Parātriṃśikā with Abhinavagupta's Parātriṃśikāvivaraṇa (lacks the Apabhramsa passages) # Header This file is a plain text transformation of http://gretil.sub.uni-goettingen.de/gretil/corpustei/sa_parAtriMzikA-comm.xml with a rudimentary header. For a more extensive header please refer to the source file. ## Data entry: Somadeva Vasudeva ## Contribution: Somadeva Vasudeva ## Date of this version: 2020-07-31 ## Source: - . ## Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen ## Licence: This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim. Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License. ## Structure of references: A reference is assembled consisting of - a pragmatic abbreviation of the title: Parātriṃśikā+comm = ParTri, - the number of the in arabic numerals, - the number of the verse in arabic numerals. ## Notes: This file has been created by mass conversion of GRETIL's Sanskrit corpus from partrvau.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the note element below: Abhinavagupta: Paratrimsikavivarana (lacks the Apabhramsa passages) Input by Somadeva Vasudeva (1998) TEXT WITH PADA MARKERS (in mula text only!) [p.] refers to page numbers of ed. R. Gnoli Roma 1985. [Sp] refers to page numbers of J.Singh's ed. Delhi 1994. ## Revisions: - 2020-07-31: TEI encoding by mass conversion of GRETIL's Sanskrit corpus # Text parātriṃśikāvivaraṇa oṃ namaḥ śivāya vimalakalāśrayābhinavasṛṣṭimahā jananī bharitatanuś ca pañcamukhaguptarucir janakaḥ / tad ubhayayāmalasphuritabhāvavisargamayaṃ hṛdayam anuttarāmṛtakulaṃ mama saṃsphuratāt // ParTriVi_0.1 yasyām antar viśvam etad vibhāti bāhyābhāsaṃ bhāsamānaṃ visṛṣṭau / kṣobhe kṣīṇe 'nuttarāyāṃ sthitau tāṃ vande devīṃ svātmasaṃvittim ekām // ParTriVi_0.2 naraśaktiśivātmakaṃ trikaṃ hṛdaye yā vinidhāya bhāsayet / praṇamāmi parām anuttarāṃ nijabhāsāṃ pratibhācamatkṛtim // ParTriVi_0.3 jayaty anarghamahimā vipāśitapaśuvrajaḥ / śrīmān ādyaguruḥ śambhuḥ śrīkaṇṭhaḥ parameśvaraḥ // ParTriVi_0.4 nijaśiṣyavibodhāya prabuddhasmaraṇāya ca / mayābhinavaguptena śramo 'yaṃ kriyate manāk // ParTriVi_0.5 anuttaraṃ kathaṃ deva sadyaḥkaulikasiddhidam yena vijñātamātreṇa khecarīsamatāṃ vrajet // ParTri_1 parameśvaraḥ pañcavidhakṛtyamayaḥ satatam anugrahamayyā parārūpayā śaktyā ākrānto vastuto 'nugrahaikātmaiva na hi śaktiḥ śivād bhedam āmarśayet / sā ca śaktiḥ lokānugrahavimarśamayī prathamataḥ parāmarśamayapaśyantyāsūtrayiṣyamāṇānantaśaktiśatāvibhinnā prathamataraṃ paramahāmantramayyām adeśakālakalitāyāṃ saṃvidi nirūḍhā tāvatpaśyantyudbhaviṣyaduktipratyuktyavibhāgenaiva vartate / saiva ca sakalapramātṛsaṃvidadvayamayī satatam eva vartamānarūpā / tatas tu paśyantī yad yat abhīpsitaṃ tat tad eva samucitakāraṇaniyamaprabodhitaṃ bodhasūtraṇamātreṇa vimṛśati, yathā anekabhāvābhāvajñānasaṃskārasaṃskṛtāyā mecakadhiyaḥ smṛtibījaprabodhakaucityāt kiṃcid eva smṛtir vimṛśati / na hi prathamajñānakāle bhedo 'trāsphurat yatra vācyavācakaviśeṣayor abhedaḥ / madhyamā punas tayor eva vācyavācakayor bhedam ādarśya sāmānādhikaraṇyena vimarśavyāpārā / vaikharī tu tadubhayabhedasphuṭatāmayy eva -- iti tāvadvyavasthāyāṃ svasaṃvitsiddhāyāṃ yaiva parāvāgbhūmiḥ saiva māyīyaśabdaśaktiparamārthasvabhāvāsāṃketikākṛtakapāramārthikasaṃskārasārā vakṣyamāṇanayena mantravīryabhūtāṃśacoditā taduttaraṃ paśyantyādidaśāsv api vastuto vyavasthitā / tayā vinā paśyantyādiṣu aprakāśatāpattyā jaḍatāprasaṅgāt / tatra ca idam evam atra idānīm ityādibhedakalanā na kācit / tata eva ca paramahāmantravīryavisṛṣṭirūpāyā ārabhya vaikharīprasṛtabhāvabhedaprakāśaparyantaṃ yad iyaṃ svacamatkṛtimayī svātmany eva prakāśanamaye viśramya sphurati tad evaṃ sphuritam avicchinnatāparamārtham aham iti / tad etat agre sphuṭībhaviṣyati / tanmadhya eva tu paśyantyāṃ yatra bhedāṃśasyāsūtraṇaṃ yatra ca madhyamāyāṃ bhedāvabhāsas tatrobhayatra jñānakriyāśaktimaye rūpe sadāśiveśvarasāre saiva aham iti camatkṛtir antaḥkṛtānantaviśvedantācamatkṛtipūrṇavṛttis tatpaśyantīmadhyamātmikā svātmānam eva vastutaḥ parasaṃvidātmakaṃ vimṛśati / paraiva ca saṃvid bhagavatī devī ity ucyate / iyatā paśyantyādisṛṣṭikrameṇa bāhyanīlādiparyantena svavimarśānandātmanā krīḍanena, sarvottīrṇatvena sarvotkarṣāvasthiter bhagavato bhairavasya tathā sthātum icchayā vijigīṣātmanā, iyadanantajñānasmṛtisaṃśayaniścayādivyavahārakaraṇena, sarvatra ca bhāsamāne nīlādau tannīlādyātmabhāsanarūpeṇa dyotanena, sarvair eva tadīyaprakāśāveśais tatpravaṇaiḥ stūyamānatayā, yathecchaṃ ca deśakālāvacchedena sarvātmatāgamanena / ata eva mukhyato bhairavanāthasyaiva devatvam iṣyate / tacchakter eva bhagavatyā devīrūpatā / yad uktaṃ divu kriḍāvijigīṣāvyavahāradyutistutigatiṣv iti / tathā ca evaṃvidhamukhyapāramaiśvaryamayadevatvāṃśāṃśikānugrahād viṣṇuviriñcyādiṣu devatāvyavahāraḥ / evaṃ bhagavatī paśyantī madhyamā ca svātmānam eva yadā vimṛśati aham eva parāvāgdevatāmayī evam avocam iti, tadā tena rūpeṇollasanmāyārambhatayā svātmāpekṣatayā tanmāyīyabhedānusārāt tām eva parābhuvaṃ svātmamayīṃ bhūtatvena abhimanvānā, bhedāvabhāsaprāṇanāntarbahiṣkaraṇapathavyativartinītvāt parokṣatayā sūryādisaṃcārāyattadinavibhāgakṛtādyatanānavacchedāt / brahmaṇo 'nekakalpasaṃmitam ahaḥ, tato 'pi viṣṇuprabhṛteḥ, antaś ca prāṇacārādau prāṇīyaśatasahasrāṃśe 'pi aharvyavahāra ity anavasthitaṃ kālpanikaṃ cādyatanatvam akālpanike saṃvidvapuṣi katham iti nyāyāt bhūtānadyatanaparokṣārthaparipūraṇāt parokṣottamapuruṣakrameṇa vimṛśet / aham eva sā parāvāgdevīrūpaiva sarvavācyavācakāvibhaktatayaivam uvāceti tātparyam / supto' haṃ kila vilalāpa iti hy evam evopapattiḥ / tathāhi tām atītām avasthāṃ na smarati prāgavedyatvāt, idānīṃ puruṣāntarakathitamāhātmyāt ativilāpagānādikriyājanitagadgadikādidehavikriyāveśena vā tadavasthāṃ camatkārāt pratipadyate / na hy apratipattimātram evaitat / mattaḥ supto vāhaṃ kila vilalāpa iti madasvapnamūrchādiṣu hi vedyaviśeṣānavagamāt parokṣatvam, parāvasthāyāṃ tu vedyaviśeṣasyābhāva eva, kevalam atra vedakatādātmyapratipattyā turyarūpatvāt, madādiṣu tu mohāveśaprādhānyāt - itīyānviśeṣaḥ, parokṣatā tu samānaiva / evaṃ sarva eva pramātā guruśiṣyādipade anyatra vā vyavahāre sthitaḥ sarvakālam eva yat kiṃcit kurvāṇa enām eva saṃvidam anupraviśya sarvavyavahārabhājanaṃ bhavati / atas tām eva vastuto vimṛśati devī uvāca iti / yāvad uktaṃ syād aham eva satataṃ sarvam abhedena vimṛśāmi parābhūmau, anyathā paśyantīmadhyamābhūmigaṃ sphuṭam idaṃ prathanaṃ na syāt, tāvad evoktaṃ bhavati devī uvāca iti / evam eva purastād bhairava uvāca iti mantavyam / tatrāpi hi svaparaśaktyavibhāgamayo bhairavātmaiva aham uvāca ity arthaḥ / kevalaṃ śaktipradhānatayā sṛṣṭisvabhāvākhyāmarśe aham ity ucito devīparāmarśaḥ, śaktimatpradhānatayā saṃhārāveśavimarśe maha iti bhairavarūpacamatkāraḥ / sphuṭayiṣyate caitat / etac ca paśyantīmadhyamābhuvi jñānaśaktimayyām eva parasyā icchāśaktimayyāḥ saṃvido vimarśanaṃ, tad eva ca sarvārambhaparyantaśāstraprayojanam / ata eva jñanaśaktāv eva sadāśivamayyāṃ pūrvottarapadavākyakramollāsād vāstavaparamahāmantravīryavimarśa eva dakāra-ekāra-vakāra-yakāra-ukāra-vakāra-ākāra-cakāra, bhakāra-aikāra-repha-akāra-vakāra-akārādipadavākyayojanā / uktaṃ ca svacchandatantre q: guruśiṣyapade sthitvā svayaṃ devaḥ sadāśivaḥ / q: purvottarapadair vākyais tantraṃ samavatārayat // iti / evaṃ cānugrahaśaktiḥ satataṃ sarvapramātṛṣv anastamitaiveti saiṣa ṣaḍardhasāraśāstraikaprāṇaḥ para eva saṃbandhaḥ / atrānuttare saṃbandhāntarāṇāṃ mahadantarāladivyādivyādīnām uktopadeśena paraikamayatvāt / tad uktaṃ trikahṛdaye q: nityaṃ visargaparamaḥ svaśaktau parameśvaraḥ / q: anugrahātmā sraṣṭā ca saṃhartā cāniyantritaḥ // iti / evam amunā krameṇa sadoditatā / evaṃparamārthamayatvāt parameśvarasya cittattvasya yad evāvibhāgenāntarvastu sphuritaṃ tad eva paśyantībhuvi varṇapadavākyavibibhājayiṣayā parāmṛṣṭaṃ madhyamāpade ca bhedena sthitaṃ vastupūrvakaṃ saṃpannaṃ yāvad vaikharyantam anuttaraṃ katham ityādi bhinnamāyīyavarṇapadavākyaracanāntam / etad eva tad anupalakṣyaṃ bhairavavaktraṃ sṛṣṭiparāmarśātmakam, anuttarāhaṃbhāvasārākārākārarūpaśivaśaktisaṃghaṭṭasamāpattikṣobhātmakaṃ trikaśāstraprasarabījaṃ dhruvapadaṃ maulikaṃ sarvajīvatāṃ jīvanaikarūpam / ata eva vyavacchedābhāvāt sthānanirdeśādyayogāt sthānādipūrvakatvaṃ nopapannam / vastu ca praśnataduttararūpaṃ satatoditam eva prathamam avibhāgamayam / tena etāvad evātra tātparyam -- svātmā sarvabhāvasvabhāvaḥ svayaṃ prathamānaḥ svātmānam eva svātmāvibhinnena praśnaprativacanena praṣṭṛprativaktṛsvātmamayenāhantayā camatkurvan vimṛśatīti / aham evaivaṃvicitracamatkārecchus tathā jānann eva tathaiva bhavāmīti yāvat tāvad eva devī uvāca, anuttaraṃ katham ity ārabhya bhairava uvāca śṛṇu devi iti madhyato yāvad ity etad rudrayāmalam iti / yad vā sarvāṇi pañcasrotaḥprabhṛtīni śāstrāṇi yāvat laukiko 'yaṃ vyavahāraḥ / sa eṣa uktaḥ paraḥ saṃbandhaḥ / gopyam upadeśasāraṃ sadyobhairavapadāvahaṃ satatam / abhinavaguptena mayā vyākhyātaṃ praśnasarvasvam // śiṣyahitaparatayā tu idam eva saṃgṛhyābhidadhmaḥ / sarveṣu vyavahāreṣu jñeyaṃ kāryaṃ ca yad bhavet / tatparasyāṃ turyabhuvi gatabhedaṃ vijṛmbhate // bhedāsūtraṇarūpāyāṃ paśyantyāṃ kramabhūjuṣi / antaḥsphuṭakramāyogaṃ madhyāyāṃ tad vibhedabhāk // madhyā paśyanty atha parām adhyāsyābhedato bhṛśam / parokṣam iva tatkālaṃ vimṛśen mattasuptavat // evam eva etad anuttaratvaṃ nirvakṣyatīti / tad uktaṃ śrīsomānandapādaiḥ q: pañcavidhakṛtyatatparabhagavadbhairavabhaṭṭārakasya prathamaśāktaspandasamantaram ityādi nijavivṛtau / tadgranthinirdalanārtha eva ayam asmākaṃ tacchāsanapavitritānāṃ yatnaḥ / uktaḥ saṃbandhaḥ / abhidheyaṃ trīśikā iti / tisṛṇāṃ śaktīnām icchājñānakriyāṇāṃ sṛṣṭyādyudyogādināmāntaranirvācyānām īśikā īśvarī / īśanā ca īśitavyāvyatirekeṇaiva bhāvinīti etacchaktibhedatrayottīrṇā tacchaktyavibhāgamayī saṃvidbhagavatī bhaṭṭārikā parā abhidheyam, tadyogād eva ca idam abhidhānam / triṃśakā ity api guravaḥ paṭhanti, akṣaravarṇasāmyāt ca niruktam āhuḥ tisraḥ śaktīḥ kāyatīti triṃśakā, na tu triṃśacchlokayogāt triṃśikā / atāvato 'pi triṃśakārthatvāt / tathāhi śrītantrasāre q: triṃśakārthas tvayā proktaḥ sārdhakoṭipravistaraḥ / iti / abhidhānābhidheyayoś ca para eva saṃbandhas tādātmyād ity uktaprāyaṃ prayojanaṃ ca sarvapramātḥṇāṃ vibhoḥ paraśaktipātānugrahavaśotpannaitāvadanuttarajñānabhājanabhāvānām itthaṃnijasvarūpahṛdayaṅgamībhāvena nijāmodabharakrīḍābhāsitabhedasya nikhilabandhābhimatatattvavrātasya svātmacamatkārapūrṇāhantātādātmyabhairavasvarūpābhedasamāveśātmikā jīvata eva muktiḥ / prāṇadehādibhūmāv eva hy antarbahiṣkaraṇaviṣayāyāṃ preraṇākhyāyām udyogabalajīvanādirūpāyāṃ rūḍhasya bandhābhimatebhyo muktir iti gīyate / truṭite 'pi hi māyīye saṃskāramātre keyaṃ muktivācoyuktiḥ, kimapekṣayā veti / tad uktaṃ śrīspande q: iti vā yasya saṃvittiḥ krīḍātvenākhilaṃ jagat / q: sa paśyan satataṃ yukto jīvanmukto na saṃśayaḥ // iti / sphuṭībhaviṣyati ca etat avidūra eva / tadanena svasaṃvedanena prayojanam eva atra sakalapumarthaparyavasānam iti prayojanaprayojanānavakāśaḥ / uktāny eva saṃbandhābhidheyaprayojanāni / atha granthārtho vyākhyāyate / anuttaram iti / na vidyate uttaram adhikaṃ yataḥ / yathā hi tattvāntarāṇī ṣaṭtriṃśad anāśritaśivaparyan tāni parabhairavabodhānupraveśāsāditatathābhāvasiddhīni saṃvidam adhikayanti naivaṃ parā paripūrṇā parabhairavasaṃvit, tasyāḥ sadā svayam anargalānapekṣaprathācamatkārasāratvāt / tathā na vidyaty uttaraṃ praśnaprativacorūpaṃ yatra / yata eva hi mahāsaṃvitsindhor ullasadanantapratibhāparyantadhāmna ullāsya praśnapratibhānādipātraṃ bhavati śiṣyaḥ, tad eva vastutas tattvaṃ satatoditam iti kimiva ācāryīyam uttaram anyat syāt / uttaraṇam uttaro bhedavādābhimato 'pavargaḥ / sa hi vastuto niyatiprāṇatāṃ nātikrāmati / tathā hi prathamaṃ śarīrāt prāṇabhūmāv anupraviśya, tato 'pi buddhibhuvam adhiśayya, tato 'pi spandanākhyāṃ jīvanarūpatām adhyāsya, tato 'pi sarvavedyaprakṣayātmaśūnyapadam adhiṣṭhāya, tato 'pi sakalamalatānavatāratamyātiśayadhārāprāptau śivatvavyaktyā aṇur apavṛjyate āropavyarthatvāt iti / īdrśa eva nābhihṛtkaṇṭhatālubrahmabhairavabilādyadhiṣṭhānakramaprāpta ūrdhvataraṇakrama uttaraḥ / tathā uttaranti ata iti uttaro bandhaḥ / uttaraṇam uttaro mokṣaḥ / tad evaṃvidhā uttarā yatra na santi / uttaraṃ ca śabdanam / tat sarvathā īdṛśaṃ tādṛśam iti vyavacchedaṃ kuryāt / tad yatra na bhavaty avyavacchinnam idam anuttaram / idam ity api hi vyavacchinnottaravyavacchedaprāṇam eveti vyavacchedakatvāt vikalpātmaiva / ata eva yāvad anuttare rūpe pravivikṣur māyīyaḥ pramātā tāvat kalpita eva viśeṣātmani / tatratv avikalpitaṃ yad avinābhāvi, tadvinā kalpitarūpāsphuraṇāt, tad eva vastuto 'nuttaram / tatra hi bhāvanāder anupapattir eva vastuta iti bhāvanākaraṇojjhitatvam uktam, na tu anupayuktita eva / tad īdṛśam anuttaraṃ vyavahāravṛttiṣv apy evam eva / tad uktaṃ mayaiva stotre q: vitata iva nabhasy avicchidaiva pratanu patan na vibhāvyate jalaughaḥ / q: upavanataruveśmanīdhrabhāgādhyupadhivaśena tu lakṣyate sphuṭaṃ saḥ // tadvat q: ... parabhairavo 'tisaukṣmyād anubhavagocaram eti naiva jātu // q: atha deśākṛtikālasanniveśasthitisaṃspanditakārakatvayogāḥ // q: janayanto hy anubhāvinīṃ citiṃ te jhaṭiti nyakkṛtabhairavīyabodhāḥ // itiyādi / tathā ca vakṣyate uttarasyāpy anuttaram iti / vyākhyāyate caitat / evam eva narātmanaḥ śāktam uttaraṃ tato 'pi śāmbhavam / tathā teṣv api bhūtatattvātmamantreśvaraśaktyādibhedena svātmany eva uttarottaratvam, bhūtādiṣv api pṛthivyādirūpatayā, jāgrata uttaraṃ svapnaḥ, tataḥ suptam, tatas turyam, tato 'pi tadatītam, jāgradādiṣv api svātmany eva caturādibhedatayā uttarottaratvam / tad etat śrīpūrvapañcikāyāṃ mayaiva vistarato nirṇītam iha anupayogād granthagauravāc ca na vitatyoktam / tad īdṛśam auttarādharyadvaitasaṃmohādhāyi uttaratvam / tathā viprarājanyaviṭsūdrāntyajātivibhāgamayam ūnādhikatvaṃ yatra na syāt / bhāvaprādhānyam uttaraśabdasya uttarāḥ paśyantyādyāḥ śaktayaḥ, aghorādyāḥ, parādyāḥ, tā yatra na syuḥ / nuda preraṇe iti nodanaṃ nut / tayā taraṇaṃ dīkṣākrameṇa taraḥ / śiṣyacaitanye gurucaitanyaṃ preryate / tena haṃsaprāṇādiśūnyaviṣuvatprabhṛtisthānabhedaparipāṭyā sakale niṣkale 'pi vā pūrṇāhutiyojanikādisthityā mokṣadāṃ dīkṣāṃ vidhatte / tad atra caitanyasya svaprakāśasya vyāpino de śakālākāraviśeṣāviśeṣitasya kathaṃkāram imā viḍambanāḥ / tad evaṃvidho nudā preraṇena taras taraṇaṃ yatra na bhavati tad anuttaram / yad vakṣyate q: evaṃ yo vetti tattvena tasya nirvāṇagāminī / q: dīkṣābhavati ... iti / aniti svasitīti kvipi an aṇur ātmā dehapuryaṣṭakādiḥ / tathā ananaṃ jīvanam / an dehādyantargataiva bhinnabhinnaśaktyādyahantāśūnyaprāyā jīvanākhyā vṛttiḥ, yaḥ śūnyapramātā ity abhihitaḥ, tasyaivottaratvaṃ sarvataḥ paramārthatayā ādhikyaṃ yatra, bhairavaikamayatvāt / jaḍājaḍabharite jagati jaḍair jīvadekamagnaiḥ sthīyate, jīvatāṃ ca jīvanaṃ nāma prāguktam, jñānakriyārūpam ekaṃ pārameśvaryaṃ sarveṣāṃ, paratrāpi hi svavad dehādir eva pṛthaktayā bhāti / yat punaḥ prāṇanaṃ tad abhedenaiva svaprakāśam / etad eva ca paramārtho yad uktaṃ śrīmadutpaladevapādaiḥ q: jñānaṃ kriyā ca bhūtānāṃ jīvatāṃ jīvanaṃ matam / iti / tathā jīvanaṃ jñānakriye eva iti / a iti ca yeyam amāyīyāśrautanaisargikamahāprakāśaviśrāntanistaraṅgacidudadhisvātmacamatkārarūpā śāktollāsamayaviśvāmarśanarūpaparipūrṇāhaṃbhāvaprathamaparyavasānobhayabhūmigā kalā tasyā eva vakṣyamāṇanayena yeyaṃ nud visargāntatā tasyā eva taraḥ plavanaṃ sarvoparivṛttitvaṃ yatra / avidyamānā deśakālagamanāgamanādidvaitasāpekṣā nut preraṇā kramātmakakriyāmayī yatra tat anud ākāśādi lokaprasiddhyā / tato 'pi sātiśayam anuttaram / tasyāpi hy ākāśādeḥ saṃyogighaṭādicitropādhivaśāt samavāyiśabdādiyogāc ca syād api īdṛśī sakramā kriyā / saṃvittattve tu sarvato 'navacchinnapūrṇasvātantryaiśvaryasāre 'vicchinnacamatkāramayaviśrāntyā svīkṛtaśaṅkyamānopādhibhāve sakaledantāspadabhāvapūgaparipūritāhamātmani nirābhāse sadābhāsamāne svīkārābhāsīkṛtānābhāse idantābhāsatadanābhāsasāradeśakālāpekṣakramābhāvād akramaiva svātmavimarśasaṃrambhamayī matsyodarīmatādiprasiddhā vimarśābhidhā kriyā iti tad eva anuttaram / atiśayamātre tamapo vidhiḥ, dvivacanavibhajyopapade atra tarap / tatrāyaṃ śuklo 'yaṃ śuklaḥ, ayam anayor atiśayena śukla iti vākye 'yam arthaḥ - anayoḥ śuklayoḥ madhyāt atiśayenāyaṃ śuklaḥ śuklataraḥ leṣāṃ tu śuklānām ayam atiśayena śukla iti ko 'yam adhiko 'rthaḥ / tathā hy ayaṃ prāsādaḥ śuklaḥ, ayaṃ paṭaḥ śuklaḥ, ayaṃ haṃsaś ca śuklaḥ, eṣāṃ sātiśayaḥ śuklatama iti / tatra prāsādo 'pi śuklaḥ paṭo 'pi śukla iti kim iva adhikam uktaṃ syāt / tamapi pratyaye evaṃvidhavākyakaraṇam ayuktam eva / na ca tarapaḥ tamap adhikam atiśayam abhidadhyāt, evaṃ tāvat tu syāt, avivakṣite pratiyogiviśeṣe tamapprayogaḥ, pratiyogiviśeṣāpekṣāyāṃ tu tarap / pratiyogyapekṣaiva dvivacanavibhajyopapadārthaḥ / eka eva hi pratiyogī bhavet / anayor ayaṃ śuklo 'tiśayena iti na tṛtīyaḥ pratīyate, nirdhāraṇārthena prathamasyaiva pratiyogitvāvagateḥ / na ca dviprabhṛtyapekṣā bhavati ekasya yugapat, ekaikāpekṣā matā iti tasya krameṇa nādhiko 'rthaḥ kaścit / tāratamyam iti tu prayogaḥ kramātiśaye 'vyutpanna eva / na tu taraptamappratyayārthānugamāt tāryaṃ tāmyam ityādy api hi syāt / tad alam akāṇḍe śrutalavakauśalaprathanena / iha tūttarakramikapratiyogyapekṣāyām anuttamam ity api prayoge ayam evārthaḥ / tathāhy āgamāntare q: adyāpi yan na viditaṃ siddhānāṃ bodhaśālinām / q: na cāpy aviditaṃ kasya kim apy etad anuttamam // iti / evaṃ svātantryasārākalitakriyāśaktiśarīram anuttaram / tad uktam utpaladevapādaiḥ q: sakramatvaṃ ca laukikyāḥ kriyāyāḥ kālaśaktitaḥ / q: ghaṭate na tu śāsvatyāḥ prābhavyāḥ syāt prabhor iva // iti / tat vyākhyātam idam anuttaraṃ ṣoḍaśadhā / yad uktaṃ sāraśāstre q: anuttaraṃ tad dhṛdayaṃ hṛdaye granthirūpatā / q: granthiṃ ṣoḍaśadhā jñātvā kuryāt karma yathāsukham // iti / tathā q: hṛdaye yaḥ sthito granthiḥ ityādi / tad īdṛg anuttaraṃ kena prakāreṇa kim uttararūpaparityāgena utasvid anyatheti / kaś cāyaṃ prakāraḥ, yad anuttaraṃ sarvam idaṃ hi jñānajñeyajātaṃ sarvata evānyonyaṃ bhedamayaṃ virodham upalabhate, tataś cedam auttarādharyaṃ bhaved eveti / kasmiṃś ca prakāre mokṣa eva kiṃ vā bandhābhimate 'pīti / thamupratyayasya vibhaktiviśeṣārthāniyamena prakāramātre vidhānāt prakāramātraviṣaya evāyaṃ praśnaḥ / deva iti vyākhyātam / kulaṃ sthūlasūkṣmaparaprāṇendriyabhūtādi samūhātmatayā kāryakāraṇabhāvāc ca / yathoktaṃ saṃhatyakāritvād iti / tathā kulaṃ bodhasyaiva āśyānarūpatayā yathāvasthānād bodhasvātantryād eva cāsya bandhābhimānāt / uktaṃ hi kula saṃstyāne bandhuṣu ca iti / na hi prakāśaikātmakabodhaikarūpatvād ṛte kim apy eṣām aprakāśamānaṃ vapur upapadyate / tatra kule bhavā kaulikī siddhis tathātvadārḍhyaṃ parinirvṛtyānandarūpaṃ hṛdayasvabhāvaparasaṃvidātmakaśivavimarśatādātmayam / tāṃ siddhiṃ dadāti / anuttarasvarūpatādātmye hi kulaṃ tathā bhavati / yathoktam q: vyatireketarābhyāṃ hi niścayo 'nyanijātmanoḥ / q: vyavasthitiḥ pratiṣṭhātha siddhir nirvṛtir ucyate // ajaḍapramātṛsiddhi_12 iti / sadya iti śabdaḥ samāne ahani ity arthavṛttir uktanayena ahno 'navasthitatvāt samāne kṣaṇe ity atrārthe vartate / samānatvaṃ ca kṣaṇasya na sādṛśyam, api tu tattvaparyavasāyy eva / evam eva sadyaḥśabdāt pratītiḥ / atas tasminn eva kṣaṇa iti vartamānakṣaṇasya sāvadhāraṇatvena bhūtabhaviṣyatkṣaṇāntaranirāse tadubhayāpekṣakalanāprāṇāṃ vartamānasyāpi kālatāṃ nirasyeta yato yāvad idaṃ parameśvarasya bhairavabhānoḥ raśmicakrātmakaṃ nijabhāsāsphāramayaṃ kulam uktam / tac ced antarmukhaparabhairavasaṃvittādātmyalakṣaṇaṃ nirodham eti, tadā tad eva paramānandāmṛtāsvādamayam adeśakālakalitam anuttaraṃ dhruvaṃ visargarūpaṃ satatoditaṃ / tad uktaṃ śrīvādyatantre q: saṃrudhya raśmicakraṃ svaṃ pītvāmṛtam anuttamam / q: kālobhayāparicchinnaṃ vartamāne sukhī bhavet // iti / vistāritaś ca vistarato 'nyatra mayaiva kālobhayāparicchedaḥ / tathā kulāt prāṇadehāder āgatā siddhir bhedaprāṇānāṃ nīlasukhādīnāṃ niścayarūpā tāṃ dadātīti / śarīrādayo hi jhagiti anuttaradhruvavisargavīryāveśena akālakalitena prāṇādimadhyamasopānāroheṇaiva bhāvānāṃ tathātvaniścayarupāṃ siddhiṃ vidadhate / yathoktam q: api tv ātmabalasparśāt puruṣas tatsamo bhavet iti / tathā q: ... karaṇānīva dehinām / iti / tathā kule śivaśaktyātmani saṃnihite 'pi siddhir uktanayena jīvanmuktatāmayī samabhilaṣitāṇimādiprasavapadaṃ / tāṃ sadyaḥ anākalitam eva bhāvanākaraṇādirahitatvenaiva dadāti / yad uktaṃ śrīsomānandapādaiḥ / q: bhāvanākaranābhyāṃ kiṃ śivasya satatoditeḥ / iti / tathā q: ekavāraṃ pramāṇena śāstrād vā guruvākyataḥ / q: jñāte śivatve sarvasthe pratipattyā dṛḍhātmanā // q: karaṇena nāsti kṛtyaṃ kvāpi bhāvanayāpi vā / iti / kule jātā siddhiḥ śāktahādirūpaprasaraṇād