Pañcaviṃśatisāhasrikā Prajñāpāramitā, 1-8 # Header This file is a plain text transformation of http://gretil.sub.uni-goettingen.de/gretil/corpustei/sa_paJcaviMzatisAhasrikA-prajJApAramitA1-8.xml with a rudimentary header. For a more extensive header please refer to the source file. ## Data entry: Klaus Wille ## Contribution: Klaus Wille ## Date of this version: 2020-07-31 ## Source: - Takayasu Kimura: Pañcaviṃśatisāhasrikā Prajñāpāramitā I-VIII, Tokyo: Sankibo Busshorin 1986-2009. ## Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen ## Licence: This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim. Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License. ## Structure of references: A reference is assembled consisting of - a pragmatic abbreviation of the title: Pañcaviṃśatisāhasrikā Prajñāpāramitā, 1-8 = , - the number of the in arabic numerals, - the number of the verse in arabic numerals. ## Notes: This file has been created by mass conversion of GRETIL's Sanskrit corpus from psp_1u.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the note element below: Pañcaviṃśatisāhasrikā Prajñāpāramitā I Based on the edition by Takayasu Kimura: - Pañcaviṃśatisāhasrikā Prajñāpāramitā I-1, Tokyo: Sankibo Busshorin 2007. = PvsP1-1 - Pañcaviṃśatisāhasrikā Prajñāpāramitā I-2, Tokyo: Sankibo Busshorin 2009. = PvsP1-2 Input by Klaus Wille, Göttingen (April 2010) BOLD for references to Kimura's edition ITALICS for restored passages ## Revisions: - 2020-07-31: TEI encoding by mass conversion of GRETIL's Sanskrit corpus # Text pañcaviṃśatisāhasrikā prajñāpāramitā evaṃ mayā śrutam ekasmin samaye bhagavān rājagṛhe viharati sma gṛdhrakūte parvate mahatā bhikṣusaṃghena sārdhaṃ pañcamātrair bhikṣusahasraiḥ sarvair arhadbhiḥ kṣīṇāsravair niḥkleśair vaśībhūtaiḥ suvimuktacittaiḥ suvimuktaprajñair ājāneyair mahānāgaiḥ kṛtakṛtyaiḥ kṛtakaraṇīyair apahṛtabhārair anuprāptasvakārthaiḥ parikṣīṇabhavasaṃyojanaiḥ samyagājñāsuvimuktacittaiḥ sarvacetovaśiparamapāramitāprāptaiḥ pañcamātrair bhikṣunīśatair upāsakair upāsikābhiś ca sārdhaṃ sarvair dṛṣṭadharmair aparimāṇaiś ca bodhisattvakoṭīniyutaśatasahasraiḥ sārdhaṃ sarvair dhāraṇīpratilabdhaiḥ śūnyatāvihāribhir ānimittagocaraiḥ praṇidhānākalpitaiḥ kṣāntisamatāpratilabdhair asaṅgadhāraṇīpratilabdhair acyutābhijñair ādeyavacanair akūhakair alapakair apagatajñātralābhacittair nirāmiṣadharmadeśakair gambhīradharmakṣāntipāraṅgatair vaiśāradyaprāptair mārakarmasamatikrāntaiḥ karmāvaraṇapratiprasrabdhair dharmapravicayavibhaktinirdeśakuśalair asaṃkhyeyakalpapraṇidhānasusamārabdhaiḥ smitamukhaiḥ pūrvālāpibhir vigatabhṛkuṭīmukhair gāthābhir gītālapanakuśalair apagatalīnacittair anācchedyapratibhānair anantaparṣadabhibhavanavaiśāradyasamanvāgatair anantakalpakoṭīniḥsaraṇakuśalair māyāmarīcidakacandrasvapnapratiśrutkāpratibhāsapratibimbanirmāṇopamadharmādhimuktaiḥ sattvagaticaritasūkṣmanānādhimuktyavatārakuśalair apratihatacittair adhimātrakṣāntisamanvāgatair yāthātmyāvatāraṇakuśalaiḥ sarvabuddhakṣetrānantavyūhapraṇidhānaprasthānaparigṛhītair asaṃkhyeyalokadhātubuddhānusmṛtisamāhitasatatasamitābhimukhībhūtair aparimitabuddhādhyeṣaṇakuśalair nānādṛṣṭyanuśayaparyavasthānakleśapraśamanakuśalaiḥ samādhivikrīḍitaśatasahasranirhārakuśalaiḥ. tadyathā bhadrapālena ca bodhisattvena mahāsattvena ratnākareṇa ca sārthavāhena ca naradattena ca varuṇadattena ca śubhaguptena ca (psp1-1: 2) indradattena ca uttaramatinā ca viśeṣamatinā ca vardhamānamatinā ca amoghadarśinā ca susaṃprasthitena ca suvikrāntavikrāmiṇā ca nityodyuktena ca anikṣiptadhūreṇa ca sūryagarbheṇa ca anupamacintinā ca avalokiteśvareṇa ca mahāsthāmaprāptena ca mañjuśriyā ca vajramatinā ca ratnamudrāhastena ca nityotkṣiptahastena ca maitreyeṇa ca bodhisattvena mahāsattvena, evaṃ pramukhair anekair bodhisattvakoṭīniyutaśatasahasraiḥ sārdham. atha khalu bhagavān svayam eva siṃhāsanaṃ prajñapya nyaṣīdat paryaṅkaṃ baddhvā ṛjukāyaṃ praṇidhāya abhimukhīṃ smṛtim upasthāpya samādhirājaṃ nāma samādhiṃ samāpadyate sma, yatra sarvasamādhayo 'ntargamān saṃgrahaṃ samavasaraṇaṃ gacchanti. atha khalu bhagavān smṛtimān saṃprajānaṃs tasmāt samādher vyutthāya divyena cakṣuṣā sarvalokadhātuṃ vyavalokya sarvakāyāt smitam akarot, tasyādhastāt pādatalayoḥ sahasrābhyāṃ cakrābhyāṃ ṣaṣṭiṣaṣṭīraśmikoṭīniyutaśatasahasrāṇi niśceruḥ, daśabhyaḥ pādāṅgulibhyaḥ ṣaṣṭiṣaṣṭīraśmikoṭīniyutaśatasahasrāṇi niśceruḥ, evaṃ ṣaṣṭiṣaṣṭir gulphābhyāṃ ṣaṣṭiṣaṣṭir jaṅghābhyāṃ ṣaṣṭiṣaṣṭir jānumaṇḍalābhyām, evaṃ dvābhyām ūrubhyāṃ kaṭinābhimaṇḍalābhyāṃ dvābhyāṃ pārśvābhyāṃ hṛdayaśrīvatsān mahāpuruṣalakṣaṇāt, evaṃ ṣaṣṭiṣaṣṭir daśabhyo hastāṅgulibhyaḥ ṣaṣṭiṣaṣṭir dvābhyāṃ bāhubhyāṃ ṣaṣṭiṣaṣṭir dvābhyām aṃśābhyām, evaṃ grīvāyāś catvāriṃśadbhyo dantebhyo dvābhyāṃ ghrāṇābhyāṃ dvābhyāṃ śrotrābhyāṃ dvābhyāṃ cakṣurbhyāṃ madhyād ūrṇāyā upariṣṭād uṣṇīṣāt ṣaṣṭiṣaṣṭīraśmikoṭīniyutaśatasahasrāṇi niśceruḥ. yai raśmibhir ayaṃ trisāhasramahāsāhasro lokadhātur avabhāsito 'bhūt parisphuṭaḥ, pūrvasyāṃ diśi gaṅgānadībālukopamā lokadhātavas tena mahatā raśmyavabhāsena sphuṭā avabhāsitāś cābhūvan, evaṃ dakṣiṇasyāṃ diśi paścimāyām uttarasyām uttarapūrvasyāṃ pūrvadakṣiṇasyāṃ dakṣiṇapaścimāyāṃ paścimottarasyām adhastād upariṣṭād diśi gaṅgānadībālukopamā lokadhātavas tena mahatā raśmyavabhāsena sphuṭā avabhāsitāś cābhūvan, ye ca sattvās tena mahatā raśmyavabhāsena sphuṭā avabhāsitās te sarve niyatā abhūvann anuttarāyāṃ samyaksaṃbodhau. atha khalu bhagavān punar eva sarvaromakūpebhyaḥ smitam akarot, ekaikataś ca romakūpāt ṣaṣṭiṣaṣṭīraśmikoṭīniyutaśatasahasrāṇi niśceruḥ, yair ayaṃ trisāhasramahāsāhasro lokadhātur avabhāsitaḥ sphuṭo 'bhūt, taiś ca pūrvasyāṃ diśi gaṅgānadībālukopamāḥ sarvalokadhātavo 'vabhāsenāvabhāsitāḥ sphuṭāś cābhūvan, evaṃ dakṣiṇasyāṃ paścimāyām uttarasyām uttarapūrvasyāṃ pūrvadakṣiṇasyāṃ dakṣiṇapaścimāyāṃ paścimottarasyām adhastād upariṣṭād diśi gaṅgānadībālukopamā lokadhātavo 'vabhāsenāvabhāsitāḥ sphuṭāś cābhūvan, tena ca raśmyavabhāsenaye sattvāḥ spṛṣṭās te sarve niyatā abhūvann anuttarāyāṃ samyaksaṃbodhau. atha khalu bhagavān punar eva yā sā buddhānāṃ bhagavatāṃ prakṛtiprabhā tayā prabhayā trisāhasramahāsāhasraṃ lokadhātum avabhāsayāmāsa, yāvat sarvāsu daśasu dikṣu ekaikasyāṃ diśi gaṅgānadībālukopamā lokadhātavas tayā prabhayā avabhāsitā abhūvan, ye ca sattvās tayā prabhayā spṛṣṭās te sarve niyatā abhūvann anuttarāyāṃ samyaksaṃbodhau. atha khalu bhagavāṃs tasyāṃ velāyāṃ jihvendriyaṃ nirṇāmayāmāsa, yenemaṃ trisāhasramahāsāhasraṃ lokadhātuṃ jihvendriyeṇācchādayāmāsa, trisāhasramahāsāhasraṃ lokadhātuṃ jihvendriyeṇa sphuritvā tasmāj jihvendriyāt smitam akarot, yato 'nekāni raśmikoṭīniyutaśatasahasrāṇi niśceruḥ, raśmimukhe caikaikasminn uttamamayāni suvarṇanirbhāsāni sahasrapatrāṇi padmāny utpannāny abhūvan, teṣu ca padmeṣu buddhavigrahā niṣaṇṇāḥ saṃsthitāś cābhūvan dharmaṃ deśayanto yad uta imām eva ṣaṭpāramitāpratisaṃyuktāṃ dharmadeśanām, te pūrvasyāṃ diśi gaṅgānadībālukopamavyativṛttāsaṃkhyeṣu lokadhātuṣu gatvā sattvānāṃ dharmaṃ deśayanti sma, evaṃ dakṣiṇasyāṃ paścimāyām uttarasyām adhastād ūrdhvaṃ digvidikṣu, ekaikasyāṃ ca diśi daśasu dikṣu gaṅgānadībālukopameṣu aparimāṇeṣu lokadhātuṣu gatvā sattvānāṃ dharmaṃ deśayanti sma, yad uta imām eva ṣaṭpāramitāpratisaṃyuktāṃ dharmadeśanām, ye ca sattvās tāṃ dharmadeśanāṃ śmvanti te niyatā bhavanty anuttarāyāṃ samyaksaṃbodhau. atha khalu bhagavāṃs tasminn eva siṃhāsane niṣaṇṇaḥ siṃhavikrīḍitaṃ nāma samādhiṃ samāpede, tathārūpaṃ carddhyabhisaṃskāram abhisaṃskaroti sma yathārūpeṇarddhyabhisaṃskāreṇābhisaṃskṛtenāyaṃ trisāhasramahāsāhasro lokadhātuḥ ṣaḍvikāram akampata prākampata saṃprākampata, acalat prācalat saṃprācalat, avedhat prāvedhat saṃprāvedhat, araṇat prāraṇat saṃprāraṇat, akṣubhyat prākṣubhyat saṃprākṣubhyat, agarjat prāgarjat saṃprāgarjat, ante unnamati madhye avanamati, madhye unnamati ante avanamati, mṛdukaḥ snigdhaḥ sarvasattvasukhajanano 'bhūt. atha khalu tena kṣaṇalavamuhūrtena ye 'smiṃs trisāhasramahāsāhasre lokadhātau nirayā vā tiryagyonayo vā yamalokā vā te sarve samucchinnāḥ śūnyā abhūvan, sarvākṣaṇāś cāstamitā abhūvan, ye ca sattvās tābhyo narakatiryagyoniyamalokagatibhyaś cyutās te sarve tenaiva prītiprāmodhyena manuṣyāṇāṃ sabhāgatāyām upapannāś cābhūvan, evaṃ cāturmahārājikānāṃ devānāṃ trayastriṃśānāṃ yāmānāṃ tuṣitānāṃ nirmāṇaratīnāṃ paranirmitavaśavartināṃ devānāṃ sabhāgatāyām upapannāś cābhūvan. atha khalu te manuṣyās te ca devā bhagavata evānubhāvena pūrvajanmāny anusmaranti sma, anusmṛtya ca tenaiva prītiprāmodyena yena bhagavāṃs tenopasaṃkrāntāḥ, upasaṃkramya bhagavataḥ pādau śirobhir abhivandya bhagavantaṃ prāñjalayo bhūtvā namasyanti sma, evaṃ pūrvasyāṃ diśi gaṅgānadībālukopameṣu lokadhātuṣu dakṣiṇasyāṃ paścimāyām uttarasyāṃ vidikṣūrdhvam adhaḥ samantād daśasu dikṣv ekaikasmin digbhāge gaṅgānadībālukopameṣu lokadhātuṣu sarve nirayāḥ sarvās tiryagyonayaḥ sarve yamalokāḥ samucchinnāḥ śūnyā abhūvan, sarvākṣaṇāś cāstamitā abhūvan, ye ca sattvās tābhyo nirayatiryagyoniyamalokagatibhyaś cyutās te sarve devamanuṣyeṣūpapadyante sma, te ca devamanuṣyeṣūpapannā bhagavata evānubhāvena pūrvanivāsam (psp1-1: 5) anusmaranti sma, anusmṛtya ca tenaiva prītiprāmodyena svakasvakeṣu buddhakṣetreṣu ye tatra buddhā bhagavanta utpannās teṣām antikān upasaṃkrāntāḥ, upasaṃkramya teṣāṃ buddhānāṃ bhagavatāṃ pādavandanāṃ kṛtvā sarve prāñjalayo bhūtvā bhagavato namasyanti sma. atha khalu ye 'smiṃs trisāhasramahāsāhasre lokadhātau jātyandhāḥ sattvās te cakṣuṣā rūpāṇi paśyanti sma, vadhirāḥ sattvāḥ śrotreṇa śabdān śṛṇvanti sma, unmattāḥ smṛtiṃ pratilabhante sma, vikṣiptacittā ekāgracittā bhavanti sma, jighatsitāḥ pūrṇagātrā bhavanti sma, tṛṣitā vigatapipāsā bhavanti sma, rogaspṛṣṭā vigatarogā bhavanti sma, hīnendriyāḥ paripūrṇendriyā bhavanti sma, avirahitākuśalakāyavāṅmanaskarmāntājīvā virahitākuśalakāyavāṅmanaskarmāntājīvāś ca bhavanti sma, sarvasattvāś ca mātāpitṛsamacittā bhavanti sma, bhrātṛbhaginīsamacittā mitrāmātyajñātisālohitasamacittā daśakuśalakarmapathasevinaś ca bhavanti sma, brahmacāriṇaḥ śucayo nirāmayagandhāḥ sarvasattvāś ca sarvasukhasamarpitā īdṛśaṃ sukhaṃ pratilabhante sma tadyathāpi nāma tṛtīyadhyānasamāpannasya bhikṣoḥ tasminn eva ca samaye evaṃrūpayā prajñayā te samanvāgatā bhavanti sma, yad anyabuddhakṣetrasthā buddhā bhagavanta evam udānayanti sma. sādhu damaḥ asādhu śamaḥ sādhu saṃyamaḥ sādhu cīrṇo brahmacaryāvāsaḥ sādhu prāṇibhūteṣv avihiṃseti. atha khalu bhagavāṃs tasminn eva siṃhāsane niṣaṇṇaḥ, imaṃ trisāhasramahāsāhasraṃ lokadhātum abhibhūya tiṣṭhati bhāsate tapati virocate sma, ābhayā varṇena śriyā tejasā ca, pūrvasyāṃ diśi dakṣiṇasyāṃ paścimāyām uttarasyām adhastād ūrdhvaṃ digvidikṣu gaṅgānadībālukopamān lokadhātūn abhibhūya tathāgatas tiṣṭhati bhāsate tapati virocate sma, ābhayā varnena śriyā tejasā ca, tadyathāpi nāma sumeruḥ parvatarājaḥ sarvaparvatān abhibhūya tiṣṭhati bhāsate tapati virocate sma ābhayā varṇena śriyā tejasā ca, evam eva bhagavān (psp1-1: 6) sarvalokadhātūn abhibhūya tiṣṭhati bhāsate tapati virocate sma, ābhayā varṇena śriyā tejasā ca. atha khalu bhagavān punar eva yādṛk trisāhasramahāsāhasre lokadhātau sattvānām ātmabhāvas tat samānam ātmabhāvaṃ prākṛtam upadarśayāmāsa. atha khalu ye 'smiṃs trisāhasramahāsāhasre lokadhātau śuddhāvāsakāyikā devāḥ śubhakṛtsnā ābhāsvarā brahmakāyikā devāḥ paranirmitavaśavartinaś ca nirmāṇaratayaś ca tuṣitāś ca yāmāś ca trāyastriṃśāś ca cāturmahārājakāyikāś ca devās te taṃ tathāgatasyāsecanakam ātmabhāvaṃ dṛṣṭvā divyāḥ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchattradhvajapatākāvaijayantīr gṛhītvā divyāni utpalakumudasaugandhikapuṇḍarīkapadmāni gṛhītvā divyāni ca keśaratamālapatrāṇi gṛhītvā yena tathāgatasyāsecanaka ātmabhāvas tenopasaṃkrāntāḥ, ye ceha trisāhasramahāsāhasre lokadhātau manuṣyās te 'pi taṃ tathāgatasyāsecanakam ātmabhāvaṃ dṛṣṭvā sthalajalajāni puṣpāṇi gṛhītvā yena tathāgatasyāsecanaka ātmabhāvas tenopasaṃkrāntāḥ. atha khalu te devās te ca mānuṣās tābhir divyābhiḥ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchattradhvajapatākāvaijayantībhis taiś ca sthalajalajaiḥ puṣpais taṃ tathāgatakāyam avakiranti sma, abhyavakiranti sma. atha khalu yais taiḥ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchattradhvajapatākāvaijayantīvarṣaiḥ sthalajalajaiś ca puṣpair bhagavān avakīrṇas tāni ca sarvāṇi uparyantarīkṣe bhagavato 'dhiṣṭhānena trisāhasramahāsāhasralokadhātupramāṇam ekaṃ kūṭāgāraṃ saṃsthitam abhūt, tataś ca kūṭāgārāt tāni divyāni puṣpapaṭṭadāmāni lambante pralambante sma, taiś ca puṣpadāmabhiḥ paṭṭadāmabhiś cāyaṃ trisāhasramahāsāhasro lokadhātur atīvāśobhata, tena ca suvarṇavarṇena bhagavataḥ prabhāvabhāsena daśasu dikṣu prasṛtena ekaikasyāṃ diśi gaṅgānadībālukopamā lokadhātavaḥ sphuṭāvabhāsitāś cābhūvan, asmiṃś ca trisāhasramahāsāhasre lokadhātau sarveṣu cāturdvīpakeṣu lokadhātuṣu teṣāṃ devamanuṣyāṇāṃ (psp1-1: 7) ca ekaikasyaitad abhūt, mama puratas tathāgato niṣaṇṇo dharmaṃ deśayatīti. atha khalu bhagavāṃs tasminn eva siṃhāsane niṣaṇṇaḥ punar eva smitam akarot, yena smitāvabhāsenāyaṃ trisāhasramahāsāhasro lokadhātuḥ sphuṭo 'bhūt, yāvad daśasu dikṣu gaṅgānadībālukopamā lokadhātavaḥ sphuṭā abhūvan, ye ceha trisāhasramahāsāhasre lokadhātau sattvās te sarve pūrvasyāṃ diśi gaṅgānadībālukopameṣu lokadhātuṣu buddhān bhagavataḥ paśyanti sma saśrāvakasaṃghān, tasyāṃ ca pūrvasyāṃ diśi gaṅgānadībālukopameṣu lokadhātuṣu ye sattvās te sarve imāṃ sahālokadhātuṃ paśyanti sma śākyamuniṃ ca tathāgataṃ sārdhaṃ bhikṣusaṃghena. evaṃ dakṣiṇasyāṃ diśi paścimāyām uttarasyām uttarapūrvasyāṃ pūrvadakṣiṇasyāṃ dakṣiṇapaścimāyāṃ paścimottarasyām adha ūrdhvaṃ digbhāge gaṅgānadībālukopameṣu lokadhātuṣu buddhān bhagavataḥ paśyanti sma saśrāvakasaṃghān, teṣu ca gaṅgānadībālukopameṣu lokadhātuṣu ye sattvās te sarve imāṃ sahālokadhātuṃ paśyanti sma śākyamuniñ ca tathāgataṃ sārdhaṃ bhikṣusaṃghena. atha khalu pūrvasyāṃ diśi gaṅgānadībālukopamān lokadhātūn atikramya tebhyo yaḥ sarvāvasāniko lokadhātū ratnāvatī nāma tatra ratnākaro nāma tathāgato 'rhan samyaksaṃbuddhas tiṣṭhati dhriyate yāpayati, sa imām eva prajñāpāramitāṃ bodhisattvānāṃ dharmaṃ deśayati. atha tatra lokadhātau samantaraśmir nāma bodhisattvo mahāsattvas taṃ mahāntam avabhāsaṃ dṛṣṭvā tañ ca mahāntaṃ pṛthivīcālaṃ tañ ca bhagavato 'secanakam ātmabhāvaṃ dṛṣṭvā yena bhagavān ratnākaras tathāgato 'rhan samyaksaṃbuddhas tenopasaṃkrāmad upasaṃkramya tasya bhagavataḥ pādāv abhivandya taṃ tathāgataṃ ratnākaram etad avocat: ko bhagavan hetuḥ? kaḥ pratyayo? 'sya mahato 'vabhāsasya loke prādurbhāvāyāsya ca mahataḥ pṛthivīcālasyāsya ca tathāgatasyāsecanakātmabhāvasya saṃdarśanāya. evam ukte ratnākaras tathāgataḥ samantaraśmiṃ bodhisattvam etad avocat: asti kulaputretaḥ paścimāyāṃ diśi gaṅgānadībālukopamān lokadhātūn (psp1-1: 8) atikramya sahā nāma lokadhātus tatra śākyamunir nāma tathāgato 'rhan samyaksaṃbuddhas tiṣṭhati dhriyate yāpayati, sa bodhisattvānāṃ mahāsattvānāṃ prajñāpāramitāṃ saṃprakāśayati tasyāyam īdṛśo 'nubhāvaḥ. atha khalu samantaraśmir bodhisattvo ratnākaraṃ tathāgatam etad avocat: gamiṣyāmy ahaṃ bhagavaṃs tāṃ sahāṃ lokadhātuṃ tañ ca śākyamuniṃ tathāgataṃ darśanāya vandanāya paryupāsanāya tāṃś ca bodhisattvān mahāsattvān bhūyastvena kumārabhūtān dhāraṇīpratilabdhān samādhinirhārakuśalān sarvasamādhivaśipāramitāṅ gatān. sa bhagavān āha: gaccha tvaṃ kulaputra yasyedānīṃ kālaṃ manyase. atha khalu ratnākaras tathāgato nānāratnamayāni suvarṇāvabhāsāni sahasrapatrāṇi padmāni samantaraśmaye bodhisattvāya prādāt, etais tvaṃ kulaputra padmais taṃ śākyamuniṃ tathāgatam abhyavakireḥ, evañ ca vadeḥ ratnākaro bhagavān bhagavantam alpābādhatāṃ paripṛcchaty alpātaṅkatāṃ laghūtthānatāṃ yātrāṃ balaṃ sukhasparśavihāratāṃ paripṛcchati, imāni ca tena bhagavatā ratnākareṇa tathāgatenārhatā samyaksaṃbuddhena padmāni prahitāni bhagavata iti, saṃprajānakārī ca tvaṃ kulaputra tatra buddhakṣetre bhūyāḥ. tat kasya hetoḥ? durāsadā hi te bodhisattvā ye tatra sahāyāṃ lokadhātāv upapannāḥ. atha khalu samantaraśmir bodhisattvo ratnākarasya tathāgatasya sakāśāt tāni nānāratnamayāni padmāni gṛhītvā suvamanirbhāsāni sahasrapatrāṇi anekair bodhisattvakoṭiniyutaśatasahasrair gṛhasthaiḥ pravrajitaiś ca dārakair dārikābhiś ca sārdhaṃ parivṛtaḥ puraskṛtaḥ pūrvasyāṃ diśi teṣu gaṅgānadībālukopameṣu lokadhātuṣu buddhān bhagavataḥ satkurvan gurukurvan mānayan pūjayan puṣpadhūpagandhamālyavilepanacūrṇacīvaracchattradhvajapatākāvaijayantībhir yeneyaṃ sahālokadhātus tena saṃprāptaḥ, yena ca śākyamunis tathāgatas tenopasaṃkrāntaḥ, upasaṃkramya bhagavataḥ pādau śirasābhivandya ekānte 'tiṣṭhat, ekānte sthitaś ca samantaraśmir bodhisattvo bhagavantaṃ śākyamunim etad avocat: ratnākaro bhagavān bhagavantam alpābādhatāṃ paripṛcchaty alpātaṅkatāṃ laghūtthānatāṃ yātrāṃ balaṃ sukhasparśavihāratāṃ ca paripṛcchati, imāni ca tena bhagavatā ratnākareṇa tathāgatena (psp1-1: 9) nānāratnamayāni suvarṇanirbhāsāni sahasrapatrāṇi padmāni preṣitāni bhagavataḥ. atha khalu bhagavān śākyamunis tathāgatas tāni padmāni gṛhītvā yena te pūrvasyāṃ diśi gaṅgānadībālukopamā lokadhātavas tena prākṣipat, taiś ca padmais te lokadhātavaḥ sphuṭā abhūvan, teṣu ca padmeṣu buddhavigrahā niṣaṇṇakāḥ, teṣu ca buddhakṣetreṣu dharmaṃ deśayanti yad utemām eva prajñāpāramitāpratisaṃyuktāṃ dharmadeśanām, yaiś ca sattvaiḥ sa dharmaḥ śrutas te niyatā abhūvann anuttarāyāṃ samyaksaṃbodhau. atha khalu te bodhisattvās te ca gṛhasthās te ca pravrajitās te ca dārakās tāś ca dārikās tato ratnāvatyā lokadhātoḥ samantaraśminā bodhisattvena mahāsattvena sārdham āgatāḥ svakasvakaiḥ kuśalamūlair bhagavantaṃ śākyamuniṃ satkṛtya gurukṛtya saṃmānya saṃpūjyaikānte nyaṣīdan. atha khalu dakṣiṇasyāṃ diśi gaṅgānadībālukopamān lokadhātūn atikramya tebhyo yaḥ sarvāvasāniko lokadhātuḥ sarvaśokāpagato nāma tatrāśokaśrīr nāma tathāgato 'rhan samyaksaṃbuddhas tiṣṭhati dhriyate yāpayati, sa imām eva prajñāpāramitāṃ bodhisattvānāṃ dharmaṃ deśayati. atha tatra lokadhātau vigataśoko nāma bodhisattvo mahāsattvas taṃ mahāntam avabhāsaṃ dṛṣṭvā tañ ca mahāntaṃ pṛthivīcālaṃ tañ ca bhagavato 'secanakam ātmabhāvaṃ dṛṣṭvā yena bhagavān aśokaśrīs tathāgato 'rhan samyaksaṃbuddhas tenopasaṃkrāmad upasaṃkramya tasya bhagavataḥ pādāv abhivandya taṃ tathāgatam aśokaśriyam etad avocat: ko bhagavan hetuḥ? kaḥ pratyayo? 'sya mahato 'vabhāsasya loke prādurbhāvāyāsya ca mahataḥ pṛthivīcālasyāsya ca tathāgatasyāsecanakātmabhāvasya saṃdarśanāya. evam ukte aśokaśrīs tathāgato vigataśokaṃ bodhisattvam etad avocat: asti kulaputreta uttarasyāṃ diśi gaṅgānadībālukopamān lokadhātūn atikramya sahā nāma lokadhātus tatra śākyamunir nāma tathāgato 'rhan samyaksaṃbuddhas tiṣṭhati dhriyate yāpayati, sa bodhisattvānāṃ mahāsattvānāṃ prajñāpāramitāṃ saṃprakāśayati tasyāyam īdṛśo 'nubhāvaḥ. atha khalu vigataśoko bodhisattvo 'śokaśriyaṃ tathāgatam etad avocat: gamiṣyāmy ahaṃ bhagavaṃs tāṃ sahāṃ lokadhātuṃ tañ ca śākyamuniṃ tathāgataṃ darśanāya vandanāya paryupāsanāya tāṃś ca bodhisattvān mahāsattvān bhūyastvena kumārabhūtān dhāraṇīpratilabdhān samādhinirhārakuśalān sarvasamādhivaśipāramitāṅ gatān. sa bhagavān āha: gaccha tvaṃ kulaputra yasyedānīṃ kālaṃ manyase. atha khalu aśokaśrīs tathāgato nānāratnamayāni suvarṇāvabhāsāni sahasrapatrāṇi padmāni vigataśokāya bodhisattvāya prādāt, etais tvaṃ kulaputra padmais taṃ śākyamuniṃ tathāgatam abhyavakireḥ, evañ ca vadeḥ, aśokaśrīr bhagavān bhagavantam alpābādhatāṃ paripṛcchaty alpātaṅkatāṃ laghūtthānatāṃ yātrāṃ balaṃ sukhasparśavihāratāṃ ca paripṛcchati, imāni ca tena bhagavatā aśokaśriyā tathāgatenārhatā samyaksaṃbuddhena padmāni prahitāni bhagavata iti, saṃprajānakārī ca tvaṃ kulaputra tatra buddhakṣetre bhūyāḥ. tat kasya hetoḥ? durāsadā hi te bodhisattvā ye tatra sahāyāṃ lokadhātāv upapannāḥ. atha khalu vigataśoko bodhisattvo 'śokaśriyaḥ tathāgatasya sakāśāt tāni nānāratnamayāni padmāni gṛhītvā suvarṇanirbhāsāni sahasrapatrāṇi anekair bodhisattvakoṭīniyutaśatasahasrair gṛhasthaiḥ pravrajitaiś ca dārakair dārikābhiś ca sārdhaṃ parivṛtaḥ puraskṛtaḥ dakṣiṇasyāṃ diśi teṣu gaṅgānadībālukopameṣu lokadhātuṣu buddhān bhagavataḥ satkurvan gurukurvan mānayan pūjayan puṣpadhūpagandhamālyavilepanacūrṇacīvaracchattradhvajapatākāvaijayantībhir yeneyaṃ sahālokadhātus tena saṃprāptaḥ, yena ca śākyamunis tathāgatas tenopasaṃkrāntaḥ, upasaṃkramya bhagavataḥ pādau śirasābhivandya ekānte 'tiṣṭhat, ekānte sthitaś ca vigataśoko bodhisattvo bhagavantaṃ śākyamunim etad avocat: aśokaśrīr bhagavān bhagavantam alpābādhatāṃ paripṛcchaty alpātaṅkatāṃ laghūtthānatāṃ yātrāṃ balaṃ sukhasparśavihāratāṃ ca paripṛcchati, imāni ca tena bhagavatā aśokaśriyā tathāgatena nānāratnamayāni suvarṇanirbhāsāni sahasrapatrāṇi padmāni preṣitāni bhagavataḥ. atha khalu bhagavān śākyamunis tathāgatas tāni padmāni gṛhītvā (psp1-1: 11) yena te dakṣiṇasyāṃ diśi gaṅgānadībālukopamā lokadhātavas tena prākṣipat, taiś ca padmais te lokadhātavaḥ sphuṭā abhūvan, teṣu ca padmeṣu buddhavigrahā niṣaṇṇakās teṣu ca buddhakṣetreṣu dharmaṃ deśayanti sma, yad utemām eva prajñāpāramitāpratisaṃyuktāṃ dharmadeśanāṃ, yaiś ca sattvaiḥ sa dharmaḥ śrutas te niyatā abhūvan anuttarāyāṃ samyaksaṃbodhau. atha khalu te bodhisattvās te ca gṛhasthās te ca pravrajitās te ca dārakās tāś ca dārikās tataḥ sarvaśokāpagatāyā lokadhātoḥ vigataśokena bodhisattvena mahāsattvena sārdham āgatāḥ svakasvakaiḥ kuśalamūlair bhagavantaṃ śākyamuniṃ satkṛtya gurukṛtya saṃmānya saṃpūjyaikānte nyaṣīdan. atha khalu paścimāyāṃ diśi gaṅgānadībālukopamān lokadhātūn atikramya tebhyo yaḥ sarvāvasāniko lokadhātur upaśāntā nāma tatra ratnārcir nāma tathāgato 'rhan samyaksaṃbuddhas tiṣṭhati dhriyate yāpayati, sa imām eva prajñāpāramitāṃ bodhisattvānāṃ dharmaṃ deśayati. atha tatra lokadhātau cāritramatir nāma bodhisattvo mahāsattvas taṃ mahāntam avabhāsaṃ dṛṣṭvā tañ ca mahāntaṃ pṛthivīcālaṃ tañ ca bhagavato 'secanakam ātmabhāvaṃ dṛṣṭvā yena bhagavān ratnārcis tathāgato 'rhan samyaksaṃbuddhas tenopasaṃkrāmad upasaṃkramya tasya bhagavataḥ pādāv abhivandya taṃ tathāgataṃ ratnārciṣam etad avocat: ko bhagavan hetuḥ? kaḥ pratyayo? 'sya mahato 'vabhāsasya loke prādurbhāvāyāsya ca mahataḥ pṛthivīcālasyāsya ca tathāgatasyāsecanakātmabhāvasya saṃdarśanāya. evam ukte ratnārciḥ tathāgataḥ cāritramatiṃ bodhisattvam etad avocat: asti kulaputretaḥ pūrvasyāṃ diśi gaṅgānadībālukopamān lokadhātūn atikramya sahā nāma lokadhātus tatra śākyamunir nāma tathāgato 'rhan samyaksaṃbuddhas tiṣṭhati dhriyate yāpayati, sa bodhisattvānāṃ mahāsattvānāṃ prajñāpāramitāṃ saṃprakāśayati tasyāyam īdṛśo 'nubhāvaḥ. atha khalu cāritramatir bodhisattvo ratnārciṣaṃ tathāgatam etad avocat: gamiṣyāmy ahaṃ bhagavaṃs tāṃ sahāṃ lokadhātuṃ tañ ca (psp1-1: 12) śākyamuniṃ tathāgataṃ darśanāya vandanāya paryupāsanāya tāṃś ca bodhisattvān mahāsattvān bhūyastvena kumārabhūtān dhāraṇīpratilabdhān samādhinirhārakuśalān sarvasamādhivaśipāramitāṅ gatān. sa bhagavān āha: gaccha tvaṃ kulaputra yasyedānīṃ kālaṃ manyase. atha khalu ratnārcis tathāgato nānāratnamayāni suvarṇāvabhāsāni sahasrapatrāṇi padmāni cāritramataye bodhisattvāya prādāt, etais tvaṃ kulaputra padmais taṃ śākyamuniṃ tathāgatam abhyavakireḥ, evañ ca vadeḥ, ratnārcir bhagavān bhagavantam alpabādhatāṃ paripṛcchaty alpātaṅkatāṃ laghūtthānatāṃ yātrāṃ balaṃ sukhasparśavihāratāṃ ca paripṛcchati, imāni ca tena bhagavatā ratnārciṣā tathāgatenārhatā samyaksaṃbuddhena padmāni prahitāni bhagavata iti, saṃprajānakārī ca tvaṃ kulaputra tatra buddhakṣetre bhūyāḥ. tat kasya hetoḥ? durāsadā hi te bodhisattvā ye tatra sahāyāṃ lokadhātāv upapannāḥ. atha khalu cāritramatir bodhisattvo ratnārciṣas tathāgatasya sakāśāt tāni nānāratnamayāni padmāni gṛhītvā suvarṇanirbhāsāni sahasrapatrāṇi anekair bodhisattvakoṭīniyutaśatasahasrair gṛhasthaiḥ pravrajitaiś ca dārakair dārikābhiś ca sārdhaṃ parivṛtaḥ puraskṛtaḥ paścimāyāṃ diśi teṣu gaṅgānadībālukopameṣu lokadhātuṣu buddhān bhagavataḥ satkurvan gurukurvan mānayan pūjayan puṣpadhūpagandhamālyavilepanacūrṇacīvaracchattradhvajapatākāvaijayantībhir yeneyaṃ sahālokadhātus tena saṃprāptaḥ, yena ca śākyamunis tathāgatas tenopasaṃkrāntaḥ, upasaṃkramya bhagavataḥ pādau śirasābhivandya ekānte 'tiṣṭhat, ekānte sthitaś ca cāritramatir bodhisattvo bhagavantaṃ śākyamunim etad avocat: ratnārcir bhagavān bhagavantam alpābādhatāṃ paripṛcchaty alpātaṅkatāṃ laghūtthānatāṃ yātrāṃ balaṃ sukhasparśavihāratāṃ ca paripṛcchati, imāni ca tena bhagavatā ratnārciṣā tathāgatena nānāratnamayāni suvarṇanirbhāsāni sahasrapatrāṇi padmāni preṣitāni bhagavataḥ. atha khalu bhagavān śākyamunis tathāgatas tāni padmāni gṛhītvā (psp1-1: 13) yena te paścimāyāṃ diśi gaṅgānadībālukopamā lokadhātavas tena prākṣipat, taiś ca padmais te lokadhātavaḥ sphuṭā abhūvan, teṣu ca padmeṣu buddhavigrahā niṣaṇṇakās teṣu ca buddhakṣetreṣu dharmaṃ deśayanti yad utemām eva prajñāpāramitāpratisaṃyuktāṃ dharmadeśanām, yaiś ca sattvaiḥ sadharmaḥ śrutas te niyatā abhūvan anuttarāyāṃ samyaksaṃbodhau. atha khalu te bodhisattvās te ca gṛhasthās te ca pravrajitās te ca dārakās tāś ca dārikās tata upaśāntāyā lokadhātoś cāritramatiṇā bodhisattvena mahāsattvena sārdham āgatāḥ svakasvakaiḥ kuśalamūlair bhagavantaṃ śākyamuniṃ satkṛtya gurukṛtya saṃmānya saṃpūjyaikānte nyaṣīdan. atha khalv uttarasyāṃ diśi gaṅgānadībālukopamān lokadhātūn atikramya tebhyo yaḥ sarvāvasāniko lokadhātur jayā nāma tatra jayendro nāma tathāgato 'rhan samyaksaṃbuddhas tiṣṭhati dhriyate yāpayati, sa imām eva prajñāpāramitāṃ bodhisattvānāṃ dharmaṃ deśayati. atha tatra lokadhātau jayadatto nāma bodhisattvas taṃ mahāntam avabhāsaṃ dṛṣṭvā tañ ca mahāntaṃ pṛthivīcālaṃ tañ ca bhagavato 'secanakam ātmabhāvaṃ dṛṣṭvā yena bhagavāñ jayendras tathāgato 'rhan samyaksaṃbuddhas tenopasaṃkrāmad upasaṃkramya tasya bhagavataḥ pādāv abhivandya taṃ tathāgataṃ jayendram etad avocat: ko bhagavan hetuḥ? kaḥ pratyayo? 'sya mahato 'vabhāsasya loke prādurbhāvāyāsya ca mahatāḥ pṛthivīcālasyāsya ca tathāgatasyāsecanakātmabhāvasya saṃdarśanāya. evam ukte jayendras tathāgato jayadattaṃ bodhisattvaṃ mahāsattvam etad avocat: asti kulaputreto dakṣiṇasyāṃ diśi gaṅgānadībālukopamān lokadhātūn atikramya sahā nāma lokadhātus tatra śākyamunir nāma tathāgato 'rhan samyaksaṃbuddhas tiṣṭhati dhriyate yāpayati, sa bodhisattvānāṃ mahāsattvānāṃ prajñāpāramitāṃ saṃprakāśayati tasyāyam īdṛśo 'nubhāvaḥ. atha khalu jayadatto bodhisattvo jayendraṃ tathāgatam etad avocat: (psp1-1: 14) gamiṣyāmy ahaṃ bhagavaṃs tāṃ sahāṃ lokadhātuṃ tañ ca śākyamuniṃ tathāgataṃ darśanāya vandanāya paryupāsanāya tāṃś ca bodhisattvān mahāsattvān bhūyastvena kumārabhūtān dhāraṇīpratilabdhān samādhinirhārakuśalān sarvasamādhivaśipāramitāṅ gatān. sa bhagavān āha: gaccha tvaṃ kulaputra yasyedānīṃ kālaṃ manyase. atha khalu jayendras tathāgato nānāratnamayāni suvarṇāvabhāsāni sahasrapatrāṇi padmāni jayadattāya bodhisattvāya prādāt, etais tvaṃ kulaputra padmais taṃ śākyamuniṃ tathāgatam abhyavakireḥ, evañ ca vadeḥ, jayendro bhagavān bhagavantam alpābādhatāṃ paripṛcchaty alpātaṅkatāṃ laghūtthānatāṃ yātrāṃ balaṃ sukhasparśavihāratāṃ ca paripṛcchati, imāni ca tena bhagavatā jayendreṇa tathāgatenārhatā samyaksaṃbuddhena padmāni prahitāni bhagavata iti, saṃprajānakārī ca tvaṃ kulaputra tatra buddhakṣetre bhūyāḥ. tat kasya hetoḥ? durāsadā hi te bodhisattvā ye tatra sahāyāṃ lokadhātāv upapannāḥ. atha khalu jayadatto bodhisattvo jayendrasya tathāgatasya sakāśāt tāni nānāratnamayāni padmāni gṛhītvā suvarṇanirbhāsāni sahasrapatrāṇi anekair bodhisattvakoṭīniyutaśatasahasrair gṛhasthaiḥ pravrajitaiś ca dārakair dārikābhiś ca sārdhaṃ parivṛtaḥ puraskṛtaḥ uttarasyāṃ diśi teṣu gaṅgānadībālukopameṣu lokadhātuṣu buddhān bhagavataḥ satkurvan gurukurvan mānayan pūjayan puṣpadhūpagandhamālyavilepanacūrṇacīvaracchattradhvajapatākāvaijayantībhir yenāyaṃ sahālokadhātus tena saṃprāptaḥ, yena ca śākyamunis tathāgatas tenopasaṃkrāntaḥ, upasaṃkramya bhagavataḥ pādau śirasābhivandya ekānte 'tiṣṭhat, ekānte sthitaś ca jayadatto bodhisattvo bhagavantaṃ śākyamunim etad avocat: jayendro bhagavān bhagavantam alpābādhatāṃ paripṛcchaty alpātaṅkatāṃ laghūtthānatāṃ yātrāṃ balaṃ sukhasparśavihāratāṃ ca paripṛcchati, imāni ca tena bhagavatā jayendreṇa tathāgatena nānāratnamayāni suvarṇanirbhāsāni sahasrapatrāṇi padmāni preṣitāni bhagavataḥ. atha khalu bhagavān śākyamunis tathāgatas tāni padmāni gṛhītvā yena te uttarasyāṃ diśi gaṅgānadībālukopamā lokadhātavas tena (psp1-1: 15) prākṣipat, taiś ca padmais te lokadhātavaḥ sphuṭā abhūvan, teṣu ca padmeṣu buddhavigrahā niṣaṇṇakās teṣu ca buddhakṣetreṣu dharmaṃ deśayanti yad utemām eva prajñāpāramitāpratisaṃyuktāṃ dharmadeśanāṃ, yaiś ca sattvaiḥ sa dharmaḥ śrutas te niyatā abhūvan anuttarāyāṃ samyaksaṃbodhau. atha khalu te bodhisattvās te ca gṛhasthās te ca pravrajitās te ca dārakās tāś ca dārikās tato jayāyā lokadhātoḥ jayadattena bodhisattvena mahāsattvena sārdham āgatāḥ svakasvakaiḥ kuśalamūlair bhagavantaṃ śākyamuniṃ satkṛtya gurukṛtya saṃmānya saṃpūjyaikānte nyaṣīdan. atha khalv uttarapūrvasyāṃ diśi gaṅgānadībālukopamān lokadhātūn atikramya tebhyo yaḥ sarvāvasāniko lokadhātuḥ samādhyalaṅkṛtā nāma tatra samādhihastyuttaraśrīr nāma tathāgato 'rhan samyaksaṃbuddhas tiṣṭhati dhriyate yāpayati, sa imām eva prajñāpāramitāṃ bodhisattvānāṃ dharmaṃ deśayati. atha tatra lokadhātau vijayavikrāmī nāma bodhisattvo mahāsattvas taṃ mahāntam avabhāsaṃ dṛṣṭvā tañ ca mahāntaṃ pṛthivīcālaṃ tañ ca bhagavato 'secanakam ātmabhāvaṃ dṛṣṭvā yena bhagavān samādhihastyuttaraśrīs tathāgato 'rhan samyaksaṃbuddhas tenopasaṃkrāmad upasaṃkramya tasya bhagavataḥ pādāv abhivandya bhagavantaṃ tathāgataṃ samādhihastyuttaraśriyam etad avocat: ko bhagavan hetuḥ? kaḥ pratyayo? 'sya mahato 'vabhāsasya loke prādurbhāvāya asya ca mahataḥ pṛthivīcālasyāsya cāsecanakasya tathāgatātmabhāvasya saṃdarśanāya. evam ukte bhagavān samādhihastyuttaraśrīs tathāgato vijayavikrāmiṇaṃ bodhisattvam etad avocat: asti kulaputreto dakṣiṇapaścimāyāṃ diśi gaṅgānadībālukopamān lokadhātūn atikramya sahā nāma lokadhātus tatra śākyamunir nāma tathāgato 'rhan samyaksaṃbuddhas tiṣṭhati dhriyate yāpayati, sa bodhisattvānāṃ mahāsattvānāṃ prajñāpāramitāṃ saṃprakāśayati, tasyāyam īdṛśo 'nubhāvaḥ. atha khalu vijayavikrāmī bodhisattvaḥ samādhihastyuttaraśriyaṃ tathāgatam etad avocat: gamiṣyāmy ahaṃ bhagavaṃs tāṃ sahālokadhātun (psp1-1: 16) tañ ca śākyamuniṃ tathāgataṃ darśanāya vandanāya paryupāsanāya tāṃś ca bodhisattvān mahāsattvān bhūyastvena kumārabhūtān dhāraṇīpratilabdhān samādhinirhārakuśalān sarvasamādhivaśipāramiṅ gatān. sa bhagavān āha: gaccha tvaṃ kulaputra yasyedānīṃ kālaṃ manyase. atha khalu samādhihastyuttaraśrīs tathāgato nānāratnamayāni suvarṇāvabhāsāni sahasrapatrāṇi padmāṇi vijayavikrāmiṇe bodhisattvāya prādāt, etais tvaṃ kulaputra padmaiḥ śākyamunin tathāgatam abhyavakireḥ, evaṃ ca vadeḥ, samādhihastyuttaraśrīr bhagavantam alpābādhatāṃ paripṛcchaty alpātaṅkatāṃ laghūtthānetāṃ yātrāṃ balaṃ sukhasparśavihāratāṃ ca paripṛcchati, imāni ca tena bhagavatā samādhihastyuttaraśriyā tathāgatenārhatā samyaksaṃbuddhena padmāni prahitāni bhagavata iti, saṃprajānakārī ca tvaṃ kulaputra tatra buddhakṣetre bhūyāḥ. tat kasya hetoḥ? durāsadā hi te bodhisattvā ye tatra sahāyāṃ lokadhātāv upapannāḥ. atha vijayavikrāmī bodhisattvaḥ samādhihastyuttaraśriyas tathāgatasya sakāśāt tāni nānāratnamayāni padmāni gṛhītvā suvarṇanibhāsāni sahasrapatrāṇi anekair bodhisattvakoṭīniyutaśatasahasrair gṛhasthaiḥ pravrajitaiś ca dārakair dārikābhiś ca sārdhaṃ parivṛtaḥ puraskṛta uttarapūrvasyāṃ diśi gaṅgānadīvālukopameṣu lokadhātuṣu buddhān bhagavataḥ satkurvan gurukurvan manayan pūjayan puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajapatākāvaijayantībhir yeneyaṃ sahālokadhātus tena saṃprāptaḥ, yena ca śākyamunis tathāgato 'rhan samyaksaṃbuddhas tenopasaṃkrāntaḥ upasaṃkramya bhagavataḥ pādau śirasābhivandya ekānte 'tiṣṭhat, ekānte sthitaś ca vijayavikrāmī bodhisattvo bhagavantaṃ śākyamunim etad avocat: samādhisastyuttaraśrīr bhagavan bhagavantam alpābādhatāṃ paripṛcchaty alpātaṅkatāṃ laghūtthānatāṃ yātrāṃ balaṃ sukhasparśavihāratāñ ca paripṛcchati, imāni ca tena bhagavatā samādhihastyuttaraśriyā tathāgatena nānāratnamayāni suvarṇanirbhāsāni sahasrapatrāṇi padmāni preṣitāni bhagavataḥ. atha khalu bhagavān śākyamunis tathāgatas tāni padmāni gṛhītvā yena te uttarapūrvasyāṃ diśi gaṅgānadīvālukopamā lokadhātavas tena (psp1-1: 17) prākṣipat, taiś ca padmais te lokadhātavaḥ sphuṭā abhūvan. teṣu ca padmeṣu buddhavigrahā niṣaṇṇakās teṣu ca buddhakṣetreṣu dharmaṃ deśayanti yad utemām eva prajñāpāramitāpratisaṃyuktāṃ dharmadeśanāṃ yaiś ca sattvaiḥ sa dharmaḥ śrutas te niyatā abhūvan anuttarāyāṃ samyaksaṃbodhau. atha khalu te bodhisattvās te ca gṛhasthās te ca pravrajitās te ca dārakās tāś ca dārikās tataḥ samādhyalaṃkṛtāyā lokadhātor vijayavikrāmiṇā bodhisattvena mahāsattvena sārdham āgatāḥ svakasvakaiḥ kuśalamūlair bhagavantaṃ śākyamuniṃ satkṛtya gurukṛtya saṃmānya saṃpūjyaikānte nyaṣīdan. atha khalu pūrvadakṣiṇasyāṃ diśi gaṅgānadībālukopamān lokadhātūn atikramya tebhyo yaḥ sarvāvasāniko lokadhātur bodhimaṇḍālaṃkārarucirā nāma tatra padmottaraśrīr nāma tathāgato 'rhan samyaksaṃbuddhas tiṣṭhati dhriyate yāpayati, sa imām eva prajñāpāramitāṃ bodhisattvānāṃ dharmaṃ deśayati. atha tatra lokadhātau padmahasto nāma bodhisattvo mahāsattvas taṃ mahāntam avabhāsaṃ dṛṣṭvā tañ ca mahāntaṃ pṛthivīcālaṃ tañ ca bhagavato 'secanakam ātmabhāvaṃ dṛṣṭvā yena bhagavān padmottaraśrīs tathāgato 'rhan samyaksaṃbuddhas tenopasaṃkrāmad upasaṃkramya tasya bhagavataḥ pādāv abhivandya taṃ tathāgataṃ padmottaraśriyam etad avocat: ko bhagavan hetuḥ? kaḥ pratyayo? 'sya mahato 'vabhāsasya loke prādurbhāvāyāsya ca mahataḥ pṛthivīcālasyāsya cāsyāsecanakasya tathāgatātmabhāvasya saṃdarśanāya. evam ukte bhagavān padmottaraśrīs tathāgataḥ padmahastaṃ bodhisattvam etad avocat: asti kulaputretaḥ paścimottarasyāṃ diśi gaṅgānadībālukopamān lokadhātūn atikramya sahā nāma lokadhātus tatra śākyamunir nāma tathāgato 'rhan samyaksaṃbuddhas tiṣṭhati dhriyate yāpayati, sa bodhisattvānāṃ mahāsattvānāṃ prajñāpāramitāṃ saṃprakāśayati tasyāyam īdṛśo 'nubhāvaḥ. atha khalu padmahasto bodhisattvaḥ padmottaraśriyaṃ tathāgatam (psp1-1: 18) etad avocat: gamiṣyāmy ahaṃ bhagavaṃs tāṃ sahā nāma lokadhātuṃ tañ ca śākyamuniṃ tathāgataṃ darśanāya vandanāya paryupāsanāya tāṃś ca bodhisattvān mahāsattvān bhūyastvena kumārabhūtān dhāraṇīpratilabdhān samādhinirhārakuśalān sarvasamādhivaśipāramiṅ gatān. sa bhagavān āha: gaccha tvaṃ kulaputra yasyedānīṃ kālaṃ manyase. atha khalu padmottaraśrī tathāgato nānāratnamayāni suvarṇanirbhāsāni sahasrapatrāṇi padmāni padmahastāya bodhisattvāya prādāt, etais tvaṃ kulaputra padmais taṃ śākyamuniṃ tathāgatam abhyavakireḥ, evañ ca vadeḥ, padmottaraśrī bhagavān bhagavantam alpābādhatāṃ paripṛcchaty alpātaṅkatāṃ laghūtthānatāṃ yātrāṃ balaṃ sukhasparśavihāratāṃ ca paripṛcchati, imāni ca tena bhagavatā padmottaśriyā tathāgatenārhatā samyaksaṃbuddhena padmāni prahitāni bhagavata iti, saṃprajānakārī ca tvaṃ kulaputra tatra buddhakṣetre bhūyāḥ. tat kasya hetoḥ? durāsadā hi te bodhisattvā ye tatra sahāyāṃ lokadhātāv upapannāḥ. atha khalu padmahasto bodhisattvaḥ padmottaraśriyas tathāgatasya sakāśāt tāni nānāratnamayāni padmāni gṛhītvā suvarṇanirbhāsāni sahasrapatrāṇi, anekair bodhisattvakoṭīniyutaśatasahasrair gṛhasthaiḥ pravrajitaiś ca dārakair dārikābhiś ca sārdhaṃ parivṛtaḥ puraskṛtaḥ pūrvadakṣiṇasyāṃ diśi teṣu gaṅgānadībālukopameṣu lokadhātuṣu buddhān bhagavataḥ satkurvan gurukurvan mānayan pūjayan puṣpadhūpagandhamālyavilepanacūrṇacīvaracchattradhvajapatākāvaijayantībhir yeneyaṃ sahālokadhātus tena saṃprāptaḥ, yena ca śākyamunis tathāgato 'rhan samyaksaṃbuddhas tenopasaṃkrāntaḥ, upasaṃkramya bhagavataḥ pādau śirasābhivandya ekānte 'tiṣṭhat, ekāntasthitaś ca padmahasto bodhisattvo bhagavantaṃ śākyamunim etad avocat: padmottaraśrī bhagavān bhagavantam alpābādhatāṃ paripṛcchaty alpātaṅkatāṃ laghūtthānatāṃ yātrāṃ balaṃ sukhasparśavihāratāṃ ca paripṛcchati, imāni ca tena bhagavatā padmottaraśriyā tathāgatena nānāratnamayāni suvarṇanirbhāsāni sahasrapatrāṇi padmāni preṣitāni bhagavataḥ. atha khalu bhagavān śākyamunis tathāgatas tāni padmāni gṛhītvā (psp1-1: 19) yena te pūrvadakṣiṇasyāṃ diśi gaṅgānadībālukopamā lokadhātavas tena prākṣipat, taiś ca padmais te lokadhātavaḥ sphuṭā abhūvan, teṣu ca padmeṣu buddhavigrahā niṣaṇṇakās teṣu ca buddhakṣetreṣu dharmaṃ deśayanti yad utemām eva prajñāpāramitāpratisaṃyuktāṃ dharmadeśanāṃ, yaiś ca sattvaiḥ sa dharmaḥ śrutas te niyatā abhūvann anuttarāyāṃ samyaksaṃbodhau. atha khalu te bodhisattvās te ca gṛhasthās te ca pravrajitās te ca dārakās tāś ca dārikās tato bodhimaṇḍālaṃkārasurucirāyā lokadhātoḥ padmahastena bodhisattvena mahāsattvena sārdham āgatāḥ svakasvakaiḥ kuśalamūlair bhagavantaṃ śākyamuniṃ satkṛtya gurukṛtya saṃmānya saṃpūjyaikānte nyaṣīdan. atha khalu dakṣiṇapaścimāyāṃ diśi gaṅgānadībālukopamān lokadhātūn atikramya tebhyo yaḥ sarvāvasāniko lokadhātur vigatarajaḥsañcayā nāma tatra sūryamaṇḍalaprabhāsottamaśrīr nāma tathāgato 'rhan samyaksaṃbuddhas tiṣṭhati dhriyate yāpayati, sa imām eva prajñāpāramitāṃ bodhisattvānāṃ dharmaṃ deśayati. atha tatra lokadhātau sūryaprabhāso nāma bodhisattvo mahāsattvas taṃ mahāntam avabhāsaṃ dṛṣṭvā tañ ca mahāntaṃ pṛthivīcālaṃ tañ ca bhagavato 'secanakam ātmabhāvaṃ dṛṣṭvā yena bhagavān sūryamaṇḍalaprabhāsottamaśrīs tathāgato 'rhan samyaksaṃbuddhas tenopasaṃkrāmad upasaṃkramya tasya bhagavataḥ pādāv abhivandya taṃ tathāgataṃ sūryamaṇḍalaprabhāsottamaśriyam etad avocat: ko bhagavan hetuḥ? kaḥ pratyayo? 'sya mahato 'vabhāsasya loke prādurbhāvāyāsya ca mahataḥ pṛthivīcālasyāsya cāsecanakasya tathāgatātmabhāvasya saṃdarśanāya. evam ukte bhagavān sūryamaṇḍalaprabhāsottamaśrīs tathāgataḥ sūryaprabhāsaṃ bodhisattvam etad avocat: asti kulaputreta uttarapūrvasyāṃ diśi gaṅgānadībālukopamān lokadhātūn atikramya sahā nāma lokadhātus tatra śākyamunir nāma tathāgato 'rhan samyaksaṃbuddhas tiṣṭhati dhriyate yāpayati, sa bodhisattvānāṃ mahāsattvānāṃ prajñāpāramitāṃ saṃprakāśayati tasyāyam īdṛśo 'nubhāvaḥ. atha khalu sūryaprabhāso bodhisattvaḥ sūryamaṇḍalaprabhāsottamaśriyaṃ tathāgatam etad avocat: gamiṣyāmy ahaṃ bhagavaṃs tāṃ sahāṃ lokadhātuṃ tañ ca sākyamuniṃ tathāgataṃ darśanāya vandanāya paryupāsanāya tāṃś ca bodhisattvān mahāsattvān bhūyastvena kumārabhūtān dhāraṇīpratilabdhān samādhinirhārakuśalān sarvasamādhivaśipāramiṅ gatān. sa bhagavān āha: gaccha tvaṃ kulaputra yasyedānīṃ kālaṃ manyase. atha khalu sūryamaṇḍalaprabhāsottamaśrīs tathāgato nānāratnamayāni suvarṇāvabhāsāni sahasrapatrāṇi padmāni sūryaprabhāsāya bodhisattvāya prādāt, etais tvaṃ kulaputra padmais taṃ śākyamuniṃ tathāgatam abhyavakireḥ, evañ ca vadeḥ, sūryamaṇḍalaprabhāsottamaśrī bhagavān bhagavantam alpābādhatāṃ paripṛcchaty alpātaṅkatāṃ laghūtthānatāṃ yātrāṃ balaṃ sukhasparśavihāratāṃ ca paripṛcchati, imāni ca tena bhagavatā sūryamaṇḍalaprabhāsottamaśriyā tathāgatenārhatā samyaksaṃbuddhena padmāni prahitāni bhagavata iti, saṃprajānakārī ca tvaṃ kulaputra tatra buddhakṣetre bhūyāḥ. tat kasya hetoḥ? durāsadā hi te bodhisattvā ye tatra sahāyāṃ lokadhātāv upapannāḥ. atha khalu sūryaprabhāso bodhisattvaḥ sūryamaṇḍalaprabhāsottamaśriyaḥ tathāgatasya sakāśāt tāni nānāratnamayāni padmāni gṛhītvā suvarṇanirbhāsāni sahasrapatrāṇi anekair bodhisattvakoṭīniyutaśatasahasrair gṛhasthaiḥ pravrajitaiś ca dārakair dārikābhiś ca sārdhaṃ parivṛtaḥ puraskṛto dakṣiṇapaścimāyāṃ diśi teṣu gaṅgānadībālukopameṣu lokadhātuṣu buddhān bhagavataḥ satkurvan gurukurvan mānayan pūjayan puṣpadhūpagandhamālyavilepanacūrṇacīvaracchattradhvajapatākāvaijayantībhir yeneyaṃ sahālokadhātus tena saṃprāptaḥ, yena ca śākyamunis tathāgatas tenopasaṃkrāmat, upasaṃkramya bhagavataḥ pādau śirasābhivandya ekānte 'tiṣṭhat, ekāntasthitaś ca sūryaprabhāso bodhisattvo bhagavantaṃ śākyamunim etad avocat: sūryamaṇḍalaprabhāsottamaśrī bhagavān bhagavantam alpābādhatāṃ paripṛcchaty alpātaṅkatāṃ laghūtthānatāṃ yātrāṃ balaṃ sukhasparśavihāratāṃ ca paripṛcchati, imāni (psp1-1: 21) ca tena bhagavatā sūryamaṇḍalaprabhāsottamaśriyā tathāgatena nānāratnamayāni suvarṇanirbhāsāni sahasrapatrāṇi padmāni preṣitāni bhagavataḥ. atha khalu bhagavān śākyamunis tathāgatas tāni padmāni gṛhītvā yena te dakṣiṇapaścimāyāṃ diśi gaṅgānadībālukopamā lokadhātavas tena prākṣipat, taiś ca padmais te lokadhātavaḥ sphuṭā abhūvan, teṣu ca padmeṣu buddhavigrahā niṣaṇṇakās teṣu ca buddhakṣetreṣu dharmaṃ deśayanti yad utemām eva prajñāpāramitāpratisaṃyuktāṃ dharmadeśanāṃ, yaiś ca sattvaiḥ sa dharmaḥ śrutas te niyatā abhūvann anuttarāyāṃ samyaksaṃbodhau. atha khalu te bodhisattvās te ca gṛhasthās te ca pravrajitās te ca dārakās tāś ca dārikās tato vigatarajaḥsañcayāyā lokadhātoḥ sūryaprabhāsena bodhisattvena mahāsattvena sārdham āgatāḥ svakasvakaiḥ kuśalamūlair bhagavantaṃ śākyamuniṃ satkṛtya gurukṛtya saṃmānya saṃpūjyaikānte nyaṣīdan. atha khalu paścimottarasyāṃ diśi gaṅgānadībālukopamān lokadhātūn atikramya tebhyo yaḥ sarvāvasāniko lokadhātur vaśībhūtā nāma tatraikacchattro nāma tathāgato 'rhan samyaksaṃbuddhas tiṣṭhati dhriyate yāpayati, sa imām eva prajñāpāramitāṃ bodhisattvānāṃ dharmaṃ deśayati. atha tatra lokadhātau ratnottamo nāma bodhisattvo mahāsattvas taṃ mahāntam avabhāsaṃ dṛṣṭvā tañ ca mahāntaṃ pṛthivīcālaṃ tañ ca bhagavato 'secanakam ātmabhāvaṃ dṛṣṭvā yena bhagavān ekacchattras tathāgato 'rhan samyaksaṃbuddhas tenopasaṃkrāmad upasaṃkramya tasya bhagavataḥ pādāv abhivandya taṃ tathāgatam ekacchattram etad avocat: ko bhagavan hetuḥ? kaḥ pratyayo? 'sya mahato 'vabhāsasya loke prādurbhāvāya, asya ca mahataḥ pṛthivīcālasyāsya cāsecanakasya tathāgatātmabhāvasya saṃdarśanāya. evam ukte bhagavān ekacchattras tathāgato ratnottamaṃ bodhisattvam etad avocat: asti kulaputra itaḥ pūrvadakṣiṇasyāṃ diśi gaṅgānadībālukopamān lokadhātūn atikramya sahā nāma lokadhātus tatra śākyamunir (psp1-1: 22) nāma tathāgato 'rhan samyaksaṃbubddhas tiṣṭhati dhriyate yāpayati, sa bodhisattvānāṃ mahāsattvānāṃ prajñāpāramitāṃ saṃprakāśayati tasyāyam īdṛśo 'nubhāvaḥ. atha khalu ratnottamo bodhisattva ekacchattraṃ tathāgatam etad avocat: gamiṣyāmy ahaṃ bhagavaṃs tāṃ sahāṃ lokadhātuṃ tañ ca śākyamuniṃ tathāgataṃ darśanāya vandanāya paryupāsanāya tāṃś ca bodhisattvān mahāsattvān bhūyastvena kumārabhūtān dhāraṇīpratilabdhān samādhinirhārakuśalān sarvasamādhivaśipāramitāṅ gatān. sa bhagavān āha: gaccha tvaṃ kulaputra yasyedānīṃ kālaṃ manyase. atha khalu ekacchattras tathāgato nānāratnamayāni suvarṇāvabhāsāni sahasrapatrāṇi padmāni ratnottamāya bodhisattvāya prādāt, etais tvaṃ kulaputra padmais taṃ śākyamuniṃ tathāgatam abhyavakireḥ, evañ ca vadeḥ, ekacchattro bhagavān bhagavantam alpābādhatāṃ paripṛcchaty alpātaṅkatāṃ laghūtthānatāṃ yātrāṃ balaṃ sukhasparśavihāratāṃ ca paripṛcchati, imāni ca tena bhagavatā ekacchattreṇa tathāgatenārhatā samyaksaṃbuddhena padmāni prahitāni bhagavata iti, saṃprajānakārī ca tvaṃ kulaputra tatra buddhakṣetre bhūyāḥ. tat kasya hetoḥ? durāsadā hi te bodhisattvā ye tatra sahāyāṃ lokadhātāv upapannāḥ. atha khalu ratnottamo bodhisattva ekacchattrasya tathāgatasya sakāśāt tāni nānāratnamayāni padmāni gṛhītvā suvarṇanirbhāsāni sahasrapatrāṇi anekair bodhisattvakoṭīniyutaśatasahasrair gṛhasthaiḥ pravrajitaiś ca dārakair dārikābhiś ca sārdhaṃ parivṛtaḥ puraskṛtaḥ paścimottarasyāṃ diśi teṣu gaṅgānadībālukopameṣu lokadhātuṣu buddhān bhagavataḥ satkurvan gurukurvan mānayan pūjayan puṣpadhūpagandhamālyavilepanacūrṇacīvaracchattradhvajapatākāvaijayantībhir yeneyaṃ sahālokadhātus tena saṃprāptaḥ, yena ca śākyamunis tathāgato 'rhan samyaksaṃbuddhas tenopasaṃkrāntaḥ, upasaṃkramya bhagavataḥ pādau śirasābhivandya ekānte 'tiṣṭhat, ekānte sthitaś ca ratnottamo bodhisattvo (psp1-1: 23) bhagavantaṃ śākyamunim etad avocat: ekacchattro bhagavān bhagavantam alpābādhatāṃ paripṛcchaty alpātaṅkatāṃ laghūtthānatāṃ yātrāṃ balaṃ sukhasparśavihāratāṃ ca paripṛcchati, imāni ca tena bhagavatā ekacchattreṇa tathāgatena nānāratnamayāni suvarṇanirbhāsāni sahasrapatrāṇi padmāni prahitāni bhagavataḥ. atha khalu bhagavān śākyamunis tathāgatas tāni padmāni gṛhītvā yena te paścimottarasyāṃ diśi gaṅgānadībālukopamā lokadhātavas tena prākṣipat, taiś ca padmais te lokadhātavaḥ sphuṭā abhūvan, teṣu ca padmeṣu buddhavigrahā niṣaṇṇakāḥ teṣu ca buddhakṣetreṣu dharmaṃ deśayanti yad utemām eva prajñāpāramitāpratisaṃyuktāṃ dharmadeśanām, yaiś ca sattvaiḥ sa dharmaḥ śrutas te niyatā abhūvan anuttarāyāṃ samyaksaṃbodhau. atha khalu te boadhisattvās te ca gṛhasthās te ca pravrajitās te ca dārakās tāś ca dārikās tato vaśībhūtāyā lokadhāto ratnottameṇa bodhisattvena mahāsattvena sārdham āgatāḥ svakasvakaiḥ kuśalamūlair bhagavantaṃ śākyamuniṃ satkṛtya gurukṛtya saṃmānya saṃpūjyaikānte nyaṣīdan. atha khalv adhastād diśi gaṅgānadībālukopamān lokadhātūn atikramya tebhyo yaḥ sarvāvasāniko lokadhātuḥ padmā nāma tatra padmaśrīr nāma tathāgato 'rhan samyaksaṃbuddhas tiṣṭhati dhriyate yāpayati, sa imām eva prajñāpāramitāṃ bodhisattvānāṃ dharmaṃ deśayati. atha tatra lokadhātau padmottaro nāma bodhisattvo mahāsattvas taṃ mahāntam avabhāsaṃ dṛṣṭvā tañ ca mahāntaṃ pṛthivīcālaṃ tañ ca bhagavato 'secanakam ātmabhāvaṃ dṛṣṭvā yena bhagavān padmaśrīs tathāgato 'rhan samyaksaṃbuddhas tenopasaṃkrāmad upasaṃkramya tasya bhagavataḥ pādāv abhivandya taṃ tathāgataṃ padmaśriyam etad avocat: ko bhagavan hetuḥ? kaḥ pratyayo? 'sya mahato 'vabhāsasya loke prādurbhāvāya, (psp1-1: 24) asya ca mahataḥ pṛthivīcālasyāsya cāsecanakasya tathāgatātmabhāvasya saṃdarśanāya. evam ukte bhagavān padmaśrīs tathāgataḥ padmottaraṃ bodhisattvam etad avocat: asti kulaputreta upariṣṭā diśi gaṅgānadībālukopamān lokadhātūn atikramya sahā nāma lokadhātus tatra śākyamunir nāma tathāgato 'rhan samyaksaṃbuddhas tiṣṭhati dhriyate yāpayati, sa bodhisattvānāṃ mahāsattvānāṃ prajñāpāramitāṃ saṃprakāśayati tasyāyam īdṛśo 'nubhāvaḥ. atha khalu padmottaro bodhisattvaḥ padmaśriyaṃ tathāgatam etad avocat: gamiṣyāmy ahaṃ bhagavaṃs tāṃ sahāṃ lokadhātuṃ tañ ca śākyamuniṃ tathāgataṃ darśanāya vandanāya paryupāsanāya tāṃś ca bodhisattvān mahāsattvān bhūyastvena kumārabhūtān dhāraṇīpratilabdhān samādhinirhārakuśalān sarvasamādhivaśipāramiṅ gatān. sa bhagavān āha: gaccha tvaṃ kulaputra yasyedānīṃ kālaṃ manyase. atha khalu padmaśrīs tathāgato nānāratnamayāni suvarṇāvabhāsāni sahasrapatrāṇi padmāni padmottarāya bodhisattvāya prādāt, etais tvaṃ kulaputra padmais taṃ śākyamuniṃ tathāgatam abhyavakireḥ, evañ ca vadeḥ, padmaśrīr bhagavān bhagavantam alpābādhatāṃ paripṛcchaty alpātaṅkatāṃ laghūtthānatāṃ yātrāṃ balaṃ sukhasparśavihāratāṃ ca paripṛcchati, imāni ca tena bhagavatā padmaśriyā tathāgatenārhatā samyaksaṃbuddhena padmāni prahitāni bhagavata iti, saṃprajānakārī ca tvaṃ kulaputra tatra buddhakṣetre bhūyāḥ. tat kasya hetoḥ? durāsadā hi te bodhisattvā ye tatra sahāyāṃ lokadhātāv upapannāḥ. atha khalu padmottaro bodhisattvaḥ padmaśriyas tathāgatasya sakāśāt tāni nānāratnamayāni padmāni gṛhītvā suvarṇanirbhāsāni sahasrapatrāṇi anekair bodhisattvakoṭīniyutaśatasahasrair gṛhasthaiḥ pravrajitaiś ca dārakair dārikābhiś ca sārdhaṃ parivṛtaḥ puraskṛtaḥ adhastād diśi gaṅgānadībālukopameṣu lokadhātuṣu buddhān bhagavataḥ satkurvan (psp1-1: 25) gurukurvan mānayan pūjayan puṣpadhūpagandhamālyavilepanacūrṇacīvaracchattradhvajapatākāvaijayantībhir yenāyaṃ sahālokadhātus tena saṃprāptaḥ, yena ca śākyamunis tathāgato 'rhan samyaksaṃbuddhas tenopasaṃkrāntaḥ, upasaṃkramya bhagavataḥ pādau śirasābhivandya ekānte 'tiṣṭhat, ekāntasthitaś ca padmottaro bodhisattvo bhagavantaṃ śākyamunim etad avocat: padmaśrīr bhagavān bhagavantam alpābādhatāṃ paripṛcchaty alpātaṅkatāṃ laghūtthānatāṃ yātrāṃ balaṃ sukhasparśavihāratāṃ ca paripṛcchati, imāni ca tena bhagavatā padmaśriyā tathāgatenārhatā samyaksaṃbuddhena nānāratnamayāni suvarṇanirbhāsāni sahasrapatrāṇi padmāni preṣitāni bhagavataḥ. atha khalu bhagavān śākyamunis tathāgatas tāni padmāni gṛhītvā yena te 'dhastād diśi gaṅgānadībālukopamā lokadhātavas tena prākṣipat, taiś ca padmais te lokadhātavaḥ sphuṭā abhūvan, teṣu ca padmeṣu buddhavigrahā niṣaṇṇakāḥ, teṣu ca buddhakṣetreṣu dharmaṃ deśayanti yad utemām eva prajñāpāramitāpratisaṃyuktāṃ dharmadeśanām, yaiś ca sattvaiḥ sa dharmaḥ śrutas te niyatā abhūvann anuttarāyāṃ samyaksaṃbodhau. atha khalu te bodhisattvās te gṛhasthās te ca pravrajitās te ca dārakās tāś ca dārikās tataḥ padmāyā lokadhātor padmottareṇa bodhisattvena mahāsattvena sārdham āgatāḥ svakasvakaiḥ kuśalamūlair bhagavantaṃ śākyamuniṃ satkṛtya gurukṛtya saṃmānya saṃpūjyaikānte nyaṣīdan. atha khalūpariṣṭād diśi gaṅgānadībālukopamān lokadhātūn atikramya tebhyo yaḥ sarvāvasāniko lokadhātur nandā nāma tatra nandaśrīr nāma tathāgato 'rhan samyaksaṃbuddhas tiṣṭhati dhriyate yāpayati, sa imām eva prajñāpāramitāṃ bodhisattvānāṃ dharmaṃ deśayati. atha khalu tatra lokadhātau nandadatto nāma bodhisattvo mahāsattvas taṃ mahāntam avabhāsaṃ dṛṣṭvā tañ ca mahāntaṃ pṛthivīcālaṃ tañ ca (psp1-1: 26) bhagavato 'secanakam ātmabhāvaṃ dṛṣṭvā yena bhagavān nandaśrīs tathāgato 'rhan samyaksaṃbuddhas tenopasaṃkrāmad upasaṃkramya tasya bhagavataḥ pādāv abhivandya taṃ tathāgataṃ nandaśriyam etad avocat: ko bhagavan hetuḥ? kaḥ pratyayo? 'sya mahato 'vabhāsasya loke prādurbhāvāya, asya ca mahataḥ pṛthivīcālasyāsya cāsecanakasya tathāgatātmabhāvasya saṃdarśanāya. evam ukte bhagavān nandaśrīs tathāgato nandadattaṃ bodhisattvam etad avocat: asti kulaputra ito 'dhastād diśi gaṅgānadībālukopamān lokadhātūn atikramya sahā nāma lokadhātus tatra śākyamunir nāma tathāgato 'rhan samyaksaṃbuddhas tiṣṭhati dhriyate yāpayati, sa bodhisattvānāṃ mahāsattvānāṃ prajñāpāramitāṃ saṃprakāśayati tasyāyam īdṛśo 'nubhāvaḥ. atha khalu nandadatto bodhisattvo nandaśriyaṃ tathāgatam etad avoacat: gamiṣyāmy ahaṃ bhagavaṃs tāṃ sahāṃ lokadhātuṃ tañ ca śākyamuniṃ tathāgataṃ darśanāya vandanāya paryupāsanāya tāṃś ca bodhisattvān mahāsattvān bhūyastvena kumārabhūtān dhāraṇīpratilabdhān samādhinirhārakuśalān sarvasamādhivaśipāramiṅ gatān. sa bhagavān āha: gaccha tvaṃ kulaputra yasyedānīṃ kālaṃ manyase. atha khalu nandaśrīs tathāgato nānāratnamayāni suvarṇāvabhāsāni sahasrapatrāṇi padmāni nandadattāya bodhisattvāya prādāt, etais tvaṃ kulaputra padmais taṃ śākyamuniṃ tathāgatam abhyavakireḥ, evañ ca vader, nandaśrīr bhagavān bhagavantam alpabādhatāṃ paripṛcchaty alpātaṅkatāṃ laghūtthānatāṃ yātrāṃ balaṃ sukhasparśavihāratāṃ ca paripṛcchati, imāni ca tena bhagavatā nandaśriyā tathāgatenārhatā samyaksaṃbuddhena padmāni prahitāni bhagavata iti, saṃprajānakārī ca tvaṃ kulaputra tatra buddhakṣetre bhūyāḥ. tat kasya hetoḥ? durāsadā hi te bodhisattvā ye tatra sahāyāṃ lokadhātāv upapannāḥ. atha nandadatto bodhisattvo nandaśriyas tathāgatasya sakāśāt tāni nānāratnamayāni padmāni gṛhītvā suvarṇanirbhāsāni sahasrapatrāṇi anekair bodhisattvakoṭīniyutaśatasahasrair gṛhasthaiḥ pravrajitaiś ca dārakair dārikābhiś ca sārdhaṃ parivṛtaḥ puraskṛta upariṣṭād diśi teṣu (psp1-1: 27) gaṅgānadībālukopameṣu lokadhātuṣu buddhān bhagavataḥ satkurvan gurukurvan mānayan pūjayan puṣpadhūpagandhamālyavilepanacūrṇacīvaracchattradhvajapatākāvaijayantībhir yenāyaṃ sahālokadhātus tena saṃprāptaḥ, yena ca śākyamunis tathāgato 'rhan samyaksaṃbuddhas tenopasaṃkrāntaḥ, upasaṃkramya bhagavataḥ pādau śirasābhivandya ekānte 'tiṣṭhat, ekānte sthitaś ca nandadatto bodhisattvo bhagavantaṃ śākyamuniṃ tathāgatam etad avocat: nandaśrīr bhagavān bhagavantam alpābādhatāṃ paripṛcchaty alpātaṅkatāṃ laghūtthānatāṃ yātrāṃ balaṃ sukhasparśavihāratāṃ ca paripṛcchati, imāni ca tena bhagavatā nandaśriyā tathāgatenārhatā samyaksaṃbuddhena nānāratnamayāni suvarṇanirbhāsāni sahasrapatrāṇi padmāni preṣitāni bhagavataḥ. atha khalu bhagavān śākyamunis tathāgatas tāni padmāni gṛhītvā yena ta upariṣṭād diśi gaṅgānadībālukopamā lokadhātavas tena prākṣipat, taiś ca padmais te lokadhātavaḥ sphuṭā abhūvan, teṣu ca padmeṣu buddhavigrahā niṣaṇṇakās teṣu ca buddhakṣetreṣu dharmaṃ deśayanti yad utemām eva prajñāpāramitāpratisaṃyuktāṃ dharmadeśanāṃ, yaiś ca sattvaiḥ sa dharmaḥ śrutas te niyatā abhūvann anuttarāyāṃ samyaksaṃbodhau. atha khalu te bodhisattvās te ca gṛhasthās te ca pravrajitās te ca dārakās tāś ca dārikās tato nandāyā lokadhātor nandadattena bodhisattvena mahāsattvena sārdham āgatāḥ svakasvakaiḥ kuśalamūlair bhagavantaṃ śākyamuniṃ satkṛtya gurukṛtya saṃmānya saṃpūjyaikānte nyaṣīdan. atha khalu tena kṣaṇalavamuhūrtena ayaṃ trisāhasramahāsāhasro lokadhātuḥ saptaratnamayaḥ saṃsthito 'bhūt puṣpābhikīrṇaḥ, avasaktapaṭṭadāmakalāpaḥ kalpavṛkṣair nānālaṅkāraphalāvanatāgraviṭapaiḥ puṣpavṛkṣaiḥ phalavṛkṣair gandhavṛkṣair mālyavṛkṣaiś copaśobhito 'bhūt, tadyathāpi nāma padmāvatī lokadhātuḥ samantakusumasya tathāgatasya buddhakṣetraṃ yatra mañjuśrīḥ kumārabhūtaḥ prativasati susthitamatiś ca bodhisattvaḥ, anye ca mahojaskāmahojaskā bodhisattvāḥ, (psp1-1: 28) bhagavāṃś cādrākṣīt, sadevalokaṃ saṃnipatitaṃ samārakaṃ sabrahmakaṃ saśramaṇabrāhmaṇikāṃ prajāṃ saṃnipatitāṃs tāṃś ca bodhisattvān kumārabhūtān. iti nidānam tatra khalu bhagavān āyuṣmantaṃ śāriputram āmantrayāmāsa: sarvākāraṃ śāriputra sarvadharmān abhisaṃboddhukāmena bodhisattvena mahāsattvena prajñāpāramitāyāṃ yogaḥ karaṇīyaḥ. iti samāsataḥ saṃbodhikāmatāsahagataś cittotpādaḥ evam ukte āyuṣmān śāriputro bhagavantam etad avocat: kathaṃ bhagavan bodhisattvena mahāsattvena sarvākāraṃ sarvadharmān abhisaṃboddhukāmena prajñāpāramitāyāṃ yogaḥ karaṇīyaḥ? evam ukte bhagavān āyuṣmantaṃ śāriputram etad avocat: iha śāriputra bodhisattvena mahāsattvena prajñāpāramitāyāṃ sthitvāsthānayogena, dānapāramitā paripūrayitavyā aparityāgayogena deyadāyakapratigrāhakānupalabdhitām upādāya, śīlapāramitā paripūrayitavyā āpattyanāpattyanadhyāpattitām upādāya, kṣāntipāramitā paripūrayitavyā akṣobhaṇatām upādāya, vīryapāramitā paripūrayitavyā kāyikacaitasikavīryāsraṃsanatām upādāya, dhyānapāramitā paripūrayitavyā anāsvādanatām upādāya, prajñāpāramitā paripūrayitavyā prajñādauṣprajñānupalabdhitām upādāya. iti vyāsataḥ saṃbodhikāmatāsahagataś cittotpādaḥ punar aparaṃ śāriputra daśasu dikṣu pratyekaṃ gaṅgānadībālukopameṣu lokadhātuṣu ye sattvās tān sarvān anupadhiśeṣanirvāṇadhātau parinirvāpayitukāmena bodhisattvena mahāsattvena prajñāpāramitāyāṃ śikṣitavyam. iti samāsataḥ parārthālambanaś cittotpādaḥ evaṃ matsariṇaḥ sattvān dāne pratiṣṭhāpayitukāmena duḥśīlān śīle vyāpādabahulān kṣāntau kuśīdān vīrye vikṣiptacittān dhyāne duṣprajñān prajñāsaṃpadi pratiṣṭhāpayitukāmena bodhisattvena mahāsattvena prajñāpāramitāyāṃ śikṣitavyam. iti vyāsataḥ parārthālambanaś cittotpādaḥ punar aparaṃ śāriputra sarvākāraṃ sarvadharmān abhisaṃboddhukāmena bodhisattvena mahāsattvena prajñāpāramitāyāṃ sthātavyam. iti cchandasahagataḥ pṛthivyupamaḥ evam iha śāriputra bodhisattvena mahāsattvena prajñāpāramitāyāṃ sthitvāsthānayogena dānapāramitā paripūrayitavyā deyadāyakapratigrāhakānupalabdhitām upādāya, evaṃ śīlapāramitā kṣāntipāramitā vīryapāramitā dhyānapāramitā prajñāpāramitā paripūrayitavyā prajñādauṣprajñānupalabdhitām upādāya. ity āśayasahagataḥ kalyāṇasuvarṇopamaḥ evaṃ prajñāpāramitāyāṃ śāriputra sthitvā bodhisattvena mahāsattvena catvāri smṛtyupasthānāni paripūrayitavyāni, catvāri samyakprahāṇāni catvāra ṛddhipādāḥ pañcendriyāṇi pañca balāni sapta bodhyaṅgāni āryāṣṭāṅgamārgaḥ paripūrayitavyaḥ, śūnyatāsamādhir bhāvayitavyaḥ, ānimittasamādhir bhāvayitavyaḥ, apraṇihitasamādhir bhāvayitavyaḥ, evaṃ catvāri dhyānāni catvāry apramāṇāni catasra ārūpyasamāpattayaḥ, aṣṭau vimokṣā navānupūrvavihārasamāpattayaḥ navāśubhāḥ saṃjñā bhāvayitavyāḥ. katamā nava? yad uta ādhmātakasaṃjñā vidhūtakasaṃjñā vipūyakasaṃjñā vilohitakasaṃjñā vinīlakasaṃjñā vikhāditakasaṃjñā vikṣiptakasaṃjñā asthisaṃjñā vidagdhakasaṃjñā ca, āhāre pratikūlasaṃjñā bhāvayitavyā, buddhānusmṛtir bhāvayitavyā, dharmānusmṛtir bhāvayitavyā, saṃghānusmṛtir bhāvayitavyā, śīlānusmṛtir bhāvayitavyā, tyāgānusmṛtir bhāvayitavyā, devatānusmṛtir bhāvayitavyā, ānāpānānusmṛtir bhāvayitavyā, udvegānusmṛtir bhāvayitavyā, maraṇānusmṛtir bhāvayitavyā, anityasaṃjñā bhāvayitavyā, duḥkhasaṃjñā bhāvayitavyā, anātmasaṃjñā bhāvayitavyā, aśucisaṃjñā bhāvayitavyā, maraṇasaṃjñā bhāvayitavyā, sarvaloke 'nabhiratisaṃjñā bhāvayitavyā, sarvaloke 'viśvāsasaṃjñā bhāvayitavyā, parijayasaṃjñānaṃ bhāvayitavyam, saṃvṛtisaṃjñānaṃ bhāvayitavyam, yathārutasaṃjñānaṃ bhāvayitavyam, savitarkaḥ savicāraḥ samādhir bhāvayitavyaḥ, avitarko 'vicāramātraḥ (psp1-1: 30) samādhir bhāvayitavyaḥ, avitarko 'vicāraḥ samādhir bhāvayitavyaḥ, anājñātamājñāsyāmīndriyaṃ bhāvayitavyam, ājñendriyaṃ bhāvayitavyam, ājñātāvīndriyaṃ bhāvayitavyam, abhibhvāyatanaṃ bhāvayitavyam, kṛtsnāyatanaṃ bhavaitavyam, sarvajñajñānaṃ bhāvayitavyam, śamathavipaśyane bhāvayitavye, tisro vidyā bhāvayitavyāḥ. catasraḥ pratisaṃvido bhāvayitavyāḥ, catvāri vaiśāradyāni bhāvayitavyāni, acyutāḥ pañcābhijñā bhāvayitavyāḥ, ṣaṭ pāramitā bhāvayitavyāḥ, sapta dhanāni bhāvayitavyāni, aṣṭau mahāpuruṣavitarkā bhāvayitavyāḥ, daśa tathāgatabalāni bhāvayitavyāni, aṣṭādaśāveṇikā buddhadharmā bhāvayitavyāḥ, mahāmaitrī bhāvayitavyā, mahākaruṇā bhāvayitavyā, mahāmuditā bhāvayitavyā, mahopekṣā bhāvayitavyā. ity adhyāśayasahagato navacandropamaḥ sarvajñatāṃ jñānena darśanena cāvalokyātikramitukāmena bodhisattvena mahāsattvena prajñāpāramitā bhāvayitavyā, mārgajñatāṃ paripūrayitukāmena sarvākārajñatām anuprāptukāmena sarvasattvacittacaritajñānākāratāṃ paripūrayitukāmena sarvavāsanānusaṃdhikleśānutpāṭayitukāmena bodhisattvena mahāsattvena prajñāpāramitāyāṃ yogaḥ karaṇīyaḥ. evaṃ bodhisattvena mahāsattvena prajñāpāramitāyāṃ śikṣitavyam, bodhisattvanyāmam avakramitukāmena śrāvakapratyekabuddhabhūmim atikramitukāmena, avinivartanīyabhūmau sthātukāmena kumārabhūmiṃ samatikramitukāmena, ṣaḍ abhijñāḥ prāptukāmena sarvasattvacittacaritavispanditāni vijñātukāmena sarvaśrāvakapratyekabuddhānāṃ jñānam abhibhavitukāmena dhāraṇīsamādhimukhaṃ pratilabdhukāmena. iti prayogasahagato jvalanopamaḥ matsariṇaḥ sattvān dāne pratiṣṭhāpayitukāmena sarvaśrāvakapratyekabuddhebhyo dānāni dīyamānāni ekenānumodanāsahagatena cittotpādenābhibhavitukāmena bodhisattvena mahāsattvena prajñāpāramitāyāṃ śikṣitavyam. iti dānapāramitāsahagato mahānidhānopamaḥ duḥśīlān śīle pratiṣṭhāpayitukāmena sarvaśrāvakapratyekabuddhānāṃ śīlam ekenānumodanāsahagatena cittotpādenābhibhavitukāmena bodhisattvena mahāsattvena prajñāpāramitāyāṃ śikṣitavyam. iti śīlapāramitāsahagato ratnākaropamaḥ vyāpannacittān kṣāntau pratiṣṭhāpayitukāmena sarvaśrāvakapratyekabuddhānāṃ kṣāntim ekenānumodanāsahagatena cittotpādenābhibhavitukāmena bodhisattvena mahāsattvena prajñāpāramitāyāṃ śikṣitavyam. iti kṣāntisahagato mahārṇavopamaḥ kuśīdān vīrye pratiṣṭhāpayitukāmena sarvaśrāvakapratyekabuddhānāṃ vīryam ekenānumodanāsahagatena cittotpādenābhibhavitukāmena bodhisattvena mahāsattvena prajñāpāramitāyāṃ śikṣitavyam. iti vīryasahagato vajropamaḥ vikṣiptacittān dhyāne pratiṣṭhāpayitukāmena sarvaśrāvakapratyekabuddhānāṃ dhyānam ekenānumodanāsahagatena cittotpādenābhibhavitukāmena bodhisattvena mahāsattvena prajñāpāramitāyāṃ śikṣitavyam. iti dhyānapāramitāsahagataḥ parvatopamaḥ duṣprajñān sattvān prajñāyāṃ pratiṣṭhāpayitukāmena sarvaśrāvakapratyekabuddhānāṃ prajñām ekenānumodanāsahagatena cittotpādenābhibhavitukāmena bodhisattvena mahāsattvena prajñāpāramitāyāṃ śikṣitavyam. iti prajñāsahagato mahābhaiṣajyopamaḥ ekam api kuśalacittotpādaṃ sarvākārajñatāyām upāyakauśalyena pariṇāmanayāprameyam asaṃkhyeyaṃ kartukāmena bodhisattvena mahāsattvena prajñāpāramitāyāṃ śikṣitavyam, alpam api dānaṃ dadatā, alpamapi śīlaṃ rakṣatā, alpām api kṣāntiṃ bhāvayatā, alpam api vīryam ārabhamāṇena, alpam api dhyānaṃ samāpadyamānenālpam api prajñāṃ bhāvayatā sarvasattvebhyaḥ sarvākārajñatāyām upāyakauśalyena pariṇāmanayāprameyam asaṃkhyeyaṃ kartukāmena bodhisattvena (psp1-1: 32) mahāsattvena prajñāpāramitāyāṃ śikṣitavyam. punar aparam śāriputra bodhisattvena mahāsattvena dānapāramitāyāṃ caratā prajñāpāramitāyāṃ śikṣitavyam, evaṃ śīlapāramitāyāñ caratā kṣāntipāramitāyāñ caratā vīryapāramitāyāñ caratā dhyānapāramitāyāñ caratā prajñāpāramitāyāñ caratā bodhisattvena mahāsattvena prajñāpāramitāyāṃ śikṣitavyam, sarvasattvānām arthāya narakatiryagyoniyamalokaduḥkhāny utsoḍhukāmena kalpaśatasahasrasañcitam api śīlaṃ sattvopekṣayā tyaktukāmena buddhakule upapattukāmena, aśītyanuvyañjanāni dvātriṃśanmahāpuruṣalakṣaṇāni ca niṣpādayitukāmena bodhisattvena mahāsattvena prajñāpāramitāyāṃ śikṣitavyam. ity upāyasahagato mitropamaḥ punar aparaṃ śāriputra buddhakāyaṃ niṣpādayitukāmena bodhisattvena mahāsattvena prajñāpāramitāyāṃ śikṣitavyam, kumārabhūmim ākramitukāmena bodhisattvena mahāsattvena prajñāpāramitāyāṃ śikṣitavyam, buddhabodhisattvair avirahitena bhavitukāmena bodhisattvena mahāsattvena prajñāpāramitāyāṃ śikṣitavyam. punar aparaṃ śāriputra bodhisattvena mahāsattvena ekena svareṇa pūrvasyāṃ diśi gaṅgānadībālukopamān lokadhātūn vijñāpayitukāmena prajñāpāramitāyāṃ śikṣitavyam. evaṃ dakṣiṇasyāṃ paścimāyām uttarasyāṃ vidikṣu adha ūrdhvam ekena svareṇa gaṅgānadībālukopamān lokadhātūn vijñāpayitukāmena prajñāpāramitāyāṃ śikṣitavyam. punar aparaṃ śāriputra bodhisattvena mahāsattvena triratnavaṃśasyānupacchedāya sthātukāmena prajñāpāramitāyāṃ śikṣitavyam. punar aparaṃ śāriputra bodhisattvena mahāsattvena yaiḥ yaiḥ kuśalamūlair ākaṅkṣati tathāgatān arhataḥ samyaksaṃbuddhān satkartuṃ gurukartuṃ mānayituṃ pūjayituṃ tāni tāni me kuśalamūlāni samṛddhyantām iti bodhisattvena mahāsattvena prajñāpāramitāyāṃ śikṣitavyam. iti praṇidhisahagataś cintāmaṇisadṛśaḥ punar aparaṃ śāriputra bodhisattvena mahāsattvena sarvasattvānāṃ manorathān paripūrayitukāmena annapānavastragandhamālyapuṣpadhūpacūrṇavilepanaśayanāsanagṛhadhanadhānyālaṅkāraratnamaṇimuktāvaiḍūryaśaṅkhaśilāpravāḍajātarūparajatodyānarājyādibhir (psp1-1: 33) upakaraṇaiḥ prajñāpāramitāyāṃ śikṣitavyam. punar aparaṃ śāriputra bodhisattvena mahāsattvena dharmadhātuparame loke ākāśadhātuparyavasāne sarvasattvān dānapāramitāyāṃ pratiṣṭhāpayitukāmena śīlapāramitāyāṃ kṣāntipāramitāyāṃ vīryapāramitāyāṃ dhyānapāramitāyāṃ prajñāpāramitāyāṃ pratiṣṭhāpayitukāmena prajñāpāramitāyāṃ śikṣitavyam. punar aparaṃ śāriputra bodhisattvena mahāsattvena ekam api kuśalacittotpādam akṣayaṃ kartukāmena yāvad bodhimaṇḍābhisaṃbodhir iti prajñāpāramitāyāṃ śikṣitavyam. punar aparam śāriputra ye daśasu dikṣu buddhā bhagavantas te me varṇaṃ bhāṣerann iti bodhisattvena mahāsattvena prajñāpāramitāyāṃ śikṣitavyam. iti balasahagata ādityopamaḥ punar aparaṃ śāriputra bodhisattvena mahāsattvena adhyātmaśūnyatāyāṃ śikṣitukāmena prajñāpāramitāyāṃ śikṣitavyam. evaṃ bahirdhāśūnyatāyām adhyātmabahirdhāśūnyatāyāṃ śūnyatāśūnyatāyāṃ mahāśūnyatāyāṃ paramārthaśūnyatāyāṃ saṃskṛtaśūnyatāyām asaṃskṛtaśūnyatāyām atyantaśūnyatāyām anavarāgraśūnyatāyām anavakāraśūnyatāyāṃ prakṛtiśūnyatāyāṃ sarvadharmaśūnyatāyāṃ svalakṣaṇaśūnyatāyām anupalambhaśūnyatāyām abhāvasvabhāvaśūnyatāyāṃ bhāvaśūnyatāyām abhāvaśūnyatāyāṃ svabhāvaśūnyatāyāṃ parabhāvaśūnyatāyāṃ śikṣitukāmena bodhisattvena mahāsattvena prajñāpāramitāyāṃ śikṣitavyam. punar aparaṃ śāriputra bodhisattvena mahāsattvena sarvadharmatathatām avaboddhukāmena prajñāpāramitāyāṃ śikṣitavyam. evaṃ dharmadhātutathatām avaboddhukāmena bodhisattvena mahāsattvena prajñāpāramitāyāṃ śikṣitavyam, sarvabhūtakoṭītathatām avaboddhukāmena bodhisattvena mahāsattvena prajñāpāramitāyāṃ śikṣitavyam. evaṃ hi śāriputra bodhisattvena mahāsattvena prajñāpāramitāyāṃ śikṣitavyam. punar aparaṃ śāriputra trisāhasramahāsāhasralokadhātau ye pṛthivyaptejovāyuparamāṇavas tāñ jñātukāmena bodhisattvena mahāsattvena prajñāpāramitāyāṃ śikṣitavyam punar aparaṃ śāriputra bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ carañ jānāti evaṃ dānaṃ dattaṃ mahāphalaṃ bhavati, evaṃ dānaṃ dattaṃ kṣatriyamahāśālakuleṣūpapādayati, brāhmaṇamahāśālakuleṣūpapādayati, gṛhapatimahāśālakuleṣūpapādayati, evaṃ dānaṃ dattaṃ cāturmahārājakāyikeṣu deveṣūpapādayati, evaṃ dānaṃ dattaṃ trayastriṃśeṣu deveṣūpapādayati, evaṃ dānaṃ dattaṃ yāmeṣūpapādayati, evaṃ dānaṃ dattaṃ tuṣiteṣūpapādayati, evaṃ danaṃ dattaṃ nirmāṇaratiṣūpapādayati, evaṃ dānaṃ dattaṃ paranirmitavaśavartiṣu deveṣūpapādayati, evaṃ dānaṃ dattaṃ prathamadhyānapratilambhāya saṃvartate, evaṃ dānaṃ dattaṃ dvitīyadhyānapratilambhāya saṃvartate, evaṃ dānaṃ dattaṃ tṛtīyadhyānapratilambhāya saṃvartate, evaṃ dānaṃ dattaṃ caturthadhyānapratilambhāya saṃvartate, evaṃ dānaṃ dattaṃ vijñānānantyāyatanasamāpattipratilambhāya saṃvartate, evaṃ dānaṃ dattaṃ ākāśānantyāyatanasamāpattipratilambhāya saṃvartate, evaṃ dānaṃ dattaṃ ākiñcanyāyatanasamāpattipratilambhāya saṃvartate, evaṃ dānaṃ dattaṃ naivasaṃjñānāsaṃjñāyatanasamāpattipratilambhāya saṃvartate, evaṃ dānaṃ dattaṃ saptatriṃśadbodhipakṣyāṇāṃ dharmāṇāṃ pratilambhāya saṃvartate, evaṃ dānaṃ dattaṃ srotaāpattiphalapratilambhāya saṃvartate, evaṃ dānaṃ dattaṃ sakṛdāgāmiphalapratilambhāya saṃvartate, evaṃ dānaṃ dattaṃ anāgāmiphalapratilambhāya saṃvartate, evaṃ dānaṃ dattaṃ arhatphalapratilambhāya saṃvartate, evaṃ dānaṃ dattaṃ pratyekabuddhatvapratilambhāya saṃvartate, evaṃ dānaṃ dattaṃ samyaksaṃbuddhatvapratilambhāya saṃvartate. punar aparaṃ śāriputra bodhisattvena mahāsattvena prajñāpāramitāyāñ caratā jñātavyam, evam upāyakauśalena dānaṃ dattaṃ dānapāramitāṃ paripūrayati, evaṃ dānaṃ dattaṃ śīlapāramitāṃ paripūrayati, evaṃ dānaṃ (psp1-1: 35) dattaṃ kṣāntipāramitāṃ paripūrayati, evaṃ dānaṃ dattaṃ vīryapāramitāṃ paripūrayati, evaṃ dānaṃ dattaṃ dhyānapāramitāṃ paripūrayati, evaṃ dānaṃ dattaṃ prajñāpāramitāṃ paripūrayati. evam ukte āyuṣmān śāriputro bhagavantam etad avocat: kathaṃ bhagavan bodhisattvena mahāsattvena dānaṃ dadatā dānapāramitā paripūritā bhavati? kathaṃ dānaṃ dadatā śīlapāramitā paripūritā bhavati? kathaṃ dānaṃ dadatā kṣāntipāramitā paripūritā bhavati? kathaṃ dānaṃ dadatā vīryapāramitā paripūritā bhavati? kathaṃ dānaṃ dadatā dhyānapāramitā paripūritā bhavati? kathaṃ bhagavan bodhisattvena mahāsattvena dānaṃ dadatā prajñāpāramitā paripūritā bhavati? bhagavān āha: anupalambhena deyasya dāyakasya grāhakasya ca dānapāramitā paripūritā bhavati, āpattyanāpattyanadhyāpattitaḥ śīlapāramitā paripūritā bhavati, akṣobhānabhikṣobhaṇataḥ kṣāntipāramitā paripūritā bhavati, kāyikacaitasikavīryāsraṃsanato vīryapāramitā paripūritā bhavati, avikṣepāsaṃkalpanatām upādāya dhyānapāramitā paripūritā bhavati, sarvadharmaprajānatānupalambhayogena prajñāpāramitā paripūritā bhavati, evaṃ bodhisattvena mahāsattvena dānaṃ dadatā ṣaṭ pāramitāḥ paripūritā bhavanti, evaṃ śīlapāramitāyāṃ sarvāḥ ṣaṭ pāramitāḥ paripūryante, evaṃ kṣāntipāramitāyāṃ sarvāḥ ṣaṭ pāramitāḥ paripūryante, evaṃ vīryapāramitāyāṃ sarvāḥ ṣaṭ pāramitāḥ paripūryante, evaṃ dhyānapāramitāyāṃ sarvāḥ ṣaṭ pāramitāḥ paripūryante, evaṃ prajñāpāramitāyāṃ sarvāḥ ṣaṭ pāramitāḥ paripūryante. iti jñānasahagato madhurasaṅgītighoṣopamaḥ punar aparaṃ śāriputra bodhisattvena mahāsattvena ekacittotpādena pūrvasyāṃ diśi gaṅgānadībālukopamān lokadhātūn samatikramitukāmena, evaṃ dakṣiṇasyāṃ paścimāyām uttarasyāṃ vidikṣv adha ūrdhvaṃ digbhāge gaṅgānadībālukopamān lokadhātūn samatikramitukāmena bodhisattvena mahāsattvena prajñāpāramitāyāṃ śikṣitavyam. punar aparaṃ śāriputra trisāhasramahāsāhasra lokadhātau yo mahāsamudreṣv (psp1-1: 36) apy apskandho mahānadīṣu kunadīṣūtsasarastaḍāgeṣu palvaleṣu taṃ sarvaṃ śatadhābhinnayā vālāgrakoṭyābhyutkṣeptukāmena ca tanniśritān prāṇino 'viheṭhayitukāmena bodhisattvena mahāsattvena prajñāpāramitāyāṃ śikṣitavyam. punar aparaṃ śāriputra bodhisattvena mahāsattvena trisāhasramahāsāhasraṃ lokadhātuṃ kalpoddāhāgnipradīptam ekena mukhavātena praśamayitukāmena bodhisattvena mahāsattvena prajñāpāramitāyāṃ śikṣitavyam. punar aparaṃ śāriputra bodhisattvena mahāsattvena yā vikṣobhaṇāvātamaṇḍalī vātasaṃvartanyāṃ vartamānāyāṃ yāvat sumerumahāsumerucakravāḍamahācakravāḍānupādāya sarvaparvatān sarvamahāpṛthivīṃ vidhunoti vikirati nirmaṣīkaroti tāṃ vikṣobhaṇāvātamaṇḍalīm ekenāṅguliparvāgreṇācchādayitukāmena prajñāpāramitāyāṃ śikṣitavyam. punar aparaṃ śāriputra bodhisattvena mahāsattvena trisāhasramahāsāhasre lokadhātau yāvān ākāśadhātus taṃ sarvam ekena paryaṅkena sphāritukāmena prajñāpāramitāyāṃ śikṣitavyam. punar aparaṃ śāriputra bodhisattvena mahāsattvena trisāhasramahāsāhasre lokadhātau ye sumerumahāsumerucakravāḍamahācakravāḍādayaḥ parvatās tān ekena vālena baddhā asaṃkhyeyān apramānān lokadhātūn samatikrāmayeyaṃ kṣipeyam iti prajñāpāramitāyāṃ śikṣitavyam punar aparaṃ śāriputra bodhisattvena mahāsattvena daśasu dikṣu pratyekaṃ sarvabuddhakṣetreṣu buddhān bhagavato divyena cakṣuṣā draṣṭukāmena teṣāñ ca dharmadeśanāṃ divyena śrotrena śrotukāmeṇa sarvasattvacittacaritāni ca jñātukāmena teṣāṃ pūrvanivāsam anusmartukāmena āsravakṣayajñānābhijñām abhinirhartukāmena ca bhūtakoṭiṃ sākṣātkartukāmena prajñāpāramitāyāṃ śikṣitavyam. iti abhijñāsahagato mahārājopamaḥ punar aparaṃ śāriputra bodhisattvena mahāsattvena daśasu dikṣu pratyekaṃ yāvanto gaṅgānadībālukopameṣu lokadhātuṣu buddhā (psp1-1: 37) bhagavantaḥ saśrāvakabodhisattvasaṃghās tān ekena piṇḍapātreṇa pratipādayitukāmena prajñāpāramitāyāṃ śikṣitavyam. evaṃ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajapaṭākāmeghais tāṃs tathāgatān arhataḥ samyaksaṃbuddhān satkartukāmena gurukartukāmena mānayitukāmena pūjayitukāmena prajñāpāramitāyāṃ śikṣṭavyam. punar aparaṃ śāriputra bodhisattvena mahāsattvena pūrvasyāṃ diśi gaṅgānadībālukopameṣu lokadhātuṣu ye sattvās tān śīlaskandhe pratiṣṭhāpayitukāmena samādhiskandhe pratiṣṭhāpayitukāmena prajñāskandhe pratiṣṭhāpayitukāmena vimuktiskandhe pratiṣṭhāpayitukāmena vimuktijñānadarśanaskandhe pratiṣṭhāpayitukāmena srotaāpattiphale pratiṣṭhāpayitukāmena, sakṛdāgāmiphale pratiṣṭhāpayitukāmena, anāgāmiphale pratiṣṭhāpayitukāmena, arhattve pratiṣṭhāpayitukāmena, pratyekabodhau pratiṣṭhāpayitukāmena yāvad anupadhiśeṣanirvāṇadhātau pratiṣṭhāpayitukāmena prajñāpāramitāyāṃ śikṣitavyam. yathā pūrvasyāṃ diśi evaṃ dakṣiṇasyāṃ paścimāyām uttarasyāṃ vidikṣv adha ūrdhvaṃ pratyekaṃ gaṅgānadībālukopameṣu lokadhātuṣu ye sattvās tān yāvad anupadhiśeṣanirvāṇadhātau pratiṣṭhāpayitukāmena bodhisattvena mahāsattvena prajñāpāramitāyāṃ śikṣitavyam. iti puṇyajñānasahagataḥ koṣṭhāgāropamaḥ punar aparaṃ śāriputra bodhisattvena mahāsattvenātītānāgatapratyutpannānāṃ buddhānāṃ bhagavatāṃ buddhaguṇān anuprāptukāmena prajñāpāramitāyāṃ śikṣitavyam. punar aparaṃ śāriputra bodhisattvena mahāsattvena saṃskṛtāsaṃskṛtānāṃ dharmāṇāṃ pāraṃ gantukāmena prajñāpāramitāyāṃ śikṣitavyam. punar aparaṃ śāriputra bodhisattvena mahāsattvena sarvadharmāṇām atītānāgatapratyutpannānāṃ tathāgatānām avabodhukāmena dharmāṇām anutpādakoṭim anuprāptukāmena prajñāpāramitāyāṃ śikṣitavyam. iti bodhipakṣasahagato mahāmārgopamaḥ punar aparaṃ śāriputra bodhisattvena mahāsattvena sarvaśrāvakapratyekabuddhānāṃ pūrvaṅgamena bhavitukāmena prajnāpāramitāyāṃ (psp1-1: 38) śikṣitavyam. punar aparaṃ śāriputra bodhisattvena mahāsattvena buddhānāṃ bhagavatām upasthāyakena bhavitukāmena prajñāpāramitāyāṃ śikṣitavyam. punar aparaṃ śāriputra bodhisattvena mahāsattvena buddhānāṃ bhagavatām abhyantaraparivāreṇa bhavitukāmena prajñāpāramitāyāṃ śikṣitavyam. punar aparaṃ śāriputra bodhisattvena mahāsattvena mahāparivāreṇa bhavitukāmena bodhisattvaṃ parivāraṃ pratilabdhukāmena ca prajñāpāramitāyāṃ śikṣitavyam. punar aparaṃ śāriputra bodhisattvena mahāsattvena dakṣiṇāṃ pariśodhayitukāmena prajñāpāramitāyāṃ śikṣitavyam. punar aparaṃ śāriputra bodhisattvena mahāsattvena mātsaryacittaṃ nigrahītukāmena prajñāpāramitāyāṃ śikṣitavyam. punar aparaṃ śāriputra bodhisattvena mahāsattvena dauḥśīlyacittam anutpādayitukāmena prajñāpāramitāyāṃ śikṣitavyam. punar aparaṃ śāriputra bodhisattvena mahāsattvena vyāpādacittam anutpādayitukāmena prajñāpāramitāyāṃ śikṣitavyam. punar aparaṃ śāriputra bodhisattvena mahāsattvena kauśīdyacittam utsraṣṭukāmena prajñāpāramitāyāṃ śikṣitavyam. punar aparaṃ śāriputra bodhisattvena mahāsattvena vikṣiptacittaṃ riñcitukāmena prajñāpāramitāyāṃ śikṣitavyam punar aparaṃ śāriputra bodhisattvena mahāsattvena dauṣprajñacittam aprapañcitukāmena prajñāpāramitāyāṃ śikṣitavyam. punar aparaṃ śāriputra bodhisattvena mahāsattvena sarvasattvān dānamayapuṇyakriyāvastuni pratiṣṭhāpayitukāmena, śīlamayapuṇyakriyāvastuni pratiṣṭhāpayitukāmena, bhāvanāmayapuṇyakriyāvastuni pratiṣṭhāpayitukāmena, vaiyāvṛtyasahagate caupadhike puṇyakriyāvastuni pratiṣṭhāpayitukāmena prajñāpāramitāyāṃ śikṣitavyam. punar aparaṃ śāriputra bodhisattvena mahāsattvena pañca cakṣūṃṣy uptpādayitukāmena prajñāpāramitāyāṃ śikṣitavyam. katamāni pañca? yad (psp1-1: 39) uta māṃsacakṣur divyacakṣuḥ prajñācakṣur dharmacakṣur buddhacakṣur utpādayitukāmena prajñāpāramitāyāṃ śikṣitavyam. punar aparaṃ śāriputra bodhisattvena mahāsattvena pūrvasyāṃ diśi divyena cakṣuṣā gaṅgānadībālukopamān buddhān bhagavato draṣṭukāmena prajñāpāramitāyāṃ śikṣitavyam. evaṃ dakṣiṇasyāṃ diśi divyena cakṣuṣā gaṅgānadībālukopamān buddhān bhagavato draṣṭukāmena prajñāpāramitāyāṃ śikṣitavyam. paścimāyāṃ diśi divyena cakṣuṣā gaṅgānadībālukopamān buddhān bhagavato draṣṭukāmena prajñāpāramitāyāṃ śikṣitavyam. uttarasyāṃ diśi divyena cakṣuṣā gaṅgānadībālukopamān buddhān bhagavato draṣṭukāmena prajñāpāramitāyāṃ śikṣitavyam. uttarapūrvasyāṃ diśi divyena cakṣuṣā gaṅgānadībālukopamān buddhān bhagavato draṣṭukāmena prajñāpāramitāyāṃ śikṣitavyam. pūrvadakṣiṇasyāṃ diśi divyena cakṣuṣā gaṅgānadībālukopamān buddhān bhagavato draṣṭukāmena prajñāpāramitāyāṃ śikṣitavyam. dakṣiṇapaścimāyāṃ diśi divyena cakṣuṣā gaṅgānadībālukopamān buddhān bhagavato draṣṭukāmena prajñāpāramitāyāṃ śikṣitavyam. paścimottarasyāṃ diśi divyena cakṣuṣā gaṅgānadībālukopamān buddhān bhagavato draṣṭukāmena prajñāpāramitāyāṃ śikṣitavyam. adhastād diśi divyena cakṣuṣā gaṅgānadībālukopamān buddhān bhagavato draṣṭukāmena prajñāpāramitāyāṃ śikṣitavyam. upariṣṭād diśi divyena cakṣuṣā gaṅgānadībālukopamān buddhān bhagavato draṣṭukāmena prajñāpāramitāyāṃ śikṣitavyam. yāṃś ca te buddhā bhagavanto dharmān bhāṣante tān dharmān divyena śrotreṇa śrotukāmena, teṣāñ ca buddhānāṃ bhagavatāṃ cetasaiva cittaṃ yathābhūtaṃ parijñātukāmena, teṣāṃ buddhānāṃ bhagavatāṃ pūrvayogasahagatāṃ bodhisattvatām anusmartukāmena, teṣāñ ca buddhānām ṛddhivikurvitaṃ draṣṭukāmena prajñāpāramitāyāṃ śikṣitavyam. punar aparaṃ śāriputra bodhisattvena mahāsattvena yāṃs te buddhā bhagavantaḥ samantād daśasu dikṣu sarvalokadhātuṣu dharmān bhāṣante (psp1-1: 40) tāñ chrutvā anācchedyena smṛtibalādhānena sarvān saṃdhārayitukāmena yāvad anuttarāṃ samyaksaṃbodhim abhisaṃbuddha iti prajñāpāramitāyāṃ śikṣitavyam. punar aparaṃ śāriputra bodhisattvena mahāsattvena atītānāṃ buddhānāṃ bhagavatāṃ buddhakṣetrāṇi draṣṭukāmena, anāgatānām api buddhānāṃ bhagavatāṃ buddhakṣetrāṇi draṣṭukāmena prajñāpāramitāyāṃ śikṣitavyam. ye caitarhi samantād daśa diśi loke buddhā bhagavantas tiṣṭhanti dhriyante yāpayanti teṣām api buddhānāṃ bhagavatāṃ buddhakṣetrāṇi draṣṭukāmena prajñāpāramitāyāṃ śikṣitavyam. iti śamathavipaśyanāsahagato yānopamaḥ punar aparaṃ śāriputra bodhisattvena mahāsattvena yat kiñcid daśasu dikṣu buddhair bhagavadbhir bhāṣitaṃ bhāṣyate bhāṣiṣyate ca, yad idaṃ sūtraṃ geyaṃ vyākaraṇaṃ gāthā udānaṃ nidānam itivṛttakaṃ jātakaṃ vaipulyādbhutā dharmā avadānam upadeśāḥ, yac ca śrāvakair na śrutaṃ tat sarvam udgrahītukāmena dhārayitukāmena vācayitukāmena tathatvāya pratipattukāmena, parebhyaś ca vistareṇa saṃprakāśayitukāmena prajñāpāramitāyāṃ śikṣitavyam. punar aparaṃ śāriputra bodhisattvena mahāsattvena yat kiñcit pūrvasyāṃ diśi buddhair bhagavadbhir bhāṣitaṃ bhāṣyate bhāṣiṣyate ca tat sarvam udgrahītukāmena dhārayitukāmena vācayitukāmena tathatvāya pratipattukāmena parebhyaś ca vistareṇa saṃprakāśayitukāmena prajñāpāramitāyāṃ śikṣitavyam. yat kiñcid dakṣiṇasyāṃ diśi buddhair bhagavadbhir bhāṣitaṃ bhāṣyate bhāṣiṣyate ca tat sarvam udgrahītukāmena dhārayitukāmena vācayitukāmena tathatvāya pratipattukāmena parebhyaś ca vistareṇa saṃprakāśayitukāmena prajñāpāramitāyāṃ śikṣitavyam. yat kiñcit paścimāyāṃ diśi buddhair bhagavadbhir bhāṣitaṃ bhāṣyate (psp1-1: 41) bhāṣiṣyate ca tat sarvam udgrahītukāmena dhārayitukāmena vācayitukāmena tathatvāya pratipattukāmena parebhyaś ca vistareṇa saṃprakāśayitukāmena prajñāpāramitāyāṃ śikṣitavyam. yat kiñcid uttarasyāṃ diśi buddhair bhagavadbhir bhāṣitaṃ bhāṣyate bhāṣiṣyate ca tat sarvam udgrahītukāmena dhārayitukāmena vācayitukāmena tathatvāya pratipattukāmena parebhyaś ca vistareṇa saṃprakāśayitukāmena prajñāpāramitāyāṃ śikṣitavyam. yat kiñcid uttarapūrvasyāṃ diśi buddhair bhagavadbhir bhāṣitaṃ bhāṣyate bhāṣiṣyate ca tat sarvam udgrahītukāmena dhārayitukāmena vācayitukāmena tathatvāya pratipattukāmena parebhyaś ca vistareṇa saṃprakāśayitukāmena prajñāpāramitāyāṃ śikṣitavyam. yat kiñcit pūrvadakṣiṇasyāṃ diśi buddhair bhagavadbhir bhāṣitaṃ bhāṣyate bhāṣiṣyate ca tat sarvam udgrahītukāmena dhārayitukāmena vācayitukāmena tathatvāya pratipattukāmena parebhyaś ca vistareṇa saṃprakāśayitukāmena prajñāpāramitāyāṃ śikṣitavyam. yat kiñcid dakṣiṇapaścimāyāṃ diśi buddhair bhagavadbhir bhāṣitaṃ bhāṣyate bhāṣiṣyate ca tat sarvam udgrahītukāmena dhārayitukāmena vācayitukāmena tathatvāya pratipattukāmena parebhyaś ca vistareṇa saṃprakāśayitukāmena prajñāpāramitāyāṃ śikṣitavyam. yat kiñcit paścimottarasyāṃ diśi buddhair bhagavadbhir bhāṣitaṃ bhāṣyate bhāṣiṣyate ca tat sarvam udgrahītukāmena dhārayitukāmena vācayitukāmena tathatvāya pratipattukāmena parebhyaś ca vistareṇa saṃprakāśayitukāmena prajñāpāramitāyāṃ śikṣitavyam. yat kiñcid adho diśi buddhair bhagavadbhir bhāṣitaṃ bhāṣyate bhāṣiṣyate ca tat sarvam udgrahītukāmena dhārayitukāmena vācayitukāmena (psp1-1: 42) tathatvāya pratipattukāmena parebhyaś ca vistareṇa saṃprakāśayitukāmena prajñāpāramitāyāṃ śikṣitavyam. yat kiñcid ūrdhvaṃ diśi buddhair bhagavadbhir bhāṣitaṃ bhāṣyate bhāṣiṣyate ca tat sarvam udgrahītukāmena dhārayitukāmena vācayitukāmena tathatvāya pratipattukāmena parebhyaś ca vistareṇa saṃprakāśayitukāmena prajñāpāramitāyāṃ śikṣitavyam. iti dhāraṇīpratibhānasahagataḥ prasravaṇopamaḥ punar aparaṃ śāriputra bodhisattvena mahāsattvena yāni pūrvasyāṃ diśi gaṅgānadībālukopameṣu lokadhātuṣv andhakāratamisrāṇi, yatra sūryacandramasor api prabhāyā gatir nāsti, tāni sarvāṇy avabhāsayitukāmena prajñāpāramitāyāṃ śikṣitavyam. yāni dakṣiṇasyāṃ diśi gaṅgānadībālukopameṣu lokadhātuṣv andhakāratamisrāṇi, yatra sūryacandramasor api prabhāyā gatir nāsti, tāni sarvāṇy avabhāsayitukāmena prajñāpāramitāyāṃ śikṣitavyam. yāni paścimāyāṃ diśi gaṅgānadībālukopameṣu lokadhātuṣv andhakāratamisrāṇi, yatra sūryacandramasor api prabhāyā gatir nāsti, tāni sarvāṇy avabhāsayitukāmena prajñāpāramitāyāṃ śikṣitavyam. yāny uttarasyāṃ diśi gaṅgānadībālukopameṣu lokadhātuṣv andhakāratamisrāṇi, yatra sūryacandramasor api prabhāyā gatir nāsti, tāni sarvāṇy avabhāsayitukāmena prajñāpāramitāyāṃ śikṣitavyam. yāny uttarapūrvasyāṃ diśi gaṅgānadībālukopameṣu lokadhātuṣv andhakāratamisrāṇi, yatra sūryacandramasor api prabhāyā gatir nāsti, tāni sarvāṇy avabhāsayitukāmena prajñāpāramitāyāṃ śikṣitavyam. yāni pūrvadakṣiṇasyāṃ diśi gaṅgānadībālukopameṣu lokadhātuṣv andhakāratamisrāṇi, yatra sūryacandramasor api prabhāyā gatir nāsti, tāni sarvāṇy avabhāsayitukāmena prajñāpāramitāyāṃ śikṣitavyam. yāni dakṣiṇapaścimāyāṃ diśi gaṅgānadībālukopameṣu lokadhātuṣv andhakāratamisrāṇi, yatra sūryacandramasor api prabhāyā gatir nāsti, tāni sarvāṇy avabhāsayitukāmena prajñāpāramitāyāṃ śikṣitavyam. yāni paścimottarasyāṃ diśi gaṅgānadībālukopameṣu lokadhātuṣv (psp1-1: 43) andhakāratamisrāṇi, yatra sūryacandramasor api prabhāyā gatir nāsti, tāni sarvāṇy avabhāsayitukāmena prajñāpāramitāyāṃ śikṣitavyam. yāni adhastād diśi gaṅgānadībālukopameṣu lokadhātuṣv andhakāratamisrāṇi, yatra sūryacandramasor api prabhāyā gatir nāsti, tāni sarvāṇy avabhāsayitukāmena prajñāpāramitāyāṃ śikṣitavyam. yāny upariṣṭād diśi gaṅgānadībālukopameṣu lokadhātuṣv andhakāratamisrāṇi, yatra sūryacandramasor api prabhāyā gatir nāsti, tāni sarvāṇy avabhāsayitukāmena bodhisattvena mahāsattvena prajñāpāramitāyāṃ śikṣitavyam. punar aparaṃ śāriputra bodhisattvena mahāsattvena ye pūrvasyāṃ diśi gaṅgānadībālukopameṣu lokadhātuṣu sattvā nānā buddhakṣetreṣūpapannās tān sarvān buddhaśabdaṃ dharmaśabdaṃ saṃghaśabdaṃ saṃśrāvayitukāmena, tāṃś ca sattvān samyagdṛṣṭyāṃ pratiṣṭhāpayitukāmena prajñāpāramitāyāṃ śikṣitavyam. ye dakṣiṇasyāṃ diśi gaṅgānadībālukopameṣu lokadhātuṣu sattvā nānā buddhakṣetreṣūpapannās tān sarvān buddhaśabdaṃ dharmaśabdaṃ saṃghaśabdaṃ saṃśrāvayitukāmena, tāṃś ca sattvān samyagdṛṣṭyāṃ pratiṣṭhāpayitukāmena prajñāpāramitāyāṃ śikṣitavyam. ye paścimāyāṃ diśi gaṅgānadībālukopameṣu lokadhātuṣu sattvā nānā buddhakṣetreṣūpapannās tān sarvān buddhaśabdaṃ dharmaśabdaṃ saṃghaśabdaṃ saṃśrāvayitukāmena, tāṃś ca sattvān samyagdṛṣṭyāṃ pratiṣṭhāpayitukāmena prajñāpāramitāyāṃ śikṣitavyam. ye uttarasyāṃ diśi gaṅgānadībālukopameṣu lokadhātuṣu sattvā nānā buddhakṣetreṣūpapannās tān sarvān buddhaśabdaṃ dharmaśabdaṃ saṃghaśabdaṃ saṃśrāvayitukāmena, tāṃś ca sattvān samyagdṛṣṭyāṃ pratiṣṭhāpayitukāmena prajñāpāramitāyāṃ śikṣitavyam. ye uttarapūrvasyāṃ diśi gaṅgānadībālukopameṣu lokadhātuṣu sattvā nānā buddhakṣetreṣūpapannās tān sarvān buddhaśabdaṃ dharmaśabdaṃ saṃghaśabdaṃ saṃśrāvayitukāmena, tāṃś ca sattvān samyagdṛṣṭyāṃ pratiṣṭhāpayitukāmena prajñāpāramitāyāṃ śikṣitavyam. ye pūrvadakṣiṇasyāṃ diśi gaṅgānadībālukopameṣu lokadhātuṣu sattvā nānā buddhakṣetreṣūpapannās tān sarvān buddhaśabdaṃ dharmaśabdaṃ saṃghaśabdaṃ saṃśrāvayitukāmena, tāṃś ca sattvān samyagdṛṣṭyāṃ pratiṣṭhāpayitukāmena prajñāpāramitāyāṃ śikṣitavyam. ye dakṣiṇapaścimāyāṃ diśi gaṅgānadībālukopameṣu lokadhātuṣu sattvā nānā buddhakṣetreṣūpapannās tān sarvān buddhaśabdaṃ dharmaśabdaṃ saṃghaśabdaṃ saṃśrāvayitukāmena, tāṃś ca sattvān samyagdṛṣṭyāṃ pratiṣṭhāpayitukāmena prajñāpāramitāyāṃ śikṣitavyam. ye paścimottarasyāṃ diśi gaṅgānadībālukopameṣu lokadhātuṣu sattvā nānā buddhakṣetreṣūpapannās tān sarvān buddhaśabdaṃ dharmaśabdaṃ saṃghaśabdaṃ saṃśrāvayitukāmena, tāṃś ca sattvān samyagdṛṣṭyāṃ pratiṣṭhāpayitukāmena prajñāpāramitāyāṃ śikṣitavyam. ye adhastād diśi gaṅgānadībālukopameṣu lokadhātuṣu sattvā nānā buddhakṣetreṣūpapannās tān sarvān buddhaśabdaṃ dharmaśabdaṃ saṃghaśabdaṃ saṃśrāvayitukāmena, tāṃś ca sattvān samyagdṛṣṭyāṃ pratiṣṭhāpayitukāmena prajñāpāramitāyāṃ śikṣitavyam. ye upariṣṭād diśi gaṅgānadībālukopameṣu lokadhātuṣu sattvā nānā buddhakṣetreṣūpapannās tān sarvān buddhaśabdaṃ dharmaśabdaṃ saṃghaśabdaṃ saṃśrāvayitukāmena, tāṃś ca sattvān samyagdṛṣṭyāṃ pratiṣṭhāpayitukāmena bodhisattvena mahāsattvena prajñāpāramitāyāṃ śikṣitavyam. iti dharmoddānasahagata ānandaśabdopamaḥ punar aparaṃ śāriputra bodhisattvena mahāsattvena pūrvasyāṃ diśi gaṅgānadībālukopameṣu lokadhātuṣu sarvabuddhakṣetreṣu ye sattvā andhās te mamānubhāvena cakṣuṣā rūpāṇi drakṣyantīti prajñāpāramitāyāṃ śikṣitavyam. evaṃ vadhirāḥ śrotreṇa śabdān śroṣyantīti, unmattāḥ smṛtiṃ pratilapsyanta iti, nagnāś cailāni pratilapsyanta iti, jighatsitāḥ sattvāḥ pūrṇagātrā bhaviṣyantīti, pipāsitā vigatapipāsā bhaviṣyantīti, apāyopapannāś ca sattvāḥ sarvāpāyebhyo vimokṣyante, manuṣyātmabhāvañ ca pratilapsyanta iti, duḥśīlān śīlaskandhe pratiṣṭhāpayiṣyāmīti, asamāhitān samādhiskandhe pratiṣṭhāpayiṣyāmīti, duṣprajñān prajñāskandhe pratiṣṭhāpayiṣyāmīti, (psp1-1: 45) avimuktān vimuktiskandhe pratiṣṭhāpayiṣyāmīti, avimuktijñānadarśanān vimuktijñānadarśanaskandhe pratiṣṭhāpayiṣyāmīti, adṛṣṭasatyān srotaāpattiphale pratiṣṭhāpayiṣyāmīti, sakṛdāgāmiphale pratiṣṭhāpayiṣyāmīti, anāgāmiphale pratiṣṭhāpayiṣyāmīti, arhattve pratiṣṭhāpayiṣyāmīti, pratyekabodhau pratiṣṭhāpayiṣyāmīti, anuttarāyāṃ samyaksaṃbodhau pratiṣṭhāpayiṣyāmīti bodhisattvena mahāsattvena prajñāpāramitāyāṃ śikṣitavyam. ye dakṣiṇasyāṃ diśi gaṅgānadībālukopameṣu lokadhātuṣu sarvabuddhakṣetreṣu sattvā andhās te mamānubhāvena cakṣuṣā rūpāṇi drakṣyantīti prajñāpāramitāyāṃ śikṣitavyam. evaṃ vadhirāḥ śrotreṇa śabdān śroṣyantīti, unmattāḥ smṛtiṃ pratilapsyante iti, nagnāś cailāni pratilapsyanta iti, jighatsitāḥ sattvāḥ pūrṇagātrā bhaviṣyantīti, pipāsitāḥ sattvā vigatapipāsā bhaviṣyantīti, apāyopapannāś ca sattvāḥ sarvāpāyebhyo vimokṣyante, manuṣyātmabhāvañ ca pratilapsyanta iti, duḥśīlān śīlaskandhe pratiṣṭhāpayiṣyāmīti, asamāhitān samādhiskandhe pratiṣṭhāpayiṣyāmīti, duṣprajñān prajñāskandhe pratiṣṭhāpayiṣyāmīti, avimuktān vimuktiskandhe pratiṣṭhāpayiṣyāmīti, avimuktijñānadarśanān vimuktijñānadarśanaskandhe pratiṣṭhāpayiṣyāmīti, adṛṣṭasatyān srotaāpattiphale pratiṣṭhāpayiṣyāmīti, sakṛdāgāmiphale anāgāmiphale arhattve pratiṣṭhāpayiṣyāmīti, pratyekabodhau pratiṣṭhāpayiṣyāmīti, anuttarāyāṃ samyaksaṃbodhau pratiṣṭhāpayiṣyāmīti bodhisattvena mahāsattvena prajñāpāramitāyāṃ śikṣitavyam. ye paścimāyāṃ diśi gaṅgānadībālukopameṣu lokadhātuṣu sarvabuddhakṣetreṣu sattvā andhās te mamānubhāvena cakṣuṣā rūpāṇi drakṣyantīti prajñāpāramitāyāṃ śikṣitavyam. evaṃ vadhirāḥ śrotreṇa śabdān śroṣyantīti, unmattāḥ smṛtiṃ pratilapsyanta iti, nagnāś cailāni pratilapsyanta iti, jighatsitāḥ sattvāḥ pūrnagātrā bhaviṣyantīti, pipāsitāḥ sattvā vigatapipāsā bhaviṣyantīti, apāyopapannāś ca sattvāḥ sarvāpāyebhyo vimokṣyante manuṣyātmabhāvañ ca pratilapsyanta iti, duḥśīlān śīlaskandhe pratiṣṭhāpayiṣyāmīti, asamāhitān samādhiskandhe pratiṣṭhāpayiṣyāmīti, duṣprajñān prajñāskandhe pratiṣṭhāpayiṣyāmīti, avimuktān vimuktiskandhe pratiṣṭhāpayiṣyāmīti, (psp1-1: 46) avimuktijñānadarśanān vimuktijñānadarśanaskandhe pratiṣṭhāpayiṣyāmīti, adṛṣṭasatyān srotaāpattiphale pratiṣṭhāpayiṣyāmīti, sakṛdāgāmiphale anāgāmiphale arhattve pratiṣṭhāpayiṣyāmīti, pratyekabodhau pratiṣṭhāpayiṣyāmīti, anuttarāyāṃ samyaksaṃbodhau pratiṣṭhāpayiṣyāmīti bodhisattvena mahāsattvena prajñāpāramitāyāṃ śikṣitavyam. ye uttarasyāṃ diśi gaṅgānadībālukopameṣu lokadhātuṣu sarvabuddhakṣetreṣu sattvā andhās te mamānubhāvena cakṣuṣā rūpāṇi drakṣyantīti prajñāpāramitāyāṃ śikṣitavyam. evaṃ vadhirāḥ śrotreṇa śabdān śroṣyantīti, unmattāḥ smṛtiṃ pratilapsyanta iti, nagnāś cailāni pratilapsyanta iti, jighatsitāḥ sattvāḥ pūrṇagātrā bhaviṣyantīti, pipāsitāḥ sattvā vigatapipāsā bhaviṣyantīti, apāyopapannāś ca sattvāḥ sarvāpāyebhyo vimokṣyante manuṣyātmabhāvañ ca pratilapsyanta iti, duḥśīlān śīlaskandhe pratiṣṭhāpayiṣyāmīti, asamāhitān samādhiskandhe pratiṣṭhāpayiṣyāmīti, duṣprajñān prajñāskandhe pratiṣṭhāpayiṣyāmīti, avimuktān vimuktiskandhe pratiṣṭhāpayiṣyāmīti, avimuktijñānadarśanān vimuktijñānadarśanaskandhe pratiṣṭhāpayiṣyāmīti, adṛṣṭasatyān srotaāpattiphale pratiṣṭhāpayiṣyāmīti, sakṛdāgāmiphale anāgāmiphale arhattve pratiṣṭhāpayiṣyāmīti, pratyekabodhau pratiṣṭhāpayiṣyāmīti, anuttarāyāṃ samyaksaṃbodhau pratiṣṭhāpayiṣyāmīti bodhisattvena mahāsattvena prajñāpāramitāyāṃ śikṣitavyam. ye uttarapūrvasyāṃ diśi gaṅgānadībālukopameṣu lokadhātuṣu sarvabuddhakṣetreṣu sattvā andhās te mamānubhāvena cakṣuṣā rūpāṇi drakṣyantīti prajñāpāramitāyāṃ śikṣitavyam. evaṃ vadhirāḥ śrotreṇa śabdān śroṣyantīti, unmattāḥ smṛtiṃ pratilapsyanta iti, nagnāś cailāni pratilapsyanta iti, jighatsitāḥ sattvāḥ pūrṇagātrā bhaviṣyantīti, pipāsitāḥ sattvā vigatapipāsā bhaviṣyantīti, apāyopapannāś ca sattvāḥ sarvāpāyebhyo vimokṣyante manuṣyātmabhāvañ ca pratilapsyanta iti, duḥśīlān śīlaskandhe pratiṣṭhāpayiṣyāmīti, asamāhitān samādhiskandhe pratiṣṭhāpayiṣyāmīti, duṣprajñān prajñāskandhe pratiṣṭhāpayiṣyāmīti, avimuktān vimuktiskandhe pratiṣṭhāpayiṣyāmīti, avimuktijñānadarśanān vimuktijñānadarśanaskandhe pratiṣṭhāpayiṣyāmīti, adṛṣṭasatyān srotaāpattiphale pratiṣṭhāpayiṣyāmīti, (psp1-1: 47) sakṛdāgāmiphale anāgāmiphale arhattve pratiṣṭhāpayiṣyāmīti, pratyekabodhau pratiṣṭhāpayiṣyāmīti, anuttarāyāṃ samyaksaṃbodhau pratiṣṭhāpayiṣyāmīti bodhisattvena mahāsattvena prajñāpāramitāyāṃ śikṣitavyam. ye pūrvadakṣiṇasyāṃ diśi gaṅgānadībālukopameṣu lokadhātuṣu sarvabuddhakṣetreṣu sattvā andhās te mamānubhāvena cakṣuṣā rūpāṇi drakṣyantīti prajñāpāramitāyāṃ śikṣitavyam. evaṃ vadhirāḥ śrotreṇa śabdān śroṣyantīti, unmattāḥ smṛtiṃ pratilapsyanta iti, nagnāś cailāni pratilapsyanta iti, jighatsitāḥ sattvāḥ pūrṇagātrā bhaviṣyantīti, pipāsitāḥ sattvā vigatapipāsā bhaviṣyantīti, apāyopapannāś ca sattvāḥ sarvāpāyebhyo vimokṣyante manuṣyātmabhāvañ ca pratilapsyanta iti, duḥśīlān śīlaskandhe pratiṣṭhāpayiṣyāmīti, asamāhitān samādhiskandhe pratiṣṭhāpayiṣyāmīti, duṣprajñān prajñāskandhe pratiṣṭhāpayiṣyāmīti, avimuktān vimuktiskandhe pratiṣṭhāpayiṣyāmīti, avimuktijñānadarśanān vimuktijñānadarśanaskandhe pratiṣṭhāpayiṣyāmīti, adṛṣṭasatyān srotaāpattiphale pratiṣṭhāpayiṣyāmīti, sakṛdāgāmiphale anāgāmiphale arhattve pratiṣṭhāpayiṣyāmīti, pratyekabodhau pratiṣṭhāpayiṣyāmīti, anuttarāyāṃ samyaksaṃbodhau pratiṣṭhāpayiṣyāmīti bodhisattvena mahāsattvena prajñāpāramitāyāṃ śikṣitavyam. ye dakṣiṇapaścimāyāṃ diśi gaṅgānadībālukopameṣu lokadhātuṣu sarvabuddhakṣetreṣu sattvā andhās te mamānubhāvena cakṣuṣā rūpāṇi drakṣyantīti prajñāpāramitāyāṃ śikṣitavyam. evaṃ vadhirāḥ śrotreṇa śabdān śroṣyantīti, unmattāḥ smṛtiṃ pratilapsyanta iti, nagnāś cailāni pratilapsyanta iti, jighatsitāḥ sattvāḥ pūrṇagātrā bhaviṣyantīti, pipāsitāḥ sattvā vigatapipāsā bhaviṣyantīti, apāyopapannāś ca sattvāḥ sarvāpāyebhyo vimokṣyante manuṣyātmabhāvañ ca pratilapsyanta iti, duḥśīlān śīlaskandhe pratiṣṭhāpayiṣyāmīti, asamāhitān samādhiskandhe pratiṣṭhāpayiṣyāmīti, duṣprajñān prajñāskandhe pratiṣṭhāpayiṣyāmīti, avimuktān vimuktiskandhe pratiṣṭhāpayiṣyāmīti, avimuktijñānadarśanān vimuktijñānadarśanaskandhe pratiṣṭhāpayiṣyāmīti, adṛṣṭasatyān srotaāpattiphale pratiṣṭhāpayiṣyāmīti, sakṛdāgāmiphale anāgāmiphale arhattve pratiṣṭhāpayiṣyāmīti, pratyekabodhau pratiṣṭhāpayiṣyāmīti, anuttarāyāṃ samyaksaṃbodhau pratiṣṭhāpayiṣyāmīti bodhisattvena mahāsattvena prajñāpāramitāyāṃ śikṣitavyam. ye paścimottarasyāṃ diśi gaṅgānadībālukopameṣu lokadhātuṣu sarvabuddhakṣetreṣu (psp1-1: 48) sattvā andhās te mamānubhāvena cakṣuṣā rūpāṇi drakṣyantīti prajñāpāramitāyāṃ śikṣitavyam. evaṃ vadhirāḥ śrotreṇa śabdān śroṣyantīti, unmattāḥ smṛtiṃ pratilapsyanta iti, nagnāś cailāni pratilapsyanta iti, jighatsitāḥ sattvāḥ pūrṇagātrā bhaviṣyantīti, pipāsitāḥ sattvā vigatapipāsā bhaviṣyantīti, apāyopapannāś ca sattvāḥ sarvāpāyebhyo vimokṣyante manuṣyātmabhāvañ ca pratilapsyanta iti, duḥśīlān śīlaskandhe pratiṣṭhāpayiṣyāmīti, asamāhitān samādhiskandhe pratiṣṭhāpayiṣyāmīti, duṣprajñān prajñāskandhe pratiṣṭhāpayiṣyāmīti, avimuktān vimuktiskandhe pratiṣṭhāpayiṣyāmīti, avimuktijñānadarśanān vimuktijñānadarśanaskandhe pratiṣṭhāpayiṣyāmīti, adṛṣṭasatyān srotaāpattiphale pratiṣṭhāpayiṣyāmīti, sakṛdāgāmiphale anāgāmiphale arhattve pratiṣṭhāpayiṣyāmīti, pratyekabodhau pratiṣṭhāpayiṣyāmīti, anuttarāyāṃ samyaksaṃbodhau pratiṣṭhāpayiṣyāmīti bodhisattvena mahāsattvena prajñāpāramitāyāṃ śikṣitavyam. ye 'dho diśi gaṅgānadībālukopameṣu lokadhātuṣu sarvabuddhakṣetreṣu sattvā andhās te mamānubhāvena cakṣuṣā rūpāṇi drakṣyantīti, prajñāpāramitāyāṃ śikṣitavyam. evaṃ vadhirāḥ śrotreṇa śabdān śroṣyantīti, unmattāḥ smṛtiṃ pratilapsyanta iti, nagnāś cailāni pratilapsyanta iti, jighatsitāḥ sattvāḥ pūrṇagātrā bhaviṣyantīti, pipāsitāḥ sattvā vigatapipāsā bhaviṣyantīti, apāyopapannāś ca sattvāḥ sarvāpāyebhyo vimokṣyante manuṣyātmabhāvañ ca pratilapsyanta iti, duḥśīlān śīlaskandhe pratiṣṭhāpayiṣyāmīti, asamāhitān samādhiskandhe pratiṣṭhāpayiṣyāmīti, duṣprajñān prajñāskandhe pratiṣṭhāpayiṣyāmīti, avimuktān vimuktiskandhe pratiṣṭhāpayiṣyāmīti, avimuktijñānadarśanān vimuktijñānadarśanaskandhe pratiṣṭhāpayiṣyāmīti, adṛṣṭasatyān srotaāpattiphale pratiṣṭhāpayiṣyāmīti, sakṛdāgāmiphale anāgāmiphale arhattve pratiṣṭhāpayiṣyāmīti, pratyekabodhau pratiṣṭhāpayiṣyāmīti, anuttarāyāṃ samyaksaṃbodhau pratiṣṭhāpayiṣyāmīti bodhisattvena mahāsattvena prajñāpāramitāyāṃ śikṣitavyam, ye ūrdhvaṃ diśi gaṅgānadībālukopameṣu lokadhātuṣu sarvabuddhakṣetreṣu sattvā andhās te mamānubhāvena cakṣuṣā rūpāṇi drakṣyantīti prajñāpāramitāyāṃ śikṣitavyam. evaṃ vadhirāḥ śrotreṇa śabdān śroṣyantīti, unmattāḥ smṛtiṃ pratilapsyante iti, nagnāś cailāni pratilapsyanta iti, jighatsitāḥ sattvāḥ pūrṇagātrā bhaviṣyantīti, pipāsitāḥ sattvā vigatapipāsā (psp1-1: 49) bhaviṣyantīti, apāyopapannāś ca sattvāḥ sarvāpāyebhyo vimokṣyante manuṣyātmabhāvañ ca pratilapsyanta iti, duḥśīlān śīlaskandhe pratiṣṭhāpayiṣyāmīti, asamāhitān samādhiskandhe pratiṣṭhāpayiṣyāmīti, duṣprajñān prajñāskandhe pratiṣṭhāpayiṣyāmīti, avimuktān vimuktiskandhe pratiṣṭhāpayiṣyāmīti, avimuktijñānadarśanān vimuktijñānadarśanaskandhe pratiṣṭhāpayiṣyāmīti, adṛṣṭasatyān srotaāpattiphale pratiṣṭhāpayiṣyāmīti, sakṛdāgāmiphale anāgāmiphale arhattve pratiṣṭhāpayiṣyāmīti, pratyekabodhau pratiṣṭhāpayiṣyāmīti, anuttarāyāṃ samyaksaṃbodhau pratiṣṭhāpayiṣyāmīti bodhisattvena mahāsattvena prajñāpāramitāyāṃ śikṣitavyam. iti ekāyanamārgasahagato nadīsrotopamaḥ punar aparaṃ śāriputra bodhisattvena mahāsattvena tathāgateryāpathe śikṣitukāmena prajñāpāramitāyāṃ śikṣitavyam. punar aparaṃ śāriputra bodhisattvena mahāsattvena prajñāpāramitāyāṃ caratā evam upaparīkṣitavyam, kadā nv ahaṃ nāgāvalokitam avalokayiṣyāmīti, kim ity ahaṃ pṛthīvīṃ caturaṅgulam aspṛśan padbhyāṃ gaccheyam iti prajñāpāramitāyāṃ śikṣitavyam. punar aparaṃ śāriputra bodhisattvena mahāsattvena prajñāpāramitāyāṃ caratā evam upaparīkṣitavyaṃ, kim ity ahaṃ cāturmahārājakāyikais trayastriṃśair yāmais tuṣitair nirmāṇaratibhiḥ paranirmitavaśavartibhir brahmakāyikair brahmapurohitair brahmapāriṣadyaiḥ parīttābhair apramāṇābhair ābhāsvaraiḥ parīttaśubhair apramāṇaśubhaiḥ śubhakṛtsnair anabhrakaiḥ puṇyaprasavair bṛhatphalair asaṃjñisattvaiḥ śuddhāvāsair aspṛhair atapaiḥ sudṛśaiḥ sudarśanair akaniṣṭhaiś ca parivṛtaḥ puraskṛto 'nekadevaputrakoṭīniyutaśatasahasrair bodhimaṇḍadrumamūlam upasaṃkrāmeyam iti prajñāpāramitāyāṃ śikṣitavyam. punar aparaṃ śāriputra bodhisattvena mahāsattvena prajñāpāramitāyāṃ caratā evam upaparīkṣitavyaṃ, kim iti ye cāturmahārājakāyikā devās trayastriṃśā yāmās tuṣitā nirmāṇaratayaḥ paranirmitavaśavartino brahmakāyikā brahmapurohitā brahmapāriṣadyaḥ parīttābhā apramāṇābhā ābhāsvarāḥ parīttaśubhā apramāṇaśubhāḥ śubhakṛtsnā anabhrakāḥ puṇyaprasavā bṛhatphalā asaṃjñisattvāḥ śuddhāvāsā aspṛhā atapāḥ (psp1-1: 50) sudṛśāḥ sudarśanā akaniṣṭhāś ca devāḥ, bodhimaṇḍadrumamūlaṃ pratisaṃstareyur iti prajñāpāramitāyāṃ śikṣitavyam. punar aparaṃ śāriputra bodhisattvena mahāsattvena prajñāpāramitāyāṃ caratā evam upaparīkṣitavyaṃ, kim iti me 'nuttarāṃ samyaksaṃbodhim abhisaṃbuddhasya gacchato vā tiṣṭhato vā niṣaṇṇasya vā śayānasya vā sa pṛthivīpradeśo vajramayaḥ saṃtiṣṭheteti prajñāpāramitāyāṃ śikṣitavyam. punar aparaṃ śāriputra bodhisattvena mahāsattvena prajñāpāramitāyāṃ caratā evam upaparīkṣitavyaṃ, kim ity ahaṃ yatraiva divase niṣkāmeyaṃ tatraiva divase 'nuttarāṃ samyaksaṃbodhim abhisaṃbuddhyeyam iti, tatraiva divase dharmacakraṃ pravartayeyam iti, dharmacakraṃ ca me pravartayamānasyāsaṃkhyeyānām aprameyāṇāṃ sattvānāṃ virajovigatamalaṃ dharmeṣu dharmacakṣur viśudhyed iti, asaṃkhyeyānām aprameyāṇāṃ sattvānām anupādāyāsrvebhyaś cittāni vimucyeyur iti, asaṃkhyeyā aprameyā sattvā avinivartanīyā bhaveyur anuttarāyāḥ samyaksaṃbodhir iti prajñāpāramitāyāṃ śikṣitavyam. punar aparaṃ śāriputra bodhisattvena mahāsattvena prajñāpāramitāyāṃ caratā evam upaparīkṣitavyaṃ, kim iti me 'prameyo 'saṃkhyeyaḥ śrāvakasaṃghaḥ syād iti, aprameyāḥ asaṃkhyeyāḥ sattvā ekadharmadeśanāyā ekāsanikā bodhisattvā bhaveyur avinivartanīyā anuttarāyāḥ samyaksaṃbodher iti, asaṃkhyeyaś cāprameyaś ca bodhisattvasaṃgho bhaved iti, aparimitaṃ cāyuḥpramāṇaṃ bhaved iti, aparimitā ca prabhāsaṃpad bhaved iti prajñāpāramitāyāṃ śikṣitavyam. punar aparaṃ śāriputra bodhisattvena mahāsattvena prajñāpāramitāyāṃ caratā evam upaparīkṣitavyaṃ, kim iti me 'nuttarāṃ samyaksaṃbodhim abhisaṃbuddhasya tasmin buddhakṣetre rāgadveṣamohāyatanāni sarveṇa sarvaṃ sarvathā sarvaṃ na bhaveyur iti prajñāpāramitāyāṃ śikṣitavyam. punar aparaṃ śāriputra bodhisattvena mahāsattvena prajñāpāramitāyāṃ caratā evam upaparīkṣitavyam, kim iti me 'nuttarāṃ samyaksaṃbodhim abhisaṃbuddhasya evaṃrūpayā prajñayā sattvāḥ samanvāgatā (psp1-1: 51) bhaveyur, yad anyabuddhakṣetrasthā buddhā bhagavantaḥ evam udānam udānayeyuḥ. sādhu śamaḥ sādhu damaḥ sādhu saṃyamaḥ sādhu cīrṇabrahmacaryavāsaḥ sādhv avihiṃsā sarvaprāṇibhūteṣv iti prajñāpāramitāyāṃ śikṣitavyam. punar aparaṃ śāriputra bodhisattvena mahāsattvena prajñāpāramitāyāṃ caratā evam upaparīkṣitavyaṃ, kim iti me parinirvṛtasya saddharmāntardhānam api na syāt, sahaśravaṇena ca me nāmadheyasya ye daśasu dikṣu gaṅgānadībālukopameṣu lokadhātuṣu sattvās te niyatā bhaveyur anuttarāyāḥ samyaksaṃbodher iti prajñāpāramitāyāṃ śikṣitavyam. yasmin samaye śāriputra bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ carann imān guṇān utpādayati, tadā ye trisāhasramahāsāhasre lokadhātau mahārājānas ta evaṃ cintayanti, vayam asmai bodhisattvāya catvāri pātrāṇi dāsyāmaḥ, yathā dattāni pūrvakair mahārājaiḥ pūrvakāṇāṃ tathāgatānāṃ trayastriṃśāś ca devā āttamanaskā bhavanti yāmās tuṣitā nirmāṇaratayaḥ paranirmitavaśavartino devā utsukā bhaviṣyanti, vayam asya bodhisattvasya mahāsattvasyopasthānaparicaryāḥ kariṣyāma iti, evam āsurāḥ kāyāḥ parihāsyante divyāḥ kāyāḥ abhivardhiṣyante. āttamanaskāś ca trisāhasramahāsāhasre lokadhātau bhavanti brahmapāriṣadyā brahmapurohitā mahābrahmāṇaḥ, āttamanaskā bhavanti parīttābhā apramāṇābhāś ca ābhāsvarāḥ parīttaśubhā apramāṇaśubhāḥ śubhakṛtsnā anabhrakāḥ puṇyaprasavā bṛhatphalā asaṃjñisattvāḥ śuddhābhāsā avṛhā atapāḥ sudṛśāḥ sudarśanā akaniṣṭhāś ca devās teṣām evaṃ bhavati, vayam enam abhisaṃbuddham adhyeṣiṣyāmo dharmacakrapravartanāya, yasmin samaye śāriputra bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran vivardhate ṣaḍbhiḥ pāramitābhiḥ, tasmin samaya āttamanaskā bhavanti bodhisattvayānikāḥ kulaputrāḥ kuladuhitaraś ca vayam asya mātāpitarau bhaviṣyāmo bhāryāputrajñātisālohitā iti. āttamanaskā bhavanti catvāro mahārājāno devās trayastriṃśā devā yāmā devās tuṣitā devā nirmāṇaratayo devāḥ paranirmitavaśavartino devā brahmapārṣadyā devā brahmapurohitā devā mahābrahmāṇo (psp1-1: 52) devāḥ parīttaśubhā devā apramāṇaśubhā devā ābhāsvarā devāḥ śubhakṛtsnā devā anabhrakā devāḥ puṇyaprasavā devā bṛhatphalā devā asaṃjñisattvā devāḥ śuddhāvāsā devā aspṛhā devā atapā devāḥ sudṛśā devāḥ sudarśanā devā akaniṣṭhāś ca devā bodhisattvasya mahāsattvasya maithunadharmaparivarjanena, atha yaḥ prathamacittotpādam upādāya bodhisattvo mahāsattvo brahmacārī bhavati, na saṃyojanīyair dharmaiḥ saṃyujyate, tasyaivaṃ bhavati abrahmacāriṇaḥ sa khalu punaḥ kāmān pratisevamāṇasya brahmalokopapatter apy antarāyo bhavati, kaḥ punar vādo 'nuttarāyāḥ samyaksaṃbodheḥ, tasmāt tarhi bodhisattvena mahāsattvena brahmacāriṇaiva gṛhād abhiniṣkramyānuttarā samyaksaṃbodhir abhisaṃboddhavyā nābrahmacāriṇā. evam ukte āyuṣmān śāriputro bhagavantam etad avocat: kiṃ punar bhagavann avaśyaṃ bodhisattvasya mātāpitṛbhyāṃ bhavitavyaṃ bhāryāputrajñātisālohitair bhavitavyam? evam ukte bhagavān āyuṣmantaṃ śāriputram etad avocat: keṣāṃcic chāriputra bodhisattvānāṃ mahāsattvānāṃ mātāpitarau bhavataḥ bhāryāputrajñātisālohitā vā, keṣāñcid bodhisattvānāṃ mahāsattvānāṃ prathamacittotpādam upādāya brahmacaryasamādānan te kumārabhūtā eva bodhisattvacārikāṃ caranto 'nuttarāṃ samyaksaṃbodhim abhisaṃbudhyante, kecid bodhisattvā mahāsattvā upāyakauśalyena ca pañca kāmaguṇān paribhujyābhiniṣkramyānuttarāṃ samyaksaṃbodhim abhisaṃbudhyante, tadyathāpi nāma śāriputra dakṣo māyākāro vā māyākārāntevāsī vā suśikṣito bhaven māyāyāṃ, sa pañca kāmaguṇān abhinirmāya taiḥ pañcabhiḥ kāmaguṇai ramet krīḍet paricaret, tat kiṃ manyase? śāriputra api nu tena māyākāreṇa vā māyākārāntevāsinā vā pañca kāmaguṇā āsvāditāḥ paribhuktā bhaveyuḥ. śāriputra āha: no hīdaṃ bhagavan, bhagavān āha: evam eva śāriputra bodhisattvo mahāsattva upāyakauśalyena ca pañca kāmaguṇān paribhuṅkte sattvānāṃ paripākahetoḥ, na punar bodhisattvo mahāsattvaḥ kāmaguṇair lipyate, anena paryāyeṇa bodhisattvo mahāsattvaḥ kāmānām avarṇaṃ bhāṣate, ādīptāḥ kāmā jugupsitāḥ kāmā badhakāḥ kāmāḥ pratyarthikāḥ kāmāḥ, evaṃ hi śāriputra bodhisattvo mahāsattvaḥ sattvaparipākahetoḥ pañca kāmaguṇān upādadāti. iti dharmakāmasahagato mahāmeghopamaḥ iti uktaś cittotpādaḥ evam ukte āyuṣmān śāriputro bhagavantam etad avocat: kathaṃ bhagavan bodhisattvena mahāsattvena prajñāpāramitāyāṃ caritavyam? evam ukte bhagavān āyuṣmantaṃ śāriputram etad avocat: iha śāriputra bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran bodhisattva eva samāno bodhisattvaṃ na samanupaśyati, bodhisattvanāmāpi na samanupaśyati, bodhisattvacaryām api na samanupaśyati, prajñāpāramitām api na samanupaśyati, rūpam api na samanupaśyati, evaṃ vedanāṃ saṃjñāṃ saṃskārān vijñānam api na samanupaśyati, tat kasya hetoḥ? tathā hi bodhisattvo mahāsattvo bodhisattvasvabhāvena śūnyaḥ prajñāpāramitā prajñāpāramitāsvabhāvena śūnyaḥ. tat kasya hetoḥ? prakṛtir asyaiṣā, tathā hi śūnyatayā na rūpaṃ śūnyaṃ, na vedanā na saṃjñā na saṃskārā na vijñānaṃ śūnyatayā śūnyaṃ, nānyatra rūpāc chūnyatā, nānyatra vedanāyāḥ śūnyatā, nānyatra saṃjñāyāḥ śūnyatā, nānyatra saṃskārebhyaḥ śūnyatā, nānyatra vijñānāc chūnyatā. tat kasya hetoḥ? rūpam eva śūnyatā, vedanaiva śūnyatā, saṃjñaiva śūnyatā, saṃskārā eva śūnyatā, vijñānam eva śūnyatā, śūnyataiva rūpaṃ, śūnyataiva vedanā, śūnyataiva saṃjñā, śūnyataiva saṃskārāḥ, śūnyataiva vijñānam. tat kasya hetoḥ? tathā hi nāmamātram idaṃ yad idaṃ bodhisattva iti, nāmamātram idaṃ yad idaṃ prajñāpāramiteti, nāmamātram idaṃ yad idaṃ rūpaṃ vedanā saṃjñā saṃskārā vijñānaṃ, tathā hi māyopamaṃ rūpaṃ vedanā saṃjñā saṃskārā vijñānaṃ, māyā ca nāmamātraṃ na deśasthā na pradeśasthā asadasaṃbhūtaṃ vitathadarśanasamaṃ, māyādarśanasvabhāvasya hi (psp1-1: 54) notpādo na nirodho na saṃkleśo na vyavadānam, evaṃ prajñāpāramitāyāṃ caran bodhisattvo mahāsattva utpādam api na samanupaśyati, nirodham api na samanupaśyati, saṃkleśam api na samanupaśyati, vyavadānam api na samanupaśyati. tat kasya hetoḥ? tathā hi kṛtrimaṃ nāma pratidharmaṃ, te ca kalpitāḥ, āgantukena nāmadheyena vyavahriyante, tāni bodhisattvaḥ prajñāpāramitāyāṃ caran sarvanāmāni na samanupaśyati asamanupaśyan nābhiniviśate. punar aparaṃ śāriputra bodhisattvaḥ prajñāpāramitāyāṃ caran naivam upaparīkṣate nāmamātram idaṃ yad idaṃ bodhisattva iti, nāmamātram idaṃ yad uta bodhir iti, nāmamātram idaṃ yad uta buddha iti, nāmamātram idaṃ yad uta prjñāpāramiteti, nāmamātram idaṃ yad uta prajñāpāramitāyāṃ caryeti, nāmamātram idaṃ yad uta rūpam iti, nāmamātram idaṃ yad uta vedaneti, nāmamātram idaṃ yad uta saṃjñeti, nāmamātram idaṃ yad uta saṃskārā iti, nāmamātram idaṃ yad uta vijñānam iti, tadyathāpi nāma śāriputra ātmeti cocyate, na cātmā upalabhyate, na sattvo na jīvo na poṣo na puruṣo na pudgalo na manujo 'py upalabhyate, anupalambhaśūnyatām upādāya. tat kasya hetoḥ? tathā hi bodhisattvas tam api na samanupaśyati yenābhiniviśeta, evaṃ caran bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ carati. sa cec chāriputrāyañ jambudvīpaḥ paripūrṇo bhavec chāriputramaudgalyāyanasadṛśair bhikṣubhiḥ, tadyathāpi nāma naḍavanaṃ vā veṇuvanaṃ vā ikṣuvanaṃ vā śaravanaṃ vā śālivanaṃ vā tilavanaṃ vā teṣāṃ yā prajñā sā prajñāpāramitāyāṃ carato bodhisattvasya prajñāyāḥ śatatamīm api kalāṃ nopaiti, sahasratamīm api śatasahasratamīm api saṃkhyām api kalām api gaṇanām apy apamām apy upaniṣadam apy upaniśām api nopaiti, evaṃ śāriputra prajñāpāramitāyāṃ carato bodhisattvasyaikadivasabhāvitā yā prajñā sā sarvaśrāvakapratyekabuddhānāṃ prajñām abhibhavati. tat kasya hetoḥ? tathā hi śāriputra yā bodhisattvasya prajñā sā sarvasattvānāṃ nirvāṇāya pratyupasthitā, tiṣṭhatu śāriputrāyañ jambudvīpaḥ paripūrṇaḥ śāriputramaudgalyāyanasadṛśair (psp1-1: 55) bhikṣubhiḥ. sa cec chāriputra trisāhasramahāsāhasro lokadhātuḥ paripūrṇo bhavec chāriputramaudgalyāyanasadṛśair bhikṣubhiḥ, tadyathāpi nāma naḍavanaṃ vā veṇuvanaṃ vā ikṣuvanaṃ vā śaravanaṃ vā śālivanaṃ vā tilavanaṃ vā teṣāṃ yā prajñā sā prajñāpāramitāyāṃ carato bodhisattvasyaikadivasabhāvitāyāḥ prajñāyāḥ śatatamīm api kalāṃ nopaiti, sahasratamīm api śatasahasratamīm api saṃkhyām api kalām api gaṇanām apy upamām apy upaniṣadam apy upaniśām api nopaiti. tiṣṭhatu śāriputra trisāhasramahāsāhasro lokadhātuḥ paripūrṇaḥ śāriputramaudgalyāyanasadṛśair bhikṣubhiḥ. sa cec chāriputra pūrvasyāṃ diśi gaṅgānadībālukopamā lokadhātavaḥ paripūrṇā bhaveyuḥ śāriputramaudgalyāyanasadṛśair bhikṣubhiḥ, tadyathāpi nāma naḍavanaṃ vā veṇuvanaṃ vā ikṣuvanaṃ vā śaravanaṃ vā śālivanaṃ vā tilavanaṃ vā teṣāṃ yā prajñā sā prajñāpāramitāyāṃ carato bodhisattvasyaikadivasabhāvitāyāḥ prajñāyāḥ śatatamīm api kalāṃ nopaiti sahasratamīm api śatasahasratamīm api saṃkhyām api kalām api gaṇanām apy upamām apy upaniṣadam apy upaniśām api nopaiti. sa cec chāriputra dakṣiṇasyāṃ diśi gaṅgānadībālukopamā lokadhātavaḥ paripūrṇā bhaveyuḥ śāriputramaudgalyāyanasadṛśair bhikṣubhiḥ, tadyathāpi nāma naḍavanaṃ vā veṇuvanaṃ vā ikṣuvanaṃ vā śaravanaṃ vā śālivanaṃ vā tilavanaṃ vā teṣāṃ yā prajñā sā prajñāpāramitāyāṃ carato bodhisattvasyaikadivasabhāvitāyāḥ prajñāyāḥ śatatamīm api kalāṃ nopaiti, sahasratamīm api śatasahasratamīm api saṃkhyām api kalām api gaṇanām apy upamām apy upaniṣadam apy upaniśām api nopaiti. sa cec chāriputra paścimāyāṃ diśi gaṅgānadībālukopamā lokadhātavaḥ paripūrṇā bhaveyuḥ śāriputramaudgalyāyanasadṛśair bhikṣubhiḥ, tadyathāpi nāma naḍavanaṃ vā veṇuvanaṃ vā ikṣuvanaṃ vā śaravanaṃ vā śālivanaṃ vā tilavanaṃ vā teṣāṃ yā prajñā sā prajñāpāramitāyāṃ (psp1-1: 56) carato bodhisattvasyaikadivasabhāvitāyāḥ prajñāyāḥ śatatamīm api kalāṃ nopaiti, sahasratamīm api śatasahasratamīm api saṃkhyām api kalām api gaṇanām apy upamām apy upaniṣadam apy upaniśām api nopaiti. sa cec chāriputra uttarasyāṃ diśi gaṅgānadībālukopamā lokadhātavaḥ paripūrṇā bhaveyuḥ śāriputramaudgalyāyanasadṛśair bhikṣubhiḥ, tadyathāpi nāma naḍavanaṃ vā veṇuvanaṃvā ikṣuvanaṃ vā śaravanaṃ vā śālivanaṃ vā tilavanaṃ vā teṣāṃ yā prajñā sā prajñāpāramitāyāṃ carato bodhisattvasyaikadivasabhāvitāyāḥ prajñāyāḥ śatatamīm api kalāṃ nopaiti, sahasratamīm api śatasahasratamīm api saṃkhyām api kalām api gaṇanām apy upamām apy upaniṣadam apy upaniśām api nopaiti. sa cec chāriputra uttarapūrvasyāṃ diśi gaṅgānadībālukopamā lokadhātavaḥ paripūrṇā bhaveyuḥ śāriputramaudgalyāyanasadṛśair bhikṣubhiḥ, tadyathāpi nāma naḍavanaṃ vā veṇuvanaṃ vā ikṣuvanaṃ vā śaravanaṃ vā śālivanaṃ vā tilavanaṃ vā teṣāṃ yā prajñā sā prajñāpāramitāyāṃ carato bodhisattvasyaikadivasabhāvitāyāḥ prajñāyāḥ śatatamīm api kalāṃ nopaiti, sahasratamīm api śatasahasratamīm api saṃkhyām api kalām api gaṇanām apy upamām apy upaniṣadam apy upaniśām api nopaiti. sa cec chāriputra pūrvadakṣiṇasyāṃ diśi gaṅgānadībālukopamā lokadhātavaḥ paripūrṇā bhaveyuḥ śāriputramaudgalyāyanasadṛśair bhikṣubhiḥ, tadyathāpi nāma naḍavanaṃ vā veṇuvanaṃ vā ikṣuvanaṃ vā śaravanaṃ vā śālivanaṃ vā tilavanaṃ vā teṣāṃ yā prajñā sā prajñāpāramitāyāṃ carato bodhisattvasyaikadivasabhāvitāyāḥ prajñāyāḥ śatatamīm api kalāṃ nopaiti, sahasratamīm api śatasahasratamīm api saṃkhyām api kalām api gaṇanām apy upamām apy upaniṣadam apy (psp1-1: 57) upaniśām api nopaiti. sa cec chāriputra dakṣiṇapaścimāyāṃ diśi gaṅgānadibālukopamā lokadhātavaḥ paripūrṇā bhaveyuḥ śāriputramaudgalyāyanasadṛśair bhikṣubhiḥ, tadyathāpi nāma naḍavanaṃ vā veṇuvanaṃ vā ikṣuvanaṃ vā śaravanaṃ vā śālivanaṃ vā tilavanaṃ vā teṣāṃ yā prajñā sā prajñāpāramitāyāṃ carato bodhisattvasyaikadivasabhāvitāyāḥ prajñāyāḥ śatatamīm api kalāṃ nopaiti sahasratamīm api śatasahasratamīm api saṃkhyām api kalām api gaṇanām apy upamām apy, upaniṣadam apy upaniśām api nopaiti. sa cec chāriputra paścimottarasyāṃ diśi gaṅgānadībālukopamā lokadhātavaḥ paripūrṇā bhaveyuḥ śāriputramaudgalyāyanasadṛśair bhikṣubhiḥ, tadyathāpi nāma naḍavanaṃ vā veṇuvanaṃ vā ikṣuvanaṃ vā śaravanaṃ vā śālivanaṃ vā tilavanaṃ vā, teṣāṃ yā prajñā sā prajñāpāramitāyāṃ carato bodhisattvasyaikadivasabhāvitāyāḥ prajñāyāḥ śatatamīm api kalāṃ nopaiti, sahasratamīm api śatasahasratamīm api saṃkhyām api kalām api gaṇanām apy upamām apy upaniṣadam apy upaniśām api nopaiti. sa cec chāriputrādhastād diśi gaṅgānadībālukopamā lokadhātavaḥ paripūrṇā bhaveyuḥ śāriputramaudgalyāyanasadṛśair bhikṣubhiḥ, tadyathāpi nāma naḍavanaṃ vā veṇuvanaṃ vā ikṣuvanaṃ vā śaravanaṃ vā śālivanaṃ vā tilavanaṃ vā teṣāṃ yā prajñā sā prajñāpāramitāyāṃ carato bodhisattvasyaikadivasabhāvitāyāḥ prajñāyāḥ śatatamīm api kalāṃ nopaiti, sahasratamīm api śatasahasratamīm api saṃkhyām api kalām api gaṇanām apy upamām apy upaniṣadam apy upaniśām api nopaiti. sa cec chāriputra ūrdhvaṃ diśi gaṅgānadībālukopamā lokadhātavaḥ paripūrṇā bhaveyuḥ śāriputramaudgalyāyanasadṛśair bhikṣubhiḥ, tadyathāpi nāma naḍavanaṃ vā veṇuvanaṃ vā ikṣuvanaṃ vā śaravanaṃ (psp1-1: 58) vā śālivanaṃ vā tilavanaṃ vā teṣāṃ yā prajñā sā prajñāpāramitāyāṃ carato bodhisattvasyaikadivasabhāvitāyāḥ prajñāyāḥ śatatamīm api kalāṃ nopaiti, sahasratamīm api śatasahasratamīm api saṃkhyām api kalām api gaṇanām apy upamām apy upaniṣadam apy upaniśām api nopaiti. atha khalv āyuṣmān śāriputro bhagavantam etad avocat: yeyaṃ bhagavan srotaāpannasya prajñā sakṛdāgāmino 'nāgāmino 'rhataḥ pratyekabuddhasya prajñā bodhisattvasya mahāsattvasya prajñā tathāgatasyārhataḥ samyaksaṃbuddhasya prajñā sarvā etāḥ prajñā abhinnā viviktā anutpannā asvabhāvāḥ śūnyāḥ, na ca bhagavann abhinnasya viviktasya anutpannasyāsvabhāvasya śūnyasya nānākaraṇam upalabhyate viśeṣo vā, tat kathaṃ punar bhagavan yā bodhisattvasyaikadivasabhāvitā prajñā sā prajñāpāramitāyāṃ carataḥ prajñā sarvaśrāvakapratyekabuddhānāṃ prajñām abhibhavati? evam ukte bhagavān āyuṣmantaṃ śāriputram etad avocat: tat kiṃ manyase? śāriputra yena kāryeṇa bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carata ekadivasabhāvitā prajñā pratyupasthitā sarvākāravaropetā sarvajñatāyāṃ carataḥ sarvasattvānām arthaṃ kurvataḥ sarvākāraṃ sarvadharmān buddhā sarvasattvāḥ parinirvāpayitavyā iti, api nu śāriputra tena kṛtyena sarvaśrāvakapratyekabuddhānāṃ prajñā pratyupasthitā. śāriputra āha: no hīdaṃ bhagavan. bhagavān āha: tat kiṃ manyase? śāriputra api nu sarvaśrāvakapratyekabuddhānām evaṃ bhavati, asmābhir anuttarāṃ samyaksaṃbodhim abhisaṃbudhya sarvasattvā nirupadhiśeṣanirvāṇadhātau parinirvāpayitavyā iti. śāriputra āha: no hīdaṃ bhagavan. bhagavān āha: tad anenāpi te śāriputra paryāyeṇaivaṃ veditavyaṃ, yeyaṃ sarvaśrāvakapratyekabuddhānāṃ prajñā sā bodhisattvasya prajñā yā ekadivasabhāvitāyāḥ śatatamīm api kālaṃ nopaiti sahasratamīm api śatasahasratamīm api saṃkhyām api kalām api gaṇanām apy upamām apy (psp1-1: 59) upaniṣadam apy upaniśām api nopaiti, tat kiṃ manyase? śāriputrāpi nu sarvaśrāvakapratyekabuddhānām evaṃ bhavati, vayaṃ ṣaṭsu pāramitāsu caritvā sattvān paripācya buddhakṣetraṃ pariśodhya daśatathāgatabalāni paripūrya catvāri vaiśāradyāni catasraḥ pratisaṃvido 'ṣṭādaśāveṇikān buddhadharmān paripūryānuttarāṃ samyaksaṃbodhim abhisaṃbudhya aprameyān asaṃkhyeyān aparimāṇān sattvān parinirvāpayiṣyāma iti. śāriputra āha: no hīdaṃ bhagavan. bhagavān āha: bodhisattvasya mahāsattvasya punaḥ śāriputraivaṃ bhavati, ahaṃ ṣaṭsu pāramitāsu caritvā sattvān paripācya buddhakṣetraṃ pariśodhya daśatathāgatabalāni paripūrya catvāri vaiśāradyāni catasraḥ pratisaṃvido 'ṣṭādaśāveṇikān buddhadharmān paripūryānuttarāṃ samyaksaṃbodhim abhisaṃbudhya aprameyān asaṃkhyeyān aparimāṇān sattvān parinirvāpayiṣyāmīti, tadyathāpi nāma śāriputra na bhavati khadyotakasya prāṇakajātasya mamābhayā jambudvīpo 'vabhāsyateti, mamābhayā jambudvīpaḥ sphuṭo bhaved iti, evam eva śāriputra sarvaśrāvakapratyekabuddhānāṃ naivaṃ bhavati, ekasyāpy ahaṃ ṣaṭsu pāramitāsu caritvā sattvān paripācya buddhakṣetraṃ pariśodhya daśatathāgatabalāni paripūrya catvāri vaiśāradyāni catasraḥ pratisaṃvido 'ṣṭādaśāveṇikān buddhadharmān paripūrya anuttarāṃ samyaksaṃbodhim abhisaṃbudhya aprameyān asaṃkhyeyān aparimāṇān sattvān parinirvāpayiṣyāmīti, tadyathāpi nāma śāriputra sūryamaṇḍalam udayan sarvaṃ jambudvīpam avabhāsena sphuṭīkaroti, evam eva śāriputra bodhisattvo mahāsattvaḥ ṣaṭsu pāramitāsu caritvā sattvān paripācya buddhakṣetraṃ pariśodhya daśatathāgatabalāni paripūrya catvāri vaiśāradyāni catasraḥ pratisaṃvido 'ṣṭādaśāveṇikān buddhadharmān paripūrya anuttarāṃ samyaksaṃbodhim abhisaṃbudhya aprameyān asaṃkhyeyān aparimāṇān sattvān parinirvāpayati. evam ukte āyuṣmān śāriputro bhagavantam etad avocat: kathaṃ bhagavan bodhisattvo mahāsattvaḥ sarvaśrāvakapratyekabuddhabhūmiṃ cātikramya avinivartanīyabhūmim anuprāpnoti bodhimārgaṃ ca pariśodhayati. evam ukte bhagavān āyuṣmantaṃ śāriputram etad avocat: iha śāriputra bodhisattvo mahāsattvaḥ prathamacittotpādam upādāya ṣaṭsu pāramitāsu caran śūnyatānimittāpraṇihiteṣu sarveṣu sthitvā śrāvakapratyekabuddhabhūmiṃ cātikrāmati, avinivartanīyabhūmim anuprāpnoti bodhimārgaṃ ca pariśodhayati. evam ukte āyuṣmān śāriputro bhagavantam etad avocat: katamasyāṃ bhagavan bhūmau sthitvā bodhisattvo mahāsattvaḥ satatasamitaṃ sarvaśrāvakapratyekabuddhānāṃ dakṣiṇīyo bhavati. evam ukte bhagavān āyuṣmantaṃ śāriputram etad avocat: prathamacittotpādam upādāya śāriputra bodhisattvo mahāsattvaḥ ṣaṭsu pāramitāsu caran yāvadā bodhimaṇḍād atrāntare satatasamitaṃ sarvaśrāvakapratyekabuddhānāṃ dakṣiṇīyo bhavati, tat kasya hetoḥ? tathā hi śāriputra bodhisattvaṃ mahāsattvam āgamya sarveṣāṃ kuśalānāṃ dharmāṇāṃ loke prādurbhāvo bhavati, yad uta daśānāṃ kuśalānāṃ karmapathānāṃ pañcānāṃ śikṣāpadānām aṣṭāṅgasamanvāgatasya poṣadhasya caturṇāṃ dhyānānāṃ caturṇām apramāṇānāṃ catasṛṇām ārūpyasamāpattīnāṃ pañcānām abhijñānāṃ caturṇām āryasatyānāṃ caturṇāṃ smṛtyupasthānānāṃ caturṇāṃ samyakprahāṇānāṃ caturṇām ṛddhipādānāṃ pañcānām indriyāṇāṃ pañcānāṃ balānāṃ saptānāṃ bodhyaṅgānām āryāṣṭāṅgasya mārgasya loke prādurbhāvo bhavati, caturṇāṃ vaiśāradyānāṃ loke prādurbhāvo bhavati, catasṛṇāṃ pratisaṃvidāṃ loke prādurbhāvo bhavati, ṣaṇṇāṃ pāramitānāṃ daśānāṃ tathāgatabalānām aṣṭādaśānām āveṇikānāṃ buddhadharmāṇāṃ loke prādurbhāvo bhavati, eteṣāṃ ca kuśalānāṃ dharmāṇāṃ loke prādurbhāvāt kṣatriyamahāśālakulāni prajñāyante, brāhmaṇamahāśālakulāni prajñāyante, gṛhapatimahāśālakulāni prajñāyante, cāturmahārājakāyikā devāḥ prajñāyante, trayastriṃśā devāḥ prajñāyante, yāmā devāḥ prajñāyante, tuṣitā devāḥ prajñāyante, nirmāṇaratayo devāḥ prajñāyante, paranirmitavaśavartino devāḥ prajñāyante, brahmakāyikā devāḥ prajñāyante, brahmapurohitā devāḥ prajñāyante, mahābrahmaṇo devāḥ prajñāyante, parīttābhā devāḥ prajñāyante, (psp1-1: 61) apramāṇābhā devāḥ prajñāyante, ābhāsvarā devāḥ prajñāyante, parīttaśubhā devāḥ prajñāyante, apramāṇaśubhā devāḥ prajñāyante, śubhakṛtsnā devāḥ prajñāyante, anabhrakā devāḥ prajñāyante, puṇyaprasavā devāḥ prajñāyante, vṛhatphalā devāḥ prajñāyante, asaṃjñisattvā devāḥ prajñāyante, śuddhāvāsā devāḥ prajñāyante, aspṛhā devāḥ prajñāyante, atapā devāḥ prajñāyante, sudṛśā devāḥ prajñāyante, sudarśanā devāḥ prajñāyante, akaniṣṭhā devāḥ prajñāyante, ākāśānantyāyatanā devāḥ prajñāyante, vijñānānantyāyatanā devāḥ prajñāyante, ākiñcanyāyatanā devāḥ prajñāyante, naivasaṃjñānāsaṃjñāyatanādevāḥ prajñāyante, srotaāpannā loke utpadyante, sakṛdāgāmino loke utpadyante, anāgāmino loke utpadyante, arhanto loke utpadyante, pratyekabuddhā loke utpadyante, bodhisattvā loke utpadyante, tathāgatā arhantaḥ samyaksaṃbuddhā loke utpadyante. evam ukte āyuṣmān śāriputro bhagavantam etad avocat: kiṃ punar bhagavan bodhisattvo mahāsattvo dakṣiṇāṃ śodhayati uta neti. bhagavān āha: na hi śāriputra bodhisattvo mahāsattvo dakṣiṇāṃ śodhayati, tat kasya hetoḥ? ātyantaśuddhaiva dakṣiṇā bodhisattvasya mahāsattvasya, tat kasya hetoḥ? dāyakaḥ śāriputra bodhisattvo mahāsattvaḥ. kasya dāyakaḥ? kuśalānāṃ dharmāṇāṃ dāyakaḥ. katameṣāṃ kuśalānāṃ dharmāṇāṃ dāyakaḥ? yad uta daśānāṃ kuśalānāṃ karmapathānāṃ pañcānāṃ śikṣāpadāṇām aṣṭāṅgasamanvāgatasya poṣadhasya caturṇāṃ dhyānānāṃ caturṇām apramāṇānāṃ catasmām ārūpyasamāpattīnāṃ pañcānām abhijñānāṃ caturṇām āryasatyānāṃ caturṇāṃ smṛtyupasthānānāṃ caturṇāṃ samyakprahāṇānāṃ caturṇām ṛddhipādānāṃ pañcānām indriyāṇāṃ pañcānāṃ balānāṃ saptānāṃ bodhyaṅgānām āryāṣṭāṅgasya mārgasya caturṇāṃ vaiśāradyānāṃ catasṛṇāṃ pratisaṃvidāṃ ṣaṇṇāṃ pāramitānāṃ daśānāṃ tathāgatabalānām aṣṭādaśānām āveṇikānāṃ buddhadharmāṇāṃ dāyakaḥ. iti pratipattyavavādaḥ evam ukte āyuṣmān śāriputro bhagavantam etad avocat: kathaṃ (psp1-1: 62) yujyamāno bhagavan bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ yukta iti vaktavyaḥ. evam ukte bhagavān āyuṣmantaṃ śāriputram etad avocat: iha śāriputra bodhisattvo mahāsattvo rūpaśūnyatāyāṃ yukto yukta iti vaktavyaḥ. vedanāśūnyatāyāṃ yukto yukta iti vaktavyaḥ, saṃjñāśūnyatāyāṃ yukto yukta iti vaktavyaḥ, saṃskāraśūnyatāyāṃ yukto yukta iti vaktavyaḥ, vijñānaśūnyatāyāṃ yukto yukta iti vaktavyaḥ. punar aparaṃ śāriputra bodhisattvo mahāsattvaś cakṣuḥśūnyatāyāṃ yukto yukta iti vaktavyaḥ, śrotraśūnyatāyāṃ yukto yukta iti vaktavyaḥ, ghrāṇaśūnyatāyāṃ yukto yukta iti vaktavyaḥ, jihvāśūnyatāyāṃ yukto yukta iti vaktavyaḥ, kāyaśūnyatāyāṃ yukto yukta iti vaktavyaḥ, manaḥśūnyatāyāṃ yukto yukta iti vaktavyaḥ, rūpaśūnyatāyāṃ yukto yukta iti vaktavyaḥ, śabdaśūnyatāyāṃ yukto yukta iti vaktavyaḥ, gandhaśūnyatāyāṃ yukto yukta iti vaktavyaḥ, rasaśūnyatāyāṃ yukto yukta iti vaktavyaḥ, spraṣṭavyaśūnyatāyāṃ yukto yukta iti vaktavyaḥ, dharmaśūnyatāyāṃ yukto yukta iti vaktavyaḥ, cakṣurvijñānadhātuśūnyatāyāṃ yukto yukta iti vaktavyaḥ, śrotravijñānadhātuśūnyatāyāṃ yukto yukta iti vaktavyaḥ, ghrāṇavijñānadhātuśūnyatāyāṃ yukto yukta iti vaktabvyaḥ, jihvāvijñānadhātuśūnyatāyāṃ yukto yukta iti vaktavyaḥ, kāyavijñānadhātuśūnyatāyāṃ yukto yukta iti vaktavyaḥ, manovijñānadhātuśūnyatāyāṃ yukto yukta iti vaktavyaḥ, duḥkhaśūnyatāyāṃ yukto yukta iti vaktavyaḥ, samudayaśūnyatāyāṃ yukto yukta iti vaktavyaḥ, nirodhaśūnyatāyāṃ yukto yukta iti vaktavyaḥ, mārgaśūnyatāyāṃ yukto yukta iti vaktavyaḥ, avidyāśūnyatāyāṃ yukto yukta iti vaktavyaḥ, saṃskāraśūnyatāyāṃ yukto yukta iti vaktavyaḥ, vijñānaśūnyatāyāṃ yukto yukta iti vaktavyaḥ, nāmarūpaśūnyatāyāṃ yukto yukta iti vaktavyaḥ, ṣaḍāyatanaśūnyatāyāṃ yukto yukta iti vaktavyaḥ, sparśaśūnyatāyāṃ yukto yukta iti vaktavyaḥ, vedanāśūnyatāyāṃ yukto yukta iti vaktavyaḥ, tṛṣṇāśūnyatāyāṃ yukto yukta iti vaktavyaḥ, upādānaśūnyatāyāṃ yukto yukta iti vaktavyaḥ, bhavaśūnyatāyāṃ yukto yukta iti vaktavyaḥ, jātiśūnyatāyāṃ yukto yukta iti vaktavyaḥ, jarāmaraṇaśokaparidevaduḥkhadaurmanasyopāyāsaśūnyatāyāṃ (psp1-1: 63) yukto yukta iti vaktavyaḥ. punar aparaṃ śāriputra bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ carann adhyātmaśūnyatāyāṃ yukto yukta iti vaktavyaḥ, bahirdhāśūnyatāyāṃ yukto yukta iti vaktavyaḥ, adhyātmabahirdhāśūnyatāyāṃ yukto yukta iti vaktavyaḥ, yāvat parabhāvaśūnyatāyāṃ yukto yukta iti vaktavyaḥ, evaṃ hi śāriputra bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ carann āsu sarvāsu śūnyatāsu yukto yukta iti vaktavyaḥ, sa ābhiḥ śūnyatābhiḥ prajñāpāramitāyāṃ caran na tāvad bodhisattvo mahāsattvo yukto yukta iti vaktavyo 'yukta iti. tat kasya hetoḥ? tathā hi na sa rūpaṃ na vedanāṃ na saṃjñāṃ na saṃskārān na vijñānaṃ yuktam iti vā ayuktam iti vā samanupaśyati. iti duḥkhasatyāvavādaḥ sa na rūpam utpādadharmi vā nirodhadharmi vā samanupaśyati, na vedanām utpādadharmiṇīṃ vā nirodhadharmiṇīṃ vā samanupaśyati na saṃjñām utpādadharmiṇīṃ vā nirodhadharmiṇīṃ vā samanupaśyati, na saṃskārān utpādadharmiṇo vā nirodhadharmiṇo vā samanupaśyati, na vijñānām utpādadharmi vā nirodhadharmi vā samanupaśyati, na rūpaṃ saṃkleśadharmi vā vyavadānadharmi vā samanupaśyati, na vedanāṃ saṃkleśadharmiṇīṃ vā vyavadānadharmiṇīṃ vā samanupaśyati, na saṃjñāṃ saṃkleśadharmiṇīṃ vā vyavadānadharmiṇīṃ vā samanupaśyati, na saṃskārān saṃkleśadharmiṇo vā vyavadānadharmiṇo vā samanupaśyati, na vijñānaṃ saṃkleśadharmi vā vyavadānadharmi vā samanupaśyati. punar aparaṃ śāriputra bodhisattvo mahāsattvo na rūpaṃ vedanāyāṃ samavasaratīti samanupaśyati, na vedanā saṃjñāyāṃ samavasaratīti samanupaśyati, na saṃjñā saṃskāreṣu samavasaratīti samanupaśyati, na saṃskārā vijñāne samavasarantīti samanupaśyati, na vijñānaṃ dharme samavasaratīti samanupaśyati, na dharmaḥ kvacid dharme samavasaratīti samanupaśyati, tat kasya hetoḥ? na hi kaścid dharmaḥ kvacid dharme samavasarati prakṛtiśūnyatām upādāya, tat kasya hetoḥ? tathā hi śāriputra yā rūpasya śūnyatā na tad rūpam, yā vedanāyāḥ śūnyatā na sā vedanā, yā (psp1-1: 64) saṃjñāyāḥ śūnyatā na sā saṃjñā, yā saṃskārāṇāṃ śūnyatā na te saṃskārāḥ, yā vijñānasya śūnyatā na tad vijñānam. tat kasya hetoḥ? tathā hi yā rūpaśūnyatā na sā rūpayati, yā vedanāśūnyatā na sā vedayati, yā saṃjñāśūnyatā na sā saṃjānīte, yā saṃskāraśūnyatā na sābhisaṃskāroti, yā vijñānaśūnyatā na sā vijānāti, tat kasya hetoḥ? tathā hi śāriputra nānyad rūpam anyā śūnyatā, nānyā śūnyatā anyad rūpaṃ, rūpam eva śūnyatā śūnyataiva rūpam, nānyā vedanā anyā śūnyatā, nānyā śūnyatā anyā vedanā, vedanaiva śūnyatā śūnyataiva vedanā, nānyā saṃjñā anyāśūnyatā, nānyā śūnyatā anyā saṃjñā, saṃjñaiva śūnyatā śūnyataivasaṃjñā, nānye saṃskārā anyā śūnyatā, nānyā śūnyatā anye saṃskārāḥ, saṃskārā eva śūnyatā śūnyataiva saṃskārāḥ, nānyad vijñānam anyā śūyatā, nānyā śūnyatā anyad vijñānaṃ, vijñānam eva śūnyatā śūnyataiva vijñānam. iti samudayasatyāvavādaḥ śūnyatā śāriputra notpadyate na nirudhyate, na saṃkliśyate na vyavadāyate, na hīyate na vardhate, nātītā nānāgatā na pratyutpannā, yā ca īdṛśī na tatra rūpaṃ na vedanā na saṃjñā na saṃskārā na vijñānaṃ na pṛthivīdhātur nābdhātur na tejodhātur na vāyudhātur nākāśadhātur na vijñānadhātur na cakṣurāyāyatanaṃ na rūpāyatanaṃ na śrotrāyatanaṃna śabdāyatanaṃ na ghrāṇāyatanaṃ na gandhāyatanaṃ na jihvāyatanaṃ rasāyatanaṃ na kāyāyatanaṃ spraṣṭavyāyatanaṃ na manaāyatanaṃ dharmāyatanam, na cakṣurdhātur na rūpadhātur na cakṣurvijñānadhātuḥ, na śrotradhātur na śabdadhātur na śrotravijñānadhātuḥ, na ghrāṇadhātur na gandhadhātur na ghrāṇavijñānadhātuḥ, na jihvādhātur na rasadhātur na jihvāvijñānadhātuḥ, na kāyadhātur na spraṣṭavyadhātur na kāyavijñānadhātuḥ na manodhātur na dharmadhātur na manovijñānadhātuḥ, nāvidyotpādo nāvidyānirodhaḥ, na saṃskārotpādo na saṃskāranirodhaḥ, na vijñānotpādo na vijñānanirodhaḥ, na nāmarūpotpādo na nāmarūpanirodhaḥ, na ṣaḍāyatanotpādo na ṣaḍāyatananirodhaḥ, na sparśotpādo na sparśanirodhaḥ, na vedanotpādo na vedanānirodhaḥ, na tṛṣṇotpādo na tṛṣṇānirodhaḥ, na upādānotpādo nopādānanirodhaḥ, na bhavotpādo na (psp1-1: 65) bhavanirodhaḥ, na jātyutpādo na jātinirodhaḥ na jarāmaraṇaśokaparidevaduḥkhadaurmanasyopāyāsotpādo na jarāmaraṇaśokaparidevaduḥkhadaurmanasyopāyāsanirodhaḥ, na duḥkhaṃ na samudayo na nirodho na mārgo na prāptir nābhisamayo na srotaāpanno na srotaāpattiphalaṃ, na sakṛdāgāmī na sakṛdāgāmiphalaṃ, nānāgāmīnānāgāmiphalaṃ, nārhattvaṃ nārhattvaphalaṃ, na pratyekabuddho na pratyekabodhiḥ, na buddho na bodhiḥ, evaṃ hi śāriputra bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran yukto yukta iti vaktavyaḥ. iti nirodhasatyāvavādaḥ sa prajñāpāramitāyāṃ caran na dānapāramitāyāṃ yukta iti vā ayukta iti vā ātmānaṃ samanupaśyati, na śīlapāramitāyāṃ yukta iti vā ayukta iti vā samanupaśyati, na kṣāntipāramitāyāṃ yukta iti vā ayukta iti vā samanupaśyati, na vīryapāramitāyāṃ yukta iti vā ayukta iti vā samanupaśyati, na dhyānapāramitāyāṃ yukta iti vā ayukta iti vā samanupaśyati, na prajñāpāramitāyāṃ yukta iti vā ayukta iti vā samanupaśyati, na rūpe yukta iti vā ayukta iti vā samanupaśyati, na vedanāyāṃ yukta iti vā ayukta iti vā samanupaśyati, na saṃjñāyāṃ yukta iti vā ayukta iti vā samanupaśyati, na saṃskāreṣu yukta iti vā ayukta iti vā samanupaśyati, na vijñāne yukta iti vā ayukta iti vā samanupaśyati, na cakṣuṣi yukta iti vā ayukta iti vā samanupaśyati, na śrotre yukta iti vā ayukta iti vā samanupaśyati, na ghrāṇe yukta iti vā ayukta iti vā samanupaśyati, na jihvāyāṃ yukta iti vā ayukta iti vā samanupaśyati, na kāye yukta iti vā ayukta iti vā samanupaśyati, na manasi yukta iti vā ayukta iti vā samanupaśyati, na rūpe yukta iti vā ayukta iti vā samanupaśyati, na śabde yukta iti vā ayukta iti vā samanupaśyati, na gandhe yukta iti vā ayukta iti vā samanupaśyati, na rase yukta iti vā ayukta iti vā samanupaśyati, na spraṣṭavye yukta iti vā ayukta iti vā samanupaśyati, na dharme yukta iti vā ayukta iti vā samanupaśyati, na smṛtyupasthāneṣu (psp1-1: 66) yukta iti vā ayukta iti vā samanupaśyati, na samyakprahāṇeṣu yukta iti vā ayukta iti vā samanupaśyati, na ṛddhipādeṣu yukta iti vā ayukta iti vā samanupaśyati, nendriyeṣu yukta iti vā ayukta iti vā samanupaśyati, na baleṣu yukta iti vā ayukta iti vā samanupaśyati, na bodhyaṅgeṣu yukta iti vā ayukta iti vā samanupaśyati, na mārgeṣu yukta iti vā ayukta iti vā samanupaśyati, na caturṣu satyeṣu yukta iti vā ayukta iti vā samanupaśyati, na caturṣu vaiśāradyeṣu yukta iti vā ayukta iti vā samanupaśyati, na catasṛṣu pratisaṃvitsu yukta iti vā ayukta iti vā samanupaśyati, nābhijñāsu yukta iti vā ayukta iti vā samanupaśyati, na daśasu tathāgatabaleṣu yukta iti vā ayukta iti vā samanupaśyati, nāṣṭādaśasv āveṇikeṣu buddhadharmeṣu yukta iti vā ayukta iti vā samanupaśyati, yāvan na sarvākārajñatāyāṃ yukta iti vā ayukta iti vā samanupaśyati, na sarvajñajñāne yukta iti vā ayukta iti vā samanupaśyati, tad anenāpi te śāriputra paryāyeṇaivaṃ veditavyaṃ bodhisattvo mahāsattva evaṃ prajñāpāramitāyāṃ yukto yukta iti vaktavyaḥ. punar aparaṃ śāriputra bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran na śūnyatāyāṃ śūnyatayā yojayati, na śūnyatāyogaḥ, nānimittam ānimittena yojayati nānimittayogaṃ, nāpraṇihitam apraṇihitena yojayati nāpraṇihitayogam. tat kasya hetoḥ? tathā hi śūnyatā na yogo nāyogaḥ, evam ānimittam apraṇihitaṃ na yogo nāyogaḥ. evaṃ yujyamānaḥ śāriputra bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ yukto yukta iti vaktavyaḥ. punar aparaṃ śāriputra bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran dharmāṇāṃ svalakṣaṇaśūnyatām avatarati, evam eva taran na rūpaṃ yojayati na viyojayati na vedanāṃ yojayati na viyojayati, na saṃjñāṃ yojayati na viyojayati, na saṃskārān yojayati na viyojayati, na vijñānaṃ yojayati na viyojayati, na rūpaṃ pūrvāntena yojayati na viyojayati, pūrvāntam eva na samanupaśyati, na rūpam aparāntena yojayati na viyojayati, aparāntam eva na samanupaśyati, na rūpaṃ pratyutpannena yojayati na vāyojayati, pratyutpannam eva na samanuupaśyati, na vedanāṃ pūrvāntena yojayati na viyojayati, pūrvāntam eva na samanupāśyati, na (psp1-1: 67) vedanām aparāntena yojayati na viyojayati, aparāntam eva na samanupaśyati, na vedanāṃ pratyutpannena yojayati na viyojayati, pratyutpannam eva na samanupaśyati, na saṃjñāṃ pūrvāntena yojayati na viyojayati, pūrvāntam eva na samanupaśyati, na saṃjñām aparāntena yojayati na viyojayati, aparāntam eva na samanupaśyati, na saṃjñāṃ pratyutpannena yojayati na viyojayati, pratyutpannam eva na samanupaśyati, na saṃskārān pūrvāntena yojayati na viyojayati, pūrvāntam eva na samanupaśyati, na saṃskārān aparāntena yojayati na viyojayati, aparāntam eva na samanupaśyati, na saṃskārān pratyutpannena yojayati na viyojayati, pratyutpannam eva na samanupaśyati, na vijñānaṃ pūrvāntena yojayati na viyojayati, pūrvāntam eva na samanupaśyati, na vijñānam aparāntena yojayati na viyojayati, aparāntam eva na samanupaśyati, na vijñānaṃ pratyutpannena yojayati na viyojayati, pratyutpannam eva na samanupaśyati. punar aparaṃ śāriputra bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran na pūrvāntam aparāntena yojayati nāparāntaṃ pūrvāntena yojayati, na pratyutpannaṃ pūrvāntena vā aparāntena vā yojayati, nāparāntaṃ pūrvāntena vā pratyutpannena vā yojayati, na pūrvāntam aparāntena vā pratyutpannena vā yojayati, adhvaśūnyatām upādāya. evaṃ yujyamānaḥ śāriputra bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ yukta iti vaktavyaḥ. punar aparaṃ śāriputra bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran evaṃ yujyate, yathā yujyamāno na sarvākārajñatām atītena yojayati, atītam eva na samanupaśyati, katham atītena sarvākārajñatāṃ yojayati. na sarvākārajñatām anāgatena yojayati, anāgatam eva na samanupaśyati, katham anāgatena sarvākārajñatāṃ yojayati. na sarvākārajñatāṃ pratyutpannena yojayati, pratyutpannam eva samanupaśyati, kathaṃ pratyutpannena sarvākārajñatāṃ yojayati, evaṃ yujyamānaḥ śāriputra bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ yukta iti vaktavyaḥ. iti mārgasatyāvavādaḥ punar aparaṃ śāriputra bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran na rūpaṃ sarvākārajñatayā yojayati rūpam eva na samanupaśyati, na vedanāṃ sarvākārajñatayā yojayati vedanām eva na samanupaśyati, na saṃjñāṃ sarvākārajñatayā yojayati saṃjñām eva na samanupaśyati, na saṃskārān sarvākārajñatayā yojayati saṃskārān eva na samanupaśyati, na vijñānaṃ sarvākārajñatayā yojayati vijñānam eva na samanupaśyati, na cakṣuḥ sarvākārajñatayā yojayati cakṣur eva na samanupaśyati, na śrotraṃ sarvākārajñatayā yojayati śrotram eva na samanupaśyati, na ghrāṇaṃ sarvākārajñatayā yojayati ghrāṇam eva na samanupaśyati, na jihvāṃ sarvākārajñatayā yojayati jihvām eva na samanupaśyati, na kāyañ sarvākārajñatayā yojayati kāyam eva na samanupaśyati, na manaḥ sarvākārajñatayā yojayati mana eva na samanupaśyati, na rūpaṃ sarvākārajñatayā yojayati rūpam eva na samanupaśyati, na śabdān sarvākārajñatayāyojayati śabdān eva na samanupaśyati, na gandhān sarvākārajñatayā yojayati gandhān eva na samanupaśyati, na rasān sarvākārajñatayā yojayati rasān eva na samanupaśyati, na spraṣṭavyaṃ sarvākārajñatayā yojayati spraṣṭavyaṃ eva na samanupaśyati, na dharmān sarvākārajñatayā yojayati dharmān eva na samanupaśyati, evaṃ yujyamānaḥ śāriputra bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ yukta iti vaktavyaḥ. punar aparaṃ śāriputra bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran na dānapāramitāṃ sarvākārajñatayā yojayati dānapāramitām eva na samanupaśyati, na śīlapāramitāṃ sarvākārajñatayā yojayati śīlapāramitām eva na samanupaśyati, na kṣāntipāramitāṃ sarvākārajñatayā yojayati kṣāntipāramitām eva na samanupaśyati, na vīryapāramitāṃ sarvākārajñatayā yojayati vīryapāramitām eva na samanupaśyati, na dhyānapāramitāṃ sarvākārajñatayā yojayati, dhyānapāramitām eva na samanupaśyati, na prajñāpāramitāṃ sarvākārajñatayā yojayati prajñāpāramitām eva na samanupaśyati, na smṛtyupasthānāni sarvākārajñatayā yojayati smṛtyupasthānāny eva na samanupaśyati, na samyakprahāṇāni (psp1-1: 69) sarvākārajñatayā yojayati samyakprahāṇāny eva na samanupaśyati, na ṛddhipādān sarvākārajñatayā yojayati ṛddhipādān eva na samanupaśyati, nendriyāṇi sarvākārajñatayā yojayati indriyāṇy eva na samanupaśyati, na balāni sarvākārajñatayā yojayati balāny eva na samanupaśyati, na bodhyaṅgāni sarvākārajñatayā yojayati bodhyaṅgāny eva na samanupaśyati, na mārgān sarvākārajñatayā yojayati mārgān eva na samanupaśyati, na pratisaṃvideiḥ sarvākārajñatayā yojayati pratisaṃvida eva na samanupaśyati, na vaiśāradyāni sarvākārajñatayā yojayati vaiśāradyāny eva na samanupaśyati, nābhijñāḥ sarvākārajñatayā yojayaty abhijñā eva na samanupaśyati, na daśatathāgatabalāni sarvākārajñatayā yojayati daśatathāgatabalāny eva na samanupaśyati, nāṣṭādaśāveṇikān buddhadharmān sarvākārajñatayā yojayaty aṣṭādaśāveṇikān buddhadharmān eva na samanupaśyati, evaṃ yujyamānaḥ śāriputra bodhisattvo mahasattvaḥ prajñāpāramitāyāṃ yukta iti vaktavyaḥ. punar aparaṃ śāriputra bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran na buddhaṃ sarvākārajñatayā yojayati buddham eva na samanupaśyati, na sarvākārajñatāṃ buddhena yojayati sarvākārajñatām eva na samanupaśyati, na bodhiṃ sarvākārajñatayā yojayati bodhim eva na samanupaśyati, na sarvākārajñatāṃ bodhyā yojayati sarvākārajñatām eva na samanupaśyati, tat kasya hetoḥ? buddha eva sarvākārajñatā sarvākārajñataiva buddhaḥ, bodhir eva sarvākārajñatā sarvākārajñataiva bodhiḥ, evaṃ yujyamānaḥ śāriputra bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ yukta iti vaktavyaḥ. iti buddharatnāvavādaḥ punar aparaṃ śāriputra bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran na rūpaṃ bhavatīti yojayati na rūpaṃ vibhavatīti yojayati, na vedanā bhavatīti yojayati na vedanā vibhavatīti yojayati, na saṃjñā bhavatīti yojayati na saṃjñā vibhavatīti yojayati, na saṃskārā bhavatīti (psp1-1: 70) yojayati na saṃskārā vibhavatīti yojayati, na vijñānaṃ bhavatīti yojayati na vijñānaṃ vibhavatīti yojayati, na rūpaṃ nityam iti yojayati na rūpam anityam iti yojayati, na rūpaṃ sukham iti yojayati na rūpaṃ duḥkham iti yojayati, na rūpam ātmeti yojayati na rūpam anātmeti yojayati, na rūpaṃ śāntam iti yojayati, na rūpam aśāntam iti yojayati, na vedanā nityeti yojayati na vedanā anityeti yojayati, na vedanā sukheti yojayati na vedanā duḥkheti yojayati, na vedanā ātmeti yojayati na vedanā anātmeti yojayati, na vedanā śānteti yojayati na vedanā aśānteti yojayati, na saṃjñā nityeti yojayati na saṃjñā anityeti yojayati, na saṃjñā sukheti yojayati na saṃjñā duḥkheti yojayati, na saṃjñā ātmeti yojayati na saṃjñā anātmeti yojayati, na saṃjñā śānteti yojayati na saṃjñā aśānteti yojayati, na saṃskārā nityā iti yojayati na saṃskārā anityā iti yojayati, na saṃskārāḥ sukhā iti yojayati na saṃskārā duḥkhā iti yojayati, na saṃskārā ātmāna iti yojayati na saṃskārā anātmāna iti yojayati, na saṃskārāḥ śāntā iti yojayati na saṃskārā aśāntā iti yojayati, na vijñānaṃ nityam iti yojayati na vijñānam anityam iti yojayati, na vijñānaṃ sukham iti yojayati na vijñānaṃ duḥkham iti yojayati, na vijñānam ātmeti yojayati na vijñānam anātmeti yojayati, na vijñānaṃ śāntam iti yojayati na vijñānam aśāntam iti yojayati, na rūpaṃ śūnyam iti yojayati na rūpam aśūnyam iti yojayati, na rūpaṃ sanimittam iti vā carati na rupam animittam iti vā carati, na rūpaṃ sapraṇihitam iti vā carati na rūpam apraṇihitam iti vā carati, na vedanā śūnyā iti vā carati na vedanā aśūnyā iti vā carati, na vedanā sanimittā iti vā carati na vedanā animittā iti vā carati, na vedanā sapraṇihitā iti vā carati na vedanā apraṇihitā iti vā carati, na saṃjñā śūnyā iti vā carati na saṃjñā aśūnyā iti vā carati, na saṃjñā sanimittā iti vā carati na saṃjñā animittā iti vā carati, na saṃjñā sapraṇihitā iti vā carati na saṃjñā apraṇihitā iti vā carati, na saṃskārāḥ śūnyā iti vā carati na saṃskārā aśūnyā iti vā carati, na saṃskārāḥ sanimittā iti vā carati na saṃskārā animittā iti (psp1-1: 71) vā carati, na saṃskārāḥ sapraṇihitā iti vā carati na saṃskārā apraṇihitā iti vā carati, na vijñānaṃ śūnyam iti vā carati na vijñānam aśūnyam iti vā carati, na vijñānaṃ sanimittam iti vā carati na vijñānam animittam iti vā carati, na vijñānaṃ sapraṇihitam iti vā carati na vijñānam apraṇihitam iti vā carati, ya evaṃ carati sa prajñāpāramitāyāṃ caratīti nopaiti na caratīti nopaiti, carati ca na carati ceti nopaiti, naiva carati na caratīti nopaiti, evaṃ caran śāriputra bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ yukta iti vaktavyaḥ. punar aparaṃ śāriputra bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran na dānapāramitāyāḥ kṛtaśaḥ prajñāpāramitāyāṃ carati, na śīlapāramitāyāḥ kṛtaśaḥ prajñāpāramitāyāṃ carati, na kṣāntipāramitāyāḥ kṛtaśaḥ prajñāpāramitāyāṃ carati, na vīryapāramitāyāḥ kṛtaśaḥ prajñāpāramitāyāṃ carati, na dhyānapāramitāyāḥ kṛtaśaḥ prajñāpāramitāyāṃ carati, na prajñāpāramitāyāḥ kṛtaśaḥ prajñāpāramitāyāṃ carati, nāvinivartanīyabhūmeḥ kṛtaśaḥ prajñāpāramitāyāṃ carati, na sattvaparipākahetoḥ kṛtaśaḥ prajñāpāramitāyāṃ carati, na buddhakṣetrapariśuddhihetoḥ kṛtaśaḥ prajñāpāramitāyāṃ carati, na daśānāṃ tathāgatabalānāṃ kṛtaśaḥ prajñāpāramitāyāṃ carati, na caturṇāṃ vaiśāradyānāṃ kṛtaśaḥ prajñāpāramitāyāṃ carati, na catasṛṇāṃ pratisaṃvidāṃ kṛtaśaḥ prajñāpāramitāyāṃ carati, nāṣṭādaśānām āveṇikānāṃ buddhadharmāṇāṃ kṛtaśaḥ prajñāpāramitāyāṃ carati, nādhyātmaśūnyatāyāḥ kṛtaśaḥ prajñāpāramitāyāṃ carati, na bahirdhāśūnyatāyāḥ kṛtaśaḥ prajñāpāramitāyāṃ carati, nādhyātmabahirdhāśūnyatāyāḥ kṛtaśaḥ prajñāpāramitāyāṃ carati, na śūnyatāśūnyatāyāḥ kṛtaśaḥ prajñāpāramitāyāṃ carati, na mahāśūnyatāyāḥ kṛtaśaḥ prajñāpāramitāyāṃ carati, na paramārthaśūnyatāyāḥ kṛtaśaḥ prajñāpāramitāyāṃ carati, na saṃskṛtaśūnyatāyāḥ kṛtaśaḥ prajñāpāramitāyāṃ carati, nāsaṃskṛtaśūnyatāyāḥ kṛtaśaḥ prajñāpāramitāyāṃ carati, nātyantaśūnyatāyāḥ kṛtaśaḥ prajñāpāramitāyāṃ carati, nānavarāgraśūnyatāyāḥ kṛtaśaḥ prajñāpāramitāyāṃ carati, nānavakāraśūnyatāyāḥ kṛtaśaḥ prajñāpāramitāyāṃ carati, na prakṛtiśūnyatāyāḥ kṛtaśaḥ (psp1-1: 72) prajñāpāramitāyāṃ carati, na sarvadharmaśūnyatāyāḥ kṛtaśaḥ prajñāpāramitāyāṃ carati, na svalakṣaṇaśūnyatāyāḥ kṛtaśaḥ prajñāpāramitāyāṃ carati, nānupalambhaśūnyatāyāḥ kṛtaśaḥ prajñāpāramitāyāṃ carati, nābhāvasvabhāvaśūnyatāyāḥ kṛtaśaḥ prajñāpāramitāyāṃ carati, na bhāvaśūnyatāyāḥ kṛtaśaḥ prajñāpāramitāyāṃ carati, nābhāvaśūnyatāyāḥ kṛtaśaḥ prajñāpāramitāyāṃ carati, na svabhāvaśūnyatāyāḥ kṛtaśaḥ prajñāpāramitāyāṃ carati, na parabhāvaśūnyatāyāḥ kṛtaśaḥ prajñāpāramitāyāṃ carati, na tathatāyāḥ kṛtaśaḥ prajñāpāramitāyāṃ carati, na dharmadhātoḥ kṛtaśaḥ prajñāpāramitāyāṃ carati, na bhūtakoṭeḥ kṛtaśaḥ prajñāpāramitāyāṃ carati, tat kasya hetoḥ? na hi bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran kasyacid dharmasya saṃbhedaṃ samanupaśyati. evaṃ śāriputra bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran na divyasya cakṣuṣaḥ kṛtaśaḥ prajñāpāramitāyāṃ carati, na divyasya śrotrasya kṛtaśaḥ prajñāpāramitāyāṃ carati, na paracittajñānasya kṛtaśaḥ prajñāpāramitāyāṃ carati, na pūrvanivāsānusmṛteḥ kṛtaśaḥ prajñāpāramitāyāṃ carati, na ṛddhividheḥ kṛtaśaḥ prajñāpāramitāyāṃ carati, tat kasya hetoḥ? tathā hi prajñāpāramitāyāṃ caran prajñāpāramitām eva na samanupaśyati, kuta eva bodhisattvaṃ kuta eva sarvākāraṃ sarvābhijñāḥ, evaṃ hi śāriputra bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran yukta iti vaktavyaḥ. punar aparaṃ śāriputra bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carato naivaṃ bhavati, ahaṃ divyena cakṣuṣā pūrvasyāṃ diśi gaṅgānadīvālukopameṣu lokadhātuṣu sattvānāṃ cyutopapādaṃ jñāsyāmīti, divyena śrotreṇaiṣāṃ śabdān śroṣyāmīti, teṣām eva ca cittāni jñāsyāmīti, teṣām eva ca pūrvanivāsam anusmṛtya ṛddhyā gatvā dharmaṃ deśayiṣyāmīti. evaṃ śāriputra bodhisattvasya mahāsattvasya naivaṃ bhavati, ahaṃ divyena cakṣuṣā dakṣiṇasyāṃ diśi gaṅgānadīvālukopameṣu lokadhātuṣu sattvānāṃ cyutopapādaṃ jñāsyāmīti, divyena śrotreṇaiṣāṃ śabdān śroṣyāmīti, teṣām eva ca cittāni jñāsyāmīti, teṣām eva ca pūrvanivāsam anusmṛtya ṛddhyā gatvā dharmaṃ deśayiṣyāmīti. evaṃ śāriputra bodhisattvasya mahāsattvasya naivaṃ bhavati, ahaṃ (psp1-1: 73) divyena cakṣuṣā paścimāyāṃ diśi gaṅgānadīvālukopameṣu lokadhātuṣu sattvānāṃ cyutopapādaṃ jñāsyāmīti, divyena śrotreṇaiṣāṃ śabdāṃ śroṣyāmīti, teṣām eva ca cittāni jñāsyāmīti, teṣām eva ca pūrvanivāsam anusmṛtya ṛddhyā gatvā dharmaṃ deśayiṣyāmīti. evaṃ śāriputra bodhisattvasya mahāsattvasya naivaṃ bhavati, ahaṃ divyena cakṣuṣā uttarasyāṃ diśi gaṅgānadīvālukopameṣu lokadhātuṣu sattvānāṃ cyutopapādaṃ jñāsyāmīti, divyena śrotreṇaiṣāṃ śabdāṃ śroṣyāmīti, teṣām eva ca cittāni jñāsyāmīti, teṣām eva ca pūrvanivāsam anusmṛtya ṛddhyā gatvā dharmaṃ deśayiṣyāmīti. evaṃ śāriputra bodhisattvasya mahāsattvasya naivaṃ bhavati, ahaṃ divyena cakṣuṣā uttarapūrvasyāṃ diśi gaṅgānadīvālukopameṣu lokadhātuṣu sattvānāṃ cyutopapādaṃ jñāsyāmīti, divyena śrotreṇaiṣāṃ śabdān śroṣyāmīti, teṣām eva ca cittāni jñāsyāmīti, teṣām eva ca pūrvanivāsam anusmṛtya ṛddhyā gatvā dharmaṃ deśayiṣyāmīti. evaṃ śāriputra bodhisattvasya mahāsattvasya naivaṃ bhavati, ahaṃ divyena cakṣuṣā pūrvadakṣinasyāṃ diśi gaṅgānadīvālukopameṣu lokadhātuṣu sattvānāṃ cyutopapādaṃ jñāsyāmīti, divyena śrotreṇaiṣāṃ śabdān śroṣyāmīti, teṣām eva ca cittāni jñāsyāmīti, teṣām eva ca pūrvanivāsam anusmṛtya ṛddhyā gatvā dharmaṃ deśayiṣyāmīti. evaṃ śāriputra bodhisattvasya mahāsattvasya naivaṃ bhavati, ahaṃ divyena cakṣuṣā dakṣiṇapaścimāyāṃ diśi gaṅgānadīvālukopameṣu lokadhātuṣu sattvānāṃ cyutopapādaṃ jñāsyāmīti, divyena śrotreṇaiṣāṃ śabdān śroṣyāmīti, teṣām eva ca cittāni jñāsyāmīti, teṣām eva ca pūrvanivāsam anusmṛtya ṛddhyā gatvā dharmaṃ deśayiṣyāmīti. evaṃ hi śāriputra bodhisattvasya mahāsattvasya naivaṃ bhavati, ahaṃ divyena cakṣuṣā paścimottarasyāṃ diśi gaṅgānadīvālukopameṣu lokadhātuṣu sattvānāṃ cyutopapādaṃ jñāsyāmīti, divyena śrotreṇaiṣāṃ śabdān śroṣyāmīti, teṣām eva ca cittāni jñāsyāmīti, teṣām eva ca pūrvanivāsam anusmṛtya ṛddhyā gatvā dharmaṃ deśayiṣyāmīti. evaṃ hi śāriputra bodhisattvasya mahāsattvasya naivaṃ bhavati, ahaṃ divyena cakṣuṣā adhastād diśi gaṅgānadīvālukopameṣu lokadhātuṣu (psp1-1: 74) sattvānāṃ cyutopapādaṃ jñāsyāmīti, divyena śrotreṇaiṣāṃ śabdān śroṣyāmīti, teṣām eva ca cittāni jñāsyāmīti, teṣām eva ca pūrvanivāsam anusmṛtya ṛddhyā gatvā dharmaṃ deśayiṣyāmīti. evaṃ śāriputra bodhisattvasya mahāsattvasya naivaṃ bhavati, ahaṃ divyena cakṣuṣā ūrdhvaṃ diśi gaṅgānadīvālukopameṣu lokadhātuṣu sattvānāṃ cyutopapādaṃ jñāsyāmīti, divyena śrotreṇaiṣāṃ śabdān śroṣyāmīti, teṣām eva ca cittāni jñāsyāmīti, teṣām eva ca pūrvanivāsam anusmṛtya ṛddhyā gatvā dharmaṃ deśayiṣyāmīti. evaṃ hi śāriputra bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ carann aprameyān asaṃkhyeyān aparimāṇān sattvān parinirvāpayan yukta iti vaktavyaḥ. evaṃ hi śāriputra bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carato māraḥ pāpīyān avatāraṃ na labhate, sarve cāsyānye 'pi laukikā ye kecit kleśās te sarve dalitā bhavanti. ye 'pi te śāriputra pūrvasyāṃ diśi buddhā bhagavanto gaṅgānadīvālukopameṣu lokadhātuṣu tiṣṭhanti dhriyante yāpayanti dharmaṃ ca deśayanti, ye ca teṣāṃ śrāvakā ye ca pratyekabuddhā ye ca cāturmahārājakāyikā devās trayastriṃśā yāmās tuṣitā nirmāṇaratayaḥ paranirmitavaśavartino brahmapārṣadyā brahmapurohitā mahābrahmaṇaḥ parīttābhā apramāṇābhā ābhāsvarāḥ parīttaśubhā apramāṇaśubhāḥ śubhakṛtsnā anabhrakāḥ puṇyaprasavā bṛhatphalā asaṃjñisattvāḥ śuddhāvāsā avṛhā atapāḥ sudṛśāḥ sudarśanā akaniṣṭhā devās te 'pi taṃ bodhisattvaṃ mahāsattvaṃ rakṣanti, mā khalv asya bodhisattvasya mahāsattvasya kaścid antarāyaṅ kārṣīt, ye 'py asya kecit kāyikā doṣās te 'py asya dṛṣṭadhārmikā bhavanti, tat kasya hetoḥ? tathā hi sa sarvasattvān maitryā spharati. ye 'pi te śāriputra dakṣiṇasyāṃ diśi buddhā bhagavanto gaṅgānadīvālukopameṣu lokadhātuṣu tiṣṭhanti dhriyante yāpayanti dharmaṃ ca deśayanti, ye ca teṣāṃ śrāvakā, ye ca pratyekabuddhā, ye ca cāturmahārājakāyikā devās trayastriṃśā yāmās tuṣitā nirmāṇaratayaḥ paranirmitavaśavartino brahmapārṣadyā brahmapurohitā mahābrahmaṇaḥ parīttābhā apramāṇābhā ābhāsvarāḥ parīttaśubhā apramāṇaśubhāḥ śubhakṛtsnā anabhrakāḥ puṇyaprasavā bṛhatphalā asaṃjñisattvāḥ śuddhāvāsā avṛhā atapāḥ sudṛśāḥ sudarśanā akaniṣṭhā devās te 'pi taṃ bodhisattvaṃ mahāsattvaṃ rakṣanti, mā khalv asya bodhisattvasya mahāsattvasya kaścid antarāyaṅ kārṣīt, ye 'py asya kecit kāyikā doṣās te 'py asya dṛṣṭadhārmikā bhavanti, tat kasya hetoḥ? tathā hi sa sarvasattvān maitryā spharati. ye 'pi te śāriputra paścimāyāṃ diśi buddhā bhagavanto gaṅgānadīvālukopameṣu lokadhātuṣu tiṣṭhanti dhriyante yāpayanti dharmaṃ ca deśayanti ye ca teṣāṃ śrāvakā ye ca pratyekabuddhā ye ca cāturmahārājakāyikā devās trayastriṃśā yāmās tuṣitā nirmāṇaratayaḥ (psp1-1: 75) paranirmitavaśavartino brahmapārṣadyā brahmapurohitā mahābrahmaṇaḥ parītābhā apramāṇābhā ābhāsvarāḥ parīttaśubhā apramāṇaśubhāḥ śubhakṛtsnā anabhrakāḥ puṇyaprasavā bṛhatphalā asaṃjñisattvāḥ śuddhāvāsā avṛhā atapāḥ sudṛśāḥ sudarśanā akaniṣṭhā devās te 'pi taṃ bodhisattvaṃ mahāsattvaṃ rakṣanti, mā khalv asya bodhisattvasya mahāsattvasya kaścid antarāyaṅ kārṣīt, ye 'py asya kecit kāyikā doṣās te 'py asya dṛṣṭadhārmikā bhavanti, tat kasya hetoḥ? tathā hi sa sarvasattvān maitryā spharati. ye 'pi te śāriputra uttarasyāṃ diśi buddhā bhagavanto gaṅgānadīvālukopameṣu lokadhātuṣu tiṣṭhanti dhriyante yāpayanti dharmaṃ ca deśayanti ye ca teṣāṃ śrāvakā ye ca pratyekabuddhā ye ca cāturmahārājakāyikā devās trayastriṃśā yāmās tuṣitā nirmāṇaratayaḥ paranirmitavaśavartino brahmapārṣadyā brahmapurohitā mahābrahmaṇaḥ parīttābhā apramāṇābhā ābhāsvarāḥ parīttaśubhā apramāṇaśubhāḥ śubhakṛtsnā anabhrakāḥ puṇyaprasavā bṛhatphalā asaṃjñisattvāḥ śuddhāvāsā avṛhā atapāḥ sudṛśāḥ sudarśanā akaniṣṭhā devās te 'pi taṃ (psp1-1: 76) bodhisattvaṃ mahāsattvaṃ rakṣanti, mā khalv asya bodhisattvasya mahāsattvasya kaścid antarāyaṅ kārṣīt, ye 'py asya kecit kāyikā doṣās te 'py asya dṛṣṭadhārmikā bhavanti, tat kasya hetoḥ? tathā hi sa sarvasattvān maitryā spharati. ye 'pi te śāriputra uttarapūrvasyāṃ diśi gaṅgānadīvālukopameṣu lokadhātuṣu buddhā bhagavantas tiṣṭhanti dhriyante yāpayanti dharmaṃ ca deśayanti, ye ca teṣāṃ śrāvakā ye ca pratyekabuddhā ye ca cāturmahārājakāyikā devā yāvad akaniṣṭhā devās te 'pi tasya bodhisattvasya mahāsattvasya rakṣāṃ kurvanti, mā khalv asya bodhisattvasya mahāsattvasyāntarāyo 'bhūd iti. ye 'pi te śāriputra pūrvadakṣiṇasyāṃ diśi gaṅgānadīvālukopameṣu lokadhātuṣu buddhā bhagavantas tiṣṭhanti dhriyante yāpayanti dharmaṃ ca deśayanti, ye ca teṣāṃ śrāvakā ye ca pratyekabuddhā ye ca cāturmahārājakāyikā devā yāvad akaniṣṭhā devās te 'pi tasya bodhisattvasya mahāsattvasya rakṣāṃ kurvanti, mā khalv asya bodhisattvasya mahāsattvasyāntarāyo 'bhūd iti. ye 'pi te śāriputra dakṣiṇapaścimāyāṃ diśi gaṅgānadīvālukopameṣu lokadhātuṣu buddhā bhagavantas tiṣṭhanti dhriyante yāpayanti dharmaṃ ca deśayanti, ye ca teṣāṃ śrāvakā ye ca pratyekabuddhā ye ca cāturmahārājakāyikā devā yāvad akaniśṭhā devās te 'pi tasya bodhisattvasya mahāsattvasya rakṣāṃ kurvanti, mā khalv asya bodhisattvasya mahāsattvasyāntarāyo 'bhūd iti. ye 'pi te śāriputra paścimottarasyāṃ diśi gaṅgānadīvālukopameṣu lokadhātuṣu buddhā bhagavantas tiṣṭhanti dhriyante yāpayanti dharmaṃ ca deśayanti, ye ca teṣāṃ śrāvakā ye ca pratyekabuddhā ye ca cāturmahārājakāyikā devā yāvad akaniśṭhā devās te 'pi tasya bodhisattvasya mahāsattvasya rakṣāṃ kurvanti, mā khalv asya bodhisattvasya mahāsattvasyāntarāyo 'bhūd iti. ye 'pi te śāriputra adhastād diśi gaṅgānadīvālukopameṣu lokadhātuṣu buddhā bhagavantas tiṣṭhanti dhriyante yāpayanti dharmaṃ ca (psp1-1: 77) deśayanti, ye ca teṣāṃ śrāvakā ye ca pratyekabuddhā ye ca cāturmahārājakāyikā devā yāvad akaniṣṭhā devās te 'pi tasya bodhisattvasya mahāsattvasya rakṣāṃ kurvanti, mā khalv asya bodhisattvasya mahāsattvasyāntarāyo 'bhūd iti, ye 'pi te śāriputra ūrdhvaṃ diśi gaṅgānadīvālukopameṣu lokadhātuṣu buddhā bhagavantas tiṣṭhanti dhriyante yāpayanti dharmaṃ ca deśayanti, ye ca teṣāṃ śrāvakā ye ca pratyekabuddhā ye ca cāturmahārājakāyikā devā yāvad akaniṣṭhā devās te 'pi tasya bodhisattvasya mahāsattvasya rakṣāṃ kurvanti, mā khalv asya bodhisattvasya mahāsattvasyāntarāyo 'bhūd iti. punar aparaṃ śāriputra bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carataḥ, alpakṛcchreṇa dhāraṇīmukhāni samādhimukhāni cāmukhībhavanti sarvopapattyāyataneṣu ca tathāgatān arhataḥ samyaksaṃbuddhān ārāgayati nanu kadācid buddhair bhagavadbhir virahito bhavati, yāvad anuttarāṃ samyaksaṃbodhim abhisaṃbuddhya iti, evaṃ hi śāriputra bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran yukta iti vaktavyaḥ. punar aparaṃ śāriputra bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carato naivaṃ bhavati, asti sa kaścid dharmo yo dharmaiḥ saha saṃyujyate vā visaṃyujyate vā. punar aparaṃ śāriputra bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carato naivaṃ bhavati, kañcid ahaṃ kṣiprataraṃ dharmadhātum abhisaṃbudhyeyaṃ vā na cābhisaṃbudhyeyaṃ, tat kasya hetoḥ? na hi dharmadhātur dharmadhātunābhisaṃbudhyate, evaṃ hi śāriputra bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran yukta iti vaktavyaḥ. punar aparaṃ śāriputra bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran na kiñcid dharmadhātor vyatiriktaṃ samanupaśyati, nāpi dharmadhātor dharmanānākaraṇaṃ karoti, nāpy asyaivaṃ bhavati, ayaṃ dharmadhātur evaṃ pratividhyate na vā pratividhyata iti, tathā hi na sa kañcid dharmaṃ samanupaśyati yena dharmeṇa tāṃ dharmatāṃ pratividhyed iti, tathā hi sa na dharmadhātuṃ śūnyam iti yojayati nāśūnyam iti yojayati, evaṃ hi (psp1-1: 78) śāriputra bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran yukta iti vaktavyaḥ. punar aparaṃ śāriputra bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran na cakṣurdhātuṃ śūnyatayā yojayati na śūnyatāṃ cakṣurdhātunā yojayanti, na rūpadhātuṃ śūnyatayā yojayati na śūnyatāṃ rūpadhātunā yojayati, na cakṣurvijñānadhātuṃ śūnyatayā yojayati na śūnyatāṃ cakṣurvijñānadhātunā yojayati. na śrotradhātuṃ śūnyatayā yojayati na śūnyatāṃ śrotradhātunā yojayati, na śabdadhātuṃ śūnyatayā yojayati na śūnyatāṃ śabdadhātunā yojayanti, na śrotravijñānadhātuṃ śūnyatayā yojayati na śūnyatāṃ cakṣurdhātunā yojayati. na ghrāṇadhātuṃ śūnyatayā yojayati na śūnyatāṃ ghrāṇadhātunā yojayanti, na gandhadhātuṃ śūnyatayā yojayati na śūnyatāṃ gandhadhātunā yojayati, na ghrāṇavijñānadhātuṃ śūnyatayā yojayati na śūnyatāṃ ghrāṇavijñānadhātunā yojayati. na jihvādhātuṃ śūnyatayā yojayati na śūnyatāṃ jihvādhātunā yojayanti, na rasadhātuṃ śūnyatayā yojayati na śūnyatāṃ rasadhātunā yojayati, na jihvāvijñānadhātuṃ śūnyatayā yojayati na śūnyatāṃ jihvāvijñānadhātunā yojayati. na kāyadhātuṃ śūnyatayā yojayati na śūnyatāṃ kāyadhātunā yojayati, na spraṣṭavyadhātuṃ śūnyatayā yojayati na śūnyatāṃ spraṣṭavyadhātunā yojayati, na kāyavijñānadhātuṃ śūnyatayā yojayati na śūnyatāṃ kāyavijñānadhātunā yojayati. na manodhātuṃ śūnyatayā yojayati na śūnyatāṃ manodhātunā yojayanti, na dharmadhātuṃ śūnyatayā yojayati na śūnyatāṃ dharmadhātunā yojayati, na manovijñānadhātuṃ śūnyatayā yojayati na śūnyatāṃ manovijñānadhātunā yojayati. tat kasya hetoḥ? eṣa hi śāriputra paramo yogo bodhisattvasya mahāsattvasya yad uta śūnyatāyogaḥ, śūnyatāyāṃ śāriputra caran bodhisattvo mahāsattvo na śrāvakapratyekabuddhabhūmau patati buddhakṣetraṃ pariśodhayati sattvān paripācayati kṣipraṃ cānuttarāṃ samyaksaṃbodhim abhisaṃbudhyate. ye kecic chāriputra bodhisattvasya mahāsattvasya yogās teṣāṃ prajñāpāramitāyogo (psp1-1: 79) 'gra ākhyāyate śreṣṭha ākhyāyate jyeṣṭha ākhyāyate varaḥ pravara uttamo 'nuttamo niruttamo 'samo 'samasamaḥ praṇīta ākhyāyate. tat kasya hetoḥ? niruttamo hy eṣaḥ śāriputra yogo yad uta prajñāpāramitāyogaḥ śūnyatāyoga ānimittayogo 'praṇihitayogaḥ, evaṃ yujyamānaḥ śāriputra bodhisattvo mahāsattvo vyākṛta iti dhārayitavyaḥ, āsannībhūto vyākaraṇasya. evaṃ yujyamānaḥ śāriputra bodhisattvo mahāsattvo 'prameyāṇām asaṃkhyeyānāṃ sattvānām arthaṃ kariṣyati, na cāsyaivaṃ bhaviṣyati, māṃ buddhā bhagavanto vyākariṣyantīti, aham āsannībhūto vyākaraṇasyeti, ahaṃ buddhakṣetraṃ pariśodhayiṣyāmīti, ahaṃ sattvān paripācayiṣyāmīti, aham anuttarāṃ samyaksaṃbodhim abhisaṃbudhya dharmacakraṃ pravartayiṣyāmīti. tat kasya hetoḥ? tathā hi sa dharmadhātuṃ na viviktīkaroti, na ca dharmadhātor anyadharmaṃ samanupaśyati, yaḥ prajñāpāramitāyāṃ caret, yo vā buddhair bhagavadbhir vyākriyeta anuttarāyāṃ samyaksaṃbodhau. tat kasya hetoḥ? tathā hi bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carato na sattvasaṃjñotpadyate. tat kasya hetoḥ? tathā hy atyantatayā sattvo notpadyate na nirūdhyate, anutpādānirodhadharmatvāt, yasya ca notpādo na nirodhaḥ sa kathaṃ prajñāpāramitāyāṃ cariṣyati. evaṃ caran bodhisattvo mahāsattvaḥ sattvānutpādatayā prajñāpāramitāyāṃ carati, sattvaśūnyatayā prajñāpāramitāyāṃ carati, sattvānupalabdhyā prajñāpāramitāyāṃ carati, sattvaviviktatayā prajñāpāramitāyāṃ carati. evaṃ hi śāriputra bodhisattvānāṃ mahāsattvānāṃ paramo yogo yad uta śūnyatāyogaḥ sarvān anyān yogān abhibhūyāvatiṣṭhate, atra hi śāriputra yoge caran bodhisattvo mahāsattvo mahākaruṇām abhinirharati, mahāmaitrīm abhinirharati, na ca mātsaryacittam utpādayati, na dauḥśīlyacittam utpādayati, na vyāpādacittam utpādayati, na kuśīdacittam utpādayati, na vikṣiptacittam utpādayati, na dauṣprajñācittam utpādayati. iti dharmaratnāvavādaḥ evam ukte āyuṣmān śāriputro bhagavantam etad avocat: yo bhagavan bodhisattvo 'nena prajñāpāramitāvihāreṇa viharati sa kutaś cyuta ihopapadyate, ito vā cyutaḥ kutropapatsyate? evam ukte bhagavān āyuṣmantaṃ śāriputram etad avocat: yaḥ śāriputra bodhisattvo mahāsattvo 'nena prajñāpāramitāvihāreṇa viharati sa itaś cyuta ihaiva buddhakṣetre upapadyate, anyebhyo vā buddhakṣetrebhyaś cyutas tuṣitebhyo vā devebhyaś cyuta ihopapadyate. iti bodhisattvo 'ṣṭamakaḥ tatra śāriputra yo 'yaṃ bodhisattvo mahāsattvo manuṣyebhya eva cyutvā manuṣyāṇām eva sabhāgatāyām upapadyate, tasya bodhisattvasya mahāsattvasyāvinivartanīyān bodhisattvān mahāsattvān sthāpayitvā dhanvānīndriyāṇi bhavanti, na ca kṣipraṃ prajñāpāramitāyogaṃ samāpadyate, na cāsya dhāraṇīmukham abhimukhībhavati na ca samādhimukham, yat punaḥ śāriputra evaṃ vadasi, yo bhagavan bodhisattvo mahāsattvaimaṃ prajñāpāramitāyogaṃ samāpadyate sa itaś cyutaḥ kutropapadyata iti, yaḥ śāriputra bodhisattvo mahāsattva imaṃ prajñāpāramitāyogaṃ samāpadyate, sa ito buddhakṣetrāc cyutaḥ buddhakṣetrād buddhakṣetraṃ saṃkramiṣyati, tatra buddhakṣetre buddhān bhagavata ārāgayiṣyati, na kadācid buddhavirahito bhaviṣyati. iti bodhisattvaśraddhānusārī yaḥ punaḥ śāriputrāyaṃ bodhisattvo mahāsattvo 'nyebhyo buddhakṣetrebhyaś cyuta ihopapadyate tasya tīkṣṇānīndriyāṇi bhavanti, sa kṣipram imaṃ yogam āpadyate, yad uta prajñāpāramitāyogam, tasya jātivyativṛttasyāpy amī gambhīragambhīrā dharmā abhimukhībhavanti, sa paścāt prajñāpāramitāyogaṃ samāpadyate, yatra yatra buddhakṣetre upapadyate tatra tatra tathāgatān arhataḥ samyaksaṃbuddhān ārāgayiṣyati. yaḥ punaḥ śāriputra bodhisattvo mahāsattvaḥ tuṣitebhyo devebhyaś cyutvā ihopapanno bhavati tasyāpi paṭutarāṇīndriyāṇi bhavanti, avipramuṣitāḥ ṣaṭ pāramitāḥ sarvadhāraṇīsamādhimukhāni cābhimukhībhavanti. iti bodhisattvadharmānusārī santi śāriputra bodhisattvā mahāsattvāḥ prajñāpāramitāyāṃ caranto ghaṭamānā vyāyacchantaḥ sattvaparipākāyopāyakauśalyabalena srotaāpattiphalaṃ sākṣātkurvanti, na ca tena manyante. iti srotaāpannaḥ santi śāriputra bodhisattvā mahāsattvā anupāyakuśalā ye catvāri dhyānāni niṣpādayanti pāramitāsu ca caranti, tena ca dhyānalābhena dīrghāyuṣkeṣu deveṣūpapadyante, sacet tataś cyutvā manuṣyeṣu deveṣu copapadyante, buddhāṃś ca bhagavata ārāgayiṣyanti, teṣām api dhanvānīndriyāṇi bhavanti na tīkṣṇāni. santi śāriputra bodhisattvā mahāsattvā dhyānāni ca samāpadyante prajñāpāramitāyāṃ ca caranti, te cānupāyakauśalyena dhyānāny utsṛjya kāmadhātāv upapadyante, teṣām api śāriputra bodhisattvānāṃ mahāsattvānāṃ dhanvānīndriyāṇi bhavanti na tīkṣṇāni. iti dvitīyatṛtīyaphalapratipannakaḥ śraddhādhimuktaḥ santi śāriputra bodhisattvā mahāsattvāś catvāri dhyānāny utpādya catvāry apramāṇāni samāpadyante, catasra ārūpyasamāpattīḥ smṛtyupasthānasamyakprahāṇarddhipādendriyabalabodhyaṅgamārgān samāpadyante, mahākāruṇikā upāyakauśalyena copapadyante, na dhyānavaśena nāpramāṇavaśena nārūpyasamāpattivaśena tatra copapadyante yatra tathāgatān arhataḥ samyaksaṃbuddhān ārāgayiṣyanti, te punaḥ prajñāpāramitāvihāreṇāvirahitā ihaiva bhadrakalpe anuttarāṃ samyaksaṃbodhim abhisaṃbhotsyante. iti dvitīyatṛtīyaphalapratipannako dṛṣṭiprāptaḥ santi śāriputra bodhisattvā mahāsattvā ekajātipratibaddhā ye prajñāpāramitāyāṃ caranta upāyakauśalyena catvāri dhyānāni samāpadyante, catvāry apramāṇāni catasra ārūpyasamāpattīḥ smṛtyupasthānasamyakprahāṇarddhipādendriyabalabodhyaṅgamārgān bhāvayanti, śūnyatāsamādhiṃ samāpadyante, ānimittasamādhiṃ samāpadyante, apraṇihitasamādhiṃ samāpadyante, na ca teṣāṃ vaśena gacchanti saṃmukhībhūtāṃś (psp1-1: 82) ca buddhān bhagavata ārāgayitvā tatra brahmacaryaṃ caritvā punar eva tuṣitānāṃ sabhāgatāyai upapadyante, te tatra yāvad āyus tiṣṭhanti, te tatra yāvad āyuḥ sthitvā ahīnendriyāḥ smṛtimantaḥ saṃprajānānā anekair devakoṭīniyutaśatasahasraiḥ parivṛtāḥ puraskṛtā ihopapattiṃ darśayitvā nānābuddhakṣetreṣv anuttarāṃ samyaksaṃbodhim abhisaṃbudhyante. iti sakṛdāgāmī santi śāriputra bodhisattvā mahāsattvāḥ ṣaṇṇām abhijñānāṃ lābhino ye na kāmadhātau na rūpadhātau nārūpyadhātāv upapadyante, api tu buddhakṣetreṇa buddhakṣetraṃ saṃkrāmanti, tathāgatān arhataḥ samyaksaṃbuddhān satkurvanto gurukurvanto mānayantaḥ pūjayantaḥ. santi śāriputra bodhisattvā mahāsattvāḥ ṣaṇṇām abhijñānāṃ lābhinas te tābhir abhijñābhir vikrīḍanto buddhakṣetreṇa buddhakṣetraṃ saṃkrāmanti yeṣu buddhakṣetreṣu na śrāvakapratyekabuddhayānasya prajñaptir apy asti. santi śāriputra bodhisattvā mahāsattvāḥ ṣaṇṇām abhijñānāṃ lābhinas te tābhir abhijñābhir vikrīḍanto buddhakṣetreṇa buddhakṣetraṃ saṃkrāmanti yeṣu buddhakṣetreṣv amitam āyuḥ. santi śāriputra bodhisattvā mahāsattvāḥ ṣaṇṇām abhijñānāṃ lābhinaḥ ye lokadhātor lokadhātuṃ saṃkrāmanti, te tatropasaṃkramya yatra na buddhaśabdo na dharmaśabdo na saṃghaśabdas tatrāvasthitāḥ buddhaśabdaṃ ca dharmaśabdaṃ saṃghaśabdaṃ ca sattvānāṃ saṃśrāvayanti, trayāṇāṃ ca ratnānāṃ varṇaṃ bhāṣante, te tena buddhaśabdena dharmaśabdena saṃghaśabdena tataś cyutā yatra yatra buddhā bhagavanto bhavanti te tatra tatropapadyante. ity anāgāmī santi śāriputra bodhisattvā mahāsattvāś catvāri dhyānāny utpadya catvāry apramāṇāni catasra ārūpyasamāpattīḥ, te copāyakauśalyena samanvāgatāḥ samādhisamāpattibhyo nivṛtya kāmadhātāv upapadyante, kṣatriyamahāśālakuleṣu vā brāhmaṇamahāśālakuleṣu vā gṛhapatimahāśālakuleṣu (psp1-1: 83) vopapadyante sattvaparipākāya. ity ayaṃ manuṣyakulaṃkulaḥ santi śāriputra bodhisattvā mahāsattvāś catvāri dhyānāni samāpadyante catvāry apramāṇāni catasra ārūpyasamāpattīḥ samāpadyante, te 'py upāyakauśalyabalena dhyānasamādhisamāpattivaśena vā cāturmahārājakāyikānām api devānāṃ sabhāgatāyai upapadyante, trayastriṃśānāṃ yāmānāṃ tuṣitānāṃ nirmāṇaratīnāṃ paranirmitavaśavartināṃ sabhāgatāyai upapadyante, te tatra sthitvā sattvān paripācayanti, buddhakṣetraṃ ca pariśodhayanti, buddhāṃś ca bhagavata ārāgayanti. santi śāriputra bodhisattvā mahāsattvāś catvāri dhyānāni utpadya catvāry apramāṇāni catasra ārūpyasamāpattīḥ, te tataś cyutāḥ santa upāyakauśalyena brahmaloke yāvad akaniṣṭhe upapadyante, te tatra bhavanti brahmāṇo mahābrahmāṇas teṣu brahmabhavaneṣu tiṣṭhanti, te tatra sthitvā buddhakṣetreṇa buddhakṣetraṃ saṃkrāmanti, ye ca teṣu buddhakṣetreṣu tathāgatā arhantaḥ samyaksaṃbuddhās tāṃs tathāgatān dharmacakrapravartanāyādhyeṣayanti. iti devakulaṃkulaḥ santi śāriputra bodhisattvā mahāsattvā ye caturṇāṃ dhyānānāṃ lābhino yāvad aṣṭādaśānām āveṇikānāṃ buddhadharmāṇāṃ lābhinas teṣāṃ cānubodhāya caranti, caturṇām āryasatyānāṃ lābhino na ca tāni pratividhyanti, te punar bodhisattvā mahāsattvā ekajātipratibaddhā veditavyāḥ. ity ekavīcikaḥ santi śāriputra bodhisattvā mahāsattvā ye prathamacittotpādāya caturṇāṃ dhyānānāṃ lābhino bhavanti, caturṇām apramāṇānāṃ lābhino bhavanti, catasṛṇām ārūpyasamāpattīnāṃ lābhino bhavanti, smṛtyupasthānasamyakprahāṇarddhipādendriyabalabodhyaṅgamārgān bhāvayanti, balavaiśāradyapratisaṃvidāveṇikabuddhadharmān pratilabhante, upāyakauśalyena brahmakāyikeṣu deveṣu yāvad akaniṣṭheṣu deveṣūpapadyante, tatra cānuttarāṃ samyaksaṃbodhim abhisaṃbudhya sattvānām arthaṃ kurvanti. ity antarā parinirvāyī santi śāriputra bodhisattvā mahāsattvā ye prathamacittotpādenaivānuttarāṃ (psp1-1: 84) samyaksaṃbodhim abhisaṃbudhyante, dharmacakraṃ pravartayanty aprameyāṇām asaṃkhyeyānāṃ sattvānāṃ cārthaṃ kṛtvā nirūpadhiśeṣe nirvāṇadhātau parinirvānti, teṣāṃ parinirvṛtānāṃ kalpaṃ vā kalpāvaśeṣaṃ vā saddharmas tiṣṭhati. ity upapadyaparinirvāyī santi śāriputra bodhisattvā mahāsattvā ye ṣaṭpāramitāsu caranto lokadhātor lokadhātuṃ saṃkrāmanti, tatra ca sattvān bodhaye pratiṣṭhāpayiṣyanti, te nityam udyuktāḥ sattvānāṃ kṛtaśo na kadācid anarthasaṃhitāṃ vācaṃ bhāṣante, sattvānāṃ kṛtaśo nityam udyuktā buddhakṣetreṇa buddhakṣetraṃ saṃkrāmanti, te 'pi bodhisattvā mahāsattvāḥ sattvānāṃ kṛtaśo 'saṃkhyeyair aprameyaiḥ kalpair nānābuddhakṣetreṣv anuttarāṃ samyaksaṃbodhim abhisaṃbudhyante. ity abhisaṃskāraparinirvāyī santi śāriputra bodhisattvā mahāsattvā ye prathamacittotpādenaiva bodhisattvanyāmam avakrāmanti, avinivartanīyabhūmau vāvatiṣṭhante, sarvabuddhadharmān vā samudānayanti. santi śāriputra bodhisattvā mahāsattvā ye prathamacittotpādenaiva prajñāpāramitāyāṃ yogam āpadyante, te 'nekair bodhisattvakoṭīniyutaśatasahasraiḥ sārdhaṃ buddhakṣetreṇa buddhakṣetraṃ svabuddhakṣetrapariśodhanāya saṃkrāmanti, nānābuddhakṣetreṣu cānuttarāṃ samyaksaṃbodhim abhisaṃbudhyante. ity anabhisaṃskāraparinirvāyī santi śāriputra bodhisattvā mahāsattvā ye ṣaṭsu pāramitāsu carantaś cakravartino bhūtvā dānapāramitāṃ puraskṛtya sarvasattvānāṃ sarvasukhopadhānāny upasaṃhariṣyanti, annam annārthikebhyaḥ pānaṃ pānārthikebhyaḥ, evaṃ gandhamālyavilepanacūrṇadhūpaśayanāsanopāśrayagṛhadhanadhānyamaṇimuktāsuvarṇarūpyapravāḍābharaṇāni jīvitopakaraṇāni upasaṃhariṣyanti, yāvad daśakuśalakarmapatheṣu sattvān pratiṣṭhāpya brahmakāyikeṣu yāvad akaniṣṭheṣu deveṣūpapadyamānā nānābuddhakṣetreṣv anuttarāṃ samyaksaṃbodhim abhisaṃbudhyante. ity akaniṣṭhaparamaḥ santi śāriputra bodhisattvā mahāsattvā ye catvāri dhyānāni niṣpādya dhyānebhyaḥ parihīṇāḥ prathamaṃ dhyānam āsādya brahmakāyikeṣu deveṣūpapadyante, te punar dhyānāni niṣpādyākaniṣṭheṣūpapadya nānābuddhakṣetreṣv anuttarāṃ samyaksaṃbodhim abhisaṃbudhyante. iti plutaḥ santi śāriputra bodhisattvā mahāsattvā ye brahmalokāc cyutvā śuddhāvāseṣūpapadyante, te śuddhāvāsānām ekaṃ vā dve vā sthāne vilaṅghyākaniṣṭheṣu deveṣūpapadya nānābuddhakṣetreṣv anuttarāṃ samyaksaṃbodhim abhisaṃbudhyante. ity ardhaplutaḥ santi śāriputra bodhisattvā mahāsattvā ye tathāgatasadṛśam ātmabhāvam abhinirmāya tuṣitabhavanaṃ pariśodhya brahmakāyikeṣu deveṣu yāvad akaniṣṭheṣu deveṣūpapadyopāyakauśalyena nairayikāṇāṃ sattvānāṃ dharmaṃ deśayanti, tiryagyonigatānāṃ sattvānāṃ dharmaṃ deśayanti, yāmalaukikānāṃ sattvānāṃ dharmaṃ deśayanti. santi śāriputra bodhisattvā mahāsattvā ye ṣaṭsu pāramitāsu sthitvā yādṛśas tathāgatakāyas tādṛśam ātmabhāvam abhinirmāya gaṅgānadīvālukopamāni buddhakṣetrāṇy upasaṃkramya sattvānāṃ dharmaṃ deśayanti, tathāgatāṃś ca paryupāsate, buddhakṣetraṃ ca niṣpādayanti, dharmaṃ ca śṛṇvanti, evaṃ pūrvasyāṃ diśi dakṣiṇasyāṃ paścimāyām uttarasyām uttarapūrvasyāṃ pūrvadakṣiṇasyāṃ dakṣiṇapaścimāyāṃ paścimottarasyām ūrdhvam adhaḥ sarvāsu daśasu dikṣv ekaikasyāṃ adiśi gaṅgānadīvālukopameṣu lokadhātuṣu gatvā sattvānāṃ dharmaṃ deśayanti, buddhakṣetrāṇi ca niṣpādayanti, buddhāṃś ca paryupāsate, dharmaṃ ca śṛṇvanti, te tebhyo buddhakṣetrebhyo nirmitāni nirmāya śreṣṭhāni viśiṣṭāny anuttarāṇi buddhakṣetrāṇi niṣpādayanti, ekajātipratibaddhāś ca bodhisattvā mahāsattvās tatra tatra buddhakṣetreṣūpapadya nānābuddhakṣetreṣv anuttarāṃ samyaksaṃbodhim abhisaṃbudhyante. iti sarvasthānacyutaḥ santi śāriputra bodhisattvā mahāsattvā ye dhyānārūpyasamāpattīr āsādayanto brahmakāyikeṣu yāvac chubhakṛtsneṣu deveṣūpapadyante, tatra ākāśānantyāyatane yāvad bhavāgre upapadyante, tato nānābuddhakṣetreṣūpapadyante. iti bhavāgraparamaḥ santi śāriputra bodhisattvā mahāsattvā ye dhyānārūpyasamāpattīnāṃ lābhinas ta ākāśānantyāyatane yāvad bhavāgre upapadyante, tato nānābuddhakṣetreṣūpapadyante. iti rūpavītarāgaḥ santi śāriputra bodhisattvā mahāsattvā ye ṣaṭpāramitāsu caranto dvātriṃśan mahāpuruṣalakṣaṇālaṃkṛtamūrtayo niruttaraiḥ pariśuddhair indriyaiḥ samanvāgatā bhavanti, te taiḥ pariśuddhair indriyaiḥ samanvāgatā bahujanasya priyāś ca bhavanti, manaāpāś ca ye punaḥ sattvās tān bodhisattvān mahāsattvān paśyanti, te tenaiva cittaprasādenānupūrveṇa tribhir yānaiḥ parinirvānti, evaṃ hi śāriputra bodhisattvena mahāsattvena kāyapariśuddhaye śikṣitavyaṃ vākpariśuddhaye śikṣitavyaṃ manaḥpariśuddhaye śikṣitavyam. santi śāriputra bodhisattvā mahāsattvā ye ṣaṭsu pāramitāsu caranta uttaptānīndriyāṇi pratilabhante, te tair uttaptair indriyair nātmānam utkarṣayanti na parān paṃsayanti. santi śāriputra bodhisattvā mahāsattvā ye prathamacittotpādam upādāya dānapāramitāyāṃ śīlapāramitāyāṃ sthitvā naivaṃ kadācid apāyadurgativinipāteṣūpapadyante yāvad avinivartanīyabhūmim anuprāpnuvanti. santi śāriputra bodhisattvā mahāsattvā ye prathamacittotpādam upādāya na jātu daśakuśalān karmapathān utsṛjanti, yāvad avinivartanīyāṃ bhūmim anuprāpnuvanti. santi śāriputra bodhisattvā mahāsattvā ye dānapāramitāyāṃ śīlapāramitāyāṃ sthitvā rājānaś cakravartino bhūtvā dānaṃ sattvebhyo dattvā tān eva daśakuśalakarmapatheṣu pratiṣṭhāpayanti. santi śāriputra bodhisattvā mahāsattvā ye dānapāramitāyāṃ śīlapāramitāyāṃ sthitvā anekāni cakravartirājyaśatāni parigṛhṇanti, (psp1-1: 87) anekāni cakravartirājyaśatasahasrāṇi parigṛhṇanti, tatra sthitvā anekāni ca buddhakoṭīniyutaśatasahasrāṇi ārāgayanti, tāṃś ca buddhān bhagavataḥ satkurvanti gurukurvanti mānayanti pūjayanti, tato 'nuttarāṃ samyaksaṃbodhim abhisaṃbudhyante. iti dṛṣṭadharmaparinirvāyī santi śāriputra bodhisattvā mahāsattvā ye prajñāpāramitāyāṃ carantaś caturṇāṃ dhyānānāṃ lābhinaś catasṛṇām ārūpyasamāpattīnāṃ lābhinas te tābhir vikrīḍantaḥ prathamaṃ dhyānaṃ samāpadyante, tato vyutthāya nirodhasamāpattiṃ samāpadyante, tato vyutthāya dvitīyaṃ dhyānaṃ samāpadyante, tato vyutthāya nirodhasamāpattiṃ samāpadyante, tato vyutthāya tṛtīyaṃ dhyānaṃ samāpadyante, tato vyutthāya nirodhasamāpattiṃ samāpadyante, tato vyutthāya caturthaṃ dhyānaṃ samāpadyante, tato vyutthāya nirodhasamāpattiṃ samāpadyante, tato vyutthāya ākāśānantyāyatanaṃ samāpadyante, tato vyutthāya nirodhasamāpattiṃ samāpadyante, tato vyutthāya vijñānānantyāyatanaṃ samāpadyante, tato vyutthāya nirodhasamāpattiṃ samāpadyante, tato vyutthāya ākiñcanyāyatanaṃ samāpadyante, tato vyutthāya nirodhasamāpattiṃ samāpadyante, tato vyutthāya naivasaṃjñānāsaṃjñāyatanaṃ samāpadyante, tato vyutthāya nirodhasamāpattiṃ samāpadyante. evaṃ hi śāriputra bodhisattvā mahāsattvāḥ prajñāpāramitāyāṃ caranta upāyakauśalyenāvaskandakena samādhiṃ samāpadya nānābuddhakṣetreṣv anuttarāṃ samyaksaṃbodhim abhisaṃbudhyante. iti kāyasākṣī santi śāriputra bodhisattvā mahāsattvā ye ṣaṭsu pāramitāsu sthitvā sattvānāṃ buddhadharmāvabhāsaṃ kurvanti, ātmanāpi buddhadharmāvabhāsenāvirahitā bhavanti, yāvad anuttarāṃ samyaksaṃbodhim abhisaṃbudhyante. ity arhattvapratipannakaḥ santi śāriputra bodhisattvā mahāsattvā ye 'buddhakeṣu lokadhātuṣu apagataśrāvakeṣu pratyekāṃ bodhim abhisaṃbudhyante, ta upāyakauśalyena (psp1-1: 88) bahūni prāṇikoṭīniyutaśatasahasrāṇi triṣu yāneṣu paripācyānuttarāṃ samyaksaṃbodhim abhisaṃbudhyante. iti pratyekabuddhaḥ santi śāriputra bodhisattvā mahāsattvā ye smṛtyupasthānasamyakprahāṇarddhipādendriyabalabodhyaṅgamārgāṇāṃ lābhino daśabalavaiśāradyapratisaṃvidaṣṭādaśāveṇikabuddhadharmāṇāṃ lābhinaḥ, na ca srotaāpattiphalaṃ prāpnuvanti, na sakṛdāgāmiphalaṃ nānāgāmiphalaṃ nārhattvaṃ prāpnuvanti, na pratyekabuddhatvaṃ prāpnuvanti, te prajñāpāramitāyāṃ caranta upāyakauśalyena sarvasattvān mārge 'vatārya viśodhya srotaāpattiphalaṃ prāpayanti, sakṛdāgāmiphalaṃ prāpayanti, anāgāmiphalaṃ prāpayanti, arhattvaṃ prāpayanti, pratyekāṃ bodhiṃ prāpayanti, svayam asākṣātkurvantaḥ parāṃs tatra pratiṣṭhāpayanti. iti śrāvakapratyekabuddhamārgalabhyāni phalāni yac chāriputra sarvaśrāvakapratyekabuddhānāṃ jñānaṃ ca prahāṇaṃ ca sānutpattikadharmakṣāntipratilabdhasya bodhisattvasya mahāsattvasya kṣāntiḥ. iti svayam aprāpte dharme parapratiṣṭhāpanam amī śāriputra bodhisattvā mahāsattvā avinivartanīyā veditavyāḥ, ye 'nayā prajñāpāramitayā viharanti. santi śāriputra bodhisattvā mahāsattvā ye ṣaṭsu pāramitāsu sthitvā tuṣitabhavanaṃ viśodhayanti, te khalu punar bodhisattvā mahāsattvā bhadrakalpikā veditavyāḥ, amī śāriputrāvaivartikā bodhisattvā mahāsattvā yeṣām ayam udayo buddhadharmeṣu tasmāt tarhi śāriputra bodhisattvena mahāsattvena prajñāpāramitāyāṃ caratā sāvadyasya kāyavāṅmanaskarmaṇo 'vakāśo na dātavyaḥ kāyavāṅmanaskarmapariśuddhaye ca śikṣitavyam. itīdam avaivartikabodhisattvasaṃghaparidīpanam iti saṃgharatnāvavādaḥ evam ukte āyuṣmān śāriputro bhagavantam etad avocat: katamad bhagavan sāvadyaṃ kāyakarma sāvadyaṃ vākkarma sāvadyaṃ manaskarma? evam ukte bhagavān āyuṣmantaṃ śāriputram etad avocat: iha śāriputra bodhisattvasya mahāsattvasyaivaṃ bhavati, katamaḥ sa kāyaḥ, yena kāyena kāyakarma samārabheya, katamā sā vāg, yayā vākkarma samārabheya, katamat tan manaḥ, yena manaskarma samārabheya? evam upaparīkṣamāṇaḥ kāyam upalabhate, vācam upalabhate, mana upalabhate, ayaṃ śāriputra bodhisattvasya mahāsattvasya kāyavāṅmanaskarmasamārambhaḥ sāvadyaḥ. na khalu punaḥ śāriputra bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran kāyam upalabhate, na vācam upalabhate, na mana upalabhate, yena kāyena vācā manasā mātsaryadauḥśīlyavyāpādakausīdyavikṣepadauṣprajñacittam utpādayet. asthānam etac chāriputrānavakāśo yad bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran kāyavāṅmanodauṣṭhulyam utpādayet, naitat sthānaṃ vidyate. tat kasya hetoḥ? tathā hi śāriputra bodhisattvo mahāsattvaḥ ṣaṭsu pāramitāsu caran kāyadauṣṭhulyaṃ śodhayati, vāgdauṣṭhulyaṃ śodhayati, manodauṣṭhulyaṃ śodhayati. śāriputra āha: kathaṃ bhagavan bodhisattvo mahāsattvaḥ kāyavāṅmanodauṣṭhulyaṃ śodhayati? bhagavān āha: yataḥ śāriputra bodhisattvo mahāsattvo na kāyam upalabhate, na vācam upalabhate, na mana upalabhate. evaṃ hi śāriputra bodhisattvo mahāsattvaḥ kāyavāṅmanodauṣṭhulyaṃ śodhayati, sacet punaḥ śāriputra bodhisattvasya mahāsattvasya prathamacittotpādam upādāya daśa kuśalāḥ karmapathā anuvartante, na ca śrāvakacittaṃ pratyekabuddhacittaṃ cotpādayati, satatasamitaṃ cāsya sarvasattveṣu mahākāruṇācittaṃ pratyupasthitaṃ bhavati. evaṃ hi śāriputra bodhisattvasya mahāsattvasya kāyavāṅmanodauṣṭhulyaṃ śuddham iti vadāmi. santi śāriputra bodhisattvā mahāsattvā ye prajñāpāramitāyāṃ caranto bodhimārgaṃ pariśodhayanto dānapāramitāyāṃ caranti, śīlapāramitāyāṃ caranti, kṣāntipāramitāyāṃ caranti, vīryapāramitāyāṃ caranti, dhyānapāramitāyāṃ caranti, prajñāpāramitāyāṃ caranti. śāriputra āha: katamo bhagavan bodhisattvānāṃ mahāsattvānāṃ (psp1-1: 90) bodhimārgaḥ? bhagavān āha: yadā śāriputra bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran na kāyam upalabhate, na vācam upalabhate, na mana upalabhate, na dānapāramitām upalabhate, na śīlapāramitām upalabhate, na kṣāntipāramitām upalabhate, na vīryapāramitām upalabhate, na dhyānapāramitām upalabhate, na prajñāpāramitām upalabhate, na śrāvakam upalabhate, na pratyekabuddham upalabhate, na bodhisattvam upalabhate, na buddham upalabhate. ayaṃ śāriputra bodhisattvasya mahāsattvasya bodhimārgo yad uta sarvadharmānupalambho 'nena mārgeṇa gacchan bodhisattvo mahasattvaḥ ṣaṭsu pāramitāsu caran na śakyo 'vamarditum. ity aśaktyavavādaḥ punar aparaṃ śāriputra bodhisattvo mahāsattvaḥ ṣaṭsu pāramitāsu caran na rūpaṃ manyate, na vedanāṃ manyate, na saṃjñāṃ manyate, na saṃskārān manyate, na vijñanaṃ manyate, na pṛthivīdhātuṃ manyate, nābdhātuṃ manyate, na tejodhatuṃ manyate, na vāyudhātuṃ manyate, nākāśadhātuṃ manyate, na vijñānadhatuṃ manyate, na cakṣurdhātuṃ manyate, na rūpadhātuṃ manyate, na cakṣurvijñānadhātuṃ manyate, na śrotradhātuṃ manyate, na śabdadhātuṃ manyate, na śrotravijñānadhātuṃ manyate, na ghrāṇadhātuṃ manyate, na gandhadhātuṃ manyate, na ghrāṇavijñānadhātuṃ manyate, na jihvādhātuṃ manyate, na rasadhātuṃ manyate, na jihvāvijñānadhātuṃ manyate, na kāyadhātuṃ manyate, na spraṣṭavyadhātuṃ manyate, na kāyavijñānadhātuṃ manyate, na manodhātuṃ manyate, na dharmadhātuṃ manyate, na manovijñānadhātuṃ manyate, na smṛtyupasthānāni manyate, na samyakprahāṇāni manyate, narddhipādān manyate, nendriyāṇi manyate, na balāni manyate, na bodhyaṅgāni manyate, na mārgaṃ manyate, na dānapāramitāṃ manyate, na śīlapāramitāṃ manyate, na kṣāntipāramitāṃ manyate, na vīryapāramitāṃ manyate, na dhyānapāramitāṃ manyate, na prajñāpāramitāṃ manyate, na vaiśāradyāni manyate, na pratisaṃvido manyate, na daśatathāgatabalāni manyate, nāṣṭādaśāveṇikān buddhadharmān manyate, na srotaāpattiphalaṃ manyate, na sakṛdāgamiphalaṃ manyate, nānāgāmiphalaṃ manyate, nārhattvaṃ manyate, na pratyekabodhiṃ manyate, na (psp1-1: 91) bodhisattvaṃ mahāsattvaṃ manyate, nānuttarāṃ samyaksaṃbodhiṃ manyate. evaṃ hi śāriputra bodhisattvo mahāsattvaḥ ṣaḍbhiḥ pāramitābhir vardhate, na ca kenacid avamṛdyate. santi śāriputra bodhisattvā mahāsattvā ye prajñāpāramitāyāṃ sthitvā sarvajñajñānaṃ paripūrayanti, yena jñānena samanvāgatānāṃ sarvāṇy apāyadvārāṇi pithitāni bhavanti, nāpi manuṣyadāridryavipattim anubhavanti, nāpi tādṛśam ātmabhāvaṃ parigṛhṇanti, yena nindyā bhavanti sadevakasya lokasya. ity apariśrāntyavavādaḥ śāriputra āha: katamad bhagavan bodhisattvasya mahāsattvasya sarvajñajñānam? bhagavān āha: yena jñānena samanvāgato bodhisattvo mahāsattvaḥ pūrvasyāṃ diśi gaṅgānadīvālukopamāṃs tathāgatān arhataḥ samyaksaṃbuddhān paśyati teṣāṃ ca dharmadeśanāṃ śṛṇoti, saṃghaṃ ca paryupāste, buddhakṣetraviśuddhiṃ ca paśyati, evaṃ dakṣiṇasyāṃ paścimāyām uttarasyāṃ vidikṣv adha ūrdhvaṃ diśi gaṅgānadīvālukopamāṃs tathāgatān arhataḥ samyaksaṃbuddhān paśyati, teṣāṃ ca dharmadeśanāṃ śṛṇoti, saṃghaṃ ca paryupāste, buddhakṣetraviśuddhiṃ ca paśyati, yena jñānena samanvāgatānāṃ bodhisattvānāṃ mahāsattvānāṃ na buddhasaṃjñā bhavati, na bodhisaṃjñā bhavati, na śrāvakasaṃjñā bhavati, na pratyekabuddhasaṃjñā bhavati, nātmasaṃjñā bhavati, na parasaṃjñā bhavati, na buddhakṣetrasaṃjñā bhavati, yena jñānena samanvāgato bodhisattvo mahasattvo dānapāramitāyāṃ carati, śīlapāramitāyāṃ carati, kṣāntipāramitāyāṃ carati, vīryapāramitāyāṃ carati, dhyānapāramitāyāṃ carati, prajñāpāramitāyāṃ carati, na ca pāramitāmupalabhate, yena jñānena samanvāgato bodhisattvo mahāsattvaḥ smṛtyupasthānāni bhāvayati, na ca smṛtyupasthānāny upalabhate, samyakprahāṇarddhipādendriyabalabodhyaṅgamārgān bhāvayati, na ca samyakprahāṇarddhipādendriyabalabodhyaṅgamārgān upalabhate, balavaiśāradyāveṇikān (psp1-1: 92) buddhadharmān samudānayati, na ca balavaiśāradyāveṇikān buddhadharmān upalabhate. idaṃ śāriputra bodhisattvasya mahāsattvasya jñānaṃ, yena jñānena samanvāgato bodhisattvo mahāsattvaḥ sarvabuddhadharmāṃś ca paripūrayati, na ca sarvabuddhadharmāṃś ca manyate. iti pratipatsaṃparigrahāvavādaḥ santi śāriputra bodhisattvā mahāsattvā ye pañcacakṣūṃṣi pratilabhante pariśodhayanti, katamāni pañca yad uta māṃsacakṣuḥ divyacakṣuḥ prajñācakṣuḥ dharmacakṣuḥ buddhacakṣuḥ. śāriputra āha: katamad bhagavan bodhisattvasya mahāsattvasya pariśuddhaṃ māṃsacakṣuḥ? bhagavān āha: asti śāriputra bodhisattvasya mahāsattvasya māṃsacakṣuḥ, yad yojanaśataṃ paśyati, asti śāriputra bodhisattvasya mahāsattvasya māṃsacakṣur yad yojanaśatadvayaṃ paśyati, asti śāriputra bodhisattvasya mahāsattvasya māṃsacakṣur yaj jaṃbudvīpaṃ paśyati, asti śāriputra bodhisattvasya mahāsattvasya māṃsacakṣur yac cāturdvīpakaṃ lokadhātuṃ paśyati, asti śāriputra bodhisattvasya mahāsattvasya māṃsacakṣur yat sāhasraṃ lokadhātuṃ paśyati, asti śāriputra bodhisattvasya mahāsattvasya māṃsacakṣur yad dvisāhasraṃ lokadhātuṃ paśyati, asti śāriputra bodhisattvasya mahāsattvasya māṃsacakṣur yat trisāhasraṃ mahāsāhasraṃ lokadhātuṃ paśyati. idaṃ śāriputra bodhisattvasya mahāsattvasya pariśuddhaṃ māṃsacakṣuḥ. śāriputra āha: katamad bhagavan bodhisattvasya mahāsattvasya pariśuddhaṃ divyacakṣuḥ? bhagavān āha: yac chāriputra cāturmahārājakāyikānāṃ devānāṃ divyaṃ cakṣus tad bodhisattvaḥ prajānīte, yat trayastriṃśānāṃ devānāṃ divyaṃ cakṣus tad bodhisattvaḥ prajānīte, yad yāmānāṃ devānāṃ divyaṃ cakṣus tad bodhisattvaḥ prajānīte, yat tuṣitānāṃ devānāṃ divyaṃ cakṣus tad bodhisattvaḥ prajānīte, yan nirmāṇaratīnāṃ devānāṃ divyaṃ cakṣus tad bodhisattvaḥ prajānīte, yat paranirmitavaśavartināṃ devānāṃ divyaṃ cakṣus tad bodhisattvaḥ prajānīte, yad brahmapārṣadyānāṃ devānāṃ divyaṃ cakṣus tad bodhisattvaḥ prajānīte, yad brahmapurohitānāṃ devānāṃ divyaṃ cakṣus tad bodhisattvaḥ prajānīte, yan mahābrahmaṇāṃ devānāṃ (psp1-1: 93) divyaṃ cakṣus tad bodhisattvaḥ prajānīte, yat parīttābhānāṃ devānāṃ divyaṃ cakṣus tad bodhisattvaḥ prajānīte, yad apramāṇābhānāṃ devānāṃ divyaṃ cakṣus tad bodhisattvaḥ prajānīte, yad ābhāsvarāṇāṃ devānāṃ divyaṃ cakṣus tad bodhisattvaḥ prajānīte, yac chubhakṛtsnānāṃ devānāṃ divyaṃ cakṣus tad bodhisattvaḥ prajānīte, yad anabrakānāṃ devānāṃ divyaṃ cakṣus tad bodhisattvaḥ prajānīte, yat puṇyaprasavānāṃ devānāṃ divyaṃ cakṣus tad bodhisattvaḥ prajānīte, yad bṛhatphalānāṃ devānāṃ divyaṃ cakṣus tad bodhisattvaḥ prajānīte, yad asaṃjñisattvānāṃ devānāṃ divyaṃ cakṣus tad bodhisattvaḥ prajānīte, yac chuddhābhāsānāṃ devānāṃ divyaṃ cakṣus tad bodhisattvaḥ prajānīte, yad aspṛhāṇāṃ devānāṃ divyaṃ cakṣus tad bodhisattvaḥ prajānīte, yad atapānāṃ devānāṃ divyaṃ cakṣus tad bodhisattvaḥ prajānīte, yat sudṛśānāṃ devānāṃ divyaṃ cakṣus tad bodhisattvaḥ prajānīte, yat sudarśānānāṃ devānāṃ divyaṃ cakṣus tad bodhisattvaḥ prajānīte, yad akaniṣṭhānāṃ devānāṃ divyaṃ cakṣus tadbodhisattvaḥ prajānīte. yat punaḥ śāriputra bodhisattvasya mahāsattvasya divyaṃ cakṣus tac cāturmahārājakāyikā devā na prajānanti, na trayastriṃśā devāḥ prajānanti, na yāmā devāḥ prajānanti, na tuṣitā devāḥ prajānanti, na nirmāṇaratayo devāḥ prajānanti, na paranirmitavaśavartino devāḥ prajānanti, na brahmapārṣadyā devāḥ prajānanti, na brahmapurohitā devāḥ prajānanti, na mahābrahmaṇo devāḥ prajānanti, na parīttabhā devāḥ prajānanti, nāpramāṇābhā devāḥ prajānanti, nābhāsvarā devāḥ prajānanti, na parīttaśubhā devāḥ prajānanti, nāpramāṇaśubhā devāḥ prajānanti, na śubhakṛtsnā devāḥ prajānanti, nānabhrakā devāḥ prajānanti, na puṇyaprasavā devāḥ prajānanti, na bṛhatphalā devāḥ prajānanti, nāsaṃjñisattvā devāḥ prajānanti, na śuddhāvāsā devāḥ prajānanti, nāspṛhādevāḥ prajānanti, nātapā devāḥ prajānanti, na sudṛśā devāḥ prajānanti, na sudarśanā devāḥ prajānanti, yad bodhisattvasya mahāsattvasya divyaṃ cakṣus tad akaniṣṭhā devā na prajānanti. tenaiva pariśuddhena divyena cakṣuṣā pūrvasyāṃ diśi gaṅgānadīvālukopameṣu (psp1-1: 94) lokadhātuṣu sarvasattvānāṃ cyutopapādaṃ yathābhūtaṃ prajānāti, tenaiva pariśuddhena divyena cakṣuṣā dakṣiṇasyāṃ diśi gaṅgānadīvālukopameṣu lokadhātuṣu sarvasattvānāṃ cyutopapādaṃ yathābhūtaṃ prajānāti, tenaiva pariśuddhena divyena cakṣuṣā paścimāyāṃ diśi gaṅgānadīvālukopameṣu lokadhātuṣu sarvasattvānāṃ cyutopapādaṃ yathābhūtaṃ prajānāti, tenaiva pariśuddhena divyena cakṣuṣā uttarasyāṃ diśi gaṅgānadīvālukopameṣu lokadhātuṣu sarvasattvānāṃ cyutopapādaṃ yathābhūtaṃ prajānāti, evam uttarapūrvasyāṃ diśi gaṅgānadīvālukopameṣu lokadhātuṣu sarvasattvānāṃ cyutopapādaṃ yathābhūtaṃ prajānāti, pūrvadakṣiṇasyāṃ diśi gaṅgānadīvālukopameṣu lokadhātuṣu sarvasattvānāṃ cyutopapādaṃ yathābhūtaṃ prajānāti, dakṣiṇapaścimāyāṃ diśi gaṅgānadīvālukopameṣu lokadhātuṣu sarvasattvānāṃ cyutopapādaṃ yathābhūtaṃ prajānāti, paścimottarasyāṃ diśi gaṅgānadīvālukopameṣu lokadhātuṣu sarvasattvānāṃ cyutopapādaṃ yathābhūtaṃ prajānāti, adho diśi gaṅgānadīvālukopameṣu lokadhātuṣu sarvasattvānāṃ cyutopapādaṃ yathābhūtaṃ prajānāti, ūrdhvaṃ diśi gaṅgānadīvālukopameṣu lokadhātuṣu sarvasattvānāṃ cyutopapādaṃ yathābhūtaṃ prajānāti. idaṃ śāriputra bodhisattvasya mahāsattvasya pariśuddhaṃ divyaṃ cakṣuḥ. śāriputra āha: katamad bhagavan bodhisattvasya mahāsattvasya pariśuddhaṃ prajñācakṣuḥ? bhagavān āha: yena śāriputra prajñācakṣuṣā samanvāgato bodhisattvo mahāsattvo na kañcid dharmaṃ prajānāti, saṃskṛtaṃ vā asaṃskṛtaṃ vā kuśalaṃ vā akuśalaṃ vā sāvadyaṃ vā anavadyaṃ vā sāsravaṃ vā anāsravaṃ vā saṃkleśaṃ vā niṣkleśaṃ vā laukikaṃ vā lokottaraṃ vā saṃkliṣṭaṃ vā vyavadānaṃ vā, yena prajñācakṣuṣā bodhisattvena mahāsattvena kaścid dharmo na dṛṣṭo na śruto na mato na vijñātaḥ. idaṃ śāriputra bodhisattvasya mahāsattvasya pariśuddhaṃ prajñācakṣuḥ, śāriputra āha: katamad bhagavan bodhisattvasya mahāsattvasya pariśuddhaṃ dharmacakṣuḥ? bhagavān āha: iha śāriputra bodhisattvo mahāsattvo dharmacakṣuṣaivaṃ jānāti, ayaṃ pudgalaḥ śraddhānusārī, ayaṃ pudgalo dharmānusārī, (psp1-1: 95) ayaṃ pudgalaḥ śūnyatāvihārī, ayaṃ pudgalo 'nimittavihārī, ayaṃ pudgalo 'praṇihitavihārī. ayaṃ pudgalaḥ śūnyatāvihārī, asya pudgalasya śūnyatāvimokṣamukheṇa pañcendriyāṇy utpatsyante, pañcabhir indriyair ānantaryasamādhiṃ prakṣyati, ānantaryeṇa samādhinā vimuktijñānadarśanam utpādayiṣyati, vimuktijñānadarśanena trīṇi saṃyojanāni prahāsyati, satkāyadṛṣṭiṃ śīlavrataparāmarśavicikitsāṃ ceti, ayam ucyate pudgalaḥ srotaāpannaḥ, sa bhāvanāmārgaṃ pratilabhya kāmarāgavyāpādatanutvād ayam ucyate pudgalaḥ sakṛdāgāmī, sa tenaiva bhāvanāmārgeṇādhimātrabhāvitena kāmarāgavyāpādaprahāṇād ayam ucyate pudgalo 'nāgāmī, sa tenaiva bhāvanāmārgeṇādhimātrabhāvitena rūparāgam ārūpyarāgam avidyāṃ mānam auddhatyaṃ ca prahāyāyam ucyate pudgalo 'rhan. ayaṃ pudgalo 'nimittavihārī, asya pudgalasyānimittavimokṣamukhena pañcendriyāṇy utpatsyante, pañcabhir indriyair ānantaryasamādhiṃ prakṣyati ānantaryeṇa samādhinā vimuktijñānadarśanam utpādayiṣyati, vimuktijñānadarśanena trīṇi saṃyojanāni prahāsyati, satkāyadṛṣṭiṃ śīlavrataparāmarśavicikitsāṃ ceti, ayam ucyate pudgalaḥ srotaāpannaḥ, sa bhāvanāmārgaṃ pratilabhya kāmarāgavyāpādatanutvād ayam ucyate pudgalaḥ sakṛdāgāmī, sa tenaiva bhāvanāmārgeṇādhimātrabhāvitena kāmarāgavyāpādaprahāṇād ayam ucyate pudgalo 'nāgāmī, sa tenaiva bhāvanāmārgeṇādhimātrabhāvitena rūparāgam ārūpyarāgam avidyāṃ mānam auddhatyaṃ ca prahāyāyam ucyate pudgalo 'rhan. ayaṃ pudgalo 'praṇihitavihārī, asya pudgalasyāpraṇihitavimokṣamukhena pañcendriyāṇy utpatsyante, pañcabhir indriyair ānantaryasamādhiṃ prakṣyati, ānantaryeṇa samādhinā vimuktijñānadarśanam utpādayiṣyati, vimuktijñānadarśanena trīṇi saṃyojanāni prahāsyati, satkāyadṛṣṭiṃ śīlavrataparāmarśavicikitsāṃ ceti, ayam ucyate pudgalaḥ srotaāpannaḥ, sa bhāvanāmārgaṃ pratilabhya kāmarāgavyāpādatanutvādayam ucyate pudgalaḥ sakṛdāgāmī, sa tenaiva bhāvanāmārgeṇādhimātrabhāvitena kāmarāgavyāpādaprahāṇād ayam ucyate pudgalo 'nāgāmī, sa (psp1-1: 96) tenaiva bhāvanāmārgeṇādhimātrabhāvitena rūparāgam ārūpyarāgam avidyāṃ mānam auddhatyaṃ ca prahāyāyam ucyate pudgalo 'rhan. idaṃ śāriputra bodhisattvasya mahāsattvasya pariśuddhaṃ dharmacakṣuḥ. punar aparaṃ śāriputra bodhisattvo mahāsattva evaṃ jānāti, yat kiñcit samudayadharmī sarvaṃ tan nirodhadharmīti prajānāti, prajñāpāramitāyāṃ caran pañcendriyāṇi prāpnoti. idaṃ śāriputra bodhisattvasya mahāsattvasya pariśuddhaṃ dharmacakṣuḥ. punar aparaṃ śāriputra bodhisattvo mahāsattva evaṃ jānāti, ayaṃ bodhisattvaḥ prathamacittotpādiko yo dānapāramitāyāṃ vā carati, śīlapāramitāyāṃ vā carati, sa tataḥ śuddhendriyaṃ pratilabhate, vīryendriyaṃ ca, sa upāyakauśalyena samanvāgataḥ saṃcintyātmabhāvaṃ parigṛhṇāti, kuśalamūlopalambhaś ca bhavati, ayaṃ bodhisattvo brāhmaṇamahāśālakuleṣūpapatsyate, ayaṃ kṣatriyamahāśālakuleṣūpapatsyate, ayaṃ gṛhapatimahāśālakuleṣūpapatsyate, ayaṃ cāturmahārājakāyikeṣu deveṣūpapatsyate, ayaṃ trayastriṃśeṣu deveṣūpapatsyate, ayaṃ yāmeṣu deveṣūpapatsyate, ayan tuṣiteṣu deveṣūpapatsyate, ayaṃ nirmāṇaratiṣu deveṣūpapatsyate, ayaṃ paranirmitavaśavartiṣu deveṣūpapatsyate, ayaṃ yāvad akaniṣṭheṣu deveṣūpapatsyate, sa tatra sthitvā sattvān paripācayiṣyati, sarvasukhopadhānena ca sattvān pratyupasthāsyati, buddhakṣetraṃ ca pariśodhayiśyati, tathāgatāṃś cārhataḥ samyaksaṃbuddhān ārāgayiṣyati, satkariṣyati gurukariṣyati mānayiṣyati pūjayiṣyati, na ca śrāvakabhūmau vā pratyekabuddhabhūmau vā patiṣyati, ayaṃ bodhisattvo mahāsattvo na nivartate yāvan nānuttarāṃ samyaksaṃbodhim abhisaṃbuddha iti. idaṃ śāriputra bodhisattvasya mahāsattvasya pariśuddhaṃ dharmacakṣuḥ. punar aparaṃ śāriputra bodhisattvo mahāsattva evaṃ jānāti, amī bodhisattvā mahāsattvā vyākṛtā anuttarāyāṃ samyaksaṃbodhau, amī bodhisattvā na vyākṛtā, amī bodhisattvā avinivartanīyāḥ, amī bodhisattvā nāvinivartanīyāḥ, eṣāṃ bodhisattvānām abhijñāḥ paripūrṇāḥ, eṣāṃ bodhisattvānāṃ na paripūrṇāḥ, ayaṃ bodhisattvo 'bhijñāparipūrṇaḥ pūrvasyāṃ diśi yāvad upariṣṭād diśi gaṅgānadīvālukopamān lokadhātūn gatvā tathāgatān arhataḥ samyaksaṃbuddhān satkaroti gurukaroti mānayati (psp1-1: 97) pūjayati, ayaṃ bodhisattvo nābhijñāparipūrṇo yāvan na pūjayati, ayaṃ bodhisattvo 'bhijñānāṃ lābhī bhaviṣyati, ayaṃ bodhisattvo nābhijñānāṃ lābhī bhaviṣyati, asya bodhisattvasya mahāsattvasya pariśuddhaṃ buddhakṣetraṃ bhaviṣyati, asya bodhisattvasya mahāsattvasyāpariśuddhaṃ buddhakṣetraṃ bhaviṣyati, anena bodhisattvena sattvāḥ pariśodhitāḥ, anena bodhisattvena sattvā na pariśodhitāḥ, asya bodhisattvasya mahāsattvasya buddhā bhagavanto varṇaṃ bhāṣante, asya bodhisattvasya mahāsattvasya na bhāṣante, amī bodhisattvā buddhānāṃ bhagavatām āsannasthāyino bhaviṣyanti, amī bodhisattvā mahāsattvā nāsannasthāyino bhaviṣyanti, asya bodhisattvasya parimitam āyur bhaviṣyati, asya bodhisattvasyāparimitam āyur bhaviṣyati, asya bodhisattvasya parimitaḥ saṃgho bhaviṣyati, asya bodhisattvasyāparimitaḥ saṃgho bhaviṣyati, asya bodhisattvasyānuttarāṃ samyaksaṃbodhim abhisaṃbuddhasya bodhisattvasaṃgho bhaviṣyati, asya bodhisattvasya mahāsattvasyānuttarāṃ samyaksaṃbodhim abhisaṃbuddhasya na bodhisattvasaṃgho bhaviṣyati, ayaṃ bodhisattvo mahāsattvo duṣkaracaryāṃ cariṣyati, ayaṃ bodhisattvo mahāsattvo na duṣkaracaryāṃ cariṣyati, ayaṃ bodhisattvaś caramabhavikaḥ, ayaṃ bodhisattvo na caramabhavikaḥ, ayaṃ bodhisattvo bodhimaṇḍe niṣatsyate, ayaṃ bodhisattvo bodhimaṇḍe na niṣatsyate, asya bodhisattvasya māro bhaviṣyati, asya bodhisattvasya na māro bhaviṣyati. evaṃ hi śāriputra bodhisattvasya mahāsattvasya pariśuddhaṃ dharmacakṣuḥ. śāriputra āha: katamad bhagavan bodhisattvasya mahāsattvasya pariśuddhaṃ buddhacakṣuḥ? bhagavān āha: yac chāriputra bodhisattvo mahāsattvo bodhicittānantaraṃ vajropamaṃ samādhiṃ samāpadya ekacittakṣaṇasamāyuktayā prajñayā sarvākārajñatām anuprāpnoti, daśabhis tathāgatabalaiḥ samanvāgataḥ, caturbhir vaiśāradyaiś catasṛbhiḥ pratisaṃvidbhir aṣṭādaśabhir āveṇikair buddhadharmair mahāmaitryā mahākaruṇayā ca samanvāgataḥ, yena ca cakṣuṣā bodhisattvena mahāsattvena nāsti kiñcid adṛṣṭaṃ vāśrutaṃ (psp1-1: 98) vāmataṃ vāvijñātaṃ vā sarvair ākāraiḥ. evaṃ hi śāriputra bodhisattvasya mahāsattvasya pariśuddhaṃ buddhacakṣuḥ. evaṃ hi śāriputra bodhisattvena mahāsattvena pañcacakṣūṃṣi śodhayitukāmena ṣaṭsu pāramitāsu yogaḥ karaṇīyaḥ. tat kasya hetoḥ? tathā hi śāriputra ṣaṭsu pāramitāsu sarve kuśalā dharmā antargatāḥ sarvaśrāvakadharmāś ca sarvapratyekabuddhadharmāś ca bodhisattvadharmāś ca, yat khalu śāriputra samyag vadanto vadeyuḥ sarvakuśaladharmasaṃgraha iti prajñāpāramitāṃ khalu samyag vadantovadeyuḥ. tat kasya hetoḥ? tathā hi śāriputra prajñāpāramitā janayitrī sarvāsāṃ pāramitānām, eṣāṃ ca pañcānāṃ bodhisattvacakṣuṣām, eṣu ca śāriputra pañcasu bodhisattvacakṣuḥṣu śikṣitvā bodhisattvā mahāsattvā anuttarāṃ samyaksaṃbodhim abhisaṃbudhyante. iti pañcacakṣur avavādaḥ atra śāriputra bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ carann abhijñāpāramitāṃ bhāvayati, so 'nekavidham ṛddhividhiṃ pratyanubhavati, pṛthivīm api kampayati, eko 'pi bhūtvā bahudhā bhavati, bahudhāpi bhūtvā eko bhavati, āvirbhāvaṃ tirobhāvam api pratyanubhavati, tiraḥkuḍyaṃ tiraḥprākāraṃ tiraḥparvatam apy asakto gacchati tadyathāpi nāmākāśe 'pi krāmati tadyathāpi nāma pakṣī śakuniḥ, pṛthivyām apy unmajjanimajjaṃ karoti tadyathāpi nāmodake, udake 'bhidyamāno gacchati tadyathāpi nāma pṛthivyām, dhūmāyaty api prajjalaty api tadyathāpi nāma mahān agniskandhaḥ, udakam api kāyāt pramuñcati tadyathāpi nāma mahāmeghaḥ, imāv api sūryācandramasāv evaṃ maharddhikau mahānubhāvau pāṇinā parāmṛśati parimārṣṭi yāvad brahmalokād api kāyaṃ vaśena vartayati, tayā ca ṛddhyā na manyate, tathā hi satām ṛddhiṃ nopalabhate yayā manyate tad api na manyate yenāpi manyate svabhāvaśūnyatām upādāya, svabhāvaviviktatām upādāya, svabhāvānupalabdhitām upādāya, sa na ṛddhicetanām apy utpādayati na ṛddhyabhinirhāracetanāṃ vā anyatra sarvajñatā manasikārāt. evaṃ hi śāriputra bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran ṛddhividhyabhijñāsākṣātkriyājñānam (psp1-1: 99) abhinirharati. sa divyena śrotradhātunā viśuddhenātikrāntamānuṣyakeṇa śabdān śṛṇoti divyān mānuṣyakāṃś ca, na ca tena divyena śrotreṇa manyate, ahaṃ śabdān śṛṇomi, tathā hi sa tarn api śabdaṃ nopalabhate svabhāvaśūnyatām upādāya svabhāvaviviktatām upādāya svabhāvānupalabdhitām upādāya, sa na divyaśrotracetanām apy utpādayati, na divyaśrotrābhinirhāracetanāṃ vānyatra sarvākārajñatāmanaskārāt. evaṃ hi śāriputra bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran divyaśrotrābhijñāsākṣātkriyājñānam abhinirharati. sa parasattvānāṃ parapudgalānāṃ cetasaiva yathābhūtaṃ prajānāti, sarāgacittaṃ sarāgacittam iti yathābhūtaṃ prajānāti, vigatarāgaṃ cittaṃ vigatarāgaṃ cittam iti yathābhūtaṃ prajānāti, sadoṣaṃ cittaṃ sadoṣaṃ cittam iti yathābhūtaṃ prajānāti, vītadoṣaṃ cittaṃ vītadoṣaṃ cittam iti yathābhūtaṃ prajānāti, samohaṃ cittaṃ samohaṃ cittam iti yathābhūtaṃ prajānāti, vītamohaṃ cittaṃ vītamohaṃ cittam iti yathābhūtaṃ prajānāti, satṛṣṇaṃ cittaṃ satṛṣṇaṃ cittam iti yathābhūtaṃ prajānāti, vīatatṛṣṇaṃ cittaṃ vītatṛṣṇaṃ cittam iti yathābhūtaṃ prajānāti, sopādānaṃ cittaṃ sopādānaṃ cittam iti yathābhūtaṃ prajānāti, nirūpādānaṃ cittaṃ nirūpādānaṃ cittam iti yathābhūtaṃ prajānāti, saṃkṣiptaṃ cittaṃ saṃkṣiptaṃ cittam iti yathābhūtaṃ prajānāti, vikṣiptaṃ cittaṃ vikṣiptaṃ cittam iti yathābhūtaṃ prajānāti, parīttaṃ cittaṃ parīttaṃ cittam iti yathābhūtaṃ prajānāti, vipulaṃ cittaṃ vipulaṃ cittam iti yathābhūtaṃ prajānāti, mahadgataṃ cittaṃ mahadgataṃ cittam iti yathābhūtaṃ prajānāti, samāhitaṃ cittaṃ samāhitaṃ cittam iti yathābhūtaṃ prajānāti, asamāhitaṃ cittam asamāhitaṃ cittam iti yathābhūtaṃ prajānāti, viviktaṃ cittaṃ viviktaṃ cittam iti yathābhūtaṃ prajānāti, aviviktaṃ cittam aviviktaṃ cittam iti yathābhūtaṃ prajānāti, sāsravaṃ cittaṃ sāsravaṃ cittam iti yathābhūtaṃ prajānāti, anāsravaṃ cittam anāsravaṃ cittam iti yathābhūtaṃ prajānāti, sāṅgaṇaṃ cittaṃ sāṅgaṇaṃ cittam iti yathābhūtaṃ prajānāti, anaṅgaṇaṃ cittam anaṅgaṇaṃ cittam iti yathābhūtaṃ prajānāti, sottaraṃ (psp1-1: 100) cittaṃ sottaraṃ cittam iti yathābhūtaṃ prajānāti, anuttaraṃ cittam anuttaraṃ cittam iti yathābhūtaṃ prajānāti, tena ca na manyate, tathā hi tac cittam acittam acintyatām upādāya, so 'haṃ prajānāmīti na manyate, tad eva cittaṃ nopalabhate svabhāvaśūnyatām upādāya, svabhāvaviviktatām upādāya svabhāvānupalabdhitām upādāya, na sa paracittacetanām apy utpādayati, na paracittābhinirhāracetanāṃ vānyatrasarvākārajñatāmanasikārāt. evaṃ hi śāriputra bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran sarvasattvacittacaritābhijñāsākṣātkriyājñānam abhinirharati. pūrvanivāsānusmṛtijñānena sa ekām api jātim anusmarati, dve tisro yāvaj jātiśatasahasrāṇy apy anusmarati, sa ekam api cittam anusmarati yāvac cittaśatam api, ekam api divasaṃ divasaśatam api, ekam api māsaṃ māsaśatam api, ekam api varṣaṃ varṣaśatam api, ekam api kalpaṃ kalpaśatam api, anekāni api kalpaśatāny anekāny api kalpasahasrāṇy anekāny api kalpaśatasahasrāṇy anekāny api kalpakoṭiniyutaśatasahasrāṇi anusmarati yāvat pūrvāntakoṭīm apy anusmarati, amutrāham āsam evaṃnāmā evaṃgotra evaṃjātir evamāhāra evaṃcirasthitikaḥ, evamāyuṣparyantaḥ, sa tataś cyuto 'mutropapannaḥ, tataś cyuta ihāsmy upapanna iti, sa evaṃ sākāraṃ sādṛśaṃ sanirdeśam anekavidhaṃ pūrvanivāsam anusmarati, tena ca pūrvanivāsānusmṛtyabhijñānena na manyate, tathā hi tajjñānam ajñānam acintyatām upādāya, so 'haṃ prajānāmīti na manyate, sa tad eva jñānaṃ nopalabhate svabhāvaśūnyatām upādāya svabhāvaviviktatām upādāya svabhāvānupalabdhitām upādāya, na sa pūrvanivāsānusmṛticetanām apy utpādayati, na pūrvanivāsānusmṛtyabhinirhāracetanāṃ vā anyatra sarvākārajñatāmanasikārāt. evaṃ hi śāriputra bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran pūrvanivāsānusmṛtisākṣātkriyājñānam abhinirharati. sa divyena cakṣuṣā viśuddhenātikrāntamānuṣyakeṇa sattvān paśyati cyavamānān utpadyamānān suvarṇān durvarṇān hīnān praṇītān sugatau durgatau yathākarmopagān sattvān prajānāti, amī bhavantaḥ sattvāḥ (psp1-1: 101) kāyasucaritena samanvāgatāḥ vāksucaritena samanvāgatāḥ manaḥsucaritena samanvāgatāḥ, āryāṇām anapavādakāḥ samyagdṛṣṭayaḥ tena kāyavāṅmanaḥsucaritena hetunā sugatau svargaloka upapadyante. ime punar bhavantaḥ sattvāḥ kāyaduścaritena samanvāgatāḥ, vāgduścaritena samanvāgatāḥ, manoduścaritena samanvāgatāḥ, āryāṇām apavādakāḥ mithyādṛṣṭayas te mithyādṛṣṭikarmasamādānahetoḥ kāyasya bhedāt paraṃ maraṇād apāyadurgativinipātaṃ narakeṣūpapadyante. iti hi divyena cakṣuṣā viśuddhenātikrāntamānuṣyakeṇa daśadiśi loke sarvalokadhātuṣu dharmadhātuparame ākāśadhātuparyavasāne ṣaḍgatikānāṃ sattvānāṃ cyutopapādaṃ yathābhūtaṃ prajānāti. tena ca na manyate tathā hi tac cakṣur acakṣur acintyatām upādāya, so 'haṃ paśyāmīti na manyate, tad eva cakṣur nopalabhate svabhāvaśūnyatām upādāya, svabhāvaviviktatām upādāya, svabhāvānupalabdhitām upādāya, na sa divyacakṣuścetanām apy utpādayati, na divyacakṣurabhinirhāracetanāṃ vā anyatra sarvākārajñatāmanasikārāt. evaṃ hi śāriputra bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran divyacakṣurabhijñāsākṣātkriyājñānam abhinirharati, so 'nutpādasākṣātkriyābhijñājñānam abhinirharati, na ca śrāvakabhūmau vā pratyekabuddhabhūmau vā patati, nāpy anyaṃ kañcid dharmam āśaṃsati anyatrānuttarāṃ samyaksaṃbodhim abhisaṃbhotsyamīti, sa tayā āsravakṣaya sākṣātkriyābhijñājñānābhinirhārakuśalatayā na manyate tathā hi taj jñānam ajñānam acintyatām upādāya, so 'haṃ prajānāmīti na manyate, tad eva ca jñānaṃ nopalabhate svabhāvaśūnyatām upādāya svabhāvaviviktatām upādāya svabhāvānupalabdhitām upādāya, na sa āsravakṣayacetanām apy utpādayati nāsravakṣayābhijñābhinirhāracetanāṃ vānyatra sarvākārajñatāmanasikārāt. evaṃ hi śāriputra bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ carann āsravakṣayābhijñāsākṣātkriyājñānam abhinirharati. evaṃ punaḥ śāriputra bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carataḥ ṣaḍabhijñāḥ paripūryante pariśudhyante ca, abhijñāḥ (psp1-1: 102) śāriputra pariśuddhāḥ sarvākārajñatām arpayanti, santi śāriputra bodhisattvā mahāsattvāḥ prajñāpāramitāyāṃ caranto dānapāramitāyāṃ sthitvā sarvākārajñatāpanthānaṃ śodhayanti, atyantaśūnyatayā na ca gṛhītatām upādāya. santi śāriputra bodhisattvā mahāsattvāḥ prajñāpāramitāyāṃ carantaḥ śīlapāramitāyāṃ sthitvā sarvākārajñatāpanthānaṃ śodhayanti, atyantaśūnyatayā āpattyanadhyāpattitām upādāya. santi śāriputra bodhisattvā mahāsattvāḥ prajñāpāramitāyāṃ carantaḥ kṣāntipāramitāyāṃ sthitvā sarvākārajñatāpanthānaṃ śodhayanti, atyantaśūnyatayā akṣobhaṇatām upādāya. santi śāriputra bodhisattvā mahāsattvāḥ prajñāpāramitāyāṃ caranto vīryapāramitāyāṃ sthitvā sarvākārajñatāpanthānaṃ śodhayanti, atyantaśūnyatayā kāyikacaitasikavīryāsraṃsanatām upādāya. santi śāriputra bodhisattvā mahāsattvāḥ prajñāpāramitāyāṃ caranto dhyānapāramitāyāṃ sthitvā sarvākārajñatāpanthānaṃ śodhayanti, atyantaśūnyatayā avikṣiptacittatām upādāya. santi śāriputra bodhisattvā mahāsattvāḥ prajñāpāramitāyāṃ carantaḥ prajñāpāramitāyāṃ sthitvā sarvākārajñatāpanthānaṃ śodhayanti, atyantaśūnyatayā dauṣprajñacittaparivarjanatām upādāya. evaṃ khalu śāriputra bodhisattvā mahāsattvāḥ prajñāpāramitāyāṃ carantaḥ ṣaṭsu pāramitāsu sthitvā sarvākārajñatāpanthānaṃ śodhayanti, atyantaśūnyatām upādāya, dānaṃ parigrahatām upādāya prajñapyate, śīlaṃ dauḥśīlyam upādāya prajñapyate, kṣāntir akṣāntitām upādāya prajñapyate, vīryaṃ kauśīdyam upādāya prajñapyate, samādhir asamāhitatām upādāya prajñapyate, prajñā dauṣprajñam upādāya prajñapyate, sa tīrṇa iti na manyate, na tīrṇa iti na manyate, dānaṃ parigraha iti na manyate, śīlaṃ dauḥśīlyam iti na manyate, kṣāntiḥ kṣobha iti na manyate, vīryaṃ kauśīdyam iti na manyate, samādhir asamāhiteti na manyate, prajñādauṣprajñam iti na manyate, ākruṣṭo 'ham iti na manyate, vandito 'ham iti na manyate, satkṛto 'ham iti na manyate, asatkṛto 'ham iti na manyate. tat kasya hetoḥ? na hi śāriputra anutpāda ākruṣṭo 'ham iti manyate, (psp1-1: 103) vandito 'ham iti manyate, satkṛto 'ham iti manyate, asatkṛto 'ham iti manyate. tat kasya hetoḥ? tathā hi prajñāpāramitā sarvamananāḥ samucchinatti, iha śāriputra bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carato ye guṇā bhavanti na te sarve śrāvakapratyekabuddhānāṃ saṃvidyante, sa imān guṇān paripūrayan sattvāṃś ca paripācayati buddhakṣetraṃ ca pariśodhayati sarvākārajñatāṃ cānuprāpnoti. punar aparaṃ śāriputra bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran sarvasattvānām antike samacittatām utpādayati, sarvasattvānām antike samacittatām utpādya sarvadharmasamatāṃ pratilabhate, sarvadharmasamatāṃ pratilabhya sarvasattvān sarvadharmasamatāyāṃ pratiṣṭhāpayati, sa dṛṣṭa eva dharme buddhānāṃ bhagavatāṃ priyo bhavati manaāpaś ca, sarvabodhisattvānāṃ ca sarvaśrāvakānāṃ ca pratyekabuddhānāṃ ca priyo bhavati manaāpaś ca, sa yatra yatropapadyate tatra tatra na jātu cakṣuṣā amanaāpāni rūpāṇi paśyati, na śrotreṇāmanaāpān śabdān śṛṇoti, na ghrāṇenāmanaāpān gandhāñ jighrati, na jihvayāmanaāpān rasān āsvādayati, na kāyenāmanaāpān sparśān spṛśati, na manasāmanaāpān dharmān vijānāti, na ca parihīyate 'nuttarāyāḥ samyaksaṃbodheḥ. asmin khalu punaḥ prajñāpāramitānirdeśe nirdiśyamāne trīṇi bhikṣuṇīśatāni bhagavantaṃ yathāvṛtaiś cīvarair abhicchādayāmāsur anuttarāyāṃ samyaksaṃbodhau cittāny utpādayāmāsuḥ. atha khalu bhagavāṃs tasyāṃ velāyāṃ smitam akarot. atha khalv āyuṣmān ānandaḥ samutthāyāsanād ekāṃsam uttarāsaṅgaṃ kṛtvā dakṣiṇañ jānumaṇḍalaṃ pṛthivyāṃ pratiṣṭhāpya yena bhagavāṃs tenāñjaliṃ praṇamya bhagavantam etad avocat: ko bhagavan hetuḥ kaḥ pratyayaḥ smitasya prādurbhāvāya, nāhetukaṃ nāpratyayaṃ buddhā bhagavantaḥ smitaṃ prāduṣkurvanti? bhagavān āha: etāny ānanda trīṇi bhikṣuṇīśatāni ekaṣaṣṭitame kalpe mahāketunāmānas tathāgatā arhantaḥ samyaksaṃbuddhā loke utpatsyante, tārakopame kalpe itaś cyutāni santi akṣobhyasya tathāgatasyārhataḥ samyaksaṃbuddhasya buddhakṣetre upapatsyate, ṣaṣṭiś ca devaputrasahasrāṇi (psp1-1: 104) yāni yāny anayā dharmadeśanayā paripācitāni tāni tāni maitreyasya tathāgatasyārhataḥ samyaksaṃbuddhasyāntike parinirvāsyanti. atha khalu bhagavato 'nubhāvena tasyāṃ velāyāṃ pūrvasyāṃ diśi buddhasahasraṃ paśyanti sma, catasraḥ pariṣado bhagavataḥ śākyamuneḥ parṣanmaṇḍalād, evaṃ dakṣiṇasyāṃ diśi buddhasahasraṃ paśyanti, paścimāyāṃ diśi buddhasahasraṃ paśyanti, uttarasyāṃ diśi buddhasahasraṃ paśyanti, uttarapūrvasyāṃ diśi buddhasahasraṃ paśyanti, pūrvadakṣiṇasyāṃ diśi buddhasahasraṃ paśyanti, dakṣiṇapaścimāyāṃ diśi buddhasahasraṃ paśyanti, paścimottarasyāṃ diśi buddhasahasraṃ paśyanti, adha ūrdhvam ekaikasyāṃ diśi buddhasahasraṃ paśyanti, mahato buddhakṣetraguṇavyūhāṃ paśyanti, na ceha sahāyāṃ lokadhātau tān buddhakṣetraguṇavyūhān paśyanti yān daśasu dikṣu teṣāṃ buddhānāṃ bhagavatāṃ buddhakṣetraguṇavyūhān paśyanti sma. atha khalu bhagavataḥ śākyamuneḥ parṣanmaṇḍalād daśabhiḥ prāṇisahasraiḥ praṇidhānāni kṛtāni vayaṃ tāni puṇyāni kariṣyāmo yaiḥ puṇyair eteṣu buddhakṣetreṣūpapatsyāmaha iti. atha khalu bhagavāṃs teṣāṃ kulaputrāṇām āśayaṃ viditvā tasyāṃ velāyāṃ smitam akarot. ānanda āha: ko bhagavan hetuḥ kaḥ pratyayaḥ smitasya prādurbhāvāya? bhagavān āha: paśyasi tvam ānandemāni daśaprāṇisahasrāṇi. ānanda āha: paśyāmi bhagavan. bhagavān āha: etāny ānanda daśaprāṇisahasrāṇi itaś cyutāni teṣu daśasu dikṣu buddhakṣetrasahasreṣūpapatsyante, na ca kadācit tathāgatavirahitāni bhaviṣyanti, tataḥ paścād vyūharājanāmānas tathāgatā loke utpatsyante. atha khalv āyuṣmān śāriputra āyuṣmāṃś ca mahāmaudgalyāyana āyuṣmāṃś ca subhūtir āyuṣmāṃś ca mahākāśyapaḥ, ete cānye ca saṃbahulā abhijñātā abhijñātā bhikṣavo bodhisattvāś ca bhikṣubhikṣuṇy upāsakopāsikāś ca bhagavantam etad avocan: mahāpāramiteyaṃ bhagavan bodhisattvānāṃ mahāsattvānāṃ yad uta prajñāpāramitā, agrapāramiteyaṃ (psp1-1: 105) viśiṣṭapāramiteyaṃ pravarapāramiteyam anuttarapāramiteyaṃ niruttarapāramiteyaṃ asamapāramiteyaṃ ākāśapāramiteyaṃ svalakṣaṇaśūnyatāpāramiteyaṃ sarvaguṇasamanvāgatapāramiteyaṃ, anavamardanīyapāramiteyaṃ bhagavan bodhisattvānāṃ mahāsattvānāṃ yad uta prajñāpāramitā. atra hi bhagavan prajñāpāramitāyāṃ caradbhir bodhisattvair mahāsattvair asamasamaṃ dānaṃ dattaṃ tair asamasamā dānapāramitā paripūritā, tair asamasama ātmabhāvaḥ pratilabdhaḥ, te 'samasamasya dharmasya lābhino bhaviṣyanti yad utānuttarāyāḥ samyaksaṃbodheḥ. tair asamasamaṃ śīlaṃ rakṣitaṃ, tair asamasamā śīlapāramitā paripūritā, tair asamasama ātmabhāvaḥ pratilabdhaḥ, te 'samasamasya dharmasya lābhino bhaviṣyanti yad utānuttarāyāḥ samyaksaṃbodheḥ. tair asamasamā kṣāntir bhāvitā, tair asamasamā kṣāntipāramitā paripūritā, tair asamasama ātmabhāvaḥ pratilabdhaḥ, te 'samasamasya dharmasya lābhino bhaviṣyanti yad utānuttarāyāḥ samyaksaṃbodheḥ, tair asamasamaṃ vīryam ārabdhaṃ, tair asamasamā vīryapāramitā paripūritā, tair asamasama ātmabhāvaḥ pratilabdhaḥ, te 'samasamasya dharmasya lābhino bhaviṣyanti yad utānuttarāyāḥ samyaksaṃbodheḥ. tair asamasamaṃ dhyānam utpāditaṃ, tair asamasamā dhyānapāramitā paripūritā, tair asamasama ātmabhāvaḥ pratilabdhaḥ, te 'samasamasya dharmasya lābhino bhaviṣyanti yad utānuttarāyāḥ samyaksaṃbodheḥ, tair asamasamā prajñā bhāvitā, tair asamasamā prajñāpāramitā paripūritā, tair asamasama ātmabhāvaḥ pratilabdhaḥ, te 'samasamasya dharmasya lābhino bhaviṣyanti yad utānuttarāyāḥ samyaksaṃbodheḥ. atraiva ca tvaṃ bhagavan prajñāpāramitāyāṃ carann asamasamasya rūpasya lābhī jāto 'samasamāyā vedanāyāḥ saṃjñāyāḥ saṃskārāṇām asamasamasya vijñānasya lābhī jāto 'samasamāṃ bodhim abhisaṃbuddho 'samasamaṃ dharmacakraṃ pravartitam. evam atītānāgatapratyutpannā buddhā bhagavanto 'traiva prajñāpāramitāyāṃ caranto 'nuttarāṃ samyaksaṃbodhiṃ samyaksaṃbuddhā abhisaṃbhotsyante ca abhisaṃbudhyante ca, tasmāt tarhi bhagavan sarvadharmāṇāṃ (psp1-1: 106) pāraṃ gantukāmena bodhisattvena mahāsattvena prajñāpāramitāyāṃ yogaḥ karaṇīyaḥ, namaskaraṇīyās te bhagavan bodhisattvā mahāsattvā ye 'syāṃ prajñāpāramitāyāṃ caranti sadevamānuṣāsureṇa lokena. evam ukte bhagavāṃs tān saṃbahulān śrāvakāṃs tāṃś ca bodhisattvān etad avocat: evam etat kulaputra evam etat, namaskaraṇīyās te bodhisattvā mahāsattvāḥ sadevamānuṣāsureṇa lokena ye 'syāṃ prajñāpāramitāyāṃ caranti. tat kasya hetoḥ? bodhisattvaṃ hi śāriputrāgamya lokasya loke prādurbhāvo bhavati, manuṣyalokasya devalokasya kṣatriyamahāśālakulānāṃ brāhmaṇamahāśālakulānāṃ gṛhapatimahāśālakulānāṃ rājñāṃ cakravartināṃ cāturmahārājakāyikānāṃ devānāṃ trayastriṃśānāṃ devānāṃ yāmānāṃ devānāṃ tuṣitānāṃ devānāṃ nirmāṇaratīnāṃ devānāṃ paranirmitavaśavartināṃ devānāṃ brahmapārṣadyānāṃ devānāṃ brahmapurohitānāṃ devānāṃ mahābrahmāṇāṃ devānāṃ parīttābhānāṃ devānām apramāṇābhānāṃ devānām ābhāsvarāṇāṃ devānāṃ parīttaśubhānāṃ devānām apramāṇaśubhānāṃ devānāṃ śubhakṛtsnānāṃ devānām anabhrakānāṃ devānāṃ puṇyaprasavānāṃ devānāṃ bṛhatphalānāṃ devānām asaṃjñisattvānāṃ devānāṃ śuddhābhāsānāṃ devānām aspṛhāṇāṃ devānām atapānāṃ devānāṃ sudṛśānāṃ devānāṃ sudarśanānāṃ devānām akaniṣṭhānāṃ devānām ākāśānantyāyatanopagānāṃ devānāṃ vijñānānantyāyatanopagānāṃ devānām ākiñcānyāyatanopagānāṃ devānāṃ naivasaṃjñānāsaṃjñāyatanopagānāṃ devānāṃ loke prādurbhāvo bhavati, srotaāpannānāṃ sakṛdāgāminām anāgāminām arhatāṃ pratyekabuddhānāṃ bodhisattvānāṃ mahāsattvānāṃ tathāgatānām arhatāṃ samyaksaṃbuddhānāṃ loke prādurbhāvo bhavati, bodhisattvaṃ hi śāriputrāgamya trayāṇāṃ ratnānāṃ loke prādurbhāvo bhavati, laukikānāṃ ca sarvajīvitopakaraṇānām annapānavastraśayyāsanaglānapratyayabhaiṣajyapariskārāṇāṃ maṇimuktāvaiḍūryaśaṃkhaśilāpravālajātarūparajatānāṃ loke prādurbhāvo bhavati, yāvac chāriputra sarvasukhopadhānāṃ divyānāṃ mānuṣyakāṇāṃ ca bhavasukhānāṃ ca nirvāṇasukhānāṃ ca (psp1-1: 107) loke prādurbhāvo bhavati, sarvaśaḥ śāriputra bodhisattvam āgamya. tat kasya hetoḥ? bodhisattvo hi śāriputra caryāñ caran ṣaṭsu pāramitāsu sattvān niyojayati, dānaṃ dāpayati śīlaṃ samādāpayati kṣāntyāṃ pratiṣṭhāpayati vīryaṃ niyojayati dhyāne pratiṣṭhāpayati prajñāyāṃ niyojayati, sarve ca sattvā bodhisattvam āgamya prajñāpāramitāyāṃ caranti, tasmāc chāriputra bodhisattvo mahāsattvo sarvasattvānāṃ hitasukhāya pratipanno bhavati. atha khalu bhagavāṃs tasyāṃ velāyāṃ jihvendriyaṃ nirnāmayitvā imaṃ trisāhasraṃ mahāsāhasraṃ lokadhātuṃ jihvendriyeṇācchādayāmāsa. atha khalu tato jihvendriyād anekavarṇā nānāvarṇā arciṣo niśceruḥ, niḥsṛtya pūrvasyāṃ diśi gaṅgānadībālukopamān lokadhātūn ābhayāvabhāsayāmāsuḥ. evaṃ dakṣiṇasyāṃ diśi gaṅgānadībālukopamān lokadhātūn ābhayāvabhāsayāmāsuḥ, paścimāyāṃ diśi gaṅgānadībālukopamān lokadhātūn ābhayāvabhāsayāmāsuḥ, uttarasyāṃ diśi gaṅgānadībālukopamān lokadhātūn ābhayāvabhāsayāmāsuḥ, uttarapūrvasyāṃ diśi gaṅgānadībālukopamān lokadhātūn ābhayāvabhāsayāmāsuḥ, pūrvadakṣiṇasyāṃ diśi gaṅgānadībālukopamān lokadhātūn ābhayāvabhāsayāmāsuḥ, dakṣiṇapaścimāyāṃ diśi gaṅgānadībālukopamān lokadhātūn ābhayāvabhāsayāmāsuḥ, paścimottarasyāṃ diśi gaṅgānadībālukopamān lokadhātūn ābhayāvabhāsayāmāsuḥ, adhastād diśi gaṅgānadībālukopamān lokadhātūn ābhayāvabhāsayāmāsuḥ, ūrdhvaṃ diśi gaṅgānadībālukopamān lokadhātūn ābhayāvabhāsayāmāsuḥ, atha khalu pūrvasyāṃ yāvad ūrdhvaṃ diśi gaṅgānadībālukopamebhyo buddhakṣetrebhyo 'prameyāsaṃkhyeyā bodhisattvās tān prabhāvyūhān dṛṣṭvā svakasvakeṣu buddhakṣetreṣu buddhān bhagavataḥ paripṛcchanti sma: kasyāyaṃ bhagavann anubhāvo yenāyam eva prabhāvabhāsaḥ saṃdṛśyate? te buddhā bhagavantas tān bodhisattvān mahāsattvān evam āhuḥ: eṣa kulaputrāḥ paścime yāvad adho digbhāge sahāyāṃ lokadhātau śākyamunir nāma tathāgato 'rhan samyaksaṃbuddḥs tiṣṭhati dhriyate yāpayati, tena jihvendriyaṃ nirṇamayya pūrvasyāṃ diśi gaṅgānadībālukopamā iokadhātavo (psp1-1: 108) 'vabhāsena sphuṭīkṛtā yāvad ūrdhvaṃ diśi, evaṃ daśasu dikṣu gaṅgānadībālukopamā lokadhātavo 'vabhāsena sphuṭīkṛtā yad uta bodhisattvānāṃ mahāsattvānāṃ prajñāpāramitāṃ deśanāya saṃprakāśanāya. te bodhisattvās tāṃs tathāgatān evam āhuḥ: gamiṣyāmo vayaṃ bhagavaṃs tāṃ sahālokadhātuṃ taṃ bhagavantaṃ śākyamuniṃ tathāgataṃ darśanāya vandanāya paryupāsanāya, tāṃś ca daśadiksaṃnipatitān bodhisattvān mahāsattvāṃs tāṃ ca prajñāpāramitāṃ śravaṇāya. te buddhā bhagavanta āhuḥ: gacchata kulaputrā yasyedānīṃ kālaṃ manyadhvam. atha khalu te bodhisattvā mahāsattvā daśabhyo digbhyaḥ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajapatākāvaijayantīr gṛhītvā nānāratnasuvarṇarūpyapuṣpapuṭāni ca gṛhītvā mahatyā tūryatāḍāvacarasaṃgītyā bhagavantaṃ śākyamunim upasaṃkrāntā abhūvan. atha khalu cāturmahārājakāyikā devās trayastriṃśā devā yāmā devās tuṣitā devā nirmāṇaratayo devāḥ paranirmitavaśavartino devā brahmapurohitā devā mahābrahmāṇo devāḥ parīttābhā devā apramāṇābhā devā ābhāsvarā devāḥ parīttaśubhā devā apramāṇaśubhā devāḥ śubhakṛtsnā devā anabhrakā devāḥ puṇyaprasavā devā bṛhatphalā devā asaṃjñisattvā devāḥ śuddhābhāsā devā aspṛhā devā atapā devāḥ sudṛśā devāḥ sudarśanā devā akaniṣṭhāś ca devā divyapuṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajapatākā utpalakumudapuṇḍarīkamāndāravakesaratamālapatrāṇi gṛhītvā yena bhagavāṃs tenopasaṃkrāman. atha khalu te bodhisattvās te ca devās taiḥ puṣpadhūpagandhamālyavilepanais tathāgatam arhantaṃ samyaksaṃbuddham avakiranti sma. atha khalu tāni puṣpāṇi vaihāyasam abhyudgamyāsya trisāhasramahāsāhasrasya lokadhātor upariṣṭāt puṣpakūṭāgāraḥ saṃsthito 'bhūt catusthūṇaś caturasro bhāgataḥ suvibhakto ramaṇīyo manoramaḥ. atha khalu tataḥ parṣadaḥ prāṇikoṭīniyutaśatasahasram utthāyāsanād ekāṃsam uttarāsaṅgaṃ kṛtvā dakṣiṇaṃ jānumaṇḍalaṃ pṛthivyāṃ (psp1-1: 109) pratiṣṭhāpya yena bhagavāṃs tenāñjaliṃ praṇamya bhagavantam etad avocat: vayaṃ bhagavann anāgate 'dhvani evaṃrūpāṇāṃ dharmāṇāṃ lābhino bhavema yathā tathāgato 'rhan samyaksaṃbuddhaḥ, evaṃ ca śrāvakagaṇaṃ parikarṣema evaṃ ca parṣadi dharmaṃ deśayema yac caitarhi tathāgato bhagavān dharmaṃ deśayati. atha khalu bhagavāṃs teṣāṃ kulaputrāṇām āsayaṃ viditvā sarvadharmāṇāṃ cānutpādāyānirodhāyānabhisaṃskārāyāprādurbhāvāya kṣāntiṃ viditvā smitam akarot. atha tato 'nekavarṇā raśmayo bhagavato mukhadvārān niścaritās te sarvāvantaṃ lokaṃ pradakṣiṇīkṛtya punar evāgatā bhagavato mūrdhany antardhīyante sma. atha khalv āyuṣmān ānanda utthāyāsanād ekāṃsam uttarāsaṅgaṃ kṛtvā dakṣiṇaṃ janumaṇḍalaṃ pṛthivyāṃ pratiṣṭhāpya yena bhagavāṃs tenāñjaliṃ praṇamya bhagavantam etad avocat: ko bhagavan hetuḥ kaḥ pratyayaḥ smitasya pradurbhāvāya? atha khalu bhagavān āyuṣmantam ānandam etad avocat: etad ānanda prāṇikoṭīniyutaśatasahasram aṣṭaṣaṣṭyā kalpakoṭībhir bodhyaṅgapuṣpanāmānas tathāgatā arhantaḥ samyaksaṃbuddhā loka utpatsyante puṣpākare kalpe. iti ṣaḍabhijñāvavādaḥ atha khalu bhagavāṃs tasyāṃ velāyām āyuṣmantaṃ subhūtim āmantrayāmāsa: pratibhātu te subhūte bodhisattvānāṃ mahāsattvānāṃ prajñāpāramitām ārabhya yathā bodhisattvāḥ mahāsattvāḥ prajñāpāramitāyāṃ niryāyur iti. atha khalu teṣāṃ bodhisattvānāṃ mahāsattvānāṃ teṣāṃ ca mahāśrāvakāṇāṃ teṣāṃ ca devaputrāṇām etad abhavat, kiṃ nu khalv āyuṣmān subhūtiḥ svakena prajñāpratibhānabalādhānena bodhisattvānāṃ mahāsattvānāṃ prajñāpāramitām upadekṣyaty utāho buddhānubhāvena? atha khalv āyuṣmān subhūtir buddhānubhāvena teṣāṃ bodhisattvānāṃ mahāsattvānāṃ teṣāñ ca mahāśrāvakāṇāṃ teṣāñ ca devaputrāṇāṃ cetasaiva cetaḥparivitarkam ājñāya āyuṣmantaṃ śāriputram etad avocat: yat kiñcid (psp1-1: 110) āyuṣman śāriputra bhagavataḥ śrāvakā bhāṣante deśayanty upadiśanti sarvaḥ sa tathāgatasya puruṣakāro veditavyaḥ. tat kasya hetoḥ? yo hi tathāgatena dharmo deśitas tasyāṃ dharmadeśanāyāṃ śikṣamāṇās tāṃ dharmatāṃ sākṣātkurvanti tāṃ dharmatāṃ sākṣātkṛtvā yad yad eva bhāṣante deśayanty upadiśanti sarvaṃ tad dharmatayā na virudhyate, tathāgata evaiṣa śāriputra upāyayogena bodhisattvānāṃ mahāsattvānāṃ prajñāpāramitām upadekṣyati, aviṣayo 'tra śāriputra sarvaśrāvakapratyekabuddhānāṃ bodhisattvānāṃ mahāsattvānāṃ prajñāpāramitām upadeṣṭum. iti darśanamārgāvavādopakṣepaḥ atha khalv āyuṣmān subhūtir bhagavantam etad avocat: bodhisattva iti bhagavann ucyate, katamasyaitad bhagavan dharmasyādhivacanaṃ yad uta bodhisattva iti? nāhaṃ bhagavan dharmaṃ samanupaśyāmi yad uta bodhisattva iti, so 'haṃ bhagavan bodhisattvam asamanupaśyan prajñāpāramitām apy anupalabhamānaḥ katamaṃ bodhisattvaṃ katamasyāṃ prajñāpāramitāyāṃ vadiṣyāmi? bhagavān āha: nāmamātram idaṃ subhūte yad uta prajñāpāramitā iti bodhisattva iti ca, tad api ca bodhisattvanāma nādhyātmaṃ na bahirdhā nobhayam antareṇopalabhyate, tadyathāpi nāma subhūte sattvaḥ sattva iti cocyate, na ca kācit sattvopalabdhiḥ, yac ca tannāma tat prajñaptimātraṃ prajñaptidharmaḥ prajñaptisat. iti duḥkhe dharmajñānakṣāntiḥ tasyāś ca dharmaprajñapter notpādo na nirodho 'nyatra nāmasaṃketamātreṇa vyavahriyate, evam ātmasattvajīvapoṣapuruṣapudgalamanujamānavakārakavedakajānakapaśyakāḥ sarva ete prajñaptidharmāḥ sarva ete anutpādā anirodhā yāvad eva nāmamātreṇa vyavahriyante. evam eva subhūte yā ca prajñāpāramitā, yaś ca bodhisattvo mahāsattvo, yac ca bodhisattvanāma sarva ete prajñaptidharmāḥ, sarva ete anutpādā anirodhā yāvad eva nāmamātreṇa vyavahriyate. tadyathāpi nāma subhūte idam adhyātmikaṃ rūpam iti dharmaprajñaptimātraṃ (psp1-1: 111) tasyāś ca dharmaprajñapter notpādo na nirodho 'nyatra nāmasaṃketamātreṇa vyavahriyate. vedaneti dharmaprajñaptimātram etat, tasyāś ca dharmaprajñapter notpādo na nirodho 'nyatra nāmasaṃketamātreṇa vyavahriyate. saṃjñeti subhūte dharmaprajñaptimātram etat, tasyāś ca dharmaprajñapter notpādo na nirodho 'nyatra nāmasaṃketamātreṇa vyavahriyate. saṃskārā iti subhūte dharmaprajñaptimātram etat, tasyāś ca dharmaprajñapter notpādo na nirodho 'nyatra nāmasaṃketamātreṇa vyavahriyate. vijñānam iti subhūte dharmaprajñaptimātram etat, tasyāś ca dharmaprajñapter notpādo na nirodho 'nyatra nāmasaṃketamātreṇa vyavahriyate. evam eva subhūte prajñāpāramitā ca bodhisattvaś ca bodhisattvanāma ca sarva ete prajñaptidharmās teṣāñ ca prajñaptidharmāṇāṃ notpādona nirodho 'nyatra nāmasaṃketamātreṇa vyavahriyate. cakṣur iti subhūte dharmaprajñaptimātram etat, tasyāś ca dharmaprajñapter notpādo na nirodho 'nyatra nāmasaṃketamātreṇa vyavahriyate yad uta cakṣur iti, tac ca cakṣur nādhyātmaṃ na bahirdhā nobhayam antareṇopalabhyate. śrotram iti subhūte dharmaprajñaptimātram etat, tasyāś ca dharmaprajñapter notpādo na nirodho 'nyatra nāmasaṃketamātreṇa vyavahriyate yad uta śrotram iti, tac ca śrotraṃ nādhyātmaṃ na bahirdhā nobhayam antareṇopalabhyate. ghrāṇam iti subhūte dharmaprajñaptimātram etat, tasyās ca dharmaprajñapter notpādo na nirodho 'nyatra nāmasaṃketamātreṇa vyavahriyate yad uta ghrāṇam iti, tac ca ghrāṇaṃ nādhyātmaṃ na bahirdhā nobhayam antareṇopalabhyate. jihveti subhūte dharmaprajñaptimātram etat, tasyāś ca dharmaprajñapter notpādo na nirodho 'nyatra nāmasaṃketamātreṇa vyavahriyate yad uta jihveti, sā ca jihvā nādhyātmaṃ na bahirdhā nobhayam antareṇopalabhyate. kāya iti subhūte dharmaprajñaptimātram etat, tasyāś ca dharmaprajñapter (psp1-1: 112) notpādo na nirodho 'nyatra nāmasaṃketamātreṇa vyavahriyate yad uta kāya iti, sa ca kāyo nādhyātmaṃ na bahirdhā nobhayam antareṇopalabhyate. mana iti subhūte dharmaprajñaptimātram etat, tasyāś ca dharmaprajñaptair notpādo na nirodho 'nyatra nāmasaṃketamātreṇa vyavahriyate yad uta mana iti, tac ca mano nādhyātmaṃ na bahirdhā nobhayam antareṇopalabhyate. rūpam iti subhūte dharmaprajñaptimātram etat, tasyāś ca dharmaprajñaptair notpādo na nirodho 'nyatra nāmasaṃketamātreṇa vyavahriyate rūpam iti. śabda iti subhūte dharmaprajñaptimātram etat, tasyāś ca dharmaprajñaptair notpādo na nirodho 'nyatra nāmasaṃketamātreṇa vyavahriyate śabda iti. gandha iti subhūte dharmaprajñaptimātram etat, tasyāś ca dharmaprajñaptair notpādo na nirodho 'nyatra nāmasaṃketamātreṇa vyavahriyate gandha iti. rasa iti subhūte dharmaprajñaptimātram etat, tasyāś ca dharmaprajñaptair notpādo na nirodho 'nyatra nāmasaṃketamātreṇa vyavahriyate rasa iti. sparśa iti subhūte dharmaprajñaptimātram etat, tasyāś ca dharmaprajñaptair notpādo na nirodho 'nyatra nāmasaṃketamātreṇa vyavahriyate, sparśa iti. dharma iti subhūte dharmaprajñaptimātram etat, tasyāś ca dharmaprajñaptair notpādo na nirodho 'nyatra nāmasaṃketamātreṇa vyavahriyate, dharma iti. cakṣurdhātū rūpadhātuś cakṣurvijñānadhātur iti subhūte dharmaprajñaptimātram etat, tasyāś ca dharmaprajñaptair notpādo na nirodho 'nyatra nāmasaṃketamātreṇa vyavahriyate, te ca nādhyātman na bahirdhā nobhayam antareṇopalabhyante. śrotradhātuḥ śabdadhātuḥ śrotravijñānadhātur iti subhūte dharmaprajñaptimātram etat, tasyāś ca dharmaprajñapter notpādo nirodho 'nyatra (psp1-1: 113) nāmasaṃketamātreṇa vyavahriyate, te ca nādhyātman na bahirdhā nobhayam antareṇopalabhyante, ghrāṇadhātur gandhadhātur ghrāṇavijñānadhātur iti subhūte dharmaprajñaptimātram etat, tasyās ca dharmaprajñapter notpādo na nirodho 'nyatra nāma saṃketamātreṇa vyavahriyate, te ca nādhyātman na bahirdhā nobhayam antareṇopalabhyante. jihvādhātū rasadhātur jihvāvijñānadhātur iti subhūte dharmaprajñaptimātram etat, tasyāś ca dharmaprajñapter notpādo na nirodho 'nyatra nāma saṃketamātreṇa vyavahriyate, te ca nādhyātman na bahirdhā nobhayam antareṇopalabhyante. kāyadhātuḥ spraṣṭavyadhātuḥ kāyavijñānadhātur iti subhūte dharmaprajñaptimātram etat, tasyāś ca dharmaprajñapter notpādo na nirodho 'nyatra nāma saṃketamātreṇa vyavahriyate, te ca nādhyātman na bahirdhā nobhayam antareṇopalabhyante. manodhātur dharmadhātur manovijñānadhātur iti subhūte dharmaprajñaptimātram etat, tasyāś ca dharmaprajñapter notpādo na nirodho 'nyatra nāma saṃketamātreṇa vyavahriyate, te ca nādhyātman na bahirdhā nobhayam antareṇopalabhyante. evam eva subhūte yad ucyate prajñāpāramiteti, bodhisattva iti, bodhisattvanāmeti ca dharmaprajñaptimātram etat, tasyāś ca dharmaprajñapter notpādo na nirodho 'nyatra nāmasaṃketamātreṇa vyavahriyate, tac ca nāma nādhyātmaṃ na bahirdhā nobhayam antareṇopalabhyate. tadyathāpi nāma subhūte yad etad ādhyātmikaṃ śarīraṃ śarīram iti vyavahriyate, śiro grīvā udaram aṃsau skandhau bāhū pṛṣṭhaṃ pārśvakāḥ kaṭhyūrū jaṅghe pādāv asthīnīti vyavahriyante, te ca prajñaptidharmās teṣāṃ notpādo na nirodho 'nyatra nāmasaṃketamātreṇa vyavahriyante, tac ca nāma nādhyātman na bahirdhā nobhayam antareṇopalabhyate. evam eva subhūte yad ucyate prajñāpāramiteti bodhisattva iti bodhisattvanāmeti ca sarva ete prajñaptidharmās teṣāṃ ca notpādo na nirodho 'nyatra nāmasaṃketamātreṇa vyavahriyante, tac ca nāma nādhyātman na bahirdhā nobhayam antareṇopalabhyate. tadyathāpi nāma subhūte bāhyaṃ tṛṇakāṣṭhaṃ śākhāparṇapalāśaṃ sarvaṃ taṃ nānānāmadheyair vyapadiśyate, teṣāñ ca nāmnāṃ notpādo na nirodho 'nyatra nāmasaṃketamātreṇa vyavahriyante, tāni ca nāmāni nādhyātmaṃ na bahirdhā nobhayam antareṇopalabhyante. evam eva subhūte yad ucyate prajñāpāramiteti bodhisattva iti bodhisattvanāmeti ca sarva ete prajñaptidharmās te ca nānānāmadheyair vyapadiśyante, teṣāṃ ca nāmnāṃ notpādo na nirodho 'nyatra nāmasaṃketamātreṇa vyavahriyante, tāni ca nāmāni nādhyātmaṃ na bahirdhā nobhayam antareṇopalabhyante. evaṃ hi subhūte bodhisattvena mahāsattvena prajñāpāramitāyāṃ śikṣitavyam. punar aparaṃ subhūte tadyathāpi nāma svapnapratiśrutkāmarīcipratibhāsamāyopamās tathāgatanirmitāḥ sarve te dharmaprajñaptimātrās teṣāñ ca notpādo na nirodho 'nyatra nāmasaṃketamātreṇa vyavahriyate, tac ca nāma nādhyātman na bahirdhā nobhayam antareṇopalabhyate. evam eva subhūte yad ucyate prajñāpāramiteti bodhisattva iti bodhisattvanāmeti ca sarvam etad dharmaprajñaptimātraṃ tasyāś ca dharmaprajñapter notpādo na nirodho 'nyatra nāmasaṃketamātreṇa vyavahriyate, tac ca nāma nādhyātman na bahirdhā nobhayam antareṇopalabhyate. evaṃ hi subhūte bodhisattvena mahāsattvena prajñāpāramitāyāṃ caratā nāmasaṃketaprajñaptyām avavādaprajñaptyāṃ dharmaprajñaptyāṃ ca śikṣitavyam. iti duḥkhe dharmajñānam evaṃ hi subhūte prajñāpāramitāyāṃ caran bodhisattvo mahāsattvo na rūpaṃ nityam iti samanupaśyati, na rūpam anityam iti samanupaśyati, na rūpaṃ sukham iti samanupaśyati, na rūpaṃ duḥkham iti samanupaśyati, na rūpam ātmeti samanupaśyati, na rūpam anātmeti samanupaśyati, na rūpaṃ śāntam iti samanupaśyati, na rūpam aśāntam iti samanupaśyati, na rūpaṃ śūnyam iti samanupaśyati, na rūpam aśūnyam iti samanupaśyati, na rūpaṃ nimittam iti samanupaśyati, na rūpam animittam iti samanupaśyati, na rūpaṃ praṇihitam iti samanupaśyati, na rūpam apraṇihitam iti (psp1-1: 115) samanupaśyati, na rūpaṃ saṃskṛtam iti samanupaśyati, na rūpam asaṃskṛtam iti samanupaśyati, na rūpam utpannam iti samanupaśyati, na rūpam anutpannam iti samanupaśyati, na rūpaṃ niruddham iti samanupaśyati, na rūpam aniruddham iti samanupaśyati, na rūpaṃ viviktam iti samanupaśyati, na rūpam aviviktam iti samanupaśyati, na rūpaṃ kuśalam iti samanupaśyati, na rūpam akuśalam iti samanupaśyati, na rūpaṃ sāvadyam iti samanupaśyati, na rūpam anavadyam iti samanupaśyati, na rūpaṃ sāsravam iti samanupaśyati, na rūpam anāsravam iti samanupaśyati, na rūpaṃ saṃkleśam iti samanupaśyati, na rūpaṃ niḥkleśam iti samanupaśyati, na rūpaṃ laukikam iti samanupaśyati, na rūpaṃ lokottaram iti samanupaśyati, na rūpaṃ saṃkleśam iti samanupaśyati, na rūpaṃ vyavadānam iti samanupaśyati, na rūpaṃ saṃsāra iti samanupaśyati, na rūpaṃ nirvāṇam iti samanupaśyati. na vedanā nityeti samanupaśyati, na vedanānityeti samanupaśyati, na sukheti samanupaśyati, na duḥkheti samanupaśyati, nātmeti nānātmeti na śānteti nāśānteti, na śūnyeti nāśūnyeti, na nimitteti nānimitteti, na praṇihiteti nāpraṇihiteti vedanāṃ samanupaśyati, na saṃskṛteti nāsaṃskṛteti, notpanneti nānutpanneti, na niruddheti nāniruddheti, na vivikteti nāvivikteti na kuśaleti nākuśaleti, na sāvadyeti nānavadyeti, na sāsraveti nānāsraveti, na saṃkleśeti na niḥkleśeti, na laukiketi na lokottareti, na saṃkleśeti na vyavadānam iti, na saṃsāra iti na nirvāṇam iti, vedanāṃ samanupaśyati. na saṃjñā nityeti samanupaśyati, na saṃjñānityeti samanupaśyati, na sukheti na duḥkheti nātmeti nānātmeti, na śānteti nāśānteti na śūnyeti nāśūnyeti na nimitteti nānimitteti, na praṇihiteti nāpraṇihiteti saṃjñāṃ samanupaśyati, na saṃskṛteti nāsaṃskṛteti notpanneti nānutpanneti, na niruddheti nāniruddheti na vivikteti nāvivikteti, na kuśaleti nākuśaleti na sāvadyeti nānavadyeti na sāsraveti nānāsraveti, na saṃkleśeti na niḥkleśeti na laukiketi na lokottareti na saṃkleśam iti na vyavadānam iti na saṃsāra iti na nirvāṇam iti saṃjñāṃ samanupaśyati. na saṃskārā nityā iti samanupaśyati, na saṃskārā anityā iti samanupaśyati, na sukhā iti na duḥkhā iti nātmāna iti nānātmāna iti na śāntā iti nāśāntā iti na śūnyā iti nāśūnyā iti na nimittā iti nānimittā iti na praṇihitā iti nāpraṇihitā iti saṃskārān samanupaśyati, na saṃskṛtā iti nāsaṃskṛtā iti notpannā iti nānutpannā iti na niruddhā iti nāniruddhā iti na viviktā iti nāviviktā iti, na kuśalā iti nākuśalā iti, na sāvadyā iti nānavadyā iti, na sāsravā iti nānāsravā iti, na saṃkleśā iti na niḥkleśā iti, na laukikā iti na lokottarā iti na saṃkleśā iti na vyavadānam iti na saṃsāra iti na nirvāṇam iti saṃskārān samanupaśyati. na vijñānaṃ nityam iti samanupaśyati, na vijñānam anityam iti samanupaśyati, na sukham iti na duḥkham iti, nātmeti nānātmeti, na śāntam iti nāśāntam iti na śūnyam iti nāśūnyam iti na nimittam iti nānimittam iti na praṇihitam iti nāpraṇihitam iti vijñānaṃ samanupaśyati, na saṃskṛtam iti nāsaṃskṛtam iti notpannam iti nānutpannam iti, na niruddham iti nāniruddham iti na viviktam iti nāviviktam iti na kuśalamiti nākuśalam iti, na sāvadyam iti nānavadyam iti na sāsravam iti nānasravam iti na saṃkleśam iti na niḥkleśam iti, na laukikam iti na lokottaram iti, na saṃkleśam iti na vyavadānam iti, na saṃsara iti na nirvāṇam iti vijñānaṃ samanupaśyati. evaṃ na cakṣurdhātur nitya iti vā anitya iti vā samanupaśyati, na rūpadhātur nitya iti vā anitya iti vā samanupaśyati, na cakṣurvijñānadhātur nitya iti vā anitya iti vā samanupaśyati. na cakṣurdhātuḥ sukha iti vā duḥkha iti vā samanupaśyati, na rūpadhātuḥ sukha iti vā duḥkha iti vā samanupaśyati, na