhyo 'nye kukāminaḥ sevakā ityarthaḥ / te daṇḍayātrādibhiḥ, daṇḍaḥ paracakravijayāya yātrā prayāṇam, pararāṣṭradravyagrahaṇāya vā yātrā, tadādiryeṣāṃ deśāntarapreṣaṇādīnām, taiḥ pravāso deśāntaragamanam, tena kleśaḥ pariśramaḥ, tena duḥkhitāḥ pīḍitāḥ / sarvadā tathābhūtāḥ / vatsarairapi anekavarṣātyaye 'pi putrān dārāṃśca nekṣante na paśyanti / tadarthina iti taiḥ putradārādibhirarthinaḥ tadabhilāṣukāḥ / tadarthameva parasevādisvīkārādityarthaḥ // aho bata amīṣāṃ niṣphalamanuṣṭhānamiti śocayannāha- yadarthameva vikrīta ātmā kāmavimohitaiḥ / tanna prāptaṃ mudhaivāyurnītaṃ tu parakarmaṇā // bca_8.75 // yadarthaṃ sukhapratilambhanimittaṃ vikrītaḥ paradāsīkṛtaḥ ātmā kāmaviḍambitaiḥ tanna prāptam, taditi sukhaṃ na prāptaṃ na pratilabdham / āyuḥsaṃskārā eva hi kevalamanarthakaṃ parakarmānuṣṭhānena kṣayamupanītāḥ / na sādhukarmaṇi kvacidapi yojitā iti bhāvaḥ // sukhalipsayā pravṛttānāṃ pratyuta duḥkhamevāpatitameṣāmityupadarśayannāha- vikrītasvātmabhāvānāṃ sadā preṣaṇakāriṇām / prasūyante striyo 'nyeṣāmaṭavīviṭapādiṣu // bca_8.76 // sukhabubhukṣayā vikrītaḥ parāyattīkṛtaḥ svātmabhāva svakāyo yaiste tathā, teṣām / anyeṣāṃ sevakānāmityarthaḥ / ata eva sadā preṣaṇakaraṇaśīlānām / anyeṣāmapareṣāṃ prabhuprayojanena gacchatām / mārga eva prasūyante striyaḥ / aṭavīviṭapādiṣu / ādiśabdāt parvatanitagbanadīkūlādiṣu kaṣṭasthāneṣu // ayamaparo viparyāsasteṣāmiti pratipādayannāha- raṇaṃ jīvitasaṃdehaṃ viśanti kila jīvitum / mānārthaṃ dāsatāṃ yānti mūḍhāḥ kāmaviḍambitāḥ // bca_8.77 // vikrītasvātmabhāvāḥ saṃgrāmaṃ caturdantasaṃghaṭṭaṃ praviśanti / kiṃbhūtaṃ jīvitasaṃdeham? tatra praviṣṭasya jīvitaṃ syādvā na veti jīvitasya saṃdeho 'sminniti kṛtvā / jīvitumiti jīvanārtham / atra pratilabdhairlābhairjīvikāṃ kalpayiṣyāma iti matvetyarthaḥ / mānārthaṃ dāsatāṃ yānti, balavatā kenacidabhibhūtāḥ svamānoddharaṇārtham / aṅgulīcchedavelāgrahaṇasvīkārāt / mūḍhā mohāndhīkṛtavivekacakṣuṣaḥ / ke te? kāmabiḍambitāḥ kāmāya kāmena vā viḍambitāstiraskṛtāḥ // ihaiva janmani kāmāsaktacetasāṃ yadduḥkhaṃ dṛśyate tatkathayannāha- chidyante kāminaḥ kecidanye śūlasamarpitāḥ / dṛśyante dahyamānāśca hanyamānāśca śaktibhiḥ // bca_8.78 // paradāradhanāpaharaṇādeḥ // śeṣaḥ subodhaḥ // kiṃ ca / ayaṃ sukhasādhanatvena upādīyamāno 'pi ca anarthaparaṃparāprasūtiheturevārthaḥ iti kathayannāha- arjanarakṣaṇanāśaviṣādairarthamanarthamanantamavehi / vyagratayā dhanasaktamatīnāṃ nāvasaro bhavaduḥkhavimukteḥ // bca_8.79 // arjanamanutpannasyotpādanaṃ duḥkham / upārjitasyāpi jalānalādibhyaḥ pañcapratyavāyebhyaḥ paripālanaṃ kaṣṭataram / tathā rakṣitasyāpi kathaṃcit taskarādibhirnāśādviṣādo daurmanasyaṃ paritāpaheturanarthaḥ / tadevamanarthaparaṃparānidānatvāt kāraṇe kāryopacārādartha evānartha uktaḥ / ityevamarjanādibhiḥ sarvadā vyākulatvāt dhanāsaktacetasāṃ kṣaṇamapi samādhānānavakāśatvāt nāvasaraḥ saṃsārāśṛ[śri?]tajātyādiduḥkhanirmokṣāya sadā tadgatamanasikāraireva āyuḥrāṇāṃ kṣapaṇāt // sarvametadupasaṃhṛtya kāmāsaṅgaparityāgāya saṃvegakathayā protsāhayati evamityādinā- evamādīnavo bhūyānalpāsvādastu kāminām / śakaṭaṃ vahato yadvatpaśorghāsalavagrahaḥ // bca_8.80 // evamityuktaprakāraparāmarśe / ādīnavo 'narthaḥ / bhūyānanekaprakāraḥ / na cātra sukhotpādavārtāpyasti / yadapi viparyāsāt kathaṃcit sukhamiti pratibhāsate, tadapi na kiṃcit / gurutarabhārākramaṇapariklāntavapuṣaḥ paśoriva ghāsalavagrāsagrahaṇam // tasyāsvādalavasyārthe yaḥ paśorapyadurlabhaḥ / hatā daivahateneyaṃ kṣaṇasaṃpatsudurlabhā // bca_8.81 // tasyaivaṃbhūtasya atitucchasya sukhāsvādaleśasya paśorapi sādhāraṇāsyārthe tasya nimittam / iyaṃ kṣaṇasaṃpat aṣṭākṣaṇavinirmuktā hatā vināśitā / vṛthā kṛtetyarthaḥ / kiṃviśiṣṭā sudurlabhā vyākhyātā / kena daivahatena / daivaṃ purātanaṃ karma, tena hatā / hitāhitaparijñāne viparyastamatiḥ kṛtaḥ / vimohita ityarthaḥ / vastutastu tiraskāravacanametat / bhāgavihīna evamucyate // avaśyaṃ ganturityādinā ślokadvayena viparyāsarūpatāmeva pratipādayati- avaśyaṃ ganturalpasya narakādiprapātinaḥ / kāyasyārthe kṛto yo 'yaṃ sarvakālaṃ pariśramaḥ // bca_8.82 // avaśyaṃ ganturiti anityatayā asthirasvabhāvasya / alpasya lokottarakāyamapekṣya atidūraṃ niṣkṛṣṭasya / narakādiprapātina iti aparimitaduḥkhabhāginaḥ / svasukhotpādane 'pyasamarthasyetyarthaḥ / kāyasya ātmaśarīrasyārthe sukhotpādanāya yo 'yaṃ narakādiduḥkhamavigaṇayya kṛtaḥ sarvakālaṃ saṃsārasya pūrvasyāṃ koṭau pariśramaḥ prayāsaḥ // tataḥ koṭiśatenāpi śramabhāgena buddhatā / tatastasmāt pariśramāt koṭiśatenāpi pariśramabhāgena aṃśena buddhatvaṃ syāt, tadapekṣayā atyalpīyasā āyāsabalena buddhatvaṃ syāt / tathāpi tadarthaṃ mandabuddhayo notsahanta ityarthaḥ / atha bodhicaryāyāmapi carataḥ anekaduṣkaraśatasamārambhādatiśayabadduḥkhasahasramutpadyata evetyāha- caryāduḥkhānmahadduḥkhaṃ sā ca bodhirna kāminām // bca_8.83 // caryāduḥkhamapekṣya idameva mahadduḥkhaṃ yatkāmārthe caratāṃ saṃsāre teṣāmavīcyādinarakapatanāt, pāratantryeṇa dīrghakālamanubhavanācca / na tu bodhisattvānāṃ pratiniyatakālaṃ svecchayā tadanubhavatām / tadevaṃ duḥkhamanubhavatāmapi kāmārthe kāmināṃ sā ca bodhirna bhavati, yā bodhisattvānāṃ parārthe duḥkhamanubhavatāmityarthaḥ // punarviśeṣeṇa kāmanidānaduḥkhaṃ pratipādayannāha- na śastraṃ na viṣaṃ nāgnirna prapāto na vairiṇaḥ / kāmānāmupamāṃ yānti narakādivyathāsmṛteḥ // bca_8.84 // amī śastrādayo duḥkhajanakatvena prasiddhā na sādṛśyaṃ bhajante prati kāmānām / kasmāt? narakādidurgatiduḥkhasya āgamāt pratipannasya smaraṇāt smaraṇenāmukhīkaraṇāt / śastrādayo hi niyatakālaṃ maraṇamātraduḥkhadāyakāḥ, kāmāstu dīrghakālikatīvranarakādiduḥkhahetava iti kīdṛśī tairupamā bhavet? tadevaṃ kāyavivekānantaraṃ cittavivekaṃ pratipādya prakṛte yojayitumāha- evamudvijya kāmebhyo viveke janayedratim / kāmebhyo bhayahetubhyaḥ / evamuktakrameṇa udvijya saṃtrāsaṃ kṛtvā pūrvoktaviveke ratimabhiratimutpādayet / kutra sthitvā tatrāha- kalahāyāsaśūnyāsu śāntāsu vanabhūmiṣu // bca_8.85 // pratidvandvināmabhāvāt kalahāyāsaśūnyāstāḥ, vyālamṛgasarīsṛpataskarādivirahācca ramyāḥ // tatrānuśaṃsāmāha- dhanyaiḥ śaśāṅkakaracandanaśītaleṣu ramyeṣu harmyavipuleṣu śilātaleṣu / niḥśabdasaumyavanamārutavījyamānaiḥ caṃkramyate parahitāya vicintyate ca // bca_8.86 // dhanyaiḥ sukṛtibhiḥ / śaśāṅkasya candramasaḥ karā raśmaya eva śuklatāśaityasādharmyāccandanānīva, taiḥ śītalāni yāni ślātalāni teṣu caṃkramyata iti saṃbandhaḥ / kiṃviśiṣṭeṣu? prakṛtyaiva śucipavitreṣu karkaśādidoṣarahiteṣu ca / harmyavipuleṣu dhavalagṛhavadvistīrṇeṣu / kīdṛśaiḥ sadbhiścaṃkramyate? niḥśabdaiḥ pratikūlaśabdavirahitaiḥ / saumyairanutkaṭaiḥ / sukhasaṃsparśairityarthaḥ / vanamārutaiḥ vanapavanaiḥ / vījyamānāḥ taiścaṃkramyata iti parāvṛttyā punaḥ punarmandaṃ bhramyate / na kevalaṃ caṃkramyate, kiṃ tu parahitāya sattvānāṃ sukhotpādanāya vicintyate / sarvametadayatnasiddhaṃ yoginām, kāmināṃ tu prayatnasādhyam / tadanena aiśvaryasukhādviśiṣyate vivekasukhamityupadarśitaṃ bhavati // idamaparamasādhāraṇaṃ sukhaṃ vivekavihāriṇa ityupadarśayannāha- vihṛtya yatra kvacidiṣṭakālaṃ śūnyālaye vṛkṣatale guhāsu / parigraharakṣaṇakhedamuktaḥ caratyapekṣāvirato yatheṣṭam // bca_8.87 // subodham // svacchandacārītyādinā kathitamevārthaṃ vyaktīkaroti- svacchandacāryanilayaḥ pratibaddho na kasyacit / yatsaṃtoṣasukhaṃ bhuṅkte tadindrasyāpi durlabham // bca_8.88 // svasyātmanaḥ chando 'bhilāṣaḥ, tena carituṃ śīlamasyeti / svecchācārītyarthaḥ // iti vivekaguṇānabhidhāya prakṛtamabhidhitsurāha- evamādibhirākārairvivekaguṇabhāvanāt / upaśāntavitarkaḥ san bodhicittaṃ tu bhāvayet // bca_8.89 // evamiti pūrvoktaiḥ / ādiśabdādanyairapi evaṃvidhairākāraiḥ / vivekasya kāyikacaitasikasya guṇānāṃ bhāvanāt, iti hi sarvasukhasaṃpattiheturviveka iti cetasi punaḥ punarāmukhīkaraṇāddhetoḥ upaśānto vitarkaḥ asanmanasikāro yasya saḥ / tathābhūtaḥ san bodhicittaṃ tu bhāvayet / evaṃ pariśuddhe cetasi bhāvyamānaṃ bodhicittaṃ prakarṣapadamadhirohatīti viśeṣaṃ tuśabdena darśayati // tatra yāvadekatvaṃ pareṣu nātmanā kriyate, na tāvat parahitasukhāya samyak cittaṃ calati, ātmagrāhasya ātmanyeva viśeṣeṇa pravṛtteḥ / ato 'sya nivṛttaye- parātmasamatāmādau bhāvayedevamādarāt / ādau prathamataḥ / paścāt parātmaparivartanamiti bhāvaḥ / evamiti vakṣyamāṇanītyā / ādarāditi mahatābhiniveśena / tasyā evākāraṃ darśayati- samaduḥkhasukhāḥ sarve pālanīyā mayātmavat // bca_8.90 // matto nāmīṣāṃ kaścidviśeṣo 'sti / ato yathā mama duḥkhaṃ bādhakaṃ tathā eṣāmapi / yathā mama sukhamanugrāhakaṃ tathā eṣāmapi / iti tulyaduḥkhasukhāḥ sarve prāṇino bhavanti / tasmāt pālanīyā mayātmavat / yathā ātmā duḥkhādduḥkhahetorvā samudbhiyate, tathā anyepi sattvāḥ samuddharaṇīyāḥ / yathā ātmā sarvathā sukhīkartumiṣyate, tathā anye 'pīti paripālanīyā ātmavat // nanu kathamātmanā anekaprakāragatibhedabhinnānāṃ sattvānāmekatvaṃ setsyati, abhinnasukhaduḥkhasvabhāvatvaṃ ca katham? ityatrāha- hastādibhedena bahuprakāraḥ kāyo yathaikaḥ paripālanīyaḥ / tathā jagadbhinnamabhinnaduḥkhasukhātmakaṃ sarvamidaṃ tathaiva // bca_8.91 // karacaraṇaśiraḥprabhṛtibhedādanekaprakāraḥ kāyo yathikatvenādhyavasitaḥ paripālanīyo bhavati duḥkhanivartanāt sukhopadhānācca, jagatsattvalokaḥ abhinnamekatvenādhyavasitamātmanaḥ paripālanīyaṃ bhavati / abhinnaduḥkhasukhātmakaṃ ca / luptacakāro nirdeśaḥ / tathaiva hastādibhedavadeva sarvamidamiti bahuprakāragatibhedabhinnamapi / ayamabhiprāyaḥ- yathā abhyāsādekatvādhyavasāyo 'smin kāye ekatvamantareṇāpi, tathā anekaprakāre jagatyapīti na kaścidviśeṣaḥ // syādetat- yadi bhavatā saha jagadekasvabhāvam, tadā kathamiva bhavato duḥkhamanyasaṃtāneṣu na bādhakaṃ syāt? evaṃ viparyaye 'pi yojyamityāśaṅkayāha- yadyapyanyeṣu deheṣu madduḥkhaṃ na prabādhate / tathāpi tadduḥkhameva mamātmasnehaduḥsaham // bca_8.92 // anyeṣu apareṣu śarīreṣu mama duḥkhaṃ yadi nāma prabādhakaṃ na bhavati, tathāpi tadduḥkhameva mama / kutaḥ? ātmani snehena duḥsahaṃ soḍhumaśakyam / hetupadametat / aṃśena pravṛttāvapi duḥkhasvabhāvatāṃ na muñcatītyarthaḥ / evaṃ viparyayo 'pi vyākhyeyaḥ // tathā yadyapyasaṃvedyamanyadduḥkhaṃ mayātmanā / tathāpi tasya tadduḥkhamātmasnehena duḥsaham // bca_8.93 // ataḥ svaparaviśeṣamapāsya duḥkhasvabhāvataiva nivartanahetuḥ / ata āha- mayānyaduḥkhaṃ hantavyaṃ duḥkhatvādātmaduḥkhavat / yadyadduḥkhaṃ tattanmayā hantavyam, yathātmaduḥkham / duḥkhaṃ cedamanyasattvaduḥkhamiti svabhāvahetuprayogaḥ / duḥkhasvabhāvatāmātrabhāvinī hantavyatā / na ca asiddhatā hetoḥ, aviśeṣeṇa duḥkhasvabhāvatāyāḥ prasādhitatvāt / na cāpyanaikāntikatā, ātmaduḥkhasyāpi hantavyatā na syādaviśeṣāditi viparyayabādhakam / viruddhatāpyata eva na syāt / tathāyamaparaḥ prayogaḥ- anugrāhyā mayānye 'pi sattvatvādātmasattvavat // bca_8.94 // ye sattvāste sarve mayā anugrāhyāḥ, yathā ātmasattvaḥ / sattvāśca anye 'pi prāṇinaḥ iti svabhāvahetureva / sattvātmakatāmātrabhāvini anugrāhyasvabhāvatā atra / ayamapi nāsiddhaḥ, sattvātmakatāyāḥ pakṣe prasiddhatvāt / ātmano 'nugrāhyatābhāvaprasaṅgena anaikāntiko 'pi na syāt / pūrvavanna viruddhaḥ // nanu asti viśeṣo 'nyasmādātmani sukhābhiniveśo nāma / tathā tato 'yamanaikāntiko heturiti / atrāha- yadā mama pareṣāṃ ca tulyameva sukhaṃ priyam / tadātmanaḥ ko viśeṣo yenātraiva sukhodyama // bca_8.95 // tulyameva samameva sukhaṃ priyamiṣṭam / tadātmanaḥ parasmāt ko viśeṣaḥ? naiva kaścit yena tatraiva ātmanyeva sukhotpādanāya tātparyaṃ na parasminnityarthaḥ // prathame hetāvanaikāntikatāṃ pariharannāha- yadā mama pareṣāṃ ca bhayaṃ duḥkhaṃ ca na priyam / tadātmanaḥ ko viśeṣo yattaṃ rakṣāmi netaram // bca_8.96 // bhayamiti duḥkhahetuḥ / netaramiti nānyam // syādetat- yadi nāma duḥkhātmakatā na viśiṣyate, tathāpi yasya duḥkhena bādhā syāt, sa eva rakṣitumucito nānya ityāha- tadduḥkhena na me bādhetyato yadi na rakṣyate / nāgāmikāyaduḥkhānme bādhā tatkena rakṣyate // bca_8.97 // tasya parasya duḥkhena mama bādhā pīḍā nāstītyato 'smāt kāraṇād yadi na rakṣyate 'nyaḥ, tadā aparamidaṃ vyāhataṃ syāt / yato nāgāminaḥ kāyasya paralokabhāvino narakādijātasya duḥkhātmakasya [duḥkhānme] tasyopāttasya kāyasya kācidbādhā saṃbhavati, tasya anyatvāt / iti lokoktau, tasmādarthe vā / yata evam, tasmāt kenābhiprāyeṇa asau rakṣyate? kāya iti prakṛtatvāt pāpānnivartanāt kuśale pravartanācca // athāpi syāt- ahameka eva sarvadā, tenātra bhinnatvaṃ nāsti śarīrayoḥ / nāyaṃ doṣa ityatrāha- ahameva tadāpīti mithyeyaṃ parikalpanā / ātmano nirākariṣyamāṇatvāt nirastatvācca leśataḥ tatko 'yamahaṃpratyayasya viṣayo bhaviṣyati? tasmādahaṃpratyayaviṣayasya kasyacidekasyābhāvānmithyeyaṃ parikalpanā adhyavasāyaḥ / (bcp 158) ahameva tadāpīti / bhavāntare 'pi / māyopamapañcopādānaskandhamātrālambanatvādasya / itīdamapi adhyavasāyavaśāducyate, na tu punarasya vastutaḥ kiṃcidālambanamasti, vikalpātmakatvāt // kutaḥ punariyaṃ mithyākalpanetyāha- anya eva mṛto yasmādanya eva prajāyate // bca_8.98 // yadā nātmādiḥ kaścidekaḥ paralokagāmī saṃbhavati, skandhamātrameva kevalam, tadā na khalu yadeva skandhapañcakamiha vinaśyati, tadeva punarapyutpadyate paraloke, api tu apūrvameva pūrvanivṛttau tatra idaṃpratyayatāviśiṣṭaṃ kleśakarmābhisaṃskṛtamantarābhavasaṃtatyā samutpadyate / tasmādanādisaṃsārapravṛttavitathavikalpābhyāsavāsanāvaśādahaṃpratyayo vitatha eva upajāyate // kiṃ ca / idamaparaṃ tatra bādhakamityāha- yadi tasyaiva yadduḥkhaṃ rakṣyaṃ tasyaiva tanmatam / pādaduḥkhaṃ na hastasya kasmāttattena rakṣyate // bca_8.99 // āstāṃ tāvad yadāgāmikāyaduḥkharakṣārthaṃ na yatitavyam / iha ekasminnapi kāye pratyaṅgabhedādbhinnaṃ duḥkham / tato yadā anyadduḥkhamanyasya rakṣituṃ na yujyate, tadā kathaṃ pādādau prahāraṃ patantaṃ dṛṣṭvā hastaṃ prasārya rakṣyate? anyatvāviśeṣānna yuktametadityarthaḥ // atha- ayuktamapi cedetadahaṃkārātpravartate tadayuktaṃ nivartyaṃ tatsvamanyacca yathābalam // bca_8.100 // ahaṃkāro 'smin kāye ahamityātmagrahādātmano 'bhāve 'pi / pravartate jāyate pādādau rakṣaṇamanasikāraḥ / naitat sādhu / yato yadayuktaṃ yuktyā saṃgataṃ na bhavati, tannivartyamapasāryaṃ svakīyaṃ parakīyaṃ ca yathābalaṃ yathāsāmarthyam / śaktivaikalyādeva tadupekṣitumucitamiti bhāvaḥ // syādetat- yadi nāma ātmādirnāsti, tathāpi saṃtāno nāma ekaḥ saṃbhavati, tathā bahūnāṃ karacaraṇādīnāṃ samudāyaḥ śarīramekam / tadetaddvayaṃ yathāsaṃbhavamihaloke paraloke ca ātmaduḥkhāpaharaṇāderniyāmakaṃ bhaviṣyati / tato 'yamaviśeṣādityasiddho hetuḥ, pūrvaśca anaikāntika ityāśaṅkayāha- saṃtānaḥ samudāyaśca paṅktisenādivanmṛṣā / yasya duḥkhaṃ sa nāstyasmātkasya tatsvaṃ bhaviṣyati // bca_8.101 // saṃtāno nāma na kaścidekaḥ paramārthasan saṃbhavati / kiṃ tarhi kāryakāraṇabhāvapravṛttakṣaṇaparaṃparāpravāharūpa evāyam, tato vyatiriktasyānupalambhāt / tasmādeteṣāmeva kṣaṇānāmekapadena pratipādanāya saṃketo kṛto buddhairvyavahārārthaṃ saṃtāna iti / iti prajñaptisanneva ayam / tena atrābhiniveśo na kāryaḥ / anyathā ātmanā kimaparāddhaṃ yenāsau na svīkriyate / evaṃ samudāyo 'pi na samudāyibhyo vastusan eko vidyate, tasya tebhyaḥ pṛthaganupalabdheḥ? (bcp 159) tattvānyatvavikalpastu asya avayavivicāreṇaiva gata iti neha pratāyate / tataśca ayamapi saṃvṛtisanneva pūrvavat / anayoryathāsaṃkhyamudāharaṇamāha paṅktisenādivaditi / paṅkivat saṃtānaḥ, senādivat samudāyaḥ / ādiśabdānmālāvanādayo gṛhyante / yathā anekeṣāṃ pipīlikādīnāṃ pūrvāparabhāvena vyavasthitānāṃ svarūpamantareṇa paṅktirnāsti straksūtravadekāḥ, yathā ca hastyaśvapadātiprabhṛtibhyo militebhyo vyatiriktā nānyā senā kācidekā tatrāsti, tathā samudāyo 'pi / etacca anyatra [9.73] vistareṇa vicāritamiti neha vicāryate / tasmādvastusadālambanābhāvānmṛṣāyaṃ pratyayaḥ / artho vā, vicārāsahatvāt / evamātmādeḥ svāminaḥ kasyacidabhāvād yasya saṃbandhi duḥkhaṃ sa nāsti / ataḥ kasya tadduḥkhaṃ svātmīyaṃ bhaviṣyati? naiva kasyacidityarthaḥ / nanu yadi ātmādirnāsti, tadā kathamayaṃ dṛṣṭānto bhaviṣyati ātmavaditi ātmasattvavaditi ca? satyametat / kiṃ tu nedaṃ vyasanitayā sādhanamabhidhīyate, kiṃ tarhi parasya ātmagrahābhiniveśanivāraṇāya / tadyadi parasya nivṛtta eva ātmagrahābhiniveśaḥ, tadā na kiṃcit prayojanamanumānaprayogasya / atha na nivṛttaḥ, tadā tadabhiprāyeṇaiva svaparavibhāgaṃ kṛtvā tatpratyāyanārthaṃ sādhanaṃ dṛṣṭāntaścocyate, iti na dṛṣṭāntasyāsiddhirvyavahārapravartanāya / kiṃ ca / idamupāttapañcaskandhamātramabhisaṃdhāya dṛṣṭānte dīyamāne na kācit kṣatiḥ, atraiva ātmaśabdasya pravṛtteriti // idānīṃ prakṛtamupasaṃharannāha- asvāmikāni duḥkhāni sarvāṇyevāviśeṣataḥ / duḥkhatvādeva vāryāṇi niyamastatra kiṃkṛtaḥ // bca_8.102 // na vidyante svāmino yeṣāmuktakrameṇeti vigrahaḥ / amamāni na kasyacitpratibaddhāni ityarthaḥ / kutaḥ? kiṃ kānicideva? na / sarvāṇyevāviśeṣataḥ / na kvacit kasyacit svāmitvamasti, viśeṣābhāvāt / duḥkhatvādeva svaparāvibhāgaṃ kṛtvā vāryāṇi niṣedhyāni bhavanti / nānyannimittamasti tatra ātmīyatvādi / tenāyaṃ niyamaḥ kiṃkṛtaḥ, kena viśeṣeṇa kṛtaḥ? yena svakīyāni ca vāryāṇi na parakīyānīti / evaṃ duḥkhatvāditi heturanaikāntiko na bhavatīti samarthitam // nanu yadi duḥkhī nāma na kaścit saṃsāre saṃbhavati, tarhi duḥkhamanivāryameva syāt, kṛpāpātrasya duḥkhinaḥ kasyacidabhāvādityāśaṅkamāna āha- duḥkhaṃ kasmānnivāryaṃ cetsarveṣāmavivādataḥ / vāryaṃ cetsarvamapyevaṃ na cedātmāpi sattvavat // bca_8.103 // na vāryameva nirātmakatvādeva yadi manyase, tadā na yuktametat / kutaḥ? sarveṣāmavivādādavipratipatteḥ / cārvākasyāpi svaduḥkhaparihāreṇaiveha pravṛtteḥ / na ca teṣāmātmano (bcp 160) 'bhyupagamādadoṣaḥ, tatsvabhāvasyānupalabdheḥ / na ca abhyupagamamātreṇa tasya sattā prasidhyati tatsādhakapramāṇābhāvāt, bādhakasya ca anekaprakārasyābhidhānāt / evaṃ sati yadi vāryaṃ duḥkham, tadā sarvaṃ vāryam, na cetsarvaṃ vāryam, tadātmāpi / upāttapañcaskandhasvabhāvamapi duḥkhaṃ na vāryam, sarva(ttva?)vadaviśeṣādityupasaṃhāraḥ // syādetat- karuṇāparatantratayā paraduḥkhaduḥkhinaḥ sarvaduḥkhāpaharaṇāya yatnaḥ / tadvaraṃ bahuduḥkhanidānaṃ saiva prathamato notpādayituṃ yujyata iti paravacanāvakāśaṃ śaṅkamāna āha- kṛpayā bahu duḥkhaṃ cetkasmādutpadyate balāt / balāditi prayatnāt / atrottaramāha- jagadduḥkhaṃ nirūpyedaṃ kṛpāduḥkhaṃ kathaṃ bahu // bca_8.104 // jagato duḥkhaṃ narakādikṛtamanekaprakāraṃ samīkṣya idaṃ kṛpākṛtaṃ duḥkhaṃ kathaṃ bahu? nedaṃ bahu kṛpāduḥkhamiti bhāvaḥ // kiṃ ca / aparamidamatrottaramityāha- bahūnāmekaduḥkhena yadi duḥkhaṃ vigacchati / utpādyameva tadduḥkhaṃ sadayena parātmanoḥ // bca_8.105 // ekasya puruṣasya duḥkhena bahūnāṃ sattvānāṃ yadi duḥkhaṃ vigacchati nivartate, tadā utpādyameva janayitavyametattādṛśaṃ duḥkham / sadayena kṛpātmakena parasyātmanaśca // utsūtratāmasya pariharannāha- ataḥ supuṣpacandreṇa jānatāpi nṛpāpadam / ātmaduḥkhaṃ na nihataṃ bahūnāṃ duḥkhināṃ vyayāt // bca_8.106 // yata eva utpādyameva tadduḥkhaṃ kṛpālunā svaparātmanoḥ ata eva supuṣpacandreṇa bodhisattvena / nṛpādāpadaṃ nṛpasya vā rājña āpadam / jānatāpi budhyamānenāpi / ātmaduḥkhaṃ na nihataṃ na nivartitam / upekṣitamiti yāvat / tathā rājño 'pi paralokaduḥkham / kimiti? bahūnāṃ duḥkhināṃ vyayāt / duḥkhasyeti prakṛtaṃ ṣaṣṭhayantatayā saṃbadhyate / yaduktaṃ supuṣpacandrasyetivṛttake [samādhi. 35]- tathā hi- atīte 'dhvani ratnapadmacandraviśuddhābhyudgatarājo nāma tathāgato 'bhūt / sa bhagavān buddhakṛtyaṃ kṛtvā ciratarakālamavasthāya parinirvṛtaḥ / tasmiṃśca parinirvṛte śāsanāntardhānasamaye rājā śūradatto nāma babhūva / tasya ratnāvatī nāma rājadhānī / tasmin kāle dṛṣṭivipannāḥ sattvāḥ / teṣāmanukampārthaṃ bahavo bodhisattvā utpannāḥ pravrajitāḥ / te ca tato rāṣṭrajanapadebhyo nirvāsitāḥ samantabhadraṃ nāma araṇyavanakhaṇḍamupasṛtya viharanti sma sārdhaṃ supuṣpacandreṇa dharmabhāṇakena / atha khalu supuṣpacandrasya bodhisattvasya sattvān karuṇāyamānasya rahogatasya cetasi vitarka udapādi- yannvahaṃ janapadarāṣṭrarājadhānīrgatvā sattvān kumārgaprapannān kalyāṇe vartmani pratiṣṭhāpayāmi / sa tamarthaṃ sabrahmacāribhyo nivedayāmāsa / tairnivāryamāṇo 'pi svayaṃ ca svāpadaṃ pratipadyamānaḥ tasya rājño 'pi tato vanakhaṇḍānnirjagāma / (bcp 161) sa krameṇa dharmaṃ deśayan tasya rājño rājadhānīmanuprāpto bahūn sattvān rājaputrāmātyapurohitaprabhṛtīn prakāraṃ vinīya satpathe vyavasthāpayan tena rājñā dṛṣṭaḥ / sahadarśanena prakuptaḥ sarva ca janakāyaṃ tadāvarjitaṃ pratipadya īrṣyādūṣitahṛdayaḥ / tadvadhārthaṃ svaputrānājñāpayāmāsa / tāṃśca tadvadhavimukhān pratipadya nandikaṃ vadhyaghātakamājñāpayāmāsa / tena tadājñāmanuvartamānena karacaraṇādicchedakrameṇa akṣīṇi ca saṃdaṃśikenoddhṛtya jīvitād vyaparopitaḥ / atha tasya bhikṣo rājamārgagatasya jīvitād vyaparopitasya śarīre anekānyadbhutāni babhūvuḥ / tāni pratipadya sa rājā niścitaṃ bodhisattva evāyaṃ bhikṣuriti paritāpagato bahutaraṃ paridevate sma / iti supuṣpacandrasyetivṛttakaṃ saṃkṣipya kathitam / vistareṇa punaḥ samādhirājasūtre [35] nirdiṣṭamiti tatraiva avadhāryam // na cāpi kṛpāvatāṃ paraduḥkhaduḥkhināṃ mahadapi duḥkhaṃ bādhakamiti pratipādayannāha- evaṃ bhāvitasaṃtānāḥ paraduḥkhasamapriyāḥ / avīcimavagāhante haṃsāḥ padmavanaṃ yathā // bca_8.107 // evaṃ parātmasamatayā bhāvitasaṃtānāḥ anābhogapravṛttacittasaṃtatayaḥ / paraduḥkhena samaṃ tulyaṃ priyaṃ sukhaheturyeṣāṃ te tathā / ātmasukhamapi paraduḥkhena duḥkhameva yeṣāmityarthaḥ / te avīcimavagāhante paravyasanasamuddharaṇāya tadduḥkhaṃ sukhameva manyamānāḥ / idamevāha- haṃsāḥ padmavanaṃ yathā / āvīcikamapi duḥkhaṃ sukhameva parārthe yeṣāṃ te / kena duḥkhahetunā anyena duḥkhino bhaviṣyanti? api ca / sukhamapi teṣāmasādhāraṇamevopajāyate parasukhena, ityupadarśayannāha- mucyamāneṣu sattveṣu ye te prāmodyasāgarāḥ / taireva nanu paryāptaṃ mokṣeṇārasikena kim // bca_8.108 // duḥkhabandhanādvisaṃyujyamāneṣu sattveṣu satsu / ye te iti / teṣāmeva anubhavasiddhatvādidaṃtayā kathayitumaśakyāḥ, ata eva prāmodyasāgarāḥ saṃtuṣṭisamudrāḥ kṛpāvatāṃ saṃtāneṣu prādurbhavanti / taireva prāmodyasāgaraiḥ paryāptaṃ tadanyasukhavaimukhyāt parisamāptam / ******* ataḥ parārthaṃ kṛtvāpi na mado na ca vismayaḥ / na vipākaphalākāṅkṣā parārthaikāntatṛṣṇayā // bca_8.109 // tasmādyathāntaśo 'varṇādātmānaṃ gopayāmyaham / rakṣācittaṃ dayācittaṃ karomyevaṃ pareṣvapi // bca_8.110 // abhyāsādanyadīyeṣu śukraśoṇitabinduṣu / bhavatyahamiti jñānamasatyapi hi vastuni // bca_8.111 // tathā kāyo 'nyadīyo 'pi kimātmeti na gṛhyate / paratvaṃ tu svakāyasya sthitameva na duṣkaram // bca_8.112 // jñātvā sadoṣamātmānaṃ parānapi guṇodadhīn / ātmabhāvaparityāgaṃ parādānaṃ ca bhāvayet // bca_8.113 // kāyasyāvayavatvena yathābhīṣṭāḥ karādayaḥ / jagato 'vayavatvena tathā kasmānna dehinaḥ // bca_8.114 // yathātmabuddhirabhyāsātsvakāye 'sminnirātmake / pareṣvapi tathātmatvaṃ kimabhyāsānna jāyate // bca_8.115 // evaṃ parārthaṃ kṛtvāpi na mado na ca vismayaḥ / ātmānaṃ bhojayitvaiva phalāśā na ca jāyate // bca_8.116 // tasmādyathārtiśokāderātmānaṃ goptumicchasi / rakṣācittaṃ dayācittaṃ jagatyabhyasyatāṃ tathā // bca_8.117 // adhyatiṣṭhadato nāthaḥ svanāmāpyavalokitaḥ / parṣacchāradyabhayamapyapanetuṃ janasya hi // bca_8.118 // duṣkarānna nivarteta yasmādabhyāsaśaktitaḥ / yasyaiva śravaṇātrāsastenaiva na vinā ratiḥ // bca_8.119 // ātmānaṃ cāparāṃścaiva yaḥ śīghraṃ trātumicchati / sa caretparamaṃ guhyaṃ parātmaparivartanam // bca_8.120 // yasminnātmanyatisnehādalpādapi bhayādbhayam / na dviṣetkastamātmānaṃ śatruvadho bhayāvahaḥ // bca_8.121 // yo māndyakṣutpipāsādipratīkāracikīrṣayā / pakṣimatsyamṛgān hanti paripanthaṃ ca tiṣṭhati // bca_8.122 // yo lābhasatkriyāhetoḥ pitarāvapi mārayet / ratnatrayasvamādadyādyenāvīcīndhano bhavet // bca_8.123 // kaḥ paṇḍitastamātmānamicchedrakṣetprapūjayet // na paśyecchatruvaccainaṃ kaścainaṃ pratimānayet // bca_8.124 // yadi dāsyāmi kiṃ bhokṣye ityātmārthe piśācatā / yadi bhokṣye kiṃ dadāmīti parārthe devarājatā // bca_8.125 // ātmārthaṃ pīḍayitvānyaṃ narakādiṣu pacyate / ātmānaṃ pīḍayitvā tu parārthaṃ sarvasaṃpadaḥ // bca_8.126 // durgatirnīcatā maurkhyaṃ yayaivātmonnatīcchayā / tāmevānyatra saṃkrāmya sugatiḥ satkṛtirmatiḥ // bca_8.127 // ātmārthaṃ paramājñapya dāsatvādyanubhūyate / parārthaṃ tvenamājñapya svāmitvādyanubhūyate // bca_8.128 // ye kecidduḥkhitā loke sarve te svasukhecchayā / ye kecitsukhitā loke sarve te 'nyasukhecchayā // bca_8.129 // bahunā vā kimuktena dṛśyatāmidamantaram / svārthārthinaśca bālasya muneścānyārthakāriṇaḥ // bca_8.130 // na nāma sādhyaṃ buddhatvaṃ saṃsāre 'pi kutaḥ sukham / svasukhasyānyaduḥkhena parivartamakurvataḥ // bca_8.131 // āstāṃ tāvatparo loke dṛṣṭo 'pyartho na sidhyati / bhṛtyasyākurvataḥ karma svāmino 'dadato bhṛtim // bca_8.132 // tyaktvānyonyasukhotpādaṃ dṛṣṭādṛṣṭasukhotsavam / anyonyaduḥkhānād ghoraṃ duḥkhaṃ gṛhṇanti mohitāḥ // bca_8.133 // upadravā ye ca bhavanti loke yāvanti duḥkhāni bhayāni caiva / sarvāṇi tānyātmaparigraheṇa tatkiṃ mamānena parigraheṇa // bca_8.134 // ātmānamaparityajya duḥkhaṃ tyaktuṃ na śakyate / yathāgnimaparityajya dāhaṃ tyaktuṃ na śakyate // bca_8.135 // tasmātsvaduḥkhaśāntyarthaṃ paraduḥkhaśamāya ca / dadāmyanyebhya ātmānaṃ parān gṛhṇāmi cātmavat // bca_8.136 // anyasaṃbaddhamasmīti niścayaṃ kuru he manaḥ / sarvasattvārthamutsṛjya nānyaccintyaṃ tvayādhunā // bca_8.137 // na yuktaṃ svārthadṛṣṭyādi tadīyaiścakṣurādibhiḥ / na yuktaṃ syandituṃ svārthamanyadīyaiḥ karādibhiḥ // bca_8.138 // tena sattvaparo bhūtvā kāye 'smin yadyadīkṣase / tattadevāpahatyāsmāt parebhyo hitamācara // bca_8.139 // hīnādiṣvātmatāṃ kṛtvā paratvamapi cātmani / bhāvayerṣyāṃ ca mānaṃ ca nirvikalpena cetasā // bca_8.140 // eṣa satkriyate nāhaṃ lābhī nāhamayaṃ yathā / stūyate 'hamahaṃ nindyo duḥkhito 'hamayaṃ sukhī // bca_8.141 // ahaṃ karomi karmāṇi tiṣṭhatyeṣa tu susthitaḥ / ayaṃ kila mahāṃlloke nīco 'haṃ kila nirguṇaḥ // bca_8.142 // kiṃ nirguṇena kartavyaṃ sarvasyātmā guṇānvitaḥ / santi te yeṣvahaṃ nīcaḥ santi te yeṣvahaṃ varaḥ // bca_8.143 // śīladṛṣṭivipattyādikleśaśaktyā na madvaśāt / cikitsyo 'haṃ yathāśakti pīḍāpyaṅgīkṛtā mayā // bca_8.144 // athāhamacikitsyo 'sya kasmānmāmavamanyase / kiṃ mamaitadguṇaiḥ kṛtyamātmā tu guṇavānayam // bca_8.145 // durgativyālabaktrasthenaivāsya karuṇā jane / aparaṃ guṇamānena paṇḍitān vijigīṣate // bca_8.146 // samamātmānamālokya yataḥ svādhikyavṛddhaye / kalahenāpi saṃsādhyaṃ lābhasatkāramātmanaḥ // bca_8.147 // api sarvatra me loke bhaveyuḥ prakaṭā guṇāḥ / api nāma guṇā ye 'sya na śroṣyantyapi kecana // bca_8.148 // chādyerannapi me doṣāḥ syānme pūjāsya no bhavet / sulabdhā adya me lābhāḥ pūjito 'hamayaṃ na tu // bca_8.149 // paśyāmo muditāstāvaccirādenaṃ khalīkṛtam / hāsyaṃ janasya sarvasya nindyamānamitastataḥ // bca_8.150 // asyāpi hi varākasya spardhā kila mayā saha / kimasya śrutametāvat prajñā rūpaṃ kulaṃ dhanam // bca_8.151 // evamātmaguṇān śrutvā kīrtyamānānitastataḥ / saṃjātapulako hṛṣṭaḥ paribhokṣye sukhotsavam // bca_8.152 // yadyapyasya bhavellābho grāhyo 'smābhirasau balāt / datvāsmai yāpanāmātramasmatkarma karoti cet // bca_8.153 // sukhācca cyāvanīyo 'yaṃ yojyo 'smadvayathayā sadā / anena śataśaḥ sarve saṃsāravyathitā vayam // bca_8.154 // aprameyā gatāḥ kalpāḥ svārthaṃ jijñāsatastava / śrameṇa mahatānena duḥkhameva tvayārjitam // bca_8.155 // madvijñaptyā tathātrāpi pravartasvāvicārataḥ / drakṣyasyetadguṇān paścādbhūtaṃ hi vacanaṃ muneḥ // bca_8.156 // abhaviṣyadidaṃ karma kṛtaṃ pūrvaṃ yadi tvayā / bauddhaṃ saṃpatsukhaṃ muktvā nābhaviṣyadiyaṃ daśā // bca_8.157 // tasmādyathānyadīyeṣu śukraśoṇitabinduṣu / cakartha tvamahaṃkāraṃ tathānyeṣvapi bhāvaya // bca_8.158 // anyadīyaścaro bhūtvā kāye 'smin yadyadīkṣase / tattadevāpahṛtyarthaṃ parebhyo hitamācara // bca_8.159 // ayaṃ susthaḥ paro duḥstho nīcairanyo 'yamuccakaiḥ / paraḥ karotyayaṃ neti kuruṣverṣyāṃ tvamātmani // bca_8.160 // sukhācca cyāvayātmānaṃ paraduḥkhe niyojaya / kadāyaṃ kiṃ karotīti chala(phala)masya nirūpaya // bca_8.161 // anyenāpi kṛtaṃ doṣaṃ pātayāsyaiva mastake / alpamapyasya doṣaṃ ca prakāśaya mahāmuneḥ // bca_8.162 // anyādhikayaśovādairyaśo 'sya malinīkuru / nikṛṣṭadāsavaccainaṃ sattvakāryeṣu vāhaya // bca_8.163 // nāgantukaguṇāṃśena stutyo doṣamayo hyayam / yathā kaścinna jānīyādguṇamasya tathā kuru // bca_8.164 // saṃkṣepādyadyadātmārthe pareṣvapakṛtaṃ tvayā / tattadātmani sattvārthe vyasanaṃ vinipātaya // bca_8.165 // naivotsāho 'sya dātavyo yenāyaṃ mukharo bhavet / sthāpyo navavadhūvṛttau hrīto bhīto 'tha saṃvṛtaḥ // bca_8.166 // evaṃ kuruṣva tiṣṭhaivaṃ na kartavyamidaṃ tvayā / evameva vaśaḥ kāryo nigrāhyastadatikrame // bca_8.167 // athaivamucyamāne 'pi citta nedaṃ kariṣyasi / tvāmeva nigrahīṣyāmi sarvadoṣāstvadāśritāḥ // bca_8.168 // kva yāsyasi mayā dṛṣṭaḥ sarvadarpānnihanmi te / anyo 'sau pūrvakaḥ kālastvayā yatrāsmi nāśitaḥ // bca_8.169 // adyāpyasti mama svārtha ityāśāṃ tyaja sāṃpratam / tvaṃ vikrīto mayānyeṣu bahukhedamacintayan // bca_8.170 // tvāṃ sattveṣu na dāsyāmi yadi nāma pramodataḥ / tvaṃ māṃ narakapāleṣu pradāsyasi na saṃśayaḥ // bca_8.171 // evaṃ cānekadhā datvā tvayāhaṃ vyathitaściram / nihanmi svārthaceṭaṃ tvāṃ tāni vairāṇyanusmaran // bca_8.172 // na kartavyātmani prītiryadyātmaprītirasti te / yadyātmā rakṣitavyo 'yaṃ rakṣitavyo na yujyate // bca_8.173 // yathā yathāsya kāyasya kriyate paripālanam / sukumārataro bhūtvā patatyeva tathā tathā // bca_8.174 // asyaivaṃ patitasyāpi sarvāpīyaṃ vasuṃdharā / nālaṃ pūrayituṃ vāñchāṃ tatko 'syecchāṃ kariṣyati // bca_8.175 // aśakyamicchataḥ kleśa āśābhaṅgaśca jāyate / nirāśo yastu sarvatra tasya saṃpadajīrṇikā // bca_8.176 // tasmānna prasaro deyaḥ kāyasyecchābhivṛddhaye / bhadrakaṃ nāma tadvastu yadiṣṭatvānna gṛhyate // bca_8.177 // bhasmaniṣṭhāvasāneyaṃ niśceṣṭānyena cālyate / aśucipratimā ghorā kasmādatra mamāgrahaḥ // bca_8.178 // kiṃ mamānena yantreṇa jīvinā vā mṛtena vā / loṣṭādeḥ ko viśeṣo 'sya hāhaṃkāraṃ na naśyasi // bca_8.179 // śarīrapakṣapātena vṛthā duḥkhamupārjyate / kimasya kāṣṭhatulyasya dveṣeṇānunayena vā // bca_8.180 // mayā vā pālitasyaivaṃ gṛdhrādyairbhakṣitasya vā / na ca sneho na ca dveṣastatra snehaṃ karomi kim // bca_8.181 // roṣo yasya khalīkārāttoṣo yasya ca pūjayā / sa eva cenna jānāti śramaḥ kasya kṛtena me // bca_8.182 // imaṃ ye kāyamicchanti te 'pi me suhṛdaḥ kila / sarve svakāyamicchanti te 'pi kasmānna me priyāḥ // bca_8.183 // tasmānmayānapekṣeṇa kāyastyakto jagaddhite / ato 'yaṃ bahudoṣo 'pi dhāryate karmabhāṇḍavat // bca_8.184 // tenālaṃ lokacaritaiḥ paṇḍitānanuyāmyaham / apramādakathāṃ smṛtvā styānamiddhaṃ nivārayan // bca_8.185 // tasmādāvaraṇaṃ hantuṃ samādhānaṃ karomyaham / vimārgāccittamākṛṣya svālambananirantaram // bca_8.186 // bodhicaryāvatāre dhyānapāramitā nāma aṣṭamaḥ paricchedaḥ / 9. prajñāpāramitā nāma navamaḥ paricchedaḥ // yā nirlepatayā niruttarapadaṃ sarvaprapañcojjhitā prajñāpāramitādisaṃvṛtipadairākhyāyate 'nāsravā / yāṃ samyakpratipadya nirmaladhiyo yāntyuttamāṃ nirvṛtiṃ tāṃ natvā vidhivat karomi vivṛtiṃ tasyāḥ prasannaiḥ padaiḥ // *1 // yatrācāryo guṇanidhirasau śāntidevaḥ prakāśaṃ vaktuṃ śaktaḥ pravacanamahāmbhodhipāraṃ prayātaḥ / kiṃ tasyārthaṃ hatamatirahaṃ vaktumīśastathāpi prajñābhyāsātsukṛtamasamaṃ yattato 'smi pravṛttaḥ // *2 // na nāma kācidguṇaleśavāsanā materna me 'sti pratibhāguṇo 'rjitaḥ / tathāpi sanmitraniṣevaṇāphalaṃ yadeva me tādṛśi vāk prasarpati // *3 // atha yo nāma kaścid gotraviśeṣāt paryupāsitakalyāṇamitratayā trijagatparyāpannasamastajanaduḥkhaduḥkhī sarvaprāṇabhṛtāṃ niḥśeṣaduḥkhasamuddharaṇāśayaḥ svasukhanirapekṣaḥ tatpraśamopāyabhūtaṃ buddhatvameva manyamānaḥ tatprāptivāñchayā samutpāditabodhicitto mahātmā saugatapadasādhanopāyabhūtasaṃbhāradvayaparipūraṇārthaṃ krameṇa dānādiṣu pravartate / tasya tathā pravartamānasya samyakpratipannaśamathasyāpi dānādayaḥ prajñāvikalatayā jagadarthasaṃpādananidānaṃ buddhatvaṃ nāvahantītyabhisaṃdhāya avaśyaṃ saṃsāraduḥkhanirmokśārthinā prajñotpādanāya yatitavyam / yathoktam- śamathena vipaśyanāsuyuktaḥ [8.4] ityādi / tatra śamathapratipādanaṃ kṛtam / idānīṃ tadanantaraprāptāṃ vipaśyanāṃ prajñāparanāmadheyāṃ pratipādayannāha- imaṃ parikaraṃ sarvaṃ prajñārthaṃ hi munirjagau / tasmādutpādayetprajñāṃ duḥkhanivṛttikāṅkṣayā // bca_9.1 // imamiti samanantaramiha śāstre lakṣaṇataḥ pratipāditaṃ dānādikamidaṃtayā pratyakṣatayā parāmṛśati / parikaramiti parivāraṃ paricchedam / saṃbhāramiti yāvat / sarvamuktaprakāramanyacca / (bcp 168) prajñārtha hi munirjagāviti saṃbandhaḥ / prajñā yathāvasthitapratītyasamutpannavastutattvapravicayalakṣaṇā, saiva arthaḥ prayojanaṃ saṃbodhihetubhāvopanāyakatayā yasya dānādilakṣaṇasya parikarasya sa tathā, tamiti / dānapāramitādiṣu dharmapravicayasvabhāvāyāḥ prajñāyāḥ pradhānatvāt / tathā hi dānaṃ saṃbuddhabodhiprāptaye prathamaṃ kāraṇam, puṇyasaṃbhārāntarbhūtatvāt / tacca śīlālaṃkṛtameva sugatiparaṃparāṃ sukhabhogopakaraṇasaṃpannāmāvahadanuttarajñānapratilambhahetuḥ / kṣāntirapi tadvipakṣabhūtapratighapratipakṣatayā dānaśīlasukṛtamayaṃ saṃbhāramanupālayantī sugatatvādhigataye saṃpravartate / etacca śubhaṃ dānāditritayasaṃbhūtaṃ puṇyasaṃbhārākhyaṃ vīryamantareṇa na bhavatīti tadapi ubhayasaṃbhārakāraṇatayā sarvāvaraṇaprahāṇāya samupajāyate / samāhitacittasya ca yathābhūtaparijñānamutpadyata iti dhyānapāramitāpi anuttarajñānaheturupapadyate / evamete dānādayaḥ satkṛtya saṃbhṛtā api prajñāmantareṇa saugatapadādhigamahetavo na bhavantīti nāpi pāramitāvyapadeśaṃ labhante / prajñākṛtapariśuddhibhājaḥ punaḥ avyāhatodārapravṛttitayā tadanukūlamanuvartamānāḥ taddhetubhāvamadhigacchanti, pāramitānāmadheyaṃ ca labhante / tathā dātṛdeyapratigrāhakāditritayānupalambhayogena prajñāpariśodhitāḥ sādaranirantaradīrghakālamabhyasyamānāḥ prakarṣaparyantamupagacchantaḥ avidyāpravartitasakalavikalpajālamalarahitaṃ kleśajñeyāvaraṇavinirmuktamubhayanairātmyādhigamasvabhāvaṃ sarvasvaparahitasaṃpadādhārabhūtaṃ paramārthatattvātmakaṃ tathāgatadharmakāyamabhinirvartayantīti prajñāpradhānā dānādayo guṇā ucyante // na caitadvaktavyam- yadi prajñā pradhānaṃ dānādīnām, saiva kevalā saṃbodhisādhanamastu, kimaparairdānādibhiriti / tadanyeṣāmupayogasya varṇitatvāt, kevalaṃ netravikalā iva dānādayaḥ prajñānetṛkā eva yathābhimatāṃ saugatīṃ bhūmimabhisarantīti prajñopanāyakā ucyante, na tu prajñaiva kevalā samyaksaṃbodhisādhanam / tasmāddānādiparikaraḥ prajñārthaḥ iti siddham // sarvakalpanāvirahāt samāropāpavādāntadvayamaunāt aśaikṣakāyavāṅmanaḥkarmalakṣaṇamaunatrayayogādvā munirbuddho bhagavān / triduḥkhatāduḥkhitasarvajagatparitrāṇādhyāśayo jagau jagāda / uktavānityarthaḥ / āryaprajñāpāramitādisūtrānteṣu prajñārthamuktavān krameṇa dānādiparikaram / yathoktamāryaśatasāhasrayāṃ prajñāpāramitāyām- tadyathāpi nāma subhūte sūryamaṇḍalaṃ candramaṇḍalaṃ ca caturṣu dvīpeṣu karma karoti, caturaśca dvīpānanugacchati anuparivartate, evameva subhūte prajñāpāramitā pañcasu pāramitāsu karma karoti, pañca pāramitā anugacchati, anuparivartate, prajñāpāramitāvirahitatvāt pañca pāramitāḥ pāramitānāmadheyaṃ na labhante / tadyathāpi nāma subhūte rājā cakravartī virahitaḥ saptabhī ratnai ścakravartināmadheyaṃ na labhate, evameva subhūte pañca pāramitāḥ prajñāpāramitāvirahitatvānna pāramitānāmadheyaṃ labhante / tadyathāpi nāma subhūte yāḥ kāścana kunadyaḥ, sarvāstā yena gaṅgā mahānadī tenānugacchanti / tā gaṅgayā mahānadyā sārdhaṃ mahāsamudramanugacchanti, evameva subhūte pañca pāramitāḥ prajñāpāramitāparigṛhītā yena sarvākārajñatā tenānugacchanti / iti vistaraḥ // punaścoktam- iyaṃ kauśika prajñāpāramitā bodhisattvānāṃ mahāsattvānāṃ dānapāramitāmabhibhavati, śīlapāramitāmabhibhavati, kṣāntipāramitāmabhibhavati, [vīryapāramitāmabhibhavati,] dhyānapāramitāmabhibhavati / tadyathāpi nāma kauśika jātyandhānāṃ śataṃ vā sahasraṃ vā apariṇāyakānāmabhavyaṃ mārgāvataraṇāya, kutaḥ punarnagarānupraveśāya, evameva kauśika acakṣuṣkāḥ pañca pāramitā jātyandhabhūtā bhavanti vinā prajñāpāramitayā apariṇāyakāḥ, vinā prajñāpāramitayā abhavyā bodhimārgāvataraṇāya, kuta eva sarvākārajñatānagarānupraveśāya / yadā punaḥ kauśika pañca pāramitāḥ prajñāpāramitāparigṛhītā bhavanti, tadā etāḥ pañca pāramitāḥ sacakṣuṣkā bhavanti / prajñāpāramitāparigṛhītāścaitāḥ pañca pāramitāḥ pāramitānāmadheyaṃ labhante // iti vistaraḥ // evamanyatrāpi yathāsūtramavagantavyam / uktaṃ ca- sarvapāramitābhistvaṃ nirmalābhiranindite / candralekheva tārābhiranuyātāsi sarvadā // iti // [prajñāpāramitāstava-8] athavā- imamiti samanantaraprakrāntarūpaṃ śamathātmakaṃ prabandham / parikaramiti prajñāsamutthāpakatayā tatkāraṇasaṃdohaṃ pīṭhikābandhaṃ ca / prajñārthamiti prajñaiva pūrvoktā arthaḥ prayojanaṃ sādhyatayā yasya tam / śamathapariśodhitacittasaṃtāne prajñāyāḥ prādurbhāvāt supraśodhitakṣetre sasyaniṣpattivat / yathoktaṃ śikśāsamuccaye- kiṃ punarasya śamathasya māhātmyam? yathābhūtajñānajananaśaktiḥ / yasmāt- samāhito yathābhūtaṃ jānātītyuktavān muniḥ / iti // [śikṣāsamuccayakārikā-9] etadapi dharmasaṃgītāvuktam- samāhitacetaso yathābhūtadarśanaṃ bhavati / yathābhūtadarśino bodhisattvasya sattveṣu mahākaruṇā pravartate / idaṃ mayā samādhimukhaṃ sarvasattvānāṃ niṣpādayitavyam / sa tayā mahākaruṇayā saṃcodyamāno 'dhiśīlamadhicittamadhiprajñaṃ ca śikṣāḥ paripūrya anuttarāṃ samyaksaṃbodhimabhisaṃbudhyate / iti vistaraḥ // hiriti yasmāt prajñārthaṃ dānādiparikaraṃ śamathātmakaparikaraṃ vā munirjagau, tasmādutpādayet prajñāmiti yojanīyam / utpādayediti niṣpādayet sākṣātkuryāt bhāvayeta sevayet bahulīkuryādvā // sā ca prajñā dvividhāhetubhūtā phalabhūtā ca / hetubhūtāpi dvividhā adhimukticaritasya ca bhūmipraviṣṭasya ca bodhisattvasya / phalabhūtā tu sarvākāravaropetā sarvadharmaśūnyatādhigamasvabhāvā (bcp 170) animittayogena / tatra prathamato hetubhūtā śrutacintābhāvanāmayī krameṇa abhyāsādbhūmipraviṣṭasya prajñāṃ nirvartayati / sā ca aparāparabhūmipratilambhayogena prakarṣamabhivardhayantī yāvadubhayāvaraṇavigamāt sakalakalpanājālavigatabuddhatvasvabhāvaprajñāṃ niṣpādayati / ata evāhaduḥkhanivṛttikāṅkṣayeti / duḥkhasya pañcagatisaṃgṛhītasattvarāśigatasya svātmagatasya ca sāṃsārikasya jātivyādhijarāmaraṇasvabhāvasya priyaviprayogāpriyasaṃprayogaparyeṣyamāṇalābhavighāta lakṣaṇasya, saṃkṣepataḥ pañcopādānaskandhātmakasya ca, nivṛttiḥ nirvāṇam upaśamaḥ / punaranutpattidharmakatayā ātyantikasamuccheda ityarthaḥ / tasyāḥ kāṅkṣayā abhilāṣeṇa / chandeneti yāvat / tathāhi viparyāsasaṃjñino 'satsattvasamāropābhiniveśavaśādātmātmīyagrahapravṛtterayoniśomanasikāraprasūto rāgādikleśagaṇaḥ samupajāyate, tasmāt karma, tato janma, tataśca vyādhijarāmaraṇaśokaparidevaduḥkhadaurmanasyopāyāsāśca prajāyante / evamasya kevalasya mahato duḥkhaskandhasya samudayo bhavati / tadevamanulomākāraṃ pratītyasamutpādaṃ samyakprajñayā vyavalokayataḥ, punastameva nirātmakamasvāmikaṃ māyāmarīcigandharvanagarasvapnapratibimbādisamānākāratayā paramārthato niḥsvabhāvaṃ paśyato yathābhūtaparijñānāttadvipakṣātmakatayā mohasvabhāvamavidyābhavāṅgaṃ nivartate, avidyānirodhāttatpratyayāḥ saṃskārā nirudhyante / evaṃ pūrvapūrvasya kāraṇabhūtasya nirodhāduttarottarakāryabhūtasya nirodho veditavyaḥ / yāvajjātinirodhājjarāmaraṇaśokaparidevaduḥkhadaurmanasyopāyāsāśca nirudhyante / evamasya kevalasya mahato duḥkhaskandhasya nirodho bhavati / tatra avidyā tṛṣṇopādānaṃ ca kleśavartmano vyavacchedaḥ / saṃskārā bhavaśca karmavartmano vyavacchedaḥ / pariśiṣṭānyaṅgāni duḥkhavartmano vyavacchedaḥ / pūrvāntāparāntanirodho nirodhavartmano vyavacchedaḥ / evameva trivartma nirātmakam ātmātmīyarahitaṃ saṃbhavati ca saṃbhavayogena, vibhavati ca vibhavayogena, svabhāvānnaḍakalāpasadṛśa iti / etacca uttaratra vistareṇa yuktayāgamābhyāṃ pratipādayiṣyate // tadevaṃ prajñayā svapnamāyādisvabhāvaṃ saṃskṛtaṃ pratyavekṣamāṇasya sarvadharmāṇāṃ niḥsvabhāvatayā pratipatteḥ paramārthādhigamāt savāsananiḥśeṣadoṣarāśivinivṛttirbhavatīti sarvaduḥkhopaśamahetuḥ prajñā upapadyate // yathā ca yuktyāgamābhyāṃ vicārayataḥ aviparītavastutattvapravicayaḥ samupajāyate, tadupadarśayituṃ satyadvayavyavasthāmāha saṃvṛtirityādi- saṃvṛtiḥ paramārthaśca satyadvayamidaṃ matam / buddheragocarastattvaṃ buddhiḥ saṃvṛtirucyate // bca_9.2 // saṃvriyate āvriyate yathābhūtaparijñānaṃ svabhāvāvaraṇādāvṛtaprakāśanācca anayeti saṃvṛtiḥ / avidyā moho viparyāsa iti paryāyāḥ / avidyā hi asatpadārthasvarūpāropikā svabhāvadarśanāvaraṇātmikā ca satī saṃvṛtirupapadyate / yaduktamāryaśālistambasūtre- punaraparam- tattve 'pratipattiḥ mithyāpratipattiḥ, ajñānamavidyā / iti / uktaṃ ca- abhūtaṃ khyāpayatyarthaṃ bhūtamāvṛtya vartate / avidyā jāyamānaiva kāmalātaṅkavṛttivat // iti / tadupadarśitaṃ ca pratītyasamutpannaṃ vasturūpaṃ saṃvṛtirucyate / tadeva lokasaṃvṛtisatyamityamidhīyate lokasyaiva saṃvṛtyā tat satyamiti kṛtvā / yaduktam- mohaḥ svabhāvāvaraṇādi saṃvṛtiḥ satyaṃ tayā khyāti yadeva kṛtrimam / jagāda tatsaṃvṛtisatyamityasau muniḥ padārthaṃ kṛtakaṃ ca saṃvṛtim // iti / [ma. a. 6.28] sā ca saṃvṛtirdvividhā lokata eva, tathyasaṃvṛtirmithyāsaṃvṛtiśceti / tathā hi kiṃcit pratītyajātaṃ nīlādikaṃ vasturūpamadoṣavadindriyairūpalabdhaṃ lokata eva satyam, māyāmarīcipratibimbādviṣu pratītya samupajātamapi doṣavadindriyopalabdhaṃ yathāsvaṃ tīrthikasiddhāntaparikalpitaṃ ca lokata eva mithyā / taduktam- vinopaghātena yadindriyāṇāṃ ṣaṇṇāmapi grāhyamavaiti lokaḥ / satyaṃ hi tallokata evaṃ śeṣaṃ vikalpitaṃ lokata eva mithyā // iti / [ma. a. 6.25] etattadubhayamapi samyagdṛśāmāryāṇāṃ mṛṣā, paramārthadaśāyāṃ saṃvṛtisatyālīkatvāt / etat samanantarameva upapattyā pratipādayiṣyāmaḥ / tasmādavidyāvatāṃ vastusvabhāvo na pratibhāsate iti // paramaḥ uttamaḥ arthaḥ paramārthaḥ, akṛtrimaṃ vasturūpam, yadadhigamāt sarvāvṛtivāsanānu saṃdhikleśaprahāṇaṃ bhavati / sarvadharmāṇāṃ niḥsvabhāvatā, śūnyatā, tathatā, bhūtakoṭiḥ, dharmadhāturityādiparyāyāḥ / sarvasya hi pratītyasamutpannasya padārthasya niḥsvabhāvatā pāramārthikaṃ rūpam, yathāpratibhāsaṃ sāṃvṛtasyānupapannatvāt / tathā hi- na tāvat yathāparidṛśyamānarūpeṇa satsvabhāvo bhāvaḥ, tasya uttarakālamanavasthānāt, svabhāvasya ca sarvadā anāgantukatayā avicalitarūpatvāt / yo hi yasya svabhāvaḥ, sa kathaṃ kadācidapi nivarteta? anyathā tasya svabhāvatāhāniprasaṅgānniḥsvabhāvataiva syāt / nāpi sa utpadyamānaḥ satsvabhāvarūpeṇa kutaścidāgacchati, nirudhyamāno vā kvacit saṃnicayaṃ gacchati, api tu hetupratyayasāmagrīṃ pratītya māyāvadutpadyate, tadvaikalyato nirudhyate ca / hetupratyayasāmagrīṃ pratītya jātasya parāyattātmalābhasyapratibimbasyeva (bcp 172) kutaḥ satsvabhāvatā? na ca kasyacit padārthasya paramārthato hetupratyayasāmagrītaḥ samutpattiḥ saṃbhavati, tasyā api aparasāmagrījanitātmatayā parāyattātmalābhāyā niḥsvabhāvatvāt / evamanyasyāḥ pūrvapūrvāyāḥ svasvakāraṇasāmagrījanyatayā niḥsvabhāvatā draṣṭavyā / itthaṃ kāraṇānurūpaṃ kāryamicchatā kathaṃ niḥsvabhāvāt sasvabhāvasyotpattirabhyupetavyā? yadvakṣyati- māyayā nirmitaṃ yacca hetubhiryacca nirmitam / āyāti tatkutaḥ kutra yāti ceti nirūpyatām // yadanyasaṃnidhānena dṛṣṭaṃ na tadabhāvataḥ / pratibimbasame tasmin kṛtrime satyatā katham // iti / uktaṃ ca- yaḥ pratyayairjāyati sa hyajāto na tasya utpādu sabhāvato 'sti / yaḥ pratyayādhīnu sa śūnya ukto yaḥ śūnyatāṃ jānati so 'pramattaḥ // iti / [anavataptahradāpasaṃkramaṇasūtram] iti śūnyebhya eva śūnyā dharmāḥ prabhavanti dharmebhya iti // na ca svaparobhayarūpahetunibandhanamahetunibandhanaṃ vā bhāvasya janma atipeśalamupapadyate / tathā hi ātmasvarūpaṃ bhāvānāṃ svajanmanimittaṃ bhavet, niṣpannamaniṣpannaṃ vā bhavet / na tāvanniṣpannasya sataḥ svātmani kāraṇatā, tasya sarvātmanā svayaṃ niṣpannatvāt kva punarasya vyāpāro 'stu? utpādyasya punarasyāniṣpannasyānyasya svabhāvasyābhāvāt, ekasya cāsya niraṃśatvāt / na ca paścādutpadyamānasyāparasya tatsvabhāvatā yuktā, tanniṣpattāvaniṣpannasya tatsvabhāvatvābhāvāt / iti na svātmano niṣpannāt kasyacidutpattirasti / na cāpi svatautpattipakṣe prāṅniṣpannaṃ svarūpamitaretarāśrayadoṣasaṅgāt kasyacit saṃbhavati / nāpi tadaniṣpannasvabhāvamākāśakuśeśayasaṃkāśamaśeṣasāmarthyaśūnyaṃ svaniṣpattau hetubhāvamupagantumarhati, anyathā kharaviṣāṇasyāpi svasvabhāvajanakatvaprasaṅgāt // nāpi parata iti pakṣaḥ, ādityādapi andhakārasya, sarvasmādvā sarvasya utpattiprasaṅgāt, janakājanakābhimatayorvivakṣitakāryāpekṣayā paratvāviśeṣāt / janyajanakaikatvaikasaṃtatipratiniyamo 'pi anutpanne kārye kālpanikatayā vastuto na saṃgacchate / na ca anāgatāvasthitadharmāpekṣayā kāryādivyavahāro vāstavaḥ, arthasvabhāvasadbhāvasya nirūpayiṣyamāṇatvāt / nāpi bījāvasthāsu vidyamānāṅkurāpekṣayā bījasya paratvamakālpanikamasti, kāraṇe kāryāstitvasya (bcp 173) niṣetsyamānatvāt / yatra paridṛśyamānameva rūpaṃ vicārato nāvatiṣṭhate, tatra anāgatādiṣu saṃbhāvitasya kā cintā? nāpi ubhayata iti pakṣaḥ, pratyekapakṣoktasamuditadoṣaprasaṅgāt, kāryānutpatau ca ubhayarūpasya hetoḥ paramārthato 'bhāvāt / utpattau vā na kiṃcijjanayitavyamastīti kutra ubhayarūpasya hetorvyāpāraḥ syāt? nāpi ahetuta iti vikalpaḥ, yato nāyaṃ prasajyapratiṣedhātmatayā ahetuta iti yujyate / ahetukatve hi bhāvānāṃ deśakālaniyamābhāvaprasaṅgaḥ syāt, nityaṃ sattvāsattvaprasaṅgo vā / upeyārthināṃ pratiniyatopāyānuṣṭhānaṃ ca na syāt / pradhāneśvarādīnāṃ kāraṇasya pratiṣetsyamānatvāt / tanna ahetuto bhāvāḥ svabhāvaṃ pratilabhante // tasmānna svaparobhayarūpahetubhya utpadyante satsvabhāvā bhāvāḥ / taduktam- na svato nāpi parato na dvābhyāṃ nāpyahetutaḥ / utpannā jātu vidyante bhāvāḥ kvacana kecana // iti / [ma. śā.1.3] ekānekasvabhāvavicāraṇayāpi sarvabhāvānāṃ svabhāvavikalatvānna satsvabhāvatvam / tasmāt svapnamāyāpratibimbādivat idaṃpratyayatāmātrameva avicāramanoharamastu / kimiha sarvaduḥkhahetunā bhāvābhiniveśena prayojanam? ataḥ idamarthasya tattvam- niḥsvabhāvā amī bhāvāstattvataḥ svaparoditāḥ / ekānekasvabhāvena viyogātpratibimbavat // [madhyamakālaṃkārakārikā-1] evaṃ niḥsvabhāvataiva sarvabhāvānāṃ nijaṃ pāramārthikaṃ rūpamavatiṣṭhate / tadeva pradhānapuruṣārthatayā paramārthaḥ utkṛṣṭaṃ prayojanamabhidhīyate // atrāpi nābhiniveṣṭavyam / anyathā bhāvābhiniveśo vā śūnyatābhiniveśo veti na kaścidviśeṣaḥ, ubhayorapi kalpanātmakatayā sāṃvṛtatvāt / na ca abhāvasya kalpitasvabhāvatayā kiṃcit svarūpamasti / na ca bhāvanivṛttirūpo 'bhāvaḥ, nivṛtterniḥsvabhāvatvāt / yadi ca bhāvasyaiva kaścit svabhāvaḥ syāt, tadā tatpratiṣedhātmā abhāvo 'pi syāt / bhāvasya tu svabhāvo nāstīti pratipāditameva / ato na bhāvanivṛttirūpaḥ abhāvo nāma kaścit / na ca bhāvābhāvayoruktakrameṇa asattve pratipādite tadubhayasaṃkīrṇātmatā saṃbhavati ubhayapratiṣedhasvabhāvatā vā, bhāvavikalpasyaiva sakalavikalpanibandhanatvāt / tasminnirākṛte sarva eva amī ekaprahāreṇa nirastā bhavantīti / tasmāt- na sannāsanna sadasanna cāpyanubhayātmakam / kiṃcidabhiniveśaviṣayatayā mantavyam / taduktamāryaprajñāpāramitāyām- subhūtirāha- ihāyuṣman śāradvatīputra bodhisattvayānikaḥ kulaputro vā kuladuhitā vā anupāyakuśalo rūpaṃ śūnyamiti prajānāti, saṅgaḥ / vedanāṃ śūnyāmiti saṃjānāti, saṅgaḥ / saṃjñāṃ śūnyāmiti saṃjānāti, saṅgaḥ / saṃskārān śūnyāniti saṃjānāti, saṅgaḥ / vijñānaṃ śūnyamiti saṃjānāti, saṅgaḥ / evaṃ cakṣuḥ śrotraṃ ghrāṇaṃ jivhā kāyo manaḥ, yāvat sarvadharmaśūnyatāṃ śūnyāmiti saṃjānāti, saṅgaḥ / iti vistaraḥ // uktaṃ ca- sarvasaṃkalpahānāya śūnyatāmṛtadeśanā / yasya(yaśca) tasyāmapi grāhastvayāsāvavasāditaḥ // iti / [catuḥstavanirupama-21] na sannāsanna sadasanna cāpyanubhayātmakam / catuṣkoṭivinirmuktaṃ tattvaṃ mādhyamikā viduḥ // iti / evaṃ catuṣkoṭivinirmuktamādiśāntamanutpannāniruddhānucchedāśāśvatādisvabhāvatayā niṣprapañcatvādākāśavadāsaṅgānāmanāspadamaśeṣaṃ viśvamutpaśyāma iti // satyadvayamidaṃ matamiti / kiṃ tat? saṃvṛtiḥ paramārthaśceti paścādyojanīyam / bhūtamiyaṃ brāhmaṇī, āvapanamiyaṃ muṣṭiketi yathā / saṃvṛtirekaṃ satyamaviparītam, paramārthaśca aparaṃ satyamiti / cakāraḥ satyatāmātreṇa tulyabalatāṃ samuccinoti / tatra saṃvṛtisatyamavitathaṃ rūpaṃ lokasya, paramārthasatyaṃ ca satyamavisaṃvādakaṃ tattvamāryāṇāmiti viśeṣaḥ / itthaṃ viśeṣopadarśanārtho 'pi yuktaścakāraḥ // etaduktaṃ bhavati- sarva eva amī ādhyātmikā bāhyāśca bhāvāḥ svabhāvadvayamābibhrataḥ samupajāyante yaduta sāṃvṛtaṃ pāramārthikaṃ ca / tatraikamavidyātimirāvṛtabuddhilocanānāmabhūtārthadarśināṃ pṛthagjanānāṃ mṛṣādarśanaviṣayatayā samādarśitātmasattākam / anyat pravicayāñjanaśalākoddhātitāvidyāpaṭalasamyagjñānanayanānāṃ tattvavidāmāryāṇāṃ samyagdarśanaviṣayatayā upasthitasvarūpam / tadetat svabhāvadvayaṃ sarve padārthā dhārayanti / anayośca svabhāvayormṛṣādṛśāṃ bāliśānāṃ yo viṣayaḥ, tat saṃvṛtisatyam / yaśca samyagdṛśāmadhigatatattvānāṃ viṣayaḥ, tat paramārthasatyamiti vyavasthā śāstravidām / yadāha- samyagmṛṣādarśanalabdhabhāvaṃ rūpadvayaṃ bibhrati sarvabhāvāḥ / samyagdṛśāṃ yo viṣayaḥ sa tattvaṃ mṛṣādṛśāṃ saṃvṛtisatyamuktam // iti // [ma. a.6.23] iti dvayoḥ samudāyo dvayamiti yujyate / matamiti saṃmatamabhimatam / keṣām? prahīṇāvaraṇadhiyāṃ buddhānāṃ bhagavatām, tanmārgānuyāyināmāryaśrāvakapratyekabuddhabodhisattvānāṃ ca / idameva satyadvayaṃ nānyat satyamastīti avadhāraṇārtho 'pi yujyate cakāraḥ / taduktam- dve satye samupāśritya buddhānāṃ dharmadeśanā / lokasaṃvṛtisatyaṃ ca satyaṃ ca paramārthataḥ // iti / [ma. śā.-24.8] pitāputrasamāgame coktam- satya ime duvi lokavidūnāṃ diṣṭa svayaṃ aśruṇitva pareṣām / saṃvṛti yā ca tathā paramārtho satyu na sidhyati kiṃ ca tṛtīyu // iti / nanu catvāri āryasatyāni duḥkhasamudayanirodhamārgalakṣaṇāni abhidharme kathitāni bhagavatā, tat kathaṃ dve eva satye iti? satyam, kiṃ tarhi vaineyajanāśayānuśayavaśādete dve eva catvāri kṛtvā kathitāni (kathite?), amīṣāṃ dvayorevāntarbhāvāt / tathā hi duḥkhasamudayamārgasatyāni saṃvṛtisvabhāvatayā saṃvṛtisatye 'ntarbhavanti, nirodhasatyaṃ tu paramārthasatye, iti na kaścidvirodhaḥ // syādetat- saṃvṛtiravidyopadarśitātmatayā abhūtasamāropasvarūpatvādvicārāt śataśo viśīryamāṇāpi kathaṃ satyamiti / etadapi satyam / kiṃ tu lokādhyavasāyataḥ saṃvṛtisatyamityucyate / loka eva hi saṃvṛtisatyamiha pratipannaḥ / tadanuvṛttyā bhagavadbhirapi tathaiva anapekṣitatattvārthibhiḥ saṃvṛtisatyamucyate / ata eva lokasaṃvṛtisatyaṃ ceti śāstre 'pi viśeṣa ukta ācāryapādaiḥ / vastutastu paramārtha eva ekaṃ satyam, ato na kācit kṣatiriti / yathoktaṃ bhagavatā- ekameva bhikṣavaḥ paramaṃ satyaṃ yaduta apramoṣadharma nirvāṇam, sarvasaṃskārāśca mṛṣā moṣadharmāṇaḥ // iti // satyadvayamidamuktam / tatra avidyopaplutacetasāṃ tatsvabhāvatayā saṃvṛtisatyamiti pratītam / paramārthasatyaṃ tu na jñāyate kīdṛk kiṃsvabhāvaṃ kiṃlakṣaṇamiti / ato vaktavyaṃ tatsvarūpamityāha buddheragocarastattvamiti / buddheḥ sarvajñānānām, samatikrāntasarvajñānaviṣayatvādagocaraḥ aviṣayaḥ / kenacit prakāreṇa tat sarvabuddhiviṣayīkartuṃ na śakyate iti yāvat / iti kathaṃ tatsvarūpaṃ pratipādayituṃ śakyam? tathā hi sarvaprapañcavinirmuktasvabhāvaṃ paramārthasatyatattvam, ataḥ sarvopādhiśūnyatvāt kathaṃ kayācit kalpanayā paśyet? kalpanāsamatikrāntasvarūpaṃ ca śabdānāmaviṣayaḥ / vikalpajanmāno hi śabdā vikalpadhiyāmaviṣaye na pravartitumutsahante / (bcp 176) tasmāt sakalavikalpābhilāpavikalatvādanāropitamasāṃvṛtamanabhilāpyaṃ paramārthatattvaṃ kathamiva pratipādayituṃ śakyate? tathāpi bhājanaśrotṛjanānugrahārthaṃ parikalpamupādāya saṃvṛtyā nidarśanopadarśanena kiṃcidabhidhīyate // yathā timiraprabhāvāt taimirikaḥ sarvamākāśadeśaṃ keśoṇḍukamaṇḍitamitastato mukhaṃ vikṣipannapi paśyati / tathā kurvantamavekṣya ataimirikaḥ kimayaṃ karotīti tatsamīpamupasṛtya tadupalabdhakeśapraṇihitalocano 'pi na keśākṛtimupalabhate, nāpi tatkeśādhikaraṇān bhāvābhāvādiviśeṣān parikalpayati / yadā punarasau taimirikaḥ ataimirikāya svābhiprāyaṃ prakāśayati- keśāniha paśyāmīti, tadā tadvikalpāpasāraṇāya tasmai yathābhūtamasau bravīti- nātra keśāḥ santīti / taimirikopalabdhānurodhena pratiṣedhaparameva vacanamāha / na ca tena tathā pratipādayatāpi kasyacit pratiṣedhaḥ kṛto bhavati vidhānaṃ vā / tacca keśānāṃ tattvaṃ yadataimirikaḥ paśyati, tanna taimirikaḥ // evamavidyātimiropaghātādatattvadṛśo bālāḥ yadetat skandhadhātvāyatanādisvarūpamupalabhante, tadeṣāṃ sāṃvṛtaṃ rūpam / tāneva skandhādīn yena svabhāvena nirastasamastāvidyāvāsanā buddhā bhagavantaḥ paśyanti ataimirikopalabdhakeśadarśananyāyena, tadeṣāṃ paramārthasatyamiti / yadāha śāstravit- vikalpitaṃ yattimiraprabhāvāt keśādirūpaṃ vitathaṃ tadeva / yenātmanā paśyati śuddhadṛṣṭistattattvamityevamihāpyavehi // iti / [m.a. 6.29] iti paramārthato 'vācyamapi paramārthatattvaṃ dṛṣṭāntadvāreṇa saṃvṛtimupādāya kathaṃcit kathitam / na tu tadaśeṣasāṃvṛtavyavahāravirahitasvabhāvaṃ vastuto vaktuṃ śakyate iti / yaduktam- anakṣarasya dharmasya śrutiḥ kā deśanā ca kā / śrūyate deśyate cārthaḥ samāropādanakṣaraḥ // iti / tasmādvayavahārasatye eva sthitvā paramārtho deśyate / paramārthadeśanāvagamācca paramārthādhigamo bhavati, tasyāstadupāyatvāt / yaduktaṃ śāstre- vyavahāramanāgamya paramārtho na deśyate / paramārthamanāgamya nirvāṇaṃ nādhigamyate // iti / [ma. śā.-24.10] evaṃ paramārthadeśanopāyabhūtā saṃvṛtiḥ, paramārthādhigamaśca upeyabhūta iti / anyathā tasya deśayitumaśakyatvāt / nanu ca tathāvidhamapi tathāvidhabuddhiviṣayaḥ paramārthataḥ kiṃ na bhavatītyatrāha- buddhiḥ saṃvṛtirucyate iti / sarvā hi buddhiḥ ālambananirālambanatayā vikalpasvabhāvā, vikalpaśca sarva eva avidyāsvabhāvaḥ, avastugrāhitvāt / yadāha- vikalpaḥ svayamevāyamavidyārūpatāṃ gataḥ / iti avidyā ca saṃvṛtiḥ / iti naiva kācid buddhiḥ pāramārthikarūpagrāhiṇī paramārthato yujyate / anyathā sāṃvṛtabuddhigrāhyatayā paramārtharūpataiva tasya hīyeta, paramārthasya vastutaḥ sāṃvṛtajñānāviṣayatvāt / tatra cedamuktaṃ bhagavatā āryasatyadvayāvatāre- yadi hi devaputra paramārthataḥ paramārthasatyaṃ kāyavāṅyanasāṃ viṣayatāmupagacchet, na tat paramārthasatyamiti saṃkhyāṃ gacchet, saṃvṛtisatyameva tadbhavet / api tu devaputra paramārthasatyaṃ sarvavyavahārasamatikrāntam, nirviśeṣam, asamutpannamaniruddham, abhidheyābhidhānajñeyajñānavigatam, yāvat sarvākāravaropetasarvajñajñānaviṣayabhāvasamatikrāntaṃ paramārthasatyamiti vistaraḥ // ata eva tadaviṣayaḥ sarvakalpanānāṃ yadbhāvābhāvasvaparabhāvasatyāsatyaśāśvatocchedanityānityasukhaduḥkhaśucyaśucyātmānātmaśūnyāśūnyalakṣyalakṣaṇaikatvānyatvotpādanirodhādayo viśeṣāstattvasya na saṃbhavanti, amīṣāṃ sāṃvṛtadharmatvāt / etaduktaṃ bhagavatā pitāputrasamāgame- etāvaccaiva jñeyam- yaduta saṃvṛtiḥ paramārthaśca / tacca bhagavatā śūnyataḥ sudṛṣṭaṃ suviditaṃ susākṣātkṛtam / tena sarvajña ityucyate / tatra saṃvṛtirlokapracāratastathāgatena dṛṣṭā / yaḥ punaḥ paramārthaḥ, so 'nabhilāpyaḥ, anājñeyaḥ, aparijñeyaḥ, avijñeyaḥ, adeśitaḥ, aprakāśitaḥ, yāvadakriyaḥ, akaraṇaḥ, yāvanna lābho nālabho na sukhaṃ na duḥkhaṃ na yaśo nāyaśo na rūpaṃ nārūpamityādi // iti pratyastamitasamastasāṃvṛtavastuviśeṣamaśeṣopādhiviviktamuktamanantavastuvistaravyāpijñānālokāvabhāsitāntarātmanā bhagavatā paramārthasatyamiti / tadetadāryāṇāmeva svasaṃvidita svabhāvatayā pratyātmavedyam / atastadevātra pramāṇam / saṃvṛtisatyaṃ tu lokavyavahāramāśritya prakāśitam / tadevaṃ yathāvadvibhāgataḥ satyadvayaparijñānādaviparīto dharmapravicaya upajāyate // evaṃ saṃvṛtiparamārthabhedena dvividhaṃ satyaṃ vyavasthāpya tadadhikṛtaśca loko 'pi dvividha evetyupadarśayannāha- tatra loke ityādi- tatra loko dvidhā dṛṣṭo yogī prākṛtakastathā / tatra prākṛtako loko yogilokena bādhyate // bca_9.3 // tatra tayoḥ saṃvṛttiparamārthasatyayoradhikṛtaḥ vyavasthitaḥ / tatsatyapratipatteti yāvat / loko janaḥ / dvidhā dviprakāraḥ saṃvṛtiparamārthasatyavedī / loka iti samudāyavacanam, tena (bcp 178) rāśidvayamityarthaḥ / dṛṣṭa iti pratipannaḥ, yukterāgamācca / kathaṃ kṛtvā dvidhetyāha- yogī prākṛtakastatheti / yogaḥ samādhiḥ sarvadharmānupalambhalakṣaṇaḥ, so 'syāstīti yogī loka ityekaḥ prakāro rāśiḥ / tathā prakṛtiḥ saṃsārapravṛtteḥ kāraṇamavidyā tṛṣṇā, tasyā jāta iti prākṛtaḥ / prākṛta eva prākṛtako loka iti dvitīyaḥ / tatra yogī pradhānatattvamaviparītaṃ paśyati, prākṛtakaśca viparyastaṃ vastutattvaṃ paśyati bhrāntatvāt // syādetat- ubhayorapi yathāsvaṃ tattvadarśitvāt kataraḥ punaranayorbhrāntimānastu ya evānyatareṇa bādhyate? kaḥ punaranayoḥ kena bādhyata ityāha- tatretyādi / tatreti saptamyā samudāyanirdeśaḥ, nirdhāraṇe ca saptamī / tatra tayoryogiprākṛtakayorlokayormadhye prākṛtako lokaḥ prākṛtakatvajātyā samudāyānnirdhāryate, nirdhārya ca bādhyate, iti bādhanaṃ vidhīyate / kenetyapekṣāyāmāha- yogilokeneti / yogī eva lokaḥ yogilokaḥ, tena bādhyate iti viparyastamatirvyavasthāpyate / katham? dhīviśeṣeṇeti yojanīyam / na tu yogī prākṛtakena bādhyate // idamihābhimatam- yathā vibhramāhitasadbhāvaṃ timiropahatacakṣuṣaḥ asadbhūtakeśoṇḍukādidarśino jñānaṃ yathāvasthitavastutattvagrāhiṇo 'taimirikajñānena bādhyate, na tathā taimirikajñānena ataimirikajñānaṃ bādhyate, evamavidyāmalatimiradūṣitabuddhicakṣuṣo viparītavastusvarūpagrāhiṇaḥ prākṛtakasya jñānaṃ prajñāsalilakṣālitavigatamalānāsravajñānacakṣuṣaḥ bhāvanijatattvavedinaḥ yogilokasya jñānena bādhyate, na punaritarajñānena yogijñānamiti / tathā coktam- na bādhate jñānamataimirāṇāṃ yathopalabdhaṃ timirekṣaṇānām / tathāmalajñānatiraskṛtānāṃ dhiyāsti bādhā na dhiyo 'malāyāḥ // iti // [ma. a.-6. 27] tasmāt prākṛtakajñānameva bhrāntamiti bādhyate // atha kiṃ prākṛtā eva bādhyante yogibhiḥ, uta yogino 'pītyāha- bādhyanta ityādi- bādhyante dhīviśeṣeṇa yogino 'pyuttarottaraiḥ / yogino 'pi yogibhiraparāparairbādhyante / na kevalaṃ prākṛtakā ityapiśabdārthaḥ / kiṃbhūtaiḥ? uttarottaraiḥ / uttare ca uttare ca uttarottarāḥ, taiḥ / tāratamyabhedāvasthitaguṇaviśeṣapratilambhotkarṣaprāptaiḥ / adhikādhikairityarthaḥ / tadapekṣayā apacitaguṇā adharādhare bādhyante, jñānamāhātmyādibhirabhibhūyante / katham? dhīviśeṣeṇeti / dhiyo jñānasya prajñāyā viśeṣaḥ tattadāvaraṇavigamāt prakarṣaḥ, tena / upalakṣaṇaṃ caitat / dhyānasamādhisamāpattyādiviśeṣeṇāpi / tathā hi- pramuditākhyaprathamabhūmilābhino bodhisattvasya jñānādiguṇāpekṣayā taduttaravimalābhidhānadvitīyabhūmilābhino bodhisattvasya jñānaprabhāvādayo guṇā viśiṣyante / evamanyeṣāmapi (bcp 179) uttarottarabhūmilābhināṃ veditavyam / tathā prathamadhyānādilābhināmapi uttarottarairbādhanaṃ yojanīm, yāvat sāsravāṇāmanāsravairiti // syādetat- satyapi yogināṃ dhiyo viśeṣe prākṛtajñānaṃ bhrāntamiti kathamavagamayituṃ śakyata ityāha dṛṣṭāntenobhayeṣṭeneti- dṛṣṭāntenobhayeṣṭena kāryārthamavicārataḥ // bca_9.4 // ubhayeṣāṃ yogiprākṛtakānāmiṣṭaḥ abhimataḥ, tena dṛṣṭāntena nidarśanena / ya eṣa sūtreṣu bhagavatā māyāmarīcigandharvanagarapratibimbādirukto dṛṣṭāntaḥ, sa ca ubhayeṣāmapi niḥsvabhāvatayā prasiddhaḥ / tatsādharmyeṇa sarvadharmāṇāṃ niḥsvabhāvatvapratipādanāt / tathā hi- ye tāvat sarvajanapratipannasvarūpā rūpādayaḥ, te yogināmeva paramārthasatyādhigamānniḥsvabhāvatayā siddhāḥ / ye punarime svapnamāyādiṣu upalabdhāḥ, te prākṛtakānāmapi / atastatra ubhayorapi vipratipatterabhāvāt dṛṣṭāntadharmatā na vihanyate / yeṣāṃ tu mīmāṃsakādīnāṃ deśakālānyathātmakaṃ vastu eva tattathā pratibhāsate iti matam, te 'nyatra nirākṛtā iti na tanmatamiha nirasyate / ye tu svayūthyāḥ cittameva vastusat svapnādiṣu tathā pratibhāsate iti manyante, te 'pi yathāvasaramagrataḥ [9.17-18] svasaṃvedananirākaraṇānnirākariṣyante / yuktisiddhamapi ubhayasiddhameva / atastena dṛṣṭāntena viparītavastusvarūpagrāhitayā prākṛtakajñānaṃ bhrāntamiti vyavasthāpyate / evaṃ yogināmapi yathāsaṃbhavaṃ vaktavyam // nanu yadi niḥsvabhāvāḥ sarvabhāvā iti vastutattvam, kathaṃ tarhi sarvasattvasamuddharaṇāśayena dānādiṣu saṃbhāraparipūraṇārthaṃ tattvavedināmapi bodhisattvānāṃ pravṛttiḥ? teṣāmapi niḥsvabhāvatvāt, ityata āha- kāryārthamavicārataḥ iti / kāryaṃ sādhyam, upādeyam / phalamucyate / tadarthaṃ tannimittam / avicārataḥ avicāreṇaiva taddhetau pravartanāt / tathābhūteṣvapi tatra idaṃpratyayatāniyamasya vidyamānatvāt na hetuphalabhāvasya virodhaḥ / etaduktaṃ bhavati- yadyapi māyādisvabhāvatayā niḥsvabhāvā dānādayaḥ, tathāpi trikoṭipariśuddhyā sādarādiyogena abhyasyamānāḥ tathābhūtā api paramārthādhigamāya hetubhāvamāpadyante, teṣāṃ tadupāyatvāt, pratītyasamutpādasya ca acintyatvāt / etādṛśādeva hetoretādṛśaṃ phalamadhigamyate, tasya tadupeyatvāt / taduktam- upāyabhūtaṃ vyavahārasatyamupeyabhūtaṃ paramārthasatyam / iti / [ma. a.-6.80] avaśyaṃ caitadevam / anyathā mārgābhyāsataḥ samalāvasthāyā nirmalāvasthā, savikalpāvasthāyā nirvikalpāvasthā kathamutpadyeta? tasyāḥ paramārthatastatsvabhāvatvāt / anyatrāpi samānametat / sarvadharmāṇāṃ paramārthato niḥsvabhāvatvāt hetvanurūpaṃ ca sarvatra phalamiṣyate / ataḥ sāṃvṛtādapi niḥsvabhāvāddhetoḥ niḥsvabhāvatādhigama eva phalam, kathamanyathā saṃskṛtādapi (bcp 180) mārgādaṃsaṃskṛtaṃ nirvāṇamavāpyeta? iti dānādayo vastuto niḥsvabhāvā api paramārthatattvādhigamāya sarvasattveṣu karuṇāyamānairbodhisattvairupādīyante, anyathā paramārthādhigamāyogāt / tato dānādiṣu pravṛttiranivāritā / evamiṣṭāniṣṭaphalaprāptiparihārārthināṃ kuśalākuśalayoḥ pravṛttinivṛttī vaktavye / etat punaḥ paścādvayaktīkariṣyate // syādetat- yadetanmāyādisamānasvabhāvaṃ vasturūpaṃ yoginaḥ pratipadyante, tadeva yadi prākṛtako 'pi janaḥ pratipadyate, kva tarhi vipratipattirastītyāha lokenetyādi- lokena bhāvā dṛśyante kalpyante cāpi tattvataḥ / na tu māyāvadityatra vivādo yogilokayoḥ // bca_9.5 // lokena prākṛtakajanena / hetupratyayaṃ pratītya bhavanti svarūpaṃ labhante iti bhāvāḥ / na punaḥ pāramārthikaṃ rūpaṃ nijameṣāmasti, iti bhāvaśabdena niḥsvabhāvatābhidhānaṃ pratīyate / satsvarūpeṇa na kevalaṃ dṛśyante kalpyante cāpi tattvataḥ / yathāpratītasvabhāvenaiva paramārthato 'dhyavasīyante / abhiniviśyante iti yāvat / yadetadasmatpratītigocaro vasturūpam, tadvāstavameve tyabhimananāt / na tu māyāvat, na tu punaryathā yoginā māyeva māyāvat svabhāvaśūnyā dṛśyante, paramārthatastathā pratīyante, ityatrāsmin vivādo vipratipattiryogilokayoḥ yoginā saha lokasyetyarthaḥ / tatpratipanne vastuttattve lokasyāpratipatteḥ lokena saha vā yoginaḥ, tatpratipanne yoginā yathārthatāpratiṣedhāt / ayamabhiprāyaḥ- sarvabhāvānāṃ sāṃvṛtaṃ pāramārthikaṃ ceti rūpadvayamasti, tatra yat sāṃvṛtaṃ tadeva lokena pratīyate, yattu pāramārthikaṃ tad yoginetyuktam / yathā māyākāranirmitahastyādirūpameva mantrādisāmarthyavibhramitalocano janaḥ paśyati, māyā kārastu tatsvabhāvādi nijaṃ tatsvarūpam, evaṃ yogilokayorapi yathāyogaṃ pratipattavyam // athāpi syāt- yadetat samastajanasādhāraṇamarthakriyākṣamaṃ pratyakṣapramāṇapratītaṃ vasturūpam, tat kathamapahrotuṃ śakyata iti parasya hṛdayamāśaṅkayāha pratyakṣamapītyādi- pratyakṣamapi rūpādi prasiddhayā na pramāṇataḥ / yadapi ca pratyakṣamabhidhīyate rūpādi / ādiśabdena śabdādi vedanādi gṛhyate / tadapi prasiddhayā rūḍhyā lokapravādena na pramāṇataḥ / na pramāṇenādhigataṃ sat pratyakṣaṃ rūpādīti saṃbandhaḥ / sāṃvyavahārikapramāṇatvāt pratyakṣādīnām, tadadhigataṃ sāṃvṛtameva rūpādi / na ca laukikapramāṇasamadhigamyaṃ tāttvikaṃ rūpam, sarvajanānāṃ tattvaveditvaprasaṅgāt / yadāha- indriyairupalabdhaṃ yattattattvena bhavedyadi / jātāstattvavido bālāstattvajñānena kiṃ tadā // iti / [catuḥ 3.18] tasmāt pratyakṣamapi na pramāṇenādhigatam // rūpādi tattvaṃ pratyakṣamapi yadi na pramāṇādhigatam, kathaṃ tatprasiddhiḥ? prasiddhiścet kathaṃ mṛṣetyatrāha aśucyādiṣvityādi- aśucyādiṣu śucyādiprasiddhiriva sā mṛṣā // bca_9.6 // yathā ca paramārthato 'śucini strīkalevarādau tadāsaktiviparyastacetasāṃ śucibuddhirupajāyate / ādiśabdādanityādau nityādibuddhirgṛhyate / sā ca atasmiṃstadgahānmṛṣā / vitathagrāhiṇītyarthaḥ / tadvadiyaṃ rūpādāvapītyaviśeṣaḥ // yadi na pratyakṣapramāṇāt tatsiddhiḥ, āgamāttarhi bhaviṣyati / tathā hi skandhadhātvāyatanādisvabhāvatayā bhagavatā bhāvāḥ sūtre deśitāḥ, kṣaṇikādisvabhāvatayā ca / tatredamuktaṃ bhagavatā- sarvaṃ sarvamiti brāhmaṇa yāvadeva pañca skandhāḥ, dvādaśāyatanāni, aṣṭādaśaḥ dhātavaḥ / iti / tathā- kṣaṇikāḥ sarvasaṃskārā asthirāṇāṃ kutaḥ kriyā / bhūtiryaiṣāṃ kriyā saiva kārakaṃ saiva cocyate // iti // na ca māyādisvabhāvānāṃ kṣaṇikākṣaṇikādidharmatāpratipādanamucitam, niḥsvabhāvānāṃ kasyacit svabhāvasyābhāvāt / tatkathamamī na paramārthasanta ityatrāha lokāvatāraṇetyādi- lokāvatāraṇārthaṃ ca bhāvā nāthena deśitāḥ / tattvataḥ kṣaṇikā naite saṃvṛtyā cedvirudhyate // bca_9.7 // lokānāṃ bhāvābhiniveśināṃ skandhādideśanāvaineyānāṃ sattvānāmāpātataḥ śūnyatādeśanānadhikṛtānāṃ śūnyatāyāmavatāraṇārthaṃ sukumāropakrameṇa pravartanāya / co hetau / yasmādbhāvāḥ skandhāyatanādilakṣaṇāḥ, vastuto niḥsvabhāvatve 'pi sarvadharmāṇām, nāthena narakādiduḥkhāt sattvān paritrāyamāṇena abhyudayaniḥśreyasasukhaṃ prāpayatā sattvāśayādivedinā buddhena bhagavatā deśitāḥ prakāśitāḥ, na tu paramārthataḥ / tasmānna sūtravirodhaḥ / taduktam- mametyahamiti proktaṃ yathā kāryavaśājjinaiḥ / tathā kāryavaśātproktāḥ skandhāyatanadhātavaḥ // iti / [yuktiṣaṣṭikā] yadi na paramārthato deśitāḥ, kathaṃ tarhi te kṣaṇikā ityāha- tattvataḥ kṣaṇikā naite iti / tattvataḥ paramārthataḥ niḥsvabhāvatvāt kṣaṇikā api na bhavanti ete ime bhāvāḥ / kśaṇikādideśanā vaineyānāṃ tatsvabhāvatāprakāśanāt / yadi na tattvataḥ kṣaṇikāḥ, kathaṃ (bcp 182) tarhi deśanāyāmapi kathitā iti manasi nidhāya [āha] saṃvṛtyā cet [iti]- yadi saṃvṛtyā kṣaṇikā abhidhīyanta ityucyate, ityuttaramāśaṅkaya dūṣayati, tadā virudhyate, saṃvṛtyā kṣaṇikā na paramārthataḥ iti virudhyate na saṃgacchate / akṣaṇikatayā pratīteḥ pratītivirodhaḥ, sāṃvyavahāribhirakṣaṇikatvapratīteḥ na kṣaṇikatvaṃ sāṃvṛtaṃ rūpamiti yāvat // etat siddhāntavādī pariharati na doṣo yogisaṃvṛtyeti- na doṣo yogisaṃvṛtyā lokātte tattvadarśinaḥ / anyathā lokabādhā syādaśucistrīnirūpaṇe // bca_9.8 // nāyaṃ pratītivirodhalakṣaṇo doṣaḥ / kutaḥ? yogināṃ pudgalanairātmyasamādhilābhināṃ yā saṃvṛtirvyavahāraḥ, tayā kṣaṇikatayā pratīteḥ / ayamabhiprāyaḥ- yadi nāma arvāgdarśanaiḥ kṣaṇikatvaṃ na pratīyate, tathāpi yogivyavahāragocaraḥ / yogivyavahāro 'pi saṃvṛtirūpatāṃ na jahāti, buddhiḥ saṃvṛtirūcyate [9.2] iti vacanāt / na ca pratītibādhitaṃ bādhitameva, tathāvidhāyāḥ pratīterapramāṇatvāt // kutaḥ punaretat sāṃvṛtamapi kṣaṇikatvādi yogina eva paśyanti nārvāgdarśina ityāha- lokātte tattvadarśina iti / lokādarvācīnadarśanāt sakāśāt te yoginastattvadarśinaḥ atīndriyadarśinaḥ / hetupadametat / yasmāt tattvadarśinaste, tasmāt kṣaṇikatvanairātmyādi lokāpratītamapi pratipadyante / ata eva na teṣāṃ lokapratītibādhā // avaśyaṃ caitadaṅgīkartavyamityāha- anyathetyādi / anyathā yadi caivaṃ na svīkriyate, tadā bhavadabhyupagate 'pi lokabādhā syāt / kutra? aśucistrīnirūpaṇe iti / aśucibhāvanāsamaye aśucīti striyāḥ kāminyā nirūpaṇe vibhāvanāyāṃ lokabādhā syāt, lokapratītena virodho bhavet, lokena śucisvabhāvatayā strīśarīrasyādhyavasānāt / tasmānna lokapratītena yogidarśanabādheti / atra- yathopalabdhaṃ timirekṣaṇānam ityādinā upacayahetutvena yojanīyam / iti nāgamādapi bhāvānāṃ paramārthataḥ siddhirasti / tasmānmāyāsvapnādisvabhāvāḥ sarvadharmā iti niścitametat // syādetat- yadi sarvavyāpinī māyopamasvabhāvatā, buddho 'pi tarhi māyopamaḥ svapnopamaḥ syāt / uktaṃ caitad bhagavatyām- evamukte subhūtistān devaputrānetadavocat- māyopamāste devaputrāḥ sattvāḥ / svapnopamāste devaputrāḥ sattvāḥ / iti hi māyā ca sattvāśca advayametadadvaidhīkāram / sarvadharmā api devaputrā māyopamāḥ svapnopamāḥ / strotaāpanno 'pi māyopamaḥ svapnopamaḥ / strotaāpattiphalamapi (bcp 183) māyopamaṃ svapnopamam / evaṃ sakṛdāgāmyapi sakṛdāgāmiphalamapi / anāgāmyapi anāgāmiphalamapi / arhannapi arhattvamapi māyopamaṃ svapnopamam / pratyekabuddho 'pi māyopamaḥ svapnopamaḥ / pratyekabuddhatvamapi māyopamaṃ svapnopamam / samyaksaṃbuddho 'pi māyopamaḥ svapnopamaḥ / samyaksaṃbuddhatvamapi māyopamaṃ svapnopamam / yāvat nirvāṇamapi māyopamaṃ svapnopamam / sacennirvāṇādapi kaścid dharmo viśiṣṭataraḥ syāt, tamapyahaṃ māyopamaṃ svapnopamaṃ vadāmi // evaṃ kathaṃ tatra satkārāpakārayoḥ puṇyapāpasamudbhava iti parasyābhiprāyamāśaṅkayannāha māyopamādityādi- māyopamājjinātpuṇyaṃ sadbhāve 'pi kathaṃ yathā / yadi bhagavānapi māyopamasvabhāvaḥ, tadā māyopamānniḥsvabhāvājjinādbhagavataḥ puṇyaṃ sukṛtaṃ pūjāsatkārapādavandanādibhiḥ kathaṃ yathā kathamiveti manyase? upalakṣaṇaṃ caitat / pāpamapi tadapakāre kathamiti draṣṭavyam / na hi māyākāranirmitapuruṣasatkārāpakārayoḥ puṇyapāpaprasūtiryukteti parasyā bhiprāyaḥ / atra prāguktamevottaram / tathātra parameva paripṛcchati- sadbhāve 'pi kathaṃ yatheti / sadbhāve 'pi paramārthasatyatve 'pi bhagavataḥ kathamiva puṇyam? kathaṃ yathetyubhayatrāpi yojanīyam / ayamabhiprāyaḥ- yathā kasyacit paramārthasato jināt paramārthasat puṇyamupajāyate, tathā anyasya māyopamānmāyopamamevetyāvayorna kaścidviśeṣaḥ, idaṃpratyayatāmātrasyobhayasādhāraṇatvāt / iti yadevottaraṃ bhavatām, tadevāsmākamapi, nātiricyate kiṃcit / na ca yuktisiddhaṃ paramārthasad vastusvarūpaṃ kiṃcidastīti pratipāditam // bhavatu nāma māyopamādapi jināt puṇyam / idaṃ tu kathaṃ samādhīyate ityāha yadi māyopama ityādi- yadi māyopamaḥ sattvaḥ kiṃ punarjāyate mṛtaḥ // bca_9.9 // athavā anyathāvatāryate- yadi jino 'pi māyopamaḥ, kā vārtā tarhi sāṃsārikeṣu sattveṣu? te 'pi tatheti brūmaḥ / māyopamāste devaputrāḥ sattvāḥ iti vacanāt / evaṃ sati mahān doṣaḥ prasajyate ityāha- yadītyādi / yadi māyopamo māyāsvabhāvasamānadharmaḥ sattvaḥ prāṇī, tadā kiṃ punarjāyate mṛtaḥ? kimiti praśne akṣamāyāṃ vā / kiṃ punarjāyate utpadyate? mṛto nikāyasabhāgatāyāścyutaḥ / kāraṇamatra vaktavyam, naitadyuktamiti vā / nahi māyāpuruṣo vinaṣṭaḥ punarutpadyate / tasmāt paramārthasanto bhāvā ityupagantavyam // naitadupagantavyamityāha yāvadityādi- yāvatpratyayasāmagrī tāvanmāyāpi vartate / yāvatkālaṃ pratyayānāṃ kāraṇānāṃ mantrauṣadhādīnāṃ sāmagrī samudāyaḥ, samagrāṇi kāraṇāni, tāvatkālaṃ māyāpi vartate, na arvāṅ nivartate, nāpi tataḥ paraṃ pravartate / evaṃ yāvadavidyākarmatṛṣṇāsvabhāvā sāmagrī, tāvat sattvasaṃtānamāyāpi vartate, idaṃpratyayatāyattavṛttitvāt / (bcp 184) yadi na paramārthataḥ sattvo 'sti, kathamāsaṃsāraṃ sattvasaṃtānaḥ pravartate, na tu māyāvadaciraṃ nivartate? uktamatra- yāvatpratyayasāmagrī tāvat pravartate, yasya tu tathā nāsti, sa nānuvartate iti / api ca / na cirakālāvasthitiḥ samyaktvavyavasthānibandhanamityāha dīrghasaṃtāna ityādi- dīrghasaṃtānamātreṇa kathaṃ sattvo 'sti satyataḥ // bca_9.10 // dīrghaścirakālāvasthitaḥ saṃtānaḥ pravāhaḥ, sa eva kevalastanmātraṃ tena / kathamiti pṛcchati- kena prakāreṇa sattvo 'sti vidyate? satyataḥ paramārthataḥ / etāvāṃstu viśeṣaḥ- yasya hi dīrghakālāvasthitihetupratyayaviśeṣo 'sti, sa dīrghakālamanuvartate / yasya tu tathā nāsti, sa nānuvartate iti / na tu tāvatā samyaṅyithyātvam / tasmānmāyāsvabhāvatve 'pi na punarjanmāsaṃbhavaḥ // evaṃ tarhi yathā māyāpuruṣavadhādau na prāṇātipātaḥ, tathā tadaparapuruṣavadhādāvapi na syāt, abhinnasvabhāvatvāt, ityatrāha māyāpuruṣa ityādi- māyāpuruṣaghātādau cittābhāvānna pāpakam / māyāpuruṣasya ghātādau māraṇādau / ādiśabdena tasya adattādi gṛhṇataḥ / samāne 'pi niḥsvabhāvatve cittasya vijñānasya māyāpuruṣasaṃtāne 'bhāvāt asattvāt na pāpakaṃ na akuśalamutpadyate prāṇātipātādi / pāpameva pāpakam / svārthe kanvidhānāt / tatrāpi māraṇābhiprāyeṇa prahāraṃ dadato bhavatyeva aśubham, na tu prāṇātipātaḥ / māyāpuruṣādanyatra kathaṃ prāṇātipāta iti cedāha cittamāyetyādi- cittamāyāsamete tu pāpapuṇyasamudbhavaḥ // bca_9.11 // cittameva māyā cittamāyā, tayā samete yukte / māyāsvabhāvena cittena saṃbaddhe ityarthaḥ / tuśabdaḥ pūrvasmādviśeṣārthaḥ / puṇyaṃ ca pāpaṃ ca puṇyapāpe, tayoḥ sukṛtaduṣkṛtayoḥ samudbhavaḥ samutpattiḥ / upakārāpakārayoḥ iti sāmagrīviśeṣāt kāryaviśeṣaḥ / yathā satyapi gomayetarajanmanorvartikayorākārasāmye kāraṇabhedāt svabhāvabhedaḥ / tathā ihāpi noktadoṣaprasaṅgaḥ // yaduktam- cittamāyeti, tat paro vighaṭayannāha mantrādīnāmityādi- mantrādīnāmasāmarthyānna māyācittasaṃbhavaḥ / mantrādīnām, ādiśabdādauṣadhādīnāṃ cittotpādaṃ prati asāmarthyādavyāpārāt na māyācittasaṃbhavaḥ na māyāsvabhāvaṃ cittaṃ saṃbhavati / yathā paravyāmohanibandhanānāṃ māyākāraprayuktānāṃ mantrādīnāṃ prabhāveṇa hastyādyākāranirvṛttiḥ, na tathā cittasyeti parasya bhāvaḥ / etat pariharannāha sāpi nānāvidhetyādi- sāpi nānāvidhā māyā nānāpratyayasaṃbhavā / apiśabdo 'vadhāraṇārtho bhinnakramaśca / sā māyā nānāvidhaiva nānāprakāraiva / ata eva nānāpratyayasaṃbhavā nānāpratyayāt anekaprakārakāraṇāt saṃbhava utpādo yasyāḥ sā tathoktā / ayamabhiprāyaḥ- yadi māyā māyeti śabdasāmyamasti, tathāpi na tatkāraṇasyāpyabhedaḥ, māyāsvabhāvatve 'pi kāryasya nānāsvabhāvatvāt / na hi ekasmin kārye kiṃcit kāraṇaṃ dṛṣṭamiti kāryaśabdasāmyāt sarvatra tadeva prakalpayituṃ yujyate, api tu kvacideva kasyacit sāmarthyam, śabdasāmye 'pi svabhāvabhedāt / etadevopadarśayannāha naikasyeti- naikasya sarvasāmarthyaṃ pratyayasyāsti kutracit // bca_9.12 // naikasya kvacidupalabdhasāmarthyasya pratyayasya kāraṇasya hetoḥ sarvasāmarthyaṃ sarvasmin kārye sāmarthyaṃ śaktirasti saṃbhavati / kvacidṛṣṭamiti kṛtvā kutraciditi kasmiṃścit samaye deśe kāle vā dṛṣṭamiṣṭaṃ vā / tataśca kācinmāyā mantrādisāmarthyapratilabdhasvabhāvā, kācit punaranādisaṃsārapravṛttamāhātmyā avidyādiprabhāvapravartitā / tasmānna sarvāsu mantrādisāmarthyamiti / etat sarva lokavyavahārānugataṃ kalpanānirmitaṃ sāṃvṛtaṃ vastutattvamupādaya samutthitaṃ na tu paramārthataḥ / paramārthadaśāyāṃ jananamaraṇotpādanirodhahetuphalabhāvābhāvādikalpanāyā abhāvāt, prakṛtinirvṛtatvāt sarvadharmāṇāmiti // etadasahamānaḥ paraḥ punaranyathā prasañjayannāha nirvṛta iti- nirvṛtaḥ paramārthena saṃvṛtyā yadi saṃsaret / nirvṛtaḥ svabhāvaśūnyatvādutpādanirodharahitaḥ / paramārthena paramārthasatyataḥ prakṛtinirvāṇatayā ādiśāntatvāt / yadi saṃvṛtyā saṃvṛtisatyena kālpanikatvena saṃsaret, jātijarāmaraṇayogī bhavet, tadā ayaṃ mahān virodhaḥ syādityāha buddho 'pi saṃsaredevamityādi- buddho 'pi saṃsaredevaṃ tataḥ kiṃ bodhicaryayā // bca_9.13 // evamabhyupagamyamāne buddho 'pi sarvāvaraṇaprahāṇato nirvṛto 'pi saṃsaret janmādibhāg bhavet / yata evam, tataḥ tasmāt kāraṇāt kiṃ bodhicaryayā? bodhaye buddhatvāya caryā karacaraṇaśiraḥpradānādyanekaduṣkaraśatalakṣaṇā, tayā kim? na kiṃcit prayojanam, uktakrameṇa vaiphalyāt / sā hi sarvasāṃsārikadharmanivṛttaye sarvaguṇasamuccayāśritabuddhatvaprāptaye ca samāśrīyate, tathāpi na sāṃsārikadharmanivṛttiścet, kiṃ tatsamāśrayeṇa saṃsādhitamiti bhāvaḥ // tat pratyuktameva yāvatpratyayasāmagrītyādinā, punarapi vispaṣṭayannāha pratyayānāmityādi- pratyayānāmanucchede māyāpyucchidyate na hi / pratyayānāṃ tu vicchedātsaṃvṛtyāpi na saṃbhavaḥ // bca_9.14 // pratyayānāṃ kāraṇānām / anucchede avināśe / hiryasmāt / māyāpi na kevalaṃ saṃsāra iti samuccaye apiśabdaḥ / naivocchidyate na nivartate / pratyayānāṃ kāraṇānāṃ tu (bcp 186) vicchedāt nivṛtteḥ, saṃvṛttyāpi kālpanikavyavahāreṇāpi na saṃbhavo na saṃsaraṇam / pratyayānāṃ samucchedaḥ punastattvābhyāsādavidyādinirodhakrameṇa veditavyaḥ / tadyathoktamāryaśālistambasūtre- evamukte maitreyo bodhisattvo mahāsattva āyuṣmantaṃ śāriputrametadavocat- yaduktaṃ bhagavatā dharmasvāminā sarvajñena- yo bhikṣavaḥ pratītyasamutpādaṃ paśyati, sa dharma paśyati / yo dharmaṃ paśyati, sa buddhaṃ paśyati / tatra katamaḥ pratītyasamutpādo nāma? yadidam- avidyāpratyayāḥ saṃskārāḥ / saṃskārapratyayaṃ vijñānam / vijñānapratyayaṃ nāmarūpam / nāmarūpapratyayaṃ ṣaḍāyatanam / ṣaḍāyatanapratyayaḥ sparśaḥ / sparśapratyayā vedanā / vedanāpratyayā tṛṣṇā / tṛṣṇāpratyayamupādānam / upādānapratyayo bhavaḥ / bhavapratyayā jātiḥ / jātipratyayā jarāmaraṇaśokaparidevaduḥkhadaurmanasyopāyāsāḥ / evamasya kevalasya mahato duḥkhaskandhasya samudayo bhavati / tatra avidyānirodhāt saṃskārā nirudhyante / peyālaṃ / evamasya kevalasya mahato duḥkhaskandhasya nirodho bhavati / ayamucyate pratītyasamutpādaḥ / peyālaṃ / ya imaṃ pratītyasamutpādaṃ satatasamitaṃ nirjīvaṃ yathāvadaviparītamajātamabhūtamasaṃskṛtamapratighamanālambanaṃ śivamabhayamahāryamavyupaśamasvabhāvaṃ paśyati, sa dharmaṃ paśyati / yastu evaṃ satatasamitaṃ yāvadavyupaśamasvabhāvaṃ dharmaṃ paśyati, so 'nuttaraṃ dharmaśarīraṃ buddhaṃ paśyati / peyālaṃ / tatra avidyā katamā? eteṣāmeva ṣaṇṇāṃ dhātūnāṃ yā ekasaṃjñā piṇḍasaṃjñā nityasaṃjñā dhruvasaṃjñā śāśvatasaṃjñā sukhasaṃjñā ātmasaṃjñā sattvasaṃjñā jīvasaṃjñā jantusaṃjñā manujasaṃjñā mānavasaṃjñā ahaṃkāramamakārasaṃjñā / evamādi vividhamajñānam, iyamucyate 'vidyā / evamavidyāyāṃ satyāṃ viṣayeṣu rāgadveṣamohāḥ pravartante / tatra ye rāgadveṣamohā viṣayeṣu, amī avidyāpratyayāḥ saṃskārā iutyucyante / vastuprativijñaptirvijñānam / catvāri mahābhūtāni copādāya rūpamaikadhyarūpam / vijñānasahajāścatvāro 'rūpiṇa upādānaskandhā nāma, tannāmarūpam / nāmarūpasaṃniśritāni indriyāṇi ṣaḍāyatanam / trayāṇāṃ dharmāṇāṃ saṃnipātaḥ sparśaḥ / sparśānubhavo vedanā / vedanādhyavasānaṃ tṛṣṇā / tṛṣṇāvaipulyamupādānam / upādānanirjātaṃ punarbhavajanakaṃ karma bhavaḥ / bhavahetukaḥ skandhaprādurbhāvo jātiḥ / jātyabhinirvṛttānāṃ skandhānāṃ paripāko jarā / skandhavināśo maraṇam / mriyamāṇasya saṃmūḍhasya sābhiṣvaṅgasya antardāhaḥ śokaḥ / śokotthalapanaṃ paridevaḥ / pañcavijñānasaṃprayuktamāghātānubhavanaṃ duḥkham / duḥkhamanasikārasaṃprayuktaṃ mānasaṃ duḥkhaṃ daurmanasyam / ye cānye evamādāya upakleśāḥ, ime upāyāsā ityucyante // tatra mahāndhakārārthena avidyā / abhisaṃskārārthena saṃskārāḥ / viajñānanārthena vijñānam / mananārthena nāmarūpam / āyadvārārthena ṣaḍāyatanam / sparśanārthena sparśaḥ / anubhavanārthena vedanā / paritarṣaṇārthena tṛṣṇā / upādānārthena upādānam / punarbhavajananārthena (bcp 187) bhavaḥ / skandhaprādurbhāvārthena jātiḥ / skandhaparipākārthena jarā / vināśārthena maraṇam / śocanārthena śokaḥ / vacanaparidevanārthena paridevaḥ / kāyasaṃpīḍanārthena duḥkham / cittasaṃpīḍanārthena daurmanasyam / upakleśārthena upāyāsāḥ / iti vistaraḥ // evamupadarśitapratyayānāmanucchede saṃsāro 'vikalaḥ pravartate, dvādaśāṅgapratītyasamutpādasyaiva saṃsāratvāt / yadāhurācāryapādāḥ- yathākṣepaṃ kramād dvṛddhaḥ saṃtānaḥ klreśakarmabhiḥ / paralokaṃ punaryātītyanādi bhavacakrakam // sa pratītyasamutpādo dvādaśāṅgastrikāṇḍakaḥ / iti / [abhi. kośa. 3.19-20] pratyayānāṃ punarucchede sarvathaiva saṃsaraṇaṃ na syāt, kāraṇavaikalyāt / tataśca 'buddho 'pi saṃsaredevam' ityetanna prasajyate iti // evaṃ tāvat sautrāntikādicodyamudasya yogācāravipratipattinirākaraṇāya tanmatena dūṣaṇamudbhāvayannāha yadā na bhrāntirapītyādi- yadā na bhrāntirapyasti māyā kenopalabhyate // bca_9.15 // yadā sarvaṃ jagat māyātmakatayā svabhāvaśūnyamupagataṃ madhyamakavādibhiḥ, māyāsvabhāvasaṃvṛtigrāhiṇī buddhirapi bhavatāṃ nāsti bāhyavat, tadā māyā kenopalabhyate, kena pratīyate tadgāhakavastusajjñānamantareṇa? naiva kenacidityarthaḥ / yasya punaḥ svacittameva paramārthasat bāhyarūpatayā bhrāntaṃ tathā pratibhāsate, na tasyāyaṃ doṣa iti bhāvaḥ // etannirākartumāha yadā māyaivetyādi- yadā māyaiva te nāsti tadā kimupalabhyate / yadā māyaiva grāhyatayā hastyādyākārapravṛtyā tava vijñānavādino nāsti, cittamātraṃ jagadabhyupagacchanto bahirarthābhāvāt, tadā kimupalabhyate, tadā kimiha pratibhāsate? bahirarthābhāvāddeśādivicchedena pratibhāso na yukta ityarthaḥ / atra parasyābhiprāyamāśaṅkayannāha cittasyaiva sa ityādi- cittasyaiva sa ākāro yadyapyanyo 'sti tattvataḥ // bca_9.16 // uktamatra cittameva bahīrūpatayā bhrāntaṃ hastyādyākāraṃ pratibhāsate iti / uktameva / kiṃ tu yadyapi cittasyaiva jñānasyaiva sa iti deśādivicchedena grāhyatayā pratibhāsamāna ākāro nirbhāsaḥ, anya ityaparaḥ āntarād grāhakāccittākārāt, asti vidyate, tattvato vastutaḥ // yadyapītyabhyupagamyoktam, tathāpi naitat saṃgacchata ityāha cittameva yadā māyetyādi- cittameva yadā māyā tadā kiṃ kena dṛśyate / cittameva vijñānameva vedakatayā svīkṛtam, yadā māyā nānyā, na hi vedakacittavyatiriktā kācidanyā māyā nāma, tadātmatayā tasyāstathā pratibhāsopagamāt, tadā kiṃ (bcp 188) kena dṛśyate, kiṃ kena pratīyate? darśanameva hi kevalamasti na dṛśyam / dṛśyamantareṇa darśanamapi na syāt, dṛśyāpekṣatvāttasya / ato na kenacit kiṃcit dṛśyeta, iti āndhyamaśeṣasya jagataḥ prāptamiti bhāvaḥ / nanu syādevaitat yadi jñānasya ātmasaṃvedanaṃ na syāt, yāvatā svasaṃvedanatayā svarūpaṃ saṃvedayat tadabhinnaṃ māyādipratibhāsamapi vedayet / tathā ca sati na kācit kṣatiḥ / iti vijñānavādino 'bhiprāyamāśaṅkayāha- uktaṃ ca lokanāthena cittaṃ cittaṃ na paśyati / svabhāvaśūnyameva sarva jagad yadā yuktitaḥ pratipāditam, tadā kaḥ kasya svabhāvo vastutaḥ iti kasya kena vedanaṃ syāt? uktaṃ ca bhagavatā- sarvadharmāḥ śūnyāḥ, śūnyatālakṣaṇaṃ cittam / sarvadharmā viviktāḥ, viviktatālakṣaṇaṃ cittam / iti / kiṃ ca / uktaṃ ca kathitaṃ ca lokanāthena lokānāṃ sarvasattvānāṃ nāthena śaraṇyena buddhena bhagavatā / kimuktam? cittaṃ cittaṃ na paśyatīti, cittaṃ svātmānaṃ na jānāti, satyapi vastutve svātmani kāritravirodhāt / kathamiva? na cchinatti yathātmānamasidhārā tathā manaḥ // bca_9.17 // yathā sutīkṣṇāpyasidhārā khaṅgadhārā tadanyavadātmānaṃ svakāyaṃ na cchinatti na vighāṭayati, svātmani kriyāvirodhāt, tathā manaḥ / asidhārāvaccittamapi svātmānaṃ na paśyatīti yojyam / tathā hi na tadevaikaṃ jñānaṃ vedyavedakavedanātmasvabhāvatrayaṃ yuktam / ekasya niraṃśasya trisvabhāvatāyogāt / tatredamuktamāryaratnacūḍasūtre- sa cittaṃ parigaveṣamāṇo nādhyātmaṃ cittaṃ samanupaśyati / na bahirdhā cittaṃ samanupaśyati / na skadheṣu cittaṃ samanupaśyati / na dhātuṣu cittaṃ samanupaśyati / nāyataneṣu cittaṃ samanupaśyati / sa cittamasamanupaśyaṃścittadhārāṃ paryeṣate- kutaścittasyotpattiriti / ālambane sati cittamutpadyate / tat kimanyaccittamanyadālambanam, atha yadevālambanaṃ tadeva cittam? yadi tāvadanyadālambanamanyaccittam, tad dvicittatā bhaviṣyati / atha yadevālambanaṃ tadeva cittam, tat kathaṃ cittaṃ cittaṃ paśyati? na hi cittaṃ cittaṃ samanupaśyati / tadyathā na tasyaiva asidhārayā saiva asiṃdhārā śakyate chettum, na tenaiva aṅgulyagreṇa tadeva aṅgulyagraṃ spraṣṭuṃ śakyate, evameva tenaiva cittena tadeva cittaṃ draṣṭumiti vistaraḥ // atra cittāmātravādinaḥ svātmani kriyāvirodhaṃ vighaṭayituṃ svapakṣaprasādhanāya dṛṣṭāntamudbhāvayannāha ātmabhāvamityādi- ātmabhāvaṃ yathā dīpaḥ saṃprakāśayatīti cet / ātmabhāvaṃ svasvarūpaṃ yathā dīpaḥ pradīpaḥ saṃprakāśayati dyotayati / yathā hi kila andhakārāvṛtaghaṭādivastupratipattaye pradīpa upādīyate, na tathā pradīpaprakāśanāya pradīpāntaram, api tu ghaṭādi prakāśayanneva ātmānamapi prakāśayati, tathā prakṛte 'pi svasaṃvedane (bcp 189) veditavyam / na cāpi kvacidvirodho dṛṣṭa iti sarvatra yojanīyam / tasmāt pradīpavadavirodha eveti cet, yadyevaṃ manyase, tadā naivaṃ vaktavyam / kuta ityāha naivetyādi- naiva prakāśyate dīpo yasmānna tamasāvṛtaḥ // bca_9.18 // naiva prakāśyate ghaṭādivannaiva uddayotyate dīpaḥ, yasmānna tamasāvṛtaḥ na andhakārapihitaḥ / vidyamānasyāvaraṇasya apanayanaṃ prakāśanam, tato yuktaṃ ghaṭādīnāṃ prakāśanam, teṣāṃ prāg vidyamānatvāt / naivaṃ pradīpasya, tasya prāgavidyamānatvāt / na ca avidyāmānasya prakāśanaṃ yuktam, asattvāt / tasmānnaiva prakāśyate dīpaḥ / iti visadṛśatvānna pradīpadṛṣṭāntāt sādhyasiddhiḥ // syādetat- ātmabhāvamityādinā naitadabhidhīyate yadātmānaṃ ghaṭavat tamasāvṛtaṃ prakāśayati dīpaḥ, api tu tatsvabhāvaṃ prati paranirapekṣatāmātramasyābhidhīyate / etadevopadarśayannāha na hītyādi- na hi sphaṭikavannīlaṃ nīlatve 'nyamapekṣate / tathā kiṃcitparāpekṣamanapekṣaṃ ca dṛśyate // bca_9.19 // hiriti yasmāt / yathā sphaṭikopalaḥ svayamanīlaḥ san, nīlatve nīlaguṇotpattinimittamanyamupādhiṃ nīlapatrādisaṃnidhimapekṣate, tathā svayameva yadvastu nīlam, tadapi na nīlatve 'nyamupādhimapekṣate / tathā tena prakāreṇa kiṃcid ghaṭādikaṃ parāpekṣaṃ pradīpādyapekṣaṃ prakāśaṃ dṛśyate, kiṃcit punaḥ pradīpādikamanapekṣaṃ ca svayaṃprakāśātmakaṃ dṛśyate upalabhyate / etāvanmātrameva vivakṣitam // evaṃ vijñānavādinā upadarśite viśeṣe siddhāntavādī nīlameva tāvannīlatve paranirapekṣaṃ dṛṣṭāntatvenopadarśitaṃ pratiṣedhayannāha anīlatva ityādi- anīlatve na tannīlaṃ nīlaheturyathekṣyate / nīlameva hi ko nīlaṃ kuryādātmānamātmanā // bca_9.20 // ayamapi na sadṛśo dṛṣṭāntaḥ, yato nīlamapi na nīlatve sphaṭikavannirapekṣam, tadbhāvaṃ prati svahetupratyayāpekṣatvāt / kadā punaridamanapekṣaṃ syāt? yadi tadanīlameva svahetorutpadyeta / punastadbhāve paranirapekṣaṃ svayameva nīlamātmānaṃ kuryāt / na caitadasti / yataḥ anīlatve nīlaguṇarahitatve sati / neti niṣedhayati / taditi nīlābhimataṃ vastu / nīlaṃ nīlaguṇayuktamātmānaṃ svarūpamātmanā svayameva na kuryāt, na kartuṃ śaknoti, pūrvavat svasmin kriyāvirodhāt / tasmānna nīlasyāpi parānapekṣatā nīlatvaṃ prati sphaṭikavat / tathā hi (bcp 190) sphaṭikopalo 'pi vastuto 'vasthitarūpa eva upādhisaṃnidhau na nīloparāgamanubhavati, api tu sarvasvopādānalakṣaṇāt / nīlopādhiviśeṣahakāriṇaśca pūrvasvarasanirodhāt anya eva nīlaguṇoparaktaḥ sphaṭikopala utpadyate iti siddhāntaḥ / tasmāt sādhāraṇamanayostadguṇaṃ prati hetupratyayādhīnatvam / iti prakṛte 'pi sādhye na kaścidviśeṣaḥ // nanu priyamidamanuṣṭhitaṃ priyeṇa yasmāt jaḍasvabhāvavyāvṛttātmatayā svahetupratyayāt utpattireva jñānasya prakāśāntaranirapekṣasya ātmaprakāśatā svasaṃvedanamucyate / etadeva tvayāpi nīlasvarūpaparāmarṣeṇa samarthitam / etāvanmātreṇa pradīpo 'pi dṛṣṭāntīkṛtaḥ / na punarasmābhiḥ karmakartṛkriyābhedena jñānasyātmaprakāśanamiṣyate / ekasya sataḥ karmādisvabhāvatrayasyāyogāt / tanna kriyādibhedena dūṣaṇe 'pi kiṃciddūṣitamasmākaṃ syāt, svahetujanitasyātmaprakāśasyānupaghātāt / iti nātmasaṃvedane pratipāditadoṣaprasaṅgaḥ / taduktam- vijñānaṃ jaḍarūpebhyo vyāvṛttamupajāyate / iyamevātmasaṃvittirasya yā jaḍarūpatā // kriyākārakabhedena na svasaṃvittirasya tu / ekasyānaṃśarūpasya trairūpyānupapattitaḥ // iti / [tattvasaṃgraha-2000-1] atrocyate- kriyākārakabhedena vyavahāraprasiddhaṃ śabdārthamadhigamya dūṣaṇamuktam, svasaṃvedanaśabdasya tadarthābhidhāyakatvāt / yadi punardoṣabhayāllokaprasiddho 'pi śabdārthaḥ parityajyate, tadā lokata eva bādhā bhavato bhaviṣyati / itthamapi na paramārthataḥ svasaṃvedanasiddhiḥ / tathā hi hetupratyayopajanitasya pratibimbasyeva niḥsvabhāvatvamuktam / tathā ca sutarāṃ na svasaṃvedanaṃ jñānasya, tattvato nijasvabhāvābhāvāt / na ca svabhāvābhāve gaganotpalasya ātmasaṃvedanamucitam / na cāpi jaḍasvabhāvatā madhyamakavādinaṃ prati paramārthataḥ kasyacit siddhā, yena jaḍavyāvṛttamajaḍaṃ svasaṃvedanaṃ syat / tasmādanyāneva vastuvādinaḥ prati yuktametadvaktum / tato niḥsvabhāvatayā na kathaṃcidapi svasaṃvedanasiddhiḥ / etat punaḥ paścāt smṛtyupasthānopadarśanaprastāve [9.24] vistareṇopadarśayiṣyāmaḥ // sāṃprataṃ pradīpasya svayaṃprakāśatāmabhyupagamya buddheḥ svasaṃvedanamayuktamiti pratipādayannāha dīpa ityādi- dīpaḥ prakāśata iti jñātvā jñānena kathyate / buddhiḥ prakāśata iti jñātvedaṃ kena kathyate // bca_9.22 // bhavatu vā pradīpasya prakāśātmatā, tathāpi na buddhisaṃvedanasādhanaṃ prati sadṛśo dṛṣṭānta iti samudāyārthaḥ / dīpaḥ prakāśata iti ābhāsate prakāśāntaranirapekṣaḥ svayameva, iti jñātvā pratītya jñānena buddhyā kathyate pratipādyate, pradīpasya jñānaviṣayatvāt / buddhirjñānaṃ (bcp 191) prakāśate iti yaducyate, tat punaḥ kena jñānena jñātvā kathyate iti paraṃ pṛcchati / na cātra kiṃcid buddhipratipattinibandhanamastīti asaṃbhāvanāṃ prakāśayati / na tāvat pūrvajñānena tatpratipattiḥ, tatkālamanutpattestasyāsattvāt / nāpi paścātkālabhāvinā tadānīṃ kṣaṇikatayā grāhyasyātītatvāt / na ca tatsamānakālabhāvinā tena tasyānupakārāt / na ca anupakārakasya viṣayabhāvaḥ, nākāraṇaṃ viṣayaḥ iti vacanāt / nāpi svayam, tatraiva vipratipatteḥ / tat kathaṃ tatpratītiriti na vidmaḥ // itthaṃ sarvathā buddherapratipattau tatsaṃvedanamatīva ayuktamityāha prakāśā vetyādi- prakāśā vāprakāśā vā yadā dṛṣṭā na kenacit / vandhyāduhitṛlīleva kathyamānāpi sā mudhā // bca_9.23 // prakāśā vā prakāśātmikā dīpavat / aprakāśā vā aprakāśātmikā ghaṭādivat / parasparasamuccaye vāśabdadvayam / buddhiḥ yadā dṛṣṭā na kenacit, na pratipannā kenacit pratipantrā svayaṃrūpeṇa vā / yadeti padaṃ tadetyākarṣati / tadā vandhyāyā aprasavadharmiṇyāḥ striyā duhitā putrī, tasyā līlā vilāso lalitaṃ tadvat / kathyamānāpi ākhyāyamānāpi sā mudhā / seti buddhiḥ / mudheti niṣphalā / vandhyāduhituravidyamānatayā pratipannatvāt tallīlā sutarāmapratipannetyabhiprāyaḥ / athavā / anutpannāniruddhasvabhāvatayā vandhyāduhitṛsthānīyā buddhiḥ / apratītatatsvabhāvatayā tallīlāvat svasaṃvittiḥ / tadapratīteḥ tasyā api apratītiriti kathyamānāpi yuktirahitena vacanamātreṇa sā svasaṃvittirmudhāḥ, anupādeyatvānniṣprayojanā // syādevam- yuktiśūnyaṃ vacanamātrametat / yataḥ iyamatra yuktirastītyāha yadi nāstītyādi- yadi nāsti svasaṃvittirvijñānaṃ smaryate katham / yadi svasaṃvedanaṃ vijñānasya nāsti na vidyate, tadā vijñānaṃ smaryate katham? vijñānasya svasaṃvedanābhāvāduttarakālaṃ smaraṇaṃ na syāt / na hi ananubhūtasmaraṇaṃ yuktam, atiprasaṅgāt / tasmādanubhavaphalasya smaraṇasya uttarakālaṃ darśanāt jñānasaṃvedanamastītyanumīyate iti / naitat sādhanaṃ sādhīyaḥ / yato yadi svasaṃvedanakāryatayā smaraṇaṃ niścitaṃ bhavet, bhaved vahveryathā dhūmaḥ svasaṃvedanasya kāraṇaṃ smṛtiḥ / na ca asiddhe svasaṃvedane pramāṇataḥ, smaraṇasya tatkāryatāgrahaṇamasti / sarvathā ubhayapratipattināntarīyakatvāt kāryakāraṇabhāvapratipatteḥ / na ca cakṣurāderiva vijñānam, adarśane 'pi smaraṇaṃ tatkāryaṃ setsyati, cakṣuṣo hi vyatireke nīlādijñānābhāvato [vyatirekadvāreṇa] tatkāryamanumīyate / smṛtistu jñānasaṃvedanamantareṇāpi bhavatīti pratipādayiṣyāmaḥ, iti svasaṃvedanakāryatāniścayamantareṇa smaraṇasya (bcp 192) tadvinābhāvānna saṃvedanasiddhiḥ / ataḥ smaraṇamapi jñānatvāt kathaṃ siddhamiti vaktavyam / na ca svayamasiddhaṃ liṅgaṃ jñāpakamanyasya / na ca smaraṇaṃ svasaṃvedanasya pratyakṣatayā grāhakam, tasya tasmādanyatvāt / na ca jñānasya jñānāntaraviṣayatvam, bahirarthavat saṃbandhāsiddhayādidoṣaprasaṅgāt / anyatvāviśeṣāt saṃtānāntarabhāvināpi smaraṇena tasya grahaṇaṃ syāt / atha tena pūrvamananubhūtatvānna smaryata iti cet, ekasaṃtatipatitenāpi na pūrvamanubhūtamiti samānaḥ prasaṅgaḥ // kāryakāraṇabhāvo 'pi na tasya niyāmako yujyate, kāryakāraṇabhāvasyaiva paramārthato 'bhāvāt, satyapi tasmin sarvajñānānāṃ svapratipattiniṣṭhatayā tadgahaṇasyāśakyatvāt / yathāvyavahāramabhyupagame kālpanikatvam, kālpanikatve ca sarvavyavahārāṇāṃ kalpanānirmitatvāt sāṃvṛtatvamiti sādhitaṃ naḥ sādhyam / iti na smṛteḥ svasaṃvedanasiddhiḥ // bhavato 'pi kathaṃ tarhi svasaṃvedanābhāve smṛtirityāha anyānubhūta ityādi- anyānubhūte saṃbandhāt smṛtirākhuviṣaṃ yathā // bca_9.24 // jñānādanyasmin grāhye vastuni viṣaye 'nubhūte sati jñāne smṛtiḥ smaraṇamupajāyate / nanu anyasminnanubhūte anyatra smaraṇe atiprasaṅgaḥ syādityāha- saṃbandhāditi / viṣaye 'nubhūte tadvijñānasmaraṇaṃ saṃbandhādbhavati / vijñānaṃ hi tadgāhakatayā tatsaṃbaddham, ato vijñānaṃ smaryate, nānyat / satyapi saṃbandhe anyasminnanubhūte anyasya smaraṇe viplutaṃ smaraṇaṃ syāditi cenna, pūrvamanubhūto viṣayaḥ uttarakālamanusmaryamāṇaḥ sa evānubhavaviśiṣṭo 'nusmaryate / tadviśiṣṭasya tasya grahaṇāt / jñānameva ca viṣayānubhavo nānya iti viṣayānubhavasmaraṇāttatsaṃbaddhatayā jñāne smaraṇamabhidhīyate, na tu viṣayarahitaṃ jñānamapi kevalamanusmaryate ityadoṣaḥ // nanu kathamiva jñānasaṃvedanāhitasmṛtivāsanābījamantareṇa smṛtiruttarakālaṃ syādityāhaākhuviṣaṃ yatheti / ākhuviṣaṃ mūṣikaviṣaṃ yathā saṃbandhāt kālāntareṇa jāyate, tathā smṛtirapītyarthaḥ / tathā hi mūṣikaviṣamekasmin kṣaṇe śarīrasaṃkrāntaṃ punaḥ kālāntareṇa meghastanitamadhigamya vināpi svasaṃvedanāhitasmṛtivāsanābījamidaṃpratyayatāmātrāyatavṛttitvāt anyasmin kṣaṇe vikṛtimupayāti, tathā prakṛte 'pi na duṣyatīti bhāvaḥ // punarapi vijñānavādī jñānasaṃvedanasiddhaye prakārāntaramupadarśayitumāha pratyayāntareti- pratyayāntarayuktasya darśanātsvaṃ prakāśate / pratyayāntaraṃ kāraṇāntaram [kālāntaram ?] / īkṣaṇikādividyā paracittādijñānābhijñā ca tābhyāṃ yuktasya tatsāmagrīsaṃbaddhasya cittasya darśanāt pratibhāsanāt vijñānasya khaṃ prakāśate svarūpaṃ pratibhāsate / saṃvedanamastīti yāvat / yadi hi tat sarvadā parokṣarūpaṃ kathaṃ kadācit sāmagrīviśeṣādupalabhyeta, tato yathā sāmagrīviśeṣāt paracittamupalabhyate, tathā samanantarālambanādipratyayāt svacittamapyupalabhyate iti bhāvaḥ / etadapi na jñānasaṃvedanasāmarthyamityāha siddhāñjanetyādi- siddhāñjanavidherdṛṣṭo ghaṭo naivāñjanaṃ bhavet // bca_9.25 // siddhaṃ ca tadañjanaṃ ca, siddhasya vā añjanam, tasya vidhiḥ vidhānaṃ prayogaḥ, tasmād dṛṣṭaḥ pratītaḥ ghaṭo nidhānādi vā naiva añjanaṃ bhavati / na ca ghaṭādirañjanameva syāt / na yad yasmātpratīyate tadeva tadbhavati / evamīkṣaṇikādividyāsahakāriṇā jñānena paracittaṃ ca ghaṭādivad dṛṣṭamiti naitāvatā tatsaṃvedanaṃ siddhaṃ syāt / tasmānnaitadapi sādhyopayogi sādhanam / nanu yadi jñānamaviditasvarūpaṃ syāt, arthasyāpi pratītirna syāt / avyaktavyaktikatvād jñānasya, na hi arthasya vyaktiḥ / tadapratītau kathamarthasya pratītiḥ? tathā hi svasaṃvedanasya pratiṣedhāt, anyena anyasya grahaṇāyogācca, tadgahaṇābhyupagame ca uttarottarasya apratītasya pratītaye jñānāntarānusaraṇena anavasthāprasaṅgācca na kathaṃcidapi arthasya pratītiriti / tena yaduktam "anyānubhūte" ityādi, tadasaṃgatam, arthasyānubhavābhāvāt // sarvaścāyaṃ dṛṣṭādivyavahāro loke na syādityāha yathā dṛṣṭamityādi / yaducyate dṛṣṭādivyavahāro na syāditi, sa kiṃ paramārthato na syāt, saṃvṛtyā vā? tatra yadi paramārthato na syādityucyate, tadā priyamidamasmākam / na hi sāṃvṛtasya paramārthacintāyāmavatāro 'sti / atha lokaprasiddhiḥ, tadā- yathā dṛṣṭaṃ śrutaṃ jñātaṃ naiveha pratiṣidhyate / iti / yathā dṛṣṭamiti cakṣurādivijñānena pratyakṣeṇa pratipannam / śrutamiti parapudgalādāgamācca / jñātamiti trirūpaliṅgajādanumānānniścitam / tadetadiha sarvaṃ vyavahāramāśritya naiva pratiṣidhyate, naiva vāryate / yad yathā lokataḥ pratīyate, tat tathaiva avicāritasvarūpamabhyupagamyate lokaprasiddhitaḥ, na tu punaḥ paramārthataḥ / tena jñānasaṃvedanābhāvādarthānadhigamādayo 'pi doṣāḥ paramārthapakṣavādina iha nāvataranti / yadi tat tathaivābhyupagamyate, kiṃ nāma tarhi pratiṣidhyate ityāha satyata ityādi- satyataḥ kalpanā tvatra duḥkhaheturnivāryate // bca_9.26 // satyataḥ paramārthataḥ / kalpanā āropaḥ / tuśabdaḥ punararthe / sā punaratra vicāre siddhānte vā / nivāryate pratiṣidhyate / kutaḥ? duḥkhaheturiti / hetupadametat / duḥkhasya hetuḥ kāraṇaṃ yasmāt, tasmādityarthaḥ / upādānaskandhānāṃ sadasadādikalpanāhitapravṛttihetuta eva ca saṃsāraḥ / saṃsāraśca duḥkhasvabhāvaḥ / duḥkhaṃ samudayo loko dṛṣṭisthānaṃ bhavaśca te / [abhi. kośa-1.8] iti vacanāt / iti satyataḥ kalpanā duḥkhaheturbhavati / tasmādasatsamāropakalpanābhiniveśapratiṣedhamātramatrābhipretam, na tu vāstavaṃ kiṃcit pratiṣidhyate iti / tadevaṃ svasaṃvedanaṃ jñānasya na kathaṃcidacidapi yujyate / taduktam- na bodhyabodhakākāraṃ cittaṃ dṛṣṭaṃ tathāgataiḥ / yatra boddhā ca bodhyaṃ ca tatra bodhirna vidyate // iti / yattu kvacid bhagavatā cittamātratāstitvamuktam, tat skandhāyatanādivanneyārthatayeti kathayiṣyate // idānīṃ prāsaṅgikaṃ parisamāpya prakṛte yojayannāha cittādanyetyādi- cittādanyā na māyā cennāpyananyeti kalpyate / vastu cetsā kathaṃ nānyānanyā cennāsti vastutaḥ // bca_9.27 // tarhi cittādanyā māyā syāt, ananyā vā syāt, ubhayasvabhāvā vā, anubhayasvabhāvā vā, iti catvāro vikalpāḥ / tatra na tāvat prathamapakṣaḥ, cittādanyābhyupagame 'pi cittamātraṃ jagadicchataḥ siddhāntavirodhaḥ syāt / dvitīyapakṣe tu "yadā māyaiva te nāsti" [9.6] ityādinā pratipādita eva doṣaḥ / tṛtīyastu prakāro na saṃgacchate, parasparaviruddhayorekatrābhāvāt / atha caturthī kalpanā, sāpi na saṃgacchate / tāmupādāyocyatecittādanyā na māyā ityanyatvapratiṣedhaḥ / ananyā tarhi, nāpyananyeti tattvasyāpi pratiṣedhaḥ, iti ubhayapakṣapātaścedyadi kalpyate vyavasthāpyate, so 'pi na yuktaḥ, anyonyaparihāravatorekapratiṣedhasya aparavidhināntarīyakatvāt tayorekatrābhāvāt caturthī kalpanā sāpi na saṃghaṭate // api ca / vastu cediti / yadi sā māyā vastusatī kathaṃ nānyā cittādvayatiriktā na bhavati? atha ananyā cet, yadi cittameva māyā, tadā nāsti vastutaḥ, na vidyate paramārthataḥ, tasyāstatsvabhāvatvāt cittameva kevalam ityetat tadevāyātam / yaduktam- yadā māyaiva te nāsti tadā kimupalabhyate / iti // adhunā prakṛtaṃ prasādhya upasaṃharannāha asatyapītyādi- asatyapi yathā māyā dṛśyā draṣṭṛ tathā manaḥ / asatī upalabhyamānā māyā hastyādivadvastuto 'satsvabhāvā / tādṛśyapi dṛśyā darśanaviṣayā yathā māyā, draṣṭu tathā manaḥ / saiva asatī māyā dṛśyā dṛṣṭāntaḥ, tathā manaḥ paramārthato 'satsvabhāvamapi darśanasamarthaṃ bhaviṣyati / tena "yadā na bhrāntirapyasti" [9.15] ityādi yaduktaṃ pareṇa tat prasādhya upasaṃhāreṇa darśitam / punarapi prakārāntareṇa paramārthasadvijñānasādhanāya paropakramamabhisaṃdhāya āha vastvāśrayaścetyādi- vastvāśrayaścetsaṃsāraḥ so 'nyathākāśavadbhavet // bca_9.28 // tathāhi- saṃkleśo vyavadānaṃ ca heyopādeyatayā dvayamidaṃ yathāvat pratipattavyam / tatra rāgādimalāvṛtaṃ cittaṃ saṃkliṣṭamityucyate / te ca abhūtasamāropabalotpannatvādāgantukāścittāśritāḥ pravartante / tatprabhūtakarmajanmaparaṃparopanibandhaḥ saṃsāraḥ prajāyate / tadeva cittaṃ paramārthataḥ prakṛtiprabhāsvaramanāgantukamabhūtaparikalpasamutthagrāhyagrāhakādidvayasamāropābhiniveśavāsanāśūnyamadvayasvabhāvamāgantukadoṣavinirmuktamāśrayaparāvṛttervyavadānamityucyate / tadevaṃ (bcp 195) saṃkleśavyavadānayorvastusamudbhūtacittamantareṇa vyavasthāpanaṃ na ghaṭate iti manyante, saṃsāranirvāṇayościttadharmatvāt / cittameva saṃkliśyate, cittameva vyavadāyate iti vacanāt / tadeva paramataṃ nirūpayati-vastveva vastusadbhūtacittameva āśrayaḥ asyeti vastvāśrayaḥ / cet yadi saṃsāro vyavasthāpyate, tadā saṃsāro 'nyathā bhavet, cittādanyaḥ syāt, vastuno 'nyatve avastu syāt, cittasyaiva ca vastutvāt / kathamiva? ākāśavat gaganamiva / ya eṣa cittāśrayaḥ saṃsāro 'bhidhīyate, sa kiṃ vastu avastu vā? vastvapi cittaṃ tadanyadvā? tatra yadi vastu cittameva, tadā na cittādanyaḥ saṃsārastadāśryaḥ, cittameva saḥ / cittaṃ ca prakṛtiprabhāsvaratayā vyavadānasvabhāvatvānna praheyam / atha cittādanyaḥ, tadā cittavyatiriktasya anyasyābhyupagamāt siddhāntakṣatiḥ / atha avastu, tadā saṃsāro nāma na kiṃcidasti, kharaviṣāṇavat / ata evāha ākāśavat iti / yathā ākāśaṃ prajñaptisanmātramasat, na kvacidarthakriyāyāṃ samartham, tathā saṃsāro bhavataḥ syāt / athavā / ākāśavaditi niḥsvabhāvatvādasmatsiddhāntānupraveśaḥ // syādetat- yadi nāma avastu, tathāpi vastusadbhūtacittasamāśritatvāt tasya arthakriyāsāmarthyaṃ bhaviṣyatītyāha vastvāśrayeṇetyādi- vastvāśrayeṇābhāvasya kriyāvattvaṃ kathaṃ bhavet / na asadrūpasya kaścidāśrayo bhavitumarhati, āśrayāśrayibhāvasya kāryakāraṇarūpatvāt / na ca abhāvaḥ kasyacit kāryam, anirvartyaviśeṣatvāt / bhavatu nāma, tathāpi vastvāśrayeṇa vastusadbhūtacittasamāśrayeṇa abhāvasya asadātmakasya kriyāvattvam, arthakriyākāritvaṃ kathaṃ bhavet? na kadācidapi yujyate ityarthaḥ / anyathā tasya bhāvasvabhāvatā syāt / śaktirhi bhāvalakṣaṇam / sarvaśaktiviraho 'bhāvalakṣaṇamiti vacanāt / kimidānīmiti vicāryamāṇamupasthitaṃ bhavata ityāha asatsahāyamityādi- asatsahāyamekaṃ hi cittamāpadyate tava // bca_9.29 // asannevaḥ abhāvaḥ sahāyo 'syeti asatsahāyam / hiravadhāraṇe / ekamadvitīyameva cittamāpadyate tava cittaikaparamārthavādinaḥ // nanu uktameva- grāhyagrāhakādyākāravinirmuktamadvayalakṣaṇaṃ cittam, iti cittaikatāpratipādane na kiṃcidaniṣṭamasmākam / tadayuktam / saṃkleśasyāpi praheyatayā vastutvamuktam / tat kathaṃ cittamevaikaṃ vastu? astu nāma, tathāpi na bādhakānmuktirityāha grāhyamuktamityādi- grāhyamuktaṃ yadā cittaṃ tadā sarve tathāgatāḥ / grāhyamityupalakṣaṇam / grāhakādimuktamapi veditavyam / athavā grāhyādhīnaṃ grāhakatvamiti tadabhāvād grāhakābhāvaḥ / grāhakābhāve ca tadupakalpitasya abhilāpyasyābhāvāt abhilāpasyābhāva ityupadarśayituṃ grāhyamuktamityuktam / grāhyādyākāraviviktamadvayasvabhāvaṃ yadā sarvasya jagataścittam, tadā tasya cittasya sarvasattvasaṃtānāntargatatvāt sarvasaṃsāriṇaḥ sattvāḥ (bcp 196) tathāgatā buddhā bhagavantaḥ prāpnuvanti / na kaścit pṛthagjanaḥ syāt / tataśca saṃkleśaprahāṇāryamārgabhāvanāvaiyarthyaprasaṅgaḥ / na caivam / tasmāt satyapi grāhyagrāhakavaidhurye bhāvābhiniveśasya tadavasthatvānna sarvathā saṃkleśaprahāṇamityabhisaṃdhāyāha evaṃ cetyādi- evaṃ ca ko guṇo labdhaścittamātre 'pi kalpite // bca_9.30 // evaṃ ceti nipātasamudāyaḥ evaṃ satītyasminnarthe / apyarthe cakāraḥ / evamapi svīkṛte ko guṇo labdhaḥ? naiva kaścit / cittamātre 'pi vijñaptimātratāyāmapi kalpitāyāṃ kalpanayā samāropite, advayatattvaparijñānānvaye 'pi sarvasattvasaṃtāne rāgādīnāṃ paryavasthānāt // nanu etatsamānaṃ niḥsvabhāvavādino bhavato 'pīti samānadūṣaṇatāmāpādayannāha māyopamatve 'pītyādi- māyopamatve 'pi jñāte kathaṃ kleśo nivartate / māyopamatve māyāsvabhāvatve 'pi jagato jñāte kathaṃ kleśo nivartate, kathaṃ rāgādigaṇaḥ prahīyate iti pṛcchati / kimatra prahāṇānupapattikāraṇaṃ yat pṛcchasītyāha yadā māyetyādi- yadā māyāstriyāṃ rāgastatkarturapi jāyate // bca_9.31 // idamatra prahāṇānupapattibījaṃ dṛśyate- yadā māyāstriyāṃ māyākāravinirmitāyāmabalāyāṃ rāgaḥ saṃraktacittatā jāyate utpadyate / kasya jāyate? tatkarturapi / na kevalaṃ yadvayāmohanāya sā vinirmitā, teṣāmeva jāyate, kiṃ tu tasyā māyāstriyāḥ kartuḥ nirmāturapi jāyate iti apiśabdārthaḥ / yadā hi paracittavibhramasaṃpādanārthaṃ mantrauṣadhisāmarthyavinirmitāṃ sarvāṅgapratyaṅgāvayavalakṣaṇaparipūrṇāmabhinavayauvanaśobhāsaṃpatsamāpannāṃ prasannamanoharavarṇāṃ lāvaṇyātiśayaśālinīm atīva tadākāranirmāṇapravīṇaḥ kaścinmāyākāro janapadakalyāṇīṃ striyamupadarśayati, tadā na tāvat tadanye tāmabhisamīkṣya manmathaśaraprahārāntaravyathitacetaso jāyante, api tu yo 'pi sa tasyāḥ kamanīyakāntisaṃpadaḥ kāmakalākauśalotkaṇṭhitamūrterabhinirmātā, mayā svayameva caiṣā viraciteti tatsvabhāvavicakṣaṇaḥ, so 'pi kāmakalayā paramadaśāmāsādayan na kathaṃcidapi cetaḥ saṃdhārayitumalam, tat kathaṃ māyopamatve 'pi niścite saṃsārasaṃtaticchedaḥ syāt? etat parijihīrṣannāha aprahīṇā hi tadityādi- aprahīṇā hi tatkarturjñeyasaṃkleśavāsanā / taddṛṣṭikāle tasyāto durbalā śūnyavāsanā // bca_9.32 // hiryasmādarthe / naitaddūṣaṇamasmākamāsajjate / yasmādaprahīṇā anivṛttā / tatkartuḥ māyāstrīnirmātuḥ / kimaprahīṇā? jñeyasaṃkleśavāsanā jñeyasaṃkleśaḥ sasvabhāvatāsamāropādāsaṅgādiḥ, vastutāsamāropo vā / jñeyāvaraṇaṃ yāvat / tasya vāsanā anādisaṃsārajanmaparaṃparābhyastamithyāvikalpajanitatadvījabhūtacittasaṃtatisaṃskārādhānam, tasyā aprahīṇatvāt / nanu etat (bcp 197) samānaṃ vijñānavādino 'pi pratividhānam / tasyāpi advayatattvasya sattve 'pi āgantukasaṃkleśavāsanāyā aprahīṇatvāt na sarve tathāgatā bhavanti / naitat samānam / yasmādabhāvātmāno malāḥ kāryakalāvikalā nāvaraṇaṃ bhavitumarhanti, ityuktameva / asmākaṃ tu niḥsvabhāvameva janyaṃ janakaṃ ceti na samānam / sā yasmādaprahīṇā, ato 'smāt kāraṇāt / taddṛṣṭikāle, tasyā jñeyasasvabhāvatāyā dṛṣṭiḥ upalabdhiḥ, tasyāḥ kāle / tasyā vā māyāstriyā dṛṣṭikāle upalambhakāle / tasyeti aprahīṇasaṃkleśavāsanasya draṣṭuḥ / durbalā śūnyavāsaneti śūnyasya śūnyatattvasya śūnyatāyā veti vigrahaḥ / chandonurodhād bhāvapratyayasya lopaṃ kṛtvā śūnyeti nirdeśaḥ / vāsanā saṃskārādhānam, sa durbalā sāmarthyavikalā, āropitasya darśanāt / atastadā bhāvavāsanā balavatī // kathaṃ tarhi sā nivartate ityāha śūnyatetyādi- śūnyatāvāsanādhānāddhīyate bhāvavāsanā / śūnyatāyā māyāsvabhāvaniḥsvabhāvatāyā vāsanā tasya ādhānam āvedhaḥ / abhyāsena dṛḍhīkaraṇamiti yāvat / tasmādvirūddhapratyayāt hīyate nivartate / vahnisaṃnidhānācchītasparśavat / kim? bhāvavāsanā anavarāgrasaṃsārābhyastavastusadrāhādhyavasānavāsanā / tasyā bhūtārthatvāt, vastunijasvabhāvatvācca / itarasyā alīkatvāt āgantukatvācca / nanu bhāvābhiniveśo vā śūnyatābhiniveśo vā iti nābhiniveśaṃ prati kaścidviśeṣaḥ, tasyāpi kalpanāsvabhāvānatikramāt / yadāha- śūnyatā sarvadṛṣṭīnāṃ proktā niḥsaraṇaṃ budhaiḥ / yeṣāṃ tu śūnyatā dṛṣṭistānasādhyān babhāṣire // iti / [ma. śā.-13.8] etat parihartumāha kiṃcinnāstītyādi- kiṃcinnāstīti cābhyāsātsāpi paścātprahīyate // bca_9.33 // kiṃciditi bhāvo vā śūnyatā vā / nāsti na vidyate / caśabdaḥ pūrvāpekṣayā samuccaye / ityevaṃ cābhyāsāt bhāvavāsanāprahāṇasya paścāt sāpi śūnyavāsanāpi prahīyate nivartate / ayamabhiprāyaḥ- śūnyatāvedho hi bhāvābhiniveśasya pratipakṣatvāt prahāṇopāyabhūtaḥ / adhigate ca upeye paścāt kolopamatvāt upāyasyāpi prahāṇamanuṣṭhīyate / etadevāha- sarvasaṃkalpahānāya śūnyatāmṛtadeśanā / yaśca (yasya) tasyāmapi grāhastvayāsāvavasāditaḥ // iti // [catuḥ-2.21] syādetat- yadi nāma kiṃcinnāstīti manasikārābhyāsād bhavati śūnyatāvāsanāyāḥ prahāṇam, tathāpi tadabhyāsāt punarabhāvakalpanā pravartamānā nivartayitumaśakyā / tataśca gaṇḍapraveśe 'kṣitārānirgamo jāta iti tadavasthaṃ tava dauṣṭhayam, ityatrāha yadā na labhyate ityādi- yadā na labhyate bhāvo yo nāstīti prakalpyate / tadā nirāśrayo 'bhāvaḥ kathaṃ tiṣṭhenmateḥ puraḥ // bca_9.34 // iyamapi [abhāvakalpanā] vicāreṇa nāvatiṣṭhate iti / yo bhāvo nāstīti prakalpyate, yasya bhāvasya pratiṣedhaḥ kriyate, sa yadi vicāryamāṇo niḥsvabhāvatayā na labhyate na prāpyate taimirikopalabdhakeśastabakavat / tadā nirāśraya iti / yasyāsau parikalpito bhāvaḥ, tasya saṃbandhino 'bhāvāt nirālambaḥ abhāvaḥ kalpanāvidarśitamūrtiḥ kathaṃ tiṣṭhenmateḥ puraḥ, kathamasau vicāreṇa buddheragrataḥ pratibhāsate? svayameva bhāvaniḥsvabhāvatāyāṃ nivartate // athavā anyathāvatāryate- bhavatu nāma śūnyatābalādhānād bhāvavāsanāvinivṛttiḥ / tatpratiṣedhābhāvādabhāvābhiniveśastu kena vāryate ityata āha- yadā na labhyate ityādi / anyat sarvaṃ pūrvavat // ayamatra samudāyārthaḥ- sarvadharmaśūnyatā hi bhāvābhiniveśaprahāṇāya upādīyate / sāpi śūnyatā śūnyatābhimukhīkaraṇāt paścāt prahīyate / yāpi ca kathaṃcid bhāvakalpanā jāyate, sāpi samanantaravicāreṇa nivartate / ata eva etatsamastakalpanājālavinivartanāya bhagavatyāṃ prajñāpāramitāyāṃ vistareṇa adhyātmaśūnyatādayo 'ṣṭādaśa śūnyatāḥ proktāḥ / na ca śūnyatā bhāvād vyatiriktā, bhāvasyaiva tatsvabhāvatvāt / anyathā śūnyatāyā bhāvād vyatireke dharmāṇāṃ niḥsvabhāvatā na syāt / niḥsvabhāvatā tatsvabhāva iti prasādhitaṃ prāk / etadapi prajñāpāramitāyāmuktam- punaraparaṃ subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran sarvākārajñatāpratisaṃyuktairmanasikārairevaṃ pratyavekṣate- na rūpaśūnyatayā rūpaṃ śūnyam, rūpameva śūnyam, śūnyataiva rūpam / na vedanāśūnyatayā vedanā śūnyā, vedanaiva śūnyā, śūnyataiva vedanā / na saṃjñāśūnyatayā saṃjñā śūnyā, saṃjñaiva śūnyā, śūnyataiva saṃjñā / na saṃskāraśūnyatayā saṃskārāḥ śūnyāḥ, saṃskārā eva śūnyāḥ, śūnyataiva saṃskārāḥ / na vijñānaśūnyatayā vijñānaṃ śūnyam, vijñānameva śūnyam, śūnyataiva vijñānam // iti vistaraḥ / uktaṃ ca- yaḥ pratītyasamutpādaḥ śūnyatā saiva te matā / bhāvaḥ svatantro nāstīti siṃhanādastavātulaḥ // iti / [catuḥ-2.20] iti na śūnyatā dharmād vyatiriktā / tasmācchūnyatāyāmapi nābhiniveśaḥ kartavyaḥ iti // evaṃ sarvavikalpapratyastamayāt samastāvaraṇanirmuktirupajāyate ityupadarśayannāha yadā na bhāva ityādi- yadā na bhāvo nābhāvo mateḥ saṃtiṣṭhate puraḥ / tadānyagatyabhāvena nirālambā praśāmyati // bca_9.35 // yadā na bhāvaḥ paramārthasatsvabhāvo materbuddheḥ saṃtiṣṭhate puro 'grataḥ, na abhāvaḥ, nāpi bhāvavirahitalakṣaṇo 'bhāvaḥ yadā mateḥ saṃtiṣṭhate puraḥ, tadā anyagatyabhāvena vidhipratiṣedhābhyāṃ gatyantarābhāvāt, ubhayānubhayapakṣayoretaddūyavidhipratiṣedhātmakatvāt, ābhyāmavyatiriktatayā anayoḥ saṃgrahe tāvapi saṃgṛhītāviti nirāśrayā, sadasatorālambanayorayogāt buddhiḥ praśāmyati upaśāmyati / sarvavikalpopaśamānnirindhanavahnivat nirvṛtimupayātītyarthaḥ // kathaṃ tarhi sakalakalpanāvirahādanekakalpāsaṃkhyeyābhilaṣitaṃ parārthasaṃpadupāyabhūtaṃ buddhatvamadhigamya parārthamabhisaṃpādayati bhagavānityatrāha cintāmaṇiriti- cintāmaṇiḥ kalpataruryathecchāparipūraṇaḥ / vineyapraṇidhānābhyāṃ jinabimbaṃ tathekṣyate // bca_9.36 // cintāmaṇiriti cintitaphaladātā ratnaviśeṣaḥ / kalpataruriti kalpitaphaladātā vṛkṣaviśeṣaḥ / sa yathā vikalpamantareṇāpi lokānāṃ yathābhavyamicchāyāḥ paripūraṇaḥ abhilāṣasya saṃpādakaḥ / jinabimbaṃ tathekṣyate iti saṃbandhaḥ / caturmārajayājjino bhagavān, pāpakadharmajayādvā / jinasya buddhasya bhagavataḥ bimbaṃ dvātriṃśatā mahāpuruṣalakṣaṇairvirājitaṃ śarīram / tathā tena prakāreṇa īkṣyate sarvakalpanābhāve 'pi parahitasukhasaṃpādanasamarthaṃ pratīyate / kathaṃ punaretadiṣṭamātreṇa bhaviṣyatītyāha- vineyapraṇidhānābhyāmiti / vineyavaśāt ye buddhasya bhagavato vineyāḥ, tadupādhiphalaviśeṣapratilambhahetukuśalakarmaparipākāt, tadvaśāt / praṇidhānavaśācca, yatpūrvaṃ bodhisattvāvasthāyāmanekaprakāraṃ bhagavatā sattvārthasaṃpādanaṃ praṇihitaṃ tasyākṣepavaśāt, kulālacakrabhramaṇākṣepanyāyena anābhogena pravartanāt sarvasattvahitasukhasaṃpādanamupapadyate / yaduktam- yasyāṃ rātrau tathāgato 'bhisaṃbuddho yasyāṃ ca parinirvṛtaḥ, atrāntare tathāgatena ekamapyakṣaraṃ nodāhṛtam / tat kasya hetoḥ? nityaṃ samāhito bhagavān / ye ca akṣarasvararutavaineyāḥ sattvāḥ, te tathāgatamukhādūrṇākośāduṣṇīṣāt dhvaniṃ niścarantaṃ śṛṇvantītyādi / uktaṃ ca- tasmin dhyānasamāpanne cintāratnavadāsthite / niścaranti yathākāmaṃ kuḍyādibhyo 'pi deśanāḥ // tābhirjijñāsitānarthān sarvān jānanti mānavāḥ / hitāni ca yathābhavyaṃ kṣipramāsādayanti te // iti / [tattvasaṃgraha 3241-42] catuḥstave 'pyuktam- nodāhṛtaṃ tvayā kiṃcidekamapyakṣaraṃ vibho / kṛtsnaśca vaineyajano dharmavarṣeṇa tarpitaḥ // iti // [catuḥ-1.7] evamasādhāraṇaṃ kāraṇamākhyāya punaranyathā hetvavasthāyā eva sa tādṛśaḥ prabhāvāti- śayaviśeṣo yadanābhogena parārthasaṃpādanasamarthaphalamupajāyate iti vṛttadvayenopadarśayannāha yathā gāruḍika ityādi- yathā gāruḍikaḥ stambhaṃ sādhayitvā vinaśyati / sa tasmiṃściranaṣṭe 'pi viṣādīnupaśāmayet // bca_9.37 // yathā gāruḍiko viṣatatvavit labdhamantrasāmarthyaḥ stambhaṃ kāṣṭhamayaṃ vā anyadvā sādhayitvā mantreṇābhisaṃskṛtya mamābhāvādayameva sarvaviṣāpahāracaturo bhaviṣyatīti vinaśyati, svayamuparatavyāpāro bhavati / sa stambhaḥ tenābhimantritaḥ tasmin gāruḍike ciranaṣṭe 'pi prabhūtakālamuparate 'pi viṣādīnupaśāmayet, ādiśabdāt grahādivikāramapaharet / chāndasasamayaṃ paripālayatā mito 'pi upadhāyā ṇici hrasvo na kṛtaḥ / saṃjñāpūrvakasya vidheranityatvādvā // evaṃ dṛṣṭāntamupapādya dārṣṭāntike yojayannāha bodhicaryeti- bodhicaryānurūpyeṇa jinastambho 'pi sādhitaḥ / karoti sarvakāryāṇi bodhisattve 'pi nirvṛte // bca_9.38 // yathāśabdastathetyākarṣayati / tathā bodhau bodhinimittaṃ buddhatvārthaṃ caryā [bodhicaryā] / bodhisattve 'pi nirvṛte iti, bodhiḥ buddhatvam, ekānekasvabhāvaviviktamanutpannāniruddhamanucchedamaśāśvataṃ sarvaprapañcavinirmuktamākāśapratisamaṃ dharmakāyākhyaṃ paramārthatattvamucyate / etadeva ca prajñāpāramitāśūnyatātathatābhūtakoṭidharmadhātvādiśabdena saṃvṛtimupādāya abhidhīyate / idameva ca abhisaṃdhāyoktam- dharmato buddhā draṣṭavyā dharmakāyā hi nāyakāḥ / dharmatā cāpyavijñeyā na sā śakyā vijānitum // iti / [vajracchedikā-26] uktaṃ ca- alakṣaṇamanutpādamasaṃskṛtamavāṅmayam / ākāśaṃ bodhicittaṃ ca bodhiradvayalakṣaṇā // iti / tatra [bodhiḥ] sattvamabhiprāyo 'syeti bodhisattvaḥ / tasminnirvṛte 'pi / apiśabdo bhinnakramaḥ / apratiṣṭhitanirvāṇatvena paramāṃ śāntiṃ gate 'pi / hetvavasthānivṛttau phalāvasthāprāptau cetyarthaḥ / iti ubhayathāpi sarvathā kalpanāvirahe 'pi sattvārthasaṃpādanamavikalamupadarśitaṃ bhavati // syādetat- yadi bhagavānuparatasakalavikalpālambanatayā nivṛttasarvacittacaittavyāpāraḥ, kathaṃ tarhi tathāgatapūjā mahāphalā varṇyate ityāśaṅkayannāha acittake ityādi- acittake kṛtā pūjā kathaṃ phalavatī bhavet / saṃvṛticittavivikte bhagavati kṛtā upahṛtā pūjā kārāviśeṣaḥ kathaṃ phalavatī bhavet, saphalā syāt? tatra asatyupabhoktari dāyakadānapatīnāṃ kathaṃ puṇyaṃ bhavet? atrottaramāha tulyaivetyādi- tulyaiva paṭhyate yasmāttiṣṭhato nirvṛtasya ca // bca_9.39 // tulyaiva samaiva / paṭhyate āgame pratipādyate / yasmāt tiṣṭhato nirvṛtasya ca tasmāt phalavatī bhavediti yojanīyam / tiṣṭhato 'parinirvṛtasya / nirvṛtasya nirupadhinirvāṇaṃ gatasya pūjāyā nāsti viśeṣaḥ / ayamabhiprāyaḥ- dvividhaṃ hi puṇyam- tyāgānvayaṃ ca, tyāgādeva yadutpadyate / paribhogānvayaṃ ca, deyadharmaparibhogād yadutpadyate / tatra yadi nāma nirvṛte bhagavati pratigrahīturabhāvāt paribhogānvayaṃ na bhaviṣyati puṇyam, parityāgānvayaṃ ca kena vāryate? apratigṛhṇati kasmiṃścit kathaṃ parityāgānvayamapi puṇyam? kiṃ punaḥ kāraṇaṃ sati pratigrahītari bhavitavyaṃ puṇyena, nāsati? kasyacidapyabhāvāditi cet, idamakāraṇameva / yadi hi puṇyaṃ parānugrahādeva syāt, maitryādyapramāṇasamyagdṛṣṭibhāvanāyāṃ na syāt / tasmāt draṣṭavyaṃ svacittaprabhavaṃ parānugrahamantareṇāpi puṇyam / tathā vyatīte 'pi guṇavati tadbhaktikṛtaṃ svacittādbhavat puṇyaṃ na virudhyate iti // api ca sarvapuṇyapāpasadbhāve sarveṣāmāgamaḥ sākṣītyāha āgamāccetyādi- āgamācca phalaṃ tatra saṃvṛtyā tattvato 'pi vā / kimatra upapattyantareṇa? āgamāt bhagavatpravacanāt phalaṃ bhagavatpūjākṛtaṃ mahābhogatādilakṣaṇamavagamyate / tatreti nirvṛtānirvṛte bhagavati pūjāyām / etāvāṃstu viśeṣaḥ- kasyacit tat phalaṃ sāṃvṛtam, kasyacit punaḥ pāramārthikamabhimatam / evamanantaravicāramanādṛtya viśeṣeṇocyate / saṃvṛtyā tattvato 'pi vā puṇyapāpakriyāyāḥ phalaṃ bhagavadāgamāt pratīyate, tatra ca āvayoravivāda eva tatra idamuktaṃ bhagavatā puṣpakūṭadhāraṇyām- ye kecit siṃhavikrīḍita tathāgatasya pūjāṃ kariṣyanti tiṣṭhato vā parinirvṛtasya vā, sarve te triyānādekatareṇa yānena parinirvāsyanti / yaśca khalu siṃhavikrīḍita tathāgatamarhantaṃ samyaksaṃbuddhaṃ dṛṣṭvā cittaṃ prasādayet, prasannacittaḥ satkuryāt gurukuryāt mānayet pūjayet upacaret, lābhena cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkāraiḥ sarvasukhopadhānairupatiṣṭhet / yaśca parinirvṛtasya tathāgatasya sarṣapaphalamātradhātau śarīrapūjāṃ kuryāt, samo vipākaḥ pratikāṅkṣitavyaḥ / tathā pūjāyai nāsti viśeṣo nānākaraṇaṃ ca / iti // uktaṃ ca- tiṣṭhantaṃ pūjayedyastu yaścāpi parinirvṛtam / samacittaprasādena nāsti puṇyaviśeṣatā // iti / [divyā] punaridamuktam- yaśca khalu punaḥ siṃhavikrīḍita tathāgataṃ varṣaśataṃ vā varṣasahasraṃ vā sarvasukhopadhānenopatiṣṭhet, yaśca parinirvṛtasya tathāgatasya caitye bodhicittaparigṛhītaikapuṣpamāropayet, tathāgatapūjāyai jalāñjaliṃ copanāmayet, jalena copasiñcet, īṣikāpadaṃ vā dadyāt, nirmālyaṃ vā apanayet, upalepanapradānaṃ vā dīpapradānaṃ vā kuryāt, āttamanāḥ, ekakramapadavyatihāraṃ vā atikramya vācaṃ bhāṣeta- namastamai buddhāya bhagavate iti, mā te atra siṃhavikrīḍita kāṅkṣā vā vimatirvā vicikitsā vā, yadasau kalpaṃ vā kalpaśataṃ vā kalpasahasraṃ vā durgativinipātaṃ gacchet, nedaṃ sthānaṃ vidyate // iti / etadavaśyamabhyupeyamiti [āha] satyabuddhe ityādi- satyabuddhe kṛtā pūjā saphaleti kathaṃ yathā // bca_9.40 // satyabuddhe paramārthasati bhagavati kṛtā pūjā saphaleti phalavatī, ityetadapi kathaṃ yatheti / kathamivetyudāharaṇamupadarśayati / nānyadatrodāharaṇamāgamāditi bhāvaḥ / tasmāt sarvathā bhagavatpūjāyāṃ phalasadbhāva āgamādavagamyate // śūnyatāvāsanādhānādityādi yaduktam, tatra vaibhāṣikādayaḥ sarvadharmaśūnyatāyāḥ sarvāvaraṇaprahāṇamasahamānāḥ caturāryasatyadarśanabhāvanāṃ ca tadupāyamicchantaḥ prāhuḥ satyadarśanata ityādi- satyadarśanato muktiḥ śūnyatādarśanena kim / caturṇāmāryasatyānāṃ duḥkhasamudayanirodhamārgalakṣaṇānāṃ darśanataḥ upalabdhitaḥ / sākṣātkaraṇādityarthaḥ / darśanata ityupalakṣaṇam / bhāvanāto 'pi draṣṭavyam / taduktam- kleśaprahāṇamākhyātaṃ satyadarśanabhāvanāt / iti / [abhi. ko. 6.1] tatra vṛttasthasya śrutacintāvato bhāvanāyāṃ pravṛttasya aśubhānāpānasmṛtismṛtyupasthānabhāvanā niṣpattikrameṇa anityato duḥkhata śūnyato 'nātmataśca ityetaiḥ ṣoḍaśabhirākāraiḥ duḥkhādisatyaṃ paśyataḥ uṣmagatādicaturnirvedhabhāgīyadvāreṇa duḥkhe dharmajñānakṣāntyādipañcadaśakṣaṇalakṣaṇasya darśanamārgasya, tataḥ paraṃ bhāvanāmārgasyādhigamāt, darśanabhāvanāheyatraidhātukakleśopakleśarāśiprahāṇāt kṣayānutpādajñānotpattirityāryasatyeṣu saṃkṣepato 'bhisamayakramaḥ / itthamāryasatyadarśanato muktirucyate / tasmādata eva muktirastu, śūnyatādarśanena kim, śūnyatāyāḥ sarvadharmaniḥsvabhāvatāyā (bcp 203) darśanena adhigamena / sākṣātkaraṇeneti yāvat / kim? na kiṃcit prayojanam / tadaparasya mukterupāyasya vidyamānatvāt / atrāha na vinetyādi- na vinānena mārgeṇa bodhirityāgamo yataḥ // bca_9.41 // na upāyāntaramasti, tasmādityarthaḥ / idaṃ mahārthasya tattvam / tathā hi- sarva eva hi bhāvā āropitamanāropitaṃ ceti rūpadvayamudvahanti / tatra yat tadavidyāpravāhitamāropitaṃ rūpam, tat sarvajanasādhāraṇamiti na tadupalabdheḥ saṃkleśaprahāṇamupapadyate / anyathā sarve bālajanāstathāgatāḥ syuriti prācīnaprasaṅgaḥ / iti anāropitameva tattvamanupalambhayogena adhigamyamānamajñānāsravakṣayāya sāmarthyavadupalabhyate / tacca prajñayā vivecyamānaṃ sarvadharmānupalambhalakṣaṇamavasitamiti sarvadharmaśūnyataiva sarvāvaraṇavibhramaprahāṇāya paṭīyasītyavagamyate / iti yuktito nirūpitaṃ prāk, nirupayiṣyate ca paścāt / iha punarāgamata eva enamarthamavagrāhayitum- na vinānena mārgeṇa bodhirityāgamo yataḥ / ityuktavān / yaduktaṃ prajñāpāramitāyām- bhagavānāha- iha subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran rūpaṃ bhāva iti na bhāvayati / vedanāṃ bhāva iti na bhāvayati / saṃjñāṃ bhāva iti na bhāvayati / saṃskārān bhāva iti na bhāvayati / yāvat mārgākārajñatāṃ bhāva iti na bhāvayati / yāvat sarvākārajñatāṃ bhāva iti na bhāvayati / sarvavāsanānusaṃdhikleśaprahāṇaṃ bhāva iti na bhāvayati / tatkasya hetoḥ? nāsti bhāvasaṃjñinaḥ prajñāpāramitābhāvanā / yāvat nāsti bhāvasaṃjñino dānapāramitābhāvanā / nāsti bhāvasaṃjñino 'bhāvaśūnyatābhāvanā / nāsti bhāvasaṃjñinaḥ ṣaḍabhijñābhāvanā / yāvat nāsti sarvasamādhisarvadhāraṇīmukhatathāgatabalavaiśāradyapratisaṃvinmahāmaitrīmahākaruṇāveṇikabuddhadharmāṇāṃ bhāvanā / tatkasya hetoḥ? tathā hi sa bhāvaḥ eṣo 'hamiti dvayorantayoḥ saktaḥ / dāne śīle kṣāntau vīrye dhyāne prajñāyām / eṣo 'hamiti dvayorantayoḥ saktaḥ / yaśca dvayorantayoḥ saktaḥ, tasya nāsti mokṣaḥ / tatkasya hetoḥ? nāsti subhūte bhāvasaṃjñino dānam, yāvat nāsti prajñā, nāsti mārgaḥ, nāsti jñānam, nāsti prāptiḥ, nāsti abhisamayaḥ, nāstyānulomikī kṣāntiḥ, nāsti rūpasya parijñā, nāsti vedanāyāḥ parijñā, yāvat nāsti pratītyasamutpādasya parijñā / nāsti ātmasattvajīvajantupoṣapudgalanujamānavakārakavedakajānakapaśyakasaṃjñāyāḥ parijñā / yāvat nāsti sarvavāsanānusaṃdhikleśaprahāṇasya parijñā / kutaḥ punarasya mokṣo bhaviṣyatīti // ata eva punastatraivoktam- bhagavānāha- evametat kauśika, evametat / ye 'pi te 'bhūvannatīte 'dhvani tathāgatā arhantaḥ samyaksaṃbuddhāḥ, te 'pi imāmeva prajñāpāramitāmāgamya anuttarāṃ samyaksaṃbodhimabhisaṃbuddhāḥ / (bcp 204) ye 'pi te bhaviṣyanti anāgate 'dhvani tathāgatā arhantaḥ samyaksaṃbuddhāḥ, te 'pi imāmeva prajñāpāramitāmāgamya anuttarāṃ samyaksaṃbodhimabhisaṃbhotsyante / ye 'pi te etarhi daśadiglokadhātuṣu aprameyāsaṃkhyeyeṣu tathāgatā arhantaḥ samyaksaṃbuddhāstiṣṭhanti, dhriyante yāpayanti dharmaṃ deśayanti, te 'pi imāmeva prajñāpāramitāmāgamya anuttarāṃ samyaksaṃbodhimabhisaṃbuddhāḥ / ye 'pi te 'bhūvannatītānāṃ tathāgatānāmarhatāṃ samyaksaṃbuddhānāṃ śrāvakāḥ, ye 'pi te bhaviṣyanti anāgatānāṃ tathāgatānāmarhatāṃ samyaksaṃbuddhānāṃ śrāvakāḥ, ye 'pi te etarhi pratyutpannānāṃ tathāgatānāmarhatāṃ samyaksaṃbuddhānāṃ śrāvakāḥ, te 'pi imāmeva prajñāpāramitāmāgamya pratyekabodhiṃ prāptāḥ, prāpsyanti prāpnuvanti ca / tatkasya hetoḥ? atra prajñāpāramitāyāṃ sarvāṇi trīṇi yānāni vistareṇopadiṣṭāni / tāni punaranimittayogena anupalambhayogena anutpādayogena asaṃkleśayogena avyavadānayogena, yāvat tatpunaḥ lokavyavahāreṇa aparamārthayogena / iti vistaraḥ // uktaṃ ca- buddhaiḥ pratyekabuddhaiśca śrāvakaiśca niṣevitā / mārgastvamekā mokṣasya nāstyanya iti niścayaḥ // iti // [prajñāpāramitāstutiḥ] etanmahāyānavacanamasahamāna āha nanvasiddhamityādi- nanvasiddhaṃ mahāyānaṃ nanu bhoḥ śūnyatāvādin, mahāyānamāgamatvena mama asiddham, asaṃmatam, tadasyopanyāso na sādhanatayā sādhuḥ / atra parasya samānaparihāradūṣaṇamāha kathamityādinā- kathaṃ siddhastvadāgamaḥ / yadi mahāyānamasiddham, kathaṃ kena prakāreṇa tvadīyāgamo bhagavadvacanamiti siddhaḥ? tatra na kiṃcidāgamatvaprasādhakaṃ pramāṇamutpaśyāmaḥ / paraḥ parihāramāha yasmāditi- yasmādubhayasiddho 'sau yasmāt kāraṇāt ubhayasya tava mama ca siddhaḥ āgamatvena niścito 'sau mamāgamaḥ / na hi madāgame bhavato 'pi mahāyānānuyāyino buddhavacanatvena vipratipattirasti, tasmāt siddho 'sau / na tu mahāyāne mama saṃpratipattiḥ, yena idamevottaraṃ bhavato 'pi syāt / siddhāntavādī āha- na siddhau'sau tavāditaḥ // bca_9.42 // iti / yadyapi ubhayasiddhatvaṃ tvadāgamasya āgamasiddhau hetuḥ, tadāpi naitadvaktavyam, asiddhatvāt / yasmāt tavaiva tāvadasau tvadāgamaḥ na siddhaḥ / kadā? ādau tatsvīkārāt pūrvam / na hi abhyupagamāt prāk tava kathaṃcidapyasau siddhaḥ, iti ubhayasiddhatvamasiddhatvādasādhanam // yadyapi ubhayasiddhatvamasiddham, idaṃ tarhi sādhanamastu- yad guruśiṣyaparaṃparayā āmrāyāyātaṃ buddhavacanatvena, yacca sūtre 'vatarati, vinaye saṃdṛśyate, dharmatāṃ [pratītyasamutpādaṃ] ca na vilomayati, tad buddhavacanaṃ nānyat / ityatrāha yatpratyayetyādi- yatpratyayā ca tatrāsthā mahāyāne 'pi tāṃ kuru / yaḥ pratyayo nibandhanam asyā āsthāyāḥ, sā tathoktā / yatpratyayā yannibandhanā / āsthā ādeyatā ādaraḥ / tatra svāgame / tāṃ tatpratyayāmāsthām iha mahāyāne 'pi kuru vidhehi / mahāyāne 'pi uktasya āsthākāraṇasya vidyamānatvāt / idaṃ punaḥ sarvapravacanasādhāraṇamavyabhicāri lakṣaṇaṃ yaduktamadhyāśayasaṃcodanasūtre- api tu maitreya caturbhiḥ kāraṇaiḥ pratibhānaṃ sarvabuddhabhāṣitaṃ veditavyam / katamaiścaturbhiḥ? iha maitreya pratibhānamarthopasaṃhitaṃ bhavati nānarthopasaṃhitam / dharmopasaṃhitaṃ bhavati nādharmopasaṃhitam / kleśaprahāyakaṃ bhavati na kleśavivardhakam / nirvāṇaguṇānuśaṃsasaṃdarśakaṃ bhavati na saṃsāraguṇānuśaṃsasaṃdarśakam / etaiścaturbhiḥ / peyālaṃ / yasya kasyacinmaitreya etaiścaturbhiḥ pratibhāti pratibhāsyati vā, tatra śrāddhaiḥ kulaputraiḥ kuladuhitṛbhirvā buddhasaṃjñā utpādayitavyā / śāstṛsaṃjñāṃ kṛtvā sa dharmaḥ śrotavyaḥ / tatkasya hetoḥ? yat kiṃcinmaitreya subhāṣitam, sarvaṃ tadbuddhabhāṣitam / tatra maitreya ya imāni pratibhānāni pratikṣipet- naitāni buddhabhāṣitānīti, teṣu ca agauravamutpādayet, pudgalavidveṣeṇa tena sarvaṃ buddhabhāṣitaṃ pratibhānaṃ pratikṣiptaṃ bhavati / dharmaṃ pratikṣipya dharmavyasanasaṃvartanīyena karmaṇā apāyagāmī bhavati // tadatra dharmatāyā avilomanameva samyaglakṣaṇamuktam / uktaṃ ca- yadarthavaddharmapadopasaṃhitaṃ tridhātusaṃkleśanibarhaṇaṃ vacaḥ / bhavecca yacchāntyanuśaṃsadarśakaṃ taduktamārṣaṃ viparītamanyathā // iti / etanmahāyāne sarvamastīti kathamupādeyaṃ na syāt? yaduktam "na siddho 'sau tavāditaḥ" iti, tatra paro viśeṣamabhidhatte / na bravīmi yadāvayordvayoḥ siddhamubhayasiddhamiti, kiṃ tarhi āvābhyāmanyeṣāmubhayeṣāṃ madāgamaḥ siddha ityupādeyaḥ, na mahāyānam, etadviparītatvāt / tena nopādeyamityāha anyobhayeṣṭetyādi- anyobhayeṣṭasatyatve vedāderapi satyatā // bca_9.43 // yadi āvayorvivādārūḍhatvāt āvābhyāmanye ye kecidapratipannā ubhaye, teṣāmiṣṭaṃ abhimatam / saṃmatamiti yāvat / tasya satyatve yathārthatve abhyupagamyamāne sati vedāderapi satyatā vedavākyasya codanālakṣaṇasya / ādiśabdāt kaṇādādivacanasyāpi / satyatā (bcp 206) amṛṣārthatā syāt / tatrāpi vādiprativādibhyāmanyonyobhayasaṃmatiḥ saṃbhāvyate, iti tadapyupādeyaṃ bhavataḥ syāt / tasmānnāyamapi viśeṣaḥ // athāpi syāt- madāgame buddhavacanatve 'vivādaḥ, na tu mahāyāne / tena sa upādeyo netaradityāśaṅkayannāha savivādaṃ mahāyānamityādi- savivādaṃ mahāyānamiti cedāgamaṃ tyaja / tīrthikaiḥ savivādatvātsvaiḥ paraiścāgamāntaram // bca_9.44 // savivādaṃ savipratipattikaṃ mahāyānam / kecid buddhavacanatayā pravṛttyaṅgamicchanti, kecit tadviparītasamāropānnecchanti, iti hetoḥ, cet yadi na grāhyam, tadā āgamaṃ tyaja, svāgamamapi vijahīhi, so 'pi pravṛttyaṅgaṃ na syāt / kasmāt? tīrthikairmīmāṃsakādibhiḥ savivādatvāt vipratipattisaṃbhavāt parityāgamarhati / na kevalaṃ tīrthikaiḥ, api tu svayūthyairityāha- svairiti / caturnikāyamaṣṭādaśabhedabhinnaṃ bhagavataḥ śāsanam / tatra ekasyaiva nikāyasya anekabhedasaṃbhavāt svayūthyairapi parasparavivādaḥ saṃbhavati / svairiti svanikāyāntargatabhedāntarāvasthitaiḥ / parairiti anyanikāyavyavasthitaiḥ / cakāraḥ pūrvāpekṣayā samuccayārthaḥ / savivādatvāt āgamāntaraṃ tyajeti saṃbandhaḥ / tvadabhyupagatādāgamādanya āgamaḥ āgamāntaram / tadapi savivādatvānna svīkāramarhati / tvadāgamasyāpi aparāpekṣayā savivādatvaṃ samānamiti parityāge tulya eva nyāyaḥ / athavā / svairiti ekabhedavyavasthitaiḥ sautrāntikābhidharmikavainayikaiḥ parasparaṃ savivādatvāt sūtrābhidharmavinayāḥ parityāgamarhanti / asti hi ekabhedāvasthitānāṃ sautrāntikādīnāmanyonyaṃ vivādaḥ / parairiti ekanikāyāśritabhedāntaragataiḥ / etena yaduktamguruparva[śiṣya?]krameṇāmnāyāyātaṃ buddhavacanamityādi, tadanenaiva pratyākhyātaṃ draṣṭavyam / na hi avismṛtasaṃpradāyānāmanyonyasya vivādo yuktaḥ / na ca sarvajñavacaneṣu parasparahatirasti / na ca sūtrābhidharmavinayānāṃ parasparamekavākyatā bhavataḥ saṃbhavati / tat kathaṃ sūtrādisaṃsyandanaṃ buddhavacanatve heturuktam? tasmād yatkiṃcidetat // evaṃ samānaparihāradūṣaṇatāmabhidhāya punarviśeṣeṇa parasyābhyupagame dūṣaṇamudbhāvayannāha- śāsanaṃ bhikṣutāmūlaṃ bhikṣutaiva ca duḥsthitā / śāsanamityādinopakramate- śāsanaṃ bhagavatā hitāhitasvīkāraparihāradeśanālakṣaṇam / tacca bhikṣutāmūlam / athavā / āgamavipratipattimānuṣaṅgikīṃ parisamāpya yaduktam- satyadarśanato muktiḥ śūnyatādarśanena kim / [9.41] iti nirācikīrṣannāha- śāsanamityādi / śāsanam- idaṃ kartavyamidaṃ na kartavyamityājñāpraṇayanam / tad bhikṣutāmūlam / bhikśubhāvo bhikṣutā, saiva mūlaṃ kando yasyeti tattathoktam, tatpratiṣṭhitatvāt / yathā kila dṛḍhamūlo vṛkṣaḥ ciramavasthitimanubhavan kāṇḍaśākhāpraśākhāpatrapuṣpaphalacchāyādānasaṃtāpādyapaharaṇasamartho bhavati, tathā bhagavato 'pi śāsanakalpapādapobhikṣutākandamāsādya smṛtyupasthānasamyakprahāṇarddhipādendriyabalabodhyaṅgadhyānārūpyasamādhisamāpattibodhipākṣikāryāṣṭāṅgikamārgaśrāmaṇyaphalasaṃpannaḥ (bcp 207) ṛddhiprātihāryādibhiḥ kleśoṣmasaṃtāpādyapaharaṇapaṭurbhavati, iti bhikṣutāyā mūlasādharmyam / tatra saṃjñābhikṣuḥ, pratijñābhikṣuḥ, bhikṣaṇaśīlo bhikṣuḥ, jñapticaturthakarmaṇopasaṃpanno bhikṣuḥ, bhinnakleśo bhikṣuḥ iti pañcaprakāro bhikṣuḥ / tatra caturthapañcamaṃ dvayamagryam, itareṣāṃ samānābhidhānamātrābhidheyatvāt / tadubhayamapi śāsanāvasthānanidānamaviruddham / tatrāpi bhinnakleśo bhikṣuḥ pradhānam / tasyaiveha grahaṇam / tadbhāvo bhikṣutā / sā ca āryasatyadarśanato na saṃgacchate ityāha- bhikṣutaiva cetyādi / bhikṣutā bhinnakleśatā / kleśaprahāṇamiti yāvat / co vaktavyāntaraṃ samuccinvan hetau vartate / yasmāt sā bhikṣutaiva duḥsthitā, śūnyatādarśanamantareṇa asamañjasā kevalasatyadarśanato na yujyate / tasmāt satyadarśanato muktiriti na vaktavyamityabhiprāyaḥ / keṣāṃ sā duḥsthitā? sāvalambanacittānāmiti / sahāvalambanena vastvabhiniveśena vartate iti sāvalambanam, tattādṛśaṃ cittaṃ yeṣāṃ yogināṃ te tathoktāḥ, teṣāmiti / yataḥ te duḥkhādisatyaṃ kleśavisaṃyogaṃ ca vastutvenāvalambante iti mataṃ bhavatām / atasteṣāmupalambhadṛṣṭīnāṃ duḥsthitā, na nirālambanacittānām // yatpunaruktaṃ- satyadarśanato muktiriti, tadvikalpanīyam / dvidhā hi satyadarśanaṃ saṃbhāvyate, paramārthataḥ saṃvṛtito vā / tad yadādyo vikalpaḥ, tadā nāsmākaṃ vipratipattiḥ, asmatpakṣasya pradhānatvāt, sarvadharmāṇāmasmābhiḥ paramārthato darśanābhyupagamāt / atha dvitīyaḥ, tanna sahāmahe, yuktivirodhāt / na hi saṃvṛtisatyadarśanānmuktirutpadyate, sarvasattvānāṃ muktiprasaṅgāt / tathā hi yuktyāgamābhyāṃ tattvātattvavivecanāt, paramārthasatyamevātra kleśaprahāṇāya niścīyate na saṃvṛtisatyam / tacca sarvadharmānupalambhalakṣaṇam / na hi tadantareṇa saṃkleśanivṛttiryujyate / yāvadbhāvābhiniveśaḥ, tāvat kalpanā na nivartate, yāvacca kalpanā tāvadakhaṇḍitamahimānaḥ saṃkleśāḥ cittasaṃtānamadhyāvasanti / yāvacca saṃkleśāḥ tāvat karmanirmitajanmaparaṃparāprasavaḥ saṃsāro 'pi sutarāmavyāhataprasaraḥ pravartate / tasmāt sarvadharmaśūnyataiva avidyāpratipakṣatvāt saṃsārasaṃtativicchittiheturavasīyate, na kevalaṃ satyadarśanam / idameva ācāryapādairuktam- muktistu śūnyatādṛṣṭestadarthāśeṣabhāvanā // iti / yathāāryasatyāni satyadvaye 'ntarbhavanti tathopadarśitameva prāk / ityalamatiprasaṅgena / api ca- sāvalambanacittānāṃ nirvāṇamapi duḥsthitam // bca_9.45 // iti na kevalaṃ bhikṣutā, kiṃ tarhi nirvāṇamapi, ityaperarthaḥ / nirvāṇaṃ kleśavisaṃyogānnirupadhiśeṣaṃ duḥsthitaṃ durghaṭam // tatra bhikṣutāyāstāvadasaṃgatimāha- kleśaprahāṇānmuktiścettadanantaramastu sā / yadi ca āryasatyadarśanataḥ kleśāḥ prahīyante, tato vimuktirupajāyate, tadā tadanantaraṃ kleśaprahāṇāt samanantaramevāstu sā muktirbhavastu / bhavatu evam / ko vai nāma anyathā brūte? naitadasti, kuta ityāha- dṛṣṭaṃ ca teṣu sāmarthyaṃ niṣkleśasyāpi karmaṇaḥ // bca_9.46 // co hetau / dṛṣṭaṃ pratipannam / āgamataḥ / yasmāt teṣu prahīṇakleśeṣu āryamaudgalyāyanāryāṅgulimālaprabhṛtiṣu sāmarthyaṃ phaladānaṃ prati śaktiḥ / tasmānna tadanantarameva muktirasti / kasya sāmarthyaṃ dṛṣṭam? karmaṇaḥ śubhāśubhalakṣaṇasya / kiṃ pūrvamanāryāvasthāyāṃ kleśasahitasya? netyāha- akleśasyāpi kleśasahakārirahitasyāpi karmaṇaḥ // nanu ca satyadarśanādavidyādi prahīyate, tatprahāṇāt saṃskārādiprahāṇakrameṇa tṛṣṇāpi prahīyate / tṛṣṇāviparyāsamatī ca punarbhavotpattinimitte / tataśca tayorabhāvāt tuṣarahitasya bījasyeva karmaṇaḥ sadbhāve 'pi na kiṃcidvihanyate iti / taduktam- mithyājñānatadudbhūtatarṣasaṃcetanāvaśāt / hīnasthānagatirjanma tyaktvā caitanna jāyate // iti / athavā / tṛṣṇaiva kevalā punarbhavakāraṇam, samudayākāratvāt / uktaṃ hi bhagavatā- tatra katamat samudayāryasatyam? yeyaṃ tṛṣṇā paunarbhavikī nandīrāgasahagatā tatratatrābhi- nandinī, yaduta kāmatṛṣṇā bhavatṛṣṇā vibhavatṛṣṇā ceti // tadevaṃ yasya tṛṣṇā nāsti, tasya prahīṇasamudayasya kāraṇābhāvāt na punarjanmasaṃbhavaḥ / iti parābhiprāyamutthāpayannāha- tṛṣṇā tāvadupādānaṃ nāsti cetsaṃpradhāryate / avidyāprahāṇāt tṛṣṇā punarbhavopādānaṃ kāraṇaṃ tāvannāsti, na vidyate cedyadi saṃpradhāryate niścīyate, tadā naitadvaktavyam / yataḥ upalambhadṛṣṭīnāmavidyāprahāṇamanupapannam / tadbhāvāt tṛṣṇāprahāṇasyāpyabhāvāt / bhavatu vā, tathāpyabhidhīyate- kimakliṣṭāpi tṛṣṇaiṣāṃ nāsti saṃmohavat satī // bca_9.47 // akliṣṭāpi satī kleśāsaṃprayuktāpi tṛṣṇā kimeṣāṃ bhavadyogināṃ nāsti na saṃbhavati / kathamiva? saṃmohavat akliṣṭājñānavat // itthamapi tṛṣṇā niṣeddhumaśakyetyāha- vedanāpratyayā tṛṣṇā vedanaiṣāṃ ca vidyate / sparśapratyayā vedanā, vedanāpratyayā ca tṛṣṇā / sā vedanā tṛṣṇākāraṇameṣāmasti / tṛṣṇā tu tatkāryam, avikale 'pi kāraṇe na samasti iti kathamabhidhātuṃ śakyate? niravidyasya vedanāyāmapi tṛṣṇā na bhavatīti cet, na / bhāvābhiniveśināṃ niravidyatvameva asiddham, ityuktam / tato yadi akliṣṭājñānavat nābhyupagamyate tṛṣṇā, tathāpi śūnyatādarśanamantareṇa nyāyabalādāpatati / ayamatra samudāyārthaḥ- yadā muktasaṃtāne 'pi karmaṇaḥ phaladānasāmarthyamupalabhyate, (bcp 209) tṛṣṇā ca vedanāsadbhāve saṃbhāvyamānā, tadā kleśaprahāṇamapi saṃdihyamānaṃ kathamiva vimuktau niścayaṃ kuryāt? tasmānna śūnyatāmantareṇa bhikṣutā susthitā pratibhāsate iti / yaduktam- sāvalambanacittānāṃ nirvāṇamapi duḥsthitam / iti, tadupapādayannāha- sālambanena cittena sthātavyaṃ yatra tatra vā // bca_9.48 // sālambanena sopalambhena cittena sthātavyamāsaktavyam / yatra tatra vā yatra tatra āsaṅgasthāneṣu āryasatyādiṣu tadbhāvanāphaleṣu vā / āsaṅgasaṃbhāvanāyāṃ na punarjanmanivṛttiriti kathaṃ punarjanmasaṃbhāvanāyāṃ nirvāṇamapi na saṃdigdhaṃ syāt? tasmāduktaśūnyataiva nirvāṇakāraṇamuktetyāha- vinā śūnyatayā cittaṃ baddhamutpadyate punaḥ / yathāsaṃjñisamāpattau bhāvayettena śūnyatām // bca_9.49 // vinā śūnyatayā śūnyatāmantareṇa cittaṃ vijñānaṃ sālambanaṃ baddhaṃ saṃyatam ālambanāsaṅgapāśena / utpadyate punaḥ, samādhibalāt kiyatkālaṃ nivṛttamapi punarutpattimad bhavati / kva punaridaṃ dṛṣṭamityāha- yathā asaṃjñisamāpattau iti / yathā asaṃjñisamāpattiṃ samāpadyamānānāṃ tāvatkālaṃ cittacaittanirodhe 'pi punastadutpattiḥ syāt, tathā anyatrāpi ityarthaḥ / upalakṣaṇaṃ caitat / yathā nirodhasamāpattāvityapi draṣṭavyam / atha vā / yathā asaṃjñisamāpattiṃ samāpadya asaṃjñiṣu deveṣu upapadyamānānāmanekakalpaśataṃ yāvanniruddhānāmapi tatsamāpattivipākaphalaparisamāptau cittacaittānāṃ punarutpattiḥ, tathā / yataḥ śūnyatāmantareṇa na bhikṣutā na nirvāṇamupapadyate, tataḥ ubhayārthināṃ śūnyataiva bhāvanīyetyāha bhāvayedityādi / yena kāraṇena vinā śūnyatayā cittaṃ baddhamutpadyate punaḥ, tena kāraṇena nirvāṇādyarthī śūnyatāmeva bhāvayet / tadbhāvanā hi kleśaprahāṇaṃ nirvāṇaṃ cādhigamayati / na kevalaiva satyādibhāvaneti yāvat, sālambanatvāt / yaduktamāryavajracchedikāyāṃ prajñāpāramitāyām- tat kiṃ manyase subhūte api tu strotaāpannasyaivaṃ bhavati- mayā strotaāpattiphalaṃ prāptamiti? subhūtirāha- no hīdaṃ bhagavan / tatkasya hetoḥ? na hi bhagavan kiṃcidāpannaḥ, tenocyate strotaāpanna iti / na rūpamāpanno na śabdān na gandhān na rasān na spraṣṭavyāni na dharmānāpannaḥ, tenocyate strotaāpanna iti / saced bhagavan strotaāpannasyaivaṃ bhavet- mayā strotaāpattiphalaṃ prāptamiti, sa eva tasya ātmagrāho bhavet sattvagrāho jīvagrāhaḥ pudgalagrāho bhavet / peyālaṃ / tatkiṃ manyase subhūte api nu arhata evaṃ bhavati- mayārhattvaṃ prāptamiti? subhūtirāha- no hīdaṃ bhagavan / tatkasya hetoḥ? na kaściddharmo yo 'rhannāma / sacedbhagavan arhata evaṃ bhavet- mayārhattvaṃ prāptamiti, sa eva tasyātmagrāho bhavet / peyālaṃ / (bcp 210) bhagavānāha- tasmāttarhi subhūte bodhisattvena mahāsattvena evamapratiṣṭhitaṃ cittamutpādayitavyam, na kvacit pratiṣṭhitaṃ cittamutpādayitavyam, na rūpapratiṣṭhitaṃ cittamutpādayitavyam, na śabdagandharasaspraṣṭavyapratiṣṭhitaṃ cittamutpādayitavyamiti / tasmācchūnyataiva bodhimārga iti sthitam // *** [added:] *** yatsūtre 'vataredvākyaṃ taccedbuddhoktamiṣyate / mahāyānaṃ bhavatsūtraiḥ prāyastulyaṃ na kiṃ matam // bca_9.50 // ekenāgamyamānena sakalaṃ yadi doṣavat / ekena sūtratulyena kiṃ na sarvaṃ jinoditam // bca_9.51 // mahākāśyapamukhyaiśca yadvākyaṃ nāvagāhyate / tattvayānavabuddhatvādagrāhyaṃ kaḥ kariṣyati // bca_9.52 // yatsūtre 'vataredityādi anuṣṭuptrayaṃ kenacit pratikṣiptamiva lakṣyate, apakramaniveśitatvāt / āgamavipratipattirasya vicārasya prastāvaḥ / śāsanaṃ bhikṣutetyādiṣu āgamavivādāt, prakramāntaratvāt pūrvameva vaktumucitam / anenāntaritasya vivādasya punarupakramo granthakārasya prastāvākauśalaṃ syāt / yatpratyayetyādinā ca prāktanavṛttadvayārthasyābhihitatvāt / mahākāśyapamukhyairityādivacanasyāślīlatvāt granthakārāprayuktamiti niścitam / tasmāt prakṣepa evāyamiti // syādetat- yathā sālambanacittasyāsaṅgasaṃbhavāt na muktiḥ syāt, tathā śūnyatāyāmapi bhayamupajāyāte / tadvaramubhayaparihāreṇa saṃsāra eva sthitiryuktetyāha- saktitrāsāttvanirmuktyā saṃsāre sidhyati sthitiḥ / mohena duḥkhināmarthe śūnyatāyā idaṃ phalam // bca_9.53 // saktirāsaṅgaḥ / trāso bhayam / śūnyatāśravaṇāt, tadarthāparijñānāt / saktitrāsamiti samāhāraḥ / tasmādubhayapakṣaparihāreṇa saṃsāre traidhātukasvabhāve sidhyati sthitiravasthānamupajāyate / tuśabdaḥ punardoṣaparihārārtham / idaṃ tu śūnyatābhyupagame dūṣaṇaṃ syāt / sādhāraṇaṃ dūṣaṇamiti yāvat / kutaḥ? anirmuktyā / hetau tṛtīyā / mukterabhāvādityarthaḥ / katameṣām? duḥkhināṃ pañcagatisaṃsāre jātyādiduḥkhapīḍitānāṃ satām / katham? arthe arthaviṣaye / mohena avidyayā / ālambanāsaṅgeneti yāvat / ataḥ śūnyatāyā idaṃ phalam, yat punarapi nivṛtya saṃsāre 'vasthānam / ayamabhiprāyaḥ- yathā śūnyatāvyatirekeṇa upalambhadṛṣṭerna muktiḥ syāt, tathā viṣayāsaṅgasukhacetāḥ sarvadharmaśūnyatābhayabhītakātaraḥ varaṃ saṃsāra evāvasthānamiti manyamāno bālaḥ praśamasukhavimukho vinivṛtya jātyādiduḥkhamanubhavan punastatraivāvatiṣṭhate iti kimanayā prasādhitamiti // anye tu saktitrāsāntanirmuktayeti pāṭhaṃ manyamānā evaṃ vyācakṣate- sakterhetutvāt saktirāsaṅgasthānam / trāsahetutvāt trāso bhayasthānam / tāveva antau saktitrāsāntau / (bcp 211) śāśvatocchedāntau ityarthaḥ / tathā hi- śāśvatadṛṣṭerāsaktiḥ, ucchedadṛṣṭeśca trāso jāyate / tayornirmuktayā parityāgena / pūrvavat tṛtīyā / yat paramārthavicāreṇa śāśvatāntavivarjanam, saṃvṛtisatyābhyupagamena ca ucchedāntaparityāgaḥ, iti samāropāpavādāntaparihārānmadhyamā pratipattiriyamupadarśitā bhavati / tathā ca kiṃ saṃpadyate ityāha- saṃsāre sidhyati sthitiḥ / prajñayā saṃsāradoṣāliptasya karuṇāparatantratvāt saṃsāre sidhyati niṣpadyate sthitiravasthānam / kimartham? duḥkhināmarthe paraduḥkhaduḥkhitayā duḥkhināṃ saṃsāriṇāmarthe, tadduḥkhasamuddharaṇābhilāṣāt // nanu saṃsāriṇo nāma paramārthato na santyeva, tat kathaṃ tadavasthānamityatrāha- mohena viparyāsena saṃvṛtyā sattvasyopalambhāt / etacca "duḥkhavyupaśamārthaṃ tu kāryamoho na vāryate" [9.77] ityatra paścād vyaktīkariṣyate / tasmācchūnyatāyā idaṃ phalam, yatkaruṇayā saṃsāre 'vatiṣṭhamāno 'pi śūnyatādarśanāt saṃsāradoṣairna lipyate / idamapratiṣṭhitanirvāṇatā śūnyatāyāḥ phalam, śūnyatāmantareṇa asyābhāvāt / tasmādāsaṃsāraṃ sattvārthamavasthānamicchadbhiḥ śūnyataiva bhāvayitavyā // etat sarvamupasaṃhāreṇopadarśayannāha- tadevaṃ śūnyatāpakṣe dūṣaṇaṃ nopapadyate / tadetat evamuktakrameṇa śūnyatāpakṣe uktaṃ dūṣaṇam- śūnyatāyāṃ trāsāt saṃsārāvasthānalakṣaṇaṃ nopapadyate na saṃgacchate vakṣyamāṇasamādhānāt / iti prathamapakṣe yojanā / yata evam- tasmānnirvicikitsena bhāvanīyaiva śūnyatā // bca_9.54 // nirgato vicikitsāyā nirvicikitsaḥ niḥsaṃdehaḥ / tena satā bhāvanīyaiva abhyasanīyaiva śūnyatā sarvadharmaniḥsvabhāvatā anupalambhayogena // etena yaduktam- "na vinānena mārgeṇa" [9.41] tadupasaṃhṛtaṃ bhavati / yatpunaruktam "śūnyatādarśanena kim", tatra śūnyatāyā viśeṣamāha- kleśajñeyāvṛtitamaḥpratipakṣo hi śūnyatā / śīghraṃ sarvajñatākāmo na bhāvayati tāṃ katham // bca_9.55 // kleśā rāgādayaḥ / jñeyaṃ pañcavidham / āvṛtiśabdastu ubhayatra saṃbadhyate / kleśā evāvṛtiḥ / jñeyaṃ ca āvṛtirāvaraṇamiti vibhajya yojanīyam / jñeyameva samāropitarūpatvādāvṛtiḥ, saiva tama iva tamaḥ, vastutattvāvaraṇāt, tasya pratipakṣaḥ prahāṇahetuḥ / hi yasmāt śūnyatā, tasmāt śīghraṃ tvaritaṃ sarvajñatāyāṃ buddhatve kāmo 'bhilāṣo yasyāsau tathoktaḥ / sarvajñatāṃ kāmayate iti vā sarvajñatākāmaḥ / na bhāvayati tāṃ kathamiti, tāṃ śūnyatāṃ kathaṃ na bhāvayati nābhyasyati? api tu mahatā yatnena bhāvayedeva // yadapyuktam- trāsācchūnyatāyāṃ pravṛttirna syāt, tadapi na yuktamityāha- yadduḥkhetyādi / dvitīyapakṣe punaritthamavatāraṇīyam- astyeva śūnyatāyāmeṣo 'nuśaṃsaḥ, kevalaṃ prathamata eva tatra saṃtrāsātpravṛttirna syāditi / āha- yadduḥkhajananaṃ vastu trāsastasmātprajāyatām / śūnyatā duḥkhaśamanī tataḥ kiṃ jāyate bhayam // bca_9.56 // yadvastu duḥkhajananaṃ pīḍākaram, tasmādvastunaḥ sakāśāt trāsaḥ bhayaṃ jāyatāṃ nāma / śūnyatā punaḥ pratyuta duḥkhaśamanī sarvasāṃsārikaduḥkhāpahantrī / tataḥ tasyāḥ śūnyatāyāḥ kiṃ kiṃnimittaṃ abhayasthāne kātarasya janasya bhayaṃ jāyate? sarvaguṇanidānatvāt premaiva tasyāmucitamiti bhāvaḥ // ātmagrahajanitāhaṃkāraprasūtaṃ hi bhayamatattvavidāmutpadyate / sa cātmā kalpanāsamāropitamūrtiriti ahaṃkāro 'pi tadabhāvādanāspada ityupadarśayannāha- yatastato vāstu bhayaṃ yadyahaṃ nāma kiṃcana / ahameva na kiṃciccedbhayaṃ kasya bhaviṣyati // bca_9.57 // yatastato vā bhayābhayasthānāt astu bhavatu bhayam / kadā? yadi ahaṃ nāma kiṃcana / ahamiti ahaṃpratyayasya viṣayaḥ kathitaḥ / ahaṃ nāma ahaṃpratyayavedyaṃ yatkiṃcana kiṃcidvastu syāt / avyaktanirdeśānnapuṃsakatā / tadā yuktameva bhayam / yadā punarahameva na kiṃcit na vastusat vicāryamāṇamahaṃ kiṃcit śabdavikalpamātrādanyata, tadā bhayaṃ kasya? ahamityasyābhāvāt / bhaviṣyati utpatsyate / ito 'pi vicārāt trāso nivartate iti bhāvaḥ / taduktam- nāsmyahaṃ na bhaviṣyāmi na me 'sti na bhaviṣyati / iti bālasya saṃtrāsaḥ paṇḍitasya bhayakṣayaḥ // iti / yathā ca ahaṃpratyayaviṣayasya kalpanāmātropadarśitatvādasattvam, tathā pratipādayannāha- dantakeśanakhā nāhaṃ nāsthi nāpyasmi śoṇitam / na siṃghāṇaṃ na ca śleṣmā na pūyaṃ lasikāpi vā // bca_9.58 // dantakeśanakhā nāham / pratyekamamī ahaṃpratyayaviṣayā na bhavanti / nāsthi nāpyasmi śoṇitam / asthi haṭṭam / śoṇitaṃ rudhiram / etaddūyamapi nāsmi nāham / siṃghāṇaṃ na ca śleṣmā na pūyam / siṃghāṇaṃ nāsikāvivaraniryātaḥ kledaḥ / śleṣmā mukhavivaravinirgataḥ / pūyaṃ vraṇe pakvarudhiram / etānyapi nāhaṃ bhavanti / lasikāpi vā, lasikā vraṇakledaḥ, sāpi nāham // nāhaṃ vasā na ca svedo na medo 'strāṇi nāpyaham / na cāhamantranirguṇḍī gūthamūtramahaṃ na ca // bca_9.59 // nāhaṃ vasā na ca svedo na meda iti / vasā śarīrasnehaḥ / svedaḥ prasvedaḥ / medaścaturtho dhātuḥ / imānyapi nāham / antrāṇi nāpyahamiti / antrāṇi prasiddhāni, tānyapi (bcp 213) nāham / na cāhamantranirguṇḍī antranirguṇḍī sūkṣmātmikā, sāpi naivāham / gūthamūtramahaṃ na ca, gūthaṃ viṣṭhā / etadapi dvayaṃ nāhaṃ na bhavāmi // nāhaṃ māṃsaṃ na ca strāyu noṣmā vāyurahaṃ na ca / na ca cchidrāṇyahaṃ nāpi ṣaḍ vijñānāni sarvathā // bca_9.60 // nāhaṃ māṃsaṃ na ca snāyu noṣmā / snāyu sirā / ūṣmā śarīratejodhātuḥ / ime 'pi nāham / vāyurahaṃ na ca, vāyurāśvāsapraśvāsādilakṣaṇaḥ, so 'pi naivāham / na ca cchidrāṇi cakṣurādīni, tānyapi nāham / nāpi ṣaḍ vijñānāni sarvathā, ṣaṭ cakṣuḥśrotraghrāṇajihvākāyamanovijñānāni, tānyapi nāhaṃ bhavanti / sarvathā sarvaprakāreṇa pratyekaṃ samuditāni vā / tathā hi dantādisamudāyātmakameva vicāryamāṇaṃ śarīramupalabhyate / tacca pratyekamahaṃpratyayavedyaṃ na bhavati, pratyekamahaṃpratyayasya teṣu abhāvāt / na hi pareṣāmapi ekaikaśaḥ keśādayo 'haṃ pratyayavedyā bhavanti / samuditā api te eva kevalāḥ pūrvavat / na ca samuditeṣu teṣu kaścidekaḥ saṃbhavati, tasya pratiṣetsyamānatvāt / nāpyaneke samuditā api ekapratyayaviṣayā bhavitumarhanti / na ca anekeṣu ekapratyayo bhrānto yuktaḥ / na ca bhrāntestattvavyavasthā / tasmāt kalpanāmātrametadahamityarthaśūnyamābhātīti niścitam / uktaṃ caitadaśubhabhāvanāprastāve śikṣāsamuccaye- santi asmin kāye keśā romāṇi nakhā dantā rajo malaṃ tvakū māṃsāsthi snāyu śirā bukkā hṛdayaṃ plīhakaḥ klomakaḥ antrāṇi antraguṇāḥ āmāśayaḥ pakkāśayaḥ audarīyakaṃ yakṛt purīṣam aśru svedaḥ kheṭaḥ siṃghāṇakaṃ vasā lasikā majjā medaḥ pittaṃ śliṣmapūyaśoṇitaṃ mastakaluṅgaṃ prasrāvaḥ / eṣu ca vastuṣu bodhisattvaḥ upaparīkṣaṇajātīyo bhavati / etat punaḥ paścāt kāyasmṛtyupasthānaparyante nirdekṣyāmaḥ / iti / evaṃ nirviṣaya evāhaṃpratyayaviśeṣaḥ // syādetat- yadi nāma keśādayo 'haṃpratyayavedyā na bhavanti, tathāpi nāyaṃ nirviṣayaḥ sidhyati / yataḥ antarvyāpārapuruṣagocara eva ahaṃpratyayo 'smābhiriṣyate iti naiyāyikādayaḥ / naitadapi yuktam / yasmāt- ahaṃ gauraḥ kṛśo dīrgho gacchāmītyādyākāraparāmarśātmaka eva ayamahaṃpratyayaḥ pratibhāsate / na ca ātmana etadrūpamiṣyate paraiḥ / na ca anyākāreṇa jñānena anyasya grahaṇaṃ yuktam, atiprasaṅgāt / tathā hi tadvān, idamidaṃ tasya lakṣaṇamupavarṇayanti pare / tatra naiyāyikāstāvat nityaṃ sarvagataṃ pratiprāṇibhinnamacetanaṃ cetanāyogāttu cetanaṃ sukhādiguṇādhāraṃ śubhāśubhakarmakartāraṃ tatphalopabhoktāraṃ paralokinaṃ ca ātmānamicchanti / naiyāyikavadvaiśeṣikā api / taduktam- anye punarihātmānamicchādīnāṃ samāśrayam / svato 'cidrūpamicchanti nityaṃ sarvagataṃ tathā // śubhāśubhānāṃ kartāraṃ karmaṇāṃ tatphalasya ca / bhoktāraṃ cetanāyogāccetanaṃ na svarūpataḥ // iti / [tattvasaṃgraha-171-172] jaiminīyāstuvyāvṛttyanugamātmakaṃ buddhirūpeṇa pariṇāminaṃ caitanyarūpamātmānamicchanti / tacca caitanyaṃ buddhisvabhāvam / na ca tasya pravṛttinivṛttī bhavataḥ, tasyobhayatrānugatarūpatvāt / tadyathā- sarpasya kuṇḍalāvasthānivṛttau ṛjutvāvasthāpravṛttau ca sarpatvasyobhayatrāpyavṛttiḥ / yathoktam- vyāvṛttyanugamātmānamātmānamapare punaḥ / caitanyarūpamicchanti caitanyaṃ buddhilakṣaṇam // yathāheḥ kuṇḍalāvasthā vyapeti tadanantaram / saṃbhavatyārjavāvasthā sarpatvaṃ na nivartate // tathaiva nityacaitanyasvabhāvasyātmano 'pi na / niḥśeṣarūpavigamaḥ sarvasyānugamo 'pi ca // iti / [tattvasaṃgraha-222-224] iti viśeṣaḥ / anyat sarvaṃ pūrvavat // jaināstu jaiminīyavaccetanamātmānamicchanti dravyaparyāyarūpeṇa yathāyogamanugamavyāvṛttyātmakam / tathā coktam- jaiminīyā iva prāhurjaināścillakṣaṇāntaram / dravyaparyāyarūpeṇa vyāvṛttyanugamātmakam // [tattvasaṃgraha-311] kāpilāstu nityaṃ vyāpakaṃ nirguṇaṃ svayameva caitanyātmakamātmānamicchanti, na tu buddhisaṃbandhāt / buddheḥ svayamacitsvabhāvatvāt / caitanyaṃ puruṣasya svarūpamiti vacanāt / nāpi sa kasyacit kāryasya kartā, svayaṃ tatphalopabhoktā vā, niṣkriyatvāt / prakṛtireva tatkartrī tasya, tatphalopanetrī ca / viparyāsavaśādasau svātmani tat samāropayati / tathā hi- yadā puruṣasya śabdādiviṣayopabhogākāramautsukyamupajāyate, tadā prakṛtiḥ parijñātapuruṣautsukyā puruṣeṇa yujyate, tataḥ śabdādisargaṃ karoti / śabdādiṣu śrotrādivṛttibhirmanasādhiṣṭhitābhiḥ parigṛhīteṣu viṣayeṣu buddhiradhyavasāyaṃ karoti / tato buddhyavasitamarthaṃ puruṣaścetayate iti / evaṃ caitanyasvarūpatvānnirguṇatvam, vyāpitvānniṣkriyatvamiti sāṃkhyapuruṣasya viśeṣaḥ / uktaṃ ca- caitanyamanye manyante bhinnaṃ buddhisvarūpataḥ / ātmanaśca nijaṃ rūpaṃ caitanyaṃ kalpayanti te // pradhānenopanītaṃ ca phalaṃ bhuṅkte sa kevalam / kartṛtvaṃ tasya naivāsti prakṛtereva tanmatam // [tattvasaṃgraha-285-86] pravartamānān prakṛterimān guṇān tamovṛtatvādviparītacetanaḥ / ahaṃ karomītyabudho 'bhimanyate tṛṇasya kubjīkaraṇe 'pyanīśvaraḥ // iti / [sāṃkhyakramadīpikā-43] upaniṣadvādinastu samastaprāṇisaṃtānāntargatamekameva vyāpi nityaṃ ca jñānamicchanti / tadvivartarūpatayā sakalamidaṃ kṣitijalapavanahutāśanādikaṃ jagadavabhāsate / tatsvabhāva eva cātmā / na bāhyaṃ kimapyavayavi paramāṇvādikaṃ grāhyaṃ pramāṇaprasiddhamasti / āha ca- nityo jñānavivarto 'yaṃ kṣititejojalādikaḥ / ātmā tadātmakaśceti saṃgirante 'pare punaḥ // grāhyalakṣaṇasaṃyuktaṃ na kiṃcidiha vidyate / vijñānapariṇāmo 'yaṃ tasmātsarvaṃ parīkṣyate // iti / [tattvasaṃgraha-328-29] pudgalavādinastu punarantaścaratīrthikāḥ / skandhebhyastattvānyatvābhyāmavācyaṃ pudgalanāmānamātmānamicchanti / anyathā tīrthikasiddhāntābhiniveśadarśanaṃ syāt / āha ca- kecicca saugataṃmanyā apyātmānaṃ pracakṣate / iti / [tattvasaṃgraha-336] kathamātmano 'haṃpratyayaviṣayatā syāt? svasvarūpeṇa tatrāpratibhāsanāt / tatkathamātmā ahaṃpratyayatayā pratibhāsate ityucyate? tasmād vikalpamātrametat / nirviṣayamutpadyate iti sthitam // saṃprati citsvabhāvātmavādinaḥ sāṃkhyādayaḥ ṣaḍvijñānānāmātmaniṣedhamasahiṣṇavaḥ prāhuḥ- śabdādijñānaṃ cidātmakamātmaivāsmābhirabhidhīyate / tatkathamasyātmatāpratiṣedha ucyate? iti parābhiprāyamākalayya siddhāntavādī prasaṅgamāsañjayannāha- śabdajñānaṃ yadi tadā śabdo gṛhyeta sarvadā / nanu yadi śabdajñānātmaka ātmā, tasya ca nityatvāt śabdajñānaṃ nityaṃ syāt, tadā śabdo 'pi sadā nityameva tadbhāvābhāvakālayorgrahītavyaḥ syāt, śabdagrahaṇasvabhāvasya tasya tatsadasattākāle sarvadānuvartanāt / anyathā nityatvameva tasya hīyeta / bhavatu, evameveti cet, āha- jñeyaṃ vinā tu kiṃ vetti yena jñānaṃ nirucyate // bca_9.61 // jñānameva nityamupasthitam, śabdasya tu kādācitkatvāt na sarvadā sattābhivyaktiḥ / tataśca tadasattākāle jñeyaṃ vinā viṣayamantareṇa kiuṃ vetti kiṃ jānāti tad jñānam? tuśabdo 'sattākālapraśnaviśeṣe vartate / yena jñeyena śūnyamapi jñānaṃ nirucyate abhidhīyate / jñeyaṃ jānātīti jñānamākhyāyate, tadabhāvāt kathaṃ jñānamityāśayaḥ // etadevāha- ajānānaṃ yadi jñānaṃ kāṣṭhaṃ jñānaṃ prasajyate / yadapi viṣayaṃ na jānāti, tadapi yadi jñānamucyate, tadā kāṣṭhamajñānasvabhāvaṃ jñānaṃ prasajyate / na hi tena kiṃcidaparāddhaṃ yena na vijñānaṃ syāt / na caivam / tasmādviṣayaparijñānābhāvāt yathā kāṣṭhaṃ jñānaṃ na bhavati, tathā anyadapi na syādityāha- tenāsaṃnihitajñeyaṃ jñānaṃ nāstīti niścayaḥ // bca_9.62 // yena nirviṣayaṃ na jñānam, tena kāraṇena asaṃnihitajñeyaṃ asaṃnihitamayogyadeśasthaṃ jñeyaṃ grāhyo viṣayo yasya tattathoktaṃ jñānaṃ nāsti na vidyate iti niścayaḥ ekānta eṣaḥ / sāpekṣatvāt // syādetat- śabdasya sadāvidyamānatvāt nāsaṃnihitaviṣayaṃ śabdajñānam / agrahaṇaṃ tu kadācit kādācitkābhivyaktitvāditi noktadoṣaprasaṅgaḥ / naitadasti / yato yadasya jñānasya paricchedyaṃ rūpaṃ vyaktamityucyate, tasya sadāsaṃnihitaviṣayatayā grāhakamajñānamabhidhīyate / śabdasya tu sadā sattvamasattvaṃ vā na vivakṣitam / jñānaṃ tu kadācidagrāhakamityetāvataiva sādhyasiddheḥ / tasmādasaṃnihitajñeyamityanena jñānasyaiva agrāhakatvaṃ sādhyate / yena rūpeṇa jñānasya grāhyo viṣayaḥ, tasya na sarvadā saṃnidhānamastīti kṛtvā iti kathaṃ noktadoṣaprasaṅgaḥ? śabdasya yathā sarvadā sattvaṃ nāsti, tadvistarabhayānnocyate // api ca / yadi śabdajñānamevātmā, tadā tadgrahaṇātmakatvāttasya rūpagrahaṇaṃ na syāt / naitadasti / yataḥ tadeva rūpagrāhakamiṣyate iti cedatrāha tadevetyādi- tadeva rūpaṃ jānāti tadā kiṃ na śṛṇotyapi / tadeva śabdajñānameva yadi rūpaṃ jānātīti matam, tadā kiṃ na śṛṇotyapi, tadā rūpagrahaṇakāle kimiti na śṛṇotyapi, śabdamapi kiṃ na gṛhṇāti? śabdajñānatvāt / atha gṛhṇātyeva, yadi saṃnihitaṃ syāt / kevalamasaṃnidhānāt na doṣa iti parasyottaramāśaṅkayāha śabdasyetyādi- śabdasyāsaṃnidhānāccettatastajjñānamapyasat // bca_9.63 // śabdasya viṣayatāmāpannasya asaṃnidhānādayogyadeśāt grahaṇaṃ na syāt- yadi, evamabhidhīyate, tatastat jñānamapyasat / tat tasmāt tarhi śabdasyāsaṃnidhānāt tat jñānamapi śabdajñānam asadavidyamānam / śabdajñānameva tarhi tanna bhavatītyarthaḥ // kiṃ ca / yadi śabdajñānaṃ tadā rūpagrahaṇādyātmakaṃ tanna yujyate ityāha śabdagrahaṇetyādi- śabdagrahaṇarūpaṃ yattadrūpagrahaṇaṃ katham / śabdasya grahaṇarūpaṃ śabdasya grahaṇasvabhāvam / śabdagrāhakamiti yāvat / yat jñānaṃ tad rūpagrahaṇaṃ rūpagrahaṇātmakaṃ katham? na kathaṃcidapi syāt / ekasya niraṃśasya rūpadvayāyogāt / nanu yathā kaścideka eva kasyacidapekṣayā pitā, kasyacidapekṣayā ca sa eva putraḥ syāt, tathā prakṛte 'pi rūpadvayamekasya bhaviṣyatītyāha ekaḥ pitetyādi- ekaḥ pitā ca putraśca kalpyate na tu tattvataḥ // bca_9.64 // ekaḥ pitā eva janakaḥ putraśca janyaḥ sa eveti kalpyate, sa tu tadapekṣayā kalpanayā vyavasthāpyate / na tu tattvataḥ, na punaḥ paramārthataḥ / eka eva svabhāvaḥ ubhayātmakaḥ kalpanāsamāropitavyapadeśāt [rūpabhedena] punareka eva tathā nānābhidhānena naivābhidhīyate / ubhayavāstavarūpadvayamekasya ghaṭanīyam, tacca kathaṃcidapi na saṃgacchate, rūpadvayavyatibhinnatayā vastuno 'pi dvitvaprasaṅgāt / tasmāt yathā vāstavamekasya dvirūpatvaṃ tanna dṛṣṭāntadharmiṇyasti, yaccāsti kālpanikam, tat prakṛtānupayogīti yatkiṃcidetat // ito 'pi na pāramārthiko 'yaṃ vyapadeśa ityāha sattvaṃ raja iti- sattvaṃ rajastamo vāpi na putro na pitā yataḥ / etacca avaśyaṃ tvayāpi svīkartavyam- sāṃkhyamate hi triguṇamekaṃ jagat, tataḥ sattvaṃ rajastamo vāpīti samudāyaḥ samuccayārthaḥ / yato yasmādete guṇāḥ svasvabhāvāvasthitāḥ pratyekaṃ samuditā vā / tasmānna pitā na putraḥ paramārthataḥ / sarvadā guṇā eva kevalāḥ santi / ayamarthaḥ- putrāvasthāyāṃ ye sattvarajastamolakṣaṇā guṇāḥ, te eva prāptajanakabhāvā api tena pūrvāparakālayoraviśiṣṭasvabhāvā eva / te tatastadapekṣya pitā putraścābhidhīyante, na tu tatra kaścidviśeṣaḥ / tataḥ kālpanika evāyaṃ vyavahāraḥ / yadi ca rūpagrahaṇakāle 'pi śabdagrahaṇātmakamekameva tajjñānam, tadā tatsvabhāvamupalabhyeta, na copalabhyate / tato na tadgrahaṇātmakamityāha śabdagrahaṇetyādi- śabdagrahaṇayuktastu svabhāvastasya nekṣyate // bca_9.65 // śabdagrahaṇena yuktaḥ saṃbaddhaḥ / tuśabdo viśeṣābhidhāne / svabhāvastasya rūpagrāhakasya jñānasya nekṣyate na pratīyate / atastadā tasya śabdagrahaṇatā nāstīti niścīyate // syādetat- yadi nāma na pratīyate, tathāpi tadeva tat / kathaṃ tarhi rūpagrahaṇamityāha tadevetyādi- tadevānyena rūpeṇa naṭavatso 'pyaśāśvataḥ / tadeva śabdajñānam / anyena rūpeṇa svabhāvena rūpagrahaṇātmakena rūpaṃ gṛhṇātīti śeṣaḥ / kathamiva tasyānurūpatā? naṭavat / yathā nāṭyasamaye raṅgabhūmigato naṭaḥ eka eva (bcp 218) nānārūpeṇāvatarati, tathā prakṛte 'pīti na doṣaḥ / atrāha- so 'pyaśāśvataḥ iti anityaḥ pūrvasvabhāvaparityāgena rūpāntaramāviśati / na ca pūrvāparakālayorekasvabhāva eva naṭo nānārūpasaṃbandhāt, anyathā tasya rūpadvayamekadeti bhāṣeta / iti sādhyavikalo dṛṣṭāntaḥ / athāpi syāt- bhāvaḥ sa eva / svabhāvaḥ punarasya aparāpara utpadyate nirudhyate ca / tataḥ ayamadoṣa ityatrāha sa evānyetyādi- sa evānyasvabhāvaścedapūrveyaṃ tadekatā // bca_9.66 // sa evātmā naṭo vā / anyasvabhāvaḥ aparasvabhāvaḥ / ced yadi ucyate, tadā apūrveyaṃ tadekatā, apūrveyamadṛṣṭapūrveyamīdṛśī tadekatā / tasya bhāvasya aparasvabhāvotpattāvapi ekatā abhinnātmatā / tathā hi- sa eveti tattvamākhyāyate, punaranyasvabhāva iti tasyaiva anyatvam / na caitat parasparaviruddhadharmadvayamekasya yuktam / na hi bhāvo nāma anya eva svabhāvāt, yena tasyotpādanirodhayorapi bhāvasya tau na syātām / nāpi tadabhinnasya svabhāvasya utpādanirodhayorbhāvasya tādavasthyaṃ yuktamabhedābhāvaprasaṅgāt / bhede vā saṃbandhāsiddhiriti bhāvaḥ // syādetat- bhavatveva eṣa prasaṅgaḥ yadi rūpadvayamasyātmanaḥ satyaṃ syāt / kiṃ tarhi nijamasya rūpamapahāya aparaṃ rūpamatāttvikam, tena noktadoṣaprasaṅgaḥ, ityāśayamāśaṅkayannāha anyadrūpamityādi- anyadrūpamasatyaṃ cennijaṃ tadrūpamucyatām / anyadrūpaṃ tadviṣayopādhikaṃ sphaṭikopalasyeva asatyamasvābhāvikam, iti cedyadi, tarhi nijaṃ tadrūpamucyatām nijaṃ svābhāvikaṃ tasyātmano rūpaṃ tattvamucyatām / astyevānyadrūpaṃ tasya / kiṃ tat? jñānatā cet- jñānatā cettataḥ sarvapuṃsāmaikyaṃ prasajyate // bca_9.67 // jñānātmataiva tasya pūrvāparakālānugāminī nijaṃ rūpam / kimanyadvaktavyam? [tadrūpeṇa pūrvāparānyarūpasaṃbandhe 'pi sphaṭikavad yadi eko 'stītyucyate, evaṃ sarvapuṃsāmaikyaṃ prasajyate, evaṃ jñānatvena tatsādhāraṇarūpatvāt / tadyathā pūrvaparakālikayoḥ śabdarūpajñānayorbhinnākāratvād bhinnayorapyekatvameva, tathā sarvasattvānāṃ prāṇigatigatānāmekātmatā prasajyate] āpadyate, vastuto bhede 'pi viśeṣābhāvāt // itthaṃ ca punaridamatiprasajyate ityāha cetanetyādi- cetanācetane caikyaṃ tayoryenāstitā samā / yadi vā avāntaraṃ bhedanibandhanaṃ viśeṣamapāsya kiṃcidākārakamāśritya ekatvamucyate tadā cetanā puruṣadharmaḥ, acetanā prakṛtyādidharmaḥ / cakāro doṣāntarasamuccaye / te 'pi ekamabhinnaṃ vastu syātām / katham? tayoścetanācetanayoḥ yena kāraṇena astitā samā / sāpi bhāvānāṃ nijaṃ rūpam / samā dvayorapi tulyā / nanu ca / atrāpi sādṛśyanibandhanamiṣyate eva ekatvaṃ vastubhede 'pi / tato 'yamiṣṭaprasādhanādadoṣa ityāha viśeṣaścetyādi- viśeṣaśca yadā mithyā kaḥ sādṛśyāśrayastadā // bca_9.68 // dūṣaṇāntaradyotane cakāraḥ / viśeṣo bhedaḥ sarvabhāvānāmaniyamena yadā mithyā asatyam [tyaḥ?], nijameva rūpaṃ satyam, tadā kaḥ sādṛśyāśrayaḥ syāt? kimāśritya sādṛśyaṃ vyavasthāpyate? viśeṣasadbhāve hi kiṃcinmātrasādharmyeṇa sādṛśyaṃ syāt / viśeṣābhāve ca tadeva tat syānna sadṛśam / na hi gogavayayorgoviśeṣamananubhavan na gavayo gosadṛśo bhavet, api tu gaureva syāt / ato viśeṣa eva sādṛśyāśrayaḥ / sa ca yadā pāramārthiko na bhavati, tadā kaḥ sādṛśyasya samānākāratāyāḥ puṃsāmanyasya vā āśrayo nibandhanaṃ vā bhavet? naiva kaścidityarthaḥ / ato vastuta eva ekatvamāpatitaṃ bhavataḥ, na sādṛśyakṛtam / tat kathaṃ siddhasādhanādadoṣa ityucyate? evaṃ kāpila [jaina]jaiminīyaparikalpitasya citsvabhāvasyātmanaḥ sattvamasiddham / upaniṣadvādiparikalpite 'pi yathāsaṃbhavaṃ dūṣaṇamabhidheyamiti // sāṃpratamacetanasya naiyāyikādiparikalpitasyātmanaḥ sadvayavahārapratiṣedhāyāha acetanaścetyādi- acetanaśca naivāhamācaitanyātpaṭādivat / cetanastāvadātmā uktakrameṇa na yujyate / acetano 'pi naivāhamātmā yukta iti cakārārthaḥ / kutaḥ? ācaitanyāt caitanyābhāvāt / na vidyate cetanā asyetyacetanaḥ / tasya bhāvaḥ ācaitanyam / ubhayapadavṛddhiḥ pāralaukikādivat / tasmāt / acetanatvādityarthaḥ / kathamiva? paṭādivat / yathā paṭavṛkṣaparvatādayaḥ caitanyavirahādātmā na bhavanti, tathā abhimato 'pi / karmakartṛtvāderasyābhyupagamāt / anyathā na kiṃcit prayojanaṃ tena / na ca acetanasya tadyuktam, yathā paṭādeḥ / yadi nāma svayamasāvacetanaḥ, tathāpi buddheścetanā cetayate, tenāyamadoṣaḥ iti parābhiprāyaṃ saṃbhāvayannāha atha jña ityādi- atha jñaścetanāyogādajño naṣṭaḥ prasajyate // bca_9.69 // atheti pṛcchāyām / athāyamātmā cetanāyogād buddhisamavāyāt svayamacetano 'pi jño bhavati / jānātīti jñaḥ iti kapratyayāntasya rūpam / evamupagamyamāne ajño naṣṭaḥ prasajyate / yadā tarhi madamūrcchāvasthāyāṃ cetanānivṛttau ayamātmā ajño na kiṃcidapi jānāti, tadā naṣṭaḥ prāktanacaitanyasaṃbaddhasvabhāvaparityāgādvinaṣṭaḥ prasajyate // caitanyasaṃbandhāsaṃbandhakālayorekasvabhāvatvānnāyaṃ doṣa iti paramāśaṅkayannāha athāvikṛta ityādi- athāvikṛta evātmā caitanyenāsya kiṃ kṛtam / atha caitanyotpādanirodhayoravikṛta eva anutpannāniruddhasvabhāva evātmā / yadyevam, tarhi caitanyenāsya kiṃ kṛtam, acetanasya sarvakālamavikṛtasya sataḥ asyātmanaḥ caitanyena buddhisamavāyena kiṃ kṛtam, kimatiśayādhānamanuṣṭhitam? na kiṃcit / buddhisamavāye 'pi tathaivāpracyutaprācyasvabhāvasya avasthānādacetana evātmā / tathā ca sati kimanuṣṭhitaṃ bhavadbhirityāha- ajñasya niṣkriyasyaivamākāśasyātmatā matā // bca_9.70 // ajñasya kiṃcidapi hitāhitaṃ jñātumaśaktasya niṣkriyasya nirgato bahirbhūtaḥ kriyāyā iti niṣkriyaḥ / tasya sarvapratīkārarahitasya anādheyātiśayatayā asaṃskartavyasya / athavā sarvakarmaṇi śaktivikalasya gamanādhikriyāśūnyasya vā ākāśasya prakṛtānupayogitvādākāśakalpasya / evaṃ sati ātmatā ātmasvabhāvavyavasthā vyavasthāpitā / etacca svamatenodāharaṇam / yathā niḥsvabhāvatayā sarvakriyāśūnyaṃ prajñaptisanmātramākāśam, tathā ātmāpītyarthaḥ / paramatenāpi vā / yathā ca na karmakartrādirūpamākāśamacetanatvādakriyatvācca, tathā ātmapīti bhāvaḥ // idānīṃ punaranyathā ātmapratiṣedhabādhakaṃ paramatenotthāpayannāha na karmetyādi- na karmaphalasaṃbandho yuktaścedātmanā vinā / yadi na kaścidekaḥ paralokī syāt, tadā tenātmanā paralokagāminā vinā antareṇa karmaphalasaṃbandho 'yuktaḥ / karma śubhāśubham, phalaṃ ca tasyaiva iṣṭāniṣṭalakṣaṇam, tayoḥ saṃbandhaḥ / karmaṇaḥ kṛtasya phalena vā saṃbandhaḥ / yenaiva kṛtaṃ karma, tasyaiva tatphalapratilambho nānyasyeti / na yukto na ghaṭate / iṣyate ca paraloke karmaphalasaṃbandhaḥ / tatra ca saugatānāmapyavivādaḥ / tathā ca sūtram- anenaiva kṛtaṃ karma, ko 'nyaḥ pratyanubhaviṣyati? na hi bhikṣavaḥ kṛtopacitāni karmāṇi pṛthivīdhātau vipacyante nābdhātau na tejodhātau na vāyudhātau / upātteṣveva skandhadhātvāyataneṣu............ iti vistaraḥ / uktaṃ ca- na praṇaśyanti karmāṇi kalpakoṭiśatairapi / sāmagrīṃ prāpya kālaṃ ca phalanti khalu dehinām // iti / tataḥ karmaphalasaṃbandho 'nivārito bhavatāmapi / tasmādavaśyamaṅgīkartavya ātmā / anyathā sarvametadasaṃgataṃ syāt / kathamasati ātmani karmaphalasaṃbandho ghaṭate ityāha karma kṛtvetyādi- karma kṛtvā vinaṣṭe hi phalaṃ kasya bhaviṣyati // bca_9.71 // hi yasmāt karma kṛtvā karmotpādya śubhāśubhalakṣaṇam / vinaṣṭe niruddhe sati karmakartari / phalaṃ kasya bhaviṣyati / ātmano 'sattve paralokagāminaḥ kasyacidabhāvāt / yena cittakṣaṇena kṛtaṃ karma, tasya kṣaṇikatayā tatkarmakriyākāle nivṛttatvāt, kṛtasya karmaṇaḥ phalaṃ sugatau durgatau vā sukhaduḥkhātmakaṃ kasya bhaviṣyati utpatsyate? naiva kasyacit syāt / paraloke ca kṛtakarmaṇa eva phalayogino 'nyasya kasyacidutpādāt, iti kṛtavipraṇāśo 'kṛtābhyāgamaśca syāt // upalakṣaṇaṃ caitat / smṛtipratyabhijñānasaṃśayanirṇayasvayaṃnihitapratyanumārgaṇadṛṣṭārthakutūhalaviramaṇakāryakāraṇabhāvatadadhigatapramāṇabandhamokṣādayo 'pi na syuḥ cedyadi matam, tanna yuktamityāha dvayorityādi- dvayorapyāvayoḥ siddhe bhinnādhāre kriyāphale / dvayorapyāvayoḥ / ātmavādino bhavataḥ, mama ca nairātmyavādinaḥ / siddhe niścite / ke siddhe? āhabhinnādhāre kriyāphale karma kriyā asmin bhave, tasyāḥ phalaṃ paraloke / te bhinnādhāre nānādhikaraṇe siddhe / tathāhi- na yenaiva śarīreṇa tasmin janmani karma karoti, tenaiva pretya phalamupabhuṅkte / ataḥ anyadeva karmakartṛ, tadanyacca phalabhoktṛ / ato bhinnādhāre kriyāphale bhavataḥ / atra ca avipratipattirāvayoḥ / syādetat- ātmavyāpāramantareṇa te eva kartṛtvopabhoktṛtve na syātāmityatrāha- nirvyāpāraśca tatrātmetyatra vādo vṛthā nanu // bca_9.72 // nirvyāpāro vyāpārarahitaḥ / tatra tayoḥ karmakriyāphalopabhogayoḥ ātmā niṣkriyatvādacetanatvāt / nityatvānna kvacidapi kriyāyāṃ samarthaḥ / yadapyuktam- jñānamātrādisaṃbandhaḥ kartṛtvaṃ tasya bhaṇyate / sukhaduḥkhādisaṃvittisamavāyastu bhoktṛtā // iti / [tattvasaṃgraha-176] tadapi pūrvāparakālayoravicalitasvabhāvasya uktakrameṇa na saṃgacchate / iti hetoratrātmani nirvyāpāre vādo vivādo vṛthā niṣphalaḥ / yadarthamasāvaṅgīkṛtaḥ, tatra tasyānupayogitvāt / nanviti parasaṃbodhane // nanu yadi ātmā na bhavet, kathaṃ tarhi kṛtavipraṇāśādidoṣo na syāt? tato na vṛthā tadvāda ityāha hetumānityādi- hetumān phalayogīti dṛśyate naiṣa saṃbhavaḥ / yo hetumān karmaṇā yuktaḥ, sa eva phālayogī phalasaṃbaddhaḥ iti evameṣa saṃbhavo na dṛśyate, nopalabhyate / yasmāt- anya eva mṛto loke jāyate anya eva hi / tato hetumataḥ phalayogo na dṛśyate / etattarhi kathaṃ nīyate yaduktam- anenaiva kṛtaṃ karma, ko 'nyaḥ pratyanubhaviṣyatīti? atrāha saṃtānasyetyādi- saṃtānasyaikyamāśritya kartā bhokteti deśitam // bca_9.73 // saṃtānasya uttarottarānekakṣaṇaparaṃparālakṣaṇasya kāryakāraṇabhāve na pravartamānasya aikyamāśritya anekeṣu ekatvaṃ lokādhyavasāyavaśādāropitameva nimittīkṛtya kartā bhoktā iti deśitam- ya eva karmaṇaḥ kartā sa eva tatphalasyopabhoktā ca / ityetaddeśitatve 'pi neyābhiprāyavaśāt bhagavatā prakāśitam / anyathā karmaphalocchedaṃ manyeta janaḥ / na tu tāvatā ubhayalokānugāminaḥ sattvamākhyātam / ata eva ca tatraivoktam- upātteṣveva skandhadhātvāyataneṣu vipacyante iti / tathā cetanā karma, cetayitvā karma iti vacanācca / taduktam- karmajaṃ lokavaicitryaṃ cetanā tatkṛtaṃ ca tat / cetanā mānasaṃ karma tajje vākkāyakarmaṇī // iti / [abhi. ko. 4.1] anyatrāpyuktam- sattvalokamatha bhājanalokaṃ cittameva racayatyaticitram / karmajaṃ hi jagaduktamaśeṣaṃ karma cittamavadhūya na cāsti // iti / [ma. a. 6.89] tasmānna cittavinirmuktamanyat karmāsti / tacca kuśalākuśalaṃ cittamutpadya nirudhyamānaṃ svopādeyacittakṣaṇe kuśalākuśalādisaṃskāraviśeṣavāsanāmādadhāti / tadapi tadāhitavāsanamuttarottaratadabhisaṃskṛtakṣaṇaparaṃparāvicchedataḥ saṃtānapravartamānaṃ pariṇativiśeṣamupagacchat karmaviśeṣānurūpaṃ tathāvidhaṃ sukhādisvabhāvaṃ cittātmakameva phalamabhinirvartayati paraloke / tadyathā kṣitibījādayaḥ parasparopasarpaṇapratyayaviśeṣāt samadhigatātiśayatayā prathamakṣaṇopanipātinaḥ svopādeyabhūtadvitīyakṣaṇakalāpe kāryotpādānuguṇaviśeṣotpādanadvāreṇa taduttarottaratāratamyamupajanayantaḥ saṃtatipariṇāmaviśeṣādantyakṣaṇalakṣaṇaṃ prakarṣaparyantamāsādayanto bījānurūpaśālikodravāṅkuramutpādayanti / yathā ca lākṣārasaparibhāvitaṃ mātuluṅgādibījamuptaṃ tatsaṃskāraparaṃparāpravṛtteḥ tatpuṣpādiṣu raktatāmutpādayati, na ca tatra kaścit pūrvāparakālayoreko 'nugāmī samasti / tacca kuśalākuśalasamānasyāpi (?) kalpanopasthāpitatvāt nopanyāso yuktaḥ / taduktam- yasminneva hi saṃtāne āhitā karmavāsanā / phalaṃ tatraiva badhnāti karpāse raktatā yathā // iti / tasmādyathā bījādiṣu ātmānamantareṇāpi pratiniyamena kāryaṃ tadutpattiśca krameṇa bhavati, tathā prakṛte 'pi paralokagāminamekaṃ vināpi kāryakāraṇabhāvasya niyāmakatvāt pratiniyatameva phalam, kleśakarmābhisaṃskṛtasya saṃtānasya avicchedena pravartanāt paraloke phalapratilambho 'bhidhīyate, iti nākṛtābhyāgamo na kṛtavipraṇāśo bādhakam / tato nātmānamantareṇa karmaphalasaṃbandho na yujyate / yathā ca satyevātmani sa na ghaṭate, tathā sapracayamucyamānamativistaraṃ syāditi neha pratanyate // āha ca- nātmāsti skandhamātraṃ tu kleśakarmābhisaṃskṛtam / antarābhavasaṃtatyā kukṣimeti pradīpavat // iti // [abhi. ko.] pudgalatadvādibhistattvānyatvapratiṣedhapakṣābhyupagamāt svayameva vastutvaṃ pratiṣiddham / vastuno hi tattvānyatvaprakārānatikramāt, parasparaparihāravatorekapratiṣedhāparavidhināntarīyakatvāt / bhārahārādisūtramapi samarthitamatrārthe / tasmādābhiprāyikīṃ bhagavato deśanāmajānadbhiḥ parikalpito 'sau, na vastusat / vastutvābhyupagame nānyatvam, ityātmano nirākaraṇenaiva nirastaḥ, iti na punarviśeṣeṇa pratiṣedhitaḥ / uktaṃ caitadbhagavatā- iti hi bhikṣavaḥ asti karma, asti phalam / kārakastu nopalabhyate ya imān skandhān vijahāti, anyāṃśca skandhānupādatte, anyatra dharmasaṃketāt / atrāyaṃ dharmasaṃketaḥ, yadasmin sati idaṃ bhavati, asyotpādādidamutpadyate iti // etena bhagavataiva idaṃpratyayatāmātralakṣaṇaḥ kāryakāraṇabhāvo 'pi darśita eva / ayamapi ca saṃtānasyetyanena [saṃtāna eka ityanena] yathāvyavahāramanirūpitasvarūpaḥ sūcita eva, saṃtānavacanena idaṃpratyayatāmātrasyābhyupagamāt / anyathā saṃtāna eva na syāt / tena vāstavakāryakāraṇabhāvabhāvino doṣā nāvalīyante / idameva ācāryapādairapyuktam- aśaktaṃ sarvamiti ced bījāderaṅkurādiṣu / dṛṣṭā śaktirmatā sā cetsaṃvṛtyāstu yathā tathā // iti / kāryakāraṇabhāvapratiniyamādeva smṛtyabhāvo 'pi nirastaḥ / ekasyānugamātmano 'bhāvāt na smartā kaścidiha vidyate, kiṃ tarhi smaraṇameva kevalamāropavaśāt smaryamāṇavastuviṣayam / na ca atra smarturabhāve 'pi kaścid vyāghātaḥ / anubhūte hi vastuni vijñānasaṃtāne smṛtibījādhānāt kālāntareṇa saṃtatiparipākahetoḥ smaraṇaṃ nāma kāryamutpadyate / evaṃ pratyabhijñānādayo 'pi draṣṭavyāḥ / ativistarabhayāt pratyekamiha na pratividhīyante iti tatsamarthanamanyatraiva vistareṇāvadhāryamiti // sarvametat saṃvṛtisatyamupādāya samarthitam / paramārthe tu sarvadharmāṇāṃ niḥsvabhāvatvāt sarvavikalpoparamācca na kiṃcidutpadyate vā nirudhyate vā sātmakamanātmakaṃ vā / nāpi vicāryamāṇaṃ karma tatphalaṃ vā, nāpi ihaloko na paraloko vā na kaścidasti, kalpanāviṭhapitatvāt / tasmāt sarvametat pratibimbasaṃnibhaṃ niḥsvabhāvamutpadyate nirudhyate ca / kāryakāraṇaṃ ca sātmakaṃ nirātmakaṃ ca nityamanityaṃ cābhidhīyate / svapnavat karmakartṛtvam, tatphalopabhogaḥ, ihalokaḥ, paralokaḥ, sugatidurgatigamanaṃ ca kalpanānāmaprahāṇāt / iti sarvatra sustham / yadvakṣyati- evaṃ na ca nirodho 'sti na ca bhāvo 'sti tattvataḥ / ajātamaniruddhaṃ ca tasmātsarvamidaṃ jagat // svapnopamāstu gatayo vicāre kadalīsamāḥ / ityādi / [bodhi. 9.151-52] uktaṃ ca- kartā svatantraḥ karmāpi tvayoktaṃ vyavahārataḥ / parasparāpekṣikī tu siddhiste 'bhimatānayoḥ // na kartāsti na bhoktāsti puṇyāpuṇyaṃ pratītyajam / yatpratītya na tajjātaṃ proktaṃ vācaspate tvayā // iti / [catuḥ 2.8-9] yathā nirātmānaśca sarve dharmāḥ karmaphalasaṃbandhāvirodhaśca, niḥsvabhāvatā ca, yathā dṛṣṭasarvadharmāvirodhaśca, tathā pitāputrasamāgame deśitam / taduktam- bhagavānāha- evameva mahārāja bālo 'śrutavān pṛthagjanaścakṣuṣā rūpāṇi dṛṣṭvā saumanasyasthānīyāni abhiniviśate / so 'bhiniviṣṭaḥ samanunīyate / samanunītaḥ saṃrajyate / saṃrakto rāgajaṃ karmābhisaṃskaroti trividhaṃ kāyena, caturvidhaṃ vācā, [trividhaṃ manasā] / tacca karmābhisaṃskṛtamādita eva kṣīṇaṃ niruddhaṃ vigataṃ vipariṇataṃ na pūrvāṃ diśaṃ niśritya tiṣṭhati, na dakṣiṇām, na paścimām, nottarām, nordhvam, nādhaḥ, nānuvidiśam, neha, na tiryak, nobhayamantarā / tat punaḥ kālāntareṇa maraṇakālasamaye pratyupasthite jīvitendriyanirodhe āyuṣaḥ parikṣayāt tatsabhāgasya karmaṇaḥ kṣīṇatvāt caramavijñānasya nirudhyamānasya manasa ārambaṇībhavati / tadyathāpi nāma śayitavibuddhasya janapadakalyāṇī / iti hi mahārāja caramavijñānenādhipatinā tena ca karmārambaṇena aupapattyaṃśikaṃ dvayapratyayaṃ prathamaṃ vijñānamutpadyate / yadi vā nārakeṣu, yadi vā tiryagyonau, yadi vā yamaloke, yadi vā āsurakāye, yadi vā manuṣyeṣu, yadi vā deveṣu / tasya ca prathamavijñānasya aupapattyaṃśikasya samanantaraniruddhasya anantaraṃ sabhāgā cittasaṃtatiḥ pravartate, yatra vipākasya (bcp 225) pratisaṃvidā prajñāyate / tatra yaścaramavijñānasya nirodhaḥ, tatra cyutiriti saṃkhyā bhavati, yaḥ prathamavijñānasya prādurbhāvaḥ, tatropapattiriti / iti mahārāja na kaściddharmo 'smāllokāt paralokaṃ gacchati, cyutyupapattī prajñāyete / tacca mahārāja caramavijñānamutpadyamānaṃ na kutaścidāgacchati, nirudhyamānaṃ na kvacidgacchati / karmāpyutpadyamānaṃ na kutaścidāgacchati, nirudhyamānaṃ na kvacidgacchati / [prathamavijñānamapyutpadyamānaṃ na kutaścidāgacchati, nirudhyamānaṃ na kvacidgacchati] / tat kasya hetoḥ? svabhāvavirahitatvāt / caramavijñānaṃ caramavijñānena śūnyam, karma karmaṇā śūnyam, prathamavijñānaṃ prathamavijñānena śūnyam, cyutiścyutyā śūnyā, upapattirupapattyā śūnyā / karmaṇāṃ ca avandhyatā prajñāyate, vipākasya ca pratisaṃvedanā / na tatra kaścit kartā, na bhoktā, anyatra nāmasaṃketāt // iti vistaraḥ // evaṃ dveṣamohābhyāmapi karmābhisaṃskaraṇaṃ yathāyogyaṃ vācyamiti // śālistambasūtre 'pyuktam- punaraparaṃ tattve 'pratipattirmithyāpratipattirajñānamavidyā / evamavidyāyāṃ satyāṃ trividhāḥ saṃskārā abhinirvartante puṇyopagāḥ, apuṇyopagāḥ ānañjayopagāśca / ime ucyante avidyāpratyayāḥ saṃskārā iti / puṇyopagānāṃ saṃskārāṇāṃ puṇyopagameva vijñānaṃ bhavati, apuṇyopagānāṃ saṃskārāṇāmapuṇyopagameva vijñānaṃ bhavati, ānañjyopagānāṃ saṃskārāṇāmānañjyopagameva vijñānaṃ bhavati / idamucyate saṃskārapratyayaṃ vijñānamiti / tadeva vijñānapratyayaṃ nāmarūpam / nāmarūpavivṛddhyā ṣaḍbhirāyatanadvāraiḥ kṛtyakriyāḥ pravartante, tannāmarūpapratyayaṃ ṣaḍāyatanamucyate / ṣaḍbhya āyatanebhyaḥ ṣaṭ sparśakāyāḥ pravartante / ayaṃ ṣaḍāyatanapratyayaḥ sparśa ityucyate / yajjātīyaḥ sparśo bhavati tajjātīyā vedanā pravartate / iyaṃ sparśapratyayā vedanetyucyate / yastāṃ vedayati, viśeṣeṇāsvādayati, abhinandayati, adhyavasyati, adhitiṣṭhati, sā vedanāpratyayā tṛṣṇetyucyate / āsvadanā, abhinandanā, adhyavasāyasthānam, ātmapriyarūpasātarūpairviyogo mā bhavatviti aparityāgo bhūyo bhūyaśca prārthanā, idaṃ tṛṣṇāpratyayamupādānamityucyate / evaṃ prārthayamānaḥ punarbhavajanakaṃ karma samutthāpayatti kāyena vācā manasā, sa upādānapratyayo bhava ityucyate / tatkarmanirjātānāṃ pañcaskandhānāmabhinirvṛttiryā, sā bhavapratyayā jātirityucyate / yā (yo) jātyabhinirvṛttānāṃ skandhānāmupacayaparipākādvināśo bhavati, tadidaṃ jātipratyayaṃ jarāmaraṇamityucyate / peyālaṃ / tatra vijñānaṃ bījasvabhāvatvena hetuḥ / karma kṣetrasvabhāvatvena hetuḥ / avidyā tṛṣṇā ca kleśasvabhāvatvena hetuḥ / karmakleśā vijñānabījaṃ saṃjanayanti / tatra karma vijñānabījasya kṣetrakāryaṃ karoti / tṛṣṇā vijñānabījaṃ snehayati / avidyā vijñānabījamavakirati / asatāmeṣāṃ pratyayānāṃ vijñānabījasyābhinirvṛttirna bhavati / tatra karmaṇāṃ naivaṃ bhavati- ahaṃ vijñānabījasya kṣetrakāryaṃ karomi / (bcp 226) tṛṣṇāyāṃ api naivaṃ bhavati- ahaṃ vijñānabījaṃ snehayāmīti / avidyāyā api naivaṃ bhavati- ahaṃ vijñānabījamavakirāmīti / vijñānabījasyāpi naivaṃ bhavati- ahamebhiḥ pratyayairjanitamiti / api tu vijñānabījaṃ karmakṣetrapratiṣṭhitaṃ tṛṣṇāsnehābhisyanditam avidyāvakīrṇaṃ virohati, nāmarūpāṅkurasyābhinirvṛttirbhavati / sa ca nāmarūpāṅkuro na svayaṃkṛto na parakṛto nobhayakṛto neśvaranirmito na kālapariṇāmito na caikakāraṇādhīno nāpyahetusamutpannaḥ / atha ca mātāpitṛsaṃyogādṛtusamavāyādanyeṣāṃ ca pratyayānāṃ samavāyādāsvādanānuprabaddhaṃ vijñānabījaṃ tatratatropapattyāyatanapratisaṃdhau mātuḥ kukṣau nāmarūpāṅkuramabhinirvartayati asvāmikeṣu dharmeṣu amameṣu aparigraheṣu apratyarthikeṣu ākāśasameṣu māyālakṣaṇasvabhāveṣu hetupratyayānāmavaikalyāt / peyālaṃ / na tatra kaściddharmo 'smāllokāt paralokaṃ saṃkrāmati / asti ca karmaphalam, asti ca vijñaptiḥ, hetupratyayānā mavaikalyāt / peyālaṃ / yathā agnirupādānavaikalyānna jvalati, upādānāvaikalyācca jvalati, evameva karmakleśajanitaṃ vijñānabījaṃ tatratatropapattyāyatanapratisaṃdhau mātuḥ kukṣau nāmarūpāṅkuramabhinirvartayati asvāmikeṣu dharmeṣu amameṣu aparigraheṣu apratyarthikeṣu ākāśasameṣu māyālakṣaṇasvabhāveṣu hetupratyayānāmavaikalyāt / evamādhyātmikasya pratītyasamutpādasya pratyayopanibandho draṣṭavyaḥ // tatra ādhyātmikaḥ pratītyasamutpādaḥ pañcabhiḥ kāraṇairdraṣṭavyaḥ / katamaiḥ pañcabhiḥ? na śāśvatataḥ, nocchedataḥ, na saṃkrāntitaḥ, parīttahetuto vipulaphalābhinirvṛttitaḥ, tatsadṛśānuprabandhataśceti / kathaṃ na śāśvatataḥ? yasmādanye māraṇāntikāḥ skandhāḥ, anye aupapattyaṃśikāḥ skandhāḥ prādurbhavanti / na tu ya eva māraṇāntikāḥ skandhāḥ, ta eva aupapattyaṃśikāḥ prādurbhavanti / ato na śāśvatataḥ / kathaṃ nocchedataḥ? na ca pūrvaniruddheṣu māraṇāntikeṣu skandheṣu aupapattyaṃśikāḥ skandhāḥ prādurbhavanti, nāpyaniruddheṣu / api tu māraṇāntikāḥ skandhā nirudhyante, tasminneva ca samaye aupapattyaṃśikāḥ skandhāḥ prādurbhavanti, tulādaṇḍonnāmāvanāmavat / ato nocchedataḥ / kathaṃ na saṃkrāntitaḥ? visadṛśāt sattvanikāyādvisabhāgāḥ skandhā jātyantare 'bhinirvartante / ato na saṃkrāntitaḥ / kathaṃ parīttahetuto vipulaphalābhinirvṛttitaḥ? parīttaṃ karma kriyate, vipulaphalavipāko 'nubhūyate / ataḥ parīttahetuto vipulaphalābhinirvṛttitaḥ / kathaṃ tatsadṛśānuprabandhataḥ? yathāvedanīyaṃ karma kriyate, tathāvedanīyo vipāko 'nubhūyate / atastatsadṛśānuprabandhataḥ / evamādhyātmikaḥ pratītyasamutpādaḥ pañcabhiḥ [kāraṇaiḥ-ākāraiḥ] draṣṭavyaḥ // iti vistaraḥ // tadevamātmādivirahe 'pi karmaphalasaṃbandho 'vikalaḥ sūtreṣu bhagavatā svayamupadarśita ityupadarśitaṃ bhavati / iti naikasyobhayānuvartino 'bhāve 'pi kiṃcidvirudhyate iti // yadi kathaṃcidapi nāstyevātmā, kathaṃ tarhi- ātmā hi ātmano nāthaḥ ko nu nāthaḥ paro bhavet / ātmanā hi sudāntena svargaṃ prāpnoti paṇḍitaḥ // [=dhammapada] iti gāthāyāmuktam? cittameva ahaṃkārasaṃniśrayatayā asyāmātmaśabdenoktam / anyatra sūtre- cittasya damanaṃ sādhu cittaṃ dāntaṃ sukhāvaham / [=dhammapada] iti cittasya damanavacanāt / tadapi ca ātmadṛṣṭayabhiniviṣṭānāmanyatrātmagrāhaparikalpavicchedārthaṃ neyārthatayā saṃvṛtyā cittamātmeti prakāśitaṃ na tu paramārthataḥ / etena yaduktamāryalaṅkāvatāre- pudgalaḥ saṃtatiḥ skandhāḥ pratyayā aṇavastathā / pradhānamīśvaraḥ kartā cittamātraṃ vadāmyaham // [laṅkā. 2.139, 10.133] iti, tadapi vyākhyātaṃ bhavati / yataḥ tadapi ca anyatra pudgalādyabhiniveśabādhanāya vacanam / na tu tāvatā cittasya paramārthasattvamuktam / evamanyatrāpi skandhādiṣvātmadeśanā neyārthā / ataścittamapi vastuto nāhaṃpratyayasya viṣayaḥ // bhavatu vā cittaṃ paramārthasat / tathāpi na vastutaḥ tadahaṃkāragocara ityupadarśayannāha atītetyādi- atītānāgataṃ cittaṃ nāhaṃ taddhi na vidyate / tridhā hi cittaṃ saṃbhavati parikalpamupādāya atītamanāgataṃ pratyutpannaṃ ca / tatra / atītānāgataṃ naṣṭājātaṃ cittaṃ nāhaṃ na ahaṃdarśanaviṣayaḥ / kutaḥ? hiryasmāt / tadatītā nāgataṃ cittaṃ na vidyate, na saṃpratyasti, naṣṭājātatvāt / yadatītaṃ tat kṣīṇaṃ niruddhaṃ vigataṃ vipariṇāmitam / yadanāgatam, tadapyasaṃprāptamiti / pratyutpannaṃ tarhi cittamahaṃ bhaviṣya tītyata āha- athotpannamahaṃ cittaṃ naṣṭe 'sminnāstyahaṃ punaḥ // bca_9.74 // yathā utpannaṃ vartamānaṃ cittamahamastu, tadapi na yuktam / yato naṣṭe 'sminnāstyahaṃ punaḥ, asmin pratyutpanne citte naṣṭe dvitīyakṣaṇe atīte sati nāstyahaṃ punaḥ, paścādahaṃpratyayasya viṣayo neṣṭaḥ syāt / pratyutpannasya sthitirnopalabhyate / tat kutaścittamālambyatāṃ yena ālambanaṃ syāt? ato na cittālambano 'pīti nirālambana evāyamahaṃpratyaya utpadyate // evamātmano 'sattvāt nātmā, tryadhvavartināścittasya ca tadviṣayatvāt / nāpi cittamahaṃkārasya viṣaya iti prasādhyopasaṃharannāha yathaivetyādi- yathaiva kadalīstambho na kaścidbhāgaśaḥ kṛtaḥ / tathāhamapyasadbhūto mṛgyamāṇo vicārataḥ // bca_9.75 // yathaiva kadalīstambho rambhādaṇḍakhaṇḍam, bhāgaśaḥ pratyavayavaśaḥ kṛto 'vadhūto na kaścit na vastusan prāpyate, tathā ahamapyasadbhūtaḥ kadalīstambhavat / ahamapi ahaṃpratyayasya viṣayo 'pi asadbhūtaḥ avastubhūtaḥ, vandhyātanayavat / na kaścidviṣayo 'syāstīti bhāvaḥ / katham? mṛgyamāṇo vicārataḥ nirūpaṇataḥ // punaranyadbādhakamātmapratiṣedhe prasañjayannāha yadītyādi- yadi sattvo na vidyeta kasyopari kṛpeti cet / yadi sarvathaiva sattvaḥ ātmā pudgalo vā vicāryamāṇo na vidyeta, na syāt, tadā kasyopari kṛpā karuṇā bodhisattvānāṃ bhavet, sattvamantareṇa kimālambya pravarteta? karuṇā ca samyaksaṃbodhisādhanam, tatpūrvakameva saṃbhāranidāneṣu dānādiṣu pravartanāt / ataḥ karuṇāpuraḥsarāḥ sarve buddhadharmāḥ pravartante / tathā coktamāryadharmasaṃgītau- atha khalu āryāvalokiteśvaro bodhisattvo mahāsattvo bhagavantametadavocat- na bhagavan bodhisattvena atibahuṣu dharmeṣu śikṣitavyam / eka eva dharmo bodhisattvena svārādhitaḥ kartavyaḥ supratibiddhaḥ / tasya karatalagatāḥ sarve buddhadharmā bhavanti / tadyathā- yena rājñaścakravartinaścakraratnaṃ gacchati, tena sarvabalakāyo gacchati / evameva bhagavan yena bodhisattvasya mahākaruṇā gacchati, tena sarve buddhadharmā gacchanti / tadyathā bhagavan jīvitendriye sati anyeṣāmindriyāṇāṃ pravṛttirbhavati, evameva bhagavan mahākaruṇāyāṃ satyāṃ bodhikārakāṇāṃ dharmāṇāṃ pravṛttirbhavatīti // āryagayāśīrṣe coktam- kimārambhā mañjuśrīḥ bodhisattvānāṃ caryā, kimadhiṣṭhānā? mañjuśrīrāha- mahākaruṇārambhā devaputra bodhisattvānāṃ caryā sattvādhiṣṭhānā // iti vistaraḥ // tasmādavaśyaṃ prathamataḥ sattvālambanā karuṇābhyupagantavyāḥ duḥkhitasattvādhiṣṭhānena samutpatteḥ / sattvābhāve ca sā na syāditi cet, evaṃ manyase yadi, tadā naitadvaktavyamityāha kāryārthamityādi- kāryārthamabhyupetena yo mohena prakalpitaḥ // bca_9.76 // kāryamabhimatasādhyaṃ puruṣārtha ityucyate / tadarthamabhyupetena svīkṛtena mohena saṃvṛtyā yaḥ prakalpitaḥ samāropitaḥ sattvaḥ, tasyoparītyarthaḥ / tathāhi sakalakalpanājālarahitaṃ sarvāvaraṇavinirmuktaṃ paramapuruṣārthatayā buddhatvamiha sādhyam / tacca sarvadharmānupalambhamantareṇa nādhigamyate / sa ca prajñāprakarṣagamanāt saṃpadyate / tacca sādaranirantaradīrghakālābhyāsādupajāyate / tadārambhaśca karuṇāvaśādutpadyate / sā ca prathamato duḥkhitasattveṣu pravartamānā saṃbhārārambhanidānamupapadyate iti kāryārthaṃ mohasya saṃvṛtisatyarūpasyābhyupagamaḥ / tataḥ prathamataḥ sattvālambanaiva karuṇā, tataḥ paraṃ dharmālambanā, anālambanā ca / ayamabhiprāyaḥ- na sarvathā sattvasyābhāvaḥ / skandhādayo hi saṃvṛttyā ātmaśabdenocyante / yathoktaṃ bhagavatā- ye kecidbhikṣavaḥ śramaṇā vā brāhmaṇā vā ātmeti samanupaśyantaḥ samanupaśyanti imānete (tān?) pañcopādānaskandhān / iti / tato yadi nāma prajñayā nirūpayataḥ paramārthataḥ sattvānupalambhaḥ, tathāpi saṃvṛtyā na niṣidhyate iti / taduktam- yataḥ prajñā tattvaṃ bhajati karuṇā saṃvṛtimataḥ tavābhūnniḥsattvaṃ jagaditi yathārthaṃ vimṛśataḥ / yadā cāviṣṭo 'bhūrdaśabalajananyā karuṇayā tadā te 'bhūdārte suta iva pituḥ prema jagati // iti / [ratnadāsaviracitaṃ guṇaparyantastotram-33] catuḥstave 'pi- sattvasaṃjñā ca te nātha sarvathā na pravartate / duḥkhārteṣu ca sattveṣu tvamatīva kṛpātmakaḥ // iti / [catuḥ-1.9] tasmādamī rūpādaya eva saṃvṛtyā sattvaśabdenocyante / iti na karuṇā nirviṣayā // nanu paramārthataḥ sattvābhāve kasya tat kāryam, iti kathaṃ tatsādhanāya kasyacit pravṛttirityabhisaṃdhāya āha kāryamityādi- kāryaṃ kasya na cetsattvaḥ satyamīhā tu mohataḥ / na cet sattva iti / yadi sattvo nāsti, tadā ekasyānuyāyino 'bhāvāt rūpādīnāṃ ca utpannavināśitvāt kāryaṃ kasya? na kasyacit syādityarthaḥ / satyamityabhyupagame iti / evameva etanmatameva asmākam- naiva kasyacit paramārthataḥ kāryam, asvāmikatvāt sarvadharmāṇām / yadyevam, kathaṃ tarhi tatsādhanāya prathamataḥ pravṛttiriti cet, īhā tu mohataḥ / īhā ceṣṭā punastatkāryārthitayā vyāpāraḥ mohāt / mamaiva tat kāryaṃ bhaviṣyatītyekatvādhyavasāyena sattvābhāve 'pi saṃvṛtyā māyāsvabhāvatayā / vastuto nirīhatvāt sarvadharmāṇāmanyatra pratītyasamutpādāt / taduktam- nirīhā vaśikāḥ śūnyā māyāvatpratyayodbhavāḥ / sarvadharmāstvayā nātha niḥsvabhāvāḥ prakāśitāḥ // iti / [catuḥ-2.22] tasmāt saṃvṛtereva kāryārthavyāpāraḥ / nanu ca moho nāma avidyāsvabhāvatayā sarvathaiva anupādeyaḥ / tat kathaṃ punastasyaiva svīkāraḥ ityata āha duḥkhetyādi- duḥkhavyupaśamārthaṃ tu kāryamoho na vāryate // bca_9.77 // dvividho hi mohaḥ- saṃsārapravṛttihetuḥ tatpraśamahetuśca / tatra yaḥ saṃsāranidānam, sa prahātavya eva / anyastu yaḥ paraṃparayā duḥkhavyupaśamārthaṃ sarvasattvajātyādivyasananimittaṃ (bcp 230) kāryamohaḥ kāryasya paramārthasatyalakṣaṇasyādhigamāya mohaḥ, sa punarna vāryate, na pratiṣidhyate / upādīyate eva, paramārthopayogitvāt / idamihādhikṛtam, tadapi kāryaṃ nātmasukhābhilāṣeṇa mahadbhirupādīyate, api tu sarvasattvānāmātyantikasarvaduḥkhavyupaśamārtham / tatra ca upeyabhūtaḥ paramārthādhigama eva / tasyāpyupāyabhūtaṃ [saṃvṛtisatyam] / saṃvṛtisatyamantareṇa paramārthānadhigamāt / iti duḥkhapraśamārthatā kāryamohasya / etat kāryārthamavicārataḥ [9.4] ityasmin prastāve pratipāditameva pūrvam / punarvipañcayitumuktam // syādetat- yathā duḥkhopaśamahetutvāt kāryamoho 'vidyāsvabhāvo 'bhyupagamyate, tathaiva ātmamoho 'pi taddhetutvādastu / tat kimātmā yatnena niṣidhyate? tatsadbhāve 'pi ātmabhāvanayā ahaṃkāraparikṣayāt bhaviṣyati saṃsāranivṛttiḥ / tataḥ kiṃ nairātmyabhāvanayetyatrāha duḥkhaheturityādi- duḥkhaheturahaṃkāra ātmamohāttu vardhate / yathā kāryamoho duḥkhopaśamahetuḥ, na tathā dvitīya ātmamohaḥ, tasmin sati ahaṃkārakṣayābhāvāt / ātmamohāttu anātmani ātmaviparyāsadarśanāt punarahaṃkāro vardhate, vṛddha upajāyate / kiṃbhūtaḥ? duḥkhahetuḥ duḥkhasya sāṃsārikasya triduḥkhatālakṣaṇasya hetuḥ kāraṇam / ahaṃkārakṣayācca duḥkhopaśama iṣyate / sati ca ātmadarśane kathamasau nivarteta? kāraṇe 'vikalasāmarthye kāryasya nivṛttyayogāt / tato duḥkhamapi na nivartate / tathāhi ātmānaṃ paśyataḥ saṃskṛteṣu skandhadhātvāyataneṣu ahamiti dṛḍhataramutpadyate snehaḥ / tatastadduḥkhapratīkārecchayā sukhābhilāṣo doṣān pracchādya tadarthitayā guṇādhyāropāt tatsādhaneṣu pravartate / svopakāriṇi vayamiti buddhirupajāyate / ahaṃ mameti ca darśanāt paripanthini vidveṣaḥ / tataḥ samastaduḥkhanidānaṃ sarva eva kleśopakleśā labdhaprasarāḥ pravartante / iti ātmamohapravartito duḥkhaheturahaṃkāro bhavati / taduktamācāryapādaiḥ- yaḥ paśyatyātmānaṃ tasyātrāhamiti śāśvatasnehaḥ / snehātsukheṣu tṛṣyati tṛṣṇā doṣāṃstiraskurute // guṇadarśī paritṛṣyan mameti tatsādhanānyupādatte / tenātmābhiniveśo yāvattāvattu saṃsāraḥ // ātmani sati parasaṃjñā svaparavibhāgātparigrahadveṣau / anayoḥ saṃpratibaddhāḥ sarve doṣāḥ prajāyante // iti // itthamātmasnehānnivartayitumaśakyo 'haṃkāraḥ / tato 'pi na nivartyaścet tato 'pi ātmadarśanādapi na nivartyo nivartayitumaśakyo 'haṃkāraśced yadi, tadā- varaṃ nairātmyabhāvanā // bca_9.78 // nairātmyasya pudgalādivirahasya bhāvanā abhyāsaḥ / varamuttamam / ātmadarśanapravṛttāhaṃkāranivṛttihetutvāt / tāvatkālamastu, paścāt punariyamapi prahāsyate, upalambhadṛṣṭitvāditi bhāvaḥ / tathāhi tadbhāvanāprakarṣaparyantagamanāt sākṣānnairātmyadarśanāt virodhi satkāyadarśanaṃ nivartate / tannivṛttau ca ekasyānugāmino darśanābhāvāt pūrvāpararūpavikalasya kṣaṇamātrasya darśanam / tataḥ pūrvāparasamāropābhāvāt na anāgatasukhasādhanaṃ kiṃcidātmanaḥ paśyati / tato na tasya kvacidviṣaye rāgo jāyate, nāpi tatprativirodhini dveṣaḥ, āsaṅgābhāvādeva / nāpyakāriṇaṃ prati apakārasthānaṃ paśyati / yena yasmin kṛto 'pakāraḥ, tayordvayorapi dvitīyakṣaṇe 'bhāvāt / na ca anyena kṛte 'pakāre prekṣāvataḥ anyatra vairaniryātanamucitam, nāpi yasya kṛtastenāpi / evaṃ rāgādinivṛttau anye 'pi tatprabhavāḥ kleśopakleśā notpadyante / nāpi vastutaḥ kaścit kasyacidapakārī, idaṃ pratītya idamutpadyate iti pratītyasamutpādadarśanādvā / evaṃ hi pudgalaśūnyatāyāṃ satkāyadarśananivṛttau chinnamūlatvāt kleśā na samudācaranti / yathoktamāryatathāgataguhyasūtre- tadyathāpi nāma śāntamate vṛkṣasya mūlacchinnasya sarvaśākhāpatrapalāśaṃ śuṣyati, evameva śāntamate satkāyadṛṣṭipraśamāt sarvakleśā upaśāmyantīti // tasmādvaraṃ nairātmyabhāvanā // gatamidamānuṣaṅgikam / saṃprati punarahaṃkāraviṣayaṃ nirūpayitumupakramate / syādetatyadi nāma ātmā vicāreṇa kharaviṣāṇasadṛśatvānnāhaṃkārasya viṣayaḥ, tathāpi kāyāvayavī tadviṣayo bhaviṣyatītyatrāha kāyo neti- kāyo na pādau na jaṅghā norū kāyaḥ kaṭirna ca / nodaraṃ nāpyayaṃ pṛṣṭhaṃ noro bāhū na cāpi saḥ // bca_9.79 // na hastau nāpyayaṃ pārśvau na kakṣau nāṃsalakṣaṇaḥ / na grīvā na śiraḥ kāyaḥ kāyo 'tra kataraḥ punaḥ // bca_9.80 // kāyo 'pi vicāreṇaiko naiva kaścidastītyupadarśayati- tathā hi karacaraṇādayo bhāgā evaṃ paraṃ dṛśyante, na tvekaḥ kāyo nāma pratibhāsate / na ca teṣvanyatamaḥ kāyo yujyate / yataḥ kāyo na pādau, na caraṇau, na jaṅghā / jaṅghā ca kāyo na bhavati / norū jaṅghaikadeśaviśeṣau na kāyaḥ / kaṭirna ca, śroṇirapi naiva kāyaḥ / nodaram, jaṭharamapi kāyo na bhavati / nāpyayaṃ pṛṣṭham, ayaṃ kāyaḥ pṛṣṭhamapi naiva / noraḥ, noro vakṣo 'pi na kāyaḥ / bāhū na cāpi saḥ, sa kāyo bhujāvapi na bhavati / na hastau, karāvapi na kāyaḥ / nāpyayaṃ pārśvau, (bcp 232) ayaṃ kāyaḥ pārśvāvapi na bhavati / na kakṣau, bhujamūle api na kāyaḥ / nāṃsalakṣaṇaḥ, nāpi skandhasvabhāvaḥ kāyaḥ / na grīvā, na kaṃdharā kāyaḥ / na śiraḥ kāyaḥ, mastako 'pi kāyo na bhavati / caraṇādīnāṃ vakṣyamāṇavicāreṇa paramāṇuśo 'pyanavasthānāt, karacaraṇādīnāmanyatamacchede kāyavināśena maraṇaprasaṅgāt, parābhyupagamābhāvācca naiṣu pratyekaṃ kāyātmatā / evaṃ yadā na pratyekamete kāyasvabhāvāḥ, etatsamudāyamātraṃ ca śarīram, tat kāyo 'tra kataraḥ punaḥ, atra eṣu pādādibhāgeṣu purovartiṣu śarīrakalpanānimitteṣu kataraḥ kāyo bhavatu? naiva kaścideko 'pi nirūpyamāṇaḥ kāyātmaka upalabhyate iti yāvat // athāpi syāt- naivamabhidhīyate pratyekaṃ karādayaḥ kāyaḥ, kiṃ tarhi sarvāvayavavyāpakatvādavayavinaḥ sarvāvayaveṣu vartate ityatrāha yadītyādi- yadi sarveṣu kāyo 'yamekadeśena vartate / sarvāvayaveṣu vartamāno 'yamekadeśena vartate, yugapat sarvātmanā vā? tatra yadi sarveṣu karacaraṇādiṣu avayaveṣu kāyo 'vayavī, ekadeśena vartate, kenacid bhāgena kaṃcidavayavaṃ vyāpnoti / na sarvātmanā sarvamityarthaḥ / tadā etanna vaktavyam / yataḥ yairekadeśairavayaveṣu vartate, teṣvapi kimekadeśeṣu aparaiḥ ekadeśena vartate, sarvātmanā veti vikalpo na nivartate / tatrāpi punarekadeśena vṛttikalpanāyāmanavasthānivṛttirna syāt / api ca / tasya avakāśābhāvādeva avayaveṣu na vṛttirityāha aṃśā ityādi- aṃśā aṃśeṣu vartante sa ca kutra svayaṃ sthitaḥ // bca_9.81 // aṃśā bhāgāḥ aṃśeṣu svasvabhāgeṣu vartante vyavatiṣṭhante, svasvabhāgavyavasthitatvāt sarvabhāvānām / sa ca kutra svayaṃ sthitaḥ? svayaṃ punarasau kāyo 'vayavī kva nu nāma vyavasthitaḥ iti na vidmaḥ // atha dvitīyo vikalpaḥ, tatrāha sarvātmaneti- sarvātmanā cetsarvatra sthitaḥ kāyaḥ karādiṣu / kāyāstāvanta eva syuryāvantaste karādayaḥ // bca_9.82 // sarvātmanāpi vṛttisaṃbhāvanāyām / avayaveṣu anavakāśatvāt sa ca kutra svayaṃ sthitaḥ iti prasaṅgo nādyāpi nivartate / tathāpi punaraparamucyate- sarvātmanā sarvabhāvena naikadeśena / sarvatra sarveṣu karādiṣvavayaveṣu / ādiśabdāccaraṇādiṣu sthitaḥ samavetaḥ kāyāvayavī cet yadi, tadā punarayaṃ doṣaḥ syādityāha- kāyā iti / kāyāvayavinaḥ tāvanta eva syuḥ, tatsaṃkhyāparicchinnā eva prāpnuyuḥ / kiyantaḥ? yāvantaste karādayaḥ, te karacaraṇādayo 'vayavāyāvantaḥ yatsaṃkhyāparicchinnāḥ, tatsamavetā avayavino 'pi tāvanta eva bhaveyuḥ / tasya niraṃśatayā sarvātmanā teṣu parisamāptatvāt / tadanekasaṃbandhādanekatvāt / nānyathā ekavṛttiḥ syāt / ayaṃ ca prasaṅgaḥ anekatra ekadeśena vṛttipakṣe 'pi yojayitavyaḥ / yathā raktāraktapihitāpihitakampādayo 'pi yathāyogaṃ vaktavyā iti // evaṃ pratyakṣādipramāṇasamadhigamyaḥ kāyo nāsti / bādhakaṃ punarasya anantaramuktamastīti prasādhitamityupadarśayannāha naivāntarityādi- naivāntarna bahiḥ kāyaḥ kathaṃ kāyaḥ karādiṣu / pūrvamantarvyāpārapuruṣapratiṣedhāt māṃsaśoṇitādīnāṃ vicāritatvāt naivāntarmadhye kāyaḥ / adhunā punaravayavinaḥ pratiṣedhāt na bahiḥ na bāhyaḥ pratyakṣādigocaraḥ kāyaḥ, iti kathaṃ kāyaḥ karādiṣu vyavasthāpyate? atha karādivyatirikto bhaviṣyatītyāha karādibhya ityādi- karādibhyaḥ pṛthaṅ nāsti kathaṃ nu khalu vidyate // bca_9.83 // karādibhyo 'vayavebhyaḥ pṛthag bhinnaḥ upalabdhilakṣaṇaprāptaḥ kāyo nāsti, na pratibhāsate / karādaya eva hi kevalāḥ pratibhāsante / evaṃ yo na karādisvabhāvaḥ, nāpi tadādheyaḥ samaveto nāpyantargataḥ, na cāpi tadvayatiriktaḥ, sa kāyaḥ kathaṃ nu khalu vidyate? kathaṃ nviti kathaṃcidapi kāyamanupalabhamānaḥ tatsattvamasaṃbhāvayan pṛcchati- kathaṃ nu kena prakāreṇa / nviti vimarśe / vidyate, tatsattā vyavasthāpyate? yadā caivaṃ vicāreṇa kāyo vyavasthāpayitumaśakyaḥ, tadā asanneva vyavahartavya ityupasaṃharannāha tannāstītyādi- tannāsti kāyo mohāttu kāyabuddhiḥ karādiṣu / tannāsti kāya iti, yasmāduktavicāreṇa nopalabhyate, tasmādupalabdhilakṣaṇaprāpto 'nupalabhyamāno nāsti kāyaḥ yadi nāsti, kathaṃ tarhi karādiṣu kāyabuddhirityāha- mohāttu ityādi / mohādavidyāvaśāt tu punaḥ kāyabuddhiḥ karādiṣu ekadravyarahiteṣu, na tu paramārthataḥ / avadhāraṇe vā tuśabdaḥ / tathāhi anavarāgrasaṃsārapravṛttijanmaparaṃparāparicitamithyābhyāsavāsanāvaśāt yathāvasthitavastutattvapratipattāvapi tadviparītasamāropakalpanā upajāyate / tadupanibaddho 'yaṃ kāyādivyavahāro loke pravartate, na tu pāramārthika iti // kathamanyatra sā na bhavati ityatrāha saṃniveśeti- saṃniveśaviśeṣeṇa sthāṇau puruṣabuddhivat // bca_9.84 // karacaraṇādisaṃniveśaḥ saṃsthānam, tadeva viśeṣo bheda itarasmāt, tena vibhramahetunā karādiṣveva, na sarvatra sā bhavati / pratiniyataviṣayā hi bhrāntaya iṣyante / kathamiva? sthāṇau puruṣabuddhivat / yathā sthāṇau puruṣasvabhāvarahite 'pi puruṣasādhāraṇordhvatādisaṃniveśaviśeṣamupalabdhavato dūrādavivecitaparaviśeṣasya kasyacit vibhramāt puruṣabuddhirupajāyate, tathā prakṛte 'pītyarthaḥ // syādetat- kathaṃ punaretadavasitaṃ mohāt kāyabuddhiḥ, na tu punarvastutaḥ ityatrāha yāvadityādi- yāvatpratyayasāmagrī tāvatkāyaḥ pumāniva / yāvat yāvatkālāvadhiparicchinnā pratyayānāṃ kāraṇānāṃ pṛthivyādiṣaḍdhātuṣaṭsparśāyatanāṣṭādaśamanopavicārātmakānāṃ karmāyattavṛttīnāṃ sāmagrī samavadhānam, tāvatkālāvadhireva kāyaḥ pumāniva / yathā puruṣasvabhāvavirahito 'pi paramārthataḥ parikalpitarūpatayā puruṣa iva pratibhāsate vyavahriyate / upalakṣaṇaṃ caitat / strī vetyapi draṣṭavyam / na pūrvaṃ kalalādyavasthāyāṃ na paścādvikalitatvād bhasmādyavasthāyāṃ nijasvabhāvābhāvāt / idamatrāpi sāmānyamityupadarśayannāha evamityādi- evaṃ karādau sā yāvattāvatkāyo 'tra dṛśyate // bca_9.85 // yathā pratyayasāmagrīsadbhāve kāyaḥ pumāniva pratibhāsate, sadbhāvena pratibhāsate, evaṃ tathā karādau yāvat sā pratyayasāmagrī, tāvat kāyo 'tra karādau dṛśyate, kalpanāvaśāt pratibhāsate, na tu paramārthataḥ / tasmāt sāmagrīsākalye bhavati, tadabhāve ca na bhavati kāyabuddhiḥ / ato mohādeva karādiṣu kāyabuddhiriti niścitam / ayamatra samudāyārthaḥtattatpratyayasāmagrīsadbhāve tattadvastusvabhāvamantareṇāpi abhūtaṃ tattvamādarśayantī bhrāntivaśādasau kalpanā upajāyate / tadvaśāt saṃniveśaviśeṣeṣu strīpuruṣakāyādivyavahāraḥ pravartate / ata eva bhasmādyavasthāyāṃ sāmagrīvaikalyānnivartate / ato nāyaṃ kāyādivyavahāro vāstava iti vakṣyati / taduktam- kāyasvabhāvo vaktavyo yo 'vasthārahitaḥ sthitaḥ / kāyaścetpratimākāraḥ peśībhasmasu nāsti saḥ // sūkṣmabhāvena cettatra sthaulyaṃ tyaktvā vyavasthitaḥ / anirdeśyaḥ svataḥ prāptaḥ kāya ityucyate katham // iti / uktaṃ ca- hetutaḥ saṃbhavo yasya sthitirna pratyayairvinā / vigamaḥ pratyayābhāvāt so 'stītyavagataḥ katham // iti / [yuktiṣaṣṭikā-] kvacit pāṭhaḥ- yāvatpratyayasāmagrī tāvatkāṣṭhaṃ pumāniva // iti / tatredaṃ vyākhyeyam- yāvadviparyāsapratyayasāmagrī sthāṇau puruṣapratītiḥ, tāvat kāṣṭhaṃ sthāṇusvabhāvaṃ pumāniva pratīyate, na tadabhāve / evameva karādau yāvat sā pratyayasāmagrī, tāvat kāyo 'tra karādau dṛśyate, na paścāt / ato mohādeva kāyabuddhiriti niścayaḥ // nanu yadi nāma kāyo nāsti, karacaraṇādayaḥ punaravayavāḥ pratyakśopalabdhatvāt pratiṣeddhumaśakyāḥ ityāśaṅkaya karādayo 'pi parikalpitasvabhāvā evetyupadarśayitumāha evamaṅgulītyādi- evamaṅgulipuñjatvātpādo 'pi kataro bhavet / yathaiva vicāryamāṇaḥ kāyo nāsti, evaṃ karacaraṇādayo 'pi na santi / yataḥ aṅgulīnāṃ puñjaḥ samudāyaḥ / aṅgulīnāmityupalakṣaṇam / pārṣṇiprabhṛtīnāmapi draṣṭavyaḥ / tasya bhāvastattvam, tasmāt tatsvabhāvādityarthaḥ / pādo 'pi caraṇo 'pi kataro bhavet? tatsamudāyamantareṇa vicāryamāṇo naiva kaściditi bhāvaḥ / aṅgulipuñjo 'pi naikasvabhāva ityāha so 'pītyādi- so 'pi parvasamūhatvāt parvāpi svāṃśabhedataḥ // bca_9.86 // so 'pi aṅgulipuñjo 'pi vicārato na vastusan / kutaḥ? parvasamūhatvāt, parvaṇāmaṅgulibhāgānāṃ samūhatvāt saṃghātatvāt kataro bhavediti prakṛtena saṃbandhaḥ / parvaṇāmapi pratyekamavastutvamityata āha- parvāpi na vastu / kasmāt? svāṃśabhedataḥ, svasya ātmanaḥ aṃśānāmavayavānāṃ bhedato 'pi vibhāgāt // aṃśā api tattvato na santītyāha- aṃśā apyaṇubhedena iti / aṃśāḥ parvabhāgāḥ api aṇubhedena paramāṇuśo vibhāgena bhidyamānatvāt kalpitā eva / aṇavo 'pi na pratyekaṃ paramārthasantaḥ ityāha- so 'pyaṇurdigvibhāgataḥ / diśāṃ pūrvāparadakṣiṇottarādharordhvasvabhāvānāṃ saṃbandhena vibhāgato nānātvāt / tadvibhāgabhedādbhidyamānasya paramāṇoḥ ṣaḍaṃśatā syāt / dikṣu vā vibhāgāḥ nānādigavasthitā nānārūpāṃśāḥ paramāṇoḥ, tato bhedena na tasya svabhāvo 'vatiṣṭhate // digbhāgabhedo yasyāsti tasyaikatvaṃ na yujyate / [viṃśakārikā-14] iti nyāyāt / tathāhi- pūrvāparādidigavasthitaparamāṇvabhimukhaṃ yat tat paramāṇormadhyavartino rūpam, tat kimekameva, aparāparaṃ vā? yadi ekameveti pakṣaḥ, tadā sarvaparamāṇūnāṃ parivāryāvasthitānāmekadeśatāprasaṅgaḥ / yataḥ pūrvādidigavasthitaparamāṇusamānadeśatāmantareṇa aparadigādyavasthitaparamāṇunā na prāgdeśāvasthitaparamāṇvabhimukharūpābhimukhaṃ syāt, anyathā rūpabhedaprasaṅgāt / tatsamānadeśatā ca na tatsvarūpāntarbhāvamantareṇa, tasyāpi pūrvadigavasthitasya paramāṇoraparaparamāṇunā sarvātmanā saṃbandhena tatsvarūpāntarbhāvāt paramāṇumātraṃ dravyaṃ syāt / tathā ca sati pracayarūpā bhūdharādayo na syuḥ / ato bhavanādīnāṃ pracayamicchatā dvitīya eva pakṣaḥ samabhyupeyaḥ / tadā ca ṣaḍbhiraparāpararūpeṇa yugapat saṃbandhāt ṣaḍbhāgo madhyaparamāṇuḥ syāt, tattaddeśāvasthitāparāparaparamāṇusaṃbandhena tatparamāṇurūpasya bhedāt / iti paramāṇurapi naikasvabhāvo yuktaḥ / yaduktamācāryapādaiḥ- ṣaṭkena yugapadyogātparamāṇoḥ ṣaḍaṃśatā / ṣaṇṇāṃ samānadeśatvāt piṇḍaḥ syādvāṇumātrakaḥ // iti / [viṃśakārikā-12] te 'pi punaraṇīyāṃso bhāgāḥ tathaiva nirūpyamāṇāḥ nirātmatayā nabhaḥsvabhāvatāṃ pratipadyante ityāha digvibhāgo 'pītyādi- digvibhāgo niraṃśatvādākāśaṃ tena nāstyaṇuḥ // bca_9.87 // digvibhāgo 'pi digbhedena paramāṇorvibhāgo 'pi pūrvavat ṣaḍaṃśatayā bhidyamānaḥ kataro bhavet? na kiṃcidvastu syāt / etat sarvatra pūrveṣu yojanīyam / kutaḥ? anaṃśatvāt / ato 'bhinikṛṣyamāṇo niḥsvabhāvatayā ākāśaṃ śūnyameva / tena kāraṇena nāstyaṇuḥ, na vidyate paramāṇuriti / evaṃ karādayo 'pi vicārato niḥsvabhāvā draṣṭavyā iti / tataḥ kāyo 'pi na paramārthataḥ kaścidasti, ekānekasvabhāvaviyogasya pratipādanāt / itthaṃ na keśādayaḥ, na cātmā, nāpi cittam, na ca kāyaḥ ahaṃkārasya viṣayo vastutaḥ / tasmādavidyāsamutthāpitātmatayā ātmādisattvamantareṇāpi pravartamāno 'yamahamiti pratyayo nirviṣaya eva samutpadyate / tena yaduktam- ahameva na kiṃciccedbhayaṃ kasya bhaviṣyati / iti, tat samarthitam / sarveṇa caitena kāyasmṛtyupasthānamupadarśitaṃ bhavati / yaduktaṃ dharmasaṃgītisūtre- punaraparaṃ kulaputra bodhisattva evaṃ kāyasmṛtimupasthāpayati- ayaṃ kāyaḥ pādapādāṅulijaṅghorutrikodaranābhīpṛṣṭhavaṃśahṛdayapārśvapārśukāhastakalācībāhvaṅgagrīvāhanulalāṭaśiraḥkapālamātrasamūhaḥ karmabhavakārakopacitaḥ nānākleśopakleśasaṃkalpavikalpaśatasahasrāṇāmāvāsaḥ / bahūni cātra dravyāṇi samavahitāni yaduta keśaromanakhadantāsthicarmapiśitavapāsnāyumedovasālasikāyakṛnmūtrapurīṣāmāśayapakkāśayarudhirakheṭapittapūyasiṃghāṇakamastiṣkamastakaluṅgāni / evaṃ bahudravyasamūhaḥ / tat ko 'tra kāyaḥ? tasya pratyavekṣamāṇasya evaṃ bhavati- ākāśasamo 'yaṃ kāyaḥ / sa ākāśavat kāye smṛtimupasthāpayati / sarvametadākāśamiti paśyati / tasya kāyaparijñānahetorna bhūyaḥ kvacit smṛtiḥ prasarati, na visarati, na pratisaratīti // punaruktam- ayaṃ kāyo na pūrvāntādāgato nāparānte saṃkrānto na pūrvāntāparāntāvasthito 'nyatrāsadviparyāsasaṃbhūtaḥ kārakavedakarahito nādyantamadhye pratiṣṭhitamūlaḥ, asvāmiko 'mamo 'parigrahaḥ / āgantukairvyavahārairvyavahriyate kāya iti deha iti bhoga iti āśraya iti kuṇapa iti āyatanamiti / asārako 'yaṃ kāyaḥ mātāpitṛśukraśoṇitasaṃbhūtaḥ aśucipūtidurgandhisvabhāvaḥ (bcp 237) rāgadoṣamohaviṣādataskarākulaḥ nityaṃ śatanapatanabhedanavikiraṇaviṃdhvaṃsanadharmā nānāvyādhiśatasahasranīḍa iti // evaṃ yadā vicāryamāṇo vastutaḥ śūnyasvabhāvatayā ākāśasaṃkāśaḥ sarvathā kāyaḥ, tadā mithyaiva vastutattvamāropya rāgādikamutpādayantaḥ saṃsāramupabṛṃhayanti bālāḥ ityāhaevamityādi- evaṃ svapnopame rūpe ko rajyeta vicārakaḥ / evamityuktakrameṇa svapnopame svapnopalabdhe iva rūpe 'saumanasyasthānīye ko rajyeta, ka āsajyeta? asya ca upalakṣaṇatvāt ko dviṣyāt, ko muhyet, ityapi veditavyam / tadyathā- saumanasyasthānīyāni cakṣuṣā rūpāṇi dṛṣṭvā rāgo jāyate / daurmanasyasthānīyāni cakṣuṣā rūpāṇi dṛṣṭvā dveṣo jāyate / upekṣāsthānīyāni cakṣuṣā rūpāṇi dṛṣṭvā moho jāyate iti / yadetanmanopratikūleṣu rūpeṣvanunītaṃ carati, tenāsya rāga utpadyate / pratikūleṣu rūpeṣu pratihataṃ carati, tenāsya dveṣa utpadyate / naivānukūleṣu na pratikūleṣu saṃmūḍhaṃ carati, tenāsya moha utpadyate / evaṃ śabdādiṣu trividhamālambanamanubhavati pūrvavat / tatra yaḥ paṇḍitajātīyaḥ, iti hi atyantayā cakṣurāyatanaṃ śūnyaṃ cakṣurāyatanasvabhāvena tat pūrvāntato 'pi nopalabhyate, aparāntato 'pi nopalabhyate, madhyato nopalabhyate svabhāvarahitatvāt / evamanyeṣu śrotrādiṣu vaktavyam / evamatyantatayā rūpāyatanaṃ rūpāyatanaṃ rūpāyatanasvabhāvenetyādi pūrvavat / evaṃ śabdādiṣu vācyam // iti hi māyopamānīndriyāṇi svapnopamān viṣayān paśyati, tasya kathaṃ rāgādikamutpadyate? ata evāha- vicāraka iti / vicārako vicakśaṇaḥ / evametadyathābhūtaṃ samyak prajñayā paśyan ko rajyeta dveṣṭi muhyati vā? atra ca svapnopalabdhajanapadakalyāṇīprabhṛti bhagavatoktaṃ nidarśanamupadarśitavyam / kāyābhāve ca strāyādikalpanayāpi rāgo na yukta ityāha kāyaścetyādi- kāyaścaivaṃ yadā nāsti tadā kā strī pumāṃśca kaḥ // bca_9.88 // hetusamuccye cakāraḥ / yasmāt stryādikalpanayā rāgo na bhavati / kāyo yadā evamuditanayena nāsti, niḥsvabhāvaḥ, tadā kāyābhāvāt kā strī kāminī yasyāḥ kamanīyatayā puruṣe rāgo bhavet? kaśca pumān kāmukaḥ yasya rañjanīyatayā striyāṃ rāgo bhavet? strī hi svātmani strīti saṃkalpya bahirdhā puruṣe puruṣa iti rāgaṃ janayati / evaṃ puruṣo 'pi svātmani puruṣa iti saṃkalpya bahirdhā striyāṃ strīti rāgaṃ janayati / kāyābhāve tu striyāṃ strīti na saṃvidyate, puruṣe puruṣo na saṃvidyate / yacca svabhāvena na saṃvidyate, na tat strī na puruṣa iti / tasmādasati kāye stryādikalpanākṛto 'pi na yujyate rāgaḥ / tatkasya hetoḥ? manyanāpagatā hi sarvadharmā iti / yathāpradhānamayaṃ nirdeśaḥ / evameva strakcandanādayo 'pi svabhāvarahitā veditavyāḥ / tathā dveṣamohaviṣayā apīti / uktaṃ caitadbhagavatā pitāputrasamāgame- ṣaḍdhāturayaṃ mahārāja puruṣaḥ, ṣaṭsparśāyatanaḥ, aṣṭādaśamanopavicāraḥ / ṣaḍdhāturayaṃ mahārāja puruṣa iti khalu punaretad yuktam / kiṃ caitat pratītya kam? ṣaḍime mahārāja dhātavaḥ / katame ṣaṭ? tadyathā- pṛthvīdhātuḥ, abdhātuḥ, tejodhātuḥ, vāyudhātuḥ, ākāśadhātuḥ, vijñānadhātuśca / ime mahārāja ṣaḍ dhātavaḥ / yāvat ṣaḍimāni mahārāja sparśāyatanāni / katamāni ṣaṭ? cakṣuḥsparśāyatanaṃ rūpāṇāṃ darśanāya yāvanmanaḥsparśāyatanaṃ dharmāṇāṃ vijñānāya / imāni mahārāja ṣaṭ sparśāyatanāni / peyālaṃ / aṣṭādaśa ime mahārāja manaupacārāḥ / katame aṣṭādaśa? iha puruṣaḥ cakṣuṣā rūpāṇi dṛṣṭvā saumanasyadaurmanasyopekṣāsthānīyāni rūpāṇyupavicarati / evaṃ śrotrādiṣu vācyam / tena pratyekamindriyaṣaṭkena saumanasyāditrayabhedādaṣṭādaśa manaupavicārā bhavanti / peyālaṃ / katamaśca mahārāja ādhyātmikaḥ pṛthvīdhātuḥ? yat kiṃcidasmin kāye 'dhyātmaṃ kakkhaṭatvaṃ kharagatamupāttam / tat punaḥ katamat? tadyathā- keśā romāṇi nakhā dantā ityādi / katamaśca mahārāja bāhyaḥ pṛthvīdhātuḥ? yat kiṃcid bāhyaṃ kakkhaṭatvaṃ kharagatamupāttam / ayamucyate bāhyaḥ pṛthvīdhātuḥ / tatra mahārāja ādhyātmikaḥ pṛthvīdhātuḥ utpadyamāno na kutaścidāgacchati, nirudhyamāno na kvacit saṃnicayaṃ gacchati / bhavati mahārāja samayo 'yaṃ yat strī adhyātmaṃ [ahaṃ] strīti kalpayati / sā adhyātmamahaṃ strīti kalpayitvā bahirdhā puruṣaṃ puruṣa iti kalpayati / sā bahirdhā puruṣaṃ puruṣa iti kalpayitvā saṃraktā satī bahirdhā puruṣeṇa sārdhaṃ saṃyogamākāṅkṣate / puruṣo 'pi adhyātmaṃ puruṣo 'smīti kalpayatīti purvavat / tayoḥ saṃyogākāṅkṣāyāṃ saṃyogo bhavati / saṃyogapratyayāt kalalaṃ jāyate / tatra mahārāja yaśca saṃkalpyate, yaśca saṃkalpayitā, ubhayametanna saṃvidyate / striyāṃ strī na saṃvidyate / puruṣe puruṣo na saṃvidyate / iti hi asannasadbhūtaḥ saṃkalpo jāyate / so 'pi saṃkalpaḥ sadbhāvena na saṃvidyate / yathā saṃkalpaḥ, tathā saṃyogo 'pi / kalalamapi svabhāvena na saṃvidyate / yacca svabhāvato na saṃvidyate, tat kathaṃ kakkhaṭatvaṃ janayiṣyati? iti hi mahārāja saṃkalpaṃ jñātvā kakkhaṭatvaṃ veditavyaṃ yathā kakkhaṭatvamutpadyamānaṃ na kutaścidāgacchatīti / bhavati mahāraja samayaḥ, yadayaṃ kāyaḥ śmaśānaparyavasāno bhavati / tasya tat kakkhaṭatvaṃ saṃklidyamānaṃ saṃnirudhyamānaṃ na pūrvāṃ diśaṃ gacchati, na dakṣiṇām, na paścimām, nottarām, nordhvam, nādhaḥ, nānuvidiśaṃ gacchati / evaṃ mahārāja ādhyātmikaḥ pṛthivīdhāturdraṣṭavyaḥ / peyālaṃ / tatra mahārāja pṛthivīdhātorutpādo 'pi śūnyaḥ, vyayo 'pi śūnyaḥ, utpanno 'pi pṛthivīdhātuḥ svabhāvaśūnyaḥ / iti hi mahārāja pṛthivīdhātuḥ pṛthivīdhātutvena nopalabhyate, anyatra vyavahārāt / so 'pi vyavahāro na strī na puruṣaḥ / evaṃ mahārāja yathābhūtaṃ samyak prajñayā draṣṭavyamiti / tena kā manyanā? manyanā māragocaraḥ / tat kasya hetoḥ? manyanāpagatā hi sarvadharmāḥ // iti // evaṃ kāyasmṛtyupasthānaṃ pratipādya vedanāsmṛtyupasthānamupadarśayituṃ vedanāṃ vicārayannāha yadyastītyādi- yadyasti duḥkhaṃ tattvena prahṛṣṭān kiṃ na vādhate / śokādyārtāya mṛṣṭādi sukhaṃ cetkiṃ na rocate // bca_9.89 // trividhā hi vedanāsukhā vedanā, duḥkhā vedanā, aduḥkhāsukhā ceti / tatra rūpavadvedanāpi nāsti paramārthataḥ / kathamiti cet / yadyasti duḥkham, asātaṃ veditam / tattvena paramārthataḥ / tadā prahṛṣṭān kiṃ na bādhate, saṃtoṣayuktān kiṃ na duḥkhayati? sukhamapi yadyasti tattvena, tadā śokādyārtāya / ādiśabdāt kāmabhayonmādārtāya / mṛṣṭādi sukhaṃ cet, mṛṣṭādi surasamāhārapānādi / ādiśabdāt strakūcandanādi sukhaṃ sukhahetutvāt / sukhaṃ cedyadi, kiṃ na rocate? na hi vastu satsvabhāvaṃ kadācidapi nivartitumutsahate / tasmāt kalpanopasthāpitameva sukhaduḥkhaṃ vedanīyamiti // yaduktaṃ prahṛṣṭān kiṃ na bādhate iti, tatra parasya samādhānamāha balīyasetyādi- balīyasābhibhūtatvādyadi tannānubhūyate / na hi prahṛṣṭāvasthāyāṃ sarvathaiva duḥkhamasat / kiṃ tarhi samudbhūtavartinā sukhena tiraskṛtatvāt vidyamānamapi nānubhūyate, balīyasā atibalavatā sukhena abhibhūtatvādupahatatvāt / sadapi yadi tadduḥkhaṃ nānubhūyate na vedyate ityucyate, tadā na yuktametadityāha vedanātvamityādi- vedanātvaṃ kathaṃ tasya yasya nānubhavātmatā // bca_9.90 // vedanātvaṃ vedanāsvabhāvatvaṃ kathaṃ kena prakāreṇa tasyāvyaktasya sukhasya yasya nānubhavātmatā nānubhūyamānasvabhāvatā / vedyate iti hi vedanocyate, vedanānubhava iti vacanāt / yadi ca avedyamānāpi vedanā syāt, tadā na kiṃcinna vedanā syādityatiprasaṅgaḥ // athāpi syāt- na sarvathā nānubhūyate, kiṃ tu sūkṣmatayā anubhūtamapi ananubhūtakalpamityatrāha astītyādi- asti sūkṣmatayā duḥkhaṃ sthaulyaṃ tasya hṛtaṃ nanu / tuṣṭimātrāparā cetsyāttasmāt sāpyasya sūkṣmatā // bca_9.91 // asti vidyate sūkṣmatayā anupalakśyamāṇatayā duḥkham, tarhi balīyasā sukhena kiṃ kṛtamasya? sthaulyameva hṛtaṃ nanu, prahṛṣṭāvasthāyāṃ pravṛttena balavatā sukhena sthaulyaṃ prābalyamasya duḥkhasya hatamabhibhūtam / nanu, nanviti parasya saṃbodhane / iti mataṃ bho tava, na hi sūkṣmatā nāma duḥkhasya sātānubhavakāle kācidupalabhyate / tat kathaṃ sūkṣmatā tasyeti vaktavyam / atha tuṣṭimātrā aparā tasmādeva udbhūtavṛtteḥ sukhāt, aparā tuṣṭimātrā dvitīyā sukhamātrā alpīyasī sukhakaṇikā syāt, duḥkhasya sūkṣmatā bhavet, ced yadi abhipretam, nanu sāpyasya sūkṣmatā sāpi tuṣṭimātrā aparā, asya sukhasyaiva sūkṣmatā, na tu duḥkhasya, tuṣṭeḥ sukhajātitvāt / iti duḥkhasya sūkṣmatā avedyasvabhāvā sukhānubhavakāle nāstyeveti niścitam // syādetat- na duḥkhaṃ kālpanikatayā kādācitkam, kiṃ tarhi kāraṇavaikalyāt kadācinnopalabhyate ityatrāha viruddhetyādi- viruddhapratyayotpattau duḥkhasyānudayo yadi / duḥkhena viruddhasya sukhasya yaḥ pratyayo hetuḥ sparśaḥ, tasyotpattau ābhimukhye sati / atha vā / viruddhasya pratyayasya sukhahetorutpattau janmani, viruddhaḥ pratyayo 'syeti vā / duḥkhenetyapekṣāyāmapi gamakatvādbhavati samāsaḥ / tasyotpattau satyāṃ prahṛṣṭāvasthāyāṃ hetuvaikalyāt duḥkhasyānudayo duḥkhasyānutpattiśceducyate, tadā- kalpanābhiniveśo hi vedanetyāgataṃ nanu // bca_9.92 // nanu yadeva asmābhirabhihitaṃ tadeva sāṃpratamāgatamāyātam / kiṃ tat? kalpanayā abhiniveśaḥ, kalpanayā kṛto yo 'bhiniveśaḥ, hiravadhāraṇe / sa eva vedanā sukhā duḥkhā taditarā vā / nānyat vāstavaṃ sukhādyasukhādiheturvāsti, iti / tathāhi nijasvabhāvarahitamapi yat sukhasādhanatvena parikalpitam, tadabhiniveśātsukhaṃ veditamutpadyate, itarasmāditarat / kathamanyathā yadeva anyasya duḥkhasādhanam, tadeva aparasya kasyacit sukhasādhanaṃ syāt? tasyaivaikasya yasya śabdaśravaṇādapi duḥkhamāsīt, punaḥ kālāntareṇa tasya darśanāt prītirupajāyate / tasmāt kālpanikameva sukhādikaṃ tatsādhanaṃ vā, na vāstavam / āha ca- ahirmayūrasya sukhāya jāyate viṣaṃ viṣābhyāsavato rasāyanam / bhavanti cānandaviśeṣahetavo mukhaṃ tudantaḥ karabhasya kaṇṭakāḥ // iti / vedanā abhiniveśasvabhāvatvādeva ca vicāreṇa nivartayituṃ śakyate ityāha ata evetyādi- ata eva vicāro 'yaṃ pratipakṣo 'sya bhāvyate / ata eveti / yata eva abhiniveśasvabhāvā vedanā, ata eva vicāro 'yaṃ vimarśo 'yaṃ pratipakṣo virodhī, nirākṛtikāraṇatvāt asyābhiniveśasya sukhādirūpasya bhāvyate vicintyate / tatsādhanābhāve tadabhiniveśābhāvāt / api ca / itthamapyabhiniveśo vedanetyāha vikalpetyādi- vikalpakṣetrasaṃbhūtadhyānāhārā hi yoginaḥ // bca_9.93 // ata eveti vartate / vikalpa eva kṣetraṃ janmabhūmitvāt / tasmin saṃbhūtaṃ jātaṃ dhyānaṃ viviktaṃ kāmaiḥ, viviktaṃ pāpakairakuśalairdharmaiḥ savitarkaṃ savicāraṃ samādhijaṃ prītisukhamityādi / dhyānādibhāvanā samādhisamāpattervikalpabhavatvāt, tadeva āhāraḥ śarīrayāpanāhetutvāt, yeṣāṃ te tathoktāḥ / ke te? yoginaḥ / hiryasmāt kalpanānirmitaprītisukhāhārasaṃdhāritaśarīrā yoginaḥ, tasmāt kalpanābhiniveśo vedaneti pratipāditam // sāṃprataṃ hetvanabhisaṃbhavādeva na vedanā vastusatī yuktetyāha sāntarāvityādi- sāntarāvindriyārthau cetsaṃsargaḥ kuta etayoḥ / ayamatra samudāyārthaḥ- sparśapratyayā vedanā / viṣayendriyavijñānānāṃ trayāṇāṃ saṃnipātaśca sparśaḥ / sparśāḥ ṣaṭ saṃnipātajāḥ [abhi. ko.-3.30] iti vacanāt / sa trikasaṃnipātajaḥ sparśa eva na ghaṭate, kutastatpratyayā vedanā bhaviṣyatīti / tathāhiindriyārthayoḥ sāntarayorvā syānnirantarayorvā? tatra indriyārthāvakṣaviṣayau sāntarau savyavadhānau yadi, tadā saṃsargaḥ saṃnipāto melanaṃ kutaḥ kasmāt etayorindriyārthayoḥ? naiva yujyate / sparśo hi saṃparka ucyate / vyavadhāne sati sa kathaṃ bhavet iti bhāvaḥ / atha dvitīyaḥ prakāraḥ, so 'pi na yujyate ityāha nirantaratve ityādi- nirantaratve 'pyekatvaṃ kasya kenāstu saṃgatiḥ // bca_9.94 // nirantaratve 'pi vyavadhānābhāve 'pi sati ekatvaṃ tādātmyamindriyārthayoḥ / evaṃ hi tayoḥ sarvātmanā nairantaryaṃ bhavet yadi aṇīyasāpi nāṃśena vyavadhānaṃ syāt sadharmatā ca / tatrāntarbhāve tattvameva / evaṃ ca kasya kenāstu saṃgatiḥ? ekatve sati bhedābhāvāt kiṃ kena saṃgataṃ syāt? na hi ātmanaiva ātmanaḥ saṃgatiryuktāḥ / syādetat- niraṃśānāmeva paramāṇūnāṃ saṃsargo vastutaḥ / na ca tatra aṃśāṃśivyavahāro yuktaḥ, sthūlarūpāṇāmeva tatsaṃbhavāt / tatra ca saṃsargadūṣaṇe na kiṃciddūṣyate ityāha nāṇorityādi- nāṇoraṇau praveśo 'sti nirākāśaḥ samaśca saḥ / paramāṇūnāmapi naiva saṃparko yuktaḥ / yataḥ ekasyāpyaṇoranyasminnaṇau na praveśo 'sti, nāntarbhāvo 'sti / kutaḥ? co yasmāt / nirākāśaḥ saḥ nīrandhraḥ paramāṇuḥ / samaḥ sa tulyaḥ, nimnonnatābhāvāt / iti kathaṃ niraṃśasya saṃgatirastu? athāpi syāt- mā bhūdaṇoraṇau praveśaḥ, saṃgatimātraṃ kevalamastu, tāvatā siddhaṃ naḥ sādhyamityāha apraveśa iti- apraveśe na miśratvamamiśratve na saṃgatiḥ // bca_9.95 // sarvātmanā hi saṃparkaḥ saṃgatiraṇoḥ, anyathā sāṃśatvaprasaṅgāt / tathā ca tatsvarūpaṃ svātmanā vyāpnuvata eva tena saṃgatiḥ / evaṃ tatsvarūpamiśratvābhāve saṃgatirna syāt / tacca miśratvaṃ tatra praveśamantareṇa na bhavet / itthamapraveśe praveśābhāve sati na miśratvaṃ nāsaṃbhinnarūpatvam / amiśratve miśratvābhāve ca na saṃgatiḥ nāsaṅgaḥ // niraṃśasya sarvathaiva saṃsargo na yujyate ityāha niraṃśasya cetyādi- niraṃśasya ca saṃsargaḥ kathaṃ nāmopapadyate / niraṃśasya aṃśaśūnyasya ca padārthasya / co dūṣaṇasamuccaye / saṃsargo mīlanaṃ kathaṃ nāmopapadyate? nāmeti saṃbhāvayānām / kathaṃ saṃsargaḥ saṃbhāvyate? sarvālpasyāpi avaśyamekenāṃśena bhavitavyam / yasya punaraṃśa eva nāsti, tasya amūrtasya aṃśābhāve asattvameva prāptamiti bhāvaḥ / na caitad bhavato 'pi pramāṇapratītaṃ kvacidastītyāha saṃsarga ityādi- saṃsarge ca niraṃśatvaṃ yadi dṛṣṭaṃ nidarśaya // bca_9.96 // .........................āha vijñānasya tvityādi- vijñānasya tvamūrtasya saṃsargo naiva yujyate / turatiśayābhidhāne / vijñānasya viṣayavijñapteḥ / punaḥsaṃsargo naiva yujyate, na saṃgacchate / kutaḥ? amūrtasyeti hetupadametat / mūrtiśūnyasya vijñānasya / amūrtatvādityarthaḥ / parasparasaṃparko hi saṃsargaḥ / sa ca mūrtimatāmeva vidyate / yasya tu mūrtireva nāsti, tasya kathaṃ saṃsargaḥ syāt? iti trayāṇāmapi saṃsargamavadhūya saṃprati samūha eva vastusan nāsti iti pratipādayannāha samūhasyāpītyādi- samūhasyāpyavastutvādyathā pūrvaṃ vicāritam // bca_9.97 // api dūṣaṇasamuccaye / samūhasyāpi saṃghātasyāpi / avastutvāt vasturahitatvāt aśvaviuṣāṇavat saṃsargo naiva yujyate iti prakṛtena saṃbandhaḥ / samūhasyaivābhāvāt / kathaṃ punaravastukatvam? yathā pūrvaṃ vicāritam, yathā prāṅ nirūpitam, evamaṅgulipuñjatvādityādinā // hetvasaṃbhavameva upasaṃharannāha tadevamityādinā- tadevaṃ sparśanābhāve vedanāsaṃbhavaḥ kutaḥ / tasmādevaṃ pratipāditakrameṇa sparśanābhāve trikasaṃparkābhāve vedanāsaṃbhavaḥ kutaḥ, vedanāyāḥ sukhādirūpāyāḥ saṃbhava utpādaḥ kutaḥ, naiva yujyate / kāraṇābhāve kāryasya saṃbhavāyogāt / iti paramārthato vedanābhāve hitāhitaviṣayasyāsaṃbhavāt / kimarthamayamāyāsaḥ sukhaduḥkhasādhanaprāptiparihārāya yo 'yamāyāsaḥ kriyate sa kimarthaḥ? ākāśacarvaṇārthamiva naivocita iti bhāvaḥ / mā bhūt sukhasādhanāya, duḥkhasyābhiṣoḍhumaśakyatvāt tatparihārāya bhavatu cedāha- bādhā kasya kuto bhavet // bca_9.98 // vedanāyā vicāreṇa niḥsvabhāvatvād bādhā avicārataḥ ātmādeḥ pūrvanirastatvādvedakābhāvaḥ / upaghātahetorapi vikalpakalpitatvāt na paramārthataḥ sattvam / ityevaṃ bādhā pīḍāvedanābhāvāt kasya vedakābhāvādbhavet, kuta upaghātahetorabhāvācca bhavet? naiva paramārthataḥ kasyacit kutaścit syāt / tasmādveditrabhāvādapi vedanā na yuktā // saṃprati vedanābhāvāt tatpratyayā tṛṣṇāpi kāraṇavirahāt paramārthato notpādamarhatītyupadarśayitumāha yadā netyādi- yadā na vedakaḥ kaścidvedanā ca na vidyate / tadāvasthāmimāṃ dṛṣṭvā tṛṣṇe kiṃ na vidīryase // bca_9.99 // yo vedanāṃ vedayate sa vedakaḥ / yadā kaścidātmādirnāsti, tadabhāvātsamanantaranirūpaṇācca vedanā na vidyate / tadā avasthāmimāṃ evaṃvidhāṃ svajanmavikalāṃ dṛṣṭvā upalabhya tṛṣṇe kiṃ na vidīryase, tadduḥkhaduḥkhitāpi satī kiṃ na viśīryase, yadadyāpi tadviyogavidhurā tvamātmānaṃ na muñcasi // syādetat- yadi vedako na syāt, vedanā ca nāsti, kenāyaṃ tarhi sukhasādhanatvādinā bhāveṣu dṛṣṭādivyavahāraḥ pravartate ityatrāha dṛśyate ityādi- dṛśyate spṛśyate cāpi svapnamāyopamātmanā / cittena sahajātatvādvedanā tena nekṣyate // bca_9.100 // dṛśyate cakṣurindriyajena / spṛśyate kāyendriyajātena cittena jñānena / evaṃ tarhi cittameva vedakaṃ vastusadastīti cedāha svapnamāyopamātmanā / svapnopamasvabhāvena māyopamasvabhāvena ca / pratītyasamutpannena cittena, na tu paramārthasatā / kathaṃ cittād vyatiriktaṃ cittena dṛśyate? sahajātatvāt, cittena sahotpannatvāt cittena saha janma yasya tasya darśanam, ekasāmagrīpratibaddhatvāt pratītyasamutpādasyācintyatvācca / na tu paramārthato darśanamasti yenaivaṃ dṛṣṭādivyavahāraḥ / vedanā tena nekṣyate, yena dṛṣṭasukhasādhanādivyavahāro 'pyanyata eva, tena kāraṇena vedanā nekṣyate, na dṛśyate vastutaḥ // athāpi syāt- na sahajaṃ dṛśyate, api tu jñānaṃ viṣayākāratayā tata utpadyamānamuttarakālaṃ tasya grāhakamucyate, ityetadapahastayitumāha pūrvamityādi- pūrvaṃ paścācca jātena smaryate nānubhūyate / avaśyaṃ sahajātasya vedanam, anyathā pūrvaṃ prāgbhāvi paścāduttarakālaṃ jātena utpannena jñānena smaryate nānubhūyate smṛtirūpeṇa viṣayīkriyate, na sākṣādvidyate / tajjñānakāle tasyātītatvāt / na ca atītasya svarūpeṇa vedanamucitam, avidyamānatvāt / svarūpavedanaṃ cānubhavaḥ / tasmāt smaraṇamātrametat / tatra yuktaṃ na svarūpavedanam / vedanāyāḥ svabhāvavyavasthāpakaṃ lakṣaṇameva ayuktamityāha svātmānamityādi- svātmānaṃ nānubhavati svātmānaṃ svaṃ svarūpaṃ nānubhavati, na vedayate, svasaṃvedanasya pūrvaṃ nirastatvāt / anyena tarhi sā jñānenānubhūyate vedanā? āha- na cānyenānubhūyate // bca_9.101 // na ca naiva / anyena tatsamānakālabhāvinā jñānenānubhūyate, vedyate, jñānasya jñānāntareṇa avedanāt // na cāsti vedakaḥ kaścidvedanāto na tattvataḥ / na ca naivāsti vedakaḥ kaścit, yo vedanāṃ vedayate, cittamanyadvā / ataḥ asmāt kāraṇāt vedanā anubhava iti vedanālakṣaṇaśūnyatvādvedanā na tattvataḥ na paramārthataḥ, anyatrābhiniveśāt tatsvarūpapratipādakasya kasyacidabhāvāt / etaduktamāryākṣayamatisūtre- api tu khalu punarabhiniveśo vedanā, parigraho vedanā, upādānaṃ vedanā, upalambho vedanā, viparyāso vedanā, vikalpo vedanetyādi // dharmasaṃgītisūtre 'pyuktam- vedanānubhavaḥ proktā kenāsāvanubhūyate / vedako vedanā vedyaḥ pṛthagbhūto na vidyate // evaṃ smṛtirupastheyā vedanāyāṃ vicakṣaṇaiḥ / yathā bodhistathā hyeṣā śāntā śuddhā prabhāsvarā // iti / tasmādvedakavedanāsvabhāvaśūnyaṃ pratītyasamutpannamātraṃ nirvyāpāramasvāmikaṃ māyāprapañcavadupalambhagocaratāmupagatamidaṃ kalevaramavabhāsate, iti na kasyacit sukhaṃ vā duḥkhaṃ vā svakīyaṃ bhavatītyāha nirātmaka ityādi- nirātmake kalāpe 'smin ka evaṃ bādhyate 'nayā // bca_9.102 // nirātmake kasyacidātmādervedakasyābhāvādasvāmike kalāpe ekasyānuyāyino 'bhāvāt pratītyasamutpannamātre 'smin māyāsvabhāvavadupalambhagocaratāmupagate / evamindrajālavat paśyan saṃjātavismayo brūte- ka evaṃ bādhyate 'nayā / evamuktakrameṇa kasyacidvedayiturabhāvāt vedanāyāśca, kaḥ paramārthato 'nayā vedanayā bādhyate pīḍayate? vicārato naiva kaścit / tasmāt vikalpa evāyaṃ sukhādisādhanādhyavasāyaḥ / tadetadvedanāsmṛtyupasthānaṃ darśitam // sāṃprataṃ cittasmṛtyupasthānamupadarśayitumāha nendriyeṣvityādi- nendriyeṣu na rūpādau nāntarāle manaḥ sthitam / nāpyantarna bahiścittamanyatrāpi na labhyate // bca_9.103 // tatra ṣaṣṭhaṃ tāvanmanovijñānaṃ nirūpayati- tathā kva punaridaṃ manovijñānaṃ svayamupasthitam? tatra na tāvadindriyeṣu cakṣurādiṣu manaḥ sthitaṃ sthitimupagatam / na rūpādau viṣaye manaḥ sthitam / nāntarāle, nāpīndriyaviṣayayorantarāle madhye manaḥ sthitam / ekatrāpyaniścitasvarūpatvāt / nāpyantarna bahiścittam / nāpyantarna madhye kāyasya cittaṃ nāpi bahiḥ na bāhyeṣu śarīrāvayaveṣu cittaṃ labhyate / anyatrāpi na labhyate, uktebhyaḥ sthānebhyaḥ anyatrāpi kkaciddeśāntare yatra tatra vā na labhyate, na prāpyate vicārataḥ // tathā kkacit kathaṃcidbhavati, tataḥ kathaṃ tasya niṣedha ityatrāha yanna kāye ityādi- yanna kāye na cānyatra na miśraṃ na pṛthak kvacit / tanna kiṃcidataḥ sattvāḥ prakṛtyā parinirvṛtāḥ // bca_9.104 // yaccittaṃ na kāye bāhyābhyantare śarīre / na cānyatra, naiva kāyādanyatra bāhye vastuni / na miśram / kriyāviśeṣaṇametat / dvayorādhyātmikabāhyayormiśramapi na sthitam / yaccittaṃ na pṛthak kāyāt, nāpi pṛthak svātantryeṇa ca kvacidavasthitaṃ yaccittam, tat paramārthato na (bcp 245) kiṃcit na vastusat / kalpanopadarśitameva tat / āsaṃsāraṃ cittaṃ māyāvatpratibhāso niḥsvabhāvatvāt / ataḥ asmāt kāraṇāt sattvāḥ prāṇinaḥ prakṛtyā svabhāvena parinirvṛtāḥ parimuktasvabhāvāḥ / niḥsvabhāvatālakṣaṇasya prakṛtinirvāṇasya sarvasattvasaṃtāneṣu sadā vidyamānatvāt / svayameva tu abhūtaparikalpavaśādasatyapi satyamāropya kleśavāsanopahatacittasaṃtatayaḥ saṃsāracārakāvarodhaniṣiddhasvātantryavṛttayo 'parimuktā ityucyante na tu paramārthataḥ // iti mano vicārya cakṣurādivijñānaṃ vicārayannāha jñeyādityādi- jñeyātpūrvaṃ yadi jñānaṃ kimālambyāsya saṃbhavaḥ / jñeyena saha cejjñānaṃ kimālambyāsya saṃbhavaḥ // bca_9.105 // tathā hi na kvacit sadā sadrūpamavasthitaṃ jñānam, kiṃ tu cakṣurādisāmagrīṃ pratītya utpadyamānaṃ rūpādijñeyagrāhakamityucyate, iti parasyāśayamāśaṅkaya vikalpayati- tat punarjñeyāt pūrvaṃ vā syāt, jñeyasamānakālaṃ vā, jñeyasya paścādvā iti / tatra yadi prācīno vikalpaḥ, tatrāha- jñeyāt grāhyaviṣayāt pūrvaṃ prāgeva, anutpanne eva jñeye yadi jñānamutpannamabhidhīyate, tadā kimālambya asya saṃbhavaḥ? pūrvaṃ jñeyamālambanamantareṇa kimālambya kimāśritya asya saṃbhava utpādaḥ? dvitīyapakṣamāśrityāha- jñeyena grāhyaviṣayeṇa saha samānakālaṃ cedyadi jñānam, kimālambya asya saṃbhavaḥ? samānakālasya jñeyasya akāraṇatayā anālambanatvāt / nākāraṇaṃ viṣayaḥ iti vacanāt // atha tṛtīyaḥ prakāraḥ svīkriyate, athetyādi- atha jñeyādbhavet paścāt tadā jñānaṃ kuto bhavet / atheti pṛcchāyām / jñeyāditi / pūrvaṃ jñeyam, paścāt tadanantaraṃ nivṛtte jñeye bhavet utpadyeta jñānam, tadā jñānaṃ kuto bhavet, jñānakāle jñeyasya nivṛttatvāt, kuta ālambanāt jñānaṃ bhavet, kimāśritya utpadyeta? tasmādviṣayādisāmagrīto 'pi paramārthato na sidhyati jñānam / idaṃ cittasmṛtyupasthānamāryaratnakūṭādiṣvabhihitam- sa evaṃ cittaṃ parigaveṣate- katarat taccittaṃ rajyati vā duṣyati vā muhyati vā? kimatītamanāgataṃ pratyutpannaṃ vā? iti / tatra yadatītam, tat kṣīṇam / yadanāgatam, tadasaṃprāptam / pratyutpannasya sthitirnāsti / cittaṃ hi kāśyapa nādhyātmaṃ na bahirdhā nobhayamantareṇopalabhyate / cittaṃ hi kāśyapa arūpyanidarśanamapratighamavijñaptikamapratiṣṭhamaniketam / cittaṃ hi kāśyapa sarvabuddhairna dṛṣṭam, na paśyanti, na drakṣyanti / [yat sarvabuddhairna dṛṣṭam], na paśyanti, na drakṣyanti, kīdṛśastasya pracāro draṣṭavyaḥ? anyatra vitathapatitayā saṃjñayā dharmāḥ pravartante / cittaṃ hi kāśyapa māyāsadṛśamabhūtakalpanatayā vividhāmupapattiṃ parigṛhṇāti / peyālaṃ / cittaṃ hi kāśyapa nadīstrotaḥsadṛśamanavasthitamutpannabhagnavilīnam / cittaṃ hi kāśyapa dīpārciḥsadṛśaṃ hetupratyayatayā pravartate / cittaṃ hi kāśyapa vidyutsadṛśaṃ (bcp 246) kṣaṇabhaṅgayanavasthitam / cittaṃ hi kāśyapa ākāśasadṛśam, āgantukaiḥ kleśopakleśairupakliśyate / peyālaṃ / yāvat cittaṃ hi kāśyapa parigaveṣyamāṇaṃ na labhyate / yanna labhyate, tannopalabhyate / tannaivātītaṃ nānāgataṃ na pratyutpannam / tat tryadhvasamatikrāntam / yat tryadhvasamatikrāntaṃ tannaivāsti na nasti ityādi // evaṃ cittasmṛtyupasthānaṃ pratipādya dharmasmṛtyupasthānaṃ pratipādayitumuktameva kramaṃ yojayannāha evaṃ cetyādi- evaṃ ca sarvadharmāṇāmutpattirnāvasīyate // bca_9.106 // cakāra evakārārthaḥ / evameva yathoditanyāyena sarvadharmāṇāṃ sarvabhāvānāmutpattirutpādo nāvasīyate na pratīyate / teṣāmapi svahetutaḥ pūrvaṃ samānakālaṃ paścādvā utpattau idameva dūṣaṇaṃ yathāsaṃbhavaṃ vācyam / utpādābhāvānnirodho 'pi na yujyate / anutpannasya nirodhāyogāt / ata eva ca anutpannāniruddhasvabhāvatayā niṣprapañcatvāt sarvadharmā vimokśābhimukhā dharmadhātuniryātā ākāśadhātuparyavasānā aprajñaptikā avyavahārā anabhilāpyā anabhilapanīyā ityucyante / evaṃ dharmasmṛtyupasthānenāvirahitaṃ sarvadharmeṣvanāsaṅgajñānamutpadyate / dharmasmṛtyupasthānabhāvanā ca āryākṣayamatisūtre darśitā / yaduktam- dharme dharmānupaśyī viharan bodhisattvo na kaṃciddharmaṃ samanupaśyati / yato na buddhadharmāḥ, yato na bodhiḥ, yato na mārgaḥ, yato na niḥsaraṇam, sarvadharmā niḥsaraṇamiti viditvā anāvaraṇamahākaruṇāsamādhiṃ samāpadyate / sa sarvadharmeṣu sarvakleśeṣu ca kṛtrimasaṃjñāṃ pratilabhate- niṣkleśā ete dharmā naite sakleśāḥ / tatkasya hetoḥ? tathāhi ete nītārthe 'rthaṃ samavasaranti / nāsti kleśānāṃ saṃnicayo rāśībhāvaḥ, na rāgabhāvaḥ, na dveṣabhāvaḥ, na mohabhāvaḥ / eṣāmevānubodhād bodhiḥ / yatsvabhāvāśca kleśāḥ, tatsvabhāvā bodhiḥ, ityevaṃ smṛtimupasthāpayati / iti // uktaṃ ca- utpattiryasya naivāsti tasya kā nirvṛtirbhavet / māyāgajaprakāśatvādādiśāntaṃ tvayatnataḥ // yaḥ pratītyasamutpādaḥ śūnyatā saiva te matā / tathāvidhaśca saddharmastatsamaśca tathāgataḥ // tattattvaṃ paramārtho 'pi tathatā dravyamiṣyate / bhūtaṃ tadavisaṃvādi tadbodhādbuddha ucyate // iti / [catuḥ 3.27, 39, 20] evaṃ dharmasmṛtyupasthānaṃ darśayatā sarvadharmā anutpannāniruddhāḥ prakāśitāḥ // tathā sati saṃvṛtisatyamayuktamityuktaṃ syāt / tataḥ satyadvayavyavasthāpanaṃ na ghaṭate iti parihartuṃ codyamutthāpayannāha yadyevamityādi- yadyevaṃ saṃvṛtirnāsti tataḥ satyadvayaṃ kutaḥ / yadi paramārthataḥ sarvadharmā anutpannāniruddhasvabhāvāḥ, evaṃ sati saṃvṛtirnāsti, vyavahāro na syāt, paramārthasatyamevaikaṃ syāt / tataḥ saṃvṛterabhāvāt satyadvayaṃ saṃvṛtisatyaṃ paramārthasatyaṃ ceti yaduktam- saṃvṛtiḥ paramārthaśca satyadvayamidaṃ matam / [9.2] iti, tadetat satyadvayaṃ kutaḥ? naiva syāt / tadabhāvācca paralokagamanakarmakriyāphalasaṃbandhasvabhāvopārjanādi na syāt, sarvavyavahārābhāvāt / athāpi syāt- yadi nāma nāsti, tathā marīcikādiṣu jalakalpanayeva saṃvṛtisvabhāvayā kalpanayā buddhyā vyavasthāpyate, tataḥ satyadvayamupapadyate ityāśaṅkayannāha atha seti- atha sāpyanyasaṃvṛtyā atheti praśne / sāpīti saṃvṛtiḥ / na kevalaṃ paramārthasatyamityaperarthaḥ / anyayā saṃvṛtyā kalpanābuddhirūpayā vyavasthāpyate / athavā / apiravadhāraṇe bhinnakrame ca / anyayaiva saṃvṛtyeti yojanīyam / evamekaṃ saṃdhitsato 'nyat pracyavate ityupadarśayannāha- syātsattvo nirvṛtaḥ kutaḥ // bca_9.107 // yadi paramārthatastatsvabhāvaśūnyamapi kalpanābuddhiviṣayīkaraṇāt sāṃvṛtamucyate, yo 'pi tarhi sarvadharmaniḥsvabhāvatālakṣaṇaṃ paramārthasatyamadhigamya anupalambhayogena sarvaprapañcavirahāt parinirvṛtimupayātaḥ, so 'pi sattvaḥ parinirvṛto vinirmuktaḥ kuto bhavet? naiva syāt / tasyāpi buddhayā viṣayīkaraṇāt / buddhiśca sarvaiva saṃvṛtiḥ kalpanāsvabhāvatvāt / buddhiḥ saṃvṛtirucyate iti vacanāt nirvṛtirapi saṃvṛtiḥ syāt // atra parihāramāha paracittetyādi- paracittavikalpo 'sau parasya nirvṛtasattvādanyasya sattvasya cittaṃ tasyāsau vikalpaḥ, yo 'yaṃ nirvṛtasyāpi buddhayā viṣayīkaraṇam / na hi paracittavikalpena anyasya saṃvṛtiryuktā / tato 'nyabuddhayā viṣayīkriyamāṇo 'pi nirvṛta evāsau / kutaḥ? yataḥ- svasaṃvṛtyā tu nāsti saḥ / tuḥ pūrvasmādviśeṣamabhidhatte / svasaṃvṛtyā nijasaṃvṛtyā svakalpanayā sa iti parinirvṛto nāsti, na vidyate / parinirvṛta eva saḥ iti svayamasya sarvavikalpoparamāt / anyatrāpi tarhi kathamanyasaṃvṛtiḥ syādityatrāha sa paścādityādi- sa paścānniyataḥ so 'sti na cennāstyeva saṃvṛtiḥ // bca_9.108 // asmin sati idaṃ bhavati, asyotpādādidamutpadyate iti idaṃpratyayatāmātrameva saṃvṛtiḥ / iti dharmebhyo dharma utpadyamānaḥ paścādbhāvī bhavet / tataḥ sa paścānniyato dharmaḥ, so 'sti yadi, tadā astyeva saṃvṛtiḥ / na cedyadi sa nāsti, tadā nāstyeva saṃvṛtiḥ / (bcp 248) gaganendīvarādiṣu idaṃpratyayatāyā abhāvāt / etaduktaṃ bhavati- yadi nāma parinirvṛto buddhyā viṣayīkṛtaḥ, naiva tāvatā paracittavikalpamātreṇa tasyāparinirvṛtiḥ / svayamasya sarvavikalpaprapañcopaśamāt / na raktacittenālambitaḥ svayaṃ prahīṇasarvakleśāvaraṇo vītarāgo 'pyavītarāgo bhavet / tasmāt sarvakalpanāvirahādanyasaṃvṛtyālambito 'pi svayaṃ parinirvṛta evāsau paramārthataḥ / ata eva sarvadharmāḥ sarvakalpanāśūnyatvādanutpannāniruddhasvabhāvatvācca prakṛtiparinirvṛtā ādiśāntā ityucyante / tathāpi tathāvidhebhya eva tathāvidhā anye dharmā utpadyante nirudhyante ca / māyāsvabhāvavat / tena ca rūpeṇa parikalpavaśāt punarālambyamānāḥ sāṃvṛtāḥ, vāstavarūpābhāvācca anutpannāniruddhā ityucyante kharaviṣāṇavat / yaduktam- śūnyebhya eva śūnyā dharmāḥ prabhavanti dharmebhyaḥ / iti // āryalalitavistare 'pyuktam- saṃskāra pradīpaarcivat kṣipramutpattinirodhadharmakāḥ / anavasthita mārutopamā phenapiṇḍeva asāradurbalāḥ // saṃskāra nirīha śūnyakāḥ kadalīstambhasamā nirīkṣataḥ / māyopama cittamohanā bālaullāpana riktamuṣṭivat // * * * * peyālaṃ / yatha muñca pratītya balvajaṃ rajju vyāyāmabalena vartitā / ghaṭiyantra sacakra vartate teṣu ekaikaśa nāsti vartanā // tatha sarvabhavāṅgavartinī anyamanyopacayena niśritā / ekaikaśa teṣu vartanī pūrvaparāntata nopalabhyate // * * * * * mudrāt pratimudra dṛśyate mudrasaṃkrānti na copalabhyate / na ca tatra na caiva sānyato eva saṃskāra anuchedaśāśvatāḥ // * * * * * araṇiṃ yatha cottarāraṇiṃ hastavyāyāma trayebhi saṃgati / iti pratyayato 'gni jāyate jātu kṛtārthu laghu nirudhyate // atha paṇḍitu kaści mārgate kutayaṃ āgatu kutra yāti vā / vidiśo diśi sarvi mārgato nāgati nāsya gatiśca labhyate // skandhāyatanāni dhātavaḥ tṛṣṇa avidyā iti karmapratyayā / sāmagri tu sattvasucanā sa ca paramārthatu nopalabhyate // iti / [lalita-13.97,98,100,101,104,108-110] catuḥstave 'pyuktam- niruddhādvāniruddhādvā bījādaṅkurasaṃbhavaḥ / māyotpādavadutpādaḥ sarva eva tvayocyate // atastvayā jagadidaṃ parikalpasamudbhavam / parijñātamasadbhūtamanutpannaṃ na naśyati // nityasya saṃsṛtirnāsti naivānityasya saṃsṛtiḥ / svapnavat saṃsṛtiḥ proktā tvayā tattvavidāṃ vara // iti / [catuḥ-1.16-18] tasmāt paramārthata utpādanirodhābhāve 'pi na saṃvṛtisatyavirodha iti sarvaṃ samañjasam // nanu yadi paramārthato 'nutpannāniruddhāḥ sarvadharmāḥ, tadā na jñānaṃ na ca jñeyaṃ vastutaḥ saṃbhavati / tat kimiha kena vicāryate iti vicāro 'pi na syāt / atastūṣṇīmeva sthātavyamityata āha kalpanetyādi- kalpanā kalpitaṃ ceti dvayamanyonyaniśritam / yathāprasiddhamāśritya vicāraḥ sarva ucyate // bca_9.109 // kalpanā āropikā buddhiḥ / kalpitaṃ tayā samāropitam / cetyuktasamuccaye / ityevaṃ dvayamubhayamanyonyasya niśritaṃ parasparasamāśritam, kalpanāpekṣayā kalpitam, kalpitāpekṣayā kalpaneti / yathāprasiddhaṃ lokavyavahārato niścitamāśritya gṛhītvā vicāro vimarśaḥ sarva ucyate abhidhīyate / sarva iti na kaścideva vicāro 'pi saṃvṛtimāśritya pratanyate, na tu paramārthasatyam, tasya sarvavyavahārātikrāntatvādityarthaḥ // vicāro 'pi bahirvicāravat kālpanikasvabhāvatvādvicārayitavya iti cet, vicārasyāśakyavicāratvādityabhisaṃdhāyāha vicāritenetyādi- vicāritena tu yadā vicāreṇa vicāryate / tadānavasthā tasyāpi vicārasya vicāraṇāt // bca_9.110 // vicāritena tu parīkṣitena punaryadā vicāreṇa vicāryate nirūpyate, tadā anavasthā apratiṣṭhānaṃ syāt / kutaḥ? tasyāpi vicārasya vicāraṇāt / yo 'sau vicārasya vicāraṇārthaṃ vicāra upādīyate, tasyāpi vicārasya vicāraṇāddhetoḥ // vicārye tarhi vicāryamāṇe kathamiyamanavasthā na syādityatrāha vicārite ityādi- vicārite vicārye tu vicārasyāsti nāśrayaḥ / nirāśritatvānnodeti tacca nirvāṇamucyate // bca_9.111 // vicārye tu parīkṣye punarvastuni vicārite nirṇīte sati vicārasya nirṇayasya punaruttarakālaṃ kartavyasya āśrayo nāsti, yamāśritya punarvicārānusaraṇenānavasthānaṃ syāt / vicāryasya vicāraṇe caritārthatayā punarākāṅkṣābhāvāt / ata eva nirāśrayatvānnodeti, āśrayābhāvānna punarvicāraḥ pravartate / sarvasamāropaniṣedhaṃ vidhāya vastutattvaparijñānāt kṛtakṛtyatvāt pravṛttinivṛttyabhāvāt (bcp 250) na kkacit sajyate, nāpi virajyate / tacca nirvāṇamucyate, sarvavyavahāranivṛtteḥ sarvatra nirvyāpāratayā praśāntatvāt tadeva nirvāṇamabhidhīyate // kalpitaviṣaye 'vaśyameva sarvatra vicāraḥ satyo na tu paramārthata ityāha yasya tvityādi- yasya tvetaddūyaṃ satyaṃ sa evātyantaduḥsthitaḥ / yasya punaḥ paramārthasadbhāvavādinaḥ etaddūyaṃ vicāro vicāryaṃ ceti etadubhayamapi satyaṃ paramārthasat, sa eva bhāvasvabhāvavādī atyantaduḥsthitaḥ atyantamatiśayena duḥkhena sthito duḥsthitaḥ duṣkaraṇīyatvāt / etadevopadarśayannāha yadītyādi- yadi jñānavaśādartho jñānāstitve tu kā gatiḥ // bca_9.112 // yadi jñānavaśāt jñānasya pramāṇasya vaśāt sāmarthyāt arthaḥ prameyaṃ vyavasthāpyate, tadā bhavatu nāma pramāṇāt prameyavyavasthā, ko nāma nivārayati? kevalamidamiha nirūpaṇīyam-jñānāstitve tu kā gatiḥ? jñānasya pramāṇasya punarastitvaṃ kuto niścitamiti vaktavyam / svasaṃvedanasyābhāvāt pramāṇāntarānveṣaṇe anavasthānaṃ syāditi kā gatirāśrayaṇīyā? syādetat- syādeva anavasthānam, yadi jñānastitve pramāṇaṃ mṛgyate / yāvatā prameyādeva pramāṇavyavasthā, tat kuto 'navasthānaṃ syādityāśaṅkayannāha athetyādi- atha jñeyavaśājjñānaṃ jñeyāstitve tu kā gatiḥ / atheti parābhiprāyaprakāśane / atha jñeyasya prameyasya vaśāt jñānaṃ vyavasthāpyate, tarhi jñeyāstitve tu kā gatiḥ? yadi jñeyavaśāt jñānaṃ vyavasthāpyate, tadā svayameva jñeyaṃ jñānāstitve vyavasthānibandhanaṃ syāt, tacca kutaḥ pramāṇāt siddhamiti pṛcchati- jñeyāstitve punaḥ kā gatiriti / prameyasiddhaye jñānāntarānusaraṇe tadapi jñānāntaraṃ kutaḥ siddhamiti vaktavyam / tasmādeva jñeyāditi cet, jñeyaṃ kutaḥ siddham? tatsiddhau jñānāntarānusaraṇe punaranavasthānamaparyavasānaṃ syāt / syādetat- bhavedetat yadi jñānasya jñeyasya vā siddhaye jñānāntarāpekṣā syāt, api tu parasparamitaretarasya siddhiḥ / ato noktadoṣaprasaṅga iti parasyāśayamāvirbhāvayannāha athānyonyetyādi- athānyonyavaśātsattvamabhāvaḥ syāddūyorapi // bca_9.113 // atha punarevamabhidhīyate- anyonyasya jñānasya jñeyasya parasparasya vaśāt sāmarthyāt jñānajñeyayorapi sattvamastitvaṃ niścīyate jñānavaśājjñeyasya jñeyavaśācca jñānasyeti yāvat / tadevaṃ sati abhāvaḥ syād dvayorapi / dvayorapi jñānajñeyayorabhāvaḥ syāt, ekasyāpi sattvasiddhirna bhavet / itaretarāśrayatvādekasyāsiddhau dvitīyasyāpyasiddhiḥ // atra prakṛtānurūpadṛṣṭāntamāha pitā cedityādi- pitā cenna vinā putrātkutaḥ putrasya saṃbhavaḥ / putrābhāve pitā nāsti pitā janakaḥ yadi putraṃ vinā putramantareṇa na syāt, putrajananasāpekṣatvādasya vyapadeśasya, tarhi kutaḥ putrasya saṃbhavaḥ, kutaḥ kasmāt piturabhāvāt putrasya janyasya saṃbhavaḥ janma astu? kimiti cet, putrābhāve pitā nāsti / hetupadametat / yataḥ putrasya abhāve asattve pitā nāsti na bhavati / pitrā hi putro janayitavyaḥ / sa ca na putraṃ yāvajjanayati, tāvat pitaiva na bhavati / yāvacca pitā na bhavati, tāvat putrasya tasmāt saṃbhavo nāsti / ataḥ itaretarāśrayaṇādekābhāvādanyatarābhāvaḥ syāditi dvayorapyanayorabhāva iti samudāyārthaḥ / amumarthaṃ dārṣṭāntike yojayannāha tatheti- tathāsattvaṃ tayordvayoḥ // bca_9.114 // yathātra pitāputrodāharaṇe, tathā asattvaṃ tathaiva abhāvaḥ tayordvayorjñānajñeyayoḥ / tathāhi- jñeyajananājjñānamucyate, jñānaparicchedyatayā ca jñeyamiti yāvat jñānaṃ na sidhyati, yāvat parijñānaṃ na sidhyati, tāvat paricchedyatayā ca jñeyaṃ na sidhyati / itaretarāśrayaṇādubhayābhāvaḥ syāditi bhāvaḥ // syādetat- na brūmaḥ- anyonyavaśāt siddhiranayoḥ api tu jñeyakāryaṃ jñānam, tato jñānādaṅkurād bījamiva jñeyaṃ setsyati / iti parāśayamudbhāvayannāha aṅkura ityādi- aṅkuro jāyate bījādvījaṃ tenaiva sūcyate / jñeyājjñānena jātena tatsattā kiṃ na gamyate // bca_9.115 // aṅkuro jāyate utpadyate bījāt khalabilāntargatāt / bījaṃ tenaiva bījājjātena aṅkureṇa sūcyate gamyate yathā, tathā atra jñeyāt prameyāt jñānena jātena utpannena tatsattā tasya jñeyasya sattā sadbhāvaḥ kiṃ na gamyate, kiṃ na pratipadyate? atrāpi bījāṅkuravat kāryakāraṇabhāvasya vidyamānatvāt // nāyaṃ sadṛśo dṛṣṭānta ityāha aṅkurādityādi- aṅkurādanyato jñānādvījamastīti gamyate / jñānāstitvaṃ kuto jñātaṃ jñeyaṃ yattena gamyate // bca_9.116 // aṅkurāt kāryāt bījamastīti yadgamyate, tannāyamasyaiva kevalasya prabhāvaḥ, kiṃ tarhi anyato jñānādaṅkuravyatiriktāt tadastīti gamyate / tathā hi- na yogyatāmātreṇa kāryaṃ kāraṇasya gamakam, bījasyaiva aṅkurajananamapratipannasyāpi gamakatvaṃ syāt / nāpi svarūpapratītimātreṇa apratipannakāryakāraṇabhāvasyāpi tatpratipattiprasaṅgāt, api tu avinābhāvitvena niścitam / ataḥ prākpratipannakāryakāraṇabhāvasya punaḥ paścāt kkacid bījāvinābhāvinamaṅkuramupalabdhavataḥ aṅkurādadhyavasāyātmakamanumānamutpadyate, tato bījamastītyavasīyate / ato jñānaviṣayīkṛta eva aṅkuro bījapratipattihetuḥ / jñānāstitvaṃ jñānasya sadbhāvaḥ kuto jñātaṃ kasmāt pratītam? svasaṃvedanābhāvādanavasthānabhayena jñānāntarānanusaraṇācca, jñeyaṃ yattena gamyate, yad yasmāt jñeyaṃ tena jñānena jñeyakāryeṇa gamyate avasīyate / na hi svayamaniścitaṃ liṅgaṃ (bcp 252) sādhyasya gamakamupapadyate / jñāpakahetutvādasya jñeyagamakatvam / tasmādvāstavapakṣe jñānajñeyāsiddhervicāraḥ kartumaśakyaḥ, kālpanikapakṣe tu yathāprasiddhavyavahāramāśritya śakyate iti niścitam // na svato nāpi parato na dvābhyāṃ nāpyahetutaḥ / utpannā jātu vidyante bhāvāḥ kvacana kecana // [ma. śā. 1.3] ityasyārthasya samarthanārthaṃ nāpyahetuta iti turīyakoṭiprasādhanāya tāvat svabhāvavādimatamapākartumāha loka ityādi- lokaḥ pratyakṣatastāvatsarvaṃ hetumudīkṣate / tathā hi te svaparasvabhāvasarvahetunirapekṣameva bhāvagrāmavaicitryamutpadyate iti varṇayanti / yataḥ na paṅkajādīnāṃ nālapatradalakesarādikamanekaprakārabhedabhinnavaicitryamacetanā jalapaṅkādayo nirvartayitumalam / na ca cetano 'pi kaścidanyaḥ karmaṇā tādṛśanirmāṇapravīṇa upalabhyate, nāpi cādriyate, tatkarmaṇo 'paryavasānāt yugapadaparyantaviśeṣeṣu vyāpārāyogācca / tasmāt kiṃcitkāraṇamantareṇaiva sarvamidaṃ jagadvaicitryamutpadyate iti teṣāṃ matam, taduktam- sarvahetunirāśaṃsaṃ bhāvānāṃ janma varṇyate / svabhāvavādibhiste ca nāhuḥ svamapi kāraṇam // rājīvakesarādīnāṃ vaicitryaṃ kaḥ karoti hi / mayūracandrakādirvā vicitraḥ kena nirmitaḥ // yathaiva kaṇṭakādīnāṃ taikṣṇyādikamahetukam / kādācitkatayā tattadduḥkhādīnāmahetutā // [tattvasaṃgraha-110-112] tadevaṃvādino lokapratītādeva hetusāmarthyādbādhā syādityupadarśayati / lokaḥ sarvo janaḥ / pratyakṣataḥ indriyāśritājjñānāt / pratyakṣata ityupalakṣaṇādanumānato 'pi tatpratītibhāvāt / pratyakṣānumānābhyāmiti yāvat / sarvamanekaprakāraṃ hetuṃ jagadvaicitryakāraṇam, udīkṣate tadanvayavyatirekānuvidhāyi kāryamupajanayantaṃ paśyati / yat kāryaṃ yasya sadbhāve bhavati, tadabhāve ca na bhavatīti pratīyate, sa tasya heturiti niścīyate / iti lokapratītādeva hetuvyāpārādasya ahetukatvapratijñā bādhyate / tadevopadarśayannāha padmanālādītyādi- padmanālādibhedo hi hetubhedena jāyate // bca_9.117 // padmasya rājīvasya nālamādi yeṣāṃ padmadalakesarādīnāṃ te tathoktāḥ, teṣāṃ bhedo nānātvam / hiryasmāt / hetubhedena hetoḥ kāraṇasya bhedena viśeṣeṇa jāyate utpadyate, nānyathā / aniyamena sarvatra sadbhāvaprasaṅgāt / ataḥ yad yasyānvayavyatirekānuvidhānaṃ kurvat pratīyate, tat tasyaiva kāryaṃ nānyasyetyabhyupagamanīyam / yasmāt pratiniyatakāraṇādeva pratiniyataviśeṣotpattiḥ, tadbhedena tadbhedāditi na ahetumatī // nanu bhavedeṣa viśeṣaḥ yadi hetoreva svayamasau viśeṣaḥ siddhaḥ syāt / kiṃ tu tasyaiva kutaḥ sa bhavatīti vaktavyam / na ca nirviśeṣādviśeṣotpattiḥ, punarahetutvaprasaṅgāt / ityāśaṅkāṃ pariharannāha kiṃkṛta ityādi- kiṃkṛto hetubhedaścet pūrvahetuprabhedataḥ / kiṃkṛtaḥ kena kṛtaḥ kuto yātaḥ hetubhedaścet, hetorbhedo viśeṣaśceducyate / pūrvahetuprabhedataḥ pūrvasya prāktanasya tajjanakasya hetoḥ prabhedataḥ prabhedādviśeṣāt / tasyāpi tatpūrvasya hetoḥ kuto viśeṣa iti cet, punastatrāpi pūrvahetuviśeṣāditi vaktavyam, iti uttarottarasya viśeṣākāṅkṣāyāṃ pūrvapūrvasya viśeṣādityuttaraṃ vācyam / na caivamanavasthānamaniṣṭaṃ kiṃcidāpādayati- anavarāgrasya saṃsārasya pūrvakoṭirna prajñāyate ityabhyupagamāt / ata eva phalāviparyayo 'pi na svato bhavatītyāha kasmāccedityādi- kasmāccetphalado hetuḥ pūrvahetuprabhāvataḥ // bca_9.118 // kasmāt kāraṇāt phalado viśiṣṭaphaladānasamartho hetuścet, pūrvahetuprabhāvataḥ pūrvasya tajjanakasya hetoḥ sāmarthyāt svahetunā sa tādṛśastatsvabhāvo 'jani yena sahakāriviśeṣopahitakāryotpādānuguṇaviśeṣaparaṃparāpariṇatimadhigacchan asati pratibandhavaikalyayoḥ saṃbhave tathāvidhameva phalamutpādayati / ataḥ aviparītaphaladānamapi svahetusāmarthyopajanitameva / tena abhyudayaniḥśreyasasādhanahetoryathāsaṃkhyamabhyudayaniḥśreyasameva phalaṃ jāyate, tadviparītādviparītamiti na kathaṃcidapi viparyayaḥ // etacca avaśyaṃ svabhāvavādinā sahetukatvamakāmakenāpi svīkartavyam / kathamanyathā hetumantareṇa pratijñātamahetukatvaṃ bhāvānāṃ setsyati? pratijñāmātreṇa tasya kenacidagrahaṇāt / hetuvyāpāreṇa tat prasādhayataḥ svayameva punaḥ sahetukatvābhyupagamāt vandhyā me māteti bruvataḥ iva pratijñāyāḥ svavacanena bādhanaṃ syāt ityubhayataḥpāśā rajjuriti saṃkaṭaprāpto batāyaṃ tapasvī / taduktam- na heturastīti vadan sahetukaṃ nanu pratijñāṃ svayameva śātayet / athāpi hetupraṇayālaso bhavet pratijñayā kevalayāsya kiṃ bhavet // iti / tasmāt kudṛṣṭivijṛmbhitamevaitat pramāṇabādhitatvāt // evaṃ svabhāvavādinaṃ nirākṛtya caturthaprakāraprasādhanārthameva īśvarakāraṇatāṃ jagataḥ pratyākhyātuṃ tadupakṣepaṃ kurvannāha īśvara ityādi- īśvaro jagato hetuḥ īśvarakāraṇavādino hi svabhāvavādimataniṣedhamākarṇya viśeṣamabhidhātumardhamavasitaṃ bhārasyeti manyamānāḥ prāhuḥ- sāhāyyameva anuṣṭhitamevaṃ bhavadbhiḥ / na hi kāraṇamantareṇaiva (bcp 254) jagadvaicitryamupapadyate deśādyaniyamaprasaṅgāt / kevalamacetanāḥ punaramī jalapaṅkādayo vaicitryāsāmarthyā iti yuktamanenoktam / tatra astyeva sa bhagavān viśvavaicitryanirmāṇapravīṇaḥ jagadekasūtradhāraḥ sakalajagadādibhūtaḥ nityātmatayā sarvadānupahataśaktiprabhāvaḥ sarvabhāvānāṃ kāryakāraṇabhāvāditattvavedī samastārvācīnadarśanāgocaramāhātmya īśvaraḥ / tena hetunā sahetukaṃ sakalamidaṃ sacarācaraṃ jagaditi kaḥ sacetanaḥ anyathā vaktumutsahate? iti naiyāyikādiveśmakathāmabhidhāya pratyācaṣṭe- īśvaro jagato hetuḥ / īśvara iti śaṃkarasyākhyā / sa eva jagato viśvasya hetuḥ sṛṣṭisthitipralayakāraṇam / tasmādevaitadviśvamaśeṣamutpadyate / anyathā punaracetanopādānatvāt kathamamī girisaridavanisāgarādaya utpattibhājo bhaveyuḥ? cetanāva dadhiṣṭhānāt punarime samutpattumutsahante, tadvayāpāreṇaiva pravartanāt / taduktam- sarvotpattimatāmīśamanye hetuṃ pracakṣate / nācetanaḥ svakāryāṇi kila prārabhate svayam // na syānmerurayaṃ na ceyamavanī naivāyamambhonidhiḥ sūryācandramasau niveśasubhagau naitau jagaccakṣuṣī / īśāno na kulālavadyadi bhavediśvasya nirmāṇakṛt sattvādīśvarakartṛkaṃ jagadidaṃ vaktīti kaścitkila // iti / [tattvasaṃgraha-46-47] tasmājjagadevamacetanaviśvasvabhāvamīśvarakāraṇatāmātmano brūte / atrocyate- kimanayā svagṛhītopakalpitayā prameyaracanayā vacanaracanāprapañcamālayā? naitaducyamānamapi svasamayābhiniveśināṃ jaḍadhiyāṃ prītikaraṃ pramāṇaśūnyaṃ viduṣāṃ saṃtoṣamutpādayati / tathā hi- yadyasau kāruṇikaḥ, kimarthaṃ punarimān narakādiduḥkhapīḍitān prāṇinaḥ karoti? tathā ca sati kāruṇikatvaṃ tasya śraddhāsamadhigamyameva syāt / svakṛtāsatkarmaphalopabhogena tatkṣepāpanayane yasya pravṛttiḥ, kathamakāruṇiko nāmeti cet, na / tat karma kāruṇikaḥ kimiti kārayati yenāniṣṭaṃ phalamupabhujyate, tatrāpi tasya vyāpārāt, sarvotpattimatāṃ nimittakāraṇatvāt / api ca kiṃ tasminnavyāpriyamāṇe tat karmaphalamupabhujyate na vā? yadi prathamaḥ pakṣaḥ, tadā kathametat- ajño janturanīśo 'yamātmanaḥ sukhaduḥkhayoḥ / īśvaraprerito gacchetsvargaṃ vā śvabhrameva vā // iti / [mahābhā.-3.30.28] sarvakāryeṣveva tadvayāpārābhyupagamasya anenaiva anaikāntikatāprasaṅgāt / atha dvitīyaḥ, tadā kṛpālurasau tatropekṣāṃ kimiti nādhivāsayati, yad yatnena sāhāyyameva tatropakalpayati / atha kṛtasya karmaṇo 'vipraṇāśādavaśyaṃ tena tatphalamanubhavitavyamiti tadupabhogāya vyāpriyate iti cet, kathaṃ punaretasminnavyāpriyamāṇe 'vaśyaṃ tenānubhavitavyaṃ sāmagrīvaikalyāt / kaḥ punarevaṃ (bcp 255) vipraṇāśe 'pi doṣaḥ? prayatnata eva tato nivartitumucitaṃ kāruṇikasya / evaṃ hi tadicchāyattavṛttitayā tasyāparipākāt tena svamaiśvaryamupadarśitaṃ tatra bhavet / atra sattvānāṃ tatkarmasaṃcodito 'sau dayālurapi sthātumaśaktaḥ, mahad bata anena svamaiśvaryamitthaṃ dyotitamanyatra syāt / tat parakarmaṇāpi samākṛṣṭo nāma nātmani vaśitvamadhigacchati, īśvarataḥ karmaṇa eva mahat sāmarthyamevaṃ prakāśitaṃ syāt / tadvaraṃ karmaiva paryupāsyaṃ yatsāmarthyena samākṛṣyamāṇo maheśvaro 'pi sthātumasamarthaḥ / tasmādidamavyāhatameva- namaḥ satkarmabhyo vidhirapi na yebhyaḥ prabhavati // iti / [bhartṛhari-vairāgya-92] atha na kāruṇikaḥ, tadāsau vītarāgaḥ sarāgo vā? yadi ādyo vikalpaḥ, tadā yadi nāma dayāvirahāt sukhaṃ nopanayati, duḥkhaṃ tu janasya kasmādutpādayatīti vaktavyam / duḥkhaṃ hi rāgādivaśena kasyacidupanīyate / te cāsya na santi / kathamakāraṇameva janaṃ duḥkhayati? krīḍārthaṃ duḥkhayatīti cet, krīḍārthaṃ vītarāgasya pravṛttiriti cet, niścitamasau na vītarāgaḥ / rāgādimatāmapi tāvajjitendriyāṇāṃ na krīḍārthaṃ dṛśyate pravṛttiḥ, kiṃ punarvītarāgāṇāṃ tathā bhaviṣyati / na rakṣaḥpiśācādimantareṇa anyasya paraduḥkhena krīḍā saṃbhāvyate // atha avītarāga iti pakṣaḥ, tadā kathamayamitarajanasādhāraṇaḥ sannīśvaro bhavitumarhati? rāgādikleśapāśāyattavṛtterjagadaiśvaryāyogāt / anyathā tadanyasyāpi tathāvidhasya tatprasaṅgāt / nāpi saṃsāracārakoparuddhasvātantryasya viśvavaicitryaracanācāturyaṃ tadanyasyeva yujyate / tadevamastitvameva bhavantaṃ vipralambhayati yadevaṃvidhasyāpi yāvadaiśvaryamabhyupagamyate / bhavatu vā tathāvidhasyāpi kartṛtvam / tathāpi kimasau svasthātmā [asvasthātmā vā]? yadi svasthātmā, tadā kimiti janamakāṇḍameva duḥkhayati? na hi svasthātmā niraparādhaṃ janaṃ pīḍayan dṛṣṭaḥ / atha vimārgagāminameva kṛtāparādhaṃ pīḍayatīti cet, vimārgagāminamapi ayameva kārayati / tathābhūtamapi kārayitvā punaḥ pīḍayatīti sa laukikeśvarāṇāmapi jaghanyatayā vṛttimatiśete / te hi svayaṃkṛtāparādhameva aparādhinamanuśāsati / ayaṃ punarātmanaiva kārayitveti mahānasya viśeṣaḥ / atha asvasthātmā, tadā asādhu tadārādhane svargāpavargārthināṃ prekṣāvatāṃ pravṛttiḥ / na hi unmattasyārādhanamunmattakādanyaḥ kartumutsahate / tathā hi svargādilipsayā tadārādhanāya pravartante prekṣāvantaḥ / tacca apariniścitasvabhāvatayā tato na saṃbhāvyate, viparyayo 'pi vā tadārādhanaphalasya saṃbhāvyate / tadārādhanapravṛttāstu gāḍhataraśraddhāvaśena tamunmattamācakṣāṇā ātmānamevonmattakamācakṣīran / kathamanyathā tadārādhane pravartante? tadaparonmattakairvā kimaparāddhaṃ yataste na paryupāsyante? teṣāṃ prabhāvātiśayavikalatvāditi cet, na vai prakṛte 'pi kaṃcit prabhāvātiśayamutpaśyāmaḥ / unmattakaḥ sakalajagadatiśāyiśaktiriti ko 'nya unmattakādvaktumarhati? tadayamabhivicāryamāṇo na kvacidavasānaṃ labhate iti alaṃ durmativiṣyanditeṣu ādareṇeti / tasmāt sūktametadū yaduktam- sukhasya duḥkhasya na ko 'pi dātā paro dadātīti kubuddhireṣā / svakarmasūtragrathito hi lokaḥ kartāhamasmīti vṛthābhimānaḥ // iti / tasmādakartṛkameva idaṃ jagadaśeṣamiti na paridṛṣṭakāraṇādanyaḥ svatantraścetano vā tasya kartā kaścidasti / idameva vistareṇa pratipādayituṃ siddhāntavādī prāha- vada kastāvadīśvaraḥ / īśvarakāraṇavādinaṃ pṛcchati- vada brūhi ko 'yamīśvaro bhavato 'bhimataḥ? tāvacchabdenedamabhidhatte- yeṣāṃ kṣityādīnāmanvayavyatirekānuvidhāyi kāryamupalabhyate, tatra katamadīśvaraṃ bhavānācaṣṭe? na ca anupalabdhānvayavyatirekavyāpārasya kāraṇatā prakalpayituṃ yuktā, atiprasaṅgāt / tasmāt tatkāraṇatāmicchatā dṛṣṭānvayavyatirekavyāpāra eva aṅgīkartavyaḥ / na cānyasya kṣitibījādivyatiriktasya anvayavyatirekānuvidhānaṃ kurvat dṛśyate kāryam / tat kathaṃ tasya kāryopayogitvaṃ vyavasthāpyate? yaduktam- yeṣu satsu bhavatyeva [yattebhyo 'nyasya kalpyate] / taddhetutvena sarvatra hetūnāmanavasthitiḥ // iti // atha pṛthivyādīni bhūtānyeva īśvaro bhavatviti parābhiprāyamāśaṅkayāha bhūtāni cedityādi- bhūtāni cedbhavatvevaṃ nāmamātre 'pi kiṃ śramaḥ // bca_9.119 // yadi bhūtāni pṛthivyādīni īśvara ucyate, tadā abhyupagamyate eva / bhavatvevam, evamastu, na vayamatra vipratipadyāmahe / kṣityādyanvayavyatirekānuvidhānavataḥ kāryasya darśanāt / kevalaṃ nāmamātre 'pi kiṃ śramaḥ? nāmaiva kevalamarthabhedaśūnyaṃ nāmamātrakam / apiravadhāraṇe / nāmamātre eva kimiha mahāsamārambheṇa tatprasādhanāya śramaḥ āyāsaḥ kriyate? mayā kṣityādaya ucyante, tvayā punastānyeva bhūtāni īśvaraḥ iti nārthataḥ kaścidviśeṣaḥ? na cātra vipratipattāvarthaśūnyāyāṃ kiṃcit phalamupalabhyate // atha astyeva arthaviśeṣaḥ, tadā naiṣāmīśvaratvaṃ yuktamityāha api tvityādi- api tvaneke 'nityāśca niśceṣṭā na ca devatāḥ / laṅghayāścāśucayaścaiva kṣmādayo na sa īśvaraḥ // bca_9.120 // apituśabdena adhikamāha / naite kṣityādayo bhavatāmīśvaratvena kalpayituṃ yujyante, tallakṣaṇāyogāt / kathaṃ kṛtvā? aneke nānāsvabhāvāḥ, anityāśca vinaśvarasvabhāvāḥ, niśceṣṭāḥ, acetanatayā nirvyāpārāḥ / na ca devatāḥ, nāpi ca ārādhyarūpāḥ / laṅghayāśca atikramaṇīyāḥ anaghṛṣyatvāt / aśucayaścaiva apavitrāḥ / amedhyādiṣvapi pṛthivyādisadbhāvāt / (bcp 257) kṣmādayaḥ kṣmā pṛthivī ādiryeṣāmaptejovāyūnāṃ te tathoktāḥ / na sa īśvaraḥ, sa īśvaraḥ tādṛkkhabhāvo na bhavati, tatṣaṭprakāraviparītatvāt // yadi kṣmādayo neśvaraḥ, ākāśaṃ tarhi bhaviṣyatītyāha nākāśamityādi- nākāśamīśo 'ceṣṭatvāt ākāśamapi īśaḥ īśvaro na bhavati / kutaḥ? aceṣṭatvāt, svabhāvavikalatayā nirvyāpāratvāt, paramate 'pi niṣkriyatvāt / ātmā tarhi bhavatu- nātmā pūrvaniṣedhataḥ / pūrvameva vistareṇa ātmanaḥ pratiṣiddhatvāt niḥsvabhāvaḥ śaśaviṣāṇavadasau / athāpi syāt- avitarkyamāhātmyatvādasya nārvāgdarśanairidamitthamiti tatsvarūpaṃ vivecayituṃ śakyamityāha acintyasyetyādi- acintyasya ca kartṛtvamapyacintyaṃ kimucyate // bca_9.121 // yadi asau cintātikrāntamāhātmyaḥ, tadā acintyasya ca cintāpathamatikrāntasya īśvarasya kartṛtvaṃ yugapatkāraṇatvamapi acintyamatarkyaṃ kimucyate, kimabhidhīyate? kartṛtvamapyasya acintyatvānna vaktumucitamityarthaḥ // syādetat- atidurlakṣyasvabhāvatayā cintayitumaśakyo 'sau, kāryaṃ tu tasya sarvajanapratītisādhāraṇatvāt cintyameva, iti bruvāṇaṃ pratyāha tena kimityādi- tena kiṃ straṣṭumiṣṭaṃ ca bhavatu nāma tasya kāryaṃ cintyam, tathāpi tena kiṃ straṣṭumiṣṭuṃ ca / tena īśvareṇa acintyamāhātmyena kiṃ kāryaṃ straṣṭuṃ nirmātumiṣṭamabhipretaṃ ca, iti parasyottaramāśaṅkayannāha- ātmā cet atra pūrvapadasyākāreṇa cchandonurodhāt saṃdhirna kṛtaḥ / ātmā tena straṣṭumiṣṭaṃ cenmatam, etat pratiṣedhayati- nanvasau dhruvaḥ / nanu bhoḥ, asāvātmā dhruvo nityo 'bhimato bhavatām / tat kathamasau kriyate? anyathā nitya eva sa na syāt / sadakāraṇavannityamiti nityalakṣaṇābhāvaprasaṅgāt / anyatrāpi na tasya sṛṣṭivyāpāra upalakśyate ityāha kṣmādītyādi- kṣmādisvabhāva īśaśca jñānaṃ jñeyādanādi ca // bca_9.122 // karmaṇaḥ sukhaduḥkhe ca ādiśabdena aptejovāyvākāśakāladiṅmanāṃsi gṛhyante / teṣāṃ svabhāvo dhruvaḥ / so 'pi na tena kriyate, pṛthivyādīnāṃ paramāṇūnāṃ nityatvābhyupagamāt / sthūlarūpe ca tadvayāpārasya niṣetsyamānatvāt / ākāśādīnāmapi nityatvāt / īśaśceti / īśvaro 'pi dhruvaḥ iti ātmānamasau na karoti / jñānaṃ jñeyādanādi ceti / jñānamapi jñeyādutpadyamānamanādi (bcp 258) ca, āsaṃsāraṃ jñeyāmālambya pravartanāt, tadapi na tena kriyate / tatkarmaṇaḥ sukhaduḥkhe ca, karmaṇaḥ śubhāśubhāt yathāsaṃbhavaṃ sukhaduḥkhe ca bhavataḥ iṣṭāniṣṭavipākaje, tatrāpi na tasya vyāpāraḥ / evaṃ sati- vada kiṃ tena nirmitam / brūhi kimidānīṃ teneśvareṇa nirmitaṃ racitam, iti na kvacit tasya sāmarthyamupalabhyate / tat kathamasya jagatkartṛtvamucyate? adhunā sarvatra sādhāraṇaṃ dūṣaṇamāha hetorityādi- hetorādirna cedasti phalasyādiḥ kuto bhavet // bca_9.123 // tathāhi asau nityo vā jagato hetuḥ syādanityo vā? nitya eva tadvādibhirasau parikalpitaḥ / tatra nityatve sati hetoḥ kāraṇasya ādirnāsti, yadi, tadā phalasyādiḥ kuto bhavet? naiva syādityarthaḥ / nityamupasthite samarthasvabhāve hetau kāryamapi tajjanyamajastrameva jāyeta / iti tatsāmarthyapratibaddhaṃ kāryaṃ sadā prāpnoti / tat- kasmātsadā na kurute kasmāt kāraṇāt sadā sarvakālaṃ na kurute? na sarvaṃ kāryaṃ janayatīti kathaṃ kasyacit kāryasya kadācit kriyāvirāmaḥ // athavā / anyathāvatāryate- yadi ca neśvaro jagataḥ kartā syāt, kathamidaṃ pralayānantaramāditaḥ sargabhāg bhavet, ityatrāha hetorityādi- anavarāgro hi jātisaṃsāraḥ / tataśca hetoḥ kleśakarmādilakṣaṇasya ādiḥ pūrvakoṭiḥ na cedasti, phalasya sattvabhājanalokavivartādilakṣaṇasya ādiḥ prathamārambhaḥ kuto bhavet? naiva vidyate ityarthaḥ / anādau saṃsāre hi sattvānāṃ karmādhipatyena sthitisaṃvartavivartānāṃ pravartanāt / etacca uktameva "karmaṇaḥ sukhaduḥkhe ca" [9.123] ityanena // athavā / atrāpi īśvaramevābhisaṃdhāyoktaṃ hetoriti / hetorīśvarasya ādirna cedasti, pralayakāle 'pi tasyānupahatatayā māhātmyasyābhyupagamāt phalasya tatkṛtasya sargādilakṣaṇasya ādiḥ kuto bhavet? nityatayā tatkāraṇasya sadā samarthatvāt sargādikamapi nityameva syāt / ato nityasamarthe tasmin sargāderādireva na syāt / tataḥ kathaṃ sargasyādāvapi tadvayāpāro bhavet? api ca / yadi asau kartā syāt, tadā nityatvāt- kasmātsadā na kurute sargādikamiti śeṣaḥ / tathāhi yadi kadācit sargaṃ karoti, tadā tatkāraṇasvabhāvatayā sadā tameva kuryāt / evaṃ sthitisaṃhārayorapi vaktavyam / yugapadvā tasya sargādikriyā syāt / ata eva ca hetoruparamābhāvāt / na phalasyāpi virāmaḥ / anyat pūrvavat // athāpi syāt- yadi nāma asau sadā samarthasvabhāvaḥ, tathāpi kadācit sahakārivaikalyānna karotītyāha- na hi so 'nyamapekṣate / iti / samarthasvabhāvo heturīśvaraḥ / hiryasmāt / nānyaṃ sahakāriṇamapekṣate / nityasya samarthasvabhāvasya sataḥ tadapekṣāyogāt / na hi nityatayā anādheyātiśayasya kācidapekṣā nāma / viśeṣotpattau vā tadavyatiriktasvabhāvasya tasyāpyutpattiprasaṅgāt / vyatireke vā viśeṣādeva kāryotpattiḥ, tasya akārakatvaṃ syāt / taduktam- apekṣyate paraḥ kaścidyadi kurvīta kiṃcana / yadakiṃcitkaraṃ vastu kiṃ kenacidapekṣyate // iti / [catuḥ -3.12] bhavantu vā tasya sahakāriṇaḥ / tathāpi te nityā vā syuranityā vā? ye tāvannityāḥ paramāṇvādayaḥ, teṣāṃ na sadbhāvavaikalyaṃ saṃbhavati, nāpi tadāyattasaṃnidhīnāṃ saṃnidhānavaikalyam / anityānāmapi tadāyattodayasaṃnidhīnāṃ kuto vaikalyaṃ nāma, yena sahakārivaikalyānna karotītyucyate? tato nāyamatra parihāraḥ / ata evāha tenākṛta ityādi- tenākṛto 'nyo nāstyeva tenāsau kimapekṣatām // bca_9.124 // tena īśvareṇa akṛtaḥ, yaḥ utpattimāṃstena akṛtaḥ, sa nāstyeva, na vidyate anyo 'paro jagati / tena kāraṇena tadāyattavṛttīnāṃ sahakāriṇāṃ sadāsaṃnihitatvādasau nityaḥ kartā kimapekṣatām? kimapekṣamāṇaḥ kadācit kāryaṃ na kuryāt? itthaṃ na kācidapi tasyāpekśāstīti sadā kāryaṃ kurvīta // athāpi syāt- samavāyikāraṇam, asamavāyikāraṇam, nimittakāraṇaṃ ceti kāraṇatritayāt kāryamutpadyate / tadasya nimittakāraṇatvāt sāmagrīmapekṣya kāryaṃ kurvato noktadoṣaprasaṅgaḥ iti parāśayamāśaṅkayāha apekṣata ityādi- apekṣate cetsāmagrīṃ yadi nāma asau sadā sarvakāryāṇi kartuṃ samarthaḥ, tathāpi apekṣate sāmagrīm / na hi sāmagrīmantareṇa satyapi samarthe kartari kāryamutpadyate / yathā kila paṭotpādanasamarthe 'pi kvaciddhetau turītantuvemādikamantareṇa na paṭa utpadyate, tathā prakṛte 'pi cedyadi, āha- heturna punarīśvaraḥ / yadi sāmagrīsadbhāve karoti, tadabhāve ca na karotītyabhyupagabhyate, tadā punarīśvaro heturna syāt / sāmagryā eva kāryotpatteḥ, tataścānutpatteḥ / tasyā bhāvābhāvayoḥ kāryasya bhāvābhāvadarśanāt, na tu punarīśvarabhāvābhāvayoriti / na sāmagrīkāle 'pi sa pararūpeṇa kartā, svarūpaṃ cāsya prāgapi samarthaṃ tadeveti kathaṃ kadācit kriyāvirāmaḥ? yadapyuktam- kuvindādivat kadācit karotīti, tadapi na yuktam / yataḥ kuvindādayaḥ prāgasamarthā eva / punaḥ paścāt turyādisāmagrīpratilambhādapūrvasāmarthyādhigamāt paṭādikāryaṃ kurvanti / anyathāpi teṣāmapi pūrvaṃ tatsāmarthyasadbhāve tatkriyāprasaṅgo na nivartate iti sādhyavikalo (bcp 260) dṛṣṭāntaḥ / kiṃ ca / sāmagrījanane 'pi sa eva kāraṇam, sa ca sarvadā saṃnihitasvabhāva iti kathaṃ kadācit sāmagrīvaikalyamapyasya? ata evopadarśayannāha- nākartumīśaḥ sāmagryāṃ iti / nākartumīśaḥ, na akriyāyāṃ samarthaḥ / sāmagryāṃ sāmagrīviṣaye / sarvakāryakriyāyāṃ samarthatvāt sāmagrījanmanyapi nodāsituṃ śaknoti / janayatu tarhi sāmagrīmiti cedāha- [na kartuṃ tadabhāvataḥ] // bca_9.125 // na kartumapi sāmagryāmīśaḥ / kutaḥ? tadabhāvataḥ, tasyāḥ sāmagryā abhāvataḥ avidyamānatvāt / na ca avidyamānasvabhāve vandhyāsuta iva kiṃcit kartuṃ śakyate nīrūpatvāt / yadvakṣyati- nābhāvasya vikāro 'sti kalpa[hetu?] koṭiśatairapi / iti // [bodhi. 9.147] bhavatu nāma sāmagrīsadbhāve satyeva kartā / tathāpi kiṃ sāmagrībalākṛṣṭaḥ svayamanicchanneva karoti, āhosvidicchan iti vikalpau / tatra ādyaṃ vikalpamāśaṅkayannāha karotītyādi- karotyanicchannīśaścetparāyattaḥ prasajyate / karoti kāryamabhinirvartayati anicchan anabhilaṣan / īśa īśvaraḥ / cenmatam, parāyattaḥ prasajyate, parāyattaḥ paratantraḥ prasajyate āsajyate / sāmagrīvaśena anicchato 'pi kurvataḥ tadvaśavartitvaprasaṅgāt / na ca pāratantryamanubhavataḥ īśvaratvaṃ yuktam, atiprasaṅgāt / dvitīyaṃ vikalpamadhikṛtyāha- icchannapīcchāyattaḥ syāt atha icchan karotīti pakṣaḥ svīkriyate, tadāpi icchāyattaḥ syāt / icchāsadbhāve kāryavyāpārāt, tadabhāve ca avyāpārāt / tadapekṣāsadbhāvāt- kurvataḥ kuta īśatā // bca_9.126 // evaṃ kurvataḥ kāryamabhinirvartayataḥ sataḥ tasya kuta īśatā, kutaḥ eśvaryam? etena yaduktaṃ kenacit- buddhimattvādīśvarasya naiṣa doṣaḥ / buddhiśūnyo hi svasattāmātrajanyamakrameṇaiva kāryaṃ kuryāt, buddhimāṃstu kartumīśāno 'pyanicchanna karoti, iti kastasyopālambha iti, tadapi nirastam / tathā hi tā api icchāḥ svasattāmātranibandhanāḥ kiṃ na karotīti sa eva tasyopālambhaḥ / api ca / yadi tā na sahakāriṇyaḥ, kiṃ tāsāṃ viyoge 'pi na karoti atha asahakārivaikalye 'pi kāryākaraṇe sarvadā tadāyattaḥ? sahakāriṇyaścet, tathā tadbhāve 'pi sarvakāryaṃ kiṃ na karoti? sahakāriṇāṃ sākalye śaktatvāt / kevalasya aśaktasya na kārakatvamiti cet, tat kimayaṃ pararūpeṇa kārakaḥ? tathā cedakāraka eva / na hi svarūpeṇa (bcp 261) akārakaḥ kārako nāma / svarūpamapi asya nijaśaktiśabdavācyaṃ kāryopayogīti cet, alamidānīmāgantukaśaktiṣvapekṣayā / samartho 'pyeṣa prakṛtyā sahakāriṇāmasaṃnidhau nava kāraka iti cet, mātāpi satī prakṛtyā bandhyā ityetadapi tarhi devānāṃ priyeṇa vaktavyamityāstāṃ tāvat / anityastu tadvādināṃ nābhimataḥ / tathā ca sati anyasādhāraṇasvabhāvasya kathamīśatvamiti neśvarakāryaṃ jagadvaicitryamiti siddham // yadi na buddhimatkartṛkaṃ jagat, tarhi nityaparamāṇupuñjamayaṃ dvayaṇukādikrameṇotthaṃ kṣititaruparvatādikaṃ bhavatvityāha ye 'pītyādi- ye 'pi nityānaṇūnāhuste 'pi pūrvaṃ nivāritāḥ / ye 'pi mīmāṃsakādivādino nityānaṇūn paramāṇunāhuḥ jagadvaicitryakāraṇatvena bruvate, te 'pi vādinaḥ pūrvam "aṃśā apyaṇubhedena" [9.87]ityādinā paramāṇuvicārasamaye tatpratiṣedhānnivāritā nirākṛtāḥ ato nityaparamāṇumayamapi nedaṃ jagat // evamīśvarakāraṇatāṃ ślokārdhena antarāle eva nityaparamāṇusvabhāvatāṃ ca jagato nirasya tasyaiva turyaprakārasya samarthanāya pradhānapariṇāmarūpatāṃ nirākartuṃ sāṃkhyamatamudbhāvayannāha sāṃkhyā ityādi- sāṃkhyāḥ pradhānamicchanti nityaṃ lokasya kāraṇam // bca_9.127 // sāṃkhyāḥ kāpilāḥ pradhānaṃ prakṛtirityaparanāmadheyam icchanti manyante nityaṃ lokasya kāraṇam / tacca nityamavinaśvarasvabhāvaṃ lokasya sarvasya carācarasya jagataḥ kāraṇaṃ pariṇāmarūpeṇa hetumicchanti // kimidaṃ pradhānaṃ nāmeti cedāha sattvamityādi- sattvaṃ rajastamaśceti guṇā aviṣamasthitāḥ / pradhānamiti kathyante viṣamairjagaducyate // bca_9.128 // sattvaṃ rajastamaśceti ete trayo guṇā aviṣamaṃ sthitāḥ sāmyāvasthāṃ prāptāḥ pradhānamiti kathyante, pradhānamityucyante / eṣāṃ tāvat prakṛtyavasthā / viṣamairjagaducyate, viṣamāvasthāṃ prāptaiḥ punarebhireva guṇairjagaducyate, viśvavaicitryapariṇāmaḥ kathyate / tathāhi teṣāṃ prakriyāyadā puruṣasya viṣayopabhogākāramautsukyamupajāyate, tadā prakṛtiḥ parijñātapuruṣautsukyā puruṣeṇa yujyate / tadā punaḥ śabdādisargarūpeṇa pariṇatimupajanayati / tadā ayaṃ kramaḥ- prakṛtermahāṃstato 'haṃkārastasmādgaṇaśca ṣoḍaśakaḥ / tasmādapi ṣoḍaśakātpañcabhyaḥ pañca bhūtāni // [sāṃkhyakārikā-22] asyāyamarthaḥ- prakṛtermahān, pradhānānmahān / mahāniti buddherākhyā / tato mahato 'haṃkāraḥ, ahamiti pratyayaḥ / tasmādahaṃkārādgaṇaśca ṣoḍaśakaḥ, ṣoḍaśaka iti ekādaśendriyāṇi pañca ca tanmātrāṇi / tatra pañca karmendriyāṇi vākpāṇipādapāyūpasthalakṣaṇāni / pañca buddhīndriyāṇi (bcp 262) śrotraṃ tvakū cakṣū rasanaṃ ghrāṇaṃ ceti / ubhayātmakaṃ tu manaḥ ityekādaśa bhavanti / pañca tanmātrāṇi punaḥ śabdasparśarūparasagandhāḥ / pañcabhyaḥ pañca bhūtāni / pañcabhyaḥ śabdādibhyaḥ pañca bhūtāni bhavanti pañca bhūtāni ca ākāśavāyutejojalapṛthivyākhyāni / ādyaprakṛtistu kāraṇameva na kāryam / mahadahaṃkārau śabdādayaśca pañca kāryaṃ kāraṇaṃ ca / ekādaśendriyāṇi ākāśādayaśca pañca kāryameva na kāraṇam / puruṣaḥ punarubhayasvabhāvavarjita iti / yadāha- mūlaprakṛtiravikṛtirmahadādyāḥ prakṛtivikṛtayaḥ sapta / ṣoḍaśakastu vikāro na prakṛtirna vikṛtiḥ puruṣaḥ // iti / [sāṃkhyakārikā-3] tacca pradhānamaśeṣakāryaśaktimayameva triguṇātmakameva kāryamabhinirvartayati / kathamanyathā tatrāvidyamānaṃ kāryaṃ vaiśvarūpyamutpadyate? tathā coktam- aśeṣaśaktipracitāt pradhānādeva kevalāt / kāryabhedāḥ pravartante tadrūpā eva tattvataḥ // yadi tvasadbhavetkāryaṃ kāraṇātmani śaktitaḥ / kartuṃ tannaiva śakyaṃ tannairūpyādviyadabjavat // iti / [tattvasaṃgraha-7-8] evaṃ kila pradhānāt kāryarūpeṇa jagadvivartaḥ pravartate iti kāpilāḥ / tadevaṃ tat sarvamākāśe viracitacitramiva pratibhāsate iti manyamānaḥ siddhāntavādī dūṣayitumāha ekasyeti- ekasya trisvabhāvatvamayuktaṃ tena nāsti tat / ekasya sataḥ pradhānasya trisvabhāvatvaṃ sattvarajastamobhedena tryātmakatvamayuktamasaṃgatam / tena kāraṇena nāsti tat, na vidyate tat triguṇātmakaṃ pradhānam / ekamanekasvabhāvamiti parasparāhatametat / ataḥ tasminnapahastite sarvaṃ tatkāryamapākṛtaṃ bhavet / mā bhūnnāma tadekasvabhāvaṃ triguṇātmakam, guṇāstāvat svarūpataḥ santītyāha evamityādi- evaṃ guṇā na vidyante pratyekaṃ te 'pi hi tridhā // bca_9.129 // evameva pradhānavat guṇāḥ sattvarajastamorūpā na vidyante / te 'pi hi tridhā / hiryasmāt / te 'pi guṇāḥ pratyekamekaikaśaḥ tridhā triprakārāḥ / tathā hi sarvaṃ triguṇātmakaṃ bruvatāṃ pratyekaṃ guṇā api svarūpeṇa triguṇātmakāḥ prāpnuvanti / tathā tadguṇā api triguṇātmakatayā naikasvabhāvā vidyante // yadā caivaṃ vicārayato guṇā na santi, tadā tadvivartarūpāḥ śabdādayo 'pi na yujyante ityāha guṇābhāve ityādi- guṇābhāve ca śabdāderastitvamatidūrataḥ / guṇānāṃ sattvādīnām abhāve asattve ca / dūṣaṇāntarasamuccaye cakāraḥ / śabdāderādigrahaṇāt sparśādiparigrahaḥ / astitvaṃ sadbhāvaḥ atidūrataḥ, sarvathaiva na yujyate / kāraṇābhāve kāryasya sattvāyogāt / yadapyuktam- sukhādyanvitametaddhi vyaktaṃ vyaktaṃ samīkṣyate / prasādatāpadainyādirūpasyaikopalabdhitaḥ // iti / [tattvasaṃgraha-14] tadapi na yuktam / yaśca sattvādīnāṃ sukhādirūpatāmupapādayituṃ tatpariṇāmasya rūpādino vyaktasya sukhādyanvayo heturuktaḥ, so 'pi nāstītyāha acetana ityādi- acetane ca vastrādau sukhāderapyasaṃbhavaḥ // bca_9.130 // acetane jaḍarūpe ca / pūrvavaccakāraḥ / vastrādau acitsvabhāve paṭādau sukhāderapi cidātmakasya tādātmyenāsaṃbhavaḥ abhāvaḥ / yataḥ sattvarajastamāṃsyeva sukhaduḥkhamohā ucyante / te ca guṇā na hi santi / tat kathaṃ tatra sukhādayo bhaveyuḥ? athāpi syāt- na sukhādyātmakatayā parādayaḥ sukhādisvabhāvā ucyante, api tu sukhādestadutpatterityāśaṅkayannāha taddhetvityādi- taddheturūpā bhāvāścennanu bhāvā vicāritāḥ / tasya sukhāderheturūpāḥ kāraṇasvabhāvā bhāvā bāhyāḥ paṭādayaścenmatam, nanu bhāvā vicāritāḥ / nāmī paṭādayaḥ avayavirūpāḥ, nāpi paramāṇusvarūpā nāpi triguṇātmakāḥ / evaṃ bhāvā vicāritāḥ nirūpitāḥ yuktitaḥ, pratibhāsamānānāṃ māyāvanniḥsvabhāvatvācca / tat ke ime bhāvāḥ sukhādiheturūpā bhaviṣyanti? api ca / vyaktasya sukhādisvabhāvatve paṭādaya eva sukhādijanyāḥ syurityāha sukhādyevetyādi- sukhādyeva ca te hetuḥ paṭasyāpi sukhādyeva ca / te tava sāṃkhyasya / hetuḥ syāt / vyaktasya sukhādyātmakatvāt / tathāpi- na ca tasmātpaṭādayaḥ // bca_9.131 // ādiśabdāccandanamālādayaḥ // viparyayaḥ punarihopalabhyate ityāha paṭādestvityādi- paṭādestu sukhādi syāttadabhāvātsukhādyasat / paṭādestu / ādiśabdānmālādeḥ / punaḥ sukhādi syāt / ādiśabdādduḥkhādi bhavet / tadabhāvāt, teṣāṃ paṭādīnāmabhāvāt / sukhādyasat, paṭādikāryatvāt sukhādyapi na syāditi tadanvayavyatirekānuvidhānāt sukhādestatkāryatvam / sattvādiguṇātmakatayā yadapi sukhādīnāṃ nityatvamiṣṭam, tadapi na samyagityāha sukhādikānāṃ cetyādi- sukhādīnāṃ ca nityatvaṃ kadācinnopalabhyate // bca_9.132 // sukhaduḥkhamohānāṃ ca / cakāro 'dhikadoṣavivakṣāyām / nityatvaṃ dhruvasvabhāvatvaṃ kadācinnopalabhyate, na dṛśyate / guṇānāmeva asattvāt teṣāṃ nityatvādyayogāt // yadi ca sukhādīnāṃ nityatvaṃ syāt, tadā nityamupalabhyerannityāha satyāmityādi- satyāmeva sukhavyaktau saṃvittiḥ kiṃ na gṛhyate / yadi satyamavasthitarūpāḥ sukhādayaḥ, tathā sarvadeti sadā tatsaṃvedanaṃ syāt, tatsvabhāvāparityāgāditi samudāyārthaḥ / satyāmeva sukhavyaktau, ekadā bhūtāyāṃ sukhavyaktau sukhasya nityatve sati / saṃvittiḥ kiṃ na gṛhyate, sukhasya saṃvedanaṃ sarvadā kiṃ na syāt? na ca sarvadā saṃvedanamasti / tasmāt kadācidanupalabhyamānaṃ tat tadā nāstīti niścitamiti kathaṃ nityatvam? syādetat- sarvadā vyaktirūpatāyāṃ syādeṣa doṣaḥ / yadā punastadeva śaktirūpatayā layagataṃ bhavati, tadā na doṣa ityāha tadevetyādi- tadeva sūkṣmatāṃ yāti sthūlaṃ sūkṣmaṃ ca tatkatham // bca_9.133 // tadeva vyaktāvavasthitiṃ kṛtvā bhāvasamāśrayāt, paścādanupalambhakāle sūkṣmatāṃ yāti, divā nakṣatrāṇīva anupalabdhasvabhāvatāṃ samāśrayate, tadetadasaṃgatam / kutaḥ? yad yasmāt sthūlaṃ vyaktasvabhāvaṃ sat, sūkṣmaṃ tat katham? avyaktasvabhāvaṃ tat sukhādi katham? nitya tayā nānāsvabhāvatā ekasya na yukteti bhāvaḥ // athāpi syāt- ekadā parasparaviruddhayorekasminnayogaḥ pūrvadharmanivṛttau tu dharmāntarotpatterna doṣa ityāha sthaulyamityādi- sthaulyaṃ tyaktvā bhavetsūkṣmamanitye sthaulyasūkṣmate / sthaulyamāvirbhāvarūpatāṃ tyaktvā parityajya bhavet sūkṣmaṃ tirohitarūpaṃ syāt / evamabhyupagame sati anitye sthaulyasūkṣmate utpādavināśālīḍhatvādadhruve sthaulyasūkṣmate syātām / bhavatāṃ nāma anitye, kā kṣatirityāha sarvasyetyādi- sarvasya vastunastadvatkiṃ nānityatvamiṣyate // bca_9.134 // sarvasya vastunaḥ pañcaviṃśatitattvalakṣaṇasya / tadvat sthaulyasūkṣmatāvat kiṃ nānityatvamiṣyate? kimiti niranvayavināśaḥ na svīkriyate? ayamabhiprāyaḥ- sthaulyasūkṣmatayorapi niranvayavināśāsadutpādamantareṇa nāvirbhāvatirobhāvau yuktau / anyathā kathaṃcit kenacidrūpeṇa avasthānāt pūrvavat punarupalabdheḥ prasaṅgaḥ / tadvat sukhādīnāmapi / tasmādavaśyaṃ tayorniranvayavināśāsadutpādau ca aṅgīkartavyau / yathā ca tayoretau bhavataḥ, tathā anyeṣāmapi viśeṣābhāvāt syātāmiti // kiṃ ca / yadi sthaulyasūkṣmatayorvināśotpattī iṣyete, tadā sukhādīnāmanityatāprasaṅgaḥ syāt / tathā hi tat sthaulyaṃ sukhādbhinnamabhinnaṃ vā syāt / tatra yadi bhinnam, tadā tasmin nivṛtte 'pi pūrvavat sukhasaṃvedanaṃ syāt / na hi paṭe nivṛtte 'pi ghaṭasyānupalabdhiryuktā / tasya taditi saṃbandhakalpanāyāmanavasthānaprasaṅgāt / na ca satyapi saṃbandhe akāraṇasya nivṛttau anyasya nivṛttiryujyate, gonivṛttāviva tatsvāminaḥ / nāpi sukhasya tat kāraṇam, paṭādereva sukhotpatteḥ / nāpi tadapi kāraṇam, sukhādisamānakālatvāttasya // atha abhinnamiti pakṣaḥ, atrocyate- na sthaulyaṃ cetsukhādanyat yadi sthaulyaṃ sukhādanyat bhinnaṃ na bhavati, tadā syāt sukhameva tat / tadā- sukhasyānityatā sphuṭam / tatsvabhāvatayā sthaulyasya nivṛttau sukhasya vinivṛtteḥ sukhasya anityatā vinaśvaratā sphuṭaṃ niścitam // syādetat- yadi sarvathā vināśaḥ syāt, tadā sukhasya punarutpattirna syāt / atyantāsato gaganotpalavadutpādāyogāt, iti paramatamupadarśayannāha nāsadityādi- nāsadutpadyate kiṃcidasattvāditi cenmatam / yat sarvathā kāraṇātmani avidyamānaṃ tannotpadyate, yathā gaganāmbhoruham / tathā ca anyadapi yadi syāt, tadā notpadyate / ato nāsadutpadyate kiṃcit, nātyantāsatsvabhāvamutpadyate kiṃcit / kutaḥ? asattvāt / abhāvāt, iti cenmatam, evaṃ yadi saṃmatam, tadā naitadvaktavyamityāha vyaktasyetyādi- vyaktasyāsata utpattirakāmasyāpi te sthitā // bca_9.135 // vyaktasyāsataḥ prāk śaktayavasthāyāmavidyamānasya vyaktasya paścādutpattirutpādaḥ / anabhilāṣiṇo 'pi te tava sadutpattivādinaḥ sthitā āpannā / anyathā prāgapi tasya sadbhāve paścādvat pūrvamapi tadupalabdhiprasaṅgaḥ / yathā vyaktasyāsata utpattiḥ, tathā yadi anyasyāpi syāt, tadā na virudhyate kiṃcit // api ca / satkāryavādinaḥ kāraṇāvasthāyāṃ kāryasadbhāvāt idamapi dūṣaṇamaparamāśaṅkayate ityāha annāda ityādi- annādo 'medhyabhakṣaḥ syāt annamattītyannādaḥ annabhakṣakaḥ amedhyabhakṣaḥ syāt aśucibhoktā bhavet / katham? phalaṃ hetau yadi sthitam / kāryaṃ yadi kāraṇe satsvabhāvam / tathāhi- kāryamamedhyamannasya, tacca annāvasthāyāmeva satkāryavādino vidyate, iti annabhakṣaṇāt tadbhakṣaṇamāśaṅkayate bhavataḥ / kiṃ ca idamapi satkāryavādinaḥ prasaṅgāntaramāsañjayannāha paṭārgheṇetyādi- paṭārgheṇaiva karpāsabījaṃ krītvā nivasyatām // bca_9.136 // phalaṃ hetau yadi sthitamiti saṃbandhaḥ / karpāsabīje kāraṇe bhaviṣyataḥ paṭasya kāryasya sadbhāvāt paṭasyārgheṇa mūlyena karpāsabījaṃ krītvā gṛhītvā nivasyatāṃ paridhīyatām // athāpi syāt- yadi nāma paramārthataḥ kāraṇe kāryamasti, tathāpi nāyaṃ saṃvṛtyavidyātimiropahatalocanaḥ sāṃvyavahāriko lokaḥ paśyatītyāśaṅkayannāha mohādityādi- mohāccennekṣate lokaḥ mohādajñānāt sadapi vastutattvaṃ nekṣate na paśyati lokaḥ / tato noktadoṣaprasaṅgaḥ / cedyadi / nanu- tattvajñasyāpi sā sthitiḥ // bca_9.137 // yadi nāma na loko 'paśyaṃstathā vyavahāraṃ karoti, tattvajñasya tu yujyate / na caivam / yataḥ tattvajñasyāpi kāraṇe kāryamastīti paramārthavedino 'pi sāṃkhyasya sā sthitiḥ, saiva sarvasāṃvyavahārikajanasādhāraṇī vyavasthitiḥ / te 'pi dṛśyante annabhakṣaṇādiṣu pravartamānāḥ karpāsabījaṃ paṭārthinaḥ pariharantaḥ // nāpyayamatra parihāro yujyate ityāha lokasyetyādi- lokasyāpi ca tajjñānamasti kasmānna paśyati / lokasya sāṃvyavahārikajanasyāpi tajjñānamasti, yena kāryaṃ kāraṇe 'stīti pratipadyate, na tattvajñasyaiva / tathāhi- kāryaṃ dṛṣṭvā kāraṇe astīti niścayaḥ ubhayorapi tattvajñasya lokasya ca sādhāraṇaḥ / ato lokaḥ kasmāddhetorna paśyati? tatra lokasyādarśanakāraṇaṃ vaktavyam / lokasya darśanamapramāṇamiti cedatrāha loketyādi- lokāpramāṇatāyāṃ cet lokasya sāṃvyavahārikajanasya apramāṇatāyāṃ tajjñānasyāprāmāṇye- vyaktadarśanamapyasat // bca_9.138 // vyaktasya āvirbhūtasvarūpasya saṃdarśanam / tadapyasat apramāṇaṃ syāt / na tasmād vastutattvavyavasthā prāpnoti / etacca asmābhiriṣyate eva / sarvasāṃvyavahārikapramāṇānāṃ paramārthato 'pramāṇatvāt / tathā ca bhavato 'pi asmatpakṣanikṣepaḥ // evaṃ ca pariniṣṭhitaḥ kāpilaḥ siddhāntavādino 'pi sādhāraṇadūṣaṇamāsañjayannāha pramāṇamityādi- pramāṇamapramāṇaṃ cennanu tatpramitaṃ mṛṣā / yadi pramāṇamapi paramārthataḥ pramāṇaṃ na bhavatīti bhavatāṃ pakṣaḥ, nanu tatpramitaṃ mṛṣā, pramāṇasyāprāmāṇye tatpramitaṃ tena pramāṇena paricchinnaṃ mṛṣā alīkaṃ prāpnoti / kimataḥ syāt? tattvataḥ śūnyatā tasmādbhāvānāṃ nopapadyate // bca_9.139 // yadi pramāṇasyāprāmāṇye tatpramitaṃ mṛṣā, tadā yeyaṃ bhāvānāṃ dharmāṇāṃ tattvataḥ paramārthataḥ śūnyatā sarvadharmaniḥsvabhāvatā tasmāt pramāṇānniścitā, sāpi nopapadyate, na saṃgacchate / sarvapramāṇopadarśitasya mṛṣārthatvāt sāpi sarvadharmaniḥsvabhāvatā tadvicārakapramāṇopadarśitaiva iti samāno nyāyaḥ // atra parihāramāha kalpitamityādi- kalpitaṃ bhāvamaspṛṣṭvā tadabhāvo na gṛhyate / kalpanākalpitaṃ samāropitaṃ bhāvamaspṛṣṭvā kalpanābuddhayā agṛhītvā tadabhāvo na gṛhyate nālambyate / tathāhi ghaṭamāropitarūpeṇa parikalpya tatsaṃbandhitayā ghaṭābhāvaṃ pratipadyate lokaḥ / ghaṭasya vicāreṇa lokaprasiddhenaiva yadā na kiṃcit svarūpamavatiṣṭhate, tadā tadabhāvaḥ tadviparyayarūpaḥ sutarāṃ na kaścit / tadevopadarśayannāha tasmādityādi- tasmādbhāvo mṛṣā yo hi tasyābhāvaḥ sphuṭaṃ mṛṣā // bca_9.140 // yasmāt kalpitabhāvavivekena abhāvo gṛhyate, tasmādbhāvo mṛṣā asatsvabhāvo yaḥ, tasyābhāvaḥ sphuṭaṃ mṛṣā, tasya niḥsvabhāvasya bhāvasya abhāvo virahaḥ sphuṭaṃ niścitaṃ mṛṣā asatyaḥ / tasyāpi parikalpitarūpatvāt / evaṃ ca bhāvābhāvayoḥ parikalpitarūpatve sarvadharmaniḥsvabhāvataiva avatiṣṭhate // punaridameva upasaṃhāravyājena vispaṣṭayannāha tasmāt svapne ityādi- tasmātsvapne sute naṣṭe sa nāstīti vikalpanā / yasmādbhāvābhāvau kalpanopasthāpitatvānmṛṣārthau, tasmāt svapne middhākrāntacittāvasthāyāmutpannavinaṣṭe sute putre sati sa putro nāstīti vikalpanā tadabhāvavikalpaḥ / kiṃ karoti? tadbhāvakalpanotpādaṃ vibadhnāti tasya sutasya bhāvaḥ tasyāstitvaṃ tasya kalpanā sattvasamāropaḥ tasyotpādaḥ unmajjanaṃ taṃ ni[vi?]badhnāti / niṣedhayati- tathaiva tarhi seti cenna mṛṣā ca sā // bca_9.141 // sā kalpanā tadbhāvakalpanāṃ vibadhnāti api mṛṣā / alīkasutasya svapne anutpannāniruddhatvāt / athavā satyābhimate eva sute svapne naṣṭe sarvametadyojanīyam / evaṃ sarvadharmāṇāmutpādanirodhau kalpanopadarśitau draṣṭavyau / etaduktaṃ bhavati- yathā svapnopalabdhasya vastuno 'nutpannāniruddhasyāpi kalpanopadarśitau bhāvābhāvau na paramārthasantau, atha ca kalpanayā vyavahāragocaramupagatau pratibhātaḥ, na ca sā kalpanā asatyārthaviṣayatayā apramāṇam, tadviṣayasya paramārthato niḥsvabhāvatvāt, tathaiva jāgraddaśāyāmupalabdhayorapi bhāvābhāvayorvyavahārapathamupagatayoḥ kalpanāpratipāditayorvyavasthā / iti tasyā aprāmāṇye 'pi na sarvadharmaniḥsvabhāvatā vighaṭate / yadāha [nāgārjunaḥ catuḥstave]- utpannaśca sthito naṣṭa ukto loko 'rthatastvayā / kalpanāmātramityasmātsarvadharmāḥ prakāśitāḥ // kalpanāpyasatī proktā yayā śūnyaṃ vikalpyate // [catuḥ-3.34] iti sarvaṃ samañjasam // evamahetubhūtasvabhāveśvarapradhānakartṛtvaṃ jagato nirākṛtya nāpyahetutaḥ ityasyārthaṃ prasādhya upasaṃharannāha tasmādevamityādi- tasmādevaṃ vicāreṇa nāsti kiṃcidahetutaḥ / yataḥ svabhāvādisaṃbhūtaṃ na kiṃcit kāryamupapadyate, tasmādevaṃ vicāreṇa samanantaranirūpaṇena nāsti kiṃcidahetutaḥ, svabhāvāderahetuto 'kāraṇājjātaṃ kiṃcit kāryaṃ nāsti na vidyate / upalakśaṇaṃ caitat / puruṣakālādikṛtatvamapi nāsti, teṣāmapyahetutvāt / ato nāpyahetuta iti siddham / nanu yadi nāma svabhāveśvarapradhānāderahetuto na kiṃcidasti, tathāpi paridṛṣṭakāraṇādeva paramārthataḥ utpatsyate / tat kathaṃ sarvadharmāṇāṃ niḥsvabhāvatā setsyatīti parāśayamāśaṅkaya na svato nāpi parato na dvābhyām iti koṭitrayaṃ samarthayannāha na ca vyastetyādi- na ca vyastasamasteṣu pratyayeṣu vyavasthitam // bca_9.142 // na ca naiva / vyastasamasteṣviti vyasteṣu samastesu ca / tatra na ca vyasteṣu, ekaikaśaḥ svataḥ parataśceti / nāpi samasteṣu dvābhyāṃ svaparābhyām / pratyayeṣu kāraṇeṣu / vyavasthitam utpādarūpatayā pratiṣṭhitaṃ kiṃcit // tatra na tāvat svataḥ svabhāvādbhāvā utpadyante / utpādāt pūrvaṃ tasya svabhāvasyāvidyamānatvāt kuta utpadyantām? utpanne ca tasmin satyapi svarūpe tasyāpi niṣpannatvāt kimutpadyantām? api ca / svata eva janmani jātasyaiva punarjanma syāt / na ca tadyuktam / kṛtasya karaṇayogāt / jātasya punarjanmani bījadīnāmeva āsaṃsāraṃ pravṛtteḥ nāṅkurādayaḥ kadācidutpattumavasaraṃ labheran / na ca etadabhyupagacchato 'pi lokata eva bādhāmanubhavat siddhipathamupayāti, bījāderaṅkurādyutpattidarśanāt / na ca bījāṅkurayoraikyam, ubhayorapi bhinnarūparasavīryavipākatvāt / svasvabhāvajanyatve ca kasyacidutpattireva na syāt, itaretarāśrayatvāt / tathā hi yāvat svabhāvo na bhavati, tāvadutpattirna syāt, yāvacca utpattirna bhavati, tāvat svabhāvo na syāt / tasmānna svataḥ kiṃcidutpadyate // nāpi parataḥ / parato hi janmani iṣyamāṇe śālibījādapi kodravāṅkurasyotpattiprasaṅgaḥ / śālikodravayorapi ca kodravāṅkurāpekṣayā paratvamaviśiṣṭam, sarvasya vā janma sarvato bhavet / sarveṣāṃ parasparaṃ paratvāviśeṣāt / atha yadi nāma paratvamaviśiṣṭam, tathāpi kāryakāraṇayoranyonyajanyajanakabhāvasya niyāmakatvāt na sarvasyotpattiriti cet, na / anutpanne hi kārye kasmin punarasya śaktiriti vaktavyam / na ca kāryakāraṇayorasamānakālatayā janyajanakabhāvapratiniyamo 'pi kaścit / ata eva ekasaṃtatipratiniyamo 'pi na yuktaḥ, kāryakāraṇamantareṇa saṃtaterabhāvāt / tasya ca ekakṣaṇānavasthānāt keyaṃ saṃtatirnāma? pūrvāparakṣaṇapravāhasya ca kalpanāsamāropitatvāt nāsti saṃtatirvāstavī / etena sādṛśyamapi niyāmakamiha nirastam / iti na kiṃcit kenacidekasaṃtatipatitaṃ sadṛśaṃ vā janyajanakabhāvaniyataṃ vā asti, janyajanakabhāvasyaiva cātra cintyatvāt, kathaṃ tenaiva parihāraḥ? tasmāt parato 'pi na kasyacit saṃbhavaḥ // nāpi dvābhyām, pratyekapakṣoktasarvadoṣaprasaṅgāt / pratyekaṃ ca dvayoraśaktayormilitayorapyasāmarthyāt / na hi ekenāndhenādṛṣṭamārgo bahubhirapi draṣṭuṃ śakyate / pratyekaṃ vā sikatāstailadānāsamarthā militā api tatsamarthā bhavanti / tasmādubhayapakṣapratipāditadoṣaprasaṅgāt dvābhyāmapi na kasyacidutpattisaṃbhavaḥ // iti svaparobhayajanitamahetujanitaṃ vā tattvato na kiṃcidasti / tasmāt paramārthato 'nutpannāniruddhasvabhāvaṃ māyāmarīcipratibimbapratiśrutkāsamaṃ pratītyasamutpannaṃ svabhāvaśūnyameva sarvaṃ viśvamābhāsate / na tu punaridaṃpratyayatāmātraṃ sāṃvṛtamiha niṣidhyate / yaduktamatra bhagavatā śālistambasūtre- tatra kathaṃ pratītyasamutpādaṃ paśyati? ihoktaṃ bhagavatā- ya imaṃ pratītyasamutpādaṃ satatasamitaṃ nirjīvaṃ yathāvadaviparītamajīvamajātamabhūtamakṛtamasaṃskṛtamapratighamanālambanaṃ śivamabhayamanāhāryamavyayamavyupaśamasvabhāvaṃ paśyati, sa dharmaṃ paśyati / yastu evaṃ satatasamitaṃ nirjīvam- ityādi pūrvavat yāvat- avyupaśamasvabhāvaṃ paśyati so 'nuttaradharmaśarīraṃ buddhaṃ paśyati / [āryadharmābhisamaye samyagjñānādupanayenaiva?] / pratītyasamutpāda iti kasmāducyate? sahetukaḥ sapratyayo nāhetuko nāpratyaya ityucyate / peyālaṃ / atha ca punarayaṃ pratītyasamutpādo dvābhyāṃ kāraṇābhyāmutpadyate / katamābhyāṃ dvābhyāṃ kāraṇābhyāmutpadyate? hetūpanibandhataḥ pratyayopanibandhataśca / so 'pi dvividho draṣṭavyaḥ- bāhyaścādhyātmikaśca / tatra bāhyasya pratītyasamutpādasya hetūpanibandhaḥ katamaḥ? yadidaṃ bījādaṅkuraḥ, aṅkurāt patram, patrāt kāṇḍam, kāṇḍānnālam, nālādgaṇḍaḥ, gaṇḍādgarbham, garbhācchūkaḥ, śūkāt puṣpam, puṣpāt phalamiti / asati bīje 'ṅkuro na bhavati, yāvadasati puṣpe phalaṃ na bhavati / sati tu bīje aṅkurasyābhinirvṛttirbhavati / evaṃ yāvat sati puṣpe phalasyābhinirvṛttirbhavati / tatra bījasya naivaṃ bhavati- ahamaṅkuramabhinirvartayāmīti / aṅkurasyāpi naivaṃ bhavati- ahaṃ bījenābhinirvartita iti / evaṃ yāvat puṣpasya naivaṃ bhavati- ahaṃ phalamabhinirvartayāmīti, phalasyāpi naivaṃ bhavati- ahaṃ puṣpeṇābhinirvartitamiti / atha punarbīje sati aṅkurasyābhinirvṛttirbhavati prādurbhāvaḥ / evaṃ yāvat puṣpe sati phalasyābhinirvṛttirbhavati prādurbhāvaḥ / evaṃ bāhyasya pratītyasamutpādasya hetūpanibandho draṣṭavyaḥ // kathaṃ bāhyasya pratītyasamutpādasya pratyayopanibandho draṣṭavyaḥ? ṣaṇṇāṃ dhātūnāṃ samavāyāt / katameṣāṃ ṣaṇṇāṃ dhātūnāṃ samavāyāt? yadidaṃ pṛthivyaptejovāyvākāśaṛtusamavāyāt bāhyasya pratītyasamutpādasya pratyayopanibandho draṣṭavyaḥ / tatra pṛthivīdhāturbījasya saṃdhāraṇakṛtyaṃ karoti / abdhāturbījaṃ snehayati / tejodhāturbījaṃ paripācayati / vāyudhāturbījamabhinirharati / ākāśadhāturbījasyānāvaraṇakṛtyaṃ karoti / ṛturapi bījasya pariṇāmanākṛtyaṃ karoti / asatsu eṣu pratyayeṣu bījādaṅkurasyābhinirvṛttirna bhavati / yadā bāhyaśca pṛthivīdhāturavikalo bhavati, evamaptejovāyvākāśaṛtudhātavaśca avikalā bhavanti, tadā sarveṣāṃ (bcp 270) samavāyāt bīje nirudhyamāne aṅkurasyābhinirvṛttirbhavati / tatra pṛthivīdhātornaivaṃ bhavati- ahaṃ bījasya saṃdhāraṇākṛtyaṃ karomīti / evaṃ yāvadṛtorapi naivaṃ bhavati- ahaṃ bījasya pariṇāmanākṛtyaṃ karomīti / aṅkurasyāpi naivaṃ bhavati- ahamebhiḥ pratyayairjanita iti / atha punaḥ satsu eteṣu bīje nirudhyamāne aṅkurasyābhinirvṛttirbhavati / sa cāyamaṅkuro na svayaṃkṛto na parakṛto nobhayakṛto neśvaranirmito na kālapariṇāmito na prakṛtisaṃbhūto na caikakāraṇādhīno nāpyahetusamutpannaḥ / pṛthivyaptejovāyvākāśaṛtusamavāyāt bīje nirudhyamāne aṅkurasyābhinirvṛttirbhavati / evaṃ bāhyasya pratītyasamutpādasya pratyayopanibandho draṣṭavyaḥ // tatra bāhyaḥ pratītyasamutpādaḥ pañcabhiḥ kāraṇairdraṣṭavyaḥ / katamaiḥ pañcabhiḥ? na śāśvatato nocchedato na saṃkrāntitaḥ parīttahetuto vipulaphalābhinirvṛttitaḥ tatsadṛśānuprabandhataśceti / kathaṃ na śāśvatat iti? yasmādanyo 'ṅkuro 'nyadvījam, na ca yadeva bījaṃ sa evāṅkuraḥ / athavā punaḥ- bījaṃ nirudhyate, aṅkuraścotpadyate / ato na śāśvatataḥ / kathaṃ nocchedataḥ? na ca pūrvaniruddhādbījādaṅkuro niṣpadyate, nāpyaniruddhādbījāt, api ca, bījaṃ ca nirudhyate, tasminneva samaye 'ṅkura utpadyate, tulādaṇḍonnāmāvanāmavat / ato nocchedataḥ / kathaṃ na saṃkrāntitaḥ? visadṛśo bījādaṅkura iti / ato na saṃkrāntitaḥ / kathaṃ parīttahetuto vipulaphalābhinirvṛttitaḥ? parīttabījamupyate, vipulaphalānyabhinirvartayatīti / ataḥ parīttahetuto vipulaphalābhinirvṛttitaḥ / kathaṃ tatsadṛśānuprabandhataḥ? yādṛśaṃ bījamupyate tādṛśaṃ phalamabhinirvartayatīti / atastatsadṛśānuprabandhataśceti / evaṃ bāhyaḥ pratītyasamutpādaḥ pañcabhiḥ kāraṇairdraṣṭavyaḥ // iti / ādhyātmikastu pratītyasamutpādaḥ pūrvameva vistareṇa pratipāditaḥ / ihāpi yojayitavyaḥ / evaṃ paramārthavicāre sāṃvṛtamapratiṣiddhameva // nanu bhāvā nātyantāsaṃbhavino bhavanti / api tu hetupratyayabalādanāgatādadhvanovartamānamadhvānamāgacchanti, vartamānāt punaranityatābalādatītamadhvānaṃ gacchanti / ityevamutpādasthitivināśavyapadeśaḥ / pratītyasamutpādo 'pi yathāvadevaṃ saṃgacchate iti traikālyavādimatamāśaṅkayāha anyata ityādi- anyato nāpi cāyātaṃ na tiṣṭhati na gacchati / anyato deśakālāt / nāyātaṃ nāgataṃ kiṃcit / nāpyāgataṃ sat vartamānādadhvanaḥ kvacidgacchati / nāpi tenaikasvabhāvena kvacittiṣṭhati / tathāhi- yadi anāgatādadhvano vartamānamāgacchet, vartamānādvā atitam, tadā saṃskṛtamapi nityaṃ syāt, sarvadā vidyamānatvāt / nānityaṃ nāmāsti, sa ca dharmo na ca nityaḥ iti kathametat setsyati? atha pūrvāparakālayoḥ kāritraśūnyatayā dharmasya adhvasu viśeṣaḥ / tathā hi yadā asaṃprāptakāritraḥ kṛtyaṃ na karoti, tadā anāgato 'bhidhīyate, yadā karoti tadā pratyutpannaḥ, yadā tu kṛtyānnivṛttaḥ tadā atīta iti viśeṣaḥ / etadapi na kiṃcit / tenaivātmanā tasyaiva (bcp 271) tadāpi sadbhāvāt kāritramapi kathaṃ na syāditi vaktavyam / pratyayāntarāpekṣāpi nityamavasthitarūpasya na saṃbhavati / kāritraśūnyasya ca vastutve aśvaviṣāṇādīnāmapi tattvaprasaṅgaḥ / kāritraṃ vā kathamatītamanāgataṃ pratyutpannaṃ ca ucyate? kiṃ tadaparakāritrasadbhāvāt svayameva vā? pūrvatra anavasthānam, pāścātye ca dharmasyāpi svayamatītatvādivyavasthāyāṃ na kiṃcit kṣīyate / yadi ca / yathā vartamānaṃ dravyato 'sti, tathā atītamanāgataṃ cāsti, tadā naivam / svabhāvena sato dharmasya kathamanutpannavinaṣṭasvabhāvatā? kimasya pūrvaṃ nāsīt yasyābhāvādajāta ityucyate? kiṃ ca paścānnāsti yasyābhāvādvinaṣṭa iti? tenaiva cātmanā pūrvāparakālayoravasthāne vartamānavadupalabdhyādiprasaṅgaḥ / tasmādabhūtatvādabhavanadharmato na saṃgacchate kathaṃcidapi adhvatrayayogaḥ, tattvābhyupagamato nātītādisadbhāvaḥ / tadayamatra saṃgrahaślokaḥ- svabhāvaḥ sarvadā nāsti bhāvo nityaśca neṣyate / na ca svabhāvādbhāvo 'nyo vyaktamīśvaraceṣṭitam // iti // yadapyucyate- astyatītaṃ karma, astyanāgataṃ phalam, iti sūtravacanādastyatītādibhāvaḥ, tadapi hetuphalāpavāde tadduṣṭipratiṣedhārthamuktaṃ bhagavatā- astyatītam, astyanāgatam, iti / atītaṃ tu yadabhūtapūrvamutpadya vinaṣṭam, anāgataṃ yat sati hetau bhaviṣyati / evaṃ hi hetvādyastītyucyate, astiśabdasya nipātatvāt kālatrayavṛttitvam / itthaṃ ca etadevaṃ yatparamārthaśūnyatāyāmuktaṃ bhagavatā- cakṣurbhikṣava utpadyamānaṃ na kutaścidāgacchati, nirudhyamānaṃ na kvacit saṃnicayaṃ gacchati / iti hi bhikṣavaḥ cakṣurabhūtvā bhavati, bhūtvā ca prativigacchatīti // yadi ca anāgataṃ cakṣuḥ syāt, noktaṃ syādabhūtvā bhavatīti / tasmānnādhvasaṃkrāntirasti / yadi caivam, na kutaścidāgamanam, kvacid gamanaṃ vā prajñāyate, pratibhāsamānasya ca pratyutpannasya na rūpaṃ kiṃcidvicāreṇāvatiṣṭhate, tadā- māyātaḥ ko viśeṣo 'sya yanmūḍhaiḥ satyataḥ kṛtam // bca_9.143 // māyātaḥ aindrajālikanirmitahastyādirūpāyā api niḥsvabhāvatayā viśeṣo naiva kaścit asya hetupratyayopajanitasya vasturūpasya paridṛśyamānasya // kathaṃ na viśeṣaḥ? punaridameva vyaktīkurvannāha māyayetyādi- māyayā nirmitaṃ yacca hetubhiryacca nirmitam / āyāti tatkutaḥ kutra yāti ceti nirūpyatām // bca_9.144 // māyāśabdenātra māyānirmāṇahetuvijñānādiviśeṣa ucyate kāraṇe kāryopacārāt, hetorapi māyāsvabhāvatāpratipādanārtham / tayā nirmitam, yacca vasturūpaṃ māyāhetunā māyāsvabhāvena yadviracitamiti yāvat / yacca anyadvasturūpaṃ hetubhiḥ lokaprasiddhaiḥ kāraṇairjanitam / parasparasamuccayārthaṃ cakāradvayam / āyāti āgacchati / tanmāyānimirtaṃ hetunirmitaṃ vā vasturūpaṃ (bcp 272) kutaḥ kasmāt? kutra yāti ca, vinaṣṭaṃ sat kva punaretad gacchati? ityevaṃ nirūpyatāṃ sūkṣmekṣikayā vicāryatām, yadi tasya kutaścidāgacchati kvacid gacchati vā upalabhyate // nanu ca / yadi hetupratyayasāmarthyopajanitaṃ vasturūpam, tadā kathamiva alīkaṃ syāt? ata eva alīkamityāha yadanyetyādi- yadanyasaṃnidhānena dṛṣṭaṃ na tadabhāvataḥ / pratibimbasame tasmin kṛtrime satyatā katham // bca_9.145 // yad vasturūpamanyasya hetupratyayasya saṃnidhānena dṛṣṭamupalabdham, na tadabhāvataḥ, tasya anyasya abhāvataḥ na dṛṣṭam, tatparādhīnavṛttitvāt / pratibimbasame pratibimbena ādarśamaṇḍalapratibhāsinā mukhādisādṛśyena tulye / yathā mukhādibimbādarśamaṇḍalādisaṃnidhānena pratibimbaṃ pratibhāsate, tathā vasturūpamapi hetupratyayasaṃnidhānayoriti / evaṃbhūte vasturūpe kṛtrime parāyattavṛttitayā asvābhāvike satyatā amṛṣārthatā kutaḥ? naiva yujyate / na hi paropanidhisvabhāvānāmakṛtrimatā yuktā / taduktam- hetutaḥ saṃbhavo yeṣāṃ tadabhāvānna santi ye / kathaṃ nāma na te spaṣṭaṃ pratibimbasamā matāḥ // iti / [yuktiṣaṣṭikā-] tasmānna hetupratyayopajanitaṃ kiṃcit paramārthasadasti / na ca hetupratyayānāṃ sāmarthyaṃ kvacidapi paramārthataḥ saṃbhavati // tathāhi- svaparobhayātmakairhetubhirvidyamāno vā bhāvaḥ kriyeta, avidyamāno vā, ubhayasvabhāvo vā? tatra na vidyamānaḥ kriyate ityāha vidyamānasyetyādi- vidyamānasya bhāvasya hetunā kiṃ prayojanam / vidyamānasya kāraṇavyāpārāt prāgeva satsvabhāvasya hetunā kāraṇena kiṃ prayojanam? kāryasya niṣpannātmakatayā nirvartyasvabhāvābhāvāt hetuvyāpārasyānupayogāt / dvitīyaṃ vikalpamadhikṛtyāha athāpītyādi- athāpyavidyamāno 'sau hetunā kiṃ prayojanam // bca_9.146 // athāpīti prakārāntaradyotane / avidyamāno 'sau na satsvabhāvaḥ / tarhi hetunā kiṃ prayojanam? tadāpi na hetunā kimapi prayojanamasti, tatrāpyasatsvabhāvatvāt hetuvyāpārābhāvāt // syādetat- yadi nāma vidyamānasya niṣpannatvāt kartavyābhāvāt na hetunā kimapi prayojanam, avidyamānasya tu kiṃ na bhavatītyāha nābhāvasyetyādi- nābhāvasya vikāro 'sti hetukoṭiśatairapi / na abhāvasya avidyamānasvabhāvasya vikāro 'sti, anyathātvaṃ bhāvasvabhāvatā asti, nīrūpatayā tasyāpi kartavyābhāvāt / hetukoṭiśatairapi, āstāṃ tāvad hetuśatairhetusahasraiḥ, (bcp 273) hetūnāṃ koṭiśatairapi, tasya niḥsvabhāvatayā kenacidapi vikārayitumaśakyatvāt / mā bhavatu vikāraḥ, bhāvasvabhāvatā kevalamasyāstu cedatrāha tadavastha iti- tadavastha kathaṃ bhāvaḥ tadavastho 'parityaktābhāvasvabhāvaḥ naiva bhāvaḥ syāt, nābhāva eva bhāvo bhavati, kevalamabhāvasvabhāvatānivṛttau bhāvasvabhāvo bhavati / atrāha- ko vānyo bhāvatāṃ gataḥ // bca_9.147 // yadi na prāgabhāvo bhāvasvabhāvo bhavati, ko vā tarhi abhāvādanyaḥ aparaḥ bhāvatām, abhāvasvabhāvatāṃ parityajya bhāvarūpatāṃ gataḥ? nānyaḥ kaścit pratīyate, kāraṇasya kāryasvabhāvatāyāḥ pūrvameva pratiṣiddhatvāt // syādetat- nānyaḥ kaścidbhāvo bhavati, kiṃ tarhi prāgabhāvasya bhāvavirodhinaḥ sadbhāvāttadā bhāvo na bhavati, paścāt punastasminnapagate bhavatyevetyāha- nābhāvakāle bhāvaścetkadā bhāvo bhaviṣyati / nābhāvakāle abhāvasattāsamaye na bhāvaścet, yadi bhāvo na bhavati, kadā bhāvo bhaviṣyati? abhāvakāle bhāvasyānutpattiścet, na kadācidbhāvasyonmajjanaṃ syāt, abhāvena virodhinā sadā kroḍīkṛtatvāt / tenaivotpadyamānena bhāvena abhāvasya vināśo bhaviṣyatīti cedāha- nājātena hi bhāvena so 'bhāvo 'pagamiṣyati // bca_9.148 // yāvadasau bhāvo na jāyate, tāvadabhāvasya vināśo nāstyeva / hiryasmāt / tasmāt na ajātena anutpannena bhāvena so 'bhāvaḥ prāgabhāvarūpaḥ apagamiṣyati nivartayiṣyate // athāpi syāt- mā apagacchatu nāma abhāvaḥ, tasminnanapagate eva bhāva utpadyate / utpanne ca bhāve bhāvābhāvayoḥ parasparaparihārāt paścādabhāvaḥ svayameva apagamiṣyatītyāha na cetyādi- na cānapagate 'bhāve bhāvāvasarasaṃbhavaḥ / bhavatyeva kramaḥ, yadi pūrvaṃ bhāva eva bhavet / na caitadasti / co yasmāt / na caiva anapagate anivṛtte abhāve bhāvasyāvasaraḥ avakāśaḥ, tasya saṃbhavaḥ / bhāvotpattivirodhinaḥ abhāvasyaiva bhāvāt / kāraṇenaiva tadabhāvo nivartayiṣyate cet, na / kāraṇasya kāryotpattāveva vyāpārāt / kāryamutpādayadeva tadabhāvamapi nirvartayatīti cet, utpādayatyeva kāryam, yadi tadvirodhino 'bhāvādutpādayituṃ kṣamate / na ca tasminnapratihatasāmarthye tatkāryamutpādayituṃ kṣamate / na ca kāraṇena tadabhāvasya virodhaḥ, kāraṇakāle 'pi tatprāgabhāvasya bhāvāt sattāvasthānāt / tasmādbhāvātmani abhāvātmani vā kārye na kāraṇasya vyāpāro yujyate / ubhayānubhayapakṣe ca pratyekapakṣaniṣedhādeva kāraṇavyāpārasya niṣedhaḥ kṛto bhavatīti draṣṭavyam / nāpi tayoḥ saṃbhavo 'sti / virodhinorekatra ekadā vidhipratiṣedhayorbhāvāyogāt / taduktam- na sannutpadyate bhāvo nāpyasan sadasanna ca / na svato nāpi parato na dvābhyāṃ jāyate katham // iti / [catuḥ-2.13; 3.9] evaṃ tāvadbhāvasyotpattiḥ paramārthato na kathaṃcidapi saṃgacchate / nāpi kathaṃcidutpannasya satsvabhāvasya nivṛttiryujyate ityāha bhāvaścetyādi- bhāvaścābhāvatāṃ naiti dvisvabhāvaprasaṅgataḥ // bca_9.149 // pūrvāpekṣaścakāraḥ / yathā abhāvo bhāvatāṃ naiti, tathā bhāvaśca abhāvatāṃ naiti, gacchati / kutaḥ? dvisvabhāvaprasaṅgataḥ / bhāvasya sataḥ yadā abhāvasvabhāvatā bhavati, tadā ca ekasyaiva vastunaḥ dvayoḥ svabhāvayoḥ prasaṅgaḥ syāt, ekasyaiva bhāvābhāvarūpatvāt / na ca bhāvatāṃ parityajya abhāvarūpatāṃ yātīti vaktumucitam / tadā ca bhāvasyaivābhāvāt ko 'bhāvarūpatāṃ yātīti na vidmaḥ / na ca satsvabhāvasya pāramārthikatve nivṛttiryuktā, pāramārthikatvasya abhāvaprasaṅgāt // itthaṃ bhāvasyotpādavināśayoḥ paramārthato 'bhāvaṃ prasādhya upasaṃharannāha evamityādi- evaṃ na ca nirodho 'sti na ca bhāvo 'sti sarvadā / evamuktakrameṇa utpādavināśāyogāt / co hetau / yasmānna nirodho 'sti, na vināśo 'sti, [na ca bhāvo 'sti,] na vastusattvamasti / caḥ samuccaye / sarvadā sarvasmin kāle / "utpādādvā tathāgatānāmanutpādādvā tathāgatānāṃ sthitaivaiṣā dharmāṇāṃ dharmatā dharmasamatā dharmasthititā dharmaniyāmatā dharmadhātuḥ tathatā avitathatā" / ityādivacanāt / yata evam- ajātamaniruddhaṃ ca tasmātsarvamidaṃ jagat // bca_9.150 // ajātamanutpannam / aniruddhaṃ ca avinaṣṭaṃ paramārthataḥ / tasmādutpādavināśābhāvāt pūrvoktāt / sarvamaśeṣam / idaṃ niḥsvabhāvatāsamānādhikaraṇaṃ jagadviścaṃ sattvabhājanalokasaṃjñitaṃ sacarācaraṃ vā / māyotpādanirodhavad vyavahāravaśāt punarutpādanirodhau staḥ / etena saṃvṛtisatyasyāpratiṣedha uktaḥ / dharmasaṃgītau caitaduktam- tathatā tathateti kulaputra śūnyatāyā etadadhivacanam / sā ca śūnyatā notpadyate na nirudhyate āha- yadi evaṃ sarvadharmāḥ śūnyā uktā bhagavatā, tat sarvadharmā notpatsyante, na nirotsyante / nirārambho bodhisattvaḥ / āha- evametat kulaputra, yathābhisaṃbudhyase / sarvadharmā notpadyante, na nirudhyante / āha- yadetaduktaṃ bhagavatā saṃskṛtā dharmā utpadyante nirudhyante ca ityasya tathāgatabhāṣitasya ko 'bhiprāyaḥ? āha- utpādanirodhābhiniviṣṭaḥ kulaputra lokasaṃniveśaḥ / tatra tathāgato mahākārūṇiko lokasya trāsapadaparihārārthaṃ vyavahāravaśāduktavān utpadyante nirudhyante ca / na cātra kasyaciddharmasya utpādo na nirodhaḥ // iti // tasmāt sarvadharmā anutpannāniruddhasvabhāvatayā ādiśāntāḥ prakṛtiparinirvṛtāḥ, iti jagato niḥsvabhāvatāyāṃ tadantargatānāṃ narakādigatīnāmapi niḥsvabhāvataivetyupadarśayannāha svapnetyādi- svapnopamāstu gatayo vicāre kadalīsamāḥ / svapnena upamā tulyaṃ yāsāṃ tāḥ tathoktāḥ / turavadhāraṇe / svapnopalabdhasvabhāvagatayaḥ narakapretatiryaṅyanuṣyadevānāṃ sabhāgatāviśeṣāḥ / yathā svapne deśāntarādigamanāgamanaṃ sukhaduḥkhādyanubhavanaṃ ca, tathā anadhigataparamārthatattvasya narakādiṣu veditavyam, na tu tattvataḥ / katham? vicāre kadalīsamāḥ / hetupadametat / sarvadharmāṇāṃ niḥsvabhāvatayā vicāre vimarśe sati yasmāt kadalīsamāḥ kadalīvanniḥsārāḥ gatayaḥ, tasmādityarthaḥ / etena yathoktaṃ prāk[4.47] māyaiveyamato vimuñca hṛdaya trāsam ityādi, tadapi prasādhyopadarśitaṃ bhavati / yataśca anutpannāniruddhāḥ sarvadharmāḥ, ata āha nirvṛtetyādi- nirvṛtānirvṛtānāṃ na viśeṣo nāsti vastutaḥ // bca_9.151 // nirvṛtāḥ ye sarvāvaraṇaprahāṇādvinirmuktasarvabandhanā / anirvṛtāḥ ye rāgādikleśapāśāyattacittasaṃtatayaḥ saṃsāracārakāntargatāḥ / teṣāmubhayeṣāmapi viśeṣo bhedo nāsti, na saṃbhavati / kutaḥ? vastutaḥ paramārthataḥ sarvadharmāṇāṃ niḥsvabhāvatayā prakṛtiparinirvṛtatvāt / saṃvṛtyā punarasti eva viśeṣaḥ, ityanekadhā pratipāditam / ata evāha- buddhānāṃ sattvadhātośca yenābhinnatvamarthataḥ / ātmanaśca pareṣāṃ ca samatā tena te matā // iti // [catuḥ-3.40] iti paramārthatattvāparijñānānmithyābhiniveśādāropitajagajjālamupakalpya ātmanaiva ātmānamākulayati bālajanaḥ ityupadarśayannāha evamityādi- evaṃ śūnyeṣu dharmeṣu kiṃ labdhaṃ kiṃ hṛtaṃ bhavet / satkṛtaḥ paribhūto vā kena kaḥ saṃbhaviṣyati // bca_9.152 // kutaḥ sukhaṃ vā duḥkhaṃ vā kiṃ priyaṃ vā kimapriyam / kā tṛṣṇā kutra sā tṛṣṇā mṛgyamāṇā svabhāvataḥ // bca_9.153 // vicāre jīvalokaḥ kaḥ ko nāmātra mariṣyati / ko bhaviṣyati ko bhūtaḥ ko bandhuḥ kasya kaḥ suhṛt // bca_9.154 // evaṃ pratipāditanyāyena śūnyeṣu niḥsvabhāveṣu dharmeṣu kiṃ labdham, kiṃ kutaścit prāptaṃ yallābheṣu prahṛṣyanti? kiṃ hṛtam, kimapahṛtaṃ kena kasyacit bhavet, yallābhāpahāreṇa prakupyanti? (bcp 276) satkṛtaḥ pūjitaḥ, paribhūtaḥ apakṛto vā kena kaḥ saṃbhaviṣyati? vastusvabhāvābhāve na kaścit kenacidityarthaḥ // kutaḥ sukhahetorabhāvāt sukhaṃ vā, kuto duḥkhaṃ vā duḥkhahetorabhāvāt? anyonyasamuccayārtha ubhayatra vāśabdaḥ / yatprāptiparihārārthamāyāsaḥ kriyate / kiṃ priyaṃ vā kiṃ vallabhaṃ vā? priyarūpatāyāḥ kalpitatvāt / kimapriyaṃ kimanabhilaṣaṇīyam? apriyamapi na paramārthataḥ kiṃcit vidyate, iti kimarthaṃ priyāpriyasaṃyogaviyogārthaṃ prayatnaḥ kriyate? kā tṛṣṇā yayā lābhādyarthaṃ tṛṣyati janaḥ? kutra sā tṛṣṇā, kva punarāsaṅgasthāne vastuni tṛṣṇā? mṛgyamāṇā svabhāvataḥ, anviṣyamāṇā svarūpataḥ / tadviṣayasyābhāvāt nirviṣayatayā tasyā apyabhāvaḥ, yadvaśāt tattat karma samuccīyate // vicāre paramārthasvarūpanirūpaṇe sati jīvalokaḥ sattvalokaḥ kaḥ? naiva kaścit / tadabhāvāt ko nāmātra mariṣyati? jīvalokasya vicāreṇa asatsvabhāvatvāt ko nāmātra jīvaloke mariṣyati, uparatajīvitendriyo bhaviṣyati? ko bhaviṣyati, ka utpatsyate? ko bhūtaḥ pūrvamutpannaḥ? ityatītādivyavahāraḥ kālpanika eva / ko bandhuḥ, kaḥ svajanaḥ? kasya kaḥ suhṛt, kiṃ mitraṃ kasya? atreti sarvatra yojanīyam / yadabhiṣvaṅgeṇa akuśalamapi na gaṇyate? evaṃ svabhāvaśūnyatvāt kalpanāsamāropitameva tattvamityāha sarvamityādi- sarvamākāśasaṃkāśaṃ parigṛhṇantu madvidhāḥ / prakupyanti prahṛṣyanti kalahotsavahetubhiḥ // bca_9.155 // sarvametaduktam, anyacca / ākāśasaṃkāśaṃ samāropitatattvaśūnyatvādākāśakalpam / parigṛhṇantu avidyamānameva tu svarūpamāropya madvidhā iti granthakāraḥ ātmānameva nidarśanaṃ karoti / mādṛśāḥ aparijñātaparamārthatattvā bālajanāḥ asadvitarkākulitacetasaḥ prakupyanti, mithyābhiniveśāt kopaṃ yānti / prahṛṣyanti alīkalābhayogāt pramuditā bhavanti / kaiḥ? kalahotsavahetubhiḥ kalahahetubhiḥ vivādahetubhiḥ, utsavahetubhirānandahetubhiḥ yathāyogam / tasmādanadhigataparamārthatattvāḥ sāṃvṛtameva vasturūpaṃ satyatayābhiniviṣṭāḥ sarvametanmanyante, na tu paramārthavedinaḥ iti / taduktam- etāvaccaiva jñeyaṃ yaduta saṃvṛtiḥ paramārthaśca / tacca bhagavatā śūnyataḥ sudṛṣṭaṃ suviditaṃ susākṣātkṛtam / tena sarvajña ityucyate / tatra saṃvṛtirlokapracāratastathāgatena dṛṣṭā / yaḥ punaḥ paramārthaḥ, so 'nabhilāpyaḥ anājñeyo 'vijñeyaḥ adeśitaḥ aprakāśitaḥ, yāvat akriyaḥ akaraṇaḥ, yāvat na lābho nālābho na duḥkhaṃ na sukhaṃ na yaśo nāyaśaḥ na rūpaṃ nārūpamityādi / tatra jinena janasya kṛtena saṃvṛti deśita lokahitāya / yena jagatsugatasya sakāśe saṃjanayīha prasādasukhāya // saṃvṛti prajñapayī narasiṃhaḥ ṣaṅgatayo bhaṇi sattvagaṇānām / narakagatīśca tathaiva ca pretān āsurakāya narāṃśca marūṃśca // nīcakulāṃ tatha uccakulāṃśca āḍhyakulāṃśca daridrakulāṃśca // ityādi // idamapi tattvānadhigamasya phalamityāha śokāyāsairityādi- śokāyāsairviṣādaiśca mithaścchedanabhedanaiḥ / yāpayanti sukṛcchreṇa pāpairātmasukhecchavaḥ // bca_9.156 // putrakalatrādiviprayogakṛtāḥ śokāḥ / sukhaduḥkhaprāptiparihāranimittapariśramā āyāsāḥ / taiḥ śokāyāsairmadvidhāḥ yāpayanti sukṛcchreṇeti saṃbandhaḥ / viṣādaiśca lābhasatkārādiviṣādairdaurmanasyaiḥ / mithaśchedanabhedanaiḥ, mithaḥ parasparaṃ chedanāni karacaraṇaśironāsikākarṇaprabhṛtīnām, bhedanāni bāhujaṅghoruvakṣaḥpārśvodarādīnām / cakāro 'nuvartate / taiśchedanabhedanaiśca yāpayanti, kālakrameṇa āyuḥsaṃskārān kṣayapanti / sukṛcchreṇa mahatā kaṣṭena kathaṃcillabdhāśanapānavasanāḥ / kiṃbhūtāḥ santaḥ? pāpairātmasukhecchavaḥ, pāpairakuśalaiḥ karmabhiḥ, ātmanaḥ svasya sukhecchavaḥ sukhābhilaṣaṇaśīlāḥ // tathāvidhaiśca samācāraviśeṣaiśca- mṛtāḥ patantyapāyeṣu dīrghatīvravyatheṣu ca / mṛtāḥ jīvitendriyavimuktāḥ / patanti gacchanti apāyeṣu narakapretatiryakṣu / kiṃbhūteṣu? dīrghatīvravyatheṣu ca, dīrghā cirakālabhāvinī, tīvrā atiduḥsahavedanīyavipākatvāt, vyathā yeṣvapāyeṣu te tathoktāḥ, teṣu ca / cakāra uktasamuccaye bhinnakrame vā / kena prakāreṇetyāha āgatyāgatyetyādi- āgatyāgatya sugatiṃ bhūtvā bhūtvā sukhocitāḥ // bca_9.157 // sukhasaṃvardhitā bhūtvā bhūtvā / katham? āgatyāgatya sugatim, śobhanāṃ devamanuṣyagatiṃ prāpya prāpya // punarapi tathābhūtānāṃ duḥkhapaṃraparāsāgaranimajjanonmajjanamādarśayannāha bhava ityādi- bhave bahuprapātaśca tatra cāttattvamīdṛśam / tatrānyonyavirodhaśca na bhavettattvamīdṛśam // bca_9.158 // bhave saṃsāre kāmarūpārūpyasvabhāve bahuprapātaśca bahutara upaghātaśca / tatra cāsattvamīdṛśam, tatra ca bhave prapāte vā atattvamīdṛśaṃ vyāmohavijṛmbhitametādṛśaṃ sarvajanasādhāraṇaṃ yathāvidhaṃ pratipāditaṃ paridṛśyamānaṃ vā / tatrānyonyavirodhaśca, tatra evaṃvidhe atattve sati (bcp 278) anyonyavirodhaḥ parasparavipratipattiḥ / kena kāraṇena na bhavettatvamīdṛśamiti / tasmādvasturūpametādṛśamanekākārasamāropāt // tatra cānupamāstīvrā anantā duḥkhasāgarāḥ / tatra ca evamapi / anupamāḥ tadaparasadṛśaduḥkhābhāvādupamātumaśakyāḥ / tīvrā atyugravedanāḥ / anantā anavadhikālavipākatayā aparyantā vā duḥkhānāmativipulatayā mahāyānamanadhigamya nistarītumaśakyatvāt, sāgarāḥ / tathāpi kathaṃcit mahatā vīryeṇa kuśalapakṣopacayāt bhūyasā kālena sugatiṃ prāpya kṣapayituṃ śakyante ityata āha tatraivamityādi- tatraivamalpabalatā tatrāpyalpatvamāyuṣaḥ // bca_9.159 // tatrāpi jīvitārogyavyāpāraiḥ kṣutklamaśramaiḥ / nidrayopadravairbālasaṃsargairniṣphalaistathā // bca_9.160 // vṛthaivāyurvahatyāśu vivekastatra durlabhaḥ / tatra tathārūpe samāveśe evaṃ paridṛśyamānarūpā alpabalatā / hīnavīryateti yāvat / tatrāpyalpatvamāyuṣaḥ / tatrāpi evaṃbhūte satyapi / alpatvaṃ stokatvam, āyuṣaḥ āyuḥsaṃskārāṇām / tatrāpi jīvitārogyavyāpāraiḥ snānābhyañjanaprabhṛtibhiḥ / ārogyasya ārogyāya vārogopaśamāya vyāpāraiḥ viśeṣeṇa kaṭutiktabhaiṣajyakaṣāyapānādibhiḥ / kuśalopārjanamantareṇa vṛthā caiva āyurvahatyāśu iti vakṣyamāṇena saṃbandhaḥ / tathā kṣutklamaśramaiḥ, kṣut bubhukṣā, klamo glāniḥ, śramo mārgakhedādi, taiḥ / nidrayā upadravaiḥ, nidrayā svapnena, upadravairhāsyotprāsaviheṭhanādikṛtaiḥ sarīsṛpavyālamṛgadaṃśamaśakādikṛtaiḥ badhabandhanatāḍanādilakṣaṇaiḥ / tathā bālasaṃsargairniṣphalaiḥ, tathā bālānāṃ pṛthagjanānāṃ saṃsargaiḥ saṃparkaiḥ / kiṃbhūtaiḥ? niṣphalaiḥ ātmotkarṣādisaṃbhinnapralāpādibahulaiḥ / tatheti na kevalaṃ pūrvoktakrameṇa, itthamapi vṛthaivāyurvahatyāśu, vṛthaiva niṣphalameva kuśalapakṣopacayarahitatvāt āyurvahati yāti āśu śīghram, asadvayāpāraprasaṅgāt tvāritameva parikṣayāt / evamapi vartamānānāṃ vivekastu sudurlabhaḥ, vivekastu heyopādeyajñānaṃ vyāsaṅgaparityāgo vā, sudurlabhaḥ, kathamapi atikṛcchreṇāpi na labhyate / bhavatu nāma evam, tathāpi yadi kathaṃcit samādhānaṃ jāyate, tadā kalyāṇaṃ syāt, tadapi nāstītyāha tatrāpītyādi- tatrāpyabhyastavikṣepanivāraṇagatiḥ kutaḥ // bca_9.161 // tatrāpi māro yatate mahāpāyaprapātane / tatrāpi evamavasthāṃ gate 'pi abhyastavikṣepaḥ pariśīlitamauddhatyaṃ tasya nivāraṇaṃ nivartanaṃ tasya gatiranupraveśaḥ kutaḥ? naivāsti / tatrāpi evamanarthaparaṃparāyāṃ sthitānāṃ kathaṃcit kuśalapakṣaṃ samīkṣya māro yatate mahāpāyaprapātane, kleśamāro devaputramāro vā yatate udyacchate (bcp 279) mahāpāyaprapātane prapātananimittam / avīcyādinarakaprakṣepaṇārthamiti yāvat / evamapi kadācit satyaratnādiṣu abhisaṃpratyayavaśāt kathaṃcit kalyāṇamupajāyate ityāha tatrāsanmārgetyādi- tatrāsanmārgabāhulyādvicikitsā ca durjayā // bca_9.162 // punaśca kṣaṇadaurlabhyaṃ buddhotpādo 'tidurlabhaḥ / kleśaugho durnivāraścetyaho duḥkhaparaṃparā // bca_9.163 // tatra evaṃ daśāṃ prāpnoti- samyagdṛṣṭivipakṣasya asanmārgasya cārvākamīmāṃsakādiparidīpitasya bāhulyāt bhūyastvāt vicikitsā sanmārge vimatiśca durjayā, kathaṃcidapi vicikitsā tyaktuṃ na śakyā / kathaṃcit sugatipratilambhe 'pi punaśca kṣaṇadaurlabhyam, aṣṭākṣaṇavinirmuktasya kṣaṇasya daurlabhyaṃ paramadurlabhatvam mahārṇavayugacchidrakūrmagrīvārpaṇopamam / [4.20] kathaṃciditarakṣaṇasaṃbhave 'pi buddhotpādo 'tidurlabhaḥ, buddhānāṃ [bhagavatāṃ]samastajagadālokakāriṇāṃ sarvaduḥkhanidānabhūtakleśaśalyāpahāriṇāmutpādaḥ prādurbhāvaḥ atidurlabhaḥ / kathaṃcit karhicit udumbarapuṣpaprāyaḥ saṃsārasāgarottaraṇopāyabhūtaḥ / kathaṃcit buddhotpādasaṃbhave 'pi kleśaughaḥ [jātijarāmaraṇā] dīnāmoghaḥ avicchinnaḥ pravāhaḥ / sa durnivāraḥ, duḥkhenāpi nivārayitumaśakyaḥ / ityaho duḥkhaparaṃparā / ityevam / aho iti khede / duḥkhasya kaṣṭasya paraṃparā, ekasmādduḥkhādvinirgame 'pi aparasmin duḥkhe prapatanāt // sāṃpratamevaṃ sattvān suduḥkhitān samīkṣya karuṇāmreḍitahṛdayaḥ paraduḥkhaduḥkhī śāstrakāraḥ sattvānāṃ duḥkhaṃ śocayannāha aho bateti- aho batātiśocyatvameṣāṃ duḥkhaughavartinām / nipātasamudāyaḥ khede / atiśocyatvamatiśayena śocanīyatvam / eṣāṃ hitāhitaparijñānavikalānāṃ sattvānāṃ duḥkhasāgarakallolaparaṃparānimajjanonmajannākulacetasām / ke punaramī sattvāḥ śocanīyā ityāha ye ityādi- ye nekṣante svadauḥsthityamevamapyatiduḥsthitāḥ // bca_9.164 // ye sattvā avidyāndhīkṛtajñānalocanāḥ nekṣante na paśyanti svadauḥsthityaṃ svasya ātmano duḥkhāvasthitatvam / evamapyatiduḥsthitāḥ evamuktakrameṇa atiduḥsthitā atiśayena duḥkhāvasthitāḥ / duḥkhaparyāpannā iti yāvat // etadanurūpadṛṣṭāntena spaṣṭayannāha snātvetyādi- snātvā snātvā yathā kaścidviśedvahniṃ muhurmuhuḥ / svasausthityaṃ ca manyante evamapyatiduḥsthitāḥ // bca_9.165 // snātvā snātvā jalāvagāhanaṃ kṛtvā kṛtvā yathā kaścidupahatabuddhiḥ śītārtaḥ sukhābhilāṣī / viśet praviśet / bahnimagnim / muhurmuhuḥ pratikṣaṇaṃ punaḥ punarvā / tathā ete 'pi (bcp 280) sattvāḥ svasausthityam / ātmasukhasaṃpattiṃ ca manyante avabudhyante / evamapyatiduḥsthitāḥ evamanena pratipāditakrameṇa atiduḥsthitāḥ duḥkhāgnijvālākavalīkṛtāḥ // aho bata atibahulatarājñānāndhakārākramaṇamamīṣāṃ yadātmagatamapi pramādaṃ na paśyantītyāha ajaretyādi- ajarāmaralīlānāmevaṃ viharatāṃ satām / āyāsyantyāpado ghorāḥ kṛtvā maraṇamagrataḥ // bca_9.166 // na vidyate jarā jīrṇatā yeṣāṃ te ajarāḥ / na mriyante ye te amarāḥ / teṣāmajarāṇāmamarāṇāmiva līlā viceṣṭitaṃ yeṣāṃ te tathoktāḥ / teṣāmevamanayā līlayā viharatāṃ niścitaṃ vicaratāṃ satām / āyāsyanti ḍhaukiṣyante āpado nirantaram / sarve te duḥkhahetavaḥ jarāvyādhivipattayaḥ / ghorā atīva bhayaṃkarāḥ / kathamāyāsyanti? kṛtvā maraṇamagrataḥ, maraṇamapratīkāraparihāraṃ mṛtyumagrataḥ purataḥ kṛtvā / etaccoktaṃ rājāvavādakasūtre- tadyathā mahārāja catasṛbhyo digbhyaścatvāraḥ parvatā āgaccheyuḥ, dṛḍhāḥ, sāravantaḥ, akhaṇḍāḥ, acchidrāḥ asuṣirāḥ, susaṃvṛttāḥ ekaghanāḥ nabhaḥ spṛśantaḥ, pṛthivīṃ collikhantaḥ, sarvaṃ tṛṇakāṣṭhaśākhāparṇapalāśādisarvasattvaprāṇabhūtān nirmathnantaḥ / tebhyo na sukaraṃ javena vā palāyitum, balena vā dravyamantrauṣadhairvā nivartayitum / evameva mahārāja catvārīmāni mahābhayāni āgacchanti, yeṣāṃ na sukaraṃ javena vā palāyitum, balena vā dravyamantrauṣadhairvā nivartanaṃ kartum / katamāni catvāri? jarā vyādhirmaraṇaṃ vipattiśca / jarā mahārāja āgacchati yauvanaṃ pramathamānā / vyādhirmahārāja āgacchati ārogyaṃ pramathnan / maraṇaṃ mahārāja āgacchati jīvitaṃ pramathamānam / vipattirmahārāja āgacchati sarvāḥ saṃpattīḥ pramathnantī / tat kasmāddhetoḥ? tadyathā mahārāja siṃho mṛgarājo rūpasaṃpanno javasaṃpannaḥ sujātanakhadaṃṣṭrākarālo mṛgagaṇamanupraviśya mṛgaṃ gṛhītvā yathākāmakaraṇīyaṃ karoti / sa ca mṛgarājo 'tibalaṃ vyālamukhamāsādya vivaśo bhavati / evameva mahārāja viddhasya mṛtyuśalyena apagatamadasya atrāṇasya apratiśaraṇasya aparāyaṇasya marmasu cchidyamāneṣu māṃsaśoṇite pariśuṣyamāṇe parituṣitavihvalavadanasya karacaraṇavikṣepābhiyuktasya akarmaṇyasya asamarthasya lālāsiṃghāṇakapūyamūtrapurīṣopaliptasya īṣajjīvitāvaśeṣasya karmabhavāt punarbhavamālambamānasya yamapuruṣabhayabhītasya kālarātrivaśagatasya caramāśvāsapraśvāseṣūparudhyamāneṣu ekākino 'dvitīyasya asahāyasya imaṃ lokaṃ jahataḥ paralokamākramataḥ mahāpathaṃ vrajataḥ mahākāntāraṃ praviśataḥ mahāgahanaṃ samavagāhamānasya mahākāntāraṃ prapadyamānasya mahārṇavenohyamānasya karmavāyunā nīyamānasya nimittīkṛtāṃ diśaṃ vrajato nānyat trāṇaṃ nānyat śaraṇaṃ nānyat parāyaṇamṛte dharmāt / dharmo hi mahārāja tasmin samaye trāṇaṃ layanaṃ śaraṇaṃ bhavati / tadyathā- śītārtasyāgnipratāpaḥ, agnimadhyagatasyāpi nirvāpaṇam, uṣṇārtasya vā śaityam, adhvānaṃ (bcp 281) pratipannasya suśītalacchāyopavanam, pipāsitasya suśītalaṃ salilam, bubhukṣitasya vā praṇītamannam, vyādhitasya vā vaidyauṣadhaparicārakāḥ, bhayabhītasya balavantaḥ, sahāyāḥ sādhavaḥ pratiśaraṇā bhavanti // iti vistaraḥ // tasmādetadbhayaparihārārthaṃ kuśalapakṣeṣveva prajñāpariśodhiteṣu yatnaḥ karaṇīyaḥ // idānīṃ jātyādiduḥkhaduḥkhināṃ duḥkhāpaharaṇāya svāśayamāśaṅkayannāha evamityādi- evaṃ duḥkhāgnitaptānāṃ śāntiṃ kuryāmahaṃ kadā / puṇyameghasamudbhūtaiḥ sukhopakaraṇaiḥ svakaiḥ // bca_9.167 // evamanantaroktayā nītyā duḥkhāgnitaptānām, duḥkhānyeva agnayaḥ tai saṃtāpitānāṃ sattvānāṃ śāntiṃ jātyādiduḥkhānalatāpapraśamanam / kuryāmahaṃ kadā, kasmin kāle kuryāṃ vidadhyām / katham? sukhopakaraṇaiḥ / sukhasyopakaraṇāni sukhasādhanāni vastrābharaṇānulepanaśayanāsanaprabhṛtīni / kiṃ tadupārjitaireva? netyāha- svakaiḥ svātmīyaiḥ / mayā svayamupārjitairityarthaḥ / kiṃ nirmāṇādipradarśitaiḥ? netyāha- puṇyameghasamudbhūtaiḥ, puṇyānyeva meghāḥ sarvaduḥkhasaṃtāpārtiśamanasukhopakaraṇaśītalavṛṣṭipradānanimittatvāt / tebhyaḥ samudbhūtāni nirjātāni, taiḥ // evamabhyudayasaṃpadi pareṣāṃ ceto vidhāya niḥśreyasasaṃpadi pradarśayannāha kadetyādi- kadopalambhadṛṣṭibhyo deśayiṣyāmi śūnyatām / saṃvṛtyānupalambhena puṇyasaṃbhāramādarāt // bca_9.168 // kadā kasmin kāle upalambhadṛṣṭibhyo bhāvagrāhābhiniviṣṭebhyo deśayiṣyāmi prakāśayiṣyāmi / śūnyatāṃ sarvadharmaniḥsvabhāvatām / katham? saṃvṛtyā vyavahāreṇa / anyathā vikalpāviṣayatayā paramārthaśūnyasya śūnyatāyā deśayitumaśakyatvāt / evaṃ niḥśreyasahetujñānasaṃbhāranimittamupadarśitam / tatkāraṇaṃ puṇyasaṃbhāranidānamupadarśayannāha- puṇyetyādi / puṇyasya jñānādeḥ saṃbhāraṃ kadā upalambhadṛṣṭibhyo deśayiṣyāmīti saṃbandhaḥ / ādarāditi mahatā gauraveṇa / satkṛtya na yadṛcchayā / kena prakāreṇa? anupalambhena, deyadāyakapratigrāhakāditritayānupalambhayogena / trikoṭipariśuddhyeti yāvat / evamupacitaḥ puṇyasaṃbhāro buddhatādhigamāya jāyate / tadevamanena sarveṇa aśeṣasaṃkleśahetusarvasamāropavikalpapratipakṣatayā sarvāvaraṇaprahāṇopāyatvāt samastatathāgatādhigamahetutvācca sarvaduḥkhopaśamopāyaprajñā upajāyate ityupadarśitaṃ bhavatīti // ye gambhīranayāvagāhanapaṭuprajñānirastabhramāḥ saṃkleśavyavadānapakṣavimalajñānocchritāḥ sūrayaḥ / te santo guṇadoṣayorapi ca taiḥ sāraṃ vimiśrādato grāhyaṃ sarvamakalmaṣaṃ viṣamiva tyājyaṃ duruktaṃ yadi // na yuktamuktaṃ kimapīha yanmayā paraṃ prajātaṃ skhalitaṃ tadeva me / nanu grahīṣyanti mamātra sādhavo matiṃ mayānena kṛtena sāṃpratam // api ca- yaḥ saṃvṛtyā vrajati manaso gocaratvaṃ kathaṃcit tādṛśyarthe skhalati na matiḥ kasya vai mādṛśasya / tatsūktārthapravicayavatāṃ madhyamānītibhājāṃ dṛṣṭvā kiṃcidguṇalavamiha syādupādeyabuddhiḥ // prajñāyā vivṛtiṃ vidhāya viśadavyākhyāpadaiḥ saṃvṛtāṃ samyagjñānavipakṣadṛṣṭinibiḍavyāmohaśāntyā mayā / yatpuṇyaṃ samupārjitaṃ hitaphalaṃ tenāśu sarvo jano mañjuśrīriva sadguṇaikavasatiḥ prajñākaro jāyatām // iti prajñākaramativiracitāyāṃ bodhicaryāvatārapañjikāyāṃ prajñāpāramitāparicchedo navamaḥ // kṛtiriyaṃ paṇḍitabhikṣuprajñākara[mati]pādānām // * * * * [lekhakaviracitā praśastiḥ] ṭīkeyaṃ paramā suyantritapadā śuddhā manohlādinī saṃsārārṇavapāragāmini jane nauyānapātropamā / āśu prāptikarī jinasya padavīṃ sādya likhitvā mayā prāptaṃ yatkuśalaṃ susaṃpadi padaṃ tenāstu buddho janaḥ // aṣṭānavatisaṃyukte śate sarati vatsare / kṛṣṇe śrāvaṇapañcabhyāṃ vāsare kujasāhvayeḥ // śrīmacchaṃkaradevasya rājye vijayaśālinaḥ / bodhicaryāvatārākhyaṭīke likhya(?)midaṃ śubham // śrīlalitapure ramye śrīmānīśvalasaṃjñake / yacchrīrāghavanāmnasya(?) vihāre sugatālaye // dhanyaḥ sthavirabhikṣosya(?) buddhacandrasya pustakam / tatpuṇyādbodhisattvatvaṃ labhate paramaṃ padam // sṛjatu śalilaṃ ghanā yatheṣṭaṃ bhavatu mahī bahuśasyasaṃprayuktam (?) / avatu narapatiḥ prajā vināmrāḥ (?) bhavatu rayanapateḥ sukhātivṛddhiḥ // iti // / kāyasthaḥ bhuvanākara[va]rmaṇa[ṇā]likhitamiti // 10. pariṇāmanāparicchedo daśamaḥ / bodhicaryāvatāraṃ me yadvicintayataḥ śubham / tena sarve janāḥ santu bodhicaryāvibhūṣaṇāḥ // bca_10.1 // sarvāsu dikśu yāvantaḥ kāyacittavyathāturāḥ / te prāpnuvantu matpuṇyaiḥ sukhapramodyasāgarān // bca_10.2 // āsaṃsāraṃ sukhajyānirmā bhūtteṣāṃ kadācana / bodhisattvasukhaṃ prāptaṃ bhavatvavirataṃ jagat // bca_10.3 // yāvanto narakāḥ kecidvidyante lokadhātuṣu / sukhāvatīsukhāmodyairmodantāṃ teṣu dehinaḥ // bca_10.4 // śītārtāḥ prāpnuvantūṣṇamuṣṇārtāḥ santu śītalāḥ / bodhisattvamahāmeghasaṃbhavairjalasāgaraiḥ // bca_10.5 // asipatravanaṃ teṣāṃ syānnandanavanadyuti / kūṭaśālmalivṛkṣāśca jāyantāṃ kalpapādapāḥ // bca_10.6 // kādambakāraṇḍavacakravākahaṃsādikolāhalaramyaśobhaiḥ / sarobhiruddāmasarojagandhairbhavantu hṛdyā narakapradeśāḥ // bca_10.7 // so 'ṅgārarāśirmaṇirāśirastu taptā ca bhūḥ sphāṭikakuṭṭimaṃ syāt / bhavantu saṃghātamahīdharāśca pūjāvimānāḥ sugataprapūrṇāḥ // bca_10.8 // aṅgārataptopalaśastravṛṣṭiradyaprabhṛtyastu ca puṣpavṛṣṭiḥ / tacchastrayuddhaṃ ca paraspareṇa krīḍārthamadyāstu ca puāpayuddham // bca_10.9 // patitasakalamāṃsāḥ kundavarṇāsthidehā dahanasamajalāyāṃ vaitaraṇyāṃ nimagnāḥ / mama kuśalabalena prāptadivyātmabhāvāḥ saha suravanitābhiḥ santu mandākinīsthāḥ // bca_10.10 // trastāḥ paśyantvakasmādiha yamapuruṣāḥ kākagṛdhrāśca ghorā dhvāntaṃ dhvastaṃ samantātsukharatijananī kasya saumyā prabheyam / ityūrdhva prekṣamāṇā gaganatalagataṃ vajrapāṇiṃ jvalantaṃ dṛṣṭvā prāmodyavegādvayapagataduritā yāntu tenaiva sārdham // bca_10.11 // patati kamalavṛṣṭirgandhapānīyamiśrā- cchamiti (?)narakavahniṃ dṛśyate nāśayantī / kimidamiti sukhenāhvāditānāmakasmād bhavatu kamalapāṇerdarśanaṃ nārakāṇām // bca_10.12 // āyātāyāta śīghraṃ bhayamapanayata bhrātaro jīvitāḥ smaḥ saṃprāpto 'smākameṣa jvaladabhayakaraḥ ko 'pi cīrīkumāraḥ / sarva yasyānubhāvādvayasanamapagataṃ prītivegāḥ pravṛttāḥ jātaṃ saṃbodhicittaṃ sakalajanaparitrāṇamātā dayā ca // bca_10.13 // paśyantvenaṃ bhavantaḥ suraśatamukuṭairarcyamānāṅghripadmaṃ kāruṇyādārdradṛṣṭiṃ śirasi nipatitānekapuṣpaughavṛṣṭim / kūṭāgārairmanojñaiḥ stutimukharasurastrīsahastropagītair dṛṣṭvāgre mañjughoṣaṃ bhavatu kalakalaḥ sāṃprataṃ nārakāṇām // bca_10.14 // iti matkuśalaiḥ samantabhadrapramukhānāvṛtabodhisattvameghān / sukhaśītasugandhavātavṛṣṭīnabhinandantu vilokya nārakāste // bca_10.15 // śāmyantu vedanāstīvrā nārakāṇāṃ bhayāni ca / durgatibhyo vimucyantāṃ sarvadurgativāsinaḥ // bca_10.16 // anyonyabhakṣaṇabhayaṃ tiraścāmapagacchatu / bhavantu sukhinaḥ pretā yathottarakurau narāḥ // bca_10.17 // saṃtarpyantāṃ pretāḥ strāpyantāṃ śītalā bhavantu sadā / āryāvalokiteśvarakaragalitakṣīradhārābhiḥ // bca_10.18 // andhāḥ paśyantu rūpāṇi śṛṇvantu badhirāḥ sadā / garbhiṇyaśca prasūyantāṃ māyādevīva nirvyathāḥ // bca_10.19 // vastrabhojanapānīyaṃ strakcandanavibhūṣaṇam / manobhilaṣitaṃ sarvaṃ labhantāṃ hitasaṃhitam // bca_10.20 // mītāśca nirbhayāḥ santu śokārtāḥ prītilābhinaḥ / udvigrāśca nirudvegā dhṛtimanto bhavantu ca // bca_10.21 // ārogyaṃ rogiṇāmastu mucyantāṃ sarvabandhanāt / durbalā balinaḥ santu strigdhacittāḥ parasparam // bca_10.22 // sarvā diśaḥ śivāḥ santu sarveṣāṃ pathivartinām / yena kāryeṇa gacchanti tadupāyena sidhyatu // bca_10.23 // nauyānayātrārūḍhāśca santu siddhamanorathāḥ / kṣemeṇa kūlamāsādya ramantāṃ saha bandhubhiḥ // bca_10.24 // kāntāronmārgapatitā labhantāṃ sārthasaṃgatim / aśrameṇa ca gacchantu cauravyāghrādinirbhayāḥ // bca_10.25 // suptamattapramattānāṃ vyādhyāraṇyādisaṃkaṭe / anāthabālavṛddhānāṃ rakṣāṃ kurvantu devatāḥ // bca_10.26 // sarvākṣaṇavinirmuktāḥ śraddhāprajñākṛpānvitāḥ / ākārācārasaṃpannāḥ santu jātismarāḥ sadā // bca_10.27 // bhavantvakṣayakośāśca yāvadgaganagañjavat / nirdvandvā nirupāyāsāḥ santu svādhīnavṛttayaḥ // bca_10.28 // alpaujasaśca ye sattvāste bhavantu mahaujasaḥ / bhavantu rūpasaṃpannā ye virūpāstapasvinaḥ // bca_10.29 // yāḥ kāścana striyo loke puruṣatvaṃ vrajantu tāḥ / prāpnuvantūccatāṃ nīcā hatamānā bhavantu ca // bca_10.30 // anena mama puṇyena sarvasattvā aśeṣataḥ / viramya sarvapāpebhyaḥ kurvantu kuśalaṃ sadā // bca_10.31 // bodhicittāvirahitā bodhicaryāparāyaṇāḥ / buddhaiḥ parigṛhītāśca mārakarmavivarjitāḥ // bca_10.32 // aprameyāyuṣaścaiva sarvasattvā bhavantu te / nityaṃ jīvantu sukhitā mṛtyuśabdo 'pi naśyatu // bca_10.33 // ramyāḥ kalpadrumodyānairdiśaḥ sarvā bhavantu ca / buddhabuddhātmajākīrṇā dharmadhvanimanoharaiḥ // bca_10.34 // śarkarādivyapetā ca samā pāṇitalopamā / mṛdvī ca vaiḍūryamayī bhūmiḥ sarvatra tiṣṭhatu // bca_10.35 // bodhisattvamahāparṣanmaṇḍalāni samantataḥ / niṣīdantu svaśobhābhirmaṇḍayantu mahītalam // bca_10.36 // pakṣibhyaḥ sarvavṛkṣebhyo raśmibhyo gaganādapi / dharmadhvaniraviśrāmaṃ śrūyatāṃ sarvadehibhiḥ // bca_10.37 // buddhabuddhasutairnityaṃ labhantāṃ te samāgamam / pūjāmeghairanantaiśca pūjayantu jagadgurum // bca_10.38 // devo varṣatu kālena sasyasaṃpattirastu ca / sphīto bhavatu lokaśca rājā bhavatu dhārmikaḥ // bca_10.39 // śaktā bhavantu cauṣadhyo mantrāḥ sidhyantu jāpinām / bhavantu karuṇāviṣṭā ḍākinīrākṣasādayaḥ // bca_10.40 // mā kaścidduḥkhitaḥ sattvo mā pāpī mā ca rogitaḥ / mā hīnaḥ paribhūto vā mā bhūtkaścicca durmanāḥ // bca_10.41 // pāṭhasvādhyāyakalilā vihārāḥ santu susthitāḥ / nityaṃ syātsaṃghasāmagrī saṃghakāryaṃ ca sidhyatu // bca_10.42 // vivekalābhinaḥ santu śikṣākāmāśca bhikṣavaḥ / karmaṇyacittā dhyāyantu sarvavikṣepavarjitāḥ // bca_10.43 // lābhinyaḥ santu bhikṣuṇyaḥ kalahāyāsavarjitāḥ / bhavantyakhaṇḍaśīlāśca sarve pravrajitāstathā // bca_10.44 // duḥśīlāḥ santu saṃvignāḥ pāpakṣayaratāḥ sadā / sugaterlābhinaḥ santu tatra cākhaṇḍitavratāḥ // bca_10.45 // paṇḍitāḥ saṃskṛtāḥ santu lābhinaḥ paiṇḍapātikāḥ / bhavantu śuddhasaṃtānāḥ sarvadikkhyātakīrtayaḥ // bca_10.46 // abhuktvāpāyikaṃ duḥkhaṃ vinā duṣkaracaryayā / divyenaikena kāyena jagaddhuddhatvamāpnuyāt // bca_10.47 // pūjyantāṃ sarvasaṃbuddhāḥ sarvasattvairanekadhā / acintyabauddhasaukhyena sukhinaḥ santu bhūyasā // bca_10.48 // sidhyantu bodhisattvānāṃ jagadarthaṃ manorathāḥ / yaccintayanti te nāthāstatsattvānāṃ samṛdhyatu // bca_10.49 // pratyekabuddhāḥ sukhino bhavantu śrāvakāstathā / devāsuranarairnityaṃ pūjyamānāḥ sagauravaiḥ // bca_10.50 // jātismaratvaṃ pravrajyāmahaṃ ca prāpnuyāṃ sadā / yāvatpramuditābhūmiṃ mañjughoṣaparigrahāt // bca_10.51 // yena tenāsanenāhaṃ yāpayeyaṃ balānvitaḥ / vivekavāsasāmagrīṃ prāpnuyāṃ sarvajātiṣu // bca_10.52 // yadā ca draṣṭukāmaḥ syāṃ praṣṭukāmaśca kiṃcana / tameva nāthaṃ paśyeyaṃ mañjunāthamavighnataḥ // bca_10.53 // daśadigvyomaparyantasarvasattvārthasādhane / yathā carati mañjuśrīḥ saiva caryā bhavenmama // bca_10.54 // ākāśasya sthitiryāvadyāvacca jagataḥ sthitiḥ / tāvanmama sthitirbhūyājjagadduḥkhāni nighnataḥ // bca_10.55 // yatkiṃcijjagato duḥkhaṃ tatsarvaṃ mayi pacyatām / bodhisattvaśubhaiḥ sarvairjagatsukhitamastu ca // bca_10.56 // jagadduḥkhaikabhaiṣajyaṃ sarvasaṃpatsukhākaram / lābhasatkārasahitaṃ ciraṃ tiṣṭhatu śāsanam // bca_10.57 // mañjughoṣaṃ namasyāmi yatprasādānmatiḥ śubhe / kalyāṇamitraṃ vande 'haṃ yatprasādācca vardhate // bca_10.58 // // bodhicaryāvatāre pariṇāmanāparicchedo daśamaḥ // // samāpto 'yaṃ bodhicaryāvatāraḥ / kṛtirācāryaśāntidevasya //