ārabhya bahirbhāvapaṭalavikāsaparyantaṃ bhedāvabhāsanā / tāṃ dadāti / tad eva hy anuttaraṃ mahāprakāśātma antaḥkṛtabodhamayaviśvabhāvaprasaram anuttaratvād eva niratiśayasvātantryaiśvaryacamatkārabharād bhedaṃ vikāsayati / na hy aprakāśarūpaṃ bhāvavikāsaprakāśe kāraṇaṃ bhavet / prakāśātmakaṃ cen nūnaṃ tat parameśvarabhairavabhaṭṭārakarūpam eveti kim apareṇa vāgjālena / tathā yena anuttareṇa viśeṣeṇa jñātā mātrā mānena pramātmanā trāṇaṃ pālanaṃ patitvaṃ yāsāṃ pramātṛpramāṇaprameyapramitirūpāṇāṃ tā mātrā vijñātā yena tat vijñātamātraṃ / tathā viśeṣeṇa pratipattidārḍhyabandhena yaj jñātaṃ tad vibhātam eva, na punaḥ bhāvanīyaṃ sakṛdvibhātātmatvāt / tathā jñātamātraṃ jñātam eva jñeyaikarūpatvāt, na tu kadācit jñātṛrūpaṃ ghaṭādi / tathā jñātā jñeyarūpā bhedamayī iyaṃ māyā / tadubhayaṃ vigataṃ yatra tat vijñātamātram / ghaṭādayo yatra jñātrekarūpatvena svaprakāśātmānaḥ, yatra ca māyā na prabhavati, tena vijñātamātreṇa / khe brahmaṇy abhedarūpe sthitvā carati viṣayam avagamayati / tathā hānādānādiceṣṭāṃ vidhatte svarūpe cāste iti khecary antarbahiṣkaraṇatadarthasukhādinīlādirūpā / tathāhi vedyavedakabhāvānullāsipade śūnye saṃvinmātradṛgullāse saṃvedyagatāntaraikyarūpadiśyamānabhedollāse sphuṭabhedodreke ca krameṇa vyomacarīgocarīdikcarībhūcarībhūtā yāḥ śaktayas tā vastuta uktanayena svabhāvacarakhecarīrūpaśaktyavibhaktā evety ekaiva sā pārameśvarī śaktiḥ / yad uktam q: śaktayo 'sya jagat kṛtsnaṃ śaktimāṃs tu maheśvaraḥ / iti / tataḥ strīliṅgena nirdeṣaḥ / na hy ātmano manasa indriyāṇāṃ bāhyānāṃ ca bhedaviṣayasya vyavasthāpanaṃ vyavasthā ca yujyate, abhisaṃdhānādyayogād aprakāśatvāc ca / saiva khecarī kāmakrodhādirūpatayā vaiṣamyena lakṣyate / tasyāḥ samatā sarvatraiva paripūrṇabhairavasvabhāvāt / aṇumātram apy avikalānuttarasvarūpāparijñānam eva cittavṛttīnāṃ vaiṣamyam, sa eva ca saṃsāraḥ, apūrṇābhimānena svātmany aṇutvāpādanāt āṇavamalasya, tadapūrṇarūpaparipūrṇākāṅkṣāyāṃ bhedadarśanāt māyākhyasya malasya, tacchubhāsubhavāsanāgraheṇa kārmamalasya collāsāt / svarūpāparijñānamayatadvaiṣamyanivṛttau malābhāvāt / krodhamohādivṛttayo hi paripūrṇabhagavadbhairavabhaṭṭārakasaṃvidātmikā eva / yad uktaṃ śrīsomānandapādaiḥ q: ... tat saratprakṛtiḥ śivaḥ / iti / tathā q: sukhe duḥkhe vimohe ca sthito 'haṃ paramaḥ śivaḥ / iti / q: duḥkhe 'pi pravikāsena sthairyārthe dhṛtisaṃgamāt / ityādi / krodhādivṛttayo hi ciccamatkāratādātmyād anyathā tatsvarūpalābhasyaivāyogāc ca parameśvaryaḥ karaṇadevatā eva bhagavatyas tās tāḥ krīḍā vitanvatyaḥ śivārkasya dīdhitirūpāḥ / tathā tā eva tattatparasparasāṃkaryalabdhāsaṃkhyeyarūpās tattaduccāṭanamāraṇaśāntyādirūpeṣu karmasu parikalpitatattatsamucitasaumyaraudraprakārāḥ kṛtyādibhedād devatātvenopāsyā uktā matādiśāstreṣu bhagavadbhairavabhaṭṭārakaparivārabhūtāś ca / yathoktam q: uccāṭane kākavaktrā ... / ityādy upakramya q: tā eva devadevasya raśmayaḥ kādidhārikāḥ / ityādi / tathātvena tv aparijñātasvarūpāś ciccamatkāraṃ vikalpe 'pi nirvikalpaikasāraṃ tena tena vicitravarṇākṣarapuñjātmanā ghoratarātmanā vikalparūpeṇa devatātmanā śaṅkātaṅkānupraveśena tirodadhatyaḥ sāṃsārikapāśyapaśubhāvadāyinyaḥ / yathoktam q: pīṭheśvaryo mahāghorā mohayanti muhur muhuḥ / iti / tathā q: viṣayeṣv eva saṃlīnān adho 'dhaḥ pātayanty aṇūn / ityādi / tathā q: śabdarāśisamutthasya śaktivargasya bhogyatām / q: kalāviluptavibhavo gataḥ san sa paśuḥ smṛtaḥ // iti / jñātasvarūpās tā evoktayuktyā jīvanmuktatāpradāyinyaḥ / tathā uktam q: yadā tv ekatra saṃrūḍhas tadā tasya layodbhavau / q: niyacchan bhoktṛtām eti tataś cakreśvaro bhavet // iti / svarūpaparijñānaṃ ca etāvad eva yad etāsu vṛttiṣūdayasamayanirvikalpaikarūpāsu vikalpo 'py udayamāno varṇarāśisamārabdhatattadvicitraśabdārūṣitatve 'pi na tādṛśena varṇapuñjātmanā śakticakreṇa yujyate, yat tasya prāktananirvikalpaikavyavahāramayasya vikalpātmano mātuḥ svarūpaṃ khaṇḍayet / na ca vikalpā anubhavād vikalpāntarād vā bhinnāḥ, api tu sa evaikaḥ svātantryabheditabhāvoparāgalabdhabhedabhūtādyabhidhavijñānacakraprabhuḥ / tad evaṃ khecarīsāmyam eva mokṣaḥ / tac cānuttarasvarūpaparijñānam eva satatoditaṃ parameśvaryāḥ śivātmani saṃghaṭṭasamāpattyā ubhayavimarśānandarūḍhi / śivo hi paravāṅmayamahāmantravīryavisṛṣṭimayaḥ parameśvarīvisṛṣṭyā tadvīryaghanatātmakaprasūnanirbharayā sṛṣṭyā yujyate / tathā hi sarveṣām antarbahiṣkaraṇānāṃ yad yad anupraviśati tat tan madhyamanāḍībhuvi sarvāñgānuprāṇanasārāyāṃ prāṇātmanā cetanarūpeṇāste yad oja iti kathyate / tad eva sarvāṅgeṣv anuprāṇakatayā tadavibhaktavīryarūpatvena / tato 'pi punar api nayanaśravaṇādīndriyadvāreṇa bṛṃhakarūpaṃ rūpaśabdādy anupraviśad bṛṃhakatvād eva tadvīryakṣobharūpakāmānalaprabodhakaṃ bhavati / yathoktam q: ālāpād gātrasaṃsparśāt ityādi / ekenaiva ca rūpādyanyatamenodriktaprāktanabalopabṛṃhitasya sarvaviṣayakaraṇīyoktakṣobhakaraṇasamarthatvaṃ sarvasya sarvasya sarvasarvātmakatvāt / smaraṇavikalpanādināpi sarvamayamanogatānantaśabdādibṛṃhaṇavaśāj jāyata eva kṣobhaḥ / paripuṣṭasarvamayamahāvīryam eva puṣṭikāri na tv apūrṇaṃ nāpi kṣīnam samucitaṃ śaiśavavārddhakayor / vīryavikṣobhe ca vīryasya svamayatvenābhinnasyāpy adeśakālakalitaspandamayamahāvisargarūpam eva paripūrṇabhairavasaṃvidātmakaṃ svātantryam ānandaśaktimayaṃ sukhaprasavabhūḥ / nayanayor api hi rūpaṃ tadvīryakṣobhātmakamahāvisargaviśleṣaṇayuktyā eva sukhadāyi bhavati / śravaṇayoś ca madhuragītādi / anyatrāpīndriye anyat kevalaṃ paripūrṇasṛṣṭitām nāśnute svātmany evocchalanāt / tathā ca tadvīryānupabṛṃhitānām avidyamānatathāvidhavīryavikṣobhātmakamadanānandānāṃ pāṣāṇānām iva ramaṇīyatarataruṇīrūpam api nitambinīvadanaghūrṇamānakākalīkalagītam api na pūrṇānandaparyavasāyi / yathā yathā ca na bṛṃhakaṃ bhavati tathā tathā parimitacamatkāraparyavasānam / sarvato hy acamatkāre jaḍataiva / adhikacamatkārāveśa eva vīryakṣobhātmā sahṛdayatā ucyate / yasyaiva etadbhogāsaṅgābhyāsaniveśitānantabṛṃhakavīryabṛṃhitaṃ hṛdayaṃ tasyaiva sātiśayacamatkriyā / duḥkhe 'py eṣa eva camatākraḥ / antarvyavasthitaṃ hi yat tad dayitasutasukhādi vīryātmakaṃ tad eva bhāvanāsadṛśadṛgākrandādibodhena kṣobhātmakam vikāsam āpannaṃ punar na bhaviṣyatīti nairapekṣyavaśasaviśeṣacamatkriyātma duḥkhasattvam / tad uktam q: dukhe 'pi pravikāsena iti / yadā sakalendriyanāḍībhūtamarudādiparipūraṇe tu mahāmadhyamasauṣumnapadānupraveśe nijaśaktikṣobhatādātmyaṃ pratipadyate tadā sarvato dvaitagalane paripūrṇasvaśaktibharavimarśāhantāmayacamatkārānupraveśe paripūrṇasṛṣṭyānandarūparudrayāmalayogānupraveśena tanmahāmantravīryavisargaviśleṣaṇātmanā dhruvapadātmakanistaraṅgākulabhairavabhāvābhivyaktiḥ / tathā hi tanmadhyanāḍīrūpasyobhayaliṅgātmano 'pi tadvīryotsāhabalalabdhāvaṣṭambhasya kampakāle sakalavīryakṣobhojjigamiṣātmakam antaḥsparśasukhaṃ svasaṃvitsākṣikam eva / na caitat kalpitaśarīraniṣṭhatayaiva kevalam / tadabhijñānopadeśadvāreṇeyati mahāmantravisargaviśleṣaṇāvāptadhruvapade parabrahmamayaśivaśaktisaṃghaṭṭānandasvātantryasṛṣṭiparābhaṭṭārikārūpe 'nupraveśaḥ / tad vakṣyate q: tatra sṛṣṭiṃ yajed ityādi / tathā q: yathā nyagrodhabījasthaḥ ityādi / tathā q: ity etad rudrayāmalam ityādi / anyatrāpy uktam q: lehanāmanthanākoṭaiḥ strīsukhasya bharāt smṛteḥ / q: śaktyabhāve 'pi deveśi bhaved ānandasaṃplavaḥ // iti / bharāt smaryamāṇo hi sa sparśas tatsparśakṣetre ca madhyamākṛtrimaparātmakaśaktinālikāpratibimbitas tanmukhyaśāktasparśābhāve 'pi tadantarvṛttiśāktasparśātmakavīryakṣobhakārī bhavatīty abhiprāyeṇa / tathā q: śaktisaṃgamasaṃkṣobhaśaktyāveśāvasānakam / q: yat sukhaṃ brahmatattvasya tat sukhaṃ svākyam ucyate // iti / q: ... snehāt kaulikam ādiśet / iti ca / mahāvīreṇa bhagavatā vyāsenāpi q: mama yonir mahad brahma tasmin garbhaṃ dadhāmy aham / q: saṃbhavaḥ sarvabhūtānāṃ tato bhavati bhārata // ity {api} gītam / somānandapādair api nijavivṛtau q: bhagavatyā ratasthāyā praśna iti paraikamayatve 'pi tanmayamahadantarālābhiprāyeṇa/ iti / tad alam amunā trikaśāstrarahasyopadeśakathātiprastāvena / tad idam anuttaraṃ kaulikasiddhidaṃ yena jñātamātreṇa khecarīsāmyam uktanayena etad guhyaṃ mahāguhyaṃ kathayasva mama prabho ParTri_2ab guhyam aprakaṭatvāt / yato guhāyāṃ svarūpāparijñānamayyāṃ satyāṃ sthitam apy aprakaṭam / atha ca mahad aguhyaṃ sarvasya evaṃvidhacamatkāramayatvāt / mātṛmānameyamayabhedāvibhāgaśālinī bhagavatī śuddhavidyaiva trikoṇā māyāyām atiśayapratiphalitabhedāvagrahā bhavatīti māyāpi jagajjananabhūr vidyaiva vastutaḥ / tad uktena nayena saivaṃbhūtatvena parijñāyamānatvād abhedamāhātmyatirohitatatpramātrādikoṇatrayatvān mahāguhety ucyate / saiva ca vastutaḥ pūjādhāma triśūlaṃ trikārthe / tad uktam q: sa trikoṇā mahāvidyā trikā sarvarasāspadam / q: visargapadam evaiṣa tasmāt saṃpūjayet trikam / iti / tathā q: udety ekaḥ samālokaḥ pramāṇārthapramātṛgaḥ / (kramastotra of erakanātha) iti / tataś ca īdṛśyāṃ mahāguhāyāṃ śuddhavidyāhṛdayamayyāṃ mahāsṛṣṭirūpāyāṃ jagajjanmabhūmau svacamatkārarūpeṇa bhavati yan maha iti yad etad guhyam / etena hi yad idam avicchinnabhairavabhāsāvimarśarūpaṃ svātantryaṃ bhāvebhyaḥ svarūpapratyupasaṃhārakrameṇa ātmavimarśaviśrāntirūpatvam / prakāśasya hi svābhāvikākṛtrimaparavāṅmantravīryacamatkārātma aham iti / yathoktam q: prakāśasyātmaviśrāntir ahaṃbhāvo hi kīrtitaḥ / iti / tad eva guhyam atirahasyam / tathā hi sṛṣṭikrameṇa yathāvikṛtānuttaradhruvarūpaviśrānto bhairavabhaṭṭārakaḥ sakalakalājālajīvanabhūtaḥ sarvasyādisiddho 'kalātmakaḥ sa eva prasarātmanā rūpeṇa visargarūpatām aśnuvāno visargasyaiva kuṇḍalinyātmakahaśaktimayatvāt punar api tacchāktaprasarābhedavedakarūpabindvātmanā nararūpeṇa prasarati / tathā punar api tanmūlatriśūlaprāṇaparaśaktitrayopasaṃhāre tadvisargaviśleṣaṇayā mūladhruvapadānuttarapraveśaḥ sarvadā / sphuṭayiṣyate caitad avidūra eva / mahe paramānandarūpe pūrvokte yad idam uktanayena a iti rūpaṃ tad eva guhyam / etad eva ca mahāguhyaṃ jagajjananadhāma / tathobhayasamāpattyānandenāguhyaṃ sarvacamatkāramayam / sva ātman eva he prabho evaṃvidhavaicitryakāritayā prabhavanaśīla / āmantraṇam etat / tac cāmantryasyāmantrakaṃ prati tādātmyam ābhimukhyaṃ prātipadikārthād adhikārthadāyi / yathoktam / q: saṃbodhanādhikaḥ prātipadikārtha / iti / nirṇītaṃ caitan mayaiva śrīpūrvapañcikāyām / etat kathaya parāvāgrūpatayāvibhaktaṃ sthitam api paśyantībhuvi vākyaprabandhakramāsūtraṇena yojaya / yathoktaṃ prāk q: guruśiṣyapade sthitvā ... ityādi / parābhaṭṭārikāyāś ca paśyantyāditādātmyaṃ nirṇītaṃ prāg eva / tathā mama ity asya pratyagātmasaṃbandhitvasya idaṃbhāvasya yad guhyaṃ maha ity uktam aham iti / tathā hi mamedaṃ bhāsata iti yad bhāsanaṃ tasya vimarśaḥ punar apy ahaṃbhāvaikasāraḥ / sa punar ahaṃbhāvo bhāvapratyupasaṃharaṇamukheneti maha ity etadrūpa eva yathoktaṃ prāk / yad uktam q: idam ity asya vicchinnavimarśasya kṛtārthatā / q: yā svasvarūpe viśrāntir vimarśaḥ so 'ham ity ayam // iti / anyatrāpi q: ghaṭo 'yam ity adhyavasā nāmarūpātirekiṇī / q: pareśaśaktir ātmeva bhāsate na tv idantayā // iti / tad uktaṃ śrīsomānandapādair nijavivṛtau / q: abījaṃ śuddhaśivarūpam ityādi / tad evāsmābhir vipañcitam iti / tathā svamama suṣṭhv avidyamānaṃ mama iti yasya / ahantābharaikarūḍhatvāt viśvaṃ na kiṃcid yasya vyatiriktanirdeśaprāṇaṣaṣṭyarthayogi bhavati / śāstrāntaradīkṣitānāṃ vijñānākalānāṃ pralayakevalināṃ ca yady api mameti vyatiriktaṃ nāsti tathāpi yad bhedayogyatāvāsanā syād eva prabodhasamaye tadvikāsāt ahaṃbhāvārūḍhiḥ / tadapākṛtyai suṣṭhuśabdārthe suḥ / yad uktaṃ mayaiva stotre q: yan na kiṃcana mameti dīnatāṃ prāpnuvanti jaḍajantavo 'niśam / q: tan na kiṃcana mamāsmi sarvam ity uddhurāṃ dhuram upeyivān aham // iti / śobhanena dvaitakalaṅkāṅkanākāluṣyaleṣaśūnyenāmena paramārthopadeśadvayātmanā jñānena mā mānam avabodho yasya svaprakāśaikarūpatvāt / amatīti amā, a iti mā yatra, avidyamānaṃ mā mānaṃ niṣedhaś ca yatra, nityoditatvāt saṃhāraś ca yatra nāsti, sā bhagavatī amā iti ucyate / amā śobhanā satatoditā yatra māyāyāṃ pramāṇaprameyavyavahṛtau sā tādṛśī mā yasyeti bahuvrīhyantaṃ bahuvrīhiḥ / parameśvaro hi pramāṇādivyavahāre 'pi paraśaktimaya eva sarvathādvaitarūpatvāt tasya / āmantraṇam ātmana eva / idam eva sārdhaślokanirūpitānantapraśnatātparyam / saṃgraheṇaitad uktaṃ bhavatīti nirṇetuṃ nirūpyate / hṛdayasthā tu yā śaktiḥ kaulinī kulanāyikā // ParTri_2 tāṃ me kathaya deveśa yena tṛptiṃ labhāmy aham ParTri_3ab sarvasya nīlasukhāder dehaprāṇabuddhyādeś ca paraṃ pratiṣṭhāsthānaṃ saṃvidātma hṛt / tasyaiva nijasvātantryakalpitabhedā ayā vicitrāni ghaṭādijñānāni / tatsthā iyaṃ sphuraṇamayī śaktiḥ kulasya nāyikā śarīraprāṇasukhādeḥ sphurattādāyinī brāhmyādevatācakrasya vīryabhūtā nikhilākṣanāḍicakrasya madhyamadhyamarupā jananasthānakarṇikā liṅgātmā asti / tatraiva ca kule bhavā kularūpā kaulikī / yad vā kule bhavam akulātma kaulam / tad yasyām antas tādātmyenāsti sā kaulikī / kulaṃ hy akulaprakāśarūḍham eva tathā bhavati / yad uktam q: api tv ātmabalasparśāt / iti / tathā q: tad ākramya balaṃ mantrāḥ sarvajñabalaśālinaḥ / q: pravartante 'dhikārāya karaṇānīva dehinām // iti / devānāṃ brahmaviṣṇurudrādīnām īśasyāmantraṇaṃ / tan me kathaya ity api paṭhanti śrīsomānandapādā vyācakṣate ca tat tasmād iti / yad vā tat kathaya yena tṛptiṃ paramānandamayīṃ labhe paramādvayanirvṛtisvātantryarasībhavāmīti samanvayaḥ / vrajāmi ity api pāṭhaḥ / aham ity anena sarvapramātṛjīvanarūpam eva satataṃ parāmṛśyate / tac caivam abhihitasvarūpopadeśena pratyabhijñāya nijam īśvararūpaṃ paripūrṇabhāvātmikāṃ tṛptiṃ vindatīti prāk prakaṭitam eva / tad uktaṃ somānandapādaiḥ svavivṛtau q: hṛdy ayo gamanaṃ jñānam ityādi / iti śivarasaṃ pātuṃ yeṣāṃ pipāsati mānasaṃ satatam aśivadhvaṃse sattāṃ śivena niveśitām / hṛdayagaganagranthiṃ teṣāṃ vidārāyituṃ haṭhād abhinava imāṃ praśnavyākhyāṃ vyadhāt trikatattvagām // tad atra praśnasarvasve vyākhyātaṃ prāg evaitat / kiṃ punaruktatāpādanena / bhairavo bharaṇātmako mahāmantraravātmakaś ca / kevalam atra śaktimatprādhānyaṃ saṃhārarūpeṇa maha ity evaṃrūpam ity uktaṃ prāk sphuṭībhaviṣyati cāgrata eva / tad iyān atra tātparyārthaḥ / parā bhagavatī saṃvit prasarantī svarūpataḥ / parecchāśaktir ity uktā bhairavasyāvibhedinī // tasyāḥ prasaradharmatvāj jñānaśaktyādirūpatā / parāparāparārūpapaśyantyādivapurbhṛtiḥ // tad eva prasarākārasvarūpaparimarśanam / praśna ity ucyate devī tanmayapraśnakāriṇī // tasya prasararūpasyā parāmarśanam eva yat / tad eva paramaṃ proktaṃ tatpraśnottararūpakam // tad evāparasaṃvitter ārabhyāntastarāṃ punaḥ / parasaṃvidghanānandasaṃhārakaraṇaṃ muhuḥ // antarbhāvitaniḥśeṣaprasaraṃ bhairavaṃ vapuḥ / prativaktṛsvarūpeṇa sarvadaiva vijṛmbhate // etau prasarasaṃhārāv akālakalitau yataḥ / tad ekarūpam evedaṃ tattvaṃ praśnottarātmakam // tad evaṃ parasaṃbandham anuttaratayānvitam / ṣaḍardhasārasarvasvaṃ guravaḥ prāṅ nyarūpayan // śṛṇu devi mahābhage uttarasyāpy anuttaram // ParTri_3 yad ayaṃ kauliko vidhir mama hṛdvyomny avasthitaḥ kathayāmi na saṃdehaḥ sadyaḥ kaulikasiddhidam // ParTri_4 devi iti prāgvat / mahān bhāgo yasyā yā bhajyamānā uktavakṣyamāṇopadeśānuśīlanena sevyamānā pārameśvaryākhyamahābaladā bhavatīti / mahat paramamahadrūpatayā prasiddho 'nāśritaśivarūpaḥ sa yasyā bhāga aṃśaḥ / pārameśvarī hi śaktiḥ anantaṣaṭtriṃśadāditattvagarbhiṇī / mahān buddhyādis tattvaviśeṣo bhāgo vibhāgaḥ kalāpekṣi rūpaṃ yasyāḥ / pārameśvarī hi saṃvidekaghanaśaktiḥ svasvātantryopakalpitabhinnajñeyakāryapratiṣṭhāpadatve buddhir ity ucyate / yad uktaṃ śrīsomānandapādaiḥ q: ... aparasthitau // q: sā buddhir yat punaḥ sūkṣmaṃ sarvadikkam avasthitam / q: jñānaṃ bodhamayaṃ tasya śivasya sahajaṃ sadā // iti / bhāgo bhedaḥ sa yatrāstīti matvarthīyākārapratyayāntena bhāgaśabdena vibhaktaṃ rūpam ucyate / vibhakte ca vapuṣi paricchedo 'nyonyavyavacchedenaiva bhavatīti prasādātmakaviṣayaniścayo buddhāv upajāyamāno 'pararamyāramyādiviśvavartino bhāvān aspṛśann eva pratyuta tān vyavacchindan upajāyata iti / sukhavṛttibuddher dharmaiśvaryādirūpatvāt sattvātmako guṇaniḥṣyanda iti gīyate / yadi tu tatrāpi antastamām anupraviśyate tat taddvāreṇaiva tanmūlavartini paramānandadhāmni bhaved eva satatam udayaḥ / ata eva mahasya sarvato 'khaṇḍitaparipūrṇanirargalanirapekṣasvātantryajagadānandamayasya ā īṣad bhāgāḥ sukhalakṣaṇā aṃśāḥ / yato yat yat kila sukhaṃ tanmahānandanirvṛtiparamadhāmni visargaśaktāv anupraveśāt tathā 'cetyamānatayā kiyadrūpatāṃ prāptam / tad uktaṃ bhaṭṭanārāyaṇena q: trailokye 'py atra yo yāvān ānandaḥ kaścid īkṣyate / q: sa bindur yasya taṃ vande devam ānandasāgaram // iti prāṅnayena yad uktaṃ maha iti rūpaṃ tad eva bhajanīyaṃ yasyāḥ / parameśvarasya hi svacamatkārabṛṃhitaṃ yad aham iti tad eva śāktaṃ vapuḥ, tad eva ca parābhaṭṭārikārūpam ity ucyate / ata eva saiva ca parameśvarī sarvaṃ śṛṇoti / śravaṇākhyayā sattayā tiṣṭhantī śravaṇasaṃpuṭasphuṭakramikasvaspandamayavarṇarāśiniṣṭham aikātmyāpād anarūpasaṃkalanānusaṃdhānākhyaṃ svātantryam / tena hi vinā kalakalalīnaśabdaviśeṣaṃ śṛṇvann api na śṛṇomīti vyavaharati pramātā / kalakalamātraviṣayam eva tu saṃkalanam iti tatraiva śrutam iti vyavahāraḥ / vastutas tu sa kalakaladhvaniḥ śrotrākāśa anupraviśan varṇān anupraveśayan tathā bhavet tadvarṇātiriktasya kalakalasyaivābhāvāt / tadvarṇaviśeṣavivakṣāyāṃ ca kalakalasya ca kāraṇābhāvād evānutpattiḥ syāt, tadvivakṣotpannasphuṭavarṇamayaśabdakāryatve 'pi sajātīyaśabdotpattyupapatteḥ / sarvathā ta eva varṇās tena sphuṭarūpeṇa saṃkalanām agacchantaḥ kalakalaśabdavācyāḥ / tatsaṃkalanāvadhānodyuktasya bhaved eva kiyanmātrasphuṭopalambha iti saṃkalanam evātropayogi / saṃkalanaṃ ca bhagavatī saiva parā parameśvarī karoti / yad uktam q: tad ākramya balaṃ mantrāḥ ityādi / vastuto hi śṛṇoti paśyati vakti gṛhṇātītyādi bhagavatyā eva rūpam / yathoktam q: yena rūpaṃ rasaṃ gandhaṃ sparśaśabdau ca maithunam / q: etenaiva vijānāti kim atra pariśiṣyate // iti vedānte parameśvareṇa / na tu śravaṇaṃ nāma sphuṭakalakalātmakatāragadgadādirūpavarṇākarṇanam eva / tathā hi śrīparameśvara eva śrīsvacchandaśāstre japavibhāganirṇayāvasara evam eva nirūpitavān q: ātmanā śrūyate yas tu sa upāṃśur iti smṛtaḥ / atra hi madhyamāpade ātmaiva saṃśṛṇute nāpara ity uktam / sthānādiprayatnasphuṭatāyāṃ dantauṣṭhapuṭādisaṃyogavibhāgenātinibhṛtam api śabdoccāre nikaṭataravartiparaśravaṇam api syād iti saśabdatāpāttir eva / q: paraiḥ saṃśrūyate yas tu saśabdo'sau prakīrtitaḥ / ity uktaṃ / yataḥ na cātra nikaṭādiviśeṣaḥ kaścid iti / parapramātṛdarśanamātragocarajihvoṣṭhapuṭādisaṃyoge tu yady apy ātmana eva śravaṇaṃ syān na parasya tathāpi madhyamāpadam evaitat saṃpadyate varṇasya bahirātmalābhābhāvāt / vāyvabhighātād dhi sphuṭavarṇaniṣpanna eva / na ca tatra vāyvabhighāto bāhyatāpattiparyantaḥ syāt / oṣṭhādicalanam api na tatra varṇāṃśe 'nupraviśed api tu svātmaniṣṭham eva tātkālikaṃ tat syāt / tātkālikeṅgitanimiṣitakaravyāpārādisthānīye sphuṭasthānakaraṇaprayatnayoge tu varṇaniṣpattāv api yadi nāma dhvanīnāṃ tāratamyena tāramandrādivibhāge dūrādūrādiśravaṇaṃ syāt, sarvathā paraiḥ śrūyata iti vaikharīpadam evaitad ity alaṃ prasaktānuprasaktyā / saiva parameśvarī āmantraṇayogena sphuṭaṃ śaktirūpatayoktā / naraśaktiśivātmakaṃ hīdaṃ sarvaṃ trikarūpam eva / tatra yat kevalaṃ svātmany avasthitaṃ tat kevalaṃ jaḍarūpayogi mukhyatayā narātmakaṃ ghaṭas tiṣṭhatītivat / eṣa eva prathamapuruṣaviṣayaḥ śeṣaḥ / yat punar idam ity api bhāsamānaṃ yadāmantryamāṇatayā āmantrakāhaṃbhāvasamacchāditatadbhinnedaṃbhāvaṃ yuṣmacchabdavyapadeśyaṃ tac chāktaṃ rūpaṃ tvaṃ tiṣṭhasīti / atra hy eṣa eva yuṣmacchabdārtho āmantraṇatattvaṃ ca / tathā hi yathāhaṃ tiṣṭhāmi tathaiva ayam apīti tasyāpy asmadrūpāvacchinnāhaṃbhāvacamatkārasvātantryam avicchinnāhaṃcamatkāreṇaivābhimanvāna āmantrayate yuṣmadarthena madhyamapuruṣeṇa vyapadiśati / seyaṃ hi bhagavatī parāparā / sarvathā punar avicchinnacamatkāranirapekṣasvātantryāhaṃvimarśe ahaṃ tiṣṭhāmīti parābhaṭṭārikodayo yatrottamatvaṃ puruṣasya / yad uktam q: yasmāt kṣaram atīto 'ham akṣarād api cottamaḥ / q: ato 'smi loke vede ca prathitaḥ puruṣottamaḥ // iti / atra kṣarākṣararūpād ubhayato 'pi hy uttamatvam asmīty asmadarthenoktam / na hy atra sarvatra aham iti parimitaṃ śarīrady apadiśyate tasya pratyakṣeṇaiva tādrūpyavirodhāt / tad evam īdṛśaṃ svayaṃprathātmakaṃ śivātmakaṃ rūpam / ata eva bodhasyāsya svasaṃvitprathātmakasya kiṃcin nonaṃ nāpy adhikaṃ tasyāprakāśarūpasya cinmaye ananupraveśāt, tadapekṣayā ca mādhyasthyam api na kiṃcid ity upacayāpacayamadhyasthānīyedantānirdeśyabhāvalabdhapratiṣṭhāne na prabhavanti tadbodhāvicchedarūpā asmadarthāḥ / vicchedito 'pi yuṣmadartha evam eveti / ata eva aliṅge yuṣmadasmadī gīte / dehagatasaṃkhyādhyupacāreṇa parāparādiśaktigarbhīkārāt saṃkhyāyogas tūpapadyate / tathā hi svasvātantryopakalpitabhedāvabhāsy anantaśarīrādy ekatayaiva vimṛśed āvāṃ yuvāṃ vayaṃ yūyam iti ca / upacayādyās tu dehagatā upacaritum api na śakyāḥ, cidrūpasyonādhikatānupapatteḥ / sarvaṃ hi sarvātmakam iti narātmāno jaḍā api tyaktatatpūrvarūpāḥ śāktaśaivarūpabhājo bhavanti, śṛṇuta grāvāṇaḥ , meruḥ śikhariṇām ahaṃ bhavāmi , ahaṃ caitro bravīmīty api pratīteḥ / śāktam api yuṣmadartharūpam api narātmakatāṃ bhajata eva śaktarūpam ujjhitvā tvaṃ gatabhayadhairyaśaktir ity anāmantraṇayogenāpi pratipatteḥ / bhavān ity anena pādā gurava ityādipratyayaviśeṣaiś cāparāvasthocitanarātmakaprathamapuruṣaviṣayatayāpi pratītisadbhāvāt / tyaktaśāktarūpasyāpi cāhaṃrūpaśivātmakatvam api syāt, vayasye dayite śarīracittattvam evāhaṃ bhavāmīti pratyayāt / śivasvarūpam api cojjhitacidrūpam iva naraśaktyātmakaṃ vapur āviśaty eva / ko 'ham, eṣo 'ham, aho ahaṃ, dhik mām, aho mahyam ityādau hy aham iti guṇīkṛtam avicchinnaṃ svātantryam / mukhyatayā tu vicchinnaivedantā pratīyate yatra bhagavatyā aparāyā udayaḥ / he 'ham ityādau parāparaśāktaspandasparśa eva śivasya / kiṃ tu pūrvaṃ pūrvam avyabhicaritam uttaratra / tena nararūpaṃ sphuṭayaiva pratipattyā śāktaśāṃbhavadhuram āroḍhuṃ śaknuyād eva / na punar vaiparītyenārohaṇaṃ sphuṭapratītimayam / atyaktanijanijarūpatayā tryātmakatvād ekadvibahurūpabhāgitvam eti pratyekam etat trikam / uktaṃ hi q: ekaṃ vastu dvidhā bhūtaṃ dvidhā bhūtam anekadhā / iti / ekātmakatve hy apratiyogitvāc chivatā pratiyogisaṃbhave śāktatvam anekatāyāṃ bheda eva narātmabhāva ekasyaiva / ghaṭaḥ ghaṭapaṭau ghaṭāḥ ghaṭapaṭapāṣāṇā ity api hi tiṣṭhati tiṣṭhataḥ tiṣṭhantīti caikyenaiva kriyāśaktisphuritam evaitat / yathoktaṃ q: anekam ekadhā kṛtvā ko na mucyeta bandhanāt / iti / ata eva naraśaktiśivātmanāṃ yugapad ekatra parāmarśe uttarottarasvarūpānupraveśa eva tasyaiva vastutas tatparamārtharūpatvāt / sa ca tvaṃ ca tiṣṭhathaḥ, sa ca tvaṃ cāhaṃ ca tiṣṭhāma iti pratītikrama evākṛtakasaṃskārasāraḥ śābdikair lakṣaṇair anugamyate / tathā ca nijabhāṣāpadeṣv api saṃskārasya yatra nāmāpi na avaśiṣyate bauddhāndradraviḍādiṣu tatrāpy ayam eva vācanikaḥ kramaḥ / vacanakramaś ca hārdīm eva pratītiṃ mūlato 'nusaran tatpratītirasarūpatayā pratīter apy evaṃrūpatvam avagamayet / yathoktaṃ mayaiva q: ... na hṛdayaṃgamagāminī gīḥ / iti / tat sarvathākṛtakaiveyaṃ pratītiḥ / yathoktam q: na tair vinā bhavec chabdo nārtho nāpi citer gatiḥ / iti / śrīmālinītantre 'pi / q: evaṃ sarvāṇusaṃghātam adhiṣṭhāya yathā sthitā / q: tathā te kathitā śambhoḥ śaktir ekaiva śāṃkarī // iti / śrītantrasamuccaye 'pi q: naraśaktiśivāveśi viśvam etat sadā sthitam / q: vyavahāre krimīṇāṃ ca sarvajñānāṃ ca sarvaśaḥ // iti / tad eva naraśaktiśivātmakaṃ sphuṭapratipattisaṃpradāyopadeśena darśitam / naraḥ śaktiḥ śiva iti tu sarvaṃsahaḥ pratipattikramaḥ parameśvarecchāsvātantryasṛṣṭa ity alaṃ paraśaktipātapavitritabahuśrutasahṛdayasopadeśakatipayajanahṛdayahāriṇyā prasaktānuprasaktyā / tad vyākhyātaṃ \pratika{śṛṇu devi} iti / \pratika{uttarasyāpi} iti yad uktaṃ katham anuttaram iti tatra prativacanam / uttarasyāpi saṃnihitasya yad anuttaram / prāguktakrameṇa hy uttaram apy anuttaratādātmyenaiva bhavet nānyathā / ata eva uttaram apy anādṛtya q: anādare ṣaṣṭhī / uttaraṃ rūpaṃ hy anādṛtatadbhāvam anuttararūpam eva / bhedo hy ayam uttararūpo nitarām evābhedabhuvam adhiśayya tathā bhavet / yathoktam q: paravyavasthāpi pare yāvan nātmīkṛtaḥ paraḥ / q: tāvan na śakyate kartuṃ yato buddhaḥ paraḥ paraḥ // iti / tathottarasyāpi granthabhāgasyānuttaraṃ tenāpi uttarītuṃ na śakyate / paśyantyā api parābhaṭṭārikāyāḥ prathamaprasaratvād uttarasyāpi ca madīyasyaitad evānuttaraṃ paramārthaḥ / uttarasya triśūlapreraṇādimayasya yad anuttaraṃ viśrāntisthānam / kiṃ tad ity āha yataḥ syād ayaṃ kauliko vidhiḥ / kaulikaḥ kulākulātmā prāg vyākhyātaḥ vidhīyamānatvād vidhir mahāsṛṣṭirūpo garbhīkṛtānantasṛṣṭyādikoṭiśato yasmāt prasṛta etad eva tad anuttaram / yad uktam q: yataḥ sarvam iti / tathā hīdaṃ viśvaṃ ciccittaprāṇadehasukhaduḥkhendriyabhūtaghaṭādimayam ekasyāṃ parasyāṃ parameśvaryāṃ bhairavasaṃvidy avibhāgenaiva bodhātmakena rūpeṇāste / yady api bodhātmakaṃ rūpaṃ nāstameti jātucid api tadastamaye aprakāśamānatāpatteḥ, tathāpi parasparābhāvātmako 'vacchedaḥ tatra nāsti / viśvātmāna eva bhāvāḥ, tatra ca yady eṣām avasthitir na syāt tat prathamānusaṃdhānādikam evākṣapreraṇopayogy api na bhaved iti samucitānuditedantākam ahaṃparāmarśamātrābhinnam eva bhāvajātaṃ vigatabhedakalanaṃ tiṣṭhati / na tatra kaścid avacchedaḥ / tathā yad yatra spaṣṭaḥ sann ayaṃ vidhiḥ kaulikaḥ sthito viśrāntiṃ prāptaḥ / sarvam idaṃ hi ṣaṭtriṃśadātma tataḥ sāmānyaspandasaṃvidātmanaḥ śaktimataḥ paraśaktipradhānāc chivāt svaśaktyā sṛṣṭam api sat tatraiva bhairavaviśeṣaspandātmani śaktipradhāne svasvarūpe viśrāmyet / tad eva svasvabhāvaniṣṭhitatvaṃ bhāvānām / yad uktaṃ q: yasmin sarvam iti / tad etad śivaśaktyātmaiva sāmānyaviśeṣarūpam ekātmakam api parameśvareṇaivopadeśopāyapraveśāya pṛthakkṛtya nirūpyamāṇaṃ vastutaḥ punar ekam eva svatantracinmayam aham ity aiśvaryaśaktisāram anuttaram / yatra kīdṛśe svasvarūpe 'vasthitaḥ q: mama hṛdvyomni / mameti yad etad dhṛdayaṃ sarvabhāvānāṃ sthānaṃ pratiṣṭhādhāma / nīlādīnāṃ hy antataḥ krimiparyantaṃ cidaṃśāniviṣṭānāṃ na kiṃcit nīlādirūpam iti pramātur eva yat q: mameti avicchinnacamatkārāṃśopārohitvaṃ q: mama nīlaṃ bhātam iti tadeva nīlādirūpatvam iti / tasya mamety asya nīlādyanantasarvabhāvahṛdayasya yad vyoma yatra tat mamakārātmakaṃ viśvaṃ samyag dhṛtam / ata eva tyaktabhinnanijarūpatayā śūnyarūpaṃ vyoma yatra / tathā mamety asya bhinnābhinnarūpaparāparasaṃvidātmano yad dhṛdayaṃ paryantapratiṣṭhādhāma aham iti tasyāpi vyoma saṃhārarūpakalanena maha iti narātmakaṃ līnaṃ bindvātmaśaktau ma iti, kuṇḍalinīhakalārūpāyāṃ praviśya paripūrṇanirargalacamatkāre sarvāvicchinne a ity anupraviṣṭaṃ tathā bhavati / etad eva mama hṛdvyoma / evaṃ yata idaṃ praṣṛtaṃ yatra ca viśrāntaṃ tad eva nityam anāvṛtasvabhāvaṃ svayaṃ prathamānam anapahnavanīyam anuttaram / yathoktam q: yatra sthitam idaṃ sarvaṃ kāryaṃ yasmāc ca nirgatam / q: tasyānāvṛtarūpatvān na nirodho 'sti kutracit / iti / āvarakatvena nirodhakābhimato 'pi hi tadāvaraṇādisvātantryeṇa prakāśamāno dṛkkriyātmaka eva parameśvaraḥ / yad ity ayaṃ nipātaḥ sarvavibhaktyarthavṛttir aparavākyīyasaṃbandhaucityād viśeṣe sthāsnur atra pañcamyarthe saptamyarthe ca vartate / ayaṃ hy āñjasyena artho yad ayaṃ kaulikaḥ sṛṣṭiprasaraḥ, yac ca mama hṛdvyomny avasthitas tad evānuttaram / evaṃ tasyaiva prasaraviśrāntyubhayasthānatvaṃ nirūpya prasarakramasvarūpaṃ kriyāśaktispandavisargaṃ nirūpayati q: kathayāmi ityādi / tad eva hi rūpam ahaṃ parānuttarātma parāparādimayapaśyantyādiprasaraparipāṭyā 'vicchinnaikatāparamārthaḥ kathayāmīti samucitavyapadeśaṃ parābhaṭṭārikodayabhāgi vaikharyantaṃ vākyaprabandhaṃ śāstrīyalaukikādibahubhedaṃ vyaktayāmīti / taduktam q: ... sarvataś ca yaḥ iti / prathamaparyantabhuvi parābhaṭṭārikātmani tatprasarātmani ca parāparādevatāvapuṣy anuttaradhruvapadavijṛmbhaiva / tad āhur nijavivṛtau śrīsomānandapādāḥ kathayāmity uccārayāmy utkalikāta iti / tathāham eva sarvasyāntaś cidrūpeṇa kathayāmīti / tad evāsmābhir yuktyupadeśasaṃskārair nirmalayya hṛdayaṅgamīkṛtam / svarūpaṃ cāsya parameśvarasya sadya iti / ya eva ca parameśvaro bhairavātmākulānuttaradhruvadhāmatayoktas tad evedaṃ sarvaṃ sat kaulikavidhirūpam / na hi prakāśavimarśaśuddhabhairavasvarūpātireki kiṃcit bhāvānāṃ sattvam / sattāsaṃbandhārthakriyākāritvādīnām api sattāhetutāparābhimatānām api sattā'yoge tathātvānupapatteḥ sattvāntarārthākriyāntarayoge cānavasthāpatteḥ /prathamata eva tathā vimarśajīvitaprakāśamayatvam eva sattvaṃ, tac ca svātantryavimarśasārāhaṃbhāvabharitam iti bhairavarūpam eva / yad vā sati sadrūpe yasyati yatnaṃ karoti kriyāśaktiprāṇatvāt / tat sadya iti kvipi napuṃsakanirdeśaḥ / sad yad iti kecit guravaḥ paṭhanti / tad uktaṃ śrīsiddhasantāne q: prakāśamānābhāsaiva yad bhūtis tat sad eva hi / iti / śrīspande 'pi q: ... tad asti paramārthataḥ / iti / śrīsomānandapādair api q: yat sat tat paramārtho hi paramārthas tataḥ śivaḥ / iti svarūpam uktam / tad uktaṃ \pratika{yaḥ sarvaṃ} iti / asyaiva kriyāśaktiprasaraṃ nirūpayati \pratika{kaulikasiddhidam} iti / kaulikaṃ yat vyākhyātam / tasya siddhiḥ tathātvadārḍhyam / tad yato bhavati / tatra hi paramārthapramātari sakalaṃ kulākulādi tathā bhavati / yatra pratīyamānaṃ sarvaṃ tathātvadārḍhyaṃ bhajate / tad uktam q: kulāt parataraṃ trikam / iti / anyatrāpi q: vedāc chaivaṃ tato vāmaṃ tato dakṣaṃ tataḥ kulam / q: tato mataṃ tataś cāpi trikaṃ sarvottamaṃ param // iti / śrīniśācāre 'pi q: vāmamārgābhiṣikto 'pi daiśikaḥ paratattvavit / q: saṃskāryo bhairave so 'pi kule kaule trike 'pi saḥ // iti / śrīsarvācare ' pi q: vāmamārgārgābhiṣikto 'pi daiśikaḥ paratattvavit / q: kramād bhairavatantreṣu punaḥ saṃskāram arhati // iti / kramaś caiṣa eva / yathoktam evaṃ yat sarvalokavedasiddhāntavāmadakṣiṇakulamatabhūmiṣu paramārthapramātṛ iti / yathoktam q: yaś ca sarvamayo nityaṃ tasmai sarvātmane namaḥ / iti / tad evānuttaram / etat sarvaṃ garbhīkṛtyoktaṃ nijavivṛtau somānandapādaiḥ, q: kiṃ bahunā sarvam evānuttaram anuttaratvād iti / ayaṃ tātparyārthaḥ iti / īdṛg vyākhyānaṃ tyaktvā yad anyair vyākhyātaṃ tatpradarśanaṃ dūṣaṇam / yady api padavākyasaṃskāravihīnaiḥ saha vrīḍāvahā goṣṭhī kṛtābhavati tathāpi sacetaso 'nuttaram avabodhayituṃ tad ekavāraṃ tāval likhyate / \pratika{anuttaram} ityādinā sārdhena ślokena śivaviṣayaḥ praśnaḥ / \pratika{hṛdayasthā} ityādinā ślokena śaktiviṣayaḥ / tathā \pratika{śṛṇudevi} ity atra prativacanagranthe \pratika{uttarasyāpy anuttaram} iti tatrārtha uttaraṃ ca śṛṇv anuttaraṃ ceti / atra yady eṣā trikārthābhiprāyeṇa vyākhyā tan naraviṣayatṛtīyapraśnaprasaṅgaḥ / atha tu yāmalābhiprāyeṇa tatrāpi na dve vastunī śivaśaktyātmake yāmalam ucyate yena pṛthak praśnaviṣayatopapattiḥ / athaśabdārthaś ca na saṃgacchate / sa hi sajātīyaniścayānantaryavṛttiḥ / uttarasvarūpāvadhāraṇam antareṇa cānuttaraviṣayasyaikapraśnasyānupapattiḥ / tathāhi keṣucid vṛddhapustakeṣv īdṛk ślokāntaraṃ dṛśyate q: śrutaṃ deva mahājñānaṃ trikākhyaṃ parameśvara / q: uttaraṃ ca tathā jñānaṃ tvatprasādāvadhāritam // iti / tasmāt śrīsomānandapādanirūpitavyākhyānusāreṇaiva yad guravaḥ samādikṣan tad eva sarvasya karoti śivam / ity asaṃskṛtadurvyākhyātāmasonmūlanavrataḥ / ṣaḍardhaśāsanāpūtahṛdaṃbujavikāsakaḥ // saṃstyānānantapāśaughavilāpakalasadruciḥ / dīpto 'bhinavaguptena vyākhyābhānuḥ prakāśitaḥ // evaṃ yato 'yaṃ kauliko vidhiḥ prabhavati yatra ca pratiṣṭhāpadavīṃ bhajate yanmayaṃ cedaṃ kaulikaṃ tad evānuttaraṃ ity uktam / tatra kas tāvat kauliko vidhiḥ kathaṃ cāsya prasaro 'nuttarāt kathaṃ cātraivāsya pratiṣṭhā kathaṃ cānuttaraikarūpatvam ? yac coktam uttarasyāpy anuttaram iti tat sarvaṃ yuktyāgamasvasaṃvedananiṣkarṣaṇatattvāvabodhāvāptavimarśanipuṇān śiṣyān prati vitatya nirṇinīṣur bhagavān prastauti granthāntaram / etāvaddṛḍhopadeśanirdalitabhedābhimānavikalpānalpasaṃskārāṇāṃ tu sarvam etāvataiva anuttaraṃ katham ityādisārdhaślokayugalanigamitena praśnena śṛṇu devi ityādinā sārdhaślokanirṇītena cottareṇānuttarapadaprāptivaśāviṣṭajīvanmuktabhāvānāṃ kṛtakṛtyatā / atas tāvanmātra eva dṛḍhapratipattipavitrīkṛtair viśramaṇīyam ity udbhujāḥ phūtkurmaḥ / tad anuttaraparabhairavapadavimaladarpaṇāntarniviṣṭakaulikapadapraviviktaye granthāntaram avatarati ity uktam / tad yathā athādyās tithayaḥ sarve svarā bindvavasānakāḥ tadantaḥ kālayogena somasūryau prakīrtitau // ParTri_5 pṛthivyādīni tattvāni puruṣāntāni pañcasu kramāt kādiṣu vargeṣu makārānteṣu suvrate // ParTri_6 vāyvagnisalilendrāṇāṃ dhāraṇānāṃ catuṣṭayam tadūrdhve śādivikhyātaṃ purastād brahmapañcakam // ParTri_7 amūlā tatkramā jñeyā kṣāntā sṛṣṭir udāhṛtā sarveṣāṃ caiva mantrāṇāṃ vidyānāṃ ca yaśasvini // ParTri_8 iyaṃ yoniḥ samākhyātā sarvatantreṣu sarvadā ParTri_8 tatrākulam anuttaram eva kaulikaṃ sṛṣṭirūpam iti nirṇīyate / atha tat sṛṣṭir iti saṃbandhas tad evānuttaraṃ padaṃ sṛṣṭir ity arthaḥ / yady api ca sṛṣṭāv api prāktananayena kālāpekṣi paurvāparyaṃ na syāt tathāpy upadeśyopadeśabhāvalakṣaṇo bhedo yāvat svātmani svātantryāt parameśvareṇa bhāsyate tāvat paurvāparyam apīti tadapekṣayā athaśabdenānantaryam / anantaram akulam eva sṛṣṭirūpam iti yāvat / na tu praśnapratijñābhyām ānantaryam athaśabdenoktam ekapraghaṭṭakagatasajātīyaprameyāpekṣakramatātparyapratītipravaṇatvād asya / anyathā tūṣṇīṃbhāvāder anantaram idam ity api sarvatra tatprayogāvakāśaḥ / astu, ka ivātra bhavataḥ kleśa ? iti cen na kaś cid ṛte pratītyabhāvāt / yat tu śrīsomānandapādāḥ q: akāraḥ śiva ity uktas thakāraḥ śaktir ucyate / ity āgamapradarśanenātha ity etāvad evānuttaram iti vyācacakṣire thakārasamavyāptikatābhiprāyeṇa sarvatra prathamollāse prasaradanantānantavastusṛṣṭiśaktyabhedarūpatvāt sarvabhūtajīvanarūpaparanādāvalambanarūpatvāc cāthaśabdārthasya / tan nāsmābhir vitatya vivecitaṃ, tādṛśasyāgamasya yato na sākṣād vayam abhijñāḥ / tais tu tathāvidhāgamasākṣātkāribhir anekayuktiśatasahiṣṇutā sūtragranthasya sūtritaiva / dhūlibhedapradarśanam api tenaivābhiprāyeṇa tair itaś cāmutaś ca vitatam / vayaṃ tu tacchāsanapavitritās tadgranthagranthinirdalanābhilaṣitasvātmapavitrabhāvās tair nirṇīteṣv artheṣūdāsīnā eva / dhūlibhedādinā ca kalpitasāmayikalipyapekṣaṇam api bhaved api kasya cit upāyāya, na tu tat sakaladeśakālagataśiṣyaviṣayam iti nāsmabhir vitatya vipañcitam / etadanubhavayuktyanupraviṣṭānāṃ ca tad akāryakaraṃ svakalpanābhiś ca sukaram avyavasthitaṃ ca, anyeṣāṃ caitadupadeśānabhijñānāṃ tadupadeśanam apy akiṃcitkaram ity alam anena prakṛtavighnavidhāyinā / prastutam anusarāmaḥ / ``a'' ādyo yeṣāṃ svarāṇāṃ yadi vā thakāreṇa sukhoccāraṇārthena saha athādyo yeṣām iti ādyaśabdaś cātra na vyavasthāmātre nāpi sāmīpyādau, api tv ādau bhava ādyaḥ / tathā hy amīyāṃ varṇānāṃ parāvāgbhūmir iyam iha nirṇīyate yatraivaiṣām asāmayikaṃ nityam akṛtrimaṃ saṃvinmayam eva rūpam / saṃvinmaye ca vapuṣi sarvasarvātmakatā satatoditaiva / sā ca parameśvarī parābhaṭṭārikā tathāvidhaniratiśayābhedabhāginy api paśyantyādikāḥ parāparābhaṭṭārikādisphārarūpā antaḥkṛtya tattadanantavaicitryagarbhamayī / na hi tatra yan nāsti tat kvāpy astīti nyāyyam / parāmṛśata ca prathamāṃ pratibhābhidhānāṃ saṃkocakalaṅkakāluṣyaleśaśūnyāṃ bhagavatīṃ saṃvidam / tathāhi yat kiṃcic caram acaraṃ ca tat pāramārthikenānapāyinā rūpeṇa vīryamātrasārātmanā tadudbhaviṣyadīṣadasphuṭatame yadasphuṭatare yadasphuṭādivastuśatasṛṣṭikālo lakṣyamāṇatattadanantavaicitryaprathonnīyamānatathābhāvena saṃvidi bhagavadbhairavabhaṭṭārikātmani tiṣṭhaty eva / tathāvadhānātiśayarūḍhaiḥ sahasaiva sarvajñatābhūmir asaṃkucitaparamārthā akṛtrimatadrūpā adhiśayyate eva parānugrahapavitritair abhyāsakramaśāṇanigharṣaniṣpeṣitatadapratyayarūpakampādyanantāparaparyāya vicikitsāmalaiḥ, savicikitsair api pratibhātakiyanmātravastudattasaṃkocā na tv akṛtrimā / yad āhuḥ śrikallaṭapādāḥ q: tuṭipāte sarvajñatvasarvakartṛtvalābha iti / evam eṣa svaprakāśaikarūpo 'py artho yuktyā pradarśyate / yad yat svasāmarthyodbhūtottarakālikārthakriyāyogyatādivaśaniḥśeṣyamāṇasatyatāvaśāvāptāvicalasavādavirodhāvabhāsisaṃmatakramikavikalpyamānanīlādiniṣṭhavikalpapūrvabhāvi nirvikalpasaṃvidrūpaṃ tattadvikalpanīyaviruddhābhimatanīlapītādyābhāsāvibhāgi bhavati, yathā citrajñānaśikharasthasaṃvinmecakabodhādi / yat tu tadviruddharūpanīlapītādyābhāsāvibhaktaṃ na bhavati tattadanantasvasāmarthyodbhūtanīlapītādyābhāsavikalpapūrvabhāgy api na bhavati, yathā nīlaikasākṣātkāri jñānam / bhavati cedam astamitodeṣyadubhayavikalpajñānāntarālavarty unmeṣapratibhādiśabdāgamagītaṃ nirvikalpakaṃ sasaṃvādaviruddhābhimatanīlādivikalpapūrvabhāvi / tasmāt tad anantāvabhāsāvibhāgamayam eveti / ubhayoś ca jñānayor antarālam anapahvanīyāṃ jñānayor bhedād eva / tac ca saṃvidātmakam eva, anyathā tenaiva saṃvitsaṃskārocchede smaraṇādyanusaṃdhānādyayoga iti pratibhākhyasya dharmiṇaḥ sarvavādinaḥ praty avivāda eveti nāsiddhiḥ / saṃketavyutpattikālānavalambanāc cāsyāvikalpatvam eva / sahajāsāmayikatathāparāmarśayogo hi jaḍavilakṣaṇasaṃvidrūpanāntarīyakaḥ / na vikalpatulyatvaṃ bhedānullāsāt / bhedasāratālambatayā tv arthabhāvaṃ kuryāt / vikalpānāṃ cāvikalpaṃ vinā nodayaḥ, asvātantryāt / asvātantryaṃ ca saṃketādismaraṇopāyatvāt, saṃketādismaraṇaṃ ca tathānubhavaṃ vinā kutaḥ / saṃvidaś ca praṅnyāyena kālādiparicchedābhāva iti ekaiva sā pārameśvarī pratibhā asmaduktimāhātmyakalpitā evaṃvidhaparicchinnasvabhāvāpi sarvātmaiva / madhye 'pi vartamānabhūtabhaviṣyadrūpavikalpāntaraprasavabhūr eva / tathā ca vivekakuśalair ālayavijñānam evam evopagatam / sasaṃvādatvaṃ ca tadanantarabhāvināṃ vikalpānāṃ darśitam eveti nāsiddho hetuḥ sādhyadharmiṇi, na caikāvabhāsivikalpasaṃvibhāgakāriṇi avikalpake vipakṣe sadā vā kadācid api vā vartate, na ca tato 'sya vyāvṛttiḥ saṃdigdheti na viruddho nānaikāntiko na saṃdigdhavipakṣavyāvṛttiḥ, dṛṣṭāntadharmiṇy api citrajñānādau hetor evam evāsiddhatādidoṣā parihṛtā bhavanty eva / hetudoṣeṣu tu parihṛteṣu dṛṣṭāntādidoṣā niravakāśā eva ityādi bahu nirṇītakalpam aparair eveti kiṃ tadanubhāṣaṇakleśena / siddhaṃ tāvad dhy etat yat prātibhaṃ nikhilavaiṣayikāvabodha-pūrvāparāntaracaraṃ nikhilātmakaṃ tat / tasyāṃ pralīnavapuṣaḥ paraśaktibhāsi glānir ghaṭeta kim abhāvavaśopakḷptā // śarīraprāṇādau paradhanasukhāsvādapaṭalam anālokya svasmin spṛśati hṛdaye glānim asamām / praviṣṭā ced antar nikhilajagatīsūtisarasā parā devī hanta pravilasatu pūrṇaṃ havir iva // tad uktaṃ spande q: glānir vilumpikā dehe tasyāś cājñānataḥ sṛtiḥ / q: tad unmeṣaviluptaṃ cet kutaḥ sā syād ahetukā // spakā_3.8 // var: a:: viluṇṭhikā> iti / q: ekacintāprasaktasya yataḥ syād aparodayaḥ / q: unmeṣaḥ sa tu vijñeyaḥ svayaṃ tam upalakṣayet // spakā_3.9 // iti ca / q: māyīyakārmamalamūlam uśanti tāvad ajñānanāmamalam āṇavam eva bhadrāḥ / q: bījaṃ tad eva bhavajīrṇataroḥ parasmin saṃvinniśātadahane dahate kṣaṇena // yathāhuḥ q: malam ajñānam icchanti saṃsārāṅkurakāraṇaṃ / iti / tad evoktam q: tadunmeṣaviluptaṃ cet ... / iti / evam eva ca vyākhyātam adaḥ / anyathā glāner vilopakatvam asyāś cājñānāt saraṇam ajñānasya conmeṣeṇa vilopa iti kiṃ kena saṃśliṣṭam iti nṛpanirūpaṇaprāyam eva bhavet / tad evaṃ bhagavatī parāvāgbhūmir garbhīkṛtasvasvātantryasattodbhaviṣyatpaśyantyādiviniviṣṭaparāparābhaṭṭārikādiprasarā tadgarbhīkāravaśāvivādaghaṭitasakalabhūtabhuvanabhāvādiprapañcaprabodhaikyacamatkārasārā parameśvarabhairavabhaṭṭārakāvirbhāvaprathitatathāvidhādbhūtabhūtaparamārthasvarūpā svātmavimaladarpaṇanirbhāsitānantasṛṣtisthitisaṃhāraikyamayamahāsṛṣṭiśaktir ādikṣāntarūpā athādyā ityādinā granthena niḥśeṣaṃ bhagavatā nirṇīyata iti sthitam / tad evaṃ sthite granthārtho nirṇīyate / akārādivisargāntaṃ śivatattvam / kādiṅāntaṃ dharādinabho 'ntaṃ bhūtapañcakam / cādiñāntaṃ gandhādiśabdāntaṃ tanmātrapañcakam / ṭādiṇāntaṃ pādādivāgantaṃ karmākṣapañcakam / tādināntaṃ ghrāṇadiśrotrāntaṃ buddhikaraṇapañcakam / pādimāntaṃ mano'haṃkārabuddhiprakṛtipuruṣākhyaṃ pañcakam / vāyvādiśabdavācyā yādayo vakārāntā rāgavidyākalāmāyākhyāni tattvāni / dhārayanti pṛthagbhūtatayābhimānayantīti dhāraṇāni / dvāv atra ṇicau prayojyaprayojakabhāvadvairūpyāt / tathāhi dhriyante svātmany eva sarve bhāvāḥ prakāśātmani paramaparipūrṇe pade bhairavātmani sarvātmani / yathoktaṃ śivadṛṣṭau q: ātmaiva sarvabhāveṣu sphurannirvṛtacidvapuḥ / q: aniruddhecchāprasaraḥ prasaraddṛkkriyaḥ śivaḥ // // iti / yathoktaṃ spande q: yatra sthitam idaṃ sarvaṃ iti / evaṃ svātmany eva prabhāsvare prakāśanena dhriyamāṇān bhāvān dhārayati svayam aprakāśībhāvena jaḍatāsvabhāvedaṃbhāvāspadatāprāpaṇena prakāśayati parameśvara eva / punar apy ahaṃbhāvenaivācchādayati / tad iyaṃ bhagavatsadāśiveśadaśā śuddhavidyāmayī ekena ṇicā dhvanitā / tatrāpi ca yad idantāyā ahantayācchādanaṃ tadācchādanīyedantopapattāv upapadyate, na ca śuddhaparameśvaracinmayarūpāpekṣaṃ bhinnaprathātmakam idantākhyaṃ rūpam upapadyata ity ācchādanīyānupapattau tadvaśena tadācchādakatāpy ahaṃbhāvasya nopapanneti tathāvidheśvarabodhānupapattiḥ / tadanupapattau ca na kiṃcid bhāseta kāraṇābhavād ity uktam asakṛt / bhāsate cedaṃ tadbhāsāvyatirekarahitam api parameśvaraśaktita eva bahiḥ prathate kāraṇāntarāsaṃbhavāt svasaṃvidi ca saṃvida eva sarvamayatvaprathanāt / tad evaṃ svātmarūpaṃ jagad bhedena bhāsamānaṃ prakāśātmany eva ahamātmani bhāsate sāmānādhikaraṇyenetīyatā etāvad avaśyam evākṣiptaṃ yathā īśvara eva kasyāpi veditur bhinnān vedyān ahantayā paśyati yaś cāsau ko 'pi vedayitā so 'pi bhāsanāt svātmamaya eveti svātmani tathāvidhāḥ śaktīr adhiśete yābhir asau tadaiva bhinnavedyavedakībhāvam upāśnuvīta / rāgādibhir eva ca tathāvidhatvam asyeti rāgādaya eva dhriyamānān bhāvān uktanyāyena dhārayantam īśvaraṃ prati prayojakatāṃ gacchanti / atas tasyaiva puṃstvavyapadeśakāraṇaikabhūtā dvitīye ṇici utpanne dhāraṇaśabdavācyāḥ / ṇijutpattāv api sarvatraiva prakṛtyarthānvayānapāyaḥ / dhriyamāṇatayā prakāśamānasyaiva hi dhāryamāṇatā prakāśanāsaṃjñā upapadyate yataḥ / yathoktaṃ mayaiva śivadṛṣṭyālocane q: preryo 'pi sa bhaved yasya śaktatā nāma vidyate / iti / bhartṛharir api q: apravṛttasya hi praiṣe pracchāder loḍ vidhīyate / q: pravṛttasya yadā praiṣas tadā sa viṣayo ṇicaḥ // iti / tad evaṃ dhāraṇaśabdenāparaśāstreṣu kañcukanāmadheyaprasiddhāny eva tattvānīha nirūpitāni / yad uktaṃ śrītantrasāre q: dhārayanti paśoḥ pāśān bhāvān svātmamayāṃs tathā / q: vidyāmāyāniyatyādyāḥ śodhyās tena prayatnataḥ // iti / yat tu śrīsomānandapādair dhāraṇaśabdenāṅgāni nirūpitāni pakṣāntarāśrayaṇena tatra parapakṣasarvadṛśyatvaprathanam ātmany abhiprāyaḥ / teṣāṃ hīdṛśī śailī q: svapakṣān parapakṣāṃś ca niḥśeṣeṇa na veda yaḥ / q: svayaṃ sa saṃśayāmbhodhau nimajjaṃs tārayet katham // iti / śādikṣāntaṃ mahāmāyāvidyeśvarasadāśivaśaktyākhyaṃ tattvapañcakam / tathā hi māyātattvasyopari vidyātattvādhaś ca avaśyaṃ tattvāntareṇa bhāvitavyaṃ yatra vijñānākalānāṃ sthitiḥ / yathoktam q: māyordhve śuddhavidyādhaḥ santi vijñānakevalāḥ // iti / tathā hi mahāmāyābhāve māyāpade pralayakevalānām avasthitiḥ vidyāpade ca vidyeśvarādīnām iti kim iva tad vijñānakevalāspadaṃ syāt / ata eva vidyāpadapracyutānām apy eṣāṃ bhedamayabhāvarāśigatabhinnavedyaprathānudayān māyīyābhidhānamalānullāse q: tatra vijñānakevalo malaikayuktaḥ ity ajñānātmakāṇavamalāvalambitvaṃ śrīpūrvaśāstre kathitam / ta eva śuddhavidyāpadānugrahād bodhitā mantratadīśādibhāvabhāgino bhavantīti tatraivoktaṃ q: vijñānakevalān aṣṭau bodhayām āsa pudgalān / ityādinā q: mantramaheśvareśatve saṃniyojya... ityādinā ca / keṣu cit tu śāstreṣu sā mahāmāyā bhedamalābhāvopacārād vidyātattvaśeṣatayaiva nirṇīyate / kvacit punar ajñānamalasadbhāvoparodhān māyātattyapucchatayā yathā keṣu cit śāstreṣu q: rāgatattvaṃ puṃsy eva lagnam iti na pṛthak parāmṛṣṭam, yathā vehaiva śrītrikāgameṣu niyatikālau na pṛthaṅ nirūpitau / atra mate vidyādyanāśritaśivāntaṃ brahmapañcakaṃ nirṇeṣyate caitat / eṣāṃ ca tattvānaṃ bṛhattvaṃ bṛṃhakatvaṃ ca prāyo bhedasamuttīrṇatvāt saṃsārasūtikartṛtvāc ca / evam etāni catustriṃśattattvāni prakriyātmanā sthitāny akāram eva ādirūpatayā bhajante / tatredaṃ vicāryate / prathamataḥ śivatattvam avarge, tato bhūtānītyādi yāvad ante śaktitattvam iti ko 'yaṃ sṛṣṭisaṃhārajñaptisthityavatārakramāṇāṃ madhyāt kramaḥ / sarvatra ca śrīmālinīvijayottarasiddhātantrasvacchandādiśāstreṣu kṣakārāt prabhṛty avargāntaṃ pārthivādīnāṃ śivāntānāṃ tattvānāṃ niveśa uktaḥ q: ādyaṃ dhārikayā vyāptaṃ tatraikaṃ tattvam iṣyate / q: ekam ekaṃ pṛthak kṣārṇaṃ padārṇam anuṣu smaret // ityādinā / tatraiva ca punar bhinnayonimālinībhaṭṭārikānusāreṇa phakārādīnām abhinnayonimātṛkāniveśāvāptatattvāntarasthitīnām api q: phe dharātattvam uddiṣṭaṃ dādijhānte 'nupurvaśaḥ / q: trayoviṃśaty abādīni / ityādinā pārthivāditattvayojanā nirūpitā / punar api ca tatraiva śrīvidyātrayānusāreṇa q: niṣkale padam ekārṇaṃ tryarṇaikārṇadvayaṃ dvaye / iti parāparābhaṭṭārikānusāreṇa oṃkāraṃ śivatattvam aghore ity atra śaktitattvam ityādikrameṇa pārthivāditattvanirūpaṇā yojitā / śrīmadaparābhaṭṭārikābhiprāyeṇa ca q: sārdhenāṇḍadvayaṃ vyāptam ekaikena pṛthag dvayam / q: aparāyāḥ samākhyātā vyāptir eṣā vilomataḥ // ityādinā phaṭkāre pārthivaprākṛtāṇḍadvayaṃ, huṃkāre māyīyaṃ, hrīṃkāre śāktam aṇḍaṃ ceti tattvaniveśaḥ / śrīparābhaṭṭārikāvyāptinirūpaṇe ca q: sārṇena tritayaṃ vyāptaṃ triśūlena caturthakam / q: sarvātītaṃ visargeṇa parā vyāptir udāhṛtā // ity anyathaiva prakriyāyojanaṃ nirūpitam / punar api mātṛkāsadbhāvaratiśekharakuleśvarādimantrabhaṭṭārākādyabhiprāyeṇānyathānyathā ca / aparatantreṣv apy evam eva viparyastaprāyaṃ bahu bahuśo nirūpitam / tat punar iha sarvam evānyatheti paridṛśyata iti mahān ayam āgamavidaḥ svakaṭakakṣobha iva sarvavināśakaḥ samudbhūtaḥ / na ca sāṃketikam idaṃ yena puruṣecchāvaśopakalpitena rūpeṇa cānyathānyathā nirūpyamāṇam iha saṃgataṃ bhavet, yathā dākṣiṇātyāḥ cauraśabdena odanaṃ vyapadiśanti, saindhavās tu tenaiva dasyum, odanaṃ tu krūraśrutyā, tayā tu kāśmīrikā vituṣitayavagodhūmataṇḍulān iti / sāṃketikatve hy anavasthitatvād apāramārthikatvāc ca śodhyaśodhakabhāvādyanupayogād anirūpaṇīyatvam eva syāt / saṃketasyāpi paramārthasattaiva / na hi saṃketo nāma anyaḥ kaś cid ṛte parameśvarecchātaḥ / prasiddho hi naḥ saṃketo bhagavadicchāprakalpitas tannāmākṣaralipyādigatāpyāyanādikarmavidhijanitatacchāntikādiphalasaṃpatter iti cet / tarhy ekenaiva saṃketena sarvavastusaṃpattau kiṃ saṃketāntarāśrayeṇa / tadāśrayaṇe vā svaśāstritaśāstrāntarīyalaukikapārṣadadaiśikaghanakṛtapratipuruṣaniyatādyanantasaṃketaniveśapūrvakaṃ tad api nirūpyam eva / na tāvadbhir upayogaḥ, etāvataiva kāryasiddhir ity api nirakṣarakukṣikuharair ucyamānaṃ śrūyamāṇaṃ ca śobhata eva / avikalā bhagavadicchā na vicārapadavīm adhiśete iti ced alaṃ granthadhāraṇavācanavyākhyānavicāraṇādimithyāyāsena, parityājya evāyaṃ gurubhāraḥ, tūṣṇīṃbhāvaśaraṇair eva stheyam, bhagavadicchaivottāraṇīyam uttārayet / tad icchaiva anugrahātmā evaṃvicāraṇāyāṃ paryavasāyayati / na khalu pādaprasārikayaiva sukhaṃ sayānair bhuñjānaiś ca svayam avimṛśadbhiḥ svāpekṣatīvratarādiparameśvarānugrahotpannādhikādhikasūkṣmatamavimarśakuśaladhiṣaṇāpariśīlanaparāṅmukhair vā sthātavyam iti / tat sarvadā vimṛśyam idaṃ vartata iti etāvan na jahīmaḥ / tad atrāvadhārya sthīyatāṃ yāvat pariharāmaḥ sarvam idaṃ kiṃ cin na vastutaś codyajātaṃ parameśvaryāṃ parāvāgbhuvy anuttaradurghaṭakāritātmakanirapekṣasvātantryasārāyāṃ pāratantryāṃśaleśamātraparamāṇunāpy anuparaktāyām iti / prāyaḥ prāg eva pratisamāhitam adaḥ / tathāpi vistarataḥ parihriyate / yat tāvad uktaṃ śivatattvaṃ tataḥ pṛthivītyādīti ko 'yaṃ krama iti / tan na kaś cit krama iti brūmaḥ / akramaṃ yad etat paraṃ pārameśvaraṃ vicitraṃ garbhīkṛtānantavaicitryaṃ svātantryaṃ trikārtharūpaṃ tad evaitat / tathā hi yeyam aparā parāparā parābhaṭṭārikā pārameśvarī bhairavīyā sattā sā sadāśivatattvānāśritaśaktitattvasyāpy uparivṛttis tadantasyāpy āsanapakṣīkṛtatvāt / tathā hi q: īśvaraṃ ca mahāpretaṃ prahasantam acetanam / ity anena sadāśivāntam āsanaṃ nādāntapakṣaniviṣṭaṃ śrīpūrvaśāstropasaṃhṛtam q: ity etat sarvam āsanam ity uktvā q: tasya nābhyutthitaṃ śaktiśūlaśṛṅgatrayaṃ smaret iti śaktivyāpinīsamanātmakaśṛṅgatrayam uktaṃ, tatrāpy aunmanasordhvakuṇḍalikāpadaparamadhāma sitakamalatrayarūpatayā nirūpitam ity etat paramāsanaṃ parāparyantatvād iti / tadupari ca devīnāṃ sthitir iti / tat paraṃ paśyantyākhyaṃ jñānaśakter eva paryantadhāma nādākhyarūpam atikramaṇīyatvenaiva sthitam / yathoktaṃ śivadṛṣṭau q: athāsmākaṃ jñānaśaktir yā sadāśivarūpatā / q: vaiyākaraṇasādhūnāṃ sā paśyantī parā sthitiḥ // iti / pratyagātmani hi buddhiḥ paśyantī rudradevatā paraṃ sadāśivajñānaśaktāv eva anāśritaśivaśaktyātmani viśrāmyati / mano'haṃkārayor brahmaviṣṇudevatayor vaikharīmadhyamāpade patyor īśasadāśivakriyāśaktipadam eva parā pratiṣṭhābhūr iti tāvad āgamasiddhaṃ svasaṃvedanabṛṃhitaṃ ca / tat paśyantyupari parābhūmir bhagavatī yatra sarvam abhedenaiva bhāti ca vimṛśyate ca / yady api hi vidyāpade māyāpade 'py abhedena bhāsanā sthitāpi tatra vimarśo 'nyathā / vidyāpade hīdam iti pramātṛprameyajātam ekato 'hamātmani saṃkrāmet tadācchāditaṃ vimṛśyate q: aham idam iti / tad etat samāne cidātmany adhikaraṇe ubhayaṃ pratibimbitam abhedenaivāvabhāsamānaṃ sāmānādhikaraṇyam uktam / ata eva q: īśvarāvasthāyāṃ parāparātmikāṃ daśāṃ bhāvā bhajante, yathaiva māyādhvany aparāṃ, na tu saiva parāparaśaktir aparā vā iti yad īśvaratattvaṃ praty abhihitaṃ śrīmadutpaladevapādais tat pradarśitāgamaviparyāsaśaṅkāyuktam iti na mantavyam / mantramaheśādiṣu tu rūpaṃ bodhaikaparamārtham api aparabodhaikaparamārthād anyad q: aham aham idaṃ punar idam eva iti saṃvit / vijñānākalānāṃ tu bodhaikaparamārthe 'pi rūpe q: nāhaṃ nedam iti saṃvidaprabodhād aham ity eva tatra prabuddham / pralayakevalinām idam aham ity aprabuddham eva / atra māyāpade ca tannirvikalpakatābhāsena yady apy asti tathāvidha eva prāṇabhūto vimarśas tathāpi tadrūpavyavahārakasya tatprasādāsāditasattākasyāpi tadavyatiriktasyāpi paścāttanasya vimarśasya q: idaṃ śarīrādy aham, ahaṃ yo'sau jñātā, idaṃ ghaṭādikam, idaṃ yat tat jñeyam iti bhedenaiva vimarśarūpatayā vyavahāro vikalpātmaiva / tatra tu tathāvidhatve kāraṇāntarāsaṃvedanāt kalpyamāne 'pi ca kāraṇe punar api tathāvidhabodhāvinirbhāgamātraparyavasānat tasyaivāvikalpasaṃvidātmanas tathāsāmarthyaṃ tathāsāmarthyayogād eva ca tadanantavaicitryātmakatvam ity aiśvaryam anapāyi siddhyet / asyāṃ ca sattāyām aiśvaryam anapetaṃ yato vaikharyātmani evaṃ māyīye vedye 'pi vā madhyamāmaye dhāmni bhāsanātireky api saṃbhāvya evaṃ vimarśaḥ / atra tu parasaṃvidi yathaiva bhāsā tathaiva vyavahāramayo 'pi vimarśaḥ / tena jala iva jalaṃ jvālāyām iva jvālā sarvathābhedamayā eva bhāvā bhāsante, na tu pratibimbakalpenāpi / kevalaṃ yāvad eṣāpi parameśvarī upadeśāya nirūpyate tāvad adharasattākḷptā tathā bhavati / evaṃ ca bhāsātmakaṃ bhairavarūpaṃ svataḥsiddham anādi prathamaṃ sarvataḥ caramaṃ ca sarvataś ca vartamānam iti kim aparaṃ tatrocyatām / tattvabhāvavikāsam ātmamayam ātmaikyenaiva svaprakāśaṃ prakāśayati tathaiva ca vimṛśaty anapetatathācamatkāratve 'pi / yac ca tat tathā vimarśanaṃ tad bhāvimāyīyānantasṛṣṭisaṃhāralakṣakoṭyarbudaparārdhasākṣātkāriṇi bhāsane bhavet tathārūpam eva bhavati / tathābhavac ca tad yadi sṛṣṭau prāthamikaṃ mādhyamikaṃ vā padaṃ bhāsanād vimṛśet tatpūrvasya taduttaravyabhicāraṇāśaṅkāsaṃbhāvanānapagamād aparipūrṇam aprathitetarabhāvarāśi khaṇḍitābhedaṃ katham anirvyūḍhaparabhairavamahādhāmasamāśritādhastanapaśyantyādiniṣṭhabhedāsūtraṇakalaṅkaṃ tathāvidhavastvapoṣaṇavasanāmamātrībhūtaparābhaṭṭārikārūpaṃ tat kim api rūpaṃ bhavet / etādṛśadhārārohaṇābhāve ca na kiṃ cit idaṃ vijṛmbhamāṇaṃ bhāseta iti na vrajatv apūrṇatā mā prathiṣṭha bhāvarāśir abhedakathā khaṇḍyatāṃ mā nirvākṣīd bhairavāśrayatā bhedakalaṅkam udvahatu nāmadheyamātreṇa paratvam iti vaktuṃ yuktam / tad etad eva bhavati saṃgacchate ca yadi prathamataraṃ sarvacarame evamābhāsā patantī tatraiva vimarsenāpi padaṃ bandhayet / sa hi caramo bhāgas tathā tāvat svātmarūpaṃ bibhrat tatsvātmarūpanāntarīyakatāsvīkṛtatadanantanijapūrvapūrvatarādibhāgāntaro bhāsamāno vimṛśyamānaś ca pūrṇa eva / tatpurvo 'pi bhāgas taduttarabhāgapṛṣṭhapātivṛttapūrvaparipūrṇabhāsāsāravimarśatādātmyāt taduttararūpaparipūrṇatām ajahat svayaṃ ca svarūpanāntarīyakatāhaṭhakṛṣṭasvapūrvapūrvatarādibhāgāntarābhogo bhāsamāno vimṛśyamānaś ca tathaivākhaṇḍita ity evaṃ tatpūrvapūrvagatā bhāsā tattaddvitrādinijanijottarabhāgabhāsā vibhāge labdhabhairavabhāvasvabhāvāvyabhicārānurodhabalasvīkṛtasvasvapūrvabhāgacamatkāra ekaikam api paraṃ pūrṇā bhavati yāvat svaprakāśanijabhairavābhimatanikaṭataravarti rūpaṃ / tad eva svecchāviśrāntidhāma vā bhairavākhyaṃ vapuḥ / svayam eva tadvimarśakuśalā bhavata prasaṃkhyānaparāḥ / hradagiritaruprabhṛtyupādhisaṃkocena rahite tadvaty api vāraṇyānīpradeśe durād akhaṇḍitā dṛṣṭir evam evākhaṇḍitatām upāśnuvānā bhairavabodhānupraveśaṃ prati saṃpradāyatām āsādayeta / q: nirvṛkṣagiribhittyādau deśe dṛṣṭiṃ vinikṣipet / ityādi / anyathā bhāgaśaḥ pāte prathamabhāgād ārabhya yadi vā niravayavam evaitat ka iva aparasaṃvedanebhyo 'purṇābhimatebhyo viśeṣaḥ / viśeṣas tu garbhīkṛtānantavaicitryacamatkārakṛta ivāpūrṇasaṃvidantarebhyaḥ pūrṇābhimatasaṃvedanasyeti svayam eva jānantu sopadeśāh pārameśvarāḥ / parameśaśaktipātakiraṇāvikasite tu paśujanahṛdayakuśeśaye na asmadīyair vacanaśatair apy atitīkṣṇābhidheyasūcibhir api saṃbhedo 'tha vikāso 'tha vitarītuṃ śakyaḥ / ghaṭe 'pi evam eva paripūrṇo dṛṣṭipātaḥ / tatrāpi hy avikalpā saṃvit jhagiti caramabhāga eva nipatati / tatas tu kramād vikalpasaṃvida āyāntya ācaramanikaṭabhāgād antastarām antastamāṃ cānupraviśantīti kim anyena / tad evam evehāpi śivatattvaṃ sadā avikalpam eva vikalpasūti svātantryasarasam anādi sarvādibhūtaṃ siddham / atra tāvan na vimatiḥ / tat tu paripūrṇaṃ tathā bhavati yadi sarvacaramāṃ pārthivīm eva bhuvam adhiśete / dharāsaṃvid dhi tathā dharāṃ viṣayatayāpy abhedenābhāsayed vimṛśec ca yadi tatsvarūpasarvasvāvabhāsavimarśayoḥ vyāpriyeta / svarūpasatattvaṃ cāsyāḥ paripūrṇaprasaratsvātantryakḷptāprarūḍhabhedatatpūrvakaikarasabhedāvabhāsatadvaśoditasakucaccitsvātantryasattāmayamāyāgrāhakatadgrāhyacakrāvibhedātmakpradhānatadvikāradhītattvatatpariṇāmātmakāhaṃkāratanmūlakāraṇapūrvakatanmātravargaprasṛtakhādijalāntabhūtavargādharavṛttitayāvasthānam / sā hi yāvad ākṣepeṇaiva vartamānā tāvat svarūpasatattvaiva / yāvad eva pañcaguṇatvāt tanmātrāṇy ākṣipet tāvat tāny ākṣipyamāṇāni nijasvarūpopakḷptaye samākṣiptaprāktanaprātiṣṭhikamūlāntaraparamparānubandhisvakapūrvakamūlāny eva / na hy q: upādānābhimatakāraṇasvarūpānanvayaḥ kāryasattāyāṃ syāt iti nyāyyam / nimittakāraṇādīni kathaṃ cin nānvīyur ity ucyetāpi kadā cit / etac ca prakṛtavighātakam anyatra tadabhidhānapravaṇe śāstre niṣkuṣya niṣkuṣitam asmābhir eveti neha vitatam / tad evaṃ prathamaṃ tāvad dharā tato 'pi jalaṃ tathaiva svarūpasākalyena bhāsamānaṃ vimṛśyamānaṃ ca tadbhāsāvimarśacamatkāram antaḥkṛtatathāvidhadharaṇitattvasaṃskārasattākaṃ pūrayed eveti yāvad ante saiva pūrṇasaṃvidbhagavatī śivātmaiva / tad anenaivopadeśayuktinayena q: pradeśamātram api brahmaṇaḥ sarvarūpam ekaikatrāpi ca tattve ṣaṭtriṃśattattvamayatvaṃ śāstreṣu nirūpitam / evaṃ ca śrīspandaśāstropadeśo q: didṛkṣayeva sarvārthān yadā vyāpyāvatiṣṭhate / q: tadā kiṃ bahunoktena svayam evāvabhotsyate // ity ayaṃ hṛdayaṃgamīkartavyaḥ / carameṇa pādena tad evātra sūcitam iti kim anyat / yac ca yena vinā na bhavati tat tāvatsvarūpaṃ yathā śiṃśapātvaṃ vṛkṣatvasvarūpaṃ pārameśasvātantryātirohitaniyativijṛmbhāyām / yat tu yāvatsvarupaṃ na bhavati tat tena vinā bhavaty eva yathā vṛkṣatvam ṛte śiṃśapātvāpavādaḥ / na bhavanti ca dharādīny uttarottaratattvāni jalādi pūrvapūrvaṃ vineti tāvatsvarūpāṇy eva / dharā hi na jalaṃ vinā bhavet sruter eva kāṭhinye darśanād ity evaṃkrameṇa bhūtāni tanmātrair vinā katham, tāny api indriyajṛmbhayā vinā, indriyāṇy api tattathāvidhādhyavasāyena vinā / sarvāṇi caitadādyāvibhaktānvitasūkṣmarūpamūlakāraṇavinākṛtāni na bhavanti / mūlaprakṛtir api bhogyā bhoktāraṃ tadbhogyavibhāgabhāgitvād eva saṃkucitaṃ saṃkocavaśād eva ca svātmārohitakālakalādipāśajālaṃ saṃvidātmakaṃ cāntareṇa kathaṃ / saṃvidaś cākhaṇḍarūpāyāḥ kathaṃ saṃkocakāraṇasvātantryaṃ māyāparaparyāyaṃ vinā saṃkucitatvam / svātantryaṃ ca saṃkoce 'saṃkucitatāsāratatsaṃkocatāratamyākṣepi bhavad īṣadasaṃkucitāsaṃkuciteṣaḍvikāsivikasvararūpaṃ virahayya naiva bhavet / sarvam eva cedaṃ prathamānaṃ svatantraparipūrṇaprathāsārabhairavaṃ vinā kiṃ cid eva neti svasaṃvitsiddho 'yaṃ tattvakramaḥ / srutir api jalātmikā kāṭhinyaṃ vinā kveti dharāpi pūrvikā salile 'stv iti kathyamānam api kiṃ naś chedayet / pratyuta paripūrṇasarvātmakabhairavabhaṭṭārakātmakaparāsaṃvitparipoṣaṇāyaiva syāt / sarvaś cāyaṃ parāparābhaṭṭārikādirūpapaśyantyādisattāsamayodbhaviṣyadīṣatsphuṭasphuṭatarāditattvabhedānusāreṇa parābhaṭṭārikāmahasi taducitenaiva vapuṣā virājate / tatra hi niḥśvasyeva / haste draviṇam asan na kva cid api syāt / bhaviṣyad api vastu caramam api prathamaprakāśe bhāsetaiva / kevalam ekarasatadbhedasārasphuṭarūpāpekṣayā bhaviṣyattā / tathā hi bhaviṣyati kalkī haniṣyaty adharmaparān ityādi yadi na prakāśitaṃ tat kathaṃ purāṇeṣu nibaddham / kvacana sarge babhūva kalkī tathaiva vyadhita iti cet kiṃ sa evāsāv anya eva vā, anyaś ced aprakāśo 'sau, sa eva cet kathaṃ kālabhedaḥ / akālakalitaś cet katham iva / cittvād viśvarūpatvād iti cet tarhy akālakalite saṃvidātmani satataviśvaśaktyaviyukte svātantryavaśasaṃkocavikāsāvabhāsitasaṃhṛtisṛṣṭisatāvirūddhaikarūpatadātmakavapuṣi parameśvare 'smajjihvāgrahṛdayānapāyini bhairavabhaṭṭārake sarvam astīty asmābhir upanyasyamānam eva muktamandākṣaṃ kathaṃ nādriyate vivṛtatarakaṇṭham eva vā svayam eva na nirṇīya nirūpyate / tasmāt śivatattvam idam anādyantaṃ svayaṃ prathamānaṃ pūrṇatātmakanirapekṣatāmātrasatattvasvātantryasāram antaḥkroḍīkṛtyātmataikaparamārthaṃ tattvajātaṃ parasaṃvidi satatoditatvāt sarvāvirodhitvān nikhilānugrāhakatvāc ca avasthāśabdavyapadeśāsahiṣṇau yāvad akālakalitam āsīnaṃ bhairavarūpam avatiṣṭhate tāvad etacchāstrasamucitenaiva mahāsṛṣṭyādirūpeṇa na tu mitasṛṣṭyādikrameṇa---iti siddham / sa eṣa eva saṃpuṭayoge asmadgurūṇāṃ saṃpradāyaḥ śuddhaparasattayā sarvasyaiva ekaikatattvasya nikhilasya ca tattvaughasya saṃpuṭīkaraṇāt / vakṣyate cāpy etat / paśyantīdaśāyāś cārabhya bhedāsūtraṇātmāṃśāṃśollāsa iti tataḥ prabhṛty eva śodhyaśodhakabhāva iti tāvad vyavasthānāpahnavanīyā / yathoktam q: yat sadāśivaparyantaṃ pārthivādyaṃ ca suvrate / q: tat sarvaṃ prākṛtaṃ jñeyaṃ vināśotpattisaṃyutam // ityādi / paśyantī ca parāparābhaṭṭārikāsatattvā paraśakter eva svātmaśaktir darpaṇakalpā yatra tat parābhaṭṭārikāsvarūpam eva cakāsti pratibimbavat / yac ca rūpaṃ sadā bimbe pratibimbe caikatāparamārthaṃ mukhaparāmarśamātram iva na tat pratibimbitam ucyate tanmātrasattvād eva / yat tu tatrānyathā tathā ca bhāti mukhākāra iva pūrvāparavāmadakṣiṇatādiviparyayād etad evāpi tad evāpi tad eva pratibimbitam ucyate tac ca tatsamānadharmaiva bhavati na tu vijātīyam / evaṃ ca paśyantīsatattvaparāparāvimalamukurikāyāṃ tattattathāvidhoktakramapūrṇapṛthivyāditattvasāmagrīnirbharamantas tathāvidhasahajākṛtrimapāramārthikānapāyikādiparāmarśakroḍīkāreṇaiva vartamānam api śrīparābhaṭṭārikāvapuḥ pratibimbam arpayat svarūpānyathātvāsahiṣṇukādiparāmarśānanyathābhāvenaiva tatparaikarūpaṃ parāmṛśyaṃ dharaṇyambhaḥprabhṛti tathollasadbhedasūtraṇatayā sajātīyāyāṃ vimalāyāṃ ca yāvat pratibimbayati tāvad dharāditattvānāṃ viparyāsa evopajāyate / yat parasaṃvidi śaktitattvaṃ tad eva parāparātmani pṛthivītattvaṃ, yat tu dharātattvaṃ tac chaktitattvam iti kṣakārāt prabhṛti dharādīnāṃ sthitiḥ / bhagavadbhairavabhaṭṭārakas tu sadā pūrṇo 'nantasvatantra eva na viparyasyate jātucid api cidrūpātirekādyabhāvād ityuktaṃ bahuśaḥ / parātmani parāmarśe parāmarśaikatattvāny eva tattvāni parāmarśaś ca kādikṣāntaśāktarūpaparamārtha iti tatra abheda eva / parāparāyāṃ tu bhedābhedātmakatā pratibimbanyāyena / sā ca parāparā parāmarśamayī kādikṣāntavarṇamālāśarīrā yāvat svordhvavyavasthitaparābhaṭṭārikāniviṣṭatattvapratibimbāni dhārayati tāvat teṣv evāmāyīyāśrautakādikṣāntaparamārthaparāmarśeṣūrdhvādharaviparyāsena tattvāni saṃpadyante ūrdhvabimbādharapratibimbadhāmasvabhāvamahimnā---iti tātparyam / tataḥ pṛthivī kṣakāra ityādi śodhyarūpāpekṣayā na kiṃcid viruddham / tatrāpi paradaśānapāyāt eṣa eva kādivarṇasaṃtānaḥ / tatraiva ca svāṃśodrekāt svāṃśāntarvartimadhyamāpadollāsāt svarūpavartamānavaikharīrūpaprāvaṇyāc ca varṇamantrapadarūpatā śodhyāṃśavṛttir ity āstām / aprakṛtam etan nirṇītaṃ ca mayaiva śrīpūrvaprabhṛtipañcikāsu / yad apy uktaṃ śrīmālinībhaṭṭārikānusāreṇa q: anyathā cānyathā sthitiḥ iti tad api nirṇīya nirūpyamāṇaṃ vimṛśantu trikopadeśavisīrṇājñānagranthayaḥ pārameśvarāḥ / anāśritaśaktyātmakapaśyantīparamakoṭim atikramya pārameśvaryāṃ parasaṃvidi devatās tisra iti yad uktaṃ tat tāvan na prasmartum arhanti tatrabhavantaḥ / evaṃ ca parasaṃvidantarvartini madhyamāpade parāparābhaṭṭārikāvijṛmbhāspade sthitir vimṛśyate / madhyamā tāvat svādhikārapade kriyāśaktyātmany aiśvare pade sphuṭavedyapracchādakavedanarūpā vācye vācakaṃ tatrāpi ca vācyam adhyasyate / viśvatra vācye viśvātmani vācakam api yadi viśvātmaiva tad evaṃ parasparācchādanalolībhāvātmā nirvahed adhyāso na tv anyathā / na hi tricaturaṅgulanyūnatāmātre 'pi paṭaḥ paṭāntarācchādakaḥ syāt / viśvātmakatvaṃ ca parasparasvarūpavyāmiśratayā syāt / bījātmanāṃ svarāṇāṃ vācakatvaṃ yonirūpānāṃ ca vyañjanānāṃ vācyatvaṃ krameṇa śivaśaktyātmakatvāt q: bījam atra śivaḥ śaktir yonir ity abhidhīyate / iti / tathā q: bījayonyātmakād bhedād dvidhā bījaṃ svarā matāḥ / q: kādibhiś ca smṛtā yoniḥ ... // iti śrīpūrvaśāstranirūpaṇāt / śiva eva hi pramātṛbhāvam atyajan vācakaḥ syāt prameyāṃśāvagāhinī ca śaktir eva vācyā / bhede 'pi hi vācakaḥ pratipādyapratipādakobhayarūpapramātṛsvarūpāvicchinna eva prathate / śivātmakasvarabījarūpā śyānataiva śāktavyañjanayonibhāvo bījād eva yoneḥ prasaraṇād iti samanantaram eva nirṇeṣyāmaḥ / ata eva ca svarātmakabījavyāmiśrībhāvaś ced yoneḥ tat samastaphalaprasavo hanta niryatna ity apavargabhogāv akṛṣṭapacyāv eva bhavato bījavarṇo 'pi svātmani yonivarṇo yonivarṇo 'pi tathaiveti kiṃ kasya bhedakam iti kathyamānaṃ nāsmān ākulayet ye vayam ekāṃ tāvad anantacitratāgarbhiṇīṃ tāṃ saṃvidātmikāṃ giraṃ saṃgirāmahe / māyīye 'pi vyavahārapade laukikakramikavarṇapadasphuṭatāmayī ekaparāmarśasvabhāvaiva pratyavamarśākāriṇī prakāśarūpā vāk / anyaiś caitat prayatnasādhitaro iha ca etāvadupadeśadhārādhiśayanaśālinām aprayatnata eva siddhyatīti nāsmābhir atra vṛthā vaiyākaraṇagurugṛhagamane pūtaśarīratāviṣkriyāmātraphale nirbandho vihitaḥ / evam eva navātmapiṇḍaprabhṛtiṣv api mālāmantreṣv api ca kramākramapūrvāparādibhedacodyapratividhānaṃ siddham eva / evaṃ bhagavatī māliny eva mukhyapāramārthikamadhyamādhāma śaktisatattvam / ata evoktaṃ śrīpūrvaśāstre q: yatheṣṭaphalasaṃsiddhyai mantratantrānuvartinām / q: nyasec chāktaśarīrārthaṃ bhinnayoniṃ tu mālinīm // iti / bhinnayonitvaṃ ca nirṇītam / anyatrāpi q: na puṃsi na pare tattve śaktau mantraṃ niveśayet / q: jaḍatvān niṣkriyatvāc ca na te bhogāpavargadāḥ // iti / evaṃ ca sthite sarvasarvātmakatvād yad eva ``na ṛ ṛ ḷ ḷ3 tha ca dha ī ṇa u ū ba ka kha ga'' ity abhihitehatyaparasaṃvidam apekṣya krameṇa śrotraṃ nādātmakabhāvarūpaṃ yonyātma amṛtāpyāyakāriṇi bījacatuṣkāpyāyabhūmau patitaṃ bṛṃhitatvam avāpya jhaṭiti grahaṇātmakarasasatattvarasanāmayatvaṃ pratipadya dharaṇyākāragandhaviśeṣībhūya tatraiva sparśakaraṇatāṃ śritvā etāvac ca śāktaṃ yaunaṃ dhāma īśānabījenādhisthāya vāgātmani karaṇaśaktau pratiphalitaṃ tato 'pi karaṇaśakter unmeṣordhvāśrayaṇabījarūpatayā buddhirūpāṃ śāktayonim adhiśayya pṛthivyaptejoyonisamāviṣṭam / paśyantīrūpānusṛtyā tu grahaṇātmakavāṇirūpāyāṃ tatraiva bījeṣu prasṛtya cākṣuṣyāṃ bhuvi tatsāmānyāśuddhavidyākaraṇe tatsarvāntyakaraṇe ca ghrāṇe sthitvā īśānabījenākramya śrotraśaktim ālambyonmeṣordhvabījayogena ānandendriyayonigaṃ sadāśiveśvaraśuddhavidyāmayaṃ bhavati -- iti sarvāgramadhyāntagāmitvenāparicchinnam anantaśakti śivatattvam atroktaṃ bhavati / mālinyām ihatyaparasaṃvidanusṛtyā paśyantyātmakasattānusṛtyā ca krameṇa vāyur māyā gha sādākhyam / nabhaḥ kalā ca ṅa īśvaraḥ / icchaiva śaktimayī i śuddhavidyā / anuttara eva svatantro 'haṃbhāvaḥ a śivākhyo māyā / aśuddhavidyā gandhaś ca va kalā / prakṛtiḥ pādendriyaṃ ca bha aśuddhavidyā / kālaḥ sparśaś ca ya rāgaḥ / pāyur ahaṃkṛc ca ḍa niyatiḥ / hastau manaś ca ḍha kālaḥ / ānandendriyaṃ buddhiś ca ṭha puruṣaḥ / sparśaḥ kālaś ca jha prakṛtiḥ / śabdaḥ pumān ca ña dhīḥ / rūpaṃ niyatiś ca ja ahaṃkṛtam / niyatī rūpaṃ ca ra manaḥ / pādendriyaṃ prakṛtiś ca ṭa śrotram / mano hastaś ca pa tvak / raso rāgaś ca cha netre / rāgo rasaś ca la rasanā / ānandaśaktiḥ śaivī ā ghrāṇam / vidyā tejaś ca sa vāk / visargaśaktiś ca aḥ karau / īśo jalaṃ ca ha pāyuḥ / māyā vāyuś ca ṣa ānandendriyam / sādākhyaṃ pṛthivī ca kṣa pādau / pumān śabdaś ca ma śabdaḥ / kalā nabhaś ca śa sparśaḥ / baindavī śivaśaktiḥ aṃ rūpam / nāsikā tvak ca ta rasaḥ / śivaśaktiḥ sāttvī e gandhaḥ / saiva dīrghā ai nabhaḥ / tathaiva vāyutejasī o au / netre rasaś ca da āpaḥ / ahaṃkṛt pāyuś ca pha pṛthivī / atraiva ca yathoktaṃ śarīraniveśa ity evaṃ sarvasarvātmakatvaṃ nirvyūḍhaṃ bhavet / parābhaṭṭārikaiva hi proktanayena paśyantyāṃ pratibimbaṃ svakam arpayamāṇā tatsamakālam eva svātmatādātmyavyavasthitamadhyamādhāmni bhinnayonitām aśnuvānā tattadyonibījaparasparasaṃbhedavaicitryasyānantyād asaṃkhyenaiva prakāreṇa tattatkulapuruṣādibhedenāparigaṇanabhedabhāginī māliny eva / yathoktam q: anantaiḥ kuladevais tu kulaśaktibhir eva ca / q: mālinīṃ tu yajed devīṃ parivāritavigrahām // iti / anenaiva ca krameṇa bahir bhuvaneṣu tattveṣu śārīreṣu ca cakreṣu abhyāsaparo yogī tattatsiddhibhāg yatraiva dehe prāṇe vā bhavati / yathā kāś cid evauṣadhyaḥ samudbhūya kiṃcid eva kāryaṃ vidadhate tathā kācid eva samudbhūya bhāvanā mantranyāsahomādigatir vā kāṃcid eva siddhiṃ vitaret, atrāpi yāvan niyativyāpārānatikramāt / tathā hi pratiśāstram anyathā cānyathā ca varṇaniveśapuraḥsaraṃ nijanijavijñānasamucitatatattadvarṇabhaṭṭārakaprādhānyena tattadvarṇaprāthamyānusārāyātaniyataparipāṭīpiṇḍitavarṇasamūharūpaḥ prastāro ni rūpitaḥ -- tata eva ca mantroddhāro nirūpitaḥ -- tām eva mātṛkārūpatāṃ tathāvidhavīryadānopabṛṃhitamantrasphurattādāyinīṃ darśayituṃ, yathā śrīnityātantreṣu aikārātmakamohanabījaprādhānyahetuḥ / paranādātmaniveśaprādhānyāt tadanusārāpatitaśrīmannādiphāntakrameṇaiva niveśaḥ / atra kulapuruṣāṇāṃ kulaśaktīnāṃ ca eṣa eva niveśa abhiprāyo na ca varṇamantrādiguptimātram eva phalam / tathā śrīvājasaneyatantre varṇān yathocitaṃ niveśyoktam q: ity etan mātṛkācakraṃ divyaṃ viṣṇupadāspadam / q: jñātaṃ gurumukhāt samyak paśoḥ pāśān nikṛntati // iti / tathā śrītrikahṛdaye 'pi q: cakraśūlāmbujādīnāṃ prāṇināṃ saritaṃ nṛṇām // q: āyudhānāṃ ca śaktīnām anyasyāpi ca kasya cit // q: yo niveśas tu varṇānāṃ tadvīryaṃ tatra mantragam / q: tena guptena te guptāḥ śeṣā varṇās tu kevalāḥ // iti / tathāhi mantrāṇām akṣaramātrānanyathābhāve 'pi teṣām eva śāstreṣv āṇavaśāktaśāmbhavādivibhāgenānyathātvaṃ yathā māyābījasya praṇavasya sarvasyāmṛtabījasya vaiṣṇavaśaivavāmādiśāstreṣu yathā vā catuṣkalabhaṭṭārakasya kālottarādau śrīmaducchuṣmaśāstre ca / atra ca kulapuruṣabahubhedaprakaṭanāyām abhiyuktānām upāyo likhyate q: pūrve pareṣām apare pare pṛṣṭhavad eva ca / q: pūrve 'pi ca yathāpūrvaṃ mātṛkāyā vidhir mataḥ // q: etenaivānusāreṇa bhinnayonisvarūpataḥ // q: śāktā hy asaṃkhyā devīyaṃ paraivottaramālinī // q: ūrdhvādho viniviṣṭeṣu bhedasaṃkhyeṣu dhāmasu / q: ekaṃ bindur athāpi prāg anyeṣu prāktanāntyagām // q: svapṛṣṭhagāṃ ca tāṃ saṃkhyāṃ viniveśyaikataḥ kṣipet / q: asmādanyair bhavet saṃkhyā spṛṣṭair iṣṭaiḥ punaḥ kramaḥ // yathoktaṃ kulaśaktīnāṃ vidhir ānantyavedana iti / tad etena vidhinā ye kulapuruṣaśaktiyogino niradhikārībhūtāḥ, yathoktam q: brahmādistambaparyante jātamātre jagaty alam // q: mantrāṇāṃ koṭayas tisraḥ sārdhāḥ śivaniyojitāḥ / q: anugṛhyāṇusaṃghātaṃ yātāḥ padam anāmayam // iti mantramahesvarāḥ, na tu mantrāḥ, teṣāṃ svalayāvasare anāmayapadaparyantatābhāvaḥ / tebhyo naiva mantroddhāras tasya niṣphalatvāt / tata eva q: abhinnayonimadhye tu nādiphāntaṃ kalau yuge / iti / tad evaṃ bhagavatī parāparābhaṭṭārikā padabhedaśālinī madhyamayā mukhyayā vṛttyā bhagavanmālinīrūpaivānantāparigaṇapradarśitavaiśvarūpyasvasvarūpāpīti / tatrāpi ca tathaiva svātmani sarvātmakatvenāṃśatrayodrekād varṇapadamantrātmakatvam / etac ca śodhanakaraṇabhāveneti mantavyam / paśyantyaṃśollasanto hi pāśāḥ sūkṣmā eva śodhyā bhavanty antarlīnatva eva pāśatvāt / uditoditavijṛmbhāmayaśāktaprasare tu madhyamāpade śodhanakaraṇataivāntarlīnapaṭamalāpasaraṇe bāhyasthūlamalasyeva / tatparābhaṭṭārikāsaṃvidantargataṃ tu vaikharīpadaṃ vimṛśyate / na hi tatraiva vaikharyā asaṃbhavaḥ / tathā hi bālā dvitrair varṣair yady api sphuṭībhūtasthānakaraṇā bhavanti tathāpy eṣāṃ māsānumāsadinānudinam eva vā vyutpattir adhikādhikarūpatām etīti tāvat sthitam / tatra yadi madhyamāpade tathāvidhavaikharīprasarasphuṭībhaviṣyatsthānakaraṇāvibhāgavarṇāṃśasphuraṇaṃ na syāt tad aharjātasya bālakasya māsajātasya saṃvatsarajātasya vā vyutpattau na viśeṣaḥ syāt / madhyamaiva sā vyutpattyā viśiṣyata iti cet katham iti carcyatām tāvat / sṛnvann eva tāñ śabdān paśyaṃś cārthān vyutpadyate vamāṃś ca śrūyamānān eva parāmṛśec chrūyante ca vaikharīmayāḥ, teṣu ca asau rūpa eva jātyandhavat / tasmād antarmadhyamāniviṣṭasthānakaraṇādimayī asty eva vaikharī / mūke 'py evam eva / sarvātmakatvaṃ ca saṃvido bhagavatyā evoktam / evaṃ ca vaikharīpadam eva madhyamādhāmalabdhavijṛmbhaṃ svāṃśe parasparavaicitryaprathātmani sphuṭavācyavācakabhāvollāse jāte tattvajālam antaḥkṛtya yāvad āste tāvad aparābhaṭṭārikā / tadantarvartimadhyamāpadollāse parāparā / paśyantyullāse ca svarūpato bhagavatī devī ceti śodhakabhāvena sthitiḥ traidham evāvatiṣṭhate / sodhako hi viśvātmā vitatarūpo vaitatyaṃ caivam eva bhavatīty uktam / śodhanaṃ prati tu karaṇatvaṃ kartur eva svasvātantryagṛhītasaṃkocasya śāktamahimaviśrāntasya bhagavataḥ / śodhyatā tu saṃkocaikarūpasya saptatriṃśātikrāntatrikaikarūpabhairavabhaṭṭārakāvinirbhaktaparābhaṭṭārikātulyakakṣyaparāparādevatākṣobhātmakasadāśivajñānaśaktivisphāritapaśuśaktirūpapaśyantīdhāmaprathamāsūtritabhedātmano narātmanaḥ pāśajālasyeti nirṇayaḥ / yathoktaṃ śrīsomānandapādaiḥ śivadṛṣṭau q: asmadrūpasamāviṣṭaḥ svātmanātmanivāraṇe / q: śivaḥ karotu parayā namaḥ śaktyā tatātmane // iti / sarvakriyākalāpe evaṃrūpatāsūcakatvaṃ śivadṛṣṭau / tatrāpi cottarottaraṃ śodhyasodhakānām api vigalanam / q: tyaja dharmam adharmaṃ ca ubhe satyānṛte tyaja / q: ubhe satyānṛte tyaktvā yena tyajasi tat tyaja // iti / tad iyam etāvatī dhārā yac chodhanam api śodhyam eveti śrīṣaḍardhaśāstre eva eka utkarṣaḥ / tisṛṇām api cāsāṃ yugapat sthitir bhavaty eva / vakti hy anyat vikalpayaṃś cānyat jalpaty avikalpam eva anyat paśyati / atra tu paripūrṇa eva tāvati bhagavān bhairava evetyādy anubhavasaṃpradāyopadeśapariśīlanenāsyārthasya svasaṃvinmayasyānapalāpanīyatvāt / na tad yugapat api tu tathāsauksmyād alaksaṇam iti yaugapadyābhimānaḥ śirīṣakusumapallavasatavyatibheda iveti cet keyaṃ khalu bhāṣā yugapad iti / samānakālam iti ced antarmukhe samvidātmani proktanayena kaḥ kālaḥ tasya jñeyarūpaprāṇagamāgamādimayābhāsatadabhāvaprāṇatvāt / jñeyopādhigato'pi jñānam avaskandet sa iti cej jñeyasya svātmani bhāsāmaye 'nyathā vā kasya niveśo jñānamukhe noktaḥ / itaretarāśrayasaṃplavaḥ svato bhedād ityādy api sarvam ucyamānaṃ jñānamukham evāpatet tathā ca sa eva doṣaḥ / bahutarakusumapallavasatavyatibhedo 'pi cāneka ity ucyamāne sarvatra sūkṣmaparamāṇvantāvayavayogān nāsti karma ity āpatet / na cānusaṃdhānaṃ jñānābhāvena saha syād anusaṃdhāyāḥ smṛtibhede tasyāś cānubhavopajīvitve 'nubhavābhāvābhāvāt / vitatya ca vicāritaṃ mayaitat padārthapraveśanirṇayaṭīkāyām iti kim iha vṛthāvāgjālena prakṛtopadeśavighnaparyavasāyinā / evaṃ bhagavaty aparā sodhakabhāvena sthitā parā parāparāpi ca yatra bhagavatīnām aghoradīnāṃ śaktīnāṃ sthitir yadyogād vijñānākalasādhakayogino mantramahesādirūpeṇāghorādyāḥ saṃpannāḥ / brahmyādiśaktyanugraheṇaiva sādhakāṇavo brahmaviṣṇvādayaḥ / parameśvaro hi bhairavabhaṭṭārakaḥ samagraśaktipuñjaparipūrṇanirbharavapur nijaśaktiniveśanayā brāhmyādīn svātantryāt karoti iti kim anyat / evaṃ śodhakasyāpi śodhyatvam ity anya utkarṣaḥ q: ... kulāt parataraṃ trikam / iti sthityā / tataś ca śodhyaśodhanaśodhakānāṃ sarvatraiva tryātmakatvāt trikam anapāyi yathoktaṃ mayaiva stotre q: ... yatra trikānāṃ tritayaṃ samasti / iti / na caivam anavasthā sarvasyāsya bhagavatparasaṃvidekamayatvāt / q: ... yena tyajasi tat tyaja / ity evam eva mantavyam / śodhanam api antataḥ śodhako 'pi vā bhedāṃśocchalattāyāṃ pāśātmakatvāt śodhya eva / śodhanaṃ ca paramārthataḥ sarvamalaploṣacaturabhairavasaṃvidabhedihutavaha eva sarvasyānupraveśe paripūrṇataiva / yad vaksyati q: evaṃ yo vetti tattvena ... / ityādi / tat parasaṃvidekamayaparāparādidevatānaṃ sarvātmakatvāt q: parāparāṅgasaṃbhūtā yoginyo 'ṣṭau mahābalāḥ / ityādivacanāl laukikaśāstrāntarīyādivācyavācakānantyam api saṃgṛhītam / tad evaṃ kṛtakariṣyamāṇādyanantasaṃketagarbhīkāreṇaivāyaṃ śodhyaśodhakabhāvo na cānavasthā na cātiprasaṅgo nāvyaptir na saṃketitasyāpāramārthikateti sthitam / evaṃ sthite prakṛtam anusarāmaḥ / akārādyā eva kālayogena somasūryau yau tau tadantaḥ prakīrtitāv iti saṃbandhaḥ/ tacchabdena prāktanaślokoktam akulaṃ bhairavātma parāmṛśyate / tenākulam evāntargṛhītakalanākaṃ kulaśakter atraiva niveśāt / kalanātmikā hi vimarśaśaktiḥ / tām antareṇākulam api turyātītaṃ nāma na kiṃ cit sauṣuptapadāviṣṭatvāt turyānantaratāyā api samānatvāt / vimarśaśaktiś ca parā parameśvarī bhairavabhaṭṭārakasya niratiśayasvātantryātmikā pūrṇakṛśatadubhayātmakatadubhayarahitatvenāvatiṣṭhate / tatra yady api na kaś cid atra kramayaugapadyodayakalaṅkaḥ proktopadeśanayenaitāvatyāḥ parābhaṭṭārikāsaṃvido 'nantāgāmipralayodayātmakasvasvabhāvavimarśaikaghanatvāt q: svatantraḥ paripūrṇo 'yaṃ bhagavān bhairavo vibhuḥ / q: tan nāsti yan na vimale bhāsayet svātmadarpaṇe // iti nītyā kramayaugapadyāsahiṣṇusvātmarūpamadhya eva yāvat kramākramāvabhāsas tāvat tadanusāreṇāyaṃ kramo vicāraṇīyaḥ, akramasya tatpūrvakatvena saṃvidy eva bhāvāt pratipādanāyās tu sarvathaiva sakramatvāt / tathā ca sarva evāyaṃ vāgrūpaḥ parāmarśaḥ kramika eva, antaḥsaṃvinmayas tv akrama eveti sadaiveyam evaṃvidhaiva evam eva vicitrā pārameśvarī parābhaṭṭārikā / tatas tatkramānusāreṇa ``at'' ityādivyapadeśaḥ / evaṃ parameśvarasya svātmanīcchātmikā svātantryaśaktir anunmīlitabhāvavikāsā tathāvidhāntarghanasaṃvitsvabhāvavimarśasārā ``a'' ity ucyate / sa cāvasthā iccheti vyapadeśyā iṣyamānānudrekā tata evānuttarasattāparāmarśātmikaiva eṣā / parameśvaraḥ satataṃ svasvarūpāmarśako 'kulaśaktipadātmakam api rūpam āmṛśan yady api kulaśaktīr anuyātu tathāpi kulaparāmarśato 'sya syād eva viśeṣa iti bhairavaśaktimadvimarśasatteyam / tādṛśy eva punaḥ prasarantī ānandaśaktiḥ ``ā'' iti / prasṛtā paripūrṇecchā ``i'' iti / icchaiva bhāvijñānaśaktyātmakasvātantryeṇa jighṛkṣantī īśanarūpā ``ī'' iti / unmiṣantī tu jñānaśaktir iṣyamāṇasakalabhāvonmeṣamayī ``u'' iti / unmiṣattaiva unmimiṣatām api antaḥprāṇasarvasvarūponmeṣottaraikarūpair api antaḥkaraṇavedyadeśīyāsphuṭaprāyabhedāṃśabhāsamābhiḥ saṃkocavaśenonībhūtānuttarasaṃvit sarvabhāvagarbhīkāreṇānaṅgadhainavīrūpaparadevatāyā ūḍhorūpā ūḍhasakalabhāvarāśiḥ susphuṭā prasṛtā jñānaśaktiḥ ``ū'' iti / tad evam ete parameśvarasya bhairavasya dve śaktī, prathamā svarūpaparipūraṇārūpatvāt pūrṇā cāndramasīśaktyavyatirekāc ca sahomayā vartata iti somarūpā svānandaviśrāntibhāvā icchākhyā kalanā mahāsṛṣṭivyapadeśyā, yad vakṣyate ``tatra sṛṣṭiṃ yajed'' iti / dvitīyā tu tatsvarūpabhāvarāśirecanānupraveśād riktā tadrecanād eva kṛśā bhāvamaṇḍalaprakāśanaprasāraṇavyāpārā sūryarūpā svarūpabhūtakulasaṃvitsaṃjihīrṣātmikā mahāsaṃhāraśaktir jñānākhyā / tatrāpi ca prasaratatprāktanarūpaparyālocanāvasāt svātmani yathākramaṃ somasūryarūpatāyugalakabhāvena svasaṃvidātmakaṃ bhāvākhyaṃ ca rūpam apekṣya viparyayo 'pi somasūryātmakasṛṣṭisaṃhṛtikalanayoḥ / na cātrānavasthā jñānecchayor api prasarāprasarāntarādirūpatvaṃ, tayor api prasarāprasarayor icchājñānaprasarāprasarāntarādiparikalpanāprasaṅgād iti vācyam / upasaṃharata bāhyavibhramabhramabhramaṇaṃ tāvat, anupraviśata sūkṣmāṃ vimarśapadavīm / yāvad dhi ghaṭādāv api vijñānaṃ jāyate tāvad eva jñeyaghaṭādyaṃśakarburīkṛtasvayaṃprathaṃ jñānaṃ prathata eva / tatrāpi ca tadrūpakarburībhāve ghaṭādiprathamasūkṣmollāso'pi saṃvedya ekabhāvodgamasya anyataḥ kutaś cid abhāvasya prathamānatvāt / saṃvida eva svātantryaṃ bhāvojjigamiṣātmakam īśanaṃ svasaṃvitpramāṇalabdham eva / tadbhāvānucayarūpā saṃvidghanā paripūrṇā svātantryasattāpi saṃvedyā / svātmany ānandaghano bhavaṃs tathā svatantraḥ syād ity ānando 'pi nāpahnavanīyaḥ / anuttaraś ca śaktimān avyapadeśyaparacamatkārasāro bhairavabhaṭṭārakaḥ sarvatra kartṛtvena bhāsata eva / tatrāpi tv anuttarānandeccheśanonmeṣaṇonatvanimeṣāṇāṃ svarūpavimarśe teṣāṃ vicchedavicāraṇena jñānabhūmim adhiśayānānāṃ tā eva bhagavatyaḥ saṃvicchaktayaḥ samāpatanty ananyā eva svayaṃ saṃvidaḥ, paripūrṇatvenābhedāt saṃvedyopādheś ca bhedakatvāt tasya dehasaṃvedyamātratayaiva bhāvāt / ata eva śrītantrasāre nijottamāṅgacchāyā tattvam ity uktam q: svapadā svaśiraśchāyāṃ yadval laṅghitum īhate / q: pādoddeśe śiro na syāt tatheyaṃ baindavī kalā // iti / tad evaṃ ṣaṭkaṃ pravṛttaṃ jñānaśaktyantam / kriyāśaktis tu prasarantī vicāryate / icchājñāne eva parasparasvarūpasāṃkaryavaicitryacamatkāramayapūrvāparībhūtasvarūpaparigrahe saṃrambhasārā kriyā / tatra yad yad anyavyāmiśritasāṃkaryam anyasaṃbandhād eti tat tad anāmarśanīyaśūnyaprāyasvarūpākramaṇapuraḥsarīkāreṇa tathā bhavati plavānām iva bhekādiḥ / tatrānuttarānandātmakaṃ vapur na vyapasarati, avyapadeśyarūpatvāt sarvajñāneṣu sarvādhāravṛttitvena paryavasatiparyantabhittirūpatvāt, api tu kramasahiṣṇutvāt saṃrambha icchaiveśanāntā svātmany anuttarānandapade ca prasaraṇakṣamā / tataḥ saiva śūnyātmakaṃ svaṃ vapur avagāhamānā bhāsvaraṃ rūpaṃ tejomayam iva prathamaṃ gāhate ``ṛ ḥ'' iti / atra hi ``i ī'' ityanugamo bhāsvararūparephaśrutyanugamaś ca katham apahnūyatām / yathāha bhagavān puṣpadantaḥ q: raśrutisāmānyād vā siddham iti / śūnye hi niścale rūpe anupravivikṣāyāṃ bhāsvararūpasaṃvittisopānākramaṇaṃ sthitam eva / tato niścalarūpānupraveśāt pārthivarūpasatattvaniścalatātmakalakāraśrutyanugame ḷ ḷ3 iti / tathā ca paryante īśanarūpataiva samagrabhāvātmasvarūpollaṅghanena dīrghataraṃ plutvā niścalāṃ śūnyāṃ sattām etīti plutatvam eti ``ḷvarṇasya dīrghā na santi'' iti nyāyāt / avarṇādīnāṃ tu dīrghasyaiva dīrghataratā plutatvaṃ / tac ca prāṅnītyā dīrghatvam eva pṛthag aparyeṣaṇīyam ity āstāṃ tāvat / etac catuṣkaṃ śūnyarūpatānupraveśād dagdhabījam iva ṣaṇṭharūpaṃ bhaṇyate na tu sarvathā bījarūpatvābhāvāt, bījayonyātmakaśivaśaktyubhayātirekinaḥ kasya cid apy abhāvāt, śrīpūrvādiśāstreṣu cānabhidhānāt / laukikasukhādiṣu caivaṃvidhaiva viśrāntir ānandarūpeti tad evāmṛtabījacatuṣkam ity uktam / tad evam iccheśanaṃ cānandavapuṣi anuttaraparadhāmani ca prāgbhāvini svarūpād apracyāviny anupraviśya ``a ā i ī iti e'', na tu viparyaye, yathoktam ``avarṇa ivarṇe e'' iti / anupraveśe cānuttarapadānupraveśe syād api kaś cid viśeṣaḥ / ānandapadānupraveśe hi sphuṭatā / anuttaradhāmasaṃbhede tu sūkṣmatā tadapekṣayā / tathāhi bhagavān bhujagavibhur ādiśat q: chandogānāṃ sātyamugrirāṇāyanīyā ardham ekāram ardham okāraṃ cādhīyate / iti / loke'pi prākṛtadeśabhāṣādau sphuṭa eva pracuro niveśaḥ / pārameśvareṣv api ekāraukārayor ekāraukārāpekṣayā yad dhrasvatvam aṅgavaktrādiviniyoge dṛśyate tad evam eva mantavyam ardhaikārārdhaukārabhiprāyeṇa / evam ``e'' iti bījaṃ sthitam / etad api tathāśabalībhūtaṃ saṃvidvapus tathaiva tad eva rūpam anuvasat ``a ā e'' iti ai / evam unmeṣe'pi vācyam ``a ā u ū iti o'' / ``a ā o iti au'' / kevalam unmeṣo jñānaśaktyātmā prasaran yady api śūnyatāvagāhanam kuryāt tathāpi asyeśanecchātmakobhayarūpapraveśa eva śūnyatā, iccheśanayos tu svaparivṛttirūpaṃ nāstīty uktanayenaiva sthitiḥ / evam icchājñāne anuttarasvarūpānupraveśena prāptopacaye paścāt parityajya tathāvidhopādhiparispandasattām abhedasattārohaṇacinmayapuruṣatattvasatattvavedanārūpabindumātrāvaśeṣeṇa vapuṣā tathānuttarapada līne ``aṃ'' iti / tathāhi aukāre eva kriyāśaktiparispandaḥ parisamāpyate itīcchājñānayor atraivāntarbhāvāt triśūlarūpatvam asya ṣaḍardhaśāstre nirūpitam q: ...trisūlena caturthakam / ityādyuddeśeṣu / binduḥ punar vedanāmātraśeṣataiva sarvasya / vedanāmātrāvaśeṣam api viśvaṃ yadā svātmany ekagamanāya visṛjati svātmanaś ca sakāśāt tannirmāṇena visṛjati sa eva parameśvaraḥ, prathamaṃ śaktimadrūpapradhānatayā, idānīṃ tu śāktavisargapradhānatayā ``aḥ'' iti / aukāraparyante hi nirbharībhūte kriyāśaktiprasare etāvad anupraviṣṭam / anuttarapadasya bhairavabhaṭṭārakasya svarūpasatattvasyecchājñānakriyātmakaśaktiparispandādimadhyāntabhāgā ullilasiṣollasattollasitatāsvabhāvāḥ sūkṣmatamaprasaṃkhyānagṛhītatāvadbhūmikādhirūḍhayogijanasphuṭalaksaṇīyāḥ śrīsvacchandādiprakriyāśāstreṣu prabuddhaprasaraṇāvaraṇādirūpatvenoktāḥ / ata eva śivadṛṣṭiśāstre saptamāhnike q: sunirbharatarāhlādabharitākārarūpiṇi / q: nilīnaśaktitritaye parātmany anubhāvanāt // ityādi q: tasyāpi śaktir mṛtpiṇḍaghaṭavad viśvarūpatām / gatā ... // ityantaṃ nirūpya q: ekam eva hi tat tattvaṃ na saṃkhyāto 'tiriktatā / iti yac chivatattvam eva anantavicitrasvātantryasphārasphuraṇaśakticamatkārabharitatopāttabhairavabhāvaṃ nirṇītaṃ tatrāyam evoktakramaḥ / saṃpradāyaprathamāhnike 'pi q: sa yadāste cidāhlādamātrānubhavatallayaḥ / q: tadicchā tāvatī tāvaj jñānaṃ tāvat kriyā hi sā // q: susūkṣmaśaktitritayasāmarasyena vartate / q: cidrūpāhlādaparamo nirvibhāgaḥ paraḥ sadā // iti / tathā q: ...ghaṭaṃ jānāti yāvasā / q: jānāti jñānam atraiva niricchor vedanakṣatiḥ // q: aunmukhyābhāvatas tasya nivṛttir nirvṛtiṃ vinā / q: dveṣye pravartate naiva na ca vetti vinā citim // iti / tathā q: yata icchati taj jñātuṃ kartuṃ vā secchayā kriyā / q: tasyāḥ pūrvāparau bhāgau kalpanīyau purā hi yā // q: tatkarmanirvṛtiprāptir aunmukhyaṃ tadvikāsitā / q: na caunmukhyaprasaṅgena śivaḥ sthūlatvabhāk kvacit // ityādi / etad āgamasarvasvaprāṇatayaiva yuktiyuktatayā hṛdayaṃgamīkṛtam / sa eṣa parameśvaro visṛjati viśvam, tac ca dharādiśaktyantaṃ kādikṣāntarūpam ity etavatī visargaśaktiḥ ``ṣoḍaśī kalā'' iti gīyate q: puruṣe ṣoḍaśakale tām āhur amṛtāṃ kalām / iti eṣā hi na saṃkhyeyā nāpi vaidantikī dṛg api tu śaivy eva / visargaśaktir eva ca parameśvarī paramānandabhūmibījam / evaṃ hy akārādirūpaṃ ghanatāpattyā yonirūpatāṃ gṛhītvā svarūpāpracyutaṃ tad eva svasvarūpa eva yonirūpe saṃkrāmad visargapadam ity ucyate / yathoktam q: sa visargo mahādevi yatra viśrāntim ṛcchati / q: guruvaktraṃ tad evoktaṃ śakticakraṃ tad ucyate // ityādi / akārasyaiva ghanatā kavargaḥ, kaṇṭhyatvāt / ikārasya cavargaḥ, tālavyatvāt / ukārasya pavargaḥ, auṣṭhyatvāt / ṛkārasya tavargaḥ, mardhanyatvāt, ḷkārasya tavargaḥ, dantyatvāt / yaśau cavargasyāntaḥ, raṣau ṭavargasya, lasau tavargasya, vakāro'pi tapavargayoḥ / ghanatā bodhasyāmūrtasyāpi cinmātrasyāpi kriyāśaktirūpataiva / sā coktanītyā śaktiṣaṭkakrameṇaivopajāyate / tena pañca prasṛtāḥ ṣaḍguṇitās triṃśat, ṣaḍbhiḥ saha ṣaṭtriṃśad bhavantīti / tad evaṃ śivabījam eva svātantryād ghanībhūtatayā kvacid vapuṣi śāktarūpe kusumatayā tiṣṭhad yonir ity abhidhīyate / tad eva hi puṣpaṃ purvoktanayena grāhyagrāhaṇagrāhakakoṇatrayamayaṃ vastutaḥ prasūtipadaṃ bījasaṃmiśratayaiva bhavati, tadaiva puṣparūpatvāt, anyadā tu yogyatayaiva tathāvyapadeśaḥ / tathā ca tat kusumam eva trikoṇatayā yonirūpam / tat sphuṭībhūtavibhaktagrāhyādirūpasomasūryāgnisṛṣṭisthitisaṃhṛtīḍāpiṅgalāsuṣumnādharmādharmaśabalādikoṇatritayā pārameśvarī bhairavī bhaṭṭārikā mudrā tadrūpayonyādhāratayā yonir iti nirdiṣṭā / tathā ca śrīkubjikāmate khaṇḍacakravicāre amum evārthaṃ pradhānatayādhikṛtyādiṣṭam q: māyopari mahāmāyā trikoṇānandarūpiṇī / %not in ed. of kuma? for mahāmāyā \cf \raususam 4:28cd: māyopari mahāmāyā sarvakāraṇakāraṇam; = \agama{niśvāsaguhya} 7.253ab ityādi / ata eva tathāvidhabījakusumaikaghanabhāvaśivaśaktisaṃghaṭṭaḥ svayaṃ svātmanaiva pūjya ity upadiṣṭaṃ śrītrikatantrasāre q: śivaśaktisamāpattyā śivaśaktighanātmakaḥ / q: śivaśaktisamāpatti trikaṃ saṃpūjayet param // iti / evaṃ ca ghanībhāvo 'pi vaikharīrūpe yady api sphuṭībhavati tathāpi sarvasarvātmani parāvāgvapuṣi mukhyatayāvatiṣṭhate / tatra paraṃ kaṇṭhoṣṭhasthānakaraṇāny api sarvasarvātmakam eveti viśeṣaḥ / tathā hy antar api saṃjalpet paśyed iti sphuṭa evānubhavo bhedaś ca sthānādikṛta eva, śrutyekaprāṇatvāt varṇānāṃ / kiṃ bahunā / bālo'pi vyutpādyamāno 'ntas tathārūpatayā vimṛśati bhāvajātaṃ, viparyayeṇa saṃśayenāpi vā vimṛśati / avacchedaṃ tāvat saṃvedayata eva / sa ca vāgvimarśakṛta eva / ata eva saṃvāravivārālpaprāṇamahāprāṇatāśvāsanādānupradānādiyogo'pi cāntas tathāsamucitasvabhāvaḥ syād eva, anyathā sasthāneṣu bhedāyogāt / antarhitakaraṇaśaktayo'pi syur eva, śṛṇomy aśrauṣaṃ paśyāmy adrākṣaṃ saṃkalpayāmi samakalpayam ityāder api saṃkalpasyānyathāvaicitryāyogāt / tad anayā yuktyā nibhālitayāntar adhikam adhikam anupraviśya pariśīlayata tāṃ samvidaṃ yatra sarvasarvātmakabodhaikaghanakaṇṭhauṣṭhādidhāmni tathāvidhabodhaikaghanavimarśātmakasvātantryasāramahāmantrarūpavarṇabhaṭṭārakaniveśaḥ / bodhaikaghanatānirviśeṣatāyām idaṃ sthānam, idaṃ karaṇam, ayaṃ varṇa iti kathaṃkāraṃ vibhāga iti ced yad evaṃ svātantryaṃ tathāvidhe svātmani ghaṭo 'yam, sukham idam, jñānam idam, jñātāham ity avabhāsayati tasyaivaṃvidhacitratararūpāvabhāsena ko vā kiyān vā prayāsaḥ / ata eva sarve pāṣāṇatarutiryaṅmanuṣyadevarudrakevalimantratadīśatanmaheśādikā ekaiva parabhaṭṭārikābhūmiḥ sarvasarvātmaiva parameśvararūpeṇāste iti tadvicitrasthānādisārvātmyanirviṣṭasphuṭāsphuṭavyaktāvyaktādirūpaśabdaśarīrā mantra vīryam iti gīyate/ tathā hi vīṇāvipañcīkacchapikāmurujādiṣu sa eva svano 'nyato 'nyato deśād apy udbhavann ekasthāna iti kathyate / evaṃ tāramadhyamandreṣv api tatsthāyisvaraikātmye 'pi vācyam / ata eva ca sa eva varṇaḥ kva cit prāṇini sthānāntarasamullāsy api bhavati yathā dhvāṃkṣeṣu kakāraṭakārarephā uccarantaḥ sarva evodarapāyukaṇṭhatālunirvartyā upalabhyante / avyaktatve 'pi ta eva tāvantaḥ śabdatvāt śabdasya ca mātṛkātirekino 'bhāvāt / mātṛkātireky api avyaktaḥ śabdo 'nupayogān na saṃgṛhīta ity apy ayuktam / avyaktavarṇarūpasyāpi maurujasāmudrādidhvanitasya hlādaparitāpakāritvam api asty eveti ko 'nyo 'bhimata upayogaḥ / pārameśvare 'pi avyaktadhvaner mukhyatayaiva prāyaśo mantratvaṃ nirūpitam ardhacandrādīnām eva mantravyāptisāratvenābhidhānāt / tatra ca q: nirodhinīm anuprāptaḥ śabdaḥ śumaśumāyate / ityādy uktam / ghaṇṭākāṃsyādidhvanīnāṃ śrotraghaṭṭanādīnāṃ ca nādopadeśe nirūpaṇāt q: hayo heṣati yadvac ca dānta udravatīva ca / q: siṃho garjati yadvac ca uṣṭraḥ sītkurute yathā // q: tathodīrya paśoḥ prāṇān ākarṣanti balādhikāḥ / q: mahāmantraprayogo 'yam asādhyākṛṣṭikarmaṇi // ity uktaṃ guhyayoginītantre / tatropāyamātram etat / vastutas tv āntara evāsau nādātmā mantra iti tu kathyamānaṃ bhavadbhir api asmābhir api vyaktavarṇamālādimantreṣv api na na saṃcārayituṃ śakyate / tasmād avyakto varṇātmaiva śabdo yathā vidūragato'pi ghaṭo ghaṭa eva iti sthitam / sa ca prāṇabheryādibhedena sthānāntaram api anusaran sa evety api sthitam / ata evedanīṃ sarvabhūtarutajñānaṃ yac cheṣamuninā bhagavatopadiṣṭaṃ taddhṛdayaṃgamībhūtaṃ, anyathā śabdārthapratyayānāṃ ya itaretarādhyāso yaś ca dhyānadhāraṇāsamādhisaṃyamena tatpravibhāgaparyantaparalābhaḥ sa katham asphuṭavarṇarūpatvātirekivihagādikūjitajñānāya paryavasyet / yadā tu ta eva varṇā varṇānām eva ca paramārthato 'rthatādātmyalakṣaṇaṃ vācakatvam tadā yuktyāta eva vihagādirutajñānam / bheryādiśabdā api hy arthavanta eva jayājayasūcakatayopadeśād vihagādirutavat / tadabhiprāyeṇaiva śikṣāsūtrakārasūtrāṇi havisarjanīyāv urasyāv ekeṣāṃ radanamūlam ekeṣām ityādīni vācakībhavanti na tv aparathā kathaṃcid api / ata eva kiṃcid vaicitryam ālambyānyatvam anyatvaṃ cāśaṅkamānaiḥ visarjanīyāj jihvāmūlīyopadhmānīyau, anunāsikebhyaḥ pañcayamān, ḍakāraḍhakārayaralavakṣakārebhyaḥ tān eva laghuprayatnatarān bhedenābhimanya catuḥṣaṣṭir varṇā uktāḥ / anyatvaṃ cātra svaravyañjanayor iva ṛvamaraśabdayoḥ / śrītrikaratnakule 'pi uktam q: aṣṭāṣṭakavibhedena mātṛkā yā nirūpitā / q: tad eva kulacakraṃ tu tena vyāptam idaṃ jagat // iti / mātṛkājñānabhede vistarato nirūpitam etat / iha tu tatprakriyānabhiniveśaḥ, pūrṇataikasāratvāt / tad evaṃ sarvatrāyam īdṛśaḥ saṃvidanupraveśakramaḥ / padārthaḥ saṃkalpyamānaḥ sākṣātkriyamāṇo vāmāyīyāsāṃketikasvarūpabhūtaśuddhavimarśātmaparavāṅmantramahāmahasi tāvat pratiṣṭhāṃ bhajate yatra sarvavādibhir avikalpā daśā gīyate / tac ca paramamantramahaḥ pṛthivyādau śuddhavyāmiśrādipāramārthikabījapiṇḍarūpakādivarṇātmakam eva, anyathā merubadarajalajvalanabhāvābhāvaghaṭasukhanirvikalpajñānānīty ekam eva sarvaṃ syāt / vikalpo 'pi tatprasādotthaḥ tām eva saraṇim anusaret, na tu pratyuta tatsvarūpaṃ bhindyāt / tathā ca yad eva tad asāṃketikaṃ mantravapus tad eva anyonyavicitrarūpaṃ paśyadbhiḥ sarvajñaiḥ saṃketopāyam upāsyatayā upadiśyate / tatraiva cāsāṃketike vāṅmahasi tathā khalu māyīyāḥ saṃketāḥ patanti yathā ta evāmāyīyāsaṃketitamantratādātroyaṃ pratipadyante / tathāsvarūpapratipattir eva hi teṣāṃ vācakatābhāvo nānyaḥ kaś cit / atra ca sphuṭam abhijñānam abhyāsavasāt / sāṃketikatām āpanno ciratarapūrvavṛttagośabdaparāmarśas tathaiva saṃketakāle goparāmarśo 'py anyo'māyīyāsāṃketikaparāmarśadhāmany eva nipatati / yāvat bālasyāpijanmāntarānusaraṇe 'pi citsvabhāvasyādau sthitaivāsaṃketikī sattā, anyathānavasthānāt / evam eva khalu saṃketagrahaṇopapattir nānyathetīśvarapratyabhijñāṭīkāyām api śrīmadutpaladevapādair nirṇītam / atra cānupraveśayuktiḥ q: paśyaty anyac chṛṇoty anyat karoty anyac ca jalpati / q: cintayaty anyad ābhuṅkte tatrāsāṃketikī sthitiḥ // iti / bhaṭṭārakaśrīśrīkaṇṭhapādāḥ q: mano'py anyatra nikṣiptaṃ cakṣur anyatra pātitam ityādy apy avocan / tad apy asāṃketikamantravapuḥ svabījam anudhāvad anuttarapadaparyavasāyi bhavati / tad apy anuttarapadaṃ satatatathāvidhānantasamudāyavaicitryasaṃrambhasāraṃ visargadṛṣṭyā prasarad eva, visargasyaiva hakalāparyantatayā prasarāt tasyā api hakārākhyaśaktikuṇḍalinyāḥ svarūpabhedātmakabindusvarūpadvāreṇānuttarapada eva saṃkramāt, svarūpa eva viśrāmyati / ekākṣarasaṃvit kila svarūpata eva deśakālakalanopādhānādinairapekṣyeṇaiva prāguktatattvapūrṇatānayena jhagiti visargabhūmau dhāvati / visargabhūmiśleṣa evānandeccheśanonmeṣatatprasṛtitadvaicitryakriyāśaktimayānām ākārādīnāṃ sthitiḥ / sa eva visargaḥ svasattānāntarīyakatayaiva tathaivātibharitayā sattayā prasaran drāg ity eva hakalāmayaḥ saṃpadyate / hakalāmayatāsaṃpattir eva vastutaḥ kādisattānantatattvajālasthitiḥ / hakalaiva ca punar api bindāv anupraviśanty anuttarapada eva paryavasyatīty ekaivādvayaparipūrṇarūpā saṃvedanasattābhaṭṭārikeyaṃ parā bhagavatī parameśvarī, na tv atra kramādiyogaḥ kaś cit / tad etad ucyate ``aham'' iti viparyaye tu saṃhṛtau ``maha'' iti / dvaidham api ceyam ekaiva vastutaḥ saṃvit / evam eṣa sa sarvatra ghaṭasukhādiprakāśe 'pi svātmaviśrāntisarvasvabhūto 'hambhāvaḥ / yathoktam q: prakāśasyātmaviśrāntir ahaṃbhāvo hi kīrtitaḥ / iti / sa ca vastutaḥ sarvātmakaḥ samanantaranirṇītanītyā -- iti parābhaṭṭārikānuviddho bhairavātmaka eva / yathoktaṃ mayaiva stotre q: viśvatra bhāvapaṭale parijṛmbhamāṇaq: vicchedaśūnyaparamārthacamatkṛtir yā / q: tāṃ pūrṇavṛtty aham iti prathanasvabhāvāṃ q: svātmasthitiṃ svarasataḥ praṇamāmi devīm // iti / eṣa eva śrīvāmanaviracite dvayasaṃpattivārtike upadeśanayo boddhavyaḥ / tena sthitam etad akāra eva sarvādyaḥ / yatrāpi harṣaghaṭanīlādau hakārādyā api varṇās tatrāpi tathāvidhānantanijapūrvāparavarṇasamākṣepa eva, anyathā tasyaiva hādeḥ samudayāyogāt / te param ākṣipyamāṇatvād evāntamilīnā vikalpagocaratvam aprāptāḥ, ata eva sarvatra vijñāne sarvā eva devatāḥ samam eva samudāyaṃ dadhatyaś citrāṃ saṃvittivṛttiṃ vartayanti / tad anenaivāśayena kālādhikārādāv ekasminn eva prāṇe prāṇaṣoḍaśāṃśe 'pi vā ṣaṣṭitaddviguṇādyabdodayapūrvakaṃ mātṛrudralokapālagrahanāgādīnām udayapralayāś citrā nirūpitāḥ / tac citrānantodayapralayamaya eva dvitīyo 'pi prāṇacārādir ity akālakalitam eva tattvaṃ vastutaḥ paramārthaḥ, yadi param etāvanmātraṃ māyīyādhyavasāyānadhyavaseyam iti nāstitābhimānakāri parasaṃvidi tu tatkālaṃ bhāsate eva / ata evaikasyām eva jñānakalanāyāṃ paśyaty anyad vikalpayaty anyad ityādyupadeśena yad uktam devatātrayādhiṣṭhānaṃ tat sarvatraivānapāyi / sarvāṇy eva ca saṃvedanāni vastuto 'ham iti paramārthāni vimarśamayāny eva / tad evaṃ sthitam etad viśvam antaḥsthitam ānandaśaktibharito vaman grasamānaś ca visarga eva parameśvaro ghanībhūya hakārātmatāṃ pratipadyānantasaṃyogavaicitryeṇa kṣarūpatām apy eti / sa evaiṣa dūtyatmakaśāktayonisaṃghaṭṭasamucitavarṇātmakakṣobhaḥ / anāhatanādadaśāśrayaṇena madhyamasauṣumnapadocchalattattadanantabhāvapaṭalātmā visargo viśliṣyan dhruvadhāmni anuttarapada eva praviśatīti prāg apy uktam eta / amī cākārādyāḥ sthitimantaḥ prāṇe tuṭiṣoḍaśakādisthityā ekāṃ tuṭiṃ saṃdhīkṛtyārdhārdhabhāgena pralayodayayor bahir api pañcadaśadinātmakakālarūpatāṃ tanvate iti tithayaḥ kalāś coktāḥ / ṣoḍaśy eva ca kalā visargātmā viśliṣyantī saptadaśī kalā śrīvādyādiśāstreṣu nirūpitā q: sā tu saptadaśī devī hakārārdhārdharūpiṇī / iti / visargasya hakārārdhatvāt tato'pi viśleṣasyārdhatvād iti niravayavasyaikavarṇasya katham eṣā vikalpanā iti ced asmatpakṣe sarvam evānavayavaṃ cinmayaikāvabhāsanānatirekāt, tathāpi ca svātantryād eva avayavāvabhāse 'py anavayavataivānapāyinī, tathehāpi astu ko virodhaḥ / evam eva varṇopapattiḥ, aparathā dantyoṣṭhyakaṇṭhyatālavyādivarṇeṣu kramaprasārī pavana āghātakaḥ kathaṃ kaṇṭhaṃ hatvā tālv āhantīti / yugapadāpūrakatve 'pi samānakālatā syāt, yatra kaṇṭhaghāṭotthaṃ rūpaṃ tat tu tālvāhatijaṃ sarvatra saṃbhavati / śvāsanādayoś ca paścātpratīyamānatayānupradānatvam ucyate / dvimātratrimātreṣu ca dvikādiyogo garbhīkṛtaikadvayādir eva / tathaiva mātrake 'py ardhamātrādiyogaḥ saṃvedyaḥ, yathoktaṃ bhaṭṭanārāyaṇena q: praṇavordhvārdhamātrāto 'py aṇave mahate namaḥ / iti / iha tu pañcāśadvarṇā viśvam api vā akramam ekam eva / kva cit tu matādiśāstreṣu visargaviśleṣasyaivānuttarapadasattālambanenāṣṭādaśī kalā ity abhyupagamaḥ / tad evam etāḥ kalā eva hlādanāmātracittavṛttyanubhāvakāḥ ``svarā'' ity uktāḥ / svarayanti śabdayanti sūcayanti cittaṃ svaṃ ca svarūpātmānaṃ rānty evam iti parapramātari saṃkrāmayantaḥ dadati svaṃ cātmīyaṃ kādiyonirūpaṃ rānti bahiḥ prakāśayanto dadatīti svarāḥ / eta eva hi cittavṛttisūcakā nādātmakāḥ karuṇāśṛṅgāraśāntādikāṃ cittavṛttim ākrandanacāṭukastutyādau kevalā vā yonivarṇaniviṣṭā vā tiryaktattadaharjātādiṣv api prathamata evāpatantaḥ saṃketavighnādinairapekṣyeṇaiva saṃvidāsannavartitvāt svarakākvādirūpatām aśnuvānāḥ prakāśayantīty arthadharmā udāttādaya upadiṣṭāḥ, teṣām eva cittavṛttyanubhāvakaṣaḍjādisvarūpatvāt / evaṃ sarvatra saṃvedane sarvā evaitā vaicitryacaryācāracaturāḥ śaktaya ādikṣāntāḥ samāpatantyo 'hamahamikayā akramam eva bhāsamānāḥ kalanāmayatayaiva jñānakramasaṃkramaṇam eva diśyamānaṃ deśam utthāpayantyaḥ, q: anyathā meruparamāṇvor aviśeṣāt iti nyāyena garbhīkṛtadeśātmakavaicitryaṃ kriyāvaicitryātmakaṃ kramarūpaṃ kālaṃ bahiryojanayollāsayantyaḥ svātmani yuñjānatvena grasamānāḥ prollāsasamaye 'pi riktarūpatayā udyogāvabhāsasaṃkrāmavilāpanarūpeṇa dvādaśātmikāṃ kṛśarūpatām āśrayantyas tadgṛhītapramadādigatodyogādikalācatuṣṭayaparipūrṇatayāpy aṅkurībhūya sālasaṃ ṣoḍaśātmakabharitapūrṇarūpatayā praviśantyo 'ntar bahiś ca tad amṛtānandaviśrāntirūpaṃ camatkārasattāsārakalācatuṣkaṃ visṛjantya evaṃvidhām eva pūrṇakṛśātmakadolālīlāṃ nirviśamānāḥ somasūryakalājālagrasanavamanacaturāḥ / akāram evāditayā madhye ca kādiyonijātam avasāne ca binduṃ dadhatī ``aham'' ity eṣaiva bhagavatī sṛṣṭiḥ / tad uktaṃ śrīsomānandapādair nijavivṛtau ``aṃ a ity eṣaiva vikṛtāvikṛtarūpā mātṛkā'' ityādi / te tu ``a'' ity etad anuttaram ākārādyāś ca tithayaḥ, yad vā bindur aṃkāraḥ akārādyās tithayas tadanto visarga ity api vyācakṣate / tad eva saṃvitsatattvaṃ ``spanda'' ity upadiśanti / spandanaṃ ca kiṃciccalanam / svarūpāc ca yadi vastvantarākramaṇaṃ tac calanam eva na kiṃcittvam, no cet calanam eva na kiṃcit / tasmāt svarūpa eva kramādiparihāreṇa camatkārātmikā ucchalattā ūrmir iti matsyodarītiprabhṛtiśabdair āgameṣu nidarśitaḥ spanda ity ucyate, kiṃciccalanātmakatvāt / sa ca śivaśaktirūpaḥ sāmānyaviśeṣātmā / tad vyākhyātam, ādyās tithayaḥ bindvavasānagāḥ kālayogena somasūryau tasyaivākulasyāntaḥ / pṛthivyādīni ca yāvad brahmapañcakaṃ tāvat teṣāṃ svarāṇām antaḥ / kathaṃ / kramāt / atha ca kramasyādanaṃ bhakṣaṇaṃ kālagrāsaḥ tathā kṛtveti kriyāviśeṣaṇaṃ ca / sobhane vrate bhoge riktatve bhoganivṛttau ca pūrṇatve suvrate / āmantraṇam apy etat evaṃ vyākhyeyam / evam amūlā akāramūlā avidyamānamūlā cānāditvāt / sa kramo yasyāḥ praśleṣeṇātadrūpaḥ / anyathārūpo 'pi kramo yasyāḥ tathāpy amūlā / amūlasya yad ātananam ātat tatas tad eva ca kramo yasyāḥ / eṣa cājñeyā jñātṛrūpā, eṣaiva ca jñeyā, anyasyābhāvāt / avidyamānaṃ kṣāntaṃ tuṣṇīm āsanam avirataṃ sṛṣṭyādirūpatvena asyām / ākṣāṇām aindriyakāṇām ante samīpe prāg aparyavasānā yā bhaved iti / upacārād ākṣāntā sṛṣṭir apūrvam āharaṇaṃ svātmānupraveśātmasvarūpaṃ saṃhārarūpaṃ yasyām / eṣaiva ca śivātmakabījaprasararūpāṇāṃ mananatrāṇadharmānāṃ sarveṣām eva vācyavācakādirūpavarṇabhaṭṭārakātmanāṃ mantrāṇāṃ śaktyātmakayonispandānām, sarvāsāṃ tadbījodbhūtānāṃ vedanārūpāṇāṃ vidyānām iyaṃ samā sarvatrānūnādhikā sarveṣu tantreṣu tantraṇāsu ca sarvāsu kriyāsu sarvakālaṃ ca sarvaṃ dadatī siddhisaṅgham / akhyātā aprakaṭā / akhyātirūpatāṃ māyīyām uddiśya bhedo varṇānāṃ / tathā hi ta eva śuddhamantrarūpā varṇāḥ prathamaṃ pañcavidhaviparyayāśaktyādirūpapratyayātmakabhāvasṛṣṭitām etya svarūpam āvṛṇvate / q: pañca viparyayabhedā bhavanty aśaktiś ca karaṇavaikalyāt / q: aṣṭāviṃśatibhedā tuṣṭir navadhāṣṭadhā siddhiḥ // iti hy eta eva pratyayāḥ pāśavasṛṣṭirūpāḥ pāśā mukhyatayā, yathoktam q: svarūpāvaraṇe cāsya śaktayaḥ satatotthitāḥ / q: yataḥ śabdānuvedhena na vinā pratyayodbhavaḥ // iti / tathā q: parāmṛtarasāpāyas tasya yaḥ pratyayodbhavaḥ / ityādi / evaṃ pratyayasṛṣṭitvāntarālīkaraṇena sphuṭaśrūyamāṇaśrutyātmakakramābhāsamānamāyīyavarṇasṛṣṭir ādyapāramārthikaśuddharūpāliṅgitā tattatkāryaphalaprasavadāyinī nirūpitā śrīpūrvaśāstre / q: sarvaśāstrārthagarbhiṇyai .../ ity evaṃvidhayā q: anayā saṃprabuddhaḥ san yoniṃ vikṣobhya śaktitaḥ / q: tatsamānaśrutīn vamāṃs tatsaṃkhyān asṛjat prabhuḥ // ityādi, q: te tair āliṅgitāḥ santaḥ sarvakāmaphalapradāḥ / ityādi / evam ākhyātā aprakaṭāpi māyāndhānāṃ sarvadaiva khyātā / prakāśā śuddhavedanātmikā / yaśaḥ sarvatra svasvabhāvātmakaprabhāvaprakhyāprasarānirodho yasyā ity āmantraṇaṃ śobhanavrate itivat / tad ayam atra saṃkṣepārthaḥ / svātantryaikarasāveśacamatkāraikalakṣaṇā / parā bhagavatī nityaṃ bhāsate bhairavī svayam // v1 tasyāḥ svabhāsāyogo yaḥ so 'niruddhaḥ sadoditaḥ / sadāśivadharātiryaṅnīlapītasukhādibhiḥ // v2 bhāsamānaiḥ svasvabhāvaiḥ svayaṃprathanaśālibhiḥ / prathate saṃvidākāraḥ svasaṃvedanasārakaḥ // v3 svasvasaṃvedanaṃ nāma pramāṇam iti varṇyate / bālatiryaksarvavidāṃ yat sāmyenaiva bhāsate // v4 indriyāṇi trirūpaṃ ca liṅgaṃ paravacaḥkramaḥ / sārūpyam anyathāyogaḥ pratītyanudayo yamaḥ // v5 ityādiko yasya sarvaṃ dvāramātre nirūpyate / tat svasaṃvedanaṃ proktam avicchedaprathāmayam // v6 yeṣāṃ nākṣatrirūpādināmamātre 'py abhijñatā / teṣām api tiraścāṃ hi samā saṃvit prakāśate // v7 evaṃ bhāsā svabhāvena svarūpāmarśanātmikā / svarūpāmarśanaṃ yac ca tad eva paravāgvapuḥ // v8 tadvicitrasvabhāvatvād vicitraprathanāmayam / prathane pāratantryaṃ hi na jātu bhajate kva cit // v9 apāratantryāt saṃketapratyūhādeḥ kathaṃ sthitiḥ / ataḥ saṃketarahitaṃ svasvarūpavimarśanam // v10 deśakālakalāmāyāsthānaghātakriyottaram / paripūrṇaṃ svataḥ sarvaṃ sarvākāravilakṣaṇam // v11 svābhāvikamahāsaṃvitsatsaṃskāraikalakṣaṇam / śuddhavidyātmakaṃ rūpam aham ity ubhayātmakam // v12 tad eva mātṛkārūpaṃ dharādīnāṃ nijaṃ vapuḥ / tat pāramārthikākaraṃ drutyāśyānasvarūpataḥ // v13 bījayonyātmakaṃ proktaṃ śivaśaktisvarūpakam / śivaśaktyos tu saṃghaṭṭād anyonyocchalitatvataḥ // v14 parasparasamāpattir jagadānandadāyinī / antaḥsthaviśvaparyantapāramārthikasadvapuḥ // v15 yad vīryam iti nirṇītaṃ tad visleṣaṇayojanāt / visarga iti tat proktaṃ dhruvadhāma tad ucyate // v16 anuttarapadāvāptau sa eṣa sughaṭo vidhiḥ/ asmād eva tv amāyīyād varṇapuñjān nirūpitā // v17 māyām ālambya bhinnaiva śrīpūrve sṛṣṭir ākṣarī / pañcāśadbhedasaṃbhinnapratyayaprasavātmikā // v18 bandharūpā svabhāvena svarūpāvaraṇātmikā / atraivāntargatās tās tāḥ khecaryo viṣayātmikāḥ // v19 tanvate saṃsṛtiṃ citrāṃ karmamāyāṇutāmayīm / asyāḥ sāmyāṃ svabhāvena śuddhabhairavatāmayam // v20 proktaṃ prāg eva jīvatve muktatvaṃ pārāmārthikam / bhinnāyā varṇasṛṣṭeś ca tad abhinnaṃ vapuḥ param // v21 vīryam ity uktam atraiva yad guptyā mantraguptatā / tad etad aham ity eva visargānuttarātmakam // v22 svasvabhāvaṃ paraṃ jānañ jīvanmuktaḥ sakṛd budhaḥ / siddhyādiprepsavas tena kḷptasaṃkocasūtritam // v23 nābhikuṇḍalahṛdvyomnor yogino 'ham upāsate / tad etat kila nirṇītaṃ yathāgurvāgamaṃ manāk // v24 enāṃ saṃvidam ālambya yat syāt tat pṛcchyatāṃ svavit / naitāvataiva tulitaṃ mārgāṃśas tu pradarśitaḥ // v25 iyatīti vyavacchindyād bhairavīṃ saṃvidaṃ hi kaḥ / etāvāñ chaktipāto 'yam asmāsu pravijṛmbhitaḥ // v26 yenādhikāritair etad asmābhiḥ prakaṭīkṛtam / asmākam anyamātḥṇām adya kālāntare 'pi vā // v27 bhavaty abhūtvā bhavitā tarkaḥ sūkṣmatamo 'py ataḥ / yaḥ sarvayogāvayavaprakāśeṣu gabhastimān // v28 śrīpūrvaśāstre nirṇīto yena muktaś ca mocakaḥ / etat tu sarvathā grāhyaṃ vimṛśyaṃ ca parepsubhiḥ // v29 kṣaṇaṃ martyatvasulabhāṃ hitvāsūyāṃ vicakṣaṇaiḥ / ālocanakṣaṇād ūrdhvaṃ yad bhaved ātmani sthitiḥ / cidarkābhralavās tena saṃśāmyante svato rasāt // v30 evam uttarasyāpy anuttaram iti yad uktaṃ yo 'sāv ``uttarasya'' ity aṃśenopāttaḥ kulātmā śāktaḥ sṛṣṭiprasaraḥ sa vistarato nirṇītaḥ / tac cottaram api yathānuttaraṃ tathā nirūpitam / idānīṃ tv anuttaram eva svarūpeṇa vistarato vicārapadavīm apekṣate /evaṃ vidhyanuvādau nirvahataḥ, yady anūdyamāno vidhīyamānaś cāṃśaḥ svarūpato lakṣitau syātām, yathā yad eva śivanāmasmaraṇam etad eva samastasaukhyocchalanam iti dvāv apy aṃśau lakṣyau / iha tu yady apy anuttaraṃ nāma anyad vastu kiṃcin nāsti, anyatve tasyāpy uttaratve evābhipātāt, tathāpi svātantryakḷptopadeśyopadeśakabhāvābhiprāyeṇeyaṃ vyavasthā ity uktaṃ prāk / tataś ca vistarato 'nuttarasvarūpanirūpaṇāya granthāntarāvatāraḥ / tan nirūpayati / caturdaśayutaṃ bhadre tithīśāntasamanvitam // ParTri_9 tṛtīyam brahma suśroṇi hṛdayam bhairavātmanaḥ etan nāyoginījāto nārudro labhate sphuṭam // ParTri_10 hṛdayaṃ devadevasya sadyo yogavimokṣadam asyoccāre kṛte samyaṅ mantramudrāgaṇo mahān // ParTri_11 sadyas tanmukhatām eti svadehāveśalakṣaṇam muhūrtaṃ smarate yas tu cumbakenābhimudritaḥ // ParTri_12 sa badhnāti tadā dehaṃ mantramudrāgaṇaṃ naraḥ atītānāgatānarthān pṛṣṭo 'sau kathayaty api // ParTri_13 praharād yad abhipretaṃ devatārūpam uccaran sakṣāt paśyaty asaṃdigdham ākṛṣṭaṃ rudraśaktibhiḥ // ParTri_14 praharadvayamātreṇa vyomastho jāyate smaran trayeṇa mātaraḥ sarvā yogeśvaryo mahābalāḥ // ParTri_15 vīrā vīreśvarāḥ siddhā balavāñ chākinīgaṇaḥ āgatya samayaṃ dattvā bhairaveṇa pracoditāḥ // ParTri_16 yacchanti paramāṃ siddhiṃ phalaṃ yad vā samīhitam anena siddhāḥ setsyanti sādhayanti ca mantriṇaḥ // ParTri_17 yat kiṃcid bhairave tantre sarvam asmāt prasiddhyati ParTri_18ab bhairavarūpasya viśvasya pradarśitayuktyāgamanirūpitaparāparābhaṭṭārikāsvabhāvaḥ śāktaḥ / tasya hṛdayaṃ sāraṃ śivarūpaṃ parameśvaryā śrīmatparābhaṭṭārikayā samāliṅgitam / bhairavaśabdena viśvasya sarvasarvātmakatāvapuḥ śaktirūpam / tatsahitasyātmanaḥ pratyekasya bhedasya nararūpasya etāvac chivātmakaṃ hṛdayam / pareṇābhedena sarvātmakatāyā eva tena tayā ca vināsya bhedasyaivāyogad ity uktaṃ prāk / ``susroṇi'' ity āmantraṇam / śobhanaṃ māyātmakatāyām apy anapetaṃ śuddhacinmayaṃ yad etat śroṇyāṃ hṛdayaṃ yonirūpam uktaṃ tan no 'ntaḥkṛtasakalamantramaheśāditiryaksthāvarāntapramātṛjālasyāmātmano 'smākam iti samucitāpatitavyapadeśasya bhairavātma pūrṇatāmayam antargataviśvavīryasamucchalattātmakavisargaviśleṣānandaśaktyaikaghanaṃ brahma bṛhad vyāpakaṃ bṛṃhakaṃ bṛṃhitaṃ ca, na tu vedāntapāṭhakāṅgīkṛtakevalaśūnyavādāvidūravarti brahmadarśane iva / etac ca tṛtīyaṃ narādyapekṣayā śivaparaikarūpam / ata evāmīṣu śāstreṣv atra ca mukhyatayā tad eva hṛdayaṃ pūjyatayopadiṣṭam / ananupraviṣṭatathāvīryavyāptisārahṛdayā api tāvanmātrabāhyācārapariśīlanenaiva kramavaśaśithilībhavacchithilitavidaladvidalitapāśavaniyamabandhanā etaddhṛdayavyāptiṃ svayam eva samadhiśerate / na hy etaddhṛdayānupraveśa eva ``etaddhṛdaye 'nupraviṣṭo 'smi, iyaṃ devī parā'' ity etacchābdavikalpakalpyaḥ, asya ca pratyuta hṛdayāntaramārgaṇād ity uktaṃ vistarataḥ, api tu q: saṃkocayanti hṛdayaṃ nahi śāstrapāśā no saṃvidaṃ kaluṣayed yad ayaṃ ca lokaḥ / q: samyaksvabhāvapadavīparipūrṇarūpā saivollasallayabharā bharitā sthitiḥ syāt // yad uktaṃ mayaiva stotre q: bhagavadbhaktyāvesād viśadatarasaṃjātamanasām q: kṣaṇenaiṣāvasthā sphuṭam adhivasaty eva hṛdayam / iti / ata eva koṇeṣu pūjyās tisraḥ / madhye devī parānandabhairavanirmathanarūpā nityānandarasaprasareṇaiva kṣobhātmakavisargeṇa iti devatānāṃ saṃpradāyaḥ / yāmalayoge vīrāṇām apy ānandendriyanityānandakṣobhātmakadūtīsaṃghaṭṭajeneti / ekavīratāyam api svarūpānandaviśrāntiyogena / puṃso 'pi ānandendriyaniḥsaraṇadhāma trikoṇaṃ kandādhoviniviṣṭaṃ cittaniveśād ānandakṣobhaprasavaṃ karoti tadindriyamūlatatparyantasaṃghaṭṭaghanatāyām / atroktam q: vahner viṣasya madhye tu... / iti / evam ānandayoga eva hṛdayapūjā, yathoktaṃ trikatantrasāre q: ānandaprasaraḥ pūjā tāṃ trikoṇe prakalpayet / q: puṣpadhūpādigandhais tu svahṛtsaṃtoṣakāriṇīm // iti / sarvaṃ hi mudrādvayānuviddham, jñānakriyāśaktisāratvat / kevalaṃ devatāsu jñānamudrā antar udriktā, kriyāmudrā bahiḥ, vīreṣu viparyayaḥ / anupraveśas tu samatayā viparyayāc ca / anenaivābhiprāyeṇa jñānaśaktyātmake liṅge kriyāśaktisamarpaṇam uktam / evam etat caturdaṣasu yutaṃ saṃśliṣṭaṃ pañcadaśātmakaṃ tithīśāntena visargeṇa ṣoḍaśenānvitam / yad vā caturdaśasahitaṃ yutaṃ yugmaṃ ṣoḍaśa / tithīnāṃ pañcadaśānām īso visargaḥ tasyāntaḥ saptadaśy anuttarakalā, tadanvitaṃ hṛdayam / sarvāṇi ghaṭasukhādīni vastūni tām eva bījasattāṃ paramārtharūpeṇākrāmantīty uktaṃ vistarataḥ / atas tad eva hṛdayam / evaṃ ṣoḍaśadhā hṛdayam etat / 1) tatrānuttarānusāreṇa yad etad brahma sāmarasyaṃ vedyavedakayoḥ, catasṛṇāṃ daśānām udyogādīnāṃ samāhāro 'vibhāgabhūḥ prāthamikī, tayā yutam avibhāgi / ya ete tithīnām īśā ūkārāntāḥ tatprabhavatvād anyasyeti hy uktam / tesāṃ tithīśānām antā amṛtavarṇāḥ catvāraḥ / taiḥ samyag anvitam / tac ca tṛtīyaṃ narādyapekṣayā śivarūpaṃ param / vedakaś catasṛbhir daśābhir ullasan vedyam eva tābhir āpyāyakautukātmanā tā evāmṛtakalāḥ svātmani ekīkurvan vedyavedakakṣobhasamāpattyā aikātmya lakṣaṇaṃ prasaṃkhyānenābhyāsena vā gamyaṃ bhairavātmano viśvahṛdayam anuttaraṃ praviśet / yathoktam q: sarvabhūtastham ātmānaṃ sarvabhūtāni cātmani / iti / 2) icchollasattātmany ānandaśaktau yad etat saṃhṛtyanusṛtyā kriyāśaktim apekṣya tṛtīyaṃ rūpam icchātma tad eva prākkoṭāv iṣyamāṇadyakaluṣaṃ brahma / catur ye daśa catvāriṃśad bhairavabhedāpekṣayā parabhairavaparaśaktitrayasahitāni tattvāni, yathoktam q: ṣaṭtriṃśac chodanīyani śodhako bhairavaḥ paraḥ / q: paraṃ trikaṃ tu karaṇaṃ dīkṣeyaṃ pāramārthikī // ityādi / tair yutam / ānandaśaktir hi prāgapararūpā pūrṇā / katham / tithīśair bījaiḥ tadantaiś ca yonirūpadharādibhiḥ samanvitam iti kriyāviśeṣaṇam / tad eva hṛdayam / sarvatrātra sakṛdvibhātaṃ prasaṃkhyānagamyaṃ rūpaṃ mukhyataḥ tatrayogyānāṃ tu paraśaktipātapavitritānāṃ vṛthaindrajālikakalanālālasānāṃ vā yogābhyāsa iti mantavyam / 3) icchābhiprāyeṇa tṛtīyam icchā / tac ca bṛṃhitam iṣyamāṇenābhinnena pūrṇaṃ brahma / caturdaśa catvāriṃśat / yutāni vibhāgabhāñji yato 'nantaram / yutaśabdo vibhaktavācy api yutasiddhatvād ityādau / tithīśvarasyākulamayānuttarakalātmano 'ntaḥ ānandaḥ tasyānu paścāt / samyagitaṃ bhodamayam / 4) īśānāpekṣayā tṛtīyam icchārūpaṃ prasaravaśād bṛhadbhūtam īśānatāpannam / caturdaśānāṃ catvāriṃśata uktāyā yutaṃ parasparavyāmiśratā yatra / tithīśvarasyākulamayānuttarakalātmano 'ntaḥ saṃhṛtiḥ kulaśaktiprathamaspandaḥ / tenānvitam / 5) unmeṣātmakajñānaśaktiyogena tṛtīyaṃ brahmeśānam eva yadā caturdaśānāṃ tasyā eva tattvacatvāriṃśato yutaṃ prathamavibhāgo yatra tathāvidhaṃ bhavati / tathā tithīśāntena kulaśaktiprathamaspandena samyak prarurukṣutayā anvitam / saṃśabdo 'tra bharaṇāpekṣaḥ / 6) tajjñānaśaktikriyāśaktimadhyakoṭirūpaprāṅnirṇīta-ūkārakalālambitoḍhatāruḍhyā yad etat brahma yat kiṃcic carācaraṃ tad aśuddhaśuddhāśuddhasṛṣṭyapekṣayā tṛtīyaṃ śuddhasṛṣṭyātmakam ata eva tithīśvarair hṛdayabhūtatayā tadantaiś ca kādikṣāntaiḥ samanvitam / 7) atha śūnyacatuṣkānusṛtyā caturṇāṃ dharādīnāṃ daśā vināśātmikā vidyate yatra tad vyoma / tena yutaṃ tṛtīyaṃ brahmecchākhyaṃ tithīśvarasyārkasya antena bāhyena tejasānvitam / 8) vyākhyātakrameṇa tṛtīyaṃ brahmeśanam / etad api evam eva / 9) tṛtīyaṃ brahmecchākhyam / caturṇāṃ nabhaḥprabhṛtīnām antadaśā yatra sā dharā / tayā yutaṃ samanvitaṃ tithīśāntasya vahnes tejaso yad anusaradrūpaṃ tena sahitaṃ vyomātma / 10) tathaiva tṛtīyaṃ brahma caturdaśayutaṃ tithīśāntasamanvitaṃ paripūrṇaśūnyarūpaplutyā bhairavātma / icchā khalu nijasvabhāvabhūteśanasahitā vedyabhūmer vyomasattāṃ yadākrāmati tadā kiṃcitprakāśabhuvi viśramya jhaṭity aparyantāṃ kāṣṭhapāṣāṇaprāyāṃ niścalāṃ vyomabhūmim anupraviśati yatrāpavedyasuṣuptamahāvyomānupraviṣṭān yoginaḥ praty ucyate q: bherīkāṃsyaninādo 'pi vyutthānāya na kalpate / ityādi / 11) adhunoktavyāpti yad etat paraspararūpasāṃkaryavaicitryaṃ śaktīnāṃ taduddeśena / evam icchā yadānuttarapadapraveśaśālinī bhavati, yathā śaktikṣobhasya rasanāder anantaraṃ, tatrocyate vilambitamadhyadrutānāṃ cidviśeṣaspandānāṃ sattvādiyogajuṣāṃ catuḥśabdopalakṣitā caturthī daśā yatrāsti sāmānyaspandarūpā tad akulaṃ / tenākulenānuttareṇa yutaṃ tṛtīyaṃ brahmecchātma īśanasahitaṃ tithīśasyākārasyāntenānandaśaktyātmanā anvitam / 12) tad api tathaiva punar api parāṃ sattām anupraviśati yadā tadā bhairavātma paripūrṇaṃ dīrghībhūtaṃ / no 'smākam iti pūrvavat / ata evaitad eva bījayugmam evaṃvidhabījavaicitryānupraveśād ācchādaprasavasamartham iti kāmavāktattvopayogenocyate q: kāmena kāmayet kāmān kamaṃ kāmeṣu yojayet / ityādi q: e-okāragataṃ bījaṃ vāgvidhānāya kevalam / ityādi / 13) pañcamaṣaṣṭha ... varṇadvayena ... / 14) ... yad uktaṃ ``caturdaśayutaṃ tṛtīyaṃ brahma tithīśāntasamanvitaṃ'' tad eva bhairavātmānuttarapadānupraviṣṭam / 15) etad brahma catvāriṃśadyutam uktanītyā tithīśāntasamanvitaṃ bhairavātma vedanarūpatayā bindvātmakaṃ hṛdayam / 16) sakalam idaṃ tattvajālaṃ bhairavātmatayocchalad ata eva bahir visṛjyamānaṃ bṛṃhitaṃ brahma visargātmakam / bahiḥsthitaṃ ca bhairavātmatayaikībhūtaṃ bhedātmakavyavacchedadāridryāpasaraṇena sarvasarvātmakapadaprāptyā bṛṃhitam iti visargapadam / nirṇītaṃ caitad avadhānena / evaṃ ṣoḍaśātmikā bījavyāptir uktā / yonivyāptis tu prativarṇaṃ prāg evoktā / vargīkaraṇābhiprāyeṇa tu nirūpaṇīyā / bālyayauvanasthāviradehāntaragrahaṇarūpadaśācatuṣṭayasamāhāramayaṃ pāñcabhautikam antas tithīśāntena praveśanirgamanātmanā prāṇāpānarūpeṇa yutam / tṛtīyaṃ ca puryaṣṭakātma / brahma bṛhattvāc ca śūnyam / atra ca yad dhṛdayaṃ śaktyātma / ta ete sarva eva śarīraprāṇapuryaṣṭakaśūnyaturyaśaktirūpā bodhātmakabījasātiśayaghanatākramaprāptakramikatathābhāvā bāhyātmabhūtātmātivāhikātmāntarātmaparamātmavyapadeśyāḥ pramātāraḥ / etad bhairavātma hṛdayam / praveśopāyo 'tra -- sarvāḥ pramātṛbhūmīr anavacchedenākramet / antarbahiṣkaraṇatrayodaśakaṃ prakṛtyā saha ca / caturdaśa catvāriṃśat tadyutaṃ dviguṇitam aśītiḥ / tithayaḥ pañcadaśa / īśā rudrā ekādaśa / antāḥ kālās trayaḥ / evaṃ dvādaśottaraśatamarmagatasthūlasūkṣmaparaśāktaspandarūpamantravīryavikāsasphurīkṛtavisargavisleṣaṇasaṃghaṭṭakṣobhātmikāṃ śarīrasattām eva bhairavarūpāṃ pariśīlayed yugapanniveśasaṃpradāyayuktyā / catasro madhurakaṣāyatiktāmladaśā yasya madyasurāsavādes tat / tithīśāntam ubhayavisargātmadravyam / samanvitaṃ tadindriyadvayāntarvarti / kusumaśabdavācyaṃ malaṃ tṛtīyam / brahma jagadindhanadāhaśeṣaṃ bhasma / bhairavātma bharitākāram āpyāyakam ambu / hṛdayaṃ ca sarvendriyāntarvarti rasāśyānobhayarūpam / tad etāni dravyāṇi yathālābhaṃ bhedamalavilāpakāni / tathāhi dṛśyate evāyaṃ kramo yad iyaṃ saṃkocātmikā śaṅkaiva samullasantī rūḍhā phalaparyantā saṃsārajīrṇataroḥ prathamāṅkurasūtiḥ / sā cāprabuddhān prati śuddhāśuddhādīnāṃ sthitir bhaved iti prabuddhaiḥ kalpitā bālān prati ca / kalpyamānāpi ca teṣāṃ rūḍhā vaicitryeṇaiva phalati / ata eva vaicitryakalpanād eva sā bahuvidhā dharmādiśabdanirdeśyā pratiśāstraṃ pratideśaṃ cānyānyarūpā, yathoktam q: glanir vilumpikā dehe. . . / iti / seyaṃ yadā jhaṭiti vigalitā bhavati tadā nirastapāśavayantraṇākalaṅko bhairavahṛdayānupraviṣṭo bhavatīti sarvathaitadabhyāse yatitavyam / śrītilakaśāstre 'yaṃ bhāvaḥ / śrībhargaśikhāyām api uktam q: vīravrataṃ cābhinanded yathāyogaṃ tathābhyaset / ityādi / śrīsarvācāre 'pi q: ajñānāc chankate mūḍhas tataḥ sṛṣṭiś ca saṃhṛtiḥ / q: mantrā varṇātmakāḥ sarve varṇāḥ sarve śivātmakāḥ // q: peyāpeyaṃ smṛtā āpo bhakṣyābhakṣyaṃ tu pārthivam / q: surūpaṃ ca virūpaṃ ca tat sarvaṃ teja ucyate // q: spṛśyāspṛśyau smṛto vāyuś chidram ākāśa ucyate / q: naivedyaṃ ca nivedī ca naivedyaṃ gṛhṇate ca ye // q: sarvaṃ pañcātmakaṃ devi na tena rahitaṃ kvacit / q: icchām utpādayed ātmā kathaṃ śaṅkā vidhīyate // iti / śrīvīrāvaliśāstre 'pi ayam evābhiprāyaḥ / uktaṃ ca kramastotre q: sarvārthasaṃkarṣaṇasaṃyamasya yamasya yantur jagato yamāya / q: vapur mahāgrāsavilāsarāgāt saṃkarṣayantīṃ praṇamāmi kālīṃ // iti / vyākhyātaṃ caitan mayā taṭṭīkāyām eva kramakelau vistarataḥ / ata eva ṣaḍardhaśāstreṣv eṣaiva kriyā prāyo niyantraṇārahitatvena pūjā / tatparipūraṇāyaiva sarvadravyālābhāt saṃvatsaramadhye catus trir dviḥ sakṛd vā pavitrakavidhir uktaḥ / q: kriyāyāḥ pūraṇārthāya yāgājñāpūraṇāya ca / q: catuḥ sakṛd vā yaḥ kuryān na pavitraṃ sa niṣphalaḥ // iti / vijñānakramo vistarata uktaḥ / jātīnāṃ ca brāhmaṇādīnāṃ nāsti sthitiḥ kalpitatvāt upadeśavyaṅgateti tu durbuddhīn paśūn pratyāyayed iti ca bhagavatā mukuṭasaṃhitāyāṃ vistarato nirṇītam / iha tu ayatnasiddham eva / guṇā icchādyā nirṇītāḥ caturdaśasvarebhyaḥ / okāra-aṃkāramadhyagaḥ / tithīśānto visargaḥ / tṛtīyaṃ brahma ṣahamadhyagam / etad bījaṃ vastuto viśvasya / tathāhi yat kiṃcit sat pārthivaprākṛtamāyīyarūpaṃ bhāsate tad icchāyāṃ jñāne vā kriyāyāṃ vā patitam api sarvātmakatvāt trikarūpaṃ paratra śivapade visṛjyate sarvaṃ ca śivapadād visṛjyate ity aviratam eṣa eva prabandho nirvikalpakaḥ / vikalpo 'pi pramadārātiprabhṛtir evaṃkāry abhūt, ata evaṃkārī bhavati, evaṃkārī bhaviṣyatīti vartamānakālatrayānusaṃdhito 'bhedaparamārthatayaiva visarga iti pratyuta mokṣamayaśivabhūmir eva sadaiva daivadagdhānāṃ saṃsārabhayamarumahāṭavī saṃpannā / q: jalāt sphūrjajjvālājaṭilavaḍavāvahninivahaḥ sudhādhāmnaḥ purṇād bhayasadanadambholidalanā / q: vikalpād aiśvaryaprasarasaraṇeḥ saṃsṛtidaraḥ kiyac citraṃ citraṃ hatavidhivighātāt prasarati // īśvarapratyabhijñāyām apy uktam q: sarvo mamāyaṃ vibhava ity evaṃ parijānataḥ / q: viśvātmano vikalpānāṃ prasare 'pi maheśatā // iti / yathā cākṛtimadhya eva caturbhujatrinayanapūrṇakṛśādyā ākṛtayo dravyamadhye ca surāsavādyā balād eva tāṃ sattāṃ samadhiśāyayantīva lipyakṣarāṇīva satyavarṇabhūmim ity utkarṣabhāgitvam eṣām, evaṃ sarvavarṇamadhye 'pi ayaṃ varṇaḥ / tathāhi sakāras tāvat paramānandāmṛtasvabhāva ullasan eva samastaṃ varṇajālam ākṣipya ullasati / yad yat satyasukhasaṃpatsattādīnāṃ pāramārthikaṃ vapuḥ sītkārasamullāsaśephakampavarāṅgasaṃkocavikāsopalakṣyam / tad eva hi satyādīnām amāyīyaṃ vastuto rūpam / tathāhi parahṛdayagrahaṇeṅgitanipuṇā gaganagavayagavādyanantapadaprāṅmadhyāntabhāvino 'pi gakārādimātrād evābhīṣṭaṃ cinvate, tāvati satyapade 'nupraveśāt / evam ekaikasyaiva varṇasya vāstavaṃ vācakatvam / yathoktam q: śabdārthapratyayānām itaretarādhyāsāt saṃkaraḥ tatpravibhāgasaṃyamāt sarvabhūtarutajñānam / iti / ata eva prāyaśo 'mī akāracakārādyā ekavarṇātmāno nipātavibhaktyādayo māyāpade 'pi pāramārthikam iva pramātṛpadalīnam idantāparāṅmukham asattvabhūtaṃ tattanniṣidhyamānasamuccīyamānābhinnarūpaniṣedhasamuccayādikam artham abhidadhati / eṣa eva bhāvas tatrabhavato bhartṛhareḥ, yad āha q: padam ādyaṃ pṛthak sarvaṃ padaṃ sākāṅkṣam ity api / iti vākyavicāre / tathā ca vedavyākaraṇe pārameśvareṣu śāstreṣu mantradīkṣādiśabdeṣv akṣaravarṇasāmyān nirvacanam upapannam / tat tu na rūḍhaṃ niyativaśād iti na lokaparyantam / tad evaṃ sakāra īdṛśaḥ / aukāravisargāv api vyākhyātau / tad uktaṃ śrīpūrvaśāstre q: sārṇena tritayaṃ vyāptaṃ triśūlena caturthakam / q: sarvātītaṃ visargeṇa parā vyāptir udāhṛtā // iti / tathā q: siṣyeṇāpi tadā grāhyā yadā saṃtoṣito guruḥ / q: śarīradravyavijñānaśuddhikarmaguṇādibhiḥ // q: bodhitā tu yadā tena guruṇā hṛṣṭacetasā / q: tadā siddhipradā jñeyā nānyathā viravandite // iti / anyatrāpi q: ekaṃ sṛṣṭimayaṃ bījam ... / iti / ata evālekhyaṃ pustake iti niyamaḥ / śrīpūrvaśāstre 'pi q: vāmajaṅghānvito jīvaḥ pāramparyakramāgataḥ / iti / ihāpi vakṣyate q: yathā nyagrodhabījasthaḥ... / iti / tad etad bhairavātmano hṛdayaṃ mālinyapekṣayā nakārāt vastutas tv akārād yoginyāś ca visargaśakter jātaḥ / prādurbhūtapramātṛbhāvo rudro rodhako drāvakaś ca pāśānāṃ, sa eva nā puruṣaḥ, etat sphuṭaṃ labhate, na tv arudro nāpi ayoginīgarbhasaṃbhavaḥ / sadyoyogo bhairavaikātmyam / sa eva mokṣo nirṇītaḥ / taṃ dadātīti yo labhate sa evaṃvidho nānyaḥ / yaś caivaṃvidhaḥ sa sphuṭaṃ labhate / evaṃ hṛdayam eva labhate sadyoyogavimokṣadam eveti sarvato niyamaḥ / mantrā varṇabhaṭṭārakā laukikapārameśvarādirūpā mananatrāṇarūpā avikalpasaṃvinmayāḥ / mudrāś ca sakalakaracaraṇādikaraṇavyāpāramayāḥ kriyāśaktirūpāḥ / tatkṛto gaṇaḥ samūhātmā paraśaktyekarūpaḥ / svasyātmanaḥ prāṇapuryaṣṭakaśūnyāder dehasya ya āveśo jhaṭiti parasvarūpānupraveśena pāratantryātmakajaḍatātirodhānena svatantrakartṛtānuviddhapramātṛtodayaḥ / tathā svaṃ svabhāvaṃ padārthasya dadātīti svadā / īhā icchādyā kriyāntā / tayā āveśaḥ / tad eva lakṣaṇaṃ yatra / tathā kṛtvā ya udeti so 'sya bījasyoccāre ūrdhvacaraṇe sthitau satyām / asya akārasya / yathaitat tathā nirṇītaṃ bahuśaḥ / sadya ity anena sat ity apy anupraveśaḥ sūcyate / tanmukhatāṃ tatpararūpaprādhānyam eti, na tu paśūnām iva tadrūpaṃ pratyuta tirodhatte / ata eva muhūrtaṃ, akālakalitatve 'pi parakalanāpekṣayā unmeṣamātram, yaḥ smaraty anusaṃdhatte sa eva vyākhyātaṃ mantramudrāgaṇaṃ saṃbadhnāti svātmany ekīkaroty advayataḥ / katham / cumbakena viśvasparśakena śāktena rūpeṇābhitaḥ sarvato mudritaṃ mudraṇaṃ kṛtvā / tur avadhāraṇe / ya eva śāktaspandamudrita evaṃvidhatattvamayaśivarūpānusaṃdhāyakaḥ sa evaivaṃ karoti na tu naraikarūpaḥ pāṣānādiḥ / yad atītaṃ yac cānāgataṃ yad anartharūpaṃ prāg anyābhāvād itarad api sa eva kathayati kathāparyantatāṃ nayati saṃkalpanāt / katham / q: pṛṣṭaḥ praśno jñīpsā pṛṣṭaṃ tad yasyāsti sa tathā / q: yad eva kila jñīpsati tat tad evāntargataṃ bahiṣkurute // yathoktam q: yathecchābhyarthito dhātā jagrato 'rthān hṛdi sthitān / q: somasūryodayaṃ kṛtvā saṃpādayati dehinaḥ // ityādi / eko hy asau smaraṇotprekṣaṇādāv api tāvān eva vartamāno na sto bhūtabhaviṣyatī / yathoktaṃ q: kālobhayāparicchinnam ... ityādi / prāgbhāvata evānadhikarūpasya punar idaṃ jānāti karoti ityādisaṃkocāsahiṣṇoḥ sakṛdvibhātatvam / ata evoktaṃ bhūtādyapekṣayā vartamānakālasya tadabhāve vastuto 'prasakter akālakalitam eva vastutattvam iti hy uktam asakṛt / sa eva tu kālaśaktim avabhāsayati citrām q: kiṃ ca jāgrati kasmiṃścid ghaṭikābhimatāpi yā / q: tasyām eva pramātāraḥ svapnagāś citratājuṣaḥ / q: dinapraharavarṣādivaicitryam api cinvate // iti nītyā / prakṛṣṭo haraḥ saṃhāro 'kulākhyas tato 'nantaram abhipretaṃ pretaśabdavācyasadāśivatattvaniviṣṭajñānaśaktyābhimukhyena devatāyā icchāyā rūpaṃ rūpāṇāṃ kalānāṃ sākṣasya sendriyasya rūpasyādanaṃ bhakṣaṇam atanaṃ ca sātatyagamanaṃ kṛtvā rodhanadrāvaṇarūpaśaktibhir ākṛṣṭaṃ paśyaty asaṃdigdhaṃ kṛtvā / etad uktaṃ bhavati yad idaṃ darśanaṃ nāma tat sarvataraṅgapratyastamayākhyākulasattādhirūḍhasyānantamahimasvātantryayogād icchāśaktimataḥ / saivecchā svāntargateṣyamāṇavastuna īṣadasphuṭabhedāvabhāsanarūpajñānaśaktyātmakatām eti / tajjñānaśaktir viśeṣaspandanarūpasamastendriyāṇāṃ bahīrodhanam / etad eva sātatyagamanam / yac ca drāvaṇaṃ tad eva bhakṣaṇam / ete eva vamanabhakṣaṇe darśanasya sarvaprathaikamayatvāt prathāyāś ca tathāvidhavaicitryayogāt / aniścitobhayālambanatvam api sthāṇupuruṣādāv apy asaṃdigdham eva / evaṃ duṣkṛtamayī parameśaśaktiḥ / evaṃ tv asau parāpararūpasmṛtiśaktimān bhairava ity āha ``praharadvayetyādi'' / evaṃ tu smaran jāyate vyoma vidyate yatra puryaṣṭake śūnye ca tatpramātṛrūpatām ādadhānaḥ / praharopalakṣitaṃ darśanākhyaṃ rūpaṃ yadā punaḥ punaḥ parāmṛśati smaraty api ca prāgvat ``sākṣāt paśyaty asaṃdigdham ākṛṣṭaṃ rudraśaktibhiḥ'' iti saṃbandhaḥ / tāvad dhi tad api darśanam eva ity uktam / evaṃ tu aparātmakavikalpaśaktiyukta ity ucyate / trayeṇeti paśyan smaraṃś ca vyomastho yadā punar api paśyati tad anena praharopalakṣitadarśanatrayeṇa mātaro 'ntaḥpramāṭrmayāḥ parameśaśaktayaḥ tāś ca pramātṛtvād eva siddhāḥ pramātrantaraviṣayasiddhyanapekṣāḥ, tadrūpaikātmyalakṣaṇena yogenaiśvaryam, tathā gṛhītasvātantryāṃśāḥ, mahad bāhyendriyavṛttyapekṣayā sarvatrāpratihataprasaratvaṃ balaṃ yāsāṃ tā antaḥkaraṇadīdhitayaḥ tā api siddhā eva / viśvatra pāśavasāsanayantraṇānirapekṣatayaiva sarabhasapravṛttirūpatvād vīrā buddhikriyendriyākhyās te 'pi siddhā eva / teṣām api cesvarāḥ kādivarṇātmānaḥ te 'pi siddhāḥ / tatkādivarṇoddhāroditaś ca brāhmyādidevatātmā tattaddveṣarāgādicittavṛttirasamayaḥ śaktisamūhaḥ so 'pi siddha eva, ata eva balavān / ete sarve saṃbhūya parājñayā parasya māṃ mānamayīm ``asau paraḥ'' iti vikalpātmikāṃ siddhim / yad vā samīhitaṃ phalam eva ``ahaṃ'' dadati prayacchanti / ajñātārthakriye jñātārthakriye ca eṣa krameṇa vikalpāvikalpayogaḥ / kiṃ bahunā / ye mantriṇo 'parakulāntamantrasiddhā api sādhayanti / api ca te 'py anena hṛdayena setsyanti jīvanmuktāḥ / etena vinā pāramārthikī siddhir na bhavatīti bhāvaḥ / ``yat kiṃcid bhairavetyādi'' / tathā ye siddhāḥ sādhayanti ca ye ca setsyanti aṇimādiyogāt te 'py anenaiva / na hi etaddhṛdayānupraveśaṃ vinā vyāvahāriky api siddhiḥ, yato bhairave viśvātmani tantre kriyākalāpe yat kiṃcit siddhijātaṃ tad ata eva / evam eṣa parameśvara eva hṛdayātmā evaṃrūpatayā śaktitritayabṛṃhitasatatodayamānasaṃhriyamāṇānantasaṃvidaikyaśālī parikalpitaḥ san adṛṣṭam asaṃdarśanam evākhyātirūpaṃ maṇḍaṃ māyāmalam, maṇḍaṃ ca bhāvānāṃ bhedākhyaṃ sāraṃ lumpati / evam adṛṣṭam etad dhṛdayam aṇḍalopi / catvāry aṇḍāny eva / lopaḥ saṃkocaḥ / tad yogi / evam eṣa vidyāmāyobhayātmā parameśvara eka eva cidghanaḥ, yathoktam q: darśanaṃ tu parā devī smaraṇaṃ ca parāparā / q: vikalpas tv aparā devī trikaśaktimayaḥ prabhuḥ // q: māyāvidye ubhe tasya māyā tu caturaṇḍikā / q: vidyā svarūpasaṃvittir anugrahamayī śivā // iti / yadi tu yogaprādhānyaṃ tadā śrīpūrvādiśāstranirūpitaṃ pūrvam eva vratādi kṛtvā, ``asyoccāre kṛte'' ityādi spaṣṭam eva vyakhyeyam, yato dṛṣṭakāryeṣu niyatiparatantrī kriyākalāpaṃ niyatam evāpekṣate / yoginām api hi nāḍīcakrakaraṇabhāvanāsaṃvedanayuktyā niyama eva / asyedānīṃ trikārthasya yad uktaṃ q: kulāt parataraṃ trikam iti sarvottaram anuttaratvaṃ tan nirūpayati / adṛṣṭamaṇdalo 'py evaṃ yaḥ kaścid vetti tattvataḥ sa siddhibhāg bhaven nityaṃ sa yogī sa ca dīkṣitaḥ // ParTri_18 maṇḍalaṃ devatācakram apaśyann apy aprāptamelako 'pi caryāniśāṭanahaṭhādinā, maṇḍalāni śarīranāḍīcakrānucakrarūpāṇi yogābhyāsenāsākṣātkurvann api, trisūlābjādimaṇḍalam adṛṣṭvāpi / nātra maṇḍalādidīkṣopayogaḥ / evam eva kaścit paraśaktipātānugṛhīto vetti yaḥ ``etajjñānam eva hi dīkṣā kānyātra dīkṣā'', ata eva evaṃ jānan vibhunā bhairavabhaṭṭārakeṇa dīkṣitaḥ / ata eva svayaṃgṛhītamantraś cety etad etaddhṛdayātiriktamantraviṣayam / na hi ayaṃ mantro hṛdayamayatvāt, mantramaheśatanmaheśarūpottīrṇatvād asya / pustakeṣv alekhyam evedaṃ hṛdayam iti paraśaktipātānugrahād eva etallābhas tattvata iti nirṇītam / tathā yaḥ kaścid iti jātivratacaryādinairapekṣyam / atra vedanam eva hi pradhānam / sa siddhibhāg yogī q: yogam ekatvam icchanti iti yataḥ / jñānadānamāyākṣapaṇalakṣaṇā ca tasyaiva dīkṣā / cakāro 'vadhāraṇe tac ca sarvato mantavyam / sa eva siddhibhāg yogī dīkṣitaḥ / siddhibhāg eva yogy eva dīkṣita eva saḥ / tad āha nityam iti / anena jñātamātreṇa jñāyate sarvaśaktibhiḥ ParTri_19ab sarvābhir devatābhiḥ sarvaśaktibhiś ca sarvajñair asau jñāyata etaj jānann eva / tair api yat kiṃcit jñāyate tad anena jñatamātreṇa jñāyata iti prāgvat / sarvābhiḥ śaktibhir iti karaṇe tṛtīyā / tathā śākinīkulasāmānyo bhaved yogaṃ vināpi hi // ParTri_19 anena jñātamātreṇa yogam ābhyāsikaṃ māyīyadehapātāvāptatadaikyarūpaṃ ca vināpi śākinīkulasya viśeṣaspandātmanaḥ sāmānyaspandarūpo 'kularūpaḥ śakticakreśvaro bhaved iti / kiṃ ca avidhijño vidhānajño jāyate yajanaṃ prati // ParTri_20 vidhiḥ kriyā jñā jñānam / tad yasya dvayaṃ nāsti sa paśuḥ, yathoktaṃ kiraṇāyām q: paśur nityo hy amūrto 'jño niṣkriyo nirguṇo 'prabhuḥ / q: vyāpī māyodarāntaḥstho bhogopāyavicintakaḥ // iti / sa paśur apy anena jñātamātreṇa vidhānaṃ jñā ca yasya sa kartā jñātā ca viṣayasaṃgatikaraṇaṃ prati jāyate / yajanaṃ cāsyāpūrṇam api pūrṇaṃ bhavatīti sarvamayatvād dhṛdayasya / tathāhi kālāgnim āditaḥ kṛtvā māyāntam brahmadehagam śivo viśvādyanantāntaḥ paraṃ śaktitrayaṃ matam // ParTri_21 kālāgner dharātattvādibhuvanān māyātattvaṃ yāvad brahmaṇaḥ sakārasya dehe / viśvabhuvanād vidyātattvāder ārabhya yāvat śivo 'nāśritaśaktirūpo 'nantasyaukārasyāntaḥ / paraṃ visargātmakaṃ śaktitrayaṃ tac ca param / uktaṃ ca ``sārṇena'' ityādi // tadantar varti yat kiṃcic chuddhamārge vyavasthitam aṇur viśuddham acirād aiśvaraṃ jñānam aśnute // ParTri_22 yat kiṃcid vastu vyavasthitaṃ vicitrāvasthaṃ tad dhṛdayabījāntarvarti śuddhaṃ bhavet / tad eva caiśvaraṃ jñānam aṇur aṇyate prāṇiti aṇati nadati parimitoccārāt mūrdhanyo bhagavatprabhāvād acirād eva prāpnoti / katham / taccodakaḥ śivo jñeyaḥ sarvajñaḥ parameśvaraḥ sarvago nirmalaḥ svacchas tṛptaḥ svāyatanaḥ śuciḥ // ParTri_23 yas taccodako guruḥ sa śiva eva jñeyaḥ / śiva eva taccodakaḥ / sa cājñeyo jñātaiva / svāyatanaḥ svān ayān vijñānarūpān bhāvāṃs tanotīti / sarvaṃ caitad vistarato nirṇītam eva // evaṃ vistaraśo 'bhidhāya tātparyeṇa nigamayati / yathā nyagrodhabījasthaḥ śaktirūpo mahādrumaḥ tathā hṛdayabījasthaṃ jagad etac carācaram // ParTri_24 evaṃ yo vetti tattvena tasya nirvāṇagāminī dīkṣā bhavaty asaṃdigdhā tilājyāhutivarjitā // ParTri_25 ihāsat tāvan na kiṃcid ity uktam / viśvaṃ ca viśvātmakam iti / tataś ca yathā vaṭabīje tatsamucitenaiva vapuṣāṅkuraviṭapapatraphalādi tiṣṭhatīty evaṃ viśvam idaṃ hṛdayāntaḥ / evaṃparijñānam evāsaṃdigdhā nirvāṇadīkṣā, yathoktam q: iyam evāmṛtaprāptir ayam evātmano grahaḥ / q: iyaṃ nirvāṇadīkṣā ca śivasadbhāvadāyinī / iti / anyā api dīkṣā bhogān vitareyur api, etatparijñānam eva tu tattvato dīkṣeti tata evātra sarvottaratvam, kulaśāstrebhyo 'pi ādhikyāt / yathā hi tulāṅkeṣūrdhvam ūrdhvaṃ parimite 'pi unnatyavanatiyoge 'nantam antaraṃ parimāṇasya bhavati, evam ūrdhvordhvatattveṣu deśakālabhogasaṃvedanānām anantam evāntaram ity evam evādhikībhavet, ṣaṭtriṃśato 'pi adhikaṃ bhaved iti / yataś ca saṃvedanam eva dīkṣā tad evoktam etatsaṃvidanupraviṣṭau vīro vā yoginī vā nijaparasattāsatatoditāmāyīyabāhyāntaḥkaraṇaraśmidevatādvādaśakacakreśvaraparabhairavabhaṭṭārakātmakanirṇītatattvāharūpānugṛhītau na kṛtadīkṣāv iti / evam anuttarapadam uttararūpāparityāgenaiva yathā bhavati tathā vyāsasamāsābhyāṃ bhūyasā nirṇītam / adhunā tv idaṃ vaktavyam / ucyate tāvac chāstreṣu q: manuṣyadeham āsthāya cchannās te parameśvarāḥ / q: nirvīryam api ye hārdaṃ trikārthaṃ samupāsate // iti / tat katham asyopāsā / tathāpi cānuttarasattayātrāpi bhāvyam anuttaratvād eva / sā ca katham ity ākāñkṣāṃ nirṇinīṣur granthāntaram avatārayati / mūrdhni vaktre ca hṛdaye guhye mūrtau tathaiva ca nyāsaṃ krtvā śikhāṃ baddhvā saptaviṃśatimantritām // ParTri_26 ekaikaṃ tu diśāṃ bandhaṃ daśānām api yojayet tālatrayam purā dattvā saśabdaṃ vighnaśāntaye // ParTri_27 śikhāsaṃkhyābhijaptena toyenābhyukṣayet tataḥ puṣpādikaṃ kramāt sarvaṃ liṅge vā sthaṇḍile 'thavā // ParTri_28 caturdaśābhijaptena puṣpeṇāsanakalpanā tatra sṛṣṭiṃ yajed vīraḥ punar evāsanaṃ tataḥ // ParTri_29 sṛṣṭiṃ tu sampuṭīkṛtya paścād yajanam ārabhet sarvatattvasusampūrṇām sarvābharaṇabhūṣitām // ParTri_30 yajed devīṃ maheśānīṃ saptaviṃśatimantritām tataḥ sugandhipuṣpais tu yathāśaktyā samarcayet // ParTri_31 pūjayet parayā bhaktyā ātmanaṃ ca nivedayet evaṃ yajanam ākhyātam agnikārye 'py ayaṃ vidhiḥ // ParTri_32 mūrdhādīni bāhye tathocitarūpāṇi / vastutaḥ paraṃ brahmarūpābhihitapañcātmakavyomādidharaṇyāntasatattveśānādisāracidunmeṣecchājñānakriyārūpāṇy eva, mantraliṅgāt, yathā mantrāḥ 1) īśānamūrdhne, 2) tatpuruṣavaktrāya, 3) aghorahṛdayāya, 4) vāmadevaguhyāya, 5) sadyojātamūrtaye iti / tatraitatpañcakāvibhāgātmakam upakramopasaṃhārayoḥ rūpam iti dve, madhye ca prollasati vibhāgatve pañcānām ekaikaśaḥ pañcātmakatā iti pañcaviṃśatiḥ / atraiva mālinyādimantrāṇām anupraveśaḥ / tisraś ca devyāḥ pratyekam icchāditrayayogān navātmatāṃ prāptāḥ punar api sṛṣṭisthitisaṃhṛtivaśāt traidham āpannā iti saptaviṃśatisaṃsmṛtahṛdbījena śikhāyā evaṃrūpadharaṇyantaparikalpanasvātantryarūpāyāḥ paracidbuddhisparśaprāṇabrahmarandhravāharūpair upacaryamāṇāyā bandhanaṃ sarvāvibhāgasāraṃ tādātmyam / mūrdhādiṣu kevaleṣv api pratyekaṃ sarvāṇi vaktrādīni parasparaṃ viśeṣaṇāni / tac ca nirṇītam eva sarvasarvātmakatvanirṇayeṇaiva / diśyamānā ghaṭādyā eva diśaḥ tāś ca svāpekṣayā daśaiva bhavanti / tatrāpy etad eva bandhanam ātmasātkārātmakam / etac ca tālatrayeṇa / tālā pratisthā viśrāntiḥ / tatra sakārādi hṛdayam eva / tāś ca saśabdaṃ madhyamāntam / śabdanaṃ hi śabdaḥ, tac ca madhyamaiva vaikharyās taccheṣātmakatvād ity uktaṃ bahuśaḥ / eṣā ca vighnānām abhedātmany akhaṇḍite paramātmani khaṇḍanātmakasaṃkocasārabhedakallolakalaṅkānāṃ śāntir abhedabhairavārṇavatādātmyam eva / yad āhuḥ śrīsomānandapādāḥ q: asmadrūpasamāviṣṭaḥ svātmanātmanivāraṇe / q: śivaḥ karotu nijayā namaḥ śaktyā tatātmane // iti / evam eva saptaviṃsatijaptaṃ toyam ity arghapātravidhiḥ / toyam atra sarvam eva hṛdayaṃ dravātma, aniyantritatvād asaṃkocadānāc ca / puṣpaṃ vyākhyātam / liṅgaṃ ca q: ...yatra līnaṃ carācaram / ity etad api nirṇītam eva / viśvātmani tattve āsikriyāyām adhikaraṇasya kartuś cāsanasya svātantryāt kalpyamānasya svātantryeṇa kalpyamānatvaṃ caturdaśena aukāreṇa, tasyaiva triśūlarūpatvād ity uktam eva / sṛṣṭir ādikṣāntatādātmyamayaṃ hṛdayaṃ śaktir guhyam iti vīratvam / ata eva āsanam api sarvaṃ tatraiva, ādhārādheyayoḥ parasparaikarūpatvāt / yathoktam q: sarvabhūtastham ātmānam ... / ityādi / saṃpuṭīkaraṇaṃ sṛṣṭer ādikṣāntāyāḥ pratyekaṃ sarvaśaś ca hṛdayabījena / paratattva evollāsāt saṃhārāc ca na cānavasthety uktam eva / sṛṣṭeś ca saṃpuṭīkaraṇam ubhayasaṃghaṭṭakṣobhānandarūpam / tadutthadravyopayogo 'pi / ktvā atra śabdapratītipaurvāparyamātre / sarvatattvaiḥ suṣṭhv abhedena samyag anapāyitayā pūrṇatvam / sarvatra ca paramāṇāv api yad ā samantāt bharaṇaṃ sarvātmīkaraṇam, sarvair vā ghaṭasukhatiryaṅnaraviriñciviṣṇurudramantrasadāśivādipramātṛrūpair avayavamānair ahamekarasāvayavitvaṃ nirṇītam eva / ata eva viśiṣṭākṛtyāyudhādidhyānam atra noktam, tasya nirmeyatvāt / ārurukṣur etāvattrikārthābhilāṣukaś ca katham ārohatv iti cet kasyāyam arthibhāvaḥ / mā tarhi ārukṣat / siddhātantrādividhim eva tadāśayenaiva nirūpitataddhyānādisaṃkocam ālambatām / asaṃkocitānuttarapade hy anadhikṛta eva / eṣa eva sadodito yogaḥ / gandhapuṣpādi nirṇītam / yathāśabdaḥ sahārthe, tṛtīyā ca tatraivoktā / parayaiva hṛdayarūpayā pūjayet / katham / bhaktyā tādātmyānupraveśaprahvatātmanā / bhaktyā svayaṃkḷptena pūjyapūjakavibhāgena / pūjyo hi svayaṃ sṛjyate / sa paraṃ svatantracinmayatāparamārtha evānuttarasvātantryabalāt, na ghaṭādir iva jaḍa iti viśeṣo 'tra / tad uktaṃ śrīpratyabhijñāyām q: svātantryāmuktam ātmānaṃ svātantryād advayātmanaḥ / q: prabhur īśādisaṃkalpair nirmāya vyavahārayet // iti / bhaktyā ca lakṣaṇayā / pūjanena paraṃ tattvaṃ lakṣyate / sarvakriyāsv evaṃrūpatāpratyabhijñānam, upāyatvāt, lipyakṣarasyeva māyīyavarṇavyutpattau tasyāpi ca varṇavīryānupraveśa iva / ātmānaṃ nivedayet, anyasya nivedyasyābhāvāt / evaṃ ca ātmānam eva niḥśeṣeṇa niruttarapadaṃ vedayet / anuttarasattānusāreṇātra saṃbhāvanāyāṃ liṅ, satatam evaṃmayatvenaivāvasthiter iti hy uktam, upāsānusāreṇa tu niyogādāv api / evam ā samantāt sarvatra sadā yat khyātaṃ pāramārthikaśuddhaśivasvarūpaprathātmikā khyātir iti tad eva yajanam, parabhairavasaṃviddevatāyāḥ pūjanāt tayā ca tādātmyasamyaggamanarūpatākaraṇāt sarvatra ca parimitātmīyātmarūpasvatvanivṛttyā paripūrṇacidghanaśivaśaktyātmakātmīyarūpaparasvatvāpādanātma dānāc ca / etad eva agnikāryaṃ sarvavāsanābījānāṃ sarvapadārthendhanagrāsalāṃpaṭyajājvalyamāne śivasaṃghaṭṭakṣobhakṣubhitaparaśaktyaraṇisatatasamuditaparabhairavamahāmahasi sarvābhiṣvaṅgarūpamahāsnehājyaprājyapratāpe havanād antardāhāt / ayam eva agnikārye vidhir dīkṣāparyanto 'pi, nānyaḥ pṛthak kaścid iti tātparyam / svasvarūpaparijñānaṃ mantro 'yaṃ pāramārthikaḥ / dīkṣeyam eṣa yāgaś ca kriyeyam apy anuttaraḥ // ata eva prāg evoktaṃ yathānyatra mantropāsādikriyā uttareṇa jñānagranthenottīryate naivam iheti / yad uktam ``uttarasyāpyanuttaram'' iti sūtre tad evaitadantena granthena nirvyūḍhaṃ hṛdayasyaiva yāgadīkṣākriyārūpatvāt tasya cānuttaratvāt / śrīsomānandapādais tu sruksruvasaṃskārādi sarvaṃsahatvapratipādanenāpy akhaṇḍitatvābhiprāyeṇa nirūpitam / evamādāv aṅgahṛdbhedadhūlibhedādy api tadrūpaṃ yujyate na kiṃcid atra nāpy upapadyate nāpy asti nāpy adharaśāstrapātitvena tadupajīvakatvam iti nirṇītaprāyam eva / kim evamupāsāyāṃ bhavatīty avatarati / kṛtapūjāvidhiḥ samyak smaran bījaṃ prasiddhyati ParTri_33ab evam anavarataṃ vyavahāreṣv api bījaṃ smarann eva smaraṇād eva kṛtapūjāvidhiḥ prakarṣeṇānyakulaśāstrādiśaivavaiṣṇavāntaśāstrātirekeṇaiva bhagavadbhairavabhaṭṭārakarūpasamāvīṣṭo nijaparasaṃviccamatkāravaśavinirmitabhāvakriḍāḍambaro jīvanmukta eva prathamoktanayena bhavati ity anubhava evāyam āvartate na tv anyat kiṃcid iti smaraṇam uktam / śrīmataśāstreṣv evam eva / upāsakas tv ananupraviṣṭavīryasattāsārahṛdayo 'pi kramapūjāmāhātmyād bījaṃ saṃyak smaran prāptahṛdayākhyatattvamantravīryaḥ prakarṣeṇa siddhyati kramapūjāmāhātmyād eva / tāratamyātiśayāt svayaṃ vā prasannagurubhaṭṭārakavadanakamalād vā mantravīryaṃ hṛdayātmakam āsādayati jīvanmuktaś ca bhavatīti yāvat / atra dvāraparivāragurupūjanaṃ guṇaṃ khaṇḍanāṃ vā na vahati tata eva bhaṭṭapādaiḥ nyarūpi / atra tu kulapārvāṇi pavitraṃ ceti samyaktvaṃ pūjāvidheḥ / yatrāntar akhilaṃ bhāti yac ca sarvatra bhāsate / sphurattaiva hi sā hy ekā hṛdayaṃ paramaṃ budhā // vv1 rāsabhī vaḍavā vāpi svaṃ jagaj janmadhāma yat / samakālaṃ vikāsyaiva saṃkocya hṛdi hṛṣyati // vv2 tathobhayamahānandasauṣumnahṛdayāntare / spandamānam upāsīta hṛdayaṃ sṛṣṭilakṣaṇam // vv3 dhyāyan smaran pravimṛśan kurvan vā yatra kutracit / viśrāntim eti yasmāc ca prollased dhṛdayaṃ tu tat // vv4 tad ekam eva yatraitaj jñānaṃ vaikalpikaṃ param / tattvāni bhuvanābhogāḥ śivādipaśumātaraḥ // vv5 svaṃ svaṃ vicitram evāntaḥsvarūpaṃ pāramārthikam / citrīkurvanta eṣanti tāṃ citraṃ saṃvidaṃ parām // vv6 daśādravyakriyāsthānajñānādiṣv api sarvaśaḥ / aśaṅkayaiva saṃkrāmaḥ pūjāsya satatoditā // vv7 kramapūjanamātraṃ ca kulaparvapavitrakaiḥ / sahātra pūjane proktaṃ samyaktvaṃ trikaśāsane // vv8 yathoktam q: dravāṇām iva śārīraṃ varṇānāṃ sṛṣṭibījakaṃ / q: śāsanānāṃ trikaṃ śāstraṃ mokṣāṇāṃ bhairavī sthitiḥ // q: upāsāyāḥ samāpattir vratānāṃ vīravṛttitā / q: tathaiva parvamadhye tu kulaparvāṇi śāsane // q: sarveṣāṃ cāpi yāgānāṃ pūraṇāya pavitrakam / q: pavitrakaṃ na kurvanti catus trir dviḥ sakṛt tu ye // q: kulaparva na jānanti teṣāṃ vīryaṃ na rohati / iti / evam anuttarasvarūpaṃ vistarato nirṇītam, yatra bhāvanādyanavakāśaḥ / prasaṃkhyānamātram eva dṛḍhacamatkāralakṣaṇahṛdayaṅgamatātmakapratipattidārḍhyaparyantam / yatropāyadhaureyadhārādharan nidhatte siddhiprepsuṣu tu yogo vaktavyaḥ / svātantryānīyamānāsv api dṛṣṭayogasiddhiṣu laukikaprasiddhiniyatyuttaratve 'pi pārameśavyavasthārūpaniyatyanatikramāt, yaduktaṃ śivadṛṣṭau q: tathāpi citrakarmārtham upāyo vācya adarāt / iti / tatrāpi cānuttararūpasya nāsti khaṇḍanā kācit, dṛṣṭasiddhīpsāyatnasevātadāptitatphalaviśrāntyāder api paraikamayatvāt, kiṃ tu jīvanmuktāpekṣayā mandaśaktipāto 'sāv ucyeta apūrṇaprāyatvāt / taṃ yogamārgaṃ nirūpayituṃ granthaśeṣo 'vatarati / ādyantarahitaṃ bījaṃ vikasat tithimadhyagam hṛtpadmāntargataṃ dhyāyet somāṃśaṃ nityam abhyasyet // ParTri_33 etad eva hṛdayabījaṃ dīpakābhāvād gamāgamaśūnyatvāt satatoditatvāc cānādyantam / tad eva vikasat paripūrṇatvaṃ yātam / tithīnaṃ madhyagaṃ hṛdayatvāt / tad eva saṃkocavikāsadharmopacaritapadmabhāve kande guhye hṛdaiva dhyāyet / kiṃ cāsya dhyānam āha / somāṃśaṃ ṣoḍaśakalātmakaṃ kesararūpam abhitaḥ samantād asyet kṣipet paripūrṇacandrasyāsya hṛtkārṇikāniveśikalayā svasvadvādaśāntagam / puṣpādyudayasthānād āhṛtāmṛtasparśaḥ prodyannādānusāracumbikālakṣaṇakākacañcupuṭamudrāmudritaḥ punas tadupasṛtaśiśirāmṛtarasāsvādavikasvarahārdasomaprasarannādanirmathithasudhāpānapūritacandramāḥ punaḥ sūryakalodayamayo 'nackasakāramātraviśrānto romāñcastobhotpatanabāṣpakampastambhādyanugṛhītadeho 'bhyāsaṃ kuryād iti bhaṭṭadhaneśvaraśarmā / ādyantarahitaṃ sakāramātraṃ ṣoḍaśākārāditithirahitaṃ kalāgrāsakrameṇa hṛdaye 'ntar nikṣipet nālikājalākarṣaṇavat / calanakampanaspandanasamāviṣṭamūlādhāratrikonabhadrakandahṛnmukhamudrāsu yugapad eva vilambitamadhyadrutataratadatiśayādidhārāprāptivaśagalitasūryasomakalājālagrāse ādyantarahitaṃ kṛtvā / ādyantābhyām etadbījaṃ mātṛkāpekṣayā aukārasakārābhyāṃ rahitaṃ viśleṣaṇayuktilabdhavīryaparicayaṃ dhruvaṃ visargātmakaṃ vikasatāṃ pañcadaśānāṃ tithīnāṃ yan madhyaṃ tithirahitam eva grastakālaṃ ṣoḍaśaṃ tato 'pi gacchati yat ``saptadaśī kalā'' ity uktam / somasya soḍaśātmakam āmṛtam aṃśaṃ hṛtkamale dhyāyet / tad eva nityam abhyasyed ity asmadguravaḥ / tathā hi sahomayā bhagavatyā saṃghaṭṭātmakasamāpattikṣobheṇa tattvanirmathanātmanā vartata iti somo bhaṭṭārakaḥ / tasya samagrabhavabhāvāvayavinaḥ paripūrṇāhamātmano 'ṃśo nīlasukhādiḥ / tad evam abhyasyati svasvarūpāvartanasṛṣṭisaṃhārāvartacakrākṣamālikayā punaḥ punar āvartayatīti yat satyaṃ bhāvyate sa eva eṣa satatodito hṛdayajapaḥ / saṃbhāvanāyāṃ liṅ / anye tu hṛtsthānād dvādaśāntāntaṃ yaś cāraḥ ṣaṭtriṃśadaṅgulas tatra sūryarūpatayollāsya bahir ardhatuṭimātraṃ viśramya avināśy amṛtākhya vi sargarūpasomakalodaye sapādāṅguladvitayamātrāyāṃ tuṭau tuṭau pratyekaṃ candrakalāparipūraṇe pañcadaśyāṃ tuṭau pūrṇāyāṃ hṛtpadme pūrṇaś ca bhavati / ardhatuṭimātraṃ ca tatrāpi viśrāntiḥ / evaṃ ṣoḍaśatuṭyātmā ṣaṭtriṃśadaṅgulaś cāro bhavati ity avasthāyām ādyantarahitam anastamitatvāt vikasatsu dvitīyādiṣv antargataṃ somāṃśaṃ visargarūpaṃ hṛtpadmamadhye viśliṣya saptadaśātmakaṃ pariśīlanena dhyāyan kalāgrāsābhyāsaṃ kuryād ityādi samādiśan / sarvaṃ caitad yuktam eva mantavyam / atra cāvṛttyānantaṃ vyākhyānaṃ sūtratvād upapannam eva yata uktam ``anantārthasūtraṇāt sūtram'' iti / ``triṃśikā cānuttarasūtram'' iti guravaḥ / evaṃ pūrveṣv api ślokasūtreṣu / kim ittham abhyāse sati bhavatīty āha yān yān kāmayate kāmāṃs tān tāñ cchīghram avāpnuyāt / asmāt pratyakṣatām eti sarvajñatvaṃ na saṃśayaḥ // ParTri_34 evamabhyāsād yad yat kāmayate tat tad acirād eva tathāvidhasarvamayahṛdayavīryasamucchalitecchāprasarāvaṣṭambhaviśeṣabalodyogasaṃrambhasotsāhaḥ punaḥ punas tatsthitirūḍhirūpābhyāsāt prāpnoti / kiṃ bahunā / sarvajñatvaṃ parabhairavātmakatvam anenaiva deheneti sarvam uktvopasaṃhriyate / paryante hi prasarasyopasaṃhāre viśrāntirūpākulasattāsādane bhairavatā ity uktam asakṛt / so 'yam upasaṃhāragranthaḥ evaṃ mantraphalāvāptir ity etad rudrayāmalam etad abhyāsataḥ siddhiḥ sarvajñatvam avāpyate // ParTri_35 mantrāṇāṃ śāstrāntarīyāṇāṃ varṇānāṃ ca phalam evam avāpyate nānyathā / iti samāptau / rudrasya rudrāyāś ca yad yāmalaṃ saṃghaṭṭo nirvibhāgapraśnottararūpasvarūpāmarśanaprasarād ārabhya yāvad bahir anantāparigaṇanīyasṛṣṭisaṃhāraśatabhāsanaṃ yatrāntaḥ, tad etad akulopasaṃhṛtam eveti prasaṃkhyānanigamanam / ``etadabhyāsāt sarvajñatvam'' iti yogaphalanigamanam / satatoditaṃ hy etat sarvasyeti śivam / itthaṃ prapannajanatoddharaṇapravṛtta-śrīmanmaheśvarapadāmbujacañcurīkaḥ / vṛttiṃ vyadhāt trikarahasyavimarśagarbhāṃ kāśmīrikāc cukhalakād adhigamya janma // vvv1 etāvad etad iti kas tulayet prasahya śrīśāṃbhavaṃ matam anargalitāś ca vācaḥ / etat tu tāvad akhilātmani bhāti yan me bhātaṃ tato 'tra sudhiyo na parāṅmukhāḥ syuḥ // vvv2 ajñasya saṃśayaviparyayabhāgino vā jñānaṃ prakamparahitaṃ prakaroti samyak / rūḍhasya niścayavato hṛdayapratiṣṭhāṃ saṃvādinīṃ prakurute kṛtir īdṛśīyam // vvv3 etāvadartharasasaṃkalanādhirūḍho dhārādhirūdhahṛdayo vimṛśed ato 'pi / yady uttaraṃ tad api naiva saheta nedaṃ sopānam etad amalaṃ padam ārurukṣoḥ // vvv4 kasmīreṣu yaśaskarasya nṛpater āsīd amātyāgraṇīḥ śrīmān vallabha ity udāhṛtatanur yaḥ prāgryajanmā dvijaḥ / tasya svāṅgabhavaḥ prasiddhipadavīpātraṃ samagrair guṇaiḥ śrīśauriḥ śiśucandracūḍacaraṇadhyānaikaratnākaraḥ // vvv5 śīlasyāyatanaṃ parasya yasaso jṛmbhāspadaṃ narmabhūr vātsalyasya samagralokakaruṇādharmasya janmasthitiḥ / śrīmadvatsalikābhidhā sahacarī tasyaiva bhaktyullasat-prodriktāntaravṛtti śaṅkaranutau yasyā mano jṛmbhate // vvv6 tasyaivātmabhavo vibhāvitajagatsargasthitiḥ śaṅkara-dhyānārcāparicintanaikarasikaḥ karṇābhidhāno dvijaḥ / yo bālye 'py atha yauvane 'pi viṣayāsaktiṃ vihāya sthirām enām āśrayate vimarśapadavīṃ saṃsāranirmūlinīm // vvv7 bhrātā mamaiva śivaśāsanarūḍhacittaḥ prepsuḥ parātmani manorathaguptanāmā / yaḥ śāstratantram akhilaṃ pravivektukāmaḥ prāptuṃ paraṃ śivapadaṃ bhavabhedanāya // vvv8 śivaśāstraikarasikaḥ padavākyapramāṇavit / rāmadevābhidhānaś ca bhūṣitottamajanmakaḥ // vvv9 etatpriyahitakaraṇa-prarūḍhahṛdayena yanmayā racitam / mārgapradarśanaṃ tat sarvasya śivāptaye bhūyāt // vvv10 antarvedyām atriguptābhidhānaḥ prāpyotpattiṃ prāviśat prāgryajanmā / śrīkāśmīrāṃś candracūḍāvatāvair niḥsaṃkhyākaiḥ pāvitopāntabhāgān // vvv11 tasyānvavāye mahati prasūtād varāhaguptāt pratilabdhajanmā / saṃsāravṛttāntaparāṅmukho yaḥ śivaikacittaś cukhalābhidhānaḥ // vvv12 tasmād vivecitasamastapadārthajātāl labdhvāpi dehapadavīṃ parameśapūtām / prāptābhayo 'bhinavaguptapadābhidhānaḥ prāvesayat trikasatattvam idaṃ nigūḍham // vvv13 ye tāvat pravivekavandhyahṛdayās tebhyaḥ praṇāmo varaḥ ke 'py anye praviviñcate na ca gatāḥ pāraṃ dhig etāñ jaḍān / yas tv anyaḥ pravimarśasārapadavīsaṃbhāvanāsusthito lakṣaiko 'pi sa kaścid eva saphalīkurvīta yatnaṃ mama // vvv14 svātmānāṃ pravivektum apy alasatāṃ ye bibhrati prārthanā tān praty ātmakadarthanān na parataḥ kiṃcit phalaṃ soṣyate / viśvasyāsya viviktaye sthiradhiyo ye saṃrabhante punaḥ tān abhyarthayituṃ mayaiṣa vihito mūrdhnā praṇāmādaraḥ // vvv15 bhrāmyanto bhramayanti mandadhiṣaṇās te jantucakraṃ jaḍaṃ svātmīkṛtya guṇābhidhānavasato baddhvā dṛḍhaṃ bandhanaiḥ / dṛṣṭvetthaṃ gurubhāravāhavidhaye yātānuyātān pasūn tatpāśapravikartanāya ghaṭitaṃ jñānatriśūlaṃ mayā // vvv16 bahubhir api so 'ham eva bhramitas tattvopadeśakaṃmanyaiḥ / tattvam iti varṇayugam api yeṣāṃ rasanā na pasparśa // vvv17 parameśvaraḥ prapanna-proddharaṇakṛpāprayuktaguruhṛdayaḥ / śrīmān devaḥ śaṃbhur mām iyati niyuktavāṃs tattve // vvv18 tattattvanirmalasthiti vibhāgihṛdaye svayaṃ praviṣṭam iva / śrīsomānandamataṃ vimṛśya mayā nibaddham idam // vvv19 haṃho hṛccakracārapravicaraṇalasannirbharānandapūrṇā devyo 'smatpāśakoṭipravighaṭanapaṭujñānaśūlordhvadhārāḥ / cetovākkāyam etad vigatabhavabhayotpatti yuṣmāsu samyak protaṃ yat tena mahyaṃ vrajata kila hṛdi drāk prasādaṃ prasahya // vvv20 vyākhyādikarmaparipāṭipade niyukto yuṣmābhir asmi gurubhāvam anupraviśya / vākcittacāpalam idaṃ mama tena devyās taccakracāracaturasthitayaḥ kṣamadhvam // vvv21 samāptam idaṃ paratriṃśikātattvavivaraṇam śatair ekonaviṃśatyā triṃśikeyaṃ vivecitā / sarveṣu trikaśāstreṣu granthīr nirdalayiṣyati // kṛtir abhinavaguptasya