cakṣurvijñānadhātuḥ sukha iti vā duḥkha iti vā samanupaśyati. na cakṣurdhātur ātmeti vā anātmeti vā samanupaśyati, na rūpadhātur ātmeti vā anātmeti vā samanupaśyati, na cakṣurvijñānadhātur ātmeti vā anātmeti vā samanupaśyati. na cakṣurdhātuḥ śānta iti vā aśānta iti vā samanupaśyati, na rūpadhātuḥ śānta iti vā aśānta iti vā samanupaśyati, na cakṣurvijñānadhātuḥ śānta iti vā aśānta iti vā samanupaśyati. na cakṣurdhātuḥ śūnya iti vā aśūnya iti vā samanupaśyati, na rūpadhātuḥ śūnya iti vā aśūnya iti vā samanupaśyati, na cakṣurvijñānadhātuḥ śūnya iti vā aśūnya iti vā samanupaśyati. na cakṣurdhātur nimitta iti vā animitta iti vā samanupaśyati, na rūpadhātur nimitta iti vā animitta iti vā samanupaśyati, na cakṣurvijñānadhātur nimitta iti vā animitta iti vā samanupaśyati. na cakṣurdhātuḥ praṇihita iti vā apraṇihita iti vā samanupaśyati, na rūpadhātuḥ praṇihita iti vā apraṇihita iti vā samanupaśyati, na cakṣurvijñānadhātuḥ praṇihita iti vā apraṇihita iti vā samanupaśyati. na cakṣurdhātuḥ saṃskṛta iti vā asaṃskṛta iti vā samanupaśyati, na rūpadhātuḥ saṃskṛta iti vā asaṃskṛta iti vā samanupaśyati, na cakṣurvijñānadhātuḥ saṃskṛta iti vā asaṃskṛta iti vā samanupaśyati. na cakṣurdhātur utpanna iti vā anutpanna iti vā samanupaśyati, na rūpadhātur utpanna iti vā anutpanna iti vā samanupaśyati, na cakṣurvijñānadhātur utpanna iti vā anutpanna iti vā samanupaśyati. na cakṣurdhātur niruddha iti vā aniruddha iti vā samanupaśyati, na rūpadhātur niruddha iti vā aniruddha iti vā samanupaśyati, na cakṣurvijñānadhātur niruddha iti vā aniruddha iti vā samanupaśyati. na cakṣurdhātur vivikta iti vā avivikta iti vā samanupaśyati, na rūpadhātur vivikta iti vā avivikta iti vā samanupaśyati, na cakṣurvijñānadhātur vivikta iti vā avivikta iti vā samanupaśyati. na cakṣurdhātuḥ kuśala iti vā akuśala iti vā samanupaśyati, na rūpadhātuḥ kuśala iti vā akuśala iti vā samanupaśyati, na cakṣurvijñānadhātuḥ kuśala iti vā akuśala iti vā samanupaśyati. na cakṣurdhātuḥ sāvadya iti vā anavadya iti vā samanupaśyati, na rūpadhātuḥ sāvadya iti vā anavadya iti vā samanupaśyati, na cakṣurvijñānadhātuḥ sāvadya iti vā anavadya iti vā samanupaśyati. na cakṣurdhātuḥ sāsrava iti vā anāsrava iti vā samanupaśyati, na rūpadhātuḥ sāsrava iti vā anāsrava iti vā samanupaśyati, na cakṣurvijñānadhātuḥ sāsrava iti vā anāsrava iti vā samanupaśyati. na cakṣurdhātuḥ saṃkleśa iti vā niḥkleśa iti vā samanupaśyati, na rūpadhātuḥ saṃkleśa iti vā niḥkleśa iti vā samanupaśyati, na cakṣurvijñānadhātuḥ (psp1-1: 118) saṃkleśa iti vā niḥkleśa iti vā samanupaśyati. na cakṣurdhātur laukika iti vā lokottara iti vā samanupaśyati, na rūpadhātur laukika iti vā lokottara iti vā samanupaśyati, na cakṣurvijñānadhātur laukika iti vā lokottara iti vā samanupaśyati. na cakṣurdhātuḥ saṃkleśa iti vā vyavadānam iti vā samanupaśyati, na rūpadhātuḥ saṃkleśa iti vā vyavadānam iti vā samanupaśyati, na cakṣurvijñānadhātuḥ saṃkleśa iti vā vyavadānam iti vā samanupaśyati. na cakṣurdhātuḥ saṃsāra iti vā nirvāṇam iti vā samanupaśyati, na rūpadhātuḥ saṃsara iti vā nirvāṇam iti vā samanupaśyati, na cakṣurvijñānadhātuḥ saṃsāra iti vā nirvāṇam iti vā samanupaśyati. evaṃ na śrotradhātur na śabdadhātur na śrotravijñānadhātur nitya iti vā anitya iti vā samanupaśyati. na śrotradhātur na śabdadhātur na śrotravijñānadhātuḥ sukha iti vā duḥkha iti vā samanupaśyati. na śrotradhātur na śabdadhātur na śrotravijñānadhātur ātmeti vā anātmeti vā samanupaśyati. na śrotradhātur na śabdadhātur na śrotravijñānadhātuḥ śānta iti vā aśānta iti vā samanupaśyati. na śrotradhātur na śabdadhātur na śrotravijñānadhātuḥ śūnya iti vā aśūnya iti vā samanupaśyati. na śrotradhātur na śabdadhātur na śrotravijñānadhātur nimitta iti vā animitta iti vā samanupaśyati. na śrotradhātur na śabdadhātur na śrotravijñānadhātuḥ praṇihita iti vā apraṇihita iti vā samanupaśyati. na śrotradhātur na śabdadhātur na śrotravijñānadhātuḥ saṃskṛta iti vā asaṃskṛta iti vā samanupaśyati. na śrotradhātur na śabdadhātur na śrotravijñānadhātur utpanna iti vā anutpanna iti vā samanupaśyati. na śrotradhātur na śabdadhātur na śrotravijñānadhātur niruddha iti vā aniruddha iti vā samanupaśyati. na śrotradhātur na śabdadhātur na śrotravijñānadhātur vivikta iti vā avivikta iti vā samanupaśyati. na śrotradhātur na śabdadhātur na śrotravijñānadhātuḥ kuśala iti vā akuśala iti vā samanupaśyati. na śrotradhātur na śabdadhātur na śrotravijñānadhātuḥ sāvadya iti vā anavadya iti vā samanupaśyati. na śrotradhātur na śabdadhātur na śrotravijñānadhātuḥ sāsrava iti vā anāsrava iti vā samanupaśyati. na śrotradhātur na śabdadhātur na śrotravijñānadhātuḥ saṃkleśa iti vā niḥkleśa iti vā samanupaśyati. na śrotradhātur na śabdadhātur na śrotravijñānadhātur laukika iti vā lokottara iti vā samanupaśyati. na śrotradhātur na śabdadhātur na śrotravijñānadhātuḥ saṃkleśa iti vā vyavadānam iti vā samanupaśyati. na śrotradhātur na śabdadhātur na śrotravijñānadhātuḥ saṃsāra iti vā nirvāṇam iti vā samanupaśyati. na ghrāṇadhātur na gandhadhātur na ghrāṇavijñānadhātur nitya iti vā anitya iti vā samanupaśyati. na ghrāṇadhātur na gandhadhātur na ghrāṇavijñānadhātuḥ sukha iti vā duḥkha iti vā samanupaśyati. na ghrāṇadhātur na gandhadhātur na ghrāṇavijñānadhātur ātmeti vā anātmeti vā samanupaśyati. na ghrāṇadhātur na gandhadhātur na ghrāṇavijñānadhātuḥ śānta iti vā aśānta iti vā samanupaśyati. na ghrāṇadhātur na gandhadhātur na ghrāṇavijñānadhātuḥ śūnya iti vā aśūnya iti vā samanupaśyati. na ghrāṇadhātur na gandhadhātur na ghrāṇavijñānadhātur nimitta iti vā animitta iti vā samanupaśyati. na ghrāṇadhātur na gandhadhātur na ghrāṇavijñānadhātuḥ praṇihita iti vā apraṇihita iti vā samanupaśyati. na ghrāṇadhātur na gandhadhātur na ghrāṇavijñānadhātuḥ saṃskṛta iti vā asaṃskṛta iti vā samanupaśyati. na ghrāṇadhātur na gandhadhātur na ghrāṇavijñānadhātur utpanna iti vā anutpanna iti vā samanupaśyati. na ghrāṇadhātur na gandhadhātur na ghrāṇavijñānadhātur niruddha iti vā aniruddha iti vā samanupaśyati. na ghrāṇadhātur na gandhadhātur na ghrāṇavijñānadhātur vivikta iti vā avivikta iti vā samanupaśyati. na ghrāṇadhātur na gandhadhātur na ghrāṇavijñānadhātuḥ kuśala iti vā akuśala iti vā samanupaśyati. na ghrāṇadhātur na gandhadhātur na ghrāṇavijñānadhātuḥ sāvadya iti vā anavadya iti vā samanupaśyati. na ghrāṇadhātur na gandhadhātur na ghrāṇavijñānadhātuḥ sāsrava iti vā anāsrava iti vā samanupaśyati. na ghrāṇadhātur na gandhadhātur na ghrāṇavijñānadhātuḥ saṃkleśa iti vā niḥkleśa iti vā samanupaśyati. na ghrāṇadhātur na gandhadhātur na ghrāṇavijñānadhātur laukika iti vā lokottara iti vā samanupaśyati. na ghrāṇadhātur na gandhadhātur na ghrāṇavijñānadhātuḥ saṃkleśa iti vā vyavadānam iti vā samanupaśyati. na ghrāṇadhātur na gandhadhātur na ghrāṇavijñānadhātuḥ saṃsāra iti vā nirvāṇam iti vā samanupaśyati. na jihvādhātur na rasadhātur na jihvāvijñānadhātur nitya iti vā anitya iti vā samanupaśyati. na jihvādhātur na rasadhātur na jihvāvijñānadhātuḥ sukha iti vā duḥkha iti vā samanupaśyati. na jihvādhātur na rasadhātur na jihvāvijñānadhātur ātmeti vā anātmeti vā samanupaśyati. na jihvādhātur na rasadhātur na jihvāvijñānadhātuḥ śānta iti vā aśānta iti vā samanupaśyati. na jihvādhātur na rasadhātur na jihvāvijñānadhātuḥ śūnya iti vā aśūnya iti vā samanupaśyati. na jihvādhātur na rasadhātur na jihvāvijñānadhātur nimitta iti vā animitta iti vā samanupaśyati. na jihvādhātur na rasadhātur na jihvāvijñānadhātuḥ praṇihita iti vā apraṇihita iti vā samanupaśyati. na jihvādhātur na rasadhātur na jihvāvijñānadhātuḥ saṃskṛta iti vā asaṃskṛta iti vā samanupaśyati. na jihvādhātur na rasadhātur na jihvāvijñānadhātur utpanna iti vā anutpanna iti vā samanupaśyati. na jihvādhātur na rasadhātur na jihvāvijñānadhātur niruddha iti vā aniruddha iti vā samanupaśyati. na jihvādhātur na rasadhātur na jihvāvijñānadhātur vivikta iti vā avivikta iti vā samanupaśyati. na jihvādhātur na rasadhātur na jihvāvijñānadhātuḥ kuśala iti vā akuśala iti vā samanupaśyati. na jihvādhātur na rasadhātur na jihvāvijñānadhātuḥ sāvadya iti vā anavadya iti vā samanupaśyati. na jihvādhātur na rasadhātur na jihvāvijñānadhātuḥ sāsrava iti vā anāsrava iti vā samanupaśyati. na jihvādhātur na rasadhātur na jihvāvijñānadhātuḥ saṃkleśa iti vā niḥkleśa iti vā samanupaśyati. na jihvādhātur na rasadhātur na jihvāvijñānadhātur laukika iti vā lokottara iti vā samanupaśyati. na jihvādhātur na rasadhātur na jihvāvijñānadhātuḥ saṃkleśa iti vā vyavadānam iti vā samanupaśyati. na jihvādhātur na rasadhātur na jihvāvijñānadhātuḥ saṃsāra iti vā nirvāṇam iti vā samanupaśyati. na kāyadhātur na spraṣṭavyadhātur na kāyavijñānadhātur nitya iti vā anitya iti vā samanupaśyati. na kāyadhātur na spraṣṭavyadhātur na kāyavijñānadhātuḥ sukha iti vā duḥkha iti vā samanupaśyati. na kāyadhātur na spraṣṭavyadhātur na kāyavijñānadhātur ātmeti vā anātmeti vā samanupaśyati. na kāyadhātur na spraṣṭavyadhātur na kāyavijñānadhātuḥ śānta iti vā aśānta iti vā samanupaśyati. na kāyadhātur na spraṣṭavyadhātur na kāyavijñānadhātuḥ śūnya iti vā aśūnya iti vā samanupaśyati. na kāyadhātur na spraṣṭavyadhātur na kāyavijñānadhātur nimitta iti vā animitta iti vā samanupaśyati. na kāyadhātur na spraṣṭavyadhātur na kāyavijñānadhātuḥ praṇihita iti vā apraṇihita iti vā samanupaśyati. na kāyadhātur na spraṣṭavyadhātur na kāyavijñānadhātuḥ saṃskṛta iti vā asaṃskṛta iti vā samanupaśyati. na kāyadhātur na spraṣṭavyadhātur na kāyavijñānadhātur utpanna iti vā anutpanna iti vā samanupaśyati. na kāyadhātur na spraṣṭavyadhātur na kāyavijñānadhātur niruddha iti vā aniruddha iti vā samanupaśyati. na kāyadhātur na spraṣṭavyadhātur na kāyavijñānadhātur vivikta iti vā avivikta iti vā samanupaśyati. na kāyadhātur na spraṣṭavyadhātur na kāyavijñānadhātuḥ kuśala iti vā akuśala iti vā samanupaśyati. na kāyadhātur na spraṣṭavyadhātur na kāyavijñānadhātuḥ sāvadya iti vā anavadya iti vā samanupaśyati. na kāyadhātur na spraṣṭavyadhātur na kāyavijñānadhātuḥ sāsrava iti vā anāsrava iti vā samanupaśyati. na kāyadhātur na spraṣṭavyadhātur na kāyavijñānadhātuḥ saṃkleśa iti vā niḥkleśa iti vā samanupaśyati. na kāyadhātur na spraṣṭavyadhātur na kāyavijñānadhātur laukika iti vā lokottara iti vā samanupaśyati. na kāyadhātur na spraṣṭavyadhātur na kāyavijñānadhātuḥ saṃkleśa iti vā vyavadānam iti vā samanupaśyati. na kāyadhātur na spraṣṭavyadhātur na kāyavijñānadhātuḥ saṃsāra iti vā nirvāṇam iti vā samanupaśyati. na manodhātur na dharmadhātur na manovijñānadhātur nitya iti vā anitya iti vā samanupaśyati. namanodhātur na dharmadhātur na manovijñānadhātuḥ sukha iti vā duḥkha iti vā samanupaśyati. na manodhātur na dharmadhātur na manovijñānadhātur ātmeti vā anātmeti vā samanupaśyati. na manodhātur na dharmadhātur na manovijñānadhātuḥ śānta iti vā aśānta iti vā samanupaśyati. na manodhātur na dharmadhātur na manovijñānadhātuḥ śūnya iti vā aśūnya iti vā samanupaśyati. na manodhātur na dharmadhātur na manovijñānadhātur nimitta iti vā animitta iti vā samanupaśyati. na manodhātur na dharmadhātur na manovijñānadhātuḥ praṇihita iti vā apraṇihita iti vā samanupaśyati. na manodhātur na dharmadhātur na manovijñānadhātuḥ saṃskṛta iti vā asaṃskṛta iti vā samanupaśyati. na manodhātur na dharmadhātur na manovijñānadhātur utpanna iti vā anutpanna iti vā samanupaśyati. na manodhātur na dharmadhātur na manovijñānadhātur niruddha iti vā aniruddha iti vā samanupaśyati. na manodhātur na dharmadhātur na manovijñānadhātur vivikta iti vā avivikta iti vā samanupaśyati. na manodhātur na dharmadhātur na manovijñānadhātuḥ kuśala iti vā akuśala iti vā samanupaśyati. na manodhātur na dharmadhātur na manovijñānadhātuḥ sāvadya iti vā anavadya iti vā samanupaśyati. na manodhātur na dharmadhātur na manovijñānadhātuḥ sāsrava iti vā anāsrava iti vā samanupaśyati. na manodhātur na dharmadhātur na manovijñānadhātuḥ saṃkleśa iti vā niḥkleśa iti vā samanupaśyati. na manodhātur na dharmadhātur na manovijñānadhātur laukika iti vā lokottara iti vā samanupaśyati. na manodhātur na dharmadhātur na manovijñānadhātuḥ saṃkleśa iti vā vyavadānam iti vā samanupaśyati. na manodhātur na dharmadhātur na manovijñānadhātuḥ saṃsāra iti vā nirvāṇam iti vā samanupaśyati. yad api cakṣurūpacakṣurvijñānasaṃsparśapratyayād utpadyate vedayitaṃ sukhaṃ vā duḥkhaṃ vā aduḥkhāsukhaṃ vā, tad api na nityam iti vā nānityam iti vā samanupaśyati. evaṃ na sukham iti vā na duḥkham iti vā samanupaśyati, nātmeti vā nānātmeti vā samanupaśyati, na śāntam iti vā nāśāntaṃ vā samanupaśyati, na śūnyam iti vā nāśūnyam iti vā samanupaśyati, na nimittam iti vā nānimittam iti vā samanupaśyati, na praṇihitam iti vā nāpraṇihitam iti vā samanupaśyati, na saṃskṛta iti vā nāsaṃskṛta iti vā samanupaśyati, notpannam iti vā nānutpannam iti vā samanupaśyati, na niruddham iti vā nāniruddhaṃ vā samanupaśyati, na viviktam iti vā nāviviktam iti vā samanupaśyati, na kuśalam iti vā nākuśalam iti vā samanupaśyati, na sāvadyam iti vā nānavadyam iti vā samanupaśyati, na sāsravam iti vā nānāsravam iti vā samanupaśyati, na saṃkleśam iti vā na niḥkleśam iti vā samanupaśyati, na laukikam iti vā na lokottaram iti vā samanupaśyati, na saṃkleśam iti vā na vyavadānānam iti vā samanupaśyati. yad api cakṣurūpacakṣurvijñānasaṃsparśapratyayād utpadyate vedayitaṃ sukhaṃ vā duḥkhaṃ vā aduḥkhāsukhaṃ vā, tad api na saṃsāra iti vā na nirvāṇam iti vā samanupaśyati. yad api śrotraśabdaśrotravijñānasaṃsparśapratyayād utpadyate vedayitaṃ sukhaṃ vā duḥkhaṃ vā aduḥkhāsukhaṃ vā, tad api na nityam iti vā nānityam iti vā samanupaśyati. evaṃ na sukham iti vā na duḥkham iti vā, nātmeti vā nānātmeti vā, na śāntam iti vā nāśāntam iti vā samanupaśyati, na śūnyam iti vā nāśūnyam iti vā, na nimittam iti vā nānimittam iti vā, na praṇihitam iti vā nāpraṇihitam iti vā samanupaśyati, na saṃskṛtam iti vā nāsaṃskṛtam iti vā, notpannam iti vā nānutpannam iti vā, na niruddham iti vā nāniruddham iti vā, na viviktam iti vā nāviviktam iti vā, na kuśalam iti vā nākuśalam iti vā, na sāvadyam iti vā nānavadyam iti vā, na sāsravam iti vā nānāsravam iti vā, na saṃkleśam iti vā na niḥkleśam iti vā, na laukikam iti vā na lokottaram iti vā, na saṃkleśam iti vā na vyavadānam iti vā samanupaśyati. yad api śrotraśabdaśrotravijñānasaṃsparśapratyayād utpadyate vedayitaṃ sukhaṃ vā duḥkhaṃ vā aduḥkhāsukhaṃ vā, tad api na saṃsāram iti vā na nirvāṇam iti vā samanupaśyati. yad api ghrāṇagandhaghrāṇavijñānasaṃsparśapratyayād utpadyate vedayitaṃ sukhaṃ vā duḥkhaṃ vā aduḥkhāsukhaṃ vā, tad api na nityam iti vā nānityam iti vā samanupaśyati. na sukham iti vā na duḥkham iti vā, nātmeti nānātmeti, na śāntam iti nāśāntam iti samanupaśyati, na śūnyam iti nāśūnyam iti, na nimittam iti nānimittam iti, na praṇihitam iti nāpraṇihitam iti samanupaśyati, na saṃskṛtam iti nāsaṃskṛtam iti, notpannam iti nānutpannam iti, na niruddham iti nāniruddham iti, na viviktam iti nāviviktam iti, na kuśalam iti nākuśalam iti, na sāvadyam iti nānavadyam iti, na sāsravam iti nānāsravam iti, na saṃkleśam iti na niḥkleśam iti, na laukikam iti na lokottaram iti, na saṃkleśam iti vā na vyavadānam iti vā samanupaśyati, yad api ghrāṇagandhaghrāṇavijñānasaṃsparśapratyayād utpadyate vedayitaṃ sukhaṃ vā duḥkhaṃ vā aduḥkhāsukhaṃ vā, tad api na saṃsāram iti vā nirvāṇam iti vā samanupaśyati. yad api jihvārasajihvāvijñānasaṃsparśapratyayād utpadyate vedayitaṃ sukhaṃ vā duḥkhaṃ vā aduḥkhāsukhaṃ vā, tad api na nityam iti vā nānityam iti vā samanupaśyati. na sukham iti na duḥkham iti, nātmeti nānātmeti, na śāntam iti nāśāntam iti samanupaśyati, na śūnyam iti nāśūnyam iti, na nimittam iti nānimittam iti, na praṇihitam iti nāpraṇihitam iti samanupaśyati, na saṃskṛtam iti nāsaṃskṛtam iti, notpannam iti nānutpannam iti, na niruddham iti nāniruddham iti, na viviktam iti nāviviktam iti, na kuśalam iti nākuśalam iti, na sāvadyam iti nānavadyam iti, na sāsravam iti nānāsravam iti, na saṃkleśam iti na niḥkleśam iti, na laukikam iti na lokottaram iti, na saṃkleśam iti na vyavadānam iti samanupaśyati. yad api jihvārasajihvāvijñānasaṃsparśapratyayād utpadyate vedayitaṃ sukhaṃ vā duḥkhaṃ vā aduḥkhāsukhaṃ vā, tad api na saṃsāram iti vā nirvāṇam iti vā samanupaśyati. yad api kāyaspraṣṭavyakāyavijñānasaṃsparśapratyayād utpadyate vedayitaṃ sukhaṃ vā duḥkhaṃ vā aduḥkhāsukhaṃ vā, tad api na nityam iti vā nānityam iti vā samanupaśyati, na sukham iti na duḥkham iti, nātmeti nānātmeti, na śāntam iti nāśāntam iti, na śūnyam iti nāśūnyam iti, na nimittam iti nānimittam iti, na praṇihitam iti nāpraṇihitam iti samanupaśyati, na saṃskṛtam iti nāsaṃskṛtam iti, notpannam iti nānutpannam iti, na niruddham iti nāniruddham iti, na viviktam iti nāviviktam iti, na kuśalam iti nākuśalam iti, na sāvadyam iti nānavadyam iti, na sāsravam iti nānāsravam iti, na saṃkleśam iti na niḥkleśam iti, na laukikam iti na lokottaram iti, na saṃkleśam iti na vyavadānam iti samanupaśyati. yad api kāyaspraṣṭavyakāyavijñānasaṃsparśapratyayād utpadyate vedayitaṃ sukhaṃ vā duḥkhaṃ vā aduḥkhāsukhaṃ vā, tad api na saṃsāram iti vā na nirvāṇam iti vā samanupaśyati. yad api manodharmamanovijñānasaṃsparśapratyayād utpadyate vedayitaṃ (psp1-1: 128) sukhaṃ vā duḥkhaṃ vā aduḥkhāsukhaṃ vā, tad api na nityam iti vā nānityam iti vā samanupaśyati. na sukham iti na duḥkham iti, nātmeti vā nānātmeti, na śāntam iti nāśāntam iti samanupaśyati, na śūnyam iti nāśūnyam iti, na nimittam iti nānimittam iti, na praṇihitam iti nāpraṇihitam iti samanupaśyati, na saṃskṛtam iti nāsaṃskṛtam iti, notpannam iti nānutpannam iti, na niruddham iti nāniruddham iti, na viviktam iti nāviviktam iti, na kuśalam iti nākuśalam iti, na sāvadyam iti nānavadyam iti, na sāsravam iti nānāsravam iti, na saṃkleśam iti na niḥkleśam iti, na laukikam iti na lokottaram iti, na saṃkleśam iti na vyavadānam iti samanupaśyati. yad api manodharmamanovijñānasaṃsparśapratyayād utpadyate vedayitaṃ sukhaṃ vā duḥkhaṃ vā aduḥkhāsukhaṃ vā, tad api na saṃsāram iti vā na nirvāṇam iti vā samanupaśyati. iti duḥkhe 'nvayajñānakṣāntiḥ tat kasya hetoḥ? tathā hi bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran prajñāpāramitāṃ prajñāpāramitānāma taṃ ca bodhisattvaṃ tac ca bodhisattvanāma na samanupaśyati, saṃskṛte vā dhātāv asaṃskṛte vā dhātau tathā hi subhūte bodhisattvaḥ prajñāpāramitāyāṃ caran naitān sarvadharmān kalpayati na vikalpayati, so 'vikalpe dharme sthitvā smṛtyupasthānāni bhāvayati, prajñāpāramitāyāṃ caran na prajñāpāramitāṃ nāpi prajñāpāramitānāma samanupaśyati, na bodhisattvaṃ nāpi bodhisattvanāma samanupaśyati. evaṃ samyakprahāṇarddhipādendriyabalabodhyaṅgamārgapāramitātathāgatabalavaiśāradyapratisaṃvidaṣṭādaśāveṇikān buddhadharmān bhāvayati, prajñāpāramitāyāṃ caran na prajñāpāramitāṃ nāpi prajñāpāramitānāma, na bodhisattvaṃ nāpi bodhisattvanāma samanupaśyati, anyatra sarvākārajñatā manasikārāt. iti duḥkhe 'nvayajñānam tathā hi tena prajñāpāramitāyāṃ caratā dharmalakṣaṇaṃ pratividdhaṃ bhavati, yac ca dharmāṇāṃ lakṣaṇaṃ tan na saṃkliśyate na vyavadāyate. evaṃ hi subhūte bodhisattvena mahāsattvena prajñāpāramitāyāṃ caratā nāmasāṃketikī dharmaprajñaptir anuboddhavyā. iti samudaye dharmajñānakṣāntiḥ sa nāmasāṃketikyā dharmaprajñaptyā avabuddhayā na rūpam abhinivekṣyate, na vedanām abhinivekṣyate, na saṃjñām abhinivekṣyate, na saṃskārān abhinivekṣyate, na vijñānam abhinivekṣyate. na cakṣur abhinivekṣyate, na rūpam abhinivekṣyate, na cakṣurvijñānam abhinivekṣyate, na cakṣuḥsaṃsparśam abhinivekṣyate, yad api cakṣuḥsaṃsparśapratyayotpannaṃ vedayitaṃ sukhaṃ vā duḥkhaṃ vā aduḥkhāsukhaṃ vā tad api nābhinivekṣyate. na śrotram abhinivekṣyate na śabdaṃ na śrotravijñānaṃ na śrotrasaṃsparśaṃ, yad api śrotrasaṃsparśapratyayotpannaṃ vedayitaṃ sukhaṃ vā duḥkhaṃ vā aduḥkhāsukhaṃ vā tad api nābhinivekṣyate. na ghrāṇam abhinivekṣyate na gandhaṃ na ghrāṇavijñānaṃ na ghrāṇasaṃsparśam, yad api ghrāṇasaṃsparśapratyayotpannaṃ vedayitaṃ sukhaṃ vā duḥkhaṃ vā aduḥkhāsukhaṃ vā tad api nābhinivekṣyate. na jihvām abhinivekṣyate na rasaṃ na jihvāvijñānaṃ na jihvāsaṃsparśaṃ, yad api jihvāsaṃsparśapratyayotpannaṃ vedayitaṃ sukhaṃ vā duḥkhaṃ vā aduḥkhāsukhaṃ vā tad api nābhinivekṣyate. na kāyam abhinivekṣyate na spraṣṭavyaṃ na kāyavijñānaṃ na kāyasaṃsparśaṃ, yad api kāyaḥsaṃsparśapratyayotpannaṃ vedayitaṃ (psp1-1: 130) sukhaṃ vā duḥkhaṃ vā aduḥkhāsukhaṃ vā tad api nābhinivekṣyate. na mano 'bhinivekṣyate na dharmān na manovijñānaṃ na manaḥsaṃsparśaṃ, yad api manaḥsaṃsparśapratyayotpannaṃ vedayitaṃ sukhaṃ vā duḥkhaṃ vā aduḥkhāsukhaṃ vā tad api nābhinivekṣyate, nāpi saṃskṛtadhātum abhinivekṣyate, nāpy asaṃskṛtadhātum abhinivekṣyate. iti samudaye dharmajñānam sa na dānapāramitām abhinivekṣyate, na śīlapāramitām abhinivekṣyate, na kṣāntipāramitām abhinivekṣyate, na vīryapāramitām abhinivekṣyate, na dhyānapāramitām abhinivekṣyate, na prajñāpāramitām abhinivekṣyate, na nāmāpi na lakṣaṇam api tāsām abhinivekṣyate, na kāye 'bhinivekṣyate. na māṃsacakṣuṣy abhinivekṣyate, na divyacakṣuṣy abhinivekṣyate, na prajñācakṣuṣy abhinivekṣyate, na dharmacakṣuṣy abhinivekṣyate, na buddhacakṣuṣy abhinivekṣyate, nābhijñāsv abhinivekṣyate. nādhyātmaśūnyatāyām abhinivekṣyate, na bahirdhāśūnyatāyām abhinivekṣyate, nādhyātmabahirdhāśūnyatāyām abhinivekṣyate, na śūnyatāśūnyatāyāṃ na mahāśūnyatāyāṃ na paramārthaśūnyatāyāṃ na saṃskṛtaśūnyatāyāṃ nāsaṃskṛtaśūnyatāyāṃ nātyantaśūnyatāyāṃ nānavarāgraśūnyatāyāṃ nānavakāraśūnyatāyāṃ na prakṛtiśūnyatāyāṃ na sarvadharmaśūnyatāyāṃ na svalakṣaṇaśūnyatāyāṃ nānupalambhaśūnyatāyāṃ nābhāvasvabhāvaśūnyatāyāṃ na bhāvaśūnyatāyāṃ nābhāvaśūnyatāyāṃ na svabhāvaśūnyatāyāṃ na parabhāvaśūnyatāyām abhinivekṣyate. na tathatāyāṃ na bhūtakoṭyāṃ na dharmadhātau na sattvaparipāke na buddhakṣetrapariśuddhau nopāyakauśalye 'bhinivekṣyate. tat kasya hetoḥ? tathā hi te sarvadharmā na saṃvidyante yas cābhiniviśeta yena cābhiniviśeta yatra cābhiniviśeta. iti samudaye 'nvayajñānakṣāntiḥ evaṃ hi subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ carann anabhiniviṣṭaḥ sarvadharmeṣu dānapāramitayā vivardhate, śīlapāramitayā (psp1-1: 131) vivardhate, kṣāntipāramitayā vivardhate, vīryapāramitayā vivardhate, dhyānapāramitayā vivardhate, prajñāpāramitayā vivardhate, bodhisattvaniyāmam avakrāmati. iti samudaye 'nvayajñānam evaṃ hi subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāyāñ carann avinivartanīyāṃ bhūmim avakrāmati. iti nirodhe dharmajñānakṣāntiḥ evaṃ caran subhūte bodhisattvo mahāsattvo 'bhijñāḥ paripūrayati, abhijñāḥ paripūrya buddhakṣetreṇa buddhakṣetraṃ saṃkrāmati, sattvāṃś ca paripācayati, buddhāṃś ca bhagavataḥ satkaroti gurukaroti mānayati pūjayati tenaiva kuśalamūlena teṣāṃ buddhānāṃ bhagavatāṃ cāntika upapadyate, dharmaṃ ca śṛṇoti śrutāś cāsya dharmā na jātūcchetsyante yāvadā bodhimaṇḍād iti dhāraṇīmukhāni pratilapsyate samādhimukhāni pratilapsyate. evaṃ hi subhūte bodhisattvena mahāsattvena prajñāpāramitāyāṃ caratā nāmasāṃketikī dharmaprajñaptir anuboddhavyā. iti nirodhe dharmajñānam tat kiṃ manyase subhūte yad ucyate bodhisattvo mahāsattva ity api tu rūpaṃ bodhisattva iti, vedanā bodhisattva iti, saṃjñā bodhisattva iti, saṃskārā bodhisattva iti, vijñānaṃ bodhisattva iti? tat kiṃ manyase subhūte 'nyatra rūpād bodhisattva iti, anyatra vedanāyā bodhisattva iti, anyatra saṃjñāyā bodhisattva iti, anyatra saṃskārebhyo bodhisattva iti, anyatra vijñānād bodhisattva iti? tat kiṃ manyase subhūte rūpe bodhisattva iti, vedanāyāṃ bodhisattva iti, saṃjñāyāṃ bodhisattva iti, saṃskāreṣu bodhisattva iti, vijñāne bodhisattva iti? tat kiṃ manyase subhūte boadhisattve rūpam iti, bodhisattve vedaneti, bodhisattve saṃjñeti, bodhisattve saṃskārā iti, bodhisattve vijñānam iti? tat kiṃ manyase subhūte arūpo bodhisattva iti, avedano bodhisattva (psp1-1: 132) iti, asaṃjño bodhisattva iti, asaṃskaro bodhisattva iti, avijñano bodhisattva iti? tat kiṃ manyase subhūte cakṣur bodhisattvo 'nyatra cakṣuṣaś cakṣuṣi bodhisattvo bodhisattve cakṣur acakṣuṣko bodhisattva iti, śrotraṃ bodhisattvo 'nyatra śrotrāc chrotre bodhisattvo bodhisattve śrotram aśrotro bodhisattva iti, ghrāṇaṃ bodhisattvo 'nyatra ghrāṇād ghrāṇe bodhisattvo bodhisattve ghrāṇam aghrāṇo bodhisattva iti, jihvā bodhisattvo 'nyatra jihvāyā jihvāyāṃ bodhisattvo bodhisattve jihvājihvo bodhisattva iti, kāyo bodhisattvo 'nyatra kāyāt kāye bodhisattvo bodhisattve kāyo 'kāyo bodhisattva iti, mano bodhisattvo 'nyatra manaso manasi bodhisattvo bodhisattve mano 'manasko bodhisattva iti? subhūtir āha: no hīdaṃ bhagavan. bhagavān āha: tat kiṃ manyase subhūte rūpaṃ bodhisattvo 'nyatra rūpād rūpe bodhisattvo bodhisattve rūpam arūpo bodhisattva iti? tat kiṃ manyase subhūte śabdo bodhisattvo 'nyatra śabdāc chabde bodhisattvo bodhisattve śabdo 'śabdo bodhisattva iti? tat kiṃ manyase subhūte gandho bodhisattvo 'nyatra gandhād gandhe bodhisattvo bodhisattve gandho 'gandho bodhisattva iti? tat kiṃ manyase subhūte raso bodhisattvo 'nyatra rasād rase bodhisattvo bodhisattve raso 'raso bodhisattva iti? tat kiṃ manyase subhūte spraṣṭavyaṃ bodhisattvo 'nyatra spraṣṭavyāt spraṣṭavye bodhisattvo bodhisattve spraṣṭavyam aspraṣṭavyo bodhisattva iti? tat kiṃ manyase subhūte dharmo bodhisattvo 'nyatra dharmād dharme bodhisattvo bodhisattve dharmo 'dharmo bodhisattva iti? tat kiṃ manyase subhūte cakṣūrūpacakṣurvijñānāni bodhisattvo (psp1-1: 133) 'nyatra ebhya eṣu saḥ, etāni tasmin vinā cakṣūrūpacakṣurvijñānair bodhisattva iti? tat kiṃ manyase subhūte śrotraśabdaśrotravijñānānibodhisattvo 'nyatra ebhya eṣu '; saḥ, etāni tasmin vinā śrotraśabdaśrotravijñānair bodhisattva iti? tat kiṃ manyase subhūte ghrāṇagandhaghrāṇavijñānāni bodhisattvo 'nyatra ebhya eṣu saḥ, etāni tasmin vinā ghrāṇagandhaghrāṇavijñānair bodhisattva iti? tat kiṃ manyase subhūte jihvārasajihvāvijñānāni bodhisattvo 'nyatra ebhya eṣu saḥ, etāni tasmin vinā jihvārasajihvāvijñānair bodhisattva iti? tat kiṃ manyase subhūte kāyaspraṣṭavyakāyavijñānāni bodhisattvo 'nyatra ebhya eṣu saḥ, etāni tasmin vinā kāyaspraṣṭavyakāyavijñānair bodhisattva iti? tat kiṃ manyase subhūte manodharmamanovijñānāni bodhisattvo 'nyatra ebhya eṣu saḥ, etāni tasmin vinā manodharmamanovijñānair bodhisattva iti? subhūtir āha: no hīdaṃ bhagavan. bhagavān āha: tat kiṃ manyase subhūte pṛthivīdhātur bodhisattvo 'nyatra pṛbthivīdhātos tatra bodhisattvo bodhisattve pṛthivīdhātur apṛthivīdhātuko bodhisattva iti? tat kiṃ manyase subhūte 'bdhātur bodhisattvo 'nyatrābdhātos tatra bodhisattvo bodhisattve 'bdhātur anabdhātuko bodhisattva iti? tat kiṃ manyase subhūte tejodhātur bodhisattvo 'nyatra tejodhātos tatra bodhisattvo bodhisattve tejodhātur atejodhātuko bodhisattva iti? tat kiṃ manyase subhūte vāyudhātur bodhisattvo 'nyatra vāyudhātos tatra bodhisattvo bodhisattve vāyudhātur avāyudhātuko bodhisattva iti? tat kiṃ manyase subhūte ākāśadhātur bodhisattvo 'nyatrākāśadhātos tatra bodhisattvo bodhisattve ākāśadhātur anākāśadhātuko bodhisattva iti? tat kiṃ manyase subhūte vijñānadhātur bodhisattvo 'nyatra vijñānadhātos tatra bodhisattvo bodhisattve vijñānadhātur avijñānadhātuko bodhisattva iti? subhūtir āha: no hīdaṃ bhagavan. bhagavān āha: tat kiṃ manyase subhūte avidyā bodhisattvo 'nyatrāvidyāyā avidyāyāṃ bodhisattvo bodhisattve 'vidyānavidyo bodhisattva iti? tat kiṃ manyase subhūte saṃskārā bodhisattvo 'nyatra saṃskārebhyaḥ saṃskāreṣu bodhisattvo bodhisattve saṃskārā asaṃskāro bodhisattva iti? tat kiṃ manyase subhūte vijñānaṃ bodhisattvo 'nyatra vijñānād vijñāne bodhisattvo bodhisattve vijñānam avijñāno bodhisattva iti? tat kiṃ manyase subhūte nāmarūpaṃ bodhisattvo 'nyatra nāmarūpān nāmarūpe bodhisattvo bodhisattve nāmarūpam anāmarūpo bodhisattva iti? tat kiṃ manyase subhūte ṣaḍāyatanaṃ bodhisattvo 'nyatra ṣaḍāyatanāt ṣaḍāyatane bodhisattvo bodhisattve ṣaḍāyatanam aṣaḍāyatano bodhisattva iti? tat kiṃ manyase subhūte sparśo bodhisattvo 'nyatra sparśāt sparse bodhisattvo bodhisattve sparśo 'sparśo bodhisattva iti? tat kiṃ manyase subhūte vedanā bodhisattvo 'nyatra vedanāyā vedanāyāṃ bodhisattvo bodhisattve vedanāvedano bodhisattva iti? tat kiṃ manyase subhūte tṛṣṇā bodhisattvo 'nyatra tṛṣṇāyāḥ tṛṣṇāyāṃ bodhisattvo bodhisattve tṛṣṇātṛṣṇo bodhisattva iti? tat kiṃ manyase subhūte upādānaṃ bodhisattvo 'nyatra upādānād upādāne bodhisattvo bodhisattve upādānam anupādāno bodhisattva iti, tat kiṃ manyase subhūte bhavo bodhisattvo 'nyatra bhavād bhave bodhisattvo bodhisattve bhavo 'bhavo bodhisattva iti? tat kiṃ manyase subhūte jātir bodhisattvo 'nyatra jāter jātau bodhisattvo bodhisattve jātir ajātir bodhisattva iti? tat kiṃ manyase subhūte jarāmaraṇaṃ bodhisattvo 'nyatra jarāmaraṇād jarāmaraṇe bodhisattvo bodhisattve jarāmaraṇam ajarāmaraṇo bodhisattva iti? subhūtir āha: no hīdaṃ bhagavan. iti nirodhe 'nvayajñānakṣāntiḥ bhagavān āha: tat kiṃ manyase subhūte 'pi nu yā rūpasya tathatā sā bodhisattvo 'nyatra rūpatathatāyā rūpatathatāyāṃ bodhisattvo bodhisattve rūpatathatā arūpatathato bodhisattva iti? tat kiṃ manyase subhūte yā vedanātathatā sā bodhisattvo 'nyatra vedanātathatāyā vedanātathatāyāṃ bodhisattvo bodhisattve vedanātathatā avedanātathato bodhisattva iti? tat kiṃ manyase subhūte yā saṃjñātathatā sā bodhisattvo 'nyatra saṃjñātathatāyāḥ saṃjñātathatāyāṃ bodhisattvo bodhisattve saṃjñātathatā asaṃjñātathato bodhisattva iti? tat kiṃ manyase subhūte yā saṃskāratathatā sā bodhisattvo 'nyatra saṃskāratathatāyāḥ saṃskāratathatāyāṃ bodhisattvo bodhisattve saṃskāratathatā asaṃskāratathato bodhisattva iti? tat kiṃ manyase subhūte yā vijñānatathatā sā bodhisattvo 'nyatra vijñānatathatāyā vijñānatathatāyāṃ bodhisattvo bodhisattve vijñānatathatā avijñānatathato bodhisattva iti? subhūtir āha: no hīdaṃ bhagavan. bhagavān āha: tat kiṃ manyase subhūte yadi vyasteṣu skandheṣu na bodhisattvaḥ samasteṣu bhavatu yā skandhatathatā sā bodhisattvo 'nyatra skandhatathatāyāḥ skandhatathatāyāṃ bodhisattvo bodhisattve skandhatathatā askandhatathato bodhisattva iti? subhūtir āha: no hīdaṃ bhagavan. bhagavān āha: tat kiṃ manyase subhūte yā cakṣūrūpacakṣurvijñānatathatā sā bodhisattvo 'nyatra cakṣūrūpacakṣurvijñānatathatāyāś cakṣūrūpacakṣurvijñānatathatāyāṃ bodhisattvo bodhisattve cakṣūrūpacakṣurvijñānatathatā acakṣūrūpacakṣurvijñānatathato bodhisattva iti? evaṃ śrotraśabdaśrotravijñānatathatā ghrāṇagandhaghrāṇavijñānatathatā jihvārasajihvāvijñānatathatā kāyaspraṣṭavyakāyavijñanatathatāyā manodharmamanovijñānatathatā sā bodhisattvo 'nyatra manodharmamanovijñānatathatāyā manodharmamanovijñānatathatāyāṃ bodhisattvo bodhisattve nmanodharmamanovijñānatathatā amanodharmamanovijñānatathato bodhisattva iti? subhūtir āha: no hīdaṃ bhagavan. bhagavān āha: tat kiṃ manyase subhūte yā pṛthivīdhātutathatā sā bodhisattvo 'nyatra pṛthivīdhātutathatāyāḥ pṛthivīdhātutathatāyāṃ bodhisattvo bodhisattve pṛthivīdhātutathatā apṛthivīdhātutathato bodhisattva iti? subhūtir āha: no hīdaṃ bhagavan. bhagavān āha: tat kiṃ manyase subhūte yā abdhātutathatā sā bodhisattvo 'nyatrābdhātutathatāyā abdhātutathatāyāṃ bodhisattvo bodhisattve abdhātutathatā anabdhātutathato bodhisattva iti? subhūtir āha: no hīdaṃ bhagavan. bhagavān āha: tat kiṃ manyase subhūte yā tejodhātutathatā sā bodhisattvo 'nyatra tejodhātutathatāyāḥ tejodhātutathatāyāṃ bodhisattvo bodhisattve tejodhātutathatā atejodhātutathato bodhisattva iti. subhūtir āha: no hīdaṃ bhagavan. bhagavān āha: tat kiṃ manyase subhūte yā vāyudhātutathatā sā bodhisattvo 'nyatra vāyudhātutathatāyāḥ vāyudhātutathatāyāṃ bodhisattvo bodhisattve vāyudhātutathatā avāyudhātutathato bodhisattva iti? subhūtir āha: no hīdaṃ bhagavan. bhagavān āha: tat kiṃ manyase subhūte yā ākāśadhātutathatā sā bodhisattvo 'nyatra ākāśadhātutathatāyā ākāśadhātutathatāyāṃ bodhisattvo bodhisattve ākāśadhātutathatā anākāśadhātutathato bodhisattva iti? subhūtir āha: no hīdaṃ bhagavan. bhagavān āha: tat kiṃ manyase subhūte yā vijñānadhātutathatā sā bodhisattvo 'nyatra vijñānadhātutathatāyā vijñānadhātutathatāyāṃ bodhisattvo bodhisattve vijñānadhātutathatā anvijñānadhātutathato bodhisattva iti? subhūtir āha: no hīdaṃ bhagavan. bhagavān āha: tat kiṃ manyase? subhūte yadi vyasteṣu dhātuṣu na bodhisattvaḥ samasteṣu bhavatu yā dhātutathatā sā bodhisattvo 'nyatra dhātutathatāyā dhātutathatāyāṃ bodhisattvo bodhisattve dhātutathatā adhātutathato bodhisattva iti? subhūtir āha: no hīdaṃ bhagavan. bhagavān āha: tat kiṃ manyase? subhūte yā cakṣustathatā sā bodhisattvo 'nyatra cakṣustathatāyāś cakṣustathatāyāṃ bodhisattvo bodhisattve cakṣustathatā acakṣustathato bodhisattva iti. evaṃ yā śrotratathatāghrāṇatathatājihvātathatākāyatathatā, tat kiṃ manyase subhūe yā manastathatā sā bodhisattvo 'nyatra manastathatāyā manastathatāyāṃ bodhisattvo bodhisattve manastathatā amanastathato bodhisattva iti? subhūtir āha: no hīdaṃ bhagavan. bhagavān āha: tat kiṃ manyase subhūte yā rūpatathatā sā bodhisattvo 'nyatra rūpatathatāyā rūpatathatāyāṃ bodhisattvo bodhisattve rūpatathatā arūpatathato bodhisattva iti? evaṃ yāḥ śabdagandharasaspraṣṭavyadharmatathatāḥ sā bodhisattvo 'nyatra śabdagandharasaspraṣṭavyadharmatathatābhyaḥ śabdagandharasaspraṣṭavyadharmatathatāsu bodhisattvo bodhisattve śabdagandharasaspraṣṭavyadharmatathatā aśabdagandharasaspraṣṭavyadharmatathato bodhisattva iti? subhūtir āha: no hīdaṃ bhagavan. bhagavān āha: yadi subhūte vyasteṣv āyataneṣu na bodhisattvaḥ samasteṣu bhavatu yā subhūte āyatanatathatā sā bodhisattvo 'nyatrāyatanatathatāyā āyatanatathatāyāṃ bodhisattvo bodhisattve āyatanatathatā (psp1-1: 138) anāyatanatathato bodhisattva iti? subhūtir āha: no hīdaṃ bhagavan. bhagavān āha: tat kiṃ manyase subhūte yā avidyātathatā sā bodhisattvo 'nyatrāvidyātathatā yā avidyātathatāyā avidyātathatāyāṃ bodhisattvo bodhisattve avidyātathatā anavidyātathato bodhisattva iti? evaṃ yā saṃskāratathatā vijñānatathatā nāmarūpatathatā ṣaḍāyatanatathatā sparśatathatā vedanātathatā tṛṣṇātathatā upādānatathatā bhavatathatā jātitathatā, tat kiṃ manyase subhūte yā jarāmaraṇatathatā sā bodhisattvo 'nyatra jarāmaraṇatathatāyā jarāmaraṇatathatāyāṃ bodhisattvo bodhisattve jarāmaraṇatathatā ajarāmaraṇatathato bodhisattva iti? subhūtir āha: no hīdaṃ bhagavan. bhagavān āha: tat kiṃ manyase subhūte yadi vyasteṣu pratītyasamutpādāṅgeṣu na bodhisattvaḥ samasteṣu bhavatu yā pratītyasamutpādatathatā sā bodhisattvo 'nyatra pratītyasamutpādatathatāyāḥ pratītyasamutpādatathatāyāṃ bodhisattvo bodhisattve pratītyasamutpādatathatā apratītyasamutpādatathato bodhisattva iti? subhūtir āha: no hīdaṃ bhagavan. bhagavān āha: kiṃ punas tvaṃ subhūte 'rthavaśam upādāyaivaṃ vadasi: na rūpaṃ bodhisattva iti, na vedanā na saṃjñā na saṃskārā na vijñānaṃ na pṛthivīdhātur nābdhātur na tejodhātur na vāyudhātur nākāśadhātur na vijñānadhātur na rūpāṇi na śabdā na gandhā na rasā na spraṣṭavyā na dharmāḥ, na cakṣur na śrotraṃ na ghrāṇaṃ na jihvā nakāyo na manaḥ, na cakṣūrūpacakṣurvijñānaṃ na śrotraśabdaśrotravijñānaṃ na ghrāṇagandhaghrāṇavijñānaṃ na jihvārasajihvāvijñānaṃ na kāyaspraṣṭavyakāyavijñānaṃ na manodharmamanovijñānaṃ, nāvidyā evaṃ na saṃskāravijñānanāmarūpaṣaḍāyatanasparśavedanātṛṣṇopādānabhavajātijarāmaraṇaṃ bodhisattva iti, yāvan na skandhadhātvāyatanapratītyasamutpādo bodhisattva iti, na rūpatathatā bodhisattva iti, na vedanātathatā na saṃjñātathatā na saṃskāratathatā na (psp1-1: 139) vijñānatathatā yāvan na pṛthivīdhātutathatā nābdhātutathatā na tejodhātutathatā na vāyudhātutathatānākāśadhātutathatā na vijñānadhātutathatā, na cakṣustathatā na śrotratathatā na ghrāṇatathatā na jihvātathatāna kāyatathatā na manastathatā, na rūpatathatā na śabdatathatā na gandhatathatā na rasatathatāna spraṣṭavyatathatā na dharmatathatā, na cakṣūrūpacakṣurvijñānatathatā na śrotraśabdaśrotravijñānatathatā na ghrāṇagandhaghrāṇavijñānatathatā na jihvārasajihvāvijñānatathatā na kāyaspraṣṭavyakāyavijñānatathatā na manodharmamanovijñānatathatā, nāvidyātathatā na saṃskāratathatā na vijñānatathatā na nāmarūpatathatā na ṣaḍāyatanatathatā na sparśatathatā na vedanātathatā na tṛṣṇātathatā nopādānatathatā na bhavatathatā na jātitathatā na jarāmaraṇatathatā yāvan na skandhadhātvāyatanatathatā na pratītyasamutpādatathatā bodhisattva iti. subhūtir āha: atyantatayā bhagavan bodhisattvo na vidyate nopalabhyate, tat kuto rūpaṃ bodhisattvo bhaviṣyati, vedanā saṃjñā saṃskārā vijñānaṃ bodhisattvo bhaviṣyati. atyantatayā bhagavan bodhisattvo na vidyate nopalabhyate. tat kutaḥ pṛthivīdhātu bodhisattvo bhaviṣyati, evam abdhātus tejodhātur vāyudhātur ākāśadhātur vijñānadhātur bodhisattvo bhaviṣyati. atyantatayā bhagavan bodhisattvo na vidyate nopalabhyate, tat kuto rūpaṃ bodhisattvo bhaviṣyati, evaṃ śabdo gandho rasaḥ sparśo dharmo bodhisattvo bhaviṣyati, evaṃ cakṣuḥ śrotraṃ ghrāṇaṃ jihvā kāyo mano bodhisattvo bhaviṣyati. atyantatayā bhagavan bodhisattvo na vidyate nopalabhyate, tat kutaś cakṣūrūpacakṣurvijñānāni bodhisattvo bhaviṣyati, evaṃ śrotraśabdaśrotravijñanāni ghrāṇagandhaghrāṇavijñānāni jihvārasajihvāvijñānāni (psp1-1: 140) kāyaspraṣṭavyakāyavijñānāni, manodharmamanovijñānāni bodhisattvo bhaviṣyati. atyantatayā bhagavan bodhisattvo na vidyte nopalabhyate, tat kuto 'vidyā bodhisattvo bhaviṣyati. evaṃ saṃskāravijñānanāmarūpaṣaḍāyatanasparśavedanātṛṣṇopādānabhavajātijarāmaraṇaṃ bodhisattvo bhaviṣyati. atyantatayā bhagavan bodhisattvo na vidyate nopalabhyate, tat kutaḥ punar asya rūpatathatopalapsyate, vedanātathatā saṃjñātathatā saṃskāratathatā vijñānatathatopalapsyate. atyantataya bhagavan bodhisattvo na vidyate nopalabhyate, tat kuto 'sya pṛthivīdhātutathatopalapsyate, evam abdhātutejodhātuvāyudhātvākāśadhātuvijñānadhātutathatopalapsyate. atyantatayā bhagavan bodhisattvo na vidyate nopalabhyate, tat kuto 'sya rūpatathatopalapsyate, evaṃ śabdagandharasaspraṣṭavyadharmatathatopalapsyate, evaṃ cakṣustathatā śrotratathatā ghrāṇatathatā jihvātathatā kāyatathatā manastathatopalapsyate, evaṃ cakṣūrūpacakṣurvijñānatathatopalapsyate, evaṃ śrotraśabdaśrotravijñānatathatā ghrāṇagandhaghrāṇavijñānatathatā jihvārasajihvāvijñānatathatā kāyaspraṣṭavyakāyavijñānatathatā manodharmamanovijñānatathatopalapsyate. atyantatayā bhagavan bodhisattvo na vidyate nopalabhyate, tat kuto 'syāvidyātathatopalapsyate, evaṃ saṃskāratathatā vijñānatathatā nāmarūpatathatā ṣaḍāyatanatathatā sparśatathatā vedanātathatā tṛṣṇātathatā upādānatathatā bhavatathatā jātitathatā jarāmaraṇatathatopalapsyate. evam ekaikaśaḥ skandhadhātvāyatanapratītyasamutpādeṣu vyastasamasteṣv atyantatayā bhagavan bodhisattvo na vidyate nopalabhyate, tat kuto 'sya skandhadhātvāyatanapratītyasamutpādatathatopalapsyate, naitat sthānaṃ vidyate. bhagavān āha: sādhu sādhu subhūte, evaṃ khalu subhūte bodhisattvena mahāsattvena sattvānupalabdhyā prajñāpāramitānupalabdhau śikṣitavyam. iti nirodhe 'nvayajñānam bhagavān āha: tat kiṃ manyase subhūte rūpasyaitad adhivacanaṃ bodhisattva iti, vedanāyāḥ saṃjñāyāḥ saṃskārāṇāṃ vijñānasyaitad adhivacanaṃ bodhisattva iti? subhūtir āha: no hīdaṃ bhagavan. bhagavān āha: tat kiṃ manyase subhūte rūpanityatāyā rūpānityatāyā etad adhivacanaṃ bodhisattva iti, rūpasukhatāyā rūpaduḥkhatāyā rūpātmatāyā rūpānātmatāyā rūpaśāntatāyā rūpāśāntatāyā etad adhivacanaṃ bodhisattva iti? tat kiṃ manyase subhūte vedanānityatāyā vedanānityatāyā etad adhivacanaṃ bodhisattva iti, vedanāsukhatāyā vedanāduḥkhatāyā vedanātmatāyā vedanānātmatāyā vedanāśāntatāyā vedanāśāntatāyā etad adhivacanaṃ bodhisattva iti? tat kiṃ manyase subhūte saṃjñānityatāyā saṃjñānityatāyā etad adhivacanaṃ bodhisattva iti, saṃjñāsukhatāyā saṃjñāduḥkhatāyā saṃjñātmatāyā saṃjñānātmatāyā saṃjñāśāntatāyā saṃjñāśāntatāyā etad adhivacanaṃ bodhisattva iti? tat kiṃ manyase subhūte saṃskāranityatāyā saṃskārānityatāyā etad adhivacanaṃ bodhisattva iti, saṃskārasukhatāyāḥ saṃskāraduḥkhatāyāḥ saṃskārātmatāyāḥ saṃskārānātmatāyāḥ saṃskāraśāntatāyāḥ saṃskārāśāntatāyā etad adhivacanaṃ bodhisattva iti? tat kiṃ manyase subhūte vijñānanityatāyā vijñānānityatāyā etad adhivacanaṃ bodhisattva iti, vijñānasukhatāyā vijñānaduḥkhatāyā vijñānātmatāyā vijñānanātmatāyā vijñānaśāntatāyā vijñānāśāntatāyā etad adhivacanaṃ bodhisattva iti? tat kiṃ manyase subhūte rūpaśūnyatāyā rūpāśūnyatāyā rūpanimittatāyā rūpānimittatāyā rūpapraṇihitatāyā rūpāpraṇihitatāyā etad adhivacanaṃ bodhisattva iti? evaṃ vedanā saṃjñā saṃskārāḥ, tat kiṃ manyase subhūte vijñānaśūnyatāyā vijñānāśūnyatāyā vijñānanimittatāyā (psp1-1: 142) vijñānānimittatāyā vijñānapraṇihitatāyā vijñānāpraṇihitatāyā etad adhivacanaṃ bodhisattva iti? subhūtir āha: no hīdaṃ bhagavan. bhagavān āha: kiṃ punas tvaṃ subhūte 'rthavaśaṃ pratītya evaṃ vadasi: na rūpasya nityatādhivacanaṃ nānityatādhivacanaṃ bodhisattva iti, evaṃ na sukhādhivacanaṃ na duḥkhādhivacanaṃ nātmādhivacanaṃ nānātmādhivacanaṃ na śāntādhivacanaṃ nāśāntādhivacanaṃ na śūnyatādhivacanaṃ nāśūnyatādhivacanaṃ na nimittādhivacanaṃ nānimittādhivacanaṃ na rūpasya praṇihitādhivacanaṃ nāpraṇihitādhivacanaṃ bodhisattva iti, na vedanāyā nityatādhivacanaṃ nānityatādhivacanaṃ bodhisattva iti, evaṃ na sukhādhivacanaṃ na duḥkhādhivacanaṃ nātmādhivacanaṃ nānātmādhivacanaṃ na śāntādhivacanaṃ nāśāntādhivacanaṃ na śūnyatādhivacanaṃ nāśūnyatādhivacanaṃ na nimittādhivacanaṃ nānimittādhivacanaṃ na vedanāyāḥ praṇihitādhivacanaṃ nāpraṇihitādhivacanaṃ bodhisattva iti, na saṃjñāyā nityatādhivacanam anityatādhivacanaṃ bodhisattva iti, evaṃ na sukhādhivacanaṃ na duḥkhādhivacanaṃ nātmādhivacanaṃ nānātmādhivacanaṃ na śāntādhivacanaṃ nāśāntādhivacanaṃ na śūnyatādhivacanaṃ nāśūnyatādhivacanaṃ na nimittādhivacanaṃ nānimittādhivacanaṃ na saṃjñāyāḥ praṇihitādhivacanaṃ nāpraṇihitādhivacanaṃ bodhisattva iti, na saṃskārānāṃ nityatādhivacanam anityatādhivacanaṃ bodhisattva iti, evaṃ na sukhādhivacanaṃ na duḥkhādhivacanaṃ nātmādhivacanaṃ nānātmādhivacanaṃ na śāntādhivacanaṃ nāśāntādhivacanaṃ na śūnyatādhivacanaṃ nāśūnyatādhivacanaṃ na nimittādhivacanaṃ nānimittādhivacanaṃ na saṃskārānāṃ praṇihitādhivacanaṃ nāpraṇihitādhivacanaṃ (psp1-1: 143) bodhisattva iti, na vijñānasya nityatādhivacanaṃ nānityatādhivacanaṃ bodhisattva iti, evaṃ na sukhādhivacanaṃ na duḥkhādhivacanaṃ nātmādhivacanaṃ nānātmādhivacanaṃ na śāntādhivacanaṃ nāśāntādhivacanaṃ na śūnyatādhivacanaṃ nāśūnyatādhivacanaṃ na nimittādhivacanaṃ nānimittādhivacanaṃ na vijñānasya praṇihitādhivacanaṃ nāpraṇihitādhivacanaṃ bodhisattva iti. subhūtir āha: atyantatayā bhagavan rūpaṃ na vidyate nopalabhyate, kuto rūpādhivacanaṃ bodhisattvo bhaviṣyati, atyantayā bhagavan vedanā na vidyate nopalabhyate, kuto vedanādhivacanaṃ bodhisattvo bhaviṣyati, atyantatayā bhagavan saṃjñā na vidyate nopalabhyate, kutaḥ saṃjñādhivacanaṃ bodhisattvo bhaviṣyati, atyantatayā bhagavan saṃskārā na vidyante nopalabhyante, kutaḥ saṃskārādhivacanaṃ bodhisattvo bhaviṣyati, atyantatayā bhagavan vijñānaṃ na vidyate nopalabhyate, kuto vijñānādhivacanaṃ bodhisattvo bhaviṣyati. atyantatayā bhagavan nityaṃ na vidyate nopalabhyate, kuto rūpanityatādhivacanaṃ bodhisattvo bhaviṣyati, atyantatayā bhagavann anityaṃ na vidyate nopalabhyate, kuto rūpānityatādhivacanaṃ bodhisattvo bhaviṣyati, evaṃ na sukhādhivacanaṃ na duḥkhādhivacanaṃ nātmādhivacanaṃ nānātmādhivacanaṃ na śāntādhivacanaṃ nāśāntādhivacanaṃ na śūnyatādhivacanaṃ nāśūnyatādhivacanaṃ na nimittādhivacanaṃ nānimittādhivacanaṃ na praṇihitādhivacanaṃ nāpraṇihitādhivacanaṃ bodhisattvo bhaviṣyati, evaṃ vedanā saṃjñā saṃskārāḥ, atyantatayā bhagavan nityaṃ na vidyate nopalabhyate, kuto vijñānanityatādhivacanaṃ bodhisattvo bhaviṣyati, atyantatayā bhagavann anityaṃ na vidyate nopalabhyate, kuto vijñānānityatādhivacanaṃ bodhisattvo bhaviṣyati, evaṃ na sukhādhivacanaṃ na duḥkhādhivacanaṃ nātmādhivacanaṃ nānātmādhivacanaṃ na śāntādhivacanaṃ (psp1-1: 144) nāśāntādhivacanaṃ na śūnyatādhivacanaṃ nāśūnyatādhivacanaṃ na nimittādhivacanaṃ nānimittādhivacanaṃ na praṇihitādhivacanaṃ nāpraṇihitādhivacanaṃ bodhisattvo bhaviṣyati. bhagavān āha: sādhu sādhu subhūte, evaṃ hi subhūte bodhisattvena mahāsattvena prajñāpāramitāyāṃ caratā rūpādhivacanam anupalabhamānena vedanādhivacanam anupalabhamānena saṃjñādhivacanam anupalabhamānena saṃskārādhivacanam anupalabhamānena vijñānādhivacanam anupalabhamānena. rūpasya nityānityādhivacanam anupalabhamānena sukhaduḥkhādhivacanam anupalabhamānena ātmanānātmādhivacanam anupalabhamānena śāntāśāntādhivacanam anupalabhamānena śūnyāśūnyādhivacanam anupalabhamānena nimittānimittādhivacanam anupalabhamānena praṇihitāpraṇihitādhivacanam anupalabhamānena, vedanāyā nityānityādhivacacanam anupalabhamānena sukhaduḥkhādhivacanam anupalabhamānena ātmānātmādhivacanam anupalabhamānena śāntāśāntādhivacanam anupalabhamānena śūnyāśūnyādhivacanam anupalabhamānena nimittānimittādhivacanam anupalabhamānena praṇihitāpraṇihitādhivacanam anupalabhamānena, saṃjñāyā nityānityādhivacacanam anupalabhamānena sukhaduḥkhādhivacanam anupalabhamānena ātmanānātmādhivacanam anupalabhamānena śāntāśāntādhivacanam anupalabhamānena śūnyāśūnyādhivacanam anupalabhamānena nimittānimittādhivacanam anupalabhamānena praṇihitāpraṇihitādhivacanam anupalabhamānena, saṃskārāṇāṃ nityānityādhivacacanam anupalabhamānena sukhaduḥkhādhivacanam anupalabhamānena ātmānātmādhivacanam anupalabhamānena śāntāśāntādhivacanam anupalabhamānena śūnyāśūnyādhivacanam anupalabhamānena nimittānimittādhivacanam anupalabhamānena praṇihitāpraṇihitādhivacanam anupalabhamānena, vijñānasya nityānityādhivacacanam anupalabhamānena sukhaduḥkhādhivacanam anupalabhamānena ātmānātmādhivacanam anupalabhamānena (psp1-1: 145) śāntāśāntādhivacanam anupalabhamānena śūnyāśūnyādhivacanam anupalabhamānena nimittānimittādhivacanam anupalabhamānena praṇihitāpraṇihitādhivacanam anupalabhamānena prajñāpāramitāyāṃ śikṣitavyam. iti mārge dharmajñānakṣāntiḥ yad api subhūte evaṃ vadasi, nāhaṃ taṃ dharmaṃ samanupaśyāmi yad uta bodhisattva iti, na hi subhūte dharmo dharmadhātuṃ samanupaśyati, nāpi dharmadhātur dharmaṃ samanupaśyati. iti mārge dharmajñānam na subhūte rūpadhātur dharmadhātuṃ samanupaśyati, nāpi dharmadhātū rūpadhātuṃ samanupaśyati, na subhūte vedanādhātur dharmadhātuṃ samanupaśyati, nāpi dharmadhātur vedanādhātuṃ samanupaśyati, na subhūte saṃjñādhātur dharmadhātuṃ samanupaśyati, nāpi dharmadhātur saṃjñādhātuṃ samanupaśyati, na subhūte saṃskāradhātur dharmadhātuṃ samanupaśyati, nāpi dharmadhātur saṃskāradhātuṃ samanupaśyati, na subhūte vijñānadhātur dharmadhātuṃ samanupaśyati, nāpi dharmadhātur vijñānadhātuṃ samanupaśyati, na cakṣurdhātur dharmadhātuṃ samanupaśyati, nāpi dharmadhātuś cakṣurdhātuṃ samanupaśyati, na śrotradhātur dharmadhātuṃ samanupaśyati, nāpi dharmadhātuḥ śrotradhātuṃ samanupaśyati, na ghrāṇadhātur dharmadhātuṃ samanupaśyati, nāpi dharmadhātur ghrāṇadhātuṃ samanupaśyati, na jihvādhātur dharmadhātuṃ samanupaśyati, nāpi dharmadhātur jihvādhātuṃ samanupaśyati, na kāyadhātur dharmadhātuṃ samanupaśyati, nāpi dharmadhātur kāyadhātuṃ samanupaśyati, na manodhātur dharmadhātuṃ samanupaśyati, nāpi dharmadhātur (psp1-1: 146) manodhātuṃ samanupaśyati. iti marge 'nvayajñānakṣāntiḥ na subhūte saṃskṛtadhātur asaṃskṛtadhātuṃ samanupaśyati, nāpy asaṃskṛtadhātuḥ saṃskṛtadhātuṃ samanupaśyati. iti mārge 'nvayajñānam iti darśanamārgāvavādaḥ na ca subhūte saṃskṛtavyatirekeṇāsaṃskṛtaṃ śakyaṃ prajñapayituṃ, nāpy asaṃskṛtavyatirekeṇa saṃskṛtaṃ śakyaṃ prajñapayitum. evaṃ hi subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran na kañcid dharmaṃ samanupaśyati, asamanupaśyan nottrasyati na saṃtrasyati na saṃtrāsam āpadyate, na cāsya kvacid dharmacittam avalīyate, na vipratisārī bhavati mānasam. tat kasya hetoḥ? tathā hi subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran rūpaṃ na samanupaśyati, vedanāṃ na samanupaśyati, saṃjñāṃ na samanupaśyati, saṃskārān na samanupaśyati, vijñānaṃ na samanupaśyati. cakṣur na samanupaśyati, śrotraṃ na samanupaśyati, ghrāṇaṃ na samanupaśyati, jihvāṃ na samanupaśyati, kāyaṃ na samanupaśyati, mano na samanupaśyati. rūpāṇi na samanupaśyati, śabdān na samanupaśyati, gandhān na samanupaśyati, rasān na samanupaśyati, spraṣṭavyān na samanupaśyati, dharmān na samanupaśyati. pṛthivīdhātum abdhātuṃ tejodhātuṃ vāyudhātum ākāśadhātuṃ vijñānadhātuṃ na samanupaśyati. avidyāṃ na samanupaśyati, saṃskāravijñānanāmarūpaṣaḍāyatanasparśavedanātṛṣṇopādānabhavajātijarāmaraṇaśokaparidevaduḥkhadaurmanasyopāyāsān na samanupaśyati. rāgaṃ na samanupaśyati, dveṣaṃ na samanupaśyati, mohaṃ na samanupaśyati. ātmānaṃ na samanupaśyati, sattvajīvapoṣapuruṣapudgalamanujamānavakārakavedakajanakapaśyakān na samanupaśyati. kāmadhātuṃ na samanupaśyati, rūpadhātuṃ na samanupaśyati, ārūpyadhātuṃ na samanupaśyati, ākāśadhātuṃ na samanupaśyati. (psp1-1: 147) śrāvakaṃ na samanupaśyati, pratyekabuddhaṃ na samanupaśyati, bodhisattvaṃ na samanupaśyati, śrāvakadharmān na samanupaśyati, pratyekabuddhadharmān na samanupaśyati, bodhisattvadharmān na samanupaśyati, buddhaṃ na samanupaśyati, buddhadharmān na samanupaśyati, bodhiṃ na samanupaśyati, yāvat sarvadharmān na samanupaśyati, sarvadharmān asamanupaśyan, nottrasyati na saṃtrasyati na saṃtrāsam āpadyate. subhūtir āha: kena kāraṇena bhagavan bodhisattvasya mahāsattvasya cittaṃ nāvalīyate na saṃlīyate? bhagavān āha: tathā hi subhūte bodhisattvo mahāsattvaś cittacaitasikān dharmān nopalabhate na samanupaśyati. evaṃ hi subhūte bodhisattvasya mahāsattvasya cittaṃ nāvalīyate na saṃlīyate. subhūtir āha: kathaṃ bhagavan bodhisattvasya mahāsattvasya nottrasyati mānasam? bhagavān āha: tathā hi subhūte bodhisattvo mahāsattvo manaś ca manodhātuṃ ca nopalabhate na samanupasyati, evaṃ hi subhūte bodhisattvasya mahāsattvasya nottrasyati mānasam. evaṃ hi subhūte bodhisattvena mahāsattvena sarvadharmān upalabdhya prajñāpāramitāyāṃ caritavyam. sacet subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caraṃs tāṃ prajñāpāramitāṃ nopalabhate na samanupaśyati, tañ ca bodhisattvaṃ, tac ca bodhisattvanāma, tac ca bodhicittaṃ nopalabhate na samanupaśyati, eṣa eva bodhisattvasya mahāsattvasyāvavādaḥ prajñāpāramitāyām eṣaivānuśāsaṃ. atha khalv āyuṣmān subhūtir bhagavantam etad avocat: rūpaṃ parijñātukāmena bhagavan bodhisattvena mahāsattvena prajñāpāramitāyāṃ śikṣitavyaṃ, vedanāṃ parijñātukāmena bhagavan bodhisattvena mahāsattvena prajñāpāramitāyāṃ śikṣitavyam, saṃjñāṃ parijñātukāmena bhagavan bodhisattvena mahāsattvena prajnāpāramitāyāṃ śikṣitavyam, saṃskārān parijñātukāmena bhagavan bodhisattvena mahāsattvena prajñāpāramitāyāṃ śikṣitavyam, vijñānaṃ parijñātukāmena bhagavan bodhisattvena (psp1-1: 148) mahāsattvena prajñāpāramitāyāṃ śikṣitavyam. cakṣuḥ parijñātukāmena bhagavan bodhisattvena mahāsattvena prajñāpāramitāyāṃ śikṣitavyaṃ, śrotraṃ parijñātukāmena bhagavan bodhisattvena mahāsattvena prajñāpāramitāyāṃ śikṣitavyaṃ, ghrāṇaṃ parijñātukāmena bhagavan bodhisattvena mahāsattvena prajñāpāramitāyāṃ śikṣitavyaṃ, jihvāṃ parijñātukāmena bhagavan bodhisattvena mahāsattvena prajñāpāramitāyāṃ śikṣitavyaṃ, kāyaṃ parijñātukāmena bhagavan bodhisattvena mahāsattvena prajñāpāramitāyāṃ śikṣitavyaṃ, manaḥ parijñātukāmena bhagavan bodhisattvena mahāsattvena prajñāpāramitāyāṃ śikṣitavyam. rūpaṃ parijñātukāmena bhagavan bodhisattvena mahāsattvena prajñāpāramitāyāṃ śikṣitavyaṃ, śabdaṃ parijñātukāmena bhagavan bodhisattvena mahāsattvena prajñāpāramitāyāṃ śikṣitavyaṃ, gandhaṃ parijñātukāmena bhagavan bodhisattvena mahāsattvena prajñāpāramitāyāṃ śikṣitavyaṃ, rasaṃ parijñātukāmena bhagavan bodhisattvena mahāsattvena prajñāpāramitāyāṃ śikṣitavyaṃ, sparśaṃ parijñātukāmena bhagavan bodhisattvena mahāsattvena prajñāpāramitāyāṃ śikṣitavyaṃ, dharmaṃ parijñātukāmena bhagavan bodhisattvena mahāsattvena prajñāpāramitāyāṃ śikṣitavyam. cakṣurvijñānaṃ parijñātukāmena bhagavan bodhisattvena mahāsattvena prajñāpāramitāyāṃ śikṣitavyaṃ, śrotravijñānaṃ parijñātukāmena bhagavan bodhisattvena mahāsattvena prajñāpāramitāyāṃ śikṣitavyaṃ, ghrāṇavijñānaṃ parijñātukāmena bhagavan bodhisattvena mahāsattvena prajñāpāramitāyāṃ śikṣitavyaṃ, jihvāvijñānaṃ parijñātukāmena bhagavan bodhisattvena mahāsattvena prajñāpāramitāyāṃ śikṣitavyaṃ, kāyavijñānaṃ parijñātukāmena bhagavan bodhisattvena mahāsattvena prajñāpāramitāyāṃ śikṣitavyaṃ, manovijñānaṃ parijñātukāmena bhagavan bodhisattvena mahāsattvena prajñāpāramitāyāṃ śikṣitavyam. cakṣuḥsaṃsparśaṃ cakṣuḥsaṃsparśajāṃ vedanāṃ parijñātukāmena bhagavan bodhisattvena mahāsattvena prajñāpāramitāyāṃ śikṣitavyaṃ, śrotrasaṃsparśaṃ śrotrasaṃsparśajāṃ vedanāṃ, ghrāṇasaṃsparśaṃ ghrāṇasaṃsparśajāṃ vedanāṃ, jihvāsaṃsparśaṃ jihvāsaṃsparśajāṃ vedanāṃ, kāyasaṃsparśaṃ kāyasaṃsparśajāṃ vedanāṃ, manaḥsaṃsparśaṃ manaḥsaṃsparśajāṃ vedanāṃ parijñātukāmena bhagavan bodhisattvena (psp1-1: 149) mahāsattvena prajñāpāramitāyāṃ śikṣitavyam. rāgadveṣamohān prahātukāmena bhagavan bodhisattvena mahāsattvena prajñāparamitāyāṃ śikṣitavyam, evaṃ satkāyadṛṣṭiṃ śīlavrataparāmarśaṃ vicikitsāṃ kāmarāgaṃ vyāpādaṃ rūparāgam ārūpyarāgaṃ saṃyojanānuśayaparyutthānāni prahātukāmena bhagavan bodhisattvena mahāsattvena prajñāparamitāyāṃ śikṣitavyam. punar aparaṃ caturo yogān oghān granthān upādānāni caturo viparyāsān prahātukāmena bhagavan bodhisattvena mahāsattvena prajñāparamitāyāṃ śikṣitavyam. daśākuśalān karmapathān prahātukāmena, daśakuśalān karmapathān parijñātukāmena bhagavan bodhisattvena mahāsattvena prajñāpāramitāyāṃ śikṣitavyam. catvāri dhyānāni catvāry apramāṇāni catasra ārūpyasamāpattīś catvāri smṛtyupasthānāni catvāri samyakprahāṇāni catur ṛddhipādān pañcendriyāṇi pañca balāni sapta bodhyaṅgāni āryaṣṭāṅgamārgaṃ catasraḥ pratisaṃvidaś catvāri vaiśāradyāni ṣaḍ abhijñā daśa tathāgatabalāni aṣṭādaśāveṇikān buddhadharmān paripūrayitukāmena bhagavan bodhisattvena mahāsattvena prajñāpāramitāyāṃ śikṣitavyam. bodhyaṅgaṃ nāma samādhiṃ pratilabdhukāmena bhagavan bodhisattvena mahāsattvena prajñāpāramitāyāṃ śikṣitavyam. siṃhavikrīḍitaṃ samādhiṃ, siṃhavijṛmbhitaṃ samādhiṃ, sarvadhāraṇīmukhaṃ samādhiṃ, śūraṅgamaṃ samādhiṃ, ratnamudraṃ samādhiṃ, candraprabhaṃ samādhiṃ, candradhvajaketuṃ samādhiṃ, sarvadharmamudrāgataṃ samādhiṃ, avalokitamudraṃ samādhiṃ, dharmadhātuniyataṃ samādhiṃ, niyatadhvajaketuṃ samādhiṃ, vajropamaṃ samādhiṃ, sarvadharmapraveśamukhaṃ samādhiṃ, samādhirājaṃ samādhiṃ, gaganagañjamudraṃ samādhiṃ, balaviśuddhaṃ samādhiṃ, samudgataṃ samādhiṃ, sarvadharmaniruktiniyatapraveśaṃ samādhiṃ, sarvadharmajñānamudrāpraveśaṃ samādhiṃ, sarvadharmamudrādhāraṇīmukhaṃ samādhiṃ, sarvadharmāsaṃpramoṣaṃ samādhiṃ, sarvadharmasamavasaraṇākāramudraṃ (psp1-1: 150) samādhiṃ, ākāśāvasthitaṃ samādhiṃ, trimaṇḍalapariśuddhiṃ samādhiṃ, acyutānugāminyabhijñāṃ samādhiṃ, pātragataṃ samādhiṃ, dhvajāgrakeyūraṃ samādhiṃ, sarvakleśanirdahanaṃ samādhiṃ, caturmārabalavikaraṇaṃ samādhiṃ, jñānolkāṃ samādhiṃ, daśabalodgataṃ samādhiṃ, ākāśāsaṃganiruktinirūpalepaṃ nāma samādhiṃ, etāni cānyāni ca samādhimukhāni pratilabdhukāmea na bhagavan bodhisattvena mahāsattvena prajñāpāramitāyāṃ śikṣitavyam. punar aparaṃ bhagavan bodhisattvena mahāsattvena sarvasattvānām abhiprāyaṃ paripūrayitukāmena prajñāpāramitāyāṃ śikṣitavyam. punar aparaṃ bhagavan bodhisattvena mahāsattvena sarvakuśalamūlāni paripūrayitukāmena yaiḥ kuśalamūlaiḥ paripūrṇair nāpāyeṣūpapadyate, na hīnakuleṣūpapadyate, na ca śrāvakabhūmiṃ vā na ca pratyekabuddhabhūmiṃ vā patati, na ca bodhisattvamūrdhāmaṃ vā patati prajñāpāramitāyāṃ śikṣitavyam. śāriputra āha: kathaṃ cāyuṣman subhūte bodhisattvo mahāsattvo mūrdhāmaṃ patati? subhūtir āha: yad āyuṣman śāriputra bodhisattvo mahāsattvo 'nupāyakuśalaḥ ṣaṭsu pāramitāsu carann upāyakauśalam ajānan śūnyatānimittāpraṇihitān samādhīn āgamya naiva śrāvakabhūmiṃ naiva pratyekabuddhabhūmiṃ vā patati naiva bodhisattvanyāmam avakrāmati, ayam ucyate bodhisattvamūrdhāmaḥ. śāriputra āha: kena kāraṇena āyuṣman subhūte bodhisattvasya mahāsattvasyāyam āmaḥ? subhūtir āha: āma ity āyuṣman śāriputra ucyate bodhisattvasya mahāsattvasya dharmatṛṣṇā. iti bhāvanāmārgāvavādaḥ ity ukto 'vavādaḥ śāriputra āha: katamā āyuṣman subhūte dharmatṛṣṇā? subhūtir āha: ihāyuṣman śāriputra bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran rūpam anityam iti nābhiniviśate nādhitiṣṭhati na (psp1-1: 151) saṃjānīte, duḥkhaṃ śūnyam anātmakam iti nābhiniviśate nādhitiṣṭhati na saṃjānīte, rūpaṃ śūnyam ity apraṇihitam iti nābhiniviśate nādhitiṣṭhati na saṃjānīte, vedanāṃ saṃjñāṃ saṃskārān, vijñānam anityam iti nābhiniviśate nādhitiṣṭhati na saṃjānīte, duḥkhaṃ śūnyam anātmakam iti nābhiniviśate nādhitiṣṭhati na saṃjānīte, vijñānaṃ śūnyam ity apraṇihitam iti nābhiniviśate nādhitiṣṭhati na saṃjānīte. iyam āyuṣman śāriputra bodhisattvasya mahāsattvasya ānulomikī dharmatṛṣṇā āmaḥ. iti duḥkhasatyādhikāreṇa mṛdūṣmagatasyālambanākāraviśeṣaḥ evaṃ rūpaṃ prahātavyam anena rūpaṃ prahātavyam iti nābhiniviśate nādhitiṣṭhati na saṃjānīte, evaṃ vedanā prahātavyā anena vedanā prahātavyeti, evaṃ saṃjñā prahātavyā anena saṃjñā prahātavyeti, evaṃ saṃskārāḥ prahātavyā anena saṃskārāḥ prahātavyā iti, evaṃ vijñānaṃ prahātavyam anena vijñānaṃ prahātavyam iti nābhiniviśate nādhitiṣṭhati na saṃjānīte, evaṃ duḥkhaṃ parijñeyam anena duḥkhaṃ parijñeyam iti, evaṃ samudayaḥ prahātavyo 'nena samudayaḥ prahātavya iti nābhiniviśate nādhitiṣṭhati na saṃjānīte. iti samudayasatyādhikāreṇa mṛdūṣmagatasyālambanākāraviśeṣaḥ evaṃ nirodhaḥ sākṣātkartavyo 'nena nirodhaḥ sākṣātkartavya iti, evaṃ mārgo bhāvayitavyo 'nena mārgo bhāvayitavya iti, ayaṃ saṃkleśa idaṃ vyavadānam iti, ime dharmāḥ sevitavyā ime dharmā na sevitavyā iti, iha caritavyam iha na caritavyam, ayaṃ mārgo bhāvayitavyo 'yaṃ na bhāvayitavyaḥ, iyaṃ bodhisattvasya śikṣā iyam aśikṣā, iyaṃ bodhisattvasya dānapāramitā, iyaṃ bodhisattvasya śīlapāramitā, iyaṃ bodhisattvasya kṣāntipāramitā, iyaṃ bodhisattvasya vīryapāramitā, iyaṃ bodhisattvasya dhyānapāramitā, iyaṃ bodhisattvasya prajñāpāramitā, iyaṃ bodhisattvasya na dānapāramitā, iyaṃ bodhisattvasya na śīlapāramitā, iyaṃ bodhisattvasya na kṣāntipāramitā, iyaṃ bodhisattvasya na vīryapāramitā, iyaṃ bodhisattvasya na dhyānapāramitā, iyaṃ bodhisattvasyana prajñāpāramitā, idaṃ bodhisattvasyopāyakauśalam idam anupāyakauśalam iti nābhiniviśate nādhitiṣṭhati na saṃjānīte. ayaṃ bodhisattvasya mūrdhāmaḥ. saced āyuṣman śāriputra bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran imān dharmān evaṃ nābhiniviśate nādhitiṣṭhati na saṃjānīte 'yaṃ bodhisattvasyānulomikī dharmatṛṣṇā āmaḥ. śāriputra āha: katamaḥ punar āyuṣman subhūte bodhisattvasya mahāsattvasya nyāmaḥ? subhūtir āha: ihāyuṣman śāriputra bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran nādhyātmaśūnyatayā bahirdhāśūnyatāṃ samanupaśyati, na bahirdhāśūnyatayā adhyātmaśūnyatāṃ samanupaśyati, na bahirdhāśūnyatayā adhyātmabahirdhāśūnyatāṃ samanupaśyati, nādhyātmabahirdhāśūnyatayā bahirdhāśūnyatāṃ samanupaśyati, nādhyātmabahirdhāśūnyatayā śūnyatāśūnyatāṃ samanupaśyati, na śūnyatāśūnyatayā adhyātmabahirdhāśūnyatāṃ samanupaśyati, na śūnyatāśūnyatayā mahāśūnyatāṃ samanupaśyati, na mahāśūnyatayā śūnyatāśūnyatāṃ samanupaśyati, na mahāśūnyatayā paramārthaśūnyatāṃ samanupaśyati, na paramārthaśūnyatayā mahāśūnyatāṃ samanupaśyati, na paramārthaśūnyatayā saṃskṛtaśūnyatāṃ samanupaśyati, na saṃskṛtaśūnyatayā paramārthaśūnyatāṃ samanupaśyati, na saṃskṛtaśūnyatayā asaṃskṛtaśūnyatāṃ samanupaśyati, nāsaṃskṛtaśūnyatayā saṃskṛtaśūnyatāṃ samanupaśyati, nāsaṃskṛtaśūnyatayā atyantaśūnyatāṃ samanupaśyati, nātyantaśūnyatayā asaṃskṛtaśūnyatāṃ samanupaśyati, nātyantaśūnyatayā anavarāgraśūnyatāṃsamanupaśyati, nānavarāgraśūnyatayā atyantaśūnyatāṃ samanupaśyati, nānavarāgraśūnyatayā anavakāraśūnyatāṃ samanupaśyati, nānavakāraśūnyatayā anavarāgraśūnyatāṃ samanupaśyati, nānavakāraśūnyatayā prakṛtiśūnyatāṃ samanupaśyati, na prakṛtiśūnyatayā anavakāraśūnyatāṃ samanupaśyati, na prakṛtiśūnyatayā sarvadharmaśūnyatāṃ samanupaśyati, na sarvadharmaśūnyatayā prakṛtiśūnyatāṃ samanupaśyati, na sarvadharmaśūnyatayā svalakṣaṇaśūnyatāṃ samanupaśyati, na svalakṣaṇaśūnyatayā sarvadharmaśūnyatāṃ samanupaśyati, na svalakṣaṇaśūnyatayā anupalambhaśūnyatāṃ samanupaśyati, nānupalambhaśūnyatayā svalakṣaṇaśūnyatāṃ samanupaśyati, nānupalambhaśūnyatayā abhāvasvabhāvaśūnyatāṃ samanupaśyati, nābhāvasvabhāvaśūnyatayā anupalambhaśūnyatāṃ (psp1-1: 153) samanupaśyati, nābhāvasvabhāvaśūnyatayā bhāvaśūnyatāṃ samanupaśyati, na bhāvaśūnyatayā abhāvasvabhāvaśūnyatāṃ samanupaśyati, na bhāvaśūnyatayā abhāvaśūnyatāṃ samanupaśyati, nābhāvaśūnyatayā bhāvaśūnyatāṃ samanupaśyati, nābhāvaśūnyatayā svabhāvaśūnyatāṃ samanupaśyati, na svabhāvaśūnyatayā abhāvaśūnyatāṃ samanupaśyati, na svabhāvaśūnyatayā parabhāvaśūnyatāṃ samanupaśyati, na parabhāvaśūnyatayā svabhāvaśūnyatāṃ samanupaśyati. ayaṃ hi śāriputra bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carato bodhisattvanyāmaḥ iti nirodhasatyādhikāreṇa mṛdūṣmagatasyālambanākāraviśeṣaḥ punar aparaṃ śāriputra bodhisattvena mahāsattvena prajñāpāramitāyāṃ carataivaṃ śikṣitavyam. yathā śikṣamāṇena rūpaṃ jñātavyaṃ na ca tena mantavyaṃ, vedanā saṃjñā saṃskārā vijñānaṃ jñātavyaṃ na ca tena mantavyaṃ, cakṣur jñātavyam evaṃ śrotraṃ ghrāṇaṃ jihvā kāyo manojñātavyaṃ na ca tena mantavyaṃ, śabdagandharasaspraṣṭavyadharmā jñātavyā na ca tair mantavyaṃ, dānapāramitā jñātavyā śīlapāramitā jñātavyā kṣāntipāramitā jñātavyā vīryapāramitā jñātavyā dhyānapāramitā jñātavyā prajñāpāramitā jñātavyā na ca tābhir mantavyaṃ, evaṃ pañcābhijñāḥ pañca cakṣūṃṣi catvāri smṛtyupasthānāni samyakprahāṇarddhipādendriyabalabodhyaṅgamārgā bhāvayitavyā na ca tair mantavyaṃ, catvāri vaiśāradyāni daśatathāgatabalāni catasraḥ pratisaṃvido 'ṣṭādaśāveṇikā buddhadharmā jñātavyā na ca tair mantavyam. evaṃ hi śāriputra bodhisattvena mahāsattvena prajñāpāramitāyāṃ caratā bodhicittaṃ nāma jñātavyam asamacittaṃ nāmodāracittaṃ nāma jñātavyaṃ na ca tena mantavyam. tat kasya hetoḥ? tathā tac cittam acittaṃ prakṛtiś cittasya prabhāsvarā. śāriputra āha: kā punar āyuṣman subhūte cittasya prabhāsvaratā? subhūtir āha: yad āyuṣman śāriputra cittaṃ na rāgeṇa saṃyuktaṃ na visaṃyuktaṃ, na dveṣeṇa mohena saṃyuktaṃ na visaṃyuktaṃ, na paryutthānaiḥ saṃyuktaṃ na visaṃyuktaṃ, nāvaraṇaiḥ saṃyuktaṃ na (psp1-1: 154) visaṃyuktaṃ, nānuśayaiḥ saṃyuktaṃ na visaṃyuktaṃ, na saṃyojanaiḥ saṃyuktaṃ na visaṃyuktaṃ, na dṛṣṭikṛtaiḥ saṃyuktaṃ na visaṃyuktaṃ, na śrāvakapratyekabuddhacittaiḥ saṃyuktaṃ na visaṃyuktam. iyaṃ śāriputra cittasya prabhāsvaratā. śāriputra āha: kiṃ punar āyuṣman subhūte asti tac cittaṃ yac cittam acittam? subhūtir āha: kiṃ punar āyuṣman śāriputra yā acittatā tatrāstitā vā nāstitā vā vidyate vā upalabhyate vā? śāriputra āha: na khalv āyuṣman subhūte. subhūtir āha: saced āyuṣman śāriputra tatrācittatāyām astitā vā nāstitā vā na vidyate vā nopalabhyate vā, api nu te yukta eṣa paryanuyogaḥ, yad āyuṣman śāriputra evam āha, asti tac cittaṃ yac cittam acittam iti. śāriputra āha: kā punar eṣā āyuṣman subhūte acittatā? subhūtir āha: avikārā āyuṣman śāriputra avikalpā acittatā yā sarvadharmāṇāṃ dharmatā, iyam ucyate acittatā. śāriputra āha: kiṃ punar āyuṣman subhūte yathaiva tac cittam avikāram avikalpaṃ tathaiva rūpam apy avikāram avikalpaṃ, vedanāpy avikārā avikalpā saṃjñāpy avikārā avikalpā saṃskārā apy avikārā avikalpā vijñānam apy avikāram avikalpaṃ, evam eva cakṣurdhātū rūpadhātuś cakṣurvijñānadhātur avikāro 'vikalpaḥ, śrotradhātuḥ śabdadhātuḥ śrotravijñānadhātur avikāro 'vikalpaḥ, ghrāṇadhātur gandhadhātur ghrāṇavijñānadhātur avikāro 'vikalpaḥ, jihvādhātū rasadhātur jihvāvijñānadhātur avikāro 'vikalpaḥ, kāyadhātuḥ spraṣṭavyadhātuḥ kāyavijñānadhātur avikāro 'vikalpaḥ, manodhātur dharmadhātur manovijñānadhātur avikāro 'vikalpaḥ. evam āyatanāni pratītyasamutpādaḥ pāramitā abhijñāḥ smṛtyupasthānasamyakprahāṇarddhipādendriyabalabodhyaṅgamārgavaiśāradyapratisaṃvidbalāveṇikā buddhadharmā yāvad anuttarā samyaksaṃbodhir avikārā avikalpā. subhūtir āha: evam etad āyuṣman śāriputra yathaiva cittam avikāram (psp1-1: 155) avikalpaṃ tathaiva skandhadhātvāyatanapratītyasamutpādapāramitābhijñābodhipakṣyā dharmā daśatathāgatabalavaiśāradyāṣṭādaśāveṇikabuddhadharmā yāvad anuttarā samyaksaṃbodhiḥ. śāriputra āha: sādhu sādhu āyuṣman subhūte tadyathāpi nāma bhagavataḥ putra auraso mukhato jāto dharmajo dharmanirmito dharmadāyādo nāmiṣadāyādaḥ pratyakṣacakṣudharmeṣu kāyasākṣī yathāpi nāmāgrāro 'raṇāvihāriṇāṃ bhagavatā agratāyāṃ nirdiṣṭasyāyam upadeśaḥ. evam āyuṣman subhūte bodhisattvena mahāsattvena prajñāpāramitāyāṃ śikṣitavyaṃ, ataś ca bodhisattvo mahasattvo 'vinivartanīya upaparīkṣitavyo 'virahitaś ca prajñāpāramitayā veditavyaḥ. iti mārgasatyādhikāreṇa mṛdūṣmagatasyālambanākāraviśeṣaḥ śrāvakabhūmāv api āyuṣman subhūte śikṣitukāmena bodhisattvena mahāsattvena iyam eva prajñāpāramitā śrotavyodgrahītavyā dhārayitavyā vācayitavyā paryavāptavyā yoniśaś ca upaparīkṣitavyā. pratyekabuddhabhūmāv api āyuṣman subhūte śikṣitukāmena bodhisattvena mahāsattvena iyam eva prajñāpāramitā śrotavyodgrahītavyā dhārayitavyā vācayitavyā paryavāptavyā yoniśaś ca upaparīkṣitavyā. bodhisattvabhūmāv api āyuṣman subhūte śikṣitukāmena bodhisattvena mahāsattvena iyam eva prajñāpāramitā śrotavyodgrahītavyā dhārayitavyā vācayitavyā paryavāptavyā yoniśaś ca upaparīkṣitavyā. buddhabhūmāv api āyuṣman subhūte śikṣitukāmena bodhisattvena mahāsattvena iyam eva prajñāpāramitā śrotavyodgrahītavyā dhārayitavyā vācayitavyā paryavāptavyā yoniśaś ca upaparīkṣitavyā. tat kasya hetoḥ? tathā hy atra prajñāpāramitāyāṃ trīṇi yānāni vistareṇopadiṣṭāni yatra bodhisattvair mahāsattvaiḥ śrāvakabhūmau vā pratyekabuddhabhūmau vā bodhisattvabhūmau vā śikṣitavyam. iti sarveṣāṃ hetutvaviśeṣaḥ atha khalv āyuṣmān subhūtir bhagavantam etad avocat: yo 'haṃ bhagavan na bodhisattvaṃ na prajñāpāramitāṃ vindāmi nopalabhe na (psp1-1: 156) samanupaśyāmi. tat katamaṃ bodhisattvaṃ katamasyāṃ prajñāpāramitāyām avavadiṣyāmy anuśāsiṣyāmi? etad eva me bhagavan kaukṛtyaṃ syāt, yo 'haṃ vastu na vindāmi nopalabhe na samanupaśyāmi so 'haṃ bhagavan vastv avindann anupalabhamāno 'samanupaśyan katamena dharmeṇa katamaṃ dharmam avavadiṣyāmy anuśāsiṣyāmi? etad eva me bhagavan kaukṛtyaṃ syāt, yo 'haṃ sarvadhharmān avindann anupalabhamāno 'samanupaśyan nāmadheyamātreṇāyavyayaṃ kuryāṃ bodhisattva iti vā prajñāpāramiteti vā. api tu khalu punar bhagavaṃs tad api nāmadheyaṃ na sthitaṃ nāsthitaṃ na viṣṭhitaṃ nāviṣṭhitam. tat kasya hetoḥ? avidyamānatvena tasya nāmadheyasya evaṃ taṃ nāmadheyaṃ na sthitaṃ nāsthitaṃ na viṣṭhitaṃ nāviṣṭhitam, rūpasyāhaṃ bhagavann āyañ ca vyayañ ca nopalabhe na samanupaśyāmi, vedanāyā ahaṃ bhagavann āyañ ca vyayañ ca nopalabhe na samanupaśyāmi, saṃjñāyā ahaṃ bhagavann āyañ ca vyayañ ca nopalabhe na samanupaśyāmi, saṃskārāṇām ahaṃ bhagavann āyañ ca vyayañ canopalabhe na samanupaśyāmi, vijñānasyāhaṃ bhagavann āyañ ca vyayañca nopalabhe na samanupaśyāmi, so 'haṃ bhagavan rūpādīnām āyañ ca vyayañ cānupalabhamāno 'samanupaśyan kasya nāmadheyaṃ kariṣyāmi bodhisattva iti? anena bhagavan paryāyeṇa tad api nāmadheyaṃ na sthitaṃ nāsthitaṃ na viṣṭhitaṃ nāviṣṭhitam. tat kasya hetoḥ? avidyamānatvāt tasya nāmadheyasya, evaṃ taṃ nāmadheyaṃ na sthitaṃ nāsthitaṃ na viṣṭhitaṃ nāviṣṭhitam. cakṣuṣo 'haṃ bhagavann āyañ ca vyayañ ca na samanupaśyāmi nopalabhe, śrotrasyāhaṃ bhagavann āyañ ca vyayañ ca na samanupaśyāmi nopalabhe, ghrāṇasyāhaṃ bhagavann āyañ ca vyayañ ca na samanupaśyāmi nopalabhe, jihvāyā ahaṃ bhagavann āyañ ca vyayañ ca na samanupaśyāmi nopalabhe, kāyasyāhaṃ bhagavann āyañ ca vyayañ ca na samanupaśyāmi nopalabhe, manaso 'haṃ bhagavann āyañ ca vyayañ ca na samanupaśyāmi nopalabhe. api tu khalu punar bhagavan yad api tad rūpaṃ nāma vedanā nāma saṃjñā nāma saṃskārā nāma vijñānaṃ nāma cakṣuḥ śrotraṃ ghrāṇaṃ (psp1-1: 157) jihvā kāyo mana iti nāma, etāni nāmadheyāni na sthitāni nāsthitāni na viṣṭitāni nāviṣṭitāni. tat kasya hetoḥ? avidyamānatvena teṣāṃ nāmadheyānāṃ, evaṃ tāni nāmadheyāni na sthitāni nāsthitāni na viṣṭitāni nāviṣṭitāni, rūpasyāhaṃ bhagavann āyañ ca vyayañ ca na samanupaśyāmi nopalabhe. evaṃ śabdagandharasaspraṣṭavyadharmāṇām āyañ ca vyayañ ca na samanupaśyāmi nopalabhe, so 'haṃ bhagavan rūpaśabdagandharasaspraṣṭavyadharmāṇām āyañ ca vyayañ cānupalabhamāno 'samanupaśyan kasya nāmadheyaṃ kariṣyāmi bodhisattva iti. api tu khalu punar bhagavaṃs tad api nāmadheyaṃ na sthitaṃ nāsthitaṃ na viṣṭhitaṃ nāviṣṭhitam. tat kasya hetoḥ? avidyamānatvena tasya nāmadheyasya, evaṃ taṃ nāmadheyaṃ na sthitaṃ nāsthitaṃ na viṣṭhitaṃ nāviṣṭhitaṃ, cakṣurvijñānasyāhaṃ bhagavann āyañ ca vyayañ ca na samanupaśyāmi nopalabhe, evaṃ śrotravijñānasya ghrāṇavijñānasya jihvāvijñānasya kāyavijñānasya manovijñānasyāhaṃ bhagavann āyañ ca vyayañ ca na samanupaśyāmi nopalabhe, so 'haṃ bhagavaṃś cakṣurvijñānasya śrotravijñānasya ghrāṇavijñānasya jihvāvijñānasya kāyavijñānasya manovijñānasyāyañ ca vyayañ ca na samanupaśyann anupalambhamānaḥ kasya nāmadheyaṃ kariṣyāmi bodhisattva iti. api tu khalu punar bhagavaṃs tad api nāmadheyaṃ na sthitaṃ nāsthitaṃ na viṣṭhitaṃ nāviṣṭhitam. tat kasya hetoḥ? avidyamānatvena tasya nāmadheyasya, evaṃ taṃ nāmadheyaṃ na sthitaṃ nāsthitaṃ na viṣṭhitaṃ nāviṣṭhitaṃ, cakṣuḥsaṃsparśasyāhaṃ bhagavan yāvac cakṣuḥsaṃsparśapratyayavedayitasyāyañ ca vyayañ ca na samanupaśyāmi nopalabhe, śrotrasaṃsparśasyāhaṃ bhagavan yāvac chrotrasaṃsparśapratyayavedayitasyāyañ ca vyayañ ca na samanupaśyāmi nopalabhe, ghrāṇasaṃsparśasyāhaṃ bhagavan yāvad ghrāṇasaṃsparśapratyayavedayitasyāyañ ca vyayañ ca na samanupaśyāmi nopalabhe, jihvāsaṃsparśasyāhaṃ bhagavan yāvad jihvāsaṃsparśapratyayavedayitasyāyañ ca vyayañ ca na samanupaśyāmi nopalabhe, kāyasaṃsparśasyāhaṃ bhagavan yāvat kāyasaṃsparśapratyayavedayitasyāyañ ca vyayañ ca na samanupaśyāmi nopalabhe, manaḥsaṃsparśasyāhaṃ bhagavan yāvan manaḥsaṃsparśapratyayavedayitasyāyañ ca vyayañ ca na samanupaśyāmi nopalabhe, (psp1-1: 158) pṛthivīdhātor evam abdhātos tejodhātor vāyudhātor ākāśadhātor vijñānadhātor āyañ ca vyayañ ca na sanupaśyāmi nopalabhe. evam avidyā yāvaj jarāmaraṇasyāhaṃ bhagavann āyañ ca vyayañ ca na samanupaśyāmi nopalabhe, evam avidyānirodhasya yāvaj jarāmaraṇanirodhasyāhaṃ bhagavann āyañ ca vyayañ ca na samanupaśyāmi nopalabhe, skandhadhātvāyatanapratītyasamutpādānām ahaṃ bhagavann āyañ ca vyayañ ca na samanupaśyāmi nopalabhe, rāgadveṣamohānām ahaṃ bhagavan āyañ ca vyayañ ca na samanupaśyāmi nopalabhe, paryutthānāvaraṇānuśayasaṃyojanadṛṣṭikṛtānām ahaṃ bhagavann āyañ ca vyayañ ca na samanupaśyāmi nopalabhe. dānapāramitāyā ahaṃ bhagavann āyañ ca vyayañ ca nopalabhe na samanupaśyāmi, śīlapāramitāyā ahaṃ bhagavann āyañ ca vyayañ ca nopalabhe na samanupaśyāmi, kṣāntipāramitāyā ahaṃ bhagavann āyañ cavyayañ ca nopalabhe na samanupaśyāmi, vīryapāramitāyā ahaṃ bhagavannāyañ ca vyayañ ca nopalabhe na samanupaśyāmi, dhyānapāramitāyā ahaṃ bhagavann āyañ ca vyayañ ca nopalabhe na samanupaśyāmi, prajñāpāramitāyā ahaṃ bhagavann āyañ ca vyayañ ca nopalabhe na samanupaśyāmi. ātmano 'haṃ bhagavann āyañ ca vyayañ ca nopalabhe na samanupaśyāmi, evaṃ sattvajīvapoṣapuruṣapudgalamanujamānavakārakavedakajānakapaśyakānām ahaṃ bhagavann āyañ ca vyayañ ca nopalabhe na samanupaśyāmi. smṛtyupashānām ahaṃ bhagavann āyañ ca vyayañ ca nopalabhe na samanupaśyāmi, evaṃ samyakprahāṇarddhipādenadriyabalabodhyaṅgamārgasyāhaṃ bhagavann āyañ ca vyayañ ca nopalabhe na samanupaśyāmi, śūnyatāyā ānimittasyāpraṇihitasyāhaṃ bhagavann āyañ ca vyayañ ca nopalabhe na samanupaśyāmi, caturṇāṃ dhyānānāṃ caturṇām apramāṇānāṃ catasṛṇām ārūpyasamāpattīnām ahaṃ bhagavann āyañ ca vyayañ ca nopalabhe na samanupaśyāmi, buddhānusmṛter dharmānusmṛteḥ saṃghānusmṛteḥ śīlānusmṛtes tyāgānusmṛter devatānusmṛter āyañ ca vyayañ ca nopalabhe na samanupaśyāmi, ānāpānānusmṛter maraṇānusmṛter āyañ ca (psp1-1: 159) vyayañ ca nopalabhe na samanupaśyāmi, pañcānāṃ cakṣuṣām abhijñānāṃ vaiśāradyānāṃ daśānāṃ tathāgatabalānām āyañ ca vyayañ ca nopalabhe na samanupaśyāmi, aṣṭādaśānām āveṇikānām ahaṃ bhagavan buddhadharmāṇām āyañ ca vyayañ ca nopalabhe na samanupaśyāmi, so 'haṃ bhagavann aṣṭādaśānām āveṇikānāṃ buddhadharmāṇām āyañ ca vyayañ cānupalabhamāno 'samanupaśyan kasya nāmadheyaṃ kariṣyāmi bodhisattva iti. api tu khalu punar bhagavaṃs tad api nāmadheyaṃ na sthitaṃ nāsthitaṃ na viṣṭhitaṃ nāviṣṭhitam. tat kasya hetoḥ? avidyamānatvena tasya nāmadheyasya, evaṃ taṃ nāmadheyaṃ na sthitaṃ nāsthitaṃ na viṣṭhitaṃ nāviṣṭhitam. svapnopamānām ahaṃ bhagavan pañcānām upādānaskandhānām āyañ ca vyayañ ca nopalabhe na samanupaśyāmi, evaṃ māyopamānāṃ pratiśrutkopamānāṃ pratibhāsopamānāṃ pratibimbopāmānāṃ marīcyupamānāṃ udakacandropamānāṃ nirmitakopamānām ahaṃ bhagavan pañcānām upādānaskandhānām āyañ ca vyayañ ca nopalabhe na samanupaśyāmi. evaṃ viviktasya śāntasyānutpādasyānirodhasyāsaṃkleśasyāvyavadānasya ahaṃ bhagavan āyañ ca vyayañ ca nopalabhe na samanupaśyāmi. evaṃ dharmadhātos tathatāyā bhūtakoṭer dharmasthititāyā dharmaniyāmatāyā ahaṃ bhagavan āyañ ca vyayañ ca nopalabhe na samanupaśyāmi. evaṃ kuśalānām akuśalānāṃ sāvadyānām anavadyānāṃ sāsravāṇām anāsravāṇāṃ saṃkleśānāṃ niḥkleśānāṃ laukikānāṃ lokottarāṇāṃ saṃskṛtānām asaṃskṛtānāṃ saṃkleśānāṃ vyavadānānāṃ saṃsārikāṇāṃ nairvāṇikānām ahaṃ bhagavan dharmāṇām āyañ ca vyayañ ca nopalabhe na samanupaśyāmi. atītānāgatapratyutpannānāṃ dharmāṇām āyañ ca vyayañ ca nopalabhe na samanupaśyāmi, bhagavato 'py ahaṃ bhagavan āyañ ca vyayañ canopalabhe na samanupaśyāmi. pūrvasyāṃ diśi gaṅgānadīvālukopameṣu lokadhātuṣu tathāgatānām arhatāṃ samyaksaṃbuddhanāṃ saśrāvakasaṃghānāṃ sabodhisattvasaṃghānām (psp1-1: 160) ahaṃ bhagavann āyañ ca vyayañ ca nopalabhe na samanupaśyāmi, evaṃ dakṣiṇasyāṃ diśi gaṅgānadīvālukopameṣu lokadhātuṣu, paścimasyāṃ diśi gaṅgānadīvālukopameṣu lokadhātuṣu, uttarasyāṃ diśi gaṅgānadīvālukopameṣu lokadhātuṣu, uttarapūrvasyāṃ diśi gaṅgānadīvālukopameṣu lokadhātuṣu, pūrvadakṣiṇasyāṃ diśi gaṅgānadīvālukopameṣulokadhātuṣu, dakṣiṇapaścimasyāṃ diśi gaṅgānadīvālukopameṣu lokadhātuṣu, paścimottarasyāṃ diśi gaṅgānadīvālukopameṣu lokadhātuṣu, ūrdhvaṃ diśi gaṅgānadīvālukopameṣu lokadhātuṣu, adho diśi gaṅgānadīvālukopameṣulokadhātuṣu, tathāgatānām arhatāṃ samyaksaṃbuddhānāṃ saśrāvakasaṃghānāṃ sabodhisattvasaṃghānām ahaṃ bhagavann āyañ ca vyayañ ca nopalabhe na samanupaśyāmi, so 'haṃ bhagavaṃs tathāgatānām arhatāṃ samyaksaṃbuddhānāṃ saśrāvakasaṃghānāṃ sabodhisattvasaṃghānāmāyañ ca vyayañ ca nopalaṃbhamāno 'samanupaśyan katamaṃ bodhisattvaṃ katamasyāṃ prajñāpāramitāyām avavadiṣyāmy anuśāsiṣyāmi. api tu khalu punar bhagavaṃs tad api nāmadheyaṃ na sthitaṃ nāsthitaṃ na viṣṭhitaṃ nāviṣṭhitam. tat kasya hetoḥ? avidyamānatvāt tasya nāmadheyasya, evaṃ taṃ nāmadheyaṃ na sthitaṃ nāsthitaṃ na viṣṭhitaṃ nāviṣṭhitaṃ, sarvadharmatathatāyā ahaṃ bhagavann āyañ ca vyayañ ca nopalabhe na samanupaśyāmi, so 'haṃ bhagavan sarvadharmatathatāyām āyañ ca vyayañ cānupalabhamāno 'samanupaśyan katamaṃ bodhisattvaṃ katamasyāṃ prajñāpāramitāyām avavadiṣyāmy anuśāsiṣyāmi. api tu khalu punar bhagavaṃs tad api nāmadheyaṃ na sthitaṃ nāsthitaṃ na viṣṭhitaṃ nāviṣṭhitam. tat kasya hetoḥ? avidyamānatvāt tasya nāmadheyasya, evaṃ taṃ nāmadheyaṃ na sthitaṃ nāsthitaṃ na viṣṭhitaṃ nāviṣṭhitam. iti madhyoṣmagatasyālambanākāraviśeṣaḥ yāpīyaṃ bhagavan dharmasāṃketikī dharmaprajñaptir yad uta bodhisattva iti, sā na kenacid vacanīyā skandhena vā dhātunā vā āyatanena vā yāvad āveṇikena vā buddhadharmeṇa, yāvad evaiṣā dharmaprajñaptiḥ, tadyathāpi nāma bhagavan svapno na kenacid vacanīyaḥ pratiśrutko pratibhāsaḥ pratibimbaṃ nirmitakaṃ na kenacid vacanīyaṃ, tadyathāpi nāma bhagavan pṛthivyāptejovāyvākāśaṃ nāma na kenacid (psp1-1: 161) vacanīyam, tadyathāpi nāma bhagavan śīlam iti samādhir iti prajñeti vimuktir iti vimuktijñā anadarśanam iti nāma na kenacid vacanīyaṃ, srotaāpanna iti nāma na kenacid vacanīyaṃ, sakṛdāgāmīti, anāgāmīti, arhann iti, pratyekabuddha iti, yāvad bodhisattvadharma iti tathāgata iti buddha iti tathateti buddhadharma iti nāma na kenacid vacanīyaṃ, kuśalena vā akuśalena vā sāvadyena vā anavadyena vā sukhena vā duḥkhenavā ātmanā vā anātmanā vā śāntena vā aśāntena vā viviktena vā aviviktenavā nimittena vā animittena vā bhāvena vā abhāvena vā imam apy ahaṃ bhagavan arthavaśaṃ pratītya evaṃ vadāmi etad eva me bhagavan kaukṛtyaṃ syāt, yo 'haṃ sarvadharmāṇām āyañ ca vyayañ cānupalabhamāno 'samanupaśyan nāmadheyamātreṇāyañ ca vyayañ ca kuryāṃ bodhisattva iti. api tu khalu punar bhagavaṃs tad api nāmadheyaṃ na sthitaṃ nāsthitaṃ na viṣṭhitaṃ nāviṣṭhitam, tat kasya hetoḥ? avidyamānatvāt tasya nāmadheyasya, evaṃ taṃ nāmadheyaṃ na sthitaṃ nāsthitaṃ na viṣṭhitaṃ nāviṣṭhitaṃ, saced bhagavann evaṃ bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ bhāṣyamāṇāyāṃ cittaṃ nāvalīyate na saṃlīyate na vipratisārī bhavati, mānasaṃ nottrasyati na saṃtrasyati na saṃtrāsam āpadyate niyataṃ bodhisattvo mahāsattvo 'vinivartaṇīyāyāṃ bodhisattvabhūmau sthito veditavyaḥ susthito 'sthānayogena. iti adhimātroṣmagatasyālambanākāraviśeṣaḥ punar aparaṃ bhagavan bodhisattvena mahāsattvena prajñāpāramitāyāṃ caratā na rūpe sthātavyaṃ na vedanāyāṃ na saṃjñāyāṃ na saṃskāreṣu na vijñāne sthātavyaṃ tena na cakṣuṣi sthātavyaṃ na śrotre na ghrāṇe na jihvāyāṃ na kāye na manasi sthātavyaṃ, tena na rūpe sthātavyaṃ na śabde na gandhe na rase na spraṣṭavye na dharme sthātavyaṃ, tena na cakṣurvijñāne sthātavyan na śrotravijñāne na ghrāṇavijñāne na jihvāvijñāne na kāyavijñāne na manovijñāne sthātavyaṃ, tena na cakṣuḥsaṃsparśe sthātavyan na cakṣuḥsaṃsparśapratyayavedayite sthātavyaṃ, na śrotrasaṃsparśe na śrotrasaṃsparśapratyayavedayite sthātavyaṃ, na ghrāṇasaṃsparśe (psp1-1: 162) na ghrāṇasaṃsparśapratyayavedayite sthātavyaṃ, na jihvāsaṃsparśe na jihvāsaṃsparśapratyayavedayite sthātavyaṃ, na kāyasaṃsparśe na kāyasaṃsparśapratyayavedayite sthātavyaṃ, na manaḥsaṃsparśe na manaḥsaṃsparśapratyayavedayite sthātavyam. na pṛthivīdhātau sthātavyaṃ nābdhātau na tejodhātau na vāyudhātau nākāśadhātau na vijñānadhātau sthātavyaṃ, tena nāvidyāyāṃ sthātavyaṃ na saṃskāreṣuna vijñāne na nāmarūpe na ṣaḍāyatane na sparse na vedanāyāṃ na tṛṣṇāyāṃ nopādāne na bhave na jātau na jarāmaraṇaśokaparidevaduḥkhadaumanasyopayāseṣu sthātavyam. tat kasya hetoḥ? tathā hi bhagavan rūpaṃ rūpatvena śūnyaṃ, vedanāvedanātvena śūnyā, saṃjñā saṃjñātvena śūnyā, saṃskārāḥ saṃskāratvena śūnyāḥ, vijñānaṃ vijñānatvena śūnyaṃ, yā ca bhagavan rūpasya śūnyatā na tad rūpaṃ, na cānyatra śūnyatāyā rūpaṃ, rūpam eva śūnyatāśūnyataiva rūpaṃ, yā ca bhagavan vedanāyāḥ śūnyatā na sā vedanā, na cānyatra śūnyatāyā vedanā, vedanaiva śūnyatā śūnyataiva vedanā, yā ca bhagavan saṃjñāyāḥ śūnyatā na sā saṃjñā, na cānyatra śūnyatāyāḥ saṃjñā, saṃjñaiva śūnyatā śūnyataiva saṃjñā, yā ca bhagavan saṃskārāṇāṃ śūnyatā na te saṃskārāḥ, na cānyatra śūnyatāyāḥ saṃskārāḥ, saṃskārā eva śūnyatā śūnyataiva saṃskārāḥ, yā ca bhagavan vijñānasya śūnyatā na tad vijñānaṃ, na cānyatra śūnyatāyā vijñānaṃ, vijñānam eva śūnyatā śūnyataiva vijñānam. anena bhagavan paryāyeṇa bodhisattvena mahāsattvena prajñāpāramitāyāṃ caratā na rūpe sthātavyaṃ na vedanāyāṃ na saṃjñāyāṃ na saṃskāreṣu na vijñāne sthātavyam. na pṛthivīdhātau sthātavyaṃ nābdhātau na tejodhātau na vāyudhātau nākāśadhātau na vijñānadhātau sthātavyam. tat kasya hetoḥ? tathā hi bhagavan pṛthivīdhātuḥ pṛthivīdhātutvena śūnyā, yā ca pṛthivīdhātuśūnyatā nāsau pṛthivīdhātur na cānyatra śūnyatāyāḥ pṛthivīdhātuḥ, pṛthivīdhātur eva śūnyatā, śūnyataiva pṛthivīdhātuḥ, evam abdhātus tejodhātur vāyudhātur ākāśadhātus tathā hi bhagavan vijñānadhātur vijñānadhātutvena śūnyā, yā ca vijñānadhātuśūnyatā nāsau vijñānadhātur na cānyatra śūnyatāyā vijñānadhātur vijñānadhātur eva śūnyatā, śūnyataiva (psp1-1: 163) vijñānadhātuḥ. anena bhagavan paryāyeṇa bodhisattvena mahāsattvena prajñāpāramitāyāṃ caratā na pṛthivīdhātau sthātavyaṃ nābdhātau na tejodhātau na vāyudhātau nākāśadhātau na vijñānadhātau sthātavyam. na rūpe sthātavyan na śabde na gandhena rase na spraṣṭavye na dharme sthātavyam. tat kasya hetoḥ? tathā hi bhagavan rūpaṃ rūpatvena śūnyaṃ, yā ca rūpe śūnyatā na tad rūpaṃ, na cānyatra śūnyatāyā rūpaṃ, rūpam eva śūnyatā śūnyataiva rūpaṃ, tathā hi śabdaḥ śabdatvena śūnyā, yā ca śabdaśūnyatā na sa śabdo, na cānyatra śūnyatāyāḥ śabdaḥ, śabda eva śūnyatā śūnyataiva śabdaḥ, tathā hi gandho gandhatvena śūnyo, yā ca gandhaśūnyatā na sa gandho, na cānyatra śūnyatāyā gandho, gandha eva śūnyatā śūnyataiva gandhaḥ, tathā hi raso rasatvena śūnyo, yā ca rasaśūnyatā na sa raso, na cānyatra śūnyatāyā raso, rasa eva śūnyatā śūnyataiva rasaḥ, tathā hi spraṣṭavyaṃ spraṣṭavyatvena śūnyaṃ, yā ca spraṣṭavyaśūnyatā na tat spraṣṭavyaṃ, na cānyatra śūnyatāyāḥ spraṣṭavyaṃ, spraṣṭavyam eva śūnyatā śūnyataiva spraṣṭavyaṃ, tathā hi bhagavan dharmo dharmatvena śūnyo, yā ca dharmaśūnyatā na te dharmā, na cānyatra śūnyatāyā dharmā, dharmā eva śūnyatā śūnyataiva dharmāḥ. anena bhagavan paryāyeṇa bodhisattvena mahāsattvena prajñāpāramitāyāṃ caratā na rūpe sthātavyaṃ na śabde na gandhe na rase na spraṣṭavye na dharme sthātavyaṃ, na cakṣuṣi sthātavyaṃ na śrotre na ghrāṇe na jihvāyāṃ na kāye na manasi sthātavyam. tat kasya hetoḥ? tathā hi bhagavaṃś cakṣuś cakṣutvena śūnyaṃ, yā ca cakṣuḥśūnyatā na tac cakṣur, na cānyatra śūnyatāyāś cakṣuś, cakṣur eva śūnyatā śūnyataiva cakṣuḥ, tathā hi śrotraṃ śrotratvena śūnyaṃ yā ca śrotraśūnyatā na tac chrotraṃ, na cānyatra śūnyatāyāḥ śrotraṃ, śrotram eva śūnyatā śūnyataiva śrotraṃ, tathā hi ghrāṇaṃ ghrāṇatvena śūnyaṃ, yā ca ghrāṇaśūnyatā na tad ghrāṇaṃ, na cānyatra śūnyatāyā ghrāṇaṃ, ghrāṇam eva śūnyatā śūnyataiva ghrāṇaṃ, tathā hi jihvā jihvātvena śūnyā, yā ca jihvāśūnyatā na sā jihvā, na cānyatra śūnyatāyā jihvā, jihvaiva śūnyatā śūnyataiva jihvā, tathā hi kāyaḥ kāyatvena śūnyā, yā ca kāyaśūnyatā na sa kāyo, na cānyatra śūnyatāyāḥ kāyaḥ, kāya eva śūnyatā (psp1-1: 164) śūnyataiva kāyaḥ, tathā hi bhagavan mano manastvena śūnyaṃ, yā ca manaḥśūnyatā na taṃ mano, na cānyatra śūnyatāyā mano, mana eva śūnyatā śūnyataiva manaḥ. anena bhagavan paryāyeṇa bodhisattvena mahāsattvena prajñāpāramitāyāṃ caratā na cakṣuṣi sthātavyaṃ na śrotre na ghrāṇe na jihvāyāṃ na kāye na manasi sthātavyaṃ, na cakṣurvijñāne sthātavyaṃ na śrotravijñānena ghrāṇavijñāne na jihvāvijñāne na kāyavijñāne na manovijñāne sthātavyam. tat kasya hetoḥ? tathā hi bhagavaṃś cakṣurvijñānaṃ cakṣurvijñānatvena śūnyaṃ, yā ca cakṣurvijñānaśūnyatā na tac cakṣurvijñānaṃ, na cānyatra śūnyatāyāś cakṣurvijñānaṃ, cakṣurvijñānam eva śūnyatā śūnyataiva cakṣurvijñānaṃ, tathā hi śrotravijñānaṃ śrotravijñānatvena śūnyaṃ, yā ca śrotravijñānaśūnyatā na tac chrotravijñānaṃ, na cānyatra śūnyatāyāś śrotravijñānaṃ, śrotravijñānam eva śūnyatā śūnyataiva śrotravijñānaṃ, tathā hi ghrāṇavijñānaṃ ghrāṇavijñānatvena śūnyaṃ, yā ca ghrāṇavijñānaśūnyatā na tad ghrāṇavijñānaṃ, na cānyatra śūnyatāyā ghrāṇavijñānaṃ, ghrāṇavijñānam eva śūnyatā śūnyataiva ghrāṇavijñānaṃ, tathā hi jihvāvijñānaṃ jihvāvijñānatvena śūnyaṃ, yā ca jihvāvijñānaśūnyatā na taj jihvāvijñānaṃ, na cānyatra śūnyatāyāś jihvāvijñānaṃ, jihvāvijñānam eva śūnyatā śūnyataiva jihvāvijñānaṃ, tathā hi kāyavijñānaṃ kāyavijñānatvena śūnyaṃ, yā ca kāyavijñānaśūnyatā na tat kāyavijñānaṃ, na cānyatra śūnyatāyāś kāyavijñānaṃ, kāyavijñānam eva śūnyatā śūnyataiva kāyavijñānaṃ, tathā hi manovijñānaṃ manovijñānatvena śūnyaṃ, yā ca manovijñānaśūnyatā na tan manovijñānaṃ, na cānyatra śūnyatāyā manovijñānaṃ, manovijñānam eva śūnyatā śūnyataiva manovijñānaṃ, anena bhagavan paryāyeṇa bodhisattvena mahāsattvena prajñāpāramitāyāṃ caratā na cakṣurvijñāne sthātavyan na śrotravijñāne na ghrāṇavijñāne na jihvāvijñāne na kāyavijñāne na manovijñāne sthātavyaṃ, na cakṣuḥsaṃsparśe sthātavyaṃ na śrotrasaṃsparśe na ghrāṇasaṃsparśena jihvāsaṃsparśe na kāyasaṃsparśe na manaḥsaṃsparśe sthātavyam. tat kasya hetoḥ? tathā hi bhagavaṃś cakṣuḥsaṃsparśaś cakṣuḥsaṃsparśatvena (psp1-1: 165) śūnyaḥ, yā ca cakṣuḥsaṃsparśaśūnyatā na sa cakṣuḥsaṃsparśaḥ, na cānyatra śūnyatāyāś cakṣuḥsaṃsparśaś, cakṣuḥsaṃsparśa eva śūnyatā śūnyataiva cakṣuḥsaṃsparśaḥ, evaṃ śrotrasaṃsparśo ghrāṇasaṃsparśo jihvāsaṃsparśaḥ kāyasaṃsparśaḥ, tathā hi bhagavan manaḥsaṃsparśo manaḥsaṃsparśatvena śūnyo, yā ca manaḥsaṃsparśaśūnyatā na sa manaḥsaṃsparśo, na cānyatra śūnyatāyā manaḥsaṃsparśo, manaḥsaṃsparśa eva śūnyatā śūnyataiva manaḥsaṃsparśaḥ. anena bhagavan paryāyeṇa bodhisattvena mahāsattvena prajñāpāramitāyāṃ caratā na cakṣuḥsaṃsparśe sthātavyaṃ na śrotrasaṃsparśe na ghrāṇasaṃsparśe na jihvāsaṃsparśe na kāyasaṃsparśe na manaḥsaṃsparśe sthātavyam. na cakṣuḥsaṃsparśapratyayavedayite sthātavyam evaṃ yāvan na manaḥsaṃsparśapratyayavedayite sthātavyam. tat kasya hetoḥ? tathā hi bhagavaṃś cakṣuḥsaṃsparśapratyayavedayitaṃ cakṣuḥsaṃsparśapratyayavedayitatvena śūnyaṃ, yā ca cakṣuḥsaṃsparśapratyayavedayitaśūnyatāna tac cakṣuḥsaṃsparśapratyayavedayitaṃ, na cānyatra śūnyatāyāścakṣuḥsaṃsparśapratyayavedayitaṃ, cakṣuḥsaṃsparśapratyayavedayitam eva śūnyatā śūnyataiva cakṣuḥsaṃsparśapratyayavedayitaṃ, evaṃ śrotrasaṃsparśapratyayavedayitaṃ ghrāṇasaṃsparśapratyayavedayitaṃ jihvāsaṃsparśapratyayavedayitaṃ kāyasaṃsparśapratyayavedayitaṃ, tathā hi bhagavan manaḥsaṃsparśapratyayavedayitaṃ manaḥsaṃsparśapratyayavedayitatvena śūnyaṃ, yā ca manaḥsaṃsparśapratyayavedayitaṃ śūnyatā na tan manaḥsaṃsparśapratyayavedayitaṃ, na cānyatra śūnyatāyā manaḥsaṃsparśapratyayavedayitaṃ, manaḥsaṃsparśapratyayavedayitam eva śūnyatā śūnyataiva manaḥsaṃsparśapratyayavedayitam. anena bhagavan paryāyeṇa bodhisattvena mahāsattvena prajñāpāramitāyāṃ caratā na cakṣuḥsaṃsparśapratyayotpanne vedayite sthātavyaṃ, na śrotrasaṃsparśapratyayotpanne vedayite, na ghrāṇasaṃsparśapratyayotpanne vedayite, na jihvāsaṃsparśapratyayotpanne vedayite, na kāyasaṃsparśapratyayotpanne vedayite na kāyasaṃsparśapratyayotpanne vedayite na manaḥsaṃsparśapratyayotpanne vedayite sthātavyam. nāvidyāyāṃ sthātavyam evaṃ yāvan na jarāmaraṇe sthātavyam. tat (psp1-1: 166) kasya hetoḥ? tathā hi bhagavann avidyā avidyātvena śūnyā, yā cāvidyāśūnyatā na sāvidyā, na cānyatra śūnyatāyā avidyā, avidyaiva śūnyatāśūnyataivāvidyā, evaṃ saṃskārāḥ saṃskāratvena śūnyāḥ vijñānaṃ vijñānatvena śūnyaṃ, nāmarūpaṃ nāmarūpatvena śūnyaṃ, ṣaḍāyatanaṃ ṣaḍāyatanatvena śūnyaṃ, sparśaḥ sparśatvena śūnyaḥ, vedanā vedanātvena śūnyā, tṛṣṇā tṛṣṇātvena śūnyā, upādānam upādānatvena śūnyaṃ, bhavo bhavatvena śūnyaḥ, jātir jātitvena śūnyā, tathā hi bhagavañ jarāmaraṇaṃ jarāmaraṇatvena śūnyaṃ, yā ca jarā amaraṇaśūnyatā na taj jarāmaraṇaṃ, na cānyatra śūnyatāyā jarāmaraṇaṃ, jarāmaraṇam eva śūnyatā śūnyataiva jarāmaraṇam. anena bhagavan paryāyeṇa bodhisattvena mahāsattvena prajñāpāramitāyāṃ caratā nāvidyāyāṃ sthātavyaṃ na saṃskāreṣu na vijñāne na nāmarūpe na ṣaḍāyatane na sparse na vedanāyāṃ na tṛṣṇāyāṃ nopādānena bhave na jātau na jarāmaraṇe sthātavyam. evaṃ skandhadhātvāyataneṣu ca kartavyam. punar aparaṃ bhagavan bodhisattvena mahāsattvena prajñāpāramitāyāṃ caratā smṛtyupasthāneṣu na sthātavyam. tat kasya hetoḥ? smṛtyupasthānāni smṛtyupasthānatvena śūnyāni, yā ca bhagavan smṛtyupasthānānāṃ śūnyatā na tāni smṛtyupasthānāni na cānyatra śūnyatāyāḥ smṛtyupasthānāni smṛtyupasthānāny eva śūnyatā śūnyataiva smṛtyupasthānāni, tad anenāpi bhagavan paryāyeṇa bodhisattvena mahāsattvena prajñāpāramitāyāṃ caratā na smṛtyupasthāneṣu sthātavyaṃ, evaṃ samyakprahāṇarddhipādendriyabalabodhyaṅgamārgapāramitābhijñādaśabalavaiśāradyapratisaṃvidaṣṭādaśāveṇikabuddhadharmeṣu na sthātavyam. tat kasya hetoḥ? tathā hy āveṇikabuddhadharmā āveṇikabuddhadharmatvena śūnyā yā ca bhagavann āveṇikabuddhadharmāṇāṃ śūnyatā na te āveṇikabuddhadharmā na cānyatra śūnyatāyā āveṇikā buddhadharmā āveṇikā buddhadharmā eva śūnyatā śūnyataivāveṇikā buddhadharmāḥ. tad anenāpi bhagavan paryāyeṇa bodhisattvena mahāsattvena prajñāpāramitāyāṃ caratā na samyakprahāṇarddhipādendriyabalabodhyaṅgamārgapāramitābhijñādaśabalavaiśāradyapratisaṃvidaṣṭādaśāveṇikabuddhadharmeṣu (psp1-1: 167) na sthātavyam. punar aparaṃ bhagavan bodhisattvena mahāsattvena prajñāpāramitāyāṃ caratā na dānapāramitāyāṃ sthātavyam. tat kasya hetoḥ? tathā hi dānapāramitaiva śūnyā dānapāramitāsvabhāvena, yā ca bhagavan dānapāramitāyāḥ śūnyatā na sā dānapāramitā, na cānyatra śūnyatāyā dānapāramitā, dānapāramitaiva śūnyatā śūnyataiva dānapāramitā, na śīlapāramitāyāṃ na kṣāntipāramitāyāṃ na vīryapāramitāyāṃ na dhyānapāramitāyāṃ na prajñāpāramitāyāṃ sthātavyam. tat kasya hetoḥ? tathā hi prajñāpāramitaiva śūnyā prajñāpāramitāsvabhāvena, yā ca bhagavan prajñāpāramitāyāḥ śūnyatā na sā prajñāpāramitā, na cānyatra śūnyatāyāḥ prajñāpāramitā, prajñāpāramitaiva śūnyatā śūnyataiva prajñāpāramitā. tad anenāpi bhagavan paryāyeṇa bodhisattvena mahāsattvena prajñāpāramitāyāṃ caratā na dānapāramitāyāṃ sthātavyaṃ, na śīlapāramitāyāṃ na kṣāntipāramitāyāṃ na vīryapāramitāyāṃ na dhyānapāramitāyāṃ na prajñāpāramitāyāṃ sthātavyam. punar aparaṃ bhagavan bodhisattvena mahāsattvena prajñāpāramitāyāṃ caratā akṣareṣu na sthātavyaṃ, akṣarābhinirhāreṣu na sthātavyaṃ, ekodāhāre dvir udāhāre trir udāhāre na sthātavyam. tat kasya hetoḥ? tathā hy akṣarāṇi śūnyāny akṣarasvabhāvena, yā ca bhagavann akṣaraśūnyatā na tāni akṣarāṇi, na cānyatra śūnyatāyā akṣarāṇi, akṣarāṇy eva śūnyatā śūnyataivākṣarāṇi, tad anena bhagavan paryāyeṇa bodhisattvena mahāsattvena prajñāpāramitāyāṃ caratā nākṣareṣu sthātavyam. punar aparaṃ bhagavan bodhisattvena mahāsattvena prajñāpāramitāyāṃ caratā nābhijñāsu sthātavyam. tat kasya hetoḥ? abhijñā eva śūnyā abhijñāsvabhāvena, yā ca bhagavann abhijñā śūnyatā na tā abhijñā, na cānyatra śūnyatāyā abhijñā, abhijñā evaśūnyatā śūnyataivābhijñāḥ, tad anena bhagavan paryāyeṇa bodhisattvena mahāsattvena prajñāpāramitāyāṃ caratā nābhijñāsu sthātavyam. punar aparaṃ bhagavan bodhisattvena mahāsattvena prajñāpāramitāyāṃ caratā na rūpam anityam iti sthātavyaṃ, na vedanā na saṃjñā na saṃskārā na vijñānam anityam iti sthātavyam. tat kasya hetoḥ? tathā hi (psp1-1: 168) rūpānityatā anityatāsvabhāvena śūnyā, yā ca bhagavan rūpānityatā śūnyatā na sā anityatā, na cānyatra śūnyatāyā anityatā, anityataiva śūnyatā śūnyataivānityatā, tad anenāpi bhagavan paryāyeṇa bodhisattvena mahāsattvena prajñāpāramitāyāṃ caratā rūpam anityam iti na sthātavyam. na vedanānityeti sthātavyam. tat kasya hetoḥ? tathā hi vedanānityatānityatāsvabhāvena śūnyā, yā ca bhagavan vedanānityatāśūnyatā na sā anityatā, na cānyatra śūnyatāyā anityatā, anityataiva śūnyatā śūnyataivānityatā, na saṃjñā anityeti sthātavyam. tat kasya hetoḥ? tathā hi saṃjñānityatānityatāsvabhāvena śūnyā, yā ca bhagavan saṃjñā anityatā śūnyatā na sā anityatā, na cānyatra śūnyatāyā anityatā, anityataiva śūnyatā śūnyataivānityatā, na saṃskārā anityā iti sthātavyaṃ, tat kasya hetoḥ? tathā hi saṃskārānityatānityatāsvabhāvena śūnyā, yā ca bhagavan saṃskārā anityatā śūnyatā na sā anityatā, na cānyatra śūnyatāyā anityatā anityataiva śūnyatā śūnyataivānityatā, na vijñānam anityam iti sthātavyaṃ, tat kasya hetoḥ? tathā hi vijñānānityatānityatāsvabhāvena śūnyā, yā ca bhagavan vijñānānityatā śūnyatā na sā anityatā, na cānyatra śūnyatāyā anityatā, anityataiva śūnyatā śūnyataivānityatā, tad anenāpi bhagavan paryāyeṇa bodhisattvena mahāsattvena prajñāpāramitāyāṃ caratā na vijñānam anityam iti sthātavyam. evaṃ na rūpaṃ duḥkham iti sthātavyaṃ, na vedanā na saṃjñā na saṃskārā na vijñānaṃ duḥkham iti sthātavyam. tat kasya hetoḥ? tathā hi rūpaduḥkhatā duḥkhatāsvabhāvena śūnyā, yā ca bhagavan rūpaduḥkhatā śūnyatā na sā duḥkhatā na cānyatra śūnyatāyā duḥkhatā duḥkhataiva śūnyatā śūnyataiva duḥkhatā, tad anenāpi bhagavan paryāyeṇa bodhisattvena mahāsattvena prajñāpāramitāyāṃ caratā na rūpaṃ duḥkham iti sthātavyaṃ. na vedanā na saṃjñā na saṃskārā na vijñānaṃ duḥkham iti sthātavyam. tat kasya hetoḥ? tathā hi vijñānaduḥkhatā duḥkhatāsvabhāvena śūnyā yā ca bhagavan vijñānaduḥkhatā śūnyatā na sā duḥkhatā na cānyatra śūnyatāyā duḥkhatā duḥkhataiva śūnyatā śūnyataiva duḥkhatā, tad anenāpi (psp1-1: 169) bhagavan paryāyeṇa bodhisattvena mahāsattvena prajñāpāramitāyāṃ caratā na vijñānaṃ duḥkham iti sthātavyam. evaṃ na rūpam anātmeti sthātavyaṃ, na vedanā na saṃjñā na saṃskārā na vijñānam anātmeti sthātavyam. tat kasya hetoḥ? tathā hi rūpānātmatā anātmatāsvabhāvena śūnyā, yā ca bhagavan rūpānātmatā śūnyatā na sānātmatā, na cānyatra śūnyatāyā anātmatā, anātmataivaśūnyatā śūnyataivānātmatā. tad anenāpi bhagavan paryāyeṇa bodhisattvena mahāsattvena prajñāpāramitāyāṃ caratā na rūpam anātmeti sthātavyaṃ, na vedanā na saṃjñā na saṃskārā na vijñānam anātmeti sthātavyam. tat kasya hetoḥ? tathā hi vijñānānātmatā anātmatāsvabhāvena śūnyā, yā ca bhagavan vijñānānātmatā śūnyatā na sā anātmatā, na cānyatra śūnyatāyā anātmatā, anātmataiva śūnyatā śūnyataivānātmatā. tad anenāpi bhagavan paryāyeṇa bodhisattvena mahāsattvena prajñāpāramitāyāṃ caratā na vijñānam anātmeti sthātavyam. punar aparaṃ bhagavan bodhisattvena mahāsattvena prajñāpāramitāyāṃ caratā na rūpaṃ śāntam iti sthātavyaṃ, na vedanā na saṃjñā na saṃskārā na vijñānaṃ śāntam iti sthātavyam. tat kasya hetoḥ? tathā hi rūpaśāntatā śāntatāsvabhāvena śūnyā, yā ca bhagavan rūpaśāntatā śūnyatā na sā śāntatā, na cānyatra śūnyatāyāḥ śāntatā, śāntataiva śūnyatā śūnyataiva śāntatā. tad anenāpi bhagavan paryāyeṇa bodhisattvena mahāsattvena prajñāpāramitāyāṃ caratā na rūpaṃ śāntam iti sthātavyaṃ, na vedanā na saṃjñā na saṃskārā na vijñānaṃ śāntam iti sthātavyam. tat kasya hetoḥ? tathā hi vijñānaśāntatā śāntatāsvabhāvena śūnyā, yā ca bhagavan vijñānaśāntatā śūnyatā na sā śāntatā, na cānyatra śūnyatāyāḥ śāntatā, śāntataiva śūnyatā śūnyataiva śāntatā. tad anenāpi bhagavan paryāyeṇa bodhisattvena mahāsattvena prajñāpāramitāyāṃ caratā na vijñānaṃ śāntam iti sthātavyam. evaṃ hetusamudayaprabhavapratyayatāyāṃ na sthātavyam. punar aparaṃ bhagavan bodhisattvena mahāsattvena prajñāpāramitāyāṃ caratā tathatāyāṃ na sthātavyam. tat kasya hetoḥ? tathā hi tathatā tathatāsvabhāvena śūnyā, yā ca bhagavaṃs tathatāyāḥ śūnyatā na sā tathatā, na cānyatra tathatāyāḥ śūnyatā, tathataiva śūnyatā śūnyataiva tathatā. tad anenāpi bhagavan paryāyeṇa bodhisattvena mahāsattvena (psp1-1: 170) prajñāpāramitāyāṃ caratā tathatāyān na sthātavyam. evaṃ dharmatāyāṃ na sthātavyam. tat kasya hetoḥ? tathā hi dharmatā dharmatāsvabhāvena śūnyā, yā ca bhagavan dharmatāyāḥ śūnyatā na sā dharmatā, na cānyatra dharmatāyāḥ śūnyatā, dharmataiva śūnyatā śūnyataiva dharmatā. tad anenāpi bhagavan paryāyeṇa bodhisattvena mahāsattvena prajñāpāramitāyāṃ caratā dharmatāyāṃ na sthātavyam. evaṃ dharmadhātau na sthātavyam. tat kasya hetoḥ? tathā hi dharmadhātur dharmadhātusvabhāvena śūnyo, yā ca bhavagavan dharmadhātoḥ śūnyatā na sa dharmadhātur, na cānyatra dharmadhātoḥ śūnyatā, dharmadhātur eva śūnyatā śūnyataiva dharmadhātuḥ. tad anenāpi bhagavan paryāyeṇa bodhisattvena mahāsattvena prajñāpāramitāyāṃ caratā dharmadhātau na sthātavyam. evaṃ dharmaniyāmatāyāṃ na sthātavyam. tat kasya hetoḥ? tathā hi dharmaniyāmatā dharmaniyāmatāsvabhāvena śūnyā, yā ca bhagavan dharmaniyāmatā śūnyatā na sā dharmaniyamatā, na cānyatra dharmaniyāmatāyāḥ śūnyatā, dharmaniyāmataiva śūnyatā śūnyataiva dharmaniyamatā. tad anenāpi bhagavan paryāyeṇa bodhisattvena prajñāpāramitāyāṃ caratā dharmaniyāmatāyāṃ na sthātavyam. evaṃ bhūtakoṭyāṃ na sthātavyam. tat kasya hetoḥ? tathā hi bhūtakoṭir bhūtakoṭisvabhāvena śūnyā, yā ca bhagavan bhūtakoṭeḥ śūnyatā na sā bhūtakoṭir, na cānyatra bhūtakoṭeḥ śūnyatā, bhūtakoṭir eva śūnyatā śūnyataiva bhūtakotiḥ. tad anenāpi bhagavan paryāyeṇa bodhisattvena mahāsattvena prajñāpāramitāyāṃ caratā bhūtakoṭyāṃ na sthātavyam. punar aparaṃ bhagavan bodhisattvena mahāsattvena prajñāpāramitāyāṃ caratā sarvadhāraṇīmukheṣu na sthātavyam. tat kasya hetoḥ? tathā hi dhāraṇīmukhāni dhāraṇīmukhaiḥ śūnyāni, yā ca bhagavan dhāraṇīmukhānāṃ śūnyatā na tāni dhāraṇīmukhāni, na cānyatra dhāraṇīmukhebhyaḥ śūnyatā, dhāraṇīmukhāny eva śūnyatā śūnyataiva dhāraṇīmukhāni. tad anenāpi bhagavan paryāyeṇa bodhisattvena mahāsattvena prajñāpāramitāyāṃ caratā dhāraṇīmukheṣu na sthātavyam. punar aparaṃ bhagavan bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ carann anupāyakuśalo 'haṅkāramamakārapatitena mānasena saced rūpe (psp1-1: 171) tisthati rūpābhisaṃskāre carati na carati prajñāpāramitāyāṃ, saced vedanāyāṃ saṃjñāyāṃ saṃskāreṣu, saced vijñāne tiṣṭhati vijñānābhisaṃskāre carati na carati prajñāpāramitāyām. tat kasya hetoḥ? na hy abhisaṃskāre caran prajñāpāramitāṃ parigṛhṇāti na prajñāpāramitāyāṃ yogam āpadyate na prajñāpāramitāṃ paripūrayati, aparipūrayan prajñāpāramitāṃ na niryāsyati sarvākārajñatāyām. tat kasya hetoḥ? tathā hi bhagavan rūpam aparigṛhītaṃ vedanā saṃjñā saṃskārā vijñānam aparigṛhītam. tat kasya hetoḥ? yaś ca rūpasyāparigraho na tad rūpaṃ prakṛtiśūnyatām upādāya, vedanā saṃjñā saṃskārā, yaś ca vijñānasyāparigraho na tad vijñānaṃ prakṛtiśūnyatām upādāya. evaṃ yāvad bhūtakoṭir aparigṛhītā. tat kasya hetoḥ? yaś ca bhūtakoṭyā aparigraho na sā bhūtakoṭiḥ prakṛtiśūnyatām upādāya, sāpi prajñāpāramitā aparigṛhītā prakṛtiśūnyatām upādāya. evaṃ bodhisattvena mahāsattvena prajñāpāramitāyāṃ caratā prakṛtiśūnyāḥ sarvadharmāḥ pratyavekṣitavyāḥ, tathā ca pratyavekṣitavyā yathā na kvacid dharme manaso vyupacāro bhavet. idaṃ bodhisattvasya mahāsattvasya sarvadharmāparigṛhītaṃ nāma samādhimaṇḍalaṃ vipulaṃ puraskṛtam apramāṇaṃ niyatam asaṃhāryaṃ sarvaśrāvakapratyekabuddhaiḥ. sāpi sarvākārajñatā aparigṛhītā adhyātmaśūnyatām upādāya, bahirdhāśūnyatām upādāya, adhyātmabahirdhāśūnyatām upādāya, mahāśūnyatām upādāya, śūnyatāśūnyatām upādāya, paramārthaśūnyatām upādāya, saṃskṛtaśūnyatām upādāya, asaṃskṛtaśūnyatām upādāya, atyantaśūnyatām upādāya, anavarāgraśūnyatām upādāya, anavakāraśūnyatām upādāya, prakṛtiśūnyatām upādāya, sarvadharmaśūnyatām upādāya, svalakṣaṇaśūnyatām upādāya, anupalambhaśūnyatām upādāya, abhāvasvabhāvaśūnyatām upādāya, bhāvaśūnyatām upādāya, abhāvaśūnyatām upādāya, svabhāvaśūnyatām upādāya, parabhāvaśūnyatām upādāya. iti mṛdumūrdhagatasyālambanākāraviśeṣaḥ tat kasya hetoḥ? tathā hi na bhagavan sarvākārajñatā nimittataḥ udgrahītavyā nimittaṃ hi kleśaḥ. katamat punar nimittam? rūpaṃ nimittaṃ vedanā nimittaṃ saṃjñā nimittaṃ saṃskārā nimittaṃ vijñānaṃ nimittaṃ, cakṣur nimittaṃ śrotraṃ nimittaṃ ghrāṇaṃ nimittaṃ jihvā nimittaṃ kāyo nimittaṃ mano nimittaṃ, rūpaṃ nimittaṃ śabdo nimittaṃ gandho nimittaṃ raso nimittaṃ sparśo nimittaṃ dharmo nimittaṃ, smṛtyupasthānasamyakprahāṇarddhipādendriyabalabodhyaṅgamārgapāramitābhijñākṣaradaśabalavaiśāradyapratisaṃvidāveṇikabuddhadharmaśūnyatānimittāpraṇihitānabhisaṃskāradharmadhātudharmatāidharmaniyāmatābhūtakoṭinimittam ayam ucyate kleśaḥ. sacet punaḥ prajñāpāramitā nimittata udgrahītavyābhaviṣyan naiveha śreṇikaḥ parivrājakaḥ śāsane śraddhām alapsyata, atra sarvajñajñāne katamā ca śraddhā? yeyaṃ prajñāpāramitāyām abhiśraddadhānatā avakalpanatā adhimuktiś cintanā tulanā vyupaparīkṣaṇā tac cānimittayogena, evam animittata udgrahītavyā. atra punaḥ śreṇikaḥ parivrājakaḥ adhimucya śraddhānusārī prādeśikena jñānenāvatīrṇaḥ, so 'vatīrya na rūpaṃ parigṛhītavān na vedanāṃ na saṃjñāṃ na saṃskārān na vijñānaṃ parīgṛhītavān. tat kasya hetoḥ? tathā hi sa tena svalakṣaṇaśūnyeṣu dharmeṣu na kaścid dharmaḥ parigṛhīto nimittāmanasikāratām upādāya. tat kasya hetoḥ? tathā hi sa nādhyātmaprāptyabhisamayatas taj jñānaṃ samanupaśyati, na bahirdhāprāptyabhisamayatas taj jñānaṃ samanupaśyati, nādhyātmabahirdhāprāptyabhisamayatas taj jñānaṃ samanupaśyati, nāpy anyatraprāptyabhisamayatas taj jñānaṃ samanupaśyati. tat kasya hetoḥ? tathā hi sa taṃ dharmaṃ na samanupaśyati, yo vā prajānīyād, yaṃ vā prajānīyād, yena vā prajānīyāt. tat kasya hetoḥ? nādhyātmarūpasya taj jñānaṃ samanupaśyati nādhyātmavedanāyās taj jñānaṃ samanupaśyati, nādhyātmasaṃjñāyās taj jñānaṃ samanupaśyati, nādhyātmasaṃskārāṇāṃ taj jñānaṃ (psp1-1: 173) samanupaśyati, nādhyātmavijñānasya taj jñānaṃ samanupaśyati. na bahirdhārūpasya taj jñānaṃ samanupaśyati, na bahirdhāvedanāyā na bahirdhāsaṃjñāyā na bahirdhāsaṃskārāṇāṃ na bahirdhāvijñānasya taj jñānaṃ samanupaśyati, nādhyātmabahirdhārūpasya taj jñānaṃ samanupaśyati, nādhyātmabahirdhāvedanāyā nādhyātmabahirdhāsaṃjñāyā nādhyātmabahirdhāsaṃskārāṇāṃ nādhyātmabahirdhāvijñānasya taj jñānaṃ samanupaśyati, nāpy anyatrarūpāt taj jñānaṃ samanupaśyati, nāpy anyatravedanāyā, nāpy anyatrasaṃjñāyā, nāpy anyatrasaṃskārebhyo, nāpy anyatravijñānāt taj jñānaṃ samanupaśyati, adhyātmabahirdhāśūnyatām upādāya. atra padaparyāye śreṇikaḥ parivrājako 'dhimuktaḥ so 'trādhimucya śraddhānusārī prādeśikena jñānenāvatīrṇaḥ sarvajñajñāne dharmatāṃ pramāṇīkṛtya sarvadharmānupalabdhitām upādāya, evam adhimuktas tena na kaścid dharmaḥ parīgṛhīto nimittāmanasikāratām upādāya, nāpy anena kaścid dharma upalabdho yaṃ parigṛhīyād vā muñced vā sarvadharmānudgrahānutsargatām upādāya. sa nirvāṇenāpi na manyate sarvadharmānudgrahānutsargatām upādāya. tat kasya hetoḥ? yaḥ sarvadharmāṇām aparigraho 'nutsargaḥ sā prajñāpāramitā, iyam api bhagavan bodhisattvasya mahāsattvasya prajñāpāramitā apārapāragatām upādāya, yad rūpaṃ na parigṛhṇāti yad vedanāṃ na parigṛhṇāti yat saṃjñāṃ na parigṛhṇāti yat saṃskārān na parigṛhṇāti yad vijñānaṃ na parigṛhṇāti, sarvadharmāparigṛhītatām upādāya, yāvad vyastasamastān skandhadhātvāyatanapratītyasamutpādān smṛtyupasthānasamyakprahāṇarddhipādendriyabalabodhyaṅgamārgapāramitābhijñākṣaradaśabalavaiśāradyapratisaṃvidāveṇikabuddhadharmaśūnyatānimittāpraṇihitānabhisaṃskāradharmadhātudharmatādharmaniyamatāsamādhimukhadhāraṇīmukhāni, yāvat samadhiṃ na parigṛhṇāti sarvadharmāparigṛhītatām upādāya, na cāntarāparinirvāty aparipūrṇaiḥ praṇidhānair, yāvad daśabhis tathāgatabalaiś caturbhir vaiśāradyaiś catasṛbhiḥ pratisaṃvidbhir aṣṭādaśabhir āveṇikair buddhadharmaiḥ. tat kasya hetoḥ? tathā hi sarvadharmā adharmā, yāvat smṛtyupasthānasamyakprahāṇarddhipādendriyabalabodhyaṅgamārgapāramitābhijñādaśabalavaiśāradyapratisaṃvidāveṇikā (psp1-1: 174) buddhadharmā adharmā, nāpi te dharmā nādharmāḥ. iyaṃ bodhisattvasya mahāsattvasya prajñāpāramitā sarvadharmāparigṛhītatām upādāya. iti madhyamūrdhagatālambanākāraviśeṣaḥ punar aparaṃ bhagavan bodhisattvena mahāsattvena prajñāpāramitāyāṃ caratā evaṃ vyupaparīkṣitavyam. katamaiṣā prajñāpāramitā? kasya caiṣā prajñāpāramitā? kim eṣā prajñāpāramitā? kenaiṣā prajñāpāramitā? sacet punar bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ carann evam upanidhyāyati, tat kiṃ yo dharmo na vidyate nopalabhyate sā prajñāpāramiteti na carati prajñāpāramitāyām. atha khalu āyuṣmān śāriputra āyuṣmantaṃ subhūtim etad avocat: katame te āyuṣman subhūte dharmā na vidyante nopalabhyante? subhūtir āha: prajñāpāramitā āyuṣman śāriputra na vidyate nopalabhyate, dhyānapāramitā āyuṣmān śāriputra na vidyate nopalabhyate, vīryapāramitā na vidyate nopalabhyate, kṣāntipāramitā na vidyate nopalabhyate, śīlapāramitā na vidyate nopalabhyate, dānapāramitā āyuṣmān śāriputra na vidyate nopalabhyate, adhyātmaśūnyatām upādāya, bahirdhāśūnyatām upādāya, adhyātmabahirdhāśūnyatām upādāya, śūnyatāśūnyatām upādāya, mahāśūnyatām upādāya, paramārthaśūnyatām upādāya, saṃskṛtaśūnyatām upādāya, asaṃskṛtaśūnyatām upādāya, atyantaśūnyatām upādāya, anavarāgraśūnyatām upādāya, anavakāraśūnyatām upādāya, prakṛtiśūnyatām upādāya, sarvadharmaśūnyatām upādāya, svalakṣaṇaśūnyatām upādāya, anupalambhaśūnyatām upādāya, abhāvasvabhāvaśūnyatām upādāya, bhāvaśūnyatām upādāya, abhāvaśūnyatām upādāya, svabhāvaśūnyatām upādāya, parabhāvaśūnyatām upādāya. rūpam āyuṣman śāriputra na vidyate nopalabhyate, vedanā na vidyate nopalabhyate, saṃjñā na vidyate nopalabhyate, saṃskārā na vidyante nopalabhyante, vijñānam āyuṣman śāriputra na vidyate nopalabhyate, adhyātmaśūnyatā āyuṣman śāriputra na vidyate nopalabhyate, bahirdhāśūnyatā na vidyate nopalabhyate, adhyātmabahirdhāśūnyatā na vidyate (psp1-1: 175) nopalabhyate, śūnyatāśūnyatā na vidyate nopalabhyate, mahāśūnyatā na vidyate nopalabhyate, paramārthaśūnyatā na vidyate nopalabhyate, saṃskṛtaśūnyatā na vidyate nopalabhyate, asaṃskṛtaśūnyatā na vidyate nopalabhyate, atyantaśūnyatā na vidyate nopalabhyate, anavarāgraśūnyatā na vidyate nopalabhyate, anavakāraśūnyatā na vidyate nopalabhyate, prakṛtiśūnyatā na vidyate nopalabhyate, sarvadharmaśūnyatā na vidyate nopalabhyate, svalakṣaṇaśūnyatā na vidyate nopalabhyate, anupalambhaśūnyatā na vidyate nopalabhyate, abhāvasvabhāvaśūnyatā na vidyate nopalabhyate, bhāvaśūnyatā na vidyate nopalabhyate, abhāvaśūnyatā na vidyate nopalabhyate, svabhāvaśūnyatā na vidyate nopalabhyate, parabhāvaśūnyatā na vidyate nopalabhyate, yāvat saptatriṃśad bodhipakṣyā dharmā na vidyante nopalabhyante, abhijñā na vidyante nopalabhyante, daśabalavaiśāradyapratisaṃvidaṣṭādaśāveṇikā buddhadharmā na vidyante nopalabhyante, tathatā na vidyate nopalabhyate, dharmatā na vidyate nopalabhyate, dharme sthititā na vidyate nopalabhyate, dharmaniyāmatā na vidyate nopalabhyate, bhūtakoṭir na vidyate nopalabhyate, buddhāpy āyuṣman śāriputra na vidyate nopalabhyate, sarvākārajñatāpy āyuṣman śāriputra na vidyate nopalabhyate, adhyātmaśūnyatām upādāya, yāvat parabhāvaśūnyatām upādāya. sacet punaḥ śāriputra bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ carann evam upaparīkṣate evam upanidhyāyati tasyaivam upaparīkṣamāṇasyaivam upanidhyāyataś cittaṃ nāvalīyate na saṃlīyate notrasyati na saṃtrasyati na saṃtrāsam āpadyate, avirahito bodhisattvo mahāsattvaḥ prajñāpāramitayā veditavyaḥ. ity adhimātramūrdhagatālambanākāraviśeṣaḥ atha khalv āyuṣmān śāriputra āyuṣmantaṃ subhūtim etad avocat: kena kāraṇenāyuṣman subhūte bodhisattvo mahāsattvaḥ prajñāpāramitayā avirahito veditavyaḥ? subhūtir āha: rūpam āyuṣman śāriputra virahitaṃ rūpasvabhāvena, evaṃ vedanā saṃjñā saṃskārā vijñānam āyuṣman śāriputra virahitaṃ vijñānasvabhāvena. dānapāramitāpy āyuṣman śāriputra virahitā dānapāramitāsvabhāvena, evaṃ śīlapāramitā kṣāntipāramitā vīryapāramitā (psp1-1: 176) dhyānapāramitā prajñāpāramitāpy āyuṣman śāriputra virahitā prajñāpāramitāsvabhāvena. evam apramāṇadhyānārūpyasamāpattayaḥ smṛtyupasthānasamyakprahāṇarddhipādendriyabalabodhyaṅgamārgapāramitābhijñākṣaradaśabalavaiśāradyāṣṭādaśāveṇikā buddhadharmā virahitā buddhadharmasvabhāvena, bhūtakoṭir apy āyuṣman śāriputra virahitā bhūtakoṭisvabhāvena. śāriputra āha: kathaṃ punar āyuṣman subhūte rūpasya svabhāvaḥ? kathaṃ vedanāyāḥ saṃjñāyāḥ saṃskārāṇāṃ? kathaṃ vijñānasya svabhāvaḥ? kathaṃ vyastasamastānāṃ skandhadhātvāyatanapratītyasamutpādāṅgānāṃ svabhāvaḥ? evaṃ vistareṇa yāvat kathaṃ bhūtakoṭyāḥ svabhāvaḥ? subhūtir āha: abhāva āyuṣman śāriputra rūpasya svabhāvaḥ, abhāvo vedanāyāḥ, abhāvaḥ saṃjñāyāḥ, abhāvaḥ saṃskārāṇām, abhāvo vijñānasya svabhāvaḥ, abhāvo vyastasamastānāṃ skandhadhātvāyatanapratītyasamutpādānāṃ svabhāvaḥ, abhāvaḥ śūnyatānimittāpraṇihitānabhisaṃskārāṇāṃ jātaḥ svabhāvaḥ, abhāvaḥ tathatādharmadhātudharmasthititādharmaniyāmatānāṃ svabhāvaḥ. evaṃ vistareṇa yāvad abhāvo bhūtakoṭyāḥ svabhāvaḥ, tad anena tvayāyuṣman śāriputra paryāyeṇaivaṃ veditavyam, yathā rūpaṃ virahitaṃ rūpasvabhāvena, vedanā virahitā vedanāsvabhāvena, saṃjñā virahitā saṃjñāsvabhāvena, saṃskārā virahitāḥ saṃskārasvabhāvena, vijñānaṃ virahitaṃ vijñānasvabhāvena. evaṃ vistareṇa vyastasamasteṣu skandhadhātvāyatanapratītyasamutpādeṣu kartavyaṃ, yāvad bhūtakoṭir virahitā bhūtakoṭisvabhāvena. punar aparaṃ śāriputra rūpaṃ virahitaṃ rūpalakṣaṇena, vedanā virahitā vedanālakṣaṇena, saṃjñā virahitā saṃjñālakṣaṇena, saṃskārā virahitāḥ saṃskāralakṣaṇena, vijñānaṃ virahitaṃ vijñānalakṣaṇena. evaṃ vistareṇa vyastasamasteṣu skandhadhātvāyatanapratītyasamutpādeṣu kartavyaṃ, yāvad bhūtakoṭir virahitā bhūtakoṭilakṣaṇena, lakṣaṇasvabhāvenāpi lakṣaṇaṃ virahitaṃ, svabhāvalakṣaṇenāpi svabhāvo virahitaḥ. śāriputra āha: ya āyuṣman subhūte bodhisattvo mahāsattvo 'tra śikṣiṣyate sa niryāsyati sarvākārajñatāyām. subhūtir āha: evam etad āyuṣman śāriputra yo hy evam atra śikṣiṣyate sa niryāsyati sarvākārajñatāyām. iti mṛdukṣānter ālambanākāraviśeṣaḥ tat kasya hetoḥ? tathā hy āyuṣman śāriputra ajātā aniryātāḥ sarvadharmāḥ. śāriputra āha: kena kāraṇenāyuṣman subhūte ajātā aniryātāḥ sarvadharmāḥ? subhūtir āha: rūpam āyuṣman śāriputra śūnyaṃ rūpasvabhāvena tasya nāpi jātir nāpi niryāṇam upalabhyate, vedanā śāriputra śūnyā vedanāsvabhāvena tasyā nāpi jātir nāpi niryāṇam upalabhyate, saṃjñā śāriputra śūnyā saṃjñāsvabhāvena tasyā nāpi jātir nāpi niryāṇam upalabhyate, saṃskārāḥ śāriputra śūnyāḥ saṃskārasvabhāvena teṣāṃ nāpi jātir nāpi niryāṇam upalabhyate, vijñānam āyuṣman śāriputra śūnyaṃ vijñānasvabhāvena tasya nāpi jātir nāpi niryāṇam upalabhyate. evaṃ vistareṇa vyastasamasteṣu skandhadhātvāyatanapratītyasamutpādeṣu kartavyaṃ, yāvad bhūtakoṭiḥ śūnyā bhūtakoṭisvabhāvena tasyā nāpi jātir nāpi niryāṇam upalabhyate. evaṃ hi śāriputra bodhisattvo mahāsattvaḥ prajñāpāramitāyāñ caran sarvākārajñatāyā āsannībhavati yathā yathā ca sarvākārajñatāyā āsannībhavati tathā tathā kāyapariśuddhiñ ca cittapariśuddhiñ ca lakṣaṇapariśuddhiṃ cādhigacchati, yathā yathā ca kāyapariśuddhiṃ ca cittapariśuddhiṃ ca lakṣaṇapariśuddhiṃ cādhigacchati tathā tathā bodhisattvasya mahāsattvasya rāgasahagataṃ cittaṃ notpadyate doṣasahagataṃ cittaṃ notpadyate mohasahagataṃ cittaṃ notpadyate mānasahagataṃ cittaṃ notpadyate lobhasahagataṃ cittaṃ notpadyate kudṛṣṭisahagataṃ cittaṃ notpadyate sa rāgacittānutpādād doṣacittānutpādān mohacittānutpādān mānacittānutpādāl lobhacittānutpādāt kudṛṣṭicittānutpādād na jātu mātuḥ kukṣāv upapadyate, satatasamitam aupapāduko bhavati, buddhakṣetreṇa buddhakṣetraṃ saṃkrāmati, buddhāṃś ca bhagavataḥ paryupāste, (psp1-1: 178) sattvāṃś ca paripācayati, buddhakṣetraṃ ca pariśodhayati, na tair buddhair bhagavadbhir virahito bhavati, yāvad anuttarāṃ samyaksaṃbodhim abhisaṃbuddhaḥ. evaṃ hi śāriputra bodhisattvo mahāsattva āsannībhavaty anuttarāyāḥ samyaksaṃbodheḥ. iti madhyakṣānter ālambanākāraviśeṣaḥ atha khalv āyuṣmān subhūtir bhagavantam etad avocat: saced bhagavan bodhisattvo mahāsattvo 'nupāyakuśalaḥ prajñāpāramitāyāṃ caran rūpe carati nimitte carati na carati prajñāpāramitāyāṃ, saced vedanāyāṃ carati nimitte carati na carati prajñāpāramitāyāṃ, sacet saṃjñāyāṃ carati nimitte carati na carati prajñāpāramitāyāṃ, sacet saṃskāreṣu carati nimitte carati na carati prajñāpāramitāyāṃ, saced vijñāne carati nimitte carati na carati prajñāpāramitāyām. saced rūpaṃ nityam anityaṃ veti carati nimitte carati na carati prajñāpāramitāyāṃ, saced vedanā nityā anityā veti carati nimitte carati na carati prajñāpāramitāyāṃ, saced saṃjñā nityā anityā veti carati nimitte carati na carati prajñāpāramitāyāṃ, saced saṃskārā nityam anityaṃ veti carati nimitte carati na carati prajñāpāramitāyāṃ, saced vijñānaṃ nityam anityaṃ veti carati nimitte carati na carati prajñāpāramitāyām. saced rūpaṃ sukhaṃ duḥkhaṃ veti carati nimitte carati na carati prajñāpāramitāyāṃ, saced vedanā sukhā duḥkhā veti carati nimitte carati na carati prajñāpāramitāyāṃ, saced saṃjñā sukhā duḥkhā veti carati nimitte carati na carati prajñāpāramitāyāṃ, saced saṃskārāḥ sukhā duḥkhā veti carati nimitte carati na carati prajñāpāramitāyāṃ, saced vijñānaṃ sukhaṃ duḥkhaṃ veti carati nimitte carati na carati prajñāpāramitāyām. saced rūpam ātmā anātmā veti carati nimitte carati na carati prajñāpāramitāyāṃ, saced vedanā ātmā anātmā veti carati nimitte carati na carati prajñāpāramitāyāṃ, saced saṃjñā ātmā anātmā veti carati nimitte carati na carati prajñāpāramitāyāṃ, saced saṃskārā ātmāno 'nātmāno veti carati nimitte carati na carati prajñāpāramitāyāṃ, saced vijñānam ātmā anātmā veti carati nimitte carati na carati prajñāpāramitāyām. saced rūpaṃ śāntam aśāntaṃ veti carati nimitte carati na carati prajñāpāramitāyāṃ, saced vedanā śāntā aśāntā veti carati nimitte carati na carati prajñāpāramitāyāṃ, saced saṃjñā śāntā aśāntā veti carati nimitte carati na carati prajñāpāramitāyāṃ, saced saṃskārāḥ śāntā aśāntā veti carati nimitte carati na carati prajñāpāramitāyāṃ, saced vijñānaṃ śāntam aśāntaṃ veti carati nimitte carati na carati prajñāpāramitāyām. saced rūpaṃ viviktam aviviktaṃ veti carati nimitte carati na carati prajñāpāramitāyāṃ, saced vedanā viviktā aviviktā veti carati nimitte carati na carati prajñāpāramitāyāṃ, saced saṃjñā viviktā aviviktā veti carati nimitte carati na carati prajñāpāramitāyāṃ, saced saṃskārā viviktā aviviktā veti carati nimitte carati na carati prajñāpāramitāyāṃ, saced vijñānaṃ viviktam aviviktaṃ veti carati nimitte carati na carati prajñāpāramitāyām. saced bhagavan bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ carann anupāyakuśalaḥ saptatriṃśatsu bodhipakṣyeṣu dharmeṣu carati nimitte carati na carati prajñāpāramitāyām, evaṃ yāvad abhijñāsu pāramitāsv apramāṇadhyānārūpyasamāpattiṣu pañcasu cakṣuḥṣu daśasu tathāgatabaleṣu catasṛṣu pratisaṃvitsu caturṣu vaiśāradyeṣu yāvad aṣṭādaśasv āveṇikeṣu buddhadharmeṣu carati nimitte carati na carati prajñāpāramitāyām. saced bhagavan bodhisattvasya mahāsattvasyānupāyakauśalena prajñāpāramitāyāṃ carata evaṃ bhavati, ahaṃ prajñāpāramitāyāṃ carāmīty upalambhe carati, ahaṃ carāmīti carati nimitte carati. saced bodhisattvasya mahāsattvasyaivaṃ bhavati, ya evaṃ carati sa prajñāpāramitāyāṃ carati, sa prajñāpāramitāyāṃ bhāvayatīti nimitta eva sa carati, idaṃ bodhisattvasya mahāsattvasyānupāyakauśalaṃ veditavyam. atha khalv āyuṣmān śāriputra āyuṣmantaṃ subhūtim etad avocat: kena kāraṇenāyuṣman subhūte idaṃ bodhisattvasya mahāsattvasyānupāyakauśalaṃ veditavyam? subhūtir āha: tathā hy āyuṣman śāriputra yo bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran rūpam adhitiṣṭhati saṃjānīte 'dhimucyate, vedanām adhitiṣṭhati saṃjānīte 'dhimucyate, saṃjñām adhitiṣṭhati saṃjānīte 'dhimucyate, saṃskārān adhitiṣṭhati saṃjānīte 'dhimucyate, vijñānam (psp1-1: 180) adhitiṣṭhati saṃjānīte 'dhimucyate, sa rūpam adhitiṣṭhan saṃjānāno 'dhimucyamānaḥ, vedanām adhitiṣṭhan saṃjānāno 'dhimucyamānaḥ, saṃjñām adhitiṣṭhan saṃjānāno 'dhimucyamānaḥ, saṃskārān adhitiṣṭhan saṃjānāno 'dhimucyamānaḥ, vijñānam adhitiṣṭhan saṃjānāno 'dhimucyamānaḥ, rūpasyābhisaṃskāre carati vedanāyāḥ saṃjñāyāḥ saṃskārāṇāṃ vijñānasyābhisaṃskāre carati tat tasya jātijarāmaraṇaśokaparidevaduḥkhadaurmanasyopāyāsakaram iti vadāmi. punar aparaṃ śāriputra saced bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ carann anupāyakuśalaḥ, cakṣur adhitiṣṭhati saṃjānīte 'dhimucyate, śrotraṃ ghrāṇaṃ jihvāṃ kāyañ mano 'dhitiṣṭhati saṃjānīte 'dhimucyate, rūpam adhitiṣṭhati saṃjānīte 'dhimucyate, śabdān gandhān rasān spraṣṭavyān dharmān adhitiṣṭhati saṃjānīte 'dhimucyate, cakṣurvijñānaṃ śrotravijñānaṃ ghrāṇavijñānaṃ jihvāvijñānaṃ kāyavijñānaṃ manovijñānam adhitiṣṭhati saṃjānīte 'dhimucyate, sacec cakṣuḥsaṃsparśam adhitiṣṭhati saṃjānīte 'dhimucyate, sacec chrotraghrāṇajihvākāyamanaḥsaṃsparśam adhitiṣṭhati saṃjānīte 'dhimucyate, sacec cakṣuḥsaṃsparśapratyayavedayitaṃ sukhaṃ vā duḥkhaṃ vā aduḥkhāsukhaṃ vādhitiṣṭhati saṃjānīte 'dhimucyate, sacec chrotraghrāṇajihvākāyamanaḥsaṃsparśapratyayavedayitaṃ sukhaṃ vā duḥkhaṃ vā aduḥkhāsukhaṃ vādhitiṣṭhati saṃjānīte 'dhimucyate. sacet saptatriṃśadbodhipakṣān dharmān adhitiṣṭhati saṃjānīte 'dhimucyate, evaṃ pañca cakṣūṃṣi ṣaḍ abhijñāḥ ṣaṭ pāramitāś catvāri vaiśāradyāni catasraḥ pratisaṃvidaś catvāry apramāṇāni catvāri dhyānāni catasra ārūpyasamāpattīr daśatathāgatabalāny aṣṭādaśaveṇikān buddhadharmān arhattvaṃ pratyekabuddhatvaṃ bodhisattvatvaṃ buddhadharmān adhitiṣṭhati saṃjānīte 'dhimucyate, sarvān buddhadharmān adhitiṣṭhan saṃjānāno 'dhimucyamānaḥ, buddhadharmāṇām abhisaṃskāre carati, abhisaṃskāre carann aparimucyate, jātyā jarayā maraṇena ca śokaparidevaduḥkhadaurmanasyopāyāsair na parimucyate duḥkheneti vadāmi. sa khalu punaḥ śāriputra bodhisattvo mahāsattvo 'bhavyaḥ śrāvakabhūmiṃ pratyekabuddhabhūmiṃ vā patituṃ kutaḥ so 'nuttarāṃ samyaksaṃbodhim (psp1-1: 181) abhisaṃbhotsyate nedaṃ sthānaṃ vidyate. evaṃ hi śāriputra bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ carann anupāyakuśalo veditavyaḥ. śāriputra āha: katham āyuṣman subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran upāyakuśalo veditavyaḥ? subhūtir āha: ya āyuṣman śāriputra bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran na rūpam adhitiṣṭhati na saṃjānīte nādhimucyate, vedanā saṃjñā saṃskārān vijñānaṃ nādhitiṣṭhati na saṃjānīte nādhimucyate, evaṃ yāvad buddhadharmān nādhitiṣṭhati na saṃjānīte nādhimucyate, sa na rūpe carati na vedanāyāṃ na saṃjñāyāṃ na saṃskāreṣu na vijñāne carati, na rūpasya nimitte carati na vedanāyā na saṃjñāyā na saṃskārāṇāṃ na vijñanasya nimitte carati, na rūpaṃ nityam iti nānityam iti carati, na vedanā na saṃjñā na saṃskārā na vijñānaṃ nityam iti nānityam iti carati, na rūpaṃ sukham iti na duḥkham iti nātmeti nānātmeti na śāntam iti nāśāntam iti carati, na vedanā na saṃjñā na saṃskārā na vijñānaṃ sukham iti na duḥkham iti nātmeti nānātmeti, na śāntam iti nāśāntam iti carati, na rūpaṃ śūnyam iti nāśūnyam iti carati na nimittam iti nānimittam iti carati, na praṇihitam iti nāpraṇihitam iti carati na viviktam iti nāviviktam iti carati, evaṃ na vedanā na saṃjñā na saṃskārā na vijñānaṃ na śūnyam iti nāśūnyam iti carati, na nimittam iti nānimittam iti carati na praṇihitam iti nāpraṇihitam iti carati, na viviktam iti nāviviktam iti carati. tat kasya hetoḥ? tathā hi āyuṣman śāriputra yā rūpasya śūnyatā na tad rūpaṃ, na cānyatra śūnyatāyāḥ rūpaṃ, nānyatra rūpāc chūnyatā, rūpam eva śūnyatā śūnyataivaṃ rūpam, yā vedanāyāḥ śūnyatā saṃjñāyāḥ śūnyatā saṃskārāṇāṃ śūnyatā, yā vijñānasya śūnyatā na tad vijñānaṃ, na cānyatra śūnyatāyā vijñānaṃ, nānyatra vijñānāc chūnyatā, śūnyataiva vijñānaṃ vijñānam eva śūnyatā. evaṃ vyastasamasteṣu skandhadhātvāyatanapratītyasamutpādeṣu saptatriṃśadbodhipakṣeṣu dharmeṣu pāramitāsv abhijñāsu apramāṇadhyānārūpyasamāpattiṣu balavaiśāradyeṣu pratisaṃvitsu āveṇikeṣubuddhadharmeṣu, yāvad yā buddhadharmāṇāṃ śūnyatā na te buddhadharmā,(psp1-1: 182) na cānyatra śūnyatāyā buddhadharmāḥ, nānyatra buddhadharmebhyaḥ śūnyatā, śūnyataiva buddhadharmā buddhadharmā eva śūnyatā. evam āyuṣman śāriputra bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ carann upāyakuśalo veditavyaḥ. evaṃ hy āyuṣman śāriputra bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran bhavyo 'nuttarāṃ samyaksaṃbodhim abhisaṃboddhuṃ, sa punaḥ prajñāpāramitāyāṃ caran sacet kaṃcid dharmam upaiti na carati prajñāpāramitāyāṃ, nopaiti na carati, upaiti nopaiti ca na carati, naivopaiti na nopaiti ca na carati prajñāpāramitāyām. śāriputra āha: kena kāraṇenāyuṣman subhūte nopaiti bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran? subhūtir āha: tathā hy āyuṣman śāriputra prajñāpāramitāyāḥ svabhāvo nopalabhyate. tat kasya hetoḥ? tathā hy abhāvasvabhāvā prajñāpāramitā, anenāyuṣman śāriputra paryāyeṇa bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ carāmīti nopaiti, na carāmīti nopaiti, carāmi ca na carāmi ceti nopaiti, naiva carāmi na na carāmīti nopaiti. tat kasya hetoḥ? tathā hi tena sarvadharmā abhāvasvabhāvā ity anugatā anupāttāḥ. saced evaṃ prajñāpāramitāyāṃ carato bodhisattvasya mahāsattvasya cittaṃ nāvalīyate na saṃlīyate nottrasyati na saṃtrāsam āpadyate veditavyam. āyuṣman śāriputrāsannībhavaty ayaṃ bodhisattvo mahāsattvaḥ sarvākārajñatāyāḥ. ity adhimātrakṣānter ālambanākāraviśeṣaḥ so 'pi khalv āyuṣman śāriputra sarvākārajñatāyā advayā advaidhīkārā sarvadharmābhāvasvabhāvatām upādāya. ayaṃ sarvadharmasvabhāvānutpattir nāma samādhir bodhisattvānāṃ mahāsattvānāṃ vipulaḥ puraskṛto 'pramāṇo niyato 'saṃhāryaḥ sarvaśrāvakapratyekabuddhair anenāyuṣman śāriputra samādhinā viharan bodhisattvo mahāsattvaḥ kṣipram anuttarāṃ samyaksaṃbodhim abhisaṃbuddhyate. śāriputra āha: katamair āyuṣman subhūte samādhibhir viharan bodhisattvo mahāsattvaḥ kṣipram anuttarāṃ samyaksaṃbodhim abhisaṃbudhyate? subhūtir āha: asty āyuṣman śāriputra bodhisattvānāṃ mahāsattvānāṃ (psp1-1: 183) śūraṅgamo nāma samādhir yena samādhinā viharan bodhisattvo mahāsattvaḥ kṣipram anuttarāṃ samyaksaṃbodhim abhisaṃbudhyate. asti ratnamudro nāma samādhiḥ, asti sucandro nāma samādhiḥ, asti candradhvajaketur nāma samādhiḥ, asti sarvadharmamudro nāma samādhiḥ, asty avalokitamūrdhā nāma samādhiḥ, asti dharmadhātuniyato nāma samādhiḥ, asti niyatadhvajaketur nāma samādhiḥ, asti vajropamo nāma samādhiḥ, asti sarvadharmapraveśamudro nāma samādhiḥ, asti samāhitāvasthāpratiṣṭhāno nāma samādhiḥ, asti rājamudro nāma samādhiḥ, asti balavīryo nāma samādhiḥ, asti sarvadharmasamudgato nāma samādhiḥ, asti niruktiniyatapraveśo nāma samādhiḥ, asty asecanakapraveśo nāma samādhiḥ, asti digavalokano nāma samādhiḥ, asti dhāraṇīmudro nāma samādhiḥ, asty asaṃpramuṣito nāma samādhiḥ, asti samavasaraṇo nāma samādhiḥ, asty ākāśasphāraṇo nāma samādhiḥ, asti vajramaṇḍalo nāma samādhiḥ, asti dhvajāgraketurājo nāma samādhiḥ, astīndraketur nāma samādhiḥ, asti srotānugato nāma samādhiḥ, asti siṃhavijṛmbhito nāmasamādhiḥ, asti vyatyastasamāpattir nāma samādhiḥ, asti raṇaṃjaho nāma samādhiḥ, asti vairocano nāma samādhiḥ, asty animiṣo nāma samādhiḥ, asty aniketasthito nāma samādhiḥ, asty aniścito nāma samādhiḥ, astivipulapratipanno nāma samādhiḥ, asty anantaprabho nāma samādhiḥ, asti prabhākaro nāma samādhiḥ, asti varadharmamudro nāma samādhiḥ, asti samantāvabhāso nāma samādhiḥ, asti śuddhāvāso nāma samādhiḥ, asti vimalaprabho nāma samādhiḥ, asti ratikaro nāma samādhiḥ, asty ajayo nāma samādhiḥ, asti tejovatī nāma samādhiḥ, asti kṣayāpagato nāma samādhiḥ, asty anirjito nāma samādhiḥ, asti vivṛto nāma samādhiḥ, asti sūryapradīpo nāma samādhiḥ, asti candravimalo nāma samādhiḥ, asti śuddhapratibhāso nāma samādhiḥ, asty ālokakaro nāma samādhiḥ, asti kārākāro nāma samādhiḥ, asti jñānaketur nāma samādhiḥ, asti cittasthitir nāma samādhiḥ, asti samantāvaloko nāma samādhiḥ, asti supratiṣṭhito nāma samādhiḥ, asti ratnakoṭir nāma samādhiḥ, asti varadharmamudro (psp1-1: 184) nāma samādhiḥ, asti sarvadharmasamatā nāma samādhiḥ, asti ratijaho nāma samādhiḥ, asti dharmodgato nāma samādhiḥ, asti vikiraṇo nāma samādhiḥ, asti sarvadharmapadaprabhedo nāma samādhiḥ, asti samākṣarāvatāro nāma samādhiḥ, asty akṣarāvatāro nāma samādhiḥ, asty āvaraṇacchedo nāma samādhiḥ, asty anigaro nāma samādhiḥ, asti prabhākaro nāma samādhiḥ, asti nāmaniyatapraveśo nāma samādhiḥ, asty aniketacārī nāma samādhiḥ, asti vitimirāpagato nāma samādhiḥ, asti cāritravatī nāma samādhiḥ, asty acalo nāma samādhiḥ, asti viṣamaśāntir nāma samādhiḥ, asti sarvaguṇasaṃcayo nāma samādhiḥ, asti niścito nāmasamādhiḥ, asti śubhapuṣpitaśuddho nāma samādhiḥ, asti bodhyaṅgavatī nāma samādhiḥ, asty anantaprabho nāma samādhiḥ, asty āgamasamo nāma samādhiḥ, asti sarvavikramaṇo nāma samādhiḥ, asti praticchedakaro nāma samādhiḥ, asti vimativikiraṇo nāma samādhiḥ, asti niradhiṣṭhāno nāma samādhiḥ, asty ekavyūho nāma samādhiḥ, asty ākārānabhiniveśanirhāro nāma samādhiḥ, asty ākārānavakāro nāma samādhiḥ, asti niratiśayasarvabhavatalavikiraṇo nāma samādhiḥ, asti saṃketarūtapraveśo nāma samādhiḥ, asti ghoṣavatī nāma samādhiḥ, asti nirakṣaravimukto nāma samādhiḥ, asti tejovatī nāma samādhiḥ, asti jvalanolkā nāma samādhiḥ, asti rakṣānupariśoṣaṇo nāma samādhiḥ, asty anāvilakṣāntir nāma samādhiḥ, asti sarvākārāvatāro nāma samādhiḥ, asti sarvasukhaduḥkhanirabhinandī nāma samādhiḥ, asty akṣayākāro nāma samādhiḥ, asti dhāraṇīpatir nāma samādhiḥ, asti samyaktvamithyātvasaṃgraho nāma samādhiḥ, asti roṣaviroṣapratiroṣo nāma samādhiḥ, asti vimalaprabho nāma samādhiḥ, asti śāravatī nāma samādhiḥ, asti paripūrṇavimalacandraprabho nāma samādhiḥ, asti vidyutprabho nāma samādhiḥ, asti mahāvyūho nāma samādhiḥ, asti sarvalokaprabhākaro nāma samādhiḥ, asti samādhisamā nāma samādhiḥ, asty anayavinayanayavimukto nāma samādhiḥ, asty anusaraṇasarvasamavasaraṇo nāma samādhiḥ, asty anilaniyato nāma samādhiḥ, asti tathatāsthitaniścito nāma samādhiḥ, asti kāyakalisaṃpramathano nāma (psp1-1: 185) samādhiḥ, asti vākkalividhvaṃsano nāma samādhiḥ, asti gaganakalpo nāma samādhiḥ, asty ākāśāsaṅgavimuktinirupalepo nāma samādhiḥ. ime āyuṣman śāriputra samādhayo yaiḥ samādhibhir viharan bodhisattvo mahāsattvaḥ kṣipram anuttarāṃ samyaksaṃbodhim abhisaṃbudhyate, anyāni cāsaṃkhyeyāprameyāṇi samādhimukhāni yeṣu śikṣyamāṇā bodhisattva mahāsattvāḥ kṣipram anuttarāṃ samyaksaṃbodhim abhisaṃbudhyante. tatra katamaḥ śūraṅgamo nāma samādhiḥ? yena samādhinā sarvasamādhīnāṃ gocaram anubhavaty ayam ucyate śūraṅgamo nāma samādhiḥ. tatra katamo ratnamudro nāma samādhiḥ? yena samādhinā sarvasamādhayo mudritā bhavaty ayam ucyate ratnamudro nāma samādhiḥ. evaṃ yāvat tatra katama ākāśasaṅgavimuktinirupalepo nāma samādhiḥ? yatra samādhau sthitvā sarvadharmāṇām ākāśāsaṅgavimuktinirupalepatām anuprāpnoty ayam ucyate ākāśāsaṅgavimuktinirupalepo nāma samādhiḥ. iti mṛdvagradharmasyālambanākāraviśeṣah. atha khalv āyuṣman subhūtir buddhānubhāvena āyuṣmantaṃ sariputram etad avocat: vyakṛto 'yam ayuṣman śāriputra bodhisattvo mahāsattvaḥ pūrvakais tathāgatair arhadbhiḥ samyaksaṃbuddhaiḥ, ye 'py etarhi daśadiśi loke tiṣṭhanti dhriyante yāpayanti, te 'pi tathāgatā arhantaḥ samyaksaṃbuddhās taṃ bodhisattvaṃ mahāsattvaṃ vyākurvanti. ya etaiḥ samādhibhir viharati sa samādhim api na samanupaśyati, sa na ca tena samādhinā manyate, ahaṃ samāhita iti, ahaṃ samādhiṃ samāpatsye, ahaṃ samādhiṃ samāpannaḥ, ahaṃ samādhiṃ samāpadye, sarva ete vikalpā bodhisattvasya mahāsattvasya na vidyante nopalabhyante. iti madhyāgradharmasyālaṃbanākāraviśeṣaḥ śāriputra āha: kiṃ punar āyuṣman subhūte eṣu samādhiṣu sthito bodhisattvo mahāsattvo vyākriyate tathāgatair arhadbhiḥ samyaksaṃbuddhaiḥ? subhūtir āha: no hīdam āyuṣman śāriputra. tat kasya hetoḥ? tathā hy āyuṣman śāriputra nānyā prajñāpāramitā anyaḥ samādhiḥ anyo bodhisattvo bodhisattva eva samādhiḥ samādhir eva bodhisattvaḥ. śāriputra āha: yady āyuṣman subhūte nānyaḥ samādhiḥ, nānyo bodhisattvaḥ, samādhir eva bodhisattvo bodhisattva eva samādhiḥ sarvadharmasamatām upādāya. tat kiṃ śakyaḥ sa samādhir darśayitum? subhūtir āha: na hy etad āyuṣman śāriputra. śāriputra āha: kiṃ punar āyuṣman subhūte sa kulaputras taṃ samādhiṃ saṃjānīte? subhūtir āha: nāyuṣman śāriputra sa kulaputras taṃ samādhiṃ saṃjānīte. śāriputra āha: kathaṃ na saṃjānīte? subhūtir āha: yathā na vikalpayati. śāriputra āha: kathaṃ na vikalpayati? subhūtir āha: avidyamānatvena sarvadharmāṇām evaṃ taṃ samādhiṃ na vikalpayati, anenāyuṣman śāriputra paryāyeṇa bodhisattvo mahāsattvo na saṃjānīte. śāriputra āha: kathaṃ na saṃjānīte? subhūtir āha: avikalpatvena tasya samādher bodhisattvo mahāsattvo na saṃjānīte. ity adhimātrāgradharmasyālambanākāraviśeṣaḥ atha khalu bhagavān āyuṣmate subhūtaye sādhukāram adāt, sādhu sādhu subhūte yathāpi nāma te mayā araṇāvihāriṇām agratāyāṃ nirdiṣṭasya nirdeśaḥ. evaṃ subhūte bodhisattvena mahāsattvena prajñāpāramitāyāṃ śiksitavyam. evaṃ dhyānapāramitāyāṃ vīryapāramitāyāṃ kṣāntipāramitāyāṃ śīlapāramitāyāṃ dānapāramiatāyāṃ śikṣitavyam. evaṃ saptatriṃśadbodhipakṣeṣu dharmeṣu yāvad aṣṭādaśāveṇikeṣu buddhadharmeṣu śikṣitavyam. atha khalv āyuṣmān śāriputro bhagavantam etad avocat: evaṃ śikṣamāṇo bhagavan bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ śikṣate. bhagavān āha: evaṃ śikṣamāṇaḥ śāriputra bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ śikṣate, anupalambhayogena. evaṃ dhyānapāramitāyāṃ vīryapāramitāyāṃ kṣāntipāramitāyāṃ śīlapāramitāyāṃ dānapāramitāyāṃ (psp1-1: 187) śikṣate, anupalambhayogena, yāvad vistareṇa saptatriṃśadbodhisapakṣeṣu dharmeṣu śikṣate, anupalambhayogena, yāvad apramāṇadhyanārūpyasamāpattiṣu sikṣate, anupalambhayogena, daśabalacaturvaiśāradyāṣṭādaśāveṇikeṣu buddhadharmeṣu śikṣate, anupalambhayogena. atha khalv āyuṣmān śāriputro bhagavantam etad avocat: evaṃ śikṣamāṇo bhagavan bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ śikṣate, anupalambhayogena. bhagavān āha: evaṃ śikṣamāṇaḥ śāriputra bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ śikṣate, anupalambhayogena. śāriputra āha: kim iti bhagavan nopalabhate. bhagavān āha: ātmānaṃ śāriputra nopalabhate, yāvat sattvajīvapoṣapuruṣapudgalamanujamānavakārakavedakajānakapaśyakān nopalabhate, atyantaviśuddhitām upādāya, yāvad vyastasamastān skandhadhātvāyatanapratītyasamutpādān nopalabhate, atyantaviśuddhitām upādāya. duḥkhaṃ nopalabhate, atyantaviśuddhitām upādāya, samudayaṃ nopalabhate, atyantaviśuddhitām upādāya, nirodhaṃ nopalabhate atyantaviśuddhitām upādāya, mārgaṃ nopalabhate, atyantaviśuddhitām upādāya. kāmadhātuṃ nopalabhate atyantaviśuddhitām upādāya, rūpadhātuṃ nopalabhate, atyantaviśuddhitām upādāya, ārūpyadhātuṃ nopalabhate, atyantaviśuddhitām upādāya, apramāṇadhyānārūpyasamāpattīr nopalabhate, atyantaviśuddhitām upādāya, smṛtyupasthānasamyakprahānarddhipādendriyabalabodhyaṅgamārgān nopalabhyante, atyantaviśuddhitām upādāya, pāramitā nopalabhate atyantaviśuddhitām upādāya, daśabalacaturvaiśāradyāṣṭādaśāveṇikān buddhadharmān nopalabhate, atyantaviśuddhitām upādāya. srotaāpannaṃ nopalabhate, atyantaviśuddhitām upādāya, sakṛdāgāminaṃ nopalabhate atyantaviśuddhitām upādāya, anāgāminaṃ nopalabhate, atyantaviśuddhitām upādāya, arhantaṃ nopalabhate, atyantaviśuddhitām upādāya, pratyekabuddhaṃ nopalabhate, atyantaviśuddhitām upādāya, bodhisattvaṃ nopalabhate, atyantaviśuddhitām upādāya, buddhaṃ (psp1-1: 188) nopalabhate, atyantaviśuddhitām upādāya. śāriputra āha: kā punar bhagavan viśuddhiḥ? bhagavān āha: anutpādaḥ śāriputra aprādurbhāvo 'nupalambho 'nabhisaṃskāro viśuddhir ity ucyate. iti sāmānyena vikalpasaṃprayogādhikārah. śāriputra āha: evaṃ śikṣamāṇo bhagavan bodhisattvo mahāsattvaḥ katameṣu dharmeṣu śikṣate? bhagavān āha: evaṃ śikṣāmāṇaḥ śāriputra bodhisattvo mahāsattvo na kasmiṃścid dharme śikṣate. tat kasya hetoḥ? naite śāriputra dharmās tathā saṃvidyante yathā bālapṛthagjanānām abhiniveśaḥ. śāriputra āha: kathaṃ bhagavann ete dharmāḥ saṃvidyante? bhagavān āha: yathā na saṃvidyante tathā saṃvidyante, evam asaṃvidyamānās tenocyante 'vidyeti. ity uṣmagatavikalpasaṃprayoge prathamo 'vidyāvikalpaḥ śāriputra āha: kena kāraṇenocyate asaṃvidyamānā avidyeti. bhagavān āha: rūpaṃ śāriputra na saṃvidyate, adhyātyaśūnyatām upādāya, bahirdhāśūnyatām upādāya, adhyātmabahirdhāśūnyatām upādāya, yāvad abhāvasvabhāvaśūnyatām upādāya, vedanā saṃjñā saṃskārā vijñānaṃ śāriputra na saṃvidyate, adhyātmaśūnyatām upādāya, bahirdhāśūnyatām upādāya, adhyātmabahirdhāśūnyatām upādāya, yāvad abhāvasvabhāvaśūnyatām upādāya, yāvat saptatriṃśadbodhipakṣā dharmā na saṃvidyante yāvad aṣṭādaśāveṇikabuddhadharmā na saṃvidyante, adhyātmaśūnyatām upādāya, bahirdhāśūnyatām upādāya, adhyātmabahirdhāśūnyatām upādāya, yāvad abhāvasvabhāvaśūnyatām upādāya. iti tatraiva dvitīyo rūpādiskandhavikalpaḥ tatra bālā avidyāyāṃ tṛṣṇāyāṃ cābhiniviṣṭāḥ, tair avidyāṃ tṛṣṇāṃ ca kalpitāṃ kalpayitvā avidyātṛṣṇābhyām abhiniviśya ubhābhyām antābhyāṃ saktās te ubhāv antau na jānanti na paśyanti, yathā dharmā na saṃvidyante, te tān dharmān kalpayitvā nāmarūpe abhiniviṣṭāḥ, yāvad buddhadharmeṣv (psp1-1: 189) abhiniviṣṭāḥ. iti tatraiva tṛtīyo nāmarūpābhiniveśavikalpaḥ te dharmeṣv abhiniviṣṭā asaṃvidyamānāv ubhāv antau kalpayanti kalpayitvā na jānanti na paśyanti, kiṃ na jānanti na paśyanti? rūpaṃ na jānanti na paśyanti, vedanāṃ saṃjñāṃ saṃskārān vijñānaṃ na jānanti na paśyanti, yāvat skandhadhātvāyatanapratītyasamutpādaṃ na jānanti na paśyanti, yāvad aṣṭādaśāveṇikān buddhadharmān na jānanti na paśyanti, tena te bālā iti saṃkhyāṃ gacchanti. iti tatraiva caturtho 'ntadvayasaktivikalpaḥ te avidyātṛṣṇāpratyayaṃ na jānanti na paśyanti. kiṃ na jānanti na paśyanti? rūpaṃ saṃkliṣṭam iti na jānanti na paśyanti, evaṃ rūpaṃ vyavadānam iti na jānanti na paśyanti, vedanāṃ saṃjñāṃ saṃskārān vijñānaṃ saṃkliṣṭam iti na jānanti na paśyanti, evaṃ vijñānaṃ vyavadānam iti na jānanti na paśyanti, te na niryāsyanti. kuto na niryāsyanti? kāmadhātor na niryāsyanti, rūpadhātor na niryāsyanti, ārūpyadhātor na niryāsyanti, śrāvakapratyekabuddhadharmebhyo na niryāsyanti. iti tatraiva pañcamaḥ saṃkleśavyavadānājñānavikalpaḥ te na śraddadhati. kim iti na śraddadhati? rūpaṃ rūpeṇa śūnyam iti na śraddadhati, yāvad bodhir bodhyātmanā śūnyeti na śraddadhati. te na pratiṣṭhante. kim iti na pratiṣṭhante? dānapāramitāyāṃ na pratiṣṭhante, śīlapāramitāyāṃ na pratiṣṭhante, kṣāntipāramitāyāṃ na pratiṣṭhante, vīryapāramitāyāṃ na pratiṣṭhante, dhyānapāramitāyāṃ na pratiṣṭhante, prajñāpāramitāyāṃ na pratiṣṭhante, avinivartanīyabhūmau na pratiṣṭhante, yāvad buddhadharmeṣu na pratiṣṭhante, anena kāraṇena bālā ity ucyante. te abhiniviṣṭāḥ. kim iti abhiniviṣṭāḥ? rūpavedanāsaṃjñāsaṃskāravijñāneṣv abhiniviṣṭāḥ, cakṣuṣi śrotre ghrāṇe jihvāyāṃ kāye manasy abhiniviṣṭāḥ, skandhadhātvāyataneṣv abhiniviṣṭāḥ, rāgadveṣamoheṣv abhiniviṣṭāḥ, dṛṣṭikṛteṣv abhiniviṣṭāḥ, yāvad bodhāv abhiniviṣṭāḥ. śāriputra āha: evaṃ śikṣamāṇo bhagavan bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ śikṣate sarvākārajñatāyāṃ niryāsyati. bhagavān āha: evaṃ śikṣamāṇaḥ śāriputra bodhisattvo mahāsattvaḥ (psp1-1: 190) prajñāpāramitāyāṃ na śikṣate, sarvākārajñatāyāṃ na niryāsyati. śāriputra āha: kiṃ kāraṇaṃ bhagavan bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ na śikṣate na niryāsyati sarvākārajñatāyām? bhagavān āha: iha śāriputra bodhisattvo mahāsattvaḥ prajñāpāramitām anupāyakuśalaḥ kalpayaty abhiniviśate, dhyānapāramitāṃ kalpayaty abhiniviśate, vīryapāramitāṃ kalpayaty abhiniviśate, kṣāntipāramitāṃ kalpayaty abhiniviśate, śīlapāramitāṃ kalpayaty abhiniviśate, dānapāramitāṃ kalpayaty abhiniviśate. evam apramāṇadhyanārūpyasamāpattīḥ kalpayaty abhiniviśate, smṛtyupasthānaṃ samyakprahāṇarddhipādendriyabalabodhyaṅgamārgān kalpayaty abhiniviśate, daśabalavaiśāradyapratisaṃvidaṣṭādaśāveṇikānbuddhadharmān kalpayaty abhiniviśate, yāvat sarvadharmān sarvākārajñatāṃ kalpayaty abhiniviśate. anena śāriputra paryāyeṇa bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ na śikṣate sarvākārajñatāyāṃ na niryāsyati. śāriputra āha: evaṃ śikṣamāṇo bhagavan bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ na śikṣate sarvākārajñatāyāṃ na niryāsyati. bhagavān āha: evaṃ śikṣamāṇaḥ śāriputra bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ na śikṣate na niryāsyati sarvākārajñatāyām. iti tatraiva ṣaṣṭha āryamārgapratiṣṭhānavikalpaḥ śāriputra āha: kathaṃ punar bhagavan bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ śikṣate yathā śikṣamāṇaḥ sarvākārajñatāyāṃ niryāsyati? bhagavān āha: yadā śāriputra bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran prajñāpāramitāṃ nopalabhate na samanupaśyati. evaṃ khalu śāriputra bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran prajñāpāramitāyāṃ śikṣamāṇaḥ sarvākārajñatāyāṃ niryāsyaty anupalambhayogena, evaṃ dhyānapāramitāṃ vīryapāramitāṃ kṣāntipāramitāṃ śīlapāramitāṃ dānapāramitāṃ nopalabhate na samanupaśyati, yāvad bodhiṃ sarvākārajñatāṃ nopalabhate na samanupaśyati. evaṃ khalu śāriputra bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran prajñāpāramitāyāṃ śikṣamāṇaḥ sarvākārajñatāyāṃ niryāsyaty anupalambhayogena. iti tatraiva saptama upalambhavikalpaḥ śāriputra āha: kasyānupalambhayogena? bhagavān āha: ātmānaṃ śāriputra nopalabhate na samanupaśyati, atyantaviśuddhitām upādāya, evaṃ yāvat sarvākārajñatāṃ nopalabhate na samanupaśyaty atyantaviśuddhitām upādāya. iti tatraivāṣṭama ātmādivikalpaḥ anutpādaḥ śāriputrāprādurbhāvo 'nabhisaṃskāro viśuddhiḥ. iti tatraiva navamo viśuddhyutpādādivikalpaḥ iti prathamo grāhyavikalpaḥ so 'nupāyakuśalo rūpaṃ kalpayaty abhiniviśate, yāvad vijñānaṃ kalpayaty abhiniviśate. iti mūrdhagatavikalpasaṃprayoge prathamo rāśyarthavikalpaḥ cakṣuḥ kalpayaty abhiniviśate, evaṃ yāvan manaḥ, rūpaṃ kalpayaty abhiniviśate, evaṃ yāvad dharmān. iti tatraiva dvitīya āyadvārārthavikalpaḥ cakṣūrūpacakṣurvijñānadhātūn kalpayaty abhiniviśate, evaṃ yāvan manodharmamanovijñānadhātūn. iti tatraiva tṛtīyo gotrārthavikalpaḥ avidyāṃ kalpayaty abhiniviśate, evaṃ yāvaj jarāmaraṇam. iti tatraiva caturtha utpādārthavikalpaḥ so 'dhyātmaśūnyatāṃ bahirdhāśūnyatāṃ adhyātmabahirdhāśūnyatāṃ yāvad abhāvasvabhāvaśūnyatāṃ kalpayaty abhiniviśate. iti tatraiva pañcamaḥ śūnyatārthavikalpaḥ ṣaṭpāramitāḥ kalpayaty abhiniviśate. iti tatraiva ṣaṣṭaḥ pāramitārthavikalpaḥ saptatriṃśadbodhipakṣyān dharmān kalpayaty abhiniviśate. iti tatraiva saptamo darśanamārgavikalpaḥ sa dhyānābhijñāpramāṇārūpyasamāpattīḥ kalpayaty abhiniviśate. iti tatraivāṣṭamo bhāvanāmārgavikalpaḥ sa daśatathāgatabalāni yāvat sarvākārajñatāṃ kalpayaty (psp1-1: 192) abhiniviśate. iti tatraiva navamaḥ śaikṣamārgavikalpaḥ iti dvitīyo grāhyavikalpaḥ ātmānaṃ śāriputra nopalabhate, evaṃ sattvaṃ jīvaṃ poṣaṃ puruṣaṃ pudgalaṃ manujaṃ mānavaṃ kārakaṃ vedakaṃ jānakaṃ paśyakaṃ nopalabhate. tat kasya hetoḥ? atyantatayā hy ātmā na vidyate nopalabhate. iti kṣāntigatavikalpasaṃprayoge prathamaḥ svatantrātmakavikalpaḥ rūpaṃ śāriputra nopalabhate, yāvad vijñānaṃ nopalabhate. iti tatraiva dvitīya ekātmavikalpaḥ cakṣuḥ śāriputra nopalabhate, evaṃ yāvan manaḥ, rūpaṃ nopalabhate, evaṃ yāvad buddhadharmān nopalabhate. iti tatraiva tṛtīyaḥ kāraṇātmavikalpaḥ cakṣūrūpacakṣurvijñānāni śāriputra nopalabhate, yāvan manodharmamanovijñānāni nopalabhate. iti tatraiva caturtho draṣṭādyātmavikalpaḥ pratītyasamutpādaṃ śāriputra nopalabhate, yāvad ārūpyadhātuṃ nopalabhate. iti tatraiva pañcamaḥ saṃkleśādhārātmavikalpaḥ prathamaṃ dhyānaṃ nopalabhate, yāvad ārūpyasamāpattīr nopalabhate. iti tatraiva ṣaṣṭo vairāgyādhārātmavikalpaḥ āryasatyāni nopalabhate. iti tatraiva saptamo darśanādhārātmavikalpaḥ aṣṭau vimokṣān navānupūrvavihārasamāpattīr nopalabhate. iti tatraivāṣṭamo bhāvanādhārātmavikalpaḥ daśabalāni nopalabhate, yāvat sarvākārajñatāṃ nopalabhate, kathaṃ nopalabhate? ātmatvena. tat kasya hetoḥ? ātmano 'tyantaviśuddhitām upādāya. iti tatraiva navamaḥ kṛtārthatādhārātmavikalpaḥ iti prathamo grāhakavikalpaḥ atha khalv āyuṣmān subhūtir bhagavantam etad avocat: yo bhagavan pṛcchet kim ayaṃ māyāpuruṣaḥ prajñāpāramitāyāṃ śikṣitvā sarvākārajñatāyāṃ niryāsyan niryāsyatīti, tasyaivaṃ pṛcchataḥ kathaṃ nirdeṣṭavyaṃ syāt, evaṃ dhyānapāramitāyāṃ vīryapāramitāyāṃ kṣāntipāramitāyāṃ śīlapāramitāyāṃ dānapāramitāyāṃ śikṣitvā sarvākārajñatāyāṃ niryāsyatīti, tasyaivaṃ pṛcchataḥ kathaṃ nirdeṣṭavyaṃ syāt, yāvat saptatriṃśadbodhipakṣeṣu dharmeṣu yāvat sarvākārajñatāyāṃ śikṣitvā sarvākārajñatāyāṃ niryāsyati, sarvākārajñatāṃ prāpsyatīti, tasyaivaṃ pṛcchataḥ kathaṃ nirdeṣṭavyaṃ syāt? bhagavān āha: tena hi subhūte tvām evātra pratiprakṣyāmi, yathā te kṣamate tathā vyākuryāḥ, tat kiṃ manyase subhūte, anyad rūpam anyā māyā, anyā vedanā anyā saṃjñā anye saṃskārāḥ, anyad vijñānam anyā māyā? subhūtir āha: no bhagavan. ity agradharmagatavikalpasaṃprayoge prathamaḥ skandhaprajñaptivikalpaḥ bhagavān āha: tat kiṃ manyase subhūte, anyā māyā anyac cakṣuḥ, anyā māyā anyac chrotraṃ ghrāṇaṃ jihvā kāyaḥ, anyā māyā anyan manaḥ, anyā māyā anyad rūpaṃ, anyā māyā anyaḥ śabdo gandho rasaḥ spraṣṭavyaḥ, anyā māyā anye dharmāḥ. subhūtir āha: no bhagavan. iti tatraiva dvitīya āyatanaprajñaptivikalpaḥ bhagavān āha: tat kiṃ manyase subhūte, anyā māyā anyac cakṣūrūpacakṣurvijñānaṃ, anyā māyā anyac chrotraśabdaśrotravijñanaṃ ghrāṇagandhaghrāṇavijñānaṃ, jihvārasajihvāvijñānaṃ, kāyaspraṣṭavyakāyavijñānaṃ, anyā māyā anyan manodharmamanovijñānam, anyā māyā anyaś cakṣuḥsaṃsparśaḥ, anyā māyā anyaḥ śrotrasaṃsparśo ghrāṇasaṃsparśo (psp1_2: 2) jihvāsaṃsparśaḥ kāyasaṃsparśaḥ, anyā māyā anyo manaḥsaṃsparśaḥ. subhūtir āha: no bhagavan. bhagavān āha: tat kiṃ manyase subhūte, anyā māyā anyac cakṣuḥsaṃsparśapratyayād utpadyate vedayitaṃ sukhaṃ vā duḥkhaṃ vā aduḥkhāsukhaṃ vā? subhūtir āha: no bhagavan. bhagavān āha: tat kiṃ manyase subhūte, anyā māyā anyac chrotraghrāṇajihvākāyamanaḥsaṃsparśapratyayād utpadyate vedayitaṃ sukhaṃ vā duḥkhaṃ vā aduḥkhāsukhaṃ vā? subhūtir āha: no bhagavan. bhagavān āha: tat kiṃ manyase subhūte, anyā māyā anyaḥ pṛthivīdhātuḥ, anyā māyā anyo 'bdhātus tejodhātur vāyudhātur ākāśadhātuḥ, anyā māyā anyo vijñānadhātuḥ? subhūtir āha: na bhagavann anyaḥ pṛthivīdhātur anyā māyā, pṛthivīdhātur eva māyā māyaiva pṛthivīdhātuḥ, na bhagavann anyo 'bdhātur anyā māyā, abdhātur eva māyā māyaivābdhātuḥ, na bhagavann anyas tejodhātur anyā māyā, tejodhātur eva māyā māyaiva tejodhātuḥ, na bhagavann anyo vāyudhātur anyā māyā, vāyudhātur eva māyā māyaiva vāyudhātuḥ, na bhagavann anya ākāśadhātur anyā māyā, ākāśadhātur eva māyā māyaiva ākāsadhātuḥ, na bhagavann anyo vijñānadhātur anyā māyā, vijñānadhātur eva māyā māyaiva vijñānadhātuḥ. iti tatraiva tṛtīyo dhātuprajñaptivikalpaḥ bhagavān āha: tat kiṃ manyase subhūte, anyā māyā anyaḥ pratītyasamutpādaḥ? subhūtir āha: na bhagavann anyā avidyā anyā māyā, avidyaiva māyā māyaivāvidyā, na bhagavann anye saṃskārā anyā māyā, saṃskārā eva māyā māyaiva saṃskārāḥ, na bhagavann anyad vijñānam anyā māyā, vijñānam eva māyā māyaiva vijñānaṃ, na bhagavann anyaṃ nāmarūpam anyā māyā, nāmarūpam eva māyā māyaiva nāmarūpaṃ, na bhagavann anyat ṣaḍāyatanam anyā māyā, ṣaḍāyatanam eva māyā māyaiva ṣaḍāyatanaṃ, (psp1-2: 3) na bhagavann anyaḥ sparśo 'nyā māyā, sparśa eva māyā māyaiva sparśaḥ, na bhagavann anyā vedanā anyā māyā, vedanaiva māyā māyaiva vedanā, na bhagavann anyā tṛṣṇā anyā māyā, tṛṣṇaiva māyā māyaiva tṛṣṇā, na bhagavann anyad upādānam anyā māyā, upādānam eva māyā māyaiva upādānaṃ, na bhagavann anyo bhavo 'nyā māyā, bhava eva māyā māyaiva bhavaḥ, na bhagavann anyā jātir anyā māyā, jātir eva māyā māyaiva jātiḥ, na bhagavann anyaj jarāmaraṇam anyā māyā, jarāmaraṇam eva māyā māyaiva jarāmaraṇam. iti tatraiva caturthaḥ pratītyasamutpādaprajñaptivikalpaḥ bhagavān āha: tat kiṃ manyase subhūte, anyā māyā anye saptatriṃśadbodhipakṣā dharmāḥ? subhūtir āha: no bhagavan. iti tatraiva pañcamo vyavadānaprajñaptivikalpaḥ bhagavān āha: tat kiṃ manyase subhūte, anyā māyā anyā śūnyatā anyā māyā anyad ānimittam anyā māyā anyad apraṇihitam. subhūtir āha: no bhagavan. iti tatraiva ṣaṣṭho darśanamārgaprajñaptivikalpaḥ bhagavān āha: tat kiṃ manyase subhūte, anyā māyā anyā dhyānārūpyasamāpattayaḥ? subhūtir āha: no bhagavan. iti tatraiva saptamo bhāvanāmārgaprajñaptivikalpaḥ bhagavān āha: tat kiṃ manyase subhūte, anyā māyā anyāḥ sarvaśūnyatāḥ? subhūtir āha: no bhagavan. iti tatraivāṣṭamo viśeṣamārgaprajñaptivikalpaḥ bhagavān āha: tat kiṃ manyase subhūte, anyā māyā anyāni daśabalāni, anyā māyā anye 'ṣṭādaśāveṇikā buddhadharmāḥ? subhūtir āha: no bhagavan. bhagavān āha: tat kiṃ manyase subhūte, anyā māyā anyā bodhiḥ? subhūtir āha: na bhagavann anyā māyā anyad rūpaṃ, rūpam eva bhagavan māyā māyaiva bhagavan rūpaṃ, na bhagavann anyā māyā anyā vedanā, vedanaiva bhagavan māyā māyaiva bhagavan vedanā, na bhagavann (psp1-2: 4) anyā māyā anyā saṃjñā, saṃjñaiva bhagavan māyā māyaiva bhagavan saṃjñā, na bhagavann anyā māyā anye saṃskāraḥ, saṃskārā eva bhagavan māyā māyaiva bhagavan saṃskārāḥ, na bhagavann anyā māyā anyad vijñānaṃ, vijñānam eva bhagavan māyā māyaiva bhagavan vijñānam. na bhagavann anyac cakṣur anyā māyā, na bhagavann anyad rūpam anyā māyā, na bhagavann anyac cakṣurvijñānam anyā māyā, na bhagavann anyaś cakṣuḥsaṃsparśo 'nyā māyā, na bhagavann anyac cakṣuḥsaṃsparśapratyayād utpadyate vedayitaṃ sukhaṃ vā duḥkhaṃ vā aduḥkhāsukhaṃ vā anyā māyā. na bhagavann anyac chrotraṃ ghrāṇaṃ jihvā kāyo 'nyā māyā, na bhagavann anyan mano 'nyā māyā, na bhagavann anye dharmā anyā māyā, na bhagavann anyan manovijñānam anyā māyā, na bhagavann anyo manaḥsaṃsparśo 'nyā māyā, na bhagavann anyan manaḥsaṃsparśapratyayād utpadyate vedayitaṃ sukhaṃ vā duḥkhaṃ vā aduḥkhāsukhaṃ vā anyā māyā. na bhagavann anyā māyā anye bodhipakṣyā dharmāḥ, bodhipakṣyā dharmā eva bhagavan māyā māyaiva bhagavan bodhipakṣyā dharmāḥ, na bhagavann anyā māyā anye 'ṣṭādaśāveṇikā buddhadharmāḥ, aṣṭādaśāveṇikā buddhadharmā eva bhagavan māyā māyaiva bhagavann aṣṭādaśāveṇikā buddhadharmāḥ, na bhagavann anyā māyā anyā bodhiḥ, bodhir eva bhagavan māyā māyaiva bhagavan bodhiḥ. bhagavān āha: tat kiṃ manyase subhūte, api nu māyāyā utpādo vā nirodho vā? subhūtir āha: no bhagavan. bhagavān āha: tat kiṃ manyase subhūte, māyāyāḥ saṃkleśo vā vyavadānaṃ vā? subhūtir āha: no bhagavan. bhagavān āha: tat kiṃ manyase subhūte, yasya notpādo na nirodho na saṃkleśo na vyavadānaṃ sa prajñāpāramitāyāṃ śikṣate? dhyānapāramitāyāṃ vīryapāramitāyāṃ kṣāntipāramitāyāṃ śīlapāramitāyāṃ dānapāramitāyāṃ śikṣate? apramāṇadhyānārūpyasamāpattiṣu śikṣate? saptatriṃśadbodhipakṣeṣu dharmeṣv abhijñādaśabalavaiśāradyapratisaṃvidāveṇikabuddhadharmeṣu (psp1-2: 5) śikṣate? sarvajñatāyāṃ niryāsyati, yāvat sarvākārajñatām anuprāpsyati? subhūtir āha: no bhagavan. bhagavān āha: tat kiṃ manyase subhūte, atraiṣā saṃjñā samajñā prajñaptir vyavahāro bodhisattva iti. pañcasūpādānaskandheṣu? subhūtir āha: no bhagavan. bhagavān āha: tat kiṃ manyase subhūte, saṃjñā samajñā prajñaptir vyavahāramātreṇa pañcānām upādānaskandhānām utpādo vā nirodho vā saṃkleśo vā vyavadānaṃ vā upalabhyate? subhūtir āha: no bhagavan. bhagavān āha: tat kiṃ manyase subhūte, yasya na saṃjñā na samajñā na prajñaptir na vyavahāro na nāma na nāmaprajñaptir na kāyo na kāyakarma na vāk na vākkarma na mano na manaskarma notpādo na nirodho na saṃkleśo na vyavadānam api nu sa prajñāpāramitāyāṃ śikṣitvā sarvākārajñatāyāṃ niryāsyati? subhūtir āha: no bhagavan. bhagavān āha: evaṃ khalu subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ śikṣitvā sarvākārajñatāyāṃ niryāsyati, anupalambhayogena. subhūtir āha: evaṃ bhagavan bodhisattvena mahāsattvena prajñāpāramitāyāṃ śikṣamāṇena māyāpuruṣeṇaiva śikṣitavyaṃ bhagavaty anuttarāyāṃ samyaksaṃbodhau, tat kasya hetoḥ? tathā hi bhagavan sa eva māyāpuruṣo veditavyaḥ, yad uta pañcopādānaskandhāḥ. bhagavān āha: tat kiṃ manyase subhūte, api tv amī pañcopādānaskandhāḥ prajñāpāramitāyāṃ śikṣitvā sarvākārajñatāyāṃ niryāsyanti? subhūtir āha: no bhagavaṃs, tat kasya hetoḥ? tathā hi bhagavann abhāvasvabhāvāḥ pañcopādānaskandhāḥ. evaṃ svapnopamāḥ pañcaskandhāḥsvapnaś cābhāvasvabhāvo nopalabhyate, tathaiva pañcaskandhā abhāvasvabhāvatayā nopalabhyante. bhagavān āha: tat kiṃ manyase subhūte pratiśrutkopamāḥ pañcaskandhāḥ, pratibhāsopamāḥ nirmitakopamāḥ pratibimbopamāḥ pañcaskandhāḥ prajñāpāramitāyāṃ śikṣitvā sarvākārajñatāyāṃ niryāsyanti? subhūtir āha: no bhagavaṃs, tat kasya hetoḥ? tathā hi bhagavann abhāvasvabhāvāpratiśrutkā, evaṃ pratibhāso nirmitakaṃ pratibimbaṃ tathaiva pañcaskandhā abhāvasvabhāvatayā nopalabhyante, tathā hi bhagavan māyopamaṃ rūpaṃ māyopamā vedanā māyopamā saṃjñā māyopamāḥ saṃskārā māyopamaṃ vijñānaṃ, yac ca vijñānaṃ tat ṣaḍindriyaṃ te pañcaskandhās te cādhyātmaśūnyatayā nopalabhyante, bahirdhāśūnyatayā nopalabhyante, adhyātmabahirdhāśūnyatayā nopalabhyante, yāvad abhāvasvabhāvaśūnyatayā nopalabhyante. saced evaṃ bhagavan bhāṣyamāṇo yo bodhisattvo mahāsattvo nāvalīyate na saṃlīyate na vipratisārī bhavati notrasyati na saṃtrasyati na saṃtrāsam āpadyate, veditavyam ayaṃ bhagavan niryāsyati sarvajñatāyāṃ niryāsyati mārgajñatāyāṃ sarvākārajñatām anuprāpsyati. iti tatraiva navamo 'śaikṣamārgaprajñaptivikalpaḥ iti dvitīyo grāhakavikalpaḥ. atha khalv āyuṣmān subhūtir bhagavantam etad avocat: mā khalu bhagavan navayānasaṃprasthito bodhisattvo mahāsattva imaṃ nirdeśaṃ śrutvā avalīyeta saṃlīyeta vipratisārī bhavet, uttrasyet saṃtrasyet saṃtrāsam āpadyeta. bhagavān āha: sacet subhūte navayānasaṃprasthito bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ carann anupāyakuśalo bhaven na ca kalyāṇamitrahastagato bhaved uttrasyet saṃtrasyet saṃtrāsam āpadyeta. subhūtir āha: katamad bhagavan bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carata upāyakauśalyaṃ yatra caran bodhisattvo mahāsattvo nottrasyati na saṃtrasyati na saṃtrāsam āpadyate? bhagavān āha: iha subhūte bodhisattvo mahāsattvaḥ sarvākārajñatāpratisaṃyuktena cittena rūpam anityam iti pratyavekṣate na copalabhate, vedanā sarvākārajñatāpratisaṃyuktena cittenānityeti pratyavekṣate na copalabhate, saṃjñāsarvākārajñatāpratisaṃyuktena cittenānityeti pratyavekṣate na copalabhate, saṃskārāḥ sarvākārajñatāpratisaṃyuktena cittenānityā iti pratyavekṣate na copalabhate, vijñānaṃ sarvākārajñatāpratisaṃyuktena (psp1-2: 7) cittenānityam iti pratyavekṣate na copalabhate, idaṃ subhūte bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carata upāyakauśalyaṃ veditavyam. punar aparaṃ subhūte bodhisattvo mahāsattvaḥ sarvākārajñatāpratisaṃyuktena cittena rūpaṃ duḥkham iti pratyavekṣate na copalabhate, vedanā saṃjñā saṃskārāḥ, sarvākārajñatāpratisaṃyuktena cittena vijñānaṃ duḥkham iti pratyavekṣate na copalabhate. punar aparaṃ subhūte bodhisattvo mahāsattvaḥ sarvākārajñatāpratisaṃyuktena cittena rūpaṃ śūnyam iti pratyavekṣate na copalabhate, rūpam anātmeti rūpaṃ śāntam iti rūpaṃ viviktam iti rūpaṃ śūnyam iti rūpam ānimittam iti rūpam apraṇihitam iti pratyavekṣate na copalabhate, sarvākārajñatāpratisaṃyuktena cittena vedanā saṃjñā saṃskārāḥ, sarvākārajñatāpratisaṃyuktena cittena vijñānaṃ śūnyam iti pratyavekṣate na copalabhate, vijñānam anātmeti vijñānaṃ śāntam iti vijñānaṃ viviktam iti vijñānaṃ śūnyam iti vijñānam ānimittam iti vijñānam apraṇihitam iti pratyavekṣate na copalabhate, sarvākārajñatāpratisaṃyuktena cittena. idaṃ subhūte bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carata upāyakauśalyaṃ veditavyam. punar aparaṃ subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran sarvākārajñatāpratisaṃyuktair manasikārair yān dharmadeśanāṅ karoty anupalambhayogena iyaṃ bodhisattvasya mahāsattvasya dānapāramitā, yā teṣām eva sarvākārajñatāpratisaṃyuktānāṃ manasikārāṇām aparāmarṣaṇatā iyaṃ bodhisattvasya mahāsattvasya śīlapāramitā, yā teṣām eva sarvākārajñatāpratisaṃyuktānāṃ manasikārāṇāṃ kṣamaṇārocanapratyavekṣaṇatā, iyaṃ bodhisattvasya mahāsattvasya kṣāntipāramitā, yā teṣām eva sarvākārajñatāpratisaṃyuktānāṃ manasikārāṇāṃ anutsṛṣṭir, iyaṃ bodhisattvasya mahāsattvasya vīryapāramitā, yā ca śrāvakapratyekabuddhapratisaṃyuktānāṃ manasikārāṇām anavakāśadānatā anyeṣām api vā kuśalānāṃ dharmāṇām iyaṃ bodhisattvasya mahāsattvasya dhyānapāramitā, evaṃ hi subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran nottrasyati na saṃtrasyati na saṃtrāsam āpadyate. punar aparaṃ subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ carann evaṃ pratyavekṣate na rūpaśūnyatayā rūpaṃ śūnyaṃ rūpam eva śūnyatā śūnyataiva rūpam, na vedanāśūnyatayā vedanā śūnyā vedanaiva śūnyatā śūnyataiva vedanā, na saṃjñāśūnyatayā saṃjñā śūnyā saṃjñaiva śūnyatā śūnyataiva saṃjñā, na saṃskāraśūnyatayā saṃskārāḥ śūnyāḥ saṃskārā eva śūnyatā śūnyataiva saṃskārāḥ, na vijñānaśūnyatayā vijñānaṃ śūnyaṃ vijñānam eva śūnyatā śūnyataiva vijñānam. evaṃ na cakṣuḥśūnyatayā cakṣuḥ śūnyaṃ cakṣur eva śūnyatā śūnyataiva cakṣuḥ, na śrotraśūnyatayā śrotraṃ śūnyaṃ śrotram eva śūnyatā śūnyataiva śrotraṃ, na ghrāṇaśūnyatayā ghrāṇaṃ śūnyaṃ ghrāṇam eva śūnyatāśūnyataiva ghrāṇaṃ, na jihvāśūnyatayā jihvā śūnyā jihvaiva śūnyatāśūnyataiva jihvā, na kāyaśūnyatayā kāyaḥ śūnyaḥ kāya eva śūnyatāśūnyataiva kāyaḥ, na manaḥśūnyatayā manaḥ śūnyaṃ mana eva śūnyatāśūnyataiva manaḥ. evaṃ na rūpaśūnyatayā rūpaṃ śūnyaṃ rūpam eva śūnyatā śūnyataiva rūpaṃ, na śabdaśūnyatayā śabdaḥ śūnyaḥ śabda eva śūnyatā śūnyataiva śabdaḥ, na gandhaśūnyatayā gandhaḥ śūnyaḥ gandha eva śūnyatā śūnyataiva gandhaḥ, na rasaśūnyatayā rasaḥ śūnyaḥ rasa eva śūnyatā śūnyataiva rasaḥ, na spraṣṭavyaśūnyatayā spraṣṭavyaṃ śūnyaṃ spraṣṭavyam eva śūnyatā śūnyataiva spraṣṭavyaṃ, na dharmaśūnyatayā dharmāḥ śūnyāḥdharmā eva śūnyatā śūnyataiva dharmāḥ. evaṃ na cakṣurvijñānaśūnyatayā cakṣurvijñānaṃ śūnyaṃ cakṣurvijñānam eva śūnyatā śūnyataiva cakṣurvijñānaṃ, na śrotravijñānaśūnyatayā śrotravijñānaṃ śūnyaṃ śrotravijñānam eva śūnyatā śūnyataiva śrotravijñānaṃ, na ghrāṇavijñānaśūnyatayā ghrāṇavijñānaṃ śūnyaṃ ghrāṇavijñānam eva śūnyatā śūnyataiva ghrāṇavijñānaṃ, na jihvāvijñānaśūnyatayā jihvāvijñānaṃ śūnyaṃ jihvāvijñānam eva śūnyatā śūnyataiva jihvāvijñānaṃ, na kāyavijñānaśūnyatayā kāyavijñānaṃ śūnyaṃ kāyavijñānam eva śūnyatā śūnyataiva kāyavijñānaṃ, na manovijñānaśūnyatayā manovijñānaṃ śūnyaṃ manovijñānam eva śūnyatā śūnyataiva manovijñānam. evaṃ na cakṣuḥsaṃsparśaś cakṣuḥsaṃsparśaśūnyatayā śūnyaś cakṣuḥsaṃsparśa eva śūnyatā śūnyataiva cakṣuḥsaṃsparśaḥ, evaṃ na śrotraghrāṇajihvākāyāḥ, na manaḥsaṃsparśo manaḥsaṃsparśaśūnyatayā śūnyo (psp1-2: 9) manaḥsaṃsparśa eva śūnyatā śūnyataiva manaḥsaṃsparśaḥ. evaṃ na cakṣuḥsaṃsparśapratyayavedayitaṃ cakṣuḥsaṃsparśapratyayavedayitaśūnyatayā śūnyaṃ cakṣuḥsaṃsparśapratyayavedayitam eva śūnyatā śūnyataiva cakṣuḥsaṃsparśapratyayavedayitaṃ, na śrotrasaṃsparśapratyayavedayitaṃ śrotrasaṃsparśapratyayavedayitaśūnyatayāśūnyaṃ śrotrasaṃsparśapratyayavedayitam eva śūnyatā śūnyataivaśrotrasaṃsparśapratyayavedayitaṃ, na ghrāṇasaṃsparśapratyayavedayitaṃ ghrāṇasaṃsparśapratyayavedayitaśūnyatayāśūnyaṃ ghrāṇasaṃsparśapratyayavedayitam eva śūnyatā śūnyataiva ghrāṇasaṃsparśapratyayavedayitaṃ, na jihvāsaṃsparśapratyayavedayitaṃ jihvāsaṃsparśapratyayavedayitaśūnyatayā śūnyaṃ jihvāsaṃsparśapratyayavedayitam eva śūnyatā, śūnyataiva jihvāsaṃsparśapratyayavedayitam, na kāyasaṃsparśapratyayavedayitaṃ kāyasaṃsparśapratyayavedayitaśūnyatayā śūnyaṃ kāyasaṃsparśapratyayavedayitam eva śūnyatā śūnyataiva kāyasaṃsparśapratyayavedayitaṃ, na manaḥsaṃsparśapratyayavedayitaṃ manaḥsaṃsparśapratyayavedayitaśūnyatayā śūnyaṃ manaḥsaṃsparśapratyayavedayitam eva śūnyatā śūnyataiva manaḥsaṃsparśapratyayavedayitam. na smṛtyupasthānaśūnyatayā smṛtyupasthānāni śūnyāni smṛtyupasthānāny eva śūnyatā śūnyataiva smṛtyupasthānāni, evaṃ samyakprahāṇarddhipādendriyabalabodhyaṅgāni, na mārgaśūnyatayā mārgaḥ śūnyo mārga eva śūnyatā śūnyataiva mārgaḥ, na balavaiśāradyāveṇikabuddhadharmaśūnyatayā buddhadharmāḥ śūnyā buddhadharmā eva śūnyatā śūnyataiva buddhadharmāḥ. iyaṃ subhūte bodhisattvasya mahāsattvasya prajñāpāramitā. evaṃ hi subhūte bodhisattvo mahāsattvaḥ prajnāpāramitāyāṃ caran nottrasyati na saṃtrasyati na saṃtrāsam āpadyate. ity upāyakauśalaṃ prathamaḥ saṃparigrahaḥ subhūtir āha: katamāni bhagavan bodhisattvasya mahāsattvasya kalyāṇamitrāṇi yaiḥ parigṛhīta imaṃ prajnāpāramitānirdeśaṃ śrutvā nottrasyati na saṃtrasyati na saṃtrāsam āpadyate? bhagavān āha: iha subhūte bodhisattvasya mahāsattvasya kalyāṇamitrāni yāny asya rūpam anityam iti dharmaṃ deśayanti tac cānupalambhayogena, (psp1-2: 10) tāni ca kuśalamūlāni na śrāvakapratyekabuddhabhūmau pariṇāmayanti, anyatra sarvākārajñatāyāḥ, vedanā saṃjñā saṃskārā, vijñānam anityam iti dharmaṃ deśayanti tac cānupalambhayogena, tāni ca kuśalamūlāni na śrāvakapratyekabuddhabhūmau pariṇāmayanti, anyatra sarvākārajñatāyāḥ, amūni subhūte bodhisattvasya mahāsattvasya kalyāṇamitrāṇi. punar aparaṃ subhūte bodhisattvasya mahāsattvasya kalyāṇamitrāṇi yāny asya rūpaṃ duḥkham iti dharmaṃ deśayanti, rūpam anātmeti śāntam iti viviktam iti śūnyam iti ānimittam iti apraṇihitam iti dharmaṃ deśayanti tac cānupalambhayogena, tāni ca kuśalamūlāni na śrāvakapratyekabuddhabhūmau pariṇāmayanti, anyatra sarvākārajñatāyāḥ, vedanā saṃjñāsaṃskārāḥ, yāny asya vijñānaṃ duḥkham iti dharmaṃ deśayanti vijñānam anātmeti śāntam iti viviktam iti śūnyam iti ānimittam iti apraṇihitam iti dharmaṃ deśayanti tac cānupalambhayogena, tāni ca kuśalamūlāni na śrāvakapratyekabuddhabhūmau pariṇāmayanti, anyatra sarvākārajñatāyāḥ, amūni subhūte bodhisattvasya mahāsattvasya kalyāṇamitrāṇi. punar aparaṃ subhūte bodhisattvasya mahāsattvasya kalyāṇamitrāṇi yāny asya cakṣur anityam iti dharmaṃ deśayanti duḥkham iti anātmeti śāntam iti viviktam iti śūnyam iti ānimittam iti apraṇihitam iti dharmaṃ deśayanti tac cānupalambhayogena, tāni ca kuśalamūlāni na śrāvakapratyekabuddhabhūmau pariṇāmayanti, anyatra sarvākārajñatāyāḥ, evaṃ śrotraṃ ghrāṇaṃ jihvā kāyo mano 'nityam iti dharmaṃ deśayanti duḥkham iti anātmeti śāntam iti viviktam iti śūnyam iti ānimittam iti apraṇihitam iti dharmaṃ deśayanti tac cānupalambhayogena, tāni ca kuśalamūlāni na śrāvakapratyekabuddhabhūmau pariṇāmayanti, anyatra sarvākārajñatāyāḥ, amūni subhūte bodhisattvasya mahāsattvasya kalyāṇamitrāṇi. punar aparaṃ subhūte bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carataḥ kalyāṇamitrāṇi yāny asya rūpam anityam iti dharmaṃ deśayanti duḥkham iti anātmeti śāntam iti viviktam iti śūnyam iti ānimittam iti apraṇihitam iti dharmaṃ deśayanti tac cānupalambhayogena, tāni ca kuśalamūlāni na śrāvakapratyekabuddhabhūmau pariṇāmayanti, (psp1-2: 11) anyatra sarvākārajñatāyāḥ, evaṃ śabdo gandho rasaḥ spraṣṭavyaṃ dharmā anityā iti dharmaṃ deśayanti, duḥkhā iti anātmāna iti śāntā iti viviktā iti śūnyā iti ānimittā iti apraṇihitā iti dharmaṃ deśayanti tac cānupalambhayogena, tāni ca kuśalamūlāni na śrāvakapratyekabuddhabhūmau pariṇāmayanti, anyatra sarvākārajñatāyāḥ. amūni subhūte bodhisattvasya mahāsattvasya kalyāṇamitrāṇi. punar aparaṃ subhūte bodhisattvasya mahāsattvasya kalyāṇamitrāṇi yāny asya cakṣurvijñānaṃ cakṣuḥsaṃsparśaś cakṣuḥsaṃsparśapratyayavedayitam anityam iti dharmaṃ deśayanti, duḥkham iti anātmeti śāntam iti viviktam iti śūnyam iti ānimittam iti apraṇihitam iti dharmaṃ deśayanti tac cānupalambhayogena, tāni ca kuśalamūlāni na śrāvakapratyekabuddhabhūmau pariṇāmayanti, anyatra sarvākārajñatāyāḥ. evaṃ śrotravijñānaṃ śrotrasaṃsparśaḥ śrotrasaṃsparśapratyayavedayitaṃ, ghrāṇavijñānaṃ ghrāṇasaṃsparśo ghrāṇasaṃsparśapratyayavedayitaṃ, jihvāvijñānaṃ jihvāsaṃsparśo jihvāsaṃsparśapratyayavedayitaṃ, kāyavijñānaṃ kāyasaṃsparśaḥ kāyasaṃsparśapratyayavedayitaṃ, manovijñānaṃ manaḥsaṃsparśo manaḥsaṃsparśapratyayavedayitam anityam iti dharmaṃ deśayanti, duḥkham iti anātmeti śāntam iti viviktam iti śūnyam iti ānimittam iti apraṇihitam iti dharmaṃ deśayanti tac cānupalambhayogena, tāni ca kuśalamūlāni na śrāvakapratyekabuddhabhūmau pariṇāmayanti, anyatra sarvākārajñatāyāḥ. imāni subhūte bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carataḥ kalyāṇamitrāṇi. punar aparaṃ subhūte bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carataḥ kalyāṇamitrāṇi yāny asya smṛtyupasthānāny anityānīti dharmaṃ deśayanti, duḥkhānīti anātmānīti śāntānīti viviktānīti śūnyānīti ānimittānīti apraṇihitānīti dharmaṃ deśayanti tac cānupalambhayogena, tāni ca kuśalamūlāni na śrāvakapratyekabuddhabhūmau pariṇāmayanti, anyatra sarvākārajñatāyāḥ. evaṃ samyakprahāṇāni ṛddhipādā indriyāṇi balāni bodhyaṅgāni āryāṣṭāṅgamārgo 'nitya iti dharmaṃ deśayanti, duḥkha iti anātmeti śānta iti vivikta iti śūnya iti ānimitta iti apraṇihita iti dharmaṃ deśayanti tac (psp1-2: 12) cānupalambhayogena, tāni ca kuśalamūlāni na śrāvakapratyekabuddhabhūmau pariṇāmayanti, anyatra sarvākārajñatāyāḥ. evam apramāṇadhyānārūpyasamāpattayo 'bhijñā anityā iti duḥkhā iti anātmāna iti śāntā iti viviktā iti śūnyā iti ānimittā iti apraṇihitā iti dharmaṃ deśayanti, tac cānupalambhayogena tāni ca kuśalamūlāni na śrāvakapratyekabuddhabhūmau pariṇāmayanti, anyatra sarvākārajñatāyāḥ. evaṃ vaiśāradyāni pratisaṃvido daśatathāgatabalāni aṣṭādaśāveṇikā buddhadharmā apy anityā iti dharmaṃ deśayanti, duḥkhā iti anātmāna iti śāntā iti viviktā iti śūnyā iti ānimittā iti apraṇihitā iti dharmaṃ deśayanti tac cānupalambhayogena, tāni ca kuśalamūlani na śrāvakapratyekabuddhabhūmau pariṇāmayanti, anyatra sarvākārajñatāyāḥ. imāni subhūte bodhisattvasya mahāsattvasya kalyāṇamitrāṇi, yaiḥ parigṛhīta imaṃ prajñāpāramitānirdeśaṃ śrutvā nottrasyati na saṃtrasyati na saṃtrāsam āpadyate. subhūtir āha: kathaṃ bhagavan bodhisattvo mahāsattvaḥ prajñāpāramitāyām anupāyakuśalo bhaviṣyati pāpamitrahastagataś ca bhaviṣyati, ya imaṃ prajñāpāramitānirdeśaṃ śrutvā uttrasiṣyati saṃtrasiṣyati saṃtrāsam āpatsyate? bhagavān āha: iha subhūte bodhisattvo mahāsattvo 'pagatasarvākārajñatāpratisaṃyuktair manasikāraiḥ prajñāpāramitāṃ bhāvayati upalabhate, tayā ca prajñāpāramitayā manyate, apagatasarvākārajñatāpratisaṃyuktair manasikārair dhyānapāramitāṃ bhāvayati upalabhate, tayā ca dhyānapāramitayā manyate, apagatasarvākārajñatāpratisaṃyuktair manasikārair vīryapāramitāṃ bhāvayati upalabhate, tayā ca vīryapāramitayā manyate, apagatasarvākārajñatāpratisaṃyuktair manasikāraiḥ kṣāntipāramitāṃ bhāvayati upalabhate, tayā ca kṣāntipāramitayā manyate, apagatasarvākārajñatāpratisaṃyuktair manasikāraiḥ śīlapāramitāṃ bhāvayati upalabhate, tayā ca śīlapāramitayā manyate, apagatasarvākārajñatāpratisaṃyuktair manasikārair dānapāramitāṃ bhāvayati upalabhate, tayā ca dānapāramitayā manyate. punar aparaṃ subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ (psp1-2: 13) carann apagatasarvākārajñatāpratisaṃyuktair manasikārai rūpam adhyātmaśūnyam iti manasikaroti, rūpaṃ bahirdhāśūnyam iti manasikaroti, rūpam adhyātmabahirdhāśūnyam iti manasikaroti, yāvad rūpam abhāvasvabhāvaśūnyam iti manasikaroti, evam apagatasarvākārajñatāpratisaṃyuktair manasikārair vedanā saṃjñā saṃskārā vijñānam adhyātmaśūnyam iti manasikaroti, bahirdhāśūnyam iti manasikaroti, adhyātmabahirdhāśūnyam iti manasikaroti, yāvad abhāvasvabhāvaśūnyam iti manasikaroti, apagatasarvākārajñatāpratisaṃyuktair manasikārais tāṃ cādhyātmaśūnyatāṃ bahirdhāśūnyatām adhyātmabahirdhāśūnyatāṃ yāvad abhāvasvabhāvaśūnyatām upalabhate tābhiś ca śūnyatābhir manyate upalambhayogena. cakṣur adhyātmaśūnyam iti manasikaroti, bahirdhāśūnyam iti manasikaroti, adhyātmabahirdhāśūnyam iti manasikaroti, yāvad abhāvasvabhāvaśūnyam iti manasikaroti, tāś ca śūnyatā upalabhate tayā ca manyate upalambhayogena, evaṃ śrotraṃ ghrāṇaṃ jihvā kāyo mano 'dhyātmaśūnyam iti manasikaroti, bahirdhāśūnyam iti manasikaroti, adhyātmabahirdhāśūnyam iti manasikaroti, yāvad abhāvasvabhāvaśūnyam iti manasikaroti, tāś ca śūnyatā upalabhate tayā ca manyate upalambhayogena. evaṃ rūpaśabdhagandharasaspraṣṭavyadharmeṣu karttavyaṃ, yāvac cakṣurvijñānaṃśrotraghrāṇajihvākāyamanovijñānaṃ, evaṃ cakṣuḥsaṃsparśaḥ śrotraghrāṇajihvākāyamanaḥsaṃsparśaḥ, cakṣuḥsaṃsparśapratyayavedayitam adhyātmaśūnyam iti manasikaroti, bahirdhāśūnyam iti manasikaroti, adhyātmabahirdhāśūnyam iti manasikaroti, yāvad abhāvasvabhāvaśūnyam iti manasikaroti, tāś ca śūnyatā upalabhate tayā ca manyate upalambhayogena. evam avidyā yāvaj jarāmaraṇam adhyātmaśūnyam iti manasikaroti, bahirdhāśūnyam iti manasikaroti, adhyātmabahirdhāśūnyam iti manasikaroti, yāvad abhāvasvabhāvaśūnyam iti manasikaroti, tāś ca śūanyatā upalabhate, tebhir manyate upalambhayogena. punar aparaṃ subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ (psp1-2: 14) carann apagatasarvākārajñatāpratisaṃyuktair manasikāraiḥ smṛtyupasthānāni bhāvayati tāni ca smṛtyupasthānāni upalabhate taiś ca manyate upalambhayogena, evaṃ samyakprahāṇāni ṛddhipādānīndriyāṇi balāni bodhyaṅgāni mārgān apramāṇāni dhyānāni ārūpyasamāpattīḥ, abhijñāḥ pratisaṃvido daśatathāgatabalāni vaiśāradyāni aṣṭādaśāveṇikān buddhadharmān bhāvayati tāṃś ca buddhadharmān upalabhate taiś ca manyate upalambhayogena. evaṃ khalu subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ carann anupāyakuśala imaṃ prajñāpāramitānirdeśaṃ śrutvā uttrasyati saṃtrasyati saṃtrāsam āpadyate. subhūtir āha: kathaṃ bhagavan bodhisattvo mahāsattvaḥ pāpamitraparigṛhīto bhavati, yena pāpamitraparigraheṇemaṃ prajñāpāramitānirdeśaṃ śrutvā uttrasyati saṃtrasyati saṃtrāsam āpadyate? bhagavān āha: iha subhūte bodhisattvasya mahāsattvasya yaḥ prajñāpāramitāyā vivecayati, dhyānapāramitāyā vīryapāramitāyāḥ kṣāntipāramitāyāḥ śīlapāramitāyā dānapāramitāyā vivecayati, nātra śikṣitavyam iti naitat tathāgatenārhatā samyaksaṃbuddhena bhāṣitam iti kavikṛtāny etāni kāvyāni naitāni śrotavyāni nodgrahītavyāni na paryavāptavyāni na dhārayitavyāni na vācayitavyāni na manasikartavyāni nāpi parebhyo deśayitavyāni, idaṃ subhūte bodhisattvasya mahāsattvasya pāpamitraṃ veditavyam. punar aparaṃ subhūte bodhisattvasya mahāsattvasya pāpamitraṃ yo 'sya na mārakarmāṇy upadiśati, na māradoṣān ācaṣṭe, iti hi māraḥ pāpīyān buddhaveṣeṇa vivecayati bodhisattvaṃ mahāsattvam upasaṃkramyaivaṃ bravīti: kiṃ te kulaputra prajñāpāramitayā bhāvitayā? kiṃ te dhyānapāramitayā bhāvitayā? kiṃ te vīryapāramitayā bhāvitayā? kiṃ te kṣāntipāramitayā bhāvitayā? kiṃ te śīlapāramitayā bhāvitayā? kiṃ te dānapāramitayā bhāvitayā? idaṃ subhūte bodhisattvasya mahāsattvasya pāpamitraṃ veditavyam. punar aparaṃ subhūte māraḥ pāpīyān buddhaveṣeṇa śrāvakabhūmipratisaṃyuktāni sūtrāṇi geyaṃ vyākaraṇaṃ gāthodānaṃ nidānam itivṛttakaṃ jātakāni vaipulyam adbhutadharmāvadānopadeśam upadekṣyati prakāśayiṣyati vibhajiṣyati uttānīkariṣyati saṃprakāśayiṣyati, imāny evaṃrūpāṇi (psp1-2: 15) mārakarmāṇi cākhyātāni nāvabodhayati, idam api subhūte bodhisattvasya mahāsattvasya pāpamitraṃ veditavyam. punar aparaṃ subhūte bodhisattvaṃ mahāsattvam upasaṃkramyaivaṃ vakṣyati; na te kulaputra kiṃcid bodhicittaṃ nāpi tvam avinivartanīyo nāpi tvaṃ śakṣyasy anuttarāṃ samyaksaṃbodhim abhisaṃboddhuṃ, ya imāny evaṃrūpāṇi mārakarmāṇy ākhyātāni nāvabodhayati, idam api subhūte bodhisattvasya mahāsattvasya pāpamitraṃ veditavyam. punar aparaṃ subhūte bodhisattvasya mahāsattvasya buddhaveṣeṇopasaṃkramyaivaṃ vakṣyati; cakṣuḥ kulaputra śūnyam ātmanā cātmīyena ca, evaṃ śrotraṃ ghrāṇaṃ jihvā kāyo manaḥ śūnyam ātmanā cātmīyena ca, rūpaṃ śūnyam ātmanā cātmīyena ca, evaṃ śabdo gandho rasaḥ spraṣṭavyāni dharmāḥ śūnyā ātmanā cātmīyena ca, cakṣurvijñānaṃ śūnyam ātmanā cātmīyena ca, evaṃ śrotravijñānaṃ ghrāṇavijñānaṃ jihvāvijñānaṃ kāyavijñānaṃ manovijñānaṃ śūnyam ātmanā cātmīyena ca, cakṣuḥsaṃsparśaḥ śūnya ātmanā cātmīyena ca, evaṃ śrotrasaṃsparśo ghrāṇasaṃsparśo jihvāsaṃsparśaḥ kāyasaṃsparśo manaḥsaṃsparśaḥ śūnya ātmanā cātmīyena ca, cakṣuḥsaṃsparśapratyayavedayitaṃ śūnyam ātmanā cātmīyena ca, evaṃ śrotrasaṃsparśapratyayavedayitaṃ ghrāṇasaṃsparśapratyayavedayitaṃ jihvāsaṃsparśapratyayavedayitaṃ kāyasaṃsparśapratyayavedayitaṃ manaḥsaṃsparśapratyayavedayitaṃ śūnyam ātmanā cātmīyena ca, dānapāramitā śūnyā ātmanā cātmīyena ca, evaṃ śīlapāramitā kṣāntipāramitā vīryapāramitā dhyānapāramitā prajñāpāramitā śūnyā ātmanā cātmīyena ca, smṛtyupasthānāni śūnyāni ātmanā cātmīyena ca, evaṃ samyakprahāṇāni ṛddhipādā indriyāni balāni bodhyaṅgāni mārgā yāvad āveṇikā buddhadharmāḥ śūnyā ātmanā cātmīyenaca, kiṃ kariṣyasy anuttarāṃ samyaksaṃbodhim abhisaṃbudhya ya imāny evaṃrūpāṇi mārakarmāṇi nācaṣṭe nopadiśati, idaṃ subhūte bodhisattvasya mahāsattvasya pāpamitraṃ veditavyam. punar aparaṃ subhūte māraḥ pāpīyān bodhisattvaṃ mahāsattvaṃ pratyekabuddhaveṣeṇopasaṃkramyaivaṃ vakṣyati; śūnyā kulaputra pūrvā dig buddhair bhagavadbhir bodhisattvaiḥ śrāvakaiś ca nātra buddho na bodhir na bodhisattvo na śrāvakaḥ, evaṃ samantād daśa diśaḥ śūnyā (psp1-2: 16) buddhair bhagavadbhir bodhisattvaiḥ śrāvakaiś ca nātra buddho na bodhir na bodhisattvo na śrāvakaḥ, ya imāny evaṃrūpāṇi mārakarmāṇi nopadekṣyanti, imāni subhūte bodhisattvasya mahāsattvasya pāpamitrāṇi veditavyāni. punar aparaṃ subhūte māraḥ pāpīyān śramaṇaveṣeṇopasaṃkramya bodhisattvaṃ mahāsattvaṃ sarvākārajñatāpratisaṃyuktebhyo manasikārebhyo vivekṣya śrāvakapratyekabuddhapratisaṃyuktair manasikārair anuśāsiṣyati avavadiṣyati, ya idam evaṃrūpaṃ mārakarma nopadekṣyati, idaṃ subhūte bodhisattvasya mahāsattvasya pāpamitraṃ veditavyam. punar aparaṃ subhūte māraḥ pāpīyān upādhyāyācāryaveṣeṇopasaṃkramya bodhisattvaṃ mahāsattvaṃ bodhisattvacaryāyā vivecayiṣyati sarvākārajñatāpratisaṃyuktebhyo manasikārebhyo vivecayiṣyati, smṛtyupasthāneṣu niyojayiṣyati samyakprahāṇeṣu ṛddhipādeṣu indriyeṣu baleṣu bodhyaṅgeṣu mārge niyojayiṣyati śūnyatāyām ānimitte 'praṇihite niyojayiṣyati, imāny evaṃrūpān dharmān sākṣātkṛtvā śrāvakabhūmiṃ sākṣātkuruṣva, kiṃ te kariṣyaty anuttarāṃ samyaksaṃbodhiṃ ya imāny evaṃrūpāṇi mārakarmāṇi nācaṣṭe nopadiśati, idaṃ subhūte bodhisattvasya mahāsattvasya pāpamitraṃ veditavyam. punar aparaṃ subhūte māraḥ pāpīyān mātāpitṛveṣeṇopasaṃkramya bodhisattvaṃ mahāsattvam evaṃ vakṣyati; ehi tvaṃ kulaputra srotaāpattiphalasākṣātkriyāyai yogam āpadyasva sakṛdāgāmiphalasākṣātkriyāyai anāgāmiphalasākṣātkriyāyai arhattvaphalasākṣātkriyāyai yogam āpadyasva kiṃ te 'nuttarayā samyaksaṃbodhyā abhisaṃbuddhayā yasyāḥ kṛtaśo 'saṃkhyeyān aprameyān kalpān saṃsāre saṃsaratā hastacchedāḥ pādacchedāś cānubhavitavyāḥ, ya imāny evaṃrūpāṇi mārakarmāṇi nopadekṣyati nākhyāsyati, idaṃ subhūte bodhisattvasya mahāsattvasya pāpamitraṃ veditavyam. punar aparaṃ subhūte bodhisattvasya mahāsattvasya māraḥ pāpīyān bhikṣuveṣeṇopasaṃkramya rūpam anityam iti deśayiṣyaty upalambhayogena, rūpaṃ duḥkham anātmakaṃ śāntaṃ viviktaṃ śūnyam ānimittam apraṇihitam iti deśayiṣyaty upalambhayogena, vedanā saṃjñā saṃskārā vijñānam anityam (psp1-2: 17) iti deśayiṣyaty upalambhayogena, vijnānaṃ duḥkham anātmakaṃ śāntaṃ viviktaṃ śūnyam ānimittam apraṇihitam iti deśayiṣyaty upalambhayogena, cakṣuḥ śrotraṃ ghrāṇaṃ jihvā kāyo mano 'nityaṃ duḥkham anātmakaṃ śāntaṃ viviktaṃ śūnyam ānimittam apraṇihitam iti deśayiṣyaty upalambhayogena, evaṃ yāvat smṛtyupasthānāny anityāni duḥkhāny anātmakāni śāntāni viviktāni śūnyāni ānimittāni apraṇihitānīti deśayiṣyaty upalambhayogena, evaṃ samyakprahāṇāni ṛddhipādā indriyāṇi balāni bodhyaṅgāni mārgo 'nityo duḥkho 'nātmakaḥ śānto viviktaḥ śūnya ānimitto 'praṇihita iti deśayiṣyaty upalambhayogena, yāvad buddhadharmā api anityā duḥkhā anātmakāḥ śāntā viviktāḥ śūnyā ānimittā apraṇihitā iti deśayiṣyaty upalambhayogena, ya imāny evaṃrūpāṇi mārakarmāṇi nopadekṣyati nākhyāsyati, idam api subhūte bodhisattvasya mahāsattvasya pāpamitraṃ veditavyaṃ viditvā ca parivarjayitavyam. iti kalyāṇamitradvitīyasaṃparigrahaḥ ity uktaṃ nirvedhāṅgaṃ caturvidham subhūtir āha: bodhisattvo bodhisattva iti bhagavann ucyate, bodhisattva iti bhagavan kaḥ padārthaḥ? bhagavān āha: apadārthaḥ subhūte bodhisattvapadārthaḥ. tat kasya hetoḥ? na hi subhūte bodher utpādo 'stitā vā nāstitā vā vidyate vopalabhyate, tasmād apadārthaḥ subhūte bodhisattvapadārthaḥ. iti gotrasvarūpam tadyathāpi nāma subhūte ākāśe śakuneḥ padaṃ na vidyate nopalabhyate, evam eva subhūte bodhisattvapadārtho na vidyate nopalabhyate, tadyathāpi nāma subhūte svapnasya padaṃ na vidyate nopalabhyate, evam eva subhūte bodhisattvapadārtho na vidyate nopalabhyate, tadyathāpi nāma subhūte māyāyāḥ padaṃ na vidyate nopalabhyate, evam eva subhūte bodhisattvapadārtho na vidyate nopalabhyate, tadyathāpi nāma subhūte marīcyāḥ padaṃ na vidyate nopalabhyate, evam eva subhūte bodhisattvapadārtho na vidyate nopalabhyate, evaṃ pratiśrutkāyāḥ pratibhāsasya pratibiṃbasya gandharvanagarasya nirmitasyapadaṃ na vidyate nopalabhyate, evam eva subhūte bodhisattvapadārtho na vidyate nopalabhyate. ity uṣmagatādhāraḥ tadyathāpi nāma subhūte bhūtakoṭyāḥ padaṃ na vidyate nopalabhyate, evam eva subhūte bodhisattvapadārtho na vidyate nopalabhyate, tadyathāpi nāma subhūte tathatāyāḥ padaṃ na vidyate nopalabhyate, evam eva subhūte bodhisattvapadārtho na vidyate nopalabhyate, evam avitathatāyā ananyatathatāyā dharmatāyā dharmadhātor dharmasthititāyā dharmaniyāmatāyāḥ satyatāyāḥ padaṃ na vidyate nopalabhyate, evam eva bodhisattvasya padārtho na vidyate nopalabhyate. iti mūrdhagatādhāraḥ tadyathāpi nāma subhūte māyāpuruṣasya rūpasya padaṃ na vidyate nopalabhyate, evam eva subhūte bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carato bodhisattvapadārtho na vidyate nopalabhyate, evaṃ vedanā saṃjñā saṃskārāḥ, tadyathāpi nāma subhūte māyāpuruṣasya vijñānasya padaṃ na vidyate nopalabhyate, evam eva subhūte bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carato bodhisattvapadārtho na vidyate nopalabhyate, tadyathāpi nāma subhūte māyāpuruṣasya cakṣuṣaḥ padārtho na vidyate nopalabhyate, evam eva subhūte bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carato bodhisattvapadārtho na vidyate nopalabhyate, evaṃ śrotraghrāṇajihvākāyāḥ, tadyathāpi nāma subhūte māyāpuruṣasya manasaḥ padārtho na vidyate nopalabhyate, evam eva subhūte bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carato bodhisattvapadārtho na vidyate nopalabhyate, tadyathāpi nāma subhūte māyāpuruṣasya rūpaśabdagandharasaspraṣṭavyadharmāṇāṃ padārtho na vidyate nopalabhyate, evam eva subhūte bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carato bodhisattvapadārtho na vidyate nopalabhyate, tadyathāpi nāma subhūte māyāpuruṣasya cakṣurūpacakṣurvijñānapadārtho na vidyate nopalabhyate, evam eva subhūte bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carato bodhisattvapadārtho na vidyate nopalabhyate, evaṃ śrotraśabdaśrotravijñānaghrāṇagandhaghrāṇavijñānajihvārasajihvāvijñānakāyaspraṣṭavyakāyavijñānapadārthaḥ, (psp1-2: 19) tadyathā 'pi nāma subhūte māyāpuruṣasya manodharmamanovijñānapadārtho na vidyate nopalabhyate, evam eva subhūte bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carato bodhisattvapadārtho na vidyate nopalabhyate. iti kṣāntigatādhāraḥ tadyathāpi nāma subhūte māyāpuruṣasya adhyātmaśūnyatāyāṃ carato bodhisattvapadārtho na vidyate nopalabhyate, evam eva subhūte bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carato bodhisattvapadārtho na vidyate nopalabhyate, tadyathāpi nāma subhūte māyāpuruṣasya bahirdhāśūnyatāyāṃ carato bodhisattvapadārtho na vidyate nopalabhyate, evam eva subhūte bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carato bodhisattvapadārtho na vidyate nopalabhyate, tadyathāpi nāma subhūte māyāpuruṣasya adhyātmabahirdhāśūnyatāyāṃ carato bodhisattvapadārtho na vidyate nopalabhyate, evam eva subhūte bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carato bodhisattvapadārtho na vidyate nopalabhyate, yāvad vistareṇa, tadyathāpi nāma subhūte māyāpuruṣasya abhāvasvabhāvaśūnyatāyāṃ carato bodhisattvapadārtho na vidyate nopalabhyate, evam eva subhūte bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carato bodhisattvapadārtho na vidyate nopalabhyate, tadyathāpi nāma subhūte māyāpuruṣasya pāramitāsu smṛtyupasthānasamyakprahāṇarddhipādendriyabalabodhyaṅgamārgeṣv apramāṇeṣu daśabalavaiśāradyapratisaṃvidāveṇikabuddhadharmeṣu skandheṣu dhātuṣu āyataneṣu pratītyasamutpādeṣu dhyānārūpyasamāpattyabhijñāsu carato bodhisattvapadārtho na vidyate nopalabhyate, evam eva subhūte bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carato bodhisattvapadārtho na vidyate nopalabhyate. ity agradharmagatādhāraḥ tadyathāpi nāma subhūte tathāgatasyārhataḥ samyaksaṃbuddhasya rūpapadārtho na vidyate nopalabhyate, evam eva subhūte bodhisattvasya (psp1-2: 20) mahāsattvasya prajñāpāramitāyāṃ carato bodhisattvapadārtho na vidyate nopalabhyate, tadyathāpi nāma subhūte tathāgatasyārhataḥ samyaksaṃbuddhasya vedanā saṃjñā saṃskārā vijñānapadārtho na vidyate nopalabhyate, evam eva subhūte bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carato bodhisattvapadārtho na vidyate nopalabhyate, tadyathāpi nāma subhūte tathāgatasyārhataḥ samyaksaṃbuddhasya cakṣuḥpadārtho na vidyate nopalabhyate, evam eva subhūte bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carato bodhisattvapadārtho na vidyate nopalabhyate, tadyathāpi nāma subhūte tathāgatasyārhataḥ samyaksaṃbuddhasya śrotraghrāṇajihvākāyamanaḥpadārtho na vidyate nopalabhyate, evam eva subhūte bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carato bodhisattvapadārtho na vidyate nopalabhyate, tadyathāpi nāma subhūte tathāgatasyārhataḥ samyaksaṃbuddhasya adhyātmaśūnyatāyāṃ yāvad abhāvasvabhāvaśūnyatāyāṃ carato bodhisattvapadārtho na vidyate nopalabhyate, evam eva subhūte bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carato bodhisattvapadārtho na vidyate nopalabhyate, tadyathāpi nāma subhūte tathāgatasyārhataḥ samyaksaṃbuddhasya sarvabodhipakṣyadharmabalavaiśāradyāveṇikabuddhadharmeṣu carato bodhisattvapadārtho na vidyate nopalabhyate, evam eva subhūte bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carato bodhisattvapadārtho na vidyate nopalabhyate, tadyathāpi nāma subhūte asaṃskṛtadhātau saṃskṛtadhātupadaṃ na vidyate nopalabhyate, saṃskṛtadhātāv asaṃskṛtadhātupadaṃ na vidyate nopalabhyate, evam eva subhūte bodhisattvasya mahāsattvasya prajnāpāramitāyāṃ carato bodhisattvapadārtho na vidyate nopalabhyate. iti darśanamārgādhāraḥ tadyathāpi nāma subhūte anutpādapadārtho na vidyate nopalabhyate, evam eva subhūte bodhisattvasya mahāsattvasya prajnāpāramitāyāṃ carato bodhisattvapadārtho na vidyate nopalabhyate, tadyathāpi nāma subhūte anirodhānabhisaṃskārāprādurbhāvānupalambhāsaṃkleśapadārtho na vidyate nopalabhyate, evam eva subhūte bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carato bodhisattvapadārtho na vidyate nopalabhyate, tadyathāpi nāma subhūte avyavadānapadārtho na vidyate nopalabhyate, evam eva subhūte bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carato bodhisattvapadārtho na vidyate nopalabhyate. tat kasya hetoḥ? rūpasya subhūte utpādapadārtho na vidyate nopalabhyate, vedanāsaṃjñāsaṃskārāṇāṃ, vijñānasya subhūte utpādapadārtho na vidyate nopalabhyate. tat kasya hetoḥ? rūpasya subhūte nirodhābhisaṃskāraprādurbhāvopalambhasaṃkleśapadārtho na vidyate nopalabhyate, vedanāsaṃjñāsaṃskārāṇāṃ vijñānasya subhūte nirodhābhisaṃskāraprādurbhāvopalambhasaṃkleśapadārtho na vidyate nopalabhyate. tat kasya hetoḥ? rūpasya subhūte vyavadānapadārtho na vidyate nopalabhyate, vedanāsaṃjñāsaṃskārāṇāṃ vijñānasya subhūte vyavadānapadārtho na vidyate nopalabhyate, evam eva subhūte bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carato bodhisattvapadārtho na vidyate nopalabhyate. tadyathāpi nāma subhūte vyastasamastānāṃ skandhānāṃ dhātūnām āyatanānāṃ pratyītyasamutpādasya utpādapadārtho na vidyate nopalabhyate, yāvat skandhadhātvāyatanapratītyasamutpādeṣu vyavadānapadārtho na vidyate nopalabhyate, evaṃ saptatriṃśad bodhipakṣyadharmā pramāṇadhyānārūpyasamāpattyabhijñāpratisaṃviddaśabalavaiśāradyāveṇikabuddhadharmāṇām utpādapadārtho na vidyate nopalabhyate, evaṃ yāvad vyavadānapadārtho na vidyate nopalabhyate, evam eva subhūte bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carato bodhisattvapadārtho na vidyate nopalabhyate, tadyathāpi nāma subhūte āveṇikānāṃ buddhadharmāṇāṃ yāvat saṃkleśavyavadānapadārtho na vidyate nopalabhyate, evam eva subhūte bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carato bodhisattvapadārtho na vidyate nopalabhyate, tadyathāpi nāma subhūte rūpasyātyantaviviktatvān nimittapadaṃ na vidyate nopalabhyate, evam eva subhūte bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carato bodhisattvapadārtho na vidyate nopalabhyate, vedanāyāḥ saṃjñāyāḥ saṃskārāṇāṃ, tadyathāpi nāma subhūte vijñānasyātyantaviviktatvān nimittapadaṃ na vidyate nopalabhyate, evam eva subhūte bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carato bodhisattvapadārtho na vidyate nopalabhyate, tadyathāpi nāma subhūte vyastasamasteṣu skandhadhātvāyatanapratītyasamutpādeṣv atyantaviviktatvān nimittapadaṃ na vidyate nopalabhyate, evam eva subhūte bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carato bodhisattvapadārtho na vidyate nopalabhyate, tadyathāpi nāma subhūte smṛtyupasthānām atyantaviśuddhatvānnimittapadaṃ na vidyate nopalabhyate, evam eva subhūte bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carato bodhisattvapadārtho na vidyate nopalabhyate, evaṃ samyakprahāṇarddhipādendriyabalabodhyaṅgamārgāpramāṇadhyānārūpyasamāpattyabhijñāpratisaṃviddaśabalavaiśāradyāveṇikabuddhadharmāṇām atyantaviśuddhatvān nimittapadaṃ na vidyate nopalabhyate, evam eva subhūte bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carato bodhisattvapadārtho na vidyate nopalabhyate, tadyathāpi nāma subhūte ātmasattvajīvapoṣapuruṣapudgalamanujamānavakārakavedakajānakapaśyakānāṃ viśuddhau padaṃ na vidyate nopalabhyate, ātmasattvajīvapoṣapuruṣapudgalamanujamānavakārakavedakajānakapaśyakāsattām upādāya, evam eva subhūte bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carato bodhisattvapadārtho na vidyate nopalabhyate. iti bhāvanāmārgādhāraḥ tadyathāpi nāma subhūte ādityasyodāgacchataḥ prabhāyāḥ padaṃ na vidyate nopalabhyate, evam eva subhūte bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carato bodhisattvapadārtho na vidyate nopalabhyate. iti pratipakṣādhāraḥ tadyathāpi nāma subhūte kalpoddāhe vartamāne sarvasaṃskāre (psp1-2: 23) padaṃ na vidyate nopalabhyate, evam eva subhūte bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carato bodhisattvapadārtho na vidyate nopalabhyate. iti vipakṣaprahānādhāraḥ tadyathāpi nāma subhūte tathāgatasyārhataḥ samyaksaṃbuddhasya śīle dauḥśīlyapadaṃ na vidyate nopalabhyate, evam eva subhūte bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carato bodhisattvapadārtho na vidyate nopalabhyate. tadyathāpi nāma subhūte tathāgatasyārhataḥ samyaksaṃbuddhasya samādhau vikṣepapadaṃ na vidyate nopalabhyate, tathāgataprajñāyāṃ dauṣprajñapadaṃ na vidyate nopalabhyate, tathāgatavimuktāv avimuktipadaṃ na vidyate nopalabhyate, evam eva subhūte bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carato bodhisattvapadārtho na vidyate nopalabhyate. tadyathāpi nāma subhūte tathāgatasyārhataḥ samyaksaṃbuddhasyavimuktijñānadarśane vimuktijñānadarśanapadaṃ na vidyate nopalabhyate, evam eva subhūte bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carato bodhisattvapadārtho na vidyate nopalabhyate. iti pratipakṣavipakṣavikalpaprahāṇādhāraḥ tadyathāpi nāma subhūte sūryacandramasoḥ prabhāyāḥ padaṃ na vidyate nopalabhyate, evam eva subhūte bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carato bodhisattvapadārtho na vidyate nopalabhyate. iti prajñākaruṇādhāraḥ tadyathāpi nāma subhūte śrāvakapratyekabuddhagrahanakṣatramaṇiratnajyotiṣāṃ prabhāyāḥ padaṃ na vidyate nopalabhyate, evam eva subhūte bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carato bodhisattvapadārtho na vidyate nopalabhyate. ity asādhāraṇaguṇādhāraḥ tadyathāpi nāma subhūte cāturmahārājakāyikānāṃ devānāṃ trayastriṃśānāṃ devānāṃ yāmānāṃ devānāṃ tuṣitānāṃ devānāṃ nirmāṇaratīnāṃ devānāṃ paranirmitavaśavartināṃ devānāṃ brahmapārṣadyānāṃ devānāṃ brahmapurohitānāṃ devānāṃ mahābrahmaṇāṃ (psp1-2: 24) devānāṃ yāvad akaniṣṭhānāṃ devānāṃ prabhāyāḥ padaṃ na vidyate nopalabhyate, evam eva subhūte bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carato bodhisattvapadārtho na vidyate nopalabhyate. iti parārthānukramādhāraḥ tadyathāpi nāma subhūte tathāgatasyārhataḥ samyaksaṃbuddhasya prabhāyāḥ padaṃ na vidyate nopalabhyate, evam eva subhūate bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carato bodhisattvapadārtho na vidyate nopalabhyate. tat kasya hetoḥ? tathā hi subhūte yayā bodhyā bodhisattvapadārthaḥ yaś ca bodhisattvapadārthaḥ sarva ete dharmā na saṃyuktā na visaṃyuktā arūpino 'nidarśanā apratighā ekalakṣaṇā yadutālakṣaṇāḥ, sarvadharmāṇāṃ hi subhūte bodhisattvena mahāsattvena asaktatāyām asadbhūtatāyāṃ śikṣitavyaṃ, akalpanatām akalpanatāṃ copādāya, sarvadharmāś ca subhūte bodhisattvena mahāsattvenāvaboddhavyāḥ. ity anābhoge pravṛttajñānādhāraḥ ity uktaḥ pratipattyādhāraḥ subhūtir āha: katame bhagavan sarvadharmāḥ? kathaṃ bhagavan bodhisattvena mahāsattvena sarvadharmāṇām asadbhūtatāyāṃ śikṣitavyam? kathaṃ bhagavan bodhisattvena mahāsattvena sarvadharmā avaboddhavyāḥ? bhagavān āha: sarvadharmā ucyante kuśalāś cākuśalāś ca vyākṛtāś cāvyākṛtāś ca laukikāś ca lokottarāś ca sāsravāś cānāsravāś ca saṃskṛtāś cāsaṃskṛtāś ca sādhāraṇāś cāsādhāraṇāś ca, imam ucyante subhūte sarvadharmā yatra bodhisattvena mahāsattvenāsadbhūtatāyāṃ śikṣitavyaṃ, ime subhūte bodhisattvena mahāsattvena sarvadharmā avaboddhavyāḥ. ity ālambanasvarūpam subhūtir āha: katame bhagavan kuśalā laukikā dharmāḥ. bhagavān āha: kuśalā laukikā dharmā ucyante, mātreyatā pitreyatā śrāmaṇyatā brāhmaṇyatā kule jyeṣṭhāpacāyitā, dānam ayaṃ puṇyakriyāvastu śīlam ayaṃ puṇyakriyāvastu, bhāvanām ayaṃ puṇyakriyāvastu, vaiyāvṛtyasahagatam upāyakauśalaṃ, daśakuśalāḥ karmapathāḥ, laukikyo navasaṃjñā, ādhmātakasaṃjñā vipaḍumakasaṃjñā vipūyakasaṃjñā vilohitakasaṃjñā vinīlakasaṃjñā vikhāditakasaṃjñā vikṣiptakasaṃjñā (psp1-2: 25) asthisaṃjñā vidagdhakasaṃjñā, laukikāni catvāri dhyānāni catvāry apramāṇāni catasra ārūpyasamāpattayaḥ, laukikyaḥ pañcābhijñāḥ, laukikyo daśānusmṛtayaḥ, yad uta buddhānusmṛtir dharmānusmṛtiḥ saṃghānusmṛtiḥ śīlānusmṛtiḥ tyāgānusmṛtir devatānusmṛtir ānāpānānusmṛtir maraṇānusmṛtiḥ kāyagatānusmṛtir udvegānusmṛtiḥ, ima ucyante kuśalā laukikādharmāḥ subhūtir āha: katame bhagavan laukikā akuśalā dharmāḥ? bhagavān āha: prāṇātipāto 'dattādānaṃ kāmamithyācāro mṛṣāvādaḥ paiśunyaṃ pāruṣyaṃ saṃbhinnapralāpo 'bhidhyā vyāpādo mithyādarśanaṃ daśākuśalāḥ karmapathāḥ, krodhopanāhau mrakṣaḥ pradāśo vihiṃsā īrṣyā mātsaryaṃ māno mithyāmānaḥ, ima ucyante laukikā akuśalā dharmāḥ subhūtir āha: katame bhagavann avyākṛtā dharmāḥ? bhagavān āha: avyākṛtaṃ kāyakarma, avyākṛtaṃ vākkarma, avyākṛtaṃ manaḥkarma, avyākṛtāni catvāri mahābhūtāni, avyākṛtāni pañcendriyāṇi, avyākṛtāni ṣaḍ āyatanāni, avyākṛtāni arūpyāṇi skandhadhātvāyatanāni, avyākṛtā vipākāḥ, sarva ima ucyante avyākṛtādharmāḥ subhūtir āha: katame bhagavan laukikāḥ kuśalā dharmāḥ? bhagavān āha: pañca skandhā dvādaśāyatanāny aṣṭādaśa dhātavo daśa kuśalāḥ karmapathāś catvāri dhyānāni catvāry apramāṇāni catasra ārūpyasamāpattayaḥ pañcābhijñāḥ ye cānye laukikā dharmāḥ, ima ucyante laukikāḥ kuśalā dharmāḥ subhūtir āha: katame bhagavan lokottarāḥ kuśalā dharmāḥ? bhagavān āha: catvāri smṛtyupasthānāni catvāri samyakprahāṇāni catvāra ṛddhipādāḥ pañcendriyāṇi pañca balāni sapta bodhyaṅgāny āryāṣṭāṅgo mārgaḥ, śūnyatāvimokṣamukham ānimittavimokṣamukham apraṇihitavimokṣamukham, anājñātamājñāsyāmīndriyam ājñendriyam ājñātāvīndriyaṃ, savitarkaḥ savicāraḥ samādhiḥ, avitarkaḥ savicāraḥ samādhiḥ, avitarko 'vicāraḥ samādhiḥ, vidyāvimuktiḥ smṛtiḥ saṃprajanyaṃ yoniśomanaskāraḥ, aṣṭau vimokṣāḥ katame aṣṭau? rūpī rūpāṇi paśyati, (psp1-2: 26) ayaṃ prathamo vimokṣaḥ, adhyātmam arūpasaṃjñī bahirdhā rūpāṇi paśyati, ayaṃ dvitīyo vimokṣaḥ, śubhatāyām adhimukto bhavati, ayaṃ tṛtīyo vimokṣaḥ, sarvaśo rūpasaṃjñānāṃ samatikramāt, pratighasaṃjñānām astaṅgamāt, nānātvasaṃjñānām amanasikārād anantam ākāśam ity ākāśānantyāyatanam upasaṃpadya viharati, ayaṃ caturtho vimokṣaḥ, sarvaśa ākāśānantyāyatanasamatikramād anantaṃ vijñānam iti vijñānānantyāyatanam upasaṃpadya viharati, ayaṃ pañcamo vimokṣaḥ, sarvaśo vijñānānantyāyatanasamatikramāt, nāsti kiñcid ity ākiñcanyāyatanam upasaṃpadya viharati, ayaṃ ṣaṣṭho vimokṣaḥ, sarvaśa ākiñcanyāyatanasamatikramāt, naiva saṃjñānāsaṃjñāyatanam upasaṃpadya viharati, ayaṃ saptamo vimokṣaḥ, sarvaśo naivasaṃjñānāsaṃjñāyatanasamatikramāt saṃjñāvedayitanirodham upasaṃpadya viharati, ayam aṣṭam vimokṣaḥ, ima aṣṭau vimokṣāḥ. navānupūrvavihārasamāpattayaḥ, catvāri dhyānāni, viviktaṃ kāmair viviktaṃ pāpakair akuśalair dharmaiḥ savitarkaṃ savicāraṃ vivekajaṃ prītisukhaṃ prathamaṃ dhyānam upasaṃpadya viharati, vitarkavicārāṇāṃ vyupaśamād adhyātmaṃ saṃprasādāc cetasa ekotībhāvād avitarkam avicāraṃ samādhijaṃ prītisukhaṃ dvitīyaṃ dhyānam upasaṃpadya viharati, prīter virāgād upekṣakaś ca viharati smṛtimān saṃprajānan sukhañ ca kāyena pratisaṃvedayate yat tadāryā ācakṣate upekṣakaḥ smṛtimāṃś casukhavihārīti tṛtīyaṃ dhyānam upasaṃpadya viharati, sukhasya ca prahāṇād duḥkhasya ca prahāṇāt pūrvam eva saumanasyadaurmanasyayor astaṅgamād aduḥkhāsukham upekṣāsmṛtipariśuddhaṃ caturthaṃ dhyānam upasaṃpadya viharati, sa sarvaśo rūpasaṃjñānāṃ samatikramāt pratighasaṃjñānām astaṅgamān nānātvasaṃjñānām amanasikārād anantam ākāśamiti ākāśānantyāyatanam upasaṃpadya viharati, sa sarvaśa ākāśānantyāyatanasamatikramād anantaṃ vijñānam iti vijñānānantyāyatanam upasaṃpadya viharati, sa sarvaśo vijñānānantyāyatanasamatikramān nāsti kiñcid ity ākiñcanyāyatanam upasaṃpadya viharati, sa sarvaśa ākiñcanyāyatanasamatikramān naivasaṃjñānāsaṃjñāyatanam upasaṃpadya viharati, sa sarvaśo naivasaṃjñānāsaṃjñāyatanasamatikramāt saṃjñāvedayitanirodham upasaṃpadya viharati, etā navānupūrvavihārasamāpattayaḥ. adhyātmaśūnyatā bahirdhāśūnyatā adhyātmabahirdhāśūnyatā yāvad abhāvasvabhāvaśūnyatā, daśa balāni catvāri vaiśāradyāni catasraḥ pratisaṃvidaḥ, aṣṭādaśāveṇikā buddhadharmāḥ, ima ucyante lokottarāḥ kuśaladharmāḥ. subhūtir āha: katame bhagavan sāsravā dharmāḥ? bhagavān āha: pañca skandhā dvādaśāyatanāny aṣṭādaśa dhātavaś catvāri dhyānāni catvāry apramāṇāni catasra ārūpyasamāpattayaḥ, ima ucyante sāsravā dharmāḥ. subhūtir āha: katame bhagavan anāsravā dharmāḥ? bhagavān āha: catvāri smṛtyupasthānāni catvāri samyakprahāṇāni catvāra ṛddhipādāḥ pañcendriyāṇi pañca balāni sapta bodhyaṅgāny āryāṣṭāṅgo mārgo daśa tathāgatabalāni catvāri vaiśāradyāni catasraḥ pratisaṃvido yāvad aṣṭādaśāveṇikā buddhadharmāḥ, ima ucyante anāsravādharmāḥ. subhūtir āha: katame bhagavan saṃskṛtā dharmāḥ? bhagavān āha: kāmadhātū rūpadhātur ārūpyadhātur ye 'py anye kecit traidhātukaparyāpannā dharmāḥ, saptatriṃśad bodhipakṣādayo dharmāḥ, ima ucyante saṃskṛtā dharmāḥ. subhūtir āha: katame bhagavann asaṃskṛtā dharmāḥ? bhagavān āha: yeṣāṃ dharmāṇāṃ notpādo na nirodho nānyathātvaṃ prajñāyate rāgakṣayo doṣakṣayo mohakṣayaś ca, tathatā avitathatā ananyatathatā dharmatā dharmadhātur dharmasthititā dharmaniyāmatā bhūtakoṭiḥ, ima ucyante asaṃskṛtā dharmāḥ. subhūtir āha: katame bhagavan sādhāraṇā dharmāḥ? bhagavān āha: catvāri dhyānāni catvāry apramāṇāni catasra ārūpyasamāpattayaḥ pañcābhijñāḥ, ima ucyante sādhāraṇā dharmāḥ. subhūtir āha: katame bhagavann asādhāraṇā dharmāḥ? bhagavān āha: saptatriṃśad bodhipakṣadharmā daśa tathāgatabalāni catvāri vaiśāradyāni catasraḥ pratisaṃvidaḥ trīṇi vimokṣamukhāni aṣṭādaśāveṇikā buddhadharmāḥ, ima ucyante asādhāraṇā dharmāḥ. tatra bodhisattvena mahāsattvena svalakṣaṇaśūnyeṣu dharmeṣu na saktiḥ kāryā, advayayogena ca sarvadharmā avaboddhavyāḥ, avakalpanatām anavakalpanatāṃ copādāya. ity uktaṃ pratipattyālambanam subhūtir āha: yad ucyate bhagavan bodhisattvo mahāsattva iti, kena kāraṇena bhagavan bodhisattvo mahāsattva ity ucyate? bhagavān āha: iha subhūte mahataḥ sattvarāśer mahataḥ sattvanikāyasyāgratāṃ kārayiṣyati, tena kāraṇena subhūte bodhisattvo mahāsattva ity ucyate. subhūtir āha: katame bhagavan mahāsattvarāśir mahāsattvanikāyaḥ yasya bodhisattvo mahāsattvo 'gratāṃ kārayiṣyati? bhagavān āha: mahāsattvarāśir mahāsattvanikāya iti subhūte ucyate yad uta gotrabhūmir aṣṭamakabhūmiḥ srotaāpannaḥ sakṛdāgāmī anāgāmī arhan pratyekabuddhaḥ prathamacittotpādam upādāya yāvad avinivartanīya iti, ayaṃ sa mahān sattvarāśiḥ mahāsattvanikāyaḥ, asya bodhisattvo mahāsattvo 'gratāṃ kārayiṣyati, tatra subhūte bodhisattvena mahāsattvena vajropamaṃ cittam utpādya mahataḥ sattvarāśer mahataḥ sattvanikāyasyāgratāḥ kārayitavyāḥ. subhūtir āha: katamo bhagavan vajropamaś cittotpādaḥ? bhagavān āha: iha subhūte bodhisattvo mahāsattva evaṃ cittam utpādayati, aparimite mayā saṃsāre sannāhaṃ sannahya sarvasvaparityāginā bhavitavyaṃ, sarvasattvānām antike mayā samacittatā utpādayitavyā, sarvasattvā mayā tribhir yānaiḥ parinirvāpayitavyāḥ, sarvasattvān api mayā parinirvāpya na kaścit sattvaḥ parinirvāpito bhavati. tat kasya hetoḥ? anutpādo mayā sarvadharmāṇām avaboddhavyaḥ, avyavakīrṇena mayā sarvākārajñatācittena ṣaṭsu pāramitāsu caritavyaṃ, sarvatrānugatāyāṃ sarvadharmaprativedhapariniṣpattyāṃ mayā śikṣitavyam, ekatayābhinirhāro mayā sarvadharmāṇāṃ pratiboddhavyaḥ, yāvat pāramitābhinirhāraprativedhāya mayā sarvadharmāṇāṃ śikṣitavyaṃ, saptatriṃśad bodhipakṣadharmābhinirhāraprativedhāya mayā dharmāṇāṃ śikṣitavyaṃ, apramāṇadhyānārūpyābhijñājñānābhinirhāraprativedhāya mayā dharmāṇāṃ śikṣitavyaṃ, daśabalavaiśāradyāveṇikabuddhadharmābhinirhāraprativedhāya mayā dharmāṇāṃ śikṣitavyaṃ, ayaṃ subhūte bodhisattvasya mahāsattvasya vajropamaś cittotpādo yatra pratiṣṭhito bodhisattvo mahāsattvo mahataḥ sattvarāśer mahataḥ sattvanikāyasyāgratāṃ (psp1-2: 29) kārayiṣyati, tac cānupalambhayogena. punar aparaṃ subhūte bodhisattvo mahāsattva evaṃ cittam utpādayati, yāvantaḥ sattvā nairayikā vā tairyagyonikā vā yamalaukikā vā duḥkhāṃ vedanāṃ vedayanti, teṣām aham arthāya tāṃ duḥkhāṃ vedanāṃ vedayeyaṃ tatra bodhisattvena mahāsattvena evaṃ cittam utpādayitavyam, ekaikasyāpy ahaṃ sattvasyārthāya kalpakoṭīniyutaśatasahasrāṇi nairayikaṃ vā tairyagyonikaṃ vā yamalaukikaṃ vā duḥkham anubhaveyaṃ, yāvan na te sattvā nirupadhiśeṣe nirvāṇadhātau parinirvṛtā bhaveyur iti, etenopāyena sarvasattvānāṃ kṛtaśas tan nairayikādikaṃ duḥkham anubhaveyaṃ, yāvan na te sattvā nirupadhiśeṣe nirvāṇadhātau parinirvṛtā bhaveyur iti, paścād aham ātmanaḥ kṛtakuśalam avaropya kalpakoṭīniyutaśatasahasrair anuttarāṃ samyaksaṃbodhim abhisaṃbuddhyeyaṃ, ayaṃ subūte bodhisattvasya mahāsattvasya vajropamaś cittotpādo yena mahataḥ sattvarāśer mahataḥ sattvanikāyasyāgratāṃ kārayiṣyati. punar aparaṃ subhūte bodhisattvena mahāsattvena udāracittena bhavitavyaṃ yena cittena sarvasattvānām agratā kārayitavyā, tatreyaṃ bodhisattvasya mahāsattvasyodāracittatā yat prathamacittotpādam upādāya na rāgacittam utpādayati, na doṣacittam utpādayati, na mohacittam utpādayati, na vihiṃsācittam utpādayati, na śrāvakacittam utpādayati, na pratyekabuddhacittam utpādayati, iyaṃ subhūte bodhisattvasya mahāsattvasyodāracittatā yayā sarvasattvānām agratāṃ kārayiṣyati, tena ca cittena na manyate. punar aparaṃ subhūte bodhisattvena mahāsattvena akampyacittena bhavitavyaṃ, tatreyaṃ bodhisattvasya mahāsattvasyākampyacittatā yat sarvākārajñatāpratisaṃyuktam api manasikāran na manyate, iyaṃ subhūte bodhisattvasya mahāsattvasyākampyacittatā. punar aparaṃ subhūte bodhisattvena mahāsattvena sarvasattvānām antike hitasukhacittena bhavitavyaṃ, tatreyaṃ bodhisattvasya mahāsattvasya hitasukhacittatā yā sarvasattvānāṃ paritrāṇatā yaḥ sarvasattvānām aparityāgaḥ, tena ca na manyate, iyaṃ subhūte bodhisattvasya mahāsattvasya hitasukhacittatā. evaṃ hi subhūte bodhisattvo mahasattvaḥ prajñāpāramitāyāṃ caran sarvasattvānām agratāṃ kārayiṣyati. punar aparaṃ subhūte bodhisattvena mahāsattvena dharmārāgeṇa bhavitavyaṃ dharmaratena dharmārāmatāyogam anuyuktena bhavitavyaṃ, tatra katamo dharmo? yad uta sarvadharmāṇām asaṃbhedaḥ, ayam ucyate dharmaḥ, tatra katamā dharmaratir? yā dharme 'bhiratir iyam ucyate dharmaratiḥ, tatra katamā dharmārāmatā? yā tasya dharmasya bhāvanā bahulīkaraṇatā, iyam ucyate dharmārāmatā. evaṃ hi subhūte bodhisattvena mahāsattvena prajñāpāramitāyāṃ caratā mahataḥ sattvarāśer mahataḥ sattvanikāyasyāgratā kārayitavyā anupalambhayogena. punar aparaṃ subhūte bodhisattvena mahāsattvena prajñāpāramitāyāṃ caratā adhyātmaśūnyatāyāṃ sthitvā bahirdhāśūnyatāyāṃ sthitvā adhyātmabahirdhāśūnyatāyāṃ sthitvā yāvad abhāvasvabhāvaśūnyatāyāṃ sthitvā mahataḥ sattvarāśer mahataḥ sattvanikāyasyāgratā kārayitavyā anupalambhayogena. punar aparaṃ subhūte bodhisattvena mahāsattvena prajñāpāramitāyāṃ caratā saptatriṃśad bodhipakṣeṣu dharmeṣu sthitvā baleṣu vaiśāradyeṣu pratisamvitsv aṣṭādaśāveṇikeṣu buddhadharmeṣu sthitvā mahataḥ sattvarāśer mahataḥ sattvanikāyasyāgratā kārayitavyā anupalambhayogena. punar aparaṃ subhūte bodhisattvena mahāsattvena prajñāpāramitāyāṃ caratā vajropamasamādhau sthitvā yāvad ākāśāsaṅgavimuktinirupalepasamādhau sthitvā mahataḥ sattvarāśer mahataḥ sattvanikāyasyāgratā kārayitavyā anupalambhayogena, eteṣu subhūte dharmeṣu sthitvā bodhisattena mahāsattvena prajñāpāramitāyāṃ caratā mahataḥ sattvarāśer mahataḥ sattvanikāyasyāgratā kārayitavyā, tenocyate bodhisattvo mahāsattvaḥ. iti sarvasattvāgratācittamahattvam atha khalv āyuṣmān śāriputro bhagavantam etad avocat: mamāpi bhagavan pratibhāti yenārthena bodhisattvo mahāsattva ity ucyate. bhagavān āha: pratibhātu te śāriputra yenārthena bodhisattvo mahāsattva ity ucyate. śāriputra āha: ātmadṛṣṭer bhagavan sattvadṛṣṭer jīvadṛṣṭer jantudṛṣṭer poṣapuruṣapudgalamanujamānavakārakavedakajānakapaśyakadṛṣṭer (psp1-2: 31) cchedadṛṣṭeḥ śāśvatadṛṣṭer astidṛṣṭer nāstidṛṣṭeḥ skandhadṛṣṭer dhātudṛṣṭer āyatanadṛṣṭeḥ pratītyasamutpādadṛṣṭer bodhipakṣadharmadṛṣṭer balavaiśāradyadṛṣṭer āveṇikabuddhadharmadṛṣṭeḥ sattvaparipācanadṛṣṭer buddhakṣetrapariśodhanadṛṣṭer bodhisattvadṛṣṭer buddhadṛṣṭer dharmacakrapravartanadṛṣṭer iti, āsāṃ sarvāsāṃ dṛṣṭīnāṃ prahāṇāya dharmaṃ deśayaty anupalambhayogena, tenārthena bodhisattvo mahāsattva ity ucyate. subhūtir āha: kena kāraṇenāyuṣman śāriputra bodhisattvasya mahāsattvasya rūpadṛṣṭir bhavati, vedanāsaṃjñāsaṃskāravijñānadṛṣṭir bhavati? śāriputra āha: ihāyuṣman subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ carann anupāyakuśalo bhavati, sa rūpam upalabhya dṛṣṭim utpādayaty upalambhayogena, evaṃ vistareṇa vyastasamastaṃ skandhadhātvāyatanapratītyasamutpādaṃ yāvaj jarāmaraṇaśokaparidevaduḥkhadaurmanasyopāyāsān upalabhya dṛṣṭim utpādayaty upalambhayogena, evaṃ smṛtyupasthānasamyakprahāṇarddhipādendriyabalabodhyaṅgamārgapāramitābhijñākṣarāpramāṇadhyānārūpyasamāpattīr upalabhya dṛṣṭim utpādayaty upalambhayogena, evaṃ daśabalavaiśāradyapratisaṃvidaṣṭādaśāveṇikān buddhadharmān upalabhya dṛṣṭim utpādayaty upalambhayogena. iti prahāṇamahattvam atha khalv āyuṣmān subhūtir bhagavantam etad avocat: mamāpi bhagavan pratibhāti yenārthena bodhisattvo mahāsattva ity ucyate. bhagavān āha: pratibhātu te subhūte. subhūtir āha: yad api bhagavan bodhicittam asamasamacittam asādhāraṇacittaṃ sarvaśrāvakapratyekabuddhaiḥ tatrāpi citte 'saktaḥ. tat kasya hetoḥ? tathā hi tat sarvajñatācittam anāsravam aparyāpannaṃ traidhātuke tatrāpi citte 'saktas tena bodhisattvo mahāsattva iti saṃkhyāṃ gacchati. śāriputra āha: katamad āyuṣman subhūte bodhisattvasya mahāsattvasya asamasamacittam asādhāraṇacittaṃ sarvaśrāvakapratyekabuddhaiḥ? subhūtir āha: ihāyuṣman śāriputra bodhisattvo mahāsattvaḥ prathamacittotpādam upādāya na kasyacid dharmasya utpādaṃ vā nirodhaṃ vā samanupaśyati, na hāniṃ na vṛddhiṃ nāgatiṃ na gatiṃ na saṃkleśaṃ na vyavadānaṃ yatra cāyuṣman śāriputra na saṃkleśo na vyavadānaṃ na gatir nāgatir na hānir na vṛddhir notpādo na nirodhaḥ, tac ca na śrāvakacittaṃ na pratyekabuddhacittam, idaṃ śāriputra bodhisattvasya mahāsattvasya asamasamacittam asādhāraṇacittaṃ sarvaśrāvakapratyekabuddhaiḥ. śāriputra āha: yad āyuṣmān subhūtir evam āha, tatrāpi śrāvakapratyekabuddhacitte 'sakta iti, nanv āyuṣman subhūte rūpam apy asaktaṃ prakṛtiśūnyatām upādāya, vedanā saṃjñā saṃskārā vijñānam apy asaktam. subhūtir āha: evam etad āyuṣman śāriputra rūpam apy asaktaṃ vedanā saṃjñā saṃskārā vijñānam apy asaktaṃ, yāvad vyastasamastāḥ skandhadhātvāyatanapratītyasamutpādā yāvaj jarāmaraṇam apy asaktaṃ, evam apramāṇadhyānārūpyasamāpattayo 'py asaktāḥ, yāvat saptatriṃśad bodhipakṣā dharmā balāni vaiśāradyāni pratisaṃvido 'ṣṭādaśāveṇikā buddhadharmā apy asaktāḥ. śāriputra āha: yad apy āyuṣmān subhūtir idam āha, yad api tat sarvajñatācittam anāsravam aparyāpannam iti, nanv āyuṣman subhūte bālapṛthagjanānām api cittam anāsravam aparyāpannaṃ prakṛtiśūnyatām upādāya, nanu sarvaśrāvakapratyekabuddhasamyaksaṃbuddhānām api cittam anāsravam aparyāpannaṃ prakṛtiśūnyatām upādāya. subhūtir āha: evam etad āyuṣman śāriputra. śāriputra āha: rūpam api subhūte anāsravam aparyāpannaṃ prakṛtiśūnyatām upādāya, vedanā saṃjñā saṃskārā vijñānam apy āyuṣman subhūte anāsravam aparyāpannaṃ prakṛtiśūnyatām upādāya, nanv āyuṣman subhūte saptatriṃśad bodhipakṣā dharmā daśa tathāgatabalāni catvāri vaiśāradyāni catasraḥ pratisaṃvido 'ṣṭādaśāveṇikā buddhadharmā anāsravā aparyāpannāḥ prakṛtiśūnyatām upādāya. subhūtir āha: evam etad āyuṣman śāriputra yathā vadasi bālapṛthagjanānām api cittam anāsravam aparyāpannaṃ prakṛtiśūnyatām (psp1-2: 33) upādāya, yāvat sarvaśrāvakapratyekabuddhasamyaksaṃbuddhānām api cittam anāsravam aparyāpannaṃ prakṛtiśūnyatām upādāya, yāvat saptatriṃśad bodhipakṣā dharmā daśa tathāgatabalāni catvāri vaiśāradyāni catasraḥ pratisaṃvido 'ṣṭādaśāveṇikā buddhadharmā anāsravā aparyāpannāḥ prakṛtiśūnyatām upādāya. śāriputra āha: yad api tad āyuṣmān subhūtir evam āha, acittatvāt tatrāpi citte asakta iti, nanv āyuṣman subhūte 'rūpe 'pi rūpam asaktam avedanāyām api vedanā asaktāsaṃjñāyām api saṃjñā asaktāsaṃskāreṣv api saṃskārā asaktāvijñāne 'pi vijñānam asaktam. subhūtir āha: evam etad āyuṣman śāriputra. śāriputra āha: nanv āyuṣman subhūte 'smṛtyupasthāneṣv api smṛtyupasthānāny asaktāni, evaṃ samyakprahāṇarddhipādendriyabalabodhyaṅgamārgapāramitāpramāṇadhyānārūpyasamāpattyabhijñābalavaiśāradyāni yāvad āveṇikabuddhadharmeṣv api āveṇikabuddhadharmā asaktāḥ. subhūtir āha: evam etad āyuṣman śāriputra yathā vadasi, rūpe 'py āyuṣman śāriputra rūpam asaktaṃ vedanā saṃjñā saṃskārā vijñāne 'pi vijñānam asaktam, evaṃ vyastasamastā api skandhadhātava āyatanāni satyāni pratītyasamutpādo 'pramāṇadhyānārūpyasamāpattayaḥ, pāramitā abhijñā bodhipakṣā dharmā balāni vaiśāradyāni pratisaṃvidaḥ, āveṇikeṣu buddhadharmeṣv āveṇikā buddhadharmā asaktāḥ, evaṃ hy āyuṣman śāriputra bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caraṃs tenāpi bodhicittena asamasamacittena sarvaśrāvakapratyekabuddhair asādhāraṇacittena na manyate nābhiniviśate sarvadharmānupalambhayogena. ity adhigamamahattvam ity uktaḥ pratipattyuddeśaḥ pūrṇo maitrāyaṇīputra āha: mamāpi bhagavan pratibhāti yenārthena bodhisattvo mahāsattva ity ucyate. bhagavān āha: pratibhātu te pūrṇa. pūrṇa āha: mahāsannāhasannaddhaḥ sa bhagavan sattvo mahāyānasaṃprasthitaḥ sa sattvo mahāyānasamārūḍhaḥ sa sattvas tena bhagavan bodhisattvo mahāsattva ity ucyate. śāriputra āha: kiyatā ayuṣman pūrṇa bodhisattvo mahasattvo mahāsannāhasannaddha ity ucyate? pūrṇa āha: ihāyuṣman śāriputra bodhisattvo mahāsattvo na prādeśikānāṃ sattvānāṃ kṛtena bodhāya caran dānapāramitāyāṃ sthitvā dānaṃ dadāti, api tu sarvasattvānāṃ kṛtena dānapāramitāyāṃ sthitvā dānaṃ dadāti, evaṃ śīlapāramitāyāṃ kṣāntipāramitāyāṃ vīryapāramitāyāṃ dhyānapāramitāyāṃ na prādeśikānāṃ sattvānāṃ kṛtena bodhāya caran prajñāpāramitāyāṃ sthitvā prajñāpāramitāṃ bhāvayati, api tu sarvasattvānāṃ kṛtena prajñāpāramitāyāṃ sthitvā prajñāpāramitāṃ bhāvayati, na sattvaparicchedena bodhisattvo mahāsattvo mahāsannāhaṃ saṃnahyate, iyataḥ sattvān parinirvāpayiṣyāmi, iyataḥ sattvān na parinirvāpayiṣyāmīti, iyataḥ sattvān bodhāya pratiṣṭhāpayiṣyāmi, iyataḥ sattvān bodhāya na pratiṣṭhāpayiṣyāmīti, api tu khalu punaḥ sarvasattvānāṃ kṛtena sannāhaṃ saṃnahyate, evaṃ cāsya bhavati, ātmanā ca dānapāramitāṃ paripūrayiṣyāmi sarvasattvāṃś ca dānapāramitāyāṃ niyojayiṣyāmīti, evaṃ śīlapāramitāyāṃ kṣāntipāramitāyāṃ vīryapāramitāyāṃ dhyānapāramitāyāṃ, ātmanā ca prajñāpāramitāṃ paripūrayiṣyāmi, sarvasattvāṃś ca prajñāpāramitāyāṃ niyojayiṣyāmīti, evam apramāṇadhyānārūpyasamāpattīḥ, ātmanā ca bhāvayiṣyāmi sarvasattvāṃś ca tāsu pratiṣṭhāpayiṣyāmīti, yāvat saptatriṃśad bodhipakṣeṣu dharmeṣu daśabalavaiśāradyāṣṭādaśāveṇikeṣu buddhadharmeṣv ātmanā ca sthāsyāmi sarvasattvāṃś ca teṣu pratiṣṭhāpayiṣyāmīti, iyatāyuṣman śāriputra bodhisattvo mahāsattvo mahāsannāhasannaddha ity ucyate. iti pratipattisvarūpam punar aparaṃ śāriputra bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carato dānaṃ dadataḥ sarvākārajñatāpratisaṃyuktair manasikārair yāvad dānasya sarvasattvasādhāraṇaṃ kṛtvānuttarāyai samyaksaṃbodhaye niryātanā, ayaṃ bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carato dānaṃ dadato dānapāramitāsannāhaḥ. punar aparaṃ śāriputra bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carato dānaṃ dadataḥ sarvākārajñatāpratisaṃyuktair manasikārair yā śrāvakapratyekabuddhamanasikārāṇāṃ parivarjanatā, ayaṃ bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carato dānaṃ (psp1-2: 35) dadataḥ śīlapāramitāsannāhaḥ. punar aparaṃ śāriputra bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carato dānaṃ dadataḥ sarvākārajñatāpratisaṃyuktair manasikārair yā teṣāṃ kṣamaṇā rocanā vyupaparīkṣaṇā, ayam ucyate bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carato kṣāntipāramitāsannāhaḥ. punar aparaṃ śāriputra bodhisattvasya mahāsattvasya prajñāpāramitāyāñ carato dānaṃ dadataḥ sarvākārajñatāpratisaṃyuktair manasikārair yā vīryāsraṃsanatā tat kuśalamūlaṃ sarvasattvasādhāraṇaṃ kṛtvā anuttarāyai samyaksaṃbodhaye pariṇāmayati, ayaṃ bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carato dānaṃ dadato vīryapāramitāsannāhaḥ. punar aparaṃ śāriputra bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carato dānaṃ dadato yā cittasyaikāgratā sarvākārajñatāpratisaṃyuktair manasikāraiḥ śrāvakapratyekabuddhacittasyānavakāśaṃ dānatā tat kuśalamūlaṃ sarvasattvasādhāraṇaṃ kṛtvā anuttarāyai samyaksaṃbodhaye pariṇāmayati, ayaṃ bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carato dānaṃ dadato dhyānapāramitāsannāhaḥ. punar aparaṃ śāriputra bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carato dānaṃ dadataḥ sarvākārajñatāpratisaṃyuktair manasikārair yā māyākṛtasaṃjñopasthitā naiva dāyakam upalabhate na pratigrāhakaṃ na deyaṃ, ayaṃ bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carato dānaṃ dadataḥ prajñāpāramitāsannāhaḥ, yad āyuṣman śāriputra bodhisattvo mahāsattvaḥ sarvākārajñatāpratisaṃyuktena cittena tāḥ ṣaṭ pāramitā na nimittīkaroti nopalabhate. evaṃ hy āyuṣman śāriputra bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran mahāsannāhasannaddho bhavati. iti dānapāramitāsannāhaṣaṭkaṃ prathamam punar aparaṃ śāriputra bodhisattvo mahāsattvaḥ śīlapāramitāyāṃ caran sarvākārajñatāpratisaṃyuktair manasikārair dānaṃ dadāti sarvasattvasādhāraṇaṃ kṛtvā anuttrāyai samyaksaṃbodhaye pariṇāmayaty anupalambhayogena, iyaṃ śāriputra bodhisattvasya mahāsattvasya śīlapāramitāyāṃ carato dānapāramitā. punar aparaṃ śāriputra bodhisattvasya mahāsattvasya sarvākārajñatāpratisaṃyuktair manasikāraiḥ śīlapāramitāyāṃ carato yā śrāvakapratyekabuddhabhūmyaspṛhaṇatā prāg eva pṛthagjanabhūmeḥ, iyaṃ bodhisattvasya mahāsattvasya śīlapāramitāyāṃ carataḥ śīlapāramitā. punar aparaṃ śāriputra bodhisattvasya mahāsattvasya śīlapāramitāyāṃ carataḥ sarvākārajñatāpratisaṃyuktair manasikārair yā dharmāṇāṃ kṣamaṇā rocanā vyupaparīkṣaṇā, iyaṃ bodhisattvasya mahāsattvasya śīlapāramitāyāṃ carataḥ kṣāntipāramitā. punar aparaṃ śāriputra bodhisattvasya mahāsattvasya śīlapāramitāyāṃ carataḥ sarvākārajñatāpratisaṃyuktair manasikārair yā vīryāsraṃsanatā anavalīnatā, iyaṃ bodhisattvasya mahāsattvasya śīlapāramitāyāṃ carato vīryapāramitā. punar aparaṃ śāriputra bodhisattvasya mahāsattvasya śīlapāramitāyāṃ carataḥ sarvākārajñatāpratisaṃyuktair manasikārair viharato yac chrāvakapratyekabuddhapratisaṃyuktānāṃ cittotpādānām anavakāśadānaṃ tasya kṛtaśaḥ kuśalamūlasya sarvasattvasādhāraṇī kṛtasyānuttarāyai samyaksaṃbodhaye pariṇāmanā, iyaṃ bodhisattvasya mahāsattvasya śīlapāramitāyāṃ carato dhyānapāramitā. punar aparaṃ śāriputra bodhisattvasya mahāsattvasya śīlapāramitāyāṃ carataḥ sarvākārajñatāpratisaṃyuktair manasikāraiḥ sarvadharmeṣu māyākṛtasaṃjñāpratyupasthitā bhavati, tac ca śīlaṃ na manyate nopalabhate, iyam āyuṣman śāriputra bodhisattvasya mahāsattvasya śīlapāramitayāṃ carataḥ prajñāpāramitā. evaṃ hi śāriputra bodhisattvo mahāsattvaḥ śīlapāramitāyāṃ caran ṣaṭ pāramitāḥ parigṛhṇāti, tena mahāsannāhasannaddha iti saṃkhyāṃ gacchati. iti śīlapāramitāsannāhaṣaṭkaṃ dvitīyam punar aparaṃ śāriputra bodhisattvo mahāsattvaḥ kṣāntipāramitāyāṃ caran dānaṃ dadāti sarvākārajñatāpratisaṃyuktair manasikārair na śrāvakapratyekabuddhapratisaṃyuktair manasikārais tac ca kuśalamūlaṃ sarvasattvasādhāraṇaṃ kṛtvā anuttarāyai samyaksaṃbodhaye pariṇāmayati, (psp1-2: 37) iyaṃ bodhisattvasya mahāsattvasya kṣāntipāramitāyāṃ carato dānapāramitā, evaṃ kṣāntipāramitāyāṃ carataḥ śīlapāramitā kṣāntipāramitā vīryapāramitā dhyānapāramitā. punar aparam āyuṣman śāriputra bodhisattvo mahāsattvaḥ kṣāntipāramitāyāṃ caran sarvabuddhadharmasamudānayanatāyai sarvasattvaparipākāya ca prayujyate prajñayā sarvākārajñatāpratisaṃyuktair manasikārair na śrāvakapratyekabuddhapratisaṃyuktair manasikārais tac cakuśalamūlaṃ sarvasattvasādhāraṇaṃ kṛtvā anuttarāyai samyaksaṃbodhaye pariṇāmayati, iyaṃ bodhisattvasya mahāsattvasya kṣāntipāramitāyāṃ carataḥ prajñāpāramitā. evaṃ hi śāriputra bodhisattvo mahāsattvaḥ kṣāntipāramitāyāṃ caran ṣaṭ pāramitāḥ parigṛhṇāti, tena mahāsannāhasannaddha iti saṃkhyāṃ gacchati. iti kṣāntipāramitāsannāhaṣaṭkaṃ tṛtīyam punar aparam āyuṣman śāriputra bodhisattvo mahāsattvo vīryapāramitāyāṃ caran dānaṃ dadāti sarvākārajñatāpratisaṃyuktair manasikārair na śrāvakapratyekabuddhapratisaṃyuktair manasikārais tac ca kuśalamūlaṃ sarvasattvasādhāraṇaṃ kṛtvā anuttarāyai samyaksaṃbodhaye pariṇāmayati, iyaṃ bodhisattvasya mahāsattvasya vīryapāramitāyāṃ carato dānapāramitā, evaṃ vīryapāramitāyāṃ carataḥ śīlapāramitā kṣāntipāramitā vīryapāramitā dhyānapāramitā. punar aparam āyuṣman śāriputra bodhisattvo mahāsattvo vīryapāramitāyāṃ caran prajñāpāramitāṃ bhāvayan sarvadharmeṣu māyākṛtasaṃjñām upasthāpayati, sarvākārajñatāpratisaṃyuktair manasikārair na śrāvakapratyekabuddhapratisaṃyuktair manasikārais tac ca kusalamūlaṃ sarvasattvasādhāraṇaṃ kṛtvā anuttarāyai samyaksaṃbodhaye pariṇāmayati, iyaṃ bodhisattvasya mahāsattvasya vīryapāramitāyāṃ carataḥ prajñāpāramitā. evaṃ hi śāriputra bodhisattvo mahāsattvo vīryapāramitāyāṃ caran ṣaṭ pāramitāḥ parigṛhṇāti, tena mahāsannāhasannaddha iti saṃkhyāṃ gacchati. iti vīryapāramitāsannāhaṣaṭkaṃ caturtham punar aparam āyuṣman śāriputra bodhisattvo mahāsattvo dhyānapāramitāyāṃ (psp1-2: 38) caran dānaṃ dadāti sarvākārajñatāpratisaṃyuktair manasikārair na śrāvakapratyekabuddhapratisaṃyuktair manasikārais tac ca kuśalamūlaṃ sarvasattvasādhāraṇaṃ kṛtvā anuttarāyai samyaksaṃbodhaye pariṇāmayati, iyaṃ bodhisattvasya mahāsattvasya dhyānapāramitāyāṃ carato dānapāramitā, evaṃ dhyānapāramitāyāṃ carataḥ śīlapāramitā kṣāntipāramitā vīryapāramitā dhyānapāramitā. punar aparaṃ śāriputra bodhisattvo mahāsattvo dhyānapāramitāyāṃ caran prajñāpāramitāṃ bhāvayan sarvadharmeṣu māyākṛtasaṃjñām upasthāpayati, sarvākārajñatāpratisaṃyuktair manasikārair na śrāvakapratyekabuddhapratisaṃyuktair manasikārais tac ca kuśalamūlaṃ sarvasattvasādhāraṇaṃ kṛtvā anuttarāyai samyaksaṃbodhaye pariṇāmayati, iyaṃ bodhisattvasya mahāsattvasya dhyānapāramitāyāṃ carataḥ prajñāpāramitā. evaṃ hi śāriputra bodhisattvo mahāsattvo dhyānapāramitāyāṃ caran ṣaṭ pāramitāḥ parigṛhṇāti, tena mahāsannāhasannaddha iti saṃkhyāṃ gacchati. iti dhyānapāramitāsannāhaṣaṭkaṃ pañcamam punar aparam āyuṣman śāriputra bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caraṃs trimaṇḍalapariśuddhaṃ dānaṃ dadāti sarvākārajñatāpratisaṃyuktair manasikārair na śrāvakapratyekabuddhapratisaṃyuktair manasikārais tac ca kuśalamūlaṃ sarvasattvasādhāraṇaṃ kṛtvā anuttarāyai samyaksaṃbodhaye pariṇāmayati, iyaṃ bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carato dānapāramitā, evaṃ prajñāpāramitāyāṃ carataḥ śīlapāramitā kṣāntipāramitā vīryapāramitā dhyānapāramitā. punar aparam āyuṣman śāriputra bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran prajñāpāramitāṃ bhāvayati, tasya sarvapāramitāsu sarvadharmeṣu ca māyāsvapnapratibhāsapratiśrutkāpratibimbanirmāṇasaṃjñā pratyupasthitā bhavati sarvākārajñatāpratisaṃyuktair manasikārair na śrāvakapratyekabuddhapratisaṃyuktair manasikārais tac ca kuśalamūlaṃ sarvasattvasādhāraṇaṃ kṛtvā anuttarāyai samyaksaṃbodhaye pariṇāmayati, evaṃ hi śāriputra bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran prajñāpāramitāṃ paripūrayati, yad āyuṣman śāriputra bodhisattvo mahāsattvaḥ sarvākārajñatāpratisaṃyuktena cittenaitāḥ ṣaṭ (psp1-2: 39) pāramitā na nimittīkaroti nopalabhate. evaṃ hy āyuṣman śāriputra bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran mahāsannāhasannaddho bhavati, evaṃ ca punar āyuṣman śāriputra bodhisattvo mahāsattva ekaikasyāṃ pāramitāyāṃ sthitvā ṣaṭ pāramitāḥ paripūrayati. iti prajñāpāramitāsannāhaṣaṭkaṃ ṣaṣṭham punar aparaṃ śāriputra bodhisattvo mahāsattvo dhyānāni ca samāpadyate na ca dhyānāny āsvādayati na ca taiḥ saṃhriyate na ca teṣāṃ vaśenopapadyate, evam apramāṇāni cārūpyasamāpattīś ca samāpadyate na ca tā āsvādayati na ca tābhiḥ saṃhriyate na ca tāsāṃ vaśenopapadyate, iyaṃ bodhisattvasya mahāsattvasyopāyakauśalagatā prajñāpāramitā veditavyā. punar aparaṃ śāriputra bodhisattvo mahāsattvo dhyānārūpyasamāpattiṣu vivekadarśanena ca viharati śūnyatānimittāpraṇihitadarśanena ca viharati na ca bhūtakoṭiṃ sākṣātkaroti, ayaṃ bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carata upāyakauśalasannāhaḥ. evam āyuṣman śāriputra bodhisattvo mahāsattvo mahāsannāhasannaddhas tenocyate bodhisattvo mahāsattva iti, evaṃ mahāsannāhasannaddhasyāyuṣman śāriputra bodhisattvasya mahāsattvasya daśasu dikṣu buddhā bhagavanta udānam udānayanti varṇam udīrayanti nāmadheyaṃ parikīrtayamānās tasya bodhisattvasya mahāsattvasya śabdam anuśrāvayanti ghoṣam udīrayanti, amuṣmin lokadhātuprasare bodhisattvo mahāsattvo mahāsannāhasannaddha iti sattvāṃś ca paripācayati buddhakṣetraṃ ca pariśodhayati. iti sannāhaṣaṭkopasaṃhāraḥ ity uktā sannāhapratipattiḥ śāriputra āha: kiyat āyuṣman pūrṇa bodhisattvo mahāsattvo mahāyānasaṃprasthito mahāyānasamārūḍho bhavati? pūrṇa āha: ihāyuṣman śāriputra bodhisattvo mahāsattvo dānapāramitāyāṃ caran viviktaṃ kāmair viviktaṃ pāpakair akuśalair dharmaiḥ savitarkasavicāraṃ vivekajaṃ prītisukhaṃ prathamaṃ dhyānam (psp1-2: 40) upasaṃpadya viharati, evaṃ dvitīyaṃ tṛtīyaṃ caturthaṃ dhyānaṃ, evam ākāśānantyāyatanaṃ vijñānānantyāyatanam ākiñcanyāyatanaṃ naivasaṃjñānāsaṃjñāyatanam upasaṃpadya viharati, imāni bodhisattvasya mahāsattvasya dhyānārūpyāṇi yadā bodhisattvo mahāsattva etaiś ca dhyānair etaiś cārūpyair dānapāramitāyāṃ carann ākāśākāraliṅganimittaiḥ samāpadyamāno vyuttiṣṭhamānaś ca tāni ca kuśalamūlāni sarvasattvasādhāraṇāni kṛtvā anuttarāyai samyaksaṃbodhaye pariṇāmayati, iyaṃ bodhisattvasya mahāsattvasya dānapāramitā, evaṃ śīlapāramitāyāṃ kṣāntipāramitāyāṃ vīryapāramitāyāṃ dhyānapāramitāyāṃ vācyam. punar aparaṃ śāriputra bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caraṃś catvāri dhyānāni samāpadyate catasra ārūpyasamāpattīḥ samāpadyate, yadā bodhisattvo mahāsattva etaiś ca dhyānair etābhiś cārūpyasamāpattibhir viharati, sa etā dhyānārūpyasamāpattīḥ samāpadyamāno vyuttiṣṭhamānaś cākāśākāraliṅganimittāni manasikaroti, prajñāpāramitāyāṃ caraṃs tāni ca kuśalamūlāny anyāni ca sarvākārajñatāpratisaṃyuktair manasikāraiḥ sarvasattvasādhāraṇāni kṛtvā anuttarāyai samyaksaṃbodhaye pariṇāmayati, iyaṃ bodhisattvasya mahāsattvasya prajñāpāramitā. evaṃ hy āyuṣman śāriputra bodhisattvo mahāsattvaḥ ṣaṭ pāramitāsu caran mahāsannāhasannaddhaḥ sattvāṃś ca paripācayati buddhakṣetraṃ ca pariśodhayati. iti dhyānārūpyasamāpattivyutthānaprasthānam punar aparaṃ śāriputra bodhisattvo mahāsattvo yat sarvākārajñatāpratisaṃyuktaṃ manasikāram utpādya kleśānāṃ dhvaṃsanāya sarvasattvānāṃ dharmaṃ deśayiṣyāmīti cittam utpādayati, iyaṃ bodhisattvasya mahāsattvasya dānapāramitā, yad bodhisattvo mahāsattvas tair eva sarvākārajñatāpratisaṃyuktair manasikāraiḥ prathamaṃ dhyānam ākrāmati deśayati, tatra ca prathame dhyāne pratiṣṭhate na cānyeṣāṃ cittotpādānām avakāśaṃ dadāti śrāvakapratyekabuddhapratisaṃyuktānām iyaṃ bodhisattvasya mahāsattvasya aparāmṛṣṭā śīlapāramitā, yad bodhisattvasya mahāsattvasya sarvākārajñatāpratisaṃyuktair (psp1-2: 41) manasikārair dhyānārūpyair viharata evaṃ bhavati, sarvasattvānāṃ kleśakṣayāya dharmaṃ deśayiṣyāmīti, yāvat teṣāṃ manasikārāṇāṃ kṣamaṇā rocanā vyupaparīkṣaṇā avabodha upanidhyāpanam, iyaṃ bodhisattvasya mahāsattvasya kṣāntipāramitā. punar aparaṃ śāriputra bodhisattvo mahāsattvaḥ sarvākārajñatāpratisaṃyuktair manasikāraiḥ sarvakuśalamūlāni sarvasattvasādhāraṇāni kṛtvā anuttarāyai samyaksaṃbodhaye pariṇāmayati vīryaṃ ca na sraṃsayati, iyaṃ bodhisattvasya mahāsattvasya vīryapāramitā, yad bodhisattvo mahāsattvaḥ sarvākārajñatāpratisaṃyuktair manasikārair dhyānārūpyasamāpattīś ca samāpadyate na copalabhate, iyaṃ bodhisattvasya mahāsattvasya dhyānapāramitā, yad bodhisattvo mahāsattvaḥ sarvākārajñatāpratisaṃyuktair manasikāraiḥ prathamadhyānāṅgāni dvitīyāni tṛtīyāni caturthāni dhyānāṅgāni anityākāreṇa duḥkhākāreṇa anātmākāreṇa śāntākāreṇa śūnyākāreṇa ānimittākāreṇa apraṇihitākāreṇa pratyavekṣate na copalabhate, iyaṃ bodhisattvasya mahāsattvasya prajñāpāramitā. idam āyuṣman śāriputra bodhisattvasya mahāsattvasya mahāyānam. iti ṣaṭpāramitāprasthānam punar aparam āyuṣman śāriputra bodhisattvasya mahāsattvasya mahāyānaṃ, yat sarvākāraṃ saptatriṃśad bodhipakṣān dharmān bhāvayati, sarvākāraṃ śūnyatānimittāpraṇihitavimokṣamukhasamādhiṃ bhāvayati, sarvākāraṃ balāni vaiśāradyāni aṣṭādaśāveṇikān buddhadharmān bhāvayati. idam āyuṣman śāriputra bodhisattvasya mahāsattvasya mahāyānam. ity āryamārgaprasthānam punar aparaṃ śāriputra bodhisattvo mahāsattvo maitrīsahagatena cittena vipulena mahadgatenādvayenāpramāṇenāvaireṇāsapatnenānāvaraṇenāvyāvadhena sarvatrānugatena subhāṣitena dharmadhātuparame loke ākāśadhātuparyavasāne sarvāvantaṃ lokam ekāṃ diśaṃ sphuritvopasaṃpadya viharati, yāvad daśa diśaḥ sphuritvopasaṃpadya viharati, evaṃ karuṇāsahagatena muditāsahagatena upekṣāsagatena cittenavipulena mahadgatenādvayenāpramāṇenāvaireṇāsapatnenānāvaraṇenāvyāvādhena sarvatrānugatena subhāṣitena dharmadhātuparame loke ākāśadhātuparyavasāne sarvāvantaṃ lokaṃ, ekāṃ diśaṃ sphuritvopasaṃpadya (psp1-2: 42) viharati, yāvad daśa diśaḥ sphāritvopasaṃpadya viharati. imāny ucyante bodhisattvasya mahāsattvasyāpramāṇāni. punar aparaṃ śāriputra bodhisattvo mahasattvo maitrīsamādhiṃ samāpadyate mayā sarvasattvās trātavyā iti nirṇāmayati, karuṇāṃ ca samādhiṃ samāpadyate klībakāruṇyatāṃ ca sattveṣu nirṇāmayati, muditāṃ ca samādhiṃ samāpadyate aham eva modayiṣyāmīti sattveṣu nirṇāmayati, upekṣāṃ ca samādhiṃ samāpadyate āsravakṣayaṃ ca sattveṣu nirṇāmayati, iyaṃ bodhisattvasya mahāsattvasyāpramāṇeṣu carato dānapāramitā, yadā bodhisattvo mahāsattvo dhyānāpramāṇākāraliṅganimittāni samāpadyate vyuttiṣṭhate ca na ca śrāvakapratyekabuddhabhūmau pariṇāmayaty anyatra sarvākārajñatāyāḥ, iyaṃ bodhisattvasya mahāsattvasyāpramāṇeṣu carato 'parāmṛṣṭā śīlapāramitā, yadā bodhisattvo mahāsattvas tābhir dhyānāpramāṇārūpyasamāpattibhir avyavakīrṇo viharati, ābhyāṃ dvābhyāṃ śrāvakabhūmaye vā pratyekabuddhabhūmaye vā na spṛhayate sarvākārajñataivāsya kṣamate rocate ceyaṃ bodhisattvasya mahāsattvasyāpramāṇeṣu carataḥ kṣāntipāramitā, yadā bodhisattvo mahāsattvaḥ sarvākārajñatāpratisaṃyuktaiś cittotpādair anikṣiptadhuro viharati akuśaladharmaprahāṇāya kuśaladharmopasaṃpade, iyaṃ bodhisattvasya mahāsattvasyāpramāṇeṣu carato vīryapāramitā, yadā bodhisattvo mahāsattva etāni ca dhyānāny etāś cāpramāṇārūpyasamāpattīś ca samāpadyate, na ca dhyānāpramāṇārūpyasamāpattivaśenopapadyate, na ca tā āsvādayati na ca tābhiḥ saṃhriyate, iyaṃ bodhisattvasya mahāsattvasyāpramāṇeṣu carato dhyānapāramitā, yadā bodhisattvo mahāsattvaḥ sarvākārajñatāpratisaṃyuktair manasikārais tā dhyānāpramāṇārūpyasamāpattīḥ samāpadyate ca vyuttiṣṭhate ca tāś cānityākāreṇa duḥkhākāreṇa anātmākāreṇa śāntākāreṇa śūnyākāreṇa animittākāreṇa apraṇihitākāreṇa pratyavekṣate, na ca śrāvakanyāmaṃ vā pratyekabuddhanyāmaṃ vābhikrāmati, iyaṃ bodhisattvasya mahāsattvasyāpramāṇeṣu carataḥ prajñāpāramitā. idam āyuṣman śāriputra bodhisattvasya mahāsattvsya māhāyānam. ity apramāṇaprasthānam punar aparam āyuṣman śāriputra bodhisattvasya mahāsattvasya mahāyānam, yad adhyātmaśūnyatāyāṃ jñānaṃ na copalambhayogena, yad bahirdhāśūnyatāyāṃ jñānaṃ na copalambhayogena, yad adhyātmabahirdhāśūnyatāyāṃ jñānaṃ na copalambhayogena, yāvad abhāvasvabhāvaśūnyatāyāṃ jñānaṃ na copalambhayogena. idaṃ bodhisattvasya mahāsattvasya mahāyānam. punar aparaṃ śāriputra bodhisattvasya mahāsattvasya mahāyānaṃ, yat sarvadharmeṣu na śikṣiṣyate cittaṃ samāhitaṃ taj jñānam. idam api bodhisattvasya mahāsattvasya mahāyanam. punar aparaṃ śāriputra bodhisattvasya mahāsattvasya mahāyānaṃ, yad asya na nityam iti jñānaṃ pravartate nānityam iti, na duḥkham iti nāduḥkham iti, na sukham iti nāsukham iti, nātmeti nānātmeti, na śāntam iti nāśāntam iti, na śūnyam iti nāśūnyam iti, na nimittam iti nānimittam iti, na praṇihitam iti nāpraṇihitam iti jñānaṃ pravartate. idam api subhūte bodhisattvasya mahāsattvasya mahāyanam. punar aparaṃ śāriputra bodhisattvasya mahāsattvasya mahāyānaṃ, yad atīte 'dhvani jñānaṃ na pravartate, anāgate 'dhvani jñānaṃ na pravartate, pratyutpanne 'dhvani jñānaṃ na pravartate, na cāsya triṣv adhvasv ajñānaṃ pravartate, tac cānupalambhayogena. idam api śāriputra bodhisattvasya mahāsattvasya mahāyānam. punar aparaṃ śāriputra bodhisattvasya mahāsattvasya mahāyānaṃ, yan na kāmadhātau jñānaṃ pravartate na rūpadhātau jñānaṃ pravartatenārūpyadhātau jñānaṃ pravartate, na cāsya kāmarūpārūpyadhātāv ajñānaṃ pravartate, tac cānupalambhayogena. idam api śāriputra bodhisattvasya mahāsattvasya mahāyānam. punar aparaṃ śāriputra bodhisattvasya mahāsattvasya mahāyānaṃ, yan na laukikeṣu lokottareṣu dharmeṣu jñānaṃ pravartate, na sāsraveṣu dharmeṣu nānāsraveṣu dharmeṣu na saṃskṛteṣu nāsaṃskṛteṣu na cāsyalaukikalokottarasāsravānāsravasaṃskṛtāsaṃskṛteṣu dharmeṣv ajñānaṃ pravartate, tac cānupalambhayogena. idam āyuṣman śāriputra bodhisattvasya (psp1-2: 44) mahāsattvasya mahāyānam. ity anupalambhayogena prasthānam śāriputra āha: kiyatāyuṣman pūrṇa bodhisattvo mahāsattvo mahāyānasamārūḍha ity ucyate? pūrṇa āha: ihāyuṣman śāriputra bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran dānapāramitām ārohati, sa naiva dānapāramitām upalabhate na dāyakaṃ na pratigrāhakaṃ na dānam upalabhate anupalambhayogena, evaṃ hy āyuṣman śāriputra bodhisattvo mahāsattvodānapāramitāsamārūḍha ity ucyate, evaṃ śīlapāramitāsamārūḍhaḥ kṣāntipāramitāsamārūḍho vīryapāramitāsamārūḍho dhyānapāramitāsamārūḍhaḥ prajñāpāramitāyāṃ caran prajñāpāramitām ārohati, sa naivaprajñāpāramitām upalabhate na bodhisattvaṃ na manasikāram upalabhate anupalambhayogena. evaṃ hy āyuṣman śāriputra bodhisattvo mahasattvaḥ prajñāpāramitāsamārūḍha ity ucyate. iti trimaṇḍalapariśuddhiprasthānam punar aparaṃ śāriputra bodhisattvo mahāsattvo 'vyavakīrṇena sarvākārajñatācittotpādena saptatriṃśad bodhipakṣān dharmān bhāvayati bhāvanāvibhāvanārthena tac cānupalambhayogena. evaṃ hy āyuṣman śāriputra bodhisattvo mahāsattvo mahāyānasamārūḍha ity ucyate. punar aparaṃ śāriputra bodhisattvo mahāsattvo 'vyavakīrṇena sarvākārajñatācittotpādena śūnyatānimittāpraṇihitasamādhīn bhāvayati bhāvanāvibhāvanārthena tac cānupalambhayogena. evaṃ hy āyuṣman śāriputra bodhisattvo mahāsattvo mahāyānasamārūḍha ity ucyate. punar aparaṃ śāriputra bodhisattvo mahāsattvo 'vyavakīrṇena sarvākārajñatācittotpādena daśa tathāgatabalāni catvāri vaiśāradyāni catasraḥ pratisaṃvido 'ṣṭādaśāveṇikān buddhadharmān bhāvayati bhāvanāvibhāvanārthena tac cānupalambhayogena. evaṃ hy āyuṣman śāriputra bodhisattvo mahāsattvo mahāyānasamārūḍha ity ucyate. punar aparaṃ śāriputra bodhisattvo mahāsattva evaṃ saṃjānāti, vyavahāramātram idaṃ yad uta bodhisattva iti sattvānupalabdhitām upādāya, idam api nāmamātraṃ yad uta rūpaṃ rūpānupalabdhitām upādāya, vedanā saṃjñā saṃskārāḥ, nāmamātram idaṃ yad uta vijñānaṃ vijñānānupalabdhitām upādāya, nāmamātram idaṃ yad uta cakṣuś cakṣuṣo (psp1-2: 45) 'nupalabdhitām upādāya, evaṃ śrotraṃ ghrāṇaṃ jihvā kāyo nāmamātram idaṃ yad uta mano manaso 'nupalabdhitām upādāya, evaṃ vyastasamastāḥ skandhā dhātava āyatanāni pratītyasamutpādaḥ saptatriṃśad bodhipakṣyā dharmā balāni vaiśāradyāni pratisaṃvido 'ṣṭādaśāveṇikā buddhadharmāḥ, nāmamātram idaṃ yad uta adhyātmaśūnyatā bahirdhāśūnyatā adhyātmabahirdhāśūnyatā yāvad abhāvasvabhāvaśūnyatā abhāvasvabhāvaśūnyatānupalabdhitām upādāya, nāmamātram idaṃ yad uta buddhadharmābuddhadharmānupalabdhitām upādāya, nāmamātram idaṃ yad uta tathatā dharmadhātuś ca dharmaniyāmatā ca bhūtakoṭiś ca bhūtakoṭyanupalabdhitām upādāya, nāmamātraṃ yad uta bodhir buddhaś ca buddhānupalabdhitām upādāya. evaṃ hy āyuṣman śāriputra bodhisattvo mahāsattvo mahāyānasamārūḍha ity ucyate. ity uddeśaprasthānam punar aparaṃ śāriputra bodhisattvo mahāsattvaḥ prathamacittotpādam upādāya yāvad bodhir atrāntare bodhisattvo mahāsattvo 'bhijñāparipūrṇatvāt sattvāṃś ca paripācayati buddhakṣetreṇa ca buddhakṣetraṃ saṃkrāmati, buddhakṣetre buddhakṣetre ca buddhān bhagavataḥ satkaroti gurukaroti mānayati pūjayati, yo yasya buddhasya aupayikapūjāsatkāravidhis tebhyaś ca buddhebhyo bhagavadbhyo dharmaṃ śṛṇoti, yad uta idam eva mahāyānam, sa tatra bodhisattvayāne abhiruhya buddhakṣetreṇa ca buddhakṣetraṃ saṃkrāmati, buddhakṣetraṃ ca pariśodhayati sattvāṃś ca paripācayati, na cāsya buddhakṣetrasaṃjñā pravartate na sattvasaṃjñā pravartate, so 'dvayabhūmau sthitvā yādṛśenātmabhāvena sattvānāṃ śaknoty arthakaraṇāya tādṛśam ātmabhāvaṃ saṃcintya parigṛhṇāti, sa na jātu tena mahāyānena virahito bhavati, yāvat sarvākārajñatām anuprāpnoti. ity abhijñāprasthānam sarvākārajñatām anuprāpya dharmacakraṃ pravartayati, apravartanīyaṃ sarvaśrāvakapratyekabuddhair devanāgayakṣagandhrvāsuragaruḍakinnaramahoragamanuṣyāmanuṣyāsureṇa lokena, tasyānuttarāṃ samyaksaṃbodhim abhisaṃbuddhasya, pūrvasyāṃ diśi gaṅgānadīvālukopameṣu lokadhātuṣu buddhā bhagavanto varṇaṃ bhāṣante ghoṣam udīrayanti (psp1-2: 46) yaśaḥ prakāśayanti, eṣā amuṣmin lokadhātuprasare 'mukena bodhisattvena mahāsattvena mahāyānam abhiruhya sarvākārajñatānuprāptā sarvākārajñatām anuprāpya dharmacakraṃ pravartitam, evaṃ dakṣiṇasyāṃ diśi paścimāyām uttarasyām uttarapūrvasyāṃ pūrvadakṣiṇasyāṃ dakṣiṇapaścimāyāṃ paścimottarasyām adha ūrdhvadiśi gaṅgānadīvālukopameṣu lokadhātuṣu buddhā bhagavanto varṇaṃ bhāṣante ghoṣam udīrayanti yaśaḥ prakāśayanti, eṣāmuṣmin lokadhātuprasare 'mukena bodhisattvena mahāsattvena sarvākārajñatānuprāptā sarvākārajñatām anuprāpya dharmacakraṃ pravartitam. evaṃ hy āyuṣman śāriputra bodhisattvo mahāsattvo mahāyānasamārūḍha ity ucyate. iti sarvākārajñatāprasthānam ity uktā prasthānapratipattiḥ atha khalv āyuṣmān subhūtir bhagavantam etad avocat: mahāsannāhasannaddho mahāsannāhasannaddha iti bhagavan bodhisattvo mahāsattva ity ucyate, kiyatā bhagavan bodhisattvo mahāsattvo mahāsannāhasannaddha ity ucyate? bhagavān āha: iha subhūte bodhisattvo mahāsattvo mahāyānaṃ sannahya yad uta dānapāramitāsannāhaṃ śīlapāramitāsannāhaṃ kṣāntipāramitāsannāhaṃ vīryapāramitāsannāhaṃ dhyānapāramitāsannāhaṃ prajñāpāramitāsannāhaṃ sannahyate, smṛtyupasthānasannāhaṃ sannahya, samyakprahāṇarddhipādendriyabalabodhyaṅgamārgasannāhaṃsannahya, apramāṇadhyānārūpyasamāpattisannāhaṃ sannahya, adhyātmaśūnyatāsannāhaṃ sannahya, bahirdhāśūnyatāsannāhaṃ sannahya, adhyātmabahirdhāśūnyatāsannāhaṃ sannahya, yāvad abhāvasvabhāvaśūnyatāsannāhaṃ sannahya, abhijñābalasannāhaṃ sannahya, vaiśāradyasannāhaṃ sannahya, pratisaṃvitsannāhaṃ sannahya, aṣṭādaśāveṇikabuddhadharmasannāhaṃ sannahya, sarvākārajñatāsannāhaṃ sannahya, buddhavigrahasannāhaṃ sannahya, trisāhasramahāsāhasraṃ lokadhātum avabhāsena spharati ca, ṣaḍ vikāraṃ kampayati ca sarvasmin nairayikabhavane ca tam agniskandhaṃ nirvāpya nairayikānāṃ sattvānāṃ duḥkhāni praśāmya tān sarvān nirvāṇābhimukhān vijñāya bodhisattvo mahāsattva (psp1-2: 47) evaṃ śabdam udīrayati ghoṣam anuśrāvayati namas tathāgatāyārhate samyaksaṃbuddhāyeti, tatas te nairayikāḥ sattvās taṃ buddhaghoṣaṃ śrutvā sukhaṃ pratilabhante, te tenaiva sukhasaumanasyena tebhyo nirayebhyo vyutthāya tatra lokadhātāv upapadyante yatra buddhān bhagavataḥ paśyanty ārāgayanti devamanuṣyopapattiñ ca parigṛhṇanti, evaṃ tiryagyonito yamalokato vyutthāya tatra lokadhātāv upapadyante yatra buddhān bhagavataḥ paśyanty ārāgayanti ca devamanuṣyopapattiṃ ca parigṛhṇanti, evaṃ pūrvasyāṃ diśi dakṣiṇasyāṃ paścimāyām uttarasyām uttarapūrvasyāṃ pūrvadakṣiṇasyāṃ dakṣiṇapaścimāyāṃ paścimottarasyām adha ūrdhvadiśi gaṅgānadīvālukopamān lokadhātūn avabhāsena spharati ca ṣaḍ vikāraṃ kampayati ca sarveṣu nairayika bhavaneṣu ca tam agniskandhaṃ nirvāpya nairayikānāṃ sattvānāṃ duḥkhāni praśāmya tān sarvān nirvāṇābhimukhān vijñāya bodhisattvo mahāsattva evaṃ śabdam udīrayati ghoṣam anuśrāvayati namas tathāgatāyārhate samyaksaṃbuddhāyeti, tatas te nairayikāḥ sattvās taṃ buddhaghoṣaṃ śrutvā sukhaṃ pratilabhante, te tenaiva sukhasaumanasyena tebhyo nirayabhyo vyutthāya tatra tatra lokadhātāv upapadyante yatra yatra budhhān bhagavataḥ paśyanty ārāgayanti devamanuṣyopapattiṃ ca parigṛhṇanti, evaṃ tiryagyonibhyo yamalokebhyo vyutthāya tatra tatra lokadhātāv upapadyante yatra yatra buddhān bhagavataḥ paśyanty ārāgayanti devamanuṣyopapattiṃ ca parigṛhṇanti. evaṃ hi subhūte bodhisattvo mahāsattvo mahāsannāhasannaddha ity ucyate. tadyathāpi nāma subhūte dakṣo māyākāro māyākārāntevāsī vā caturmahāpathe mahato janakāyasya purato nirayāṃs tiryagyoniyamalokaṃ ca nirmimīte nirmāya teṣāṃ sattvānāṃ buddhaśabdaṃ dharmaśabdaṃ saṃghaśabdam anuśrāvayati, tatas tena buddhaśabdena dharmaśabdena saṃghaśabdena tebhyo nirayatiryagyoniyamalokebhyo vyutthāya devamanuṣyeṣūpapadyeran, api tu subhūte tena māyākāreṇa māyākārāntevāsinā vā kaścit sattvo nirayatiryagyoniyamalokagatibhyo vyutthāpitaḥ? subhūtir āha: no bhagavan. bhagavān āha: evam eva subhūte bodhisattvena mahāsattvena asaṃkhyeyeṣv aprameyeṣv apramāṇeṣu lokadhātuṣu sattvāṃs tribhyo 'pāyebhyaḥ parimocya na kaścit sattvaḥ parimocito bhavati. tat kasya (psp1-2: 48) hetoḥ? dharmataiṣā subhūte dharmāṇāṃ māyādharmatām upādāya. evaṃ hi subhūte bodhisattvo mahāsattvo mahāyānasamārūḍho mahāsannāhasannaddha ity ucyate. iti karuṇāsaṃbhāraḥ punar aparaṃ subhūte bodhisattvo mahāsattvo dānapāramitāyāṃ sthitvā mahāsannāhasannaddhas trisāhasraṃ mahāsāhasraṃ lokadhātuṃ vaiḍūryam ayaṃ nirmimīte vaiḍūryam ayaṃ nirmāya cakravartivyūhaṃ nirmimīte cakravartivyūhaṃ nirmāya annārthikebhyo 'nnaṃ dadāti, evaṃ yāvad vastrayānagandhamālyapuṣpadhūpavilepanacūrṇapariṣkāraṃ vāsaśayanāsanaprāvaraṇajīvitopakaraṇabhaiṣajyasuvarṇarūpyamaṇiratnapravāḍaśaṅkhaśilāmuktābharaṇāni yāvad anyatarānyataraṃ pariṣkāraṃ dadāti, so 'nnam annārthikebhyo datvā yāvad anyatarānyataraṃ pariṣkāraṃ datvā teṣāṃ sattvānāṃ dharmaṃ deśayati, yad uta imam eva ṣaṭpāramitāpratisaṃyuktam, te khalu punaḥ sattvās tāṃ dharmadeśanāṃ śrutvā na jātu tābhiḥ pāramitābhir virahitā bhavanti yavād anuttarāṃ samyaksaṃbodhim abhisaṃbudhyante. evaṃ hi subhūte bodhisattvo mahāsattvo mahāsannāhasannaddha ity ucyate. tadyathāpi nāma subhūte dakṣo māyākāro māyākārāntevāsī vā caturmahāpathe sthitvā mahato janakāyasya purato mahāntaṃ janakāyam abhinirmimīte nirmāya annam annārthikebhyo dadyād anyatarānyataraṃ pariṣkāran tad arthikebhyo dadyāt. tat kiṃ manyase? subhūte api nu tena māyākāreṇa māyākārāntevāsinā vā kasmaicit kiñcid dattaṃ bhavet. subhūtir āha: no bhagavan. bhagavān āha: evam eva subhūte bodhisattvena mahāsattvena yāvac cakravartivyūham abhinirmāya annam annārthikebhyo dadatā yāvad anyatarānyatarān mānuṣyakān pariṣkārān dadatā na kasmaicit sattvāya yāvad anyatarānyatarā mānuṣyakāḥ pariṣkārā dattā bhavanti. tat kasya hetoḥ? dharmataiṣā subhūte dharmāṇāṃ māyādharmatām upādāya. evaṃ hi subhūte bodhisattvo mahāsattvo mahāsannāhasannaddha ity ucyate. iti dānasaṃbhāraḥ punar aparaṃ subhūte bodhisattvo mahāsattvaḥ śīlapāramitāyāṃ sthitvā saṃcintyopapattiparigraheṇa cakravartikule pratyājāyate, sa tatra (psp1-2: 49) sthitvā sattvān daśakuśaleṣu karmapatheṣu pratiṣṭhāpayati, caturṣu dhyāneṣu caturṣv apramāṇeṣu catasṛṣv ārūpyasamāpattiṣu pratiṣṭhāpayati, saptatriṃśad bodhipakṣeṣu dharmeṣu pratiṣṭhāpayati, yāvad aṣṭādaśasv āveṇikeṣu buddhadharmeṣu pratiṣṭhāpayati, te ca sattvā na jātu virahitā bhavanti tayā dharmadeśanayā, yāvad anuttarāṃ samyaksaṃbodhim abhisaṃbudhyante. tadyathāpi nāma subhūte dakṣo māyākāro māyākārāntevāsī vā caturmahāpathe mahāntaṃ janakāyaṃ nirmāya daśakuśaleṣu karmapatheṣu pratiṣṭhāpayet, yāvad aṣṭādaśāveṇikeṣu buddhadharmeṣu pratiṣṭhāpayet, tena tāvataḥ sattvān yāvad buddhadharmeṣu pratiṣṭhāpya na kaścit sattvo yāvad buddhadharmeṣu pratiṣṭhāpito bhavati, evam eva subhūte bodhisattvena mahāsattvena tāṃs tāvataḥ sattvān daśakuśaleṣu karmapatheṣu pratiṣṭhāpya, yāvad aṣṭādaśasv āveṇikeṣu buddhadharmeṣu pratiṣṭhāpya na kaścit sattvo yāvad buddhadharmeṣu pratiṣṭhāpito bhavati. tat kasya hetoḥ? dharmataiṣā subhūte dharmāṇāṃ māyādharmatām upādāya. evaṃ hi subhūte bodhisattvo mahāsattvo mahāsannāhasannaddha ity ucyate. iti śīlasaṃbhāraḥ punar aparaṃ subhūte bodhisattvo mahāsattvaḥ kṣāntipāramitāyāṃ sthitvā sattvān kṣāntau samādāpayati niveśayati pratiṣṭhāpayati, kathaṃ ca subhūte bodhisattvo mahāsattvaḥ kṣāntipāramitāyāṃ sthitvā sattvān kṣāntau samādāpayati niveśayati pratiṣṭhāpayati? iha subhūte bodhisattvo mahāsattvaḥ prathamacittotpādam upādāya, evaṃ sannāhaṃ sannahyate, sacen mama sarvasattvā daṇḍaloṣṭamuṣṭiśastraprahāran dadyus tatra mayā ekam api kṣobhacittaṃ notpādayitavyaṃ sarvasattvāś caivaṃrūpāyāṃ kṣāntau pratiṣṭhāpayitavyā iti. tadyathāpi nāma subhūte dakṣo māyākāro māyākārāntevāsī vā caturmahāpathe mahāntaṃ janakāyaṃ nirmimīte te 'pi sarve tasya māyākārasya daṇḍair loṣṭair muṣṭibhiḥ śastrair vā prahāraṃ dadyuḥ, sa ca teṣu ekam api kṣobhacittaṃ notpādayet tāṃś ca sattvān nirmitān evaṃ rūpāyāṃ kṣāntau pratiṣṭhāpayet, tena tāvataḥ sattvān kṣāntau pratiṣṭhāpya na kaścit sattvaḥ pratiṣṭhāpito bhavati, evam eva subhūte bodhisattvena mahāsattvena tāṃs tāvataḥ sattvān kṣāntau pratiṣṭhāpya na kaścit sattvaḥ kṣāntau pratiṣṭhāpito bhavati. tat kasya hetoḥ? dharmataiṣā subhūte (psp1-2: 50) dharmāṇāṃ māyādharmatām upādāya. evaṃ hi subhūte bodhisattvo mahāsattvo mahāsannāhasannaddha ity ucyate. iti kṣāntisaṃbhāraḥ punar aparaṃ subhūte bodhisattvo mahāsattvo vīryapāramitāyāṃ sthitvā sarvasattvān vīryapāramitāyāṃ samādāpayati niveśayati pratiṣṭhāpayati, kathaṃ ca subhūte bodhisattvo mahāsattvo vīryapāramitāyāṃ sthitvā sarvasattvān vīryapāramitāyāṃ samādāpayati niveśayati pratiṣṭhāpayati? iha subhūte bodhisattvo mahāsattvaḥ sarvākārajñatāpratisaṃyuktair manasikāraiḥ kāyikacaitasikavīrye pratiṣṭhitaḥ sarvasattvān kāyikacaitasikavīrye samādāpayati niveśayati pratiṣṭhāpayati. tadyathāpi nāma subhūte dakṣo māyākāro vā māyākārāntevāsī vā caturmahāpathe mahāntaṃ janakāyaṃ nirmāya sarvākārajñatāpratisaṃyuktair manasikāraiḥ kāyikacaitasikavīrye pratiṣṭhāpayet, tena tāṃs tāvataḥ sattvān kāyikacaitasikavīrye pratiṣṭhāpya na kaścit sattvaḥ kāyikacaitasikavīrye pratiṣṭhāpito bhavati, evam eva subhūte bodhisattvena mahāsattvena tāṃs tāvataḥ sattvān kāyikacaitasikavīrye praviṣṭhāpya na kaścit sattvaḥ kāyikacaitasikavīrye pratiṣṭhāpito bhavati. tat kasya hetoḥ? dharmataiṣā subhūte dharmāṇāṃ māyādharmatām upādāya. evaṃ hi subhūte bodhisattvo mahāsattvo mahāsannāhasannaddha ity ucyate. iti vīryasaṃbhāraḥ punar aparaṃ subhūte bodhisattvo mahāsattvo dhyānapāramitāyāṃ sthitvā sarvasattvān dhyānapāramitāyāṃ samādāpayati niveśayati pratiṣṭhāpayati, kathaṃ ca subhūte bodhisattvo mahāsattvo dhyānapāramitāyāṃ sthitvā sarvasattvān dhyānapāramitāyāṃ samādāpayati niveśayati pratiṣṭhāpayati? iha subhūte bodhisattvo mahāsattvaḥ sarvadharmāṇāṃ samatāyāṃ sthitvā na kasyacid dharmasya vikṣepaṃ vā avikṣepaṃ vā samanupaśyati, evaṃ hi subhūte bodhisattvo mahāsattvo dhyānapāramitāyāṃ sthito bhavati, sa tathaiva sarvasattvān dhyānapāramitāyāṃ samādāpayati niveśayati pratiṣṭhāpayati, te ca samādāpitā niveśitāḥ pratiṣṭhāpitā bhavanti, na jātu virahitā bhavanti dhyānapāramitayā yāvad anuttarāṃ samyaksaṃbodhim abhisaṃbuddhā iti. tadyathāpi nāma subhūte dakṣo māyākāro māyākārāntevāsī vā (psp1-2: 51) caturmahāpathe mahato janakāyasya purato mahāntaṃ janakāyam abhinirmāya taṃ janakāyaṃ dhyānapāramitāyāṃ pratiṣṭhāpayet, tena tāṃs tāvataḥ sattvān dhyānapāramitāyāṃ pratiṣṭhāpya na kaścid ekaḥ sattvo 'pi dhyānapāramitāyāṃ pratiṣṭhāpito bhavati, evam eva subhūte bodhisattvena mahāsattvena sarvasattvān dhyānapāramitāyāṃ pratiṣṭhāpya na kaścit sattvo dhyānapāramitāyāṃ pratiṣṭhāpito bhavati. tat kasya hetoḥ? dharmataiṣā subhūte dharmāṇāṃ māyādharmatām upādāya. evaṃ hi subhūte bodhisattvo mahāsattvo mahāsannāhasannaddha ity ucyate. iti dhyānasaṃbhāraḥ punar aparaṃ subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ sthitvā sarvasattvān prajñāpāramitāyāṃ samādāpayati niveśayati pratiṣṭhāpayati, kathaṃ ca subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ sthitvā sarvasattvān prajñāpāramitāyāṃ samādāpayati niveśayati pratiṣṭhāpayati? yataḥ subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran na kasyacid dharmasyāpāraṃ vā pāraṃ vā upalabhate, evaṃ bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ sthito bhavati, sa tathaiva sarvasattvān api tatra samādāpayati niveśayati pratiṣṭhāpayati. tadyathāpi nāma subhūte dakṣo māyākāro māyākārāntevāsī vā caturmahāpathe mahato janakāyasya purato mahāntaṃ janakāyam abhinirmāya prajñāpāramitāyāṃ samādāpayati niveśayati pratiṣṭhāpayati, tena tāṃs tāvataḥ sattvān prajñāpāramitāyāṃ pratiṣṭhāpya na kaścid ekasattvo 'pi prajñāpāramitāyāṃ pratiṣṭhāpito bhavati, evam eva subhūte bodhisattvena mahāsattvena sarvasattvān prajñāpāramitāyāṃ pratiṣṭhāpya na kaścit sattvaḥ prajñā apāramitāyāṃ pratiṣṭhāpito bhavati. tat kasya hetoḥ? dharmataiṣā subhūte dharmāṇāṃ māyādharmatām upādāya. evaṃ hi subhūte bodhisattvo mahāsattvo mahāsannāhasannaddha ity ucyate. iti prajñāsaṃbhāraḥ punar aparaṃ subhūte bodhisattvo mahāsattvo mahāsannāhasannaddhaḥ pūrvasyāṃ diśi gaṅgānadīvālukopameṣu lokadhātuṣu yāvantaḥ sattvās tān sarvān yathaivātmanā dānapāramitāyāṃ sthitas tathā dānapāramitāyāṃ samādāpayati niveśayati pratiṣṭhāpayati, evaṃ śīlapāramitāyāṃ kṣāntipāramitāyāṃ vīryapāramitāyāṃ dhyānapāramitāyāṃ prajñāpāramitāyāṃ samādāpayati niveśayati pratiṣṭhāpayati, dharmaṃ ca (psp1-2: 52) deśayati, yad uta imam eva ṣaṭpāramitāpratisaṃyuktam, te ca taṃ śrutvā na jātu bhūyo virahitā bhavanti ṣaḍbhiḥ pāramitābhir yāvad anuttarāṃ samyaksaṃbodhim abhisaṃbuddhā iti, evaṃ dakṣiṇasyāṃ paścimāyām uttarasyām uttarapūrvasyāṃ pūrvadakṣiṇasyāṃ dakṣiṇapaścimāyāṃ paścimottarasyām adha ūrdhvadiśi gaṅgānadīvālukopameṣu lokadhātuṣu yāvantaḥ sattvās tān sarvān yathaivātmanā dānapāramitāyāṃ sthitas tathā dānapāramitāyāṃ samādāpayati niveśayati pratiṣṭhāpayati, evaṃ śīlapāramitāyāṃ kṣāntipāramitāyāṃ vīryapāramitāyāṃ dhyānapāramitāyāṃ prajñāpāramitāyāṃ samādāpayati niveśayati pratiṣṭhāpayati, dharmaṃ ca deśayati, yad uta imam eva ṣaṭpāramitāpratisaṃyuktaṃ, te ca taṃ śrutvā na jātu bhūyo virahitā bhavanti ṣaḍbhiḥ pāramitābhir yāvad anuttarāṃ samyaksaṃbodhim abhisaṃbuddhā iti. tadyathāpi nāma subhūte dakṣo māyākāro māyākārāntevāsī vā caturmahāpathe mahato janakāyasya purato mahāntaṃ janakāyam abhinirmāya ṣaṭsu pāramitāsu samādāpayati niveśayati pratiṣṭhāpayati. tat kiṃ manyase? subhūte api nu tena māyākāreṇa māyākārāntevāsinā vā kaścit sattvaḥ ṣaṭsu pāramitāsu samādāpito bhavati, niveśito vā pratiṣṭhāpito vā bhavet. subhūtir āha: no bhagavan. bhagavān āha: evam eva subhūte bodhisattvena mahāsattvena tāṃs tāvataḥ sattvān ṣaṭsu pāramitāsu pratiṣṭhāpya na kaścit sattvaḥ ṣaṭsu pāramitāsu pratiṣṭhāpito bhavati. tat kasya hetoḥ? dharmataiṣā subhūte dharmāṇāṃ māyādharmatām upādāya. evaṃ hi subhūte bodhisattvo mahāsattvo mahāsannāhasannaddha ity ucyate. punar aparaṃ subhūte bodhisattvo mahāsattvo mahāsannāhaṃ sannahya sarvākārajñatāpratisaṃyuktena cittena viharan nānyeṣāṃ cittotpādānām avakāśaṃ dadāti, iyanto mayā sattvā dānapāramitāyāṃ pratiṣṭhāpayitavyā iyanto na pratiṣṭhāpayitavyā iti, evaṃ śīlapāramitāyāṃ kṣāntipāramitāyāṃ vīryapāramitāyāṃ dhyānapāramitāyām iyanto mayā sattvāḥ prajñāpāramitāyāṃ pratiṣṭhāpayitavyā iyanto na pratiṣṭhāpayitavyā iti, iyantaḥ sattvāḥ saptatriṃśad bodhipakṣyeṣu dharmeṣu pratiṣṭhāpayitavyā iyanto na pratiṣṭhāpayitavyā, yāvad iyantaḥ sattvā aṣṭādaśasv (psp1-2: 53) āveṇikeṣu buddhadharmeṣu pratiṣṭhāpayitavyā iyanto na pratiṣṭhāpayitavyā iyantaḥ sattvāḥ srotaāpattiphale pratiṣṭhāpayitavyā iyanto na pratiṣṭhāpayitavyāḥ, evaṃ sakṛdāgāmiphale anāgāmiphale iyantaḥ sattvā arhattve pratiṣṭhāpayitavyā iyanto na pratiṣṭhāpayitavyā iyantaḥ sattvāḥ pratyekabuddhatve pratiṣṭhāpayitavyā iyanto na pratiṣṭhāpayitavyā iyantaḥ sattvāḥ sarvajñatve pratiṣṭhāpayitavyā iyanto na pratiṣṭhāpayitavyā iti. api tu khalu punar asaṃkhyeyāḥ sattvā aprameyāḥ sattvāḥ ṣaṭsu pāramitāsu pratiṣṭhāpayitavyāḥ, evaṃ saptatriṃśad bodhipakṣeṣu dharmeṣu daśasu tathāgatabaleṣu catasṛṣu pratisaṃvitsv aṣṭādaśasv āveṇikeṣu buddhadharmeṣu pratiṣṭhāpayitavyāḥ srotaāpattiphale sakṛdāgāmiphale anāgāmiphale arhattve pratyekabuddhatve asaṃkhyeyā aprameyāḥ sattvā buddhatve pratiṣṭhāpayitavyāḥ. iti śamathasaṃbhāraḥ tadyathāpi nāma subhūte dakṣo māyākāro māyākārāntevāsī vā caturmahāpathe mahāntaṃ janakāyam asaṃkhyeyam aprameyaṃ nirmāya taṃ ṣaṭsu pāramitāsu pratiṣṭhāpayet, yāvat sarvākāravaropete sarvajñajñāne pratiṣṭhāpayed evam eva subhūte bodhisattvena mahāsattvena tāṃs tāvataḥ sattvān asaṃkhyeyān aprameyān ṣaṭsu pāramitāsu pratiṣṭhāpya yāvat sarvākāravaropete sarvajñajñāne pratiṣṭhāpya na kaścit sattvaḥ ṣaṭsu pāramitāsu pratiṣṭhāpito bhavati. tat kasya hetoḥ? dharmataiṣā subhūte dharmāṇāṃ yad imāṃ māyādharmatām upādāya. subhūtir āha: yathāhaṃ bhagavan bhagavato bhāṣitasyārtham ājānāmi tathā asannāhasannaddho batāyaṃ bodhisattvo mahāsattvo veditavyaḥ svalakṣaṇaśūnyatām upādāya. tat kasya hetoḥ? tathā hi bhagavan rūpaṃ rūpeṇa śūnyaṃ, vedanā saṃjñā saṃskārā vijñānaṃ vijñānena śūnyaṃ, cakṣuś cakṣuṣā śūnyam, evaṃ śrotraṃ ghrāṇaṃ jihvā kāyo mano manasā śūnyam, rūpaṃ rūpeṇa śūnyaṃ, evaṃ śabdo gandho rasaḥ spraṣṭavyaṃ dharmā dharmaiḥ śūnyāḥ, cakṣurvijñānaṃ cakṣurvijñānena śūnyam, evaṃ śrotravijñānaṃ ghrāṇavijñānaṃ jihvāvijñānaṃ kāyavijñānaṃ manovijñānaṃ manovijñānena śūnyaṃ, cakṣuḥsaṃsparśaś cakṣuḥsaṃsparśena śūnyaḥ, evaṃ śrotrasaṃsparśo ghrāṇasaṃsparśo jihvāsaṃsparśaḥ kāyasaṃsparśo manaḥsaṃsparśo manaḥsaṃsparśena śūnyaḥ, cakṣuḥsaṃsparśapratyayavedayitaṃ (psp1-2: 54) cakṣuḥsaṃsparśapratyayavedayitena śūnyam, evaṃ śrotrasaṃsparśapratyayavedayitaṃ, ghrāṇasaṃsparśa apratyayavedayitaṃ, jihvāsaṃsparśapratyayavedayitaṃ, kāyasaṃsparśapratyayavedayitaṃ, manaḥsaṃsparśapratyayavedayitaṃ manaḥsaṃsparśapratyayavedayitena śūnyam. dānapāramitāpi bhagavan dānapāramitayā śūnyā, evaṃ śīlapāramitā kṣāntipāramitā vīryapāramitā dhyānapāramitā prajñāpāramitā prajñāpāramitayā śūnyā, adhyātmaśūnyatā adhyātmaśūnyatayā śūnyā, bahirdhāśūnyatā bahirdhāśūnyatayā śūnyā, adhyātmabahirdhāśūnyatā adhyātmabahirdhāśūnyatayā śūnyā, yāvad abhāvasvabhāvaśūnyatā abhāvasvabhāvaśūnyatayā śūnyā, saptatriṃśad bodhipakṣā dharmā bodhipakṣair dharmaiḥ śūnyāḥ, daśatathāgatabalāni daśabhis tathāgatabalaiḥ śūnyāni, vaiśāradyāni vaiśāradyaiḥ śūnyāni, aṣṭādaśāveṇikā buddhadharmā aṣṭādaśāveṇikabuddhadharmaiḥ śūnyā, bodhisattvo 'pi bhagavan bodhisattvena śūnyaḥ, mahāyānasannāho 'pi bhagavan mahāyānasannāhena śūnyaḥ. anena bhagavan paryāyeṇa asannāhasannaddho bodhisattvo veditavyaḥ. evam ukte bhagavān āyuṣmantaṃ subhūtim etad avocat: evam etat subhūte yathā vadasi. tat kasya hetoḥ? akṛtā hi subhūte sarvākārajñatā avikṛtā anabhisaṃskṛtā, te 'pi sattvā akṛtā avikṛtā anabhisaṃskṛtāḥ, yeṣāṃ kṛtaśo bodhisattvena mahāsattvena mahāsannāhaḥ sannaddhaḥ. subhūtir āha: kena kāraṇena bhagavan sarvākārajñatā akṛtā avikṛtā anabhisaṃskṛtā, te 'pi sattvā akṛtā vikṛtā anabhisaṃskṛtāḥ, yeṣāṃ kṛtaśo bodhisattvena mahāsattvena mahāsannāhaḥ sannaddhaḥ. bhagavān āha: kārakānupalabdhitām upādāya subhūte sarvākārajñatā akṛtā vikṛtā anabhisaṃskṛtā, te 'pi sattvā akṛtā avikṛtā anabhisaṃskṛtāḥ. tat kasya hetoḥ? na hi subhūte rūpaṃ karoti na vikaroti nābhisaṃskaroti, na vedanā na saṃjñā na saṃskārāḥ, na vijñānaṃ karoti na vikaroti nābhisaṃskaroti. na cakṣuḥ karoti na vikaroti nābhisaṃskaroti, na śrotraṃ na ghrāṇaṃna jihvā na kāyo na manaḥ karoti na vikaroti nābhisaṃskaroti, na rūpaṃ (psp1-2: 55) karoti na vikaroti nābhisaṃskaroti, na śabdo na gandho na raso na spraṣṭavyaṃ na dharmāḥ kurvanti na vikurvanti nābhisaṃskurvanti. na cakṣurvijñānaṃ karoti na vikaroti nābhisaṃskaroti, na śrotravijñānaṃ na ghrāṇavijñānaṃ na jihvāvijñānaṃ na kāyavijñānaṃ na manovijñānaṃ karoti na vikaroti nābhisaṃskaroti. na cakṣuḥsaṃsparśaḥ karoti na vikaroti nābhisaṃskaroti, na śrotrasaṃsparśo na ghrāṇasaṃsparśo na jihvāsaṃsparśo na kāyasaṃsparśo na manaḥsaṃsparśaḥ karoti na vikaroti nābhisaṃskaroti. na cakṣuḥsaṃsparśapratyayavedayitaṃ karoti na vikaroti nābhisaṃskaroti, na śrotrasaṃsparśapratyayavedayitaṃ na ghrāṇasaṃsparśapratyayavedayitaṃ na jihvāsaṃsparśapratyayavedayitaṃ na kāyasaṃsparśapratyayavedayitaṃ na manaḥsaṃsparśapratyayavedayitaṃ karoti na vikaroti nābhisaṃskaroti. tat kasya hetoḥ? tathā hy atyantatayā sarva ete na vidyante nopalabhyante. ātmā subhūte na karoti na vikaroti nābhisaṃskaroti, evaṃ na sattvo na jīvo na poṣo na puruṣo na pudgalo na manujo na mānavo na kārako na vedako na jānako na paśyakaḥ karoti na vikaroti nābhisaṃskaroti. tat kasya hetoḥ? tathā hy atyantatayā sarva ete na vidyante nopalabhyante. svapnaḥ subhūte na karoti na vikaroti nābhisaṃskaroti, evaṃ pratiśrutkā pratibhāsaḥ pratibimbaṃ marīcir na nirmāṇaṃ karoti na vikaroti nābhisaṃskaroti. tat kasya hetoḥ? tathā hy atyantatayā sarva ete na vidyante nopalabhyante. adhyātmaśūnyatā subhūte na karoti na vikaroti nābhisaṃskaroti. tat kasya hetoḥ? tathā hy adhyātmaśūnyatā atyantatayā na vidyate nopalabhyate, atyantānupalabdhitām upādāya, bahirdhāśūnyatā na karoti na vikaroti nābhisaṃskaroti. tat kasya hetoḥ? tathā hi bahirdhāśūnyatā na vidyate nopalabhyate, atyantānupalabdhitām upādāya, adhyātmabahirdhāśūnyatā na karoti na vikaroti nābhisaṃskaroti. tat kasya hetoḥ? tathā hy adhyātmabahirdhāśūnyatā na vidyate nopalabhyate, atyantānupalabdhitām upādāya, yāvad abhāvasvabhāvaśūnyatā na karoti na vikaroti nābhisaṃskaroti. tat kasya hetoḥ? tathā hy abhāvasvabhāvaśūnyatā na vidyate (psp1-2: 56) nopalabhyate, atyantānupalabdhitām upādāya. saptatriṃśad bodhipakṣyā dharmā na kurvanti na vikurvanti nābhisaṃskurvanti. tat kasya hetoḥ? tathā hy atyantatayā na vidyante nopalabhyante, daśatathāgatabalāni catvāri vaiśāradyāni catasraḥ pratisaṃvido 'ṣṭādaśāveṇikā buddhadharmā na kurvanti na vikurvanti nābhisaṃskurvanti. tat kasya hetoḥ? tathā hy atyantatayā na vidyante nopalabhyante. tathatā subhūte na karoti na vikaroti nābhisaṃskaroti. tat kasya hetoḥ? tathatā hy atyantatayā na vidyate nopalabhyate, evam avitathatā ananyatathatā dharmatā dharmadhātur dharmasthititā dharmaniyāmatā bhūtakoṭir acintyadhātur bodhiḥ sarvākārajñatā subhūte na karoti na vikaroti nābhisaṃskaroti. tat kasya hetoḥ? tathā hy atyantatayā na vidyante nopalabhyante. anena subhūte paryāyeṇa sarvākārajñatā akṛtā avikṛtā anabhisaṃskṛtā, te 'pi sattvā akṛtā avikṛtā anabhisaṃskṛtāḥ, yeṣāṃ kṛtaśo bodhisattvena mahāsattvena mahāsannāhaḥ sannaddhaḥ. evaṃ hi subhūte bodhisattvo mahāsattvo mahāsannāhasannaddha ity ucyate. iti vidarśanāsaṃbhāraḥ subhūtir āha: yathāhaṃ bhagavato bhāṣitasyārtham ājānāmi, rūpaṃ bhagavann abaddham amuktaṃ, vedanā saṃjñā saṃskārāḥ, vijñānaṃ bhagavann abaddham amuktam. pūrṇo maitrāyaṇīputra āha: rūpam āyuṣman subhūte abaddham amuktam iti vadasi, vedanā saṃjñā saṃskārāḥ, vijñānam āyuṣman subhūte abaddham amuktam iti vadasi. subhūtir āha: evam etad āyuṣman pūrṇa. pūrṇa āha: katamat tad āyuṣman subhūte rūpaṃ yad abaddham amuktam? katame te vedanā saṃjñā saṃskārāḥ? katamat tad vijñānaṃ yad abaddham amuktam? subhūtir āha: yad etad āyuṣman pūrṇa svapnopamaṃ rūpaṃ tad abaddham amuktam, ya ete svapnopamā vedanā saṃjñā saṃskārāḥ, yad etat svapnopamaṃ vijñānaṃ tad abaddham amuktam, evaṃ pratiśrutkopamā māyopamā marīcyupamā pratibhāsopamā yad etad āyuṣman pūrṇa (psp1-2: 57) nirmitopamaṃ rūpaṃ tad abaddham amuktam, ya ete nirmitopamā vedanā saṃjñā saṃskārāḥ, yad etaṃ nirmitopamaṃ vijñānaṃ tad abaddham amuktam. atītam āyuṣman pūrṇa rūpam abaddham amuktam, atītā vedanā saṃjñā saṃskārāḥ, atītam āyuṣman pūrṇa vijñānam abaddham amuktam, evam anāgataṃ pratyutpannam āyuṣman pūrṇa rūpam abaddham amuktam, pratyutpannā vedanā saṃjñā saṃskārāḥ, pratyutpannam āyuṣman pūrṇa vijñānam abaddham amuktam. tat kasya hetoḥ? asattvād āyuṣman pūrṇa rūpasya, evaṃ tad rūpam abaddham amuktam, asattvād āyuṣman pūrṇa vedanāyāḥ saṃjñāyāḥ saṃskārāṇām, asattvād āyuṣman pūrṇa vijñānasyaivaṃ tad vijñānam abaddham amuktam, evaṃ viviktatvāc chāntatvāc chūnyatvād ānimittatvād apraṇihitatvād asaṃskṛtatvād anutpannatvāt kuśalam akuśalaṃ saṃkleśaṃ niṣkleśaṃ sāvadyam anavadyaṃ sāsravam anāsravaṃ laukikaṃ lokottaraṃ saṃkliṣṭaṃ vyavadānam, āyuṣman pūrṇa rūpam abaddham amuktam. tat kasya hetoḥ? asattvād rūpasyaivaṃ tad rūpam abaddham amuktaṃ vedanā saṃjñā saṃskārāḥ, saṃkliṣṭaṃ vyavadānam āyuṣman pūrṇa vijñānam abaddham amuktam. tat kasya hetoḥ? asattvād vijñānasya evaṃ tad vijñānam abaddham amuktam. sarvadharmā apy āyuṣman pūrṇa abaddhā amuktāḥ. tat kasya hetoḥ? asattvād abaddhā amuktāḥ. dānapāramitāpy āyuṣman pūrṇa abaddhā amuktā, evaṃ śīlapāramitā kṣāntipāramitā vīryapāramitā dhyānapāramitā prajñāpāramitāpy āyuṣman pūrṇa abaddhā amuktā, asattvād abaddhā amuktā, evaṃ viviktatvād yāvad anutpannatvād abaddhā amuktā. adhyātmaśūnyatāpy āyuṣman pūrṇa abaddhā amuktā, bahirdhāśūnyatāpy āyuṣman pūrṇa abaddhā amuktā, adhyātmabahirdhāśūnyatāpy āyuṣman pūrṇa abaddhā amuktā, yāvad abhāvasvabhāvaśūnyatāpy āyuṣman pūrṇa abaddhā amuktā. tat kasya hetoḥ? asattvād abaddhā amuktā, evaṃ viviktatvād yāvad anutpannatvād abaddhā amuktā. saptatriṃśad āyuṣman pūrṇa bodhipakṣyā dharmā abaddhā amuktā, evaṃ daśa balāni catvāri vaiśāradyāni yāvad aṣṭādaśāveṇikā buddhadharmā apy āyuṣman pūrṇa abaddhā amuktāḥ. tat kasya hetoḥ? asattvād abaddhā amuktāḥ, evaṃ viviktatvād yāvad anutpannatvād abaddhā amuktāḥ. bodhir apy āyuṣman pūrṇa abaddhā amuktā, sarvākārajñatāpy āyuṣman pūrṇa abaddhā amuktā, bodhisattvo 'py abaddho 'muktaḥ, tat kasya hetoḥ? asattvād abaddho 'muktaḥ, evaṃ viviktatvād yāvad anutpannatvād abaddho 'muktaḥ. tathatāpy āyuṣman pūrṇa abaddhā amuktā, avitathatāpy ananyatathatāpi dharmatāpi dharmadhātur api dharmaniyāmatāpi bhūtakoṭir apy āyuṣman pūrṇa abaddhā amuktā. tat kasya hetoḥ? asattvād abaddhā amuktā, evaṃ viviktatvād yāvad anutpannatvād abaddhā amuktā. evaṃ hy āyuṣman pūrṇa bodhisattvo mahāsattvo 'baddho 'muktaḥ, evaṃ ṣaḍ api pāramitā abaddhā amuktāḥ, yāvat sarvākārajñatāpy abaddhā amuktā, yāvat sarvākārajñatāpy abaddhā amuktā, sattvān api yān parinirvāpayiṣyati, te 'py abaddhā amuktāḥ, buddhakṣetrāṇy api yāni pariśodhayiṣyati, tāny apy abaddhāny amuktāni, yān api buddhān bhagavataḥ paryupāsiṣyate te 'py abaddhā amuktāḥ, yam api dharmaṃ śroṣyati so 'py abaddho 'muktaḥ, buddhair bhagavadbhir na jātu virahito bhaviṣyaty abaddho 'muktaḥ, nābhijñābhir virahito bhaviṣyaty abaddho 'muktaḥ, na pañcabhiś cakṣurbhir virahito bhaviṣyaty abaddho 'muktaḥ, tathā nānyaiḥ samādhibhir virahito bhaviṣyaty abaddho 'muktaḥ, abaddhām amuktāṃ mārgākārajñatām utpādayiṣyati, abaddhām amuktāṃ sarvākārajñatām avabhotsyate, abaddham amuktaṃ dharmacakraṃ pravartayiṣyati, abaddhān amuktān sattvāṃs tribhir yānaiḥ parinirvāpayiṣyaty abaddho amuktaḥ. evaṃ hy āyuṣman pūrṇa bodhisattvo mahāsattvaḥ ṣaḍbhiḥ pāramitābhir abaddho 'muktaḥ sarvadharmān abhisaṃbhotsyate asattvam upādāya, evaṃ viviktatāṃ yāvad anutpannatām upādāya. evaṃ hy āyuṣman pūrṇa bodhisattvasya mahāsattvasya abaddho 'mukto mahāyānasannāho veditavyaḥ. iti yuganaddhamārgasaṃbhāraḥ atha khalv āyuṣmān subhūtir bhagavantam etad avocat: katamad bhagavan bodhisattvasya mahāsattvasya mahāyānam? kathaṃ bhagavan bodhisattvo mahāsattvo mahāyanasaṃprasthito veditavyaḥ? kutas tad yānaṃ niryāsyati? kva vā tad yānaṃ sthāsyati? ko vā tena yānena niryāsyati? evam ukte bhagavān āyuṣmantaṃ subhūtim etad avocat: yat subhūte (psp1-2: 59) evaṃ vadasi, katamad bodhisattvasya mahāsattvasya mahāyānam iti. ṣaṭ pāramitāḥ subhūte bodhisattvasya mahāsattvasya mahāyānam. katamāḥ ṣaṭ? dānapāramitā śīlapāramitā kṣāntipāramitā vīryapāramitā dhyānapāramitā prajñāpāramitā. subhūtir āha: katamā bhagavan bodhisattvasya mahāsattvasya dānapāramitā? bhagavān āha: iha subhūte bodhisattvo mahāsattvaḥ sarvākārajñatāpratisaṃyuktaiś cittotpādair dānaṃ dadāti yad utādhyātmikabāhyāni vastūni tāni ca sarvasattvasādhāraṇāni kṛtvānuttarāyai samyaksaṃbodhaye pariṇāmayati, parāṃś ca tatra samādāpayaty anupalambhayogena. iyaṃ subhūte bodhisattvasya mahāsattvasya dānapāramitā. subhūtir āha: katamā bhagavan bodhisattvasya mahāsattvasya śīlapāramitā? bhagavān āha: iha subhūte bodhisattvo mahāsattvaḥ sarvākārajñatāpratisaṃyuktaiś cittotpādaiḥ, ātmanā ca daśa kuśalān karmapathān samādāya vartate, parāṃś ca daśa kuśale karmapathe samādāpayaty anupalambhayogena. iyaṃ subhūte bodhisattvasya mahāsattvasya aparāmṛṣṭā śīlapāramitā. subhūtir āha: katamā bhagavan bodhisattvasya mahāsattvasya kṣāntipāramitā? bhagavān āha: iha subhūte bodhisattvo mahāsattvaḥ sarvākārajñatāpratisaṃyuktaiś cittotpādaiḥ, ātmanā ca kṣāntisamāpanno bhavati, parāṃś ca kṣāntau samādāpayaty anupalambhayogena. iyaṃ subhūte bodhisattvasya mahāsattvasya kṣāntipāramitā. subhūtir āha: katamā bhagavan bodhisattvasya mahāsattvasya vīryapāramitā? bhagavān āha: iha subhūte bodhisattvo mahāsattvaḥ sarvākārajñatāpratisaṃyuktair manasikāraiḥ pañcasu pāramitāsu anikṣiptadhuro viharati, parāṃś ca tāsu pañcasu pāramitāsu samādāpayaty anupalambhayogena. iyaṃ subhūte bodhisattvasya mahāsattvasya vīryapāramitā. subhūtir āha: katamā bhagavan bodhisattvasya mahāsattvasya dhyānapāramitā? bhagavān āha: iha subhūte bodhisattvo mahāsattvaḥ sarvākārajñatāpadyate, (psp1-2: 60) na ca teṣāṃ vaśenopapadyate, parāṃś ca dhyāneṣu samādāpayaty anupalambhayogena. iyaṃ subhūte bodhisattvasya mahāsattvasya dhyānapāramitā. subhūtir āha: katamā bhagavan bodhisattvasya mahāsattvasya prajñāpāramitā? bhagavān āha: iha subhūte bodhisattvo mahāsattvaḥ sarvākārajñatāpratisaṃyuktena cittena sarvadharmān nābhiniviśate, sarvadharmāṇāṃ ca prakṛtiṃ pratyavekṣate, sarvadharmaprakṛtipratyavekṣāyāṃ ca sattvāṃś ca samādāpayaty anupalaṃbhayogena. iyaṃ subhūte bodhisattvasya mahāsattvasya prajñāpāramitā. idaṃ subhūte bodhisattvasya mahāsattvasya mahāyānam. ity upāyakauśalasaṃbhāraḥ punar aparaṃ subhūte bodhisattvasya mahāsattvasya mahāyānaṃ yad utādhyātmaśūnyatā bahirdhāśūnyatā adhyātmabahirdhāśūnyatā śūnyatāśūnyatā mahāśūnyatā paramārthaśūnyatā saṃskṛtaśūnyatā asaṃskṛtaśūnyatā atyantaśūnyatā anavarāgraśūnyatā anavakāraśūnyatā prakṛtiśūnyatā sarvadharmaśūnyatā svalakṣaṇaśūnyatā anupalambhaśūnyatā abhāvasvabhāvaśūnyatā bhāvaśūnyatā abhāvaśūnyatā svabhāvaśūnyatā parabhāvaśūnyatā. tatra katamā adhyātmaśūnyatā? adhyātmikā dharmā ucyante cakṣuḥ śrotraṃ ghrāṇaṃ jihvā kāyo manaḥ, tatra cakṣuś cakṣuṣā śūnyam akūṭasthāvināśitām upādāya. tat kasya hetoḥ? prakṛtir asyaiṣā, śrotraṃ śrotreṇa śūnyam akūṭasthāvināśitām upādāya. tat kasya hetoḥ? prakṛtir asyaiṣā, ghrāṇaṃ ghrāṇena śūnyam akūṭasthāvināśitām upādāya. tat kasya hetoḥ? prakṛtir asyaiṣā, jihvā jihvayā śūnyā akūṭasthāvināśitām upādāya. tat kasya hetoḥ? prakṛtir asyā eṣā, kāyaḥ kāyena śūnyo 'kūṭasthāvināśitām upādāya. tat kasya hetoḥ? prakṛtir asyaiṣā, mano manasāśūnyam akūṭasthāvināśitām upādāya. tat kasya hetoḥ? prakṛtir asyaiṣā, iyam ucyate adhyātmaśūnyatā. tatra katamā bahirdhāśūnyatā? ye bahirdhā dharmās tadyathā rūpaśabdagandharasasparśadharmāḥ, tatra rūpaṃ rūpeṇa śūnyam akūṭasthāvināśitām (psp1-2: 61) upādāya. tat kasya hetoḥ? prakṛtir asyaiṣā, evaṃ śabdagandharasasparśāḥ, dharmā dharmaiḥ śūnyā akūṭasthāvināśitām upādāya. tat kasya hetoḥ? prakṛtir eṣām eṣā, iyam ucyate bahirdhāśūnyatā. tatra katamā adhyātmabahirdhāśūnyatā? ṣaḍ ādhyātmikāny āyatanāni ṣaḍ bāhyāny āyatanāni, iyam ucyate adhyātmabahirdhāśūnyatā. tatra katame adhyātmikā dharmā bahirdhādharmaiḥ śūnyāḥ? cakṣuḥśrotraghrāṇajihvākāyamanāṃsy adhyātmikāni rūpaśabdagandharasasparśadharmaiḥ śūnyāny akūṭasthāvināśitām upādāya. tat kasya hetoḥ? prakṛtir eṣām eṣā. tatra katame bahirdhā dharmā adhyātmikair dharmaiḥ śūnyāḥ? rūpaśabdagandharasasparśadharmāś cakṣuḥśrotraghrāṇajihvākāyamanobhiḥ śūnyā akūṭasthāvināśitām upādāya. tat kasya hetoḥ? prakṛtir eṣām eṣā, iyam ucyate adhyātmabahirdhāśūnyatā. tatra katamā śūnyatāśūnyatā? yā sarvadharmāṇāṃ śūnyatā tayā śūnyatayā śūnyā akūṭasthāvināśitām upādāya. tat kasya hetoḥ? prakṛtir asyā eṣā, iyam ucyate śūnyatāśūnyatā. tatra katamā mahāśūnyatā? pūrvā dik pūrvayā diśā śūnyā, evaṃ dakṣiṇā paścimā uttarā uttarapūrvā pūrvadakṣiṇā dakṣiṇapaścimā paścimottarā adha ūrdhvā dik ūrdhvayā diśā śūnyā akūṭasthāvināśitām upādāya. tat kasya hetoḥ? prakṛtir āsām eṣā, iyam ucyate mahāśūnyatā. tatra katamā paramārthaśūnyatā? paramārtha ucyate nirvāṇaṃ, tac ca nirvāṇena śūnyam akūṭasthāvināśitām upādāya. tat kasya hetoḥ? prakṛtir asyaiṣā, iyam ucyate paramārthaśūnyatā. tatra katamā saṃskṛtaśūnyatā? saṃskṛta ucyate kāmadhātū rūpadhātur ārūpyadhātuś ca, tatra kāmadhātuḥ kāmadhātunā śūnyo 'kūṭasthāvināśitām upādāya. tat kasya hetoḥ? prakṛtir asyaiṣā, rūpadhātū rūpadhātunā śūnyo 'kūṭasthāvināśitām upādāya. tat kasya hetoḥ? prakṛtir asyaiṣā, ārūpyadhātur ārūpyadhātunā śūnyo 'kūṭasthāvināśitām upādāya. tat kasya hetoḥ? prakṛtir asyaiṣā, iyam ucyate saṃskṛtaśūnyatā. tatra katamā asaṃskṛtaśūnyatā? asaṃskṛta ucyate yasya notpādo na nirodho na sthitir nānyathātvam, idam ucyate asaṃskṛtam (psp1-2: 62) asaṃskṛtena śūnyam akūṭasthāvināśitām upādāya. tat kasya hetoḥ? prakṛtir asyaiṣā, iyam ucyate asaṃskṛtaśūnyatā. tatra katamā atyantaśūnyatā? yasyānto nopalabhyate tad atyantam atyantena śūnyam akūṭasthāvināśitām upādāya. tat kasya hetoḥ? prakṛtir asyaiṣā, iyam ucyate atyantaśūnyatā. tatra katamā anavarāgraśūnyatā? yasya naivāgraṃ nāvaram upalabhyate, tasya madhyābhāvaḥ, yasya ca nādir na madhyaṃ nāvaram upalabhyate tasya nāgatir na gatiḥ, ādimadhyāvasānāny api ādimadhyāvasānaiḥ śūnyāny akūṭasthāvināśitām upādāya. tat kasya hetoḥ? prakṛtir eṣām eṣā, iyam ucyate anavarāgraśūnyatā. tatra katamā anavakāraśūnyatā? yasya dharmasya na kaścid avakāraḥ, avakāro nāma avikiraṇaṃ choraṇam utsargaḥ, anavakāro 'navakāreṇa śūnyo 'kūṭasthāvināśitām upādāya. tat kasya hetoḥ? prakṛtir asyaiṣā, iyam ucyate anavakāraśūnyatā. tatra katamā prakṛtiśūnyatā, yā sarvadharmāṇāṃ prakṛtiḥ saṃskṛtānāṃ vā asaṃskṛtānāṃ vā na śrāvakaiḥ kṛtā na pratyekabuddhaiḥ kṛtā na tathāgatair arhadbhiḥ samyaksaṃbuddhaiḥ kṛtā nāpakṛtā, prakṛtiḥ prakṛtyā śūnyā akūṭasthāvināśitām upādāya. tat kasya hetoḥ? prakṛtir asyā eṣā, iyam ucyate prakṛtiśūnyatā. tatra katamā sarvadharmaśūnyatā? sarvadharmā ucyante rūpaṃ vedanā saṃjñā saṃskārā vijñānaṃ cakṣuḥ śrotraṃ ghrāṇaṃ jihvā kāyo manorūpaśabdagandharasaspraṣṭavyadharmā cakṣurvijñānaṃ śrotravijñānaṃ ghrāṇavijñānaṃ jihvāvijñānaṃ kāyavijñānaṃ manovijñānaṃ cakṣuḥsaṃsparśaḥ śrotrasaṃsparśo ghrāṇasaṃsparśo jihvāsaṃsparśaḥ kāyasaṃsparśo manaḥsaṃsparśaś cakṣuḥsaṃsparśapratyayā vedanā śrotrasaṃsparśapratyayā vedanā ghrāṇasaṃsparśapratyayā vedanā jihvāsaṃsparśapratyayā vedanā kāyasaṃsparśapratyayā vedanā manaḥsaṃsparśapratyayā vedanā saṃskṛtā dharmā asaṃskṛtā dharmā ima ucyante sarvadharmāḥ. tatra dharmā dharmaiḥ śūnyā akūṭasthāvināśitām upādāya. tat kasya hetoḥ? prakṛtir eṣām eṣā, iyam ucyate sarvadharmaśūnyatā. tatra katamā svalakṣaṇaśūnyatā? rūpeṇālakṣaṇaṃ rūpam, anubhavalakṣaṇā (psp1-2: 63) vedanā, udgrahaṇalakṣaṇā saṃjñā, abhisaṃskāralakṣaṇāḥ saṃskārā, vijānanālakṣaṇaṃ vijñānaṃ vistareṇa kartavyaṃ, yac ca saṃskṛtānāṃ dharmāṇāṃ lakṣaṇālakṣaṇaṃ, yac cāsaṃskṛtānāṃ dharmāṇāṃ lakṣaṇālakṣaṇaṃ sarva ete dharmāḥ svalakṣaṇeṇa śūnyā akūṭasthāvināśitām upādāya. tat kasya hetoḥ? prakṛtir eṣām eṣā, iyam ucyate svalakṣaṇaśūnyatā. tatra katamā anupalambhaśūnyatā? ye dharmā atītānāgatapratyutpannās te nopalabhyante. tat kasya hetoḥ? nātīta anāgatā upalabhyante nāpy anāgata atītā, na pratyutpanne 'tītānāgatā upalabhyante, nāpy atītānāgatayoḥ pratyutpannā eṣām iyam anupalabdhir ādiviśuddhitvād akūṭasthāvināśitām upādāya. tat kasya hetoḥ? prakṛtir eṣām eṣā, iyam ucyate anupalambhaśūnyatā. tatra katamā abhāvasvabhāvaśūnyatā? nāsti sāṃyogikasya dharmasya svabhāvaḥ pratītyasamutpannatvāt, saṃyogaḥ saṃyogena śūnyo 'kūṭasthāvināśitām upādāya. tat kasya hetoḥ? prakṛtir asyaiṣā, iyam ucyate abhāvasvabhāvaśūnyatā. tatra katamā bhāvaśūnyatā? bhāva ucyate pañcopādānaskandhāḥ, sa ca bhāvo bhāvena śūnyo 'kūṭasthāvināśitām upādāya. tat kasya hetoḥ? prakṛtir asyaiṣā, iyam ucyate bhāvaśūnyatā. tatra katamā abhāvaśūnyatā? abhāva ucyate asaṃskṛtaṃ, tac cāsaṃskṛtam asaṃskṛtena śūnyam akūṭasthāvināśitām upādāya. tat kasya hetoḥ? prakṛtir asyaiṣā, iyam ucyate abhāvaśūnyatā. tatra katamā svabhāvaśūnyatā? svabhāvo hi prakṛtir aviparītatā tasyā yā tayā śūnyatā akūṭasthāvināśitām upādāya, na sā jñānena darśanena ca kṛtā. tat kasya hetoḥ? prakṛtir asyaiṣā, iyam ucyate svabhāvaśūnyatā. tatra katamā parabhāvaśūnyatā? yā utpādād vā tathāgatānāṃ anutpādād vā sthitaivaiṣā dharmāṇāṃ dharmatā dharmasthititā dharmadhātur dharmaniyāmatā tathatā avitathatā ananyatathatā bhūtakoṭis tasyā yā tayā śūnyatā akūṭasthāvināśitām upādāya, na sā pareṇa kṛtā. tat kasya hetoḥ? prakṛtir asyaiṣā, iyam ucyate parabhāvaśūnyatā. idam ucyate subhūte bodhisattvasya mahāsattvasya mahāyānam. iti jñānasaṃbhāraḥ punar aparaṃ subhūte bodhisattvasya mahāsattvasya mahāyānaṃ, (psp1-2: 64) yad uta śūraṅgamo nāma samādhiḥ, ratnamudro nāma samādhiḥ, siṃhavikrīḍito nāma samādhiḥ, sucandro nāma samādhiḥ, candradhvajaketur nāma samādhiḥ, sarvadharmodgato nāma samādhiḥ, avalokitamūrdhvā nāma samādhiḥ, dharmadhātuniyato nāma samādhiḥ, niyatadhvajaketur nāma samādhiḥ, vajropamo nāma samādhiḥ, dharmapraveśamudro nāma samādhiḥ, samādhirājasupratiṣṭhito nāma samādhiḥ, raśmipramukto nāma samādhiḥ, balavyūho nāma samādhiḥ, samudgato nāma samādhiḥ, niruktinirdeśapraveśo nāma samādhiḥ, adhivacanasaṃpraveśo nāma samādhiḥ, digvilokito nāma samādhiḥ, ādhāraṇamudro nāma samādhiḥ, asaṃpramuṣito nāma samādhiḥ, sarvadharmasamavasaraṇasāgaramudro nāma samādhiḥ, ākāśasphāraṇo nāma samādhiḥ, tejovatī nāma samādhiḥ, apramāṇāvabhāso nāma samādhiḥ, asaṃgānāvaraṇo nāma samādhiḥ, sarvadharmapravṛttisamucchedo nāma samādhiḥ, raṇajaho nāma samādhiḥ, vairocano nāma samādhiḥ, animiṣo nāma samādhiḥ, aniketasthito nāma samādhiḥ, niścitto nāma samādhiḥ, vimalapradīpo nāma samādhiḥ, anantaprabho nāma samādhiḥ, prabhākaro nāma samādhiḥ, samantāvabhāso nāma samādhiḥ, śuddhasāro nāma samādhiḥ, vimalaprabho nāma samādhiḥ, ratikaro nāma samādhiḥ, vidyutpradīpo nāma samādhiḥ, akṣayo nāma samādhiḥ, vajramaṇḍalo nāma samādhiḥ, akṣayāpagato nāma samādhiḥ, aniñjyo nāma samādhiḥ, vivṛto nāma samādhiḥ, sūryapradīpo nāma samādhiḥ, candravimalo nāmasamādhiḥ, śuddhaprabhāso nāma samādhiḥ, ālokakaro nāma samādhiḥ, kārākāro nāma samādhiḥ, jñānaketur nāma samādhiḥ, vajropamo nāmasamādhiḥ, cittasthitir nāma samādhiḥ, samantāvaloko nāma samādhiḥ, supratiṣṭhito nāma samādhiḥ, ratnakoṭir nāma samādhiḥ, varadharmamudro nāma samādhiḥ, sarvadharmasamatā nāma samādhiḥ, ratijaho nāmasamādhiḥ, sarvadharmodgatapūrṇo nāma samādhiḥ, vikiraṇo nāma samādhiḥ, sarvadharmapadaprabhedo nāma samādhiḥ, samākṣaro nāma samādhiḥ, akṣarāpagato nāma samādhiḥ, ārambaṇacchedo nāma samādhiḥ, avikāro nāma samādhiḥ, aprakāro nāma samādhiḥ, nāma nimittāpraveśo nāma samādhiḥ, aniketacārī nāma samādhiḥ, timirāpagato nāma samādhiḥ, cāritravatī nāma samādhiḥ, acalo nāma samādhiḥ, viṣayatīrṇo nāma samādhiḥ, sarvaguṇasaṃcayopagato nāma samādhiḥ, cittasthitiniścito nāma (psp1-2: 65) samādhiḥ, śubhapuṣpitaśuddhir nāma samādhiḥ, bodhyaṅgavān nāma samādhiḥ, anantapratibhāso nāma samādhiḥ, asamasamo nāma samādhiḥ, sarvadharmātikramaṇo nāma samādhiḥ, paricchedakaro nāma samādhiḥ, vimativikiraṇo nāma samādhiḥ, niradhiṣṭhāno nāma samādhiḥ, ekavyūho nāma samādhiḥ, ākārābhinirhāro nāma samādhiḥ, ekākāravyūho nāma samādhiḥ, akārānavakāro nāma samādhiḥ, nirvedhikasarvabhāvatalādhikāro nāma samādhiḥ, saṃketarutapraveśo nāma samādhiḥ, gītanirghoṣākṣaravimukto nāma samādhiḥ, jvalanolko nāma samādhiḥ, lakṣaṇapariśodhano nāma samādhiḥ, anabhilakṣito nāma samādhiḥ, sarvākāravaropeto nāma samādhiḥ, sarvasukhaduḥkhanirabhinandī nāma samādhiḥ, akṣayākāro nāma samādhiḥ, dhāraṇīpratipattir nāma samādhiḥ, sarvasamyaktvamithyātvasaṃgraho nāma samādhiḥ, sarvarodhanirodhapraśamano nāma samādhiḥ, anusārapratisāro nāma samādhiḥ, vimalaprabho nāma samādhiḥ, sāravatī nāma samādhiḥ, paripūrṇacandravimalo nāma samādhiḥ, mahāvyūho nāma samādhiḥ, sarvākāraprabhākaro nāma samādhiḥ, samādhisamatā nāma samādhiḥ, araṇasamavasaraṇo nāma samādhiḥ, araṇasaraṇasarvasamavasaraṇo nāma samādhiḥ, anilāniketo nāma samādhiḥ, tathatāsthitiniścito nāma samādhiḥ, kāyakalisaṃpramathano nāma samādhiḥ, vākkalividhvaṃsano nāma samādhiḥ, gaganakalpo nāma samādhiḥ, ākāśāsaṅgavimuktinirupalepo nāma samādhiḥ. tatra katamaḥ śūraṅgamo nāma samādhiḥ? yena samādhinā sarvasamādhīnāṃ gocaram anubhavati, ayam ucyate śūraṅgamo nāma samādhiḥ. tatra katamo ratnamudro nāma samādhiḥ? yena samādhinā sarvasamādhayo mudritā, ayam ucyate ratnamudro nāma samādhiḥ. tatra katamaḥ siṃhavikrīḍito nāma samādhiḥ? yatra samādhau sthitvā sarvasamādhibhir vikrīḍati, ayam ucyate siṃhavikrīḍito nāma samādhiḥ, tatra katamaḥ sucandro nāma samādhiḥ? yatra samādhau sthitvā sarvasamādhīn avabhāsayati, ayam ucyate sucandro nāma samadhiḥ. tatra katamaś candradhvajaketur nāma samādhiḥ? yaḥ sarvasamādhīnāṃ dhvajaṃ dhārayati, ayam ucyate candradhvajaketur nāmasamādhiḥ. tatra katamaḥ sarvadharmodgato nāma samādhiḥ? yatra samādhau sthitvā sarvasamādhibhir udgacchati, ayam ucyate sarvadharmodgato nāma samādhiḥ. tatra katamo 'valokitamūrdhnā nāma samādhiḥ? yatra samādhau sthitvā sarvasamādhīnāṃ mūrdhnānam avalokayati, ayam ucyate avalokitamūrdhnā nāma samādhiḥ. tatra katamo dharmadhātuniyato nāma samādhiḥ? yatra samādhau sthitvā dharmadhātor niścayaṃ gacchati, ayam ucyate dharmadhātuniyato nāma samādhiḥ. tatra katamo niyatadhvajaketur nāma samādhiḥ? yatra samādhau sthitvā sarvasamādhīnāṃ niyatadhvajaṃ dhārayati, ayam ucyate niyatadhvajaketur nāma samādhiḥ. tatra katamo vajropamo nāma samādhiḥ? yatra samādhau sthitvā sarvasamādhibhir na bhidyate, ayam ucyate vajropamo nāma samādhiḥ. tatra katamo dharmapraveśamudro nāma samādhiḥ? yatra samādhau sthitvā sarvasamādhīnāṃ mudrāṃ praviśati, ayam ucyate dharmapraveśamudro nāma samādhiḥ. tatra katamaḥ samādhirājasupratiṣṭhito nāma samādhiḥ? yatra samādhau sthitvā sarvasamādhīnāṃ rājasupratiṣṭhānena pratitiṣṭhati, ayam ucyate samādhirājasupratiṣṭhito nāma samādhiḥ. tatra katamo raśmipramukto nāma samādhiḥ? yatra samādhau sthitvā sarvasamādhīnāṃ raśmīn avasṛjati, ayam ucyate raśmipramukto nāma samādhiḥ. tatra katamo balavyūho nāma samādhiḥ? yatra samādhau sthitvā sarvasamādhīnāṃ balavyūhaṃ dhārayati, ayam ucyate balavyūho nāma samādhiḥ. tatra katamaḥ samudgato nāma samādhiḥ? yatra samādhau sthitvā samādhayaḥ samudāgacchanti, ayam ucyate samudgato nāma samādhiḥ. tatra katamo niruktinirdeśapraveśo nāma samādhiḥ? yatra samādhau sthitvā sarvasamādhīnāṃ niruktinirdeśaṃ praviśati, ayam ucyate niruktinirdeśapraveśo nāma samādhiḥ. tatra katamo 'dhivacanasaṃpraveśo nāma samādhiḥ? yatra (psp1-2: 67) samādhau sthitvā sarvasamādhīnām adhivacananāmadheyāni praviśati, ayam ucyate adhivacanasaṃpraveśo nāma samādhiḥ. tatra katamo digvilokito nāma samādhiḥ? yatra samādhau sthitvā sarvasamādhīnāṃ diśo vyavalokyante, ayam ucyate digvilokito nāma samādhiḥ. tatra katama ādhāraṇamudro nāma samādhiḥ? yatra samādhau sthitvā sarvasamādhīnāṃ mudrā ādhārayati, ayam ucyate ādhāraṇamudro nāma samādhiḥ. tatra katamo 'saṃpramuṣito nāma samādhiḥ? yatra samādhau sthitvā sarvasamādhayo na pramuṣyante, ayam ucyate asaṃpramuṣito nāma samādhiḥ. tatra katamaḥ sarvadharmasamavasaraṇasāgaramudro nāma samādhiḥ? yatra samādhau sthitvā tasya sarvasamādhayaḥ saṃgrahaṃ samavasaraṇatāṃ gacchanti, ayam ucyate sarvadharmasamavasaraṇasāgaramudro nāma samādhiḥ. tatra katama ākāśasphāraṇo nāma samādhiḥ? yatra samādhau sthitvā sarvasamādhīnām ākāśasphāraṇatayā spharati, ayam ucyate ākāśasphāraṇo nāma samādhiḥ. tatra katamas tejovatī nāma samādhiḥ? yatra samādhau sthitvā sarvasamādhīnāṃ tejasā ca dhiyā ca jvalayati, tenocyate tejovatī nāma samādhiḥ. tatra katamo 'pramāṇāvabhāso nāma samādhiḥ? yatra samādhau sthitvā apramāṇam avabhāsate, tenocyate apramāṇāvabhāso nāma samādhiḥ. tatra katamo 'saṅgānāvaraṇo nāma samādhiḥ? yatra samādhau sthitvā sarvasaṃgarahitatām upādāya nirāvaraṇo 'vabhāsate, tenocyate asaṃgānāvaraṇo nāma samādhiḥ. tatra katamaḥ sarvadharmapravṛttisamucchedo nāma samādhiḥ? yatra samādhau sthitvā sarvadharmeṣu pravṛttiṃ samucchinatti tenocyate sarvadharmapravṛttisamucchedo nāma samādhiḥ. tatra katamo raṇajaho nāma samādhiḥ? yatra samādhau sthitvā (psp1-2: 68) sarvasamādhīnāṃ nimittāny api jahāti prāg evānyāni nimittāni kleśānāṃ, tenocyate raṇajaho nāma samādhiḥ. tatra katamo vairocano nāma samādhiḥ? yatra samādhau sthitvā sarvasamādhīn avabhāsayati tapati virocate, tenocyate vairocano nāma samādhiḥ. tatra katamo 'nimiṣo nāma samādhiḥ? yatra samādhau sthitvā na kaścid dharmam eṣati, tenocyate 'nimiṣo nāma samādhiḥ. tatra katamo 'niketasthito nāma samādhiḥ? yatra samādhau sthitvā sarvasamādhiṣu na kañcid dharmam aniketaṃ samanupaśyati tenocyate 'niketasthito nāma samādhiḥ. tatra katamo niścitto nāma samādhiḥ? yatra samādhau sthitvā nihīnāṃś cittacaitasikān dharmān na pravartayati tenocyate niścitto nāma samādhiḥ. tatra katamo vimalapradīpo nāma samādhiḥ? yatra samādhau sthitvā sarvasamādhīnāṃ pradīpaṃ dhārayati tenocyate vimalapradīpo nāma samādhiḥ. tatra katamo 'nantaprabho nāma samādhiḥ? yatra samādhau sthitvā anantāṃ prabhāṃ karoti tenocyate 'nantaprabho nāma samādhiḥ. tatra katamaḥ prabhākaro nāma samādhiḥ? yatra samādhau sthitvā sarvasamādhīnāṃ prabhāṃ karoti tenocyate prabhākaro nāma samādhiḥ. tatra katamaḥ samantāvabhāso nāma samādhiḥ? yasya samādheḥ saha pratilambhena sarvasamādhimukhany avabhāsante, tenocyate samantāvabhāso nāma samādhiḥ. tatra katamaḥ śuddhasāro nāma samādhiḥ? yatra samādhau sthitvā sarvasamādhīnāṃ śuddhasamatām anuprāpnoti, tenocyate śuddhasāro nāmasamādhiḥ. tatra katamo vimalaprabho nāma samādhiḥ? yatra samādhau sthitvā sarvasamādhīnāṃ balam ākarṣayati sarvasamādhīn prabhāvayati, tenocyate vimalaprabho nāma samādhiḥ. tatra katamo ratikaro nāma samādhiḥ? yatra samādhau sthitvā sarvasamādhīnāṃ ratim anubhavati, tenocyate ratikaro nāma samādhiḥ. tatra katamo vidyutpradīpo nāma samādhiḥ? yatra samādhau sthitvā sarvasamādhīnāṃ pradīpaṃ karoti, tenocyate vidyutpradīpo nāma samādhiḥ. tatra katamo 'kṣayo nāma samādhiḥ? yatra samādhau sthitvā sarvasamādhīnāṃ naivākṣayaṃ na kṣayaṃ samanupaśyati, tenocyate 'kṣayo nāma samādhiḥ. tatra katamo vajramaṇḍalo nāma samādhiḥ? yatra samādhau sthitvā sarvasamādhimaṇḍalāni dhārayati, ayam ucyate vajramaṇḍalo nāma samādhiḥ. tatra katamo 'kṣayāpagato nāma samādhiḥ? yatra samādhau sthitvā sarvasamādhīnāṃ kṣayaṃ samanupaśyati tathā ca paśyati yathā aṇum api dharmaṃ na samanupaśyati, tenocyate 'kṣayāpagato nāma samādhiḥ. tatra katamo 'niñjyo nāma samādhiḥ? yatra samādhau sthitvā sarvasamādhīn neñjayati na manyate na spandati na prapañcayati, tenocyate 'niñjyo nāma samādhiḥ. tatra katamo vivṛto nāma samādhiḥ? yatra samādhau sthitvā sarvasamādhīn vivṛtān samanupaśyati, tenocyate vivṛto nāma samādhiḥ. tatra katamaḥ sūryapradīpo nāma samādhiḥ? yatra samādhau sthitvā sarvasamādhīnāṃ raśmimukham avabhāsayati, tenocyate sūryapradīpo nāma samādhiḥ, tatra katamaś candravimalo nāma samādhiḥ? yatra samādhau sthitvā sarvasamādhīnām andhakāraṃ vidhamayati, tenocyate candravimalo nāma samādhiḥ. tatra katamaḥ śuddhaprabhāso nāma samādhiḥ? yatra samādhau sthitvā sarvasamādhīnāṃ catasraḥ pratisaṃvidaḥ pratilabhate, tenocyate śuddhaprabhāso nāma samādhiḥ. tatra katama ālokakaro nāma samādhiḥ? yatra samādhau sthitvā sarvasamādhimukhānām ālokaṃ karoti, tenocyate ālokakaro nāma samādhiḥ. tatra katamaḥ kārākāro nāma samādhiḥ? yatra samā adhau sthitvā sarvasamādhīnāṃ kāragatāṅ kriyāṅ karoti, tenocyate kārākāro nāma samādhiḥ. tatra katamo jñānaketur nāmasamādhiḥ? yatra samādhau sthitvā sarvasamādhīnāṃ jñānaketuṃ samanupaśyati, tenocyate jñānaketur nāma samādhiḥ. tatra katamo vajropamo nāma samādhiḥ? yatra samādhau sthitvā (psp1-2: 70) sarvadharmān nirvidhyate samādhim api na samanupaśyati, tenocyate vajropamo nāma samādhiḥ. tatra katamaś cittasthitir nāma samādhiḥ? yatra samādhau sthitvā cittaṃ na varṇayati na vivartate na pratibhāsate na vighātam āpatsyate na cāsyaivaṃ bhavati cittam iti, tenocyate cittasthitir nāma samādhiḥ. tatra katamaḥ samantāloko nāma samādhiḥ? yatra samādhau sthitvā sarvasamādhīnāṃ samantālokaṃ samanupaśyati, tenocyate samantāloko nāma samādhiḥ. tatra katamaḥ supratiṣṭhito nāma samādhiḥ? yatra samādhau sthitvā sarvasamādhiṣu pratiṣṭhito bhavati, tenocyate supratiṣṭhito nāma samādhiḥ. tatra katamo ratnakoṭir nāma samādhiḥ? yatra samādhau sthitvā sarvasamādhayaḥ samantād ratnakotir iva saṃdṛśyante, tenocyate ratnakoṭir nāma samādhiḥ. tatra katamo varadharmamudro nāma samādhiḥ? yatra samādhau sthitvā sarvasamādhayo mudritā bhavanti, ādimudrāmudritām upādāya, tenocyate varadharmamudro nāma samādhiḥ. tatra katamaḥ sarvadharmasamatā nāma samādhiḥ? yatra samādhau sthitvā na kañcid dharmaṃ samatānirmuktaṃ samanupaśyati, tenocyate sarvadharmasamatā nāma samādhiḥ. tatra katamo ratijaho nāma samādhiḥ? yatra samādhau sthitvā sarvasamādhiratiḥ sarvadharmaratīr jahāti, tenocyate ratijaho nāma samādhiḥ. tatra katamaḥ sarvadharmodgatapūrṇo nāma samādhiḥ? yatra samādhau sthitvā sarvadharmaiś codgacchati sarvadharmaiś cāpūryate, tenocyate sarvadharmodgatapūrṇo nāma samādhiḥ. tatra katamo vikiraṇo nāma samādhiḥ? yatra samādhau sthitvā sarvasamādhibhiḥ sarvadharmān vikirati vidhamayati, tenocyate vikiraṇo nāma samādhiḥ. tatra katamaḥ sarvadharmapadaprabhedo nāma samādhiḥ? yatra samādhau sthitvā sarvasamādhīnāṃ ca sarvadharmāṇāṃ ca padāni prabhinatti, tenocyate sarvadharmapadaprabhedo nāma samādhiḥ. tatra katamaḥ samākṣaro nāma samādhiḥ? yatra samādhau sthitvā (psp1-2: 71) sarvasamādhīnāṃ samākṣaratāṃ pratilabhate, tenocyate samākṣaro nāma samādhiḥ. tatra katamo 'kṣarāpagato nāma samādhiḥ? yatra samādhau sthitvā sarvasamādhīnām ekākṣaram api nopalabhate, tenocyate 'kṣarāpagato nāma samādhiḥ. tatra katama ārambaṇacchedo nāma samādhiḥ? yatra samādhau sthitvā sarvasamādhīnām ārambanaṃ cchidyate, tenocyate ārambaṇacchedo nāma samādhiḥ. tatra katamo 'vikāro nāma samādhiḥ? yatra samādhau sthitvā sarvadharmāṇāṃ vikāraṃ nopalabhate, tenocyate 'vikāro nāma samādhiḥ. tatra katamo 'prakāro nāma samādhiḥ? yatra samādhau sthitvā sarvadharmāṇāṃ prakāram api nopalabhate, tenocyate 'prakāro nāma samādhiḥ. tatra katamo nāmanimittāpraveśo nāma samādhiḥ? yatra samādhau sthitvā sarvasamādhīnāṃ nāmanimittāni nopalabhate, tenocyate nāmanimittāpraveśo nāma samādhiḥ. tatra katamo 'niketacārī nāma samādhiḥ? yatra samādhau sthitvā sarvasamādhīnāṃ niketaṃ nopalabhate, tenocyate 'niketacārī nāma samādhiḥ. tatra katamaḥ timirāpagato nāma samādhiḥ? yatra samādhau sthitvā sarvasamādhi timiraṃ viśodhayati, tenocyate timirāpagato nāma samādhiḥ. tatra katamaś cāritravatī nāma samādhiḥ? yatra samādhau sthitvā sarvasamādhīnāṃ cāritraṃ samanupaśyati, tenocyate cāritravatī nāma samādhiḥ. tatra katamo 'calo nāma samādhiḥ? yatra samādhau sthitvā sattvānāṃ calitaṃ na samanupaśyati, tenocyate 'calo nāma samādhiḥ. tatra katamo viṣayatīrṇo nāma samādhiḥ? yatra samādhau sthitvā sarvasamādhīnāṃ viṣayam atikrāmati, tenocyate viṣayatīrṇo nāma samādhiḥ. tatra katamaḥ sarvaguṇasaṃcayopagato nāma samādhiḥ? yatra samādhau sthitvā sarvaguṇānāṃ sarvasamādhīnāṃ ca saṃcayatām anuprāpnoti, tenocyate sarvaguṇasaṃcayopagato nāma samādhiḥ. tatra katamaś cittasthitiniścitto nāma samādhiḥ? yatra samādhau sthitvā sarvasamādhīnāṃ cittaṃ na pravartate, tenocyate cittasthitiniścitto (psp1-2: 72) nāma samādhiḥ. tatra katamaḥ śubhapuṣpitaśuddhir nāma samādhiḥ? yatra samādhau sthitvā sarvasamādhiṣu śubhapuṣpitaśuddhiṃ pratilabhate, tenocyate śubhapuṣpitaśuddhir nāma samādhiḥ. tatra katamo bodhyaṅgavān nāma samādhiḥ? yatra samādhau sthitvā saptabodhyaṅgāni pratilabhate, tenocyate bodhyaṅgavān nāma samādhiḥ. tatra katamo 'nantapratibhāso nāma samādhiḥ? yatra samādhau sthitvā antadvayaṃ nopalabhate, tenocyate 'nantapratibhāso nāma samādhiḥ. tatra katamo 'samasamo nāma samādhiḥ? yatra samādhau sthitvā sarvasamādhīnāṃ samasamatāṃ na pratilabhate, tenocyate 'samasamo nāma samādhiḥ. tatra katamaḥ sarvadharmātikramaṇo nāma samādhiḥ? yatra samādhau sthitvā sarvatraidhātukaṃ samatikrāmati, tenocyate sarvadharmātikramaṇo nāma samādhiḥ. tatra katamaḥ paricchedakaro nāma samādhiḥ? yatra samā adhau sthitvā sarvasamadhīnāṃ sarvadharmāṇāṃ ca paricchedaṃ kariṣyati, tenocyate paricchedakaro nāma samādhiḥ. tatra katamo vimativikiraṇo nāma samādhiḥ? yatra samādhau sthitvā sarvasamādhivimativikiraṇam anuprāpnoti, tenocyate vimativikiraṇo nāma samādhiḥ. tatra katamo niradhiṣṭhāno nāma samādhiḥ? yatra samādhau sthitvā sarvadharmāṇāṃ sthānaṃ na samanupaśyati, tenocyate niradhiṣṭhāno nāma samādhiḥ. tatra katama ekavyūho nāma samādhiḥ? yatra samādhau sthitvā na kasyacid dharmasya dvayatāṃ samanupaśyati, tenocyate ekavyūho nāma samādhiḥ. tatra katama ākārābhinirhāro nāma samādhiḥ? yatra samādhau sthitvā sarvasamādhīnāṃ sarvadharmāṇāṃ cākārābhinirhāraṃ samanupaśyati, tenocyate ākārābhinirhāro nāma samādhiḥ. tatra katama ekākāravyūho nāma samādhiḥ? yatra samādhau sthitvā sarvasamādhīnām ekākāratāṃ samanupaśyati, tenocyate ekākāravyūho nāma samādhiḥ. tatra katama ākārānavakāro nāma samādhiḥ? yatra samādhau sthitvā sarvadharmāṇām advayatāṃ samanupaśyati, tenocyate ākārānavakāro nāma samādhiḥ. tatra katamo nirvedhikasarvabhāvatalādhikāro nāma samādhiḥ? yatra samādhau sthitvā sarvasamadhīnāṃ nirvedhikaṃ jñānam anuprāpnoti yasyānuprāptito na kaścin na pratividhyate, tenocyate nirvedhikasarvabhāvatalādhikāro nāma samādhiḥ. tatra katamaḥ saṃketarutapraveśo nāma samādhiḥ? yatra samādhau sthitvā sarvasamādhīnāṃ saṃketarutāni praviśati, tenocyate saṃketarutapraveśo nāma samādhiḥ. tatra katamo gīrghoṣākṣaravimukto nāma samādhiḥ? yatra samādhau sthitvā sarvasamādhīn akṣaravimuktān samanupaśyati, tenocyate gīrghoṣākṣaravimukto nāma samādhiḥ. tatra katamo jvalanolko nāma samādhiḥ? yatra samādhau sthitvā sarvasamādhīṃs tejasāvabhāsayati patati virocate, tenocyate jvalanolko nāma samādhiḥ. tatrakatamo lakṣaṇapariśodhano nāma samādhiḥ? yatra samādhau sthitvā sarvalakṣaṇāni pariśodhayati, tenocyate lakṣaṇapariśodhano nāma samādhiḥ. tatra katamo 'nabhilakṣito nāma samādhiḥ? yatra samādhau sthitvā sarvasamādhīn abhilakṣayati abhilakṣayati, tenocyate 'nabhilakṣito nāma samādhiḥ. tatra katamaḥ sarvākāravaropeto nāma samādhiḥ? yatra samādhau sthitvā sarvākāravaropeto bhavati, tenocyate sarvākāravaropeto nāma samādhiḥ. tatra katamaḥ sarvasukhaduḥkhanirabhinandī nāma samādhiḥ? yatra samādhau sthitvā sarvasamādhiṣu sukhaduḥkhāni na samanupaśyati, tenocyate sarvasukhaduḥkhanirabhinandī nāma samādhiḥ. tatra katamo 'kṣayākāro nāma samādhiḥ? yatra samādhau sthitvā sarvasamādhīnāṃ kṣayaṃ na samanupaśyati, tenocyate 'kṣayākāro nāma samādhiḥ. tatra katamo dhāraṇīpratipattir nāma samādhiḥ? yatra samādhau (psp1-2: 74) sthitvā sarvasamādhīn ādhārayati, tenocyate dhāraṇīpratipattir nāma samādhiḥ. tatra katamaḥ sarvasamyaktvamithyātvasaṃgraho nāma samādhiḥ? yatra samādhau sthitvā samādhṃāṃ samyaktvamithyātvāni na samanupaśyati, tenocyate sarvasamyaktvamithyātvasaṃgraho nāma samādhiḥ. tatra katamaḥ sarvarodhanirodhapraśamano nāma samādhiḥ? yatra samādhau sthitvā sarvasamādhīnāṃ rodhanirodhān na samanupaśyati, tenocyate sarvarodhanirodhapraśamano nāma samādhiḥ. tatra katamo 'nusārapratisāro nāma samādhiḥ? yatra samādhau sthitvā sarvasamādhīnām anusārapratisārān na samanupaśyati, tenocyate 'nusārapratisāro nāma samādhiḥ. tatra katamo vimalaprabho nāma samādhiḥ? yatra samādhau sthitvā sarvasamādhīnāṃ prabhāmaṇḍalaṃ nopalabhyate, tenocyate vimalaprabho nāma samādhiḥ. tatra katamaḥ sāravatī nāma samādhiḥ? yatra samādhau sthitvā sarvasamādhīnām asāratāṃ nopalabhyate, tenocyate sāravatī nāma samādhiḥ. tatra katamaḥ paripūrṇacandravimalo nāma samādhiḥ? yatra samādhau sthitvā tasya sarvasamādhayaḥ paripūrṇā bhavanti, tadyathāpi nama candraḥ pūrṇamāsyāṃ, tenocyate paripūrṇacandravimalo nāma samādhiḥ. tatra katamo mahāvyūho nāma samādhiḥ? yatra samādhau sthitvā tasya sarvasamādhayo mahāvyūhena samanvāgatā bhavanti, tenocyate mahāvyūho nāma samādhiḥ. tatra katamaḥ sarvākāraprabhākaro nāma samādhiḥ? yatra samādhau sthitvā sarvasamādhīnāṃ sarvadharmāṇāṃ ca prabhāṃ karoti, tenocyate sarvākāraprabhākaro nāma samādhiḥ. tatra katamaḥ samādhisamatā nāma samādhiḥ? yatra samādhau sthitvā sarvasamādhīnāṃ na vikṣepaṃ naikāgratāṃ ca samanupaśyati, tenocyate samādhisamatā nāma samādhiḥ. tatra katamo 'raṇasamavasaraṇo nāma samādhiḥ? yatra samādhau sthitvā sarvasamādhayo na raṇanti, tenocyate 'raṇasamavasaraṇo nāma samādhiḥ. tatra katamo 'raṇasaraṇasarvasamavasaraṇo nāma samādhiḥ? yatra (psp1-2: 75) samādhau sthitvā sarvasamādhīnām araṇasaraṇasarvasamavasaraṇatām anuprāpnoti, tenocyate 'raṇasaraṇasarvasamavasaraṇo nāma samādhiḥ. tatra katamo 'nilāniketo nāma samādhiḥ? yatra samādhau sthitvā sarvasamādhīnām ālayaṃ na samanupaśyati, tenocyate 'nilāniketo nāma samādhiḥ. tatra katamas tathatāsthitaniścito nāma samādhiḥ? yatra samādhau sthitvā sarvasamādhīnāṃ tathatāṃ na vyativartate, tenocyate tathatāsthitaniścito nāma samādhiḥ. tatra katamaḥ kāyakalisaṃpramathano nāma samādhiḥ? yatra samādhau sthitvā sarvasamādhikāyaṃ nopalabhate, tenocyate kāyakalisaṃpramathano nāma samādhiḥ. tatra katamo vākkalividhvaṃsano nāma samādhiḥ? yatra samādhau sthitvā sarvasamādhīnāṃ vākkarma nopalabhate, tenocyate vākkalividhvaṃsano nāma samādhiḥ. tatra katamo gaganakalpo nāma samādhiḥ? yatra samādhau sthitvā gaganavad avabhāsate, tenocyate gaganakalpo nāma samādhiḥ. tatra katama ākāśāsaṅgavimuktinirupalepo nāma samādhiḥ? yatra samādhau sthitvā sarvadharmāṇām ākāśāsaṅgavimuktinirupalepanām anuprāpnoti, tenocyate ākāśāsaṅgavimuktinirupalepo nāma samādhiḥ. idaṃ subhūte bodhisattvasya mahāsattvasya prajñāpāramitāyāñ carato mahāyānam. iti puṇyasaṃbhāraḥ punar aparaṃ subhūte bodhisattvasya mahāsattvasya mahāyānaṃ, yad uta catvāri smṛtyupasthānāni, katamāni catvāri? kāyasmṛtyupasthānaṃ vedanāsmṛtyupasthānaṃ cittasmṛtyupasthānaṃ dharmasmṛtyupasthānam. tatra katamat kāyasmṛtyupasthānam? evaṃ yāvat katamad dharmasmṛtyupasthānam? iha subhūte bodhisattvo mahāsattvo 'dhyātmakāye kāyānupaśyī viharati, na ca kāyasahagatān vitarkān vitarkayati tac cānupalambhayogena, bahirdhākāye kāyānupaśyī viharati, na ca kāyasahagatān vitarkān vitarkayati tac cānupalambhayogena, adhyātmabahirdhākāye kāyānupaśyī viharati, na ca kāyasahagatān vitarkān vitarkayati tac (psp1-2: 76) cānupalambhayogena, ātāpī saṃprajānan smṛtimān vinīya loke 'bhidhyādaurmanasye, evam adhyātmaṃ vedanāsu citte, adhyātmadharmeṣu dharmānupaśyī viharati, na ca dharmasahagatān vitarkān vitarkayati tac cānupalambhayogena, bahirdhādharmeṣu dharmānupaśyī viharati, na ca dharmasahagatān vitarkān vitarkayati tac cānupalambhayogena, adhyātmabahirdhādharmeṣu dharmānupaśyī viharati, na ca dharmasahagatān vitarkān vitarkayati tac cānupalambhayogena, ātāpī saṃprajānan smṛtimān vinīya loke 'bhidhyādaurmanasye. kathaṃ ca subhūte bodhisattvo mahāsattvo 'dhyātmakāye kāyānupaśyī viharati, iha subhūte bodhisattvo mahāsattvaś caraṃś carāmīti prajānāti, sthitaḥ sthito 'smīti prajānāti, niṣaṇṇo niṣaṇṇo 'smīti prajānāti, śayānaḥ śayito 'smīti prajānāti, yathā yathāsya kāyaḥ sthito bhavati praṇītam apraṇītaṃ vā tathā tathainaṃ prajānāti, evaṃ hi subhūte bodhisattvo mahāsattvo 'dhyātmakāye kāyānupaśyī viharati, ātāpī saṃprajānan smṛtimān vinīya loke 'bhidhyādaurmanasye. punar aparaṃ subhūte bodhisattvo mahāsattvo 'dhyātmakāye kāyānupaśyī viharati, abhikrāman vā pratikrāman vā saṃprajānacārī bhavati, ālokite vilokite samiñjite prasārite saṃghāṭīpaṭapātracīvaradhāraṇe aśite pīte khādite śayite nidrāklamaprativinodane āgate gate sthite niṣaṇṇe supte jāgarite bhāṣite tuṣṇīmbhāve pratisaṃlayane evaṃ saṃprajānacārī bhavati. evaṃ hi subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ carann adhyātmakāye kāyānupaśyī viharati, ātāpī saṃprajānan smṛtimān vinīya loke 'bhidhyādaurmanasye tac cānupalambhayogena. punar aparaṃ subhūte bodhisattvo mahāsattvaḥ smṛta āśvasan smṛta āśvasāmīti yathābhūtaṃ prajānāti, smṛtaḥ praśvasan smṛtaḥ praśvasāmīti yathābhūtaṃ prajānāti, dīrghaṃ vā āśvasan dīrghaṃ vā āśvasāmīti yathābhūtaṃ prajānāti, dīrghaṃ vā praśvasan dīrghaṃ vā praśvasāmīti yathābhūtaṃ prajānāti, hrasvaṃ vā āśvasan hrasvaṃ vā āśvasāmīti yathābhūtaṃ prajānāti, hrasvaṃ vā praśvasan hrasvaṃ vā praśvasāmīti yathābhūtaṃ prajānāti, tadyathāpi nāma subhūte cakraṃ bhrāmayan kumbhakāraḥ kumbhakārāntevāsī vā dīrgham āvidhyan dīrgham āvidhyāmīti yathābhūtaṃ prajānāti, hrasvam āvidhyaṃ hrasvam āvidhyāmīti (psp1-2: 77) yathābhūtaṃ prajānāti. evam eva subhūte bodhisattvo mahāsattvaḥ smṛta āśvasan smṛta āśvāsāmīti yathābhūtaṃ prajānāti, smṛtaḥ praśvasan smṛtaḥ praśvasāmīti yathābhūtaṃ prajānāti, dīrghaṃ vā āśvasan dīrghaṃ vā āśvasāmīti yathābhūtaṃ prajānāti, dīrghaṃ vā praśvasan dīrghaṃ vā praśvasāmīti yathābhūtaṃ prajānāti, hrasvaṃ vā āśvasan hrasvaṃ vā āśvasāmīti yathābhūtaṃ prajānāti, hrasvaṃ vā praśvasan hrasvaṃ vā praśvasāmīti yathābhūtaṃ prajānāti. evaṃ hi subhūte bodhisattvo mahāsattvaḥ kāye kāyānupaśyī viharati, ātāpī saṃprajānan smṛtimān vinīyaloke 'bhidhyādaurmanasye. punar aparaṃ subhūte bodhisattvo mahāsattva imam eva kāyaṃ dhātuśo yathābhūtaṃ pratyavekṣate, asty asmin kāye pṛthivīdhātur abdhātus tejodhātur vāyudhātuḥ, tadyathāpi nāma subhūte goghātako vā goghātakāntevāsī vā tīkṣṇena śastreṇa gāṃ hanyāt gāṃ hatvā catvāri phalakāni kuryāt, catvāri phalakāni kṛtvā pratyavekṣeta sthito vā atha vā niṣaṇṇaḥ, evam eva subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ carann imam eva kāyaṃ dhātuśo yathābhūtaṃ pratyavekṣate, asty asmin kāye pṛthivīdhātur abdhātus tejodhātur vāyudhātuḥ. evaṃ hi subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ carann adhyātmaṃ kāye kāyānupaśyī viharati, ātāpī saṃprajānan smṛtimān vinīya loke 'bhidhyādaurmanasye tac cānupalambhayogena. punar aparaṃ subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ carann imam eva kāyam ūrdhvapādatalād adhaḥ keśamastakān nakharomatvakparyantaṃ pūrṇaṃ nānāprakārasyāśucer yathābhūtaṃ pratyavekṣate, santy asmin kāye keśā romāṇi nakhā dantās tvakcarmamāṃsasnāyavaḥ śoṇitam asthimajjāhṛdayaṃ vṛkkā yakṛtklomaplīhā āmamantrāṇi antraguṇā udaraṃ purīṣaṃ mūtram aśrusvedo medaḥ kheṭaḥ siṃhāṇakaṃ pūyaṃ lohitaṃ pittaṃ śleṣmā vasā malo mastakaluṅgam akṣigūthakaṃ karṇagūthakam ity asmin kāye yathābhūtaṃ pratyavekṣate, tadyathāpi nāma subhūte karmakārasya mūtoḍiḥ pūrṇo nānādhānyānāṃ śālīnāṃ brīhīnāṃ tilānāṃ taṇḍulānāṃ mudgānāṃ māṣāṇāṃ yavānāṃ godhūmānāṃ masūrāṇāṃ sarṣapāṇām apyi anyaś cakṣuṣmān puruṣo muktvā pratyavekṣamāṇaḥ, evaṃ jānīyād ayaṃ śāliḥ ayaṃ brihī (psp1-2: 78) amī tilāḥ amī taṇḍulāḥ amī mudgāḥ amī māṣāḥ amī yavāḥ ami godhūmāḥ amī masūrāḥ amī sarṣapā iti, evam eva subhūte bodhisattvo mahāsattva imam eva kāyam ūrdhvaṃ pādatalād adhaḥ keśamastakān nakharomatvakcarmāntaṃ pūrṇaṃ nānāprakārasyāśucer yathābhūtaṃ pratyavekṣate, santy asmin kāye keśā romāṇi nakhā dantās tvakcarmamāṃsasnāyavaḥ śoṇitam asthimajjāhṛdayaṃ vṛkkāyakṛtklomaplīhā āmam antrāṇi antraguṇā udaraṃ purīṣaṃ mūtram aśrusvedo medaḥ kheṭaḥ siṃhāṇakaṃ pūyaṃ lohitaṃ pittaṃ śleṣmā vasā malo mastakaluṅgam akṣigūthakaṃ karṇagūthakam. evaṃ hi subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ carann adhyātmaṃ kāye kāyānupaśyī viharati, ātāpī saṃprajānan smṛtimān vinīya loke 'bhidhyādaurmanasye. punar aparaṃ subhūte bodhisattvo mahāsattvo yadā śmaśānagataḥ paśyati nānārūpāṇi śmaśāne 'paviddhāni śivapathikāyām ujjhitāni ekāhamṛtāni vā dvyahamṛtāni vā tryahamṛtāni vā caturahamṛtāni vā pañcāhamṛtāni vā ādhmātakāni vinīlakāni vā vipūyakāni vā vikhāditakāni vā vikṣiptakāni vā sa imam eva kāyaṃ tatropasaṃharati, ayam api kāya evaṃ dharmā evaṃ svabhāva etāṃ dharmatām avyativṛttaḥ. evaṃ hi subhūte bodhisattvo mahāsattvo bahirdhākāye kāyānupaśyī viharati, ātāpī saṃprajānan smṛtimān vinīya loke 'bhidhyādaurmanasye. punar aparaṃ subhūte bodhisattvo mahāsattvo yadā mṛtaśarīrāṇi paśyati śmaśāna utsṛṣṭāni ṣaḍrātramṛtāni vā saptarātramṛtāni vā tāni kākair vā khādyamānāni kurarair vā gṛdhrair vā sṛgālair vā vṛkair vā śvabhir vā tad anyair vā nānāvidhaiḥ prāṇakajātaiḥ khādyamānāni sa imam eva kāyaṃ tatropasaṃharati, ayam api kāya evaṃdharmā evaṃsvabhāva etāṃ dharmatām avyativṛttaḥ. evaṃ hi subhūte bodhisattvo mahāsattvo bahirdhākāye kāyānupaśyī viharati, ātāpī saṃprajānan smṛtimān vinīya loke 'bhidhyādaurmanasye. punar aparaṃ subhūte bodhisattvo mahāsattvo yāni tāni paśyati mṛtaśarīrāṇi śmaśāna ujjhitāni khāditakāni aśucīni vipūtīni durgandhīni, sa imam eva kāyaṃ tatropasaṃharati, ayam api kāya evaṃdharmā evaṃsvabhāva etāṃ dharmatām avyativṛttaḥ. evaṃ hi subhūte bodhisattvo mahāsattvo bahirdhākāye kāyānupaśyī viharati, ātāpī saṃprajānan smṛtimān vinīya loke 'bhidhyādaurmanasye. punar aparaṃ subhūte bodhisattvo mahāsattvo yadā paśyati śivapathikāyām asthisaṃkalāṃ māṃsaśoṇitamrakṣitāṃ snāyuvinibaddhāṃ tāṃ dṛṣṭvā sa imam eva kāyaṃ tatropasaṃharati, ayam api kāya evaṃdharmā evaṃsvabhāva etāṃ dharmatām avyativṛttaḥ. evaṃ hi subhūte bodhisattvo mahāsattvo bahirdhākāye kāyānupaśyī viharati, ātāpī saṃprajānan smṛtimān vinīya loke 'bhidhyādaurmanasye. punar aparaṃ subhūte bodhisattvo mahāsattvo yāni tāni paśyati mṛtaśarīrāṇi śivapathikāyām asthisaṃkalām apagatamāṃsaśoṇitasnāyubandhanāṃ tāṃ dṛṣṭvā sa imam eva kāyaṃ tatropasaṃharati, ayam api kāya evaṃdharmā evaṃsvabhāva etāṃ dharmatām avyativṛttaḥ. evaṃ hi subhūte bodhisattvo mahāsattvo bahirdhākāye kāyānupaśyī viharati, ātāpī saṃprajānan smṛtimān vinīya loke 'bhidhyādaurmanasye. punar aparaṃ subhūte bodhisattvo mahāsattvo yadā paśyati śivapathikāyām asthisaṃkalāṃ vigrahabandhanaviprayuktāṃ visaṃyuktāṃ yathāsaṃkhyāḥ pṛthivyāṃ vikṣiptāḥ sa imam eva kāyaṃ tatropasaṃharati, ayam api kāya evaṃdharmā evaṃsvabhāva etāṃ dharmatām avyativṛttaḥ. evaṃ hi subhūte bodhisattvo mahāsattvo bahirdhākāye kāyānupaśyī viharati, ātāpī saṃprajānan smṛtimān vinīya loke 'bhidhyādaurmanasye. punar aparaṃ subhūte bodhisattvo mahāsattvo yadā paśyati śivapathikāyām asthīni digvidiśo vikṣiptāni yad utānyena pādāsthīni anyena jaṃghāsthīni anyena urvasthīni anyena śroṇīkaṭāhāsthīni anyena pṛṣṭhavaṃśāsthīni anyena pārśvakāsthīni anyena grīvāsthīni anyena bāhvasthīni anyena śiraḥkapālāsthīni sa imam eva kāyaṃ tatropasaṃharati, ayam api kāya evaṃdharmā evaṃsvabhāva etāṃ dharmatām avyativṛttaḥ. evaṃ hi subhūte bodhisattvo mahāsattvo bahirdhākāye kāyānupaśyī viharati, ātāpī saṃprajānan smṛtimān vinīya loke 'bhidhyādaurmanasye. punar aparaṃ subhūte bodhisattvo mahāsattvo yadā paśyati śivapathikāyām asthīni anekavārṣikāṇi anekavarṣaśatāni vātātapaparītāni śvetāni śaṅkhasaṃnibhāni sa imam eva kāyaṃ tatropasaṃharati, ayam api kāya evaṃdharmā evaṃsvabhāva etāṃ dharmatām avyativṛttaḥ. evaṃ hi subhūte bodhisattvo mahāsattvo bahirdhākāye kāyānupaśyī viharati, ātāpī saṃprajānan smṛtimān vinīya loke 'bhidhyādaurmanasye. punar aparaṃ subhūte bodhisattvo mahāsattvo yadā paśyati śivapathikāyām asthīni tirovārṣikāṇi nīlāni kapotavarṇāni pūtīni cūrṇakajātāni pṛthivyāṃ pāṃśunā samasamībhūtāni sa imam eva kāyaṃ tatropasaṃharati, ayam api kāya evaṃdharmā evaṃsvabhāva etāṃ dharmatām avyativṛttaḥ. evaṃ hi subhūte bodhisattvo mahāsattvo bahirdhākāye kāyānupaśyī viharati, ātāpī saṃprajānan smṛtimān vinīya loke 'bhidhyādaurmanasye. evaṃ vedanāyāṃ citte, dharme dharmānupaśyī viharati, ātāpī saṃprajānan smṛtimān vinīya loke abhidhyādaurmanasye tac cānupalambhayogena. idaṃ subhūte bodhisattvasya mahāsattvasya mahāyānam. punar aparaṃ subhūte bodhisattvasya mahāsattvasya mahāyānaṃ, yad uta catvāri samyakprahāṇāni. katamāni catvāri? iha subhūte bodhisattvo mahāsattvo 'nutpannānāṃ pāpakānām akuśalānāṃ dharmāṇām anutpādāya cchandaṃ janayati vyāyacchate vīryam ārabhate cittaṃ pratigṛhṇāti samyak praṇidadhāti, utpannānāṃ pāpakānām akuśalānāṃ dharmāṇāṃ prahāṇāṃ yac chandaṃ janayati vyāyacchate vīryam ārabhate cittaṃ pratigṛhṇāti samyak praṇidadhāti, anutpannānāṃ kuśalānāṃ dharmāṇāṃ utpādāya cchandaṃ janayati vyāyacchate vīryam ārabhate cittaṃ pratigṛhṇāti samyak praṇidadhāti, utpannānāṃ kuśalanāṃ dharmāṇāṃ sthitaye bhūyobhāvāya asaṃpramoṣāya aparihāṇāya cchandaṃ janayati vyāyacchate vīryam ārabhate cittaṃ pratigṛhṇāti samyak praṇidadhāti tac cānupalambhayogena. idam api subhūte bodhisattvasya mahāsattvasya mahāyānam. punar aparaṃ subhūte bodhisattvasya mahāsattvasya mahāyānaṃ, yad uta catvāra ṛddhipādāḥ. katame catvāraḥ? iha subhūte bodhisattvo mahāsattvaś cchandasamādhiprahāṇasaṃskārasamanvāgatam ṛddhipādaṃ bhāvayati vivekaniśritaṃ virāganiśritaṃ nirodhaniśritaṃ vyavasargaparigatam, evaṃ vīryasamādhicittasamādhimīmāṃsāsamādhiprahāṇasaṃskārasamanvāgatam ṛddhipādaṃ bhāvayati vivekaniśritaṃ virāganiśritaṃ nirodhaniśritaṃ vyavasargaparigataṃ tac cānupalambhayogena. idam api subhūte bodhisattvasya mahāsattvasya mahāyānam. punar aparaṃ subhūte bodhisattvasya mahāsattvasya mahāyānaṃ yad uta pañcendriyāṇi. katamāni pañca? śraddhendriyaṃ vīryendriyaṃ (psp1-2: 81) smṛtīndriyaṃ samādhīndriyaṃ prajñendriyaṃ tac cānupalambhayogena. idam api subhūte bodhisattvasya mahāsattvasya mahāyānam. punar aparaṃ subhūte bodhisattvasya mahāsattvasya mahāyānaṃ yad uta pañcabalāni. katamāni pañca? śraddhābalaṃ vīryabalaṃ smṛtibalaṃ samādhibalaṃ prajñābalaṃ tac cānupalambhayogena. idam api subhūte bodhisattvasya mahāsattvasya mahāyānam. punar aparaṃ subhūte bodhisattvasya mahāsattvasya mahāyānaṃ yad uta saptabodhyaṅgāni. katamāni sapta? smṛtisaṃbodhyaṅgaṃ dharmapravicayasaṃbodhyaṅgaṃ vīryasaṃbodhyaṅgaṃ prītisaṃbodhyaṅgaṃ praśrabdhisaṃbodhyaṅgaṃ samādhisaṃbodhyaṅgam upekṣāsaṃbodhyaṅgam. tatra katamat smṛtisaṃbodhyaṅgaṃ yāvad upekṣāsaṃbodhyaṅgam? iha subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran smṛtisaṃbodhyaṅgaṃ yāvad upekṣāsaṃbodhyaṅgaṃ bhāvayati vivekaniśritaṃ virāganiśritaṃ nirodhaniśritaṃ vyavasargaparigataṃ tac cānupalambhayogena. idam api subhūte bodhisattvasya mahāsattvasya mahāyānam. punar aparaṃ subhūte bodhisattvasya mahāsattvasya mahāyānaṃ yad uta āryāṣṭāṅgamārgaḥ. katama āryāṣṭāṅgo mārgaḥ? yad uta samyagdṛṣṭiḥ samyaksaṃkalpaḥ samyagvāk samyakkarmāntaḥ samyagājīvaḥ samyagvyāyāmaḥ samyaksmṛtiḥ samyaksamādhiḥ tac cānupalambhayogena. idam api subhūte bodhisattvasya mahāsattvasya mahāyānam. punar aparaṃ subhūte bodhisattvasya mahāsattvasya mahāyānaṃ yad uta trayaḥ samādhayaḥ. katame trayaḥ samādhayaḥ? śūnyatānimittāpraṇihitaṃ, tatra katamaḥ śūnyatāsamādhiḥ? svalakṣaṇena śūnyān sarvadharmān pratyavekṣamāṇasya yā cittasya sthitiḥ śūnyatāvimokṣamukhamayam ucyate śūnyatāsamādhiḥ, ānimittān sarvadharmān pratyavekṣamāṇasya yā cittasya sthitir ānimittaṃ vimokṣamukham ayam ucyate ānimittaḥ samādhiḥ, apraṇihitān sarvadharmān pratyavekṣamāṇasya yā cittasya sthitir apraṇihitaṃ vimokṣamukham ayam ucyate apraṇihitaḥ samādhiḥ, imāni trīṇi vimokṣamukhāni trayaḥ samādhayaḥ. idam api subhūte bodhisattvasya mahāsattvasya mahāyānam. eteṣu triṣu vimokṣamukheṣu śikṣitavyam. punar aparaṃ subhūte bodhisattvasya mahāsattvasya mahāyānaṃ (psp1-2: 82) yad uta duḥkhajñānaṃ samudayajñānaṃ nirodhajñānaṃ mārgajñānaṃ kṣayajñānam anutpādajñānaṃ dharmajñānam anvayajñānaṃ saṃvṛtijñānaṃ parijayajñānaṃ yathārutajñānam. tatra katamad duḥkhajñānam? yad duḥkhasyānutpādajñānam idaṃ duḥkhajñānam. tatra katamat samudayajñānam? yat samudayasya prahāṇajñānam. tatra kataman nirodhajñānam? yad duḥkhanirodhajñānam. tatra kataman mārgajñānam? yan nirodhasākṣātkaraṇajñānam. tatra katamat kṣayajñānam? yad rāgadoṣamohakṣayajñānam. tatra katamad anutpādajñānam? yad anutpāde anutpādajñānam. tatra katamad dharmajñānam? yat pañcānāṃ skandhānāṃ dharmopacchedajñānam. tatra katamad anvayajñānam? cakṣur anityaṃ śrotraṃ ghrāṇaṃ jihvā kāyo mano 'nityaṃ, evaṃ yāvad vyastasamasteṣu skandhadhātvāyatanapratītyasamutpādeṣu ca jñānam. tatra katamat saṃvṛtijñānam? yat parasattvānāṃ parapudgalānāṃ cetasaiva cetaso jñānam. tatra katamat parijayajñānam? yat pratipat parijayajñānam. tatra katamad yathārutajñānam? yat tat tathāgatasya sarvākārajñatājñānaṃ tac cānupalambhayogena. idam api subhūte bodhisattvasya mahāsattvasya mahāyānam. punar aparaṃ subhūte bodhisattvasya mahāsattvasya mahāyānaṃ, yad idaṃ trīṇīndriyāni. katamāni trīṇi? anājñātamājñāsyāmīndriyam ājñendriyam ājñātāvīndriyam. tat katamad anājñātamājñāsyāmīndriyam? yac chaikṣāṇāṃ pudgalānām anabhisamitānām anavabhāsaṃ yad avinayaṃ śraddhendriyaṃ vīryendriyaṃ smṛtīndriyaṃ samādhīndriyaṃ prajñendriyam idam ucyate anājñātamājñāsyāmīndriyam. tatra katamad ājñendriyam? yac chaikṣāṇāṃ pudgalānām ājñātavatāṃ śraddhendriyaṃ vīryendriyaṃ smṛtīndriyaṃ samādhīndriyaṃ prajñendriyamidam ucyate ājñendriyam. tatra katamad ājñātāvīndriyam? yad utāśaikṣāṇāṃ pudgalānām arhatāṃ pratyekabuddhānāṃ bodhisattvānāṃ tathāgatānām arhatāṃ samyaksaṃbuddhānāṃ śraddhendriyaṃ vīryendriyaṃ smṛtīndriyaṃ samādhīndriyaṃprajñendriyam, idam ucyate ājñātāvīndriyam. idam api subhūte bodhisattvasya (psp1-2: 83) mahāsattvasya mahāyānam anupalambhayogena. punar aparaṃ subhūte bodhisattvasya mahāsattvasya mahāyānaṃ, yad uta savitarkaḥ savicāraḥ samādhir avitarko 'vicāramātraḥ samādhir avitarko 'vicāraḥ samādhiḥ. tatra katamaḥ savitarkaḥ savicāraḥ samādhiḥ? iha subhūte bodhisattvo mahāsattvo viviktaṃ kāmair viviktaṃ pāpakair akuśalair dharmaiḥ savitarkaṃ savicāraṃ vivekajaṃ prītisukhaṃ prathamaṃ dhyānam upasaṃpadya viharati, ayam ucyate savitarkaḥ savicāraḥ samādhiḥ. tatra katamo 'vitarko 'vicāramātraḥ samādhiḥ? yaḥ prathamasya dhyānasya dvitīyasya dhyānasyāntariko yam ucyate 'vitarko 'vicāramātraḥ samādhiḥ. tatra katamo 'vitarko 'vicāraḥ samādhiḥ? yad dvitīyaṃ dhyānaṃ vistareṇa kartavyaṃ yāvan naivasaṃjñānāsaṃjñāyatanasamāpattir ayam ucyate 'vitarko 'vicāraḥ samādhiḥ. idam api subhūte bodhisattvasya mahāsattvasya mahāyānam anupalambhayogena. punar aparaṃ subhūte bodhisattvasya mahāsattvasya mahāyānaṃ, yad uta daśānusmṛtayaḥ. katamā daśa? yad uta buddhānusmṛtir dharmānusmṛtiḥ saṃghānusmṛtiḥ śīlānusmṛtis tyāgānusmṛtir devatānusmṛtir, udvegānusmṛtir maraṇānusmṛtiḥ kāyānusmṛtir ānāpānānusmṛtiḥ. idam api subhūte bodhisattvasya mahāsattvasya mahāyānam anupalambhayogena. punar aparaṃ subhūte bodhisattvasya mahāsattvasya mahāyānaṃ, yad uta catvāri dhyānāni, catvāry apramāṇāni, catasra ārūpyasamāpattayo 'ṣṭau vimokṣā, navānupūrvavihārasmāpattayaḥ. idam api subhūte bodhisattvasya mahāsattvasya mahāyānam. punar aparaṃ subhūte bodhisattvasya mahāsattvasya mahāyānaṃ, daśa tathāgatabalāni. katamāni daśa? yad uta iha bodhisattvo mahāsattvaḥ sthānañ ca sthānato 'sthānañ cāsthānato yathābhūtaṃ prajānāti, atītānāgatapratyutpannānāṃ ca karmaṇāṃ karmasamādānānāṃ ca sthānato hetuto vipākañ ca yathābhūtaṃ prajānāti, nānādhātukaṃ lokam anekadhātukaṃ yathābhūtaṃ prajānāti, parasattvānāṃ parapudgalānāṃ nānādhimuktikatāṃ yathābhūtaṃ prajānāti, parasattvānāṃ parapudgalānām indriyaparāparajnānatāṃ yathābhūtaṃ prajānāti, sarvatragāminīṃ (psp1-2: 84) pratipadaṃ yathābhūtaṃ prajānāti, parasattvānāṃ parapudgalānāṃ dhyānavimokṣasamādhisamāpattisaṃkleśavyavadānavyutthānaṃ yathābhūtaṃ prajānāti, so 'nekavidhaṃ pūrvanivāsam anusmarati, sa ca divyena cakṣuṣā sattvānāṃ cyutopapādaṃ yathābhūtaṃ prajānāti, sa āsravāṇāṃ kṣayād anāsravāṃ cetovimuktiṃ prajñāvimuktiṃ dṛṣṭa eva dharme svayam abhijñāya sākṣātkṛtvā upasaṃpadya viharati, kṣīṇā me jātir uṣitaṃ brahmacaryaṃ kṛtaṃ karaṇīyaṃ nāparamithyātvam iti yathābhūtaṃ prajānāti. idam api subhūte bodhisattvasya mahāsattvasya mahāyānam anupalambhayogena. punar aparaṃ subhūte bodhisattvasya mahāsattvasya mahāyānaṃ, yad uta catvāri vaiśāradyāni. katamāni catvāri? yad uta samyaksaṃbuddhasya bata me pratijānataḥ, ime dharmā abhisaṃbuddhā iti, atra ca me kaścic chramaṇo vā devo vā māro vā brahmā vā kaścid vā punar loke saha dharmeṇa codayed iti nimittam etan na samanupaśyāmi, idam atra nimittam asamanupaśyan kṣemaprāpto 'bhayaprāpto viharāmi ārṣabhaṃ sthānaṃ pratijānāmi parṣadi samyak siṃhanādaṃ nadāmi brāhmaṃ cakraṃ pravartayāmy apravartitaṃ śramaṇena vā brāhmaṇena vā devena vā māreṇa vā brāhmaṇā vā kenacid vā punar loke saha dharmeṇeti, kṣīṇāsravasya bata me pratijānataḥ, ime āsravā aparikṣīṇā iti naitat sthānaṃ vidyate, atra ca me kaścic chramaṇo vā brāhmaṇo vā peyālaṃ yāvad brāhmaṃ cakraṃ pravartayāmy apravartitaṃ śramaṇena vā brāhmaṇena vā devena vā māreṇa vā brahmaṇā vā kenacid vā punar loke saha dharmeṇeti, ye khalu punar ime mayā āntarāyikā dharmā ākhyātās tān pratiṣedhamāṇasya nālam antarāyāyeti naitat sthānaṃ vidyate, atra me kaścic chramaṇo vā peyālaṃ yāvat kenacid vā punar loke saha dharmeṇeti, yā mayā pratipad āhyātā āryā nairyāṇikī niryāti tat katarasya samyag duḥkhakṣayāya tāṃ pratipadyamāno na niryāyāt samyag duḥkhakṣayāyeti naitat sthānaṃ vidyate, atra ca me kaścic chramaṇo vā peyālaṃ, yāvat kenacid vā punar loke saha dharmeṇeti. imāni catvāri vaiśāradyāni. idam api subhūte bodhisattvasya mahāsattvasya mahāyānam anupalambhayogena. punar aparaṃ subhūte bodhisattvasya mahāsattvasya mahāyānaṃ, yad uta catasraḥ pratisaṃvidaḥ. katamāś catasraḥ? dharmapratisaṃvid arthapratisaṃvid niruktipratisaṃvit pratibhānapratisaṃvit. idam api subhūte bodhisattvasya mahāsattvasya mahāyānam anupalambhayogena. punar aparaṃ subhūte bodhisattvasya mahāsattvasya mahāyānaṃ, yad utāṣṭādaśāveṇikā buddhadharmāḥ. katame aṣṭādaśa? yad uta yāñ ca rātriṃ subhūte tathāgato 'rhan samyaksaṃbodhim abhisaṃbuddhaḥ, yāñ ca rātrim upādāya parinirvāsyati, etasminn antare subhūte nāsti tathāgatasya skhalitaṃ, nāsti ravitaṃ, nāsti muṣitasmṛtitā, nāsti nānātvasaṃjñā, nāsty asamāhitaṃ cittaṃ, nāsty apratisaṃkhyāyopekṣā, nāsti cchandaparihāṇir, nāsti vīryaparihāṇir, nāsti smṛtiparihāṇir, nāsti samādhiparihāṇir, nāsti prajñāparihāṇir, nāsti vimuktiparihāṇiḥ, sarvakāyakarma jñānapūrvaṅgamajñānānuparivarti, sarvavākkarma jñānapūrvaṅgamajñānānuparivarti, sarvamanaskarma jñānapūrvaṅgamajñānānuparivarti, atīte 'dhvany apratihatam asaṅgajñānaṃ darśanaṃ ca, anāgate 'dhvanyapratihatam asaṅgajñānaṃ darśanaṃ ca, pratyutpanne 'dhvany apratihatam asaṅgajñānaṃ darśanaṃ ca pravartate, ime aṣṭādaśāveṇikā buddhadharmāḥ. idam api subhūte bodhisattvasya mahāsattvasya mahāyānam anupalambhayogena. iti mārgasaṃbhāraḥ punar aparaṃ subhūte bodhisattvasya mahāsattvasya mahāyānaṃ, yad uta dhāraṇīmukhāni, yad utākṣaranayasamatākṣaramukham akṣarapraveśaḥ, katamo 'kṣaranayasamatā akṣaramukham akṣarapraveśaḥ? akāro mukhaḥ sarvadharmāṇām ādyanutpannatvāt, repho mukhaḥ sarvadharmāṇāṃ rajo 'pagatatvāt, pakāro mukhaḥ sarvadharmāṇāṃ paramārthanirdeśāt, cakāro mukhaḥ sarvadharmāṇāṃ cyavanopapattyanupalabdhitvāt, nakāro mukhaḥ sarvadharmāṇāṃ nāmāpagatatvāt, lakāro mukhaḥ sarvadharmāṇāṃ lokottīrṇatvāt, tṛṣṇālatāhetupratyayasamudghātitvāt, dakāro mukhaḥ sarvadharmāṇāṃ dāntadamathaparicchinnatvāt, bakāro mukhaḥ sarvadharmāṇāṃ bandhanavimuktatvāt, ḍakāro mukhaḥ sarvadharmāṇāṃ ḍamarāpagatvāt, sakāro mukhaḥ sarvadharmāṇāṃ saṃgānupalabdhitvāt, vakāro mukhaḥ sarvadharmāṇāṃ vākpathaghoṣasamucchinnatvāt, takāro mukhaḥ sarvadharmāṇāṃ tathatācalitatvāt, yakāro mukhaḥ sarvadharmāṇāṃ yathāvadanutpādatvāt, stakāro mukhaḥ sarvadharmāṇāṃ stambhānupalabdhitvāt, kakāro mukhaḥ sarvadharmāṇāṃ kārakānupalabdhitvāt, sakāro mukhaḥ sarvadharmāṇāṃ samatānupalabdhitvāt, makāro mukhaḥ sarvadharmāṇāṃ mamakārānupalabdhitvāt, gakāro mukhaḥ sarvadharmāṇāṃ gaganānupalabdhitaḥ, sthakāro mukhaḥ sarvadharmāṇāṃ sthānānupalabdhitaḥ, jakāro mukhaḥ sarvadharmāṇāṃ jātyanupalabdhitaḥ, śvakāro mukhaḥ sarvadharmāṇāṃ śvāsānupalabdhitaḥ, dhakāro mukhaḥ sarvadharmāṇāṃ dharmadhātvanupalabdhitaḥ, śakāro mukhaḥ sarvadharmāṇāṃ śamathānupalabdhitaḥ, khakāro mukhaḥ sarvadharmāṇāṃ khasamatānupalabdhitaḥ, kṣakāro mukhaḥ sarvadharmāṇāṃ kṣayānupalabdhitaḥ, stakāramukhāḥ sarvadharmās tac cānupalabdhitaḥ, jñakāramukhāḥ sarvadharmāḥ sarvajñānānupalabdhitaḥ, hakāramukhāḥ sarvadharmāḥ hetor anupalabdhitaḥ, cchakāramukhāḥ sarvadharmāś cchaver apy anupalabdhitaḥ, smakāramukhāḥ sarvadharmāḥ smaraṇānupalabdhitaḥ, hvakāramukhāḥ sarvadharmā āhvānāpagatatvāt, sakāramukhāḥ sarvadharmā utsāhānupalabdhitaḥ, ghakāramukhāḥ sarvadharmā ghanānupalabdhitaḥ, ṭhakāramukhāḥ sarvadharmā viṭhapanānupalabdhitaḥ, ṇakāramukhāḥ sarvadharmā raṇavigatatvāt, phakāramukhāḥ sarvadharmāḥ phalānupalabhitaḥ, skakāramukhāḥ sarvadharmāḥ skandhānupalabdhitaḥ, jakāramukhāḥ sarvadharmā jarānupalabdhitaḥ, cakāramukhāḥ sarvadharmāś caraṇānupalabdhitaḥ, ṭakāramukhāḥ sarvadharmāḥ ṣṭaṃkārānupalabdhitaḥ, ḍhakāramukhāḥ sarvadharmā ḍhaṃkārānupalabdhitaḥ. nāsti ata uttari akṣaravyavahāraḥ. tat kasya hetoḥ? tathā hi na kasyacin nāmāsti yena saṃvyavahriyeta yena vābhilapyeta yena nirdiśyeta yena lujyeta yena paśyeta, tadyathāpi nāma subhūte ākāśam, evam eva sarvadharmā anugantavyāḥ, ayaṃ subhūte dhāraṇīpraveśo 'kārādyakṣaranirdeśapraveśaḥ, yaḥ kaścit subhūte bodhisattvo mahāsattva idam akārādyakṣarakauśalyapraveśaṃ jñāsyati, na sa kvacid rute pratihanyate, sarvaṃ taṃ dharmatayā samādhayiṣyati, rutajñānakauśalyañ ca pratilapsyate, yo hi kaścit subhūte bodhisattvo mahāsattva imām akārādyakṣaramudrāṃ śroṣyati śrutvā codgrahīṣyati dhārayiṣyati vācayiṣyati pareṣāṃ deśayiṣyati ramayati tayā santatyā tasya viṃśatir anuśaṃsāḥ pratikāṅkṣitavyāḥ. katamā viṃśatiḥ? smṛtimāṃś ca bhaviṣyati, matimāṃś ca bhaviṣyati, gatimāṃś ca bhaviṣyati, dhṛtimāṃś ca bhaviṣyati, hrīmāṃś ca prajñāvāṃś ca pratibhānavāṃś ca, idaṃ dhāraṇīmukham alpakṛcchreṇa pratilapsyatena ca kathaṃkathī bhaviṣyati, vimatiś cāsya na bhaviṣyati, na ca ślakṣṇāṃ vācaṃ śrutvā pareṣv anunīto bhaviṣyati, na ca paruṣayā vācā pratihanyate, na connato bhaviṣyati, nāvanataḥ yathāsthita eva bhaviṣyati, rutakuśalaś ca bhaviṣyati, skandhakuśalaś ca bhaviṣyati, dhātukuśalaś ca bhaviṣyati, āyatanakuśalaś ca bhaviṣyati, satyakuśalaś ca bhaviṣyati, pratītyasamutpādakuśalaś ca bhaviṣyati, hetukuśalaś ca bhaviṣyati, pratyayakuśalaś ca bhaviṣyati, dharmakuśalaś ca bhaviṣyati, indriyaparipūrṇajñānakuśalaś ca bhaviṣyati, paracittajñānakuśalaś ca bhaviṣyati, ṛddhividhijñānakuśalaś ca bhaviṣyati, divyaśrotrajñānakuśalaś ca bhaviṣyati, pūrvanivāsānusmṛtijñānakuśalaś ca bhaviṣyati, cyutopapattijñānakuśalaś ca bhaviṣyati, āsravakṣayajñānakuśalaś ca bhaviṣyati, sthānāsthananirdeśakuśalaś ca bhaviṣyati, atikramaṇakuśalaś ca bhaviṣyati, īryāpathakuśalaś ca bhaviṣyati, imān anuśaṃsān pratilapsyata iti. idam api subhūte dhāraṇīmukham akṣaramukham akāramukhaṃ bodhisattvasya mahāsattvasya mahāyānam. iti dhāraṇīsaṃbhāraḥ yad api tat subhūtir evam āha, kathaṃ bodhisattvo mahāsattvo (psp1-2: 88) mahāyānasaṃprasthito bhavatīti, iha subhūte bodhisattvo mahāsattvaḥ ṣaṭsu pāramitāsu caran bhūmer bhūmiṃ saṃkrāmati, kathaṃ ca subhūte bodhisattvo mahāsattvo bhūmer bhūmiṃ saṃkrāmati yad utāsaṃkrāntyā sarvadharmāṇām. tat kasya hetoḥ? na hi sa kaścid dharmo ya āgacchati vā gacchati vā saṃkrāmati vā upasaṃkrāmati vā, api tu yā dharmāṇāṃ bhūmis tān na manyate na cintayati bhūmiparikarma ca karoti na ca bhūmiṃ samanupaśyati. katamac ca bodhisattvasya mahāsattvasya bhūmiparikarma? prathamāyāṃ bhūmau vartamānena bodhisattvena mahāsattvena daśabhūmiparikarmāṇi karaṇīyāni. katamāni daśa? adhyāśayaprarikarma anupalambhayogena, hitavastutāparikarma nimittatānupalambhatām upādāya, sarvasattvasamacittatāparikarma sattvānupalabdhitām upādāya, tyāgaparikarma dāyakadeyaparigrāhakānupalabdhitām upādāya, kalyāṇamitrasevāparikarma tair asaṃtāpanatām upādāya, saddharmaparyeṣṭiparikarma sarvadharmānupalabdhitām upādāya, abhīkṣṇaṃ naiṣkramyaparikarma gṛhānupalabdhitām upādāya, buddhakāyaspṛhāparikarma lakṣaṇānuvyañjananimittānupalabdhitāmupādāya, dharmavivaraṇaparikarma dharmabhedānupalabdhitām upādāya, satyavacanaparikarma vacanānupalabdhitām upādāya, imāni subhūte bodhisattvānāṃ mahāsattvānāṃ prathamāyā bhūmer daśa parikarmāṇi yāni prathamāyāṃ bhūmau vartamānena bodhisattvena mahāsattvena daśa parikarmāṇi karaṇīyāni. punar aparaṃ subhūte bodhisattvo mahāsattvo dvitīyāyāṃ bhūmau vartamāno 'ṣṭau dharmān manasikaroti teṣu ca pratipadyate. katamān aṣṭau? yad uta śīlaviśuddhiṃ, kṛtajñatāṃ kṛtaveditāṃ, kṣāntibalapratiṣṭhānaṃ, prāmodyapratyanubhavatāṃ, sarvasattvāparityāgatayā mahākaruṇāyā āmukhīkarma, gurūṇāṃ śraddhayā gauravaṃ, śāstṛsaṃjñāyāguruśuśrūṣāṃ, pāramitās tad yogaparyeṣṭim, imān subhūte bodhisattvena mahāsattvena dvitīyāyāṃ bhūmau vartamānenāṣṭau dharmān manasikṛtvā pratipattavyam. punar aparaṃ subhūte bodhisattvena mahāsattvena tṛtīyāyāṃ bhūmau vartamānena pañcasu dharmeṣu sthātavyam. katameṣu pañcasu? yad uta bahuśrutye 'tṛptatāyāṃ tatra cākṣarānabhiniveśe, nirāmiṣadharmadānavivaraṇatāyāṃ tayā cāmanyanatayā, buddhakṣetrapariśodhanakuśalamūlapariṇāmanatāyāṃ tayā cāmanyanatayā, amitasaṃsārāparikhedanatāyāṃ tayā cāmanyanatayā, hrīrapatrāpyavyavasthāne tena cāmanyanatayā, eṣu subhūte bodhisattvena mahāsattvena pañcasu dharmeṣu tṛtīyāyāṃ bhūmau vartamānena sthātavyam. punar aparaṃ subhūte bodhisattvena mahāsattvena caturthyāṃ bhūmau vartamānena daśasu dharmeṣu sthātavyaṃ, te ca na parityaktavyāḥ. katameṣu daśasu? yad uta araṇyavāso, 'lpecchatā, saṃtuṣṭir, dhūtaguṇasaṃlekhānutsarjanaṃ, śikṣāyā aparityāgaḥ, kāmaguṇavijugupsanaṃ, nirvitsahagataś cittotpadaḥ, sarvāstiparityāgatā, anavalīnacittatā, sarvavastunirapekṣatā, ime subhūte daśa dharmā bodhisattvena mahāsattvena caturthyāṃ bhūmau vartamānena na parityaktavyā eṣu ca sthātavyam. punar aparaṃ subhūte bodhisattvena mahāsattvena pañcamyāṃ bhūmau vartamānena daśa dharmāḥ parivarjayitavyāḥ. katame daśa? yad uta gṛhipravrajitasaṃstavaḥ parivarjayitavyaḥ, kulamātsaryaṃ parivarjayitavyaḥ, saṃgaṇikāsthānaṃ parivarjayitavyaṃ, ātmotkarṣaṇaṃ parivarjayitavyaṃ, parapaṃsanaṃ parivarjayitavyaṃ, daśākuśalāḥ karmapathāḥ parivarjayitavyāḥ, adhimānastambhau parivarjayitavyau, viparyāsāḥ parivarjayitavyāḥ, vicikitsā parivarjayitavyā, rāgadveṣamohādhivāsanāḥ parivarjayitavyāḥ. ime subhūte daśa dharmā bodhisattvena mahāsattvena pañcamyāṃ bhūmau vartamānena parivarjayitavyāḥ. punar aparaṃ subhūte bodhisattvena mahāsattvena ṣaṣṭyāṃ bhūmau vartamānena ṣaḍ dharmā paripūrayitavyāḥ. katame ṣaṭ? yad uta ṣaṭ pāramitāḥ paripūrayitavyāḥ, apare ṣaḍ dharmāḥ parivarjayitavyāḥ. katame ṣaṭ? śrāvakacittaṃ parivarjayitavyaṃ, pratyekabuddhacittaṃ parivarjayitavyaṃ, paritasanācittaṃ parivarjayitavyaṃ, yācanakaṃ dṛṣṭvā nāvalīyate, sarvavastūni ca tyājyāni na ca daurmanasyacittam utpādayitavyaṃ, na ca yācanakavikṣepaḥ kartavyaḥ. ime subhūte ṣaḍ dharmā bodhisattvena (psp1-2: 90) mahāsattvena ṣaṣṭyāṃ bhūmau vartamānena paripūrayitavyāḥ, apare ṣaḍ dharmāḥ parivarjayitavyāḥ. punar aparaṃ subhūte bodhisattvasya mahāsattvasya saptamyāṃ bhūmau vartamānasya viṃśatidharmā na bhavanti. katame viṃśatiḥ? yad uta ātmagrāho 'sya na bhavati sattvagrāho jīvagrāhaḥ pudgalagrāha ucchedagrāhaḥ śāśvatagrāho nimittasaṃjñā hetudṛṣṭiḥ skandhābhiniveśo dhātvabhiniveśaḥ, āyatanam ṛddhis traidhātuke pratiṣṭhānaṃ traidhātukādhyavasānaṃ traidhātuke ālayo buddhaniśrayadṛṣṭyabhiniveśo dharmaniśrayadṛṣṭyabhiniveśaḥ saṃghaniśrayadṛṣṭyabhiniveśaḥ śīlaniśrayadṛṣṭyabhiniveśaḥ śūnyā dharmā iti vivādaḥ śūnyatāvirodhaś cāsya na bhavati, ime subhūte viṃśatidharmā bodhisattvasya mahāsattvasya saptamyāṃ bhūmau vartamānasya na bhavanti. tena viṃśatir eva dharmāḥ saptamyāṃ bhūmau sthitena paripūrayitavyāḥ. katame viṃśatiḥ? yad uta śūnyatāparipūritā, ānimittasākṣātkriyā, apraṇihitajñānaṃ, trimaṇḍalapariśuddhiḥ, kṛpākāruṇyaṃ ca sarvasattveṣu teṣv anavamanyanā, sarvadharmasamatādarśanaṃ tatra cānabhiniveśaḥ, bhūtanayaprativedhas tena cāmanyanā anutpādakṣāntir anutpādajñānam ekanayanirdeśaḥ sarvadharmāṇāṃ kalpanāsamudghātaḥ saṃjñādṛṣṭivivartaḥ kleśavivartaḥ śamathanidhyaptir vipaśyanākauśalyaṃ dāntacittatā sarvatrāpratihatajñānacittatā anunayasyābhūmir yatrecchākṣetragamanaṃ tatra ca buddhaparṣanmaṇḍale sthitvātmabhāvasaṃdarśanam. ime viṃśatidharmā bodhisattvena mahāsattvena saptamyāṃ bhūmau vartamānena paripūrayitavyāḥ. punar aparaṃ subhūte bodhisattvena mahāsattvenāṣṭamyāṃ bhūmau vartamānena catvāro dharmāḥ paripūrayitavyāḥ. katame catvāraḥ? yad uta sarvasattvacittānupraveśo 'bhijñāvikrīḍanaṃ buddhakṣetradarśanan teṣāṃ ca buddhakṣetrāṇāṃ yathādṛṣṭiniṣpādanatā buddhaparyupāsanatā buddhakāyayathābhūtapratyavekṣaṇatayā. ime subhūte catvāro dharmā bodhisattvena mahāsattvenāṣṭamyāṃ bhūmau vartamānena paripūrayitavyāḥ. punar aparaṃ subhūte bodhisattvena mahāsattvenāṣṭamyāṃ bhūmau vartamānena catvāro dharmāḥ paripūrayitavyāḥ. katame catvāraḥ? yad uta indriyaparāparajñānaṃ, buddhakṣetrapariśodhanaṃ, māyopamasya (psp1-2: 91) samādher abhīkṣṇaṃ samāpattir, yathāyathā ca sattvānāṃ kuśalamūlaniṣpattis tathātathātmabhāvam abhinirmimīte saṃcintyabhavotpādanatayā. ime subhūte bodhisattvena mahāsattvena aṣṭamyāṃ bhūmau vartamānena catvāro dharmāḥ paripūrayitavyāḥ. punar aparaṃ subhūte bodhisattvena mahāsattvena navamyāṃ bhūmau vartamānena dvādaśa dharmāḥ paripūrayitavyāḥ. katame dvādaśa? yad uta anantapraṇidhānaparigrahaḥ, sa yathāyathā praṇidadhāti tathātathāsya samṛdhyate devanāgayakṣagandharvāsuragaruḍakiṃnaramahoragarutajñānaṃ pratibhānanirdeśajñānaṃ garbhāvakrāntisaṃpat kuśalasaṃpad jātisaṃpad gotrasaṃpat parivārasaṃpad janmasaṃpan naiṣkramyasaṃpad bodhivṛkṣasaṃpat sarvaguṇaparipūraṇasaṃpat. ime subhūte bodhisattvena mahāsattvena navamyāṃ bhūmau vartamānena dvādaśa dharmāḥ paripūrayitavyāḥ. daśamyāṃ punaḥ subhūte bodhisattvabhūmau vartamāno bodhisattvo mahāsattvas tathāgata eveti vaktavyaḥ. subhūtir āha: katamad bhagavan bodhisattvasya mahāsattvasyādhyāśayaparikarma? bhagavān āha: yā sarvākārajñatāpratisaṃyuktair manasikāraiḥ sarvakuśalamūlasamudānayanatā, idaṃ subhūte bodhisattvasya mahāsattvasyādhyāśayaparikarma. tatra katamad bodhisattvasya mahāsattvasya hitavastutāparikarma? yad bodhisattvo mahāsattvaḥ sarvasattvānām arthāya mahāyānajñānaparyeṣṭim āpadyate, idaṃ bodhisattvasya mahāsattvasya hitavastutāparikarma. tatra katamad bodhisattvasya mahāsattvasya sarvasattvasamacittatāparikarma? yat sarvākārajñatāpratisaṃyuktair manasikāraiś catur apramāṇābhinirharaṇā maitrīkaruṇāmuditopekṣāṇām, idam ucyate sarvasattvasamacittatāparikarma. tatra katamad bodhisattvasya mahāsattvasya tyāgaparikarma? yat sarvasattvebhyo 'vikalpitaṃ dānaṃ dadāti, idam ucyate tyāgaparikarma. tatra katamad bodhisattvasya mahāsattvasya kalyāṇamitrasevanāparikarma? (psp1-2: 92) yāni bodhisattvasya mahāsattvasya kalyāṇamitrāṇi sarvākārajñatāyāṃ samādāpayanti, teṣāṃ mitrāṇāṃ sevanā bhajanā paryupāsanā śuśrūṣā, idam ucyate bodhisattvasya mahāsattvasya kalyāṇamitrasevanāparikarma. tatra katamad bodhisattvasya mahāsattvasya dharmaparyeṣṭiparikarma? yat sarvākārajñatāpratisaṃyuktena manasikāreṇa dharmaṃparyeṣate na ca śrāvakapratyekabuddhabhūmau patati, idaṃ bodhisattvasya mahāsattvasya dharmaparyeṣṭiparikarma. tatra katamad bodhisattvasya mahāsattvasya abhīkṣṇaṃ naiṣkramyaparikarma? yat sarvajātiṣv avyavakīrṇo 'bhiniṣkrāmati tathāgataśāsane pravrajitasya na cāsya kaścid antarāyo bhavati, idaṃ subhūte bodhisattvasya mahāsattvasya abhīkṣṇaṃ naiṣkramyaparikarma. tatra katamad bodhisattvasya mahāsattvasya buddhakāyaspṛhāparikarma? yad buddhavigrahaṃ dṛṣṭvā na jātu buddha manasikāreṇa virahito bhavati, yāvat sarvākārajñatānuprāpto bhavati, idaṃ subhūte bodhisattvasya mahāsattvasya buddhakāyaspṛhāparikarma. tatra katamad bodhisattvasya mahāsattvasya dharmavivaraṇaparikarma? yad bodhisattvo mahāsattvaḥ saṃmukhībhūtasya tathāgatasya parinirvṛtasya vā sattvānāṃ dharmaṃ deśayati, ādau kalyāṇaṃ madhye kalyāṇaṃ paryavasāne kalyāṇaṃ svarthaṃ suvyañjanaṃ kevalaṃ paripūrṇaṃ pariśuddhaṃ paryavadātaṃ brahmacaryaṃ saṃprakāśayati, yad uta sūtraṃ geyaṃ vyākaraṇam itivṛttakaṃ jātakaṃ nidānam avadānaṃ gāthā vaipulyādbhutadharmopadeśāḥ, idaṃ bodhisattvasya mahāsattvasya dharmavivaraṇaparikarma. tatra katamad bodhisattvasya mahāsattvasya satyavacanaparikarma? yad uta yathā vādi tathā kāritā, idaṃ bodhisattvasya mahāsattvasya satyavacanaparikarma. imāni subhūte bodhisattvasya mahāsattvasya prathamāyāṃ bhūmau vartamānasya daśa parikarmāṇi. tatra subhūte katamāni bodhisattvasya mahāsattvasya dvitīyāyāṃ bhūmau vartamānasyāṣṭau parikarmāṇi? iha subhūte bodhisattvasya mahāsattvasya śīlapariśuddhir yad uta śrāvakapratyekabuddhacittānām (psp1-2: 93) amanasikāratā ye 'py anye dauḥśīlyakarā bodhiparipanthanakarā dharmās teṣām amanasikāraḥ, iyaṃ bodhisattvasya mahāsattvasya śīlapariśuddhiḥ. tatra katamā bodhisattvasya mahāsattvasya kṛtajñatā kṛtaveditā yad bodhisattvo mahāsattvo bodhisattvacaryāṃ carann alpam api kṛtam ā saṃsārān na nāśayati prāg eva bahu, iyaṃ bodhisattvasya mahāsattvasya kṛtajñatā kṛtaveditā. tatra katamad bodhisattvasya mahāsattvasya kṣāntibalapratiṣṭhānam? yat sarvasattvānām antike 'vyāpādāvihiṃsācittatā, idaṃ bodhisattvasya mahāsattvasya kṣāntibalapratiṣṭhānam. tatra katamā bodhisattvasya mahāsattvasya prāmodyaprītyanubhavanatā? yat sarvasattvaparipācanatā, iyaṃ bodhisattvasya mahāsattvasya prāmodyaprītyanubhavanatā. tatra katamo bodhisattvasya mahāsattvasya mahākaruṇāyā āmukhībhāvaḥ? yad bodhisattvasya mahāsattvasya bodhisattvacārikāṃ carata evaṃ bhavati, ekaikasya sattvasyārthāyāhaṅ gaṅgānadīvālukopamān kalpān niraye paceyaṃ yāvan na sa sattvo buddhajñāne pratiṣṭhāpita iti, evam ekaikasya kṛtaśaḥ sattvasya ya utsāho yo 'parikhedo yam ucyate bodhisattvasya mahāsattvasya mahākaruṇāyā āmukhībhāvaḥ, tatra katamad bodhisattvasya mahāsattvasya śraddhāgauravam? yad bodhisattvasya mahāsattvasya sarvatra nihatamānatayā saśraddhatā, idam ucyate bodhisattvasya mahāsattvasya śraddhāgauravam. tatra katamā bodhisattvasya mahāsattvasya guruśuśrūṣāśraddadhānatā? yad gurūṇām antike śāstṛsaṃjñā, iyam ucyate bodhisattvasya mahāsattvasya guruśuśruṣāśraddadhānatā. tatra katamā bodhisattvasya mahāsattvasya pāramitāstadyogaparyeṣṭiḥ? yā ananyakarmatayā pāramitāparyeṣaṇatā, iyam ucyate bodhisattvasya mahāsattvasya pāramitāstadyogaparyeṣṭiḥ. tatra katamā bodhisattvasya mahāsattvasya bahuśrutyātṛptatā? yat kiṃcid buddhair bhagavadbhir bhāṣitam iha vā lokadhātau samantād vā daśa diśi loke tat sarvam ārādhayiṣyāmīti yā atṛptatā, iyaṃ bodhisattvasya mahāsattvasya bahuśrutyātṛptatā. tatra katamā bodhisattvasya mahāsattvasya nirāmiṣadharmadānavivaraṇatā? yad bodhisattvo mahāsattvo dharmaṃ deśayati, sa tena (psp1-2: 94) dharmadānakuśalenātmano bodhim api na pratikāṅkṣati, iyaṃ bodhisattvasya mahāsattvasya nirāmiṣadharmadānavivaraṇatā. tatra katamā bodhisattvasya mahāsattvasya buddhakṣetrapariśodhanakuśalamūlapariṇamanā? yaiḥ kuśalamūlair buddhakṣetraṃ pariśodhayanātmaparicittaṃ pariśodhayati teṣāṃ kuśalamūlānāṃ yā pariṇāmanā, iyam ucyate bodhisattvasya mahāsattvasya buddhakṣetrapariśodhanakuśalamūlapariṇamanā. tatra katamā bodhisattvasya mahāsattvasyāparimitasaṃsārāparikheditā? yā kuśalamūlopastambhatā yaiḥ kuśalamūlair upastabdhaḥ, sattvānāṃś ca paripācayati, buddhakṣetraṃ ca pariśodhayati, na ca jātu khedam āpadyate yāvan na sarvadharmān sarvākārajñatāṃ ca paripūrayati, iyaṃ bodhisattvasya mahāsattvasyāparimitasaṃsārāparikheditā. tatra katamad bodhisattvasya mahāsattvasya hrīrapatrāpyavyavasthānam? yā sarvaśrāvakapratyekabuddhacittajugupsanatā, idaṃ bodhisattvasya mahāsattvasya hrīrapatrāpyavyavasthānam. tatra katamā bodhisattvasya mahāsattvasya araṇyavāsāparityāgitā? yā sarvaśrāvakapratyekabodhisamatikramaṇatā, iyaṃ bodhisattvasya mahāsattvasya araṇyavāsāparityāgitā. tatra katamā bodhisattvasya mahāsattvasyālpecchatā? yad bodhisattvo mahasattvo bodhim api necchati, iyaṃ bodhisattvasya mahāsattvasyālpecchatā. tatra katamā bodhisattvasya mahāsattvasya saṃtuṣṭiḥ? yad bodhisattvo mahāsattvaḥ sarvākārajñatām api na manyate, iyaṃ bodhisattvasya mahāsattvasya saṃtuṣṭiḥ. tatra katamā bodhisattvasya mahāsattvasya dhūtaguṇasaṃlekhānutsarjanatā? yā gambhīreṣu dharmeṣu nidhyaptikṣāntir iyaṃ bodhisattvasya mahāsattvasya dhūtaguṇasaṃlekhānutsarjanatā. tatra katamā bodhisattvasya mahāsattvasya śikṣāyā aparityāgitā? yaḥ sarvaśikṣāṇām apracāraḥ, iyaṃ bodhisattvasya mahāsattvasya śikṣāyā aparityāgitā. tatra katamā bodhisattvasya mahāsattvasya kāmaguṇajugupsanatā? yaḥ kāmacittasyānutpādaḥ, iyaṃ bodhisattvasya mahāsattvasya kāmaguṇajugupsanatā. tatra katamā bodhisattvasya mahāsattvasya nirvitsahagataś cittotpādaḥ? yaḥ sarvadharmāṇām anabhisaṃskāro 'yaṃ bodhisattvasya mahāsattvasya nirvitsahagataś cittotpādaḥ. tatra katamā bodhisattvasya mahāsattvasya sarvāstiparityāgitā? yā adhyātmikabāhyānāṃ dharmāṇām agrahaṇatā, iyaṃ bodhisattvasya mahāsattvasya sarvāstiparityāgitā. tatra katamā bodhisattvasya mahāsattvasya anavalīnacittatā? yā yad vijñānasthitiṣv asya cittaṃ nāvalīyate, iyaṃ bodhisattvasya mahāsattvasya anavalīnacittatā. tatra katamā bodhisattvasya mahāsattvasya sarvavastunirapekṣatā? yā sarvavastūnām amanasikāratā, iyaṃ bodhisattvasya mahāsattvasya sarvavastunirapekṣatā. tatra katamā bodhisattvasya mahāsattvasya gṛhisaṃstavaparivarjanatā? yā buddhakṣetrād buddhakṣetraṃ saṃkramaṇatā upapādukatā pratilābhamuṇḍakāṣāyaprāvaraṇatā, iyaṃ bodhisattvasya mahāsattvasya gṛhisaṃstavaparivarjanatā. tatra katamā bodhisattvasya mahāsattvasya bhikṣubhikṣuṇīsaṃstavaparivarjanatā? yad bhikṣuṇā bhikṣuṇyā vā saha acchaṭikāsaṃghātamātram api na tiṣṭhati na ca tair vinā paritasanācittam utpādayati, iyaṃ bodhisattvasya mahāsattvasya bhikṣubhikṣuṇīsaṃstavaparivarjanatā. tatra kathaṃ bodhisattvena mahāsattvena kulamātsaryaṃ parivarjayitavyam? iha subhūte bodhisattvena mahāsattvena evaṃ cittam utpādayitavyaṃ, yan mayā sattvānāṃ sarvasukhopadhānaṃ kartavyaṃ ta ete sattvāḥ svapuṇyair eva sukhitā nātra mayā mātsaryacittam utpādayitavyam, idaṃ bodhisattvena mahāsattvena kulamātsaryaṃ parivarjayitavyam. tatra kathaṃ bodhisattvena mahāsattvena saṃgaṇikāsthānaṃ parivarjayitavyam? yatra bodhisattvasya mahāsattvasya saṃgaṇikāsthānasthitasya śrāvakapratyekabuddhapratisaṃyuktā kathā syāt tat pratisaṃyuktaṃ vā cittotpādam utpādayen na tatra bodhisattvena mahāsattvena sthātavyam, iyaṃ bodhisattvasya mahāsattvasya saṃgaṇikāsthānaparivarjanatā. tatra kathaṃ bodhisattvena mahāsattvena ātmotkarṣaṇā parivarjayitavyā? yā ādhyātmikānāṃ dharmāṇām asamanupaśyanā iyaṃ (psp1-2: 96) bodhisattvasya mahāsattvasya ātmotkarṣaṇaparivarjanatā. tatra katamā bodhisattvasya mahāsattvasya parapaṃsanāparivarjanatā? yad uta bāhyānāṃ dharmāṇām asamanupaśyanā, iyaṃ bodhisattvasya mahāsattvasya parapaṃsanāparivarjanatā. tatra kathaṃ bodhisattvena mahāsattvena daśākuśalāḥ karmapathāḥ parivarjayitavyāḥ? tathā hy ete āryamārgasyāntarāyakarāḥ sugater vā prāg eva saṃbodheḥ, evaṃ hi subhūte bodhisattvena mahāsattvena daśākuśalāḥ karmapathāḥ parivarjayitavyāḥ. tatra kathaṃ bodhisattvena mahāsattvena adhimānaḥ parivarjayitavyaḥ? tathā hi sa na kañcid dharmaṃ samanupaśyati, kutaḥ punar adhikaṃ yenādhimaṃsyate, evaṃ hi subhūte bodhisattvena mahāsattvena adhimānaḥ parivarjayitavyaḥ. tatra kathaṃ subhūte bodhisattvena mahāsattvena stambhaḥ parivarjayitavyaḥ? tathā hi tad vastu na samanupaśyati yatra stambham utpādayed evaṃ hi subhūte bodhisattvena mahāsattvena stambho notpādayitavyaḥ. tatra kathaṃ subhūte bodhisattvena mahāsattvena viparyāsāḥ parivarjayitavyāḥ? sarvavastūnām anupalabdhitām upādāya, evaṃ hi subhūte bodhisattvena mahāsattvena viparyāsāḥ parivarjayitavyāḥ. tatra kathaṃ subhūte bodhisattvena mahāsattvena vicikitsā parivarjayitavyā? tathā hi saṃdehāpagatāt sarvadharmān samanupaśyati, evaṃ hi subhūte bodhisattvena mahāsattvena vicikitsā parivarjayitavyā. tatra kathaṃ subhūte bodhisattvena mahāsattvena rāgadveṣamohānām adhivāsanā parivarjayitavyā? tathā hi rāgadveṣamohānāṃ vastu na samanupaśyati, evaṃ hi subhūte bodhisattvena mahāsattvena rāgadveṣamohāḥ parivarjayitavyāḥ. tatra kathaṃ bodhisattvena mahāsattvena ṣaḍ dharmāḥ paripūrayitavyāḥ? yad uta ṣaṭ pāramitā dānapāramitā śīlapāramitā kṣāntipāramitā vīryapāramitā dhyānapāramitā prajñāpāramitā, imāḥ ṣaṭ pāramitāḥ paripūrayitavyāḥ. tatra kathaṃ bodhisattvena mahāsattvena ṣaḍ dharmāḥ parivarjayitavyāḥ? yad uta śrāvakacittaṃ parivarjayitavyam. tat kasya hetoḥ? tathā (psp1-2: 97) hi naiṣa mārgo bodhaye, pratyekabuddhacittaṃ parivarjayitavyam. tat kasya hetoḥ? tathā hi naiṣa mārgo bodhaye, paritasanācittaṃ na kartavyam. tat kasya hetoḥ? tathā hi naiṣa mārgo bodhaye, yācanakaṃ dṛṣṭvā nāvalīnacittam utpādayitavyam. tat kasya hetoḥ? tathā hi naiṣa mārgo bodhaye, sarvasvam api parityajya na durmanasko bhavati. tat kasya hetoḥ? tathā hi naiṣa mārgo bodhaye, yācanakavikṣepo na kartavyaḥ. tat kasya hetoḥ? tathā hi naiṣa mārgo bodhaye. tatra kathaṃ bodhisattvena mahāsattvena ātmagrāho na kartavyaḥ. tat kasya hetoḥ? tathā hy atyantatayā ātmā na saṃvidyate evaṃ bodhisattvena mahāsattvena ātmagrāho na kartavyaḥ, evaṃ sattvagrāho jīvagrāhaḥ pudgalagrāho na kartavyaḥ. tat kasya hetoḥ? tathā hy ete atyantatayā na saṃvidyante, evaṃ sattvajīvapudgalagrāho na kartavyaḥ. tatra kathaṃ bodhisattvena mahāsattvena ucchedagrāho na kartavyaḥ. tat kasya hetoḥ? tathā hi na kaścid dharma ucchidyate, atyantatayānutpannatvāt sarvadharmāṇāṃ nocchedeḥ, evam ucchedagrāho na kartavyaḥ. tatra kathaṃ bodhisattvena mahāsattvena śāsvatagrāho na kartavyaḥ. tat kasya hetoḥ? tathā hi yo dharmo notpadyate sa na śāśvatī bhavati, evaṃ śāśvatagrāho na kartavyaḥ. tatra kathaṃ bodhisattvena mahāsattvena nimittasaṃjñā notpādayitavyā. tat kasya hetoḥ? tathā hy atyantatayā saṃkleśo na saṃvidyate, evaṃ nimittasaṃjñā notpādayitavyā. tatra kathaṃ bodhisattvena mahāsattvena hetudṛṣṭir na kartavyā. tat kasya hetoḥ? tathā hi sa tāṃ dṛṣṭiṃ na samanupaśyati, evaṃ hetudṛṣṭir na kartavyā, evaṃ skandheṣu dhātuṣv āyataneṣv abhiniveśo na kartavyaḥ. tat kasya hetoḥ? tathā hi te dharmāḥ svabhāvena na saṃvidyante, evaṃ skandhadhātvāyataneṣv abhiniveśo na kartavyaḥ. tatra kathaṃ bodhisattvena mahāsattvana traidhātuke 'bhiniveśo na kartavyaḥ. tat kasya hetoḥ? tathā hi traidhātukasvabhāvo na saṃvidyate, evaṃ traidhātuke 'bhiniveśo na kartavyaḥ. tatra kathaṃ bodhisattvena mahāsattvena traidhātuke 'dhyavasānaṃ na kartavyam. tat kasya hetoḥ? tathā hi tad vastu nopalabhyate, evaṃ traidhātuke 'dhyavasānaṃ na kartavyam. tatra kathaṃ bodhisattvena mahāsattvena traidhātuke ālayo na kartavyaḥ. tat kasya hetoḥ? tathā hi niḥsvabhāvatvād evaṃ traidhātuke ālayo na kartavyaḥ. tatra kathaṃ bodhisattvena mahāsattvena buddhadharmasaṃghaniśrayo na kartavyaḥ. tat kasya hetoḥ? tathā hi na buddhadharmasaṃghadṛṣṭiniśrayād buddhadharmasaṃghadarśanaṃ, evaṃ buddhadharmasaṃghadṛṣṭiniśrayo na kartavyaḥ. tatra kathaṃ bodhisattvena mahāsattvena śīladṛṣṭiniśrayo na kartavyaḥ. tat kasya hetoḥ? tathā hi na śīladṛṣṭiniśrayāc chīlapariśuddhir bhavaty evaṃ śīladṛṣṭiniśrayo na kartavyaḥ. tatra kathaṃ bodhisattvena mahāsattvena śūnyatāyāṃ vivādo na kartavyaḥ. tat kasya hetoḥ? tathā hi sarvadharmāḥ svabhāvena śūnyā na śūnyatayā, evaṃ śūnyatāyāṃ vivādo na kartavyaḥ. tatra kathaṃ bodhisattvena mahāsattvena śūnyatāvirodho na kartavyaḥ. tat kasya hetoḥ? tathā hi sarvadharmāḥ śūnyā na śūnyatā śūnyatāṃ virodhayati, evaṃ bodhisattvena mahāsattvena śūnyatāvirodho na kartavyaḥ. tatra kathaṃ bodhisattvena mahāsattvena śūnyatā paripūrayitavyā? svalakṣaṇaśūnyatām upādāya, paripūrir bodhisattvasya mahāsattvasya śūnyatā paripūrir, evaṃ bodhisattvena mahāsattvena śūnyatā paripūrayitavyā. tatra katamā bodhisattvasya mahāsattvasya ānimittasākṣātkriyā? yad uta sarvanimittānām amanasikāratā, iyaṃ bodhisattvasya mahāsattvasyānimittasākṣātkriyā. tatra katamad bodhisattvasya mahāsattvasya apraṇihitajñānam? yat sarvatraidhātuke cittasyāpratiṣṭhānam, idaṃ bodhisattvasya mahāsattvasyāpraṇihitajñānam. tatra katamā bodhisattvasya mahāsattvasya trimaṇḍalapariśuddhiḥ? yad uta daśa kuśalakarmapathapariśuddhir evaṃ bodhisattvasya mahāsattvasya trimaṇḍalapariśuddhiḥ. tatra kathaṃ bodhisattvena mahāsattvena sarvasattveṣu kṛpākaruṇāparipūriḥ kartavyā? yo mahākaruṇāyāḥ pratilābhaḥ, evaṃ bodhisattvena mahāsattvena sarvasattveṣu kṛpākaruṇāparipūriḥ karaṇīyā. tatra kathaṃ bodhisattvena maḥāsattvena sarvasattvā nāvamantavyāḥ? yad uta maitrīparipūryā, evaṃ bodhisattvena mahāsattvena sarvasattvā nāvamantavyāḥ. tatra katamad bodhisattvasya mahāsattvasya sarvadharmāṇāṃ samatādarśanaṃ yad utānutkṣepo 'prakṣepaḥ sarvadharmāṇām idaṃ bodhisattvasya mahāsattvasya sarvadharmāṇāṃ samatādarśanam. tatra katamo bodhisattvasya mahāsattvasya bhūtanayaprativedhaḥ? yaḥ sarvadharmāṇām aprativedhaḥ, ayaṃ bodhisattvasya mahāsattvasya bhūtanayaprativedhaḥ. tatra katamā bodhisattvasya mahāsattvasya anutpādakṣāntiḥ? yā sarvadharmāṇām anutpādāya anirodhāya anabhisaṃskārāya kṣāntir iyaṃ bodhisattvasya mahāsattvasya anutpādakṣāntiḥ. tatra katamad bodhisattvasya mahāsattvasya anutpādajñānam? yan nāmarūpānutpādajñānam idaṃ bodhisattvasya mahāsattvasya anutpādajñānaṃ. tatra katamo bodhisattvasya mahāsattvasya ekanayanirdeśaḥ? yā advayasamudācāratā ayaṃ bodhisattvasya mahāsattvasya ekanayanirdeśaḥ. tatra katamo bodhisattvasya mahāsattvasya kalpanāsamudghātaḥ? yā sarvadharmāṇāṃ kalpanā ayaṃ bodhisattvasya mahāsattvasya kalpanāsamudghātaḥ. tatra katamo bodhisattvasya mahāsattvasya saṃjñādṛṣṭivivartaḥ? yā sarvaśrāvakapratyekabuddhabhūmeḥ saṃjñādṛṣṭivivartanatā ayaṃ bodhisattvasya mahāsattvasya saṃjñādṛṣṭivivartaḥ. tatra katamo bodhisattvasya mahāsattvasya kleśavivartaḥ? yaḥ sarvavāsanānusaṃdhikleśotsargaḥ, ayaṃ bodhisattvasya mahāsattvasya kleśavivartaḥ, tatra katamā bodhisattvasya mahāsattvasya śamathavipaśyanābhūmiḥ? yat sarvākārajñatājñānam iyaṃ bodhisattvasya mahāsattvasya śamathavipaśyanābhūmiḥ, tatra katamā bodhisattvasya mahāsattvasya dāntacittatā? yā traidhātuke 'nabhiratiḥ, iyaṃ bodhisattvasya mahāsattvasya dāntacittatā. tatra katamad bodhisattvasya mahāsattvasyāpratihatajñānam? yo (psp1-2: 100) buddhacakṣuḥpratilambhaḥ, idaṃ bodhisattvasya mahāsattvasyāpratihatajñānam. tatra katamā bodhisattvasya mahāsattvasyānunayāpasaraṇajñatā? yā ṣaḍ āyatanikā upekṣā, iyaṃ bodhisattvasya mahāsattvasyānunayāpasaraṇajñatā. tatra katamad bodhisattvasya mahāsattvasya yatrecchākṣetragamanam? yad ekabuddhakṣetrān na calati sarvabuddhakṣetreṣu saṃdṛśyate, na cāsya buddhakṣetre saṃjñotpadyate, idaṃ bodhisattvasya mahāsattvasya yatrecchākṣetragamanam. tatra katamad bodhisattvasya mahāsattvasya sarvatrātmabhāvadarśanam? yad yathāparṣan maṇḍale ātmabhāvadarśanam, idaṃ bodhisattvasya mahāsattvasya sarvatrātmabhāvadarśanam. tatra katamo bodhisattvasya mahāsattvasya sarvasattvacittacaritānupraveśaḥ? yad ekacittena sarvasattvacittacaritajñānam, ayaṃ bodhisattvasya mahāsattvasya sarvasattvacittacaritānupraveśaḥ. tatra katamā bodhisattvasya mahāsattvasya abhijñāvikrīḍanā? yābhir abhijñābhir vikrīḍamāno buddhakṣetrād buddhakṣetraṃ saṃkrāmati buddhadarśanāya na ca buddhasaṃjño bhavati, iyaṃ bodhisattvasya mahāsattvasya abhijñāvikrīḍanā. tatra katamā bodhisattvasya mahāsattvasya yathādṛṣṭabuddhakṣetrapariniṣpādanatā? yā trisāhasramahāsāhasralokadhātvīśvaracakravartimūrtisthitasya sarvalokadhātuparityāgasyāmanyanatā, iyaṃ bodhisattvasya mahāsattvasya yathādṛṣṭabuddhakṣetrapariniṣpādanatā. tatra katamā bodhisattvasya mahāsattvasya buddhaparyupāsanatā? yā buddhaparyupāsanatā sarvasattvānugrahaṃ prati, iyaṃ bodhisattvasya mahāsattvasya buddhaparyupāsanatā. tatra katamā bodhisattvasya mahāsattvasya buddhakāyayathābhūtapratyavekṣaṇatā? yā dharmakāyayathābhūtapratyavekṣaṇatā, iyaṃ bodhisattvasya mahāsattvasya buddhakāyayathābhūtapratyavekṣaṇatā, tatra katamā bodhisattvasya mahāsattvasya indriyaparāparajñānatā? yā daśasu baleṣu sthitvā sarvasattvānām indriyaparipūriprajñājñānatā, iyaṃ bodhisattvasya mahāsattvasya indriyaparāparajñānatā. tatra katamā bodhisattvasya mahāsattvasya buddhakṣetrapariśodhanatā? (psp1-2: 101) yā sarvasattvacittapariśodhanatā, iyaṃ bodhisattvasya mahāsattvasya buddhakṣetrapariśodhanatā. tatra katamo bodhisattvasya mahāsattvasya māyopamasamādhiḥ? yatra samādhau sthitvā sarvāḥ kriyāḥ karoti na cāsya cittapracāro bhavati, ayaṃ bodhisattvasya mahāsattvasya māyopamasamādhiḥ. tatra katamā bodhisattvasya mahāsattvasyābhīkṣṇasamāpattiḥ? yā bodhisattvasya mahāsattvasya vipākajaḥ samādhir, iyaṃ bodhisattvasya mahāsattvasyābhīkṣṇasamāpattiḥ. tatra katamo bodhisattvasya mahāsattvasya saṃcintyātmabhāvaparigrahaḥ? yad bodhisattvo mahāsattvo yathāyathā sattvānāṃ kuśalamūlapariniṣpattir bhavati tathātathā saṃcintayātmabhāvaṃ parigṛhṇāti, ayaṃ bodhisattvasya mahāsattvasyātmabhāvaparigrahaḥ. tatra kathaṃ bodhisattvasya mahāsattvasyānantapraṇidhānam? yad bodhisattvo mahāsattvaḥ ṣaṇṇāṃ pāramitānāṃ paripūrṇatvād yathāyathā praṇidhiṃ praṇidadhāti tathātathā samṛdhyate, idaṃ bodhisattvasya mahāsattvasyānantapraṇidhānam. tatra katamad bodhisattvasya mahāsattvasya sarvasattvarutajñānam? yad bodhisattvo mahāsattvo niruktipratisaṃvidā devādīnāṃ rutaṃ pratisaṃvidhyati, iyaṃ bodhisattvasya mahāsattvasya sarvasattvarutajñānam. tatra katamo bodhisattvasya mahāsattvasya paripūrṇapratibhānam? yad bodhisattvo mahāsattvaḥ pratibhānapratisaṃvidā paripūrṇapratibhānanirdeśajñānaṃ pratividhyati, idaṃ bodhisattvasya mahāsattvasya paripūrṇapratibhānam. tatra katamā bodhisattvasya mahāsattvasya garbhāvakrāntisaṃpat? iha bodhisattvo mahāsattvaḥ sarvāsu jātiṣu aupapāduka upapadyate, iyaṃ bodhisattvasya mahāsattvasya garbhāvakrantisaṃpat. tatra katamā bodhisattvasya mahāsattvasya kulasaṃpat? yad bodhisattvo mahāsattvo bodhisattvakuleṣu pratyājāyate, iyaṃ bodhisattvasya mahāsattvasya kulasaṃpat. tatra katamā bodhisattvasya mahāsattvasya jātisaṃpat? yad bodhisattvo mahāsattvaḥ kṣatriyamahāśālakuleṣu brāhmaṇamahāśālakuleṣu vā pratyājāyate, iyaṃ bodhisattvasya mahāsattvasya jātisaṃpat. tatra katamā bodhisattvasya mahāsattvasya gotrasaṃpat? yad bodhisattvo (psp1-2: 102) mahāsattvo yasmād gotrāt pūrvakā bodhisattva abhūvaṃs tatra gotre pratyājāyate, iyaṃ bodhisattvasya mahāsattvasya gotrasaṃpat. tatra katamā bodhisattvasya mahāsattvasya parivārasaṃpat? yad bodhisattvo mahāsattvo bodhau sattvān pratiṣṭhāpya bodhisattvaparivāra evaṃ bhavatīyaṃ bodhisattvasya mahāsattvasya parivārasaṃpat. tatra katamā bodhisattvasya mahāsattvasya janmasaṃpat? yaj jātamātra eva bodhisattvo mahāsattvaḥ sarvalokadhātūn avabhāsena spharati, tāṃś ca sarvān ṣaḍ vikāraṃ kampayati, iyaṃ bodhisattvasya mahāsattvasya janmasaṃpat. tatra katamā bodhisattvasya mahāsattvasyābhiniṣkramaṇasaṃpat? yad bodhisattvo mahāsattvaḥ pravrajito 'nekaiḥ sattvakoṭīniyutaśatasahasraiḥ sārdham abhiniṣkrāmati gṛhāt, iyaṃ bodhisattvasya mahāsattvasyābhiniṣkramaṇasaṃpat. tatra katamā bodhisattvasya mahāsattvasya bodhivṛkṣavyūhasaṃpat? yad bodhisattvasya mahāsattvasya bodhivṛkṣasya mūlaṃ sauvarṇaṃ bhavati skandho vaiḍūryamayo bhavati, sarvaratnamayāḥ śākhāḥ patrāṇi sarvaratnamayāni tasya vṛkṣasya puṣpāṅ gandho 'vabhāsaś cānantān lokadhātūn avabhāsena sphurati, iyaṃ bodhisattvasya mahāsattvasya bodhivṛkṣavyūhasaṃpat. tatra katamā bodhisattvasya mahāsattvasya sarvaguṇaparipūrisaṃpat? yā bodhisattvasya mahāsattvasya sattvaparipākena buddhakṣetrapariśuddhir, iyaṃ bodhisattvasya mahāsattvasya sarvaguṇaparipūrisaṃpat. tatra kathaṃ bodhisattvo mahāsattvo daśamyāṃ bhūmau sthitaḥ saṃstathāgata eveti vaktavyaḥ? yadā bodhisattvasya mahāsattvasya daśapāramitāḥ paripūrṇā bhavanti, yāvad aṣṭādaśāveṇikā buddhadharmāḥ paripūrṇā bhavanti, sarvākārajñatājñānaṃ ca sarvavāsanānusaṃdhikleśaprahāṇaṃ bhavati, mahākaruṇā ca sarvabuddhadharmāḥ paripūrṇā bhavanti, evaṃ hi subhūte bodhisattvo mahāsattvo daśamyāḥ punar bodhisattvabhūmeḥ paraṃ tathāgata eveti vaktavyaḥ. tatra katamā bodhisattvasya mahāsattvasya daśa bhūmayaḥ? yad bodhisattvo mahāsattva upāyakauśalyena sarvāsu pāramitāsu caran saptatriṃśad bodhipakṣeṣu dharmeṣu śikṣito 'pramāṇadhyānārūpyasamāpattiṣu caran daśatathāgatabalapratisaṃvitsv aṣṭādaśāveṇikeṣu buddhadharmeṣu (psp1-2: 103) caran gotrabhūmim aṣṭamakabhūmiṃ darśanabhūmiṃ tanūbhūmiṃ vītarāgabhūmiṃ kṛtāvībhūmiṃ śrāvakabhūmiṃ pratyekabuddhabhūmiṃ bodhisattvabhūmiṃ bodhisattvo mahāsattvo 'tikramya etā navabhūmīr atikramya buddhabhūmau pratiṣṭhate, iyaṃ bodhisattvasya mahāsattvasya daśamī bhūmiḥ. evaṃ hi subhūte bodhisattvo mahāsattvo mahāyānasaṃprasthito bhavati. iti bhūmisaṃbhāraḥ yat punaḥ subhūtir evam āha, kutas tad yānaṃ niryāsyatīti traidhātukān niryāsyati yena sarvākārajñatā tena sthāsyati tat punar advayayogena. tat kasya hetoḥ? tathā hi yac ca mahāyānaṃ yā ca sarvākārajñatā ubhāv etau dharmau na saṃyuktau na visaṃyuktau arūpiṇau anidarśanau apratighau ekalakṣaṇau yad utālakṣaṇau. tat kasya hetoḥ? na hi subhūte 'lakṣaṇau dharmau niryātau vā niryāto vā niryāsyato vā dharmadhātoḥ sa subhūte niryāṇam icchet, tathatāyāḥ sa subhūte niryāṇam icched yo 'lakṣaṇānāṃ dharmāṇāṃ niryāṇam icched, evaṃ bhūtakoṭer acintyadhātor ākāśadhātoḥ prahāṇadhātor virāgakoṭer anutpādasyānirodhasyābhāvasyasa niryāṇam icched yo 'lakṣaṇānāṃ dharmāṇāṃ niryāṇam icchet. rūpaśūnyatāyāḥ sa subhūte niryāṇam icched yo 'lakṣaṇānāṃ dharmāṇāṃ niryāṇam icchet, evaṃ vedanāśūnyatāyāḥ saṃjñāśūnyatāyāḥ saṃskāraśūnyatāyāḥ vijñānaśūnyatāyāḥ sa subhūte niryāṇam icched yo 'lakṣaṇānāṃ dharmāṇāṃ niryāṇam icchet. tat kasya hetoḥ? na hi subhūte rūpaśūnyatā traidhātukān niryāsyati na sarvākārajñatāyāṃ sthāsyati, na vedanāśūnyatā na saṃjñāśūnyatā na saṃskāraśūnyatā na vijñānaśūnyatā traidhātukān niryāsyati na sarvākārajñatāyāṃ sthāsyati. tat kasya hetoḥ? tathā hi subhūte rūpaṃ rūpeṇa śūnyaṃ vedanā vedanayā śūnyā saṃjñā saṃjñayā śūnyā saṃskārāḥ saṃskāraiḥ śūnyā vijñānaṃ vijñānena śūnyaṃ, cakṣuḥśūnyatāyāḥ sa subhūte niryāṇam icched yo 'lakṣaṇānāṃ dharmāṇāṃ niryāṇam icchet, evaṃ śrotraśūnyatāyā ghrāṇaśūnyatāyā jihvāśūnyatāyāḥ kāyaśūnyatāyā manaḥśūnyatāyāḥ sa subhūte niryāṇam icchedyo 'lakṣaṇānāṃ dharmāṇāṃ niryāṇam icchet, evaṃ rūpaśūnyatāyāḥ śabdaśūnyatāyā gandhaśūnyatāyā rasaśūnyatāyāḥ sparśaśūnyatāyā dharmaśūnyatāyāḥ, cakṣurvijñānaśūnyatāyāḥ śrotravijñānaśūnyatāyā ghrāṇavijñānaśūnyatāyā jihvāvijñānaśūnyatāyāḥ kāyavijñānaśūnyatāyā manovijñānaśūnyatāyāś cakṣuḥsaṃsparśaśūnyatāyā śrotrasaṃsparśaśūnyatāyā ghrāṇasaṃsparśaśūnyatāyā jihvāsaṃsparśaśūnyatāyāḥ kāyasaṃsparśaśūnyatāyā manaḥsaṃsparśaśūnyatāyāś cakṣuḥsaṃsparśajavedayitaśūnyatāyāḥ śrotrasaṃsparśajavedayitaśūnyatāyā ghrāṇasaṃsparśajavedayitaśūnyatāyā jihvāsaṃsparśajavedayitaśūnyatāyāḥ kāyasaṃsparśajavedayitaśūnyatāyā manaḥsaṃsparśajavedayitaśūnyatāyāḥ sa subhūte niryāṇam icched yo 'lakṣaṇānāṃ dharmāṇāṃ niryāṇam icchet. tat kasya hetoḥ? na hi subhūte cakṣuḥśūnyatā traidhātukān niryāsyati na sarvākārajñatāyāṃ sthāsyati, evaṃ na śrotraśūnyatā na ghrāṇaśūnyatā na jihvāśūnyatā na kāyaśūnyatā na manaḥśūnyatā traidhātukān niryāsyati na sarvākārajñatāyāṃ sthāsyati, na hi subhūte rūpaśūnyatā traidhātukān niryāsyati na sarvākārajñatāyāṃ sthāsyati, evaṃ na śabdaśūnyatā na gandhaśūnyatā na rasaśūnyatā na sparśaśūnyatā na dharmaśūnyatā traidhātukān niryāsyati na sarvākārajñatāyāṃ sthāsyati. na hi subhūte cakṣurvijñānaśūnyatā traidhātukān niryāsyati na sarvākārajñatāyāṃ sthāsyati na śrotravijñānaśūnyatā na ghrāṇavijñānaśūnyatā na jihvāvijñānaśūnyatā na kāyavijñānaśūnyatā na manovijñānaśūnyatā traidhātukān niryāsyati na sarvākārajñatāyāṃ sthāsyati. na hi subhūte cakṣuḥsaṃsparśaśūnyatā traidhātukān niryāsyati na sarvākārajñatāyāṃ sthāsyati, evaṃ na śrotrasaṃsparśaśūnyatā na ghrāṇasaṃsparśaśūnyatā na jihvāsaṃsparśaśūnyatā na kāyasaṃsparśaśūnyatā na manaḥsaṃsparśaśūnyatā traidhātukān niryāsyati na sarvākārajñatāyāṃ sthāsyati. na hi subhūte cakṣuḥsaṃsparśajavedayitaśūnyatā traidhātukān niryāsyati, na sarvākārajñatāyāṃ sthāsyati, evaṃ na śrotrasaṃsparśajavedayitaśūnyatā na ghrāṇasaṃsparśajavedayitaśūnyatā na jihvāsaṃsparśajavedayitaśūnyatā na kāyasaṃsparśajavedayitaśūnyatā na (psp1-2: 105) manaḥsaṃsparśajavedayitaśūnyatā traidhātukān niryāsyati na sarvākārajñatāyāṃ sthāsyati. tat kasya hetoḥ? tathā hi subhūte cakṣuś cakṣuṣā śūnyaṃ śrotraṃ śrotreṇa śūnyaṃ ghrāṇaṃ ghrāṇena śūnyaṃ jihvā jihvayā śūnyā kāyaḥ kāyena śūnyo mano manasā śūnyaṃ, evaṃ rūpaṃ rūpeṇa śūnyaṃ śabdaḥ śabdena śūnyo gandho gandhena śūnyo raso rasena śūnyaḥ sparśaḥ sparśena śūnyo dharmā dharmaiḥ śūnyāḥ, cakṣurvijñānaṃ cakṣurvijñānena śūnyaṃ śrotravijñānaṃ śrotravijñānena śūnyaṃ ghrāṇavijñānaṃ ghrāṇavijñānena śūnyaṃ jihvāvijñānaṃ jihvāvijñānena śūnyaṃ kāyavijñānaṃ kāyavijñānena śūnyaṃ manovijñānaṃ manovijñānena śūnyaṃ, cakṣuḥsaṃsparśaś cakṣuḥsaṃsparśena śūnyaḥ śrotrasaṃsparśaḥ śrotrasaṃsparśena śūnyo ghrāṇasaṃsparśo ghrāṇasaṃsparśena śūnyo jihvāsaṃsparśo jihvāsaṃsparśena śūnyaḥ kāyasaṃsparśaḥ kāyasaṃsparśena śūnyo manaḥsaṃsparśo manaḥsaṃsparśena śūnyaḥ, cakṣuḥsaṃsparśajā vedanā cakṣuḥsaṃsparśajayā vedanayā śūnyā, śrotrasaṃsparśajā vedanā śrotrasaṃsparśajayā vedanayā śūnyā, ghrāṇasaṃsparśajā vedanā ghrāṇasaṃsparśajayā vedanayā śūnyā, jihvāsaṃsparśajā vedanā jihvāsaṃsparśajayā vedanayā śūnyā, kāyasaṃsparśajā vedanā kāyasaṃsparśajayā vedanayā śūnyā, manaḥsaṃsparśajā vedanā manaḥsaṃsparśajayā vedanayā śūnyā. svapnasya sa subhūte niryāṇam icched yo 'lakṣaṇānāṃ dharmāṇāṃ niryāṇam icchet, vistareṇa kartavyam, evaṃ marīcyā māyāyāḥ pratiśrutkāyāḥ pratibhāsasya pratibimbasya gandharvanagarasya tathāgatanirmitasya sa subhūte niryāṇam icched yo 'lakṣaṇānāṃ dharmāṇāṃ niryāṇam icchet. tat kasya hetoḥ? na hi subhūte svapnasya svabhavas traidhātukān niryāsyati na sarvākārajñatāyāṃ sthāsyati, evaṃ na marīcyāḥ svabhāvo na māyāyāḥ svabhāvo na pratiśrutkāyāḥ svabhāvo na pratibhāsasya svabhāvo na pratibimbasya svabhāvo na gandharvanagarasya svabhāvo na tathāgatanirmitasya svabhāvas traidhātukān niryāsyati na sarvākārajñatāyāṃ sthāsyati. tat kasya hetoḥ? tathā hi subhūte svapnasvabhāvaḥ svapnasvabhāvena śūnyo, marīcisvabhāvo marīcisvabhāvena śūnyaḥ, māyāsvabhāvo māyāsvabhāvena śūnyaḥ, pratiśrutkāsvabhāvaḥ pratiśrutkāsvabhāvena śūnyaḥ, pratibhāsasvabhāvaḥ pratibhāsasvabhāvena śūnyaḥ, (psp1-2: 106) pratibimbasvabhāvaḥ pratibimbasvabhāvena śūnyaḥ, gandharvanagarasvabhāvaḥ gandharvanagarasvabhāvena śūnyaḥ, tathāgatanirmitasvabhāvas tathāgatanirmitasvabhāvena śūnyaḥ. iti darśanamārge prathamagrāhyavikalpapratipakṣaḥ dānapāramitāyāḥ sa subhūte niryāṇam icched yo 'lakṣaṇānāṃ dharmāṇāṃ niryāṇam icchet, evaṃ śīlapāramitāyāḥ kṣāntipāramitāyā vīryapāramitāyā dhyānapāramitāyāḥ prajñāpāramitāyāḥ sa subhūte niryāṇam icched yo 'lakṣaṇānāṃ dharmāṇāṃ niryāṇam icchet. tat kasya hetoḥ? tathā hi subhūte yo dānapāramitāyāḥ svabhāvo na sa traidhātukān niryāsyati na sarvākārajñatāyāṃ sthāsyati, evaṃ śīlapāramitāyāḥ kṣāntipāramitāyā vīryapāramitāyā dhyānapāramitāyāḥ tathā hi yaḥ prajñāpāramitāyāḥ svabhāvo na sa traidhātukān niryāsyati na sarvākārajñatāyāṃ sthāsyati. tat kasya hetoḥ? tathā hi subhūte dānapāramitāsvabhāvo dānapāramitāsvabhāvena śūnyaḥ, śīlapāramitāsvabhāvaḥ śīlapāramitāsvabhāvena śūnyaḥ, kṣāntipāramitāsvabhāvaḥ kṣāntipāramitāsvabhāvena śūnyaḥ, vīryapāramitāsvabhāvo vīryapāramitāsvabhāvena śūnyaḥ, dhyānapāramitāsvabhāvo dhyānapāramitāsvabhāvena śūnyaḥ, prajñāpāramitāsvabhāvaḥ prajñāpāramitāsvabhāvena śūnyaḥ. adhyātmaśūnyatāyāḥ sa subhūte niryāṇam icched yo 'lakṣaṇānāṃ dharmāṇāṃ niryāṇam icchet, bahirdhāśūnyatāyāḥ sa subhūte niryāṇam icched yo 'lakṣaṇānāṃ dharmāṇāṃ niryāṇam icchet, adhyātmabahirdhāśūnyatāyāḥ sa subhūte niryāṇam icched yo 'lakṣaṇānāṃ dharmāṇāṃ niryāṇam icchet, evaṃ yāvad abhāvasvabhāvaśūnyatāyāḥ sa subhūte niryāṇam icched yo 'lakṣaṇānāṃ dharmāṇāṃ niryāṇam icchet. tat kasya hetoḥ? tathā hi yo 'dhyātmaśūnyatāyāḥ svabhāvo na sa traidhātukān niryāsyati na sarvākārajñatāyāṃ sthāsyati. tathā hi yo bahirdhāśūnyatāyāḥ svabhāvo na sa traidhātukān niryāsyati na sarvākārajñatāyāṃ sthāsyati, tathā hi yo 'dhyātmabahirdhāśūnyatāyāḥ svabhāvo na sa traidhātukān niryāsyati na sarvākārajñatāyāṃ sthāsyati, evaṃ yāvad yo 'bhāvasvabhāvaśūnyatāyāḥ svabhāvo na sa traidhātukān niryāsyati na sarvākārajñatāyāṃ sthāsyati. tat kasya hetoḥ? tathā hi subhūte adhyātmaśūnyatā adhyātmaśūnyatayāśūnyā, bahirdhāśūnyatā bahirdhāśūnyatayā śūnyā, adhyātmabahirdhāśūnyatā adhyātmabahirdhāśūnyatayā śūnyā, evaṃ yāvad abhāvasvabhāvaśūnyatā (psp1-2: 107) yāvad abhāvasvabhāvaśūnyatayā śūnyā. smṛtyupasthānānāṃ sa subhūte niryāṇam icched yo 'lakṣaṇānāṃ dharmāṇāṃ niryāṇam icchet. tat kasya hetoḥ? tathā hi subhūte yaḥ smṛtyupasthānānāṃ svabhāvo na sa traidhātukān niryāsyati na sarvākārajñatāyāṃ sthāsyati. tat kasya hetoḥ? tathā hi subhūte smṛtyupasthānāni smṛtyupasthānaiḥ śūnyāni. samyakprahāṇānāṃ sa subhūte niryāṇam icched yo 'lakṣaṇānāṃ dharmāṇāṃ niryāṇam icchet. tat kasya hetoḥ? tathā hi subhūte yaḥ samyakprahāṇānāṃ svabhāvo na sa traidhātukān niryāsyati na sarvākārajñatāyāṃ sthāsyati. tat kasya hetoḥ? tathā hi subhūte samyakprahāṇāni samyakprahāṇaiḥ śūnyāni. ṛddhipādānāṃ sa subhūte niryāṇam icched yo 'lakṣaṇānāṃ dharmāṇāṃ niryāṇam icchet. tat kasya hetoḥ? tathā hi subhūte ya ṛddhipādānāṃ svabhāvo na sa traidhātukān niryāsyati na sarvākārajñatāyāṃ sthāsyati. tat kasya hetoḥ? tathā hi subhūte ṛddhipādā ṛddhipādaiḥ śūnyāḥ. indriyāṇāṃ sa subhūte niryāṇam icched yo 'lakṣaṇānāṃ dharmāṇāṃ niryāṇam icchet. tat kasya hetoḥ? tathā hi subhūte ya indriyāṇāṃ svabhāvo na sa traidhātukān niryāsyati na sarvākārajñatāyāṃ sthāsyati. tat kasya hetoḥ? tathā hi subhūte indriyāṇi indriyaiḥ śūnyāni, balānāṃ sa suabhūte niryāṇam icched yo 'lakṣaṇānāṃ dharmāṇāṃ niryāṇam icchet. tat kasya hetoḥ? tathā hi subhūte yo balānāṃ svabhāvo na sa traidhātukān niryāsyati na sarvākārajñatāyāṃ sthāsyati. tat kasya hetoḥ? tathā hi subhūte balāni balaiḥ śūnyāni. bodhyaṅgānāṃ sa subhūte niryāṇam icched yo 'lakṣaṇānāṃ dharmāṇāṃ niryāṇam icchet. tat kasya hetoḥ? tathā hi subhūte yo bodhyaṅgānāṃ svabhāvo na sa traidhātukān niryāsyati na sarvākārajñatāyāṃ sthāsyati, tat kasya hetoḥ? tathā hi subhūte bodhyaṅgāni bodhyaṅgaiḥ śūnyāni. mārgasya sa subhūte niryāṇam icched yo 'lakṣaṇānāṃ dharmāṇāṃ niryāṇam icchet. tat kasya hetoḥ? tathā hi subhūte yo mārgasya svabhāvo na sa traidhātukān niryāsyati na sarvākārajñatāyāṃ sthāsyati. tat kasya hetoḥ? tathā hi subhūte mārgo mārgeṇa śūnyaḥ. evam apramāṇadhyānārūpyasamāpattīnāṃ sa subhūte niryāṇam icched (psp1-2: 108) yo 'lakṣaṇānāṃ dharmāṇāṃ niryāṇam icchet. tat kasya hetoḥ? tathā hi subhūte yo 'pramāṇadhyānārūpyasamāpattīnāṃ svabhāvo na sa traidhātukān niryāsyati na sarvākārajñatāyāṃ sthāsyati. tat kasya hetoḥ? tathā hi subhūte apramāṇadhyānārūpyasamāpattayo 'pramāṇadhyānārūpyasamāpattisvabhāvena śūnyaḥ. daśānāṃ tathāgatabalānāṃ sa subhūte niryāṇam icched yo 'lakṣaṇānāṃ dharmāṇāṃ niryāṇam icchet. tat kasya hetoḥ? tathā hi subhūte yas tathāgatabalānāṃ svabhāvo na sa traidhātukān niryāsyati na sarvākārajñatāyāṃ sthāsyati. tat kasya hetoḥ? tathā hi subhūte daśatathāgatabalāni daśatathāgatabalaiḥ śūnyāni. caturṇāṃ vaiśāradyānāṃ sa subhūte niryāṇam icched yo 'lakṣaṇānāṃ dharmāṇāṃ niryāṇam icchet. tat kasya hetoḥ? tathā hi subhūte yaś caturṇāṃ vaiśāradyānāṃ svabhāvo na sa traidhātukān niryāsyati na sarvākārajñatāyāṃ sthāsyati. tat kasya hetoḥ? tathā hi subhūte catvāri vaiśāradyāni caturbhir vaiśāradyaiḥ śūnyāni. catasṛṇāṃ pratisaṃvidāṃ sa subhūte niryāṇam icched yo 'lakṣaṇānāṃ dharmāṇāṃ niryāṇam icchet. tat kasya hetoḥ? tathā hi subhūte yaś catasṛṇāṃ pratisaṃvidāṃ svabhāvo na sa traidhātukān niryāsyati na sarvākārajñatāyāṃ sthāsyati. tat kasya hetoḥ? tathā hi subhūte catasraḥ pratisaṃvidaś catasṛbhiḥ pratisaṃvidbhiḥ śūnyāḥ. aṣṭādaśānām āveṇikānāṃ buddhadharmāṇāṃ sa subhūte niryāṇam icched yo 'lakṣaṇānāṃ dharmāṇāṃ niryāṇam icchet. tat kasya hetoḥ? tathā hi subhūte yo 'ṣṭādaśāveṇikabuddhadharmasvabhāvo na sa traidhātukān niryāsyati na sarvākārajñatāyāṃ sthāsyati. tat kasya hetoḥ? tathā hi subhūte buddhadharmā buddhadharmaiḥ śūnyāḥ. iti darśanamārge dvitīyagrāhyavikalpapratipakṣaḥ arhataḥ sa subhūte niryāṇam icched yo 'lakṣaṇānāṃ dharmāṇāṃ niryāṇam icchet. tat kasya hetoḥ? tathā hi subhūte yo 'rhataḥ svabhāvo na sa traidhātukān niryāsyati na sarvākārajñatāyāṃ sthāsyati. tat kasya hetoḥ? tathā hi subhūte arhatsvabhāvo 'rhataḥ svabhāvena śūnyaḥ. pratyekabuddhasya sa subhūte niryāṇam icched yo 'lakṣaṇānāṃ dharmāṇāṃ niryāṇam icchet. tat kasya hetoḥ? tathā hi subhūte yaḥ pratyekabuddhasvabhāvo na sa traidhātukān niryāsyati na sarvākārajñatāyāṃ (psp1-2: 109) sthāsyati. tat kasya hetoḥ? tathā hi subhūte pratyekabuddhasvabhāvaḥ pratyekabuddhasvabhāvena śūnyaḥ. bodhisattvasya sa subhūte niryāṇam icched yo 'lakṣaṇānāṃ dharmāṇāṃ niryāṇam icchet. tat kasya hetoḥ? tathā hi subhūte yo bodhisattvasya mahāsattvasya svabhāvo na sa traidhātukān niryāsyati na sarvākārajñatāyāṃ sthāsyati. tat kasya hetoḥ? tathā hi subhūte bodhisattvasvabhāvo bodhisattvasvabhāvena śūnyaḥ. tathāgatasyārhataḥ samyaksaṃbuddhasya sa subhūte niryāṇam icched yo 'lakṣaṇānāṃ dharmāṇāṃ niryāṇam icchet. tat kasya hetoḥ? tathā hi subhūte yas tathāgatasya svabhāvo na sa traidhātukān niryāsyati na sarvākārajñatāyāṃ sthāsyati. tat kasya hetoḥ? tathā hi subhūte tathāgatasvabhāvas tathāgatasvabhāvena śūnyaḥ. srotaāpattiphalasya sa subhūte niryāṇam icched yo 'lakṣaṇānāṃ dharmāṇāṃ niryāṇam icchet, evaṃ sakṛdāgāmiphalasya anāgāmiphalasya arhattvasya pratyekabodher mārgajñatāyāḥ sarvākārajñatāyāḥ sa subhūte niryāṇam icched yo 'lakṣaṇānāṃ dharmāṇāṃ niryāṇam icchet. tat kasya hetoḥ? tathā hi subhūte yaḥ srotaāpattiphalasya svabhāvo na sa traidhātukān niryāsyati na sarvākārajñatāyāṃ sthāsyati. tat kasya hetoḥ? tathā hi srotaāpattiphalasvabhāvaḥ srotaāpattiphalasvabhāvena śūnyaḥ. evaṃ sakṛdāgāmiphalasya yaḥ svabhāvo 'nāgāmiphalasya yaḥ svabhāvo 'rhattvasya yaḥ svabhāvaḥ pratyekabuddhatvasya yaḥ svabhāvo mārgajñatāyāyaḥ svabhāvaḥ sarvākārajñatāyā yaḥ svabhāvo na sa traidhātukān niryāsyati na sarvākārajñatāyāṃ sthāsyati. tat kasya hetoḥ? tathā hi sarvākārajñatāyāḥ svabhāvaḥ sarvākārajñatāsvabhāvena śūnyaḥ. iti darśanamārge prathamagrāhakavikalpapratipakṣaḥ nāmnaḥ sa subhūte niryāṇam icched yo 'lakṣaṇānāṃ dharmāṇāṃ niryāṇam icchet, evaṃ nimittasya saṃketasya vyavahārasya prajñapteḥ sa subhūte niryāṇam icched yo 'lakṣaṇānāṃ dharmāṇāṃ niryāṇam icchet. tat kasya hetoḥ? tathā hi subhūte yo nāmnaḥ svabhāvo na sa traidhātukān niryāsyati na sarvākārajñatāyāṃ sthāsyati. tat kasya hetoḥ? tathā hi subhūte nāmasvabhāvo nāmasvabhāvena śūnyaḥ. evaṃ saṃketasyayaḥ svabhāvo vyavahārasya yaḥ svabhāvaḥ prajñapter yaḥ svabhāvo na sa traidhātukān niryāsyati na sarvākārajñatāyāṃ sthāsyati. tat kasya hetoḥ? (psp1-2: 110) tathā hi prajñaptisvabhāvaḥ prajñaptisvabhāvena śūnyaḥ. anutpādasya sa subhūte niryāṇam icched yo 'lakṣaṇānāṃ dharmāṇāṃ niryāṇam icchet. tat kasya hetoḥ? tathā hi subhūte yo 'nutpādasya svabhāvo na sa traidhātukān niryāsyati na sarvākārajñatāyāṃ sthāsyati. tat kasya hetoḥ? tathā hi anutpādasvabhāvo 'nutpādasvabhāvena śūnyaḥ. evam anirodhasyāsaṃkleśasyāvyavadānasyānabhisaṃskārasya sa subhūte niryāṇam icched yo 'lakṣaṇānāṃ dharmāṇāṃ niryāṇam icchet. tat kasya hetoḥ? tathā hi subhūte yo 'nabhisaṃskārasvabhāvo na sa traidhātukān niryāsyati na sarvākārajñatāyāṃ sthāsyati. tat kasya hetoḥ? tathā hi anabhisaṃskārasvabhāvo 'nabhisaṃskārasvabhāvena śūnyaḥ. evaṃ hi subhūte na mahāyānaṃ traidhātukān niryāsyati na sarvākārajñatāyāṃ sthāsyati, acalitaṃ tad yānam. iti darśanamārge dvitīyagrāhakavikalpapratipakṣaḥ yat punaḥ subhūtir evam āha, kva tad yānaṃ sthāsyatīti, na tad yānaṃ kvacit sthāsyati. tat kasya hetoḥ? tathā hi subhūte asthitāḥ sarvadharmāḥ, api tu subhūte asthānaṃ na sthānayogena tad yānaṃ sthāsyati, tadyathāpi nāma subhūte dharmadhātur na sthito nāsthitaḥ, evam eva subhūte tan mahāyānaṃ na sthitaṃ nāsthitaṃ, tadyathāpi nāma subhūte 'nutpādo 'nirodho 'saṃkleśo 'vyavadānam anabhisaṃskāro na sthito nāsthitaḥ, evam eva subhūte tan mahāyanaṃ na sthitaṃ nāsthitaṃ, tathā hi subhūte dharmadhātur dharmadhātunā śūnyaḥ. tat kasya hetoḥ? na hi subhūte dharmadhātusvabhāvaḥ sthito vā asthito va. tat kasya hetoḥ? tathā hi subhūte dharmadhātusvabhāvo dharmadhātusvabhāvena śūnyaḥ, evam anutpādo 'nirodho 'saṃkleśo 'vyavadānam abhisaṃskāro 'nabhisaṃskāreṇa śūnyaḥ. tat kasya hetoḥ? na hi subhūte 'nabhisaṃskārasvabhāvaḥ sthito vā asthito vā. tat kasya hetoḥ? tathā hi subhūte anabhisaṃskārasvabhāvo 'nabhisaṃskārasvabhāvena śūnyaḥ, evaṃ hi subhūte tad yānaṃ na kvacit sthāsyati, asthitam asthānayogena acālyayogena. iti bhāvanāmārge prathamagrāhyavikalpapratipakṣaḥ yat punaḥ subhūtir evam āha, kas tena yānena niryāsyatīti, na kaścit tena yānena niryāsyati. tat kasya hetoḥ? tathā hi subhūte yac ca tad yānaṃ yena ca niryāsyati yaś ca niryāsyati yataś ca niryāsyati sarva ete (psp1-2: 111) dharmā na saṃvidyante, evam asaṃvidyamānānāṃ sarvadharmāṇāṃ katamo dharmaḥ katamena dharmeṇa niryāsyati. tat kasya hetoḥ? tathā hi subhūte nātmā upalabhyate na sattvo na jīvo na poṣo na puruṣo na pudgalo na manujo na mānavo na kārako na vedako na jānako na paśyaka upalabhyate, ātmano 'tyantaviśuddhitām upādāya, evaṃ yāvat paśyakasyātyantaviśuddhitām upādāya, dharmadhātur nopalabhyate atyantaviśuddhitām upādāya, evam anutpādo 'nirodho 'saṃkleśo 'vyavadānam anabhisaṃskāro nopalabhyate atyantaviśuddhitām upādāya, skandhadhātvāyatanāni nopalabhyante atyantaviśuddhitām upādāya, pratītyasamutpādo nopalabhyate atyantaviśuddhitām upādāya, dānapāramitā nopalabhyate atyantaviśuddhitām upādāya, evaṃ śīlapāramitā kṣāntipāramitā vīryapāramitā dhyānapāramitā prajñāpāramitā nopalabhyate atyantaviśuddhitām upādāya. adhyātmaśūnyatā nopalabhyate atyantaviśuddhitām upādāya, bahirdhāśūnyatā nopalabhyate atyantaviśuddhitām upādāya, adhyātmabahirdhāśūnyatā nopalabhyate atyantaviśuddhitām upādāya, evaṃ yāvad abhāvasvabhāvaśūnyatā nopalabhyate atyantaviśuddhitām upādāya. smṛtyupasthānāni nopalabhyante atyantaviśuddhitām upādāya, evaṃ samyakprahāṇarddhipādendriyabalabodhyaṅgamārgā nopalabhyante atyantaviśuddhitām upādāya, apramāṇadhyānārūpyasamāpattayo nopalabhyante atyantaviśuddhitām upādāya, evaṃ daśa tathāgatabalāni nopalabhyante catvāri vaiśāradyāni nopalabhyante catasraḥ pratisaṃvido nopalabhyante aṣṭādaśāveṇikā buddhadharmā nopalabhyante atyantaviśuddhitām upādāya, srotaāpanno nopalabhyate atyantaviśuddhitām upādāya, sakṛdāgāmī nopalabhyate atyantaviśuddhitām upādāya, anāgāmī nopalabhyate atyantaviśuddhitām upādāya, arhan nopalabhyate atyantaviśuddhitām upādāya, pratyekabuddho nopalabhyate atyantaviśuddhitām upādāya, bodhisattvo nopalabhyate atyantaviśuddhitām upādāya, tathāgato nopalabhyate atyantaviśuddhitām upādāya, srotaāpattiphalan nopalabhyate atyantaviśuddhitām upādāya, evaṃ sakṛdāgāmiphalan nopalabhyate atyantaviśuddhitāmupādāya, anāgāmiphalan nopalabhyate, arhattvan nopalabhyate, pratyekabodhir nopalabhyate, tathāgatatvan nopalabhyate, sarvākārajñatā nopalabhyate atyantaviśuddhitām upādāya, pramuditābhūmir nopalabhyateatyantaviśuddhitām upādāya, evaṃ vimalā prabhākarī arciṣmatī (psp1-2: 112) sudurjayā abhimukhī dūraṅgamā acalā sādhumatī dharmameghā bhūmir nopalabhyate atyantaviśuddhitām upādāya, pūrvānto nopalabhyate atyantaviśuddhitām upādāya, aparānto nopalabhyate atyantaviśuddhitām upādāya, pratyutpanno nopalabhyate atyantaviśuddhitām upādāya, evam agatir nopalabhyate gatir nopalabhyate sthitir nopalabhyate cyutir nopalabhyate upapattir nopalabhyate hānir nopalabhyate vṛddhir nopalabhyate atyantaviśuddhitām upādāya. kasyānupalabdhyā nopalabhyate? dharmadhātor anupalabdhyā nopalabhyate. tat kasya hetoḥ? na hi subhūte dharmadhātur upalabhyate anupalabdhyā nopalabhyate, anutpādasyānirodhasyāsaṃkleśasyāvyavadānasyānabhisaṃskārasyānupalabdhyā nopalabhyate abhisaṃskāraḥ, skandhadhātvāyatanānupalabdhyā nopalabhyante skandhadhātvāyatanāni, pratītyasamutpādānupalabdhyā nopalabhyate pratītyasamutpādaḥ, dānapāramitānupalabdhyā nopalabhyate dānapāramitā, evaṃ śīlapāramitā kṣāntipāramitā vīryapāramitā dhyānapāramitā prajñāpāramitānupalabdhyā nopalabhyate prajñāpāramitā, adhyātmaśūnyatānupalabdhyā nopalabhyate adhyātamasūnyatā, bahirdhāśūnyatānupalabdhyā nopalabhyate bahirdhāśūnyatā adhyātmabahirdhāśūnyatānupalabdhyā nopalabhyate, adhyātmabahirdhāśūnyatā, evaṃ yāvad abhāvasvabhāvaśūnyatānupalabdhyā abhāvasvabhāvaśūnyatā nopalabhyate, smṛtyupasthānānupalabdhyā smṛtyupasthānāni nopalabhyante, samyakprahāṇarddhipādendriyabalabodhyaṅgamārgānupalabdhyāsamyakprahāṇarddhipādendriyabalabodhyaṅgamārgā nopalabhyante, apramāṇadhyānārūpyasamāpattyanupalabdhyā apramāṇadhyānārūpyasamāpattayo nopalabhyante, evaṃ daśa tathāgatabalāni catvāri vaiśāradyāni catasraḥ pratisaṃvido 'ṣṭādaśāveṇikabuddhadharmānupalabdhyā aṣṭādaśāveṇikā buddhadharmā nopalabhyante. iti bhāvanāmārge dvitīyagrāhyavikalpapratipakṣaḥ srotaāpannaḥ srotaāpannānupalabdhyā nopalabhyate. tat kasya hetoḥ? na hi subhūte srotaāpanna upalabhyate atyantaviśuddhitām upādāya, evaṃ sakṛdāgāmy anāgāmy arhann arhadanupalabdhyā nopalabhyate, pratyekabuddhaḥ pratyekabuddhānupalabdhyā nopalabhyate, yāvat tathāgatas tathāgatānupalabdhyā nopalabhyate. tat kasya hetoḥ? na hi subhūte tathāgata upalabhyate atyantaviśuddhitām upādāya. iti bhāvanāmārge prathamagrāhakavikalpapratipakṣaḥ srotaāpattiphalaṃ srotaāpattiphalānupalabdhyā nopalabhyate, evaṃ sakṛdāgāmiphalam ānāgāmiphalam arhattvaṃ pratyekabuddhatvaṃ bodhisattvatvaṃ buddhatvaṃ buddhānupalabdhyā nopalabhyate. evaṃ pramuditā bhūmir bhūmyanupalabdhyā nopalabhyate, vimalābhūmir bhūmyanupalabdhyā nopalabhyate, prabhākalī bhūmir bhūmyanupalabdhyā nopalabhyate, arciṣmatī bhūmir bhūmyanupalabdhyā nopalabhyate, sudurjayā bhūmir bhūmyanupalabdhyā nopalabhyate, abhimukhī bhūmir bhūmyanupalabdhyā nopalabhyate, dūraṅgamā bhūmir bhūmyanupalabdhyā nopalabhyate, acalā bhūmir bhūmyanupalabdhyā nopalabhyate, sādhumatī bhūmir bhūmyanupalabdhyā nopalabhyate, dharmameghā bhūmir bhūmyanupalabdhyā nopalabhyate, atyantaviśuddhitām upādāya. punar aparaṃ subhūte daśa bhūmayo bhūmyanupalabdhyā nopalabhyante. katamā daśa? śuklavidarśanābhūmir gotrabhūmir aṣṭamakabhūmir darśanabhūmis tanūbhūmiḥ vītarāgabhūmiḥ kṛtāvībhūmiḥ pratyekabuddhabhūmir bodhisattvabhūmir buddhabhūmiḥ. adhyātmaśūnyatayā prathamā bhūmir nopalabhyate, bahirdhāśūnyatayā prathamā bhūmir nopalabhyate, adhyātmabahirdhāśūnyatayā prathamā bhūmir nopalabhyate, yāvad abhāvasvabhāvaśūnyatayā prathamā bhūmir nopalabhyate, yāvad daśamī bhūmir adhyātmaśūnyatayā daśamī bhūmir nopalabhyate, bahirdhāśūnyatayā daśamī bhūmir nopalabhyate, adhyātmabahirdhāśūnyatayā daśamī bhūmir nopalabhyate, yāvad abhāvasvabhāvaśūnyatayā daśamī bhūmir nopalabhyate, atyantaviśuddhitām upādāya. adhyātmaśūnyatayā sattvaparipāko nopalabhyate, bahirdhāśūnyatayā sattvaparipāko nopalabhyate, adhyātmabahirdhāśūnyatayā sattvaparipāko nopalabhyate, evaṃ yāvad abhāvasvabhāvaśūnyatayā sattvaparipāko nopalabhyate atyantaviśuddhitām upādāya. adhyātmaśūnyatayā buddhakṣetrapariśuddhir nopalabhyate, bahirdhāśūnyatayā buddhakṣetrapariśuddhir nopalabhyate, adhyātmabahirdhāśūnyatayā buddhakṣetrapariśuddhir nopalabhyate, evaṃ yāvad abhāvasvabhāvaśūnyatayā buddhakṣetrapariśuddhir nopalabhyate, atyantaviśuddhitām upādāya. adhyātmaśūnyatayā pañca cakṣūṃṣi nopalabhyante, bahirdhāśūnyatayā pañca cakṣūṃṣi nopalabhyante, adhyātmabahirdhāśūnyatayā pañca cakṣūṃṣi nopalabhyante, evaṃ yāvad abhāvasvabhāvaśūnyatayā pañca cakṣūṃṣi nopalabhyante, atyantaviśuddhitām upādāya. evaṃ hi subhūte bodhisattvo mahāsattvo 'nupalambhayogena sarvadharmāṇāṃ mahāyānena sarvākārajñatāyāṃ niryāsyati. iti bhāvanāmārge dvitīyagrāhakavikalpapratipakṣaḥ ity uktā saṃbhārapratipattiḥ atha khalv āyuṣmān subhūtir bhagavantam etad avocat: mahāyānaṃ mahāyānam itīdaṃ bhagavann ucyate, sadevamānuṣāsuraṃ lokam abhibhūya niryāsyati tenocyate mahāyānam iti, ākāśasamaṃ tad yānaṃ, tadyathāpi nāma bhagavann ākāśe 'prameyāṇām asaṃkhyeyānām aparimāṇānāṃ sattvānām avakāśaḥ, evam eva bhagavann asmin mahāyāne aprameyāṇām asaṃkhyeyānām aparimāṇānāṃ sattvānām avakāśaḥ. evaṃ hi bhagavan bodhisattvasya mahāsattvasya mahāyānaṃ, tadyathāpi nāma bhagavan ākāśasya nāpy āgamo dṛśyate na nirgamo na sthānaṃ dṛśyate, evam evāsya bhagavan mahāyānasya naivāgama upalabhyate na nirgamo na sthānam upalabhyate, tadyathāpi nāma bhagavann ākāśasya nāpi pūrvānta upalabhyate nāparānta upalabhyate na madhya upalabhyate adhyavasamatām upādāya. evam eva bhagavann asya mahāyānasya na pūrvānto nāparānto na madhya upalabhyate, adhvasamatām upādāya, evam idaṃ bhagavan mahāyānaṃ mahāyānam ity ucyate. bhagavān āha: evam etat subhūte bodhisattvasya mahāsattvasya mahāyānaṃ, yad imāḥ ṣaṭ pāramitā, dānapāramitā śīlapāramitā kṣāntipāramitā vīryapāramitā dhyānapāramitā prajñāpāramitā, idaṃ subhūte bodhisattvasya mahāsattvasya mahāyānam. punar aparaṃ subhūte bodhisattvasya mahāsattvasya mahāyānaṃ yad uta sarvadhāraṇīmukhāni sarvasamādhimukhāni śūraṅgamaḥ samādhir vistareṇa kāryaḥ, yāvad asaṅgākāśavimuktinirupalepaḥ samādhiḥ, idaṃ subhūte bodhisatvasya mahāsattvasya mahāyānam. punar aparaṃ subhūte bodhisattvasya mahāsattvasya mahāyānaṃ yad uta adhyātmaśūnyatā bahirdhāśūnyatā adhyātmabahirdhāśūnyatā, yāvad abhāvasvabhāvaśūnyatā, idaṃ subhūte bodhisatvasya mahāsattvasya (psp1-2: 115) mahāyānam. punar aparaṃ subhūte bodhisattvasya mahāsattvasya mahāyānaṃ yad uta catvāri smṛtyupasthānāni catvāri samyakprahāṇāni catvāra ṛddhipādāḥ pañcendriyāṇi pañca balāni sapta bodhyaṅgāny āryāṣṭaṅgo mārgaḥ catvāry apramāṇāni catvāri dhyānāni catasra ārūpyasamāpattayo daśa tathāgatabalāni catvāri vaiśāradyāni catasraḥ pratisaṃvido 'ṣṭādaśāveṇikā buddhadharmāḥ, idaṃ subhūte bodhisattvasya mahāsattvasya mahāyānam. yat punaḥ subhūtir evam āha, sadevamānuṣāsuraṃ lokam abhibhūya tad yānaṃ niryāsyatīti, katamaś ca sadevamānuṣāsuro loko yad uta kāmadhātū rūpadhātur ārūpyadhātuḥ sacet subhūte kāmadhātus tathatā avitathatā ananyatathatā aviparītaṃ bhūtaṃ tattvaṃ yathāvan nityo dhruvaḥ śāśvato 'vipariṇāmadharmī bhāvo 'bhaviṣyan nābhāvo naivedaṃ mahāyānaṃ sadevamānuṣāsuraṃ lokam abhibhūya nirayāsyat, yasmāt tarhi subhūte kāmadhātuḥ kalpito viṭhapitaḥ saṃdarśito 'yathāvat sarvam anityam adhruvam aśāśvataṃ vipariṇāmadharmi, abhāvas tasmād idaṃ mahāyānaṃ sadevamānuṣāsuraṃ lokam abhibhūya niryāsyati, sacet subhūte rūpadhātus tathatābhaviṣyad avitathatā ananyatathatā aviparītaṃ bhūtaṃ tattvaṃ yathāvan nityo dhruvaḥ śāśvato 'vipariṇāmadharmī bhāvo 'bhaviṣyan nābhāvo naivedaṃ mahāyānaṃ sadevamānuṣāsuraṃ lokam abhibhūya nirayāsyat, yasmāt tarhi subhūte rūpadhātuḥ kalpito viṭhapitaḥ saṃdarśito 'yathāvat sarvam idam anityam adhruvam aśāśvataṃ vipariṇāmadharmi, abhāvas tasmān mahāyānaṃ, sadevamānuṣāsuraṃ lokam abhibhūya niryāsyati, sacet subhūte ārūpyadhātus tathatābhaviṣyad avitathatā ananyatathatā aviparītaṃ bhūtaṃ tattvaṃ yathāvan nityo dhruvaḥ śāśvato 'vipariṇāmadharmī bhāvo 'bhaviṣyan nābhāvo naivedaṃ mahāyānaṃ sadevamānuṣāsuraṃ lokam abhibhūya nirayāsyat, yasmāt tarhi subhūte ārūpyadhātuḥ kalpito viṭhapitaḥ saṃdarśito 'yathāvat sarvam idam anityam adhruvam aśāśvataṃ vipariṇāmadharmi, abhāvas tasmān mahāyānaṃ, sadevamānuṣāsuraṃ lokam abhibhūya niryāsyati. sacet subhūte rūpaṃ tathatābhaviṣyad avitathatā ananyatathatā (psp1-2: 116) aviparītaṃ bhūtaṃ tattvaṃ yathāvan nityaṃ dhruvaṃ śāśvatam avipariṇāmadharmi bhāvo 'bhaviṣyan nābhāvo naivedaṃ mahāyānaṃ sadevamānuṣāsuraṃ lokam abhibhūya nirayāsyat, yasmāt tarhi subhūte rūpaṃ kalpitaṃ viṭhapitaṃ saṃdarśitam anityam adhruvam aśāśvatam avipariṇāmadharmi, abhāvas tasmān mahāyānaṃ sadevamānuṣāsuraṃ lokam abhibhūya niryāsyati, evaṃ vedanā saṃjñā saṃskārāḥ, sacet subhūte vijñānaṃ tathatābhaviśyad avitathatā ananyatathatā aviparītaṃ bhūtaṃ tattvaṃ, yathāvan nityaṃ dhruvaṃ śāśvatam avipariṇāmadharmi bhāvo 'bhaviṣyan nābhāvo naivedaṃ mahāyānaṃ sadevamānuṣāsuraṃ lokam abhibhūya nirayāsyat, yasmāt tarhi subhūte vijñānaṃ kalpitaṃ viṭhapitaṃ saṃdarśitam anityam adhruvam aśāśvatam avipariṇāmadharmi, abhāvas tasmān mahāyānaṃ sadevamānuṣāsuraṃ lokam abhibhūya niryāsyati. sacet subhūte cakṣus tathatābhaviśyat, avitathatā ananyatathatā aviparītaṃ bhūtaṃ tattvaṃ, yathāvan nityaṃ dhruvaṃ śāśvatam avipariṇāmadharmi bhāvo 'bhaviṣyan nābhāvo naivedaṃ mahāyānaṃ sadevamānuṣāsuaraṃ lokam abhibhūya nirayāsyat, yasmāt tarhi subhūte cakṣuḥ kalpitaṃ viṭhapitaṃ saṃdarśitam anityam adhruvam aśāśvatam avipariṇāmadharmi, abhāvas tasmān mahāyānaṃ sadevamānuṣāsuraṃ lokam abhibhūya niryāsyati, evaṃ śrotraṃ ghrāṇaṃ jihvā kāyaḥ, sacet subhūte manas tathatābhaviṣyat, avitathatā ananyatathatā aviparītaṃ bhūtaṃ tattvaṃ, yathāvan nityaṃ dhruvaṃ śāśvatam avipariṇāmadharmī bhāvo 'bhaviṣyan nābhāvo naivedaṃ mahāyānaṃ sadevamānuṣāsuraṃ lokam abhibhūya nirayāsyat, yasmāt tarhi subhūte manaḥ kalpitaṃ viṭhapitaṃ saṃdarśitam anityam adhruvam aśāśvatam avipariṇāmadharmi, abhāvas tasmān mahāyānaṃ, sadevamānuṣāsuraṃ lokam abhibhūya niryāsyati. sacet subhūte rūpaṃ tathatābhaviṣyat, avitathatā ananyatathatā aviparītaṃ bhūtaṃ tattvaṃ yathāvan nityaṃ dhruvaṃ śāśvatam avipariṇāmadharmi bhāvo 'bhaviṣyan nābhāvo naivedaṃ mahāyānaṃ sadevamānuṣāsuraṃ lokam abhibhūya nirayāsyat, yasmāt tarhi subhūte rūpaṃ kalpitaṃ viṭhapitaṃ saṃdarśitam anityam adhruvam aśāśvatam avipariṇāmadharmi, abhāvas tasmān mahāyānaṃ sadevamānuṣāsuraṃ lokam abhibhūya (psp1-2: 117) niryāsyati, evaṃ śabdagandharasasparśāḥ, sacet subhūte dharmas tathatābhaviṣyat, avitathatā ananyatathatā aviparītaṃ bhūtaṃ tattvaṃ yathāvan nityo dhruvaḥ śāśvatam avipariṇāmadharmī bhāvo 'bhaviṣyan nābhāvo naivedaṃ mahāyānaṃ sadevamānuṣāsuraṃ lokam abhibhūya nirayāsyat, yasmāt tarhi subhūte dharmaḥ kalpito viṭhapitaḥ saṃdarśito 'nityo 'dhruvo 'śāśvato 'vipariṇāmadharmī, abhāvas tasmān mahāyānaṃ sadevamānuṣāsuraṃ lokam abhibhūya niryāsyati. sacet subhūte cakṣurvijñānaṃ tathatā sadevamānuṣāsuraṃ bhaviṣyat, avitathatā ananyatathatā aviparītaṃ bhūtaṃ tattvaṃ yathāvan nityaṃ dhruvaṃ śāśvatam avipariṇāmadharmi bhāvo 'bhaviṣyan nābhāvo naivedaṃ mahāyānaṃ sadevamānuṣāsuraṃ lokam abhibhūya nirayāsyat, yasmāt tarhi subhūte cakṣurvijñānaṃ kalpitaṃ viṭhapitaṃ saṃdarśitam anityam adhruvam aśāśvatam avipariṇāmadharmi, abhāvas tasmān mahāyānaṃ sadevamānuṣāsuraṃ lokam abhibhūya niryāsyati, evaṃ śrotravijñānaṃ ghrāṇavijñānaṃ jihvāvijñānaṃ kāyavijñānaṃ, sacet subhūte manovijñānaṃ tathatābhaviṣyad avitathatā ananyatathatā aviparītaṃ bhūtaṃ tattvaṃ yathāvan nityaṃ dhruvaṃ śāśvatam avipariṇāmadharmi bhāvo 'bhaviṣyan nābhāvo naivedaṃ mahāyānaṃ sadevamānuṣāsuraṃ lokam abhibhūya nirayāsyat, yasmāt tarhi subhūte manovijñānaṃ kalpitaṃ viṭhapitaṃ saṃdarśitam anityam adhruvam aśāśvatam avipariṇāmadharmi, abhāvas tasmān mahāyānaṃ sadevamānuṣāsuraṃ lokam abhibhūya niryāsyati. sacet subhūte cakṣuḥsaṃsparśas tathatābhaviśyat, avitathatā ananyatathatā aviparītaṃ bhūtaṃ tattvaṃ yathāvan nityaṃ dhruvaṃ śāśvatam avipariṇāmadharmī bhāvo 'bhaviṣyan nābhāvo naivedaṃ mahāyānaṃ sadevamānuṣāsuraṃ lokam abhibhūya nirayāsyat, yasmāt tarhi subhūte cakṣuḥsaṃsparśaḥ kalpito viṭhapitaḥ saṃdarśito anityo 'dhruvo 'śāśvato 'vipariṇāmadharmī, abhāvas tasmān mahāyānaṃ, sadevamānuṣāsuraṃ lokam abhibhūya niryāsyati, evaṃ śrotrasaṃsparśo ghrāṇasaṃsparśo jihvāsaṃsparśaḥ kāyasaṃsparśaḥ, sacet subhūte manaḥsaṃsparśas tathatā abhaviśyat, avitathatā ananyatathatā aviparītaṃ bhūtaṃ tattvaṃ, yathāvan nityo dhruvaḥ śāśvato (psp1-2: 118) 'vipariṇāmadharmī bhāvo 'bhaviṣyan nābhāvo naivedaṃ mahāyānaṃ sadevamānuṣāsuraṃ lokam abhibhūya nirayāsyat, yasmāt tarhi subhūte manaḥsaṃsparśaḥ kalpito viṭhapitaḥ saṃdarśito 'nityo 'dhruvo 'śāśvato 'vipariṇāmadharmī, abhāvas tasmān mahāyānaṃ sadevamānuṣāsuraṃ lokam abhibhūya niryāsyati. sacet subhūte cakṣuḥsaṃsparśajā vedanā tathatābhaviśyat, avitathatā ananyatathatā aviparītaṃ bhūtaṃ tattvaṃ yathāvan nityo dhruvaḥ śāśvato 'vipariṇāmadharmī bhāvo 'bhaviṣyan nābhāvo naivedaṃ mahāyānaṃ sadevamānuṣāsuraṃ lokam abhibhūya nirayāsyat, yasmāt tarhi subhūte cakṣuḥsaṃsparśajā vedanā kalpitā viṭhapitā saṃdarśitā anityā adhruvā aśāśvatā avipariṇāmadharmiṇī, abhāvas tasmān mahāyānaṃ, sadevamānuṣāsuraṃ lokam abhibhūya niryāsyati, evaṃ śrotrasaṃsparśajā vedanā ghrāṇasaṃsparśajā vedanā jihvāsaṃsparśajā vedanā kāyasaṃsparśajā vedanā, sacet subhūte manaḥsaṃsparśajā vedanā tathatābhaviśyat, avitathatā ananyatathatā aviparītaṃ bhūtaṃ tattvaṃ, yathāvan nityo dhruvaḥ śāśvato 'vipariṇāmadharmiṇī bhāvo 'bhaviṣyan nābhāvo naivedaṃ mahāyānaṃ sadevamānuṣāsuraṃ lokam abhibhūya nirayāsyat, yasmāt tarhi subhūte manaḥsaṃsparśajā vedanā kalpitā viṭhapitā saṃdarśitā anityā adhruvā aśāśvatā avipariṇāmadharmiṇī, abhāvas tasmān mahāyānaṃ, sadevamānuṣāsuraṃ lokam abhibhūya niryāsyati. sacet subhūte dharmadhātur bhāvo 'bhaviṣyan nābhāvo naivedaṃ mahāyānaṃ sadevamānuṣāsuraṃ lokam abhibhūya nirayāsyat, yasmāt tarhi subhūte dharmadhātur abhāvo na bhāvas tasmān mahāyānaṃ sadevamānuṣāsuraṃ lokam abhibhūya niryāsyati, evaṃ tathatā bhūtakoṭiḥ. sacet subhūte acintyadhātur bhāvo 'bhaviṣyan nābhāvo naivedaṃ mahāyānaṃ sadevamānuṣāsuraṃ lokam abhibhūya nirayāsyat, yasmāt tarhi subhūte acintyadhātur abhāvo na bhāvas tasmān mahāyānaṃ sadevamānuṣāsuraṃ lokam abhibhūya nirnāsyati. sacet subhūte dānapāramitā bhāvo 'bhaviṣyan nābhāvo naivedaṃ mahāyānaṃ sadevamānuṣāsuraṃ lokam abhibhūya nirayāsyat, yasmāt tarhi subhūte dānapāramitābhāvo na bhāvas tasmān mahāyānaṃ sadevamānuṣāsuraṃ lokam abhibhūya niryāsyati, evaṃ śīlapāramitā kṣāntipāramitā (psp1-2: 119) vīryapāramitā dhyānapāramitā, sacet subhūte prajñāpāramitā bhāvo 'bhaviṣyan nābhāvo naivedaṃ mahāyānaṃ sadevamānuṣāsuraṃ lokam abhibhūya nirayāsyat, yasmāt tarhi subhūte prajñāpāramitābhāvo na bhāvas tasmān mahāyānaṃ sadevamānuṣāsuraṃ lokam abhibhūya niryāsyati. sacet subhūte adhyātmaśūnyatābhāvo 'bhaviṣyan nābhāvo naivedaṃ mahāyānaṃ sadevamānuṣāsuraṃ lokam abhibhūya nirayāsyat, yasmāt tarhi subhūte adhyātmaśūnyatābhāvo na bhāvas tasmān mahāyānaṃ sadevamānuṣāsuraṃ lokam abhibhūya niryāsyati. sacet subhūte bahirdhāśūnyatā bhāvo 'bhaviṣyan nābhāvo naivedaṃ mahāyānaṃ sadevamānuṣāsuraṃ lokam abhibhūya nirayāsyat, yasmāt tarhi subhūte bahirdhāśūnyatābhāvo na bhāvas tasmān mahāyānaṃ sadevamānuṣāsuraṃ lokam abhibhūya niryāsyati. sacet subhūte adhyātmabahirdhāśūnyatā bhāvo 'bhaviṣyan nābhāvo naivedaṃ mahāyānaṃ sadevamānuṣāsuraṃ lokam abhibhūya nirayāsyat, yasmāt tarhi subhūte adhyātmabahirdhāśūnyatābhāvo na bhāvas tasmān mahāyānaṃ sadevamānuṣāsuraṃ lokam abhibhūya niryāsyati. evaṃ yāvat sacet subhūte abhāvasvabhāvaśūnyatā bhāvo 'bhaviṣyan nābhāvo naivedaṃ mahāyānaṃ sadevamānuṣāsuraṃ lokam abhibhūya nirayāsyat, yasmāt tarhi subhūte abhāvasvabhāvaśūnyatābhāvo na bhāvas tasmān mahāyānaṃ sadevamānuṣāsuraṃ lokam abhibhūya niryāsyati. sacet subhūte catvāri smṛtyupasthānāni bhāvo 'bhaviṣyan nābhāvo naivedaṃ mahāyānaṃ sadevamānuṣāsuraṃ lokam abhibhūya nirayāsyat, yasmāt tarhi subhūte catvāri smṛtyupasthānāny abhāvo na bhāvas tasmān mahāyānaṃ sadevamānuṣāsuraṃ lokam abhibhūya niryāsyati. evaṃ catvāri samyakprahāṇāni catvāra ṛddhipādāḥ pañcendriyāṇi pañca balāni sapta bodhyaṅgāni. sacet subhūte āryāṣṭāṅgamārgo bhāvo 'bhaviṣyan nābhāvo naivedaṃ mahāyānaṃ sadevamānuṣāsuraṃ lokam abhibhūya nirayāsyat, yasmāt tarhi subhūte āryāṣṭāṅgo mārgo 'bhāvo na bhāvas tasmān mahāyānaṃ sadevamānuṣāsuraṃ lokam abhibhūya niryāsyati. sacet subhūte apramāṇadhyānārūpyasamāpattayo bhāvo 'bhaviṣyan nābhāvo naivedaṃ mahāyānaṃ sadevamānuṣāsuraṃ lokam abhibhūya (psp1-2: 120) nirayāsyat, yasmāt tarhi subhūte apramāṇadhyānārūpyasamāpattayo 'bhāvo na bhāvas tasmān mahāyānaṃ sadevamānuṣāsuraṃ lokam abhibhūya niryāsyati. evaṃ daśa balāni catvāri vaiśāradyāni catasraḥ pratisaṃvidaḥ. sacet subhūte aṣṭādaśāveṇikā buddhadharmā bhāvo 'bhaviṣyan nābhāvo naivedaṃ mahāyānaṃ sadevamānuṣāsuraṃ lokam abhibhūya nirayāsyat, yasmāt tarhi subhūte aṣṭādaśāveṇikā buddhadharmā abhāvo na bhāvas tasmān mahāyānaṃ sadevamānuṣāsuraṃ lokam abhibhūya niryāsyati. ity agratāniryāṇam sacet subhūte gotrabhūdharmā bhāvo 'bhaviṣyan nābhāvo naivedaṃ mahāyānaṃ sadevamānuṣāsuraṃ lokam abhibhūya nirayāsyat, yasmāt tarhi subhūte gotrabhūdharmā abhāvo na bhāvas tasmān mahāyānaṃ sadevamānuṣāsuraṃ lokam abhibhūya niryāsyati. sacet subhūte aṣṭamakadharmā bhāvo 'bhaviṣyan nābhāvo naivedaṃ mahāyānaṃ sadevamānuṣāsuraṃ lokam abhibhūya nirayāsyat, yasmāt tarhi subhūte aṣṭamakadharmā abhāvo na bhāvas tasmān mahāyānaṃ sadevamānuṣāsuraṃ lokam abhibhūya niryāsyati. evaṃ srotaāpannnadharmāḥ sakṛdāgāmidharmā anāgāmidharmā arhaddharmāḥ pratyekabuddhadharmā bodhisattvadharmāḥ. sacet subhūte buddhadharmā bhāvo 'bhaviṣyan nābhāvo naivedaṃ mahāyānaṃ sadevamānuṣāsuraṃ lokam abhibhūya nirayāsyat, yasmāt tarhi subhūte buddhadharmā abhāvo na bhāvas tasmān mahāyānaṃ sadevamānuṣāsuraṃ lokam abhibhūya niryāsyati. sacet subhūte gotrabhūmir bhāvo 'bhaviṣyan nābhāvo naivedaṃ mahāyānaṃ sadevamānuṣāsuraṃ lokam abhibhūya nirayāsyat, yasmāt tarhi subhūte gotrabhūmir abhāvo na bhāvas tasmān mahāyānaṃ sadevamānuṣāsuraṃ lokam abhibhūya niryāsyati. evam aṣṭamakaḥ srotaāpannaḥ sakṛdāgāmy anāgāmy arhan pratyekabuddho bodhisattvaḥ. sacet subhūte buddho bhāvo 'bhaviṣyan nābhāvo naivedaṃ mahāyānaṃ sadevamānuṣāsuraṃ lokam abhibhūya nirayāsyat, yasmāt tarhi subhūte buddho 'bhāvo na bhāvas tasmān mahāyānaṃ sadevamānuṣāsuraṃ lokam abhibhūya niryāsyati. sacet subhūte sadevamānuṣāsuro loko bhāvo 'bhaviṣyan nābhāvo naivedaṃ mahāyānaṃ sadevamānuṣāsuraṃ lokam abhibhūya nirayāsyat, yasmāt tarhi subhūte sadevamānuṣāsuro loko 'bhāvo na bhāvas tasmān mahāyānaṃ sadevamānuṣāsuraṃ lokam abhibhūya niryāsyati. iti prahāṇaniryāṇam sacet subhūte prathamacittotpādam upādāya bodhisattvasya mahāsattvasya yāvad ā bodhimaṇḍād etasminn antare ye cittotpādās te bhāvo 'bhaviṣyan nābhāvo naivedaṃ mahāyānaṃ sadevamānuṣāsuraṃ lokam abhibhūya nirayāsyat, yasmāt tarhi subhūte bodhisattvasya mahāsattvasya prathamacittotpādam upādāya yāvad ā bodhimaṇḍād etasminn antare ye cittotpādās te abhāvo na bhāvas tasmān mahāyānaṃ sadevamānuṣāsuraṃ lokam abhibhūya niryāsyati. sacet subhūte bodhisattvasya mahāsattvasya vajropamaṃ jñānaṃ bhāvo 'bhaviṣyan nābhāvo naiva bodhisattvo mahāsattvaḥ sarvavāsanānusaṃdhikleśān abhāvān viditvā sarvākāravaropetaṃ sarvajñajñānam anuprāpnuyāt, yasmāt subhūte bodhisattvasya mahāsattvasya vajropamaṃ jñānam abhāvo na bhāvas tasmād bodhisattvo mahāsattvaḥ sarvavāsanānusaṃdhikleśān abhāvān iti viditvā sarvākāravaropetaṃ sarvajñajñānam anuprāpnoti, evaṃ mahāyānaṃ sadevanānuṣāsuraṃ lokam abhibhūya niryāsyati. sacet subhūte tathāgatasyārhataḥ samyaksaṃbuddhasya dvātriṃśan mahāpuruṣalakṣaṇāni bhāvo 'bhaviṣyan nābhāvo naiva tathāgatā arhantaḥ samyaksaṃbuddhāḥ sadevamānuṣāsuraṃ lokaṃ tejasā ca śriyā cābhyabhaviṣyat, yasmāt subhūte dvātriṃśan mahāpuruṣalakṣaṇāny abhāvo nabhāvas tasmāt tathāgatā arhantaḥ samyaksaṃbuddhāḥ sadevamānuṣāsuraṃ lokaṃ tejasā ca śriyā cābhibhavanti. sacet subhūte tathāgato 'rhan samyaksaṃbuddho bhāvo 'bhaviṣyan nābhāvo naiva tathagato 'rhan samyaksaṃbuddho gaṅgānadīvālukopamān lokadhātūn avabhāsenāsphāriṣyat, yasmāt tarhi subhūte tathāgato 'rhan samyaksaṃbuddho 'bhāvo na bhāvas tasmāt tathāgato 'rhan samyaksaṃbuddho gaṅgānadīvālukopamān lokadhātūn avabhāsena sphārati. sacet subhūte tathāgatasya ṣaṣṭyaṅgopetaḥ svaro bhāvo 'bhaviṣyan nābhāvo naiva tathāgato 'rhan samyaksaṃbuddho daśasu dikṣu aprameyāsaṃkhyeyān (psp1-2: 122) lokadhātūn svareṇābhivyajñāpayiṣyat, yasmāt tarhi subhūte tathāgatasya ṣaṣṭyaṅgopetaḥ svaro 'bhāvo na bhāvas tasmāt tathāgato 'rhan samyaksaṃbuddho daśasu dikṣv aprameyasaṃkhyeyān lokadhātūn svareṇābhivijñapayati. sacet subhūte tathāgatasya triparivartaṃ dvādaśākāraṃ dharmacakraṃ bhāvo 'bhaviṣyan nābhāvo naiva tathāgatas triparivartaṃ dvādaśākāraṃ dharmacakraṃ prāvartayiṣyat, apravartanīyaṃ śramaṇena vā brāhmaṇena vā devena vā māreṇa vā brahmaṇā vā kenacid vā punar loke sahadharmeṇa, yasmāt tarhi subhūte tathāgatasya triparivartaṃ dvādaśākāraṃ dharmacakram abhāvo na bhāvas tasmāt tathagatena triparivartaṃ dvādaśākāraṃ dharmacakraṃ pravartitam apravartanīyaṃ śramaṇena vā brāhmaṇena vā devena vā māreṇa vā brahmaṇā vā kenacid vā punar loke saha dharmeṇa. sacet subhūte sattvā bhāvo 'bhaviṣyan nābhāvo yeṣāṃ kṛtaśas tathāgatena dharmacakraṃ pravartitaṃ naiva te sattvā anupadhiśeṣe nirvāṇadhātau parinirvāsyan yasmāt tarhi subhūte sattvā abhāvo na bhāvo yeṣāṃ kṛtaśas tathāgatena dharmacakraṃ pravartitaṃ tasmāt te sattvā nirupadhiśeṣe nirvāṇadhātau parinirvāsyanti. ity adhigamaniryāṇam iti trividham uddeśaniryāṇam yat punaḥ subhūtir evam āha, ākāśasamaṃ tad yānam iti, evam etat subhūte evam etat, ākāśasamaṃ tad yānaṃ, yathākāśasya na pūrvā dik prajñāyate na dakṣiṇā na paścimā nottarā na vidiśo nādho nordhvā dik prajñāyate, evam eva subhūte tasya yānasya na pūrvā dik prajñāyate na dakṣiṇā na paścimā nottarā na vidiśo nādho nordhvā dik prajñāyate, tadyathāpi nāma subhūte ākāśaṃ na dīrghaṃ na hrasvaṃ na vṛttaṃ na caturasraṃ na samaṃ na viṣamaṃ na nīlaṃ na pītaṃ na lohitaṃ nāvadātaṃ na mañjiṣṭhaṃ na sphāṭikarajatavarṇam, evam eva subhūte tan mahāyānaṃ na dīrghaṃ na hrasvaṃ na vṛttaṃ na caturasraṃ na samaṃ na viṣamaṃ na nīlaṃ na pītaṃ na lohitaṃ nāvadātaṃ na māñjiṣṭhaṃ na sphāṭikarajatavarṇaṃ, tenocyate ākāśasamaṃ tad yānam iti, tadyathāpi nāma subhūte ākāśaṃ nātītaṃ nānāgataṃ na pratyutpannaṃ, evam eva subhūte tan mahāyānaṃ nātītaṃ nānāgataṃ na (psp1-2: 123) pratyutpannaṃ tenocyate ākāśasamaṃ tad yānam iti, tadyathāpi nāma subhūte ākāśasya na hānir na vṛddhiḥ, evam eva subhūte tasya mahāyānasya na hānir na vṛddhis tenocyate, ākāśasamaṃ tad yānam iti, tadyathāpi nāma subhūte ākāśasya na saṃkleśo na vyavadānaṃ, evam eva subhūte tasya mahāyānasya na saṃkleśo na vyavadānaṃ tenocyate, ākāśasamaṃ tad yānam iti, tadyathāpi nāma subhūte ākāśasya notpādo na nirodho na sthitir na viṣṭhitir na sthiter anyathātvaṃ, evam eva subhūte tasya mahāyānasyanotpādo na nirodho na sthitir na viṣṭhitir na sthiter anyathātvaṃ tenocyate ākāśasamaṃ tad yānam iti, tadyathāpi nāma subhūte ākāśaṃ na kuśalaṃ nākuśalaṃ na vyākṛtaṃ nāvyākṛtaṃ, evam eva subhūte tan mahāyānaṃ na kuśalaṃ nākuśalaṃ na vyākṛtaṃ nāvyākṛtaṃ tenocyate ākāśasamaṃ tad yānam iti, tadyathāpi nāma subhūte ākāśaṃ na dṛṣṭaṃ na śrutaṃ na mataṃ na vijñātaṃ, evam eva subhūte tan mahāyānaṃ na dṛṣṭaṃ na śrutaṃ na mataṃ na vijñātaṃ tenocyate ākāśasamaṃ tad yānam iti, tadyathāpi nāma subhūte ākāśaṃ na jñeyaṃ nājñeyaṃ na parijñeyaṃ na parijñātavyaṃ na prahātavyaṃ na sākṣātkartavyaṃ na bhāvayitavyaṃ, evam eva subhūte tan mahāyānaṃ na jñeyaṃ nājñeyaṃ na parijñeyaṃ na parijñātavyaṃ na prahātavyaṃ na sākṣātkartavyaṃ na bhāvayitavyaṃ tenocyate ākāśasamaṃ tad yānam iti, tadyathāpi nāma subhūte ākāśaṃ na vipāko na vipākadharmi, evam eva subhūte tan mahāyānaṃ na vipāko na vipākadharmi tenocyate ākāśasamaṃ tad yānam iti, tadyathāpi nāma subhūte ākāśaṃ na kāmadhātuparyāpannaṃ na rūpadhātuparyāpannaṃ nārūpyadhātuparyāpannaṃ, evam eva subhūte tan mahāyānaṃ na kāmadhātuparyāpannaṃ na rūpadhātuparyāpannaṃ nārūpyadhātuparyāpannaṃ tenocyate ākāśasamaṃ tad yānam iti, tadyathāpi nāma subhūte ākāśe na prathamacittotpādo na dvitīyo na tṛtīyo na caturtho na pañcamo na ṣaṣṭho na saptamo nāṣṭamo na navamo na daśamaś cittotpādaḥ, evam eva subhūte tatra mahāyāne na prathamacittotpādo na dvitīyo na tṛtīyo na caturtho na pañcamo na ṣaṣṭho (psp1-2: 124) na saptamo nāṣṭamo na navamo na daśamaś cittotpādas tenocyate ākāśasamaṃ tad yānam iti, tadyathāpi nāma subhūte ākāśe na śuklavidarśanābhūmir na gotrabhūmir nāṣṭamakabhūmir na darśanabhūmir na tanūbhūmir na vītarāgabhūmir na kṛtāvibhūmiḥ, evam eva subhūte tatra mahāyāne na śuklavidarśanābhūmir na gotrabhūmir nāṣṭamakabhūmir na darśanabhūmir na tanūbhūmir na vītarāgabhūmir na kṛtāvibhūmis tenocyate ākāśasamaṃ tad yānam iti, tadyathāpi nāma subhūte ākāśe na srotaāpattiphalaṃ na sakṛdāgāmiphalaṃ nānāgāmiphalaṃ nārhattvaṃ na pratyekabuddhatvaṃ na buddhatvaṃ, evam eva subhūte tatra mahāyāne na srotaāpattiphalaṃ na sakṛdāgāmiphalaṃ nānāgāmiphalaṃ nārhattvaṃ na pratyekabuddhatvaṃ na buddhatvaṃ tenocyate ākāśasamaṃ tad yānam iti, tadyathāpi nāma subhūte ākāśe na śrāvakabhūmir na pratyekabuddhabhūmir na samyaksaṃbuddhabhūmiḥ, evam eva subhūte tatra mahāyānena śrāvakabhūmir na pratyekabuddhabhūmir na samyaksaṃbuddhabhūmis tenocyate ākāśasamaṃ tad yānam iti, tadyathāpi nāma subhūte ākāśaṃ na rūpi nārūpi na sanidarśanaṃ nānidarśanaṃ na sapratighaṃ nāpratighaṃ na saṃyuktaṃ na visaṃyuktaṃ, evam eva subhūte tan mahāyānaṃ na rūpi nārūpi na sanidarśanaṃ nānidarśanaṃ na sapratighaṃ nāpratighaṃ na saṃyuktaṃna visaṃyuktaṃ tenocyate ākāśasamaṃ tad yānam iti, tadyathāpi nāma subhūte ākāśaṃ na nityaṃ nānityaṃ na sukhaṃ na duḥkhaṃ nātmā nānātmā na śāntaṃ nāśāntaṃ, evam eva subhūte tan mahāyānaṃ na nityaṃ nānityaṃ na sukhaṃ na duḥkhaṃ nātmā nānātmā na śāntaṃ nāśāntaṃ tenocyate ākāśasamaṃ tad yānam iti, tadyathāpi nāma subhūte ākāśaṃ na śūnyaṃ nāśūnyaṃ na nimittaṃ nānimittaṃ na praṇihitaṃ nāpraṇihitaṃ, evam eva subhūte tan mahāyānaṃ na śūnyaṃ nāśūnyaṃ na nimittaṃ nānimittaṃ na praṇihitaṃ nāpraṇihitaṃ tenocyate ākāśasamaṃ tad yānam iti, tadyathāpi nāma subhūte ākāśaṃ na viviktaṃ nāviviktaṃ nāloko nāndhakāraḥ, evam eva subhūte tan mahāyānaṃ na viviktaṃ nāviviktaṃ nāloko nāndhakāras tenocyate ākāśasamaṃ tad yānam iti, tadyathāpi nāma subhūte ākāśaṃ na labhyate nopalabhyate, evam eva subhūte tan mahāyānaṃ na labhyate nopalabhyate tenocyate ākāśasamaṃ tad yānam iti, tadyathāpi nāma subhūte ākāśaṃ na pravyāhāro nāpravyāhāraḥ, evam eva subhūte tan mahāyānaṃ na pravyāhāro nāpravyāhāras tenocyate ākāśasamaṃ tad yānam. iti samatāniryāṇam yat punaḥ subhūtir evam āha, yathā ākāśe 'prameyāṇām asaṃkhyeyānām aparimāṇānāṃ sattvānām avakāśaḥ, evam eva tasmin mahāyāne 'prameyāṇām asaṃkhyeyānām aparimāṇānāṃ sattvānām avakāśa iti, evam etat subhūte evam etat, yathā ākāśe 'prameyāṇām asaṃkhyeyānām aparimāṇānāṃ sattvānām avakāśaḥ, evam eva tasmin mahāyāne 'prameyāṇām asaṃkhyeyānām aparimāṇānāṃ sattvānām avakāśaḥ. tat kasya hetoḥ? sattvāsattayā hi subhūte ākāśāsattā veditavyā, ākāśāsattayā mahāyānāsattā veditavyā, anenāpi subhūte paryāyeṇa tasmin mahāyāne 'prameyāṇām asaṃkhyeyānām aparimāṇānāṃ sattvānām avakāśaḥ. tat kasya hetoḥ? tathā hi subhūte ye ca sattvā yac cākāśaṃ yac ca mahāyānaṃ sarvam etan nopalabhyate. punar aparaṃ subhūte sattvāsattayā ākāśāsattā veditavyā, ākāśāsattayā mahāyānāsattā veditavyā, mahāyānāsattayā aprameyāsattā veditavyā, evaṃ hi subhūte tasmin mahāyāne 'prameyāṇām asaṃkhyeyānām aparimāṇānāṃ sattvānām avakāśaḥ. tat kasya hetoḥ? tathā hi subhūte ye ca sattvā yac cākāśaṃ yac ca mahāyānaṃ yac cāprameyaṃ sarvam etan nopalabhyate. punar aparaṃ subhūte sattvāsattayā ākāśāsattā veditavyā, ākāśāsattayā mahāyānāsattā veditavyā, mahāyānāsattayā asaṃkhyeyāsattā veditavyā, evaṃ hi subhūte tasmin mahāyāne 'prameyāṇām asaṃkhyeyānām aparimāṇānāṃ sattvānām avakāśaḥ. tat kasya hetoḥ? tathā hi subhūte ye ca sattvā yac cākāśaṃ yac ca mahāyānaṃ yac cāsaṃkhyeyaṃ sarvam etan nopalabhyate. punar aparaṃ subhūte sattvāsattayā tathāgatāsattā veditavyā, tathāgatāsattayā ākāśāsattā veditavyā, ākāśāsattayā mahāyānāsattā veditavyā, mahāyānāsattayā aparimāṇāsattā veditavyā, evaṃ hi subhūte tasmin mahāyāne 'prameyāṇām asaṃkhyeyānām aparimāṇānāṃ sattvānām (psp1-2: 126) avakāśaḥ. tat kasya hetoḥ? tathā hi subhūte ye ca sattvā yac cākāśaṃ yac ca mahāyānaṃ yac cāparimāṇaṃ sarvam etan nopalabhyate. punar aparaṃ subhūte sattvāsattayā tathāgatāsattā veditavyā, tathāgatāsattayā ākāśāsattā veditavyā, ākāśāsattayā mahāyānāsattā veditavyā, mahāyānāsattayā asaṃskṛtāsattā veditavyā, saṃskṛtāsattayāprameyāsattā veditavyā, aprameyāsattayā asaṃkhyeyāsattā veditavyā, asaṃkhyeyāsattayā aparimāṇāsattā veditavyā, aparimāṇāsattayā sarvadharmāsattā veditavyā, evaṃ hi subhūte tasmin mahāyāne 'prameyāṇām asaṃkhyeyānām aparimāṇānāṃ sattvānām avakāśaḥ. tat kasya hetoḥ? tathā hi subhūte ye ca sattvā yaś ca tathāgato yac cākāśaṃ yac ca mahāyānaṃ yac cāsaṃskṛtaṃ yac cāprameyaṃ yac cāsaṃkhyeyaṃ yac cāparimāṇaṃ ye ca sarvadharmāḥ sarva ete nopalabhyante. punar aparaṃ subhūte ātmasattvāsattayā sattvajīvapoṣapuruṣapudgalamanujamānavakārakavedakajānakapaśyakāsattā veditavyā, jānakapaśyakāsattayā bhūtakoṭyasattā veditavyā, bhūtakoṭyasattayā aprameyāsaṃkhyeyāparimāṇāsattā veditavyā, aprameyāsaṃkhyeyāparimāṇāsattayā sarvadharmāsattā veditavyā, evaṃ hi subhūte tasmin mahāyāne 'prameyāṇām asaṃkhyeyānām aparimāṇānāṃ sattvānām avakāśaḥ. tat kasya hetoḥ? tathā hi subhūte yaś cātmā yaś ca yāvaj jānakapaśyako yā ca bhūtakoṭir yac cāprameyam asaṃkhyeyam aparimāṇaṃ ye ca sarvadharmāḥ sarva ete nopalabhyante. punar aparaṃ subhūte ātmasattvāsattayā yāvaj jānakapaśyakāsattā veditavyā, yāvaj jānakapaśyakāsattayā acintyadhātvasattā veditavyā, acintyadhātvasattayā rūpaskandhāsattā veditavyā, rūpaskandhāsattayā vedanāsaṃjñāsaṃskāravijñānaskandhāsattā veditavyā, vijñānaskandhāsattayā ākāśāsattā veditavyā, ākāśāsattayā mahāyānāsattā veditavyā, mahāyānāsattayā aprameyāsaṃkhyeyāparimāṇāsattā veditavyā, aprameyāsaṃkhyeyāparimāṇāsattayā sarvadharmāsattā veditavyā, evaṃ hi subhūte tasmin mahāyāne 'prameyāṇām asaṃkhyeyānām aparimāṇānāṃ sattvānām avakāśaḥ. tat kasya hetoḥ? tathā hi subhūte yaś cātmā yāvad ye ca sarvadharmāḥ sarva ete nopalabhyante. punar aparaṃ subhūte ātmasattvāsattayā yāvaj jānakapaśyakāsattā (psp1-2: 127) veditavyā, jānakapaśyakāsattayā cakṣurasattā veditavyā, cakṣurasattayā śrotraghrāṇajihvākāyamano 'sattā veditavyā, mano 'sattayā ākāśāsattā veditavyā, ākāśāsattayā mahāyānāsattā veditavyā, mahāyānāsattayā aprameyāsaṃkhyeyāparimāṇāsattā veditavyā, aprameyāsaṃkhyeyāparimāṇāsattayā sarvadharmāsattā veditavyā, evaṃ hi subhūte tasmin mahāyāne 'prameyāṇām asaṃkhyeyānām aparimāṇānāṃ sattvānām avakāśaḥ. tat kasya hetoḥ? tathā hi subhūte yaś cātmā yāvad ye ca sarvadharmāḥ sarva ete nopalabhyante. punar aparaṃ subhūte ātmasattvāsattayā yāvaj jānakapaśyakāsattā veditavyā, jānakapaśyakāsattayā dānapāramitāsattā veditavyā, dānapāramitayāsattayā śīlapāramitā kṣāntipāramitā vīryapāramitā dhyānapāramitā prajñāpāramitāsattā veditavyā, prajñāpāramitāsattayā ākāśāsattā veditavyā, ākāśāsattayā mahāyānāsattā veditavyā, mahāyānāsattayā aprameyāsaṃkhyeyāparimāṇāsattā veditavyā, aprameyāsaṃkhyeyāparimāṇāsattayā sarvadharmāsattā veditavyā, evaṃ hi subhūte tasmin mahāyāne 'prameyāṇām asaṃkhyeyānām aparimāṇānāṃ sattvānām avakāśaḥ. tat kasya hetoḥ? tathā hi subhūte yaś cātmā yāvad ye ca sarvadharmāḥ sarva ete nopalabhyante. punar aparaṃ subhūte ātmasattvāsattayā yāvaj jānakapaśyakāsattā veditavyā, jānakapaśyakāsattayā adhyātmaśūnyatā bahirdhāśūnyatā adhyātmabahirdhāśūnyatā yāvad abhāvasvabhāvaśūnyatāsattā veditavyā, abhāvasvabhāvaśūnyatāsattayā ākāśāsattā veditavyā, ākāśāsattayā mahāyānāsattā veditavyā, mahāyānāsattayā aprameyāsaṃkhyeyāparimāṇāsattā veditavyā, aprameyāsaṃkhyeyāparimāṇāsattayā sarvadharmāsattā veditavyā, evaṃ hi subhūte tasmin mahāyāne 'prameyāṇām asaṃkhyeyāṇām aparimāṇānāṃ sattvānām avakāśaḥ. tat kasya hetoḥ? tathā hi subhūte yaś cātmā yāvad ye ca sarvadharmāḥ sarva ete nopalabhyante. punar aparaṃ subhūte ātmasattvāsattayā yāvaj jānakapaśyakāsattā veditavyā, jānakapaśyakāsattayā smṛtyupasthānāsattā veditavyā, smṛtyupasthānāsattayā samyakprahāṇāsattā veditayā, samyakprahāṇāsattayā ṛddhipādāsattā veditavyā, ṛddhipādāsattayā indriyāsattā veditavyā, indriyāsattayā balāsattā veditavyā, balāsattayā bodhyaṅgāsattā veditavyā, bodhyaṅgāsattayā mārgāsattā veditavyā, mārgāsattayā apramāṇāsattā veditayā, (psp1-2: 128) apramāṇāsattayā dhyānāsattā veditavyā, dhyānāsattayā ārūpyasamāpattyasattā veditavyā, ārūpyasamāpattyasattayā pratisaṃvidasattā veditavyā, pratisaṃvidasattayā daśabalāsattā veditavyā, daśabalāsattayā vaiśāradyāsattā veditavyā, vaiśāradyāsattayā āveṇikabuddhadharmāsattā veditavyā, āveṇikabuddhadharmāsattayā ākāśāsattā veditavyā, ākāśāsattayā mahāyānāsattā veditavyā, mahāyānāsattayā aprameyāsaṃkhyeyāparimāṇāsattā veditavyā, aprameyāsaṃkhyeyāparimāṇāsattayā sarvadharmāsattā veditavyā, evaṃ hi subhūte tasmin mahāyāne 'prameyāṇām asaṃkhyeyānām aparimāṇānāṃ sattvānām avakāśaḥ. tat kasya hetoḥ? tathā hi subhūte yaś cātmā yāvad ye ca sarvadharmāḥ sarva ete nopalabhyante. punar aparaṃ subhūte ātmasattvāsattayā yāvaj jānakapaśyakāsattā veditavyā, jānakapaśyakāsattayā gotrabhūmyasattā veditavyā, gotrabhūmyasattayā aṣṭamakabhūmyasattā veditavyā, aṣṭamakabhūmyasattayā darśanabhūmyasattā veditavyā, darśanabhūmyasattayā tanūbhūmyasattā veditavyā, tanūbhūmyasattayā vītarāgabhūmyasattā veditavyā, vītarāgabhūmyasattayā kṛtāvibhūmyasattā veditavyā, kṛtāvibhūmyasttayā ākāśāsattā veditavyā, ākāśāsattayā mahāyānāsattā veditavyā, mahāyānāsattayā aprameyāsaṃkhyeyāparimāṇāsattā veditavyā, aprameyāsaṃkhyeyāparimāṇāsattayā sarvadharmāsattā veditavyā, evaṃ hi subhūte tasmin mahāyāne 'prameyāṇām asaṃkhyeyānām aparimāṇānāṃ sattvānām avakāśaḥ. tat kasya hetoḥ? tathā hi subhūte yaś cātmā yāvadye ca sarvadharmāḥ sarva ete nopalabhyante. punar aparaṃ subhūte ātmasattvāsattayā yāvaj jānakapaśyakāsattā veditavyā, jānakapaśyakāsattayā srotaāpannāsattā veditavyā, srotaāpannāsattayā sakṛdāgāmyasattā veditavyā, sakṛdāgāmyasattayā anāgāmyasattā veditavyā, anāgāmyasattayā arhadasattā veditavyā, arhadasattayā pratyekabuddhāsattā veditavyā, pratyekabuddhāsattayā yāvad ākāśamahāyānāprameyāsaṃkhyeyāparimāṇasarvadharmāsattā veditavyā, evaṃ hi subhūte tasmin mahāyāne 'prameyāṇām asaṃkhyeyānām aparimāṇānāṃ sattvānām avakāśaḥ. tat kasya hetoḥ? tathā hi subhūte yaś cātmā yāvad ye ca sarvadharmāḥ sarva ete nopalabhyante. punar aparaṃ subhūte ātmasattvāsattayā yāvaj jānakapaśyakāsattā veditavyā, jānakapaśyakāsattayā śrāvakayānāsattā veditavyā, śrāvakayānāsattayā (psp1-2: 129) pratyekabuddhayānāsattā veditavyā, pratyekabuddhayānāsattayā tathāgatāsattā veditavyā, tathāgatāsattayā sarvākārajñatāsattā veditavyā, sarvākārajñatāsattayā ākāśāsattā veditavyā, ākāśāsattayā mahāyānāsattā veditavyā, mahāyānāsattayā yāvat sarvadharmāsattā veditavyā, evaṃ hi subhūte tasmin mahāyāne 'prameyāṇām asaṃkhyeyānām aparimāṇānāṃ sattvānām avakāśaḥ. tat kasya hetoḥ? tathā hi subhūte yaś cātmā yāvad ye ca sarvadharmāḥ sarva ete nopalabhyante. tadyathāpi nāma subhūte nirvāṇadhātāv aprameyāṇām asaṃkhyeyānām aparimāṇānāṃ sattvānām avakāśaḥ, evam eva subhūte tasmin mahāyāne 'prameyāṇām asaṃkhyeyānām aparimāṇānāṃ sattvānām avakāśaḥ. tadyathāpi nāma subhūte ākāśe 'prameyāṇām asaṃkhyeyānām aparimāṇānāṃ sattvānām avakāśaḥ, evam eva subhūte tasmin mahāyāne 'prameyāṇām asaṃkhyeyānām aparimāṇānāṃ sattvānām avakāśaḥ. iti sattvārthaniryāṇam yad api subhūtir evam āha, nāpi tasya mahāyānasya āgatir dṛśyate nāpi gatir na sthānaṃ dṛśyata iti. evam etat subhūte tasya mahāyānasyāgatir na dṛśyate nāpi gatir na sthānaṃ dṛśyate. tat kasya hetoḥ? acalā hi subhūte sarvadharmās te na kvacid gacchanti na kutaścid āgacchanti na kvacit tiṣṭhanti. tat kasya hetoḥ? na hi subhūte rūpasya prakṛtiḥ kutaścid āgacchati na kvacid gacchati na kvacit tiṣṭhati, vedanāyāḥ saṃjñāyāḥ saṃskārāṇāṃ, na hi subhūte vijñānasya prakṛtiḥ kutaścid āgacchati na kvacid gacchati na kvacit tiṣṭhati, na subhūte rūpatathatā kutaścid āgacchati na kvacid gacchati na kvacit tiṣṭhati, vedanāyāḥ saṃjñāyāḥ saṃskārāṇāṃ, na subhūte vijñānasya tathatā kutaścid āgacchati na kvacid gacchati na kvacit tiṣṭhati, na subhūte rūpasvabhāvaḥ kutaścid āgacchati na kvacid gacchati na kvacit tiṣṭhati, na vedanāyāḥ svabhāvaḥ na saṃjñāyāḥ svabhāvo na saṃskārāṇāṃ svabhāvo na subhūte vijñānasya svabhāvaḥ kutaścid āgacchati na kvacid gacchati na kvacit tiṣṭhati, na subhūte rūpasya lakṣaṇaṃ kutaścid āgacchati na kvacid gacchati na kvacit tiṣṭhati, na vedanāyā lakṣaṇaṃ na saṃjñāyā lakṣaṇaṃ na saṃskārāṇāṃ lakṣaṇaṃ na subhūte vijñānasya lakṣaṇaṃ kutaścid āgacchati (psp1-2: 130) na kvacid gacchati na kvacit tiṣṭhati, na subhūte cakṣuṣaḥ prakṛtir na tathatā na svabhāvo na lakṣaṇaṃ kutaścid āgacchati na kvacid gacchati na kvacit tiṣṭhati, evaṃ na śrotrasya na ghrāṇasya na jihvāyā na kāyasya na subhūte manasaḥ prakṛtir na tathatā na svabhāvo na lakṣaṇaṃ kutaścid āgacchati na kvacid gacchati na kvacit tiṣṭhati, na subhūte pṛthivīdhātoḥ prakṛtir na tathatā na svabhāvo na lakṣaṇaṃ kutaścid āgacchati na kvacid gacchati na kvacit tiṣṭhati, evaṃ nābdhātor na tejodhātor na vāyudhātor nākāśadhātor na subhūte vijñānadhātoḥ prakṛtir na tathatā na svabhāvo na lakṣaṇaṃ kutaścid āgacchati na kvacid gacchati na kvacit tiṣṭhati, na subhūte dharmadhātoḥ prakṛtiḥ kutaścid āgacchati na kvacid gacchati na kvacit tiṣṭhati, na dharmadhātos tathatā na svabhāvo na lakṣaṇaṃ kutaścid āgacchati na kvacid gacchati na kvacit tiṣṭhati, na subhūte tathatāyāḥ prakṛtiḥ kutaścid āgacchati na kvacid gacchati na kvacit tiṣṭhati, na tathatāyās tathatā na svabhāvo na lakṣaṇaṃ kutaścid āgacchati na kvacid gacchati na kvacit tiṣṭhati, na subhūte bhūtakoṭeḥ prakṛtiḥ kutaścid āgacchati na kvacid gacchati na kvacit tiṣṭhati, na bhūtakoṭes tathatā na bhūtakoṭeḥ svabhāvo na bhūtakoṭer lakṣaṇaṃ kutaścid āgacchati na kvacid gacchati na kvacit tiṣṭhati, na subhūte acintyadhātoḥ prakṛtiḥ kutaścid āgacchati na kvacid gacchati na kvacit tiṣṭhati, na subhūte acintyadhātos tathatā nācintyadhātoḥ svabhāvo nācintyadhātor lakṣaṇaṃ kutaścid āgacchati na kvacid gacchati na kvacit tiṣṭhati, na subhūte dānapāramitāyāḥ prakṛtiḥ kutaścid āgacchati na kvacid gacchati na kvacit tiṣṭhati, na dānapāramitāyās tathatā na dānapāramitāyāḥ svabhāvo na dānapāramitāyā lakṣaṇaṃ kutaścid āgacchati na kvacid gacchati na kvacit tiṣṭhati, evaṃ na śīlapāramitāyā na kṣāntipāramitāyā na vīryapāramitāyā na dhyānapāramitāyā na prajñāpāramitāyāḥ prakṛtiḥ kutaścid āgacchati na kvacid gacchati na kvacit tiṣṭhati, na prajñāpāramitāyas tathatā na prajñāpāramitāyāḥ svabhāvo na prajñāpāramitāyā lakṣaṇaṃ kutaścid (psp1-2: 131) āgacchati na kvacid gacchati na kvacit tiṣṭhati, na subhūte smṛtyupasthānānāṃ prakṛtiḥ kutaścid āgacchati na kvacid gacchati na kvacit tiṣṭhati, na smṛtyupasthānānāṃ tathatā na smṛtyupasthānānāṃ svabhāvo na smṛtyupasthānānāṃ lakṣaṇaṃ kutaścid āgacchati na kvacid gacchati na kvacit tiṣṭhati, evaṃ na samyakprahāṇānāṃ na ṛddhipādānāṃ nendriyāṇāṃ na balānāṃ na bodhyaṅgānāṃ nāryāṣṭāṅgasya mārgasya prakṛtiḥ kutaścid āgacchati na kvacid gacchati na kvacit tiṣṭhati, nāryāṣṭāṅgasya mārgasya tathatā nāryāṣṭāṅgasya mārgasya svabhāvo nāryāṣṭāṅgasya mārgasya lakṣaṇaṃ kutaścid āgacchati na kvacid gacchati na kvacit tiṣṭhati, na subhūte apramāṇadhyānārūpyasamāpattīṇāṃ prakṛtiḥ kutaścid āgacchati na kvacid gacchati na kvacit tiṣṭhati, nāpramāṇadhyānārūpyasamāpattīṇāṃ tathatā nāpramāṇadhyānārūpyasamāpattīnāṃ svabhāvo nāpramāṇadhyānārūpyasamāpattīṇāṃ lakṣaṇaṃ kutaścid āgacchati na kvacid gacchati na kvacit tiṣṭhati, na subhūte daśānāṃ tathāgatabalānāṃ prakṛtiḥ kutaścid āgacchati na kvacid gacchati na kvacit tiṣṭhati, na daśānāṃ tathāgatabalānāṃ tathatā na daśānāṃ tathāgatabalānāṃ svabhāvo na daśānāṃ tathāgatabalānāṃ lakṣaṇaṃ kutaścid āgacchati na kvacid gacchati na kvacit tiṣṭhati, evaṃ na caturṇāṃ vaiśāradyānāṃ na catasṛṇāṃ pratisaṃvidāṃ na ṣaṇṇām abhijñānāṃ na subhūte aṣṭādaśānām āveṇikānāṃ buddhadharmāṇāṃ prakṛtiḥ kutaścid āgacchati na kvacid gacchati na kvacit tiṣṭhati, nāṣṭādaśānām āveṇikānāṃ buddhadharmāṇāṃ tathatā nāṣṭādaśānām āveṇikānāṃ buddhadharmāṇāṃ svabhāvo nāṣṭādaśānām āveṇikānāṃ buddhadharmāṇāṃ lakṣaṇaṃ kutaścid āgacchati na kvacid gacchati na kvacit tiṣṭhati, na subhūte bodheḥ prakṛtiḥ kutaścid āgacchati na kvacid gacchati na kvacit tiṣṭhati, na bodhes tathatā na bodheḥ svabhāvo na bodher lakṣaṇaṃ kutaścid āgacchati na kvacid gacchati na kvacit tiṣṭhati, na subhūte asaṃskṛtasya prakṛtiḥ kutaścid āgacchati na kvacid gacchati na kvacit tiṣṭhati, nāsaṃskṛtasya tathatā nāsaṃskṛtasya svabhāvo nāsaṃskṛtasya lakṣaṇaṃ kutaścid āgacchati na kvacid gacchati na kvacit tiṣṭhati. ity anābhoganiryāṇam yad api tat subhūtir evam āha, nāsya yānasya pūrvānta upalabhyate nāparānta upalabhyate na madhya upalabhyate tryadhvasamaṃ tad yānaṃ tasmān mahāyānaṃ mahāyānam ity ucyate, evam etat subhūte evam etat, nāsya yānasya pūrvānta upalabhyate nāparānta upalabhyate na madhya upalabhyate tryadhvasamaṃ tad yānaṃ tasmān mahāyānaṃ mahāyānam ity ucyate. tat kasya hetoḥ? tathā hi subhūte atīto 'dhvā atītenādhvanā śūnyaḥ, anāgato 'dhvā anāgatenādhvanā śūnyaḥ, pratyutpanno 'dhvāpratyutpannenādhvanā śūnyaḥ, tryadhvasamatā tryadhvasamatayā śūnyā, mahāyānaṃ mahāyānena śūnyaṃ bodhisattvo bodhisattvena śūnyaḥ. na subhūte śūnyatā ekā vā dve vā tisro vā catasro vā pañca vā ṣaḍ vā sapta vā aṣṭa vā nava vā daśa vā tasmāt tryadhvasamatayā samam idaṃ yānaṃ bodhisattvasya mahāsattvasya, nāpi tatra samam upalabhyate na viṣamaṃ, nāpi tatra rāga upalabhyate na virāgaḥ, na doṣa upalabhyate nādoṣaḥ, na moha upalabhyate nāmohaḥ, na nāma upalabhyate nānāma, yāvan na kuśalam upalabhyate nākuśalaṃ, na sāsravam upalabhyate nānāsravaṃ, na sāvadyam upalabhyate nānavadyaṃ, na kleśa upalabhyate nākleśaḥ, na kleśakṣaya upalabhyate nākleśakṣayaḥ, na laukikam upalabhyate na lokottaraṃ, na saṃkleśa upalabhyate na vyavadānaṃ, na saṃsāra upalabhyate na nirvāṇaṃ, nāpy atra nityam upalabhyate nānityaṃ, na sukham upalabhyate na duḥkhaṃ, nātmā upalabhyate nānātmā, na śāntam upalabhyate nāśāntaṃ, na kāmadhātur upalabhyate na kāmadhātusamatikramaḥ, na rūpadhātur upalabhyate na rūpadhātusamatikramaḥ, nārūpyadhātur upalabhyate nārūpyadhātusamatikramaḥ. tat kasya hetoḥ? tathā hi tasya svabhāvo nopalabhyate, atītaṃ subhūte rūpam atītena rūpeṇa śūnyam, anāgataṃ rūpam anāgatena rūpeṇa śūnyaṃ, pratyutpannaṃ rūpaṃ pratyutpannena rūpeṇa śūnyam. evam atītā vedanā saṃjñā saṃskārāḥ, atītaṃ vijñānam atītena vijñanena śūnyam, anāgataṃ vijñānam anāgatena vijñānena śūnyaṃ, pratyutpannaṃ vijñānaṃ pratyutpannena vijñānena śūnyam. tat kasya hetoḥ? na śūnyatāyām atītaṃ rūpam upalabhyate śūnyataiva tāvac chūnyā śūnyatāyāṃ nopalabhyate, kutaḥ punaḥ śūnyatāyām atītaṃ rūpam upalapsyate, na śūnyatāyām atītā vedanā upalabhyate śūnyataiva tāvac chūnyā (psp1-2: 133) śūnyatāyāṃ nopalabhyate, kutaḥ punaḥ śūnyatāyām atītā vedanā upalapsyate, na śūnyatāyām atītā saṃjñā upalabhyate, śūnyataiva tāvac chūnyā śūnyatāyāṃ nopalabhyate, kutaḥ punaḥ śūnyatāyām atītā saṃjñā upalapsyate, na śūnyatāyām atītāḥ saṃskārā upalabhyante śūnyataiva tāvac chūnyā śūnyatāyāṃ nopalabhyate, kutaḥ punaḥ śūnyatāyām atītāḥ saṃskārā upalapsyante, na śūnyatāyām atītaṃ vijñānam upalabhyate śūnyataiva tāvac chūnyā śūnyatāyāṃ nopalabhyate, kutaḥ punaḥ śūnyatāyām atītaṃ vijñānam upalapsyate, evaṃ na śūnyatāyām anāgataṃ rūpaṃ vedanā saṃjñā saṃskārāvijñānam upalabhyate. na śūnyatāyāṃ pratyutpannaṃ rūpam upalabhyate śūnyataiva tāvac chūnyā śūnyatāyāṃ nopalabhyate, kutaḥ punaḥ śūnyatāyāṃ pratyutpannaṃ rūpam upalapsyate, na śūnyatāyāṃ pratyutpannā vedanā upalabhyate śūnyataiva tāvac chūnyā śūnyatāyāṃ nopalabhyate, kutaḥ punaḥ śūnyatāyāṃ pratyutpannā vedanā upalapsyate, na śūnyatāyāṃ pratyutpannā saṃjñā upalabhyate śūnyataiva tāvac chūnyā śūnyatāyāṃ nopalabhyate, kutaḥ punaḥ śūnyatāyāṃ pratyutpannā saṃjñā upalapsyate, na śūnyatāyāṃ pratyutpannāḥ saṃskārā upalabhyante śūnyataiva tāvac chūnyā śūnyatāyāṃ nopalabhyate, kutaḥ punaḥ śūnyatāyāṃ pratyutpannā saṃskārā upalapsyante, na śūnyatāyāṃ pratyutpannaṃ vijñānam upalabhyate śūnyataiva tāvac chūnyā śūnyatāyāṃ nopalabhyate, kutaḥ punaḥ śūnyatāyāṃ pratyutpannaṃ vijñānam upalapsyate. na śūnyatāyām atītānāgatapratyutpannaṃ rūpam upalabhyate śūnyataiva tāvac chūnyā śūnyatāyāṃ nopalabhyate, kutaḥ punaḥ śūnyatāyām atītānāgatapratyutpannaṃ rūpam upalapsyate, na śūnyatāyām atītānāgatapratyutpannā vedanā saṃjñā saṃskārā vijñānam upalabhyate śūnyataiva tāvac chūnyā śūnyatāyāṃ nopalabhyate, kutaḥ punaḥ śūnyatāyām atītānāgatapratyutpannā vedanā saṃjñā saṃskārā vijñānam upalapsyate. pūrvāntataḥ subhūte dānapāramitā nopalabhyate, aparāntato 'pi subhūte dānapāramitā nopalabhyate, pratyutpannato 'pi subhūte dānapāramitā nopalabhyate, tryadhvasamatayā dānapāramitā nopalabhyate, na subhūte tryadhvasamatāyām atīto 'dhvā upalabhyate samataiva tāvat samatāyāṃ nopalabhyate, kutaḥ punaḥ samatāyām atītānāgatapratyutpannā dānapāramitopalapsyate, evaṃ pūrvāntāparāntapratyutpanneṣv adhvasu śīlapāramitā nopalabhyate, pūrvāntāparāntapratyutpanneṣv adhvasu kṣāntipāramitā nopalabhyate, pūrvāntāparāntapratyutpanneṣv adhvasu vīryapāramitā nopalabhyate, pūrvāntāparāntapratyutpanneṣv adhvasu dhyānapāramitā nopalabhyate, pūrvāntataḥ subhūte prajñāpāramitā nopalabhyate, aparāntato 'pi subhūte prajñāpāramitā nopalabhyate pratyutpannato 'pi subhūte prajñāpāramitā nopalabhyate, tryadhvasamatayā prajñāpāramitā nopalabhyate, na subhūte samatāyām atīto 'dhvā upalabhyate nānāgato na pratyutpanno 'dhvā upalabhyate samataiva tāvat samatāyāṃ nopalabhyate, kutaḥ punaḥ samatāyām atītānāgatapratyutpannā prajñāpāramitopalapsyate. punar aparaṃ subhūte pūrvāntāparāntamadhyeṣu smṛtyupasthānāni nopalabhyante tryadhvasamatāyāṃ smṛtyupasthānāni nopalabhyante, na subhūte samatāyām atītānāgatapratyutpanno 'dhvā nopalabhyante, samataiva tāvat samatāyāṃ nopalabhyate, kutaḥ punaḥ samatāyām atītānāgatapratyutpannāni smṛtyupasthānāni upalapsyante, evaṃ samyakprahāṇābni pūrvāntāparāntamadhyeṣu nopalabhyante, ṛddhipādāḥ pūrvāntāparāntamadhyeṣu nopalabhyante, indriyāṇi pūrvāntāparāntamadhyeṣu nopalabhyante, balāni pūrvāntāparāntamadhyeṣu nopalabhyante, bodhyaṅgāni pūrvāntāparāntamadhyeṣu nopalabhyante, āryāṣṭāṅgamārgaḥ pūrvāntāparāntamadhyeṣu nopalabhyante, apramāṇadhyānārūpyasamāpattayaḥ pūrvāntāparāntamadhyeṣu nopalabhyante, daśa tathāgatabalāni pūrvāntāparāntamadhyeṣu nopalabhyante, catvāri vaiśāradyāni pūrvāntāparāntamadhyeṣu nopalabhyante, catasraḥ pratisaṃvidaḥ pūrvāntāparāntamadhyeṣu nopalabhyante, aṣṭādaśāveṇikā buddhadharmāḥ pūrvāntāparāntamadhyeṣu nopalabhyante, tryadhvasamatayā āveṇikabuddhadharmā nopalabhyante, na subhūte samatāyāṃ (psp1-2: 135) atītānāgatapratyutpannādhvā upalabhyante samataiva tāvat samatāyāṃ nopalabhyate, kutaḥ punaḥ samatāyām atītānāgatapratyutpannā aṣṭādaśāveṇikā buddhadharmā upalapsyante. punar aparaṃ subhūte pūrvāntataḥ pṛthagjano nopalabhyate, aparāntataḥ pṛthagjano nopalabhyate, pratyutpannataḥ pṛthagjano nopalabhyate, tryadhvasamatayā pṛthagjano nopalabhyate. tat kasya hetoḥ? sattvānupalabdhitām upādāya. evaṃ śrāvakapratyekabuddhabodhisattvāḥ pūrvāntatas tathāgato nopalabhyate, aparāntatas tathāgato nopalabhyate, madhyatas tathāgato nopalabhyate, tryadhvasamatayā tathāgato nopalabhyate. tat kasya hetoḥ? sattvānupalabdhitām upādāya. evaṃ hi subhūte bodhisattvena mahāsattvena prajñāpāramitāyāṃ sthitvā triṣv adhvasu śikṣitvā sarvākārajñatā paripūrayitavyā. idaṃ subhūte bodhisattvasya mahāsattvasya tryadhvasamatayā mahāyānaṃ, atra sthito bodhisattvo mahāsattvaḥ sadevamānuṣāsuraṃ lokam abhibhavan sarvākārajñatāyāṃ niryāsyati. ity antaniryāṇam atha khalv āyuṣmān subhūtir bhagavantam etad avocat: sādhu sādhu bhagavan subhāṣitam idaṃ bhagavato bodhisattvānāṃ mahāsattvānāṃ mahāyānam, atra bhagavan mahāyāne śikṣamāṇair atīte 'dhvani bodhisattvair mahāsattvaiḥ sarvākārajñatā anuprāptā, anāgatā api bodhisattvā mahāsattvā atra mahāyāne śikṣamāṇāḥ sarvākārajñatām anuprāpsyanti, ye 'pi bhagavan daśadiśi loke 'saṃkhyeyeṣu lokadhātuṣu bodhisattvā mahāsattvāḥ pratyutpannās te 'py atra mahāyāne śikṣitvā sarvākārajñatām anuprāpnuvanti, tasmāt tarhi bhagavan mahāyānam idaṃ bodhisattvānāṃ mahāsattvānāṃ yad uta tryadhvasamatānām, atha khalu bhagavān āyuṣmantaṃ subhūtim etad avocat: evam etat subhūte evam etat, atra mahāyāne śikṣitvā atītānāgatapratyutpannā bodhisattvā mahāsattvāḥ sarvākārajñatām anuprāptā anuprāpsyanti anuprāpnuvanti ca. atha khalu pūrṇo maitrāyaṇīputro bhagavantam etad avocat: ayaṃ bhagavan subhūtiḥ sthaviras tathāgatena prajñāpāramitāyāḥ kṛtaśo 'dhīṣṭo mahāyānam upadeṣṭavyaṃ manyeta. atha khalv āyuṣmān subhūtir bhagavantam etad avocat: mā haivāhaṃ bhagavan prajñāpāramitāṃ vyatikramya mahāyānam upadiśāmi. bhagavan āha: na hi subhūte anulomatvaṃ prajñāpāramitāyāṃ mahāyānam upadiśasi. tat kasya hetoḥ? tathā hi subhūte ye kecit kuśalā bodhipakṣā dharmāḥ śrāvakadharmā vā pratyekabuddhadharmā vā bodhisattvadharmā vā buddhadharmā vā sarve te prajñāpāramitāyāṃ saṃgrahaṃ samavasaraṇaṃ gacchanti. subhūtir āha: katame bhagavan kuśalā bodhipakṣā dharmāḥ śrāvakadharmāḥ pratyekabuddhadharmā bodhisattvadharmā buddhadharmāś ca ye prajñāpāramitāyāṃ saṃgrahaṃ samavasaraṇaṃ gacchanti? bhagavān āha: tadyathā catvāri smṛtyupasthānāni catvāri samyakprahāṇāni catvāra ṛddhipādāḥ pañcendriyāṇi pañca balāni sapta bodhyaṅgāni āryāṣṭāṅgamārgaḥ, śūnyatānimittāpraṇihitavimokṣamukhaṃ catvāry apramāṇāni catvāri dhyānāni catasra ārūpyasamāpattayo dānapāramitā śīlapāramitā kṣāntipāramitā vīryapāramitā dhyānapāramitā prajñāpāramitā, daśa tathāgatabalāni catvāri vaiśāradyāni catasraḥ pratisaṃvido mahāmaitrī mahākaruṇā aṣṭādaśāveṇikā buddhadharmā asaṃpramuṣitadharmatā sadopekṣāvihāritā, ime subhūte kuśalā bodhipakṣā dharmāḥ śrāvakadharmāḥ pratyekabuddhadharmā bodhisattvadharmā buddhadharmāś ca ye prajñāpāramitāyāṃ saṃgrahaṃ samavasaraṇaṃ gacchanti. yac ca subhūte mahāyānaṃ yā ca dhyānapāramitā yā ca vīryapāramitāyā ca kṣāntipāramitā yā ca śīlapāramitā yā ca dānapāramitā, yac ca rūpaṃ yā ca vedanā yā ca saṃjñā ye ca saṃskārā yac ca vijñānaṃ, yac ca cakṣur yac ca śrotraṃ yac ca ghrāṇaṃ yā ca jihvā yaś ca kāyo yac ca mano yac ca rūpaṃ yaś ca śabdo yaś ca gandho yaś ca raso yaś ca sparśo ye ca dharmā yac ca cakṣurvijñānaṃ yac ca śrotravijñānaṃ yac ca ghrāṇavijñānaṃ yac ca jihvāvijñānaṃ yac ca kāyavijñānaṃ yac ca manovijñānaṃ yaś ca cakṣuḥsaṃsparśo yaś ca śrotrasaṃsparśo yaś ca ghrāṇasaṃsparśo yaś ca jihvāsaṃsparśo yaś ca kāyasaṃsparśo yaś ca manaḥsaṃsparśo yā ca cakṣuḥsaṃsparśajā vedanā yā ca śrotrasaṃsparśajāvedanā yā ca ghrāṇasaṃsparśajā vedanā yā ca jihvāsaṃsparśajā vedanāyā ca kāyasaṃsparśajā vedanā yā ca manaḥsaṃsparśajā vedanā, yāni ca catvāri smṛtyupasthānāni yāni ca samyakprahāṇāni ye ca ṛddhipādā yāni cendriyāni yāni ca balāni yāni ca bodhyaṅgāni yaś cāryāṣṭāṅgo mārgo yāni cāpramāṇāni yāni ca dhyānāni yāś cārūpyasamāpattayo yāni ca tathāgatabalāni yāni ca vaiśāradyāni yāś ca catasraḥ pratisaṃvido yāni ca śūnyatānimittāpraṇihitāni ye cāsaṃskṛtā dharmā yac ca duḥkhaṃ yaś ca samudayo yaś ca nirodho yaś ca mārgo yaś ca kāmadhātur yaś ca rūpadhātur yaś cārūpyadhātur yā cādhyātmaśūnyatāyā ca bahirdhāśūnyatā yā cādhyātmabahirdhāśūnyatā yā ca yāvad abhāvasvabhāvaśūnyatā ye ca samādhayo yāni ca dhāraṇīmukhāni ye ca yāvad aṣṭādaśāveṇikā buddhadharmāḥ, yaś ca tathāgatapravedito dharmavinayoyaś ca dharmadhātur yā ca tathatā yā ca bhūtakoṭir yaś cācintyadhātur yac ca nirvāṇaṃ, sarva ete dharmā na saṃyuktā na visaṃyuktā arūpiṇo 'nidarśanā apratighā ekalakṣaṇā yad utālakṣaṇāḥ. anena paryāyeṇa subhūte anulomatvaṃ prajñāpāramitāyāṃ mahāyānaṃ vyapadiśasi. tat kasya hetoḥ? na hi subhūte anyan mahāyānam anyā prajñāpāramitā anyā dhyānapāramitā anyā vīryapāramitā anyā kṣāntipāramitā anyā śīlapāramitā anyā dānapāramitā, iti hi mahāyānañ ca prajñāpāramitā dhyānavīryakṣāntiśīladānapāramitā cādvayam etad advaidhīkāraṃ, na subhūte anyan mahāyānam anyāni smṛtyupasthānāni iti hi mahāyānaṃ smṛtyupasthānāni cādvayam etad advaidhīkāraṃ, evaṃ nānyan mahāyānam anye samyakprahāṇarddhipādendriyabalabodhyaṅgamārgā iti hi mahāyānaṃ ca samyakprahāṇarddhipādendriyabalabodhyaṅgamārgāś cādvayam etad advaidhīkāraṃ, nānyan mahāyānaṃ anyā apramāṇadhyānārūpyasamāpattaya iti hi mahāyānaṃ cāpramāṇadhyānārūpyasamāpattayaś cādvayam etad advaidhīkāraṃ, nānyan mahāyānam anye daśabalavaiśāradyapratisaṃvidaṣṭādaśāveṇikā buddhadharmā iti hi mahāyānaṃ ca buddhadharmāś cādvayam etad advaidhīkāraṃ, anena kāraṇena subhūte anulomatvaṃ prajñāpāramitāyāṃ mahāyānaṃ vyapadiśasi. iti prāptiniryāṇam subhūtir āha: api tu khalu punar bhagavan pūrvāntato bodhisattvo nopaiti, aparāntato bodhisattvo nopaiti, madhyato bodhisattvo nopaiti, rūpāparyantatayā bodhisattvāparyantatā veditavyā, evaṃ vedanā saṃjñā saṃskārā vijñānāparyantatayā bodhisattvāparyantatatā veditavyā, rūpaṃ (psp1-2: 138) bodhisattva iti, evam api na vidyate nopalabhyate, evaṃ vedanā saṃjñā saṃskārāḥ vijñānaṃ bodhisattva iti, evam api na vidyate nopalabhyate, evaṃ hi bhagavan sarveṇa sarvaṃ sarvathā sarvaṃ bodhisattvam anupalabhamāno 'samanupaśyan katamaṃ bodhisattvaṃ katamasyāṃ prajñāpāramitāyām avavadiṣyāmy anuśāsiṣyāmi? api tu khalu punar bhagavan nāmadheyamātram etad yad uta bodhisattva iti, yathā ātmā ātmeti cocyate atyantatayā cānabhinivṛtta ātmā, evam asvabhāvānāṃ dharmāṇāṃ katamad rūpaṃ yad anabhinivṛttam, evaṃ vedanā saṃjñā saṃskārāḥ katamat tad vijñānaṃ yad anabhinivṛttaṃ, na tad rūpaṃ vedanā saṃjñā saṃskārā yac cānabhinivṛttaṃ na tad vijñānaṃ tat kim anabhinivṛttim anabhinivṛttau prajñāpāramitayām avavadiṣyāmy anuśāsiṣyāmi? na cānyatrānabhinivṛtter bodhisattva upalabhyate yo bodhāya caret, saced evaṃ nirdiśyamāne bodhisattvasya mahāsattvasya cittaṃ nāvalīyate na saṃlīyate na vipratisārī bhavati mānasaṃ nottrasyati na saṃtrasyati na saṃtrāsam āpadyate carati bodhisattvo mahāsattvaḥ prajñāpāramitāyām. śāriputra āha: kena kāraṇenāyuṣman subhūte evaṃ vadasi, pūrvāntato bodhisattvo nopaiti, aparāntato bodhisattvo nopaiti, madhyato bodhisattvonopaiti? kena kāraṇenāyuṣman subhūte evaṃ vadasi, rūpāparyantatayā bodhisattvāparyantatā veditavyā, evaṃ vedanā saṃjñā saṃskārā vijñānāparyantatayā bodhisattvāparyantatā veditavyā? kena kāraṇenāyuṣman subhūte evaṃ vadasi, rūpaṃ bodhisattva iti, evam api na vidyate nopalabhyate, evaṃ vedanā saṃjñā saṃskārā vijñānaṃ bodhisattva iti, evam api na vidyate nopalabhyate, evam ahaṃ bodhisattvaṃ mahāsattvaṃ sarveṇa sarvaṃ sarvathā sarvam anupalabhamānaḥ, asamanupaśyan katamaṃ bodhisattvaṃ katamasyāṃ prajñāpāramitāyām avavadiṣyāmy anuśāsiṣyāmi? kena kāraṇenāyuṣman subhūte evaṃ vadasi, yāvad eva nāmadheyamātram etat, yad uta bodhisattva iti, yathā ātmā ātmeti cocyate atyantatayā cānabhinivṛtta ātmā, evam abhāvasvabhāvānāṃ dharmāṇāṃ katamad rūpaṃ yad anabhinivṛttaṃ katame te vedanā saṃjñā saṃskārāḥ katamat tad vijñānaṃ yad anabhinivṛttaṃ yac cānabhinivṛttaṃ na tad rūpaṃ ye (psp1-2: 139) cānabhinivṛttā na vedanā saṃjñā saṃskārā yac cānabhinivṛttaṃ na tad vijñānaṃ, tat kim anabhinivṛttam anabhinivṛttau prajñāpāramitāyām avavadiṣyāmy anuśāsiṣyāmi? kena kāraṇenāyuṣman subhūte evaṃ vadasi, na cānyatrānabhinivṛtte bodhisattva upalabhyate yo bodhāya caret? kena kāraṇenāyuṣman subhūte evaṃ vadasi, saced evam upadiśyamāne bodhisattvasya mahāsattvasya cittaṃ nāvalīyate na saṃlīyate na vipratisārī bhavati mānasaṃ nottrasyati na saṃtrasyati na saṃtrāsam āpadyate carati bodhisattvo mahāsattvaḥ prajñāpāramitām iti? subhūtir āha: sattvāsattayā āyuṣman śāriputra pūrvāntato bodhisattvo nopaiti, sattvaśūnyatayā āyuṣman śāriputra pūrvāntato bodhisattvo nopaiti, sattvaviviktatayā āyuṣman śāriputra pūrvāntato bodhisattvo nopaiti, sattvāsvabhāvatayā āyuṣman śāriputra pūrvāntato bodhisattvo nopaiti, evam aparāntato madhyataś ca vaktavyam. tat kasya hetoḥ? sattvāsattayā śūnyatāviviktatāsvabhāvatā pūrvāntādīnām anupalabdheḥ, na cānyatra sattvāsattāśūnyatāviviktatāsvabhāvatā anyo bodhisattvo 'nyat pūrvāntādi iti hi yā ca sattvāsattā yāvad yac ca madhyaṃ sarvam etad advaidhīkāraṃ, rūpāsattayā pūrvāntāparāntamadhyato bodhisattvo nopaiti, rūpaśūnyatayā rūpaviviktatayā rūpāsvabhāvatayā pūrvāntāparāntamadhyato bodhisattvo nopaiti, evaṃ vedanā saṃjñā saṃskārā vijñānāsattayā pūrvāntāparāntamadhyato bodhisattvo nopaiti, vijñānaśūnyatayā vijñānaviviktatayā vijñānāsvabhāvatayā pūrvāntāparāntamadhyato bodhisattvo nopaiti, evam āyataneṣu dhātuṣu pratītyasamutpādāṅgeṣu ca pūrvāntāparāntamadhyato bodhisattvo nopaitīti vaktavyam. dānapāramitāsattayā pūrvāntāparāntamadhyato bodhisattvo nopaiti, dānapāramitāśūnyatayā dānapāramitāviviktatayā dānapāramitāsvabhāvatayā pūrvāntāparāntamadhyato bodhisattvo nopaiti, evaṃ śīlapāramitā kṣāntipāramitā vīryapāramitā dhyānapāramitā prajñāpāramitāsattayā pūrvāntāparāntamadhyato bodhisattvo nopaiti, prajñāpāramitāśūnyatayā prajñāpāramitāviviktatayā prajñāpāramitāsvabhāvatayā pūrvāntāparāntamadhyato bodhisattvo nopaiti. tat kasya hetoḥ? na hy āyuṣman śāriputra dānaśīlakṣāntivīryadhyānaprajñāpāramitāsattāyāṃ śūnyatāyāṃ viviktatāyām (psp1-2: 140) asvabhāvatāyāṃ pūrvāntāparāntamadhyāny upalabhyante, na ca śāriputra anyā asattā anyā śūnyatā anyā viviktatā anyā asvabhāvatā anyo bodhisattvaḥ, anyā dānapāramitā anyā śīlapāramitā anyā kṣāntipāramitā anyā vīryapāramitā anyā dhyānapāramitā anyā prajñāpāramitā anyāni pūrvāntāparāntamadhyāni, iti hy āyuṣman śāriputra yā cāsattā yāvad abhāvasvabhāvatā yāś ca ṣaṭ pāramitā yaś ca bodhisattvo yāni ca pūrvāntāparāntamadhyāni sarvam etad advaidhīkāram. evaṃ hy āyuṣman śāriputra pūrvāntāparāntamadhyeṣu bodhisattvo nopaiti, adhyātmaśūnyatāsattayā śūnyatayā viviktatayā asvabhāvatayā pūrvāntāparāntamadhyato bodhisattvo nopaiti, evaṃ yāvad abhāvasvabhāvaśūnyatāsattayā śūnyatayā viviktatayā asvabhāvatayā pūrvāntāparāntamadhyato bodhisattvo nopaiti. tat kasya hetoḥ? na hy āyuṣman śāriputra adhyātmaśūnyatāsattāyāṃ śūnyatāyāṃ viviktatāyām asvabhāvatāyāṃ yāvad abhāvasvabhāvaśūnyatāsattāyāṃ śūnyatāyāṃ viviktatāyām asvabhāvatāyāṃ pūrvāntāparāntamadhyāny upalabhyante, na ca śāriputra anyā asattā anyā śūnyatā anyā viviktatā anyā asvabhāvatā anyo bodhisattvo 'nyāni pūrvāntāparāntamadhyāni, iti hy āyuṣman śāriputra yā cādhyātmaśūnyatā asattā śūnyatā viviktatā asvabhāvatā yāvad abhāvasvabhāvaśūnyatā asattā śūnyatā viviktatā asvabhāvatā yaś ca bodhisattvo yāni ca pūrvāntāparāntamadhyāni sarvam etad advaidhīkāram. anenāyuṣman śāriputra paryāyeṇa pūrvāntāparāntamadhyeṣu bodhisattvo nopaiti. punar aparam āyuṣman śāriputra smṛtyupasthanāsattayā śūnyatayā viviktatayā asvabhāvatayā pūrvāntāparāntamadhyeṣu bodhisattvo nopaiti, evaṃ samyakprahāṇarddhipādendriyabalabodhyaṅgamārgāpramāṇadhyānārūpyasamāpattayo daśabalavaiśāradyapratisaṃvido 'ṣṭādaśāveṇikabuddhadharmāsattayā śūnyatayā viviktatayā asvabhāvatayā pūrvāntāparāntamadhyeṣu bodhisattvo nopaiti. tat kasya hetoḥ? na hy āyuṣman śāriputra smṛtyupasthānāsattāyāṃ śūnyatāyāṃ viviktatāyām asvabhāvatāyāṃ yāvad aṣṭādaśaveṇikabuddhadharmāsattāyāṃ śūnyatāyāṃ viviktāyām asvabhāvatāyāṃ pūrvāntāparāntamadhyāni upalabhyante, na ca śāriputra anyā asattā śūnyatā viviktatā asvabhāvatā anyāni smṛtyupasthānāni, evaṃ samyakprahāṇarddhipādendriyabalabodhyaṅgamārgāpramāṇārūpyasamāpattayo (psp1-2: 141) daśabalavaiśāradyapratisaṃvido 'nye 'ṣṭādaśāveṇikā buddhadharmā anyāni pūrvāntāparāntamadhyāni, iti hy āyuṣman śāriputra yā ca smṛtyupasthānāsattā śūnyatā viviktā asvabhāvatā yāvad yo ca aṣṭādaśāveṇikabuddhadharmāsattā śūnyatā viviktā asvabhāvatā yaś ca bodhisattvo yāni ca pūrvāntāparāntamadhyāni sarvam etad advaidhīkāram. anenāyuṣman śāriputra paryāyeṇa pūrvāntāparāntamadhyeṣu bodhisattvo nopaiti. punar aparam āyuṣman śāriputra sarvasamādhyasattayā sarvadhāraṇīmukhāsattayā dharmadhātvasattayā tathatāsattayā bhūtakoṭyasattayā bhūtakoṭiśūnyatayā bhūtakoṭiviviktatayā bhūtakoṭyasvabhāvatayā pūrvāntāparāntamadhyeṣu bodhisattvo nopaiti. tat kasya hetoḥ? na hy āyuṣman śāriputra samādhyasattāyāṃ yāvad bhūtakoṭyasattāyāṃ bhūtakoṭiśūnyatāyāṃ bhūtakoṭiviviktatāyāṃ bhūtakoṭyasvabhāvatāyāṃ pūrvāntāparāntamadhyāny upalabhyante, na ca śāriputra anyā asattā anyā śūnyatā anyā viviktatā anyā asvabhāvatā anyo bodhisattvo 'nyaḥ samādhir anyad dhāraṇīmukham anyo dharmadhātur anyā tathatā anyā bhūtakoṭir anyāni pūrvāntāparāntamadhyāni. iti hy āyuṣman śāriputra yā ca samādhyasattā yāvad yā ca bhūtakoṭyasattā śūnyatā viviktatā asvabhāvatā yaś ca bodhisattvo yāni ca pūrvāntāparāntamadhyāni, sarvam etad advaidhīkāram. anenāyuṣman śāriputra paryāyeṇa pūrvāntāparāntamadhyeṣu bodhisattvo nopaiti. punar aparam āyuṣman śāriputra śrāvakāsattayā śūnyatayā viviktatayā asvabhāvatayā pūrvāntāparāntamadhyeṣu bodhisattvo nopaiti, pratyekabuddhāsattayā bodhisattvāsattayā sarvajñāsattayā sarvajñaśūnyatayā sarvajñaviviktatayā sarvajñāsvabhāvatayā pūrvāntāparāntamadhyeṣu bodhisattvo nopaiti. tat kasya hetoḥ? na hy āyuṣman śāriputra śrāvakāsattāyāṃ śūnyatāyāṃ viviktatāyām asvabhāvatāyāṃ yāvat sarvajñāsattāyāṃ śūnyatāyāṃ viviktatāyām asvabhāvatāyāṃ pūrvāntāparāntamadhyāny upalabhyante, na ca śāriputra anyā asattā anyā śūnyatā anyā viviktatā anyā asvabhāvatā anyaḥ śrāvako 'nyaḥ pratyekabuddho 'nyo bodhisattvo 'nyaḥ sarvajñaḥ, anyāni pūrvāntāparāntamadhyāni. iti hy āyuṣman śāriputrayā ca śrāvakāsattā śūnyatā viviktatā asvabhāvatā yāvad yā ca sarvajñāsattā śūnyatā viviktatā asvabhāvatā yaś ca bodhisattvo yāni ca pūrvāntāparāntamadhyāni (psp1-2: 142) sarvam etad advaidhīkāram. anenāyuṣman śāriputra paryāyeṇa pūrvāntāparāntamadhyeṣu bodhisattvo nopaiti. iti prāptiniryāṇe prāpyapratiṣedhaḥ yat punar āyuṣman śāriputra evaṃ vadasi, kena kāraṇena rūpāparyantatayā bodhisattvāparyantatā veditavyā, vedanā saṃjñā saṃskārā, vijñānāparyantatayā bodhisattvāparyantatā veditavyeti, rūpam āyuṣman śāriputra ākāśasamaṃ, vedanā saṃjñā saṃskārā ākāśasamā, vijñānam āyuṣman śāriputra ākāśasamam. tat kasya hetoḥ? tadyathāpi nāma āyuṣman śāriputra yathā ākāśasya na pūrvanta upalabhyate nāparānta upalabhyate na madhyam upalabhyate, anantāparyantatayā ākāśam iti ca vyavahriyate. evam evāyuṣman śāriputra rūpasya naiva pūrvānta upalabhyate nāparānta upalabhyate na madhya upalabhyate. tat kasya hetoḥ? rūpaśūnyatām upādāya. na ca śūnyatāyāḥ pūrvānto vā aparānto vā madhyaṃ vopalabhyate, vedanāyāḥ saṃjñāyāḥ saṃskārāṇāṃ, vijñānasya naivapūrvānta upalabhyate nāparānta upalabhyate na madhyam upalabhyate. tat kasya hetoḥ? vijñānaśūnyatām upādāya. na ca śūnyatāyāḥ pūrvānto vā aparānto vā madhyaṃ vopalabhyate, śūnyateti ca vyavahriyate. anenāyuṣman śāriputra paryāyeṇa rūpāparyantatayā bodhisattvāparyantatā veditavyā, vedanāsaṃjñāsaṃskāravijñānāparyantatayā bodhisattvāparyantatā veditavyā. evaṃ vyastasamasteṣu skandhadhātvāyatanapratityasamutpādeṣu yāvaj jarāmaraṇaśokaparidevaduḥkhadaurmanasyopāyāseṣu, smṛtyupasthānasamyakprahāṇarddhipādendriyabalabodhyaṅgamārgāpramāṇadhyānārūpyasamāpattidaśabalavaiśāradyapratisaṃvitsv āveṇikabuddhadharmā āyuṣman śāriputra ākāśasamāḥ. tat kasya hetoḥ? tadyathāpi nāmāyuṣman śāriputra ākāśasya naivādir nānto na madhyam upalabhyate anantāparyantatayā ākāśam iti ca vyavahriyate. evam evāyuṣman śāriputra buddhadharmāṇāṃ nādir nānto na madhyam upalabhyate buddhadharmaśūnyatām upādāya. na ca śūnyatāyāḥ pūrvānto vā aparānto vā madhyaṃ vopalabhyate. anenāyuṣman śāriputra paryāyeṇa buddhadharmāparyantatayā bodhisattvāparyantatā veditavyā. yat punar āyuṣman śāriputra evaṃ vadasi, kena kāraṇena rūpaṃ bodhisattva ity evam api na vidyate nopalabhyate, vedanā saṃjñā saṃskārā, vijñānaṃ bodhisattva ity evam api na vidyate nopalabhyate iti? rūpam āyuṣman śāriputra rūpeṇa śūnyaṃ, vedanā saṃjñā saṃskārā, vijñānam āyuṣman śāriputra vijñānena śūnyam. tat kasya hetoḥ? na hy āyuṣman śāriputra śūnyatāyāṃ rūpaṃ saṃvidyate nāpi śūnyatāyāṃ bodhisattvaḥ saṃvidyate, vedanā saṃjñā saṃskārā, na śūnyatāyāṃ vijñānaṃ saṃvidyate, nāpi śūnyatāyāṃ bodhisattvaḥ saṃvidyate. anenāyuṣman śāriputra paryāyeṇa rūpaṃ bodhisattva iti, evam api na vidyate nopalabhyate, vedanā saṃjñā saṃskārā, vijñānaṃ bodhisattva iti, evam api na vidyate nopalabhyate. punar aparam āyuṣman śāriputra dānapāramitā dānapāramitayā śūnyā, śīlapāramitā śīlapāramitayā śūnyā, kṣāntipāramitā kṣāntipāramitayā śūnyā, vīryapāramitā vīryapāramitayā śūnyā, dhyānapāramitā dhyānapāramitayā śūnyā, prajñāpāramitā prajñāpāramitayā śūnyā. tat kasya hetoḥ? na hi śūnyatāyāṃ dānapāramitā vidyate na śūnyatāyāṃ bodhisattvo vidyate, evaṃ śīlapāramitā kṣāntipāramitā vīryapāramitā dhyānapāramitā, na śunyatāyāṃ prajñāpāramitā vidyate na śūnyatāyāṃ bodhisattvo vidyate. adhyātamaśūnyatā āyuṣman śāriputra adhyātmaśūnyatayā śūnyā, evaṃ yāvad abhāvasvabhāvaśūnyatā abhāvasvabhāvaśūnyatayā śūnyā. smṛtyupasthānāni smṛtyupasthānaiḥ śūnyāni, evaṃ samyakprahāṇāni ṛddhipādā indriyāṇi balāni bodhyaṅgāni mārgo 'pramāṇāni dhyānāny ārūpyasamāpattayaḥ ṣaḍ abhijñā daśa tathāgatabalāni catvāri vaiśāradyāni catasraḥ pratisaṃvido 'ṣṭādaśāveṇikā buddhadharmā aṣṭādaśāveṇikair buddhadharmaiḥ śūnyā, dharmadhātur dharmadhātunā śūnyaḥ samādhiḥ samādhinā śūnyo dhāraṇimukhāni dhāraṇīmukhaiḥ śūnyāni sarvajñatā sarvajñatayā śūnyā mārgākārajñatā mārgākārajñatayā śūnyā sarvākārajñatā sarvākārajñatayā śūnyā śrāvakayānaṃ śrāvakayānena śūnyaṃ pratyekabuddhayānaṃ pratyekabuddhayānena śūnyaṃ buddhayānaṃ buddhayānena śūnyaṃ śrāvakatvena śrāvakaḥ śūnyaḥ pratyekabuddhatvena pratyekabuddhaḥ śūnyas tathāgatatvena tathāgataḥ śūnyaḥ. tat kasya hetoḥ? na hi śūnyatāyāṃ tathāgato vidyate śūnyatāyāṃ bodhisattvo vidyate. anenāyuṣman śāriputra paryāyeṇa rūpaṃ bodhisattva iti, evam api (psp1-2: 144) na vidyate nopalabhyate, vedanā saṃjñā saṃskārā, vijñānaṃ bodhisattva iti, evam api na vidyate nopalabhyate. yad apy āyuṣman śāriputra āha, kena kāraṇenaivaṃ vadasi, evam ahaṃ bodhisattvaṃ mahāsattvaṃ sarveṇa sarvaṃ sarvathā sarvam anupalabhamāno 'samanupaśyan katamaṃ bodhisattvaṃ katamasyāṃ prajñāpāramitāyām avavadiṣyāmy anuśāsiṣyāmīti? rūpam āyuṣman śāriputra rūpe rūpaṃ na saṃvidyate nopalabhyate, rūpaṃ vedanāyāṃ na saṃvidyate nopalabhyate, vedanā vedanāyāṃ na saṃvidyate nopalabhyate, vedanā rūpe na saṃvidyate nopalabhyate, rūpaṃ vedanā ca saṃjñāyāṃ na saṃvidyate nopalabhyate, saṃjñā saṃjñāyāṃ na saṃvidyate nopalabhyate, saṃjñā rūpe na saṃvidyate nopalabhyate, saṃjñā rūpavedanayor na saṃvidyate nopalabhyate, rūpaṃ vedanā saṃjñā saṃskāreṣu na saṃvidyate nopalabhyate, saṃskārāḥ saṃskāreṣu na saṃvidyate nopalabhyante, saṃskārā rūpavedanāsaṃjñāsu na saṃvidyante nopalabhyante, rūpavedanāsaṃjñāsaṃskārā vijñāne na saṃvidyante nopalabhyante, vijñānaṃ vijñāne na saṃvidyate nopalabhyate, vijñānaṃ rūpavedanāsaṃjñāsaṃskāreṣu na saṃvidyate nopalabhyate. cakṣur āyuṣman śāriputra cakṣuṣi na saṃvidyate nopalabhyate, cakṣuḥ śrotre na saṃvidyate nopalabhyate, śrotraṃ cakṣuṣi na saṃvidyate nopalabhyate, cakṣuḥ śrotraṃ ca ghrāṇena saṃvidyate nopalabhyate, ghrāṇaṃ ghrāne na saṃvidyate nopalabhyate, ghrāṇaṃ cakṣuṣi śrotre ca na saṃvidyate nopalabhyate, cakṣuḥśrotraghrāṇāni jihvāyāṃ na saṃvidyante nopalabhyante, jihvā jihvāyāṃ na saṃvidyate nopalabhyate, jihvā cakṣuḥśrotraghrāṇeṣu na saṃvidyate nopalabhyate, cakṣuḥśrotraghrāṇajihvāḥ kāye na saṃvidyante nopalabhyante, kāyaḥ kāye na saṃvidyate nopalabhyate, kāyaś cakṣuḥśrotraghrāṇajihvāsu na saṃvidyate nopalabhyate, cakṣuḥśrotraghrāṇajihvākāyā manasi na saṃvidyante nopalabhyante, mano manasi na saṃvidyate nopalabhyate, manaś cakṣuḥśrotraghrāṇajihvākāyeṣu (psp1-2: 145) na saṃvidyate nopalabhyate. rūpaṃ rūpe na saṃvidyate nopalabhyate, rūpaṃ śabdagandharasasparśadharmeṣu na saṃvidyate nopalabhyate, śabdaḥ śabde gandhe rase na saṃvidyate nopalabhyate, śabdo 'nyeṣu na saṃvidyate nopalabhyate. evaṃ gandho gandhe 'nyeṣu ca na saṃvidyate nopalabhyate, raso rase 'nyeṣu ca na saṃvidyate nopalabhyate, sparśaḥ sparse 'nyeṣu ca na saṃvidyate nopalabhyate, dharmā dharmeṣv itareṣu na saṃvidyante nopalabhyante. cakṣurvijñānaṃ cakṣurvrjñāne itaratra ca na saṃvidyate nopalabhyate, itarāṇītareṣu ca na saṃvidyante nopalabhyante, evaṃ śrotravijñānaṃ ghrāṇavijñānaṃ jihvāvijñānaṃ kāyavijñānaṃ manovijñānaṃ manovijñāne itaratra ca na saṃvidyate nopalabhyate, itarāṇītareṣu ca na saṃvidyante nopalabhyante. cakṣuḥsaṃsparśaś cakṣuḥsaṃsparśe na saṃvidyate nopalabhyate, itareṣu ca na saṃvidyate nopalabhyate, tatra cetare na saṃvidyante nopalabhyante, evaṃ śrotrasaṃsparśo ghrāṇasaṃsparśo jihvāsaṃsparśaḥ kāyasaṃsparśo manaḥsaṃsparso manaḥsaṃsparśe na saṃvidyate nopalabhyate, itareṣu ca na saṃvidyate nopalabhyate, tatra cetare na saṃvidyante nopalabhyante. cakṣuḥsaṃsparśajā vedanā cakṣuḥsaṃsparśajāyāṃ vedanāyāṃ na saṃvidyate nopalabhyate, tatrāpītarā itarāsu ca sā na saṃvidyate nopalabhyate, evaṃ śrotrasaṃsparśajā vedanā ghrāṇasaṃsparśajā vedanā jihvāsaṃsparśajā vedanā kāyasaṃsparśajā vedanā manaḥsaṃsparśajā vedanā manaḥsaṃsparśajāyāṃ vedanāyāṃ na saṃvidyate nopalabhyate, tatrāpītarā itarāsu ca sā na saṃvidyate nopalabhyate. smṛtyupasthānāni smṛtyupasthāneṣu na saṃvidyante nopalabhyante, evaṃ samyakprahāṇāni ṛddhipādāḥ pañcendriyāṇi pañca balāni sapta bodhyaṅgāni āryāṣṭāṅgo mārgaś catvāry apramāṇāni catvāri dhyānāni catasra ārūpyasamāpattayo daśa tathāgatabalāni catvāri vaiśāradyāni catasraḥ pratisaṃvido 'ṣṭādaśāveṇikā buddhadharmā aṣṭādaśāveṇikeṣu buddhadharmeṣu na saṃvidyante nopalabhyante, tatrāpītare itareṣu ca te (psp1-2: 146) na saṃvidyante nopalabhyante. adhyātmaśūnyatā adhyātmaśūnyatāyāṃ na saṃvidyate nopalabhyate, adhyātmaśūnyatāpi yāvad abhāvasvabhāvaśūnyatāyāṃ na saṃvidyate nopalabhyate, abhāvasvabhāvaśūnyatā abhāvasvabhāvaśūnyatāyāṃ na saṃvidyate nopalabhyate, abhāvasvabhāvaśūnyatāpi yāvad adhyātmaśūnyatāyāṃ na saṃvidyate nopalabhyate. samādhiḥ samādhau na saṃvidyate nopalabhyate, samādhir dhāraṇīṣu na saṃvidyate nopalabhyate, dhāraṇī dhāraṇyāṃ na saṃvidyate nopalabhyate, dhāraṇyaḥ samādhau na saṃvidyante nopalabhyante. pṛthagjanabhūmiḥ pṛthagjanabhūmau na saṃvidyate nopalabhyate, evaṃ gotrabhūmir aṣṭamakabhūmir darśanabhūmis tanūbhūmir vītarāgabhūmiḥ kṛtāvibhūmiḥ pratyekabuddhabhūmir bodhisattvabhūmis tathāgatabhūmiḥ, sarvajñatābhūmiḥ sarvajñatābhūmau na saṃvidyate nopalabhyate. srotaāpannaḥ srotaāpannatve na saṃvidyate nopalabhyate, evaṃ sakṛdāgāmī anāgāmī arhan pratyekabuddhaḥ pratyekabuddhatve na saṃvidyate nopalabhyate, bodhisattvo bodhisattvatve na saṃvidyate nopalabhyate, tathāgatas tathāgatatve na saṃvidyate nopalabhyate, prajñāpāramitā prajñāpāramitāyāṃ na saṃvidyate nopalabhyate, prajñāpāramitāyām avavādānuśāsanī na saṃvidyate nopalabhyate, avavādānuśāsanyāṃ prajñāpāramitā na saṃvidyate nopalabhyate, evaṃ hy āyuṣman śāriputra sarvadharmāsaṃvidyamānatvena anupalambhena bodhisattvo na saṃvidyate nopalabhyate. iti prāptiniryāṇe prāpakapratiṣedhaḥ yat punar āyuṣman śāriputraivaṃ vadasi, kena kāraṇena nāmadheyamātram etat, yad uta bodhisattva iti, kena kāranenāyuṣman subhūte evaṃ vadasi, āgantukam etan nāmadheyaṃ prakṣiptaṃ yad uta bodhisattva iti, tathā hy āyuṣman śāriputra nāma daśabhyo digbhyo na kutaścid āgacchati na kvacid gacchati na kvacit tiṣṭhati sarvadharmāṇām eva bodhisattvānāṃ nāmāpi na kutaścid eti na kvacid gacchati na kvacit tiṣṭhati, āgantukam etan nāmadheyaṃ tathā hi yad rūpaṃ yad vedanā yat saṃjñā yat saṃskārā yad vijñānam iti nāmadheyaṃ na tad rūpaṃ na (psp1-2: 147) vedanā na saṃjñā na saṃskārā na vijñānam. tat kasya hetoḥ? tathā hi nāma śūnyaṃ nāmasvabhāvena yac ca śūnyaṃ na tan nāma, tena kāraṇenocyate bodhisattva iti nāmadheyamātram etad iti. punar aparam āyuṣman śāriputra nāmadheyamātram etad yad uta dānapāramiteti, na ca dānapāramitāyāṃ nāma na ca nāmni dānapāramitā, tat kasya hetoḥ? yac ca nāma yā ca dānapāramitā ubhayam etan na saṃvidyate nopalabhyate, tasmān nāmadheyamātram etad yad uta bodhisattva iti, evaṃ nāmadheyamātram etad yad uta śīlapāramitā kṣāntipāramitā vīryapāramitā dhyānapāramitā nāmadheyamātram etad yad uta prajñāpāramiteti na ca prajñāpāramitāyāṃ nāma na ca nāmni prajñāpāramitā, tat kasya hetoḥ? tathā hi yac ca nāma yā ca prajñāpāramitā ubhayam etan na saṃvidyate nopalabhyate, tasman nāmadheyamātram etat, yad uta bodhisattva iti, āgantukam etan nāmadheyaṃ prakṣipta yad uta bodhisattva iti, nāmadheyamātram etad yad utādhyātmaśūnyatā bahirdhāśūnyatā adhyātmabahirdhāśūnyatā yāvad abhāvasvabhāvaśūnyatā na cādhyātmaśūnyatāyāṃ nāma na ca nāmni adhyātmaśūnyatā bahirdhāśūnyatā adhyātmabahirdhāśūnyatā yāvad abhāvasvabhāvaśūnyatā, tat kasya hetoḥ? tathā hi yac ca nāma yā cādhyātmaśūnyatā yā ca bahirdhāśūnyatā yā cādhyātmabahirdhāśūnyatā yā ca yāvad abhāvasvabhāvaśūnyatā sarva ete na saṃvidyante nopalabhyante. anenāyuṣman śāriputra paryāyeṇa nāmadheyamātram etad yad uta bodhisattva iti, āgantukam etac chāriputra nāmadheyaṃ prakṣiptaṃ yad uta smṛtyupasthānānīti, na ca smṛtyupasthāneṣu nāma na ca nāmni smṛtyupasthānāni. tat kasya hetoḥ? tathā hi yac ca nāma yāni ca smṛtyupasthānāni ubhayam etan na saṃvidyate nopalabhyate, evaṃ samyakprahāṇāni ṛddhipādāḥ pañcendriyāni pañca balāni sapta bodhyaṅgāni āryāṣṭāṅgo mārgo 'pramāṇāni dhyānāni ārūpyasamāpattayo daśa tathāgatabalāni catvāri vaiśāradyāni catasraḥ pratisaṃvida āgantukam etan nāmadheyaṃ prakṣiptaṃ yad utāṣṭādaśāveṇikā buddhadharmā iti na ca buddhadharmeṣu nāma nāmni buddhadharmāḥ. tat kasya hetoḥ? tathā hi yac ca nāma ye ca buddhadharmā ubhayam etad na saṃvidyate nopalabhyate, āgantukam etan nāmadheyaṃ prakṣiptaṃ yad uta samādhir iti, yāvat sarvajñateti, na (psp1-2: 148) ca sarvajñatāyāṃ nāma na ca nāmni sarvajñatā. tat kasya hetoḥ? tathā hi yac ca nāma yā ca sarvajñatā ubhayam etan na saṃvidyate nopalabhyate. yat punar āyuṣman śāriputra evaṃ vadasi, kena kāraṇenocyate yathā ātmā ātmeti cocyate, atyantatayā cānabhinivṛtta ātmeti, ātmā śāriputra atyantatayā na saṃvidyate nopalabhyate, kutaḥ punar asyābhinivṛttir bhaviṣyati, atyantatayā āyuṣman śāriputra sattvo jīvaḥ poṣaḥ puruṣaḥ pudgalo manujo mānavaḥ kārako vedako jānakaḥ paśyako na saṃvidyate nopalabhyate, kutaḥ punar asyābhinivṛttir bhaviṣyati, atyantatayā āyuṣman śāriputra rūpaṃ na saṃvidyate nopalabhyate, kutaḥ punar asyābhinivṛttir bhaviṣyati, vedanā saṃjñā saṃskārā, atyantatayā āyuṣman śāriputra vijñānaṃ na saṃvidyate nopalabhyate, kutaḥ punar asyābhinivṛttir bhaviṣyati, atyantatayā āyuṣman śāriputra cakṣur na saṃvidyate nopalabhyate, kutaḥ punar asyābhinivṛttir bhaviṣyati, evaṃ śrotraṃ ghrānaṃ jihvā kāyo manaḥ, atyantatayā mano na saṃvidyate nopalabhyate, kutaḥ punar asyābhinivṛttir bhaviṣyati atyantatayā rūpaṃ na saṃvidyate nopalabhyate, kutaḥ punar asyābhinivṛttir bhaviṣyati, evaṃ śabdagandharasaspṛṣṭavyāni, atyantatayādharmā na saṃvidyante nopalabhyante, kutaḥ punar eṣām abhinivṛttir bhaviṣyati, atyantatayā cakṣurvijñānaṃ na saṃvidyate nopalabhyate, kutaḥ punar asyābhinivṛttir bhaviṣyati, evam atyantatayā śrotravijñānaṃ ghrāṇavijñānaṃ jihvāvijñānaṃ kāyavijñānaṃ manovijñānaṃ na saṃvidyate nopalabhyate, kutaḥ punar eṣām abhinivṛttir bhaviṣyati, atyantatayā cakṣursaṃsparśo na saṃvidyate nopalabhyate, kutaḥ punar asyābhinivṛttir bhaviṣyati, evaṃ śrotrasaṃsparśo ghrāṇasaṃsparśo jihvāsaṃsparśaḥ kāyasaṃsparśo na saṃvidyate nopalabhyate, kutaḥ punar asyābhinivṛttit bhaviṣyati, atyantatayā manaḥsaṃsparśo na saṃvidyate nopalabhyate, kutaḥ punar asyābhinivṛttir bhaviṣyati, atyantatayā cakṣuḥsaṃsparśajā vedanā na saṃvidyate nopalabhyate, kutaḥ punar asyā abhinivṛttir bhaviṣyati, atyantatayā śrotrasaṃsparśajā vedanā ghrāṇasaṃsparśajā vedanā jihvāsaṃsparśajā vedanā kāyasaṃsparśajā (psp1-2: 149) vedanā na saṃvidyate nopalabhyate, kutaḥ punar asya abhinivṛttir bhaviṣyati, atyantatayā manaḥsaṃsparśajā vedanā na saṃvidyate nopalabhyate, kutaḥ punar asyā abhinivṛttir bhaviṣyati. atyantatayā dānapāramitā na saṃvidyate nopalabhyate, kutaḥ punar asyā abhinivṛttir bhaviṣyati, evam atyantatayā śīlapāramitā kṣāntipāramitā vīryapāramitā dhyānapāramitā na saṃvidyate nopalabhyate, kutaḥ punar asyā abhinivṛttir bhaviṣyati, atyantatayā prajñāpāramitā na saṃvidyate nopalabhyate, kutaḥ punar asyā abhinivṛttir bhaviṣyati. atyantatayā adhyātmaśūnyatā na saṃvidyate nopalabhyate, kutaḥ punar asyā abhinivṛttir bhaviṣyati, evaṃ atyantatayā bahirdhāśūnyatā adhyātmabahirdhāśūnyatā yāvad abhāvasvabhāvaśūnyatā na saṃvidyate nopalabhyate, kutaḥ punar asyā abhinirvṛttir bhaviṣyati. atyantatayā smṛtyupasthānāni na saṃvidyante nopalabhyante, kutaḥ punar eṣām abhinivṛttir bhaviṣyati, evam atyantatayā samyakprahāṇāni ṛddhipādāḥ pañcendriyāṇi pañcabalāni sapta bodhyaṅgāni āryāṣṭāṅgo mārgaḥ, apramāṇāni dhyānāny ārūpyasamāpattayo daśa tathāgatabalāni catvāri vaiśāradyāni catasraḥ pratisaṃvido na saṃvidyante nopalabhyante, kutaḥ punar eṣām abhinivṛttir bhaviṣyati, atyantatayā aṣṭādaśāveṇikā buddhadharmā na saṃvidyante nopalabhyante, kutaḥ punar eṣām abhinivṛttir bhaviṣyati. atyantatayā samādhayo dhāraṇīmukhāni na saṃvidyante nopalabhyante, kutaḥ punar eṣām abhinivṛttir bhaviṣyati. atyantatayā śrāvakaḥ pratyekabuddho bodhisattvas tathāgato 'rhan samyaksaṃbuddho na saṃvidyate nopalabhyate, kutaḥ punar eṣām abhinivṛttir bhaviṣyati. anenāyuṣman śāriputra paryāyeṇa ātmā ātmeti cocyate, atyantatayā cānabhinivṛtta ātmā. punar aparaṃ yad āyuṣman śāriputra evam āha, abhāvasvabhāvāḥ sarvadharmā iti, evam etat. tat kasya hetoḥ? tathā hy āyuṣman śāriputra nāsti sāṃyogikaḥ svabhāvaḥ. śāriputra āha: kasyāyuṣman subhūte nāsti sāṃyogikaḥ svabhāvaḥ? subhūtir āha: rūpasyāyuṣman śāriputra nāsti sāṃyogikaḥ svabhāvaḥ, (psp1-2: 150) vedanāyāḥ saṃjñāyāḥ saṃskārāṇāṃ vijñānasyāyuṣman śāriputra nāsti sāṃyogikaḥ svabhāvaḥ, cakṣuṣo nāsti sāṃyogikaḥ svabhāvaḥ, evaṃ śrotrasya ghrāṇasya jihvāyāḥ kāyasya manaso nāsti sāṃyogikaḥ svabhāvaḥ, evaṃ rūpaśabdagandharasasparśadharmāṇāṃ nāsti sāṃyogikaḥ svabhāvaḥ, cakṣurvijñānasya śrotravijñānasya ghrāṇavijñānasya jihvāvijñānasya kāyavijñānasya manovijñānasya nāsti sāṃyogikaḥ svabhāvaḥ, cakṣuḥsaṃsparśasya śrotrasaṃsparśasya ghrāṇasaṃsparśasya jihvāsaṃsparśasya kāyasaṃsparśasya manaḥsaṃsparśasya nāsti sāṃyogikaḥ svabhāvaḥ, cakṣuḥsaṃsparśajāyā vedanāyāḥ śrotrasaṃsparśajāyā vedanāyā ghrāṇasaṃsparśajāyā vedanāyā jihvāsaṃsparśajāyā vedanāyāḥ kāyasaṃsparśajāyā vedanāyā manaḥsaṃsparśajāyā vedanāyā nāsti sāṃyogikaḥ svabhāvaḥ, cakṣuḥsaṃsparśapratyayavedanāyā śrotrasaṃsparśapratyayavedanāyā ghrāṇasaṃsparśapratyayavedanāyā jihvāsaṃsparśapratyayavedanāyāḥ kāyasaṃsparśapratyayavedanāyā manaḥsaṃsparśapratyayavedanāyā nāsti sāṃyogikaḥ svabhāvaḥ, nāsti dānapāramitāyā nāsti śīlapāramitāyā nāsti kṣāntipāramitāyā nāsti vīryapāramitāyā nāsti dhyānapāramitāyā nāsti prajñāpāramitāyā nāsti sāṃyogikaḥ svabhāvaḥ. anenāyuṣman śāriputra paryāyeṇāsvabhāvāḥ sarvadharmāḥ. punar aparam āyuṣman śāriputra anityāḥ sarvadharmā na kasyacid vigamena. śāriputra āha: katame te āyuṣman subhūte anityāḥ sarvadharmā na kasyacid vigamena? subhūtir āha: rūpam āyuṣman śāriputrānityaṃ na kasyacid vigamena, vedanā saṃjñā saṃskārā vijñānam āyuṣman śāriputrānityaṃ na kasyacid vigamena. tat kasya hetoḥ? tathā hy āyuṣman śāriputra yad anityaṃ so 'bhāvaḥ kṣayaś ca evaṃ duḥkhā anātmānaḥ śāntāḥ śūnyā ānimittā apraṇihitā na kasyacid vigamena sarvadharmāḥ kuśalā anavadyā anāsravā niḥkleśā lokottarā vyavadānā asaṃskṛtāḥ. tat kasya hetoḥ? tathā hy āyuṣman śāriputra yo 'saṃskṛtaḥ so 'bhāvaḥ kṣayaś cānenāyuṣman śāriputra paryāyeṇa niḥsvabhāvāḥ sarvadharmā na kasyacid vigamena. punar aparaṃ śāriputrākūṭasthā avināśinaḥ sarvadharmāḥ. śāriputra āha: kena kāraṇenāyuṣman subhūte akūṭasthāvināśinaḥ sarvadharmāḥ. subhūtir āha: rūpam āyuṣman śāriputra akūṭastham avināśi. tat kasya hetoḥ? prakṛtir asyaiṣā, vedanā saṃjñā saṃskārā, vijñānam āyuṣman śāriputra akūṭastham avināśi. tat kasya hetoḥ? prakṛtir asyaiṣā, evaṃ kuśalam akuśalaṃ sāvadyam anavadyaṃ sāsravam anāsravaṃ saṃkleśaṃ niḥkleśaṃ laukikaṃ lokottaraṃ saṃskṛtam asaṃskṛtaṃ saṃkleśo vyavadānaṃ saṃsāro nirvāṇam akūṭastham avināśi. tat kasya hetoḥ? prakṛtir asyaiṣā, anenāyuṣman śāriputra paryāyeṇābhāvasvabhāvāḥ sarvadharmāḥ. yat punar āyuṣman śāriputra evam āha, kena kāraṇena rūpam anabhisaṃskṛtam evaṃ vedanā saṃjñā saṃskārāḥ kena kāraṇena vijñānam anabhisaṃskṛtam iti. subhūtir āha: tathā hy āyuṣman śāriputra rūpam anabhinivṛttaṃ vedanā saṃjñā saṃskārā vijñānam anabhinivṛttam. tat kasya hetoḥ? tathā hy āyuṣman śāriputrābhisaṃskarttā nāsti, cakṣur āyuṣman śāriputrānabhisaṃskṛtam. tat kasya hetoḥ? tathā hy āyuṣman śāriputra abhisaṃskarttā nāsti, evaṃ śrotraghrāṇajihvākāyā mano 'nabhisaṃskṛtam. tat kasya hetoḥ? tathā hy āyuṣman śāriputra abhisaṃskarttā nāsti. punar aparaṃ śāriputra rūpaśabdagandharasasaṃsparśadharmā anabhisaṃskṛtāḥ. tat kasya hetoḥ? tathā hy abhisaṃskarttā nopalabhyate yāvat sarvadharmā anabhisaṃskṛtāḥ. tat kasya hetoḥ? tathā hy abhisaṃskarttā nopalabhyate, anenāyuṣman śāriputra paryāyeṇa rūpavedanāsaṃjñāsaṃskāravijñānāny anabhinivṛttāni. yat punar āyuṣman śāriputra evaṃ vadasi, kena kāraṇena yad anabhinivṛttaṃ na tad rūpaṃna vedanā na saṃjñā na saṃskārā na vijñānam iti. subhūtir āha: tathā hy āyuṣman śāriputra rūpaṃ prakṛtiśūnyaṃ, yac ca prakṛtiśūnyaṃ na tasyotpādo na vyayaḥ, yasya ca notpādo na vyayo na tasyānyathātvaṃ prajñāyate, vedanā saṃjñā saṃskārā vijñānaṃ prakṛtiśūnyaṃ yac ca prakṛtiśūnyaṃ na tasyotpādo na vyayaḥ, yasya ca notpādo na vyayo na tasyānyathātvaṃ prajñāyate, evaṃ yāvat sarvadharmāḥ prakṛtiśūnyā ye ca prakṛtiśūnyās teṣāṃ notpādo na vyayo yeṣāṃ notpādo na vyayas teṣāṃ nānyathātvaṃ prajñāyate. anenāyuṣman śāriputra paryāyeṇa yad anabhinivṛttaṃ na tad rūpaṃ na vedanā na saṃjñā na saṃskārā na vijñānam. yat punar āyuṣman śāriputra evam āha, kena kāraṇenaivaṃ vadasi, tat kim anabhinivṛttim anabhinivṛttau prajñāpāramitāyām avavadiṣyāmy anuśāsiṣyāmīti, yathā hy āyuṣman śāriputra yā anabhinivṛttiḥ sā prajñāpāramitā yā prajñāpāramitā sā anabhinivṛttiḥ, iti hi prajñāpāramitā cānabhinivṛttiś cādvayam etad advaidhīkāram. anenāyuṣman śāriputra paryāyeṇaivaṃ vadāmi, tat kim anabhinivṛttim anabhinivṛttau prajñāpāramitāyām avavadiṣyāmy anuśāsiṣyāmīti. yat punar āyuṣman sāriputra evam āha, na cānyatrānabhinivṛtter bodhisattva upalabhyate yo bodhāya cared iti, tathā hy āyuṣman śāriputra bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran nānyām anabhinivṛttim anyaṃ bodhisattvaṃ samanupaśyati, iti hy anabhinivṛttiś ca bodhisattvaś cādvayam etad advaidhīkāram. nānyatrānabhinivṛtte rūpaṃ samanupaśyati, nānyatrānabhinivṛtter vedanāṃ saṃjñāṃ saṃskārān samanupaśyati, nānyatrānabhinivṛtter vijñanaṃ samanupaśyati, iti hy anabhinirvṛttiś ca rūpaṃ cādvyam etad advaidhīkāram, iti hy anabhinivṛttiś ca vedanā saṃjñā saṃskārāś cādvayam etad advaidhīkāram, iti hy anabhinivṛttiś ca vijñanaṃ cādvayam etad advaidhīkāram, iti hy anabhinivṛttiś ca cakṣuś cādvayam etad advaidhīkāram, iti hy anabhinivṛttiś ca śrotraṃ ghrāṇaṃ jihvā kāyaś cādvayam etad advaidhīkāram, iti hy anabhinivṛttiś ca manaś cādvayam etad advaidhīkāram, iti hy anabhinivṛttaś ca rūpaśabdagandharasasparśadharmāś cādvayam etad advaidhīkāram, iti hy anabhinivṛttiś ca cakṣurvijñānaṃ cādvayam etad advaidhīkāram, iti hy anabhinivṛttiś ca śrotravijñānaṃ ghrāṇavijñānaṃ jihvāvijñānaṃ kāyavijñānaṃ cādvayam etad advaidhīkāram, iti hy anabhinivṛttiś ca manovijñānaṃ cādvayam etad advaidhīkāram, iti hy anabhinivṛttaś ca cakṣuḥsaṃsparśaś cādvayam etad advaidhīkāram, iti hy anabhinivṛttiś ca śrotraghrāṇajihvākāyasaṃsparśaś cādvayam etad advaidhīkāram, iti hy anabhinivṛttiś ca manaḥsaṃsparśaś cādvayam etad advaidhīkāram, iti hy anabhinivṛttiś ca cakṣuḥśrotraghrāṇajihvākāyamanaḥsaṃsparśapratyayavedanāś cādvayam etad advaidhīkāram, iti hy anabhinivṛttiś ca smṛtyupasthānasamyakprahāṇarddhipādendriyabalabodhyaṅgamārgāś cādvayam etad advaidhīkāram, iti hy anabhinivṛttiś cāpramāṇadhyānārūpyasamāpattayaś cādvayam etad advaidhīkāram, iti hy anabhinivṛttiś ca dānapāramitā śīlapāramitā kṣāntipāramitā vīryapāramitā dhyānapāramitā prajñāpāramitāś cādvayam etad advaidhīkāram, iti hy anabhinivṛttiś ca daśabalavaiśāradyāṣṭādaśāveṇikā buddhadharmāś cādvayam etad advaidhīkāraṃ, yāvad iti hy anabhinivṛttiś ca sarvadharmaś cādvayam etad advaidhīkāram. anenāyuṣman śāriputra paryāyeṇa nānyatrānabhinivṛtter bodhisattva upalabhyate yo bodhāya caret. yat punar āyuṣman śāriputra evam āha, kena kāraṇenaivaṃ vadasi, saced bodhisattvasya mahāsattvasya evam upadiśyamāne cittaṃ nāvalīyate na saṃlīyate na vipratisārī bhavati mānasaṃ nottrasyati na saṃtrasyati na saṃtrāsam āpadyate carati bodhisattvo mahāsattvaḥ prajñāpāramitāyām iti, tathā hy āyuṣman śāriputra bodhisattvo mahāsattvaḥ sarvadharmān nirīhān samanupaśyati māyopamān svapnopamān marīcyupamān pratiśrutkopamān pratibimbopamān pratibhāsopamān nirmitakopamān gandharvanagaropamān samanupaśyati. anenāyuṣman śāriputra paryāyeṇa bodhisattvasya mahāsattvasya evam upadiśyamāne cittaṃ nāvalīyate na saṃlīyate na vipratisārī bhavati mānasaṃ nottrasyati na saṃtrasyati na saṃtrāsam āpadyate carati bodhisattvo mahāsattvaḥ prajñāpāramitāyām. atha khalv āyuṣmān subhūtir bhagavantam etad avocat: yasmin samaye bhagavan bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ carann imān dharmān upaparīkṣate, tasmin samaye rūpaṃ nopaiti nopādadāti nādhitiṣṭhati nābhiniviśate na prajñapayati rūpam etad iti, yasmin samaye bhagavan bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ carann imān dharmān upaparīkṣate, tasmin samaye vedanāṃ saṃjñāṃ saṃskārān vijñānaṃ nopaiti nopādadāti nādhitiṣṭhati nābhiniviśate na prajñapayati vijñānam etad iti, tasmin samaye cakṣur nopaiti nopādadāti nādhitiṣṭhati nābhiniviśate na prajñapayati cakṣur etad iti, evaṃ śrotraṃ ghrāṇaṃ jihvāṃ kāyaṃ mano nopaiti nopādadāti nādhitiṣṭhati nābhiniviśate na prajñapayati mana etad (psp1-2: 154) iti. punar aparaṃ bhagavan yasmin samaye bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ carann imān dharmān upaparīkṣate, tasmin samaye dānapāramitāṃ nopaiti nopādadāti nādhitiṣṭhati nābhiniviśate na prajñapayati dānapāramiteyam iti. evaṃ śīlapāramitā kṣāntipāramitā vīryapāramitā dhyānapāramitā prajñāpāramitā, tasmin samaye prajñāpāramitāṃ nopaiti nopādadāti nādhitiṣṭhati nābhiniviśate na prajñapayati prajñāpāramiteyam iti, tasmin samaye adhyātmaśūnyatāṃ nopaiti nopādadāti nādhitiṣṭhati nābhiniviśate na prajñapayaty adhyātmaśūnyateyam iti, tasmin samaye bahirdhāśūnyatām adhyātmabahirdhāśūnyatāṃ yāvad abhāvasvabhāvaśūnyatāṃ nopaiti nopādadāti nādhitiṣṭhati nābhiniviśate na prajñapayati yāvad abhāvasvabhāvaśūnyateyam iti. punar aparaṃ bhagavan yasmin samaye bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ carann imān dharmān upaparīkṣate, tasmin samaye smṛtyupasthanāni nopaiti nopādadāti nādhitiṣṭhati nābhiniviśate na prajñapayati smṛtyupasthānānīmānīti, tasmin samaye samyakprahāṇāni ṛddhipādānīndriyāni balāni bodhyaṅgāni āryāṣṭāṅgamārgaṃ nopaiti nopādadāti nādhitiṣṭhati nābhiniviśate na prajñapayati mārgo 'yam iti, tasmin samaye apramāṇadhyānārūpyasamāpattīr nopaiti nopādadāti nādhitiṣṭhati nābhiniviśate na prajñapayati samāpattaya imā iti, tasmin samaye daśa balāni catvāri vaiśāradyāni catasraḥ pratisaṃvido 'ṣṭādaśāveṇikān buddhadharmān nopaiti nopādadāti nādhitiṣṭhati nābhiniviśate na prajñapayati buddhadharmā ime iti. punar aparaṃ bhagavan yasmin samaye bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ carann imān dharmān upaparīkṣate, tasmin samaye sarvasamādhidhāraṇīmukhāni nopaiti nopādadāti nādhitiṣṭhati nābhiniviśate na prajñapayati samādhidhāraṇīmukhānīmāni. tat kasya hetoḥ? tathā hi bhagavan bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran rūpaṃ na samanupaśyati yāvad vyastasamastāni skandhadhātvāyatanāni pratītyasamutpādaṃ na samanupaśyati, saptatriṃśad bodhipakṣān dharmān na samanupaśyati pāramitā na samanupaśyati apramāṇadhyānārūpyasamāpattidaśabalavaiśāradyapratisaṃvidaṣṭādaśāveṇikabuddhadharmān yāvat sarvākārajñatāṃ na samanupaśyati. tat kasya hetoḥ? tathā hi bhagavan yo rūpasyānutpādo na tad rūpaṃ yo vedanāyāḥ saṃjñāyāḥ (psp1-2: 155) saṃskārāṇāṃ yo vijñānasyānutpādo na tad vijñānam iti hi vijñānaṃ cānutpādaś cādvayam etad advaidhīkaram. yo bhagavaṃś cakṣuṣo 'nutpādo na tac cakṣur yaḥ śrotrasya ghrāṇasya jihvāyāḥ kāyasya manaso 'nutpādo na tan mana iti hi manaś cānutpādaś cādvayam etad advaidhīkāram. yo bhagavan dānapāramitāyā anutpādo na sā dānapāramitā, yaḥ śīlapāramitāyāḥ kṣāntipāramitāyā vīryapāramitāyā dhyānapāramitāyā, yaḥ prajñāpāramitāyā anutpādo na sā prajñāpāramitā, iti hi prajñāpāramitā cānutpādaś cādvayam etad advaidhīkāram. yo bhagavann adhyātmaśūnyatāyā anutpādo na sā adhyātmaśūnyatā, yo bahirdhāśūnyatāyā anutpādo na sā bahirdhāśūnyatā, yo 'dhyātmabahirdhāśūnyatāyā anutpādo na sā adhyātmabahirdhāśūnyatā, yo yāvad abhāvasvabhāvaśūnyatāyā anutpādo na sā abhāvasvabhāvaśūnyatā, iti hi abhāvasvabhāvaśūnyatā cānutpādaś cādvayam etad advaidhīkāram. yo bhagavan smṛtyupasthānānām anutpādo na tāni smṛtyupasthānāni, evaṃ samyakprahāṇarddhipādendriyabalabodhyaṅgamārgāpramāṇadhyānārūpyasamāpattyabhijñādaśabalavaiśāradyapratisaṃvido, yo bhagavann aṣṭādaśānām āveṇikānāṃ buddhadharmāṇām anutpādo na te 'ṣṭādaśāveṇikā buddhadharmā iti hi buddhadharmāś cānutpādaś cādvayam etad advaidhīkāram. yo bhagavan dharmadhātor anutpādo na sa dharmadhātuḥ, yas tathatāyā ākāśadhātor bhūtakoṭer acintyadhātor bodher yaḥ sarvākārajñatāyā anutpādo na sā sarvākārajñateti hi sarvākārajñatā cānutpādaś cādvayam etad advaidhīkāram. tat kasya hetoḥ? tathā hy anutpādo naiko na dvau na bahavo na pṛthak tasmād yaḥ sarvākārajñatāyā anutpādo na sā sarvākārajñatā. yo bhagavan rūpasya vyayo na tad rūpaṃ, yo vedanāyāḥ saṃjñāyāḥ saṃskārāṇāṃ yo vijñānasya vyayo na tad vijñānam, iti hi skandhāś ca vyayaś cādvayam etad advaidhīkāram. tat kasya hetoḥ? tathā hi vyayo naiko na dvau na bahavo na pṛthak tasmād yaḥ pañcānāṃ skandhānāṃ vyayo na te pañca skandhāḥ, yo bhagavan dānapāramitāyā vyayo na sā dānapāramitā, evaṃ (psp1-2: 156) yaḥ śīlapāramitāyāḥ kṣāntipāramitāyā vīryapāramitāyā dhyānapāramitāyā, yaḥ prajñāpāramitāyā vyayo na sā prajñāpāramitā iti hi prajñāpāramitā ca vyayaś cādvayam etad advaidhīkāram. tat kasya hetoḥ? tathā hi vyayo naiko na dvau na bahavo na pṛthak tasmād yaḥ pāramitānāṃ vyāyo natāḥ pāramitā. yo bhagavann adhyātmaśūnyatāyā vyayo na sā adhyātmaśūnyatā, iti hy adhyātmaśūnyatā ca vyayaś cādvayam etad advaidhīkāram. tat kasya hetoḥ? tathā hi vyayo naiko na dvau na bahavo na pṛthak tasmād yo 'dhyātmaśūnyatayā vyayo na sā adhyātmaśūnyatā evaṃ yo bahirdhāśūnyatāyā vyayo na sā bahirdhāśūnyatā, yo 'dhyātmabahirdhāśūnyatāyā vyayo na sā dhyātmabahirdhāśūnyatā yāvad yo 'bhāvasvabhāvaśūnyatāyā vyayo na sā abhāvasvabhāvaśūnyatā iti hy abhāvasvabhāvaśūnyatā ca vyayaś cādvayam etad advaidhīkāram. tat kasya hetoḥ? tathā hi vyayo naiko na dvau na bahavo na pṛthak tasmād yo 'bhāvasvabhāvaśūnyatāyā vyayo na sā abhāvasvabhāvaśūnyatā. yo bhagavan smṛtyupasthānānāṃ vyayo na tāni smṛtyupasthānāni, iti hi smṛtyupasthānāni ca vyayaś cādvayam etad advaidhīkaram. tat kasya hetoḥ? tathā hi vyayo naiko na dvau na bahavo na pṛthak tasmād yaḥ smṛtyupasthānānāṃ vyayo na tāni smṛtyupasthānāni, evaṃ yaḥ samyakprahāṇānām ṛddhipādānām indriyāṇāṃ balānāṃ bodhyaṅgānāṃ yaś cāryāṣṭāṅgasya mārgasya vyayo na sa mārga iti hi mārgaś ca vyayaś cādvayam etad advaidhīkāram. tat kasya hetoḥ? tathā hi vyayo naiko na dvau na bahavo na pṛthak tasmād yo mārgasya vyayo na sa mārgaḥ, evaṃ yo 'pramāṇadhyānārūpyasamāpattīnām abhijñānāṃ pratisaṃvidāṃ vaiśāradyānāṃ daśānāṃ tathāgatabalānāṃ yo 'ṣṭādaśānām āveṇikānāṃ buddhadharmāṇāṃ vyayo na te buddhadharmā iti hi buddhadharmāś ca vyayaś cādvayam etad advaidhīkāram. tat kasya hetoḥ? tathā hi vyayo naiko na dvau na bahavo na pṛthak tasmād yo buddhadharmāṇāṃ vyayo na te buddhadharmāḥ. yat punar bhagavann ucyate, rūpam ity advayasyaiṣā gaṇanā kṛtā, vedanā saṃjñā saṃskārā, yat punar ucyate vijñānam ity advayasyaiṣā gaṇanā kṛtā, yāvad yat punar ucyate rūpaṃ yāvat sarvākārajñatety (psp1-2: 157) advayasyaiṣā gaṇanā kṛtā. iti prāptiniryāṇe prāpyaprāpakasaṃbandhapratiṣedhaḥ atha khalv āyuṣman śāriputra āyuṣmantaṃ subhūtim etad avocat: katham āyuṣman subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ carann imān dharmān upaparīkṣate, katama āyuṣman subhūte bodhisattvaḥ, katamā prajñāpāramitā, katamā upaparīkṣamāṇā. subhūtir āha: yad āyuṣman śāriputra evaṃ vadasi, katamo bodhisattva iti, bodhir eva sattvas tenocyate bodhisattva iti, tayā ca bodhyā sarvadharmāṇām ākārāñ jānāti na cātrābhiniviśate. katameṣāṃ dharmāṇām ākārāñ jānāti, rūpasyākārāñ jānāti na cātrābhiniviśate, vedanāyāḥ saṃjñāyāḥ saṃskārāṇāṃ, vijñānasyākārāñ jānāti, na cātrābhiniviśate, evaṃ vyastasamastānāṃ skandhadhātvāyatanānāṃ pratītyasamutpādasya saptatriṃśad bodhipakṣānāṃ dharmāṇām ākārāñ jānāti na cātrābhiniviśate, evam apramāṇadhyānārūpyasamāpattīnāṃ pāramitānāṃ balānāṃ vaiśāradyānāṃ pratisaṃvidām āveṇikānāṃbuddhadharmāṇām ākārāñ jānāti na cātrābhiniviśate. śāriputra āha: katame te subhūte sarvadharmāṇām ākārāḥ? subhūtir āha: yair āyuṣman śāriputra ākārair yair liṅgair yair nimittaiḥ rūpaśabdagandharasaspraṣṭavyadharmā vā adhyātmikabāhyā vā dharmāḥ saṃskṛtā asaṃskṛtā vā ākāryante ima ucyante sarvadharmāṇām ākārāḥ. yat punar āyuṣman śāriputra evaṃ vadasi, katamā prajñāpāramiteti, āratā āramitaiṣā āyuṣman śāriputra tenocyate prajñāpāramiteti, kuta āratā āramitā? skandhebhyo dhātubhya āyatanebhyaḥ pratītyasamutpadād dānapāramitāyāḥ śīlapāramitāyāḥ kṣāntipāramitāyā vīryapāramitāyā dhyānapāramitāyāḥ prajñāpāramitāyā āratā āramitā, adhyātmaśūnyatāyā bahirdhāśūnyatāyā adhyātmabahirdhāśūnyatāyā yāvad abhāvasvabhāvaśūnyatāyā āratā āramitā, smṛtyupasthānebhya āratā āramitā, samyakprahāṇarddhipadendriyabalabodhyaṅgamārgād āratā āramitā, apramāṇadhyānārūpyasamāpattibhya āratā āramitā, balebhyo vaiśāradyebhya āratā āramitā, pratisaṃvidbhya āveṇikebhyo buddhadharmebhya āratā āramitā, yāvat sarvajñatāyā āratā āramitā, eṣā tenocyate prajñāpāramiteti. anenāyuṣman śāriputra paryāyeṇa āratā āramitā eṣā yad uta prajñāpāramitā. yat punar āyuṣman śāriputra evaṃ vadasi, katamā upaparīkṣaṇeti, ihāyuṣman śāriputra bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran rūpaṃ na nityam ity upaparīkṣate nānityam iti na sukham iti na duḥkham iti nātmeti nānātmeti na śāntam iti nāśāntam iti na śūnyam iti nāśūnyamiti na nimittam iti nānimittam iti na praṇihitam iti nāpraṇihitam iti upaparīkṣate, na viviktam iti nāviviktam ity upaparīkṣate, na vedanāṃ na saṃjñāṃ na saṃskārān, na vijñānaṃ nityam ity upaparīkṣate, nānityam iti na sukham iti na duḥkham iti nātmeti nānātmeti na śāntam iti nāśāntam iti na śūnyam iti nāśūnyam iti na nimittam iti nānimittam iti na praṇihitam iti nāpraṇihitam iti upaparīkṣate, na viviktam iti nāviviktamity upaparīkṣate. evaṃ cakṣuḥ śrotraṃ ghrāṇaṃ jihvāṃ kāyaṃ mano na nityam iti upaparīkṣate, nānityam iti na sukham iti na duḥkham iti nātmeti nānātmeti śāntam iti nāśāntam iti na śūnyam iti nāśūnyam iti na nimittam iti nānimittam iti na praṇihitam iti nāpraṇihitam iti upaparīkṣate, na viviktam iti nāviviktam ity upaparīkṣate. evaṃ rūpaśabdagandharasaspraṣṭavyadharmān na nityā iti nānityā iti upaparīkṣate, na sukhā iti na duḥkhā iti nātmāna iti nānātmāna iti na śāntā iti nāśāntā iti na śūnyā iti nāśūnyā iti na nimittā iti nānimittā iti na praṇihitā iti nāpraṇihitā ity upaparīkṣate, na viviktā iti nāviviktāiti upaparīkṣate. evaṃ cakṣurvijñānaṃ śrotravijñānaṃ ghrāṇavijñānaṃ jihvāvijñānaṃ kāyavijñānaṃ manovijñānaṃ na nityaṃ nānityam iti upaparīkṣate, na sukham iti na duḥkham iti nātmeti nānātmeti na śāntam iti nāśāntam iti na śūnyam iti nāśūnyam iti na nimittam iti nānimittam iti na praṇihitam iti nāpraṇihitam iti upaparīkṣate, na viviktam iti nāviviktam ity upaparīkṣate. evaṃ cakṣuḥsaṃsparśaṃ śrotrasaṃsparśaṃ ghrāṇasaṃsparśaṃ jihvāsaṃsparśaṃ kāyasaṃsparśaṃ manaḥsaṃsparśaṃ na nitya iti nānitya ity upaparīkṣate, na sukha iti na duḥkha iti nātmeti nānātmeti na śānta iti (psp1-2: 159) nāśānta iti na śūnya iti nāśūnya iti na nimitta iti nānimitta iti na praṇihita iti nāpraṇihita iti upaparīkṣate, na viviktam iti nāviviktam ity upaparīkṣate. evaṃ cakṣuḥsaṃsparśapratyayā vedanā śrotrasaṃsparśapratyayā vedanā ghrāṇasaṃsparśapratyayā vedanā jihvāsaṃsparśapratyayā vedanā kāyasaṃsparśapratyayā vedanā manaḥsaṃsparśapṛtatyayā vedanā na nityā iti nānityā ity upaparīkṣate, na sukhā iti na duḥkhā iti nātmā iti nānātmā iti na śāntā iti nāśāntā iti na śūnyā iti nāśūnyā iti na nimittā iti nānimittā iti na praṇihitā iti nāpraṇihitā iti upaparīkṣate, na viviktā iti nāviviktā ity upaparīkṣate. evaṃ dānapāramitā śīlapāramitā kṣāntipāramitā vīryapāramitā dhyānapāramitā prajñāpāramitā na nityeti nānityety upaparīkṣate, na sukheti na duḥkheti na ātmeti nānātmeti na śāntā iti nāśāntā iti, na śūnyā iti nāśunyā iti na nimittā iti nānimittā iti na praṇihitā iti nāpraṇihitā ity upaparīkṣate, na viviktā iti nāviviktā ity upaparīkṣate. evam adhyātmaśūnyatā bahirdhāśūnyatā adhyātmabahirdhāśūnyatā yāvad abhāvasvabhāvaśūnyatā na nityeti nānityety upaparīkṣate, na sukheti na duḥkheti nātmeti nānātmeti na śānteti nāśānteti na śūnyeti nāśūnyeti na nimitteti nānimitteti na praṇihiteti nāpraṇihitety upaparikṣate, na vivikteti nāviviktety upaparīkṣate. evaṃ smṛtyupasthānāni na nityānīti nānityānīty upaparīkṣate na sukhānīti na duḥkhānīti nātmānīti nānātmānīti na śāntānīti nāśāntānīti na śūnyānīti nāśūnyānīti na nimittānīti nānimittānīti na praṇihitānīti nāpraṇihitānīty upaparīkṣate, na viviktānīti nāviviktānīty upaparīkṣate, evaṃ samyakprahāṇāni ṛddhipādānīndriyāṇi balāni bodhyaṅgāni āryāṣṭāṅgo mārgo 'pramāṇadhyānārūpyasamāpattayo 'bhijñā daśatathāgatabalāni vaiśāradyāni pratisaṃvido 'ṣṭādaśāveṇikā buddhadharmāḥ samādhayaḥ sarvadhāraṇīmukhāni sarvajñatā na nityeti nānityety upaparīkṣate, na sukheti na duḥkheti nātmeti nānātmeti na śānteti nāśānteti na śūnyeti nāśūnyeti na nimitteti nānimitteti na praṇihiteti nāpraṇihitety upaparīkṣate, na vivikteti nāviviktety upaparīkṣate. evaṃ hy āyuṣman śāriputra bodhisattvao mahāsattvaḥ prajñāpāramitāyāṃ carann imān dharmān upaparīkṣate. śāriputra āha: kena kāraṇenāyuṣman subhūte evaṃ vadasi, yo rūpasyānutpādo na tad rūpaṃ, yo vedanāyāḥ saṃjñāyāḥ saṃskārāṇāṃ, yo vijñānasyānutpādo na tad vijñānam, evaṃ vyastasamasteṣu skandhadhātvāyatanapratītyasamutpādeṣu pāramitāsu sarvaśūnyatāsu sarvabodhipakṣeṣu dharmeṣv apramāṇadhyānārūpyasamāpattiṣu baleṣu vaiśāradyeṣu pratisaṃvitsu samādhidhāraṇīmukheṣv abhijñāsv aṣṭādaśāveṇikeṣu buddhadharmeṣu, yaḥ sarvākārajñatāyā anutpādo na sā sarvākārajñateti. subhūtir āha: rūpam āyuṣman śāriputra śūnyaṃ rūpeṇa, yā cāyuṣman śāriputra śūnyatā na tad rūpaṃ notpādaḥ, anenāyuṣman śāriputra paryāyeṇa yo rūpasyānutpādo na tad rūpaṃ, vedanā saṃjñā saṃskārā, vijñānaṃ śūnyaṃ vijñānena, yā cāyuṣman śāriputra śūnyatā na tad vijñānaṃ notpādaḥ, anenāyuṣman śāriputra paryāyeṇa yo vijñānasyānutpādona tad vijñānam. dānapāramitā āyuṣman śāriputra dānapāramitayā śūnyā, yā ca śūnyatā na sā dānapāramitā notpādaḥ, anenāyuṣman śāriputra paryāyeṇa yo dānapāramitāyā anutpādo na sā dānapāramitā, evaṃ śīlapāramitā kṣāntipāramitā vīryapāramitā dhyānapāramitā, prajñāpāramitā prajñāpāramitayā śūnyā, yā ca śūnyatā na sā prajñāpāramitā notpādaḥ, anenāyuṣman śāriputra paryāyeṇa yaḥ prajñāpāramitāyā anutpādo na sā prajñāpāramitā. adhyātmaśūnyatā adhyātmaśūnyatayā śūnyā, yā ca śūnyatā na sā adhyātmaśūnyatā notpādaḥ, anenāyuṣman śāriputra paryāyeṇa yaḥ prajñāpāramitāyā anutpādo na sā prajñāpāramitā, adhyātmaśūnyatā adhyātmaśūnyatayā śūnyā, yā ca śūnyatā na sā adhyātmaśūnyatā notpādaḥ, anenāyuṣman śāriputra paryāyeṇa yo 'dhyātmaśūnyatāyā anutpādo na sā adhyātmaśūnyatā, evaṃ bahirdhāśūnyatā bahirdhāśūnyatayā śūnyā, adhyātmabahirdhāśūnyatā adhyātmabahirdhāśūnyatayā śūnyā, yāvad abhāvasvabhāvaśūnyatā abhāvasvabhāvaśūnyatayā śūnyā, yā ca śūnyatā na sā abhāvasvabhāvaśūnyatā notpādaḥ, anenāyuṣman śāriputra paryāyeṇa yo 'bhāvasvabhāvaśūnyatāyā anutpādo na sā abhāvasvabhāvaśūnyatā. smṛtyupasthānāny āyuṣman śāriputra smṛtyupasthānaiḥ śūnyāni, yā ca śūnyatā na tāni smṛtyupasthānāni notpādaḥ, anenāyuṣman śāriputra paryāyeṇa yaḥ smṛtyupasthānānām anutpādo na tāni smṛtyupasthānāni, evaṃ samyakprahāṇarddhipādendriyabalabodhyaṅgamārgābhijñāpramāṇadhyānārūpyasamāpattayo (psp1-2: 161) daśabalavaiśāradyapratisaṃvidaḥ samādhidhāraṇyaṣṭādaśāveṇikā buddhadharmā sarvākārajñatā āyuṣman śāriputra sarvākārajñatayā śūnyā, yā ca śūnyatā na sā sarvākārajñatā notpādaḥ, anenāyuṣman śāriputra prayāyeṇa yaḥ sarvākārajñatāyā anutpādo na sā sarvākārajñatā. śāriputra āha: kiṃ kāraṇam āyuṣman subhūte evaṃ vadasi, yo rūpasya vyayo na tad rūpaṃ, yo vedanāyāḥ saṃjñāyāḥ saṃskārāṇāṃ, yo vijñānasya vyayo na tad vijñānam iti, evaṃ vyastasamasteṣu skandhadhātvāyatanapratītyasamutpādaśūnyatābodhipakṣesu dharmeṣu pāramitāsv apramāṇadhyānārūpyasamāpattiṣu baleṣu vaiśāradyeṣu pratisaṃvitsv aṣṭādaśasv āveṇikeṣu buddhadharmeṣu yaḥ sarvākārajñatāyā vyayo na sāsarvākārajñatā. subhūtir āha: tathā hy āyuṣman śāriputra yaś ca vyayo yac ca rūpaṃ yac cādvaidhīkāraṃ yā ca vedanā yā ca saṃjñā ye ca saṃskārāḥ, yac ca vijñānaṃ sarva ete dharmā na saṃyuktā na visaṃyuktā arūpiṇo 'nidarśanā apratighāḥ, ekalakṣaṇā yad utālakṣaṇāḥ, evaṃ vyastasamasteṣu skandhadhātvāyatanapratītyasamutpādapāramitābhijñāśūnyatābodhipakṣesu dharmeṣv apramāṇadhyānārūpyasamāpattiṣu daśabalavaiśāradyāveṇikabuddhadharmasamādhidhāraṇīmukheṣu yaś ca vyayo yāvat sarvākārajñatāyac cādvaidhīkāraṃ sarva ete dharmā na saṃyuktā na visaṃyuktā arūpiṇo nidarśanā apratighāḥ, ekalakṣaṇā yad utālakṣaṇāḥ, anenāyuṣman śāriputra paryāyeṇa yo rūpasya vyayo na tad rūpam, evaṃ vedanāyāḥ saṃjñāyāḥ saṃskārāṇāṃ, yo vijñānasya vyayo na tad vijñānam, evaṃ vyastasamasteṣu skandhadhātvāyatanapratītyasamutpādaśūnyatāsu bodhipakṣesu dharmeṣv abhijñāpāramitāpramāṇadhyānārūpyasamāpattiṣu daśabalavaiśāradyapratisaṃvidāveṇikabuddhadharmeṣu samādhidhāraṇīmukheṣu yāvad yaḥ sarvākārajñatāyā vyayo na sā sarvākārajñatā. śāriputra āha: kena kāraṇenāyuṣman subhūte evaṃ vadasi, yad idam ucyate rūpam ity advayasyaiṣā gaṇanā kṛteti, vedanā saṃjñā saṃskārāḥ, yad idam ucyate vijñānam ity advayasyaiṣā gaṇanā kṛteti, yāvad yad idam ucyate sarvākārajñatety advayasyaiṣā gaṇanā kṛteti. subhūtir āha: tathā hy āyuṣman śāriputra nānyo 'nutpādo 'nyad rūpam, anutpāda eva rūpaṃ, rūpam evānutpādaḥ, vedanā saṃjñā (psp1-2: 162) saṃskārā, nānyo 'nutpādo 'nyad vijñānaṃ, vijñānam evānutpādo 'nutpāda eva vijñānam, anenāyuṣman śāriputra paryāyeṇa yad etad ucyate rūpam ity advayasyaiṣā gaṇanā kṛtā, vedanā saṃjñā saṃskārā, yad etad ucyate vijñānam ity advayasyaiṣā gaṇanā kṛtā. evaṃ vyastasamasteṣu skandhadhātvāyatanapratītyasamutpādeṣupāramitāsu bodhipakṣesu dharmeṣu sarvaśūnyatāsv apramāṇadhyānārūpyasamāpattiṣu abhijñāsu baleṣu vaiśāradyeṣu pratisaṃvitsu āveṇikeṣu buddhadharmeṣu samādhidhāraṇīmukheṣu tathā hy āyuṣman śāriputra nānyo 'nutpādo 'nyā sarvākārajñatā anutpāda eva sarvākārajñatā, sarvākārajñataivānutpādaḥ, anenāyuṣman śāriputra paryāyeṇa yad etad ucyate sarvākārajñatety advayasyaiṣā gaṇanā kṛtā. punar aparam āyuṣmān subhūtir bhagavantam etad avocat: yasmin samaye bhagavan bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ carann imān dharmān upaparīkṣate tasmin samaye rūpasyānutpādaṃ samanupaśyati, atyantaviśuddhitām upādāya, vedanāyāḥ saṃjñāyāḥ saṃskārāṇāṃ vijñānasyānutpādaṃ samanupaśyati, atyantaviśuddhitām upādāya, ātmano 'nutpādaṃ samanupaśyati, atyantaviśuddhitām upādāya, evaṃ sattvajīvapoṣapuruṣapudgalamanujamanavakārakavedakajānakapaśyakasyānutpādaṃ paśyati, atyantaviśuddhitām upādāya, evaṃ vyastasamastānāṃ skandhadhātvāyatanapratītyasamutpādābhijñānām anutpādaṃ paśyati, atyantaviśuddhitām upādāya, dānapāramitāyā anutpādaṃ paśyati, atyantaviśuddhitām upādāya, evaṃ śīlapāramitāyāḥ kṣāntipāramitāyā vīryapāramitāyā dhyānapāramitāyāḥ prajñāpāramitāyā anutpādaṃ paśyati, atyantaviśuddhitām upādāya, adhyātmaśūnyatāyā anutpādaṃ paśyati, atyantaviśuddhitām upādāya, evaṃ bahirdhāśūnyatāyā adhyātmabahirdhāśūnyatāyā yāvad abhāvasvabhāvaśūnyatāyā anutpādaṃ paśyati, atyantaviśuddhitām upādāya, smṛtyupasthānānām anutpādaṃ paśyati, atyantaviśuddhitām upādāya, evaṃ samyakprahāṇarddhipādendriyabalabodhyaṅgamārgābhijñāpramāṇadhyānārūpyasamāpattīnāṃ daśabalavaiśāradyapratisaṃvitsamādhidhāraṇīmukhāṣṭādaśāveṇikabuddhadharmāṇāṃ sarvākārajñatāyā anutpādaṃ paśyati, atyantaviśuddhitām upādāya, pṛthagjanasyānutpādaṃ paśyati, atyantaviśuddhitām upādāya, pṛthagjanadharmāṇām (psp1-2: 163) anutpādaṃ paśyati, atyantaviśuddhitām upādāya, evaṃ srotaāpannasya srotaāpannadharmāṇāṃ sakṛdāgāminaḥ sakṛdāgāmidharmāṇām anāgāmino 'nāgāmidharmāṇām arhato 'rhaddharmāṇāṃ pratyekabuddhasya pratyekabuddhadharmāṇāṃ bodhisattvasya bodhisattvadharmāṇāṃ buddhasyānutpādaṃ samanupaśyati, atyantaviśuddhitām upādāya, buddhadharmāṇām anutpādaṃ samanupaśyati, atyantaviśuddhitām upādāya. śāriputra āha: yathāham āyuṣmataḥ subhūter bhāṣitasyārtham ājānāmi tathā rūpam anutpādo vedanā saṃjñā saṃskārā vijñānam anutpādo yāvad vyastā samastā skandhā anutpādo dhātavo 'nutpāda āyatanāny anutpādaḥ pratītyasamutpādo 'py anutpādaḥ pāramitānutpādaḥ sarvaśūnyatānutpādaḥ saptatriṃśad bodhipakṣā dharmā anutpādo 'pramāṇadhyānārūpyasamāpattayo 'nutpādaḥ, samādhidhāraṇīmukhāni anutpādo daśabalavaiśāradyapratisaṃvido 'nutpādaḥ, aṣṭādaśāveṇikā buddhadharmā anutpādaḥ sarvākārajñatā anutpādaḥ pṛthagjano 'nutpādaḥ pṛthagjanadharmā anutpādaḥ, evaṃ srotaāpannaḥ srotaāpannadharmāḥ sakṛdāgāmīsakṛdāgāmidharmāḥ anāgāmī anāgāmidharmā arhann arhaddharmā pratyekabuddhaḥ pratyekabuddhadharmā bodhisattvo bodhisattvadharmā buddho 'nutpādo buddhadharmā anutpādaḥ. yadi cāyuṣman subhūte rūpam apy anutpādo yāvad buddhadharmā apy anutpādaḥ, nanv āyuṣman subhūte prāptaiva śrāvakeṇa śrāvakabodhiḥ pratyekabuddhayānikena pratyekabuddhabodhiḥ, bodhisattvena prāptaiva sarvākārajñatā bhavati, pañcānāñ ca gatīnāṃ bhedo na bhaviṣyati, prāptaiva bhavati bodhisattvena mahāsattvena pañcavidhā bodhiḥ. yadi cāyuṣman subhūte sarvadharmā anutpādaḥ, kim arthaṃ srotaāpannena trayāṇāṃ saṃyojanānāṃ prahāṇāya mārgo bhāvayitavyaḥ, sakṛdāgāminā rāgadoṣamohānāṃ tanutāyai mārgo bhāvayitavyaḥ, anāgāminā pañcānām avarabhāgīyānāṃ saṃyojanānāṃ prahāṇāya mārgo bhāvayitavyaḥ, arhatā pañcordhvabhāgīyānāṃ saṃyojanānāṃ prahāṇāya mārgo bhāvayitavyaḥ, pratyekabuddhayānikaiḥ pratyekabodhiprāptaye mārgo bhāvayitavyaḥ, kiṃ kāraṇaṃ bodhisattvo duṣkaracārikāṃ carati, yāni tāni sattvānāṃ kṛtaśo duḥkhāni pratyanubhavati, kiṃ kāraṇaṃ tathāgatenārhatā samyaksaṃbuddhenānuttarā samyaksaṃbodhir abhisaṃbuddhā, (psp1-2: 164) kiṃ kāraṇaṃ tathāgatenārhatā samyaksaṃbuddhena dharmacakraṃ pravartitam? subhūtir āha: nāham āyuṣman śāriputra anutpannasya dharmasya prāptim icchāmi nāpy abhisamayaṃ, nāham anutpādasya srotaāpannam icchāmi na srotaāpattiphalaṃ na sakṛdāgāminaṃ na sakṛdāgāmiphalaṃ, nānāgāminaṃ nānāgāmiphalaṃ, nārhattvaṃ nārhattvaphalaṃ, nānutpādasya pratyekāṃ bodhim icchāmi na pratyekabuddhatvaṃ, nāham āyuṣman śāriputrecchāmi bodhisattvaṃ duṣkaracārikāṃ carantaṃ nāpi bodhisattvo duṣkarasaṃjñayā carati. tat kasya hetoḥ? na hi śakya āyuṣman śāriputra duṣkarasaṃjñāyāṃ sthitvā aprameyāṇām asaṃkhyeyānām aparimāṇānāṃ sattvānām arthaṃ kartum. api tu khalu punar āyuṣman śāriputra mātṛsaṃjñāṃ sarvasattveṣu janayitvā pitṛsaṃjñāṃ bhrātṛsaṃjñāṃ putrasaṃjñām ātmasaṃjñāṃ janayitvā śakyo 'prameyāṇābm asaṃkhyeyānām aparimāṇānāṃ sattvānām arthaṃ kartum. api tu khalu punar āyuṣman śāriputra bodhisattvena mahāsattvena evaṃcittam utpādayitavyaṃ, yathā ātmā ātmeti cocyate atyantatayā anutpanna ātmā, evaṃ sarveṣv adhyātmikabāhyeṣu dharmeṣu saṃjñotpādayitavyā, saced evaṃsaṃjñām utpādayiṣyati na duṣkarasaṃjñāṃ bhaviṣyati. tat kasya hetoḥ? tathā hi te bodhisattvāḥ sarveṇa sarvaṃ sarvathā sarvaṃ kañcid dharmaṃ notpādayante nopalabhante. nāham āyuṣman śāriputrānutpāde tathagatam icchāmi, nāpy anuttarāṃ samyaksaṃbodhiṃ, nāpi dharmacakrapravartanaṃ, nāpīcchāmy anutpannena dharmeṇānutpannāṃ prāptiṃ prāpyamāṇām. śāriputra āha: kiṃ punar āyuṣman subhūte anutpannena dharmeṇa utpannā prāptiḥ prāpyate, atha utpannena dharmeṇa anutpannā prāptiḥ prāpyate? subhūtir āha: nāham āyuṣman śāriputra utpannena dharmeṇa anutpannāṃ prāptiṃ prāpyamāṇām icchāmi, nāpy anutpanne notpannāṃ prāptiṃ prāpyamāṇām. śāriputra āha: kiṃ punar āyuṣman subhūte anutpannena dharmeṇa prāptim icchasi, atha votpannena dharmeṇa prāptim icchasi? subhūtir āha: nāham āyuṣman śāriputra anutpannena dharmeṇa prāptim icchāmi, nāpy utpannena dharmeṇa prāptim icchāmi. śāriputra āha: kiṃ punar āyuṣman subhūte nāsti prāptir nāsty abhisamayaḥ? subhūtir āha: asty āyuṣman śāriputra prāptir asty abhisamayo na punar dvayam, api tu khalu punar āyuṣman śāriputra lokavyavahāreṇa prāptiś cābhisamayaś ca prajñapyate lokavyavahāreṇa srotaāpanno vā sakṛdāgāmī vā anāgāmī vā arhan vā pratyekabuddho vā bodhisattvo vā buddho vā prajñapyate na punaḥ paramārthena prāptir nābhisamayo na srotaāpanno na sakṛdāgāmī nānāgāmī nārhan na pratyekabuddho na bodhisattvo na buddhaḥ. śāriputra āha: anutpanno dharma ity āyuṣman subhūte pratibhāti mantrayitum. subhūtir āha: anutpanno dharmo 'nutpanno dharma ity āyuṣman śāriputra yad vadasi pratibhāti mantrayitum iti, anutpādo 'pi ye āyuṣman śāriputra pratibhāti mantrayitum. tat kasya hetoḥ? tathā hy āyuṣman śāriputra yaś cānutpanno dharmo yac ca pratibhānaṃ ye ca mantrā yā cānutpattiḥ sarva ete dharmā na saṃyuktā na visaṃyuktā arūpiṇo 'nidarśanā apratighā ekalakṣaṇā yad utālakṣaṇāḥ. śāriputra āha: anutpādo 'py āyuṣman subhūte mantraḥ, anutpādaḥ pratibhānam anutpādo dharmas te 'pi dharmā anutpannā yān ārabhya pratibhāti mantrayitum. subhūtir āha: evam etad āyuṣman śāriputra anutpādo mantraḥ, anutpādaḥ pratibhānam anutpādo dharmas te 'pi dharmā anutpannā, yān ārabhya pratibhāti mantrayitum. tat kasya hetoḥ? tathā hy āyuṣman śāriputra rūpam anutpādaḥ, evaṃ vedanā saṃjñā saṃskārā vijñānam anutpādaḥ, evaṃ vyastasamastāḥ skandhadhātava āyatanāni pratītyasamutpādaḥ pāramitāḥ saptatriṃśad bodhipakṣā dharmāḥ sarvaśūnyatā apramāṇadhyānārūpyasamāpattayaḥ, abhijñāsamādhayo dhāraṇīmukhānibalāni vaiśāradyāni pratisaṃvido 'ṣṭādaśāveṇikā buddhadharmā anutpādaḥ, srotaāpannaḥ sakṛdāgāmī anāgāmī arhan pratyekabuddho bodhisattvaḥ sarvajñaḥ sarvākārajñaḥ sarvākārajñatāpy anutpādaḥ. śāriputra āha: evam etad āyuṣman subhūte anutpādo mantraḥ, (psp1-2: 166) anutpādaḥ pratibhānam anutpādo dharmas te 'pi dharmā anutpannā yān ārabhya pratibhāti mantrayituṃ, yāvat skandhadhātvāyatanapratītyasamutpadapāramitābodhipakṣā dharmāḥ sarvaśūnyatā sarvadhāraṇīmukhāni sarvasamādhayo balavaiśāradyapratisaṃvida āveṇikabuddhadharmāḥ peyālaṃ, yāvat sarvākārajñatāpy anutpādāḥ. śāriputra āha: kiṃ punar āyuṣman subhūte yathaiva lokavyavahāreṇa prāptiś cābhisamayaś ca, evaṃ pañcāṇāṃ gatīnāṃ saṃbhedo bhavati lokavyavahāreṇa paramārthato na bhavati. subhūtir āha: evam etad āyuṣman śāriputraivam etat, yathaiva lokavyavahāreṇa prāptiś cābhisamayaś ca tathaiva lokavyavahāreṇa pañcāṇāṃ gatīnāṃ saṃbhedo bhavati nātra khalu punaḥ paramārthena. tat kasya hetoḥ? tathā hy āyuṣman śāriputra paramārthe na karma na vipāko notpādo na nirodho na saṃkleśo na vyavadānam. śāriputra āha: kiṃ punar āyuṣman subhūte 'nutpanno dharma utpadyate utāho utpanno dharma utpadyate. subhūtir āha: nāham āyuṣman śāriputra utpannasya dharmasya utpādam icchāmi nāpy anutpannasya dharmasya utpādam icchāmi. śāriputra āha: katamasyāyuṣman subhūte anutpannasya dharmasyotpādaṃ necchasi? subhūtir āha: rūpasyāham āyuṣman śāriputra anutpannasya dharmasya svabhāvaśūnyasyotpādaṃ necchāmi, vedanāyāḥ saṃjñāyāḥ saṃskārāṇāṃ vijñānasyāham āyuṣman śāriputra anutpannasya dharmasya svabhāvaśūnyasyotpādaṃ necchāmi, evaṃ vyastasamastānāṃ skandhadhātvāyatanānāṃ pratītyasamutpādasya pāramitānāṃ bodhipakṣāṇāṃ dharmāṇām apramāṇadhyānārūpyasamāpattīnām abhijñānāṃ sarvaśūnyatānāṃ sarvasamādhīnāṃ dhāraṇīmukhānāṃ balānāṃ vaiśāradyānāṃ pratisaṃvidām aṣṭādaśānām āveṇikānāṃ buddhadharmāṇāṃ bodher apy aham āyuṣman śāriputra anutpāpannāyāḥ svabhāvaśūnyāyā utpādaṃ necchāmi. śāriputra āha: kiṃ punar āyuṣman subhūte utpāda utpadyate athānutpāda utpadyate? subhūtir āha: na hy āyuṣman śāriputra utpāda utpadyate nāpy anutpāda utpadyate. tat kasya hetoḥ? tathā hy āyuṣman śāriputra yaś cotpādo yaś (psp1-2: 167) cānutpādo dvāv apy etau dharmau na saṃyuktau na visaṃyuktau arūpiṇau anidarśanau apratighau ekalakṣaṇau yad utālakṣaṇau. anenāyuṣman śāriputra paryāyeṇa notpāda utpadyate nāpy anutpāda utpadyate. anenāyuṣman śāriputra paryāyeṇa anutpādo mantro 'nutpādaḥ pratibhānam, anutpādo dharmas te 'pi dharmā anutpannā yān ārabhya pratibhāti mantrayitum. śāriputra āha: dharmakathikānām āyuṣmān subhūtir agratāyāṃ sthāpayitavyaḥ. tat kasya hetoḥ? tathā hi āyuṣmān subhūtir yad yad eva paripraśnīkriyate tatas tata eva niḥsarati. subhūtir āha: dharmataiṣā āyuṣman śāriputra tathāgataśrāvakāṇām aniśritasarvadharmāṇāṃ te yato yata eva paripṛcchyante tatas tata eva niḥsaranti. tat kasya hetoḥ? yathāpi nāmāniśritatvāt sarvadharmāṇām. śāriputra āha: katham āyuṣman subhūte aniśritāḥ sarvadharmāḥ? subhūtir āha: rūpam āyuṣman śāriputra prakṛtiśūnyaṃ taṃ nādhyātmaniśritaṃ na bahirdhāniśritaṃ nobhayam antareṇopalabhyate, vedanā saṃjñā saṃskārā, vijñānam āyuṣman śāriputra prakṛtiśūnyaṃ taṃ nādhyātmaniśritaṃ na bahirdhāniśritaṃ nobhayam antareṇopalabhyate. cakṣur āyuṣman śāriputra prakṛtiśūnyaṃ taṃ nādhyātmaniśritaṃ na bahirdhāniśritaṃ nobhayam antareṇopalabhyate, evaṃ śrotraṃ ghrāṇaṃ jihvā kāyo mana āyuṣman śāriputra prakṛtiśūnyaṃ taṃ nādhyātmaniśritaṃ na bahirdhāniśritaṃ nobhayam antareṇopalabhyate. dānapāramitāpi āyuṣman śāriputra prakṛtiśūnyā sā nādhyātmaṃ na bahirdhā nobhayam antareṇopalabhyate, evaṃ śīlapāramitā kṣāntipāramitā vīryapāramitā dhyānapāramitā prajñāpāramitāpy āyuṣman śāriputra prakṛtiśūnyā sā nādhyātmaṃ na bahirdhā nobhayam antareṇopalabhyate. adhyātmaśūnyatā prakṛtiśūnyā sā nādhyātmaṃ na bahirdhā nobhayam antareṇopalabhyate, evaṃ bahirdhāśūnyatā adhyātmabahirdhāśūnyatā yāvad abhāvasvabhāvaśūnyatā prakṛtiśūnyā sā nādhyātmaṃ na bahirdhā nobhayam antareṇopalabhyate. smṛtyupasthānāni prakṛtiśūnyāni tāni nādhyātmaṃ na bahirdhā nobhayam antareṇopalabhyate, evaṃ samyakprahāṇāni ṛddhipādā indriyāṇi (psp1-2: 168) balāni bodhyaṅgāni āryāṣṭāṅgo mārgaḥ prakṛtiśūnyaḥ sa nādhyātmaṃ na bahirdhā nobhayam antareṇopalabhyate. evam apramāṇadhyānārūpyasamāpattyabhijñāsamādhidhāraṇīmukhabalavaiśāradyapratisaṃvido 'ṣṭādaśāveṇikā buddhadharmāḥ prakṛtiśūnyās te nādhyātmaṃ na bahirdhā nobhayam antareṇopalabhyate. anenāyuṣman śāriputra paryāyeṇa sarvadharmā aniśritāḥ, prakṛtiśūnyatām upādāya. evaṃ hi āyuṣman śāriputra bodhisattvena mahāsattvena ṣaṭsu pāramitāsu caratā rūpaṃ pariśodhayitavyaṃ, vedanā saṃjñā saṃskārā vijñānaṃ pariśodhayitavyam, evaṃ vyastasamastāḥ skandhā dhātavaḥ, āyatanāni pratītyasamutpādaḥ sarvapāramitāḥ sarvaśūnyatāḥ sarvasamādhayaḥ sarvadhāraṇīmukhāni saptatriṃśad bodhipakṣyā dharmāḥ, apramāṇadhyānārūpyasamāpattayo 'bhijñādaśabalāni catvāri vaiśāradyāni catasraḥ pratisaṃvido 'ṣṭādaśāveṇikā buddhadharmāḥ pariśodhayitavyāḥ, yāvat sarvākārajñatā pariśodhayitavyā. iti sarvākārajñatāniryāṇam śāriputra āha: katham āyuṣman subhūte bodhisattvo mahāsattvaḥ ṣaṭpāramitāsu caran bodhisattvamārgaṃ pariśodhayati? subhūtir āha: asty āyuṣman śāriputra dānapāramitā laukikī asti lokottarā, evaṃ śīlapāramitā kṣāntipāramitā vīryapāramitā dhyānapāramitā asti prajñāpāramitā laukikī asti lokottarā. śāriputra āha: katamā āyuṣman subhūte dānapāramitā laukikī katamā lokottarā? subhūtir āha: laukikī āyuṣman śāriputra dānapāramitā iha bodhisattvo mahāsattvo dāyako bhavati dānapatiḥ, śramaṇabrāhmaṇakṛpaṇavanīpakādhvagebhyo yācanakebhyo dātā bhavati, annārthikebhyo 'nnaṃ dadāti, pānayānavasanagandhamālyavilepanapuṣpadhūpacūrṇavāsopāśrayapratiśrayajīvitopakaraṇaśayanāsanabhaiṣajyārthikebhyo 'nnapānayānavasanaśayanāsanagandhamālyavilepanapuṣpadhūpacūrṇavāsopāśrayapratiśrayānyatarānyatarajīvitapariṣkāropakaraṇabhaiṣajyadātā bhavati, putrārthikebhyaḥ putraṃ dadāti, duhitryarthikebhyo duhitaraṃ dadāti, bhāryārthikebhyo bhāryāṃ dadāti, rāṣṭrārthikebhyo rājyāni dadāti, śiro 'rthikebhyaḥ śiro dadāti, aṅgārthikebhyo 'ṅgāni dadāti, māṃsaśoṇitamajjārthikebhyo māṃsaśoṇitamajjāno dadāti, tac ca saṃniśritaṃ parityajati, (psp1-2: 169) tasyaivaṃ bhavati, ahaṃ dadāmi eṣa parigṛhṇīte idaṃ dānam ahaṃ nirmatsaraḥ sarvasvaṃ parityajāmi, ahaṃ buddhājñāṃ karomi, ahaṃ dānapāramitāyāṃ carāmi, aham etad dānaṃ sarvasattvasādhāraṇaṃ kṛtvā anuttarāyai samyaksaṃbodhaye pariṇāmayāmi tac cānupalambhayogena, anena ca dānena dānaphalena ca sarvasattvā dṛṣṭa eva dharme sukhitā bhavantu anupādāya parinirvāntu, sa tribhiḥ saṅgaiḥ sakto dānaṃ dadāti, katamais tribhir? yad utātmasaṃjñayā parasaṃjñayā dānasaṃjñayā ca ebhis tribhiḥ saṅgaiḥ sakto dānaṃ dadāti, iyam ucyate laukikī dānapāramiteti. tathā hi āyuṣman śāriputra lokato na calati noccalati na saṃkrāmati, tenocyate laukikī dānapāramiteti. tatra katamā lokottarā dānapāramitā? yad uta trimaṇḍalapariśuddhiḥ. tatra katamā trimaṇḍalapariśuddhiḥ? iha bodhisattvo mahāsattvo dānaṃ dadan nātmānam upalabhate pratigrāhakaṃ nopalabhate dānaṃ ca nopalabhate, tad vipākaṃ ca nopalabhate, iyam āyuṣman śāriputra bodhisattvasya mahāsattvasya trimaṇḍalapariśuddhiḥ. punar aparam āyuṣman śāriputra bodhisattvo mahāsattvo dānaṃ dadan sarvasattvebhyas tad dānaṃ niryātayati, sattvāṃś ca nopalabhate, ātmānaṃ ca nopalabhate, tac ca dānam anuttarāyai samyaksaṃbodhaye pariṇāmayati, na ca bodhim upalabhate. iyam ucyate lokottarā dānapāramiteti. kena kāraṇenocyate lokottarā dānapāramiteti? tathā hy āyuṣman śāriputra lokāc calati uccalati saṃkrāmati, tena kāraṇenocyate lokottarā dānapāramiteti, evaṃ śīlapāramitā kṣāntipāramitā vīryapāramitā dhyānapāramitā. śāriputra āha: katamāyuṣman subhūte prajñāpāramitā laukikī, katamā lokottarā? subhūtir āha: laukikī āyuṣman śāriputra prajñāpāramitā, iha bodhisattvo mahāsattvo dānaṃ dadāti upalambhaniśrito mātsaryacittaṃ mayā nigrahītavyam iti, tac cātmasattvadānasaṃjñāniśritaḥ sarvasvaṃ parityajati bāhyaṃ vā adhyātmikaṃ vā vastu upāttaṃ vā anupāttaṃ vā nāsti kiṃcid yaṃ na parityajati, tac ca kuśalamūlaṃ bodhaye pariṇāmayati sarvasattvasādhāraṇaṃ kṛtvā upalambhaniśritaḥ, sa śīlaṃ sevate dhūtaguṇapratiṣṭhitaḥ, kāyavākcittopalambhaniśritas (psp1-2: 170) tāṃś ca daśa kuśalān karmapathān sevamānaḥ, ātmadṛṣṭyāṃ sattvadṛṣṭyāṃ kuśaladṛṣṭyāṃ niśrito bodhim upalabhya sarvasattvasādhāraṇāni śīlāni bodhaye pariṇāmayati tac copalambhena, ātmānam utkarṣayati parān paṃsayati. sa sarvasattvānāṃ duṣkṛtāni kṣamate, ātmasattvakṣāntidṛṣṭiniśritas tac ca kuśalamūlam anuttarāyai samyaksaṃbodhaye pariṇāmayati sarvasattvasādhāraṇaṃ kṛtvā upalambhayogena. sa vīryam ārabhate kāyam upalambhamānaś cittam upalambhamānaḥ puṇyasaṃbhāram upalambhamānaḥ, jñānasaṃbhāram upalambhamānaḥ, ātmānam upalambhamānaḥ, bodhim upalambhamānas tena ca vīryārambhena manyate, tac ca sarvasattvasādhāraṇaṃ kṛtvā upalambhayogenānuttarāyai samyaksaṃbodhaye pariṇāmayati. sa maitrīkaruṇāmuditopekṣāṃ bhāvayati dhyānasamāpattīḥ samāpadyate vyuttiṣṭhate ca tā āsvādayati, tā āsvādayan manyate sarvasattvasādhāraṇāni ca kuśalamūlāni upalambhadṛṣṭiko bodhāya pariṇāmayati. iyam ucyate laukikī prajñāpāramitā. sa śūnyatāṃ bhāvayan rūpaṃ śūnyam ity upalabhate, vedanā saṃjñā saṃskārān vijñānaṃ śūnyam ity upalabhate, yāvad buddhabodhiṃ copalabhate upalambhayogena, tāni kuśalamūlāni sarvasattvasādhāraṇāni kṛtvā anuttarāyai samyaksaṃbodhaye pariṇāmayati, taṃ copalambhayogena, sarvapāpaṃ pratideśayaty upalambhayogena, ātmanaś ca pareṣāṃ ca puṇyam anumodate, ātmanaś ca parasya cārthāya upalabhamānaḥ sarvabuddhān adhyeṣayate, anupāyena triḥkṛtvaḥ puṇyaṃ sarvajñatāyai pariṇāmayati sarvasattvasādhāraṇaṃ kṛtvā. iyam ucyate laukikī prajñāpāramitā tatra katamā lokottarā prajñāpāramitā? ātmasattvadeyabodhyanupalabdhyā trimaṇḍalapariśuddhyā dānapāramitāṃ pariśodhayati, bodhāya ātmasattvaśīlabodhyanupalabdhyā trimaṇḍalapariśuddhyā śīlapāramitāṃ pariśodhayati, bodhāya ātmasattvakṣamābodhyanupalabdhyā trimaṇḍalapariśuddhyā kṣāntipāramitāṃ pariśodhayati, bodhāya cātmakāyacittavīryapuṇyajñānabodhyanupalabdhyā trimaṇḍalapariśuddhyā vīryapāramitāṃ pariśodhayati, bodhāya ātmasattvadhyānasamādhisamāpattibodhyānupalabdhyā trimaṇḍalapariśuddhyā dhyānapāramitāṃ (psp1-2: 171) pariśodhayati, bodhāya ātmasattvasarvadharmānupalabdhyā trimaṇḍalapariśuddhyā prajñāpāramitāṃ pariśodhayati, bodhāya sarvakuśalamūlāni cānuttarāyai samyaksaṃbodhaye pariṇāmayati nirviśeṣapariṇāmena, anuttarapariṇāmena, asamasamapariṇāmena, acintyātulyapariṇāmena, aprameyapariṇāmena. iyam ucyate lokottarā prajñāpāramitā. kena kāraṇena laukikī? loko yābhir bhavati, lokaṃ vā yābhir nivartayati, lokena vā yāḥ samāḥ, lokāya vā yābhir dīyate, lokād vā yābhir niḥsarati, lokasya vā yā bhavāya, loke vā bhavā yās tā laukikasyaḥ. tatra katamā lokottarā? loko yābhir uttarati, lokaṃ vā yābhir uttārayati, lokena vā yābhir uttāryate, ālokāya vā yā bhavati, lokād vā yābhir niḥsarati, lokasya vā yā uttaraṇāya, loke vā yā uttarās tā lokottarā iti. evaṃ hy āyuṣman śāriputra bodhisattvo mahāsattvaḥ ṣaṭsu pāramitāsu caran bodhimārgaṃ pariśodhayati. śāriputra āha: katama āyuṣman subhūte bodhisattvasya mahāsattvasya bodhimārgaḥ? subhūtir āha: catvāry āyuṣman śāriputrai smṛtyupasthānāni bodhisattvasya mahāsattvasya bodhimārgaḥ, catvāri samyakprahāṇāni catvāra ṛddhipādāḥ pañcendriyāṇi pañca balāni sapta bodhyaṅgāni āryāṣṭāngo mārgaḥ śūnyatāvimokṣamukham ānimittavimokṣamukham apraṇihitavimokṣamukham adhyātmaśūnyatā bahirdhāśūnyatā adhyātmabahirdhāśūnyatā yāvad abhāvasvabhāvaśūnyatā sarvasamādhayaḥ sarvadhāraṇīmukhāni catvāry apramāṇāni catvāri dhyānāni catasra ārūpyasamāpattayo daśa tathāgatabalāni catvāri vaiśāradyāni catasraḥ pratisaṃvido 'ṣṭādaśāveṇikā buddhadharmā mahākaruṇā. ayam ucyate āyuṣman śāriputra bodhisattvasya mahāsattvasya bodhimārgaḥ. śāriputra āha: katamasyā āyuṣman subhūte pāramitāyā ayaṃ puruṣakāraḥ? subhūtir āha: prajñāpāramitāyā āyuṣman śāriputra ayaṃ puruṣakāraḥ. tat kasya hetoḥ? tathā hy āyuṣman śāriputra prajñāpāramitā janayitrī sarveṣāṃ kuśalānāṃ dharmāṇāṃ śrāvakapratyekabuddhadharmāṇāṃ bodhisattvadharmāṇāṃ buddhadharmāṇāṃ, prajñāpāramitā āyuṣman (psp1-2: 172) śāriputra pratigrāhikā sarveṣāṃ kuśalānāṃ dharmāṇāṃ śrāvakapratyekabuddhadharmāṇāṃ bodhisattvadharmāṇāṃ, prajñāpāramitāyām āyuṣman śāriputra śikṣitvā taiḥ paurvakais tathāgatair arhadbhiḥ samyaksaṃbuddhair anuttarā samyaksaṃbodhir abhisaṃbuddhā, anāgatā apy āyuṣman śāriputra tathāgatā arhantaḥ samyaksaṃbuddhā ihaiva prajñāpāramitāyāṃ śikṣitvānuttarāṃ samyaksaṃbodhim abhisaṃbhotsyante, ye 'py etarhi āyuṣman śāriputra daśasu dikṣu loke tathāgatā arhantaḥ samyaksaṃbuddhās tiṣṭhanti dhriyante yāpayanti dharmaṃ deśayanti, te 'pi sarve ihaiva prajñāpāramitāyāṃ śikṣitvānuttarāṃ samyaksaṃbodhim abhisaṃbuddhāḥ. sacet punar āyuṣman śāriputra asyāṃ prajñāpāramitāyāṃ bhāṣyamāṇāyāṃ bodhisattvasya mahāsattvasya na bhavati kāṅkṣāyitatvaṃ na bhavati dhanvāyitatvaṃ veditavyam etad āyuaṣman śāriputra viharaty ayaṃ bodhisattvo mahāsattvo 'nena vihāreṇāvirahitaś cānena manasikāreṇa yad uta sarvasattvaparitrāṇāya sarvasattvāparityāgamanasikāreṇa mahākaruṇāmanasikāreṇa. śāriputra āha: yad āyuṣman subhūte evam āha, viharaty ayaṃ bodhisattvo mahāsattvo 'nena vihāreṇāvirahitaś cānena manasikāreṇeti, evaṃ saty āyuṣman subhūte sarvasattvā api bodhisattva bhaviṣyanti. tat kasya hetoḥ? tathā hy āyuṣman subhūte sarvasattvā avirahitā manasikāreṇa. subhūtir āha: sādhu sādhu āyuṣman śāriputra upālapsye tvāṃ artha evāyuṣmatā śāriputreṇa bhūtapadābhidhānena parigṛhītaḥ. tat kasya hetoḥ? sattvāsattayāyuṣman śāriputra manasikārāsattā veditavyā, sattvasūnyatayā manasikāraśūnyatā veditavyā, sattvāsvabhāvatayā manasikārāsvabhāvatā veditavyā, sattvaviviktatayā manasikāraviviktatā veditavyā, sattvānabhisaṃbodhanatayā manasikārānabhisaṃbodhanatā veditavyā, rūpāsattayā rūpaśūnyatayā rūpāsvabhāvatayā rūpaviviktatayā rūpānabhisaṃbodhanatayā manasikārānabhisaṃbodhanatā veditavyā, vedanā saṃjñāsaṃskārā vijñānāsattayā vijñānaśūnyatayā vijñānāsvabhāvatayā vijñānaviviktatayā vijñānānabhisaṃbodhanatayā manasikārānabhisaṃbodhanatāveditavyā. evaṃ vyastasamasteṣu skandhadhātvāyatanapratītyasamutpādeṣu satyabodhipakṣyadharmapāramitāpramāṇadhyānārūpyasamāpattiṣv abhijñāsu sarvaśūnyatāsu sarvasamādhiṣu sarvadhāraṇīmukheṣu daśabalavaiśāradyapratisaṃvitsu aṣṭādaśāveṇikeṣu buddhadharmeṣu sarvākārajñatāsattayā sarvākārajñatāśūnyatayā sarvākārajñatāsvabhāvatayā sarvākārajñatāviviktatayā sarvākārajñatānabhisaṃbodhanatayā manasikārānabhisaṃbodhanatā veditavyā. anenāyuṣman śāriputra vihāreṇānena ca manasikāraṇāvirahito bodhisattvo mahāsattva iti. atha khalu bhagavān āyuṣmate subhūtaye sādhukāram adāt: sādhu sādhu subhūte, evaṃ hi subhūte bodhisattvānāṃ mahāsattvānāṃ prajñāpāramitopadeṣṭavyā yathā tvam upadiśasi yathāpi nāma tathāgatānubhāvenaivaṃ bodhisattvena mahāsattvena prajñāpāramitāyāṃ caritavyaṃ yathā tvam upadiśasi. asmin khalu punaḥ prajñāpāramitā parivarte āyuṣmatā subhūtinā bhāṣyamāṇe trisāhasramahāsāhasro lokadhātuḥ ṣaḍ vikāraṃ prakampito yāvat pūrvottaradakṣiṇapaścimāyāṃ vidiśy unnāmāvanāmaṃ gacchanti sma. atha khalu bhagavāṃs tasyāṃ velāyāṃ smitam akarot. atha khalv āytiṣmān subhūtir bhagavantam etad avocat: ko bhagavan hetuḥ kāḥ pratyayaḥ smitasya prādurbhāvāya? bhagavān āha: yathaiva subhūte iha lokadhātau tathāgataḥ prajñāpāramitāṃ nirdiśati tathaiva pūrvasyāṃ diśy asaṃkhyeyeṣv aprameyeṣu lokadhātuṣu tathāgatā arhantaḥ samyaksaṃbuddhā bodhisattvānāṃ mahāsattvānāṃ prajñāpāramitāṃ bhāṣante, evaṃ samantād daśasu dikṣv asaṃkhyeyeṣv aprameyeṣu lokadhātuṣu buddhā bhagavanto bodhisattvānāṃ mahāsattvānāṃ prajñāpāramitāṃ nirdiśanti, asmin khalu punaḥ subhūtinā prajñāpāramitānirdeśe nirdiśyamāne dvādaśānām ayutānāṃ devamānuṣikāyāḥ prajāyā anutpattikadharmakṣāntipratilambho 'bhūt, teṣām api buddhānāṃ bhagavatāṃ samantād daśasu dikṣu lokadhātuṣu imāṃ prajñāpāramitāṃ bodhisattvānāṃ mahāsattvānāṃ bhāṣamāṇānām asaṃkhyeyānām aparimāṇānāṃ sattvānām anuttarāyāṃ samyaksaṃbodhau cittāny utpannāni. iti mārganiryāṇam ity uktā niryāṇapratipattir ity uktā sarvākārajñatā āryapañcaviṃśatisāhasrikāyāṃ bhagavatyāṃ prajñāpāramitāyām abhisamayālaṃkārānusāreṇa saṃśodhitāyāṃ sarvākārajñatādhikāraḥ subhūtiparivartaḥ prathamaḥ (psp_2-3:1) pañcaviṃśatisāhasrikā prajñāpāramitā ii atha khalu ye 'smiṃs trisāhasramahāsāhasre lokadhātau mahārājānas te sarve 'nekair devaputrasahasraiḥ sārdhaṃ tatraiva pariṣadi saṃnipatitā abhūvan, evaṃ śakro devānām indro yāmās tuṣitā nirmāṇaratayaḥ paranirmitavaśavartino brahmapārṣadyā yāvan mahābrahmāṇo ye ceha trisāhasramahāsāhasre lokadhātau parīttābhā yāvac chuddhāvāsakāyikāś ca devaputrā anekaiḥ śuddhāvāsakāyikair devaputrakoṭīniyutaśatasahasraiḥ sārdhaṃ tatraiva pariṣadi saṃnipatitā. yaś ca teṣāṃ cāturmahārājakāyikānāṃ devaputrāṇāṃ karmavipākajaḥ. kāyāvabhāsaḥ, yaś ca trayastriṃśānāṃ yāmānāṃ tuṣitānāṃ nirmāṇaratīnāṃ paranirmitavaśavartināṃ yāvac chuddhāvāsakāyikānāṃ devaputrāṇāṃ karmavipākajaḥ kāyāvabhāsaḥ, sa tathāgataprakṛtiprabhāyāḥ śatatamīm api kalāṃ nopaiti sahasratamīm api śatasahasratamīm api koṭīśatasahasratamīm api saṃkhyām api kalām api gaṇanām apy upamām apy upaniṣadam api nopaiti, na kṣamate tathāgataprabhāyāḥ purataḥ sā devānāṃ prabhā. tathāgataprabhaivāgrākhyate jyeṣṭhā śreṣṭhā varā pravarā praṇītā anuttarā niruttarā uttarottarā cākhyāyate. tadyathāpi nāma jambūnadasya suvarṇasya purataḥ kṛṣṇalauhaṃ na bhrājate na tapati na virocate, evam eva tathāgatasya prakṛtiprabhāyāḥ purataḥ sā devānāṃ karmavipākajaprabhā na bhrājate na tapati na virocate. tathāgataprabhaiva teṣām agrākhyāyate jyeṣṭhākhyāyate śreṣṭhā varā pravarā (psp_2-3:2) praṇītā anuttarā niruttarā uttarottarā cākhāyate. iti dhyāmīkaraṇabhā deyānām atha khalu śakro devānām indra āyuṣmantaṃ subhūtim etad avocat: ete bhadanta subhūte trisāhasramahāsāhasre lokadhātau ye cāturmahārājakāyikā devās trayastriṃśā yāmās tuṣitā nirmāṇaratayaḥ paranirmitavaśavartino devā yāvac chuddhāvāsakāyikā devaputrās te sarve saṃnipatitā āyuṣmataḥ subhūteḥ prajñāpāramitānirdeśaśravaṇāya prajñāpāramitopadeśaṃ śrotukāmāḥ. kathaṃ ca bhadanta subhūte bodhisattvena mahāsattvena prajñāpāramitāyāṃ sthātavyam? katamā ca bodhisattvasya mahāsattvasya prajñāpāramitā? iti yogyatā evam ukte, āyuṣmān subhūtiḥ śakraṃ devānām indram etad avocat: tena hi kauśika upadekṣyāmi buddhānubhāvena buddhādhiṣṭhānena bodhisattvānāṃ mahāsattvānāṃ prajñāpāramitāṃ yathā bodhisattvena mahāsattvena prajñāpāramitāyāṃ sthātavyaṃ, yaiś ca devaputrair anuttarāyāṃ samyaksaṃbodhau cittaṃ notpāditaṃ tair anuttarāyāṃ samyaksaṃbodhau cittam utpādayitavyam. ye punar avakrāntaniyāmās te 'pratibalā anuttarāyāṃ samyaksaṃbodhau cittam utpādayituṃ. tat kasya hetor? baddhasīmāno hi te saṃsārasrotasaḥ. iti viṣayapratiniyamaḥ api tu khalu punas teṣām apy anumode te ced anuttarāyāṃ samyaksaṃbodhau cittam utpādayeyuḥ. iti vyāptiḥ nāhaṃ teṣāṃ kuśalapakṣasyāntarāyaṃ karomi.iti svabhāvaḥ viśiṣṭebhyo dharmebhyo viśiṣṭatamā dharmā adhyālambitavyāḥ. iti kāritram ity uktāni dhyāmīkaraṇādīni tatra kauśika bodhisattvasya mahāsattvasya katamā prajñāpāramitā, iha bodhisattvo mahāsattvaḥ sarvajñatāpratisaṃyuktaiś cittotpādaiḥ rūpam anityato manasikaroti duḥkhato 'nātmataḥ śāntato rogato gaṇḍataḥ śalyato 'ghataḥ parataḥ pralopadharmataś calataḥ prabhaṅgurato bhayata upasargata upadravato manasikaroti tac cānupalambhayogena, vedanā saṃjñā saṃskārā vijñānam. evaṃ cakṣuḥ śrotraṃ ghrāṇaṃ jihvā kāyo manaḥ, evaṃ pṛthivīdhātur abdhātus tejodhātur vāyudhātur ākāśadhātur vijñānadhātum anityato manasikaroti duḥkhato (psp_2-3:3) 'nātmataḥ śāntato rogato gaṇḍataḥ śalyato 'ghataḥ parataḥ pralopadharmataś calataḥ prabhaṅgurato bhayata upasargata upadravato manasikaroti tac cānupalambhayogena sarvajñatāpratisaṃyuktena cittotpādena. evam avidyāpratyayān saṃskārān anityato manasikaroti duḥkhato 'nātmataḥ śāntato rogato gaṇḍataḥ śalyato 'ghataḥ parataḥ pralopadharmataś calataḥ prabhaṅgurato bhayata upasargata upadravataḥ saṃskārapratyayaṃ vijñānaṃ vijñānapratyayaṃ nāmarūpaṃ nāmarūpapratyayaṃ ṣaḍāyatanaṃ ṣaḍāyatanapratyayaḥ sparśaḥ sparśapratyayā vedanā vedanāpratyayā tṛṣṇā tṛṣṇāpratyayam upādānam upādānapratyayo bhavo bhavapratyayā jātir jātipratyayā jarāmaraṇaśokaparidevaduḥkhadaurmanasyopāyāsāḥ saṃbhavanti. evam asya kevalasya mahato duḥkhaskandhasya samudayo bhavati tac cānityato duḥkhato 'nātmataḥ śāntato rogato gaṇḍataḥ śalyato 'ghataḥ parataḥ pralopadharmataś calataḥ prabhaṅgurato bhayata upasargata upadravato manasikaroti tac cānupalambhayogena sarvajñatāpratisaṃyuktena cittotpādena. avidyānirodhāt saṃskāranirodha iti manasikaroti nirātmataḥ śāntato viviktataḥ śūnyato 'nimittato 'praṇihitato 'nabhisaṃskārataḥ saṃskāranirodhād vijñānanirodho vijñānanirodhād nāmarūpanirodho nāmarūpanirodhāt ṣaḍāyatananirodhaḥ ṣaḍāyatananirodhāt sparśanirodhaḥ sparśanirodhād vedanānirodho vedanānirodhāt tṛṣṇānirodhas tṛṣṇānirodhād upādānanirodha upādānanirodhād bhavanirodho bhavanirodhāj jātinirodho jātinirodhāj jarāmaraṇaśokaparidevaduḥkhadaurmanasyopāyāsā nirudhyante. evam asya kevalasya mahato duḥkhaskandhasya nirodho bhavati tac ca nirātmataḥ śāntato viviktataḥ śūnyato 'nimittato 'praṇihitato 'nabhisaṃskārato manasikaroti tac cānupalambhayogena sarvajñatāpratisaṃyuktair manasikāraiḥ. punar aparaṃ kauśika bodhisattvo mahāsattvaḥ sarvajñatāpratisaṃyuktena cittena catvāri smṛtyupasthānāni bhāvayati tac cānupalambhayogena. evaṃ catvāri samyakprahāṇāni catura ṛddhipādān pañcendriyāṇi pañca balāni sapta bodhyaṅgāni āryāṣṭāṅgamārgaṃ catvāry apramāṇāni catvāri dhyānāni catasra ārūpyasamāpattīr daśa tathāgatabalāni catvāri vaiśāradyāni catasraḥ pratisaṃvido 'ṣṭādaśāveṇikān (psp_2-3:4) buddhadharmān bhāvayati sarvajñatāpratisaṃyuktair manasikārais tac cānupalambhayogena. punar aparaṃ kauśika bodhisattvo mahāsattvaḥ sarvajñatāpratisaṃyuktena cittotpādena dānapāramitāṃ carati tac cānupalambhayogena. evaṃ sarvajñatāpratisaṃyuktaiś cittotpādaiḥ śīlapāramitāyāṃ kṣāntipāramitāyāṃ vīryapāramitāyāṃ dhyānapāramitāyāṃ prajñāpāramitāyāṃ carati tac cānupalambhayogena. punar aparaṃ kauśika bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ carann evaṃdharmeṇa dharmān yojayati. evaṃdharmeṇa dharmān abhiṣyandayan pariṣyandayan paripūrayan parisphāran pratyavekṣate nirātmakā hy ete sarvadharmā ātmātmīyavigatāḥ. tat kasya hetos? tathā hi yad bodhisattvasya mahāsattvasya kuśalamūlacittaṃ tad bodhicittenāsamavahitaṃ yat pariṇāmanācittaṃ tad bodhicittakuśalamūlacittābhyām asamavahitaṃ yad bodhicittaṃ tat pariṇāmanācittenāsamavahitaṃ. tat kasya hetor? yat kauśika bodhicittaṃ tat pariṇāmanācitte na saṃvidyate nopalabhyate. yat pariṇāmanācittaṃ tad bodhicitte na saṃvidyate nopalabhyate. iyaṃ kauśika bodhisattvasya mahāsattvasya prajñāpāramitā yad evaṃ sarvadharmāṃś ca pratyavekṣate na ca kaṃcid dharmam abhiniviśate nopalabhate. evam ukte śakro devānām indraḥ sthaviraṃ subhūtim etad avocat: kathaṃ bhadanta subhūte pariṇāmanācittaṃ bodhicittenāsamavahitaṃ? kathaṃ bodheś cittaṃ pariṇāmanācittenāsamavahitaṃ? kathaṃ vā pariṇāmanācitte bodhicittaṃ na saṃvidyate nopalabhyate? kathaṃ bodhicitte pariṇāmanācittaṃ na saṃvidyate nopalabhyate? subhūtir āha : yat kauśika pariṇāmanācittaṃ tad acittaṃ yad bodhicittaṃ tad acittaṃ na hy acittatācittatāyāṃ pariṇāmayati. iti hi yad acittaṃ tad acintyaṃ yad acintyaṃ tad acittam acittatācittatāyāṃ pariṇāmayati. iyaṃ kauśika bodhisattvasya mahāsattvasya prajñāpāramitā. iti śrāvakamārgasya catuḥsatyālambanaṣoḍaśākāravyavasthānam. atha khalu bhagavān āyuṣmantaṃ subhūtim etad avocat: sādhu sādhu (psp_2-3:5) subhūte sādhu khalu punas tvaṃ subhūte yas tvaṃ bodhisattvānāṃ mahāsattvānāṃ prajñāpāramitām upadiśasi, utsāhaṃ dadāsi. subhūtir āha: kṛtajñena mayā bhagavan bhavitavyaṃ nākṛtajñena, tathā hi bhagavan pūrvaṃ bodhisattvacaryāṃ caran pūrvakāṇāṃ tathāgatānām arhatāṃ samyaksaṃbuddhānām antike taiḥ śrāvakaiḥ ṣaṭsu pāramitāsv avavadito 'nuśiṣṭaḥ saṃdarśitaḥ samuttejitaḥ saṃpraharṣitaḥ samādāpito niveśitaḥ pratiṣṭhāpito yato bhagavān bodhisattvabhūtaḥ ṣaṭsu pāramitāsu śikṣitvānuttarāṃ samyaksaṃbodhim abhisaṃbuddhaḥ. evam eva bhagavann asmābhir api bodhisattvā mahāsattvāḥ ṣaṭsu pāramitāsv avavaditavyā anuśāsitavyāḥ. saṃdarśayitavyāḥ samādāpayitavyāḥ samuttejayitavyāḥ saṃpraharṣayitavyā niveśayitavyāḥ pratiṣṭhāpayitavyā asmābhir api bodhisattvā mahāsattvā avavaditā anuśiṣṭāḥ saṃdarśitāḥ samuttejjitāḥ saṃpraharṣitāḥ samādāpitā niveśitāḥ pratiṣṭhāpitā anuttarāṃ samyaksaṃbodhim abhisaṃbhotsyante. atha khalv āyuṣmān subhūtiḥ śakraṃ devānām indram etad avocat: tena hi kauśika śṛṇu sādhu ca suṣṭhu ca manasikuru bhāṣiṣye yathā bodhisattvena mahāsattvena prajñāpāramitāyāṃ sthātavyaṃ yathā pratipattavyaṃ rūpaṃ kauśika rūpeṇa śūnyaṃ vedanā saṃjñā saṃskārā vijñānaṃ kauśika vijñānena śūnyaṃ bodhisattvo bodhisattvena śūnyaḥ, iti hi kauśika yā ca rūpaśūnyatā, yā ca vedanāsaṃjñāsaṃskāravijñānaśūnyatā, yā ca bodhisattvaśūnyatā, advayam etad advaidhīkāram. evaṃ hi kauśika bodhisattvena mahāsattvena prajñāpāramitāyāṃ sthātavyam. punar aparaṃ kauśika cakṣuś cakṣuṣā śūnyam. evaṃ śrotraṃ ghrāṇaṃ jihvā kāyo mano manasā śūnyaṃ bodhisattvo bodhisattvena śūnyaḥ, iti hi yā ca cakṣuḥśūnyatā, yā ca śrotraghrāṇajihvākāyamanaḥśūnyatā, yā ca bodhisattvaśūnyatā, advayam etad advaidhīkāram. evaṃ hi kauśika bodhisattvena mahāsattvena prajñāpāramitāyāṃ sthātavyam. punar aparaṃ kauśika pṛthivīdhātuḥ pṛthivīdhātunā śūnyaḥ. evam abdhātus tejodhātur vāyudhātur ākāśadhātur vijñānadhātur vijñānadhātunā śūnyaḥ bodhisattvo bodhisattvena śūnyaḥ, iti hi pṛthivīdhātuśūnyatā cābdhātuśūnyatā ca tejodhātuśūnyatā ca vāyudhātusūnyatā cākāśadhātuśūnyatā ca vijñānadhātuśūnyatā (psp_2-3:6) ca bodhisattvaśūnyatā cādvayam etad advaidhīkāram. evaṃ hi kauśika bodhisattvena mahāsattvena prajñāpāramitāyāṃ sthātavyam. punar aparaṃ kauśika, avidyāvidyayā śūnyā. evaṃ saṃskārā vijñānaṃ nāmarūpaṃ ṣaḍāyatanaṃ sparśo vedanā tṛṣṇopādānaṃ bhavo jātir jarāmaraṇaṃ jarāmaraṇena sūnyam. avidyānirodho 'vidyānirodhena śūnyaḥ. evaṃ saṃskārā vijñānaṃ nāmarūpaṃ ṣaḍāyatanaṃ sparśo vedanā tṛṣṇopādānaṃ bhavo jātir jarāmaraṇanirodho jarāmaraṇanirodhena śūnyaḥ bodhisattvo bodhisattvena śūnyaḥ, iti hy avidyāśūnyatā cāvidyānirodhaśūnyatā yāvaj jarāmaraṇaśūnyatā ca jarāmaraṇanirodhaśūnyatā ca bodhisattvaśūnyatā cādvayam etad advaidhīkāram. evaṃ hi kauśika bodhisattvena mahāsattvena prajñāpāramitāyāṃ sthātavyam. punar aparaṃ kauśika dānapāramitā dānapāramitayā śūnyā. evaṃ śīlapāramitā kṣāntipāramitā vīryapāramitā dhyānapāramitā, prajñāpāramitā prajñāpāramitayā śūnyā, bodhisattvo bodhisattvena śūnyaḥ, iti hi dānapāramitāśūnyatā ca śīlakṣāntivīryadhyānaprajñāpāramitāśūnyatā ca bodhisattvaśūnyatā cādvayam etad advaidhīkāram. punar aparaṃ kauśika adhyātmaśūnyatādhyātmaśūnyatayā śūnyā. evaṃ bahirdhāśūnyatādhyātmabahirdhāśūnyatā yāvad abhāvasvabhāvaśūnyatābhāvasvabhāvaśūnyatayā śūnyā bodhisattvo bodhisattvena śūnyaḥ, iti hy adhyātmaśūnyatā ca bahirdhāśūnyatā cādhyātmabahirdhāśūnyatā ca yāvad abhāvasvabhāvaśūnyatā ca bodhisattvaśūnyatā cādvayam etad advaidhīkāram. punar aparaṃ kauśika smṛtyupasthānāni smṛtyupasthānaiḥ śūnyāni. evaṃ samyakprahāṇarddhipādendriyabalabodhyaṅgamārgābhijñāryasatyāpramāṇadhyānārūpyasamāpattidaśabalavaiśāradyapratisaṃvido 'ṣṭādaśāveṇikā buddhadharmā aṣṭādaśabhir āveṇikair buddhadharmaiḥ śūnyā bodhisattvo bodhisattvena śūnyaḥ, iti hi smṛtyupasthānaśūnyatā ca yāvad āveṇikabuddhadharmaśūnyatā ca bodhisattvaśūnyatā cādvayam etad advaidhīkāram. punar aparaṃ kauśika samādhiḥ samādhinā śūnyaḥ. dhāraṇīmukhāni (psp_2-3:7) dhāraṇīmukhaiḥ śūnyāni bodhisattvo bodhisattvena śūnyaḥ, iti hi samādhiśūnyatā ca dhāraṇīmukhaśūnyatā ca bodhisattvaśūnyatā cādvayam etad advaidhīkāram. punar aparaṃ kauśika śrāvakayānaṃ śrāvakayānena śūnyaṃ pratyekabuddhayānaṃ pratyekabuddhayānena śūnyaṃ mahāyānaṃ mahāyānena śūnyaṃ śrāvakaḥ śrāvakatvena śūnyaḥ pratyekabuddhaḥ pratyekabuddhatvena śūnyaḥ bodhisattvo bodhisattvena śūnyaḥ buddho buddhatvena śūnyaḥ, iti hi śrāvakayānaśūnyatā ca yāvan mahāyānaśūnyatā ca śrāvakaśūnyatā ca yāvad buddhaśūnyatā cādvayam etad advaidhīkāram. evaṃ hi kauśika bodhisattvena mahāsattvena prajñāpāramitāyāṃ sthātavyam. ity uṣmagatam atha khalu sakro devānām indraḥ subhūtiṃ sthaviram etad avocat: kathaṃ bhadanta subhūte bodhisattvena mahāsattvena prajñāpāramitāyāṃ sthātavyaṃ? subhūtir āha: iha kauśika bodhisattvena mahāsattvena rūpe na sthātavyaṃ na vedanāyāṃ na saṃjñāyāṃ na saṃskāreṣu vijñāne na sthātavyam upalambhayogena. cakṣuṣi na sthātavyaṃ rūpe na sthātavyaṃ cakṣurvijñāne na sthātavyaṃ cakṣuḥsaṃsparśe na sthātavyaṃ cakṣuḥsaṃsparśajāyāṃ vedanāyāṃ na sthātavyam, evaṃ śrotraghrāṇajihvākāyamanasi na sthātavyaṃ dharmeṣu na sthātavyaṃ manovijñāne na sthātavyaṃ manaḥsaṃsparśe na sthātavyaṃ manaḥsaṃsparśajāyāṃ vedanāyāṃ na sthātavyam upalambhayogena. pṛthivīdhātau na sthātavyaṃ abdhātau na sthātavyaṃ tejodhātau na sthātavyaṃ vāyudhātau na sthātavyam ākāśadhātau na sthātavyaṃ vijñānadhātau na sthātavyam upalambhayogena. smṛtyupasthāneṣu na sthātavyam. evaṃ samyakprahāṇarddhipādendriyabalabodhyaṅgamārgābhijñāryasatyāpramāṇadhyānārūpyasamāpattidaśabalavaiśāradyapratisaṃvidāveṇikabuddhadharmeṣu na sthātavyam upalambhayogena. srotaāpattiphale na sthātavyam evaṃ sakṛdāgāmiphale 'nāgāmiphale 'rhattvaphale pratyekabuddhatvaphale yāvad buddhatve na sthātavyam upalambhayogena. iti mūrdhagatam rūpaṃ nityam iti na sthātavyam, evam anityam iti sukham iti duḥkham ity ātmety anātmeti śāntam ity aśāntam iti viviktam ity aviviktam iti na sthātavyaṃ, rūpaṃ śūnyam ity aśūnyam iti nimittam ity animittam iti praṇihitam ity apraṇihitam iti na sthātavyam upalambhayogena. vedanā saṃjñā saṃskārā vijñānaṃ (psp_2-3:8) nityam iti na sthātavyam evam anityam iti sukham iti duḥkham ity ātmety anātmeti śāntam ity aśāntam iti viviktam ity aviviktam iti na sthātavyam. vijñānaṃ śūnyam ity aśūnyam iti nimittam ity animittam iti praṇihitam ity apraṇihitam iti na sthātavyam upalambhayogena. evaṃ vyastasamasteṣu skandhadhātvāyatanapratītyasamupādāṅgeṣu pāramitāsu bodhipakṣyeṣu dharmeṣv apramāṇadhyānārūpyasamāpattiṣu satyābhijñāsu samādhiṣu sarvadhāraṇīmukheṣu daśabalavaiśāradyapratisaṃvitsv aṣṭādaśāveṇikeṣu buddhadharmeṣu yāvat sarvākārajñatāyāṃ sarveṣu teṣu nityam iti na sthātavyam evam anityam iti sukham iti duḥkham ity ātmeti anātmeti śāntam ity aśāntam iti viviktam ity aviviktam iti na sthātavyaṃ, śūnyam iti aśūnyam iti nimittam ity animittam iti praṇihitam ity apraṇihitam iti na sthātavyam upalambhayogena. punar aparaṃ kauśika srotaāpattiphalam asaṃskṛtaprabhāvitam iti na sthātavyam evaṃ sakṛdāgāmiphalam anāgāmiphalam arhattvaṃ pratyekabuddhatvam asaṃskṛtaprabhāvitam iti na sthātavyaṃ, buddhatvam asaṃskṛtaprabhāvitam iti na sthātavyaṃ. srotaāpanno dakṣiṇīya iti na sthātavyam, evaṃ sakṛdāgāmī, anāgāmī, arhan pratyekabuddhas tathāgato dakṣiṇīya iti na sthātavyam upalambhayogena. iti kṣāntigatam punar aparaṃ kauśika bodhisattvena mahāsattvena prathamāyāṃ bhūmau na sthātavyam. evaṃ dvitīyāyāṃ bhūmau tṛtīyāyāṃ bhūmau caturthyāṃ bhūmau pañcamyāṃ bhūmau ṣaṣṭhyāṃ bhūmau saptamyāṃ bhūmāv aṣṭamyāṃ bhūmau navamyāṃ bhūmau daśamyāṃ bhūmau na sthātavyam upalambhayogena. prathamacittotpāde sthitvā dānapāramitāṃ paripūrayiṣyāmīti na sthātavyam. evaṃ śīlapāramitāṃ kṣāntipāramitāṃ vīryapāramitāṃ dhyānapāramitāṃ prajñāpāramitāṃ paripūrayiṣyāmīti na sthātavyam upalambhayogena. evaṃ smṛtyupasthānasamyakprahāṇarddhipādendriyabalabodhyaṅgamārgān paripūrayiṣyāmīti na sthātavyam upalambhayogena. bodhisattvaniyāmam avakrāmayiṣyāmīti bodhisattvena mahāsattvena na sthātavyam upalambhayogena. bodhisattvaniyāmam avakramyāvinivartanīyabhūmau sthāsyāmīti, evam api bodhisattvena mahāsattvena na sthātavyam upalambhayogena. pañcābhijñāḥ paripūrayiṣyāmīti bodhisattvena mahāsattvena na sthātavyam upalambhayogena. pañcasu bodhisattvābhijñāsu sthitvāsaṃkhyeyāny aprameyāny aparimāṇāni buddhakṣetrāṇy upasaṃkramiṣyāmīti, (psp_2-3:9) buddhāṃś ca bhagavato darśanāya vandanāya pūjanāya paryupāsanāya dharmaśravaṇāya ca śrutvā ca tathatvāya pratipatsye pareṣāṃ ca dharmaṃ deśayiṣyāmīti bodhisattvena mahāsattvena na sthātavyam upalambhayogena. yādṛśāni ca teṣāṃ buddhānāṃ bhagavatāṃ buddhakṣetrāṇi tādṛśāni niṣpādayiṣyāmīti bodhisattvena mahāsattvena na sthātavyam upalambhayogena. sattvān anuttarāyāṃ samyaksaṃbodhau paripācayiṣyāmīti bodhisattvena mahāsattvena na sthātavyam upalambhayogena. aprameyeṣv asaṃkhyeyeṣu lokadhātuṣv gatvā tathāgatān arhataḥ samyaksaṃbuddhān satkariṣyāmīti gurukariṣyāmīti mānayiṣyāmīti puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajapatākāduṣyakoṭīniyutaśatasahasrais tāṃs tathāgatān pūjayiṣyāmīti, evam api na sthātavyam aprameyān asaṃkhyeyān sattvān anuttarāyāṃ samyaksaṃbodhau pratiṣṭhāpayiṣyāmīti bodhisattvena mahāsattvena na sthātavyaṃ. pañca cakṣūṃṣi utpādayiṣyāmīti na sthātavyaṃ māṃsacakṣur divyacakṣuḥ prajñācakṣur dharmacakṣur buddhacakṣur utpādayiṣyāmīti na sthātavyaṃ sarvasamādhīn niṣpādayiṣyāmīti na sthātavyaṃ. yena yena punaḥ samādhinākāṅkṣiṣyāmi vikrīḍituṃ tena tena samādhinā vikrīḍiṣyāmīti na sthātavyaṃ sarvadhāraṇīmukhāni niṣpādayiṣyāmīti na sthātavyam. apramāṇadhyānārūpyasamāpattir niṣpādayiṣyāmīti na sthātavyam. daśatathāgatabalāni niṣpādayiṣyāmīti na sthātavyaṃ. catvāri vaiśāradyāni niṣpādayiṣyāmīti na sthātavyaṃ. catasraḥ pratisaṃvido niṣpādayiṣyāmīti na sthātavyam. aṣṭādaśāveṇikān buddhadharmān pariniṣpādayiṣyāmīti bodhisattvena mahāsattvena na sthātavyam upalambhayogena. mahāmaitrīṃ mahākaruṇāṃ niṣpādayiṣyāmīti na sthātavyam. dvātriṃśac ca mahāpuruṣalakṣaṇāni kāye niṣpādayiṣyāmīti na sthātavyam. aśītyanuvyañjanāni niṣpādayiṣyāmīti bodhisattvena mahāsattvena na sthātavyam upalambhayogena. śraddhānusārī dharmānusāry aṣṭamakaḥ srotaāpannaḥ saptakṛtvo bhavaparama iti na sthātavyam. kulaṃkula iti ekavīcika iti na sthātavyam. samaśīrṣaḥ pudgala iti na sthātavyam. āyuḥkṣaye kleśakṣaye ca na sthātavyam. srotaāpanno 'vinipātadharma iti na sthātavyaṃ. sakṛdāgāmī sakṛd imaṃ lokam āgamya duḥkhasyāntaṃ kariṣyāntaṃ kariṣyāmīti na sthātavyam. anāgāmy anāgāmiphalaṃ sākṣātkriyāyai pratipanna iti na sthātavyam. anāgāmī tatraiva parinirvāyīti na sthātavyam. arhann arhatphalaṃ sākṣātkriyāyai pratipanna iti na sthātavyam. arhann (psp_2-3:10) ihaivānupadhiśeṣe nirvāṇadhātau parinirvāyīti na sthātavyam. pratyekabuddha iti na sthātavyam. bodhisattvo 'tikramya śrāvakābhūmiṃ ca pratyekabuddhabhūmiṃ ca bodhisattvabhūmau ca sthāsyāmīti na sthātavyam. mārgajñatājñāne na sthātavyam upalambhayogena. sarvākāreṇa sarvadharmān abhisaṃbuddhya sarvavāsanānusaṃdhikleśakṣayāt tathāgato 'rhan samyaksaṃbuddho 'nuttarāṃ samyaksaṃbodhim abhisaṃbuddhya dharmacakraṃ pravartayiṣyāmīti na sthātavyam. buddhakṛtyaṃ kṛtvāsaṃkhyeyān aprameyān sattvān parinirvāpayiṣyāmīti, evam api na sthātavyam. caturṣv ṛddhipādeṣv indriyeṣu sthitvā tathārūpaṃ samādhiṃ samāpatsye yathārūpeṇa samādhinā gaṅgānadīvālukopamān kalpān sthāsyāmīti na sthātavyam upalambhayogena. aparimitaṃ ma āyuḥpramāṇaṃ bhaviṣyatīti na sthātavyam upalambhayogena. dvātriṃśanmahāpuruṣalakṣaṇeṣv ekaikalakṣaṇaṃ śatapuṇyapariniṣpannaṃ bhaviṣyatīti na sthātavyaṃ. yāvantaḥ pūrveṇa gaṅgānadīvālukopamā lokadhātava evaṃ dakṣiṇapaścimottareṇa gaṅgānadivālukopamā lokadhātavas tāvat mamaikaikaṃ buddhakṣetraṃ bhaviṣyatīti na sthātavyam. vajramayo me trisāhasramahāsāhasro lokadhātur bhaviṣyatīti na sthātavyam. bodhivṛkṣān me tādṛggandho niścared, yas taṃ gandhaṃ ghrāyeta tasya sarvakāyasya na rāgo bādheta, na dveṣo bādheta, na moho bādheta, na kasyacic chrāvakacittaṃ vā pratyekabuddhacittaṃ vā syāt, sarve ca te sattvā niyatā bhaviṣyanty anuttarāyāṃ samyaksaṃbodhau, ye ca te sattvās taṃ gandhaṃ ghrāsyanti teṣāṃ na kaścid vyādhir bhaved iti evam api na sthātavyaṃ. tatra ca buddhakṣetre na rūpaśabdo, na vedanāyā, na saṃjñāyā, na saṃskārāṇāṃ, na vijñānaśabdo bhaviṣyatīti na sthātavyam. na dānapāramitāyāḥ śabdo bhaviṣyatīti, evaṃ na śīlapāramitāyā na kṣāntipāramitāyā na vīryapāramitāyā na dhyānapāramitāyā na prajñāpāramitāyāḥ śabdo bhaviṣyatīti na sthātavyam. na smṛtyupasthānaśabdo bhaviṣyatīti, na samyakprahāṇarddhipādendriyabalabodhyaṅgamārgāpramāṇadhyānārūpyasamāpattyabhijñāryasatyadaśabalavaiśāradyapratisaṃvidaṣṭādaśāveṇikabuddhadharmaśabdo bhaviṣyatīti, evaṃ na yāvat srotaāpannasakṛdāgāmyanāgāmyarhatpratyekabuddhabodhisattvabuddhaśabdo bhaviṣyatīti na sthātavyaṃ, vistareṇa kartavyam. tat kasya hetos? tathāgatenārhatā samyaksaṃbuddhenānuttarāṃ samyaksaṃbodhim abhisaṃbudhya (psp_2-3:11) sarvadharmā nopalabdhāḥ. evaṃ hi kauśika bodhisattvena mahāsattvena prajñāpāramitāyām upalambhayogena na sthātavyam. atha khalv āyuṣmataḥ śāriputrasyaitad abhavat: kathaṃ punar bodhisattvena mahāsattvena prajñāpāramitāyāṃ sthātavyam? iti. atha khalv āyuṣmān subhūtir āyuṣmataḥ śāriputrasya cetasaiva cetaḥparivitarkam ājñāya āyuṣmantaṃ śāriputram etad avocat: tat kiṃ manyase? tvam āyuṣmañ śāriputra kva tathāgataḥ sthita iti śāriputra āha: na kvacid āyuṣman subhūte tathāgataḥ sthitaḥ. apratiṣṭhitamānasaḥ sa khalu punas tathāgato 'rhan samyaksaṃbuddhaḥ sa na rūpe sthito na vedanāyāṃ na saṃjñāyāṃ na saṃskāreṣu na vijñāne sthito na saṃskṛte dhātau sthito nāsaṃskṛte dhātau sthitaḥ. evaṃ na vyastasamasteṣu skandhadhātvāyatanapratītyasamutpādāṅgeṣu na pāramitāsu na bodhipakṣyeṣu dharmeṣu nāpramāṇadhyānārūpyasamāpattiṣu nābhijñāsu na satyeṣu sthito na sarvaśūnyatāsu na sarvasamādhiṣu na sarvadhāraṇīmukheṣu sthitaḥ, na balavaiśāradyapratisaṃvidāveṇikeṣu buddhadharmeṣu sthito na sarvajñatāyāṃ sthitaḥ. atha khalv āyuṣmān subhūtir āyuṣmantaṃ śāriputram etad avocat: evaṃ hy āyuṣmañ śāriputra bodhisattvena mahāsattvena prajñāpāramitāyāṃ sthātavyaṃ. yathā tathāgato 'rhan samyaksaṃbuddho na rūpe sthito nāsthitaḥ, na vedanāyāṃ na saṃjñāyāṃ na saṃskāreṣu na vijñāne sthito nāsthitaḥ. evaṃ hy āyuṣmañ śariputra bodhisattvena mahāsattvena prajñāpāramitāyāṃ sthātavyaṃ. sthāsyāmīty asthānayogena. ity agradharmagatam ity uktaḥ śrāvakamārgaḥ atha khalu tatra pariṣadi keṣāṃcid devaputrāṇām etad abhavat: yāni tāni yakṣāṇāṃ yakṣarutāni yakṣapadāni yakṣamantritāni yakṣapravyāhṛtāni prajñāyante tāni jalpyamānāni. idaṃ punar na vijñāyate yad āryasthaviraḥ subhūtiḥ prajñāpāramitāṃ bhāṣate pravyāharati deśayaty upadiśati. atha khalv āyuṣmān subhūtis teṣāṃ devaputrāṇāṃ cetasaiva cetaḥiparivitarkam ājñāya tān devaputrān āmantrayāmāsa: na vijñāyate devaputrā yan mantryate? (psp_2-3:12) devaputrā āhuh: na vijñāyate āryasubhūte. subhūtir āha: tathā hi devaputrā ekākṣaram apy atra na pravyāhriyate, tan na śrūyate, tan na vijñāyate, tat kasya hetoḥ? anakṣarā hi prajñāpāramitā tasmān nāsti jñātā na śrotā na deśayitā anakṣarā tathāgatānām arhatāṃ samyaksaṃbuddhānāṃ bodhiḥ. tadyathāpi nāma devaputrās tathāgato 'rhan samyaksaṃbuddho buddhanirmitaṃ nirmimīyāc catasraś ca pariṣado bhikṣubhikṣuṇyupāsakopāsikāḥ so 'bhinirmāya tāsāṃ catasṛṇāṃ pariṣadāṃ dharmaṃ deśayet, tat kiṃ manyadhve? devaputrā api nu tatra kiṃcid deśitaṃ vā śrutaṃ vājñātaṃ vā. devaputrā āhuh: no bhadanta. subhūtir āha: evam eva devaputrāḥ. sarvadharmā nirmitopamās tatra na kenacid deśitaṃ na kenacic chrutaṃ na kenacid ājñātam. tadyathāpi nāma devaputrāḥ puruṣaḥ suptaḥ. svapnāntaragatas tathāgatam arhantaṃ samyaksaṃbuddhaṃ paśyed dharmaṃ deśayantaṃ. tat kiṃ manyadhve? devaputrā api nu tatra kiṃcid deśitaṃ vā śrutaṃ vājñātaṃ vā. devaputrā āhuḥ.: na bhadanta subhūte. subhūtir āha : evaṃ devaputrāḥ svapnopamāḥ. sarve dharmās tatra na kenacic chrutaṃ na kenacid deśitaṃ na kenacid ājñātam. tadyathāpi nāma devaputrā dvau puruṣau parvatakandare sthitvā buddhasya varṇaṃ bhāṣeyātāṃ dharmasya varṇaṃ bhāṣeyātāṃ saṃghasya varṇaṃ bhāṣeyātām. tato dvayor api tayoḥ pratiśrutkāsvaro niścaret. tat kiṃ manyadhve? devaputrā api nu tayā pratiśrutkayā dvitīyaḥ. pratiśrutkāśabdo vijñāpito bhavet. devaputrā āhuḥ: no bhadanta subhūte. subhūtir āha: evam eva devaputraḥ. sarvadharmāḥ pratiśrutkopamās tatra na kiṃcid deśyate na śrūyate na vijñāyate. tadyathāpi nāma devaputrā dakṣo māyākāro vā māyākārāntevāsī vā caturmahāpathe tathāgatam arhantaṃ samyaksaṃbuddhaṃ nirmimīyāc catasraś ca pariṣadaḥ so 'bhinirmāya nirmitānāṃ catasṛṇāṃ pariṣadāṃ dharmaṃ deśayet. tat kiṃ manyadhve? devaputrā api nu tatra kenacid deśitaṃ vā śrutaṃ vā vijñātaṃ vā bhavet. devaputrā āhuḥ: no bhadanta subhūte. subhūtir āha: evam eva devaputrā māyopamāḥ sarvadharmā na tatra kaścid (psp_2-3:13) deśayitā na śrotā na vijñātā. iti paropadeśavaiyarthyam atha khalu teṣāṃ devaputrāṇām etad abhavat: uttānīkariṣyati batāyam āryasubhūtiḥ prajñāpāramitām iti, atha punar gambhirād gambhīrataraṃ deśayati, sūkṣmāt sūkṣmataraṃ deśayati. iti jñānagambhīratā atha khalv āyuṣmān subhūtis tān devaputrān etad avocat: na hi devaputrā rūpaṃ gambhīraṃ vā sūkṣmaṃ vā, na vedanā na saṃjñā na saṃskārā na vijñānaṃ gambhīraṃ vā sūkṣmaṃ vā. tat kasya hetor? na rūpasya svabhāvo gambhiro na sūkṣmaḥ na vedanāyā na saṃjñāyā na saṃskārāṇāṃ na vijñānasya svabhāvo gambhīro na sūkṣmaḥ. na cakṣuṣaḥ svabhāvo gambhīro na sūkṣmaḥ na śrotasya na ghrāṇasya na jihvāyā na kāyasya na manasaḥ svabhāvo gambhīro na sūkṣmaḥ. na pṛthivīdhātoḥ. svabhāvo gambhīro na sūkṣmaḥ, nābdhātor na tejodhātor na vāyudhātor nākāśadhātor na vijñānadhātoḥ. svabhāvo gambhīro na sūkṣmaḥ. na dānapāramitāyāḥ svabhāvo gambhīro na sūkṣmaḥ, na śīlapāramitāyā na kṣāntipāramitāyā na vīryapāramitāyā na dhyānapāramitāyā na prajñāpāramitāyāḥ svabhāvo gambhīro na sūkṣmaḥ nādhyātmaśūnyatāyāḥ svabhāvo gambhīro na sūkṣmaḥ, na bahirdhāśūnyatāyā nādhyātmabahirdhāśūnyatāyā yāvan nābhāvasvabhāvaśūnyatāyāḥ svabhāvo gambhīro na sūkṣmaḥ. na smṛtyupasthānānāṃ svabhāvo gambhīro na sūkṣmaḥ. evaṃ samyakprahāṇānām ṛddhipādānām indriyāṇāṃ balānāṃ bodhyaṅgānām āryāṣṭāṅgasya mārgasya satyānām abhijñānāṃ caturṇām apramāṇānāṃ caturṇāṃ dhyānānāṃ catasṛṇām ārūpyasamāpattīnāṃ daśānāṃ tathāgatabalānāṃ caturṇāṃ vaiśāradyānāṃ catasṛnāṃ pratisaṃvidām aṣṭādāśānām āveṇikānāṃ buddhadharmāṇāṃ svabhāvo gambhīro na sūkṣmaḥ na sarvasamādhidhāraṇīmukhānāṃ svabhāvo gambhiro na sūkṣmaḥ, yāvan na sarvākārajñatāyāḥ svabhāvo gambhīro na sūkṣmaḥ. atha khalu teṣāṃ devaputrāṇām etad abhavat: na khalu punar asyāṃ dharmadeśanāyāṃ rūpaṃ prajñaptaṃ na vedanā na saṃjñā na saṃskārā na vijñānaṃ prajñaptaṃ, yāvan na dhātavo nāyatanāni na pratityasamutpādaḥ prajñapto na pāramitā prajñaptā na bodhipakṣā dharmāḥ prajñaptāḥ, nāpramāṇadhyānārūpyasamāpattavaḥ, na sarvaśūnyatā na sarvasamādhayaḥ na sarvadhāraṇīmukhāni (psp_2-3:14) na daśatathāgatabalāni na vaiśāradyāni na pratisaṃvido nāveṇikabuddhadharmāḥ prajñaptāḥ. nāpīha dharmadeśanāyāṃ srotaāpattiphalaṃ prajñaptaṃ na sakṛdāgāmiphalaṃ nānāgāmiphalaṃ nārhattvaṃ na pratyekabuddhatvaṃ na bodhisattvatvaṃ prajñaptaṃ na bodhiḥ prajñaptā nākṣarāṇi prajñaptāni. atha khalv āyuṣmān subhūtis tān devaputrān āmantrayāmāsa: evam etad devaputrā evam etad, anabhilapyā tathāgatānāṃ bodhir apravyāhārā, sā na kenacid deśitā na kenacic chrutā na kenacid vijñātā. tena hi devaputrā ye srotaāpattiphale sthātukāmāḥ, ye srotaāpattiphalaṃ sākṣātkartukāmā nemāṃ kṣāntim anāgamya, ye sakṛdāgāmiphalam anāgāmiphalam arhattvaṃ, ye pratyekabuddhatve sthātukāmāḥ, ye pratyekabuddhatvaṃ prāptukāmā nemāṃ kṣāntim anāgamya. evaṃ hi devaputrā bodhisattvena mahāsattvena prathamacittotpādam upādāya prajñāpāramitāyāṃ sthātavyam apravyāhārāśravaṇatām upādāya. iti pratyekabuddhānāṃ grāhyavikalpaprahāṇam atha khalu teṣāṃ devaputrāṇām etad abhavat: kiyadrūpāḥ sthavirasya subhūter dharmaśravaṇikā eṣṭavyāḥ. atha khalv āyuṣmān subhūtis teṣāṃ devaputrāṇāṃ cetasaiva cetaḥparivitarkam ājñāya tān devaputrān etad avocat: māyopamā mama devaputrā dharmaśravaṇikā eṣṭavyā nirmitopamā mama dharmaśravaṇikā eṣṭavyāḥ. te naiva kiṃcic chroṣyanti na paryavāpsyanti na sākṣātkariṣyanti. atha khalu te devaputrā āyuṣmantaṃ subhūtisthaviram evam āhuḥ: kiṃ punar bhadanta subhūte māyopamās te sattvā māyopamās te dharmaśravaṇikā nirmitopamās te sattvā nirmitopamās te dharmaśravaṇikāḥ? subhūtir āha: evam etad devaputrā evam etat, māyopamās te sattvā māyopamās te dharmaśravaṇikā, nirmitopamās te sattvā nirmitopamās te dharmaśravaṇikāḥ. rūpam api devaputrāḥ svapnopamaṃ māyopamaṃ, vedanā saṃjñā saṃskārā vijñānam api devaputrāḥ svapnopamaṃ māyopamaṃ. cakṣur api devaputrāḥ svapnopamaṃ māyopamaṃ. evaṃ śrotraṃ ghrāṇaṃ jihvā kāyo mano 'pi devaputrāḥ svapnopamaṃ māyopamaṃ. rūpam api devaputrāḥ svapnopamaṃ (psp_2-3:15) māyopamaṃ. evaṃ śabdagandharasasparśadharmā api devaputrāḥ. svapnopamā māyopamāś. cakṣurvijñānaṃ cakṣuḥsaṃsparśaś cakṣuḥsaṃsparśajā vedanā svapnopamā māyopamāḥ. evaṃ śrotraṃ ghrāṇaṃ jihvā kāyo manovijñānaṃ manaḥsaṃsparśo manaḥsaṃsparśajā vedanā svapnopamā māyopamā. dānapāramitāpi svapnopamā māyopamā. evaṃ śīlapāramitā kṣāntipāramītā vīryapārmitā dhyānapāramitā prajñāpāramitāpi svapnopamā māyopamā. evam adhyātmaśūmyatā bahirdhāśūnyatādhyātmabahirdhāśūnyatā yāvad abhāvasvabhāvaśūnyatāpi svapnopamā māyopamā. smṛtyupasthānāny api svapnopamāni. evaṃ samyakprahāṇarddhipādendriyabalabodhyaṅgāryāṣṭāṅgamārgāpramāṇadhyānārūpyasamāpattayaḥ, abhijñā satyāni daśa balāni catvāri vaiśāradyāni catasraḥ pratisaṃvido 'ṣṭādaśāveṇikā api buddhadharmāḥ svapnopamā māyopamāḥ. srotaāpattiphalam api svapnopamaṃ māyopamaṃ. srotaāpanno 'pi svapnopamo māyopamaḥ. evaṃ sakṛdāgāmiphalam api sakṛdāgāmy apy anāgāmiphalam apy anāgāmy apy arhatphalam apy arhann api svapnopamo māyopamaḥ pratyekabodhir api svapnopamā māyopamā, pratyekabuddho 'pi svapnopamo māyopamaḥ. bodhisattvatvam api svapnopamaṃ māyopamaṃ, bodhisattvo 'pi svapnopamo māyopamo. anuttarā samyaksaṃbodhir api svapnopamā māyopamā, buddho 'pi svapnopamo māyopamaḥ. atha khalu te devaputrā āyuṣmantaṃ subhūtim etad avocat: buddhatvam api sthavira subhūte svapnopamaṃ māyopamam iti vadasi. tat kiṃ manyase? nirvāṇam api svapnopamaṃ māyopamaṃ. subhūtir āha: nirvāṇam apy ahaṃ devaputrāḥ svapnopamaṃ māyopamam iti vadāmi, saced ahaṃ devaputrā nirvāṇād api kaṃcid dharmaviśiṣṭataraṃ jāniyāṃ, tam apy ahaṃ svapnopamaṃ māyopamaṃ vadeyaṃ. tat kasya hetos? tathā hi devaputrāḥ svapnaś ca māyā ca nirvāṇaṃ cādvayam etad advaidhīkāram. iti pratyekabuddhānāṃ grāhakavikalpāprahāṇam atha khalv āyuṣmāñ śāriputra āyuṣmāṃś ca mahāmaudgalyāyana āyuṣmāṃś ca mahākauṣṭhila āyuṣmāṃś ca mahākātyāyana āyuṣmāṃś ca pūrṇo maitrāyaṇiputra āyuṣmāṃś ca mahākāśyapo 'nekāni ca devakoṭīniyutaśatasahasrāṇy āyuṣmantaṃ subhūtiṃ sthaviram evam āhuḥ: ke 'syā bhadanta subhūte evaṃ gambhīrāyāḥ prajñāpāramitāyā evam atarkāyā evam atarkāvacarāyā evaṃ sūkṣmāyā (psp_2-3:16) evaṃ nipuṇāyā evaṃ durdṛśāyā evaṃ duranubodhāyā evaṃ śāntāyā evaṃ praṇītāyā evam alamāryāyā evaṃ paṇḍitavijñavedanīyāyā deśyamānāyāḥ pratyeṣakā bhaviṣyanti? atha khalv āyuṣmān subhūtis tān mahāśrāvakāṃs tāṃś ca devaputrān etad avocat: avinivartanīyā āyuṣmanto bodhisattvā mahāsattvā asyāḥ prajñāpāramitāyā evaṃ gambhīrāyā evam atarkāyā evam atarkāvacarāyā evaṃ sūkṣmāyā evaṃ nipuṇāyā evaṃ durdṛśāyā evaṃ duranubodhāyā evaṃ śāntāyā evaṃ praṇītāyā evam alamāryāyā evaṃ paṇḍitavijñavedanīyāyā deśyamānāyāḥ pratyeṣakā bhaviṣyanti. dṛṣṭasatyā vā pudgalā arhanto vā kṣīṇāsravāḥ paripūrṇasaṃkalpāḥ, pūrvajinakṛtādhikārā bahubuddhakoṭiṣv avaropitakuśalamūlā vā kalyāṇamitraparigṛhitā vā. te kulaputrāḥ kuladuhitaraś cāsyāḥ prajñāpāramitāyā evaṃ gambhīrāyā evam atarkāyā evam atarkāvacarāyā evaṃ sūkṣmāyā evaṃ nipuṇāyā evaṃ durdṛśāyā evaṃ duranubodhāyā evaṃ śāntāyā evaṃ praṇītāyā evam alamāryāyā evaṃ paṇḍitavijñavedanīyāyā deśyamānāyāḥ pratyeṣakā bhaviṣyanti. tena khalu punar na rūpaṃ śūnyam iti vikalpayiṣyanti, na śūnyatāṃ rūpam iti vikalpayiṣyanti, na vedanāṃ na saṃjñāṃ na saṃskārān na vijñānaṃ śūnyam iti vikalpayiṣyanti, na śūnyatāṃ vijñānam iti vikalpayiṣyanti. na rūpam ānimittam iti vikalpayiṣyanti, nānimittaṃ rūpam iti vikalpayiṣyanti. na vedanāṃ na saṃjñāṃ na saṃskārān na vijñānam ānimittam iti vikalpayiṣyanti, nānimittaṃ vijñānam iti vikalpayiṣyanti. na rūpam apraṇihitam iti vikalpayiṣyanti, nāpraṇihitaṃ rūpam iti vikalpayiṣyanti, na vedanāṃ na saṃjñāṃ na saṃskārān na vijñānam apraṇihitam iti vikalpayiṣyanti, nāpraṇihitaṃ vijñānam iti vikalpayiṣyanti. evaṃ nānutpāda iti, nānirodha iti, na śāntam iti, na viviktam iti vikalpayiṣyanti. evaṃ vyastasamastāni skandhadhātvāyatanapratītyasamutpādāṅgāni sarvapāramitām, evam adhyātmaśūnyatāṃ bahirdhāśūnyatām adhyātmabahirdhāśūnyatāṃ yāvad abhāvasvabhāvaśūnyatām evaṃ smṛtyupasthānāni samyakprahāṇāny ṛddhipādānīndriyāṇi balāni bodhyaṅgāny āryāṣṭāṅgamārgam apramāṇadhyānārūpyasamāpattīḥ abhijñāsatyāni daśatathāgatabalāni catvāri vaiśāradyāni (psp_2-3:17) catasraḥ pratisaṃvido 'ṣṭādaśāveṇikān buddhadharmān sarvasamādhīn sarvadhāraṇīmukhāni, evaṃ na srotaāpattiphalaṃ na sakṛdāgāmiphalaṃ nānāgāmiphalaṃ nārhattvaṃ na pratyekabuddhatvaṃ na sarvākārajñatāṃ śūnyeti vikalpayiṣyanti, na śūnyatāṃ sarvākārajñateti vikalpayiṣyanti. na sarvākārajñatām ānimitteti vikalpayiṣyanti, nānimittaṃ sarvākārajñateti vikalpayiṣyanti. na sarvākārajñatām apraṇihiteti vikalpayiṣyanti, nāpraṇihitaṃ sarvākārajñateti vikalpayiṣyanti. na sarvākārajñatām anutpāda iti vikalpayiṣyanti, nānutpādaṃ sarvākārajñateti vikalpayiṣyanti. na sarvākārajñatām anirodha iti vikalpayiṣyanti, nānirodhaṃ sarvākārajñateti vikalpayiṣyanti. na sarvākārajñatāṃ śāntam iti vikalpayiṣyanti, na śāntaṃ sarvākārajñateti vikalpayiṣyanti. na sarvākārajñatāṃ viviktam iti vikalpayiṣyanti, na viviktaṃ sarvākārajñateti vikalpayiṣyanti. na saṃskṛtadhātuṃ śūnyam iti vikalpayiṣyanti, na śūnyatāṃ saṃskṛtadhātur iti vikalpayiṣyanti. na saṃskṛtadhātum ānimittam iti vikalpayiṣyanti, nānimittaṃ saṃskṛtadhātur iti vikalpayiṣyanti. na saṃskṛtadhātuu apraṇihitam iti vikalpayiṣyanti, nāpraṇihitaṃ saṃskṛtadhātur iti vikalpayiṣyanti. na saṃskṛtadhātum anutpāda iti vikalpayiṣyanti, nānutpādaṃ saṃskṛtadhātur iti vikalpayiṣyanti. na saṃskṛtadhātum anirodha iti vikalpayiṣyanti, nānirodhaṃ saṃskṛtadhātur iti vikalpayiṣyanti. na saṃskṛtadhātuṃ śāntam iti vikalpayiṣyanti, na śāntaṃ saṃskṛtadhātur iti vikalpayiṣyanti. na saṃskṛtadhātuṃ viviktam iti vikalpayiṣyanti, na viviktaṃ saṃskṛtadhātur iti vikalpayiṣyanti. nāsaṃskṛtadhātuṃ śūnyam iti vikalpayiṣyanti, na śūnyatām asaṃskṛtadhātur iti vikalpayiṣyanti. nāsaṃskṛtadhātum ānimittam iti vikalpayiṣyanti, nānimittam asaṃskṛtadhātur iti vikalpayiṣyanti. nāsaṃskṛtadhātum apraṇihitam iti vikalpayiṣyanti, nāpraṇihitam asaṃskṛtadhātur iti vikalpayiṣyanti. nāsaṃskṛtadhātum anutpāda iti vikalpayiṣyanti, nānutpādam asaṃskṛtadhātur iti vikalpayiṣyanti. nāsaṃskṛtadhātum anirodha iti vikalpayiṣyanti, nānirodham asaṃskṛtadhātur iti vikalpayiṣyanti. nāsaṃskṛtadhātuṃ śāntam iti vikalpayiṣyanti, na śāntam (psp_2-3:18) asaṃskṛtadhātur iti vikalpayiṣyanti. nāsaṃskṛtadhātuṃ viviktam iti vikalpayiṣyanti, na viviktam asaṃskṛtadhātur iti vikalpayiṣyanti. atha khalv āyuṣmān subhūtis tān devaputrān etad avocat: nāsyā devaputrāḥ prajñāpāramitāyā evaṃ gambhīrāyā yāvad alamāryāyāḥ paṇḍitavijñavedanīyāyāḥ kaścit pratyeṣako bhaviṣyati tat kasya hetos? tathā hy atra na kaścid dharmo deśyate na sūcyate na paridīpyate, yathaivātra na kaścid dharmo deśyate na sūcyate na paridīpyate tathaivātra na kaścit pratyeṣako bhaviṣyati. atha khalv āyuṣmāñ śāriputra āyuṣmantaṃ subhūtiṃ sthaviram etad avocat: nanv āyuṣman subhūte iha prajñāpāramitāyāṃ trīṇi yānāni vistareṇopadiśyante yad uta śrāvakayānaṃ pratyekabuddhayānaṃ samyaksaṃbuddhayānaṃ, bodhisattvānāṃ ca mahāsattvānāṃ saṃparigraha upadiśyate prathamacittotpādam upādāya yāvad daśamaś cittotpāda iti bodhisattvamārgaś copadiśyate yad uta dānapāramitā śīlapāramitā kṣāntipāramitā vīryapāramitā dhyānapāramitā prajñāpāramitā smṛtyupasthānāni samyakprahāṇāny ṛddhipādā indriyāṇi balāṇi bodhyaṅgāny āryāṣṭāṅgamārgaś catvāry apramāṇāṃ catvāri dhyānāni catasra ārūpyasamāpattayo 'bhijñāḥ satyāni daśatathāgatabalāni catvāri vaiśāradyāni catasraḥ pratisaṃvido 'ṣṭādaśāveṇikā buddhadharmāḥ sarvaśūnyatāḥ sarvasamādhayaḥ sarvadhāraṇīmukhāni, bodhisattvānāṃ ca mahāsattvānāṃ saṃparigraha upadiṣyate evaṃ bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran nopapāduko bhaviṣyati. evam abhijñābhir aparihāṇadharmā buddhakṣetrād buddhakṣetraṃ saṃkramiṣyanti yaiś ca kuśalamūlair ākāṅkṣiṣyanti buddhān bhagavataḥ satkartuṃ gurukartuṃ mānayituṃ pūjayituṃ tāny asya kuśalamūlāni samṛddhiṃ yāsyanti. yaṃ ca teṣāṃ buddhānāṃ bhagavatām antike dharmaṃ śroṣyanti sarvo 'sya dharmo na jātv antarā vicchetsyati yāvan nānuttarā samyaksaṃbodhir abhisaṃbuddheti sadā samāhitaś ca bhaviṣyati avikṣiptacittaḥ. samāhitayogena, asaṅgapratibhānaś ca bhaviṣyati, anācchedyapratibhānaḥ samāhitapratibhāno yuktapratibhānaḥ śliṣṭapratibhāno 'rthavatpratibhānaḥ sarvalokābhyudgataviśiṣṭapratibhānaś ca bhaviṣyati. (psp_2-3:19) subhūtir āha: evam etad āyuṣmañ śāriputra evam etat. tathaiva tadyathā vadasi vistareṇeha prajñāpāramitāyāṃ trīṇi yānāny upadiṣṭāni yad uta śrāvakayānaṃ pratyekabuddhayānaṃ mahāyānaṃ, bodhisattvānāṃ ca mahāsattvānāṃ saṃparigrahā upadiṣṭā yāvad bodhisattvā mahāsattvāḥ sarvalokābhyudgataviśiṣṭapratibhānā bhaviṣyanti. tac cānupalambhayogena kasyānupalambhayogena? ātmasattvajīvapoṣapuruṣapudgalamanujamānavakārakavedakajānakapaśyakasyānupalambhayogena. rūpasyānupalambhayogena, vedanāyāḥ saṃjñāyāḥ saṃskārāṇāṃ vijñānasyānupalambhayogena. cakṣuṣo 'nupalambhayogena, evaṃ śrotrasya ghrāṇasya jihvāyāḥ kāyasya manaso 'nupalambhayogena. cakṣurviñānasya cakṣuḥsaṃsparśasya cakṣuḥsaṃsparśajāyā vedanāyā anupalambhayogena, evaṃ śrotraghrāṇajihvākāyamanovijñānasya manaḥsaṃsparśasya manaḥsaṃsparśajāyā vedanāyā anupalambhayogena. evaṃ rūpaśabdagandharasasparśadharmāṇām anupalambhayogena. pṛthivīdhātor anupalambhayogena, evam abdhātos tejodhātor vāyudhātor ākāśadhātor vijñānadhātor anupalambhayogena. dānapāramitāyā anupalambhayogena, evaṃ śīlapāramitāyāḥ. kṣāntipāramitāyā vīryapāramitāyā dhyānapāramitāyāḥ prajñāpāramitāyā anupalambhayogena. adhyātmaśūnyatāyā anupalambhayogena yāvad abhāvasvabhāvaśūnyatāyā anupalambhayogena. smṛtyupasthānānām anupalambhayogena, evaṃ samyakprahāṇānām ṛddhipādānām indriyāṇāṃ balānāṃ bodhyaṅgānām āryāṣṭāṅgikasya mārgasyānupalambhayogena. apramāṇadhyānārūpyasamāpattīnām abhijñānām āryasatyānām anupalambhayogena. daśānāṃ tathāgatabalānāṃ vaiśāradyānāṃ pratisaṃvidām āveṇikabuddhadharmāṇām anupalambhayogena. sarvasamādhīnāṃ sarvadhāraṇīmukhānāṃ sarvajñatāyā anupalambhayogena. atha khalv āyuṣmāñ chāriputra āyuṣmantaṃ subhūtim etad avocat: kena kāraṇenāyuṣman subhūte iha prajñāpāramitāyāṃ triṇi yānāni vistareṇopadiśyante anupalambhayogena? kena kāraṇena bodhisattvasya mahāsattvasya saṃparigraha upadiśyate yāvat sarvalokābhyudgataviśiṣṭapratibhāno bodhisattvo mahāsattvo bhaviṣyati anupalambhayogena? subhūtir āha: adhyātmaśūnyatām upādāyāyuṣmañ śāriputra triṇi yānāni vistareṇopodiśyante anupalambhayogena. bahirdhāśūnyatām upādāyādhyātmabahirdhāśūnyatām (psp_2-3:20) upādāya yāvad abhāvasvabhāvaśūnyatām upādāya trīṇi yānāni vistareṇopadiśyante anupalambhayogena, yāvad abhāvasvabhāvaśūnyatām upādāya bodhisattvasya mahāsattvasya saṃparigraha upadiśyate yāvat sarvalokābhyudgataviśiṣṭapratibhāno bodhisattvasya mahāsattvasya bhaviṣyati anupalambhayogena. atha khalu śakrasya devānām indrasyaitad abhavat: asyā dharmadṛṣṭeḥ subhūtinā sthavireṇa bhāṣyamāṇāyā yāvantas trisāhasramahāsāhasre lokadhātau cāturmahārājakāyikā devā yāvad akaniṣṭhā devās teṣāṃ caitad abhavat: asyā dharmadṛṣṭeḥ subhūtinā sthavireṇa bhāṣyamāṇāyā yan nu vayaṃ puṣpāṇy abhinirmāya taiḥ puṣpair buddhaṃ bhagavantaṃ bodhisattvaṃ bhikṣusaṃghaṃ ca subhūtiṃ ca sthaviram imāṃ prajñāpāramitām abhyavakirema. atha khalu śakro devānām indras te trisāhasramahāsāhasre lokadhātau cāturmahārājakāyikān devān upādāya yāvad akaniṣṭhā devā divyāni māndāravāṇi puṣpāṇy abhinirmāya, taiḥ puṣpair buddhaṃ bhagavantaṃ bodhisattvaṃ bhikṣusaṃghaṃ ca subhūtiṃ ca sthaviram imāṃ ca prajñāpāramitām abhyavakiranti sma, abhiprakiranti sma, samanantarāvakīrṇāni ca tāni puṣpāṇi śakreṇa devānām indreṇa, taiś ca yāvad akaniṣṭhair devaiḥ. atha khalu sarvasmiṃs trisāhasramahāsāhasre lokadhātau puṣpasaṃstaraḥ saṃstṛto 'bhūt. upariṣṭāc cāntarīkṣe puṣpakūṭāgāraṃ saṃsthitam abhūt ramaṇīyaṃ manoramam. atha khalu subhūteḥ sthavirasyaitad abhavat: na punar imāni puṣpāṇi mayā sarvadevabhavaṇeṣu dṛṣṭapūrvāṇi pracaranti yānīmāni puṣpāṇi devaputrair abhyavakīrṇāni nirmitānīmāni puṣpāṇi na vṛkṣagulmalatānirjātāni, yānīmāni devaputrair abhyavakīrṇāni manomayāny etāni puṣpāṇi naitāni puṣpāṇi vṛkṣagulmalatānirjātānīmāni devaputrair abhyavakīrṇāni. atha khalu śakro devānām indraḥ sthaviraṃ subhūtiṃ etad avocat: anirjātānīmāni bhadanta subhūte puṣpāṇi naitāni puṣpāṇi manonirjātāni nāpi (psp_2-3:21) vṛkṣagulmalatānirjātāni. subhūtir āha: yat kauśikaivaṃ vadasi, anirjātānīmāni puṣpāṇi naitāni manonirjātāni nāpi vṛkṣagulmalatānirjātānīti. yāni kauśikānirjātāni na tāni puṣpāṇi śakro devānām indra āha: kiṃ punar bhadanta subhūte imāny eva puṣpāny anirjātāni, atha rūpam apy anirjātaṃ vedanāsaṃjñāsaṃskārāḥ vijñānam apy anirjātaṃ? subhūtiḥ sthavira āha: na kauśika imāny eva puṣpāṇy anirjātāni, rūpam api kauśikānirjātaṃ yac cānirjātaṃ na tad rūpam. vedanāsaṃjñāsaṃskārāḥ vijñānaṃ kauśikānirjātaṃ yac cānirjātaṃ na tad vijñānaṃ. cakṣuḥ kauśikānirjātaṃ yac cānirjātaṃ na tac cakṣuḥ, evaṃ śrotraṃ ghrāṇaṃ jihvā kāyo manaḥ kauśikānirjātaṃ yac cānirjātaṃ na tan manaḥ. pṛthivīdhātuḥ kauśikānirjāto yaś cānirjāto na sa pṛthivīdhātur, evam abdhātus tejodhātur ākāśadhātur vijñānadhatuḥ kauśikānirjāto yaś cānirjāto na sa vijñānadhātuḥ. dānapāramitā kauśika anirjātā yā cānirjātā na sā dānapāramitā, evaṃ śīlapāramitā kṣāntipāramitā vīryapāramitā dhyānapāramitā prajñāpāramitā kauśika anirjātā yā cānirjātā na sā prajñāpāramitā. adhyātmaśūnyatā kauśika anirjātā yā cānirjātā na sā adhyātmaśūnyatā yāvad abhāvasvabhāvaśūnyatā kauśika anirjātā yā cānirjātā na sā abhāvasvabhāvaśūnyatā, smṛtyupasthānāni kauśika anirjātāni yāni cānirjātāni na tāni smṛtyupasthānāni, evaṃ samyakprahāṇāny ṛddhipādāḥ indriyāṇi balāni bodhyaṅgāny āryāṣṭaṅgo mārgaḥ kauśika, anirjāto yaś cānirjāto na sa mārgaḥ. evam abhijñāḥ satyāny apramāṇadhyānārūpyasamāpattayo daśatathāgatabalāni catvāri vaiśāradyāni catasraḥ pratisaṃvido 'ṣṭādaśāveṇikābuddhadharmāḥ kauśika anirjātā ye cānirjātā na te buddhadharmāḥ. srotaāpattiphalaṃ kauśika anirjātaṃ yac cānirjātaṃ na tat srotaāpattiphalaṃ, evaṃ sakṛdāgāmiphalam anāgāmiphalam arhattvaṃ pratyekabuddhatvaṃ sarvajñatvaṃ kauśikānirjātaṃ yac cānirjātaṃ na tat sarvajñatvaṃ. srotaāpannaḥ kauśika anirjāto yaś cānirjāto na sa srotaāpannaḥ, evaṃ sakṛdāgāmī, anāgāmī, arhan pratyekabuddhas tathāgato 'rhan samyaksaṃbuddhaḥ kauśikānirjāto yaś cānirjāto na sa samyaksaṃbuddhaḥ. ity adhigamādhāragotram (psp_2-3:22) atha khalu śakro devānām indro bhagavantam etad avocat: gambhīraprajño batāyam āryasubhūtiḥ. sthaviro yatprajñaptiṃ ca na virodhayati dharmatāṃ copadiśati. atha khalu bhagavān śakraṃ devānām indram etad avocat: evam etat kauśikaivam etat, gambhīraprajño batāyam āryasubhūtiḥ sthaviro yatprajñaptiṃ ca na virodhayati dharmatāṃ copadiśati. atha khalu śakro devānām indro bhagavantam etad avocat: kathaṃ bhagavan subhūtiḥ sthaviraḥ prajñaptiṃ ca na virodhayati dharmatāṃ copadiśati? bhagavān āha: rūpaṃ kauśika prajñaptimātraṃ yac ca prajñaptimātraṃ sā dharmatā, tāṃ ca subhūtiḥ sthaviro na virodhayaty upadiśasti ca. vedanāsaṃjñāsaṃskārā vijñānaṃ kauśika prajñaptimātraṃ yac ca prajñaptimātraṃ sā dharmatā, tāṃ ca subhūtiḥ sthaviro na virodhaty upadiśati ca. tat kasya hetor? yā dharmatā sā na virudhyate yā na virudhyate tāṃ ca subhūtiḥ sthavira upadiśati na virodhayati, evaṃ vyastasamasteṣu skandhadhātvāyatanapratītyasamutpādāṅgeṣu, evaṃ dānapāramitāyāṃ śīlapāramitāyāṃ kṣāntipāramitāyāṃ vīryapāramitāyāṃ dhyānapāramitāyāṃ prajñāpāramitāyāṃ, evam adhyātmaśūnyatāyāṃ yāvad abhāvasvabhāvaśūnyatāyāṃ. evaṃ smṛtyupasthāneṣu samyakprahāṇeṣv ṛddhipādendriyeṣu baleṣu bodhyaṅgeṣv āryāṣṭāṅge mārge 'pramāṇadhyānārūpyasamāpattiṣv abhijñāsu satyeṣu daśatathāgatabaleṣu vaiśāradyeṣu pratisaṃvitsv aṣṭādaśāveṇikeṣu buddhadharmeṣu, evaṃ srotaāpattiphale sakṛdāgāmiphale 'nāgāmiphale 'rhattve pratyekabuddhatve sarvajñatve srotaāpanna iti kauśika prajñaptimātraṃ yat prajñaptimātraṃ sā dharmatā, tāṃ ca subhūtiḥ sthaviro na virodhayaty upadiśati ca. evaṃ sakṛdāgāmī, anāgāmī, arhan pratyekabuddhas tathāgato 'rhan samyaksaṃbuddha iti kauśika prajñaptimātraṃ yac ca prajñaptimātraṃ sā dharmatā, tāṃ ca subhūtiḥ sthaviro na virodhayaty upadiśati ca. tat kasya hetor? yā kauśika dharmatā sā na virudhyate, yā na virudhyate tāṃ subhūtiḥ sthavira upadiśati na ca virodhayati, evaṃ hi kauśika subhūtiḥ sthaviraḥ prajñaptiṃ ca na virodhayati dharmatāṃ copadiśati. (psp_2-3:23) subhūtir āha: evam etat kauśikaivam etat. yathā bhagavatā prajñaptimātrāḥ sarvadharmā upadiṣṭā evaṃ hi kauśika bodhisattvena mahāsattvena prajñaptimātrān sarvadharmān viditvā prajñāpāramitāyāṃ śikṣitavyam evaṃ śikṣamāṇaḥ punaḥ kauśika bodhisattvo mahāsattvo na rūpe śikṣate na vedanāyāṃ na saṃjñāyāṃ na saṃskāreṣu na vijñāne śikṣate. tat kasya hetos? thathā hi rūpaṃ na samanupaśyati yatra śikṣate. vedanāṃ saṃjñāṃ saṃskārān vijñānaṃ na samanupaśyati yatra śikṣate. evaṃ śikṣamāṇaḥ kauśika bodhisattvo mahāsattvo na dānapāramitāyāṃ śikṣate. tat kasya hetos? tathā hi sa dānapāramitāṃ na samanupaśyati yatra śikṣate. evaṃ na śīlapāramitāyāṃ na kṣāntipāramitāyāṃ na vīryapāramitāyāṃ na dhyānapāramitāyāṃ na prajñāpāramitāyāṃ śikṣate. tat kasya hetos? tathā hi sa prajñāpāramitāṃ na samanupaśyati yatra śikṣate. adhyātmaśūnyatāyām api na śikṣate yāvad abhāvasvabhāvaśūnyatāyām api na śikṣate. tat kasya hetos? tathā hi so 'dhyātmaśūnyatāṃ na samanupaśyati yāvad abhāvasvabhāvaśūnyatām api na samanupaśyati yatra śikṣate. smṛtyupasthāneṣv api na śikṣate. evaṃ samyakprahāneṣv ṛddhipādeṣv indriyeṣu baleṣu bodhyaṅgeṣv āryāṣṭāṅgeṣu mārgeṣv apramāṇadhyānārūpyasamāpattiṣv abhijñāsu satyeṣu baleṣu vaiśāradyeṣu pratisaṃvitsv aṣṭādaśāveṇikeṣu buddhadharmeṣv api na śikṣate. na srotaāpattiphale na sakṛdāgāmiphale nānāgāmiphale nārhattve na pratyekabuddhatve śikṣate sarvajñatve 'pi na śikṣate. tat kasya hetos? tathā hi sa sarvajñatvaṃ na samanupaśyati yatra śikṣate. atha khalu śakro devānām indraḥ subhūtiṃ sthaviram etad avocat: kena kāraṇena bhadanta subhūte bodhisattvo mahāsattvo na rūpaṃ samanupaśyati na vedanāṃ na saṃjñāṃ na saṃskārān na vijñānaṃ samanupaśyati. evaṃ vyastasamastān skandhadhātvāyatanapratītyasamutpādapāramitābodhipakṣyān dharmān na samanupaśyati. apramāṇadhyānārūpyasamāpattīr na samanupaśyati. satyāny abhijñādaśabalāni catvāri vaiśāradyāni catasraḥ pratisaṃvido 'ṣṭādaśāveṇikān buddhadharmān na samanupaśyati yatra śikṣate yāvat sarvajñatvaṃ api na samanupaśyati yatra śikṣate? subhūtir āha: tathā hi kauśika rūpaṃ rūpeṇa śūnyaṃ, vedanāsaṃjñāsaṃskārā vijñānaṃ vijñānena śūnyaṃ. evaṃ vyastasamastāni skandhadhātvāyatanāni (psp_2-3:24) pratītyasamutpādāḥ pāramitāḥ sarvaśūnyatāḥ sarvasamādhayaḥ sarvadhāraṇīmukhāni saptatriṃśadbodhipakṣyā dharmā apramāṇadhyānārūpyasamāpattayaḥ satyāny abhijñā daśabalāni vaiśāradyāni pratisaṃvido 'ṣṭādaśāveṇikā buddhadharmā yāvat sarvākārajñatā sarvākārajñatayā śūnyā. tat kasya hetoḥ? na hi kauśika rūpaśūnyatā rūpaśūnyatāṃ samanupaśyati yāvan na sarvajñatāśūnyatā sarvajñatāśūnyatāṃ samanupaśyati. yaḥ kauśika iha śūnyatāyāṃ śikṣate sa rūpaśūnyatāyāṃ śikṣate advaidhīkāreṇa. vedanāsaṃjñāsaṃskāreṣu vijñānaśūnyatāyāṃ śikṣate advaidhīkāreṇa. evaṃ vyastasamasteṣu skandhadhātvāyataneṣu pratītyasamutpādapāramitāsu saptatriṃśadbodhipakṣeṣu dharmeṣv apramāṇadhyānārūpyasamāpattiṣu satyeṣv abhijñāsu sarvaśūnyatāsu sarvasamādhiṣu sarvadhāraṇīmukheṣu daśatathāgatabaleṣu vaiśāradyeṣu pratisaṃvitsv āveṇikeṣu buddhadharmeṣu yāvat sarvajñatāśūnyatāyāṃ śikṣate advaidhīkāreṇa. yaḥ kauśika rūpaśūnyatāyāṃ śikṣate advaidhīkāreṇa yāvat sarvajñatāśūnyatāyāṃ śikṣate advaidhīkāreṇa sa dānapāramitāyām api śikṣate advaidhīkāreṇa. evaṃ śīlapāramitāyāṃ kṣāntipāramitāyāṃ vīryapāramitāyāṃ dhyānapāramitāyāṃ prajñāpāramitāyām api śikṣate advaidhīkāreṇa. adhyātmaśūnyatāyām api śikṣate advaidhīkāreṇa yāvad abhāvasvabhāvaśūnyatāyām api śikṣate advaidhīkāreṇa. smṛtyupasthāneṣu samyakprahāṇeṣv ṛddhipādeṣv indriyeṣu baleṣu bodhyaṅgeṣv āryāṣṭāṅge mārge śikṣate advaidhīkāreṇa. apramāṇadhyānārūpyasamāpattiṣv abhijñāsu satyeṣu daśasu tathāgatabaleṣu vaiśāradyeṣu pratisaṃvitsv āveṇikeṣu buddhadharmeṣu śikṣate advaidhīkāreṇa. sarvasamādhiṣu sarvadhāraṇīmukheṣu śikṣate advaidhīkāreṇa. asaṃkhyeyeṣv aparimāṇeṣu buddhadharmeṣu śikṣate advaidhīkāreṇa. srotaāpattiphale sakṛdāgāmiphale 'nāgāmiphale 'rhatve pratyekabuddhatve śikṣate advaidhīkāreṇa. samyaksaṃbuddhatve sarvākārajñatāyāṃ śikṣate advaidhīkāreṇa. iti pratyekabuddhamārge nirvedhabhāgiya uṣmagatam na rūpasya hānaye śikṣate na vṛddhaye śikṣate. na vedanāsaṃjñāsaṃskāravijñānasya hānaye śikṣate na vṛddhaye śikṣate. evaṃ vyastasamastānāṃ skandhadhātvāyatanānāṃ na hānaye na vṛddhaye śikṣate. pratītyasamutpādasya na (psp_2-3:25) hānaye na vṛddhaye śikṣate. dānapāramitāyā na hānaye na vṛddhaye śikṣate. evaṃ śīlapāramitāyāḥ kṣāntipāramitāyā vīryapāramitāyā dhyānapāramitāyāḥ prajñāpāramitāyā na hānaye na vṛddhaye śikṣate. smṛtyupasthānānāṃ na hānaye na vṛddhaye śikṣate. evaṃ samyakprahāṇānām ṛddhipādānām indriyāṇāṃ balānāṃ bodhyaṅgānāṃ mārgasya na hānaye na vṛddhaye śikṣate. apramāṇānāṃ dhyānārūpyasamāpattīnāṃ na hānaye na vṛddhaye śikṣate. adhyātmaśūyatāyā bahirdhāśūnyatāyā adhyātmabahirdhāśūnyatāyā yāvad abhāvasvabhāvaśūnyatāyā na hānaye na vṛddhaye śikṣate. satyānām abhijñānāṃ daśabalavaiśāradyapratisaṃvidāveṇikānāṃ buddhadharmāṇāṃ yāvat sarvajñatāyā na hānaye na vṛddhaye śikṣate. yo rūpasya na hānaye na vṛddhaye śikṣate yāvat sarvajñatāyā na hānaye na vṛddhaye śikṣate sa na rūpasya parigrahāya śikṣate nāntardhānāya śikṣate. na vedanāyā na saṃjñāyā na saṃskārāṇāṃ na vijñānasya parigrahāya śikṣate nāntardhānāya śikṣate. evaṃ vyastasamastānāṃ skandhadhātvāyatanānāṃ pratītyasamutpādānāṃ na parigrahāya śikṣate nāntardhānāya śikṣate. evaṃ pāramitānāṃ saptatriṃśatāṃ bodhipakṣyāṇāṃ dharmāṇam apramāṇadhyānārūpyasamāpattīnāṃ satyānām abhijñānāṃ sarvasamādhīnāṃ sarvadhāraṇīmukhānāṃ na parigrahāya śikṣate nāntardhānāya śikṣate. daśānāṃ tathāgatabalānāṃ vaiśāradyānāṃ pratisaṃvidām aṣṭādaśānām āveṇikānāṃ buddhadharmāṇāṃ yāvat sarvajñatāyā na parigrahāya nāntardhānāya śikṣate. iti tatraiva mūrdhagatam śāriputra āha: kiṃ kāraṇam āyuṣman subhūte bodhisattvo mahāsattvo na rūpasya parigrahāya nāntardhānāya śikṣate, vedanāyāḥ saṃjñāyāḥ saṃskārāṇāṃ vijñānasya na parigrahāya nāntardhānāya śikṣate yāvat sarvajñatāyā na parigrahāya nāntardhānāya śikṣate? subhūtir āha: tathā hy āyuṣmañ śāriputra rūpasya parigraho nāsti. tat kasya hetor? na rūpaṃ rūpaṃ parigṛhṇāti. na vedanā na saṃjñā na saṃskārās tathā hy āyuṣmañ śāriputra vijñānasya parigraho nāsti. tat kasya hetos? tathā hi na (psp_2-3:26) vijñānaṃ vijñānaṃ parigṛhṇāti. evaṃ vyastasamastānāṃ skandhadhātvāyatanapratītyasamutpādānāṃ pāramitānāṃ bodhipakṣyāṇāṃ dharmāṇāṃ satyānām abhijñānāṃ sarvaśūnyatānāṃ sarvasamādhīnāṃ sarvadhāraṇīmukhānāṃ daśabalavaiśāradyānāṃ pratisaṃvidāveṇikānāṃ buddhadharmāṇāṃ parigraho nāsti. tat kasya hetos? tathā hy āveṇikabuddhadharmā nāveṇikabuddhadharmān parigṛhṇanti. tathā hy āyuṣmañ śāriputra sarvajñatāyāḥ parigraho nāsti. tat kasya hetos? tathā hi sarvajñatā na sarvajñatāṃ parigṛhṇāti. adhyātmaśūnyatāṃ yāvad abhāvasvabhāvaśūnyatām upādāya. etaṃ hy āyuṣmañ śāriputra bodhisattvo mahāsattvaḥ sarvadharmāparigrahāya sarvajñatāyāṃ śikṣate sarvajñatāyāṃ niryāsyati. śāriputra āha: evaṃ śikṣamāṇa āyuṣman subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ śikṣate sarvajñatāyāṃ niryāsyati. subhūtir āha: evaṃ śikṣamāṇaḥ śāriputra bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ śikṣate sarvajñatāyāṃ niryāsyati sarvadharmāṇām aparigrahayogena. iti tatraiva kṣāntigatam śāriputra āha: evaṃ śikṣamāṇa āyuṣman subhūte bodhisattvo mahāsattvaḥ sarvadharmāṇām aparigrahāya nāntardhānāya śikṣitvā kathaṃ sarvajñatāyāṃ niryāsyati? subhūtir āha: tathā hy āyuṣmañ śariputra bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran na rūpasyotpādaṃ paśyati na nirodhaṃ nodgrahaṃ notsargaṃ na saṃkleśaṃ na vyavadānaṃ nācayaṃ nāpacayaṃ na hāniṃ na vṛddhiṃ. tat kasya hetos? tathā hy āyuṣmañ śariputra rūpaṃ rūpasvabhāvena na vidyate, vedanāyāḥ saṃjñāyāḥ saṃskārāṇāṃ vijñānasyāyuṣmañ śāriputra bodhisattvo mahāsattvo notpādaṃ paśyati na nirodhaṃ nodgrahaṃ notsargaṃ na saṃkleśaṃ na vyavadānaṃ nācayaṃ nāpacayaṃ na hāniṃ na vṛddhim. tat kasya hetos? athā hy āyuṣmañ śariputra vijñānaṃ vijñānasvabhāvena na vidyate. evaṃ vyastasamastānāṃ skandhadhātvāyatanānāṃ pratītyasamutpādasya pāramitānāṃ saptatriṃśatāṃ bodhipakṣyāṇāṃ dharmāṇām apramāṇadhyānārūpyasamāpattīnām abhijñānāṃ sarvasamādhīnāṃ sarvadhāraṇīmukhānāṃ balānāṃ vaiśāradyānāṃ (psp_2-3:27) pratisaṃvidām āveṇikānāṃ buddhadharmāṇāṃ yāvat sarvajñatāyā notpādaṃ paśyati na nirodhaṃ nodgrahaṃ notsargaṃ na saṃkleśaṃ na vyavadānaṃ nācayaṃ nāpacayaṃ na hāniṃ na vṛddhiṃ. tat kasya hetos? tathā hy āyuṣmañ śāriputra sarvajñatā sarvajñatāsvabhāvena na saṃvidyate, evaṃ hy āyuṣmañ śariputra bodhisattvo mahāsattvaḥ sarvadharmāṇām anutpādāyānirodhāyānudgrahāyānutsargāyāsaṃkleśāyāvyavadānāya nācayāya nāpacayāya na hānaye na vṛddhaye śikṣate prajñāpāramitāyāṃ śikṣate sarvajñatāyāṃ niryāsyati aśikṣāniryāṇayogena. iti tatraivāgradharmagatam ity uktaḥ pratyekabuddhamārgaḥ atha khalu śakro devānām indra āyuṣmantaṃ śāriputram etad avocat: prajñāpāramitā bhadanta śāriputra kuto gaveṣitavyā? śāriputra āha: prajñāpāramitā kauśika subhūteḥ parivartād gaveṣitavyā. atha khalu śakro devānām indraḥ subhūtiṃ sthaviram etad avocat: tavaiva āryasubhūte, anubhāvas tavaitad adhiṣṭhānaṃ yad āryaśāriputra, evaṃ vadati; prajñāpāramitā kauśikāyuṣmataḥ subhūteḥ parivartād gaveṣitavyeti. subhūtir āha: na mamaiṣa kauśikānubhāvaḥ na mamaitad adhiṣṭhānam. śakra āha: kasyaiṣo 'nubhāvaḥ kasyaitad adhiṣṭhānam. subhūtir āha: tathāgatasyaiṣa kauśikānubhāvas tathāgatasyaitad adhiṣṭhānaṃ na cānyatra niradhiṣṭhānadharmatāyās tathāgata upalabhyate, na cānyatra tathatāyās tathāgata upalabhyate, niradhiṣṭhānā devāndra sarvadharmāḥ. devendra āha: katham āryasubhūte niradhiṣṭhāneṣu sarvadharmeṣu evaṃ vadasi? tathāgatasyaiṣo 'nubhāvas tathāgatasyaitad adhiṣṭhānam iti. subhūtir āha: evam etat kauśikaivam etat, nānyatra niradhiṣṭhānadharmatāyās tathāgata upalabhyate, nānyatra tathatāyās tathāgata upalabhyate, na ca niradhiṣṭhānadharmatāyāṃ tathāgata upalabhyate, na ca tathāgate niradhiṣṭhānadharmatā upalabhyate, na ca tathatayāṃ tathāgata upalabhyate, na ca tāthāgate tathatopalabhyate, na rūpatathatāyāṃ tahāgata upalabhyate, na ca tathāgate rūpatathatopalabhyate, na rūpadharmatāyāṃ tathāgata upalabhyate, na ca tathāgate rūpadharmatā na vedanātathatāyāṃ na saṃjñātathatayāṃ na saṃskāratathatāyāṃ na vijñānatathatāyāṃ tathāgata upalabhyate, na ca (psp_2-3:28) tathāgate vijñānatathatopalabhyate, na vijñānadharmatāyāṃ tathāgata upalabhyate, na ca tathāgate vijñānadharmatā, evaṃ vyastasamasteṣu skandhadhātvāyatanapratītyasamutpādeṣu pāramitābhijñāsatyeṣu saptatriṃśadbodhipakṣadharmāpramāṇadhyānārūpyasamāpattiṣu sarvaśūnyatāyāṃ sarvasamādhiṣu sarvadhāraṇīmukheṣu daśabalavaiśāradyapratisaṃvidāveṇikabuddhadharmeṣu yāvan na sarvajñatātathatāyāṃ tathāgata upalabhyate, na ca tathāgate sarvajñatātathatā upalabhyate, na sarvajñatādharmatāyāṃ tathāgata upalabhyate, na ca tathāgate sarvajñatādharmatā. tat kasya hetor? yaḥ kauśika tathāgato na rūpatathatāyāṃ saṃyukto na visaṃyukto vedanāsaṃjñāsaṃskāravijñānatathatāyāṃ saṃyukto na visaṃyuktaḥ. yaḥ kauśika tathāgato na rūpadharmatāyāṃ saṃyukto na visaṃyukto vedanāsaṃjñāsaṃskāravijñānadharmatāyāṃ saṃyukto na visaṃyuktaḥ, na cānyatra rūpatathatāyāḥ saṃyukto na visaṃyuktaḥ. na cānyatra rūpadharmatāyāḥ saṃyukto na visaṃyuktaḥ. vedanāsaṃjñāsaṃskārā na cānyatra vijñānatathatāyāḥ saṃyukto na visaṃyukto na cānyatra vijñānadharmatāyāḥ saṃyukto na visaṃyuktaḥ. vistareṇa yāvad yas tathāgato na sa sarvajñatātathatāyāṃ saṃyukto na visaṃyuktaḥ, na sarvajñatādharmatāyāṃ saṃyukto na visaṃyuktaḥ, na cānyatra sarvajñatāyāḥ saṃyukto na visaṃyuktaḥ na cānyatra sarvajñatādharmatāyāḥ saṃyukto na visaṃyuktaḥ yo hi kauśika sarvadharmeṣu na saṃyukto na visaṃyuktaḥ tasyaiṣo 'nubhāvas tasyaitad adhiṣṭhānam anadhiṣṭhānayogena. yat punaḥ kauśika evaṃ vadasi: kuto bodhisattvena mahāsattvena prajñāpāramitā gaveṣitavyeti? na rūpato gaveṣitavyā nānyatra rūpato gaveṣitavyā, na vedanāyā na saṃjñāyā na saṃskārebhyo na vijñānato gaveṣitavyā nānyatra vijñānād gaveṣitavyā. tat kasya hetos? tathā hi kauśika yā ca prajñāpāramitā yac ca rūpaṃ yā ca vedanā yā ca saṃjñā ye ca saṃskārā yac ca vijñānaṃ yā ca gaveṣaṇā sarva ete dharmā na saṃyuktā na visaṃyuktā arūpiṇo 'nidarśanā apratighā ekalakṣaṇā yad utālakṣaṇāḥ. punar aparaṃ kauśika bodhisattvena mahāsattvena prajñāpāramitā na dhātuto geveṣitavyā nāyatanebhyo na pratītyasamutpādebhyo na pāramitābhyo na bodhipakṣyebhyo dharmebhyo nāpramāṇadhyānārūpyasamāpattibhyo na (psp_2-3:29) satyebhyo nābhijñābhyo na samādhibhyo na dhāraṇīmukhebhyo na balebhyo na vaiśāradyebhyo na pratisaṃvidbhyo nāṣṭādaśabhya āveṇikebhyo buddhadharmebhyo yāvan na sarvākārajñatāyā gaveṣitavyā nānyatra sarvākārajñatāyā gaveṣitavyā. tat kasya hetos? tathā hi kauśika yā ca prajñāpāramitā yā ca sarvākārajñatā yā ca gaveṣaṇā sarva ete dharmā na saṃyuktā na visaṃyuktā arūpiṇo 'nidarśanā apratighā ekalakṣaṇā yad utālakṣaṇāḥ. tat kasya hetos? tathā hi kauśika na rūpaṃ prajñāpāramitā nānyatra rūpāt prajñāpāramitā na vedanā na saṃjñā na saṃskārā na vijñānaṃ prajñāpāramitā nāpy anyatra vijñānāt prajñāpāramitā evaṃ vyastasamastāḥ skandhadhātvāyatanapratītyasamutpādapāramitāsatyābhijñāsaptatriṃśadbodhipakṣyā dharmā apramāṇadhyānārūpyasamāpattayaḥ sarvaśūnyatāḥ sarvasamādhayaḥ sarvadhāraṇīmukhāni daśabalavaiśāradyapratisaṃvida āveṇikabuddhadharmā yāvan na sarvākārajñatā prajñāpāramitā nānyatra sarvākārajñatāyāḥ prajñāpāramitā. evaṃ na rūpatathatā prajñāpāramitā nāpy anyatra rūpatathatāyāḥ prajñāpāramitā na vedanātathatā na saṃjñātathatā na saṃskāratathatā na vijñānatathatā prajñāpāramitā na cānyatra vijñānatathatāyāḥ prajñāpāramitā. na rūpadharmatā prajñāpāramitā nānyatra rūpadharmatāyāḥ prajñāpāramitā na vedanādharmatā na saṃjñādharmatā na saṃskāradharmatā na vijñānadharmatā prajñāpāramitā nānyatra vijñānadharmatāyāḥ prajñāpāramitā, yāvan na sarvajñatātathatā prajñāpāramitā nānyatra sarvajñatātathatāyāḥ prajñāpāramitā, na sarvajñatādharmatā prajñāpāramitā nānyatra sarvajñatādharmatāyāḥ prajñāpāramitā. tat kasya hetos? tathā hi kauśika sarva ete dharmā na saṃvidyante nopalabhyante. evam eva sarvadharmeṣv asaṃvidyamāneṣv anupalabhyamāneṣu na rūpaṃ prajñāpāramitā nānyatra rūpāt prajñāpāramitā, na rūpatathatā prajñāpāramitā nānyatra rūpatathatāyāḥ prajñāpāramitā. na rūpadharmatā prajñāpāramitā nānyatra rūpadharmatāyāḥ prajñāpāramitā. na vedanā na saṃjñā na saṃskārā, na vijñānaṃ prajñāpāramitā nānyatra vijñānāt prajñāpāramitā. na vijñānatathatā prajñāpāramitā nānyatra vijñānatathatāyāḥ prajñāpāramitā. na vijñānadharmatā prajñāpāramitā (psp_2-3:30) nānyatra vijñānadharmatāyāḥ prajñāpāramitā. evaṃ vyastasamasteṣu skandhadhātvāyatanapratītyasamutpādeṣu pāramitāsatyābhijñāsaptatriṃśadbodhipakṣyā dharmā apramāṇadhyānārūpyasamāpattayaḥ sarvaśūnyatāḥ sarvasamādhayaḥ. sarvadhāraṇīmukhāni daśabalavaiśāradyapratisaṃvido 'ṣṭādaśāveṇikā buddhadharmā na sarvākārajñatā prajñāpāramitā nānyatra sarvākārajñatāyāḥ prajñāpāramitā. na sarvākārajñatātathatā prajñāpāramitā nānyatra sarvākārajñatātathatāyāḥ prajñāpāramitā. na sarvākārajñatādharmatā prajñāpāramitā nānyatra sarvākārajñatādharmatāyāḥ prajñāparamitā. iti sānuśaṃsaṃ darśanamārgam adhikṛtya duḥkhe dharmajñānakṣāntiḥ atha khalu śakro devānām indra āyuṣmantaṃ subhūtiṃ sthaviram etad avocat: mahāpāramiteyaṃ bhadanta subhūte bodhisattvānāṃ mahāsattvānāṃ yad uta prajñāpāramitā, apramāṇapāramiteyaṃ yad uta prajñāpāramitā, aparimāṇapāramiteyaṃ yad uta prajñāpāramitā, anantapāramiteyaṃ bhadanta subhūte yad uta prajñāpāramitā, yasyāṃ śikṣamāṇaiḥ srotaāpannaiḥ srotaāpattiphalaṃ prāptam, evaṃ sakṛdāgāmibhir anāgāmibhir arhadbhiḥ pratyekabuddhaiḥ pratyekabodhiḥ prāptā. bodhisattvair mahāsattvaiḥ sarvākārajñatā 'nuprāptā 'nuttarā samyaksaṃbodhir abhisaṃbuddhā 'bhisaṃbuddhyate 'bhisaṃbhotsyate ca. subhūtir āha: evam etat kauśikaivam etat, mahāpāramiteyam apramāṇapāramiteyam aparimāṇapāramiteyaṃ anantapāramiteyaṃ bodhisattvānāṃ mahāsattvānāṃ yad uta prajñāpāramitā, yatra śikṣamāṇaiḥ. srotaāpannaiḥ srotaāpattiphalaṃ prāptam, evaṃ sakṛdāgāmibhir anāgāmibhir arhadbhiḥ pratyekabuddhaiḥ pratyekabodhiḥ prāptā. bodhisattvair mahāsattvaiḥ sarvākārajñatā 'nuprāptā 'nuttarā samyaksaṃbodhir abhisaṃbuddhā 'bhisaṃbuddhyate 'bhisaṃbhotsyate ca. tat kasya hetoḥ? rūpamahattayā kauśika mahāpāramiteyaṃ bodhisattvānāṃ mahāsattvānāṃ tat kasya hetos? tathā hi kauśika rūpasya na pūrvanta upalabhyate nāparānta upalabhyate na madhyam upalabhyate, vedanāsaṃjñāsaṃskārā vijñānamahattayā kauśika mahāpāramiteyaṃ bodhisattvānāṃ mahāsattvānāṃ tat kasya hetos? tathā hi kauśika vijñānasya na (psp_2-3:31) pūrvānta upalabhyate nāparānta upalabhyate na madhyam upalabhyate. evaṃ vyastasamastānāṃ pratītyasamutpādāṅgānāṃ pāramitānāṃ satyānām abhijñānāṃ saptatriṃśatāṃ bodhipakṣyāṇāṃ dharmāṇām apramāṇadhyānārūpyasamāpattīnāṃ sarvaśūnyatānāṃ sarvasamādhīnāṃ sarvadhāraṇīmukhānāṃ daśānāṃ tathāgatabalānāṃ caturṇāṃ vaiśāradyānāṃ catasṛṇāṃ pratisaṃvidām aṣṭādaśānām āveṇikānāṃ buddhadharmāṇāṃ yāvat sarvākārajñatāmahattayā kauśika mahāpāramiteyaṃ bodhisattvānāṃ mahāsattvānāṃ. tat kasya hetos? tathā hi kauśika sarvākārajñatāyā na pūrvānta upalabhyate nāparānta upalabhyate na madhyam upalabhyate. anena kauśika paryāyeṇa mahāpāramiteyaṃ bodhisattvānāṃ mahāsattvānām. iti duḥkhe dharmajñānam rūpāpramāṇatayā kauśikāpramāṇapāramiteyaṃ bodhisattvānāṃ mahāsattvānāṃ. tat kasya hetos? tathā hi kauśika rūpasya pramāṇaṃ nopalabhyate, tadyathāpi nāma kauśikākāśasya pramāṇaṃ nopalabhyate, evam eva kauśika rūpasya pramāṇaṃ nopalabhyate. ākāśāpramāṇatayā ca rūpāpramāṇatā, rūpāpramāṇatayā ca prajñāpāramitāpramāṇatā bodhisattvānāṃ mahāsattvānāṃ vedanāsaṃjñāsaṃskārā vijñānāpramāṇatayā kauśika, apramāṇapāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetos? tathā hi kauśika vijñānasya pramāṇaṃ nopalabhyate, tadyathāpi nāma kauśika, ākāśasya pramāṇaṃ nopalabhyate, evam eva kauśika vijñānasya pramāṇaṃ nopalabhyate. ākāśāpramāṇatayā ca vjñānāpramāṇatā, vijñānāpramāṇatayā ca prajñāpāramitāpramāṇatā bodhisattvānāṃ mahāsattvānām. evaṃ vyastasamastāḥ skandhadhātvāyatanapratītyasamutpādāṅgapāramitābodhipakṣyadharmāḥ satyābhijñāpramāṇadhyānārūpyasamāpattayaḥ sarvaśūnyatāḥ sarvasamādhayaḥ sarvadhāraṇīmukhadaśabalavaiśāradyapratisaṃvidāveṇikabuddhadharmā yāvat sarvākārajñātatāpraṃāṇatayā kauśika, apramāṇapāramiteyaṃ bodhisattvānāṃ mahāsattvānāṃ. tat kasya hetos? tathā hi kauśika sarvākārajñatāyāḥ pramāṇaṃ nopalabhyate, tadyathāpi nāma kauśika, ākāśasya pramāṇaṃ nopalabhyate, evam eva kauśika sarvākarajñatāyāḥ pramāṇaṃ nopalabhyate. ākāśāpramāṇatayā ca sarvākārajñatāpramāṇatā, sarvākārajñatāpramāṇatayā ca prajñāpāramitāpramāṇatā. anena kauśika paryāyeṇāpramāṇapāramiteyaṃ bodhisattvānāṃ mahāsattvānām. (psp_2-3:32) iti duḥkhe 'nvayajñānakṣāntiḥ rūpāparimāṇatayā kauśika, aparimāṇapāramiteyaṃ bodhisattvānāṃ mahāsattvānāṃ. tat kasya hetos? tathā hi kauśika rūpasya parimāṇaṃ nopalabhyate, tadyathāpi nāma kauśikākāśasya parimāṇaṃ nopalabhyate, evam eva kauśika rūpasya parimāṇaṃ nopalabhyate. ākāśāparimāṇatayā ca rūpāparimāṇatā, rūpāparimāṇatayā ca prajñāramitāparimāṇatā bodhisattvānāṃ mahāsattvānām evaṃ yāvat sarvākārajñatā vaktavyā. iti duḥkhe 'nvayajñānam rūpānantatayā kauśikānantapāramiteyaṃ bodhisattvānāṃ mahāsattvānāṃ. tat kasya hetos? tathā hi rūpasya nānto na madhyam upalabhyate. vedanāsaṃjñāsaṃskārāṇāṃ vijñānānantatayā kauśikānantapāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetos? tathā hi kauśika vijñānasya nānto na madhyam upalabhyate. evaṃ vyastasamasteṣu skandhadhātvāyatanapratītyasamutpādeṣu pāramitābhijñāsatyeṣu smṛtyupasthānasamyakprahāṇarddhipādendriyabalabodhyaṅgamārgāpramāṇadhyānārūpyasamāpattiṣu sarvaśūnyatāsu sarvasamādhiṣu sarvadhāraṇīmukheṣu daśabalavaiśāradyeṣu pratisaṃvidāveṇikabuddhadharmeṣu sarvākārajñatānantatayā kauśika, anantapāramiteyaṃ bodhisattvānāṃ mahāsattvānaṃ. tat kasya hetos? tathā hi kauśika sarvākārajñatāyā nānto na madhyam upalabhyate. anena kauśika paryāyeṇa anantapāramiteyaṃ bodhisattvānāṃ mahāsattvānāṃ rūpānantatām upādāya yāvat sarvākārajñatānantatām upādāya. iti hetupratiṣedhaḥ punar aparaṃ kauśikārambaṇānantatayānantapāramiteyaṃ bodhisattvānāṃ mahāsattvānāṃ yad uta prajñāpāramitā. devendra āha: kathaṃ bhadanta subhūte ārambaṇānantatayānantapāramiteyaṃ bodhisattvānāṃ mahāsattvānāṃ yad uta prajñāpāramitā? subhūtir āha: sarvākārajñatārambaṇānantatayānantapāramiteyaṃ bodhisattvānāṃ mahāsattvānāṃ yad uta prajñāpāramitā. iti samudayapratiṣedhaḥ punar aparaṃ kauśikārambaṇānantatayānantapāramiteyaṃ bodhisattvānāṃ mahāsattvānāṃ yad uta prajñāpāramitā. devendra āha: kathaṃ bhadanta subhūte ārambaṇānantatayānantapāramiteyaṃ (psp_2-3:33) bodhisattvānāṃ mahāsattvānāṃ yad uta prajñāpāramitā? subhūtir āha: dharmadhātvārambaṇānantatayānantapāramiteyaṃ bodhisattvānāṃ mahāsattvānāṃ yad uta prajñāpāramitā. iti prabhavapratiṣedhaḥ punar aparaṃ kauśika tathatārambaṇānantatayānantapāramiteyaṃ bodhisattvānāṃ mahāsattvānāṃ yad uta prajñāpāramitā. devendra āha: kathaṃ bhadanta subhūte tathatārambaṇānantatayānantapāramiteyaṃ bodhisattvānāṃ mahāsattvānāṃ yad uta prajñāpāramitā? subhūtir āha: tathā hi kauśika tathatānantatayārambaṇānantatā, evaṃ tathatārambaṇānantatayānantapāramiteyaṃ bodhisattvānāṃ mahāsattvānāṃ yad uta prajñāpāramitā. iti pratyayapratiṣedhaḥ punar aparaṃ kauśika sattvānantatayānantapāramiteyaṃ bodhisattvānāṃ mahāsattvānāṃ yad uta prajñāpāramitā. devendra āha: kathaṃ bhadanta subhūte sattvānantatayānantapāramitāyaṃ bodhisattvānāṃ mahāsattvānāṃ yad uta prajñāpāramitā? subhūtir āha: tat kiṃ manyase? kauśika katamasyaitad dharmasyādhivacanaṃ yad uta sattvaḥ sattva iti. devendra āha: nedaṃ bhadanta subhūte dharmādhivacanam āgantukam etan nāmadheyaṃ prakṣiptaṃ, avastukam etan nāmadheyaṃ prakṣiptam, anārambaṇam etan nāmadheyaṃ prakṣiptaṃ yad uta sattvaḥ sattva iti. subhūtir āha: tat kiṃ manyase kauśika kācid iha prajñāpāramitāyāṃ sattvaparidīpanā kṛtā? devendra āha: na bhadanta subhūte. subhūtir āha: yatra kauśika na sattvaparidīpanā kṛtā na kācit tatra sattvānantatā. sacet kauśika tathāgato 'rhan samyaksaṃbuddho gaṅgānadīvālukopamān kalpān tiṣṭhan sattvaḥ sattva iti vācaṃ bhāṣeta. tat kiṃ manyase kauśika, api nu tatra kaścit sattva utpanno vā niruddho vā? devendra āha: no bhadanta subhūte, tat kasya hetoḥ? ādiśuddhatvāt sattvasya. subhūtir āha: anena kauśika paryāyeṇa sattvānantatayā prajñāpāramitānantatā veditavyā. iti tatraiva sattvadhātūddeśikatāṃ paridīpayatīti samudaye dharmajñānakṣāntiḥ (psp_2-3:34) atha khalu sendrakā devāḥ sabrahmakāḥ saprajāpatikāḥ sanārīnararṣigaṇās trir udānam udānayāmāsuḥ, aho dharmaḥ, aho dharmaḥ, aho dharmasya dharmatā yeyaṃ subhūtinā sthavireṇa deśyate yad uta tathāgatānubhāvena tathāgatādhiṣṭhānena sūcyate prabhāvyate prakāśyate tathāgatān eva tān bhagavan bodhisattvān mahāsattvān dhārayiṣyāmo ye 'nayā prajñāpāramitayāvirahitā bhaviṣyanti, na ca nāma kaścid dharma upalabhyate rūpaṃ vā vedanā vā saṃjñā vā saṃskārā vā vijñānaṃ vā yāvat sarvākārajñatā vā, kutaḥ punas trayāṇāṃ yānānāṃ vyavasthānaṃ prajñāyate śrāvakayānasya vā pratyekabuddhayānasya vā mahāyānasya vā. atha khalu bhagavāṃs tān devaputrān āmantrayāmāsa: evam etad devaputrā evam etat, yathā vācaṃ bhāṣadhve na ca nāma kaścid dharma upalabhyate rūpaṃ vā vedanā vā saṃjñā vā saṃskārā vā vijñānaṃ vā yāvat sarvākārajñatā vā trayāṇāṃ ca yānānāṃ vyavasthānaṃ prajñāyate śrāvakayānasya vā pratyekabuddhayānasya vā mahāyānasya vā. tathāgataḥ sa devaputrā bodhisattvo mahāsattvo dhārayitavyo yo 'nayā prajñāpāramitayāvirahito bhaviṣyati anupalambhayogena. tat kasya hetos? tathā hy atra prajñāpāramitāyāṃ trīṇi yānāni vistareṇopadiṣṭāni śrāvakayānaṃ vā pratyekabuddhayānaṃ vā mahāyānaṃ vā. na cānyatra dānapāramitāyās tathāgata upalabhyate, evaṃ śīlapāramitāyāḥ kṣāntipāramitāyā vīryapāramitāyā dhyānapāramitāyā na cānyatra prajñāpāramitāyās tathāgata upalabhyate. na cānyatrādhyātmaśūnyatāyā na cānyatra bahirdhāśūnyatāyā na cānyatrādhyātmabahirdhāśūnyatāyāḥ, yāvan na cānyatrābhāvasvābhāvaśūnyatāyās tathāgata upalabhyate. na cānyatra smṛtyupasthānebhyas tathāgata upalabhyate. evaṃ na cānyatra samyakprahāṇarddhipādendriyabalabodhyaṅgamārgābhijñāsatyāpramāṇadhyānārūpyasamāpattisamādhidhāraṇīmukhebhyas tathāgata upalabhyate. na cānyatra daśabalavaiśāradyapratisaṃvidāveṇikabuddhadharmebhyas tathāgata upalabhyate. na cānyatra sarvākārajñatāyās tathāgata upalabhyate. bodhisattvā mahāsattvāś ca devaputrāḥ sarveṣv eva dharmeṣu śikṣante dānapāramitāyām ādiṃ kṛtvā yāvat sarvākārajñatāyāṃ śikṣante. tasmāt tarhi (psp_2-3:35) devaputrāḥ sa bodhisattvo mahāsattvas tathāgata eveti vaktavyo yo 'nayā prajñāpāramitayāvirahitaś carati. yadāhaṃ devaputrā dīpaṃkarasya tathāgatasyārhataḥ samyaksaṃbuddhasyāntike dīpavatyāṃ rājadhānyām antarāyaṇamadhyagato dānapāramitayāvirahito bhaveyam. evaṃ śīlapāramitayā kṣāntipāramitayā vīryapāramitayā dhyānapāramitayā prajñāpāramitayāvirahito bhaveyam. evam adhyātmaśūnyatayāvirahito bhaveyam. evaṃ bahirdhāśānyatayādhyātmabahirdhāśūnyatayā yāvad abhāvasvabhāvaśūnyatayāvirahito bhaveyam. evaṃ smṛtyupasthānair avirahito bhaveyam. evaṃ samyakprahāṇarddhipādendriyabalabodhyaṅgamārgair avirahito bhaveyaṃ. evaṃ caturbhir dhyānaiś caturbir apramāṇaiś catasṛbhiḥ pratisaṃvidbhir aṣṭādaśabhiś cāveṇikair buddhadharmaiḥ. mahāmaitryā mahākaruṇayā cānyaiś cāpramāṇair buddhadharmair avirahito bhaveyaṃ tac cānupalambhayogena. tadāhaṃ devaputrās tena tathāgatenārhatā samyaksaṃbuddhena vyākṛto; bhaviṣyasi tvam anāgate 'dhvany asminn eva sahālokadhātav asaṃkhyaiḥ kalpaiḥ śākyamunir nāma tathāgato 'rhan samyaksaṃbuddho vidyācaraṇasaṃpannaḥ sugato lokavid anuttaraḥ puruṣadamyasārathiḥ śāstā devānāṃ ca manuṣyānāṃ ca buddho bhagavān. iti samudaye dharmajñānam atha khalu te devaputrā bhagavantam etad avocat: āścaryaṃ bhagavan yāvad iyaṃ prajñāpāramitā bodhisattvānāṃ mahāsattvānāṃ sarvākārajñatāyā anuparigrāhikā rūpasyāparigrahānutsargayogena. vedanāyāḥ saṃjñāyāḥ saṃskārāṇāṃ vijñānasyāparigrahānutsargayogena. evaṃ vyastasamastānāṃ skandhadhātvāyatanānāṃ pratītyasamutpādāṅgānāṃ pāramitānāṃ smṛtyupasthānasamyakprahāṇarddhipādendriyabalabodhyaṅgamārgāṇāṃ dhyānārūpyasamāpattināṃ sarvaśūnyatānāṃ sarvasamādhīnāṃ sarvadhāraṇīmukhānāṃ daśabalavaiśāradyapratisaṃvidaṣṭādaśāveṇikabuddhadharmāṇāṃ yāvat sarvākārajñatayā aparigrahānutsargayogeneti āryapañcaviṃśatisāhasrikāyāṃ prajñāpāramitāyām abhisamayālaṃkārānusāreṇa pariśodhitāyāṃ śakraparivarto nāma dyitīyaḥ. atha khalu bhagavāṃś catasraḥ pariṣado bhikṣubhibhṣuṇyupāsakopāsikā bodhisattvān mahāsattvāṃś caturo mahārājāṃś cāturmahārājakāyikāṃś ca devaputrān yāvad akaniṣṭhāṃś ca devaputrān saṃnipatitān saṃniṣaṇṇāṃś (psp_2-3:36) ca sarvān sākṣiṇaḥ sthāpayitvā śakraṃ devānām indram etad avocat: ye kecit kauśika bodhisattvā mahāsattvā bhikṣubhikṣuṇyupāsakopāsikā vā kulaputrā vā kuladuhitaro vā devaputrā devakanyā vā imāṃ prajñāpāramitām udgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti bhāvayiṣyanti parebhyaś ca vistareṇa saṃprakāśayiṣyanti yoniśo manasikariṣyanti, ye ca sarvākārajñatācittenāvirahitā bhaviṣyanti teṣāṃ mārā vā mārakāyikā vā avatāraṃ na lapsyante. tat kasya hetos? tathā hi taiḥ kulaputraiḥ kuladuhitṛbhiś ca rūpaśūnyataiva svadhiṣṭhitā bhaviṣyati. evaṃ vedanā saṃjñāsaṃskārāvijñānaśūnyataiva svadhiṣṭhitā bhaviṣyati. tat kasya hetor? na hi śūnyatā śūnyatāyām avatāraṃ labhate, nānimittam ānimitte 'vatāraṃ labhate, nāpraṇihitam apraṇihite 'vatāraṃ labhate. evaṃ vyastasamastā skandhadhātvāyatanapratītyasamutpādaśūnyataiva svadhiṣṭhitā bhaviṣyati. evaṃ pāramitāsatyābhijñāpramāṇadhyānārūpyasamāpattiśūnyataiva svadhiṣṭhitā bhaviṣyati. evaṃ sarvaśūnyatā sarvasamādhisarvadhāraṇīmukhasmṛtyupasthānasamyakprahāṇarddhipādendriyabalabodhyaṅgamārgaśūnyataiva svadhiṣṭhitā bhaviṣyati. evaṃ daśabalavaiśāradyapratisaṃvidāveṇikabuddhadharmaśūnyataiva svadhiṣṭhitā bhaviṣyati. yāvat sarvākārajñatāśūnyataiva taiḥ kulaputraiḥ kuladuhitṛbhiś ca svadhiṣṭhitā bhaviṣyati. tat kasya hetos? tathā hi na śūnyatā śūnyatāyām avatāraṃ labhate, nānimittam ānimitte 'vatāraṃ labhate, nāpraṇihitam apraṇihite 'vatāraṃ labhate. tat kasya hetos? tathā hi teṣāṃ svabhāvo na saṃvidyate, yenāvatāraṃ labheran, yatra vāvatāraṃ labheran, yasya vāvatāraṃ labheran. iti samudaye 'nvayajñānakṣāntiḥ na khalu punaḥ kauśika teṣāṃ kulaputrāṇāṃ kuladuhitṛṇāṃ vā manuṣyo vāmanuṣyo vāvatāraṃ lapsyate. tathā hi taiḥ kulaputraiḥ kuladuhitṛbhiś ca sarvasattvānām antike maitrīkaruṇāmuditopekṣā bhāvitā sā cānupalambhayogena. (psp_2-3:37) na ca te kauśika kulaputrā vā kuladuhitaro vā viṣamāparihāreṇa kālaṃ kariṣyanti tat kasya hetos? tathā hi taiḥ kulaputraiḥ kuladuhitṛbhiś ca dānapāramitāyāṃ caradbhiḥ sarvasattvāḥ samyakparicaryayā upasthitāḥ. yair vā kauśika cāturmahārājakāyikair devaputrair iha trisāhasramahāsāhasre lokadhātau trayastriṃśair vā yāmair vā tuṣitair vā nirmāṇaratibhir vā paranirmitavaśavartibhir vā brahmakāyikair vā brahmapurohitair vā brahmapārṣadyair vā yāvad akaniṣṭhair vā devaputrair anuttarāyāṃ samyaksaṃbodhau cittam utpāditaṃ na cāyaṃ prajñāpāramitā śrutā nodgrahītā na dhāritā na vācitā na paryavāptā, tair devaputrair iyaṃ prajñāpāramitā śrotavyodgrahītavyā dhārayitavyā vācayitavyā paryavāptavyā yoniśaś ca manasikartavyā sarvajñatācittenāvirahitaiḥ. iti samudaye 'nvayasjñānam punar aparaṃ kauśika ye kulaputrā vā kuladuhitaro vā imāṃ prajñāpāramitām udgṛhīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti yoniśaś ca manasikariṣyanti avirahitāḥ sarvākārajñatācittena bhaviṣyanti, na khalu punaḥ kauśika teṣāṃ kulaputrāṇāṃ kuladuhitṛṇāṃ vā śūnyāgāragatānāṃ vā abhyavakāśagatānāṃ vā utpathagatānāṃ vā bhayaṃ vā stambhitatvaṃ vā bhaviṣyati. tat kasya hetos? tathā hi taiḥ kulaputraiḥ kuladuhitṛbhiś cādhyātmaśūnyatā subhāvitā anupalambhayogena, bahirdhāśūnyatā subhāvitā anupalambhayogena, adhyātmabahirdhāśūnyatā subhāvitā anupalambhayogena yāvad abhāvasvabhāvasunyatā subhāvitā anūpalambhayogena. atha khalu tāvad eva trisāhasramahāsāhasre lokadhātau ye cāturmahārājakāyikā devaputrās trāyastriṃśā yāmās tuṣitā nirmāṇaratayaḥ paramrmitavaśavartino yāvac chuddhāvāsakāyikā devaputrās te bhagavantam etad avocat: vayaṃ bhagavaṃs teṣāṃ kulaputrāṇāṃ kuladuhitṝṇāṃ ca satatasamitaṃ rakṣāvaraṇaguptiṃ saṃvidhāsyāmaḥ ya imāṃ prajñāpāramitām udgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti likhiṣyanti yoniśaś ca manasikariṣyanti avirahitāś ca bhaviṣyanti sarvajñatācittena. (psp_2-3:38) tat kasya hetos? tathā hi bhagavan bodhisattvaṃ mahāsattvam āgamya nirayā ucchidyante, tiryagyoniyamalokā asurāḥ kāyā manuṣyadāridryā upadravā upasargāḥ. sarve 'py ucchidyante. bodhisattvaṃ mahāsattvam āgamya daśānāṃ kuśalānāṃ karmapathanāṃ loke prādurbhāvo bhavati. caturṇāṃ dhyānānāṃ caturṇām apramāṇānāṃ catasṛṇām ārūpyasamāpattīnāṃ dānapāramitāyāḥ śīlapāramitāyāḥ kṣāntipāramitāyā vīryapāramitāyā dhyānapāramitāyāḥ prajñāpāramitāyā loke prādurbhāvo bhaviṣyati adhyātmaśūnyatāyā bahirdhāśūnyatāyā adhyātmabahirdhāśūnyatāyā yāvad abhāvasvabhāvaśūnyatāyā loke prādurbhāvo bhaviṣyati. caturṇāṃ smṛtyupasthānānāṃ caturṇāṃ samyakprahāṇānāṃ caturṇām ṛddhipādānāṃ pañcānām indriyāṇāṃ pañcānāṃ balānāṃ saptānāṃ bodhyaṅgānām āryāṣṭāṅgikasya mārgasya caturṇām āryasatyānāṃ caturṇām apramāṇānāṃ ṣaṇṇām abhijñānāṃ daśānāṃ tathāgatabalānāṃ caturṇāṃ vaiśāradyānāṃ catasṛnāṃ pratisaṃvidām aṣṭādaśānām āveṇikānāṃ buddhadharmāṇāṃ loke prādurbhāvo bhaviṣyati. anekeṣāṃ samādhīnām anekeṣāṃ dhāraṇīmukhānāṃ sarvajñatāyā bodhisattvamārgasya loke prādurbhāvo bhaviṣyati. punar aparaṃ bodhisattvaṃ mahāsattvam āgamya kṣatriyamahāśālakulāni loke prajñāyante, brāhmaṇamahāśālakulāni loke prajñāyante, gṛhapatimahāśālakulāni prajñāyante, cakravartimahāśālakulāni prajñāyante, cāturmahārājakāyikā devaputrāḥ prajñāyante. evaṃ trāyastriṃśā yāmās tuṣitā nirmāṇaratayaḥ paranirmitavaśavartino brahmakāyikā brahmapurohitā brahmapārṣadyā mahābrahmāṇo yāvad akaniṣṭhāś ca devaputrā loke prajñāyante. punar aparaṃ bodhisattvaṃ mahāsattvam āgamya srotaāpattiphalaṃ prajñāyate, srotaāpannaḥ. prajñāyate. evaṃ sakṛdāgāmiphalaṃ sakṛdāgāmī anāgāmiphalam anāgāmī arhattvam arhal loke prajñāyate, pratyekabodhiḥ pratyekabuddhā loke prajñāyante. punar aparaṃ bodhisattvaṃ mahāsattvam āgamya sattvaparipākaḥ prajñāyate, buddhakṣetrapariśuddhiḥ prajñāyate, tathāgato 'rhan (psp_2-3:39) samyaksaṃbuddho loke prajñāyate, dharmacakrapravartanaṃ prajñāyate, buddharatnaṃ prajñāyate, dharmaratnaṃ prajñāyate, saṃgharatnaṃ prajñāyate. anena bhagavan paryāyeṇa boodhisattvasya mahāsattvasya sadevamānuṣāsuragandharvayakṣagaruḍakiṃnaramahoragamanuṣyāmanuṣyeṇa lokena rakṣāvaraṇaguptiḥ saṃvidhātavyā. evam ukte bhagavāñ śakraṃ devānām indram etad avocat: evam etat kauśikaivam etat, bodhisattvaṃ mahāsattvam āgamya nirayatiryagyoniyamaloke gataya ucchidyante, devadāridryaṃ manuṣyadāridryam upadravā upasargāḥ sarve 'py ucchidyante. bodhisattvaṃ mahāsattvam āgamya daśānāṃ kuśalānāṃ karmapathānāṃ loke prādurbhāvo bhavati. daśānāṃ pāramitānāṃ daśānāṃ bodhisattvabhūmīnām apramāṇadhyānārūpyasamāpattīnāṃ saptatriṃśadbodhipakṣyāṇāṃ dharmāṇāṃ satyānām abhijñānāṃ sarvaśūnyatānāṃ sarvasamādhīnāṃ sarvadhāraṇīmukhānāṃ loke prādurbhāvo bhavati. daśabalavaiśāradyapratisaṃvidāveṇikānāṃ buddhadharmāṇāṃ sarvākārajñatāyā bodhisattvaṃ mahāsattvam āgamya loke prādurbhāvo bhavati. kṣatriyamahāśālakulāni brāhmaṇamahāśālakulāni gṛhapatimahāśālakulāni bodhisattvaṃ mahāsāttvam āgamya loke prajñāyante, cakravartirājyakulāni loke prajñāyante, cāturmahārājakāyikā devaputrā yāvad akaniṣṭhā devaputrāḥ prajñāyante, srotaāpattiphalaṃ srotaāpannaḥ, evaṃ sakṛdāgāmiphalaṃ sakṛdāgāmī anāgāmiphalam anāgāmī arhattvam arhaś ca loke prajñāyate, pratyekabodhiḥ pratyekabuddhā loke prajñāyante, bodhisattvaṃ mahāsattvam āgamya sattvaparipākaḥ prajñāyate, buddhakṣetrapariśuddhiḥ prajñāyate, tathāgato 'rhan samyaksaṃbuddho loke prajñāyate, dharmacakrapravartanaṃ loke prajñāyate, buddharatnasya dharmaratnasya saṃgharatnasya bodhisattvaṃ mahāsattvam āgamya loke prādurbhāvo bhavati tasmāt tarhi kauśika bodhisattvo mahāsattvaḥ sadevamānuṣāsureṇa lokena satkartavyo gurukartavyo mānayitavyaḥ pūjayitavyaḥ satatasamitaṃ cātra nu rakṣāvaraṇaguptiḥ saṃvidhātavyā, imāṃ prajñāpāramitāṃ sa kauśika satkartavyāṃ gurukartavyāṃ mānayitavyāṃ pūjayitavyāṃ manyeta yo bodhisattvaṃ mahāsattvaṃ satkartavyaṃ gurukartavyaṃ manyeta, tasmād bodhisattvo mahāsattvaḥ sadevakena (psp_2-3:40) lokena satkartavyaḥ satatasamitaṃ cātra nu rakṣāvaraṇaguptiḥ saṃvidhātavyā. yaś ca kauśika imaṃ trisāhasramahāsāhasraṃ lokadhātuṃ śrāvakapratyekabuddhapratipūrṇaṃ, tadyathāpi nāma ikṣuvanaṃ vā naḍavanaṃ vā veṇuvanaṃ vā śaravanaṃ vā sālivanaṃ vā tilavanaṃ vā kaścid eva kulaputro vā kuladuhitā vā satkuryād gurukuryād mānayet pūjayed, yaś ca prathamacittotpādikaṃ bodhisattvaṃ mahāsattvam avirahitaṃ ṣaḍbhiḥ pāramitābhiḥ satkuryād gurukuryād mānayet pujayed ayam eva tato bahutaraṃ puṇyaṃ prasavati tat kasya hetor bahutaraṃ puṇyaṃ prasavati? tathā hi na kauśika śrāvakapratyekabuddhān āgamya bodhisattvās tathāgatāś cārhantaḥ samyaksaṃbuddhā loke prajñāyante, bodhisattvaṃ mahāsattvaṃ punar āgamya śrāvakapratyekabuddhās tathāgatāś cārhantaḥ samyaksaṃbuddhā loke prajñāyante, tasmāt tarhi kauśika sadevamānuṣāsureṇa lokena bodhisattvo mahāsattvaḥ satkartavyo gurukartavyo mānayitavyaḥ pūjayitavyaḥ satatasamitaṃ cātra nu rakṣāvaraṇaguptiḥ saṃvidhātavyā. iti nirodhe dharmajñānakṣāntiḥ atha khalu śakro devānām indro bhagavantam etad avocat: āścaryaṃ bhagavan yāvad amī bodhisattvā mahāsattvāḥ prajñāpāramitām udgṛhṇantaḥ paryavāpnuvanto dhārayanto vācayanto yoniśaś ca manasikurvantaḥ, imān dṛṣṭadhārmikān guṇān parigṛhṇanti, sattvāṃś ca paripācayanti buddhakṣetraṃ ca pariśodhayanti, buddhakṣetrāc ca buddhakṣetraṃ saṃkrāmanti buddhān bhagavataḥ paryupāsanāya, yaiś ca kuśalamūlair ākāṅkṣeyus tān buddhān bhagavataḥ pūjayituṃ taiḥ pūjayeyus. tac caiṣāṃ tathaiva ṛdhyate. yaṃ ca teṣāṃ buddhānāṃ bhagavatām antike sthitvā dharmaṃ śṛṇvanti sa caiṣāṃ dharmas tāvad eva na pramuṣyate yāvad anuttarāṃ samyaksaṃbodhim abhisaṃbuddhāḥ. iti kulasaṃpadaṃ ca parigṛhṇanti jananīsaṃpadaṃ ca parivārasaṃpadaṃ ca lakṣaṇasaṃpadaṃ ca prabhāsaṃpadaṃ ca cakṣuḥsaṃpadaṃ ca svarasaṃpadaṃ ca samādhisaṃpadaṃ ca dhāraṇīsaṃpadaṃ ca parigṛhṇanti. upāyakauśalyena (psp_2-3:41) ātmānaṃ buddhavigrahaṃ nirmāya lokadhātor lokadhātuṃ saṃkrāmanti, yatra buddhānāṃ bhagavatām utpādo nāsti te tatra gatvā dānapāramitāyā varṇaṃ bhāṣante. evaṃ śīlapāramitāyāḥ kṣāntipāramitāyā vīryapāramitāyā dhyānapāramitāyāḥ prajñāpāramitāyā varṇaṃ bhāṣante. adhyātmaśūnyatāyā varṇaṃ bhāṣante. evaṃ bahirdhāśūnyatāyā adhyātmabahirdhāśūnyatāyā yāvad abhāvasvabhāvaśūnyatāyā varṇaṃ bhāṣante. dhyānānāṃ varṇaṃ bhāṣante. apramāṇānām ārūpyasamāpattīnāṃ varṇaṃ bhāṣante. smṛtyupasthānānāṃ varṇaṃ bhāṣante. evaṃ samyakprahāṇānām ṛddhipādānām indriyāṇāṃ balānāṃ bodhyaṅgānām āryāṣṭāṅgikasya mārgasya varṇaṃ bhāṣante. caturṇām āryasatyānām abhijñānāṃ daśānāṃ tathāgatabalānāṃ vaiśāradyānāṃ pratisaṃvidāṃ yāvad aṣṭādaśānām āveṇikānāṃ buddhadharmāṇāṃ varṇaṃ bhāṣante. upāyakuśalena ca dharmaṃ deśayanti yānatrayeṇa ca sattvān vinayanti, śrāvakayānena pratyekabuddhayānena buddhayānena. iti nirodhe dharmajñānam atha khalu śakro devānām indro bhagavantam etad avocat: āścaryaṃ bhagavan yāvad anayā gambhīrayā prajñāpāramitāyā parigṛhītayā sarvāḥ pāramitāḥ parigṛhīta bhavanti. yad uta dānapāramitā śīlapāramitā kṣāntipāramitā vīryapāramitā dhyānapāramitā prajñāpāramitā sarve bodhipakṣyā dharmāḥ sarvasamādhayaḥ sarvadhāraṇīmukhāni sarvaśūnyatā apramāṇadhyānārūpyasamāpattayaḥ satyābhijñā daśabalāni vaiśāradyāni pratisaṃvido 'ṣṭādaśāveṇikā buddhadharmāḥ yāvad vyastasamastāḥ skandhadhātava āyatanāni pratītyasamutpādāṅgāni ca parigṛhītāni bhavanti. srotaāpattiphalaṃ parigṛhītaṃ bhavati. evaṃ sakṛdāgāmiphalam anāgāmiphalam arhattvaṃ pratyekabodhiḥ sarvākārajñatā parigṛhitā bhavati. evam ukte bhagavān śakraṃ devānām indram etad avocat: prajñāpāramitayā parigṛhītayā sarvāḥ pāramitāḥ parigṛhitā bhavanti. evaṃ sarve bodhipakṣyā dharmāḥ sarvasamādhayaḥ sarvadhāraṇīmukhāni sarvaśūnyatā apramāṇadhyānārūpyasamāpattayaḥ satyābhijñāḥ sarve kuśalāḥ karmapathā daśabalāni catvāri vaiśāradyāni catasraḥ pratisaṃvido 'ṣṭādaśāveṇikā buddhadharmā yāvad vyastasamastāni skandhadhātvāyatanani pratityasamutpādāṅgāni yāvat sarvākārajñatā parigṛhītā bhavati. (psp_2-3:42) punar aparaṃ kauśika prajñāpāramitayā udgṛhītayā dhāritayā vācitayā paryavāptayā likhitayā yoniśo manasikṛtayā yān guṇān sa kulaputro vā kuladuhitā vā pratilabhate dṛṣṭa eva dharme tān śṛṇu sādhu ca suṣṭhu ca manasikuru bhāṣiṣye 'haṃ te. evaṃ bhagavann iti śakro devānām indro bhagavataḥt pratyaśroṣīt bhagavān etad avocat: yaḥ kaścit kauśikānyatīrthikaḥ kulaputro vā kuladuhitā vā māro vā mārakāyikā vā devatā abhimāniko vā pudgalo bodhisattvaṃ mahāsattvam itaḥ prajñāpāramitāto vivecayitukāmo bhaviṣyati, vivaditukāmo bhaviṣyati, vigrahītukāmo bhaviṣyati, virodhayitukāmo bhaviṣyati, teṣāṃ vivecayitukāmānāṃ vivaditukāmānāṃ vigrahītukāmānāṃ virodhayitukāmānām utpannotpannā vigrahā vivādā virodhāḥ kṣipraṃ punar evāntardhāsyanti, teṣāṃ vivecayitukāmānāṃ vigrahītukāmānāṃ vivaditukāmānāṃ virodhayitukāmānāṃ na te 'bhiprāyāḥ paripūriṃ gamiṣyanti. tat kasya hetos? tathā hi kauśika bodhisattvena mahāsattvena dīrgharātraṃ dānapāramitāyāṃ caratā, evaṃ śīlapāramitāyāṃ kṣāntipāramitāyāṃ vīryapāramitāyāṃ dhyānapāramitāyāṃ prajñāpāramitāyāṃ caratā. yeṣāṃ kṛtaśaḥ sattvā dīrgharātraṃ vigrahān vivādān virodhān āpadyante te 'dhyātmikabāhyā dharmāḥ sarve sarvadā parityaktā. yeṣāṃ kṛtaśaḥ sattvā dīrgharātraṃ sattvadauḥśīlyam āpadyante tān bodhisattvo mahāsattva ādhyātmikabāhyān dharmān parityajya tān sattvān śīle pratiṣṭhāpayati. yeṣāṃ kṛtaśaḥ sattvā dīrgharātraṃ krodhavyāpādavihiṃsām āpadyante tān bodhisattvo mahāsattva ādhyātmikabāhyān dharmān parityajya tān sattvān kṣāntau pratiṣṭhāpayati. yeṣāṃ kṛtaśaḥ sattvā dīrgharātraṃ kausīdyam āpadyante tān bodhisattvo mahāsattva ādhyātmikabāhyān dharmān parityajya tān sattvān vīryapāramitāyāṃ pratiṣṭhāpayati. yeṣāṃ kṛtaśaḥ sattvā dīrgharātraṃ vikṣiptacittam āpadyante tān bodhisattvo mahāsattva ādhyātmikabāhyān dharmān parityajya tān sattvān dhyāne pratiṣṭhāpayati. yeṣāṃ kṛtaśaḥ sattvā dīrgharātraṃ dauṣprajñām āpadyante tān bodhisattvo mahāsattva ādhyātmikabāhyān dharmān parityajya tān sattvān mahāprajñāpāramitāyāṃ pratiṣṭhāpayati. yeṣāṃ kṛtaśaḥ kauśika sattvā dīrgharātraṃ saṃsāre saṃsaranti yad utānunayapratighaparyavasthāne tadbodhisattvo mahāsattva (psp_2-3:43) upāyakauśalyena teṣāṃ sattvānāṃ vinīya tān sattvāṃś caturṣu dhyāneṣu pratiṣṭhāpayati. caturṣv apramāṇeṣu catasṛṣv ārūpyasamāpattiṣu pratiṣṭhāpayati, caturṣu smṛtyupasthāneṣu pratiṣṭhāpayati. evaṃ samyakprahāneṣv ṛddhipādeṣv indriyeṣu baleṣu vaiśāradyeṣv āryāṣṭāṅgeṣu mārgeṣu śūnyatāyāṃ vānimitte 'praṇihite samādhidhāraṇīmukheṣu ca pratiṣṭhāpayati. caturṣv āryasatyeṣv abhijñāsu daśabalavaiśāradyeṣu pratisaṃvitsv aṣṭādaśasv āveṇikeṣu buddhadharmeṣu pratiṣṭhāpayati. srotaāpattiphale sakṛdāgāmiphale 'nāgāmiphale 'rhattve pratiṣṭhāpayati. pratyekabodhau pratiṣṭhāpayati. anuttarāyāṃ samyaksaṃbodhau pratiṣṭhāpayati. ime te kauśika bodhisattvasya mahāsattvasya bodhisattvacārikāṃ carato dṛṣṭā dhārmikā guṇānuśaṃsā bhaviṣyanti. saṃparāye cānuttarāṃ samyaksaṃbodhim abhisaṃbudhyate. dharmacakraṃ pravartya sattvān yathāpraṇidhāne pratiṣṭhāpya nirupadhiśeṣe nirvāṇadhātau parinirvāpayiṣyanti. ime kauśika bodhisattvasya mahāsattvasya sāmparāyikā guṇānuśaṃsā bhaviṣyanti. iti nirodhe 'nvayajñānakṣāntiḥ punar aparaṃ kauśika yasmin pṛthivīpradeśe kulaputrā vā kuladuhitaro vā imāṃ prajñāpāpāramitām udgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti yoniśaś ca manasikariṣyanti, na tatra pṛthivīpradeśe mārā vā mārakāyikā vā devatā anyatīrthikā vā parivrājakā vā ābhimānikā vā pudgalāḥ śakṣyanti cittavikṣepaṃ kartuṃ asyāṃ prajñāpāramitāyāṃ vigrahāya vivādāya virodhāya. uttare ca teṣāṃ guṇānuśaṃsā bhaviṣyanti yad utāsyāḥ prajñāpāramitāyāḥ śravaṇenānupūrveṇa tribhir yānair niryāya duḥkhasyāntaṃ kariṣyanti. tadyathāpi nāma kauśika maghi nām' auṣadhī tatra āśīviṣeṇa jantunā bubhukṣitenāhārārthinā āhāragaveṣiṇā kaścid eva prāṇakajāto dṛṣṭo bhavet, sa taṃ prāṇakajātaṃ punaḥ khāditukāmaḥ prāṇakajātam anudhāvet. atha khalu sa prāṇajātaḥ yena sā maghi nām' auṣadhi tenopasaṃkrāmed atha sa āśīviṣas tasyā auṣadhyā gandhena pratyudāvartate. tat (psp_2-3:44) kasya hetoḥ? tathā hi tasyā auṣadhyā bhaiṣajyaguṇaḥ yat tasyāśīviṣasya tad viṣam abhibhavati. evaṃ balavatī hi sā kauśika auṣadhī evam eva kauśika yaḥ kaścit kulaputro vā kuladuhitā vā imāṃ prajñāpāramitām udgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati yoniśaś ca manasikariṣyati. tatra kauśika ye utpannotpannā vigrahā vivādā virodhā bhaviṣyanti te prajñāpāramitāyās tejasā prajñāpāramitāyā balena kṣipram evāntardhāsyanty upaśamiṣyanti yato yata evotpatsyante tatra tatraivāntardhāsyanti na vivardhiṣyanty upaśamiṣyanti. iti nirodhe 'nvayajñānam tat kasya hetos? tathā hi kauśika prajñāpāramitā sarvadharmāṇam upaśamayitrī na vivardhikā, katameṣāṃ dharmāṇām? yad uta rāgasya doṣasya mohasyāvidyāyāḥ saṃskārāṇāṃ vijñānasya nāmarūpaṣaḍāyatanasparśavedanātṛṣṇopādānabhavajātijarāmaraṇaśokaparidevaduḥkhadaurmanasyopāyānām upaśamayitrī na vivardhikā sarvaduḥkhaskandhasya nivaraṇāvaraṇānuśayaparyavasthānānām ātmadṛṣṭeḥ sattvadṛṣṭer jīvadṛṣṭeḥ poṣadṛṣṭeḥ puruṣadṛṣṭeḥ pudgaladṛṣṭer manujadṛṣṭer mānavadṛṣṭeḥ kārakadṛṣṭer vedakadṛṣṭer jānakadṛṣṭeḥ paśyakadṛṣṭer ucchedadṛṣṭeḥ śāśvatadṛṣṭer astidṛṣṭer nāstidṛṣṭer yāvat sarvadṛṣṭikṛtānāṃ mātsaryadauḥśīlyavyāpādasya kauśīdyasya vikṣepasya dauṣprajñasya nityasaṃjñāsukhasaṃjñātmasaṃjñāśucisaṃjñāśubhasaṃjñātṛṣṇāvicaritānāṃ rūpagrāhasya vedanāsaṃjñāsaṃskāravijñānagrāhasya dānapāramitāgrāhasya śīlapāramitāgrāhasya kṣāntipāramitāgrāhasya vīryapāramitāgrāhasya dhyānapāramitāgrāhasya prajñāpāramitāgrāhasyādhyātmaśūnyatāgrāhasya bahirdhāśūnyatāgrāhasyādhyātmabahirdhaśūnyatāgrāhasya yāvad abhāvasvabhāvaśūnyatāgrāhasya smṛtyupastānagrāhasya samyakprahāṇarddhipādāndriyabalabodhyaṅgagrāhasyāpramāṇadhyānarūpyasamāpattigrāhasya satyābhijñāgrāhasya sarvasamādhidhāraṇīmukhagrāhasya daśabalavaiśāradyapratisaṃvidāveṇikabuddhadharmagrāhasya sarvākārajñatāgrāhasya nirvāṇagrāhasyopaśamayitrī na vivardhikā. iti mārge dharmajñānakṣāntiḥ atha khalu ya iha trisāhasramahāsāhasre lokadhātau mahārājāno (psp_2-3:45) lokapālāḥ śakrā devendrā ye ca brahmāṇo brahmā ca sahāpatir yāvad akaniṣṭhā devaputrās te satatasamitaṃ tasya bodhisattvasya mahāsattvasya rakṣāvaraṇaguptiṃ saṃvidhāsyanti yatra kulaputro vā kuladuhitā vā imāṃ prajñāpāramitām udgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati likhiṣyati likhāpayiṣyati yoniśaś ca manasikariṣyati. ye 'pi te daśasu dikṣu buddhā bhagavantas tiṣṭhanti dhriyante yāpayanti te 'pi tasya kulaputrasya vā kuladuhitur vā rakṣāvaraṇaguptiṃ saṃvidhāsyanti ya imāṃ prajñāpāramitām udgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati likhiṣyati likhāpayiṣyati yoniśaś ca manasikariṣyati yathā kuśalair dharmair na parihāsyate, kuśalair dharmair vivardhiṣyate. yad uta dānapāramitāśīlapāramitākṣāntipāramitāvīryapāramitādhyānapāramitāprajñāpāramitābhir vivardhiṣyate na parihāsyati anupalambhayogena. adhyātmaśūnyatayā vivardhiṣyate na parihāsyati. evaṃ bahirdhāśūnyatayādhyātmabahirdhāśūmyatayā yāvad abhāvasvabhāvaśūnyatayā vivardhiṣyate na parihāsyati anupalambhayogena. smṛtyupasthānasamyakprahāṇarddhipādendriyabalabodhyaṅgamārgair vivardhiṣyate na parihāsyati. apramāṇadhyānārūpyasamāpattibhir vivardhiṣyate na parihāsyati. satyābhijñābhir daśabalair vaiśāradyaiḥ pratisaṃvidbhir āveṇikair buddhadharmair vivardhiṣyate na parihāsyati anupalambhayogena. sarvasamādhibhiḥ sarvadhāraṇīmukhair vivardhiṣyate na parihāsyati, yāvat sarvākārajñatayā vivardhiṣyate na parihāsyati anupalambhayogena. iti mārge dharmajñānam sa ādeyavacanaś ca mitavacanaś ca bhaviṣyati, na krodhādhibhūto bhaviṣyati, na mānābhibhūtaś bhaviṣyati, na matsarī bhaviṣyati, nerṣyālur bhaviṣyati. ātmanā ca prāṇātipātāt prativirato bhaviṣyati, parāṃś ca prāṇātipatavairamaṇe pratiṣṭhāpayiṣyati, prāṇātipātavirateś ca varṇaṃ bhāṣiṣyate, ye 'pi cānye prāṇātipātāt prativiratā bhaviṣyanti teṣām api varṇavādī bhaviṣyati samanujñaḥ. ātmanā cādattādānāt prativirato bhaviṣyati, parāṃś cādattādānavairamaṇe pratiṣṭhāpayiṣyati, adattādānavirateś ca varṇaṃ bhāṣiṣyate, ye 'pi (psp_2-3:46) cānye 'dattādānāt prativiratā bhaviṣyanti teṣām api varṇavādī bhaviṣyati samanujñaḥ. ātmanā ca kāmamithyācārāt prativirato bhaviṣyati, parāṃś ca kāma mithyācāravairamaṇe pratiṣṭhāpayiṣyati, kāmamithyācāravirateś ca varṇaṃ bhāṣiṣyate, ye 'pi cānye kāmamithyācārāt prativiratā bhaviṣyanti teṣām api varṇavādī bhaviṣyati samanujñaḥ. ātmanā ca mṛṣāvādāt prativirato bhaviṣyati, parāṃś ca mṛṣāvādavairamaṇe pratiṣṭhāpayiṣyati, mṛṣāvādavirateś ca varṇaṃ bhāṣiṣyate, ye 'pi cānye mṛṣāvādāt prativiratā bhaviṣyanti teṣām api varṇavādī bhaviṣyati samanujñaḥ. ātmanā ca piśunavacanāt prativirato bhaviṣyati, parāṃś ca piśunavacanavairamaṇe pratiṣṭhāpayiṣyati, piśunavacanavirateś ca varṇaṃ bhāṣiṣyate, ye 'pi cānye piśunavacanāt prativiratā bhaviṣyanti teṣām api varṇavādī bhaviṣyati samanujñaḥ. ātmanā ca paruṣavacanāt prativirato bhaviṣyati, parāṃś ca paruṣavacanavairamaṇe pratiṣṭhāpayiṣyati, paruṣavacanavirateś ca varṇaṃ bhāṣiṣyate, ye 'pi cānye paruṣavacanāt prativiratā bhaviṣyanti teṣām api varṇavādī bhaviṣyati samanujñaḥ. ātmanā ca saṃbhinnapralāpāt prativirato bhaviṣyati, parāṃś ca saṃbhinnapralāpavairamaṇe pratiṣṭhāpayiṣyati, saṃbhinnapralāpavirateś ca varṇaṃ bhāṣiṣyate, ye 'pi cānye saṃbhinnapralāpāt prativiratā bhaviṣyanti teṣām api varṇavādī bhaviṣyati samanujñaḥ. ātmanā cābhidhyāyāḥ prativirato bhaviṣyati, parāṃś cābhidhyāvairamaṇe pratiṣṭhāpayiṣyati, abhidhyāvirateś ca varṇaṃ bhāṣiṣyate, ye 'pi cānye 'bhidhyāyāḥ prativiratā bhaviṣyanti teṣām api varṇavādī bhaviṣyati samanujñaḥ. ātmanā ca vyāpādāt prativirato bhaviṣyati, parāṃś ca vyāpādavairamaṇe pratiṣṭhāpayiṣyati, vyāpādavirateś ca varṇaṃ bhāṣiṣyate, ye 'pi cānye vyāpādāt prativiratā bhaviṣyanti teṣām api varṇavādī bhaviṣyati samanujñaḥ. ātmanā ca mithyādṛṣṭeḥ prativirato bhaviṣyati, parāṃś ca mithyādṛṣṭivairamaṇe pratiṣṭhāpayiṣyati, mithyādṛṣṭivirateś ca varṇaṃ bhāṣiṣyate, ye 'pi cānye mithyādṛṣṭeḥ prativiratā bhaviṣyanti teṣām api varṇavādī (psp_2-3:47) bhaviṣyati samanujñaḥ. ātmanā ca dānapāramitāyāṃ pratiṣṭhito bhaviṣyati, pārāṃś ca dānapāramitāyāṃ pratiṣṭhāpayiṣyati, dānapāramitāyāś ca varṇaṃ bhāṣiṣyate. ye 'pi cānye dānapāramitāyāṃ caranti teṣām api varṇavādī bhaviṣyati samanujñaḥ. ātmanā ca śīlaparamitāyāṃ pratiṣṭhito bhaviṣyati, parāṃś ca śīlapāramitāyāṃ pratiṣṭhāpayiṣyati, śīlapāramitāyāś ca varṇaṃ bhāṣiṣyate, ye 'pi cānye śīlapāramitāyāṃ caranti teṣām api varṇavādī bhaviṣyati samanujñaḥ. ātmanā ca kṣāntipāramitāyāṃ pratiṣṭhito bhaviṣyati, parāṃś ca kṣāntipāramitāyāṃ pratiṣṭhāpayiṣyati, kṣāntipāramitāyāś ca varṇaṃ bhāṣīṣyate, ye 'pi cānye kṣāntipāramitāyāṃ caranti teṣām api varṇavādī bhaviṣyati samanujñaḥ. ātmanā ca vīryapāramitāyāṃ pratiṣṭhito bhaviṣyati, parāṃś ca vīryapāramitāyāṃ pratiṣṭhāpayiṣyati, vīryapāramitāyāś ca varṇaṃ bhāṣiṣyate, ye 'pi cānye vīryapāramitāyāṃ caranti teṣām api varṇavādī bhaviṣyati samanujñaḥ. ātmanā ca dhyānapāramitāyāṃ pratiṣṭhito bhaviṣyati, parāṃś ca dhyānapāramitāyāṃ pratiṣṭhāpayiṣyati, dhyānapāramitāyāś ca varṇaṃ bhāṣiṣyate, ye 'pi cānye dhyānapāramitāyāṃ caranti teṣām api varṇavādī bhaviṣyati samanujñaḥ. ātmanā ca prajñāpāramitāyāṃ pratiṣṭhito bhaviṣyati, parāṃś ca prajñāpāramitāyāṃ pratiṣṭhāpayiṣyati, prajñāpāramitāyāś ca varṇaṃ bhāṣiṣyate, ye 'pi cānye prajñāpārmitāyāṃ caranti teṣām api varṇavādī bhaviṣyati samanujñaḥ. ātmanā cādhyātmaśūnyatāyāṃ pratiṣṭhito bhaviṣyati, parāṃś cādhyātmaśūnyatāyāṃ pratiṣṭhāpayiṣyati, adhyātmaśūnyātāyāś ca varṇaṃ bhāṣiṣyate. ye 'pi cānye 'dhyātmaśūnyatāṃ bhāvayanti teṣām api varṇavādi bhaviṣyati samanujñaḥ. ātmanā ca bahirdhāśūnyatāyāṃ pratiṣṭhito bhaviṣyati, parāṃś ca (psp_2-3:48) bahirdhāśūnyatāyāṃ pratiṣṭhāpayiṣyati, bahirdhāśūnyatāyāś ca varṇaṃ bhāṣiṣyate, ye 'pi cānye bahirdhāśūnyatāṃ bhāvayanti teṣām api varṇavādī bhaviṣyati samanujñaḥ. ātmanā cādhyātmabahirdhāśūnyatāyāṃ pratiṣṭhito bhaviṣyati, parāṃś cādhyātmabahirdhāśūnyatāyāṃ pratiṣṭhāpayiṣyati, adhyātmabahirdhāśūnyatāyāś ca varṇaṃ bhāṣiṣyate, ye 'pi cānye 'dhyātmabahirdhāśūnyatāṃ bhāvayanti teṣām api varṇavādī bhaviṣyati samanujñaḥ. ātmanā ca yāvad abhāvasvabhāvaśūnyatāyāṃ pratiṣṭhito bhaviṣyati, parāṃś cābhāvasvabhāvaśūnyatāyāṃ pratiṣṭhāpayiṣyati, abhāvasvabhāvaśūnyatāyāś ca varṇaṃ bhāṣiṣyate, ye 'pi cānye 'bhāvasvabhāvaśūnyatāṃ bhāvayanti teṣām api varṇavādī bhaviṣyati samanujñaḥ. ātmanā ca sarvasamādhīn samāpatsyate, parāṃś ca sarvasamādhisamāpattau pratiṣṭhāpayiṣyati, sarvasamādhisamāpattīnāṃ varṇaṃ bhāṣiṣyate, ye 'pi cānye sarvasamādhisamāpattīḥ samāpadyante teṣām api varṇavādī bhaviṣyati samanujñaḥ. ātmanā ca dhāraṇīpratilabdho bhaviṣyati, parāṃś ca dhāraṇīpratilambhāya samādāpayiṣyati, dhāraṇīpratilambhasya varṇaṃ bhāṣiṣyate, ye 'pi cānye dhāraṇīpratilabdhā bhavanti teṣām api varṇavādī bhaviṣyati samanujñaḥ. ātmanā ca prathamaṃ dhyānaṃ samāpatsyate, parāṃś ca prathamadhyānasamāpattau pratiṣṭhāpayiṣyati, prathamadhyānapratiṣṭhānasya ca varṇaṃ bhāṣiṣyate, ye 'pi cānye prathamaṃ dhyānaṃ samāpadya viharanti teṣām api varṇavādī bhaviṣyati samanujñaḥ. ātmanā ca dvitīyaṃ dhyānaṃ samāpatsyate yāvat tṛtīyaṃ dhyānaṃ samāpatsyate. ātmanā ca caturthaṃ dhyānaṃ samāpatsyate, parāṃś ca caturthadhyāne pratiṣṭhāpayiṣyati, caturthadhyānapratiṣṭhānasya varṇaṃ bhāṣiṣyate, ye 'pi cānye caturthaṃ dhyānaṃ samāpadya viharanti teṣām api varṇavādī bhaviṣyati samanujñaḥ. ātmanā ca maitrīṃ samāpatsyate, parāṃś ca maitryāṃ samādāpayiṣyati, maitrīsamādheś ca varṇaṃ bhāṣiṣyate, ye 'pi cānye maitrīṃ (psp_2-3:49) samāpadyante teṣām api varṇavādī bhaviṣyati samanujñaḥ. ātmanā ca karuṇāmuditopekṣāḥ samāpatsyate, parāṃś ca karuṇāmuditopekṣāsu samādāpayiṣyati, karuṇāmuditopekṣāṇāṃ ca varṇaṃ bhāṣiṣyate, ye 'pi cānye karuṇāmuditopekṣāḥ samāpadyante teṣām api varṇavādī bhaviṣyati samanujñaḥ. ātmanā cākāśānantyāyatanaṃ samāpatsyate, parāṃś cākāśānantyāyatanasamāpattau samādāpayiṣyati, ākāśānantyāyatanasamāpatteś ca varṇaṃ bhāṣiṣyate, ye 'pi cānye ākāśānantyāyatanasamāpattiṃ samāpadyante teṣām api varṇavādī bhaviṣyati samanujñaḥ. ātmanā ca vijñānānantyāyatanaṃ samāpatsyate. ātmanā cākiṃcanyāyatanaṃ samāpatsyate. ātmanā ca naivasaṃjñānāsaṃjñāyatanaṃ upasaṃpadya vihariṣyati, parāṃś ca naivasaṃjñānāsaṃjñāyatanasamāpattau samādāpayiṣyati, naivasaṃjñānāsaṃjñāyatanasamāpatteś ca varṇaṃ bhāṣiṣyate, ye 'pi cānye naivasaṃjñānāsaṃjñāyatanam upasaṃpadya viharanti teṣām api varṇavādī bhaviṣyati samanujñaḥ. ātmanā ca catvāri smṛtyupasthānāni bhāvayiṣyati, parāṃś ca smṛtyupasthānabhāvanāyāṃ samādāpayiṣyati, smṛtyupasthānabhāvanāyāś ca varṇaṃ bhāṣiṣyate, ye 'pi cānye smṛtyupasthānāni bhāvayiṣyanti teṣām api varṇavādī bhaviṣyati samanujñaḥ. evam ātmanā ca catvāri samyakprahāṇāni bhāvayiṣyati, catura ṛddhipādān pañcendriyāṇi pañcabalāni saptabodhyaṅgāni, āttnanā cāryāṣṭāṅgaṃ mārgaṃ bhāvayiṣyati, parāṃś ca mārgabhāvanāyāṃ samādāpayiṣyati, mārgabhāvanāyāś ca varṇaṃ bhāṣiṣyate, ye 'pi cānye mārgaṃ bhāvayanti teṣām api varṇavādī bhaviṣyati samanujñaḥ. ātmanā ca catvāry āryasatyāni bhāvayiṣyati, parāṃś ca caturṣv āryasatyeṣu pratiṣṭhāpayiṣyati, caturṇāṃ āryasatyānāṃ ca varṇaṃ bhāṣiṣyate, ye 'pi cānye catvāry āryasatyāni bhāvayanti teṣām api varṇavādī bhaviṣyati samanujñaḥ. ātmanā ca śūnyatānimittāpraṇihitān samādhīn bhāvayiṣyati, parāṃś ca śūnyatānimittāpraṇihitasamādhibhāvanāyāṃ pratiṣṭhāpayiṣyati, śūnyatānimittāpraṇihitasamādhibhāvanāyāś ca varṇaṃ bhāṣiṣyate, ye 'pi cānye śūnyatānimittāpraṇihitān samādhīn bhāvayanti teṣām api varṇavādi bhaviṣyati samanujñaḥ. (psp_2-3:50) ātmanā cāṣṭavimokṣān samāpatsyate, parāṃś cāṣṭavimokṣasamāpattau samādāpayiṣyati, aṣṭānāṃ ca vimokṣāṇāṃ varṇaṃ bhāsiṣyate, ye 'pi cānye 'ṣṭavimokṣān samāpadyante teṣāṃ api varṇavādī bhaviṣyati samanujñaḥ. ātmanā ca navānupūrvavihārasamāpattīḥ samāpatsyate, parāṃś ca navānupūrvavihārasamāpattau samādāpayiṣyati, navānupūrvavihārasamāpattīnāṃ ca varṇaṃ bhāṣiṣyate, ye 'pi cānye navānupūrvavihārasamāpattīḥ samāpadyante teṣām api varṇavādī bhaviṣyati samanujñaḥ. ātmanā ca daśatathāgatabalāni catvāri vaiśāradyāni catasraḥ pratisaṃvidaḥ samāpatsyate, parāṃś ca daśatathāgatabaleṣu caturṣu vaiśāradyeṣu catasṛṣu pratisaṃvitsu samādāpayiṣyati daśānāṃ tathāgatabalānāṃ caturṇāṃ vaiśāradyānāṃ catasṛṇāṃ pratisaṃvidāṃ ca varṇaṃ bhāṣiṣyate, ye 'pi cānye daśatathāgatabalāni catvāri vaiśāradyāni catasraḥ pratisaṃvidaḥ samāpadyante teṣām api varṇavādī bhaviṣyati samanujñaḥ. ātmanā cāṣṭādaśāveṇikān buddhadharmān samāpatsyate, parāṃś cāṣṭādaśasv āveṇikeṣu buddhadharmeṣu samādāpayiṣyati, aṣṭādaśānām āveṇikānāṃ buddhadharmāṇāṃ ca varṇaṃ bhāṣiṣyate, ye 'pi cānye 'ṣṭādaśāveṇikān buddhadharmān samāpatsyante teṣām api varṇavādī bhaviṣyati samanujñaḥ. ātmanā cāsaṃmoṣadharmā bhaviṣyati, parāṃś cāsaṃmoṣadharmatāyāṃ samādāpayiṣyati, asaṃmoṣadharmatāyāś ca varṇaṃ bhāṣiṣyate, ye 'pi cānye 'saṃmoṣadharmatāyāṃ pratiṣṭāpitā bhavanti teṣām api varṇavādī bhaviṣyati samanujñaḥ. ātmanā ca sarvākārajñatāyāṃ pratiṣṭhito bhaviṣyati, parāṃś ca sarvākārajñatāyāṃ samādāpayiṣyati sarvākārajñatāyāś ca varṇaṃ bhāṣiṣyate, ye 'pi cānye sarvākārajñatāyāṃ pratiṣṭhitā bhavanti teṣām api varṇavādī bhaviṣyati samanujñaḥ. iti mārge 'nvayajñānakṣāntiḥ punar aparaṃ kauśika bodhisattvo mahāsattvaḥ ṣaṭsu pāramitāsu caran yad dānaṃ dadāti tat sarvasattvasādhāraṇaṃ kṛtvā anuttarāyāṃ samyaksaṃbodhau pariṇāmayaty anupalambhayogena. yac chīlaṃ rakṣati tat sarvasattvasādhāraṇaṃ kṛtvā anuttarāyāṃ samyaksaṃbodhau pariṇāmayaty (psp_2-3:51) anupalambhayogena. yāṃ kṣāntiṃ bhāvayati tāṃ sarvasattvasādhāraṇaṃ kṛtvā anuttarāyāṃ samyaksaṃbodhau pariṇāmayaty anupalambhayogena. yad vīryam ārabhate tat sarvasattvasādhāraṇaṃ kṛtvā anuttarāyāṃ samyaksaṃbodhau pariṇāmayaty anupalambhayogena. yad dhyānaṃ samāpadyate tat sarvasattvasādhāraṇaṃ kṛtvā anuttarāyāṃ samyaksaṃbodhau pariṇāmayaty anupalambhayogena. yāṃ prajñāṃ bhāvayati tāṃ sarvasattvasādhāraṇaṃ kṛtvā anuttarāyāṃ samyaksaṃbodhau pariṇāmayaty anupalambhayogena. evaṃ carataḥ kauśika kulaputrasya vā kuladuhitur vā ṣaṭsu pāramitāsu smṛtir evam utpadyate: yady ahaṃ dānaṃ na dāsyāmi, durgateṣu me kuleṣūpapattir bhaviṣyati, na ca me sattvaparipāko bhaviṣyati, na ca me buddhakṣetraṃ pariśodhanaṃ bhaviṣyati, na ca sarvajñatāṃ pratilapsye. tasyaivaṃ bhavati: yady ahaṃ śīlaṃ na rakṣiṣyāmi, tisṛṇaṃ durgatīnāṃ me 'pāvṛtāni dvārāṇi bhaviṣyanti, na devamanuṣyopapattir me bhaviṣyati, na sattvaparipāko na buddhakṣetrapariśodhanaṃ, kuta eva sarvajñatāpratilābhas. tasyaivaṃ bhavati: yady ahaṃ kṣāntiṃ na bhāvayiṣyāmi, indriyāṇi me paribhetsyante, mukhamaṇḍalaṃ me dhyāmībhaviṣyati, na ca rūpasaṃpadaṃ pratilapsye, yayā rūpasaṃpadā bodhisattvacārikāṃ me carataḥ. sattvāḥ saha darśanena niyatā bhaviṣyanty anuttarāyāṃ samyaksaṃbodhau, na ca rūpasaṃpadā sattvān paripācayiṣyāmi, na buddhakṣetraṃ pariśodhayiṣyāmi, kutaḥ punaḥ sarvajñatāṃ pratilapsye. tasyaivaṃ bhavati: saced ahaṃ kusīdo bhaviṣyāmi, naiva bodhisattvamārgaṃ bhāvayiṣyāmi, na vīryam ārapsye kathaṃ buddhadharmān paripūrayiṣyāmi, kuta eva sarvajñatāṃ pratilapsye, tasyaivaṃ bhavati: saced ahaṃ vikṣiptacitto bhaviṣyāmi, na śikṣiṣyāmi sarvasamādhipariniṣpādanāya, na sattvān paripācayiṣyāmi, na buddhakṣetraṃ pariśodhayiṣyāmi, kutaḥ punaḥ sarvajñatāṃ pratilapsye. tasyaivaṃ bhavati: saced ahaṃ duṣprajño bhaviṣyāmi, prajñopāyakauśalyena śrāvakabhūmiṃ pratyekabuddhabhūmiṃ cātikramya sattvān paripācya buddhakṣetraṃ pariśodhya sarvajñatām abhisaṃboddhuṃ nāhaṃ śikṣiṣyāmi sa evaṃ pratisaṃśikṣate, ayuktam (psp_2-3:52) etat mama bhaved, yo 'haṃ mātsaryavaśena dānapāramitāṃ na paripūrayeyam, evaṃ dauḥśīlyavaśena śīlapāramitāṃ vyāpādavaśena kṣāntipāramitāṃ kauśīdyavaśena vīryapāramitāṃ vikṣepavaśena dhyānapāramitāṃ dauṣprajñāvaśena prajñāpāramitāṃ na paripūrayeyaṃ. aparipūrayan dānapāramitām evaṃ śīlaṃ kṣāntiṃ vīryaṃ dhyānaṃ prajñāpāramitāṃ cāparipūrayan na niryāsyāmi sarvākārajñatāyām. evaṃ hi kauśika sa kulaputro vā kuladuhitā vā dṛṣṭadharmikān sāṃparāyikāṃś ca guṇānuśaṃsān pratilabhate ya imāṃ prajñāpāramitām udgrahīṣyati vācayiṣyati paryavāpsyati pravartayiṣyati likhiṣyati likhāpayiṣyati yoniśaś ca manasikariṣyati, avirahitaś ca bhaviṣyati sarvajñatācittena. iti mārge 'nvayajñānam ity ukto bodhisattvadarśanamārgaḥ evam ukte śakro devānām indro bhagavantam etad avocat: āścaryaṃ bhagavan yāvad iyaṃ prajñāpāramitā bodhisattvānāṃ mahāsattvānāṃ paridamanāya pariṇamanāya ca pratyupasthitā. bhagavān āha: kathaṃ punaḥ kauśika prajñāpāramitā bodhisattvānāṃ mahāsattvānāṃ paridamanāya pariṇamanāya ca pratyupasthitā? evam ukte śakro devānām indro bhagavantam etad avocat: iha bhagavan bodhisattvo mahāsattvo laukikyāṃ dānapāramitāyāṃ caran buddhebhyo bhagavadbhyaḥ pratyekabuddhebhyaḥ śrāvakebhyo dānāṃ dadāti. tasyaivaṃ bhavati: ahaṃ dānaṃ dadāmi buddhabodhisattvaśrāvakapratyekabuddhebhyaḥ kṛpaṇavanīkārthikayācanakebhyaḥ. sa etena dānenānupāyakauśalyenonnatiṃ gacchati. tasya bodhisattvasya mahāsattvasya laukikaṃ śīlaṃ rakṣata evaṃ bhavaty: ahaṃ śīlapāramitāyāṃ carāmi, ahaṃ śīlapāramitāṃ paripūrayāmi, sa tenonnatiṃ gacchati. tasya bodhisattvasya mahāsattvasya laukikīṃ kṣāntiṃ bhāvayata evaṃ bhavaty: ahaṃ kṣāntipāramitāyāṃ carāmi, ahaṃ kṣāntipāramitāṃ paripūrayāmi, sa tenonnatiṃ gacchati. tasya bodhisattvasya mahāsattvasya laukikaṃ vīryam ārambhamāṇasyaivaṃ bhavati: ahaṃ vīryapāramitāyāṃ carāmi, ahaṃ vīryapāramitāṃ paripūrayāmi, sa tenonnatiṃ gacchati. tasya bodhisattvasya mahāsattvasya laukikaṃ dhyānaṃ samāpadyamānasyaivaṃ bhavaty: ahaṃ dhyānapāramitāyāṃ carāmi, ahaṃ dhyānapāramitāṃ paripūrayāmi, sa tenonnatiṃ gacchati. tasya bodhisattvasya mahāsattvasya (psp_2-3:53) laukikyāṃ prajñāpāramitāyāṃ carato 'nupāyakauśalyenaivaṃ bhavaty: ahaṃ prajñāpāramitāyāṃ carāmi, prajñāpāramitāṃ paripūrayāmi, sa tenonnatiṃ gacchati. tasya bodhisattvasya mahāsattvasya laukikyāṃ smṛtyupasthānabhāvanāyāṃ sthitasyaivaṃ bhavaty: ahaṃ smṛtyupasthānāni, bhāvayāmi, ahaṃ samyakprahāṇāni, aham ṛddhipādān, aham indriyāṇi, ahaṃ balāni, ahaṃ bodhyaṅgāni, aham āryāṣṭāṅgaṃ mārgaṃ bhāvayāmi, ahaṃ śūnyatānimittāpraṇihitasamādhiṃ bhāvayāmi, ahaṃ sarvasamādhīn, ahaṃ sarvadhāraṇīmukhāni, aham apramāṇadhyānārūpyasamāpattīr bhāvayāmi, ahaṃ catvāry āryasatyāni bhāvayāmi, aham abhijñā, ahaṃ daśabalāni, ahaṃ vaiśāradyāni, ahaṃ pratisaṃvidaḥ, aham aṣṭādaśāveṇikān buddhadharmān bhāvayāmi, ahaṃ sattvān paripācayiṣyāmi, ahaṃ buddhakṣetraṃ pariśodhayiṣyāmi, ahaṃ sarvākārajñatāṃ pariprāpsyāmi, sa tenāhaṃkāramamakārābhiniveśenonnatiṃ gacchati. evaṃ hi bhagavan bodhisattvo mahāsattvo laukikeṣu dharmeṣu carann unnatiṃ gacchati. ahaṃkāramamakārābhiniveśena. tasya khalu punaḥ prajñāpāramitā paridamanāya pariṇāmanāya ca pratyupasthitā bhavati. iha punar bhagavan bodhisattvo mahāsattvo lokottareṣu dharmeṣu caran dānaṃ dadad dāyakaṃ nopalabhate, pratigrāhakaṃ nopalabhate, deyaṃ ca nopalabhate. evaṃ hi bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran paridamanāya pratyupasthito bhavati pariṇāmanāya. evaṃ śīlaṃ rakṣan kṣāntiṃ saṃpādayamāno vīryam ārambhamāṇo dhyānaṃ dhyāyan prajñāpāramitāṃ bhāvayan prajñāṃ nopalabhate. evaṃ smṛtyupasthānasamyakprahāṇarddhipādendriyabalabodhyaṅgamārgān bhāvayan nopalabhate. apramāṇadhyānārūpyasamāpattīḥ, āryasatyāny abhijñāṃ bhāvayan nopalabhate. balāni vaiśāradyāṃ pratisaṃvidaḥ, aṣṭādaśāveṇikān buddhadharmān bhāvayan nopalabhate. sarvaśūnyatāḥ sarvasamādhin sarvadhāraṇīmukhāni bhāvayan nopalabhate. evaṃ mahāmaitrīṃ mahākaruṇāṃ ca bhāvayan nopalabhate yāvat sarvākārajñatāṃ bhāvayan nopalabhate. evaṃ bhagavan bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran paridamanāya pariṇāmanāya ca pratyupasthito bhavati. iti sarvato damananamanakāritram (psp_2-3:54) atha khalu bhagavān śakraṃ devānām indram etad avocat: yo hi kaścit kauśika kulaputro vā kuladuhitā vā imāṃ gambhīrāṃ prajñāpāramitām udgṛhṇan vā dhārayan vā vācayan vā paryavāpnuvan vā pravartayan vā svādhyāyan vā yoniśo manasikurvan vā saṃgrāmaśīrṣam ārūḍhaḥ saṃgrāme vartamāne saṃgrāme 'vatīrṇo vā śayito vātikrānto vā niṣaṇṇo vā sthito vā syāt, asthānaṃ kauśikānavakāśo yat tasya kulaputrasya vā kuladuhitur vā imāṃ prajñāpāramitām udgṛhṇato dhārayato vācayataḥ paryavāpnuvataḥ pravartayataḥ svādhyāyato yoniśo manasikurvato vā kaścid eva kāṇḍaṃ vā śastraṃ vā loṣṭaṃ vā kṣipet kṣiptāni vā tasya tāni śarīre praharaṇāni pateyuḥ, paropakramena vāsya jīvitāntarāyo bhaven naitat sthānaṃ vidyate. tat kasya hetoḥ? tathā hi tena kulaputreṇa vā kuladuhitrā vā dīrgharātram iha prajñāpāramitāyāṃ caratā ātmano rāgakāṇḍāni rāgaśastrāṇi nirjitāni bhavanti. pareṣām api rāgakāṇḍāni rāgaśastrāṇi nirjitāni. ātmano doṣakāṇḍāni doṣaśastrāni mohakāṇḍāni mohaśastrāṇi nirjitāni. pareṣām api doṣakāṇḍāni doṣaśastrāṇi mohakāṇḍāni mohaśastrāṇi nirjitām. ātmano dṛṣṭikṛtakāṇḍāni dṛṣṭikṛtaśastrāṇi nirjitāni pareṣām api dṛṣṭikṛtakāṇḍāni dṛṣṭikṛtaśastrāṇi nirjitāni. ātmanaḥ paryutthānakāṇḍāni paryutthānaśastrāṇi nirjitāni. pareṣām api paryutthānakāṇḍāni paryutthānaśastrāṇi nirjitāni. ātmano 'nuśayakāṇḍāny anuśayaśastrāṇi nirjitāni. pareṣām apy anuśayakāṇḍāny anuśayaśastrāṇi nirjitāni. anena kauśika paryāyeṇa tasya kulaputrasya vā kuladuhitur vā kāṇḍaṃ vā śastraṃ vā śarīre kṣiptaṃ na patati. iti kleśanirjayakāritram punar aparaṃ kauśika sacet kulaputro vā kuladuhitā vā imāṃ prajñāpāramitām udgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati pravartayiṣyati yoniśaś ca manasikariṣyati, avirahitaś ca sarvajñatācittena bhaviṣyati tasya kaścid evābhaiṣajyam avakiret, kākhordaṃ vā kuryād agnikhadāṃ vopanāmayec chastreṇa vā hanyād viṣaṃ vā dadyād udake vainac chorayet sarvāṇy etāni tasya na krāmanti. tat kasya hetor? mahāvidyaiṣā kauśika yad uta prajñāpāramitā, anuttaraiṣā (psp_2-3:55) kauśika vidyā yad uta prajñāpāramitā. atra hi kauśika śikṣamāṇaḥ kulaputro vā kuladuhitā vā nātmavyābādhāya cetayate, na paravyābādhāya cetayate, nobhayavyābādhāya cetayate. ity upakramādhisahyatākāritram tat kasya hetos? tathā hi naivātmānam upalabhate. na parān nobhayam upalabhate. na rūpam upalabhate. na vedanāṃ na saṃjñāṃ na saṃskārān na vijñānam upalabhate. na yāvad vyastasamastān skandhadhātv āyatana pratītyasamutpādapāramitābodhipakṣyadharmāpramāṇadhyānārūpyasamāpattisarvaśūnyatāsarvasamādhisarvadhāraṇīmukhadaśabalavaiśāradyapratisaṃvidaṣṭādaśāveṇikān buddhadharmān yāvat sarvākārajñatām api nopalabhate. anupalabhamāno nātmavyābādhāya cetayate, na paravyābādhāya cetayate, nobhayavyābādhāya cetayate. anuttarāṃ samyaksaṃbodhiṃ pratilabhate sarvasattvāṃś cāvalokayati. tat kasya hetor? atra hi vidyāyāṃ śikṣamāṇair atītais tathāgatair arhadbhiḥ samyaksaṃbuddhair anuttarā samyaksaṃbodhir abhisaṃbuddhā. ye 'pi te bhaviṣyanti tathāgatā arhantaḥ samyaksaṃbuddhās te 'py atra prajñāpāramitāyāṃ śikṣamāṇā anuttarāṃ samyaksaṃbodhim abhisaṃbhotsyante. ye 'pi te daśadiglokadhātuṣv etarhi pratyutpannās tathāgatā arhantaḥ samyaksaṃbuddhās te 'py atra prajñāpāramitāyāṃ śikṣamāṇā anuttarāṃ samyaksaṃbodhim abhisaṃbudhyante. iti samyaksaṃbodhikāritram punar aparaṃ kauśika yatremāṃ prajñāpāramitāṃ likhitvā udgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti yoniśaś ca manasikariṣyanti, na tatra maṇuṣyo vā amanuṣyo vā avatāraprekṣī avatāragaveṣī avatāraṃ lapsyate. tat kasya hetos? tathā hy atra prajñāpāramitāyāṃ pūjārthāya trisāhasramahāsāhasre lokadhātau cāturmahārājakāyikā devaputrās trayastriṃśā yāmās tuṣitā nirmāṇaratayaḥ paranirmitavaśavartino brahmakāyikā brahmapurohitā brahmapārṣadyā yāvad akaniṣṭhā devaputrā, ye 'py anyeṣv aprameyeṣv asaṃkhyeyeṣu lokadhātuṣu cāturmahārājakāyikā devaputrā yāvad akaniṣṭhā devāputrās te 'pi teṣāṃ kulaputrāṇāṃ kuladuhitṛṇāṃ vā rakṣāvaraṇaguptiṃ saṃvidhāsyanti. (psp_2-3:56) ya imāṃ prajñāpāramitāṃ likhitvā dhārayiṣyanti vācayiṣyanti te ca devaputrā agatyemāṃ prajñāpāramitāṃ satkariṣyanti gurukariṣyanti mānayiṣyanti pūjayiṣyanti pūjayitvā pratigamiṣyanti. ya imāṃ prajñāpāramitāṃ likhitvā dhārayiṣyati vācayiṣyati tasyeme dṛṣṭadhārmikā guṇānuśaṃsā bhaviṣyanti. tadyathāpi nāma kauśika ye kecid bodhimaṇḍagatā vā bodhimaṇḍaparisāmantagatā vā bodhimaṇḍābhyantaragatā vā tiryagyonigatān apy upādāya na te śakyante manuṣyeṇa vā amanuṣyeṇa vā viheṭhayituṃ vā vihiṃsayituṃ vā. tat kasya hetor? atra hi niṣadya taiḥ paurvakais tathāgatair arhadbhiḥ samyaksaṃbuddhair anuttarā samyaksaṃbodhir abhisaṃbuddhā. anāgatair api pratyutpannair api tathāgatair arhadbhiḥ samyaksaṃbuddhair anuttarā samyaksaṃbodhir abhisaṃbhotsyate abhisaṃbudhyate ca. abhisaṃbudhya ca sarvasattvān sukhe 'bhaye 'nudvege 'vaire 'nuttrāse 'vyābādhe 'sapatne pratiṣṭhāpayanti. sukhe 'bhaye 'nudvege 'nuttrāse 'vaire 'vyābādhe 'sapatne pratiṣṭhāpyāprameyān asaṃkhyeyān sattvān divyamānuṣyakāyaṃ saṃpattau pratiṣṭhāpayanti. srotaāpattiphale sakṛdāgāmiphale 'nāgāmiphale 'rhattve pratyekabuddhatve 'nuttarāyāṃ samyaksaṃbodhau pariṇāmayanti. tat kasya hetor? anayaiva kauśika prajñāpāramitayā sapṛthivīpradeśaś caityabhūtaḥ kṛtaḥ sarvasattvānāṃ vandanīyaḥ satkaraṇīyo gurukaraṇīyo mānanīyaḥ pūjanīyo 'rcanīyo 'pacāyanīyaḥ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajapatākābhiḥ. ity ādhāradeśapūjyatākāritram ity uktaṃ kāritram evam ukte śakro devānām indro bhagavantam etad avocat: yo hi kaścid bhagavan kulaputro vā kuladuhitā vā imāṃ prajñāpāramitāṃ likhitvā pustakagatām api kṛtvā dhārayet tāñ ca puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajapatākābhiḥ samantāc ca dīpamālābhir bahuvidhābhiś ca pūjābhiḥ satkariṣyati gurukariṣyati mānayiṣyati pūjayiṣyati, yaś ca tathāgatasyārhataḥ samyaksaṃbuddhasya parinirvṛtasya śarīrāṇi stūpeṣu pratiṣṭhāpayiṣyati pratiṣṭhāpya pratigṛhṇīyād dhārayed vācayet tāni ca satkuryād gurukuryād (psp_2-3:57) mānayet pūjayet puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajapatākābhiḥ, kataras tato bahupuṇyaṃ prasavati? evam ukte bhagavān śakraṃ devānām indram etad avocat: tena hi kauśika tvām evātra pratiprakṣyāmi, yathā te kṣamate tathā vyākuryāḥ. tat kiṃ manyase? kauśika yeyaṃ tathāgatasyārhataḥ samyaksaṃbuddhasya sarvajñatā yo cāyaṃ tathāgatasyātmabhāvo 'bhinirvṛttaḥ, sa katarasyāṃ pratipadi śikṣamāṇena tathāgatenārhatā samyaksaṃbuddhenānuttarā samyaksaṃbodhir abhisaṃbuddhā ayaṃ cātmabhāvo 'bhinirvṛttaḥ? evam ukte śakro devānām indro bhagavantam etad avocat: ihaiva bhagavan śikṣamāṇena tathāgatenārhatā samyaksaṃbuddhena prajñāpāramitāyām anuttarā samyaksaṃbodhir abhisaṃbuddhā ayaṃ cātmabhāvo 'bhinirvṛttaḥ. bhagavān āha: evam etat kauśikaivam etat, prajñāpāramitāyāṃ śikṣamāṇena tathāgatenārhatā samyaksaṃbuddhenānuttarā samyaksaṃbodhir abhisaṃbuddhā ayaṃ cātmabhāvo 'bhinirvṛttaḥ. tasmāt tarhi kauśika nānenātmabhāvaśarīrapratilambhena tathāgatas tathāgata iti saṃkhyāṃ gacchati. sarvajñatāyāṃ tu pratilabdhāyāṃ tathāgatas tathāgata iti saṃkhyāṃ gacchati. yeyaṃ kauśika sarvajñatā sā prajñāpāramitā nirjātā. evam ayam ātmabhāvaśarīrapratilābhas tathāgatasya prajñāpāramitānirjātatvāt, sarvajñajñānasyāśrayabhūto bhavati. evaṃ cāśrayaṃ niśritya sarvajñajñānapratilābhaprabhāvanābuddhaprabhāvanādharmaprabhāvanāsaṃghaprabhāvanā bhavati. evam asya sarvajñajñānahetuko 'yam ātmabhāvapratilābhaḥ. āśrayabhūtatvāt sarvasattvānāṃ caityabhūto vandanīyaḥ satkaraṇīyo gurukaraṇīyo mānanīyaḥ pūjanīyo 'rcanīyo 'pacāyanīyaḥ saṃvṛttaḥ. evaṃ ca mama parinirvṛtasyāpi sata eṣāṃ śarīrāṇāṃ pūjā bhaviṣyati. tasmāt tarhi kauśika yaḥ kulaputro vā kuladuhitā vā imāṃ prajñāpāramitāṃ likhitvā pustakagatāṃ kṛtvā satkāreṇa vācayiṣyati dhārayiṣyati, puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajapatākābhiḥ samantāc ca dīpamālābhir bahuvidhābhiś ca pūjābhiḥ satkuryād gurukuryād mānayet pūjayed arcayed apacāyet, ayam eva tato bahutaraṃ puṇyaṃ prasavati. tat kasya hetoḥ? sarvajñajñānasya hi kauśika tena kulaputreṇa vā (psp_2-3:58) kuladuhitrā vā pūjā kṛtā bhavet. yaḥ kaścit kauśika kulaputro vā kuladuhitā vā tathāgatasya parinirvṛtasya saptaratnamaye stūpe śarīraṃ pratiṣṭhāpayet saptaratnamaye vā samudge vā kṛtvā parivahet, tac ca satkuryād yāvad apacāyet puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajapatākābhir, yaś ca iha prajñāpāramitāyāṃ likhyāmānāyāṃ vā pustakagatāyāṃ vā satkāraṃ kuryād gurukāraṃ kuryād mānanāṃ pūjanām arcanām apacāyanāṃ kuryāt, ayaṃ tato bahutaraṃ puṇyaṃ prasavet. tat kasya hetoḥ? sarvajñajñānasya tena pūjā kṛtā bhaviṣyati ato nirjātā hi pañcapāramitā, ato nirjātā adhyātmaśūnyatā yāvad abhāvasvabhāvaśūnyatā, ato nirjātāni smṛtyupasthānasamyakprahāṇarddhipādendriyabalabodhyaṅgamārgābhijñāryasatyāni, ato nirjātā apramāṇadhyānārūpyasamāpattayaḥ ato nirjātāni daśatathāgatabalāni catvāri vaiśāradyāni catasraḥ pratisaṃvido 'ṣṭādaśāveṇikā buddhadharmā, ato nirjātāḥ sarvasamādhayaḥ sarvadhāraṇīmukhāni, ato nirjātaḥ sarvasattvaparipākaḥ, ato nirjātā buddhakṣetrapariśuddhiḥ, ato nirjātā bodhisattvānāṃ mahāsattvānāṃ kulasaṃpad bhogasaṃpad parivārasaṃpad, ato nirjātā mahāmaitrī mahākaruṇā, ato nirjātā kṣatriyamahāśālakulatā brāhmaṇamahāśālakulatā gṛhapatimahāśālakulatā, ato nirjātā cāturmahārājakāyikā devaputrās trāyastriṃśā yāmās tuṣitā nirmāṇaratayaḥ paranirmitavaśavartmo brahmapārṣadyā brahmapurohitā mahābrahmāṇo yāvad akaniṣṭhā devaputrā, ato nirjātāḥ srotaāpannāḥ sakṛdāgāmino 'nāgāmino 'rhantaḥ pratyekabuddhā, ato nirjātā bodhisattvā mahāsattvā, ato nirjātās tathāgatā arhantaḥ samyaksaṃbuddhā, ato nirjātācintyā atulyā anuttarā niruttarā asamā asamasamā sarvākārajñatā. iti svārthādhimuktimṛdumṛddhī atha khalu śakro devānām indro bhagavantam etad avocat: ya ime bhagavan jāmbūdvīpakā manuṣyā imāṃ prajñāpāramitāṃ na satkurvanti na gurukurvanti na mānayanti na pūjayanti nārcayanti nāpacāyante puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajapatākābhiḥ kiṃ nu bhagavañ jñāsyanti evaṃ maharddhikā prajñāpāramitāyāḥ pūjā kṛtā bhaviṣyatīti, evaṃ mahānuśaṃsā prajñāpāramitāyāḥ pūjā kṛtā bhaviṣyatīti, uta na jñāsyanti? (psp_2-3:59) evam ukte bhagavān śakraṃ devānām indram etad avocat: tat kiṃ manyase kauśika kiyantas te jāmbūdvīpakā manuṣyā ye buddhe 'vetyaprasādena samanvāgatā, ye dharme 'vetyaprasādena samanvāgatā, ye saṃghe 'vetyaprasādena samanvāgatā, ye buddhe niṣkāṅkṣā ye dharme niṣkāṅkṣā ye saṃghe niṣkāṅkṣā, ye buddhe niṣṭhāṃgatā ye dharme niṣṭhāṃgatā ye saṃghe niṣṭhāṃgatāḥ? atha khalu śakro devānām indro bhagavantam etad avocat: alpakās te bhagavan jāmbūdvīpakā manuṣyā ye buddhe 'vetyaprasādena samanvāgatā ye dharme 'vetyaprasādena samanvāgatā ye saṃghe 'vetyaprasādena samanvāgatā, ye buddhe niṣkāṅkṣā ye dharme niṣkāṅkṣā ye saṃghe niṣkāṅkṣā, ye buddhe niṣṭhāṃgatā ye dharme niṣṭhāṃgatā ye saṃghe niṣṭhāṃgatāḥ. bhagavān āha: tat kiṃ manyase kauśika kiyantas te jāmbūdvīpakā manuṣyā ye saptatriṃśatāṃ bodhipakṣyāṇāṃ dharmāṇāṃ lābhinaḥ, kiyantas te jāmbūdvīpakā manuṣyā ye trayāṇāṃ vimokṣamukhānāṃ lābhinaḥ, kiyantas te jāmbādvīpakā manuṣyā ye 'ṣṭānāṃ vimokṣāṇāṃ lābhinaḥ, kiyantas te jāmbūdvīpakā manuṣyā ye navānupūrvavihārasamāpattīnāṃ lābhinaḥ, kiyantas te jāmbūdvīpakā manuṣyā ye catasṛṇāṃ pratisaṃvidāṃ lābhinaḥ, kiyantas te jāmbūdvīpakā manuṣyā ye ṣaṇṇām abhijñānāṃ lābhinaḥ, kiyantas te jāmbūdvīpakā manuṣyā ye trayāṇāṃ saṃyojanānāṃ prahāṇāt srotaāpannā, kiyantas te jāmbūdvīpakā manuṣyā ye rāgadoṣamohatanutvāt sakṛdāgāminaḥ, kiyantas te jāmbūdvīpakā manuṣyā ye pañcānām avarabhāgīyānāṃ saṃyojanānāṃ prahāṇād anāgāminaḥ, kiyantas te jāmbūdvīpakā manuṣyā ye pañcānām ūrdhvabhāgīyānāṃ saṃyojanānāṃ prahāṇād arhantaḥ, kiyantas te jāmbudvīpakā manuṣyā ye pratyekabodhaye saṃprasthitāḥ, kiyantas te jāmbūdvīpakā manuṣyā ye anuttarāyāṃ samyaksaṃbodhau saṃprasthitāḥ? śakra āha: alpatarakās te bhagavan jāmbūdvīpakā manuṣyā ye saptatriṃśatāṃ bodhipakṣyāṃ dharmāṇāṃ lābhinaḥ, tato 'lpatarakā ye trayāṇāṃ vimokṣamukhānāṃ lābhinas, tato 'lpatarakā ye 'ṣṭānāṃ vimokṣāṇāṃ lābhinas, tato 'lpatarakā ye navānupūrvavihārasamāpattīnāṃ lābhinas, tato 'lpatarakā ye catasṛṇāṃ pratisaṃvidāṃ lābhinas, tato 'lpatarakā ye ṣaṇṇām abhijñānāṃ lābhinaḥ. tato 'lpatarakās jāmbūdvīpakā manuṣyā ye trayāṇāṃ saṃyojanānāṃ prahāṇāt srotaāpannāḥ, tato 'lpatarakās te ye rāgadoṣamohatanutvāt (psp_2-3:60) sakṛdāgāminaḥ, tato 'lpatarakās te ye pañcānām avarabhāgīyānāṃ saṃyojanānāṃ prahāṇād anāgāminaḥ, tato 'lpatarakās te ye pañcānām ūrdhvabhāgīyānāṃ saṃyojanānāṃ prahāṇād arhantaḥ, tato 'lpatarakās te jāmbūdvīpakā manuṣyā ye pratyekabodhaye saṃprasthitāḥ, tato 'lpatarakās te jāmbūdvīpakā manuṣyā ye 'nuttarāyāṃ samyaksaṃbodhau saṃprasthitāḥ. bhagavān āha: evam etat kauśikaivam etat, alpakās te jāmbūdvīpakā manuṣyā ye buddhe dharme saṃghe 'vetyaprasādena samanvāgatāḥ, ye buddhe dharme saṃghe niṣkāṅkṣāḥ, ye buddhe dharme saṃghe niṣṭhāṃgatāḥ. tebhyo 'py alpebhyo 'lpatarakās te ye daśakuśalakarmapathasevinas, tebhyo 'lpebhyo 'lpatarakās te ye dānaśīlakṣāntivīryadhyānaprajñābhāvanā yuktāḥ. tebhyo 'py alpebhyo 'lpatarakās te ye saptatriṃśadbodhipakṣān dharmān bhāvayanti. tebhyo 'py alpebhyo 'lpatarakā ye trīṇi vimokṣamukhāni bhāvayanti. tebhyo 'lpebhyo 'lpatarakā ye 'ṣṭa vimokṣāṃ bhāvayanti, tebhyo 'lpebhyo 'lpatarakā ye navānupūrvavihārasamāpattīr bhāvayanti, tebhyo 'py alpebhyo 'lpatarakā ye catasraḥ pratisaṃvido bhāvayanti, tebhyo 'lpebhyo 'lpatarakā ye ṣaḍ abhijñā bhāvayanti. tato 'lpatarakā ye srotaāpannāḥ, tato 'lpatarakā ye sakṛdāgāminaḥ, tato 'lpatarakā ye 'rhantaḥ, tato 'lpatarakā ye pratyekabuddhāḥ, tato 'lpatarakā ye 'nuttarāyai samyaksaṃbodhaye saṃprasthitāḥ. tato 'lpebhyo 'lpatarakā ye bodhāya caranti. tat kasya hetos? tathā hi taiḥ saṃsāre saṃsaradbhir na buddho dṛṣṭaḥ na dharmaḥ śrutaḥ na saṃghaḥ paryupāsitaḥ. na dānaṃ dattaṃ na śīlaṃ rakṣitaṃ na kṣāntir bhāvitā na vīryam ārabdhaṃ na dhyānaṃ sevitaṃ na prajñā bhāvitā, na dānapāramitā śrutā evaṃ na śīlapāramitā na kṣāntipāramitā na vīryapāramitā na dhyānapāramitā na prajñāpāramitā śrutā nopāyakauśalaṃ śrutaṃ nādhyātmaśūnyatā na bahirdhāśūnyatā nādhyātmabahirdhāśūnyatā na yāvad abhāvasvabhāvaśūnyatā śrutā na saptatriṃśadbodhipakṣā dharmāḥ śrutā na samādhayo na sarvadhāraṇīmukhāni nāpramāṇadhyānārūpyasamāpattayāḥ śrutā nāryasatyāni nābhijñā na balāni na vaiśāradyāni na pratisaṃvido nāṣṭādaśāveṇikā buddhadharmāḥ śrutā na sarvajñatā śrutā na bhāvitā na bahulī kṛtāḥ. anena kauśika hetunālpakās te sattvā ye buddhe 'vetyaprasādena samanvāgatā ye dharme 'vetyaprasādena samanvāgatā ye saṃghe 'vetyaprasādena (psp_2-3:61) samanvāgatāḥ, alpakās te sattvā ye buddhe dharme saṃghe niṣkāṅkṣā, alpakās te sattvā ye buddhe dharme saṃghe niṣṭhāṃgatā, alpakās te jāmbūdvīpakā manuṣyā ye daśakuśalakarmapathasevinaḥ, alpakās te ye dānaśīlakṣāntivīryadhyānaprajñābhāvanā yuktāḥ, alpakās te ye saptatriṃśadbodhipakṣyāṃ dharmāṃ bhāvayanti. alpakās te ye trīṇi vimokṣamukhāni bhāvayanti. alpakās te ye 'ṣṭa vimokṣāṃ bhāvayanti alpakās te ye navānupūrvavihārasamāpattīr bhāvayanti. alpakās te ye catasraḥ pratisaṃvido bhāvayanti. alpakās te ṣaḍ abhijñā bhāvayanti. alpakās te jāmbūdvīpakā manuṣyā ye trayāṇāṃ saṃyojanānāṃ prahāṇāt srotaāpannāḥ, rāgadoṣamohatanutvāt sakṛdāgāminaḥ, pañcānām avarabhāgīyānāṃ saṃyojanānāṃ prahāṇād ānāgāminaḥ, pañcānam ūrdhvabhāgīyānāṃ saṃyojanānāṃ prahāṇād arhantaḥ. alpakās te jāmbudvīpakā manuṣyā ye pratyekabuddhayānaṃ saṃprasthitāḥ. tebhyo 'lpebhyo 'lpatarakā ye 'nuttarāyāṃ samyaksaṃbodhau saṃprasthitāḥ tebhyo 'lpebhyo 'lpatarakā ye bodhāya caranti. tato 'lpatarakā ye bodhicittam upabṛṃhayanti. tato 'lpatarakā ye prajñāpāramitāyāṃ yogam āpadyante. tato 'lpatarakā ye prajñāpāramitāyāṃ caranti. tato 'lpatarakā ye 'vinivartanīyāyāṃ bhūmau sthitvā anuttarāṃ samyaksaṃbodhim abhisaṃbudhyante. ihāhaṃ kauśika paśyāmi anāvaraṇena buddhacakṣuṣā pūrvasyāṃ diśi aprameyām asaṃkhyeyāṃ sattvām anuttarāyāṃ samyaksaṃbodhau cittam utpādya prajñāpāramitāyāṃ carata upāyakauśalavirahitāṃs tata eko vā dvau vā bodhisattvo mahāsattvo 'vinivartanīyatve 'vatiṣṭheyātāṃ, bhūyastvena te śrāvakabhūmau vā pratyekabuddhabhūmau vā saṃtiṣṭhante. tat kasya hetor? durabhisaṃbhavā hi kauśika anuttarā samyaksaṃbodhiḥ kuśīdair hīnavīryair hīnādhimuktikair hīnasattvair duṣprajñaiḥ. evaṃ dakṣiṇasyāṃ diśi paścimāyām uttarasyām ūrdhvam adho vidikṣu paśyāmy ahaṃ kauśika anāvaraṇena buddhacakṣuṣā aprameyān asaṃkhyeyān sattvān anuttarāyāṃ samyaksaṃbodhau cittam utpādya bodhāya carata upāyakauśalavirahitās tata eko vā dvau vā bodhisattvo mahāsattvo 'vinivartanīyatve 'vatiṣṭheyātāṃ, bhūyastvena te śrāvakabhūmau vā pratyekabuddhabhūmau vā saṃtiṣṭhante. tat kasya hetor? durabhisaṃbhavā hi kauśikānuttarā samyaksaṃbodhiḥ (psp_2-3:62) kuśīdair hīnavīryair hīnādhimuktikair hīnasattvair duṣprajñaiḥ. iti svārthādhimuktimṛdumadhyā tasmāt tarhi kauśika kulaputreṇa vā kuladuhitrā vā kṣipraṃ ca sukhaṃ cānuttarāṃ samyaksaṃbodhim abhisaṃboddhukāmena iyam eva prajñāpāramitā abhīkṣṇaṃ śrotavyā udgrahītavyā dhārayitavyā vācayitavyā paryavāptavyā pravartayitavyā paripraśnīkartavyā yoniśo manasikartavyā satkartavyā gurukartavyā mānayitavyā pūjayitavyā puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajapatākābhiś ca ye 'pi cānye kuśalā dharmā iha prajñāparamitāyām antargatās te 'py udgrahītavyā dhārayitavyā vācayitavyāḥ paryavāptavyāḥ pravartayitavyā yoniśo manasikartavyāḥ tadyathāpi nāma dānapāramitā śīlapāramitā kṣāntipāramitā vīryapāramitā dhyānapāramitā prajñāpāramitā adhyātmaśūnyatā bahirdhāśūnyatā adhyātmabahirdhāśūnyatā yāvad abhāvasvabhāvaśūnyatā sarvasamādhayaḥ sarvadhāraṇīmukhāni catvāri smṛtyupasthānāni catvāri samyakprahāṇāni catvāra ṛddhipādāḥ pañcendriyāṇi pañcabalāni saptabodhyaṅgāni āryāṣṭāṅgo mārgaś catvāry apramāṇāni catvāri dhyānāni catasra ārūpyasamāpattayaḥ ṣaḍ abhijñā daśa tathāgatabalāni catvāri vaiśāradyāni catasraḥ pratisaṃvido 'ṣṭādaśāveṇikā buddhadharmā mahāmaitrī mahākaruṇā, anye cāparimāṇā buddhadharmā ye prajñāpāramitāyām antargatās te 'py udgrahītavyā yāvad yoniśo manasikartavyāḥ. tat kasya hetos? tathā hi kauśika te kulaputrā vā kuladuhitaro vā evaṃ prajñāsyanti atra hi tathāgataḥ pūrvabodhisattvacārikāṃ caran śikṣito yaduta prajñāpāramitāyāṃ dhyānapāramitāyāṃ vīryapāramitāyāṃ kṣāntipāramitāyāṃ śīlapāramitāyāṃ dānapāramitāyām adhyātmaśūnyatāyāṃ bahirdhāśūnyatāyām adhyātmabahirdhāśūnyatāyāṃ yāvad abhāvasvabhāvaśūnyatāyāṃ sarvasamādhiṣu sarvadhāraṇīmukheṣu saptatriṃśadbodhipakṣyeṣu dharmeṣu caturṣv apramāṇeṣu catasṛṣv ārūpyasamāpattiṣu ṣaṭsu abhijñāsu daśatathāgatabaleṣu caturṣu vaiśāradyeṣu catasṛṣu pratisaṃvitsv aṣṭādaśasv āveṇikeṣu buddhadharmeṣu mahāmaitryāṃ mahākaruṇāyām anyeṣu cāparimāṇeṣu buddhadharmeṣv asmābhir apy asyāṃ prajñāpāramitāyām anuśikṣamāṇaiḥ śikṣitavyam eṣāsmākaṃ śāstā, tiṣṭhato vā tathāgatasya parinirvṛtasya vā iyam eva prajñāpāramitā pratisartavyā bodhisattvair mahāsattvaiḥ. (psp_2-3:63) iti svārthādhimuktir mṛdvadhimātrā atha khalu śakro devānām indro bhagavantam etad avocat: kiyat sa bhagavan kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavati, ya imāṃ prajñāpāramitāṃ satkariṣyati gurukariṣyati mānayiṣyati pūjayiṣyati? bhagavān āha: yaḥ kauśika kulaputro vā kuladuhitā vā tathāgatasya parinirvṛtasya pūjāyai saptaratnamayaṃ stūpaṃ yojanocchritaṃ kārayet kārayitvā yāvajjīvaṃ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajapatākābhiḥ, samantāc ca satkuryād gurukuryād mānāyet pūjayet. tat kiṃ manyase kauśikāpi nu sa kulaputro vā kuladuhitā vā tatonidānaṃ bahutaraṃ puṇyaṃ prasavati? śakra āha: bahu bhagavan bahu sugata. bhagavān āha: ataḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasaviṣyati, ya imāṃ prajñāpāramitām udgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati pravartayiṣyati parebhyaś ca vistareṇa saṃprakāśayiṣyati deśayiṣyati yoniśo manasikariṣyati avirahitaḥ sarvajñatācittena likhitāṃ ca satkariṣyati gurukariṣyati mānayiṣyati pūjayiṣyati puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajapatākābhiḥ. iti svārthādhimuktir madhyamṛddhī tiṣṭhatu kauśika stūpo ratnamayaḥ sacet kauśika kulaputro vā kuladuhitā vā tathāgatasya parinirvṛtasya pūjākarmaṇe imaṃ jambūdvīpaṃ saptaratnamayaiḥ stūpaiḥ paripūrṇaṃ kuryād yojanocchritaiḥ, tāṃś ca satkuryād gurukuryād mānayet pūjayed arcayed apacāyed divyapuṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajapatākābhiḥ. tat kiṃ manyase kauśikāpi nu sa kulaputro vā kuladuhitā vā tatonidānaṃ bahutaraṃ puṇyaṃ prasavati? śakra āha: bahu bhagavan bahu sugata. bhagavān āha: ataḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasaviṣyati, ya imāṃ prajñāpāramitām udgṛhīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati pravartayiṣyati yoniśo manasikariṣyati, avirahitaś sarvajñatācittena likhitāṃ ca satkariṣyati gurukariṣyati mānayiṣyati pūjayiṣyati puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajapatākābhir (psp_2-3:64) bahuvidhābhiś ca pūjābhiḥ pūjayiṣyati. iti svārthādhimuktimadhyamadhyā tiṣṭhatu kauśika jambūdvīpas tathāgatastūpaparipūrṇaḥ sacet kauśika ya imāṃ cāturmahādvīpakaṃ lokadhātuṃ tathāgatasya parinirvṛtasya pūjārthaṃ saptaratnamayaiḥ stūpair yojanocchritaiḥ paripūrṇaṃ kuryāt tāṃś ca satkuryād gurukuryād mānayet pūjayed arcayed apacāyed divyapuṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajapatākābhiḥ. tat kiṃ manyase kauśika api nu sa kulaputro vā kuladuhitā vā tatonidānaṃ bahutaraṃ puṇyaṃ prasavet? śakra āha: bahu bhagavan bahu sugata. bhagavān āha: ataḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet, ya imāṃ prajñāpāramitām udgṛhṇīyād dhārayed vācayet paryavāpnuyād antaśaḥ pustakagatām api kṛtvā puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajapatākābhiś ca pūjayet arcayed apacāyet ayam eva tatonidānaṃ bahutaraṃ puṇyaṃ prasavet. iti svārthādhimuktir madhyādhimātrā tiṣṭhatu kauśika cāturmahādvīpako lokadhātus tathāgatastūpaparipūrṇaḥ sacet kauśika yaḥ sāhasraṃ lokadhātuṃ tathāgatasya parinirvṛtasya pūjārthaṃ saptaratnamayaiḥ stūpair yojanocchritaiḥ pūrayet pūrayitvā satkuryād gurukuryād mānayet pūjayed arcayed apacāyet, divyapuṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajapatākābhiḥ. tat kiṃ manyase kauśika api nu sa kulaputro vā kuladuhitā vā tatonidānaṃ bahutaraṃ puṇyaṃ prasavet? śakra āha: bahu bhagavan bahu sugata. bhagavān āha: ataḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet, ya imāṃ prajñāpāramitām antaśaḥ pustakagatām api kṛtvā udgṛhṇīyād dhārayed vācayet paryavāpnuyād yoniśaś ca manasikuryāt satkuryād gurukuryād mānayet pūjayet puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajapatākābhiś ca pūjayed arcayed apacāyet, ayam eva tato bahutaraṃ puṇyaṃ prasavet. iti svārthādhimuktir adhimātramṛddhī tiṣṭhatu kauśika sāhasro lokadhātur nānāratnamayastūpaparipūrṇaḥ sacet kauśika dvisāhasraṃ lokadhātuṃ kaścid eva puruṣas tathāgatasya parinirvṛtasya (psp_2-3:65) pūjārthaṃ nānāratnamayaiḥ stūpaiḥ paripūrṇaṃ kārayet kārayitvā ca satkuryād gurukuryād mānayet pūjayet puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajapatākābhiḥ pūjayed arcayed apacāyet. tat kiṃ manyase kauśikāpi nu sa kulaputro vā kuladuhitā vā tatonidānaṃ bahutaraṃ puṇyaṃ prasavet? śakra āha: bahu bhagavan bahu sugata. bhagavān āha: ataḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet, ya imāṃ prajñāpāramitām antaśaḥ pustakagatām api kṛtvā satkuryād gurukuryād mānayet pūjayed arcayed apacāyet puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajapatākābhiḥ, ayam eva tato bahutaraṃ puṇyaṃ prasavet. iti svārthādhimuktir adhimātramadhyā tiṣṭhatu kauśika dvisāhasro lokadhātur nānāratnamayastūpaparipūrṇo yaḥ. kaścit kauśika kulaputro vā kuladuhitā vā tathāgatasya parinirvṛtasya pūjārtham imāṃ trisāhasramahāsāhasraṃ lokadhātuṃ saptaratnamayais tathāgatastūpair yojanocchritaiḥ pūrayet pūrayitvā satkuryād gurukuryād mānayet pūjayed arcayed apacāyet divyapuṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajapatākābhiḥ. tat kiṃ manyase kauśikāpi nu sa kulaputro vā kuladuhitā vā tatonidānaṃ bahutaraṃ puṇyaṃ prasavet? śakra āha: bahu bhagavan bahu sugata. bhagavān āha: ataḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet, ya imāṃ prajñāpāramitām antaśaḥ pustakagatām api kṛtvā udgṛhṇīyād dhārayed vācayet paryavāpnuyāt satkuryād gurukuryād mānayet pūjayed arcayed apacāyet puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajapatākābhiḥ. iti svārthādhimuktir adhimātrādhimātrā tiṣṭhatu kauśika trisāhasramahāsāhasro lokadhātur nānāratnamayastupaparipūrṇaḥ pūjito ye kecit kauśika trisāhasre lokadhātau sattvāḥ sattvasaṃgraheṇa saṃgṛhītāḥ teṣām ekaikaḥ sattvas tathāgatasya parinirvṛtasya pūjārthaṃ saptaratnamayān stūpān kārayed yojanocchritāṃs tāṃś ca satkuryād gurukuryād mānayet pūjayed arcayed apacāyet divyapuṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajapatākāvaijayantībhiḥ. (psp_2-3:66) tat kiṃ manyase kauśikāpi nu te sattvās tatonidānaṃ bahutaraṃ puṇyaṃ prasaveyuḥ? śakra āha: bahu bhagavan bahu sugata. bhagavān āha: ataḥ sa kauśika kulaputro vā kuladuhitā vā tatonidānaṃ bahutaraṃ puṇyaṃ prasavet, ya imāṃ prajñāpāramitāṃ pustakagatām api kṛtvā udgṛhṇīyād dhārayed vācayet paryavāpnuyād yoniśaś ca manasikuryād avirahitaḥ sarvajñatācittena puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajapatākābhiś ca pūjayed arcayed apacāyet, ayam eva tato bahutaraṃ puṇyaṃ prasavet. evam ukte sakro devānām indro bhagavantam etad avocat: evam etad bhagavann evam etat sugata, prajñāpāramitayā bhagavan satkṛtayā gurukṛtayā mānitayā pūjitayā atītānāgatapratyutpannā buddhā bhagavantaḥ satkṛtā gurukṛtā mānitā pūjitāś ca, ye 'pi te bhagavan pūrvasyāṃ diśi gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sattvās tebhya ekaikaḥ sattvas tathāgatasya parinirvṛtasya pūjārthaṃ saptaratnamayān stūpān pratiṣṭhāpayed yojanocchritāṃs tāṃś ca kalpaṃ vā kalpāvaśeṣaṃ vā satkuryād gurukuryād mānayet pūjayed arcayed apacāyet puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajapatākāvaijayantībhiḥ, api nu te bhagavan kulaputrā vā kuladuhitaro vā tatonidānaṃ bahutaraṃ puṇyaṃ prasaveyuḥ. evaṃ dakṣiṇasyāṃ paścimāyām uttarasyām ūrdhvam adho vidikṣu ekaikasyāṃ diśi gaṅgānadīvālukopameṣu lokadhātuṣu sattvās tebhya ekaikaḥ sattvas tathāgatasya parinirvṛtasya pūjārthaṃ saptaratnamayān stūpān pratiṣṭhāpayed yojanocchritāṃs tāṃś ca kalpaṃ vā kalpāvaśesaṃ vā satkuryād gurukuryād mānayet pūjayed arcayed apacāyet divyapuṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajapatākāvaijayantībhiḥ, api nu te bhagavan kulaputrā vā kuladuhitaro vā tatonidānaṃ bahutaraṃ puṇyaṃ prasaveyuḥ. bhagavān āha: evam etat kauśikaivam etat. śakra āha: ataḥ sa bhagavan kulaputro vā kuladuhitā vā tatonidānaṃ bahutaraṃ puṇyaṃ prasavati, ya imāṃ prajñāpāramitāṃ pustakalikhitāṃ kṛtvā udgṛhṇīyād dhārayed vācayet paryavāpnuyād yoniśaś ca manasikuryāt tāṃś ca (psp_2-3:67) satkuryād gurukuryād mānayet pūjayed arcayed apacāyet divyapuṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajapatākāvaijayantībhiś ca pūjayed arcayed apacāyet, ayam eva bhagavan kulaputro vā kuladuhitā vā tasmāt pūrvakāt kulaputrād vā kuladuhitṛto vā bahutaraṃ puṇyaṃ prasavet, tathā hi bhagavann asyāṃ prajñāpāramitāyāṃ sarve kuśalā dharmā antargatāḥ. tadyathā daśakuśalāḥ karmapathāś catvāri dhyānāṃ catvāry apramāṇāni catasra ārūpyasamāpattayaḥ saptatriṃśadbodhipakṣyā dharmās trīṇi vimokṣamukhāni catvāry āryasatyāni ṣaḍ abhijñā aṣṭa vimokṣā navānupūrvavihārasamāpattayaḥ dānapāramitā śīlapāramitā kṣāntipāramitā vīryapāramitā dhyānapāramitā prajñāpāramitā adhyātmaśūnyatā bahirdhāśūnyatā adhyātmabahirdhāśūnyatā yāvad abhāvasvabhāvaśūnyatā sarvasamādhayaḥ sarvadhāraṇīmukhāni daśa tathāgatabalāni catvāri vaiśāradyāni catasraḥ. pratisaṃvido 'ṣṭādaśāveṇikā buddhadharmā mahāmaitrī mahākaruṇā mārgākārajñatā sarvajñatā sarvākārajñatā, idaṃ tad buddhānāṃ bhagavatā śāsanaṃ yatra śikṣitvā atītānāgatapratyutpannā bodhisattvāḥ pratyekabuddhāḥ śrāvakāś ca nirjātā niryānti niryāsyanti ca. atha khalu bhagavān śakraṃ devānām indram etad avocat: evam etat kauśikaivam etat, bahu te kulaputrāḥ kuladuhitaro vā tatonidānaṃ bahutaraṃ puṇyaṃ prasaviṣyanti. aprameyam asaṃkhyeyam acintyam atulyam aparimāṇaṃ ya imāṃ prajñāpāramitāṃ likhitvā pustakagatāṃ kṛtvā udgṛhīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti yoniśaś ca manasikariṣyanti uttare ca satkariṣyanti gurukariṣyanti mānayiṣyanti pūjayiṣyanti arcayiṣyanti apacāyiṣyanti puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajapatākābhiḥ. tat kasya hetoḥ? prajñāpāramitā nirjātā hi kauśika tathāgatānām arhatāṃ samyaksaṃbuddhānāṃ pañca pāramitā sarvaśūnyatāḥ sarvasamādhayaḥ sarvadhāraṇīmukhāni saptatriṃśad bodhipakṣyā dharmā apramāṇadhyānārūpyasamāpattaya āryasatyāni daśabalavaiśāradyapratisaṃvido 'ṣṭādaśāveṇikabuddhadharmāḥ pañca cakṣūṃṣi ṣaḍ abhijñā aṣṭa vimokṣā navānupūrvavihāra samāpattayaḥ sattvaparipāko buddhakṣetrasaṃpat, prajñāpāramitānirjātā hi kauśika mārgākārajñatā sarvajñatā sarvākārajñatā, prajñāpāramitānirjātaṃ hi (psp_2-3:68) kauśika śrāvakayānaṃ pratyekabuddhayānaṃ, prajñāpāramitānirjātā hi kauśika anuttarā samyaksaṃbodhiḥ. tasmāt tarhi kauśika yo hi kaścit kulaputro vā kuladuhitā vā imāṃ prajñāpāramitāṃ likhitvā pustakagatāṃ kṛtvā udgṛhīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati yoniśaś ca manasikariṣyati tāṃ ca satkariṣyati gurukariṣyati mānayiṣyati pūjayiṣyati arcayiṣyati apacāyiṣyati puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajapatākāvaijayantībhiḥ, asya puṇyābhisaṃskārasyāsau paurvakaḥ puṇyābhisaṃskāraḥ śatatamīm api kalāṃ nopaiti, sahasratamīm api śatasahasratamīm api yāvat koṭiniyutaśatasahasratamīm api kalāṃ nopaiti, saṃkhyām api kalām api gaṇanām apy upamām apy upaniṣadam apy upaniśām api na kṣamate. tat kasya hetor? yāvad iyaṃ hi kauśika prajñāpāramitā jāmbūdvīpe sthāsyati tāvad na buddharatnasyāntardhānaṃ bhaviṣyati na dharmaratnasya na saṃgharatnasyāntardhānaṃ bhaviṣyati, tāvad daśa kuśalāḥ karmapathā loke bhaviṣyanti catvāri dhyānāni catvāry apramāṇāni catasra ārūpyasamāpattayaḥ, dānapāramitāyāḥ śīlapāramitāyāḥ kṣāntipāramitāyā vīryapāramitāyā dhyānapāramitāyāḥ prajñāpāramitāyāḥ smṛtyupasthānasamyakprahāṇarddhipādendriyabalabodhyaṅgamārgānām āryasatyānāṃ ṣaṇṇām abhijñānām aṣṭānāṃ vimokṣāṇāṃ navānupūrvavihārasamāpattīnāṃ catasṛṇāṃ pratisaṃvidāṃ daśānāṃ tathāgatabalānāṃ caturṇāṃ vaiśāradyānām aṣṭādaśānām āveṇikānāṃ buddhadharmāṇāṃ mārgākārajñatāyāḥ sarvajñatāyāḥ sarvākārajñatāyāḥ kṣatryamahāśālakulānāṃ brāhmaṇamahāśālakulānāṃ gṛhapatimahāśālakulānāṃ cāturmahārājakāyikānāṃ devānāṃ trāyastriṃśānāṃ yāmānāṃ tuṣitānāṃ nirmāṇaratīnāṃ paranirmitavaśavartināṃ devānāṃ loke prādurbhāvo bhavati yāvad akaniṣṭhānāṃ devānāṃ loke prādurbhāvo bhavati, srotaāpattiphalasya sakṛdāgāmiphalasyānāgāmiphalasyārhattvasya pratyekabuddhānāṃ bodhisattvānāṃ mahāsattvānāṃ samudāgamo bhavati. anuttarasya buddhajñānasya dharmacakrapravartanasya sattvaparipākasya buddhakṣetrapariśuddhiś ca prajñāyate. iti svaparārthādhimuktimṛdumṛddhī atha khalu ye 'smiṃs trisāhasramahāsāhasre lokadhātau cāturmahārājakāyikā (psp_2-3:69) devā yāvad akaniṣṭhā devaputrās tān śakro devānām indra āmantrayāmāsa: udgrahītavyā mārṣāḥ prajñāpāramitā dhārayitavyā vācayitavyā paryavāptavyā mārṣāḥ prajñāpāramitā yoniśo manasikartavyā prajñāpāramitā. tat kasya hetoḥ? prajñāpāramitāyā mārṣā udgrahītayā dhāritayā vācitayā paryavāptayā sarve 'kuśalā dharmāḥ parihīyante kuśalā dharmā vivardhante divyāḥ kāyā vivardhante asurāḥ kāyāḥ parihīyante, prajñāpāramitāyā mārṣā udgṛhītayā dhārtitayā vācitayā paryavāptayā na buddhanetrī samucchidyate na dharmanetrī na saṃghanetrī samucchidyate, triratnavaṃśānupacchedāya mārṣāḥ sarvāsāṃ pāramitānāṃ loke prādurbhāvo bhavati, saptatriṃśatāṃ bodhipakṣyāṇāṃ dharmāṇām āryasatyānām apramāṇadhyānārūpyasamāpattīnām aṣṭānāṃ vimokṣamukhānāṃ navānupūrvavihārasamāpattīnāṃ ṣaṇṇām abhijñānāṃ daśānāṃ tathāgatabalānāṃ caturṇāṃ vaiśāradyānāṃ catasṛṇāṃ pratisaṃvidām aṣṭādaśānām āveṇikānāṃ buddhadharmāṇāṃ loke prādurbhāvo bhavati, sarvaśūnyatānāṃ sarvasamādhīnāṃ sarvadhāraṇīmukhānāṃ mārgākārajñatāyāḥ sarvajñatāyāḥ sarvākārajñatāyā loke prādurbhāvo bhavati, bodhisattvacaryāyā loke prādurbhāvo bhavati, srotaāpannasakṛdāgāmyanāgāmyarhatāṃ pratyekabuddhānāṃ bodhisattvānāṃ loke prādurbhāvāḥ prajñāyante. atha khalu bhagavān śakraṃ devānām indram etad avocat: udgrahāṇa tvaṃ kauśika prajñāpāramitāṃ dhāraya vācaya paryavāpnuhi tvaṃ kauśika prajñāpāramitām. tat kasya hetor? yadā kauśika asurāṇām evaṃ samudācārā bhaviṣyanti devais trāyastriṃśaiḥ sārdhaṃ saṃgrāmayiṣyāma iti tadā tvaṃ kauśika imāṃ prajñāpāramitāṃ samanvāhareḥ svādhyāyeḥ evaṃ teṣām asurāṇāṃ te samudācārā antardhāsyanti, na ca punas tān vigrahacittotpādān utpādayiṣyanti, yeṣāṃ ca devaputrāṇāṃ devakanyānāṃ vā cyutikālo bhavet teṣām api purataḥ svādhyāyaṃ kuryās, te yady ātmano 'pāyopapattiṃ drakṣyanti teṣām enāṃ prajñāpārāmitāṃ śṛṇvatāṃ te 'pāyopapatticittotpādā antardhāsyanti, tatraiva devabhavane te utpatsyante evaṃ maharddhikā hy asyāḥ prajñāpāramitāyāḥ śravā yasya kasyacit kauśika kulaputrasya vā kuladuhitur vā devaputrasya vā devakanyāyā (psp_2-3:70) vā iyaṃ prajñāpāramitā śrotrāvabhāsam āgamiṣyati. sarve te tena kuśalamūlenānupūrveṇānuttarāṃ samyaksaṃbodhim abhisaṃbhotsyante. evam ukte śakro devānām indro bhagavantam etad avocat: evam etad bhagavann evam etat sugata tathā hi bhagavan ye 'tīte 'dhvani tathāgatā arhantaḥ samyaksaṃbuddhā abhūvan, yeṣāṃ śrāvakā nirupadhiśeṣe nirvāṇadhātau pratiṣṭhitās te 'pīmām eva prajñāpāramitām āgamyānuttarāṃ samyaksaṃbodhim abhisaṃbuddhāḥ. ye 'pi te bhagavan bhaviṣyanti anāgate 'dhvani buddhā bhagavantaḥ saśrāvakasaṃghās te 'pīmām eva prajñāpāramitām āgamyānuttarāṃ samyaksaṃbodhim abhisaṃbhotsyante. ye 'pi caitarhi daśadiśi loke pratyutpanne 'dhvani tathāgatā arhantaḥ samyaksaṃbuddhā bhagavantaḥ sa śrāvakasaṃghās tiṣṭhanti dhriyante yāpayanti sarve te ihaiva prajñāpāramitāyāṃ śikṣitvānuttarāṃ samyaksaṃbodhim abhisaṃbudhyante. tat kasya hetos? tathā hi prajñāpāramitāyāṃ sarve buddhadharmā antargatāḥ sarve bodhisattvadharmāḥ sarve pratyekabuddhadharmāḥ sarve śrāvakadharmā antargatāḥ evam ukte bhagavān śakraṃ devānām indram etad avocat: evam etat kauśikaivam etat, mahāvidyeyaṃ kauśika yad uta prajñāpāramitā, anuttareyaṃ kauśika vidyā yad uta prajñāpāramitā, asamasameyaṃ kauśika vidyā yad uta prajñāpāramitā. tat kasya hetos? tathā hi kauśika ye 'tītānāgatapratyutpannā daśadiśi loke tathāgatā arhantaḥ samyaksaṃbuddhāḥ sarve te imām eva prajñāpāramitām āgamyānuttarāṃ samyaksaṃbodhim abhisaṃbuddhā abhisaṃbudhyante abhisaṃbhotsyante ca. imām eva prajñāpāramitām āgamya daśakuśalāḥ karmapathāḥ prajñāyante, catvāri dhyānāni catvāry apramāṇāni catasra ārūpyasamāpattayaḥ sarvapāramitāḥ saptatriṃśadbodhipakṣyā dharmā āryasatyāny apramāṇadhyānārūpyasamāpattayaḥ sarvaśūnyatāḥ sarvasamādhayaḥ sarvadhāraṇīmukhāni daśa tathāgatabalāni catvāri vaiśāradyāni catasraḥ pratisaṃvido 'ṣṭādaśāveṇikā buddhadhamāḥ prajñāyante. trīṇi vimokṣamukhāni aṣṭa vimokṣā navānupūrvavihārasamāpattayaḥ ṣaḍ abhijñā dharmadhātur bhūtakoṭitathatā avitathatā ananyatathatā dharmatā dharmasthititā dharmaniyāmatā loke prajñāyate. pañca cakṣūṃṣi srotaāpattiphalaṃ sakṛdāgāmiphalam anāgāmiphalam (psp_2-3:71) arhattvaṃ pratyekabuddhatvaṃ sarvajñatā loke prajñāyate. bodhisattvaṃ punaḥ kauśikāgamya daśa kuśalāḥ karmapathā loke prabhāvyante. saptatriṃśad bodhipakṣyā dharmā āryasatyāny apramāṇadhyānārūpyasamāpattayo 'ṣṭa vimokṣā navānupūrvavihārasamāpattayas trīṇi vimokṣamukhāni ṣaḍ abhijñāḥ sarvapāramitāḥ sarvaśūnyatāḥ sarvasamādhayaḥ sarvadhāraṇīmukhāni daśa tathāgatabalāni catvāri vaiśāradyāni catasraḥ pratisaṃvido 'ṣṭādaśāveṇikā buddhadharmā mārgākārajñatā sarvajñatā sarvākārajñatā loke prajñāyate. dharmadhātur bhūtakoṭitathatā avitathatā ananyatathatā dharmatā dharmasthititā dharmaniyāmatā loke prajñāyate. pañca cakṣūṃṣi srotaāpattiphalaṃ srotaāpannaḥ sakṛdāgāmiphalaṃ sakṛdāgāmī anāgāmiphalam anāgāmī arhattvam arhan pratyekabodhiḥ pratyekabuddhaḥ, anuttarā samyaksaṃbodhiḥ. tathāgato 'rhan samyaksaṃbuddho loke prabhāvyate. tadyathāpi nāma kauśika candramaṇḍalam āgamya sarvauṣadhītārāgaṇāḥ prabhāvyante. evam eva kauśika bodhisattvacandramaṇḍalam āgamya daśakuśalāḥ karmapathāḥ. sarvakuśalacaryā samyakcaryā sarvapāramitāḥ saptatriṃśadbodhipakṣyā dharmā apramāṇadhyānārūpyasamāpattayaḥ, āryasatyāni aṣṭavimokṣā navānupūrvavihārasamāpattayaḥ ṣaḍabhijñāḥ sarvasamādhayaḥ sarvaśūnyatāḥ sarvadhāraṇīmukhāni śūnyatānimittāpraṇihitasamādhyoṣadhayaḥ prabhāvyante. daśabalavaiśāradyapratisaṃvidaṣṭādaśāveṇikā buddhadharmauṣadhayaḥ prabhāvyante. sarvaśaikṣāśaikṣasarvaśrāvakapratyekabuddhatārānakṣatrāṇi prajñāyante. sarvajñatā prabhāvyate. tathāgatā arhantaḥ samyaksaṃbuddhāḥ prabhāvyante. yadāpi buddhā bhagavanto loke nābhisaṃbudhyante notpādas tathāgatānāṃ bhavati, tadāpi te bodhisattvā mahāsattvāḥ. sattvānāṃ laukikāṃś ca lokottarāṃś ca dharmān deśayanti. tat kasya hetoḥ? bodhisattvanirjātāni hi devayānamanuṣyayānaśrāvakayānapratyekabuddhayānāni, tac ca bodhisattvasya mahāsattvasyopāyakauśalyaṃ prajñāpāramitānirjātaṃ, yenopāyakauśalyena ṣaḍ pāramitāḥ paripūrayati sarvaśūnyatāṃ bhāvayati sarvasamādhīṃś ca samāpadyate sarvadhāraṇīmukhāni ca pratilabhate apramāṇadhyānārūpyasamāpattīś ca samāpadyate saptatriṃśadbodhipakṣyān dharmān bhāvayati āryasatyāni bhāvayati aṣṭa vimokṣān bhāvayati navānupūrvavihārasamāpattīś ca samāpadyate abhijñā bhāvayati triṇi vimokṣamukhāni (psp_2-3:72) bhāvayati daśa tathāgatabalāni catvāri vaiśāradyāni catasraḥ pratisaṃvido 'ṣṭādaśāveṇikān buddhadharmān pratilabhate dvātriṃśanmahāpuruṣalakṣaṇāni aśītyanuvyañjanāni pratilabhate. na ca śrāvakabhūmiṃ vā pratyekabuddhabhūmiṃ vā sākṣāt karoti. sattvāṃś ca paripācayati buddhakṣetraṃ ca pariśodhayati bodhisattvasaṃpadaṃ ca parigṛhṇāti sarvajñatāṃ cānuprāpnoti. punar aparaṃ kauśika yaḥ kulaputro vā kuladuhitā vā imāṃ prajñāpāramitām udgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati yoniśaś ca manasikariṣyati sa ebhiḥ dṛṣṭadhārmikair guṇaiḥ samanvāgato bhaviṣyati. evam ukte śakro devānām indro bhagavantam etad avocat: katamair bhagavan dṛṣṭadhārmikair guṇaiḥ kulaputrā vā kuladuhitaro vā samanvāgatā bhaviṣyanti ya imāṃ prajñāpāramitām udgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti yoniśaś ca manasikariṣyanti. bhagavān āha: tena hi kauśika kulaputrā vā kuladuhitaro vā na viṣeṇa kālaṃ kariṣyanti nāgninā na śastreṇa nodakena kālaṃ kariṣyanti yāvan na kenacid vyādhinā kālaṃ kariṣyanti sthāpayitvā pūrvakarmavipākaṃ na ca rājakulād upadravā bhaviṣyanti. sacet kulaputro vā kuladuhitā vā imāṃ prajñāpāramitāṃ svādhyāyan rājakulaṃ praviśaty asyāvatāraprekṣiṇo 'vatāragaveṣiṇo 'vatāraṃ na lapsyante. tat kasya hetos? tathā hy asyā eva prajñāpāramitāyās tejasā. sacet kauśika kulaputro vā kuladuhitā vā imāṃ prajñāpāramitāṃ svādhyāyaṃs tatra rājakulam upasaṃkramiṣyati, te cāsya tatra rājāno vā rājaputrā vā rājamahāmātrā vā pūrvam ālapitavyaṃ maṃsyante abhibhāṣitavyaṃ maṃsyante. tat kasya hetoḥ? tathā hi teṣāṃ kulaputrāṇāṃ kuladuhitṛṇāṃ ca sarvasattvānām antike maitracittaṃ pratyupasthitaṃ karuṇācittaṃ muditācittam upekṣācittaṃ pratyupasthitaṃ bhavati. ebhiḥ sa kauśika dṛṣṭadhārmikair guṇaiḥ kulaputro vā kuladuhitā vā samanvāgato bhaviṣyati. ya imāṃ prajñāpāramitām udgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati yoniśaś ca manasikariṣyati. punar aparaṃ kauśika kulaputro vā kuladuhitā vā ebhiḥ sāṃparāyikair (psp_2-3:73) guṇaiḥ samanvāgato bhaviṣyati. ya imāṃ prajñāpāramitām udgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati yoniśaś ca manasikariṣyati. yad uta na jātu daśabhiḥ kuśalaiḥ karmapathe 'virahito bhaviṣyati, na caturbhir dhyānair na caturbhir apramāṇair na catasṛbhir ārūpyasamāpattibhir na pāramitābhir na saptatriṃśadbodhipakṣyair dharmair na satyair nāṣṭavimokṣair na navānupūrvavihārasamāpattibhir na tribhir vimokṣamukhair nābhijñābhir na sarvaśūnyatābhir na sarvasamādhibhir na sarvadhāraṇīmukhair na daśabhir balair na vaiśāradyair na pratisaṃvidbhir nāṣṭādaśabhir āveṇikair buddhadharmair virahito bhaviṣyati. na lakṣaṇānuvyañjanair virahito bhaviṣyati. sa na jātu nirayatiryagyoniyamalokeṣūpapatsyate. na jātv indriyavikalo bhaviṣyati na jātv aṅgahīno bhaviṣyati na jātu daridrakuleṣūpapatsyate na veṇukārakuleṣūpapatsyate na puṣkasakuleṣūpapatsyate na mauṣṭikakuleṣūpapatsyate na caṇḍālaurabhrikaśākunikakuleṣūpapatsyate na śūdrakuleṣūpapatsyate kṣatriyamahāśālakuleṣu vā brāhmaṇamahāśālakuleṣu vā gṛhapatimahāśālakuleṣu vā udārodāreṣūpapatsyate. sa tataḥ prabhṛti satatasamitaṃ dvātriṃśanmahāpuruṣalakṣaṇānuvyañjanasamalaṃkṛtakāyo bhaviṣyati yatra vā lokadhātau buddhā bhagavanto bhaviṣyanti tatra buddhānāṃ bhagavatāṃ purataḥ padma aupapāduka upapatsyate. na jātv abhijñā virahito bhaviṣyati. sa ākāṅkṣaṃ buddhakṣetreṇa buddhakṣetraṃ saṃkramiṣyati, tān buddhān bhagavataḥ paryupāsituṃ dharmaṃ ca śrotuṃ buddhakṣetreṇa buddhakṣetraṃ saṃkrāman sattvāṃś ca paripācayati, buddhakṣetraṃ ca pariśodhayiṣyati. tasmāt tarhi kauśika kulaputreṇa vā kuladuhitrā vā prajñāpāramitā udgṛhītavyā dhārayitavyā vācayitavyā paryavāptavyā yoniśaś ca manasikartavyā sarvajñatācittena cāvirahitena bhavitavyaṃ. sa etair dṛṣṭadhārmikair guṇaiḥ sāṃparāyikair guṇair avirahito bhaviṣyati yāvan nānuttarā samyaksaṃbodhir abhisaṃbudhyate iti. atha khalv anyatīrthikānāṃ parivrājakānāṃ śatam upārambhābhiprāyāṇāṃ yena bhagavāṃs tenopasaṃkrāmati sma. atha khalu śakrasya devānām indrasyaitad abhavat: idam anyatīrthikānāṃ parivrājakānāṃ śatam upārambhābhiprāyāṇāṃ yena bhagavāṃs tenopasaṃkrāmati, yan nūnam ahaṃ yāvanmātraṃ mayā bhagavato 'ntikāt prajñāpāramitāyā udgrahītaṃ tāvanmātraṃ svādhyāyeyaṃ yad etad anyatīrthikānāṃ (psp_2-3:74) parivrājakānāṃ śataṃ na bhagavantam upasaṃkrāmeyur nāntarāyaṃ prajñāpāramitāyāṃ kuryuḥ. atha khalu śakro devānām indro yāvad anena bhagavato 'ntikāt prajñāpāramitāyā udgrahītaṃ tāvat svādhyāyati sma. atha khalu te 'nyatīrthikāḥ parivrājakā dūrata eva bhagavantaṃ pradakṣiṇīkṛtya yenaiva mārgeṇāgatās tenaiva pratigatāḥ. atha khalv āyuṣmataḥ śāriputrasyaitad abhavat: kim atra kāraṇaṃ yenaite 'nyatīrthikāḥ parivrājakā upārambhābhiprāyā bhagavantaṃ dūrata eva pradakṣiṇīkṛtya yenaiva mārgeṇāgatās tenaiva pratigatāḥ? atha khalu bhagavān āyuṣmataḥ śāriputrasya cetasaiva cetaḥparivitarkam ājñāyāyuṣmantaṃ śāriputram āmantrayate sma: śakreṇa śāriputra devānām indreṇa iyaṃ prajñāpāramitā samanvāhṛtā yenaite 'nyatīrthikāḥ parivrājakā dūrata eva bhagavantaṃ pradakṣiṇīkṛtya yenaiva mārgeṇāgatās tenaiva pratigatāḥ na hi śāriputra teṣām anyatīrthikānāṃ parivrājakānām ekasyāpi śuklaṃ dharmaṃ samanupaśyāmi, sarva ete 'nyatīrthikāḥ parivrājakāḥ pratihatacittā upārambhābhiprāyā upasaṃkramitavyaṃ maṃsyante, nāhaṃ taṃ śāriputra samanupaśyāmi sadevake loke samārake sabrahmake saśramaṇabrāhmaṇikāyāṃ prajāyām imāṃ prajñāpāramitām upārambhābhiprāyaḥ pratihatacitta upasaṃkrāmen, naitat sthānaṃ vidyate. tat kasya hetos? tathā hi śāriputra ya iha trisāhasramahāsāhasre lokadhātau cāturmahārājikās trāyastriṃśā yāmās tuṣitā nirmāṇaratayaḥ paranirmitavaśavartino brahmakāyikā brahmapurohitā brahmapārṣadyā yāvad akaniṣṭhā devaputrā ye 'pi śrāvakā ye 'pi pratyekabuddhā ye 'pi bodhisattvā mahāsattvās tair apīyaṃ prajñāpāramitā parigṛhītā. tat kasya hetoḥ? tathā hi te prajñāpāramitānirjātāḥ. punar aparaṃ śāriputra ye 'pi te pūrvasyāṃ diśi gaṅgānadīvālukopameṣu lokadhātuṣu yāvad daśasu dikṣu gaṅgānadīvālukopameṣu lokadhātuṣv ekaikasyāṃ diśi buddhā bhagavantaḥ saśrāvakasaṃghāḥ sabodhisattvadevānāgayakṣagandharvāsuragaruḍakiṃnaramahoragās tair api sarvair iyaṃ prajñāpāramitā parigṛhītā. tat kasya hetos? tathā hi te prajñāpāramitānirjātāḥ sarve. atha khalu mārasya pāpīyasa etad abhavad: imās tathāgatasyārhataḥ samyaksaṃbuddhasya catasraḥ pariṣadaḥ saṃmukhaṃ sthitāḥ. amī ca kāmāvacarā rūpāvacarāś ca devaputrāḥ saṃmukhaṃ sthitā niḥsaṃśayam atra bodhisattvā (psp_2-3:75) mahāsattvā vyākariṣyante 'nuttarāyāṃ samyaksaṃbodhau, yan nūnam ahaṃ yena bhagavāṃs tenopasaṃkrāmeyaṃ vicakṣuḥkaraṇāyeti. atha khalu māraḥ pāpīyāṃś caturaṅgabalakāyaṃ nirmāya yena bhagavāṃs tenopasaṃkramitukāmo bhavet. atha khalu śakrasya devānām indrasyaitad abhavat: māro batāyaṃ pāpīyāṃś caturaṅgabalakāyaṃ nirmāya yena bhagavāṃs tenopasaṃkramitukāmaḥ. yo 'yaṃ mārasya pāpīyasaś caturaṅgasya balakāyasyaivaṃrūpo vyūhaḥ. na rājño bimbisārasya caturaṅgasya balakāyasyaivaṃrūpo vyūhaḥ, na prasenajitaś caturaṅgasya balakāyasyaivaṃrūpo vyūhaḥ, na śākyānāṃ caturaṅgasya balakāyasyaivaṃrūpo vyūhaḥ, na licchavīnāṃ caturaṅgasya balakāyasyaivaṃrūpo vyūhaḥ, na mallānāṃ caturaṅgasya balakāyasyaivaṃrūpo vyuhaḥ, yo 'yaṃ caturaṅgasya balakāyasyaivaṃrūpo māreṇa pāpīyasā nirmitaḥ, dīrgharātraṃ khalu punar māraḥ pāpīyān bhagavato 'vatāraprekṣī avatāragaveṣī sattvānāṃ ca viheṭhanābhiprāyaḥ, yan nūnam aham imāṃ prajñāpāramitāṃ samanvāhareyaṃ smṛtyā svādhyāyaṃ kuryām. atha khalu śakro devānām indraḥ prajñāparamitāṃ samanvājahāra smṛtyā svādhyāyam akarot, yathā yathā śakro devānām indraḥ smṛtyā imāṃ prajñāpāramitāṃ svādhyāyati sma tathā tathā māraḥ pāpīyāṃs tenaiva mārgeṇa tenaiva dvāreṇa punar eva pratyudāvṛtto 'bhūt. atha khalu ye 'syāṃ pariṣadi cāturmahārājakāyikā devā yāvad akaniṣṭhā devās te divyāni puṣpāṇy abhinirmāyāntarīkṣagatā eva yena bhagavāṃs tenākṣipanti sma tenābhyavakiranti sma. evaṃ ca vācam abhāṣanta: ciraṃ bateyaṃ prajñāpāramitā jāmbūdvīpakānāṃ manuṣyāṇāṃ pracaratu yāvad iyaṃ prajñāpāramitā jāmbūdvīpakānāṃ manuṣyānāṃ pracariṣyati tāvan na tathāgatasyārhataḥ samyaksaṃbuddhasyāntardhānaṃ bhaviṣyati, saddharmaś cirasthitiko bhaviṣyati, saṃghasya loke prādurbhāvo bhaviṣyati. evaṃ trisāhasramahāsāhasre lokadhātau, evaṃ daśasu dikṣu sarvabuddhakṣetreṣu bodhisattvānāṃ caryāviśeṣaḥ prajñāsyate, yatra ca digbhāge imāṃ prajñāpāramitāṃ te kulaputrā vā kuladuhitaro vā likhitāṃ dhārayiṣyanti vācayiṣyanti pustakalikhitām api kṛtvā sthāpayiṣyanti, ālokajātā ca eṣā dig (psp_2-3:76) bhaviṣyati, sanāthā vigatatamondhakārā ca eṣā dig bhaviṣyati, yatreyaṃ prajñāpāramitā pracariṣyati. evam ukte bhagavān śakraṃ devānām indram etad avocat: evam etat kauśikaivam etat, yatra yatra diśi lokadhātuprasare iyaṃ prajñāpāramitā pracariṣyati, pustakalikhitā ālokajātā ca eṣā dig bhaviṣyati, sanāthā vigatatamondhakārā ca eṣā dig bhaviṣyati. atha khalu te devaputrā divyāni kusumāny abhinirmāya yena bhagavāṃs tenābhyavakiranti sma. evaṃ ca vācam abhāṣanta: yaḥ kaścit kulaputro vā kuladuhitā vā imāṃ prajñāpāramitām udgṛhīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati yoniśaś ca manasikariṣyati na tasya mārā vā mārakāyikā vā devaputrā avatāraṃ lapsyante. vayam api bhagavaṃ tasya kulaputrasya vā kuladuhitur vā satatasamitaṃ rakṣāvaraṇaguptiṃ saṃvidhāsyāmaḥ, śāstāram iti bhagavaṃs taṃ vayaṃ kulaputraṃ vā kuladuhitaraṃ vā maṃsyāmahe ya imāṃ prajñāpāramitām udgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati yoniśaś ca manasikariṣyati. atha khalu śakro devānām indro bhagavantam etad avocat: na te bhagavan kulaputrā vā kuladuhitaro vāvarakeṇa kuśalamūlena samanvāgatā bhaviṣyanti, ya imāṃ prajñāpāramitām udgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti yoniśaś ca manasikariṣyanti. pūrvajinakṛtādhikārās te bhagavan kulaputrā vā kuladuhitaro vā bhaviṣyanti ya imāṃ prajñāpāramitām udgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti yoniśaś ca manasikariṣyanti. bahubuddhaparyupāsitāḥ kalyāṇamitraparigṛhītās te kulaputrāḥ kuladuhitaraś ca bhaviṣyanti. tat kasya hetoḥ? ato nirjātā hi sarvajñatā yad uta prajñāpāramitā nirjātā sarvajñatā nirjātā ca prajñāpāramitā. tat kasya hetos? tathā hi nānyā prajñāpāramitā nānyā sarvajñatā iti hi sarvajñatā ca prajñāpāramitā cādvayam etad advaidhīkāram. evam ukte bhagavān sakraṃ devānām indram etad avocat: evam etat (psp_2-3:77) kauśikaivam etat, yathā vadasi sarvajñatā ca prajñāpāramitā cādvayam etad advaidhīkāram. iti svaparārthādhimuktir mṛdumadhyā atha khalv āyuṣmān ānando bhagavantam etad avocat: tathā hi bhagavān na dānapāramitāyā nāmadheyaṃ parikīrtayati na śīlapāramitāyā na kṣāntipāramitāyā na vīryapāramitāyā na dhyānapāramitāyā yathā prajñāpāramitāyā nāmadheyaṃ parikīrtayati, na saptatriṃśadbodhipakṣāṇāṃ dharmāṇāṃ nāmadheyaṃ parikīrtayati, nāryasatyānāṃ nāpramāṇadhyānārūpyasamāpattīnāṃ nāmadheyaṃ parikīrtayati, nāṣṭānāṃ vimokṣamukhānāṃ na navānupūrvavihārasamāpattīnāṃ nāmadheyaṃ parikīrtayati, na ṣaṇṇām abhijñānāṃ na sarvāṇāṃ śūnyatānāṃ na samādhīnāṃ na sarvadhāraṇīmukhānāṃ nāmadheyaṃ parikīrtayati, na daśānāṃ tathāgatabalānāṃ na vaiśāradyānāṃ na pratisaṃvidāṃ nāṣṭādaśānām āveṇikānāṃ buddhadharmāṇāṃ nāmadheyaṃ parikīrtayati yathā prajñāpāramitāyā nāmadheyaṃ parikīrtayati. evam ukte bhagavān āyuṣmantam ānandam etad avocat: prajñāpāramitā ānanda pūrvaṃgamā nāyikā yad uta ṣaṇṇāṃ pāramitānāṃ saptatriṃśatāṃ bodhipakṣyāṇāṃ dharmāṇām āryasatyānām apramāṇadhyānārūpyasamāpattīnāṃ pūrvaṃgamā nāyikā, aṣṭānāṃ vimokṣāṇāṃ navānām anupūrvavihārasamāpattīnāṃ śūnyatānimittāpraṇihitānāṃ vimokṣamukhānāṃ ṣaṇṇām abhijñānāṃ pūrvaṃgamā nāyikā, sarvaśūnyatānāṃ sarvasamādhīnāṃ sarvadhāraṇīmukhānāṃ pūrvaṃgamā nāyikā, daśānāṃ tathāgatabalānāṃ vaiśāradyānāṃ pratisaṃvidām aṣṭādaśānām āveṇikānāṃ buddhadharmāṇāṃ pūrvaṃgamā nāyikā, sarvabuddhadharmāṇāṃ pūrvaṃgamā nāyikā prajñāpāramitā. tat kiṃ manyase? ānanda apariṇāmitaṃ dānaṃ sarvajñatāyāṃ pāramitānāmadheyaṃ labhate. tat kiṃ manyase? apariṇāmitaṃ śīlaṃ apariṇāmitā kṣāntir apariṇāmitaṃ vīryam apariṇāmitaṃ dhyānam apariṇāmitā prajñā sarvajñatāyāṃ pāramitānāmadheyaṃ labhate. ānanda āha: no hīdaṃ bhagavan no hīdaṃ sugata, kathaṃ punar bhagavan dānaṃ sarvajñatāpariṇāmitaṃ pāramitānāmadheyaṃ labhate? (psp_2-3:78) kathaṃ punar bhagavan śīlaṃ kṣāntir vīryaṃ dhyānaṃ prajñā sarvajñatāyāṃ pariṇāmitā pāramitānāmadheyaṃ labhate? bhagavān āha: advayayogenānanda dānaṃ pariṇāmitaṃ śīlaṃ kṣāntir vīryaṃ dhyānaṃ prajñā sarvajñatāyāṃ pariṇāmitā pāramitānāmadheyaṃ labhate. anutpādayogenānupalambhayogena pariṇāmitaṃ dānaṃ yāvat prajñā sarvajñatāyāṃ pāramitānāmadheyaṃ labhate. ānanda āha: kathaṃ bhagavann advayayogena dānaṃ pariṇāmitaṃ sarvajñatāyāṃ pāramitānāmadheyaṃ labhate? evaṃ śīlaṃ kṣāntir vīryaṃ dhyānaṃ kathaṃ bhagavan prajñādvayayogena pariṇāmitā sarvajñatāyāṃ pāramitānāmadheyaṃ labhate? bhagavān āha: rūpasyānanda advayayogena vedanāyāḥ saṃjñāyāḥ saṃskārāṇāṃ vijñānasyādvayayogena yāvad bodheḥ. ānanda āha: kathaṃ bhagavan rūpasyādvayayogena, kathaṃ vedanāyāḥ saṃjñāyāḥ saṃskārāṇāṃ advayayogena, kathaṃ vijñānasyādvayayogena, kathaṃ yāvad bodher advayayogena? bhagavān āha: tathā hi ānanda rūpaṃ rūpeṇa śūnyaṃ vedanā vedanayā śūnyā saṃjñā saṃjñayā śūnyā saṃskārāḥ saṃskāraiḥ śūnyā vijñānaṃ vijñānena śūnyam. tat kasya hetoḥ? tathā hi rūpaṃ ca vedanā ca saṃjñā ca saṃskārā ca vijñānaṃ ca pāramitāś cādvayam etad advaidhīkāraṃ yāvad bodhiś ca pāramitāś cādvayam etad advaidhīkāraṃ, tasmāt tarhy ānanda prajñāpāramitā nu pūrvaṃgamā nāyikā sarvapāramitānāṃ sarvaśūnyatānāṃ sarvasamādhīnāṃ sarvadhāraṇīmukhānāṃ saptatriṃśadbodhipakṣyāṇāṃ dharmāṇām apramāṇadhyānārūpyasamāpattīnām āryasatyānām aṣṭānāṃ vimokṣāṇāṃ navānām anupūrvavihārasamāpattīnāṃ trayāṇāṃ vimokṣamukhānāṃ ṣaṇṇām abhijñānāṃ daśānāṃ tathāgatabalānāṃ vaiśāradyānāṃ pratisaṃvidām aṣṭādaśānām āveṇikānāṃ buddhadharmāṇāṃ yāvad bodheḥ sarvajñatāyāḥ prajñāpāramitā pūrvaṃgamā nāyikā. tadyathāpi nāmānanda mahāpṛthivīṃ niśrāya sāmagrīvaśena bījāni virohanti. evam evānanda prajñāpāramitāṃ niśrāya prajñāpāramitām āgamya sarvāḥ. pāramitāḥ saptatriṃśadbodhipakṣyā dharmāḥ, apramāṇadhyānārūpyasamāpattaya āryasatyāni ṣaḍabhijñāḥ sarvadhāraṇīmukhāni virohanti. daśabalavaiśāradyapratisaṃvidāveṇikā buddhadharmā virohanti yāvat sarvajñatā (psp_2-3:79) virohati. sarvajñatāṃ pariniśrāya sarvapāramitāḥ sarvaśūnyatāḥ sarvasamādhayaḥ sarvadhāraṇīmukhāni saptatriṃśadbodhipakṣyā dharmā apramāṇadhyānārūpyasamāpattayo daśabalavaiśāradyapratisaṃvido yāvad āveṇikā buddhadharmā virohanti. tasmād ānanda prajñāpāramitaivāsāṃ pāramitānāṃ pariṇāyikā yāvād aṣṭādaśānām āveṇikānāṃ buddhadharmāṇāṃ yāvat sarvākārajñatāyāḥ. iti svaparārthādhimuktir mṛdvadhimātrā śakra āha: na khalu punar bhagavaṃs tathāgatenārhatā samyaksaṃbuddhena prajñāpāramitāyāḥ sarvagūṇāḥ parikīrtitāḥ yān guṇān sa kulaputro vā kuladuhitā vā parigṛhṇāti imāṃ prajñāpāramitām udgṛhṇan dhārayan vācayan paryavāpnuvan yoniśaś ca manasikurvan prajñāpāramitayā bhagavann udgrahītayā dhāritayā vācitayā paryavāptayā yoniśaś ca manasikṛtayā daśānāṃ kuśalānāṃ karmapathānāṃ loke prādurbhāvo bhavati. caturṇāṃ dhyānānāṃ caturṇām apramāṇānāṃ catasṛṇām ārūpyasamāpattīnāṃ saptatriṃśatāṃ bodhipakṣyāṇāṃ dharmāṇām āryasatyānām aṣṭānāṃ vimokṣāṇāṃ navānupūrvavihārasamāpattīnāṃ ṣaṇṇām abhijñānāṃ trayānaṃ vimokṣamukhānāṃ sarvapāramitānāṃ sarvaśūnyatānāṃ sarvasamādhīnāṃ sarvadhāraṇīmukhānāṃ daśānāṃ tathāgatabalānāṃ caturṇāṃ vaiśāradyānāṃ catasṛṇāṃ pratisaṃvidām aṣṭādaśānām āveṇikānāṃ buddhadharmāṇāṃ loke prādurbhāvo bhavati. prajñāpāramitayā bhagavann udgrahītayā dhāritayā vācitayā paryavāptayā yoniśaś ca manasikṛtayā gṛhapatimahāśālakulāni prajñāyante, kṣatriyamahāśālakulāni prajñāyante, brāhmaṇamahāśālakulāni prajñāyante, cāturmahārājakāyikā devā yāvad akaniṣṭhā devāḥ prajñāyante, prajñāpāramitayā bhagavann udgrahītayā yāvad yoniśo manasikṛtayā srotaāpannāḥ prajñāyante, sakṛdāgāmino 'nāgāmino 'rhantaḥ prajñāyante pratyekabuddhāḥ prajñāyante, bodhisattvāḥ prajñāyante, prajñāpāramitayā bhagavann udgrahītayā dhāritayā vācitayā paryavāptayā yoniśaś ca manasikṛtayā tathāgatā arhantaḥ samyaksaṃbuddhā loke prajñāyante. (psp_2-3:80) evam ukte bhagavān śakraṃ devānām indram etad avocat: na punaḥ kauśika yaiḥ kulaputraiḥ kuladuhitṛbhir vā iyaṃ prajñāpāramitā dhāritā vācitā paryavāptā yoniśaś ca manasikṛtā teṣām etāvata evaṃ guṇān vadāmi. tat kasya hetor? apramāṇena hi kauśika te kulaputrā vā kuladuhitaro vā śīlaskandhena samanvāgatā bhaviṣyanti ya imāṃ prajñāpāramitām udgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti yoniśaś ca manasikariṣyanti sarvajñatācittena cāvirahitā bhaviṣyanti. apramāṇena samādhiskandhena prajñāskandhena vimuktiskandhena vimuktijñānadarśanaskandhena samanvāgatā bhaviṣyanti ya imāṃ prajñāpāramitām udgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti yoniśaś ca manasikariṣyanti sarvajñatācittena cāvirahitā bhaviṣyanti. tathāgatapratimās te kauśika kulaputrāḥ kuladuhitaro vā veditavyā ya imāṃ prajñāpāramitām udgrahīyanti dhārayiyanti vācayiṣyanti paryavāpsyanti yoniśaś ca manasikariṣyanti sarvajñatācittena cāvirahitā bhaviṣyanti. yaś ca kauśika sarvaśrāvakapratyekabuddhānāṃ śīlaskandhaḥ samādhiskandhaḥ prajñāskandho vimuktiskandho vimuktijñānadarśanaskandhaḥ, yaś ca prajñāpāramitāvihāriṇāṃ kulaputrāṇāṃ kuladuhitṛṇāṃ ca śīlaskandhaḥ samādhiskandhaḥ prajñāskandho vimuktiskandho vimuktijñānadarśanaskandhaḥ asya kauśika śīlaskandhasya samādhiskandhasya prajñāskandhasya vimuktiskandhasya vimuktijñānadarśanaskandhasya sarvaśrāvakapratyekabuddhānāṃ śīlasamādhiprajñāvimuktivimuktijñānadarśanaskandhaḥ śatatamīm api kalāṃ nopaiti, sahasratamīm api śatasahasratamīm api kalāṃ nopaiti, saṃkhyām api gaṇanām apy upamām apy upaniśām apy upaniṣadam api nopaiti. tat kasya hetos? tathā hi teṣāṃ kulaputrāṇāṃ kuladuhitṛṇāṃ ca śrāvakapratyekabuddhabhūmeś cittaṃ vimuktaṃ, na ca kaścid dharmo nāvigato na jñātaḥ. ye kauśika kulaputrā vā kuladuhitaro vā imāṃ prajñāpāramitāṃ satkariṣyanti gurukariṣyanti mānayiṣyanti pūjayiṣyanti puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajapatākābhis teṣām api kulaputrāṇāṃ (psp_2-3:81) kuladuhitṛṇāṃ ca ime dṛṣṭadhārmikāḥ sāṃparāyikāś ca guṇānuśaṃsāḥ pratikāṅkṣitavyāḥ. iti svaparārthādhimuktimadhyamṛddhī evam ukte śakro devānām indro bhagavantam etad avocat: ahaṃ bhagavaṃs tasya kulaputrasya vā kuladuhitur vā satatasamitaṃ rakṣāvaraṇaguptiṃ saṃvidhāsyāmi ya imāṃ prajñāpāramitām udgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati yoniśaś ca manasikariṣyati, avirahitaś ca bhaviṣyati sarvajñatācittena imāṃ ca prajñāpāramitāṃ satkariṣyati gurukariṣyati mānayiṣyati pūjayiṣyati puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajapatākābhiḥ. evam ukte bhagavān śakraṃ devānām indram etad avocat: teṣāṃ punaḥ kauśika kulaputrāṇāṃ kuladuhitṛṇāṃ vā imāṃ prajñāpāramitāṃ svādhyāyatāṃ bahūni devaputraśatasahasrāṇi dharmaśravaṇāyopasaṃkramiṣyanti. teṣāṃ khalu punaḥ kulaputrāṇāṃ kuladuhitṛṇāṃ vā prajñāpāramitāpratisaṃyuktaṃ pratibhānaṃ te devaputrā upasaṃhartavyaṃ maṃsyante. yadāpi te dharma bhāṇakā na mantrayitukāmā bhaviṣyanti tadāpi tenaiva devaputrā dharmagauraveṇa pratibhānam upasaṃhartavyaṃ maṃsyante. imam api kauśika kulaputrā vā kuladuhitaro vā dṛṣṭadhārmikaguṇaṃ pratilapsyante ya imāṃ prajñāpāramitām udgrahīṣyanti vācayiṣyanti paryavāpsyanti yoniśaś ca manasikariṣyanti tāṃ ca likhitvā satkariṣyanti gurukariṣyanti mānayiṣyanti pūjayiṣyanti puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajapatākābhiḥ. punar aparaṃ kauśika teṣāṃ kulaputrāṇāṃ kuladuhitṛṇāṃ vā imāṃ prajñāpāramitāṃ bhāṣyamāṇānāṃ catasṛṇāṃ parṣadāṃ purato nāvalīnacittatā bhaviṣyati ko vā mamānuyokṣyate upālapsyate ceti. tat kasya hetos? tathā hi teṣāṃ kulaputrāṇāṃ kuladuhitṛṇāṃ vā iyam eva prajñāpāramitā rakṣāvaraṇaguptiṃ kariṣyati, tathā hy atra prajñāpāramitāyāṃ sarvadharmā abhinnā laukikāś ca lokottarāś ca sādhāraṇāś ca kuśalāś ca saṃskṛtāś cāsaṃskṛtāś ca śrāvakadharmāś ca pratyekabuddhadharmāś ca bodhisattvadharmāś ca buddhadharmāś ca. tat kasya hetos? tathā hi te kulaputrā vā kuladuhitaro vā adhyātmaśūnyatāyāṃ (psp_2-3:82) sthitvā yāvad abhāvasvabhāvaśūnyatāyāṃ sthitās te upālambhaṃ prajñāpāramitāyāṃ na samanupaśyanti, yo 'py upālabhyeta tam api na samanupaśyanti. evaṃ hi teṣāṃ kulaputrāṇāṃ kuladuhitṛṇāṃ vā prajñāpāramitāparigṛhītānām upālambho na bhaviṣyati. punar aparaṃ kauśika tasya kulaputrasya vā kuladuhitur vā imāṃ prajñāpāramitām udgṛhṇato dhārayato vācayataḥ paryavāpnuvato yoniśaś ca manasikurvataś cittaṃ nāvalīyate na saṃlīyate nottrasyati na saṃtrasyati na saṃtrāsam āpadyate. tat kasya hetos? tathā hi sa kulaputro vā kuladuhitā vā vastu na samanupaśyati ya ālīyeta vā saṃlīyeta vā uttrasyed vā saṃtrasyed vā saṃtrāsam āpadyate vā. imān api sa kauśika kulaputro vā kuladuhitā vā dṛṣṭadhārmikān guṇān pratigrahīṣyati ya imāṃ prajñāpāramitām udgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati yoniśaś ca manasikariṣyati satkariṣyati mānayiṣyati pūjayiṣyati puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajapatākābhiḥ iti svaparārthādhimuktimadhyamadhyā punar aparaṃ kauśika yo hi kaścit kulaputro vā kuladuhitā vā imāṃ prajñāpāramitām udgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati yoniśaś ca manasikariṣyati tāṃ ca likhitvā satkariṣyati gurukariṣyati mānayiṣyati pūjayiṣyati puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajapatākābhiḥ sa priyo bhaviṣyati mātāpitṛṇāṃ mitrāmātyajñātisālohitānāṃ śramaṇabrāhmaṇānāṃ, ye 'pi te daśadiśi loke sarvalokadhātuṣu buddhā bhagavanto bodhisattvāś ca pratyekabuddhāś cārhantaś ca sarve śaikṣāḥ sarve cāśaikṣās teṣām api sa bodhisattvaḥ priyo bhaviṣyati sa devakasyāpi lokasya sa mārakasya sa śramaṇabrāhmaṇikāyāḥ prajāyāḥ sa devamānuṣāsurāyāḥ prajāyāḥ priyo bhaviṣyati manaāpaḥ. iti svaparārthārdhimuktimadhyādhimātrā anācchedena ca pratibhānena samanvāgato bhaviṣyati. anācchedyayā dānapāramitayā samanvāgato bhaviṣyati. evam anācchedyayā śīlapāramitayā (psp_2-3:83) anācchedyayā kṣāntipāramitayā anācchedyayā vīryapāramitayā anācchedyayā dhyānapāramitayā anācchedyayā prajñāpāramitayā samanvāgato bhaviṣyati. anācchedyayā adhyātmaśūnyatayā anācchedyayā yāvad abhāvasvabhāvaśūnyatayā samanvāgato bhaviṣyati. anācchedyaiḥ smṛtyupasthānaiḥ samanvāgato bhaviṣyati. anācchedyaiḥ samyakprahāṇarddhipādendriyabalabodhyaṅgamārgaiḥ samanvāgato bhaviṣyati. anācchedyair āryasatyair anācchedyābhir apramāṇadhyānārūpyasamāpattibhiḥ, anācchedyair aṣṭavimokṣamukhair anācchedyair navānupūrvavihārasamāpattyabhijñāryasatyasarvasamādhisarvadhāraṇīmukhair anācchedyair daśabhis tathāgatabalaiś caturbhir vaiśāradyaiś catasṛbhiḥ pratisaṃvidbhir aṣṭādaśabhiś cāveṇikair buddhadharmair anācchedyena sattvaparipākena anācchedyayā buddhakṣetrapariśuddhyā anācchedyayā sarvākārajñatayā samanvāgato bhaviṣyati. pratibalaś ca bhaviṣyati, utpannotpannānāṃ tīrthyavādānāṃ sahadharmeṇaiva nigrahaṃ kariṣyati. imam api kauśika kulaputro vā kuladuhitā vā dṛṣṭadhārmikaṃ sāṃparāyikaṃ ca guṇaṃ parigṛhṇīyād ya imāṃ prajñāpāramitām udgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati yoniśaś ca manasikariṣyati. avirahitaś ca bhaviṣyati sa sarvākārajñātācittena tāṃ ca likhitvā satkariṣyati gurukariṣyati mānayiṣyati pūjayiṣyati puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajapatākābhiḥ. iti svaparārthādhimuktir adhimātrāmṛddhī punar aparaṃ kauśika yaḥ kulaputro vā kuladuhitā vā imāṃ prajñāpāramitāṃ pustakalikhitām api kṛtvā dhārāyiṣyati vācayiṣyati paryavāpsyati tatra kauśika ye trisāhasramahāsāhasre lokadhātau cāturmahārājakāyikā devaputrā anuttarāyāṃ samyaksaṃbodhau saṃprasthitās te tatrāgatyaināṃ prajñāpāramitām udgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti manasikariṣyanti vandiṣyanti namaskṛtvā vanditvā ca punar eva prakramiṣyanti. evaṃ trāyastriṃśā yāmās tuṣitā nirmāṇaratayaḥ paranirmitavaśavartino brahmapāriṣadyā brahmapurohitā mahābrahmāṇaḥ parīttābhā apramāṇābhā ābhāsvarāḥ parīttaśubhā apramāṇaśubhāḥ śubhakṛtsnā anabhrakāḥ puṇyaprasavā brhatphalāḥ śuddhāvāsā avṛhā atapāḥ sudṛśāḥ sudarśanā akaniṣṭhāḥ tatra ye kauśika mahābrahmāṇo 'nuttarāyāṃ samyaksaṃbodhau kṛtapraṇidhānās te 'pi tatrāgatyemāṃ prajñāpāramitām udgrahya paryavāpya dhārayitvā vācayitvā namaskṛtya punar eva (psp_2-3:84) prakramiṣyanti. ye 'pi śuddhāvāsakāyikā avṛhā atapāḥ sudṛśāḥ sudarśanā akaniṣṭhā devaputrās te 'pi tatrāgatyemāṃ prajñāpāramitām udgrahya paryavāpya dhārayitvā vācayitvā namaskṛtya punar eva prakramiṣyanti. tena hi kauśika kulaputreṇa vā kuladuhitrā vā evaṃ cittam utpādayitavyaṃ: ye te daśadiglokadhātuṣu devaputrāś cāturmahārājakāyikā yāvad bṛhatphalā ye 'nuttarāyāṃ samyaksaṃbodhau saṃprashitā ye 'pi śuddhāvāsakāyikā devaputrā ye 'pi cānye devanāgayakṣagandharvāsuragaruḍakiṃnaramahoragās te 'pīhāgatyemāṃ prajñāpāramitām udgrahya paryavāpya dhārayitvā vācayitvā pūjayitvā punar gacchantu, teṣām etad dharmadānaṃ dattaṃ bhavantu. ye 'pi daśadiglokadhātuṣu cāturmahārājakāyikā devaputrā yāvad bṛhatphalā devaputrā ye 'nuttarāyāṃ samyaksaṃbodhau saṃprasthitā ye 'pi śuddhāvāsakāyikā devaputrās te 'pi tatrāgatyemāṃ prajñāpāramitām udgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti vanditvā namaskṛtya pūjayitvā punar eva prakramitavyaṃ maṃsyante. tasya khalu punaḥ kulaputrasya vā kuladuhitur vā ya iha trisāhasramahāsāhasre lokadhātau cāturmahārājakāyikā devā yāvad akaniṣṭhā devā ye 'pi te daśadiglokadhātuṣu cāturmahārājakāyikā devā yāvad akaniṣṭhā devās te 'pi tasya kulaputrasya vā kuladuhitur vā rakṣāvaraṇaguptiṃ saṃvidhāsyanti. nāpy asya kaścid avatāraprekṣī avatāragaveṣī avatāraṃ lapsyate sthāpayitvā pūrvakarmavipākaṃ, imān api kauśika kulaputro vā kuladuhitā vā dṛṣṭadhārmikān guṇān parigṛhṇāti. tat kasya hetos? tathā hi ye devaputrā anuttarāyāṃ samyaksaṃbodhau saṃprasthitās te 'pi tatrāgantavyaṃ maṃsyante. tathā hi kauśika devaputrā anuttarāyāṃ samyaksaṃbodhau sarvasattvānāṃ traṇāya hitasukhāya saṃprasthitāḥ. iti svaparārthādhimuktir adhimātramadhyā atha khalu śakro devānām indro bhagavantam etad avocat: kathaṃ bhagavan kulaputro vā kuladuhitā vā jñāsyati, iha cāturmahārājakāyikā devaputrā āgacchanti yāvad akaniṣṭhā devaputrā āgacchantīti? evaṃ samantād daśabhyo digbhya imāṃ prajñāpāramitām udgrahītuṃ vā dhārayituṃ vā vācayituṃ vā paryavāptuṃ vā satkartuṃ vā gurukartuṃ vā mānayituṃ vā pūjayituṃ vā. evam ukte bhagavān śakraṃ devānām indram etad avocat: sacet kauśika (psp_2-3:85) kulaputro vā kuladuhitā vā udāram avabhāsaṃ jñāsyati niṣṭhā tena gantavyā mahaujaskā mahaujaskā devā āgātā imāṃ prajñāpāramitāṃ vācayitum udgrahītuṃ paryavāptuṃ dhārayituṃ satkartuṃ gurukartuṃ mānayituṃ pūjayituṃ vandituṃ namaskartum. punar aparaṃ kauśika sacet kulaputro vā kuladuhitā vā amānuṣaṃ divyaṃ gandham anāghrātapūrvam āghrāsyati niṣṭhā tena gantavyā mahaujaskā mahaujaskā iha devaputrā āgatā iti prajñāpāramitāṃ vācayituṃ śrotum udgrahītuṃ paryavāptuṃ dhārayituṃ satkartuṃ gurukartuṃ mānayituṃ pūjayitum. punar aparaṃ kauśika kulaputro vā kuladuhitā vā caukṣasamudācāro bhaviṣyati, tasya tayā caukṣasamudācāratayā devatā āgatyemāṃ prajñāpāramitām udgṛhya dhārayitvā vācayitvā satkṛtya gurukṛtya mānayitvā pūjayitvā āttamanaskā bhaviṣyanti. yāś ca tatra pṛthivīpradeśe 'lpaujaskā alpaujaskā devatā bhaviṣyanti tās tato 'pakramitavyaṃ maṃsyante. teṣāṃ mahaujaskānāṃ mahaujaskānāṃ devānāṃ tejaś ca śriyaś cāsahamānāḥ. yathāyathā mahaujaskā mahaujaskā devatā upasaṃkramiṣyanti tathātathā te kulaputrāḥ kuladuhitaro vā udārādhimuktikā bhaviṣyanti. tasmiṃś ca pṛthivīpradeśe 'caukṣasamudācāratā na pracārayitavyā, puṣpadhūpagandhamālyavilepanacūrṇacivaracchatradhvajapatākābhiś ca sa pṛthivīpradeśo 'laṃkartavyaḥ gandhalipto muktapuṣpāvakīrṇaḥ kārayitavyaḥ. avasaktapaṭadāmakalāpaś cailavitānavitataḥ. anekaprakāraṃ ca sa pṛthivīpradeśo 'laṃkartavyaḥ. punar aparaṃ kauśika tasya kulaputrasya vā kuladuhitur vā kāyo na klānto bhaviṣyati. kāyasukhaṃ bhaviṣyati. kāyalaghutāṃ ca bahujanahitāya bahujanasukhāya pratipanno bhaviṣyati. sa ca kauśika kulaputro vā kuladuhitā vā kāyalaghutāṃ kāyakarmaṇyatāṃ kāyasukhatāṃ cittalaghutāṃ cittakarmaṇyatāṃ cittasukhatāṃ ca jñāsyati. sukhena sa rātrau śayyāṃ kalpayiṣyati. imāṃ eva prajñāpāramitām āśayena kalpayan na pāpakān svapnān drakṣyati, drakṣyaṃś ca punaḥ svapnena tathāgatān evārhataḥ samyaksaṃbuddhān drakṣyati dvātriṃśanmahāpuruṣalakṣaṇacitritagātrān suvarṇavarṇena samucchrayeṇa bhikṣusaṃghaparivṛtān bodhisattvagaṇaparivṛtān dharmaṃ deśayamānāṃs (psp_2-3:86) tebhyaḥ ṣaṭpāramitāpratisaṃyuktām eva kathāṃ śroṣyati. saptatriṃśadbodhipakṣyadharmapratisaṃyuktāṃ yāvad aṣṭādaśāveṇikabuddhadharmapratisaṃyuktām eva kathāṃ śroṣyati. tāsāṃ ca pāramitānām arthaṃ śroṣyati yāvad aṣṭādaśānām āveṇikānām arthaṃ śroṣyati. bodhivṛkṣaṃ drakṣyati. bodhisattvaṃ mahāsattvaṃ bodhimaṇḍam upasaṃkramamāṇaṃ drakṣyati. anuttarāṃ samyaksaṃbodhim abhisaṃbudhyamānaṃ drakṣyati. abhisaṃbudhyādvayaṃ dharmacakrapravartayamānaṃ drakṣyati. bahūni bodhisattvakoṭīniyutaśatasahasrāṇi drakṣyati dharmasaṃgītiratāni evaṃ sarvajñatā parigrahītavyā evaṃ sattvāḥ paripācayitavyā evaṃ buddhakṣetraṃ pariśodhayitavyam iti. bahunāṃ buddhakoṭīniyutaśataśahasrāṇāṃ pūrvasyāṃ diśi śabdaṃ śroṣyati. evaṃ dakṣiṇasyāṃ paścimāyām uttarasyām ūrdhvam adho vidikṣu bahūnāṃ buddhakoṭīniyutaśatasahasrāṇāṃ śabdaṃ śroṣyati. amuṣmin lokadhātau amuko nāma tathāgato 'rhan samyaksaṃbuddhaḥ iyadbhir bodhisattvakoṭīśatasahasrair iyadbhiḥ śrāvakakoṭīniyutaśatasahasraiḥ parivṛtaḥ puraskṛto dharmaṃ deśayati. pūrvasyāṃ diśi bahūni buddhakoṭīniyutaśatasahasrāṇi drakṣyati parinirvāyamāṇāni yāvad daśasu dikṣu bahūni buddhakoṭīniyutaśatasahasrāṇi drakṣyati parinirvāyamāṇāni. teṣāṃ ca tathāgatānāṃ stūpān dhātudharān nānāratnamayān bahūni stūpakoṭīniyutaśatasahasrāṇi drakṣyati. tāṃś ca stūpān satkariṣyati gurukariṣyati mānayiṣyati pūjayiṣyati puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajapatākābhiḥ. sa khalu punaḥ kauśika kulaputro vā kuladuhitā vā imān evaṃrūpān bhadrakāṃś ca svapnān drakṣyati. sa sukham eva svapsyati sukhaṃ ca pratibhotsyate ojaḥprakṣiptaṃ ca kāyaṃ saṃjñāsyati. laghuṃ ca kāyaṃ saṃjñāsyati na guruṃ. na cāsya balavatī gṛddhir āhāre bhaviṣyati. na cīvarapiṇḍapātaśayanāśanaglānapratyayabhaiṣajyapariṣkāragṛddhir bhaviṣyati. tadyathāpi nāma kauśika yogācārasya bhikṣoḥ samādher vyutthitasya manasikārasaṃtarpitena cittena na balavaty āhāre gṛddhir bhavati. evam eva kauśika tasya kulaputrasya vā kuladuhitur vā na balavaty āhāre gṛddhir bhaviṣyati. tat kasya hetos? tathā hi tasyāmanuṣyā ojaḥ kāya upasaṃharanti. ye cāpi (psp_2-3:87) daśasu dikṣu buddhā bhagavantas te 'pi sadevanāgayakṣagandharvāsuragaruḍakiṃnaramahoragāḥ ojaḥ kāye prakṣipanti. imaṃ sa kauśika kulaputro vā kuladuhitā vā dṛṣṭadhārmikaṃ guṇaṃ parigṛhṇīte ya imāṃ prajñāpāramitām udgṛhṇīte paryavāpnoti dhārayati vācayati yoniśaś ca manasikaroti avirahitaś ca sarvajñatācittena. iti svaparārthādhimuktir adhimātrādhimātrā kiṃ cāpi sa kulaputro vā kuladuhitā vā imāṃ prajñāpāramitāṃ nodgṛhṇīyān na dhārayen na vācayen na paryavāpnuyān na yoniśaś ca manasikuryān na parebhyaś ca saṃprakāśayed api tu khalu punaḥ pustakalikhitāṃ kṛtvā satkuryād gurukuryād mānayet pūjayet puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajapatākābhiḥ. yaś ca kauśika kulaputro vā kuladuhitā vā imāṃ prajñāpāramitām udgṛhṇīyād dhārayed vācayet paryavāpnuyād yoniśaś ca manasikuryāt parebhyaś ca saṃprakāśayet tāṃ ca likhitāṃ satkuryād gurukuryād mānayet pūjayet puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajapatākābhiḥ ayaṃ sa kauśika kulaputro vā kuladuhitā vā tato nidānaṃ bahutaraṃ puṇyaṃ prasavet. na tv eva yaḥ samantād daśasu dikṣu sarvalokadhātuṣu tathāgatān arhataḥ samyaksaṃbuddhān satkuryād gurukuryād mānayet pūjayet saśrāvakasaṃghāṃś cīvarapiṇḍapātaśayanāśanaglānapratyayabhaiṣajyapariṣkāraiḥ parinirvṛtānāṃ ca teṣāṃ tathāgatānām arhatāṃ samyaksaṃbuddhānāṃ saśrāvakasaṃghānāṃ saptaratnamayān stūpān kārayet, tāṃś ca satkuryād gurukuryād mānayet pūjayet puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajapatākābhiḥ. iti parārthādhimuktir mṛdumṛddhi stūpasatkāraparivarto nāma tṛtīyaḥ atha khalu bhagavān śakraṃ devānām indram etad avocat: yady ayaṃ kauśika jambudvīpaḥ paripūrṇaś cūḍikābaddhas tathāgataśarīrāṇāṃ bhavet, tāni te kaścid eva kulaputro vā kuladuhitā vā upanāmayed, yaś cemāṃ te prajñāpāramitām upanāmayet, tatas tvaṃ tayor dvayor bhāgayoḥ sthāpitayoḥ kaṃ parigṛhṇīyāḥ? śakra āha: saced me bhagavann ayaṃ jambudvīpaḥ paripūrṇaś cūḍikābaddhas tathāgataśarīrāṇām upanāmyeta, iyaṃ ca prajñāpāramitā pustakalikhitāṃ kṛtvā upanāmyeta parikalpam upādāya imām evāhaṃ tayor dvayor (psp_2-3:88) bhāgayoḥ sthāpitayoḥ prajñāpāramitāṃ parigṛhṇīyāṃ. tat kasya hetor? na mama bhagavaṃs teṣu tathāgataśarīreṣv agauravaṃ, nāhaṃ bhagavaṃs tathāgataśarirāṇi na satkartukāmo na gurukartukāmo na mānayitukāmo na pūjayitukāmo. api tu khalu punar me bhagavann evaṃ syāt prajñāpāramitānirjātāni tathāgataśarirāṇi yena tāni satkriyante gurukriyante mānyante pūjyante, prajñāpāramitāparibhāvitāni tathāgataśarīrāṇi yena tāni pūjāṃ labhante. atha khalv āyuṣmān śāriputraḥ śakraṃ devānām indram etad avocat: prajñāpāramitā kauśika agrāhyā anidarśanā apratighā ekalakṣaṇā yad utālakṣaṇā. tat kathaṃ tvam agrāhyāṃ prajñāpāramitām anidarśanām apratighām ekalakṣaṇāṃ yad utālakṣaṇām udgrahītavyāṃ manyase? tat kasya hetor? na hi prajñāpāramitā grahāya anugrahāya vā sthitā, na hānāya na vṛddhaye notkṣepāya na vikṣepāya na saṃkleśāya na vyavadānāya, na buddhadharmāṇāṃ dāyikā, na pṛthagjanadharmāṇāṃ cchorikā, na bodhisattvadharmāṇāṃ na pratyekabuddhadharmāṇāṃ na śrāvakadharmāṇāṃ na śaikṣadharmāṇāṃ nāśaikṣadharmāṇāṃ dāyikā, na saṃskṛtadhāto dāyikā, nāsaṃskṛtadhāto dāyikā, nādhyātmaśūnyatāyā yāvan nābhāvasvabhāvaśūnyatāyā dātrī, na pāramitānāṃ na smṛtyupasthānasamyakprahāṇarddhipādendriyabalabodhyaṅgamārgāṇāṃ nāpramāṇadhyānārūpyasamāpattīnāṃ na balavaiśāradyapratisaṃvidāṃ nāṣṭādaśānām āveṇikānāṃ buddhadharmāṇāṃ dātrī, na sarvajñatāyā dātrī. śakra āha: evam etad bhadanta śāriputra yathā vadasi na prajñāpāramitā buddhadharmāṇāṃ dātrī yāvan na sarvajñatāyā dātrī. tat kasya hetor? na hi prajñāpāramitā dvayaṃ pratyupasthitā, advayā hi prajñāpāramitā, evaṃ dhyānapāramitā vīryapāramitā kṣāntipāramitā śīlapāramitā, dānapāramitā na dvayaṃ pratyupasthitā, advayā hi dānapāramitā. atha khalu bhagavān śakrasya devānām indrasya sādhukāram adāt: sādhu sādhu kauśika evam etad yathā nirdiśasi na prajñāpāramitā dvayaṃ pratyupasthitā, advayā hi prajñāpāramitā, evaṃ dhyānapāramitā vīryapāramitā, kṣāntipāramitā śīlapāramitā, dānapāramitā na dvayaṃ pratyupasthitā, advayā hi dānapāramitā. dharmadhātoḥ sa kauśika dvayam icched yaḥ prajñāpāramitāyā dvayam icchet. tat kasya hetos? tathā hi kauśika dharmadhātuś ca prajñāpāramitā (psp_2-3:89) cādvayam etad advaidhīkāram, evaṃ dhyānapāramitā ca vīryapāramitā ca kṣāntipāramitā ca śīlapāramitā ca, dharmadhātuś ca dānapāramitā cādvayam etad advaidhīkāram. tathatāyāḥ sa kauśika dvayam icched yaḥ prajñāpāramitāyā dvayam icchet, tat kasya hetos? tathā hi kauśika tathatā ca prajñāpāramitā cādvayam etad advaidhīkāram, evaṃ dhyānapāramitā ca vīryapāramitā ca kṣāntipāramitā ca śīlapāramitā ca, tathatā ca dānapāramitā cādvayam etad advaidhīkāram. bhūtakoṭer acintyadhātoḥ sa kauśika dvayam icched yaḥ prajñāpāramitāyā dvayam icchet, tat kasya hetos? tathā hi kauśika bhūtakoṭiś cācintyadhātuś ca prajñāpāramitā cādvayam etad advaidhīkāram, evaṃ dhyānapāramitā ca vīryapāramitā ca kṣāntipāramitā ca śīlapāramitā ca, bhūtakoṭiś cācintyadhātuś ca dānapāramitā cādvayam etad advaidhīkāram. śakra āha: namaskaromi bhagavan prajñāpāramitāṃ sadevamānuṣāsureṇa lokena namaskṛtāṃ yatra śikṣitvā bodhisattvo mahāsattvo 'nuttarāṃ samyaksaṃbodhim abhisaṃbudhyate. yadāhaṃ bhagavan sudharmāyāṃ devasabhāyāṃ tasmin devendrāsane niṣaṇṇo bhavāmi svake āsane tatra ye devaputrā mamopasthānāyāgacchanti te māṃ tatra sthaṃ namasyanti. yadāhaṃ tatra na bhavāmi svake siṃhāsane tadā te devaputrās tat mamāsanaṃ namaskṛtya punar eva prakrāmanti, iha śakro devānām indro dharmāsane niṣaṇṇas trāyastriṃśānāṃ devānāṃ dharmaṃ deśayāmāseti. evam eva bhagavan yatreyaṃ prajñāpāramitā likhitvā sthāsyate svādhyāsyate vā parebhyo vā saṃprakāśayiṣyate, tatra ye te daśabhyo digbhyo devaputrā devanāgayakṣagandharvāsuragaruḍakinnaramahoragās te tāṃ prajñāpāramitāṃ namaskṛtya punar eva prakramiṣyanti, ato nirjātās tathāgatā arhantaḥ samyaksaṃbuddhāḥ, ato nirjātaṃ ca sarvasattvānāṃ sukhopadhānaṃ, yad api tathāgataśarīrāṇi tad api prajñāpāramitāparibhāvitatvāt pūjāṃ pratilabhante. prajñāpāramitā bhagavan bodhisattvacaryāṃ carataḥ sarvajñānasyāśrayabhūtā, kāraṇabhūtā āhārikā prajñāpāramiteti. tasmād ahaṃ bhagavaṃs tābhyāṃ dvābhyāṃ pratyaṃśābhyāṃ prajñāpāramitām eva parigṛhṇīyām. imāṃ prajñāpāramitām udgṛhya svādhyāyaṃ kuryān dharmāntargatena mānasena yasmin samaye prajñāpāramitāṃ manasikaromi (psp_2-3:90) tasmin samaye bhagavan nimittam eva na samanupaśyāmi bhayasya vā stambhitatvasya vā. tat kasya hetor? animittā hi bhagavan prajñāpāramitā aliṅgā anabhilapyā, apravyāhārā hi bhagavan prajñāpāramitā, evaṃ dhyānapāramitā vīryapāramitā kṣāntipāramitā śīlapāramitā, animittā hi bhagavan dānapāramitā aliṅgā anabhilapyā apravyāhārā hi bhagavan dānapāramitā yāvat sarvajñatā, saced bhagavan prajñāpāramitā sanimittā saliṅgā sābhilapyā sapravyāhārābhaviṣyan nānimittā nāliṅgā nānabhilapyā nāpravyāhārā naiva tathāgato 'rhan samyaksaṃbuddhaḥ sarvadharmān animittān aliṅgān anabhilapyān apravyāhārān iti viditvā anuttarāṃ samyaksaṃbodhim abhisaṃbudhya sattvānām animittam aliṅgam anabhilapyam apravyāhāraṃ dharmam adeśayiṣyat, yasmād bhagavann iyaṃ prajñāpāramitā animittā aliṅgā anabhilapyā apravyāhārā tasmāt tathāgataḥ sarvadharmān animittān aliṅgān anabhilapyān apravyāhārān viditvā anuttarāṃ samyaksaṃbodhim abhisaṃbudhya sattvānām animittam aliṅgam anabhilapyam apravyāhāraṃ dharmaṃ deśayet. iti parārthādhimuktir mṛdumadhyā tasmād bhagavann iyaṃ prajñāpāramitā sadevamānuṣāsureṇa lokena satkartavyā gurukartavyā mānayitavyā pūjayitavyā puṣpadhūpagandhamālyavilepanacūrṇacivaracchatradhvajapatākābhiḥ. na cāsya narakatiryagyoniyamalokagatiḥ pratikāṅkṣitavyā, na śrāvakabhūmir na pratyekabuddhabhūmiḥ pratikāṅkṣitavyā yāvad anuttarāṃ samyaksaṃbodhim abhisaṃbuddho bhaviṣyati. avirahitaś ca bhaviṣyati tathāgatadarśanena sattvaparipākena yad uta buddhakṣetram upasaṃkrāmati, tāṃś ca tathāgatān satkartuṃ gurukartuṃ mānayituṃ pūjayituṃ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajapatākābhiḥ. iti parārthādhimuktimṛdvadhimātrā punar aparaṃ bhagavan yady ayaṃ trisāhasramahāsāhasro lokadhātus tathāgataśarīrāṇāṃ paripūrṇaś cūḍikābaddho 'pi me upanāmyeta, imāṃ ca prajñāpāramitāṃ pustakalikhitaṃ kṛtvā upanāmyeta, aham anayor dvayor bhāgayoḥ sthāpitayor imām eva prajñāpāramitāṃ parigṛhṇīyāṃ. tat kasya hetor? ato nirjātāni hi tathāgataśarīrāṇi. tena satkriyante gurukriyante mānayante pūjyante yena te kulaputrāḥ kuladuhitaraś ca tāni satkṛtya gurukṛtya mānayitvā pūjayitvā na durgativinipāteṣūpapadyante, devamanuṣyasaṃpattīr anubhūya yathāpraṇidhānena nirvāsyanti śrāvakayānena vā pratyekabuddhayānena vā mahāyānena (psp_2-3:91) vā. api tu khalu punar bhagavan yac ca tathāgatadarśanaṃ yac ca prajñāpāramitādarśanaṃ tulyam etat, tathā hi bhagavan yā prajñāpāramitā yaś ca tathāgato 'dvayam etad advaidhīkāram. iti parārthādhimuktir madhyamṛddhī punar aparaṃ bhagavan yaś ca tathāgato 'rhan samyaksaṃbuddhas tribhiḥ prātihāryair dharmaṃ deśayati, yad uta dvādaśāṅgaṃ sūtraṃ geyaṃ vyākaraṇaṃ yāvad avadānopadeśā, yaś ca sa kulaputro vā kuladuhitā vā imāṃ prajñāpāramitām udgṛhya paryavāpya parebhyaś ca vistareṇa deśayeta tulyam etat. tat kasya hetor? ato nirjātāni hi bhagavaṃs trīṇi prātihāryāṇi, tato nirjātaṃ sūtraṃ geyaṃ vyākaraṇaṃ yāvad avadānopadeśāḥ. punar aparaṃ bhagavan ye pūrvasyāṃ diśi gaṅgānadīvālukopamā buddhā bhagavanto dharmaṃ deśayanti yad uta sūtraṃ geyaṃ vyākaraṇaṃ yāvad avadānopadeśāḥ tribhiḥ prātihāryair, evaṃ dakṣiṇasyāṃ diśi paścimāyām uttarasyām ūrdhvam adho yāvad vidikṣu gaṅgānadīvālkopameṣu lokadhātuṣu buddhā bhagavanto dharmaṃ deśayanti tribhiḥ prātihāryair yad uta sūtraṃ geyaṃ vyākaraṇaṃ yāvad avadānopadeśāḥ, yaś ca kulaputro vā kuladuhitā vā imāṃ prajñāpāramitām udgṛhṇīyāt yāvat parebhyaś ca vistareṇa saṃprakāśayet tulyam etat. tat kasya hetor? ato nirjātāni hi bhagavaṃs trīṇi prātihāryāṇi. tato nirjātaṃ sūtraṃ geyaṃ vyākaraṇaṃ yāvad avadānopādeśāḥ. punar aparaṃ bhagavan yaś caikaikasyāṃ diśi yāvanto daśasu dikṣu sarvalokadhātuṣu gaṅgānadīvālukopamās tathāgatā arhantaḥ samyaksaṃbuddhās tān satkuryād gurukuryāt mānayet pūjayet puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajapatākābhir, yaś cemāṃ prajñāpāramitāṃ pustakalikhitāṃ kṛtvā satkuryād gurukuryāt mānayet pūjayet puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajapatākābhis tulyam etat. tat kasya hetor? ato nirjātā hi tathāgatā arhantaḥ samyaksaṃbuddhāḥ. iti parārthādhimukti madhyamadhyā punar aparaṃ bhagavan yaḥ kulaputro vā kuladuhitā vā imāṃ prajñāpāramitām udgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati yoniśaś ca manasikariṣyati (psp_2-3:92) parebhyaś ca vistareṇa saṃprakāśayiṣyati, tasya na nirayatiryagyoniyamalokagatiḥ. pratikāṅkṣitavyā na śrāvakabhūmir na pratyekabuddhabhūmiḥ pratikāṅkṣitavyā, tathā hi sa bhagavan bodhisattvo mahāsattvaḥ sthito 'vinivartanīyāyāṃ bhūmau. tat kasya hetos? tathā hi sa kulaputro vā kuladuhitā vā imāṃ prajñāpāramitāṃ likhitvā udgṛhṇāti dhārayati vācayati paryavāpnoti yoniśaś ca manasikaroti tāṃ ca likhitāṃ satkaroti gurukaroti mānayati pūjayati puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajapatākābhis, tasya na kutaścid bhayaṃ pratikāṅkṣitavyaṃ. tadyathāpi nāma bhagavan dhanikabhayabhītaḥ puruṣo rājānam upatiṣṭhet, sa rājānaṃ sevamāno yebhya evāsya bhayaṃ bhavati tair eva sevyate na ca tebhyo bibheti. tat kasya hetor? evam etat bhagavan balavati niśraye bhayaṃ na bhavati. evam eva bhagavan prajñāpāramitāparibhāvitāni tathāgataśarīrāṇi pūjāṃ labhante. tatra bhagavan yathā sa rājā evaṃ prajñāpāramitā draṣṭavyā, yathā sa rājaniḥśritaḥ puruṣaḥ pūjāṃ labhate. evam eva tathāgataśarīrāṇi prajñāpāramitāparibhāvitāni pūjāṃ labhante. yad api bhagavaṃs tat sarvajñajñānaṃ tad api prajñāpāramitāparibhāvitaṃ veditavyaṃ, tasmāt tayor dvayor bhāgayoḥ sthāpitayoḥ pratyaṃśam imām evāhaṃ prajñārapāmitāṃ parigṛhṇīyāṃ. tat kasya hetor? ato nirjātāni hi tathāgataśarīrāṇi, ato nirjātāni dvātriṃśad mahāpuruṣalakṣaṇāny, ato nirjātāni daśa tathāgatabalāni catvāri vaiśāradyāni catasraḥ pratisaṃvido 'ṣṭādaśāveṇikā buddhadharmāḥ, ato nirjātā mahāmaitrī mahākaruṇā, ato nirjātāḥ pañca pāramitāḥ pāramitānāmadheyaṃ labhante, ato nirjātā tathāgatasya sarvajñatā. yatra bhagavaṃs trisāhasramahāsāhasre lokadhātau sattvā imāṃ prajñāpāramitām udgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti yoniśaś ca manasikariṣyanti tatra teṣāṃ sattvānāṃ manuṣyā vā amanuṣyā vā avatāraprekṣiṇo 'vatāragaveṣiṇo 'vatāraṃ na lapsyante, sarve ca te sattvā anupūrveṇa parinirvāṇadharmāṇo bhaviṣyanti. evaṃ maharddhikā bhagavann iyaṃ prajñāpāramitā. yatra hi nāma bhagavann iyaṃ prajñāpāramitā trisāhasramahāsāhasre lokadhātau ye sattvās teṣāṃ buddhakṛtyena pratyupasthitā, buddhotpādo (psp_2-3:93) bhagavaṃs tatra lokadhātau pratikāṅkṣitavyo yatra lokadhātau iyaṃ prajñāpāramitā pracariṣyati. tadyathāpi nāma bhagavann anarghaṃ yat maṇiratnaiḥ bhavet tat khalu punar mahāmaṇiratnam ebhir eva guṇaiḥ samanvāgataṃ bhavet. yatrayatra tan mahāmaṇiratnaṃ sthāpyeta tatratatrāmanuṣyā avatāraṃ na labhante. yatrayatra cāmanuṣyagṛhītaḥ strī vā puruṣo vā bhavet tatratatra tan mahāmaṇiratnaṃ praveṣyeta praveśitamātra eva tasmin mahāmaṇiratne so 'manuṣyaḥ prakrāmet tasya mahāmaṇiratnasya tejo 'sahamānaḥ. pittena vā dahyamāne śarīre tan mahāmaṇiratnaṃ sthāpyeta tad api pittaṃ nigṛhṇīyān na vivardhetopaśāmyeta. vātābhibhūte vā śarīre tan mahāmaṇiratnaṃ sthāpyeta tam api vātaṃ nigṛhṇīyāt. śleṣmaṇā upastabdhe śarīre tan mahāmaṇiratnaṃ sthāpyeta taṃ sarvaṃ śleṣmāṇaṃ praśamayet. saṃnipātābhibhūte vā śarīre tan mahāmaṇiratnaṃ kulaputrasya vā kuladuhitur vā purataḥ sthāpyeta tasyāpi sa vyādhir upaśāmyeta. tac ca mahāmaṇiratnaṃ rātrāvabhāsaṃ kuryāt. uṣṇakāle ca vartamāne yatra pṛthivīpradeśe tan mahāmaṇiratnaṃ sthāpyeta sa pṛthivīpradeśaḥ śiśiraḥ parivarteta. śiśirakāle 'pi vartamāne yatra pṛthivīpradeśe tan mahāmaṇiratnaṃ sthāpyeta sa pṛthivīpradeśo gharmaḥ parivarteta. yatra ca tan mahāmaṇiratnaṃ sthāpyeta sa ca pṛthivīpradeśo nātyuṣṇo nātiśītaḥ syāt ṛtusukho. yatra pṛthivīpradeśe tan mahāmaṇiratṇaṃ tiṣṭhati tatra pṛthivīpradeśe nāśīviṣā upavicaranti vṛścikādīni vā sarīsṛpāṇi vā, yaḥ kaścit kulaputro vā kuladuhitā āśīviṣeṇa daṣṭo bhavet tasyāpi tan mahāmaṇiratnam upadarśyeta tasya saha darśanenaiva tad viṣaṃ vigacchet. ebhir evam ādibhir guṇair yuktaṃ tat mahāmaṇiratnaṃ bhaved, ye 'pi bhagavan striyo vā puruṣā vā nānāvyādhiparigatā bhavanti teṣām api kāye tan mahāmaṇiratnaṃ sthāpyeta, teṣām api sarve te vyādhaya upaśamaṃ gaccheyuḥ. yatrāpi bhagavann udake tan mahāmaṇiratnaṃ sthāpyeta tad api sarvam (psp_2-3:94) udakaṃ svavarṇasadṛśaṃ kuryāt. saced bhagavaṃs tan mahāmaṇiratnaṃ nīlena vāsasā pariveṣṭya udake prakṣipet tad udakaṃ nīlaṃ kuryāt. sacet pītakena sacel lohitakena vastreṇa saced māñjiṣṭhavarṇena sacet sphaṭikavarṇena vastreṇa tan mahāmaṇiratnaṃ baddhvā udake prakṣipyeta tad varṇam udakaṃ bhavet. nānāraṅgaraktair api vastrais tan mahāmaṇiratnaṃ baddhvā udake prakṣipyeta tad udakaṃ nānāvarṇaṃ kuryāt. yatra ca bhagavann udake kaluṣe tan mahāmaṇiratnaṃ sthāpyeta tat sarvam udakaṃ prasādayed ebhir evam ādibhir guṇaiḥ samupetaṃ tan mahāmaṇiratnaṃ bhavet. atha khalv āyuṣmān ānandaḥ śakraṃ devānām indram etad avocat: tat kiṃ manyase? kauśika divyaṃ tan mahāmaṇiratnam utāho jāmbūdvīpakānāṃ manuṣyāṇām etad mahāmaṇiratnaṃ vidyate. śakra āha: divyaṃ tad bhadanta mahāmaṇiratnaṃ, yāni jāmbūdvīpakānāṃ manuṣyāṇāṃ maṇiratnāni tāni parīttāni gurūṇi ca, yāni punar divyāni tāni mahānti laghūni ca, tair ākārais tathā suparipūrṇāni jāmbūdvīpakānāṃ manuṣyāṇāṃ maṇiratnāni yathā na suparipūrṇāni punar jāmbūdvīpakāni maṇiratnāni divyānāṃ maṇiratnānāṃ saṃkhyām api nopayānti kalām api gaṇanām apy upamām apy upaniśām api nopayānti. tat khalu mahāmaṇiratnaṃ yasmin karaṇḍake tiṣṭhati yadā tan mahāmaṇiratnaṃ tasmāt karaṇḍakād utkṣiptaṃ bhavati spṛhaṇīyaḥ sa karaṇḍako bhavati, atra tan mahāmaṇiratnaṃ sthitam abhūd iti. evam etad bhadantānanda yatreyaṃ prajñāpāramitā pṛthivīpradeśe pracariṣyati na tatra kulaputrāṇāṃ kuladuhitṛṇāṃ vā kāyikā vā caitasikā vā duḥkhopadravā manuṣyakṛtā vā amanuṣyakṛtā vā bhaviṣyanti. mahāmaṇiratnam iti prajñāpāramitāyā etad adhivacanaṃ sarvajñajñānasya ca. kiyantaḥ śakyāḥ prajñāpāramitāyā guṇāḥ? parikīrtayitum aprameyā hi prajñāpāramitāyā guṇāḥ. evaṃ dhyānapāramitāyā vīryapāramitāyā kṣāntipāramitāyā śīlapāramitāyā dānapāramitāyā adhyātmaśūnyatāyā yāvad abhāvasvabhāvaśūnyatāyāḥ smṛtyupasthānāṃ samyakprahāṇānām ṛddhipādānām indriyāṇāṃ balānāṃ bodhyaṅgānām āryāṣṭāṅgasya (psp_2-3:95) mārgasyāpramāṇadhyānārūpyasamāpattīnāṃ caturṇām āryasatyānām aṣṭānāṃ vimokṣāṇāṃ navānupūrvavihārasamāpattīnāṃ ṣaṇṇām abhijñānāṃ sarvasamādhīnāṃ sarvadhāraṇīmukhānāṃ daśānāṃ tathāgatabalānāṃ caturṇāṃ vaiśāradyānāṃ catasṛṇāṃ pratisaṃvidām aṣṭādaśānām āveṇikānāṃ buddhadharmāṇāṃ sarvajñajñānasyāpi dharmadhātor api dharmaniyāmatāyās tathatāyā bhūtakoṭer acintyadhātoḥ sarvajñajñānasyaite guṇā yena parinirvṛtasyāpi tathāgatasya śarīrāṇi pūjāṃ labhante. sarvajñajñānasya sarvavāsanānusaṃdhikleśaprahāṇasya sadopekṣāvihāritāyā asaṃpramuṣitadharmatāyā eṣāṃ tathāgataśarirāṇi bhājanabhūtāny abhūvaṃs tenaitāni tathāgataśarīrāṇi pūjāṃ labhante. iti parārthādhimuktimadhyādhimātrā atha khalu śakro devānām indro bhagavantam etad avocat: ratnapāramitāyā bhagavann imāni tathāgataśarīrāṇi bhājanam abhūt. asaṃkleśāvyavadānapāramitāyā anutpādānirodhapāramitāyā anāgatipāramitāyā imāni tathāgataśarīrāṇi bhājanaṃ, dharmatāpāramitāyās tathāgataśarīrāṇi bhājanaṃ, dharmatāparibhāvitāni tathāgataśarīrāṇi pūjāṃ labhante. punar aparaṃ bhagavaṃs tiṣṭhatu trisāhasramahāsāhasro lokadhātus tathāgataśarīrāṇāṃ paripūrṇaś cūḍikābaddhaḥ, saced bhagavan gaṅgānadīvālukopamā lokadhātavas tathāgataśarīrāṇāṃ paripūrṇāś cūḍikābaddhā bhaveyur, iyaṃ ca prajñāpāramitā pustakalikhitāṃ kṛtvā upanāmyeta, tayor ahaṃ bhagavan dvayor bhāgayoḥ sthāpitayor imām eva prajñāpāramitām udgṛhṇīyāṃ. tat kasya hetor? ato nirjātāni hi tathāgataśarīrāṇi prajñāpāramitāparibhāvitāni pūjāṃ labhante. yaḥ punar bhagavan kulaputro vā kuladuhitā vā tathāgataśarīrāṇi satkuryād gurukuryāt mānayet pūjayet sa tasya kuśalamūlasya parittīkṛtāni divyāni mānuṣyakāṇi ca sukhāni pratyanubhūya kṣatriyamahāśālakuleṣu vā brāhmaṇamahāśālakuleṣu vā gṛhapatimahāśālakuleṣu vā cāturmahārājakāyikeṣu vā trāyastriṃśeṣu yāmeṣu tuṣiteṣu nirmāṇaratiṣu paranirmitavaśavartiṣu deveṣu sukhaṃ pratyanubhūya tena kuśalamūlena duḥkhasyāntaṃ kariṣyati. tasya khalu punaḥ kulaputrasya vā kuladuhitur vā imāṃ prajñāpāramitām udgṛhṇato dhārayato vācayataḥ paryavāpnuvato yoniśaś ca manasikurvato dhyānapāramitā (psp_2-3:96) paripūryate dhyānapāramitā paripūrṇā vīryapāramitā paripūryate vīryapāramitā paripūrṇā kṣāntipāramitā paripūryate kṣāntipāramitā paripurṇā śīlaparamitā paripūryate śīlapāramitā paripūrṇā dānapāramitā paripūryate dānapāramitā paripūrṇā. evaṃ saptatriṃśadbodhipakṣyā dharmā yāvad aṣṭādaśāveṇikā buddhadharmāḥ paripūryante, so 'tikramya śrāvakapratyekabuddhabhūmiṃ bodhisattvaniyāmam avakramya bodhisattvābhijñāḥ pratilabhya buddhakṣetreṇa buddhakṣetraṃ saṃkramiṣyati, samacintyātmabhāvān pratigṛhīṣyati, yair ātmabhāvaiḥ sattvān paripācayiṣyati. yadi vā cakravartyātmabhāvaṃ paigṛhya kṣatriya mahāśālakulātmabhāvaṃ parigṛhya brāhmaṇa mahāśālakulātmabhāvaṃ parigṛhya gṛhapatimahāśālakulātmabhāvaṃ parigṛhya sattvān paripācayiṣyati. tasmād bhagavan na me tathāgataśarīreṣv agauravam eva me bhagavan nāpi na grahītukāmaḥ. api tu khalu punaḥ prajñāpāramitayā satkṛtayā gurukṛtayā mānitayā pūjitayā tathāgataśarīrāṇy api satkṛtāni bhavanti gurukṛtāni mānitāni pūjitāni bhavanti. punar aparaṃ bhagavan ye daśasu dikṣu tathāgatā arhantaḥ samyaksaṃbuddhā asaṃkhyeyeṣv aprameyeṣu lokadhātuṣu tiṣṭhanti dhriyante yāpayanti dharmaṃ ca deśayanti. tāṃś ca dharmakāyena ca rūpakāyena ca draṣṭukāmena iyam eva prajñāpāramitā śrotavyodgrahītavyā dhārayitavyā vācayitavyā paryavāptavyā parebhyaś ca vistareṇa saṃprakāśayitavyā yoniśaś ca manasikartavyā. sacet kulaputro vā kuladuhitā vā tān daśasu dikṣu tathāgatān arhataḥ samyaksaṃbuddhān icched draṣṭuṃ, tena kulaputreṇa vā kuladuhitrā vā prajñāpāramitāyāṃ caratā buddhānusmṛtir bhāvayitavyā. dharmatayā dve ime bhagavatāṃ dharmate. katame dve? yad uta saṃskṛtadharmatā cāsaṃskṛtadharmatā ca. tatra bhagavan katamā saṃskṛtadharmatā? yad utādhyātmaśūnyatājñānaṃ bahirdhāśūnyatājñānam adhyātmabahirdhāśūnyatājñānaṃ yāvad abhāvasvabhāvaśūnyatājñānaṃ saptatriṃśadbodhipakṣyeṣu dharmeṣu yad āryasatyeṣu yad apramāṇadhyānārūpyasamāpattiṣu yad daśasu tathāgatabaleṣu jñānaṃ, yac caturṣu vaiśāradyeṣu catasṛṣu pratisaṃvitsv aṣṭādaśāveṇikeṣu buddhadharmeṣu (psp_2-3:97) jñānaṃ, yat kuśalamūleṣu sāsravānāsraveṣu sāvadyānavadyeṣu laukikalokottareṣu saṃkleśavyavadānadharmeṣu jñānam iyam ucyate saṃskṛtadharmatā. tatra katamā asaṃskṛtadharmā ucyate? yasya dharmasya notpādo na nirodho na sthitir nāsthiḥ, nānyathātvaṃ na saṃkleśo na vyavadānaṃ na hānir na vṛddhiḥ, yāvat sarvadharmāṇām abhāvasvabhāvatā. katamā sarvadharmāṇām abhāvasvabhāvatā? yā adhyātmaśūnyatā bahirdhāśūnyatā adhyātmabahirdhāśūnyatā śūnyatāśūnyatā mahāśūnyatā paramārthaśūnyatā saṃskṛtaśūnyatā asaṃskṛtaśūnyatā atyantaśūnyatā anavarāgraśūnyatā anavakāraśūnyatā prakṛtiśūnyatā sarvadharmaśūnyatā svalakṣaṇaśūnyatā anupalambhaśūnyatā abhāvaśūnyatā svabhāvaśūnyatā abhāvasvabhāvaśūnyatā parabhāvaśūnyatā. yat sarvadharmāṇāṃ prakṛtiśūnyatātvam anupalambho yāvad yā sarvadharmāṇāṃ nirabhilapyatā apravyāhāratā iyam ucyate asaṃskṛtadharmatā. iti parārthādhimuktir adhimātramṛddhī atha khalu bhagavān sakraṃ devānām indram etad avocat: evam etat kauśikaivam etat. ye 'pi te 'bhūvann atīte 'dhvani tathāgatā arhantaḥ samyaksaṃbuddhās te 'pīmām eva prajñāpāramitām āgamyānuttarāṃ samyaksaṃbodhim abhisaṃbuddhāḥ. ye 'pi te bhaviṣyanty anāgate 'dhvani tathāgatā arhantaḥ samyaksaṃbuddhās te 'pīmām eva prajñāpāramitām āgamyānuttarāṃ samyaksaṃbodhim abhisaṃbhotsyante. ye 'py etarhi daśadiglokadhātuṣu tathāgatā arhantaḥ samyaksaṃbuddhās tiṣṭhanti dhriyante yāpayanti dharmaṃ ca deśayanti te 'pīmām eva prajñāpāramitām āgamyānuttarāṃ samyaksaṃbodhim abhisaṃbuddhāḥ. ye 'pi te 'bhūvann atītānāgatāḥ śrāvakā ye ca pratyekabuddhās te 'pīmām eva prajñāpāramitām āgamyānuttarāṃ samyaksaṃbodhim abhisaṃbuddhā abhisaṃbhotsyante, ye 'pi srotaāpattiphalaṃ prāpsyante prāpnuvanti ca, ye 'pi sakṛdāgāmiphalam anāgāmiphalam arhattvaṃ prāpsyante prāpnuvanti ca. ye 'pi te daśadiśi loke 'saṃkhyeyeṣu lokadhātuṣu śrāvakā, ye ca pratyekabuddhās tiṣṭhanti dhriyante yāpayanti te 'pīmām eva prajñāpāramitām āgamya śrāvakabodhipratyekabodhiprāptās. tat kasya hetos? tathā hy (psp_2-3:98) atra prajñāpāramitāyāṃ trīṇi yānāni vistareṇopadiṣṭāni, tāni punar animittayogenānutpādānirodhayogenāsaṃkleśāvyavadānayogenānabhisaṃskārayogenānāyūhāniryūhayogenānutkṣepāprakṣepayogenānudgrahānutsargayogena. tat punar lokavyavahāreṇa na punaḥ paramārthena. tat kasya hetor? na hi prajñāpāramitāyām apāraṃ vā pāraṃ vā sthalaṃ vā nimnaṃ vā samaṃ vā viṣamaṃ vā nimittaṃ vā animittaṃ vā laukikaṃ vā lokottaraṃ vā saṃskṛtaṃ vā asaṃskṛtaṃ vā kuśalaṃ vā akuśalaṃ vā atītaṃ vā anāgataṃ vā pratyutpannaṃ vā prajñāyate. na ca kauśika prajñāpāramitā kasyacid dharmasya pradāyikā na pratyekabuddhadharmāṇāṃ nārhatvadharmāṇāṃ pradāyikā. iti parārthādhimuktir adhimātramadhyā śakra āha: mahāpāramiteyaṃ bhagavan yad uta prajñāpāramitā. atra hi bhagavan bodhisattvā mahāsattvāḥ prajñāpāramitāyāṃ carantaḥ sarvasattvacittacaritāni prajānanti na ca sattvam upalabhante, na jīvaṃ na poṣaṃ na puruṣaṃ na manujaṃ na mānavaṃ na kārakaṃ na vedakaṃ na jānakaṃ na paśyakam upalabhante. na rūpam upalabhante, na vedanāṃ na saṃjñāṃ na saṃskārān na vijñānam upalabhante. na pṛthivīdhātum upalabhante, nābdhātuṃ na tejodhātuṃ na vāyudhātuṃ nākāśadhātuṃ na vijñānadhātum upalabhante. na cakṣur upalabhante, na rūpam upalabhante, na cakṣurvijñānam upalabhante, na cakṣuḥsaṃsparśam upalabhante, yad api tac cakṣūrūpasaṃsparśapratyayād utpadyate vedayitaṃ sukhaṃ vā duḥkhaṃ vā aduḥkhāsukhaṃ vā tad api nopalabhante. evaṃ śrotraṃ ghrāṇaṃ jihvāṃ kāyaṃ mano nopalabhante. śabdagandharasaspraṣṭavyadharmān nopalabhante. śrotravijñānaṃ yāvan manovijñānaṃ, śrotrasaṃsparśaṃ yāvan manaḥsaṃsparśaṃ nopalabhante yāvad yad api tan manodharmasaṃsparśapratyayād utpadyate vedayitaṃ sukhaṃ vā duḥkhaṃ vā aduḥkhāsukhaṃ vā tad api nopalabhante. smṛtyupasthānāninopalabhante. samyakprahāṇarddhipādendriyabalabodhyaṅgamārgān nopalabhante. apramāṇadhyānārūpyasamāpattīr nopalabhante. nāryasatyāni nāṣṭavimokṣān na navānupūrvavihārasamāpattīr na ṣaḍabhijñā upalabhante. (psp_2-3:99) na daśatathāgatabalāni na vaiśāradyāni na pratisaṃvido nāṣṭādaśāveṇikān buddhadharmān upalabhante. nādhyātmaśūnyatām upalabhante, na bahirdhāśūnyatāṃ nādhyātmabahirdhāśūnyatāṃ yāvan nābhāvasvabhāvaśūnyatām upalabhante. na samādhīn na dhāraṇīmukhāny upalabhante. na śūnyatānimittāpraṇihitāny upalabhante. na bodhiṃ na buddhaṃ na buddhadharmān upalabhante. na hi prajñāpāramitā upalambhayogena pratyupasthitā. tat kasya hetos? tathā hi svabhāvo na saṃvidyate nopalabhyate, yenopalabhyeta yad upalabhyeta yatra copalabhyeta. bhagavān āha: evam etat kauśikaivam etat, tathā hi kauśika bodhisattvo mahāsattvo 'nupalambhayogena prajñāpāramitāyāṃ caran bodhim api nopalabhate prāg eva bodhisattvadharmān. śakra āha: kiṃ punar bhagavan bodhisattvo mahāsattvaḥ prajñāpāramitāyām eva carati nānyāsu pāramitāsu? bhagavān āha: sarvāsu kauśika pāramitāsu bodhisattvo mahāsattvaś carati na kevalaṃ prajñāpāramitāyāṃ. tac cānupalambhayogena sa dānapāramitāṃ nopalabhate dāyakam api nopalabhate pratigrāhakam api nopalabhate, śīlapāramitāṃ nopalabhate śīlavantam api nopalabhate dauḥśīlyam api nopalabhate, kṣāntipāramitāṃ nopalabhate kṣamiṇam api nopalabhate kṣamyam api nopalabhate vīryapāramitāṃ nopalabhate kartavyam api nopalabhate kāyacittam api nopalabhate, dhyānapāramitāṃ nopalabhate cittam api nopalabhate samādhim api nopalabhate, prajñāpāramitāṃ nopalabhate prajñāvantam api nopalabhate prajñayam api nopalabhate. api tu khalu punaḥ kauśika prajñāpāramitā pūrvaṃgamā nāyikā bodhisattvasya mahāsattvasya dānaṃ dadataḥ. prajñāpāramitā pūrvaṃgamā bodhisattvasya mahāsattvasya śīlaṃ rakṣataḥ kṣāntiṃ bhāvayato vīryam ārambhamāṇasya dhyānaṃ samāpadyamānasya dharmān vibhāvayato bodhisattvasya mahāsattvasya prajñāpāramitā pūrvaṃgamā nāyikā sarvadharmāṇām anupalambhayogena. evaṃ vyastasamastānāṃ skandhadhātvāyatanapratītyasamutpādāṅgānām anupalambhayogena. saptatriṃśatāṃ (psp_2-3:100) bodhipakṣyāṇāṃ dharmāṇām anupalanibhayogena. āryasatyānām apramāṇadhyānārūpyasamāpattīnām anupalambhayogena. aṣṭānāṃ vimokṣāṇāṃ navānupūrvavihārasamāpattīnāṃ śūnyatānimittāpraṇihitānāṃ ṣaṇṇām abhijñānām anupalambhayogena. daśānāṃ tathāgatabalānāṃ caturṇāṃ vaiśāradyānāṃ catasṛṇāṃ pratisaṃvidām aṣṭādaśānām āveṇikānāṃ buddhadharmāṇām anupalambhayogena. sarvaśūnyatānāṃ sarvasamādhīnāṃ sarvadhāraṇīmukhānām anupalambhayogena. sarvajñatāyā anupalambhayogena yāvat sarvadharmāṇām anupalambhayogena. tadyathāpi nāma kauśika jāmbūdvīpakānāṃ vṛkṣāṇāṃ nānāpatrapalāśānāṃ nānāpuṣpaphalānāṃ nānārohasaṃsthānapariṇāhānāṃ na ca teṣāṃ vṛkṣāṇāṃ cchāyāyā viśeṣo vā nānākaraṇaṃ copalabhyate, api tu cchāyā cchāyeti saṃkhyāṃ gacchati. evam eva kauśika pañcānāṃ pāramitānāṃ prajñāpāramitāparigṛhītānāṃ sarvajñātāpariṇāmitānāṃ na viśeṣo na nānākaraṇam upalabhyate 'nupalambhayogena. iti parārthādhimuktir adhimātrādhimātrety ukto adhimuktimanaskāraḥ guṇaparikīrtanaparivarto nāma caturthaḥ śakra āha: mahāguṇasamanvāgatā bhagavann iyaṃ prajñāpāramitā, sarvaguṇaparipūraṇī aprameyaguṇasamanvāgatā acintyaguṇasamanvāgatā atulyaguṇasamanvāgatā aparimāṇaguṇasamanvāgatā aparyantaguṇasamanvāgateyaṃ bhagavan prajñāpāramitā. yaḥ kaścid bhagavan kulaputro vā kuladuhitā vā imāṃ prajñāpāramitāṃ pustakalikhitām api kṛtvā dhārayiṣyati vācayiṣyati paryavāpsyati, tāṃ ca satkariṣyati gurukariṣyati mānayiṣyati pūjayiṣyati puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajapatākābhir yathopadiṣṭāṃ ca prajñāpāramitāṃ yoniśo manasikuryād, yaś ca kulaputro vā kuladuhitā vā imāṃ prajñāpāramitāṃ pustakalikhitāṃ kṛtvā parasmai dadyāt, kataras tayor bahutaraṃ puṇyaṃ prasavet? bhagavān āha: tena hi kauśika tvām evātra pratiprakṣyāmi yathā te kṣamate tathā vyākuryāḥ. tat kiṃ manyase? kauśika, yaḥ kaścit kulaputro vā kuladuhitā vā tathāgataśarīrāṇi satkuryād gurukuryād mānayet pūjayet puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajapatākābhiḥ, yaś ca kulaputro vā kuladuhitā vā sarṣapaphalamātrakaṃ tathāgataśarīraṃ parasmai dadyāt saṃvibhāgaṃ kuryāt, so 'pi kulaputro vā kuladuhitā vā tat sarṣapaphalamātrakaṃ (psp_2-3:101) tathāgataśarīraṃ satkuryād gurukuryād mānayet pājayet puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajapatākābhiḥ, kataras tayor bahutaraṃ puṇyaṃ prasavet? śakra āha: yathāhaṃ bhagavan bhagavato bhāṣitasyārtham ājāneyāyaṃ kulaputro vā kuladuhitā vā tathāgataśarīrāṇi svayaṃ satkuryād gurukuryād mānayet pūjayed arcayed apacāyeta, so 'pi sarṣapaphalamātrakaṃ tathāgataśarīraṃ parasmai dādyād ayam eva tato bahutaraṃ puṇyaṃ prasavet. evam arthavaśaṃ saṃpaśyamānena tathāgatena vajropamaṃ samādhiṃ samāpadya ātmabhāvaṃ vajropamaṃ bhittvā tathāgataśarīrāṇy adhiṣṭhitāni mahākaruṇāṃ saṃjanaya sattvakāye tathāgatadhātuvainayikānāṃ sattvānām. tat kasya hetor? ye kecid bhagavan tathāgatasya parinirvṛttasyāntaśaḥ sarṣapaphalamātrakam api dhātuṃ pūjayiṣyanti sarveṣāṃ teṣāṃ na śakyaṃ tasya kuśalamūlasya paryanto 'dhigantuṃ yāvat parinirvāṇam iti. bhagavān āha: evam etat kauśikaivam etat. yaḥ kaścit kulaputro vā kuladuhitā vā imāṃ prajñāpāramitāṃ satkariṣyati gurukariṣyati mānayiṣyati pūjayiṣyaty arcayiṣyaty apacāyiṣyate puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajapatākābhiḥ, parasmai ca likhitvā dadyād evaṃ kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavati. iti prathamā stutimātra punar aparaṃ kauśika yaḥ kulaputro vā kuladuhitā vā imāṃ prajñāpāramitāṃ yathopadiṣṭāṃ parebhyo gatvā ācakṣīta deśayet prakāśayed vibhajed uttānīkuryād ayaṃ sa kulaputro vā kuladuhitā vā tataḥ pūrvakāt kulaputrād vā kuladuhitur vā bahutaraṃ puṇyaṃ prasavati. śāsteti vā pratikāṃkṣitavyaḥ, anyatarānyataro vā gurusthānīyaḥ sabrahmacārī. tat kasya hetor? eṣa evātra śāstā draṣṭavyo yeyaṃ prajñāpāramitā na hy anyaḥ śāstā anyā prajñāpāramitā, prajñāpāramitaiva śāstā, śāstaiva prajñāpāramitā. tat kasya hetor? atra hi prajñāpāramitāyāṃ śikṣitvā kulaputrāḥ kuladuhitaro vā atītānāgatapratyutpannās tathāgatā arhantaḥ samyaksaṃbuddhā loke prādurbhūtāḥ, ye 'pi te 'bhijñāḥ sabrahmacāriṇo 'nyatarānyatare 'vinivartanīyatve sthitās, te 'pi bodhisattvā mahāsattvā ihaiva prajñāpāramitāyāṃ śikṣamāṇā anuttarāṃ samyaksaṃbodhim (psp_2-3:102) abhisaṃbuddhāḥ. atraiva kauśika prajñāpāramitāyāṃ śrāvakāḥ śikṣitāḥ, arhanto 'rhattvaṃ prāptāḥ, pratyekabuddhāḥ pratyekabodhiṃ prāptā, bodhisattvā bodhisattvaniyāmam avakrāmanti avakrāntāś ca avakramiṣyanti ca. tasmāt tarhi kauśika kulaputreṇa vā kuladuhitrā vā tathāgatān arhataḥ samyaksaṃbuddhān saṃmukhaṃ satkartukāmena gurukartukāmena mānayitukāmena pūjayitukāmena puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajapatākābhiḥ. iyam eva prajñāpāramitā pustakalikhitā satkartavyā gurukartavyā mānayitavyā pūjayitavyā puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatra dhvajapatākābhiḥ. imam api cārthavaśaṃ saṃpaśyamānasya mamānuttarāṃ samyaksaṃbodhim abhisaṃbudhasyaitad abhūt; kan nv ahaṃ dharmam upaniśritya vihareyaṃ satkuryāṃ gurukuryāṃ mānayeyaṃ pūjayeyam iti. so 'haṃ kauśika yadā nādrākṣaṃ sadevake loke sabrahmake samārake saśramaṇabrāhmaṇikāyāṃ prajāyāṃ sadevamānuṣāsurāyāṃ sadṛśam. tasya me sadṛśaṃ samanupaśyamānasya etad abhūt; yan nūnam ahaṃ ya eva mayā dharmābhisaṃbuddhas tam eva dharmaṃ satkuryāṃ gurukuryāṃ mānayeyaṃ pūjayeyam iti, dharmam eva copaniśrāya vihareyam iti. ayam eva kauśika saddharmo yeyaṃ prajñāpāramitā. aham eva kauśika imāṃ prajñāpāramitāṃ satkaromi gurukaromi mānayāmi pūjayāmi satkṛtya gurukṛtya mānayitvā pūjayitvā upaniśrāya ca viharāmi. kiṃ vā punaḥ kauśika kulaputreṇa vā kuladuhitrā vā anuttarāṃ samyaksaṃbodhim abhisaṃboddhukāmena iyam eva prajñāpāramitā na satkartavyā na gurukartavyā na mānayitavyā na pūjayitavyā puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajapatākābhiḥ. tat kasya hetos? tathā hi śrāvakapratyekabuddhayānikaiḥ kulaputrair vā kuladuhitṛbhir vā iyam eva prajñāpāramitā satkartavyā gurukartavyā mānayitavyā pūjayitavyā puṣpadhūpagandhamālyavilepanacūrṇacīvracchatradhvajapatākābhiḥ. tat kasya hetoḥ? prajñāpāramitānirjātā hi bodhisattvā, bodhisattvanirjātāś ca tathāgatā arhantaḥ samyaksaṃbuddhās, tathāgatanir jātāś ca sarvaśrāvakapratyekabuddhās. tasmāt tarhi kauśika mahāyānikaiḥ kulaputrair vā kuladuhitṛbhir vā śrāvakayānikaiś ca iyam eva prajñāpāramitā satkartavyā gurukartavyā mānayitavyā (psp_2-3:103) pūjayitavyā puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajapatākābhiḥ, yatra śikṣitvā kulaputrāḥ kuladuhitaraś ca anuttarāṃ samyaksaṃbodhim abhisaṃbuddhā abhisaṃbudhyante abhisaṃbhotsyante. iti dvitīyā stutimātrā ekaṃ kauśika sattvaṃ srotaāpattiphale pratiṣṭhāpya aprameyaṃ puṇyaṃ prasavati, na tv eva jāmbudvīpakān sattvān daśasu kuśaleṣu karmapatheṣu pratiṣṭhāpya. tat kasya hetor? daśasu kauśika kuśaleṣu karmapatheṣu sattvāḥ pratiṣṭhāpitā aparimuktā eva nirayatiryagyoniyamalokāsuragatibhyaḥ, srotaāpattiphale pratiṣṭhāpitaḥ punaḥ sarvadurgatibhyo mukto bhavati. iti tṛtīyā stutimātrā sakṛdāgāmiphale evaṃ sattvaṃ pratiṣṭhāpya bahutaraṃ puṇyaṃ prasavati, na tv eva jāmbudvīpakān sattvān daśasu kuśaleṣu karmapatheṣu pratiṣṭhāpya. iti caturthī stutimātrā evam anāgāmiphale ekaṃ sattvaṃ pratiṣṭhāpya bahutaraṃ puṇyaṃ prasavati, na tv eva jāmbudvīpakān sattvān daśasu kuśaleṣu karmapatheṣu pratiṣṭhāpya. iti pañcamī stutimātrā evam ekaṃ sattvam arhattve pratiṣṭhāpya bahutaraṃ puṇyaṃ prasavati, na tv eva jāmbudvīpakān sattvān daśasu kuśaleṣu karmapatheṣu pratiṣṭhāpya. iti ṣaṣṭhī stutimātrā evam ekaṃ sattvaṃ pratyekabodhau pratiṣṭhāpya bahutaraṃ puṇyaṃ prasavati, na tv eva jāmbudvīpakān sattvān daśasu kuśaleṣu karmapatheṣu pratiṣṭhāpya. iti saptamī stutimātrā yaḥ kaścit kauśika kulaputro vās kuladuhitā vā jāmbudvīpakān sattvān srotaāpattiphale pratiṣṭhāpayet, yo vānyaḥ kulaputro vā kuladuhitā vā ekaṃ sattvam anuttarāyāṃ samyaksaṃbodhau pratiṣṭhāpayed ayan tato bahutaraṃ puṇyaṃ prasavati. tat kasya hetos? tathā hi buddhanetryāḥ so 'nupacchedāya pratyupasthito bhavati. iti aṣṭamī stutimātrā evaṃ yaḥ sarvajāmbudvīpakān sattvān sakṛdāgāmiphale pratiṣṭhāpayed, yo vānya ekaṃ sattvam anuttarāyāṃ sanyaksaṃbodhau pratiṣṭhāpayed ayan tato bahutaraṃ puṇyaṃ prasavati. iti navamī stutimātrety uktā stutiḥ evaṃ yaḥ sarvajāmbudvīpakān sattvān anāgāmiphale pratiṣṭhāpayed, yo vānya ekaṃ sattvam anuttarāyāṃ samyaksaṃbodhau pratiṣṭhāpayed ayan tato bahutaraṃ puṇyaṃ prasavati. iti prathamā stobhamātrā (psp_2-3:104) evaṃ yaḥ sarvajāmbudvīpakān sattvān arhattve pratiṣṭhāpayed, yo vānya ekaṃ sattvam anuttarāyāṃ samyaksaṃbodhau pratiṣṭhāpayed ayan tato bahutaraṃ puṇyaṃ prasavati. iti dvitiyā stobhamātrā evaṃ yaḥ sarvajāmbudvīpakān sattvān pratyekabodhau pratiṣṭhāpayed, yo vānyaḥ kulaputro vā kuladuhitā vā ekaṃ sattvam anuttarāyāṃ samyaksaṃbodhau pratiṣṭhāpayed ayam eva tato bahutaraṃ puṇyaṃ prasavati. tat kasya hetos? tathā hi buddhanetryāḥ. so 'nupacchedāya pratyupasthito bhavati, ya ekaṃ sattvam apy anuttarāyāṃ samyaksaṃbodhau pratiṣṭhāpayet. tat kasya hetor? bodhisattvanirjātā hi kauśika yāvantas tathāgatā arhantaḥ samyaksaṃbuddhāḥ. tad anena kauśika paryāyeṇaivaṃ veditavyaṃ bodhisattvo 'pi pūjayitavyaḥ sadevamānuṣāsureṇa lokena. iti tṛtīyā stobhamātrā punar aparaṃ kauśika yaḥ. kaścit kulaputro vā kuladuhitā vā jāmbudvīpakān sattvān daśakuśaleṣu karmapatheṣu pratiṣṭhāpayet. tat kiṃ manyase? kauśikāpi nu sa kulaputro vā kuladuhitā vā tatonidānaṃ bahutaraṃ puṇyaṃ prasavet. śakra āha: bahu bhagavan bahu sugata. bhagavān āha: ataḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet, ya imāṃ prajñāpāramitāṃ pustakalikhitāṃ kṛtvā parasmai dadyād antaśo likhanāyāpi vācanāyāpi. tat kasya hetor? atra hi prajñāpāramitāyām anāsravā dharmā vistareṇopadiṣṭā, yatra kulaputrāḥ kuladuhitaraś ca śikṣitvā samyaktvaniyāmam avakrāntāś cāvakramiṣyanti cāvakrāmanti ca. yāvad arhattvaṃ prāptāḥ prāpsyante prāpnuvanti ca. pratyekāṃ bodhiṃ prāptāḥ prāpsyante prāpnuvanti ca. bodhisattvā bodhisattvaniyāmam avakrāntā avakramiṣyanti ca avakrāmanti, anuttarāṃ samyaksaṃbodhim abhisaṃbuddhā abhisaṃbhotsyante abhisaṃbudhyante ca. katame ca te kauśika anāsravā dharmās? tadyathā pāramitāḥ saptatriṃśadbodhipakṣyā dharmāś catvāry āryasatyāni catvāry apramāṇāni catasra ārūpyasamāpattayo 'ṣṭa vimokṣā navānupūrvaṃ vihārasamāpattayaḥ śūnyatānimittāpraṇihitābhijñā adhyātmaśūnyatā bahirdhāśūnyatā adhyātmabahirdhāśūnyatā yāvad abhāvasvabhāvaśūnyatā sarvasamādhayaḥ sarvadhāraṇīmukhāni daśa tathāgatabalāni catvāri vaiśāradyāni catasraḥ pratisaṃvido 'ṣṭādaśāveṇikā buddhadharmā yāvad aparimāṇā buddhadharmā vistareṇopadiṣṭās tathāgatair arhadbhiḥ samyaksaṃbuddhaiḥ prajñāpāramitāyāṃ tad anenāpi te kauśika (psp_2-3:105) paryāyeṇaivaṃ veditavyam. yaś ca kulaputro vā kuladuhitā vā imāṃ prajñāpāramitāṃ pustakalikhitām api kṛtvā parebhyo dadyāl likhanāyāpi vācanāyāpi ayan tato bahutaraṃ puṇyaṃ prasavet. tat kasya hetos? tathā hi atra kauśika prajñāpāramitāyāṃ vistareṇa sarvadharmā upadiṣṭā, yair dharmaiḥ kṣatriyamahāśālakulāni brāhmaṇamahāśālakulāni gṛhapatimahāśālakulāni prajñayante, cāturmahārājakāyikā devāḥ prajñāyante, trāyastiṃśā yāmā tuṣitā nirmāṇaratayaḥ paranirmitavaśavartmo brahmapārṣadyā brahmapurohitā mahābrahmāṇo yāvan naivasaṃjñānāsaṃjñāyatanopagā devā prajñāyante, sarvapāramitāḥ prajñāyante, saptatriṃśadbodhipakṣyā dharmāḥ prajñāyante, āryasatyāny aṣṭavimokṣā navānupūrvavihārasamāpattayaḥ prajñāyante, śūnyatānimitāpraṇihitāni ṣaḍ abhijñāḥ prajñāyante, sarvaśūnyatāḥ sarvasamādhayaḥ sarvadhāraṇīmukhāni prajñāyante, daśa tathāgatabalāni catvāri vaiśāradyāni catasraḥ pratisaṃvido 'ṣṭādaśāveṇikā buddhadharmāḥ prajñāyante, mahāmaitrī mahākaruṇā prajñāyante, sarvajñatāḥ prajñāyante, srotaāpannāḥ prajñāyante, sakṛdāgāmino 'nāgāmino 'rhantaḥ pratyekabuddhāḥ prajñāyante, tathāgatā arhantaḥ samyaksaṃbuddhāḥ prajñāyante. tiṣṭhantu kauśika jāmbudvīpakāḥ sattvā yāvat pratyekāyāṃ bodhau pratiṣṭhāpitā yāvantaḥ kauśika cāturmahādvīpake lokadhātau sattvās tān kaścid eva kulaputro vā kuladuhitā vā daśasu kuśaleṣu karmapatheṣu yāvat pratyekabodhau pratiṣṭhāpayet. tat kiṃ manyase? kauśikāpi nu sa kulaputro vā kuladuhitā vā tatonidānaṃ bahutaraṃ puṇyaṃ prasavet. śakra āha: bahu bhagavan bahu sugata. bhagavān āha: ataḥ sa kauśika kulaputro vā kuladuhitā vā tatonidānaṃ bahutaraṃ puṇyaṃ prasavet, ya imāṃ prajñāpāramitāṃ pustakalikhitāṃ kṛtvā parasmai dadyād antaśo likhanāyāpi vācanāyāpi. tat kasya hetos? tathā hi kauśika prajñāpāramitānirjātāḥ sarvaśrāvakapratyekabuddhabodhisattvadharmā buddhadharmāś ca. tiṣṭhantu kauśika cāturmahādvīpdvīpake lokadhātau sattvā daśasu kuśaleṣu karmapatheṣu yāvat pratyekabuddhatve pratiṣṭhāpitā, yaḥ kauśika kulaputro vā kuladuhitā vā ye sāhasre lokadhātau sattvās tan sarvān daśasu kuśaleṣu karmapatheṣu pratiṣṭhāpayet, srotaāpattiphale sakṛdāgāmiphale 'nāgāmiphale 'rhattve pratyekabuddhatve pratiṣṭhāpayed, yaś ca kulaputro vā (psp_2-3:106) kuladuhitā vā imāṃ prajñāpāramitām antaśaḥ pustakalikhitām api kṛtvā parasmai dadyād antaśo likhanāyāpi vācanāyāpi ayan tato bahutaraṃ puṇyaṃ prasavet. śakra āha: bahu bhagavan bahu sugata. bhagavān āha: tiṣṭhantu kauśika sāhasre lokadhātau sattvā yāvat pratyekāyāṃ bodhau pratiṣṭhāpitā, yaḥ kaścit kauśika kulaputro vā kuladuhitā vā ye dvisāhasre lokadhātau sattvās tān sarvān daśasu kuśaleṣu karmapatheṣu yāvat pratyekabuddhatve pratiṣṭhāpayet. tat kiṃ manyase? kauśikāpi nu sa kulaputro vā kuladuhitā vā tatonidānaṃ bahutaraṃ puṇyaṃ prasavet. śakra āha: bahu bhagavan bahu sugata. bhagavān āha: ataḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavati, ya imāṃ prajñāpāramitāṃ pustakalikhitāṃ kṛtvā parasmai dadyād antaśo likhanāyāpi vācanāyāpi ayan tato bahutaraṃ puṇyaṃ prasavet. tiṣṭhantu kauśika dvisāhasre lokadhātau sattvā yāvat pratyekabodhau pratiṣṭhāpitā, ye kecit kauśika trisāhasramahāsāhasre lokadhātau sattvās tān kaścid eva kulaputro vā kuladuhitā vā daśasu kuśaleṣu karmapatheṣu pṛtiṣṭhāpayet yāvat pratyekabuddhatve pratiṣṭhāpayed, yaś ca kulaputro vā kuladuhitā vā imāṃ prajñāpāramitāṃ pustakalikhitām api kṛtvā parebhyo dadyād antaśo likhanāyāpi vācanāyāpi ayan tataḥ kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavati. tiṣṭhantu kauśika trisāhasramahāsāhasre lokadhātau sattvā yāvat pratyekabuddhatve pratiṣṭhāpitāḥ yāvantaḥ kāuśika daśasu dikṣu gaṅgānadīvālukopameṣu lokadhātuṣu sattvās tān kaścid eva kulaputro vā kuladuhitā vā daśasu kuśaleṣu karmapatheṣu pratiṣṭāpayed yāvat pratyekabuddhatve pratiṣṭhāpayet, yaś ca kulaputro vā kuladuhitā vā imāṃ prajñāpāramitāṃ pustakalikhitām api kṛtvā parasmai dadyād antaśo likhanāyāpi vācanāyāpi ayan tataḥ kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavati. tat kasya hetor? atra hi prajñāpāramitāyām anāsravā dharmā vistareṇopadiṣṭās, tatra kulaputrāḥ kuladuhitaraś ca śikṣitvā samyaktvaniyāmam avakrāntā avakramiṣyanti avakrāmanti ca, yāvad arhattvaṃ prāptāḥ prāpsyante prāpnuvanti ca. pratyekāṃ bodhiṃ prāptāḥ prāpsyante prāpnuvanti ca. bodhisattvāś ca mahāsattvāś ca bodhisattvaniyāmam avakrāntā avakramiṣyanti avakrāmanti ca. anuttarāṃ samyaksaṃbodhim abhisaṃbuddhā abhisaṃbudhyante abhisaṃbhotsyante ca. katama eva kauśika (psp_2-3:107) anāsravā dharmās? tadyathā pāramitāḥ saptatriṃśadbodhipakṣyā dharmāś catvāri satyāni adhyātmaśūnyatā bahirdhāśūnyatā adhyātmabahirdhāśūnyatā śūnyatāśūnyatā yāvad abhāvasvabhāvaśūnyatā apramāṇadhyānārūpyasamāpattayo daśa tathāgatabalāni yāvad aparimāṇā buddhadharmā vistareṇopadiṣṭās tathāgatair arhadbhiḥ samyaksaṃbuddhaiḥ prajñāpāramitāyāṃ tad anenāpi te kauśika paryāyeṇaivaṃ veditavyaṃ, yaś ca kulaputro vā kuladuhitā vā imāṃ prajñāpāramitāṃ pustakalikhitām api kṛtvā parebhyo dadyād antaśo likhanāyāpi vācanāyāpi ayan tato bahutaraṃ puṇyaṃ prasavati, tat kasya hetos? tathā hy atra kauśika prajñāpāramitāyāṃ vistareṇa sarvadharmā upadiṣṭā, yair dharmaiḥ kṣatriyamahāśālakulāni brāhmaṇamahāśālakulāni gṛhapatimahāśālakulāni prajñāyante, cāturmahārājakāyikā devāḥ prajñāyante yāvan naivasaṃjñānāsaṃjñāyatanopagā devāḥ prajñāyante, pāramitāḥ prajñāyante yāvat saptatriṃśadbodhipakṣyā dharmāḥ prajñāyante, sarvajñatāḥ prajñāyante, srotaāpannāḥ prajñāyante, sakṛdāgāmino 'nāgāmino 'rhantaḥ pratyekabuddhāḥ prajñāyante, tathāgatā arhantaḥ samyaksaṃbuddhāḥ prajñāyante. punar aparaṃ kauśika ye jāmbudvīpakāḥ sattvās tān kaścid eva kulaputro vā kuladuhitā vā caturṣu dhyāneṣu pratiṣṭhāpayet. caturṣv apramāṇeṣu catasṛṣv ārūpyasamāpattiṣu pañcasv abhijñāsu pratiṣṭhāpayet. tat kiṃ manyase? kauśikāpi nu sa kulaputro vā kuladuhitā vā tatonidānaṃ bahutaraṃ puṇyaṃ prasavet. śakra āha: bahu bhagavan bahu sugata. bhagavān āha: ataḥ sa kauśika kulaputro vā kuladuhitā vā tatonidānaṃ bahutaraṃ puṇyaṃ prasavati, ya imāṃ prajñāpāramitāṃ likhitvā pustakagatāṃ kṛtvā parebhyo dadyād antaśo likhanāyāpi vācanāyāpi. tat kasya hetor? atra hi prajñāpāramitāyām anāsravā dharmā vistareṇopadiṣṭāḥ. punar aparaṃ kauśika yaḥ kaścit kulaputro vā kuladuhitā vā imāṃ prajñāpāramitām udgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati yoniśaś ca manasikariṣyati, idan tena kulaputreṇa vā kuladuhitrā vā bahutaraṃ puṇyaṃ prasūtaṃ bhaviṣyati, na tv eva jāmbudvīpakān sattvāṃś cāturdvīpakān sāhasre dvisāhasre trisāhasre lokadhātau sarvasattvān daśasu kuśaleṣu karmapatheṣu dhyānāpramāṇeṣv ārūpyābhijñāsu pratiṣṭhāpya. tatrāyaṃ yoniśo manasikāro na dvayacarito bodhau prajñāpāramitām udgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati yoniśaś ca manasikariṣyati, na dvayacarito bodhau dhyānapāramitāṃ (psp_2-3:108) vīryapāramitāṃ kṣāntipāramitāṃ śīlapāramitāṃ, na dvayacarito bodhau dānapāramitām udgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati yoniśaś ca manasikariṣyati. na dvayacarito bodhau adhyātmaśūnyatāṃ bahirdhāśūnyatām adhyātmabahirdhāśūnyatāṃ yāvad abhāvasvabhāvaśūnyatāṃ yoniśo manasikariṣyati. na dvayacarito bodhau smṛtyupasthānasamyakprahāṇarddhipādendriyabalabodhyaṅgamārgān yoniśo manasikariṣyati. na dvayacarito bodhau aṣṭādaśāveṇikān buddhadharmān sarvākārajñatāṃ yoniśo manasikariṣyati. iti caturthī stobhamātrā punar aparaṃ kauśika yaḥ kaścit kulaputro vā kuladuhitā vā anekaparyāyeṇa prajñāpāramitāṃ parebhyo deśayiṣyati vistareṇa saṃprakāśayiṣyati bhāvayiṣyati vicariṣyati uttānīkariṣyati artham upadekṣyati. tatrāyaṃ prajñāpāramitārtho 'dvaye na prajñāpāramitāṃ drakṣyati na dvaye, na nimittato nānimittataḥ nāyūhato na niryūhataḥ, notkṣepato na prakṣepataḥ, na saṃkleśato na vyavadānataḥ, notpādato na nirodhataḥ, na grāhato notsargataḥ, na sthānato nāsthānataḥ, na bhūtato nābhūtataḥ, na yogato nāyogataḥ, na śeṣato nāśeṣataḥ, na pratyaṃśato nāpratyaṃśataḥ na dharmato nādharmataḥ, na tathatāto nātathatātaḥ, na bhūtakoṭito nābhūtakoṭitaḥ. ayam eva kulaputro vā kuladuhitā vā tatonidānaṃ bahutaraṃ puṇyaṃ prasaviṣyati, ya imāṃ prajñāpāramitāṃ parebhyo vistareṇa saṃprakāśayiṣyati svādhyāsyati deśayiṣyati bhāvayiṣyati uttānīkariṣyati arthaṃ copadekṣyati. na tv eva yaḥ kevalam ātmane codgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati yoniśaś ca manasikariṣyati. iti pañcamī stobhamātrā punar aparaṃ kauśika yaḥ kulaputro vā kuladuhitā vā svayaṃ prajñāpāramitām udgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati yoniśaś ca manasikariṣyati, tāṃ ca parebhyo vistareṇa saṃprakāśayiṣyati prajñāpayiṣyati prasthāpayiṣyati vibhāvayiṣyati uttānīkariṣyati arthaṃ copadekṣyati, ayam eva tato bahutaraṃ puṇyaṃ prasaviṣyati. śakra āha: evam etad bhagavann evam etat sugata. bhagavān āha: evaṃ khalu kauśika kulaputreṇa vā kuladuhitrā vā prajñāpāramitā upadeṣṭavyā sārthā savyañjanā, evam upadiśan kauśika kulaputro vā (psp_2-3:109) kuladuhitā vā aprameyāsaṃkhyeyāparimāṇena puṇyaskandhena samanvāgato bhaviṣyati. iti ṣaṣṭhī stobhamātrā sacet kauśika kulaputro vā kuladuhitā vā daśasu dīkṣv ekaikasyāṃ diśy aprameyān asaṃkhyeyān aparimāṇāṃs tathāgatān arhataḥ samyaksaṃbuddhān yāvajjīvaṃ sukhopadhānena satkuryād gurukuryād mānayet pūjayet puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajapatākābhiḥ, yaḍ ca khalu punaḥ kauśika kulaputro vā kuladuhitā vā imāṃ prajñāpāramitām anekaparyāyeṇa parebhyo vistareṇa deśayed artham asyā vijñāpayet saṃprakāśayed vibhāvayed vicared uttānīkuryād ayam eva tataḥ kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavati. tat kasya hetor? atra hi prajñāpāpāramitāyāṃ śikṣitvā tair atītānāgatapratyutpannais tathāgatair arhadbhiḥ samyaksaṃbuddhair anuttarā samyaksaṃbodhir abhisaṃbuddhā abhisaṃbuddhyate abhisaṃbhotsyate ca. iti saptamī stobhamātrā punar aparaṃ kauśika kulaputro vā kuladuhitā vā asaṃkhyeyān aparimāṇān kalpān dānaśīlakṣāntivīryadhyānaprajñāpāramitāṃ parebhyo vistareṇa saṃprakāśayet kathayed yāvat sūcayet tac cānupalambhayogena, ayan tato bahutaraṃ puṇyaṃ prasavet. tatra kauśika katama upalambhaḥ? yad bodhisattvasyopalambhayogena dānan dadataḥ, evaṃ bhavati; ahaṃ dānan dadāmi, idaṃ dānan dadāmi, parasmai dānan dadato dānam eva sthāsyati, na dānapāramitā. idaṃ śilam, ahaṃ śīlavān, amūn sattvān rakṣāmi neyaṃ śīlapāramitā. ahaṃ kṣāntim ārabhe, imāṃ kṣāntiṃ parasmai kṣamāmi, asyāṃ kṣāntau sthāsyāmi, neyaṃ kṣāntipāramitā. ahaṃ vīryam ārabhe, idaṃ vīryam eṣām arthāya, asmin virye sthāsyāmi, neyaṃ vīryapāramitā. ahaṃ dhyānaṃ samāpatsye, idaṃ dhyānam eṣām arthāya samāpatsye, atra dhyāne sthāsyāmi, neyaṃ dhyānapāramitā. ahaṃ prajñāṃ bhāvayāmi, iyaṃ prajñā eṣām arthāya, asyāṃ prajñāyāṃ sthāsyāmi, nāyaṃ prajñāpāramitā. evaṃ hi kauśika upalambhe caritasya kulaputrasya vā kuladuhitur vā na dānapāramitā paripūryate, na śīlapāramitā na kṣāntipāramitā na vīryapāramitā na dhyānapāramitā, na prajñāpāramitā paripūryate. śakra āha: kathaṃ carato bhagavan bodhisattvasya mahāsattvasya dānapāramitā paripūryate? kathaṃ śīlapāramitā paripūryate? kathaṃ kṣāntipāramitā (psp_2-3:110) paripūryate? kathaṃ vīryapāramitā paripūryate? kathaṃ dhyānapāramitā paripūryate? kathaṃ prajñāpāramitā paripūryate? bhagavān āha: iha kauśika bodhisattvo mahāsattvo dānan dadan na dāyakam upalabhate na pratigrāhakam upalabhate na deyam upalabhate, iyam ucyate dānapāramitā. na śilam upalabhate na śīlavantaṃ na sattvam upalabhate, iyam ucyate śīlapāramitā. na kṣāntim upalabhate na kṣamyaṃ na kṣamiṇam upalabhate, iyam ucyate kṣāntipāramitā. na vīryam upalabhate na kāyaṃ na cittam upalabhate, iyam ucyate vīryapāramitā. na dhyānam upalabhate na dhyāyinaṃ na dhyātavyam upalabhate, iyam ucyate dhyānapāramitā. na prajñām upalabhate na prajñāvantaṃ na prajñeyam upalabhate yeṣām arthāya bhāvayati, iyam ucyate prajñāpāramitā. evaṃ carataḥ kauśika bodhisattvasya mahāsattvasya dānapāramitā paripūryate, śīlapāramitā paripūryate kṣāntipāramitā paripūryate vīryapāramitā paripūryate dhyānapāramitā paripūryate prajñāpāramitā paripūryate. evaṃ hi kauśika kulaputrasya vā kuladuhitur vā anupalambheneyaṃ prajñāpāramitā sārthā savyañjanopadeṣṭavyā. evaṃ dhyānapāramitā vīryapāramitā kṣāntipāramitā śīlapāramitā dānapāramitā anupalambheneyaṃ sārthā savyañjanopadeṣṭavyā. tat kasya hetor? bhaviṣyanti kauśikānāgate 'dhvani kulaputrāḥ kuladuhitaraś ca te prajñāpāramitāprativarṇikām upadekṣyanti. tatra kulaputrasya vā kuladuhitur vā anuttarāyāṃ samyaksaṃbodhau saṃprasthitasya prajñāpāramitāprativarṇikāśravaṇena vināśayiṣyanti teṣām apīyaṃ prajñāpāramitā sārthā savyañjanopadeṣṭavyā. śakra āha: katamā sā bhagavan prajñāpāramitāprativarṇikā? bhagavān āha: iha kauśika kulaputrā vā kuladuhitaro vā imāṃ prajñāpāramitām upadekṣyāma iti prajñāpāramitāprativarṇikām upadekṣyanti. tatreyaṃ prajñāpāramitāprativarṇikā rūpam anityam ity upadekṣyanti. vedanāsaṃjñāsaṃskārā vijñānam anityam ity upadekṣyanti. evaṃ copadekṣyanti ya evaṃ ca carati sa carati prajñāpāramitāyām iti. yeṣām upadekṣyanti kulaputrāṇāṃ vā kuladuhitṛṇāṃ vā te rūpam anityam iti gaveṣiṣyanti. evaṃ vedanāsaṃjñāsaṃskārā vijñānam anityam iti gaveṣiṣyanti. te prajñāpāramitāprativarṇikām upadekṣyanti. te prajñāpāramitāprativarṇikāyāṃ cariṣyanti. te cakṣur anityam ity upadekṣyanti. evaṃ śrotraṃ ghrāṇaṃ jihvā kāyo mano 'nityam ity upadekṣyanti. rūpam anityam ity upadekṣyanti. evaṃ śabdā gandhā rasāḥ spraṣṭavyā dharmā anityā ity upadekṣyanti. pṛthivīdhātum anitya ity upadekṣyanti. abdhātuṃ tejodhātuṃ vāyudhātum (psp_2-3:111) ākāśadhātuṃ vijñānadhātum anitya ity upadekṣyanti. cakṣurdhātum anitya ity upadekṣyanti. śrotradhātuṃ ghrāṇadhātuṃ jihvādhātuṃ kāyadhātuṃ manodhātum anitya ity upadekṣyanti. rūpadhātum anitya ity upadekṣyanti. śabdadhātum anitya ity upadekṣyanti. gandhadhātuṃ rasadhātuṃ spraṣṭavyadhātuṃ dharmadhātum anitya ity upadekṣyanti. cakṣurvijñānadhātum anītya ity upadekṣyanti. śrotravijñānadhātuṃ ghrāṇavijñānadhātuṃ jihvāvijñānadhātuṃ kāyavijñānadhātuṃ manovijñānadhātum anitya ity upadekṣyanti. cakṣuḥsaṃsparśadhātuni anitya ity upadekṣyanti. śrotrasaṃsparśadhātuṃ ghrāṇasaṃsparśadhātuṃ jihvāsaṃsparśadhātuṃ kāyasaṃsparśadhātuṃ manaḥsaṃsparśadhātum anitya ity upadekṣyanti. cakṣuḥsaṃsparśapratyayā vedanā anityā ity upadekṣyanti. evaṃ śrotraghrāṇajihvākāyamanaḥsaṃsparśapratyayā vedanā anityā ity upadekṣyanti. rūpaṃ duḥkham anityam anātmety aśubham ity upadekṣyanti. vedanāsaṃjñāsaṃskārā vijñānaṃ duḥkham anityam anātmety aśubham ity upadekṣyanti. pṛthivīdhātuṃ duḥkha ity anātmety aśubha ity upadekṣyanti. abdhātuṃ tejodhātuṃ vāyudhātum ākāśadhātuṃ vijñānadhātuṃ duḥkha ity anātmety aśubha ity upadekṣyanti. rūpaśabdagandharasasparśadharmā duḥkhā iti anātmāna ity aśubhā ity upadekṣyanti. cakṣur duḥkham ity anātmety aśubham ity upadekṣyanti. śrotraṃ ghrāṇaṃ jihvā kāyo mano duḥkham ity anātmety aśubham ity upadekṣyanti. rūpadhātuṃ śabdadhātuṃ gandhadhātuṃ rasadhātuṃ spraṣṭavyadhātuṃ dharmadhātuṃ duḥkha ity anātmety aśubha ity upadekṣyanti. cakṣurdhātuṃ duḥkha ity anātmety aśubha ity upadekṣyanti. śrotradhātuṃ ghrāṇadhātuṃ jihvādhātuṃ kāyadhātuṃ manodhātuṃ duḥkha ity anātmety aśubha ity upadekṣyanti. cakṣurvijñānadhātuṃ duḥkha ity anātmety aśubha ity upadekṣyanti, śrotravijñānadhātuṃ ghrāṇavijñānadhātuṃ jihvāvijñānadhātuṃ kāyavijñānadhātuṃ manovijñānadhātuṃ duḥkha ity anātmety aśubha ity upadekṣyanti. cakṣuḥsaṃsparśadhātuṃ cakṣuḥsaṃsparśapratyayā vedanā duḥkhety anātmikety aśubhety upadekṣyanti. evaṃ śrotraghrāṇajihvākāyamanaḥsaṃsparśadhātuṃ śrotraghrāṇajihvākāyamanaḥsaṃsparśapratyayā vedanā duḥkhety anātmety (psp_2-3:112) aśubhety upadekṣyanti. evaṃ te prajñāpāramitāprativarṇikām upadekṣyanti. evaṃ dhyānapāramitāprativarṇikāṃ vīryapāramitāprativarṇikāṃ kṣāntipāramitāprativarṇikāṃ śīlapāramitāprativarṇikāṃ dānapāramitāprativarṇikām upadekṣyanti. evaṃ rūpaṃ vedanāsaṃjñāsaṃskārā vijñānam anityaṃ duḥkham anātmāśubham ity upadekṣyanti. yāvac cakṣū rūpaṃ cakṣurvijñānadhātum anityo duḥkho 'nātmāśubha ity upadekṣyanti. evaṃ yāvac chrotraghrāṇajihvākāyamanovijñānadhātum anityo duḥkho 'nātmāśubha ity upadekṣyanti. evaṃ prajñāpāramitā anityā duḥkhānātmāśubhety upadekṣyanti. evaṃ dhyānapāramitā vīryapāramitā kṣāntipāramitā śīlapāramitā dānapāramitā anityā duḥkhānātmāśubhety upadekṣyanti. evam apramāṇadhyānārūpyasamāpattīr anityā duḥkhānātmānośubhā ity upadekṣyanti, prajñāpārmitāyāṃ carantaḥ. evam upadekṣyanti smṛtyupasthānāny anityāni duḥkhāny anātmāny aśubhānīty upadekṣyanti. evaṃ samyakprahāṇarddhipādendriyabalabodhyaṅgamārgān anityā duḥkhā anātmāno 'śubhā ity upadekṣyanti prajñāpāramitāyāṃ caranto yāvat sarvākārajñatām anityā duḥkhānātmāśubhety upadekṣyanti. evaṃ ca vakṣyanti ya evaṃ carati sa prajñāpāramitāyāṃ caratīti, iyaṃ kauśika prajñāpāramitāprativarṇikā. punar aparaṃ kauśika te kulaputrā vā kuladuhitaro vā prajñāpāramitām upadiśanta evam upadekṣyanti, ehi tvaṃ kulaputra prajñāpāramitāṃ bhāvaya sa tvaṃ prajñāpāramitāṃ bhāvayamānaḥ prathamāyāṃ bhūmau sthāsyasi yāvad daśamyāṃ bhūmau sthāsyasi. evaṃ dhyānapāramitāṃ vīryapāramitāṃ kṣāntipāramitāṃ śīlapāramitāṃ dānapāramitāṃ bhāvayamānaḥ prathamāyāṃ bhūmau sthāsyasi yāvad daśamyāṃ bhūmau sthāsyasi. tac ca nimittayogenopalambhayogena sarvākārasaṃjñayā prajñāpāramitāṃ bhāvayiṣyati, iyaṃ sā kauśika prajñāpāramitāprativarṇikā. punar aparaṃ kauśika te kulaputrā vā kuladuhitaro vā evam upadekṣyanti, ehi tvaṃ kulaputra prajñāpāramitāṃ bhāvaya sa tvaṃ prajñāpāramitāṃ bhāvayamānaḥ śrāvakabhūmiṃ samatikramiṣyasi, pratyekabuddhabhūmiṃ samatikramiṣyasi, iyaṃ sā kauśika prajñāpāramitāprativarṇikā. (psp_2-3:113) punar aparaṃ kauśika te kulaputrā vā kuladuhitaro vā teṣāṃ mahāyānikānāṃ kulaputrāṇāṃ vā kuladuhitṛṇāṃ vā prajñāpāramitām upadiśanta evam upadekṣyanti, ehi tvaṃ kulaputra prajñāpāramitāṃ bhāvaya sa tvaṃ prajñāpāramitāṃ bhāvayamāno bodhisattvaniyāmam avakramiṣyasi, iyaṃ sā kauśika prajñāpāramitāprativarṇikā. punar aparaṃ kauśika te kulaputrā vā kuladuhitaro vā prajñāpāramitām upadiśamānā evam upadekṣyanti, ehi tvaṃ kulaputra prajñāpāramitāṃ bhāvaya sa tvaṃ prajñāpāramitāṃ bhāvayamāno 'nutpattikadharmakṣāntiṃ pratilapsyase sa tvam anutpattikadharmakṣāntiṃ pratilabhya bodhisattvābhijñāsu sthāsyasi sa tvam abhijñāsu sthitvā buddhakṣetreṇa buddhakṣetraṃ saṃkramiṣyasi buddhānāṃ bhagavatāṃ satkaraṇāya gurukaraṇāya mānanāya pūjanāyārcanāyāpacāyanāya, evam upadekṣyanti. evam upadiśamānāḥ kauśika te kulaputrā vā kuladuhitaro vā prajñāpāramitāprativarṇikām upadekṣyanti. punar aparaṃ kauśika te kulaputrā vā kuladuhitaro vā teṣāṃ bodhisattvayānikānāṃ kulaputrāṇāṃ vā kuladuhitṛṇāṃ vā evam upadekṣyanti, yaḥ kulaputraḥ prajñāpāramitām udgṛhīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati yoniśo manasikariṣyati so 'saṃkhyeyam aprameyam aparimāṇaṃ puṇyaskandhaṃ prasaviṣyati. evaṃ copadiśamānāḥ kauśika te kulaputrā vā kuladuhitaro vā prajñāpāramitāprativarṇikām upadekṣyanti. punar aparaṃ kauśika te kulaputrā vā kuladuhitaro vā teṣāṃ bodhisattvayānikānāṃ kulaputrāṇāṃ kuladuhitṛṇām upadekṣyanti, ehi tvaṃ kulaputra atītānāgatapratyutpannānāṃ tathāgatānām arhatāṃ samyaksaṃbuddhānāṃ yat kuśalamūlaṃ prathamacittotpādam upādāya yāvad anupadhiśeṣe nirvāṇadhātau parinirvṛtānāṃ tat sarvam anumodya ekataḥ piṇḍīkṛtyānuttarāyai samyaksaṃbodhaye pariṇāmaya. evam upadiśamānāḥ kauśika te kulaputra vā kuladuhitaro vā prajñāpāramitāprativarṇikām upadekṣyanti. śakra āha: katham upadiśantas te kulaputrā vā kuladuhitaro vā teṣāṃ bodhisattvayānasaṃprasthitānāṃ kulaputrāṇāṃ vā kuladuhitṛṇāṃ vā na prajñāpāramitāprativarṇikām upadekṣyanti? (psp_2-3:114) bhagavān āha: iha kauśika kulaputrā vā kuladuhitaro vā teṣāṃ bodhisattvayānasaṃprasthitānāṃ kulaputrāṇāṃ kuladuhitṛṇāṃ vā prajñāpāramitām upadekṣyanti, ehi tvaṃ kulaputra prajñāpāramitāṃ bhāvayamāno rūpam anityato mā drākṣīs. tat kasya hetoḥ? rūpaṃ rūpasvabhāvena śūnyaṃ, yaś ca rūpasvabhāvaḥ so 'bhāvo, yaś cābhāvaḥ sā prajñāpāramitā, yā prajñāpāramitā tatra rūpan na nityam iti vā anityam iti vā vyapadiśyate. tat kasya hetos? tathā hi rūpam eva tatra na saṃvidyate. kuto nityaṃ vā anityaṃ vā bhaviṣyati? evaṃ copadiśantas te kauśika kulaputrā vā kuladuhitaro vā na prajñāpāramitāprativarṇikām upadekṣyanti. evaṃ vedanāsaṃjñāsaṃskārā vijñānam anityato mā drākṣīs. tat kasya hetor? vijñānaṃ vijñānasvabhāvena śūnyaṃ, yaś ca vijñānasvabhāvaḥ so 'bhāvo, yaś cābhāvaḥ sā prajñāpāramitā, yā prajñāpāramitā tatra vijñānaṃ na nityam iti vā anityam iti vā vyapadiśyate. tat kasya hetos? tathā hi vijñānam eva tatra na saṃvidyate. kuto nityaṃ vā anityaṃ vā bhaviṣyati? evam upadiśantas te kauśika kulaputrā vā kuladuhitaro vā na prajñāpāramitāprativarṇikām upadekṣyanti. evaṃ vyastasamasteṣu skandhadhātvāyatanapratītyasamutpādāṅgeṣu sarvapāramitāsu sarvaśūnyatāsu sarvasamādhiṣu sarvadhāraṇīmukheṣu saptatriṃśadbodhipakṣyeṣu dharmeṣu satyeṣv aṣṭavimokṣeṣu navānupūrvavihārasamāpattiṣv apramāṇadhyānārūpyasamāpattiṣu śūnyatānimittāpraṇihiteṣu ṣaṭsv abhijñāsu daśasu tathāgatabaleṣu caturṣu vaiśāradyeṣu catasṛṣu pratisaṃvitsv aṣṭādaśasv āveṇikeṣu buddhadharmeṣu kartavyam. ehi tvaṃ kulaputra prajñāpāramitāṃ bhāvaya mā ca tvaṃ kulaputra sarvajñatām anityato drākṣīs. tat kasya hetos? tathā hi sarvajñatā sarvajñatāsvabhāvena śūnyā, yaṣ ca sarvajñatāyāḥ svabhāvaḥ so 'bhāvo, yo 'bhāvaḥ sā prajñāpāramitā, yā prajñāpāramitā na tatra sarvajñatāyā nityatā vā anityatā vā vyapadiśyate. tat kasya hetos? tathā hi sarvajñataiva na saṃvidyate. kutaḥ punar nityatā vā anityatā vā bhaviṣyati? evaṃ copadiśantaḥ. kauśika kulaputrā vā kuladuhitaro vā na prajñāpāramitāprativarṇikām upadekṣyanti. punar aparaṃ kauśika kulaputrā vā kuladuhitaro vā teṣāṃ mahāyānikānāṃ kulaputrāṇāṃ vā kuladuhitṛṇāṃ vā evaṃ na prajñāpāramitāprativarṇikām upadekṣyanti, (psp_2-3:115) ehi tvaṃ kulaputra prajñāpāramitāṃ bhāvaya mā ca tvaṃ kaṃcid dharmaṃ drākṣīḥ, mā ca kasmiṃcid dharme sthāḥ. tat kasya hetos? tathā hi prajñāpāramitāyāṃ na sa dharmaḥ saṃvidyate yo dharmo draṣṭavyo yatra vā pratiṣṭhātavyaḥ. tat kasya hetos? tathā hi kauśika sarvadharmā svabhāvena śūnyāḥ, yaś ca dharmaḥ svabhāvena śūnyaḥ so 'bhāvo, yaś cābhāvaḥ sā prajñāpāramitā, yā prajñāpāramitā sā na kasyacid dharmasyāyuhalaṃ vā niryūhalaṃ vā utpādo vā nirodho vā ucchedo vā śaśvato vā ekārthatā vā nānārthatā vā āgamo vā nirgamo vā. evam upadiśantaḥ kauśika te kulaputrā vā kuladuhitaro vā na prajñāpāramitāprativarṇikām upadekṣyanti. tasmāt tarhi kauśika kulaputreṇa vā kuladuhitrā vā evaṃ prajñāpāramitāyā artho vyapadeṣṭavyaḥ. evam upadiśan kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasaviṣyati. na tv eva te pūrvakāḥ kulaputrāḥ kuladuhitaraś ca. ity aṣṭamī stobhamātrā punar aparaṃ kauśika ye jāmbudvīpakāḥ sattvās tān kaścid eva kulaputro vā kuladuhitā vā srotaāpattiphale pratiṣṭhāpayet. tat kiṃ manyase? kauśikāpi nu sa kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet. śakra āha: bahu bhagavan bahu sugata. bhagavān āha: ataḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet. ya imāṃ prajñāpāramitāṃ sārthāṃ savyañjanāṃ parebhyo naikaiḥ paryāyaiḥ kathayiṣyati deśayiṣyati vibhāvayiṣyati uttānīkariṣyati saṃprakāśayiṣyati. evaṃ ca vakṣyanti ehi tvaṃ kulaputra prajñāpāramitām udgṛhṇīṣva paryavāpnuhi dhāraya vācaya yoniśo manasikuru yathopadiṣṭāyāṃ ca prajñāpāramitāyāṃ pratipadyasva. tat kasya hetor? ato hi kauśika prajñāpāramitāyāḥ srotaāpannaś ca srotaāpattiphalaṃ ca prabhāvyate. tiṣṭhantu kauśika jāmbudvīpakāḥ sarvasattvāḥ srotaāpattiphale vinītās, tiṣṭhantu cāturdvīpakāḥ sarvasattvāḥ srotaāpattiphale vinītās, tiṣṭhantu sāhasre lokadhātau sarvasattvāḥ srotaāpattiphale vinītās, tiṣṭhantu dvisāhasre lokadhātau sarvasattvāḥ srotaāpattiphale vinītāḥ. tiṣṭhantu kauśika trisāhasramahāsāhasre lokadhātau sarvasattvsḥ srotaāpattiphale vinītāḥ, yāvantaḥ kauśika pūrvasyāṃ diśi gaṅgānadivālukopameṣu lokadhātuṣu sarvasattvās tān kaścid eva kulaputro vā kuladuhitā vā (psp_2-3:116) srotaāpattiphale pratiṣṭhāpayet. evaṃ dakṣiṇasyāṃ paścimāyām uttarasyāṃ vidikṣūrdhvam adho gaṅgānadīvālukopameṣu lokadhātuṣu sattvās tān kaścid eva kulaputro vā kuladuhitā vā srotaāpattiphale pratiṣṭhāpayet. tat kiṃ manyase? kauśikāpi nu sa kulaputro vā kuladuhitā vā tatonidānaṃ bahutaraṃ puṇyaṃ prasavet. śakra āha: bahu bhagavan bahu sugata. bhagavān āha: ataḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavati. ya imāṃ prajñāpāramitāṃ parebhyaḥ. sārthāṃ savyañjanāṃ vistareṇa kathayed deśayed artham asyāḥ saṃprakāśayed vibhajed vibhāvayed vicared uttānīkuryāt saṃprakāśayed, evaṃ ca vaded ehi tvaṃ kulaputra prajñāpāramitām udgṛhṇīṣva paryavāpnuhi dhāraya vācaya yoniśo manasikuru yathopadiṣṭāyāṃ ca prajñāpāramitāyāṃ pratipadyasva. tat kasya hetor? ato hi kauśika prajñāpāramitāyāḥ srotaāpannaḥ prabhāvyate. iti navamī stobhamātrety uktaḥ stobhaḥ punar aparaṃ kauśika yaḥ kulaputro vā kuladuhitā vā yāvanto jāmbudvīpakāḥ sattvās tān sarvān sakṛdāgāmiphale pratiṣṭhapayet. iti prathamā praśaṃsāmātrā yāvad anāgāmiphale pratiṣṭhāpayet. iti dvitīyā praśaṃsāmātrā yāvad arhattve pratiṣṭhāpayet. tat kiṃ manyase? kauśikāpi nu sa kulaputro vā kuladuhitā vā tatonidānaṃ bahutaraṃ puṇyaṃ prasavet. śakra āha: bahu bhagavan bahu sugata. bhagavān āha: ataḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet. ya imāṃ prajñāpāramitāṃ sārthāṃ savyañjanāṃ vistareṇopadiśet kathayet saṃprakāśayed vibhajed vibhāvayed vicared uttānīkuryād, evaṃ vaded ehi tvaṃ kulaputra prajñāpāramitām udgṛhāṇa paryavāpnuhi dhāraya vācaya yoniśo manasikuru yathopadiṣṭāyāṃ ca prajñāpāramitāyāṃ pratipadyasva. tat kasya hetor? ato hi kauśika prajñāpāramitāyāḥ sakṛdāgāmiphalam anāgāmiphalam arhattvaṃ prajñāyate. tiṣṭhantu kauśika jāmbudvīpakāḥ sattvāḥ sakṛdāgāmy anāgāmy arhattve vinītā yaḥ kaścit kulaputro vā kuladuhitā vā cāturdvīpakān sarvasattvān arhattve pratiṣṭhāpayet. sāhasre lokadhātau sarvasattvān arhattve pratiṣṭhāpayet. dvisāhasre lokadhātau sarvasattvān arhattve pratiṣḥāpayet. trisāhasre (psp_2-3:117) lokadhātau sarvasattvān arhattve pratiṣṭhāpayet, yāvantaḥ kauśika pūrvasyāṃ diśi gaṅgānadīvālukopameṣu lokadhātuṣu sarvasattvās tān sarvān kaścid eva kulaputro vā kuladuhitā vā yāvad arhattve pratiṣṭhāpayet. evaṃ dakṣiṇasyāṃ diśi paścimāyām uttarasyāṃ diśi vidikṣūrdhvam adho gaṅgānadīvālukpameṣu lokadhātuṣu sarvasattvās tān sarvān yāvad arhattve pratiṣṭhāpayet. tat kiṃ manyase? kauśikāpi nu sa kulaputro vā kuladuhitā vā tatonidānaṃ bahutaraṃ puṇyaṃ prasavet. śakra āha: bahu bhagavan bahu sugata. bhagavān āha: ataḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet, ya imāṃ prajñāpāramitāṃ sārthāṃ savyañjanāṃ parebhyaḥ saṃprakāśayed deśayet kathayed vibhāvayed vicared uttānīkuryād, evaṃ vaded ehi tvaṃ kulaputra prajñāpāramitām udgṛhāṇa paryavāpnuhi dhāraya vācaya yoniśo manasikuru yathopadiṣṭāyāṃ ca prajñāpāramitāyāṃ pratipadyasva. ayam eva tato bahutaraṃ puṇyaṃ prasavet. tat kasya hetor? ato hi kauśika prajñāpāramitāyāḥ sakṛdāgāmyanāgāmyarhantaḥ prajñāyante. iti tṛtiyā praśaṃsāmātrā punar aparaṃ kauśika yāvanto daśasu dikṣu gaṅgānadīvālukpameṣu lokadhātuṣv ekaikasyāṃ diśi sattvās tān sarvān kaścid eva kulaputro vā kuladuhitā vā pratyekabuddhatve pratiṣṭhāpayet. tat kiṃ manyase? kauśikāpi nu sa kulaputro vā kuladuhitā vā tatonidānaṃ bahutaraṃ puṇyaṃ prasavet. śakra āha: bahu bhagavan bahu sugata. bhagavān āha: ataḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet, ya imāṃ prajñāpāramitāṃ sārthāṃ savyañjanām arthikebhyaḥ chandikebhyo vistareṇopadiśet kathayet saṃprakāśayed vibhāvayed vicared uttānīkuryād, evaṃ ca kathayed evaṃ vaded ehi tvaṃ kulaputra prajñāpāramitām udgṛhāṇa paryavāpnuhi dhāraya vācaya yoniśo manasikuru yathopadiṣṭāyāṃ ca prajñāpāramitāyāṃ pratipadyasva. tat kasya hetor? ato hi kauśika prajñāpāramitāyāḥ pratyekabuddhaḥ prabhāvyate. iti caturthī praśaṃsāmātrā punar aparaṃ kauśika ye jāmbudvīpe sattvās tān kaścid eva kulaputro vā kuladuhitā vā anuttarāyāṃ samyaksaṃbodhau samādāpayet. tat kiṃ manyase? kauśikāpi nu sa kulaputro vā kuladuhitā vā tatonidānaṃ bahutaraṃ puṇyaṃ prasavet. (psp_2-3:118) śakra āha: bahu bhagavan bahu sugata. bhagavān āha: ataḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet, ya imāṃ prajñāpāramitāṃ sārthāṃ savyañjanāṃ parebhyo vistareṇopadiśet kathayed deśayet saṃprakāśayed vibhāvayed vicared uttānīkuryād, evaṃ vaded ehi tvaṃ kulaputra prajñāpāramitām udgṛhāṇa dhāraya vācaya deśaya saṃprakāśaya paryavāpnuhi yoniśo manasikuru yathopadiṣṭāyāṃ ca prajñāpāramitāyāṃ pratipadyasva. yathāyathā tvaṃ kulaputra yathopadiṣṭāyāṃ prajñāpāramitāyāṃ pratipatsyase tathātathā tvaṃ kulaputra sarvajñatāyā lābhī bhaviṣyasi. yathāyathā ca te sarvajñatāparipūriṃ gamiṣyati tathātathā ca te bhūyasyā mātrayā prajñāpāramitābhāvanāparipūriṃ gamiṣyati. yathāyathā ca te prajñāpāramitābhāvanāparipūriṃ gamiṣyati tathātathā tvam anuttarāṃ samyaksaṃbodhim abhisaṃbhotsyase. tat kasya hetor? ato nirjātā hi kauśika prathamacittotpādikā bodhisattvā, ye ca kecana daśasu dikṣv ekaikasyāṃ diśi gaṅgānadīvālukopameṣu lokadhātuṣu bodhisattvās teṣām api sarveṣāṃ prajñāpāramitānirjātā prathamacittotpādikā bhūmiḥ. iti pañcamī praśaṃsāmātrā yāyantaś cāturdvīpakāḥ sattvāḥ iti ṣaṣṭhī praśaṃsāmātrā yāyantaḥ sāhasre sattvāḥ. iti saptamī praśaṃsāmātrā yāyanto dvisāhasre trisāhasre sattvāḥ. punar aparaṃ kauśika yaḥ kaścit kulaputro vā kuladuhitā vā ye daśasu dikṣv ekaikasyāṃ diśi gaṅgānadīvālukopameṣu lokadhātuṣu sattvās tān sarvān anuttarāyāṃ samyaksaṃbodhau samādāpayet. tat kiṃ manyase? kauśikāpi nu sa kulaputro vā kuladuhitā vā tatonidānaṃ bahutaraṃ puṇyaṃ prasavet. śakra āha: bahu bhagavan bahu sugata. bhagavān āha: ataḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet, ya imāṃ prajñāpāramitāṃ sārthāṃ savyañjanāṃ parebhyo vistareṇopadiśed yāvat saṃprakāśayed, evaṃ ca vaded ehi tvaṃ kulaputra prajñāpāramitām udgṛhāṇa dhāraya vācaya deśaya saṃprakāśaya paryavāpnuhi yoniśo manasikuru yathopadiṣṭāyāṃ ca prajñāpāramitāyāṃ pratipadyasva. yathāyathā (psp_2-3:119) tvaṃ kulaputra yathopadiṣṭāyāṃ prajñāpāramitāyāṃ pratipatsyase tathātathā tvaṃ kulaputra sarvajñatāyā lābhī bhaviṣyasi. yathāyathā te sarvajñatāparipūriṃ gamiṣyati tathātathā te bhūyasyā mātrayā prajñāpāramitābhāvanāparipūriṃ gamiṣyati. yathāyathā te prajñāpāramitābhāvanāparipūriṃ gamiṣyati tathātathā tvam anuttarāṃ samyaksaṃbodhim abhisaṃbhotsyase. tat kasya hetor? ato nirjātā hi kauśika prathamacittotpādikā bodhisattvā ye ca kecana daśasu dikṣv ekaikasyāṃ diśi gaṅgānadīvālukopameṣu lokadhātuṣu bodhisattvās teṣām api sarveṣāṃ prajñāpāramitānirjātā prathamacittotpādikā bhūmiḥ. ity aṣṭamī praśaṃsāmātrā punar aparaṃ kauśika yāvanto jāmbudvīpakās sattvās tān kaścid eva kulaputro vā kuladuhitā vā avinivartanīyabhūmau pratiṣṭhāpayed yaś ca kulaputro vā kuladuhitā vā imāṃ prajñāpāramitāṃ teṣāṃ sarvasattvānāṃ sārthāṃ savyañjanām upadiśed yāvat saṃprakāśayed, evaṃ ca vaded ehi tvaṃ kulaputra imāṃ prajñāpāramitām udgṛhṇīṣva dhāraya vācaya paryavāpnuhi yoniśo manasikuru yathopadiṣṭāyāṃ ca prajñāpāramitāyāṃ pratipadyasva, yathāyathā tvaṃ yathopadiṣṭāyāṃ prajñāpāramitāyāṃ pratipatsyase tathātathā tvaṃ prajñāpāramitāyāṃ śikṣamāṇo 'vinivartānīyatve sthāsyasi, anupūrveṇa cānuttarāṃ samyaksaṃbodhim abhisaṃbhotsyase, ayaṃ kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet, yāvantaś cāturdvīpake lokadhātau sattvā yāvat sāhasre lokadhātau sarvasattvā yāvad dvisāhasre lokadhātau sarvasattvā yāvantaś ca trisāhasramahāsāhasre lohadhātau sarvasattvā yāvad daśasu dikṣv ekaikasyāṃ diśi gangānadīvālukopameṣu lokadhātuṣu sarvasattvās tān kaścid eva kulaputro vā kuladuhita vā avinivartanīyabhūmau pratiṣṭhāpayed, yaś ca kulaputro vā kuladuhitā vā imāṃ prajñāpāramitāṃ teṣāṃ sattvānām upadiśed yāvat saṃprakāśayet sārthāṃ savyañjanām, evaṃ vaded ehi tvaṃ kulaputra imāṃ prajñāpāramitām udgṛhāṇa dhāraya vācaya deśaya saṃprakāśaya paryavāpnuhi yoniśo manasikuru yathopadiṣṭāyāṃ ca prajñāpāramitāyāṃ pratipadyasvātra hi tvaṃ pratipadyamāno 'vinivartanīyabhūmau sthāsyasi, anupūrveṇānuttarāṃ samyaksaṃbodhim abhisaṃbhotsyase, ayam eva tato bahutaraṃ puṇyaṃ prasavet. punar aparaṃ kauśika yaḥ kaścit kulaputro vā kuladuhitā vā yāvanto (psp_2-3:120) jāmbudvīpakāḥ sattvās tān sarvān avinivartanīyatve sthāpayed anuttarāyāṃ samyaksaṃbodhau tebhyaś ca prajñāpāramitām upadiśet saṃprakāśayed vibhāvayed vicared uttānīkuryād vibhajet sārthāṃ savyañjanāṃ tebhyo 'nyatarebhyo brūyād ahaṃ kṣipram anuttarāṃ samyaksaṃbodhim abhisaṃbhotsya iti, tasmin kaścid eva kulaputro vā kuladuhitā vā imāṃ prajñāpāramitāṃ vistareṇa sārthaṃ savyañjanām upadiśed deśayet saṃprakāśayed vibhāvayed vibhajed vistareṇottānikuryād ayam eva tato bahutaraṃ puṇyaṃ prasaved yāvad daśasu dikṣv ekaikasyāṃ diśi gaṅgānadīvālukopameṣu lokadhātuṣu sattvās tān kaścid eva kulaputro vā kuladuhitā vā avinivartanīyatve sthāpayet tebhyaḥ kaścid eva imāṃ prajñāpāramitām upadiśet tebhyaś caikaḥ kaścid evaṃ brūyād ahaṃ kṣipram anuttarāṃ samyaksaṃbodhim abhisaṃbhotsya iti, yaś ca tasmai imāṃ prajñāpāramitām upadiśed deśayet saṃprakāśayed vibhāvayed vicared uttānīkuryād vibhajet sārthāṃ savyañjanām ayam eva tato bahutaraṃ puṇyaṃ prasavet. tat kasya hetor? avaivartikebhyo hi bodhisattvebhyo 'tyarthaṃ dharma upadeṣṭavyo niyatā hi te saṃbodhiparāyaṇā na te bhūyo vinivartante 'nuttarāyāḥ samyaksaṃbodher amī bhūtkaṇṭhitāḥ saṃsārād mahākaruṇāsaṃpīḍitāś ca. iti navamī praśaṃsāmātrety uktvā praśaṃsā śakra āha: yathāyathā bhagavan bodhisattvo mahāsattva āsannībhavaty anuttarāyāḥ samyaksaṃbodhes tathātathā bodhisattvo mahāsattvo 'vavaditavyo 'nuśāsanīyaḥ prajñāpāramitāyāṃ dhyānapāramitāyāṃ vīryapāramitāyāṃ kṣāntipāramitāyāṃ śīlapāramitāyāṃ dānapāramitāyām avavaditavyo 'nuśāsitavyaḥ, sarvaśūnyatāsv avavaditavyo 'nuśāsitavyaḥ, smṛtyupasthāṇeṣu samyakprahāṇarddhipādendriyabalabodhyaṅgamārgeṣv avavaditavyo 'nuśāsitavyaḥ, apramāṇadhyānārūpyasamāpattiṣv āryasatyeṣu śūnyatānimittāpraṇihiteṣv avavaditavyo 'nuśāsitavyaḥ, aṣṭavimokṣeṣu navānupūrvavihārasamāpattiṣv abhijñāsv avavaditavyo 'nuśāsitavyaḥ, sarvasamādhiṣu sarvadhāraṇīmukheṣu daśasu tathāgatabaleṣu caturṣu vaiśāradyeṣu catasṛṣu pratisaṃvitsv aṣṭādaśāsv āveṇikeṣu buddhadharmeṣv avavaditavyo 'nuśāsitavyaḥ cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārair anugrāhyaḥ, sa ca bodhisattvo mahāsattvo dharmāmiṣāsaṃgrahābhyām anugrahitavyaḥ. ayam eva dharmāmiṣānugrāhakas tato bahutaraṃ (psp_2-3:121) puṇyaṃ prasavet. tat kasya hetoḥ? evam etad bhavati yad bodhisattvo mahāsattvaḥ pāramitāsv avavādyate 'nuśāsyate. sarvaśūnyatāsu sarvabodhipakṣyeṣu dharmeṣv apramāṇadhyānārūpyasamāpattiṣv āryasatyeṣu śūnyatānimittāpraṇihiteṣv abhijñāsu samādhiṣu sarvadhāraṇīmukheṣu daśasu tathāgatabaleṣu vaiśāradyeṣu pratisaṃvitsv aṣṭādaśasv āveṇikeṣu buddhadharmeṣv avabodhyate 'nuśāsyate. atha khalv āyuṣmān subhūtiḥ śakraṃ devānām indram etad avocat: sādhu sādhu kauśika yas tvaṃ bodhisattvayānikānāṃ kulaputrāṇāṃ kuladuhitṛṇāṃ cotsāhaṃ dadāsi, evam eva tvayā karaṇīyaṃ ya āryaśrāvakāḥ sattvān anugrahītukāmās te bodhisattvānāṃ mahāsattvānām anugrahaṃ kurvanti, anuttarāyāṃ samyaksaṃbodhau anugṛhṇanti dharmāmiṣānugrahābhyāṃ cānupālayanti. tat kasya hetor? ataḥ prabhavo hi bhagavataḥ śrāvakasaṃghaḥ, ataḥ pratyekabuddhayānam ato mahāyānam. yadi hi bodhisattvena mahāsattvenānuttarāyāṃ samyaksaṃbodhau cittaṃ notpāditam abhaviṣyat, tadā bodhisattvo mahāsattvo nāśikṣiṣyat ṣaṭsu pāramitāsu na saptatriṃśadbodhipakṣyeṣu dharmeṣu nāryasatyeṣu nāṣṭasu vimokṣeṣu na navānupūrvavihārasamāpattiṣu nāpramāṇadhyānārūpyasamāpattiṣu na ṣaṭsu pāramitāsu na śūnyatānimittāpraṇihiteṣu nādhyātmaśūnyatāyāṃ na bahirdhāśūnyatāyāṃ nādhyātmabahirdhāśūnyatāyāṃ yāvan nābhāvasvabhāvaśūnyatāyāṃ na sarvasamādhiṣu na sarvadhāraṇīmukheṣu na tathāgatabaleṣu na vaiśāradyeṣu na pratisaṃvitsu nāṣṭādaśāsv āveṇikeṣu buddhadharmeṣv aśikṣiṣyatāśikṣamāṇe na teṣu dharmeṣu nānuttarāṃ samyaksaṃbodhim abhisaṃbudhyeta anabhisaṃbudhyamāne tasmin nānuttarā samyaksaṃbodhiḥ prajñāyeta na pratyekabuddhabodhir na śrāvakabodhiḥ. yasmāt tarhi kauśika bodhisattvo mahāsattvaḥ ṣaṭsu pāramitāsu sarvaśūnyatāsu sarvasamādhhiṣu sarvadhāraṇīmukheṣu śūnyatānimittāpraṇihiteṣu saptatriṃśadbodhipakṣyeṣu dharmeṣv apramāṇadhyānārūpyasamāpattiṣv āryasatyeṣu cāṣṭasu vimokṣeṣu navānupūrvavihārasamāpattiṣu ṣaṭsv abhijñāsu daśasu tathāgatabaleṣu caturṣu vaiśāradyeṣu catasṛṣu pratisaṃvitsv aṣṭādaśasv āveṇikeṣu buddhadharmeṣu yāvat sarvadharmeṣu śikṣate, tasmād bodhisattvo mahāsattvo 'nuttarāṃ samyaksaṃbodhim abhisaṃbudhya sarvalokadhātor nirayān ucchīnatti, tiryagyoniṃ pitṛviṣayam ucchīnatti. kṣatriyamahāśālakulaprādurbhāvo bhavati. brāhmaṇamahāśālakulaprādurbhāvo bhavati. gṛhapatimahāśālakulaprādurbhāvo bhavati. cāturmahārājakāyikānāṃ prādurbhāvo bhavati. trāyastriṃśānāṃ yāmānāṃ tuṣitānāṃ nirmāṇaratīnāṃ paranirmitavaśavartināṃ brahmapārṣadyānāṃ brahmapurohitānāṃ (psp_2-3:122) mahābrahmāṇāṃ parīttābhānām apramāṇābhānām ābhāsvarāṇāṃ parīttaśubhānām apramāṇaśubhānāṃ śubhakṛtsnānām anabhrakānāṃ puṇyaprasavānāṃ bṛhatphalānāṃ suddhāvāsānām avṛhāṇām atapānāṃ sudṛśānāṃ sudarśanānām akaniṣṭhānām ākāśānatyāyatanopagānāṃ devānāṃ vijñānānantyāyatanopagānāṃ devānām akiñcanyāyatanopagānāṃ devānāṃ naivasaṃjñānāsaṃjñāyatanopagānāṃ devānāṃ loke prādurbhāvo bhavati. dānapāramitāyā loke prādurbhāvo bhavati. śīlapāramitāyā loke prādurbhāvo bhavati. kṣāntipāramitāyā loke prādurbhāvo bhāvati. vīryapāramitāyā loke prādurbhāvo bhavati. dhyānapāramitāyā loke prādurbhāvo bhavati. prajñāpāramitāyā loke prādurbhāvo bhavati. adhyātmaśūnyatāyā bahirdhāśūnyatāyā adhyātmabahirdhāśūnyatāyā yāvad abhāvasvabhāvaśūnyatāyā loke prādurbhāvo bhavati. saptatriṃśadbodhipakṣyāṇāṃ dharmāṇāṃ caturṇām āryasatyānāṃ loke prādurbhāvo bhavati. apramāṇadhyānārūpyasamāpattīnām aṣṭānāṃ vimokṣāṇāṃ navānupūrvavihārasamāpattīnāṃ śūnyatānimittāpraṇihitānāṃ ṣaṇṇām abhijñānāṃ loke prādurbhāvo bhavati. sarvasamādhīnāṃ sarvadhāraṇīmukhānāṃ bodhisattvabhūmīnāṃ loke prādurbhāvo bhavati. daśānāṃ tathāgatabalānāṃ caturṇāṃ vaiśāradyānāṃ catasṛṇāṃ pratisaṃvidām aṣṭādaśānām āveṇikānāṃ buddhadharmāṇāṃ loke prādurbhāvo bhavati. sarvajñatāyā loke prādurbhāvo bhavati. śrāvakayānasya pratyekabuddhayānasya mahāyānasya ca loke prādurbhāvo bhavati. iti stuty ādi padārthopasaṃhāraḥ kṛtaḥ atha khalu maitreyo bodhisattvo mahāsattvaḥ subhūtiṃ sthaviram etad avocat: yad bhadanta subhūte bodhisattvasya mahāsattvasyānumodanāsahagataṃ puṇyakriyāvastu sarvasattvasādhāraṇaṃ kṛtvā anuttarāyai samyaksaṃbodhaye pariṇāmitaṃ tac cānupalambhayogena. yac ca sarvasattvānām anumodanāsahagataṃ puṇyakriyāvastu, yac ca śrāvakayānasaṃprasthitānāṃ, yac ca pratyekabuddhayānasaṃprasthitānāṃ dānamayaṃ puṇyakriyāvastu śīlamayaṃ puṇyakriyāvastu bhāvanāmayaṃ puṇyakriyāvastu tato bodhisattvasya mahāsattvasyānumodanāsahagataṃ puṇyakriyāvastu sarvasattvasādhāraṇaṃ kṛtvā anuttarāyai samyaksaṃbodhaye pariṇāmitam agram ākhyāyate śreṣṭham ākhyāyate jyeṣṭham ākhyāyate varam ākhyāyate pravaram ākhyāyate praṇītam ākhyāyate (psp_2-3:123) uttamam ākhyāyate 'nuttamam ākhyāyate. asamam ākhyāyate asamasamam ākhyāyate. iti viśeṣapariṇāmaḥ tat kasya hetos? tathā hi yat sarvaśrāvakapratyekabuddhayānikānāṃ dānamayaṃ śīlamayaṃ bhāvanāmayaṃ puṇyakriyāvastu sarvaṃ tad ātmadamanāya ātmaśamanāya ātmaparinirvāṇāya yāvat saptatriṃśadbodhipakṣyā dharmāḥ śūnyatānimittāpraṇihitaṃ catvāry āryasatyāny apramāṇadhyānārūpyasamāpattayaḥ, aṣṭavimokṣā navānupūrvavihārasamāpattayaś catasraḥ pratisaṃvidaḥ ṣaḍ abhijñā ātmadamanāya ātmaśamanāya ātmaparinirvāṇāya bhavanti. bodhisattvasya mahāsattvasya punar anumodanāsahagataṃ puṇyakriyāvastu sarvasattvānāṃ damanāya śamanāya parinirvāṇāya anuttarāyai samyaksaṃbodhaye pariṇāmitaṃ bhavati. iti pariṇāmanākāritram atha khalv āyuṣmān subhūtir maitreyaṃ bodhisattvaṃ mahāsattvam etad avocat: yat punar ayaṃ maitreya bodhisattva ye te buddhā bhagavantaḥ pūrvasyāṃ diśy asaṃkhyeyāprameyāparimāṇeṣu lokadhātuṣu, evaṃ dakṣiṇapaścimottarāsu digvidikṣūrdhvam adhaḥ, ekaikasyāṃ diśi yāvad asaṃkhyeyāprameyāparimāṇā buddhā bhagavantaḥ parinirvṛtās teṣāṃ yāvat prathamacittotpādam upādāya yāvac cānuttarāṃ samyaksaṃbodhim abhisaṃbuddhānāṃ yāvad nirupadhiśeṣe nirvāṇadhātau parinirvṛtānāṃ yāvat saddharmo nāntarhitaḥ, etasminn antare yat kuśalamūlam ṣaṭpāramitiāpratisaṃyuktaṃ, yac ca teṣāṃ śrāvakayānikānāṃ, yac ca pratyekabuddhayānikānāṃ dānamayaṃ śīlamayaṃ bhāvanāmyaṃ puṇyakriyāvastu, yāni ca śaikṣāny anāsravāṇi kuśalamūlāni, yāni cāśaikṣāṇy anāsravāṇi kuśalamūlāni, yaś ca teṣāṃ tathāgatānāṃ śīlaskandhaḥ samādhiskandhaḥ prajñāskandho vimuktiskandho vimuktijñānadarśanaskandhaḥ, yā ca hitaiṣitā, yā ca mahāmaitrī, yā ca mahākaruṇā, aprameyāsaṃkhyeyāś ca buddhadharmā, yaś ca tair buddhair bhagavadbhir dharmo deśito, ye ca tatra dharmadeśanāyāḥ srotaāpattiphalaṃ prāptāḥ sakṛdāgāmiphalaṃ prāptā anāgāmiphalaṃ prāptā arhattvaṃ prāptāḥ pratyekabodhiṃ prāptā bodhisattvaniyāmam avakrāntās teṣāṃ yāni kuśalamūlāni, yaiś ca tatra tathāgateṣv arhatsu vā parinirvṛteṣu vā kuśalamūlāny avaropitāni tat sarvam abhisaṃkṣipyāgrayā anumodanayā jyeṣṭhayā śreṣṭhayā varayā pravarayā uttamayā anuttamayā asamayā asamasamayā (psp_2-3:124) anumodanayā anumodate, anumodyānumodanāsahagataṃ kuśalamūlaṃ sarvasattvasādhāraṇaṃ kṛtvā anuttarāyai samyaksaṃbodhaye pariṇāmayaty anuttarāyāḥ samyaksaṃbodher āhārakaṃ bhavatv iti. yat punar ayaṃ māhāyānika evaṃ tathā cittaṃ pariṇāmayati yair ārambaṇair yair vastubhis tac cittam utpāditam, api nu tāni vastūni tāny ārambaṇāni tathā saṃvidyante tathopalabhyante yathā tair mahāyānikaiḥ kulaputrair nimittīkṛtāni? maitreya āha: na tāni bhadanta subhūte vastūni, na tāny ārambaṇāni tathopalabhyante yathā tair mahāyānikaiḥ kulaputrair nimittīkṛtyānuttarāyāṃ samyaksaṃbodhau pariṇāmitām. subhūtir āha: yadi tāvad asaṃvidyamānair vastubhir asaṃvidyamānair ārambaṇais te buddhā bhagavanto nimittīkṛtās tadā ye te daśasu dikṣu sarvadiglokadhātuprasareṣu tiṣṭhanti dhriyante yāpayanti teṣāṃ yāni kuśalamūlāni prathamacittotpādam upādāya yāvad anuttarāṃ samyaksaṃbodhim abhisaṃbuddhānāṃ yāvad anupadhiśeṣe nirvāṇadhātau parinirvṛtānāṃ yāvat saddharmasthitiḥ, yāni ca teṣāṃ śrāvakayānikānāṃ pudgalānāṃ, yāni ca pratyekabuddhayānikānāṃ pudgalānāṃ kuśalamūlāni, yāni ca śaikṣāṇy anāsravāṇi kuśalamūlāni, yāni cāśaikṣāṇy anāsravāṇi kuśalamūlāni tāni sarvāṇy abhisaṃkṣipyānuttarāyai samyaksaṃbodhaye pariṇāmitāni ānimittayogena mā cāsya saṃjñāviparyāso 'bhūt. anitye nityam iti saṃjñāviparyāsaś cittaviparyāso dṛṣṭiviparyāso 'bhūt. duḥkhe sukham iti, anātmīye ātmīyam iti, aśānte śāntam iti saṃjñāviparyāsaś cittaviparyāso dṛṣṭiviparyāsaḥ. atha punaḥ kiṃ yathaiva vastu yathaivārambaṇaṃ tathā bodhis tathā cittaṃ tathā dānapāramitā śīlapāramitā kṣāntipāramitā vīryapāramitā dhyānapāramitā prajñāpāramitā tathā saptatriṃśadbodhipakṣyā dharmās tathā apramāṇadhyānārūpyasamāpattayaḥ, tathā āryasatyāni tathā adhyātmaśūnyatā yāvad abhāvasvabhāvaśūnyatā tathā śūnyatānimittāpraṇihitāni tathā aṣṭavimokṣās tathā navānupūrvavihārasamāpattayas tathā ṣaḍabhijñās tathā sarvasamādhayas tathā sarvadhāraṇīmukhāni tathā daśatathāgatabalāni tathā vaiśāradyāni tathā pratisaṃvidas tathā aṣṭādaśāveṇikā buddhadharmās tathā sarvajñatā. (psp_2-3:125) yadi tāvad yathaiva vastu yathārambaṇaṃ tathā bodhis tathā cittaṃ tathā rūpaṃ vedanāsaṃjñāsaṃskārā vijñānaṃ tathā cakṣuḥ śrotraghrāṇajihvākāyamanaḥ tathā adhyātmaśūnyatā yāvad abhāvasvabhāvaśūnyatā tathā smṛtyupasthānasamyakprahāṇarddhipādendriyabalabodhyaṅgamārgāḥ tathā apramāṇadhyānārūpyasamāpattayas tathā āryasatyāni tathā aṣṭavimokṣās tathā navānupūrvavihārasamāpattayahi tathā trīṇi vimokṣamukhāni tathā ṣaḍabhijñās tathā sarvasamādhayas tathā sarvadhāraṇīmukhāni tathā daśa tathāgatabalāni tathā vaiśāradyāni tathā pratisaṃvidaḥ tathā aṣṭādaśāveṇikā buddhadharmāḥ. tatra katamad vastu? katamad ārambaṇaṃ? katamā bodhiḥ? katamac cittaṃ? katamāni kuśalamūlāni? katamat tad anumodanāsahagataṃ puṇyakriyāvastu yad anuttarāyāṃ samyaksaṃbodhau pariṇāmayati? maitreya āha: saced bhadanta subhūte bodhisattvāḥ ṣaṭsu pāramitāsu caritā abhaviṣyan, bahubuddhaparyupāsitā abhaviṣyann, avaropitakuśalamūlā abhaviṣyan, kalyāṇamitraparigṛhītā abhaviṣyan, svalakṣaṇaśūnyeṣu dharmeṣu śikṣitā abhaviṣyan, na te tāni vastūni na tāny ārambaṇāni na tān buddhān bhagavato na tāni kuśalamūlāni na tāny anumodanāsahagatāni puṇyakriyāvastūni nimittikṛtyānuttarāyāṃ samyaksaṃbodhau pariṇāmayiṣyanti. api tu khalu punas tathā pariṇāmayiṣyanti yathā na dvayayogena nādvayayogena na nimittayogena nānimittayogena nopalambhayogena nānupalambhayogena na saṃkleśayogena na vyavadānayogena notpādayogena na nirodhayogena. sacet punar ete bodhisattvāḥ na ṣaṭsu pāramitāsu śikṣitā abhaviṣyan, na buddhaparyupāsitā nāvaropitakuśalamūlā na kalyāṇamitraparigṛhītā na svalakṣaṇaśūnyeṣu dharmeṣu śikṣitā abhaviṣyan, tāni vastūni tāny ārambaṇāni tāni kuśalamūlāni tān anumodanāsahagatāṃś cittotpādān nimittīkṛtyānuttarāyai samyaksaṃbodhaye pariṇāmayiṣyanti. na khalu punar iyaṃ bhadanta subhūte prajñāpāramitā evam upadiṣṭā navayānasaṃprasthitasya bodhisattvasya mahāsattvasya purato bhāṣitavyā. evaṃ dhyānapāramitā vīryapāramitā kṣāntipāramitā śīlapāramitā dānapāramitā adhyātmaśūnyatā yāvad abhāvasvabhāvaśūnyataivam upadiṣṭā navayānasaṃprasthitasya bodhisattvasya mahāsattvasya purato bhāṣitavyā. tat kasya hetor? yad (psp_2-3:126) api tasya syāc chraddhāmātrakaṃ prasādamātrakaṃ premamātrakaṃ gauravamātrakaṃ tad apy antardhīyetāvinivartanīyasya bodhisattvasya mahāsattvasya purato bhāṣitavyopadeṣṭavyā yāvad abhāvasvabhāvaśūnyatā bhāṣitavyopadeṣṭavyā. sa evaṃ śrutvā nottrasyati na saṃtrasyati na saṃtrāsam āpadyate. sacet kalyāṇamitraparigṛhīto bhaviṣyati pūrvajinakṛtādhikāro 'varopitakuśalamūlo bahubuddhaparyupāsita, evaṃ ca punar bhadanta subhūte bodhisattvena mahāsattvenānumodanāsahagataṃ puṇyakriyāvastu anuttarāyāṃ samyaksaṃbodhau pariṇāmayitavyam. yena cittenānumodya pariṇāmayati tac cittaṃ kṣīṇaṃ niruddhaṃ vigataṃ viparinataṃ, tāni ca vastūni tāny ārambaṇāni tāni ca kuśalamūlāni kṣīṇāni niruddhāni vigatāni vipariṇatāni, katamad anumodanāsahagataṃ cittaṃ? katamāni vastūni? katamāny ārambaṇāni? katamāni kuśalamūlāny anuttarāyai samyaksaṃbodhaye pariṇāmayati? kiṃ cittena cittaṃ pariṇāmayati? yadā dvayoś cittayoḥ samavadhānaṃ nāsti, na ca yaś cittasvabhāvaḥ. sa śakyaḥ pariṇāmayitum. sacet punar bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ carann evaṃ jānīte abhāvaḥ prajñāpāramiteti, evaṃ dhyānapāramitāvīryapāramitākṣāntipāramitāśīlapāramitā dānapāramitety abhāvo, rūpaṃ vedanāsaṃjñāsaṃskārā vijñānam ity abhāvaḥ. saptatriṃśadbodhipakṣyā dharmā abhāvo, 'pramāṇadhyānārūpyasamāpattaya āryasatyāny aṣṭavimokṣā navānupūrvavihārasamāpattayo 'bhāvaḥ, śūnyatānimittāpraṇihitāny abhāvaḥ, ṣaḍabhijñā abhāvaḥ, sarvaśūnyatāḥ sarvasamādhayaḥ sarvadhāraṇīmukhāny abhāvo, daśatathāgatabalavaiśāradyapratisaṃvido 'ṣṭādaśāveṇikā buddhadharmā ity abhāvo, bodhisattvena mahāsattvenānumodanāsahagataṃ puṇyakriyāvastv anuttarāyāṃ samyaksaṃbodhau pariṇāmayitavyaṃ, yady evaṃ pariṇāmayati pariṇāmitaṃ bhavaty anuttarāyāṃ samyaksaṃbodhau. atha khalu maitreyo bodhisattvo mahāsattvaḥ subhūtiṃ sthaviram etad avocat: kathaṃ bhadanta subhūte navayānasaṃprasthitena kulaputreṇa vā kuladuhitrā vā tāni kuśalamūlāny. anuttarāyai samyaksaṃbodhaye pariṇāmitāni bhavanti. kathaṃ cānumodanāsahagataṃ puṇyakriyāvastu parigṛhya pariṇāmitaṃ bhavati? subhūtir āha: sacet maitreya navayānasaṃprasthito bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ cariṣyati, tāṃ ca prajñāpāramitām anupalambhayogena grahīṣyati na nimittayogena. evaṃ dhyānapāramitāṃ vīryapāramitāṃ kṣāntipāramitāṃ (psp_2-3:127) śīlapāramitāṃ dānapāramitām anupalambhayogena grahīṣyati na nimittayogena. adhyātmaśūnyatāyām adhimuktibahulo bhavīṣyati. bahirdhāśūnyatāyām adhyātmabahirdhāśūnyatāyāṃ yāvad abhāvasvabhāvaśūnyatāyām adhimuktibahulo bhaviṣyati. apramāṇadhyānārūpyasamāpattiṣv āryasatyeṣv adhimuktibahulo bhaviṣyati. aṣṭavimokṣeṣu navānupūrvavihārasamāpattiṣv adhimuktibahulo bhaviṣyati. śūnyatānimittāpraṇihiteṣv adhimuktibahulo bhaviṣyati. abhijñāsu sarvasamādhiṣu sarvadhāraṇīmukheṣv adhimuktibahulo bhaviṣyati. daśasu tathāgatabaleṣu caturṣu vaiśāradyeṣu catasṛṣu pratisaṃvitsv aṣṭādaśāveṇikeṣu buddhadharmeṣv adhimuktibahulo bhaviṣyati. kalyāṇamitraparigṛhitaś ca bhaviṣyati. tāni cāsya kalyāṇamitrāṇimām eva prajñāpāramitāṃ dhyānapāramitāṃ vīryapāramitāṃ kṣāntipāramitāṃ śīlapāramitāṃ dānapāramitāṃ sārthāṃ savyañjanām upadekṣyanti. tathā copadekṣyanti yathā prajñāpāramitayā avirahīto bhaviṣyaty evaṃ sarvābhiḥ pāramitābhir avirahito bhaviṣyati. yāvat sarvaśūnyatābhiḥ saptatriṃśadbodhipakṣyair dharmair āryasatyair apramāṇadhyānārūpyasamāpattibhiḥ śūnyatānimittāpraṇihitair aṣṭābhir vimokṣair navabhir anupūrvavīhārasamāpattibhiḥ sarvasamādhiḥ sarvadhāraṇīmukhair daśabhiḥ tathāgatabalaiś caturbhir vaiśāradyaiś catasṛbhiḥ pratisaṃvidbhir aṣṭābaśabhir āveṇikair buddhadharmair avirahito bhaviṣyati. yāvad bodhisattvanyāmam avakrānto bhaviṣyati. mārakarmāṇi copadekṣyanti. tasya tāni mārakarmāṇi śrutvā na hānir na vṛddhir bhaviṣyati. tat kasya hetos? tathā hi teṣāṃ mārakarmaṇāṃ svabhāvo nopadṛśyate. buddhair bhagavadbhir avirahitaḥ syād yāvan bodhisattvanyāmam avakrānteti. tatra ca kuśalamūlāny avaropayiṣyati. taiś ca kuśalamūlair bodhisattvakulaṃ grahīṣyati. tena ca bodhisattvakulena na jātu virahito bhaviṣyati yāvad anuttarāṃ samyaksaṃbodhim abhisaṃbuddho bhaviṣyati. punar aparaṃ navayānasaṃprasthitena bodhisattvena mahāsattvena teṣāṃ buddhānāṃ bhagavatāṃ chinnavartmanāṃ chinnavartmanīnāṃ chinnaprapañcabhavanetrikāṇāṃ paryāttabāṣpāṇāṃ marditakaṇṭakānām apahṛtabhārāṇām anuprāptasvakārthānāṃ parikṣīṇabhavasaṃyojanānāṃ samyagājñāsuvimukticittānāṃ sarvacetavaśiparamapāramitāprāptānāṃ, ye te daśasu dikṣv aprameyeṣv asaṃkhyeyeṣu tathāgatā arhantaḥ samyaksaṃbuddhās tiṣṭhanti dhriyante yāpayanti dharmañ ca deśayanti teṣāṃ buddhānāṃ bhagavatāṃ saśrāvakasaṃghānāṃ ye puṇyābhisaṃskārā yair vā tatra kuśalamulāny avaropitāni kṣatriyamahāśālakuleṣu (psp_2-3:128) vā brāhmaṇamahāśālakuleṣu vā gṛhapatimahāśālakuleṣu vā cāturmahārājakāyikeṣu vā deveṣu, trāyastriṃśeṣu vā yāmeṣu vā tuṣiteṣu vā nirmāṇaratiṣu vā paranirmitavaśavartiṣu vā deveṣu, brahmapārṣadyeṣu vā brahmapurohiteṣu vā mahābrahmasu vā parīttābheṣu vā apramāṇābheṣu vā ābhāsvareṣu vā parīttaśubheṣu vā apramāṇaśubheṣu vā śubhakṛtsneṣu vā anabhrakeṣu vā puṇyaprasaveṣu vā bṛhatphaleṣu vā suddhāvāseṣu vā avṛheṣu vā atapeṣu vā sudṛśeṣu vā sudarśaneṣu vā akaniṣṭheṣu vā deveṣu kuśalamūlāny avaropitāni sarvāny abhisaṃkṣipya piṇḍayitvā tulayitvā agrayānumodanayā śreṣṭhayā jyeṣṭhayā varayā pravarayā uttamayā anuttamayā anumodanayā anumodetānumodya cānumodanāsahagataṃ kuśalamūlam anuttarāyai samyaksaṃbodhaye pariṇāmayitavyam. ity anupalambhapariṇāmaḥ maitreya āha: saced bhadanta subhūte navayānasaṃprasthito bodhisattvo mahāsattvas teṣāṃ buddhānāṃ bhagavatāṃ saśrāvakasaṃghānāṃ sarvakuśalamūlāni samanvāhṛtyāgrayā anumodanayā anumodate anumodya ca yāvad anuttamayā anumodanayā anumodyānuttarāyai samyaksaṃbodhaye pariṇāmayati. kathaṃ na bodhisattvasya mahāsattvasya saṃjñāviparyāso bhavati, na citta viparyāso bhavati, na dṛṣṭiviparyāso bhavati? subhūtir āha: sacet maitreya bodhisattvo mahāsattvas tān buddhān bhagavataḥ saśrāvakasaṃghān samanvāharati, tatra na buddhasaṃjñī na śrāvakasaṃjñī bhavati, na kuśalamūlasaṃjñī bhavati. yenāpi cittena pariṇāmayati tatrāpi cittena cittasaṃjñī bhavaty, evaṃ pariṇāmayato bodhisattvasya mahāsattvasya na saṃjñāviparyāso bhavati, na cittaviparyāso bhavati, na dṛṣṭiviparyāso bhavati. saced bodhisattvo mahāsattvas tān buddhān bhagavatas tāni ca kuśalamūlān samanvāhṛtya nimittīkaroti nimittīkṛtyānuttarāyai samyaksaṃbodhaye pariṇāmayaty evaṃ pariṇāmayataḥ saṃjñāviparyāsaś cittaviparyāso dṛṣṭiviparyāso bhavati. sacet punar bodhisattvo mahāsattvas tān buddhān bhagavatas tāni ca kuśalamūlāni yena ca cittena samanvāharati tāni tathaiva kṣīṇāni kṣīṇānīty evaṃ prajānāti. yac ca kṣīṇan na tac chakyaṃ pariṇamayitum. yenāpi cittena pariṇāmayati (psp_2-3:129) tasyāpi cittasya saiva dharmatā. yatrāpi pariṇāmayati tasyāpi saiva dharmatā. saced evaṃ pariṇāmayati samena pariṇāmayati na viṣamena, na ca mithyā pariṇāmayati, evaṃ pariṇāmayitavyaṃ bodhisattvena mahāsattvena. saced bodhisattvo mahāsattvo 'tītānāgatapratyutpannānāṃ buddhānāṃ bhagavatāṃ yāvat prathamacittotpādam upādāya parinirvāṇaṃ yāvad ca saddharmāntardhānaṃ tac chrāvakāṇāṃ pratyekabuddhānāṃ ca yāvad yaiś ca tatra pṛthagjanaiḥ kuśalamūlāny avaropitāni, yā ca dharmadeśanā śrutā śrutvā ca yaiś ca tatra devanāgayakṣagandharvāsuragaruḍakiṃnaramahoragaiḥ kuśalamūlāny avaropitāni, kuśatriyamahāśālakulair vā brāhmaṇamahāśālakulair vā gṛhapatimahāśalakulair vā cāturmahārājakāyikair vā devair yāvac chuddhāvāsakāyikair vā devaiḥ saddharmaḥ śrutaḥ kuśalamūlāny avaropitāni, cittaṃ cotpāditam anuttarāyāṃ samyaksaṃbodhau tat sarvam abhisaṃkṣipya piṇḍayitvā tulayitvāgrayānumodanayānumodate jyeṣṭhayā śreṣṭhayā varayā pravarayā praṇitayā uttamayā anuttamayā asamayā asamasamayā anumodanayā anumodate anumodya tat sarvam anuttarāyāṃ samyaksaṃbodhau pariṇāmayati. sacet punar evaṃ saṃjānīte kṣīṇās te dharmā niruddhā vigatā vipariṇatā so 'pi dharmasvabhāvena śūnyo yatrāpi pariṇāmayati. saced evaṃ pariṇāmayati pariṇāmitaṃ bhavaty anuttarāyāṃ samyaksaṃbodhau. sacet punar evaṃ saṃjānīte na ca dharmādharmān pariṇāmayanti. tat kasya hetos? tathā hi svabhāvaśūnyāḥ sarvadharmāḥ. saced evaṃ pariṇāmayati pariṇāmitaṃ bhavaty anuttarāyāṃ samyaksaṃbodhau. evaṃ hi bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carataḥ, evaṃ dhyānapāramitāyāṃ vīryapāramitāyāṃ kṣāntipāramitāyāṃ śīlapāramitāyāṃ dānapāramitāyāṃ carato na saṃjñāviparyāso na cittaviparyāso na dṛṣṭiviparyāso bhavati. tat kasya hetos? tathā hi bodhisattvo mahāsattvas tāṃ pariṇāmanāṃ nābhiniviśate, tāni kuśalamūlāni tadbodhicittaṃ ca na samanupaśyati yatrābhiniveśeta, idaṃ bodhisattvasya mahāsattvasyānuttaraṃ pariṇāmanam. ity aviparyastalakṣaṇapariṇāmaḥ sacet punar bodhisattvo mahāsattvas taṃ puṇyakriyāvastv abhisaṃskāraṃ viviktaṃ saṃjānīte skandhadhātvāyatanaiḥ, prajñāpāramitayā viviktaṃ saṃjānīte. evaṃ dhyānapāramitayā vīryapāramitayā kṣāntipāramitayā śīlapāramitayā (psp_2-3:130) dānapāramitayā viviktaṃ saṃjānīte. adhyātmaśūnyatayā viviktaṃ saṃjānīte yāvad abhāvasvabhāvaśūnyatayā viviktaṃ saṃjānīte. saptatriṃśadbodhipakṣair dharmair viviktaṃ saṃjānīte. daśabhir balaiś caturbhir vaiśāradyaiś catasṛbhiḥ pratisaṃvidbhir aṣṭādaśabhir āveṇikair buddhadharmair viviktaṃ saṃjānīte. evaṃ bodhisattvena mahāsattvena puṇyakriyāvastv abhisaṃskāraḥ pariṇāmito bhavaty anuttarāyāṃ samyaksaṃbodhau. sacet punar bodhisattvo mahāsattvo 'numodanāsahagataṃ puṇyakriyāvastu svabhāvena viviktaṃ saṃjānīte, viviktās te buddhā bhagavanto buddhasvabhāvena, kuśalamūlāny api kuśalamūlasvabhāvena viviktāni, abhisaṃskārā abhisaṃskārasvabhāvena viviktāḥ, bodhicittaṃ bodhicittasvabhāvena viviktaṃ, pariṇāmanācittaṃ pariṇāmanācittasvabhāvena viviktaṃ, bodhir api bodhisvabhāvena viviktā, prajñāpāramitā prajñāpāramitāsvabhāvena viviktā, dhyānapāramitā dhyānapāramitāsvabhāvena viviktā, vīryapāramitā vīryapāramitāsvabhāvena viviktā, kṣāntipāramitā kṣāntipāramitāsvabhāvena viviktā, śīlapāramitā śīlapāramitāsvabhāvena viviktā, dānapāramitā dānapāramitāsvabhāvena viviktā, adhyātmaśūnyatā adhyātmaśūnyatāsvabhāvena viviktā, bahirdhāśūnyatā bhirdhāśūnyatāsvabhāvena viviktā, adhyātmabahirdhāśūnyatā adhyātmabahirdhāśūnyatāsvabhāvena viviktā yāvad abhāvasvabhāvaśūnyatā abhāvasvabhāvaśūnyatāsvabhāvena viviktā, evaṃ saptatriṃśadbodhipakṣyā dharmāḥ catvāry āryasatyāny apramāṇadhyānārūpyasamāpattavo 'ṣṭavimokṣā navānupūrvavihārasamāpattayaḥ śūnyatānimittāpraṇihitāni ṣaḍabhijñāḥ sarvasamādhayaḥ sarvadhāraṇīmukhāni daśabalavaiśāradyapratisaṃvido, 'ṣṭādaśāveṇikā buddhadharmā buddhadharmasvabhāvena viviktāḥ. evaṃ hi bodhisattvena mahāsattvena viviktāyāṃ prajñāpāramitāyāṃ caritavyam iyaṃ bodhisattvasya mahāsattvasya prajñāpāramitā. iti viviktapariṇāmaḥ. punar aparaṃ bodhisattvena mahāsattvena teṣāṃ buddhānāṃ bhagavatāṃ yat kuśalamūlaṃ tat sarvam anusmaratā evaṃ pariṇāmayitavyaṃ yādṛśa eva sa pariṇāmas tādṛśam eva tac cittaṃ yena pariṇāmayati tajjātikaṃ tatsvabhāvam. saced evaṃ saṃjānīte pariṇāmitaṃ bhavaty anuttarāyāṃ samyaksaṃbodhau, evaṃ pariṇāmayato na saṃjñāviparyāso bhavati na cittaviparyāso bhavati na dṛṣṭiviparyāso bhavati. sacet punar bodhisattvo mahāsattvaḥ prañāpāramitāyāṃ caran nimittayogena (psp_2-3:131) teṣāṃ buddhānāṃ bhagavatāṃ tāni kuśalamūlāni saṃjānīte, na pariṇāmayaty anuttarāyāṃ samyaksaṃbodhau, ye cātītā buddhā bhagavantaḥ parinirvṛtā animittā aviṣayāḥ. saced evam api samanvāharati nimittīkaroti, na pariṇāmayati tāni kuśalamūlāny anuttarāyāṃ samyaksaṃbodhau, evaṃ cāsya saṃjñāviparyāso bhavati cittaviparyāso bhavati dṛṣṭiviparyāso bhavati. sacet tān buddhān bhagavatas tāni kuśalamulāni tāṃś cābhisaṃskārāṃs tāṃś cittotpādān saṃjānīte na nimittīkaroti, pariṇāmitāni tāni kuśalamūlāny anuttarāyai samyaksaṃbodhaye bhavati. evaṃ ca bodhisattvasya mahāsattvasya na saṃjñāviparyāso bhavati na cittaviparyāso bhavati na dṛṣṭiviparyāso bhavati. iti buddhakuśalamulajātīyasvabhāvānusmṛtipariṇāmaḥ maitreya āha: kathaṃ bhadanta subhūte bodhisattvo mahāsattvo na nimittīkaroti pariṇāmayati ca? subhūtir āha: atra hi tāni bodhisattvena mahāsattvena prajñāpāramitāyām upāyakauśalāni śikṣitavyām. ata eva ca bodhisattvasya mahāsattvasya prajñāpāramitāyām upāyakauśalaṃ veditavyaṃ, na ca prajñāpāramitām anāgamya śakyaṃ puṇyakriyāvastu pariṇāmayitum. maitreya āha: mā haivāsya syād bhadanta subhūte vacanīyam. na te buddhā bhagavantaḥ prajñāpāramitāyāṃ saṃvidyante. nāpi tāni kuśalamūlāni, nāpi te 'bhisaṃskārā, nāpi te cittotpādā yāvan nānuttarāyai samyaksaṃbodhaye pariṇāmayati. subhūtir āha: tatra bodhisattvena mahāsattvena prajñāpāramitāyāṃ caratā evaṃ vyupaparīkṣitavyaṃ, niruddhās te ātmabhāvā tāni ca kuśalamūlāni te cābhisaṃskārās te ca cittotpādāḥ. atha ca punar nimittīkṛtya vikalpyante te buddhā bhagavantas tāni ca kuśalamūlāni te cābhisaṃskārās te ca cittotpādā nimittīkṛtya vikalpyante. na ca tathāgatā arhantaḥ samyaksaṃbuddhā evaṃ nimittayogena pariṇāmayato 'numodanām abhyanujānanti. tat kasya hetoḥ? eṣa evāsya mahān upalambho yat parinirvṛtān buddhān bhagavato nimittīkaroti vikalpayati copalabhate tasmād bodhisattvena mahāsattvena kuśalamūlāni pariṇāmayitukāmena na copalabhya nimittīkṛtya pariṇāmayitavyāni. na copalambhasaṃjñino na nimittasaṃjñinas, tathāgatā arhantaḥ samyaksaṃbuddhāḥ pariṇāmatāṃ maharddhikām iti vadanti. tat hasya hetoḥ? saviṣaḥ saśalya eṣa pariṇāmaḥ. ity upāyakauśalapariṇāmaḥ (psp_2-3:132) tadyathāpi nāma praṇītabhojanaṃ viṣasaṃsṛṣṭaṃ varṇena gandhena copetaṃ tad eva bālajātīyaḥ puruṣaḥ paribhoktavyaṃ manyeta, tasya tat paribhuñjānasya varṇato 'pi gandhato 'pi roceta, pariṇāme ca duṣkhavipākaṃ syāt. evam eva ihaikatyā durgṛhītena durupalakṣitena duḥsvādhyātena cārtham ajānanto 'budhyamānā evam upadekṣyanti, ehi tvaṃ kulaputra atītānāgatapratyutpannānāṃ buddhānāṃ bhagavatāṃ prathamacittotpādam upādāya yāvad anuttarāṃ samyaksaṃbodhim abhisaṃbuddhānāṃ yāvac ca nirupadhiśeṣe nirvāṇadhātau parinirvṛtānāṃ yāvac ca saddharmāṇāṃ antarhitaḥ, yāny etasmin antare prajñāpāramitāyāṃ caradbhiḥ kuśalamūlāny abhisaṃskṛtāni, evaṃ dhyānapāramitāyāṃ vīryapāramitāyāṃ kṣāntipāramitāyāṃ śīlapāramitāyāṃ dānapāramitāyāṃ caradbhiḥ kuśālamūlāny abhisaṃskṛtāni. yāni ca caturdhyānapratisaṃyuktāni caturapramāṇapratisaṃyuktāni caturārūpyasamāpattipratisaṃyuktāni saptatriṃśad bodhipakṣyadharma pratisaṃyuktāni catur āryasatya pratisaṃyuktāni śūnyatānimittāpraṇihitapratisaṃyuktāny aṣṭavimokṣa navānupūrvavihārasamāpattipratisaṃyuktāny abhijñāpratisaṃyuktāni sarvaśūnyatādhāraṇīmukhapratisaṃyuktāni daśatathāgatabalapratisaṃyuktāni caturvaiśāradyapratisaṃyuktāni, catuḥpratisaṃvitpratisaṃyuktāni kuśalamūlāny abhisaṃskṛtāni, aṣṭādaśāveṇikabuddhadharmapratisaṃyuktāni kuśalamūlāny abhisaṃskṛtāni, yaiś ca kuśalamūlābhisaṃskārair buddhakṣetrāni pariśodhitāni sattvāś ca paripācitāḥ, yaś ca teṣāṃ buddhānāṃ bhagavatāṃ śīlaskandhaḥ samādhiskandhaḥ prajñāskandho vimuktiskandho vimuktijñānadarśanaskandhaḥ sarvākārajñatājñānam asaṃpramuṣitadharmatājñānaṃ sadopekṣāvihāritā teṣāṃ ca śrāvakāṇāṃ, yaiś ca tatra kuśalamūlāny abhisaṃskṛtāni, ye ca pratyekabuddhatve vyākṛtā, yaiś ca tatra devanāgayakṣagandharvāsuragaruḍakiṃnaramahoragaiḥ kuśalamūlāny abhisaṃskṛtāni tāni sarvāny abhisaṃkṣipya piṇḍayitvā tulayitvā anuttarāyai samyaksaṃbodhaye pariṇāmayati. evaṃ hi pariṇāmo nimittayogenopalambhayogena ca pariṇāmito viṣatvāya kalpayate. tadyathāpi nāma tat saviṣaṃ bhojanaṃ nāsty upalambhasaṃjñinaḥ pariṇāmaḥ. tat kasya hetoḥ? saviṣo hy upalambhaḥ sanimittaḥ sahetukaḥ sapratyayo ya evaṃ pariṇāmayati tena tathāgato 'bhyākhyāto bhavati. na ca sa tathāgatasyoktavādī bhavati na ca dharmavādī. tatra bodhisattvayānikaiḥ kulaputraiḥ kuladuhitrbhiś ca naivaṃ śikṣitavyam. ity animittapariṇāmaḥ (psp_2-3:133) maitreya āha: kathaṃ punar atītānāgatapratyutpannānāṃ buddhānāṃ bhagavatāṃ kuśalamūlāny anumodya pariṇāmayitavyāni? prathamacittotpādam upādāya yāvad anuttarāṃ samyaksaṃbodhim abhisaṃbuddhānāṃ yāvad anupadhiśeṣe nirvāṇadhātau parinirvṛtānāṃ yāvac ca saddharmasthitiḥ saśrāvakasaṃghānām etasminn antare yāni prajñāpāramitāyāṃ caratā kuśalamūlāny abhisaṃskṛtāni yāvat sarvajñatā prāptā yāvad yaiś ca devanāgayakṣagandharvāsuragaruḍakiṃnaramahoragamanuṣyāmanuṣyaiḥ kuśalamūlāny avaropitāni? kathaṃ cānumodya pariṇāmayitavyāni? kathaṃ ca pariṇāmayatas tāni kuśalamūlāni pariṇāmitāni bhavanty anuttarāyai samyaksaṃbodhaye? subhūtir aha: iha mahāyānikena kulaputreṇa vā kuladuhitrā vā prajñāpāramitāyāṃ caratā tathāgatam anabhyākhyātukāmena, evaṃ pariṇāmayitavyaṃ yathā te tathāgatā arhantaḥ samyaksaṃbuddhā jānanti niruttarāyai samyaksaṃbodhaye. subhūtir āha: iha mahāyānikena kulaputreṇa vā kuladuhitrā vā prajñāpāramitāyāṃ caratā tathāgatam anabhyākhyātukāmena, evaṃ pariṇāmayitavyaṃ yathā te tathāgatā arhantaḥ samyaksaṃbuddhā jānanti niruttareṇa buddhajñānena, tāni ca kuśalamūlāni yajjātikāni yatsvabhāvāni yallakṣaṇāni yayā dharmatayā saṃvidyante. tathāham apy anumode yathā te buddhā bhagavanto jānanti tathāham api pariṇāmayāmy anuttarāyai samyaksaṃbodhaye. evaṃ mahāyānikena kulaputreṇa vā kuladuhitrā vā tāni kuśalamūlāni pariṇāmayitavyāny anuttarāyai samyaksaṃbodhaye. evaṃ ca pariṇāmayitukāmena pariṇāmayitavyaṃ yathā te tathāgatā arhantaḥ samyaksaṃbuddhā jānanti niruttareṇa buddhajñānena, tāni ca kuśalamūlāni yajjātikāni yatsvabhāvāni yallakṣaṇāni yayā dharmatayā saṃvidyante. tathāham apy anumode yathā te buddhā bhagavanto jānanti tathāham api pariṇāmayāmy anuttarāyai samyaksaṃbodhaye. evaṃ mahāyānikena kulaputreṇa vā kuladuhitrā vā tāni kuśalamūlāni pariṇāmayitavyāny anuttarāyai samyaksaṃbodhaye. evaṃ ca pariṇāmayaṃs tathāgatān nābhyācaṣṭe uktavādī ca bhavati. tathāgatasya dharmavādī, caivaṃ bodhisattvasya mahāsattvasya pariṇāmo nirviṣo bhavati. iti buddhānujñātapariṇāmaḥ punar aparaṃ mahāyānasaṃprasthitena kulaputreṇa vā kuladuhitrā vā prajñāpāramitāyāṃ (psp_2-3:134) carataivaṃ tāni kuśalamūlāni pariṇāmayitavyāni, yathā rūpam aparyāpannaṃ kāmadhātuṃ rūpadhātum ārūpyadhātum, evaṃ vedanāsaṃjñāsaṃskārā vijñānam aparyāpannaṃ kāmadhātuṃ rūpadhātum ārūpyadhātum, evaṃ dhātava āyatanāni pratītyasamutpādaḥ prajñāpāramitāpy aparyāpannā kāmadhātuṃ rūpadhātum ārūpyadhātum, evaṃ dhyānapāramitā vīryapāramitā kṣāntipāramitā śīlapāramitā dānapāramitāpy aparyāpannā kāmadhātuṃ rūpadhātum ārūpyadhātuṃ, yā cāparyāpannā na sātītā nānāgatā na pratyutpannā, evam adhyātmaśūnyatā bahirdhāśūnyatā adhyātmabahirdhāśūnyatā yāvad abhāvasvabhāvaśūnyatā aparyāpannā kāmarūpārūpyadhātum, apramāṇadhyānārūpyasamāpattaya āryasatyāny aparyāpannāni kāmarūpārūpyadhātum, aṣṭavimokṣā navānupūrvavihārasamāpattayo 'paryāpannāḥ kāmarūpārūpyadhātuṃ, śūnyatānimittāpraṇihitāni ṣaḍabhijāā aparyāpannāḥ kāmarūpārūpyadhātuṃ, sarvasamādhayaḥ sarvadhāraṇīmukhāny aparyāpannāni kāmarūpārūpyadhātuṃ, daśabalāni catvāri vaiśāradyāni catasraḥ pratisaṃvido 'ṣṭādaśāveṇikā buddhadharmā aparyāpannāḥ kāmarūpārūpyadhātum, evaṃ tathatā avitathatā anayatathatā dharmatā dharmadhātur dharmaniyāmatā dharmasthititā bhūtakoṭir acintyadhātur aparyāpannaḥ kāmarūpārūpyadhātuṃ, śīlasamādhiprajñāvimuktivimuktijñānadarśanāni sarvākārajñatā asaṃpramuṣitadharmatā sadā copekṣāvihāritā aparyāpannā kāmarūpārūpyadhātuṃ, yac cāparyāpannaṃ tan nātītaṃ nānāgataṃ na pratyutpannaṃ. tat kasya hetoḥ? yathaiva tad aparyāpannam evaṃ pariṇāmo 'py aparyāpanno, yatrāpi dharme pariṇāmayati te 'pi dharmā aparyāpannā, yo 'pi pariṇāmayati so 'py aparyāpannas, te 'pi buddhā bhagavanto 'paryāpannāḥ kāmarūpārūpyadhātuṃ, tāny api kuśalamūlāny aparyāpannāni kāmarūpārūpyadhātuṃ, te 'pi śrāvakapratyekabuddhā aparyāpannāḥ kāmarūpārūpya dhātuṃ, teṣām api tāni kuśalamūlāny aparyāpannāni kāmarūpārūpyadhātuṃ, yac cāparyāpannaṃ tan nātītan nānāgatan na pratyutpannam. saced bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ carann evaṃ saṃjānīte, yad rūpaṃ tat kāmadhāturūpadhātvārūpyadhātum aparyāpamam, evaṃ vedanāsaṃjñāsaṃskārā yad vijñānaṃ tat kāmadhāturūpadhātvārūpyadhātum aparyāpannam, evaṃ dhātava āyatanāni pratītyasamutpādaḥ pratītyasamutpādāṅgānīti kāmadhāturūpadhātvārūpyadhātvaparyāpannāni. saced bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ carann evaṃ saṃjānīte, yad (psp_2-3:135) rūpaṃ tat kāmadhāturūpadhātvārūpyadhātum aparyāpannaṃ, tan nātītan tan nānāgatan na pratyutpannan tan na śakyaṃ nimittayogena copalambhayogena vā pariṇāmayitum. tat kasya hetor? na hi tasya svabhāvaḥ saṃvidyate. yasya ca svabhāvo na saṃvidyate so 'bhāvo. na cābhāvo 'bhāvena śakyaḥ pariṇāmayitum. evaṃ vedanāsaṃjñāsaṃskārā vijñānaṃ dhātava āyatanāni pratītyasamutpādaḥ pratītyasamutpādāṅgāny, evaṃ dānapāramitā śīlapāramitā kṣāntipāramitā vīryapāramitā dhyānapāramitā prajñāpāramitā, evaṃ adhyātmaśūnyatā bahirdhāśūnyatā adhyātmabahirdhāśūnyatā yāvad abhāvasvabhāvaśūnyatā, evaṃ yāvat saptatriṃśadbodhipakṣyā dharmā āryasatyāny apramāṇadhyānārūpyasamāpattayo 'ṣṭavimokṣā navānupūrvavihārasamāpattayaḥ śūnyatānimittāpraṇihitāni ṣaḍabhijñā daśatathāgatabalāni catvāri vaiśāradyāni catasraḥ pratisaṃvido 'ṣṭādaśāveṇikā buddhadharmāḥ sarvajñatā asaṃpramuṣitadharmatā sadopekṣāvihāritā na kāmadhātuparyāpannā na rūpadhātuparyāpannā nārūpyadhātuparyāpannā, yā cāparyāpannā na sātītā nānāgatā na pratyutpannā na sā śakyā nimittayogena na copalambhayogena vā pariṇāmayitum. tat kasya hetor? na hi tasyāḥ svabhāvaḥ saṃvidyate. yo na saṃvidyate so 'bhāvo. na cābhāvo 'bhāvena śakyaḥ pariṇāmayitum. evaṃ hi bodhisattvasya mahāsattvasya pariṇāmo nirviṣo bhavati. yaḥ punar mahāyānasaṃprasthitaḥ kulaputro vā kuladuhitā vā nimittayogena copalambhayogena ca tāni kuśalamūlāni pariṇāmayati tāni mithyā pariṇāmayati na ca mithyā pariṇāmaṃ samyakpariṇāmaṃ buddhā bhagavanto varṇayanti. yaṃ buddhā bhagavantaḥ pariṇāmaṃ na varṇayanti sa tena pariṇāmayati. na dānapāramitāyāṃ pariṇāmayati na śīlapāramitāyāṃ na kṣāntipāramitāyāṃ na vīryapāramitāyāṃ na dhyānapāramitāyāṃ na prajñāpāramitāyāṃ pariṇāmayati. na ṣaḍpāramitāḥ paripūrayiṣyati. na saptatriṃśadbodhipakṣyān dharmān paripūrayiṣyati. nādhyātmaśūnyatāṃ na bahirdhāśūnyatāṃ nādhyātmabahirdhāśūnyatāṃ na yāvad abhāvasvabhāvaśūnyatāṃ nāpramāṇadhyānārūpyasamāpattir nāryasatyāni nāṣṭavimokṣān na navānupūrvavihārasamāpattir na śūnyatānimittāpraṇihitāni nābhijñā na daśatathāgatabalāni na vaiśāradyāni na pratisaṃvido nāṣṭādaśāveṇikān buddhadharmān paripūrayiṣyati. na samādhīn na dhāraṇīmukhāni paripūrayiṣyati. na buddhakṣetraṃ pariśodhayiṣyati. na sattvān paripācayiṣyati. (psp_2-3:136) yo na buddhakṣetrāṃ pariśodhayiṣyati na sattvān paripācayiṣyati sa nānuttarāṃ samyaksaṃbodhim abhisaṃbhotsyate. tat kasya hetos? tathā hy asya pariṇāmaḥ saviṣaḥ. punar aparaṃ bodhisattvena mahāsattvena prajñāpāramitāyāṃ carataivam upaparīkṣitavyaṃ, yathā buddhā bhagavanto jānanti, anayā ca dharmatayā tat kuśalamūlaṃ pariṇāmayitavyam ity, evaṃ pariṇāmitaṃ bhavatīti, tathāham api tayā dharmatayā pariṇāmayāmy anuttarāyai samyaksaṃbodhaye. iti traidhātukāparyāpannapariṇāmaḥ atha khalu bhagavān āyuṣmantaṃ subhūtim āmantrayāmāsa: sādhu sādhu subhūte sādhu khalu punas tvaṃ subhūte yas tvam eva bodhisattvānāṃ mahāsattvānāṃ pariṇāmanāskandham upadiśasi, animittayogenānupalambhayogenānutpādayogenāprādurbhāvayogenāsaṃkleśayogenāvyavadānayogenābhāvasvabhāvayogena svalakṣaṇaśūnyatāyogena dharmadhātuyogena tathatāyogenāvitathatāyogenānyatathatāyogena. sacet subhūte ye trisāhasramahāsāhasre lokadhātau sattvās te sarve daśānāṃ kuśalānāṃ karmapathānāṃ lābhino bhaveyuś, caturṇāṃ dhyānānāṃ caturṇām apramāṇānāṃ catasṛṇām ārūpyasamāpattīnāṃ pañcānām abhijñānāṃ lābhino bhaveyuḥ. tat kiṃ manyase? subhūte api nu te sattvās tatonidānaṃ bahupuṇyaṃ prasaveyuḥ. subhūtir āha: bahu bhagavan bahu sugata. bhagavān āha: ataḥ subhūte sa kulaputro vā kuladuhitā vā bahutataṃ puṇyaṃ prasavet, yaḥ kuśalamūlāni nirupalepapariṇāmanayā pariṇāmayed, evaṃ hi subhūte tasya kulaputrasya vā kuladuhitur vā kuśalamulapariṇāmo 'gra ākhyāyate jyeṣṭha ākhyāyate śreṣṭha ākhyāyate vara ākhyāyate pravara ākhyāyate praṇīta ākhyāyate uttama ākhyāyate anuttama ākhyāyate niruttama ākhyāyate iti mṛdumahāpuṇyodayapariṇāmaḥ punar aparaṃ suhbute yāvantas trisāhasramahāsāhasre lokadhātau sattvās te sarve srotaāpannā bhaveyuḥ, sakṛdāgāmino vānāgāmino vārhanto vā bhaveyus, tān sarvān kaścid eva kulaputro vā kuladuhitā vā yāvajjīvaṃ satkuryād gurukuryād mānayet pūjayec cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārais. tat kiṃ manyase? subhūte api nu sa kulaputro vā kuladuhitā vā tatonidānaṃ bahutaraṃ puṇyaṃ prasavet. subhūtir āha: bahu bhagavan bahu sugata. (psp_2-3:137) bhagavān āha: ataḥ subhūte sa kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet, ya evaṃ kuśalamūlaṃ nirupalepapariṇāmanayā pariṇāmayet. punar aparaṃ subhūte ye trisāhasramahāsāhasre lokadhātau sattvās te sarve pratyekabuddhā bhaveyus, tān sarvān pratyekabuddhān kaścid eva kulaputro vā kuladuhitā vā yāvajjīvaṃ satkuryād gurukuryād mānayet pūjayec cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārais. tat kiṃ manyase? subhūte api nu sa kulaputro vā kuladuhitā vā tatonidānaṃ bahutaraṃ puṇyaṃ prasavet. subhūtir āha: bahu bhagavan bahu sugata. bhagavān āha: ataḥ subhūte sa kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet, ya evaṃ kuśalamūlaṃ nirupalepapariṇāmanayā pariṇāmayet. iti madhyamahāpuṇyodayapariṇāmaḥ punar aparaṃ subhūte ye trisāhasramahāsāhasre lokadhātau sattvās te sarve 'nuttarāyāṃ samyaksaṃbodhau saṃpratiṣṭheran, tatra ye pūrvasyāṃ diśi gaṅgānadīvālukopameṣu lokadhātuṣu sattvās te sarva ekaikaṃ bodhisattvaṃ gaṅgānadīvālukopamān kalpāṃś cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkāraiḥ satkuryur gurukuryur mānayeyuḥ pūjayeyuḥ sarvasukhopadhānair upatiṣṭheyur, evaṃ dakṣiṇasyāṃ paścimāyām uttarasyāṃ vidikṣūrdhvam adho diśi gaṅgānadīvālkopameṣu lokadhātuṣu ye sattvās te sarva ekaikaṃ bodhisattvaṃ gaṅgānadīvālukopamān kalpāṃś cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkāraiḥ satkuryur gurukuryur mānayeyuḥ pūjayeyuḥ sarvasukhopadhānair upatiṣṭheyuḥ. tat kiṃ manyase? subhūte api nu te kulaputrā vā kuladuhitaro vā tatonidānaṃ bahutaraṃ puṇyaṃ prasaveyuḥ. subhūtir āha: bahu bhagavan bahu sugata. aprameyam asaṃkhyeyam aparimāṇaṃ bhagavann upamāpi na sukarā kartuṃ tasya puṇyakriyāvastunaḥ. saced bhagavaṃs tat puṇyakriyāvastu rūpi bhavet, sarvaṃ tad gaṅgānadivālukopameṣu na māyet. evam ukte bhagavān āyuṣmantaṃ subhūtim etad avocat: sādhu sādhu subhūte sādhu khalu punas tvaṃ subhūte yas tvam evaṃ bravīṣi. ataḥ subhūte sa kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet, ya evaṃ kuśalamūlaṃ nirupalepapariṇāmanayānuttarāyai samyaksaṃbodhaye pariṇāmayed. evaṃ subhūte tasya kulaputrasya vā kuladuhitur vā ayaṃ kuśalamulapariṇāmo 'gra ākhyāyate śreṣṭha ākhyāyate jyeṣṭha ākhyāyate vara ākhyāyate pravara ākhyāyate (psp_2-3:138) praṇīta ākhyāyate uttama ākhyāyate anuttama ākhyāte niruttama ākhyāyate. tasya subhūte nirupalepapariṇāmanāpuṇyaskandhasyāsau pūrvakaḥ puṇyaskandhaḥ śatatamīm api kalāṃ nopaiti sahasratamīm api śatasahasratamīm api koṭītamīm api koṭīśatatamīm api koṭīsahasratamīm api koṭīśatasahasratamīm api koṭiniyutaśatasahasratamīm api saṃkhyam api kalām api gaṇanām apy upamām apy aupamyam apy upaniśām apy upaniṣadam api na kṣamate. tat kasya hetos? tathā hi te kulaputrāḥ kuladuhitaraś copalambhasaṃjñino ye daśakuśalakarmapathasamanvāgatāś caturdhyānacaturapramāṇacaturārūpyasamāpattipañcābhijñāsamanvāgatās. tat kasya hetoḥ? tathā hi te kulaputrāḥ kuladuhitaraś copalambhasaṃjñinas tān sarvasattvān srotaāpannabhūtān yāvad arhattvabhūtān sarvasattvān pratyekabuddhabhūtān satkuryur gurukuryur mānayeyuḥ pūjayeyuś cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkāraiḥ sarvasukhopadhānair upatiṣṭheyus, tathā hi sa tān aupalambhikān bodhisattvān satkuryād gurukuryād mānayet pūjayet. ity adhimātrapuṇyodayapariṇāmaḥ atha khalu catvāro mahārājānaś cāturmahārājakāyikānāṃ ca devānāṃ viṃśatidevaputrasahasrāṇi prāñjalībhūtāni bhagavantaṃ namasyanti sma. evaṃ cāhur: mahāpariṇāmo batāyaṃ bhagavan bodhisattvasya mahāsattvasya yo 'yam upāyakauśalenānupalambhayogena nirupalepayogenānimittayogena tāni kuśalamūlāny anuttarāyai samyaksaṃbodhaye pariṇāmayati. tathā pariṇāmayati yathā na dvayam upaiti nādvayam. atha khalu śakro devānām indras trāyastriṃśair devaputraiḥ sārdhaṃ divyapuṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajapatākābhir divyatūryatāḍāvacaravādyaiś ca bhagavantaṃ pūjayāmāsa. evaṃ ca vācam abhāṣata: mahāpariṇāmo batāyaṃ bhagavan bodhisattvasya mahāsattvasya yo 'yam upāyakauśalenānupalambhayogena nirupalepayogenānimittayogena tāni kuśalamūlāny anuttarāyai samyaksaṃbodhaye pariṇāmayati. tathā ca pariṇāmayati yathā na dvayam upaiti nādvayam. atha khalu suyāmo devaputraḥ saṃtuṣito nirmāṇaratiḥ paranirmitavaśavartī ca devaputro 'nekair devaputraśatasahasraiḥ sārdhaṃ bhagavantam etad avocat: mahāpariṇāmo batāyaṃ bhagavan bodhisattvasya mahāsattvasya yo 'yam upāyakauśalenānupalambhayogena nirupalepayogenānimittayogena tāni kuśalamūlāny anuttarāyai samyaksaṃbodhaye pariṇāmayati. tathā ca pariṇāmayati yathā na (psp_2-3:139) dvayam upaiti nādvayam. atha khalu brahmapārṣadyānāṃ devānām anekāni devaputrakoṭīniyutaśatasahasrāṇi yena bhagavāṃs tenopasaṃkrāntāny upasaṃkramya bhagavataḥ pādau śirasābhivandya śabdam akārṣuḥ, ghoṣam udīrayāmāsuḥ: āścaryaṃ bhagavan yathāpi nāma bodhisattvā mahāsattvāḥ prajñāpāramitayā parigṛhītā upāyakauśalyena ca teṣāṃ paurvakāṇāṃ bodhisattvānāṃ mahāsattvānāṃ kulaputrāṇāṃ kuladuhitṛṇāṃ ca aupalambhikānāṃ tāni kuśalamūlāny abhibhavanti. evaṃ brahmapurohitā mahābrahmāṇaḥ parīttābhā apramāṇābhā ābhāsvarāḥ parīttaśubhā apramāṇaśubhāḥ śubhakṛtsnā anabhrakāḥ puṇyaprasavā vṛhatphalāḥ śuddhāvāsāḥ sudṛśāḥ sudarśanā avṛhā atapā akaniṣṭhāḥ, anekair devaputrakoṭīniyutaśatasahasraiḥ sardhāṃ yena bhagavāṃs tenopasaṃkrāmann upasaṃkramya bhagavataḥ pādau śirasābhivandya śabdam akārṣuḥ, ghoṣam udīrayāmāsuh: āścaryaṃ bhagavan yathāpi nāma bodhisattvā mahāsattvāḥ prajñāpāramitayā parigṛhītā, upāyakauśalena ca teṣāṃ paurvakānāṃ bodhisattvānāṃ mahāsattvānāṃ kulaputrāṇāṃ kuladuhitṛṇāṃ ca aupalambhikānāṃ tāni kuśalamūlāny abhibhavanti. atha khalu bhagavāṃś cāturmahārājakāyikān devaputrān yāvad akaniṣṭhān devaputrān āmantrayāmāsa: yadi devaputrā ye trisāharamahāsāhasre lokadhātau sattvās te sarve 'nuttarāyāṃ samyaksaṃbodhau saṃprasthitā bhaveyus, te sarve 'tītānāgatapratyutpannānāṃ tathāgatānām arhatāṃ samyaksaṃbuddhānāṃ saśrāvakasaṃghānāṃ sapratyekabuddhānāṃ yāni kuśalamūlāni prathamacittotpādam upādāya yāvad anuttarāṃ samyaksaṃbodhim abhisaṃbuddhānāṃ yāvac ca nirupadhiśeṣe nirvāṇadhātau parinirvṛtānāṃ yāvat saddharmasthitir etasminn antare teṣāṃ buddhānāṃ bhagavatāṃ teṣāṃ ca śrāvakāṇāṃ teṣāṃ ca pratyekabuddhānāṃ tato 'nyeṣāṃ ca sarvasattvānāṃ yat kuśalamūlaṃ dānapāramitā nirjātam evaṃ śīlapāramitākṣāntipāramitāvīryapāramitādhyānapāramitāprajñāpāramitānirjātaṃ śīlaskandhaḥ samādhiskandhaḥ prajñāskandho vimuktiskandho vimuktijñānadarśanaskandho 'nye cāparimāṇā buddhadharmās tat sarvam abhisaṃkṣipyānumodyānuttarāyai samyaksaṃbodhaye pariṇāmayeyur upalambhayogena. yaś ca kulaputro vā kuladuhitā vā anuttarāyāṃ samyaksaṃbodhau saṃprasthito bhavet so 'tītānāgatapratyutpannānāṃ buddhānāṃ bhagavatāṃ saśrāvakasaṃghānāṃ sapratyekabuddhānāṃ prathamacittotpādam upādāya (psp_2-3:140) yāvad anuttarāṃ samyaksaṃbodhim abhisaṃbuddhānāṃ yāvad anupadhiśeṣe nirvāṇadhātau parinirvṛtānāṃ yāvat saddharmasthitir etasminn antare teṣāṃ sarveṣām anyeṣāṃ ca sarvasattvānāṃ yat kuśalamūlaṃ dānapāramitā śīlapāramitā kṣāntipāramitā vīryapāramita dhyānapāramitā prajñāpāramitā yāvad aparimāṇā buddhadharmās tat sarvam abhisaṃkṣipya piṇḍayitvā tulayitvā anupalambhayogenādvayayogenānimittayogena nirupalepayogena nirīhadharmayogena, agrayānumodanayānumodita anumodyānuttarāyai samyaksaṃbodhaye pariṇāmayed, evaṃ sa kulaputro vā kuladuhitā vā teṣāṃ pūrvakānāṃ kulaputrāṇāṃ kuladuhitṛṇām antikād bahutaraṃ puṇyaṃ prasavet. idaṃ ca kuśalamūlaṃ tasya pūrvakasya kuśalamūlasya śatatamīm api kalāṃ nopaiti yāvad upaniṣadam api na kṣamate. idaṃ bodhisattvena mahāsattvenānupalambhayogena pariṇāmitam agram ākhyāyate yāvad niruttaram ākhyāyate. iti pariṇāmakāritram ity uktaḥ pariṇāmamanaskāraḥ atha khalv āyuṣmān subhūtir bhagavantam etad avocat: yo bhagavaṃs tasya kulaputrasya vā kuladuhitur vā sa ca kuśalamūlānumodanāpariṇāmanāpuṇyaskandha ekataḥ piṇḍīkṛto 'grayānumodanayā numoditaḥ. kathaṃ bhagavann agrānumodanā bhavati yāvan niruttarānumodanā bhavati? bhagavān āha: yadā sa kulaputro vā kuladuhitā vā atītānāgatapratyutpannānāṃ tathāgatānāṃ arhatāṃ samyaksaṃbuddhānāṃ saśrāvakasaṃghānāṃ sapratyekabuddhānām anyeṣāṃ ca sarvasattvānāṃ kuśalān dharmān na gṛhṇāti na muñcati na manyate nāvamanyate nopalabhate. evaṃ cāsya bhavati naivātra kaścid dharma utpadyate na nirudhyate na saṃkliśyate na vyavadāyate, na ca teṣāṃ dharmāṇāṃ hānir na vṛddhir nāgamo na nirgamo na rāśir nābhāvaḥ, etena paryāyeṇa yac caiṣām atītānāgatapratyutpannāṃ dharmāṇāṃ tathatāvitathatānanyatathatā dharmatā dharmasthititā dharmaniyāmatā tathāham anumode anumodyānuttarāyai samyaksaṃbodhaye pariṇāmayāmīti pariṇāmayet. evam anumodamānasya bodhisattvasya mahāsattvasyagrānumodanā bhavati yāvan niruttarānumodanā bhavati. asyāḥ khalu punaḥ subhūte anumodanāyā anyā yā anumodanās tāḥ. sarvā śatatamīm api kalāṃ nopayānti yāvad upaniṣadam api na kṣamante. iyaṃ cānumodanā anyābhyo 'numodanābhyo 'gra ākhyāyate. punar aparaṃ subhūte navayānasaṃprasthitena kulaputreṇa vā kuladuhitrā (psp_2-3:141) vā teṣāṃ atītānāgatapratyutpannānāṃ tathāgatānām arhatāṃ samyaksaṃbuddhānāṃ saśrāvakasaṃghānāṃ sapratyekabuddhānāṃ prathamacittotpādam upādāya yāvac cānuttarāṃ samyaksaṃbodhim abhisaṃbuddhānāṃ yāvad anupadhiśeṣe nirvāṇadhātau parinirvṛtānāṃ yāvat saddharmasthitir etasminn antare yat kuśalamūlaṃ dānapāramitāpratisaṃyuktam evaṃ śilaṃ kṣāntiṃ vīryaṃ dhyānaṃ prajñāpāramitāpratisaṃyuktaṃ yāvad aparimāṇabuddhadharmapratisaṃyuktaṃ, tato 'nyeṣām api sarvasattvānāṃ yāni kuśalamūlāni dānamayāni śilamayāni bhāvanāmayāni tāni sarvāṇy anumoditukāmena evam anumoditavyam. yathādhimuktis tathā dānam, evaṃ śīlaṃ kṣāntiṃ vīryaṃ dhyānaṃ yathādhimuktis tathā prajñā, yathādhimuktis tathā rūpaṃ vedanāsaṃjñāsaṃskārāḥ yathādhimuktis tathā vijñānaṃ, yathādhimuktis tathā dhātava āyatanāni yathādhimuktis tathā pratītyasamutpādaḥ, yathādhimuktis tathādhyātmaśūnyatā bahirdhāśūnyatādhyātmabahirdhāśūnyatā yāvad abhāvasvabhāvāśūnyatā, yathādhimuktis tathā saptatriṃśadbodhipakṣyā dharmāḥ, yathādhimuktis tathāpramāṇadhyānārūpyasamāpattayaḥ, yathādhimuktis tathāryasatyāny aṣṭavimokṣā navānupūrvavihārasamāpattayaḥ, yathādhimuktis tathā śūnyatānimittāpraṇihitavimokṣamukhāni ṣaḍabhijñāḥ, yathādhimuktis tathā sarvasamādhayaḥ sarvadhāraṇīmukhāni, yathādhimuktis tathā daśabalavaiśāradyapratisaṃvido 'ṣṭādaśāveṇikā buddhadharmāḥ, yathādhimuktis tathā vimuktijñānadarśanaṃ, yathādhimuktis tathānumodanā, yathādhimuktis tathā te 'tītānāgatapratyutpannā buddhadharmāḥ, yathādhimuktis tathā buddhā bhagavantaḥ, yathādhimuktis tathā teṣāṃ buddhānāṃ bhagavatām abhisaṃbodhiḥ, yathādhimuktis tathā teṣāṃ buddhānāṃ bhagavatāṃ parinirvāṇaṃ, yathādhimuktis tathā teṣāṃ buddhānāṃ bhagavatāṃ śrāvakāḥ pratyekabuddhāḥ, yathādhimuktis tathā śrāvakapratyekabuddhaparirvāṇaṃ, yathādhimuktis tathā teṣāṃ buddhānāṃ bhagavatāṃ dharmatā, yathādhimuktis tathā teṣāṃ śrāvakapratyekabuddhānāṃ dharmatā, yathādhimuktis tathā sarvadharmāṇāṃ sarvasattvānāṃ muktānām aśāntānām akliṣṭānām aviśuddhānāṃ dharmāṇāṃ dharmatā, ajātānām asaṃjātānām anutpannānām aniruddhānāṃ dharmāṇāṃ dharmatā, 'tathānuttarāyai samyaksaṃbodhaye pariṇāmayaty asaṃkrāntyavināśitām upādāya. iyaṃ sā subhūte bodhisattvānāṃ mahāsattvānām agrā anumodanā yāvan niruttarā anumodanā. anayā ca subhūte anumodanayā samanvāgato bodhisattvo mahāsattvaḥ kṣipram anuttarāṃ (psp_2-3:142) samyaksaṃbodhim abhisaṃbudhyate. punar aparaṃ subhūte daśasu dikṣv ekaikasyāṃ diśi gaṅgānadīvālukopameṣu lokadhātuṣu ye te buddhā bhagavantaḥ. saśrāvakasaṃghās tiṣṭhanti dhriyante yāpayanti, tān kaścid eva mahāyānasaṃprasthitaḥ. kulaputro vā kuladuhitā vā tathāgatan arhataḥ samyaksaṃbuddhān saśrāvakasaṃghān yāvajjīvaṃ sarvasukhopadhānena satkuryād gurukuryād mānayet pūjayec cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkāraiḥ parinirvṛtānāṃ ca teṣāṃ buddhāṃ bhagavatāṃ rātriṃdivam autsukyam āpadyeta satkaraṇagurukaraṇamānanapūjanaiḥ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajapatākābhiḥ, śīle ca tiṣṭhed upalambhayogena kṣāntiṃ bhāvayed vīryam ārabheta dhyānaṃ samāpadyeta prajñāṃ ca bhāvayed upalambhayogena, yaś ca kulaputro vā kuladuhita vā anuttarāyāṃ samyaksaṃbodḥau saṃprasthito dānapāramitāyāṃ caran śīlapāramitāyāṃ caran kṣāntipāramitāyāṃ caran vīryapāramitāyāṃ caran dhyānapāramitāyāṃ caran prajñāpāramitāyāṃ carann anupalambhayogena tāni kuśalamūlāny anuttarāyai samyaksaṃbodhaye pariṇāmayati. asya puṇyābhisaṃskārasya kuśalamūlābhisaṃskārasya cāsau paurvakaḥ puṇyābhisaṃskāraḥ śatatamīm api kalāṃ nopaiti yāvad upaniṣadam api na kṣamate. ayaṃ sa pariṇāmaḥ, agra ākhyāyate yāvad niruttara ākhyāyate. evaṃ hi subhūte bodhisattvena mahāsattvena dānapāramitāyāṃ caratā śīlapāramitāyāṃ caratā kṣāntipāramitāyāṃ caratā vīryapāramitāyāṃ caratā dhyānapāramitāyāṃ caratā prajñāpāramitāyāṃ caratā upāyakauśalenānupalambhayogena tāni kuśalamūlāny anumodyānuttarāyai samyaksaṃbodhaye pariṇāmayitavyāni. ity anumodanāmanaskāra ity ukto 'numodanāmanaskāraḥ atha khalv āyuṣmān śāriputro bhagavantam etad avocat: avabhāsakarī bhagavan prajñāpāramitā, namaskaraṇīyā bhagavan prajñāpāramitā, namaskaromi bhagavan prajñāpāramitāyai, anupaliptā bhagavan prajñāpāramitā, sarvatraidhātukena vitimirakarī bhagavan prajñāpāramitā, sarvakleśadṛṣṭyandhakāraprahāṇāya, agrakarī bhagavan prajñāpāramitā, sarveṣāṃ bodhipakṣyāṇāṃ dharmāṇāṃ kṣemakarī bhagavan prajñāpāramitā, sarvabhayabhairavopadravaprahāṇāya, ālokakari bhagavan prajñāpāramitā pañcacakṣuḥparigrahāya, sattvānāṃ mārgadarśayitrī bhagavan prajñāpāramitā, kumārgaprayātānāiḥ sattvānām antadvayavivarjanatayā, sarvākārajñatākaraṇī bhagavan prajñāpāramitā sarvavāsanānusaṃdhikleśaprahāṇatām upādāya, mātā bhagavan prajñāpāramitā (psp_2-3:143) bodhisattvānāṃ mahāsattvānāṃ buddhadharmajananatām upādāya, anutpannā niruddhā bhagavan prajñāpāramitā svalakṣaṇaśūnyatām upādāya, saṃsāravimokṣā bhagavan prajñāpāramitākūṭasthāvināśitām upādāya, anāthānāṃ sattvānāṃ nāthakarī bhagavan prajñāpāramitā sarvadharmaratnadātrītām upādāya, daśabalakarī bhagavan prajñāpāramitā anavamardanīyatām upādāya, triparivartadvādaśākāradharmacakrapravartayitrī bhagavan prajñāpāramitā apravartanānivartanatām upādāya, sarvadharmāṇāṃ svabhāvasaṃdarśayitrī bhagavan prajñāpāramitā abhāvasvabhāvaśūnyatām upādāya. iti svabhayaḥ. kathaṃ bhagavan prajñāpāramitāyāṃ sthātavyam? bhagavān āha: yathā śāriputra śāstari tathā prajñāpāramitāyāṃ sthātavyaṃ, yathā śāstā namaskartavyas tathā prajñāpāramitā namaskatavyā. tat kasya hetor? eṣaiva prajñāpāramitā śāstā, na cānyaḥ śāstā anyā prajñāpāramitā, śāstaiva prajñāpāramitā prajñāpāramitaiva śāstā. ato hi śariputra prajñāpāramitāyāḥ sarve tathāgatā arhantaḥ samyaksaṃbuddhāḥ prabhāvyante bodhisattvāś ca mahāsattvāḥ pratyekabuddhāś cārhantaś cānāgāminaś ca sakṛdāgāminaś ca srotaāpannāś ca prabhāvyante. ataś ca daśakuśalāḥ karmapathāḥ prabhāvyante. catvāri dhyānāni catvāry apramāṇāni catasra ārūpyasamāpattayaḥ prabhāvyante. pañcābhijñāḥ, adhyātmaśūnyatā bahirdhāśūyatā adhyātmabahirdhāśūnyatā yāvad abhāvasvabhāvaśūnyatā saptatriṃśadbodhipakṣyā dharmāḥ, āryasatyāni śūnyatānimittāpraṇihitāny aṣṭavimokṣā navānupūrvavihārasamāpattayaḥ sarvapāramitāḥ sarvasamādhayaḥ sarvadhāraṇīmukhāni daśabodhisattvabhūmayaḥ prabhāvyante. daśatathāgatabalāni vaiśāradyāni catasraḥ pratisaṃvido 'ṣṭādaśāveṇikā buddhadharmāḥ prabhāvyante yāvat sarvākārajñatā prabhāvyate atha khalu śakrasya devānām indrasyaitad abhūt: kuta iyam āyuṣmataḥ śāriputrasya pṛcchā jātā kiṃnidānā vā? atha khalv āyuṣmān śariputraḥ sakrasya devānām indrasya cetasaiva cetaḥparivitarkam ājñāya śakraṃ devānām indram etad avocat: yat kauśikaivaṃ vitarkayasi, kuta iyam āyuṣmataḥ śāriputrasya pṛcchā jātā kiṃnidānā veti. prajñāpāramitāparigṛhītāḥ kauśika bodhisattvā mahāsattvā upāyakauśalena ca teṣām atītānāgatapratyutpannānāṃ buddhānāṃ bhagavatāṃ prathamacittotpādam upādāya yāvad anuttarāṃ samyaksaṃbodhim abhisaṃbuddhānāṃ yāvat saddharmasthitir etasminn antare yat kiṃcit kuśalaṃ tat sarvākārajñatāyai pariṇāmayantīty etannidānā me pṛcchā jātā. iyaṃ prajñāpāramitā kauśika bodhisattvānāṃ (psp_2-3:144) mahāsattvānāṃ dānapāramitām abhibhavati. evaṃ śīlaṃ kṣāntiṃ vīryaṃ dhyānapāramitām abhibhavati. tadyathāpi nāma kauśika jātyandhānāṃ śataṃ vā sahasraṃ vā śatasahasraṃ vā pariṇāyakam abhavyaṃ mārgāvatārāya kuta eva nagarapraveśāya? evam eva kauśika imā pañcapāramitā jātyandhabhūtā bhavanti prajñāpāramitāṃ vinā pariṇāyakā abhavyā mārgāvatārāya kuta eva sarvākārajñatāmahānagaram anuprāptaye? yadā punaḥ kauśika pañcapāramitāḥ prajñāpāramitāparigṛhītā bhavanti tadā pañcapāramitāḥ sacakṣuskā bhavanti pāramitānāmadheyaṃ ca pratilabhante. śakra āha: yad bhadanta śāriputra evam āha, prajñāpāramitāparigṛhītāḥ pañcapāramitā pāramitānāmadheyaṃ labhante. na ca bhadanta śariputra dānapāramitāparigṛhītāḥ pañcapāramitāḥ pāramitānāmadheyaṃ labhante. evaṃ na śīlakṣāntivīryadhyānapāramitāparigṛhītāḥ pañcapāramitāḥ pāramitānāmadheyaṃ labhante. śāriputra āha: evam etat kauśikaivam etat. na dānapāramitāparigṛhītāḥ kauśika pañcapāramitāḥ pāramitānāmadheyaṃ labhante. evaṃ na śīlakṣāntivīryadhyānapāramitāparigṛhītāḥ kauśika pañcapāramitāḥ pāramitānāmadheyaṃ labhante. tasmāt tarhi kauśika prajñāpāramitaiva pañcānāṃ pāramitānām agrā ākhyāyate śreṣṭhā ākhyāyate jyeṣṭhā ākhyāyate varā ākhyāyate pravarā ākhyāyate uttamā ākhyāyate anuttamā ākhyāyate asamā ākhyāyate asamasamā ākhyāyate. iti śreṣṭhatā atha khalv āyuṣmān śāriputro bhagavantam etad avocat: kathaṃ bhagavan prajñāpāramitābhinirhartavyā? bhagavān āha: rūpasya śāriputrānabhinirhārāya prajñāpāramitābhinirhartavyā vedanāyāḥ saṃjñāyāḥ saṃskārāṇāṃ vijñānasyānabhinirhārāyā prajñāpāramiṭābhinirhartvyā. evaṃ dhātūnām āyatanānāṃ pratītyasamutpādāṅgānāṃ dānapāramitānabhinirhārāya prajñāpāramitābhinirhartavyā. evaṃ śīlakṣāntivīryadhyānapāramitānabhinirhārāya prajñāpramitābhinirhartavyā. adhyātmaśūyatānabhinirhārāya prajñāpāramitābhinirhartavyā yāvad abhāvasvabhāvaśūnyatānabhinirhārāya prajñāpāramitābhinirhartavyā. saptatriṃśadbodhipakṣyā dharmānabhinirhārāya prajñāpāramitābhinirhartavyā. daśabalavaiśāradyāveṇikabuddhadharmānabhinirhārāya prajñāpāramitābhinirhartavyā. sarvadharmānabhinirhārāya prajñāpramitābhinirhartavyā. evaṃ yāvāt sarvākārajñatānabhinirhārāya (psp_2-3:145) prajñāpāramitābhinirhartavyā. śariputra āha: kathaṃ bhagavan rūpasyānabhinirhārāya prajñāpāramitābhinirhartavyā? kathaṃ bhagavan yāvat sarvākārajñatānabhinirhārāya prajñāpāramitābhinirhartavyā? bhagvān āha: rūpasyānabhisaṃskārato 'nutpādato 'bhāvato 'jātito 'vināśato 'nupalabdhitaḥ, yāvat sarvākārajñatānabhisaṃskārato 'nutpādato 'bhāvato 'jātito 'vināśato 'nupalabdhitaḥ prajñāpāramitābhinirhartavyā. iti sarvadharmānabhisaṃskāraḥ śāriputra āha: evam abhinirhṛtā bhagavan prajñāpāramitā katamaṃ dharmam arpayati? bhagavān āha: evam abhinirhṛtā śāriputra prajñāpāramitā na kaṃcid dharmam arpayati, yato na kaṃcid dharmam arpayati tasmāt prajñāpāramiteti saṃkhyāṃ gacchati. śāriputra āha: katamaṃ dharmaṃ nārpayati? bhagavān āha: na kuśalaṃ dharmam arpayati nākuśalaṃ dharmam arpayati. evaṃ na sāvadyaṃ nānavadyaṃ na sāsravaṃ nānāsravaṃ na saṃskṛtaṃ nāsaṃskṛtaṃ na saṃkleśaṃ na niḥkleśaṃ na laukikaṃ na lokottaraṃ na saṃkliṣṭaṃ na vyavadānaṃ na saṃsāraṃ na nirvāṇam arpayati. tat kasya hetor? na hi prajñāpāramitā kasyacid dharmasyopalambhayogena pratyupasthitā tena kāraṇena na kaṃcid dharmam arpayati. atha khalu śakro devānām indro bhagavantam etad avocat: kim iyaṃ bhagavan prajñāpāramitā sarvākārajñatām api nārpayati? bhagavān āha: yat kauśika evaṃ vadasi, kim iyaṃ prajñāpāramitā sarvākārajñatām api nārpayatīti. evam etat kauśikaivam etat, prajñāpāramitā kauśika na kaṃcid dharmam arpayati nopalabhate sarvākārajñatām api nārpayati nopalabhate. devendra āha: kathaṃ bhagavan prajñāpāramitā sarvākārajñatām api nārpayati nopalabhate? bhagavān āha: na hi kauśika prajñāpramitā yathā nāma yathā nimittaṃ yathābhisaṃskāras tathārpayati. devendra āha: kathaiḥ punar bhagavann arpayati? bhagavān āha: yathā nopaiti nopādadāti nadhitiṣṭhati na prajahāti nābhiniviśate (psp_2-3:146) tathārpayati yathā na kaṃcid dharmam arpayati muñcati na pratigṛhṇāti. evaṃ hi kauśika prajñāpāramitā sarvadharmān nārpayati na muñcati na pratigṛhṇāti. śakra āha: āścaryaṃ bhagavan yāvad iyaṃ prajñāpāramitā sarvadharmāṇām anutpādāya anirodhāya anabhisaṃskārāya anupalabdhaye avināśāya pratyupasthitā. atha khalv āyuṣmān subhūtir bhagavantam etad avocat: saced bhagavan bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ carann evaṃ saṃjñāsyati, prajñāpāramitā sarvadharmān nārpayatīti, riñciṣyati bhagavan prajñāpāramitāṃ dūrīkariṣyati bhagavan prajñāpāramitām. bhagavān āha: asti subhūte paryāyo yena paryāyeṇa bodhisattvo mahāsattvo riñcan prajñāpāramitāṃ dūrīkuryān prajñāpāramitām. saced bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ carann evaṃ saṃjñāsyati, rikteyaṃ prajñāpāramiteyaṃ tucchā asārā vaśikeyaṃ prajñāpāramiteti, riñciṣyati bodhisattvo mahāsattvaḥ prajñāpāramitāṃ dūrīkariṣyati bodhisattvo mahāsattvaḥ prajñāpāramitām. ayaṃ subhūte paryāyo yena paryāyeṇa riñciṣyati bodhisattvo mahāsattvaḥ prajñāpāramitāṃ dūrīkariṣyati bodhisattvo mahāsattvaḥ prajñāpāramitām. subhūtir āha: prajñāpāramitayā bhagavan pratyarpitayā katame dharmāḥ pratyarpitā bhavanti? bhagavān āha: prajñāpāramitayā subhūte pratyarpitayā na rūpaṃ pratyarpitaṃ bhavati, na vedanā na saṃjñā na saṃskārāḥ na vijñānaṃ pratyarpitaṃ bhavati. na cakṣuḥ pratyarpitaṃ bhavati, na śrotraṃ na ghrāṇaṃ na jihvā na kāyo na manaḥ pratyarpitaṃ bhavati. na rūpaṃ pratyarpitaṃ bhavati, na śabdo na gandho na raso na spraṣṭavyaṃ na dharmāḥ pratyarpitā bhavanti. na dānapāramitā pratyarpitā bhavati, na śīlapāramitā na kṣāntipāramitā na vīryapāramitā na dhyānapāramitā na prajñāpāramitā pratyarpitā bhavati. nādhyātmaśūnyatā pratyarpitā bhavati. na bahirdhāśūnyatā pratyarpitā bhavati. nādhyātmabahirdhāśūnyatā pratyarpitā bhavati yāvan nābhāvasvabhāvaśūnyatā pratyarpitā bhavati. na saptatriṃśadbodhipakṣyā dharmāḥ pratyarpitā bhavanti. na daśabalavaiśāradyāni na pratisaṃvido nāṣṭādaśāveṇikā buddhadharmāḥ pratyarpitā bhavanti. na srotaāpattiphalṃ pratyarpitaṃ bhavati. na sakṛdāgāmiphalaṃ pratyarpitaṃ bhavati. nānāgāmiphalaṃ pratyarpitaṃ bhavati. nārhattvaṃ pratyarpitaṃ bhavati. na pratyekabuddhatvaṃ pratyarpitaṃ bhavati. nānuttarā samyaksaṃbodhiḥ pratyarpitā bhavati. (psp_2-3:147) subhūtir āha: kathaṃ bhagavan prajñāpāramitayā pratyarpitayā na rūpaṃ pratyarpitaṃ bhavati yāvad na sarvākārajñatā pratyarpitā bhavati? bhagavān āha: rūpasya subhūte 'nupalabdhyā prajñāpāramitā pratyarpitā bhavati yāvat sarvākārajñatānupalabdhyā prajñāpāramitā pratyarpitā bhavati. evaṃ khalu subhūte prajñāpāramitayā pratyarpitayā na rūpaṃ pratyarpitaṃ bhavati yāvad na sarvākārajñatā pratyarpita bhavati. iti sarvadharmānupalambhābhisamayārpyaṇā subhūtir āha: mahāpāramiteyaṃ bhagavan yad uta prajñāpāramitā. bhagavān āha: tat kiṃ manyase? subhūte katamena paryāyeṇa mahāpāramiteyaṃ yad uta prajñāpāramitā. subhūtir āha: na bhagavan rūpaṃ mahatkaroti nālpīkaroti, vedanāṃ saṃjñāṃ saṃskārān na vijñānaṃ mahatkaroti nālpīkaroti. evaṃ dhātūn āyatanāni pratītyasamutpādāṅgāni na mahatkaroti nālpīkaroti. na dānapāramitāṃ mahatkaroti nālpīkaroti. evaṃ śīlaṃ kṣāntiṃ vīryaṃ dhyānaṃ na prajñāpāramitāṃ mahatkaroti nālpīkaroti. nādhyātmaśūnyatāṃ mahatkaroti nālpīkatoti yāvan nābhāvasvabhāvaśūnyatāṃ mahatkaroti nālpīkaroti. na saptatriṃśadbodhipakṣyān dharmān mahatkaroti nālpīkaroti. nāryasatyāni nāpramāṇadhyānārūpyasamāpattīḥ na śūnyatānimittāpraṇihitāni nābhijñā mahatkaroti nālpīkaroti. na tathāgatabalāni na vaiśāradyāni na pratisaṃvido nāṣṭādaśāveṇikān buddhadharmān mahatkaroti nālpīkaroti. na bodhiṃ mahatkaroti nālpīkaroti. na buddhadharmaṃ mahatkaroti nālpīkaroti. yāvan na buddhaṃ mahatkaroti nālpīkaroti. na rūpaṃ vipulīkaroti na parittīkaroti. na rūpaṃ balavatkaroti na durbalīkaroti. anena bhagavan paryāyeṇa mahāpāramiteyaṃ bodhisattvānāṃ mahāsattvānāṃ yad uta prajñāpāramitā. sacet punar navayānasaṃprasthito bodhisattvo mahāsattvaḥ prajñāpāramitām āgamya dhyānapāramitāṃ vīryapāramitāṃ kṣāntipāramitāṃ śīlapāramitāṃ dānapāramitām āgamya evaṃ jñāsyati na prajñāpāramitā rūpaṃ mahatkaroti nālpīkaroti yāvan na buddhadharmaṃ mahatkaroti nālpīkaroti. na rūpaṃ balavatkaroti na durbalīkaroti. evaṃ saṃjānan bodhisattvo mahāsattvo na carati prajñāpāramitāyāṃ. tat kasya hetoḥ? naiṣa bhagavan niṣyandaḥ prajñāpāramitāyāḥ. yad rūpaṃ mahad alpaṃ vā kuryād yāvad buddhadharmaṃ mahad alpaṃ vā kuryān naiṣa prajñāpāramitāyā niṣyandaḥ. tat kasya hetoḥ? na hy upalambhasaṃjñino bodhisattvās tathā sattvājātitayā prajñāpāramitā draṣṭavyā. rūpājātitaḥ prajñāpāramitājātitā (psp_2-3:148) draṣṭavyā. vedanāsaṃjñāsaṃskārā vijñānājātitaḥ prajñāpāramitājātitā draṣṭavyā yāvad buddhājātitaḥ prajñāpāramitājātitā draṣṭavyā. sattvāsvabhāvatayā prajñāpāramitāsvabhāvatā draṣṭavyā. rūpāsvabhāvatayā prajñāpāramitāsvabhāvatā draṣṭavyā. vedanāsaṃjñāsaṃskārā vijñānāsvabhāvatayā prajñāpāramitāsvabhāvatā draṣṭayyā yāvad buddhāsvabhāvatayā prajñāpāramitāsvabhāvatā draṣṭavyā. rūpābhāvatayā prajñāpāramitābhāvatā veditavyā. vedanāsaṃjñāsaṃskārā vijñānābhāvatayā prajñāpāramitābhāvatā veditavyā yāvad buddhābhāvatayā prajñāpāramitābhāvatā veditavyā. sattvaśūnyatayā prajñāpāramitā śūnyatā veditavyā. rūpaśūnyatayā prajñāpāramitā śūnyatā veditavyā. vedanāsaṃjñāsaṃskārā vijñānaśūnyatayā prajñāpāramitā śūnyatā veditavyā yāvad buddhaśūnyatayā prajñāpāramitā śūnyata veditavyā. evaṃ sattvānimittatayā sattvāpraṇihitatayā prajñāpāramitānimittatāpraṇihitatā. rūpānimittatayāpraṇihitatayā prajñāpāramitānimittatāpraṇihitatā. vedanāsaṃjñāsaṃskārā vijñānānimittatayāpraṇihitatayā prajñāpāramitānimittatāpraṇihitatā yāvad buddhānimittatayāpraṇihitatayā prajñāpāramitānimittatāpraṇihitatā. evaṃ sattvāsattayā prajñāpāramitāsattā veditavyā. sattvācintyatayā prajñāpāramitācintyatā veditavyā. sattvāvināśitayā prajñāpāramitāvināśitā veditavyā. sattvānabhisaṃbodhanatayā prajñāpāramitānabhisaṃbodhanatā veditavyā. rūpānabhisaṃbodhanatayā prajñāpāramitānabhisaṃbodhanatā veditavyā. vedanāsaṃjñāsaṃskārā vijñānānabhisaṃbodhanatayā prajñāpāramitānabhisaṃbodhanatā veditvayā yāvad buddhānabhisaṃbodhanatayā prajñāpāramitānabhisaṃbodhanatā veditavyā. sattvabalāsamanvāgatatayā prajñāpāramitā balāsamanvāgatatā veditavyā. rūpabalāsamanvāgatatayā prajñāpāramitā balāsamanvāgatatā veditavyā. vedanāsaṃjñāsaṃskārā vijñānabalāsamanvāgatayā prajñāpāramitā balāsamanvāgatatā veditavyā yāvad buddhabalāsamanvāgatatayā prajñāpāramitā balāsamanvāgatatā vedjtavyā. anenāpi bhagavan paryāyeṇa mahāpāramiteyaṃ bodhisattvānāṃ mahāsattvānāṃ yad uta prajñāpāramitā. iti mahārthatety ukto 'bhinirhāraḥ atha khalv āyuṣmān śāriputro bhagavantam etad avocat: yo 'yaṃ bhagavan bodhisattvo mahāsattvaḥ prajñāpāramitām adhimokṣyate, kutaś cyutvā sa ihāgato bhaviṣyati? kiyaccirasaṃprasthitaḥ sa kulaputro vā kuladuhitā vā abhūd anuttarāyāṃ samyaksaṃbodhau? kiyanto vānena tathāgatāḥ paryupāsitāḥ? kiyacciraṃ (psp_2-3:149) sa dānapāramitāyāṃ caritaḥ? kiyacciraṃ śīlapāramitāṃ caritaḥ? kiyacciraṃ kṣāntipāramitāyāṃ caritaḥ? kiyacciraṃ vīryapāramitāyāṃ caritaḥ? kiyacciraṃ dhyānapāramitāyāṃ caritaḥ? kiyacciraṃ prajñāpāramitāyāṃ carito ya imāṃ prajñāpāramitām arthataś ca nayataś cādhimokṣyate? evam ukte bhagavān āyuṣmantaṃ śāriputram etad avocat: sa khalu punaḥ śāriputra bodhisattvo mahāsattvo daśasu dikṣu tathāgatān arhataḥ samyaksaṃbuddhān paryupāsyehāgata ihopapanno bhaviṣyati. iti buddhasevā yaḥ khalu punaḥ śāriputra bodhisattvo mahāsattvo 'saṃkhyeyāny aprameyāṇi kalpakoṭīniyutaśatasahasrāṇi samudāgato 'bhūd anuttarāyāṃ samyaksaṃbodhau, sa prathamacittotpādam upādāya dānapāramitāyāṃ caritaḥ śīlapāramitāyāṃ caritaḥ kṣāntipāramitāyāṃ carito vīryapāramitāyāṃ carito dhyānapāramitāyāṃ caritaḥ prajñāpāramitāyāṃ caritaḥ sann ihāgato bhaviṣyati. sa khalu punaḥ śāriputra bodhisattvo mahāsattvaḥ prajñāpāramitayā dṛṣṭayā śrutayā vā śāstā mayā dṛṣṭa iti cittam utpādayiṣyati, śāstā mayā śruta iti cittam utpādayiṣyati. sa khalu punaḥ śāriputra bodhisattvo mahāsattva imāṃ prajñāpāramitām arthataś ca nayataś cādhigamiṣyaty animittādvayānupalambhayogena. atha khalv āyuṣmān subhūtir bhagavantam etad avocat: śakyā punar bhagavan prajñāpāramitā draṣṭuṃ vā śrotuṃ vā? bhagavān āha: no hīdaṃ subhūte na hi subhūte prajñāpāramitāyāḥ śrotāro draṣṭāro na prajñāpāramitāṃ te paśyanti na śṛṇvanti dharmajaḍatām upādaya. evaṃ dhyānapāramitāṃ vīryapāramitāṃ kṣāntipāramitāṃ śīlapāramitāṃ dānapāramitāṃ te na paśyanti na śṛṇvanti dharmajaḍatām upādāya. adhyātmaśūnyatāṃ yāvad abhāvasvabhāvaśūnyatāṃ na paśyanti na śṛṇvanti dharmajaḍatām upādāya. smṛtyupasthānāni na paśyanti na śṛṇvanti dharmajaḍatām upādāya. evaṃ samyakprahāṇarddhipādendriyabalabodhyaṅgamārgān na paśyanti na śṛṇvanti dharmajaḍatām upādāya. evam āryasatyāny apramāṇadhyānārūpyasamāpattayaḥ śūnyatānimittāpraṇihitāny abhijñāḥ sarvasamādhayaḥ sarvadhāraṇīmukhāni daśatathāgatabalāni catvāri vaiśāradyāni catasraḥ pratisaṃvido 'ṣṭādaśāveṇikān buddhadharmān na paśyanti na śṛṇvanti. buddhabodhiṃ na paśyanti na śṛṇvanti dharmajaḍatām upādāya. iti dānādipāramitāsamudāgamaḥ evam ukte āyuṣmān subhūtir bhagavantam etad avocat: kiyacciraṃ caritaḥ sa bhagavan bodhisattvo mahāsattvo bhaviṣyati ya iha gambhīrāyāṃ prajñāpāramitāyāṃ yogam āpatsyate? (psp_2-3:150) bhagavān āha: vibhajyaitat subhūte vyākartavyaṃ, syāt subhūte paryāyo yo bodhisattvo mahāsattvaḥ prathamacittotpādam upādāya gambhīrāyāṃ prajñāpāramitāyāṃ yogam āpadyate. evaṃ dhyānapāramitāyāṃ vīryapāramitāyāṃ kṣāntipāramitāyāṃ śīlapāramitāyāṃ dānapāramitāyāṃ yogam āpadyate. tac copāyakauśalena na ca kaṃcid dharmaṃ pratikṣipati yathā nopacayaṃ paśyati nāpacayaṃ, na jātu ṣaḍbhiḥ pāramitābhir virahito bhavati na buddhair bhagavadbhir, yaiś ca pūjāviśeṣair ākāṅkṣet tān buddhān bhagavataḥ satkartuṃ gurukartuṃ mānayituṃ pūjayituṃ tasya te pūjāviśeṣāḥ sahacittotpādenaiva saṃṛdhyante. buddhakṣetreṇa buddhakṣetraṃ saṃkrāmati. na jātu mātuḥ kukṣāv upapadyate. na ca jātu virahito bhavati abhijñābhir. na ca kenacit kleśena sārdhaṃ saṃvasati. na śrāvakacittena na pratyekabuddhacittena sārdhaṃ saṃvasati. buddhakṣetreṇa buddhakṣetraṃ saṃkrāmati sattvāṃś ca paripācayan buddhakṣetraṃ ca pariśodhayan. ayaṃ subhūte bobhisattvo mahāsattvo yo 'syāṃ gambhīrāyāṃ prajñāpāramitāyāṃ prathamacittotpādam upādāya yogam āpatsyate. ity upāyakauśalam santi punaḥ subhūte mahāyānikāḥ kulaputrāḥ kuladuhitaraś ca yair bahūni buddhaśatāni bahūni buddhasahasrāṇi bahūni buddhaśatasahasrāṇi bahūni buddhakoṭiniyutaśatasahasrāṇi dṛṣṭāni bhavanti. tebhyaś cāntike śikṣamāṇair dānāni dattāni bhavanti, śīlaṃ rakṣitaṃ kṣāntir bhāvitā vīryam ārabdhaṃ dhyānam āsevitaṃ prajñā bhāvitā bhavati sā copalambhayogena. te 'syāṃ gambhīrāyāṃ prajñāpāramitāyāṃ bhāṣyamāṇāyāṃ parṣaḍbhyo 'pakramiṣyanti. te punaḥ kulaputrāḥ kuladuhitaraś cāgauravatayāsyāṃ gambhīrāyāṃ prajñāpāramitāyāṃ bhāṣyamāṇāyāṃ buddhānāṃ bhagavatām antikād apakramiṣyanti. ihaiva te kulaputrāḥ kuladuhitaraś ca mahāyānikāḥ saṃnipatitā ye gambhīrāyāṃ prajñāpāramitāyāṃ bhāṣyamāṇāyām apakramiṣyanti. tat kasya hetos? tathā hi te kulaputrāḥ kuladuhitaraś ca pūrvānte 'pi gambhīrāyāṃ prajñāpāramitāyāṃ bhāṣyamāṇāyām apakrāntā, etarhy api gambhīrāyāṃ prajñāpāramitāyāṃ bhāṣyamāṇāyām apakrāmānti. na kāyena na cittena samagrīn dāsyanti duṣprajñasaṃvartanīyaṃ karmopaceṣyanti. te tena dauṣprajñasaṃvartanīyena karmaṇā kṛtenopacitena imāṃ gambhīrāṃ prajñāpāramitāṃ bhāṣyamāṇāṃ pratyākhyāsyanti, taiḥ pratyākhyāya atītānāgatapratyutpannānāṃ buddhānāṃ bhagavatāṃ sarvajñatāpratyākhyātā bhavati. te tena sarvajñatāpratyākhyānena dharmavyasanasaṃvartanīyena karmaṇā kṛtenopacitena bahūni varṣāṇi bahūni varṣaśatāni bahūni varṣasahasrāṇi (psp_2-3:151) bahūni varṣakoṭīniyutaśatasahasrāṇi mahāniraye prakṣepsyante. teṣāṃ mahānirayān mahānirayaṃ saṃkrāmatāṃ tejaḥsaṃvartanī vā apsaṃvartanī vā vāyusaṃvartanī vā prādurbhāvo bhaviṣyati. te tāsu saṃvartanīṣu prādurbhātāsv anyeṣu lokadhātuṣu ye mahānirayās teṣu prakṣepsyante. te tatropapannāḥ samānāḥ, mahānirayān mahānirayaṃ saṃkramiṣyanti. teṣāṃ mahānirayān mahānirayaṃ saṃkrāmatāṃ punar eva saṃvartanīyaḥ prādurbhaviṣyanti. tāsu saṃvartanīṣu prādurbhūtāsu pūrvasyāṃ diśi prakṣepsyante, dakṣiṇasyāṃ paścimāyām uttarasyāṃ vidikṣūrdhvam adho diśi yo mahānirayās teṣu prakṣepsyante. tebhyo 'pi punaḥ saṃvartanīṣu prādurbhūtāsv anyeṣu lokadhātuṣu ye mahānirayās teṣu prakṣepsyante. teṣu punar api tebhyo lokadhātubhyaḥ saṃvartanīṣu prādurbhūtāsu tebhyo mahānirayebhaś cyutās tena dharmavyasanasaṃvartanīyena karmaṇākṣīṇena punar eva ihopapatsyante. te punar eva mahānirayān mahānirayaṃ saṃkramiṣyanti. te teṣu mahānirayeṣūpapannā bahūni tīvrāṇi mahākaṭukāni mahānirayaduḥkhāni pratyanubhaviṣyanti. tāvad eva te tāni nirayaduḥkhāṃ pratyanubhaviṣyanti yāvat punar eva saṃvartanīyaḥ prādurbhaviṣyanti. saṃvartanīṣu prādurbhūtāsv itaś cyutā anyeṣu lokadhātuṣu punar eva mahānirayeṣūpapatsyante. evaṃ samantāt punar api daśasu dikṣu tiryagyoniṣūpapatsyante. punar eva daśasu dikṣu yamalokeṣūpapannā mahātīvrāṃ mahākaṭukāṃ mahāduṣkhāṃ vedanāṃ vedayantas tat karma kṣepayiṣyanti. te bahuduḥkhavedanīyaṃ karma kṣepayitvā kadācit karhicit mānuṣyakam ātmabhāvaṃ pratilapsyante. te yatra yatropapatsyante tatra tatra jātyandhā bhaviṣyanti. jātyandhakuleṣūpapatsyante. caṇḍālakuleṣu vā puṣkasakuleṣu vā śākunikuleṣu vā sukarikuleṣu vā aurabhikakuleṣu vā nīceṣu vā kutsiteṣu vā kuleṣu vā nīcavṛttisu vā upapatsyante. te teṣūpapannā andhā vā bhaviṣyanti kāṇā vā ajihvā vā ahastā vā apādā vā akarṇakā vā anāsikā vā yatra buddhaśabdaṃ na śroṣyanti na dharmaśabdaṃ na saṃghaśabdaṃ na bodhisattvaśabdaṃ na pratyekabuddhaśabdaṃ śroṣyanti nārhacchabdaṃ śroṣyanti te tenaiva dharmavyasanasaṃvartanīyena karmaṇā kṛtenopacitena. atha khalv āyuṣmān śāriputro bhagavantam etad avocat: pañca bhagavann ānantaryāṇy asya dharmavyasanasaṃvartanīyasya karmaṇaḥ kṛtasyopacitasya prativarṇikā api na bhavanti? bhagavān āha: prativarṇiketi śāriputra na vaktavyāsya dharmavyasanasaṃvartanīyakarmaṇaḥ kṛtasyopacitasya. ye prajñāpāramitāyāṃ bhāṣyamāṇāyāṃ pratibādhitavyāṃ maṃsyante, nātra śikṣitavyaṃ naiṣa dharmo naiṣa vinayo naitac (psp_2-3:152) chāstuḥ śāsanaṃ naitat tathāgatair arhadbhiḥ samyaksaṃbuddhair bhāṣitam iti bhāṣyante, ta ātmanā ca prativahitavyāṃ maṃsyante, anyāṃś ca sattvān vivecayiṣyanti. te svasaṃtānāny upahatya parasaṃtānāny upahantavyāni maṃsyante. te svasaṃtānaṃ saviṣaṃ kṛtvā parasaṃtānāny api saviṣāṇi kariṣyanti. te svayaṃ naṣṭāḥ. parān api nāśayiṣyanti. svayaṃ ca gambhīrāṃ prajñāramitām ajānanto 'buddhyamānāḥ prativahitavyāṃ maṃsyante, parāṃś ca tathaiva grāhayiṣyanti. nāhaṃ śāriputra teṣāṃ pudgalānāṃ śravaṇam apy abhyanujānāmi kaḥ punar vādo darśanaṃ kuta eva sthānaṃ, tat kasya hetor? dharmadūṣakā hi te śāriputra tathārūpāḥ pudgalā veditavyāḥ kaśaṃbakajātīyāḥ kṛṣṇā hi jātayaḥ śāriputra tathārūpāḥ pudgalā veditavyāḥ. teṣāṃ khalu punaḥ śāriputra tathārūpāṇāṃ pudgalānāṃ ye śrotavyaṃ śraddhātavyaṃ maṃsyante te 'nayena vyasanam āpatsyante. yaś cemāṃ śāriputra prajñāpāramitāṃ dūṣayiṣyati dharmadūṣakaḥ sa pudgalo veditavyaḥ. śāriputra āha: na khalu punar bhagavaṃs tasya dharmadūṣakasya pudgalasya bhagavatā tatropapannasyātmabhāvasya pramāṇam ākhyātam. bhagavān āha: tiṣṭhatu śāriputra tasya dharmadūṣakasya pudgalasya tatropapannasyātmabhāvasya pramāṇam. tat kasya hetoḥ? mā tasya dharmadūṣakasya pudgalasyātmabhāvasya pramāṇaṃ śrutvā uṣṇaṃ rudhiraṃ mukhād āgacchet, maraṇaṃ vā nigacchet maraṇamātrakaṃ vā, duḥkhaṃ śrutvā śokaśalpasamarpito vā bhavet. ucchoṣyed vā mlāyed vā nīlo vā harito vā lūno vā yāvad idaṃ tasya dharmadūṣakasya pudgalasya dṛśasyātmabhāvapratilābhasya pramāṇam iti, yasyāyam īdṛśo doṣaḥ saṃvidyata iti. na bhagavān āyuṣmataḥ śāriputrasyāvakāśaṃ karotīdaṃ tasyātmabhāvasya pramāṇaṃ bhaviṣyatīti. śāriputra āha: ākhyātu bhagavān paścimāyā janatāyā ālokāḥ kṛto bhaviṣyaty anena dharmavyasanasaṃvartanīyena karmaṇā kṛtenopacitena dharmadūṣakāḥ pudgalā īdṛśam ātmabhāvaṃ parigrahīṣyantīti. bhagavān āha: evam eva śāriputra paścimāyā janatāyā ālokaḥ kṛto bhaviṣyaty anenāsau dharmavyasanasaṃvartanīyena karmaṇā kṛtenopacitena mahānirayeṣu duḥkham anubhaviṣyati. yā etasyaiva duḥkhasyāpramāṇatā bahutaraṃ ceyacciraṃ duḥkhāni pratyanubhaviṣyantīti, eṣa eva śuklāṃśikasya kulaputrasya vā kuladuhitur vā tebhyo dharmavyasanasaṃvartanīyebhyaḥ. karmabhyo nirvṛttir bhaviṣyati. te jivitahetor api dharmaṃ na pratikṣepsyanti. mā bhūd asmākam īdṛśair duḥkhaiḥ samavadhānam iti. atha khalv āyuṣmān subhūtir bhagavantam etad avocat: susaṃvṛtakāyavāgmanaskarmaṇā (psp_2-3:153) bhagavan kulaputreṇa vā kuladuhitā vā bhavitavyaṃ mā bhūd īdṛśānāṃ duḥkhānām anubhavanam iti tathāgataṃ vā na drakṣyāma iti dharmaṃ vā na śroṣyāma iti saṃghaṃ vā na drakṣyāma ity apagatabuddhotpādeṣu vā buddhakṣetreṣūpapatsyāmaha iti manuṣyadaridreṣu vā agrāhyavacanā vā bhaviṣyāma ity. anena bhagavan dharmapratikṣepavākkarmaṇā kṛtenopacitena vyasanasaṃvartanīyaṃ karmakṛtam upacitaṃ bhavati. bhagavān āha: anena subhūte sarvadharmapratikṣepavākkarmaṇā kṛtenopacitena dharmavyasanasaṃvartanīyaṃ karma kṛtaṃ bhavaty upacitam ihaiva te subhūte mohapuruṣāḥ svākhyāte dharmavinaye pravrajitā bhaviṣyanti. ya imāṃ prajñāpāramitāṃ dūṣayitavyāṃ maṃsyante pratibādhitavyāṃ maṃsyante. prajñāpāramitayā subhūte dūṣitayā pratibādhitayā buddhānāṃ bhagavatāṃ bodhir dūṣitā pratibādhitā bhavati, buddhānāṃ bhagavatāṃ bodhyā dūṣitayā pratibādhitayātītānāgatapratyutpannānāṃ buddhānāṃ bhagavatāṃ sarvajñatā dūṣitā bhavati pratibādhitā. sarvajñatayā dūṣitayā pratibādhitayā dharmaḥ. pratibādhito bhavati. dharmeṇa pratibādhitena saṃghaḥ. pratibādhito bhavati. saṃghena pratibādhitena laukikī samyagdṛṣṭir lokottarā ca samyakdṛṣṭiḥ pratibādhitā bhavati. evaṃ ṣaṭpāramitāḥ saptatriṃśadbodhipakṣyā dharmā āryasatyāny apramāṇadhyānārūpyasamāpattayaḥ. pratibādhitā bhavanti. śūnyatānimittāpraṇihitavimokṣamukhāny aṣṭavimokṣā navānupūrvavihārasamāpattayaḥ ṣaḍabhijñāḥ pratibādhitā bhavanti. adhyātmaśūnyatā yāvad abhāvasvabhāvaśūnyatā sarvasamādhayaḥ sarvadhāraṇīmukhāni daśabodhisattvabhūmayaḥ pratibādhitā bhavanti. daśatathāgatabalāni catvāri vaiśāradyāni catasraḥ pratisaṃvido 'ṣṭādaśāveṇikā buddhadharmāḥ pratibādhitā bhavanti. yāvat sarvajñatā pratibādhitā bhavati. sarvajñatayā pratibādhitayāprameyāsaṃkhyeyāparimāṇo 'puṇyaskandhaḥ parigṛhīto bhavati. tena vāpuṇyaskandhena parigṛhitenāprameyam asaṃkhyeyam aparimāṇaṃ duḥkhadaurmanasyaṃ parigṛhītaṃ bhavati. iti dharmavyasanasaṃvartanakarma subhūtir āha: ya ime bhagavan mohapuruṣā gambhirāṃ prajñāpāramitāṃ pratibādhiṣyanti, katamair ākārair imāṃ prajñāpāramitāṃ pratibādhiṣyanti? bhagavān āha: caturbhiḥ subhūte ākārais te mohapuruṣā imāṃ gambhīrāṃ prajñāpāramitāṃ pratibādhiṣyanti. katamaiś caturbhir? yad uta mārādhiṣṭhitāś ca te mohapuruṣā bhaviṣyanti. anabhiyuktāś ca gambhīreṣu dharmeṣu bhaviṣyanti (psp_2-3:154) na ca prasādaṃ pratilapsyante. abhiniviṣṭāś ca te pañcaskandheṣu bhaviṣyanti pāpamitrahastagatā. doṣacaritāś ca te mohapuruṣā bhaviṣyanty ātmotkarṣakāḥ parapaṃsakāḥ. ebhiḥ subhūte caturbhir ākāraiḥ samanvāgatās te mohapuruṣā gambhīrāṃ prajñāpāramitāṃ pratikṣepsyanti. subhūtir āha: duradhimocyā bhagavan gambhīrā prajñāpāramitānabhiyuktena kuśalamūlavirahitena pāpamitrahastagatena. bhagavān āha: evam etat subhūte duradhimocyā gambhīrā prajñāpāramitānabhiyuktaiḥ kuśalamūlavirahitaiḥ pāpamitrahastagataiḥ. subhūtir āha: kiyad bhagavan gambhīrā prajñāpāramitā yeyaṃ duradhimocyā? bhagavān āha: rūpaṃ subhūte 'baddham amuktaṃ. tat kasya heto? rūpāsvabhāvo hi subhūte rūpaṃ, vedanāsvabhāvo hi vedanā, saṃjñāsvabhāvo hi saṃjñā, saṃskārāsvabhāvo hi saṃskārā, vijñānaṃ subhūte 'baddham amuktam. tat kasya hetor? vijñānāsvabhāvo hi vijñānam. dānapāramitā subhūte 'baddhāmuktā. tat kasya hetor? dānapāramitāsvabhāvā hi dānapāramitā. evaṃ śīlapāramitā kṣāntipāramitā vīryapāramitā dhyānapāramitā prajñāpāramitā subhūte 'baddhāmuktā. tat kasya hetoḥ? prajñāpāramitāsvabhāvā hi prajñāpāramitā. adhyātmaśūnyatā subhūte 'baddhāmuktā. tat kasya hetor? adhyātmaśūnyatāsvabhāvā hy adhyātmaśūnyatā, yāvad abhāvasvabhāvaśūnyatā subhūte 'baddhāmuktā. tat kasya hetor? abhāvasvabhāvaśūnyatāsvabhāvā hy abhāvasvabhāvaśūnyatā. smṛtyupasthānāni subhūte 'baddhāny amuktāni. tat kasya hetoḥ? smṛtyupasthānāsvabhāvā hi smṛtyupasthānām. evaṃ samyakprahāṇarddhipādendriyabodhyaṅgāni mārgāḥ subhūte 'baddhā amuktās. tat kasya hetor? mārgāsvabhāvā hi mārgāḥ. evaṃ daśabalāni vaiśāradyāni pratisaṃvido 'ṣṭādaśāveṇikā buddhadharmāḥ sarvākārajñatā subhūte 'baddhāmuktā. tat kasya hetoḥ? sarvākārajñatāsvabhāvo hi subhūte sarvākārajñatā. rūpasya subhūte pūrvānto 'baddho 'muktas. tat kasya hetoḥ? pūrvāntābhāvasvabhāvo hi subhūte rūpaṃ vedanāsaṃjñāsaṃskārāḥ vijñānasya subhūte pūrvānto 'baddho 'muktas. tat kasya hetoḥ? pūrvāntābhāvasvabhāvo hi subhūte vijñānam, evaṃ yāvat sarvākārajñatāyāḥ subhūte pūrvānto 'baddho 'muktas. tat kasya hetoḥ? pūrvānto 'bhāvasvabhāvo hi subhūte sarvākārajñatā. rūpasya subhūte 'parānto 'baddho 'muktas. tat kasya hetor? aparānto 'bhāvasvabhāvo hi subhūte rūpaṃ vedanāsaṃjñāsaṃskārā vijñānasya subhūte 'parānto 'baddho 'muktaḥ. tat kasya hetor? aparāntābhāvasvabhāvo (psp_2-3:155) hi subhūte vijñānam. evaṃ yāvat sarvākārajñatāyāḥ subhūte 'parānto 'baddho 'muktaḥ. tat kasya hetor? aparāntābhāvasvabhāvo hi subhūte sarvākārajñatā. rūpaṃ subhūte pratyutpannam abaddham amuktaṃ. tat kasya hetoḥ? pratyutpannābhāvasvabhāvo hi subhūte rūpaṃ vedanāsaṃjñāsaṃskārā, vijñānaṃ subhūte pratyutpannam abaddham amuktaṃ. tat kasya hetoḥ? pratyutpannābhāvasvabhāvo hi subhūte vijñānaṃ. yāvat sarvākārajñatā pratyutpannābaddhāmuktā. tat kasya hetoḥ? pratyutpannābhāvasvabhāvo hi subhūte sarvākārajñatā. subhūtir āha: duradhimocyā bhagavan prajñāpāramitānabhiyuktair anavaropitakuśalamūlaiḥ pāpamitrahastagatair māravaśagataiḥ kuśīdair hīnavīryair muṣitasmṛtibhir asaṃprajānaiḥ. bhagavān āha: evam etat subhūte duradhimocyā subhūte prajñāpāramitānabhiyuktair anavaropitakuśalamūlaiḥ pāpamitrahastagatair māravaśagataiḥ kuśīdair hīnavīryair muṣitasmṛtibhir asaṃprajānaiḥ. iti karmāvaraṇasya catvāro hetavaḥ yā subhūte rūpasya viśuddhiḥ phalaviśuddhir eva sā, vedanāyāḥ saṃjñāyāḥ saṃskārāṇāṃ, yā vijñānasya viśuddhiḥ phalaviśuddhir eva sā. yā dānapāramitāyā viśuddhiḥ phalaviśuddhir eva sā. evaṃ śīlapāramitāyāḥ kṣāntipāramitāyā vīryapāramitāyā dhyānapāramitāyā, yā prajñāpāramitāyā viśuddhiḥ phalaviśuddhir eva sā. yādhyātmaśūnyatāyā viśuddhiḥ phalaviśuddhir eva sā. yāvad yābhāvasvabhāvaśūnyatāyā viśuddhiḥ phalaviśuddhir eva sā. evaṃ yā saptatriṃśadbodhipakṣyāṇāṃ dharmāṇāṃ viśuddhiḥ phalaviśuddhir eva sā. evam āryasatyānām apramāṇānāṃ dhyānārūpyasamāpattīnāṃ yā viśuddhiḥ phalaviśuddhir eva sā. yā śūnyatānimittāpraṇihitānāṃ viśuddhiḥ phalaviśuddhir eva sā. yāṣṭānāṃ vimokṣāṇāṃ navānupūrvavihārasamāpattīnāṃ viśuddhiḥ phalaviśuddhir eva sā. yā ṣaṇṇām abhijñānāṃ viśuddhiḥ phalaviśuddhir eva sā. evaṃ yā sarvasamādhīnāṃ sarvadhāraṇīmukhānāṃ viśuddhiḥ phalaviśuddhir eva sā. yā daśānāṃ bodhisattvabhūmīnāṃ viśuddhiḥ phalaviśuddhir eva sā. yā daśānāṃ tathāgatabalānāṃ viśuddhiś caturṇāṃ vaiśāradyānāṃ catasṛṇāṃ pratisaṃvidāṃ yāvad aṣṭādaśānām āveṇikānāṃ buddhadharmāṇāṃ viśuddhiḥ phalaviśuddhir eva sā. yā bodher viśuddhiḥ phalaviśuddhir eva sā. punar aparaṃ subhūte yā rūpaviśuddhiḥ phalaviśuddhir eva sā, yā phalaviśuddhiḥ prajñāpāramitāviśuddhiḥ sā, yā prajñāpāramitāviśuddhiḥ rāpaviśuddhiḥ. (psp_2-3:156) sā iti hi rūpaviśuddhiś ca phalaviśuddhiś ca prajñāpāramitāviśuddhiś cādvayam etad advaidhīkāram abhinnam acchinnam. evaṃ yāvad yā sarvākārajñatāviśuddhiḥ prajñāpāramitāviśuddhiḥ sā, yā prajñāpāramitāviśuddhiḥ. sarvākārajñatāviśuddhiḥ. sā iti hi sarvākārajñatāviśuddhiś ca prajñāpāramitāviśuddhiś cādvayam etad advaidhīkāram abhinnam acchinnam. iti viśuddhisāmānyam punar aparaṃ subhūte yā ātmaviśuddhiḥ rūpaviśuddhiḥ sā, yā rūpaviśuddhir ātmaviśuddhiḥ sā iti hy ātmaviśuddhiś ca rūpaviśuddhiś cādvayam etad advaidhikāram abhinnam acchinnam. evaṃ yā sattvajīvapoṣapuruṣapudgalamanujamānavakārakavedakajānakapaśyakaviśuddhiḥ rūpaviśuddhiḥ sā, yā rūpaviśuddhir yāvat paśyakaviśuddhiḥ sā iti hi yāvat paśyakaviśuddhiś ca rūpaviśuddhiś cādvayam etad advaidhīkāram abhinnam acchinnam. evaṃ yāvad yā paśyakaviśuddhiḥ sarvajñatāviśuddhiḥ sā, yā sarvajñatāviśuddhiḥ paśyakaviśuddhiḥ sā iti hi paśyakaviśuddhiś ca sarvajñatāviśuddhiś cādvayam etad advaidhīkāram abhinnam acchinnam. punar aparaṃ subhūte ātmapariśuddhyā rūpaviśuddhī rūpaviśuddhyā ātmapariśuddhir iti hy ātmapariśuddhiś ca rūpapariśuddhiś cādvayam etad advaidhīkāram abhinnam acchinnam. evaṃ sattvajīvapoṣapuruṣapudgalamanujamānavakārakavedakajānakapaśyakapariśuddhyā rūpaviśuddhiḥ rūpapariśuddhyā yāvat paśyakapariśuddhir iti hi paśyakapariśuddhiś ca rūpapariśuddhiś cādvayam etad advaidhīkāram abhinnam acchinnam. evaṃ yāvat paśyakapariśuddhyā sarvajñatāpariśuddhiḥ sarvajñatāviśuddhyā paśyakapariśuddhir iti hi paśyakaviśuddhiś ca sarvajñatāpariśuddhiś cādvayam etad advaidhīkāram abhinnam acchinnam. punar aparaṃ subhūte rāgapariśuddhyā rūpapariśuddhir yāvat sarvajñatāpariśuddhir iti hi rāgapariśuddhiś ca sarvajñatāpariśuddhiś cādvayam etad advaidhīkāram abhinnam acchinnam. evaṃ doṣamohapariśuddhyā rūpapariśuddhir yāvat sarvajñatāpariśuddhir iti hi doṣamohapariśuddhiś ca sarvajñatāpariśuddhiś cādvayam etad advaidhīkāram abhinnam acchinnam. punar aparaṃ subhūte rāgadoṣamohapariśuddhyā rūpapariśuddhir evaṃ yāvat sarvajñatāpariśuddhir iti hi rāgadoṣamohapariśuddhiś ca sarvajñatāpariśuddhiś cādvayam etad advaidhīkāram abhinnam acchinnam. (psp_2-3:157) iti śrāvakasya kleśāvaraṇaviśuddhiḥ punar aparaṃ subhūte yā rūpaviśuddhiḥ phalaviśuddhir eva sā, evaṃ vedanāsaṃjñāsaṃskārā yā vijñānaviśuddhiḥ phalaviśuddhir eva sā. evaṃ yāvad avidyāviśuddhyā saṃskāraviśuddhiḥ saṃskāraviśuddhyā vijñānaviśuddhir vijñānaviśuddhyā nāmarūpaviśuddhir nāmarūpaviśuddhyā ṣaḍāyatanaviśuddhiḥ ṣaḍāyatanaviśuddhyā sparśaviśuddhiḥ sparśaviśuddhyā vedanāviśuddhiḥ vedanāviśuddhyā tṛṣṇāviśuddhiḥ tṛṣṇāviśuddhyā upādānaviśuddhir upādānaviśuddhyā bhavaviśuddhir bhavaviśuddhyā jātiviśuddhir jātiviśuddhyā jarāmaranaśokaparidevaduṣkhadaurmanasyopāyāsaviśuddhir jarāmaranaḍokaparidevaduṣkhadaurmanasyopāyāsaviśuddhyā sarvajñatāviśuddhir iti hi jarāmaraṇaśokaparidevaduṣkhadaurmanasyopāyāsaviśuddhiś ca sarvajñatāviśuddhiś cādvayam etad advaidhīkāram abhinnam acchinnam. iti pratyekabuddhasya jñeyāvaraṇaikadeśaviśuddhiḥ punar aparaṃ subhūte dānapāramitāviśuddhiḥ dānapāramitāviśuddhyā śīlapāramitāviśuddhiḥ śīlapāramitāviśuddhyā kṣāntipāramitāviśuddhiḥ kṣāntipāramitāviśuddhyā vīryapāramitāviśuddhir vīryapāramitāviśuddhyā dhyānapāramitāviśuddhir dhyānapāramitāviśuddhyā prajñāpāramitāviśuddhiḥ prajñāpāramitāviśuddhyā adhyātmaśūnyatāviśuddhir adhyātmaśūnyatāviśuddhyā bahirdhāśūnyatāviśuddhir bahirdhāśūnyatāviśuddhyā adhyātmabahirdhāśūnyatāviśuddhir adhyātmabahirdhāśūnyatāviśuddhyā, evaṃ yāvad abhāvasvabhāvaśūnyatāviśuddhir abhāvasvabhāvaśūnyatāviśuddhyā smṛtyupasthānaviśuddhiḥ smṛtyupasthānaviśuddhyā samyakprahāṇaviśuddhiḥ samyakprahāṇaviśuddhyā ṛddhipāda viśuddhir ṛddhipāda viśuddhyā indriya viśuddhir indriyaviśuddhyā balaviśuddhir balaviśuddhyā bodhyaṅgaviśuddhir bodhyaṅgaviśuddhyā mārgaviśuddhir mārgaviśuddhyā āryasatyaviśuddhir āryasatyaviśuddhyā apramāṇaviśuddhir apramāṇaviśuddhyā dhyānaviśuddhir dhyānaviśuddhyā ārūpyaviśuddhir ārūpyaviśuddhyā abhijñāviśuddhir abhijñāviśuddhyā śūnyatānimittāpraṇihitaviśuddhiḥ śūnyatānimittāpraṇihitaviśuddhyā aṣṭavimokṣaviśuddhir aṣṭavimokṣaviśuddhyā navānupūrvavihārasamāpattiviśuddhir navānupūrvavihārasamāpattiviśuddhyā sarvasamādhiviśuddhiḥ sarvasamādhiviśuddhyā sarvadhāraṇīmukhaviśuddhiḥ sarvadhāraṇīmukhaviśuddhyā daśabalavaiśāradyaviśuddhir daśabalavaiśāradyaviśuddhyā pratisaṃvidviśuddhiḥ pratisaṃvidviśuddhyā āveṇikabuddhadharmaviśuddhir āveṇikabuddhadharmaviśuddhyā sarvajñatāviśuddhir (psp_2-3:158) iti hi sarvajñatāviśuddhiś cāveṇikabuddhadharmaviśuddhiś cādvayam etad advaidhīkāram abhinnam acchinnam. iti bodhisattvasya yānatrayamārgaviśuddhiḥ punar aparaṃ subhūte yā prajñāpāramitāviśuddhiḥ sā rūpaviśuddhir yā rūpaviśuddhiḥ sā yāvat sarvākārajñatāviśuddhir iti hi prajñāpāramitāviśuddhiś ca rūpaviśuddhiś ca sarvākārajñatāviśuddhiś cādvayam etad advaidhīkāram abhinnam acchinnaṃ, vedanāsaṃjñāsaṃskārā yā prajñāpāramitāviśuddhiḥ sā vijñānaviśuddhir yā vijñānaviśuddhiḥ sā sarvākārajñatāviśuddhir iti hi prajñāpāramitāviśuddhiś ca vijñānaviśuddhiś ca sarvākārajñatāviśuddhiś cādvayam etad advaidhīkāram abhinnam acchinnam. evaṃ dhyānapāramitāviśuddhir vīryapāramitāviśuddhiḥ kṣāntipāramitāviśuddhiḥ śīlapāramitāviśuddhir yā dānapāramitāviśuddhiḥ sā rūpaviśuddhir yā rūpaviśuddhiḥ sā sarvākārajñatāviśuddhir iti hi dānapāramitāviśuddhiś ca rūpaviśuddhiś ca sarvākārajñatāviśuddhiś cādvayam etad advaidhīkāram abhinnam acchinnaṃ, vedanāsaṃjñāsaṃskārā yā dānapāramitāviśuddhiḥ sā vijñānaviśuddhir yā vijñānaviśuddhiḥ sā sarvākārajñatāviśuddhir iti hi dānapāramitāviśuddhiś ca vijñānaviśuddhiś ca sarvākārajñatāviśuddhiś cādvayam etad advaidhīkāram abhinnam acchinnam. iti mṛdumṛdumārgaḥ punar aparam adhyātmaśūnyatāviśuddhyā yāvad abhāvasvabhāvaśūnyatāviśuddhyā sarvākārajñatāviśuddhir iti hy adhyātmaśūnyatāviśuddhiś ca yāvad abhāvasvabhāvaśūnyatāviśuddhiś ca sarvākārajñatāviśuddhiś cādvayam etad advaidhīkāram abhinnam acchinnam. skandhadhātvāyatanapratītyasamutpādaviśuddhyā yāvad daśabalavaiśāradyāveṇikabuddhadharmaviśuddhyā sarvākārajñatāviśuddhir iti hi skandhadhātvāyatanapratītyasamutpādaviśuddhiś ca pāramitā bodhipakṣyadharmāryasatyāpramāṇadhyānārūpyasamāpattyaṣṭavimokṣanavānupūrvavihārasamāpattiśūnyatānimittāpraṇihitābhijñāsarvasamādhisarvadhāraṇīmukhaviśuddhir daśabalavaiśāradyapratisaṃvidāveṇikabuddhadharmaviśuddhiś ca sarvākārajñatāviśuddhiś cādvayam etad advaidhīkāram abhinnam acchinnam. punar aparaṃ subhūte sarvākāpajñatāviśuddhiś ca prajñārāramitāviśuddhiś cādvayam etad advaidhīkāram abhinnam acchinnam. iti mṛdumadhyamārgaḥ punar aparaṃ subhūte saṃskṛtaviśuddhyā asaṃskṛtaviśuddhir asaṃskṛtaviśuddhyā saṃskṛtaviśuddhir iti hi saṃskṛtaviśuddhiś cāsaṃskṛtaviśuddhiś (psp_2-3:159) cādvayam etad advaidhīkāram abhinnam acchinnam. punar aparaṃ subhūte 'tītaviśuddhyānāgataviśuddhir anāgataviśuddhyātītaviśuddhir atītānāgataviśuddhyā pratyutpannaviśuddhiḥ pratyutpannaviśuddhyātītānāgataviśuddhir iti hy atītānāgataviśuddhiś ca pratyutpannaviśuddhiś cādvayam etad advaidhīkāram abhinnam acchinnam. iti mṛdvadhimātrāmārgaḥ atha khalv āyuṣmān śāriputro bhagavantam etad avocat: gambhiraiṣā bhagavan viśuddhiḥ. bhagavān āha: atyantaviśuddhatvāc chāriputra. śariputra āha: kasya viśuddhatvāt? bhagavān āha: rūpasya viśuddhatvāc chānputra gambhīrā viśuddhiḥ. vedanā saṃjñāsaṃskārā vijñānasya viśuddhatvād gambhīrā. evaṃ pṛthivīdhātvabdhātutejodhātuvāyudhātvākāśadhātuvijñānadhātuviśuddhatvād gambhirā. evaṃ cakṣuḥśrotraghrāṇajihvākāyamanoviśuddhatvād gambhīrā. rūpaśabdagandharasasparśadharmaviśuddhatvād gambhīrā. dānaśīlakṣāntivīryadhyānaprajñāpāramitāviśuddhatvād gambhīrā. adhyātmaśūnyatāviśuddhyā gambhīrā, yāvad abhāvasvabhāvaśūnyatāviśuddhyā gambhirā. smṛtyupasthānaviśuddhyā gambhīrā. samyakprahāṇarddhipādendriyabalabodhyaṅgamārgaviśuddhyā gambhīrā. śūnyatānimittāpraṇihitaviśuddhyā gambhīrā. aṣṭavimokṣanavānupūrvavihārasamāpattiviśuddhyā gambhīrā. abhijñāviśuddhyā gambhīrā. sarvasamādhisarvadhāraṇīmukhaviśuddhyā gambhīrā. daśatathāgatabalavaiśāradyapratisaṃvidāveṇikabuddhadharma viśuddhyā gambhīrā. bodhisattvasarvākārajñatāviśuddhyā gambhīrā. iti madhyāmṛdumārgaḥ śāriputra āha: ālokabhūtā bhagavan prajñāpāramitā. bhagavān āha: atyantaviśuddhatvāc chāriputrātyantālokaviśuddhiḥ. śāriputra āha: kasya viśuddhatvāt? bhagavān āha: prajñāpāramitāviśuddhatvāc chāriputrātyantālokaviśuddhiḥ. evaṃ dhyānapāramitāviśuddhatvād vīryapāramitāviśuddhatvāt kṣāntipāramitāviśuddhatvāc chīlapāramitāviśuddhatvād dānapāramitāviśuddhatvād atyantālokaviśuddhiḥ. adhyātmaśūnyatāviśuddhyā atyantālokaviśuddhiḥ, yāvad abhāvasvabhāvaśūnyatā viśuddhyā atyantālokaviśuddhiḥ. smṛtyupasthānaviśuddhyā atyantālokaviśuddhiḥ. samyakprahāṇarddhipādendriyabalabodhyaṇgamārgaviśuddhyā atyantālokaviśuddhiḥ. āryasatyāpramāṇadhyānaārūpyasamāpattiviśuddhyā atyantālokaviśuddhiḥ. aṣṭavimokṣanavānupūrvavihārasamāpattiviśuddhyā atyantālokaviśuddhiḥ. śūnyatānimittāpraṇihitābhijñāviśuddhyā atyantālokaviśuddhiḥ. sarvasamādhisarvadhāraṇīmukhaviśuddhyā atyantālokaviśuddhiḥ. (psp_2-3:160) daśabalavaiśāradyapratisaṃvidāveṇikabuddhadharmaviśuddhyā atyantālokaviśuddhiḥ, yāvat sarvākārajñatāviśuddhyā atyantālokaviśuddhiḥ. iti madhyamadhyāmārgaḥ śāriputra āha: apratisaṃdhir bhagavan viśuddhiḥ. bhagavān āha: atyantaviśuddhatvāc chāriputra. śāriputra āha: kasyāsaṃkrāntyā viśuddhiḥ? bhagavān āha: rūpasyāsaṃkrāntir apratisaṃdhir viśuddhiḥ, vedanāyāḥ saṃjñāyāḥ saṃskārāṇāṃ vijñānasyāsaṃkrāntir apratisaṃdhir viśuddhiḥ. evaṃ yāvat sarvākārajñatāyā asaṃkrāntir apratisaṃdhir viśuddhiḥ. iti madhyādhimātrāmārgaḥ śāriputra āha: asaṃkliṣṭā bhagavan viśuddhiḥ. bhagavān āha: atyantāsaṃkliṣṭatvāc chāriputra. śariputra āha: kasya bhagavann asaṃkleśatayā viśuddhiḥ? bhagavān āha: rūpasya prakṛtyasaṃkliṣṭatvād viśuddhiḥ, vedanāyāḥ saṃjñāyāḥ saṃskārāṇāṃ vijñānasya prakṛtyasaṃkliṣṭatayā viśuddhiḥ. evaṃ yāvat sarvākārajñatāyāḥ prakṛtyasaṃkliṣṭatayā viśuddhiḥ. ity adhimātramṛdumārgaḥ śāriputra āha: aprāptir anabhisamayā bhagavan viśuddhiḥ. bhagavān āha: atyantāprāptyanabhisamayatvāc chāriputra. śāriputra āha: kasya bhagavann aprāptyānabhisamayena viśuddhiḥ? bhagavān āha: rūpasyāprāptyānabhisamayena viśuddhiḥ, vedanāyāḥ saṃjñāyāḥ saṃskārāṇāṃ vijñānasyāprāptyānabhisamayena viśuddhiḥ. evaṃ yāvat sarvākārajñatāyā aprāptyānabhisamayena viśuddhiḥ. ity adhimātramadhyamārgaḥ śāriputra āha: anabhinivṛttir bhagavan viśuddhiḥ. bhagavān āha: atyantānabhinivṛttatvāc chāriputra. śāriputra āha: kasya bhagavann anabhinivṛttyā viśuddhiḥ? bhagavān āha: rūpasya śāriputrānabhinivṛttyā viśuddhiḥ, vedanāyāḥ saṃjñāyāḥ saṃskārāṇāṃ vijñānasyānabhinivṛttyā viśuddhiḥ. evaṃ yāvat sarvākārajñatāyā anabhinivṛttyā viśuddhiḥ. ity adhimātrādhimātrāmārgaḥ śāriputra āha: anupapattir bhagavan kāmadhātor viśuddhiḥ. bhagavān āha: atyantaviśuddhatvāc chāriputra. śāriputra āha: kathaṃ bhagavan kāmadhātor anupapattir viśuddhiḥ? bhagavān āha: kāmadhātusvabhāvānupapattyā śāriputrānupapattir viśuddhiḥ. śāriputra āha: anupapattir bhagavan rūpadhātor viśuddhiḥ. bhagavān āha: atyantaviśuddhatvāc chāriputra. (psp_2-3:161) śāriputra āha: kathaṃ bhagavan rūpadhātor anupapattir viśuddhiḥ? bhagavān āha: rūpadhātusvabhāvānupapattyā śāriputrānupapattir viśuddhiḥ. śāriputra āha: anupapattir bhagavann ārūpyadhātor viśuddhiḥ. bhagavān āha: atyantaviśuddhatvāc chāriputra. śāriputra āha: kathaṃ bhagavann ārūpyadhātor anupapattir viśuddhiḥ? bhagavān āha: ārūpyadhātusvabhāvānupapattyā śāriputrānupapattir viśuddhiḥ. iti traidhātukapratipakṣatvaṃ bhāvanāmārgasya śāriputra āha: na jānīte bhagavan viśuddhiḥ. bhagavān āha: atyantaviśuddhatvāc chāriputra. śāriputra āha: kathaṃ bhagavan na jānīte viśuddhiḥ? bhagavān āha: dharmajaḍatām upādāya śariputra na saṃjānite viśuddhiḥ. śāriputra āha: rūpaṃ na jānāti bhagavan viśuddhiḥ. bhagavān āha: atyantaviśuddhatvāc chāriputra. śāriputra āha: kathaṃ bhagavan rūpaṃ na jānāti viśuddhiḥ? bhagavān āha: svalakṣaṇaśūnyatām upādāya śariputra rūpaṃ na jānāti viśuddhiḥ. śāriputra āha: vedanāṃ saṃjñāṃ saṃskārān vijñānaṃ bhagavan na jānāti viśuddhiḥ. bhagavān āha: atyantaviśuddhatvāc chāriputa. śāriputra āha: kathaṃ bhagavan vedanāṃ saṃjñāṃ saṃskārān vijñānaṃ na jānāti viśuddhiḥ? bhagavān āha: svalakṣaṇaśūnyatām upādāya śāriputra vedanāṃ saṃjñāṃ saṃskārān vijñānaṃ na jānāti viśuddhiḥ. śāriputra āha: sarvadharmān bhagavan na jānāti viśuddhiḥ. bhagavān āha: atyantaviśuddhatvāc chāriputra. śāriputra āha: kathaṃ bhagavān sarvadharmān na jānāti viśuddhiḥ? bhagavān āha: sarvadharmānupalabdhyā śāriputra sarvadharmān na jānāti. iti jñeyajñānādvayasamatāmārgasya śāriputra āha: sarvajñatāyā bhagavan prajñāpāramitā nāpakāraṃ karoti nopakāraṃ karoti. bhagavān āha: atyantaviśuddhatvāc chāriputra. śāriputra āha: kathaṃ bhagavan sarvajñatāyāḥ prajñāpāramitā nāpakāraṃ karoti nopakāraṃ karoti? (psp_2-3:162) bhagavān āha: dharmasthititām upādāya śāriputra prajñāpāramitā sarvajñatāyā nāpakāraṃ karoti nopakāraṃ karoti. śāriputra āha: prajñāpāramitāviśuddhir bhagavan na kaṃcid dharmaṃ parigṛhṇāti? bhagavān āha: atyantaviśuddhatvāc chāriputra. śāriputra āha: kathaṃ bhagavan prajñāpāramitāviśuddhir na kaṃcid dharmaṃ parigṛhṇāti? bhagavān āha: dharmadhātuparigṛhītām upādāya. atha khalv āyuṣmān subhūtir bhagavantam etad avocat: ātmaviśuddhito bhagavan rūpaviśuddhiḥ. bhagavān āha: atyantaviśuddhitām upādāya. subhūtir āha: kena kāraṇena bhagavann ātmaviśuddhyā rūpaviśuddhiḥ? bhagavān āha: ātmāsadbhūtatvāt subhūte rūpāsadbhūtatvād atyantaviśuddhiḥ. subhūtir āha: ātmaviśuddhyā bhagavan vedanāsaṃjñāsaṃskārā vijñānaviśuddhiḥ. bhagavān āha: atyantaviśuddhitām upādāya. subhūtir āha: kena kāraṇena bhagavann ātmaviśuddhyā vedanāsaṃjñāsaṃskārā vijñānaviśuddhiḥ. bhagavān āha: ātmāsadbhūtatvāt subhūte vedanāsaṃjñāsaṃskārā vijñānāsadbhūtatvād atyantaviśuddhiḥ. subhūtir āha: ātmaviśuddhyā bhagavan dānapāramitāviśuddhiḥ. evaṃ śīlapāramitā kṣāntipāramitā vīryapāramitā dhyānapāramitā ātmaviśuddhyā bhagavan prajñāpāramitāviśuddhiḥ. ātmaviśuddhyā bhagavan smṛtyupasthānaviśuddhiḥ. evaṃ samyakprahāṇarddhipādendriyabalabodhyaṅgānām, ātmaviśuddhyā bhagavaṅ mārgaviśuddhiḥ. ātmaviśuddhyā āryasatyāpramāṇadhyānārūpyasamāḥattiviśuddhiḥ. ātmaviśuddhyā śūnyatānimittāpraṇihitaviśuddhiḥ. ātmaviśuddhyā aṣṭavimokṣanavānupūrvavihārasamāpattiviśuddhiḥ. ātmaviśuddhyā adhyātmaśūnyatāviśuddhiḥ, yāvad abhāvasvabhāvaśūnyatāviśuddhiḥ. ātmaviśuddhyā samādhidhāraṇīmukhaviśuddhiḥ. ātmaviśuddhyā daśabalavaiśāradyapratisaṃvidviśuddhiḥ. ātmaviśuddhyā bhagavann aṣṭādaśāveṇikabuddhadharmaviśuddhiḥ. bhagavān āha: atyantaviśuddhatvāt subhūte. subhūtir āha: ātmaviśuddhyā bhagavan sarvadharmaviśuddhiḥ. bhagavān āha: atyantaviśuddhatvāt subhūte. (psp_2-3:163) subhūtir āha: kena kāraṇena bhagavann ātmaviśuddhyā sarvadharmaviśuddhiḥ? bhagavān āha: ātmāsadbhūtatvāt subhūte sarvadharmāsadbhūtatvād viśuddhiḥ. subhūtir āha: ātmaviśuddhyā bhagavan srotaāpattiphalaviśuddhiḥ, evaṃ sakṛdāgāmiphalānāgāmiphalārhattvapratyekabodhiviśuddhiḥ. bhagavān āha: svalakṣaṇaśūnyatām upādāya. subhūtir āha: ātmaviśuddhyā bhagavan bodhiviśuddhiḥ. bhagavān āha: atyantaviśuddhatvāt subhūte. subhūtir āha: kena kāraṇena bhagavann ātmaviśuddhyā bodhiviśuddhīḥ? bhagavān āha: svalakṣaṇaśūnyatām upādāya. subhūtir āha: ātmaviśuddhyā bhagavan sarvajñatāviśuddhiḥ. bhagavān āha: atyantaviśuddhatvāt subhūte. subhūtir āha: kena kāraṇena bhagavann ātmaviśuddhyā sarvajñatāviśuddhiḥ? bhagavān āha: svalakṣaṇaśūnyatām upādāya. subhūtir āha: dvayaviśuddhir bhagavan na prāptir nābhisamayaḥ. bhagavān āha: atyantaviśuddhatvāt subhūte. subhūtir āha: kena kāraṇena bhagavan dvayaviśuddhir na prāptir nābhisamayaḥ. bhagavān āha: asaṃkleśāvyavadānadharmasamatām upādāya. subhūtir āha: ātmāparyantatayā bhagavan rūpāparyantatā. bhagavān āha: atyantaviśuddhatvāt subhūte. subhūtir āha: kena kāraṇena bhagavann ātmāparyantatayā rūpāparyantatā viśuddhiḥ? bhagavān āha: atyantaśūnyatā-anavarāgraśūnyatām upādāya. subhūtir āha: ātmāparyantatayā bhagavan vedanāsaṃjñāsaṃskārā vijñānāparyantatā. bhagavān āha: atyantaviśuddhatvāt subhūte. subhūtir āha: kena kāraṇena bhagavann ātmāparyantatayā vedanāsaṃjñāsaṃskārā vijñānāparyantatāviśuddhiḥ? bhagavān āha: atyantaśūnyatā-anavarāgraśūnyatām upādāya. subhūtir āha: evaṃ bhagavan bodhisattvasya mahāsattvasya prajñāpāramitā. (psp_2-3:164) bhagavān āha: atyantaviśuddhatvāt subhūte. subhūtir āha: kena kāraṇena bhagavann iyaṃ bodhisattvasya mahāsattvasya prajñāpāramitā? bhagavān āha: mārgākārajñatām upādāyeyaṃ subhūte bodhisattvasya mahāsattvasya prajñāpāramitā. iti mārgasya codyaparihārācittāntadvayaviśuddhibhāvanāmārga ity uktā mārgajñatā āryapañcaviṃśatisāhasrikāyāṃ bhagavatyāṃ prajñāpāramitāyām abhisamayālaṃkārānusāreṇa saṃśodhitāyām antadvayaviśuddhiparivarto dvitīyaḥ (psp_2-3:165) paññcaviṃśatisāhasrikā prajñāpāramitā iii subhūtir āha: prajñāpāramitā bhagavan bodhisattvānāṃ mahāsattvānāṃ nāpare tīre na pare tīre nobhayam antereṇopalabhyate. bhagavān āha: atyantaviśuddhatvāt subhūte. subhūtir āha: kena kāraṇena bhagavan bodhisattvānāṃ mahāsattvānāṃ prajñāpāramitā nāpare tīre na pare tīre nobhayam antareṇopalabhyate? bhagavān āha: atyantaviśuddhatvāt subhūte tryadhvasamatāṃ sarvadharmāṇam upādāya. ity uktā saṃsāranirvāṇāpratiṣṭhā subhūtir āha: sacet punar bhagavan mahāyānikaḥ kulaputro vā kuladuhitā vā anupāyakuśala imāṃ prajñāpāramitām evaṃ jñāsyaty upalambhayogena riñciṣyati dūrīkariṣyatīmāṃ prajñāpāramitām. bhagavān āha: sādhu sādhu subhūte. evam etat subhūte. nāmato 'pi subhūte saṅgo nimittato 'pi subhūte saṅgaḥ. tat kasya hetor? animittā hi subhūte sarvadharmā anāmakāḥ. subhūtir āha: kathaṃ bhagavan nāmato 'pi saṅgo nimittato 'pi saṅgaḥ? bhagavān āha: iha subhūte mahāyānikāḥ kulaputrāḥ kuladuhitaro vā prajñāpāramitāṃ nāmato 'pi grahīṣyanti nimittato 'pi grahīṣyanti nimittataś ca nāmataś ca grahītvā prajñāpāramitāṃ riñciṣyanti dūrīkariṣyanti. te prajñāpāramitāṃ manyamānā riñciṣyanti dūrīkariṣyanti prajñāpāramitām. ity uktam anupāyena dūratvam subhūtir āha: āścaryaṃ bhagavan yāvad iyaṃ prajñāpāramitā bodhisattvānāṃ mahāsattvānāṃ svākhyātā ca supariniṣṭhitā cāmī saṅgā amī cāsaṅgāḥ. (psp_2-3:166) ity uktopāyenāpi duratā atha khalv āyuṣmān śāriputra āyuṣmantaṃ subhūtim etad avocat; katama āyuṣman subhūte bodhisattvānāṃ mahāsattvānāṃ prajñāpāramitāyāṃ caratāṃ saṅgaḥ katamo 'saṅgaḥ? subhūtir āha: ihāyuṣman śāriputra bodhisattvo mahāsattvaḥ kulaputro vā kuladuhitā vā anupāyakuśalo rūpaṃ śūnyam iti saṃjñāsyate saṅgaḥ, vedanā saṃjñāsaṃskārā vijñānaṃ śūnyam iti saṃjñāsyate saṅgaḥ. evaṃ vyastasamastāni skandhadhātvāyatanāni pratītyasamutpādāṅgāni śūnyānīti saṃjñāsyate saṅgaḥ. dānapāramitā śūnyeti saṃjñāsyate saṅgaḥ, śīlapāramitā śūnyeti saṃjñāsyate saṅgaḥ, kṣāntipāramitā śūnyeti saṃjñāsyate saṅgaḥ, vīryapāramitā śūnyeti saṃjñāsyate saṅgaḥ, dhyānapāramitā śūnyeti saṃjñāsyate saṅgaḥ, prajñāpāramitā śūnyeti saṃjñāsyate saṅgaḥ. evaṃ smṛtyupasthānāni śūnyānīti saṃjñāsyate saṅgaḥ. samyakprahāṇarddhipādendriyabalabodhyaṅgamārgāḥ śūnyā iti saṃjñāsyate saṅgaḥ. āryasatyāni śūnyānīti saṃjñāsyate saṅgaḥ. apramāṇadhyānārūpyasamāpattayaḥ śūnyā iti saṃjñāsyate saṅgaḥ. aṣṭavimokṣā navānupūrvavihārasamāpattayaḥ śūnyatānimittāpraṇihitāni śūnyānīti saṃjñāsyate saṅgaḥ. evam abhijñāḥ sarvaśūnyatāḥ sarvasamādhayaḥ sarvadhāraṇīmukhāni śūnyānīti saṃjñāsyate saṅgaḥ. daśatathāgatabalāni catvāri vaiśāradyāṃ śūnyānīti saṃjñāsyate saṅgaḥ. catasraḥ pratisaṃvido 'ṣṭādaśāveṇikā buddhadharmā śūnyā iti saṃjñāsyate saṅgaḥ. sarvajñatā śūnyeti saṃjñāsyate saṅgaḥ. punar aparam āyuṣman śariputra bodhisattvo mahāsattvo 'nupāyakuśalo 'tītān dharmān atītā dharmā iti saṃjñāsyate saṅgaḥ. anāgatān dharmān anāgatā dharmā iti saṃjñāsyate saṅgaḥ. pratyutpannān dharmān pratyutpannā dharmā iti saṃjñāsyate saṅgaḥ. punar aparam āyuṣman śāriputra bodhisattvo mahāsattva upalambhayogena prathamacittotpādam upādāya dānapāramitāyāṃ caratīti saṅgaḥ. śīlapāramitāyāṃ caratīti saṅgaḥ, kṣāntipāramitāyāṃ caratīti saṅgaḥ, vīryapāramitāyāṃ caratīti saṅgaḥ, dhyānapāramitāyāṃ caratīti saṅgaḥ, prajñāpāramitāyāṃ caratīti saṅgaḥ. smṛtyupasthāneṣu caratīti saṅgaḥ samyakprahāṇarddhipādendriyabalabodhyaṅgamārgeṣu caratīti saṅgaḥ. evam apramāṇadhyānārūpyasamāpattisu caratīti saṅgaḥ. āryasatyeṣu śūnyatānimittāpraṇihiteṣv aṣṭavimokṣeṣu (psp_2-3:167) navānupūrvavihārasamāpattiṣv abhijñāsu sarvaśūnyatāsu sarvasamādhiṣu sarvadhāraṇīmukheṣu caratīti saṅgaḥ. daśabalavaiśāradyapratisaṃvidāveṇikabuddhadharmeṣu caratīti saṅagḥ, yāvat sarvajñatāyāṃ caratīti saṅgaḥ. iti vipakṣaḥ yat punar āyuṣman śāriputraivaṃ vadasi, katamo bodhisattvānāṃ mahāsattvānāṃ prajñāpāramitāyāṃ caratām asaṅga iti. na khalu punaḥ śāriputra bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carata upāyakuśalasyaivaṃ bhavati, na rūpaṃ rūpaṃ saṃjānīte, evaṃ vedanāsaṃjñāsaṃskārā na vijñānaṃ vijñānaṃ saṃjānīte. nātītā dharmā atītān dharmān saṃjānīte. nānāgatā dharmā anāgatān dharmān saṃjānīte. na pratyutpannā dharmāḥ pratyutpannān dharmān saṃjānite. na khalu punaḥ śāriputra bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carata upāyakuśalasyaivaṃ bhavati, ahaṃ dānaṃ dadāmi, asmai dānaṃ dadāmi, idaṃ dānaṃ dadāmi, ahaṃ śīlaṃ rakṣāmi, idaṃ śīlaṃ rakṣāmi, ebhyaḥ śīlaṃ rakṣāmi, ahaṃ kṣāntiṃ bhāvayāmi, imāṃ kṣāntiṃ bhāvayāmi, eṣu kṣāntiṃ bhāvayāmi, ahaṃ vīryaṃ ārabhe, idaṃ vīryam ārabhe, eṣām arthāya vīryam ārabhe, ahaṃ dhyānaṃ samāpadye, idaṃ dhyānaṃ samāpadye, evaṃ dhyānaṃ samāpadye, ahaṃ prajñāṃ bhāvayāmi, imāṃ prajñāṃ bhāvayāmi, asmai prajñāṃ bhāvayāmi, ahaṃ puṇyaṃ prasavāmi, evaṃ puṇyaṃ prasavāmi, ahaṃ bodhisattvaniyāmam avakramāmi, ahaṃ buddhakṣetraṃ pariśodhayiṣyāmi, ahaṃ sattvān paripācayiṣyāmi, ahaṃ sarvajñatām anuprāpsye, sarve ta āyuṣman śāriputra bodhisattvānāṃ mahāsattvānāṃ prajñāpāramitāyāṃ caratām upāyakuśalānāṃ vikalpā na santi. tat kasya hetoḥ? adhyātmaśūnyatām upādāya bahirdhāśūnyatām upādāyādhyātmabahirdhāśūnyatām upādāya, yāvad abhāvasvabhāvaśūnyatām upādāya, ime ta āyuṣman śāriputra bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carata upāyakuśalasyāsaṅgaḥ. iti pratipakṣaḥ atha khalu śakro devānām indraḥ sthaviraṃ subhūtim etad avocat: katamena bhadanta subhūte paryāyeṇa bodhisattvasya mahāsattvasya saṅgo bhavati? subhūtir āha: iha kauśika bodhisattvaś cittaṃ saṃjānīte. dānaṃ saṃjānīte. evaṃ śīlaṃ kṣāntiṃ vīryaṃ dhyānaṃ prajñāṃ saṃjānīte. adhyātmaśūnyatāṃ saṃjānīte, bahirdhāśūnyatāṃ saṃjānīte, adhyātmabahirdhāśūnyatāṃ saṃjānite, yāvad abhāvasvabhāvaśūnyatāṃ saṃjānīte. evaṃ saptatriṃśadbodhipakṣyān dharmān āryasatyāny apramāṇadhyānārūpyasamāpattīḥ śūnyatānimittāpraṇihitābhijñāḥ samādhīn dhāraṇīmukhāni daśatathāgatabalāni catvāri vaiśāradyāni catasraḥ. (psp_2-3:168) pratisaṃvido 'ṣṭādaśāveṇikān buddhadharmān saṃjānīte. buddhān bhagavataḥ saṃjānīte. buddhāvaropitakuśalamūlāni saṃjānīte tāni sarvāṇy abhisaṃkṣipya piṇḍayitvā tulayitvā anuttarāyai samyaksaṃbodhaye pariṇāmayati. ayaṃ kauśika bodhisattvasya mahāsattvasya saṅgaḥ, yena na śaknoty asaṅgāyāṃ prajñāpāramitāyāṃ caritum. tat kasya hetoḥ.? na hi kauśika rūpasya prakṛtiḥ śakyā pariṇāmayituṃ, na vedanāyā na saṃjñāyā na saṃskārāṇāṃ na vijñānasya kauśika prakṛtiḥ śakyā pariṇāmayitum. evaṃ vyastasamastānāṃ skandhadhātvāyatanānāṃ pratītyasamutpādasya na ca śakyā prakṛtiḥ pariṇāmayitum. evaṃ pāramitānāṃ saptatriṃśadbodhipakṣyāṇāṃ dharmāṇām āryasatyānām apramāṇadhyānārūpyasamāpattīnāṃ śūnyatānimittāpraṇihitānām aṣṭānāṃ vimokṣāṇāṃ navānupūrvavihārasamāpattīnāin abhijñānāṃ samādhīnāṃ dhāraṇīmukhānāṃ sarvaśūnyatānāṃ daśānāṃ tathāgatabalānāṃ vaiśāradyānāṃ pratisaṃvidām āveṇikānāṃ buddhadharmāṇāṃ na śakyā prakṛtiḥ pariṇāmayitum. na hi kauśika sarvākārajñatāyāḥ prakṛtiḥ. śakyā pariṇāmayitum. iti punarvipakṣaḥ. punar aparaṃ kauśika bodhisattvena mahāsattvena parān saṃdarśayitukāmena samādāpayitukāmena samuttejayitukāmena saṃpraharṣayitukāmenānuttarāyai samyaksaṃbodhaye yathā bhūtānugamena mānasena pare saṃdarśayitavyāḥ samādāpayitavyāḥ samuttejayitavyāḥ saṃpraharṣayitavyāḥ. tathā ca punaḥ saṃpraharṣayitavyā yathā bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran na vikalpam āpadyate, ahaṃ dānaṃ dadāmi, ahaṃ śīlaṃ rakṣāmy, ahaṃ kṣāntiṃ bhāvayāmy, ahaṃ vīryam ārabhe, 'haṃ dhyānaṃ samāpadye, 'haṃ prajñāṃ bhāvayāmy, aham adhyātmaśūnyatāyāṃ carāmy, ahaṃ bahirdhāśūnyatāyāṃ carāmy, aham adhyātmabahirdhāśūnyatāṃ carāmy, ahaṃ yāvad abhāvasvabhāvaśūnyatāyāṃ carāmy, ahaṃ saptatriṃśadbodhipakṣyān dharmān bhāvayāmy, aham āryasatyāni bhāvayāmy, aham apramāṇadhyānārūpyasamāpattīḥ samāpadye, 'haṃ śūnyatānimittāpraṇihitaṃ bhāvayāmy, aham aṣṭavimokṣān bhāvayāmy, ahaṃ navānupūrvavihārasamāpattīḥ samāpadye, 'haṃ samādhiṃ samāpadye, 'haṃ dhāraṇīmukhāni samāpadye, 'haṃ daśabalavaiśāradyāni pratisaṃvidāveṇikān buddhadharmān bhāvayāmy, ahaṃ bodhaye carāmīty. evaṃ bodhisattvo mahāsattvaḥ paraṃ saṃdarśayati samādāpayati samuttejayati saṃpraharṣayati, ātmānaṃ ca na kṣiṇoti, parāṃś ca buddhānujñātāyāṃ samādāpariāyāṃ saṃpraharṣayaty, evaṃ hi kauśika bodhisattvena mahāsattvenānuttarāyai samyaksaṃbodhaye (psp_2-3:169) saṃdarśayitavyaḥ samādāpayitavyaḥ samuttejayitavyaḥ saṃpraharṣayitavyaḥ. evaṃ hi kulaputreṇa vā kuladuhitrā vā sarvāḥ saṅgakoṭyaḥ parivarjitā bhaviṣyanti. iti punarpratipakṣaḥ atha khalu bhagavān āyuṣmantaṃ subhūtim āmantrayāmāsa: sādhu sādhu subhūte yas tvaṃ bodhisattvānāṃ mahāsattvānām imāḥ saṅgakoṭir uddiśasi. aparās te subhūte saṅgakoṭīḥ sūkṣmatarā nirdekṣyāmi tāḥ śṛṇu sādhu ca suṣṭhu ca manasikuru bhāṣiṣye 'haṃ te. evaṃ bhagavann ity āyuṣmān subhūtir bhagavataḥ pratyaśrauṣīt. bhagavān etad avocat: iha subhūte kulaputro vā kuladuhitā vā anuttarāyāṃ samyaksaṃbodhau saṃprasthitas tathāgatān nimittato manasikaroti yāvat subhūte nimittaṃ tāvat saṅgaḥ. yad api teṣāṃ tathāgatānāṃ prathamacittotpādam upādāya yāvac cānuttarāṃ samyaksaṃbodhim abhisaṃbuddhānāṃ yāvad anupadhiśeṣe nirvāṇadhātau parinirvṛtānāṃ yāvat saddharmasthitir etasminn antare yat kiṃcit kuśalamūlaṃ tat sarvaṃ nimittato manasikaroti manasikṛtvā anuttarāyai samyaksaṃbodhaye pariṇāmayati, yāvat subhūte nimittato manasikaroti tāvat saṅgaḥ. yāny api teṣāṃ tathāgatānāṃ sarvasaṅgāpagatānāṃ sarvasaṅgāpagatāni kuśalamūlāni, tato 'nyeṣām api sattvānāṃ yāni kuśalamulāni tāny api nimittato manasikaroti manasikṛtvā anuttarāyai samyaksaṃbodhaye pariṇāmayati, yāvat subhūte nimittato manasikaroti tāvat saṅgaḥ. tat kasya hetor? na hi te tathāgatā nimittato manasikartavyā, na ca teṣām anyeṣāṃ vā kuśalamūlāni nimittato manasikartavyāni. iti sūkṣmasaṅgaḥ atha khalv āyuṣmān subhūtir bhagavantam etad avocat: gambhirā bhagavan prajñāpāramitā. bhagavān āha: prakṛtiviviktatvāt subhūte sarvadharmāṇām. subhūtir āha: namasikaromi bhagavan prajñāpāramitāyai. bhagavān āha: tathā hi subhūte akṛtā prajñāpāramitānabhisaṃskṛtā na sā kenacic chakyābhisaṃboddhum. iti dharmagambhīryam subhūtir āha: sarvadharmā bhagavan durabhisaṃbodhāḥ. bhagavān āha: tathā hi subhūte na dve dharmaprakṛtī ekaiva subhūte (psp_2-3:170) dharmaprakṛtir, yā ca buddhadharmaprakṛtiḥ. sāprakṛtiḥ, yāprakṛtiḥ sā prakṛtir, yā prakṛtiḥ sānabhisaṃskṛtaḥ. evaṃ hi subhūte bodhisattvena mahāsattvena ekāṃ prakṛtim aprakṛtim anabhisaṃskṛtiṃ jānatā paśyatā sarvāḥ saṅgakoṭyo vivarjitā bhavanti. iti sarvasaṅgavarjanam subhūtir āha: durabhisaṃbodhā bhagavan prajñāpāramitā. bhagavān āha: tathā hi subhūte prajñāpāramitā na kenacid dṛṣṭā na śrutā na matā na vijñātā nābhisaṃbuddhā. iti durbodhatā subhūtir āha: acintyā bhagavan prajñāpāramitā. bhagavān āha: tathā hi subhūte prajñāpāramitā na kenacid vijñātā, na rūpeṇa na vedanayā na saṃjñayā na saṃskārair na vijñānena jñātā yāvan na vyastasamastaiḥ skandhadhātvāyatanaiḥ pratītyasamutpādāṅgair na pāramitābhir na bodhipakṣyair dharmair nāpramāṇadhyānārūpyasamāpattibhir nāṣṭavimokṣair na navabhir anupūrvavihārasamāpattibhir na śūnyatānimittāpraṇihitair nābhijñābhir na sarvaśūnyatābhir na sarvasamādhibhir na sarvadhāraṇīmukhair na tathāgatabalair na vaiśāradyair na pratisaṃvidbhir nāveṇikair buddhadharmair jñātā. subhūtir āha: kārikā bhagavan prajñāpāramitā. bhagavān āha: sarvadharmānupalabdhitaḥ kārikā subhūte prajñāpāramitā. ity acintyatvam ity uktau vipakṣapratipakṣau subhūtir āha: kathaṃ bhagavan bodhisattvena mahāsattvena prajñāpāramitāyāṃ caritavyam? bhagavān āha: iha subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran, saced rūpe na carati carati prajñāpāramitāyāṃ, saced na vedanāyāṃ na saṃjñāyāṃ na saṃskāreṣu na vijñāne na carati carati prajñāpāramitāyām. evaṃ vyastasamasteṣu skandhadhātvāyatanapratītyasamutpādeṣu na carati carati prajñāpāramitāyām. evaṃ sarvapāramitāsu sarvaśūnyatāsu sarvasamādhiṣu sarvadhāraṇīmukheṣu smṛtyupasthāneṣu samyakprahāṇarddhipādendriyabalabodhyaṅgeṣv āryāṣṭāṅge mārge na carati carati prajñāpāramitāyām. āryasatyeṣu na carati carati prajñāpāramitāyām. aṣṭasu vimokṣeṣu navānupūrvavihārasamāpattisu śūnyatānimittāpraṇihiteṣu na carati carati prajñāpāramitāyām. daśasu tathāgatabaleṣu vaiśāradyeṣu pratisaṃvitsv āveṇikeṣu buddhadharmeṣu na carati carati prajñāpāramitāyām. sarvajñatāyām api na carati carati prajñāpāramitāyām. iti rūpādiprayogaḥ (psp_2-3:171) saced rūpaṃ na nityaṃ nānityam iti carati carati prajñāpāramitāyāṃ, rūpaṃ na sukhaṃ na duḥkham iti carati carati prajñāpāramitāyāṃ, rūpaṃ nātmā nānātmeti carati carati prajñāpāramitāyāṃ, rūpaṃ na śubhaṃ nāśubham iti carati carati prajñāpāramitāyāṃ, vedanāsaṃjñāsaṃskārā vijñānaṃ na nityaṃ nānityam iti carati carati prajñāpāramitāyāṃ, vijñānaṃ na sukhaṃ na duḥkhaṃ iti carati carati prajñāpāramitāyāṃ vijñānaṃ nātmā nānātmeti carati carati prajñāpāramitāyāṃ vijñānaṃ na śubhaṃ nāśubham iti carati carati prajñāpāramitāyām. evaṃ vyastasamastaskandhadhātvāyatanāni pratītyasamutpādāṅgāni smṛtyupasthānasamyakprahāṇarddhipādendriyabalabodhyaṅgamārgā āryasatyāny apramāṇadhyānārūpyasamāpattayaḥ śūnyatānimittāpraṇihitāny abhijñāḥ sarvaśūnyatāḥ sarvasamādhayaḥ sarvadhāraṇīmukhāni daśabalavaiśāradyapratisaṃvidāveṇikabuddhadharmā yāvat sarvajñatā na nityā nānityeti carati carati prajñāpāramitāyāṃ, sarvajñatā na sukhā na duḥkheti carati carati prajñāpāramitāyāṃ, sarvajñatā nātmā nānātmeti carati carati prajñāpāramitāyāṃ, sarvajñatā na śubhā nāśubheti carati carati prajñāpāramitāyām. tat kasya hetoḥ? na tad rūpaṃ tathā saṃvidyate yasya nityaṃ vā anityaṃ vā sukhaṃ vā duḥkhaṃ vā ātmā vā anātmā vā śubhaṃ vā aśubhaṃ vā, vedanāsaṃjñāsaṃskārā na tad vijñānaṃ tathā saṃvidyate yasya nityaṃ vā anityaṃ vā sukhaṃ vā duḥkhaṃ vā ātmā vā anātmā vā śubhaṃ vā aśubhaṃ vā. evaṃ vyastasamastaskandhadhātvāyatanapratītyasamutpādapāramitābodhipakṣyā dharmā āryasatyāpramāṇadhyānārūpyasamāpattayo 'ṣṭavimokṣā navānupūrvavihārasamāpattayaḥ śūnyatānimittāpraṇihitābhijñāḥ sarvaśūnyatāḥ sarvasamādhayaḥ sarvadhāraṇīmukhāni daśabalavaiśāradyapratisaṃvidāveṇikabuddhadharmā yāvan na sā sarvajñatā tathā saṃvidyate yasyā nityaṃ vā anityaṃ vā sukhaṃ vā duḥkhaṃ vā ātmā vā anātmā vā śubhaṃ vā aśubhaṃ vā. iti rūpādyanityādiprayogaḥ punar aparaṃ subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran saced rūpam aparipūrṇaṃ paripūrṇam iti na carati carati prajñāpāramitāyāṃ, vedanāsaṃjñāsaṃskārā vijñānam aparipūrṇaṃ paripūrṇam iti na carati carati prajñāpāramitāyām, evaṃ skandhadhātvāyatanapratītyasamutpādāṅgāny aparipūrṇāni paripūrṇānīti na carati carati prajñāpāramitāyām. evaṃ sarvapāramitāḥ (psp_2-3:172) sarvaśūnyatāḥ sarvasamādhayaḥ sarvadhāraṇīmukhāny aparipūrṇāni paripūrṇānīti na carati carati prajñāpāramitāyām. evaṃ smṛtyupasthānasamyakprahāṇarddhipādendriyabalabodhyaṅgamārgā aparipūrṇāḥ paripūrṇā iti na carati carati prajñāpāramitāyām. evam āryasatyāny apramāṇadhyānārūpyasamāpattayaḥ, aṣṭavimokṣā navānupūrvavihārasamāpattayaḥ śūnyatānimittāpraṇihitāny abhijñā aparipūrṇāḥ paripūrṇā iti na carati carati prajñāpāramitāyām. evaṃ daśatathāgatabalāni catvāri vaiśāradyāni catasraḥ pratisaṃvido 'ṣṭādaśāveṇikā buddhadharmā aparipūrṇāḥ paripūrṇā iti na carati carati prajñāpāramitāyāṃ yāvat sarvajñatā aparipūrṇāḥ paripūrṇā iti na carati carati prajñāpārainitāyāṃ. tat kasya hetoḥ? rūpasyāparipūrṇatā paripūrṇatā vā yā na tad rūpam evam api na carati carati prajñāpāramitāyāṃ, vedanāyāḥ saṃjñāyāḥ saṃskārāṇāṃ vijñānasyāparipūrṇatā paripūrṇatā vā yā na tad vijñānam evam api na carati carati prajñāpāramitāyām. evaṃ yāvat sarvajñatāyā aparipūrṇatā paripūrṇatā vā yā na sā sarvajñatā evam api na carati carati prajñāpāramitāyām. iti rūpādyaparipūriprayoga. evam ukte āyuṣmān subhūtir bhagavantam etad avocat: āścaryaṃ bhagavan yāvad ayaṃ bodhisattvānāṃ mahāsattvānāṃ saṅgaś cāsaṅgaś cākhyātaḥ. bhagavān āha: evam etat subhūte svākhyātaḥ. subhūte tathāgatenārhatā samyaksaṃbuddhena bodhisattvānāṃ mahāsattvānāṃ saṅgaś cāsaṅgaś ca. punar aparaṃ subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran rūpaṃ saṅgam asaṅgam iti na carati carati prajñāpāramitāyāṃ, vedanāsaṃjñāsaṃskārā vijñānaṃ saṅgam asaṅgam iti na carati carati prajñāpāramitāyām. cakṣuḥ saṅgam asaṅgam iti na carati carati prajñāpāramitāyām, evaṃ śrotraṃ ghrāṇaṃ jihvā kāyo manaḥ saṅgam asaṅgam iti na carati carati prajñāpāramitāyām. evaṃ sarvāyataneṣu dhātuṣu ca dānapāramitā sasaṅgāsaṅgeti na carati, carati prajñāpāramitāyām, evaṃ śīlaṃ kṣāntiṃ vīryaṃ dhyānaṃ prajñāpāramitā sasaṅgāsaṅgeti na carati carati prajñāpāramitāyām. evaṃ saptatriṃśadbodhipakṣyā dharmā āryasatyāny apramāṇadhyānārūpyasamāpattayaḥ sasaṅgā asaṅgā iti na carati carati prajñāpāramitāyāṃ, śūnyatānimittāpraṇihitāny abhijñāḥ sarvaśūnyatāḥ sasaṅgā asaṅgā iti na carati caṛati prajñāpāramitāyām. evaṃ daśatathāgatabalāni catvāri vaiśāradyāni catasraḥ pratisaṃvido 'ṣṭādaśāveṇikā buddhadharmāḥ sarvasamādhayaḥ sarvadhāraṇīmukhāni saṛvajñatā sasaṅgāsaṅgeti (psp_2-3:173) na carati carati prajñāpāramitāyām. evaṃ caran subhūte bodhisattvo mahāsattvo na rūpaṃ sasaṅgam asaṅgam iti, na vedanā na saṃjñā na saṃskārā na vijñānaṃ sasaṅgam asaṅgam iti saṃjānīte. evaṃ skandhadhātvāyatanapratītyasamutpādapāramitāśūnyatābodhipakṣyā dharmā āryasatyāpramāṇadhyānārūpyasamāpattayo 'bhijñāśūnyatānimittāpraṇihitasamādhidhāraṇīmukhadaśabalavaiśāradyapratisaṃvidāveṇikabuddhadharmā na sasaṅgā asaṇgā iti saṃjānīte. prajñāpāramitāyāṃ caran sarvajñatā na sasaṅgāsaṅgeti saṃjānīte. na srotaāpattiphalaṃ na sakṛdāgāmiphalaṃ nānāgāmiphalaṃ nārhattvaṃ na pratyekabodhir nānuttarā samyaksaṃbodhiḥ. sasaṅgāsaṅgeti saṃjānīte. iti rūpādiṣv asaṅgaprayogaḥ atha khalv āyuṣmān subhūtir bhagavantam etad avocat: āścaryam etad bhagavan yāvad iyaṃ gambhīrā prajñāpāramitā deśyamānāpi na hīyate, adeśyamānāpi na hīyate, deśyamānāpi na vardhate, adeśyamānāpi na vardhate. evam ukte bhagavān āyuṣmantaṃ subhūtim etad avocat: evam etat subhūte prajñāpāramitā deśyamānāpi na hīyate, adeśyamānāpi na hīyate, deśyamānāpi na vardhate, adeśyamānāpi na vardhate. tadyathāpi nāma subhūte tathāgato 'rhan samyaksaṃbuddho yāvajjīvaṃ tiṣṭhann ākāśasya varṇaṃ bhāṣeta avarṇaṃ vā, na khalu punar ākāśasya varṇe bhāṣyamāṇe vṛddhir avarṇe bhāṣyamāṇe hāniḥ, na cākāśaṃ varṇena vardhate avarṇena hīyate. ity adhikāraprayogaḥ tadyathāpi nāma subhūte māyāpuruṣo varṇe bhāṣyamāṇe na vardhate, avarṇe bhāṣyamāṇe na parihīyate, varṇe bhāṣyamāṇe nānunīyate, avarṇe bhāṣyamāṇena pratihanyate. evam eva subhūte yā dharmāṇāṃ dharmatā sā deśitāpi tāvaty eva, adeśitāpi tāvaty eva. ity akartṛprayogaḥ subhūtir āha: duṣkarakārako bhagavan bodhisattvo mahāsattvo yaḥ prajñāpāramitāyāṃ caran prajñāpāramitāyāṃ bhāṣyamāṇāyāṃ na saṃsīdati, na vipṛṣṭhībhavati mānasam, atra ca prajñāpāramitāyāṃ yogam āpadyate, na ca pratyudāvartate 'nuttarāyāḥ samyaksaṃbodheḥ. tat kasya hetoḥ? ākāśabhāvanaiṣā bhagavan yad uta prajñāpāramitābhāvanā, na cākāśe prajñāpāramitā prajñāyate, na dhyānapāramitā na vīryapāramitā na kṣāntipāramitā na śīlapāramitā na dānapāramitā prajñāyate. nākāśe rūpaṃ prajñāyate, na vedanā na saṃjñā na (psp_2-3:174) saṃskārā nākāśe vijñāyate. nākāśe 'dhyātmaśūnyatā prajñāyate, na bahirdhāśūnyatā prajñāyate, nādhyātmabahirdhāśūnyatā prajñāyate, yāvan nābhāvasvabhāvaśūnyatā prajñāyate. nākāśe smṛtyupasthānāni prajñāyante. nākāśe samyakprahāṇarddhipādendriyabalabodhyaṅgamārgāḥ prajñāyante. nākāśa āryasatyāni prajñāyante. nākāśe 'pramāṇadhyānārūpyasamāpattayaḥ prajñāyante. nākāśe 'ṣṭavimokṣā navānupūrvavihārasamāpattayaḥ prajñāyante. nākāśe śūnyatānimittāpraṇihitābhijñāḥ prajñāyante. nākāśe samādhidhāraṇīmukhāni prajñāyante. nākāśe samādhidhāraṇīmukhāni prajñāyante. nākāśe śamathavipaśyanā prajñāyate. nākāśe daśatathāgatabalāni prajñāyante. nākāśe catvāri vaiśāradyāni catasraḥ pratisaṃvidaḥ prajñāyante. nākāśe 'ṣṭādaśāveṇikā buddhadharmāḥ prajñāyante. nākāśe srotaāpattiphalaṃ prajñāyate. nākāśe sakṛdāgāmiphalaṃ prajñāyate. nākāśe 'nāgāmiphalaṃ prajñāyate. nākāśe 'rhattvaṃ prajñāyate. nākāśe pratyekabodhiḥ prajñāyate. nākāśe 'nuttarā samyaksaṃbodhiḥ prajñāyate. subhūtir āha: namaskaromi bhagavan bodhisattvebhyo mahāsattvebhyo yair ayaṃ saṃnāhaḥ saṃnaddhaḥ. ākāśasya te bhagavan kṛtaśaḥ prayoktukāmā yatitukāmā dhyāyatukāmā ye sattvānāṃ kṛtaśaḥ saṃnāhaṃ saṃnahyante. ākāśaṃ te bhagavan parimocayitukāmā ye sattvānāṃ kṛtaśaḥ saṃnāhaṃ saṃnahyante. mahāsaṃnāhasaṃnaddhās te bhagavan bodhisattvā mahāsattvā ye ākāśasamānāṃ dharmāṇāṃ kṛtaśaḥ saṃnāhaṃ saṃnahyante. ity uddeśaduṣkaratāprayogaḥ ākāśaṃ te bhagavann antarīkṣam utkṣeptukāmā ye sattvānāṃ kṛtaśaḥ saṃnāhaṃ saṃnahyante. iti prayogaduṣkaratāprayogaḥ mahāvīryapāramitāprāptās te bhagavan bodhisattvā mahāsattvā ye sattvānāṃ kṛtaśo 'nuttarāṃ samyaksaṃbodhim abhisaṃbodhukāmāḥ. tat kasya hetoḥ? saced bhagavann ayaṃ trisāhasramahāsāhasro lokadhātus tathāgataiḥ paripūrṇaḥ syāt, tadyathāpi nāma naḍasvanaṃ vā veṇuvanaṃ vā ikṣuvanaṃ vā śaravanaṃ vā śālivanaṃ vā, te tathāgatāḥ kalpaṃ vā kalpāvaśeṣaṃ vā dharmaṃ deśayeyuḥ, ekaikaś ca tathāgato 'prameyān asaṃkhyeyān aparimānān sattvān parinirvāpayet, na ca bhagavan sattvadhātor ūnatvaṃ vā pūrṇatvaṃ vā prajñāyate. tat kasya hetoḥ? sattvāsadbhūtatām upādāya, sattvaviviktatām upādāya. evam ekaikasyāṃ diśi yāvad daśasu dikṣu sarvalokadhātavas tathāgataiḥ paripūrṇā (psp_2-3:175) bhaveyuḥ, tadyathāpi nāma naḍavanaṃ vā veṇuvanaṃ vā ikṣuvanaṃ vā śaravanaṃ vā śālivanaṃ vā, te ca tathāgatās tiṣṭhantaḥ kalpaṃ vā kalpāvaśeṣaṃ vā dharmaṃ deśayeyuḥ, ekaikaś ca tathāgato 'prameyān asaṃkhyeyān aparimāṇān sattvān parinirvāpayet, na ca bhagavan sattvadhātor ūnatvaṃ vā pūrṇatvaṃ vā prajñāyate. tat kasya hetoḥ? sattvāsadbhūtatām upādāya, sattvaviviktatām upādāya. anena bhagavan paryāyeṇaivaṃ vadāmi; ākāśaṃ te bhagavan parimocayitukāmā ye sattvānāṃ kṛtaśo 'nuttarāṃ samyaksaṃbodhim abhisaṃbodhukāmāḥ. iti kāritraduṣkaratāprayogaḥ. atha khalv anyatarasya bhikṣor etad abhavat: namaskaromi bhagavan bhagavatyai prajñāpāramitāyai yatra na kaścid dharma upalabhyate na nirudhyate, śīlaskandhaś ca prajñāyate, samādhiskandhaś ca prajñāyate, prajñāskandhaś ca prajñāyate, vimuktiskandhaś ca prajñāyate, vimuktijñānadarśanaskandhaś ca prajñāyate, srotaāpattiphalaṃ prajñāyate, sakṛdāgāmiphalaṃ prajñāyate, anāgāmiphalaṃ prajñāyate, arhattvaṃ prajñāyate, pratyekabuddhatvaṃ prajñāyate, tathāgato 'rhan samyaksaṃbuddhaḥ prajñāyate, trīṇi ratnāni prajñāyante, buddhadharmasaṃgharatnāni prajñayante, dharmacakrapravartanaṃ prajñāyate. ity avandhyaprayogaḥ atha khalu śakro devānām indra āyuṣmantaṃ subhūtim etad avocat: yo bhadanta subhūte gambhīrāyāṃ prajñāpāramitāyāṃ bodhisattvo mahāsattvo yogam āpatsyate kva yogam āpatsyate? subhūtir āha: ākāśe sa kauśika yogam āpatsyate yo 'tra gambhīrāyāṃ prajñāpāramitāyāṃ śikṣitavyaṃ maṃsyate. atha khalu śakro devānām indro bhagavantam etad avocat: yo bhagavan kulaputro vā kuladuhitā vā imāṃ prajñāpāramitām udgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati yoniśaś ca manasikariṣyati kāmam ahaṃ bhagavaṃs tasya rakṣāvaraṇaguptiṃ saṃvidhāsyāmi. subhūtir āha: samanupaśyasi tvaṃ kauśika taṃ dharmaṃ yasya rakṣāvaraṇaguptiṃ saṃvidhātum icchasi? śakra āha: nāhaṃ bhadanta subhūte taṃ dharmaṃ samanupaśyāmi yasya rakṣāvaraṇaguptiṃ saṃvidhāsyāmi. subhūtir āha: sacet kauśika kulaputrā vā kuladuhitaro vā yathopadiṣṭāyāṃ prajñāpāramitāyāṃ sthāsyanti saivaiṣāṃ rakṣāvaraṇaguptir bhaviṣyati. atha (psp_2-3:176) virahitā bhaviṣyanti yathopadiṣṭayā prajñāpāramitayā lapsyante teṣāṃ manuṣyāś cāmanuṣyāś cāvatāram. ākāśasya sa kauśika rakṣāvaraṇaguptiṃ saṃvidhātavyāṃ manyeta, yo bodhisattvānāṃ mahāsattvānāṃ prajñāpāramitāyāṃ caratāṃ rakṣāvaraṇaguptiṃ saṃvidhātavyāṃ manyeta. tat kiṃ manyase? kauśika pratibalas tvaṃ māyāmarīcisvapnapratiśrutkāpratibhāsaprativiṃbagandharvanagarāṇāṃ rakṣāvaraṇaguptiṃ saṃvidhātum. śakra āha: no bhadanta subhūte. subhūtir āha: evam eva kauśika yo bodhisattvānāṃ mahāsattvānāṃ prajñāpāramitāyāṃ caratāṃ rakṣāvaraṇaguptiṃ saṃvidhātavyāṃ manyeta, sa yāvad eva vighātasya klamathasya ca bhāgī syāt tat kiṃ manyase? kauśika pratibalas tvaṃ tathāgatasya vā tathāgatanirmitasya vā rakṣāvaraṇaguptiṃ saṃvidhātum. śakra āha: no bhadanta subhūte. subhūtir āha: evam etat kauśika yo bodhisattvānāṃ mahāsattvānāṃ prajñāpāramitāyāṃ caratāṃ rakṣāvaraṇaguptiṃ saṃvidhātavyāṃ manyeta sa yāvad eva vighatasya klamathasya ca bhāgī syāt. tat kiṃ manyase? kauśika pratibalastvaṃ dharmadhātor bhūtakoṭes tathatāyā acintyadhāto rakṣāvaraṇaguptiṃ saṃvidhātum. śakra āha: no bhadanta subhūte. subhūtir āha: evam eva kauśika yo bodhisattvānāṃ mahāsattvānāṃ prajñāpāramitāyāṃ caratāṃ rakṣāvaraṇaguptiṃ saṃvidhātavyāṃ manyeta sa yāvad eva vighatasya klamathasya ca bhāgī syāt. ity aparapratyayaprayogaḥ śakra āha: kiyatā bhadanta subhūte bodhisattvena mahāsattvena prajñāpāramitāyāṃ caratā svapnopamāḥ sarvadharmā māyopamā marīcyupamāḥ pratiśrutkopamāḥ pratibhāsopamā gandharvanagaropamā nirmitopamāḥ sarvadharmāś caparijñātā bhavanti. subhūtir āha: yadā bodhisattvā mahāsattvāḥ svapnam api na manyante, svapnena na manyante, svapnaṃ mameti na manyante, svapne 'pi na manyante. evaṃ yāvad nirmitam api na manyante, nirmitena na manyante, nirmitaṃ mameti na manyante, nirmite 'pi na manyante, tadā bodhisattvair mahāsattvaiḥ svapnopamāḥ sarvadharmā yāvan nirmitopamāś ca sarvadharmāḥ parijñātā bhavanti. iti saptavidhābhijñānaprayoga ity uktaḥ prayogaḥ punar aparaṃ kauśika bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran (psp_2-3:177) rūpaṃ na manyate, rūpeṇa na manyate, rūpaṃ mameti na manyate, rūpe 'pi manyate. svapnaṃ na manyate, svapnena na manyate, svapnaṃ mameti na manyate, svapne 'pi na manyate, yāvan nirmitaṃ na manyate, nirmitena na manyate, nirmitaṃ mameti na manyate, nirmite 'pi na manyate, vedanāsaṃjñāsaṃskārā vijñānaṃ na manyate, vijñānena na manyate, vijñānaṃ mameti na manyate, vijñāne 'pi na manyate. evaṃ vyastasamastāḥ skandhadhātvāyatanāni pratityasamutpādaḥ sarvapāramitāḥ sarvaśūnyatāḥ sarvasamādhayaḥ sarvadhāraṇīmukhāni saptatriṃśadbodhipakṣyā dharmā āryasatyāny apramāṇadhyānārūpyasamāpattayo 'ṣṭavimokṣā navānupūrvavihārasamāpattayaḥ śūnyatānimittāpraṇihitāny abhijñā daśabalavaiśāradyapratisaṃvidāveṇikabuddhadharmā yāvat sarvajñatāṃ na manyate, sarvajñatayā na manyate, sarvajñatāṃ mameti na manyate, sarvajñatāyām api na manyate, svapnaṃ na manyate, svapnena na manyate, svapnaṃ mameti na manyate, svapne 'pi na manyate, yāvan nirmitaṃ na manyate, nirmitena na manyate, nirmitaṃ mameti na manyate, nirmite 'pi na manyate. ity uktā prayogasamatā atha khalu buddhānubhāvena ye 'smiṃs trisāhasre mahāsāhasre lokadhātau cāturmahārājakāyikā devās trāyastriṃṣā yāmās tuṣitā nirmāṇaratayaḥ paranirmitavaśavartino brahmapārṣadyā brahmapurohitā mahābrahmāṇaḥ, yāvac chuddhāvasakāyikā devaputrās te sarve divyāni candanacūrṇāny abhyavakīrya yena bhagavāṃs tenopasaṃkrāmanti sma, upasaṃkramya bhagavataḥ pādau śirasābhivandyaikānte 'tiṣṭhan. atha khalu catvāro mahārājānaḥ śakraś ca brahmāṇaś ca yāvac chuddhāvāsakāyikāś ca devaputrā buddhānubhāvena buddhasahasraṃ samanvāharanti sma, dharmaṃ deśayamānam ebhir evākṣarair ebhir eva nāmadheyaiḥ subhūtināmadheyair bhikṣubhir imām eva prajñāpāramitāṃ paripraśnīkṛtāṃ, deśayamānaṃ śakrāś ca devānām indrāḥ paripraśnayantīmām eva prajñāpāramitām. evaṃ pūrvasyāṃ diśi dakṣiṇasyāṃ paścimāyām uttarasyām ūrdhvam adho dikṣu sarvatra buddhasahasraṃ samanvāharanti sma, dharmaṃ deśayamānam ebhir evākṣarair ebhir eva nāmadheyaiḥ subhūtināmadheyair eva bhikṣubhir imām eva prajñāpāramitāṃ paripraśnīkṛtāṃ, deśayamānaṃ sarvatra ca śakrāś ca devānām indrāḥ paripraśnayantimām eva prajñāpāramitām. atha khalu bhagavān āyuṣmantaṃ subhūtim etad avocat: asminn eva subhūte pṛthivīpradeśe maitreyo bodhisattvo mahāsattvo 'nuttarāṃ samyaksaṃbodhim abhisaṃbudhya imām eva prajñāpāramitāṃ bhāṣiṣyate. asminn eva pṛthivīpradeśe ye 'pi te bhaviṣyantiha bhadrakalpe tathāgatā arhantaḥ samyaksaṃbuddhās (psp_2-3:178) te 'py anuttarāṃ samyaksaṃbodhim abhisaṃbudhya imām eva prajñāpāramitāṃ bhāṣiṣyante. iti ṣoḍaśakṣaṇadarśanamārgasākṣibhāvajñāpanam atha khalv āyuṣmān subhūtir bhagavantam etad avocat: katamair bhagavann ākāraiḥ katamair liṅgaiḥ katamair nimittair maitreyo bodhisattvo mahāsattvo 'nuttarāṃ samyaksaṃbodhim abhisaṃbudhya imāṃ prajñāpāramitāṃ bhāṣiṣyate? bhagavān āha: iha subhūte maitreyo bodhisattvo mahāsattvo 'nuttarāṃ samyaksaṃbodhim abhisaṃbudhya na rūpaṃ nityam anityaṃ veti dharmaṃ deśayiṣyati. evaṃ na sukhaṃ na duḥkhaṃ nātmā nānātmā, na rūpaṃ śubham aśubhaṃ veti dharmaṃ deśayiṣyati. na rūpaṃ baddhaṃ muktaṃ veti dharmaṃ deśayiṣyati. evaṃ vedanāsaṃjñāsaṃskārā na vijñānaṃ nityam anityaṃ veti dharmaṃ deśayiṣyati. evaṃ na sukhaṃ na duḥkhaṃ nātmā nānātmā na vijñānaṃ śubham aśubhaṃ veti dharmaṃ deśayiṣyati. na vijñānaṃ baddhaṃ muktaṃ veti dharmaṃ deśayiṣyati. na rūpam atītaṃ nānāgataṃ na pratyutpannam iti dharmaṃ deśayiṣyati. evaṃ na vedanā na saṃjñā na saṃskārā na vijñānam atītaṃ nānāgataṃ na pratyutpannam iti dharmaṃ deśayiṣyati. evaṃ vyastasamasteṣu skandhadhātvāyatanapratītyasamutpādeṣu sarvapāramitāsu sarvaśūnyatāsu sarvasamādhiṣu sarvadhāraṇīmukheṣu saptatriṃśadbodhipakṣeṣu dharmeṣv āryasatyeṣv apramāṇadhyānārūpyasamāpattiṣv aṣṭasu vimokṣeṣu navānupūrvavihārasamāpattiṣu śūnyatānimittāpraṇihiteṣv abhijñāsu daśabaleṣu vaiśāradyeṣu pratisaṃvitsv āveṇikeṣu buddhadharmeṣu yāvat sarvajñatā nātītā nānāgatā na pratyutpanneti evaṃ dharmaṃ deśayiṣyati. iti duṣkhe dharmajñānakṣāntiḥ atha khalv āyuṣmān subhūtir bhagavantam etad avocat: kathaṃ punar bhagavan maitreyo bodhisattvo mahāsattvo 'nuttarāṃ samyaksaṃbodhim abhisaṃbudhya dharmaṃ deśayiṣyatīti? bhagavān āha: rūpam atyantaviśuddham atyantaviśuddham iti dharmaṃ deśayiṣyati, vedanāsaṃjñāsaṃskārā vijñānam atyantaviśuddham atyantaviśuddham iti dharmaṃ deśayiṣyati. evaṃ skandhadhātvāyatanapratītyasamutpādapāramitā śūnyatā bodhipakṣyadharmāryasatyāpramāṇadhyānārūpyasamāpattayo 'ṣṭavimokṣā navānupūrvavihārasamāpattayaḥ śūnyatānimittāpraṇitābhijñā daśabalavaiśāradyapratisaṃvidāveṇikā buddhadharmāḥ samādhidhāraṇīmukhāni yāvat sarvajñatātyantaviśuddhātyantaviśuddḥśti dharmaṃ deśayiṣyati. (psp_2-3:179) iti duṣkhe dharmajñānam subhūtir āha: pariśuddhā bhagavan prajñāpāramitā. bhagavān āha: rūpapariśuddhatvāt subhūte pariśuddhā prajñāpāramitā, vedanāsaṃjñāsaṃskārā vijñānapariśuddhatvāt subhūte pariśuddhā prajñāpāramitā. evaṃ skandhadhātvāyatanapratītyasamutpādapāramitābodhipakṣyadharmāryasatyāpramāṇadhyānārūpyasamāpattayo 'ṣṭavimokṣanavānupūrvavīhārasamāpattayaḥ śūnyatānimittāpraṇihitābhijñā daśabalavaiśāradyapratisaṃvidāveṇikabuddadharmā yāvat sarvajñatāpariśuddhatvāt subhūte pariśuddhā prajñāpāramitā. iti duṣkhe 'nvayajñānakṣāntiḥ. subhūtir āha: tat kasya heter? bhagavan rūpasya pariśuddhatvāt pariśuddhā prajñāpāramitā, kathaṃ vedanāyāḥ saṃjñāyāḥ saṃskārāṇāṃ kathaṃ vijñānasya pariśuddhatvāt pariśuddhā prajñāpāramitā? evaṃ skandhadhātvāyatanapratītyasamutpāda pāramitā bodhipakṣyadharmāryasatyāpramāṇadhyānārūpyasamāpattayo 'ṣṭavimokṣanavānupūrvavihārasamāpattayḥ śūnyatānimittāpraṇihitābhijñā daśabalavaiśāradyapratisaṃvidāveṇikā buddhadharmāḥ, yāvat sarvajñatāyāḥ pariśuddhatvāt pariśuddhā prajñāpāramitā? bhagavān āha: rūpasya subhūte notpādo na nirodho na saṃkleśo na vyavadānaṃ rūpapariśuddhir, vedanāyāḥ saṃjñāyāḥ saṃskārāṇāṃ vijñānasya subhūte notpādo na nirodho na saṃkleśo na vyavadānaṃ vijñānapariśuddhiḥ. evaṃ skandhadhātvāyatanapratītyasmutpādāṅgānāṃ sarvaśūnyatānāṃ sarvasamādhīnāṃ sarvadhāraṇīmukhānāṃ saptatriṃśadbodhipakṣyāṇāṃ dharmāṇām āryasatyāpramāṇadhyānārūpyasamāpattināṃ śūnyatānimittāpraṇihititānām abhijñānāṃ daśānāṃ tathāgatabalānāṃ vaiśāradyānāṃ pratisaṃvidām aṣṭādaśānām āveṇikānāṃ buddhadharmāṇāṃ notpādo na nirodho na saṃkleśo na vyavadānaṃ buddhadharmapariśuddhiḥ, sarvajñatāyā notpādo na nirodho na saṃkleśo na vyavadānaṃ sarvajñatāpariśuddhiḥ. iti duṣkhe 'nvayajñānam punar aparaṃ subhūte ākāśapariśuddhyā pariśuddhā prajñāpāramitā. subhūtir āha: kathaṃ punar bhagavann ākāśapariśuddhyā pariśuddhā prajñāpāramitā? bhagavān āha: ākāśavad rūpasya yāvat sarvajñatāyā anutpādānirodhāsaṃkleśāvyavadānapariśuddhyā pariśuddhā prajñāpāramitā. iti samudaye dharmajñānakṣāntiḥ ākāśanirupalepatvāt subhūte pariśuddhā prajñāpāramitā. (psp_2-3:180) subhūtir āha: kathaṃ bhagavann ākāśanirupaletvāt pariśuddhā prajñāpāramitā? bhagavān āha: ākāśavad rūpasya yāvat sarvajñatāyā nirupalepatvāt pariśuddhā prajñāpāramitā. iti samudaye dharmajñānam punar aparaṃ subhūte ākāśāgrāhyatvāt pariśuddhā prajñāpāramitā. subhūtir āha: kathaṃ bhagavann ākāśāgrāhyatvāt pariśuddhā prajñāpāramitā? bhagavān āha: ākāśavad rūpasya yāvat sarvajñatāyā agrāhyatvāt pariśuddhā prajñāpāramitā. iti samudaye 'nvayajñānakṣāntiḥ ākāśāvyāhāratayā subhūte pariśuddhā prajñāpāramitā. subhūtir āha: kathaṃ bhagavann ākāśāvyāhāratayā pariśuddhā prajñāpāramitā? bhagavān āha: tadyathāpi subhūte ākāśe pratiśrutkā dvayasya śabdaḥ evam eva subhūte ākāśavad rūpasya yāvat sarvajñatāyā apravyāhāratayā pariśuddhā prajñāpāramitā. iti samudaye 'nvayajñānam ākāśāpravyāhāratayā subhūte pariśuddhā prajñāpāramitā. subhūtir āha: kathaṃ bhagavann ākāśāpravyāhāratayā pariśuddhā prajñāpāramitā? bhagavān āha: na hi subhūte ākāśasya kaścit pravyāhāraḥ. evam eva subhūte rūpasya yāvat sarvajñatāyā apravyāhāratayā pariśuddhā prajñāpāramitā. iti nirodhe dharmajñānakṣāntiḥ ākāśānupalambhatayā pariśuddhā prajñāpāramitā. subhūtir āha: kathaṃ bhagavann ākāśānupalambhatayā pariśuddhā prajñāpāramitā? bhagavān āha: na hi subhūte ākāśasya kaścid upalambhaḥ. evam eva subhūte rūpasya yāyat saryajñatāyā anupalambhatayā pariśuddhā prajñāpāramitā. iti nirodhe dharmajñānam sarvadharmāṇām anutpādānirodhatvād asaṃkleśāvyavadānatvāt subhūte pariśuddhā prajñāpāramitā. subhūtir āha: kathaṃ bhagavan sarvadharmāṇām anutpādānirodhatvād asaṃkleśāvyavadānatvāt pariśuddhā prajñāpāramitā? bhagavān āha: rūpasya yāvat sarvajñatayā atyantaviśuddhatvāt pariśudhā prajñāpāramitā. iti nirodhe 'nvayajñānakṣāntiḥ (psp_2-3:181) subhūtir āha: yo hi kaścid bhagavan kulaputro vā kuladuhitā vā imāṃ prajñāpāramitām udgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati yoniśo manasikariṣyati, tasya na cakṣūrogo bhaviṣyati, na śrotrarogo na ghrāṇarogo na jihvārogo na kāyarogo bhaviṣyati, na manorogo bhaviṣyati, na hīnāṅgo bhaviṣyati, na jīrṇakāyo bhaviṣyati. nāpi sa kulaputro vā kuladuhitā vā viṣamāparihāreṇa kālaṃ kariṣyati. bahūni cāsya devatāsahasrāṇi pṛṣṭhataḥ samanubaddhāni bhaviṣyanti. dharmaśravaṇikāḥ cāturmahārājakāykā devā yāvac chuddhāvāsakāyikā devāḥ pṛṣṭhataḥ samanubaddhā bhaviṣyanti. aṣṭamyāṃ caturdasyāṃ pañcadasyāṃ ca mahān devatāsaṃghaḥ saṃnipatiṣyati. yatra saddharmabhāṇakaḥ kulaputro vā kuladuhitā vā imāṃ prajñāpāramitāṃ bhāṣiṣyāte. sa khalu punaḥ kulaputro vā kuladuhitā vā imāṃ prajñāpāramitāṃ bhāṣamāṇo bahutarapuṇyaṃ prasavati. aprameyam asaṃkheyam aparimāṇam acintyam atulyaṃ puṇyaṃ prasaviṣyati. bhagavān āha: evam etat subhūte evam etat, aprameyam asaṃkhyeaṃ aparimāṇam acintyam atulyaṃ sa kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasaviṣyati. ya imāṃ prajñāpāramitām aṣṭamyāṃ caturdasyāṃ pañcadasyāṃ ca bhāṣiṣyate tasya devaparṣadaḥ purato 'nubaddhā bhaviṣyanti. tat kasya hetor? mahāratnam idaṃ subhūte yad uta prajñāpāramitā. iti nirodhe 'nvayajñānam tatredaṃ subhūte prajñāpāramitāratnaṃ sevyamānaṃ nirayād mocayiṣyati, tiryagyoner mocayiṣyati, yamalokād mocayiṣyati, manuṣyadaridrād mocayiṣyati. kṣatriyamahāśālakuleṣūpapādayiṣyati, brāhmaṇamahāśālakuleṣūpapādayiṣyati, gṛhapatimahāśālakuleṣūpapādayiṣyati, cāturmahārājakāyikeṣūpapādayiṣyati, yāvān naivasaṃjñānāsaṃjñāyataneṣūpapadayiṣyati. iyaṃ prajñāpāramitā srotaāpattiphalasya dātrī sakṛdāgāmiphalasyānāgāmiphalasyārhattvasya pratyekabodher, anuttarāyāḥ samyaksaṃbodher dātrī. tat kasya hetoḥ? tathā hi subhūte iha prajñāpāramitāyāṃ daśakuśalāḥ karmapathā vistareṇopadiṣṭā yatra pratiṣṭhā yatra kṣatriyamahāśālakulāni prajñāyante, brāhmāṇamahāśālakulāni prajñāyante, gṛhapatimahāśālakulāni prajñāyante. cāturmahārājakāyikā devās trāyastriṃśā yāmās tuṣitā nirmāṇarataḥ paranirmitavasavartino devāḥ prajñāyante, brahmapārṣadyā devāḥ prajñāyante, brahmapurohitā devāḥ prajñāyante, mahābrahmāṇo devāḥ prajñāyante, parīttābhā devāḥ prajñāyante, apramāṇābhā devāḥ prajñāyante, ābhāsvarā devāḥ prajñāyante, parīttaśubhā devāḥ prajñāyante, apramāṇaśubhā (psp_2-3:182) devāḥ prajñāyante, śubhakṛtsnā devāḥ prajñāyante, anabhrakā devāḥ prajñāyante, puṇyaprasavā devāḥ prajñāyante, bṛhatphalā devāḥ prajñāyante, śuddhāvāsā devāḥ prajñāyante, aspṛhā devāḥ prajñayante, atapā devāḥ prajñāyante, sudṛśā devāḥ prajñāyante, sudarśanā devāḥ prajñāyante, akaniṣṭhā devāḥ prajñāyante, akāśānantyāyatanā devāḥ prajñāyante, vijñānānantāyatanā devāḥ prajñāyante, akiñcanyāyatanā devāḥ prajñāyante, naivasaṃjñāsaṃjñāyatanā devāḥ prajñāyante. srotaāpattiphalaṃ prajñāyate, sakṛdāgāmiphalaṃ prajñāyate, arhattvaṃ prajñāyate, pratyekabodhiḥ prajñāyate, anuttarā samyaksaṃbodhiḥ prajñāyate. atra hi prajñāpāramitāyāṃ catvāri dhyānāni prajñāyante, catvāry apramāṇāṃ prajñāyante, catasra ārūpyasamāpattayaḥ prajñāyante, dānapāramitā prajñāyate, śīlapāramitā prajñāyate, kṣāntipāramitā prajñāyate, vīryapāramitā prajñāyate, dhyānapāramitā prajñāyate, prajñāpāramitā prajñāyate, upāyakauśalapāramitā prajñāyate, praṇidhānapāramitā prajñāyate, balapāramitā prajñāyate, jñānapāramitā prajñāyte. smṛtyupasthānāni prajñāyante, samyakprahāṇarddhipādendriyabodhyaṅgamārgāḥ prajñāyante. adhyātmaśūnyatā prajñāyate, bahirdhāśūnyatā prajñāyate, adhyātmabahirdhāśūnyatā prajñāyate yāvad abhāvasvabhāvaśūnyatā prajñāyate. catvāry āryasatyāni prajñāyante, aṣṭavimokṣāḥ prajñāyante, navānupūrvavihārasamāpattayaḥ prajñāyante, śūnyatānimittāpraṇihitāni prajñāyante, ṣaḍabhijñāḥ prajñāyante, samādhayaḥ prajāyante, sarvadhāraṇīmukhāni prajñāyante, daśabodhisattvabhūmayaḥ prajñāyante, daśatathāgatabalāni prajñāyante, catvāri vaiśāradyāni prajñāyante, catasraḥ pratisaṃvidaḥ prajñāyante, aṣṭādaśāveṇikā buddhadharmāḥ prajñāyante, yāvat sarvajñatā prajñāyate, bodhisattvā mahāsattvāḥ prajñāyante, trīṇi ratnāni prajñāyante, buddharatnaṃ prajñāyate, dharmaratnaṃ prajñāyate, saṃgharatnaṃ prajñāyate. iha prajñāpāramitāyāṃ evamādayo dharmā vistareṇopadiṣṭās tenocyate ratnapāramiteyaṃ yad uta prajñāpāramitā. iti mārge dharmajñānakṣāntiḥ na ca subhūte ratnapāramitāyāṃ kaścid dharma utpadyate vā nirudhyate vā saṃkliśyate vā vyavadāyate vā parigṛhyate vā cchoryate vā. tat kasya hetos? tathā hi te dharmā na saṃvidyante ye utpadyeran vā nirudhyeran vā saṃkliśyeyur vā vyavadāyeyur vā parigṛhyeyur vā cchoryeyur vā. nāpy asmin prajñāpāramitāratne kaścid dharma utpadyate vā nirudhyate vā kuśalo vā akuśalo vā sāsravo vā anāsravo vā sāvadyo vā anavadyo vā saṃkleśo vā (psp_2-3:183) niḥkleśo vā lokiko vā lokottaro vā saṃskṛto vā asaṃskṛto vā. anenāpi subhūte paryāyeṇa ratnapāramiteyaṃ yad uta prajñāpāramitā. iti mārge dharmajñānam nāpīyaṃ subhūte ratnapāramitā kenacid dharmeṇopalipyeta. tat kasya hetos? tathā hi te dharmā nopalabhyante yair upalipyeta, teneyaṃ subhūte nirupaliptā ratnapāramitā. iti mārge 'nvayajñānakṣāntiḥ sacet punaḥ subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ carann evam api na jānāti, evam api na vikalpayati, evam api nopalabhate, evam api na prapañcayiṣyati, cariṣyati prajñāpāramitāyāṃ, bhāvayiṣyati prajñāpāramitāṃ, buddhāṃś ca bhagavato drakṣyati, buddhakṣetreṇa buddhakṣetraṃ saṃkramiṣyati, buddhān bhagavataḥ satkartuṃ gurukartuṃ mānayituṃ pūjayitum arcayitum apacāyituṃ buddhakṣetreṇa buddhakṣetraṃ saṃkrāman sattvāṃś ca paripācayiṣyati, buddhakṣetraṃ ca pariśodhayiṣyati, anuprāpsyati sarvajñatām. iti mārge 'nvayajñānam ity ukto darśanamārgaḥ seyaṃ punaḥ subhūte prajñāpāramitā na kasyacid dharmasyāvāhikā na nirvāhikā na darśikā na nidarśikā na dāyikā na cchorikā notpādikā na nirodhikā nocchedikā na śāśvatikā naikārthikā na nānārthikā nāgamikā na nirgamikā na saṃkleśikā na viśodhikā na hānikārikā na vṛddhikārikā nātītā nānāgatā na pratyutpannā. iti prathamasarvajñatādhikārasamāptidīpanam seyaṃ punaḥ subhūte prajñāpāramitā na kāmadhātusamatikramikā vā sthāpikā vā, na rūpadhātusamatikramikā vā sthāpikā vā, nārūpyadhātusamatikramikā vā sthāpikā vā. na dānapāramitāyā dāyikā vā na mārgasya cchorikā vā, na śīlakṣāntivīryadhyānaprajñopāyapraṇidhibalajñānapāramitāyā dāyikā vā cchorikā vā. nādhyātmaśūnyatāyā dāyikā vā cchorikā vā, na bahirdhāśūnyatāyā nādhyātmabahirdhāśūnyatāyā dāyikā vā cchorikā vā, yāvan nābhāvasvabhāvaśūnyatāyā dāyikā vā cchorikā vā. nāpramāṇadhyānārūpyasamāpattīnāṃ dāyikā vā cchorikā vā. na caturṇām āryasatyānāṃ nāṣṭānāṃ vimokṣāṇāṃ na navanupūrvavihārasamāpattīnāṃ na śūnyatānimittāpraṇihitānāṃ dāyikā vā cchorikā vā, na ṣaṇṇām abhijñānāṃ dāyikā vā cchorikā vā, na daśānāṃ bodhisattvabhūmīnāṃ dāyikā vā cchorikā vā, na daśānāṃ tathāgatabalānāṃ dāyikā vā cchorikā vā, na smṛtyupasthānānāṃ dāyikā vā cchorikā vā. evaṃ na samyakprahāṇarddhipādendriyabalabodhyaṅgamārgānāṃ dāyikā vā cchorikā vā, na balānāṃ (psp_2-3:184) na vaiśāradyānāṃ na pratisaṃvidāṃ dāyikā vā cchorikā vā, nāṣṭādaśānām āveṇikānāṃ buddhadharmāṇāṃ dāyikā vā cchorikā vā, na samādhīnāṃ na dhāraṇīmukhānāṃ dāyikā vā cchorikā vā, na srotaāpattiphalasya dāyikā vā cchorikā vā, na sakṛdāgāmiphalasya nānāgāmiphalasya nārhattvasya na pratyekabuddhatvasya na sarvajñatāyā dāyikā vā cchorikā vā. iti dvitiyaṃ mārgajñatādhikārasamāptidīpanam sā khalu punar iyaṃ subhūte prajñāpāramitā na buddhadharmāṇāṃ dāyikā vā cchorikā vā, na pṛthagjanadharmāṇāṃ dāyikā vā cchorikā vā, na śrāvakapratyekabuddhadharmāṇāṃ dāyikā vā cchorikā vā, nāpi buddhadharmāṇāṃ dāyikā vā cchorikā vā, na saṃskṛtadhātor dāyikā vā cchorikā vā. tat kasya hetor? utpādād vā tathāgatānām anutpādād vā tathāgatānāṃ sthitaivaiṣā dharmāṇāṃ dharmatā dharmadhātur dharmasthititā dharmaniyāmatā. tāṃ tathāgato 'bhisaṃbudhyate 'py abhisamety apy abhisaṃbudhyābhisamety ācaṣṭe deśayati vivṛṇoti vibhajaty uttānīkaroti saṃprakāśayati. atha khalu saṃbahulāni devaputraśatasahasrāṇy upary antarīkṣe sthitvā kilikilāprakṣveḍitāny akārṣur divyāni cotpalakumudapuṇḍarīkapadmamāndāravāṇi puṣpāṇi kṣipanti sma. evaṃ ca vācam abhāṣanta, dvitīyaṃ batedaṃ dharmacakrapravartanaṃ jāmbūdvīpe paśyāmaḥ. prajñāpāramitāyāṃ nirdiśya mānāyāṃ tatrānekāni devaputrasahasrāṇy anutpattikeṣu dharmeṣu kṣāntiṃ pratilabhante sma. atha khalu bhagavān sthaviraṃ subhūtim āmantrayāmāsa: nedaṃ subhūte dvitiyaṃ dharmacakrapravartanaṃ nāpy ekaṃ nāpīyaṃ prajñāpāramitā kasyacid dharmasya pravartanāya vā nivartanāya vā pratyupasthitā. tat kasya hetor? abhāvasvabhāvaśūnyatām upādāya. subhūtir āha: katamā bhagavann abhāvasvabhāvaśūnyatā yad iyaṃ prajñāpāramitā na kasyacid dharmasya pravartanāya vā nivartanāya vā pratyupasthitā? bhagavān āha: prajñāpāramitā subhūte prajñāpāramitayā śūnyā. evaṃ dhyānaṃ vīryaṃ kṣāntiṃ śīlaṃ dānapāramitā dānapāramitayā śūnyā, adhyātmaśūnyatā adhyātmaśūnyatayā śūnyā yāvad abhāvasvabhāvaśūnyatā abhāvasvabhāvaśūnyatayā śūnyā, smṛtyupasthānāni smṛtyupasthānaśūnyatayā śūnyāni. evaṃ samyakprahāṇarddhipādendriyabalabodhyaṅgāni mārgā mārgaśūnyatayā (psp_2-3:185) śūnyāḥ, apramāṇadhyānārūpyasamāpattayo 'pramāṇadhyānārūpyasamāpattiśūnyatayā śūnyāḥ, āryasatyāny āryasatyaśūnyatayā śūnyāny, aṣṭavimokṣā aṣṭavimokṣaśūnyatayā śūnyāḥ, navānupūrvavihārasamāpattayo navānupūrvavihārasamāpattiśūnyatayā śūnyāḥ, śūnyatānimittāpraṇihitāni śūnyatānimittapraṇihitaśūnyatayā śūnyāni, ṣaḍabhijñāḥ ṣaḍabhijñāśūnyatayā śūnyāḥ, sarvasamādhayaḥ sarvasamādhiśūnyatayā śūnyāḥ, dhāraṇīmukhāni dhāraṇīmukhaśūnyatayā śūnyāṃ, daśabalāni daśabalaśūnyatayā śūnyāni, vaiśāradyāni vaiśāradyaśūnyatayā śūnyāni, pratisaṃvidaḥ pratisaṃvicchūnyatayā śūnyāḥ, aṣṭādaśāveṇikabuddhadharmā aṣṭādaśāveṇikabuddhadharmaśūnyatayā śūnyāḥ, srotaāpattiphalaṃ srotaāpattiphalaśūnyatayā śūnyaṃ, evaṃ sakṛdāgāmiphalam anāgāmiphalam arhattvaṃ pratyekabuddhatvaṃ sarvajñatā sarvajñatāśūnyatayā śūnyā. subhūtir āha: mahāpāramiteyaṃ bhagavan yad uta prajñāpāramitā. sarvadharmasvabhāvāś ca sarvadharmasvabhāvaiḥ śūnyāḥ. bodhisattvāś ca mahāsattvāḥ prajñāpāramitām āgamyānuttarāṃ samyaksaṃbodhim abhisaṃbudhyante. na kaṃcid dharmam abhisaṃbudhyante dharmacakraṃ pravartanti, na kaṃcid dharmaṃ pravartayanti nivartayanti vā. na ca taiḥ kaścid dharmaḥ saṃdṛśyate, na kaścid dharmo dṛśyate. tat kasya hetos? tathā hi sarvadharmā nopalabhyante ye dharmāḥ pravartante vā nivartante vā. tat kasya hetos? tathā hy atyantānabhiniviṣṭāḥ sarvadharmāḥ. na hi śūnyatā pravartikā vā nivartikā vā, nānimittaṃ pravartakaṃ vā nivartakaṃ vā, nāpraṇihitaṃ pravartakaṃ vā nivartakaṃ vā. yā evaṃdeśanā sā prajñāpāramitāyāḥ prakāśanā kathanā prajñāpanā prasthāpanā vivaraṇā vibhajanā sūcanā uttānīkaraṇaṃ saṃprakāśanā, iyaṃ sā pariśuddhā prajñāpāramitāyā deśanā. yā ca prajñāpāramitāyā deśanā na kenacid deśitā na kenacit pratīcchitā, sā na kenacit sākṣātkṛtā. yā na kenacit sākṣātkṛtā na tatra kaścit parinirvṛto nāpi tayā dharmadeśanayā kaścid dakṣiṇīyaḥ kṛtaḥ. iti tṛtiyaṃ sarvākārajñatādhikārasamāptidīpanam ity uktā sarvajñatā āryapañcaviṃśatiśāhasrikāyāṃ bhagavatyāṃ prajñāpāramitāyām abhisamayālaṃkārānusāreṇa saṃśodhitāyāṃ sarvajñatādhikāracaryāviśeṣaparivartaḥ tṛtīyaḥ (psp_4:1) pañcaviṃśatisāhasrikā prajñāpāramitā iv atha khalv āyuṣmān subhūtir bhagavantam etad avocat: asatpāramiteyaṃ bhagavan yad uta prajñāpāramitā. bhagavān āha: ākāśāsattāṃ subhūte upādāya. subhūtir āha: samatāpāramiteyaṃ bhagavan yad uta prajñāpāramitā. bhagavān āha: sarvadharmānupalabdhisamatām upādāya. subhūtir āha: vivekapāramiteyaṃ bhagavan yad uta prajñāpāramitā. bhagavān āha: atyantaśūnyatām upādāya. subhūtir āha: anavamardanīyapāramiteyaṃ bhagavan yad uta prajñāpāramitā. bhagavān āha: sarvadharmānupalabdhitām upādāya. subhūtir āha: apadapāramiteyaṃ bhagavan yad uta prajñāpāramitā. bhagavān āha: anāmāśarīratām upādāya. subhūtir āha: ākāśapāramiteyaṃ bhagavan yad uta prajñāpāramitā. bhagavān āha: āśvāsapraśvāsānupalabdhitām upādāya. subhūtir āha: apravyāhārapāramiteyaṃ bhagavan yad uta prajñāpāramitā. bhagavān āha: vitarkavicārānupalabdhām upādāya. subhūtir āha: anāmapāramiteyaṃ bhagavan yad uta prajñāpāramitā. bhagavān āha: vedanāsaṃjñāsaṃskāravijñānānupalabdhitām upādāya. subhūtir āha: agamanapāramiteyaṃ bhagavan yad uta prajñāpāramitā. bhagavān āha: sarvadharmāṇām agamanatām upādāya. subhūtir āha: asaṃhāryapāramiteyaṃ bhagavan yad uta prajñāpāramitā. bhagavān āha: sarvadharmāgrāhyatām upādāya. subhūtir āha: akṣayapāramiteyaṃ bhagavan yad uta prajñāpāramitā. bhagavān āha: sarvadharmāṇām atyantakṣayakṣīṇatām upādāya. (psp_4:2) subhūtir āha: anutpattipāramiteyaṃ bhagavan yad uta prajñāpāramitā. bhagavān āha: sarvadharmāṇām anutpādānirodhatām upādāya. subhūtir āha: akārakapāramiteyaṃ bhagavan yad uta prajñāpāramitā. bhagavān āha: kārakānupalabdhitām upādāya. subhūtir āha: ajānakapāramiteyaṃ bhagavan yad uta prajñāpāramitā. bhagavān āha: jānakānupalabdhitām upādāya. subhūtir āha: asaṃkrāntipāramiteyaṃ bhagavan yad uta prajñāpāramitā. bhagavān āha: cyutyupapattyanupalabdhitām upādāya. subhūtir āha: avinayapāramiteyaṃ bhagavan yad uta prajñāpāramitā. bhagavān āha: sarvadharmāṇāṃ prakṛtyavinayatām upādāya. subhūtir āha: svapnapāramiteyaṃ bhagavan yad uta prajñāpāramitā. bhagavān āha: svapnadarśinānupalabdhitām upādāya. subhūtir āha: pratiśrutkāpāramiteyaṃ bhagavan yad uta prajñāpāramitā. bhagavān āha: ghoṣodārānupalabdhitām upādāya. subhūtir āha: pratibhāsapāramiteyaṃ bhagavan yad uta prajñāpāramitā. bhagavān āha: bimbhapratibimbhānupalabdhitām upādāya. subhūtir āha: marīcipāramiteyaṃ bhagavan yad uta prajñāpāramitā. bhagavān āha: udakaskandhānupalabdhitām upādāya. subhūtir āha: māyāpāramiteyaṃ bhagavan yad uta prajñāpāramitā. bhagavān āha: tannimittānupalabdhitām upādāya. subhūtir āha: asaṃkleśapāramiteyaṃ bhagavan yad uta prajñāpāramitā. bhagavān āha: kleśasvabhāvānupalabdhitām upādāya. subhūtir āha: avyavadānapāramiteyaṃ bhagavan yad uta prajñāpāramitā. bhagavān āha: kliṣṭasattvānupalabdhitām upādāya. subhūtir āha: anupalepapāramiteyaṃ bhagavan yad uta prajñāpāramitā. bhagavān āha: ākāśānupalabdhitām upādāya. subhūtir āha: aprapañcapāramiteyaṃ bhagavan yad uta prajñāpāramitā. bhagavān āha: sarvaprapañcasamudghātatām upādāya. subhūtir āha: amananāpāramiteyaṃ bhagavan yad uta prajñāpāramitā. bhagavān āha: sarvamananāsamudghātatām upādāya. (psp_4:3) subhūtir āha: acalapāramiteyaṃ bhagavan yad uta prajñāpāramitā. bhagavān āha: dharmadhātusthitiṃ subhūte upādāya. iti sarvajñatākārāḥ subhūtir āha: virāgapāramiteyaṃ bhagavan yad uta prajñāpāramitā. bhagavān āha: virāgānupalabdhitām upādāya. subhūtir āha: asthānapāramiteyaṃ bhagavan yad uta prajñāpāramitā. bhagavān āha: sarvadharmāvikalpanatām upādāya. subhūtir āha: śāntapāramiteyaṃ bhagavan yad uta prajñāpāramitā. bhagavān āha: sarvadharmāṇām avitathatābhisaṃbodhanatām upādāya. subhūtir āha: arāgapāramiteyaṃ bhagavan yad uta prajñāpāramitā. bhagavān āha: rāgānupalabdhitām upādāya. subhūtir āha: adoṣapāramiteyaṃ bhagavan yad uta prajñāpāramitā. bhagavān āha: doṣāsadbhūtatām upādāya. subhūtir āha: amohapāramiteyaṃ bhagavan yad uta prajñāpāramitā. bhagavān āha: mohāndhakāravidhamanatām upādāya. subhūtir āha: niḥkleśapāramiteyaṃ bhagavan yad uta prajñāpāramitā. bhagavān āha: parikalpāsattām upādāya. subhūtir āha: niḥsattvapāramiteyaṃ bhagavan yad uta prajñāpāramitā. bhagavān āha: sattvānupalabdhitām upādāya. subhūtir āha: apramāṇapāramiteyaṃ bhagavan yad uta prajñāpāramitā. bhagavān āha: sarvadharmāsamutthānatām upādāya. subhūtir āha: antadvayānupagamapāramiteyaṃ bhagavan yad uta prajñāpāramitā. bhagavān āha: atyantānupalabdhitām upādāya. subhūtir āha: asaṃbhinnapāramiteyaṃ bhagavan yad uta prajñāpāramitā. bhagavān āha: sarvadharmāsaṃbhedatām upādāya. subhūtir āha: aparāmṛṣṭapāramiteyaṃ bhagavan yad uta prajñāpāramitā. bhagavān āha: śrāvakabhūmipratyekabuddhabhūmisamatikramatām upādāya. (psp_4:4) subhūtir āha: avikalpapāramiteyaṃ bhagavan yad uta prajñāpāramitā. bhagavān āha: avikalpānupalabdhitām upādāya. subhūtir āha: aprameyapāramiteyaṃ bhagavan yad uta prajñāpāramitā. bhagavān āha: sarvadharmāpramāṇānupalabdhitām upādāya. subhūtir āha: asaṅgapāramiteyaṃ bhagavan yad uta prajñāpāramitā. bhagavān āha: sarvadharmāṇām ākāśasvabhāvasamatām upādāya. subhūtir āha: anityapāramiteyaṃ bhagavan yad uta prajñāpāramitā. bhagavān āha: sarvadharmāṇām avināśitām upādāya. subhūtir āha: duṣkhapāramiteyaṃ bhagavan yad uta prajñāpāramitā. bhagavān āha: sarvadharmānadhyavasāyadharmayogatām upādāya. subhūtir āha: śūnyapāramiteyaṃ bhagavan yad uta prajñāpāramitā. bhagavān āha: sarvaniḥphalārthatām upādāya. subhūtir āha: anātmapāramiteyaṃ bhagavan yad uta prajñāpāramitā. bhagavān āha: sarvadharmānabhiveśatām upādāya. subhūtir āha: alakṣaṇapāramiteyaṃ bhagavan yad uta prajñāpāramitā. bhagavān āha: sarvadharmānimittatām upādāya. subhūtir āha: adhyātmaśūnyatāpāramiteyaṃ bhagavan yad uta prajñāpāramitā. bhagavān āha: adhyātmikadharmānupalabdhitām upādāya. subhūtir āha: bahirdhāśūnyatāpāramiteyaṃ bhagavan yad uta prajñāpāramitā. bhagavān āha: bahirdhādharmānupalabdhitām upādāya. subhūtir āha: adhyātmabahirdhāśūnyatāpāramiteyaṃ bhagavan yad uta prajñāpāramitā. bhagavān āha: adhyātmabahirdhādharmānupalabdhitām upādāya. subhūtir āha: śūnyatāśūnyatāpāramiteyaṃ bhagavan yad uta prajñāpāramitā. bhagavān āha: śūnyatāśūnyatānupalabdhitām upādāya. subhūtir āha: mahāśūnyatāpāramiteyaṃ bhagavan yad uta prajñāpāramitā. bhagavān āha: mahāśūnyatānupalabdhitām upādāya. (psp_4:5) subhūtir āha: paramārthaśūnyatāpāramiteyaṃ bhagavan yad uta prajñāpāramitā. bhagavān āha: paramārthaśūnyatānupalabdhitām upādāya. subhūtir āha: saṃskṛtaśūnyatāpāramiteyaṃ bhagavan yad uta prajñāpāramitā. bhagavān āha: saṃskṛtaśūnyatānupalabdhitām upādāya. subhūtir āha: asaṃskṛtaśūnyatāpāramiteyaṃ bhagavan yad uta prajñāpāramitā. bhagavān āha: asaṃskṛtaśūnyatānupalabdhitām upādāya. subhūtir āha: atyantaśūnyatāpāramiteyaṃ bhagavan yad uta prajñāpāramitā. bhagavān āha: atyantaśūnyatānupalabdhitām upādāya. subhūtir āha: anavarāgraśūnyatāpāramiteyaṃ bhagavan yad uta prajñāpāramitā. bhagavān āha: anavarāgraśūnyatānupalabdhitām upādāya. subhūtir āha: anavakāraśūnyatāpāramiteyaṃ bhagavan yad uta prajñāpāramitā. bhagavān āha: anavakāraśūnyatānupalabdhitām upādāya. subhūtir āha: prakṛtiśūnyatāpāramiteyaṃ bhagavan yad uta prajñāpāramitā. bhagavān āha: prakṛtiśūnyatānupalabdhitām upādāya. subhūtir āha: sarvadharmaśūnyatāpāramiteyaṃ bhagavan yad uta prajñāpāramitā. bhagavān āha: sarvadharmānupalabdhitām upādāya. subhūtir āha: svalakṣaṇaśūnyatāpāramiteyaṃ bhagavan yad uta prajñāpāramitā. bhagavān āha: svalakṣaṇaviviktatām upādāya. subhūtir āha: anupalambhaśūnyatāpāramiteyaṃ bhagavan yad uta prajñāpāramitā. bhagavān āha: triṣv adhvasu trayāṇām adhvanām anupalabdhitām upādāya. subhūtir āha: abhāvasvabhāvaśūnyatāpāramiteyaṃ bhagavan yad uta prajñāpāramitā. (psp_4:6) bhagavān āha: abhāvasvabhāvaśūnyatānupalabdhitām upādāya. iti mārgajñatākārāḥ subhūtir āha: smṛtyupasthānapāramiteyaṃ bhagavan yad uta prajñāpāramitā. bhagavān āha: kāyavedanācittadharmānupalabdhitām upādāya. subhūtir āha: samyakprahāṇapāramiteyaṃ bhagavan yad uta prajñāpāramitā. bhagavān āha: akuśalakuśaladharmānupalabdhitām upādāya. subhūtir āha: ṛddhipādapāramiteyaṃ bhagavan yad uta prajñāpāramitā. bhagavān āha: chandavīryacittamīmāṃsānupalabdhitām upādāya. subhūtir āha: indriyapāramiteyaṃ bhagavan yad uta prajñāpāramitā. bhagavān āha: śraddhādyanupalabdhitām upādāya. subhūtir āha: balapāramiteyaṃ bhagavan yad uta prajñāpāramitā. bhagavān āha: pañcabalānupalabdhitām upādāya. subhūtir āha: bodhyaṅgapāramiteyaṃ bhagavan yad uta prajñāpāramitā. bhagavān āha: saptabodhyaṅgānupalabdhitām upādāya. subhūtir āha: mārgapāramiteyaṃ bhagavan yad uta prajñāpāramitā. bhagavān āha: āryāṣṭāṅgamārgānupalabdhitām upādāya. ity ākārāḥ sarvajñatāmārgādhiṣṭhānāḥ subhūtir āha: śūnyatāpāramiteyaṃ bhagavan yad uta prajñāpāramitā. bhagavān āha: dṛṣṭikṛtānupalabdhitām upādāya. subhūtir āha: ānimittapāramiteyaṃ bhagavan yad uta prajñāpāramitā. bhagavān āha: vitarkānupalabdhitām upādāya. subhūtir āha: apraṇihitapāramiteyaṃ bhagavan yad uta prajñāpāramitā. bhagavān āha: praṇidhāṇānupalabdhitām upādāya. subhūtir āha: aṣṭavimokṣapāramiteyaṃ bhagavan yad uta prajñāpāramitā. bhagavān āha: aṣṭavimokṣānupalabdhitām upādāya. subhūtir āha: navānupūrvavihārasamāpattipāramiteyaṃ bhagavan yad uta prajñāpāramitā. bhagavān āha: navānupūrvavihārasamāpattyanupalabdhitām upādāya. (psp_4:7) subhūtir āha: catuḥsatyapāramiteyaṃ bhagavan yad uta prajñāpāramitā. bhagavān āha: samudayanirodhānupalabdhitām upādāya. subhūtir āha: dānapāramiteyaṃ bhagavan yad uta prajñāpāramitā. bhagavān āha: mātsaryānupalabdhitām upādāya. subhūtir āha: śīlapāramiteyaṃ bhagavan yad uta prajñāpāramitā. bhagavān āha: dauḥśīlyānupalabdhitām upādāya. subhūtir āha: kṣāntipāramiteyaṃ bhagavan yad uta prajñāpāramitā. bhagavān āha: vyāpādānupalabdhitām upādāya. subhūtir āha: vīryapāramiteyaṃ bhagavan yad uta prajñāpāramitā. bhagavān āha: kauśīdyānupalabdhitām upādāya. subhūtir āha: dhyānapāramiteyaṃ bhagavan yad uta prajñāpāramitā. bhagavān āha: vikṣepānupalabdhitām upādāya. subhūtir āha: prajñāpāramiteyaṃ bhagavan yad uta prajñāpāramitā. bhagavān āha: dauṣprajñānupalabdhitām upādāya. subhūtir āha: upāyapāramiteyaṃ bhagavan yad uta prajñāpāramitā. bhagavān āha: anupāyānupalabdhitām upādāya. subhūtir āha: praṇidhānapāramiteyaṃ bhagavan yad uta prajñāpāramitā. bhagavān āha: apraṇidhānānupalabdhitām upādāya. subhūtir āha: balapāramiteyaṃ bhagavan yad uta prajñāpāramitā. bhagavān āha: daurbalyānupalabdhitām upādāya. subhūtir āha: jñānapāramiteyaṃ bhagavan yad uta prajñāpāramitā. bhagavān āha: ajñānānupalabdhitām upādāya. ity ākārā mārgajñatādhiṣṭhānāḥ subhūtir āha: daśabalapāramiteyaṃ bhagavan yad uta prajñāpāramitā. bhagavān āha: sarvadharmānupalabdhitām upādāya. subhūtir āha: vaiśāradyapāramiteyaṃ bhagavan yad uta prajñāpāramitā. bhagavān āha: mārgajñatānavalīnatām upādāya. subhūtir āha: pratisaṃvitpāramiteyaṃ bhagavan yad uta prajñāpāramitā. bhagavān āha: sarvatrajñānāsaṅgāpratighātitām upādāya. (psp_4:8) subhūtir āha: āveṇikabuddhadharmapāramiteyaṃ bhagavan yad uta prajñāpāramitā. bhagavān āha: sarvadharmasamatikramatām upādāya. subhūtir āha: tathatāpāramiteyaṃ bhagavan yad uta prajñāpāramitā. bhagavān āha: sarvabuddhabhāṣitatathatām upādāya. subhūtir āha: svayaṃbhūpāramiteyaṃ bhagavan yad uta prajñāpāramitā. bhagavān āha: sarvadharmavaśavartitām upādāya. subhūtir āha: buddhadharmapāramiteyaṃ bhagavan yad uta prajñāpāramitā. bhagavān āha: sarvadharmasarvākārābhisaṃbodhanatām upādāya. ity ākārāḥ sarvākārajñatādhiṣṭhānāḥ ity uktā ākārāḥ atha khalu śakrasya devānām indrasyaitad abhavat, pūrvajinakṛtādhikārās te kulaputrāḥ kuladuhitaraś ca bhaviṣyanti, yeṣām iyaṃ prajñāpāramitāśrotrāvabhāsam āgamiṣyati. tathāgatāvaropitakuśalamūlās te sattvā bhaviṣyanti, yeṣām iyaṃ prajñāpāramitāśrotrāvabhāsam āgamiṣyati. kalyāṇamitraparigṛhītās te sattvā bhaviṣyanti, yeṣām iyaṃ prajñāpāramitāśrotrāvabhāsam āgamiṣyati. kaḥ punar vādo ya udgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti yoniśaś ca manasikariṣyanti, udgṛhya dhārayitvā vācayitvā paryavāpya tathatvāya pratipatsyante, bahubuddhaparyupāsitās te kulaputrāḥ kuladuhitaraś ca bhaviṣyanti. ya imāṃ prajñāpāramitāṃ śrutvā udgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti yoniśaś ca manasikariṣyanti, udgṛhya dhārayitvā vācayitvā paryavāpya tathatvāya pratipatsyante paripṛṣṭhāś ca pūrvakā api taiḥ kulaputraiḥ kuladuhitṛbhiś ca tathāgatā arhantaḥ samyaksaṃbuddhāḥ paripraśnīkṛtāḥ sevitā bhajitāḥ paryupāsitāḥ, ya imāṃ prajñāpāramitāṃ śrutvā nottrasiṣyanti na saṃtrasiṣyanti na saṃtrāsam āpatsyante. bahubuddhakoṭīṣu te dānapāramitāyāṃ caritāḥ, evaṃ śīlapāramitāyāṃ kṣāntipāramitāyāṃ vīryapāramitāyāṃ dhyānapāramitāyāṃ bahubuddhakoṭīṣu te prajñāpāramitāyāṃ (psp_4:9) caritā, ya imāṃ prajñāpāramitāṃ śrutvā nottrasiṣyanti na saṃtrasiṣyanti na saṃtrāsam āpatsyante. atha khalu āyuṣmāñ cchāriputro bhagavantam etad avocat: ye bhagavan kulaputrā vā kuladuhitaro vā imām evaṃ gambhīrāṃ prajñāpāramitāṃ śrutvā nottrasiṣyanti na saṃtrasiṣyanti na saṃtrāsam āpatsyante, śrutvā ca udgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti yoniśaś ca manasikariṣyanti, yathā avinivartanīyā bodhisattvā mahāsattvās tathā te kulaputrāḥ kuladuhitaro vā dhārayitavyāḥ. tat kasya hetoḥ? gambhīrā bhagavan prajñāpāramitā. na khalu pūrvam acaritena ṣaṭsu pāramitāsu śakyeyaṃ gambhīrā prajñāpāramitā adhimoktum. ye punar bhagavan kulaputrāḥ kuladuhitaro vā imāṃ gambhīrāṃ prajñāpāramitāṃ pratikṣeptavyāṃ maṃsyante pūrvāntato 'pi taiḥ kulaputraiḥ kuladuhitṛbhiś ca iyaṃ gambhīrā prajñāpāramitā pratiksiptā. tat kasya hetoḥ? tathā hi teṣāṃ kulaputrāṇāṃ kuladuhitṛṇāṃ cāsyāṃ gambhīrāyāṃ prajñāpāramitāyāṃ nāsti śraddhā nāsti prasādo nāsti prema nāsty adhimuktis taiḥ kulaputraiḥ kuladuhitṛbhiś ca na buddhā vā bodhisattvā vā pratyekabuddhā vā śrāvakā vā paripraśnīkṛtāḥ, kathaṃ dānapāramitāyāṃ caritavyaṃ? kathaṃ śīlapāramitāyāṃ caritavyaṃ? kathañ ca kṣāntipāramitāyāṃ caritavyaṃ? kathaṃ vīryapāramitāyāṃ caritavyaṃ? kathaṃ dhyānapāramitāyāṃ caritavyaṃ? kathaṃ prajñāpāramitāyāṃ caritavyaṃ? katham adhyātmaśūnyatāyāṃ caritavyaṃ? kathaṃ bahirdhāśūnyatāyāṃ caritavyaṃ? kathara adhyātmabahirdhāśūnyatāyāṃ caritavyaṃ? yāvat kathaṃ abhāvasvabhāvaśūnyatāyāñ caritavyaṃ? kathaṃ smṛtyupasthānāni bhāvayitavyāni? kathaṃ samyakprahāṇāni? katham ṛddhipādāḥ? katham indriyāṇi? kathaṃ balāni? kathaṃ bodhyaṅgāni? katham āryāṣṭāṅgo mārgo bhāvayitavyaḥ? katham apramāṇadhyānārūpyasamāpattayo bhāvayitavyāḥ? katham āryasatyāni bhāvayitavyāni? katham aṣṭa vimokṣā bhāvayitavyāḥ? kathaṃ navānupūrvavihārasamapattayo bhāvayitavyāḥ? kathaṃ śūnyatānimittāpraṇihitāni bhāvayitavyāni? kathaṃ ṣaḍ abhijñā bhāvayitavyāḥ? kathaṃ samādhayaḥ samāpattavyāḥ? kathaṃ dhāraṇīmukhāni praveṣṭavyāni? kathaṃ daśatathāgatabalāni bhāvayitavyāni? kathaṃ vaiśāradyāni (psp_4:10) bhāvayitavyāni? kathaṃ pratisaṃvido bhāvayitavyāḥ? katham aṣṭādaśāveṇikā buddhadharmā bhāvayitavyā? iti. atha khalu śakro devānām indra āyuṣmantaṃ śāriputram etad avocat: gambhīrā bhadanta śāriputra prajñāpāramitā. kim atrāścaryaṃ syāt? ya imāṃ gambhīrāṃ prajñāpāramitāṃ pūrvānte 'pi nādhimuktā bodhisattvā mahāsattvāḥ dānapāramitāyāṃ śīlapāramitāyāṃ kṣāntipāramitāyāṃ vīryapāramitāyāṃ dhyānapāramitāyāṃ prajñāpāramitāyāṃ nādhimuktāḥ, adhyātmaśūnyatāyāṃ nādhimuktāḥ, yāvad abhāvasvabhāvaśūnyatāyāṃ nādhimuktāḥ, saptatriṃśadbodhipakṣeṣu dharmeṣv anadhimuktāḥ, apramāṇadhyānārūpyasamāpattiṣv anadhimuktāḥ, śūnyatānimittāpraṇihiteṣv anadhimuktāḥ, aṣṭavimokṣanavānupūrvavihārasamāpattiṣv anadhimuktāḥ, daśatathāgatabaleṣu caturṣu vaiśāradyeṣu catasṛṣu pratisaṃvitsu pañcasv abhijñāsu nādhimuktāḥ, aṣṭādaśasv āveṇikeṣu buddhadharmeṣu nādhimuktāḥ. ye pratikṣipeyur iti nātrāścaryam. namaskaromi bhagavatyai prajñāpāramitāyai sarvajñajñānasya sa namaskāraṃ karoti yaḥ prajñāpāramitāyā namaskāraṃ karoti. atha khalu bhagavān śakraṃ devānām indram etad avocat: evam etat kauśikaivam etat. sarvajñajñānasya sa namaskāraṃ karoti, yaḥ prajñāpāramitāyā namaskāraṃ karoti. tat kasya hetoḥ? ato nirjātā hi kauśika buddhānāṃ bhagavatāṃ sarvākārajñatā, sarvākārajñatānirjātā ca prajñāpāramitā prabhāvyante. sarvajñatāṃ kauśikātikramitukāmena kulaputreṇa vā kuladuhitrā vā prajñāpāramitāyāṃ sthātavyam, evaṃ mārgajñatāyāṃ sthātukāmena sarvākārajñatājñānam utpādayitukāmena sarvavāsanānusaṃdhikleśān samudghātayitukāmenānuttarāṃ samyaksaṃbodhim abhisaṃboddhukāmena dharmacakraṃ pravartayitukāmena kulaputreṇa vā kuladuhitrā vā prajñāpāramitāyāṃ sthātavyam, evaṃ srotaāpattiphale sattvān sthāpayitukāmena sakṛdāgāmiphale anāgāmiphale arhattve sattvān sthāpayitukāmena pratyekāyāṃ bodhau sattvān pratiṣṭhāpayitukāmena, anuttarāyāṃ samyaksaṃbodhau sattvān pratiṣṭhāpayitukāmena, bhikṣusaṃghaṃ parikarṣayitukāmena iha bodhisattvena mahāsattvena prajñāpāramitāyāṃ yogam āpattavyam. (psp_4:11) evam ukte śakro devānām indro bhagavantam etad avocat: kathaṃ bhagavan bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ pratiṣṭhito bhavati? kathaṃ vā yujyate? evaṃ dhyānapāramitāyāṃ vīryapāramitāyāṃ kṣāntipāramitāyāṃ śīlapāramitāyāṃ, kathaṃ dānapāramitāyāṃ pratiṣṭhito bhavati? kathaṃ vā yogam āpadyate? kathaṃ vā prajñāpāramitāyāṃ carann adhyātmaśūnyatāyāṃ yogam āpadyate yāvad abhāvasvabhāvaśūnyatāyāṃ yogam āpadyate? kathaṃ bhagavan bodhisattvo mahāsattvaḥ prajñāpāramitāyāñ caran saptatriṃsadbodhipakṣeṣu dharmeṣu yogam āpadyate? evam apramāṇadhyānārūpyasamāpattiṣu. kathaṃ śūnyatānimittāpraṇihiteṣu yogam āpadyate? evam aṣṭavimokṣeṣu navānupūrvavihārasamāpattiṣu yogam āpadyate. katham abhijñāsu yogam āpadyate? evaṃ daśasu tathāgatabaleṣu caturṣu vaiśāradyeṣu catasṛṣu pratisaṃvitsu. katham aṣṭādaśasv āveṇikeṣu buddhadharmeṣu prajñāpāramitāyāñ caran yogam āpadyante bodhisattvo mahāsattvaḥ? evam ukte bhagavān śakraṃ devānām indram etad avocat: sādhu sādhu kauśika sādhu khalu punas tvaṃ kauśika yas tvaṃ tathāgatam etam arthaṃ paripraśnīkartavyaṃ manyase. idam api te kauśika buddhānubhāvena pratibhānam utpannam. tena hi kauśika śṛṇu sādhu ca suṣṭhu ca manasikuru bhāṣiṣye 'haṃ te. iti catvāraḥ prayoktākāraḥ iha kauśika bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran rūpe na tiṣṭhati, yadā rūpe na tiṣṭhati tadā rūpe na yogam āpadyate, vedanāsaṃjñāsaṃskāreṣu, vijñāne na tiṣṭhati yadā vijñāne na tiṣṭhati tadā vijñāne na yogam āpadyate. cakṣuṣi na tiṣṭhati, evaṃ śrotre ghrāṇe jihvāyāṃ kāye manasi na tiṣṭhati, evaṃ prajñāpāramitāyāṃ yogam āpadyate. rūpe na tiṣṭhati, evaṃ śabde gandhe rase spraṣṭavye dharmeṣu na tiṣṭhati, evaṃ prajñāpāramitāyāṃ yogam āpadyate. cakṣurvijñāne na tiṣṭhati, cakṣuḥsaṃsparśe na tiṣṭhati, cakṣuḥsaṃsparśapratyayavedayite na tiṣṭhati, evaṃ śrotraghrāṇajihvākāye manovijñāne na tiṣṭhati, manaḥsaṃsparśe na tiṣṭhati, manaḥsaṃsparśapratyayavedayite na tiṣṭhati, evaṃ prajñāpāramitāyāṃ yogam āpadyate. pṛthivīdhātau na tiṣṭhati, evam abdhātau tejodhātau vāyudhātau ākāśadhātau (psp_4:12) vijñānadhātau na tiṣṭhati, evaṃ prajñāpāramitāyāṃ yogam āpadyate. avidyāyāṃ na tiṣṭhati, evaṃ saṃskāreṣu vijñāne nāmarūpe ṣaḍāyatane sparśe vedanāyāṃ tṛṣṇāyām upādāne bhave jātau jarāmaraṇaśokaparidevaduḥkhadaurmanasyopāyāseṣu na tiṣṭhati, evaṃ prajñāpāramitāyāṃ yogam āpadyate. dānapāramitāyāṃ na tiṣṭhati, evaṃ śīle kṣāntau vīrye dhyāne prajñāpāramitāyāṃ na tiṣṭhati, evaṃ prajñāpāramitāyāṃ yogam āpadyate. adhyātmaśūnyatāyāṃ na tiṣṭhati, evaṃ prajñāpāramitāyāṃ yogam āpadyate yāvad abhāvasvabhāvaśūnyatāyāṃ na tiṣṭhati, evaṃ prajñāpāramitāyāṃ yogam āpadyate. smṛtyupasthāneṣu na tiṣṭhati, evaṃ prajñāpāramitāyāṃ yogam āpadyate. evaṃ samyakprahāṇarddhipādendriyabalabodhyaṅgamārgeṣu na tiṣṭhati, evaṃ prajñāpāramitāyāṃ yogam āpadyate. evaṃ caturṣv apramāṇeṣu caturṣu dhyāneṣu catasṛṣv ārūpyasamāpattiṣu pañcasv abhijñāsu śūnyatānimittāpraṇihiteṣv aṣṭāsu vimokṣeṣu navasv anupūrvavihārasamāpattiṣu dhāraṇīmukheṣu na tiṣṭhati, evaṃ prajñāpāramitāyāṃ yogam āpadyate. evaṃ daśasu tathāgatabaleṣu vaiśāradyeṣu pratisaṃvitsv aṣṭādaśasv āveṇikeṣu buddhadharmeṣu na tiṣṭhati, evaṃ prajñāpāramitāyāṃ yogam āpadyate. tat kasya hetoḥ? tathā hi sa rūpaṃ nopalabhate yatrāvatiṣṭheta yatra vā yogam āpadyate, vedanāsaṃjñāsaṃskārā, vijñānaṃ nopalabhate yatrāvatiṣṭheta yatra vā yogam āpadyate, evaṃ dhātūn āyatanāni pratītyasamutpādāṅgāni pāramitāḥ saptatriṃśadbodhipakṣān dharmān sarvaśūnyatāḥ sarvasamādhīn sarvadhāraṇīmukhāni apramāṇadhyānārūpyasamāpattīḥ aṣṭavimokṣān navānupūrvavihārasamāpattīḥ śūnyatānimittāpraṇihitāny abhijñādaśabalāni catvāri vaiśāradyāni catasraḥ pratisaṃvido 'ṣṭādaśāveṇikān buddhadharmān nopalabhate yatrāvatiṣṭheta yatra vā yogam āpadyate. iti rūpādy anavasthānaprayogaḥ punar aparaṃ kauśika bodhisattvo mahāsattvo rūpe na yujyate, yad rūpe na yujyate evaṃ rūpe yogam āpadyate, vedanāyāṃ saṃjñāyāṃ saṃskāreṣu, vijñāne na yujyate, yad vijñāne na yujyate, evaṃ vijñāne yogam āpadyate. evaṃ dhātvāyatanapratītyasamutpādapāramitābodhipakṣyadharmaśūnyatāryasatyāpramāṇadhyānārūpyasamāpattiṣu śūnyatānimittāpraṇihitāṣṭavimokṣanavānupūrvavihārasamāpatty abhijñāsarvasamādhidhāraṇīmukhadaśabalavaiśāradyapratisaṃvitsv aṣṭādaśāveṇikeṣu (psp_4:13) buddhadharmeṣu na yujyate yad buddhadharmeṣu na yujyate, evaṃ buddhadharmeṣu yogam āpadyate. tat kasya hetoḥ? tathā hi sa bodhisattvo mahāsattvaḥ pūrvāntato rūpaṃ nopalabhate, aparāntato rūpaṃ nopalabhate, madhyato rūpaṃ nopalabhate, vedanāsaṃjñāsaṃskārān, pūrvāntato vijñānaṃ nopalabhate, aparāntato vijñānaṃ nopalabhate, madhyato vijñānaṃ nopalabhate. evaṃ dhātūn āyatanāni pratītyasamutpādāṅgāni pāramitāḥ saptatriṃśadbodhipakṣyadharmāryasatyāpramāṇadhyānārūpyasamāpattiśūnyatānimittāpraṇihitāni aṣṭau vimokṣān navānupūrvavihārasamāpattyabhijñāḥ sarvaśūnyatāḥ sarvasamādhīn sarvadhāraṇīmukhāni daśabalavaiśāradyapratisaṃvido 'ṣṭādaśāveṇikān buddhadharmān pūrvāntato nopalabhate, aparāntato nopalabhate, madhyato nopalabhate. ity ayogaprayogaḥ atha khalv āyuṣmān śāriputro bhagavantam etad avocat: gambhīrā bhagavan prajñāpāramitā. bhagavān āha: rūpatathatāgambhīratayā śāriputra gambhīrā prajñāpāramitā, vedanā saṃjñā saṃskārā, vijñānatathatāgambhīratayā śāriputra gambhīrā prajñāpāramitā, evaṃ dhātvāyatanapratītyasamutpādapāramitābodhipakṣyadharmāryasatyāpramāṇadhyānārūpyasamāpattyaṣṭavimokṣanavānupūrvavihārasamāpattiśūnyatānimittāpraṇihitābhijñāḥ sarvaśūnyatāḥ sarvasamādhayaḥ sarvadhāraṇīmukhāni daśabalavaiśāradyapratisaṃvido 'ṣṭādaśāveṇikabuddhadharmatathatāgambhīratayā śāriputra gambhīrā prajñāpāramitā. iti gambhīraprayogaḥ śāriputra āha: duravagāhā bhagavan prajñāpāramitā. bhagavān āha: rūpaduravagāhatayā śāriputra duravagāhā prajñāpāramitā, vedanā saṃjñā saṃskārā, vijñānaduravagāhatayā śāriputra duravagāhā prajñāpāramitā. evaṃ dhātvāyatanapratītyasamutpādaḥ pratītyasamutpādāṅgāni pāramitāḥ sarvaśūnyatāḥ sarvasamādhiḥ sarvadhāraṇīmukhāni bodhipakṣyadharmāryasatyāpramāṇadhyānārūpyasamāpattyaṣṭavimokṣanavānupūrvavihārasamāpattiśūnyatānimittāpraṇihitābhijñādaśabalavaiśāradyapratisaṃvido 'ṣṭādaśāveṇikabuddhadharmaduravagāhatayā śāriputra duravagāhā prajñāpāramitā. iti duravagāhaprayogaḥ (psp_4:14) śāriputra āha: apramāṇā bhagavan prajñāpāramitā. bhagavān āha: rūpāpramāṇatayā śāriputrāpramāṇā prajñāpāramitā, vedanā saṃjñā saṃskārā, vijñānāpramāṇatayā śāriputrāpramāṇā prajñāpāramitā. evaṃ dhātvāyatanapratītyasamutpādāṅgapāramitāsarvaśūnyatāsarvasamādhidhāraṇīmukhabodhipakṣyadharmāryasatyāpramāṇadhyānārūpyasamāpattyaṣṭavimokṣanavānupūrvavihārasamāpattiśūnyatānimittāpraṇihitābhijñādaśabalavaiśāradyapratisaṃvidāveṇikabuddhadharmāpramāṇatayā śāriputrāpramāṇā prajñāpāramitā. ity apramāṇaprayogaḥ śāriputra āha: kathaṃ bhagavan bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ carati? bhagavān āha: sacec chāriputra bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran rūpaṃ gambhīram iti na carati carati prajñāpāramitāyāṃ, vedanā saṃjñā saṃskārā, vijñānaṃ gambhīram iti na carati carati prajñāpāramitāyām. evaṃ dhātvāyatanapratītyasamutpādapāramitābodhipakṣyadharmāryasatyāpramāṇadhyānārūpyasamāpattyaṣṭavimokṣanavānupūrvavihārasamāpattiśūnyatānimittāpraṇihitābhijñāsarvasamādhisarvadhāraṇīmukhadaśabalavaiśāradyapratisaṃvidāveṇikabuddhadharmā gambhīrā iti na carati carati prajñāpāramitāyām. tat kasya hetoḥ? tathā hi yā śāriputra yāvad buddhadharmāṇāṃ gambhīratā na te buddhadharmāḥ. iti gambhīraprayogāparaparyāyo mṛduḥ punar aparaṃ śāriputra bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran rūpaṃ duravagāham iti na carati carati prajñāpāramitāyāṃ, vedanā saṃjñā saṃskārā, vijñānaṃ duravagāham iti na carati carati prajñāpāramitāyām. evaṃ dhātvāyatanapratītyasamutpādapāramitāsarvaśūnyatāsarvasamādhisarvadhāraṇīmukhabodhipakṣyadharmāryasatyāpramāṇadhyānārūpyasamāpattiśūnyatānimittāpraṇihitābhijñādaśabalavaiśāradyapratisaṃvidāveṇikabuddhadharmā duravagāhā iti na carati carati prajñāpāramitāyām. tat kasya hetoḥ? tathā hi yā śāriputra yāvad buddhadharmāṇāṃ duravagāhatā na te buddhadharmāḥ. iti duravagāhaprayogāparaparyāyo madhyaḥ punar aparaṃ śāriputra bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ (psp_4:15) caran rūpam apramāṇam iti na carati carati prajñāpāramitāyāṃ, vedanā saṃjñā saṃskārā, vijñānam apramāṇam iti na carati carati prajñāpāramitāyām. evaṃ dhātvāyatanapratītyasamutpādapāramitābodhipakṣyadharmāryasatyāpramāṇadhyānārūpyasamāpattyaṣṭavimokṣanavānupūrvavihārasamāpattiśūnyatānimittāpraṇihitābhijñāsarvaśūnyatāsarvasamādhisarvadhāraṇīmukhadaśabalavaiśāradyapratisaṃvidāveṇikabuddhadharmā apramāṇā iti na carati carati prajñāpāramitāyāṃ. tat kasya hetoḥ? tathā hi yā śāriputra yāvad buddhadharmāpramāṇatā na te buddhadharmāḥ. ity apramāṇaprayogāparaparyāyo 'dhimātraḥ śāriputra āha: yathā gambhīreyaṃ bhagavan prajñāpāramitā duravagāhā apramāṇā iyaṃ bhagavan prajñāpāramitā tathā navayānasaṃprasthitānāṃ bodhisattvānāṃ mahāsattvānāṃ purato na vaktavyā mā te imāṃ gambhīrāṃ prajñāpāramitāṃ śrutvā uttrasiṣuḥ saṃtrasiṣuḥ saṃtrāsam āpatsyante. avinivartanīyasya yaṃ bodhisattvasya mahāsattvasya purato bhāṣitavyo sa imāṃ prajñāpāramitāṃ śrutvā nottrasiṣyati na saṃtrasiṣyati na saṃtrāsam āpatsyate na kāṅkṣayiṣyati na nirvicikitsiṣyati, uttare ca śrutvā vimokṣate. atha khalu śakro devānām indra āyuṣmantaṃ śāriputram etad avocat: saced bhadanta śāriputra navayānasaṃprasthitasya bodhisattvasya mahāsattvasya purata iyaṃ gambhīrā prajñāpāramitā bhāṣyeta ko doṣaḥ syāt? śāriputra āha: sacet kauśika navayānasaṃprasthitasya bodhisattvasya mahāsattvasya purata iyaṃ prajñāpāramitā bhāṣyeta uttrasyeta saṃtrasyeta saṃtrāsam āpadyeta pratibādhyeta pratikṣipet. nādhimucyeta sthānam etat kauśika vidyate yas sa navayānasaṃprasthito bodhisattvo mahāsattva imāṃ gambhīrāṃ prajñāpāramitāṃ śrutvā pratikṣipya vinipātagāmikarmopacinuyāt, sa kṛcchreṇa cireṇānuttarāṃ samyaksaṃbodhim abhisaṃbudhyeta. iti kṛcchre cirābhisaṃbodhaprayogaḥ śakra āha: santi punar bhadanta śāriputra avyākṛtā bodhisattvā mahāsattvā ya imāṃ prajñāpāramitāṃ śrutvā nottrasiṣyanti na saṃtrasiṣyanti na saṃtrāsam āpatsyante. śāriputra āha: na te kauśika bodhisattvā mahāsattvāś cireṇa vyākaraṇaṃ pratilapsyante anuttarāyāḥ samyaksaṃbodheḥ. ya imāṃ (psp_4:16) prajñāpāramitāṃ śrutvā nottrasiṣyanti na saṃtrasiṣyanti na saṃtrāsam āpatsyante. te ekaṃ vā dvau vā trīn vā tathāgatān atikramiṣyanti. tato vyākaraṇaṃ pratilapsyante anuttarāyāḥ samyaksaṃbodheḥ. atha khalu bhagavān āyuṣmantaṃ śāriputram āmantrayate sma: evam etac chāriputraivam etat, cirayānasaṃprasthitās te śāriputra bodhisattvā mahāsattvā bhaviṣyanti. ciracaritāḥ ṣaṭsu pāramitāsu bahubuddhaparyupāsitās te śāriputra bodhisattvā mahāsattvā ya imāṃ gambhīrāṃ prajñāpāramitāṃ śrutvā nottrasiṣyanti na saṃtrasiṣyanti na saṃtrāsam āpatsyante. uttare ca śrutvā udgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti yathopadiṣṭāyāṃ prajñāpāramitāyāṃ sthāsyanti. atha khalv āyuṣmān śāriputro bhagavantam etad avocat: pratibhāti me bhagavan pratibhāti me sugata. bhagavān āha: pratibhātu te. śāriputra āha: tadyathāpi nāma bhagavan svapnāntaragato mahāyānasaṃprasthitaḥ kulaputro vā kuladuhitā vā prajñāpāramitāṃ bhāvayet, dhyānapāramitāṃ vīryapāramitāṃ kṣāntipāramitāṃ śīlapāramitāṃ dānapāramitāṃ bhāvayet, yāvad bodhimaṇḍe niṣīded, veditavyam etad bhagavann abhyāsannī bhavaty ayaṃ kulaputro vā kuladuhitā vā anuttarāyāḥ samyaksaṃbodheḥ. kaḥ punar vādo? bhagavan yaḥ prativibuddhaḥ prajñāpāramitāṃ bhāvayet, dhyānapāramitāṃ vīryapāramitāṃ kṣāntipāramitāṃ śīlapāramitāṃ dānapāramitāṃ bhāvayet, veditavyam etad bhagavann abhyāsannī bhavaty ayaṃ kulaputro vā kuladuhitā vā anuttarāyāḥ samyaksaṃbodheḥ. iti vyākaraṇalābhaprayogaḥ paripakvakuśalamūlās te bhagavan kulaputrāḥ kuladuhitaraś ca bhaviṣyanti, ya imāṃ gambhīrāṃ prajñāpāramitāṃ lapsyante śravaṇāya śrutvā ca pratipatsyante. cirayānasaṃprasthitās te bhagavan kulaputrā kuladuhitaraś ca bhaviṣyanti, avaropitakuśalamūlā bahubuddhaparyupāsitāḥ kalyāṇamitraparigṛhītās te bhagavan kulaputrāḥ kuladuhitaraś ca bhaviṣyanti, ya imāṃ gambhīrāṃ prajñāpāramitāṃ śrutvā udgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti yoniśaś ca manasikariṣyanti. abhyāsannās te bhagavan kulaputrāḥ kuladuhitaraś ca bhaviṣyanty anuttarāyāḥ samyaksaṃbodhervyākaraṇasya vyākariṣyanti vā, (psp_4:17) avinivartanīyā vā te kulaputrāḥ kuladuhitaraś cānuttarāyāḥ samyaksaṃbodher, yeṣāṃ svayam iyaṃ prajñāpāramitā upapatsyate upapannāṃ ca satīm udgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti yoniśaś ca manasikariṣyanti. ity avinivartanīyaprayogaḥ tadyathāpi nāma bhagavan puruṣo yojanaśatikād aṭavīkāntārān niṣkrāmet, dviyojanaśatikāt triyojanaśatikāc caturyojanaśatikāt pañcayojanaśatikād aṭavīkāntārān niṣkrāmen niṣkramya paśyed grāmasya nagarasya nigamasya vā pūrvāni nimittāni gopālakān vā paśupālakān vā sīmā vā ārāmān vā vanāni vā udyānāni vā udyānanimittāni vā grāmān vā nagarāṇi vā nigamān vā rājadhānīn vā rāṣṭrāṇi vā pūrvanimittāni grāmasya nagarasya nigamasya vā dṛṣṭvaivaṃ bhavati yādṛśānīmāni pūrvanimittāni dṛśyante abhyāsanna ito grāmo vā nagaraṃ vā nigamaṃ vā rājadhānyo vā rāṣṭrāṇi vā bhaviṣyanti. sa āśvāsaprāpto bhavet, na cāsya bhūyo bhavati caurabhayaṃ vā caṇḍālabhayaṃ vā caṇḍamṛgabhayaṃ vā bubhukṣābhayaṃ vā pipāsābhayaṃ vā. evam eva bhagavan yasya bodhisattvasya mahāsattvasya svayam iyaṃ gambhīrā prajñāpāramitā upapatsyate upapannāṃ ca satīm udgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati yoniśaś ca manasikariṣyati, veditavyam etad bhagavann abhyāsanno 'yaṃ bodhisattvo mahāsattvo bhaviṣyati vyākaraṇasyānuttarāyāḥ samyaksaṃbodher na cireṇābhisaṃbhotsyate. tena ca bodhisattvena mahāsattvena na bhetavyaṃ śrāvakabhūmer vā pratyekabuddhabhūmer vā. tat kasya hetor? imāni tāni pūrvanimittāni yad utemāṃ gambhīrāṃ prajñāpāramitāṃ bodhisattvo mahāsattvo labhate darśanāya vandanāya paryupāsanāya śravaṇāya. evam ukte bhagavān āyuṣmantaṃ śāriputram etad avocat: evam etac chāriputraivam etat. iti niryāṇaprayogaḥ pratibhātu te śāriputra bhūyasyā mātrayā buddhānubhāvena. śāriputra āha: tadyathā pi nāma bhagavan puruṣo mahāsamudraṃ draṣṭukāmo bhavet, sa gacchet mahāsamudraṃ darśanāya yathā yathā gacchet mahāsamudraṃ tathā tathā paśyet stambaṃ vā stambanimittaṃ vā parvataṃ vā parvatanimittaṃ vā, tenaivaṃ veditavyaṃ dūre ito mahāsamudro nāsanna (psp_4:18) ito mahāsamudraḥ. tat kasya hetoḥ? na hi mahāsamudrasyābhyāse kaścit stambo vā stambanimittaṃ vā parvato vā parvatanimittaṃ vā dṛśyante. tadyathāpi nāma bhagavan puruṣo mahāsamudraṃ draṣṭukāmo bhavet, sa yathā yathā gacchet mahāsamudraṃ darśanāya tathā tathā na paśyet stambaṃ vā stambanimittaṃ vā parvataṃ vā parvatanimittaṃ vā, tasyaivaṃ bhavati na dūre ito mahāsamudra āsanna ito mahāsamudraḥ. tat kasya hetoḥ? na hi mahāsamudrasyāsanne kaścit stambo vā stambanimittaṃ vā parvato vā parvatanimittaṃ vā dṛśyate, kiṃ cāpi sa puruṣaś cakṣuṣā mahāsamudran na paśyati. atha ca punaḥ sa niṣṭhāṃ gacchati, āsanno 'smi mahāsamudrasyābhyāsanna ito mahāsamudra iti, neto bhūyo dūre mahāsamudra iti. evam eva bhagavaṃs tena bodhisattvena mahāsattvena evaṃ veditavyam, imāṃ prajñāpāramitāṃ śṛṇutā udgṛhṇatā dhārayatā vācayatā paryavāpnuvatā yoniśo manasikurvatā, evaṃ cintayitavyaṃ kiṃ cāpy ahaṃ tena bhagavatā na saṃmukhaṃ vyākṛto 'nuttarāyāṃ samyaksaṃbodhau iyadbhiḥ kalpair iyadbhiḥ kalpaśatair iyadbhiḥ kalpasahasrair iyadbhiḥ kalpaśatasahasrair iyadbhiḥ kalpakoṭīniyutaśatasahasrais tvam anuttarāṃ samyaksaṃbodhim abhisaṃbhotsyasa iti. atha ca punar bodhisattvena mahāsattvena evaṃ veditavyam, āsannībhūto 'smy anuttarāyāḥ samyaksaṃbodher vyākaraṇasyeti. tat kasya hetoḥ? tathā hy aham imāṃ gambhīrāṃ prajñāpāramitāṃ labhe darśanāya vandanāya paryupāsanāya śravaṇāya śrutvā codgṛhṇāmi dhārayāmi vācayāmi paryavāpnomi yoniśaś ca manasikaromi. iti niruttaraprayogaḥ tadyathāpi nāma bhagavan vasante pratyupasthite śīrṇaparṇapalāśeṣu stambheṣu ākarajāteṣu veditavyaṃ jāmbūdvīpakair manuṣyair netaś cireṇa patrāṇi ca puṣpāṇi ca phalāni ca prādurbhaviṣyanti. tat kasya hetoḥ? imāni tāni pūrvanimittāni stambeṣu dṛśyante netaś cireṇa patrāṇi ca puṣpāṇi ca phalāni ca prādurbhaviṣyanti, āttamanaskā jāmbūdvīpakā manuṣyā bhaviṣyanti tāni ca pūrvanimittāni dṛṣṭvā stambeṣu, evam eva bhagavan yo bodhisattvo mahāsattva imāṃ gambhīrāṃ prajñāpāramitāṃ labhate darśanāya vandanāya paryupāsanāya śravanāya śrutvā (psp_4:19) codgṛhṇāti dhārayati vācayati paryavāpsyati yoniśaś ca manasikaroti paripakvakuśalamūlaḥ sa bhagavan bodhisattvo mahāsattvo veditavyaḥ, bahubuddhaparyupāsitaḥ sa bhagavan kulaputro vā kuladuhitā vā veditavyaḥ. veditavyam etad bhagavaṃs tena bodhisattvena mahāsattvena pūrvakair eva kuśalamūlair upanīto 'smy anuttarāyāḥ samyaksaṃbodheḥ, yo 'ham imāṃ gambhīrāṃ prajñāpāramitāṃ labhe darśanāya vandanāya paryupāsanāya śravaṇāya yathopadiṣṭāyāṃ ca prajñāpāramitāyāṃ pratipadyeyaṃ tatra devaputrāḥ pūrvabuddhadarśino bhavanti. te pramuditāḥ prītisaumanasyajātāḥ pūrvakāṇām api bodhisattvānāṃ mahāsattvānām imāny eva pūrvanimittāni abhūvan vyākaraṇāya na cireṇāyaṃ bodhisattvo mahāsattvo vyākaraṇaṃ pratilapsyate anuttarāyāṃ samyaksaṃbodhau. ity āsannābhisaṃbodhaprayogaḥ tadyathāpi nāma bhagavan strīgurviṇī sā yathā yathā āsannaprasavā bhavati tathā tathāsyāḥ kāyo veṣṭate 'dhimātraṃ ca kāye vedanāklamathaś ca jāyate, na ca caṅkramaṇaśīlā bhavati, alpasmṛtiś ca bhavati, alpāhārā ca bhavati, alpastyānamiddhā ca bhavati, tābhir vedanābhir vartamānābhir alpabhāṣyā ca bhavati, na ca saṃvāsaśīlā bhavati, tena pūrvakeṇāyoniśomanasikāreṇāsevitena bhāvitena niṣevitena imām evaṃrūpāṃ vedanāṃ pratyanubhavāmīti. veditavyam evaṃ tato 'nyābhiḥ strībhir yādṛśāny asyāḥ striyo nimittāni dṛśyante na cireṇaiveyaṃ strī prasaviṣyati. evam eva bhagavan bodhisattvānāṃ mahāsattvānām avaropitakuśalamūlānāṃ bahubuddhaparyupāsitānāṃ sucaritacīrṇacaritānāṃ kalyāṇamitraparigṛhītānāṃ paripakvakuśalamūlānām iyaṃ gambhīrā prajñāpāramitā upapatsyate upapannāṃ ca satīm udgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti yoniśaś ca manasikariṣyanti, veditavyam etan na cireṇaiṣāṃ bodhisattvānāṃ mahāsattvānāṃ vyākaraṇaṃ bhaviṣyati anuttarāyāḥ samyaksaṃbodheḥ. bhagavān āha: sādhu sādhu śāriputra idam api te śāriputra buddhānubhāvena pratibhānam utpannam. iti kṣiprābhisaṃbodhaprayogaḥ atha khalv āyuṣmān subhūtir bhagavantam etad avocat: āścaryaṃ bhagavan yāvad anugṛhītāḥ suparīttāś ceme bodhisattvā mahāsattvās (psp_4:20) tathāgatenārhatā samyaksaṃbuddhena. bhagavān āha: tathā hi subhūte bodhisattvā mahāsattvā bahujanahitāya bahujanasukhāya pratipannā lokānukampāyai mahato janakāyasyārthāya hitāya sukhāya devānāñ ca manuṣyānāñ cānuttarāyai samyaksaṃbodhaye pratiṣṭhante bodhisattvacaryāñ caranto 'nekāni sattvaśatāni anekāni sattvasahasrāṇi anekāni sattvaśatasahasrāṇi anekāni sattvakoṭiniyutaśatasahasrāṇi anugrahīṣyanti, caturbhiḥ saṃgrahavastubhir dānena priyavadyena arthacaryayā samānārthatayā daśakuśaleṣu karmapatheṣu samādāpayanti, caturṣu dhyāneṣu caturṣv apramāṇeṣu catasṛṣv ārūpyasamāpattiṣu samādāpayanti. ātmanā caiteṣu dharmeṣu pratiṣṭhitā bhavanti. ātmanā ca dānapāramitāyāṃ caranti parāṃś ca dānapāramitāyāṃ pratiṣṭhāpayanti. ātmanā ca śīlapāramitāyāṃ caranti parāṃś ca śīlapāramitāyāṃ pratiṣṭhāpayanti. ātmanā ca kṣāntipāramitāyāṃ caranti parāṃś ca kṣāntipāramitāyāṃ pratiṣṭhāpayanti. ātmanā ca vīryapāramitāyāṃ caranti parāṃś ca vīryapāramitāyāṃ pratiṣṭhāpayanti. ātmanā ca dhyānapāramitāyāṃ caranti parāṃś ca dhyānapāramitāyāṃ pratiṣṭhāpayanti. ātmanā ca prajñāpāramitāyāṃ caranti parāṃś ca prajñāpāramitāyāṃ pratiṣṭhāpayanti. te ca prajñāpāramitām āgamya upāyakauśalyena sattvān srotaāpattiphale pratiṣṭhāpayanti na cātmanā sākṣāt kurvanti. evaṃ sakṛdāgāmiphale anāgāmiphale arhattve, pratyekāyāṃ bodhau pratiṣṭhāpayanti na cātmanā pratyekāṃ bodhiṃ sākṣāt kurvanti. ātmanā cāvinivartanīyāṃ bhūmim ākrāmanti parāṃś cāvinivartanīyabhūmau pratiṣṭhāpayanti. ātmanā ca buddhakṣetraṃ pariśodhayanti, anyāṃś ca bodhisattvān buddhakṣetrapariśuddhau samādāpayanti. ātmanā ca sattvān paripācayanti parāṃś ca sattvaparipāke samādāpayanti. ātmanā cābhijñā utpādayanti parāṃś cābhijñāprāptaye samādāpayanti. ātmanā ca dhāraṇīmukhaṃ pariśodhayanti parān api dhāraṇīmukhapariśuddhaye samādāpayanti. ātmanā ca pratibhānasaṃpadaṃ pratilabhante parān api pratibhānasaṃpadi samādāpayanti. ātmanā ca rūpasaṃpadaṃ parigṛhṇanti parān api rūpasaṃpatpratilābhāya samādāpayanti. ātmanā ca lakṣaṇasaṃpadaṃ parigṛhṇanti parān api (psp_4:21) lakṣaṇasaṃpatpratilābhāya samādāpayanti. ātmanā ca kumārabhūtasaṃpadaṃ parigṛhṇanti parān api kumārabhūtasaṃpatpratigrahāya samādāpayanti. ātmanā ca bodhipakṣyān dharmān niṣpādayanti parān api bodhipakṣyadharmapariniṣpattaye samādāpayanti. ātmanā ca satyavimokṣanavānupūrvavihārasamāpattiśūnyatānimittāpraṇihitadhāraṇīmukhān utpādayanti parān apy eṣu samādāpayanti. ātmanā ca catvāri vaiśāradyāni utpādayanti parān api caturṣu vaiśāradyeṣu samādāpayanti. ātmanā ca catasraḥ pratisaṃvida utpādayanti parān api caturaḥ pratisaṃvidaḥ prāptaye samādāpayanti. ātmanā ca mahāmaitrīṃ mahākaruṇāṃ mahāmuditāṃ mahopekṣāṃ vibhāvayanti parān api caturapramāṇā vibhāvanāyai samādāpayanti. ātmanā cāṣṭādaśāveṇikān buddhadharmān niṣpādayanti parān api aṣṭādaśāveṇikeṣu buddhadharmeṣu samādāpayanti. ātmanā ca sarvākārajñatām anuprāpnuvanti parāṃś ca sarvākārajñatāyāṃ samādāpayanti. ātmanā ca sarvavāsanānusaṃdhikleśān vijahanti parān api sarvavāsanānusaṃdhikleśotsargāya samādāpayanti. ātmanā cānuttarāṃ samyaksaṃbodhim abhisaṃbudhyante parāṃś ca samyaksaṃbodhim abhisaṃbodhaye samādāpayanti. ātmanā ca dharmacakraṃ pravartayanti parāṃś ca dharmacakraṃ pravartanāya samādāpayanti. iti parārthaprayogaḥ evam ukte āyuṣmān subhūtir bhagavantam etad avocat: āścaryaṃ bhagavann āścaryaṃ sugata yāvad bahuguṇasamanvāgatās te bodhisattvā mahāsattvā ye sarvasattvānāṃ kṛtaśaḥ prajñāpāramitāyāṃ caranti anuttarāṃ samyaksaṃbodhim abhisaṃbudhyante. kathaṃ bhagavan bodhisattvānāṃ mahāsattvānāṃ prajñāpāramitābhāvanāparipūriṃ gacchati? bhagavān āha: yadā subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran rūpasya vṛddhiṃ na samanupaśyati, na vedanāyā na saṃjñāyā na saṃskārāṇāṃ, na vijñānasya vṛddhiṃ samanupaśyati, tadā bodhisattvasya mahāsattvasya prajñāpāramitābhāvanāparipūriṃ gacchati. bhagavān āha: yadā subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran na dhātvāyatanapratītyasamutpādapratītyasamutpādāṅgānāṃ pāramitānāṃ saptatriṃśatāṃ bodhipakṣyāṇāṃ dharmāṇām āryasatyānām apramāṇadhyānārūpyasamāpattīnām aṣṭānāṃ vimokṣāṇāṃ navānupūrvavihārasamāpattīnāṃ śūnyatānimittāpraṇihitānāṃ saṇṇām abhijñānāṃ (psp_4:22) sarvaśūnyatānāṃ sarvasamādhīnāṃ sarvadhāraṇīmukhānāṃ daśānāṃ balānāṃ caturṇāṃ vaiśāradyānāñ catasṛṇāṃ pratisaṃvidām aṣṭādaśānām āveṇikānāṃ buddhadharmāṇāṃ vṛddhiṃ na samanupaśyati sarvajñatāyā vṛddhiṃ na samanupaśyati, tadā bodhisattvasya mahāsattvasya prajñāpāramitābhāvanāparipūriṃ gacchati. bhagavān āha: yadā ca subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran rūpasya parihāṇiṃ na samanupaśyati, na vedanāyā na saṃjñāyā na saṃskārāṇāṃ, na vijñānasya parihāṇiṃ samanupaśyati, tadā bodhisattvasya mahāsattvasya prajñāpāramitābhāvanāparipūriṃ gacchati. evaṃ dhātvāyatanapratītyasamutpādapāramitābodhipakṣyadharmāryasatyāpramāṇa dhyānārūpyasamāpattyaṣṭavimokṣanavānupūrvavihārasamāpattiśūnyatānimittāpraṇihitābhijñāsarvasamādhisarvadhāraṇīmukhadaśabalavaiśāradyapratisaṃvidāveṇikabuddhadharmāṇāṃ yadā sarvajñatāyāḥ parihāṇiṃ na samanupaśyati, tadā bodhisattvasya mahāsattvasya prajñāpāramitābhāvanāparipūriṃ gacchati. ity avṛddhyaparihāṇiprayogaḥ punar aparaṃ subhūte yadā bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran dharma iti na samanupaśyati, adharma iti na samanupaśyati, atītam iti na samanupaśyati, anāgatam iti na samanupaśyati, pratyutpannam iti na samanupaśyati, kuśalam akuśalaṃ vyākṛtam avyākṛtam iti na samanupaśyati, saṃskṛtam iti na samanupaśyati, asaṃskṛtam iti na samanupaśyati, kāmadhātun na samanupaśyati, rūpadhātun na samanupaśyati, ārūpyadhātun na samanupaśyati, dānapāramitān na samanupaśyati, śīlapāramitān na samanupaśyati, kṣāntipāramitān na samanupaśyati, vīryapāramitān na samanupaśyati, dhyānapāramitān na samanupaśyati, prajñāpāramitān na samanupaśyati yāvat sarvajñatān na samanupaśyati, tadā bodhisattvasya mahāsattvasya prajñāpāramitābhāvanāparipūriṃ gacchati. tat kasya hetoḥ? tathā hi subhūte dharmāṇāṃ dharmalakṣaṇatām upādāya avinivartanīyatām upādāya riktatām upādāya tucchatām upādāya asāratām upādāya vaśikatām upādāya. iti dharmādyanupalambhaprayogaḥ subhūtir āha: acintyaṃ bhagavan deśyate. bhagavān āha: rūpācintyatayā subhūte acintyaṃ deśyate, vedanā saṃjñā (psp_4:23) saṃskārā, vijñānācintyatayā subhūte 'cintyaṃ deśyate. dānapāramitācintyatayā acintyaṃ deśyate, evaṃ śīlapāramitā kṣāntipāramitā vīryapāramitā dhyānapāramitā prajñāpāramitācintyatayācintyaṃ deśyate. evaṃ saptatriṃśadbodhipakṣadharmāryasatyāpramāṇadhyānārūpyasamāpattyaṣṭavimokṣanavānupūrvavihārasamāpattiśūnyatānimittāpraṇihitābhijñāsarvaśūnyatāsarvasamādhisarvadhāraṇīmukhadaśabalavaiśāradyapratisaṃvidāveṇikabuddhadharmāḥ sarvajñatācintyatayā subhūte 'cintyaṃ deśyate. sacet subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran rūpam acintyam iti na saṃjānīte, vedanā saṃjñā saṃskārā, vijñānam acintyam iti na saṃjānīte paripūrayiṣyati prajñāpāramitām. evaṃ dhātvāyatanāni pratītyasamutpādaḥ pratītyasamutpādāṅgāni pāramitāḥ śūnyatā sarvasamādhayaḥ sarvadhāraṇīmukhāni bodhipakṣyadharmāryasatyāpramāṇadhyānārūpyasamāpattyaṣṭavimokṣanavānupūrvavihārasamāpattiśūnyatānimittāpraṇihitābhijñādaśabalavaiśāradyapratisaṃvidāveṇikabuddhadharmā sarvajñatācintyeti na saṃjānīte paripūrayiṣyati prajñāpāramitām. ity acintyākārasaṃjñānirodhaprayogaḥ subhūtir āha: ko 'tra bhagavan gambhīrāyāṃ prajñāpāramitāyām adhimokṣate? bhagavān āha: yaḥ subhūte bodhisattvo mahāsattvaḥ pūrvam api carito bhavati, ṣaṭsu pāramitāsu tathāgatāvaropitakuśalaraūlo bhavati, bahubuddhaparyupāsitaḥ kalyāṇamitraparigṛhīto bhavati, sa imāṃ prajñāpāramitām adhimokṣate. subhūtir āha: kiyatā bhagavan bodhisattvo mahāsattvaḥ pūrvam api carito bhavati, ṣaṭsu pāramitāsu tathāgatāvaropitakuśalamūlo bhavati, bahubuddhaparyupāsitaḥ kalyāṇamitraparigṛhīto bhavati. bhagavān āha: iha subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran rūpaṃ na kalpayati na vikalpayati, rūpanimittaṃ na kalpayati na vikalpayati, rūpasvabhāvan na kalpayati na vikalpayati, vedanā saṃjñā saṃskārā, vijñānan na kalpayati na vikalpayati, vijñānanimittaṃ na kalpayati na vikalpayati, vijñānasvabhāvan na kalpayati na vikalpayati. evaṃ dhātūn āyatanāni pratītyasamutpādaṃ pratītyasamutpādāṅgāni kāmarūpārūpyadhātuṃ dānapāramitāṃ śīlapāramitāṃ kṣāntipāramitāṃ vīryapāramitāṃ (psp_4:24) dhyānapāramitāṃ prajñāpāramitām adhyātmaśūnyatāṃ bahirdhāśūnyatām adhyātmabahirdhāśūnyatāṃ yāvad abhāvasvabhāvaśūnyatāṃ smṛtyupasthānasamyakprahāṇarddhipādendriyabalabodhyaṅgamārgāryasatyapramāṇadhyānārūpyasamāpattyaṣṭavimokṣanavānupūrvavihārasamāpattīḥ śūnyatānimittāpraṇihitābhijñāḥ sarvasamādhisarvadhāraṇīmukhadaśabalavaiśāradyapratisaṃvidāveṇikabuddhadharmān sarvajñatān na kalpayati na vikalpayati, sarvajñatānimittan na kalpayati na vikalpayati, sarvajñatāsvabhāvan na kalpayati na vikalpayati. tat kasya hetoḥ? tathā hi subhūte rūpam acintyaṃ, vedanā saṃjñā saṃskārā, vijñānam acintyam. evaṃ dhātvāyatanapratītyasamutpādapāramitābodhipakṣyadharmāryasatyapramāṇadhyānārūpyasamāpattyaṣṭavimokṣanavānupūrvavihārasamāpattiśūnyatānimittāpraṇihitābhijñāsarvaśūnyatāsarvasamādhisarvadhāraṇīmukhadaśabalavaiśāradyapratisaṃvidāveṇikabuddhadharmāḥ sarvajñatā acintyā. evaṃ khalu subhūte bodhisattvo mahāsattvaḥ pūrvam api carito bhavati ṣaṭsu pāramitāsu tathāgatāvaropitakuśalamūlo bhavati bahubuddhaparyupāsitaḥ kalyāṇamitraparigṛhīto bhavati. subhūtir āha: gambhīrā bhagavan prajñāpāramitā. bhagavān āha: rūpagambhīratayā subhūte gambhīrā prajñāpāramitā, vedanā saṃjñā saṃskārā, vijñānagambhīratayā subhūte gambhīrā prajñāpāramitā. evaṃ dhātvāyatanapratītyasamutpādapāramitābodhipakṣyadharmāryasatyāpramāṇadhyānārūpyasamāpattyaṣṭavimokṣanavānupūrvavihārasamāpattiśūnyatānimittāpraṇihitābhijñāsarvaśūnyatāsarvasamādhisarvadhāraṇīmukhadaśabalavaiśāradyapratisaṃvidāveṇikabuddhadharmagambhīratayā subhūte gambhīrā prajñāpāramitāḥ, sarvajñatāgambhīratayā subhūte gambhīrā prajñāpāramitā. ity avikalpaprayogaḥ subhūtir āha: ratnarāśir bhagavan prajñāpāramitā ratnadātrī, srotāpattiphalasya sakṛdāgāmiphalasyanāgāmiphalasyārhattvasya pratyekabuddhatvasyānuttarāyāḥ samyaksaṃbodher dātrī dharmacakrapravartikeyaṃ bhagavan prajñāpāramitā. iti phalaratnadānaprayogaḥ subhūtir āha: sarvadharmāṇāṃ śuddharāśir bhagavan prajñāpāramitā. bhagavān āha: rūpaviśuddhitām upādāya, vedanā saṃjñā saṃskārā, (psp_4:25) vijñānaviśuddhitām upādāya. evaṃ dhātvāyatanapratītyasamutpādapāramitābodhipakṣyadharmāryasatyāpramāṇadhyānārūpyasamāpattyaṣṭavimokṣanavānupūrvavihārasamāpattiśūnyatānimittāpraṇihitābhijñādaśabalavaiśāradyapratisaṃvidāveṇikābuddhadharmāḥ, sarvajñatāviśuddhitām upādāya. iti viśuddhiprayogaḥ subhūtir āha: āścaryaṃ bhagavan yāvad asyāṃ gambhirāyāṃ prajñāpāramitāyāṃ bhāṣyamāṇāyāṃ bahavo 'ntarāyā utpadyeran. bhagavān āha: evam etat subhūte evam etat, bahvantarāyāyaṃ subhūte gambhīrā prajñāpāramitā, tena kulaputreṇa vā kuladuhitrā vā imāṃ prajñāpāramitāṃ likhitā kṣipram eva likhitavyā, uddiśatā dhārayatā vācayatā svādhyāyatā yoniśaś ca manasikurvatā, bhāvayatā kṣipram eva bhāvayitavyā. mā khalv asyāṃ gambhīrāyāṃ prajñāpāramitāyāṃ likhyamānāyām uddiśyamānāyāṃ dhāryamāṇāyāṃ vācyamānāyāṃ svādhyāyamānāyāṃ yoniśo manasikriyamāṇāyāṃ bhāvyamānāyāṃ vāntarāyaḥ syād iti. tat kasya hetoḥ? sacet subhūte yaḥ kulaputro vā kuladuhitā vā māsena imāṃ prajñāpāramitāṃ likhet tena likhitavyaiva bhavet. saced dvābhyāṃ tribhiś ca caturbhiḥ pañcabhiḥ ṣaḍbhiḥ saptabhir aṣṭābhir yāvat saṃvatsareṇa likhet tena likhitavyaiva bhaved evam upadeṣṭavyā dhārayitavyā vācayitavyā svādhyātavyā yoniśo manasikartavyā. sacet māsena vā bhāvayet tena bhāvayitavyā bhavet yāvat saṃvatsareṇa bhāvayet tena bhāvayitavyā bhavet. tat kasya hetor? bahavaḥ subhūte mahāratnasyāntarāyā utpadyante. subhūtir āha: āścaryaṃ bhagavan yad asyāṃ gambhīrāyāṃ prajñāpāramitāyāṃ māraḥ pāpīyān antarāyāya yogam āpadyate, yad utālikhanāyānuddiśamānāyādhāraṇāyāvācanāyāyoniśo manasikāraṇāyābhāvanāyai. bhagavān āha: kiṃ cāpi subhūte māraḥ pāpīyān gambhīrāyāṃ prajñāpāramitāyām udyogam āpadyeta antarāya karaṇāya yad utālikhanāya yāvad abhāvanāyai bodhisattvasya mahāsattvasya imāṃ gambhīrāṃ prajñāpāramitāṃ likhata uddiśato dhārayato vācayataḥ svādhyāyato yoniśo manasikurvato bhāvayato na śaknoty antarāyaṃ kartum. ity adhimuktiprayogaḥ ity uktaḥ prayogaḥ (psp_4:26) atha khalv āyuṣmān śāriputro bhagavantam etad avocat: kasya bhagavann anubhāvena māraḥ pāpīyān na śaknoty antarāyaṃ kartuṃ bodhisattvānāṃ mahāsattvānām imāṃ gambhīrāṃ prajñāpāramitāṃ likhatām uddiśatāṃ dhārayatāṃ vācayatāṃ svādhyāyatāṃ yoniśo manasikurvatāṃ bhāvayatām? bhagavān āha: buddhānubhāvena śāriputra māraḥ pāpīyān na śaknoty antarāyaṃ kartuṃ bodhisattvānāṃ mahāsattvānām imāṃ gambhīrāṃ prajñāpāramitāṃ likhatām uddiśatāṃ dhārayatāṃ vācayatāṃ svādhyāyatāṃ yoniśo manasikurvatāṃ bhāvayatām. ye 'pi te śāriputra samantā daśasu dikṣu buddhā bhagavantas tiṣṭhanti dhriyante yāpayanti, teṣām api buddhānāṃ bhagavatām anubhāvāt. te 'pi buddhā bhagavantas tān bodhisattvān mahāsattvān samanvāhariṣyanti anuparigrahīṣyanti, taiś ca buddhair bhagavadbhir anuparigṛhītānāṃ bodhisattvānāṃ mahāsattvānāṃ māraḥ pāpīyān na śaknoty antarāyaṃ kartum, imāṃ prajñāpāramitāṃ likhatāṃ dhārayatāṃ vācayatām uddiśatāṃ svādhyāyatāṃ yoniśo manasikurvatāṃ bhāvayatām. tat kasya hetor? na hi śāriputra buddhair bhagavadbhir anuparigṛhītānāṃ bodhisattvānāṃ mahāsattvānāṃ māreṇa pāpīyasā śaknoty antarāyaḥ kartum. tat kasya hetor? dharmaṃ teṣāṃ śāriputra ye 'pi te samantād daśasu dikṣv aprameyeṣv asaṃkhyeyeṣu lokadhātuṣv aprameyā asaṃkhyeyās tathāgatā arhantaḥ samyaksaṃbuddhās tiṣṭhanti dhriyante yāpayanti, te 'pi buddhā bhagavanta imāṃ prajñāpāramitāṃ likhato dhārayato vācayata uddiśataḥ svādhyāyato yoniśo manasikurvato bhāvayato bodhisattvān mahāsattvān samanvāharanti. iti māraśaktivyāghātaguṇaḥ veditavyaṃ tena śāriputra kulaputreṇa vā kuladuhitrā vā imāṃ gambhīrāṃ prajñāpāramitāṃ likhatā vā dhārayatā vā vācayatā vā uddiśatā vā svādhyāyatā vā yoniśo manasikurvatā vā bhāvayatā vā buddhānubhāvenāham imāṃ gambhīrāṃ prajñāpāramitāṃ likhāmi dhārayāmi vācayāmi uddiśāmi svādhyāyāmi bhāvayāmi yoniśo manasikaromi. śāriputra āha: yaḥ kaścid bhagavan kulaputro vā kuladuhitā vā imāṃ gambhīrāṃ prajñāpāramitāṃ likhiṣyati dhārayiṣyati vācayiṣyati uddekṣyati svādhyāsyati yoniśo manasikariṣyati bhāvayiṣyati veditavyaṃ bhagavan (psp_4:27) sarvan tadbuddhānubhāvena, sarve ca te buddhaparigṛhītā bhaviṣyanti. bhagavān āha: evam etac chāriputra evam etat, yathā vadasi yaḥ kaścit kulaputro vā kuladuhitā vā imāṃ gambhīrāṃ prajñāpāramitāṃ likhiṣyati dhārayiṣyati vācayiṣyati uddekṣyati svādhyāsyati yoniśo manasikariṣyati bhāvayiṣyati veditavyaṃ śāriputra sarvan tadbuddhānubhāvena sarve te buddhaparigṛhītā bhaviṣyanti. iti buddhasamanvāhārajñāpanaguṇaḥ śāriputra āha: jñātās te bhagavan jñānena kulaputrāḥ kuladuhitaraś ca dṛṣṭās te bhagavan māṃsacakṣuṣā kulaputrāḥ kuladuhitaraś ca tair buddhair bhagavadbhir ye te pūrvadigbhāge yāvad daśasu dikṣv aprameyāsaṃkhyeyeṣu lokadhātuṣu aprameyāsaṃkhyeyās tathāgatā arhantaḥ samyaksaṃbuddhās tiṣṭhanti dhriyante yāpayanti, teṣāñ ca bodhisattvā mahāsattvā ya imāṃ gambhīrāṃ prajñāpāramitāṃ likhiṣyanti dhārayiṣyanti vācayiṣyanti uddekṣyanti svādhyāsyanti bhāvayiṣyanti yoniśo manasikariṣyanti tathatvāya pratipatsyante. bhagavān āha: evam etac chāriputra evam etat, jñātās te śāriputra jñānena kulaputrāḥ kuladuhitaraś ca dṛṣṭās te śāriputra māṃsacakṣuṣā kulaputrāḥ kuladuhitaraś ca tair buddhair bhagavadbhir ye te pūrvasyāṃ diśi yāvad daśasu dikṣv aprameyāsaṃkhyeyeṣu lokadhātuṣu aprameyāsaṃkhyeyās tathāgatā arhantaḥ samyaksaṃbuddhās tiṣṭhanti dhriyante yāpayanti, teṣāñ ca ye bodhisattvā mahāsattvā ya imāṃ gambhīrāṃ prajñāpāramitāṃ likhiṣyanti dhārayiṣyanti vācayiṣyanti uddekṣyanti svādhyāsyanti bhāvayiṣyanti yoniśo manasikariṣyanti tathatvāya pratipatsyante. iti buddhapratyakṣīkaraṇaguṇaḥ te khalu punar mahāyānikāḥ kulaputrāḥ kuladuhitaraś ca veditavyā abhyāsannī bhaviṣyanty anuttarāyāḥ samyaksaṃbodheḥ. iti saṃbodhābhyāsīkaraṇaguṇaḥ ye 'pi te śāriputra kulaputrāḥ kuladuhitaraś ca imāṃ gambhīrāṃ prajñāpāramitāṃ likhitvā pustakagatāṃ kṛtvā dhārayiṣyanti. te khalu punaḥ śāriputra bodhisattvayānikāḥ kulaputrāḥ kuladuhitaraś ca iha gambhīrāyāṃ prajñāpāramitāyām adhimuktibahulā bhaviṣyanti, ye 'pīmāṃ gambhīrāṃ prajñāpāramitāṃ satkariṣyanti gurukariṣyanti mānayiṣyanti pūjayiṣyanti puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajapatākābhiḥ. (psp_4:28) te 'pi śāriputra bodhisattvayānikāḥ kulaputrāḥ kuladuhitaraś ca jñātā dṛṣṭāś ca buddhair bhagavadbhis tathāgatāś ca buddhacakṣuṣā paśyanti, teṣām api kulaputrāṇāṃ kuladuhitṛṇāṃ ca mahārthaṃ mahānuśaṃsaṃ mahāphalaṃ mahāvipākaṃ ya imāṃ gambhīrāṃ prajñāpāramitāṃ likhitvā dhārayiṣyanti. te tena kuśalamūlena na jātu buddhair bhagavadbhir virahitā bhaviṣyanti. te na jātv apāyeṣūpapatsyante devamanuṣyeṣūpapatsyamānā buddhabodhisattvair avirahitā bhaviṣyanti. avinivartanīyāṃ bhūmiṃ cātikramiṣyanti, te ca bodhisattvayānikāḥ kulaputrāḥ kuladuhitaro vā tenaiva kuśalamūlena na jātu virahitā bhaviṣyanti ṣaḍbhiḥ pāramitābhiḥ, adhyātmaśūnyatayā bahirdhāśūnyatayā adhyātmabahirdhāśūnyatayā yāvad abhāvasvabhāvaśūnyatayā na jātu virahitā bhaviṣyanti, smṛtyupasthānasamyakprahāṇarddhipādendriyabalabodhyaṅgamārgāryasatyadhyānāpramāṇārūpyasamāpattibhir na jātu virahitā bhaviṣyanti, śūnyatānimittāpraṇihitair vimokṣamukhair na jātu virahitā bhaviṣyanti, aṣṭābhir vimokṣair navānupūrvavihārasamāpattibhir na jātu virahitā bhaviṣyanti, abhijñābhiḥ samādhidhāraṇīmukhair na jātu virahitā bhaviṣyanti, daśabhis tathāgatabalaiḥ caturbhir vaiśāradyaiś catasṛbhiḥ pratisaṃvidbhir yāvad aṣṭādaśabhir āveṇikair buddhadharmair na jātu virahitā bhaviṣyanti sarvajñatayā ca. iti mahārthatādiguṇaḥ iyaṃ ca śāriputra prajñāpāramitā tathāgatasyātyayena dakṣiṇāpathe pracariṣyati, tatra bhikṣur bhikṣuṇy upāsakopāsikā imāṃ gambhīrāṃ prajñāpāramitāṃ likhiṣyanti udgṛhīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti yoniśaś ca manasikariṣyanti. te tena kuśalamūlena na durgativinipātaṃ gamiṣyanti te devamānuṣikīsaṃpattiṃ pratyanubhavamānāḥ ṣaḍbhiḥ pāramitābhir abhyudgamiṣyanti buddhāṃś ca bhagavataḥ satkurvāṇā gurukurvāṇā mānayamānāḥ pūjayamānā anupūrveṇa tribhir yānaiḥ parinirvāsyanti yad uta śrāvakayānena vā pratyekabuddhayānena vā mahāyānena vā. seyaṃ śāriputra gambhīrā prajñāpāramitā dakṣiṇāpathād vartanyāṃ pracariṣyati. tatrāpi bhikṣavo bhikṣuṇy upāsakopāsikāś ca imāṃ gambhīrāṃ prajñāpāramitāṃ likhiṣyanty udgṛhīṣyanti dhārayiṣyanti (psp_4:29) vācayiṣyanti paryavāpsyanti yoniśaś ca manasikariṣyanti satkariṣyanti gurukariṣyanti mānayiṣyanti pūjayiṣyanti puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajapatākābhiḥ. te tena kuśalamūlena na durgativinipātaṃ gamiṣyanti, devamanuṣyasaṃpattiṃ pratyanubhavamānāḥ ṣaḍbhiḥ pāramitābhir abhyudgatā bhaviṣyanti, buddhān bhagavataḥ satkurvāṇā gurukurvāṇā mānayamānāḥ pūjayamānā anupūrveṇa tribhir yānaiḥ niryāsyanti śrāvakayānena vā pratyekabuddhayānena vā mahāyānena vā. sā khalu punar iyaṃ śāriputra gambhīrā prajñāpāramitā vartanyā uttarāpathe pracariṣyati, tatrāpi śāriputra bhikṣavo bhikṣuṇy upāsakopāsikāś ca imāṃ gambhīrāṃ prajñāpāramitāṃ likhiṣyanty udgṛhīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti yoniśaś ca manasikariṣyanti, te tena kuśalamūlena na durgativinipātaṃ gamiṣyanti, te devamanuṣyasaṃpattiṃ pratyanubhūya ṣaḍbhiḥ pāramitābhir abhyudgatā bhaviṣyanti, buddhāṃś ca bhagavataḥ satkariṣyanti gurukariṣyanti mānayiṣyanti pūjayiṣyanti, anupūrveṇa tribhir yānair niryāsyanti śrāvakayānena vā pratyekabuddhayānena vā mahāyānena vā. tatra śāriputra iyaṃ gambhīrā prajñāpāramitā buddhakṛtyaṃ kariṣyati tat kasya hetor? na hi śāriputra maṇḍaprāpte dharmavinaye saddharmāntarddhānaṃ bhaviṣyati, samanvāhṛtās te śāriputra mayā kulaputrāḥ kuladuhitaraś ca, ya imāṃ gambhīrāṃ prajñāpāramitāṃ likhiṣyanty udgṛhīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti yoniśaś ca manasikariṣyanti tathatvāya ca pratipatsyante, ye 'pi te kulaputrāḥ kuladuhitaraś ca imāṃ gambhīrāṃ prajñāpāramitāṃ likhiṣyanti likhitvā ca satkariṣyanti gurukariṣyanti mānayiṣyanti pūjayiṣyanti puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajapatākābhis, te ca khalu punaḥ śāriputra kulaputrā vā kuladuhitaraś ca tena kuśalamūlena na durgativinipātaṃ gamiṣyanti devamānuṣikīsaṃpattiṃ pratyanubhūya ṣaḍbhiḥ pāramitābhir abhyudgatā bhaviṣyanti abhyudgamya buddhān bhagavataḥ satkurvanto gurukurvanto mānayanto pūjayanto 'nupūrveṇa tribhir yānair niryāsyanti śrāvakayānena vā pratyekabuddhayānena vā mahāyānena vā. tat kasya hetor? dṛṣṭā hi te śāriputra kulaputrāḥ (psp_4:30) kuladuhitaraś ca tathāgatena buddhacakṣuṣā varṇitās tathāgatena praśastās te tathāgatena, ye 'pi te samantād daśasu dikṣu sarvalokadhātuprasareṣu buddhā bhagavantas tiṣṭhanti dhriyante yāpayanti tair api tathāgatair api arhadbhiḥ samyaksaṃbuddhair dṛṣṭās te kulaputrāḥ kuladuhitaraś ca buddhacakṣuṣā varṇitās te praśastās te kulaputrāḥ kuladuhitaraś ca. śāriputra āha: vaistārikī punar iyaṃ bhagavan gambhīrā prajñāpāramitā paścime kāle paścime samaye uttarasyāṃ diśi bhaviṣyati. bhagavān āha: evam etac chāriputra evam etat, iyaṃ śāriputra gambhīrā prajñāpāramitā paścime kāle paścime samaye uttarasyāṃ diśi vaistārikī bhaviṣyati. tatra śāriputra paścime kāle paścime samaye te kulaputrāḥ kuladuhitaraś ca ya imāṃ gambhīrāṃ prajñāpāramitāṃ śroṣyanti śrutvā ca likhiṣyanti udgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti yoniśo manasikariṣyanti tathatvāya ca pratipatsyante. cirayānasaṃprasthitās te kulaputrāḥ kuladuhitaraś ca bahubuddhaparyupāsitās te tathāgatāvaropitakuśalamūlā ya imāṃ gambhīrāṃ prajñāpāramitāṃ śroṣyanti śrutvā ca likhiṣyanti udgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti yoniśaś ca manasikariṣyanti tathatvāya ca pratipatsyante. śāriputra āha: kiyantas te bhagavan kulaputrā vā kuladuhitaro vā bhaviṣyanti?, ya imāṃ gambhīrāṃ prajñāpāramitāṃ paścime kāle paścime samaye uttare digbhāge śrutvā likhiṣyanti udgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti yoniśaś ca manasikariṣyanti tathatvāya ca pratipatsyante. bhagavān āha: kiṃ cāpi śāriputra paścime kāle paścime samaye uttare digbhāge bahavo bodhisattvā mahāsattvā bhaviṣyanti, alpakāḥ punaḥ śāriputra bodhisattvā mahāsattvāḥ kulaputrāḥ kuladuhitaraś ca bhaviṣyanti, ya imāṃ gambhīrāṃ prajñāpāramitāṃ śrutvā likhiṣyanti udgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti yoniśaś ca manasikariṣyanti tathatvāya ca pratipatsyante. iti deśanirūpaṇāguṇaḥ (psp_4:31) tena khalu punaḥ śāriputra bodhisattvā mahāsattvāḥ kulaputrāḥ kuladuhitaraś ca ya imāṃ gambhīrāṃ prajñāpāramitāṃ bhāṣyamāṇāṃ śrutvā nottrasiṣyanti na saṃtrasiṣyanti na saṃtrāsam āpatsyante. tat kasya hetoḥ? anubaddhā hi taiḥ kulaputraiḥ kuladuhitṛbhiś ca tathāgatā arhantaḥ samyaksaṃbuddhāḥ paripṛcchitāś ca paripraśnīkṛtāś ca. tat kasya hetoḥ? prajñāpāramitā paripūrṇā hi te kulaputrāḥ kuladuhitaraś ca bhaviṣyanti. evaṃ dhyānapāramitā vīryapāramitā kṣāntipāramitā śīlapāramitā, dānapāramitāparipūrṇāś ca te kulaputrāḥ kuladuhitaraś ca bhaviṣyanti, adhyātmaśūnyatāparipūrṇāś ca te kulaputrāḥ kuladuhitaraś ca bhaviṣyanti, bahirdhāśūnyatāparipūrṇāś ca te kulaputrāḥ kuladuhitaraś ca bhaviṣyanti, adhyātmabahirdhāśūnyatāparipūrṇāś ca te kulaputrāḥ kuladuhitaraś ca bhaviṣyanti, yāvad abhāvasvabhāvaśūnyatāparipūrṇāś ca te kulaputrāḥ kuladuhitaraś ca bhaviṣyanti. evaṃ smṛtyupasthānasamyakprahānārddhipādendriyabalabodhyaṅgāṣṭāṅgamārgaparipūrṇāś ca te kulaputrāḥ kuladuhitaraś ca bhaviṣyanti, apramāṇadhyānārūpyasamāpattiparipūrṇāś ca te kulaputrāḥ kuladuhitaraś ca bhaviṣyanti, āryasatyaparipūrṇāś ca te kulaputrāḥ kuladuhitaraś ca bhaviṣyanti, aṣṭavimokṣanavānupūrvavihārasamāpattiparipūrṇāś ca te kulaputrāḥ kuladuhitaraś ca bhaviṣyanti, śūnyatānimittāpraṇihitābhijñāparipūrṇāś ca te kulaputrāḥ kuladuhitaraś ca bhaviṣyanti samādhidhāraṇīmukhaparipūrṇāś ca te kulaputrāḥ kuladuhitaraś ca bhaviṣyanti, daśabalavaiśāradyapratisaṃvidāveṇikabuddhadharmaparipūrṇāś ca te kulaputrāḥ kuladuhitaraś ca bhaviṣyanti. te khalu punaḥ śāriputra kulaputrāḥ kuladuhitaraś ca kuśalamūlopastabdhāś ca bahujanasya ca te 'tha kariṣyanti, imām anuttarāṃ samyaksaṃbodhim ārabhya. iti sarvānāsravadharmaparipūraṇaguṇaḥ tat kasya hetoḥ? tathā hy amutra mayā teṣāṃ kulaputrāṇāṃ kuladuhitṛṇāṃ ca sarvajñatāpratisaṃyuktaiva kathā kathitā, ye 'pi te 'bhūvann atīte 'dhvani tathāgatā arhantaḥ samyaksaṃbuddhās, tair api buddhair bhagavadbhis teṣāṃ kulaputrāṇāṃ kuladuhitṛṇāṃ ca sarvajñatāpratisaṃyuktaiva kathā kathitā teṣāñ jātivyativṛttānām api ta eva samudācārā bhaviṣyanti, yad utānuttarāṃ samyaksaṃbodhim ārabhya, te parebhyaḥ tathaiva kathāṃ kariṣyanti, yad utānuttarāṃ samyaksaṃbodhim ārabhya. (psp_4:32) iti kathāpuruṣatāguṇaḥ te khalu punaḥ śāriputra bodhisattvāḥ kulaputrāḥ kuladuhitaraś ca saṃhatā bhaviṣyanti, te na śakyante bhettuṃ māreṇa vā mārakāyikābhir vā devatābhir anuttarāyāḥ samyaksaṃbodheḥ prāg evānyaiḥ pāpecchaiḥ pāpasamācārair, ya imāṃ gambhīrāṃ prajñāpāramitāṃ pratilapsyante. ity abhedyatāguṇaḥ te khalu punaḥ śāriputra bodhisattvāḥ kulaputrāḥ kuladuhitaraś ca imāṃ prajñāpāramitāṃ śrutvā udārāṃ prītiṃ prasādaṃ pramodyaṃ pratilapsyante. te ca bahujanaṃ kuśalamūleṣu pratiṣṭhāpayiṣyanti yad utānuttarām eva samyaksaṃbodhim ārabhya. ity asādhāraṇakuśalamūlotpattiguṇaḥ evaṃ ca taiḥ kulaputraiḥ kuladuhitṛbhiś ca mama saṃmukhaṃ vāg bhāṣitā, vayaṃ bhagavan bahūni prāṇiśatāni bahūni prāṇisahasrāṇi bahūni prāṇiśatasahasrāṇi bahūni prāṇikoṭīniyutaśatasahasrāṇi kuśalamūleṣu pratiṣṭhāpayiṣyāmo yad utānuttarāṃ samyaksaṃbodhim ārabhya. bodhaye pratiṣṭhāpayiṣyāmaḥ saṃdarśayiṣyāmaḥ samādāpayiṣyāmaḥ samuttejayiṣyāmaḥ saṃpraharṣayiṣyāmo 'vinivartanīyatve ca vyākariṣyāmaḥ. tat kasya hetor? anumoditā mayā teṣāṃ bodhisattvayānikānāṃ kulaputrāṇāṃ kuladuhitṛṇāṃ ca vāg bhāṣitā cittena cittaṃ vyavalokya, atītānām api tathāgatānām arhatāṃ samyaksaṃbuddhānāṃ puratas taiḥ kulaputraiḥ kuladuhitṛbhiś caivaṃ bhāṣitā, vayaṃ bahūni prāṇiśatāni bahūni prāṇisahasrāṇi bahūni prāṇiśatasahasrāṇi bahūni prāṇikoṭīniyutaśatasahasrāṇi bodhisattvacaryāṃ caranto bodhāya pratiṣṭhāpayiṣyāmaḥ saṃdarśayiṣyāmaḥ samādāpayiṣyāmaḥ samuttejayiṣyāmaḥ saṃpraharṣayiṣyāmo 'vinivartanīyatve na ca vyākariṣyāmaḥ. tat kasya hetoḥ? tathā hi tair atītais tathāgatair arhadbhiḥ samyaksaṃbuddhair anumoditā teṣāṃ bodhisattvānāṃ kulaputrāṇāṃ kuladuhitṛṇāṃ ca vāg bhāṣitā cittena cittaṃ vyavalokya, teṣāṃ ca khalu śāriputra kulaputrāṇāṃ kuladuhitṛṇāṃ ca mayā anumoditam ete bodhisattvā mahāsattvā bodhāya caranto bahūni prāṇiśatāni bahūni prāṇisahasrāṇi bahūni prāṇiśatasahasrāṇi bahūni prāṇikoṭīniyutaśatasahasrāṇi anuttarāyai samyaksaṃbodhaye (psp_4:33) pratiṣṭhāpayiṣyanti saṃdarśayiṣyanti samādāpayiṣyanti samuttejayiṣyanti saṃpraharṣayiṣyanti avinivartanīyatve vyākariṣyanti. iti pratijñāyāthārthyasaṃpādanaguṇaḥ te khalu punaḥ śāriputra kulaputrāḥ kuladuhitaraś ca udārādhimuktikā bhaviṣyanti, rūpe śabde gandhe rase spraṣṭavye dharmeṣu te udārāṇi dānāni dāsyanti, udārāṇi dānāni dattvā udārāṇi kuśalamūlāny abhisaṃskariṣyanti. te udārāṇi kuśalamūlāni abhisaṃskṛtyodāraṃ vipākaṃ parigrahīṣyanti, te udāraṃ vipākaṃ parigṛhya teṣām eva sattvānām arthāya vipākād vipākaṃ parigṛhīṣyanti. ity udāraphalaparigrahaguṇaḥ teṣām eva sarvasattvānāṃ sarvavastūni parityajanti, yadi vā adhyātmikāni yadi vā bāhyāni sa tena kuśalamūlena anyāni buddhakṣetrāṇi adhyālambiṣyati yatra saṃmukhī bhūtās tathāgatā arhantaḥ samyaksaṃbuddhā dharmaṃ deśayanti. teṣu ca imām eva prajñāpāramitāṃ śrutvā tatrāpi buddhakṣetre bahūni prāṇiśatāni bahūni prāṇisahasrāṇi bahūni prāṇiśatasahasrāṇi bahūni prāṇikoṭīniyutaśatasahasrāṇi anuttarāyai samyaksaṃbodhaye saṃdarśayiṣyanti samādāpayiṣyanti samuttejayiṣyanti saṃpraharṣayiṣyanti. śāriputra āha: āścaryaṃ bhagavan yāvad idaṃ tathāgatenārhatā samyaksaṃbuddhena na sa kaścid dharmo yo nājñāto, na sā kācid dharmatathatā yā nājñātā, na sā kācit sattvānāṃ caryā yā nājñātā, yatra hi nāmātītānām api tathāgatānāṃ bodhisattvā buddhakṣetrāṇi śrāvakāś cājñātāḥ, anāgatānām api tathāgatānāṃ bodhisattvā buddhakṣetrāṇi śrāvakāś cājñātāḥ, pratyutpannānām api tathāgatānāṃ bodhisattvā buddhakṣetrāṇi śrāvakāś cājñātā, ye ca te daśadiglokadhātuṣu tathāgatā arhantaḥ samyaksaṃbuddhās tiṣṭhanti dhriyante yāpayanti dharmañ ca deśayanti, teṣām api tathāgatānām arhatāṃ samyaksaṃbuddhānāṃ bodhisattvā buddhakṣetrāṇi śrāvakāś cājñātāḥ. iti sattvārthapratipattiguṇaḥ ye 'pi te bhagavan bodhisattvā mahāsattvā āsāṃ ṣaṇṇāṃ pāramitānāṃ (psp_4:34) kṛtaśa udyogam āpatsyante, te 'pi etāḥ ṣaṭ pāramitā gaveṣiṣyante paryeṣiṣyante. teṣāṃ khalu punaḥ kulaputrāṇāṃ kuladuhitṛṇāñ ca imāḥ ṣaṭ pāramitā gaveṣamāṇānāṃ paryeṣamāṇānām etāḥ ṣaṭ pāramitāḥ kecil lapsyante? kecin na lapsyante? bhagavān āha: prāyeṇa śāriputra teṣāṃ kulaputrāṇāṃ kuladuhitṛṇāṃ ca sarvā imāḥ ṣaṭ pāramitā upapatsyante. tat kasya hetoḥ? tathā hi śāriputra te kulaputrāḥ kuladuhitaraś cāsāṃ ṣaṇṇāṃ pāramitānām udyogam āpannāḥ. śāriputra āha: kiṃ punar bhagavann ime gambhīrā gambhīrāḥ sūtrāntāḥ ṣaṭ pāramitā pratisaṃyuktās teṣāṃ kulaputrāṇāṃ kuladuhitṛṇāṃ cotpatsyante? bhagavān āha: gambhīrā gambhīrāḥ śāriputra sūtrāntāḥ ṣaṭ pāramitā pratisaṃyuktās teṣāṃ kulaputrāṇāṃ kuladuhitṛṇāṃ cotpatsyante. śāriputra āha: keṣāṃ bhagavan kulaputrāṇāṃ kuladuhitṛṇāṃ cotpatsyante? bhagavān āha: ye śāriputra bodhisattvāḥ kulaputrāḥ kuladuhitaraś cāsāṃ ṣaṇṇāṃ pāramitānāṃ kṛtaśaḥ tīvreṇa prasādena nirapekṣāḥ kāye jīvite codyogam āpatsyante. tat kasya hetoḥ? evaṃ hy etac chāriputra bhavati, ye 'nuttarāyāṃ samyaksaṃbodhau sattvān pratiṣṭhāpayanti saṃdarśayanti samādāpayanti samuttejayanti saṃpraharṣayanti niveśayanti. teṣāṃ khalu punaḥ śāriputra kulaputrāṇāṃ kuladuhitṛṇāṃ ca jātivyativṛttānām apy etāḥ ṣaṭ pāramitā upapatsyante, te ṣaṭpāramitāsu yathopadiṣṭāsu pravartamānās tāvad vīryaṃ na saṃśrayiṣyanti yāvan na buddhakṣetraṃ pariśodhayiṣyanti. sattvāṃś ca na paripācayiṣyanti, anuttarāṃ samyaksaṃbodhin nābhisaṃbhotsyante. iti prajñāpāramitāyā alobhavikalālobhaviparyayeṇa niyatilābhaguṇa ity uktā guṇāḥ atha khalv āyuṣmān subhūtir bhagavantam etad avocat: guṇā ime bhagavan parikīrtitās teṣāṃ kulaputrāṇāṃ kuladuhitṛṇāñ ca ye 'nuttarāyāṃ samyaksaṃbodhau saṃprasthitāḥ ṣaṭpāramitāsu cariṣyanti, sattvāṃś ca paripācayiṣyanti, buddhakṣetrāṇi pariśodhayiṣyanti. kīdṛśāḥ khalu punar bhagavaṃs teṣāṃ kulaputrāṇāṃ kuladuhitṛṇāṃ cāntarāyā utpatsyante? (psp_4:35) bhagavān āha: cireṇa pratibhānam utpatsyate, idaṃ subhūte mārakarma veditavyaṃ bodhisattvānāṃ mahāsattvānām. subhūtir āha: kena kāraṇena bhagavaṃś cireṇa pratibhānam utpatsyate, yad bodhisattvānāṃ mahāsattvānāṃ mārakarma veditavyam? bhagavān āha: iha subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāyāñ caran kṛcchreṇa prajñāpāramitāṃ paripūrayiṣyati. kṛcchreṇa dhyānapāramitāṃ paripūrayiṣyati, kṛcchreṇa vīryapāramitāṃ paripūrayiṣyati, kṛcchreṇa kṣāntipāramitāṃ paripūrayiṣyati, kṛcchreṇa śīlapāramitāṃ paripūrayiṣyati, kṛcchreṇa dānapāramitāṃ paripūrayiṣyati, anena subhūte paryāyena cireṇa pratibhānam utpatsyate, idaṃ subhūte bodhisattvānāṃ mahāsattvānāṃ mārakarma veditavyam. iti kṛcchraprāptiḥ punar aparaṃ subhūte atikṣipraṃ pratibhānam utpatsyate tena ca maṃsyate, idam api subhūte bodhisattvānāṃ mahāsattvānāṃ mārakarma veditavyam. subhūtir āha: kena paryāyeṇa bhagavan bodhisattvānāṃ mahāsattvānām atikṣipraṃ pratibhānotpattyā mārakarma utpatsyate? bhagavān āha: iha subhūte bodhisattvasya mahāsattvasya dānapāramitāyāṃ carataḥ śīlakṣāntivīryadhyānaprajñāpāramitāyāṃ carato 'nupāyakuśalamūlasyātikṣipraṃ pratibhānam utpatsyate, anena subhūte paryāyeṇa bodhisattvānāṃ mahāsattvānām atikṣipraṃ pratibhānotpattyā mārakarma veditavyam. ity āśupratibhānatā punar aparaṃ subhūte vijṛmbhamāṇā imāṃ prajñāpāramitāṃ likhiṣyanti, idam api subhūte bodhisattvānāṃ mahāsattvānāṃ mārakarma veditavyam. punar aparaṃ subhūte hasanta imāṃ prajñāpāramitāṃ likhiṣyanti, idam api subhūte bodhisattvānāṃ mahāsattvānāṃ mārakarma veditavyam. punar aparaṃ subhūte parasparam uccagghayamānā imāṃ prajñāpāramitāṃ likhiṣyanti, idam api subhūte bodhisattvānāṃ mahāsattvānāṃ mārakarma veditavyam. iti kāyavikāradauṣṭhulyaṃ trividham punar aparaṃ subhūte vikṣiptacittā likhiṣyanti, idam api subhūte bodhisattvānāṃ mahāsattvānāṃ mārakarma veditavyam. punar aparaṃ subhūte 'nyonyavijñānasamaṅgino likhiṣyanti, idam api subhūte bodhisattvānāṃ mahāsattvānāṃ mārakarma veditavyam. (psp_4:36) punar aparaṃ subhūte bodhisattvānāṃ mahāsattvānām evaṃ bhaviṣyati, na vayaṃ atrāsvādaṃ labhāmaha ity utthāyāsanāt prakramiṣyanti, idam api subhūte bodhisattvānāṃ mahāsattvānāṃ mārakarma veditavyam. iti cittadauṣṭhulyaṃ trividham punar aparaṃ subhūte vijṛmbhamāṇā utthāyāsānāt prakramiṣyanti, idam api subhūte bodhisattvānāṃ mahāsattvānāṃ mārakarma veditavyam. punar aparaṃ subhūte vijṛmbhamāṇā svādhyāsyanti dhārayiṣyanti vācayiṣyanti deśayiṣyanti, vijṛmbhamāṇā manasikariṣyanti, idam api subhūte bodhisattvānāṃ mahāsattvānāṃ mārakarma veditavyam. punar aparaṃ subhūte parasparaṃ hasamānā udgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti, parasparaṃ hasamānā yoniśo manasikariṣyanti, idam api subhūte bodhisattvānāṃ mahāsattvānāṃ mārakarma veditavyam. punar aparaṃ subhūte parasparam uccagghayamānā likhiṣyanti udgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti yoniśaś ca manasikariṣyanti, idam api subhūte bodhisattvānāṃ mahāsattvānāṃ mārakarma veditavyam. punar aparaṃ subhūte vikṣiptacittā udgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti yoniśaś ca manasikariṣyanti, idam api subhūte bodhisattvānāṃ mahāsattvānāṃ mārakarma veditavyam. punar aparaṃ subhūte anyonyavyañjanasamaṅgina udgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti yoniśaś ca manasikariṣyanti, idam api subhūte bodhisattvānāṃ mahāsattvānāṃ mārakarma veditavyam. ity ayogavihitasvādhyāyāditā evam ukte āyuṣmān subhūtir bhagavantam etad avocat: yad bhagavan evam āha, na vayam atra āsvādaṃ labhāmaha ity utthāyāsanāt prakramiṣyanti, idam api subhūte bodhisattvānāṃ mahāsattvānāṃ mārakarma veditavyam iti. kena kāraṇena bhagavan nātrāsvādaṃ labhante? bhagavān āha: tathā hi subhūte pūrvam api na caritāḥ prajñāpāramitāyāṃ, dhyānapāramitāyāṃ vīryapāramitāyāṃ kṣāntipāramitāyāṃ śīlapāramitāyāṃ, tathā hi subhūte pūrvam api na caritā dānapāramitāyāṃ, tena kāraṇena subhūte āsvādaṃ na labhante, iha prajñāpāramitāyāṃ (psp_4:37) bhāṣyamāṇāyām utthāyāsanāt prakramiṣyanti. punar aparaṃ subhūte bodhisattvānāṃ mahāsattvānām evaṃ bhavati, na vayam atra vyākṛtāḥ prajñāpāramitāyām ity aprasannacittā utthāyāsanāt prakramiṣyanti, idam api subhūte bodhisattvānāṃ mahāsattvānāṃ mārakarma veditavyam. subhūtir āha: kena kāraṇena bhagavan na vyākṛtāḥ prajñāpāramitāyām utthāyāsanāt prakramiṣyanti? bhagavān āha: na khalu punaḥ subhūte bodhisattvā mahāsattvā anavakrāntaniyāmā vyākriyante anuttarāyāṃ samyaksaṃbodhau, na mamātra prajñāpāramitāyān nāma gṛhītam iti prasādan na pratilapsyante, idam api subhūte bodhisattvānāṃ mahāsattvānāṃ mārakarma veditavyam. subhūtir āha: kena kāraṇena bhagavan nāmadheyāni na parikīrtitāni bodhisattvānāṃ mahāsattvānām iha gambhīrāyāṃ prajñāpāramitāyām? bhagavān āha: na khalu punaḥ subhūte avyākṛtānāṃ bodhisattvānāṃ mahāsattvānāṃ nāmadheyāni parikīrtante, nāpi mama nāmadheyaṃ parikīrtitaṃ grāmasya vā nagarasya vā nigamasya vā rājadhānyā vā rāṣṭrasya vā yatrāhaṃ jāta iti, sa prajñāpāramitān na śrotavyāṃ maṃsyate, sa tataḥ pariṣado 'pakramitavyaṃ maṃsyate, sa yathā yathāpakramitavyaṃ maṃsyante tathā tathā dūrībhaviṣyanti buddhadharmebhyo, yāvata upakrameṇa cittotpādam utpādayiṣyanti, tāvataḥ kalpān saṃparigrahīṣyati, yatra tena punar eva yogam āpattavyam iti, vaimukhyanimittagrāhitāṃ tān sūtrāntān gaveṣitavyān maṃsyante, yena sarvajñajñānasyāhārikāḥ prajñāpāramitāṃ sarvajñajñānasyāhārikāṃ cchorayitvā tān paryeṣitavyān maṃsyante. evaṃ bodhisattvāḥ kulaputrāḥ kuladuhitaraś ca sarvajñatājñānādhigamasya mūlaṃ cchorayitvā śākhāpatrapalāśam adhyālambitavyaṃ maṃsyante, idam api subhūte bodhisattvānāṃ mahāsattvānāṃ mārakarma veditavyam. subhūtir āha: katame te bhagavan sūtrāntā ye sarvajñajñānasyāhārakā na bhavanti, yān paryavāptavyān maṃsyante? bhagavān āha: ye sūtrāntāḥ śrāvakapratyekabuddhayānapratisaṃyuktāḥ, tadyathā smṛtyupasthānasamyakprahāṇarddhipādendriyabalabodhyaṅgamārgāḥ śūnyatānimittāpraṇihitavimokṣamukhaṃ yatra sthitvā (psp_4:38) kulaputrāḥ kuladuhitaraś ca srotaāpattiphalaṃ prāpnuvanti, sakṛdāgāmiphalam anāgāmiphalam arhattvaṃ pratyekabodhiṃ prāpnuvanti, ime te subhūte śrāvakapratyekabuddhabhūmipratisaṃyuktāḥ sūtrāntā, ye sarvajñatāyā nāharaṇāya saṃvartante, te prajñāpāramitāṃ riñcitvā tāṃ paryavāptavyāṃ maṃsyante. tat kasya hetoḥ? prajñāpāramitānirjātā hi subhūte bodhisattvā mahāsattvā laukikalokottarair dharmair niryāsyanti, prajñāpāramitāyāṃ śikṣyamāṇāḥ subhūte bodhisattvā mahāsattvā laukikalokottareṣu dharmeṣu śikṣiṣyante. iti hetubhraṃśaḥ tadyathāpi nāma subhūte kukkuraḥ svāmino 'ntikāt piṇḍañ chorayitvā karmakarasyāntikād ālopaṃ mārgitavyaṃ manyeta. evam eva subhūte bhaviṣyanty anāgate 'dhvani mahāyānikāḥ kulaputrāḥ kuladuhitaraś cemāṃ gambhīrāṃ prajñāpāramitāṃ sarvabuddhadharmāṇāṃ mūlaṃ cchorayitvā śākhāpatrapalāśasadṛśān śrāvakayānapratisaṃyuktān pratyekabuddhayānapratisaṃyuktāṃś ca sūtrāntān paryavāptavyān maṃsyante, idam api subhūte bodhisattvānāṃ mahāsattvānāṃ mārakarma veditavyam. punar aparaṃ subhūte bhaviṣyanty anāgate 'dhvani bodhisattvayānikāḥ kulaputrāḥ kuladuhitaraś cemāṃ gambhīrāṃ prajñāpāramitāṃ riñcitvā lābhasatkārahetoḥ śrāvakapratyekabuddhayānapratisaṃyuktān paryavāptavyān maṃsyante, idam api subhūte bodhisattvānāṃ mahāsattvānāṃ mārakarma veditavyam. iti praṇītāsvādabhraṃśaḥ tadyathāpi nāma subhūte kaścid eva puruṣo hastino 'rthiko bhavet, sa hastinaṃ labdhvā hastipadaṃ paryeṣitavyaṃ manyeta. tat kiṃ manyase? subhūte 'pi nu sa puruṣaḥ paṇḍitajātīyo bhavet. subhūtir āha: no bhagavan. bhagavān āha: evam eva subhūte bodhisattvayānikāḥ pudgalā veditavyā ya imāṃ gambhīrāṃ prajñāpāramitāṃ riñcitvā ye te sūtrāntāḥ śrāvakayānapratisaṃyuktāḥ pratyekabuddhayānapratisaṃyuktās tān paryavāptavyān maṃsyante. tat kiṃ manyase? subhūte 'pi nu paṇḍitajātīyās te mahāyānikāḥ kulaputrāḥ kuladuhitaraś ca bhaveyuḥ. subhūtir āha: no bhagavan. bhagavān āha: idam api subhūte bodhisattvānāṃ mahāsattvānāṃ mārakarma (psp_4:39) veditavyam. ity uttamayānabhraṃśaḥ tadyathāpi nāma subhūte puruṣo mahāsamudraṃ draṣṭukāmo bhavet, sa mahāsamudraṃ dṛṣṭvā goṣpadaṃ paryeṣitavyaṃ manyeta, tasya taṃ goṣpadaṃ dṛṣṭvā evaṃ bhavet, evaṃpramāṇo mahāsamudra iti. tat kiṃ manyase? subhūte 'pi nu sa puruṣaḥ paṇḍitajātiko bhavet. subhūtir āha: no bhagavan. bhagavān āha: evam eva subhūte tathārūpās te mahāyānikāḥ kulaputrāḥ kuladuhitaraś ca veditavyā, ya imāṃ prajñāpāramitāṃ śrutvā labdhvā vā tām utsṛjya śrāvakapratyekabuddhapratisaṃyuktān sūtrāntān udgrahītavyān maṃsyante. tat kiṃ manyase? subhūte api nu paṇḍitajātīyās te mahāyānikāḥ kulaputrāḥ kuladuhitaraś ca bhaveyuḥ. subhūtir āha: no bhagavan. bhagavān āha: idam api subhūte bodhisattvānāṃ mahāsattvānāṃ mārakarma veditavyam. ity uddeśabhraṃśaḥ tadyathāpi nāma subhūte palagaṇḍo vā palagaṇḍāntevāsī vā vaijayantasya prāsādasya pramāṇena prāsādaṃ kartukāmo bhavet, sa sūryācandramasor maṇḍalavimānāt pramāṇam udgrahītavyaṃ manyet. tat kiṃ manyase? subhūte vaijayantaṃ paryeṣya vaijayantasamaṃ prāsādaṃ kartukāmaḥ sūryācandramasor vā maṇḍalavimānāt pramāṇam udgṛhṇīyād, api nu sa paṇḍitajātīyaḥ puruṣo bhavet. subhūtir āha: no bhagavan. bhagavān āha: evam eva subhūte bhaviṣyanty anāgate 'dhvani ekatyā bodhisattvayānikāḥ kulaputrāḥ kuladuhitaraś ca ya imāṃ gambhīrāṃ prajñāpāramitāṃ śrutvā vā labdhvā vā riñcitvā cchorayitvā vā śrāvakapratyekabuddhapratisaṃyuktaiḥ sūtrāntaiḥ sarvākārajñatāṃ paryeṣitavyāṃ maṃsyante. tat kiṃ manyase? subhūte api nu paṇḍitajātīyās te bodhisattvāḥ kulaputrāḥ kuladuhitaraś ca bhaveyuḥ. subhūtir āha: no bhagavan. bhagavān āha: idam api subhūte bodhisattvānāṃ mahāsattvānāṃ mārakarma veditavyam. iti hetuphalasaṃbandhabhraṃśaḥ punar aparaṃ subhūte tadyathāpi nāma kasyacid eva puruṣasya koṭṭarājānaṃ dṛṣṭvā evaṃ bhaved, īdṛśo rājā cakravartī varṇena saṃsthānena (psp_4:40) ca yādṛśo 'yaṃ koṭṭarāja iti. sa koṭṭarājasya varṇasaṃsthānenākṛtyānimittaṃ liṅgāni udgṛhyaivaṃ vaded, rājñaś cakravartinaḥ īdṛśo varṇasaṃsthānākṛtiviśeṣa iti. tat kiṃ manyase? subhūte api nu sa puruṣaḥ paṇḍitajātīyo bhavet. subhūtir āha: no bhagavan. bhagavān āha: evam eva subhūte bhaviṣyanty anāgate 'dhvani ekatyā mahāyānikāḥ kulaputrāḥ kuladuhitaraś ca ya imāṃ gambhīrāṃ prajñāpāramitāṃ śrutvā labdhvā vā tāṃ riñcitvā cchorayitvā vā śrāvakapratyekabuddhapratisaṃyuktaiḥ sūtrāntaiḥ sarvākārajñatāṃ paryeṣitavyāṃ maṃsyante. tat kiṃ manyase? subhūte 'pi nu te mahāyānikāḥ kulaputrāḥ kuladuhitaraś ca paṇḍitajātikāḥ syuḥ. subhūtir āha: no bhagavan. bhagavān āha: idam api subhūte bodhisattvānāṃ mahāsattvānāṃ mārakarma veditavyam. iti niruttarapadabhraṃśaḥ punar aparaṃ subhūte teṣāṃ kulaputrāṇāṃ kuladuhitṛṇāṃ cemāṃ prajñāpāramitāṃ likhatāṃ bahūni pratibhānāny utpatsyante, yānīmāṃ gambhīrāṃ prajñāpāramitāṃ likhyamānāṃ vikṣepsyanti. tadyathāpi nāma rūpapratibhānaṃ śabdagandharasaspraṣṭavyadharmapratibhānaṃ dānapāramitāpratibhānaṃ śīlakṣāntivīryadhyānaprajñāpāramitāpratibhānaṃ kāmadhātupratibhānaṃ rūpadhātupratibhānam ārūpyadhātupratibhānam uddeśasvādhyāyapratibhānaṃ vaiyāvṛtyapratibhānaṃ smṛtyupasthānapratibhānaṃ samyakprahāṇapratibhānam ṛddhipādendriyabalabodhyaṅgamārgapratibhānaṃ sarvadhyānavimokṣasamādhisamāpattidhāraṇīmukhapratibhānam adhyātmaśūnyatāpratibhānaṃ bahirdhāśūnyatāpratibhānam adhyātmabahirdhāśūnyatāpratibhānaṃ śūnyatāśūnyatāpratibhānaṃ mahāśūnyatāpratibhānaṃ paramārthaśūnyatāpratibhānaṃ saṃskṛtaśūnyatāpratibhānam asaṃskṛtaśūnyatāpratibhānam atyantaśūnyatāpratibhānaṃ, yāvad abhāvasvabhāvaśūnyatāpratibhānaṃ balapratibhānaṃ vaiśāradyapratibhānaṃ pratisaṃvidāveṇikabuddhadharmapratibhānaṃ, yāvad anuttaraṃ samyaksaṃbodhipratibhānam. tat kasya hetor? apratibhānā hi subhūte prajñāpāramitā, acintyā hi subhūte prajñāpāramitā, niścintyācintyāpagatā hi subhūte prajñāpāramitā, anutpādānirodhā hi subhūte prajñāpāramitā, asaṃkleśā avyavadānā hi subhūte prajñāpāramitā, (psp_4:41) avikṣepā hi subhūte prajñāpāramitā, anabhilāpyā hi subhūte prajñāpāramitā, avyāpādā hi subhūte prajñāpāramitā, anupalambhā hi subhūte prajñāpāramitā. tat kasya hetor? na hi subhūte iha gambhīrāyāṃ prajñāpāramitāyām ime dharmāḥ saṃvidyante. sacet subhūte bodhisattvayānikaḥ kulaputro vā kuladuhitā vā imāṃ gambhīrāṃ prajñāpāramitāṃ śrutvā likhanebhir dharmo vikṣipyate. idam api subhūte bodhisattvānāṃ mahāsattvānāṃ mārakarma veditavyam. iti bahuvidhaviṣayavikalpapratibhānotpādaḥ subhūtir āha: śakyā punar bhagavan prajñāpāramitā likhitum. bhagavān āha: no subhūte, tat kasya hetor? na hi subhūte prajñāpāramitāyāḥ svabhāvaḥ saṃvidyate, na dhyānapāramitāyā na vīryapāramitāyā na kṣāntipāramitāyā na śīlapāramitāyā na dānapāramitāyāḥ svabhāvaḥ saṃvidyate, na sarvaśūnyatānāṃ na saptatriṃśadbodhipakṣāṇāṃ dharmāṇāṃ nāryasatyānāṃ svabhāvaḥ saṃvidyate, nāpramāṇadhyānārūpyasamāpattīnāṃ na śūnyatānimittāpraṇihitānāṃ nāṣṭānāṃ vimokṣāṇāṃ na navānupūrvavihārasamāpattīnāṃ nābhijñānāṃ svabhāvaḥ saṃvidyate, na sarvasamādhīnāṃ na sarvadhāraṇīmukhānāṃ svabhāvaḥ saṃvidyante, na daśānāṃ balānāṃ na vaiśāradyānāṃ na pratisaṃvidāṃ nāṣṭādaśānām āveṇikānāṃ buddhadharmāṇāṃ svabhāvaḥ saṃvidyate, na sarvajñatāyāḥ svabhāvaḥ saṃvidyate. yasyāś ca svabhāvo na saṃvidyate, so 'bhāvo yo 'bhāvaḥ. seyaṃ prajñāpāramitā na cābhāvenābhāvaḥ śakyo likhitum. iti likhanābhiniveśāntarāyaḥ sacet punaḥ subhūte mahāyānikāḥ kulaputrāḥ kuladuhitaraś ca imāṃ prajñāpāramitām abhāva iti saṃjñāsyanti idam api teṣāṃ mārakarma veditavyam. ity abhāvābhiniveśāntarāyaḥ subhūtir āha: ye kecid bhagavan mahāyānikāḥ kulaputrāḥ kuladuhitaraś ca imāṃ gambhīrāṃ prajñāpāramitāṃ lipyakṣarair likhitvā gambhīrā prajñāpāramitā mayā likhiteti maṃsyante, te 'pi lipiṣv akṣareṣv imāṃ gambhīrāṃ prajñāpāramitām abhinivekṣyante, idam api bhagavaṃs teṣāṃ mārakarma veditavyam. iti lipyakṣareṣu prajñāpāramitābhiniveśāntarāyaḥ subhūtir āha: tat kasya hetor? anakṣarā hi bhagavann iyaṃ prajñāpāramitā, anakṣarā hi dhyānapāramitā, anakṣarā hi vīryapāramitā, (psp_4:42) anakṣarā hi kṣāntipāramitā, anakṣarā hi śīlapāramitā, anakṣarā hi dānapāramitā, anakṣaraṃ bhagavan rūpaṃ, vedanā saṃjñā saṃskārāḥ, anakṣaraṃ bhagavan vijñānam, anakṣarā bhagavan dhātavaḥ, anakṣarāṇi bhagavann āyatanāni, anakṣaro bhagavan pratītyasamutpādaḥ, anakṣarāṇi pratītyasamutpādāṅgāni, anakṣarāḥ saptatriṃśadbodhipakṣyā dharmāḥ, anakṣarāḥ sarvaśūnyatāḥ, anakṣarāḥ sarvasamādhayaḥ, anakṣarāṇi sarvadhāraṇīmukhāni, anakṣarāṇi sarvaśūnyatānimittāpraṇihitāni, anakṣarāṇi āryasatyāni, anakṣarāḥ sarvāpramāṇadhyānārūpyasamāpattayaḥ, anakṣarā aṣṭavimokṣā, anakṣarā navānupūrvavihārasamāpattayaḥ, anakṣarā abhijñāḥ, anakṣarāṇi tathāgatabalāni, anakṣarāṇi vaiśāradyāni, anakṣarāḥ pratisaṃvidaḥ, anakṣarā aṣṭādaśāveṇikā buddhadharmāḥ, anakṣarā hi bhagavan sarvajñatā. sacet punar bhagavan mahāyānikāḥ kulaputrāḥ kuladuhitaro vā anakṣarāṃ prajñāpāramitām abhinivekṣyante, evaṃ dhyānapāramitāṃ vīryapāramitāṃ kṣāntipāramitāṃ śīlapāramitām, anakṣarāṃ dānapāramitām abhinivekṣyante. anakṣaraṃ rūpam abhinivekṣyante, vedanāsaṃjñāsaṃskārān, anakṣaraṃ vijñānam abhinivekṣyante. evaṃ skandhadhātvāyatanapratītyasamutpādaḥ saptatriṃśadbodhipakṣyān dharmān vimokṣamukhāni satyāni apramāṇadhyānārūpyasamāpattīr balāni vaiśāradyāni pratisaṃvida āveṇikān buddhadharmān anakṣarān abhinivekṣyante, yāvat sarvajñatām anakṣarām abhinivekṣyante. idam api bhagavaṃs teṣāṃ bodhisattvānāṃ mahāsattvānāṃ mārakarma veditavyam. iti prajñāpāramitāyām anakṣarābhiniveśāntarāyaḥ punar aparaṃ subhūte teṣāṃ kulaputrāṇāṃ kuladuhitṛṇāñ cemāṃ prajñāpāramitāṃ likhatām utpatsyante janapadavitarkā, idam api subhūte bodhisattvānāṃ mahāsattvānāṃ mārakarma veditavyam. punar aparaṃ subhūte teṣāṃ mahāyānikānāṃ kulaputrāṇāṃ kuladuhitṛṇāñ cemāṃ gambhīrāṃ prajñāpāramitāṃ likhatām utpatsyante grāmamanasikārāḥ nagaramanasikārāḥ nigamamanasikārāḥ rājadhānīmanasikārāḥ rāṣṭramanasikārāḥ devamanasikārāḥ gurūpādhyāyamanasikārāḥ, mātāpitṛbhrātṛbhaginīputraduhitṛjñātipratisaṃyuktā manasikārāḥ, cauramanasikārāḥ, caṇḍālapratisaṃyuktā manasikārāḥ, kāmavitarkapratisaṃyuktā manasikārāḥ saṃgaṇikā pratisaṃyuktā manasikārā utpatsyante. amī ca subhūte (psp_4:43) 'nye ca bahuvidhā bodhisattvānāṃ mahāsattvānāṃ manasikārā mārakarma veditavyam. imāṃ gambhīrāṃ prajñāpāramitāṃ likhatām uddiśatāṃ svādhyāyatāṃ yoniśo manasikurvatāṃ māraḥ pāpīyān antarāyān vikṣepān upasaṃhariṣyati. iti janapadādimanasikārāntarāyaḥ punar aparaṃ subhūte bodhisattvānāṃ kulaputrāṇāṃ kuladuhitṛṇāñ cemāṃ gambhīrāṃ prajñāpāramitāṃ likhatām uddiśatāṃ svādhyāyatāṃ yoniśo manasikurvatām utpatsyante, lābhasatkāraślokāś cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārās tāṃs te bodhisattvāḥ kulaputrāḥ kuladuhitaraś cāsvādayantaḥ, imāṃ gambhīrāṃ prajñāpāramitāṃ likhiṣyanti uddekṣyanti svādhyāsyanti yoniśo manasikariṣyanti. idam api subhūte bodhisattvānāṃ mahāsattvānāṃ mārakarma veditavyam. iti lābhasatkāraślokāsvādāntarāyaḥ punar aparaṃ subhūte teṣāṃ bodhisattvānāṃ mahāsattvānāṃ māraḥ pāpīyān ye te bhaviṣyanti gambhīrā gambhīrāḥ sūtrāntās tān upasaṃhariṣyati, ya imāṃ gambhīrāṃ prajñāpāramitāṃ likhatām uddiśatāṃ svādhyāyatāṃ yoniśo manasikurvatām. na punar atra subhūte bodhisattvair upāyakuśalair gambhīragambhīreṣu sūtrānteṣu māreṇopasaṃhṛteṣu spṛhotpādayitavyā. tat kasya hetoḥ? na hi subhūte te sūtrāntāḥ sarvajñatāyā āhārakāḥ. tatra subhūte ye 'nupāyakuśalā bodhisattvā bhaviṣyanti ta imāṃ gambhīrāṃ prajñāpāramitāṃ śrutvā riñciṣyanti yatra mayā bodhisattvānāṃ mahāsattvānām upāyakauśalaṃ vistareṇākhyātam ihaiva gambhīrāyāṃ prajñāpāramitāyāṃ vistareṇopāyakauśalaṃ mārgitavyam. te khalu punaḥ subhūte mahāyānikāḥ kulaputrāḥ kuladuhitaro vā imāṃ gambhīrāṃ prajñāpāramitāṃ riñcitvā tebhyaḥ śrāvakapratyekabuddhayānapratisaṃyuktebhyaḥ sūtrāntebhya upāyakauśalyaṃ gaveṣitavyaṃ maṃsyante. idam api subhūte bodhisattvānāṃ mahāsattvānāṃ mārakarma veditavyam. i ty amārgeṇopāyakauśalamārgaṇāntarāyaḥ punar aparaṃ subhūte dharmaśravaṇikāś cchandakā bhaviṣyanti prajñāpāramitāṃ likhitum uddeṣṭuṃ svādhyātuṃ paṭhituṃ, dharmabhāṇakaś ca kilāsī bhaviṣyati. idam api subhūte bodhisattvānāṃ mahāsattvānāṃ mārakarma veditavyam. iti cchandakilāsavaidhuryam punar aparaṃ subhūte dharmabhāṇakaḥ akilāsī bhaviṣyati imāṃ (psp_4:44) gambhīrāṃ prajñāpāramitāṃ lekhayitum udgrahayituṃ deśayituṃ svādhyāyituṃ, dharmaśravaṇikāś ca deśāntarasaṃprasthitā bhaviṣyanti. idam api subhūte bodhisattvānāṃ mahāsattvānāṃ mārakarma veditavyam. punar aparaṃ subhūte dharmaśravaṇikāś ca prajñāpāramitāṃ likhitukāmā bhaviṣyanti udgrahītukāmā uddeṣṭukāmāḥ svādhyātukāmā, dharmabhāṇakaś ca deśāntarasaṃprasthito bhaviṣyati. idam api subhūte bodhisattvānāṃ mahāsattvānāṃ mārakarma veditavyam. iti cchandabhedaviṣayavaidhuryam punar aparaṃ subhūte dharmabhāṇako lābhasatkāraślokaguruko bhaviṣyati cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkāraraktaḥ, dharmaśravaṇikāś cālpecchāḥ saṃtuṣṭā ārabdhavīryā upasthitasmṛtayaḥ samāhitā ekāgracittāḥ prajñāvantaḥ. idam api subhūte visāmagryā prajñāpāramitāyāṃ likhyamānāyāṃ svādhyāyamānāyāṃ yoniśo manasikriyamāṇāyāṃ bodhisattvānāṃ mahāsattvānāṃ mārakarma veditavyam. punar aparaṃ subhūte dharmabhāṇakaś cālpeccho bhaviṣyati saṃtuṣṭaḥ pravivikta ārabdhavīrya upasthitasmṛtiḥ samāhita ekāgracittaḥ prajñāvān, dharmaśravaṇikāḥ ca mahecchāḥ pāpecchāḥ lābhasatkāraślokagurukāś cīvarapiṇḍapātaśayanāsanaglānapratyayabhaisajyapariṣkāragurukā bhaviṣyanti. idam api subhūte visāmagryā prajñāpāramitāyāṃ likhyamānāyāṃ svādhyāyamānāyāṃ yoniśo manasikriyamāṇāyāṃ bodhisattvānāṃ mahāsattvānāṃ mārakarma veditavyam. iti lābhagauravālpecchatāvaidhuryam punar aparaṃ subhūte dharmabhāṇaka āraṇyako bhaviṣyati, paiṇḍapātikaḥ pāṃśukūlikaḥ khalupaścādbhaktikaḥ ekāsanikaḥ prasthapiṇḍikaḥ śmāśānika ābhyavakāśiko vṛkṣamūliko naiṣadyiko yathāsaṃstarikas traicīvarikaḥ, dharmaśravaṇikāś ca nāraṇyakā bhaviṣyanti na paiṇḍapātikā na pāṃśukūlikā na khalupaścādbhaktikā na ekāsanikā na prasthapiṇḍikā na śmāśānikā nābhyavakāśikā na vṛkṣamūlikā na naiṣadyikā na yathāsaṃstarikā na traicīvarikāḥ. idam api subhūte visāmagryā iha gambhīrāyāṃ prajñāpāramitāyāṃ likhyamānāyām uddiśyamānāyāṃ (psp_4:45) svādhyāyamānāyāṃ yoniśo manasikriyamāṇāyāṃ bodhisattvānāṃ mahāsattvānāṃ mārakarma veditavyam. punar aparaṃ subhūte dharmaśravaṇika āraṇyako bhaviṣyati yāvat traicīvariko, dharmabhāṇakaś ca nāraṇyako bhaviṣyati yāvan na traicīvarikaḥ. idam api subhūte visāmagryā iha gambhīrāyāṃ prajñāpāramitāyāṃ likhyamānāyām uddiśyamānāyāṃ svādhyāyamānāyāṃ yoniśaś ca manasikriyamāṇāyāṃ bodhisattvānāṃ mahāsattvānāṃ mārakarma veditavyam. iti dhūtaguṇayogāyogavaidhuryam punar aparaṃ subhūte dharmaśravaṇikāś ca śrāddhā bhaviṣyanti kalyāṇadharmāṇa imāṃ gambhīrāṃ prajñāpāramitāṃ likhitukāmā uddeṣṭukāmāḥ svādhyātukāmāḥ, dharmabhāṇakaś cāśrāddho bhaviṣyati na kalyāṇadharmā imāṃ gambhīrāṃ prajñāpāramitān na likhitukāmo noddeṣṭukāmo na svādhyātukāmaḥ. idam api subhūte bodhisattvānāṃ mahāsattvānāṃ mārakarma veditavyam. punar aparaṃ subhūte dharmabhāṇakaś ca śrāddho bhaviṣyati kalyāṇadharmā imāṃ gambhīrāṃ prajñāpāramitāṃ likhanāya dātukāmo 'rthikāya udgrahītukāmo, dharmaśravaṇikaś cāśrāddho bhaviṣyati na kalyāṇadharmā imāṃ gambhīrāṃ prajñāpāramitāṃ na likhanāya dātukāmo noddeṣṭukāmo 'rthikāya nodgrahītukāmaḥ. idam api subhūte bodhisattvānāṃ mahāsattvānāṃ mārakarma veditavyam. iti kalyāṇākalyāṇakāmatvavaidhuryam punar aparaṃ subhūte dharmabhāṇakaś ca sarvāstiparityāgī bhaviṣyati anāgṛhītacittaḥ, dharmaśravaṇikaś ca matsarī bhaviṣyati mahecchaḥ pāpeccho lābhasatkāraślokacīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkāraguruko bhaviṣyati. idam api subhūte visāmagryā imāṃ gambhīrāṃ prajñāpāramitāṃ likhatām uddiśatāṃ svādhyāyatāṃ bodhisattvānāṃ mahāsattvānāṃ mārakarma veditavyam. punar aparaṃ subhūte dharmaśravaṇikaś ca sarvāstiparityāgī bhaviṣyati anāgṛhītacittaḥ, dharmabhāṇakaś ca matsarī bhaviṣyati kuṭukuñcakaḥ. idam api subhūte visāmagryā imāṃ gambhīrāṃ prajñāpāramitāṃ likhatām uddiśatāṃ svādhyāyatāṃ bodhisattvānāṃ mahāsattvānāṃ mārakarma veditavyam. iti tyāgamātsaryavaidhuryam (psp_4:46) punar aparaṃ subhūte dharmaśravaṇikaś ca dharmabhāṇakasyāntike parityaktukāmo bhaviṣyati cīvarapiṇḍapātraśayanāsanaglānapratyayabhaiṣajyapariṣkārān, dharmabhāṇakaś ca na grahītukāmo bhaviṣyati. iyam api subhūte visāmagrī bhaviṣyati, iha gambhīrāyāṃ prajñāpāramitāyāṃ likhyamānāyām uddiśyamānāyāṃ svādhyāyamānāyāṃ yoniśo manasikriyamāṇāyām. idam api subhūte bodhisattvānāṃ mahāsattvānāṃ mārakarma veditavyam. punar aparaṃ subhūte dharmabhāṇako dharmaśravaṇikasyāntikād grahītukāmo bhaviṣyati, dharmaśravaṇikaś ca na dātukāmo bhaviṣyati. iyam api subhūte visāmagrī bhaviṣyati, iha gambhīrāyāṃ prajñāpāramitāyāṃ likhyamānāyām uddiśyamānāyāṃ svādhyāyamānāyāṃ yoniśo manasikriyamāṇāyām. idam api subhūte bodhisattvānāṃ mahāsattvānāṃ mārakarma veditavyam. iti dānagrahaṇavaidhuryam punar aparaṃ subhūte dharmabhāṇakaś codghaṭitajño bhaviṣyati, dharmaśravaṇikaś ca neyo bhaviṣyati vipañcitajño vā padaparamo vā. iyam api subhūte visāmagrī bhaviṣyati, imāṃ gambhīrāṃ prajñāpāramitāṃ likhatām uddiśatāṃ svādhyāyatām. idam api subhūte bodhisattvānāṃ mahāsattvānāṃ mārakarma veditavyam. punar aparaṃ subhūte dharmaśravaṇikaś codghaṭitajño bhaviṣyati, dharmabhāṇakaś ca neyo bhaviṣyati vipañcitajño vā padaparamo vā. iyam api subhūte visāmagrī bhaviṣyati, imāṃ gambhīrāṃ prajñāpāramitāṃ likhatām uddiśatāṃ svādhyāyatāṃ manasikurvatām. idam api subhūte bodhisattvānāṃ mahāsattvānāṃ mārakarma veditavyam. ity udghaṭitajñavipañcitajñatāvaidhuryam punar aparaṃ subhūte dharmabhāṇakaś ca dharmāntaraṃ jñāsyati sūtraṃ geyaṃ vyākaraṇaṃ gāthodānāvadānetivṛttakajātakanidānavaipulyādbhūtadharmopadeśānāṃ, dharmaśravaṇikāś ca dharmāntaran na jñāsyanti sūtraṃ geyaṃ vyākaraṇaṃ gāthodānāvadānetivṛttakajātakanidānavaipulyādbhūtadharmopadeśānāṃ, iyam api subhūte visāmagrī bhaviṣyati, iha gambhīrāyāṃ prajñāpāramitāyāṃ likhyamānāyām uddiśyamānāyāṃ svādhyāyamānāyāṃ (psp_4:47) manasikriyamāṇāyām. idam api subhūte bodhisattvānāṃ mahāsattvānāṃ mārakarma veditavyam. punar aparaṃ subhūte dharmaśravaṇikaś ca dharmāntaraṃ jñāsyati sūtraṃ geyaṃ vyākaraṇaṃ gāthodānāvadānetivṛttakajātakanidānavaipulyādbhutadharmopadeśānāṃ, dharmabhāṇakaś ca dharmāntaran na jñāsyati sūtraṃ geyaṃ vyākaraṇaṃ gāthodānāvadānetivṛttakajātakanidānavaipulyādbhutadharmopadeśānām, iyam api subhūte visāmagrī bhaviṣyati, iha gambhīrāyāṃ prajñāpāramitāyāṃ likhyamānāyām uddiśyamānāyāṃ svādhyāyamānāyāṃ manasikriyamāṇāyām. idam api subhūte bodhisattvānāṃ mahāsattvānāṃ mārakarma veditavyam. iti sūtrādidharmābhijñānabhijñatāvaidhuryam punar aparaṃ subhūte dharmabhāṇakaś ca ṣaḍbhiḥ pāramitābhiḥ samanvāgato bhaviṣyati, dharmaśravaṇikaś ca na ṣaḍbhiḥ pāramitābhiḥ samanvāgato bhaviṣyati, iyam api subhūte visāmagrī bhaviṣyati, imāṃ gambhīrāṃ prajñāpāramitāṃ likhatām uddiśatāṃ svādhyāyatāṃ manasikurvatām. idam api subhūte bodhisattvānāṃ mahāsattvānāṃ mārakarma veditavyam. punar aparaṃ subhūte dharmaśravaṇikāḥ ṣaḍbhiḥ pāramitābhiḥ samanvāgatā bhaviṣyanti, dharmabhāṇakaś ca na ṣaḍbhiḥ pāramitābhiḥ samanvāgato bhaviṣyati. iyam api subhūte visāmagrī bhaviṣyati, imāṃ gambhīrāṃ prajñāpāramitāṃ likhatām uddiśatāṃ svādhyāyatāṃ manasikurvatām. idam api subhūte bodhisattvānāṃ mahāsattvānāṃ mārakarma veditavyam. iti ṣaṭpāramitāsamanvāgamāsamanvāgamavaidhuryam punar aparaṃ subhūte dharmabhāṇakaś copāyakuśalo bhaviṣyati ṣaṭsu pāramitāsu, dharmaśravaṇikāś cānupāyakuśalā bhaviṣyanti ṣaṭsu pāramitāsu. iyam api subhūte visāmagrī bhaviṣyati, iha gambhīrāyāṃ prajñāpāramitāyāṃ likhyamānāyām uddiśyamānāyāṃ svādhyāyamānāyāṃ manasikriyamāṇāyām. idam api subhūte bodhisattvānāṃ mahāsattvānāṃ mārakarma veditavyam. punar aparaṃ subhūte dharmaśravaṇikāś copāyakuśalā bhaviṣyanti ṣaṭsu pāramitāsu, dharmabhāṇakaś cānupāyakuśalo bhaviṣyati ṣaṭsu pāramitāsu, iyam api subhūte visāmagrī bhaviṣyati, iha gambhīrāyāṃ prajñāpāramitāyāṃ likhyamānāyām uddiśyamānāyāṃ svādhyāyamānāyāṃ manasikriyamāṇāyām. (psp_4:48) idam api subhūte bodhisattvānāṃ mahāsattvānāṃ mārakarma veditavyam. ity upāyānupāyakauśalavaidhuryam punar aparaṃ subhūte dharmabhāṇakaś ca dhāraṇīpratilabdho bhaviṣyati, dharmaśravaṇikāś ca na dhāraṇīpratilabdhā bhaviṣyanti, iyam api subhūte visāmagrī bhaviṣyati, iha gambhīrāyāṃ prajñāpāramitāyāṃ likhyamānāyām uddiśyamānāyāṃ svādhyāyamānāyāṃ manasikriyamāṇāyām. idam api subhūte bodhisattvānāṃ mahāsattvānāṃ mārakarma veditavyam. iti dhāraṇīpratilambhāpratilambhavaidhuryam punar aparaṃ subhūte dharmabhāṇakaś ca likhitukāmo bhaviṣyati dhārayitukāmo bhaviṣyati vācayitukāmaḥ svādhyātukāmo yāvat manasikartukāmo, dharmaśravaṇikāś ca na likhitukāmā bhaviṣyanti yāvan na manasikartukāmā bhaviṣyanti, iyam api subhūte visāmagrī bhaviṣyati, imāṃ gambhirāṃ prajñāpāramitāṃ likhatāṃ vācayatāṃ yāvad bhāvayatām. idam api subhūte bodhisattvānāṃ mahāsattvānāṃ mārakarma veditavyam. punar aparaṃ subhūte dharmaśravaṇikāś ca likhitukāmā bhaviṣyanti yāvat manasikartukāmāḥ, dharmabhāṇakaś ca na likhitukāmo bhaviṣyati yāvan na manasikartukāmaḥ, iyam api subhūte visāmagrī bhaviṣyati, imāṃ gambhīrāṃ prajñāpāramitāṃ likhatāṃ vācayatāṃ yāvad bhāvayatām. idam api subhūte bodhisattvānāṃ mahāsattvānāṃ mārakarma veditavyam. iti likhitukāmatāvaidhuryam punar aparaṃ subhūte dharmabhāṇakaś ca vigatakāmacchandavyāpādastyānamiddhauddhatyakaukṛtyavicikitsā bhaviṣyati, dharmaśravaṇikāś ca vigatakāmacchandavyāpādastyānamiddhauddhatyakaukṛtyavicikitsā bhaviṣyanti, iyam api subhūte visāmagrī bhaviṣyati, imāṃ gambhīrāṃ prajñāpāramitāṃ likhitukāmānāṃ yāvad bhāvayitukāmānām. idam api subhūte bodhisattvānāṃ mahāsattvānāṃ mārakarma veditavyam. punar aparaṃ subhūte dharmaśravaṇikāś ca vigatakāmacchandavyāpādastyānamiddhauddhatyakaukṛtyavicikitsā bhaviṣyanti, dharmabhāṇakaś cāvigatakāmacchandavyāpādastyānamiddhauddhatyakaukṛtyavicikitsā bhaviṣyati, iyam api subhūte visāmagrī bhaviṣyati, imāṃ gambhīrāṃ prajñāpāramitāṃ likhitukāmānāṃ yāvad bhāvayitukāmānām. (psp_4:49) idam api subhūte bodhisattvānāṃ mahāsattvānāṃ mārakarma veditavyam. iti vigatāvigatakāmacchandādivaidhuryam punar aparaṃ subhūte imāṃ gambhīrāṃ prajñāpāramitāṃ likhatāṃ yāvad bhāvayatāṃ kaścid eva tatrāgatya nirayānām avarṇaṃ bhāṣiṣyate tiryagyoneḥ, pretānām avarṇaṃ bhāṣiṣyate, evaṃduḥkhā nirayā evaṃduḥkhā tiryagyonir, evaṃduḥkhaḥ pretaviṣaya iti, ihaiva tvaṃ duḥkhasyāntaṃ kuruṣveti kin te 'nuttarāṃ samyaksaṃbodhim abhisaṃboddhum. iyam api subhūte tatra visāmagrī bhaviṣyati, imāṃ gambhīrāṃ prajñāpāramitāṃ likhatāṃ yāvad bhāvayatām. idam api subhūte bodhisattvānāṃ mahāsattvānāṃ mārakarma veditavyam. ity apāyagativaimukhyam punar aparaṃ subhūte imāṃ gambhīrāṃ prajñāpāramitāṃ likhatāṃ yāvad yoniśo manasikurvatāṃ kaścid evāgatya cāturmahārājikānāṃ devānāṃ varṇaṃ bhāṣiṣyate yāvan naivasaṃjñānāsaṃjñāyatanopagānāṃ devānāṃ varṇaṃ bhāṣiṣyate. evaṃ sukhaḥ kāmadhātuḥ kāmaparibhogair, evaṃ sukho rūpadhātur dhyānasamāpattibhiḥ, evaṃ sukha ārūpyadhātuḥ śāntābhiḥ, tad api sarvam anityaṃ duḥkhaṃ śūnyam anātmīyaṃ vipariṇāmadharmi vyayadharmi virāgadharmi nirodhadharmi, ihaiva tvaṃ srotaāpattiphalaṃ prāpnuhi sakṛdāgāmiphalam anāgāmiphalam arhattvaṃ prāpnuhi pratyekabodhiṃ prāpnuhi, mā saṃsāre cirakālaṃ saṃsara, idam api subhūte bodhisattvānāṃ mahāsattvānāṃ mārakarma veditavyam. iti sugatigamanasaumanasyam punar aparaṃ subhūte dharmabhāṇakaś ca eko bhaviṣyaty advitīyaḥ svayaṃkārī, dharmaśravaṇikaś ca parṣadavacaro bhaviṣyati, iyam api subhūte visāmagrī bhaviṣyati, imāṃ gambhīrāṃ prajñāpāramitāṃ likhatāṃ vācayatāṃ svādhyāyatāṃ. idam api subhūte bodhisattvānāṃ mahāsattvānāṃ mārakarma veditavyam. punar aparaṃ subhūte dharmaśravaṇikaś ca eko bhaviṣyaty advitīyaḥ svayaṃkārī, dharmabhāṇakaś ca parṣadavacaro bhaviṣyati, iyam api subhūte visāmagrī bhaviṣyati, imāṃ gambhīrāṃ prajñāpāramitāṃ likhatāṃ vācayatāṃ svādhyāyatām. idam api subhūte bodhisattvānāṃ mahāsattvānāṃ mārakarma veditavyam. ity ekākiparṣadavacaratvavaidhuryam punar aparaṃ subhūte dharmabhāṇaka evaṃ vakṣyati, yo mām anubandhiṣyati, tasyāham imāṃ prajñāpāramitāṃ dāsyāmi likhanāya vācanāya (psp_4:50) uddiśanāya svādhyāyanāya manasikaraṇāya bhāvanāyai, dharmaśravaṇikaś ca nānubandhiṣyati, iyam api subhūte visāmagrī bhaviṣyati, iha gambhīrāyāṃ prajñāpāramitāyāṃ likhyamānāyāṃ bhāṣyamāṇāyāṃ vācyamānāyāṃ svādhyāyamānāyām. idam api subhūte bodhisattvānāṃ mahāsattvānāṃ mārakarma veditavyam. punar aparaṃ subhūte dharmaśravaṇikaś ca dharmabhāṇakam anubandhitukāmo bhaviṣyati, dharmabhāṇakaś cāvakāśan na kariṣyaty anubandhanāya, iyam api subhūte tatra visāmagrī bhaviṣyati, iha gambhīrāyāṃ prajñāpāramitāyāṃ likhyamānāyāṃ bhāṣyamāṇāyāṃ vācyamānāyāṃ svādhyāyamānāyām. idam api subhūte bodhisattvānāṃ mahāsattvānāṃ mārakarma veditavyam. ity anubandhikāmo 'navakāśadānatvavaidhuryam punar aparaṃ subhūte dharmabhāṇaka āmiṣakiñcitkasya hetor imāṃ prajñāpāramitāṃ dātukāmo bhaviṣyati likhanāya uddiśanāya yāvad bhāvanāyai, dharmaśravaṇikaś ca āmiṣakiñcitkasya hetor nopasaṃkramitukāmo bhaviṣyati, iyam api subhūte tatra visāmagrī bhaviṣyati, iha gambhīrāyāṃ prajñāpāramitāyāṃ likhyamānāyāṃ yāvad bhāvyamānāyām, idam api subhūte bodhisattvānāṃ mahāsattvānāṃ mārakarma veditavyam. ity āmiṣakiñcitkatadadātukāmatvavaidhuryam punar aparaṃ subhūte dharmabhāṇakaś ca tān diśaṃ gantukāmo bhaviṣyati, yatra diśi jīvitāntarāyo bhaviṣyati, dharmaśravaṇikaś ca na taṃ deśaṃ gantukāmo bhaviṣyati, iyam api subhūte visāmagrī bhaviṣyati, iha gambhīrāyāṃ prajñāpāramitāyāṃ likhyamānāyām uddiśyamānāyāṃ svādhyāyamānāyāṃ manasikriyamāṇāyāṃ bhāvyamānāyām, idam api subhūte bodhisattvānāṃ mahāsattvānāṃ mārakarma veditavyam. punar aparaṃ subhūte dharmaśravaṇikaś ca tān diśaṃ gantukāmo bhaviṣyati, yatra diśi jīvitāntarāyo bhaviṣyati, dharmabhāṇakaś ca na taṃ deśaṃ gantukāmo bhaviṣyati, iyam api subhūte visāmagrī bhaviṣyati, iha gambhīrāyāṃ prajñāpāramitāyāṃ likhyamānāyāṃ yāvad bhāvyamānāyām, idam api subhūte bodhisattvānāṃ mahāsattvānāṃ mārakarma veditavyam. iti jīvitāntarāyānantarāyadiggamanāgamanavaidhuryam punar aparaṃ subhūte dharmabhāṇakaś ca tena gantukāmo bhaviṣyati, yena durbhikṣaṃ ca nirudakañ ca, dharmaśravaṇikaś ca na tatra gantukāmo bhaviṣyati, iyam api subhūte visāmagrī bhaviṣyati, iha gambhīrāyāṃ (psp_4:51) prajñāpāramitāyāṃ likhyamānāyāṃ yāvad bhāvyamānāyām, idam api subhūte bodhisattvānāṃ mahāsattvānāṃ mārakarma veditavyam. punar aparaṃ subhūte dharmabhāṇakaś ca tena gamiṣyati, yena subhikṣaṃ sodakaṃ, dharmaśravaṇikāś cānubaddhā bhaviṣyanti, sa tān evaṃ vakṣyati, kiṃ yuṣmākaṃ kulaputrā āmiṣahetos tatra gantuṃ sucintitaṃ tāvat kuruta mā paścād vipratisāriṇo bhaviṣyatha piṇḍapātena labdhālabdhena, evaṃ tena dharmabhāṇakena sūkṣmeṇopāyena dharmapratyākhyānaṃ kṛtaṃ bhaviṣyati, te nirviṇṇarūpā evaṃ jñāsyanti pratyākhyānanimittāny etāni naitāni dātukāmatānimittāni, iyam api subhūte visāmagrī bhaviṣyati, iha gambhīrāyāṃ prajñāpāramitāyāṃ likhyamānāyām uddiśyamānāyāṃ svādhyāyamānāyāṃ vācyamānāyāṃ bhāvyamānāyām, idam api subhūte bodhisattvānāṃ mahāsattvānāṃ mārakarma veditavyam. iti durbhikṣasubhikṣadiggamanāgamanavaidhuryam punar aparaṃ subhūte dharmabhāṇako bhikṣus tena prakramiṣyati, yena caurabhayaṃ caṇḍālabhayaṃ lubdhakabhayaṃ candamṛgabhayam āśīviṣabhayaṃ kāntārāṭavībhayaṃ durgabhayaṃ tena prakramiṣyati dharmaśravaṇikāś cemāṃ gambhīrāṃ prajñāpāramitāṃ śrotukāmā dharmabhāṇakam anubaddhā bhaviṣyanti, tān dharmabhāṇako bhikṣur evaṃ vakṣyati, kiṃ yuṣmākaṃ kulaputrās tatra gantuṃ yatra caurabhayaṃ caṇḍālabhayaṃ lubdhakabhayaṃ caṇḍamṛgabhayaṃ āśīviṣabhayaṃ kāntārāṭavībhayaṃ durgabhayaṃ bhaviṣyati, dharmaśravaṇikāś cemāṃ gambhīrāṃ prajñāpāramitāṃ śrotukāmā dharmabhāṇakam anubaddhā bhaviṣyanti, tān dharmabhāṇako bhikṣur na bhāṣitukāmaḥ, imāṃ gambhīrāṃ prajñāpāramitāṃ na lekhayitukāmo noddeṣṭukāmo na śrāvayitukāmas te tasya dharmabhāṇakasyāntikāc chrutvā nirviṇṇarūpā na tena gamiṣyanti yena sa dharmabhāṇako bhikṣur gamiṣyati, iyam api subhūte visāmagrī bhaviṣyati, asyāṃ gambhīrāyāṃ prajñāpāramitāyāṃ likhyamānāyāṃ yāvad bhāvyamānāyām, idam api subhūte bodhisattvānāṃ mahāsattvānāṃ mārakarma veditavyam. iti caurādinimittavaidhuryam punar aparaṃ subhūte dharmabhāṇako bhikṣur bhikṣādakulaguruko bhaviṣyati sa tayā bhikṣādakulagurukatayā tāni ca kulāny abhīkṣṇaṃ vyavalokayitavyāni maṃsyate sa tayābhīkṣṇakulavyavalokanatayā (psp_4:52) dharmaśravaṇikān pratyākhyāsyati, asti mayā yuṣmanto bhikṣādakulāny avyavalokayitavyāny upasaṃkramitavyāni, sa tān dharmaśravaṇikān pratyākhyāsyati pratyākhyātās te pratyudāvartiṣyante, iyam api subhūte visāmagrī bhaviṣyati prajñāpāramitāṃ likhatāṃ bhāvayatām uddiśatāṃ svādhyāyatām idam api subhūte bodhisattvānāṃ mahāsattvānāṃ mārakarma veditavyam. iti kulavyavalokanavaidhuryam punar aparaṃ subhūte māraḥ pāpīyān bhikṣuveṣeṇa tathātathopāyena ceṣṭiṣyate yathāyathopāyena, imāṃ prajñāpāramitāṃ na kaścil likhiṣyati nodgrahīṣyati na paryavāpsyati na dhārayiṣyati na vācayiṣyati na svādhyāsyati na manasikariṣyati. evam ukte āyuṣmān subhūtir bhagavantam etad avocat: kena kāraṇena bhagavan māraḥ pāpīyān bhikṣuveṣeṇa tathātathā ceṣṭiṣyate yathāyathā na kaścid imāṃ gambhīrāṃ prajñāpāramitāṃ likhiṣyati nodgrahīṣyati na paryavāpsyati na dhārayiṣyati na vācayiṣyati na svādhyāsyati na manasikariṣyati? bhagavān āha: prajñāpāramitānirjātāni hi sarvasattvānāṃ kleśaprahāṇāny evaṃ tathātathopāyena ceṣṭiṣyate yathāyathā na kaścid imāṃ gambhīrāṃ prajñāpāramitāṃ likhiṣyati nodgrahīṣyati na paryavāpsyati na dhārayiṣyati na vācayiṣyati na svādhyāsyati na manasikariṣyati. punar aparaṃ subhūte māraḥ pāpīyān bhikṣuveṣeṇāgatya bhedaṃ prakṣepsyati vivecayiṣyati, naiṣā prajñāpāramitā yathāsmākaṃ sūtrāntam āgatam ity asya prajñāpāramitāyāṃ likhyamānāyām uddiśyamānāyāṃ paryavāpyamānāyāṃ svādhyāyamānāyāṃ yoniśo manasikriyamāṇāyāṃ bhāvyamānāyām, idam api subhūte bodhisattvānāṃ mahāsattvānāṃ mārakarma veditavyam. punar aparaṃ subhūte māraḥ pāpīyān bhikṣuveṣeṇa bodhisattvān upasaṃkramyaivaṃ vakṣyati, ya iha gambhīrāyāṃ prajñāpāramitāyāṃ carati sa bodhisattvo bhūtakoṭīṃ sākṣātkaroti, srotaāpattiphalaṃ vā prāpnoti sakṛdāgāmiphalaṃ vā anāgāmiphalaṃ vā arhattvaṃ vā prāpnoti pratyekabodhiṃ vā prāpnoti, tadvacanaṃ śrutvā na prajñāpāramitāyāṃ cariṣyati, iyam api subhūte visāmagrī bhaviṣyati, iha gambhīrāyāṃ prajñāpāramitāyāṃ bhāṣyamāṇāyāṃ deśyamānāyāṃ vācyamānāyāṃ yāvad (psp_4:53) bhāvyamānāyām, idam api subhūte bodhisattvānāṃ mahāsattvānāṃ mārakarma veditavyam. iti mārasya pāpīyaso bhedaprayogaḥ punar aparaṃ subhūte iha gambhīrāyāṃ prajñāpāramitāyāṃ likhyamānāyāṃ yāvad bhāvyamānāyāṃ bahūni mārakarmāṇy utpatsyante, yāny antarāyakarāṇi bhaviṣyanti tāni mārakarmāṇi bodhisattvena mahāsattvena vivarjayitavyāni. subhūtir āha: katamāni tāni bhagavan mārakarmāṇi yāni bodhisattvena mahāsattvena bodhavyāni buddhvā ca vivarjitavyāni? bhagavān āha: prajñāpāramitāpratirūpakāni subhūte mārakarmāṇy utpatsyante. evaṃ dhyānapāramitā vīryapāramitā kṣāntipāramitā śīlapāramitā, dānapāramitāpratirūpakāṇi mārakarmāṇy utpatsyante, yāni bodhisattvena mahāsattvena bodhavyāni buddhvā ca vivarjayitavyāni. punar aparaṃ subhūte adhyātmaśūnyatāpratirūpakāṇi yāvad abhāvasvabhāvaśūnyatāpratirūpakāṇi mārakarmāṇy utpatsyante, śrāvakapratyekabuddhapratisaṃyuktāni mārakarmāṇy utpatsyante, tāni buddhvā bodhisattvena mahāsattvena mārakarmāṇi vivarjayitavyāni. evañ ca vakṣyati, etān paryavāpnuhi etān paryavāpya ihaiva srotaāpattiphalaṃ prāpnuhi sakṛdāgāmiphalam anāgāmiphalam arhattvaṃ prāpnuhi, imāny eva tvaṃ catvāri smṛtyupasthānāni bhāvaya samyakprahāṇāni bhāvaya ṛddhipādendriyabalabodhyaṅgamārgān bhāvaya śūnyatāvimokṣamukham ānimittavimokṣamukham apraṇihitavimokṣamukhaṃ bhāvaya kiṃ te 'nuttarāṃ samyaksaṃbodhim abhisaṃboddhuṃ, iyam api subhūte visāmagrī bhaviṣyati, iha gambhīrāyāṃ prajñāpāramitāyāṃ likhyamānāyām udgṛhyamāṇāyāṃ yāvan manasikriyamāṇāyāṃ bhāvyamānāyāṃ māraḥ pāpīyān evaṃrūpāṇi mārakarmāṇi upasaṃhariṣyati. iti prativarṇikopasaṃhāraḥ punar aparaṃ subhūte māraḥ pāpīyān buddhaveṣeṇopasaṃkramiṣyati, suvarṇavarṇakāyena vyāmaprabhāṃ kṛtvā tatra bodhisattvas taṃ dṛṣṭvā spṛhām utpādya sarvajñatāyāḥ parihāsyati, iyam api subhūte visāmagrī bhaviṣyati, iha gambhīrāyāṃ prajñāpāramitāyāṃ likhyamānāyām uddiśyamānāyāṃ svādhyāyamānāyāṃ bhāṣyamāṇāyāṃ yoniśo manasikriyamāṇāyāṃ bhāvyamānāyām, idam api subhūte bodhisattvānāṃ mahāsattvānāṃ mārakarma veditavyam. (psp_4:54) punar aparaṃ subhūte māraḥ pāpīyāṃs teṣāṃ kulaputrāṇāṃ kuladuhitṛṇāṃ ca purato buddhapramukhaṃ bhikṣusaṃgham upadarśayiṣyati, sa tatra bodhisattvaḥ spṛhām utpādayiṣyati, aham apy anāgate 'dhvany evaṃrūpas tathāgato 'rhan samyaksaṃbuddhaḥ syām, evaṃ ca bhikṣugaṇaṃ parikarṣeyaṃ yathā yaṃ tathāgato dharmaṃ deśayati tathaivāham api dharmaṃ deśayeyaṃ, sa tatra spṛhām utpādayiṣyati spṛhām utpādya sarvajñatāyāḥ parihāsyati, iyam api subhūte visāmagrī bhaviṣyati, iha gambhīrāyāṃ prajñāpāramitāyāṃ likhyamānāyām uddiśyamānāyāṃ paryavāpyamānāyāṃ bhāṣyamāṇāyāṃ manasikriyamāṇāyāṃ bhāvyamānāyām, idam api subhūte bodhisattvānāṃ mahāsattvānāṃ mārakarma veditavyam. punar aparaṃ subhūte māraḥ pāpīyān anekāni bodhisattvaśatāni anekāni bodhisattvasahasrāṇi upadarśayati, ye dānapāramitāyāṃ cariṣyanti, evaṃ śīlapāramitāyāṃ kṣāntipāramitāyāṃ vīryapāramitāyāṃ dhyānapāramitāyāṃ prajñāpāramitāyāṃ cariṣyanti, te bodhisattvās teṣāṃ māranirmitānām antike spṛhām utpādayiṣyanti spṛhām utpādya sarvajñatāyāḥ parihāsyanti, iyam api subhūte visāmagrī bhaviṣyati, iha gambhīrāyāṃ prajñāpāramitāyāṃ likhyamānāyām uddiśyamānāyāṃ svādhyāyamānāyāṃ yoniśo manasikriyamāṇāyāṃ bhāvyamānāyām, idam api subhūte bodhisattvānāṃ mahāsattvānāṃ mārakarma veditavyam. tat kasya hetor? na hīha subhūte gambhīrāyāṃ prajñāpāramitāyāṃ rūpaṃ saṃvidyate, na vedanā na saṃjñā na saṃskārāḥ, na vijñānaṃ saṃvidyate, na skandhā na dhātavo nāyatanāni na pratītyasamutpādo na pratītyasamutpādāṅgāni saṃvidyante, na pāramitā na bodhipakṣyā dharmā nāryasatyāni nāpramāṇadhyānārūpyasamāpattayaḥ nāṣṭavimokṣā na navānupūrvavihārasamāpattayaḥ na śūnyatānimittāpraṇihitābhijñāḥ saṃvidyante, na sarvaśūnyatā na sarvasamādhayaḥ na sarvadhāraṇīmukhāni saṃvidyante, na tathāgatabalāni na vaiśāradyāni na pratisaṃvido nāveṇikabuddhadharmā na vimokṣamukhāni na bodhiḥ saṃvidyate, yatra ca subhūte na rūpaṃ saṃvidyate, na vedanā na saṃjñā na saṃskārā na vijñānaṃ saṃvidyate, na skandhā na dhātavo nāyatanāni na pratītyasamutpādo na pratītyasamutpādāṅgāni na pāramitā na bodhipakṣyā dharmā nāryasatyāni nāpramāṇadhyānārūpyasamāpattayo nāṣṭavimokṣā na navānupūrvavihārasamāpattayo na śūnyatānimittāpraṇihitābhijñā na sarvaśūnyatā na sarvasamādhayo na (psp_4:55) sarvadhāraṇīmukhāni na tathāgatabalāni na vaiśāradyāni na pratisaṃvido nāveṇikabuddhadharmā na vimokṣamukhāni na bodhiḥ saṃvidyate, yatra na bodhir na tatra buddho na bodhisattvā na śrāvakāḥ saṃvidyante. tat kasya hetoḥ? svabhāvaśūnyā hi subhūte sarvadharmāḥ. ity ayathāviṣayādispṛhotpādaḥ punar aparaṃ subhūte bahvantarāyeyaṃ prajñāpāramitā bhaviṣyati, teṣāṃ kulaputrāṇāṃ kuladuhitṛṇāṃ ca imāṃ prajñāpāramitāṃ dhārayatāṃ vācayatām uddiśatāṃ svādhyāyatāṃ yoniśo manasikurvatāṃ. tadyathāpi nāma subhūte yāni jāmbūdvīpakāni ratnāni, yad uta suvarṇamaṇimuktāvaiḍūryaśaṅkhaśilāpravāḍarajatādīni bahvantarāyāṇi bahupratyarthikāni bhaviṣyanti. evam etat subhūte teṣāṃ kulaputrāṇāṃ kuladuhitṛṇāṃ cāsyāṃ gambhīrāyāṃ prajñāpāramitāyāṃ likhyamānāyām uddiśyamānāyāṃ paryavāpyamānāyāṃ svādhyāyamānāyāṃ bhāṣyamāṇāyāṃ yoniśo manasikriyamāṇāyāṃ bhāvyamānāyāṃ bahavo 'ntarāyā bhaviṣyanti bahavaḥ pratyarthikāḥ. subhūtir āha: evam etad bhagavann evam etat sugata, bahupratyarthikāni bhaviṣyanti prajñāpāramitāpratisaṃyuktāni sūtrāṇi, mārādhiṣṭhitās te mohapuruṣā bhaviṣyanti, ya imāṃ gambhīrāṃ prajñāpāramitāṃ likhatām uddiśatāṃ svādhyāyatāṃ bhāvayatām antarāyaṃ kariṣyanti. alpabuddhayas te bhagavan mohapuruṣā bhaviṣyanti, mandabuddhayo ye 'syāṃ gambhīrāyāṃ prajñāpāramitāyāṃ likhyamānāyāṃ yāvad bhāvyamānāyām antarāyaṃ kariṣyanti. na teṣām udārodāreṣu dharmeṣu buddhiḥ prakramiṣyati, ya imāṃ gambhīrāṃ prajñāpāramitān na likhiṣyanti likhyamānāyām antarāyaṃ kariṣyanti yāvan na bhāvayiṣyanti bhāvyamānāyāñ cāntarāyaṃ kariṣyanti. bhagavān āha: evam etat subhūte evam etat mārādhiṣṭhitās te kulaputrāḥ kuladuhitaraś ca bhaviṣyanti navayānasaṃprasthitā anavaropitakuśalamūlāḥ parīttakuśalamūlāḥ na pūrvajinakṛtādhikārā aparigṛhītakalyāṇamitrā, ya imāṃ gambhīrāṃ prajñāpāramitāṃ na likhiṣyanti na vācayiṣyanti noddekṣyanti na svādhyāsyanti na yoniśo manasikariṣyanti, ye 'ntarāyaṃ kariṣyanti, alpabuddhikās te kulaputrāḥ kuladuhitaraś ca mandabuddhikāḥ parīttabuddhikā, na ca teṣām udārodāreṣu dharmeṣu cittaṃ kramiṣyati, ya imāṃ gambhīrāṃ prajñāpāramitāṃ na (psp_4:56) likhiṣyanti na dhārayiṣyanti noddekṣyanti na svādhyāsyanti na yoniśo manasikariṣyanti yāvan na bhāvayiṣyanti, anyeṣāñ ca likhatāṃ yāvad bhāvayatām antarāyaṃ kariṣyanti, kiñ cāpi subhūte iha gambhīrāyāṃ prajñāpāramitāyāṃ likhyamānāyāṃ yāvad bhāvyamānāyām imāni mārakarmāṇy utpatsyante, sacet punaḥ subhūte yad imāṃ gambhīrāṃ prajñāpāramitāṃ kulaputrāṇāṃ kuladuhitṛṇāṃ ca likhatāṃ svādhyāyatām uddiśatāṃ yoniśo manasikurvatāṃ bhāvayatāṃ mārakarmāṇi notpatsyante, uttare ca dhyānapāramitāṃ paripūrayiṣyanti, vīryapāramitāṃ kṣāntipāramitāṃ śīlapāramitāṃ dānapāramitāṃ paripūrayiṣyanti, sarvaśūnyatāḥ saptatriṃśadbodhipakṣān dharmān paripūrayiṣyanti, sarvasamādhidhāraṇīvimokṣamukhāni apramāṇadhyānārūpyasamāpattīḥ pañcābhijñā daśabodhisattvabhūmīr balāni vaiśāradyāni pratisaṃvida āveṇikabuddhadharmān yāvat sarvajñatāṃ paripūrayiṣyanti. veditavyam idaṃ subhūte buddhānubhāva eṣa yenaiṣāṃ kulaputrāṇāṃ kuladuhitṛṇāṃ ca imāṃ gambhīrāṃ prajñāpāramitāṃ likhatāṃ vācayatām uddiśatāṃ svādhyāyatāṃ yoniśo manasikurvatāṃ nāntarāyā utpatsyante, uttare ca sarvāḥ pāramitāḥ paripūrayiṣyanti, sarvaśūnyatāḥ sarvabodhipakṣyān dharmān sarvasamādhīn sarvadhāraṇīmukhāni sarvavimokṣamukhāni paripūrayiṣyanti, catvāri dhyānāni catvāry apramāṇāni catasra ārūpyasamāpattīḥ pañcābhijñāḥ paripūrayiṣyanti, daśa bodhisattvabhūmīḥ paripūrayiṣyanti, daśa tathāgatabalāni catvāri vaiśāradyāni catasraḥ pratisaṃvido 'ṣṭādaśāveṇikān buddhadharmān paripūrayiṣyanti, sarvākārajñatāṃ paripūrayiṣyanti. ye 'pi te daśasu dikṣu buddhā bhagavantas tiṣṭhanti dhriyante yāpayanti dharmañ ca deśayanti, te 'pi teṣāṃ kulaputrāṇāṃ kuladuhitṛṇāṃ ca kṛtaśa udyogam āpatsyante, imāṃ gambhīrāṃ prajñāpāramitāṃ likhatāṃ vācayatāṃ svādhyāyatāṃ yoniśo manasikurvatāṃ, ye 'pi te daśasu dikṣu avinivartanīyā bodhisattvās te 'pi teṣāṃ kulaputrāṇāṃ kuladuhitṛṇāṃ ca imāṃ gambhīrāṃ prajñāpāramitāṃ likhatāṃ vācayatām uddiśatāṃ svādhyāyatāṃ yoniśo manasikurvatāṃ bhāvayatām udyogam āpatsyante anuparigrahīṣyanti, tadyathāpi nāma subhūte striyāḥ kasyāścid eva bahavaḥ putrā bhaveyuḥ, pañca vā daśa vā (psp_4:57) viṃśatir vā triṃśad vā catvāriṃśad vā pañcāśad vā śataṃ vā sahasraṃ vā śatasahasraṃ vā, te 'syā mātur glānāyāḥ sarve 'py udyogam āpadyeran, kim ity asmākaṃ mātur antarāyo na bhavet, kim ity asmākaṃ mātā ciraṃ jīvet, kim ity asmākaṃ mātuḥ śarīre amanaāpaḥ sparśo na nipated, eṣāsmākaṃ jananī śarīrasya dātrī jīvitasya dhātrī, te tāṃ mātaram upasthitām upatiṣṭheran sugopitāṃ gopāyeyur, mā bhūd asyā jīvitāntarāyo vā śarīradaurbalyaṃ vā daṃśamaśakasarīsṛpopanipāto vā śītoṣṇakṣutpipāsādi duṣkhaṃ vā, evan te putrās tasyā mātuḥ sarvasukhopadhānāny upasaṃhareyuḥ, evan te tāṃ mātaraṃ sukelāyitāṃ kelāyeyur mimīyur eṣāsmākam asya lokasya darśayitrī. evam eva subhūte tathāgatā arhantaḥ samyaksaṃbuddhāḥ, imāṃ gambhīrāṃ prajñāpāramitāṃ buddhacakṣuṣā satatasamitaṃ samanvāharanti. tat kasya hetor? eṣā hi gambhīrā prajñāpāramitāsmākaṃ sarvabuddhadharmāṇāṃ jananī jñānālokasya kārikā, ye 'pi te daśasu dikṣu gaṅgānadīvālukopameṣu lokadhātuṣu buddhā bhagavantas tiṣṭhanti dhriyante yāpayanti, te 'pīmām eva prajñāpāramitāṃ buddhacakṣuṣā satatasamitaṃ samanvāharanti. tat kasya hetor? eṣā hi gambhīrā prajñāpāramitā jananī tathāgatānām, asya ca sarvajñajñānasya saṃdarśayitrī, tena tathāgatāḥ kṛtajñatām upādāya ye imāṃ gambhīrāṃ prajñāpāramitāṃ buddhacakṣuṣā satatasamitaṃ samanvāharanti. tat kasya hetoḥ? ato nirjātā hi tathāgatānāṃ dhyānavīryakṣāntiśīladānapāramitā, ato nirjātā hi tathāgatānām adhyātmaśūnyatā yāvad abhāvasvabhāvaśūnyatā, ato nirjātāni catvāri smṛtyupasthānāni catvāri samyakprahāṇāni catvāra ṛddhipādāḥ pañcendriyāṇi pañcabalāni saptabodhyaṅgāni āryāṣṭāṅgo mārgaḥ, ato nirjātāni trīṇi vimokṣamukhāni, ato nirjātāni catvāry āryasatyāni, ato nirjātāni catvāri dhyānāni catvāry apramāṇāni catasra ārūpyasamāpattayo, ato nirjātā aṣṭau vimokṣā navānupūrvavihārasamāpattayaḥ, ato nirjātāḥ sarvasamādhayaḥ sarvadhāraṇīmukhāni, ato nirjātāni daśatathāgatabalāni catvāri vaiśāradyāni catasraḥ pratisaṃvido 'ṣṭādaśāveṇikā buddhadharmāḥ, ato nirjātāḥ ṣaḍabhijñāḥ, ato nirjātā sarvabuddhānāṃ sarvākārajñatā, ato nirjātā aprameyāsaṃkhyeyā buddhadharmāḥ, ato nirjātāḥ srotāpannāḥ sakṛdāgāmino 'nāgāmino, 'to nirjātā arhantaḥ pratyekabuddhā, ato nirjātās tathāgatā arhantaḥ samyaksaṃbuddhāḥ. ye 'pi kecit subhūte (psp_4:58) tathāgatā arhantaḥ samyaksaṃbuddhā anuttarāṃ samyaksaṃbodhim abhisaṃbuddhā abhisaṃbudhyante abhisaṃbhotsyante ca, sarve te imāṃ gambhīrāṃ prajñāpāramitām āgamyānuttarāṃ samyaksaṃbodhim abhisaṃbuddhāḥ abhisaṃbudhyante 'bhisaṃbhotsyante ca, ye 'pi te subhūte mahāyānasaṃprasthitāḥ kulaputrāḥ kuladuhitaraś ca imāṃ gambhīrāṃ prajñāpāramitāṃ likhiṣyanti dhārayiṣyanti vācayiṣyanti uddekṣyanti svādhyāsyanti yoniśo manasikariṣyanti sarve te tathāgatair arhadbhiḥ samyaksaṃbuddhair buddhacakṣuṣā satatasamitaṃ samanvāhriyante teṣāṃ subhūte bodhisattvānāṃ kulaputrāṇāṃ kuladuhitṛṇāñ ca tathāgatā arhantaḥ samyaksaṃbuddhāḥ satatasamitaṃ rakṣāvaraṇaṃ guptiṃ saṃvidhāsyanti yathānuttarāyāḥ samyaksaṃbodher na parihāsyanti. iti jāmbūdvīpakamahāratnodāharaṇādidṛṣṭāntena mahānubhāvatvam ity uktā doṣāḥ subhūtir āha: yad bhagavān āha, prajñāpāramitā tathāgatānām arhatāṃ samyaksaṃbuddhānāṃ janayitrī asya ca lokasya darśayitrī ti. kathaṃ ca bhagavan buddhānāṃ bhagavatāṃ prajñāpāramitā janayitrī? kathañ ca bhagavan prajñāpāramitāsya lokasya darśayitrī? kathañ ca bhagavan prajñāpāramitayā tathāgato janitaḥ? katamaś ca lokas tathāgatenākhyātaḥ? bhagavān āha: anayā subhūte gambhīrayā prajñāpāramitayā daśatathāgatabalāni janitāni, catvāri vaiśāradyāni catasraḥ pratisaṃvido mahākaruṇā mahāmaitrī mahāmuditā mahopekṣā aṣṭādaśāveṇikā buddhadharmā yāvat sarvākārajñatā janitā, ebhiś ca subhūte dharmais tathāgata iti prabhāvyate, tasmāt tarhi subhūte anayā gambhīrayā prajñāpāramitayā tathāgato janitaḥ. iti tathāgatanirvṛttijñānam subhūtir āha: katamaḥ punar bhagavaṃs tathāgatena loka ity ākhyātaḥ? bhagavān āha: pañca subhūte skandhās tathāgatena loka ākhyātaḥ. subhūtir āha: kathaṃ bhagavan prajñāpāramitāyā pañca skandhā darśitāḥ? bhagavān āha: na subhūte prajñāpāramitā imān pañca skandhān lujyamānān darśayati, na pralujyamānān darśayati, notpadyamānān (psp_4:59) darśayati, na nirūdhyamānān darśayati, na saṃkliśyamānān na vyavadāyamānān darśayati, na vṛddhiṃ na hāniṃ darśayati, nāyūhaṃ na niryūhaṃ nātītān nānāgatān na pratyutpannān dharmān darśayati. tat kasya hetor? na hi śūnyatā lujyate vā pralujyate vā, nānimittaṃ lujyate vā pralujyate vā, nāpraṇihitaṃ lujyate vā pralujyate vā, nānabhisaṃskaro nānutpādo na nirodho nābhāvo nāsvabhāvo lujyate vā pralujyate vā. evaṃ hi subhūte tathāgatena gambhīrā prajñāpāramitā lokasya darśayitrī ākhyātā. iti lokasya jñānam ye 'pi te subhūte aprameyāṇāṃ sattvānām asaṃkhyeyānāṃ sattvānām aparimāṇānāṃ sattvānāṃ cittacaritāni prajānanti, aprameyāḥ sattvāḥ paracittavidas te 'pi prajñāpāramitām āgamya prajānanti. na punaḥ subhūte iha gambhīrāyāṃ prajñāpāramitāyāṃ sattvo na sattvaprajñaptir upalabhyate, na rūpaṃ na rūpaprajñaptir upalabhyate, na vedanā na saṃjñā na saṃskārā, na vijñānaṃ na vijñānaprajñaptir upalabhyate, na cakṣūrūpaṃ na cakṣurvijñānaṃ na cakṣuḥsaṃsparśo na cakṣuḥsaṃsparśapratyayavedanā upalabhyate, na cakṣūrūpaprajñaptir upalabhyate, na cakṣurvijñānaprajñaptir upalabhyate, na cakṣuḥsaṃsparśaprajñaptir upalabhyate, na cakṣuḥsaṃsparśapratyayavedanāprajñaptir upalabhyate, evaṃ na śrotraṃ na śabdo na ghrāṇaṃ na gandho na jihvā na raso na kāyo na spraṣṭavyaṃ na mano na dharmo na manovijñānaṃ na manaḥsaṃsparśo na manaḥsaṃsparśapratyayavedanāprajñaptir upalabhyate. evaṃ na pāramitā na bodhipakṣyā dharmā na vimokṣamukhaṃ na balavaiśāradyapratisaṃvido nāveṇikabuddhadharmā yāvan na sarvākārajñatāprajñaptir upalabhyate. evaṃ hi subhūte iyaṃ gambhīrā prajñāpāramitā tathāgatānāṃ lokasya saṃdarśayitrī, sā punar iyaṃ gambhīrā prajñāpāramitā na rūpasya darśayitrī yāvan na sarvajñatāyā darśayitrī. tat kasya hetoḥ? prajñāpāramitā eva tāvat subhūte prajñāpāramitāyāṃ na saṃvidyate nopalabhyate, kutaḥ punā rūpam upalapsyate, vedanāsaṃjñāsaṃskārāḥ, kutaḥ punar vijñānam upalapsyate yāvat kutaḥ punaḥ sarvākārajñatā (psp_4:60) upalapsyate. iti sarvacittacaritajñānam punar aparaṃ subhūte yāvantaḥ sattvāḥ sattvaprajñaptyā prajñapyante rūpiṇo vā arūpiṇo vā saṃjñino 'saṃjñino naivasaṃjñino nāsaṃjñina iha vā lokadhātau 'nyeṣu vā daśadiśi lokadhātuṣu yāvantaḥ sattvās teṣāṃ yāni saṃkṣiptāni cittāni vikṣiptāni cittāni tāni saṃkṣiptāni cittāni vikṣiptāni cittānīti yathābhūtaṃ prajānāti. kathañ ca subhūte tathāgatas teṣāṃ sattvānāṃ tāni saṃkṣiptāni cittāni vikṣiptāni cittānīti yathābhūtaṃ prajānāti? dharmatayā subhūte tathāgatas teṣāṃ sattvānāṃ saṃkṣiptāni cittāni vikṣiptāni cittānīti yathābhūtaṃ prajānāti. subhūtir āha: katamayā bhagavan dharmatayā tathāgatas teṣāṃ sattvānāṃ saṃkṣiptāni cittāni vikṣiptāni cittānīti yathābhūtaṃ prajānāti? bhagavān āha: yatra subhūte dharmatāyāṃ dharmataiva nopalabhyate prāg eva saṃkṣiptāni cittāni vikṣiptāni cittāni, anayā subhūte dharmatayā tathāgataḥ saṃkṣiptāni cittāni vikṣiptāni cittāni teṣāṃ sattvānāṃ yathābhūtaṃ prajānāti. iti cittasaṃkṣepajñānam punar aparaṃ subhūte tathāgato 'rhan samyaksaṃbuddho 'kṣayataḥ teṣāṃ sattvānāṃ saṃkṣiptāni cittāni vikṣiptāni cittāni yathābhūtaṃ prajānāti. kathaṃ ca subhūte tathāgatas teṣāṃ sattvānām akṣayataḥ saṃkṣiptāni cittāni vikṣiptāni cittāni yathābhūtaṃ prajānāti? iha subhūte tathāgato nirodhataḥ prahāṇatas teṣāṃ sattvānāṃ tāni cittāni yathābhūtaṃ prajānāti, śāntatas tucchato viviktataḥ tathāgato 'rhan samyaksaṃbuddhas teṣāṃ sattvānāṃ saṃkṣiptāni cittāni vikṣiptāni cittāni yathābhūtaṃ prajānāti. iti cittākṣayākārajñānam punar aparaṃ subhūte tathāgatas teṣāṃ sattvānāṃ sarāgaṃ cittaṃ sarāgaṃ cittam iti yathābhūtaṃ prajānāti, vītarāgaṃ cittaṃ vītarāgaṃ cittam iti yathābhūtaṃ prajānāti, sadoṣaṃ cittaṃ sadoṣaṃ cittam iti yathābhūtaṃ prajānāti, vigatadoṣaṃ cittaṃ vigatadoṣaṃ cittam iti yathābhūtaṃ prajānāti, samohaṃ cittaṃ samohaṃ cittam iti yathābhūtaṃ (psp_4:61) prajānāti, vigatamohaṃ cittaṃ vigatamohaṃ cittam iti yathābhūtaṃ prajānāti. subhūtir āha: kathaṃ bhagavaṃs tathāgato 'rhan samyaksaṃbuddhas teṣāṃ sattvānāṃ sarāgaṃ cittaṃ sarāgaṃ cittam iti yathābhūtaṃ prajānāti? sadoṣaṃ cittaṃ sadoṣaṃ cittam iti yathābhūtaṃ prajānāti? samohaṃ cittaṃ samohaṃ cittam iti yathābhūtaṃ prajānāti? bhagavān āha: yā subhūte cittasya sarāgadoṣamohatā na sā cittasya yathābhūtatā. tat kasya hetor? na hi subhūte yathābhūtaṃ cittam upalabhyate na caitasikā dharmāḥ prāg eva sarāgaṃ vā sadoṣaṃ vā samohaṃ vā cittam upalapsyate. evaṃ hi subhūte tathāgataḥ prajñāpāramitām āgamya teṣāṃ sattvānāṃ sarāgaṃ cittaṃ sarāgaṃ cittam iti yathābhūtaṃ prajānāti, sadoṣaṃ cittaṃ sadoṣaṃ cittam iti yathābhutaṃ prajānāti, samohañ cittaṃ samohaṃ cittam iti yathābhūtaṃ prajānāti. kathaṃ ca subhūte tathāgatas teṣāṃ sattvānāṃ vigatarāgaṃ cittaṃ vigatarāgaṃ cittam iti yathābhūtaṃ prajānāti? vigatadoṣaṃ cittaṃ vigatadoṣaṃ cittam iti yathābhūtaṃ prajānāti? vigatamohaṃ cittaṃ vigatamohaṃ cittam iti yathābhūtaṃ prajānāti? yā subhūte cittasya vigatarāgatā na sā cittasya sarāgatā. tat kasya hetor? na hi subhūte dvayoś cittayoḥ samavadhānam asti. evaṃ yā subhūte cittasya vigatadoṣatā na sā cittasya sadoṣatā, yā subhūte cittasya vigatamohatā na sā cittasya samohatā. tat kasya hetor? na hi subhūte dvayoś cittayoḥ samavadhānam asti. evaṃ subhūte tathāgatas teṣāṃ sattvānāṃ vigatarāgaṃ cittaṃ vigatarāgaṃ cittam iti yathābhūtaṃ prajānāti, vigatadoṣaṃ cittaṃ vigatadoṣaṃ cittam iti yathābhūtaṃ prajānāti, vigatamohaṃ cittaṃ vigatamohaṃ cittam iti yathābhūtaṃ prajānāti. iti sarāgādicittajñānam punar aparaṃ subhūte tathāgata imāṃ prajñāpāramitām āgamya parasattvānāṃ parapudgalānāṃ vipulacittaṃ vipulacittam iti yathābhūtaṃ prajānāti. kathaṃ ca subhūte tathāgata imāṃ prajñāpāramitām āgamya parasattvānāṃ parapudgalānāṃ vipulaṃ cittaṃ vipulaṃ cittam iti yathābhutaṃ prajānāti? iha subhūte tathāgata imāṃ prajñāpāramitām āgamya parasattvānāṃ parapudgalānāṃ na vistīrṇaṃ cittaṃ na saṃkuñcitañ cittaṃ na hi vivarddhate cittaṃ na parihīyate cittaṃ nāgacchati na gacchati (psp_4:62) cittam iti yathābhūtaṃ prajānāti. tat kasya hetoḥ? tathā hi subhūte cittasya svabhāvo nopalabhyate yena vistīrṇaṃ kriyate yāvad āgacched vā. evaṃ hi subhūte tathāgata imāṃ prajñāpāramitām āgamya parasattvānāṃ parapudgalānāṃ vipulaṃ cittaṃ vipulaṃ cittam iti yathābhūtaṃ prajānāti. iti vipulacittajñānam punar aparaṃ subhūte tathāgata imāṃ prajñāpāramitām āgamya parasattvānāṃ parapudgalānāṃ mahadgataṃ cittaṃ mahadgataṃ cittam iti yathābhūtaṃ prajānāti. kathaṃ ca subhūte tathāgata imāṃ prajñāpāramitām āgamya parasattvānāṃ parapudgalānāṃ mahadgataṃ cittaṃ mahadgataṃ cittam iti yathābhūtaṃ prajānāti? iha subhūte tathāgatas teṣāṃ parasattvānāṃ parapudgalānāṃ teṣāṃ cittānāṃ nāgamanaṃ na gamanaṃ notpādaṃ na nirodhaṃ na sthitiṃ nānyathātvaṃ samanupaśyati. tat kasya hetoḥ? na hi subhūte teṣāṃ cittānāṃ svabhāvaḥ saṃvidyate, ya āgacched vā gacched vā utpadyeta vā nirudhyeta vā sthīyeta vānyathā vā bhavet. evaṃ khalu subhūte tathāgata imāṃ prajñāpāramitām āgamya parasattvānāṃ parapudgalānāṃ mahadgataṃ cittaṃ mahadgataṃ cittam iti yathābhūtaṃ prajānāti. iti mahadgatacittajñānam punar aparaṃ subhūte tathāgata imāṃ prajñāpāramitām āgamya parasattvānāṃ parapudgalānām apramāṇaṃ cittam apramāṇaṃ cittam iti yathābhūtaṃ prajānāti. kathaṃ ca subhūte tathāgata imāṃ prajñāpāramitām āgamya parasattvānāṃ parapudgalānām apramāṇaṃ cittam apramāṇaṃ cittam iti yathābhūtaṃ prajānāti? iha subhūte tathāgata imāṃ prajñāpāramitām āgamya parasattvānāṃ parapudgalānāṃ tac cittaṃ na sthitaṃ nāsthitaṃ na viṣṭhitaṃ nāviṣṭhitaṃ samanupaśyati. tat kasya hetoḥ? anāśrayā hi subhūte cittadhārā apramāṇā, na hi teṣām āśrayaḥ saṃvidyate yatra pratiṣṭheran. evaṃ hi subhūte tathāgata imāṃ prajñāpāramitām āgamya parasattvānāṃ parapudgalānām apramāṇāni cittāny apramāṇāni cittānīti yathābhūtaṃ prajānāti. ity apramāṇacittajñānam (psp_4:63) punar aparaṃ subhūte tathāgata imāṃ prajñāpāramitām āgamya parasattvānāṃ parapudgalānām anidarśanaṃ cittam anidarśanaṃ cittam iti yathābhūtaṃ prajānāti. kathaṃ ca subhūte tathāgata imāṃ prajñāpāramitām āgamya parasattvānāṃ parapudgalānām anidarśanaṃ cittam anidarśanaṃ cittam iti yathābhūtaṃ prajānāti? iha subhūte tathāgata imāṃ prajñāpāramitām āgamya parasattvānāṃ parapudgalānāṃ alakṣaṇāni cittāni svabhāvarahitāni cittāni yathābhūtaṃ prajānāti svalakṣaṇaśūnyatām upādāya. evaṃ hi subhūte tathāgata imāṃ prajñāpāramitām āgamya parasattvānāṃ parapudgalānām anidarśanañ cittam anidarśanaṃ cittam iti yathābhūtaṃ prajānāti. ity anidarśanacittajñānam punar aparaṃ subhūte tathāgata imāṃ prajñāpāramitām āgamya parasattvānāṃ parapudgalānām adṛśyaṃ cittam adṛśyaṃ cittam iti yathābhūtaṃ prajānāti. kathaṃ ca subhūte tathāgata imāṃ prajñāpāramitām āgamya parasattvānāṃ parapudgalānām adṛśyaṃ cittam adṛśyaṃ cittam iti yathābhūtaṃ prajānāti? iti hi subhūte tathāgatasyārhataḥ samyaksaṃbuddhasya pañcānāṃ cakṣuṣāṃ tāni paracittāni nāvabhāsam āgacchanti. evaṃ hi subhūte tathāgato 'rhan samyaksaṃbuddha imāṃ prajñāpāramitām āgamya parasattvānāṃ parapudgalānām adṛśyaṃ cittam adṛśyaṃ cittam iti yathābhūtaṃ prajānāti. ity adṛśyacittajñānam punar aparaṃ subhūte tathāgata imāṃ prajñāpāramitām āgamya parasattvānāṃ parapudgalānāṃ ca cittonmiñjitāni nimiñjitāni saṃmiñjitāni prasāritāni yathābhūtaṃ prajānāti. kathaṃ ca subhūte tathāgata imāṃ prajñāpāramitām āgamya parasattvānāṃ parapudgalānāṃ cittonmiñjitāni nimiñjitāni saṃmiñjitāni prasāritāni yathābhūtaṃ prajānāti? iha subhūte tathāgata imāṃ prajñāpāramitām āgamya parasattvānāṃ parapudgalānāṃ tāni cittonmiñjitāni nimiñjitāni saṃmiñjitāni prasāritāny evaṃ prajānāti, yāni kānicit sattvānāṃ cittonmiñjitāni vā nimiñjitāni vā saṃmiñjitāni vā prasāritāni vā utpadyamānāny utpadyante, sarvāṇi tāni rūpasaṃniśritāni, vedanā saṃjñā saṃskārāḥ, vijñānasaṃniśritāni vā utpadyamānāny utpadyante. (psp_4:64) evaṃ hi subhūte tathāgatas teṣām imāṃ prajñāpāramitām āgamya cittonmiñjitāni nimiñjitāni saṃmiñjitāni prasāritāni yathābhūtaṃ prajānāti, bhavati tathāgataḥ paraṃmaraṇād iti rūpagatam etat, na bhavati, bhavati ca na bhavati ca, naiva bhavati na na bhavati tathāgataḥ paraṃmaraṇād iti rūpagatam etat, vedanā saṃjñā saṃskārā, bhavati tathāgataḥ paraṃmaraṇād iti vijñānagatam etat, na bhavati, bhavati ca na bhavati ca, naiva bhavati na na bhavati tathāgataḥ paraṃmaraṇād iti vijñānagatam etat. śāśvataś ca ātmā ca lokaś ca idam eva satyaṃ moham anyad iti rūpagatam etat, aśāśvataḥ, śāśvataś cāśāśvataś ca, naiva śāśvato nāśāśvata ātmā ca lokaś ca idam eva satyaṃ moham anyad iti rūpagatam etat, evaṃ vedanā saṃjñā saṃskārāḥ, śāśvata ātmā ca lokaś ca idam eva satyaṃ moham anyad iti vijñānagatam etat, aśāśvataḥ, śāśvataś cāśāśvataś ca, naiva śāśvato nāśāśvata ātmā ca lokaś ca idam eva satyaṃ moham anyad iti vijñānagatam etat. evam antavān ātmā ca lokaś ca idam eva satyaṃ moham anyad iti rūpagatam etat, evaṃ vedanā saṃjñā saṃskārā, antavān ātmā ca lokaś ca idam eva satyaṃ moham anyad iti vijñānagatam etat. evam ananta ātmā ca lokaś ca idam eva satyaṃ moham anyad iti rūpagatam etat, vedanā saṃjñā saṃskārā, ananta ātmā ca lokaś ca idam eva satyaṃ moham anyad iti vijñānagatam etat, antavāṃś cānantaś cātmā ca lokaś ca idam eva satyaṃ moham anyad iti rūpagatam etat, vedanā saṃjñā saṃskārā, antavāṃś cānantaś cātmā ca lokaś ca idam eva satyaṃ moham anyad iti vijñānagatam etat, naivāntavān nānanta ātmā ca lokaś ca idam eva satyaṃ moham anyad iti rūpagatam etat, vedanā saṃjñā saṃskārā, naivāntavān nānanta ātmā ca lokaś ca idam eva satyaṃ moham anyad iti vijñānagatam etat. bhavaty ātmā ca lokaś ca paraṃmaraṇād idam eva satyaṃ moham anyad (psp_4:65) iti rūpagatam etat, na bhavati, bhavati ca na bhavati ca, naiva bhavati na na bhavati ātmā ca lokaś ca paraṃmaraṇād idam eva satyaṃ moham anyad iti rūpagatam etat, vedanā saṃjñā saṃskārā, bhavaty ātmā ca lokaś ca paraṃmaraṇād idam eva satyaṃ moham anyad iti vijñānagatam etat, na bhavati, bhavati ca na bhavati ca, naiva bhavati na na bhavati ātmā ca lokaś ca paraṃmaraṇād idam eva satyaṃ moham anyad iti vijñānagatam etat. sa jīvas tac charīram anyo jīvo 'nyac charīram idam eva satyaṃ moham anyad iti rūpagatam etat, vedanā saṃjñā saṃskārāḥ, sa jīvas tac charīram anyo jīvo 'nyac charīram idam eva satyaṃ moham anyad iti vijñānagatam etat. evaṃ hi subhūte tathāgataḥ parasattvānāṃ parapudgalānāṃ cittonmiñjitāni nimiñjitāni saṃmiñjitāni prasāritāni yathābhūtaṃ prajānāti. iti cittonmiñjitādijñānam punar aparaṃ subhūte tathāgata imāṃ prajñāpāramitām āgamya rūpaṃ saṃjānīte. kim iti rūpaṃ saṃjānīte? tathā sañjānīte yathā tathatā avitathatā avikārā avikalpā animittā anābhogā aprapañcā nirupalambhā, vedanā saṃjñā saṃskārā, vijñānaṃ saṃjānīte. kim iti vijñānaṃ saṃjānīte? tathā saṃjānīte yathā tathatā avitathatā avikārā avikalpā animittā anābhogā aprapañcā nirupalambhā. evaṃ hi subhūte tathāgataḥ parasattvānāṃ parapudgalānāṃ prajñāpāramitām āgamya unmiñjitāni nimiñjitāni saṃmiñjitāni prasāritāni tathā jānāti yathā tathatā avitathatā avikārā avikalpā animittā anābhogā aprapañcā nirupalambhā. iti tathatākārajñānam iti subhūte yā unmiñjitanimiñjitasaṃnimiñjitaprasāritatathatā sā skandhadhātvāyatanapratītyasamutpādatathatā, yā skandhadhātvāyatanapratītyasamutpādatathatā sā sarvadharmatathatā, yā sarvadharmatathatā sā ṣaṇṇāṃ pāramitānāṃ tathatā, yā ṣaṇnāṃ pāramitānāṃ tathatā sā saptatriṃśad bodhipakṣyāṇāṃ dharmāṇāṃ tathatā, yā saptatriṃśad bodhipakṣyāṇāṃ dharmāṇāṃ tathatā sā sarvaśūnyatānāṃ tathatā, (psp_4:66) yā sarvaśūnyatānāṃ tathatā sāṣṭānāṃ vimokṣāṇāṃ navānāñ cānupūrvavihārasamāpattīnāṃ tathatā, yā aṣṭānāṃ vimokṣyāṇāṃ navānāñ cānupūrvavihārasamāpattīnāṃ tathatā sāpramāṇadhyānārūpyasamāpattīnāṃ tathatā, yāpramāṇadhyānārūpyasamāpattīnāṃ tathatā sā caturṇām āryasatyānāṃ tathatā, yā caturṇām āryasatyānāṃ tathatā sā śūnyatānimittāpraṇihitavimokṣamukhānāṃ tathatā, yā śūnyatānimittāpraṇihitavimokṣamukhānāṃ tathatā sā ṣaṇṇām abhijñānāṃ tathatā, yā ṣaṇṇām abhijñānāṃ tathatā sā sarvasamādhīnāṃ tathatā, yā sarvasamādhīnāṃ tathatā sā sarvadhāraṇīmukhānāṃ tathatā, yā sarvadhāraṇīmukhānāṃ tathatā sā daśānāṃ tathāgatabalānāṃ tathatā, yā daśānāṃ tathāgatabalānāṃ tathatā sā caturṇāṃ vaiśāradyānāṃ tathatā, yā caturṇāṃ vaiśāradyānāṃ tathatā sā catasṛṇāṃ pratisaṃvidāṃ tathatā, yā catasṛṇāṃ pratisaṃvidāṃ tathatā sā mahāmaitryā mahākaruṇāyās tathatā, yā mahāmaitryā mahākaruṇāyās tathatā sāṣṭādaśānām āveṇikānāṃ buddhadharmāṇāṃ tathatā, yāṣṭādaśānām āveṇikānāṃ buddhadharmāṇāṃ tathatā sā sarvajñatāyās tathatā, yā sarvajñatāyās tathatā sā kuśalākuśalānāṃ dharmāṇāṃ tathatā, yā kuśalākuśalānāṃ dharmāṇāṃ tathatā sā laukikalokottarāṇāṃ sāsravānāsravāṇāṃ sāvadyānavadyānāṃ sakleśaniḥkleśāṇāṃ saṃkleśavyavadānānāṃ saṃskṛtāsaṃskṛtānāṃ dharmāṇāṃ tathatā, yā saṃskṛtāsaṃskṛtānāṃ dharmāṇāṃ tathatā sātītānāgatapratyutpannānāṃ dharmāṇāṃ tathatā, yātītānāgatapratyutpannānāṃ dharmāṇāṃ tathatā sā srotaāpannadharmatathatā, yā srotaāpannadharmatathatā sā srotaāpattiphalatathatā, yā srotaāpattiphalatathatā sā sakṛdāgāmidharmatathatā, yā sakṛdāgāmidharmatathatā sā sakṛdāgāmiphalatathatā, yā sakṛdāgāmiphalatathatā sā anāgāmidharmatathatā, yā anāgāmidharmatathatā sā anāgāmiphalatathatā, yā anāgāmiphalatathatā sā arhattvatathatā, yā arhattvatathatā sā arhattvaphalatathatā, yā arhattvaphalatathatā sā pratyekabuddhatathatā yā pratyekabuddhatathatā sā pratyekabodhitathatā, yā pratyekabodhitathatā sānuttarāyāḥ samyaksaṃbodhes tathatā, yānuttarāyāḥ samyaksaṃbodhes (psp_4:67) tathatā sā tathāgatatathatā, yā tathāgatatathatā sā sarvasattvatathatā. iti hi yā ca tathāgatatathatā yā ca sarvasattvatathatā, ekaivaiṣā tathatā avinirbhāgatathatā, yā avinirbhāgatathatā sā akṣayā, yā cākṣayā sākṣayatvenādvaidhīkārā. iyaṃ subhūte sarvadharmatathatā, yā prajñāpāramitām āgamya tathāgatenābhisaṃbuddhā, evam iyaṃ subhūte prajñāpāramitā tathatā tathāgatānāṃ janayitrī, evaṃ hi subhūte iyaṃ prajñāpāramitā lokasya darśayitrī, evaṃ hi subhūte tathāgato 'rhan samyaksaṃbuddhaḥ sarvadharmatathatāṃ jānāti, avitathatām ananyatathatāṃ jānāti, yayā tathatayā tathāgato 'rhan samyaksaṃbuddha ity ucyate. subhūtir āha: gambhīrā bhagavan yad uta sarvadharmāṇāṃ tathatā avitathatā ananyatathatā. anayā bhagavaṃs tathatayā buddhānāṃ bhagavatāṃ bodhiḥ prakāśikā. ko 'tra bhagavann adhimokṣyate? anyatrāvinivartanīyair bodhisattvair mahāsattvair dṛṣṭisaṃpannair vā pudgalair arhadbhiḥ kṣīṇāsravair vā yāvad gambhīrā bhagavann ime dharmās tathāgatenābhisaṃbudhyākhyātāḥ. bhagavān āha: tathā hi subhūte akṣayā tathatā. kasmād akṣayā? sarvadharmāṇām akṣayatvād akṣayā tathatā, eṣā sā subhūte tathatā tathāgatenānuttarāṃ samyaksaṃbodhim abhisaṃbudhyākhyātā yad uta sarvadharmatathatā. iti samyaksaṃbuddhasya tathatāvabodhatatparasamākhyānaprajñapanajñānāni atha khalu yāvantas trisāhasramahāsāhasralokadhātau kāmāvacarā rūpāvacarāś ca devaputrās te sarve divyāni candanacūrṇāni parigṛhya yena bhagavāṃs tenopasaṃkrāntā upasaṃkramya bhagavataḥ pādau śirasābhivandyaikānte tiṣṭhann, ekānte sthitāś ca te kāmāvacarā rūpāvacarāś ca devaputrā bhagavantam etad avocan: gambhīreyaṃ bhagavan prajñāpāramitā prakāśyate. kiṃlakṣaṇā bhagavan prajñāpāramitā? bhagavān āha: śūnyatālakṣaṇā hi devaputrā iyaṃ gambhīrā prajñāpāramitā, ānimittalakṣaṇā hi devaputrā iyaṃ gambhīrā prajñāpāramitā, apraṇihitalakṣaṇā hi devaputrā iyaṃ gambhīrā prajñāpāramitā. (psp_4:68) iti śūnyatānimittāpraṇihitalakṣaṇāni anutpādalakṣaṇā anirodhalakṣaṇā asaṃkleśalakṣaṇā avyavadānalakṣaṇā abhāvalakṣaṇā asvabhāvalakṣaṇā aniśritalakṣaṇā ākāśalakṣaṇā aśāśvatalakṣaṇā anucchedalakṣaṇā anabhisaṃskāralakṣaṇā anekārthalakṣaṇā anānārthalakṣaṇā anāgamanalakṣaṇā āgamanalakṣaṇā alakṣaṇā hi devaputrā iyaṃ gambhīrā prajñāpāramitā. evaṃlakṣaṇā hi devaputrā iyaṃ gambhīrā prajñāpāramitā, tathāgatena lokasaṃketena vyavahriyate na punaḥ paramārthena. ity anutpādānirodhādijñānam na hi devaputrā etāni lakṣaṇāni sadevamānuṣāsureṇa lokena śakyante vikopayitum. tat kasya hetoḥ? sadevamānuṣāsuro 'pi hi lokas tallakṣaṇa, evaṃ na hi devaputrā lakṣaṇaṃ lakṣaṇaṃ vikopayati, na lakṣaṇaṃ lakṣaṇaṃ prajānāti, nālakṣaṇaṃ lakṣaṇaṃ prajānāti, iti hi lakṣaṇāni ca alakṣaṇāni ca lakṣaṇālakṣaṇāni ca, tayor dvayor api nāsti saṃbhavaḥ, yena prajānīyād yo vā prajānīyāt. iti dharmatāvikopanajñānam na hi devaputrā etāni lakṣaṇāni rūpasaṃskṛtāni, evaṃ vedanāsaṃjñāsaṃskārā, na vijñānasaṃskṛtāni na dhātusaṃskṛtāni nāyatanasaṃskṛtāni na pratītyasamutpādasaṃskṛtāni na dānapāramitāsaṃskṛtāni na śīlapāramitāsaṃskṛtāni na kṣāntipāramitāsaṃskṛtāni na vīryapāramitāsaṃskṛtāni dhyānapāramitāsaṃskṛtāni prajñāpāramitāsaṃskṛtāni na sarvaśūnyatāsaṃskṛtāni na bodhipakṣyadharmasaṃskṛtāni nāryasatyasaṃskṛtāni nāpramāṇadhyānārūpyasamāpattyaṣṭavimokṣanavānupūrvavihārasamāpattisaṃskṛtāni na śūnyatānimittāpraṇihitasaṃskṛtāni, nābhijñāsaṃskṛtāni na sarvasamādhisaṃskṛtāni na sarvadhāraṇīmukhasaṃskṛtāni na tathāgatabalasaṃskṛtāni na vaiśāradyapratisaṃvidāveṇikabuddhadharmasaṃskṛtāni na sarvajñatāsaṃskṛtāni. ity anabhisaṃskārajñānam na hi devaputrā etāni lakṣaṇāni manuṣyāṇāṃ vā amanuṣyāṇāṃ vā sāsravāṇi vā anāsravāṇi vā laukikāni vā lokottarāṇi vā saṃskṛtāni vā asaṃskṛtāni vā. atha khalu bhagavāṃs tān kāmāvacarān rūpāvacarāṃś ca devaputrān etad (psp_4:69) avocat: yadi kaścid devaputrā ākāśaṃ kiṃ lakṣaṇam? iti vaded, api nu sa samyag vadamāno vadet. devaputrā āhur: na bhagavan samyag vadamāno vadet. tat kasya hetoḥ? na hi bhagavann ākāśaṃ kenacil lakṣaṇena saṃvidyate asaṃskṛtatvād ākāśadhātoḥ. ity avikalpajñānam bhagavān āha: utpādād vā devaputrās tathāgatānām anutpādād vā sthitaivaiṣā dharmadhātusthitir evaṃlakṣaṇā, yathā sthito lakṣaṇahetuḥ sā bhūtā tathāgatenābhisaṃbuddhā, tasmāt tathāgatas tathāgata ity ucyate. devaputrā āhuḥ: gambhīrāṇi bhagavann imāni lakṣaṇāni tathāgatenābhisaṃbuddhāni yeṣāṃ lakṣaṇānām abhisaṃbuddhatvāt, tathāgatasyāsaṅgajñānaṃ yeṣu lakṣaṇeṣu sthitvā tathāgatena sarvalakṣaṇāni saṃprakāśitāni, prajñāpāramitāsaṃprakāśanatayā bhagavaṃs tāni lakṣaṇāni saṃprakāśitāni. āścaryaṃ bhagavan yāvad gambhīreyaṃ prajñāpāramitā tathāgatānām arhatāṃ samyaksaṃbuddhānāṃ gocaro, yatra carato tathāgatenārhatā samyaksaṃbuddhenānuttarā samyaksaṃbodhir abhisaṃbuddhā, anuttarāṃ ca samyaksaṃbodhim abhisaṃbudhya sarvalakṣaṇānāṃ prabhedaḥ kṛto, rūpalakṣaṇasya vedanālakṣaṇasya saṃjñālakṣaṇasya saṃskāralakṣaṇasya vijñānalakṣaṇasya, evaṃ skandhalakṣaṇasya dhātulakṣaṇasya āyatanalakṣaṇasya pratītyasamutpādalakṣaṇasya prabhedaḥ kṛto yāvat sarvajñatālakṣaṇasya prabhedaḥ kṛtaḥ. iti prabhedajñānam atha khalu bhagavāṃs tān kāmāvacarān rūpāvacarāṃś ca devaputrān etad avocat: rūpāṇāṃ lakṣaṇaṃ devaputrā rūpam, evaṃ tat tathāgatenālakṣaṇam ity abhisaṃbuddham, anubhavalakṣaṇā vedanā, nimittodgrahaṇalakṣaṇā saṃjñā, abhisaṃskāralakṣaṇāḥ saṃskārāḥ, prativijñaptilakṣaṇaṃ vijñānaṃ tathāgatenālakṣaṇam ity abhisaṃbuddhaṃ, rāśīlakṣaṇā skandhāḥ, gotralakṣaṇā dhātavaḥ, āyadvāralakṣaṇāny āyatanāni, sāmagrīlakṣaṇaḥ pratītyasamutpādas tathāgatenaite 'lakṣaṇā ity abhisaṃbuddhāḥ, parityāgalakṣaṇā dānapāramitā, sā tathāgatenālakṣaṇety abhisaṃbuddhā. anuddāhalakṣaṇā śīlapāramitā, akopalakṣaṇā kṣāntipāramitā, anavamardanīyalakṣaṇā vīryapāramitā, saṃgrahalakṣaṇā dhyānapāramitā, asaṅgalakṣaṇā prajñāpāramitā, sā tathāgatenālakṣaṇety abhisaṃbuddhā. avikopanalakṣaṇāni catvāri dhyānāni catvāry apramāṇāni catasra ārūpyasamāpattayas (psp_4:70) tās tathāgatenālakṣaṇā ity abhisaṃbuddhāḥ. nairyāṇikalakṣaṇāḥ saptatriṃśad bodhipakṣyā dharmās te tathāgatenālakṣaṇā ity abhisaṃbuddhāḥ. viviktalakṣaṇā śūnyatā, śāntalakṣaṇam ānimittam, anābhogalakṣaṇam apraṇihitaṃ tat tathāgatenālakṣaṇam ity abhisaṃbuddhaṃ vimocalakṣaṇā vimokṣyās te tathāgatenālakṣaṇā ity abhisaṃbuddhāḥ. suniścitalakṣaṇāni balāni, supratiṣṭhitalakṣaṇāni vaiśāradyāny, anācchedyalakṣaṇāḥ pratisaṃvidaḥ, hitopasaṃhāralakṣaṇā mahāmaitrī, paritrāṇalakṣaṇā mahākaruṇā, buddhadharmaprasādaprāmodyalakṣaṇā muditā, sarvadoṣasukhaduṣkhalābhālābhayaśoyaśonindāpraśaṃsopekṣāṇāṃ lakṣaṇā upekṣā, asaṃhāryalakṣaṇā aṣṭādaśāveṇikā buddhadharmās te tathāgatenālakṣaṇā ity abhisaṃbuddhā yāvat pratyakṣalakṣaṇaṃ sarvajñajñānaṃ tathāgatenālakṣaṇam ity abhisaṃbuddham. evaṃ hi devaputrās tathāgatena sarvadharmā alakṣaṇā ity abhisaṃbuddhās tena tathāgato saṅgajñānīty ucyate. ity alakṣaṇajñānam atha khalu bhagavān āyuṣmantaṃ subhūtim āmantrayāmāsa: prajñāpāramitā subhūte tathāgatasyārhataḥ samyaksaṃbuddhasya yenaiva janayitrī asya ca lokasya darśayitrī tena kāraṇena tathāgata imaṃ prajñāpāramitādharmam upaniśritya viharati. iti svadharmopaniśrayavihārajñānam evaṃ dharmaṃ satkaroti gurukaroti mānayati pūjayati arcayaty apacāyate. iyaṃ sā subhūte prajñāpāramitādharmatā tasmād imāṃ tathāgataḥ prajñāpāramitāṃ satkaroti gurukaroti mānayati pūjayaty arcayaty apacāyate. tat kasya hetoḥ? ato hi subhūte prajñāpāramitāyāḥ buddhānāṃ bhagavatāṃ prādurbhāvo bhavati, kṛtajñaś ca subhūte tathāgataḥ kṛtavedī, ye khalu punaḥ subhūte samyagvadamānā vadeyuḥ kṛtajñaḥ kṛtavedīti tathāgataṃ, te samyagvadamānāḥ samyag vadeyuḥ kṛtajñaḥ kṛtavedīti. kathaṃ ca subhūte tathāgataḥ kṛtajño bhavati kṛtavedīti? yena subhūte yānena tathāgata āgataḥ, yayā pratipadā anuttarāṃ samyaksaṃbodhim abhisaṃbuddhas tatas tathāgatas tad eva yānaṃ tām eva pratipadaṃ satkaroti gurukaroti mānayati pūjayati arcayaty apacāyate 'nugṛhṇāti anuparipālayate, iyaṃ sā subhūte tathāgatasya kṛtajñatā kṛtaveditā draṣṭavyā. iti satkārādijñānam (psp_4:71) punar aparaṃ subhūte tathāgatena sarvadharmā akṛtā ity abhisaṃbuddhāḥ kārakāsattām upādāya, avikṛtā ity abhisaṃbuddhā nigrahāsattām upādāya iyam api subhūte tathāgatasya kṛtajñatā kṛtaveditā draṣṭavyā. evaṃ tathāgatena prajñāpāramitām āgamya sarvadharmā akṛtā ity abhisaṃbuddhāḥ. ity akṛtakajñānam punar aparaṃ subhūte tathāgatasya prajñāpāramitām āgamya sarvadharmeṣv akṛtakajñānaṃ pravṛttam apravṛttisaṃketenānena subhūte paryāyeṇa prajñāpāramitā tathāgatasya janayitrī asya ca lokasya darśayitrī. iti sarvatragajñānam subhūtir āha: yadā bhagavan sarvadharmā ajānakā apaśyakāḥ, kathaṃ tadā prajñāpāramitā tathāgatasya janayitrī asya ca lokasya darśayitrī? bhagavān āha: evam etat subhūte evam etat sarvadharmā ajānakā apaśyakāḥ, kathañ ca subhūte sarvadharmā ajānakā apaśyakāḥ? sarvadharmā hi subhūte śūnyāḥ ṛktakāḥ tucchakā asārakāḥ, anena subhūte paryāyeṇa sarvadharmā ajānakā apaśyakāḥ. punar aparaṃ subhūte sarvadharmā ajānakā apaśyakāḥ, kathañ ca subhūte sarvadharmā ajānakā apaśyakāḥ? sarvadharmāḥ subhūte aniśritā aparyāpannāḥ, anena subhūte paryāyeṇa sarvadharmā ajānakā apaśyakāḥ. evaṃ khalu subhūte prajñāpāramitā tathāgatasya janayitrī asya ca lokasya darśayitrī. sā ca punā rūpasyādṛṣṭatvād darśayitrī, evaṃ vedanāyāḥ saṃjñāyāḥ saṃskārāṇāṃ, vijñānasyādṛṣṭatvād darśayitrī, skandhadhātvāyatanapratītyasamutpādasyādṛṣṭatvād darśayitrī. evaṃ yāvat sarvajñatāyā adṛṣṭatvād darśayitrī, evaṃ khalu subhūte prajñāpāramitā tathāgatasya janayitrī asya ca lokasya darśayitrī. subhūtir āha: kathaṃ bhagavan rūpasyādṛṣṭatvāt? kathaṃ vedanāyāḥ saṃjñāyāḥ saṃskārāṇāṃ? kathaṃ vijñānasyādṛṣṭatvād darśayitrī bhavati? kathaṃ skandhadhātvāyatanānāṃ pratītyasamutpādasyādṛṣṭatvād darśayitrī? kathaṃ yāvat sarvajñatāyā adṛṣṭatvād darśayitrī? bhagavān āha: yadā subhūte na rūpārambaṇaṃ vijñanam utpadyate, evaṃ hi subhūte rūpasyādṛṣṭatvād darśayitrī. evaṃ yadā subhūte na vedanāsaṃjñāsaṃskārārambaṇaṃ, (psp_4:72) yadā na vijñānārambaṇaṃ vijñānam utpadyate, evaṃ vijñānasyādṛṣṭatvād darśayitrī. yadā na skandhadhātvāyatanapratītyasamutpādārambaṇaṃ vijñānam utpadyate, evam eṣām adṛṣṭatvād darśayitrī. yadā na pāramitārambaṇaṃ vijñānam utpadyate, evaṃ pāramitānām adṛṣṭatvād darśayitrī. evaṃ sarvaśūnyatānāṃ saptatriṃśatāṃ bodhipakṣyāṇāṃ dharmāṇām āryasatyānām apramāṇadhyānārūpyasamāpattīnām aṣṭānāṃ vimokṣāṇāṃ navānupūrvavihārasamāpattīnāṃ śūnyatānimittāpraṇihitānāṃ pañcānām abhijñānāṃ sarvadhāraṇīmukhānāṃ daśatathāgatabalānāṃ vaiśāradyānāṃ pratisaṃvidāṃ, yadā na āveṇikabuddhadharmārambaṇaṃ vijñānam utpadyate, evam āveṇikabuddhadharmāṇām adṛṣṭatvād darśayitrī. yadā subhūte na sarvajñatārambaṇaṃ vijñānam utpadyate, evaṃ sarvajñatāyā adṛṣṭatvād darśayitrī. evaṃ hi subhūte iyaṃ gambhīrā prajñāpāramitā tathāgatasya janayitrī asya ca lokasya darśayitrī. ity adṛṣṭārthadarśakajñānam punar aparaṃ subhūte kathaṃ prajñāpāramitā tathāgatasya janayitrī asya ca lokasya darśayitrī? iha subhūte prajñāpāramitā lokaḥ śūnya iti sūcayati. kim iti lokaḥ śūnya iti sūcayati? pañcaskandhā lokaḥ śūnya iti sūcayati, dvādaśāyatanāni lokaḥ śūnya iti sūcayati, aṣṭādaśadhātavo lokaḥ śūnya iti sūcayati, daśakuśalāḥ karmapathā lokaḥ śūnya iti sūcayati, catvāri dhyānāni catvāry apramāṇāni catasra ārūpyasamāpattayo lokaḥ śūnya iti sūcayati, avidyā pratyayo dvādaśāṅgapratītyasamutpādo lokaḥ śūnya iti sūcayati, satkāyadṛṣṭipūrvakāni dvāṣaṣṭidṛṣṭikṛtāni lokaḥ śūnya iti sūcayati, saptatriṃśadbodhipakṣyā dharmā lokaḥ śūnya iti sūcayati, ṣaṭpāramitā lokaḥ śūnya iti sūcayati. evam adhyātmaśūnyatā bahirdhāśūnyatā adhyātmabahirdhāśūnyatā śūnyatāśūnyatā yāvad abhāvasvabhāvaśūnyatā lokaḥ śūnya iti sūcayati. evaṃ daśabalāni vaiśāradyāni pratisaṃvida āveṇikabuddhadharmā lokaḥ śūnya iti sūcayati, sarvajñatā lokaḥ śūnya iti sūcayati. evaṃ hi subhūte prajñāpāramitā tathāgatasya janayitrī asya ca lokasya darśayitrī. punar aparaṃ subhūte prajñāpāramitā lokaḥ śūnya iti jñāpayati. (psp_4:73) kim iti lokaḥ śūnya iti jñāpayati? skandhadhātvāyatanāni lokaḥ śūnya iti jñāpayati, pratītyasamutpādo daśakuśalāḥ karmapathāś catvāri dhyānāni catvāry apramāṇāni catasra ārūpyasamāpattayo lokaḥ śūnya iti jñāpayati, saptatriṃśadbodhipakṣyā dharmā yāvat sarvajñatā lokaḥ śūnya iti jñapayati. evaṃ hi subhūte prajñāpāramitā tathāgatasya janayitri asya ca lokasya darśayitrī. punar aparaṃ subhūte prajñāpāramitā tathāgatasya lokaḥ śūnya iti darśayati. kim iti lokaḥ śūnya iti darśayati? skandhadhātvāyatanapratītyasamutpādaṃ daśakuśalāḥ karmapathāś catvāri dhyānāni catvāry apramāṇāni catasra ārūpyasamāpattayaḥ satkāyadṛṣṭipūrvakāṇi dvāṣaṣṭidṛṣṭikṛtāni ṣaṭpāramitāḥ saptatriṃśadbodhipakṣyā dharmāḥ sarvaśūnyatā daśabalavaiśāradyapratisaṃvidāveṇikabuddhadharmā yāvat sarvākārajñatā lokaḥ śūnya iti darśayati. evaṃ hi subhūte prajñāpāramitā tathāgatasya janayitrī asya ca lokasya darśayitrī. iti śūnyatākārasūcakajñānopadarśakajñānāni punar aparaṃ subhūte prajñāpāramitā tathāgatasya loko 'cintya iti darśayati. kim iti loko 'cintya iti darśayati? pañcaskandhā dhātava āyatanāni pratītyasamutpādo yāvat sarvākārajñatā loko 'cintya iti darśayati. evaṃ vivikta iti atyantaśūnya iti svabhāvaśūnya iti darśayati. punar aparaṃ subhūte prajñāpāramitā tathāgatasya lokaḥ śānta iti darśayati. kim iti lokaḥ śānta iti darśayati? skandhadhātvāyatanapratītyasamutpādā yāvat sarvākārajñatā lokaḥ śānta iti darśayati. evaṃ hi subhūte prajñāpāramitā tathāgatasya janayitrī asya ca lokasya darśayitrī. ity acintyatāśāntajñānam punar aparaṃ subhūte prajñāpāramitā tathāgatasya lokaḥ śūnyataiveti darśayati. kim iti lokaḥ śūnyataiveti darśayati? pañcaskandhā lokaḥ śūnyataiveti darśayati, tathā dhātvāyatanāni lokaḥ śūnyataiveti darśayati, pratītyasamutpādāṅgāni lokaḥ śūnyataiveti darśayati. evaṃ yāvat sarvākārajñatā lokaḥ śūnyataiveti darśayati. evaṃ hi subhūte (psp_4:74) prajñāpāramitā tathāgatasya janayitrī asya ca lokasya darśayitrī. sā punar iyaṃ subhūte gambhīrā prajñāpāramitā tathāgatasyaivaṃ lokaṃ darśayati, yathā nehalokasaṃjñā nāpi paralokasaṃjñā bhavati. tat kasya hetoḥ? tathā hi te dharmā na saṃvidyante ye nehalokasaṃjñāṃ paralokasaṃjñāṃ vā kuryād. iti lokasaṃjñānirodhajñānam iti jñānalakṣaṇam subhūtir āha: mahākṛtyena bateyaṃ bhagavan prajñāpāramitā bhagavataḥ pratyupasthitā, acintyakṛtyenātulyakṛtyenāprameyakṛtyenāsaṃkhyeyakṛtyenāsamasamakṛtyeneyaṃ bhagavan prajñāpāramitā pratyupasthitā bhagavataḥ. bhagavān āha: evam etat subhūte evam etat, mahākṛtyena subhūte prajñāpāramitā pratyupasthitā tathāgatānāṃ. kathaṃ ca subhūte mahākṛtyena prajñāpāramitā pratyupasthitā? mahākṛtyam idaṃ subhūte tathāgatānāṃ yad uta sarvasattvānāṃ trāṇalayanāparityāgārthena. kathaṃ ca subhūte acintyakṛtyeneyaṃ prajñāpāramitā pratyupasthitā? acintyaṃ subhūte buddhatvaṃ tathāgatatvaṃ svayaṃbhūtvaṃ sarvajñatvam. evam acintyakṛtyena subhūte prajñāpāramitā pratyupasthitā tathāgatānām arhatāṃ samyaksaṃbuddhānām. kathaṃ ca subhūte atulyakṛtyeneyaṃ prajñāpāramitā pratyupasthitā? na hi subhūte kaścit sattvaḥ sattvanikāye saṃvidyate, yaḥ śaknuyāt tathāgatam arhantaṃ samyaksaṃbuddhaṃ tulayitum. anena subhūte paryāyeṇātulyakṛtyena tathāgatānām arhatāṃ samyaksaṃbuddhānāṃ prajñāpāramitā pratyupasthitā. kathaṃ ca subhūte tathāgatānām arhatāṃ samyaksaṃbuddhānām aprameyakṛtyeneyaṃ prajñāpāramitā pratyupasthitā? aprameyaṃ subhūte buddhatvaṃ tathāgatatvaṃ svayaṃbhūtvaṃ sarvajñatvaṃ tan na śakyaṃ kenacit pramātum. anena subhūte paryāyeṇāprameyakṛtyeneyaṃ tathāgatānāṃ prajñāpāramitā pratyupasthitā. kathañ ca subhūte tathāgatānām arhatāṃ samyaksaṃbuddhānām asaṃkhyeyakṛtyena prajñāpāramitā pratyupasthitā? asaṃkhyeyaṃ subhūte buddhatvaṃ tathāgatatvaṃ svayaṃbhūtvaṃ sarvajñatvaṃ tan na śakyaṃ kenacit saṃkhyātum. anena subhūte paryāyeṇāsaṃkhyeyakṛtyena (psp_4:75) tathāgatānāṃ prajñāpāramitā pratyupasthitā. kathañ ca subhūte asamasamakṛtyena prajñāpāramitā pratyupasthitā? nāsti subhūte tathāgatānāṃ samaḥ kutaḥ punar uttaraḥ. anena subhūte paryāyeṇa asamasamakṛtyena tathāgatānāṃ prajñāpāramitā pratyupasthitā. subhūtir āha: kiṃ punar bhagavan buddhatvaṃ tathāgatatvaṃ svayaṃbhūtvaṃ sarvajñatvam acintyam atulyam aprameyam asaṃkhyeyam asamasamam? bhagavān āha: evam etat subhūte evam etat, acintyaṃ subhūte buddhatvaṃ tathāgatatvaṃ svayaṃbhūtvaṃ sarvajñatvam, evam atulyam aprameyam asaṃkhyeyam asamasamaṃ subhūte buddhatvaṃ tathāgatatvaṃ svayaṃbhūtvaṃ sarvajñatvam. rūpam api subhūte acintyam atulyam aprameyam asaṃkhyeyam asamasamaṃ, vedanā saṃjñā saṃskārā, vijñānaṃ subhūte acintyam atulyam aprameyam asaṃkhyeyam asamasamam, evaṃ dhātvāyatanapratītyasamutpādo 'cintyo 'tulyo 'prameyo 'saṃkhyeyo 'samasamaḥ. evaṃ yāvat sarvajñatā 'py acintyā 'tulyā 'prameyā 'saṃkhyeyā 'samasamā, sarvadharmā api subhūte 'cintyā 'tulyā 'prameyā 'saṃkhyeyā 'samasamā, yā subhūte sarvadharmāṇāṃ dharmatā na tatra cittan na caitasikā vā dharmā upalapsyante. tat kasya hetoḥ? rūpaṃ hi subhūte acintyam atulyam aprameyam asaṃkhyeyam asamasaman na prajñāyate, vedanā saṃjñā saṃskārā, vijñānaṃ hi subhūte acintyam atulyam aprameyam asaṃkhyeyam asamasaman na prajñāyate. evaṃ dhātvāyatanapratītyasamutpādo 'cintyo 'tulyo 'prameyo 'saṃkhyeyo 'samasamo na prajñāyate, yāvat sarvajñatā 'py acintyā 'tulyā 'prameyā 'saṃkhyeyā 'samasamā na prajñāyate. subhūtir āha: kena kāraṇena bhagavan rūpam acintyam atulyam aprameyam asaṃkhyeyam asamasaman na prajñāyate, vedanā saṃjñā saṃskārā vijñānam acintyam atulyam aprameyam asaṃkhyeyam asamasaman na prajñāyate. evaṃ dhātvāyatanapratītyasamutpādo 'cintyo 'tulyo 'prameyo 'saṃkhyeyo 'samasamo na prajñāyate. evaṃ yāvat sarvajñatāpi bhagavan kena kāraṇena 'cintyā 'tulyā 'prameyā 'saṃkhyeyā 'samasamā na prajñāyate? bhagavān āha: rūpasyāpi cintanaṃ tulanaṃ pramāṇaṃ gaṇanaṃ samaviṣamatvaṃ na prajñayate. evaṃ yāvat sarvākārajñatāyāś cintanaṃ tulanaṃ pramāṇaṃ gaṇanaṃ samaviṣamatvaṃ na prajñāyate. subhūtir āha: kena kāraṇena bhagavan rūpasya yāvat sarvākārajñatāyāś (psp_4:76) cintanaṃ tulanaṃ pramāṇaṃ gaṇanaṃ samaviṣamatvaṃ na prajñāyate? bhagavān āha: rūpasya subhūte svabhāvo 'cintyo 'tulyo 'prameyo 'saṃkhyeyo 'samasamo niḥsvabhāvatvāt, vedanāyāḥ saṃjñāyāḥ saṃskārāṇāṃ, vijñānasya subhūte svabhāvo 'cintyo 'tulyo 'prameyo 'saṃkhyeyo 'samasamo niḥsvabhāvatvāt. evaṃ dhātvāyatanapratītyasamutpādasya svabhāvo 'cintyo 'tulyo 'prameyo 'saṃkhyeyo 'samasamo niḥsvabhāvatvāt. evaṃ yāvat sarvajñatāyāḥ svabhāvo 'cintyo 'tulyo 'prameyo 'saṃkhyeyo 'samasamo niḥsvabhāvatvāt. tat kiṃ manyase? subhūte yad rūpam acintyam atulyam aprameyam asaṃkhyeyam asamasamam api nu tatra rūpam upalabhyate, vedanā saṃjñā saṃskārāḥ, yat subhūte vijñānam acintyam atulyam aprameyam asaṃkhyeyam asamasamam api nu tatra vijñānam upalabhyate. ye dhātvāyatanapratītyasamutpādā acintyā atulyā aprameyā asaṃkhyeyā asamasamāḥ, api nu tatra dhātvāyatanapratītyasamutpādā upalabhyante. yā subhūte sarvajñatā 'cintyā 'tulyā 'prameyā 'saṃkhyeyā 'samasamā 'pi nu tatra sarvajñatopalabhyate. subhūtir āha: no bhagavan. bhagavān āha: anena subhūte paryāyeṇa sarvadharmā acintyā atulyā aprameyā asaṃkhyeyā asamasamāḥ, ime te subhūte tathāgatasya tathāgatadharmā acintyāś cintanoparatatvād, atulyās tulanoparatatvād, aprameyāḥ pramāṇoparatatvād, asaṃkhyeyā gaṇanoparatatvād, asamasamāḥ samaviṣamoparatatvāt. anena subhūte paryāyeṇa sarvadharmā acintyā atulyā aprameyā asaṃkhyeyā asamasamāḥ, ime te subhūte tathāgatasya tathāgatadharmā acintyāś cintāsamatikrāntāḥ, atulyās tulanāsamatikrāntāḥ, aprameyāḥ pramāṇasamatikrāntāḥ, asaṃkhyeyā gaṇanāsamatikrāntāḥ, asamasamāḥ samaviṣamasamatikrāntāḥ. acintyā iti subhūte acintanādhivacanam etat, atulyā iti subhūte atulanādhivacanam etat, aprameyā iti subhūte apramāṇādhivacanam etat, asaṃkhyeyā iti subhūte agaṇanādhivacanam etat, asamasamā iti subhūte asamaviṣamādhivacanam etat, ime te subhūte tathāgatasya tathāgatadharmā acintyā atulyā aprameyā asaṃkhyeyā asamasamāḥ. acintyā iti subhūte ākāśācintyatvād, evam atulyā aprameyā asaṃkhyeyā asamasamā ākāśāsamasamatvād. evaṃ hi subhūte tathāgatasya tathāgatadharmā acintyā atulyā aprameyā asaṃkhyeyā (psp_4:77) asamasamāḥ, te na śakyante sarvaśrāvakapratyekabuddhaiḥ sarvadevakenāpi lokena cintayituṃ vā tulayituṃ vā pramātuṃ vā saṃkhyātuṃ vā samaviṣamaṃ vā kartum. evam aprameyā buddhā aprameyā buddhadharmāḥ, asmin khalu punar acintyātulyāprameyāsaṃkhyeyāsamasamaparivartadharmaparyāye bhagavatā bhāṣyamāṇe pañcānāṃ bhikṣuśatānām anupādāyāsravebhyaś cittāni vimuktāni, viṃśatīnāṃ ca bhikṣuṇī śatānām anupādāyāsravebhyaś cittāni vimuktāni, ṣaṣṭeś copāsakasahasrāṇāṃ viṃśatīnām upāsikāsahasrāṇāṃ virajo vigatamalaṃ dharmeṣu dharmacakṣurviśuddhaṃ, viṃśateś ca bodhisattvasahasrāṇām anutpattikeṣu dharmeṣu kṣāntipratilambho 'bhūt. te ca bhagavatā ihaiva bhadrakalpe vyākṛtā buddhā bhaviṣyanti. ity acintyatādiviśeṣeṇa duḥkhe catvāraḥ kṣaṇāḥ atha khalv āyuṣmān subhūtir bhagavantam etad avocat: gambhīreyaṃ bhagavan prajñāpāramitā, mahākṛtyeneyaṃ bhagavan prajñāpāramitā pratyupasthitā, acintyakṛtyenātulyakṛtyenāsaṃkhyeyakṛtyenāprameyakṛtyenāsamasamakṛtyeneyaṃ bhagavan prajñāpāramitā pratyupasthitā. evam ukte bhagavān āyuṣmantaṃ subhūtim etad avocat: evam etat subhūte evam etat, mahākṛtyeneyaṃ subhūte prajñāpāramitā pratyupasthitā, acintyakṛtyenātulyakṛtyenāprameyakṛtyenāsaṃkhyeyakṛtyenāsamasamakṛtyeneyaṃ subhūte prajñāpāramitā pratyupasthitā. tat kasya hetoḥ? atra hi subhūte gambhīrāyāṃ prajñāpāramitāyāṃ pañcapāramitāḥ samāyuktāḥ. atra hi subhūte gambhīrāyāṃ prajñāpāramitāyām adhyātmaśūnyatā samāyuktā yāvad abhāvasvabhāvaśūnyatā samāyuktā, catvāri smṛtyupasthānāni catvāri samyakprahāṇāni catvāra ṛddhipādāḥ pañcendriyāṇi pañcabalāni saptabodhyaṅgāni āryāṣṭāṅgamārgaḥ samāyuktaḥ. atra hi subhūte gambhīrāyāṃ prajñāpāramitāyāṃ catvāri dhyānāni catvāry apramāṇāni catasra ārūpyasamāpattayaś catvāry āryasatyāni aṣṭau vimokṣā navānupūrvavihārasamāpattayaḥ śūnyatānimittāpraṇihitāni ṣaḍabhijñāḥ sarvasamādhayaḥ sarvadhāraṇīmukhāni samāyuktāni. atra hi subhūte gambhīrāyāṃ prajñāpāramitāyāṃ daśatathāgatabalāni samāyuktāni, catvāri vaiśāradyāni catasraḥ pratisaṃvido 'ṣṭādaśāveṇikā buddhadharmāḥ samāyuktāḥ. atra hi subhūte gambhīrāyāṃ prajñāpāramitāyāṃ buddhabhūmiḥ samāyuktā yāvat sarvākārajñatā samāyuktā, tadyathāpi nāma subhūte rājñaḥ kṣatriyasya mūrdhnābhiṣiktasya janapadasthāmavīryaprāptasya (psp_4:78) yāni tāni rājakṛtyāni bhavanti sarvāṇi tāny amātyasamāyuktāny alpotsukas tato rājā bhavaty apahṛtabhāraḥ rājakṛtye vā janapadakṛtye vā. evam eva subhūte ye kecic chrāvakadharmā vā pratyekabuddhadharmā vā bodhisattvadharmā vā buddhadharmā vā sarve te prajñāpāramitāsamāyuktāḥ prajñāpāramitā teṣāṃ kṛtyaṃ karoti. tasmāt tarhi subhūte mahākṛtyeneyaṃ prajñāpāramitā pratyupasthitā, acintyakṛtyenātulyakṛtyenāprameyakṛtyenāsaṃkhyeyakṛtyeneyaṃ prajñāpāramitā pratyupasthitā. tat kasya hetoḥ? tathā hi subhūte gambhīrā prajñāpāramitā rūpasyāparigrahāyānabhiniveśāya pratyupasthitā, vedanāyāḥ saṃjñāyāḥ saṃskārāṇāṃ, vijñānasyāparigrahāyānabhiniveśāya pratyupasthitā, yāvat sarvākārajñatāyā aparigrahāyānabhiniveśāya pratyupasthitā, srotaāpattiphalasyāparigrahāyānabhiniveśāya pratyupasthitā. evaṃ sakṛdāgāmiphalasyānāgāmiphalasyārhattvasya pratyekabodher aparigrahāyānabhiniveśāya pratyupasthitā. subhūtir āha: kathaṃ bhagavan rūpasyāparigrahāyānabhiniveśāyeyaṃ prajñāpāramitā pratyupasthitā? kathaṃ bhagavan vedanāyāḥ saṃjñāyāḥ saṃskārāṇāṃ? kathaṃ bhagavan vijñānasyāparigrahāyānabhiniveśāyeyaṃ prajñāpāramitā pratyupasthitā? yāvat kathaṃ bhagavann anuttarāyāḥ samyaksaṃbodher aparigrahāyānabhiniveśāya pratyupasthitā? bhagavān āha: samanupaśyasi tvaṃ subhūte tad rūpaṃ yad rūpaṃ yena vā parigṛhṇīyād abhiniveśeta vā? subhūtir āha: no hīdaṃ bhagavan, vedanā saṃjñā saṃskārāḥ. bhagavān āha: samanupaśyasi tvaṃ subhūte tad vijñānaṃ yena vā parigṛhṇīyād abhiniveśeta? evaṃ yāvat samanupaśyasi tvaṃ subhūte tām anuttarāṃ samyaksaṃbodhiṃ yā parigṛhṇīyād abhiniveśeta? subhūtir āha: no hīdaṃ bhagavan. bhagavān āha: sādhu sādhu subhūte, aham api subhūte tad rūpan na samanupaśyāmi yat parigṛhṇīyāṃ vā abhiniviśeyaṃ vā, yo vā parigṛhṇīyād abhiniviśeta vā, vedanāsaṃjñāsaṃskārān, aham api subhūte tad vijñānan na samanupaśyāmi yat parigṛhṇīyāṃ vā abhiniviśeyaṃ vā, yo vā parigṛhṇīyād abhiniviśeta vā, evaṃ yāvad aham api subhūte tām (psp_4:79) anuttarāṃ samyaksaṃbodhin na samanupaśyāmi, asamanupaśyan na parigṛhṇāmi aparigṛhṇan nābhiniviśe, aham api subhūte buddhabhūmiṃ sarvajñatāṃ sarvākārajñatāṃ tathāgatatvaṃ buddhatvaṃ na samanupaśyāmi, asamanupaśyan na parigṛhṇāmi, aparigṛhṇan nābhiniviśe, tasmāt tarhi subhūte bodhisattvair mahāsattvair rūpan na parigrahītavyaṃ nābhiniveṣṭavyam. evaṃ vedanā saṃjñā saṃskārāḥ, vijñānaṃ subhūte bodhisattvair mahāsattvair na parigrahītavyan nābhiniveṣṭavyam. evaṃ skandhadhātvāyatanapratītyasamutpādāni na parigrahītavyāni nābhiniveṣṭavyāni, evaṃ sarvapāramitāḥ sarvaśūnyatāḥ sarvasamādhayaḥ sarvadhāraṇīmukhāni saptatriṃśadbodhipakṣyā dharmāḥ, āryasatyāpramāṇadhyānārūpyasamāpattayo 'ṣṭavimokṣā navānupūrvavihārasamāpattayaḥ śūnyatānimittāpraṇihitābhijñā daśatathāgatabalāni catvāri vaiśāradyāni catasraḥ pratisaṃvido 'ṣṭādaśāveṇikā buddhadharmā na parigrahītavyā nābhiniveṣṭavyā yāvad anuttarā samyaksaṃbodhir na parigrahītavyā nābhiniveṣṭavyā. evaṃ buddhatvaṃ sarvajñatvaṃ sarvākārajñatvaṃ tathāgatatvan na parigrahītavyaṃ nābhiniveṣṭavyam. iti sarvāryapudgalasaṃgrahaviśeṣena samudaye prathamaḥ kṣaṇaḥ atha khalu te kāmāvacarā rūpāvacarāś ca devaputrā bhagavantam etad avocan: gambhīrā bhagavan prajñāpāramitā durdṛśā duranubodhā atarkā atarkāvacarā śāntā sūkṣmā nipunapaṇḍitavijñavedaniyā bhagavan prajñāpāramitā. te khalu bhagavan bodhisattvāḥ pūrvajinakṛtādhikārā bhaviṣyanti, ya imāṃ gambhīrāṃ prajñāpāramitām adhimokṣante, kalyāṇamitraparigṛhītā avaropitakuśalamūlāḥ. te khalu bhagavan bodhisattvā mahāsattvā bhaviṣyanti, ya imāṃ gambhīrāṃ prajñāpāramitām adhimokṣante. iti puruṣaviśeṣavedanīyatāviśeṣeṇa samudaye dvitīyaḥ kṣaṇaḥ saced bhagavan ye trisāhasramahāsāhasralokadhātau sattvāḥ sarve te śraddhānusāriṇo bhaveyuḥ, dharmānusārino 'ṣṭamakāḥ srotaāpannāḥ sakṛdāgāmino 'nāgāmino 'rhanto bhaveyuḥ, pratyekabuddhā bhaveyuḥ, (psp_4:80) teṣāṃ sarveṣāṃ yac ca jñānaṃ yac ca prahāṇaṃ, yā ceha gambhīrāyāṃ prajñāpāramitāyām ekadevasikī kṣāntiruciś cintanā tulanā upaparīkṣaṇā gaṇanā iyam eva tataḥ paraṃ śreyaḥ, yasyeha evaṃrūpāyāṃ prajñāpāramitāyāṃ ruciḥ kṣāntiḥ. tat kasya hetoḥ? tathā hi yac ca śraddhānusāriṇo dharmānusāriṇo 'ṣṭamakasya srotaāpannānāṃ sakṛdāgāminām anāgāminām arhatāṃ pratyekabuddhānāṃ jñānañ ca prahāṇañ ca, sānutpattikadharmakṣāntipratilabdhasya bodhisattvasya mahāsattvasya kṣāntiḥ. atha khalu bhagavāṃs tān devaputrān āmantrayate sma: evam etad devaputrā evam etad, yac ca yāvat pratyekabuddhānāṃ jñānaṃ yac ca prahāṇaṃ, sānutpattikadharmakṣāntipratilabdhasya bodhisattvasya mahāsattvasya kṣāntiḥ. ity asādhāraṇatāviśeṣena samudaye tṛtīyakṣaṇaḥ yaḥ kaścid eva kulaputro vā kuladuhitā vā imāṃ gambhīrāṃ prajñāpāramitāṃ śṛṇuyāt, śrutvā ca likheta likhitvā ca uddiśyed yoniśaś ca manasikuryāt. eṣāṃ khalu punaḥ kulaputrāṇāṃ kuladuhitṛṇāñ ca kṣiprataraṃ parinirvāṇaṃ pratikāṅkṣitavyaṃ, na tv eva teṣāṃ śrāvakayānikānāṃ vā pratyekabuddhayānikānāṃ vā prajñāpāramitāvirahitānām anyeṣu sūtrānteṣu caratām. tat kasya hetoḥ? tathā hi iha gambhīrāyāṃ prajñāpāramitāyāṃ sāmutkarṣikā dharmā vistareṇopadiṣṭā yatra śraddhānusāribhir dharmānusāribhir aṣṭamakaiś ca śikṣitavyaṃ, yatra ca srotaāpannaiḥ sakṛdāgāmibhir anāgāmibhir arhadbhiḥ pratyekabuddhair mahāyānasaṃprasthitair bodhisattvair mahāsattvaiś ca śikṣitavyaṃ, yathā tathāgatair arhadbhiḥ samyaksaṃbuddhaiḥ śikṣamāṇair anuttarā samyaksaṃbodhir abhisaṃbuddhā. iti kṣiprābhijñatāviśeṣena samudaye caturthaḥ kṣaṇaḥ atha khalu te kāmāvacarā rūpāvacarāś ca devaputrā udānam udānayāmāsuh: mahāpāramiteyaṃ bhagavan yad uta prajñāpāramitā, acintyapāramitātulyapāramitāprameyapāramitāsaṃkhyeyapāramitāsamasamapāramiteyaṃ bhagavan yad uta prajñāpāramitā, yatra hi nāma bhagavann iha gambhīrāyāṃ prajñāpāramitāyāṃ śikṣitvā śraddhānusāriṇo niryāsyanti dharmānusāriṇo niryāsyanti aṣṭamakāḥ, srotaāpannāḥ sakṛdāgāmino (psp_4:81) 'nāgāmino 'rhantaḥ pratyekabuddhāḥ, yatra śikṣitvā bodhisattvā mahāsattvā anuttarāṃ samyaksaṃbodhim abhisaṃbuddhā abhisaṃbudhyante abhisaṃbhotsyante. na cāsyāḥ prajñāpāramitāyā ūnatvaṃ vā pūrṇatvaṃ vā prajñāyate. ity anūnāpūrṇatāviśeṣena nirodhe prathamakṣaṇaḥ atha khalu te kāmāvacarā rūpāvacarāś ca devaputrā bhagavataḥ pādau śirasābhivandya bhagavantaṃ triḥ pradakṣiṇīkṛtya bhagavato 'ntikāt prakrāntā abhūvan. te nātidūraṅ gatvā antarhitā abhūvan, ye kāmāvacarā devaputrās te kāmadhātau prātiṣṭhante, ye rūpāvacarā devaputrās te rūpadhātau prātiṣṭhante. atha khalv āyuṣmān subhūtir bhagavantam etad avocat: yo bhagavan bodhisattvo mahāsattva imāṃ gambhīrāṃ prajñāpāramitāṃ saha śravaṇenādhimokṣyate sa kutaś cyuta ihopapanno bhaviṣyati? bhagavān āha: yaḥ subhūte bodhisattvo mahāsattva imāṃ gambhīrāṃ prajñāpāramitāṃ śrutvā saha śravaṇenādhimokṣyate nāvaleṣyati na saṃleṣyati na dhanvāyiṣyati na kāṅkṣiṣyati na vicikitsiṣyati abhinandiṣyati cemāṃ gambhīrāṃ prajñāpāramitāṃ śrotuṃ śrutvā cemāṃ gambhīrāṃ prajñāpāramitāṃ tenaiva manasikāreṇāvirahito bhaviṣyati, na tān manasikārān gacchann āgacchan sthito niṣaṇnaḥ śāyito vā satatasamitam ucchrakṣyati, taṃ ca dharmabhāṇakaṃ pudgalaṃ satatasamitam anubandhiṣyati, tadyathāpi nāma subhūte taruṇavatsā gaur notsṛjati vatsam. evam eva subhūte bodhisattvo mahāsattvo 'syā gambhīrāyāḥ prajñāpāramitāyāḥ kṛtaśas tāvan na jahāti taṃ dharmabhāṇakaṃ yāvad iyaṃ prajñāpāramitā na kāyagatā kṛtā bhaviṣyati dhṛtāvācitā paricitā manasā ca prekṣitā dṛṣṭvā supratividdhā, ayaṃ subhūte bodhisattvo mahāsattvo navayānikapudgalo manuṣyeṣv eva cyuto manuṣyeṣv evopapannaḥ. tat kasya hetoḥ? tathā hi tena navayānikena bodhisattvena mahāsattvena pūrvam apīyaṃ gambhīrā prajñāpāramitā likhitvā pustakagatā satkṛtā gurukṛtā mānitā pūjitā arcitā apacāyitā puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajapatākābhiḥ samantāc ca dīpamālābhiḥ sa tena kuśalamūlena manuṣyeṣv eva cyuto manuṣyeṣv evopapannaḥ, imāṃ gambhīrāṃ prajñāpāramitāṃ saha śravaṇenādhimuktaḥ. iti tīvrasaṃpratipattiviśeṣeṇa nirodhe dvitīyakṣaṇaḥ (psp_4:82) subhūtir āha: syād bhagavan paryāyo yad etair eva guṇaiḥ samanvāgato bodhisattvo mahāsattvo 'nyebhyo buddhakṣetrebhyo 'nyān buddhān bhagavataḥ paryupāsya tataś cyutaḥ sann ihopapanno ya imāṃ gambhīrāṃ prajñāpāramitāṃ saha śravaṇenādhimokṣyate 'dhimucya likhiṣyati likhitvodgṛhīṣyati uddekṣyati svādhyāsyati yoniśaś ca manasikariṣyati. bhagavān āha: evam etat subhūte evam etat, syāt subhūte paryāyo yad etair eva guṇaiḥ samanvāgato bodhisattvo mahāsattvo 'nyebhyo buddhakṣetrebhyo 'nyān buddhān bhagavataḥ paryupāsya tataś cyutaḥ sann ihopapanno ya imāṃ gambhīrāṃ prajñāpāramitāṃ saha śravaṇenādhimokṣyate adhimucya likhiṣyati likhitvodgrahīṣyati uddekṣyati svādhyāsyati yoniśaś ca manasikariṣyati. tat kasya hetoḥ? tathā hi tena bodhisattvena mahāsattvena iyaṃ gambhīrā prajñāpāramitā teṣāṃ buddhānāṃ bhagavatām antikāc chrutā śrutvā codgṛhītā dhāritā vācitā svādhyāyitā manasikṛtā, sa tenaiva kuśalamūlena tair eva manasikārair ihopapannaḥ. punar aparaṃ subhūte bodhisattvo mahāsattvas tuṣitebhyo devebhyaś cyutaḥ, iha manuṣyāṇāṃ sabhāgatāyām upapannaḥ sa etair eva guṇaiḥ samanvāgato veditavyaḥ. tat kasya hetoḥ? tathā hi subhūte tena bodhisattvena mahāsattvena maitreyo bodhisattvo mahāsattva imāṃ gambhīrāṃ prajñāpāramitāṃ paripraśnīkṛtaḥ sa tena kuśalamūlena ihopapannaḥ. yena khalu punaḥ subhūte bodhisattvena mahāsattvena pūrvāntata iyaṃ gambhīrā prajñāpāramitā na śrutā, śrutvā ca na paripraśnīkṛtā, tasya manuṣyaloke upapannasya bhavati kāṅkṣayitatvaṃ bhavati dhanvāyitatvaṃ bhavati cittasyāvalīnatā, tena subhūte bodhisattvena mahāsattvena pūrvāntato 'pīyaṅ gambhīrā prajñāpāramitā na śrutā, śrutvā ca na paripraśnīkṛtā, tasyāsyāṃ gambhīrāyāṃ prajñāpāramitāyāṃ bhāṣyamāṇāyāṃ bhavati kāṅkṣayitatvaṃ bhavati dhanvāyitatvaṃ bhavati cittasyāvalīnatā, evaṃ dhyānapāramitā vīryapāramitā kṣāntipāramitā śīlapāramitā. punar aparaṃ subhūte yena bodhisattvena mahāsattvena pūrvāntato (psp_4:83) 'pīyaṃ dānapāramitā na śrutā na paripraśnīkṛtā, tasyāsyāṃ dānapāramitāyāṃ bhāṣyamāṇāyāṃ bhavati kāṅkṣāyitatvaṃ bhavati dhanvāyitatvaṃ bhavati cittasyāvalīnatā. punar aparaṃ subhūte yena bodhisattvena mahāsattvena pūrvāntato 'pi, adhyātmaśūnyatā yāvad abhāvasvabhāvaśūnyatā na śrutā na paripraśnīkṛtā bhavati, tasyemāṅ gambhīrāṃ prajñāpāramitāṃ bhāṣyamāṇāṃ śrutvā bhavati kāṅkṣayitatvaṃ bhavati dhanvāyitatvaṃ bhavati cittasyāvalīnatā. punar aparaṃ subhūte yena bodhisattvena mahāsattvena pūrvāntato 'pi catvāri smṛtyupasthānāni na paripraśnīkṛtāni bhavanti na śrutāni vā, tasyemāṃ gambhīrāṃ prajñāpāramitāṃ bhāsyamāṇāṃ śrutvā bhavati kāṅkṣāyitatvaṃ bhavati dhanvāyitatvaṃ bhavati cittasyāvalīnatā. punar aparaṃ subhūte yena bodhisattvena mahāsattvena pūrvāntato 'pi catvāri śamyakprahāṇāni catvāra ṛddhipādāḥ pañcendriyāṇi pañca balāni sapta bodhyaṅgāni āryāṣṭāṅgo mārgo na śrutaḥ, śrutvā ca na paripraśnīkṛtas, tasyāsyāṃ gambhīrāyāṃ prajñāpāramitāyāṃ bhāsyamāṇāyāṃ śrutvā bhavati kāṅkṣāyitatvaṃ bhavati dhanvāyitatvaṃ bhavati cittasyāvalīnatā. punar aparaṃ subhūte yena bodhisattvena mahāsattvena pūrvāntato 'pi catvāri dhyānāni catvāry apramāṇāni catasra ārūpyasamāpattayaś catvāry āryasatyāni pañcābhijñāḥ śūnyatānimittāpraṇihitāni, aṣṭau vimokṣā navānupūrvavihārasamāpattayaḥ sarvasamādhidhāraṇīmukhāni daśa bodhisattvabhūmayo daśa tathāgatabalāni catvāri vaiśāradyāni catasraḥ pratisaṃvido 'ṣṭādaśāveṇikā buddhadharmā na śrutā bhavanti, śrutvā ca na paripraśnīkṛtā bhavanti, tasyemāṃ gambhīrāṃ prajñāpāramitāṃ bhāṣyamāṇāṃ śrutvā bhavati kāṅkṣāyitatvaṃ bhavati dhanvāyitatvaṃ bhavati cittasyāvalīnatā. punar aparaṃ subhūte yena bodhisattvena mahāsattvena pūrvāntato 'pi anuttarā samyaksaṃbodhir na śrutā bhavati, śrutvā ca na paripraśnīkṛtā bhavati, tasyemāṃ gambhīrāṃ prajñāpāramitāṃ bhāṣyamāṇāṃ śrutvā bhavati kāṅkṣāyitatvaṃ bhavati dhanvāyitatvaṃ bhavati cittasyāvalīnatā. punar aparaṃ subhūte yena bodhisattvena mahāsattvena pūrvāntato 'pīyaṃ gambhīrā prajñāpāramitā na śrutā bhavati na paripraśnīkṛtā (psp_4:84) na bhāvitā na bahulīkṛtā na yoniśaś ca manasikṛtā, ekaṃ vā divasaṃ divasadvayaṃ vā divasatrayaṃ vā catvāri vā pañca vā ṣaḍ vā daśa vā divasāni, iyaṃ gambhīrā prajñāpāramitā sa saṃhāryā bhavati virahitaś ca bhavati prajñāpāramitayā. tat kasya hetoḥ? evam etad bhavati subhūte yena bodhisattvena mahāsattvena iyaṃ gambhīrā prajñāpāramitā pūrvāntato 'pi na śrutā na paripraśnīkṛtā na bhāvitā na bahulīkṛtā na yoniśaś ca manasikṛtā, tasya kañcit kālaṃ cchando bhavati gambhīrāyāṃ prajñāpāramitāyāṃ kañcit kālaṃ cchando na bhavati, sa punar evaṃ saṃhriyate calācalayā buddhyā tūlapicūpamaś ca bhavati. sa khalu punaḥ subhūte bodhisattvo mahāsattvo na cirayānasaṃprasthito veditavyo na kalyāṇamitraparigṛhīto na samyaksaṃbuddhaparyupāsitaḥ. na khalu punaḥ subhūte bodhisattvena mahāsattvena iyaṃ gambhīrā prajñāpāramitā uddiṣṭā na svādhyāyitā na yoniśo manasikṛtā na prajñāpāramitāyāṃ śikṣitaḥ, na dhyānapāramitāyāṃ na vīryapāramitāyāṃ na kṣāntipāramitāyāṃ na śīlapāramitāyāṃ na dānapāramitāyāṃ śikṣitaḥ. nādhyātmaśūnyatāyāṃ śikṣitaḥ yāvan nābhāvasvabhāvaśūnyatāyāṃ śikṣitaḥ, na smṛtyupasthāneṣu śikṣitaḥ, na samyakprahāṇeṣu narddhipādeṣu nendriyeṣu na baleṣu na bodhyaṅgeṣu nāryāṣṭāṅgamārge śikṣitaḥ, na pañcasv abhijñāsu nāpramāṇadhyānārūpyasamāpattiṣu nāryasatyeṣu nāṣṭavimokṣeṣu śikṣitaḥ, na navānupūrvavihārasamāpattiṣu na śūnyatānimittāpraṇihiteṣu śikṣitaḥ, na samādhiṣu na dhāraṇīmukheṣu śikṣitaḥ, na ṣaṭsu abhijñāsu śikṣitaḥ, na tathāgatabaleṣu śikṣitaḥ, na vaiśāradyeṣu na pratisaṃvitsu nāṣṭādaśasv āveṇikeṣu buddhadharmeṣu śikṣitaḥ, na sarvākārajñatāyāṃ śikṣitaḥ. te na khalu punaḥ subhūte bodhisattvā mahāsattvā navayānasaṃprasthitā veditavyāḥ, te dharmamātrakeṇa ca śraddhāmātrakeṇa ca premamātrakeṇa ca samanvāgatā, na punaḥ satkurvantīmāṃ prajñāpāramitāṃ likhituṃ vā vācayituṃ vā uddeṣṭuṃ vā svādhyāyatuṃ vā yoniśo manasikaraṇāya yāvan na punaḥ subhūte bodhisattvayānikāḥ kulaputrā vā kuladuhitaro vā imāṃ prajñāpāramitāṃ likhiṣyanti (psp_4:85) noddekṣyanti na svādhyāsyanti na yoniśaś ca manasikariṣyanti nāpy anayā gambhīrayā prajñāpāramitayā param anugrahīṣyanti. evaṃ dhyānapāramitayā vīryapāramitayā kṣāntipāramitayā śīlapāramitayā dānapāramitayā, evaṃ yāvat sarvākārajñatayā nānugrahīṣyanti. nāpīmāṃ gambhīrāṃ prajñāpāramitām anubhaviṣyanti. evaṃ dhyānapāramitāṃ vīryapāramitāṃ kṣāntipāramitāṃ śīlapāramitāṃ dānapāramitāṃ, evaṃ yāvat sarvākārajñatāṃ nānubhaviṣyanti. teṣāṃ dvābhyāṃ bhūmibhyām anyatarā bhūmiḥ pratikāṅkṣitavyā, yad uta śrāvakabhūmir vā pratyekabuddhabhūmir vā. tat kasya hetoḥ? tathā hi taiḥ kulaputraiḥ kuladuhitṛbhiś ca iyaṃ gambhīrā prajñāpāramitā pūrvāntato 'pi na likhitā noddiṣṭā na svādhyātā na yoniśo manasikṛtā nāpy anayā prajñāpāramitayā kaścid anuparigṛhīto nāpi tair bodhisattvair mahāsattvair iyaṃ gambhīrā prajñāpāramitānubhūtā, te na teṣāṃ kulaputrāṇāṃ kuladuhitṛṇāñ ca bhūmidvayaṃ pratikāṅkṣitavyam. iti samudāgamaviśeṣeṇa nirodhe tṛtīyaḥ kṣaṇaḥ tadyathāpi nāma subhūte sāmudrikā naur yadā bhinnā bhavati tadā ye tatra puruṣāḥ kāṣṭhaṃ vā dṛtiṃ vā mṛtakuṇapaṃ vā nādhyālambante na parigṛhṇanti, veditavyam etat subhūte aprāptā eva te puruṣāḥ kulaṃ samudre kālaṃ kariṣyanti. ye khalu punaḥ sāmudrikāyāṃ nāvibhinnāyāṃ kāṣṭhaṃ vā dṛtiṃ vā mṛtakuṇapaṃ vā puruṣā gṛhītavyaṃ vā manyeyur gṛhṇīyur vā, veditavyam etat subhūte na te puruṣā mahāsamudre kālaṃ kariṣyanti, svastinā te mahāsamudrād uttariṣyanti, te akṣatā anupahatāḥ svastinā sthale sthāsyanti. evam eva subhūte ye te bodhisattvayānikāḥ kulaputrāḥ kuladuhitaraś ca śraddhāmātrakeṇa prasādamātrakeṇa premamātrakeṇa ca samanvāgatā, imāṃ prajñāpāramitāṃ na likhiṣyanti noddekṣyanti na svādhyāsyanti na yoniśo manasikariṣyanti nādhyālambiṣyante, veditavyam etat subhūte te bodhisattvayānikāḥ kulaputrāḥ kuladuhitaraś cāntarā evādhvani vyavasādam āpatsyante, aprāptā eva sarvākārajñatāṃ te śrāvakabhūmiṃ vā pratyekabuddhabhūmiṃ vā sākṣātkariṣyanti, yāvan na dhyānapāramitāṃ na vīryapāramitāṃ na kṣāntipāramitāṃ na śīlapāramitāṃ na dānapāramitāṃ likhiṣyanti noddekṣyanti na svādhyāsyanti na yoniśo manasikariṣyanti, (psp_4:86) nādhyālambiṣyanti. evaṃ na saptatriṃśad bodhipakṣyān dharmān na catvāry āryasatyāni nāpramāṇadhyānārūpyasamāpattīḥ, nādhyātmaśūnyatāṃ yāvan nābhāvasvabhāvaśūnyatāṃ nāṣṭa vimokṣān na navānupūrvavihārasamāpattīr na śūnyatānimittāpraṇihitābhijñā na sarvasamādhisamāpattīr na sarvadhāraṇīmukhāni na daśa balāni na vaiśāradyāni na pratisaṃvido nāveṇikān buddhadharmān yāvan na sarvākārajñatāpratisaṃyuktān sūtrāntān likhiṣyanti noddekṣyanti na svādhyāsyanti na yoniśo manasikariṣyanti nādhyālambiṣyanti, veditavyam etat subhūte bodhisattvayānikāḥ kulaputrāḥ kuladuhitaraś cāntarāpy adhvani vyavasādam āpatsyante, aprāptā eva sarvākārajñatāṃ te śrāvakabhūmiṃ vā pratyekabuddhabhūmiṃ vā sākṣātkariṣyanti. yeṣāṃ khalu subhūte bodhisattvayānikānāṃ pudgalānām asti śraddhāsti kṣāntir asti premāsti prasādo 'sty adhyāśayo 'sti rucir asty adhimuktir asti cchando 'sti tyāgo 'sty anikṣiptadhuratā anuttarāṃ samyaksaṃbodhim abhisaṃboddhuṃ, te ca imāṃ prajñāpāramitāṃ likhiṣyanty uddekṣyanti svādhyāsyanti adhyālambiṣyante yoniśo manasikariṣyanti, paśya subhūte kulaputrāṇāṃ kuladuhitṛṇāṃ ca śraddhāṃ kṣāntiṃ prema prasādam adhyāśayaṃ rucim adhimuktiṃ cchandaṃ tyāgam anikṣiptadhuratām anuttarāyāṃ samyaksaṃbodhau, yaiḥ prajñāpāramitā parigṛhītā dhyānapāramitā vīryapāramitā kṣāntipāramitā śīlapāramitā dānapāramitā parigṛhītā, yair adhyātmaśūnyatā bahirdhāśūnyatā adhyātmabahirdhāśūnyatā yāvad abhāvasvabhāvaśūnyatā saptatriṃśad bodhipakṣyā dharmā āryasatyāny apramāṇāni dhyānārūpyasamāpattayaḥ parigṛhītāḥ, yair aṣṭa vimokṣā navānupūrvavihārasamāpattayaḥ śūnyatānimittāpraṇihitāni parigṛhītāni, yair daśa balāni catvāri vaiśāradyāni catasraḥ pratisaṃvida āveṇikā buddhadharmāḥ parigṛhītāḥ, yaiḥ samādhidhāraṇīmukhāni pañcābhijñāḥ parigṛhītāḥ, yair yāvat sarvākārajñatā parigṛhītā te nāntarāpy adhvani vyavasādam āpatsyante, te 'tikramya śrāvakabhūmiñ ca pratyekabuddhabhūmiñ ca sattvāṃś ca paripācya buddhakṣetraṃ pariśodhyānuttarāṃ samyaksaṃbodhim abhisaṃbhotsyante. ity ālambanaviśeṣeṇa nirodhe caturthaḥ kṣaṇaḥ tadyathāpi nāma subhūte strī vā puruṣo vā aparipakvena ghaṭena (psp_4:87) āmenodakaṃ parigṛhītavyaṃ manyate, veditavyam etat subhūte nāyaṃ ghaṭaś ciram anuvartsyate kṣipram eva vinakṣyati vilayam āpatsyate. tat kasya hetoḥ? yathāpi nāmāparipakvatvāt ghaṭasya, sa bhūmiparyavasāna eva bhaviṣyati. evam eva subhūte kiñ cāpi bodhisattvayānikānāṃ kulaputrāṇāṃ kuladuhitṛṇāṃ cāsti śraddhāsti kṣāntir asti premāsti prasādo 'sty adhyāśayo 'sti rucir asty adhimuktir asti cchando 'sti tyāgo 'sty anikṣiptadhuratānuttarāyāṃ samyaksaṃbodhau, te ca prajñāpāramitayāparigṛhītā, upāyakauśalena cāparigṛhītā, dhyānapāramitayā vīryapāramitayā kṣāntipāramitayā śīlapāramitayā dānapāramitayāparigṛhītā, 'dhyātmaśūnyatayā bahirdhāśūnyatayā adhyātmabahirdhāśūnyatayā yāvad abhāvasvabhāvaśūnyatayāparigṛhītāḥ, smṛtyupasthānair aparigṛhītāḥ, samyakprahāṇair aparigṛhītā, ṛddhipādair aparigṛhītāḥ, indriyair aparigṛhītā, balair aparigṛhītā, bodhyaṅgair aparigṛhītā, āryāṣṭāṅgena mārgeṇāparigṛhītāḥ, pañcabhir abhijñābhir aparigṛhītāś, caturbhir dhyānaiś caturbhir apramāṇair aparigṛhītāḥ, catasṛbhir ārūpyasamāpattibhir aparigṛhītāś, caturbhir āryasatyair aparigṛhītā, aṣṭābhir vimokṣair aparigṛhītā, navabhir anupūrvavihārasamāpattibhir aparigṛhītāḥ, śūnyatānimitāpraṇihitavimokṣamukhair aparigṛhītā, daśabhis tathāgatabalaiś caturbhir vaiśāradyaiś catasṛbhiḥ pratisaṃvidbhir aṣṭādaśabhir āveṇikair buddhadharmair aparigṛhītāḥ, yāvat sarvākārajñatayāparigṛhītā, veditavyam etat subhūte bodhisattvayānikāḥ kulaputrā vā kuladuhitaro vā antarā vyasanam āpatsyante. kim iti subhūte bodhisattvayānikānāṃ kulaputrāṇāṃ kuladuhitṛṇāṃ cāntarā vyasanaṃ bhaviṣyati, yad uta śrāvakabhūmir vā pratyekabuddhabhūmir vā? tadyathāpi nāma subhūte strī vā puruṣo vā suparipakvena ghaṭenodakaṃ parivahen nadyāḥ kūpād vā sarasto vā taḍāgād vā udapānād vā tasyodakaṃ pariharato, veditavyam etat subhūte svastināyaṃ ghaṭo gṛhaṃ gamiṣyati, evam eva subhūte yasya bodhisattvasya mahāsattvasyāsti śraddhāsti kṣāntir asti premāsti prasādo 'sty adhyāśayo 'sti rucir asty adhimuktir asti cchando 'sti tyāgo 'sty anikṣiptadhuratānuttarāṃ samyaksaṃbodhim abhisaṃboddhuṃ, sacet prajñāpāramitayā parigṛhīta, upāyakauśalyena ca parigṛhīto, dhyānapāramitayā parigṛhīto vīryapāramitayā parigṛhītaḥ kṣāntipāramitayā parigṛhītaḥ śīlapāramitayā (psp_4:88) parigṛhīto dānapāramitayā parigṛhītaḥ, evaṃ yāvat sarvākārajñatayā parigṛhīto, veditavyam etad subhūte ayaṃ bodhisattvo mahāsattvo nāntarā vyadhvani vyavasādam āpatsyate, yad uta śrāvakayānena vā pratyekabuddhayānena vā akṣato 'nupahato 'nuttarāṃ samyaksaṃbodhim abhisaṃbhotsyate. ity ādhāraviśeṣeṇa mārge prathamaḥ kṣaṇaḥ tadyathāpi nāma subhūte sāmudrikā naur anavabaddhānākoṭitā akoṭīkṛtā udake 'vatāritā bhavati, veditavyam etat subhūte iyaṃ naur antarā saṃsatsyate vyasanam āpatsyate, anyena bhāṇḍaṃ bhaviṣyati anyena naur bhaviṣyati. evaṃ sa vaṇig anupāyakuśalo veditavyo mahatānayena saṃyokṣyate mahatā ratnena bahiṣkṛto bhaviṣyati. evam eva kiṃ cāpi subhūte bodhisattvānām asti śraddhāsti kṣāntir asti premāsti prasādo 'sty adhyāśayo 'sti rucir asty adhimuktir asti cchando 'sti tyāgo 'sty anikṣiptadhuratānuttarāyai samyaksaṃbodhaye, te ca prajñāpāramitayāparigṛhītā upāyakauśalena cāparigṛhītā dhyānapāramitayāparigṛhītā vīryapāramitayāparigṛhītāḥ kṣāntipāramitayāparigṛhītāḥ śīlapāramitayāparigṛhītā dānapāramitayāparigṛhītāḥ, sarvaśūnyatābhir aparigṛhītāḥ saptatriṃśad bodhipakṣyair dharmair aparigṛhītāḥ, apramāṇadhyānārūpyasamāpattibhir aparigṛhītā, āryasatyair aparigṛhītā, aṣṭābhir vimokṣair aparigṛhītā, navabhir anupūrvavihārasamāpattibhir aparigṛhītāḥ, śūnyatānimittāpraṇihitair aparigṛhītāḥ, sarvasamādhidhāraṇīmukhābhijñābhir aparigṛhītā, daśabhis tathāgatabalair aparigṛhītāḥ, vaiśāradyair aparigṛhītāḥ, pratisaṃvidbhir āveṇikair buddhadharmair aparigṛhītā, yāvat sarvākārajñatayāparigṛhītā, veditavyam etat subhūte amī bodhisattvā antarā vyadhvani vyasanam āpatsyante, mahato 'rthāt parihīṇā bhaviṣyanti, yad uta sarvākārajñatā ratnarāśeḥ, kiṃ ca subhūte bodhisattvānām antarā vyasanaṃ yad uta śrāvakabhūmir vā pratyekabuddhabhūmir vā. tadyathāpi nāma subhūte paṇḍitajātikaḥ puruṣaḥ sāmudrikāyāṃ nāvi svākoṭitāyām udake 'vatāritāyāṃ bhāṇḍāvaropitāyāṃ yuktena vāyunāvaṣṭabdhāyāṃ, veditavyam etat subhūte neyaṃ sāmudrikā naur antarā vyasanam āpatsyate, gamiṣyaty eṣā taṃ pradeśaṃ yatrānayā gantavyaṃ, laukikānāñ ca ratnānāṃ sa vaṇig lābhī bhaviṣyati. evam eva subhūte yasya bodhisattvasya mahāsattvasyāsti śraddhāsti kṣāntir asti premāsti prasādo 'sty (psp_4:89) adhyāśayo 'sti rucir asty adhimuktir asti cchando 'sti tyāgo 'sty anikṣiptadhuratānuttarāyāṃ samyaksaṃbodhau, sa ca prajñāpāramitayā parigṛhīta upāyakauśalyena ca parigṛhītaḥ, dhyānapāramitayā vīryapāramitayā kṣāntipāramitayā śīlapāramitayā dānapāramitayā ca parigṛhītaḥ, sarvaśūnyatābhiḥ sarvabodhipakṣyair dharmaiḥ sarvasamādhibhiḥ sarvadhāraṇīmukhair apramāṇadhyānārūpyasamāpattibhiḥ parigṛhītaḥ, āryasatyaiḥ parigṛhītaḥ, aṣṭābhir vimokṣair navānupūrvavihārasamāpattibhiḥ parigṛhītaḥ, śūnyatānimittāpraṇihitaiḥ parigṛhītaḥ, abhijñābhiḥ parigṛhītaḥ, daśabhis tathāgatabalaiś caturbhir vaiśāradyaiś catasṛbhiḥ pratisaṃvidbhir aṣṭādaśabhir āveṇikair buddhadharmaiḥ parigṛhītaḥ, yāvat sarvākārajñatayā parīgṛhīto, veditavyam etat subhūte nāyaṃ bodhisattvo mahāsattvo 'ntarā vyasanam āpatsyate 'nuttarāyāṃ samyaksaṃbodhau. tat kasya hetoḥ? evam eva subhūte bhavati yasya bodhisattvasya mahāsattvasyāsti śraddhāsti kṣāntir asti premāsti prasādo 'sty adhyāśayo 'sti rucir asty adhimuktir asti cchando 'sti tyāgo 'sty anikṣiptadhuratānuttarāyāṃ samyaksaṃbodhau, sa ca prajñāpāramitayā parigṛhīto bhavaty upāyakauśalyena ca parigṛhīto bhavati, dhyānapāramitayā vīryapāramitayā kṣāntipāramitayā śīlapāramitayā dānapāramitayā parigṛhīto bhavati. evaṃ yāvat sarvākārajñatayā parigṛhīto bhavati, sa ca bodhisattvo mahāsattvo na ca śrāvakabhūmiṃ na pratyekabuddhabhūmiṃ patati. iti sākalyaviśeṣeṇa mārge dvitīyaḥ kṣaṇaḥ tadyathāpi nāma subhūte puruṣo viṃśativarṣaśatiko jātyā jīrṇo vṛddho mahallakas tasya kaścid eva śarīre vyādhir utpadyeta vātiko vā paittiko vā śleṣmiko vā sāṃnipātiko vā, tat kiṃ manyase? subhūte api nu sa puruṣo muktakaḥ śaktaḥ svayam utkrāntum. subhūtir āha: no bhagavan. bhagavān āha: kaścit punaḥ subhūte sa puruṣa uttiṣṭhet? subhūtir āha: kiṃ cāpi bhagavan sa puruṣo mañcād uttiṣṭhed, atha ca punar apratibalaḥ krośāntaṃ vā prakramituṃ sa tayā jarayā taiś ca vyādhibhiḥ kṣapitaḥ, kiṃ cāpi tato mañcād uttiṣṭhed, atha ca punaḥ so 'pratibalaḥ prakramitum. (psp_4:90) bhagavān āha: evam eva subhūte bodhisattvasya mahāsattvasyāsti śraddhāsti kṣāntir asti premāsti prasādo 'sty adhyāśayo 'sti rucir asty adhimuktir asti cchando 'sti tyāgo 'sty anikṣiptadhuratānuttarāyāṃ samyaksaṃbodhau, sa ca prajñāpāramitayāparigṛhīta upāyakauśalyena cāparigṛhīto, dhyānapāramitayā vīryapāramitayā kṣāntipāramitayā śīlapāramitayā dānapāramitayāparigṛhīto, adhyātmaśūnyatayā yāvad abhāvasvabhāvaśūnyatayāparigṛhītaḥ, smṛtyupasthānair aparigṛhītaḥ samyakprahāṇarddhipādendriyabalabodhyaṅgamārgair aparigṛhīto, 'pramāṇadhyānārūpyasamāpattibhir āryasatyaiś cāparigṛhītaḥ, śūnyatānimittāpraṇihitair aparigṛhīto, daśabalavaiśāradyāveṇikabuddhadharmair aparigṛhīto, veditavyam etat subhūte 'yaṃ bodhisattvo 'ntarā vyadhvani śrāvakabhūmau vā pratyekabuddhabhūmau vā patiṣyati. tat kasya hetoḥ? tathā hi sa prajñāpāramitayā aparīgṛhīta upāyakauśalyena cāparigṛhīto yāvat sarvākārajñatayāparigṛhītaḥ. tadyathāpi nāma subhūte sa eva puruṣo viṃśativarṣaśatiko jātyā jīrṇo vṛddho mahallakaḥ, sa vātena vā pittena vā śleṣmanā vā sāṃnipātena vā parikṣapitas, taṃ mañcād utsthāpya dvau balavantau puruṣau vāmadakṣiṇayoḥ pārśvayor abalaṃ vyānuparigṛhya evaṃ vadetām: āgaccha tvaṃ bhoḥ puruṣa yenecchasi yena kāmo 'nuparigṛhītas tvam āvābhyāṃ nāntarā patiṣyasi yāvan na tat sthānam anuprāpto bhaviṣyasi. evam eva subhūte yasya bodhisattvasya mahāsattvasyāsti śraddhāsti kṣāntir asti premāsti prasādo 'sty adhyāśayo 'sti rucir asty adhimuktir asti cchando 'sti tyāgo 'sty anikṣiptadhuratānuttarāyāṃ samyaksaṃbodhau, sa ca bodhisattvaḥ prajñāpāramitayā parigṛhīta upāyakauśalyena ca parigṛhīto, dhyānapāramitayā parigṛhīto, vīryapāramitayā parigṛhītaḥ, kṣāntipāramitayā parigṛhītaḥ, śīlapāramitayā parigṛhīto, dānapāramitayā parigṛhīto, 'dhyātmaśūnyatayā bahirdhāśūnyatayā adhyātmabahirdhāśūnyatayā yāvad abhāvasvabhāvaśūnyatayā parigṛhītaḥ, veditavyam etat subhūte nāyaṃ bodhisattvo mahāsattvo 'ntarā saṃsatsyate, pratibalo 'yaṃ bodhisattvo mahāsattvas tat sthānam anuprāptuṃ yad utānuttarāṃ samyaksaṃbodhim. tat kasya hetoḥ? tathā hi prajñāpāramitopāyakauśalyenāvirahitaḥ. (psp_4:91) subhūtir āha: kathaṃ bhagavan bodhisattvayānasaṃprasthitāḥ kulaputrāḥ kuladuhitaraś cāparigṛhītāḥ prajñāpāramitopāyakauśalena cāparigṛhītāḥ śrāvakabhūmiṃ pratyekabuddhabhūmiñ ca patanti? bhagavān āha: sādhu sādhu subhūte yas tvaṃ tathāgatam arhantaṃ samyaksaṃbuddham etam arthaṃ paripraśnīkartavyaṃ manyase, iha subhūte bodhisattvo mahāsattva ādita eva yad dānan dadāti tad ahaṃkāramamakārapatitayā saṃtatyā dadāti, yac chīlaṃ rakṣati, yāṃ kṣāntiṃ bhāvayati, yad vīryam ārabhate, yad dhyānaṃ samāpadyate, yāṃ prajñāṃ bhāvayati, tad ahaṃkāramamakārapatitena cittena bhāvayati, tasya tad dānan dadata evaṃ bhavati, ahaṃ dānaṃ dadāmīdan dānaṃ dadāmi, asmai dānan dadāmi, ahaṃ śīlaṃ rakṣāmi, idaṃ śīlaṃ rakṣāmi, ahaṃ śīlavān, ahaṃ kṣamāmi, ahaṃ kṣāntiṃ saṃpādayāmi, ahaṃ kṣamāvān, ahaṃ vīryam ārabhe, 'ham ārabdhavīryo, 'haṃ vīryavān, ahaṃ dhyānaṃ samāpadye, ahaṃ dhyāyāmi, ahaṃ dhyānavān, ahaṃ prajñāṃ bhāvayāmīmāṃ prajñāṃ bhāvayāmi, ahaṃ prajñāvān, sa tena dānena manyate tad dānaṃ manyate dānaṃ mameti manyate, evaṃ śīlaṃ kṣāntiṃ vīryaṃ dhyānaṃ, tayā prajñayā manyate tāṃ prajñāṃ manyate prajñāṃ mameti manyate. tat kasya hetoḥ? na hi dānapāramitāyā ete vikalpāḥ saṃvidyante. tat kasya hetoḥ? āramitā hi dānapāramitā, evaṃ na śīlapāramitāyā na kṣāntipāramitāyā na vīryapāramitāyā na dhyānapāramitāyā na hi prajñāpāramitāyā ete vikalpāḥ saṃvidyante. tat kasya hetoḥ? āramitā hi prajñāpāramitā, sa ca bodhisattvayānikaḥ pudgalo nāraṃ jānāti na pāraṃ jānāti, so 'parigṛhīto dānapāramitayā śīlapāramitayā kṣāntipāramitayā vīryapāramitayā dhyānapāramitayā prajñāpāramitayāparigṛhīto yāvat sarvākārajñatayāparigṛhītaḥ śrāvakabhūmau vā pratyekabuddhabhūmau vā patati, na niryāsyati sarvākārajñatāyām. kathañ ca bodhisattvo 'nupāyakuśalo bhavati? iha subhūte yo bodhisattvayānikaḥ kulaputro vā kuladuhitā vā ādāv evam anupāyena dānaṃ dadāti, anupāyena śīlaṃ rakṣati, anupāyena kṣāntiṃ saṃpādayati, anupāyena vīryam ārabhate, anupāyena dhyānaṃ samāpadyate, anupāyena prajñāṃ bhāvayati, tasyaivaṃ bhavati, ahaṃ dānaṃ dadāmi, idaṃ dānaṃ dadāmi, ahaṃ śīlaṃ rakṣāmi, idaṃ śīlaṃ rakṣāmi, ahaṃ kṣāntiṃ saṃpādayāmi, imāṃ kṣāntiṃ saṃpādayāmi, ahaṃ (psp_4:92) vīryam ārabhe, idaṃ vīryam ārabhe, ahaṃ dhyānaṃ samāpadye, idaṃ dhyānaṃ samāpadye, ahaṃ prajñāṃ bhāvayāmi, imāṃ prajñāṃ bhāvayāmi, sa dānaṃ manyate dānena manyate dānaṃ mameti manyate, śīlaṃ manyate śīlena manyate śīlavān aham iti manyate, kṣāntiṃ manyate kṣāntyā manyate kṣamāvān aham iti manyate, vīryaṃ manyate vīryeṇa manyate vīryaṃ mameti manyate, dhyānaṃ manyate dhyānena manyate dhyānavān aham iti manyate, prajñāṃ manyate prajñayā manyate prajñā mameti manyate. tat kasya hetoḥ? na hi dānapāramitāyāṃ vikalpaḥ saṃvidyate yathāsau vikalpayati. tat kasya hetoḥ? tathā hy āramitaiṣā yad uta dānapāramitā, āramitaiṣā yad uta śīlapāramitā, āramitaiṣā yad uta kṣāntipāramitā, āramitaiṣā yad uta vīryapāramitā, āramitaiṣā yad uta dhyānapāramitā. na hi prajñāpāramitāyāṃ vikalpaḥ saṃvidyate yathāsau vikalpayati. tat kasya hetoḥ? tathā hy āramitaiṣā yad uta prajñāpāramitā, sa ca bodhisattvayānikaḥ kulaputro nāraṃ jānāti na pāraṃ jānāti, so 'parigṛhīto dānapāramitayā parigṛhītaḥ śīlapāramitayāparigṛhītaḥ kṣāntipāramitayāparigṛhīto vīryapāramitayāparigṛhīto dhyānapāramitayāparigṛhītaḥ prajñāpāramitayāparigṛhīta, evaṃ yāvat sarvākārajñatayā śrāvakabhūmau vā pratyekabuddhabhūmau vā patati, na niryāsyati sarvākārajñatāyām. evaṃ hi subhūte bodhisattvaḥ prajñāpāramitayā copāyakauśalena cāparigṛhītaḥ śrāvakabhūmiṃ vā pratyekabuddhabhūmiṃ vā patati. kathaṃ ca subhūte bodhisattvo mahāsattvaḥ prajñāpāramitayā copāyakauśalena ca parigṛhīto na śrāvakabhūmiṃ vā na pratyekabuddhabhūmiṃ vā patati, anuttarāṃ ca samyaksaṃbodhim ārāgayati? iha subhūte bodhisattvo mahāsattva ādāv eva dānaṃ dadan, nāhaṃkāramamakārapatitena cetasā dānan dadāti, nāhaṃkāramamakārapatitena cetasā śīlaṃ rakṣati, nāhaṃkāramamakārapatitena cetasā kṣāntiṃ saṃpādayati, nāhaṃkāramamakārapatitena cetasā vīryam ārabhate, nāhaṃkāramamakārapatitena cetasā dhyānaṃ samāpadyate, nāhaṃkāramamakārapatitena cetasā prajñāṃ bhāvayati, tasya naivaṃ bhavati, ahaṃ dānan dadāmīdan dānan dadāmy asyai dānaṃ dadāmi, ahaṃ śīlaṃ rakṣāmi, idaṃ śīlaṃ rakṣāmi, eṣu śīlaṃ rakṣāmi, ahaṃ kṣāntiṃ saṃpādayāmi, imāṃ kṣāntiṃ saṃpādayāmi, asmai kṣāntim (psp_4:93) saṃpādayāmi, ahaṃ vīryam ārabhe, idaṃ vīryam ārabhe, asyārthe vīryam ārabhe, ahaṃ dhyānaṃ samāpadye, idaṃ dhyānaṃ samāpadye, eṣu dhyānaṃ samāpadye, ahaṃ prajñāṃ bhāvayāmi, imāṃ prajñāṃ bhāvayāmi, asyārthe prajñāṃ bhāvayāmi, sa dānaṃ na manyate dānena na manyate dānaṃ mameti na manyate, śīlaṃ na manyate śīlena na manyate śīlaṃ mameti na manyate, kṣāntiṃ na manyate kṣāntyā na manyate kṣāntiṃ mameti na manyate, vīryaṃ na manyate vīryeṇa na manyate vīryaṃ mameti na manyate, dhyānaṃ na manyate dhyānena na manyate dhyānaṃ mameti na manyate, prajñāṃ na manyate prajñayā na manyate prajñā mameti na manyate. tat kasya hetoḥ? tathā hi dānapāramitāyāṃ vikalpo na saṃvidyate yena manyate, evaṃ śīlakṣāntivīryadhyānapāramitāyāṃ vikalpo na saṃvidyate yena manyate, tathā hi prajñāpāramitāyāṃ vikalpo na saṃvidyate yena manyate, āramitaiṣā yad uta dānapāramitā, evaṃ śīlapāramitā kṣāntipāramitā vīryapāramitā dhyānapāramitā āramitaiṣā yad uta prajñāpāramitā, sa ca bodhisattvo mahāsattva āramitāñ ca pāramitāñ ca na manyate, sa dānapāramitayā parigṛhītaḥ, śīlapāramitayā kṣāntipāramitayā vīryapāramitayā dhyānapāramitayā, prajñāpāramitayā ca parigṛhīto, yāvat sarvākārajñatayā parigṛhīto na śrāvakabhūmiṃ vā na pratyekabuddhabhūmiṃ vā patati, sarvākārajñatāṃ cārāgayati. evaṃ khalu subhūte bodhisattvo mahāsattvaḥ prajñāpāramitayā parigṛhīta upāyakauśalena ca parigṛhīto na śrāvakabhūmiṃ na pratyekabuddhabhūmiṃ patati. evam upāyakauśalaparigṛhīto 'nuttarāṃ samyaksaṃbodhim ārāgayati. iti saṃparigrahaviśeṣeṇa mārge tṛtīyaḥ kṣaṇaḥ evam ukte āyuṣmān subhūtir bhagavantam etad avocat: kathaṃ bhagavann ādikarmikeṇa bodhisattvena mahāsattvena prajñāpāramitāyāṃ śikṣitavyaṃ? kathaṃ dhyānapāramitāyāṃ śikṣitavyaṃ? kathaṃ vīryapāramitāyāṃ śikṣitavyaṃ? kathaṃ kṣāntipāramitāyāṃ śikṣitavyaṃ? kathaṃ śīlapāramitāyāṃ śikṣitavyam? kathaṃ dānapāramitāyāṃ śikṣitavyaṃ? kathaṃ yāvad āveṇikabuddhadharmeṣu śikṣitavyaṃ? bhagavān āha: iha subhūte ādikarmikeṇa bodhisattvena mahāsattvena prajñāpāramitāyāṃ śikṣitukāmena dhyānapāramitāyāṃ vīryapāramitāyāṃ (psp_4:94) kṣāntipāramitāyāṃ śīlapāramitāyāṃ dānapāramitāyāṃ śikṣitukāmena yāvat sarvākārajñatāyāṃ śikṣitukāmena kalyāṇamitrāṇi sevitavyāni bhaktavyāni paryupāsitavyāni, ye 'syāḥ prajñāpāramitāyā uddeṣṭāraḥ, dhyānapāramitāyā vīryapāramitāyāḥ kṣāntipāramitāyāḥ śīlapāramitāyā dānapāramitāyā uddeṣṭāraḥ, tasyemāṅ gambhīrāṃ prajñāpāramitām evam upadekṣyanti, ehi tvaṃ kulaputra yadyad eva dānan dadāsi tattat sarvam anuttarāyai samyaksaṃbodhaye pariṇāmaya, ehi tvaṃ kulaputra yadyad eva śīlaṃ rakṣasi, kṣāntiṃ saṃpādayasi, vīryaṃ ārabhase, dhyānaṃ samāpadyase, prajñāṃ bhāvayasi, tattat sarvam anuttarāyai samyaksaṃbodhaye pariṇāmaya, mā ca tvaṃ kulaputrānuttarāṃ samyaksaṃbodhiṃ rūpataḥ parāmrākṣīḥ, mā vedanāto mā saṃjñāto mā saṃskārato mā vijñānataḥ parāmrākṣīḥ, mā ca tvaṃ kulaputrānuttarāṃ samyaksaṃbodhin dānapāramitayā parāmrākṣīḥ, mā śīlapāramitayā mā kṣāntipāramitayā mā vīryapāramitayā mā dhyānapāramitayā, mā prajñāpāramitayā parāmrākṣīḥ, mā adhyātmaśūnyatayā mā bahirdhāśūnyatayā mā adhyātmabahirdhāśūnyatayā yāvad abhāvasvabhāvaśūnyatayā parāmrākṣīḥ, mā smṛtyupasthānaiḥ parāmrākṣīḥ, mā samyakprahāṇaiḥ parāmrākṣīḥ, mā ṛddhipādair indriyabalabodhyaṅgamārgaiḥ parāmrākṣīḥ, mā pañcabhir abhijñābhiḥ parāmrākṣīḥ, mā apramāṇadhyānārūpyasamāpattibhiḥ mā āryasatyair mā aṣṭābhir vimokṣair mā navānupūrvavihārasamāpattibhiḥ, mā śūnyatānimittāpraṇihitaiḥ parāmrākṣīḥ, mā samādhibhir mā dhāraṇīmukhair mā daśabhis tathāgatabalair mā caturbhir vaiṣāradyair mā catasṛbhiḥ pratisaṃvidbhir mā aṣṭādaśabhir āveṇikair buddhadharmaiḥ parāmrākṣīḥ, mā ca tvaṃ kulaputrānuttarāṃ samyaksaṃbodhiṃ yāvat sarvākārajñatāṃ parāmrākṣīḥ. tat kasya hetoḥ? aparāmṛṣṭaṃ hi rūpam anuttarāṃ samyaksaṃbodhim anuprāpsyati, aparāmṛṣṭā vedanā saṃjñā saṃskārāḥ, aparāmṛṣṭaṃ vijñānam anuttarāṃ samyaksaṃbodhim anuprāpsyati, aparāmṛṣṭā dānapāramitā śīlapāramitā kṣāntipāramitā vīryapāramitā dhyānapāramitā, aparāmṛṣṭā prajñāpāramitā, aparāmṛṣṭā adhyātmaśūnyatā yāvad abhāvasvabhāvaśūnyatā, aparāmṛṣṭāni smṛtyupasthānāni, aparāmṛṣṭāḥ samyakprahāṇarddhipādendriyabalabodhyaṅgā, aparāmṛṣṭā abhijñā, (psp_4:95) aparāmṛṣṭā apramāṇadhyānārūpyasamāpattayaḥ, aparāmṛṣṭāny āryasatyāni, aparāmṛṣṭā aṣṭau vimokṣā navānupūrvavihārasamāpattayaḥ, aparāmṛṣṭāni śūnyatānimittāpraṇihitāni, aparāmṛṣṭāni samādhidhāraṇīmukhāni daśatathāgatabalāni catvāri vaiśāradyāni, aparāmṛṣṭāś catasraḥ pratisaṃvido 'ṣṭādaśāveṇikā buddhadharmāḥ, aparāmṛṣṭā yāvat sarvākārajñatā anuttarāṃ samyaksaṃbodhim anuprāpsyati. mā ca tvaṃ kulaputra prajñāpāramitāyāṃ caran rūpe spṛhāṃ kārṣīḥ. tat kasya hetoḥ? aspṛhaṃ hi kulaputra rūpaṃ, vedanāyāṃ saṃjñāyāṃ saṃskāreṣu, mā ca tvaṃ kulaputra vijñāne spṛhāṃ kārṣīḥ. tat kasya hetoḥ? aspṛhaṃ hi kulaputra vijñānaṃ, mā ca tvaṃ kulaputra dānapāramitāyāṃ spṛhāṃ kārṣīḥ, mā śīlakṣāntivīryadhyānapāramitāyāṃ spṛhāṃ kārṣīḥ, mā prajñāpāramitāyāṃ spṛhāṃ kārṣīḥ, mā adhyātmaśūnyatāyāṃ spṛhāṃ kārṣīḥ, mā yāvad abhāvasvabhāvaśūnyatāyāṃ spṛhāṃ kārṣīḥ, mā smṛtyupasthāneṣu spṛhāṃ kārṣīḥ, mā samyakprahāṇarddhipādendriyabalabodhyaṅgamārgeṣu spṛhāṃ kārṣīḥ, mā apramāṇadhyānārūpyasamāpattiṣu, mā āryasatyeṣu spṛhāṃ kārṣīḥ, mā aṣṭasu vimokṣeṣu navānupūrvavihārasamāpattiṣu spṛhāṃ kārṣīḥ, mā śūnyatānimittāpraṇihitābhijñādaśabalavaiśāradyapratisaṃvidāveṇikabuddhadharmeṣu spṛhāṃ kārṣīḥ, mā sarvasamādhisamāpattidhāraṇīmukheṣu spṛhāṃ kārṣīḥ, mā ca tvaṃ kulaputra sarvākārajñatāyāṃ spṛhāṃ kārṣīḥ. tat kasya hetoḥ? aspṛhā hi kulaputra sarvākārajñatā, mā ca tvaṃ kulaputra srotaāpattiphale spṛhāṃ kārṣīḥ, mā sakṛdāgāmiphale mā anāgāmiphale mā arhattve mā pratyekabodhau spṛhāṃ kārṣīḥ, mā bodhisattvaniyāme spṛhāṃ kārṣīḥ, mānuttarāyāṃ samyaksaṃbodhau spṛhāṃ kārṣīḥ. tat kasya hetoḥ? svabhāvaśūnyā hi kulaputra sarvadharmāḥ. ity anāsvādanāviśeṣeṇa mārge caturthaḥ kṣaṇaḥ iti viśeṣalakṣaṇam subhūtir āha: duṣkarakārakā hi bhagavan bodhisattvā mahāsattvā bhavanti, ye svalakṣaṇaśūnyeṣu dharmeṣu anuttarāṃ samyaksaṃbodhiṃ prārthayanty anuttarāṃ samyaksaṃbodhim abhisaṃboddhukāmāḥ. bhagavān āha: evam etat subhūte evam etat, duṣkarakārakā hi subhūte bodhisattvā mahāsattvā, ye svalakṣaṇaśūnyeṣu dharmeṣv anuttarāṃ samyaksaṃbodhiṃ prārthayanty anuttarāṃ samyaksaṃbodhim abhisaṃboddhukāmā (psp_4:96) lokasya hitāya, subhūte bodhisattvā mahāsattvāḥ saṃprasthitā lokasya sukhāya, subhūte bodhisattvā mahāsattvāḥ saṃprasthitā lokasya trāṇaṃ bhaviṣyāma ity anuttarāyāṃ samyaksaṃbodhau saṃprasthitāḥ. lokasya śaraṇaṃ bhaviṣyāmo, lokasya layanaṃ lokasya parāyaṇaṃ lokasya dvīpā lokasya pariṇāyakā anukampakā nāthā lokasya gatir bhaviṣyāma iti anuttarāyāṃ samyaksaṃbodhau saṃprasthitāḥ. kathañ ca subhūte bodhisattvā mahāsattvāḥ lokasya hitāya saṃprasthitā bhavanti? iha subhūte bodhisattvā mahāsattvāḥ sattvān pañcabhyo gatibhyaḥ parimocyābhayasthale kṣame nirvāṇe pratiṣṭhāpayanti. evaṃ hi subhūte bodhisattvā mahāsattvā anuttarāṃ samyaksaṃbodhim abhisaṃboddhukāmā lokasya hitāya saṃprasthitā bhavanti. iti hitakāritram kathañ ca subhūte bodhisattvā mahāsattvā lokasya sukhāya saṃprasthitā bhavanti? iha subhūte bodhisattvā mahāsattvā anuttarāṃ samyaksaṃbodhim abhisaṃbudhya sarvasattvān duṣkhadaurmanasyopāyāsebhyaḥ parimocayitvābhayasthale kṣeme nirvāṇe pratiṣṭhāpayanti. evaṃ hi subhūte bodhisattvā mahāsattvā lokānāṃ sukhāya saṃprasthitā bhavanti. iti sukhakāritram kathañ ca subhūte bodhisattvā mahāsattvā anuttarāṃ samyaksaṃbodhim abhisaṃboddhukāmā lokasya trāṇaṃ bhavanti? iha subhūte bodhisattvā mahāsattvā anuttarāṃ samyaksaṃbodhim abhisaṃbudhya yāni tāni saṃsārāvacarāṇi duḥkhāni tataḥ sattvāṃs trāyanti, teṣāñ ca duṣkhānāṃ prahāṇāya dharmaṃ deśayanti, te taṃ dharmaṃ śrutvānupūrveṇa tribhir yānaiḥ parinirvānti. evaṃ hi subhūte bodhisattvā mahāsattvā anuttarāṃ samyaksaṃbodhim abhisaṃbudhya lokasya trāṇaṃ bhavanti. iti trāṇakāritram kathaṃ ca subhūte bodhisattvā mahāsattvā anuttarāṃ samyaksaṃbodhim abhisaṃboddhukāmā lokasya śaranaṃ bhavanti? iha subhūte bodhisattvā mahāsattvā anuttarāṃ samyaksaṃbodhim abhisaṃbudhya jātijarāmaraṇaśokaparidevaduḥkhadaurmanasyopāyāsadharmaṇaḥ sattvā jātijarāmaraṇaśokaparidevaduḥkhadaurmanasyopāyāsebhyaḥ parimocayanti parimocyānupadhiśeṣe nirvāṇadhātau pratiṣṭhāpayanti. evaṃ hi subhūte bodhisattvā mahāsattvā lokasya śaraṇaṃ bhavanti. iti śaraṇakāritram (psp_4:97) kathaṃ ca subhūte bodhisattvā mahāsattvāḥ sattvānāṃ layanaṃ bhavanti? iha subhūte bodhisattvā mahāsattvā anuttarāṃ samyaksaṃbodhim abhisaṃbudhya sattvānāṃ sarvadharmāṇām aśleṣāya dharman deśayanti. evaṃ hi subhūte bodhisattvā mahāsattvā anuttarāṃ samyaksaṃbodhim abhisaṃbudhya sattvānāṃ layanaṃ bhavanti. subhūtir āha: kathaṃ punar bhagavan sarvadharmāṇām aśleṣo bhavati? bhagavān āha: yaḥ subhūte rūpasyāśleṣaḥ sa rūpasyāsaṃbandho, yo rūpasyāsaṃbandhaḥ sa rūpasyānutpādo, yo rūpasyānutpādaḥ sa rūpasyānirodho, yo rūpasyānirodhaḥ sa rūpasyāśleṣaḥ, vedanāyāḥ saṃjñāyāḥ saṃskārāṇāṃ, yaḥ subhūte vijñānasyāśleṣaḥ sa vijñānasyāsaṃbandho, yo vijñānasyāsaṃbandhaḥ sa vijñānasyānutpādo, yo vijñānasyānutpādaḥ sa vijñānasyānirodho, yo vijñānasyānirodhaḥ sa vijñānasyāśleṣaḥ. evaṃ skandhadhātvāyatanapratītyasamutpādeṣu pratītyasamutpādāṅgeṣu ca sarvapāramitāsu saptatriṃsatsu bodhipakṣeṣu dharmeṣu āryasatyeṣv apramāṇadhyānārūpyasamāpattiṣu aṣṭasu vimokṣeṣu navānupūrvavihārasamāpattiṣu śūnyatānimittāpraṇihiteṣv abhijñāsu sarvasamādhisarvadhāraṇīmukheṣu daśabalavaiśāradyapratisaṃvidāveṇikabuddhadharmeṣu, yaḥ subhūte sarvākārajñatāyā aśleṣaḥ sa sarvākārajñatāyā asaṃbandho, yaḥ sarvākārajñatāyā asaṃbandhaḥ sa sarvākārajñatāyā anutpādo, yaḥ sarvākārajñatāyā anutpādaḥ sa sarvākārajñatāyā anirodho, yaḥ sarvākārajñatāyā anirodhaḥ sa sarvākārajñatāyā aśleṣaḥ. evaṃ hi subhūte bodhisattvā mahāsattvā anuttarāṃ samyaksaṃbodhim abhisaṃbudhya sarvasattvānāṃ sarvadharmāśleṣāya dharman deśayanti. iti layanakāritram kathañ ca subhūte bodhisattvā mahāsattvā anuttarāṃ samyaksaṃbodhim abhisaṃboddhukāmā lokasya parāyaṇaṃ bhavanti? iha subhūte bodhisattvā mahāsattvā anuttarāṃ samyaksaṃbodhim abhisaṃbudhya sattvānām evaṃdharman deśayanti, yad rūpasya pāran na tad rūpaṃ, vedanāyāḥ saṃjñāyāḥ saṃskārāṇāṃ, yad vijñānasya pāran na tad vijñānaṃ, yat skandhadhātvāyatanapratītyasamutpādasya pāran na te skandhadhātvāyatanapratītyasamutpādāḥ, yat sarvapāramitānāṃ pāran na tāḥ sarvapāramitāḥ, yat sarvaśūnyatānāṃ pāran na tāḥ sarvaśūnyatāḥ, yad bodhipakṣyāṇāṃ dharmāṇāṃ pāran na te bodhipakṣyā dharmāḥ, evam āryasatyāpramāṇadhyānārūpyasamāpattyaṣṭavimokṣanavānupūrvavihārasamāpattiśūnyatānimittāpraṇihitābhijñādaśabalavaiśāradyapratisaṃvido, (psp_4:98) yad āveṇikabuddhadharmāṇāṃ pāran na te āveṇikabuddhadharmāḥ, yāvad yat sarvākārajñatāyāḥ pāran na sā sarvākārajñatā, yathā ca subhūte rūpan tathā sarvadharmās tathā sarvākārajñatā. subhūtir āha: yadi bhagavan yathā sarvadharmās tathā rūpaṃ nanv abhisaṃbuddhair ca bhavati bodhisattvena mahāsattvena sarvākārajñatā. tat kasya hetoḥ? na hi bhagavan rūpasya pāre vikalpaḥ kaścid asti, na vedanāyā na saṃjñāyā na saṃskārāṇāṃ, na vijñānasya pāre vikalpaḥ kaścid asti. na skandhadhātvāyatanapratītyasamutpādāṅgānāṃ pāre vikalpaḥ kaścid asti. nābhijñādaśabalavaiśāradyapratisaṃvidāveṇikabuddhadharmāṇāṃ pāre vikalpaḥ kaścid asti yāvat sarvākārajñatāyāḥ pāre vikalpaḥ kaścid asti. idaṃ rūpam iti, vedanā saṃjñā saṃskārāḥ, idaṃ vijñānam iti yāvad ime skandhā ime dhātava imāny āyatanāni ayaṃ pratītyasamutpādaḥ, imāni pratītyasamutpādāṅgāni imāḥ pāramitā imāḥ śūnyatā ime bodhipakṣyā dharmā imāny āryasatyāni imā abhijñā imā apramāṇadhyānārūpyasamāpattayaḥ, imāni vimokṣasamāpattidhāraṇīmukhāni imāni śūnyatānimittāpraṇihitāni, ime daśabalavaiśāradyapratisaṃvidāveṇikabuddhadharmāḥ, iyaṃ sarvākārajñateti. bhagavān āha: evam etat subhūte evam etat, na hi subhūte rūpasya pāre vikalpaḥ kaścid asti, na vedanāyā na saṃjñāyā na saṃskārāṇāṃ, na vijñānasya pāre vikalpaḥ kaścit. evaṃ na skandhadhātvāyatanapratītyasamutpādasya pratītyasamutpādāṅgānāñ ca pāre vikalpaḥ kaścin, na pāramitānāṃ sarvaśūnyatānāṃ bodhipakṣyāṇāṃ dharmāṇām apramāṇadhyānārūpyasamāpattīnāṃ pāre vikalpaḥ kaścin, na daśabalavaiśāradyapratisaṃvidāveṇikabuddhadharmāṇāṃ pāre vikalpaḥ kaścit, evan na yāvat sarvākārajñatāyāḥ pāre vikalpaḥ kaścid asti. api nu subhūte duṣkaraṃ bodhisattvānāṃ mahāsattvānāṃ ya imān evaṃrūpān dharmān upanidhyāyanti na cāvalīyante. evaṃ ca mayaite dharmā abhisaṃbodhavyā. evañ cānuttarāṃ samyaksaṃbodhim abhisaṃbudhyaitān dharmān evaṃśāntān evaṃpraṇītān prakāśayiṣyāma iti. evaṃ hi subhūte bodhisattvā mahāsattvā anuttarāṃ samyaksaṃbodhim abhisaṃbudhya lokasya parāyaṇaṃ bhavanti. iti suparāyaṇakāritram (psp_4:99) kathañ ca subhūte bodhisattvā mahāsattvā anuttarāṃ samyaksaṃbodhim abhisaṃbudhya lokasya dvīpā bhavanti? tadyathāpi nāma subhūte ye pradeśā udakaparicchinnā bhavanti mahānadīṣu ca mahāsamudreṣu vā te subhūte dvīpā ity ucyante. evam eva subhūte rūpaṃ pūrvāntāparāntaparicchinnam, evaṃ vedanā saṃjñā saṃskārā, vijñānaṃ subhūte pūrvāntāparāntaparicchinnam. evaṃ skandhadhātvāyatanapratītyasamutpādaḥ pratītyasamutpādāṅgāni ca pūrvāntāparāntaparicchinnāni, evaṃ dānapāramitā pūrvāntāparāntaparicchinnā, evaṃ śīlakṣāntivīryadhyānaprajñāpāramitā pūrvāntāparāntaparicchinnā, adhyātmaśūnyatā pūrvāntāparāntaparicchinnā bahirdhāśūnyatā pūrvāntāparāntaparicchinnā, adhyātmabahirdhāśūnyatā pūrvāntāparāntaparicchinnā yāvad abhāvasvabhāvaśūnyatā pūrvāntāparāntaparicchinnā, saptatriṃśadbodhipakṣyā dharmāḥ pūrvāntāparāntaparicchinnāḥ, apramāṇadhyānārūpyasamāpattayaḥ pūrvāntāparāntaparicchinnāḥ, āryasatyāni pūrvāntāparāntaparicchinnāni, vimokṣasamāpattidhāraṇīmukhāni pūrvāntāparāntaparicchinnāni, śūnyatānimittāpraṇihitābhijñaḥ pūrvāntāparāntaparicchinnāḥ, daśabalavaiśāradyapratisaṃvidāveṇikabuddhadharmāḥ pūrvāntāparāntaparicchinnāḥ, yāvat sarvākārajñatā pūrvāntāparāntaparicchinnā. etena subhūte pūrvāntāparāntaparicchedena sarvadharmāḥ paricchinnāḥ, yaś ca subhūte sarvadharmāṇāṃ pūrvāntāparāntaparicchedaḥ, etac chāntam etat praṇītam etad yathātmyaṃ, yad uta śūnyatānupalambho dharmo paricchedas tṛṣṇākṣayo virāgo virodho nirvāṇam. evaṃ hi subhūte bodhisattvā mahāsattvā 'nuttarāṃ samyaksaṃbodhim abhisaṃbudhya pūrvāntāparāntaparicchinnān sarvadharmān deśayanto lokasya dvīpā bhavanti. kathañ ca subhūte bodhisattvo mahāsattvo 'nuttarāṃ samyaksaṃbodhim abhisaṃbudhya lokasyāloko bhavati? iha subhūte bodhisattvo mahāsattvo dīrgharātram avidyāṇḍakośaparyavanaddhānāṃ sattvānāṃ tamobhibhūtānāṃ prajñayāvabhāsayan mohāndhakāram avidyātamobhinattitimiraṃ vidhūnoty, evaṃ hi subhūte bodhisattvo mahāsattvo 'nuttarāṃ samyaksaṃbodhim abhisaṃbudhya lokasyāloko bhavati. kathaṃ ca subhūte bodhisattvo mahāsattvo 'nuttarāṃ samyaksaṃbodhim abhisaṃbudhya sattvānām ulkādhāro bhavati prabhākaraḥ? iha subhūte (psp_4:100) bodhisattvo mahāsattvo 'nuttarāṃ samyaksaṃbodhim abhisaṃbudhya ya ime ṣaṭpāramitāpratisaṃyuktāś catuḥsaṃgrahavastupratisaṃyuktāś ca sūtrāntās teṣām arthan tattvataḥ sattvebhyaḥ prakāśayati, sattvāṃś ca tatra niyojayati niveśayati pratiṣṭhāpayati, evaṃ hi subhūte bodhisattvo mahāsattvo 'nuttarāṃ samyaksaṃbodhim abhisaṃbudhya sattvānām ulkādhāraḥ prabhākaro bhavati. kathañ ca subhūte bodhisattvo mahāsattvo 'nuttarāṃ samyaksaṃbodhim abhisaṃbudhya sattvānāṃ sārthavāho bhavati? iha subhūte bodhisattvo mahāsattvo 'nuttarāṃ samyaksaṃbodhim abhisaṃbudhya kumārgasaṃprasthitānāṃ sattvānāṃ caturgamanagāminām ekāyanaṃ mārgam upadiśati sattvānāṃ viśuddhaye śokopadravāṇāṃ samatikramāya duḥkhadaurmanasyānām astaṃgamāyāryasya dharmasyādhigamāya nirvāṇasya sākṣātkriyāyai, evaṃ hi subhūte bodhisattvo mahāsattvo 'nuttarāṃ samyaksaṃbodhim abhisaṃbudhya sattvānāṃ sārthavāho bhavati. iti dvīpakāritram kathaṃ ca subhūte bodhisattvo mahāsattvo 'nuttarāṃ samyaksaṃbodhim abhisaṃbudhya lokasya pariṇāyako bhavati? iha subhūte bodhisattvo mahāsattvaḥ sattvanikāye mahākaruṇām utpādyānuttarāṃ samyaksaṃbodhim abhisaṃbudhya rūpasyānutpādāyānirodhāyāsaṃkleśāyāvyavadānāya sattvānāṃ dharman deśayati saṃprakāśayati, vedanāyāḥ saṃjñāyāḥ saṃskārāṇāṃ, vijñānasyānutpādāyānirodhāyāsaṃkleśāyāvyavadānāya dharman deśayati saṃprakāśayati. evaṃ dānaśīlakṣāntivīryadhyānaprajñāpāramitāyā anutpādāyānirodhāyāsaṃkleśāyāvyavadānāya dharman deśayati saṃprakāśayati. upāyapāramitāyāḥ praṇidhānapāramitāyā balapāramitāyā jñānapāramitāyāś cānutpādāyānirodhāyāsaṃkleśāyāvyavadānāya dharman deśayati saṃprakāśayati. adhyātmaśūnyatāyā bahirdhāśūnyatāyā adhyātmabahirdhāśūnyatāyā yāvad abhāvasvabhāva śūnyatāyāś cānutpādāyānirodhāyāsaṃkleśāyāvyavadānāya dharman deśayati saṃprakāśayati. saptatriṃśadbodhipakṣyāṇāṃ dharmāṇām āryasatyānām apramāṇadhyānārūpyasamāpattīnām abhijñānāṃ cānutpādāyānirodhāyāsaṃkleśāyā vyavadānāya dharman deśayati saṃprakāśayati. aṣṭānāṃ vimokṣāṇāṃ navānupūrvavihārasamāpattīnāṃ śūnyatānimittāpraṇihitānāṃ cānutpādāyānirodhāyāsaṃkleśāyāvyavadānāya dharman deśayati saṃprakāśayati. evaṃ sarvasamādhīnām (psp_4:101) sarvadhāraṇīmukhānāṃ daśānāṃ balānāṃ caturṇāṃ vaiśāradyānāṃ catasṛṇāṃ pratisaṃvidām aṣṭādaśānām āveṇikānāṃ buddhadharmāṇāṃ cānutpādāyānirodhāyāsaṃkleśāyāvyavadānāya dharman deśayati saṃprakāśayati. sarvākārajñatāyā anutpādāyānirodhāyāsaṃkleśāyāvyavadānāya dharman deśayati saṃprakāśayati. pratyekabodher anutpādāyānirodhāyāsaṃkleśāyāvyavadānāya dharman deśayati saṃprakāśayati. srotaāpattiphalasyānutpādāyānirodhāyāsaṃkleśāyāvyavadānāya dharman deśayati saṃprakāśayati. evaṃ sakṛdāgāmiphalasyānāgāmiphalasyārhattvaphalasyānutpādāyānirodhāyāsaṃkleśāyāvyavadānāya dharman deśayati saṃprakāśayati. evaṃ hi subhūte bodhisattvo mahāsattvo 'nuttarāṃ samyaksaṃbodhim abhisaṃbudhya sattvānāṃ pariṇāyako bhavati. iti pariṇāyakakāritram kathañ ca subhūte bodhisattvo mahāsattvo 'nuttarāṃ samyaksaṃbodhim abhisaṃboddhukāmaḥ sattvānāṃ gatir bhavati? iha subhūte bodhisattvo mahāsattvo mūḍhānāṃ gatikānāṃ sattvānām antaśo 'nuttarāṃ samyaksaṃbodhim abhisaṃbudhya gatir bhavati. ākāśagatikaṃ rūpam iti sattvānāṃ dharman deśayati, vedanā saṃjñā saṃskārā, ākāśagatikaṃ vijñānam iti sattvānāṃ dharman deśayati. ākāśagatikā skandhadhātvāyatanapratītyasamutpādāḥ pratītyasamutpādāṅgāni ceti sattvānāṃ dharman deśayati. evaṃ sarvapāramitāḥ sarvaśūnyatāḥ sarvasamādhayaḥ sarvadhāraṇīmukhāni saptatriṃśadbodhipakṣyā dharmā apramāṇadhyānārūpyasamāpattaya āryasatyāny aṣṭavimokṣā navānupūrvavihārasamāpattayaḥ śūnyatānimittāpraṇihitāny abhijñādaśabalavaiśāradyapratisaṃvido 'ṣṭādaśāveṇikabuddhadharmā ākāśagatikā iti sattvānāṃ dharman deśayati. ākāśagatikā sarvajñateti sattvānāṃ dharman deśayati. anāgatigatikā rūpaśūnyatā sā nāgacchati na gacchatīti sattvānāṃ dharman deśayati, vedanā saṃjñā saṃskārā, anāgatigatikā vijñānaśūnyatā sā nāgacchati na gacchatīti sattvānāṃ dharman deśayati. anāgatigatikā skandhadhātvāyatanapratītyasamutpādasya pratītyasamutpādāṅgānāñ ca śūnyatā sā nāgacchati na gacchatīti sattvānāṃ dharman deśayati. evam anāgatigatikā sarvapāramitāsarvaśūnyatāsarvavimokṣasamādhisamāpattidhāraṇīmukhaśūnyatā sā nāgacchati na gacchatīti sattvānāṃ dharman deśayati. (psp_4:102) anāgatigatikā smṛtyupasthānasamyakprahāṇarddhipādendriyabalabodhyaṅgamārgaśūnyatā sā nāgacchati na gacchatīti sattvānāṃ dharman deśayati. anāgatigatikā apramāṇadhyānārūpyasamāpattiśūnyatā sā nāgacchati na gacchatīti sattvānāṃ dharman deśayati. anāgatigatikā śūnyatānimittāpraṇihitābhijñāśūnyatā sā nāgacchati na gacchatīti sattvānāṃ dharman deśayati. anāgatigatikā daśatathāgatabalavaiśāradyapratisaṃvidāveṇikabuddhadharmaśūnyatā sā nāgacchati na gacchatīti sattvānāṃ dharman deśayati. anāgatigatikā sarvākārajñatāśūnyatā sā nāgacchati na gacchatīti sattvānāṃ dharman deśayati. evaṃ hi subhūte bodhisattvo mahāsattvo 'nuttarāṃ samyaksaṃbodhim abhisaṃbudhya sattvānāṃ gatir bhavati. tat kasya hetoḥ? śūnyatāgatikā hi subhūte sarvadharmās te tāṅ gatin na vyativartante. tat kasya hetoḥ? na hi subhūte śūnyatāyā āgatir vā gatir vopalabhyate. ānimittagatikā hi subhūte sarvadharmās te tāṅ gatin na vyativartante. tat kasya hetoḥ? na hi subhūte ānimittasyāgatir vā gatir vopalabhyate. apraṇihitagatikā hi subhūte sarvadharmās te tāṅ gatin na vyativartante. tat kasya hetoḥ? na hi subhūte 'praṇihitasyāgatir vā gatir vopalabhyate. anabhisaṃskāragatikā hi subhūte sarvadharmās te tāṅ gatin na vyativartante. tat kasya hetoḥ? na hi subhūte 'nabhisaṃskārasyāgatir vā gatir vopalabhyate. ity anābhogakāritram anutpādagatikā hi subhūte sarvadharmās te tāṅ gatin na vyativartante. tat kasya hetoḥ? na hi subhūte 'nutpādasyāgatir vā gatir vopalabhyate. anirodhagatikā hi subhūte sarvadharmās te tāṅ gatin na vyativartante. tat kasya hetoḥ? na hi subhūte 'nirodhasyāgatir vā gatir vopalabhyate. asaṃkleśāvyavadānagatikā hi subhūte sarvadharmās te tāṅ gatin na vyativartante. tat kasya hetoḥ? na hi subhūte 'saṃkleśāvyavadānasyāgatir vā gatir vopalabhyate. ajātābhāvagatikā hi subhūte sarvadharmās te tāṅ gatin na vyativartante. tat kasya hetoḥ? na hi subhūte 'jātābhāvasyāgatir vā gatir vopalabhyate. svapnagatikā hi subhūte sarvadharmās te tāṅ gatin na vyativartante. tat kasya hetoḥ? na hi subhūte svapnasyāgatir vā gatir vopalabhyate. māyāgatikā hi subhūte sarvadharmās te tāṅ gatin na vyativartante. tat kasya hetoḥ? na hi subhūte māyāyā āgatir vā gatir (psp_4:103) vopalabhyate. pratiśrutkāgatikā hi subhūte sarvadharmās te tāṅ gatin na vyativartante. tat kasya hetoḥ? na hi subhūte pratiśrutkāyā āgatir vā gatir vopalabhyate. pratibhāsagatikā hi subhūte sarvadharmās te tāṅ gatin na vyativartante. tat kasya hetoḥ? na hi subhūte pratibhāsasyāgatir vā gatir vopalabhyate. nirmitagatikā hi subhūte sarvadharmās te tāṅ gatin na vyativartante. tat kasya hetoḥ? na hi subhūte nirmitasyāgatir vā gatir vopalabhyate. marīcīgatikā hi subhūte sarvadharmās te tāṅ gatin na vyativartante. tat kasya hetoḥ? na hi subhūte marīcyā āgatir vā gatir vopalabhyate. gandharvanagaragatikā hi subhūte sarva dharmās te tāṅ gatin na vyativartante. tat kasya hetoḥ? na hi subhūte gandharvanagarasyāgatir vā gatir vopalabhyate. anantāparyantagatikā hi subhūte sarvadharmās te tāṅ gatin na vyativartante. tat kasya hetoḥ? na hi subhūte anantāparyantasyāgatir vā gatir vopalabhyate. anuddhārāpratyuddhāragatikā hi subhūte sarvadharmās te tāṅ gatin na vyativartante. tat kasya hetoḥ? na hi subhūte 'nuddhārāpratyuddhārasyāgatir vā gatir vopalabhyate. anāgatikā hi subhūte sarvadharmās te tāṅ gatin na vyativartante. tat kasya hetoḥ? na hi subhote 'nāgater āgatir vā gatir vopalabhyate. anāyūhāniryūhagatikā hi subhūte sarvadharmās te tāṅ gatin na vyativartante. tat kasya hetoḥ? na hi subhūte 'nāyūhāniryūhasyāgatir vā gatir vopalabhyate. ayogāviyogāśleṣāviśleṣagatikā hi subhūte sarvadharmās te tāṅ gatin na vyativartante. tat kasya hetoḥ? na hi subhūte 'yogāviyogāśleṣāviśleṣasyāgatir vā gatir vopalabhyate. ātmagatikā hi subhūte sarvadharmās te tāṅ gatin na vyativartante. tat kasya hetoḥ? na hi subhūte ātmana āgatir vā gatir vopalabhyate. sattvagatikā hi subhūte sarvadharmā, jīvajantupoṣapuruṣapudgalamanujamānavakārakavedakajānakapaśyakotthāpakasamutthāpakagatikā hi subhūte sarvadharmās te tāṅ gatin na vyativartante. tat kasya hetoḥ? atyantatayā hi subhūte sattvo na saṃvidyate jīvajantupoṣapuruṣapudgalamanujamānavakārakavedakajānakapaśyakotthāpakasamutthāpakā na saṃvidyante, kutaḥ punar eṣām āgatir vā gatir vā bhaviṣyati. nityagatikā hi subhūte sarvadharmās te tāṅ gatin na vyativartante, sukhagatikā hi subhūte sarvadharmās te tāṅ gatin na vyativartante, ātmagatikā hi subhūte sarvadharmās te tāṅ gatin na vyativartante, śubhagatikā (psp_4:104) hi subhūte sarvadharmās te tāṅ gatin na vyativartante. tat kasya hetoḥ? atyantatayā hi subhūte nityaṃ sukham ātmā śubhan na saṃvidyate, kutaḥ punar eṣām āgatir vā gatir vā bhaviṣyati. anityagatikā hi subhūte sarvadharmās te tāṅ gatin na vyativartante, duḥkhagatikā hi subhūte sarvadharmās te tāṅ gatin na vyativartante, anātmagatikā hi subhūte sarvadharmās te tāṅ gatin na vyativartante, aśubhagatikā hi subhūte sarvadharmās te tāṅ gatin na vyativartante. tat kasya hetoḥ? atyantatayā hi subhūte anityaṃ duḥkham anātmā aśubhan na saṃvidyate, kutaḥ punar eṣām āgatir vā gatir vā bhaviṣyati. rāgagatikā hi subhūte sarvadharmās te tāṅ gatin na vyativartante, doṣagatikā hi subhūte sarvadharmās te tāṅ gatin na vyativartante, mohagatikā hi subhūte sarvadharmās te tāṅ gatin na vyativartante, dṛṣṭigatikā hi subhūte sarvadharmās te tāṅ gatin na vyativartante. tat kasya hetoḥ? atyantatayā hi subhūte dṛṣṭikṛtaṃ vastu na saṃvidyate, kuto dṛṣṭikṛtāni bhaviṣyanti?, kuta evāgatir vā gatir vā bhaviṣyati. tathatāgatikā hi subhūte sarvadharmās te tāṅ gatin na vyativartante. tat kasya hetoḥ? na hi subhūte tathatāyā āgatir vā gatir vopalabhyate, dharmadhātugatikā hi subhūte sarvadharmās te tāṅ gatin na vyativartante, bhūtakoṭigatikā hi subhūte sarvadharmās te tāṅ gatin na vyativartante, samatāgatikā hi subhūte sarvadharmās te tāṅ gatin na vyativartante, acintyadhātugatikā hi subhūte sarvadharmās te tāṅ gatin na vyativartante. tat kasya hetoḥ? na hi subhūte dharmadhātor bhūtakoṭeḥ samatāyā acintyadhātor āgatir vā gatir vopalabhyate. acalagatikā hi subhūte sarvadharmās te tāṅ gatin na vyativartante. tat kasya hetoḥ? na hi subhūte 'calasya dharmasyāgatir vā gatir vopalabhyate. iti yānatrayaniryāṇatatphalasākṣātkaraṇakāritram rūpagatikā hi subhūte sarvadharmās te tāṅ gatin na vyativartante. tat kasya hetoḥ? atyantatayā hi subhūte rūpan na saṃvidyate, kutaḥ punar asyāgatir vā gatir vā bhaviṣyati. vedanā saṃjñā saṃskārāḥ, vijñānagatikā hi subhūte sarvadharmās te tāṅ gatin na vyativartante. tat kasya hetoḥ? atyantatayā hi subhūte vijñānan na saṃvidyate, kutaḥ punar asyāgatir vā gatir vā bhaviṣyati. evaṃ skandhadhātvāyatanapratītyasamutpādapratītyasamutpādāṅgagatikā hi subhūte sarvadharmās te tāṅ gatin na vyativartante. tat kasya hetoḥ? atyantatayā hi subhūte skandhadhātvāyatanapratītyasamutpādapratītyasamutpādāṅgāni na saṃvidyante, (psp_4:105) kutaḥ punar eṣām āgatir vā gatir vā bhaviṣyati. dānapāramitāgatikā hi subhūte sarvadharmās te tāṅ gatin na vyativartante. tat kasya hetoḥ? atyantatayā hi subhūte dānapāramitā na saṃvidyate, kutaḥ punar asyā āgatir vā gatir vā bhaviṣyati. evaṃ śīlapāramitāgatikā hi subhūte sarvadharmās te tāṅ gatin na vyativartante, kṣāntipāramitāgatikā hi subhūte sarvadharmās te tāṅ gatin na vyativartante, vīryapāramitāgatikā hi subhūte sarvadharmās te tāṅ gatin na vyativartante, dhyānapāramitāgatikā hi subhūte sarvadharmās te tāṅ gatin na vyativartante, prajñāpāramitāgatikā hi subhūte sarvadharmās te tāṅ gatin na vyativartante. tat kasya hetoḥ? atyantatayā hi subhūte śīlakṣāntivīryadhyānaprajñāpāramitā na saṃvidyate, kutaḥ punar āsām āgatir vā gatir vā bhaviṣyati. adhyātmaśūnyatāgatikā hi subhūte sarvadharmās te tāṅ gatin na vyativartante, yāvad abhāvasvabhāvaśūnyatāgatikā hi subhūte sarvadharmās te tāṅ gatin na vyativartante. tat kasya hetoḥ? atyantatayā hi subhūte adhyātmaśūnyatā, yāvad abhāvasvabhāvaśūnyatā na saṃvidyate, kutaḥ punar āsām āgatir vā gatir vā bhaviṣyati. smṛtyupasthānagatikā hi subhūte sarvadharmās te tāṅ gatin na vyativartante. tat kasya hetoḥ? atyantatayā hi subhūte smṛtyupasthānāni na saṃvidyante, kutaḥ punar eṣām āgatir vā gatir vā bhaviṣyati. evaṃ samyakprahāṇarddhipādendriyabalabodhyaṅgamārgagatikā hi subhūte sarvadharmās te tāṅ gatin na vyativartante. tat kasya hetoḥ? atyantatayā hi subhūte samyakprahāṇarddhipādendriyabalabodhyaṅgamārgā na saṃvidyante, kutaḥ punar eṣām āgatir vā gatir vā bhaviṣyati. apramāṇadhyānārūpyasamāpattigatikā hi subhūte sarvadharmās te tāṅ gatin na vyativartante. āryasatyavimokṣasamādhisamāpattidhāraṇīmukhagatikā hi subhūte sarvadharmās te tāṅ gatin na vyativartante. abhijñādaśabalavaiśāradyapratisaṃvicchūnyatānimittapraṇihitāṣṭādaśāveṇikabuddhadharmā gatikā hi subhūte sarvadharmās te tāṅ gatin na vyativartante. tat kasya hetoḥ? atyantatayā hi subhūte sarvadharmā na saṃvidyante, kutaḥ punar eṣām āgatir vā gatir vā bhaviṣyati. srotaāpattiphalagatikā hi subhūte sarvadharmās te tāṅ gatin na vyativartante, sakṛdāgāmiphalagatikā hi subhūte sarvadharmās te tāṅ gatin na vyativartante, anāgāmiphalagatikā hi subhūte sarvadharmās te tāṅ gatin na vyativartante, arhattvapratyekabuddhagatikā (psp_4:106) hi subhūte sarvadharmās te tāṅ gatin na vyativartante. tat kasya hetoḥ? atyantatayā hi subhūte srotaāpannasakṛdāgāmyanāgāmyarhattvapratyekabuddhā na saṃvidyante, kutaḥ punar eṣām āgatir vā gatir vā bhaviṣyati. anuttarā samyaksaṃbodhigatikā hi subhūte sarvadharmās te tāṅ gatin na vyativartante. tat kasya hetoḥ? atyantatayā hi subhūte 'nuttarā samyaksaṃbodhir na saṃvidyate, kutaḥ punar asyā āgatir vā gatir vā bhaviṣyati. subhūtir āha: ko 'tra bhagavan gambhīrāyāṃ prajñāpāramitāyām adhimokṣyate? bhagavān āha: ye subhūte bodhisattvā mahāsattvāḥ pūrvacaritā bhaviṣyanty anuttarāyāṃ samyaksaṃbodhau, pūrvajinakṛtādhikārāḥ pūrvajinaparipācitakuśalamūlā bhaviṣyanti, bahubuddhakoṭīniyutaśatasahasraparyupāsitā bhaviṣyanti, kalyāṇamitraparigṛhītāś ca ta imāṃ gambhīrāṃ prajñāpāramitām adhimokṣante. iti gatikāritram iti kāritralakṣaṇam subhūtir āha: kāni punar bhagavaṃs teṣāṃ bodhisattvānāṃ mahāsattvānāṃ liṅgāny ākārāṇi nimittāni svabhāvā bhaviṣyanti, ya imāṃ gambhīrāṃ prajñāpāramitāṃ jñāsyanti? evam ukte bhagavān āyuṣmantaṃ subhūtim etad avocat: rāgavinayaviviktasvabhāvās te subhūte bodhisattvā mahāsattvā bhaviṣyanti, doṣamohavinayaviviktasvabhāvās te subhūte bodhisattvā mahāsattvā bhaviṣyanti. iti kleśaviviktasvabhāvaḥ rāgaliṅgaviviktasvabhāvāś ca te subhūte bodhisattvā mahāsattvā bhaviṣyanti, doṣamohaliṅgaviviktasvabhāvāś ca te subhūte bodhisattvā mahāsattvā bhaviṣyanti. iti talliṅgavivekasvabhāvaḥ rāganimittavivekasvabhāvāś ca te subhūte bodhisattvā mahāsattvā bhaviṣyanti, doṣamohanimittavivekasvabhāvāś ca te subhūte bodhisattvā mahāsattvā bhaviṣyanti. iti tannimittavivekasvabhāvaḥ rāgārāgaviviktasvabhāvāś ca te subhūte bodhisattvā mahāsattvā bhaviṣyanti, doṣādoṣamohāmohaviviktasvabhāvāś ca te subhūte bodhisattvā mahāsattvā bhaviṣyanti, ya imāṃ gambhīrāṃ prajñāpāramitām adhimokṣyante. (psp_4:107) subhūtir āha: kiṃgatikās te bhagavan bodhisattvā mahāsattvā bhaviṣyanti, ya imāṃ gambhīrāṃ prajñāpāramitām ājñāsyanti? bhagavān āha: sarvākārajñatāgatikā hi subhūte bodhisattvā mahāsattvā bhaviṣyanti, ya imāṃ gambhīrāṃ prajñāpāramitām ājñāsyanti. subhūtir āha: sarvākārajñatāgatikās te bhagavan bodhisattvā mahāsattvāḥ sarvasattvānāṃ gatir bhavanti. bhagavān āha: evam etat subhūte evam etat, sarvākārajñatāgatikās te subhūte bodhisattvā mahāsattvāḥ sarvasattvānāṃ gatir bhaviṣyanti, ya imāṃ gambhīrāṃ prajñāpāramitām adhimokṣyante. iti vipakṣapratipakṣavivekasvabhāvaḥ subhūtir āha: duṣkarakārakā bhagavaṃs te bodhisattvā mahāsattvā bhaviṣyanti, yair ayaṃ saṃnāhaḥ saṃnaddhaḥ sarvasattvān parinirvāpayiṣyāma iti. na cātra sattvo na sattvaprajñaptir upalabhyate. bhagavān āha: evam etat subhūte evam etat, duṣkarakārakās te subhūte bodhisattvā mahāsattvā bhaviṣyanti, yair ayaṃ saṃnāhaḥ saṃnaddhaḥ sarvasattvān parinirvāpayiṣyāma iti. sa khalu punaḥ subhūte bodhisattvasya mahāsattvasya saṃnāho na rūpasaṃbaddhaḥ. tat kasya hetoḥ? atyantatayā hi subhūte rūpaṃ na saṃvidyante, na bodhisattvo na bodhisattvasaṃnāhas tenocyate subhūte na rūpasaṃbaddho 'yaṃ saṃnāha iti, vedanā saṃjñā saṃskārāḥ, sa khalu punaḥ subhūte bodhisattvasya mahāsattvasya saṃnāho na vijñānasaṃbaddhaḥ. tat kasya hetoḥ? atyantatayā hi subhūte vijñānan na saṃvidyate na bodhisattvo na bodhisattvasaṃnāhas tenocyate subhūte na vijñānasaṃbaddho 'yaṃ saṃnāha iti. na skandhadhātvāyatanapratītyasamutpādasya pratītyasamutpādāṅgānāṃ vā saṃbaddho 'yaṃ saṃnāhaḥ. tat kasya hetoḥ? atyantatayā hi subhūte skandhadhātvāyatanapratītyasamutpādaḥ pratītyasamutpādāṅgāni vā na saṃvidyante na bodhisattvo na bodhisattvasaṃnāhas tenocyate subhūte na pratītyasamutpādasaṃbandho na pratītyasamutpādāṅgasaṃbaddho 'yaṃ saṃnāha iti. evaṃ vistareṇa subhūte nāyaṃ saṃnāha ātmasattvajīvajantupoṣapuruṣapudgalamanujamānavakārakavedakajānakapaśyakasaṃbandho yāvat subhūte nāyaṃ saṃnāhaḥ sarvākārajñatāsaṃbaddhaḥ. tat (psp_4:108) kasya hetoḥ? atyantatayā hi subhūte sarvākārajñatā na saṃvidyate na bodhisattvo na bodhisattvasaṃnāhas tenocyate, yāvan na sarvākārajñatāsaṃbaddho 'yaṃ bodhisattvasya mahāsattvasya saṃnāha iti. sarvadharmasaṃbaddho batāyaṃ bodhisattvasya mahāsattvasya saṃnāho yair ayaṃ gambhīrāyāṃ prajñāpāramitāyāṃ caradbhir evaṃ saṃnāhaḥ saṃnaddhaḥ, evaṃ sarvasattvān parinirvāpayiṣyāmaḥ. iti duṣkaratāsvabhāvaḥ subhūtir āha: asya bhagavan bodhisattvasya mahāsattvasya sarvasattvān parinirvāpayiṣyāmīti, evaṃ saṃnāhasaṃnaddhasya sthānadvayan na pratikāṅkṣitavyaṃ śrāvakabhūmir vā pratyekabuddhabhūmir vā, asthānam etat bhagavann anavakāśo 'yaṃ sa bodhisattvo mahāsattva evaṃ saṃnāhasaṃnaddhaḥ sarvasattvān parinirvāpayiṣyāmīti śrāvakabhūmau vā pratyekabuddhabhūmau vā paten naitat sthānaṃ vidyate. tat kasya hetoḥ? na hi bodhisattvasya mahāsattvasya sīmābaddhaḥ sattvānāṃ kṛtaśaḥ saṃnāhasaṃnaddhaḥ. ity aikāntikasvabhāvaḥ evam ukte bhagavān āyuṣmantaṃ subhūtim etad avocat: kaṃ punas tvaṃ subhūte 'rthavaśaṃ saṃpaśyann evaṃ vadasi? asya bodhisattvasya mahāsattvasya mahāsaṃnāhasaṃnaddhasya iha gambhīrāyāṃ prajñāpāramitāyān na dvayoḥ sthānayor anyatarānyataraṃ sthānaṃ pratikāṅkṣitavyaṃ śrāvakabhūmir vā pratyekabuddhabhūmir vā. subhūtir āha: tathā hi bhagavan na bodhisattvena mahāsattvena prādeśikānāṃ sattvānāṃ kṛtaśaḥ saṃnāhaḥ saṃnaddhaḥ, sarvasattvaparinirvāṇāya sarvākārajñatājñānasya kṛtaśo bhagavan bodhisattvena mahāsattvena saṃnāhaḥ saṃnaddhaḥ. bhagavān āha: evam etat subhūte evam etat, na prādeśikānāṃ sattvānāṃ kṛtaśo bodhisattvena mahāsattvena mahāsaṃnāhaḥ saṃnaddhaḥ, api tu khalu punaḥ subhūte sarvasattvānāṃ parinirvāṇāya sarvākārajñatājñānasya kṛtaśo bodhisattvena mahāsattvena mahāsaṃnāhaḥ saṃnaddhaḥ. ity uddeśasvabhāvaḥ subhūtir āha: gambhīrā bhagavan prajñāpāramitā sā na kenacid bhāvayitavyā na kvacin na kathaṃcid bhāvayitavyā. tat kasya hetoḥ? na (psp_4:109) hi bhagavann iha gambhīrāyāṃ prajñāpāramitāyāṃ kasyacid dharmasya pariniṣpattir upalabhyate, yo vā bhāvayed yaṃ vā bhāvayed yena vā bhāvayet, ākāśabhāvanaiṣā bhagavan yad uta prajñāpāramitābhāvanā, sarvadharmā bhāvanaiṣā yad uta prajñāpāramitābhāvanā, asadbhāvanaiṣā yad uta prajñāpāramitābhāvanā, aparigrahabhāvanaiṣā yad uta prajñāpāramitābhāvanā bhāvanāvibhāvanaiṣā bhagavan yad uta prajñāpāramitābhāvanā. bhagavān āha: kasya subhūte bhāvanāvibhāvanaiṣā yad uta prajñāpāramitābhāvanā? subhūtir āha: rūpabhāvanāvibhāvanaiṣā bhagavan yad uta prajñāpāramitābhāvanā vedanāsaṃjñāsaṃskārabbhāvanāvibhāvanaiṣā bhagavan yad uta prajñāpāramitābhāvanā, vijñānabhāvanāvibhāvanaiṣā bhagavan yad uta prajñāpāramitābhāvanā, ātmabhāvanāvibhāvanaiṣā bhagavan yad uta prajñāpāramitābhāvanā, sattvajīvajantupoṣapuruṣapudgalamanujamānavakārakavedakajānakapaśyakabhāvanāvibhāvanaiṣā yad uta prajñāpāramitābhāvanā, dānapāramitābhāvanāvibhāvanaiṣā yad uta prajñāpāramitābhāvanā śīlapāramitābhāvanāvibhāvanaiṣā yad uta prajñāpāramitābhāvanā, kṣāntipāramitābhāvanāvibhāvanaiṣā yad uta prajñāpāramitābhāvanā, vīryapāramitābhāvanāvibhāvanaiṣā yad uta prajñāpāramitābhāvanā, dhyānapāramitābhāvanāvibhāvanaiṣā yad uta prajñāpāramitābhāvanā, prajñāpāramitābhāvanāvibhāvanaiṣā yad uta prajñāpāramitābhāvanā, adhyātmaśūnyatābhāvanāvibhāvanaiṣā yad uta prajñāpāramitābhāvanā yāvad abhāvasvabhāvaśūnyatābhāvanāvibhāvanaiṣā yad uta prajñāpāramitābhāvanā, smṛtyupasthānabhāvanāvibhāvanaiṣā yad uta prajñāpāramitābhāvanā, samyakprahāṇarddhipādendriyabalabodhyaṅgamārgabhāvanāvibhāvanaiṣā yad uta prajñāpāramitābhāvanā, apramāṇadhyānārūpyasamāpattibhāvanāvibhāvanaiṣā yad uta prajñāpāramitābhāvanā, śūnyatānimittāpraṇihitābhijñābhāvanāvibhāvanaisā yad uta prajñāpāramitābhāvanā, vimokṣamukhasamādhisamāpattidhāraṇīmukhabhāvanāvibhāvanaiṣā yad uta prajñāpāramitābhāvanā, āryasatyabhāvanāvibhāvanaiṣā yad uta prajñāpāramitābhāvanā, (psp_4:110) daśabalabhāvanāvibhāvanaiṣā yad uta prajñāpāramitābhāvanā, vaiśāradyapratisaṃvidāveṇikabuddhadharmabhāvanāvibhāvanaiṣā yad uta prajñāpāramitābhāvanā, srotaāpattiphalabhāvanāvibhāvanaiṣā yad uta prajñāpāramitābhāvanā, sakṛdāgāmiphalabhāvanāvibhāvanaiṣā yad uta prajñāpāramitābhāvanā, anāgāmiphalabhāvanāvibhāvanaiṣā yad uta prajñāpāramitābhāvanā, arhattvabhāvanāvibhāvanaiṣā yad uta prajñāpāramitābhāvanā, pratyekabuddhabhāvanāvibhāvanaiṣā yad uta prajñāpāramitābhāvanā, bodhisattvabhāvanāvibhāvanaiṣā yad uta prajñāpāramitābhāvanā, yāvat sarvākārajñatābhāvanāvibhāvanaiṣā bhagavan yad uta prajñāpāramitābhāvanā. bhagavān āha: evam etat subhūte evam etat, rūpabhāvanāvibhāvanaiṣā subhūte yad uta prajñāpāramitābhāvanā, vedanāsaṃjñāsaṃskārabhāvanāvibhāvanaiṣā yad uta prajñāpāramitābhāvanā, vijñānabhāvanāvibhāvanaiṣā yad uta prajñāpāramitābhāvanā, skandhabhāvanāvibhāvanaiṣā yad uta prajñāpāramitābhāvanā, dhātubhāvanāvibhāvanaiṣā yad uta prajñāpāramitābhāvanā, āyatanabhāvanāvibhāvanaiṣā yad uta prajñāpāramitābhāvanā, pratītyasamutpādabhāvanāvibhāvanaiṣā yad uta prajñāpāramitābhāvanā, pratītyasamutpādāṅgabhāvanāvibhāvanaiṣā yad uta prajñāpāramitābhāvanā, cakṣurūpacakṣurvijñānacakṣuḥsaṃsparśacakṣuḥsaṃsparśapratyayavedanābhāvanāvibhāvanaiṣā yad uta prajñāpāramitābhāvanā, evaṃ śrotraghrāṇajihvākāyamanodharmaḥ manovijñāna manaḥsaṃsparśamanaḥsaṃsparśapratyayavedanābhāvanāvibhāvanaiṣā yad uta prajñāpāramitābhāvanā, pṛthivīdhātubhāvanāvibhāvanaiṣā yad uta prajñāpāramitābhāvanā, abdhātubhāvanāvibhāvanaiṣā yad uta prajñāpāramitābhāvanā, tejodhātubhāvanāvibhāvanaiṣā yad uta prajñāpāramitābhāvanā, vāyudhātubhāvanāvibhāvanaiṣā yad uta prajñāpāramitābhāvanā, ākāśadhātubhāvanāvibhāvanaiṣā yad uta prajñāpāramitābhāvanā vijñānadhātubhāvanāvibhāvanaiṣā yad uta prajñāpāramitābhāvanā avidyābhāvanāvibhāvanaiṣā yad uta prajñāpāramitābhāvanā saṃskārabhāvanāvibhāvanaiṣā yad uta prajñāpāramitābhāvanā, vijñānabhāvanāvibhāvanaiṣā, nāmarūpabhāvanāvibhāvanaiṣā, ṣaḍāyatanabhāvanāvibhāvanaiṣā, (psp_4:111) sparśabhāvanāvibhāvanaiṣā, vedanābhāvanāvibhāvanaiṣā, tṛṣṇābhāvanāvibhāvanaiṣā, upādānabhāvanāvibhāvanaiṣā, bhavabhāvanāvibhāvanaiṣā, jātibhāvanāvibhāvanaiṣā, jarāmaraṇaśokaparidevaduḥkhadaurmanasyopāyāsabhāvanāvibhāvanai ṣā yad uta prajñāpāramitābhāvanā. evaṃ sarvapāramitābhāvanāvibhāvanaiṣā yad uta prajñāpāramitābhāvanā, sarvaśūnyatābhāvanāvibhāvanaiṣā yad uta prajñāpāramitābhāvanā, bodhipakṣyadharmabhāvanāvibhāvanaiṣā yad uta prajñāpāramitābhāvanā, apramāṇadhyānārūpyasamāpattibhāvanāvibhāvanaiṣā yad uta prajñāpāramitābhāvanā, āryasatyābhijñāśūnyatānimittāpraṇihitavimokṣasamādhisamāpattidhāraṇīmukhabhāvanāvibhāvanaiṣā yad uta prajñāpāramitābhāvanā, daśabalavaiśāradyapratisaṃvidāveṇikabuddhadharmabhāvanāvibhāvanaiṣā yad uta prajñāpāramitābhāvanā, yāvat sarvākārajñatābhāvanāvibhāvanaiṣā yad uta prajñāpāramitābhāvanā. ity anupalambhasvabhāvaḥ iha subhūte gambhīrāyāṃ prajñāpāramitāyām upaparīkṣitavyo bodhisattvo mahāsattvo 'vinivartanīya iti, yaḥ kaścid bodhisattvo mahāsattva iha gambhīrāyāṃ prajñāpāramitāyāṃ nābhiniviśeta so 'vinivartanīyo bodhisattvo mahāsattva upaparīkṣitavyo, evaṃ dhyānapāramitāyāṃ vīryapāramitāyāṃ kṣāntipāramitāyāṃ śīlapāramitāyāṃ dānapāramitāyāṃ yo bodhisattvo mahāsattvo nābhiniviśeta so 'vinivartanīyo bodhisattvo mahāsattva upaparīkṣitavyaḥ. evam adhyātmaśūnyatāyāṃ yāvad abhāvasvabhāvaśūnyatāyāṃ nābhiniviśeta, saptatriṃśadbodhipakṣyeṣu dharmeṣu nābhiniviśeta, āryasatyeṣv apramāṇadhyānārūpyasamāpattiṣu nābhiniviśeta, aṣṭavimokṣeṣu navasv anupūrvavihārasamāpattiṣu śūnyatānimittāpraṇihiteṣu nābhiniviśeta, samādhidhāraṇīmukheṣv abhijñāsu nābhiniviśeta, daśabalavaiśāradyapratisaṃvidāveṇikeṣu buddhadharmeṣu nābhiniviśeta, yaḥ kaścid bodhisattvo mahāsattvaḥ sarvākārajñatāyāṃ nābhiniviśeta so 'vinivartanīyo bodhisattvo mahāsattvaḥ. yaḥ kaścid bodhisattvo mahāsattva iha gambhīrāyāṃ prajñāpāramitāyāṃ caran na parabhāṣitāni na paramantritāni sārataḥ parataḥ paśyati so 'vinivartanīyo bodhisattvo mahāsattvo, yaḥ kaścid bodhisattvo mahāsattva iha gambhīrāyāṃ prajñāpāramitāyāṃ caran na parasya śraddhayā gacchati so 'vinivartanīyo bodhisattvo mahāsattvo, yaḥ kaścid bodhisattvo mahāsattva iha (psp_4:112) gambhīrāyāṃ prajñāpāramitāyāṃ caran na rāgasahitaiś cittotpādaiḥ saṃhriyate na doṣamohasahagataiś cittotpādaiḥ saṃhriyate so 'vinivartanīyo bodhisattvo mahāsattva upaparīkṣitavyaḥ. yaḥ kaścid avinivartanīyo bodhisattvo mahāsattvo 'syāṃ gambhīrāyāṃ prajñāpāramitāyāṃ bhāṣyamāṇāyāṃ nottrasyati na saṃtrasyati na saṃtrāsam āpadyate nāvalīyate na saṃlīyate na cāsya vipṛṣṭhībhavati mānasaṃ prajñāpāramitayā cāvirahito bhavati, abhinandati prajñāpāramitāśravaṇaṃ śrutvā codgṛhṇāti paryavāpnoti dhārayati vācayati yoniśaś ca manasikaroti tathatvāya pratipadyate, veditavyam etat subhūte pūrvāntato 'py anenāvinivartanīyena bodhisattvena mahāsattvena iyaṃ gambhīrā prajñāpāramitā śrutā udgṛhītā paryavāptā dhāritā vācitā yoniśaś ca manasikṛtā tathatvāya pratipannā. tat kasya hetoḥ? tathā hi avinivartanīyo bodhisattvo mahāsattva iha gambhīrāyāṃ prajñāpāramitāyāṃ bhāṣyamāṇāyāṃ nottrasyati na saṃtrasyati na saṃtrāsam āpadyate nāvalīyate na saṃlīyate na cāsya vipṛṣṭhībhavati mānasaṃ na pratyudāvartate uttare ca śrutvā udgṛhṇāti paryavāpnoti dhārayati vācayati yoniśaś ca manasikaroti tathatvāya pratipadyate. ity anabhiniveśasvabhāvaḥ subhūtir āha: yo bhagavan bodhisattvo mahāsattva iha gambhīrāyāṃ prajñāpāramitāyāṃ bhāṣyamāṇāyāṃ nottrasyati na saṃtrasyati na saṃtrāsam āpadyate nāvalīyate na saṃlīyate na cāsya vipṛṣṭhībhavati mānasaṃ, kathaṃ bhagavaṃs tena bodhisattvena mahāsattvena iyaṃ gambhīrā prajñāpāramitā vyavacārayitavyā? bhagavān āha: sarvākārajñatā nimnayā subhūte saṃtatyā tena bodhisattvena mahāsattvena iyaṃ gambhīrā prajñāpāramitā vyavacārayitavyā. subhūtir āha: kathaṃ bhagavan sarvākārajñatā nimnayā saṃtatyā bodhisattvasya mahāsattvasya gambhīrāyāṃ prajñāpāramitāyāṃ vyavacāraṇā bhavati? bhagavān āha: śūnyatānimnayā śūnyatāpravaṇayā śūnyatāprāgbhārayā subhūte saṃtatyā bodhisattvasya mahāsattvasya iha gambhīrāyāṃ prajñāpāramitāyāṃ vyavacāraṇā bhavati, ānimittanimnayā ānimittapravaṇayā ānimittaprāgbhārayā subhūte saṃtatyā, apraṇihitanimnayā apraṇihitapravaṇayā (psp_4:113) apraṇihitaprāgbhārayā subhūte saṃtatyā, ākāśanimnayā ākāśapravaṇayā ākāśaprāgbhārayā subhūte saṃtatyā, yāvad bhūtakoṭinimnayā bhūtakoṭipravaṇayā bhūtakoṭiprāgbhārayā subhūte saṃtatyā, anabhisaṃskāranimnayānabhisaṃskārapravaṇayānabhisaṃskāraprāgbhārayā subhūte saṃtatyā iha gambhīrāyāṃ prajñāpāramitāyāṃ vyavacāraṇā bhavati. svapnanimnayā nirmāṇanimnayā subhūte saṃtatyā, māyānimnayā marīcinimnayā subhūte saṃtatyā, pratiśrutkānimnayā pratibhāsanimnayā subhūte saṃtatyā, pratibimbanimnayā gandharvanagaranimnayā subhūte saṃtatyā iha gambhīrāyāṃ prajñāpāramitāyāṃ vyavacāraṇā bhavati. subhūtir āha: yad bhagavān evam āha, śūnyatānimnayā śūnyatāpravaṇayā śūnyatāprāgbhārayā saṃtatyā iha gambhīrāyāṃ prajñāpāramitāyāṃ bodhisattvānāṃ mahāsattvānāṃ vyavacāraṇā bhavati. evam ānimittāpraṇihitākāśānutpādānirodhājātābhāvāsaṃkleśāvyavadānatathatāvitathatānanyatathatādharmatādharmasthititādharmaniyāmatācintyatābhūtakoṭyanabhisaṃskārasvapnanirmāṇamāyāmarīcipratiśrutkāpratibhāsapratibimbagandharvanagaranimnayā pravaṇayā prāgbhārayā subhūte saṃtatyā bodhisattvānāṃ mahāsattvānām iha gambhīrāyāṃ prajñāpāramitāyāṃ vyavacāraṇā bhavati. kiṃ punar bhagavan bodhisattvo mahāsattvo rūpam api vyavacārayati? vedanāṃ saṃjñāṃ saṃskārān, vijñānam api vyavacārayati? evaṃ skandhadhātvāyatanapratītyasamutpādaṃ pratītyasamutpādāṅgāni vyavacārayati? sarvapāramitāḥ sarvaśūnyatāḥ sarvavimokṣasamādhidhāraṇīmukhāni vyavacārayati? saptatriṃśadbodhipakṣyān dharmān vyavacārayati, apramāṇadhyānārūpyasamāpattīḥ śūnyatānimittāpraṇihitābhijñā vyavacārayati? daśabalavaiśāradyapratisaṃvidāveṇikabuddhadharmān vyavacārayati? kiṃ punar bhagavan bodhisattvo mahāsattvo yāvat sarvākārajñatām api vyavacārayati? bhagavān āha: na subhūte bodhisattvo mahāsattvo rūpaṃ vyavacārayati, na vedanā saṃjñā saṃskārān na vijñānaṃ vyavacārayati, na skandhadhātvāyatanapratītyasamutpādaṃ na pratītyasamutpādāṅgāni vyavacārayati, na sarvapāramitā na sarvaśūnyatā vyavacārayati, na bodhipakṣyān dharmān vyavacārayati, nāpramāṇadhyānārūpyasamāpattīr nāryasatyāni vyavacārayati, na vimokṣasamādhisamāpattidhāraṇīmukhāni vyavacārayati, (psp_4:114) na daśabalavaiśāradyapratisaṃvidāveṇikabuddhadharmān vyavacārayati, na subhūte bodhisattvo mahāsattvo yāvat sarvākārajñatāṃ vyavacārayati. tat kasya hetoḥ? tathā hi subhūte sarvākārajñatā na kenacit kṛtā na kutaścid āgatā na kvacid gatā nāpi kvacit sthitā na deśasthā na pradeśasthā na tasyāḥ saṃkhyā upalabhyate, na gamanaṃ nāgamanam upalabhyate, yasyāś ca na saṃkhyā na gamanaṃ nāgamanam upalabhyate, sā na śakyā kenacid abhisaṃboddhuṃ, na rūpeṇa na vedanayā na saṃjñayā na saṃskārair na vijñānena na skandhair na dhātubhir nāyatanair na pratītyasamutpādena na pratītyasamutpādāṅgair, na dānena na śīlena na kṣāntyā na vīryeṇa na dhyānena na prajñayā yāvan na sarvākārajñatā jñānenābhisaṃboddhum. tat kasya hetoḥ? rūpam eva sarvākārajñatā, vedanaiva saṃjñaiva saṃskārā eva, vijñānam eva sarvākārajñatā. tat kasya hetoḥ? tathā hi subhūte yā ca rūpasya tathatā, yā ca sarvākārajñatāyās tathatā, yā ca buddhadharmāṇāṃ tathatā ekaivaiṣā tathatādvayādvaidhīkārā vedanāyāḥ saṃjñāyāḥ saṃskārāṇāṃ, yā ca vijñānasya tathatā, yā ca sarvākārajñatāyās tathatā, yā ca buddhadharmāṇāṃ tathatā ekaivaiṣā tathatādvayādvaidhīkārā, yā ca skandhadhātvāyatanapratītyasamutpādānāṃ tathatā, yā ca sarvākārajñatāyās tathatā, yā ca buddhadharmāṇāṃ tathatā ekaivaiṣā tathatādvayādvaidhīkārā, yā ca skandhadhātvāyatanapratītyasamutpādāṅgānāṃ tathatā, yā ca sarvākārajñatāyās tathatā, yā ca buddhadharmāṇāṃ tathatā ekaivaiṣā tathatādvayādvaidhīkārā. evaṃ yā ca pāramitātathatā, yā ca śūnyatātathatā, yā ca bodhipakṣyadharmatathatā, yā cāpramāṇadhyānārūpyasamāpattitathatā yā cāryasatyatathatā, yā ca samādhisamāpattidhāraṇīmukhatathatā, yā ca vimokṣamukhatathatā, yā cābhijñātathatā, yā ca daśabalavaiśāradyapratisaṃvittathatā, yā cāveṇikabuddhadharmatathatā, yā ca sarvākārajñatāyās tathatā, yā ca buddhadharmāṇāṃ tathatā ekaivaiṣā tathatādvayādvaidhīkārā. atha khalu kāmāvacarā rūpāvacarāś ca devaputrā divyāni candanacūrṇāni gṛhītvā divyāny utpalakumudapuṇḍarīkasaugandhikamāndaravamahāmāndaravāṇi gṛhītvā yena bhagavāṃs tenākṣipanti sma, kṣiptvā ca (psp_4:115) yena bhagavāṃs tenopasaṃkrāntā upasaṃkramya bhagavataḥ pādau śirasābhivandya ekānte tiṣṭhan, ekānte sthitāś ca kāmāvacarā rūpāvacarāś ca devaputrā bhagavantam etad avocan: gambhīrā bhagavan prajñāpāramitā durdṛśā duranubodhātarkātarkāvacarā śāntā śūkṣmā nipuṇapaṇḍitavijñavedanīyā sarvalokavipratyanīkā yad uta tathāgatānāṃ bodhir yatra nāma tathāgatā arhantaḥ samyaksaṃbuddhāḥ, evaṃ gambhīrāṃ prajñāpāramitām evaṃ nipuṇāṃ nirdiśanti, rūpam eva sarvākārajñatā sarvākārajñataiva rūpaṃ, vedanā saṃjñā saṃskārā, vijñānam eva sarvākārajñatā sarvākārajñataiva vijñānam. tat kasya hetoḥ? yā ca rūpasya tathatā, yā ca sarvākārajñatāyās tathatā ekaivaiṣā tathatādvayādvaidhīkārā, yā ca vedanāyās tathatā, yā ca saṃjñāyās tathatā, yā ca saṃskārāṇāṃ tathatā, yā ca vijñānasya tathatā, yā ca sarvākārajñatāyās tathatā ekaivaiṣā tathatādvayādvaidhīkārā. evaṃ skandhadhātvāyatanapratītyasamutpāda eva sarvākārajñatā, sarvākārajñataiva skandhadhātvāyatanapratītyasamutpādaḥ. tat kasya hetoḥ? yā ca skandhadhātvāyatanapratītyasamutpādatathatā, yā ca sarvākārajñatātathatā ekaivaiṣā tathatādvayādvaidhīkārā. evaṃ yā ca yāvad buddhānāṃ bhagavatāṃ tathatā, yā ca yāvat sarvākārajñatāyās tathatā ekaivaiṣā tathatādvayādvaidhīkārā. evam ukte bhagavāṃs tān kāmāvacārān rūpāvacārāṃś ca devaputrān etad avocat: evam etad devaputrā evam etat, rūpam eva devaputrāḥ sarvākārajñatā sarvākārajñataiva devaputrā rūpaṃ, vedanā saṃjñā saṃskārāḥ, vijñānam eva devaputrāḥ sarvākārajñatā sarvākārajñataiva devaputrā vijñānam. tat kasya hetoḥ? yā ca rūpasya tathatā yā ca sarvākārajñatāyās tathatā ekaivaiṣā tathatādvayādvaidhīkārā, yā ca vedanāyās tathatā yā ca saṃjñāyās tathatā yā ca saṃskārāṇāṃ tathatā, yā ca vijñānasya tathatā yā ca sarvākārajñatāyās tathatā ekaivaiṣā tathatādvayādvaidhīkārā. evaṃ skandhadhātvāyatanapratītyasamutpāda eva sarvākārajñatā, sarvākārajñataiva skandhadhātvāyatanapratītyasamutpādaḥ. tat kasya hetoḥ? yā ca skandhadhātvāyatanapratītyasamutpādatathatā yā ca sarvākārajñatāyās tathatā ekaivaiṣā tathatādvayādvaidhīkārā. dānapāramitaiva sarvākārajñatā sarvākārajñataiva (psp_4:116) dānapāramitā, evaṃ śīlapāramitā kṣāntipāramitā vīryapāramitā dhyānapāramitā, prajñāpāramitaiva devaputrāḥ sarvākārajñatā sarvākārajñataiva devaputrāḥ prajñāpāramitā. tat kasya hetoḥ? yā ca dānapāramitātathatā, yā ca sarvākārajñatātathatā ekaivaiṣā tathatādvayādvaidhīkārā. evaṃ śīlapāramitā kṣāntipāramitā vīryapāramitā dhyānapāramitā, yā ca prajñāpāramitātathatā, yā ca sarvākārajñatātathatā ekaivaiṣā tathatādvayādvaidhīkārā. adhyātmaśūnyataiva sarvākārajñatā sarvākārajñataivādhyātmaśūnyatā, evaṃ yāvad abhāvasvabhāvaśūnyataiva sarvākārajñatā sarvākārajñataivābhāvasvabhāvaśūnyatā. tat kasya hetoḥ? yā cābhāvasvabhāvaśūnyatāyās tathatā, yā ca sarvākārajñatāyās tathatā ekaivaiṣā tathatādvayādvaidhīkārā. smṛtyupasthānāny eva sarvākārajñatā sarvākārajñataiva smṛtyupasthānāi, evaṃ samyakprahāṇarddhipādendriyabalabodhyaṅgamārgā eva sarvākārajñatā sarvākārajñataiva samyakprahāṇarddhipādendriyabalabodhyaṅgamārgāḥ. tat kasya hetoḥ? yā ca smṛtyupasthānatathatā yā ca sarvākārajñatātathathā ekaivaiṣā tathatādvayādvaidhīkārā. evaṃ yā ca samyakprahāṇarddhipādendriyabalabodhyaṅgamārgatathatā, yā ca sarvākārajñatātathatā ekaivaiṣā tathatādvayādvaidhīkārā. apramāṇadhyānārūpyasamāpattaya eva sarvākārajñatā sarvākārajñataivāpramāṇadhyānārūpyasamāpattayaḥ. tat kasya hetoḥ? yā cāpramāṇadhyānārūpyasamāpattitathatā yā ca sarvākārajñatātathatā ekaivaiṣā tathatādvayāadvaidhīkārā. evam āryasatyaśūnyatānimittāpraṇihitābhijñāvimokṣasamādhisamāpattidhāraṇīmukhadaśabalavaiśāradyapratisaṃvid, āveṇikabuddhadharmā eva sarvākārajñatā sarvākārajñataivāveṇikabuddhadharmāḥ. tat kasya hetoḥ? yā cāveṇikabuddhadharmāṇāṃ tathatā, yā ca sarvākārajñatāyās tathathā ekaivaiṣā tathatādvayādvaidhīkārā. evaṃ srotaāpattiphalaṃ sakṛdāgāmiphalam anāgāmiphalam arhattvaṃ pratyekabuddhā, buddhā eva sarvākārajñatā sarvākārajñataiva buddhāḥ. tat kasya hetoḥ? yā ca buddhānāṃ bhagavatāṃ tathatā, yā ca sarvākārajñatāyās tathatā ekaivaiṣā tathatādvayādvaidhīkārā. idam api devaputrā arthavaśaṃ saṃpaśyaṃs tathāgato 'lpotsukatāyāṃ cittaṃ nāmayāmāsa na dharmadeśanāyām. tat kasya hetoḥ? gambhīro batāyaṃ (psp_4:117) dharmo durdṛśo duranubodho 'tarko 'tarkāvacaraḥ śāntaḥ śūkṣmaḥ paṇḍitavijñavedanīyaḥ sarvalokavipratyanīko yad uteyaṃ tathāgatānāṃ bodhiḥ, sā na kenacid abhisaṃbuddhā na kadācid abhisaṃbuddhā na kvacid abhisaṃbuddhā iyaṃ sā dharmāṇāṃ gambhīratā dharmatā yatra na dvayasamudācāro nādvayasamudācāraḥ saṃvidyate. ity ālambanasvabhāvaḥ ākāśagambhīratayā devaputrā gambhīro 'yaṃ dharmaḥ, tathatāgambhīratayā dharmadhātugambhīratayā bhūtakoṭīgambhīratayā acintyadharmadhātugambhīratayā devaputrā gambhīro 'yaṃ dharmaḥ, anantāparyantayā anāgamanāgamanatayā anutpādānirodhasamatayā asaṃkleśāvyavadānasamatayā, anabhisaṃskārasamatayā ātmagambhīratayā sattvajīvajantupoṣapuruṣapudgalamanujamānavakārakavedakajānakapaśyakagambhīratayā devaputrā gambhīro 'yaṃ dharmaḥ. rūpagambhīratayā devaputrā gambhīro 'yaṃ dharmaḥ, vedanāsaṃjñāsaṃskāravijñānagambhīratayā devaputrā gambhīro 'yaṃ dharmaḥ, skandhagambhīratayā dhātugambhīratayāyatanagambhīratayā pratītyasamutpādagambhīratayā pratītyasamutpādāṅgagambhīratayā devaputrā gambhīro 'yaṃ dharmaḥ, dānapāramitāgambhīratayā devaputrā gambhīro 'yaṃ dharmaḥ, śīlapāramitāgambhīratayā kṣāntipāramitāgambhīratayā vīryapāramitāgambhīratayā dhyānapāramitāgambhīratayā prajñāpāramitāgambhīratayā devaputrā gambhīro 'yaṃ dharmaḥ, adhyātmaśūnyatāgambhīratayā yāvad abhāvasvabhāvaśūnyatāgambhīratayā devaputrā gambhīro 'yaṃ dharmaḥ, smṛtyupasthānagambhīratayā samyakprahāṇarddhipādendriyabalabodhyaṅgamārgagambhīratayā devaputrā gambhīro 'yaṃ dharmaḥ, apramāṇadhyānārūpyasamāpattigambhīratayā devaputrā gambhīro 'yaṃ dharmaḥ, āryasatyagambhīratayā śūnyatānimittāpraṇihitagambhīratayā abhijñāgambhīratayā sarvavimokṣasamādhisamāpattidhāraṇīmukhagambhīratayā daśabalavaiśāradyapratisaṃvidgambhīratayā aṣṭādaśāveṇikabuddhadharmagambhīratayā, yāvat sarvākārajñatāgambhīratayā devaputrā gambhīro 'yaṃ dharmaḥ. evam ukte devaputrā bhagavantam etad avocan: sarvalokavipratyanīko 'yaṃ bhagavan dharmo deśyate. tat kasya hetoḥ? nāyaṃ bhagavan dharmo rūpasyodgrahāya nānudgrahāya vā deśyate, na vedanāyā na saṃjñāyā na saṃskārāṇāṃ, na vijñānasyodgrahāya nānudgrahāya vā deśyate, na (psp_4:118) skandhadhātvāyatanapratītyasamutpādapratītyasamutpādāṅgānām udgrahāya nānudgrahāya vā deśyate. evaṃ na sarvaśūnyatānāṃ saptatriṃśadbodhipkṣyāṇāṃ dharmāṇāṃ daśabalavaiśāradyapratisaṃvidāveṇikabuddhadharmāṇām udgrahāya vā nānudgrahāya vā dharma upadeśyate, na sarvadharmāṇām udgrahāya nānudgrahāya vā dharmo deśyate, nāyaṃ bhagavan dharmaḥ srotaāpattiphalasya udgrahāya nānudgrahāya vā deśyate. evaṃ na sakṛdāgāmiphalasya nānāgāmiphalasya nārhattvasya na pratyekabodher yāvat sarvākārajñatāyā nodgrahāya nānudgrahāya vā dharmo deśyate, udgrahe ca lokaś carati mama rūpaṃ, mama vedanā mama saṃjñā mama saṃskārā mama vijñānaṃ, mama skandhā mama dhātavo mamāyatanāni mama pratītyasamutpādo 'haṃ pratītyasamutpannaḥ, mama dānam ahaṃ dānapatir mama śīlam ahaṃ śīlavān mama kṣāntir ahaṃ kṣāntimān mama vīryam ahaṃ vīryavān mama dhyānam ahaṃ dhyānavān mama prajñā ahaṃ prajñāvān, mamādhyātmaśūnyatā aham adhyātmaśūnyatāṃ bhāvayāmi yāvan mamābhāvasvabhāvaśūnyatāham abhāvasvabhāvaśūnyatāṃ bhāvayāmi, mama smṛtyupasthānāni mama samyakprahāṇarddhipādendriyabalabodhyaṅgamārgā mamāpramāṇadhyānārūpyasamāpattayo mamāryasatyāni mamābhijñā mama vimokṣasamādhisamāpattidhāraṇīmukhāni mama śūnyatānimittāpraṇihitāni ahaṃ śūnyatānimittāpraṇihitavān mama daśabalavaiśāradyapratisaṃvido mamāṣṭādaśāveṇikabuddhadharmā mama srotaāpattiphalam ahaṃ srotaāpanno mama sakṛdāgāmiphalam ahaṃ sakṛdāgāmī mamānāgāmiphalam aham anāgāmī mamārhattvam aham arhan mama pratyekabodhir ahaṃ pratyekabuddho mama sarvākārajñatā ahaṃ sarvākārajñatāḥ. bhagavān āha: evam etad devaputrā evam etan, nāyaṃ devaputrā dharmo rūpasyodgrahāya deśyate nānudgrahāya, na vedanāyā na saṃjñāyā na saṃskārāṇāṃ, na vijñānasyodgrahāya deśyate nānudgrahāya. ye tu devaputrā rūpasyodgrahāya caranti, vedanāyāḥ saṃjñāyāḥ saṃskārāṇāṃ, ye vijñānasyodgrahāya caranti, na te bhavyāḥ prajñāpāramitāṃ bhāvayitum. ye skandhadhātvāyatanapratītyasamutpādānām udgrahāya caranti, ye sarvapāramitāsarvaśūnyatāsamādhisamāpattidhāraṇīmukhānām udgrahāya caranti, ye pramāṇadhyānārūpyasamāpattyāryasatyaśūnyatānimittāpraṇihitābhijñādaśabalavaiśāradyapratisaṃvidāveṇikabuddhadharmāṇām (psp_4:119) udgrahāya caranti, ye devaputrāḥ sarvākārajñatāyā udgrahāya caranti, na te bhavyāḥ prajñāpāramitāṃ bhāvayituṃ yāvan na pratibalā dhyānavīryakṣāntiśīladānapāramitāṃ bhāvayituṃ, yāvan na pratibalāḥ sarvākārajñatāṃ bhāvayitum. iti sarvalokavipratyanīkasvabhāvaḥ subhūtir āha: sarvadharmānulomiko 'yaṃ bhagavan dharmaḥ, kasyānulomiko 'yaṃ bhagavan dharmaḥ? prajñāpāramitānulomiko 'yaṃ bhagavan dharmaḥ, yāvad dhyānapāramitā vīryapāramitā kṣāntipāramitā śīlapāramitā dānapāramitānulomiko 'yaṃ bhagavan dharmaḥ, adhyātmaśūnyatānulomiko 'yaṃ bhagavan dharmaḥ, yāvad abhāvasvabhāvaśūnyatānulomiko 'yaṃ bhagavan dharmaḥ, smṛtyupasthānānulomiko 'yaṃ bhagavan dharmaḥ, samyakprahāṇarddhipādendriyabalabodhyaṅgamārgānulomiko 'yaṃ bhagavan dharmaḥ, āryasatyānulomiko 'yaṃ bhagavan dharmaḥ, apramāṇadhyānārūpyasamāpattisarvavimokṣasamādhisamāpattidhāraṇīmukhānulomiko 'yaṃ bhagavan dharmaḥ, śūnyatānimittāpraṇihitābhijñānulomiko 'yaṃ bhagavan dharmaḥ, daśabalavaiśāradyapratisaṃvidāveṇikabuddhadharmānulomiko 'yaṃ bhagavan dharmaḥ, sarvākārajñatānulomiko 'yaṃ bhagavan dharmaḥ. nāyaṃ dharmaḥ kvacit pratihanyate rūpe na pratihanyate, evaṃ vedanāyāṃ saṃjñāyāṃ saṃskāreṣu vijñāne na pratihanyate, skandhadhātvāyatanapratītyasamutpādapratītyasamutpādāṅgeṣu na pratihanyate, sarvapāramitāsu sarvaśūnyatāsu na pratihanyate, saptatriṃśadbodhipakṣyeṣu dharmeṣu na pratihanyate, āryasatyeṣu apramāṇadhyānārūpyasamāpattisarvavimokṣasamādhisamāpattidhāraṇīmukheṣu na pratihanyate, śūnyatānimittāpraṇihitesv abhijñāsu daśabalavaiśāradyapratisaṃvidāveṇikabuddhadharmeṣu na pratihanyate, sarvākārajñatāyāṃ na pratihanyate. apratihatalakṣaṇo batāyaṃ dharmaḥ, ākāśasamatām upādāya, tathatāsamatām upādāya, dharmadhātusthititām upādāya, bhūtakoṭisamatām upādāya, acintyadhātusamatām upādāya, śūnyatānimittāpraṇihitasamatām upādāya, anutpādānirodhasamatām upādāya, asaṃkleśāvyavadānasamatām upādāya, anutpādo 'yaṃ dharmo rūpānutpādānirodhatām upādāya, vedanā saṃjñā saṃskārā, vijñānānutpādānirodhatām upādāya, skandhadhātvāyatanapratītyasamutpādapratītyasamutpādāṅgānām (psp_4:120) anutpādānirodhatām upādāya, sarvapāramitā sarvaśūnyatānutpādānirodhatām upādāya saptatriṃśadbodhipakṣyadharmāpramāṇadhyānārūpyasamāpattyāryasatyābhijñāśūnyatānimittāpraṇihitasarvavimokṣasamādhisamāpattidhāraṇīmukhānutpādānirodhatām upādāya, daśabalavaiśāradyapratisaṃvidāveṇikabuddhadharmānutpādānirodhatām upādāya. ity apratighātasvabhāvaḥ apado 'yaṃ dharmo rūpapadānupalabdhitām upādāya, vedanāsaṃjñāsaṃskāravijñānapadānupalabdhitām upādāya, skandhadhātvāyatanapratītyasamutpādapratītyasamutpādāṅgapadānupalabdhitām upādāya, sarvapāramitāsarvavimokṣasamādhisamāpattidhāraṇīmukhapadānupalabdhitām upādāya, bodhipakṣyadharmapadānupalabdhitām upādāya, apramāṇadhyānārūpyasamāpattiśūnyatānimittāpraṇihitapadānupalabdhitām upādāya, āryasatyābhijñādaśabalavaiśāradyapratisaṃvidāveṇikabuddhadharmapadānupalabdhitām upādāya, sarvākārajñatāpadānupalabdhitām upādāya, apado 'yaṃ dharmaḥ. ity apadasvabhāvaḥ atha khalu te kāmāvacarā rūpāvacarāś ca devaputrā bhagavantam etad avocan: anujāto 'yaṃ bhagavan bhagavataḥ subhūtiḥ sthaviraḥ. tat kasya hetoḥ? tathā hi yadyad eva deśayati sarvatac chūnyatānimittāpraṇihitam ārabhya dharmaṃ deśayati. atha khalv āyuṣmān subhūtis tān kāmāvacarān rūpāvacarāṃś ca devaputrān āmantrayāmāsa: yad evaṃ devaputrā vadatha, anujāto 'yaṃ bhagavan bhagavataḥ subhūtiḥ sthaviraḥ, kim ity anujātatvāt subhūtiḥ sthaviro 'nujātas tathāgatasya? yathā tathāgatasya tathānāgatāgatā, evam eva subhūter api tathatānāgatāgatā, evaṃ hi subhūtiḥ sthaviras tathāgatasyānujātaḥ. yā tathāgatasya tathatā sā sarvadharmatathatā, yā sarvadharmatathatā sā tathāgatatathatā avitathatā ananyatathatā, evaṃ hi subhūtiḥ sthaviras tathāgatam anujātaḥ. yā tathāgatatathatā sā sthititathatā yā sthititathatā sā tathāgatatathatā, evaṃ hi subhūtiḥ sthaviras tathāgatam anujātaḥ. yathā tathāgatatathatāvikārā nirvikārā, evaṃ hi subhūteḥ sthavirasya tathatāvikārā nirvikārā yathā tathāgatasya tathatā na kvacit pratihanyate. evaṃ sarvadharmatathatā na kvacit pratihanyate. yā ca tathāgatatathatā yā ca sarvadharmatathatā (psp_4:121) ekaivaiṣā tathatādvayādvaidhīkārā na sā kadācin na tathatā, yataḥ sā na kadācin na tathatā tataḥ sā tathatādvayādvaidhīkārā. evaṃ hi subhūtiḥ sthaviras tathāgatam anujātaḥ. yathā tathāgatatathatā sarvatragāvikalpā nirvikalpā, evaṃ hi subhūtitathatā sarvatragāvikalpā nirvikalpā. yathā tathāgatatathatā abhinnā abhedatathatānupalabhyā, evaṃ subhūtitathatā abhinnā abhedatathatānupalabhyā. evaṃ hi subhūtisthaviras tathāgatam anujātaḥ. yathā tathāgatatathatānanyatathatā sarvadharmatathatā, yā na sā kadācin na tathatā, sadā sā tathatā tathaiva subhūtisthaviro 'nanyatathatā yā tathāgatam anujāto na kvacid anujātaḥ, evaṃ hi subhūtisthaviras tathāgatam anujātaḥ. yathā tathāgatatathatā nātītā nānāgatā na pratyutpannā, evaṃ sarvadharmatathatā nātītā nānāgatā na pratyutpannā. evaṃ hi subhūtisthaviratathatā nātītā nānāgatā na pratyutpannā, evaṃ hi subhūtisthaviras tathāgatam anujāta iti ucyate. atītatathatāsamatayā tathāgatatathatāsamatātathāgatatathatāsamatayātītatathatāsamatā, anāgatatathatāsamatayā tathāgatatathatāsamatā tathāgatatathatāsamatayā anāgatatathatāsamatā, pratyutpannatathatāsamatayā tathāgatatathatāsamatā tathāgatatathatāsamatayā pratyutpannatathatāsamatā. iti hy atītānāgatapratyutpannatathatā ca tathāgatatathatā cādvayam etad advaidhīkāram. rūpatathatayā tathāgatatathatā tathāgatatathatayā rūpatathatā, vedanā saṃjñā saṃskārāḥ, vijñānatathatayā tathāgatatathatā tathāgatatathatayā vijñānatathatā, iti hi tathāgatatathatā ca rūpavedanāsaṃjñāsaṃskāravijñānatathatā cādvayam etad advaidhīkāram. skandhatathatayā tathāgatatathatā tathāgatatathatayā skandhatathatā, dhātutathatayā tathāgatatathatā tathāgatatathatayā dhātutathatā, āyatanatathatayā tathāgatatathatā tathāgatatathatayā āyatanatathatā, pratītyasamutpādatathatayā tathāgatatathatā tathāgatatathatayā pratītyasamutpādatathatā, pratītyasamutpādāṅgatathatayā tathāgatatathatā tathāgatatathatayā pratītyasamutpādāṅgatathatā, iti hi skandhadhātvāyatanapratītyasamutpādapratītyasamutpādāṅgatathatā ca tathāgatatathatā cādvayam etad (psp_4:122) advaidhīkāram. ananyatathatayā tathāgatatathatā tathāgatatathatayānanyatathatā, evaṃ sattvajīvajantupoṣapuruṣapudgalamanujamānavakārakavedakajānakapaśyakatathatā ca tathāgatatathatā cādvayam etad advaidhīkāram. dānapāramitātathatayā tathāgatatathatā tathāgatatathatayā dānapāramitātathatā, evaṃ śīlapāramitākṣāntipāramitāvīryapāramitādhyānapāramitāprajñāpāramitātathatayā tathāgatatathatā tathāgatatathatayā prajñāpāramitātathatā, iti hi dānaśīlakṣāntivīryadhyānaprajñāpāramitātathatā ca tathāgatatathatā cādvayam etad advaidhīkāram. adhyātmaśūnyatātathatayā tathāgatatathatā tathāgatatathatayādhyātmaśūnyatātathatā, evaṃ yāvad abhāvasvabhāvaśūnyatātathatayā tathāgatatathatā tathāgatatathatayā yāvad abhāvasvabhāvaśūnyatātathatā, iti hy adhyātmaśūnyatātathatā ca tathāgatatathatā ca, yāvad abhāvasvabhāvaśūnyatātathatā ca tathāgatatathatā cādvayam etad advaidhīkāram. smṛtyupasthānatathatayā tathāgatatathatā tathāgatatathatayā smṛtyupasthānatathatā, evaṃ samyakprahāṇarddhipādendriyabalabodhyaṅgamārgatathatayā tathāgatatathatā tathāgatatathatayā mārgatathatā. iti hi smṛtyupasthānatathatā ca samyakprahāṇarddhipādendriyabalabodhyaṅgamārgatathatā ca tathāgatatathatā cādvayam etad advaidhīkāram. apramāṇadhyānārūpyasamāpattitathatayā tathāgatatathatā tathāgatatathatayā pramāṇadhyānārūpyasamāpattitathatā, sarvavimokṣasamādhisamāpattidhāraṇīmukhatathatayā tathāgatatathatā tathāgatatathatayā sarvavimokṣasamādhisamāpattidhāraṇīmukhatathatā, iti hy apramāṇadhyānārūpyasamāpattitathatā ca sarvavimokṣasamādhisamāpattidhāraṇīmukhatathatā ca tathāgatatathatā cādvayam etad advaidhīkāram. śūnyatānimittāpraṇihitatathatayā tathāgatatathatā tathāgatatathatayā śūnyatānimittāpraṇihitatathatā, āryasatyatathatayā tathāgatatathatā tathāgatatathatayā āryasatyatathatā, abhijñātathatayā tathāgatatathatā tathāgatatathatayābhijñātathatā, iti hi śūnyatānimittāpraṇihitatathatā cāryasatyatathatā cābhijñātathatā ca tathāgatatathatā cādvayam etad advaidhīkāram. daśabalavaiśāradyapratisaṃvittathatayā tathāgatatathatā tathāgatatathatayā daśabalavaiśāradyapratisaṃvittathatā, āveṇikabuddhadharmatathatayā tathāgatatathatā tathāgatatathatayāveṇikabuddhadharmatathatā, iti hi daśabalavaiśāradyapratisaṃvittathatā (psp_4:123) cāveṇikabuddhadharmatathatā ca tathāgatatathatā cādvayam etad advaidhīkāram. sarvākārajñatātathatayā tathāgatatathatā tathāgatatathatayā sarvākārajñatātathatā, iti hi sarvākārajñatātathatā ca tathāgatatathatā cādvayam etad advaidhīkāram. iyaṃ sā subhūte tathāgatatathatāyāṃ tathatām āgamya tathāgato 'nuttarāṃ samyaksaṃbodhim abhisaṃbuddhas tathāgata iti nāmadheyaṃ labhate. asmin khalu punas tathatāparivarte bhāṣyamāṇe, yaṃ trisāhasramahāsāhasralokadhātuḥ ṣaḍvikāram aṣṭādaśamahānimittaṃ kampate prakampate saṃprakampate, calati pracalati saṃpracalati, vedhate pravedhate saṃpravedhate, raṇati praraṇati saṃpraraṇati, kṣubhyati prakṣubhyati saṃprakṣubhyati, garjati pragarjati saṃpragarjati, pūrvā dig unnamati paścimā dig avanamati, paścimā dig unnamati pūrvā dig avanamati, uttarā dig unnamati dakṣiṇā dig avanamati, dakṣiṇā dig unnamati uttarā dig avanamati, antād unnamati madhyād avanamati, madhyād unnamati antād avanamati. atha khalu kāmāvacarā rūpāvacarāś ca devaputrā divyaiś candanacūrṇair bhagavantaṃ subhūtisthaviraṃ cābhyavakirann evaṃ ca vācam abhāṣanta, āścaryaṃ bhagavan yāvad ayaṃ subhūtisthaviras tathāgatatathatayā tathāgatam anujātaḥ. ity agatisvabhāvaḥ atha khalu subhūtisthaviras teṣāṃ devaputrāṇāṃ tām eva kathām anubadhnāti sma, iti hi devaputrāḥ subhūtisthaviro na rūpam anujāto na rūpasya tathatām anujāto, nānyatra rūpatathatāyā anujātaḥ, vedanā saṃjñā saṃskārā, na vijñānam anujāto, na vijñānatathatām anujāto, nānyatra vijñānatathatāyā anujātaḥ na skandhadhātvāyatanam anujāto na skandhadhātvāyatanatathatām anujāto nānyatra skandhadhātvāyatanatathatāyā anujātaḥ na pratītyasamutpādam anujāto na pratītyasamutpādatathatām anujāto, nānyatra pratītyasamutpādatathatāyā anujātaḥ. evaṃ sarvapāramitāḥ sarvaśūnyatāḥ saptatriṃśadbodhipakṣyā dharmā āryasatyāpramāṇadhyānārūpyasamāpattayaḥ sarvavimokṣasamādhisamāpattidhāraṇīmukhaśūnyatānimittāpraṇihitābhijñādaśabalavaiśāradyapratisaṃvidāveṇikabuddhadharmāḥ, (psp_4:124) na sarvākārajñatām anujāto, na sarvākārajñatātathatām anujāto, nānyatra sarvākārajñatātathatāyā anujātaḥ. nāsaṃskṛtam anujāto, nāsaṃskṛtatathatām anujāto, nānyatra saṃskṛtatathatāyā anujātaḥ. tat kasya hetoḥ? tathā hi te dharmā na saṃvidyante nopalabhyante yo vānujāyeta yena vānujāyeta, yo vānujanyeta yena vānujanyeta. ity ajātisvabhāvaḥ atha khalv āyuṣmāc chāriputro bhagavantam etad avocat: gambhīreyaṃ bhagavaṃs tathatā avitathatā ananyatathatā dharmatā dharmadhātusthititā dharmaniyāmatā bhūtakoṭir, yatra na rūpam upalabhyate na rūpatathatā, yadā rūpam eva nopalabhyate kutaḥ punā rūpatathatopalapsyate, yatra na vedanā na saṃjñā na saṃskārā, yatra na vijñānam upalabhyate na vijñānatathatā, yadā vijñānam eva nopalabhyate kutaḥ punar vijñānatathatopalapsyate. yatra na skandhadhātvāyatanāny upalabhyante na skandhadhātvāyatanatathatā, yadā skandhadhātvāyatanāny eva nopalabhyate, kutaḥ punaḥ skandhadhātvāyatanatathatopalapsyate. yatra na pratītyasamutpādo na pratītyasamutpādāṅgāni copalabhyante na pratītyasamutpādatathatā na pratītyasamutpādāṅgatathatā vā, yadā pratītyasamutpādaḥ pratītyasamutpādāṅgāny eva vā nopalabhyate, kutaḥ punaḥ pratītyasamutpādatathatā pratītyasamutpādāṅgatathatā vopalapsyate. evaṃ sarvapāramitāḥ sarvaśūnyatāḥ sarvavimokṣasamādhisamāpattidhāraṇīmukhāni saptatriṃśadbodhipakṣyā dharmāḥ, āryasatyāny apramāṇadhyānārūpyasamāpattayaḥ śūnyatānimittāpraṇihitābhijñādaśabalavaiśāradyapratisaṃvidāveṇikabuddhadharmā, yatra na sarvākārajñatopalabhyate, na sarvākārajñatātathatā, yadā sarvākārajñataiva nopalabhyate, kutaḥ punaḥ sarvākārajñatātathatopalapsyate. bhagavān āha: evam etac chāriputra evam etad, gambhīreyaṃ śāriputra tathatā, yatra na rūpam upalabhyate, na rūpasya tathatopalabhyate, rūpam eva nopalabhyate kutaḥ punā rūpasya tathatopalapsyate, yatra na vedanā na saṃjñā na saṃskārā, na vijñānam upalabhyate na vijñānasya tathatopalabhyate vijñānam eva nopalabhyate kuto vijñānasya tathatopalapsyate. (psp_4:125) yatra na skandhadhātvāyatanapratītyasamutpādā upalabhyante na skandhadhātvāyatanapratītyasamutpādasya tathatopalabhyate, skandhadhātvāyatanapratītyasamutpāda eva nopalapsyate, kutaḥ punaḥ skandhadhātvāyatanapratītyasamutpādasya tathatopalapsyate. evaṃ yāvan na sarvākārajñatopalabhyate na sarvākārajñatāyās tathatopalabhyate sarvākārajñataiva nopalabhyate, kutaḥ punaḥ sarvākārajñatāyās tathatopalapsyate. asyāṃ khalu punaḥ śāriputra tathatāyām avitathatāyām ananyatathatāyāṃ bhāṣyamāṇāyāṃ bhikṣuśatadvayasyānupādāyāsravebhyaś cittāni vimuktāni, pañcānāṃ bhikṣuṇīśatānāṃ virajo vigatamalaṃ dharmeṣu dharmacakṣur viśuddhaṃ, pañcānāṃ bodhisattvasahasrāṇām anutpattikadharmeṣu kṣāntipratilambho 'bhūt, ṣaṣṭeś ca bodhisattvānāṃ mahāsattvānāṃ parihāṇadharmakāṇām anupādāyāsravebhyaś cittāni vimuktāni. atha khalv āyuṣmān śāriputras teṣāṃ bodhisattvānām anupādāyāsravebhyaś cittāni vimuktāni viditvā bhagavantam etad avocat: ko bhagavan hetuḥ kaḥ pratyayo yad eteṣāṃ bodhisattvānāṃ mahāsattvānām anupādāyāsravebhyaś cittāni vimuktāni? bhagavān āha: etaiś ca śāriputra bodhisattvaiḥ pañcabuddhaśatāni paryupāsitāni sarvatra ca dānaṃ dattaṃ śīlaṃ rakṣitaṃ kṣāntyā saṃpāditaṃ vīryam ārabdhaṃ dhyānāny utpāditāni prajñā bhāvitā, te prajñāpāramitayā virahitatvād upāyakauśalyena cāparigṛhītatvād evaṃ caritāḥ, vayaṃ dānaṃ dadāmo vayaṃ śīlaṃ rakṣāmo vayaṃ kṣāntyā saṃpādayāmo vayaṃ vīryam ārabhāmahe vayaṃ dhyānaṃ samāpadyāmahe vayaṃ prajñāṃ bhāvayāmaḥ, te prajñāpāramitāvirahitatvād anupāyakauśalena dānaṃ śīlaṃ kṣāntiṃ vīryaṃ dhyānaṃ prajñāṃ bhāvayāmāsuḥ, te nānātvasaṃjñāyāṃ caranto nānātvopalabdhyā bodhisattvaniyāmaṃ nāvakrāmanti, te bodhisattvaniyāmam anavakrāmantaḥ srotaāpattiphalaṃ prāptā yāvad arhattvaṃ prāptāḥ, kiṃ cāpi śāriputra bodhisattvānāṃ mahāsattvānām asti mārgaḥ śūnyatā vā nimittaṃ vā praṇihitaṃ vā te prajñāpāramitayā virahitā upāyakauśalyena cāparigṛhītā bhūtakoṭiṃ sākṣātkṛtvā śrāvaka bhavanti. (psp_4:126) śāriputra āha: kena kāraṇena bhagavaṃs tair evaṃ śūnyatānimittāpraṇihitair dharmaiḥ subhāvitaiḥ prajñāpāramitayā virahitā upāyakauśalyena cāparigṛhītā bhūtakoṭiṃ sākṣātkṛtvā śrāvakā bhavanti. bodhisattvāḥ punar bhagavaṃs tair evaṃ śūnyatānimittāpraṇihitair dharmaiḥ subhāvitaiḥ prajñāpāramitām upāyakauśalyaṃ cāgamyānuttarāṃ samyaksaṃbodhim abhisaṃbuddhyante? bhagavān āha: iha śāriputra ekaḥ sarvākārajñatācittena virahitaḥ, śūnyatānimittāpraṇihitān dharmān bhāvayann upāyakauśalyam anāgamya śrāvako bhavati. aparaḥ punaḥ śāriputra bodhisattvo mahāsattvaḥ sarvākārajñatācittenāvirahitaḥ śūnyatānimittāpraṇihitān dharmān bhāvayann upāyakauśalena bodhisattvaniyāmam avakrāmaty anuttarāṃ ca samyaksaṃbodhim abhisaṃbuddhyate. tadyathāpi nāma śāriputra pakṣiṇaḥ śakuner yojanaśatiko vā ātmabhāvo bhaved, dviyojanaśatiko vā triyojanaśatiko vā caturyojanaśatiko vā ātmabhāvo bhavet, sa devebhyas trayastriṃśebhyo jambūdvīpam āgantavyaṃ manyeta, sa ca pakṣī śakunir apakṣo bhavet, sa devebhyas trayastriṃśebhya ātmānaṃ parimoktavyaṃ manyeta jambūdvīpaṃ gamiṣyāmīti. atha tasya pakṣiṇaḥ śakuner ardhapatitasyaltad abhavat, aho batāhaṃ deveṣu trayastriṃśeṣu pratitiṣṭheyam iti. tat kiṃ manyase śāriputrāpi nu sa pakṣī śakuniḥ pratibalaḥ, punar eva deveṣu trayastriṃśeṣu pratiṣṭhātum? śāriputra āha: no bhagavan. bhagavān āha: sacet punar asyāntare, evaṃ bhaved, aho batāham akṣato 'nupahato jambūdvīpe pratitiṣṭheyam iti. tat kiṃ manyase śāriputrāpi nu sa pakṣī śakunir akṣato 'nupahato jambūdvīpe pratitiṣṭhet? śāriputra āha: no bhagavan, kṣataś cāsau bhagavann upahataś cāprāpta eva jambūdvīpaṃ maraṇaṃ nigacchet. tat kasya hetoḥ? evam etad bhavati bhagavan yasya mahāṃś cātmabhāvo bhavati, ajātapakṣaś ca dūrāc ca viprakṛṣṭāt prapatati. bhagavān āha: evam eva śāriputra kiñ cāpi bodhisattvo mahāsattvo gaṅgānadīvālukopamān kalpān avagamya dānaṃ dadāti śīlaṃ rakṣati kṣāntyā saṃpādayati vīryam ārabhate dhyānaṃ samāpadyate, tasya ca mahat prasthānaṃ mahāṃś cittotpādo 'pramāṇaparigraho 'nuttarāṃ samyaksaṃbodhim abhisaṃboddhuṃ, sa ca prajñāpāramitayopāyakauśalenaiva (psp_4:127) virahitaḥ śrāvakabhūmiṃ vā pratyekabuddhabhūmiṃ vā patati. tat kasya hetoḥ? tathā hi tena bodhisattvena mahāsattvena sarvākārajñatāvirahitena cittena dānaṃ dattaṃ bhavati śīlaṃ rakṣitaṃ kṣāntyā saṃpāditaṃ vīryam ārabdhaṃ dhyānāny utpāditāni sa ca bodhisattvaḥ prajñāpāramitayopāyakauśalena ca virahito 'bhūt, tena sa śrāvakabhūmiṃ vā pratyekabuddhabhūmiṃ vā patati. kiñ cāpi sa śāriputra bodhisattvo 'tītānāgatapratyutpannānāṃ buddhānāṃ bhagavatāṃ śīlasamādhiprajñāvimuktivimuktijñānadarśanaṃ samanvāharati ārādhayati nimittīkaroti, na ca sa tathāgatānāṃ śīlaṃ jānāti samādhiṃ jānāti prajñāṃ jānāti vimuktiṃ jānāti vimuktijñānadarśanaṃ jānāti, so 'jānan na budhyamānaḥ śūnyatāyām ānimitte praṇihite vā śāntiṃ śṛṇoti sa tāṃ śāntiṃ nimittīkaroti nimittataś cānuttarāyai samyaksaṃbodhaye pariṇāmayati. evaṃ hi pariṇāmayan bodhisattvaḥ sthāsyati śrāvakabhūmau vā pratyekabuddhabhūmau vā. tat kasya hetoḥ? evam etac chāriputra yaḥ prajñāpāramitayopāyakauśalena ca virahito bhavati, na ca kuśalamūlāny anuttarāyai samyaksaṃbodhaye pariṇāmayati, sa śrāvakabhūmiṃ vā pratyekabuddhabhūmiṃ vā patati. iti tathatānupalambhasvabhāvaḥ ity uktaṃ svabhāvalakṣaṇam yaḥ punaḥ śāriputra bodhisattvo mahāsattvaḥ prathamacittotpādam upādāya sarvākārajñatācittenāvirahito dānaṃ dadāti śīlaṃ rakṣati kṣāntyā saṃpādayati vīryam ārabhate dhyānāni ca samāpadyate na ca nimittīkaroti, smṛtyupasthānasamyakprahāṇarddhipādendriyabalabodhyaṅgamārgān bhāvayati na ca nimittīkaroti yāvat sarvākārajñatāṃ bhāvayati na ca nimittīkaroti. iti sāmānyena mokṣabhāgīyam sa ca prajñāpāramitayopāyakauśalyena cāvirahitas traiyadhvikān buddhān samanvāharati, teṣāṃ cātītānāgatapratyutpannānāṃ buddhānāṃ bhagavatayaś ca śīlaskandhaḥ samādhiskandhaḥ prajñāskandho vimuktiskandho vimuktijñānadarśanaskandhaḥ, tatsarvaṃ na nimittīkaroti na śūnyatāsamādhiṃ nimittīkaroti ānimittasamādhim apraṇihitasamādhiṃ na nimittīkaroti veditavyam etac chāriputra nāyaṃ bodhisattvo mahāsattvaḥ śrāvakabhūmau vā pratyekabuddhabhūmau (psp_4:128) vā sthāsyatīti, akṣato 'nupahato 'nuttarāṃ samyaksaṃbodhim abhisaṃbhotsyate. iti śraddhātmakaṃ mokṣabhāgīyam tat kasya hetoḥ? tathā hi tena bodhisattvena mahāsattvena prathamacittotpādam upādāya dānaṃ dattaṃ na ca nimittīkṛtaṃ, śīlaṃ rakṣitaṃ kṣāntyā saṃpāditaṃ vīryam ārabdhaṃ dhyānaṃ samāpannaṃ prajñā bhāvitā na ca nimittīkṛtā, atitānāgatapratyutpannānāṃ buddhānāṃ bhagavatāṃ śīlasamādhiprajñāvimuktivimuktijñānadarśanāni na nimittīkṛtāni, idaṃ śāriputra bodhisattvānāṃ mahāsattvānāṃ tad upāyakauśalyaṃ yan nimittavirahitena cittena dānaṃ dadāti śīlaṃ rakṣati kṣāntyā saṃpādayati vīryam ārabhate dhyānaṃ samāpadyate prajñāṃ bhāvayati. smṛtyupasthānasamyakprahāṇarddhipādendriyabalabodhyaṅgamārgān bhāvayati, āryasatyāpramāṇadhyānārūpyasamāpattīr bhāvayati, sarvavimokṣasamādhisamāpattidhāraṇīmukhāni samāpadyate, śūnyatānimittāpraṇihitāni bhāvayati na ca nimittīkaroti, daśabalavaiśāradyapratisaṃvidāveṇikabuddhadharmān bhāvayati yāvat sarvākārajñatāyāṃ carati na ca nimittīkaroti. iti vīryātmakaṃ mokṣabhāgīyam śāriputra āha: yathāhaṃ bhagavan bhagavato bhāṣitasyārtham ājānāmi, yo bhagavan bodhisattvo mahāsattvaḥ prajñāpāramitayā copāyakauśalyena cāvirahitāśayas tasyānuttarā samyaksaṃbodhiḥ. iti smṛtyātmakaṃ mokṣabhāgīyam tat kasya hetoḥ? tathā hi bhagavan tena bodhisattvena mahāsattvena prathamacittotpādam upādāya na kaścid dharma upalabdho yo 'bhisaṃbudhyeta yena cābhisaṃbudhyeta yaṃ cābhisaṃbudhyeta rūpaṃ vā vedanā vā saṃjñā vā saṃskārā vā vijñānaṃ vā, evaṃ skandhadhātvāyatanapratītyasamutpādo vā pratītyasamutpādāṅgāni vā sarvapāramitā vā sarvaśūnyatā vā saptatriṃśadbodhipakṣyā vā dharmā āryasatyāni vā apramāṇadhyānārūpyasamāpattayo vā sarvavimokṣasamādhisamāpattidhāraṇīmukhāni vā śūnyatānimittāpraṇihitāni vā abhijñādaśabalavaiśāradyapratisaṃvidāveṇikā vā buddhadharmāḥ sarvākārajñatā vā. ye punar ime bhagavan bodhisattvayānikāḥ kulaputrāḥ kuladuhitaraś ca prajñāpāramitāvirahitā upāyakauśalyavirahitāś ca saṃśayas teṣāṃ pratikāṅkṣitavyo (psp_4:129) 'nuttarāyāṃ samyaksaṃbodhau. tat kasya hetoḥ? tathā hi bhagavaṃs tair bodhisattvayānikaiḥ kulaputraiḥ kuladuhitṛbhir vā prajñāpāramitopāyakauśalyavirahitair yadyad eva dānaṃ dattaṃ tatsarvaṃ nimittīkṛtya dattam, evaṃ yadyad eva śīlaṃ rakṣitaṃ kṣāntyā saṃpāditaṃ vīryam ārabdhaṃ dhyānaṃ samāpannaṃ, yā caiva prajñā vyavacāritā sā sarvā nimittīkṛtya vyavacāritā. tasmāt saṃśayas teṣāṃ bodhisattvayānikānāṃ kulaputrāṇāṃ kuladuhitṛṇāṃ cānuttarāyāḥ samyaksaṃbodheḥ pratikāṅkṣitavyaḥ. tasmāt tarhi bhagavan bodhisattvena mahāsattvenānuttarāṃ samyaksaṃbodhim abhisaṃboddhukāmena prajñāpāramitopāyakauśalyāvirahitena bhavitavyaṃ, prajñāpāramitāyām upāyakauśalyena sthitvānupalambhayogena ānimittasahagatena cittena dānaṃ dātavyaṃ śīlaṃ rakṣitavyaṃ kṣāntyā saṃpādayitavyaṃ vīryam ārabdhavyaṃ dhyānaṃ samāpattavyaṃ prajñā bhāvayitavyā. ānimittasahagatena cittena adhyātmaśūnyatā bhāvayitavyā, yāvad abhāvasvabhāvaśūnyatā bhāvayitavyā. ānimittasahagatena cittena smṛtyupasthānāni bhāvayitavyāni. evaṃ samyakprahāṇarddhipādendriyabalabodhyaṅgāni, ānimittasahagatena cittenāryāṣṭāṅgo mārgo bhāvayitavyaḥ. ānimittasahagatena cittenāpramāṇadhyānārūpyasamāpattayaḥ samāpattavyāḥ. ānimittasahagatena cittenāryasatyāni bhāvayitavyāni. ānimittasahagatena cittena sarvavimokṣasamādhisamāpattidhāraṇīmukhāni bhāvayitavyāni. ānimittasahagatena cittena abhijñādaśabalavaiśāradyapratisaṃvidāveṇikabuddhadharmā bhāvayitavyāḥ, ānimittasahagatena cittena sarvākārajñatāyāṃ caritavyam. iti samādhyātmakaṃ mokṣabhāgīyam atha khalu kāmāvacarā rūpāvacarāś ca devaputrā bhagavantam etad avocan: durabhisaṃbhavā bhagavan duradhimucyānuttarā samyaksaṃbodhiḥ, yatra hi sarvākāraiś ca nāma bodhisattvena mahāsattvena sarvadharmā 'bhisaṃboddhavyās te ca dharmā na saṃvidyanti nopalabhyante. bhagavān āha: evam etad devaputrā evam etat, durabhisaṃbhavā devaputrā duradhimucyānuttarā samyaksaṃbodhiḥ, mayāpi devaputrāḥ sarvadharmāḥ sarvākārair abhisaṃbuddhāḥ, na ca me kaścid dharma upalabdho yo 'bhisaṃbudhyeta yena cābhisaṃbudhyeta yaṃ cābhisaṃbudhyeta. (psp_4:130) tat kasya hetoḥ? atyantaviśuddhatvād devaputrāḥ sarvadharmāṇām. iti prajñātmakaṃ mokṣabhāgiyam atha khalv āyuṣmān subhūtir bhagavantam etad avocat: yad bhagavān evam āha, durabhisaṃbhavānuttarā samyaksaṃbodhir iti, yathā punar ahaṃ bhagavato bhāṣitasyārtham ājānāmi. yathā ca mama bhavati, tathā svabhisaṃbodhā bhagavann anuttarā samyaksaṃbodhiḥ. tat kasya hetoḥ? tathā hi bhagavan na kaścid abhisaṃbudhyate na kenacid abhisaṃbudhyate na kiñcid abhisaṃboddhavyaṃ, śūnyā hi bhagavan sarvadharmāḥ, śūnyeṣu bhagavan sarvadharmeṣu sa dharmo na saṃvidyate, yo 'bhisaṃbudhyeta yena vābhisaṃbudhyeta yaṃ vābhisaṃbudhyeta. tat kasya hetoḥ? tathā hi bhagavan sarvadharmāḥ śūnyāḥ, yasyāpi dharmasya vṛddhaye vā prahāṇāya vā dānaṃ vā dadyāt, śīlaṃ vā rakṣet kṣāntiṃ vā saṃpādayet vīryaṃ vā ārabheta dhyānaṃ vā samāpadyeta, evaṃ yāvat sarvākārajñatāyāṃ vā śikṣeta, te ca dharmā na saṃvidyante, yaś cābhisaṃbudhyeta yena cābhisaṃbudhyeta yaṃ cābhisaṃbudhyeta sarve te dharmāḥ śūnyāḥ. anena bhagavan paryāyeṇa svabhisaṃbodhā bodhisattvānāṃ mahāsattvānām anuttarā samyaksaṃbodhiḥ. tat kasya hetoḥ? tathā hi bhagavan rūpaṃ rūpasvabhāvena śūnyaṃ, vedanā saṃjñā saṃskārā, vijñānaṃ vijñānasvabhāvena śūnyam, evaṃ skandhadhātvāyatanapratītyasamutpādāḥ, pratītyasamutpādāṅgāni pratītyasamutpādāṅgasvabhāvena śūnyāni, evaṃ sarvapāramitāḥ sarvaśūnyatāḥ sarvabodhipakṣyā dharmāḥ, apramāṇadhyānārūpyasamāpattayaḥ, āryasatyāni śūnyatānimittāpraṇihitāni sarvavimokṣasamādhisamāpattidhāraṇīmukhāni daśabalavaiśāradyapratisaṃvidāveṇikabuddhadharmā āveṇikabuddhadharmasvabhāvena śūnyāḥ, sarvākārajñatā sarvākārajñatāsvabhāvena śūnyā. ity adhimātrāṇi mokṣabhāgīyāni atha khalv āyuṣmān śāriputra āyuṣmantaṃ subhūtim etad avocat: anenāyuṣman subhūte paryāyeṇa durabhisaṃbhavānuttarā samyaksaṃbodhiḥ. tat kasya hetoḥ? tathā hy āyuṣman subhūte nākāśasyaivaṃ bhavati, aham anuttarāṃ samyaksaṃbodhim abhisaṃbhotsya iti. evam evāyuṣman subhūte bodhisattvasya mahāsattvasya naivaṃ bhavati, aham anuttarāṃ samyaksaṃbodhim abhisaṃbhotsya iti. tat kasya hetoḥ? ākāśasamā hi subhūte (psp_4:131) sarvadharmāḥ, atha ca punar bodhisattvo mahāsattva ākāśasamān sarvadharmān adhimucyānuttarāṃ samyaksaṃbodhim abhisaṃbudhyate, sacet punar bodhisattvasya mahāsattvasyākāśasamān sarvadharmān adhimucya svabhisaṃbodhā syād anuttarā samyaksaṃbodhir na durabhisaṃbhavā na tv evaṃ gaṅgānadīvālukopamā bodhisattvā vivarterann anuttarāyāḥ samyaksaṃbodher. anenāyuṣman subhūte paryāyeṇa vijñāyate durabhisaṃbhavānuttarā samyaksaṃbodhir na svabhisaṃbodhā. iti mṛdūni mokṣabhāgīyāni atha khalv āyuṣmān subhūtir āyuṣmantaṃ śāriputram etad avocat: tat kiṃ manyase? śāriputra rūpaṃ vivartate 'nuttarāyāḥ samyaksaṃbodheḥ. śāriputa āha: nāyuṣman subhūte. vedanā saṃjñā saṃskārāḥ, subhūtir āha: tat kiṃ manyase? śāriputra vijñānaṃ vivartate 'nuttarāyāḥ samyaksaṃbodheḥ. śāriputra āha: nāyuṣman subhūte. evaṃ vistareṇa skandhadhātava āyatanāni pratītyasamutpādaḥ pratītyasamutpādāṅgāni sarvapāramitāḥ sarvaśūnyatāḥ sarvavimokṣasamādhisamāpattidhāraṇīmukhāni bodhipakṣyadharmā apramāṇadhyānārūpyasamāpattayaḥ, āryasatyāni vimokṣamukhāni abhijñādaśabalavaiśāradyapratisaṃvidāveṇikabuddhadharmāḥ, yāvat sarvākārajñatā vivartate 'nuttarāyāḥ samyaksaṃbodheḥ. śāriputra āha: nāyuṣman subhūte. subhūtir āha: tat kiṃ manyase? āyuṣman śāriputrānyatra rūpāt sa dharmo yo vivartate 'nuttarāyāḥ samyaksaṃbodheḥ. śāriputra āha: nāyuṣman subhūte. vedanāyāḥ saṃjñāyāḥ saṃskārāṇāṃ, subhūtir āha: tat kiṃ manyase? śāriputrānyatra vijñānāt sa dharmo yo vivartate 'nuttarāyāḥ samyaksaṃbodheḥ. śāriputra āha: nāyuṣman subhūte. evaṃ skandhadhātvāyatanapratītyasamutpādaḥ pratītyasamutpādāṅgāni sarvapāramitāḥ sarvaśūnyatāḥ sarvabodhipakṣyā dharmā apramāṇadhyānārūpyasamāpattayaḥ, (psp_4:132) daśabalavaiśāradyapratisaṃvidāveṇikabuddhadharmāḥ yāvad anyatra sarvākārajñatāyāḥ sa dharmo yo vivartate 'nuttarāyāḥ samyaksaṃbodheḥ. śāriputra āha: nāyuṣman subhūte. subhūtir āha: tat kiṃ manyase? śāriputra yā rūpasya tathatā sā vivartate 'nuttarāyāḥ samyaksaṃbodheḥ, vedanāyāḥ saṃjñāyāḥ saṃskārāṇāṃ, yā vijñānasya tathatā sā vivartate 'nuttarāyāḥ samyaksaṃbodheḥ. evaṃ vistareṇa skandhadhātvāyatanapratītyasamutpādaḥ pratītyasamutpādāṅgāni sarvapāramitāḥ sarvaśūnyatāḥ saptatriṃśadbodhipakṣyā dharmā apramāṇadhyānārūpyasamāpattisarvavimokṣasamādhisamāpattidhāraṇīmukhaśūnyatānimittāpraṇihitāryasatyābhijñādaśabalavaiśāradyapratisaṃvido, yā āveṇikabuddhadharmāṇāṃ tathatā sā vivartate 'nuttarāyāḥ samyaksaṃbodheḥ, yāvat yā sarvākārajñatāyās tathatā sā vivartate 'nuttarāyāḥ samyaksaṃbodheḥ. śāriputra āha: nāyuṣman subhūte. subhūtir āha: tat kiṃ manyase? śāriputrānyatra rūpatathatāyāḥ sa dharmo yo vivartate 'nuttarāyāḥ samyaksaṃbodheḥ, anyatra vedanātathatāyāḥ saṃjñātathatāyāḥ saṃskāratathatāyāḥ, tat kiṃ manyase? śāriputrānyatra vijñānatathatāyāḥ sa dharmo yo vivartate 'nuttarāyāḥ samyaksaṃbodheḥ. evaṃ vistareṇānyatra skandhadhātvāyatanapratītyasamutpādatathatāyā, anyatra pratītyasamutpādāṅgatathatāyā, anyatra sarvapāramitā sarvaśūnyatā sarvavimokṣasamādhisamāpattidhāraṇīmukhatathatāyā, anyatra saptatriṃśadbodhipakṣyadharmāpramāṇadhyānārūpyasamāpattitathatāyā, anyatra śūnyatānimittāpraṇihitābhijñāryasatyadaśabalavaiśāradyapratisaṃvittathatāyā, anyatrāveṇikabuddhadharmatathatāyā, anyatra sarvākārajñatātathatāyāḥ sa dharmo yo vivartate 'nuttarāyāḥ samyaksaṃbodheḥ. śāriputra āha: nāyuṣman subhūte. subhūtir āha: tat kiṃ manyase? āyuṣman śāriputra tathatā vivartate (psp_4:133) 'nuttarāyāḥ samyaksaṃbodheḥ. śāriputra āha: nāyuṣman subhūte. evaṃ dharmatā dharmadhātur dharmasthititā dharmaniyāmatā bhūtakoṭīḥ. śāriputra āha: nāyuṣman subhūte. subhūtir āha: tat kiṃ manyase? āyuṣman śāriputrācintyadhātur vivartate 'nuttarāyāḥ samyaksaṃbodheḥ. śāriputra āha: nāyuṣman subhūte. subhūtir āha: tat kiṃ manyase? āyuṣman śāriputrānyatra tathatāyāḥ sa dharmo yo vivartate 'nuttarāyāḥ samyaksaṃbodheḥ. evaṃ dharmatāyā dharmadhātor dharmasthititāyā dharmaniyāmatāyā bhūtakoṭeḥ, anyatrācintyadhātoḥ sa dharmo yo vivartate 'nuttarāyāḥ samyaksaṃbodheḥ. śāriputra āha: nāyuṣman subhūte. subhūtir āha: evaṃ satyataḥ sthititas teṣu dharmeṣv anupalambhamāneṣu, katamaḥ sa dharmo yo vivartate 'nuttarāyāḥ samyaksaṃbodheḥ? evam ukte āyuṣmān śāriputra āyuṣmantaṃ subhūtim etad avocat: yayā dharmanayajātyā subhūtiḥ sthaviro nirdiśati, tayā na kaścid bodhisattvo mahāsattvo vivartiṣyate anuttarāyāḥ samyaksaṃbodheḥ. ya ime trayo bodhisattvayānikāḥ pudgalāḥ tathāgatenākhyātāḥ, eṣāṃ ca trayāṇāṃ bodhisattvayānikānāṃ pudgalānāṃ vyavasthānaṃ na bhaviṣyati. eka eva bodhisattvo mahāsattvo bhaviṣyati yad uta bodhisattvayāniko yathāyuṣmataḥ subhūter nirdeśaḥ. atha khalv āyuṣmān pūrṇo maitrāyaṇīputra āyuṣmantaṃ śāriputram etad avocat: kiṃ punar āyuṣman śāriputra subhūtiḥ sthavira ekam api bodhisattvaṃ mahāsattvam icchati, paripraṣṭavyas tāvat subhūtiḥ sthaviraḥ. atha khalv āyuṣmān śāriputra āyuṣmantaṃ subhūtim etad avocat: kiṃ punar āyuṣman subhūte ekam api bodhisattvayānikaṃ bodhisattvam icchasi? evam ukte āyuṣmān subhūtir āyuṣmantaṃ śāriputram etad avocat: (psp_4:134) kiṃ punar āyuṣmañ chāriputra tathatāyāṃ trīn bodhisattvān icchasi, śrāvakayānikaṃ vā bodhisattvaṃ pratyekabuddhayānikaṃ vā bodhisattvaṃ bodhisattvayānikaṃ vā bodhisattvam icchasi? śāriputra āha: nāyuṣman subhūte. subhūtir āha: tat kiṃ punar āyuṣmañ śāriputra tathatāyāṃ trayo bodhisattvā upalabhyante? śāriputra āha: nāyuṣman subhūte. subhūtir āha: kiṃ punar āyuṣmañ chāriputra tathatā ekato vā dvābhyāṃ vā tribhir vākārair upalabhyate? śāriputra āha: nāyuṣman subhūte. subhūtir āha: kiṃ punar āyuṣmañ śāriputra tathatāyām ekaṃ bodhisattvam upalabhate? śāriputra āha: nāyuṣman subhūte. subhūtir āha: evaṃ satyataḥ sthititas te dharmā anupalabhyamānāḥ kutaḥ punar āyuṣmataḥ śāriputrasyaivaṃ bhavati, ayaṃ śrāvakayāniko bodhisattvo 'yaṃ pratyekabuddhayāniko bodhisattvo 'yaṃ buddhayāniko bodhisattva ity, ayaṃ sarvadharmatathatāyāṃ prabhāvyamānāyāṃ yasya bodhisattvasya mahāsattvasya cittan nāvalīyate na saṃlīyate na vipratisārī bhavati mānasaṃ nottrasyati na saṃtrasyati na saṃtrāsam āpadyate. ayaṃ bodhisattvo mahāsattvo niryāsyaty anuttarāyāṃ samyaksaṃbodhau. tatra khalu bhagavān āyuṣmantaṃ subhūtim āmantrayate sma: sādhu sādhu subhūte pratibhāntu te subhūte yathāpīdaṃ buddhānubhāvena, evaṃ khalu subhūte bodhisattvo mahāsattvaḥ sarvadharmatathatāyāṃ prabhāvyamānāyāṃ yasya bodhisattvasya mahāsattvasya cittan nāvalīyate na saṃlīyate na vipratisārī bhavati mānasaṃ nottrasyati na saṃtrasyati na saṃtrāsam āpadyate, niryāsyaty ayaṃ bodhisattvo mahāsattvo 'nuttarāyāṃ samyaksaṃbodhau. atha khalv āyuṣmāñ śāriputro bhagavantam etad avocat: katamayā bhagavan bodhyā niryāsyati bodhisattvo mahāsattvaḥ? bhagavān āha: anuttarayā samyaksaṃbodhyā niryāsyaty ayaṃ bodhisattvo mahāsattvaḥ. iti madhyāni mokṣabhāgīyānīty uktaṃ mokṣabhāgīyam (psp_4:135) atha khalv āyuṣmān subhūtir bhagavantam etad avocat: niryātukāmena bhagavan bodhisattvena mahāsattvenānuttarāyāṃ samyaksaṃbodhau kathaṃ sthātavyam? bhagavān āha: iha subhūte bodhisattvena mahāsattvenānuttarāṃ samyaksaṃbodhim abhisaṃboddhukāmena sattvānām antike samacittatāyāṃ sthātavyaṃ, sarvasattvānām antike samacittam utpādayitavyaṃ, na viṣamaṃ cittam utpādayitavyaṃ, sarvasattvāḥ samacittenālambitavyāḥ, sarvasattvānām antike mahāmaitry utpādayitavyā, sarvasattveṣu mahākaruṇotpādayitavyā, sarvasattvā maitreṇa cittenālambitavyāḥ, sarvasattvā mahākaruṇācittenālambitavyā, na puruṣacittenālambitavyāḥ sarvasattvānām antike nihatamānatotpādayitavyā, sarvasattvāś ca niḥśāṭhyenālambitavyāḥ. iti mṛdūṣmagatam sarvasattvānām antike hitacittatotpādayitavyā, ahitaṃ cittaṃ notpādayitavyaṃ, sarvasattvāś ca hitacittenālambitavyā, nāhitacittenālambitavyāḥ, sarvasattvānām antike apratihataṃ cittam utpādayitavyaṃ, sarvasattvā na pratihatacittenālambitavyāḥ, sarvasattvānām antike aviheṭhanācittam utpādayitavyaṃ, sarvasattvā na viheṭhanācittenālambitavyāḥ. iti madhyam uṣmagatam sarvasattvānām antike mātṛcittam utpādayitavyaṃ pitṛcittam utpādayitavyaṃ bhrātṛcittam utpādayitavyaṃ bhaginīcittam utpādayitavyaṃ putracittam utpādayitavyaṃ duhitṛcittam utpādayitavyaṃ mitrāmātyajñātisālohitacittam utpādayitavyaṃ sarvasattvāś ca mātṛcittena pitṛcittenālambitavyā, bhrātṛcittena bhaginīcittenālambitavyāḥ, putracittena duhitṛcittenālambitavyā, mitrāmātyajñātisālohitacittenālambitavyāḥ. evaṃ khalu subhūte bodhisattvena mahāsattvenānuttarāyāṃ samyaksaṃbodhau niryāntukāmena sthātavyam. ity adhimātram uṣmagatam ātmanā ca prāṇātipātāt prativiratena bhavitavyaṃ pare ca prāṇātipātavairamaṇo samādāpayitavyāḥ, prāṇātipātavirateś ca varṇavādinā bhavitavyaṃ, ye cānye prāṇātipātāt prativiratā bhavanti, teṣāñ ca varṇavādinā bhavitavyaṃ samanujñena. evaṃ bodhisattvena mahāsattvenānuttarāyāṃ samyaksaṃbodhau niryāstukāmena sthātavyam. (psp_4:136) ātmanā cādattādānāt prativiratena bhavitavyaṃ, pare cādattādānavairamaṇye samādāpayitavyāḥ, adattādānavirateś ca varṇavādinā bhavitavyaṃ, ye cānye adattādānāt prativiratā bhavanti, teṣāñ ca varṇavādinā bhavitavyaṃ samanujñena. ātmanā ca kāmamithyācārāt prativiratena bhavitavyaṃ, pare ca kāmamithyācāraprativiratau samādāpayitavyāḥ, kāmamithyācāravirateś ca varṇavādinā bhavitavyaṃ, ye cānye kāmamithyācārāt prativiratā bhavanti teṣāṃ ca varṇavādinā bhavitavyaṃ samanujñena. evam anṛtavacanāt paruṣavacanāt piśunavacanād avadyapralāpād abhidhyāyā vyāpādāt, ātmanā ca mithyādṛṣṭeḥ prativiratena bhavitavyaṃ, pare ca mithyādṛṣṭiviratau samādāpayitavyā, mithyādṛṣṭivirateś ca varṇavādinā bhavitavyaṃ, ye cānye mithyādṛṣṭer viratā bhavanti, teṣāñ ca varṇavādinā bhavitavyaṃ samanujñena. ātmanā ca prathamaṃ dhyānaṃ samāpattavyaṃ, pare ca prathame dhyāne samādāpayitavyāḥ, prathamadhyānasamāpatteś ca varṇavādinā bhavitavyaṃ, ye cānye prathamaṃ dhyānaṃ samāpadyante, teṣāñ ca varṇavādinā bhavitavyaṃ samanujñena. evam ātmanā ca dvitīyaṃ dhyānaṃ samāpattavyaṃ, evaṃ tṛtīyaṃ dhyānaṃ samāpattavyaṃ, ātmanā ca caturthaṃ dhyānaṃ samāpattavyaṃ, pare ca caturthe dhyāne samādāpayitavyāś caturthadhyānasamāpatteś ca varṇavādinā bhavitavyaṃ, ye cānye caturthadhyānaṃ samāpadyante, teṣāñ ca varṇavādinā bhavitavyaṃ samanujñena. ātmanā ca maitrī bhāvayitavyā, pare ca maitrībhāvanāyāṃ samādāpayitavyā, maitrībhāvanāyāś ca varṇavādinā bhavitavyaṃ, ye cānye maitrīvihāriṇas teṣām api varṇavādinā bhavitavyaṃ samanujñena. evaṃ karuṇāyāṃ muditāyāṃ ca kartavyam, ātmanā copekṣāvihāriṇā bhavitavyaṃ, pare copekṣāvihāre samādāpayitavyā, upekṣāvihārasya ca varṇavādinā bhavitavyaṃ, ye cānye upekṣāvihāriṇas, teṣām api varṇavādinā bhavitavyaṃ samanujñena. ātmanā cākāśānantyāyatanāsamāpattiḥ samāpattavyā, pare cākāśānantyāyatanasamāpattau samādāpayitavyāḥ, ākāśānantyāyatanasamāpatteś ca varṇavādinā bhavitavyaṃ, ye cānye ākāśānantyāyatanasamāpattiṃ (psp_4:137) samāpadyante, teṣāṃ ca varṇavādinā bhavitavyaṃ samanujñena. evaṃ vijñānānantyāyatanasamāpattir ākiṃcānyāyatanasamāpattiḥ, ātmanā ca naivasaṃjñānāsaṃjñāyatanasamāpattiḥ samāpattavyā, pare ca naivasaṃjñānāsaṃjñāyatanasamāpattau samādāpayitavyāḥ naivasaṃjñānāsaṃjñāyatanasamāpatteś ca varṇavādinā bhavitavyaṃ, ye cānye naivasaṃjñānāsaṃjñāyatanasamāpattiṃ samāpadyante, teṣāṃ ca varṇavādinā bhavitavyaṃ samanujñena. iti mṛdumūrdhagatam ātmanā ca dānapāramitā paripūrayitavyā, pare ca dānapāramitāyāṃ samādāpayitavyāḥ, dānapāramitāyāś ca varṇavādinā bhavitavyaḥ, ye cānye dānapāramitāṃ paripūrayanti, teṣāṃ ca varṇavādinā bhavitavyaṃ samanujñena. evaṃ śīlapāramitā kṣāntipāramitā vīryapāramitā dhyānapāramitā, ātmanā ca prajñāpāramitā paripūrayitavyā, pare ca prajñāpāramitāyāṃ samādāpayitavyāḥ, prajñāpāramitāyāś ca varṇavādinā bhavitavyaṃ, ye cānye prajñāpāramitāṃ paripūrayanti, teṣāṃ ca varṇavādinā bhavitavyaṃ samanujñena. iti madhyamūrdhagatam ātmanā cādhyātmaśūnyatā bhāvayitavyā, pare cādhyātmaśūnyatāyāṃ samādāpayitavyā, adhyātmaśūnyatāyāś ca varṇavādinā bhavitavyaṃ, ye cānye sattvā adhyātmaśūnyatāṃ bhāvayanti, teṣāṃ ca varṇavādinā bhavitavyaṃ samanujñena. evaṃ bahirdhāśūnyatā adhyātmabahirdhāśūnyatā yāvad ātmanā cābhāvasvabhāvaśūnyatā bhāvayitavyā, pare cābhāvasvabhāvaśūnyatāyāṃ samādāpayitavyā, abhāvasvabhāvaśūnyatāyāś ca varṇavādinā bhavitavyaṃ, ye cānye sattvā abhāvasvabhāvaśūnyatāṃ bhāvayanti, teṣāṃ ca varṇavādinā n bhavitavyaṃ samanujñena. ātmanā ca catvāri smṛtyupasthānāni bhāvayitavyāni, pare ca caturṣu smṛtyupasthāneṣu samādāpayitavyāḥ, caturṇāṃ ca smṛtyupasthānānāṃ varṇavādinā bhavitavyaṃ, ye cānye sattvāś catvāri smṛtyupasthānāni bhāvayanti, teṣāṃ ca varṇavādinā bhavitavyaṃ samanujñena. evaṃ samyakprahāṇarddhipādendriyabalabodhyaṅgāni, ātmanā cāryaṣṭāṅgo mārgo bhāvayitavyaḥ, pare cāryāṣṭāṅge mārge sthāpayitavyāḥ, āryāṣṭaṅgamārgasya ca varṇavādinā bhavitavyaṃ, ye cānye sattvā āryāṣṭāṅgaṃ mārgaṃ bhāvayanti, teṣāṃ ca varṇavādinā bhavitavyaṃ (psp_4:138) samanujñena. ātmanā ca śūnyatānimittāpraṇihitasamādhayo bhāvayitavyāḥ, pare ca śūnyatānimittāpraṇihitasamādhau samādāpayitavyāḥ, śūnyatānimittāpraṇihitasamādhīnāṃ ca varṇavādinā bhavitavyaṃ, ye cānye sattvāḥ śūnyatānimittāpraṇihitasamādhīn bhāvayanti, teṣāṃ ca varṇavādinā bhavitavyaṃ samanujñena. ātmanā ca catvāry āryasatyāni bhāvayitavyāni, pare cāryasatyabhāvanāyāṃ samādāpayitavyā, āryasatyānāṃ ca varṇavādinā bhavitavyaṃ, ye cānye sattvāś catvāry āryasatyāni bhāvayanti, teṣāṃ ca varṇavādinā bhavitavyaṃ samanujñena. ātmanā cāṣṭavimokṣā bhāvayitavyāḥ, pare cāṣṭavimokṣabhāvanāyāṃ samādāpayitavyā, aṣṭānāṃ ca vimokṣāṇāṃ varṇavādinā bhavitavyaṃ, ye cānye 'ṣṭavimokṣāṃ samāpadyante, teṣāṃ ca varṇavādinā bhavitavyaṃ samanujñena. ātmanā ca navānupūrvavihārasamāpattayaḥ samādāpayitavyāḥ, pare ca navānupūrvavihārasamāpattiṣu samādāpayitavyā, navānupūrvavihārasamāpattīnāṃ varṇavādinā bhavitavyaṃ, ye cānye sattvā navānupūrvavihārasamāpattīḥ samāpadyante, teṣāṃ ca varṇavādinā bhavitavyaṃ samanujñena. ātmanā cābhijñā niṣpādayitavyāḥ, pare cābhijñāprāptaye samādāpayitavyāḥ, abhijñānāṃ ca varṇavādinā bhavitavyaṃ, ye cānye sattvā abhijñā pratilabdhās, teṣāṃ ca varṇavādinā bhavitavyaṃ samanujñena. ātmanā ca daśatathāgatabalāni paripūrayitavyāni, pare ca daśatathāgatabaleṣu samādāpayitavyā, daśānāṃ ca tathāgatabalānāṃ varṇavādinā bhavitavyaṃ, ye cānye sattvā daśatathāgatabalāni paripūrayanti, teṣāṃ ca varṇavādinā bhavitavyaṃ samanujñena. evaṃ catvāri vaiśāradyāni catasraḥ pratisaṃvid, ātmanā cāṣṭādaśāveṇikā buddhadharmāḥ paripūrayitavyāḥ, pare cāṣṭādaśāveṇikabuddhadharmeṣu pratiṣṭhāpayitavyā, aṣṭādaśāveṇikānāṃ ca buddhadharmāṇāṃ varṇavādinā bhavitavyaṃ, ye cānye āveṇikān buddhadharmān paripūrayanti, teṣāṃ ca varṇavādinā bhavitavyaṃ samanujñena. ātmanā ca mahāmaitrī mahākaruṇā ca paripūrayitavyā, pare ca mahāmaitryāṃ mahākaruṇāyāṃ ca samādāpayitavyā, mahāmaitryā mahākaruṇāyāś ca varṇavādinā bhavitavyaṃ, ye cānye mahāmaitrīṃ mahākaruṇāṃ ca paripūrayanti, (psp_4:139) teṣāṃ ca varṇavādinā bhavitavyaṃ samanujñena. ātmanā canulomapratilomapratītyasamutpādaḥ samāpattavyaḥ, pare cānulomapratilomapratītyasamutpāde samādāpayitavyāḥ, anulomapratilomapratītyasamutpādasamāpatteś ca varṇavādinā bhavitavyaṃ, ye cānye anulomapratilomapratītyasamutpādaṃ samāpadyante, teṣāṃ ca varṇavādinā bhavitavyaṃ samanujñena. evaṃ khalu subhūte bodhisattvena mahāsattvenānuttarāyāṃ samyaksaṃbodhau niryātukāmena sthātavyam. ity adhimātramūrdhagatam ātmanā ca duṣkhaṃ parijānāti samudayaṃ ca prajahāti nirodhaṃ ca sākṣātkaroti mārgañ ca bhāvayati, parāṃś ca duṣkhaparijñāyai samudayaprahāṇāya nirodhasākṣātkriyāyai mārgabhāvanāyai samādāpayati, duḥkhaparijñānasya samudayaprahāṇasya nirodhasākṣātkriyāyā mārgabhāvanāyāś ca varṇaṃ bhāṣate, ye cānye duḥkhaṃ prajānanti samudayaṃ prajahati nirodhaṃ sākṣātkurvanti mārgaṃ ca bhāvayanti, teṣāṃ ca varṇavādī bhavati samanujñaḥ. iti mṛdvī kṣāntiḥ ātmanā ca srotaāpattiphalasākṣātkriyāyai jñānam utpādayati na ca bhūtakoṭiṃ sākṣātkaroti, parāṃś ca srotaāpattiphalajñānasākṣātkriyāyai samādāpayati, srotaāpattiphalajñānasākṣātkriyāyāś ca varṇaṃ bhāṣate, ye cānye srotaāpattiphalasākṣātkriyāyai jñānam utpādayanti, teṣāṃ ca varṇavādī bhavati samanujñaḥ. evam ātmanā ca sakṛdāgāmiphalasākṣātkriyāyai jñānam utpādayati na ca bhūtakoṭiṃ sākṣātkaroti, ātmanā cānāgāmiphalasākṣātkriyāyai jñānam utpādayati na ca bhūtakoṭiṃ sākṣātkaroti. ātmanā cārhattvaphalasākṣātkriyāyai jñānam utpādayati na ca bhūtakoṭiṃ sākṣātkaroti, parāṃś cārhattvaphalajñānasākṣātkriyāyāṃ pratiṣṭhāpayati, arhattvaphalajñānasākṣātkriyāyāś ca varṇaṃ bhāṣate, ye cānye 'rhattvaphalasākṣātkriyāyai jñānam utpādayanti, teṣāṃ ca varṇavādī bhavati samanujñaḥ. ātmanā ca pratyekabuddhaphalasākṣātkriyāyai jñānam utpādayati na ca pratyekabuddhaphalajñānasākṣātkriyāṃ sākṣātkaroti, parāṃś ca pratyekabuddhaphalajñānasākṣātkriyāyāṃ pratiṣṭhāpayati, pratyekabuddhaphalajñānasākṣātkriyāyāś (psp_4:140) ca varṇaṃ bhāṣate, ye cānye pratyekabuddhaphalajñānasākṣātkriyāyai jñānam utpādayanti, teṣāṃ ca varṇavādī bhavati samanujñaḥ. iti madhyā kṣāntiḥ ātmanā ca bodhisattvanyāmam avakrāmati, parāṃś ca bodhisattvanyāmāvakrāntyāṃ samādāpayati, bodhisattvanyāmāvakrānteś ca varṇaṃ bhāṣate, ye cānye bodhisattvanyāmam avakrāmanti, teṣāṃ ca varṇavādī bhavati samanujñaḥ. evaṃ khalu subhūte bodhisattvena mahāsattvenānuttarāyāṃ samyaksaṃbodhau niryātukāmena sthātavyam. ity adhimātrā kṣāntiḥ ātmanā ca sattvān paripācayati, parāṃś ca sattvaparipākāya samādāpayati, sattvaparipākasya ca varṇaṃ bhāṣate, ye cānye sattvaparipākāyābhyudgatās, teṣāṃ ca varṇavādī bhavati samanujñaḥ. ātmanā ca buddhakṣetraṃ pariśodhayati, parāṃś ca buddhakṣetrapariśodhanāya samādāpayati, buddhakṣetrapariśuddheś ca varṇaṃ bhāṣate, ye cānye buddhakṣetrapariśodhanāya pratiṣṭhitās, teṣāṃ ca varṇavādī bhavati samanujñaḥ. iti mṛdavo 'gradharmāḥ ātmanā ca bodhisattvābhijñā utpādayati, parāṃś ca bodhisattvābhijñāsu samādāpayati bodhisattvābhijñānāṃ ca varṇaṃ bhāṣate, ye cānye bodhisattvābhijñā bhāvayanti, teṣāṃ ca varṇavādī bhavati samanujñaḥ. iti madhyāgradharmāḥ ātmanā ca sarvākārajñatājñānam utpādayati, parāṃś ca sarvākārajñatājñāne samādāpayati, sarvākārajñatājñānasya ca varṇaṃ bhāṣate, ye cānye sarvākārajñatājñānam utpādayanti, teṣāṃ ca varṇavādī bhavati samanujñaḥ. ātmanā ca sarvavāsanānusaṃdhikleśān prajahāti, parāṃś ca sarvavāsanānusaṃdhikleśaprahāṇatāyai samādāpayati, sarvavāsanānusaṃdhikleśaprahāṇasya ca varṇaṃ bhāṣate, ye cānye sarvavāsanānusaṃdhikleśān prajahati, teṣāṃ ca varṇavādī bhavati samanujñaḥ. ātmanā ca āyuḥsaṃpadaṃ parigṛhṇāti, parāṃś ca āyuḥsaṃpadi samādāpayati, āyuḥsaṃpadaś ca varṇaṃ bhāṣate, ye cānye mahāpuruṣā āyuḥsaṃpadi sthitās, teṣāṃ ca varṇavādī bhavati samanujñaḥ. ātmanā ca saddharmasthitiṃ parigṛhṇāti, parāṃś ca saddharmasthitau (psp_4:141) samādāpayati, saddharmasthiteś ca varṇaṃ bhāṣate ye cānye saddharmasthitiṃ parigṛhṇanti, teṣāñ ca mahāpuruṣarṣabhāṇāṃ varṇavādī bhavati samanujñaḥ. evaṃ khalu subhūte bodhisattvena mahāsattvenānuttarāyāṃ samyaksaṃbodhau niryātukāmena bhavitavyam. evaṃ khalu subhūte bodhisattvena mahāsattvena prajñāpāramitāyām upāyakauśalye ca sthātavyam. tasyaivaṃ śikṣamāṇasyaivaṃ tiṣṭhataḥ, anāvaraṇaṃ rūpaṃ bhaviṣyati anāvaraṇā vedanā anāvaraṇā saṃjñā anāvaraṇāḥ saṃskārā, anāvaraṇaṃ vijñānaṃ bhaviṣyati, evaṃ vistareṇa yāvad anāvaraṇā saddharmasthitir bhaviṣyati. tat kasya hetoḥ? tathā hi subhūte bodhisattvena mahāsattvena pūrvāntataś caivaṃ rūpan na parigṛhītaṃ, na vedanā na saṃjñā na saṃskārā, na vijñānaṃ parigṛhītam, evaṃ yāvat sarvākārajñatā na parigṛhītā. tat kasya hetoḥ? tathā hi subhūte yo rūpasyāparigraho na tad rūpaṃ, yo vedanāyāḥ saṃjñāyāḥ saṃskārāṇāṃ, tathā hi yo vijñānasyāparigraho na tad vijñānam. evaṃ yāvad yaḥ sarvākārajñatāyā aparigraho na sā sarvākārajñatā. asmin khalu punar bodhisattvasthāne bhāṣyamāṇe dvayor bodhisattvasahasrayor anutpattikeṣu dharmeṣu kṣāntipratilambho 'bhūt. ity adhimātrāgradharmāḥ ity uktaṃ nirvedhabhāgīyam evam ukte āyuṣmān subhūtir bhagavantam etad avocat: avinivartanīyasya bhagavan bodhisattvasya mahāsattvasya ka ākārāḥ? kāni liṅgāni? kāni nimittāni? kathaṃ vā vayaṃ bhagavan jānīmahe? ayam avinivartanīyo bodhisattvo mahāsattva iti. evam ukte bhagavān āyuṣmantaṃ subhūtim etad avocat: yā ca subhūte pṛthagjanabhūmir yā ca śrāvakabhūmir yā ca pratyekabuddhabhūmir yā ca bodhisattvabhūmir yā ca tathāgatabhūmir uktā sarvā sā tathatayāvikalpā nirvikalpādvayādvaidhīkārā, yathā ca sā tathatāvikalpā tathaiva na vikalpayaty, evam avataraty avikalpena, evam avatīrṇo yathā tathatā tathā śrutvā tato 'tikramya na kiñcid vikalpayati, na hi tās tathatāyā ekaikato nobhayato nānubhayato, na ca yatkiñcitpralāpī bhavati. arthopasaṃhitāṃ ca vācaṃ bhāṣate nānarthopasaṃhitāṃ, na ca parasya ca kṛtākṛtaṃ vyavalokayati, subhāṣitagaveṣī ca bhavati, ebhiḥ (psp_4:142) subhūte ākārair ebhir liṅgair ebhir nimittair avinivartanīyo bodhisattvo mahāsattvo veditavyaḥ. iti sāmānyenāvaivartikalakṣaṇam subhūtir āha: katamair bhagavann ākāraiḥ? katamair liṅgaiḥ? katamair nimittair? ayam avinivartanīyo bodhisattvo mahāsattvo veditavyaḥ. bhagavān āha: anākārā hi subhūte sarvadharmā aliṅgā ānimittāḥ. evam ukte āyuṣmān subhūtir bhagavantam etad avocat: yadi bhagavann anākārāḥ sarvadharmā aliṅgā ānimittāḥ, katamair bhagavan dharmaiḥ samanvāgato bodhisattvo mahāsattvo 'vinivartanīyo 'vinivartanīya iti nirdṛśyate? bhagavān āha: yaḥ subhūte bodhisattvo mahāsattvo rūpād vinivṛtto, vedanāyā vinivṛttaḥ saṃjñāyā vinivṛttaḥ saṃskārebhyo vinivṛtto, vijñānād vinivṛtto 'yaṃ subhūte bodhisattvo mahāsattvo 'vinivartanīyo veditavyaḥ. yaḥ subhūte bodhisattvo mahāsattvaḥ skandhebhyo vinivṛtto dhātubhyo vinivṛtta āyatanebhyo vinivṛttaḥ pratītyasamutpādād vinivṛttaḥ pratītyasamutpādāṅgebhyo vinivṛtto 'yaṃ subhūte bodhisattvo mahāsattvo 'vinivartanīyo veditavyaḥ. yaḥ subhūte bodhisattvo mahāsattvo dānapāramitāyā vinivṛttaḥ, evaṃ śīlapāramitāyāḥ kṣāntipāramitāyā vīryapāramitāyā dhyānapāramitāyāḥ prajñāpāramitāyā vinivṛttaḥ, adhyātmaśūnyatāyā yāvad abhāvasvabhāvaśūnyatāyā vinivṛttaḥ, smṛtyupasthānebhyo vinivṛttaḥ, evaṃ samyakprahāṇarddhipādendriyabalabodhyaṅgamārgād vinivṛttaḥ, āryasatyāpramāṇadhyānārūpyasamāpattibhyo vinivṛttaḥ, sarvavimokṣasamādhisamāpattidhāraṇīmukhebhyo vinivṛttaḥ, abhijñādaśabalavaiśāradyapratisaṃvidāveṇikabuddhadharmebhyo vinivṛttaḥ, śrāvakapratyekabuddhabhūmer vinivṛttaḥ, anuttarāyāḥ samyaksaṃbodher vinivṛttaḥ, ayaṃ subhūte bodhisattvo mahāsattvo 'vinivartanīyo veditavyaḥ. tat kasya hetoḥ? tathā hi subhūte rūpasya svabhāvo na saṃvidyate. evaṃ vedanāyāḥ saṃjñāyāḥ saṃskārāṇāṃ, vijñānasya svabhāvo na saṃvidyate yatra bodhisattvo mahāsattvaḥ pratiṣṭhet. evaṃ skandhadhātvāyatanapratītyasamutpādapratītyasamutpādāṅgānāṃ svabhāvo na saṃvidyate, evaṃ yāvad anuttarāyāḥ samyaksaṃbodheḥ svabhāvo na saṃvidyate yatra bodhisattvo mahāsattvaḥ pratiṣṭhet. iti nirvedhāṅgasthitasyāvaivartikalakṣaṇam ekam (psp_4:143) punar aparaṃ subhūte bodhisattvo mahāsattva ito bahirdhānāṃ yeṣāṃ śramaṇabrāhmaṇānāṃ mukham ullokayati, ime bhagavantaḥ śramaṇabrāhmaṇājñeyaṃ jānanti dṛśyaṃ paśyanti samyagdṛṣṭiṃ prajñāṃ ca prajñāpayantīti nedaṃ sthānaṃ vidyate. na vicikitsām āpadyate na śīlavrataṃ parāmṛṣati na kudṛṣṭiṃ patati, na kautukamaṅgalena śuddhiṃ pratyeti, nānyeṣāṃ devānāṃ namaskāraṃ karoti. puṣpair vā gandhair vā dhūpair vā vilepanair vā cūrṇair vā cīvarair vā cchatrair vā dhvajair vā patākābhir vā nānyeṣāṃ dātavyaṃ vā kartavyaṃ vā manyate, ebhiḥ subhūte ākārair ebhir liṅgair ebhir nimittaiḥ samanvāgato 'vinivartanīyo bodhisattvo mahāsattvo veditavyaḥ. iti nirvedhāṅgasthitasyāvaivartikalakṣaṇaṃ dvitīyam punar aparaṃ subhūte 'vinivartanīyo bodhisattvo mahāsattvo na mithyādṛṣṭiko bhavati, na narakeṣūpapadyate na yamaloke na tiryagyonyāṃ nāsureṣūpapadyate na pratyanteṣu janapadeṣūpapadyate na jaḍamūko bhavati na dīrghāyuṣkeṣu deveṣūpapadyate na ca strībhāvaṃ parigṛhṇāti, ebhiḥ subhūte ākārair ebhir liṅgair ebhir nimittaiḥ samanvāgato 'vinivartanīyo bodhisattvo mahāsattvo veditavyaḥ. iti nirvedhāṅgasthitasyāvaivartikalakṣaṇaṃ tṛtīyam punar aparaṃ subhūte 'vinivartanīyo bodhisattvo mahāsattvo daśakuśalān karmapathān samādāya vartate sa ātmanā ca prāṇātipātāt prativirato bhavati, parāṃś ca prāṇātipātaviratau samādāpayati, prāṇātipātavirateś ca varṇaṃ bhāṣate, ye cānye prāṇātipātāt prativiratā bhavanti, teṣāṃ ca varṇavādī bhavati samanujñaḥ. evam adattādānāt kāmamithyācārāt mṛṣāvādāt piśunavacanāt paruṣavacanād avadyapralāpād abhidhyāyā vyāpādād, ātmanā ca mithyādṛṣṭeḥ prativirato bhavati, parāṃś ca mithyādṛṣṭiviratau samādāpayati, mithyādṛṣṭivirateś ca varṇaṃ bhāṣate, ye cānye mithyādṛṣṭeḥ prativiratā bhavanti, teṣāñ ca varṇavādī bhavati samanujñaḥ, ebhir api subhūte ākārair ebhir liṅgair ebhir nimittaiḥ samanvāgato 'vinivartanīyo bodhisattvo mahāsattvo veditavyaḥ. punar aparaṃ subhūte 'vinivartanīyo bodhisattvo mahāsattvaḥ svapnāntaragato 'pi daśākuśalān karmapathānnādhyāpadyate, ebhir api subhūte ākārair ebhir liṅgair ebhir nimittaiḥ samanvāgato 'vinivartanīyo (psp_4:144) bodhisattvo mahāsattvo veditavyaḥ. iti nirvedhāṅgasthitasyāvaivartikalakṣaṇaṃ caturtham punar aparaṃ subhūte 'vinivartanīyo bodhisattvo mahāsattvo yadā dānapāramitāyāṃ vartate, śīlapāramitāyāṃ vartate kṣāntipāramitāyāṃ vartate vīryapāramitāyāṃ vartate dhyānapāramitāyāṃ vartate, yadā prajñāpāramitāyāṃ vartate, tadā sarvasattvānāṃ kṛtena dānaṃ dadāti, evaṃ śīlaṃ rakṣati kṣāntyā saṃpādayati vīryam ārabhate dhyānaṃ samāpadyate sarvasattvānāṃ kṛtena prajñāṃ bhāvayati, ebhiḥ subhūte ākārair ebhir liṅgair ebhir nimittaiḥ samanvāgato 'vinivartanīyo bodhisattvo mahāsattvo veditavyaḥ. punar aparaṃ subhūte 'vinivartanīyo bodhisattvo mahāsattvo yānyān dharmān paryavāpnoti sūtraṃ geyaṃ vyākaraṇam itivṛttakaṃ yāvad avadānopadeśaṃ tattad dharmadānaṃ dadata evaṃ bhavati, sarvasattvānām anena dānena dhārmikā abhiprāyāḥ paripūriṅ gacchantu, sa tad dharmadānaṃ sarvasattvasādhāraṇaṃ kṛtvā anuttarāyai samyaksaṃbodhaye pariṇāmayati, ebhiḥ subhūte ākārair ebhir liṅgair ebhir nimittaiḥ samanvāgato 'vinivartanīyo bodhisattvo mahāsattvo veditavyaḥ. iti nirvedhāṅgasthitasyāvaivartikalakṣaṇaṃ pañcamam punar aparaṃ subhūte 'vinivartanīyasya bodhisattvasya mahāsattvasya gambhīreṣu dharmeṣu nāsti kāṅkṣā nāsti vimatir nāsti vicikitsā. subhūtir āha: kena kāraṇena bhagavann avinivartanīyasya bodhisattvasya mahāsattvasya gambhīreṣu dharmeṣu nāsti kāṅkṣā nāsti vimatir nāsti vicikitsā? bhagavān āha: tathā hi subhūte 'vinivartanīyo bodhisattvo mahāsattvo na kaṃcid dharmaṃ samanupaśyati rūpaṃ vā vedanāṃ vā saṃjñāṃ vā saṃskārāṃ vā vijñānaṃ vā skandhān vā dhātūn vā āyatanāni vā pratītyasamutpādaṃ vā pratītyasamutpādāṅgāni vā samanupaśyati, sarvapāramitā vā sarvaśūnyatā vā sarvavimokṣasamādhisamāpattidhāraṇīmukhāni vā saptatriṃśadbodhipakṣyān vā dharmān apramāṇadhyānārūpyasamāpattīr vā āryasatyāni vā śūnyatānimittāpraṇihitā vā daśatathāgatabalāni vā vaiśāradyāni pratisaṃvido vā āveṇikān buddhadharmān na samanupaśyati, anuttarāṃ vā samyaksaṃbodhiṃ na samanupaśyati, yatra kāṅkṣā vā vimatir vā vicikitsā vā syāt, ebhiḥ subhūte ākārair ebhir liṅgair ebhir nimittaiḥ samanvāgato (psp_4:145) 'vinivartanīyo bodhisattvo mahāsattvo veditavyaḥ. iti nirvedhāṅgasthitasyāvaivartikalakṣaṇam ṣaṣṭham punar aparaṃ subhūte 'vinivartanīyo bodhisattvo mahāsattvaḥ snigdhena kāyakarmaṇā manaāpena snigdhena vākkarmaṇā manaāpena snigdhena manaskarmaṇā manaāpena kāntena samanvāgato bhavati, ebhiḥ subhūte ākārair ebhir liṅgair ebhir nimittaiḥ samanvāgato 'vinivartanīyo bodhisattvo mahāsattvo veditavyaḥ. punar aparaṃ subhūte 'vinivartanīyo bodhisattvo mahāsattvaḥ satatasamitaṃ maitreṇa kāyakarmaṇā manaāpena maitreṇa vākkarmaṇā manaāpena maitreṇa manaskarmaṇā manaāpena kāntena samanvāgato bhavati, ebhir api subhūte ākārair ebhir liṅgair ebhir nimittaiḥ samanvāgato 'vinivartanīyo bodhisattvo mahāsattvo veditavyaḥ. iti nirvedhāṅgasthitasyāvaivartikalakṣaṇaṃ saptamam punar aparaṃ subhūte 'vinivartanīyo bodhisattvo mahāsattvaḥ pañcabhir nivaraṇaiḥ sārdhaṃ na saṃvasati, kāmacchandena vyāpādena styānamiddhena uddhatakaukṛtyena vicikitsayā, ebhiḥ subhūte ākārair ebhir liṅgair ebhir nimittaiḥ samanvāgato 'vinivartanīyo bodhisattvo mahāsattvo veditavyaḥ. iti nirvedhāṅgasthitasyāvaivartikalakṣaṇam aṣṭamam punar aparaṃ subhūte 'vinivartanīyasya bodhisattvasya mahāsattvasya sarveṇa sarvam anuśayo nāsti, ebhiḥ subhūte ākārair ebhir liṅgair ebhir nimittaiḥ samanvāgato 'vinivartanīyo bodhisattvo mahāsattvo veditavyaḥ. iti nirvedhāṅgasthitasyāvaivartikalakṣaṇaṃ navamam punar aparaṃ subhūte 'vinivartanīyo bodhisattvo mahāsattvo 'tikrāman vā pratikrāman vā na bhrāntacitto 'tikrāmati vā pratikrāmati vā, so 'tikrāman vā pratikrāman vā upasthitasmṛtir atikrāmati, upasthitasmṛtir eva pratikrāmati. smṛtimāṃś caiva gacchati ca kramati tiṣṭhati niṣīdati śayyāṃ ca kalpayati na sahasā bhūmau pādāv utkṣipati, na sahasā bhūmau pādau pratikṣipati na sahasā bhūmau pādau nikṣipati, smṛtimān eva sa pādau utkṣipati pratikṣipati nikṣipati, sa paśyann eva bhūpradeśam ākrāmati, ebhiḥ subhūte ākārair ebhir liṅgair ebhir nimittaiḥ samanvāgato 'vinivartanīyo bodhisattvo (psp_4:146) mahāsattvo veditavyaḥ. iti nirvedhāṅgasthitasyāvaivartikalakṣaṇaṃ daśamam punar aparaṃ subhūte 'vinivartanīyasya bodhisattvasya mahāsattvasya cīvaraparibhoge na kāyajugupsito bhavati, na yūkilaś caukṣasamudācāraḥ śucisamudācāraḥ subhūte 'vinivartanīyo bodhisattvo mahāsattvo 'lpābādhaś ca bhavati, ebhiḥ subhūte ākārair ebhir liṅgair ebhir nimittaiḥ samanvāgato 'vinivartanīyo bodhisattvo mahāsattvo veditavyaḥ. ity uṣmagatāvasthasyāvaivartikalakṣaṇam ekādaśam punar aparaṃ subhūte bodhisattvasya mahāsattvasya yāni tāni aśītikrimikulasahasrāṇi kāye prativasanti kāyaṃ bhakṣayanti, tāny avinivartanīyasya bodhisattvasya mahāsattvasya sarveṇa sarvaṃ kāye na saṃvidyate. tat kasya hetoḥ? tathā hi subhūte tāni kuśalamūlāni bodhisattvasya mahāsattvasya sarvalokābhyudgatāni, tena bodhisattvasya mahāsattvasya tāny aśītikrimikulasahasrāṇi kāye na saṃvidyante. yathāyathā subhūte bodhisattvasya mahāsattvasyaitāni kuśalamūlāni pravardhante, tathātathā bodhisattvo mahāsattvaḥ kāyapariśuddhiñ ca vākpariśuddhiñ ca cittapariśuddhiṃ ca pratigṛhṇāti, ebhiḥ subhūte ākārair ebhir liṅgair ebhir nimittaiḥ samanvāgato 'vinivartanīyo bodhisattvo mahāsattvo veditavyaḥ. iti nirvedhāṅgasthitasyāvaivartikalakṣaṇaṃ dvādaśam evam ukte āyuṣmān subhūtir bhagavantam etad avocat: kathaṃ punar bhagavan bodhisattvasya mahāsattvasya kāyapariśuddhiś ca vākpariśuddhiś ca cittapariśuddhiś ca bhavati? bhagavān āha: yathāyathā subhūte bodhisattvasya mahāsattvasya tāni kuśalamūlāni pravardhante, tathātathā kāyacakratvaṃ vākcakratvaṃ cittacakratvaṃ ca kāyavākcittakauṭilyatāñ ca taiḥ kuśalamūlaiḥ pariśodhayati. iyaṃ subhūte bodhisattvasya mahāsattvasya kāyapariśuddhiś ca vākpariśuddhiś ca cittapariśuddhiś ca, sa tayā kāyapariśuddhyā vākpariśuddhyā cittapariśuddhyā ca śrāvakabhūmiṃ ca pratyekabuddhabhūmiñ cātikrāmati. iyaṃ subhūte bodhisattvasya mahāsattvasya (psp_4:147) kāyapariśuddhiś ca vākpariśuddhiś ca cittapariśuddhiś ca, ebhiḥ subhūte ākārair ebhir liṅgair ebhir nimittaiḥ samanvāgato 'vinivartanīyo bodhisattvo mahāsattvo veditavyaḥ. iti nirvedhāṅgasthitasyāvaivartikalakṣaṇaṃ trayodaśam punar aparaṃ subhūte 'vinivartanīyo bodhisattvo mahāsattvo na lābhasatkāraguruko bhavati na piṇḍapātaguruko bhavati yāvan na cīvaraguruko bhavati, sa dvādaśadhūtaguṇasamādāne vartate, ebhiḥ subhūte ākārair ebhir liṅgair ebhir nimittaiḥ samanvāgato 'vinivartanīyo bodhisattvo mahāsattvo veditavyaḥ. iti nirvedhāṅgasthitasyāvaivartikalakṣaṇaṃ caturdaśam punar aparaṃ subhūte 'vinivartanīyasya bodhisattvasya mahāsattvasya na mātsaryacittam utpadyate na dauḥśīlyacittam utpadyate na kṣubdhacittam utpadyate na kausīdyacittam utpadyate nāsamāhitacittam utpadyate na dauṣprajñācittam utpadyate nerṣyācittam utpadyate ebhiḥ subhūte ākārair ebhir liṅgair ebhir nimittaiḥ samanvāgato 'vinivartanīyo bodhisattvo mahāsattvo veditavyaḥ. iti nirvedhāṅgasthitasyāvaivartikalakṣaṇaṃ pañcadaśam punar aparaṃ subhūte 'vinivartanīyo bodhisattvo mahāsattvaḥ sthirabuddhiś ca bhavati satkṛtya ca parato dharmaṃ śṛṇoti, yat kiṃcit parato dharmaṃ śṛṇoti tat sarvaṃ prajñāpāramitāyāṃ saṃsyandayati yāni tāni laukikāni kṛtyāni tāni sarvāṇi prajñāpāramitām āgamya dharmatayā saṃsyandayati, na taṃ dharmaṃ samanupaśyati, yo dharmadhātau na yujyate sarvaṃ taṃ prajñāpāramitāyāṃ yujyamānaṃ samanupaśyati, idaṃ subhūte bodhisattvasya mahāsattvasyāvinivartanīyalakṣaṇaṃ veditavyam. iti nirvedhāṅgasthitasyāvaivartikalakṣaṇaṃ ṣoḍaśam punar aparaṃ subhūte māraḥ pāpīyān avinivartanīyasya bodhisattvasya mahāsattvasya aṣṭau mahānirayān purato 'bhinirmāya tatraikaikasmin mahāniraye bahūni bodhisattvaśatāni bahūni bodhisattvasahasrāṇi bahūni bodhisattvaśatasahasrāṇi bahūni bodhisattvakoṭīniyutaśatasahasrāṇi dahyamānāni pacyamānāni duḥkhī tīvrī kharāṃ kaṭukāṃ vedanāṃ pratyanubhavamānāny (psp_4:148) abhinirmiṇoti, evaṃ ca vakṣyati: ime te bodhisattvā mahāsattvā avinivartanīyās tathāgatair vyākṛtās teṣu mahānarakeṣūpapannās, tvam api nairayikas tathāgatair arhadbhiḥ samyaksaṃbuddhair, yas tvam avinivartanīyatāyai vyākṛtaḥ, punar eva tvam etad bodhicittaṃ pratiniḥsṛjya, evaṃ tvaṃ mahānirayeṣu nopapatsyase, tataḥ tvaṃ svargopago bhaviṣyasi. sacet subhūte bodhisattvasya mahāsattvasya cittaṃ na kṣubhyati na kāṅkṣati na vicikitsati, veditavyaṃ vyākṛto 'yaṃ bodhisattvo mahāsattvas taiḥ pūrvakais tathāgatair arhadbhiḥ samyaksaṃbuddhair, niyato 'yaṃ bodhisattvo mahāsattvo 'vaivartyadhātau sthānaṃ subhūte 'navakāśo yad avinivartanīyo bodhisattvo mahāsattvo narake vā tiryagyonau vā yamaloke vā asureṣu vā kāyeṣūpapadyate, naitat sthānaṃ vidyate, ebhir api subhūte ākārair ebhir liṅgair ebhir nimittaiḥ samanvāgato 'vinivartanīyo bodhisattvo mahāsattvo veditavyaḥ. iti mūrdhagatāvasthasyāvaivartikalakṣaṇaṃ saptadaśam punar aparaṃ subhūte 'vinivartanīyasya bodhisattvasya mahāsattvasya māraḥ pāpīyān śramaṇaveṣeṇopasaṃkramyaivaṃ vakṣyati: yat tvayā pūrvaśrutaṃ, evaṃ mayā dānapāramitā pariśodhayitavyā, evaṃ mayā śīlapāramitā pariśodhayitavyā, evaṃ mayā kṣāntipāramitā pariśodhayitavyā, evaṃ mayā vīryapāramitā pariśodhayitavyā evaṃ mayā dhyānapāramitā pariśodhayitavyā, evaṃ mayā prajñāpāramitā pariśodhayitavyā, evaṃ mayā yāvad anuttarā samyaksaṃbodhir abhisaṃboddhavyā, tat sarvaṃ pratideśaya yat tvayā pūrvam atītānāgatapratyutpannānāṃ tathāgatānām arhatāṃ samyaksaṃbuddhānāṃ saśrāvakasaṃghānāṃ prathamacittotpādam upādāya yāvat saddharmasthitir etasminn antare yat kuśalamūlaṃ tat sarvam anumoditan tat pratideśaya tan nisṛja, yad etat tvayā śrutaṃ naitad buddhavacanaṃ naitat samyaksaṃbuddhena bhāṣitaṃ kavikṛtakaṃ kāvyam etat, yad ahaṃ bhāṣe etad buddhavacanam etat tathāgatena bhāṣitam. saced bodhisattvo mahāsattvaḥ kṣubhyati kāṅkṣati vicikitsati, veditavyam evam eṣa bodhisattvo mahāsattvo 'vyākṛtas tathāgatair arhadbhiḥ samyaksaṃbuddhair, aniyato 'yaṃ bodhisattvo mahāsattvo, nāyaṃ bodhisattvo (psp_4:149) mahāsattvo 'vinivartanīyadhātau sthitaḥ. sacet punaḥ subhūte bodhisattvo mahāsattvo na kṣubhyati na kāṅkṣati na vicikitsati, dharmatāṃ pratisarati, anabhisaṃskāram anutpādaṃ pratisarati, na parasya śraddhayā gacchati, aparapraṇeyaś ca bhavati, dānapāramitāyāṃ śīlapāramitāyāṃ kṣāntipāramitāyāṃ vīryapāramitāyāṃ dhyānapāramitāyāṃ prajñāpāramitāyām aparapraṇeyaś ca bhavati yāvad anuttarāyāṃ samyaksaṃbodhau, tadyathāpi nāma arhan kṣīṇāsravo bhikṣur na parasya śraddhayā gacchati pratyakṣakārī dharmatāyām asaṃhāryo bhavati māreṇa pāpīyasā. evam eva subhūte 'navamardanīyo bodhisattvo mahāsattvaḥ śrāvakayānikair vā pratyekabuddhayānikair vā, apratyudāvartanīyadharmā ca bhavati śrāvakayānikair vā pratyekabuddhayānikair vā buddhayānikair vā anuttarāyāṃ samyaksaṃbodhau, niyato 'yaṃ bodhisattvo mahāsattvo 'vinivartanīyadhātau sthito 'parapraṇeyaś ca bhavati, sa tathāgatasyārhataḥ samyaksaṃbuddhasyāpi śraddhayā na gacchati, prāg eva śrāvakayānikānāṃ vā pratyekabuddhayānikānāṃ vā buddhayānikānāṃ vā prāg eva mārasya pāpīyasaḥ, prāg evānyatīrthikānāṃ parivrājakānāṃ vā śraddhayā gacchen naitat sthānaṃ vidyate. tat kasya hetoḥ? tathā hi subhūte bodhisattvo mahāsattvo na kaṃcid dharmaṃ samanupaśyati, yasya śraddhayā gacched rūpasya vā vedanāyā vā saṃjñāyā vā saṃskārāṇāṃ vā vijñānasya vā, rūpatathatāyā vā vedanātathatāyā vā saṃjñātathatāyā vā saṃskāratathatāyā vā vijñānatathatāyā vā, evaṃ skandhadhātvāyatanapratītyasamutpādaṃ pratītyasamutpādāṅgāni sarvapāramitāḥ sarvaśūnyatāsarvavimokṣasamādhisamāpattidhāraṇīmukhāni bodhipakṣyadharmān apramāṇadhyānārūpyasamāpattīr āryasatyābhijñāśūnyatānimittāpraṇihitāni daśabalavaiśāradyapratisaṃvidāveṇikabuddhadharmān anuttarāṃ ca samyaksaṃbodhiṃ na samanupaśyati yāvad anuttarāyāḥ samyaksaṃbodhes tathatān na samanupaśyati, ebhiḥ subhūte ākārair ebhir liṅgair ebhir nimittaiḥ samanvāgato 'vinivartanīyo bodhisattvo mahāsattvo veditavyaḥ. iti mūrdhagatāvasthasyāvaivartikalakṣaṇam aṣṭādaśam punar aparaṃ subhūte māraḥ pāpīyān bhikṣuveṣenāvinivartanīyasya bodhisattvasya mahāsattvasyopasaṃkramyaivaṃ vakṣyati: saṃsāracārikaiṣā naiṣā sarvākārajñatācārikā, ihaiva tvaṃ duḥkhasyāntaṃ kuru. (psp_4:150) sa khalu punar māraḥ pāpīyān bodhisattvasya mahāsattvasya mārgapratirūpakam upadekṣyati, yo 'sau mārgapratirūpakaḥ saṃsārāvacarair laukikair ākārair yadi vāsti saṃjñā yadi vā prathamaṃ dhyānaṃ yāvan naivasaṃjñānāsaṃjñāyatanam upadekṣyati: ayam āyuṣman mārgaḥ, iyaṃ pratipad yena mārgeṇa yayā pratipadā srotaāpattiphalam anuprāpsyasi, sakṛdāgāmiphalam anāgāmiphalaṃ yena mārgeṇārhattvam anuprāpsyasi, anenāyuṣman mārgeṇānayā pratipadā ihaiva tvaṃ duḥkhasyāntaṃ kuru, na tu tāni saṃsārāvacarāṇi duḥkhāni pratyanubhaviṣyasi, aho batāyam ihaiva tavātmabhāvo na nirvṛtto bhavet, kutas tvam anyam ātmabhāvaṃ pratigṛhītavyaṃ manyase? sacet punaḥ subhūte bodhisattvasya mahāsattvasya cittaṃ na kṣubhyati na calati, uttare cāsyaivaṃ bhavati, bahukaro me 'yaṃ bhikṣur yo 'yaṃ mārgapratirūpakam upadiśati, yo mārgapratirūpako naivaṃ srotaāpattiphalasākṣātkriyāyai saṃvartate, na sakṛdāgāmiphalasākṣātkriyāyai saṃvartate, nānāgāmiphalasākṣātkriyāyai saṃvartate nārhattvaphalasākṣātkriyāyai saṃvartate, na pratyekabuddhaphalasākṣātkriyāyai saṃvartate, nānuttarāyāḥ samyaksaṃbodheḥ sākṣātkriyāyai saṃvartate. uttare cāsya harṣa utpadyate, bahukaro me 'yaṃ bhikṣur yo mamaitāny aṅgāny upadiśati, yāni mayaivaṃ buddhvā sarveṣv api triṣu yāneṣu śikṣitavyam. tam enaṃ māraḥ pāpīyān bodhisattvaṃ mahāsattvaṃ harṣitaṃ viditvā evaṃ vakṣyati: icchasi tvaṃ kulaputra tān bodhisattvān mahāsattvān draṣṭuṃ yair bodhisattvair mahāsattvair gaṅgānadīvālukopamā buddhā bhagavantaḥ pratyupasthitāḥ pūjitāś cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārair, gaṅgānadīvālukopamānāṃ ca tathāgatānām arhatāṃ samyaksaṃbuddhānām antike dānapāramitā paripūritā śīlapāramitā paripūritā kṣāntipāramitā paripūritā vīryapāramitā paripūritā dhyānapāramitā paripūritā prajñāpāramitā paripūritā, gaṅgānadīvālukopamāś caiva buddhā bhagavantaḥ paryupāsitāḥ paripṛcchitāḥ paripraśnīkṛtā, asyaiva bodhisattvayānasyārthāya kathaṃ bodhisattvair mahāsattvair bodhisattvayāne sthātavyaṃ? kathaṃ dānapāramitāyāṃ caratā śīlapāramitāyāṃ caratā kṣāntipāramitāyāṃ caratā vīryapāramitāyāṃ caratā dhyānapāramitāyāṃ caratā prajñāpāramitāyāṃ caratā sthātavyam? evaṃ (psp_4:151) smṛtyupasthānasamyakprahāṇarddhipādendriyabalabodhyaṅgamārgasarvaśūnyatāsarvavimokṣasamādhisamāpattidhāraṇīmukheṣv apramāṇadhyānārūpyasamāpattidaśabalavaiśāradyapratisaṃvidāveṇikabuddhadharmeṣu yāvat mahāmaitryāṃ mahākaruṇāyāṃ caratā sthātavyam? yathā tair buddhair bhagavadbhir ākhyātaṃ tathā sthitvā tathā caritvā tathā yogam āpadyāpi tair eva tāvad bodhisattvair mahāsattvair anuttarā samyaksaṃbodhir nābhisaṃbuddhā, tathā caritais tathānuśāsitais tathā sthitais tathā śikṣamāṇaiḥ sarvākārajñatā nānuprāptā, kutaḥ punas tvam anuttarāṃ samyaksaṃbodhim anuprāpsyasi? saced bodhisattvasya mahāsattvasya evaṃ vivecyamānasya cittasyānyathātvaṃ na bhavati nottrasyati na saṃtrasyati na saṃtrāsam āpadyate, uttare cāsya harṣa utpadyate, bahukaro me 'yaṃ bhikṣur yo mamaitāny aṅgāny upadiśati, yair aṅgaiḥ srotaāpattiphalaṃ prāpyate sakṛdāgāmiphalam anāgāmiphalam arhattvaṃ pratyekabodhir yāvat sarvākārajñatānuprāpyate. tataḥ sa punar māraḥ pāpīyān bodhisattvasya mahāsattvasya cittasyānavalīnatāṃ viditvā tatraiva pṛthivīpradeśe saṃbahulān bhikṣūn abhinirmiṇoti, evaṃ ca vācaṃ bhāṣate: ime te 'rhantaḥ kṣīṇāsravā ye te 'nuttarāyāṃ samyaksaṃbodhau saṃprasthitā abhūvaṃs te 'rhattve sthitāḥ, kutaḥ punas tvam anuttarāṃ samyaksaṃbodhim abhisaṃbhotsyase? sacet punar bodhisattvasya mahāsattvasyaivaṃ bhavati, māro batāyaṃ pāpīyān mārgapratirūpakam upadiśati, na ca bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran pratyudāvartyānuttarāyāḥ samyaksaṃbodheḥ śrāvakabhūmiṃ vā pratyekabuddhabhūmiṃ vā patati, uttare cāsyaivaṃ bhavati, asthānam anavakāśo yad bodhisattvo mahāsattvo dānapāramitāyāṃ caran śīlapāramitāyāṃ caran kṣāntipāramitāyāṃ caran vīryapāramitāyāṃ caran dhyānapāramitāyāṃ caran prajñāpāramitāyāṃ carann adhyātmaśūnyatāyāṃ caran bahirdhāśūnyatāyāṃ caran yāvad abhāvasvabhāvaśūnyatāyāṃ caran, smṛtyupasthāneṣu caran samyakprahāṇarddhipādendriyabalabodhyaṅgamārgeṣu caran sarvavimokṣasamādhisamāpattidhāraṇīmukheṣu carann apramāṇadhyānārūpyasamāpattiṣu caran, āryasatyābhijñāsu caran, daśabalavaiśāradyapratisaṃvidāveṇikabuddhadharmā bhāvayan sarvākārajñatāṃ bhāvayann, anuttarāṃ samyaksaṃbodhim abhisaṃbhotsyateti (psp_4:152) naitat sthānaṃ vidyate. iti kṣāntigatāvasthasyāvaivartikalakṣaṇam ekonaviṃśatitamam punar aparaṃ subhūte 'vinivartanīyasya bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carata evaṃ bhavati, saced evaṃ śikṣitvā yathā tathāgatenākhyātaṃ tayā caryayāvirahitasyaibhiḥ pāramitāpratisaṃyuktair manasikārair avirahito bodhisattvo mahāsattvo na parihīyate dānapāramitayā na parihīyate śīlapāramitayā na parihīyate kṣāntipāramitayā na parihīyate vīryapāramitayā na parihīyate dhyānapāramitayā na parihīyate prajñāpāramitayā na parihīyate adhyātmaśūnyatayā na parihīyate yāvad abhāvasvabhāvaśūnyatayā na parihīyate smṛtyupasthānasamyakprahāṇarddhipādendriyabalabodhyaṅgamārgair na parihīyate apramāṇadhyānārūpyasamāpattibhir na parihīyate śūnyatānimittāpraṇihitābhijñābhir na parihīyate sarvavimokṣasamādhisamāpattidhāraṇīmukhair na parihīyate daśabalavaiśāradyapratisaṃvidāveṇikabuddhadharmair na parihīyate sarvākārajñatayā. punar aparaṃ subhūte bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carata evaṃ bhavati, yo mārakarmāṇi budhyate sa na parihīyate 'nuttarāyāḥ samyaksaṃbodheḥ ebhiḥ subhūte ākārair ebhir liṅgair ebhir nimittaiḥ samanvāgato 'vinivartanīyo bodhisattvo mahāsattvo veditavyaḥ. ity agradharmagatāvasthasyāvaivartikalakṣaṇaṃ viṃśatitamam evam ukte āyuṣmān subhūtir bhagavantam etad avocat: kuto bhagavann avinivartanīyo bodhisattvo mahāsattvo 'vinivartanīya iti prajñāyate. bhagavān āha: rūpasaṃjñāyāḥ subhūte vivartito, vedanāsaṃjñāyāḥ saṃjñāsaṃjñāyāḥ saṃskārasaṃjñāyā vijñānasaṃjñāyā vivartito, dhātusaṃjñāyā āyatanasaṃjñāyāḥ pratītyasamutpādasaṃjñāyāḥ pratītyasamutpādāṅgasaṃjñāyā rāgasaṃjñāyā doṣasaṃjñāyā mohasaṃjñāyā dṛṣṭisaṃjñāyāḥ, dānapāramitāsaṃjñāyāḥ śīlapāramitāsaṃjñāyāḥ kṣāntipāramitāsaṃjñāyāḥ vīryapāramitāsaṃjñāyā dhyānapāramitāsaṃjñāyāḥ prajñāpāramitāsaṃjñāyā vivartito, 'dhyātmaśūnyatāsaṃjñāyā yāvad abhāvasvabhāvaśūnyatāsaṃjñāyāḥ smṛtyupasthānasaṃjñāyāḥ samyakprahāṇārddhipādendriyabalabodhyaṅgamārgasaṃjñāyā (psp_4:153) apramāṇadhyānārūpyasamāpattisaṃjñāyā vivartitaḥ, sarvavimokṣasamādhisamāpattidhāraṇīmukhasaṃjñāyāḥ śūnyatānimittāpraṇihitasaṃjñāyā abhijñāsaṃjñāyā vivartito, daśabalavaiśāradyasaṃjñāyāḥ pratisaṃvitsaṃjñāyā āveṇikabuddhadharmasaṃjñāyā vivartitaḥ, sarvākārajñatāsaṃjñāyā vivartitaḥ, śrāvakapratyekabuddhasaṃjñāyā vivartitaḥ, bodhisattvasaṃjñāyā vivartito yāvad buddhasaṃjñāyā vivartitaḥ. tat kasya hetoḥ? tathā hi subhūte 'vinivartanīyo bodhisattvo mahāsattvaḥ svalakṣaṇaśūnyair dharmair bodhisattvanyāmam avakrāntaḥ. sa tam api dharmaṃ nopalabhate anupalabhamāno nābhisaṃskaroty anabhisaṃskurvan notpādayati tenocyate 'nutpādakṣāntiko bodhisattvo mahāsattvo 'vinivartanīya ity, ebhiḥ subhūte ākārair ebhir liṅgair ebhir nimittaiḥ samanvāgato 'vinivartanīyo bodhisattvo mahāsattvo veditavyaḥ. iti darśanamārge duṣkhe dharmajñānakṣāntiḥ punar aparaṃ subhūte māraḥ pāpīyān bodhisattvaṃ mahāsattvam upasaṃkramyaivaṃ vicchandayiṣyati: ākāśasamaiṣā yad uta sarvākārajñatā ākāśabhāvanaiṣā abhāvasvabhāvalakṣaṇaśūnyatā, ete 'pi dharmā ākāśasamā abhāvasvabhāvāḥ svalakṣaṇaśūnyā na cākāśasamair dharmair abhāvasvabhāvaiḥ svalakṣaṇaśūnyaiḥ kaścid dharma upalabhyate, yo vābhisaṃbudhyate yena vābhisaṃbudhyate yaṃ vābhisaṃbudhyate, sarva ete ākāśasamā dharmā abhāvasvabhāvāḥ svalakṣaṇaśūnyā nirarthakaṃ tvaṃ vihanyase mārakarma etat paridīpitaṃ yad iyam anuttarā samyaksaṃbodhir abhisaṃbodhavyā, naitat samyaksaṃbuddhabhāṣitam iti. tasmāt tvaṃ kulaputra pratiprasrambhaya etān manasikārān mā te dīrgharātram anarthāya duṣkhāya vinipātāya saṃvarterann iti. tatra tair bodhisattvayānikaiḥ kulaputraiḥ kuladuhitṛbhir vā tāḥ paribhāṣāḥ śrutvaivam upaparīkṣitavyaṃ, mārakarmāṇo tāni yo me 'nuttarāyāḥ samyaksaṃbodher vivecayati kiṃ cāpy ākāśasamāḥ sarvadharmā abhāvasvabhāvāḥ svalakṣaṇaśūnyās, tān sattvā na jānanti na paśyanti na budhyante tān vayam ākāśasamān abhāvasvabhāvān sarvadharmān svalakṣaṇaśūnyatāsaṃnāhaṃ saṃnahya sarvākārajñatām abhisaṃbuddhya sattvānāṃ dharmaṃ deśayiṣyāmo, 'prameyān sattvān srotaāpattiphale pratiṣṭhāpayiṣyāmaḥ, sakṛdāgāmiphale (psp_4:154) 'nāgāmiphale 'rhattve pratiṣṭhāpayiṣyāmaḥ, pratyekāyāṃ bodhau pratiṣṭhāpayiṣyāmo, 'nuttarāyāṃ samyaksaṃbodhau pratiṣṭhāpayiṣyāmaḥ. tatra bodhisattvair mahāsattvaiḥ prathamacittotpādam upādāya imān dharmān śrutvā dṛḍhacittair bhavitavyam aprakampacittair bhavitavyam asaṃhāryacittair bhavitavyaṃ, ta ime yair dṛḍhacittatāyai aprakampacittatāyai asaṃhāryacittatāyai samanvāgatāḥ ṣaṭsu pāramitāsu caranto bodhisattvaniyāmam avakrāmayiṣyanti. iti duḥkhe dharmajñānam atha khalv āyuṣmān subhūtir bhagavantam etad avocat: kiṃ punar bhagavann avinivartanīyo bodhisattvo mahāsattvo 'vinivartanīyo vaktavyaḥ utāho vinivartanīyo bodhisattvo mahāsattvo 'vinivartanīyo vaktavyaḥ? evam ukte bhagavān āyuṣmantaṃ subhūtim etad avocat: avinivartanīyaḥ subhūte bodhisattvo mahāsattvo 'vinivartanīyo vaktavyaḥ, vinivartanīyo 'pi subhūte bodhisattvo mahāsattvo 'vinivartanīyo vaktavyaḥ. subhūtir āha: kathaṃ bhagavann avinivartanīyo bodhisattvo mahāsattvo 'vinivartanīyo vaktavyaḥ? kathaṃ ca vinivartanīyo bodhisattvo mahāsattvo 'vinivartanīyo vaktavyaḥ? bhagavān āha: yaḥ subhūte bodhisattvo mahāsattvaḥ śrāvakabhūmau vā pratyekabuddhabhūmau vā vinivartito 'yaṃ subhūte 'vinivartanīyo bodhisattvo mahāsattvo 'vinivartanīyo vaktavyaḥ, yaḥ punaḥ subhūte bodhisattvo mahāsattvaḥ śrāvakabhūmau vā pratyekabuddhabhūmau vā na vinivartito 'yaṃ subhūte 'vinivartanīyo bodhisattvo mahāsattvo 'vinivartanīyo vaktavyaḥ. ebhir api subhūte ākārair ebhir liṅgair ebhir nimittaiḥ samanvāgatasyāvinivartanīyasya bodhisattvasya mahāsattvasyāvinivartanīyalakṣaṇaṃ veditavyaṃ, yair ākārair yair liṅgair yair nimittaiḥ samanvāgato 'vinivartanīyo bodhisattvo mahāsattvo māreṇa pāpīyasā na śakyate vivecayitum anuttarāyāḥ samyaksaṃbodheḥ. iti duḥkhe 'nvayajñānakṣāntiḥ punar aparaṃ subhūte ākāṅkṣann avinivartanīyo bodhisattvo mahāsattvaḥ prathamaṃ dhyānaṃ samāpadyate, yāvac caturthadhyānaṃ samāpadyate (psp_4:155) yāvan nirodhasamāpattiṃ samāpadyate, ākāṅkṣann avinivartanīyo bodhisattvo mahāsattvaś catvāri smṛtyupasthānāni samāpadyate samyakprahāṇarddhipādendriyabalabodhyaṅgamārgān samāpadyate, yāvac chūnyatānimittāpraṇihitān samādhīn samāpadyate, yāvat pañcābhijñā abhinirharati, imaiś caturbhir dhyānaiś catasṛbhir ārūpyasamāpattibhir nirodhasamāpattibhiś ca parijayaṃ karoti, catvāri smṛtyupasthānāni bhāvayati samyakprahāṇarddhipādendriyabalabodhyaṅgam āryāṣṭāṅgikaṃ mārgaṃ śūnyatānimittāpraṇihitaṃ samādhiṃ samāpadyate, na ca dhyānaphalaṃ parigṛhṇāti, yāvan na nirodhasamāpattiphalaṃ parigṛhṇāti, na srotaāpattiphalaṃ parigṛhṇāti na sakṛdāgāmiphalaṃ nānāgāmiphalaṃ nārhattvaṃ parigṛhṇāti na pratyekabodhiṃ parigṛhṇāti ākāṅkṣamāṇa evaṃ saṃcintyātmabhāvaṃ parigṛhṇāti yenātmabhāvena sarvasattvānām arthaṃ karoti tam ātmabhāvaṃ parigṛhṇāti ebhiḥ subhūte ākārair ebhir liṅgair ebhir nimittaiḥ samanvāgato 'vinivartanīyo bodhisattvo mahāsattvo veditavyaḥ. iti duḥkhe 'nvayajñānam punar aparaṃ subhūte 'vinivartanīyo bodhisattvo mahāsattvo manasikāreṇa samanvāgato bodhicittenāvirahito na rūpaguruko bhavati na kṣaṇaguruko bhavati nāsravaguruko bhavati, na dānaguruko bhavati na śīlaguruko bhavati na kṣāntiguruko bhavati na vīryaguruko bhavati na dhyānaguruko bhavati na prajñāguruko bhavati, nāpramāṇaguruko bhavati nārūpyaguruko bhavati na samāpattiguruko bhavati nābhijñāguruko bhavati na saptatriṃśadbodhipakṣyadharmaguruko bhavati na sarvavimokṣasamādhisamāpattiguruko bhavati na śūnyatānimittāpraṇihitaguruko bhavati nāryasatyaguruko bhavati na vaiśāradyaguruko bhavati na pratisaṃvidguruko bhavati na samyaksaṃbodhiguruko bhavati na sattvaparipācanaguruko bhavati na buddhadarśanaguruko bhavati na kuśalamūlāvaropanaguruko bhavati. tat kasya hetoḥ? tathā hi te sarvadharmā ākāśasamā abhāvasvabhāvāḥ svalakṣaṇaśūnyāḥ. sa khalu punaḥ subhūte 'vinivartanīyo bodhisattvo mahāsattva ane imena ca manasikāreṇa samanvāgataś caturbhiś ceryāpathair abhikrāmati na pratikrāmati na bhrāntacitta āgacchati na bhrāntacitto gacchati na caṅkraraiṣyati (psp_4:156) na ca sthāsyati na niṣīdiṣyati na śayyāṃ kalpayiṣyati sa smṛta evāgamiṣyati gamiṣyati caṅkramiṣyati sthāsyati niṣīdiṣyati śayyāṃ kalpayiṣyati, ebhiḥ subhūte ākārair ebhir liṅgair ebhir nimittaiḥ samanvāgato 'vinivartanīyo bodhisattvo mahāsattvo veditavyaḥ. iti samudaye dharmajñānakṣāntiḥ punar aparaṃ subhūte 'vinivartanīyo bodhisattvo mahāsattvo 'gāram adhyāvasann upāyakauśalyena sattvānāṃ paripācanāya pañcakāmaguṇān upadiśati sarvasattvānāṃ dānaṃ dadāti, annam annārthikānāṃ, pānaṃ pānārthikānāṃ yāvad anyatarānyatarān mānuṣyakān pariṣkārān dadāti, sa ātmanā ca dānapāramitāyāṃ carati, parāṃś ca dānapāramitāyāṃ samādāpayati dānapāramitāyāś ca varṇaṃ bhāṣate, ye cānye dānapāramitāyāṃ caranti teṣāṃ ca varṇavādī bhavati samanujñaḥ, evaṃ śīlapāramitāyāṃ kṣāntipāramitāyāṃ vīryapāramitāyāṃ dhyānapāramitāyāṃ, sa ātmanā ca prajñāpāramitāyāṃ carati, parāṃś ca prajñāpāramitāyāṃ samādāpayati, prajñāpāramitāyāś ca varṇaṃ bhāṣate, ye cānye prajñāpāramitāyāṃ caranti teṣāṃ ca varṇavādī bhavati samanujñaḥ. iti samudaye dharmajñānam sa khalu punaḥ subhūte 'vinivartanīyo bodhisattvo mahāsattvo 'gāram adhyāvasan jambūdvīpaṃ saptaratnaparipūrṇaṃ kṛtvā dānaṃ dadāti, evaṃ cāturdvīpakaṃ lokadhātuṃ sāhasraṃ lokadhātuṃ dvisāhasraṃ lokadhātuṃ yāvat trisāhasraṃ mahāsāhasraṃ lokadhātuṃ saptaratnaparipūrṇaṃ kṛtvā dānaṃ dadāti, na ca kāmaguṇān paribhuṅkte satatasamitaṃ brahmacārī bhavati, na ca kasyacid avamardanākāraṃ janayati yenāvamardanākāreṇa paro 'nāttamanāḥ syāt, ebhir api subhūte ākārair ebhir liṅgair ebhir nimittaiḥ samanvāgato 'vinivartanīyo bodhisattvo mahāsattvo veditavyaḥ. punar aparaṃ subhūte 'vinivartanīyasya bodhisattvasya mahāsattvasya satatasamitaṃ vajrapānir yakṣaḥ sadānubaddho bhaviṣyaty, ayaṃ bodhisattvo mahāsattvo yāvad anuttarāṃ samyaksaṃbodhim abhisaṃbhotsyate, yathā mamānuttarāṃ samyaksaṃbodhim abhisaṃbuddhasya satatasamitaṃ samanubaddho yāvat pañcavajrapāṇi kulāni satatasamitaṃ samanubaddhāni bhaviṣyanti, sa na śakyate manuṣyair amanuṣyair vāvakramanāyānavamardanīyo (psp_4:157) bhavati sa devena vā māreṇa vā brahmaṇā vā kenacid vā punarloke sahadharmeṇa. iti samudaye 'nvayajñānakṣāntiḥ tasya cittaṃ na vikṣipyate bodhimanasikārād yāvad anuttarāṃ samyaksaṃbodhim abhisaṃbudhyate, tasya bodhisattvasya mahāsattvasya nendriyāṇi vikalāni bhavanti śraddhendriyaṃ vīryendriyaṃ smṛtindriyaṃ samādhindriyaṃ prajñendriyaṃ sa satpuruṣo bhaviṣyati nāsatpuruṣaḥ. subhūtir āha: kiyatā bhagavan bodhisattvo mahāsattvaḥ satpuruṣo bhavati nāsatpuruṣaḥ? bhagavān āha: yadā subhūte bodhisattvasya mahāsattvasya bodhicittaṃ na vinaṅkṣyate, etāvatā subhūte bodhisattvo mahāsattvaḥ satpuruṣo bhavati nāsatpuruṣaḥ, ebhir api subhūte ākārair ebhir liṅgair ebhir nimittaiḥ samanvāgato 'vinivartanīyo bodhisattvo mahāsattvo veditavyaḥ. punar aparaṃ subhūte bodhisattvo mahāsattvo bodhimanasikāraiḥ samanvāgato yāni tāni strīṇām āveśanāni vaśīkaraṇāni mantravidyauṣadhibhaiṣajyāni tāni sarvāṇi sarveṇa sarvaṃ sarvathā sarvan na prayukte na ca prayojayati na ca strīṇām āveśanam anyatarānyataraṃ karoti, na striyāḥ puruṣasya vā ādeśanāprātihāryaṃ karoti, putro vā te bhaviṣyati dhītā vā te bhaviṣyati, kulodgato vā bhaviṣyati, dīrghāyuṣko vā bhaviṣyati. tat kasya hetoḥ? tathā hi subhūte bodhisattvo mahāsattvaḥ svalakṣaṇaśūnyeṣu dharmeṣu nimittaṃ na samanupaśyati, sa nimittam asamanupaśyan, pariśuddhājīvo viharati, ebhiḥ subhūte ākārair ebhir liṅgair ebhir nimittaiḥ samanvāgato 'vinivartanīyo bodhisattvo mahāsattvo veditavyaḥ. iti samudaye 'nvayajñānam punar aparaṃ subhūte avinivartanīyasya bodhisattvasya mahāsattvasya ye ākārā yāni liṅgāni yāni nimittāni yair ākārair yair liṅgair yair nimittaiḥ samanvāgato 'vinivartanīyo bodhisattvo mahāsattvo veditavyas, tān ākārāṃs tāni liṅgāni tāni nimittāni deśayiṣyāmi, tāni śṛṇu sādhu ca suṣṭhu ca manasikuru bhāṣiṣye 'ham, evaṃ bhagavann ity āyuṣmāṃ subhūtir bhagavataḥ pratyaśroṣīt. bhagavān etad avocat: iha subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran bodhimanasikārair avirahito na skandhayogam anuyukto (psp_4:158) viharati, na dhātvāyatanayogam anuyukto viharati. na pratītyasamutpādāṅgayogam anuyukto viharati. tat kasya hetoḥ? tathā hi sa śūnyatāyāṃ sthito na kasyacid dharmasya hīnatvaṃ vā utkṛṣṭatvaṃ vā samanupaśyati. iti nirodhe dharmajñānakṣāntiḥ na caurakathāyogam anuyukto viharati. tat kasya hetoḥ? tathā hi sa svalakṣaṇaśūnyeṣu dharmeṣu na kasyacid dharmasyāharaṇaṃ vā haranaṃ vā samanupaśyati. iti nirodhe dharmajñānam na senākathāyogam anuyukto viharati. tat kasya hetoḥ? tathā hi sa prakṛtiśūnyatāyāṃ sthito na kasyacid dharmasyālpatvaṃ vā bahutvaṃ vā samanupaśyati. iti nirodhe 'nvayajñānakṣāntiḥ na yuddhakathāyogam anuyukto viharati. tat kasya hetoḥ? tathā hi sarvadharmatāyāṃ sthito na kasyacid dharmasyānunayaṃ vā pratighaṃ vā samanupaśyati. na grāmakathāyogam anuyukto viharati. tat kasya hetoḥ? tathā hi sarvaśūnyatāyāṃ sthito na kasyacid dharmasya nicayaṃ vāsaṃnicayaṃ vā samanupaśyati. na nagarakathāyogam anuyukto viharati. tat kasya hetoḥ? tathā hi sa ākāśaśūnyatāyāṃ sthito na kasyacid dharmasya saṃgrahaṃ vāsaṃgrahaṃ vā samanupaśyati. na nigamakathāyogam anuyukto viharati. tat kasya hetoḥ? tathā hi subhūte koṭyāṃ sthito na kasyacid dharmasyātyayaṃ vānatyayaṃ vā samanupaśyati. nātmakathāyogam anuyukto viharati, evaṃ na sattvajīvajantupoṣapuruṣapudgalamanujamānavakārakavedakajānakapaśyakakathāyogam anuyukto viharati. tat kasya hetoḥ? atyantaviśuddhatvāt sarvadharmāṇām anyatra prajñāpāramitākathāyogam anuyukto viharati, avirahitaś ca sarvākārajñatāpratisaṃyuktair manasikāraiḥ. iti nirodhe 'nvayajñānam sa dānapāramitāyāṃ caran na mātsaryakathāyogam anuyukto viharati, śīlapāramitāyāṃ caran na dauḥśīlyakathāyogam anuyukto viharati, kṣāntipāramitāyāṃ caran na pratighakathāyogam anuyukto viharati, vīryapāramitāyāṃ caran na kauśīdyakathāyogam anuyukto viharati, dhyānapāramitāyāṃ caran na vikṣepakathāyogam anuyukto viharati, prajñāpāramitāyāṃ caran na dauṣprajñākathāyogam anuyukto viharati, sarvadharmaśūnyatāyāṃ viharan dharmakāmaś caiva bhavati nādharmakāmaḥ, sa dharmadhātau caran na bhedyasya dharmasya varṇavādī (psp_4:159) bhavati, samitrakāmo bhavati nāmitrakāmo buddhānāṃ bhagavatām antike bodhisattvānāṃ ca mahāsattvānāṃ ye ca śrāvakapratyekabuddhayānikāḥ kulaputrās tān apy anuttarāyāṃ samyaksaṃbodhau samādāpayati niveśayati pratiṣṭhāpayati, sa tathāgatān arhataḥ samyaksaṃbuddhān ākāṅkṣati, darśanāya yatra lokadhātau tiṣṭhanti dhriyante yāpayanti, ākāṅkṣaṃs tatropapadyate, sa imair manasikārair rātriṃdivaṃ viharati yad uta buddhamanasikāraiḥ. tat kasya hetoḥ? tathā hi prāyeṇa subhūte 'vinivartanīyā bodhisattvā mahāsattvāḥ kāmadhātupratisaṃyuktān manasikārān utpādayitvā daśabhiḥ kuśalaiḥ karmapathair vartamānāḥ teṣu buddhakṣetreṣūpapadyante, yatra saṃmukhībhūtās tathāgatā arhantaḥ samyaksaṃbuddhās tiṣṭhanti dhriyante yāpayanti. tatra prathamaṃ dhyānam utpādayitvā yāvan naivasaṃjñānāsaṃjñāyatanasamāpattim utpādayitvā tatropapadyante, yatra saṃmukhībhūtās tathāgatā arhantaḥ samyaksaṃbuddhās tiṣṭhanti dhriyante yāpayanti, ebhiḥ subhūte ākārair ebhir liṅgair ebhir nimittaiḥ samanvāgato 'vinivartanīyo bodhisattvo mahāsattvo veditavyaḥ. iti mārge dharmajñānakṣāntiḥ punar aparaṃ subhūte 'vinivartanīyasya bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carato 'dhyātmaśūnyatāyāṃ sthitasya yāvad abhāvasvabhāvaśūnyatāyāṃ sthitasya smṛtyupasthāne sthitasya samyakprahāṇarddhipādendriyabalabodhyaṅgamārgeṣu sthitasyāpramāṇadhyānārūpyasamāpattiṣu sthitasyāryasatyeṣu sthitasya śūnyatānimittāpraṇihitavimokṣamukheṣu sthitasya sarvavimokṣasamādhisamāpattidhāraṇīmukheṣu sthitasyābhijñādaśabalavaiśāradyapratisaṃvidāveṇikabuddhadharmeṣu sthitasya naivaṃ bhavaty, avinivartanīyo vāhaṃ na vāham avinivartanīya iti vicikitsā cāsya notpadyate. niḥsaṃśayaś ca bhavati svakāyāṃ bhūmau. tat kasya hetoḥ? tathā hi so 'ṇum api dharmaṃ na samanupaśyati, yo vivartate vā na vā vivartate. tadyathāpi nāma subhūte srotaāpannaḥ srotaāpattiphalabhūmau sthito na kāṅkṣati na vicikitsati svakāyāṃ bhūmāv evaṃ sakṛdāgāmyanāgāmyarhattvabhūmau sthito buddhabhūmau sthito na kāṅkṣati na vicikitsaty, evam eva subhūte bodhisattvo mahāsattvaḥ svakāyāṃ bhūmau na kāṅkṣati na vicikitsati. (psp_4:160) sa tatrāvinivartanīyabhūmau sthito buddhakṣetrañ ca pariśodhayati, sattvāṃś ca paripācayaty, utpannotpannāni ca mārakarmāṇi budhyate, na ca mārakarmāṇāṃ vaśena gacchati, sarvāṇi ca tāni mārakarmāṇi budhyate buddhvā ca vidhvastāni viralīkaroti. tadyathāpi nāma subhūte puruṣa ānantaryakarmakārī ānantaryacittenāvirahito yāvan maraṇakālam ity anuvartata eva tad ānantaryacittaṃ, na ca tatrānantaryacittaṃ śaknoti viṣkambhayitum, anuvartate cāsya tat paryutthānaṃ yāvan maraṇakālam. evam eva subhūte 'vinivartanīyasya bodhisattvasya mahāsattvasya tad avinivartanīyacittaṃ bhūtaṃ sthitam avinivartanīyabhūmāv avikampan tac cittaṃ, na śakyate sadevamānuṣāsureṇa lokena vivartayitum. tat kasya hetoḥ? tathā hi tad avinivartanīyacittaṃ sadevamānuṣāsuram atikramya samyaktvaniyāmam avakrāntaṃ sa svakāyāṃ bhūmau sthitvābhijñāparamapāramitāḥ prāpya buddhakṣetraṃ ca pariśodhayati, sattvāṃś ca paripācayati, buddhakṣetreṇa buddhakṣetraṃ saṃkrāmati, teṣu ca buddhakṣetreṣu kuśalamūlāny avaropayitvā tāṃś ca buddhān bhagavataḥ paripṛcchati paripraśnayati paryupāste. sa khalu punaḥ subhūte bodhisattvo mahāsattvaḥ tathā sthitaḥ, sa māna utpannotpannāni ca mārakarmāṇy avabudhyate, utpannotpannānāñ ca mārakarmāṇāṃ vaśena na gacchati, tāni ca mārakarmāṇy upāyakauśalyena bhūtakoṭīḥ śodhayati, svakāyāñ ca bhūmau na kāṅkṣati na vicikitsati. tat kasya hetoḥ? tathā hi sa niḥkāṅkṣo bhūtakoṭyāḥ, na bhūtakoṭim ekāṃ vā dve vā vikalpayati, tasya jātivinivṛttasyāpi na śrāvakapratyekabuddhabhūmau cittam utpadyate. tat kasya hetoḥ? tathā hi subhūte bodhisattvo mahāsattvaḥ svalakṣaṇaśūnyeṣu dharmeṣu na kasyacid dharmasyotpādaṃ vā nirodhaṃ vā saṃkleśaṃ vā vyavadānaṃ vā samanupaśyati. iti mārge dharmajñānam tasya khalu punaḥ subhūte bodhisattvasya mahāsattvasya svalakṣaṇaśūnyeṣu sarvadharmeṣu na kasyacid dharmasyotpādaṃ vā nirodhaṃ vā saṃkleśaṃ vā vyavadānaṃ vā samanupaśyate. jātivinivṛttasyāpi naivaṃ bhavati, nāhaṃ nābhisaṃbhotsye 'nuttarāṃ samyaksaṃbodhim, abhisaṃbhotsya evāham anuttarāṃ samyaksaṃbodhim. tat kasya hetoḥ? tathā hi subhūte svalakṣaṇaśūnyā anuttarā samyaksaṃbodhiḥ. (psp_4:161) sa khalu punaḥ subhūte bodhisattvo mahāsattva evaṃ sthitaḥ svakāyāṃ bhūmāv, aparapratyayaḥ svakāyāṃ bhūmāv, anavamardanīyaḥ svakāyāṃ bhūmau. tat kasya hetoḥ? tathā hi subhūte 'vinivartanīyo bodhisattvo mahāsattva evaṃ sthito 'saṃhāryeṇa jñānena samanvāgato bhavati. sacet khalu punaḥ subhūte bodhisattvasya mahāsattvasya māraḥ pāpīyān buddhaveṣeṇopasaṃkramyaivaṃ vakṣyati: 'haiva tvam arhattvaṃ prāpnu hi, na tvaṃ vyākṛto 'nuttarāyāṃ saroyaksaṃbodhau, na ca tvayānutpattikeṣu dharmeṣu kṣāntiḥ pratilabdho, yena tvaṃ vyākriyathās tais tathāgatair arhadbhiḥ samyaksaṃbuddhair anuttarāyāṃ samyaksaṃbodhau, na ca tvayi te ākārās tāni liṅgāni tāni nimittāni saṃvidyante, yair ākārair yair liṅgair yair nimittaiḥ samanvāgato bodhisattvo mahāsattvo vyākriyate 'nuttarāyāṃ samyaksaṃbodhau. sacet punaḥ subhūte bodhisattvo mahāsattvas tad vacanaṃ śrutvā nāvalīyate na saṃlīyate nottrasyati na saṃtrasyati na saṃtrāsam āpadyate, na ca cittasyānyathā tvaṃ bhavati veditavyaṃ, subhūte bodhisattvena mahāsattvena vyākṛto 'haṃ tais tathāgatair arhadbhiḥ samyaksaṃbuddhair anuttarāyāṃ samyaksaṃbodhau. tat kasya hetoḥ? tathā hi mama te dharmāḥ saṃvidyante yair dharmair bodhisattvā mahāsattvā vyākriyante 'nuttarāyāṃ samyaksaṃbodhau. iti mārge 'nvayajñānakṣāntiḥ sacet punaḥ subhūte bodhisattvasya mahāsattvasya māraḥ pāpīyān buddhaveṣeṇopasaṃkramyaivaṃ vakṣyati: mārādhiṣṭhito vā puruṣaḥ śrāvakatve tvaṃ kulaputra vyākṛto na tvam anuttarāyāṃ samyaksaṃbodhau, kiṃ te 'nuttarayā samyaksaṃbodhyā. sacet subhūte bodhisattvasya mahāsattvasya evaṃ bhaviṣyati, māro batāyaṃ pāpīyān buddhaveṣeṇopasaṃkrānto mārādhiṣṭhito vā puruṣo, na ca tathāgato 'rhan samyaksaṃbuddho bodhisattvaṃ mahāsattvaṃ śrāvakabhūmau vā pratyekabuddhabhūmau vā samādāpayati. saced ayam asya subhūte bodhisattvasya mahāsattvasya māraḥ pāpīyān buddhaveṣeṇopasaṃkramyaivaṃ vakṣyati: naitad buddhabhāṣitaṃ na śrāvakair mārabhāṣitāny etāni sūtrāṇi yatra tvaṃ carasi. veditavyam etad bodhisattvena mahāsattvena māro batāyaṃ pāpīyān mārādhiṣṭhito vā puruṣo, yo mām amuttarāyāḥ samyaksaṃbodher vivecayati. veditavyam etat subhūte vyākṛto 'yaṃ bodhisattvo mahāsattvaḥ taiḥ pūrvakais tathāgatair (psp_4:162) arhadbhiḥ samyaksaṃbuddhair anuttarāyāṃ samyaksaṃbodhau sthito 'yaṃ bodhisattvo mahāsattvo 'vinivartanīyāyāṃ bhūmau. tat kasya hetoḥ? tathā hy asya subhūte bodhisattvasya mahāsattvasya ta ākārās tāni liṅgāni tāni nimittāni saṃvidyante ye 'vinivartanīyānāṃ bodhisattvānāṃ mahāsattvānām, ebhiḥ subhūte ākārair ebhir liṅgair ebhir nimittaiḥ samanvāgato bodhisattvo mahāsattvo 'vinivartanīyo veditavyaḥ. punar aparaṃ subhūte 'vinivartaniyo bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran saddharmaparigrahasya kṛtenātmaparityāgam api karoti jīvitaparityāgam api karoti. sa khalu punaḥ subhūte bodhisattvo mahāsattvaḥ saddharmaparigrahasya kṛtenaiva yogam āpadyate 'tītānāgatapratyutpannānāṃ buddhānāṃ bhagavatāṃ saddharmaparigrahaṃ karoti. tatra kataro dharmo yasya kṛtena bodhisattvo mahāsattva ātmaparityāgam api karoti jīvitaparityāgam api karoti? iha subhūte tathāgato 'rhan samyaksaṃbuddhaḥ sarvadharmāḥ śūnyā iti dharmaṃ deśayati, tatraike mohapuruṣāḥ pratikrośanti prativahanti naiṣa dharmo na vinayo naitac chāstuḥ śāsanam, asya subhūte kṛtaśo bodhisattvo mahāsattva ātmaparityāgam api karoti jīvitaparityāgam api karoti. tatra subhūte bodhisattvena mahāsattvenaivam upaparīkṣitavyaṃ, ye 'pi te tathāgatā arhantaḥ samyaksaṃbuddhā dharmaṃ bhāṣiṣyante, aham api tatra gaṇanāṃ yāsyāmy aham api tatra vyākṛto mamāpy eṣa dharmo yasya dharmasya kṛtenāham ātmaparityāgaṃ karomi jīvitaparityāgaṃ karomīmaṃ subhūte 'rthavaśaṃ saṃpaśya bodhisattvo mahāsattvaḥ saddharmaparigrahasya kṛtenātmaparityāgaṃ karoti jīvitaparityāgaṃ karoty, ebhiḥ subhūte ākārair ebhir liṅgair ebhir nimittaiḥ samanvāgato 'vinivartanīyo bodhisattvo mahāsattvo veditavyaḥ. punar aparaṃ subhūte 'vinivartanīyo bodhisattvo mahāsattvas tathāgatasyārhataḥ samyaksaṃbuddhasya dharmaṃ deśayato na kāṅkṣati na vicikitsati, yaṃ ca te buddhā bhagavanto dharmaṃ bhāṣante taṃ sarvam udgṛhṇāti tathodgṛhītañ ca samānaṃ na vipraṇāśayati. tat kasya hetoḥ? yathāpi tad dhāraṇīpratilabdhatvāt. atha khalv āyuṣmān subhūtir bhagavantam etad avocat: katamasyā bhagavan dhāraṇyāḥ pratilabdhatvād bodhisattvasya mahāsattvasya tathāgatabhāṣitāḥ sūtrāntā na vipraṇaśyanti? (psp_4:163) bhagavān āha: dhāraṇadhāraṇīpratilabdhasya subhūte bodhisattvasya mahāsattvasya tathāgatabhāṣitāḥ sūtrāntā na vipraṇaśyanti. subhūtir āha: tathāgatasyaiva bhagavann arhataḥ samyaksaṃbuddhasya na śrāvakabhāṣitāni na devabhāṣitāni na nāgabhāṣitāni na yakṣabhāṣitāni na gandharvabhāṣitāni nāsurabhāṣitāni na garuḍabhāṣitāni na kiṃnarabhāṣitāni na mahoragabhāṣitāni. bhagavān āha: ye kecit subhūte rutasaṃketaghoṣāḥ sarvatra bodhisattvo mahāsattvo na kāṅkṣati na vicikitsati. tat kasya hetoḥ? yathāpi nāma tad dhāraṇadhāraṇīpratilabdhatvād, ebhiḥ subhūte ākārair ebhir liṅgair ebhir nimittaiḥ samanvāgato 'vinivartanīyo bodhisattvo mahāsattvo veditavyaḥ. evam ukte āyuṣmān subhūtir bhagavantam etad avocat: mahāguṇasamanvāgato 'yaṃ bhagavann avinivartanīyo bodhisattvo mahāsattvo, pramāṇaguṇasamanvāgato 'yaṃ bhagavann avinivartanīyo bodhisattvo mahāsattvo, 'parimitaguṇasamanvāgato 'yaṃ bhagavann avinivartanīyo bodhisattvo mahāsattvaḥ. bhagavān āha: evam etat subhūte evam etat mahāguṇasamanvāgataḥ subhūte 'vinivartanīyo bodhisattvo mahāsattvo, 'pramāṇaguṇasamanvāgataḥ subhūte 'vinivartanīyo bodhisattvo mahāsattvo, parimitaguṇasamanvāgataḥ subhūte 'vinivartanīyo bodhisattvo mahāsattvaḥ. tat kasya hetoḥ? tathā hy anenānantam aparyantaṃ jñānaṃ pratilabdham asaṃhāryaṃ śrāvakapratyekabuddhais, tatra ca jñāne sthitvāvinivartanīyo bodhisattvo mahāsattvaḥ pratisaṃvido 'bhinirharati yābhiḥ pratisaṃvidbhir abhinirhṛtābhiḥ sadevamānuṣāsureṇa lokena na śakyaḥ paryādātum. iti mārge 'nvayajñānam iti darśanamārgasthāvaivartikalakṣaṇam atha khalv āyuṣmān subhūtir bhagavantam etad avocat: pratibalo bhagavāṃs tathāgato 'rhan samyaksaṃbuddho 'vinivartanīyasya bodhisattvasya mahāsattvasya gaṅgānadīvālukopamān kalpān ākāraliṅganimittāni nirdeṣṭuṃ yair ākārair yair liṅgair yair nimittair avinivartanīyo bodhisattvo mahāsattvaḥ prabhāvyate sādhu bhagavan gambhīrāṇi gambhirāṇi sthānāni nirdiśatu yatra sthitvā bodhisattvo mahāsattvaḥ ṣaṭsu pāramitāsu caraṃś catvāri smṛtyupasthānāni paripūrayati, samyakprahāṇarddhipādendriyabalabodhyaṅgamārgān (psp_4:164) paripūrayati, adhyātmaśūnyatāṃ yāvad abhāvasvabhāvaśūnyatāṃ paripūrayati, āryasatyāny apramāṇadhyānārūpyasamāpattiḥ paripūrayati, śūnyatānimittāpraṇihitābhijñāḥ paripūrayati, sarvavimokṣasamādhisamāpattidhāraṇīmukhāni paripūrayati, daśabalavaiśāradyapratisaṃvidāveṇikabuddhadharmān paripūrayati, sarvākārajñatāṃ paripūrayati. iti gambhīro bhāvanāmārgaḥ evam ukte bhagavān āyuṣmantaṃ subhūtim etad avocat: sādhu sādhu subhūte, sādhu khalu punas tvaṃ subhūte yas tvam avinivartanīyānāṃ bodhisattvānāṃ mahāsattvānām arthāya gambhīrāṇi gambhīrāṇi sthānāni paripṛcchitavyāni manyase, gambhīram iti subhūte śūnyatāyā etad adhivacanam ānimittasyāpraṇihitasyānabhisaṃskārasyānutpādasyānirodhasyānirvāṇasyāśāntasya tathatāyā bhūtakoṭer dharmadhātor imāni tāni subhūte gambhīragambhīrāṇi sthānāni yeṣām etad adhivacanaṃ yad idaṃ nirvāṇam iti. subhūtir āha: nirvāṇasyaivaitad bhagavann adhivacanaṃ na punar bhagavan sarvadharmāṇām? bhagavān āha: sarvadharmāṇām evaitat subhūte 'dhivacanaṃ gambhīram iti. tat kasya hetoḥ? rūpaṃ subhūte gambhīram, evaṃ vedanā saṃjñā saṃskārā, vijñānam api subhūte gambhīraṃ, cakṣur api subhūte gambhīram, evaṃ śrotraṃ ghrāṇaṃ jihvā kāyo mano 'pi subhūte gambhīraṃ, rūpaśabdagandharasaspraṣṭavyadharmā api subhūte gambhīrāś, cakṣurvijñānaṃ subhūte gambhīraṃ, cakṣuḥsaṃsparśaḥ subhūte gambhīraḥ, cakṣuḥsaṃsparśapratyayā vedanā subhūte gambhīrā. evaṃ śrotraṃ ghrāṇaṃ jihvā kāyo, manovijñānaṃ subhūte gambhīraṃ, manaḥsaṃsparśaḥ subhūte gambhīraḥ, manaḥsaṃsparśapratyayā vedanā subhūte gambhīrā, pṛthivīdhātur api subhūte gambhīraḥ, evam abdhātuḥ tejodhātur vāyudhātur ākāśadhātur vijñānadhātuḥ subhūte gambhīraḥ. pratītyasamutpādaḥ subhūte gambhīro, 'vidyā subhūte gambhīrā, evaṃ saṃskārā vijñānaṃ nāmarūpaṃ ṣaḍāyatanaṃ sparśo vedanā tṛṣṇā upādānaṃ bhavo jātir jarāmaraṇaṃ śokaparidevaduṣkhadaurmanasyopāyāsāḥ subhūte gambhīrāḥ, sarvaśūnyatāsarvavimokṣasamādhisamāpattidhāraṇīmukhaṃ subhūte gambhīraṃ, saptatriṃśadbodhipakṣyā dharmāḥ subhūte gambhīrā, apramāṇadhyānārūpyasamāpattaya āryasatyāni subhūte gambhīrāṇi, trīṇi vimokṣamukhāni subhūte gambhīrāṇi, (psp_4:165) abhijñādaśabalavaiśāradyapratisaṃvidāveṇikabuddhadharmāḥ subhūte gambhīrāḥ, bodhir api subhūte gambhīrā. kathañ ca punaḥ subhūte rūpaṃ gambhīraṃ? yathā rūpatathatā tathā gambhīraṃ, yathā vedanātathatā tathā gambhīraṃ, yathā saṃjñātathatā tathā gambhīraṃ, yathā saṃskāratathatā tathā gambhīraṃ, yathā vijñānatathatā tathā gambhīraṃ, yathā skandhadhātvāyatanatathatā tathā gambhīraṃ, yathā pratītyasamutpādatathatā tathā gambhīraṃ, yathā pratītyasamutpādāṅgatathatā tathā gambhīram, evaṃ yathā sarvapāramitātathatā tathā gambhīraṃ, yathā sarvaśūnyatātathatā tathā gambhīraṃ, yathā bodhipakṣyāṇāṃ dharmāṇāṃ tathatā tathā gambhīraṃ, yathāryasatyāpramāṇadhyānārūpyasamāpattitathatā tathā gambhīraṃ, yathā sarvavimokṣasamādhisamāpattidhāraṇīmukhatathatā tathā gambhīraṃ, yathā śūnyatānimittāpraṇihitābhijñātathatā tathā gambhīraṃ, yathā daśabalavaiśāradyapratisaṃvidāveṇikabuddhadharmatathatā tathā gambhīraṃ, yathā bodhitathatā tathā gambhīram. iti bhāvanāmārgagāmbhīryam subhūtir āha: kathaṃ bhagavan rūpasya tathatā? bhagavān āha: yatra subhūte tathatāyāṃ na rūpaṃ nānyatra rūpād, yatra subhūte tathatāyāṃ na vedanā nānyatra vedanāyāḥ, yatra subhūte tathatāyāṃ na saṃjñā nānyatra saṃjñayāḥ, yatra subhūte tathatāyāṃ na saṃskārā nānyatra saṃskārebhyo, yatra subhūte tathatāyāṃ na vijñānaṃ nānyatra vijñānād. evaṃ yatra subhūte tathatāyāṃ na skandhadhātvāyatanāni nānyatra skandhadhātvāyatanebhyo, yatra subhūte tathatāyāṃ na pratītyasamutpādo nānyatra pratītyasamutpādād, yatra subhūte tathatāyāṃ na pratītyasamutpādaṅgāni nānyatra pratītyasamutpādāṅgebhyo, yatra subhūte tathatāyāṃ na sarvapāramitā nānyatra sarvapāramitābhyo, yatra subhūte tathatāyāṃ na sarvaśūnyatā nānyatra sarvaśūnyatābhyo, yatra subhūte tathatāyāṃ na bodhipakṣyā dharmā nānyatra bodhipakṣebhyo dharmebhyo, yatra subhūte tathatāyāṃ na sarvavimokṣasamādhisamāpattidhāraṇīmukhāni nānyatra sarvavimokṣasamādhisamāpattidhāraṇīmukhebhyo yatra subhūte tathatāyāṃ nāryasatyāpramāṇadhyānārūpyasamāpattayo nānyatrāryasatyāpramāṇadhyānārūpyasamāpattibhyo, yatra subhūte tathatāyāṃ nābhijñādaśabalavaiśāradyapratisaṃvido nānyatrābhijñādaśabalavaiśāradyapratisaṃvidbhyo, yatra subhūte tathatāyāṃ nāveṇikābuddhadharmā nānyatrāveṇikebhyo buddhadharmebhyo, yatra subhūte tathatāyāṃ na bodhir nānyatra bodheḥ tathatā. (psp_4:166) evam ukte āyuṣmān subhūtir bhagavantam etad avocat: āścaryaṃ bhagavan yāvat sūkṣmeṇopāyenāvinivartanīyo bodhisattvo mahāsattvo rūpataś ca vārito nirvāṇaṃ ca sūcitam. evaṃ vedanāyāḥ saṃjñāyāḥ saṃskārebhyo, vijñānataś ca vārito nirvāṇaṃ ca sūcitaṃ, sarvadharmasaṃgrahe 'py asya laukikalokottareṇa sāsraveṇānāsraveṇa sāsravāṇāsravebhyo vārito nirvāṇaṃ ca sūcitam. iti bhāvanāmārgasya samāropāpavādāntamuktā evam ukte bhagavān āyuṣmantaṃ subhūtim etad avocat: yadā punaḥ subhūte bodhisattvo mahāsattva imāni gambhīragambhīrāṇi sthānāni prajñāpāramitāpratisaṃyuktāni cintayiṣyati tulayiṣyaty upanidhyāsyati. iti bhāvanāpathaḥ evaṃ mayā sthātavyaṃ yathā prajñāpāramitāyām ājñaptam, evaṃ mayā śikṣitavyaṃ yathā prajñāpāramitāyām ākhyātam, evaṃ mayā pratipattavyaṃ yathā prajñāpāramitāyām uddiṣṭam ity. ayaṃ subhūte bodhisattvo mahāsattvaḥ tathā saṃpādayaṃs tathopanidhyāyaṃs tathopaparīkṣamāṇas tathā prayujyamānas tathā ghaṭamānas tathā vyāyacchamānaḥ. iti nirvedhāṅgado bhāvanāpathaḥ sa tena cittotpādenāsaṃkhyeyam aprameyam aparimāṇakuśalamūlaṃ parigrahīṣyaty aparimāṇāt kalpāt saṃsārāc chorayiṣyati vipṛṣṭhīkariṣyati vyantīkariṣyati, kaḥ punar vādo yadāvyavakīrṇaḥ prajñāpāramitāyāṃś caran bodhipratisaṃyuktair manasikārair vihariṣyati. tadyathāpi nāma subhūte sa puruṣo rāgacarito vitarkacaritas tasyānyatarayā striyā sārdham abhirūpayā prāsādikayā darśanīyayā saha saṃketaḥ kṛtaḥ syāt sā ca strī paraparigṛhītā na labhate gṛhato niṣkramaṇāya. tat kiṃ manyase? subhūte kiṃ pratisaṃyuktās tasya puruṣasya vitarkā varterann iti. subhūtir āha: strīpratisaṃyuktā evaṃ bhagavaṃs tasya puruṣasya vitarkā varterann, iyaṃ me strī āgatā etayā sārdhaṃ niṣīdiṣyāmi pratikramiṣyāmi paricārayiṣyāmīti. bhagavān āha: tat kiṃ manyase? subhūte rātryā vā divasasya vātyayena kiyantas tasya puruṣasya vitarkā varteran. subhūtir āha: bahavo bhagavan bahavaḥ sugata tasya puruṣasya divasasya vātyayena rātryā vātyayena vitarkā varteran. (psp_4:167) bhagavān āha: yāvantaḥ subhūte tasya puruṣasya divasasya vātyayena rātryā vātyayena vitarkā vartante, iyataḥ kalpān sa bodhi sattvo mahāsattvaḥ saṃsārāc chorayati vipṛṣṭhīkaroti vyantīkaroti ya iha gambhīrāyāṃ prajñāpāramitāyāṃ yathopadiṣṭāyāṃ śikṣate upaparīkṣate upanidhyāyati tathā tathā ca yogam āpadyate, yathā yathā tān doṣān vivarjayati yair doṣair bodhisattvā mahāsattvā vivartante 'nuttarāyāḥ samyaksaṃbodheḥ. evaṃ yogan anuyuktasya subhūte bodhisattvasya mahāsattvasyānena vihāreṇa viharato yathā prajñāpāramitāyām upadiṣṭāyām ekadivasena yat kuśalamūlaṃ yena kuśalamūlena gaṅgānadīvālukopamā lokadhātavaḥ paripūrṇāḥ syur, nedaṃ tasya kuśalasya śatatamīm api kalāṃ nopaiti sahasratamīm api śatasahasratamīm api yāvat koṭīniyutaśatasahasratamīm api kalām api gaṇanām api upamām api aupamyam api upaniśām api upaniṣadam api nopaiti. iti trividho 'nuśaṃsaḥ punar aparaṃ subhūte yo bodhisattvo mahāsattvaḥ prajñāpāramitayā virahito gaṅgānadīvālukopamān kalpān dānaṃ dadyāt triṣu ratneṣu buddharatne dharmaratne saṃgharatne. tat kiṃ manyase? subhūte 'pi nu sa bodhisattvo mahāsattvas tatonidānaṃ bahupuṇyaṃ prasavet. subhūtir āha: bahu bhagavan bahu sugata. iti vipakṣo 'dhimātrādhimātraḥ bhagavān āha: ayam eva tataḥ subhūte kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasaved, ya iha gambhīrāyāṃ prajñāpāramitāyāṃ yathopadiṣṭāyāṃ yogam āpadyate. tat kasya hetoḥ? eṣa hi bodhisattvānāṃ mahāsattvānāṃ mārgo yenānuttarāṃ samyaksaṃbodhim abhisaṃbudhyante. iti pratipakṣo mṛdumṛduḥ tat kiṃ manyase? subhūte yo bodhisattvo mahāsattvaḥ prajñāpāramitayā virahito gaṅgānadīvālukopamān kalpāṃs tiṣṭhan srotaāpanneṣu dakṣiṇāṃ pratiṣṭhāpayed, evaṃ sakṛdāgāmiṣv anāgāmiṣv arhatsu dakṣiṇāṃ pratiṣṭhāpayet, pratyekabuddheṣu tathāgateṣv arhatsu samyaksaṃbuddheṣu dakṣiṇāṃ pratiṣṭhāpayet. tat kiṃ manyase? subhūte 'pi nu sa bodhisattvo mahāsattvas tatonidānaṃ bahupuṇyaṃ prasavet. (psp_4:168) subhūtir āha: bahu bhagavan bahu sugata. iti vipakṣo 'dhimātramadhyaḥ bhagavān āha: ayam eva tataḥ subhūte kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet, ya iha gambhīrāyāṃ prajñāpāramitāyāṃ yathopadiṣṭāyāṃ yogam āpadyate. tat kasya hetoḥ? atra hi prajñāpāramitāyāṃ caran bodhisattvo mahāsattvaḥ śrāvakapratyekabuddhabhūmim atikramya bodhisattvaniyāmam avakrāmati yāvad anuttarāṃ samyaksaṃbodhim abhisaṃbudhyate. iti pratipakṣo mṛdumadhyaḥ tat kiṃ manyase? subhūte yo bodhisattvo mahāsattvaḥ prajñāpāramitayā virahito gaṅgānadīvālukopamān kalpāṃs tiṣṭhan dānaṃ dadyāc chīlaṃ rakṣet kṣāntyā saṃpādayed vīryam ārabheta dhyānaṃ samāpadyeta prajñāṃ bhāvayet tatonidānaṃ bahupuṇyaṃ prasavet. subhūtir āha: bahu bhagavan bahu sugata. iti vipakṣo 'dhimātramṛduḥ bhagavān āha: ataḥ subhūte kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet, ya iha gambhīrāyāṃ prajñāpāramitāyāṃ yathopadiṣṭāyāṃ sthitvaikadivasam api dānaṃ dadyāc chīlaṃ rakṣet kṣāntyā saṃpādayed vīryam ārabheta dhyānaṃ samāpadyeta prajñāṃ bhāvayet. tat kasya hetoḥ? mātaiṣā bodhisattvānāṃ mahāsattvānāṃ yad uta prajñāpāramitā janayitrī caiṣā bodhisattvānāṃ mahāsattvānāṃ yad uta prajñāpāramitā. atra hi subhūte prajñāpāramitāyāṃ sthitvā bodhisattvā mahāsattvāḥ sarvadharmān paripūrayanti. iti pratipakṣo mṛdvadhimātraḥ tat kiṃ manyase? subhūte yo bodhisattvo mahāsattvaḥ prajñāpāramitayā virahito gaṅgānadīvālukopamān kalpāṃs tiṣṭhan sattvebhyo dharmadānaṃ dadyāt. tat kiṃ manyase? subhūte 'pi nu sa bodhisattvo mahāsattvas tatonidānaṃ bahupuṇyaṃ prasavet. subhūtir āha: bahu bhagavan bahu sugata. iti vipakṣo madhyādhimātraḥ bhagavān āha: ataḥ subhūte kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasaved, ya iha gambhīrāyāṃ prajñāpāramitāyāṃ yathopadiṣṭāyāṃ sthitvaikadivasam api sattvebhyo dharmadānaṃ dadyāt. tat kasya hetoḥ? tathā hi subhūte yo bodhisattvo mahāsattvaḥ prajñāpāramitayāvirahitaḥ (psp_4:169) sa sarvākārajñatayāvirahito yaḥ punaḥ subhūte bodhisattvo mahisattvaḥ prajñāpāramitayāvirahitaḥ sarvākārajñatayāvirahitaḥ, tasmat tarhi subhūte bodhisattvena mahāsattvenānuttarāṃ samyaksaṃbodhim abhisaṃboddhukāmena prajñāpāramitayāvirahitena bhavitavyam. iti pratipakṣo madhyamṛduḥ tat kiṃ manyase? subhūte yo bodhisattvo mahāsattvaḥ prajñāpāramitayā virahito gaṅgānadīvālukopamān kalpān yogam āpadyeta caturbhir dhyānaiś caturbhir apramāṇaiś catasṛbhir ārūpyasamāpattibhir yogam āpadyeta caturbhiḥ smṛtyupasthānaiś caturbhiḥ samyakprahāṇaiś caturbhir ṛddhipādaiḥ pañcabhir indriyaiḥ pañcabhir balaiḥ saptabhir bodhyaṅgair āryāṣṭaṅgena mārgeṇa yogam āpadyeta caturbhir āryasatyair aṣṭabhir vimokṣair navabhir anupūrvavihārasamāpattibhiḥ śūnyatānimittā praṇihitasamādhibhir yāvad aṣṭādaśabhir āveṇikabuddhadharmair yogam āpadyeta. tat kiṃ manyase? subhūte 'pi nu sa bodhisattvo mahāsattvas tatonidānaṃ bahupuṇyaṃ prasavet. subhūtir āha: bahu bhagavan bahu sugata. iti vipakṣo madhyamadhyaḥ bhagavān āha: ataḥ subhūte kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet, ya iha gambhīrāyāṃ prajñāpāramitāyāṃ yathopadiṣṭāyām ekam api divasaṃ yogam āpadyeta caturbhir dhyānaiś caturbhir apramāṇaiś catasṛbhir ārūpyasamāpattibhiḥ caturbhiḥ smṛtyupasthānaiś caturbhiḥ samyakprahāṇaiś caturbhir ṛddhipādaiḥ pañcabhir indriyaiḥ pañcabhir balaiḥ saptabhir bodhyaṅgair āryāṣṭāṅgena mārgeṇa śūnyatānimittāpraṇihitasamādhibhir yāvad aṣṭādaśabhir āveṇikair buddhadharmair yogam āpadyeta. tat kasya hetoḥ? asthānaṃ subhūte 'navakāśo yad bodhisattvo mahāsattvaḥ prajñāpāramitayāvirahitaḥ sarvākārajñatāyā vivartate nedaṃ sthānaṃ vidyate. sthānañ ca khalu punaḥ subhūte 'vakāśaś ca yad bodhisattvo mahāsattvaḥ prajñāpāramitayā virahitaḥ sarvākārajñatāyā vivartate, sthānam etad vidyate. tasmāt tarhi subhūte bodhisattvena mahāsattvena prajñāpāramitayāvirahitena bhavitavyam. iti pratipakṣo madhyamadhyaḥ tat kiṃ manyase? subhūte yo bodhisattvo mahāsattvaḥ prajñāpāramitayā (psp_4:170) virahito gaṅgānadīvālukopamān kalpāṃs tiṣṭhaṃs tad āmiṣadānaṃ dharmadānaṃ tābhyāṃ pratisaṃlayanapratisaṃyuktān manasikārān anuttarāyāṃ samyaksaṃbodhau pariṇāmayet. tat kiṃ manyase? subhūte 'pi nu sa bodhisattvo mahāsattvas tatonidānaṃ bahupuṇyaṃ prasavet. subhūtir āha: bahu bhagavan bahu sugata. iti vipakṣo madhyamṛduḥ bhagavān āha: ataḥ sa subhūte kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasaved, ya iha gambhīrāyāṃ prajñāpāramitāyāṃ yathopadiṣṭāyāṃ sthitvaikadivasam api tad āmiṣadānaṃ dharmadānaṃ tābhyāṃ ca prajñāpāramitāpratisaṃlayanapratisaṃyuktān manasikārān anuttarāyāṃ samyaksaṃbodhau pariṇāmayet. tat kasya hetoḥ? eṣa hi paramaḥ pariṇāmo yad uta prajñāpāramitāpariṇāmaḥ. yaḥ punaḥ prajñāpāramitayā virahitaḥ pariṇāmo na sa pariṇāmaḥ. tasmāt tarhi subhūte bodhisattvena mahāsattvenānuttarāṃ samyaksaṃbodhim abhisaṃboddhukāmena prajñāpāramitāpariṇāmanā kuśalamūlena bhavitavyam. iti pratipakṣo madhyādhimātraḥ tat kiṃ manyase? subhūte yaḥ kaścit kulaputro vā kuladuhitā vā prajñāpāramitāvirahito gaṅgānadīvālukopamān kalpāṃs tiṣṭhann atītānāgatapratyutpannānāṃ buddhānāṃ bhagavatāṃ saśrāvakasaṃghānāṃ yaṃ kuśalamūlaṃ tat sarvam anumodyānuttarāyāṃ samyaksaṃbodhau pariṇāmayet. tat kiṃ manyase? subhūte 'pi nu sa kulaputro vā kuladuhitā vā tatonidānaṃ bahupuṇyaṃ prasavet. subhūtir āha: bahu bhagavan bahu sugata. iti vipakṣo mṛdvadhimātraḥ bhagavān āha: ataḥ subhūte kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasaved, ya iha gambhīrāyāṃ prajñāpāramitāyāṃ yathopadiṣṭāyāṃ sthitvā ekadivasam api yaṃ kuśalamūlam anuttarāyāṃ samyaksaṃbodhau pariṇāmayet. tat kasya hetoḥ? eṣa hi paramo 'numodanāpariṇāmo yad uta prajñāpāramitānumodanā pariṇāmas, tasmāt tarhi subhūte bodhisattvena mahāsattvenānuttarāṃ samyaksaṃbodhim abhisaṃboddhukāmena prajñāpāramitānumodanāpariṇāmanā kuśalamūlena bhavitavyam. iti pratipakṣo 'dhimātramṛduḥ evam ukte āyuṣmān subhūtir bhagavantam etad avocat: yadā punar bhagavann abhisaṃskāraḥ kalpita ity ukto bhagavatā tadā kathaṃ sa (psp_4:171) kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet? na ca bhagavann abhisaṃskāreṇa śakyā samyagdṛṣṭir vā niyāmo vāvakramituṃ srotaāpattiphalaṃ vānuprāptuṃ sakṛdāgāmiphalaṃ vā anāgāmiphalaṃ vā arhattvaṃ vānuprāptuṃ pratyekāṃ vā bodhim anuprāptum anuttarāṃ samyak saṃbodhim abhisaṃboddhum. iti vipakṣo mṛdumadhyaḥ bhagavān āha: evam etat subhūte evam etat, na hy abhisaṃskāreṇa śakyā samyagdṛṣṭir vā niyāmo vāvakramituṃ srotaāpattiphalaṃ vā anuprāptuṃ sakṛdāgāmiphalaṃ vā anāgāmiphalaṃ vā arhattvaṃ vānuprāptuṃ pratyekāṃ vā bodhim anuprāptum anuttarāṃ samyaksaṃbodhim abhisaṃboddhuṃ, sa cāpi subhūte abhisaṃskāro bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carataḥ śūnyaka evākhyāyate, riktaka evākhyāyate, tucchaka evākhyāyate, asāraka evākhyāyate. tat kasya hetoḥ? tathā hi subhūte bodhisattvo mahāsattvo 'dhyātmaśūnyatāyāṃ suśikṣito bahirdhāśūnyatāyām adhyātmabahirdhāśūnyatāyāṃ yāvad abhāvasvabhāvaśūnyatāyāṃ suśikṣitaḥ. iti pratipakṣo 'dhimātramadhyaḥ sa khalu punaḥ subhūte bodhisattvo mahāsattvo iha śūnyatāyāṃ sthitvā yathā yathābhisaṃskārān pratyavekṣate tathā tathā bodhisattvo mahāsattvaḥ prajñāpāramitayāvirahito bhavati, yathā yathā bodhisattvo mahāsattvaḥ prajñāpāramitayāvirahito bhavati tathā tathāsaṃkhyeyam aprameyam aparimāṇaṃ puṇyaṃ prasavet. ity arthakṣiptavipakṣasya mṛdumṛduḥ pratipakṣo 'dhimātrādhimātraḥ iti bhāvanāmārgasthāvaivartikalakṣaṇam subhūtir āha: asaṃkhyeyasya ca bhagavann aprameyasya cāparimāṇasya ca kaḥ prativiśeṣaḥ? kiṃ nānākaraṇam? bhagavān āha: asaṃkhyeyam iti subhūte yasya saṃkhyā na vidyate yaḥ saṃkhyān nopaiti, asaṃkhyeyam iti vā apramāṇam iti vā subhūte yasya pramāṇan nopalabhyate 'tītānāgatapratyutpanneṣu dharmeṣu, aparimāṇam iti subhūte yan na śakyaṃ pramātum. subhūtir āha: syād bhagavan paryāyo yad rūpam apy asaṃkhyeyam aprameyam aparimāṇaṃ syāt, vedanā saṃjñā saṃskārā vijñānam api bhagavann asaṃkhyeyam aprameyam aparimāṇaṃ syāt. (psp_4:172) bhagavān āha: syāt subhūte paryāyo yena paryāyeṇa rūpam apy asaṃkhyeyam aprameyam aparimāṇaṃ syāt, vedanāpi saṃjñāpi saṃskārā api, vijñānam apy asaṃkhyeyam aprameyam aparimāṇaṃ syād ity asaṃkhyeyādīnām upalakṣaṇām. katamena bhagavan paryāyeṇa rūpam asaṃkhyeyam aprameyam aparimāṇaṃ syāt, vedanā saṃjñā saṃskārā, vijñānam apy asaṃkhyeyam aprameyam aparimāṇaṃ syāt? bhagavān āha: rūpaṃ subhūte śūnyam asaṃ khyeyam aprameyam aparimāṇaṃ, vedanā saṃjñā saṃskārā, vijñānaṃ subhūte śūnyam asaṃkhyeyam aprameyam aparimāṇaṃ syāt. subhūtir āha: kiṃ punar bhagavan rūpam eva śūnyaṃ, vedanā saṃjñā saṃskārā, vijñānam eva śūnyaṃ, na punaḥ sarvadharmā api śūnyāḥ? bhagavān āha: tat kiṃ manyase? subhūte na mayā sarvadharmāḥ śūnyā ity ākhyātāḥ. subhūtir āha: śūnyā iti bhagavan sarvadharmās tathāgatenākhyātā, ye ca bhagavan śūnyā akṣayā api te, asaṃkhyeyā api te aprameyā api te, aparimāṇā api te, na bhagavan śūnyatāyāḥ saṃkhyopalabhyate, na pramāṇam upalabhyate, na parimāṇam upalabhyate, ity asaṃkhyeyādīnāṃ svabhāvalakṣaṇaṃ, tasmāt tarhi bhagavan naiṣāṃ dharmāṇām arthato vā vyañjanato vā nānākaraṇam upalabhyate. bhagavān āha: evam etat subhūte evam etat, naiṣāṃ dharmāṇām arthato vā vyañjanato vā nānākaraṇam upalabhyate. anabhilapyam etat subhūte tathāgatenābhilapitam, akṣayam iti vā asaṃkhyeyam iti vā aprameyam iti vā aparimāṇam iti vā śūnyam iti vā ānimittam iti vā apraṇihitam iti vā anabhisaṃskāram iti vā anutpāda iti vā virāga iti vā nirodha iti vā nirvāṇam iti vā deśanāniṣpandanirdeśa eṣa subhūte tathāgatasyākṣayam iti yāvan nirvāṇam iti ceti codyapūrvakas tathāgatakaruṇāniṣpandanirdeśaḥ. evam ukte āyuṣmān subhūtir bhagavantam etad avocat: āścaryaṃ bhagavan yāvad iyaṃ dharmāṇāṃ dharmatā tathāgatena deśyate, sā ca dharmatā anabhilapyā yathāhaṃ bhagavan bhagavato bhāṣitasyārtham ājānāmi, tathā sarvadharmā bhagavann anabhilapyāḥ. (psp_4:173) bhagavān āha: evam etat subhūte evam etat, sarvadharmāḥ subhūte anabhilapyā, yā subhūte dharmāṇām anabhilapyatā sā śūnyatā, na ca śūnyatā śakyābhilapitum. subhūtir āha: kiṃ punar bhagavann anabhilāpyasyārthasya vṛddhir vā parihāṇir vā? bhagavān āha: na subhūte anabhilapyasyārthasya nāpi vṛddhir nāpi parihāṇir. subhūtir āha: saced bhagavann anabhilapyasyārthasya nāpi vṛddhir nāpi parihāṇiḥ, dānapāramitāyā api na vṛddhir na parihāṇir bhaviṣyati, evaṃ śīlakṣāntivīryadhyānapāramitāyā api na vṛddhir na parihāṇir bhaviṣyati, prajñāpāramitāyā api na vṛddhir na parihāṇir bhaviṣyati, caturṇāṃ smṛtyupasthānānāṃ na vṛddhir na parihāṇir bhaviṣyati, evaṃ samyakprahāṇarddhipādendriyabalabodhyaṅgānām āryāṣṭāṅgikasya mārgasya na vṛddhir na parihāṇir bhaviṣyati, aṣṭānāṃ vimokṣāṇāṃ na vṛddhir na parihāṇir bhaviṣyati, navānupūrvavihārasamāpattīnām apramāṇadhyānārūpyasamāpattīnām āryasatyānāṃ śūnyatānimittāpraṇihitābhijñānaṃ na vṛddhir na parihāṇir bhaviṣyati, daśānāṃ tathāgatabalānāṃ caturṇāṃ vaiśāradyānāṃ catasṛṇāṃ pratisaṃvidāṃ na vṛddhir na parihāṇir bhaviṣyati adhyātmaśūnyatāyā bahirdhāśūnyatāyā adhyātmabahirdhāśūnyatāyā yāvad abhāvasvabhāvaśūnyatāyā na vṛddhir na parihāṇir bhaviṣyati, aṣṭādaśānām āveṇikabuddhadharmāṇāṃ na vṛddhir na parihāṇir bhaviṣyati. saced bhagavann āsāṃ ṣaṇṇāṃ pāramitānāṃ na vṛddhir na parihāṇir bhaviṣyati, yāvad aṣṭādaśānām āveṇikānāṃ buddhadharmāṇāṃ na vṛddhir na parihāṇir bhaviṣyati, tadā abhavyā hi bhagavan sarvākārajñatānuttarāṃ samyaksaṃbodhim abhisaṃboddhum ity anabhilapyasya hānivṛddhyā bhāvena codyam. bhagavān āha: evam etat subhūte evam etat, nānabhilapyasyārthasya vṛddhir vā parihāṇir vā. sacet punaḥ subhūte bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carataḥ prajñāpāramitāṃ bhāvayataḥ prajñāpāramitāyāṃ yogam āpadyamānasyopāyakuśalasya naivaṃ bhavati, ahaṃ prajñāpāramitayā vivarddhe, 'haṃ dhyānapāramitayā vivarddhe, 'haṃ vīryapāramitayā vivarddhe, 'haṃ kṣāntipāramitayā vivarddhe, 'haṃ śīlapāramitayā vivarddhe, 'haṃ dānapāramitayā vivarddhe. eṣa ca punar asyaivaṃ bhavati, nāmadheyamātram etad yad idaṃ dānapāramitā, sa dānapāramitāyāṃ (psp_4:174) caraṃs tān manasikārāṃs tāṃś cittotpādāṃs tāni ca kuśalamūlāny anuttarāyai samyaksaṃbodhaye pariṇāmayati, tathā ca pariṇāmayati yathānuttarā samyaksaṃbodhir, evaṃ śīlakṣāntivīryadhyānapāramitā prajñāpāramitāyāṃ caraṃs tān manasikārāṃs tāṃś cittotpādāṃs tāni ca kuśalamūlāny anuttarāyai samyaksaṃbodhaye pariṇāmayati yathānuttarā samyaksaṃbodhir iti parihāraḥ. atha khalv āyuṣmān subhūtir bhagavantam etad avocat: katamā ca punar bhagavann anuttarā samyaksaṃbodhiḥ? bhagavān āha: sarvadharmāṇāṃ tathatānuttarā samyaksaṃbodhiḥ. subhūtir āha: katamaiṣā bhagavan sarvadharmāṇāṃ tathatā yānuttarā samyaksaṃbodhiḥ? bhagavān āha: yā subhūte rūpasya tathatā yā vedanāyās tathatā yā saṃjñayāḥ tathatā yā saṃskārāṇāṃ tathatā yā vijñānasya tathatā, evaṃ yā skandhatathatā yā dhātutathatā yā āyatanatathatā yā pratītyasamutpādatathatā yā pratītyasamutpādāṅgatathatā, evaṃ yāvad yā nirvāṇasya tathatā sānuttarā samyaksaṃbodhiḥ, sā naiva vivarddhate na parihīyate. tat subhūte bodhisattvo mahāsattvaḥ prajñāpāramitayāvirahito 'bhīksṇaṃ bahulaṃ viharati, na kasyacid dharmasya vṛddhiṃ vā parihāṇiṃ vā samanupaśyati. evaṃ khalu subhūte anabhilapyasyārthasya naiva vṛddhir na parihāṇir, evaṃ ca subhūte dānapāramitāyā na vṛddhir na parihāṇir, evaṃ śīlakṣāntivīryadhyānaprajñāpāramitāyā na vṛddhir na parihāṇir, evaṃ śūnyatānāṃ bodhipakṣyāṇāṃ dharmāṇām āryasatyānām apramāṇadhyānārūpyasamāpattīnāṃ sarvavimokṣasamādhisamāpattidhāraṇīmukhānām abhijñānāṃ śūnyatānimittāpraṇihitānāṃ daśānāṃ balānāṃ vaiśāradyānāṃ pratisaṃvidām aṣṭādaśānām āveṇikānāṃ buddhadharmāṇāṃ na vṛddhir na parihāṇiḥ. evaṃ khalu subhūte bodhisattvena mahāsattvena prajñāpāramitāyāṃ caritavyam avṛddhyaparihāṇiyogena. iti bodhilakṣaṇam subhūtir āha: tat kiṃ prathamacittotpādena bhagavan bodhisattvo mahāsattvo 'nuttarāṃ samyaksaṃbodhim abhisaṃbudhyate, utāho paścimena cittotpādena bodhisattvo mahāsattvo 'nuttarāṃ samyaksaṃbodhim abhisaṃbudhyate? yadi tāvad bhagavan bodhisattvo mahāsattvaḥ prathamacittotpādenānuttarāṃ (psp_4:175) samyaksaṃbodhim abhisaṃbudhyate, tat pūrvakaś cittotpādaḥ paścimena cittotpādenāsamavasṛtaḥ, paścimaś cittotpādaḥ pūrvakena cittotpādenāsamavasṛtaḥ, evam asamavasṛtānāṃ bhagavaṃś cittacaitasikānāṃ dharmāṇāṃ kathaṃ kuśalamūlāny upacayaṃ gacchanti, na cānupacitaiḥ kuśalamūlaiḥ śakyānuttarā samyaksaṃbodhir abhisaṃboddhum? iti manasor asamavadhānena codyam bhagavān āha: tena hi subhūte upamāṃ te kariṣyāmy asyaivārthasya vijñāpanāya, upamayā ihaikatyā vidvāṃsaḥ puruṣā bhāṣitasyārtham ājñāsyanti. tat kiṃ manyase? subhūte tailapradyotasya jvalitasya dīpyamānāyāṃ vartau prathamābhinipātenārciṣaḥ sā vartir dagdhā, utāho paścimābhinipātenārciṣaḥ sā vartir dagdhā. subhūtir āha: na bhagavan prathamābhinipātenārciṣaḥ sā vartir dagdhā na ca prathamābhinipātam anāgamyārciṣaḥ sā vartir dagdhā, na bhagavan paścimābhinipātenārciṣaḥ sā vartir dagdhā, na ca paścimābhinipātam anāgamyārciṣaḥ sā vartir dagdhā. bhagavān āha: tat kiṃ manyase? subhūte api nu sā vartir dagdhā. subhūtir āha: dagdhā bhagavan dagdhā sugata. bhagavān āha: evam eva subhūte na prathamacittotpādena bodhisattvo mahāsattvo 'nuttarāṃ samyaksaṃbodhim abhisaṃbudhyate, na ca prathamacittotpādam anāgamya bodhisattvo mahāsattvo 'nuttarāṃ samyaksaṃbodhim abhisaṃbudhyate, na ca paścimacittotpādena subhūte bodhisattvo mahāsattvo 'nuttarāṃ samyaksaṃbodhim abhisaṃbudhyate, na ca paścimacittotpādam anāgamya bodhisattvo mahāsattvo 'nuttarāṃ samyaksaṃbodhim abhisaṃbudhyate. abhisaṃbudhyate ca bodhisattvo mahāsattvo 'nuttarāṃ samyaksaṃbodhim atra hi subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran prathamacittotpādam upādāya daśa bhūmīḥ paripūrayitvānuttarāṃ samyaksaṃbodhim abhisaṃbudhyate. subhūtir āha: katamā bhagavan daśa bhūmīḥ paripūrayitvā bodhisattvo mahāsattvo 'nuttarāṃ samyaksaṃbodhim abhisaṃbudhyate? bhagavān āha: śuklavipaśyanābhūmiṃ subhūte paripūrayitvā bodhisattvo mahāsattvo 'nuttarāṃ samyaksaṃbodhim abhisaṃbudhyate, evaṃ gotrabhūmim aṣṭamakabhūmiṃ darśanabhūmiṃ tanubhūmiṃ vītarāgabhūmiṃ kṛtāvībhūmiṃ paripūrayitvā bodhisattvo mahāsattvo 'nuttarāṃ samyaksaṃbodhim (psp_4:176) abhisaṃbudhyate, śrāvakapratyekabuddhabhūmiṃ paripūrayitvā bodhisattvo mahāsattvo 'nuttarāṃ samyaksaṃbodhim abhisaṃbudhyate, bodhisattvabhūmiṃ paripūrayitvā bodhisattvo mahāsattvo 'nuttarāṃ samyaksaṃbodhim abhisaṃbudhyate, buddhabhūmiṃ paripūrayitvā bodhisattvo mahāsattvo 'nuttarāṃ samyaksaṃbodhim abhisaṃbudhyate, tatra bodhisattvo mahāsattvo daśasu bhūmiṣu śikṣamāṇo na ca prathamacittotpādenānuttarāṃ samyaksaṃbodhim abhisaṃbudhyate, na ca prathamacittotpādam anāgamyānuttarāṃ samyaksaṃbodhim abhisaṃbudhyate, na ca paścimacittotpādenānuttarāṃ samyaksaṃbodhim abhisaṃbudhyate, na ca paścimacittotpādam anāgamyānuttarāṃ samyaksaṃbodhim abhisaṃbudhyate, abhisaṃbudhyate ca bodhisattvo mahāsattvo 'nuttarāṃ samyaksaṃbodhim abhisaṃbodhim. iti dīpadṛṣṭāntena parihāraḥ subhūtir āha: gambhīro bhagavan pratītyasamutpādo, na ca nāma bhagavan prathamacittotpādena, na ca prathamacittotpādam anāgamya bodhisattvo mahāsattvo 'nuttarāṃ samyaksaṃbodhim abhisaṃbudhyate, na ca nāma bhagavan paścimena cittotpādena, na ca paścimacittotpādam anāgamya bodhisattvo mahāsattvo 'nuttarāṃ samyaksaṃbodhim abhisaṃbudhyate, abhisaṃbudhyate ca bhagavan bodhisattvo mahāsattvo 'nuttarāṃ samyaksaṃbodhim. bhagavān āha: tat kiṃ manyase? subhūte yac cittaṃ niruddham api nu tat punar evotpatsyate. subhūtir āha: no hīdaṃ bhagavan. ity utpādagāmbhīryam bhagavān āha: tat kiṃ manyase? subhūte yac cittam utpannam api nu tan nirodhadharmi. subhūtir āha: nirodhadharmi bhagavan nirodhadharmi sugata. bhagavān āha: tat kiṃ manyase? subhūte yan nirodhadharmi tan nirotsyate. subhūtir āha: no hīdaṃ bhagavan. iti nirodhagāmbhīryam bhagavān āha: tat kiṃ manyase? subhūte tathaiva sthāsyati yathā tathatā. subhūtir āha: tathaiva bhagavaṃ sthāsyati yathā tathatā. (psp_4:177) bhagavān āha: tat kiṃ manyase? subhūte tathaiva sthāsyati yathā tathatā bhūtakoṭir bhaviṣyati. subhūtir āha: no hīdaṃ bhagavan. bhagavān āha: tat kiṃ manyase? subhūte gambhīrā tathatā. subhūtir āha: gambhīrā bhagavan. iti tathatāgāmbhīryam bhagavān āha: tat kiṃ manyase? subhūte tathaiva cittaṃ yathā tathatā. subhūtir āha: no hīdaṃ bhagavan. bhagavān āha: tat kiṃ manyase? subhūte anyatra tathatāyāś cittam. subhūtir āha: no hīdaṃ bhagavan. iti jñeyagāmbhīryam bhagavān āha: tat kiṃ manyase? subhūte api nu tathatā tathatāṃ samanupaśyati. subhūtir āha: no hīdaṃ bhagavan. iti jñānagāmbhīryam bhagavān āha: tat kiṃ manyase? subhūte ya evaṃ carati, sa gambhīrāyāṃ prajñāpāramitāyāṃ carati. subhūtir āha: yo bhagavaim evaṃ carati, sa gambhīrāyāṃ prajñā pāramitāyāṃ carati. bhagavān āha: tat kiṃ manyase? subhūte ya evaṃ carati, sa kutra carati. subhūtir āha: yo bhagavnn evaṃ carati, sa na kutracic carati. tat kasya hetos? tathā hi bhagavan bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carata ete samudācārā na bhavanti, na samudācaranti tathatāyāṃ sthitasya na bhagavan kiñcit samudācārati, nāpi tatra kaścit samudācarati. iti caryāgāmbhīryam evam ukte bhagavān āyuṣmantaṃ subhūtim etad avocat: yaḥ subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāṃ carati sa kutra carati? subhūtir āha: carati bhagavan paramārthe yatra dvayasamudācāro na saṃvidyate. bhagavān āha: tat kiṃ manyase? subhūte yaḥ paramārthe carati samudācāre carati, sa nimitte carati. subhūtir āha: no hīdaṃ bhagavan. bhagavān āha: tat kiṃ manyase? subhūte api nu tena nimittasaṃjñā vānimittasaṃjñā vā vibhāvitā bhavati. (psp_4:178) subhūtir āha: no hīdaṃ bhagavan. ity advayagāmbhīryam bhagavān āha: tat kathaṃ subhūte bodhisattvena mahāsattvena nimittasaṃjñā vā ānimittasaṃjñā vā na vibhāvitā bhavati? evam ukte āyuṣmān subhūtir bhagavantam etad avocat: na bhagavan bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ carann evaṃ prayujyate, nimittaṃ vā bhāvayiṣyāmy animittaṃ vā bhāvayiṣyāmīti, iha punar bhagavan bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran nāparipūrṇair daśabhis tathāgatabalair caturbhir vaiśāradyaiś catasṛbhiḥ pratisaṃvidbhir mahāmaitryā mahākaruṇayā aṣṭādaśabhir āveṇikair buddhadharmair anuttarāṃ samyaksaṃbodhim abhisaṃbudhyate. idaṃ punar bhagavan bodhisattvasya mahāsattvasyopāyakauśalyaṃ yenopāyakauśalyena na kaṃcid dharmaṃ bhāvī vā karoty abhāvī vā karoti. tat kasya hetoḥ? tathā hi bhagavan bodhisattvo mahāsattvaḥ sarvadharmāṇāṃ svalakṣaṇaśūnyatāyāṃ sthitas, tatra ca svalakṣaṇaśūnyatāyāṃ sthitvā trīn samādhīn samāpadyate, sattvānāṃ kṛtaśas taiś ca samādhibhiḥ sattvān paripācayati. evaṃ bhagavan bodhisattvo mahāsattvas trīn samādhīn samāpadyate, tatra ca bhagavan bodhisattvo mahāsattvas trīṣu samādhiṣu sthitvā sattvāṃś ca praṇidhānena caratas tān apraṇihitena niyojayati, sattvāṃś ca vikalpe caratas tān bodhisattvo mahāsattvaḥ śūnyatāyāṃ pratiṣṭhāpayati, sattvāṃś ca nimitte caratas tān bodhisattvo mahāsattva ānimitte pratiṣṭhāpayati. evaṃ khalu subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caraṃs tribhiḥ samādhibhiḥ sattvān paripācayati. ity upāyakauśalaṃ gāmbhīryam ity uktaḥ śaikṣo 'vaivartiko gaṇaḥ atha khalv āyuṣmān śāriputra āyuṣmantaṃ subhūtim āmantrayate sma: ya āyuṣman subhūte bodhisattvo mahāsattvaḥ svapnāntaragatas trīn samādhīn samāpadyate śūnyatām ānimittam apraṇihitam, api nu sa prajñāpāramitāyāṃ vivardhate. evam ukte āyuṣmān subhūtir āyuṣmantaṃ śāriputram etad avocat: yady āyuṣman śāriputra divase bhāvanayā vivardhate, evaṃ svapnāntaragato 'pi vivardhate. tat kasya hetoḥ? avikalpaḥ, atha khalv āyuṣman śāriputra svapnaś ca divasaś ca, saced āyuṣman śāriputra yadi divase bodhisattvasya (psp_4:179) mahāsattvasya prajñāpāramitābhāvanāsti, tadā svapnāntaragatasyāpi bodhisattvasya mahāsattvasya prajñāpāramitābhāvanā bhaviṣyati. iti bhavaśāntyor akalpanā evam ukte āyuṣmān śāriputra āyuṣmantaṃ subhūtim etad avocat: yat punar āyuṣman subhūte bodhisattvo mahāsattvaḥ svapnāntaragataḥ karma karoti, bhavati tasya karmaṇa ācayo vā upacayo vā, yathā svapnopamāḥ sarvadharmā uktā bhagavatā, tathā nāsya bhavaty ācayo vā upacayo vā. tat kasya hetoḥ? na hi svapne kasyacid dharmasyācavo vā upacayo vā upalabhyate. atha vibuddho vikalpayiṣyati, bhavati tasyācayo vā upacayo vā. atha khalv āyuṣmān subhūtir āyuṣmantaṃ śāriputram etad avocat: yaś ca divasaṃ prāṇātipātaṃ kṛto, yaś ca svapnāntare hatas taṃ prativibudho vikalpayati, aho hato mayā hataḥ sādhu hata iti, tat karmāyuṣman śāriputra kim āha? śāriputra āha: nāyuṣman subhūte anārambaṇakarmotpadyate sārambaṇam eva karmotpadyate. subhūtir āha: evam etad āyuṣman śāriputra nānārambaṇaṃ karmotpadyate nānārambaṇaṃ cetanotpadyate sārambaṇam evāyuṣman śāriputra karmotpadyate nānārambaṇaṃ sārambaṇā cetanotpadyate nānārambaṇam. dṛṣṭaśrutamatavijñātair dharmair buddhiḥ pravartate, nādṛṣṭair nāśrutair nāmatair nāvijñātair dharmair buddhiḥ pravartate. tatra kācid buddhiḥ saṃkleśaṃ parigṛhṇāti, kācid buddhir vyavadānaṃ parigṛhṇāti, tasmāt tarhy āyuṣman śāriputra sārambaṇam eva karmotpadyate nānārambaṇaṃ sārambaṇaiva cetanotpadyate nānārambaṇā. śāriputra āha: yady āyuṣman subhūte sarvāṇi karmāṇi sarvāś cetanā viviktā uktā bhagavatā, tat kathaṃ sārambaṇam eva karmotpadyate nānārambaṇaṃ, sārambaṇaiva cetanotpadyate nānārambaṇā? subhūtir āha: nimittīkṛtyāyuṣman śāriputra sārambaṇam eva karmotpadyate nānārambaṇaṃ, sārambaṇaiva cetanotpadyate nānārambaṇā. atha khalv āyuṣmān śāriputraḥ subhūtiṃ sthaviram etad avocat: yady āyuṣman subhūte bodhisattvo mahāsattvaḥ svapnāntaragato dānaṃ dadyāc chīlaṃ rakṣet kṣāntyā saṃpādayed vīryam ārabheta dhyānaṃ (psp_4:180) samāpadyeta prajñāṃ bhāvayet, tac ca kuśalamūlam anuttarāyāṃ samyaksaṃbodhau pariṇāmayet pariṇāmitaṃ bhavaty anuttarāyai samyaksaṃbodhaye. atha khalv āyuṣmān subhūtiḥ sthavira āyuṣmantaṃ śāriputram etad avocat: ayam āyuṣman śāriputra maitreyo bodhisattvo mahāsattvaḥ saṃmukhībhūta ekajātipratibaddho bhagavatāvinivartanīyatāyai vyākṛta eṣa paripraṣṭavya eṣa visarjayiṣyati. atha khalv āyuṣmān śāriputro maitreyaṃ bodhisattvaṃ mahāsattvam etad avocat: ayaṃ subhūti sthavira evam āha, ayaṃ maitreyo bodhisattvo mahāsattvaḥ saṃmukhībhūta ekajātipratibaddho bhagavato 'vinivartanīyatāyai vyākṛta eṣa paripraṣṭavya eṣa visarjayiṣyatīti. evam ukte maitreyo bodhisattvo mahāsattva āyuṣmantaṃ śāriputram etad avocat: tat kiṃ nāmadheyaṃ maitreyo bodhisattvo mahāsattvo visarjayiṣyaty, utāho rūpaṃ visarjayiṣyati, vedanā saṃjñā saṃskārā, vijñānaṃ visarjayiṣyati? yā rūpasya śūnyatā sā visarjayiṣyati, yā vedanāśūnyatā yā saṃjñāśūnyatā yā saṃskāraśūnyatā, yā vijñānaśūnyatā sā visarjayiṣyati? yā ca rūpasya śūnyatā na sā pratibalā visarjayituṃ, yā vedanāyāḥ śūnyatā yā saṃjñāyāḥ śūnyatā yā saṃskārāṇāṃ śūnyatā yā vijñānasya śūnyatā na sā pratibalā visarjayitum? tat kiṃ visarjayiṣyati nāhaṃ taṃ dharmaṃ samanupaśyāmi, yo dharmo visarjayiṣyati, yaṃ visarjayiṣyati, yatra vā visarjayiṣyati? tam apy ahaṃ dharmaṃ na samanupaśyāmi, yo dharmo vyākṛto 'nuttarāyāṃ samyaksaṃbodhau, yena vyākṛto, yatra vā vyākṛtas, tam apy ahaṃ dharmaṃ na samanupaśyāmi sarva ete dharmā advayā advaidhīkārāḥ. atha khalv āyuṣmān śāriputro maitreyaṃ bodhisattvaṃ mahāsattvam etad avocat: kaścit tvayā maitreya ete dharmā evaṃ sākṣātkṛtā yathaitān dharmān bhāṣase? maitreya āha: na mayaite dharmā evaṃ sākṣātkṛtā yathāham etān dharmān bhāṣe. atha khalv āyuṣmataḥ śāriputrasyaitad abhavat: gambhīraprajño batāyaṃ maitreyo bodhisattvo mahāsattvo yathāpi nāma dānapāramitāyāṃ śīlapāramitāyāṃ kṣāntipāramitāyāṃ vīryapāramitāyāṃ dhyānapāramitāyāṃ prajñāpāramitāyāṃ caritāvina eṣa nirdeśo 'nupalambho 'nupalambhacaritasya. (psp_4:181) atha khalu bhagavān āyuṣmantaṃ śāriputram etad avocat: tat kiṃ manyase? śāriputra samanupaśyasi tvaṃ taṃ dharmaṃ yena tvaṃ dharmeṇārhann iti prabhāvyase. śāriputra āha: no hīdaṃ bhagavan. bhagavān āha: evam eva śāriputra bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carato naivaṃ bhavaty, ayaṃ dharmo vyākariṣyaty ayaṃ dharmo vyākriyate ayaṃ dharmo vyākṛto 'nuttarāṃ samyaksaṃbodhim abhisaṃbhotsyate. evañ caran bodhisattvo mahāsattvaḥ prajñāpāramitāyāñ carati, na cāsya vicikitsotpadyate, nāhaṃ nābhisaṃbhotsye 'nuttarāṃ samyaksaṃbodhim abhisaṃbhotsye 'ham anuttarāṃ samyaksaṃbodhiṃ, yaḥ śāriputra bodhisattvo mahāsattva evaṃ carati sa carati prajñāpāramitāyām. evañ caran śāriputra bodhisattvo mahāsattvo nottrasyati na saṃtrasyati na saṃtrāsam āpadyate, nāhaṃ nābhisaṃbhotsye 'nuttarāṃ samyaksaṃbodhim abhisaṃbhotsye 'ham anuttarāṃ samyaksaṃbodhim. iti codyaparaṃparety uktā bhavaśāntisamatā atha khalu bhagavān āyuṣmantaṃ subhūtim etad avocat: iha subhūte bodhisattvena mahāsattvena dānapāramitāyāñ caratā jighatsitān sattvān dṛṣṭvā pipāsitān durnivasitān duḥprāvṛtān śayanāsanavihīnāṃś ca sattvān dṛṣṭvaivam upaparīkṣitavyaṃ, tathā tathā dānapāramitāyāṃ cariṣyāmi yathā me 'nuttarāṃ samyaksaṃbodhim abhisaṃbuddhasyaiṣāṃ sattvānām amī doṣāḥ sarveṇa sarvaṃ na bhaviṣyanti na prajñāpsyante. yathāpi tac cāturmahārājakāyikānāṃ devānāṃ trayastriṃśānāṃ yāmānāṃ tuṣitānāṃ nirmāṇaratīnāṃ paranirmitavaśavartināṃ brahmapārṣadyānāṃ brahmapurohitānāṃ mahābrahmaṇāṃ parīttābhānām apramāṇābhānāṃ ābhāsvarāṇāṃ parīttaśubhānām apramāṇaśubhānāṃ śubhakṛtsnānām anabhrakānāṃ puṇyaprasavānāṃ vṛhatphalānāṃ śuddhāvāsānāṃ sudṛśānāṃ sudarśanānām aspṛhānām atapānām akaniṣṭhānāṃ devānām upabhogaparibhogāya, evaṃvidhās tasmin buddhakṣetre sattvānām upabhogaparibhogā bhaviṣyanti. evañ caran subhūte bodhisattvo mahāsattvo dānapāramitāṃ paripūrayaty anuttarāyāś ca samyaksaṃbodher abhyāsī bhavati. punar aparaṃ subhūte bodhisattvena mahāsattvena śīlapāramitāyāṃ caratā prāṇātipātikān sattvān dṛṣṭvā adattādāyikān kāmamithyācārikān mṛṣāvādikān pāruṣikān piśunavacanān pralāpān abhidhyālukān vyāpannacittāni (psp_4:182) mithyādṛṣṭikān alpāyuṣkān bahvābādhān bahvāyāsān durvarṇān alpeśākhyān alpabhogān nīcakulān nihīnavṛttīn aṅgavihīnān sattvān dṛṣṭvaivam upaparīkṣitavyaṃ, tathā tathā śīlapāramitāyāṃ cariṣyāmi yathā me 'nuttarāṃ samyaksaṃbodhim abhisaṃbuddhasya tatra buddhakṣetre teṣāṃ sattvānām amī doṣā na bhaviṣyanti na prajñāsyante. evañ caran subhūte bodhisattvo mahāsattvaḥ śīlapāramitāṃ paripūrayaty anuttarāyāḥ samyaksaṃbodher abhyāsī bhavati. punar aparaṃ subhūte bodhisattvena mahāsattvena kṣāntipāramitāyāṃ caratānyonyavyāpādabahulacittān sattvān dṛṣṭvā loṣṭatāḍanaśastraprahārāṃś ca dadato jīvitāṃś ca vyavaropayato daṇḍādaṇḍi muṣalāmuṣali keśākeśi kacākaci kurvataś ca sattvān dṛṣṭvaivam upaparīkṣitavyaṃ, tathā tathā kṣāntipāramitāyāñ cariṣyāmi yathā me 'nuttarāṃ samyaksaṃbodhim abhisaṃbuddhasya tatra buddhakṣetre teṣāṃ sattvānām amī doṣā na bhaviṣyanti na prajñāsyante. sarvasattvāś ca mātṛsamacittā bhaviṣyanti, pitṛsamacittāś ca bhaviṣyanti, bhrātṛsamacittāś ca bhaviṣyanti, bhaginīsamacittāś ca bhaviṣyanti, putraduhitṛsamacittāś ca bhaviṣyanti, maitracittā bhaviṣyanti. evañ caran subhūte bodhisattvo mahāsattvaḥ kṣāntipāramitāṃ paripūrayaty anuttarāyāś ca samyaksaṃbodher abhyāsī bhaviṣyati. punar aparaṃ subhūte bodhisattvena mahāsattvena vīryapāramitāyāñ caratā hīnavīryān sattvān dṛṣṭvā kuśīdān alasān nirudyogān alpasattvāṃs tribhir yānaiḥ prasthitān śrāvakayānena vā pratyekabuddhayānena vā bodhisattvayānena vā sattvān dṛṣṭvaivam upaparīkṣitavyaṃ, tathā tathā vīryapāramitāyāṃ cariṣyāmi yathā me 'nuttarāṃ samyaksaṃbodhim abhisaṃbuddhasya tatra buddhakṣetre teṣāṃ sattvānām amī doṣā na bhaviṣyanti na prajñāsyante. evaṃ caran subhūte bodhisattvo mahāsattvo vīryapāramitāṃ, paripūrayaty anuttarāyāś ca samyaksaṃbodher abhyāsī bhavati. punar aparaṃ subhūte bodhisattvena mahāsattvena dhyānapāramitāyāṃ caratā sattvān pañcasu nivaraṇeṣu pravartamānān dṛṣṭvā kāmacchande vyāpāde styānamiddhe uddhatakaukṛtye vicikitsāyāṃ nivaraṇeṣu (psp_4:183) pravartamānān sattvān mūḍhān mūḍhasmṛtīn prathamadhyānavirahitān dvitīyadhyānavirahitāṃs tṛtīyadhyānavirahitāṃś caturthadhyānavirahitān maitrīkaruṇāmuditopekṣāvirahitān ākāśānantyāyatanasamāpattyā vijñānānantyāyatanasamāpattyā ākiñcanyiyatanasamāpattyā naivasaṃjñānāsaṃjñāyatanasamāpattyā vihīnān sattvān dṛṣṭvaivam upaparīkṣitavyaṃ, tathā tathā dhyānapāramitāyāṃ cariṣyāmi yathā me 'nuttarāṃ samyaksaṃbodhim abhisaṃbuddhasya tatra buddhakṣetre teṣāṃ sattvānām amī doṣā na bhaviṣyanti na prajñāsyante. evañ caran subhūte bodhisattvo mahāsattvo dhyānapāramitāṃ paripūrayaty anuttarāyāś ca samyaksaṃbodher abhyāsī bhavati. punar aparaṃ subhūte bodhisattvena mahāsattvena prajñāpāramitāyāñ caratā duḥprajñān prajñāparihīṇān sattvān dṛṣṭvā laukikalokottarayā samyagdṛṣṭyā vihīnān akriyāvādino nāstikavādān ucchedavādān śāśvatavādān ekatvānyatvobhayatvavādāṃś ca sattvān dṛṣṭvaivam upaparīkṣitavyaṃ tathā tathā prajñāpāramitāyāñ cariṣyāmi yathā me 'nuttarāṃ samyaksaṃbodhim abhisaṃbuddhasya tatra buddhaksetre teṣāṃ sattvānām amī doṣāḥ sarveṇa sarvaṃ na bhaviṣyanti na prajñāsyante. evañ caran subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāṃ paripūrayaty anuttarāyāś ca samyaksaṃbodher abhyāsī bhavati. punar aparaṃ subhūte bodhisattvena mahāsattvena ṣaṭsu pāramitāsu caratā triṣu rāśiṣu vartamānān sattvān dṛṣṭvā niyatāniyatamithyātvaniyatān evam upaparīkṣitavyaṃ, tathā tathā ṣaṭsu pāramitāsu cariṣyāmi, buddhaksetraṃ ca pariśodhayiṣyāmi, sattvāṃś ca paripācayiṣyāmi yathā me 'nuttarāṃ samyaksaṃbodhim abhisaṃbuddhasya tatra buddhakṣetre niyatāniyatamithyātvaniyatānāṃ sattvānām antaśaḥ śabdo 'pi na bhaviṣyati na prajñāsyate. evaṃ caran subhūte bodhisattvo mahāsattvaḥ ṣaṭ pāramitāḥ paripūrayati sarvākārajñatāyāś cābhyāsī bhavati. punar aparaṃ subhūte bodhisattvena mahāsattvena ṣaṭsu pāramitāsu caratā nairayikān sattvān tairyagyonikān sattvān yāmalaukikān sattvān dṛṣṭvaivam upaparīkṣitavyaṃ, tathā tathā ṣaṭsu pāramitāsu cariṣyāmi, buddhakṣetraṃ ca pariśodhayiṣyāmi, sattvāṃś ca paripācayiṣyāmi yathā me 'nuttarāṃ samyaksaṃbodhim abhisaṃbuddhasya tatra buddhakṣetre trayāṇām apāyānām antaśaḥ śabdo 'pi na bhaviṣyati na prajñāsyate. (psp_4:184) evaṃ caran subhūte bodhisattvo mahāsattvaḥ ṣaṭ pāramitāḥ paripūrayati sarvākārajñatāyāś cābhyāsī bhavati. punar aparaṃ subhūte bodhisattvena mahāsattvena ṣaṭsu pāramitāsu caratā imān mahāpṛthivīsthāṇukaṇṭakagahanaprāgbhāraprapātasyandanikāgūthoḍigallān paripūrṇān dṛṣṭvaivam upaparīkṣitavyaṃ, tathā tathā ṣaṭsu pāramitāsu cariṣyāmi, buddhakṣetraṃ ca pariśodhayiṣyāmi, sattvāṃś ca paripācayiṣyāmi yathā me 'nuttarāṃ samyaksaṃbodhim abhisaṃbuddhasya tatra buddhakṣetre teṣāṃ sattvānām ete doṣā na bhaviṣyanti na prajñāsyante, tac ca me buddhakṣetraṃ samapāṇitalajātaṃ bhaviṣyati. evaṃ caran subhūte bodhisattvo mahāsattvaḥ ṣaṭ pāramitāḥ paripūrayati sarvākārajñatāyāś cābhyāsī bhavati. punar aparaṃ subhūte bodhisattvena mahāsattvena ṣaṭsu pāramitāsu caratā imāṃ mahāpṛthivīṃ mṛttikāmayīṃ dṛṣṭvā apagatajātarūparajatām evam upaparīkṣitavyaṃ, tathā tathā ṣaṭsu pāramitāsu cariṣyāmi, buddhakṣetraṃ ca pariśodhayiṣyāmi, sattvāṃś ca paripācayiṣyāmi yathā me 'nuttarāṃ samyaksaṃbodhim abhisaṃbuddhasya tatra buddhakṣetre iyaṃ mahāpṛthivī suvarṇavālukācchannā bhaviṣyanti. evaṃ caran subhūte bodhisattvo mahāsattvaḥ ṣaṭ pāramitāḥ paripūrayaty anuttarāyāś ca samyaksaṃbodher abhyāsī bhavati. punar aparaṃ subhūte bodhisattvena mahāsattvena sattvān mamakāraparigrahavartamānān dṛṣṭvaivam upaparīkṣitavyaṃ, tathā tathā ṣaṭsu pāramitāsu cariṣyāmi, buddhakṣetraṃ ca pariśodhayiṣyāmi, sattvāṃś ca paripācayiṣyāmi yathā me 'nuttarāṃ samyaksaṃbodhim abhisaṃbuddhasya tatra buddhakṣetre teṣāṃ sattvānāṃ mamakāraparigraho na bhaviṣyati na prajñāsyate. evaṃ caran subhūte bodhisattvo mahāsattvaḥ ṣaṭ pāramitāḥ paripūrayati sarvākārajñatāyāś cābhyāsī bhavati. punar aparaṃ subhūte bodhisattvena mahāsattvena ṣaṭsu pāramitāsu caratā caturo varṇān dṛṣṭvā kṣatriyān brahmaṇān vaiśyāñ śūdrān evam upaparīkṣitavyaṃ, tathā tathā ṣaṭsu pāramitāsu cariṣyāmi, buddhakṣetraṃ ca pariśodhayiṣyāmi, sattvāṃś ca paripācayiṣyāmi yathā me 'nuttarāṃ samyaksaṃbodhim abhisaṃbuddhasya tatra buddhakṣetre caturṇāṃ varṇānām antaśaḥ śabdo na bhaviṣyati na prajñāsyate. evañ caran subhūte bodhisattvo mahāsattvaḥ ṣaṭ pāramitāḥ paripūrayati sarvākārajñatāyāś (psp_4:185) cābhyāsī bhavati. punar aparaṃ subhūte bodhisattvena mahāsattvena ṣaṭsu pāramitāsu caratā sattvānāṃ hīnotkṛṣṭamadhyamatān dṛṣṭvā hīnakulīnatāṃ madhyakulīnatāṃ cotkṛṣṭakulīnatāṃ ca sattvānāṃ dṛṣṭvaivam upaparīkṣitavyaṃ tathā tathā ṣaṭsu pāramitāsu cariṣyāmi, buddhakṣetraṃ ca pariśodhayiṣyāmi, sattvāṃś ca paripācayiṣyāmi yathā me 'nuttarāṃ samyaksaṃbodhim abhisaṃbuddhasya tatra buddhakṣetre sattvānām amī doṣā na bhaviṣyanti na prajñāsyante. evaṃ caran subhūte bodhisattvo mahāsattvaḥ ṣaṭ pāramitāḥ paripūrayati sarvākārajñatāyāś cābhyāsī bhavati. punar aparaṃ subhūte bodhisattvena mahāsattvena ṣaṭsu pāramitāsu caratā sattvānāṃ varṇanānātvaṃ dṛṣṭvaivam upaparīkṣitavyaṃ, tathā tathā ṣaṭsu pāramitāsu cariṣyāmi, buddhakṣetraṃ ca pariśodhayiṣyāmi, sattvāṃś ca paripācayiṣyāmi yathā me 'nuttarāṃ samyaksaṃbodhim abhisaṃbuddhasya tatra buddhakṣetre sattvānāṃ varṇanānātvaṃ na bhaviṣyati na prajñāsyate, anyatra sarvasattvā abhirūpā bhaviṣyanti prāsādikā darśanīyā paramaśubhavarṇapuṣkalatayā samanvāgatāḥ. evañ caran subhūte bodhisattvo mahāsattvaḥ ṣaṭ pāramitāḥ paripūrayati sarvākārajñatāyāś cābhyāsī bhavati. punar aparaṃ subhūte bodhisattvena mahāsattvena ṣaṭsu pāramitāsu caratā adhipatiṃ dṛṣṭvaivam upaparīkṣitavyaṃ, tathā tathā ṣaṭsu pāramitāsu cariṣyāmi, buddhakṣetraṃ ca pariśodhayiṣyāmi, sattvāṃś ca paripācayiṣyāmi yathā me 'nuttarāṃ samyaksaṃbodhim abhisaṃbuddhasya tatra buddhakṣetre 'dhipatiprajñaptir api na bhaviṣyati na prajñāsyate. anyatra dharmarājena tathāgatenānuttarāṃ samyaksaṃbodhim abhisaṃbuddhena. evaṃ caran subhūte bodhisattvo mahāsattvaḥ ṣaṭ pāramitāḥ paripūrayati sarvākārajñatāyāś cābhyāsī bhavati. punar aparaṃ subhūte bodhisattvena mahāsattvena ṣaṭsu pāramitāsu caratā sattvānāṃ gatisaṃbhedaṃ dṛṣṭvaivam upaparīkṣitavyaṃ, tathā tathā ṣaṭsu pāramitāsu cariṣyāmi, buddhakṣetraṃ ca pariśodhayiṣyāmi sattvaṃś ca paripācayiṣyāmi yathā me 'nuttarāṃ samyaksaṃbodhim abhisaṃbuddhasya tatra buddhaksetre sattvānāṃ gatisaṃbhedo na bhaviṣyati na prajñāsyate, narakatiryagyoniyamalokadevamanuṣyā anyatra sarvasattvā ekakarmāṇo (psp_4:186) bhaviṣyanti, caturbhiḥ smṛtyupasthānair avirahitāḥ samyakprahāṇarddhipādendriyabalabodhyaṅgair āryāṣṭāṅgikena mārgeṇāpramāṇadhyānārūpyasamāpattibhir āryasatyaiḥ śūnyatānimittāpraṇihitair aṣṭabhir vimokṣair navānupūrvavihārasamāpattibhir abhijñābhir yāvac catasṛbhiḥ pratisaṃvidbhir. evaṃ caran subhūte bodhisattvo mahāsattvaḥ ṣaṭ pāramitāḥ paripūrayati sarvākārajñatāyāś cābhyāsī bhavati. punar aparaṃ subhūte bodhisattvena mahāsattvena ṣaṭsu pāramitāsu caratā catasro yonīḥ sattvānāṃ dṛṣṭvāṇḍajāṃ jarāyujāṃ saṃsvedajām aupapādukāṃ dṛṣṭvaivam upaparīkṣitavyaṃ, tathā tathā ṣaṭsu pāramitāsu cariṣyāmi, buddhakṣetraṃ ca pariśodhayiṣyāmi, sattvāṃś ca paripācayiṣyāmi yathā me 'nuttarāṃ samyaksaṃbodhim abhisaṃbuddhasya tatra buddhakṣetre tisro yonayaḥ sattvānāṃ na bhaviṣyanti na prajñāsyante, aṇḍajā jarāyujā saṃsvedajā anyatra sarvasattvā aupapādukā bhaviṣyanti. evaṃ caran subhūte bodhisattvo mahāsattvaḥ ṣaṭ pāramitāḥ paripūrayati sarvākārajñatāyāś cābhyāsī bhavati. punar aparaṃ subhūte bodhisattvena mahāsattvena ṣaṭsu pāramitāsu caratā sattvān pañcābhijñābhir virahitān dṛṣṭvaivam upaparīkṣitavyaṃ, tathā tathā ṣaṭsu pāramitāsu cariṣyāmi, buddhakṣetraṃ ca pariśodhayiṣyāmi, sattvāṃś ca paripācayiṣyāmi yathā me 'nuttarāṃ samyaksaṃbodhim abhisaṃbuddhasya tatra buddhakṣetre sarvasattvāḥ pañcābhijñā bhaviṣyanti. evaṃ caran subhūte bodhisattvo mahāsattvaḥ ṣaṭ pāramitāḥ paripūrayati sarvākārajñatāyāś cābhyāsī bhavati. punar aparaṃ subhūte bodhisattvena mahāsattvena ṣaṭsu pāramitāsu caratā sarvasattvānām uccāraprasrāvādīn dṛṣṭvaivam upaparīkṣitavyaṃ, tathā tathā ṣaṭsu pāramitāsu cariṣyāmi, buddhakṣetraṃ ca pariśodhayiṣyāmi, sattvāṃś ca paripācayiṣyāmi yathā me 'nuttarāṃ samyaksaṃbodhim abhisaṃbuddhasya tatra buddhakṣetre sarvasattvā dharmaprītidhyānāhārā bhaviṣyanti. evaṃ caran subhūte bodhisattvo mahāsattvaḥ ṣaṭ pāramitāḥ paripūrayati sarvākārajñatāyāś cābhyāsī bhavati. punar aparaṃ subhūte bodhisattvena mahāsattvena ṣaṭsu pāramitāsu caratā sattvān prabhāvirahitān dṛṣṭvaivam upaparīkṣitavyaṃ, tathā tathā ṣaṭsu pāramitāsu cariṣyāmi, buddhakṣetraṃ ca pariśodhayiṣyāmi, sattvāṃś ca paripācayiṣyāmi yathā me 'nuttarāṃ samyaksaṃbodhim abhisaṃbuddhasya (psp_4:187) tatra buddhakṣetre sarvasattvāḥ svayaṃprabhā bhaviṣyanti. evaṃ caran subhūte bodhisattvo mahāsattvaḥ ṣaṭ pāramitāḥ paripūrayati sarvākirajñatāyāś cābhyāsī bhavati. punar aparaṃ subhūte bodhisattvena mahāsattvena ṣaṭsu pāramitāsu caratā sattvānāṃ rātridivasamāsārdhamāsasaṃvatsarān dṛṣṭvaivam upaparīkṣitavyaṃ, tathā tathā ṣaṭsu pāramitāsu cariṣyāmi, buddhakṣetraṃ ca pariśodhayiṣyāmi, sattvāṃś ca paripācayiṣyāmi yathā me 'nuttarāṃ samyaksaṃbodhim abhisaṃbuddhasya tatra buddhaksetre sattvānāṃ rātridivasamāsārdhamāsasaṃvatsarāṇāṃ śabdo na bhaviṣyati na prajñāsyate. evaṃ caran subhūte bodhisattvo mahāsattvaḥ ṣaṭ pāramitāḥ paripūrayati sarvākārajñatāyāś cābhyāsī bhavati. punar aparaṃ subhūte bodhisattvena mahāsattvena ṣaṭsu pāramitāsu caratāyūrvihīnān sattvān dṛṣṭvaivam upaparīkṣitavyaṃ, tathā tathā ṣaṭsu pāramitāsu cariṣyāmi, buddhakṣetraṃ ca pariśodhayiṣyāmi, sattvāṃś ca paripācayiṣyāmi yathā me 'nuttarāṃ samyaksaṃbodhim abhisaṃbuddhasya tatra buddhakṣetre sattvā aparimitāyuṣo bhaviṣyanti. evaṃ caran subhūte bodhisattvo mahāsattvaḥ ṣaṭ pāramitāḥ paripūrayati sarvākārajñatāyāś cābhyāsī bhavati. punar aparaṃ subhūte bodhisattvena mahāsattvena ṣaṭsu pāramitāsu caratā sattvān lakṣaṇavirahitān dṛṣṭvaivam upaparīkṣitavyaṃ, tathā tathā ṣaṭsu pāramitāsu cariṣyāmi, buddhakṣetraṃ ca pariśodhayiṣyāmi, sattvāṃś ca paripācayiṣyāmi yathā me 'nuttarāṃ samyaksaṃbodhim abhisaṃbuddhasya tatra buddhakṣetre sattvā dvātriṃśadbhir mahāpuruṣalakṣaṇaiḥ samanvāgatā bhaviṣyanti. evaṃ caran subhūte bodhisattvo mahāsattvaḥ ṣaṭ pāramitāḥ paripūrayati sarvākārajñatāyāś cābhyāsī bhavati. punar aparaṃ subhūte bodhisattvena mahāsattvena ṣaṭsu pāramitāsu caratā sattvān kuśalamūlavirahitān dṛṣṭvaivam upaparīkṣitavyaṃ, tathā tathā ṣaṭsu pāramitāsu cariṣyāmi, buddhakṣetraṃ ca pariśodhayiṣyāmi, sattvāṃś ca paripācayiṣyāmi yathā me 'nuttarāṃ samyaksaṃbodhim abhisaṃbuddhasya tatra buddhakṣetre sarvasattvāḥ kuśalamūlasamanvāgatā bhaviṣyanti, yaiḥ kuśalamūlaiḥ samanvāgatā buddhān bhagavata upasthāsyanti. evaṃ caran subhūte bodhisattvo mahāsattvaḥ ṣaṭ pāramitāḥ paripūrayati, sarvākārajñatāyāś cābhyāsī bhavati. (psp_4:188) punar aparaṃ subhūte bodhisattvena mahāsattvena ṣaṭsu pāramitāsu caratā rogaspṛṣṭān sattvān dṛṣṭvaivam upaparīkṣitavyaṃ, tathā tathā ṣaṭsu pāramitāsu cariṣyāmi buddhakṣetraṃ ca pariśodhayiṣyāmi, sattvāṃś ca paripācayiṣyāmi yathā me 'nuttarāṃ samyaksaṃbodhim abhisaṃbuddhasya tatra buddhakṣetre sattvānāṃ catvāro vyādhayo na bhaviṣyanti na prajñāsyante. katame catvāro? vātikā vā paittikā vā śleṣmikā vā sāṃnipātikā vā. evaṃ caran subhūte bodhisattvo mahāsattvaḥ ṣaṭ pāramitāḥ paripūrayati sarvākārajñatāyāś cābhyāsī bhavati. punar aparaṃ subhūte bodhisattvena mahāsattvena ṣaṭsu pāramitāsu caratā tribhiḥ kleśaiḥ kliṣṭān sattvān dṛṣṭvaivam upaparīkṣitavyaṃ, tathā tathā ṣaṭsu pāramitāsu cariṣyāmi, buddhakṣetraṃ ca pariśodhayiṣyāmi, sattvāṃś ca paripācayiṣyāmi yathā me 'nuttarāṃ samyaksaṃbodhim abhisaṃbuddhasya tatra buddhakṣetre trayaḥ kleśā na bhaviṣyanti na prajñāsyante. katamāḥ trayo? rāgo dveṣo mohaḥ. sarvasattvāś ca vigatarāgā bhaviṣyanti vigatadveṣā vigatamohā bhaviṣyanti. evaṃ caran subhūte bodhisattvo mahāsattvaḥ ṣaṭ pāramitāḥ paripūrayati sarvākārajñatāyāś cābhyāsī bhavati. punar aparaṃ subhūte bodhisattvena mahāsattvena ṣaṭsu pāramitāsu caratā hīnādhimuktikān sattvān dṛṣṭvaivam upaparīkṣitavyaṃ, tathā tathā ṣaṭsu pāramitāsu cariṣyāmi, buddhakṣetraṃ ca pariśodhayiṣyāmi sattvāṃś ca paripācayiṣyāmi yathā me 'nuttarāṃ samyaksaṃbodhim abhisaṃbuddhasya tatra buddhakṣetre dvayor yānayoḥ śabdo na bhaviṣyati na prajñāsyate, śrāvakayānasya vā pratyekabuddhayānasya vā, anyatra sarvasattvāḥ sarvākārajñatāyām abhisaṃprasthitā bhaviṣyanti. evaṃ caran subhūte bodhisattvo mahāsattvaḥ ṣaṭ pāramitāḥ paripūrayati sarvākārajñatāyāś cābhyāsī bhavati. punar aparaṃ subhūte bodhisattvena mahāsattvena ṣaṭsu pāramitāsu caratābhimānikān sattvān dṛṣṭvaivam upaparikṣitavyaṃ, tathā tathā ṣaṭsu pāramitāsu cariṣyāmi, buddhakṣetraṃ ca pariśodhayiṣyāmi, sattvāṃś ca paripācayiṣyāmi yathā me 'nuttarāṃ samyaksaṃbodhim abhisaṃbuddhasya tatra buddhakṣetre 'bhimānikānāṃ sattvānāṃ śabdo 'pi na bhaviṣyati na prajñāsyate, anyatra sarvasattvā nirabhimānā bhaviṣyanti. evaṃ caran (psp_4:189) subhūte bodhisattvo mahāsattvaḥ ṣaṭ pāramitāḥ piripūrayati sarvākārajñatāyāś cābhyāsī bhavati. punar aparaṃ subhūte bodhisattvena mahāsattvena ṣaṭsu pāramitāsu carataivaṃ cittam utpādayitavyaṃ, nāhaṃ tāvad anuttarāṃ samyaksaṃbodhim abhisaṃbhotsye, sacet me tatra buddhakṣetre mitam āyuḥpramāṇaṃ syād mitā ca prabhā, mitaś ca bhikṣusaṃghaḥ, api tu khalu tathā tathā ṣaṭsu pāramitāsu cariṣyāmi, buddhakṣetraṃ ca pariśodhayiṣyāmi, sattvāṃś ca paripācayiṣyāmi yathā me 'nuttarāṃ samyaksaṃbodhim abhisaṃbuddhasya tatra buddhakṣetre amitam āyuḥpramāṇaṃ bhaviṣyati, amitā ca prabhā, amitaś ca bhikṣusaṃgho bhaviṣyati. evaṃ caran subhūte bodhisattvo mahāsattvaḥ ṣaṭ pāramitāḥ paripūrayati sarvākārajñatāyāś cābhyāsī bhavati. punar aparaṃ subhūte bodhisattvena mahāsattvena ṣaṭsu pāramitāsu carataivam upaparīkṣitavyaṃ, yāvanti gaṅgānadīvālukāsamāni buddhakṣetrāṇi tāvanti mamaikaṃ buddhakṣetraṃ yāvan na bhaven na tāvad aham anuttarāṃ samyaksaṃbodhim abhisaṃbhotsye, 'pi tu khalu tathā tathā ṣaṭsu pāramitāsu cariṣyāmi, buddhakṣetraṃ ca pariśodhayiṣyāmi, sattvāṃś ca paripācayiṣyāmi yathā me 'nuttarāṃ samyaksaṃbodhim abhisaṃbuddhasya yāvanti gaṅgānadīvālukāsamāni buddhakṣetrāṇi bhavanti mamaikaṃ buddhakṣetraṃ bhaviṣyati. evaṃ caran subhūte bodhisattvo mahāsattvaḥ ṣaṭ pāramitāḥ paripūrayati sarvākārajñatāyāś cābhyāsī bhavati. punar aparaṃ subhūte bodhisattvena mahāsattvena ṣaṭsu pāramitāsu carataivam upaparīkṣitavyaṃ, dīrgho batāyaṃ saṃsāro, bahur ayaṃ sattvadhātus tenaivaṃ yoniśo manasikartavyam, ākāśaparyanto batāyaṃ saṃsāra, ākāśaparyanto batāyaṃ sattvadhātur, na ceha kaścit saṃsariṣyati, na ca kaścit parinirvāsyati. evaṃ caran subhūte bodhisattvo mahāsattvaḥ ṣaṭ pāramitāḥ paripūrayati sarvākārajñatāyāś cābhyāsī bhavati. atha khalu tasyāṃ parṣadi gaṅgadevā nāma bhaginī saṃnipatitābhut saṃniṣaṇṇā, sotthāyāsanād ekāṃśam uttarāsaṅgaṃ kṛtvā dakṣiṇaṃ jāmumaṇḍalaṃ pṛthivyāṃ pratiṣṭhāpya yena bhagavāṃs tenāñjaliṃ praṇamya (psp_4:190) bhagavantam etad avocat: ahaṃ bhagavann ahaṃ sugata ṣaṭsu pāramitāsu caritvaivaṃrūpaṃ buddhakṣetraṃ parigṛhīṣye yathā tathāgatenārhatā samyaksaṃbuddheneha prajñāpāramitāyām upadiṣṭam. atha khalu sā strī suvarṇapuṣpaṃ gṛhītvā, rūpyapuṣpaṃ ca gṛhītvā, jalajāni sthalajāni ca puṣpāṇi gṛhītvā, sarvāṇi cābharaṇāni gṛhītvā, suvarṇavarṇapītavarṇaṃ ca puṣpayugaṃ gṛhītvā yena bhagavāṃs tena kṣipati sma. samanantarakṣiptaṃ ca tad dūṣyayugam atha tāvad eva buddhānubhāvenopari vaihāyasam antarīkṣe bhagavato mūrdhni saṃdhau kūṭāgāram asthāt, caturasraṃ catuḥsthūṇaṃ samaṃ bhāgaśo ghaṭitaṃ suvibhaktaṃ ramaṇīyaṃ. atha khalu sā strīs tatkūṭāgāraṃ sarvasattvasādhāraṇaṃ kṛtvānuttarāyai samyaksaṃbodhaye pariṇāmayati. atha khalu bhagavāṃs tasyāḥ striyā adhyāśayaṃ viditvā tasyāṃ velāyāṃ smitaṃ prādurakarot, dharmatā khalu punar eṣā buddhānāṃ bhagavatāṃ yadā smitaṃ prāduḥ kurvanti. atha khalu tāvad evānekavarṇā nānāvarṇā arciṣo bhagavato mukhadvārād niścaranti sma. tadyathāpi nāma nīlāḥ pītā lohitā avadātā māñjiṣṭhāḥ sphaṭikarajatavarṇās tān anantāparyantān lokadhātūn gatvā punar evāgatya bhagavantaṃ tripradakṣiṇīkṛtya bhagavato mūrdhny antarhitāḥ. atha khalv āyuṣmān ānanda utthāyāsanād ekāṃsam uttarāsaṅgaṃ cīvaraṃ pravaritvā dakṣiṇaṃ jānumaṇḍalaṃ pṛthivyāṃ pratiṣṭhāpya yena bhagavāṃs tenāñjaliṃ praṇamya bhagavantam etad avocat: ko bhagavan hetuḥ? kaḥ pratyayaḥ? smitasya prāduṣkaraṇāya nāhetukaṃ nāpratyayaṃ tathāgatā arhantaḥ samyaksaṃbuddhāḥ smitaṃ prāduṣkurvanti. evam ukte bhagavān āyuṣmantaṃ ānandam etad avocat: iyam ānanda gaṅgadevā bhaginī anāgate 'dhvani suvarṇapuṣpo nāma tathāgato 'rhan samyaksaṃbuddho loke bhaviṣyati tārakopame kalpe 'yam ānanda etasyā gaṅgadevāyā bhaginyāś caramaḥ strībhāvo bhaviṣyati. iyam ānanda gaṅgadevā bhaginī strībhāvaṃ vivarjya puruṣabhāvaṃ pratilabhyākṣobhyasya tathāgatasyārhataḥ samyaksaṃbuddhasya buddhakṣetre upapatsyate abhiratyāṃ lokadhātau, sa tatra brahmacaryaṃ cariṣyati. asya khalu punar ānanda bodhisattvasya mahāsattvasya suvarṇapuṣpa iti nāmadheyaṃ (psp_4:191) bhaviṣyati. sa khalu punar ānanda suvarṇapuṣpo bodhisattvo mahāsattvas tataś cyutaḥ samāno buddhakṣetreṇa buddhakṣetraṃ saṃkramiṣyati, avirahitaś ca buddhair bhagavadbhir bhaviṣyati, tadyathāpi nāṃ ānanda rājā cakravartī prāsādena prāsādaṃ caṅkrāmati, sa yāvajjīvaṃ pādatalābhyāṃ dharaṇīṃ nākrāmati yāvan maraṇakālam iti. evam evānanda suvarṇapuṣpo bodhisattvo mahāsattvo buddhakṣetreṇa buddhakṣetraṃ saṃkramiṣyati, yāvad anuttarāṃ samyaksaṃbodhim abhisaṃbuddha iti. atha khalv āyuṣmata ānandasyaitad abhavat: yāvanto bodhisattvā mahāsattvās tatra buddhaksetre saṃnipatitā bhaviṣyanti, tathāgatasaṃnipātaḥ sa veditavyaḥ. atha khalu bhagavān āyuṣmata ānandasya cetasā cetaḥparivitarkam ājñāyāyuṣmantam ānandam etad avocat: evam etad ānanda yathā vadasi, tathāgatasaṃnipātaḥ sa veditavyo bodhisattvānāṃ mahāsattvānāṃ yaḥ saṃnipātaḥ suvarṇapuṣpasya ca tathāgatasyārhataḥ samyaksaṃbuddhasya buddhaksetre na pramāṇabaddho bhikṣusaṃgho bhaviṣyati, na śakyaṃ tasya bhikṣusaṃghasya pramāṇaṃ kartum, iyanto vā śrāvakā, iyanti vā śrāvakaśatāni, iyanti vā śrāvakasahasrāṇi, iyanti vā śrāvakaśatasahasrāṇi, iyatyo vā śrāvakakoṭya, iyanti vā śrāvakakoṭīśatāni, iyanti vā śrāvakakoṭīśatasahasrāṇi, iyanti vā śrāvakakoṭiniyutaśatasahasrāṇi, anyatrāsaṃkhyeyāprameyāparimāṇāni śrāvakakoṭīniyutaśatasahasrāṇi bhaviṣyanti. suvarṇapuṣpasya khalu punar ānanda tathāgatasyārhataḥ samyaksaṃbuddhasyānuttarāṃ samyaksaṃbodhim abhisaṃbuddhasya tatra buddhakṣetra ime doṣāḥ sarveṇa sarvaṃ sarvathā sarvaṃ na bhaviṣyanti na prajñāsyante, ya iha prajñāpāramitāyāṃ parikīrtitāḥ. evam ukte āyuṣmān ānando bhagavantam etad avocat: kva bhagavann etayā gaṅgadevayā kuśalamūlam avaropitam? bhagavān āha: dīpaṅkarasyānanda tathāgatasyārhataḥ samyaksaṃbuddhasyāntike etayā bhaginyā kuśalamūlam avaropitam anuttarāyāṃ samyaksaṃbodhau cittam utpāditaṃ, tac ca kuśalamūlam anuttarāyai samyaksaṃbodhaye pariṇāmitaṃ, sa ca dīpaṅkaras tathāgato 'rhan samyaksaṃbuddhaḥ suvarṇapuṣpair abhyavakīrṇo 'nuttarāṃ samyaksaṃbodhiṃ prārthayamānayā, yadā mayā ānanda dīpaṃkaras tathāgato 'rhan samyaksaṃbuddhaḥ pañcabhir (psp_4:192) utpalair avakīrṇo 'nuttarāṃ samyaksaṃbodhiṃ prārthayamānena, tadāhaṃ tena dīpaṃkareṇa bhagavatā tathāgatenārhatā samyaksaṃbuddhena kuśalamūlasamanvāgato 'yam iti viditvā vyākṛto 'nuttarāyāṃ samyaksaṃbodhau bhaviṣyasi tvam anāgate 'dhvani sākyamunir nāma tathāgato 'rhan samyaksaṃbuddho vidyācaraṇasaṃpannaḥ sugato lokavid anuttaraḥ puruṣadamyasārathiḥ śāstā devānāṃ ca manuṣyānāñ ca buddho bhagavāṃs tadā mamaitayā bhaginyā vyākaraṇaṃ śrutvā evaṃ cittam utpāditam, aho batāham apy anāgate 'dhvani evaṃ vyākriyeyam anuttarāyāṃ samyaksaṃbodhau, yathāyaṃ māṇavako vyākṛto 'nuttarāyāṃ samyaksaṃbodhau. evam ānandaitayā bhaginyā tasya dīpaṃkarasya tathāgatasyārhataḥ samyaksaṃbuddhasyāntike prathamaṃ cittam anuttarāyai samyaksaṃbodhaye samutpāditam. evam ukte āyuṣmān ānando bhagavantam etad avocat: kṛtaparikarmā bhagavann iyaṃ gaṅgadevā bhaginy anuttarāyai samyaksaṃbodhaye. bhagavān āha: evam etad ānanda evam etat, yathā vadasi, kṛtaparikarmā ānandaiṣā gaṅgadevā bhaginy anuttarāyai samyaksaṃbodhaye. ity uktā kṣetraśuddhir anuttarā atha khalv āyuṣmān subhūtir bhagavantam etad avocat: prajñāpāramitāyāṃ bhagavaṃś caratā bodhisattvena mahāsattvena kathaṃ śūnyatāyāṃ parijayaḥ kartavyaḥ? kathaṃ śūnyatā bhāvayitavyā? katham ānimitte parijayaḥ? katham ānimittaṃ bhāvayitavyam? katham apraṇihite parijayaḥ kartavyaḥ? katham apraṇihitaṃ bhāvayitavyaṃ? yāvat kathaṃ bodhipakṣeṣu dharmeṣu parijayaḥ kartavyaḥ? kathaṃ bodhipakṣyā dharmā bhāvayitavyāḥ? ity upāyakauśalaviṣayaḥ evam ukte bhagavān āyuṣmantaṃ subhūtim etad avocat: iha subhūte bodhisattvena mahāsattvena prajñāpāramitāyāṃ caratā rūpaṃ śūnyam iti pratyavekṣitavyam, evaṃ vedanā saṃjñā saṃskārā, vijñānaṃ śūnyam iti pratyavekṣitavyam, evaṃ skandhadhātvāyatanāni śūnyānīti pratyavekṣitavyāni, pratītyasamutpādaḥ śūnya iti pratyavekṣitavyaḥ, pratītyasamutpādāṅgāni śūnyānīti pratyavekṣitavyāni, evaṃ yāvat kāmadhātuḥ śūnya iti pratyavekṣitavyaḥ, rūpadhātuḥ śūnya iti pratyavekṣitavyaḥ, ārūpyadhātuḥ śūnya iti pratyavekṣitavyaḥ. tathā ca pratyavekṣitavyaṃ, yathā pratyavekṣamāṇas tac cittaṃ na vikṣipati, so 'vikṣiptacittas taṃ dharmaṃ na samanupaśyati, yo dharmaḥ sākṣātkriyeta, sa taṃ dharmam (psp_4:193) asamanupaśyan na sākṣātkaroti. tat kasya hetoḥ? tathā hi svalakṣaṇaśūnyair dharmaiḥ suśikṣito na kasyacid dharmasya vyavacchedaṃ karoti, yo vā sākṣātkuryād, yaṃ vā sākṣātkuryād, yena vā sākṣātkuryāt, sarvāṃs tān dharmān na saṃyuktān na visaṃyuktān samanupaśyati. evam ukte āyuṣmān subhūtir bhagavantam etad avocat: yad bhagavān evam āha, na bodhisattvena mahāsattvena śūnyā dharmāḥ sākṣātkartavyā iti. kathaṃ bhagavan bodhisattvo mahāsattvaḥ śūnyatāyāṃ sthitaḥ śūnyatāṃ na sākṣātkaroti? bhagavān āha: yadā subhūte bodhisattvo mahāsattvaḥ sarvākāravaropetāṃ śūnyatāṃ pratyavekṣate, na ca sākṣātkariṣyāmīti pratyavekṣate, na ca sākṣātkartavyeti pratyavekṣate, parijayaṃ kariṣyāmīti pratyavekṣate, nāyaṃ kālaḥ sākṣātkriyāyā iti pratyavekṣate parijayasyāyaṃ kālo nāyaṃ kālaḥ sākṣātkriyāyā iti pratyavekṣate. asamāhita eva bodhisattvo mahāsattva āraṃbaṇe cittam upanibadhnāti, atrāntare bodhisattvo mahāsattvo na parihīyate bodhipakṣair dharmair, na cāsravakṣayaṃ sākṣātkaroti. tat kasya hetoḥ? evam udārajñānasamanvāgato bodhisattvo mahāsattvo bhaviṣyati. tat kasya hetoḥ? yo bodhipakṣyeṣu dharmeṣu sthita evaṃ jānāti parijayasyāyaṃ kālo nāyaṃ kālaḥ sākṣātkriyāyā iti. tena khalu punaḥ subhūte bodhisattvena mahāsattvena prajñāpāramitāyāṃ carataivaṃ pratyavekṣitavyaṃ, dānapāramitāyā ayaṃ kālaḥ, śīlapāramitāyā ayaṃ kālaḥ, kṣāntipāramitāyā ayaṃ kālaḥ, vīryapāramitāyā ayaṃ kālaḥ, dhyānapāramitāyā ayaṃ kālaḥ, prajñāpāramitāyā ayaṃ kālaḥ, smṛtyupasthānasya bhāvanāyā ayaṃ kālaḥ, evaṃ samyakprahāṇarddhipādendriyabalabodhyaṅgānām āryāṣṭāṅgikasya mārgasya bhāvanāyā ayaṃ kālaḥ, śūnyatānimittāpraṇihitabhāvanāyā ayaṃ kālaḥ, adhyātmaśūnyatāyā ayaṃ kālo bahirdhāśūnyatāyā ayaṃ kālo 'dhyātmabahirdhāśūnyatāyā ayaṃ kālo yāvad abhāvasvabhāvaśūnyatāyā ayaṃ kālaḥ, apramāṇadhyānārūpyasamāpattibhāvanāyā ayaṃ kāla, āryasatyabhāvanāyā ayaṃ kālaḥ, pañcānām abhijñānāṃ bhāvanāyā ayaṃ kālo, vimokṣasamādhisamāpattidhāraṇīmukhabhāvanāyā ayaṃ kālaḥ, daśānāṃ tathāgatabalānāṃ pratilābhāyāyaṃ kālaś, caturṇāṃ vaiśāradyānāṃ pratilābhāyāyaṃ kālaḥ pratisaṃvitpratilābhāyāyaṃ kālo, (psp_4:194) aṣṭādaśānām āveṇikānāṃ buddhadharmāṇāṃ paripūraṇāyāyaṃ kālo, mahāmaitryā mahākaruṇāyāḥ pratilābhāyāyaṃ kālo, nāyaṃ kālaḥ srotaḥāpattiphalasākṣātkriyāyai, nāyaṃ kālaḥ sakṛdāgāmiphalasākṣātkriyāyai, nāyaṃ kālo nāgāmiphalasākṣātkriyāyai, nāyaṃ kālo 'rhattvaphalasākṣātkriyāyai nāyaṃ kālaḥ pratyekabuddhajñānasākṣātkriyāyai, sarvākārajñatāyāḥ pratilābhāyāyaṃ kālaḥ. evaṃ khalu subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran śūnyatāyāṃ ca parijayaṃ karoti, śūnyatayā ca viharaty, ānimitte ca parijayaṃ karoti, ānimittena ca viharaty, apraṇihite ca parijayaṃ karoti, apraṇihitena ca viharati. smṛtyupasthānāni ca bhāvayati smṛtyupasthānaiś ca viharati na ca sākṣātkaroti. evaṃ samyakprahāṇarddhipādendriyabalabodhyaṅgāni, āryāṣṭāṅgikaṃ ca mārgañ ca bhāvayaty āryāṣṭāṅgikena ca mārgeṇa viharati na ca sākṣātkaroti. evaṃ khalu subhūte bodhisattvo mahāsattvo bodhipakṣyeṣu dharmeṣu parijayaṃ karoti, bodhipakṣyāṃś ca dharmān bhāvayati bodhipakṣyaiś ca dharmair viharati, na ca srotaāpattiphalaṃ sākṣātkaroti na ca sakṛdāgāmiphalan na cānāgāmiphalan nārhattvaphalaṃ sākṣātkaroti. ity upāyakauśalaprayogaḥ tadyathāpi nāma subhūte kaścid eva puruṣaḥ śūraś ca bhaved, vīraś ca bhaved, dṛḍhapratiṣṭhānaś ca bhaved, abhirūpaś ca bhavet, prāsādikaś ca bhaved, darśanīyaś ca bhavet, paramaśubhavarṇapuṣkaratayā samanvāgataś ca bhaved, iṣvastre ca paramāṃ gatiṃgato bhaved, dṛḍhāni cānena praharaṇāni gṛhītāni bhaveyuḥ, sarvāsu ca catuḥṣaṣṭhiṣu kalāsu pariniṣpanno bhavet, sarvatra ca śilpasthāneṣu ca karmasthāneṣu ca gatiṃgato bhavet, bahujanasya ca priyo manaāpo bhavet, sa yāṃ yām eva ca kāṃścit kriyām ārabheta sarvatra tatra tatra ca lābhasatkārasamanvāgato bhavet, tena ca bahujanaṃ satkuryād gurukuryāt mānayet pūjayet, sa bhūyasyā mātrayā āttamanasko bhavet pramuditaḥ prītisaumanasyajātaḥ sa mātāpitṛputradārān gṛhītvā kenacid eva karaṇīyena mahābhayabhairavam aṭavīkāntāraṃ praviṣṭas syād bālānāṃ bhīṣaṇakaṃ sa romaharṣaṇaṃ, tatra ca sa puruṣaḥ praviśya tān mātāpitṛputradārān (psp_4:195) abhayenābhinimantrayen, mā bhaiṣṭa mā bhaiṣṭāhaṃ yuṣmān ito mahābhayabhairavād aṭavīkāntārād bālānāṃ bhīṣaṇāt sa romaharṣaṇāc chīghram evāpakrāmayiṣyāmi śīghram eva parimocayiṣyāmi. tasya ca puruṣasya tatrāṭavīkāntāre bahavo 'mitrā vadhakāḥ pratyarthikāḥ pratyamitrāḥ pratyupasthitā bhaveyuḥ, sa ca puruṣaḥ parameṇa prajñābalena samanvāgato bhavet, sa tān parimocayitvā mātāpitṛputradārāṃs tasmād aṭavīkāntārān niṣkāśayitvā punar eva grāmaṃ vā nagaraṃ vā nigamaṃ vā janapadaṃ vā janapradeśaṃ vā gatvā prītisaumanasya jāto vihared akṣato 'nupahato, na ca teṣāṃ sattvānām antike pratyarthikānāṃ pratyamitrāṇāṃ vā manaḥ praduṣayet. tat kasya hetoḥ? tathā hi sa kṛtayogyaḥ sarvāsu ca kalāsu bhavet, tena tatrāṭavīkāntāre bahutarāś ca śūratarāś ca dṛḍhapraharaṇatarāś ca teṣāṃ pratyarthikānāṃ pratyamitrāṇām anye udāratarāḥ pratyarthikāḥ pratyamitrā abhinirmitā bhaveyuḥ, te tena bhayena sarve 'pagatā bhaveyuḥ. atha sa puruṣas tān mātāpitṛputradārān svastinā parimocayitvā sukhaṃ viharet. evam eva subhūte yasmin samaye bodhisattvo mahāsattvaḥ sarvasattvānām antike maitryārambaṇena cittena karuṇāmuditopekṣārambaṇena cittena sphāritvā viharaty atrāntare subhūte bodhisattvo mahāsattvo na cānimittena vyāhriyate na cānimittasamādhiṃ sākṣātkriyayā śrāvakabhūmau vā pratyekabuddhabhūmau vā pratiṣṭhet. ity antarāyikadharmasamatikramaṇopāyaḥ tadyathāpi nāma subhūte pakṣī śakunir antarīkṣe carati na ca bhūmau patati, ākāśe vāntarīkṣe viharati na ca tatra tiṣṭhati na pratiṣṭhate. evam eva subhūte bodhisattvo mahāsattvaḥ śūnyatāyāṃ ca parijayaṃ karoti śūnyatayā ca viharati, ānimitte ca parijayaṃ karoty ānimittena ca viharaty, apraṇihite ca parijayaṃ karoty apraṇihitena ca viharati, na ca śūnyatāṃ vānimittaṃ vāpraṇihitaṃ vā sākṣātkaroti, yayā sākṣātkriyayā śrāvakabhūmau vā pratyekabuddhabhūmau vā pated, aparipūrṇair daśabhis tathāgatabalaiś caturbhir vaiśāradyaiś catasṛbhiḥ pratisaṃvidbhir aṣṭādaśabhir āveṇikair buddhadharmair mahāmaitryā mahākaruṇayā cāparimāṇeṣu ca buddhadharmeṣu caritvā sarvākārajñatām anuprāpnoti. ity apratiṣṭhitavihāropāyaḥ (psp_4:196) tadyathāpi nāma subhūte balavān iṣvastrācāryo bhaved iṣvastraśikṣāyāṃ suśikṣitaḥ sa kāṇḍam ūrdhvamukhaṃ kṣiptvā tadanyaiḥ kāṇḍais tasya pūrvakasya kāṇḍasya paraṃparayā pṛthivyāṃ patanaṃ na dadyāt tāvat kāṇḍaṃ pṛthivyāṃ na patati yāvat sa puruṣa ākāṅkṣet. atha khalv etat kāṇḍaṃ pṛthivyāṃ nipatet, sa paścimaṃ kāṇḍam ūrdhvamukhaṃ nākṣiped, evaṃ sā kāṇḍaparaṃparā pṛthivyāṃ nipatet. evam eva subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ carann upāyakauśalyena parigṛhītas tāvat tāṃ paramāṃ bhūtakoṭiṃ na sākṣātkaroti yāvan na tāni kuśalamūlāni paripakvāni bhavanty anuttarāyāṃ samyaksaṃbodhau, yadā tāni kuśalamūlāni paripakvāni bhavanty anuttarāyāṃ samyaksaṃbodhau tadā tāṃ paramāṃ bhūtakoṭiṃ sākṣātkaroti. tasmāt tarhi subhūte bodhisattvena mahāsattvena prajñāpāramitāyāṃ carataivam eteṣāṃ dharmāṇāṃ dharmatopanidhyātavyā upaparīkṣitavyāḥ. iti praṇidhānāvedhānuvṛttyupāyaḥ evam ukte āyuṣmān subhūtir bhagavantam etad avocat: duṣkarakārako bhagavan bodhisattvo mahāsattvo ya iha dharmatāyāṃ śikṣate bhūtakoṭyāṃ śikṣate dharmadhātau śikṣate atyantaśūnyatāyāṃ śikṣate yāvat svalakṣaṇaśūnyatāyāṃ śikṣate yāvat triṣu vimokṣamukheṣu śikṣate, na cāntareṇa vyavasādam āpadyate 'nuttarāyāṃ samyaksaṃbodhau, āścaryaṃ bhagavann āścaryaṃ sugata. bhagavān āha: tathā hi subhūte bodhisattvasya mahāsattvasya sarvasattvā aparityaktāḥ. yasya subhūte sarvasattvā aparityaktās tasyaivaṃrūpaḥ praṇidhānaviśeṣo bhavati, yaḥ subhūte bodhisattvo mahāsattva evaṃ cittam abhinirharati, sarvasattvā mayāparityaktā mayaite parimocayitavyāḥ, asaṃvidyamānair dharmair vartamānāḥ śāntaṃ śūnyatāsamādhivimokṣamukham abhinirharaty, ānimittaṃ samādhivimokṣamukham abhinirharaty, apraṇihitaṃ samādhivimokṣamukham abhinirharaty, upāyakauśalyasamanvāgataḥ sa bodhisattvo mahāsattvas tasmin samaye veditavyo, na cāntarā bhūtakoṭiṃ sākṣātkaroti yāvan na sarvākārajñatām anuprāpnoti. ity asādhāraṇopāyaḥ punar aparaṃ subhūte bodhisattvo mahāsattvo yānīmāni gambhīrāṇi sthānāni pratyavekṣitukāmo bhavati, tadyathedam adhyātmaśūnyatāṃ bahirdhāśūnyatām adhyātmabahirdhāśūnyatāṃ yāvad abhāvasvabhāvaśūnyatāṃ (psp_4:197) catvāri smṛtyupasthānāni samyakprahāṇarddhipādendriyabalabodhyaṅgāni āryāṣṭāṅgikamārgaṃ trīṇi vimokṣamukhāni, tenaivaṃ cittotpādo 'bhinirhartavyo, dīrgharātram ime sattvā ātmasaṃjñāyāṃ sattvasaṃjñāyāṃ jīvasaṃjñāyāṃ jantusaṃjñāyāṃ poṣasaṃjñāyāṃ puruṣasaṃjñāyāṃ pudgalasaṃjñāyāṃ manujasaṃjñāyāṃ mānavasaṃjñāyāṃ kārakasaṃjñāyāṃ vedakasaṃjñāyāṃ jānakasaṃjñāyāṃ paśyakasaṃjñayām upalambhe caranti, teṣām upalambhadṛṣṭiprahāṇāyānuttarāṃ samyaksaṃbodhim abhisaṃbudhya dharmaṃ deśayiṣyāmi. yasmin samaye bodhisattvo mahāsattvaḥ śūnyatāsamādhivimokṣamukhaṃ bhāvayaty, ānimittaṃ samādhivimokṣamukhaṃ bhāvayaty apraṇihitaṃ samādhivimokṣamukhaṃ bhāvayati samāpadyate ca na ca bhūtakoṭīṃ sākṣātkaroti, yayā sākṣātkriyayā srotaāpattiphalaṃ prāpnuyāt, sakṛdāgāmiphalam anāgāmiphalam arhattvaṃ prāpnuyāt, pratyekāṃ bodhiṃ prāpnuyāt, tasmin samaye bodhisattvo mahāsattvo na srotaāpattiphalam anuprāpnuyād na sakṛdāgāmiphalan nānāgāmiphalaṃ nārhattvam anuprāpnuyāt, na pratyekāṃ bodhim anuprāpnuyād, evaṃ caran bodhisattvo mahāsattvo 'nena cittotpādena etaiś ca kuśalamūlaiḥ samanvāgato nāntarā bhūtakoṭiṃ sākṣātkaroti na ca parihīyate caturbhir apramāṇaiś caturbhir dhyānaiś catasṛbhir ārūpyasamāpattibhiḥ smṛtyupasthānaiś caturbhiḥ samyakprahāṇaiś caturbhir ṛddhipādaiḥ pañcabhir indriyaiḥ pañcabhir balaiḥ saptabhir bodhyaṅgair āryāṣṭāṅgikena mārgeṇa śūnyatānimittāpraṇihitasamādhibhir adhyātmaśūnyatayā yāvad abhāvasvabhāvaśūnyatayā na parihīyate, dānapāramitayā na parihīyate, śīlapāramitayā na parihīyate, kṣāntipāramitayā na parihīyate, vīryapāramitayā na parihīyate, dhyānapāramitayā na parihīyate, prajñāpāramitayā na parihīyate, āryasatyair na parihīyate, sarvavimokṣasamādhisamāpattidhāraṇīmukhair na parihīyate pañcabhir abhijñābhir daśabhis tathāgatabalaiś caturbhir vaiśāradyaiś catasṛbhiḥ pratisaṃvidbhir na parihīyate, aṣṭādaśabhir āveṇikair buddhadharmair na parihīyate, mahāmaitryā mahākaruṇayā na parihīyate. evaṃ bodhisattvo mahāsattvas tasmin samaye sarvabodhipakṣyair dharmaiḥ samanvāgato na ca parihīyate tato yāvad anuttarāṃ samyaksaṃbodhim abhisaṃbudhyate. upāyakauśalyaparigṛhīto bodhisattvo mahāsattvo (psp_4:198) vivardhate śuklair dharmaiḥ, tīkṣṇatamāni cāsyendriyāṇi bhavanti yathā na śrāvakapratyekabuddhānām. ity aśaktyupāyaḥ punar aparaṃ subhūte bodhisattvasya mahāsattvasya evaṃ bhavati, dīrgharātram ime sattvāś caturbhir viparyāsair viparyastacittā nityasaṃjñāyāṃ sukhasaṃjñāyāṃ śubhasaṃjñāyām ātmasaṃjñāyāñ ca teṣām arthāya bodhaye cariṣyāmi, tathā cānuttarāṃ samyaksaṃbodhim abhisaṃbudhya dharmaṃ deśayiṣyāmi, yathānityam iti duḥkham ity aśubham iti anātmīyam iti vā samudācāro 'pi na bhaviṣyati. so 'nena cittotpādena samanvāgata upāyakauśalyena ca prajñāpāramitāyāṃ carati, buddhadharmasamādhiṃ samāpadyate 'paripūrṇair daśabhis tathāgatabalaiś caturbhir vaiśāradyaiś catasṛbhiḥ pratisaṃvidbhir aṣṭādaśabhir āveṇikair buddhadharmair mahāmaitryā mahākaruṇayā ca śūnyatānimittāpraṇihitasamādhivimokṣamukhaṃ tasmin samaye bodhisattvo mahāsattvo bhāvayati samāpadyate ca, na ca bhūtakoṭiṃ sākṣātkaroti yāvad anuttarāṃ samyaksaṃbodhim abhisaṃbudhyate. punar aparaṃ subhūte bodhisattvasya mahāsattvasya evaṃ bhavati, dīrgharātram ime sattvā upalambhacaratā ātmeti, sattvajīvajantupoṣapuruṣapudgalamanujamānavakārakavedakajānakapaśyakā iti, rūpam iti vā vedaneti vā saṃjñeti vā saṃskārā iti vā vijñānam iti vā skandhā iti vā dhātava iti vā āyatanānīti vā pratītyasamutpādā iti vā pratītyasamutpādāṅgānīti vā caturbhir dhyānaiś caturbhir apramāṇaiś catasṛbhir ārūpyasamāpattibhis teṣāṃ tathā kariṣyāmi yathā me 'nuttarāṃ samyaksaṃbodhim abhisaṃbuddhasya sattvānām ete upalambhadoṣā na bhaviṣyanti, sa imaiś cittotpādaiḥ samanvāgato 'nena copāyakauśalyena prajñāpāramitāyāṃ caran na bhūtakoṭīṃ sākṣātkaroty apūrṇair daśabhis tathāgatabalaiś caturbhir vaiśāradyaiś catasṛbhiḥ pratisaṃvidbhir aṣṭādaśabhir āveṇikair buddhadharmair mahāmaitryā mahākaruṇayā ca śūnyatāsamādhivimokṣamukhaṃ tasmin samaye bodhisattvasya mahāsattvasya bhāvanā paripūriṃ gacchati. ity anupalambhopāyaḥ punar aparaṃ subhūte bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carata evaṃ bhavati, dīrgharātram ime sattvā nimittena caritāḥ strīnimitteṣu vā puruṣanimitteṣu vā rūpanimitteṣu vā ārūpyanimitteṣu (psp_4:199) vā, teṣāṃ sattvānāṃ tathā kariṣyāmi yathā me 'nuttarāṃ samyaksaṃbodhim abhisaṃbuddhasya, eṣāṃ sattvānām ime doṣā na bhaviṣyanti. sa tena cittotpādena samanvāgato 'nena copāyakauśalyena samanvāgataḥ prajñāpāramitāyāṃ caran na cāntarā bhūtakoṭīṃ sākṣātkaroty aparipūrṇair daśabhis tathāgatabalaiś caturbhir vaiśāradyaiś catasṛbhiḥ pratisaṃvidbhir aṣṭādaśabhir āveṇikair buddhadharmair mahāmaitryā mahākaruṇayā ca tasya tena cittotpādena samanvāgatasyānimittasamādhivimokṣamukhaṃ tasmin samaye bodhisattvasya mahāsattvasya bhāvanā paripūriṃ gacchati. ity ānimittopāyaḥ punar aparaṃ subhūte bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carata evaṃ bhavati, dīrgharātram ime sattvāḥ praṇidhānena caritā yad uta śakratvaṃ brahmatvaṃ lokapālatvaṃ cakravartitvam abhilaṣanti rūpam abhilaṣanti evaṃ vedanāṃ saṃjñāṃ saṃskārān, vijñānam abhilaṣanti, teṣām aham arthāyānuttarāṃ samyaksaṃbodhim abhisaṃbudhya tathā dharmaṃ deśayiṣyāmi yathaiva te sattvānāṃ praṇidhānadoṣā na bhaviṣyantīti. evaṃ hi subhūte bodhisattvasya mahāsattvasya ebhiś cittotpādair ebhiś ca kuśalamūlair anena copāyakauśalyena prajñāpāramitāyāṃ carataḥ, apraṇihitasamādhivimokṣamukhaṃ bhāvanā paripūriṃ gacchati, na ca bhūtakoṭiṃ sākṣātkaroti, aparipūrṇair daśabhir balair vaiśāradyaiḥ pratisaṃvidāveṇikabuddhadharmair mahāmaitryā mahākaruṇayā ca yāvad anuttarāṃ samyaksaṃbodhim abhisaṃbuddha iti, asthānaiḥ subhūte 'navakāśo yad bodhisattvo mahāsattvaḥ ṣaṭsu pāramitāsu carann adhyātmaśūnyatāyāṃ bahirdhāśūnyatāyām adhyātmabahirdhāśūnyatāyāṃ yāvad abhāvasvabhāvaśūnyatāyāṃ caraṃś caturṣu smṛtyupasthāneṣu caran samyakprahāṇarddhipādendriyabalabodhyaṅgeṣu mārgeṣu caran śūnyatānimittāpraṇihiteṣu caran daśasu tathāgatabaleṣu catasṛṣu pratisaṃvitsu mahāmaitryāṃ mahākaruṇāyāṃ caran yāvad aṣṭādaśāveṇikeṣu buddhadharmeṣu caran parijayaṃ kurvāṇa, evaṃ jñānadharmasamanvāgato 'nabhisaṃskāre vā pateta traidhātukena vā sārdhaṃ saṃvasen naitat sthānaṃ vidyate. ity apraṇihitopāyaḥ punar aparaṃ subhūte bodhisattvo mahāsattva eṣu bodhipākṣikeṣu (psp_4:200) dharmeṣu caran parijayaṃ kurvāṇaḥ paripraṣṭavyaḥ. kathaṃ bodhisattvo mahāsattvo 'nuttarāṃ samyaksaṃbodhim abhisaṃbodhukāmo bodhipakṣyeṣu dharmeṣu caritvā parijayaṃ kṛtvā na śūnyatāṃ sākṣātkuryāt, na ca bhūtakoṭiṃ pratisaṃvidhyen, na srotaāpattiphalaṃ vā sakṛdāgāmiphalaṃ vā nāgāmiphalaṃ vārhattvaṃ vā pratyekāṃ vā bodhim anuprāpnuyāt? kathaṃ śūnyatām ānimittam apraṇihitam anabhisaṃskāram anutpādam abhāvaṃ vā sākṣātkuryāt prajñāpāramitāṃ ca bhāvayed? iti. sacet punaḥ subhūte bodhisattvo mahāsattvo bodhisattvair mahāsattvair evaṃ paripṛcchamāna evaṃ vyākuryāc, chūnaytā caiva tena manasikartavyā, ānimittaṃ caiva tena manasikartavyam, apraṇihitaṃ caiva tena manasikartavyam, anabhisaṃskāro 'nutpādo bhāvaś caiva manasikartavyo, na ca sarvasattvāḥ parityaktavyā iti. veditavyam etat subhūte bodhisattvair mahāsattvair vyākṛto 'yaṃ bodhisattvo mahāsattvo 'nuttarāyāṃ samyaksaṃbodhau. tat kasya hetoḥ? tathā hi yo 'vinivartanīyasya bodhisattvasya mahāsattvasya parijayaṃ sūcayati taṃ vyākaroti taṃ prabhāvayati. sacet punaḥ subhūte pṛṣṭa evaṃ vyākuryān, na tena śūnyatāyāṃ parijayaṃ kartavyaṃ, nānimitte nāpraṇihite nānabhisaṃskāre nānutpāde nābhāve na tena bodhipakṣyair dharmaiḥ parijayaḥ kartavyo, na ca sarvasattvāḥ samālambitavyā iti. veditavyam etat subhūte bodhisattvair mahāsattvair nāyaṃ bodhisattvo mahāsattvo vyākṛto 'nuttarāyāṃ samyaksaṃbodhau. tat kasya hetoḥ? tathā hi yo 'vinivartanīyasya bodhisattvasya mahāsattvasya parijayaṃ taṃ na sūcayati taṃ na vyākaroti taṃ na prabhāvayati, yaḥ punar avinivartanīyasya bodhisattvasya mahāsattvasya dharmaṃ taṃ na sūcayati na vyākaroti na bhāvayati, veditavyam etat subhūte bodhisattvair mahāsattvair ayaṃ bodhisattvo mahāsattvaḥ parijayaṃ kṛtvā tato bhūmer atikrānto yāvinivartanīyasya bodhisattvasya mahāsattvasyāvinivartanīyabhūmiḥ. ity avaivartikaliṅgopāyaḥ subhūtir āha: syāt punar bhagavan paryāyo yad avinivartanīyo bodhisattvo (psp_4:201) mahāsattvo bhavet? bhagavān āha: syāt subhūte yo bodhisattvo mahāsattvaḥ ṣaṭ pāramitāḥ śrutvā vāśrutvā vā evaṃ visarjayed yathāvinivartanīyo bodhisattvo mahāsattvo, veditavyas tair bodhisattvair mahāsattvair avinivartanīyo 'yaṃ bodhisattvo mahāsattvaḥ. subhūtir āha: tena hi bhagavan bahavo bodhisattvā mahāsattvā bodhāya caranti, alpakās te bhagavan bodhisattvā mahāsattvā ya evaṃ visarjayiṣyanti, yathāvinivartanīyā bodhisattvā mahāsattvāḥ parikarmabhūmau vā, aparikarmabhūmau vā. bhagavān āha: evam etat subhūte evam etat. tat kasya hetoḥ? tathā hi subhūte 'lpakās te bodhisattvā mahāsattvā ya evaṃ vyākṛtā avinivartanīyāyāṃ jñānabhūmau, ye punas te vyākṛtā bhaviṣyanti ta evaṃ visarjayiṣyanti, uttaptakuśalamūlās te veditavyā bodhisattvā mahāsattvā asaṃhāryāḥ sadevamānuṣāsureṇa lokena. ity apramāṇaviṣayopāyaḥ ity uktam upāyakauśalam ity uktaḥ sarvākārābhisaṃbodhaḥ āryapañcaviṃśatisāhasrikāyāṃ bhagavatyāṃ prajñāpāramitāyām abhisamayālaṃkārānusāreṇa saṃśodhitāyāṃ sarvākārābhisaṃbodhādhikāras tathatāparivartaś caturthaḥ (psp_5:1) pañcaviṃśatisāhasrikā prajñāpāramitā v punar aparaṃ subhūte bodhisattvo mahāsattvaḥ sacet svapnāntaragato 'pi svapnopamāṃś caiva sarvadharmān vyavalokayati, pratiśrutkopamān marīcyupamān pratibhāsopamān nirmitakopamān gandharvanagaropamāṃś ca sarvadharmān vyavalokayati na ca sākṣātkaroti, idaṃ subhūte bodhisattvasya mahāsattvasyāvinivartanīyalakṣaṇaṃ veditavyam. iti prathamaṃ liṅgam punar aparaṃ subhūte svapnāntaragato 'pi bodhisattvo mahāsattvaḥ śrāvakabhūmau vā pratyekabuddhabhūmau vā traidhātuke vā na spṛhayati na cittam utpādayati nānuśaṃsayati, idam api subhūte 'vinivartanīyasya bodhisattvasya mahāsattvasyāvinivartanīyalakṣaṇaṃ veditavyam. iti dvitīyam punar aparaṃ subhūte bodhisattvo mahāsattvaḥ sacet svapnāntaragatas tathāgatam anekaśataparivāram anekasahasraparivāram anekaśatasahasraparivāram anekakoṭīniyutaśatasahasraparivāraṃ bhikṣubhikṣuṇībhir upāsakopāsikābhir devanāgayakṣagandharvāsuragaruḍakiṃnaramahoragaiḥ parivṛtaṃ puraskṛtaṃ tathāgatam arhantaṃ samyaksaṃbuddhaṃ dharmaṃ deśayantaṃ paśyati, sa taṃ dharmaṃ śrutvā tasya dharmasyārtham ājanāti dharmānudharmapratipanno viharati samayapratipanno 'nudharmacārī, idam api subhūte 'vinivartanīyasya bodhisattvasya mahāsattvasyāvinivartanīyalakṣaṇaṃ veditavyam. iti tṛtīyam punar aparaṃ subhūte bodhisattvo mahāsattvaḥ svapnāntaragataḥ sacet tathāgataṃ paśyed vaihāyasam atyudgamya bhikṣusaṃghasya dharmaṃ deśayantaṃ dvātriṃśadbhir mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ vyāmaprabham ṛddhiprātihāryañ ca nidarśayantan nirmitāṃś ca nirmiṇvantan tāṃś caiva nirmitān anyeṣu lokadhātuṣu buddhakṛtyaṃ kurvataḥ, idam api subhūte 'vinivartanīyasya bodhisattvasya mahāsattvasyāvinivartanīyasya lakṣaṇaṃ veditavyam. iti caturtham (psp_5:2) punar aparaṃ subhūte bodhisattvo mahāsattvaḥ svapnāntaragato 'pi nottrasyati na saṃtrasyati na saṃtrāsam āpadyate grāmaghāte vartamāne nagaraghāte vartamāne 'gnidāhe vartamāne, vyāḍamṛgān vā dṛṣṭvā tadanyān vā caṇḍamṛgajātīr dṛṣṭvā pipāsitān dṛṣṭvā bubhuksitān dṛṣṭvā mātāpitṛmaraṇaṃ vā dṛṣṭvā bhrātṛbhaginīmaraṇaṃ vā dṛṣṭvā putraduhitṛmaraṇaṃ vā dṛṣṭvā mitrāmātyajñātisālohitamaraṇaṃ vā dṛṣṭvā na śokabhayabhairavasaṃtrāsam utpādayati, tataś ca svapnāt samanantaravibuddhasya samānasyaivaṃ bhavati, svapnopamaṃ sarvam idaṃ traidhātukaṃ, mayāpy anuttarāṃ samyaksaṃbodhim abhisaṃbuddhya svapnopamaṃ sarvatraidhātukam iti dharmo deśayitavyaḥ, idam api subhūte 'vinivartanīyasya bodhisattvasya mahāsattvasyāvinivartanīyalakṣaṇaṃ veditavyam. iti pañcamam punar aparaṃ subhūte kathaṃ vijñāyate yathāvinivartanīyasya bodhisattvasya mahāsattvasyānuttarāṃ samyaksaṃbodhim abhisaṃbuddhasya tatra buddhakṣetre sarveṇa sarvaṃ sarvathā sarvaṃ trayo 'pāyā na bhaviṣyantiti? sacet subhūte bodhisattvo mahāsattvaḥ svapnāntaragato nārakaṃ vā sattvaṃ dṛṣṭvā tiryagyonigataṃ vā sattvaṃ dṛṣṭvā yāmalokikaṃ vā sattvaṃ dṛṣṭvā, evaṃ smṛtiṃ pratilabhate yena smṛtilabdhasya caivaṃ bhavati, tathā kariṣyāmi tathā pratipatsye yathā me tatra buddhakṣetre 'nuttarāṃ samyaksaṃbodhim abhisaṃbuddhasya sarveṇa sarvaṃ sarvathā sarvaṃ trayo 'pāyā na bhaviṣyanti. tat kasya hetoḥ? tathā hi yaś ca svapno yaś cāhaṃ sarva ime dharmā advayā advaidhīkārāḥ, idam api subhūte bodhisattvasya mahāsattvasyāvinivartanīyalakṣaṇaṃ veditavyam. iti saṣṭham punar aparaṃ subhūte 'vinivartanīyo bodhisattvo mahāsatttvaḥ svapnāntaragato vā prativibuddho vā nagaradāhe vartamāne, evaṃ samanvāharati, yena mayā svapnāntaragatena vā prativibuddhena vā ya ākārā yāni liṅgāni yāni nimittāni dṛṣṭāni yair ākārair yair liṅgair yair nimittaiḥ samanvāgato bodhisattvo mahāsattvo 'vinivartanīyo bhavati, yadi ta ākārās tāni liṅgāni tāni nimittāni mama saṃvidyante tair avaivartiko bodhisattvo mahāsattva evaṃ satyādhiṣṭhānaṃ karoti, (psp_5:3) yena satyena satyavacanenāhaṃ vyākṛto 'nuttarāyāṃ samyaksaṃbodhau tena satyena satyavacanenāyaṃ nagaradāha upaśāmyatu śītībhavatv astaṃ gacchatu. saced upaśāmyati śītībhavaty astaṃ gacchati veditavyaṃ subhūte vyākṛto batāyaṃ bodhisattvo mahāsattvo 'nuttarāyāṃ samyaksaṃbodhāv avinivartanīyatāyai. sacet punaḥ subhūte agniskandho 'tikramitvā gṛhād gṛhaṃ dahati rathyāyā rathyā dahaty anyad gṛhaṃ dahaty anyad gṛhaṃ na dahaty anyāṃ rathyāṃ dahaty anyāṃ rathyāṃ na dahati veditavyaṃ subhūte bodhisattvena mahāsattvena dharmaṃ pratyākhyānasaṃvartanīyam etaiḥ sattvaiḥ karmopacitaṃ yenaiteṣāṃ sattvānām ekaṃ gṛhaṃ dahyate, ekaṃ gṛhaṃ na dahyate, teṣām etad dṛṣṭadhārmikam eva karma vipacyate, ayaṃ subhūte hetur ayaṃ pratyayo 'vinivartanīyānāṃ bodhisattvānāṃ mahāsattvānāṃ yair hetubhir yaiḥ pratyayair avinivartanīyo bodhisattvo mahāsattvo veditavyaḥ. iti saptamam punar aparaṃ subhūte yair ākārair yair liṅgair yair nimittaiḥ samanvāgato 'vinivartanīyo bodhisattvo mahāsattvo veditavyas tān ākārāṃs tāni liṅgāni tāni nimittāni deśayiṣyāmi. sacet subhūte kaścid eva strī vā puruṣo vāmanuṣyeṇādhiṣṭhito bhavet, tatra bodhisattvena mahāsattvena evaṃ samanvāhartavyaṃ, saced ahaṃ vyākṛtas tathāgatair arhadbhiḥ samyaksaṃbuddhair anuttarāyai samyaksaṃbodhaye, pariśuddhaś ca me 'dhyāśayo yathāham anuttarāṃ samyaksaṃbodhim abhisaṃbodhukāmo yathāham anuttarāṃ samyaksaṃbodhim abhisaṃbhotsye, pariśuddhaś ca me manasikāro 'nuttarāyai samyaksaṃbodhaye, apagataṃ me śrāvakacittam apagataṃ me pratyekabuddhacittam, apagatena śrāvakapratyekabuddhacittena mayānuttarā samyaksaṃbodhir abhisaṃbodhavyā, nāham anuttarāṃ samyaksaṃbodhim abhisaṃbhotsye, abhisaṃbhotsya evāham anuttarāṃ samyaksaṃbodiṃ ye 'pi te 'saṃkhyeyeṣu lokadhātuṣu buddhā bhagavantas tiṣṭhanti dhriyante yāpayanti teṣāṃ tathāgatānām arhatāṃ samyaksaṃbuddhānāṃ nāsti kiṃcid adṛṣṭaṃ vāśrutaṃ vāviditaṃ vāsākṣātkṛtaṃ vānabhisaṃbuddhaṃ vā yathā te buddhā bhagavantaḥ prajānanti paśyanti mamādhyāśayara iti hy anuttarāṃ samyaksaṃbodhim abhisaṃbhotsya etena satyena satyavacanenāyaṃ strī vā puruṣo vā yenāmanuṣyeṇa gṛhīto viheṭhito vā so (psp_5:4) manuṣyo 'pakrāmatu. sacet punaḥ subhūte so 'manuṣyas tato nāpakrāmati tasya bodhisattvasya mahāsattvasyaivaṃ bhāṣamāṇasya veditavyam etat subhūte nāyaṃ vyākṛto bodhisattvo mahāsattvas tair pūrvakais tathagatair arhadbhiḥ samyaksaṃbuddhair anuttarāyai samyaksaṃbodhaye. sacet punaḥ subhūte bodhisattvasya mahāsattvasyaivaṃ bhāṣamāṇasya so 'manuṣyas tato 'pakrāmati veditavyaṃ subhūte bodhisattvena mahāsattvena vyākṛto 'yaṃ bodhisattvo mahāsattvas taiḥ pūrvakais tathāgatair arhadbhiḥ samyaksaṃbuddhair anuttarāyai samyaksaṃbodhaye. ebhiḥ subhūte ākārair ebhir liṅgair ebhir nimittaiḥ samanvāgato 'vinivartanīyo bodhisattvo mahāsattvo veditavyaḥ. punar aparaṃ subhūte 'vinivartanīyasya bodhisattvasya mahāsattvasya ṣaṭsu pāramitāsu carata upāyakauśalyavirahitasyācaritāvinaś caturṣu smṛtyupasthāneṣu samyakprahāṇarddhipādendriyabalabodhyaṅgeṣv āryāṣṭāṅge ca mārge caturṣv āryasatyeṣu śūnyatānimittāpraṇihiteṣu bodhisattvaniyāmam anavakrāntasya satyādhiṣṭhānena māraḥ pāpīyān upasaṃkramiṣyati saced bodhisattvasyaivaṃ bhavati, yena satyena satyavacanenāhaṃ vyākṛto 'nuttarāyāṃ samyaksaṃbodhau, tena satyena satyavacanenāyam amanuṣyabhūta ito 'pakrāmatv ity evaṃ satyādhiṣṭhānaṃ kariṣyati. tatra māraḥ pāpīyān autsukyam āpatsyate katham amanuṣya ito 'pakrāmed? iti. tat kasya hetoḥ? tathā hi māraḥ pāpīyān balavattaraṃ ca tejovattaraṃ ca tatrautsukyam āpatsyate katham ayam amanuṣya ito 'pakrāmed iti, evaṃ mārādhiṣṭhānena sa tato 'pakrāmiṣyati, evaṃ ca tasya bodhisattvasya mahāsattvasya bhaviṣyati, mamaiṣo 'nubhāvenāmanuṣya ito 'pakrānto, na punar evaṃ jñāsyati mārānubhāvenaiṣo 'manuṣya ito 'pakrānta iti. sa tenānyān bodhisattvān mahāsattvān avamaṃsyate ullāpayiṣyaty uccagghayiṣyati paṃsayiṣyaty, ahaṃ vyākṛto 'nuttarāyai samyaksaṃbodhaye taiḥ pūrvakais tathāgatair arhadbhiḥ samyaksaṃbuddhair ete punar anye na vyākṛtā anuttarāyai samyaksaṃbodhaye. sa tena tāvanmātrakeṇa māraṃ vivardhayiṣyati, dūrīkariṣyati sarvākārajñatāṃ dūrīkariṣyaty anuttaraṃ buddhajñānam. sa tathārūpo bodhisattvo mahāsattvas tāvanmātrakeṇānupāyakuśalo (psp_5:5) 'bhimānam utpādayiṣyati, tasya dve bhūmi pratikāṅkṣitavye. katame dve? yad uta śrāvakabhūmir vā pratyekabuddhabhūmir vā. evaṃ satyādhiṣṭhānena bodhisattvasya mahāsattvasya mārakarmotpatsyate, tatra sa kalyāṇamitrāṇi na seviṣyate na bhajiṣyate na paryupāsiṣyate tad eva mārabandhanam āgāḍhīkariṣyati. tat kasya hetoḥ? yathāpi nāma ṣaṭsu pāramitāsv acaritatvād upāyakauśalena vāparigṛhītatvād, evaṃ hi subhūte bodhisattvena mahāsattvena satyādhiṣṭhānena mārakarma veditavyam. kathaṃ ca punaḥ subhūte bodhisattvasya mahāsattvasya ṣaṭsu pāramitāsv acaritāvino yāvad bodhisattvaniyāmam anavakrāntasya satyādhiṣṭhānena māraḥ pāpīyān upasaṃkramiṣyati? iha subhūte māraḥ pāpīyān anyatareṇa veṣeṇopasaṃkramya bodhisattvaṃ mahāsattvam evaṃ vakṣyati: vyākṛtas tvaṃ kulaputra tathāgatenārhatā samyaksaṃbuddhenānuttarāyai samyaksaṃbodhaye, amuko 'nvayas te, idan te nāmadheyam, idan te pitur nāmadheyam, idan te mātur nāmadheyam idan te putraduhitṛbhaginīnāmadheyam, idan te mitrāmātyajñātisālohitānāṃ yāvad āsaptamamātāmahapitāmahayugasya nāmadheyam upadekṣyati, āmuṣmāt tvaṃ janapadād āmuṣmāt tvaṃ nagarād amuṣmād diśas tvam āgato, 'muṣmin janapade tvaṃ jāto 'musmiṃ grāme vā nagare vā. sacet prakṛtyā mṛduko bhaviṣyati sa tam evaṃ vakṣyati: pūrvam api tvam evaṃ mṛduka evābhūḥ, sacet sa tīkṣṇo bhaviṣyati sa tam evaṃ vakṣyati: pūrvam api tvam evaṃ tīkṣṇa evābhūḥ, saced āraṇyako bhaviṣyati, sacet piṇḍapātiko bhaviṣyati, sacet pāṃśukūliko bhaviṣyati, sacet khalupunaḥpaścādbhaktiko bhaviṣyati saced ekāśaniko bhaviṣyati sacet prasthavpiṇḍiko bhaviṣyati, sacec chmāśāniko bhaviṣyati, saced abhyavakāśiko bhaviṣyati, saced vṛkṣamūliko bhaviṣyati, sacen naiṣadyiko bhaviṣyati, saced yathāsaṃstariko bhaviṣyati, sacet traicīvariko bhaviṣyati, saced alpeccho bhaviṣyati, sacet saṃtuṣṭo bhaviṣyati, sacet pravivikto bhaviṣyati, saced apagatapādamrakṣaṇo bhaviṣyati, sacen mandabhāṣyo bhaviṣyati, sa tam evaṃ vakṣyati: pūrvam api tvaṃ mandabhāṣya evābhūḥ, sacen mandamantro bhaviṣyati, pūrvam api tvaṃ mandamantra evābhūḥ. tat kasya (psp_5:6) hetoḥ? tathā hi tavaivaṃrūpā dhūtaguṇāḥ saṃvidyante niścayena te pūrvam apy eta eva dhūtagunāḥ saṃlekhā abhūvan. so 'nena ca pūrvakeṇa nāmāpadeśena gotrāpadeśena ca pratyutpannadhūtaguṇāpadeśena ca manyanām utpādayiṣyati. tam enaṃ māraḥ pāpīyān upasaṃkramyaivaṃ vakṣyati: vyākṛtas tvaṃ kulaputra tathāgatair arhadbhiḥ samyaksaṃbuddhair anuttarāyai samyaksaṃbodhaye 'vinivartanīyatāyāṃ yathā te dhūtaguṇāḥ saṃvidyante. kadācid bhikṣuveṣeṇopasaṃkramiṣyati, kadācid gṛhapativeṣeṇopasaṃkramiṣyati, kadācid mātṛveṣeṇopasaṃkramiṣyati, kadācit pitṛveṣeṇopasaṃkramiṣyati, kadācid bhrātṛveṣeṇopasaṃkramiṣyati, kadācid bhaginīveṣeṇopasaṃkramiṣyati, kadācid brāhmaṇaveṣeṇopasaṃkramiṣyati, kadācid mitrāmātyajñātisālohitaveṣeṇopasaṃkramiṣyaty upasaṃkramyaivaṃ vakṣyati: vyākṛtas tvaṃ kulaputra tathāgatenārhatā samyaksaṃbuddhenānuttarāyai samyaksaṃbodhaye. tat kasya hetoḥ? tathā hi tavāmī guṇāḥ saṃvidyante 'vinivartanīyānāṃ bodhisattvānāṃ mahāsattvānām. ye ca te mayā subhūte 'vinivartanīyasya bodhisattvasya mahāsattvasya ākārā liṅgāni nimittāny ākhyātās te tasya bodhisattvasya mahāsattvasya na saṃvidyante. veditavyaṃ subhūte tadanyair bodhisattvair mahāsattvair mārādhiṣṭhito batāyaṃ bodhisattvo mahāsattvaḥ. tat kasya hetoḥ? tathā hi ya ākārā yāni liṅgāni yāni nimittāny 'vinivartanīyasya bodhisattvasya mahāsattvasya te cāsya na saṃvidyante. anena ca nāmāpadeśena tad anyān bodhisattvān mahāsattvān avamaṃsyate uccagghyayiṣyaty ullāpayiṣyati kutsayiṣyati paṃsayiṣyati, idam api subhūte nāmāpadeśena nāmādhiṣṭhānena bodhisattvena mahāsattvena mārakarma veditavyam. punar aparaṃ subhūte bodhisattvena mahāsattvena nāmādhiṣṭhānena mārakarma veditavyam. tat kasya hetoḥ? tathā hi subhūte bodhisattvo mahāsattvaḥ ṣaṭsu pāramitāsu caritaḥ sattvānāṃ nāma na jānāti, rūpaṃ na jānāti, vedanāṃ saṃjñāṃ saṃskārān, vijñānaṃ na jānāti. tasya māraḥ pāpīyān nāmādhiṣṭhānena vyākariṣyati, yāvat te 'nuttarāṃ samyaksaṃbodhim abhisaṃbuddhasyedaṃ nāma bhaviṣyati, yat tena nāmadheyam anuvitarkitaṃ bhaviṣyaty anuvicāritam. tatra duṣprajñājātīyasya bodhisattvasya mahāsattvasyānupāyakuśalasyaivaṃ bhaviṣyati: yathā ca mama cittotpāda utpannaḥ, yac ca mayā nāmadheyaṃ manasānuvitarkitam anuvicāritam, (psp_5:7) idaṃ mamānuttarāṃ samyaksaṃbodhim abhisaṃbuddhasya nāmadheyaṃ bhaviṣyati. tathā tathā māraḥ pāpīyān nirdekṣyati mārakāyikā vā devatā mārādhiṣṭhito vā bhikṣus tasyaivaṃ bhaviṣyati: yathā ca mama cittotpāda utpanno, yathā ca mama nāmadheyaṃ, yathā cānena bhikṣunā nirdiṣṭaṃ sameti nāma sameti me nāmnā vyākṛto 'haṃ tais tathāgatair arhadbhiḥ samyaksaṃbuddhair anuttarāyai samyaksaṃbodhaye. ye ca mayā subhūte 'vinivartanīyasya bodhisattvasya mahāsattvasyākārā liṅgāni nimittāny ākhyātāni tasya bodhisattvasya mahāsattvasya na saṃvidyante, taiś cākārair liṅgair nimittair virahitaḥ, so 'nena ca nāmāpadeśena manyanām utpādayiṣyati, sa tadanyān bodhisattvān mahāsattvān avamaṃsyate, sa tayā manyanayā abhimanyatayā dūrībhaviṣyaty anuttarāyāḥ samyaksaṃbodhes tasyopāyakauśalyavirahitasya prajñā pāramitāvirahitasya kalyāṇamitravirahitasya pāpamitraparigṛhītasya dve bhūmī pratikāṅksitavye yad uta śrāvakabhūmir vā pratyekabuddhabhūmir vā. atha vā ciraṃ suciraṃ saṃdhāvya saṃsṛtyemām eva prajñāpāramitām āgamyānuttarāṃ samyaksaṃbodhim abhisaṃbhotsyate. sacet sa priyān bodhisattvān mahāsattvān na kalyāṇamitrāṇy abhīkṣṇaṃ lapsyate darśanāya na cainān paryupāsiṣyate, sacet tenaivātmabhāvapratilābhena tān pūrvakāṃś cittotpādān na vigarhiṣyati na pratideśayiṣyati tasya dve bhūmī pratikāṅkṣitavye yad uta śrāvakabhūmir vā pratyekabuddhabhūmir vā. tadyathāpi nāma subhūte bhikṣuś catasṛṇāṃ mūlāpattīnām anyatarānyatarām āpattim āpadyābhikṣur bhavaty aśramaṇo 'śākyaputrīyaḥ. so 'bhavyas tenaiva cātmabhāvena caturṇāṃ śrāmaṇyaphalānām anyatarānyataraṃ śrāmaṇyaphalam anuprāptum. evam eva subhūte ayaṃ tato gurutaraś cittotpādo yo 'yaṃ nāmāpadeśena bodhisattvasya mahāsattvasya manyanāsahagataś cittotpāda utpannas, tena ca nāmāpadeśamātreṇānyān bodhisattvān mahāsattvān avamaṃsyate, ayaṃ tato gurutaraś cittotpādo veditavyaḥ. tiṣṭhantu subhūte catasro gurukā mūlāpattayaḥ, pañcabhyo 'pi subhūte ānantaryebhyaḥ karmabhyo gurutaro 'yaṃ cittotpādo yo 'yaṃ (psp_5:8) bodhisattvasya mahāsattvasya nāmāpadeśena manyanāsahagataś cittotpāda utpannas, tena ca nāmāpadeśamātreṇānyān bodhisattvān mahāsattvān avamaṃsyate, ayaṃ tato gurutaraś cittotpādo veditavyaḥ. iti hi subhūte imāni tāni nāmāni nāmāpadeśenotpadyamānāni mārakarmāṇi sūkṣmāṇi bhavanti. punar aparaṃ subhūte vivekaguṇena bodhisattvasya mahāsattvasya māraḥ pāpīyān hy upasaṃkramiṣyaty upasaṃkramyaivaṃ vakṣyati: vivekasya tathāgato varṇavādī. nāhaṃ subhūte evaṃ vivekaṃ vadāmi bodhisattvasya mahāsattvasya yad utāraṇyāni vanaprasthāni prāntāni śayanāsanāni. subhūtir āha: kataraḥ punar bhagavan bodhisattvasya mahāsattvasyānyo viveko yadi nāraṇyāni vanaprasthāni prāntāni śayanāsanāni? kathaṃrūpo bhagavann anyo viveko bodhisattvasya mahāsattvasya? bhagavān āha: sacet subhūte bodhisattvo mahāsattvaḥ śrāvakapratisaṃyuktair manasikārair vivikto bhavati, pratyekabuddhapratisaṃyuktair manasikārair vivikto bhavati, bodhisattvo mahāsattvo nāraṇyavanaprasthaprāntaśayanāsanair viharati, viviktaś caiva viharati bodhisattvo mahāsattvaḥ, yo 'yaṃ mayā subhūte viveko 'nujñāto bodhisattvasya mahāsattvasya. anena ca vivekena rātriṃdivaṃ viharati viviktaś caiva viharati bodhisattvo mahāsatvo yad uta bodhisattvavivekena nāraṇyavanaprasthaprāntaśayanāsanair viharati vivikta eva viharati bodhisattvo mahāsattvo, grāmānte 'pi vā viharann anena vivekena viviktaś caiva viharati bodhisattvo mahāsattvaḥ, yaś ca mayā subhūte viveko 'nujñāto bodhisattvasya mahāsattvasya. yañ ca punaḥ sa māraḥ pāpīyān vivekam upadekṣyaty araṇyavanaprasthaprāntaśayanāsanair viharati, sa tena vivekena saṃkīrṇaś caiva samānaḥ śrāvakapratisaṃyuktair manasikāraiḥ viharati pratyekabuddhapratisaṃyuktair manasikārair viharati prajñāpāramitāyām anabhiyuktaḥ sarvākārajñatāṃ na paripūrayati. evaṃ so 'nena vihāreṇa viharann apariśuddhadharmamanasikāraś caiva samānas tadanyān api bodhisattvān mahāsattvān avamaṃsyate ye te grāmānte viharanti pariśuddhadharmamanasikārāḥ śrāvakacittair asaṃkīrṇāḥ pratyekabuddhacittair asaṃkīrṇā (psp_5:9) ihānyaiḥ pāpakaiś cittotpādair asaṃkirṇā dhyānavimokṣasamādhisamāpattidhāraṇīmukhasatyābhijñāparipūriṃ gatāḥ. atha ca punaḥ so 'nupāyakuśalo bodhisattvo mahāsattvaḥ, kiṃ cāpi yojanaśatikeṣv aṭavīkāntāreṣv apagatavyādamṛgapakṣiṣv apagatacaurakāntāreṣv apagatabhṛśaparṇarākṣasānuvicariteṣu tatra madhye vā saṃkalpayed varṣaṃ vā varṣaśataṃ vā varṣasahasraṃ vā varṣaśatasahasraṃ vā varṣakoṭīśataṃ vā varṣakoṭīsahasraṃ vā varṣakoṭīśatasahasraṃ vā tato vā uttari, imaṃ ca vivekan na jānāti yena vivekena bodhisattvo mahāsattvo 'dhyāśayasaṃprasthito viharati, saṃkīrṇaś caiva viharati bodhisattvo mahāsattvaḥ saṃkliṣṭaś caiva tatra viveke niśrita ālīno 'dhyavasito na me sa tāvanmātrakeṇa cittam abhirādhayati, yaś ca mayā viveka ākhyātas tasmin viveke na saṃdṛśyate. tam enaṃ māraḥ pāpīyān upasaṃkramyopary antarīkṣe sthitvaivaṃ vadati: sādhu sādhu kulaputra eṣa vivekas tathāgatenākhyāto yena viharasy evaṃ tvaṃ kṣipram anuttarāṃ samyaksaṃbodhim abhisaṃbhotsyase. sa tato vivekāt punar anyān vivekān avamanyamānas tadanyān bodhisattvayānikān bhikṣūn peśalān kalyāṇadharmano 'vamaṃsyate saṃkīrṇavihāreṇa bateme viharanty āyuṣmanta iti. ye ca viviktavihāreṇa viharanti bodhisattvā mahāsattvās tān saṃkīrṇavihāreṇa codayiṣyati smārayiṣyati avamaṃsyate, ye ca saṃkīrṇavihāreṇa viharanti tān viviktavihāreṇa samudācariṣyati tatra ca gauravam utpādayiṣyati, yatra ca gauravam utpādayitavyaṃ tatra mānam utpādayiṣyati. tat kasya hetoḥ? aham amanuṣyaiś codye, aham amanuṣyaiḥ smārye, eṣa vihāro yena vihāreṇāhaṃ viharāmi, kaṃ grāmāntavihāriṇam amanuṣyāḥ smārayiṣyanti? ayaṃ bodhisattvas tadanyān bodhisattvayānikān kulaputrān paṃsayiṣyaty avamaṃsyate ullāpayiṣyati kutsayiṣyati. ayaṃ subhūte bodhisattvacaṇḍālo veditavyaḥ, bodhisattvadūṣī veditavyaḥ, bodhisattvaprativarṇiko veditavyaḥ, cauraḥ sadevamānuṣāsurasya lokasya, cauraḥ śramaṇaveṣeṇa, cauro bodhisattvayānikārāṃ kulaputrāṇāṃ, tajjātikaḥ pudgalo na sevitavyo na bhaktavyo na paryupāsitavyaḥ. tat kasya hetoḥ? ādhimānikā hi subhūte tathārūpāḥ pudgalā veditavyāḥ. ity aṣṭamam (psp_5:10) yasya khalu punar bodhisattvasya mahāsattvasyāparityaktā sarvākārajñatā, aparityaktā anuttarā samyaksaṃbodhis tena bodhisattvena mahāsattvenādhyāśayenānuttarāṃ samyaksaṃbodhim abhisaṃboddhukāmena, sarvasattvānām arthaṃ kartukāmena bodhisattvena mahāsattvena tajjātīyaḥ pudgalo na sevitavyo na bhaktavyo na paryupāsitavyaḥ. api tu khalu svakāryayogam anuyuktena vihartavyaṃ nityodvignamānasena saṃsāra uttrastamānasenāsaṃsṛṣṭena traidhātukena. tatra caiva maitry utpādayitavyā tatra caivānukampākaruṇotpādayitavyā muditotpādayitavyā upekṣotpādayitavyā, tathā ca kariṣyāmi yathaite mama doṣāḥ sarveṇa sarvaṃ sarvathā sarvaṃ na bhaviṣyanti notpatsyante, saced utpatsyante kṣipram eva prahāsyāmīti śikṣā karaṇīyā. ayaṃ subhūte bodhisattvānāṃ mahāsattvānāṃ svayamabhijñāya parākramo veditavyaḥ. punar aparaṃ subhūte bodhisattvena mahāsattvenādhyāśayenānuttarāṃ samyaksaṃbodhim abhisaṃboddhukāmena kalyāṇamitrāṇi sevitavyāni bhaktavyāni paryupāsitavyāni. evam ukte āyuṣmān subhūtir bhagavantam etad avocat: kāni punar bhagavan bodhisattvānāṃ mahāsattvānāṃ kalyāṇamitrāṇi veditavyāni? evam ukte bhagavān āyuṣmantaṃ subhūtim etad avocat: buddhā bhagavantaḥ subhūte bodhisattvānāṃ mahāsattvānāṃ kalyāṇamitrāṇi veditavyāni, bodhisattvā mahāsattvāś ca subhūte bodhisattvānāṃ mahāsattvānāṃ kalyāṇamitrāṇi veditavyāni, śrāvakā api subhūte bodhisattvānāṃ mahāsattvānāṃ kalyāṇamitrāṇi veditavyāni. ye ca ṣaṭ pāramitā ākhyāsyanti deśayiṣyanti prajñapayiṣyanti prasthāpayiṣyanti vivariṣyanti vibhajiṣyanti uttānīkariṣyanti saṃprakāśayiṣyanti, ime 'pi subhūte bodhisattvānāṃ mahāsattvānāṃ kalyāṇamitrāṇi veditavyāni. ṣaṭ pāramitāḥ subhūte bodhisattvānāṃ mahāsattvānāṃ kalyāṇamitrāṇi veditavyāni, catvāri smṛtyupasthānāni samyakprahāṇarddhipādendriyabalabodhyaṅgamārgāḥ sarvaśūnyatā āryasatyāny apramāṇadhyānārūpyasamāpattayaḥ śūnyatānimittāpraṇihitābhijñāḥ sarvavimokṣasamādhisamāpattidhāraṇīmukhāni daśa balāni catvāri vaiśāradyāni catasraḥ pratisaṃvido 'ṣṭādaśāveṇikā buddhadharmā bodhisattvānāṃ mahāsattvānāṃ kalyāṇamitrāṇi veditavyāni. tathatābhūtakoṭidharmadhātu bodhisattvānāṃ mahāsattvānāṃ kalyāṇamitrāṇi veditavyāni. ṣaṭ pāramitāḥ śāstāro veditavyāḥ ṣaṭ pāramitā mārgaḥ ṣaṭ pāramitā ālokaḥ ṣaṭ pāramitā (psp_5:11) ulkā ṣaṭ pāramitā avabhāsaḥ ṣaṭ pāramitā bhūmiḥ ṣaṭ pāramitāḥ śaraṇaṃ ṣaṭ pāramitā layanaṃ ṣaṭ pāramitāḥ parāyaṇaṃ ṣaṭ pāramitā mātā ṣaṭ pāramitāḥ pitā. catvāri smṛtyupasthānāni samyakprahāṇarddhipādendriyabalabodhyaṅgamārgasarvaśūnyatāsarvavimokṣasamādhisamāpattidhāraṇīmukhāni āryasatyāny apramāṇadhyānārūpyasamāpattayaḥ śūnyatānimittāpraṇihitābhijñā daśa balāni catvāri vaiśāradyāni catasraḥ pratisaṃvido 'ṣṭādaśāveṇikā buddhadharmāḥ sarvākārajñatāyai yāvat sarvavāsanānusaṃdhikleśaprahāṇāya saṃvartante. tat kasya hetoḥ? tathā hi subhūte ye 'pi te 'bhūvann atīte 'dhvani tathāgatā arhantaḥ samyaksaṃbuddhās teṣām api buddhānāṃ bhagavatām ime caiva saptatriṃśad bodhipakṣyā dharmā mātāpitarāv abhūtām. ye 'pi te subhūte bhaviṣyanty anāgate 'dhvani tathāgatā arhantaḥ samyaksaṃbuddhās teṣām api buddhānāṃ bhagavatām ime caiva saptatriṃśad bodhipakṣyā dharmā mātāpitarau bhaviṣyataḥ. ye 'pi te subhūte etarhi daśa diśi loke buddhā bhagavantas tiṣṭhanti dhriyante yāpayanti dharmañ ca deśayanti teṣām api subhūte buddhānāṃ bhagavatām ime caiva saptatriṃśad bodhipakṣyā dharmā mātāpitarau bhavataḥ. tat kasya hetoḥ? tathā hi subhūte 'to nirjātā hy atītānāgatapratyutpannā buddhā bhagavantaḥ tasmāt tarhi subhūte bodhisattvena mahāsattvenānuttarāṃ samyaksaṃbodhim abhisaṃboddhukāmenāparapraṇeyatāṃ gantukāmenāparapraṇeyatāyāṃ sthātukāmena sarvasattvānāṃ saṃśayāṃś chrotukāmena buddhakṣetraṃ pariśodhayitukāmena sarvasattvān paripācayitukāmena caturbhiḥ saṃgrahavastubhiḥ sattvāḥ saṃgrahītavyāḥ. katamaiś caturbhir? dānena priyavadyatayārthakriyayā samānārthatayā. idam apy ahaṃ subhūte 'rthavaśaṃ paśyann evaṃ vadāmi: ete bodhisattvānāṃ mahāsattvānāṃ śāstāro mātāpitarau layanaṃ trāṇaṃ dvīpaḥ śaraṇaṃ yad utema eva saptatriṃśad bodhipakṣyā dharmāḥ. iti navamam tasmāt tarhi subhūte bodhisattvena mahāsattvenāparapraṇeyatāṃ gantukāmenāparapraṇeyatāyāṃ sthātukāmena sarvasattvānāṃ saṃśayāṃś chrotukāmena buddhakṣetraṃ pariśodhayitukāmena sarvasattvān paripācayitukāmena ihaiva prajñāpāramitāyāṃ śikṣitavyam. tat kasya hetoḥ? atra hi prajñāpāramitāyāṃ sarvadharmā vistareṇopadiṣṭā yatra bodhisattvena mahāsattvena śikṣitavyam. iti daśamam evam ukte āyuṣmān subhūtir bhagavantam etad avocat: kiṃlakṣaṇā (psp_5:12) bhagavan prajñāpāramitā? bhagavān āha: asaṅgalakṣaṇā subhūte prajñāpāramitā na subhūte prajñāpāramitā lakṣaṇan na prajñāpāramitāyāḥ kiñcil lakṣaṇam. subhūtir āha: syād bhagavan paryāyo yena lakṣaṇena prajñāpāramitā saṃvidyate tenaiva lakṣaṇena sarvadharmāḥ saṃvidyeran. bhagavān āha: evam etad yena lakṣaṇena subhūte prajñāpāramitā saṃvidyate tenaiva lakṣaṇena sarvadharmāḥ saṃvidyante. tat kasya hetoḥ? sarvadharmā hi subhūte viviktā asvabhāvāḥ svabhāvaśūnyāḥ, anena subhūte paryāyeṇa yena lakṣaṇena prajñāpāramitā saṃvidyate tenaiva lakṣaṇena sarvadharmāḥ saṃvidyante yad uta viviktalakṣaṇena śūnyatālakṣaṇena. evam ukte āyuṣmān subhūtir bhagavantam etad avocat: yadi bhagavan sarvadharmāḥ sarvadharmaviviktāḥ sarvadharmāḥ sarvadharmaiḥ śūnyās, tat kathaṃ bhagavan sattvānāṃ saṃkleśaṃ vyavadānaṃ prajñāyate? na bhagavan viviktaṃ vā śūnyatā vā saṃkliśyate vā vyavadāyate vā, na viviktaṃ vā śūnyatā vānuttarāṃ samyaksaṃbodhim abhisaṃbudhyate, na vivikte vā śūnyatāyāṃ vā kaścid dharma upalabhyate, yo bodhim abhisaṃbudhyetāsya caivaṃ bhagavan bhagavato bhāṣitasya katham arthaṃ jānīyām? iti. evam ukte bhagavān āyuṣmantaṃ subhūtim etad avocat: tat kiṃ manyase? subhūte, api nu dīrgharātram ime sattvā ahaṃkāramamakāre caranti. subhūtir āha: evam etad bhagavann evam etat sugata, dīrgharātram ime sattvā ahaṃkāramamakāre caranti. bhagavān āha: tat kiṃ manyase? subhūte, api tv ahaṃkāramamakārau viviktāv api tv ahaṃkāramamakārau śūnyau. subhūtir āha: vivikto bhagavan śūnyaḥ sugata. bhagavān āha: tat kiṃ manyase? subhūte, ahaṃkāramamakāreṇa sattvāḥ saṃsāre saṃdhāvanti saṃsaranti. subhūtir āha: evam etad bhagavann evam etat sugata, ahaṃkāramamakāreṇa bhagavan sattvāḥ saṃsāre saṃdhāvanti saṃsaranti. bhagavān āha: evaṃ khalu subhūte sattvānāṃ saṃkleśaḥ prajñāyate saṃsāre saṃdhāvatāṃ saṃsaratāṃ, yatra subhūte nāhaṃkāro na mamakāras tatra nodgraho 'nena te sattvāḥ saṃsāre na saṃdhāvanti na saṃsaranti. (psp_5:13) evaṃ khalu subhūte sattvānāṃ vyavadānaṃ prajñāyate saṃsāre na saṃdhāvatāṃ na saṃsaratām, api tu khalu punar na kaścit tatra saṃkliśyate vā vyavadāyate vā, evaṃ khalu subhūte saṃkleśo vyavadānañ ca prajñāyate. ity ekādaśam evam ukte āyuṣmān subhūtir bhagavantam etad avocat: evaṃ caran bhagavan bodhisattvo mahāsattvo na rūpe carati, na vedanāyāṃ na saṃjñāyāṃ na saṃskāreṣu, na vijñāne carati, na skandheṣu carati na dhātuṣu carati nāyataneṣu carati na pratītyasamutpāde carati na pratītyasamutpādāṅgesu carati na smṛtyupasthāneṣu carati na samyakprahāṇarddhipādendriyabalabodhyaṅgeṣu na mārgeṣu carati nāryasatyeṣu nāpramāṇadhyānārūpyasamāpattiṣu carati na sarvavimokṣasamādhisamāpattidhāraṇīmukheṣu carati na śūnyatānimittāpraṇihiteṣu carati na pañcasv abhijñāsu carati na balavaiśāradyeṣu carati na pratisaṃvitsu carati nāveṇikeṣu buddhadharmeṣu carati na sarvākārajñatāyāṃ carati. tat kasya hetoḥ? tathā hi te dharmā nopalabhyante yo vā careta yena vā careta yatra vā careta, evaṃ caran bhagavan bodhisattvo mahāsattvo 'nabhibhavanīyo bhavati sadevamānuṣāsureṇa lokena. evañ caran punar bhagavan bodhisattvo mahāsattvaḥ sarvaśrāvakapratyekabuddhair na śakyo 'bhibhavitum. tat kasya hetoḥ? tathā hi so 'nabhibhūte sthāne sthito yad uta bodhisattvaniyāme 'nabhibhūto hi bhagavan bodhisattvo mahāsattvaḥ sarvākārajñatāmanasikārair viharann, evañ caran punar bhagavan bodhisattvo mahāsattvaḥ sarvākārajñatāyā abhyāśībhavati. iti dvādaśam ity uktaṃ liṅgam bhagavān āha: kat kiṃ manyase? subhūte ye jāmbūdvīpakāḥ sattvās te sarvamānuṣyakam ātmabhāvaṃ pratilabheran pratilabhyānuttarāṃ samyaksaṃbodhim abhisaṃbuddhyeraṃs tān kaścid eva kulaputro vā kuladuhitā vā yāvajjīvaṃ satkuryād gurukuryād mānayet pūjayet, tac ca kuśalamūlam anuttarāyai samyaksaṃbodhaye parināmayet. tat kiṃ manyase? subhūte, api nu sa kulaputro vā kuladuhitā vā tatonidānaṃ bahupuṇyaṃ prasavet. subhūtir āha: bahu bhagavan bahu sugata. bhagavān āha: ataḥ sa subhūte kulaputro vā kuladuhitā vā bahutaraṃ (psp_5:14) puṇyaṃ prasavet, ya imāṃ prajñāpāramitāṃ pareṣām ākhyāyed deśayet prajñapayet prasthāpayed vivṛṇuyād vibhajed vibhāvayeta uttānīkuryāt saṃprakāśayet prajñāpāramitāpratisaṃyuktair manasikārair vihared, evaṃ yāvantas trisāhasramahāsāhasre lokadhātau sattvās te sarve 'pūrvācaramaṃ mānuṣyakam ātmabhāvaṃ pratilabheraṃs, tān kaścid eva kulaputro vā kuladuhitā vā daśasu kuśaleṣu karmapatheṣu pratiṣṭhāpayec, caturṣu dhyāneṣu caturṣv apramāṇeṣu catasṛṣv ārūpyasamāpattiṣu srotaāpattiphale pratiṣṭhāpayet sakṛdāgāmiphale anāgāmiphale 'rhattve pratiṣṭhāpayet pratyekabodhau pratiṣṭhāpayed anuttarāyāṃ samyaksaṃbodhau pratiṣṭhāpayet tac ca kuśalamūlam anuttarāyai samyaksaṃbodhaye pariṇāmayet. tat kiṃ manyase? subhūte, api nu sa kulaputro vā kuladuhitā vā tatonidānaṃ bahupuṇyaṃ prasavet. subhūtir āha: bahu bhagavan bahu sugata. bhagavān āha: ataḥ sa subhūte kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet, ya imāṃ prajñāpāramitāṃ pareṣām ākhyāyed deśayet prajñapayet prasthāpayed vivṛṇuyād vibhajed vibhāvayeta uttānīkuryāt saṃprakāśayet sarvākārajñatāpratisaṃyuktair manasikārair vihared, evaṃ bodhisattvo mahāsattvaḥ sarvasattvānāṃ dakṣiṇīyatāṃ gacchati. tat kasya hetoḥ? tathā hi na kasyacit sattvasya tādṛśo vihāro yathā bodhisattvasya mahāsattvasya sthāpayitvā tathāgatam arhantaṃ samyaksaṃbuddham. tat kasya hetoḥ? tathā hi te kulaputrā vā kuladuhitaro vā prajñāpāramitāyāṃ caranto mahāmaitrīm abhinirharanti, te prajñāpāramitāyāñ carantaḥ sarvasattvān vadhyagatān samanupaśyanti te mahākaruṇāṃ pratilabhante, te tena vihāreṇa viharanto muditayā pramodante te mahāmuditām abhinirharanti, te tena nimittena sārdhaṃ na saṃvasanti te mahopekṣāṃ pratilabhante, ayaṃ subhūte bodhisattvānāṃ mahāsattvānāṃ mahān prajñāloko yad uta prajñāpāramitā dhyānapāramitā vīryapāramitā kṣāntipāramitā śīlapāramitā dānapāramitālokaḥ. anabhisaṃbuddhā api te kulaputrā bodhisattvānāṃ mahāsattvānāṃ dakṣiṇīyatāṃ gacchanti, na ca vivartante 'nuttarāyāḥ samyaksaṃbodher yeṣāñ ca paribhuñjate (psp_5:15) cīvarapiṇḍapātraśayanāsanaglānapratyayabhaiṣajyapariṣkārān prajñāpāramitā pratisaṃyuktair manasikārair viharanto dāyakadānapatīnāṃ dakṣiṇāṃ śodhayanti sarvākārajñatāyāś cābhyāśībhavanti. tasmāt tarhi subhūte bodhisattvena mahāsattvenāmogharāṣṭrapiṇḍaṃ paribhoktukāmena, sarvasattvānāṃ panthānam upadeṣṭukāmena, vipulam eva bhāsaṃ kartukāmena, bandhanagatān sattvān parimocayitukāmena, sarvasattvānām anuttaraṃ prajñācakṣur viśodhayitukāmena prajñāpāramitā pratisaṃyuktair manasikārair vihartavyam. saced bodhisattvo mahāsattva etān prajñāpāramitāpratisaṃyuktān manasikārān manasikuryād iti, tena prajñāpāramitāpratisaṃyuktā caiva kathā kathayitavyā. iti prathamā vivṛddhiḥ tena prajñāpāramitāpratisaṃyuktāṃ kathāṃ kathayitvā prajñāpāramitāpratisaṃyuktāś caiva manasikārā manasikartavyās, tena prajñāpāramitāpratisaṃyuktair mānasikārair viharatānyeṣāṃ manasikārāṇām avakāśo na dātavyas, tathā ca kartavyaṃ yathā taiḥ prajñāpāramitāpratisaṃyuktair manasikārair anikṣiptadhuro rātriṃdivaṃ viharet, tadyathāpi nāma subhūte puruṣeṇa maṇiratnam apratilabdhapūrvaṃ syāt so 'pareṇa samayena pratilabhet, sa tat maṇiratnaṃ pratilabhyodāreṇa prītiprāmodyena samanvāgato bhavet, tasya saha pratilabdhantaṃ maṇiratnaṃ punar eva naśyet sa tatonidānaṃ mahatā duḥkhadaurmanasyena saṃyukto bhavet, tasya satatasamitaṃ maṇiratnaṃ pratisaṃyuktā eva manasikārāḥ pravarteran, aho batāhaṃ tena maṇiratnena viyukta iti. evaṃ subhūte bodhisattvena mahāsattvena ratnam idam iti sarvākārajñatāpratisaṃyuktair manasikārair avirahitena bhavitavyam. evam ukte āyuṣmān subhūtir bhagavantam etad avocat: yadā punar bhagavan sarvamanasikārāḥ svabhāvena virahitāḥ, sarvamanasikārāḥ svabhāvena śūnyās, tadā kathaṃ bhagavan bodhisattvo mahāsattvaḥ sarvākārajñatāpratisaṃyuktair manasikārair avirahito bhavati? na hy avirahito 'pi bodhisattvo mahāsattva upalabhyate manasikārā vā sarvākārajñatā vā. evam ukte bhagavān āyuṣmantaṃ subhūtim etad avocat: sacet subhūte bodhisattvo mahāsattva evaṃ jānāti, virahitāḥ sarvadharmāḥ svabhāvena te na śrāvakair na pratyekabuddhair na buddhair bhagavadbhiḥ kṛtāḥ, sthitāś caivaiteṣāṃ dharmāṇāṃ dharmasthititā dharmaniyāmatā dharmatā dharmadhātus (psp_5:16) tathatā avitathatā ananyatathatā bhūtakoṭir, avirahito bodhisattvo mahāsattvaḥ prajñāpāramitayā bhavati. tat kasya hetoḥ? tathā hi subhūte prajñāpāramitā svabhāvena viviktā svabhāvena śūnyā, sā nāpi vivardhate nāpi parihīyate. iti dvitīyā subhūtir āha: saced bhagavan prajñāpāramitā svabhāvena viviktā svabhāvena sūnyā, tat kathaṃ bhagavan bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ carann anuttarāṃ samyaksaṃbodhim abhisaṃbudhyate? bhagavān āha: na subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran vivardhate vā parihīyate vā, na bhūtakoṭī vivardhate vā parihīyate vā, na dharmadhātur vivardhate vā parihīyate vā. tat kasya hetoḥ? na hi prajñāpāramitā ekā vā dve vā. sacet subhūte bodhisattvasya mahāsattvasyaivaṃ bhāṣyamāṇe cittaṃ nāvalīyate na saṃlīyate nottrasyati na saṃtrasyati na saṃtrāsam āpadyate, niṣṭhā tatra gantavyā, sthito 'yaṃ bodhisattvo mahāsattvo 'vinivartanīyadhātau, caraty ayaṃ bodhisattvo mahāsattvaḥ prajñāpāramitāyām. atha khalv āyuṣmān subhūtir bhagavantam etad avocat: kiṃ punar bhagavan yā prajñāpāramitāyāḥ śūnyatā riktatā tucchatā vaśikatā asārakatā sā prajñāpāramitāyāṃ carati? bhagavān āha: na subhūte. subhūtir āha: kiṃ punar bhagavann anyatra prajñāpāramitāyāḥ kaścid dharma upalabhyate yaḥ prajñāpāramitāyāṃ carati? bhagavān āha: na subhūte. subhūtir āha: kiṃ punar bhagavan prajñāpāramitā prajñāpāramitāyāṃ carati? bhagavān āha: na subhūte. subhūtir āha: kiṃ punar bhagavan śūnyatā prajñapāramitāyāṃ carati? bhagavān āha: na subhūte. subhūtir āha: kiṃ punar bhagavann anyatra śūnyatāyāḥ kaścid dharma upalabhyate yaḥ prajñāpāramitāyāṃ carati? bhagavān āha: na subhūte. subhūtir āha: kiṃ punar bhagavan rūpaṃ prajñāpāramitāyāṃ carati, vedanā saṃjñā saṃskārā, vijñānaṃ prajñāpāramitāyāṃ carati? bhagavān āha: na subhūte. (psp_5:17) subhūtir āha: kiṃ punar bhagavan skandhadhātava āyatanāni pratītyasamutpādaḥ pratītyasamutpādāṅgāni ca prajñāpāramitāyāṃ caranti? bhagavān āha: na subhūte. subhūtir āha: kiṃ punar bhagavan ṣaṭ pāramitāḥ prajñāpāramitāyāṃ caranti? evaṃ sarvaśūnyatāḥ saptatriṃśad bodhipakṣyā dharmā āryasatyāny apramāṇadhyānārūpyasamāpattayaḥ sarvavimokṣasamādhisamāpattidhāraṇīmukhāni śūnyatānimittāpraṇihitābhijñādaśatathāgatabalāni catvāri vaiśāradyāni catasraḥ pratisaṃvido 'ṣṭadaśāveṇikā buddhadharmāḥ prajñāpāramitāyāṃ caranti? bhagavān āha: na subhūte. subhūtir āha: kiṃ punar bhagavan yā rūpasya śūnyatā riktatā tucchatā vaśikatā asārakatā, tathatā avitathatā ananyatathatā dharmatā dharmadhātur dharmasthititā dharmaniyāmatā bhūtakoṭī sā prajñāpāramitāyāṃ caranti? bhagavān āha: na subhūte. subhūtir āha: vedanāyāḥ saṃjñāyāḥ saṃskārāṇāṃ, kiṃ punar bhagavan yā vijñānasya śūnyatā riktatā tucchatā vaśikatā asārakatā, tathatā avitathatā ananyatathatā dharmatā dharmadhātur dharmasthititā dharmaniyāmatā bhūtakoṭiḥ sā prajñāpāramitāyāṃ carati? bhagavān āha: na subhūte. subhūtir āha: kiṃ punar bhagavan yā skandhadhātvāyatanapratītyasamutpādasya pratītyasamutpādāṅgānāñ ca śūnyatā riktatā tucchatā vaśikatā asārakatā tathatā avitathatā ananyatathatā dharmatā dharmadhātur dharmasthititā dharmaniyāmatā bhūtakoṭī sā prajñāpāramitāyāṃ carati? bhagavān āha: na subhūte. subhūtir āha: kiṃ punar bhagavann anyā ṣaṇṇāṃ pāramitānāṃ śūnyatā saptatriṃśadbodhipakṣyāṇāṃ dharmāṇām āryasatyānām apramāṇadhyānārūpyasamāpattīnāṃ sarvavimokṣasamādhisamāpattidhāraṇīmukhānāṃ śūnyatānimittāpraṇihitānāṃ pañcānām abhijñānāṃ daśānāṃ tathāgatabalānāṃ caturṇāṃ vaiśāradyānāṃ catasṛṇāṃ pratisaṃvidām aṣṭādaśānām āveṇikānāṃ (psp_5:18) buddhadharmāṇāṃ ca śūnyatā riktatā tucchatā vaśikatā asārakatā, tathatā avitathatā ananyatathatā dharmatā dharmadhātur dharmasthititā dharmaniyāmatā bhūtakoṭiḥ sā prajñāpāramitāyāṃ carati? bhagavān āha: na subhūte. subhūtir āha: sacet punar bhagavann ete dharmā na caranti prajñāpāramitāyāṃ, kathaṃ carantaḥ punar bhagavan bodhisattvā mahāsattvāś caranti prajñāpāramitāyām? bhagavān āha: tat kiṃ manyase? subhūte samanupaśyasi tvaṃ taṃ dharmaṃ yo dharmaḥ prajñāpāramitāyāñ carati. subhūtir āha: na bhagavan. bhagavān āha: tat kiṃ manyase? subhūte samanupaśyasi tvaṃ tāṃ prajñāpāramitāṃ yatra bodhisattvā mahāsattvāś caranti. subhūtir āha: na bhagavan. bhagavān āha: tat kiṃ manyase? subhūte yat tvaṃ dharmaṃ na samanupaśyasi kaścit sa dharma upalabhyate. subhūtir āha: na bhagavan. bhagavān āha: tat kiṃ manyase? subhūte yo dharmo nopalabhyate, api nu sa utpadyate vā nirudhyate vā. subhūtir āha: na bhagavan. bhagavān āha: iyaṃ subhūte bodhisattvānāṃ mahāsattvānām anutpattikeṣu dharmeṣu kṣāntir, evaṃrūpayā subhūte kṣāntyā samanvāgato bodhisattvo mahāsattvo vyākriyate 'nuttarāyāṃ samyaksaṃbodhau, iyaṃ subhūte tathāgatasya vaiśāradyapratisaṃvit yāṃ pratisaṃvidyamāno bodhisattvo mahāsattva evaṃ caran ghaṭamāno vyāyacchamāno 'nuttaraṃ samyaksaṃbodhijñānaṃ mahājñānaṃ sarvākārajñatājñānaṃ nānuprāpnuyād iti nedaṃ sthānaṃ vidyate. tat kasya hetoḥ? tathā hi tena bodhisattvena mahāsattvenānutpattikair dharmaiḥ kṣāntiḥ pratilabdhā tathā hi tan nimno bhaviṣyati yāvad anuttarāṃ samyaksaṃbodhim abhisaṃbhotsyate. iti tṛtīyā evam ukte āyuṣmān subhūtir bhagavantam etad avocat: kiṃ punar bhagavan sarvadharmāṇām anutpattaye vyākariṣyate bodhisattvo mahāsattvo 'nuttarāyāṃ samyaksaṃbodhau? bhagavān āha: no hidaṃ subhūte. (psp_5:19) subhūtir āha: kiṃ punar bhagavann utpattaye bodhisattvo mahāsattvo vyākariṣyate anuttarāyāṃ samyaksaṃbodhau? bhagavān āha: na subhūte. subhūtir āha: saced bhagavan nānutpattaye naivotpattaye bodhisattvo mahāsattvo vyākariṣyate 'nuttarāyāṃ samyaksaṃbodhau, tat kathaṃ bhagavan vyākaraṇaṃ bhavati bodhisattvānāṃ mahāsattvānām anuttarāyāṃ samyaksaṃbodhau? evam ukte bhagavān āyuṣmantaṃ subhūtim etad avocat: tat kiṃ manyase? subhūte samanupaśyasi tvaṃ taṃ dharmaṃ yo vyākṛto 'nuttarāyāṃ samyaksaṃbodhau. subhūtir āha: na bhagavan. nāhaṃ bhagavaṃs taṃ dharmaṃ samanupaśyāmi yo dharmo vyākṛto 'nuttarāyāṃ samyaksaṃbodhau, tam apy ahaṃ dharman na samanupaśyāmi yo dharmo 'bhisaṃbudhyeta yena vābhisaṃbudhyate. bhagavān āha: evam etat subhūte evam etat, sarvadharmān anupalabhamānasya bodhisattvasya mahāsattvasya naivaṃ bhavati, aham abhisaṃbhotsya idam abhisaṃbhotsye. tat kasya hetoḥ? tathā hi subhūte bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carataḥ sarvā ete vikalpā na bhavanti. tat kasya hetoḥ? avikalpā hi subhūte prajñāpāramitā. iti caturthī atha khalu śakro devānām indro bhagavantam etad avocat: gambhīreyaṃ bhagavan prajñāpāramitā durdṛśā duranubodhātarkāvacanā yāvat sūkṣṃā nipuṇā bhagavan prajñāpāramitātyantaviviktatvād, na te bhagavan sattvā avarakeṇa kuśalamūlena samanvāgatā bhaviṣyanti, ya imāṃ gambhīrāṃ prajñāpāramitām udgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti tathatvāya ca pratipatsyante, na cānyeṣāṃ cittacaitasikānāṃ dharmāṇām avakāśaṃ dāsyanti yāvad anuttarāṃ samyaksaṃbodhim abhisaṃbhotsyante. bhagavān āha: evam etat kauśikaivam etat, na te kauśika sattvā avarakeṇa kuśalamūlena samanvāgatā bhaviṣyanti, ya imāṃ gambhīrāṃ prajñāpāramitām udgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti tahatvāya ca pratipatsyante, na cānyeṣāṃ cittacaitasikānāṃ dharmāṇām avakāśaṃ dāsyanti yāvad anuttarāṃ samyaksaṃbodhim abhisaṃbhotsyante. tat kiṃ manyase? kauśika yāvanto jāṃbudvīpakāḥ sattvās te sarve daśabhiḥ (psp_5:20) kuśalaiḥ karmapathaiḥ samanvāgatā bhaveyuś caturbhir dhyānaiś caturbhir apramāṇaiś catasṛbhir ārūpyasamāpattibhiḥ pañcabhir abhijñābhir, yaś ca kulaputro vā kuladuhitā vā imāṃ gambhīrāṃ prajñāpāramitām udgṛhṇīyād dhārayed vācayet paryavāpnuyāt tathatvāya pratipadyeta, asya kauśika kuśalamūlasya eṣa pūrvakaḥ kuśalamūlābhisaṃskāraḥ śatatamīm api kalāṃ nopaiti sahasratamīm api śatasahasratamīm api koṭītamīm api koṭīśatatamīm api koṭīsahasratamīm api koṭīśatasahasratamīm api koṭīniyataśatasahasratamīm api saṃkhyām api kalām api gaṇanām apy upamām apy aupamyam apy upaniṣām apy upaniṣadam api nopaiti. atha khalv anyataro bhikṣuḥ śakraṃ devānām indraṃ etad avocat: abhibhūtas tvaṃ kauśika tena kulaputreṇa vā kuladuhitrā vā te ca jāṃbūdvīpakāḥ sattvāḥ daśakuśalakarmapathasamanvāgatāś caturdhyānasamanvāgatāś caturapramāṇasamanvāgatāś caturārūpyasamāpattisamanvāgatāḥ pañcābhijñāsamanvāgatāḥ, ya imāṃ prajñāpāramitām anikṣiptacittenodgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati tathatvāya ca pratipatsyate anyeṣāñ ca cittacaitasikānāṃ dharmāṇām avakāśaṃ na dāsyati yāvad anuttarāṃ samyaksaṃbodhim abhisaṃbhotsyate. evam ukte śakro devānām indras taṃ bhikṣum etad avocat: ekacittotpādenaivāhaṃ bhikṣo tena bodhisattvena mahāsattvena te ca jāmbūdvīpakāḥ sattvā daśakuśalakarmapathasamanvāgatāś caturdhyānasamanvāgatāś caturapramāṇasamanvāgatāś caturārūpyasamāpattisamanvāgatāḥ pañcābhijñāsamanvāgatā abhibhūtāḥ, kaḥ punar vādo ya imāṃ gambhīrāṃ prajñāpāramitām udgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti tathatvāya pratipatsyante, te sadevamānuṣāsuralokam abhibhūya niryāsyanti sadevamānuṣāsuralokam abhibhavanto gacchanti bodhisattvā mahāsattvāḥ. na kevalaṃ sadevamānuṣāsuralokam abhibhavanto gacchanti bodhisattvā māhāsattvāḥ, ye 'pi te srotaāpannāḥ sakṛdāgāmino 'nāgāmino 'rhantaḥ pratyekabuddhās tān api sarvān abhibhavanto gacchanti bodhisattvā mahāsattvāḥ. na kevalaṃ srotaāpannān sakṛdāgāmino 'nāgāmino 'rhataḥ pratyekabuddhān, ye 'pi te bodhisattvā mahāsattvā dānapāramitāyāñ caranti upāyakauśalyavirahitāḥ prajñāpāramitāvirahitās tān apy abhibhavanto gacchanti bodhisattvā mahāsattvāḥ. (psp_5:21) na kevalaṃ ye dānapāramitāyāṃ caranti, ye 'pi te śīlapāramitāyāṃ kṣāntipāramitāyāṃ vīryapāramitāyāṃ dhyānapāramitāyāñ caranti upāyakauśalyavirahitāḥ prajñāpāramitāvirahitās tān apy abhibhavanto gacchanti bodhisattvā mahāsattvāḥ. na kevalaṃ śīlapāramitāyāṃ kṣāntipāramitāyāṃ vīryapāramitāyāṃ dhyānapāramitāyāṃ caranti, ye 'pi te prajñāpāramitāyāṃ caranty upāyakauśalyavirahitāḥ prajñāpāramitāvirahitās tān apy abhibhavanto gacchanti bodhiasattvā mahāsattvāḥ. ye bodhisattvā mahāsattvā yathopadiṣṭāyāṃ prajñāpāramitāyāṃ caranti te sadevamānuṣāsureṇa lokena na śakyā abhibhavituṃ prajñāpāramitāyāṃ, yaś carati bodhisattvo mahāsattvo yathānuśiṣṭaṃ prajñāpāramitām anuvartate, 'yaṃ bodhisattvo mahāsattvas tathāgatavaṃśasyānupacchedāya sthito, 'yaṃ bodhisattvo mahāsattvas tathāgatānāṃ na dūrīkaroty, ayaṃ bodhisattvo mahāsattva evaṃ pratipadyamāno na virāgayati bodhimaṇḍam, ayaṃ bodhisattvo mahāsattvaḥ sattvān saṃsīdayamānān uddhartukāmo, 'yaṃ bodhisattvo mahāsattva evaṃ śikṣamāṇo bodhisattvaśikṣāyāṃ śikṣate na śrāvakaśikṣāyāṃ śikṣate na pratyekabuddhaśikṣāyāṃ śikṣate. iti paṅcamī evaṃ śikṣamāṇaṃ bodhisattvaṃ mahāsattvaṃ catvāro mahārājās tam upasaṃkramitavyaṃ maṃsyante, upasaṃkramyaivaṃ vakṣyanti: śīghraṃ śikṣasva imāni tāni catvāri pātrāṇi yāni tvayā pratigrahītavyāni bodhimaṇḍaniṣaṇṇenānuttarāṃ samyaksaṃbodhim abhisaṃbuddhena yāni parigṛhītāni pūrvakais tathāgateair arhadbhiḥ samyaksaṃbuddhaiḥ. evaṃ śikṣamāṇaṃ bodhisattvaṃ mahāsattvaṃ prajñāpāramitāyāṃ tam upasaṃkramitavyaṃ maṃsyante, sārdhaṃ devais trayastriṃśaiḥ suyāmaś ca devaputra upasaṃkramyamitavyaṃ maṃsyate, sārdhaṃ suyāmair devaputraiḥ saṃtuṣito 'pi devaputra upasaṃkramitavyaṃ maṃsyate, sārdhaṃ saṃtuṣitair devaputrair nirmāṇaratiś ca devaputra upasaṃkramitavyaṃ maṃsyate, sārdhaṃ nirmāṇaratibhir devaputraiḥ paranirmitavaśavarty api devaputra upasaṃkramitavyaṃ maṃsyate sārdhaṃ paranirmitavaśavartibhir devaputrair upasaṃkramitavyaṃ maṃsyate, evaṃ brahmāpi sahāṃpatir upasaṃkramitavyaṃ maṃsyate, sārdhaṃ brahmapārṣadyair devaputrair brahmapurohitair (psp_5:22) mahābrahmaiḥ ābhāsvaro 'pi devaputra upasaṃkramitavyaṃ maṃsyate sārdhaṃ ābhāsvarair devaputrair upasaṃkramitavyaṃ maṃsyate, evaṃ parīttābhā apramāṇābhā ābhāsvarāḥ, parīttaśubhā apramāṇaśubhāḥ śubhakṛtsnā, anabhrakāḥ puṇyaprasavā bṛhatphalā, asaṃjñisattvāḥ śuddhāvāsā aspṛhā atapāḥ sudṛśāḥ sudarśanā yāvad akaniṣṭhā devaputrā upasaṃkramitavyaṃ maṃsyante. yo bodhisattvo mahāsattva iha gambhīrāyāṃ prajñāpāramitāyāṃ cariṣyati, tathāgatair api so 'rhadbhiḥ samyaksaṃbuddhair bodhisattvo mahāsattvo nityaṃ samanvāhṛto bhaviṣyati, ya iha gambhīrāyāṃ prajñāpāramitāyāṃ caraty, evaṃ yaś carati bodhisattvo mahāsattvo iha gambhīrāyāṃ prajñāpāramitāyāṃ yāni tāni laukikāni duḥkhāni paropakramikāni kāye utpatsyante tāni tasya sarveṇa sarvaṃ sarvathā sarvaṃ kāye notpatsyante na nipatiṣyanti. ayaṃ subhūte dṛṣṭadhārmiko guṇo bhaviṣyati bodhisattvasya mahāsattvasya iha gambhīrāyāṃ prajñāpāramitāyāṃ carato yāni vā tāni sāṃnipātikāni glānyāni, tadyathāpi nāma cakṣurogaḥ śrotrarogo ghrāṇarogo jihvārogo dantarogaḥ kāyaśūlaṃ cittasūlam, evam aśītirogaśatāni caturadhikāni sarveṇa sarvaṃ sarvathā sarvaṃ kāye notpatsyante na nipatiṣyanti. ayaṃ tasya bodhisattvasya mahāsattvasya dṛṣṭadhārmiko guṇaḥ pratikāṅkṣitavya iha gambhīrāyāṃ prajñāpāramitāyāṃ carataḥ. iti ṣaṣṭhī atha khalv āyuṣmata ānandasyaitad abhavat: kim ayaṃ śakro devānām indraḥ svakena pratibhānena prajñāpāramitām upadiśati utāho buddhānubhāveneti? atha khalu śakro devānām indra āyuṣmata ānandasya cetasaiva cetaḥparivitarkam ājñāyāyuṣmantam ānandam etad avocat: buddhānubhāva eṣa bhadantānanda veditavyo yad ahaṃ prajñāpāramitām upadiśāmi. atha khalu bhagavān āyuṣmantaṃ ānandam āmantrayate sma: evam etad ānandaivam etat, tathāgatasyaiṣo 'nubhāvas tathāgatasyaitad adhiṣṭhānaṃ yac chakro devānām indraḥ prajñāpāramitām upadiśati. yasminn ānanda samaye bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ śikṣate prajñāpāramitāyāṃ yogam āpadyate prajñāpāramitāṃ bhāvayati, tasmin samaye ye trisāhasramahāsāhasre lokadhātau mārāḥ pāpīyāṃsas te sarve saṃśayaprāptā bhavanti: kim ayaṃ bodhisattvo bhūtakoṭiṃ sākṣātkariṣyati (psp_5:23) bhūtakoṭiṃ sākṣātkṛtvā srotaāpattiphalaṃ vā sākṣātkariṣyati sakṛdāgāmiphalaṃ vānāgāmiphalaṃ vārhattvaṃ vā sākṣātkariṣyati pratyekāṃ bodhiṃ prāpsyati, utāho 'nuttarāṃ samyaksaṃbodhim abhisaṃbhotsyate? punar aparam ānanda yasmin samaye bodhisattvo mahāsattvaḥ prajñāpāramitayāvirahito bhavati tasmin samaye māraḥ pāpīyāñ chokaśalyaviddho bhavati. punar aparam ānanda bodhisattvasya māraḥ pāpīyān ulkāpātān utprekṣyati bhayaṃ janayiṣyaty, apy eva nāmāsya bodhisattvasya mahāsattvasyāvalīnatā vā bhaved romaharṣo vā bhaved avalīnacittatā vā bhaved ekacittotpādasyāpi vikṣobhanaṃ bhaviṣyati sarvākārajñatāṃ manasikurvataḥ. atha khalv āyuṣmān ānando bhagavantam etad avocat: kiṃ punar bhagavan sarveṣāṃ bodhisattvānāṃ mahāsattvānāṃ māraḥ pāpīyān upasaṃkramiṣyati viheṭhanābhiprāyaḥ? bhagavān āha: na khalv ānanda sarveṣāṃ bodhisattvānāṃ mahāsattvānāṃ māraḥ pāpīyān upasaṃkramiṣyati viheṭhanābhiprāyaḥ, keṣāṃcid ānanda bodhisattvānāṃ mahāsattvānāṃ māraḥ pāpīyān upasaṃkramiṣyati viheṭhanābhiprāyaḥ keṣāṃcin nopasaṃkramiṣyati. ānanda āha: kiyadrūpāṇāṃ bhagavan bodhisattvānāṃ mahāsattvānāṃ māraḥ pāpīyān upasaṃkramiṣyati viheṭhanābhiprāyaḥ kiyadrūpāṇāṃ nopasaṃkramiṣyati? bhagavān āha: yair ānanda bodhisattvaiḥ pūrvāntata iyaṃ gambhīrā prajñāpāramitā bhāṣyamāṇā pratikṣiptā cittena nādhimuktā teṣāṃ māraḥ pāpīyān upasaṃkramiṣyati viheṭhanābhiprāyaḥ. punar aparam ānanda ya imāṃ gambhīrāṃ prajñāpāramitāṃ bhāṣyamāṇāṃ śrutvā bodhisattvaḥ saṃśayaprāpto 'bhūt, syād veyaṃ prajñāpāramitā na vā syād ity asyāpy ānanda bodhisattvasya māraḥ pāpīyān upasaṃkramiṣyati viheṭhanābhiprāyaḥ. punar aparam ānanda yo bodhisattvaḥ kalyāṇamitravirahito bhavati so 'saṃpaśyamānaḥ kalyāṇamitrānīmāṃ gambhīrāṃ prajñāpāraraitāṃ na śṛṇoty aśṛṇvan na jānāty ajānānas tathatāyai na pratipatsyate, kathaṃ prajñāpāramitā bhāvayitavyety asyāpy ānanda bodhisattvasya māraḥ pāpīyān upasaṃkramiṣyati viheṭhanābhiprāyaḥ. (psp_5:24) punar aparam ānanda prajñāpāramitāvirahito yo bodhisattvo 'saddharmaparigrahaṃ karoty asyāpy ānanda bodhisattvasya māraḥ pāpīyān upasaṃkramiṣyati avatāraṃ ca lapsyate. punar aparaṃ ānanda prajñāpāramitāvirahito yo bodhisattvo 'saddharmasya varṇaṃ bhāṣiṣyate tatra mārasya pāpīyasa evaṃ bhaviṣyati, sahāya eṣo mama yo 'saddharmasya varṇaṃ bhāṣiṣyate, bahūnām apy eṣa bodhisattvayānikānāṃ pudgalānāṃ sahāyo labdho yo 'saddharmasya varṇaṃ bhāṣiṣyate, ayaṃ mamābhiprāyaṃ paripūrayiṣyaty, ayaṃ bodhisattvayānikaḥ pudgalo 'py ābhyāṃ dvābhyāṃ bhūmibhyām anyatarasyāṃ bhūmau sthāsyati yad uta śrāvakabhūmau vā pratyekabuddhabhūmau vā. punar aparam ānanda evaṃrūpasya bodhisattvasya māraḥ pāpīyān avatāraṃ lapsyate yo bodhisattva iha gambhīrāyāṃ prajñapāramitāyāṃ bhāṣyamāṇāyām evaṃ vakṣyati: gambhīreyaṃ prajñāpāramitā, kiṃ te etayā gambhīrayā prajñāpāramitayā śrutayā bhāṣitayā vācitayā paryavāptayā dhāritayā? aham api tāvad asyām āgādhaṃ na labhe kutaḥ punas tvaṃ lapsyase, asyāpy ānanda bodhisattvasya māraḥ pāpīyān avatāraṃ lapsyate. punar aparam ānanda yasmin samaye bodhisattvo 'nyataraṃ bodhisattvam avamaṃsyate: ahaṃ dānapāramitāyāṃ carāmi na tvaṃ dānapāramitāyāñ carasi, ahaṃ śīlapāramitāyāṃ kṣāntipāramitāyāṃ vīryapāramitāyāṃ dhyānapāramitāyāṃ carāmi na tvaṃ śīlapāramitāyāṃ kṣāntipāramitāyāṃ vīryapāramitāyāṃ dhyānapāramitāyāṃ carasi, ahaṃ prajñāpāramitāyāṃ carāmi na tvaṃ prajñāpāramitāyāṃ carasi, asyāpy ānanda bodhisattvasya māraḥ pāpīyān avatāraṃ lapsyate. punar aparam ānanda yasmin samaye bodhisattvo ātmānam utkṛṣṭaṃ manyate tasminn ānanda samaye māraḥ pāpīyāṃs tuṣṭo bhavaty udagro bhavaty āttamanāḥ pramuditaḥ prītisaumanasyajāto bhavati, asyāpy ānanda bodhisattvasya māraḥ pāpīyān avatāraṃ lapsyate. punar aparam ānanda yasmin samaye bodhisattvo nāmagrahaṇato vā gotragrahaṇato vā parikīrtito bhavati sa tena nāmagrahaṇena vā gotragrahaṇena vā tadanyān bodhisattvān peśalān kalyāṇadharmaṇo 'vamaṃsyate, ātmānam utkarṣayati parān paṃśayati, te cāsya guṇā na saṃvidyante ye 'vinivartanīyānāṃ bodhisattvānāṃ mahāsattvānām ākārā liṅgāni nimittāni. (psp_5:25) sa tair akārair liṅgair nimittair asaṃvidyamānaiḥ kleśam utpādayati, ātmānam utkarṣayati parān paṃśayati: na tvam atra bodhisattvayāne saṃdṛśyase yathāham atra bodhisattvayāne bodhisattvagotre saṃdṛśye. sa tenādhimānena bodhisattvayānikān pudgalān kutsayiṣyati paṃśayiṣyati. tatra mārasya pāpīyasa evaṃ bhaviṣyati, aśūnyaṃ me bhavanaṃ bhaviṣyaty utsadā bhaviṣyanti mahānarakās, tiryagyonir yamalokaḥ pretaviṣayaḥ. tathātathā ca māraḥ pāpīyāṃs tān bodhisattvān adhiṣṭhāsyati yathādeyavacanā bhaviṣyanti teṣāṃ tayādeyavacanatayā bahujanaḥ śrotavyaṃ maṃsyante, teṣāṃ śrutvā dṛṣṭvānukṛtim āpatsyante, te śrutvā dṛṣṭvānukṛtim āpadyamānās tathatāyai na śikṣiṣyante, te tathatāyai na śikṣamāṇās te tathatāyai na pratipadyamānāḥ kleśaṃ vivardhayiṣyanti, te viparyastayā cittasaṃtatyā yadyad eva karmārapsyante kāyena vā vācā vā manasā vā, sarvaṃ tad aniṣṭatvāyākāntatvāyāmanaāpatvāya saṃvartiṣyati. evaṃ te mahānarakā utsadā bhaviṣyanti, tiryagyonir yamalokaḥ pretaviṣaya utsado bhaviṣyati, mārabhavanāny utsadāni bhaviṣyanti. imaṃ ānandārthavaśaṃ saṃpaśyamāno māraḥ pāpīyān āttamanā bhavati pramuditaḥ prītisaumanasyajātaḥ. punar aparaṃ ānanda saced bodhisattvayānikaḥ pudgalaḥ śrāvakayānikena pudgalena sārdhaṃ vivadati, tatra mārasya pāpīyasa evaṃ bhavati, dūrīkariṣyati batāyaṃ kulaputraḥ sarvākārajñatāṃ nāyam abhyāsī bhaviṣyati sarvākārajñatāyāḥ. tat kasya hetoḥ? naite kalahabhaṇḍanavigrahavivādā mārgaḥ sarvākārajñtāyā narakamārga eṣa tiryagyonimārga eṣa yamalokamārga eṣa naiṣa mārgaḥ sarvākārajñatāyāḥ. punar aparaṃ ānanda saced bodhisattvayānikaḥ pudgalo 'pareṇa bodhisattvayānikena pudgalena sārdhaṃ kalahabhaṇḍanavigrahavivādān karoti, tatra mārasya pāpīyasa evaṃ bhavati, ubhāv apy etau dūrībhaviṣyataḥ, sarvākārajñatāyā ubhāv apy etau nābhisaṃbhotsyete 'nuttarāṃ samyaksaṃbodhim. tat kasya hetoḥ? tathā hi naiṣa mārgaḥ sarvākārajñatāyā ya etaiḥ kulaputrair ārabdho, narakamārga eṣa tiryagyonimārga eṣa yamalokamārga eṣa ya etaiḥ kulaputrair ārabdhaḥ. punar aparaṃ ānandāvyākṛto bodhisattvo vyākṛtasya bodhisattvasya mahāsattvasyāntike cittam āghātayiṣyati, kalahaṃ vā bhaṇḍanam (psp_5:26) vā vigrahaṃ vā vivādaṃ vā kariṣyati, tena punas tāvata eva kalpān saṃnāhaḥ saṃnaddhavyaḥ yāvanti tasya tāni cittāny utpannāni kalahaṃ vā bhaṇḍanaṃ vā vigrahaṃ vā vivādaṃ vā kurvataḥ, saced asya sarvākārajñatāparibhyaktā bhavati. evam ukte āyuṣmān ānando bhagavantam etad avocat: asti bhagavann eteṣāṃ cittotpādānāṃ niḥsaraṇam utāho tāvata eva kalpān saṃnāhaḥ saṃnaddhavyaḥ. evam ukte bhagavān āyuṣmantam ānandam etad avocat: aniḥsaraṇo mayānanda dharmo deśitaḥ śrāvakayānikānāñ ca pudgalānāṃ pratyekabuddhayānikānāñ ca pudgalānāṃ, tatrānanda yo 'yaṃ bodhisattvayānikaḥ pudgalo bodhisattvayānikena pudgalena sārdhaṃ kalahaṃ vā bhaṇḍanaṃ vā vigrahaṃ vā kuryād yāvad vivaded vā ākrośed vā paribhāṣed vā kalahayitvā vā bhaṇḍayitvā vā vigrahayitvā vā vivādayitvā vā ākrośayitvā vā paribhāṣayitvā vā na pratideśayaty anuśayaṃ vahati anuśayabaddho viharati, nāham ānanda tasya pudgalasya niḥsaraṇaṃ vadāmi, avaśyaṃ tena tāvata eva kalpān saṃnāhaḥ saṃnaddhavyaḥ, saced asyāparityaktā sarvākārajñatā. punar aparam ānanda bodhisattvo mahāsattvaḥ kalahayitvā bhaṇḍitvā vigrahayitvā vivaditvā ākroṣitvā paribhāṣitvā pratideśayati: mānuśayaṃ vahaty āyatyāṃ saṃvaram āpadyate durlabdhā me lābhā, yan mayā sarvasattvānāṃ bhāra āhartavyas tad ahaṃ mantrite pratimantrayāmi, yan mayā sarvasattvānāṃ saṃkramabhūtena bhavitavyaṃ so 'haṃ parasyāpriyaṃ mantrayāmi prativacanaṃ ca dadāmi. evam api mayā na vaktavyaṃ jaḍaiḍakamūkasadṛśena mayā bhavitavyaṃ, adhyāśayaś ca me na vikopayitavyo yan mayaite sattvāḥ parinirvāpayitavyā anuttarāṃ samyaksaṃbodhim abhisaṃbudhya tad aham atra vyāpadye tad aham atra kṣubhyāmi na mayātra vyāpattavyaṃ na mayā kṣobhacittam utpādayitavyam. asyānanda bodhisattvasya mahāsattvasya māraḥ pāpīyān avatāraṃ na labhate. punar aparam ānanda bodhisattvena mahāsattvena śrāvakayānikaiḥ pudgalaiḥ sārdhaṃ na sthātavyaṃ sacet tiṣṭhati tena na kasyacid antike vyāpattavyaṃ. tat kasya hetoḥ? tathā hi naitan mama pratirūpaṃ syāt, (psp_5:27) yad aham eteṣām antike vyāpadye vā kṣubhyeyaṃ vā. tat kasya hetoḥ? tathā hi te mayānuttarāṃ samyaksaṃbodhim abhisaṃbudhya sarvaduḥkhebhyaḥ parimocayitavyāḥ. iti saptamī atha khalv āyuṣmān ānando bhagavantam etad avocat: kathaṃ bhagavan bodhisattvena mahāsattvena bodhisattvayānikānāṃ pudgalānām antike sthātavyam? bhagavān āha: tadyathāpi nāmānanda śāstari, evaṃ bodhisattvena mahāsattvena bodhisattvayānikānāṃ pudgalānām antike sthātavyam. tat kasya hetoḥ? eṣa hi mama sahāyaka ekayānasamārūḍho, yathā caivaitena śikṣitavyaṃ tathā caiva mayā śikṣitavyaṃ yatra caitena śikṣitavyaṃ tatra caiva mayā śikṣitavyaṃ yad uta dānapāramitāyāṃ śīlapāramitāyāṃ kṣāntipāramitāyāṃ vīryapāramitāyāṃ dhyānapāramitāyāṃ prajñāpāramitāyāṃ sarvaśūnyatāsu saptatriṃśadbodhipakṣyeṣu dharmeṣv apramāṇadhyānārūpyasamāpattisv āryasatyeṣu sarvavimokṣasamādhisamāpattidhāraṇīmukheṣu śūnyatānimittāpraṇihiteṣu pañcasv abhijñāsu daśasu tathāgatabaleṣu caturṣu vaiśāradyeṣu catasṛṣu pratisaṃvitsv aṣṭādaśasv āveṇikeṣu buddhadharmeṣu yāvat sarvākārajñatāyām apagatasarvākārajñatāpratisaṃyuktair manasikārair na mayātra śikṣitavyam. sacet punar eṣa bodhisattvo mahāsattvo 'virahito bhavati sarvākārajñatāpratisaṃyuktair manasikārair mayāpy evam eva śikṣitavyam. evaṃ śikṣamāṇo bodhisattvo mahāsattvaḥ samaśikṣo bhavati. atha khalv āyuṣmān subhūtir bhagavantam etad avocat: katamā bhagavan bodhisattvānāṃ mahāsattvānāṃ samatā yatra samatāyāṃ bodhisattvena mahāsattvena śikṣitavyam? bhagavān āha: adhyātmaśūnyatā subhūte bodhisattvānāṃ mahāsattvānāṃ samatā, bahirdhāśūnyatā adhyātmabahirdhāśūnyatā yāvad abhāvasvabhāvaśūnyatā, rūpaṃ rūpeṇa śūnyaṃ, vedanā vedanayā śūnyā, saṃjñā saṃjñayā śūnyā, saṃskārāḥ saṃskāraiḥ śūnyāḥ, vijñānaṃ vijñānena śūnyam. evaṃ skandhadhātvāyatanāni skandhadhātvāyatanaiḥ śūnyāni, pratītyasamutpādaḥ pratītyasamutpādaiḥ śūnyaḥ, pratītyasamutpādāṅgāni pratītyasamutpādāṅgaiḥ śūnyāni, pāramitāḥ pāramitābhiḥ śūnyāḥ, saptatriṃśadbodhipakṣyā dharmāḥ saptatriśadbbodhipakṣyair dharmaiḥ śūnyāḥ, āryasatyāny (psp_5:28) āryasatyaiḥ śūnyāni, apramāṇadhyānārūpyasamāpattayo 'pramāṇadhyānārūpyasamāpattibhiḥ śūnyāḥ, sarvavimokṣasamādhisamāpattidhāraṇīmukhāni sarvavimokṣasamādhisamāpattidhāraṇīmukhaiḥ sūnyāni, trīṇi vimokṣamukhāni tribhir vimokṣamukhaiḥ śūnyāni, abhijñā abhijñābhiḥ śūnyā, daśabalāni daśabalaiḥ śūnyāni, vaiśāradyāni vaiśāradyaiḥ śūnyāni, pratisaṃvidaḥ pratisaṃvidbhiḥ śūnyāḥ, āveṇikabuddhadharmā āveṇikābuddhadharmaiḥ śūnyāḥ, bodhir yāvad bodhyā śūnyā. iyaṃ subhūte bodhisattvānāṃ mahāsattvānāṃ samatā, yatra samatāyāṃ sthitvā bodhisattvā mahāsattvā anuttarāṃ samyaksaṃbodhim abhisaṃbudhyante. ity aṣṭamī subhūtir āha: kiṃ punar bhagavan bodhisattvo mahāsattvo rūpasya kṣayāya śikṣate śikṣate sarvākārajñatāyai, rūpasya virāgāya nirodhāya śikṣate śikṣate sarvākārajñatāyai, rūpasyānutpādāya śikṣate śikṣate sarvākārajñatāyai, vedanāyāḥ saṃjñāyāḥ saṃskārāṇāṃ, vijñānasya kṣayāya śikṣate śikṣate sarvākārajñatāyai, vijñānasya virāgāya nirodhāya śikṣate śikṣate sarvākārajñatāyai, vijñānasyānutpādāya śikṣate śikṣate sarvākārajñatāyai. evaṃ skandhadhātvāyatanapratītyasamutpādasya pratītyasamutpādāṅgānāṃ ca kṣayāya virāgāya nirodhāyānutpādāya śikṣate śikṣate sarvākārajñatāyai. sarvapāramitānāṃ sarvaśūnyatānāṃ saptatriṃśadbodhipakṣyāṇāṃ dharmāṇāṃ caturṇām āryasatyānām apramāṇadhyānārūpyasamāpattīnāṃ śūnyatānimittāpraṇihitānāṃ sarvavimokṣasamādhisamāpattidhāraṇīmukhānāṃ trayāṇāṃ vimokṣamukhānāṃ pañcānām abhijñanāṃ daśabalavaiśāradyapratisaṃvidāveṇikabuddhadharmāṇāṃ kṣayāya virāgāya nirodhāyānutpādāya śikṣate śikṣate sarvākārajñatāyai. kiṃ punar bhagavan bodhisattvo mahāsattvo 'nuttarāyāḥ samyaksaṃbodheḥ kṣayāya śikṣate virāgāya śikṣate nirodhāya śikṣate 'nutpādāya śikṣate śikṣate sarvākārajñatāyai. evam ukte bhagavān āyuṣmantaṃ subhūtim etad avocat: yat subhūtiḥ sthavira evam āha, yad rūpasya kṣayāya śikṣate śikṣate sarvākārajñatāyai, yad rūpasya virāgāya nirodhāyānutpādāya śikṣate śikṣate sarvākārajñatāyai, evaṃ vedanāsaṃjñāsaṃskārāṇāṃ, vijñānasya kṣayāya śikṣate śikṣate sarvākārajñatāyai, vijñānasya virāgāya nirodhāyānutpādāya śikṣate śikṣate sarvākārajñatāyai. evaṃ skandhadhātvāyatanapratītyasamutpādasya pratītyasamutpādāṅgānāṃ ca kṣayāya virāgāya (psp_5:29) nirodhāyānutpādāya śikṣate śikṣate sarvākārajñatāyai. sarvapāramitānāṃ sarvaśūnyatānāṃ saptatriṃśadbodhipakṣyāṇāṃ dharmāṇāñ caturṇām āryasatyānām apramāṇadhyānārūpyasamāpattīnāṃ sarvavimokṣasamādhisamāpattidhāraṇīmukhānāṃ trayāṇāṃ vimokṣamukhānāṃ pañcānām abhijñānāṃ daśānāṃ tathāgatabalānāṃ caturṇāṃ vaiśāradyānāṃ catasṛṇāṃ pratisaṃvidām aṣṭādaśānām āveṇikānāṃ buddhadharmāṇāṃ kṣayāya virāgāya nirodhāyānutpādāya śikṣate śikṣate sarvākārajñatāyai. anuttarāyāḥ samyaksaṃbodheḥ kṣayāya virāgāya nirodhāyānutpādāya śikṣate śikṣate sarvākārajñatāyai iti. tat kiṃ manyase? subhūte yā rūpasya tathatā yā vedanāyās tathatā yā saṃjñāyās tathatā yā saṃskārāṇāṃ tathatā yā vijñānasya tathatā, evaṃ yā skandhadhātvāyatanānāṃ tathatā yā pratītyasamutpādasya tathatā yā pratītyasamutpādāṅgānāṃ tathatā yā pāramitānāṃ tathatā yā sarvaśūnyatānāṃ tathatā yā sarvavimokṣasamādhisamāpattidhāraṇīmukhānāṃ tathatā yā saptatriṃśad bodhipakṣyāṇāṃ dharmāṇāṃ tathatā yāpramāṇadhyānārūpyasamāpattīnāṃ tathatā yāryasatyānāṃ tathatā yā trayāṇāṃ vimokṣamukhānāṃ tathatā yā pañcānām abhijñānāṃ tathatā yā daśabalavaiśāradyapratisaṃvidāveṇikābuddhadharmāṇāṃ tathatā yā samyaksaṃbodhes tathatā yā srotaāpannasya tathatā yā sakṛdāgāminas tathatā yānāgāminas tathatā yārhatas tathatā yā pratyekabuddhasya tathatā yā bodhisattvasya mahāsattvasya tathatā, yā tathāgatasya tathatā, yayā tathatayā tathāgataḥ prajñapyate, api nu sā tathatā kṣīyate vā virahyate vā nirudhyate vā prahīyate vā. subhūtir āha: na bhagavan na sugata. bhagavān āha: evaṃ śikṣamāṇaḥ subhūte bodhisattvo mahāsattvas tathatāyāṃ śikṣate śikṣate sarvākārajñatāyāṃ na ca tathatā kṣīyate vā virahyate vā nirudhyate vā prahīyate vā. evaṃ śikṣamāṇaḥ subhūte bodhisattvo mahāsattvas tathatāyāṃ śikṣate śikṣate sarvākārajñatāyām. evaṃ śikṣamāṇaḥ subhūte bodhisattvo mahāsattvas tathatāyāṃ śikṣate śikṣate ṣaṭsu pāramitāsu, śikṣate sarvāsu śūnyatāsu, śikṣate smṛtyupasthāneṣu, śikṣate samyakprahāṇarddhipādendriyabalabodhyaṅgamārgeṣu, śikṣate āryasatyeṣu, śikṣate 'pramāṇadhyānārūpyasamāpattiṣu, śikṣate sarvavimokṣasamādhisamāpattidhāraṇīmukheṣu, śikṣate śūnyatānimittāpraṇihiteṣu, śikṣate pañcasv abhijñāsu, śikṣate daśabalavaiśāradyapratisaṃvitsu, (psp_5:30) śikṣate 'ṣṭādaśasv āveṇikeṣu buddhadharmeṣu, śikṣate sarvākārajñatāyām. evaṃ śikṣamāṇaḥ subhūte bodhisattvo mahāsattvaḥ sarvaśikṣāparamapāramitām anuprāpsyati. evaṃ śikṣamāṇaḥ subhūte bodhisattvo mahāsattvo na śakyate māreṇa vā mārakāyikābhir vā devatābhir abhimarditum. evaṃ śikṣamāṇaḥ subhūte bodhisattvo mahāsattvaḥ kṣipram avinivartanīyatām anuprāpsyati. evaṃ śikṣamāṇaḥ subhūte bodhisattvo mahāsattvaḥ svake paitṛke tathāgatagocare carati. evaṃ śikṣamāṇaḥ subhūte bodhisattvo mahāsattvo nāthakaraṇīyair dharmaiś carati buddhakṣetrapariśodhanaiḥ. evaṃ śikṣamāṇaḥ subhūte bodhisattvo mahāsattvo mahāmaitryāṃ śikṣate mahākaruṇāyāṃ śikṣate buddhakṣetrapariśodhanāya śikṣate sattvaparipākāya śikṣate. evaṃ śikṣamāṇaḥ subhūte bodhisattvo mahāsattvas triparivartadvādaśākāradharmacakrapravartanatāyai śikṣate. evaṃ śikṣamāṇaḥ subhūte bodhisattvo mahāsattvaḥ sarvasattvān parinirvāpayiṣyāmīti śikṣate. evaṃ śikṣamāṇaḥ subhūte bodhisattvo mahāsattvas tathāgatavaṃśasyānupacchedāya śikṣate. evaṃ śikṣamāṇaḥ subhūte bodhisattvo mahāsattvo 'mṛtadhātudvāraṃ vivariṣyāmīti śikṣate, saṃskṛtadhātuṃ saṃdarśayiṣyāmīti śikṣate, na hi subhūte śakyaṃ hīnasattvair iha śikṣāyāṃ śikṣituṃ sarvasattvān saṃsārād uddhartukāmaḥ sa sattvo yo 'syāṃ śikṣāyāṃ śikṣate. evaṃ śikṣamāṇaḥ subhūte bodhisattvo mahāsattvo na narakeṣūpapadyate, na tiryagyonau na yamaloke upapadyate, na pratyanteṣu janapadeṣūpapadyate na caṇḍālakuleṣūpapadyate, nānyeṣu nīceṣu nīcavṛttiṣu kutsiteṣu kuleṣūpapadyate, na kāṇo bhavati, na kuṇḍo bhavati, na laṅgo bhavati, na lallo bhavati, na vadhiro bhavati, na pakṣahato bhavati, na vikalendriyo bhavati, suparipūrṇendriyo bhavati, nāparipūrṇendriyo bhavati, na prāṇātipātiko bhavati, nādattādāyī bhavati, na kāmamithyācārī bhavati, na mṛṣāvādī bhavati, na paruṣavāg bhavati, na piśunavāg bhavati, nābaddhapralāpī bhavati, nābhidhyālur bhavati, na vyāpannacitto bhavati, na mithyādṛṣṭir bhavati, na mithyājīvena jīvikāṃ kalpayati, nābhūtaparigrahaṃ karoti, na duḥśīlaparigrāhako bhavati. evaṃ śikṣamāṇaḥ subhūte bodhisattvo mahāsattvo na dīrghāyuṣkeṣu devesūveṣūpapadyate. tat kasya hetoḥ? tathā (psp_5:31 ) hy asti tasyopāyakauśalyaṃ yenopāyakauśalyena samanvāgato bodhisattvo mahāsattvo dhyānāni ca samāpadyate, apramāṇāni ca samāpadyate, ārūpyasamāpattīś ca samāpadyate, na ca dhyānānāṃ na cāpramāṇānāṃ na cārūpyasamāpattīnāṃ vaśenopapadyate. evaṃ śikṣamāṇaḥ subhūte bodhisattvo mahāsattvaḥ sarvadharmāṇāṃ pariśuddhim adhigacchati, śrāvakabhūmeḥ pratyekabuddhabhūmer api pariśuddhim adhigacchati. evam ukte āyuṣmān subhūtiḥ sthaviro bhagavantam etad avocat: yad bhagavan sarvadharmāḥ prakṛtipariśuddhās, tat katamasya dharmasya bodhisattvo mahāsattvaḥ pariśuddhim adhigacchati? bhagavān āha: evam etat subhūte evam etat, yathā vadasi sarvadharmāḥ subhūte parakṛtipariśuddhāḥ, evaṃ pariśuddheṣu subhūte sarvadharmeṣu bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ śikṣamāṇasya yā tatrāsaṃsīdanatā anavalīnatā, iyaṃ subhūte bodhisattvasya mahāsattvasya prajñāpāramitā. tatsarvabālapṛthagjanā etān dharmān na jānanti na paśyanti, teṣāṃ sattvānāṃ kṛtena bodhisattvo mahāsattvo dānapāramitāyāṃ carati śīlapāramitāyāṃ carati kṣāntipāramitāyāṃ carati vīryapāramitāyāṃ carati dhyānapāramitāyāṃ carati prajñāpāramitāyāṃ carati, adhyātmaśūnyatāyāṃ carati yāvad abhāvasvabhāvaśūnyatāyāṃ carati, smṛtyupasthāneṣu carati, samyakprahāṇarddhipādendriyabalabodhyaṅgamārgeṣu caraty, āryasatyeṣv apramāṇadhyānārūpyasamāpattiṣu carati, sarvavimokṣasamādhisamāpattidhāraṇīmukheṣu carati, śūnyatānimittāpraṇihiteṣu carati, pañcasv abhijñāsu carati daśabalavaiśāradyapratisaṃvitsu carati, aṣṭādaśāveṇikeṣu buddhadharmeṣu carati sarvākārajñatāyāṃ carati. evaṃ śikṣamāṇaḥ subhūte bodhisattvo mahāsattvaḥ sarvadharmeṣu balavaiśāradyam anuprāpnoti. evaṃ śikṣamāṇaḥ subhūte bodhisattvo mahāsattvaḥ sarvasattvacittacaritānāṃ pāraṃ gacchati. iti navamī tadyathāpi nāma subhūte 'lpakās te mahāpṛthivīpradeśā yatra jāṃbūnadaṃ suvarṇaṃ jātarūpam utpadyate, evam eva subhūte 'lpakās te sattvā ya iha śikṣāyāṃ śikṣaṇte, yad uta prajñāpāramitāśikṣāyām ito bahutarakās te sattvā ye śrāvakapratyekabuddhabhūmau saṃprasthitāḥ. iti daśamī tadyathāpi nāma subhūte 'lpakās te sattvā ye cakravartirājyasaṃvartanīyaṃ karma samādāya vartante, ataḥ prabhūtatarakās te sattvā (psp_5:32) ye koṭṭarājyaṃ saṃvartanīyaṃ karma samadāya vartante. evam eva subhūte 'lpatarakās te sattvā ya imaṃ sarvākārajñatāmārgaṃ samāruhanti, ataḥ prabhūtatarakās te sattvā ye śrāvakapratyekabuddhamārgaṃ samāruhanti. ye 'pi te subhūte bodhisattvā mahāsattvā anuttarāyai samyaksaṃbodhaye saṃprasthitās tato 'lpakās te bodhisattvā mahāsattvā ye tathatāyai pratipadyante, ataḥ prabhūtatarakās te sattvā ye śrāvakapratyekabuddhatvāya sthāsyanti. ye 'pi te subhūte bodhisattvayānikāḥ kulaputrāḥ kuladuhitaraḥ prajñāpāramitayāvirahitā ye 'vinivartanīyabhūmim avakramiṣyanti, ataḥ prabhūtatarakās te ye sattvāvinivartanīyabhūmin nāvakramiṣyanti, tasmāt tarhi subhūte bodhisattvena mahāsattvenāvinivartanīyabhūmim anuprāptukāmenāvinivartanīyabhūmau gaṇanāṃ gantukāmenehaiva gambhīrāyāṃ prajñāpāramitāyāṃ śikṣitavyam. ity ekādaśī punar aparaṃ subhūte bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carato na mātsaryasahagataṃ cittam utpadyate, na dauḥśīlyasahagataṃ cittam utpadyate, na kṣobhasahagataṃ cittam utpadyate, na kauśīdyasahagataṃ cittam utpadyate, na vikṣiptasahagataṃ cittam utpadyate, na dauḥprajñāsahagataṃ cittam utpadyate, na rāgasahagataṃ cittam utpadyate, na dveṣasahagataṃ cittam utpadyate, na mohasahagataṃ cittam utpadyate, na khilasahagataṃ cittam utpadyate. iti dvādaśī na rūpasahagataṃ cittam utpadyate, na vedanāsaṃjñāsaṃskārasahagataṃ cittam utpadyate, na vijñānasahagataṃ cittam utpadyate na skandhadhātvāyatanapratītyasamutpādapratītyasamutpādāṅgasahagataṃ cittam utpadyate, evaṃ na sarvaśūnyatāḥ sarvapāramitāḥ saptatriṃśadbodhipakṣyadharmāryasatyāpramāṇadhyānārūpyasamāpattiśūnyatānimittāpraṇihitābhijñāsarvavimokṣasamādhisamāpattidhāraṇīmukhadaśabalavaiśāradyapratisaṃvidāveṇikabuddhadharmasahagataṃ cittam utpadyate, na samyaksaṃbodhisaghagataṃ cittam utpadyate. tat kasya hetoḥ? tathā hi subhūte bodhisattvo mahāsattva iha gambhīrāyāṃ prajñāpāramitāyāñ caran na kañcid dharmam upalabhate, anupalambhamāno na kañcid dharmacittam utpādayati. evaṃ khalu subhūte iha gambhīrāyāṃ prajñāpāramitāyāṃ śikṣamāṇena bodhisattvena mahāsattvena sarvāḥ pāramitāḥ saṃgṛhītā bhavanti, sarvāḥ pāramitāḥ samudānītā bhavanti, sarvāḥ pāramitā (psp_5:33) anugatā bhavanti. tat kasya hetoḥ? tathā hi subhūte iha gambhīrāyāṃ prajñāpāramitāyāṃ sarvāḥ pāramitā antargatā bhavanti. iti trayodaśī tadyathāpi nāma subhūte satkāyadṛṣṭyāṃ dvāṣaṣṭidṛṣṭigatāny antargatāni bhavanti, evam eva subhūte bodhisattvasya mahāsattvasyeha gambhīrāyāṃ prajñāpāramitāyāṃ carataḥ sarvāḥ pāramitā antargatā bhavanti. tadyathāpi nāma subhūte puruṣasya kālagatasya jīvitendriye niruddhe sarvāṇīndriyāṇi niruddhāni bhavanti. evam eva subhūte bodhisattvasya mahāsatvasyeha gambhīrāyāṃ prajñāpāramitāyāṃ carataḥ sarvāḥ pāramitā antargatā bhavanti, tasmāt tarhi subhūte bodhisattvena mahāsattvena sarvapāramitānāṃ pāraṃ gantukāmena iha gambhīrāyāṃ prajñāpāramitāyāṃ śikṣitavyam. iti caturdaśī iha punaḥ subhūte gambhīrāyāṃ prajñāpāramitāyāṃ śikṣamāṇo bodhisattvo mahāsattvaḥ sarvasattvānām agratāyai śikṣate. tat kiṃ manyase? subhūte ye trisāhasramahāsāhasre lokadhātau sattvā api nu te bahavaḥ. subhūtir āha: bahavo bhagavan jāṃbūdvīpakā eva tāvat sattvāḥ kaḥ punar vādo ye trisāhasramahāsāhasre lokadhātau sattvāḥ. bhagavān āha: yāvantaḥ subhūte trisāhasramahāsāhasre lokadhātau sattvās te sarve 'pūrvācaramamānuṣyakam ātmabhāvaṃ pratilabhyānuttarāṃ samyaksaṃbodhim abhisaṃbudhyeraṃs tāṃ sarvān ekaiko bodhisattvo yāvajjīvaṃ tiṣṭhaṃs tathāgatān arhataḥ samyaksaṃbuddhāṃś cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārair upatiṣṭhet. tat kiṃ manyase? subhūte 'pi nu sa bodhisattvo mahāsattvas tatonidānaṃ bahupuṇyaṃ prasavet. subhūtir āha: bahu bhagavan bahu sugata. bhagavān āha: ataḥ sa subhūte kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasaviṣyati, ya imāṃ gambhīrāṃ prajñāpāramitām udgṛhīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati yoniśaś ca manasikariṣyati. tat kasya hetoḥ? evaṃ maharddhikā hi subhūte bodhisattvānāṃ mahāsattvānāṃ prajñāpāramitā anuttarāyāḥ samyaksaṃbodher āhārikā. tasmāt tarhi subhūte bodhisattvena mahāsattvena sarvasattvānām anuttarena bhavitukāmena sarvasattvānām anāthānāṃ nāthena bhavitukāmenāśaraṇānāṃ śaraṇena bhavitukāmenāparāyaṇānāṃ parāyaṇena bhavitukāmenātrāṇānāṃ trāṇena (psp_5:34) bhavitukāmenālayanānāṃ layanena bhavitukamenādvīpanāṃ dvipena bhavitukāmena buddhatvam anuprāputukāmena buddhaviṣayam anuprāptukāmena budddhavikrīḍitaṃ vikrīḍitukāmena, buddhasiṃhanādaṃ naditukāmena buddhaśaṃkhaṃ prapūrayitukāmena buddhasāṃkathyaṃ kartukāmena ihaiva gambhīrāyāṃ prajñāpāramitāyāṃ śikṣitavyaṃ, prajñāpāramitāyāṃ śikṣamāṇo bodhisattvo mahāsattvo na sā kācit saṃpattir yāṃ na pratilabhate yā tena na pratilabdhā syāt. subhūtir āha: śrāvakasaṃpad api tena pratilabdhavyā pratyekabuddhasaṃpad api tena pratilabdhavyā. bhagavān āha: śrāvakasaṃpad api tena subhūte pratilabdhavyā, pratyekabuddhasaṃpad api tena subhūte pratilabdhyā, tatra ca na sthātavyaṃ na pratiṣṭhātavyaṃ, jñānena ca darśanena ca dṛṣṭvātikramiṣyati bodhisattvaniyāmam avakramiṣyati. evaṃ śikṣamāṇaḥ subhūte bodhisattvo mahāsattvaḥ sarvākārajñatāyā abhyāsī bhavaty anuttarāṃ samyaksaṃbodhim abhisaṃbhotsyate. evaṃ śikṣamāṇaḥ subhūte bodhisattvo mahāsattvaḥ sadevamānuṣāsurasya lokasya dakṣiṇīyatāṃ gacchati. evaṃ śikṣamāṇaḥ subhūte bodhisattvo mahāsattvaḥ ye tadanye dakṣiṇīyāḥ śrāvakapratyekabuddhās tān sarvān abhibhavitvā gacchati, sarvākārajñatāyāś cābhyāsī bhavati. evaṃ śikṣamāṇaḥ subhūte bodhisattvo mahāsattvo na riñcati prajñāpāramitāṃ carati prajñāpāramitāyām avirahitaḥ prajñāpāramitayā, evaṃ caran subhūte bodhisattvo mahāsattva iha gambhīrāyāṃ prajñāpāramitāyām aparihāṇadharmā veditavyāḥ, sarvākārajñatāyā dūrīkaroti śrāvakabhūmiṃ vā pratyekabuddhabhūmiṃ vābhyāsī bhavaty anuttarāyāḥ samyaksaṃbodheḥ. iti pañcadaśī sacet punas tasyaivaṃ bhavati, iyaṃ prajñāpāramitā, amuṣmin prajñāpāramitā, imāyai prajñāpāramitāyai sarvākārajñatām āvahiṣyāmīti, saced evaṃ jānāti na carati prajñāpāramitāyāṃ saced evaṃ prajñāpāramitāṃ na jānāti, iyaṃ prajñāpāramitā, amuṣmin prajñāpāramitā, imāyai prajñāpāramitāyai sarvākārajñatām āvahiṣyāmīti, tad api na jānāti na paśyati yasya vā prajñāpāramitā yena vā prajñāpāramitā yo vā prajñāpāramitayā niryāty evam anuttarāṃ samyaksaṃbodhim abhisaṃbhotsyate. sacet punar asyaivaṃ bhavati, neyaṃ prajñāpāramitā nāmuṣmin prajñāpāramitā (psp_5:35) nānayā prajñāpāramitayā kaścid dharmo niryāsyati sthitatvād dharmadhātos tathatāyā bhūtakoṭer, evaṃ caran bodhisattvo mahāsattvaś carati prajñāpāramitāyām abhyāsī bhavaty anuttarāyāḥ samyaksaṃbodheḥ. iti ṣoḍaśī vivṛddhir ity uktā vivṛddhiḥ atha khalu śakrasya devānām indrasyaitad abhavat: carann apīha bodhisattvo mahāsattvo dānapāramitāyāṃ śīlapāramitāyāṃ kṣāntipāramitāyāṃ vīryapāramitāyāṃ dhyānapāramitāyāṃ prajñāpāramitāyāra, adhyātmaśūnyatāyāṃ yāvad abhāvasvabhāvaśūnyatāyāṃ, smṛtyupasthānasamyakprahāṇarddhipādendriyabalabodhyaṅgamārgesv āryasatyesv apramāṇadhyānārūpyasamāpattidhāraṇīmukheṣu śūnyatānimittāpraṇihiteṣu pañcasv abhijñāsu daśabalavaiśāradyapratisaṃvitsv aṣṭādaśāveṇikeṣu buddhadharmeṣu caran sarvasattvān abhibhavati, kaḥ punar vādo yadānuttarāṃ samyaksaṃbodhim abhisaṃbuddho bhaviṣyati. sulabdhās tair lābhāḥ sujīvitaṃ teṣāṃ sattvānāṃ yeṣāṃ sarvākārajñatāyāṃ cittaṃ kramati, kaḥ punar vādo yair anuttarāyāṃ samyaksaṃbodhau cittam utpāditaṃ, spṛhaṇīyās te sattvā ye 'nuttarāyāḥ samyaksaṃbodheś cittam utpādayiṣyanti, spṛhaṇīyās te sattvā ye 'nuttarāyāṃ samyaksaṃbodhau cittam utpādayanti. atha khalu śakro devānām indro māndāravāṇi puṣpāṇi gṛhītvā yena bhagavāṃs tenopasaṃkrāmad upasaṃkramya tair māndāravaiḥ puṣpais tathāgatam arhantaṃ samyaksaṃbuddham avakirati sma abhyavakirati sma prakirati sma, avakīryābhyavakīrya pravikīryaivaṃ vācam abhāṣata: ye bodhisattvayānikāḥ pudgalā anuttarāṃ samyaksaṃbodhim adhyālambante teṣām anena kuśalamūlenānuttarāṇāṃ buddhadharmāṇāṃ paripūrir bhavatu, trisarvajñatāsarvadharmāṇāṃ pripūrir bhavatu, eṣāṃ svayaṃbhūdharmāṇāṃ paripūrir bhavatu, eṣām anāsravadharmāṇāṃ paripūrir bhavatu. iti trisarvajñatvadharmānuttarā paripūrinirūḍhiḥ na me bhagavann ekaś cittotpādo 'py utpadyate yad bodhisattvayānikaḥ pudgalo 'nuttarāyāṃ samyaksaṃbodhau saṃprasthito vivartetānuttarāyāḥ samyaksaṃbodher, na hi me bhagavann ekaś cittotpādo 'py utpadyate yad bodhisattvo mahāsattvo vivartya śrāvako vā pratyekabuddho vā bhaved, atha tarhi chandaṃ janayed anuttarāyāṃ samyaksaṃbodhau bhūyasyā mātrayā (psp_5:36) praṇidhiṃ kurvītānuttarāyāṃ samyaksaṃbodhau, imāni saṃsarāvacarāṇi duḥkhāni dṛṣṭvārthakāmaḥ sukhakāmaḥ hitakāmaḥ sa sadevamānuṣāsurasya lokasya ya etaiś cittotpādaiḥ samanvāgato bodhisattvo mahāsattva evaṃ cintayati, kim iti vayaṃ tīrṇā atīrṇān sattvāṃs tārayema, kim iti vayaṃ muktā amuktān sattvān mocayema, kim iti vayam āśvastā anāśvastān sattvān āśvāsayema, kim iti vayaṃ parinirvṛtā aparinirvṛtān sattvān parinirvāpayemeti. kiyat sa bhagavan kulaputro vā kuladuhitā vā puṇyaṃ prasavati yaḥ prathamayānasaṃprasthitānāṃ bodhisattvānāṃ mahāsattvānāṃ tāṃś cittotpādān anumodeta? caryāpratipannānāñ ca bodhisattvānāṃ mahāsattvānāṃ tāṃś cittotpādān anumodeta? avinivartanīyānāṃ ca bodhisattvānāṃ mahāsattvānāṃ tāṃś cittotpādān anumodeta? ekajātipratibaddhānāṃ bodhisattvānāṃ mahāsattvānāṃ tāṃś cittotpādān anumodeta? ity aparityaktasattvārthā nirūḍhir ity uktā nirūḍhiḥ evam ukte bhagavān śakraṃ devānām indram etad avocat: syāt kauśika cāturmahādvīpake lokadhātau palāgreṇa pramāṇaṃ na tv eva teṣām anumodanāsahagatānāṃś cittotpādānāṃ puṇyasya pramāṇaṃ, tiṣṭhatu kauśika cāturdvīpako lokadhātur evaṃ sāhasro lokadhātur evaṃ dvisāhasro madhyamo lokadhātuḥ, syāt khalu punaḥ kauśika trisāhasramahāsāhasre lokadhātau palāgreṇa pramāṇaṃ na tv eva teṣām anumodanāsahagatānāṃ cittotpādānāṃ puṇyasya pramāṇaṃ, syāt khalu punaḥ kauśika trisāhasramahāsāhasre lokadhātau mahāsamudreṣu śatadhā bhinnayā vālāgrakoṭyā udakabindūnām utkṣipyamānānāṃ pramāṇaṃ na tv eva teṣām anumodanāsahagatānāṃ cittotpādānāṃ puṇyasya pramāṇam. evam ukte śakro devānām indro bhagavantam etad avocat: mārādhiṣṭhitās te bhagavan sattvā bhaviṣyanti, ya imāṃś cittotpādān nānumodiṣyante. mārapakṣikās te bhagavan sattvā bhaviṣyanti, mārabhavanāt te bhagavan sattvāś cyutā bhaviṣyanti, ya imāṃś cittotpādān nānumodiṣyante. mārabhavanāt te bhagavan sattvā ihāgatā bhaviṣyanti, ya imāṃś cittotpādān nānumodiṣyante. tat kasya hetoḥ? mārabhavanavidhvaṃsanakarās te bhagavan sattvā, yair ime cittotpādā abhinirhṛtā, ye 'nuttarāyāṃ samyaksaṃbodhau pariṇāmayanti. anumoditavyās te bhagavaṃś cittotpādā, ye 'nuttarāyāṃ samyaksaṃbodhau cittāny utpādayanti. yair aparityakto buddho 'parityakto dharmo 'parityaktaḥ saṃghas, tair ime cittotpādā (psp_5:37) anumodyānuttarāyai samyaksaṃbodhaye pariṇāmayitavyā yathā na dvayaḥ saṃjñī nādvayaḥ saṃjñī. bhagavān āha: evam etat kauśikaivam etat, yathā tvaṃ vadasi, ya imān kauśika cittotpādān anumodiṣyante te kṣipraṃ tathāgatam arhantaṃ samyaksaṃbuddham ārāgayiṣyanti ārāgayitvā na virāgayiṣyanti. evaṃ te ebhir anumodanāsahagataiś cittotpādakuśalamūlaiḥ samanvāgatā yatra yatropapatsyante tatra tatra satkṛtā bhaviṣyanti, gurukṛtā mānitāḥ pūjitā arcitā apacāyitā bhaviṣyanti. tatra te na jātv amanaāpāni rūpāṇi drakṣyanti, nāmanaāpān śabdān śroṣyanti, nāmanaāpān gandhān ghrāsyanti, nāmanaāpān rasān āsvādayiṣyanti, nāmanaāpān spraṣṭavyān sprakṣyanti, nāmanaāpān dharmān vijñāsyanti. na ca te jātu buddhair bhagavadbhir virahitā bhaviṣyanti, buddhakṣetreṇa ca buddhakṣetraṃ saṃkramiṣyanti, tāṃś ca buddhān bhagavataḥ paryupāsiṣyante, kuśalamūlañ cāvaropayiṣyanti. tat kasya hetoḥ? tathā hi taiḥ kulaputraiḥ kuladuhitṛbhiś cāsaṃkhyeyānām aprameyāṇām aparimāṇānāṃ bodhisattvānāṃ mahāsattvānāṃ navayānasaṃprasthitānāṃ kuśalamūlāny anumoditāny anumodyānuttarāyāṃ samyaksaṃbodhau pariṇāmitāni, prathamabhūmisthitānāṃ kuśalamūlāny anumoditāni, dvitīyabhūmisthitānāṃ yāvad daśabhūmisthitānāṃ yāvad ekajātipratibaddhānāṃ bodhisattvānāṃ mahāsattvānāṃ tāni kuśalamūlāny anumoditāni, taiś ca kuśalamūlair vibaddhamānair anuttarāyāḥ samyaksaṃbodher abhyāsī bhavanti. te 'nuttarāṃ samyaksaṃbodhim abhisaṃbudhyāprameyān asaṃkhyeyān aparimāṇasattvān parinirvāpayiṣyanti. tad anena kauśika paryāyeṇa tena kulaputreṇa vā kuladuhitrā vā prathamacittotpādikānāṃ bodhisattvānāṃ mahāsattvānāṃ tāni kuśalamūlāny anumodyānuttarāyāṃ samyaksaṃbodhau pariṇāmayitavyāni, tathā ca pariṇāmayitavyāni yathā tac cittam anyatra cittena caren nānyatra cittena. ity uktā cittasaṃsthitiḥ avinivartanīyānām ekajātipratibaddhānāṃ tāni kuśalamūlāny anumodyānuttarāyāṃ samyaksaṃbodhau pariṇāmayitavyāni, tathā ca pariṇāmayitavyāni yathā na dvayasaṃjñā nādvayasaṃjñā. iti sakalapravṛttipakṣādhiṣṭhānaḥ prathamo grāhyavikalpaḥ (psp_5:38) atha khalv āyuṣmān śāriputra āyuṣmantaṃ subhūtiṃ sthaviram etad avocat: kiṃ punar āyuṣman subhūte prajñāpāramitaivāvikalpā, utāho dhyānapāramitāpy avikalpā, vīryapāramitāpy avikalpā, kṣāntipāramitāpy avikalpā, śīlapāramitāpy avikalpā, dānapāramitāpy avikalpā. subhūtir āha: avikalpā āyuṣman śāriputra prajñāpāramitā, avikalpā dhyānapāramitā, avikalpā vīryapāramitā, avikalpā kṣāntipāramitā, avikalpā śīlapāramitā, avikalpā āyuṣman śāriputra dānapāramitā. śāriputra āha: kiṃ punar āyuṣman subhūte rūpam avikalpaṃ, vedanā saṃjñā saṃskārā, vijñānam apy avikalpaṃ, cakṣuś cakṣurvijñānaṃ cakṣuḥsaṃsparśaś cakṣuḥsaṃsparśapratyayā vedanā avikalpā. evaṃ śrotraṃ ghrāṇaṃ jihvā kāyā, mano manovijñānaṃ manaḥsaṃsparśo manaḥsaṃsparśapratyayā vedanā avikalpā. kiṃ punar āyuṣman subhūte rūpam avikalpaṃ, śabdo gandho rasaḥ sprastavyaṃ, dharmā apy avikalpāḥ. kiṃ punar āyuṣman subhūte dhyānāni vā apramāṇāni vā ārūpyasamāpattayo vāvikalpāḥ smṛtyupasthānāni vā samyakprahāṇarddhipādendriyabalabodhyaṅgamārgā vā avikalpāḥ, śūnyatānimittāpraṇihitāryasatyābhijñā sarvavimokṣasamādhisamāpattidhāraṇīmukhāni vā sarvaśūnyatā vā sarvasamādhayo vā daśatathāgatabalāni vā catvāri vaiśāradyāni vā catasraḥ pratisaṃvido vā mahāmaitrī vā mahākaruṇā vāvikalpā yāvad aṣṭādaśāveṇikā buddhadharmā avikalpāḥ, buddho 'py avikalpaḥ bodhir apy avikalpā saṃskṛto dhātur apy avikalpo 'saṃskṛto dhātur apy avikalpaḥ. subhūtir āha: sarvadharmā apy āyuṣmañ chāriputrāvikalpāḥ. śāriputra āha: yady āyuṣman subhūte sarvadharmā avikalpāḥ, tat kuto 'yaṃ pañcagatikasya saṃsārasya saṃbhedaḥ? kuto vā narakatiryagyoniyamalokadevamanuṣyāṇāṃ vyavasthā? kuto vā prabhāvanā srotaāpannānāṃ sakṛdāgāminām anāgāminām arhatāṃ pratyekabuddhānāṃ bodhisattvānāṃ mahāsattvānāṃ buddhānāṃ bhagavatām? evam ukte āyuṣmān subhūtir āyuṣmantaṃ śāriputram etad avocat: yad ete āyuṣman śāriputra sattvā viparyāsa samutthitāḥ karmābhisaṃskurvanti kāyena vācā manasā vā, ato nidānaṃ vivartante, chandamūlakarmaparigṛhītā narakatiryagyoniyamalokadevamanuṣyāḥ, yat punar āyuṣmān śāriputra evam āha, kutaḥ srotaāpannāḥ prabhāvyante, sakṛdāgāminaḥ prabhāvyante, anāgāminaḥ prabhāvyante, arhantaḥ prabhāvyante pratyekabuddhāḥ (psp_5:39) prabhāvyante, kato yāvad buddhā bhagavantaḥ prabhāvyante? subhūtir āha: avikalpatayā āyuṣman śāriputra srotaāpanno 'vikalpaḥ, srotaāpattiphalam avikalpam, evaṃ sakṛdāgāmy anāgāmy arhattvam, avikalpaṃ pratyekabuddhatvaṃ, pratyekabodhir avikalpā, ato 'vikalpaḥ pratyekabuddhaḥ. ye 'pi te āyuṣman śāriputrābhūvann atīte 'dhvani tathāgatā arhantaḥ samyaksaṃbuddhās te 'py āyuṣman śāriputra buddhā bhagavanto 'vikalpo vikalpaprahīṇās, tad anenāpi te āyuṣman śāriputra paryāyeṇaivaṃ veditavyaṃ, sarvadharmā avikalpā avikalpatathatāṃ pramāṇīkṛtya bhūtakoṭiṃ dharmadhātum. evaṃ khalv āyuṣman śāriputra bodhisattvena mahāsattvenāvikalpāyāṃ prajñāpāramitāyāṃ caritavyam, avikalpāyāṃ prajñāpāramitāyāṃ carann avikalpaṃ dharmam abhisaṃbudhyate. iti samastanivṛttipakṣādhiṣṭhāno dvitīyo grāhyavikalpaḥ atha khalv āyuṣmān śāriputra āyuṣmantaṃ subhūtim etad avocat: sāre batāyam āyuṣman subhūte carati bodhisattvo mahāsattvo yaḥ prajñāpāramitāyāṃ carati. evam ukte āyuṣmān subhūtir āyuṣmantaṃ śāriputram etad avocat: asāre batāyaṃ caraty āyuṣman śāriputra bodhisattvo mahāsattvo yaḥ prajñāpāramitāyāṃ carati. tat kasya hetoḥ? tathā hy āyuṣman śāriputrāsārā prajñāpāramitā, asārā dhyānapāramitā, asārā vīryapāramitā, asārā kṣāntipāramitā, asārā śīlapāramitā, asārā dānapāramitā, evaṃ yāvad asārā sarvākārajñatā. tat kasya hetoḥ? tathā hi bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ carann asāram eva nopalabhate na samanupaśyati, kutaḥ punaḥ sāram upalapsyate, evaṃ yāvad asārāṃ sarvākārajñatāṃ, kutaḥ punaḥ sāram upalapsyate. atha khalu saṃbahulānāṃ kāmāvacarāṇāṃ rūpāvacarāṇāñ ca devaputrāṇām etad abhavat: namaskartavyās te kulaputrāḥ kuladuhitaraś ca yair anuttarāyāṃ samyaksaṃbodhau cittam utpāditaṃ, ye ceha gambhīrāyāṃ prajñāpāramitāyāṃ yathopadiṣṭāyāṃ caranti, atra cārthe caranto na ca bhūtakoṭiṃ sākṣātkurvanti, asākṣātkurvataḥ śrāvakabhūmau vā pratyekabuddhabhūmau vā na tiṣṭheyur, anena bhagavan paryāyeṇa namaskartavyās te bhagavan bodhisattvā mahāsattvā ya imāṃ dharmasamatāṃ na sākṣātkurvanti. atha khalv āyuṣmān subhūtis tān devaputrān etad avocat: nedaṃ (psp_5:40) devaputrā duṣkaraṃ bodhisattvānāṃ mahāsattvānāṃ ya imaṃ dharmasamatāṃ na sākṣātkurvanti, yasyāḥ sākṣātkṛtāyāḥ śrāvakabhūmau vā pratyekabuddhabhūmau vā tiṣṭheyuḥ. idaṃ teṣāṃ devaputrā duṣkaraṃ yad asaṃkhyeyān aprameyān aparimāṇān sattvān parinirvāpayiṣyāma iti saṃnāhaṃ saṃnahyante, te ca sattvā atyantatayā nopalabhyante ye vinayitavyā iti. evañ caranto bodhisattvā mahāsattvāḥ saṃprasthitā anuttarāyāṃ samyaksaṃbodhau sarvasattvān vinayiṣyāma iti, ākāśaṃ sa vinayitavyaṃ manyeta yaḥ sattvān vinayitavyān manyeta. tat kasya hetoḥ? ākāśaviviktatayā sattvaviviktatā draṣṭavyā, ākāśaśūnyatayā sattvaśūnyatā draṣṭavyā, ākāśāsāratayā sattvāsāratā draṣṭavyā, ākāśatucchatayā sattvatucchatā draṣṭavyā iti. anenāpi devaputrāḥ paryāyeṇa duṣkarakārako bodhisattvo mahāsattvo yo 'saṃvidyamānānāṃ sattvānāṃ kṛtaśaḥ saṃnāhaṃ saṃnahyate ākāśena sārdhaṃ sa vivaditavyaṃ manyeta yaḥ sattvānāṃ kṛtaśaḥ saṃnāhaṃ saṃnaddhavyaṃ manyeta, sa ca saṃnāhaḥ saṃnaddho bodhisattvena mahāsattvena sattvāś ca nopalabhyante yeṣām arthāya saṃnāhaḥ saṃnaddhaḥ. tat kasya hetoḥ? sattvaviviktatayā saṃnāhaviviktatā draṣṭavyā. saced evaṃ bhāṣyamāṇe bodhisattvo mahāsattvo na saṃsīdati carati prajñāpāramitāyām. tat kasya hetoḥ? rūpaviviktatayā sattvaviviktatā, vedanāsaṃjñāsaṃskāravijñānaviviktatayā sattvaviviktatā, prajñāpāramitāviviktatayā rūpaviviktatā yāvad vistareṇa sarvākārajñatāviviktatā. sacet punar bodhisattvasya mahāsattvasya sarvadharmaviviktatāyāṃ bhāṣyamāṇāyāṃ cittaṃ nāvalīyate na saṃlīyate na saṃtrāsam āpadyate, carati bodhisattvo mahāsattvaḥ prajñāpāramitāyām. iti dravyasatpṛthagjanapuruṣādhiṣṭhānaḥ prathamo grāhakavikalpaḥ bhagavān āha: kena kāraṇena subhūte bodhisattvo mahāsattvo na saṃsīdati prajñāpāramitāyā? subhūtir āha: asattvād bhagavan na saṃsīdati bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ, viviktatvāc chāntatvād anutpādatvād bhagavan na saṃsīdati bodhisattvo mahāsattvaḥ prajñāpāramitāyām, anena bhagavan kāraṇena bodhisattvo mahāsattvo na saṃsīdati prajñāpāramitāyām. tat kasya hetoḥ? tathā hi bhagavan sa nopalabhyate yaḥ saṃsīdate, yena (psp_5:41) vā saṃsīdate yatra vā saṃsīdate sarva ete dharmā nopalabhyante. saced bhagavann evaṃ bhāṣyamāṇe bodhisattvo mahāsattvo na saṃsīdati na viṣīdati nāvalīyate na saṃlīyate nottrasyati na saṃtrasyati na saṃtrāsam āpadyate carati prajñāpāramitāyām. tat kasya hetoḥ? tathā hi bhagavan sarva ete dharmā nopalabhyante yo vā saṃsīdet yena vā saṃsīdet yatra vā saṃsīdet, evaṃ carantaṃ bodhisattvaṃ mahāsattvaṃ sendrakā devāḥ sabrahmakāḥ saprajāpatayo devā namasyanti yaḥ prajñāpāramitāyāṃ carati. evam ukte bhagavān āyuṣmantaṃ subhūtim etad avocat: na kevalaṃ subhūte sendrakair devaiḥ sabrahmakaiḥ saprajāpatikair devair namasyanīyo bodhisattvo mahāsattvo ya evaṃ prajñāpāramitāyāṃ carati, ye 'pi te 'tikrāntavarṇā devaputrāḥ śubhakṛtsnā vṛhatphalā yāvac chuddhāvāsakā devaputrās te 'pi subhūte namasyanti bodhisattvaṃ mahāsattvaṃ ya evaṃ prajñāpāramitāyāṃ carati. ye 'pi te subhūte tathāgatā arhantaḥ samyaksaṃbuddhā asaṃkhyeyeṣv aprameyeṣu lokadhātuṣu tiṣṭhanti dhriyante yāpayanti te 'pi subhūte tathāgatā arhantaḥ samyaksaṃbuddhās taṃ bodhisattvaṃ mahāsattvaṃ prajñāpāramitāyāṃ caran taṃ samanvāharanti. ayaṃ bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran dhyānapāramitāṃ paripūrayiṣyati, vīryapāramitāṃ paripūrayiṣyati, kṣāntipāramitāṃ paripūrayiṣyati, śīlapāramitāṃ paripūrayiṣyati, dānapāramitāṃ paripūrayiṣyati, adhyātmaśūnyatāṃ paripūrayiṣyati yāvad abhāvasvabhāvaśūnyatāṃ paripūrayiṣyati, saptatriṃśadbodhipakṣyān dharmān paripūrayiṣyati, daśabalavaiśāradyapratisaṃvidāveṇikābuddhadharmān paripūrayiṣyati yāvat sarvākārajñatāṃ paripūrayiṣyati, yāvat punaḥ subhūte bodhisattvān mahāsattvān buddhā bhagavantaḥ prajñāpāramitāyāṃ carataḥ samanvāharanti, te bodhisattvā mahāsattvā buddhapratipannā dhārayitavyāḥ, yāvantaḥ subhūte gaṅgānadīvālukopameṣu lokadhātuṣu sattvās te sarve mārāḥ pāpīyāṃso bhaveyur ekaikaś ca māraḥ pāpīyāṃs tāvata eva mārān pāpīyāso 'bhinirmimīte, te sarve 'pratibalās tasya bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carato 'ntarāyaṃ kartum. dvābhyāṃ subhūte dharmābhyāṃ samanvāgato bodhisattvo mahāsattvo (psp_5:42) durdharṣo bhavati māraiḥ pāpīyobhiḥ. katamābhyāṃ dvābhyāṃ? sarvadharmāś ca śūnyatāto vyavalokitā bhavanti, sarvasattvāś cāparityaktā bhavanti. ābhyāṃ subhūte dvābhyāṃ dharmābhyāṃ samanvāgato bodhisattvo mahāsattvo durdharṣo bhavati māraiḥ pāpīyābhiḥ. aparābhyāṃ subhūte dvābhyāṃ dharmābhyāṃ samanvāgato bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran durdharṣo bhavati māraiḥ pāpīyobhiḥ. katamābhyāṃ dvābhyām? yathāvādī tathākārī ca bhavati buddhāṃś ca bhagavataḥ samanvāharati. ābhyāṃ subhūte dvābhyāṃ dharmābhyāṃ samanvāgato bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran durdharṣo bhavati māraiḥ pāpīyobhiḥ. evañ carataḥ subhūte bodhisattvasya mahāsattvasya te devaputrā upasaṃkramitavyaṃ maṃsyante paryupāsyante paripraśnayanti, utsāhañ ca dadāti: kṣipraṃ tvaṃ kulaputra buddhabodhiṃ samanuprāpsyasi tasmāt tarhi tvaṃ kulaputra etenaiva vihāreṇa vihara yad uta śūnyatāvihāreṇānimittavihāreṇāpraṇihitavihāreṇa. tat kasya hetoḥ? etena tvaṃ kulaputra vihāreṇa viharann anāthānāṃ sattvānāṃ nātho bhaviṣyasi, asaraṇānāṃ śaraṇaṃ bhaviṣyasi, atrāṇānāṃ sattvānāṃ trāṇaṃ bhaviṣyasi, aparāyaṇānāṃ sattvānāṃ parāyaṇaṃ bhaviṣyasi, alayanānāṃ sattvānāṃ layanaṃ bhaviṣyasi, advīpānāṃ sattvānāṃ dvīpo bhaviṣyasi, andhabhūtānāṃ sattvānām āloko bhaviṣyasi. tat kasya hetoḥ? etena hi prajñāpāramitāvihāreṇāvirahitasya bodhisattvasya mahāsattvasyāmī guṇā bhavanti. ye 'pi te 'saṃkhyeyeṣv aprameyeṣu lokadhātuṣu buddhā bhagavantas tiṣṭhanti dhriyante yāpayanti te 'pi bhikṣusaṃghaparivṛtā buddhā bhagavanto bodhisattvagaṇapuraskṛtā, yo 'sau prajñāpāramitāyāṃ caraty etair eva guṇaiḥ samanvāgato yad uta prajñāpāramitāguṇais tasya te buddhā bhagavanto nāmaṃ ca gotraṃ ca parikīrtayamānarūpā dharmaṃ deśayanty udānaṃ codānayanti. tasya bodhisattvasya mahāsattvasya tadyathāpi nāmāham etarhi ratnaketor bodhisattvasya mahāsattvasya nāmadheyaṃ parikīrtayamānarūpo dharmaṃ deśayāmy udānaṃ codānayāmi, śikhinaś ca bodhisattvasya mahāsattvasya nāmadheyaṃ parikīrtayamānarūpo dharmaṃ deśayāmy udānaṃ codānayāmi. (psp_5:43) ye 'pi te bodhisattvā mahāsatttvā akṣobhyasya tathāgatasyārhataḥ samyaksaṃbuddhasyāntike brahmacaryaṃ caranti, anayā ca prajñāpāramitayāvirahitās teṣām ahaṃ bodhisattvānāṃ mahāsattvānāṃ nāmadheyaṃ parikīrtayamānarūpo dharmaṃ deśayāmy udānaṃ codānayāmi. ye 'pi te pūrvasyāṃ diśi buddhā bhagavantas tiṣṭhanti dhriyante yāpayanti dharmaṃ ca deśayanti, tatra ye bodhisattvā mahāsattvā brahmacaryaṃ caranti, anayā prajñāpāramitayāvirahitās teṣāṃ te buddhā bhagavanto nāmadheyaṃ parikīrtayamānarūpā dharmaṃ deśayaty udānaṃ codānayanti. evaṃ dakṣiṇasyāṃ paścimāyām uttarasyām adha ūrdhvam atra vidikṣu lokadhātuṣu, ye buddhā bhagavantas tiṣṭhanti dhriyante yāpayanti dharmaṃ ca deśayanti, tatra ye bodhisattvā mahāsattvā brahmacaryaṃ caranti, anayā prajñāpāramitayāvirahitās teṣāṃ te buddhā bhagavanto nāmadheyaṃ parikīrtayamānarūpā dharmaṃ deśayanty udānaṃ codānayanti. ye 'pi te bodhisattvā mahāsattvāḥ prathamacittotpādam upādāya bodhisattvamārgaṃ paripūrayamāṇā yāvat sarvākārajñatām anuprāpsyanti, teṣām api te buddhā bhagavanto nāmadheyaṃ parikīrtayamānarūpā dharmaṃ deśayanty udānaṃ codānayanti. tat kasya hetoḥ? evaṃ duṣkarakārakā hi subhūte bodhisattvā mahāsattvā bhavanti, ye buddhanetryavyavacchedāya pratipannāḥ. evam ukte āyuṣmān subhūtir bhagavantam etad avocat: katameṣāṃ bhagavan bodhisattvānāṃ mahāsattvānāṃ nāmadheyaṃ parikīrtayamānarūpās te buddhā bhagavanto dharmaṃ deśayanty udānaṃ codānayanti vinivartanīyānāṃ vā avinivartanīyānāṃ vā? evam ukte bhagavān āyuṣmantaṃ subhūtim etad avocat: santi subhūte bodhisattvā mahāsattvā avinivartanīyā ye prajñāpāramitāyāṃ caranti, santi vinivartanīyā bodhisattvā mahāsattvā ye prajñāpāramitāyāṃ caranti, yeṣāṃ te buddhā bhagavanto nāmadheyaṃ parikīrtayamānarūpā dharmaṃ deśayanty udānaṃ codānayanti. ye 'pi te ratnaketor bodhisattvasya mahāsattvasyānuśikṣamāṇarūpā bodhisattvacārikāṃ caranti teṣāṃ te buddhā bhagavanto nāmadheyaṃ parikīrtayamānarūpā dharmaṃ deśayanty udānaṃ codānayanti. punar aparaṃ subhūte ye 'pi te bodhisattvā mahāsattvāḥ prajñāpāramitāyāṃ caranti, sarvadharmā anutpattikā ity adhimuktā na cānutpattikair (psp_5:44) dharmaiḥ kṣāntiḥ pratilabdhā, sarvadharmāḥ śūnyā ity adhimuktā na cānutpattikeṣu dharmeṣu kṣāntiḥ pratilabdhā, sarvadharmāḥ śāntā ity adhimuktāḥ sarvadharmā vigatā iti tucchakā iti vaśikā ity asārakā ity adhimuktā na cānutpattikeṣu dharmeṣu kṣāntiḥ pratilabdhā, eṣāṃ subhūte bodhisattvānāṃ mahāsattvānāṃ te buddhā bhagavanto nāmadheyaṃ parikīrtayamānarūpā dharmaṃ deśayanty udānaṃ codānayanti. yeṣāṃ te subhūte bodhisattvānāṃ mahāsattvānāṃ buddhā bhagavanto nāmadheyaṃ parikīrtayamānarūupā dharmaṃ deśayanty udānaṃ codānayanti, teṣām api subhūte bodhisattvānāṃ mahāsattvānāṃ prahīṇā śrāvakabhūmiś ca pratyekabuddhabhūmiś ca pratikāṅkṣitavyā, vyākriyante ca te 'nuttarāyāṃ samyaksaṃbodhau. yasya subhūte bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carato buddhā bhagavanto nāmadheyaṃ parikīrtayamānarūpā dharmaṃ deśayanty udānaṃ codānayanti, sa bodhisattvo mahāsattvo 'vinivartanīyatāyāṃ sthāsyati yatra sthitvā sarvākārajñatām anuprāpsyati. punar aparaṃ subhūte bodhisattvā mahāsattvā gambhīrāyāṃ prajñāpāramitāyāṃ bhāṣyamāṇāyāṃ śrutvā na kāṅkṣiṣyanti na vicikitsiṣyanti na dhandhāyiṣyanti. evam etad yathā tathāgatenārhatā samyaksaṃbuddhena bhāṣitety adhimokṣyante bodhim abhisaṃbhotsyate, kas tatra sthitvā dharmaṃ deśayiṣyati? nedaṃ sthānaṃ vidyate. atha khalu śakro devānām indro bhagavantam etad avocat: gambhīreyaṃ bhagavan prajñāpāramitā duṣkarakārakā bhagavan bodhisattvā mahāsattvā ye 'nuttarāṃ samyaksaṃbodhim abhisaṃboddhukāmāḥ. tat kasya hetoḥ? na ca nāma bhagavan kaścit tathatāyāṃ tiṣṭhati nāpi kaścid anuttarāṃ samyaksaṃbodhim abhisaṃbudhyate nāpi kaścid dharmaṃ deśayati. atha ca nāvalīyate na cāsya kāṅkṣāyitatvaṃ vā dhandhāyitatvaṃ vā bhavati. iti prajñaptisahāryapudgalādhiṣṭhāno dvitiyo grāhakavikalpaḥ atha khalv āyuṣmān subhūtir bhagavantam etad avocat: kathaṃ bhagavan māyopamaṃ cittam anuttarāṃ samyaksaṃbodhim abhisaṃbudhyate? evam ukte bhagavān āyuṣmantaṃ subhūtim etad avocat: tat kiṃ manyase? subhūte samanupaśyasi tvaṃ taṃ māyopamaṃ cittam. subhūtir āha: na bhagavan, nāhaṃ bhagavan māyopamaṃ cittaṃ samanupaśyāmi. (psp_5:45) bhagavān āha: tat kiṃ manyase? subhūte yatra na māyā, na māyopamaṃ cittaṃ tatra samanupaśyasi tvaṃ cittam. subhūtir āha: na bhagavan. bhagavān āha: tat kiṃ manyase? subhūte 'nyatra māyāyā māyopamād vā cittāt taṃ dharmaṃ samanupaśyasi yo dharmo 'nuttarāṃ samyaksaṃbodhim abhisaṃbhotsyate. subhūtir āha: na bhagavan, nāhaṃ bhagavan anyatra māyāyā māyopamād vā cittāt taṃ dharmaṃ samanupaśyāmi yo dharmo 'nuttarāṃ samyaksaṃbodhim abhisaṃbhotsyate. so 'haṃ bhagavann anyaṃ dharmaṃ na samanupaśyan tatkatamaṃ dharmam upadekṣyāmy asti vā nāsti veti? yo dharmo 'tyantatayā vivikto na so 'stitāṃ vā nāstitāṃ vopaiti, yo dharmo 'tyantatayā vivikto na so 'nuttarāṃ samyaksaṃbodhim abhisaṃbhotsyate, na cāsaṃvidyamāno dharmo 'nuttarāṃ samyaksaṃbodhim abhisaṃbohotsyate. tat kasya hetoḥ? tathā hi bhagavaṃs te dharmā na saṃvidyante ye saṃkliśyeyur vyavadāyeyur vā. tat kasya hetoḥ? tathā hi bhagavan prajñāpāramitātyantaviviktā, dhyānapāramitātyantaviviktā vīryapāramitātyantaviviktā, kṣāntipāramitātyantaviviktā, śīlapāramitātyantaviviktā, dānapāramitātyantaviviktā, evam adhyātmaśūnyatātryantaviviktā yāvad abhāvasvabhāvaśūnyatātyantaviviktā, smṛtyupasthānasamyakprahāṇarddhipādendriyabalabodhyaṅgamārgā atyantaviviktāḥ, apramāṇadhyānārūpyasamāpattyāryasatyāny atyantaviviktāni, sarvavimokṣasamādhisamāpattidhāraṇīmukhāny atyantaviviktāni, pañcābhijñā atyantaviviktā, daśabalavaiśāradyapratisaṃvidāveṇikābuddhadharmā atyantaviviktāḥ, anuttarāṃ samyaksaṃbodhir apy atyantaviviktā. yaś cātyantavivikto dharmo na sa bhāvayitavyo vā vibhāvayitavyo vā, nāpi kasyacid dharmasyāhārikā prajñāpāramitātyantaviviktatvād, yady atyantaviviktā prajñāpāramitā tat kathaṃ bhagavan prajñāpāramitam āgamya bodhisattvo 'nuttarāṃ samyaksaṃbodhim abhisaṃbhotsyate? anuttarāpi samyaksaṃbodhir atyantaviviktā, kathaṃ viviktena viviktasyānubodhau bhavati? evam ukte bhagavān āyuṣmantaṃ subhūtim etad avocat: sādhu sādhu (psp_5:46) subhūte evam etat, atyantaviviktā hi subhūte prajñapāramitā, 'tyantaviviktā dhyānapāramitā, 'tyantaviviktā vīryapāramitā, 'tyantaviviktā kṣāntipāramitā, 'tyantaviviktā śīlapāramitā, 'tyantaviviktā dānapāramitā, atyantaviviktāḥ sarvaśūnyatāḥ, saptatriṃśadbodhipakṣyā dharmā apramāṇadhyānārūpyasamāpattaya āryasatyāni śūnyatānimittāpraṇihitāny abhijñāḥ sarvavimokṣasamādhisamāpattidhāraṇīmukhadaśabalavaiśāradyapratisaṃvidāveṇikabuddhadharmā atyantaviviktā, anuttarā samayaksaṃbodhir atyantaviviktā yāvat sarvākārajñatā atyantaviviktā. yathā subhūte 'tyantaviviktā prajñāpāramitā yāvat sarvākārajñatā tathātyantaviviktām anuttarāṃ samyaksaṃbodhim abhisaṃbhotsyate. sacet subhūte na prajñāpāramitātyantaviviktābhaviṣyad yāvat sarvākārajñatātyantaviviktā bhaviṣyan na prajñāpāramitābhaviṣyad yāvan na sarvākārajñatābhaviṣyad evaṃ na prajñapāramitā. ye ca punar evaṃ śroṣyanti akṣobhyasya tathāgatasyārhataḥ samyaksaṃbuddhasyāntike gambhīrāṃ prajñāpāramitāṃ teṣāṃ ca bodhisattvayānikānāṃ kulaputrāṇāṃ kuladuhitṛṇāṃ cāntikād, ayam api bodhisattvayānikaḥ pudgala imāṃ prajñāpāramitām adhimokṣyate, imāṃ prajñāpāramitāṃ yathā tathāgatenārhatā samyaksaṃbuddhena bhāṣitā tathādhimucyamāno 'vinivartanīyatāyāṃ sthāsyati, evaṃ bahukaraṃ subhūte bodhisattvānāṃ mahāsattvānāṃ prajñāpāramitāyāḥ śravaṇaṃ vadāmi, kaḥ punar vādo ye 'dhimokṣyante 'dhimucya tathatvāya sthāsyanti tathatvāya pratipatsyante tathatvāya sthitvā tathatvāya pratipadyamānās tiṣṭhanti sarvākārajñatāyām. subhūtir āha: yat punar bhagavaṃs tathatāyāṃ sthitvā tathatāyāṃ pratipadyamāno na kaścid dharmam upalabhate tadā kathaṃ tiṣṭhati sarvākārajñatāyām? evam ukte bhagavān āyuṣmantaṃ subhūtim etad avocat: yathā subhūte tathāgatanirmitas tiṣṭhati tathā tiṣṭhati sarvākārajñatāyām. atha khalv āyuṣmān subhūtir bhagavantam etad avocat: yat punar bhagavaṃs tathāgatanirmito na kaścid dharmam upalabhate, ko 'yaṃ tathatāyāṃ tiṣṭhati? ko vā tathatāyāṃ sthitvānuttarāṃ samyaksaṃbodhim abhisaṃbhotsyate? ko vā tathatāyāṃ sthitvā dharmaṃ deśayiṣyati? tathataiva tāvan nopalabhyate, kaḥ punar vādo yas tathatāyāṃ sthāsyati (psp_5:47) tathatāyāṃ sthitvānuttarāṃ samyaksaṃbodhim abhisaṃbhotsyate tathatāyāṃ sthitvā dharmaṃ deśayiṣyati. evam ukte bhagavān āyuṣmantaṃ subhūtim etad avocat: yadāyuṣmān subhūtir evam āha, tathāgatanirmito na kaścid dharmam upalabhate ko 'yaṃ tathatāyāṃ tiṣṭhati, ko vā tathatāyāṃ sthitvānuttarāṃ samyaksaṃbodhim abhisaṃbhotsyate, ko yā tathatāyāṃ sthitvā dharman deśayiṣyati, tathataiva tāvan nopalabhyate, kaḥ punar vādo yas tathatāyāṃ sthāsyati tathatāyāṃ sthitvānuttarāṃ samyaksaṃbodhim abhisaṃbhotsyate tathatāyāṃ sthitvā dharmaṃ deśayiṣyati. evam etat subhūte evam etat, tathā yathā vadasi, na subhūte tathāgatanirmitaḥ kaścid dharmam upalabhate yas tathatāyāṃ sthāsyati yas tathatāyāṃ sthitvānuttarāṃ samyaksaṃbodhim abhisaṃbhotsyate, yas tathatāyāṃ sthitvā dharmaṃ deśayiṣyati tathataiva tāvan nopalabhyate, kaḥ punar vādo yas tathatāyāṃ sthāsyati tathatāyāṃ sthitvānuttarāṃ samysaksaṃbodhim abhisaṃbhotsyate tathatāyāṃ sthitvā dharmaṃ deśayiṣyantiti, nedaṃ sthānaṃ vidyate. tat kasya hetoḥ? utpādād vā subhūte tathāgatānām anutpādād vā tathāgatānāṃ sthitaivaiṣā tathatā avitathatā ananyatathatā dharmatā dharmadhātur dharmasthititā dharmaniyāmatā bhūtakoṭir, neha subhūte tathatāyāṃ kaścit tiṣṭhati na tathatāyāṃ kaścid anuttarāṃ samyaksaṃbodhim abhisaṃbudhyate na tathatāyāṃ kaścid dharmaṃ deśayati. tat kasya hetoḥ? na hy atra tathatāyāṃ dharma upalabhyate, yo vā tathatāyāṃ tiṣṭhet, yo vā tathatāyāṃ sthitvānuttarāṃ samyaksaṃbodhim abhisaṃbhotsyate, yo vā tathatāyā sthitvā dharmaṃ deśayiṣyati. tat kasya hetoḥ? tathataiva tāvan nopalabhyate, naivāsyotpāda upalabhyate na vyayo na sthitir nānyathātvam. yatrāsya dharmasya notpāda upalabhyate na vyayo na sthitir nānyathātvaṃ, kas tatra sthāsyati? ko vā tatra sthitvā bodhisattvo mahāsattvo 'nuttarāṃ samyaksaṃbodhim abhisaṃbhotsyate? tasmāt tarhi subhūte prajñāpāramitātyantaviviktā yāvat sarvākārajñatātyantaviviktā, tasmāt subhūte prajñapāramitām āgamya bodhisattvo mahāsattvo 'nuttarāṃ samyaksaṃbodhim abhisaṃbhotsyate, na ca vivekena viveko 'bhisaṃbhotsyate, abhisaṃbhotsyate ca, na ca tām anāgamya prajñāpāramitām abhisaṃbhotsyate. (psp_5:48) subhūtir āha: gambhīre bhagavann arthe carati bodhisattvo mahāsattvaḥ. bhagavān āha: evam etat subhūte evam etat, gambhīre 'rthe carati bodhisattvo mahāsattvo, duṣkarakārakaḥ subhūte bodhisattvo mahāsattvo, yo gambhīre 'rthe carati, tañ cārthaṃ na sākṣātkaroti yad uta śrāvakabhūmiṃ vā pratyekabuddhabhūmiṃ vā. subhūtir āha: yathāhaṃ bhagavato bhāṣitasyārtham ājānāmi tathā na kaścid duṣkarakārako bodhisattvo mahāsattvaḥ. tat kasya hetoḥ? tathā hi bhagavan so 'rtho nopalabhyate yaṃ sākṣātkuryāt. sāpi prajñāpāramitā nopalabhyate yayā sākṣātkuryāt, so 'pi dharmo nopalabhyate yaḥ sākṣātkuryād, anupalabhamāno bhagavan sarvadharmāṃs tat katamam arthaṃ sākṣātkariṣyati? katamāṃ prajñāpāramitāṃ sākṣātkariṣyati? katamaṃ dharmaṃ sākṣātkariṣyati yaṃ sākṣātkṛtvānuttarāṃ samyaksaṃbodhim abhisaṃbhotsyate? iyaṃ bhagavann anupalambhacarir bodhisattvacarir yatra caran bodhisattvo mahāsattvaḥ sarvadharmair anandhakāratām anuprāpnoti. saced bhagavann evaṃ bhāṣyamāṇe bodhisattvasya mahāsattvasya cittaṃ nāvalīyate na saṃlīyate na vipratisārī bhavati mānasaṃ nottrasyati na saṃtrasyati na saṃtrāsam āpadyate, evañ caraṃ bhagavan bodhisattvo mahāsattvaś carati prajñāpāramitāyāṃ, sa caran nimittam api na samanupaśyati, prajñāpāramitām api na samanupaśyati, anuttarāṃ samyaksaṃbodhim abhisaṃbhotsyata iti na samanupaśyati. tasya khalu punar bhagavan bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carato naivaṃ bhavati, dūrīkariṣyāmi śrāvakabhūmiṃ vā pratyekabuddhabhūmiṃ vāsanno 'smi sarvākārajñatāyāḥ. iti svabhāvavikalpaḥ tadyathāpi nāma bhagavan nākāśasyaivaṃ bhavati kasyacid, ahaṃ dūre vābhyāse vā. tat kasya hetoḥ? abhedatvād bhagavann ākāśasya. evam eva bhagavan na prajñāpāramitāyā evaṃ bhavati, śrāvakabhūmir vā pratyekabuddhabhūmir vā mama dūre, anuttarā samyaksaṃbodhir abhyāse vā. tat kasya hetoḥ? avikalpatvād bhagavan prajñāpāramitāyāḥ. iti gotravikalpaḥ (psp_5:49) tadyathāpi nāma bhagavan māyāpuruṣasya naivaṃ bhavati, māyākāro vā na mama dūre māyākāro mamābhyāse, yaḥ punar evaṃ janakāyaḥ saṃnipatitaḥ sa mama dūre nābhyāse. tat kasya hetoḥ? avikalpatvād bhagavan māyāpuruṣasya. evam eva bhagavan na prajñāpāramitāyā evaṃ bhavati, śrāvakabhūmir vā pratyekabuddhabhūmir vā mama dūre 'nuttarā samyaksaṃbodhir mamābhyāse. tat kasya hetoḥ? avikalpatvād bhagavan prajñāpāramitāyāḥ iti samudāgamavikalpaḥ tadyathāpi nāma bhagavan pratibhāsasya naivaṃ bhavati, yenārambaṇena pratibhāsa utpannas tan mamābhyāse, ye punar atra nopasaṃkrāntā ādarśe vā udakapātre vā te mama dūre. tat kasya hetoḥ? avidyamānatvād bhagavan pratibhāsasya, evam eva bhagavan bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carato naivaṃ bhavati, śrāvakabhūmir vā pratyekabuddhabhūmir vā mama dūre 'nuttarā samyaksaṃbodhir abhyāse. tat kasya hetoḥ? avidyamānatvād bhagavan prajñāpāramitāyāḥ. ity ālambanavikalpaḥ tadyathāpi nāma bhagavaṃs tathāgatasyārhataḥ samyaksaṃbuddhasya na kaścit priyo vāpriyo vā saṃvidyate. tat kasya hetoḥ? tathā hy asya svabhāvo nopalabhyate, evam eva bhagavan prajñāpāramitāyā na kaścit priyo vāpriyo vā saṃvidyate. tat kasya hetoḥ? tathā hy asyāḥ svabhāvo nopalabhyate. iti pratipakṣavikalpaḥ tadyathāpi nāma bhagavaṃs tathāgato 'rhan samyaksaṃbuddhaḥ sarvavikalpaprahīṇa evam eva bhagavan prajñāpāramitā sarvavikalpaprahīṇā avikalpatām upādāya. iti svādhigamavikalpaḥ tadyathāpi nāma bhagavaṃs tathāgatanirmitasya naivaṃ bhavati, śrāvakabhūmir vā pratyekabuddhabhūmir vā mama dūre 'nuttarā samyaksaṃbodhir mamābhyāse. tat kasya hetoḥ? avikalpatvād bhagavaṃs tathāgatanirmitasya, evam eva bhagavan bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carato naivaṃ bhavati, srāvakabhūmir vā pratyekabuddhabhūmir vā mama dūre 'nuttarā samyaksaṃbodhir abhyāse. tat kasya hetoḥ? avikalpatvād bhagavan prajñāpāramitāyāḥ. iti kartṛvikalpaḥ tadyathāpi nāma bhagavaṃs tathāgatena yo nirmitaḥ sa yasya kṛtyasya kṛtena kṛtas tac ca kṛtyaṃ karoti sa ca nirmino 'vikalpo (psp_5:50) nirvikalpaḥ. evam eva bhagavan yasya kṛtyasya kṛtena bodhisattvo mahāsattvaḥ prajñāpāramitāṃ bhāvayati tac ca kṛtyaṃ karoti sā ca prajñāpāramitāvikalpā nirvikalpā. iti kāritravikalpaḥ tadyathāpi nāma bhagavan dakṣeṇa palagaṇḍena palagaṇḍāntevāsinā vā yantrayuktaḥ kṛtaḥ syāt strīvigraho vā puruṣavigraho vā hastivigraho vā balīvardavigraho vā, sa ca yantrayukto yasya kṛtyasya kṛtena kṛtas tac ca kṛtyaṃ karoti sa ca yantrayukto 'vikalpo nirvikalpaḥ. evam eva bhagavan yasya kṛtyasya kṛtena bodhisattvena mahāsattvena prajñāpāramitā bhāvyate tac ca kṛtyaṃ karoti sā prajñāpāramitā avikalpā nirvikalpā. iti kriyāsāphalyavikalpaḥ ity ukto navavidhaḥ prathamo grāhyavikalpaḥ atha khalv āyuṣmān subhūtir bhagavantam etad avocat: kiyacciraṃ saṃprasthitā bodhisattvā mahāsattvā ye 'nenopāyakauśalyena samanvāgatāḥ? evam ukte bhagavān āyuṣmantaṃ subhūtim etd avocat: asaṃkhyeyakalpakoṭīniyutaśatasahasrasaṃprasthitāḥ subhūte 'mī bodhisattvā mahāsattvā ye 'nenopāyakauśalyena samanvāgatāḥ. subhūtir āha: kiyanto buddhā bhagavataḥ paryupāsitā bhagavaṃs tair bodhisattvair mahāsattvair ye 'nenopāyakauśalyena samanvāgatāḥ? bhagavān āha: gaṅgānadīvālukopamā buddhā bhagavantaḥ paryupāsitās taiḥ kulaputrair vā kuladuhitṛbhir vā bhavitavyā ye 'nenopāyakauśalyena samanvāgatāḥ. subhūtir āha: kiyat tair bhagavan kuśalamūlaṃ kṛtaṃ bodhisattvair mahāsattvair ye 'nenopāyakauśalyena samanvāgatāḥ? bhagavān āha: prathamacittotpādam upādāya subhūte na sā kācid dānapāramitā yā tair bodhisattvair mahāsattvair na paripūritā, na sā kācic chīlapāramitā, na sā kācit kṣāntipāramitā, na sā kācid vīryapāramitā, na sā kācid dhyānapāramitā yā tair bodhisattvair mahāsattvair na paripūritā, na sā kācit prajñāpāramitā yā tair bodhisattvair mahāsattvair na paripūritā ye 'nenopāyakauśalyena samanvāgatāḥ. subhūtir āha: āścaryam etad bhagavan bodhisattvānāṃ mahāsattvānāṃ ye 'nenopāyakauśalyena samanvāgatāḥ. (psp_5:51) bhagavān āha: evam etat subhūte evam etat, āścaryam etat subhūte bodhisattvānāṃ mahāsattvānāṃ ye 'nenopāyakauśalyena samanvāgatāḥ. tadyathāpi nāma sūryācandramasau maṇḍale caturṣu dvīpeṣu kāryaṃ kurvāte caturo dvīpān anugacchataḥ, evam eva subhūte prajñāpāramitā pañcasu pāramitāsu karma karoti pañca pāramitā anugacchanti, prajñāpāramitāvirahitatvāt pañca pāramitāḥ pāramitānāmadheyaṃ labhante, prajñāpāramitāvirahitatvād na pāramitānāmadheyaṃ labhante. tadyathāpi nāma subhūte yathā rājā cakravartī virahitaḥ saptabhī ratnair na rājā cakravartīti nāmadheyaṃ labhate, evam eva subhūte pañca pāramitā virahitatvāt prajñāpāramitayā na pāramitānāmadheyaṃ labhante. iti nyūnādhigamavikalpaḥ tadyathāpi nāma subhūte apuruṣā strī sudharṣaṇā bhavati dhūrtakānām, evam eva subhūte pañca pāramitāḥ prajñāpāramitāvirahitatvāt sudharṣaṇā bhavanti māreṇa pāpīyasā mārakāyikābhir vā devatābhiḥ. iti saṃparigraho 'bhāvavikalpaḥ tadyathāpi nāma subhūte saṃgrāmāvacaraḥ puruṣaḥ saṃnāhasaṃnaddhaḥ saṃgrāme vartamāne durdharṣo bhavati rājanyair vā pratyarthikair vā pratyamitrair vā, evam eva subhūte pañca pāramitāḥ prajñāpāramitāvirahitatvād durdharṣā bhavanti māreṇa vā mārakāyikābhir vā devatābhir ādhimānikair vā pudgalair yāvad evaṃ bodhisattvacaṇḍālair vā pañca pāramitā durdharṣā bhavanti. iti pratipattivaikalyavikalpaḥ tadyathāpi nāma subhūte koṭṭarājāno rājñaś cakravartino 'nuvidheyā bhavanti so 'yaṃ prātarupasthāno yo gacchanti, evam eva subhūte pañca pāramitāḥ prajñāpāramitāparigṛhītā yena sarvākārajñatā tenānugacchanti. iti parapratyayamāyitvavikalpaḥ tadyathāpi nāma subhūte yāḥ kācit kunadyaḥ sarvās tā yena gaṅgānadī tenānugacchanti tā gaṅgānadyā sārdhaṃ mahāsamudram upayānti, evam eva pañca pāramitāḥ prajñāpāramitāparigṛhītā yena sarvākārajñatā tenānugacchanti. ity uddeśanivṛttivikalpaḥ tadyathāpi nāma subhūte puruṣasya dakṣiṇo hastaḥ sarvakṛtyāni karoty, evam eva subhūte prajñāpāramitā draṣṭavyā, yathā ca vāmahasta (psp_5:52) evaṃ pañca pāramitā draṣṭavyāḥ. iti prādeśikakāritravikalpaḥ tadyathāpi nāma subhūte yac ca kunadīnāṃ yac ca mahānadīnām udakaṃ sarvaṃ taṃ mahāsamudrapraviṣṭam ekarasaṃ bhavaty, evam eva subhūte pañca pāramitāḥ prajñāpāramitāparigṛhītā anupraviṣṭāḥ pāramitā nāmadheyaṃ labhante. ity adhigamanānātvavikalpaḥ tadyathāpi nāma subhūte rājñaś cakravartinaś caturaṅgasya balakāyasya cakraratnam agrato gacchati, tiṣṭhati ca yatra rājñaś cakravartinaś cakraratnaṃ tiṣṭhati tatra rājā cakravartī balakāyam arpayati na ca cakraratnaṃ sthānataś calati, evam eva subhūte āsāṃ pañcānāṃ pāramitānāṃ prajñāpāramitā pariṇāyikā yena sarvākārajñatā tenānugacchanti, tatra sthāsyanti tatra sthitvā sthānato nātikrāmanti. iti sthānaprasthānāsthānavikalpaḥ. tadyathāpi nāma subhūte rājñaś cakravartinaś cakraratnaṃ sapariṇāyakaratnaṃ sagṛhapatiratnaṃ caturaṅgasya balakāyasyāgrato gacchaty, evam eva subhūte āsāṃ pañcānāṃ pāramitānāṃ prajñāpāramitāgrato gacchaty agrato gatvā yena sarvākārajñatā tena tiṣṭhati. na ca prajñāpāramitāyā evaṃ bhavati, dānapāramitā mamānugacchec, chīlapāramitā mamānugacchet, kṣāntipāramitā mamānugacched, vīryapāramitā mamānugacched dhyānapāramitā mamānugacchet, naivaṃ dānapāramitāyā evaṃ bhavaty, ahaṃ prajñāpāramitām anugaccheyam iti, na śīlapāramitāyā na kṣāntipāramitāyā na vīryapāramitāyā na dhyānapāramitāyā evaṃ bhavaty, ahaṃ prajñāpāramitām anugaccheyam iti. tat kasya hetoḥ? svabhāva āsām akiṃcitsamarthaḥ svabhāvaḥ śūnyas tuccho marīcisamaḥ. atha khalv āyuṣmān subhūtir bhagavantam etad avocat: yadā bhagavan sarvadharmāḥ svabhāvaśūnyās tat kathaṃ bodhisattvo mahāsattvaḥ dānapāramitāyāṃ caran śīlapāramitāyāṃ kṣāntipāramitāyāṃ vīryapāramitāyāṃ dhyānapāramitāyāṃ prajñapāramitāyāṃ carann anuttarāṃ samyaksaṃbodhim abhisaṃbudhyate? bhagavān āha: iha subhūte bodhisattvasya mahāsattvasya ṣaṭsu pāramitāsu carata evaṃ bhavati, viparyastacitto 'yaṃ lokasaṃniveśaḥ, sa na śakyo 'nupāyakauśalyena saṃsārataḥ parimoktuṃ, teṣāṃ sattvānām arthāya dānapāramitāyāṃ cariṣyāmi, śīlapāramitāyāṃ kṣāntipāramitāyāṃ vīryapāramitāyāṃ dhyānapāramitāyāṃ prajñāpāramitāyāṃ cariṣyāmīti, sa teṣāṃ sattvānām (psp_5:53) arthāyādhyātmabahirdhāvastu parityajati tasya ca parityajata evaṃ bhavati, na kiṃcit parityaktam. tat kasya hetoḥ? tathā hy etad vastu svabhāvaśūnyaṃ, evaṃ khalu subhūte bodhisattvo mahāsattvo vyupaparīkṣamāṇo dānapāramitāṃ paripūrayati. teṣāñ ca sattvānām arthāya dauḥśīlyasyāvakāśaṃ na dadāti. tat kasya hetoḥ? na hy etan mama pratirūpaṃ syād yo 'ham anuttarāṃ samyaksaṃbodhim abhisaṃboddhuṃ saṃprasthitaḥ prāṇātipātaṃ kuryām, evam adattādānaṃ kāmamithyācāraṃ mṛṣāvādaṃ piśunavacanaṃ paruṣavacanam abaddhapralāpam abhidhyāṃ vyāpādaṃ mithyādṛṣṭiṃ kuryāṃ, śrāvakabhūmiṃ vā pratyekabuddhabhūmiṃ vā prārthayeyaṃ, evaṃ khalu subhūte bodhisattvo mahāsattvo vyupaparīkṣamāṇaḥ śīlapāramitāyāṃ carati. teṣām eva sattvānām arthāyaikacittotpādam api na kṣobhayati, evaṃ khalu subhūte bodhisatttvo mahāsattvo vyupaparīkṣamāṇaḥ kṣāntipāramitāyāñ carati. teṣām eva sattvānām arthāya kauśīdyacittaṃ notpādayati, yāvan nānuttarāṃ samyaksaṃbodhim abhisaṃbuddho bhavaty, evaṃ khalu subhūte bodhisattvo mahāsattvo vyupaparīkṣamāṇo vīryapāramitāyāṃ carati. sa teṣām eva sattvānām arthāya vikṣiptacitto na bhavati, yāvan nānuttarāṃ samyaksaṃbodhim abhisaṃbuddho bhavaty, evaṃ khalu subhūte bodhisattvo mahāsattvo vyupaparīkṣamāṇo dhyānapāramitāyāṃ carati. sa teṣām eva sattvānām arthāya na jātu prajñāpāramitāvirahito bhavati, yāvan nānuttarāṃ samyaksaṃbodhim abhisaṃbuddho bhavati. tat kasya hetoḥ? na hy anyathā śakyāḥ sattvāḥ paripācayitum anyatra prajñayety arthavaśenaivam arthaṃ prajñāpāramitāyāṃ carati. evam ukte āyuṣmān subhūtir bhagavantam etad avocat: yadā bhagavan pāramitānāṃ nāsti nānātvaṃ, katham iyaṃ prajñāpāramitā pañcānāṃ pāramitānām agrākhyāyate jyeṣṭhākhyāyate śreṣṭhākhyāyate varākhyāyate pravarākhyāyate praṇītākhyāyate uttamākhyāyate 'nuttarākhyāyate? bhagavān āha: evam etat subhūte evam etat, na subhūte pāramitānāṃ kiñcit nānātvaṃ, yadi punaḥ prajñāpāramitā na bhāvyeta, nemāḥ pañca pāramitānāmadheyaṃ labheran prajñāpāramitāṃ punaḥ subhūte āgamya imāḥ pañca pāramitāḥ pāramitānāmadheyaṃ labhante tadyathāpi nāma subhūte nānāprakārā ātmabhāvāḥ sumeruṃ parvatarājam upasaṃkrāntā ekavarṇā (psp_5:54) bhavanti yad uta tadvarṇāḥ, evam eva subhūte prajñāpāramitām āgamya pañca pāramitāḥ pāramitānāmadheyaṃ labhante, tāḥ sarvākārajñatām anupraviṣṭā ekavarṇā bhavanti, na viśeṣaḥ kaścit prajñāyate, iyaṃ dānapāramitā, iyaṃ śīlapāramitā, iyaṃ kṣāntipāramitā, iyaṃ vīryapāramitā, iyaṃ dhyānapāramitā, iyaṃ prajñāpāramitā. tat kasya hetoḥ? tathā hy āsāṃ svabhāvo nāsty anena kāraṇena svabhāvo na prajñāyate. subhūtir āha: yadi bhagavann arthānupratipannasya kasyacid dharmasya viśeṣo vā nānākaraṇaṃ vā na prajñāyate, katham iyaṃ prajñāpāramitā āsāṃ pañcānāṃ pāramitānām agrākhyāyate jyeṣṭhākhyāyate śreṣṭhākhyāyate varākhyāyate pravarākhyāyate praṇītākhyāyate uttāmākhyāyate anuttarākhyāyate niruttamākhyāyate asamākhyāyate asamasamākhyāyate? bhagavān āha: evam etat subhūte evam etat, arthānupratipannasya kasyacid dharmasya viśeṣo vā nānākaraṇaṃ vā na prajñāyate. api tu khalu punar lokavyavahārasaṃketam upādāya dānapāramitā prajñaptā, śīlapāramitā prajñaptā, kṣāntipāramitā prajñaptā, vīryapāramitā prajñaptā, dhyānapāramitā prajñaptā sattvānāṃ saṃsārataḥ parimocanāya. te ca sattvā na jāyante na mriyante na cyavante nopapadyante, sattvāsattayā sarvadharmāsattā veditavyā. anena subhūte kāraṇenāsāṃ pañcānāṃ pāramitānāṃ prajñāpāramitāgrākhyāyate jyeṣṭhākhyāyate śreṣṭhākhyāyate varākhyāyate pravarākhyāyate praṇītākhyāyate uttamākhyāyate anuttamākhyāyate niruttamākhyāyate asamākhyāyate asamasamākhyāyate, tadyathāpi nāma subhūte yāḥ kāścana striyas tāsāṃ strīratnam agram ākhyāyate jyeṣṭham ākhyāyate śreṣṭham ākhyāyate varam ākhyāyate pravaram ākhyāyate praṇītam ākhyāyate uttamam ākhyāyate anuttamam ākhyāyate niruttamam ākhyāyate asamam ākhyāyate asamasamam ākhyāyate. evam eva subhūte prajñāpāramitā āsāṃ pañcānāṃ pāramitānām agrākhyāyate jyeṣṭhākhyāyate śreṣṭhākhyāyate varākhyāyate pravarākhyāyate praṇītākhyāyate uttamākhyāyate anuttamākhyāyate niruttamākhyāyate asamākhyāyate asamasamākhyāyate. subhūtir āha: ka eṣa bhagavann abhiprāyo yat prajñāpāramitā agrākhyāyate jyeṣṭhākhyāyate śreṣṭhākhyāyate varākhyāyate pravarākhyāyate (psp_5:55) praṇītākhyāyate' uttamākhyāyate anuttamākhyāyate niruttamākhyāyate asamākhyāyate asamasamākhyāyate? bhagavān āha: tathā hi subhūte prajñāpāramitā sarvān kuśalān dharmān gṛhītvā yena sarvākārajñatā tena sthāsyaty asthānayogena. iti pṛṣṭato niryāṇavikalpaḥ ity ukto navavidho dvitīyo grāhyavikalpaḥ subhūtir āha: kiṃ punar bhagavan prajñāpāramitā kañcid dharmaṃ gṛhṇāti vā muñcati vā? bhagavān āha: na subhūte prajñāpāramitā kañcid dharmaṃ gṛhṇāti vā muñcati vā. tat kasya hetoḥ? tathā hi subhūte sarvadharmā agṛhītā amuktāḥ. subhūtir āha: tat katamān bhagavan sarvadharmān prajñāpāramitā na gṛhṇāti na muñcati? bhagavān āha: rūpaṃ subhūte prajñāpāramitā na gṛhṇāti na muñcati, na vedanāṃ na saṃjñāṃ na saṃskārān, vijñānaṃ subhūte prajñāpāramitā na gṛhṇāti na muñcati. evaṃ skandhadhātvāyatanapratītyasamutpādaṃ pratītyasamutpādāṅgāni subhūte prajñāpāramitā na gṛhṇāti na muñcati. evaṃ sarvapāramitāḥ sarvaśūnyatāḥ saptatriṃśadbodhipakṣyān dharmān āryasatyāpramāṇadhyānārūpyasamāpattayaḥ śūnyatānimittāpraṇihitāni sarvavimokṣasamādhisamāpattidhāraṇīmukhāny abhijñādaśabalavaiśāradyapratisaṃvidāveṇikān buddhadharmān anuttarāṃ samyaksaṃbodhiṃ subhūte prajñapāramitā na gṛhṇāti na muñcati. iti grahaṇamokṣaṇavikalpaḥ subhūtir āha: kathaṃ bhagavan rūpam aparigṛhītaṃ bhavati, kathaṃ vedanā saṃjñā saṃskārāḥ, kathaṃ vijñānam aparigṛhītaṃ bhavati? bhagavān āha: yaḥ subhūte rūpasyāmanasikāro vedanāyā amanasikāraḥ saṃjñāyā amanasikāraḥ saṃskārāṇām amanasikāro vijñānasyāmanasikāraḥ, yaḥ skandhadhātvāyatanapratītyasamutpādasya pratītyasamutpādāṅgānāra amanasikāro, yaḥ sarvapāramitānāṃ sarvaśūnyatānāṃ, yaḥ saptatriṃśadbodhipakṣyāṇāṃ dharmāṇām amanasikāro, ya āryasatyāpramāṇadhyānārūpyasamāpattīnām amanasikāro, yaḥ śūnyatānimittāpraṇihitānāṃ sarvavimokṣasamādhisamāpattidhāraṇīmukhānām (psp_5:56) amanasikāro, yo 'bhijñādaśabalavaiśāradyapratisaṃvidām amanasikāro, ya āveṇikānāṃ buddhadharmāṇām amanasikāraḥ, yāvad yo 'nuttarāyāḥ samyaksaṃbodher amanasikāraḥ. evaṃ hy etat subhūte rūpam aparigṛhītaṃ bhavati yāvat sarvākārajñatā parigṛhītā bhavati. subhūtir āha: yadi bhagavan rūpaṃ na manasikartavyaṃ, vedanā saṃjñā saṃskārā, vijñānaṃ na manasikartavyaṃ, evaṃ skandhadhātvāyatanapratītyasamutpādāḥ pratītyasamutpādāṅgāni vā na manasikartavyāni, sarvapāramitāḥ sarvaśūnyatāḥ sarvabodhipakṣyā dharmā āryasatyāpramāṇadhyānārūpyasamāpattayaḥ śūnyatānimittāpraṇihitavimokṣasamādhisamāpattidhāraṇīmukhāny abhijñādaśabalavaiśāradyapratisaṃvidāveṇikā buddhadharmā na manasikartavyāḥ sarvākārajñatā na manasikartavyā tat kathaṃ bhagavan rūpam amanasikṛtvā, vedanāṃ saṃjñāṃ saṃskārān, vijñānam amanasikṛtvā, skandhadhātvāyatanapratītyasamutpādān pratītyasamutpādāṅgāni vāmanasikṛtvā, sarvapāramitāḥ sarvaśūnyatāḥ saptatriṃśadbodhipakṣyān dharmān āryasatyāny apramāṇadhyānārūpyasamāpattīḥ śūnyatānimittāpraṇihitavimokṣasamādhisamāpattidhāraṇīmukhāny abhijñādaśabalavaiśāradyapratisaṃvidāveṇikābuddhadharmān amanasikṛtvā sarvākārajñatām amanasikṛtvā kuśalamūlāni vivardhante? kuśalamūlaiś cāvivardhamānaiḥ kathaṃ pāramitāḥ paripūryante? pāramitā aparipūrya kathaṃ sarvākārajñatām anuprāpsyati? bhagavān āha: yadā subhūte rūpaṃ na manasikariṣyati, na vedanāṃ na saṃjñāṃ na saṃskārān, na vijñānaṃ na manasikariṣyati, skandhadhātvāyatanapratītyasamutpādān pratītyasamutpādāṅgāni vā na manasikariṣyati, sarvapāramitāḥ sarvaśūnyatāḥ saptatriṃśadbodhipakṣyān dharmān āryasatyāparamāṇadhyānārūpyasamāpattīr na manasikariṣyati, śūnyatānimittāpraṇihitavimokṣasamādhisamāpattidhāraṇīmukhābhijñā na manasikariṣyati, daśabalavaiśāradyapratisaṃvidāveṇikabuddhadharmān na manasikariṣyati, yāvad anuttarāṃ samyaksaṃbodhiṃ na manasikariṣyati, tadā bodhisattvasya mahāsattvasya kuśalamūlāni vivardhiṣyante yāvat sarvākārajñatām anuprāpsyati. tat kasya hetoḥ? amanasikṛtvā hi rūpaṃ (psp_5:57) vedanāṃ saṃjñāṃ saṃskārāṃ vijñanam amanasikṛtvā skandhadhātvāyatanapratītyasamutpādān pratītyasamutpādāṅgāny amanasikṛtvā sarvapāramitāḥ sarvaśūnyatāḥ saptatriṃsadbodhipakṣyān dharmān āryasatyāpramāṇadhyānārūpyasamāpattīḥ śūnyatānimittāpraṇihitavimokṣasamādhisamāpattidhāraṇīmukhābhijñādaśabalavaiśāradyapratisaṃvidāveṇikān buddhadharmān amanasikṛtvānuttarāṃ samyaksaṃbodhim abhisaṃbhotsyate. iti manasikāravikalpaḥ subhūtir āha: kim atra bhagavan kāraṇaṃ yena rūpam amanasikāraṃ, vedanā saṃjñā saṃskārā, vijñānam amanasikāram, evaṃ skandhadhātvāyatanapratītyasamutpādāḥ pratītyasamutpādāṅgāni vā manasikārāṇi, sarvapāramitāḥ sarvaśūnyatāḥ saptatriṃśadbodhipakṣyā dharmā āryasatyāpramāṇadhyānārūpyasamāpattayaḥ śūnyatānimittāpraṇihitavimokṣasamādhisamāpattidhāraṇīmukhāny abhijñādaśabalavaiśāradyapratisaṃvidāveṇikabuddhadharmā amanasikārā, anuttarā samyaksaṃbodhir amanasikārā? bhagavān āha: amanasikāreṇa hi na śliṣyate kāmadhātau na śliṣyate rūpadhātau na śliṣyate ārūpyadhātāv amanasikāreṇa na kvacic chliṣyate, evaṃ khalu subhūte bodhisattvena mahāsattvena prajñāpāramitāyāṃ caratā na kvacid dharme śliṣyate. iti traidhātukāśleṣavikalpaḥ subhūtir āha: evaṃ caran bhagavan bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ na kvacit sthāsyati. bhagavān āha: evaṃ caran subhūte bodhisattvo mahāsattvo rūpe na tiṣṭhati, vedanāyāṃ saṃjñāyāṃ saṃskāreṣu, vijñāne na tiṣṭhati, evaṃ caran skandhadhātvāyatanapratītyasamutpādeṣu pratītyasamutpādāṅgeṣu na tiṣṭhati, sarvapāramitāsu sarvaśūnyatāsu saptatriṃśatsu bodhipakṣyeṣu dharmeṣv āryasatyāpramāṇadhyānārūpyasamāpattiṣu śūnyatānimittāpraṇihitavimokṣasamādhisamāpattidhāraṇīmukhābhijñāsu daśabalavaiśāradyapratisaṃvidāveṇikābuddhadharmeṣu na tiṣṭhaty, evaṃ caran subhūte bodhisattvo mahāsattvaḥ sarvākārajñatāyām api na tiṣṭhati. iti sthānavikalpaḥ subhūtir āha: kim atra bhagavan kāraṇaṃ yena bodhisattvo mahāsattvaḥ tatrāpi na tiṣṭhati? bhagavān āha: anabhiniveśena bodhisattvo mahāsattvo na kvacit (psp_5:58) tiṣṭhati. tat kasya hetoḥ? tathā hi sarvadharmān na samanupaśyati yatrābhiniviśeta vā tiṣṭhed vā, evaṃ khalu subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caraty anabhiniveśyāsthānayogena. iti bhāvābhāvavikalpābhiniveśavikalpaḥ sacet punar bodhisattvasya mahāsattvasyaivaṃ bhavati, ya evaṃ bhāvayaty evaṃ carati sa prajñāpāramitāyāṃ carati sa prajñāpāramitāṃ bhāvayati, ahaṃ prajñāpāramitāyāṃ carāmy ahaṃ prajñāpāramitāṃ bhāvayāmi. saced evaṃ saṃjānīte dūrīkaroti prajñāpāramitāṃ, sa prajñāpāramitāyā dūrībhavati, dhyānapāramitāyā vīryapāramitāyāḥ kṣāntipāramitāyāḥ śīlapāramitāyā dānapāramitāyā dūrībhavati, adhyātmaśūnyatāyā yāvad abhāvasvabhāvaśūnyatāyā dūrībhavati, smṛtyupasthānasamyakprahāṇarddhipādendriyabalabodhyaṅgamārgebhyo dūrībhavaty, āryasatyāpramāṇadhyānārūpyasamāpattivimokṣasamādhisamāpattidhāraṇīmukhābhijñāśūnyatānimittāpraṇihitadaśabalavaiśāradyapratisaṃvidāveṇikabuddhadharmebhyo dūrībhavati. tat kasya hetoḥ? na hi prajñāpāramitā kvacid dharme 'bhiniviśate, na ca prajñāpāramitāyāḥ kaścid abhiniveśo 'sti. tat kasya hetoḥ? tathā hy asyāḥ svabhāvo nāsti yatrābhiniviśateḥ. sacet punar bodhisattvo mahāsattvaḥ prajñāpāramitām api saṃjānīte cyuto bodhisattvo mahāsattvaḥ prajñapāramitāyā yaḥ prajñāpāramitāyāñ carati sarvadharmeṣu carati. saced asyaivaṃ bhavati, prajñāpāramitā pañca pāramitāḥ parigṛhṇāti, saptatriṃśadbodhipakṣyān dharmān āryasatyāpramāṇadhyānārūpyasamāpattīḥ parigṛhṇāti, śūnyatānimittāpraṇihitāny adhyātmaśūnyatāṃ yāvad abhāvasvabhāvaśūnyatāṃ parigṛhṇāti, vimokṣasamādhisamāpattidhāraṇīmukhāni parigṛhṇāti, abhijñādaśabalavaiśāradyapratisaṃvidāveṇikabuddhadharmān parigṛhṇāti, sarvākārajñatāṃ parigṛhṇāti, cyuto bodhisattvo mahāsattvaḥ prajñāpāramitāyāḥ, na khalu punaḥ prajñāpāramitāvirahitena śakyānuttarā samyaksaṃbodhir abhisaṃboddhum. sacet punar asyaivaṃ bhavatīha prajñāpāramitāyāṃ vyākariṣyaty anuttarāyāṃ samyaksaṃbodhau cyuto bodhisattvo mahāsattvaḥ prajñāpāramitāyāḥ. sacet punar asyaivaṃ bhavati, ya iha prajñāpāramitāyāṃ sthitvā dānapāramitām abhinirhariṣyati, śīlapāramitām abhinirhariṣyati, kṣāntipāramitām (psp_5:59) abhinirhariṣyati, vīryapāramitām abhinirhariṣyati, dhyānapāramitām abhinirhariṣyati, adhyātmaśūnyatāṃ yāvad abhāvasvabhāvaśūnyatām abhinirhariṣyati, smṛtyupasthānasamyakprahāṇarddhipādendriyabalabodhyaṅgamārgān abhinirhariṣyaty, āryasatyāpramāṇadhyānārūpyasamāpattīḥ śūnyatānimittāpraṇihitavimokṣasamādhisamāpattidhāraṇīmukhāny abhinirhariṣyati, abhijñādaśabalavaiśāradyapratisaṃvidāveṇikābuddhadharmān abhinirhariṣyati, cyuto bodhisattvo mahāsattvaḥ prajñāpāramitāyāḥ. tat kasya hetoḥ? na hi prajñāpāramitācyutasya, dhyānapāramitāvīryapāramitākṣāntipāramitāśīlapāramitādānapāramitācyutasya śakyam abhinirharaṇāya, na hi smṛtypasthānasamyakprahāṇarddhipādendriyabalabodhyaṅgamārgacyutasya śakyam abhinirharaṇāya, na hy ādhyātmaśūnyatā yāvad abhāvasvabhāvaśūnyatācyutasya śakyam abhinirharaṇāya, na hy āryasatyāpramāṇadhyānārūpyasamāpattivimokṣasamādhisamāpattidhāraṇīmukhacyutasya śakyam abhinirharaṇāya, na hi śūnyatānimittāpraṇihitābhijñācyutasya śakyam abhinirharaṇāya, na hi daśabalavaiśāradyapratisaṃvidāveṇikabuddhadharmacyutasya śakyam abhinirharaṇāya, na hi sarvākārajñatā cyutasya śakyam abhinirharaṇāya, na hi mahāmaitrīmahākaruṇācyutasya śakyam abhinirharaṇāya. sacet punar asyaivaṃ bhavati, aparigṛhītās tathāgatena sarvadharmāḥ svayam abhisaṃbuddhā abhisaṃbudhyākhyātā deśitāḥ prakāśitāś, cyuto bodhisattvo mahāsattvaḥ prajñāpāramitāyāḥ. tat kasya hetoḥ? na hi tathāgatena kaścid dharmo 'bhisaṃbuddhaḥ. tat kasya hetoḥ? dṛṣṭaṃ dharmaṃ na prajñapayati, kutaḥ punaḥ kañcid dharmam abhisaṃbhotsyate, nedaṃ sthānaṃ vidyate. iti vastuprajñaptivikalpaḥ atha khalv āyuṣmān subhūtir bhagavantam etad avocat: kathaṃ bhagavan bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carata ime doṣā na bhavanti? bhagavān āha: yadā subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ carann evañ jānāti, anuktāḥ sarvadharmā aparigṛhītā, na cāśakto dharmo 'parigṛhītaḥ kaścid abhisaṃbudhyate, saced evañ carati carati prajñāpāramitāyāṃ, saced aparigrahadharmam abhinivaśate virahitaḥ prajñāpāramitayā. tat kasya hetoḥ? na hi prajñāpāramitābhiniveśena vartitavyā. iti śaktivikalpaḥ (psp_5:60) subhūtir āha: kiṃ punar bhagavan prajñāpāramita prajñāpāramitayāvirahitā? dhyānapāramitā dhyānapāramitayāvirahitā, vīryapāramitā vīryapāramitayāvirahitā, kṣāntipāramitā kṣāntipāramitayāvirahitā, śīlapāramitā śīlapāramitayāvirahitā, dānapāramitā dānapāramitayāvirahitā, adhyātmaśūnyatā adhyātmaśūnyatayāvirahitā yāvad abhāvasvabhāvaśūnyatā abhāvasvabhāvaśūnyatayāvirahitā, smṛtyupasthānāni smṛtyupasthānair avirahitāni, evaṃ samyakprahāṇarddhipādendriyabalabodhyaṅgāni, mārgā mārgair avirahitā, āryasatyāny āryasatyair avirahitāny, apramāṇadhyānārūpyavimokṣasamādhisamāpattidhāraṇīmukhāny apramāṇadhyānārūpyavimokṣasamādhisamāpattidhāraṇīmukhair avirahitāni, śūnyatānimittāpraṇihitāni śūnyatānimittāpraṇihitair avirahitāni, daśabalavaiśāradyapratisaṃvidāveṇikabuddhadharmā daśabalavaiśāradyapratisaṃvidāveṇikābuddhadharmair avirahitāḥ, sarvākārajñatā sarvākārajñatayāvirahitā? saced bhagavan prajñāpāramitā prajñāpāramitayāvirahitā, evaṃ dhyānaṃ vīryaṃ kṣāntiḥ śīlaṃ, dānapāramitā dānapāramitayāvirahitā, yāvat sarvākārajñatā sarvākārajñatayāvirahitā. iti pratipakṣavikalpaḥ tat kathaṃ prajñāpāramitābhinirhartavyā? evaṃ dhyānaṃ vīryaṃ kṣāntiḥ śīlaṃ, tat kathaṃ dānapāramitābhinirhartavyā? yāvat tat kathaṃ sarvākārajñatābhinirhartavyā? bhagavān āha: iha subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran rūpam iti nābhiniviśate, idaṃ rūpam asya rūpam, evaṃ vedanā saṃjñā saṃskārā, vijñānam iti nābhiniviśate, idaṃ vijñānam asya vijñānam. evaṃ skandhadhātvāyatanapratītyasamutpādāḥ pratītyasamutpādāṅgāni vā nābhiniviśate, ime skandhadhātvāyatanapratītyasamutpādāḥ pratītyasamutpādāṅgāny asya skandhadhātvāyatanapratītyasamutpādāḥ pratītyasamutpādāṅgāni ceti, evaṃ yāvat sarvadharmān nābhiniviśate, ime sarvadharmā asya sarvadharmāḥ. rūpaṃ nityato vānityato vā duḥkhato vā sukhato vātmato vānātmato vā śūnyato vāśūnyato vā viviktato vāviviktato vā na samanupaśyati, vedanā saṃjñā saṃskārā, vijñānaṃ nityato vānityato vā duṣkhato vā sukhato vātmato vānātmato vā śūnyato vāśūnyato vā viviktato vāviviktato vā na samanupaśyati, evaṃ skandhadhātvāyatanapratītyasamutpādāḥ (psp_5:61) pratītyasamutpādāṅgāni vā nityato vānityato vā duḥkhato vā sukhato vātmato vānātmato vā śūnyato vāśūnyato vā viviktato vāviviktato vā na samanupaśyati, yāvat sarvākārajñatāṃ nityato vānityato vā duṣkhato vā sukhato vātmato vānātmato vā śūnyato vāśūnyato vā viviktato vāviviktato vā na samanupaśyati. tat kasya hetoḥ? na hi dharmo nityato vānityato vā duṣkhato vā sukhato vātmato vānātmato vā śūnyato vāśūnyato vā viviktato vāviviktato vā saṃvidyate, na hi svabhāvaḥ svabhāvena śakyo 'bhinirharaṇāya. sa khalu punaḥ subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ sthito dhyānapāramitāyāṃ vīryapāramitāyāṃ kṣāntipāramitāyāṃ śīlapāramitāyāṃ dānapāramitāyāṃ yāvat sarvākārajñatāyāṃ sthāsyati. tadyathāpi nāma subhūte rājñaś cakravartinaś caturaṅgabalakāyo yena yena sa rājā gacchati tena tenānuvartate, evam eva subhūte yena yena prajñāpāramitā gacchati tena tenemāḥ pañca pāramitā anuvartante, yena sarvākārajñatā tena sthāsyanti. iti yathecchagamanavyāghātavikalpaḥ ity ukto navavidhaḥ prathamo grāhakavikalpaḥ tadyathāpi nāma subhūte sārathiś caturaṅgam abhiruhya satmārgeṇa gacchati, evam eva subhūte āsāṃ pañcānāṃ pāramitānāṃ prajñāpāramitā sārathyaṃ karoti samyagmārgeṇa yena sarvākārajñatā tenānugacchati. ity uktā uddeśaniryāṇavikalpāḥ subhūtir āha: katamo bhagavan bodhisattvānāṃ mahāsattvānāṃ mārgaḥ? katamo 'mārgaḥ? bhagavān āha: śrāvakamārgo bodhisattvānāṃ mahāsattvānām amārgaḥ, pratyekabuddhamārgo bodhisattvānāṃ mahāsattvānām amārgaḥ, sarvākārajñatāmārgo bodhisattvānāṃ mahāsattvānāṃ mārgaḥ. imau subhūte bodhisattvānāṃ mahāsattvānāṃ mārgāmārgau. iti mārgāmārgajñānavikalpaḥ subhūtir āha: mahākṛtyena bhagavan bodhisattvānāṃ mahāsattvānāṃ prajñāpāramitā pratyupasthitā. evaṃ nayati praṇayati, ayaṃ mārgo 'yam amārga iti. bhagavān āha: evam etat subhūte evam etat, mahākṛtyeneyaṃ subhūte bodhisattvānāṃ mahāsattvānāṃ prajñāpāramitā pratyupasthitā, evaṃ nayati (psp_5:62) praṇayati, ayaṃ mārgo 'yam amārga iti. aprameyāṇam asaṃkhyeyānām aparimāṇānāṃ sattvānāṃ kṛtyena pratyupasthitā prajñāpāramitā, na kaścit subhūte praṇayati na rūpaṃ parigṛhṇāti, na vedanāṃ na saṃjñāṃ na saṃskārān, na vijñānaṃ parigṛhṇāti, na śrāvakabhūmer vā na pratyekabudddhabhūmer vā pratyupasthitā, sā khalu punar iyaṃ prajñāpāramitā bodhisattvasya mahāsattvasya pariṇāyikānuttarāyāṃ samyaksaṃbodhau, śrāvakabhūmeś ca pratyekabuddhabhūmeś ca nopanāyikā, sarvākārajñatāyāś copanāyikā. evam iyaṃ prajñāpāramitā na kasyacid dharmasyotpādikā na nirodhikā dharmasthititāṃ pramāṇīkṛtya. subhūtir āha: yadi bhagavan prajñāpāramitā na kasyacid dharmasyotpādikā na nirodhikā, tat kathaṃ bhagavan bodhisattvena mahāsattvena prajñāpāramitāyāṃ caratā dānaṃ dātavyaṃ? kathaṃ śīlaṃ rakṣitavyaṃ, kathaṃ kṣāntir bhāvayitavyā, kathaṃ vīryam ārabdhavyaṃ, kathaṃ dhyānaṃ samāpattavyaṃ, kathaṃ prajñā bhāvayitavyā? bhagavān āha: sarvākārajñatām ārambaṇīkṛtya dānaṃ dātavyaṃ, sarvākārajñatām ārambaṇīkṛtya śīlaṃ rakṣitavyaṃ, sarvākārajñatām ārambaṇīkṛtya kṣāntir bhāvayitavyā, sarvākārajñatām ārambaṇīkṛtya vīryam ārabdhavyaṃ, sarvākārajñatām ārambaṇīkṛtya dhyānaṃ samāpattavyaṃ, sarvākārajñatām ārambaṇīkṛtya prajñā bhāvayitavyā. tena bodhisattvena mahāsattvena tāni kuśalamūlāni sarvasattvaiḥ sārdhaṃ sādhāraṇaṃ kṛtvānuttarāyāṃ samyaksaṃbodhau pariṇāmayitavyāni. tathā ca pariṇāmayitavyāni yathāsya trividhā buddhir na bhavati, ka eṣa pariṇāmayati, kiṃ vā pariṇāmayati, kutra vā pariṇāmayati. evaṃ bodhisattvasya mahāsattvasya imān kuśalān dharmān anuttarāyai samyaksaṃbodhaye pariṇāmayataḥ ṣaṭpāramitābhāvanā paripūriṅ gacchati yāvad bodhisattvasya mahāsattvasya maitrībhāvanā paripūriṅ gacchati yāvat sarvākārajñatābhāvanā paripūriṅ gacchati. yaḥ kaścid bodhisattvo mahāsattvaḥ ṣaḍbhiḥ pāramitābhir avirahitaḥ sarvākārajñatayāvirahito bhavati, tasmād bodhisattvena mahāsattvenānuttarāṃ samyaksaṃbodhim abhisaṃboddhukāmena ṣaṭsu pāramitāsu śikṣitavyaṃ ṣaṭsu pāramitāsu caritavyam. ṣaṭsu pāramitāsu caran bodhisattvo mahāsattvaḥ sarvān kuśalān dharmān paripūrya sarvākārajñatām anuprāpsyati, tasmād (psp_5:63) bodhisattvena mahāsattvena ṣaṭsu pāramitāsu yogaḥ karaṇīyaḥ. ity utpādanirodhavikalpaḥ subhūtir āha: kathaṃ bhagavan bodhisattvena mahāsattvena ṣaṭsu pāramitāsu yogaḥ karaṇīyaḥ? bhagavān āha: iha subhūte bodhisattvena mahāsattvenaivaṃ pratyavekṣitavyaṃ, rūpaṃ na saṃyuktaṃ na visaṃyuktaṃ, vedanā saṃjñā saṃskārā, vijñanaṃ na saṃyuktaṃ na visaṃyuktaṃ, evaṃ skandhadhātvāyatanapratītyasamutpādāḥ pratītyasamutpādāṅgāni ca na saṃyuktāni na visaṃyuktāni, evaṃ sarvapāramitāḥ sarvasūnyatāḥ saptatriṃśadbodhipakṣyā dharmāḥ, āryasatyāpramāṇadhyānārūpyasamāpattayaḥ śūnyatānimittāpraṇihitāni sarvavimokṣasamādhisamāpattidhāraṇīmukhābhijñādaśabalavaiśāradyapratisaṃvidāveṇikābuddhadharmā na saṃyuktā na visaṃyuktāḥ, sarvākārajñatā na saṃyuktā na visaṃyuktā evaṃ khalu subhūte bodhisattvena mahāsattvena ṣaṭsu pāramitāsu yogaḥ karaṇīyaḥ. iti saṃyogavisaṃyogavikalpaḥ punar aparaṃ subhūte bodhisattvena mahāsattvena na rūpe sthāsyāmīti yogaḥ karaṇīyaḥ, na vedanāyāṃ na saṃjñāyāṃ na saṃskāreṣu, na vijñāne sthāsyāmīti yogaḥ karaṇīyaḥ, evaṃ skandhadhātvāyatanapratītyasamutpādeṣu na sthāsyāmīti yogaḥ karaṇīyaḥ, na pratītyasamutpādāṅgeṣu na sthāsyāmīti yogaḥ karaṇīyaḥ, evaṃ na sarvapāramitāsu sthāsyāmīti yogaḥ karaṇīyaḥ, na sarvaśūnyatāsu na saptatriṃśatsu bodhipakṣyeṣu dharmeṣu nāryasatyāpramāṇadhyānārūpyasamādhisamāpattidhāraṇīmukheṣu na śūnyatānimittāpraṇihiteṣu nābhijñādaśabalavaiśāradyapratisaṃvitsu nāveṇikeṣu buddhadharmeṣu sthāsyāmīti yogaḥ karaṇīyaḥ, na sarvākārajñatāyāṃ sthāsyāmīti yogaḥ karaṇīyaḥ. tat kasya hetoḥ? na hi rūpaṃ vā kvacit sthitaṃ, na vedanā na saṃjñā na saṃskārā, na vijñānaṃ kvacit sthitaṃ, na skandhadhātvāyatanapratītyasamutpādāḥ pratītyasamutpādāṅgāni vā kvacit sthitāni, evaṃ na pāramitā na śūnyatā na bodhipakṣyā dharmā nāryasatyāpramāṇadhyānārūpyavimokṣasamādhisamāpattidhāraṇīmukhāni na vimokṣamukhāni nābhijñādaśabalavaiśāradyapratisaṃvidāveṇikābuddhadharmāḥ kvacit sthitā, na sarvākārajñatā kvacit sthitā. evam asthānayogena bodhisattvena mahāsattvenānuttarā samyaksaṃbodhir (psp_5:64) abhisaṃbodhavyā. iti rūpādisthānavikalpaḥ tadyathāpi nāma subhūte puruṣa āmraphalāni vā panasaphalaṃ vā bhakṣayitukāmaḥ syāt tenāmraphalaṃ panasaphalaṃ vāvaropayitavyam, avaropya codakaṃ kālānukālaṃ dātavyaṃ kelāyitavyaṃ, tasyānupūrveṇa saṃbaddhyamānasya stambasya sāmagrī labhamānasy āmraphalair vā panasaphalair vā sāmagrī bhaviṣyati, sa tāny āmraphalāni vā parasaphalāni vā bhakṣiṣyati. evam eva subhūte bodhisattvo mahāsattvo 'nuttarāṃ samyaksaṃbodhim abhisaṃbodhukāmaḥ ṣaṭsu pāramitāsu śikṣitvā sattvān dānenānugrahīṣyati śīlena kṣāntyā vīryeṇa dhyānena prajñayānugrahīṣyati sattvān saṃsārāt parimocayiṣyati. iti gotravipraṇāśavikalpaḥ tasmāt tarhi subhūte bodhisattvena mahāsattvenāparapraṇeyatāṃ gantukāmena, buddhakṣetraṃ pariśodhayitukāmena, bodhimaṇḍe nisīditukāmena, dharmacakraṃ pravartayitukāmena ṣaṭsu pāramitāsu śikṣitavyam. subhūtir āha: prajñāpāramitayā bhagavan prajñāpāramitāyāṃ śikṣitavyam iti vadasi. bhagavān āha: prajñāpāramitayā subhūte prajñāpāramitāyāṃ śikṣitavyam iti vadāmi, sarvadharmavaśitām anuprāptukāmena prajñāpāramitāyāṃ śikṣitavyam iti vadāmi. iti prārthanābhāvavikalpaḥ tat kasya hetoḥ? eṣā hi prajñāpāramitā sarvadharmavaśitām anuprāpayati, eṣā hi prajñāpāramitā sarvadharmāṇāṃ mukhaṃ, tadyathāpi nāma subhūte mahāsamudraḥ sarvaratnānāṃ sarvasaritāṃ mukhaṃ, sarvanadījalāni samudre praviṣṭāny ekarasāni bhavanty, evam eva prajñāpāramitā sarvadharmāṇāṃ mukhaṃ, sarvadharmā hi prajñāpāramitā bhāvitāḥ prajñāpāramitā bhavanti, tasmāt tarhi śrāvakayānikair vā pratyekabuddhayānikair vā bodhisattvayānikair vā pudgalair ihaiva prajñāpāramitāyāṃ śikṣitavyaṃ, tasmād bodhisattvena mahāsattvena dānapāramitāyāṃ śikṣitavyaṃ śīlapāramitāyāṃ śikṣitavyaṃ kṣāntipāramitāyāṃ śikṣitavyaṃ vīryapāramitāyāṃ śikṣitavyaṃ dhyānapāramitāyāṃ śikṣitavyaṃ prajñāpāramitāyāṃ śikṣitavyam, adhyātmaśūnyatāyāṃ śikṣitavyaṃ bahirdhāśūnyatāyāṃ śikṣitavyam adhyātmabahirdhāśūnyatāyāṃ śikṣitavyaṃ yāvad abhāvasvabhāvaśūnyatāyāṃ śikṣitavyaṃ, smṛtyupasthāneṣu śikṣitavyam, evaṃ samyakprahāṇarddhipādendriyabalabodhyaṅgamārgeṣu śikṣitavyam āryasatyāpramāṇadhyānārūpyasamāpattidhāraṇīmukheṣu (psp_5:65) śikṣitavyaṃ śūnyatānimittāpraṇihiteṣu śikṣitavyaṃ daśabalavaiśāradyapratisaṃvitsu śikṣitavyam aṣṭādaśasv āveṇikeṣu buddhadharmeṣu śikṣitavyaṃ sarvākārajñatāyāṃ śikṣitavyam. iti hetvabhāvavikalpaḥ tadyathāpi nāma subhūte iṣvastrācāryo yathānurūpaṃ dhanur gṛhītvā durādharṣo bhavati pratyarthikānāṃ vā pratyamitrāṇāṃ vā, evam eva subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāyāñ caran durādharṣo bhavati mārair vā mārakāyikābhir vā devatābhis tasmāt tarhi subhūte bodhisattvena mahāsattvenānuttarāṃ samyaksaṃbodhim abhisaṃbodhukāmena prajñāpāramitāyāṃ śikṣitavyaṃ, taṃ ca prajñāpāramitāyāṃ caran tam atītānāgatapratyutpannā buddhā bhagavantaḥ samanvāharanti. evam ukte āyuṣmān subhūtir bhagavantam etad avocat: kathaṃ bhagavan buddhā bhagavanto dānapāramitāyāṃ caran taṃ bodhisattvaṃ mahāsattvaṃ samanvāharanti? śīlapāramitāyāṃ caran taṃ bodhisattvaṃ mahāsattvaṃ samanvāharanti, kṣāntipāramitāyāṃ caran taṃ bodhisattvaṃ mahāsattvaṃ samanvāharanti, vīryapāramitāyāṃ caran taṃ bodhisattvaṃ mahāsattvaṃ samanvāharanti, dhyānapāramitāyāṃ caran taṃ bodhisattvaṃ mahāsattvaṃ samanvāharanti, prajñāpāramitāyāṃ caran taṃ bodhisattvaṃ mahāsattvaṃ samanvāharanti, adhyātmaśūnyatāyāṃ caran taṃ bodhisattvaṃ mahāsattvaṃ samanvāharanti, yāvad abhāvasvabhāvaśūnyatāyāṃ caran taṃ bodhisattvaṃ mahāsattvaṃ samanvāharanti, smṛtyupasthānasamyakprahāṇarddhipādendriyabalabodhyaṅgamārgeṣu caran tam āryasatyāpramāṇadhyānārūpyavimokṣasamādhisamāpattidhāraṇīmukheṣu caran tam abhijñāsu śūnyatānimittāpraṇihiteṣu caran taṃ daśabalavaiśāradyapratisaṃvitsv āveṇikābuddhadharmeṣu caran taṃ, kathaṃ sarvākārajñatāyāṃ caran taṃ bodhisattvaṃ mahāsattvaṃ samanvāharanti? evam utkte bhagavān āyuṣmantaṃ subhūtim etad avocat: iha subhūte atītānāgatapratyutpannā buddhā bhagavanto bodhisattvaṃ mahāsattvaṃ prajñāpāramitāyāṃ caran taṃ samanvāharanti, tathā ca samanvāharanti yatra naiva dānaṃ na śīlan na kṣāntir na vīryan na dhyānaṃ na prajñopalabhyate. evam anupalambhena bodhisattvaṃ mahāsattvaṃ samanvāharanti, yatra nādhyātmaśūnyatā yāvad abhāvasvabhāvaśūnyatā smṛtyupasthānasamyakprahāṇarddhipādendriyabalabodhyaṅgamārgā nopalabhyante, yatra (psp_5:66) nāryasatyāpramāṇadhyānārūpyavimokṣasamādhisamāpattidhāraṇīmukhāny abhijñāśūnyatānimittāpraṇihitadaśabalavaiśāradyapratisaṃvidāveṇikā buddhadharmā nopalabhyante, yatra sarvākārajñatā nopalabhyate. evam anupalambhayogena bodhisattvaṃ mahāsattvaṃ samanvāharanti. punar aparaṃ subhūte buddhā bhagavanto bodhisattvaṃ mahāsattvaṃ na rūpataḥ samanvāharanti, na vedanāto na saṃjñāto na saṃskārato, na vijñānataḥ samanvāharanti, na skandhato na dhātuto nāyatanato na pratītyasamutpādato na pratītyasamutpādāṅgataḥ samanvāharanti, na dānapāramitāto na śīlapāramitāto na kṣāntipāramitāto na vīryapāramitāto na dhyānapāramitāto na prajñāpāramitātaḥ samanvāharanti, nādhyātmaśūnyatāto yāvan nābhāvasvabhāvaśūnyatātaḥ samanvāharanti, na smṛtyupasthānasamyakprahāṇarddhipādendriyabalabodhyaṅgamārgataḥ samanvāharanti, nāryasatyāpramāṇadhyānārūpyavimokṣasamādhisamāpattidhāraṇīmukhataḥ samanvāharanti, na śūnyatānimittāpraṇihitābhijñādaśabalavaiśāradyapratisaṃvidāveṇikabuddhadharmataḥ samanvāharanti, na sarvākārajñatātaḥ samanvāharanti. iti pratyarthikadharmopalambhavikalpaḥ ity ukto navavidho dvitīyo grāhakavikalpaḥ atha khalu subhūtiḥ sthaviraḥ śakran devānām indram etad avocat: yat tvaṃ kauśikaivaṃ vadasi gambhīreyaṃ bhagavan prajñāpāramitā, duṣkarakārakā bodhisattvā mahāsattvā yeṣāṃ gambhīreṣu dharmeṣu na bhavati kāṅkṣāyitatvaṃ vā dhanvāyitatvaṃ vā, śūnyeṣu kauśika sarvadharmeṣu kasyātra kāṅkṣāyitatvaṃ vā dhanvāyitvaṃ vā bhaviṣyati? evam ukte śakro devānām indraḥ subhūtisthaviram etad avocat: yadyad eva subhūtiḥ sthaviro nirdiśati sarvan tac chūnyatām evārabhya nirdiśati na kvacit sajjati, tadyathāpi nāmeṣur antarīkṣe kṣipto na kvacit sajjati, evam eva subhūteḥ sthavirasya dharmadeśanā na kvacit sajjati. atha khalu sakro devānām indro bhagavantam etad avocat: kaccid ahaṃ bhagavann evaṃ bhāṣamāṇa evam upadiśann uktavādī ca bhagavato dharmavādī ca dharmasya cānudharmaṃ samyag vyākurvan vyākaromi? bhagavān āha: samyak khalu tvaṃ kauśika evaṃ bhāṣamāṇa evam upadiśaṃs tathāgatasyoktavādī ca dharmavādī ca dharmasya cānudharmaṃ (psp_5:67) vyākurvan vyākaroṣi. devendra āha: āścaryaṃ bhagavan yāvad eva subhūteḥ sthavirasya pratibhāti sarvan tac chūnyatāṃ caivārabhya pratibhāti, ānimittaṃ caivāpraṇihitaṃ caivārabhya pratibhāti, smṛtyupasthānāny ārabhya pratibhāti, samyakprahāṇarddhipādendriyabalabodhyaṅgamārgān ārabhya pratibhāti, adhyātmaśūnyatāṃ yāvad abhāvasvabhāvaśūnyatām ārabhya pratibhāti, yāvad anuttarāṃ samyaksaṃbodhim ārabhya pratibhāti. evam ukte bhagavān śakran devānām indram etad avocat: subhūtiḥ kauśika sthaviraḥ śūnyatāyāṃ viharan dānapāramitāñ caiva nopalabhate, kaḥ punar vādo ye dānapāramitāyāṃ caranti śīlapāramitāyāṃ caranti kṣāntipāramitāyāṃ caranti vīryapāramitāyāṃ caranti dhyānapāramitāyāṃ caranti prajñāpāramitāñ caiva nopalabhate, kaḥ punar vādo ye prajñāpāramitāyāṃ caranti. smṛtyupasthānāny eva nopalabhate, kaḥ punar vādo ye smṛtyupasthānāni bhāvayanti, samyakprahāṇarddhipādendriyabalabodhyaṅgamārgāṃś caiva nopalabhate, kaḥ punar vādo ye samyakprahāṇarddhipādendriyabalabodhyaṅgamārgāṃ bhāvayanti, adhyātmaśūnyatāṃ yāvad abhāvasvabhāvaśūnyatān nopalabhate, kaḥ punar vādo ye 'dhyātmaśūnyatāṃ yāvad abhāvasvabhāvaśūnyatāṃ bhāvayanti, āryasatyāny eva nopalabhate, kaḥ punar vādo ya āryasatyāni bhāvayanti, apramāṇadhyānārūpyasamāpattīr nopalabhate, kaḥ punar vādo ye 'pramāṇadhyānārūpyasamāpattīr bhāvayanti, śūnyatānimittāpraṇihitāny eva nopalabhate, kaḥ punar vādo ye śūnyatānimittāpraṇihitāni bhāvayanti, dhyānavimokṣasamādhibsamāpattidhāraṇīmukhāny eva nopalabhate, kaḥ punar vādo ye dhyānavimokṣasamādhisamāpattidhāraṇīmukhāni bhāvayanti, tathāgata balāny eva nopalabhate, kaḥ punar vādo ye balāni bhāvayanti vaiśāradyāny eva nopalabhate, kaḥ punar vādo ye vaiśāradyāny abhinirharanti, pratisaṃvida eva nopalabhate, kaḥ punar vādo ye pratisaṃvido 'bhinirharanti abhijñā eva nopalabhate, kaḥ punar vādo ye 'bhijñāṃ bhāvayanti, mahākaruṇām eva nopalabhate, kaḥ punar vādo ye mahākaruṇāvihāraṃ bhāvayanti, āveṇikān eva buddhadharmān nopalabhate, kaḥ punar vādo ye āveṇikāṃ buddhadharmān abhinirharanti, anuttarām eva samyaksaṃbodhin nopalabhate, kaḥ punar vādo ye 'nuttarāṃ samyaksaṃbodhim abhisaṃbudhyante, (psp_5:68) sarvākārajñatam eva nopalabhate, kaḥ punar vādo ye sarvākārajñatām anuprāpnuvanti, tathāgatatvam eva nopalabhate, kaḥ punar vādo yas tathāgato bhavaty anutpādam eva nopalabhate, kaḥ punar vādo ye 'nutpādaṃ sākṣāt kurvanti, lakṣaṇāny eva nopalabhate, kaḥ punar vādo yeṣāṃ lakṣaṇāni kāye bhavanti, anuvyañjanāny eva nopalabhate, kaḥ punar vādo yeṣām anuvyañjanāni kāye bhavanti. tat kasya hetoḥ? sarvadharmaviviktavihārī kauśika subhūtiḥ, anupalambhavihārī śūnyatāvihāry ānimittavihāry apraṇihitavihārī kauśika ya eṣa subhūteḥ sthavirasya vihāraḥ sa bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carato vihārasya śatatamīm api kalān nopaiti sahasratamīm api śatasahasratamīm api kotītamīm api koṭīśatatamīm api koṭīsahasratamīm api koṭīśatasahasratamīm api saṃkhyām api kalām api gaṇanām apy upamām apy aupamyam apy upaniśām apy upaniṣadam api nopaiti. tat kasya hetoḥ? tathā hi tathāgatavihāraṃ sthāpayitvā bodhisattvasya mahāsattvasya prajñāpāramitāyāñ carato yo vihāraḥ sarvaśrāvakapratyekabuddhānāṃ ca ye vihārās teṣāṃ vihārāṇām ayaṃ bodhisattvasya mahāsattvasya prajñāpāramitāyāñ carato yo vihāraḥ so 'gra ākhyāyate, śreṣṭha ākhyāyate, jyeṣṭha ākhyāyate, vara ākhyāyate, pravara ākhyāyate, praṇīta ākhyāyate, uttama ākhyāyate, anuttama ākhyāyate, niruttama ākhyāyate. tasmāt tarhi kauśika bodhisattvena mahāsattvenāgratāṃ gantukāmenānena vihāreṇa vihartavyaṃ yad uta prajñāpāramitāvihāreṇa. tat kasya hetoḥ? atra hi kauśika prajñāpāramitāyāñ caran bodhisattvo mahāsattvaḥ śrāvakapratyekabuddhabhūmim atikrāmati, bodhisattvaniyāmam avakrāmati, buddhadharmān paripūrayati, sarvākārajñatām anuprāpsyati, sarvākārajñatām anuprāpya tathāgato 'rhan samyaksaṃbuddhaḥ sarvavāsanānusaṃdhikleśaprahāno bhaviṣyati. atha khalu tasyāṃ parṣadi devās trayastriṃśā māndāravāṇi puṣpāṇi gṛhītvā bhagavantam avakiranti smābhyavakiranti smābhiprakiranti sma. ṣaṣṭiñ ca bhikṣūṇāṃ śatam utsthāyāsanebhya ekāṃśañ cīvaraṃ prāvṛtya dakṣiṇaṃ jānumaṇḍalaṃ pṛthivyāṃ pratiṣṭhāpya yena bhagavāṃs tenāñjaliṃ praṇamayām āsuḥ, teṣāṃ ca bhikṣūṇām añjalayaḥ praṇāmitā buddhānubhāvena māndāravaiḥ puṣpaiḥ paripūrṇā abhūvaṃs te ca māndāravaiḥ puṣpais tathāgatam arhantaṃ samyaksaṃbuddham avakiranti smābhyavakiranti smābhiprakiranti (psp_5:69) smāvakiranto 'bhyavakiranto 'bhiprakiranta evaṃ ca vācam udīrayanti sma: vayaṃ bhagavann etena kuśalamūlenaitenottamena vihāreṇa vihariṣyāmo yatra nāgatiḥ sarvaśrāvakapratyekabuddhānām iti. atha khalu bhagavāṃs tasyā velāyāṃ teṣāṃ bhikṣūṇām adhyāśayaṃ viditvā smitaṃ praduṣkaroti sma. dharmatā khalu punar eṣāṃ buddhānāṃ bhagavatāṃ yadā smitaṃ prāduṣkurvanti tadā khalv anekavarṇā nānāvarṇā arciṣo bhagavato mukhadvārān niścaranti sma, tadyathā nīlāḥ pītā lohitā avadātā māñjiṣṭhā rajatavarṇās trisāhasramahāsāhasraṃ lokadhātum avabhāsya punar evāgatya buddhān bhagavatas triḥ pradakṣiṇīkṛtya bhagavato mūrdhany antarhitāḥ. atha khalv āyuṣmān ānanda utthāyāsanād ekāṃśaṃ cīvaraṃ prāvṛtya dakṣiṇaṃ jānumaṇḍalaṃ pṛthivyāṃ pratiṣṭhāpya yena bhagavāṃs tenāñjaliṃ praṇamya bhagavantam etad avocat: ko bhagavan hetuḥ? kaḥ pratyayaḥ? smitasya prāduṣkaraṇāya nāhetukan nāpratyayan tathāgatā arhantaḥ samyaksaṃbuddhāḥ smitaṃ prāduṣkurvanti. evam ukte bhagavān āyuṣmantaṃ ānanadam etad avocat: imāny ānanda ṣaṣṭir bhikṣuśatāny anāgate 'dhvani tārakopame kalpe 'nuttarāṃ samyaksaṃbodhim abhisaṃbhotsyante, avakīrṇakusumanāmānas tathāgatā arhantaḥ samyaksaṃbuddhā bhaviṣyanti, teṣāṃ khalu punar ānandāvakīrṇakusumanāmnāṃ tathāgatānām arhatāṃ samyaksaṃbuddhānāṃ samasamo bhikṣusaṃgho bhaviṣyati, samasamaṃ buddhakṣetraṃ bhaviṣyati, samasamam āyuḥpramāṇaṃ bhaviṣyati, viṃśativarṣasahasraṃ yato yato 'bhiniṣkramiṣyanti abhiniṣkramya pravrajiṣyanti pravrajitvā yatra yatra vihariṣyanti tatra tatra pañcavarṇikānāṃ kusumānāṃ kusumavarṣāṇi pravarṣiṣyanti. tasmāt tarhy ānanda uttamena vihāreṇa vihartukāmena bodhisattvena mahāsattvena prajñāpāramitāyāṃ caritavyaṃ tathāgatavihāreṇa vihartukāmena bodhisattvena mahāsattvena prajñāpāramitāyāṃ caritavyam. ity anyeṣāṃ mahābodhau saṃdarśanāprathamaṃ kāraṇaro yo hi kaścit kulaputro vā kuladuhitā vā iha gambhīrāyāṃ prajñāpāramitāyāṃ cariṣyati niṣṭhā tenānanda kulaputreṇa vā kuladuhitrā vā evaṃ gantavyā manuṣyebhyo vāhaṃ cyutvehopapannas tuṣitād vā devanikāyā cyutvehopapanna iti, manuṣyeṣv iyaṃ gambhīrā prajñāpāramitā vistareṇa (psp_5:70) śrutā bhaviṣyati, tuṣiteṣu deveṣv iyaṃ gambhīrā prajñāpāramitā vistareṇa śrutā bhaviṣyati, tathāgatavyavalokayitās te ānanda bodhisattvā mahāsattvā bhaviṣyanti ya iha gambhīrāyāṃ prajñāpāramitāyāṃ cariṣyanti. yaḥ kaścid ānandan kulaputro vā kuladuhitā vā imāṃ gambhīrāṃ prajñāpāramitāṃ śroṣyaty udgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati yoniśaś ca manasikariṣyati, bodhisattvayānikānāṃ vā pudgalānām imāṃ gambhīrāṃ prajñāpāramitām upadekṣyaty anuśāsiṣyati niṣṭhā tenānanda kulaputreṇa vā kuladuhitrā vānugantavyā saṃmukhaṃ mayā teṣāṃ tathāgatānām arhatāṃ samyaksaṃbuddhānām antikād iyaṃ gambhīrā prajñāpāramitā śrutābhūt, udgrahītā ca dhāritā ca vācitā ca paryavāptā cābhūt, teṣu ca tathāgateṣv arhatsu samyaksaṃbuddheṣu kuśalamūlam avaropitam abhūt, na śrāvakāṇām antike kuśalamūlam avaropitaṃ nāpi śrāvakāṇām antikād iyaṃ gambhīrā prajñāpāramitā śrutveti. yaḥ kaścid ānanda kulaputro vā kuladuhitā vā imāṃ gambhīrāṃ prajñāpāramitām udgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati, arthataś ca dharmataś ca vinayataś cānugamiṣyati niṣṭhānanda tena kulaputreṇa vā kuladuhitrā vānugantavyā saṃmukhībhūto 'haṃ tathāgatānām arhatāṃ samyaksaṃbuddhānām iti, yaḥ kaścid ānanda kulaputro vā kuladuhitā vā imāṃ gambhīrāṃ prajñāpāramitāṃ bhāṣyamāṇāṃ śrutvā na pratikrokṣyati na prativahiṣyati prasādaṃ pratilapsyate, pūrvajinakṛtādhikāraḥ sa ānanda kulaputro vā kuladuhitā vā veditavyaḥ, avaropitakuśalamūlaḥ, kalyāṇamitraparigṛhītaḥ, kiṃ cāpy ānanda yena kulaputreṇa vā kuladuhitrā vā tathāgatasyārhataḥ samyaksaṃbuddhasyāntike kuśalamūlam avaropitaṃ sa na tad visaṃvādayiṣyati śrāvakatvāya vā pratyekabuddhatvāya vā. api tu khalu punar ānanda supratisaṃviditena bodhisattvena mahāsattvena bhavitavyaṃ, dānapāramitāyāṃ caratā śīlapāramitāyāṃ caratā kṣāntipāramitāyāṃ caratā vīryapāramitāyāṃ caratā dhyānapāramitāyāṃ caratā prajñāpāramitāyāṃ caratā, sarvaśūnyatāsu saptatriṃśadbodhipakṣyeṣu dharmeṣv āryasatyeṣv apramāṇadhyānārūpyasamāpattiṣu sarvavimokṣasamādhisamāpattidhāraṇīmukheṣv abhijñāsu daśabalavaiśāradyapratisaṃvitsv āveṇikabuddhadharmeṣu caratā, sarvākārajñatāyāṃ caratā. supratisaṃvidito hy (psp_5:71) ānanda bodhisattvo mahāsattvo dānapāramitāyāñ caran śīlapāramitāyāṃ caran kṣāntipāramitāyāṃ caran vīryapāramitāyāṃ caran dhyānapāramitāyāṃ caran prajñāpāramitāyāṃ caran na śrāvakatvāya vā na pratyekabuddhatvāya vā sthāsyati. tasmāt tarhy ānandānuparīndāmi ta imāṃ gambhīrāṃ prajñāpāramitāṃ, sacet punas tvaṃ ānanda yo mayā dharmo deśitaḥ sthāpitvā prajñāpāramitāṃ sarvāntāṃ dharmadeśanām udgṛhya paryavāpya punar eva nāśayeḥ punar evotsṛjer na me tvam ānanda tāvatā aparāddhaḥ syāḥ, sacet tvam ānandemāṃ gambhīrāṃ prajñāpāramitām udgṛhya paryavāpya ekapadam api nāśayer utsṛjes tāvatā me tvaṃ ānandāparāddhaḥ syāḥ, sacet tvaṃ ānandemāṃ gambhīrāṃ prajñāpāramitām udgṛhya paryavāpya dve padam api punar eva nāśayeḥ punar evotsṛjes tāvatā me tvaṃ ānandāparāddhaḥ syāḥ. tasmāt tarhy ānandānuparīndāmi te tathemāṃ gambhīrāṃ prajñāpāramitāṃ paṭheyam udgrahītavyā dhārayitavyā vācayitavyā paryavāptavyā pravartayitavyā yoniśaś ca manasikartavyā bhavet, tvayā ca suvyaktena suparigṛhītenākṣarapadavyañjanena suniruktā ca suparigṛhītā ca kartavyā. yaḥ kaścid ānanda kulaputro vā kuladuhitā vā imāṃ gambhīrāṃ prajñāpāramitām udgṛhīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati pravartayiṣyati yoniśaś ca manasikariṣyati tena kulaputreṇa vā kuladuhitrā vātītānāgatapratyutpannānāṃ buddhānāṃ bhagavatāṃ bodhir anuparigṛhītā bhaviṣyati, yo hy ānanda tarhi māṃ saṃmukhībhūtaḥ kulaputro vā kuladuhitā vā satkuryād gurukuryāt mānayet pūjayet puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajapatākābhis teneyaṃ gambhīrā prajñāpāramitā udgṛhītavyā dhārayitavyā vācayitavyā paryavāptavyā pravartayitavyā yoniśaś ca manasikartavyā satkartavyā gurukartavyā mānayitavyā pūjayitavyā puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajapatākābhiḥ prajñāpāramitāṃ satkurvan tu gurukurvan mānayan pūjayan tena pūjito bhavāmi, atītānāgatapratyutpannāś ca buddhā bhagavantaḥ pūjitā bhavanti. yaḥ kaścid ānanda kulaputro vā kuladuhitā vā, imāṃ gambhīrāṃ prajñāpāramitāṃ bhāṣyamāṇāṃ śrutvā gauravaṃ ca prema ca prasādaṃ (psp_5:72) cotpādayiṣyati atītānāgatapratyutpannanāṃ buddhānāṃ bhagavatām antike tena gauravañ ca prema ca prasādaś cotpādito bhaviṣyati yathā te 'ham ānanda priyaś ca manaāpaś cāparityaktaś ca tatheyaṃ gambhīrā prajñāpāramitā priyā manaāpāparityaktā bhavatu yathā ekapadam api ta ito gambhīrāyā prajñāpāramitāyā na nāśayitavyaṃ, bahv api te 'ham ānanda bhāṣe prajñāpāramitāyā parīndanām ārabhya saṃkṣiptenānanda yādṛśas te 'haṃ śāstā tādṛśī te prajñāpāramitā śāstā, tasmāt tarhy ānanda prajñāpāramitā yā apramāṇāni parīndanāni, ahaṃ ca te ānandemāṃ gambhīrāṃ prajñāpāramitām anuparīndāmi, tasmāt tarhy ānanda sadevamānuṣāsurasya lokasyārocayāmi yasyāparityakto buddho 'parityakto dharmo 'parityaktaḥ saṃgho 'parityaktā atītānāgatapratyutpannā buddhā bhagavanto 'parityaktānuttarā samyaksaṃbodhis tasyeyaṃ gambhīrā prajñāpāramitāparityaktā bhavatu, iyam asmākam anuśāsanī. yaḥ kaścid ānanda kulaputro vā kuladuhitā vā imāṃ gambhīrāṃ prajñāpāramitām udgṛhīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati pravartayiṣyati yoniśaś ca manasikariṣyati, pareṣāñ cemāṃ gambhīrāṃ prajñāpāramitām anekaparyāyeṇa vistareṇākhyāsyati deśayiṣyati prajñāpayiṣyati prasthāpayiṣyati vivariṣyati vibhajiṣyaty uttānīkariṣyati saṃprakāśayiṣyati, sa khalu punar ānanda kulaputro vā kuladuhitā vā kṣipram anuttarāṃ samyaksaṃbodhim abhisaṃbhotsyate, abhyāsannaś ca bhaviṣyati sarvākārajñatāyāḥ. tat kasya hetoḥ? prajñāpāramitā nirjātā hy ānanda buddhānāṃ bhagavatām anuttarā samyaksaṃbodhiḥ. ye 'pi te ānandābhūvann atīte 'dhvani tathāgatā arhantaḥ samyaksaṃbuddhās teṣām apy ānanda buddhānāṃ bhagavatāṃ prajñāpāramitā nirjātaivānuttarā samyaksaṃbodhiḥ. ye 'pi te bhaviṣyanty anāgate 'dhvani tathāgatā arhantaḥ samyaksaṃbuddhās teṣām apy ānanda buddhānāṃ bhagavatāṃ prajñāpāramitā nirjātaivānuttarā samyaksaṃbodhiḥ. ye 'pi te ānandaitarhi pūrvasyān diśi dakṣiṇasyāṃ paścimāyām uttarasyām adha ūrdhvaṃ vidikṣu daśadiglokadhātuṣu tathāgatā arhantaḥ samyaksaṃbuddhās tiṣṭhanti dhriyante yāpayanti dharmañ ca deśayanti, teṣām apy ānanda buddhānāṃ bhagavatāṃ prajñāpāramitā nirjātaivānuttarā samyaksaṃbodhiḥ. tasmāt tarhy ānanda (psp_5:73) bodhisattvena mahāsattvenānuttarāṃ samyaksaṃbodhim abhisaṃbodhukāmena iha prajñāpāramitāyāṃ śikṣitavyam. tat kasya hetoḥ? eṣā hy ānanda bodhisattvānāṃ mahāsattvānāṃ mātājanayitrī yad uta prajñāpāramitā, ye kecid ānanda bodhisattvā mahāsattvāḥ prajñāpāramitāyāṃ śikṣiṣyante sarve te niryāsyanty anuttarāyāṃ samyaksaṃbodhau. tasmāt tarhy ānandemāṃ prajñāpāramitāṃ bhūyasyā mātrayānuparīndāmi. tat kasya hetoḥ? eṣā hy ānanda tathāgatānām arhatāṃ samyaksaṃbuddhānāṃ dharmakośaḥ, akṣayo hy eṣa kośo yad uta prajñāpāramitākośaḥ. ye 'pi te ānanda pūrvasyāṃ diśi dakṣiṇasyāṃ paścimāyām uttarasyām adha ūrdhvaṃ vidikṣu daśadiglokadhātuṣu tathāgatā arhantaḥ samyaksaṃbuddhās tiṣṭhanti dhriyante yāpayanti dharmañ ca deśayanti te 'py ānanda buddhā bhagavanta ita eva prajñāpāramitākośād deśayanti. ye 'pi te ānandātīte 'dhvani tathāgatā arhantaḥ samyaksaṃbuddhā abhūvaṃs te 'py asyām eva prajñāpāramitāyāṃ śikṣitvānuttarāṃ samyaksaṃbodhim abhisaṃbuddhā dharman deśitavantaḥ. ye 'pi te ānanda bhaviṣyanty anāgate 'dhvani tathāgatā arhantaḥ samyaksaṃbuddhās te 'py asyām eva prajñāpāramitāyāṃ śikṣitvānuttarāṃ samyaksaṃbodhim abhisaṃbhotsyante dharmañ ca deśayiṣyanti. ye 'pi te ānandātītānāgatapratyutpannānāṃ buddhānāṃ bhagavatāṃ śrāvakāḥ sarve te ihaiva prajñāpāramitāyāṃ śikṣitvā parinirvṛtāś ca parinirvānti ca parinirvāsyanti ca. iti mahābodhihetoḥ prajñāpāramitāparīndanādvitīyaṃ kāraṇam sacet tvam ānanda śrāvakayānikānāṃ pudgalānāṃ śrāvakabhūmim ārabhya dharman deśayes tayā ca dharmadeśanayā ye trisāhasramahāsāhasre lokadhātau sattvās te sarve 'rhattvaṃ sākṣātkuryur adyāpi tvayā mama śrāvakeṇa śrāvakakṛtyan na kṛtaṃ syāt. sacet me tvam ānanda bodhisattvasya mahāsattvasya ekam api prajñāpāramitā pratisaṃyuktaṃ padaṃ deśayeḥ prakāśayer, evam ahaṃ tvayā śrāvakenābhirādhito bhaveyaṃ, śrāvakeṇa śrāvakakṛtyaṃ kṛtaṃ syāt, tayā ca pūrvikayā dharmadeśanayā ye trisāhasramahāsāhasre lokadhātau sattvās te sarve 'pūrvācaramaṃ mānuṣyakam ātmabhāvaṃ pratilabheran mānuṣyakam ātmabhāvaṃ pratilabhyārhattvaṃ sākṣātkuryus teṣāñ cārhatāṃ yad dānamayaṃ puṇyakriyāvastu śīlamayaṃ puṇyakriyāvastu bhāvanāmayaṃ puṇyakriyāvastu. (psp_5:74) tat kiṃ manyase? tvam ānandāpi nu tat puṇyakriyāvastu bahu. ānanda āha: bahu bhagavan bahu sugata. bhagavān āha: ataḥ sa ānanda bahutaraṃ puṇyaṃ prasavet, yaḥ śrāvakayānikaḥ pudgalo bodhisattvasya mahāsattvasya prajñāpāramitāpratisaṃyuktan dharman deśayed antaśa ekadivasam api, tiṣṭhatv ānanda ekadivasaṃ saced yāvad ardhadivasam api, tiṣṭhatv ardhadivasaṃ yāvat purobhaktam api, tiṣṭhatv ānanda purobhaktaṃ saced yāvan nālikāntaraṃ, saced yāvat kṣaṇaṃ vā yāval lavaṃ vā, tiṣṭhatv ānanda lavam antaśo nimeṣamātram api, ayaṃ ānanda tato bahutaraṃ puṇyaṃ prasavet. yaḥ śrāvakayānikaḥ pudgalo bodhisattvasya mahāsattvasya prajñāpāramitāpratisaṃyuktan dharman deśayet, sa sarvaśrāvakayānikānāṃ sarvapratyekabuddhayānikānāṃ pudgalānāṃ kuśalamūlam abhibhavati. saced ānanda bodhisattvo mahāsattvo bodhisattvayānikānāṃ pudgalānāṃ prajñāpāramitāpratisaṃyuktaṃ dharman deśayed antaśa ekadivasam apy ardhadivasam api purobhaktam api nālikāntaraṃ vā kṣaṇaṃ vā lavaṃ vā nimeṣamātram api, ayam ānanda bodhisattvo mahāsattvaḥ sarvaśrāvakapratyekabuddhayānikānāṃ kulaputrāṇāṃ kuladuhitṛṇāṃ kuśalamūlam abhibhavati. tat kasya hetoḥ? tathā hi sa ātmanā cānuttarāṃ samyaksaṃbodhim abhisaṃboddhukāmaḥ parāṃś cānuttarāyai samyaksaṃbodhaye saṃpraharṣayati samuttejayati samādāpayati niveśayati pratiṣṭhāpayati. evaṃ ānanda bodhisattvo mahāsattvaḥ ṣaṭsu pāramitāsu carañ caturṣu smṛtyupasthāneṣu caran samyakprahāṇarddhipādendriyabalabodhyaṅgeṣu carann adhyātmaśūnyatāyāṃ caran bahirdhāśūnyatāyāṃ caran yāvad abhāvasvabhāvaśūnyatāyāṃ carann apramāṇadhyānārūpyasamāpattiṣu carann āryasatyeṣu caran sarvavimokṣasamādhisamāpattidhāraṇīmukheṣu caran śūnyatānimittāpraṇihiteṣu carann abhijñādaśabalavaiśāradyapratisaṃvidāveṇikabuddhadharmeṣu caran sarvākārajñatāyāṃ caran kuśalamūlair vivardhamāno 'sthānam anavakāśo yad anuttarāyāḥ samyaksaṃbodheḥ parihāsyate nedaṃ sthānaṃ vidyate. asyāṃ khalu punaḥ prajñāpāramitāyāṃ bhāṣyamāṇāyāṃ catasraḥ pariṣado devamanuṣyayaksagandharvāsuragaruḍakiṃnaramahoragāś ca saṃnipatitāḥ saṃniṣanṇā abhūvan. (psp_5:75) atha khalu bhagavāṃś catasṛṇāṃ parṣadāṃ puratas tathārūpam ṛddhyabhisaṃskāram abhisaṃskṛtavān yathārūpeṇarddhyabhisaṃskāreṇābhi saṃskṛtenākṣobhyaṃ tathāgatam arhantaṃ samyaksaṃbuddhaṃ paśyanti sma, bhikṣusaṃghaparivṛtaṃ bodhisattvagaṇapuraskṛtaṃ dharmaṃ deśayantaṃ sāgaropamāyāṃ parṣady akṣobhyāyāṃ sarvair arhadbhiḥ kṣīṇāsravair niḥkleśair vaśībhūtaiḥ suvimuktacittaiḥ suvimuktaprajñair ājāneyair mahānāgaiḥ kṛtakṛtyaiḥ kṛtakaraṇīyair apahṛtabhārair anuprāptasvakārthaiḥ parikṣīṇabhavasaṃyojanaiḥ samyagājñāsuvimuktacittaiḥ sarvacetovaśiparamapāramiprāptair bodhisattvayānikaiś ca pudgalaiḥ. atha khalu bhagavān punar eva tam ṛddhyabhisaṃskāraṃ pratisaṃharati sma, yenarddhyabhisaṃskāreṇa pratisaṃhṛtena tāś catasraḥ pariṣado na bhūyaḥ paśyanti sma. tam aksobhyaṃ tathāgatam arhantāṃ samyaksaṃbuddhaṃ śrāvakayānikā vā pratyekabuddhayānikā vā bodhisattvayānikā vā pudgalās tañ ca buddhakṣetram akṣobhyasya tathāgatasyārhataḥ samyaksaṃbuddhasya na bhūyaḥ paśyanti sma. sa buddhapramukho bhikṣusaṃgho na bhūyaś cakṣurindriyasyāvabhāsam āgacchati. tat kasya hetoḥ? pratisaṃhṛto hi bhagavatā tathāgatena sa ṛddhyabhisaṃskāras tena bhūyo na paśyati sma. atha khalu bhagavān āyuṣmantaṃ ānandam āmantrayate sma: evaṃ hy ānanda sarvadharmāś cakṣuṣo nābhāsam āgacchanti, na dharmo dharmasyābhāsam āgacchati, na dharmo dharmaṃ paśyati, na dharmo dharmaṃ jānāti. yathā punar eva so 'ksobhyas tathāgato 'rhan samyaksaṃbuddhas te ca śrāvakās te ca bodhisattvayānikāḥ kulaputrās tac ca buddhakṣetraṃ cakṣuṣo nābhāsam āgacchanti, evaṃ hy ānanda sarvadharmāś cakṣuṣo nābhāsam āgacchanti, na dharmo dharmasyābhāsam āgacchati, na dharmo dharmaṃ paśyati, na dharmo dharmaṃ jānāti. sarvadharmā hy ānandājānakā apaśyakā akriyāsamarthāḥ. tat kasya hetoḥ? nirīhakā agrāhyā ānanda sarvadharmā agrāhyā nirīhakatayā, acintyāḥ sarvadharmā māyāpuruṣopamā, avedakā hy ānanda sarvadharmā asāratām upādāya. evañ carann ānanda bodhisattvo mahāsattvaś carati prajñāpāramitāyān na kaṃcid dharmam abhiniviśate, evaṃ śikṣamāṇa ānanda bodhisattvo mahāsattvaś carati prajñāpāramitāyān na kaṃcid dharmam abhiniviśate, evaṃ (psp_5:76) śikṣamāṇa ānanda bodhisattvo mahāsattvaḥ śikṣate prajñāpāramitayāṃ sarvapāramitānuprāptukāmena bodhisattvena mahāsattvena prajñāpāramitāyāṃ śikṣitavyam. eṣā hi śikṣā yāgrākhyāyate jyeṣṭhākhyāyate śreṣṭhākhyāyate varākhyāyate pravarākhyāyate praṇītākhyāyate uttamākhyāyate 'nuttamākhyāyate niruttamākhyāyate, sarvalokahitā sarvalokasukhā anāthānāṃ nāthakarī buddhānujñātā buddhapraśastā, yatra sthitvā tathāgatā arhantaḥ samyaksaṃbuddhā imaṃ trisāhasramahāsāhasralokadhātuṃ dakṣiṇena pāṇinotkṣipya punar eva nikṣipeyur na ca teṣām evaṃ bhavati utkṣipto vāyaṃ trisāhasramahāsāhasralokadhātuḥ nikṣipto veti. tat kasya hetoḥ? iyaṃ sānanda prajñāpāramitāśikṣā yatra śikṣitvā buddhānāṃ bhagavatām atītānāgatapratyutpanneṣu dharmeṣu asaṅgajñānadarśanam utpannaṃ yāvatya ānanda śikṣāḥ sarvāsām ānanda śikṣānām iyaṃ prajñāpāramitāśikṣāgrākhyāyate jyeṣṭhākhyāyate śreṣṭhākhyāyate varākhyāyate pravarākhyāyate praṇītākhyāyate uttamākhyāyate 'nuttamākhyāyate niruttamākhyāyate, ākāśasya ānanda pramāṇaṃ vā paryantaṃ vā udgṛhītavyaṃ manyeta yaḥ prajñāpāramitāyāḥ pramāṇaṃ vā paryantaṃ vā grahītavyaṃ manyeta. tat kasya hetoḥ? apramāṇā hy ānanda prajñāpāramitā, na mayānanda prajñāpāramitāyāḥ pramāṇam ākhyātaṃ, nāmakāyapadakāyavyañjanakāyā hy ānanda pramāṇabaddhā, na prajñāpāramitā pramāṇabaddhā. iti mahābodhiprāptaye puṇyabāhulyalakṣaṇaṃ tṛtīyaṃ kāraṇam ity uktāni kāraṇāni evam ukte āyuṣmān ānando bhagavantam etad avocat: kena kāraṇena bhagavan prajñāpāramitāpramāṇabaddhā? bhagavān āha: akṣayatvād ānanda prajñāpāramitāpramāṇabaddhā viviktād ānanda prajñāpāramitā pramāṇabaddhā, ye 'pi te ānandābhūvann atīte 'dhvani tathāgatā arhantaḥ samyaksaṃbuddhās te 'pi buddhā bhagavanta ita eva prajñāpāramitātaḥ prabhāvitā na ca prajñāpāramitā kṣīṇā kṣīyate kṣeṣyate, ye 'pi te ānanda bhaviṣyanty anāgate 'dhvani tathāgatā arhantaḥ samyaksaṃbuddhās te 'pi buddhā bhagavanta ita eva prajñāpāramitātaḥ prabhāviṣyante na ca prajñāpāramitā kṣīṇā kṣīyate kṣeṣyate, ye 'pi te ānanda etarhi daśadiśi loke tathāgatā arhantaḥ (psp_5:77) samyaksaṃbuddhās tiṣṭhanti dhriyante yāpayanti dharman deśayanti te 'pi buddhā bhagavanta ita eva prajñāpāramitātaḥ prabhāvyante na ca prajñāpāramitā kṣīṇā kṣīyate kṣeṣyate. tat kasya hetoḥ? ākāśaṃ sa ānanda kṣayituṃ manyeta yaḥ prajñāpāramitāyāḥ kṣayaṃ manyeta na ca prajñāpāramitā kṣīṇā kṣīyate kṣeṣyate, na dhyānapāramitā kṣīyate na vīryapāramitā kṣīyate na kṣāntipāramitā kṣīyate na śīlapāramitā kṣīyate na dānapāramitā kṣīṇā kṣīyate kṣaṣyate, adhyātmaśūnyatā bahirdhāśūnyatā adhyātmabahirdhāśūnyatā yāvad abhāvasvabhāvaśūnyatā na kṣīṇā na kṣīyate na kṣeṣyate, smṛtyupasthānasamyakprahāṇarddhipādendriyabalabodhyaṅgamārgā na kṣīṇā na kṣīyante na kṣeṣyante, āryasatyāpramāṇadhyānārūpyasamāpattayo na kṣīṇā na kṣīyante na kṣeṣyante, śūnyatānimittāpraṇihitābhijñā na kṣīṇā na kṣīyante na kṣeṣyante, sarvavimokṣasamādhisamāpattidhāraṇīmukhāni na kṣīṇā na kṣīyante na kṣeṣyante daśatathāgatabalāni catvāri vaiśāradyāni catasraḥ pratisaṃvido 'ṣṭādaśāveṇikābuddhadharmā na kṣīṇā na kṣīyante na kṣeṣyante, sarvākārajñatā na kṣīṇā na kṣīyate na kṣeṣyate. na hi teṣāṃ dharmāṇām utpādo 'sti yeṣām utpādo nāsti, kutas teṣāṃ kṣayaḥ prajñāsyate? ity uktā kṣayānutpādajñānātmikā mahābodhiḥ atha khalu bhagavāñ jihvendriyaṃ nirṇāmya sarvāvantaṃ mukhamaṇḍalaṃ jihvendriyeṇācchādayitvāyuṣmantaṃ ānandam etad avocat: tat kiṃ manyase? ānandāpi nu īdṛśaṃ jihvendriyaṃ vitathavādi anyathāvādi syāt. ānanda āha: na bhagavan na sugata. bhagavān āha: tasmāt tarhy ānanda imāṃ prajñāpāramitāṃ catasṛṇāṃ parṣadāṃ vistareṇākhyāhi deśaya prajñāpaya prasthāpaya vibhaja vibhāvayottānīkuru saṃprakāśaya, ihaivānanda gambhīrāyāṃ prajñāpāramitāyāṃ sarvadharmā vistareṇopadiṣṭā yatra śrāvakayānikaiś ca pratyekabuddhayānikaiś ca bodhisattvayānikaiś ca pudgalaiḥ śikṣitavyaṃ, yatra yathānuśikṣamāṇāḥ svakasvakāsu bhūmiṣu sthāsyante, (psp_5:78) iyaṃ punar ānanda gambhīrā prajñāpāramitā sarvākṣarapraveśa sarvānakṣarapraveśā, iyam ānanda gambhīrā prajñāpāramitā sarvadhāraṇīnāṃ mukhaṃ, yair dhāraṇīmukhair bodhisattvair mahāsattvaiḥ śikṣitavyaṃ, dhāraṇīṃ dhārayatāṃ bodhisattvānāṃ mahāsattvānāṃ sarvāḥ pratibhānapratisaṃvido bhaviṣyantiyam ānanda gambhīrā prajñāpāramitā, 'tītānāgatapratyutpannānāṃ buddhānāṃ bhagavatāṃ sarvadharma ukto mayā, tasmāt tarhy ānandārocayāmi te prativedayāmi te, ya imāṃ gambhīrāṃ prajñāpāramitām udgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati yoniśaś ca manasikariṣyati so 'tītānāgatapratyutpannānāṃ buddhānāṃ bhagavatāṃ bodhiṃ dhārayiṣyati, iyaṃ sānanda prajñāpāramitā dhāraṇy uktā mayā, tāṃ tvaṃ prajñāpāramitādhāraṇīṃ dhārayan sarvadharmān dhārayasi. ity uktaṃ mahābodhau saṃpratyayakāraṇam atha khalv āyuṣmataḥ subhūter etad abhavat: gambhīrā bateyaṃ tathāgatānāṃ bodhiḥ, yan nūnam ahaṃ tathāgataṃ paripṛccheyam. atha khalv āyuṣmān subhūtir bhagavantam etad avocat: akṣayā hi bhagavan prajñāpāramitā. bhagavān āha: ākāśākṣayatvāt subhūte akṣayā prajñāpāramitā. subhūtir āha: kathaṃ bhagavan prajñāpāramitābhinirhartavyā? bhagavān āha: rūpākṣayatvāt subhūte prajñāpāramitābhinirhartavyā, vedanāsaṃjñāsaṃskāravijñānākṣayatvāt subhūte prajñāpāramitābhinir hartavyā. evaṃ skandhadhātvāyatanākṣayatvāt subhūte prajñāpāramitābhinirhartavyā, pratītyasamutpādākṣayatvāt subhūte prajñāpāramitābhinirhartavyā, pratītyasamutpādāṅgākṣayatvāt subhūte prajñāpāramitābhinirhartavyā, dānapāramitākṣayatvāt subhūte prajñāpāramitābhinirhartavyā, evaṃ śīlapāramitākṣayatvāt kṣāntipāramitākṣayatvād vīryapāramitākṣayatvād dhyānapāramitākṣayatvāt prajñāpāramitākṣayatvāt subhūte prajñāpāramitābhinirhartavyā, smṛtyupasthānākṣayatvena samyakprahāṇākṣayatvena ṛddhipādākṣayatvena indriyākṣayatvena balākṣayatvena bodhyaṅgākṣayatvenāryāṣṭāṅgamārgākṣayatvena subhūte prajñāpāramitābhinirhartavyā, adhyātmaśūnyatākṣayatvena bahirdhāśūnyatāksyatvenādhyātmabahirdhāśūnyatākṣayatvena yāvad abhāvasvabhāvaśūnyatākṣayatvena subhūte prajñāpāramitābhinirhartavyā, āryasatyākṣayatvenāpramāṇadhyānārūpyasamāpattyakṣayatvena (psp_5:79) subhūte prajñāpāramitābhinirhartavyā śūnyatānimittāpraṇihitākṣayatvena pañcābhijñākṣayatvena subhūte prajñāpāramitābhinirhartavyā, sarvavimokṣasamādhisamāpattidhāraṇīmukhākṣayatvena subhūte prajñāpāramitābhinirhartavyā, daśabalākṣayatvena caturvaiśāradyākṣayatvena pratisaṃvidakṣayatvenāṣṭādaśāveṇikābuddha dharmākṣayatvena subhūte prajñāpāramitābhinirhartavyā, sarvākārajñatākṣayatvena subhūte prajñāpāramitābhinirhartavyā. punar aparaṃ subhūte rūpākāśākṣayatvena bodhisattvena mahāsattvena prajñāpāramitābhinirhartavyā, vedanākāśākṣayatvena subhūte bodhisattvena mahāsattvena prajñāpāramitābhinirhartavyā, saṃjñākāśākṣayatvena subhūte bodhisattvena mahāsattvena prajñāpāramitābhinirhartavyā, saṃskārākāśākṣayatvena subhūte bodhisattvena mahāsattvena prajñāpāramitābhinirhartavyā, vijñānākāśākṣayatvena subhūte bodhisattvena mahāsattvena prajñāpāramitābhinirhartavyā, skandhākāśākṣayatvena subhūte bodhisattvena mahāsattvena prajñāpāramitābhinirhartavyā, dhātvākāśākṣayatvena subhūte bodhisattvena mahāsattvena prajñāpāramitābhinirhartavyā, āyatanākāśākṣayatvena subhūte bodhisattvena mahāsattvena prajñāpāramitābhinirhartavyā, pratītyasamutpādākāśākṣayatvena subhūte bodhisattvena mahāsattvena prajñāpāramitābhinirhartavyā, avidyākāśākṣayatvena subhūte bodhisattvena mahāsattvena prajñāpāramitābhinirhartavyā, saṃskārākāśākṣayatvena subhūte bodhisattvena mahāsattvena prajñāpāramitābhinirhartavyā, vijñānākāśākṣayatvena subhūte bodhisattvena mahāsattvena prajñāpāramitābhinirhartavyā, nāmarūpākāśākṣayatvena subhūte bodhisattvena mahāsavena prajñāpāramitābhinirhartavyā, ṣaḍāyatanākāśākṣayatvena subhūte bodhisattvena mahāsattvena prajñāpāramitābhinirhartavyā, sparśākāśākṣayatvena subhūte bodhisattvena mahāsattvena prajñāpāramitābhinirhartavyā, vedanākāśākṣayatvena subhūte bodhisattvena mahāsattvena prajñāpāramitābhinirhartavyā, tṛṣṇākāśākṣayatvena subhūte bodhisattvena mahāsattvena prajñāpāramitābhinirhartavyā, upādānākāśākṣayatvena subhūte bodhisattvena mahāsattvena prajñāpāramitābhinirhartavyā, bhavākāśākṣayatvena subhūte bodhisattvena mahāsattvena prajñāpāramitābhinirhartavyā, jātyākāśākṣayatvena subhūte bodhisattvena (psp_5:80) mahāsattvena prajñāpāramitābhinirhartavya, jarāmaraṇaśokaparidevaduḥkhadaurmanasyopāyāsākāśākṣayatvena subhūte bodhisattvena mahāsattvena prajñāpāramitābhinirhartavyā, iyaṃ subhūte bodhisattvasya mahāsattvasya pratītyasamutpādavyavalokanā ādyantavivarjitā, āveṇiko 'yaṃ bodhisattvasya mahāsattvasya dharmo bodhimaṇḍaniṣaṇṇasya yad evaṃ pratītyasamutpādaṃ vyavalokayaty, evaṃ vyavalokayan pratītyasamutpādaṃ sarvajñajñānaṃ pratilapsyate. yaḥ kaścit subhūte bodhisattvo mahāsattvo 'nenākāśākṣayābhinirhāreṇa prajñāpāramitāyāṃ caran pratītyasamutpādaṃ vyavalokayiṣyati, na sa śrāvakabhūmau vā pratyekabuddhabhūmau vā patiṣyati, so 'nuttarāyāṃ samyaksaṃbodhau sthāsyati. yaḥ kaścit subhūte bodhisattvayānikaḥ kulaputro vā kuladuhitā vā vivartiṣyaty anuttarāyāḥ samyaksaṃbodheḥ, sa sarva imaṃ prajñāpāramitāmanasikāram anāgamya vivartiṣyati, na saṃjñāsyate kathaṃ prajñāpāramitāyāṃ caratā bodhisattvena mahāsattvenākāśākṣayābhinirhāreṇa pratītyasamutpādo vyavalokayitavyaḥ? katham abhinirhartavya? iti. ye kecit subhūte bodhisattvayānikāḥ pudgalā vivartante sarve ta idam upāyakauśalyam anāgamya vivartante 'nuttarāyāḥ samyaksaṃbodheḥ. ye kecit subhūte bodhisattvā mahāsattvā na vivartante 'nuttarāyāḥ samyaksaṃbodheḥ sarve ta imāṃ prajñāpāramitām āgamya na vivartante 'nuttarāyāḥ samyaksaṃbodher upāyakauśalyena. evaṃ prajñāpāramitāyāṃ caratā bodhisattvena mahāsattven ākāśākṣayābhinirhāreṇa prajñāpāramitā vyavalokayitavyā abhinirhartavyā. evaṃ khalu subhūte bodhisattvo mahāsattvaḥ pratītyasamutpādaṃ vyavalokayan na kaṃcid dharmaṃ samanupaśyati, ahetukam utpadyamānan na kaṃcid dharmaṃ samanupaśyati, nirudhyamānan na kaṃcid dharmam ātmataḥ samanupaśyati na sattvato na jīvato na jantuto na poṣato na puruṣato na pudgalato na manujato na mānavato na kārakato notthāpakato na samutthāpakato na vedakato na vedāpakato na jānakato na jānāpakato na paśyakato na paśyāpakato, na nityato nānityataḥ samanupaśyati na sukhato na duṣkhato nātmakato nānātmakato na śāntato nāśāntataḥ. evaṃ khalu subhūte bodhisattvena mahāsattvena pratītyasamutpādo (psp_5:81) vyavalokayitavyaḥ prajñāpāramitāyāñ caratā, yasmin samaye subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāyāñ carati tasmin samaye rūpaṃ na samanupaśyati nityaṃ vā anityaṃ vā sukhaṃ vā duṣkhaṃ vā ātmā vā anātmā vā śāntaṃ vā aśāntaṃ vā śubhaṃ vā aśubhaṃ vā, vedanā saṃjñā saṃskārā, vijñānaṃ na samanupaśyati nityaṃ vā anityaṃ vā sukhaṃ vā duṣkhaṃ vā ātmā vā anātmā vā śāntaṃ vā aśāntaṃ vā śubhaṃ vā aśubhaṃ vā. evaṃ vyastasamastān skandhadhātvāyatanapratītyasamutpādān pratītyasamutpādāṅgāni vā na samanupaśyati nityaṃ vā anityaṃ vā sukhaṃ vā duṣkhaṃ vā ātmā vā anātmā vā śāntaṃ vā aśāntaṃ vā śubhaṃ vā aśubhaṃ vā. evaṃ sarvapāramitān na samanupaśyati, sarvaśūnyatān na samanupaśyati, saptatriṃśadbodhipakṣyān dharmān na samanupaśyati, āryasatyāpramāṇadhyānārūpyasamāpattīḥ śūnyatānimittāpraṇihitān sarvavimokṣasamādhisamāpattidhāraṇīmukhābhijñādaśabalavaiśāradyapratisaṃvidāveṇikabuddhadharmān na samanupaśyati nityaṃ vā anityaṃ vā sukhaṃ vā duṣkhaṃ vā ātmā vā anātmā vā śāntaṃ vā aśāntaṃ vā śubhaṃ vā aśubhaṃ vā. sarvākārajñatān na samanupaśyati nityaṃ vā anityaṃ vā sukhaṃ vā duḥkhaṃ vā ātmā vā anātmā vā śāntaṃ vā aśāntaṃ vā śubhaṃ vā aśubhaṃ vā. yasmin samaye subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ carati tasmin samaye bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran prajñāpāramitān na samanupaśyati, tam api dharman na samanupaśyati yena dharmeṇa prajñāpāramitāṃ na samanupaśyati, dhyānapāramitān na samanupaśyati, vīryapāramitān na samanupaśyati, kṣāntipāramitān na samanupaśyati, śīlapāramitān na samanupaśyati, dānapāramitān na samanupaśyati, tam api dharman na samanupaśyati yena dharmeṇa yāvad dānapāramitāṃ samanupaśyet. evaṃ smṛtyupasthānasamyakprahāṇarddhipādendriyabalabodhyaṅgāny āryāstāṅgamārgan na samanupaśyati, tam api dharman na samanupaśyati yena dharmeṇāryāṣṭāṅgamārgaṃ samanupaśyet. adhyātmaśūnyatāṃ bahirdhāśūnyatāṃ yāvad abhāvasvabhāvaśūnyatāṃ na samanupaśyati, tam api dharman na samanupaśyati yena dharmeṇa yāvad abhāvasvabhāvaśūnyatāṃ samanupaśyed āryasatyāpramāṇadhyānārūpyavimokṣasamādhisamāpattīr na samanupaśyati, tam api dharman na samanupaśyati yena dharmeṇāryasatyāpramāṇadhyānārūpyavimokṣasamādhisamāpattīḥ (psp_5:82) samanupaśyet. śūnyatānimittāpraṇihitāṃ na samanupaśyati, tam api dharman na samanupaśyati, yena dharmeṇa śūnyatānimittāpraṇihitān samanupaśyet. sarvavimokṣasamādhisamāpattidhāraṇīmukhāni na samanupaśyati, tam api dharman1 na samanupaśyati yena dharmeṇa sarvavimokṣasamādhisamāpattidhāraṇīmukhāni samanupaśyet. abhijñādaśabalavaiśāradyapratisaṃvido na samanupaśyati, tam api dharman na samanupaśyati yena dharmeṇābhijñadaśabalavaiśāradyapratisaṃvidaḥ samanupaśyet. aṣṭādaśāveṇikān buddhadharmān na samanupaśyati, tam api dharmān na samanupaśyati yena dharmeṇāṣṭādaśāveṇikān buddhadharmān samanupaśyet. anuttarāṃ samyaksaṃbodhin na samanupaśyati, tam api dharman na samanupaśyati yena dharmeṇānuttarāṃ samyaksaṃbodhiṃ samanupaśyet. evaṃ khalu subhūte bodhisattvena mahāsattvena prajñāpāramitāyāṃ caritavyaṃ sarvadharmān anupalabhamānena. yasmin samaye subhūte bodhisattvo mahāsattvaḥ sarvadharmān anupalabhamānaḥ prajñāpāramitāyāṃ carati tasmin samaye māraḥ pāpīyāṃ śokaśalyasamarpito bhavati, tadyathāpi nāma subhūte puruṣasya mātāpitarau kālagatau bhavataḥ sa tena duṣkhena śokaśalyasamarpito bhavati parameṇa śokaśalyena samanvāgataḥ, evam eva subhūte māraḥ pāpīyāṃ bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carataḥ sarvadharmān anupalabhamānasya śokasalyasamarpito bhavati parameṇa śokaśalyena samanvāgataḥ. evam ukte āyuṣmān subhūtir bhagavantam etad avocat: eka eva bhagavan māraḥ pāpīyān paramaśokaśalyena samanvāgato bhavati, utāho ye trisāhasramahāsāhasre lokadhātau mārāḥ pāpīyāṃsas te sarve parameṇa śokaśalyena samanvāgatā bhavanti, svakasvakeṣv āsaneṣu na ramante? bhagavān āha: sarva eva subhūte mārāḥ pāpīyāṃsaḥ parameṇa śokaśalyena samanvāgatā bhavanti, svakasvakeṣv āsaneṣu na ramante, yadā subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāvihāreṇāvirahito bhavati, evaṃ viharataḥ subhūte bodhisattvasya mahāsattvasya sadevamānuṣāsuraloko 'vatāran na labhate yatra gṛhītvā viheṭhayet, tasmāt tarhi subhūte bodhisattvena mahāsattvenānuttarāṃ samyaksaṃbodhim abhisaṃboddhukāmena prajñāpāramitāvihāreṇa vihartavyam. ity uktam akṣayākāraṃ kṣayajñānam anutpādākāram anutpādajñānam (psp_5:83) prajñāpāramitāvihāreṇa viharato bodhisattvasya mahāsattvasya dānapāramitā bhāvanāparipūriṃ gacchati, śīlapāramitā bhāvanāparipūriṃ gacchati, kṣāntipāramitā bhāvanāparipūriṃ gacchati, vīryapāramitā bhāvanāparipūriṃ gacchati, dhyānapāramitā bhāvanāparipūriṃ gacchati, prajñāpāramitā bhāvanāparipūriṃ gacchati. prajñāpāramitāyāṃ carato bodhisattvasya mahāsattvasya sarvāḥ pāramitā bhāvanāparipūriṃ gacchanti atha khalv āyuṣmān subhūtir bhagavantam etad avocat: kathaṃ bhagavan bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carato dānapāramitā bhāvanāparipūriṃ gacchati, śīlapāramitā bhāvanāparipūriṃ gacchati, kṣāntipāramitā bhāvanāparipūriṃ gacchati, vīryapāramitā bhāvanāparipūriṃ gacchati, dhyānapāramitā bhāvanāparipūriṃ gacchati, prajñāpāramitā bhāvanāparipūriṃ gacchati? evam ukte bhagavān āyuṣmantaṃ subhūtim etad avocat: iha subhūte bodhisattvo mahāsattvaḥ sarvākārajñatāyāṃ pariṇāmayan dānan dadāti, evaṃ khalu subhūte bodhisattvasya mahāsattvasya dānapāramitā bhāvanāparipūriṃ gacchati. iha subhūte bodhisattvo mahāsattvaḥ sarvākārajñatāyāṃ pariṇāmayan śīlaṃ rakṣati, evaṃ khalu subhūte bodhisattvasya mahāsattvasya śīlapāramitā bhāvanāparipūriṃ gacchati. iha subhūte bodhisattvo mahāsattvaḥ sarvākārajñatāyāṃ pariṇāmayan kṣāntyā saṃpādayati, evaṃ khalu subhūte bodhisattvasya mahāsattvasya kṣāntipāramitā bhāvanāparipūriṃ gacchati. iha subhūte bodhisattvo mahāsattvaḥ sarvākārajñatāyāṃ pariṇāmayan vīryam ārabhate, evaṃ khalu subhūte bodhisattvasya mahāsattvasya vīryapāramitā bhāvanāparipūriṃ gacchati. iha subhūte bodhisatttvo mahāsattvaḥ sarvākārajñatāyāṃ pariṇāmayan dhyānaṃ samāpadyate, evaṃ khalu subhūte bodhisattvasya mahāsattvasya dhyānapāramitā bhāvanāparipūriṃ gacchati. iha subhūte bodhisattvo mahāsattvaḥ sarvākārajñatāyāṃ pariṇāmayan prajñāṃ bhāvayati, evaṃ khalu subhūte bodhisattvasya mahāsattvasya prajñāpāramitā bhāvanāparipūriṃ gacchati. atha khalv āyuṣmān subhūtir bhagavantam etad avocat: kathaṃ bhagavan bodhisattvo mahāsattvo dānapāramitāyāṃ sthitvā śīlapāramitāṃ parigṛhṇāti? (psp_5:84) bhagavān āha: iha subhūte bodhisattvasya mahāsattvasya dānapāramitāyāṃ sthitvā dānan dadataḥ sarvākārajñatāyāṃ pariṇāmayataḥ sattveṣu maitraṃ kāyakarma maitraṃ vākkarma maitraṃ manaḥkarma pratyupasthitaṃ bhavati, evaṃ khalu subhūte bodhisattvo mahāsattvo dānapāramitāyāṃ sthitvā śīlapāramitāṃ parigṛhṇāti. subhūtir āha: kathaṃ bhagavan bodhisattvo mahāsattvo dānapāramitāyāṃ sthitvā kṣāntipāramitāṃ parigṛhṇāti? bhagavān āha: iha subhūte bodhisattvasya mahāsattvasya dānapāramitāyāṃ sthitvā dānan dadato yad idaṃ pratigrāhakā ākrośanti vā paribhāṣante vā, asatyābhiś ca paruṣābhir vāgbhiḥ samudācaranti, na ca teṣām antike cittam āghātayati, evaṃ khalu subhūte bodhisattvo mahāsattvo dānapāramitāyāṃ sthitvā kṣāntipāramitāṃ parigṛhṇāti. subhūtir āha: kathaṃ bhagavan boddhisattvo mahāsattvo dānapāramitāyāṃ sthitvā vīryapāramitāṃ parigṛhṇāti? bhagavān āha: iha subhūte bodhisattvasya mahāsattvasya dānapāramitāyāṃ sthitvā danan dadatas te pratigrāhakā yady ākrośanti vā paribhāṣante vā asatyāṃ vā paruṣāṃ vā vācaṃ samudācaranti tasyākruṣyamāṇasya vā paribhāṣyamāṇasya vā, asatyayā vā paruṣayā vā vācā samudācaryamāṇasya dānabuddhir eva bhavati, parityāgabuddhir eva bhavati, dātavyañ caiva mayā dānan, na mayā na dātavyaṃ sa kāyikañ ca caitasikañ ca vīryaṃ sa vyañjanayati, evaṃ khalu subhūte bodhisattvo mahāsattvo dānapāramitāyāṃ sthitvā vīryapāramitāṃ parigṛhṇāti. subhūtir āha: kathaṃ bhagavan bodhisattvo mahāsattvo dānapāramitāyāṃ sthitvā dhyānapāramitāṃ parigṛhṇāti? bhagavān āha: iha subhūte bodhisattvasya mahāsattvasya dānapāramitāyāṃ sthitvā dānan dadato dānaṃ parityajataḥ sarvākārajñatāyāṃ pariṇāmayate, na śrāvakabhūmau vā na pratyekabuddhabhūmau vā cittaṃ pariṇāmayaty, anyatra sarvākārajñatārambaṇam eva cittaṃ pravartate, evaṃ khalu subhūte bodhisattvo mahāsattvo dānapāramitāyāṃ sthitvā dhyānapāramitāṃ parigṛhṇāti. (psp_5:85) subhūtir āha: kathaṃ bhagavan bodhisattvo mahāsattvo dānapāramitāyāṃ sthitvā prajñāpāramitāṃ parigṛhṇāti? bhagavān āha: iha subhūte bodhisattvasya mahāsattvasya dānapāramitāyāṃ sthitvā dānan dadato dānaṃ parityajataḥ, tasya māyābuddhir eva dāne pratyupasthitā bhavati, tena ca dānena na kasyacit sattvasyopakāraṃ vāpakāraṃ vā paśyaty, evaṃ khalu subhūte bodhisattvo mahāsattvo dānapāramitāyāṃ sthitvā pprajñāpāramitāṃ parigṛhṇāti. atha khalv āyuṣmān subhūtir bhagavantam etad avocat: kathaṃ bhagavan bodhisattvo mahāsattvaḥ śīlapāramitāyāṃ sthito dānapāramitāṃ parigṛhṇāti? bhagavān āha: iha subhūte bodhisattvo mahāsattvaḥ śīlapāramitāyāṃ sthito yaḥ kāyikaś ca vācikaś ca caitasikaś ca saṃvaras tena saṃvarena na śrāvakabhūmiṃ vā na pratyekabuddhabhūmiṃ vā parāmṛṣati, tatra ca śīlapāramitāyāṃ sthito na sattvān jīvitād vyaparopayati, nādattam ādadāti, na kāmeṣu mithyā carati, na mṛṣāvāg bhavati, na paruṣavāg bhavati na piśunāṃ vācaṃ bhāṣate, na saṃbhinnapralāpī bhavati, nābhidhyālur bhavati, na vyāpannacitto bhavati, na mithyādṛṣṭir bhavati, sa tatra śīlapāramitāyāṃ sthito yad dānan dadāty annam annārthikānāṃ pānaṃ pānārthikānāṃ yānaṃ yānārthikānāṃ vastraṃ vastrārthikānāṃ mālyaṃ mālyārthikānāṃ vilepanaṃ vilepanārthikānāṃ śayanaṃ śayanārthikānām upāśrayam upāśrayārthikānāṃ pradīpaṃ pradīpārthikānāṃ upakaraṇam upakaraṇārthikānām anyatarānyatarāṇi mānuṣyakāṇi sarvapariṣkāropakaraṇāni dadāti, tac ca dānaṃ sarvasattvasādhāraṇaṃ kṛtvā anuttarāyai samyaksaṃbodhaye pariṇāmayati, tathā ca pariṇāmayati yathā na śrāvakapratyekabuddhabhūmau vā pariṇāmayati, evaṃ khalu subhūte bodhisattvo mahāsattvaḥ śīlapāramitāyāṃ sthito dānapāramitāṃ parigṛhṇāti. subhūtir āha: kathaṃ bhagavan bodhisattvo mahāsattvaḥ śīlapāramitāyāṃ sthitaḥ kṣāntipāramitāṃ parigṛhṇāti? bhagavān āha: iha subhūte bodhisattvasya mahāsatttvasya śīlapāramitāyāṃ sthitasya sarvasattvā aṅgapratyaṅgāni cchitvā cchitvā gaccheyus tatra bodhisattvasya mahāsattvasya ekacittotpādo 'pi na kṣubhyate na vyāpadyate 'nyatra cāsyaivaṃ bhavati, sulabdhā me lābhā (psp_5:86) yatra hi nāma mama sattvā aṅgapratyaṅgāni cchitvā cchitvā gaccheyur, evaṃ khalu subhūte bodhisattvo mahāsattvaḥ śīlapāramitāyāṃ sthitaḥ kṣāntipāramitāṃ parigṛhṇāti. subhūtir āha: kathaṃ bhagavan bodhisattvo mahāsattvaḥ śīlapāramitāyāṃ sthito vīryapāramitāṃ parigṛhṇāti? bhagavān āha: iha subhūte bodhisattvo mahāsattvo na kāyena na cittena vīryaṃ srasayati, sarvasattvā mayottārayitavyāḥ saṃsārataḥ amṛte dhātau pratiṣṭhāpayitavyāḥ, evaṃ khalu subhūte bodhisattvo mahāsattvaḥ śīlapāramitāyāṃ sthito vīryapāramitāṃ parigṛhṇāti. subhūtir āha: kathaṃ bhagavan bodhisattvo mahāsattvaḥ śīlapāramitāyāṃ sthito dhyānapāramitāṃ parigṛhṇāti? bhagavān āha: iha subhūte bodhisattvo mahāsattvaḥ prathamaṃ dhyānaṃ samāpadyate dvitīyaṃ dhyānaṃ samāpadyate tṛtīyaṃ dhyānaṃ samāpadyate caturthaṃ dhyānaṃ samāpadyate, na ca śrāvakabhūmiṃ vā na pratyekabuddhabhūmiṃ vādhyālambate 'nyatra cāsyaivaṃ bhavati, iha mayā dhyānapāramitāyāṃ sthitvā sarvasattvāḥ saṃsārād uttārayitavyāḥ, evaṃ khalu subhūte bodhisattvo mahāsattvaḥ śīlapāramitāyāṃ sthito dhyānapāramitāṃ parigṛhṇāti. subhūtir āha: kathaṃ bhagavan bodhisattvo mahāsattvaḥ śīlapāramitāyāṃ sthitaḥ prajñāpāramitāṃ parigṛhṇāti? bhagavān āha: iha subhūte bodhisattvo mahāsattvaḥ śīlapāramitāyāṃ sthito na kañcid dharmaṃ saṃskṛtaṃ vāsaṃskṛtaṃ vā paśyati, na nimittan nānimittaṃ paśyati, na kasyacid dharmasyāsti tvaṃ vā nāsti tvaṃ vā paśyaty anyatra sarvadharmatathatān na vyativartante, tayā ca prajñāpāramitayopāyakauśalyena na śrāvakabhūmiṃ vā na pratyekabuddhabhūmiṃ vā pataty, evaṃ khalu subhūte bodhisattvo mahāsattvaḥ śīlapāramitāyāṃ sthitaḥ prajñāpāramitāṃ parigṛhṇāti. atha khalv āyuṣmān subhūtir bhagavantam etad avocat: kathaṃ bhagavan bodhisattvo mahāsattvaḥ kṣāntipāramitāyāṃ sthitvā dānapāramitāṃ parigṛhṇāti? bhagavān āha: iha subhūte bodhisattvasya mahāsattvasya (psp_5:87) prathamacittotpādam upādāya yāvad bodhimaṇḍaniṣaṇṇasya sarvasattvā yady ākrośayeyuḥ paribhāṣerann aṅgapratyaṅgāni cācchidyus tatra bodhisattvasya mahāsattvasya kṣāntipāramitāyāṃ sthitasyaivaṃ bhavati, dātavyaṃ mayaiteṣāṃ sattvānāṃ dānaṃ, na mayaiteṣāṃ sattvānāṃ dānaṃ na dātavyaṃ, sa teṣāṃ sattvānām annam annārthikānāṃ dadāti, pānaṃ pānārthikānāṃ dadāti, yānaṃ yānārthikānāṃ dadāti, śayanāsanavastrahiraṇyasuvarṇamaṇimuktāvaiḍūryamarakataśaṃkhaśilāpravālavajrendranīlasarvaratnaglānapratyayabhaiṣajyapariṣkārādīni dadāti yāvad anyatarānyatarāṇi mānuṣyakāṇi pariṣkāropakaraṇāni dadāti, tac ca kuśalamūlaṃ sarvasattvasādhāraṇaṃ kṛtvā sarvākārajñatāyāṃ pariṇāmayati, tathā ca pariṇāmayati yathāsya trividhā buddhir na pravartate, ko vā pariṇāmayati, kiṃ vā pariṇāmayati, kutra vā pariṇāmayati. evaṃ khalu subhūte bodhisattvo mahāsattvaḥ kṣāntipāramitāyāṃ sthitvā dānapāramitāṃ parigṛhṇāti. subhūtir āha: kathaṃ bhagavan bodhisattvo nmahāsattvaḥ kṣāntipāramitāyāṃ sthitvā śīlapāramitāṃ parigṛhṇāti? bhagavān āha: iha subhūte bodhisattvo mahāsattvaḥ prathamacittotpādam upādāya yāvad bodhimaṇḍaniṣanṇo 'trāntare na kaścit sattvo jīvitād vyaparopito na daihikī bodhyaṅgatāghātadoṣakriyā vā utpāditā, nādattam ādadāti, na kāmamithyācārī bhavati, na mṛṣāvāg bhavati, na paruṣavāg bhavati, na piśunavāg bhavati, nābaddhapralāpī bhavati, nābhidhyālur bhavati, na vyāpannacitto bhavati, na mithyādṛṣṭir bhavati, na cāsya srāvakapratyekabuddhabhūmau cittaṃ krāmati, tāni ca kuśalamūlāni sarvasattvasādhāraṇāni kṛtvānuttarāyai samyaksaṃbodhaye pariṇāmayati, tathā ca pariṇāmayati yathāsya trividhā buddhir na pravartate, ka eṣa pariṇāmayati, kiṃ vā pariṇāmayati, kutra vā pariṇāmayati. evaṃ khalu subhūte bodhisattvo mahāsattvaḥ kṣāntipāramitāyāṃ sthitvā śīlapāramitāṃ parigṛhṇāti. subhūtir āha: kathaṃ bhagavan bodhisattvo mahāsattvaḥ kṣāntipāramitāyāṃ sthitvā vīryapāramitāṃ parigṛhṇāti? bhagavān āha: iha subhūte bodhisattvo mahāsattvaḥ kṣāntipāramitāyāṃ (psp_5:88) sthitvā vīryaṃ sa vyañjanayati, nāhaṃ yojanaṃ vā gatvā yojanaśataṃ vā yojanasahasraṃ vā yojanaśatasahasraṃ vā yojanakoṭī niyutaśatasahasraṃ vā, lokadhātuṃ vā lokadhātuśataṃ vā lokadhātusahasraṃ vā lokadhātuśatasahasraṃ vā lokadhātuniyutaśatasahasraṃ vā lokadhātukoṭīṃ vā lokadhātukoṭīśataṃ vā lokadhātukoṭīsahasraṃ vā lokadhātukoṭīśatasahasraṃ vā lokadhātukoṭīniyutaśatasahasraṃ vā gatvā tatrāntaśa ekasattvam api śaraṇagamanaśikṣāpadeṣu na pratiṣṭhāpayeyaṃ srotaāpattiphale vā sakṛdāgāmiphale vā anāgāmiphale vā arhattvaphale vā na pratiṣṭhāpayeyaṃ pratyekabodhau vā na pratiṣṭhāpayeyam anuttarāyāṃ vā samyaksaṃbodhau na pratiṣṭhāpayeyaṃ, tāni ca kuśalamūlāni sarvasattvaiḥ sārdhaṃ sādhāraṇāni kṛtvānuttarāyai samyaksaṃbodhaye pariṇāmayati tathā ca pariṇāmayati yathāsya trividhā buddhir na pravartate, ko vā pariṇāmayati, kiṃ vā pariṇāmayati, kutra vā pariṇāmayati. evaṃ khalu subhūte bodhisattvo mahāsattvaḥ kṣānatipāramitāyāṃ sthitvā vīryapāramitāṃ parigṛhṇāti. subhūtir āha: kathaṃ bhagavan bodhisattvo mahāsattvaḥ kṣāntipāramitāyāṃ sthitvā dhyānapāramitāṃ parigṛhṇāti? bhagavān āha: iha subhūte bodhisattvo mahāsattvaḥ kṣāntipāramitāyāṃ sthitvā prathamaṃ dhyānam upasaṃpadya viharati, dvitīyaṃ dhyānam upasaṃpadya viharati, tṛtīyaṃ dhyānam upasaṃpadya viharati, caturthaṃ dhyānam upasaṃpadya viharati, utpannotpannāṃś cittacetasikān dharmān kuśalamūlopasaṃhitān sarvasattveṣu sādhāraṇān kṛtvā sarvākārajñatāyāṃ pariṇāmayati, tathā ca pariṇāmayati, yathā dhyānāni ca dhyānāṅgāni ca tasmin samaye nopalabhate. evaṃ khalu subhūte bodhisattvo mahāsattvaḥ kṣāntipāramitāyāṃ sthitvā dhyānapāramitāṃ parigṛhṇāti. subhūtir āha: kathaṃ bhagavan bodhisattvo mahāsattvaḥ kṣāntipāramitāyāṃ sthitvā prajñāpāramitāṃ parigṛhṇāti? bhagavān āha: iha subhūte bodhisattvo mahāsattvaḥ kṣāntipāramitāyāṃ sthitvā tasmin samaye dharme dharmānupaśyī viharati, viviktavihāreṇa vā śāntākāreṇa vākṣayākāreṇa vā na ca tāṃ dharmatāṃ sākṣātkaroti, yāvac ca na bodhimaṇḍe niṣaṇṇo bhavati, tatra ca niṣadya (psp_5:89) sarvākārajñatām anuprāpsyati, utthāya dharmacakraṃ pravartayiṣyati, tāni ca kuśalamūlāni sarvasattvasādhāraṇāni kṛtvānuttarāyai samyaksaṃbodhaye pariṇāmayati, tathā ca pariṇāmayati yathāsya trividhā buddhir na pravartate, ko vā pariṇāmayati, kiṃ vā pariṇāmayati, kutra vā pariṇāmayati. evaṃ khalu subhūte bodhisattvo mahāsattvaḥ kṣāntipāramitāyāṃ sthitvā prajñāpāramitāṃ parigṛhṇāti, tathā ca parigṛhṇāti yathā nodgṛhṇāti tāvan notsṛjati. atha khalv āyuṣmān subhūtir bhagavantam etad avocat: kathaṃ bhagavan bodhisattvo mahāsattvo vīryapāramitāyāṃ sthitvā dānapāramitāṃ parigṛhṇāti? bhagavān āha: iha subhūte bodhisattvo mahāsattvo vīryapāramitāyāṃ sthitvā kāyena cittena caran na nikṣipati, avaśyañ caiva mayānuttarā samyaksaṃbodhir abhisaṃboddhavyā, na mayā nābhisaṃboddhavyānuttarā samyaksaṃbodhiḥ, sattvānāṃ ca kṛtena yojanaṃ vā yojanaśataṃ vā yojanasahasraṃ vā yojanaśatasahasraṃ vā yojanakoṭīniyutaśatasahasraṃ vā lokadhātuṃ vā lokadhātuśataṃ vā lokadhātusahasraṃ vā lokadhātuśatasahasraṃ vā lokadhātukoṭīniyutaśatasahasraṃ vā gatvā vīryapāramitāyāṃ sthitvāntaśa ekasattvam apy anuttarāyāṃ samyaksaṃbodhau pratiṣṭhāpayati, saced bodhisattvayānikaṃ pudgalaṃ labheta taṃ bodhicaryāsu pratiṣṭhāpayati. śrāvakayānikaṃ pudgalaṃ śrāvakatvāya pratiṣṭhāpayati, pratyekabuddhayānikaṃ pudgalaṃ pratyekabodhau pratiṣṭhāpayaty, antaśa ekasattvam api daśakuśaleṣu karmapatheṣu samādāpayati, sa tad dharmadānaṃ dattvā āmiṣadānena sattvān saṃtarpayati. sa tat kuśalamūlaṃ na śrāvakabhūmau vā na pratyekabuddhabhūmau vā pariṇāmayaty, anyatra sarvasattvaiḥ sārdhaṃ sādhāraṇaṃ kṛtvānuttarāyai samyaksaṃbodhaye pariṇāmayati, tathā ca pariṇāmayati yathāsya trividhā buddhir na pravartate, ko vā pariṇāmayati, kiṃ vā pariṇāmayati, kutra vā pariṇāmayati. evaṃ khalu subhūte bodhisattvo mahāsattvo vīryapāramitāyāṃ sthitvā dānapāramitāṃ parigṛhṇāti. subhūtir āha: kathaṃ bhagavan bodhisattvo mahāsattvo vīryapāramitāyāṃ sthitvā śīlapāramitāṃ parigṛhṇāti? (psp_5:90) bhagavān āha: iha subhūte bodhisattvo mahāsattvaḥ prathamacittotpādam upādāya, yāvad bodhimaṇḍa etasminn antare, ātmanā ca prāṇātipātāt prativirato bhavati, parāṃś ca prāṇātipātaprativiratau samādāpayati, prāṇātipātavirateś ca varṇaṃ bhāṣate, ye cānye prāṇātipātāt prativiratā bhavanti, teṣāṃ ca varṇavādī bhavati samanujñaḥ. ātmanā cādattādānāt prativirato bhavati, parāṃś cādattādānaprativiratau samādāpayati, adattādānavirateś ca varṇaṃ bhāṣate, ye cānye 'dattādānāt prativiratā bhavanti, teṣāṃ ca varṇavādī bhavati samanujñaḥ. ātmanā ca kāmamithyācārāt prativirato bhavati, parāṃś ca kāmamithyācāraprativiratau samādāpayati, kāmamithyācāravirateś ca varṇaṃ bhāṣate, ye cānye kāmamithyācārāt prativiratā bhavanti, teṣām api varṇavādī bhavati samanujñaḥ. ātmanā ca mṛṣāvādāt prativirato bhavati, parāṃś ca mṛṣāvādaviratau samādāpayati, mṛṣāvādavirateś ca varṇaṃ bhāṣate, ye cānye mṛṣāvādāt prativiratā bhavanti, teṣām api varṇavādī bhavati samanujñaḥ. ātmanā ca paruṣavacanāt prativirato bhavati, parāṃś ca paruṣavacanaviratau samādāpayati, paruṣavacanavirateś ca varṇaṃ bhāṣate, ye cānye paruṣavacanāt prativiratā bhavanti, teṣām api varṇavādī bhavati samanujñaḥ. ātmanā ca piśunavacanāt prativirato bhavati, parāṃś ca piśunavacanaviratau samādāpayati, piśunavacanavirateś ca varṇaṃ bhāsate, ye cānye piśunavacanāt prativiratā bhavanti, teṣām api varṇavādī bhavati samanujñaḥ. ātmanā cābaddhapralāpāt prativirato bhavati, parāṃś cābaddhapralāpaviratau samādāpayati, abaddhapralāpavirateś ca varṇaṃ bhāṣate, ye 'pi cānye 'baddhapralāpāt prativiratā bhavanti, teṣām api varṇavādī bhavati samanujñaḥ. ātmanā cābhidhyāyāḥ prativirato bhavati, parāṃś cābhidhyāviratau samādāpayati, abhidhyāvirateś ca varṇaṃ bhāṣate, ye 'pi cānye 'bhidhyāyāḥ prativiratā bhavanti, teṣām api varṇavādī bhavati samanujñaḥ. ātmanā ca vyāpādāt prativirato bhavati, parāṃś ca vyāpādaviratau samādāpayati, vyāpādavirateś ca varṇaṃ bhāṣate, ye 'pi cānye vyāpādāt prativiratā bhavanti, teṣām api varṇavādī bhavati samanujñaḥ. ātmanā ca mithyādṛṣṭeḥ prativirato bhavati, parāṃś ca mithyādṛṣṭiviratau samādāpayati, mithyādṛṣṭivirateś ca varṇaṃ bhāṣate, (psp_5:91) ye 'pi cānye mithyādṛṣṭeḥ prativiratā bhavanti, teṣām api varṇavādī bhavati samanujñaḥ. sa tayā śīlapāramitayā na kāmadhātuṃ prārthayati, na rūpadhātuṃ prārthayati, nārūpyadhātuṃ prārthayati, na śrāvakabhūmiṃ prārthayati, na pratyekabuddhabhūmiṃ prārthayati, anyatra tat kuśalamūlaṃ sarvasattvaiḥ sārdhaṃ sādhāraṇaṃ kṛtvānuttarāyāṃ samyaksaṃbodhau pariṇāmayati, tathā ca pariṇāmayati yathāsya trividhā buddhir na pravartate, ko vā pariṇāmayati, kiṃ vā pariṇāmayati, kutra vā pariṇāmayati. evaṃ khalu subhūte bodhisattvo mahāsattvo vīryapāramitāyāṃ sthitvā śīlapāramitāṃ parigṛhṇāti. subhūtir āha: kathaṃ bhagavan bodhisattvo mahāsattvo vīryapāramitāyāṃ sthitvā kṣāntipāramitāṃ parigṛhṇāti? bhagavān āha: iha subhūte bodhisattvasya mahāsattvasya prathamacittotpādam upādāya yāvad bodhimaṇḍaniṣaṇṇasya manuṣyabhūto vāmanuṣyabhūto vā cittavikṣepaṃ vā kuryād aṅgapratyaṅgāni cchitvā ādāya gacchet, tatra bodhisattvasya mahāsattvasya vīryapāramitāyāṃ sthitasya naivaṃ bhavati, ko me cchinatti vā bhinatti vā harati vā, 'nyatra cāsyaivaṃ bhavati, sulabdhā me lābhā yeṣām evāham arthāya kāyaṃ pariharāmi, te caivāgamyāṅgapratyaṅgāni cchitvā gacchanti, dharmatā cāsya prakṛtyā sumanasikṛtā bhavati, tāni ca kuśalamūlāni na śrāvakabhūmau vā na pratyekabuddhabhūmau vā pariṇāmayaty, anyatra sarva sattvaiḥ sārdhaṃ sādhāraṇāni kṛtvānuttarāyāṃ samyaksaṃbodhau pariṇāmayati, tathā ca pariṇāmayati yathāsya trividhā buddhir na bhavati, ko vā pariṇāmayati, kiṃ vā pariṇāmayati, kutra vā pariṇāmayati. evaṃ khalu subhūte bodhisattvo mahāsattvo vīryapāramitāyāṃ sthitvā kṣāntipāramitāṃ parigṛhṇāti. subhūtir āha: kathaṃ bhagavan bodhisattvo mahāsattvo vīryapāramitāyāṃ sthitvā dhyānapāramitāṃ parigṛhṇāti? bhagavān āha: iha subhūte bodhisattvo mahāsattvo viviktaṃ kāmair viviktaṃ pāpakair akuśalair dharmaiḥ savitarkaṃ savicāraṃ vivekajaṃ prītisukhaṃ prathamaṃ dhyānam upasaṃpadya viharati. vitarkavicārāṇāṃ vyupaśamād adhyātmaṃ saṃprasādāc cetasa ekotībhāvād avitarkam avicāraṃ samādhijaṃ prītisukhaṃ dvitīyaṃ dhyānam upasaṃpadya viharati. prīteś ca virāgād upekṣako viharati, smṛtimān saṃprajānaṃ sukhaṃ ca kāye na (psp_5:92) pratisaṃvedayati yat tad āryā ācakṣate, upekṣakaḥ smṛtimān sukhavihārī tṛtīyaṃ dhyānam upasaṃpadya viharati. sa sukhasya ca prahāṇād duṣkhasya ca prahāṇāt pūrvam eva saumanasyadaurmanasyayor astaṃgamād aduṣkhāsukham upekṣāsmṛtipariśuddhañ caturthaṃ dhyānam upasaṃpadya viharati. sa sarvasattveṣu sukhasaṃjñāmanasikārād maitrīm apramāṇām upasaṃpadya viharati, sa sarvasattveṣu duṣkhasaṃjñāmanasikārāt karuṇām apramāṇām upasaṃpadya viharati, sa sarvasattveṣu pramuditāsaṃjñāmanasikārād muditām apramāṇām upasaṃpadya viharati, sa sarvasattveṣu sukhaduḥkhasaṃjñāmanasikārād upekṣām apramāṇām upasaṃpadya viharati. sa rūpe audārikasaṃjñāyāḥ prahāṇād ākāśasaṃjñāyāś ca manasikārād ākāśānantyāyatanam upasaṃpadya viharati, sa vijñāne śāntasaṃjñāyā manasikārād vijñānānantyāyatanam upasaṃpadya viharati, sa ākiṃcanyāyataneṣu śāntasaṃjñāmanasikārād ākiṃcanyāyatanam upasaṃpadya viharati, sa naivasaṃjñānāsaṃjñāyāḥ śāntasaṃjñāyā manasikārād naivasaṃjñānāsaṃjñāyatanam upasaṃpadya viharati. sa teṣām apramāṇānāñ cārūpyasamāpattīnāṃ ca vipākan na pratigṛhṇāty, anyatra yatra sarvasattvānām arthe kartavyaḥ, tatropapadyate sa tān sattvān ṣaṭsu pāramitāsu paripācayati dānapāramitāyāṃ śīlapāramitāyāṃ kṣāntipāramitāyāṃ vīryapāramitāyāṃ dhyānapāramitāyāṃ prajñāpāramitāyāṃ, buddhakṣetreṇa buddhakṣetraṃ saṃkrāmati, buddhāṃś ca bhagavataḥ paryupāste paripṛcchati paripraśnīkurute kuśalamūlāvaropanatayā, tāni ca kuśalamūlāni sarvasattveṣu sādhāraṇāni kṛtvānuttarāyai samyaksaṃbodhaye pariṇāmayati, tathā ca pariṇāmayati yathāsya trividhā buddhir na bhavati, ko vā pariṇāmayati, kiṃ vā pariṇāmayati, kutra vā pariṇāmayati. evaṃ khalu subhūte bodhisattvo mahāsattvo vīryapāramitāyāṃ sthitvā dhyānapāramitāṃ parigṛhṇāti. subhūtir āha: kathaṃ bhagavan bodhisattvo mahāsattvo vīryapāramitāyāṃ sthitvā prajñāpāramitāṃ parigṛhṇāti? bhagavān āha: iha subhūte bodhisattvo mahāsattvo vīryapāramitāyāṃ sthitvā na dānapāramitān dravyataḥ samanupaśyati na bhāvato na nimittato na śīlapāramitāṃ dravyataḥ samanupaśyati na bhāvato na nimittato, na kṣāntipāramitāṃ dravyataḥ samanupaśyati na bhāvato na nimittato, na vīryapāramitāṃ dravyataḥ samanupaśyati na bhāvato na nimittato, na (psp_5:93) dhyānapāramitāṃ dravyataḥ samanupaśyati na bhāvato na nimittato, na prajñāpāramitāṃ dravyataḥ samanupsaśyati na bhāvato na nimittataḥ. evaṃ smṛtyupasthānasamyakprahāṇarddhipādendriyabalabodhyaṅgāni mārgaṃ na dravyataḥ samanupaśyati na bhāvato na nimittataḥ, adhyātmaśūnyatāṃ bahirdhāśūnyatām adhyātmabahirdhāśūnyatāṃ yāvad abhāvasvabhāvaśūnyatān na dravyataḥ samanupaśyati na bhāvato na nimittataḥ, āryasatyāprmāṇadhyānārūpyasamāpattīr na dravyataḥ samanupaśyati na bhāvato na nimittataḥ, śūnyatānimittāpraṇihitāni pañcābhijñā na dravyataḥ samanupaśyati na bhāvato na nimittataḥ, sarvavimokṣasamādhisamāpattidhāraṇīmukhāni na dravyataḥ samanupaśyati na bhāvato na nimittataḥ, daśabalaviśāradyapratisaṃvidāveṇikābuddhadharmān na dravyataḥ samanupaśyati na bhāvato na nimittataḥ, sarvākārajñatān na dravyataḥ samanupaśyati na bhāvato na nimittataḥ, sarvadharmān na dravyataḥ samanupaśyati na bhāvato na nimittataḥ. sa evaṃ paśyan na kvacid dharmaniketaṃ karoti, sa yathā vādī tathā kārī ca bhavati, sa tāni kuśalamūlāni sarvasattvaiḥ sārdhaṃ sādhāraṇāni kṛtvānuttarāyai samyaksaṃbodhaye pariṇāmayati, tathā ca pariṇāmayati yathāsya trividhā buddhir na bhavati, ko vā pariṇāmayati, kiṃ vā pariṇāmayati, kutra vā pariṇāmayati. evaṃ khalu subhūte bodhisattvo mahāsattvo vīryapāramitāyāṃ sthitvā prajñāpāramitāṃ parigṛhṇāti. atha khalv āyuṣmān subhūtir bhagavantam etad avocat: kathaṃ bhagavan bodhisattvo mahāsattvo dhyānapāramitāyāṃ sthito dānapāramitāṃ parigṛhṇāti? bhagavān āha: iha subhūte bodhisattvo mahāsattvo dhyānapāramitāyāṃ sthito viviktaṃ kāmair viviktaṃ pāpakair akuśalair dharmaiḥ savitarkaṃ savicāraṃ vivekajaṃ prītisukhaṃ prathamaṃ dhyānam upasaṃpadya viharati. vitarkavicārāṇāṃ vyupaśamād adhyātmaṃ saṃprasādāc caitasa ekotībhāvād avitarkam avicāraṃ vivekajaṃ prītisukhaṃ dvitīyaṃ dhyānam upasaṃpadya viharati. prīteś ca virāgād upekṣako viharati, smṛtimān saṃprajānaṃ sukhaṃ ca kāye na pratisaṃvedayati yat tad āryā ācakṣate upeksakaḥ smṛtimān sukhavihārī tṛtīyaṃ dhyānam upasaṃpadya viharati. sa sukhasya ca prahāṇāt duḥkhasya ca prahāṇāt pūrvam eva saumanasyadaurmanasyayor astaṃgamād aduṣkhāsukham upekṣāsmṛtipariśuddhañ (psp_5:94) caturthaṃ dhyānam upasaṃpadya viharati. evam ākāśānantyāyatanasamāpattiṃ vijñānānantyāyatanasamāpattim ākiṃcanyāyatanasamāpattiṃ naivasaṃjñānāsaṃjñāyatanasamāpattim upasaṃpadya viharati, tatra dhyānapāramitāyāṃ sthito 'vikṣiptamānasas teṣāṃ sattvānām āmiṣadānaṃ dharmadānaṃ ca dadāti, parāṃś cāmiṣadāne dharmadāne ca samādāpayati, āmiṣadānasya dharmadānasya ca varṇaṃ bhāṣate, ye 'pi cānye āmiṣadānaṃ dharmadānañ ca dadāti, teṣāṃ ca varṇavādī bhavati samanujñaḥ. tac ca kuśalamūlaṃ na śrāvakabhūmau vā na pratyekabuddhabhūmau vā pariṇāmayaty, anyatra sarvasattvaiḥ sārdhaṃ sādhāraṇaṃ kṛtvānuttarāyai samyaksaṃbodhaye pariṇāmayati, tathā ca pariṇāmayati yathāsya trividhā buddhir na bhavati, ko vā pariṇāmayati, kiṃ vā pariṇāmayati, kutra vā pariṇāmayati. evaṃ khalu subhūte bodhisattvo mahāsattvo dhyānapāramitāyāṃ sthito dānapāramitāṃ parigṛhṇāti. subhūtir āha: kathaṃ bhagavan bodhisattvo mahāsattvo dhyānapāramitāyāṃ sthitaḥ śīlapāramitāṃ parigṛhṇāti? bhagavān āha: iha subhūte bodhisattvasya mahāsattvasya dhyānapāramitāyāṃ sthitasya na rāgasahagataṃ cittam utpadyate, na doṣasahagataṃ cittam utpadyate, na mohasahagataṃ cittam utpadyate, na vicikitsāsahagataṃ cittam utpadyate, anyatra sarvākārajñatā pratisaṃyuktair manasikārair viaharati tac ca kuśalamūlaṃ na śrāvakabhūmau vā na pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvasattvaiḥ sārdhaṃ sādhāraṇaṃ kṛtvānuttarāyai samyaksaṃbodhaye pariṇāmayati tathā ca pariṇāmayati, yathāsya trividhā buddhir na bhavati, ko vā pariṇāmayati, kiṃ vā pariṇāmayati, kutra vā pariṇāmayati. evaṃ khalu subhūte bodhisattvo mahāsattvo dhyānapāramitāyāṃ sthitaḥ śīlapāramitāṃ parigṛhṇāti. subhūtir āha: kathaṃ bhagavan bodhisattvo mahāsattvo dhyānapāramitāyāṃ sthitaḥ kṣāntipāramitāṃ parigṛhṇāti? bhagavān āha: iha subhūte bodhisattvo mahāsattvo dhyānapāramitāyāṃ sthitaḥ phenapiṇḍopamaṃ rūpaṃ pratyavekṣate, budbdopamāṃ vedanāṃ pratyavekṣate, marīcyupamāṃ saṃjñāṃ pratyavekṣate, kadalyupamān saṃskārān pratyavekṣate, māyopamaṃ vijñānaṃ pratyavekṣate. tasyaivaṃ pratyavekṣamāṇasya pañcaskandheṣv asārakasaṃjñā pratyupasthitā bhavati, tasyaivaṃ (psp_5:95) pratyavekṣamāṇasyaivaṃ bhavati, kasya vā rūpaṃ, kasya vā vedanā, kasya vā saṃjñā, kasya vā saṃskārāḥ, kasya vā vijñānaṃ, tasyaivaṃ pratyavekṣamāṇasyaivaṃ bhavati, ko vātrākruṣyate vā paribhāṣyate vā, ākruṣyamāṇasya vā paribhāṣyamāṇasya vā na vyāpāda utpadyate. sa tat kuśalamūlaṃ sarvasattvasādhāraṇaṃ kṛtvānuttarāyai samyaksaṃbodhaye pariṇāmayati, tathā ca pariṇāmayati yathāsya trividhā buddhir na bhavati, ko vā pariṇāmayati, kiṃ vā pariṇāmayati, kutra vā pariṇāmayati. evaṃ khalu subhūte bodhisattvo mahāsattvo dhyānapāramitāyāṃ sthitaḥ kṣāntipāramitāṃ parigṛhṇāti. subhūtir āha: kathaṃ bhagavan bodhisattvo mahāsattvo dhyānapāramitāyāṃ sthito vīryapāramitāṃ parigṛhṇāti? bhagavān āha: iha subhūte bodhisattvo mahāsattvo viviktaṃ kāmair viviktaṃ pāpakair akuśalamūlair dharmaiḥ savitarkaṃ savicāraṃ vivekajaṃ prītisukhaṃ prathamaṃ dhyānam upasaṃpadya viharati. vitarkavicārāṇāṃ vyupaśamād adhyātmaṃ saṃprasādāc cetasa ekotībhāvād avitarkam avicāraṃ vivekajaṃ prītisukhaṃ dvitīyaṃ dhyānam upasaṃpadya viharati. prīteś ca virāgād upekṣako viharati, smṛtimān saṃprajānaṃ sukhañ ca kāye na pratisaṃvedayati, yat tad āryā ācakṣate, upekṣakaḥ smṛtimān sukhavihārī tṛtīyaṃ dhyānam upasaṃpadya viharati. sukhasya ca prahāṇād duḥkhasya ca prahāṇāt pūrvam eva saumanasyadaurmanasyayor astaṃgamād aduḥkhāsukham upekṣāsmṛtipariśuddhaṃ caturthaṃ dhyānam upasaṃpadya viharati, sa dhyānānāṃ dhyānāṅgānāṃ nimittaṃ na gṛhṇāti, sa evaṃ samāhitacitto 'nekavidham ṛddhividhiṃ pratyanubhavati, vistareṇa kartavyaṃ, yāvad divyena śrotradhātunā ubhau śabdau śṛṇoti divyañ ca mānuṣyakañ ca, sa parasattvānāṃ parapudgalānāṃ cetasaiva cittaṃ prajānāti, vistareṇa yāvad anuttaraṃ cittam iti yathābhūtaṃ prajānāty, anekavidhaṃ pūrvanivāsam anusmarati, vistareṇa yāvad divyena cakṣuṣā viśuddhenātikrāntamānuṣyakena yāvad yathākarmopagān sattvān paśyati, sa iha pañcasv abhijñāsu pratiṣṭhāya buddhakṣetreṇa buddhakṣetraṃ gacchati, buddhān bhagavataḥ paryupāste paripṛcchati paripraśnīkaroti kuśalamūlāny avaropayati, buddhakṣetrañ ca pariśodhayati, tāni (psp_5:96) ca kuśalamulāni na śrāvakabhūmau vā na pratyekabuddhabhūmau vā pariṇāmayaty, anyatra sarvasattvaiḥ sārdhaṃ sādhāraṇāni kṛtvānuttarāyai samyaksaṃbodhaye pariṇāmayati, tathā ca pariṇāmayati yathāsya trividhā buddhir na bhavati, ko vā pariṇāmayati, kiṃ vā pariṇāmayati, kutra vā pariṇāmayati. evaṃ khalu subhūte bodhisattvo mahāsattvo dhyānapāramitāyāṃ sthito vīryapāramitāṃ parigṛhṇāti. subhūtir āha: kathaṃ bhagavan bodhisattvo mahāsattvo dhyānapāramitāyāṃ sthitaḥ prajñāpāramitāṃ parigṛhṇāti? bhagavān āha: iha subhūte bodhisattvo mahāsattvo dhyānapāramitāyāṃ sthito rūpaṃ nopalabhate, vedanāṃ saṃjñāṃ saṃskārān, vijñānaṃ nopalabhate, skandhadhātvāyatanāni nopalabhate, pratītyasamutpādaṃ pratītyasamutpādāṅgāni nopalabhate, dānapāramitāṃ nopalabhate, śīlapāramitāṃ nopalabhate, kṣāntipāramitāṃ nopalabhate, vīryapāramitāṃ nopalabhate, dhyānapāramitāṃ nopalabhate, prajñāpāramitāṃ nopalabhate, smṛtyupasthānāni nopalabhate, evaṃ samyakprahāṇarddhipādendriyabalabodhyaṅgāny āryāṣṭāṅgamārgān nopalabhate, adhyātmaśūnyatāṃ yāvad abhāvasvabhāvaśūnyatāṃ nopalabhate, āryasatyāpramāṇadhyānārūpyasamāpattīḥ sarvavimokṣasamādhisamāpattidhāraṇīmukhāni śūnyatānimittāpraṇihitābhijñādaśabalavaiśāradyapratisaṃvidāveṇikābuddhadharmān nopalabhate, saṃskṛtadhātun nopalabhate, asaṃskṛtadhātun nopalabhate, anupalabhamāno nābhisaṃskaroty, anabhisaṃskurvāṇo notpādayaty, anutpādayamāno na nirodhayati. tat kasya hetoḥ? tathā hi subhūte utpādād vā tathāgatānām anutpādād vā tathāgatānāṃ sthitaivaiṣā dharmāṇāṃ dharmasthititā dharmaniyāmatā sā naivotpadyate na nirudhyate, so 'vikṣiptacittasarvākārajñatāpratisaṃyuktair manasikārair avirahito bhavati. tac ca kuśalamūlaṃ sarvasattvasādhāraṇaṃ kṛtvānuttarāyai samyaksaṃbodhaye pariṇāmayati, tathā ca pariṇāmayati yathāsya trividhā buddhir na bhavati, ko vā pariṇāmayati, kiṃ vā pariṇāmayati, kutra vā pariṇāmayati. evaṃ khalu subhūte bodhisattvo mahāsattvo dhyānapāramitāyāṃ sthitaḥ prajñāpāramitāṃ parigṛhṇāti. atha khalv āyuṣmān subhūtir bhagavantam etad avocat: kathaṃ bhagavan bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ sthitvā dānapāramitāṃ paripūrayati? (psp_5:97) bhagavān āha: iha subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran sarvadharmāḥ śūnyā iti samanupaśyati. kathaṃ ca subhūte bodhisattvo mahāsattvaḥ sarvadharmāḥ śūnyā iti samanupaśyati? iha subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ carann adhyātmaśūnyatādhyātmaśūnyateti nopalabhate, bahirdhāśūnyatā bahirdhāśūnyateti nopalabhate adhyātmabahirdhāśūnyatādhyātmabahirdhāśūnyateti nopalabhate, yāvad abhāvaśūnyatā yāvad abhāvasvabhāvaśūnyateti nopalabhate. sa āsu śūnyatāsu sthitvā bodhisattvo mahāsattvo rūpan nopalabhate śūnyam iti vā aśūnyam iti vā, vedanā saṃjñā saṃskārā, vijñānaṃ nopalabhate śūnyam iti vā aśūnyam iti vā, skandhadhātvāyatanāni nopalabhate śūnyānīti vā aśūnyānīti vā, pratītyasamutpādaṃ pratītyasamutpādāṅgāni vā nopalabhate śūnyānīti vā aśūnyānīti vā, sarvapāramitā nopalabhate śūnyā iti vā aśūnyā iti vā, smṛtyupasthānasamyakprahāṇarddhipādendriyabalabodhyaṅgamārgā nopalabhate śūnyā iti vā aśūnyā iti vā, āryasatyāpramāṇadhyānārūpyasamāpattayo nopalabhate sūnyā iti vā aśūnyā iti vā, sarvavimokṣasamādhisamāpattidhāraṇīmukhāni nopalabhate śūnyānīti vā aśūnyānīti vā, śūnyatānimittāpraṇihitāni nopalabhate śūnyānīti vā aśūnyānīti vā, abhijñādaśabalavaiśāradyapratisaṃvidāveṇikābuddhadharmā nopalabhate śūnyā iti vā aśūnyā iti vā, anuttarā samyaksaṃbodhir nopalabhate śūnyeti vā aśūnyeti vā, saṃskṛto vā dhātur asaṃskṛto vā dhātur nopalabhate śūnya iti vā aśūnya iti vā. sa iha prajñāpāramitāyāṃ caran bodhisattvo mahāsattvo yadyad eva dānan dadāty annaṃ vā pānaṃ vā śayanaṃ vā āvasathaṃ vā glānapratyayabhaiṣajyapariṣkāraṃ vā vastraṃ vā suvarṇaṃ vā rūpyaṃ vā maṇimuktāśaṅkhaśilāpravālādīni vā puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajapaṭākā vā yāvad anyatarānyatarāṇi mānuṣyakāṇi pariṣkāropakaraṇāni dadāti. sa tad dānaṃ śūnyam ity aśūnyam iti nopalabhate, yo vā dadāti yasyaivā dadāti tad api śūnyam iti aśūnyam iti nopalabhate, tasya mātsaryacittasya codgrahacittasya vāvakāśo na bhavati. tat kasya hetoḥ? sarva ete dharmāḥ prajñāpāramitāyāṃ carato bodhisattvasya mahāsattvasya (psp_5:98) vikalpā eva bhavanti, prathamacittotpadam upādāya yāvad bodhimaṇḍaniṣaṇṇasya yathā caiva tathāgatasyānuttarāṃ samyaksaṃbodhim abhisaṃbuddhasya na mātsaryacittaṃ vodgrahacittaṃ votpadyate, tathaiva bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carato mātsaryacittaṃ vā udgrahacittaṃ vā nopapadyate, evam eva subhūte bodhisattvānāṃ mahāsattvānāṃ śāstā yad uta prajñāpāramitā, tāni ca kuśalamūlāni sarvasattvaiḥ sārdhaṃ sādhāraṇaṃ kṛtvānuttarāyai samyaksaṃbodhaye pariṇāmayati, tathā ca pariṇāmayati yathāsya trividhā buddhir na bhavati, ko vā pariṇāmayati, kiṃ vā pariṇāmayati, kutra vā pariṇāmayati. evaṃ khalu subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ sthitvā dānapāramitāṃ parigṛhṇāti. subhūtir āha: kathaṃ bhagavan bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ sthitvā śīlapāramitāṃ parigṛhṇāti? bhagavān āha: iha subhūte bodhisattvo mahāsatttvaḥ prajñāpāramitāyāṃ sthitvā na śrāvakapratyekabuddhabhūmicittānām avakāśaṃ dadāti. tat kasya hetoḥ? tathā hi sa śrāvakapratyekabuddhabhūmin nopalabhate, tad api cittan nopalabhate, yac chrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayati, sa prathamacittotpādam upādāya yāvad bodhimaṇḍaniṣadanāt, prāṇātipātaprahāṇāya cittam utpādayati, ātmanā ca prāṇātipātāt prativirato bhavati, parāṃś ca prāṇātipātaviratau samādāpayati, prāṇātipātavirateś ca varṇaṃ bhāṣate, ye 'pi cānye prāṇātipātāt prativiratā bhavanti teṣām api varṇavādī bhavati samanujñaḥ. evam adattādānāt kāmamithyācārāt mṛṣāvādāt paruṣavacanāt piśunavacanād abaddhapralāpād abhidhyāyā vyāpādāt, mithyādṛṣṭeḥ prativirato bhavati, parāṃś ca mithyādṛṣṭiviratau samādāpayati, mithyādṛṣṭivirateś ca varṇaṃ bhāsate, ye 'pi cānye mithyādṛṣṭeḥ prativiratā bhavanti teṣām api varṇavādī bhavati samanujñaḥ. tena ca śīlena na kaścid dharmaṃ parāmṛśati śrāvakatvaṃ vā pratyekabuddhatvaṃ vā, prāg evānyad vā tāni ca kuśalamūlāni sarvasattveṣu sādhāraṇāni kṛtvānuttarāyāṃ samyaksaṃbodhau pariṇāmayati, tathā ca pariṇāmayati yathāsya trividhā buddhir na bhavati, ko vā pariṇāmayati, kiṃ vā (psp_5:99) pariṇāmayati, kutra vā pariṇāmayati. evaṃ khalu subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ sthitvā śīlapāramitāṃ parigṛhṇāti. subhūtir āha: kathaṃ bhagavan bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ sthitvā kṣāntipāramitāṃ parigṛhṇāti? bhagavān āha: iha subhūte bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ sthitasyānulomikī kṣāntir utpadyate, tasyaivaṃ bhavati, iha na kaścid dharma utpadyate vā nirudhyate vā mriyate vā ākruṣyate vā paribhāṣyate vā cchidyate vā bhidyate vā hanyate vā tasya prathamacittotpādam upādāya yāvad bodhimaṇḍaniṣaṇṇasya yadi sarvasattvā āgamyākroṣayur vā paribhāṣeran vā loṣṭadaṇḍaśastraprahārān dadyuś cchidyur bhidyur vā, tatra cāsyaivaṃ bhavati, aho dharmāṇāṃ dharmatā, na iha kaścid dharma ākruṣyate vā paribhāṣyate vā cchidyate vā bhidyate vā hanyate vā, sa tāni kuśalamūlāni sarvasattvasādhāraṇāni kṛtvānuttarāyai samyaksaṃbodhaye pariṇāmayati, tathā ca pariṇāmayati yathāsya trividhā buddhir na bhavati, ko vā pariṇāmayati, kiṃ vā pariṇāmayati, kutra vā parinamayati. evaṃ khalu subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ sthitvā kṣāntipāramitāṃ parigṛhṇāti. subhūtir āha: kathaṃ bhagavan bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ sthitvā vīryapāramitāṃ parigarhnāti? bhagavān āha: iha subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ sthitvā caturbhir ṛddhipādair upāyakauśalyena samanvāgataḥ kāyikañ ca caitasikañ ca vīryaṃ saṃjanayyānyaṃ lokadhātum api gatvā, lokadhātuśatam api gatvā, lokadhātusahasram api gatvā lokadhātuśatasahasram api gatvā lokadhātukoṭīniyutaśatasahasram api gatvā sattvānāṃ dharmaṃ deśayati. dānapāramitāyāṃ pratiṣṭhāpayati, śīlapāramitāyāṃ pratiṣṭhāpayati, kṣāntipāramitāyāṃ pratiṣṭhāpayati, vīryapāramitāyāṃ pratiṣṭhāpayati, dhyānapāramitāyāṃ pratiṣṭhāpayati, prajñāpāramitāyāṃ pratiṣṭhāpayati. saptatriṃśadbodhipakṣyeṣu dharmeṣu pratiṣṭhāpayati, srotaāpattiphale pratiṣṭhāpayati, sakṛdāgāmiphale pratiṣṭhāpayati, anāgāmiphale pratiṣṭhāpayati, arhattve pratiṣṭhāpayati pratyekabodhau pratiṣṭhāpayati, yāvad anuttarāyāṃ samyaksaṃbodhau pratiṣṭhāpayati, tathā ca pratiṣṭhāpayati, yathā na saṃskṛte dhātau pratiṣṭhāpayati, nāsaṃskṛte dhātau pratiṣṭhāpayati tac ca kuśalamūlaṃ sarvasattveṣu (psp_5:100) sārdhaṃ sādhāraṇaṃ kṛtvānuttarāyāṃ samyaksaṃbodhau pariṇāmayati, tathā ca pariṇāmayati, yathāsya trividhā buddhir na bhavati, ko vā pariṇāmayati, kiṃ vā pariṇāmayati, kutra vā pariṇāmayati. evaṃ khalu subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ sthitvā vīryapāramitāṃ parigṛhṇāti. subhūtir āha: kathaṃ bhagavan bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ sthitvā dhyānapāramitāṃ parigṛhṇāti? bhagavān āha: iha subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ sthitvā, tathāgatasamādhiṃ sthāpayitvā, yāvantaḥ kecit samādhayaḥ śrāvakasamādhir vā pratyekabuddhasamādhir vā tān sarvān samāpadyate ca vyuttiṣṭhate ca, samādhau sthitvā aṣṭau vimokṣān anulomaṃ pratilomaṃ samāpadyate ca vyuttiṣṭhate ca. katamān aṣṭau vimokṣān? iha subhūte bodhisattvo mahāsattvo 'dhyātmaṃ rūpasaṃjñī bahirdhārūpāṇi paśyaty, ayaṃ prathamo vimokṣaḥ. adhyātmam arūpasaṃjñī bahirdhārūpāṇi paśyaty ayaṃ dvitīyo vimokṣaḥ. śūnyatvenādhimuktaḥ śūnyatve cādhimukto bhavaty ayaṃ tṛtīyo vimokṣaḥ. sukhasya ca prahāṇād duṣkhasya ca prahāṇāt pūrvam eva saumanasyadaurmanasyayor astaṃgamād aduṣkhāsukham upekṣāsmṛtipariśuddhaṃ caturthaṃ dhyānam upasaṃpadya viharati. sa sarvaśo rūpasaṃjñānāṃ samatikramāt pratighasaṃjñānām astaṃgamād nānātvasaṃjñānām amanasikārād anantam ākāśam ity ākāśānantyāyatanam upasaṃpadya viharaty, ayaṃ caturtho vimokṣaḥ. sa sarvaśa ākāśānantyāyatanasamatikramād anantaṃ vijñānam iti vijñānānantyāyatanam upasaṃpadya viharaty, ayaṃ pañcamo vimokṣaḥ. sa sarvaśo vijñānānantyāyatanasamatikramād ākiṃcanyāyatanam upasaṃpadya viharaty, ayaṃ ṣaṣṭho vimokṣaḥ. sa sarvaśa ākiṃcanyāyatanasamatikramād naivasaṃjñānāsaṃjñāyatanam upasaṃpadya viharaty, ayaṃ saptamo vimokṣaḥ. sa sarvaśo naivasaṃjñānāsaṃjñāyatanasamatikramāt saṃjñāvedayitanirodham upasaṃpadya viharaty, ayam aṣṭamo vimokṣaḥ. itīmān aṣṭau vimokṣān anulomaṃ pratilomaṃ samāpadyate ca vyuttiṣṭhate ca, tatra samādhau sthitvā navānupūrvavihārasamāpattiīr anulomapratilomaṃ samāpadyate ca vyuttiṣṭhate ca. katamā navānupūrvavihārasamāpattīr? iha subhūte bodhisattvo mahāsattvo viviktaṃ kāmair viviktaṃ pāpakair akuśalair dharmaiḥ savitarkaṃ (psp_5:101) savicāraṃ vivekajaṃ prītisukhaṃ prathamaṃ dhyānam upasaṃpadya viharati, vitarkavicārāṇāṃ vyupaśamād adhyātmaṃ saṃprasādāc cetasa ekotībhāvād avitarkam avicāraṃ vivekajaṃ prītisukhaṃ dvitīyaṃ dhyānam upasaṃpadya viharati, prīteś ca virāgād upekṣako viharati smṛtimān saṃprajānan sukhaṃ kāye na pratisaṃvedayate, yat tad āryā ācakṣate, upekṣakaḥ smṛtimān sukhavihārī tṛtīyaṃ dhyānam upasaṃpadya viharati. sa sukhasya ca prahāṇād duṣkhasya ca prahāṇāt pūrvam eva saumanasyadaurmanasyayor astaṃgamād aduṣkhāsukham upekṣāsmṛtipariśuddhiṃ caturthaṃ dhyānam upasaṃpadya viharati. sa sarvaśo rūpasaṃjñānāṃ samatikramāt pratighasaṃjñānām astaṃgamād nānātvasaṃjñānām amanasikārād anantam ākāśam ity ākāśānantyāyatanam upasaṃpadya viharati. sa sarvaśa ākāśānantyāyatanasamatikramād anantaṃ vijñānam iti vijñānānantyāyatanam upasaṃpadya viharati. sa sarvaśo vijñānānantyāyatanasamatikramād nāsti kiṃcid ity ākiṃcanyāyatanam upasaṃpadya viharati. sa sarvaśa ākiṃcanyāyatanasamatikramād naivasaṃjñānāsaṃjñāyatanam upasaṃpadya viharati. sa sarvaśo naivasaṃjñānāsaṃjñāyatanasamatikrayāt saṃjñāvedayitanirodhasamāpattim upasaṃpadya viharati. evam imā navānupūrvavihārasamāpattīr anulomapratilomaṃ samāpadyate ca vyuttiṣṭhate ca, imān aṣṭa vimokṣān imāś ca navānupūrvavihārasamāpattīr vibhaṅgaṃ kṛtvā imaṃ siṃhavijṛmbhitaṃ nāma samādhiṃ samāpadyate, tatra ca samādhau sthitvā dvādaśāṅgapratītyasamutpādam anulomapratilomaṃ pratyavekṣate. katamāni dvādaśāṅgāni? iha subhūte bodhisattvo mahāsattvo 'vidyāpratyayāḥ saṃskārā iti pratyavekṣate, evaṃ saṃskārapratyayaṃ vijñānaṃ vijñānapratyayaṃ nāmarūpamb nāmarūpapratyayaṃ ṣaḍāyatanaṃ ṣaḍāyatanapratyayaḥ sparśaḥ, sparśapratyayā vedanā, vedanāpratyayā tṛṣṇā, tṛṣṇāpratyayam upādānam, upādānapratyayo bhavo, bhavapratyayā jātiḥ, jātipratyayaṃ jarāmaraṇaṃ, jarāmaraṇapratyayāḥ śokaparidevaduḥkhadaurmanasyopāyāsā iti pratyavekṣate. evam asya kevalasya mahato duṣkhaskandhasya loke samudayo bhavatīti pratyavekṣate. jarāmaraṇe tasminn asati śokaparidevaduṣkhadaurmanasyopāyāsā na bhavantīti pratyavekṣate, evaṃ jātāv asatyāṃ jarāmaraṇan na bhavati, bhave 'sati jātir na bhavati, upādāne 'sati bhavo na bhavati, tṛṣṇāyām asatyām upādānan (psp_5:102) na bhavati, vedanāyam asatyāṃ tṛṣṇā na bhavati, sparśe 'sati vedanā na bhavati, ṣaḍāyatane 'sati sparśo na bhavati, nāmarūpe 'sati ṣaḍāyatanan na bhavati, vijñāne 'sati nāmarūpan na bhavati, saṃskāreṣv asatsu vijñānan na bhavati, avidyāyām asatyāṃ saṃskārā na bhavantīti pratyavekṣate. evam asya kevalasya mahatā duṣkhaskandhasya loke nirodho bhavatīti pratyavekṣate. evam imaṃ dvādaśāṅgaṃ pratītyasamutpādam anulomapratilomaṃ pratyavekṣate, tāni ca kuśalamūlāni sarvasattvaiḥ sārdhaṃ sādhāraṇāni kṛtvānuttarāyai samyaksaṃbodhaye pariṇāmayati tathā ca pariṇāmayati yathāsya trividhā buddhir na bhavati, ko vā pariṇāmayati kiṃ vā pariṇāmayati, kutra vā pariṇāmayati. evaṃ khalu subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ sthitvā dhyānapāramitāṃ parigṛhṇāti. ity ukto darśanamārgaḥ katamaś ca subhūte bodhisattvasya mahāsattvasya siṃhavijṛmbhitaḥ samādhir? iha subhūte bodhisattvo mahāsattvo viviktaṃ kāmair viviktaṃ pāpakair akuśalair dharmaiḥ savitarkaṃ savicāraṃ vivekajaṃ prītisukhaṃ prathamaṃ dhyānam upasaṃpadya viharati. evaṃ dvitīyaṃ dhyānam upasaṃpadya viharati, tṛtīyaṃ dhyānam upasaṃpadya viharati caturthaṃ dhyānam upasaṃpadya viharati, ākāśānantyāyatanasamāpattiṃ vijñānānantyāyatanasamāpattiṃ ākiṃcanyāyatanasamāpattin naivasaṃjñānāsaṃjñāyatanasamāpattim upasaṃpadya viharati, saṃjñāvedayitanirodhasamāpattim upasaṃpadya viharati, nirodhasamāpatter vyutthāya naivasaṃjñānāsaṃjñāyatanasamāpattiṃ samāpadyate, naivasaṃjñānāsaṃjñāyatanasamāpatter vyutthāyākiṃcanyāyatanasamāpattiṃ samāpadyate, ākiṃcanyāyatanasamāpatter vyutthāya vijñānānantyāyatanasamāpattiṃ samāpadyate, vijñānānantyāyatanasamāpatter vyutthāyākāśānantyāyatanasamāpattiṃ samāpadyate, ākāśānantyāyatanasamāpatter vyutthāya caturthaṃ dhyānam upasaṃpadyate, caturthād dhyānād vyutthāya tṛtīyaṃ dhyānaṃ samāpadyate, tṛtīyād dhyānād vyutthāya dvitīyaṃ dhyānaṃ samāpadyate, dvitīyād dhyānād vyutthāya prathamaṃ dhyānaṃ samāpadyate. sa imaṃ siṃhavijṛmbhitaṃ samādhiṃ vibhaṅgaṃ kṛtvāvaskandakaṃ samādhiṃ samāpadyate. katamaś ca subhūte bodhisattvasya mahāsattvasyāvaskandakaḥ samādhir? iha subhūte bodhisattvo mahāsattvo viviktaṃ kāmair viviktaṃ (psp_5:103) pāpakair akuśalair dharmaiḥ savitarkaṃ savicāraṃ vivekajaṃ prītisukhaṃ prathamaṃ dhyānam upasaṃpadya viharati, prathamād dhyānād vyutthito dvitīyaṃ dhyānaṃ upasaṃpadya viharati, dvitīyād dhyānād vyutthitas tṛtīyaṃ dhyānam upasaṃpadya viharati, tṛtīyād dhyānād vyutthitaś caturthaṃ dhyānam upasaṃpadya viharati, caturthyād dhyānād vyutthita ākāśānantyāyatanasamāpattim upasaṃpadya viharati, ākāśānantyāyatanasamāpatter vyutthito vijñānānantyāyatanasamāpattim upasaṃpadya viharati, vijñānānantyāyatanasamāpatter vyutthita ākiṃcanyāyatanasamāpattim upasaṃpadya viharati, ākiṃcanyāyatanasamāpatter vyutthito naivasaṃjñānāsaṃjñāyatanasamāpattim upasaṃpadya viharati, naivasaṃjñānāsaṃjñāyatanasamāpatter vyutthitaḥ saṃjñāvedayitanirodhasamāpattim upasaṃpadya viharati. nirodhasamāpatter vyutthitaḥ prathamaṃ dhyānaṃ samāpadyate, prathamād dhyānād vyutthito nirodhasamāpattiṃ samāpadyate, nirodhasamāpatter vyutthito dvitīyaṃ dhyānaṃ samāpadyate dvitīyād dhyānād vyutthito nirodhasamāpittiṃ samāpadyate, nirodhasamāpatter vyutthitas tṛtīyaṃ dhyānaṃ samāpadyate, tṛtīyād dhyānād vyutthito nirodhasamāpattiṃ samāpadyate, nirodhasamāpatter vyutthitaś caturthaṃ dhyānaṃ samāpadyate, caturthād dhyānād vyutthito nirodhasamāpattiṃ samāpadyate, nirodhasamāpatter vyutthita ākāśānantyāyatanasamāpattiṃ samāpadyate, ākāśānantyāyatanasamāpatter vyutthito nirodhasamāpattiṃ samāpadyate, nirodhasamāpatter vyutthito vijñānānantyāyatanasamāpattiṃ samāpadyate, vijñānānantyāyatanasamāpatter vyutthito nirodhasamāpattiṃ samāpadyate, nirodhasamāpatter vyutthita ākiṃcanyāyatanasamāpattiṃ samāpadyate, ākiṃcanyāyatanasamāpatter vyutthito nirodhasamāpattiṃ samāpadyate, nirodhasamāpatter vyutthito naivasaṃjñānāsaṃjñāyatanasamāpattiṃ samāpadyate, naivasaṃjñāsaṃjñāyatanasamāpatter vyutthito nirodhasamāpattiṃ samāpadyate, nirodhasamāpatter vyutthito naivasaṃjñānāsaṃjñāyatānasamāpattiṃ samāpadyate naivasaṃjñānāsaṃjñāyatanasamāpatter vyutthito 'samāhite citte tiṣṭhaty, asamāhitāc cittād nirodhasamāpattiṃ samāpadyate, nirodhasamāpatter vyutthito 'samāhite citte tiṣṭhaty, asamāhitāc cittād naivasaṃjñānāsaṃjñāyatanasamāpattiṃ samāpadyate, naivasaṃjñānāsaṃjñāyatanasamāpatter vyutthito 'samāhite citte tiṣṭhaty, asamāhitāc cittād (psp_5:104) vijñanānantyāyatanasamāpattiṃ samāpadyate, vijñanānantyāyatanasamāpatter vyutthito 'samāhite citte tiṣṭhaty, asamāhitāc cittād ākāśānantyāyatanasamāpattiṃ samāpadyate, ākāśānantyāyatanasamāpatter vyutthito 'samāhite citte tiṣṭhaty, asamāhitāc cittād ākāśānantyāyatanasamāpattiṃ samāpadyate, ākāśānantyāyatanasamāpatter vyutthito 'samāhite citte tiṣṭhaty, asamāhitāc cittāc caturthaṃ dhyānaṃ samāpadyate, caturthād dhyānād vyutthito 'samāhite citte tiṣṭhaty, asamāhitāc cittāt tṛtīyaṃ dhyānaṃ samāpadyate, tṛtīyād dhyānād vyutthito 'samāhite citte tiṣṭhaty, asamāhitāc cittād dvitīyaṃ dhyānaṃ samāpadyate, dvitīyād dhyānād vyutthito 'samāhite citte tiṣṭhaty, asamāhitāc cittāt prathamaṃ dhyānaṃ samāpadyate, prathamād dhyānād vyutthito 'samāhite citte tiṣṭhati. sa ihāvaskandake samādhau sthitvā sarvadharmasamatām anuprāpnoti, tāni ca kuśalamūlāni sarvasattvasādhāraṇāni kṛtvānuttarāyai samyaksaṃbodhaye pariṇāmayati, tathā ca pariṇāmayati yathāsya trividhā buddhir na bhavati, ko vā pariṇāmayati, kiṃ vā pariṇāmayati, kutra vā pariṇāmayati. evaṃ khalu subhūte bodhisattvo mahāsattvo 'vaskandakasamāpattiṃ samāpadyate ca vyuttiṣṭhate ca. ity ukto bhāvanāmārgaḥ subhūtir āha: bahuṣu sthāneṣu śikṣitavyaṃ bodhisattvena mahāsattvena na kvacic chikṣitavyam. bhagavān āha: evam etat subhūte evam etat, bahuṣu sthāneṣu śikṣitavyaṃ bodhisattvena mahāsattvena na kvacic chikṣitavyam. tat kasya hetoḥ? tathā hi te dharmā nopalabhyante yatra bodhisattvena mahāsattvena śikṣitavyam. atha khalv āyuṣmān subhūtir bhagavantam etad avocat: yat punar bhagavaṃs tathāgatena me saṃkṣiptena ca vistareṇa ca dharmā bhāṣitāḥ, tatra bodhisattvena mahāsattvenānuttarāṃ samyaksaṃbodhim abhisaṃboddhukāmenemāḥ ṣaṭ pāramitāḥ saṃkṣiptena ca vistareṇa ca paryavāptavyāḥ paryavāpya yāvad vācā parijitāḥ kartavyā yāvad vācā parijitāḥ kṛtvā manasā pratyavekṣitavyā, tathā ca cittacetasikā dharmā na pravartante, asmin punaḥ saṃkṣepavistare śikṣamāṇo bodhisattvo mahāsattvaḥ ṣaṇnāṃ pāramitānāṃ sarvadharmāṇāñ ca saṃkṣepavistaraṃ jñāsyati. subhūtir āha: kathaṃ bhagavan bodhisattvo mahāsattvaḥ sarvadharmāṇāṃ (psp_5:105) saṃkṣepavistaraṃ jñāsyati? bhagavān āha: rūpasya vā vedanāyā vā saṃjñāyā vā saṃskārāṇāṃ vā vijñānasya vā saṃkṣiptavistarañ ca tathatāṃ jānānaḥ. evaṃ skandhadhātvāyatanapratītyasamutpādasya vā pratītyasamutpādāṅgānāṃ vā saṃkṣiptavistaraṃ tathatāṃ jānānaḥ, evaṃ sarvapāramitānāṃ vā saptatriṃśatāṃ bodhipakṣyāṇāṃ dharmāṇāṃ vā āryasatyāpramāṇadhyānārūpyavimokṣasamādhisamāpattidhāraṇīmukhānāṃ vā śūnyatānimittāpraṇihitābhijñādaśabalavaiśāradyapratisaṃvidāveṇikānāṃ buddhadharmāṇāṃ vā sarvākārajñatāyā vā saṃkṣiptavistaraṃ tathatāṃ jānānaḥ, sarvadharmāṇāṃ saṃkṣiptavistaraṃ jñāsyati. subhūtir āha: katamā sā bhagavaṃs tathatā? bhagavān āha: yasyās tathatāyā notpādaḥ prajñāyate, na sthitir nānyathātvaṃ prajñāyate iyaṃ sā tathatā yatra bodhisattvena mahāsattvena śikṣitavyam. evaṃ bhūtakoṭiṃ jānāno bodhisattvo mahāsattvaḥ sarvadharmāṇāṃ saṃkṣiptavistaraṃ jñāsyati. subhūtir āha: katamā sā bhagavan bhūtakoṭiḥ? bhagavān āha: akoṭir bhūtakoṭir atra koṭyāṃ śikṣamāṇo bodhisattvo mahāsattvaḥ sarvadharmāṇāṃ saṃkṣiptavistaraṃ jñāsyati, evaṃ dharmadhātuṃ jānāno bodhisattvo mahāsattvaḥ sarvadharmāṇāṃ saṃkṣiptavistaraṃ jñāsyati. subhūtir āha: katamo 'sau bhagavan dharmadhātuḥ? bhagavān āha: ākāśadhātur dharmadhātur yasya dhātor na cchedaḥ prajñāyate na paricchedaḥ. evaṃ ca dharmadhātuṃ jānāno bodhisattvo mahāsattvaḥ sarvadharmāṇāṃ saṃkṣiptavistaraṃ jñāsyati. subhūtir āha: kathaṃ bhagavan sarvadharmāṇāṃ saṃkṣiptavistaraṃ jñātavyam? bhagavān āha: yathā sarvadharmā na saṃyuktā na visaṃyuktāḥ. subhūtir āha: katame bhagavan sarvadharmā ye na saṃyuktā na visaṃyuktāḥ? bhagavān āha: rūpan na saṃyuktaṃ na visaṃyuktaṃ, vedanā saṃjñā saṃskārāḥ, vijñānan na saṃyuktan na visaṃyuktam, evaṃ skandhadhātvāyatanapratītyasamutpādāḥ pratītyasamutpādāṅgāni ca na saṃyuktāni na (psp_5:106) visaṃyuktāni, evaṃ yāvat saṃskṛto dhātur asaṃskṛto dhatur na saṃyukto na visaṃyuktaḥ. tat kasya hetoḥ? na hy asyāsti svabhāvo yaḥ saṃyujyate vā visaṃyujyate vā yaś cāsvabhāvaḥ so 'bhāvo, yaś cābhāvaḥ so 'bhāvena sārdhaṃ na saṃyukto na visaṃyukta, evaṃ bodhisattvena mahāsattvena sarvadharmā jñātavyāḥ. subhūtir āha: ayaṃ punar bhagavann abhisaṃkṣepo bodhisattvasya mahāsattvasyātra hi bhagavann abhisaṃkṣepapāramitāyām ādikarmikeṇa bodhisattvena mahāsattvena śikṣitavyaṃ, yāvad daśasu bhūmiṣu sthitenehaivābhisaṃkṣepe śikṣitavyam, ihaiva punar abhisaṃkṣepe śikṣimāṇo bodhisattvo mahāsattvaḥ sarvadharmāṇāṃ saṃkṣepavistaraṃ jñāsyati. bhagavān āha: tīkṣṇendriyasyāpi bodhisattvasya mahāsattvasyāyaṃ praveśo, ṛddhīndriyasyāpi bodhisattvasya mahāsattvasyāyaṃ praveśo, madhyendriyasyāpi bodhisattvasya mahāsattvasyāpy ayaṃ praveśaḥ, kasyacin na praveśaḥ śikṣitukāmasya bodhisattvasya mahāsattvasyāyaṃ praveśo, na khalu kuśīdasyāyaṃ praveśo na hīnavīryasya muṣitasmṛter na vikṣiptacittasyāyaṃ praveśaḥ ārabdhavīryasyākuśīdasyopasthitasmṛter ayaṃ praveśaḥ śikṣitukāmasya cāvinivartanīyabhūmau sarvākārajñatām anuprāptukāmasya cāyaṃ praveśaḥ. iti saṃkṣepavistarājñānavikalpau saced yathopadiṣṭāyāṃ prajñāpāramitāyāṃ śikṣiṣyate śikṣitvā dānapāramitāṃ śīlapāramitāṃ kṣāntipāramitāṃ vīryapāramitāṃ dhyānapāramitāṃ prajñāpāramitām anuprāpsyati, adhyātmaśūnyatāṃ bahirdhāśūnyatām adhyātmabahirdhāśūnyatāṃ yāvad abhāvasvabhāvaśūnyatāṃ smṛtyupasthānasamyakprahāṇarddhipādendriyabalabodhyaṅgamārgān anuprāpsyaty, āryasatyāpramāṇadhyānārūpyavimokṣasamādhisamāpattidhāraṇīmukhāny anuprāpsyati, śūnyatānimittāpraṇihitābhijñā anuprāpsyati, daśabalavaiśāradyapratisaṃvidāveṇikabuddhadharmān anuprāpsyati, sarvākārajñatām anuprāpsyati. tasya khalu punaḥ subhūte bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carato yāni kānicit mārakarmāṇy utpatsyante, utpadyamānāny eva tāni prahāsyanti, tasmād upāyakauśalyaṃ parigṛhītukāmena bodhisattvena mahāsattvena prajñāpāramitāyāṃ caritavyam. yasmin samaye bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ carati prajñāpāramitāṃ bhāvayati, prajñāpāramitāyāṃ yogam āpadyate, tasmin samaye 'saṃkhyeyeṣu lokadhātuṣu ye buddhā bhagavantas tiṣṭhanti dhriyante yāpayanti dharmañ (psp_5:107) ca deśayanti te taṃ bodhisattvaṃ mahāsattvaṃ samanvāharanti prajñāpāramitāyāṃ carantam. tat kasya hetoḥ? ato nirjātā hi subhūte 'tītānāgatapratyutpannā buddhā bhagavanto yad uta ṣaḍbhyaḥ pāramitābhyaḥ, tasmāt tarhi subhūte bodhisattvena mahāsattvena prajñāpāramitāyāṃ carataivaṃ pratikāṅkṣitavyam, aham apy enān dharmān anuprāpsyāmi ye tair atītānāgatapratyutpannair buddhair bhagavadbhir anuprāptāḥ. evaṃ khalu subhūte bodhisattvena mahāsattvena prajñāpāramitāyāṃ carataivaṃ yogam āpattavyam, evaṃ prayujyamāno bodhisattvo mahāsattvaḥ kṣipram anuttarāṃ samyaksaṃbodhim abhisaṃbhotsyate. tasmāt tarhi subhūte bodhisattvena mahāsattvena sarvākārajñatāmanasikārāvirahitena bhavitavyam. sacet punaḥ subhūte bodhisattvo mahāsattva evaṃ caran prajñāpāramitāyām antaśo 'cchaṭāsaṃghātamātrakam api prajñāpāramitāṃ bhāvayiṣyati, sa khhalu punar bodhisattvo mahāsattvo bahutarapuṇyaṃ prasaviṣyati, na tv eva ye trisāhasramahāsāhasre lokadhātau sattvās tān kaścid eva dānena saṃtarpayec chīle pratiṣṭhāpayet kṣāntau pratiṣṭhāpayed vīrye pratiṣṭhāpayet samādhau pratiṣṭhāpayet prajñāyāṃ pratiṣṭhāpayed vimuktau pratiṣṭhāpayed vimuktijñānadarśane pratiṣṭhāpayet, srotaāpattiphale pratiṣṭhāpayet sakṛdāgāmiphale pratiṣṭhāpayed anāgāmiphale pratiṣṭhāpayed arhattve pratiṣṭhāpayet pratyekabodhau pratiṣṭhāpayet. tat kasya hetoḥ? ato nirjātā hi subhūte dānaśīlakṣāntivīryasamādhiprajñāvimuktivimuktijñānadarśanāni srotaāpattiphalaṃ sakṛdāgāmiphalam anāgāmiphalam arhattvaṃ pratyekabodhiḥ. ye 'pi te buddhā bhagavanto daśadiglokadhātuṣu tiṣṭhanti dhriyante yāpayanti, te 'pito nirjātā yad uta prajñāpāramitātaḥ. ye 'pi te subhūte ' tītānāgatapratyutpannā buddhā bhagavantas te 'pīta eva prabhāvitā yad uta prajñāpāramitātaḥ. punar aparaṃ subhūte yo bodhisattvo mahāsattvo muhūrtaṃ vā divasaṃ vā divasaśataṃ vā saṃvatsaraṃ vā saṃvatsaraśataṃ vā kalpaṃ vā kalpaśataṃ vā yāvad asaṃkhyeyān api kalpāni māṃ prajñāpāramitāṃ sarvākārajñatāpratisaṃyuktair manasikārair bhāvayiṣyati, sa bahutaraṃ puṇyaṃ prasaviṣyati. na tv eva ye gaṅgānadīvālukāsameṣu lokadhātuṣu sattvās tān kaścid eva dānena saṃtarpayec chīle kṣāntau vīrye samādhau prajñāyāṃ vimuktau vimuktijñānadarśane ca pratiṣṭhāpayet, (psp_5:108) srotaāpattiphale pratiṣṭhāpayet, sakṛdāgāmiphale pratiṣṭhāpayet, anāgāmiphale pratiṣṭhāpayet, arhattve pratiṣṭhāpayet, pratyekabodhau pratiṣṭhāpayet. tat kasya hetoḥ? ato nirjātā hi te buddhā bhagavanto yair idaṃ dānamayaṃ puṇyakriyāvastuprajñāptaṃ, śīlamayaṃ bhāvanāmayaṃ puṇyakriyāvastuprajñāptaṃ, kṣāntivīryasamādhiprajñāvimuktivimuktijñānadarśanaṃ prajñāptaṃ, srotaāpattiphalaṃ sakṛdāgāmiphalam anāgāmiphalam arhattvaṃ pratyekabuddhatvaṃ prajñāptam. iti buddhaiḥ sānāthyābhāvavikalpaḥ yaḥ punar aparaṃ bodhisattvo mahāsattva evaṃ yathopadiṣṭāyāṃ prajñāpāramitāyāṃ sthitaḥ, sa khalu punar bodhisattvo mahāsattvo 'vinivartanīyaḥ pratikāṅkṣitavyaḥ. tathāgatasamanvāgataḥ sa bodhisattvo mahāsattvaḥ, upāyakauśalyena samanvāgato bahubuddhakoṭīniyutaśatasahasraparyupāsitaḥ sa bodhisattvo mahāsattvaḥ pratikāṅkṣitavyaḥ. avaropitakuśalamūlaḥ sa bodhisattvo mahāsattvaḥ, kalyāṇamitraparigṛhītaḥ sa bodhisattvo mahāsattvaḥ, ṣaṭpāramitāvatīrṇaḥ sa bodhisattvo mahāsattvaḥ pratikāṅkṣitavyaḥ. viṃśatiśūnyatābhāvitaḥ sa bodhisattvo mahāsattvaḥ, saptatriṃśad bodhipakṣyadharmabhāvitaḥ sa bodhisattvo mahāsattvaḥ, āryasatyāpramāṇadhyānārūpyavimokṣasamādhisamāpattidhāraṇīmukhabhāvitaḥ sa bodhisattvo mahāsattvaḥ pratikāṅkṣitavyaḥ. śūnyatānimittāpraṇihitābhijñādaśabalavaiśāradyapratisaṃvidāveṇikabuddhadharmabhāvitaḥ sa bodhisattvo mahāsattvaḥ, ṣaḍ abhijñāpratilabdhaḥ sa bodhisattvo mahāsattvaḥ, kumārabhūtaḥ sa bodhisattvo mahāsattvaḥ pratikāṅkṣitavyaḥ. abhiprāyaparipūrṇaḥ sa bodhisattvo mahāsattvaḥ, buddhair avirahitaḥ sa bodhisattvo mahāsattvaḥ, kuśalamūlair avirahitaḥ sa bodhisattvo mahāsattvaḥ pratikāṅkṣitavyaḥ. anākṣiptapratibhānaḥ sa bodhisattvo mahāsattvaḥ, dhāraṇīpratilabdhaḥ sa bodhisattvo mahāsattvaḥ pratikāṅkṣitavyaḥ. rūpapariniṣpattis tasya pratikāṅkṣitavyā, vyākaraṇasaṃpanno gotrasaṃpannaḥ saṃcintyabhavaḥ sa bodhisattvo mahāsattvaḥ pratikāṅkṣitavyaḥ. ākārapraveśakuśalo 'nakṣarapraveśakuśalo vyavahārakuśalaḥ sa bodhisattvo mahāsattvaḥ pratikāṅkṣitavyaḥ. avyavahārakuśala ekādhivacanakuśalo dvyadhivacanakuśalas tryadhivacanakuśalaḥ puruṣādhivacanakuśalo rūpakuśalo, vedanākuśalaḥ saṃjñākuśalaḥ saṃskārakuśalo vijñānakuśalaḥ skandhadhātvāyatanakuśalaḥ pratītyasamutpādakuśalaḥ pratītyasamutpādāṅgakuśalo (psp_5:109) yāvan nirvāṇakuśalo dharmadhātulakṣaṇakuśalaḥ saṃskāralakṣaṇakuśalaḥ saṃskṛtalakṣaṇakuśalo 'saṃskṛtalakṣaṇakuśalo lakṣaṇālakṣaṇakuśalo bhāvakuśalo 'bhāvakuśalaḥ svabhāvakuśalaḥ parabhāvakuśalaḥ sayogakuśalo viyogakuśalaḥ saṃprayuktakuśalo viprayuktakuśalaḥ, tathatākuśalo 'vitathatākuśalo 'nanyatathatākuśalo dharmatākuśalo dharmadhātukuśalo dharmaniyāmatākuśalo dharmasthititākuśalo bhūtakoṭikuśalaḥ pratyayakuśalaḥ saṃpratyayakuśalo dhyānakuśalo 'pramāṇakuśala ārūpyasamāpattikuśalaḥ ṣaṭpāramitākuśalaś catuḥsmṛtyupasthānakuśalaḥ samyakprahāṇarddhipādendriyabalabodhyaṅgamārgakuśalo vimokṣasamādhisamāpattidhāraṇīmukhakuśalaḥ śūnyatānimittāpraṇihitakuśalo 'bhijñādaśabalavaiśāradyapratisaṃvidāveṇikabuddhadharmakuśalaḥ sarvākārajñatākuśalaḥ saṃskṛtadhātukuśalo 'saṃskṛtadhātukuśalo 'dhātukuśalo rūpamanasikārakuśalo vedanāsaṃjñāsaṃskāravijñānamanasikārakuśalaḥ skandhadhātvāyatanapratītyasamutpādapratītyasamutpādāṅgamanasikārakuśalaḥ saptatriṃśadbodhipakṣya dharmāryasatyāpramāṇadhyānārūpyavimokṣasamādhisamāpattidhāraṇīmukhamanasikārakuśalaḥ śūnyatānimittāpraṇihitābhijñādaśabalavaiśāradyapratisaṃvidāveṇikabuddhadharmamanasikārakuśalaḥ, sarvākārajñatā manasikārakuśalaḥ. rūpaṃ rūpeṇa śūnyam iti kuśalaḥ, vedanā saṃjñā saṃskārā, vijñānaṃ vijñānena śūnyam iti kuśalaḥ, skandhadhātvāyatanāni skandhadhātvāyatanaiḥ śūnyānīti kuśalaḥ, pratītyasamutpādaḥ pratītyasamutpādena śūnya iti kuśalaḥ, pratītyasamutpādāṅgāni pratītyasamutpādāṅgaiḥ śūnyānīti kuśalaḥ, sarvapāramitāḥ sarvapāramitābhiḥ śūnyā iti kuśalaḥ, sarvaśūnyatāḥ sarvaśūnyatābhiḥ śūnyā iti kuśalaḥ, bodhipakṣyā dharmā bodhipakṣyair dharmaiḥ śūnyāḥ iti kuśalaḥ, āryasatyāny āryasatyaiḥ śūnyānīti kuśalaḥ, apramāṇadhyānārūpyasamāpattayo 'pramāṇadhyānārūpyasamāpattibhiḥ śūnyā iti kuśalaḥ, sarvavimokṣasamādhisamāpattidhāraṇīmukhāni sarvavimokṣasamādhisamāpattidhāraṇīmukhaiḥ sūnyānīti kuśalaḥ, abhijñā abhijñābhiḥ śūnyā iti kuśalo, daśabalavaiśāradyapratisaṃvido daśabalavaiśāradyapratisaṃvidbhiḥ śūnyā iti kuśalaḥ, śūnyatānimittāpraṇihitāni śūnyatānimittāpraṇihitaiḥ śūnyānīti kusalaḥ, aṣṭādaśāveṇikabuddhadharmā aṣṭādaśāveṇikair buddhadharmaiḥ śūnyā iti kuśalaḥ, anuttarā samyaksaṃbodhir anuttarayā samyaksaṃbodhyā (psp_5:110) śūnyeti kuśalaḥ, pratiprasrabdhamārgakuśalo 'pratiprasrabdhamārgakuśalaḥ utpādanirodhakuśalaḥ sthityanyathātvakuśalo rāgakuśalo dveṣakuśalo mohakuśalo dṛṣṭikuśalo 'dṛṣṭikuśalo mithyādṛṣṭikuśalo 'mithyādṛṣṭikuśalo yāvat sarvadṛṣṭikuśalo nāmarūpakuśalo 'nāmarūpakuśala ārambaṇakuśala ādhipatyakuśalo hetukuśalaḥ pratyayakuśalo lakṣaṇakuśalo 'lakṣaṇakuśalo duḥkhakuśalo 'duḥkhakuśalaḥ samudayakuśalo 'samudayakuśalo nirodhakuśalo mārgakuśalo narakakuśalo narakamārgakuśalaḥ tiryagyonikuśalas tiryagyonimārgakuśalo yamalokakuśalo yamalokamārgakuśalo manuṣyakuśalo manuṣyamārgakuśalo devakuśalo devamārgakuśalaḥ srotaāpattiphalakuśalaḥ srotaāpattiphalamārgakuśalaḥ, sakṛdāgāmiphalakuśalaḥ sakṛdāgāmiphalamārgakuśalaḥ, anāgāmiphalakuśalo 'nāgāmiphalamārgakuśalaḥ, arhattvaphalakuśalo 'rhattvaphalamārgakuśalaḥ, pratyekabodhikuśalaḥ pratyekabodhimārgakuśalaḥ, mārgākārajñatākuśalo mārgākārajñatāmārgakuśalaḥ, sarvākārajñatākuśalaḥ sarvākārajñatāmārgakuśalaḥ, indriyakuśala indriyamārgakuśalaḥ, tīkṣṇamārgakuśalo javanaprajñākuśalo nairvedhikaprajñākuśalaḥ pṛthakpṛthakprajñākuśalo samantaprajñākuśalo 'tītārthakuśalo 'nāgatārthakuśalaḥ pratyutpannārthakuśala upāyakuśalaḥ sattvāśayakuśalo 'dhyāśayakuśalo 'rthakuśalo vyañjanakuśalas tristhānavyavasthānakuśalaḥ, itīme 'nuśaṃsāḥ subhūte bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carataḥ. iti prayogamārgābhāvavikalpaḥ prajñāpāramitām abhinirharataḥ. iti darśanamārgābhāvavikalpaḥ prajñāpāramitāṃ bhāvayantaḥ. iti bhāvanāmārgābhāvavikalpaḥ subhūtir āha: kathaṃ bhagavan prajñāpāramitāyāñ caritavyaṃ? kathaṃ prajñāpāramitābhinirhartavyā? kathaṃ prajñāpāramitā bhāvayitavyā? bhagavān āha: rūpaśāntatayā subhūte rūpavaśikatayā rūpatucchatayā rūpāsāratayā prajñāpāramitāyāṃ caritavyaṃ, vedanāsaṃjñāsaṃskāravijñānaśāntatayā vijñānavaśikatayā vijñānatucchatayā vijñānāsāratayā prajñāpāramitāyāṃ caritavyam. evaṃ skandhadhātvāyatanapratītyasamutpādasya pratītyasamutpādāṅgānāṃ śāntatayā vaśikatayā tucchatayā (psp_5:111) asāratayā prajñāpāramitāyāṃ caritavyam. iti prayogamārgājñānavikalpaḥ yat punaḥ subhūte evaṃ vadasi, kathaṃ prajñāpāramitābhinirhartavyeti, ākāśaśūnyatābhinirhāratayā prajñāpāramitābhinirhartavyā. iti darśanamārgājñānavikalpaḥ yat punaḥ subhūte evaṃ vadasi, kathaṃ prajñāpāramitā bhāvayitavyeti, ākāśaśūnyatābhāvanayā prajñāpāramitā bhāvayitavyā. iti bhāvanāmārgajñānavikalpaḥ ity ukto navavidhaḥ prathamo grāhyavikalpaḥ subhūtir āha: kiyac ciraṃ sa bhagavan bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran prajñāpāramitāyāṃ cīrṇo bhavati? bhagavān āha: prathamacittotpādam upādāya, iti bodhicittānutpādavikalpaḥ yāvad bodhimaṇḍam eva manasikaroty, evaṃ prajñāpāramitāyāṃ caritavyam, evaṃ prajñāpāramitābhinirharttavyā bhāvayitavyā. iti bodhimaṇḍāmanasikāravikalpaḥ subhūtir āha: kiṃ punar bhagavaṃś cittāntarānām avakāśan dadatā prajñāpāramitāyāṃ caritavyam? bhagavān āha: anyeṣāṃ subhūte manasikārāṇām avakāśam adadatā prajñāpāramitāyāṃ caritavyaṃ, prajñāpāramitābhinirhartavyā, prajñāpāramitā bhāvayitavyā. iti śrāvakapratyekabuddhayānāmanasikāravikalpaḥ sarvākārajñatāmanasikārāvipraṇāśa eva subhūte prajñāpāramitācaryā, tathā ca caritavyā tathā cābhinirhartavyā tathā ca bhāvayitavyā, yathā cittacaitasikā dharmā na pravartate. subhūtir āha: kiṃ punar bhagavan prajñāpāramitāyāṃ caran prajñāpāramitām abhinirharan prajñāpāramitāṃ bhāvayan sarvākārajñatām anuprāpsyati? bhagavān āha: na subhūte. iti samyaksaṃbodher amanasikāravikalpaḥ subhūtir āha: bhāvayan punaḥ sarvākārajñatām anuprāpsyati? bhagavān āha: na subhūte. iti bhāvanāvikalpaḥ subhūtir āha: abhāvayan punaḥ sarvākārajñatām anuprāpsyati? bhagavān āha: na subhūte. ity abhāvanāvikalpaḥ (psp_5:112) subhūtir āha: naiva bhāvayan nābhāvayan sarvākārajñatām anuprāpsyati? bhagavān āha: na subhūte. iti naivabhāvanānābhāvanāvikalpaḥ subhūtir āha: tat kathaṃ bhagavan sarvākārajñatām anuprāpsyati? bhagavān āha: yathā tathatā. subhūtir āha: kathaṃ tathatā? bhagavān āha: yathā hi bhūtakoṭiḥ. subhūtir āha: kathaṃ bhūtakoṭiḥ? bhagavān āha: yathā dharmadhātuḥ. iti yathāvikalpaḥ ity ukto navavidho dvitīyo grāhyavikalpaḥ subhūtir āha: kathaṃ dharmadhātuḥ? bhagavān āha: yathātmadhātuḥ sattvadhātur jīvadhātur jantudhātuḥ poṣadhātuḥ puruṣadhātuḥ pudgaladhātuḥ. subhūtir āha: kathaṃ bhagavan tathatā bhūtakoṭidharmadhātur ātmadhātuḥ sattvadhātur jīvadhātur jantudhātuḥ poṣadhātuḥ puruṣadhātuḥ pudgaladhātuḥ? bhagavān āha: tat kiṃ manyase? subhūte api nu sa ātmā vā sattvo vā jīvo vā jantur vā poso vā puruṣo vā pudgalo vā upalabhyate. subhūtir āha: na bhagavan. bhagavān āha: anupalabhamānaḥ subhūte ātmānaṃ vā sattvaṃ vā jīvaṃ vā jantuṃ vā poṣaṃ vā puruṣaṃ vā pudgalaṃ vā, kathaṃ sattvadhātuṃ vā yāvat pudgaladhātuṃ vā prajñāpayiṣyati. evaṃ prajñāpāramitām apy aprajñapayamānaḥ sarvadharmān apy aprajñapayamānaḥ sarvākārajñatām anuprāpsyati. subhūtir āha: kiṃ punar bhagavann aprajñapanīyā prajñāpāramitā? aprajñapanīyā dhyānapāramitā, aprajñapanīyā vīryapāramitā, aprajñapanīyā kṣāntipāramitā, aprajñapanīyā śīlapāramitā, aprajñapanīyā dānapāramitā? bhagavān āha: aprajñapanīyā subhūte prajñāpāramitā, yāvat sarvadharmāḥ saṃskṛtā vāsaṃskṛtā vā śrāvakadharmā vā pratyekabuddhadharmā vā yāvad buddhadharmā vā. subhūtir āha: yadi bhagavann aprajñapanīyāḥ sarvadharmāḥ, kutaḥ (psp_5:113) punar bhagavan nārakāḥ prajñāyante, tiryagyonigatāḥ prajñāyante, yamalokā vā prajñāyante, manuṣyā vā prajñāyante, devā vā prajñāyante, srotaāpannā vā sakṛdāgāmino vānāgāmino vārhanto vā pratyekabuddhā vā samyaksaṃbuddhā vā prajñāyante. bhagavān āha: kat kiṃ manyase? subhūte 'pi nu sattvaprajñāptir upalabhyate. subhūtir āha: na bhagavan. bhagavān āha: anupalabhamānaḥ subhūte sattvaṃ kuto nārakaṃ prajñāpayiṣyati tiryagyonigatān, yamalokaṃ vā manuṣyaṃ vā devaṃ vā srotaāpannān vā sakṛdāgāmino vā anāgāmino vā arhato vā pratyekabuddhān vā samyaksaṃbuddhān vā kutaḥ prajñāpayiṣyati? evaṃ khalu subhūte bodhisattvena mahāsattvena prajñāpāramitāyāṃ caratāprajñapanīyeṣu dharmeṣu śikṣitavyam. iti sattvaprajñāptivikalpaḥ subhūtir āha: na nu bhagavan bodhisattvena mahāsattvena prajñāpāramitāyāṃ caratā rūpe śikṣitavyaṃ, vedanāyāṃ saṃjñāyāṃ saṃskāreṣu, vijñāne śikṣitavyaṃ, skandhadhātvāyatanapratītyasamutpādeṣu pratītyasamutpādāṅgeṣu ca śikṣitavyaṃ, sarvākārajñatāyāṃ śikṣitavyaṃ, sarvapāramitāsu sarvaśūnyatāsu śikṣitavyaṃ, saptatriṃśadbodhipakṣyeṣu dharmeṣu śikṣitavyam, āryasatyāpramāṇadhyānārūpyavimokṣasamādhisamāpattidhāraṇīmukheṣu śikṣitavyaṃ, śūnyatānimittāpraṇihiteṣu śikṣitavyam, abhijñādaśabalavaiśāradyapratisaṃvidāveṇikābuddhadharmeṣu śikṣitavyaṃ, sarvākārajñatāyāṃ śikṣitavyam. iti dharmaprajñāptivikalpaḥ bhagavān āha: rūpeṣu subhūte śikṣitavyam anutkṣepāprakṣepatayā, vedanāyāṃ saṃjñāyāṃ saṃskāreṣu, vijñāneṣu śikṣitavyam anutkṣepāprakṣepatayā, skandhadhātvāyatanapratītyasamutpādeṣu pratītyasamutpādāṅgeṣu ca śikṣitavyam anutkṣepāprakṣepatayā, sarvapāramitāsu sarvaśūnyatāsu śikṣitavyam anutkṣepāprakṣepatayā, saptatriṃśadbodhipakṣeṣu dharmeṣu śikṣitavyam anutkṣepāprakṣepatayā, āryasatyāpramāṇadhyānārūpyavimokṣasamādhisamāpattidhāraṇīmukheṣu śikṣitavyam anutkṣepāprakṣepatayā, śūnyatānimittāpraṇihiteṣu śikṣitavyam anutkṣepāprakṣepatayā, abhijñādaśabalavaiśāradyapratisaṃvidāveṇikābuddhadharmeṣu (psp_5:114) śikṣitavyam anutkṣepāprakṣepatayā sarvākārajñatāyāṃ śikṣitavyam anutkṣepāprakṣepatayā. subhūtir āha: kathaṃ bhagavan rūpe anutkṣepāprakṣepatayā śikṣitavyaṃ? vedanāyāṃ saṃjñāyāṃ saṃskāreṣu, kathaṃ bhagavan vijñāne 'nutkṣepāprakṣepatayā śikṣitavyaṃ? yāvat sarvākārajñatāyām anutkṣepāprakṣepatayā śikṣitavyam? bhagavān āha: anutpādato 'nirodhataḥ śikṣitavyam. subhūtir āha: kathaṃ bhagavan anutpādato 'nirodhataḥ śikṣitavyam? bhagavān āha: anabhisaṃskāratayā śikṣitavyam. subhūtir āha: kathaṃ bhagavann anabhisaṃskāratayā śikṣitavyam? bhagavān āha: svalakṣaṇaśūnyān dharmān samanupaśyann anabhisaṃskāratayā śikṣitavyam. subhūtir āha: kathaṃ bhagavan svalakṣaṇaśūnyāḥ sarvadharmā iti śikṣitavyam? bhagavān āha: rūpaṃ rūpeṇa śūnyaṃ draṣṭavyaṃ, vedanā saṃjñā saṃskārā, vijñānaṃ vijñānena śūnyaṃ draṣṭavyam, evaṃ cakṣuḥ śrotraṃ ghrāṇaṃ jihvā kāyo, mano manasā śūnyaṃ draṣṭavyam, evaṃ rūpaṃ śabdagandharasasparṣṭavyadharmāḥ śabdagandharasasparṣṭavyadharmaiḥ śūnyā draṣṭavyāḥ, cakṣurvijñānaṃ cakṣurvijñānena śūnyaṃ draṣṭavyam, evaṃ śrotraghrāṇajihvākāyamanovijñānaṃ manovijñānena śūnyaṃ draṣṭavyaṃ, cakṣuḥsaṃsparśaḥ cakṣuḥsaṃsparśena śūnyo draṣṭavyaḥ, evaṃ śrotrasaṃsparśo ghrāṇasaṃsparśo jihvāsaṃsparśaḥ kāyasaṃsparśo manaḥsaṃsparśo manaḥsaṃsparśena śūnyo draṣṭavyaḥ, cakṣuḥsaṃsparśapratyayā vedanā cakṣuḥsaṃsparśapratyayayā vedanayā śūnyā draṣṭavyā, evaṃ śrotrasaṃsparśapratyayā vedanā, ghrāṇasaṃsparśapratyayā vedanā, jihvāsaṃsparśapratyayā vedanā, kāyasaṃsparśapratyayā vedanā, manaḥsaṃsparśapratyayā vedanā manaḥsaṃsparśapratyayayā vedanayā śūnyā draṣṭavyā, dānapāramitā dānapāramitayā śūnyā draṣṭavyā, evaṃ śīlapāramitā kṣāntipāramitā vīryapāramitā dhyānapāramitā, prajñāpāramitā prajñāpāramitayā śūnyā draṣṭavyā, adhyātmaśūnyatādhyātmaśūnyatayā śūnyā draṣṭavyā, bahirdhāśūnyatā bahirdhāśūnyatayā śūnyā draṣṭavyā adhyātmabahirdhāśūnyatā adhyātmabahirdhāśūnyatayā śūnyā draṣṭavyā, yāvad abhāvasvabhāvaśūnyatā abhāvasvabhāvaśūnyatayā śūnyā draṣṭavyā, āryasatyāny (psp_5:115) āryasatyaiḥ śūnyāni draṣṭavyāni, dhyānāni dhyānaiḥ śūnyāni draṣṭavyāni, apramāṇāny apramāṇaiḥ śūnyāni draṣṭvyāni, ārūpyasamāpattaya ārūpyasamāpattibhiḥ śūnyā draṣṭavyāḥ, vimokṣamukhāni vimokṣamukhaiḥ śūnyāni draṣṭavyāni, navānupūrvavihārasamāpattayo navānupūrvavihārasamāpattibhiḥ śūnyā draṣṭavyāḥ, samādhayaḥ samādhibhiḥ śūnyā draṣṭavyāḥ, dhāraṇīmukhāni dhāraṇīmukhaiḥ śūnyāni draṣṭavyāni, śūnyatānimittāpraṇihitāni śūnyatānimittāpraṇihitaiḥ śūnyāni draṣṭavyāni, smṛtyupasthānāni smṛtyupasthānaiḥ śūnyāni draṣṭavyāni, evaṃ samyakprahāṇarddhipādendriyabalabodhyaṅgāni samyakprahāṇarddhipādendriyabalabodhyaṅgaiḥ śūnyāni draṣṭavyāni, mārgā mārgaiḥ śūnyā draṣṭavyāḥ, abhijñā abhijñābhiḥ śūnyā draṣṭavyā, daśabalāni daśabalaiḥ śūnyāni draṣṭavyāni, vaiśāradyāni vaiśāradyaiḥ śūnyāni draṣṭavyāni, pratisaṃvidaḥ pratisaṃvidbhiḥ śūnyā draṣṭavyāḥ, āveṇikā buddhadharmā āveṇikaiḥ buddhadharmaiḥ śūnyā draṣṭavyāḥ, anuttarā samyaksaṃbodhir anuttarayā samyaksaṃbodhyā śūnyā draṣṭavyā. evaṃ khalu subhūte bodhisattvena mahāsattvena svalakṣaṇaśūnyeṣu dharmeṣu caritavyam. subhūtir āha: yadi bhagavan rūpaṃ rūpeṇa śūnyaṃ, vedanā saṃjñā saṃskārā, vijñānaṃ vijñānena śūnyam. evaṃ yāvad anuttarā samyaksaṃbodhir anuttarayā samyaksaṃbodhyā śūnyā. tat kathaṃ bhagavan bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carir bhavati? bhagavān āha: acariḥ subhūte bodhisattvasya mahāsattvasya prajñāpāramitācariḥ. subhūtir āha: kena kāraṇena bhagavann acariḥ? bhagavān āha: tathā hi subhūte sā prajñāpāramitā nopalabhyate, bodhisattvo 'pi nopalabhyate, carir api nopalabhyate, yo vā carito, yena vā carito, yatra vā caritas, tad api nopalabhyate. evaṃ hi subhūte acarir bodhisattvasya mahāsattvasya prajñāpāramitācarir yatraite sarvaprapañcā nopalabhyante. subhūtir āha: yadi bhagavan na cariḥ prajñāpāramitācarir bhavati, tat kathaṃ bhagavann ādikarmikeṇa bodhisattvena mahāsattvena prajñāpāramitāyāṃ caritavyam? bhagavān āha: iha subhūte bodhisattvena mahāsattvena prathamacittotpādam upādāyānupalambheṣu sarvadharmeṣu śikṣitavyaṃ, tena dānan dadatā (psp_5:116) anupalambhayogena dānan dātavyaṃ, śīlaṃ rakṣatā anupalambhayogena śīlaṃ rakṣitavyaṃ, kṣāntyā saṃpādayatānupalambhayogena kṣāntiḥ saṃpādayitavyā, vīryam ārabhamāṇenānupalambhayogena vīryam ārabdhavyaṃ, samādhiṃ samāpadyamānenānupalambhayogena samādhiḥ samāpattavyaḥ, prajñāṃ bhāvayatānupalambhayogena prajñā bhāvayitavyā, adhyātmaśūnyatāṃ bhāvayatānupalambhayogena bahirdhāśūnyatāṃ bhāvayatānupalambhayogenādhyātmabahirdhāśūnyatāṃ bhāvayatānupalambhayogena, yāvad abhāvasvabhāvaśūnyatāṃ bhāvayatānupalambhayogenābhāvasvabhāvaśūnyatā bhāvayitavyā. smṛtyupasthānāni bhāvayatānupalambhayogena smṛtyupasthānāni bhāvayi tavyāni. evaṃ samyakprahāṇarddhipādendriyabalabodhyaṅgāny āryāṣṭāṅgamārgaṃ bhāvayatānupalambhayogenāryāṣṭāṅgamārgo bhāvayitavyaḥ, āryasatyāni bhāvayatānupalambhayogenāryasatyāni bhāvayitavyāni, apramāṇadhyānārūpyasamāpattīr bhāvayatānupalambhayogenāpramāṇadhyānārūpya samāpattayo bhāvayitavyāḥ, śūnyatānimittāpraṇihitāni bhāvayatānupalambhayogena śūnyatānimittāpraṇihitāni bhāvayitavyāni, vimokṣasamādhisamāpattidhāraṇīmukhāni bhāvayatānupalambhayogena vimokṣasamādhisamāpattidhāraṇīmukhāni bhāvayitavyāni, abhijñā bhāvayatānupalambhayogenābhijñā bhāvayitavyāḥ, daśabalavaiśāradyapratisaṃvido bhāvayatānupalambhayogena daśabalavaiśāradyapratisaṃvido bhāvayitavyāḥ, āveṇikān buddhadharmān bhāvayatānupalambhayogena āveṇikā buddhadharmā bhāvayitavyāḥ, sarvākārajñatāṃ bhāvayatānupalambhayogena sarvākārajñatā bhāvayitavyā. subhūtir āha: kiyatā bhagavann upalambho bhavati? kiyatā bhagavann anupalambho bhavati? bhagavān āha: yāvad dvayan tāvad upalambho, yāvad advayan tāvad anupalambhaḥ. subhūtir āha: kiyatā bhagavan dvayaṃ vā advayaṃ vā bhavati? bhagavān āha: yāvac cakṣurūpaṃ yāvat manodharmāś ca, yāvad bodhiś ca budddhaś ca, idaṃ subhūte dvayaṃ, yāvan na cakṣurūpaṃ, yāvan na manodharmāś ca, na bodhiś ca na buddhaś ca, idaṃ subhūte 'dvayam. iti śūnyatvavikalpaḥ subhūtir āha: kiṃ punar bhagavann upalambho 'nupalambhaḥ, athānupalambha upalambhaḥ? (psp_5:117) bhagavan āha: na subhūte upalambho 'nupalambhaḥ, nāpy anupalambha upalambhaḥ, api tu khalu punaḥ subhūte upalambhānupalabdhisamatānupalambhaḥ. evaṃ khalu subhūte bodhisattvena mahāsattvenānupalambhasamatāyāṃ śikṣitavyam. evaṃ śikṣamāṇo bodhisattvo mahāsattvaḥ prajñāpāramitāyām anupalambhiko bhavati. subhūtir āha: yadi bhagavan bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran naivopalambhe sajjati nānupalambhe, kathaṃ bodhisattvena mahāsattvena prajñāpāramitāyāṃ caratā bhūmer bhūmiḥ paripūrayitavyā, bhūmer bhūmiṃ paripūrya sarvākārajñatānuprāptavyā? bhagavān āha: na subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ carann upalambhe sthitvā bhūmer bhūmiṃ paripūrayati, na copalarabhe sthitvā śaktyā bodhisattvena mahāsattvena prajñāpāramitāyāṃ caratā bhūmer bhūmiṃ paripūrayitum. tat kasya hetoḥ? anupalambhā hi prajñāpāramitā, anupalambhā hi bodhiḥ, so 'pi nopalabhyate yaḥ prajñāpāramitāyāṃ carati. evaṃ khalu subhūte bodhisattvena mahāsattvena prajñāpāramitāyāñ caritavyam. iti śaktivikalpaḥ subhūtir āha: yadi bhagavan prajñāpāramitā nopalabhyate. tat kathaṃ bodhisattvena mahāsattvena prajñāpāramitāyāñ caratā dharmeṣu pravicayaḥ kartavyaḥ? idaṃ rūpaṃ, iyaṃ vedanā, iyaṃ saṃjñā, ime saṃskārā, idaṃ vijñānam, imāni skandhadhātvāyatanāni, ayaṃ pratītyasamutpāda, imāni pratītyasamutpādāṅgāni, imā pāramitāḥ, imāni śūnyatāmukhāni, ime bodhipakṣyā dharmāḥ, imā āryasatyāpramāṇadhyānārūpyasamāpattayaḥ, imāni śūnyatānimittāpraṇihitāni, imāni vimokṣasamādhisamāpattidhāraṇīmukhāni, imā abhijñā daśabalavaiśāradyapratisaṃvidaḥ, ime āveṇikā buddhadharmāḥ, iyam anuttarā samyaksaṃbodhiḥ. bhagavān āha: iha subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caraṃs tathā dharmeṣu pravicayaṃ karoti, yathā kurvan rūpaṃ nopalabhate, vedanā saṃjñā saṃskārān, vijñānaṃ nopalabhate, skandhadhātvāyatanāni nopalabhate, pratītyasamutpādaṃ nopalabhate, pratītyasamutpādāṅgāni nopalabhate, pāramitā nopalabhate, śūnyatāmukhāni nopalabhate, bodhipakṣyān dharmān nopalabhate, āryasatyāpramāṇadhyānārūpyavimokṣasamādhisamāpattidhāraṇīmukhāni nopalabhate, śūnyatānimittāpraṇihitābhijñādaśabalavaiśāradyapratisaṃvidāveṇikabuddhadharmān nopalabhate, (psp_5:118) 'nuttarāṃ samyaksṃabodhin nopalabhate. iti dharmapravicayavikalpaḥ subhūtir āha: yadi bhagavan bodhisattvo mahāsattvaḥ prajñāpāramitāyāñ caran rūpaṃ nopalabhate, vedanāṃ saṃjñāṃ saṃskārān, vijñānan nopalabhate, yāvad anuttarāṃ samyaksaṃbodhin nopalabhate. tat kathaṃ dānapāramitāṃ paripūrya śīlapāramitāṃ paripūrya kṣāntipāramitāṃ paripūrya vīryapāramitāṃ paripūrya dhyānapāramitāṃ paripūrya prajñāpāramitāṃ paripūrya bodhisattvaniyāmam avakramiṣyati, bodhisattvaniyāmam avakramya buddhakṣetraṃ pariśodhayiṣyati, buddhakṣetraṃ pariśodhya sattvān paripācayiṣyati, sattvān paripācya sarvākārajñatām anuprāpsyati sarvākārajñatām anuprāpya dharmacakraṃ pravartayiṣyati, dharmacakraṃ pravartya buddhakṛtyaṃ kariṣyati, buddhakṛtyaṃ kṛtvā sattvān saṃsārāt parimocayiṣyati? bhagavān āha: na subhūte bodhisattvo rūpasya kṛtena prajñāpāramitāyāṃ carati, na vedanāyā na saṃjñāyā na saṃskārāṇāṃ, na vijñānasya kṛtena prajñāpāramitāyāṃ carati, na skandhadhātvāyatanānāṃ na pratītyasamutpādasya na pratītyasamutpādāṅgānāṃ kṛtena prajñāpāramitāyāṃ carati, na pāramitānāṃ kṛtena, na śūnyatāmukhānāṃ na bodhipakṣyānāṃ dharmāṇāṃ kṛtena, nāryasatyāpramāṇadhyānārūpyavimokṣasamādhisamāpattidhāraṇīmukhānāṃ kṛtena, na śūnyatānimittāparanihitābhijñādaśabalavaiśāradyapratisaṃvidāveṇikabuddhadharmāṇāṃ kṛtena, nānuttarāyāḥ samyaksaṃbodheḥ kṛtena prajñāpāramitāyāṃ carati. subhūtir āha: kasyedānīṃ kṛtena bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ carati? bhagavān āha: na kasyacit kṛtena bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ carati. tat kasya hetoḥ? tathā hi subhūte 'kṛtā avikṛtā anabhisaṃskṛtāḥ sarvadharmāḥ, sāpi prajñāpāramitākṛtā avikṛtānabhisaṃskṛtā, bodhisattvo 'py akṛto 'vikṛto 'nabhisaṃskṛtaḥ. evaṃ khalu subhūte bodhisattvena mahāsattvena prajñāpāramitāyāṃ caritavyam akṛtāvikṛtānabhisaṃskṛtānabhisaṃskārayogena. iti vastūddeśavikalpaḥ subhūtir āha: yadi bhagavann akṛtā avikṛtā anabhisaṃskṛtāḥ sarvadharmāḥ, kathaṃ yeṣāṃ bhagavaṃs trayāṇāṃ yānānāṃ vyavasthānaṃ bhavati? śrāvakayānasya pratyekabuddhayānasya mahāyānasya ca. (psp_5:119) bhagavān āha: na subhūte 'kṛtānām avikṛtānām anabhisaṃskṛtānāṃ dharmāṇāṃ kiṃcid vyavasthānam upalabhyate, anabhisaṃskṛtānām anabhisaṃcetayitānāṃ dharmāṇāṃ vyavasthānaṃ ca nopalabhyate. tat kasya hetoḥ? tathā hi bālo 'śrutavān pṛthagjano rūpe 'bhiniviṣṭo, vedanāyāṃ saṃjñāyāṃ saṃskāreṣu, vijñāne 'bhiniviṣṭaḥ, skandhadhātvāyataneṣv abhiniviṣṭaḥ, pratītyasamutpāde 'bhiniviṣṭaḥ, pratītyasamutpādāṅgeṣv abhiniviṣṭaḥ, pāramitāsv abhiniviṣṭaḥ, śūnyatāmukhesv abhiniviṣṭo, bodhipakṣyeṣu dharmeṣv abhiniviṣṭaḥ, āryasatyāpramāṇadhyānārūpyavimokṣasamādhisamāpattidhāraṇīmukheṣv abhiniviṣṭaḥ, śūnyatānimittāpraṇihitesv abhiniviṣṭo, 'bhijñādaśabalavaiśāradyapratisaṃvidāveṇikābuddhadharmeṣv abhiniviṣṭaḥ, sarvākārajñatāyām abhiniviṣṭo, rūpaṃ manyate rūpam upalabhate, vedanāṃ saṃjñāṃ saṃskārān, vijñānaṃ manyate vijñānam upalabhate, skandhadhātvāyatanāni manyate skandhadhātvāyatanāny upalabhate, pratītyasamutpādaṃ manyate pratītyasamutpādam upalabhate, pratītyasamutpādāṅgāni manyate pratītyasamutpādāṅgāny upalabhate, pāramitā manyate pāramitā upalabhate, śūnyatāmukhāni manyate śūnyatāmukhāny upalabhate, bodhipakṣyān dharmān manyate bodhipakṣyān dharmān upalabhate, āryasatyāni manyate āryasatyāny upalabhate, apramāṇadhyānārūpyasamāpattīr manyate 'pramāṇadhyānārūpyasamāpattīr upalabhate, śūnyatānimittāpraṇihitāni manyate śūnyatānimittāpraṇihitāny upalabhate, aṣṭavimokṣanavānupūrvavihārasamāpattīr manyate 'ṣṭavimokṣanavānupūrvavihārasamāpattīr upalabhate, samādhidhāraṇīmukhāni manyate samādhidhāraṇīmukhāny upalabhate, abhijñādaśabalavaiśāradyapratisaṃvidāveṇikābuddhadharmān manyate 'bhijñādaśabalavaiśāradyapratisaṃvidāveṇikābuddhadharmān upalabhate, bodhiṃ manyate bodhim upalabhate. tasyaivaṃ bhavaty, ahaṃ bodhim abhisaṃbhotsye, ahaṃ sattvān parimocayiṣyāmi saṃsārataḥ. tat kasya hetoḥ? tathā hi subhūte yad buddhena pañcabhiś cakṣurbhir nopalabdhaṃ rūpaṃ, vedanā saṃjñā saṃskārā, vijñānaṃ nopalabdhaṃ, skandhadhātvāyatanāni pratītyasamutpādaḥ pratītyasamutpādāṅgāni ca nopalabdhāni, pāramitāḥ śūnyatāmukhāni bodhipakṣyā dharmā nopalabdhāḥ, āryasatyāpramāṇadhyānārūpyavimokṣasamādhisamāpattidhāraṇīmukhāni nopalabdhāni, śūnyatānimittāpraṇihitābhijñādaśabalavaiśāradyapratisaṃvidāveṇikābuddhadharmā (psp_5:120) nopalabdhāḥ, anuttarā samyaksaṃbodhir api nopalabdhā, tatsamohapuruṣo buddhvā vākhyāya sattvān icchati saṃsārāt parimocayitum. evam ukte āyuṣmān subhūtir bhagavantam etad avocat: yad bhagavān evam āha, tathāgatenārhatā samyaksaṃbuddhena pañcabhiś cakṣurbhir nopalabdhās te sattvā yān āsaṃsārāt parimocayed iti. tat katham idānīṃ bhagavatānuttarāṃ samyaksaṃbodhim abhisaṃbudhya sattvās triṣu rāśiṣu vyākṛtāḥ samyaktvaniyatā vā mithyātvaniyatā vāniyatā vā? bhagavān āha: na mayā subhūte 'nuttarāṃ samyaksaṃbodhim abhisaṃbudhya kathaṃcid api sattva upalabdhaḥ, samyaktvaniyato vā mithyātvaniyato vāniyato vā, api tu khalu punaḥ subhūte ya ime sattvā adravye dravyasaṃjñinas tāṃs tato abhūtagrahād dhārayāmi lokavyavahāreṇa naḥ punaḥ paramārthena. subhūtir āha: na punar bhagavatā paramārthe sthitvā bodhir abhisaṃbuddhā? bhagavān āha: na subhūte. subhūtir āha: yadi bhagavatā naiva paramārthe sthitvānuttarā samyaksaṃbodhir abhisaṃbuddhā, nāpy ṛddhiparyāye sthitvānuttarā samyaksaṃbodhir abhisaṃbuddhā, katham idānīṃ bhagavatā tathāgatenārhatā samyaksaṃbuddhena bodhir abhisaṃbuddhā bhavati? bhagavān āha: anabhisaṃbuddhā subhūte tathāgatenānuttarā samyaksaṃbodhiḥ, sā ca na kvacit sthitā saṃskṛte vā dhātāv asaṃskṛte vā dhātau. tadyathāpi nāma subhūte tathāgatanirmito na kvacit sthitaḥ saṃskṛte vā dhātāv asaṃskṛte vā dhātau, sa ca tathāgatanirmito gacchati cāgacchati ca tiṣṭhati ca niṣīdati ca, sa dānapāramitāyāṃ carec, chīlapāramitāyāṃ caret, kṣāntipāramitāyāṃ cared, vīryapāramitāyāṃ cared, dhyānapāramitāyāṃ caret, prajñāpāramitāyāṃ carec, catvāri dhyānāny upasaṃpadya viharec, caturbhir apramāṇaiś catasṛbhir ārūpyasamāpattibhiḥ pañcabhir abhijñābhiś caturbhiḥ smṛtyupasthānaiś caturbhiḥ samyakprahāṇaiś caturbhir ṛddhipādaiḥ pañcabhir indriyaiḥ pañcabhir balaiḥ saptabhir bodhyaṅgair āryāṣṭāṅgena mārgeṇa śūnyatāsamādhinā animittasamādhināpraṇihitasamādhinā (psp_5:121) adhyātmaśūnyatayā bahirdhāśūnyatayā adhyātmabahirdhāśūnyatayā yāvad abhāvasvabhāvaśūnyatayā, aṣṭavimokṣair navānupūrvavihārasamāpattibhir daśabhis tathāgatabalaiś caturbhir vaiśāradyaiś catasṛbhiḥ pratisaṃvidbhiḥ mahāmaitryā mahākaruṇayā samādhidhāraṇīmukhair aṣṭādaśabhir āveṇikair buddhadharmair dharmacakrapravartanatayā ca viharet, sa ca nirmito 'parimāṇān sattvān abhinirmāya triṣu rāśiṣu vyākuryāt. tat kiṃ manyase? subhūte 'pi nu tena kaścit sattvas triṣu rāśiṣu vyākṛtaḥ. subhūtir āha: na bhagavan. bhagavān āha: evam eva subhūte tathāgatena sarvadharmā nirmitopamā jñātā, na ca kaścit sattvo vinītaḥ. evaṃ khalu subhūte bodhisattvena mahāsattvena prajñāpāramitā bhāvayitavyā, tadyathāpi nāma tathāgatanirmitena. subhūtir āha: api nu bhagavan sarvadharmā nirmitopamāḥ. bhagavān āha: evam etat subhūte evam etat. subhūtir āha: yadi bhagavan sarvadharmā nirmitopamās tathāgatasya nirmitasya ca kaḥ prativiśeṣaḥ? kiṃ vā nānākaraṇaṃ? ko vābhiprāyaḥ? evam ukte bhagavān āyuṣmantaṃ subhūtim etad avocat: tathāgatasya ca subhūte nirmitasya ca na kaścid viśeṣo, na kiṃcit nānākaraṇam upalabhyate, nirviśeṣaḥ subhūte tathāgataś ca nirmitaś ca. tat kasya hetoḥ? tathā hi yat tathāgataḥ karma karoti, tan nirmitaḥ karma karoti. subhūtir āha: kaccit punar bhagavan na sati tathāgate nirmitaḥ karma karoti? bhagavān āha: karoti subhūte. subhūtir āha: kathaṃ yathā punar bhagavan na sati tathāgate tathāgatanirmitaḥ karma karoti? bhagavān āha: tadyathāpi nāma subhūte sacet tathāgato bhavyasattvam anupalabhamāno nirmitan nirmāya parinirvṛtaḥ, tena ca nirmitenārdhakalpaṃ buddhakṛtyaṃ sa paścād buddhakṛtyaṃ kṛtvā parinirvṛta iti janaḥ saṃjānīte, na ca nirmitānāṃ kaścid utpādo na nirvāṇam. evaṃ khalu subhūte bodhisattvena mahāsattvena prajñāpāramitāyāṃ caritavyaṃ, (psp_5:122) yad uta nirmitopamān sarvadharmān adhimucyate. iti yānatrayavikalpaḥ subhūtir āha: yadi bhagavan nirmitasya tathāgatasya ca viśeṣo nāsti dakṣiṇā pariśuddhiḥ kathaṃ bhaviṣyati? ya ime bhagavaṃs tathāgate dakṣiṇāṃ pratiṣṭhāpayanti, sā na jātu kṣīyate yāvat te sattvā anupadhiśeṣanirvāṇadhātau parinirvāsyante, evam eva ye nirmite dakṣiṇāṃ pratiṣṭhāpayanti, sā na jātu kṣīyate yāvat te sattvā anupadhiśeṣanirvāṇadhātau parinirvāsyanti. bhagavān āha: yayā subhūte dharmatayā tathāgataḥ sadevakasya lokasya dakṣiṇīyo bhavati, tayaiva dharmatayā nirmito 'pi sadevasya lokasya dakṣiṇīyaḥ. tiṣṭhatu tāvat subhūte tathāgatapratiṣṭhāpitā dakṣiṇā, tiṣṭhatu nirmitapratiṣṭhāpitā dakṣiṇā yaḥ kaścit subhūte kulaputro vā kuladuhitā vā tathāgataṃ maitratayā manasikariṣyati, sarvo 'sau tasya kuśalamūlasya paryantam adhigamya duṣkhasyāntaṃ kariṣyati. tiṣṭhatu maitraṃ vā manasikāro yaḥ kaścit subhūte kulaputro vā kuladuhitā vā ākāśe puṣpāṇi kṣepsyati tathāgataṃ manasikṛtvā sarvo 'sau tasya kuśalamūlasya paryantam adhigamya duṣkhasyāntaṃ kariṣyati: tiṣṭhatu subhūte maitraṃ vā manasikāras, tiṣṭhatv ākāśe puṣpāṇi yaḥ kaścit subhūte kulaputro vā kuladuhitā vā namo buddhānām iti manasikariṣyati, sarvo 'sāv anupūrveṇa duḥkhasyāntaṃ kariṣyati. evaṃ maharddhikā subhūte tathāgatapratiṣṭhāpitā dakṣiṇā, evaṃ mahānuśaṃsā, tad anena te subhūte paryāyeṇaivaṃ veditavyaṃ, tathāgatasya ca tathāgatanirmitasya ca na kiṃcit nānākaraṇam upalabhyate dharmāṇāṃ dharmatāṃ pramāṇīkṛtyam. iti dakṣiṇāviśuddhivikalpaḥ evaṃ khalu subhūte bodhisattvena mahāsattvena prajñāpāramitāyāṃ caritavyaṃ, dharmāṇāṃ dharmatāyām avataritavyaṃ, sā ca dharmatā na vikopayitavyā, iyaṃ prajñāpāramitāyā dharmateti na vikopayitavyā, evaṃ dhyānapāramitāyā vīryapāramitāyāḥ kṣāntipāramitāyāḥ śīlapāramitāyā iyaṃ dānapāramitāyā dharmateti na vikopayitavyā, evaṃ yāvat sarvadharmeṣv ime sarvadharmā iyaṃ sarvadharmāṇāṃ dharmateti na vikopayitavyā. subhūtir āha: yadi bhagavan sarvadharmāṇān dharmatā na vikopayitavyā, yat punar bhagavaṃs tathāgatena vikopitaṃ rūpam idam, iyaṃ vedanā (psp_5:123) iyaṃ saṃjñā, ime saṃskārā, idaṃ vijñānaṃ, ime skandhā, ime dhātavaḥ, imāny āyatanāni, ayaṃ pratītyasamutpādaḥ, imāni pratītyasamutpādāṅgāni, ime bāhyādhyātmikā dharmā nirdiṣṭāḥ, evaṃ kuśalā dharmā evam akuśalā dharmāḥ sāsravā anāsravā laukikā lokottarās sādhāraṇā asādhāraṇāḥ saṃskṛtā asaṃskṛtā dharmā nirdiṣṭāḥ, tan mā haiva bhagavatā dharmāṇāṃ dharmatā vikopitā bhavet? bhagavān āha: na subhūte, nāmanimittā hi te dharmā nirdiṣṭā dharmāṇāṃ sūcanakṛtā, kathaṃ paro 'vatariṣyatiti na dharmāṇān dharmatā vikopitā bhavet. subhūtir āha: yadi bhagavan nāmanimittā hi te dharmā nirdiṣṭāḥ pareṣām avatāraṇāya, kathaṃ bhagavarm anāmakā animittāḥ sarvadharmā nāma nimittena vyāhṛtāḥ? iti caryāvikopanavikalpaḥ ity ukto navavidhaḥ prathamagrāhakavikalpaḥ bhagavān āha: na subhūte vyavahāro nāmanimittam abhiniveśo vā nātra subhūte nāmni vyavaharāmi, na nimitte 'nimitte 'bhiniveśo vā. na hi subhūte tathāgataśrāvako vā nāmni nimitte vābhiniviśate. na hi subhūte nāma nāmny abhiniviśate, na nimittan nimitte 'bhiniviśate, na śūnyatā śūnyatāyām abhiniviśate, nānimittam ānimitte 'bhiniviśate, nāpraṇihitam apraṇihite 'bhiniviśate, na tathatā tathatāyām abhiniviśate, na bhūtakoṭir bhūtakoṭyām abhiniviśate, na dharmadhātur dharmadhātāv abhiniviśate, nāsaṃskṛtam asaṃskṛte 'bhiniviśate, evam ete sarvadharmā nāmamātraṃ, na hy ete nāmamātre 'vatiṣṭhante. evaṃ khalu subhūte bodhisattvena mahāsattvena nāmamātre sthitvā prajñāpāramitāyāṃ caritavyaṃ, tatra ca nābhiniveṣṭavyam. subhūtir āha: yadi bhagavan nāmamātram idaṃ sarvasaṃskṛtaṃ, kasyedānīṃ kṛtena bodhisattvo mahāsattvo bodhaye cittam utpādyānekavidhāṃ saṃsāracārikāṃ pratyanubhavati, bodhisattvacaryāñ caran dānaṃ dadāti, śīlaṃ rakṣati, kṣāntyā saṃpādayati, vīryam ārabhate, dhyānaṃ samāpadyate, prajñāṃ bhāvayati, śūnyatāyāṃ carati, apramāṇadhyānārūpyavimokṣasamādhisamāpattiṣu viharati, smṛtyupasthāneṣu viharati, samyakprahāṇarddhipādendriyabalabodhyaṅgamārgeṣu viharati, śūnyatānimittāpraṇihitasamādhiṃ (psp_5:124) samāpadyate, āryasatyāni bhāvayati, vimokṣasamādhisamāpattiṃ dhāraṇīmukhāni samāpadyate, abhijñā bhāvayati, daśabhis tathāgatabalair viharati, caturvaiśāradyaiś catasṛbhiḥ pratisaṃvidbhiḥ, aṣṭādaśabhir āveṇikair buddhadharmair viharati, mahāmaitrīṃ mahākaruṇāṃ paripūrayati? bhagavān āha: yaṃ subhūtir evam āha, yadi nāmamātram idaṃ sarvasaṃskṛtaṃ, tat kasyedānīṃ kṛtena bodhisattvo mahāsattvo bodhaye cittam utpādyānekavidhāṃ saṃsāracārikāṃ pratyanubhavatīti, yasmāt subhūte nāmamātram idaṃ sarvasaṃskṛtaṃ, tac ca nāma nāmnā śūnyaṃ nimittaṃ nimittena śūnyaṃ, tasmād bodhisattvo mahāsattvo bodhisattvacārikāṃ caran sarvākārajñatām anuprāpsyati, sarvākārajñatām anuprāpya dharmacakraṃ pravartayati, dharmacakraṃ pravartya sattvāṃs tribhir yānaiḥ parinirvāpayati, tasya ca nāmanimittasya notpādo na nirodho na sthitir na sthiter anyathātvaṃ prajñāyate. iti sāmānyena dvitīyo grāhakavikalpopakṣepaḥ subhūtir āha: sarvākārajñatā sarvākārajñateti bhagavan vadasi. bhagavān āha: sarvākārajñatā sarvākārajñateti vadāmi. subhūtir āha: kathaṃ punar bhagavan sarvākārajñatā tathāgatena nirdiṣṭā, mārgākārajñatāpi tathāgatena nirdiṣṭā, sarvajñatāpi tathāgatena nirdiṣṭā? āsāṃ bhagavaṃs tisṛṇāṃ sarvajñatānāṃ kiṃ nānākaraṇam? bhagavān āha: sarvākārajñatā subhūte tathāgatasyārhataḥ samyaksaṃbuddhasya, mārgajñatā subhūte bodhisattvānāṃ mahāsattvānāṃ, sarvajñatā subhūte sarvaśrāvakapratyekabuddhānām. subhūtir āha: kena kāraṇena bhagavan sarvākārajñatā tathāgatasyārhataḥ samyaksaṃbuddhasya? bhagavān āha: yāvantaḥ subhūte ākārā liṅgāni nimittāni yair ākārair yair liṅgair yair nimittais te dharmāḥ sūcyante, te ākārās tāni liṅgāni tāni nimittāni tathāgatenānubaddhāni tenocyate tathāgatasyārhataḥ samyaksaṃbuddhasya sarvākārajñatā. iti sarvākārajñatāsaṃmohavikalpaḥ subhūtir āha: kena kāraṇena bhagavan mārgajñatā bodhisattvānāṃ mahāsattvānām? (psp_5:125) bhagavān āha: sarvamārgāḥ subhūte bodhisattvena mahāsattvena notpādayitavyāḥ, sarvamārgā jñātavyāḥ, yaś ca śrāvakāṇāṃ mārgo, yaś ca pratyekabuddhānāṃ mārgo, ye ca bodhimārgās te ca mārgāḥ paripūrayitavyāḥ taiś ca mārge mārgakaraṇīyaṃ kartavyan na cānena bhūtakoṭiḥ sākṣātkartavyā. subhūtir āha: kiṃ punar bhagavan bodhisattvena mahāsattvena bhūtakoṭir na sākṣātkartavyā? bhagavān āha: nāparipūrya praṇidhānaṃ nāparipācya sattvān nāpariśodhya buddhakṣetran tena bodhisattvena mahāsattvena bhūtakoṭiḥ sākṣātkartavyā, tena kāraṇenocyate bodhisattvānāṃ mahāsattvānāṃ mārgajñatā. iti mārgākārajñatāsaṃmohavikalpaḥ subhūtir āha: kena kāraṇena bhagavan sarvajñatā sarvaśrāvakapratyekabuddhānām? bhagavān āha: etāvad eva subhūte sarvaṃ yāvad evādhyātmikāś ca bāhyāś ca dharmās te ca sarvaśrāvakapratyekabuddhair jñātā, na punaḥ sarvamārgeṇa sarvākāreṇa. iti sarvajñatāsaṃmohavikalpaḥ subhūtir āha: kiṃ punar bhagavan bodhisattvena mahāsattvena mārge sthitvā bhūtakoṭiḥ sākṣātkartavyā? bhagavān āha: na subhūte. subhūtir āha: amārge sthitvā? bhagavān āha: na subhūte. subhūtir āha: mārge amārge sthitvā? bhagavān āha: na subhūte. subhūtir āha: naivamārge nāmārge sthitvā? bhagavān āha: na subhūte. subhūtir āha: tat katham idānīṃ bhagavan bodhisattvena mahāsattvena bhūtakoṭiḥ sākṣātkartavyā? bhagavān āha: tat kiṃ manyase? subhūte api nu tava mārge sthitasyānupādāyāsravebhyaś cittaṃ vimuktam. subhūtir āha: na bhagavan. bhagavān āha: tavāmārge sthitasya? subhūtir āha: na bhagavan. bhagavān āha: tava mārge 'mārge sthitasya? (psp_5:126) subhūtir āha: na bhagavan. bhagavān āha: tava naiva mārge nāmārge sthitasya? subhūtir āha: na bhagavan, api tu khalu punar me bhagavaṃś cittaṃ vimuktaṃ yathā na kvacit sthitvā syām. bhagavān āha: evam etat subhūte bodhisattvena mahāsattvena na kvacit sthitvā bhūtakoṭiḥ sākṣātkartavyā. subhūtir āha: yāḥ punar imā bhagavan sarvākārajñatā ca mārgajñatā ca sarvajñatā ca kaccid bhagavann āsāṃ tisṛṇāṃ sarvajñatānāṃ kleśaprahāṇasya nānātvam asti, asya sāvaśeṣaprahāṇam, asyānavaśeṣaprahāṇam? bhagavān āha: na subhūte kleśaprahāṇasya nānātvam asti, asti punas tathāgatasya sarvavāsanānusaṃdhikleśaprahāṇaṃ, na punaḥ śrāvakasya sarvavāsanānusaṃdhikleśaprahāṇam. subhūtir āha: kiṃ punar bhagavan sarvajñatāyām anuprāptāyām aśeṣaprahāṇam asaṃskṛtaṃ bhavati? bhagavān āha: evam etat subhūte evam etat. subhūtir āha: kiṃ punar bhagavann asaṃskṛtasya nānātvam upalabhyate? bhagavān āha: na subhūte 'saṃskṛtasya nānātvam upalabhyate. subhūtir āha: yadi nopalabhyate kuta etan nirdiśyate? asya vāsanānusaṃdhikleśaprahāṇam, asya na vāsanānusaṃdhikleśaprahāṇam iti. bhagavān āha: na subhūte vāsanānusaṃdhikleśaprahāṇaṃ, api nu teṣāṃ rāgadoṣamohaprahāṇam asti, kāyavāgvikārās tu pravartante, te tu bālapṛthagjanānām anarthāya pravartante, na tu śrāvakāṇāṃ, te tathāgatasya na santi. atha khalv āyuṣmān subhūtir bhagavantam etad avocat: yadi bhagavann abhāvo mārgaḥ, abhāvo nirvāṇaṃ, tat kutaḥ punar bhagavan nirdiśyate? ayaṃ srotaāpanno 'yaṃ sakṛdāgāmy ayam anāgāmy ayam arhann ayaṃ pratyekabuddho 'yan tathāgato 'rhan samyaksaṃbuddhaḥ. bhagavān āha: na khalu subhūte asaṃskṛtaṃ bhāvayati api tu lokavyavahāraṃ pramāṇīkṛtyocyate na punaḥ paramārthena śakyā prabhāvanā. tat kasya hetoḥ? na hi tatrāsti vākpathaprajñāptir, api tu khalu punar yaiḥ pūrvānto vyavacchinnas teṣāṃ paścimā koṭiprajñāptā. subhūtir āha: svalakṣaṇaśūnyānāṃ bhagavan sarvadharmāṇāṃ (psp_5:127) kutaḥ punaḥ purvā koṭiḥ prajñāyate. bhagavān āha: evam etat subhūte evam etat, svalakṣaṇaśūnyānāṃ subhūte sarvadharmāṇāṃ pūrvā koṭir na prajñāyate, kutaḥ punaḥ paścimā koṭiḥ prajñāyate, nedaṃ sthānaṃ vidyate, api tu khalu punaḥ subhūte ye te sattvāḥ svalakṣaṇaśūnyān dharmān na jānanti, teṣām evaṃ nirdiṣṭam iyaṃ pūrvā koṭir iyaṃ paścimā koṭir, na punaḥ svalakṣaṇaśūnyeṣu dharmeṣu pūrvā koṭir na paścimā koṭir upalabhyate, evaṃ khalu subhūte bodhisattvena mahāsattvena svalakṣaṇaśūnyeṣu dharmeṣu prajñāpāramitāyāṃ caritavyaṃ, svalakṣaṇaśūnyeṣu dharmeṣu caran na kvacid abhiniviśate 'dhyātmikeṣu vā bāhyeṣu vā saṃskṛteṣu vāsaṃskṛteṣu vā śrāvakadharmeṣu vā pratyekabuddhadharmeṣu vā. evam ukte āyuṣmān subhūtir bhagavantam etad avocat: prajñāpāramitā prajñāpāramiteti bhagavann ucyate, kenārthena prajñāpāramitety ucyate? bhagavān āha: paramapāramitaiṣā subhūte sarvadharmāṇām agamanārthena prajñāpāramitety ucyate. api tu khalu punaḥ subhūte etayā prajñāpāramitayā sarvaśrāvakapratyekabuddhā bodhisattvāś ca mahāsattvās tathāgatā arhantaḥ samyaksaṃbuddhāḥ pāraṅgatās tenārthena prajñāpāramitety ucyate. api tu khalu punaḥ subhūte paramārthena yo 'rthaḥ sarvadharmāṇām abhinnaḥ, sa iha prajñāpāramitāyāṃ tais tathāgatair arhadbhiḥ samyaksaṃbuddhaiḥ, sarvadharmeṣu pāro nopalabdhas tenārthenocyate prajñāpāramitā. iti mārgasaṃmohavikalpaḥ api tu khalu punaḥ subhūte prajñāpāramitāyāṃ tathatāntargatā, bhūtakoṭir antargatā, dharmadhātur antargataḥ tenocyate prajñāpāramiteti. api tu khalu punaḥ subhūte neyaṃ prajñāpāramitā kenacid dharmeṇa saṃyuktā vā visaṃyuktā vā sanidarśanā vānidarśanā vā sapratighā vāpratighā vā. tat kasya hetoḥ? tathā hīyaṃ prajñāpāramitārūpānidarśanāpratighaikalakṣaṇā yad utālakṣaṇatvāt. iti tathatādiṣu saṃyogaviyogasaṃmohavikalpaḥ api tu khalu punaḥ subhūte iyaṃ prajñāpāramitā sarvadharmāṇāṃ cārikā sarvapratibhānānāṃ sarvālokānām anācchedyeyaṃ subhūte prajñāpāramitā māreṇa vā mārakāyikābhir devatābhiḥ śrāvakapratyekabuddha (psp_5:128) yānikair vā pudgalair, yāvan na kenacid anyatīrthikaiḥ pratyamitrair vā iyaṃ prajñāpāramitā śakyā cchettuṃ bodhisattvasya mahāsattvasya. tat kasya hetoḥ? tathā hi te 'tra prajñāpāramitāyāṃ nopalabhyante sarva evaivaṃ khalu punaḥ subhūte bodhisattvena mahāsattvena prajñāpāramitāyām arthe caritavyam. ity asamatvasaṃmohavikalpaḥ punar aparaṃ subhūte bodhisattvena mahāsattveneha gambhīrāyāṃ prajñāpāramitāyām arthe caritavyam anityārthe caritavyaṃ, duḥkhārthe caritavyam, anātmārthe caritavyaṃ, śāntārthe caritavyaṃ, duḥkhajñānārthe caritavyaṃ, samudayajñānārthe caritavyaṃ, nirodhajñānārthe caritavyaṃ, mārgajñatārthe caritavyaṃ, duḥkhaparijñatārthe samudayaprahāṇārthe nirodhasākṣātkriyārthe mārgajñatārthe anvayajñānārthe caritavyaṃ, dharmajñatārthe 'saṃvṛttijñānārthe parijayajñānārthe yathārutajñānārthe caritavyam. evaṃ khalu subhūte bodhisattvena mahāsattvena prajñāpāramitāyām arthe caritavyam. iti duḥkhādiṣu saṃmohavikalpaḥ atha khalv āyuṣmān subhūtir bhagavantam etad avocat: yadi bhagavann iha gambhīrāyāṃ prajñāpāramitāyām arthaś cānarthaś ca nopalabhyate, tat kathaṃ bodhisattvena mahāsattveneha gambhīrāyāṃ prajñāpāramitāyām arthe caritavyam? bhagavān āha: iha subhūte bodhisattvena mahāsattvena gambhīre 'rthe prajñāpāramitārthe carataivaṃ caritavyaṃ, rāgo me 'rtho 'nartha iti na caritavyaṃ, dveṣo me 'rtho 'nartha iti na caritavyaṃ, moho me 'rtho 'nartha iti na caritavyaṃ, mithyādṛṣṭir me 'rtho 'nartha iti na caritavyaṃ, dṛṣṭigato me 'rtho 'nartha iti na caritavyam, idaṃ dṛṣṭigato me 'rtho 'nartha iti na caritavyam. tat kasya hetoḥ? na hi rāgadveṣamohānāṃ tathatā kasyacid artham anarthaṃ karoti, na dṛṣṭigatānāṃ tathatā kasyacid artham anarthaṃ karoti. rūpaṃ me 'rtho 'nartha iti na caritavyaṃ, vedanā saṃjñā saṃskārā, vijñānaṃ me 'rtho 'nartha iti na caritavyaṃ, evaṃ skandhadhātvāyatanāni me 'rtho 'nartha iti na caritavyaṃ, pratītyasamutpādo me 'rtho 'nartha iti na caritavyaṃ, pratītyasamutpādāṅgāni me 'rtho 'nartha iti na caritavyaṃ, pāramitā me 'rtho 'nartha iti na caritavyaṃ, śūnyatāmukhāni me 'rtho 'nartha iti na caritavyaṃ, bodhipakṣyā me dharmā artho 'nartha iti na caritavyaṃ, āryasatyāpramāṇadhyānārūpyavimokṣasamādhisamāpattidhāraṇīmukhāni (psp_5:129) me 'rtho 'nartha iti na caritavyaṃ, śūnyatānimittāpraṇihitāni me 'rtho 'nartha iti na caritavyam, abhijñādaśabalavaiśāradyapratisaṃvido me 'rtho 'nartha iti na caritavyam, āveṇikābuddhadharmā me 'rtho 'nartha iti na caritavyam, anuttarā me samyaksaṃbodhir artho 'nartha iti na caritavyam. tat kasya hetoḥ? tathā hi subhūte tathāgatenānuttarāṃ samyaksaṃbodhim abhisaṃbudhya na kaścid dharma upalabdho yo 'rthaṃ vā kuryād anarthaṃ vā kuryād, api nu khalu punaḥ subhūte utpādād vā tathāgatānām anutpādād vā tathāgatānāṃ sthitaivaiṣā dharmāṇāṃ dharmatā dharmadhātur dharmasthititā dharmaniyāmatā sā naiva kasyacid arthaṃ vā karoty anarthaṃ vā, evaṃ khalu subhūte bodhisattvena mahāsattvenārthānartho varjayitvā prajñāpāramitāyāṃ caritavyam. evam ukte āyuṣmān subhūtir bhagavantam etad avocat: kena kāraṇena bhagavan prajñāpāramitā nānarthakarī nārthakarī? bhagavān āha: tathā hi subhūte saṃskṛtadharmāṇām asaṃskṛtadharmāṇām akāraṇaṃ prajñāpāramitā, tena kāraṇena prajñāpāramitā na kasyacid arthaṃ vā karoty anarthaṃ vā. subhūtir āha: punar bhagavann asaṃskṛto 'rthaḥ sarvāryāṇāṃ buddhānāṃ buddhaśrāvakāṇāṃ vā. bhagavān āha: asaṃskṛto 'rthaḥ sarvāryāṇāṃ buddhānāṃ buddhaśrāvakāṇāṃ ca, pratyupasthito na punar apakāreṇa vopakāreṇa vā, tadyathāpi nāma subhūte ākāśasya tathatā na kasyacid apakāreṇa vopakāreṇa vā pratyupasthitā, evam eva subhūte bodhisattvasya mahāsattvasya prajñāpāramitā na kasyacid dharmasyāpakāreṇa vopakāreṇa vā pratyupasthitā. subhūtir āha: kiṃ punar bhagavan bodhisattvo mahāsattvo 'saṃskṛtāyāṃ prajñāpāramitāyāṃ śikṣitvā sarvākārajñatām anuprāpsyati? bhagavān āha: iha punaḥ subhūte bodhisattvo mahāsattvo 'saṃskṛtāyāṃ prajñāpāramitāyāṃ śikṣitvā sarvākārajñatām anuprāpsyati, na punar dvayayogena. iti kleśaprakṛtisaṃmohavikalpaḥ subhūtir āha: kiṃ punar bhagavann advayadharmo 'dvayadharmam anuprāpnoti? bhagavān āha: na subhūte. subhūtir āha: kiṃ punar bhagavan dvayadharmo 'dvayadharmam anuprāpnoti? (psp_5:130) bhagavān āha: na subhūte. subhūtir āha: katham idānīṃ bhagavann anuprāpyate? bhagavān āha: yathā nādvayo na dvayo dharma upalabhyate. subhūtir āha: kathaṃ bhagavan nādvayo na dvayo dharma upalabhyate? bhagavān āha: anupalambhaṃ prati na rūpam anupalambhena prāpnoti, na vedanān na saṃjñān na saṃskārān, na vijñānam anupalambhena prāpnoti. iti dvayābhāvasaṃmohavikalpaḥ ity ukto navavidho dvitīyo grāhakavikalpaḥ evam ukte āyuṣmān subhūtir bhagavantam etad avocat: gambhīrā bhagavan prajñāpāramitā duṣkarakārakā bhagavan bodhisattvā mahāsattvā ye 'nuttarāyāṃ samyaksaṃbodhau prasthitā na ca nāmasattva upalabhyate na sattvaprajñāptis, teṣāṃ ca sattvānāṃ kṛtaśo 'nuttarāṃ samyaksaṃbodhim abhisaṃboddhum abhisaṃprasthitāḥ. tadyathāpi nāma bhagavan kaścid eva puruṣa ākāśe apratiṣṭhāne stambam icched dhāpayitum, evam eva bhagavan bodhisattvo mahāsattvaḥ sattvānāṃ kṛtenecchet sarvākārajñatām anuprāptum. bhagavān āha: evam etat subhūte evam etat, duṣkarakārakā bodhisattvā mahāsattvā ye sattvānāṃ kṛtaśaḥ sarvākārajñatārtham abhipratiṣṭhante, tāñ ca sarvākārajñatām anubudhya sarvasattvān saṃsārāt parimocayiṣyanti. iti sarvākārajñatāyā abhāvālambanajñānam tadyathāpi nāma subhūte puruṣaḥ stambam icched vāpanāya sa ca puruṣas tasya stambasya na mūlaṃ jānīyād na śākhāṃ na tvacchedaṃ na pattraṃ na palāśaṃ na puṣpaṃ jānīyāt, sa tasya stambasya kāṇḍaṃ vāpayeta vāpayitvā kālena kālaṃ gopāyatodakaṃ dadyād arthaṃ tasya tat kāṇḍam anupūrveṇa śākhāsaṃpannañ ca bhavet, pattrasaṃpannañ ca bhavet, puṣpasaṃpannañ ca bhavet, phalasaṃpannañ ca bhavet, sa tasya stambasya pattrāṇy anubhuñjīt, puṣpāṇi ca phalāni cānubhuñjīta. evam eva subhūte bodhisattvā mahāsattvāḥ sarvasattvānāṃ kṛtaśo 'nuttarāṃ samyaksaṃbodhim abhisaṃboddhum abhisaṃprasthitā anupūrveṇa ṣaṭsu pāramitāsu carantaḥ sarvākārajñatām anuprāpsyanti, tataḥ sarvasattvānāṃ pattrapuṣpaphalopajīvyā bhavanti. tatredaṃ subhūte pattraṃ bodhisattvānāṃ mahāsattvānāṃ yad āgamya sattvās tribhyo 'pāyebhyaḥ parimucyante. tatredaṃ puṣpaṃ yad āgamya kṣatriyamahāśālakuleṣu brāhmaṇamahāśālakuleṣu gṛhapatimahāśālakuleṣu (psp_5:131) vā cāturmahārājakāyikeṣu deveṣūpapadyante trayastriṃśeṣu yāmeṣu tuṣiteṣu nirmāṇaratisu paranirmitavaśavartiṣu brahmapārṣadyeṣu yāvan naivasaṃjñānāsaṃjñāyataneṣu upapadyante. tatredaṃ phalaṃ yad āgamya sattvāḥ srotaāpattiphale pratiṣṭhante, sakṛdāgāmiphale pratiṣṭhante, 'nāgāmiphale pratiṣṭhante, arhattve pratiṣṭhante, pratyekabodhau pratiṣṭhante, tad eva ca phalam āgamya sattvāḥ sarvākārajñatam anuprāpnuvanti, sarvasattvānāṃ phalaśālino bhavanti, tatra ye dakṣiṇāṃ pratiṣṭhāpayanti te sarve 'nupūrveṇa tribhir yānaiḥ parinirvānti, yad uta śrāvakayānena vā pratyekabuddhayānena vā mahāyānena vā, anuttarām api samyaksaṃbodhim abhisaṃbudhyante, na ca tatra sattvaḥ prajñāyate, na ca sattvaprajñāptis te ca sattvā ātmagrāhataḥ parimocyante. evaṃ khalu subhūte bodhisattvena mahāsattvena prajñāpāramitāyāṃ caritavyaṃ, na ceha kaścit sattvo vā sattvaprajñāptir vopalabhyate, yeṣāṃ sattvānām ahaṃkṛte na sarvākārajñatām anuprāpsyāmīti. evam ukte āyuṣmān subhūtir bhagavantam etad avocat: tathāgata eva bodhisattvo mahāsattvo veditavyaḥ. tat kasya hetoḥ? tathā hi bhagavan bodhisattvaṃ mahāsattvam āgamya sarvanarakā ucchidyante, sarvatiryagyonayaḥ sarvayamalokā ucchidyante, sarvākṣaṇāḥ sarvadāridrāṇy ucchidyante, sarvahīnagataya ucchidyante, sarvakāmadhātur ucchidyante, sarvo rūpadhātur ucchidyante, sarva ārūpyadhātur ucchidyante. bhagavān āha: evam etat subhūte evam etat, tathāgata evam eva subhūte bodhisattvo mahāsattvo veditavyaḥ. sacet punaḥ subhūte bodhisattvo mahāsattvo 'nuttarāyai samyaksaṃbodhaye nābhipratiṣṭhet, nātītānāgatapratyutpannā buddhā bhagavanto 'nuttarāṃ samyaksaṃbodhim abhisaṃbuddhā nābhisaṃbhotsyante nābhisaṃbudhyante. na pratyekabuddhānāṃ loke prādurbhāvo bhaviṣyati, nārhatāṃ loke prādurbhāvo bhaviṣyati, nānāgāmināṃ loke prādurbhāvo bhaviṣyati, na sakṛdāgāmināṃ loke prādurbhāvo bhaviṣyati, srotaāpannānāṃ loke prādurbhāvo na bhaviṣyati. na sarvanarakā ucchetsyante, na sarvatiryagyonayo na sarvayamalokā ucchetsyanti, na sarvākṣaṇā na sarvadāridrāṇy ucchetsyanti, na sarvahīnagatayo na kāmadhātur na rūpadhātur nārūpyadhātur ucchetsyati. api tu khalu punar bhagavan yāvat tathāgata eva bodhisattvo mahāsattvo (psp_5:132) veditavyaḥ. bhagavān āha: evam etat subhūte evam etat, tathāgata eva bodhisattvo mahāsattvo veditavyaḥ. tat kasya hetoḥ? yayaiva hi subhūte tathatayā tathāgataḥ prajñapyate, tayaiva tathatayā sarvāryāḥ prajñapyante, tayaiva tathatayā rūpaṃ prajñapyate, tayaiva tathatayā vedanā saṃjñā saṃskārāḥ prajñapyante, tayaiva tathatayā vijñānaṃ prajñapyate, tayaiva tathatayā skandhadhātvāyatanapratītyasamutpādāḥ pratītyasamutpādāṅgāni ca prajñapyante, evaṃ yāvat tayaiva tathatayā saṃskṛto dhātur asaṃskṛtaś ca dhātuḥ prajñapyate, tayaiva tathatayā sarvasattvatathatā tathāgatatathatā ca prajñapyate, tathāgatatathatāyāṃ bodhisattvo mahāsattvaḥ śikṣitvā sarvākārajñatām anuprāpsyati, tasmāt tathāgatas tathāgata ity ucyate, anena subhūte paryāyeṇa bodhisattvo mahāsattvas tathāgata eva veditavyaḥ tathatāṃ pramāṇīkṛtya. evaṃ khalu subhūte prajñāpāramitāyāṃ śikṣitvā bodhisattvo mahāsattvaḥ sarvasattvānām indriyakuśalo bhaviṣyatīndriyaparāparakauśalyam anuprāpsyati, sarvasattvānāṃ karmasvakatāṃ jñāsyati, sarvasattvānāṃ karmasvakatāṃ jñātvā praṇidhijñānaṃ paripūrayiṣyati, praṇidhijñānaṃ paripūrya triṣv andhasu jñānaṃ viśodhayiṣyati, triṣv andhasu jñānaṃ viśodhya bodhisattvacaryā caran sattvānām arthaṃ kariṣyati, sattvānām arthaṃ kṛtvā buddhakṣetraṃ pariśodhayiṣyati, buddhakṣetraṃ pariśodhya sarvākārajñatām anuprāpsyati, sarvākārajñatām anuprāpya dharmacakraṃ pravartayiṣyati, dharmacakraṃ pravartya sattvās triṣu yāneṣu pratiṣṭhāpayiṣyati, sattvāṃs triṣu yāneṣu pratiṣṭhāpyānupadhiśese nirvāṇadhātau parinirvāpayiṣyati. evaṃ khalu subhūte bodhisattvena mahāsattvena sarvaguṇānuśaṃsā saṃpaśyamānenātmanaś ca parasya cānuttarāyāṃ samyaksaṃbodhau cittam utpādayitavyam. atha khalv āyuṣmān subhūtir bhagavantam etad avocat: namaskaraṇīyā bhagavan bodhisattvā mahāsattvāḥ sadevamānuṣāsureṇa lokena ya iha gambhīrāyāṃ prajñāpāramitāyāṃ yathopadiṣṭāyāṃ caranti. bhagavān āha: evam etat subhūte evam etat, yathā vadasi, namaskaraṇīyās te subhūte bodhisattvā mahāsattvāḥ sadevamānuṣāsureṇa lokena ya iha gambhīrāyāṃ prajñāpāramitāyāṃ yathopadiṣṭāyāṃ caranti. iti yathoktabhāvanāmārgajñatālambanavataḥ sarvaguṇasaṃpadaḥ subhūtir āha: kiyat sa bhagavan prathamacittotpādiko bodhisattvo mahāsattvaḥ puṇyaṃ prasavati, yaḥ sarvasattvānāṃ kṛtaśo 'nuttarāṃ (psp_5:133) samyaksaṃbodhim abhisaṃboddhukāmaḥ? evam ukte bhagavān āyuṣmantaṃ subhūtim etad avocat: yāvantaḥ subhūte sāhasre lokadhātau sattvās tān sarvān kvacid eva śrāvakabhūmau vā pratyekabuddhabhūmau vā pratiṣṭhāpayed, api nu sa sattvo bahupuṇyaṃ prasavet? subhūtir āha: bahu bhagavan bahu sugata, aprameyaṃ bhagavann aprameyaṃ sugata. bhagavān āha: yac ca khalu subhūte sāhasre lokadhātau śrāvakayānikānāṃ sattvānāṃ vā pratyekabuddhayānikānāṃ vā puṇyakriyāvastu, yac ca sāhasre lokadhātau sattvānāṃ śrāvakapratyekabuddhabhūmipratiṣṭhāpanapuṇyakriyāvastu, tat prathamacittotpādikasya bodhisattvasya mahāsattvasya puṇyakriyāvastunaḥ śatatamīm api kalān nopaiti, sahasratamīm api śatasahasratamīm api koṭītamīm api koṭīśatataraīm api koṭīsahasratamīm api kotīśatasahasratamīm api koṭīniyutaśatasahasratamīm api kalān nopaiti. tat kasya hetoḥ? bodhisattvaprasūtā hi śrāvakapratyekabuddhayānikā, na punaḥ śrāvakapratyekabuddhaprasūto bodhisattvo mahāsattvaḥ. evaṃ yāvat trisāhasramahāsāhasre lokadhātau śrāvakayānikānāṃ sattvānāṃ vā pratyekabuddhayānikānāṃ vā puṇyakriyāvastu, yac ca trisāhasramahāsāhasre lokadhātau sattvānāṃ śrāvakapratyekabuddhapratiṣṭhāpanapuṇyakriyāvastu, tat prathamacittotpādikasya bodhisattvasya mahāsattvasya puṇyakriyāvastunaḥ śatatamīm api kalān nopaiti, yāvat kotīniyutaśatasahasratamīm api kalān nopaiti. tat kasya hetoḥ? bodhisattvaprasūtā hi śrāvakapratyekabuddhayānikā, na punaḥ śrāvakapratyekabuddhaprasūto bodhisattvo mahāsattvaḥ. tiṣṭhantu śrāvakapratyekabuddhabhūmipratiṣṭhāpitāḥ, sacet subhūte ye trisāhasramāhāsāhasre lokadhātau sattvās te sarve śuklavidarśanābhūmau pratiṣṭhāpitā bhaveyus teṣāṃ yat puṇyaṃ tat prathamacittotpādikasya bodhisattvasya mahāsattvasya śatatamīm api kalān nopaiti, yāvat koṭīniyutaśatasahasratamīm api kalān nopaiti; tiṣṭhantu śuklavidarśanābhūmau pratiṣṭhāpitāḥ, sacet subhūte ye trisāhasramahāsāhasre lokadhātau sattvās te sarve gotrabhūmau pratiṣṭhāpitā bhaveyus teṣāṃ yat puṇyaṃ tat prathamacittotpādikasya bodhisattvasya mahāsattvasya śatatamīm api kalān nopaiti yāvat koṭīniyutaśatasahasratamīm api kalān nopaiti. tiṣṭhantu gotrabhūmau (psp_5:134) pratiṣṭhāpitāḥ, sacet subhūte ye trisāhasramahāsahasre lokadhātau sattvās te sarve 'ṣṭamakabhūmau pratiṣṭhāpitā bhaveyus teṣāṃ yat puṇyaