Prātimokṣasūtra of the Lokottaravādimahāsaṅghika # Header This file is a plain text transformation of http://gretil.sub.uni-goettingen.de/gretil/corpustei/sa_prAtimokSasUtra-of-the-lokottaravAdimahAsaGghika.xml with a rudimentary header. For a more extensive header please refer to the source file. ## Data entry: Klaus Wille ## Contribution: Klaus Wille ## Date of this version: 2020-07-31 ## Source: - N. Tatia: Pratimoksasutram of the Lokottaravadimahasanghika School. Patna 1976 (Tibetan Sanskrit Works Series, 16) . ## Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen ## Licence: This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim. Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License. ## Structure of references: A reference is assembled consisting of - a pragmatic abbreviation of the title: Prātimokṣasūtra of the Lokottaravādimahāsaṅghika = , - the number of the in arabic numerals, - the number of the verse in arabic numerals. ## Notes: This file has been created by mass conversion of GRETIL's Sanskrit corpus from prmosulu.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the note element below: Pratimoksasutram of the Lokottaravadimahasanghika = PrMoSū(Mā-L) Based on the ed. by N. Tatia: Pratimoksasutram of the Lokottaravadimahasanghika School. Patna 1976 (Tibetan Sanskrit Works Series, 16) Input by Klaus Wille, Göttingen ## Revisions: - 2020-07-31: TEI encoding by mass conversion of GRETIL's Sanskrit corpus # Text prātimokṣasūtram* namo bhagavate vītarāgāya / narendradevendrasuvanditena trilokavighuṣṭaviśālakīrtinā / buddhena lokārthacareṇa tāyinā sudeśitaṃ prātimokṣaṃ vidunā // 1 // taṃ prātimokṣaṃ bhavaduḥkhamokṣaṃ śrutvāna dhīrāḥ sugatasya bhāṣitaṃ / ṣaḍindriyasaṃvarasaṃvṛtatvāt karonti jātīmaraṇasya antaṃ // 2 // cirasya labdhvā ratanāni trīṇi buddhotpādaṃ mānuṣikāñ ca śraddhāṃ / dauḥśīlyavadyaṃ parivarjayitvā viśuddhaśīlā bhavathāpramattāḥ // 3 // śīlena yukto śramaṇo 'tiveti śīlena yukto brāhmaṇo 'tiveti / śīlena yukto naradevapūjyo śīlena yuktasya hi prātimokṣaṃ // 4 // anekabuddhānumataṃ viśuddhaṃ śīlaṃ pratiṣṭhā dharaṇīva sānuṃ / udāhariṣyāmy ahaṃ saṃghamadhye hitāya lokasya sadevakasya // 5 // [iti] upodghātaḥ // kiṃ jīvitena teṣāṃ yeṣām ihākuśalamūlajālāni / pracchādayanti hṛdayaṃ gaganam iva samunnatā meghāḥ // atijīvitaṃ ca teṣāṃ yeṣām ihākuśalamūlajālāni / vilayaṃ vrajanti kṣipraṃ divasakarahatāndhakāram iva // 6-7 // kiṃ poṣadhena teṣāṃ ye te sāvadyaśīlacaritrāḥ / jarāmaraṇapañjaragatā amaravitarkehi khādyanti // kāryaṃ ca poṣadhena teṣāṃ ye te anavadyaśīlacāritrāḥ / jarāmaraṇāntakarā mārabalapramardanā dhīrāḥ // 8-9 // kiṃ poṣadhena teṣām alajjināṃ bhinnavṛttaśīlānāṃ / mithyājīvaratānām asaraṇam iva carantānāṃ // kāryaṃ ca poṣadhena teṣāṃ lajjinām abhinnavṛttaśīlānāṃ / samyagjīvaratānām adhyāśayaśuddhaśīlānāṃ // 10-11 // kiṃ poṣadhena teṣāṃ ye te duḥśīlapāpakarmāntāḥ / kuṇapam iva samudrato samutkṣiptāḥ śāstu prāvacanāt // kāryaṃ ca poṣadhena teṣāṃ ye te traidhātuke anupaliptāḥ / ākāśe viya pāṇi śuddhānāṃ vimuktacittānāṃ // 12-13 // kiṃ poṣadhena teṣāṃ ṣaḍindriyaṃ yehi yehi surakṣitaṃ nityaṃ / patitānāṃ māraviṣaye svagocaraṃ varjayantānāṃ // kāryaṃ ca poṣadhena teṣāṃ ṣaḍindriyaṃ yehi surakṣitaṃ nityaṃ / yuktānāṃ śāstur vacane jinavacane śāsanaratānāṃ // 14-15 // kiṃ poṣadhena teṣām ātmaśīlehi ye hy upavadanti / sabrahmacāriṇaś ca śastā devamanuṣyāś ca duḥśīlāḥ // kāryaṃ ca poṣadhena teṣāṃ śīlehi nāsti gārhyaṃ / sarvatra nopavadyā vijñānāṃ vai sadevake loke // 16-17 // kiṃ poṣadhena teṣāṃ virāgitaṃ śāstuḥ śāsanaṃ yehi / āsevitā ca yehi vipattīyo pañca cāpattīḥ // kāryaṃ ca poṣadhena teṣāṃ yuktānāṃ śāsane daśabalasya / sarvajñasya sarvadarśino maitrīpadā yehi paricīrṇāḥ // 18-19 // yeṣāṃ ca vasati hṛdaye śāstā dharmo gaṇottamo / śikṣā uddeśo saṃvāso saṃbhogo śāstuno vacanaṃ // teṣām upoṣadho 'dya aparityaktāni yehi etāni / paricarya dharmarājaṃ te yānti asaṃskṛtaṃ sthānaṃ // 20-21 // śuddhasya vai sadā phalguḥ sadā śuddhasya poṣadho / śuddhasya śucikarmasya sadā sampadyate vrataṃ // 22 // yāvat sūtrapratikṣepo gaṇamadhye na bheṣyati / tāvat sthāsyati saddharmo sāmagrī ca gaṇottame // 23 // yāvac ca deśayitāraḥ pratipattāraś ca dharmaratnasya / tāvat sthāsyati saddharmmo hitāya sarvalokasya // 24 // tasmāt samagrāḥ sahitāḥ sagauravāḥ bhaviyā anyamanyaṃ paricaratha / dharmarājam adhigacchatha nirvāṇam atandritā acyutam padam aśokam iti // 25 // (iti) vastu / prmosū(mā-l)einl. abhikrāntāḥ suvihitāḥ śuddhā nipuṇā anusaṅgāyanto upaniṣaṇṇā, cāritāḥ śalākā, gaṇitā bhikḥū sīmāprāptā ettakā janāḥ / anāgatānām āyuḥmanto bhikḥūṇāṃ cchandapāriśuddhim ārocettha, ārocitaṃ ca prativedetha / ko bhikḥu bhikḥuṇīnāṃ cchandahārako? nāsti cātra kaścid anupasaṃpanno nāsti utkḥiptako / nāsti mātṛghātī, nāsti pitṛghātī / nāsti arhantaghātako, nāsti saṃghabhedako, nāsti tathāgatasya duḥṭacittarudhirotpādako / nāsti bhikḥuṇīdūḥako / nāsti stainyasaṃvāsiko, nāsti nānāsaṃvāsiko, nāsti asaṃvāsiko / nāsti tīrthikāpakrāntako / nāsti svayaṃsannaddhako / tad evaṃ samanvāharantu bhagavato śrāvakāṇāṃ nityaviśuddhānāṃ pariśuddhaśīlānāṃ / śṛṇotu me bhante saṃgho ō adya saṃghasya cāturdaśiko vā sandhipoṣadho vā viśuddhinakṣatraṃ / ettakaṃ ṛtusya nirgataṃ / etta[ka]m avaśiṣṭaṃ / kiṃ saṃghasya pūrvakṛtyaṃ? alpakṛtyo bhagavataḥ śrāvakasaṃgho so bhavati / śṛṇotu me bhante saṃgho ō adya saṃghasya pāñcadaśiko poṣadho viśuddhinakṣatraṃ / yadi saṃghasya prāptakālaṃ saṃgho imasmin pṛthivīpradeśe yāvatakaṃ bhikṣusaṃghenābhigṛhītaṃ samantanavyāmamātraṃ atrāntare pāñcadaśikaṃ poṣadhaṃ kuryāt prātimokṣaṃ ca sūtram uddiśeyyā / ovayikā eṣā jñaptiḥ / kariṣyati bhante saṃgho imasmin pṛthivīpradeśe yāvatakaṃ bhikṣusaṃghenābhigṛhītaṃ samantanavyāmamātram atrāntare pāñcadaśikaṃ poṣadhaṃ prātimokṣaṃ ca sūtram uddiśiṣyati / kṣamate taṃ saṃghasya, yasmāt tūṣṇīm evam etaṃ dhārayāmi / abhimukhaṃ krāmati jarāmaraṇaṃ kṣīyati jīvitendriyaṃ, hāyati saddharmo astameti dharmolko, nirvāyanti deśayitāraḥ, parīttā bhavanti pratipattāraḥ / gacchanti kṣaṇalavamuhūrttarātrindivasamāsārdhamāsaṛtusaṃvatsarāḥ / girinadījalacapalacañcalopamā āyuḥ saṃskārā muhūrttam api nāvatiṣṭhante / apramādenāyuṣmantehi sampādayitavyaṃ / tat kasya hetoḥ? apramādādhigatānāṃ hi tathāgatānām arhatāṃ samyaksaṃbuddhānāṃ bodhiḥ / apramādādhigato cānuttaro upadhisaṃkṣayo ti vadāmi / tenāpramādenāyuṣmantehi saṃpādayitavyaṃ / daśārthavaśān sampaśyamānās tathāgatārhantaḥ samyaksaṃbuddhāḥ śrāvakāṇām adhiśīlaṃ śikṣāpadaṃ prajñāpayanti, pratimokṣaṃ ca sūtram uddiśanti / katamān daśa? saṃyyathīdaṃ (1) saṃghasaṃgrahāya (2) saṃghasuṣṭhutāya (3) durmaṅkūnāṃ pudgalānāṃ nigrahāya (4) peśalānāṃ ca bhikṣūṇāṃ phāsuvihārāya (5) aprasannānāṃ prasādāya (6) prasannānāṃ ca bhūyobhāvāya dṛṣṭadhārmikāṇām āśravāṇāṃ nirghātāya (8) samparāyikāṇām āśravāṇām āyatyām ananuśravaṇatāya (9) yathemaṃ syāt prāvacanaṃ cirasthitikaṃ (10) bāhujanyaṃ vivṛtaṃ suprakāśitaṃ yāvad devamanuṣyeṣv iti / imān daśārthavaśān saṃpaśyamānās tathāgatā arhantaḥ samyaksambuddhāḥ śrāvakāṇām adhiśīlaṃ śikṣāpadaṃ prajñāpayanti prātimokṣaṃ ca sūtram uddiśanti / prātimokṣam āyuṣmanto sūtram uddiśiṣyāmi / taṃ śṛṇuta sādhu ca suṣṭhu ca manasi kuruta / bhāṣiṣyāmi / yasya vo siyāpattiḥ so 'viṣkarotu, asantīye āpattīye tūṣṇīṃ bhavitavyaṃ / tūṣṇīmbhāvena kho punar āyuṣmanto pariśuddhā iti vedayiṣyāmi / yathā kho punar āyuṣmanto pratyekaṃ pratyekaṃ pṛcchitasya bhikṣusya vyākaraṇaṃ bhavati evam eva rūpāye bhikṣuparṣāye yāvantṛtīyakaṃ samanuśrāvayiṣyati / yo puna bhikṣu evaṃrūpāye bhikṣuparṣāye yāvantṛtīyakaṃ samanuśrāviyamāṇo smaramāṇo santīm āpattiṃ nāviṣkaroti saṃprajānamṛṣāvādo se bhavati / saṃprajānamṛṣāvādo kho punar āyuṣmanto āntarāyiko dharmo ukto bhagavatā / tasmāt smaramāṇena bhikṣuṇā āpannena viśuddhiprekṣeṇa santī āpattī āviṣkartavyā / āviṣkṛtvā ca se phāsu bhavati, no anāviṣkṛtvā / // [iti] nidānaṃ // [i. catvāraḥ pārājikā dharmāḥ] ime kho punar āyuṣmanto catvāraḥ pārājikā dharmā anvardhamāsaṃ sūtre prātimokṣe uddeśam āgacchanti / prmosū(mā-l)pār.1. yo puna bhikṣu bhikṣūṇāṃ śikṣāsāmīcīsamāpanno śikṣām apratyākhyāya daurbalyam anāviṣkṛtvā maithunaṃ grāmyadharmaṃ pratiṣeveya antamaśato tiryagyonigatāyam api sādham ayaṃ bhikṣuḥ pārājiko bhavaty asaṃvāsyo, na labhate bhikṣūhi sārdhasaṃvāsaṃ / idaṃ bhagavatā veśālīyaṃ śikṣāpadaṃ prajñaptaṃ pañcavarṣābhisaṃbuddhena hemantapakṣe pañcame, divase dvādaśame, purebhaktam uttarāmukhaniṣaṇṇena dvyardhapauruṣāyāṃ cchāyāyāṃ, āyuṣmantaṃ yaśikaṃ kalandakaputram ārabhya / imasya ca śikṣāpadasya prajñaptir dharmo, yathāpraṇihitasya ca yā anuvartanatā ayam ucyate anudharmo / prmosū(mā-l)pār.2. yo puna bhikṣu grāmād vā araṇyād vā adinnam anyātakaṃ stainasaṃskāram ādiyeya yathārūpeṇādinnādānena [rā]jāno gṛhītvā haneṃsu vā bandheṃsu vā pravrājeṃsu vā hambho puruṣa coro 'si bālo 'si mūḍho 'si stainyo 'sīti vā vadeṃsu, tathārūpaṃ bhikṣur adinnam ādiyamāno ayam pi bhikṣuḥ pārājiko bhavaty asaṃvāsyo, na labhate bhikṣūhi sārdhasaṃvāsaṃ / idaṃ bhagavatā rājagṛhe śikṣāpadaṃ prajñaptaṃ ṣaḍvarṣābhisambuddhena hemantapakṣe dvitī[ye, di]vase navame, paścādbhaktaṃ purastān mukhaniṣaṇṇena aḍḍhātīyapauruṣāyāṃ cchāyāyām āyuṣmantaṃ dhanikaṃ kumbhakārajātīyam ārabhya rājānaṃ ca śreṇīyaṃ bimbasāraṃ pāṃsukūlikaṃ ca bhikṣaṃ / imasya ca śikṣāpadasya prajñaptir dharmo yathāpraṇihitasya ca yā anuvartanatā ayam ucyate anudharmo / prmosū(mā-l)pār.3. yo puna bhikṣuḥ svahastaṃ manuṣyavigrahaṃ jīvitād vyaparopeya śastrahārakaṃ vāsya paryeṣeya, maraṇāya cainaṃ samādāpeya, maraṇavarṇaṃ vāsya saṃvarṇeya ō hambho puruṣa kiṃ te iminā pāpakena durjīvitena dhigjīvitena, mṛtaṃ te jīvitāc chreyo ō iti cittam alaṃ cittasaṃkalpam anekaparyāyeṇa maraṇāya vainaṃ samādāpeya maraṇavarṇaṃ vāsya saṃvarṇeya, so ca puruṣo tenopakrameṇa kālaṃ kuryān nānyena, ayaṃ pi bhikṣuḥ pārājiko bhavaty asaṃvāsyo, na labhate bhikṣūhi sārdhasaṃvāsaṃ / idaṃ bhagavatā veśālīyaṃ śikṣāpadaṃ prajñaptaṃ ṣaḍvarṣābhisambuddhena hemantapakṣe tṛtīye, divase daśame, paścādbhaktaṃ purastān mukhaniṣaṇṇena aḍḍhātīyapauruṣāyāṃ cchāyāyāṃ sambahulān gilānopasthāpakān bhikṣūn ārabhya mṛgadaṇḍikaṃ ca parivrājakaṃ / imasya ca śikṣāpadasya prajñaptir dharmo, yathāpraṇihitasya ca yā anuvartanatā ayam ucyate anudharmo / prmosū(mā-l)pār.4. yo puna bhikṣur anabhijānann aparijānann ātmopanāyikam uttarimanuṣyadharmam alamāryajñānadarśanaṃ viśeṣādhigamaṃ prātajāneya ita jānāmi ita paśyāmīti / so tad apareṇa samayena samanugrāhiyamāṇo vā asa[ma]nugrāhiyamāṇo vā āpanno viśuddhiprekṣo evam avaci ō ajānann evāham āyuṣmanto avaci jānāmi, apaśyan paśyāmīti / iti tucchaṃ mṛṣā vilāpam anyatrābhimānāt* ayaṃ pi bhikṣuḥ pārājiko bhavaty asaṃvāsyo na labhate bhikṣūhi sārdhasaṃvāsaṃ / idaṃ bhagavatā śrāvastīyaṃ śikṣāpadaṃ prajñaptaṃ ṣaḍvarṣābhisambuddhena hemantapakṣe caturthe, divase trayodaśame, purebhaktaṃ uttarāmukhaniṣaṇṇena aḍḍhucchapauruṣāyāṃ cchāyāyāṃ saṃbahulān grāmavāsikān bhikṣūn ārabhya ābhiyānikaṃ ca bhikṣuṃ / imasya ca śikṣāpadasya prajñaptir dharmo, yathā praṇihitasya ca yā anuvartanatā ayam ucyate anudharmo / uddānaṃ (1) maithunam (2) adinnādānaṃ (3) vadho manuṣyavigrahasyā- (4) bhūtena cottarimanuṣyadharmaṃ pratijānātīti / uddiṣṭāḥ kho punar āyuṣmanto catvāraḥ pārājikā dharmāḥ / yeṣāṃ bhikṣur ito 'nyatarām āpattim āpadyitvā pārājiko bhavaty asaṃvāsyo na labhate bhikṣūhi sārdhasaṃvāsaṃ / yathā pūrve tathā paścād yathā paścāt tathā pūrve pārājiko bhavaty asaṃvāsyo na labhate bhikṣūhi saṃvāsaṃ ḥ tatrāyuṣmanto pṛcchāmi kaccittha pariśuddhāḥ? dvitīyaṃ pi āyuṣmanto pṛcchāmi kaccittha pariśuddhāḥ? tṛtīyaṃ pi āyuṣmanto pṛcchāmi kaccittha pariśuddhāḥ? pariśuddhātrāyuṣmanto yasmāt tūṣṇīm evam etaṃ dhārayāmi ḥ [ii. trayodaśa saṃghātiśeṣā dharmāḥ] ime kho punar āyuṣmanto trayodaśa saṃghātiśeṣā dharmā anvardhamāsaṃ sūtre prātimokṣe uddeśam āgacchanti / prmosū(mā-l)sa.1. saṃcetanikāye śukrasya visṛṣṭīye anyatra svapnāntare saṃghātiśeṣo / prmosū(mā-l)sa.2. yo puna bhikṣu otīrṇo vipariṇatena cittena mātṛgrāmeṇa sārdhaṃ kāyasaṃsargaṃ samāpadyeya saṃyathīdaṃ hastagrahaṇaṃ vā veṇīgrahaṇaṃ vā anyatarānyatarasya vā punar aṅgajātasya āmoṣaṇaparāmoṣaṇaṃ sādiyeya saṃghātiśeṣo / prmosū(mā-l)sa.3. yo puna bhikṣu otīrṇo vipariṇatena cittena mātṛgrāmaṃ duṣṭhullāya vācāya obhāṣeya pāpikāya maithunopasaṃhitāya saṃyathīdaṃ yuvāṃ yuvatīti saṃghātiśeṣo / prmosū(mā-l)sa.4. yo puna bhikṣu otīrṇo vipariṇatena cittena mātṛgrāmasya antike ātmikāye paricaryāye varṇaṃ bhāṣeya ō etad agraṃ bhagini paricaryāṇāṃ yā mādṛśaṃ śramaṇaṃ śīlavantaṃ kalyāṇadharmaṃ brahmacāriṃ etena dharmeṇa upasthiheya paricareya yaduta maithunopasaṃhiteneti saṃghātiśeṣo / prmosū(mā-l)sa.5. yo puna bhikṣuḥ saṃcaritraṃ samāpadyeya istriyāye mataṃ puruṣasyopasaṃhareya puruṣasya vā mataṃ istriyāye upasaṃhareya jāyattanena vā jārtanena vā antamaśato tatkṣaṇikāyām api saṃghātiśeṣo / prmosū(mā-l)sa.6. svayaṃ yācikāya bhikṣuṇā kuṭī kārayamāṇena asvāmikātmoddeśikā kuṭī kārāpayitavyā / tatredaṃ pramāṇaṃ ō dīrghaśo dvādaśa vitastīyo sugatavitastinā / tiryak saptāntaraṃ / bhikṣū cānenābhinetavyā vastudeśanāya / tehi bhikṣuhi vastu deśayitavyaṃ / anāraṃbhaṃ saparikramaṇaṃ / sāraṃbhe ced bhikṣu vastusminn aparikramaṇe svayaṃyācikāya kuṭīṃ kārāpeya asvāmikām ātmoddeśikāṃ bhikṣūn vā nābhineya vastudesanāya, pramāṇaṃ vā atikrameya, adeśite vastusminn aparikramaṇe saṃghātiśeṣo / prmosū(mā-l)sa.7. mahālakaṃ bhikṣuṇā vihāraṃ [kārā]payamāṇena sasvāmikam ātmoddeśikaṃ bhikṣū cānenābhinetavyā vastudeśanāya / tehi bhikṣūhi vastu deśayitavyaṃ / anāraṃbhaṃ saparikramaṇaṃ / sāraṃbhe ced bhikṣu vastusminn aparikramaṇe mahallakaṃ vihāraṃ kārāpeya sasvāmikam ātmoddeśikaṃ bhikṣūn vā nābhineya vastudeśanāya, adeśite vastusminn aparikramaṇe saṃghātiśeṣo / prmosū(mā-l)sa.8. yo puna bhikṣu bhikṣusya duṣṭo, doṣāt kupito, anāttamano śuddhaṃ bhikṣum anāpattikam amūlakena pārājikena dharmeṇa anudhvaṃseya apy evaṃ nāma imaṃ bhikṣuṃ brahmacaryāto cyāveyaṃ ti, so tad apareṇa samayena samanugrāhiyamāṇo vā asamanugrāhiyamāṇo vā amūlakam eva tam adhikaraṇaṃ bhavati / amūlakasya ca adhikaraṇasya ca adharmo upādinno bhavati, bhikṣu ca doṣe pratiṣṭhihati doṣād avacāmīti saṃghātiśeṣo / prmosū(mā-l)sa.9. yo puna bhikṣu bhikṣusya duṣṭo, doṣāt kupito, anāttamano anyabhāgīyasyādhikaraṇasya kiñcid eva leśamātrakaṃ dharmam upādāya aparājikaṃ bhikṣuṃ pārājikena dharmeṇa anudhvaṃseya apy eva nāma imaṃ bhikṣuṃ brahmacaryāto cyāveyaṃ ti, so tad apareṇa samayena samanugrāhiyamāṇo vā asamanugrāhiyamāṇo vā anyabhāgīyam eva tam adhikaraṇaṃ bhavati, anyabhāgīyasya cādhikaraṇasya kocid e[va] leśamātrako dharmo upādinno bhavati, bhikṣu ca doṣe pratiṣṭhihati doṣād avacāmīti saṃghātiśeṣo / prmosū(mā-l)sa.10. yo puna bhikṣuḥ samagrasya saṃghasya bhedāya parākrameya bhedanasaṃvartanīyaṃ vādhikaraṇaṃ samādāya pragṛhya tiṣṭheya, so bhikṣu bhikṣūhi evam asya vacanīyo ō mā āyuṣman samagrasya saṃghasya bhedāya parākramehi, bhedanasaṃvartanīyaṃ vā adhikaraṇaṃ samādāya pragṛhya tiṣṭhāhi / sametu āyuṣmān sārdhaṃ saṃghena, samagro hi saṃgho sahito sammodamāno avivadamāno ekuddeśo kṣīrodakībhūto śāstuḥ śāsanaṃ dīpayamāno sukhaṃ ca phāsuṃ ca viharati / evaṃ ca so bhikṣu bhikṣūhi vucyamāno taṃ vastuṃ pratinissareya ity etaṃ kuśalaṃ / no ca pratinissareya, so bhikṣu bhikṣūhi yāvantṛtīyakaṃ samanugrāhitavyo samanubhāṣitavyo tasya vastusya pratinissargāya / yāvantṛtīyakaṃ samanugrāhiyamāṇo vā samanubhāṣiyamāṇo vā taṃ vastuṃ pratinissareya ity etaṃ kuśalaṃ / no ca pratinissareya tam eva vastuṃ samādāya pragṛhya tiṣṭheya saṃghātiśeṣo / prmosū(mā-l)sa.11. tasya kho puna bhikṣusya bhikṣū sahāyakā bhonti eko vā, dvau vā trayo vā saṃbahulā vā, vargavādakā anuvartakāḥ samanujñāḥ saṃghabhedāya / te bhikṣū tān bhikṣūn evaṃ vadeṃsu ō mā āyuṣmanto etaṃ bhikṣuṃ kiñcid vadatha kalyāṇaṃ vā pāpakaṃ vā / dharmavādī caiṣo bhikṣur vina[ya]vādī caiṣo bhikṣu, asmākaṃ caiṣo bhikṣu cchandaṃ ca ruciṃ ca samādāya pragṛhya vyavaharati / yaṃ caitasya bhikṣusya kṣamate ca rocate ca asmākam api taṃ kṣamate ca rocate ca / jānan caiṣo bhikṣu bhāṣate no ajānan / te bhikṣu bhikṣūhi evam asya vacanīyā ō mā āyuṣmanto evaṃ vadatha, na eṣo bhikṣur dharmavādī, na eṣo bhikṣur vinayavādī, adharmavādī caiṣo bhikṣu, avinayavādī caiṣo bhikṣu, ajānan* caiṣo bhikṣu bhāṣate no jānan* / mā āyuṣmanto saṃghabhedaṃ rocentu, saṃghasāmagrīm evāyuṣmanto rocentu / samentu āyuṣmanto sārdhaṃ saṃghena / samagro hi sahito sammodamāno avivadamāno ekuddeśo kṣīrodakībhūto śāstuḥ śāsanaṃ dīpayamāno sukhaṃ ca phāsuṃ ca viharati / evaṃ ca te bhikṣū bhikṣūhi vucyamānās taṃ vastuṃ pratinissareṃsu ity etaṃ kuśalaṃ, no ca pratinissareṃsu te bhikṣū bhikṣūhi yāvantṛtīyakaṃ samanugrāhitavyāḥ samanubhāṣitavyāḥ tasya vastusya pratinissargāya / yāvantṛtīyakaṃ samanugrāhiyamāṇā vā samanubhāṣiyamāṇā vā taṃ vastuṃ pratinissareṃsu i[ty e]taṃ kuśalaṃ, no ca pratinissareṃsu tam eva ca vastuṃ samādāya pragṛhya tiṣṭheṃsu saṃghātiśeṣo / prmosū(mā-l)sa.12. bhikṣuḥ kho puna durvacakajātīyo bhoti / so uddeśaparyāpannehi śikṣāpadehi bhikṣūhi śikṣāyāṃ saha dharmeṇa saha vinayena vucyamāno ātmānam avacanīyaṃ karoti / so evam āha ō mā me āyuṣmanto kiñcid vadatha kalyāṇaṃ vā pāpakaṃ vā / aham apy āyuṣmantānāṃ na kiñcid vakṣyāmi kalyāṇaṃ vā pāpakaṃ vā / viramathāyuṣmanto mama vacanāya / so bhikṣu bhikṣūhi evam asya vacanīyo ō mā āyuṣmann uddeśaparyāpannehi śikṣāpadehi bhikṣūhi śikṣāyāṃ saha dharmeṇa saha vinayena vucyamāno ātmānam avacanīyaṃ karohi / [a]vacanīyam evāyuṣmān ātmānaṃ karotu / bhikṣū pi āyuṣmantaṃ vakṣyanti śikṣāyāṃ saha dharmeṇa saha vina[yena] / āyuṣmān api bhikṣūn vadatu śikṣāyāṃ saha dharmeṇa saha vinayena / evaṃ saṃbaddhā kho punas tasya bhagavato tathāgatasyārhataḥ samyaksambuddhasya parṣā yad idam anyamanyasya vacanīyā, anyonyāpatti vyutthāpanīyā / evaṃ ca so bhikṣū bhikṣūhi vucyamāno taṃ vastuṃ pratinissareya ity etaṃ kuśalaṃ, no ca pratinissareya so bhikṣu bhikṣūhi yāvantṛtīyakaṃ samanugrāhitavyo samanubhāṣitavyo tasya vastusya pratinissargāya / yāvantṛtīyakaṃ samanugrāhiyamāṇo vā taṃ vastuṃ pratinissareya ity etaṃ kuśalaṃ, no ca pratinissareya tam eva vastuṃ samādāya pragṛhya tiṣṭheya saṃghātiśeṣo / prmosū(mā-l)sa. saṃbahulā bhikṣū kho punar anyataraṃ grāmam vā nagaraṃ vā nigamaṃ vā upaniśrāya viharanti kuladūṣakāḥ pāpasamācārāḥ / teṣāṃ te pāpakāḥ samācārā dṛśyante ca śrūyante ca / kulāny api duṣṭāni dṛśyante ca śrūyante ca / kuladūṣakāś ca punar bhavanti pāpasamācārāḥ / te bhikṣū bhikṣūhi evam asya vacanīyāḥ ō āyuṣmantānāṃ khalu pāpakāḥ samācārāḥ dṛśyante ca śrūyante ca / kulāny api duṣṭāni dṛśyante ca śrūyante ca / kuladūṣakāś ca punar āyuṣmantaḥ pāpasamācārāḥ / prakramathāyuṣmanto imasmād āvāsād alaṃ vo iha vustena / evaṃ ca te bhikṣū bhikṣūhi vucyamānās te bhikṣū tān bhikṣūn evaṃ vadeṃsu ō cchandagāmī cāyuṣmanto doṣagāmī cāyuṣmanto saṃgho, mohagāmī cāyuṣmanto saṃgho, bhayagāmī cāyuṣmanto saṃgho, saṃgho ca tāhi tādṛśikāhi āpattīhi ekatyān bhikṣūn pravrājeti ekatyān bhikṣūn na pravrājeti / te bhikṣū bhikṣūhi evam asya vacanīyāḥ ō mā āyuṣmanto evaṃ vadatha / na saṃgho cchandagāmī, na saṃgho doṣagāmī, na saṃgho mohagāmī, na saṃgho bhayagāmī / na ca saṃgho tāhi tādṛśikāhi āpattīhi ekatyān bhikṣūn pravrājeti, ekatyān bhikṣūn na pravrājeti / āyuṣmantānām eva khalu pāpakāḥ samācārāḥ dṛśyante ca śrūyante ca / kulāny api duṣṭāni dṛśyante ca śrūyante ca / kuladūṣakāś ca punar āyuṣmantaḥ pāpasamācārāḥ / prakramathāyuṣmanto imasmād āvāsād alaṃ vo iha vustena / evaṃ ca te bhikṣū bhikṣūhi vucyamānā taṃ vastuṃ pratinissareṃsu ity etaṃ kuśalaṃ / no ca pratinissareṃsu te bhikṣū bhikṣūhi yāvantṛtīyakaṃ samanugrāhitavyā samanubhāṣitavyās tasya vastusya pratinissargāya / yāvantṛtīyakaṃ samanugrāhiyamāṇā vā samanubhāṣiyamāṇā vā taṃ vastuṃ prati[ni]ssareṃsu ity etaṃ kuśalaṃ / no ca pratinissareṃsu tam eva vastuṃ samādāya pragṛhya tiṣṭheṃsu saṃghātiśeṣo / // uddānaṃ // (1) saṃcetanikā (2) hastagraho (3) obhāṣo (4) paricaryā atha (5) saṃcaritraṃ (6) kuṭīṃ (7) vihāro (8-9) dve cābhūtena (10) saṃghasya ca bhedāyopakrāmati / (11) tasya cānuvartakāḥ (12) durvacako (13) kuladūṣakāś ca // uddiṣṭā kho punar āyuṣmanto trayodaśa saṃghātiśeṣā dharmāḥ / tatra nava prathamāpattikāś catvāro yāvantṛtīyakā, yeṣāṃ bhikṣur ato 'nyatarām āpattim āpadyitvā yāvatakaṃ jānan* cchādeti tāvatakaṃ tena bhikṣuṇā akāmaparivāsaṃ parivasitavyaṃ / parivustaparivāsena bhikṣuṇā uttariṣaḍāhaṃ bhikṣusaṃghe mānatvaṃ caritavyaṃ / cīrṇamānatvo bhikṣuḥ kṛtānudharmo āhvayanapratibaddho yatra syād viṃśagaṇo bhikṣusaṃgho tatra so bhikṣu āhvayitavyo / ekabhikṣuṇāpi ced ūnoviṃśatigaṇo bhikṣusaṃgho taṃ bhikṣum āhveya, so ca bhikṣu anāhūto te ca bhikṣū garhyāḥ / iyam atra sāmīcī / tatrāyuṣmanto pṛcchāmi kaccittha pariśuddhāḥ? dvitīyaṃ pi āyuṣmanto pṛcchāmi kaccittha pariśuddhāḥ? tṛtīyaṃ pi āyuṣmanto pṛcchāmi kaccittha pariśuddhāḥ? pariśuddhā atrāyuṣmanto yasmāt tūṣṇīm evam etaṃ dhārayāmi / [iii. duve aniyatā dharmāḥ /] prmosū(mā-l)aniy. ime kho punar āyuṣmanto duve aniyatā dharmā anvardhamāsaṃ sūtre prātimokṣe uddeśam āgacchanti ō prmosū(mā-l)aniy.1. yo puna bhikṣu mātṛgrāmeṇa sārdhaṃ praticchannāsane alaṃkarmaṇīye eko [ekā]ya raho niṣadyāṃ kalpeya, tam enaṃ śraddheyavacasā upāsikā dṛṣṭvā trayāṇāṃ dharmāṇām anyatarānyatareṇa dharmeṇa vadeya pārājikena vā saṃghātiśeṣeṇa vā pācattikena vā / niṣadyāṃ bhikṣuḥ pratijānamāno trayāṇāṃ dharmāṇām anyatarānyatareṇa dharmeṇa kārāpayitavyo pārājikena vā saṃghātiśeṣeṇa vā pācattikena vā yena yena vā punar asya śraddheyavacasā upāsikā dṛṣṭvā dharmeṇa vadeya, tena so bhikṣu dharmeṇa kārāpayitavyo / ayaṃ dharmo aniyato / prmosū(mā-l)aniy.2. na haiva kho punaḥ praticchannāsanaṃ bhavati, nālaṃ karmaṇīyaṃ, alaṃ kho puna mātṛgrāmaṃ duṣṭhullāya vācāya obhāṣituṃ pāpikāya maithunopasaṃhitāya / tathārūpe ca bhikṣu āsane mātṛgrāmeṇa sārdham eko ekāya raho niṣadyāṃ kalpeya, tam enaṃ śraddheyavacasā upāsikā dṛṣṭvā dvinnāṃ dharmāṇām anyatarānyatareṇa dharmeṇa vadeya saṃghātiśeṣeṇa vā pācattikena vā / niṣadyāṃ bhikṣuḥ pratijānamāno dvinnāṃ dharmāṇām anyatarāntareṇa dharmeṇa kārāpayitavyo saṃghātiśeṣeṇa vā pācattikena vā, yena yena vā punar asya śraddheyavacasā upāsikā dṛṣṭvā dharmeṇa vadeya, tena tena so bhikṣu dharmeṇa kārāpayitavyo / ayaṃ pi dharmo aniyato / // uddānaṃ // (1) praticchannāsanaṃ (2) rahoniṣadyā ca / uddiṣṭāḥ kho punar āyuṣmanto duve aniyatā dharmāḥ / tatrāyuṣmanto pṛcchāmi kaccittha pariśuddhāḥ? dvitīyaṃ pi āyuṣmanto pṛcchāmi kaccittha pariśuddhā? tṛtīyaṃ pi āyuṣmanto pṛcchāmi kaccittha pariśuddhāḥ? pariśuddhā atrāyuṣmanto yasmāt tūṣṇīm evam etaṃ dhārayāmi / [iv. triṃśan nissargikapācattikā dharmāḥ] ime kho punar āyuṣmanto triṃśan nissargikapācattikā dharmā anvardhamāsaṃ sūtre prātimokṣe uddeśam āgacchanti ō prmosū(mā-l)np.1. kṛtacīvarehi bhikṣūhi uddhṛtasmin kaṭhine daśāhaparamaṃ bhikṣuṇā atirekacīvaraṃ dhārayitavyaṃ / taduttariṃ dhāreya, nissargikapācattikaṃ / prmosū(mā-l)np.2. kṛtacīvarehi bhikṣūhi uddhṛtasmin kaṭhine ekarātraṃ pi ced bhikṣuḥ trayāṇāṃ cīvarāṇām anyatarānyatareṇa vipravaseya anyatra saṃghasaṃmutīye, nissargikapācattikaṃ / prmosū(mā-l)np.3. kṛtacīvarehi bhikṣūhi uddhṛtasmin kaṭhine utpadyeya bhikṣusya akālacīvaram ākāṃkṣamāṇena bhikṣuṇā pratigṛhṇitavyaṃ / pratigṛhṇitvā kṣipram eva taṃ cīvaraṃ kārāpayitavyaṃ / kārāpayato ca tasya bhikṣusya taṃ cīvaraṃ na paripūreya, māsaparamaṃ tena bhikṣuṇā taṃ cīvaraṃ nikṣipitavyaṃ ūnasya pāripūrīye santīye pratyāśāye / taduttariṃ nikṣipeya santīye vā asantīye vā pratyāśāye nissargikapācattikaṃ / prmosū(mā-l)np.4. yo puna bhikṣur anyātikāye bhikṣuṇīye cīvaraṃ pratigṛhṇeya anyatra pallaṭṭhakena nissargikapācattikaṃ / prmosū(mā-l)np.5. yo puna bhikṣur anyātikāye bhikṣuṇīye purāṇacīvaraṃ dhovāpeya vā rañjāpeya vā ākoṭāpeya vā nissargikapācattikaṃ / prmosū(mā-l)np.6. yo puna bhikṣur anyātakaṃ gṛhapatiṃ vā gṛhapatiputraṃ [?śtipatinīṃ] vā cīvaraṃ yāceya anyatra samaye nissargikapācattikaṃ / tatrāyaṃ samayo ō ācchinnacīvaro bhikṣur bhavati / ayam atra samayo / prmosū(mā-l)np.7. ācchinnacīvareṇa bhikṣuṇā kṣamate anyātakaṃ gṛhapatiṃ vā gṛhapatiputrīṃ [śtipatinīṃ] vā cīvaraṃ yācituṃ / tam enam abhihṛṣṭo samāno saṃbahulehi cīvarehi pravāreya, tathāpravāritena bhikṣuṇā sāntarottaraparamaṃ cīvaraṃ sādayitavyaṃ / taduttariṃ sādiyeya nissargikapācattikaṃ / prmosū(mā-l)np.8. bhikṣuṃ kho punar uddiśya anyatareṣāṃ dvinnāṃ gṛhapatikānāṃ cīvaracetāpanāny abhisaṃskṛtāni bhavanti abhisaṃcetayitāni ō imehi vayaṃ cīvaracetāpanehi civaraṃ cetāpayitvā itthanāmaṃ bhikṣuṃ cīvareṇācchadayiṣyāmaḥ / tatra ca bhikṣuḥ pūrvaṃ apravārito upasaṃkramitvā vikalpam āpadyeya ō sādhu kho puna yūyam āyuṣmanto imehi cīvaracetāpanehi cīvaraṃ cetāpayitvā itthaṃnāmaṃ bhikṣuṃ cīvareṇācchādetha / evaṃrūpeṇa vā [evaṃrūpeṇa vā] ubhau pi sahitau ekena kalyāṇakāmatām upādāya / abhiniṣpanne cīvare ni[ssa]rgikapācattikaṃ / prmosū(mā-l)np.9. bhikṣuṃ kho punar uddiśya anyatareṣāṃ dvinnāṃ gṛhapatikasya gṛhapatinīye ca pratyekacīvaracetāpanāni abhisaṃskṛtāni bhavanti, abhisaṃcetayitāni ō imehi vayaṃ pratyekacīvaracetāpanehi pratyekaṃ pratyekaṃ cīvaraṃ cetāpayitvā itthaṃnāmaṃ bhikṣuṃ pratyekaṃ pratyekaṃ cīvareṇācchadayiṣyāmaḥ / tatra ca bhikṣuḥ pūrvaṃ apravārito upasaṃkramitvā vikalpam āpadyeya ō sādhu kho punas tvam āyuṣman, tvaṃ ca bhagini, imehi pratyekacīvaracetāpanehi pratyekaṃ cīvaraṃ cetāpayitvā itthaṃnāmaṃ bhikṣuṃ pratyekaṃ cīvareṇācchādetha evaṃrūpeṇa vā evaṃrūpeṇa vā ubhau pi sahitau ekena kalyāṇakāmatām upādāya / abhiniṣpanne cīvare nissargikapācattikaṃ / prmosū(mā-l)np.10. bhikṣuṃ kho punar uddiśya anyataro rājā vā rājabhogyo vā dūtena cīvaracetāpanāni preṣeya / so bhikṣus tenopasaṃkramitvā taṃ bhikṣum evaṃ vadeya ō imāni khalv āryam uddiśya itthaṃnāmena rājñā ca rājabhogyena vā dūtena cīvaracetāpanāni preṣitāni, tāni āryo pratigṛhṇātu / tena bhikṣuṇā so dūto evam asya vacanīyo ō na kho punar āyuṣman kṣamate bhikṣusya cīvaracetāpanāni pratigṛhṇituṃ / cīvaraṃ tu vayaṃ pratigṛhṇāmaḥ kālena samayena kalpikaṃ dīyamānaṃ / evam ukte so dūto taṃ bhikṣum evaṃ vadeya [sa]nti punar ārya kecid bhikṣūṇāṃ vaiyāpṛtyakarāti / ākāṃkṣamāṇena bhikṣuṇā santā vaiyāpṛtyakarā vyapadiśitavyāḥ ārāmikā vā / ete āyuṣman bhikṣūṇāṃ vaiyāpṛtyakarā ye bhikṣūṇāṃ vaiyāpṛtyaṃ karonti / evam ukte so dūto yena vaiyāpṛtyakarās tenopasaṃkramitvā tān vaiyāpṛtyakarān evaṃ vadeya ō sādhu kho puna yūyam āyuṣmanto vaiyāpṛtyakarā imehi cīvaracetāpanehi cīvaraṃ cetāpayitvā itthaṃnāma bhikṣuṃ cīvareṇācchādetha kālena samayena kalpikenānavadyena / so ca dūto tān vaiyāpṛtyakarān saṃjñapayitvā yena so bhikṣus tenopasaṃkramitvā na bhikṣum eva vadeya ye khu te āryeṇa vaiyāpṛtyakarā vyapadiṣṭās te mayā saṃjñaptās tān upasaṃkrameyāmi / ācchādayiṣyanti te cīvareṇa kālena samayena kalpikenānavadyena / ākāṃkṣamāṇena bhikṣuṇā cīvarārthikena [yena] te vaiyāpṛtyakarās tenopasaṃkramitvā te vaiyāpṛtyakarāḥ sakṛt* dvikkhutto trikkhutto codayitavyā vijñāpayitavyāḥ ō artho āyuṣmanto bhikṣusya cīvareṇeti / sakṛt* dvikkhutto trikkhutto codayanto vijñāpayanto taṃ cīvaram abhiniṣpādeya ity etat kuśalaṃ, no ced abhiniṣpādeya catukkhutto pañcakhutto ṣaṭkhuttoparamaṃ tena bhikṣuṇā tūṣṇībhūtena uddeśe sthātavyaṃ / catukkhutto pañcakkhutto ṣaṭkkhuttoparamaṃ tūṣṇībhūto uddeśe tiṣṭhanto taṃ cīvaram abhiniṣpādeya, ity etat kuśalaṃ, no ced abhiniṣpādeya tad uttapanto vā vyāyamanto vā taṃ cīvaram abhiniṣpādeya, abhiniṣpanne cīvare nissargikapācattikaṃ / no ced abhiniṣpādeya yena se tāni rājñā vā rājabhogyena vā dūtena cīvaracetāpanāni preṣitāni tatra tena bhikṣuṇā svayaṃ vā gantavyaṃ, dūto vā pratirūpo preṣayitavyo, yāni khu āyuṣmantehi itthaṃnāmaṃ bhikṣum uddiśya dūtena cīvaracetāpanāni preṣitāni na khu tāni tasya bhikṣusya kiñcid arthaṃ spharanti, pratyanveṣatha, na svakaṃ dharmo / vo vipraṇaśiṣyatīti iyam atra sāmīcī / // uddānaṃ // (1) daśāhaṃ (2) vipravāso (3) akāle ca (4) pratigraho (5) dhovanā (6) yācanā caṃva / (7) sāntarottaraṃ (8-9) dve ca vikalpena (10) rājā ca // prathamo vargaḥ // prmosū(mā-l)np.11. yo puna bhikṣuḥ śuddhakālakānām eḍakalomānāṃ navaṃ santhataṃ kārāpeya nissargikapācattikaṃ / prmosū(mā-l)np.12. navaṃ santhataṃ bhikṣuṇā kārāpayamāṇena śuddhakālakānām eḍakalomānāṃ dve bhāgā ādayitavyās tṛtīyo odātikānāṃ caturtho gocarikāṇāṃ / taduttarim ādiyeya nissargikapācattikaṃ / prmosū(mā-l)np.13. yo puna bhikṣuḥ kauśeyamiśrāṇām eḍakalomānāṃ navaṃ santhataṃ kārāpeya nissargikapācattikaṃ / prmosū(mā-l)np.14. navaṃ santhataṃ bhikṣuṇā kārāpayamāṇena akāmaṃ ṣaḍvarṣāṇi dhārayitavyaṃ / tato ca bhikṣuḥ pratyoreṇa taṃ purāṇaṃ santhataṃ visarjayitvā vā avisarjayitvā vā anyaṃ navaṃ santhataṃ kārāpeya kalyāṇakāmatām upādāya, anyatra namatasaṃmutīye nissargikapācattikaṃ / prmosū(mā-l)np.15. navaṃ santhataniṣīdanaṃ bhikṣuṇā kārāpayamāṇena tato purāṇasanthatāto samantāt sugatavitastinā bhāgo ādayitavyo navasya durvaṇṇīkaraṇārthaṃ / tato ca bhikṣur anādāya navasanthataṃ niṣīdanaṃ kārāpeya nissargikapācattikaṃ / prmosū(mā-l)np.16. bhikṣusya kho punar adhvānamārge pratipannasya utpadyeṃsu e[ḍa]kalomāni / ākāṃkṣamāṇena bhikṣuṇā pratigṛhṇitavyaṃ / pratigṛhṇitvā sāmaṃ triyojanaparamaṃ hartavyam asante anyasmi[n] hārake taduttariṃ hāreya sante vā asante vā anyasmi[n] hārake, nissargikapācattikaṃ / prmosū(mā-l)np.17. yo puna bhikṣur anyātikāye bhikṣuṇīye eḍakalomādi dhovāpeya vā raṃjāpe[ya] vā vivaṭāpaye vā, nissargikapācattikaṃ / prmosū(mā-l)np.18. yo puna bhikṣuḥ svahastaṃ jātarūparajatam udgṛhṇeya vā udgṛhṇāpeya vā antamasato iha nikṣipehīti vā vadeya, upanikṣiptaṃ vā sādiyeya nissargikapācattikaṃ / prmosū(mā-l)np.19. yo puna bhikṣur anekavidhaṃ krayavikrayavyavahāraṃ samāpadyeya saṃyyathīdaṃ imaṃ kriṇa ito kriṇa ettakamettake[na krī]ṇāhīti vā vadeya, nissargikapācattikaṃ / prmosū(mā-l)np.20. yo puna bhikṣur anekavidhaṃ jātarūparajatavikṛtivyavahāraṃ samāpadyeya nissargikapācattikam // // uddānaṃ // (11) śuddhakālakānāṃ (12) dve bhāgā (13) kauśeyamiśra (14) ṣaḍvarṣāṇi (15) niṣīdanaṃ (16) adhvānamārgo (17) vivaṭā vā (18) svahastaṃ (19) krayavikraya (20) vikṛtivyavahāreṇa // dvitīyo vargaḥ // prmosū(mā-l)np.21. daśāhaparamaṃ bhikṣuṇā atirekapātraṃ dhārayitavyaṃ / taduttariṃ dhāreya nissargikapācattikaṃ / prmosū(mā-l)np.22. yo puna bhikṣu ūnapañcabandhanabaddhena pātreṇa anyaṃ navaṃ pātraṃ paryeṣeya kāmātām upādāya, tena bhikṣuṇā taṃ pātraṃ bhikṣuparṣāye nissaritavyaṃ / yo tahi bhikṣuparṣāye pātraparyanto bhavati so tasya bhikṣusya anupradātavyo ō evaṃ te āyuṣman pātro dhārayitavyo yāvad bhedanaṃ, nissargikapācattikaṃ / prmosū(mā-l)np.23. yāni kho punar imāni gilānapratiṣevaṇīyāni bhaiṣajyāni bhavanti sayyathīdaṃ sarpistailamadhuphāṇitaṃ ō evaṃrūpāṇi gilānena bhikṣuṇā satkṛtyābhigṛhītāni, kṣamate saptāhaṃ sannidhikāraṃ paribhuñjituṃ, santaṃ śeṣaṃ nissaritavyaṃ tad uttaritavyaṃ / taduttariṃ khādeya vā bhuṃjeya vā santaṃ vā śeṣabhū[taṃ] nissareya nissargikapācattikaṃ / prmosū(mā-l)np.24. yo puna bhikṣu bhikṣusya cīvaraṃ datvā yathā duṣṭo doṣāt kupito anāttamāno ācchindeya vā ācchindāpayeya vā ō āhara bhikṣu cīvaraṃ, na te 'haṃ demīti vā vadeya, nissargikapācattikaṃ / prmosū(mā-l)np.25. māso śeṣo grīṣmāṇām iti bhikṣuṇā varṣāsāṭikācīvaraṃ paryeṣitavyaṃ / ardhamāso avaśiṣṭo ti kṛtvā snapitavyam / tato ca bhikṣuḥ pra[tyo]reṇa varṣāsāṭikācīvaraṃ paryeṣeya, kṛtvā vā snāpeya, nissargikapācattikaṃ / prmosū(mā-l)np.26. yo puna bhikṣuḥ svayaṃyācikāya sūtraṃ tantuvāyena cīvaraṃ vunāpeya nissargikapācattikaṃ / prmosū(mā-l)np.27. bhikṣuṃ kho punar uddiśya anyataro gṛhapatir vā gṛhapatiputro vā tantuvāyena cīvaraṃ vunāpeya, tena ca bhikṣuḥ pūrvaṃ apravārito upasaṃkramitvā vikalpam āpadyeya ō sādhu kho punas tvam āyuṣmann imaṃ cīvaram āyataṃ ca karohi, vistṛtaṃ ca karohi, suvutaṃ ca karohi, sutacchitaṃ ca karohi, suvilikhitaṃ ca karohi / apy eva nāma vayaṃ pi tava kiñcid eva mātrām upasaṃharema, māṣakaṃ vā māṣakārhaṃ vā piṇḍapātaṃ vā piṇḍapātārhaṃ vā / tatra ca so bhikṣur evaṃ vaditvā na kiñcid eva mātrām upasaṃhareya māṣakaṃ vā māṣakārhaṃ vā piṇḍapātaṃ vā piṇḍapātārhaṃ vā, abhiniṣpanne cīvare nissargikapācattikaṃ / prmosū(mā-l)np.28. daśāhānāgataṃ kho puna tremāsaṃ kārttikī paurṇamāsī utpadyeya bhikṣusya ātyāyikaṃ cīvaram ātyāyikaṃ manyamāno na bhikṣuṇā pratigṛhṇitavyaṃ / pratigṛhṇitvā yāvac cīvaradānakālasamayaṃ nikṣipitavyaṃ / taduttariṃ nikṣipeya nissargikapācattikam / prmosū(mā-l)np.29. upavarṣaṃ kho punaḥ tremāsaṃ kārttikī paurṇamāsī bhikṣu cāraṇyake śayanāsane viharanti samaye sapratibhaye sāśaṃkasaṃmate / ākāṃkṣamāṇena bhikṣuṇā trayāṇāṃ cīvarāṇām anyatarānyataraṃ cīvaram antaragṛhe nikṣipitavyaṃ, syāt tasya bhikṣusya kocid eva pratyayo tasmāc cīvarād vipravāsāya, ṣaḍāhaparamaṃ tena bhikṣuṇā tasmāc cīvarād vipravasitavyaṃ / taduttariṃ vipravaseya anyatra bhikṣu saṃmutīye nissargikapācattikam / prmosū(mā-l)np.30. yo puna bhikṣur jānan sāṃghikāṃ lābhaṃ saṃghe pariṇatam ātmano pariṇāmeya nissargikapācattikam // // uddānaṃ // (21) pātra (22) bandhanaṃ (23) bhaiṣajyam (24) ācchedo (25) varṣāśāṭikā / (26-27) tantuvāyena dve (28) daśāhānāgatam (29) upavarṣaṃ (30) pariṇāmanena // tṛtīyo vargaḥ // uddiṣṭāḥ kho punar āyuṣmanto triṃśan nissarggikapācattikā dharmmāḥ / tatrāyuṣmanto pṛcchāmi kaccittha pariśuddhāḥ? dvitīyaṃ pi āyuṣmanto pṛcchāmi kaccittha pariśuddhāḥ? tṛtīyaṃ pi āyuṣmanto pṛcchāmi kaccittha pariśuddhāḥ? pariśuddhā atrāyuṣmanto yasmāt tūṣṇīm evam etaṃ dhārayāmi / [v. dvānavati śuddhapācattikā dharmāḥ] ime kho punar āyuṣmanto dvānavatiṃ śuddhapācattikā dharmā anvardhamāsaṃ sūtre prātimokṣe uddeśam āgacchanti ō prmosū(mā-l)pāc.1. saṃprajānamṛṣāvāde pācattikaṃ / prmosū(mā-l)pāc.2. omṛṣyavāde pācattikaṃ / prmosū(mā-l)pāc.3. bhikṣupaiśunye pācattikaṃ / prmosū(mā-l)pāc.4. yo puna bhikṣur jānaṃ saṃghasyādhikaraṇāni dharmeṇa vinayena vihitāni vyupaśāntāni punaḥ karmāya utkhoṭeya ō idaṃ punaḥ karma kartavyaṃ bhaviṣyatīti ō etad eva pratyayaṃ kṛtvā ananyam imaṃ tasya bhikṣusya utkhoṭanaṃ pācattikaṃ / prmosū(mā-l)pāc.5. yo puna bhikṣur akalpiyakāro mātṛgrāmasya dharmaṃ deśeya uttari cchahi pañcahi vācāhi anyatra vijñapuruṣapudgalena pācattikaṃ / prmosū(mā-l)pāc.6. yo puna bhikṣur anupasaṃpannaṃ pudgalaṃ padaśo dharmaṃ vāceya pācattikaṃ / prmosū(mā-l)pāc.7. yo puna bhikṣur anupasaṃpannasya pudgalasya santike ātmopanāyikam uttarimanuṣyadharmam alamāryajñānadarśanaṃ viśeṣādhigamaṃ pratijāneya ō iti jānāmi iti paśyāmīti bhūtasmiṃ pācattikaṃ / prmosū(mā-l)pāc.8. yo puna bhikṣur jānan bhikṣusya duṣṭhullām āpattim anupasaṃpannasya pudgalasya santike āroceya anyatra kṛtāye prakāśanāsaṃmutīye pācattikaṃ / prmosū(mā-l)pāc.9. yo puna bhikṣur jānan sāṃghike lābhe bhājīyamāne pūrve samanujño bhūtvā paścāt kṣiyādharmam āpadyeya ō yathāsaṃstutam evāyuṣmanto, jānan sāṃghikaṃ lābhaṃ saṃghe pariṇataṃ pudgalo pudgalasya pariṇāmayatīti pācattikaṃ / prmosū(mā-l)pāc.10. yo puna bhikṣur anvardhamāsaṃ sūtre prātimokṣe uddiśyamāne evaṃ vadeya ō kiṃ punar āyuṣmanto imehi kṣudrānukṣūdrehi śikṣāpadehi uddiṣṭehi yāvad eva bhikṣūṇāṃ kaukṛtyāya vighātāya vilekhāya saṃvartantīti, śikṣāvigarhaṇe pācattikaṃ / // uddānam // (1) mṛṣā (2) omṛṣya (3) paiśunya (4) utkhoṭana (5) dharmadeśanā / (6) padaśo (7) viśeṣaṇam (8) ārocanā (9) yathāsaṃstuta (10) vigarhaṇena ca // prathamo vargaḥ // prmosū(mā-l)pāc.11. bījagrāmabhūtagrāmapātāpanake pācattikaṃ / prmosū(mā-l)pāc.12. anyavādavihiṃsanake pācattikaṃ / prmosū(mā-l)pāc.13. odhyāyanakṣīyanake pācattikaṃ / prmosū(mā-l)pāc.14. yo puna bhikṣuḥ sāṃghike bhikṣuvihāre abhyavakāśe mañcaṃ vā pīṭhaṃ vā viśikaṃ vā caturaśrakaṃ vā kurcaṃ vā bimbohanaṃ vā prajñāpetvā vā prajñāpayitvā vā tato prakramanto na uddhareya vā, na uddharāpeya vā, anāmantrayitvā vā prakrameya pācattikaṃ / prmosū(mā-l)pāc.15. yo punar bhikṣuḥ sāṃghike bhikṣuvihāre antośayyāṃ prajñāpetvā prajñāpayitvā vā tato prakramanto na uddhareya vā, na uddharāpeya vā, anāmantrayitvā vā prakrameya pācattikaṃ / prmosū(mā-l)pāc.16. yo punar bhikṣu bhikṣusya duṣṭo doṣāt kupito anāttamano sāṃghikād bhikṣuvihārād bhikṣuṃ nikaḍḍheya vā nikaḍḍhāpeya vā antamasato neha bhikṣū ti vā vadeya pācattikaṃ / prmosū(mā-l)pāc.17. yo puna bhikṣu sāṃghike bhikṣuvihāre jānan bhikṣūṇāṃ pūrvaprajñaptāhi śayyāhi paścād āgatvā madhyeśayyāṃ prajñāpeya yasyodvahiṣyati so prakramiṣyatīti / etad eva pratyayaṃ kṛtvā, ananyam imaṃ tasya bhikṣusya udvāhanapācattikaṃ / prmosū(mā-l)pāc.18. yo puna bhikṣuḥ sāṃghike bhikṣuvihāre upari vaihāyasakuṭikāye āhatya pādake mañce vā pīṭhe vā abhiniṣīdeya vā abhinipadyeya vā pācattikaṃ / prmosū(mā-l)pāc.19. yo puna bhikṣur jānan saprāṇakenodakena tṛṇaṃ vā mṛttikāṃ vā siñceya vā siñcāpeya vā pācattikaṃ / prmosū(mā-l)pāc.20. mahallakaṃ bhikṣuṇā vihāraṃ chādāpayamānena yāvad dvārakoṣārgalapratiṣṭhānam ālokasandhiparikarmam upādāya dve vā trayo vā cchādanaparyāyā adhiṣṭhihitavyāḥ alpaharite sthitena / taduttariṃ adhiṣṭhiheya alpaharite sthito pi pācattikaṃ / // uddānaṃ // (11) bījam (12) anyavādaṃ (13) odhyāyanaṃ (14) mañca (15) śayyā (16) nikaḍḍhanaṃ / (17) pūrvopagataṃ (18) vaihāyasaṃ (19) udaka (20) cchādanena // dvitīyo vargaḥ // prmosū(mā-l)pāc.21. yo puna bhikṣu asaṃmato bhikṣuṇīm ovadeya pācattikaṃ / prmosū(mā-l)pāc.22. saṃmato vāpi bhikṣuḥ bhikṣūṇīm ovadeya vikāle, astaṃgate sūrye, anūhate aruṇe pācattikaṃ / prmosū(mā-l)pāc.23. yo puna bhikṣu ovādaprekṣo bhikṣuṇīupāśrayam upasaṃkrameya santaṃ bhikṣum anāmantrayitvā, anyatra samaye pācattikaṃ / tatrāyaṃ samayo ō gilānā bhikṣuṇī ovaditavyā anuśāsitavyā bhavati / ayam atra samayo / prmosū(mā-l)pāc.24. yo puna bhikṣu bhikṣum evaṃ vadeya ō āmiṣahetor āyuṣman bhikṣu bhikṣuṇīṃ te ovadatīti pācattikaṃ / prmosū(mā-l)pāc.25. yo puna bhikṣu bhikṣuṇīya sārdham eko ekāya raho niṣadyāṃ kalpeya pācattikaṃ / prmosū(mā-l)pāc.26. yo puna bhikṣu bhikṣuṇīya sārdhaṃ saṃvidhāya adhvānamārgaṃ pratipadyeya antamasato grāmāntaraṃ pi, anyatra samaye, pācattikaṃ / tatrāyaṃ samayo ō mārgo bhavati sabhayo sapratibhayo sāśaṃkasaṃmato / ayam atra samayo / prmosū(mā-l)pāc.27. yo puna bhikṣu bhikṣuṇīya sārdhaṃ saṃvidhāya ekanāvāṃ abhiruheya ūrdhvagāminīṃ vā adhogāminīṃ vā, anyatra tiryottaraṇāya pācattikaṃ / prmosū(mā-l)pāc.28. yo puna bhikṣu anyātikāye bhikṣuṇīye cīvaraṃ dadyād anyatra pallaṭṭhakena pācattikaṃ / prmosū(mā-l)pāc.29. yo puna bhikṣur anyātikāye bhikṣuṇīye cīvaraṃ sīveya vā sīvāpeya vā pācattikaṃ / prmosū(mā-l)pāc.30. yo puna bhikṣur jānan bhikṣuṇīparipācitaṃ pinḍapātaṃ paribhuñjeya, anyatra pūrve gṛhīsamārambhe pācattikaṃ / // uddānaṃ // (21) asaṃmato (22) saṃmato cāpi (23) ovādo (24) āmiṣaṃ (25) niṣadyā ca / (26) adhvānamārgo (27) nāvā ca (28) deti (29) sīveti (30) paripācanena // tṛtīyo vargaḥ // prmosū(mā-l)pāc.31. ekāhaparamaṃ bhikṣuṇā agilānena āvasathapiṇḍapāto paribhuñjitavyo, taduttariṃ paribhuṃjeya pācattikaṃ / prmosū(mā-l)pāc.32. paramparābhojane anyatra samaye pācattikaṃ / tatrāyaṃ samayo gilānasamayo cīvaradānakālasamayo / ayam atra samayo / prmosū(mā-l)pāc.33. yo puna bhikṣur bhuṃjāvī pravārito utthito āsanāto, anatiriktaṃ kṛtaṃ khādanīyaṃ vā bhojanīyaṃ vā khādeya vā bhuṃjeya vā pācattikaṃ / prmosū(mā-l)pāc.34. yo puna bhikṣur jānan bhikṣu bhuktāvī pravāritam utthitam āsanāto āsādanāprekṣo anatiriktakṛtena khādanīyena vā bhojanīyena vā upanimantreya, ehi bhikṣu khādāhi bhuṃjāhīti vā vadeya bhuktasmiṃ pācattikaṃ / prmosū(mā-l)pāc.35. yo puna bhikṣur adinnam apratigrāhitaṃ mukhadvārikam āhāram āhāreya anyatrodakadantapoṇe pācattikaṃ / prmosū(mā-l)pāc.36. vikālābhojane pācattikaṃ / prmosū(mā-l)pāc.37. sannidhikārabhojane pācattikaṃ / prmosū(mā-l)pāc.38. bhikṣuṃ kho punaḥ kulehi upasaṃkrāntaṃ pravāreṃsu pūpehi vā manthehi vā / tathāpravāritena bhikṣuṇā yāvattripātrapūraparamaṃ tato pratigṛhṇitavyaṃ / pratigṛhṇitvā bahirdhā nīharitavyaṃ / bahirdhā nīharitvā agilānakehi bhikṣūhi sārdhaṃ saṃvibhajitvā khāditavyaṃ bhuṃjitavyaṃ / taduttariṃ pratigṛhṇitvā bahirdhā nīharitvā agilānakehi bhikṣūhi sārdhaṃ saṃvibhajitvā vā asaṃvibhajitvā vā khādeya vā bhuṃjeya vā pācattikaṃ / prmosū(mā-l)pāc.39. yāni kho punar imāni praṇītasaṃmatāni bhojanāni bhavanti saṃyyathīdaṃ sarpistailaṃ madhu phāṇitaṃ dugdhaṃ dadhi matsyaṃ māṃsaṃ yo puna bhikṣur evaṃrūpāṇi praṇītasaṃmatāni bhojanāni ātmārthāya agilāno kulehi vijñapetvā vā vijñāpāyetvā vā khādeya vā bhuṃjeya vā pācattikaṃ / prmosū(mā-l)pāc.40. gaṇabhojane anyatra samaye pācattikaṃ / tatrāyaṃ samayo ō gilānasamayo cīvaradānakālasamayo adhvānagamanasamayo nāvābhirohaṇasamayo mahāsamayo śravaṇabhaktaṃ / ayam atra samayo / // uddānaṃ // (31) āvasatho (32) parampara (33) pravāraṇā (34) āsādanā (35) adinnaṃ / (36) vikālaṃ (37) sannidhiṃ (38) manthā (39) vijñaptiḥ (40) gaṇabhojanena // caturtho vargaḥ // prmosū(mā-l)pāc.41. yo puna bhikṣur ātmārthāya agilāno jyotismiṃ vitāpanāprekṣo tṛṇaṃ vā kāṣṭhaṃ vā gomayaṃ vā sakalikāṃ vā tuṣaṃ vā saṃkāraṃ vā ādaheya vā ādahāpeya vā anyatra samaye pācattikaṃ / prmosū(mā-l)pāc.42. yo puna bhikṣur anupasaṃpannena pudgalena sārdhaṃ uttari dvirātraṃ trirātraṃ vā sahagāraśayyāṃ kalpeya pācattikaṃ / prmosū(mā-l)pāc.43. yo puna bhikṣu bhikṣūṇāṃ karmaṇā cchandaṃ datvā paścād duṣṭo doṣāt kupito anāttamano evaṃ vadeya ō adinno me chando, durdinno me chando, akṛtāny etāni karmāṇi duṣkṛtāny etāni karmāṇi, nāham eteṣāṃ karmaṇāṃ cchandaṃ demīti vadeya pācattikaṃ / prmosū(mā-l)pāc.44. yo puna bhikṣu bhikṣum evaṃ vadeya ō ehi tvam āyuṣman grāmaṃ pinḍāya praviśiṣyāmaḥ / ahaṃ ca te tatra kiṃcid dāpayiṣyaṃ / so tatra tasya kiñcid dāpayitvā vā adāpayitvā vā paścād udyojanaprekṣo evaṃ vadeya ō gaccha tvam āyuṣman na me tvayā sārdhaṃ phāsu bhavati kathāya vā niṣadyāya vā, ekasyaiva mama phāsu bhavati kathāya vā niṣadyāya vā / etad eva pratyayaṃ kṛtvā ananyam, imaṃ tasya bhikṣusya udyojanapācattikaṃ / prmosū(mā-l)pāc.45. yo puna bhikṣu bhikṣūn evaṃ vadeya / tathāham āyuṣmanto bhagavatā dharmaṃ deśitam ājānāmi yathā ye ime antarāyikā dharmā uktā bhagavatā tān pratisevato nālam antarāyāya / so bhikṣu bhikṣūhi evam asya vacanīyo ō mā āyuṣmann evaṃ vada, mā bhagavantam abhyācakṣa asatā durgṛhītena / antarāyikā evāyuṣman dharmāḥ samānā antarāyikā dharmā uktā bhagavatā, alaṃ ca punas tān pratiṣevato antarāyāya / evaṃ ca so bhikṣu bhikṣūhi vucyamāno taṃ vastuṃ pratinissareya ity etaṃ kuśalaṃ / no ca pratinissareya so bhikṣu bhikṣūhi yāvantṛtīyakaṃ samanugrāhitavyo samanubhāṣitavyo tasya vastusya pratinissargāya / yāvantṛtīyakaṃ samanugrāhiyamāṇo vā samanubhāṣiyamāṇo vā taṃ vastuṃ pratinissareya ity etaṃ kuśalaṃ / no ca pratinissareya so bhikṣuḥ samagreṇa saṃghena utkṣipitavyo / imaṃ tasya bhikṣusya utkṣepaṇapācattikaṃ / prmosū(mā-l)pāc.46. yo puna bhikṣur jānan bhikṣuṃ tathā utkṣiptaṃ samagreṇa saṃghena dharmeṇa vinayena yathāvādiṃ tathākāriṃ tāṃ pāpikāṃ dṛṣṭiṃ apratinissarantaṃ akṛtānudharmaṃ saṃbhuñjeya vā saṃvaseya vā sahagāraśayyāṃ vā kalpeya pācattikaṃ / prmosū(mā-l)pāc.47. śramaṇuddeso pi ced evaṃ vadeya tathāham āyuṣmanto bhagavatā dharmaṃ deśitam ājānāmi yathā ye ime antarāyikā kāmā uktā bhagavatā tān pratisevato nālam antarāyāya / so śramaṇuddeśo bhikṣūhi evam asya vacanīyo ō mā āyuṣman cchramaṇuddeśa evaṃ vada, mā bhagavantam abhyācakṣa asattā durgṛhītena / antarāyikā evāyuṣman cchramaṇuddeśa kāmāḥ samānā antarāyikāḥ kāmā uktā bhagavatā / alaṃ ca punas tān pratisevato antarāyāya / evaṃ ca so śramaṇuddeśo bhikṣūhi vucyamāno taṃ vastuṃ pratinissareya ity etaṃ kuśalaṃ / no ca pratinissareya so śramaṇuddeśo bhikṣūhi yāvantṛtīyakaṃ samanugrāhitavyo samanubhāṣitavyo tasya vastusya pratinissargāya yāvantṛtīyakaṃ samanugrāhiyamāṇo vā samanubhāṣiyamāṇo vā taṃ vastuṃ pratinissareya ity etaṃ kuśalaṃ, no ca pratinissareya so śramaṇuddeśo bhikṣūhi nāśayitavyo ō adyadagreṇa te āyuṣman śramaṇuddeśa na caiva so bhagavāṃs tathāgato 'rhan samyaksaṃbuddho śāstā vyapadiśitavyo / yaṃ pi ca dāni labhasi bhikṣūhi sārdhaṃ dvirātraṃ vā trirātraṃ vā sahagāraśayyāṃ sāpi te adyadagreṇa nāsti / gaccha naśya cala prapalāhi / yo puna bhikṣur jānan tathānāśitaṃ śramaṇuddeśaṃ yathāvādīṃ tathākāriṃ tāṃ pāpikāṃ dṛṣṭim apratinissarantaṃ akṛtānudharmaṃ upasthāpeya vā upalāpeya vā saṃbhuṃjeya vā saṃvaseya vā sahagāraśayyāṃ vā kalpeya pācattikaṃ / prmosū(mā-l)pāc.48. navacīvaralābhinā bhikṣuṇā trayāṇāṃ durvarṇīkaraṇānām anyatarānyataraṃ durvaṇīkaraṇam ādayitavyaṃ ō nīlaṃ vā kardamaṃ vā kālaśyāmaṃ vā / tato ca bhikṣur anādāya navaṃ cīvaraṃ paribhuṃjeya pācattikaṃ / prmosū(mā-l)pāc.49. yo puna bhikṣur anyatra adhyārāme vā adhyāvasathe vā ratanaṃ vā ratanasaṃmataṃ vā udgṛhṇeya vā udgṛhṇāpeya vā, pācattikaṃ / ākāṃkṣamāṇena bhikṣuṇā ratanaṃ vā ratanasaṃmataṃ vā adhyārāme vā adhyāvasathe vā udgṛhṇitavyaṃ vā udgṛhṇāpayitavyaṃ vā ō yasya bhaviṣyati so hariṣyatīti / etad eva pratyayaṃ kṛtvā, ananyam / iyam atra sāmīcī / prmosū(mā-l)pāc.50. anvardhamāsaṃ snānam uktaṃ bhagavatā / anyatra samaye pācattikaṃ / tatrāyaṃ samayo ō dvyardho māso śeṣo grīṣmāṇāṃ, varṣāṇāṃ ca purimo māso ity ete aḍḍhātīyamāsāḥ, paridāhakālasamayo, adhvānagamanakālasamayo, gilānasamayo, karmasamayo, vātasamayo, vṛṣṭisamayo / ayam atra samayo / // uddānam // (41) jyotiḥ (42) sahagāra (43) cchandam (44) udyojanā (45-47) trayo 'ntarāyikā (48) akṛtakalpaṃ (49) ratanaṃ (50) snānena // pañcamo vargaḥ // prmosū(mā-l)pāc.51. yo puna bhikṣur jānan saprāṇakam udakaṃ paribhuñjeya pācattikaṃ / prmosū(mā-l)pāc.52. yo puna bhikṣu acelakasya vā acelikāya vā parivrājakasya vā parivrājakāye vā svahastaṃ khādanīyaṃ vā bhojanīyaṃ vā dadyāt pācattikaṃ / prmosū(mā-l)pāc.53. yo puna bhikṣur jānan saṃbhojanīye kule anupakhajjāsane niṣadyāṃ kalpeya pācattikaṃ / prmosū(mā-l)pāc.54. yo puna bhikṣur jānan saṃbhojanīye kule praticchannāsane niṣadyāṃ kalpeya pācattikaṃ / prmosū(mā-l)pāc.55. yo puna bhikṣur udyuktāṃ senāṃ darśanāya gaccheya pācattikaṃ / prmosū(mā-l)pāc.56. syāt tasya bhikṣusya kocid eva pratyayo senāyāṃ gamanāya, dvirātraṃ vā trirātraṃ vā tena bhikṣuṇā senāyāṃ vasitavyaṃ / taduttariṃ vaseya pācattikaṃ / prmosū(mā-l)pāc.57. tatrāpi ca bhikṣu dvirātraṃ vā trirātraṃ vā senāyāṃ vasamāno āyūhikaṃ vā niyūddhikaṃ vā anekavyūhaṃ vā saṃgrāmaśīrṣaṃ vā darśanāya gaccheya pācattikaṃ / prmosū(mā-l)pāc.58. yo puna bhikṣu bhikṣuṃ prahareya pācattikaṃ / prmosū(mā-l)pāc.59. yo puna bhikṣu bhikṣusya talaśaktikām āvarjeya pācattikaṃ / prmosū(mā-l)pāc.60. yo puna bhikṣur jānan bhikṣusya duṣṭhullām āpattiṃ kṛtām adhyācīrṇāṃ cchādeya, so na pareṣām āroceya kiṃ ti se mā pare jānantū ti / avadya praticchādane pācattikaṃ / // uddānaṃ // (51) saprāṇakam (52) acelako (53) anupakhajjaṃ (54) praticchannāsanaṃ (55-57) trayaṃ senāyāṃ (58) praharati (59) talaśaktikā (60) praticchādanena // ṣaṣṭho vargaḥ // prmosū(mā-l)pāc.61. yo puna bhikṣuḥ saṃcintya tiryagyonigataṃ prāṇinaṃ jīvitād vyaparopeya pācattikaṃ / prmosū(mā-l)pāc.62. yo puna bhikṣu bhikṣusya saṃcintya kaukṛtyam upasaṃhareya kiṃ ti se muhūrtaṃ pi aphāsu bhavatū ti pācattikaṃ / prmosū(mā-l)pāc.63. yo puna bhikṣu bhikṣusya vā bhikṣuṇīye vā śrāmaṇerasya vā śrāmaṇerīye vā śikṣamāṇāye vā cīvaraṃ datvā apratyuddhareya paribhuṃjeya, apratyuddhāraparibhoge pācattikaṃ / prmosū(mā-l)pāc.64. yo puna bhikṣu bhikṣusya pātraṃ vā cīvaraṃ vā niṣīdanaṃ vā sūcīvigrahaṃ vā apaniheya vā apanihāpeya vā antamaśato hāsyārthaṃ pi pācattikaṃ / prmosū(mā-l)pāc.65. yo puna bhikṣur bhikṣuṃ bhīṣeya pācattikam / prmosū(mā-l)pāc.66. udakahastasaṃmardanāt pācattikaṃ / prmosū(mā-l)pāc.67. aṅgulipratodanake pācattikaṃ / prmosū(mā-l)pāc.68. yo puna bhikṣu mātṛgrāmeṇa sārdhaṃ saṃvidhāya adhvānamārgaṃ pratipadyeya antamaśato grāmāntaraṃ pi pācattikaṃ / prmosū(mā-l)pāc.69. yo puna bhikṣu mātṛgrāmeṇa sārdhaṃ sahagāraśayyāṃ kalpeya pācattikaṃ / prmosū(mā-l)pāc.70. yo puna bhikṣu mātṛgrāmeṇa sārdhaṃ eko ekāya raho niṣadyāṃ kalpeya pācattikaṃ / // uddānam // (61) saṃcintya (62) kaukṛtyam (63) apratyuddharitvā (64) apaniheya / (65) bhīṣeya (66) udaka (67) aṅguli (68) saṃvidhāya (69) sahagāra (70) niṣadyāya // saptamo vargaḥ // prmosū(mā-l)pāc.71. yo puna bhikṣur jānan ūnaviṃśativarṣapudgalaṃ bhikṣubhāvāya upasaṃpādeya, so ca pudgalo anupasaṃpanno, te ca bhikṣū gārhyāṃ, imaṃ teṣāṃ bhikṣūṇāṃ garhaṇapācattikaṃ / prmosū(mā-l)pāc.72. yo puna bhikṣur jānan stainyasārthena sārdhaṃ saṃvidhāya adhvānamārgaṃ pratipadyeya antamaśato grāmāntaraṃ pi pācattikaṃ / prmosū(mā-l)pāc.73. yo puna bhikṣuḥ svahastaṃ pṛthivīṃ khaneya vā khanāpeya vā antamaśato iha khanehīti vā vadeya pācattikaṃ / prmosū(mā-l)pāc.74. cāturmāsikā bhikṣuṇā pratyekapravāraṇā sādayitavyā / taduttariṃ sādiyeya, anyatra punaḥ pravāraṇe, anyatra yāvajjīvikāye pācattikaṃ / prmosū(mā-l)pāc.75. yo puna bhikṣu bhikṣūhi evaṃ vucyamāno ō imehi te āyuṣman pañcahi āpattikāyehi anadhyāvācāya śikṣā karaṇīyeti, so bhikṣu tān bhikṣūn evaṃ vadeya ō na yāvad aham āyuṣmantānāṃ vacanena śikṣiṣyaṃ yāvad ahaṃ na drakṣyāmi sthavirān bhikṣūn sūtradharān vinayadharān mātṛkādharān madhyamān bhikṣūn sūtradharān vinayadharān mātṛkādharān, navakān bhikṣūn sūtradharān vinayadharān mātṛkādharān / tāṃs tāvad aham upasaṃkramya paripṛcchiṣyaṃ paripraśnīkariṣyaṃ ti, pācattikaṃ / śikṣākāmena bhikṣuṇā ājñātavyam upalakṣayitavyaṃ upadhārayitavyaṃ // prmosū(mā-l)pāc.76. surāmaireyamadya[pānaṃ] pācattikaṃ / prmosū(mā-l)pāc.77. bhikṣunādarye pācattikaṃ / prmosū(mā-l)pāc.78. yo puna bhikṣu bhikṣūhi kalahajātehi bhaṇḍanajātehi vigrahavivādāpannehi viharantehi upaśrotrasthāne tiṣṭheya ō yaṃ ete vadiṣyanti taṃ paścād upasaṃhariṣyāmīti / etad eva pratyayaṃ kṛtvā, ananyam, imaṃ tasya bhikṣusya upaśrotrasthāne pācattikaṃ / prmosū(mā-l)pāc.79. yo puna bhikṣuḥ saṃghe viniścayakathāhi vartamānāhi utthāyāsanāt prakrameya santaṃ bhikṣum anāmantrayitvā, anyatra tathārūpe atyāyike karaṇīye pācattikaṃ / prmosū(mā-l)pāc.80. yo puna bhikṣu āraṇyake śayyāsane viharanto vikāle grāmaṃ praviśeya santaṃ bhikṣum anāmantrayitvā, anyatra tathārūpe atyāyike karaṇīye pācattikaṃ / // uddānaṃ // (71) ūnaviṃśati (72) stainyasārtho (73) pṛthivī (74) pravāraṇā (75) na śikṣiṣyaṃ (76) madyapānam (77) anādaryam (78) upaśrotra (79) viniścaya (80) āraṇyakena // aṣṭamo vargaḥ // prmosū(mā-l)pāc.81. yo puna bhikṣu sabhakto samāno purebhaktaṃ paścādbhaktaṃ vā kuleṣu cāritram āpadyeya santaṃ bhikṣum anāmantrayitvā, anyatra samaye pācattikaṃ / tatrāyam samayo ō cīvaradānakālasamayo / ayam atra samayaḥ / prmosū(mā-l)pāc.82. yo puna bhikṣu rājñaḥ kṣatriyasya mūrdhābhiṣiktasya janapadasthāmavīryaprāptasya antaḥpuraṃ praviśeyāniṣkrānte rājāne, aniṣkrānte antaḥpure, anirgatehi ratanehi antamaśato indrakīlaṃ pi atikrameya pācattikaṃ / prmosū(mā-l)pāc.83. yo puna bhikṣu dantamayaṃ vā asthimayaṃ vā śṛṅgamayaṃ vā suvarṇamayaṃ vā rūpyamayaṃ vā ratanamayaṃ vā sūcīvigrahaṃ kārāpeya bhedanapācattikaṃ / prmosū(mā-l)pāc.84. mañcaṃ vā pīṭhaṃ vā bhikṣuṇā kārāpayamāṇena sugatāṣṭāṅgulapramāṇāḥ pādakāḥ kārāpayitavyāḥ anyatrāṭṭanīye, taduttariṃ kārāpeya cchedanapācattikaṃ / prmosū(mā-l)pāc.85. yo puna bhikṣuḥ tūlasaṃstṛte mañce vā pīṭhe vā abhiniṣīdeya vā abhi[ni]padyeya vā uddālanapācattikaṃ / prmosū(mā-l)pāc.86. niṣīdanaṃ bhikṣuṇā kārāpayamāṇena prāmāṇikaṃ kārāpayitavyaṃ / tatredaṃ pramāṇaṃ ō dīrghaśo dve vitastīyo sugatavitastinā tiryag dvyardham anyatra daśavitastikaṃ / taduttariṃ kārāpeya cchedanapācattikaṃ / prmosū(mā-l)pāc.87. kaṇḍūpraticchādanaṃ bhikṣuṇā kārāpayamāṇena prāmāṇikaṃ kārāpayitavyaṃ / tatredaṃ pramāṇaṃ ō dīrghaśo catvāri vitastīyo sugatavitastinā, tiryag dve / taduttariṃ kārāpeya cchedanapācattikaṃ / prmosū(mā-l)pāc.88. varṣāśāṭikā bhikṣuṇā kārāpayamāṇena prāmāṇikā kārāpayitavyā / tatredaṃ pramāṇaṃ ō dīrghaśo ṣaḍvitastīyo sugatavitastinā, tiryag aḍḍhatīyaṃ / taduttariṃ kārāpeya cchedanapācattikaṃ / prmosū(mā-l)pāc.89. yo puna bhikṣuḥ sugatacīvarapramāṇaṃ cīvaraṃ kārāpeya ō kiñca tasya bhagavato tathāgatasyārhataḥ samyaksaṃbuddhasya sugatasya sugatacīvarapramāṇaṃ? dirghaśo nava vitastīyo sugatavitastinā, tiryak ṣaṭ / idaṃ tasya bhagavato tathāgatasyārhataḥ samyaksaṃbuddhasya sugatasya sugatacīvarapramāṇaṃ / tato vā punar uttariṃ kārāpeya cchedanapācattikaṃ / prmosū(mā-l)pāc.90. yo puna bhikṣu bhikṣusya duṣṭo doṣāt kupito anāttamano amūlakena saṃghātiśeṣeṇa dharmeṇānudhvaṃseya pācattikaṃ / prmosū(mā-l)pāc.91. yo puna bhikṣur jānan sāṃghikaṃ lābhaṃ saṃghe pariṇataṃ pudgalo pudgalasya pariṇāmeya pācattikaṃ / prmosū(mā-l)pāc.92. yo puna bhikṣur anvardhamāsaṃ sūtre prātimokṣe uddiśyamāne evaṃ vadeya ō adya punar ahaṃ jānāmi, idānīṃ punar ahaṃ jānāmi ō ayaṃ pi dharmo sūtrāgato sūtraparyāpanno anvardhamāsaṃ sūtre prātimokṣe uddeśam āgacchati / yāvad ahaṃ na jānāmi tāvan nāstītthaṃ mahyam āpattir jāneṃsu ca te bhikṣu taṃ bhikṣuṃ sakṛd dvikkhuto trikkhuto āgatapūrvaṃ pi sanniṣaṇṇapūrvaṃ pi, kaḥ punar vādo bahuśo / nāsti kho punas tasya bhikṣusya ajñānena muktiḥ / atha khu yāṃ pi ca so bhikṣur āpattim āpanno tāṃ kṣipram eva yathādharmmaṃ yathāvinayaṃ kārāpayitavyo, uttariṃ ca saṃmoham āpādayitavyo / tasya te āyuṣman lābhā durlabdhā yas tvaṃ anvardhamāsaṃ sūtre prātimokṣe uddiśyamāne nāsthīkṛtvā na manasikṛtvā na sarvacetasā samanvāhṛtya avahitaśroto satkṛtya dharmaṃ śṛṇoṣīti / imaṃ tasya bhikṣusya saṃmohapācattikaṃ / // uddānam // (81) sabhakto (82) rājño (83) sūcī gṛhaṃ (84) mañca (85) tūla (86) niṣīdanaṃ / (87) kaṇḍū (88) varṣāśāṭikā (89) sugatacīvaram (90) abhyākhyānaṃ (91) pariṇāmanam (92) ajñānakena // navamo vargaḥ // // vargāṇām uddānaṃ // (1) mṛṣā (2) bījaṃ (3) asaṃmato (4) ekāhaparamo / (5) jyoti (6) saprāṇakaṃ (7) sañcintya (8) ūnaviṃśati (9) sabhaktakena navamaḥ / uddiṣṭāḥ kho punar āyuṣmanto dvānavati śuddhapācattikā dharmāḥ / tatrāyuṣmanto pṛcchāmi kaccittha pariśuddhāḥ? dvitīyaṃ pi āyuṣmanto pṛcchāmi kaccittha pariśuddhāḥ? tṛtīyaṃ pi āyuṣmanto pṛcchāmi kaccittha pariśuddhāḥ? pariśuddhā atrāyuṣmanto yasmāt tūṣṇīm evam etaṃ dhārayāmi / [vi. catvāraḥ prātideśanikā dharmāḥ] ime kho punar āyuṣmanto catvāraḥ prātideśanikā dharmā anvardhamāsaṃ sūtre prātimokṣe uddeśam āgacchanti ō prmosū(mā-l)pratid.1. yo puna bhikṣu āraṇyake śayanāsane viharanto pūrve apratisaṃveditaṃ bahirdhā apratigṛhītaṃ, antovāsavastusminn agilāno svahastaṃ khādanīyaṃ vā bhojanīyaṃ vā pratigṛhṇitvā khādeya vā bhuñjeya vā bhuktāvinā tena bhikṣuṇā pratideśayitavyaṃ ō asaṃpreyaṃ me āyuṣman gārhyaṃ prātideśanikaṃ dharmam āpanno / taṃ dharmaṃ pratideśayāmi / ayaṃ dharmo prātideśaniko // prmosū(mā-l)pratid.2. yo puna bhikṣur anyātikāye bhikṣuṇīye antaragṛhaṃ praviṣṭāye agilāno svahastaṃ khādanīyaṃ vā bhojanīyaṃ vā pratigṛhṇitvā khādeya vā bhuṃjeya vā bhuktāvinā tena bhikṣuṇā pratideśayitavyaṃ ō asaṃpreyaṃ me āyuṣman gārhyaṃ prātideśanikaṃ dharmam āpanno / taṃ dharmmaṃ pratideśayāmi / ayaṃ pi dharmo prātideśaniko / prmosū(mā-l)pratid.3. bhikṣu kho punar antaragṛhe nimantritakā bhuñjanti / tatra ca bhikṣuṇī viśvāsamānarūpā sthitā bhavati / sā evam āha ō iha odanaṃ dehi, iha sūpaṃ dehi, iha vyañjanaṃ dehīti vā vadeya / sarvehi tehi bhikṣuhi sā bhikṣuṇī evam asya vacanīyā ō āgamaya tāva tvaṃ bhagini yāvad bhikṣū bhuñjantīti / ekabhikṣū pi ca tāṃ bhikṣuṇīṃ neva vadeya ō āgamaya tāva tvaṃ bhagini yāvad bhikṣū bhuñjantīti, bhuktāvīhi tehi bhikṣūhi pratideśayitavyaṃ ō asaṃpreyaṃ me āyuṣman gārhyaṃ prātideśanikaṃ dharmam āpanno / taṃ dharmaṃ pratideśayāmi / ayaṃ pi dharmo prātideśaniko // prmosū(mā-l)pratid.4. yāni kho punar imāni śaikṣasaṃmatāni kulāni bhavanti tatra ca bhikṣuḥ pūrve apravārito upasaṃkramitvā svahastaṃ khādanīyaṃ vā bhojanīyaṃ vā pratigṛhṇitvā khādeya vā bhuñjeya vā bhuktāvinā tena bhikṣuṇā pratideśayitavyaṃ ō asaṃpreyaṃ me āyuṣman gārhyaṃ prātideśanikaṃ dharmam āpanno / taṃ dharmaṃ pratideśayāmi / ayaṃ pi dharmo prātideśaniko // // uddānam // (1) āraṇyakam (2) antaragṛhe (3) bhikṣū ca nimantritakāḥ (4) śaikṣasaṃmatena caturthaḥ // uddiṣṭāḥ kho punar āyuṣmanto catvāraḥ prātideśanikā dharmāḥ / tatrāyuṣmanto pṛcchāmi kaccittha pariśuddhāḥ? dvitīyaṃ pi āyuṣmanto pṛcchāmi kaccittha pariśuddhāḥ? tṛtīyaṃ pi āyuṣmanto pṛcchāmi kaccittha pariśuddhāḥ? pariśuddhā atrāyuṣmanto yasmāt tūṣṇīm evam etaṃ dhārayāmi / [vii. sātirekapañcāśac chaikṣā dharmāḥ] ime kho punar āyuṣmanto sātirekapañcāśac chaikṣā dharmā anvardhamāsaṃ sūtre prātimokṣe uddeśam āgacchanti ō prmosū(mā-l)śai.1. parimaṇḍalaṃ nivasanaṃ nivāsayiṣyāmīti śikṣā karaṇīyā / prmosū(mā-l)śai.2. parimaṇḍalaṃ cīvaraṃ prāvariṣyāmīti śikṣā karaṇīyā / prmosū(mā-l)śai.3. susaṃvṛto antaragṛham upasaṃkramiṣyāmīti śikṣā karaṇīyā / prmosū(mā-l)śai.4. na utkṣiptacakṣur antaragṛham upasaṃkramiṣyāmīti śikṣā karaṇīyā / prmosū(mā-l)śai.5. alpaśabdo antaragṛham upasaṃkramiṣyāmīti śikṣā karaṇīyā / prmosū(mā-l)śai.6. na uccagghikāya antaragṛham upasaṃkramiṣyāmīti śikṣā karaṇīyā / prmosū(mā-l)śai.7. na oguṇṭhikāya antaragṛham upasaṃkramiṣyāmīti śikṣā karaṇīyā / prmosū(mā-l)śai.8. na utkṣiptikāya antaragṛham upasaṃkramiṣyāmīti śikṣā karaṇīyā / prmosū(mā-l)śai.9. na utkuṭukāya antaragṛham upasaṃkramiṣyāmīti śikṣā karaṇīyā / prmosū(mā-l)śai.10. na khambhakṛto antaragṛham upasaṃkramiṣyāmīti śikṣā karaṇīyā / prmosū(mā-l)śai.11. na kāyapracālakam antaragṛham upasaṃkramiṣyāmīti śikṣā karaṇīyā / prmosū(mā-l)śai.12. na śīrṣapracālakam antaragṛham upasaṃkramiṣyāmīti śikṣā karaṇīyā / prmosū(mā-l)śai.13. na bāhuvikṣepakam antaragṛham upasaṃkramiṣyāmīti śikṣā karaṇīyā / // uddānam // (1) nivasanaṃ (2) prāvaraṇaṃ (3) susaṃvṛto (4) cakṣuḥ (5) śabda (6) noccagghikā (7) na oguṇṭhikā (8) notkṣiptikā (9) na utkuṭukā (10) na khambha (11) na kāya (12) na śīrṣa (13) na bāhukena // prathamo vargaḥ // prmosū(mā-l)śai.14. susaṃvṛto antaragṛhe niṣīdiṣyāmīti śikṣā karaṇīyā / prmosū(mā-l)śai.15. na utkṣiptacakṣu antaragṛhe niṣīdiṣyāmīti śikṣā karaṇīyā / prmosū(mā-l)śai.16. alpaśabdo antaragṛhe niṣīdiṣyāmīti śikṣā karaṇīyā / prmosū(mā-l)śai.17. na uccagghikāya antaragṛhe niṣīdiṣyāmīti śikṣā karaṇīyā / prmosū(mā-l)śai.18. na oguṇṭhikāya antaragṛhe niṣīdiṣyāmīti śikṣā karaṇīyā / prmosū(mā-l)śai.19. na utkṣiptikāya antaragṛhe niṣīdiṣyāmīti śikṣā karaṇīyā / prmosū(mā-l)śai.20. na osaktikāya antaragṛhe niṣīdiṣyāmīti śikṣā karaṇīyā / prmosū(mā-l)śai.21. na pallatthikāya antaragṛhe niṣīdiṣyāmīti śikṣā karaṇīyā / prmosū(mā-l)śai.22. na khambhakṛto antaragṛhe niṣīdiṣyāmīti śikṣā karaṇīyā / prmosū(mā-l)śai.23. na antaragṛhe niṣaṇṇo hastakaukṛtyaṃ pādakaukṛtyaṃ vā kariṣyāmīti śikṣā karaṇīyā / // uddānaṃ // (14) susaṃvṛto (15) cakṣuḥ (16) śabda (17) noccagghikā (18) na oguṇṭhikā (19) notkṣiptikā (20) nosaktikā (21) na pallatthikā (22) na khambha (23) na hastapādakaukṛtyena // dvitīyo vargaḥ // prmosū(mā-l)śai.24. satkṛtya piṇḍapātaṃ pratigṛhṇiṣyāmīti śikṣā karaṇīyā / prmosū(mā-l)śai.25. samasūpaṃ piṇḍapātaṃ paribhuṃjiṣyāmīti śikṣā karaṇīyā / prmosū(mā-l)śai.26. na stūpakārakaṃ piṇḍapātaṃ paribhuṃjiṣyāmīti śikṣā karaṇīyā / prmosū(mā-l)śai.27. nāvakīrṇakārakaṃ piṇḍapātaṃ paribhuṃjiṣyāmīti śikṣā karaṇīyā / prmosū(mā-l)śai.28. nāvagaṇḍakārakaṃ piṇḍapātaṃ paribhuṃjiṣyāmīti śikṣā karaṇīyā / prmosū(mā-l)śai.29. na jihvānicārakaṃ piṇḍapātaṃ paribhuṃjiṣyāmīti śikṣā karaṇīyā / prmosū(mā-l)śai.30. nātimahantehi kavaḍehi piṇḍapātaṃ paribhuṃjiṣyāmīti śikṣā karaṇīyā / prmosū(mā-l)śai.31. nānāgate kavaḍe mukhadvāraṃ vivariṣyāmīti śikṣā karaṇīyā / prmosū(mā-l)śai.32. na kavaḍotkṣepakaṃ piṇḍapātaṃ paribhuṃjiṣyāmīti śikṣā karaṇīyā / prmosū(mā-l)śai.33. na kavaḍacchedakaṃ piṇḍapātaṃ paribhuṃjiṣyāmīti śikṣā karaṇīyā / prmosū(mā-l)śai.34. na sakavaḍena mukhena vācaṃ bhāṣiṣyamīti śikṣā karaṇīyā / // uddānaṃ // (24) satkṛtya (25) samasūpa (26) na stūpa (27) nāvakīrṇa (28) nāvagaṇḍa (29) na jihvā (30) nātimahantaṃ (31) nānāgataṃ (32) na kavaḍotkṣepaka (33) na kavaḍacchedaka (34) na sakavaḍena mukhena vācaṃ // tṛtīyo vargaḥ // prmosū(mā-l)śai.35. na pātranirlehakaṃ piṇḍapātaṃ paribhuṃjiṣyāmīti śikṣā karaṇīyā / prmosū(mā-l)śai.36. na hastanirlehakaṃ piṇḍapātaṃ paribhuṃjiṣyāmīti śikṣā karaṇīyā / prmosū(mā-l)śai.37. nāṅgulinirlehakaṃ piṇḍapātaṃ paribhuṃjiṣyāmīti śikṣā karaṇīyā / prmosū(mā-l)śai.38. na cuccukāraṃ piṇḍapātaṃ paribhuṃjiṣyāmīti śikṣā karaṇīyā / prmosū(mā-l)śai.39. na surusurukāraṃ piṇḍapātaṃ paribhuṃjiṣyāmīti śikṣā karaṇīyā / prmosū(mā-l)śai.40. na gulugulukārakaṃ piṇḍapātaṃ paribhuṃjiṣyāmīti śikṣā karaṇīyā / prmosū(mā-l)śai.41. na hastanirdhūnakaṃ piṇḍapātaṃ paribhuṃjiṣyāmīti śikṣā karaṇīyā / {ed. hastanirdhūtakaṃ} prmosū(mā-l)śai.42. na sitthāpakārakaṃ piṇḍapātaṃ paribhuṃjiṣyāmīti śikṣā karaṇīyā / prmosū(mā-l)śai.43. nātivelaṃ parasya pātraṃ nidhyāyiṣyāmi odhyāyanakarmatām upādāyeti śikṣā karaṇīyā / prmosū(mā-l)śai.44. na pātrasaṃjñī piṇḍapātaṃ pari[bhuṃji]ṣyāmīti śikṣā karaṇīyā / prmosū(mā-l)śai.45. na agilāno odanaṃ vā sūpaṃ vā vyañjanaṃ vā ātmārthāya kulehi vijñāpetvā vā vijñāpāyetvā vā piṇḍapātaṃ paribhuṃjiṣyāmīti śikṣā karaṇīyā / prmosū(mā-l)śai.46. na dinnadinnāni vyaṃjanāni odanena pracchādayiṣyāmi bhūyo āgamanakarmatām upādāyeti śikṣā karaṇīyā / prmosū(mā-l)śai.47. na sasitthaṃ pātrodakaṃ pṛthivyāṃ niṣiñciṣyāmīti śikṣā karaṇīyā / prmosū(mā-l)śai.48. na sasitthena pāṇinā pānīyasthālakaṃ pratigṛhṇiṣyāmīti śikṣā karaṇīyā / // uddānam // (35-7) trayo nirlehāḥ (38) cuccu (39) surusuru (40) na gulugulu (41) na hasta (42) na sittha (43) na odhyāyana (44) na pātrasaṃjñī (45) vijñaptiḥ (46) cchādayati (47) pātrodaka (48) sasitthena // caturtho vargaḥ // prmosū(mā-l)śai.49. na sthito niṣaṇṇasya agilānasya dharmaṃ deśayiṣyāmīti śikṣā karaṇīyā / prmosū(mā-l)śai.50. na niṣaṇṇo niṣaṇṇasya agilānasya dharmaṃ deśayiṣyāmīti śikṣā karaṇīyā / prmosū(mā-l)śai.51. na nīcāsane niṣaṇṇo uccāsane niṣaṇṇasya agilānasya dharmaṃ deśayiṣyāmīti śikṣā karaṇīyā / prmosū(mā-l)śai.52. na upānahārūḍhasya agilānasya dharmaṃ deśayiṣyāmīti śikṣā karaṇīyā / prmosū(mā-l)śai.53. na pādukārūḍhasya agilānasya dharmaṃ deśayiṣyāmīti śikṣā karaṇīyā / prmosū(mā-l)śai.54. na oguṇṭhikākṛtasya agilānasya dharmaṃ deśayiṣyāmīti śikṣā karaṇīyā / prmosū(mā-l)śai.55. na saṃmukhāveṣṭitasya agilānasya dharmaṃ deśayiṣyāmīti śikṣā karaṇīyā / prmosū(mā-l)śai.56. na osaktikāya niṣaṇṇasya agilānasya dharmaṃ deśayiṣyāmīti śikṣā karaṇīyā / prmosū(mā-l)śai.57. na pallatthikāya niṣaṇṇasya agilānasya dharmaṃ deśayiṣyāmīti śikṣā karaṇīyā / // uddānam // (49) na sthito (50) na niṣaṇṇo (51) uccāsana (52) upānaha (53) pādukā (54) oguṇṭhikā (55) na saṃmukha (56) na osaktikā (57) na pallatthikāya // pañcamo vargaḥ / prmosū(mā-l)śai.58. na śastrapāṇisya agilānasya dharmaṃ deśayiṣyāmīti śikṣā karaṇīyā / prmosū(mā-l)śai.59. nāyudhapāṇisya agilānasya dharmaṃ deśayiṣyāmīti śikṣā karaṇīyā / prmosū(mā-l)śai.60. na daṇḍapāṇisya agilānasya dharmaṃ deśayiṣyāmīti śikṣā karaṇīyā / prmosū(mā-l)śai.61. na cchatrapāṇisya agilānasya dharmaṃ deśayiṣyāmīti śikṣā karaṇīyā / prmosū(mā-l)śai.62. na utpathena gacchanto pathena gacchantasya agilānasya dharmaṃ deśayiṣyāmīti śikṣā karaṇīyā / prmosū(mā-l)śai.63. na pṛṣṭhato gacchanto purato gacchantasya agilānasya dharmaṃ deśayiṣyāmīti śikṣā karaṇīyā / prmosū(mā-l)śai.64. na pādena gacchanto yānena gacchantasya agilānasya dharmaṃ deśayiṣyāmīti śikṣā karaṇīyā / prmosū(mā-l)śai.65. na harite tṛṇe uccāraṃ vā prasrāvaṃ vā kheṭaṃ vā siṃhāṇaṃ vā agilāno kariṣyāmīti śikṣā karaṇīyā / prmosū(mā-l)śai.66. na udake uccāraṃ vā prasrāvaṃ vā kheṭaṃ vā siṃhāṇakaṃ vā agilāno kariṣyāmīti śikṣā karaṇīyā / prmosū(mā-l)śai.67. na sthito uccāraṃ vā prasrāvaṃ vā agilāno kariṣyāmīti śikṣā karaṇīyā / // uddānam // (58-59) na śastrāyudha (60) daṇḍa (61) cchatra (62) utpatha (63) pṛṣṭhato (64) yānaṃ (65) haritaṃ (66) udaka (67) sthitena / ṣaṣṭho vargaḥ // uddiṣṭāḥ kho punar āyuṣmanto sātirekapañcāśac chaikṣā dharmāḥ / tatrāyuṣmanto pṛcchāmi kaccittha pariśuddhāḥ? dvitīyaṃ pi āyuṣmanto pṛcchāmi kaccittha pariśuddhāḥ? tṛtīyaṃ pi āyuṣmanto pṛcchāmi kaccittha pariśuddhāḥ? pariśuddhā atrāyuṣmanto yasmāt tūṣṇīm evam etaṃ dhārayāmi / [viii. sapta adhikaraṇaśamathā dharmāḥ] ime kho punar āyuṣmanto sapta adhikaraṇasamathā dharmā anvardhamāsaṃ sūtre prātimokṣe uddeśam āgacchanti ye utpannotpannānām adhikaraṇānāṃ śamathāya vyapaśamathāya saṃvartante / sayyathīdaṃ ō prmosū(mā-l)aś.1. saṃmukhavinayo śamatho / prmosū(mā-l)aś.2. smṛtivinayo śamatho / prmosū(mā-l)aś.3. amūḍhavinayo śamatho / prmosū(mā-l)aś.4. pratijñākārako śamatho / prmosū(mā-l)aś.5. tasya pāpeyasiko śamatho / prmosū(mā-l)aś.6. yo bhūyasiko śamatho / prmosū(mā-l)aś.7. tṛṇaprastārako ca śamatho saptamo / uddiṣṭāḥ kho punar āyuṣmanto sapta adhikaraṇaśamathā dharmāḥ / tatrāyuḥmanto pṛcchāmi ō kaccittha pariśuddhāḥ? dvitīyaṃ pi āyuḥmanto pṛcchāmi kaccittha pariśuddhāḥ? tṛtīyaṃ pi āyuḥmanto pṛcchāmi kaccittha pariśuddhāḥ? pariśuddhā atrāyuḥmanto yasmāt tūḥṇīm evam etaṃ dhārayāmi / [ix. duve dharmāḥ] ime kho punar āyuṣmanto duve dharmāḥ ō dharmo anudharmaś ca anvardhamāsaṃ sūtre prātimokṣe uddeśam āgacchanti / tatra dharmo nāma yam ubhayato vinayo / anudharmo nāma yā atra pratipattiḥ / uddiṣṭāḥ kho punar āyuṣmanto duve dharmāḥ dharmo anudharmaś ca / tatrāyuṣmanto pṛcchāmi ō kaccittha pariśuddhāḥ? dvitīyaṃ pi āyuṣmanto pṛcchāmi kaccittha pariśuddhāḥ? tṛtīyaṃ pi āyuṣmanto pṛcchāmi kaccittha pariśuddhāḥ? pariśuddhā atrāyuṣmanto yasmāt tūṣṇīm evam etaṃ dhārayāmi / uddiṣṭaṃ kho punar āyuṣmanto prātimokṣasya vastu / uddiṣṭaṃ nidānaṃ / uddiṣṭāś catvāraḥ pārājikā dharmāḥ / uddiṣṭāḥ trayodaśa saṃghātiśeṣā dharmāḥ / uddiṣṭāḥ duve aniyatā dharmāḥ / uddiṣṭāḥ triṃśan nissargikapācattikā dharmāḥ / uddiṣṭā dvānavati śuddhapācatti[kā] dharmāḥ / uddiṣṭāś catvāraḥ prātideśanikā dharmāḥ / uddiṣṭāḥ sātirekapañcāśac chaikṣā dharmāḥ / uddiṣṭāḥ saptādhikaraṇaśamathā dharmāḥ / uddiṣṭā duve dharmāḥ, dharmo anudharmaś ca / etako 'yaṃ punas tasya bhagavato tathāgatasyārhataḥ samyaksaṃbuddhasya dharmavinayo prātimokṣasūtrāgato sūtraparyāpanno / yo vā anyo 'pi kaścid dharmasya anudharmo tatra samagrehi sarvehi sahitehi saṃmodamānehi avivadamānehi ekuddeśehi kṣīrodakībhūtehi śāstuḥ śāsanaṃ dīpayamānehi sukhaṃ ca phāsuṃ ca viharantehi anadhyācārāya śikṣā karaṇīyā / prmosū(mā-l)schlußv.1. kṣāntiḥ paramaṃ tapo titikṣā nirvāṇaṃ paramaṃ vadanti buddhāḥ / na hi pravrajitaḥ paropatāpī śravaṇo bhoti parān viheṭhayānaḥ // idaṃ tasya bhagavato vipaśyisya tathāgatasyārhataḥ samyaksaṃbuddhasya acirābhisaṃbuddhasya nirarbude bhikṣusaṃghe saṃkṣiptena prātimokṣaṃ subhāṣitaṃ / prmosū(mā-l)schlußv.2. anopavādī aparopaghātī prātimokṣe ca saṃvaro / mātrajñatā ca bhaktasmiṃ prāntaṃ ca śayanāsanaṃ / adhicitte cāyogo etaṃ buddhānuśāsanaṃ // idaṃ tasya bhagavato śikṣisya tathāgatasyārhataḥ samyaksaṃbuddhasya acirābhisaṃbuddhasya nirarbude bhikṣusaṃghe saṃkṣiptena prātimokṣaṃ subhāṣitaṃ // prmosū(mā-l)schlußv.3. adhicetasi mā pramādyato munino maunapadeṣu śikṣataḥ / śokā na bhavanti tāyino upaśāntasya sadā smṛtīmataḥ // idaṃ tasya bhagavato viśvabhuvasya tathāgatasyārhataḥ samyaksaṃbuddhasya acirābhisaṃbuddhasya nirarbude bhikṣusaṃghe saṃkṣiptena prātimokṣaṃ subhāṣitaṃ // prmosū(mā-l)schlußv.4. sarvapāpasyākaraṇaṃ kuśalasyopasaṃpadā / svacittaparyodapanaṃ etaṃ buddhānuśāsanam // idaṃ tasya bhagavato krakucchandasya tathāgatasyārhataḥ samyaksaṃbuddhasya acirābhisaṃbuddhasya nirarbude bhikṣusaṃghe saṃkṣiptena prātimokṣaṃ subhāṣitaṃ // prmosū(mā-l)schlußv.5. yathā hi bhramaro puṇyaṃ varṇagandham aheṭhayaṃ / paraiti rasam ādāya evaṃ grāme muniś caret // prmosū(mā-l)schlußv.6. na pareṣāṃ vilomāni na pareṣāṃ kṛtākṛtaṃ / ātmano tu samīkṣeta kṛtāny akṛtāni ca // idaṃ tasya bhagavato konākamunisya tathāgatasyārhataḥ samyaksaṃbuddhasya acirābhisaṃbuddhasya nirarbude bhikṣusaṃghe saṃkṣiptena prātimokṣaṃ subhāṣitam / prmosū(mā-l)schlußv.7. nāsti dhyānam aprajñasya prajñā nāsti adhyāyato / yasya dhyānaṃ ca prajñā ca sa vai nirvāṇasya antike // prmosū(mā-l)schlußv.8. tatrāyam ādi bhavati ihaprajñasya bhikṣuṇo / indriyai guptiḥ saṃtuṣṭiḥ prātimokṣe ca saṃvaro // prmosū(mā-l)schlußv.9. mitraṃ bhajeta kalyāṇaṃ śuddhājīvīm atandritaṃ / pratisaṃstaravartī ca ācārakuśalo siyā / tataḥ prāmodya bahulo bhikṣu nirvāṇasyaiva antike // idaṃ tasya bhagavataḥ kāśyapasya tathāgatasyārhataḥ samyaksaṃbuddhasya acirābhisaṃbuddhasya nirarbude bhikṣusaṃghe saṃkṣiptena prātimokṣaṃ subhāṣitam // prmosū(mā-l)schlußv.10. cakṣuṣā saṃvaraḥ sādhuḥ sādhuḥ śrotreṇa saṃvaraḥ / ghrāṇena saṃvaraḥ sādhuḥ sādhuḥ jihvāya saṃvaraḥ // prmosū(mā-l)schlußv.11. kāyena saṃvaraḥ sādhuḥ manasā sādhu saṃvaraḥ / sarvatra saṃvṛto bhikṣuḥ sarvaduḥkhāt pramucyate // idaṃ tasya bhagavataḥ śākyamuneḥ śākyādhirājasya tathāgatasyārhataḥ samyaksambuddhasya acirābhisaṃbuddhasya nirarbude bhikṣusaṃghe saṃkṣiptena prātimokṣaṃ subhāṣitam / prmosū(mā-l)schlußv.12. etāni prātimokṣāṇi saṃbuddhānāṃ śirīmatāṃ / kīrtitāny aprameyāṇi ........... tiṣṭam a ......... ṇāś ca // prmosū(mā-l)schlußv.13. kṣāntivādī ca bhagavān vipaśyī anopavadyaṃ ca śikhī prakāśayati / adhicittaṃ ca viśvabhūḥ akaraṇaṃ ca pāpānāṃ krakucchandaḥ / caryāṃ ca konākamuniḥ dhyānāni ca kāśyapo prakāśayati / saṃvaraṃ śākyamuniḥ // ete sapta daśabalā mahāprajñā amitabuddhī saptānāṃ samyaksaṃbuddhānām abhinnān .... lokākhyādhipatīnāṃ dharmākhyānāni uktāni / uddistaṃ prātimokṣasūtraṃ / kṛtaṃ saṃghena poṣadhaṃ / āryāḥ śikṣāṃ ciraṃ pālayantu / śāsanaṃ .... santu saṃsthātu / samāptaṃ prātimokṣasūtraṃ āryamahāsāṃghikānāṃ lokottaravādināṃ madhyoddeśikānāṃ pāṭha iti // ye dharmā hetuprabhavā hetuṃ pi teṣāṃ tathāgato hy avadat* / teṣāṃ ca yo nirodha evaṃvādī mahāśravaṇaḥ / yo dharmo 'yaṃ pravaramahāyānayayisya śākyabhikṣuloka śrī[dharasya] / śākyabhikṣuśrīvijayabhadralikhitam idam //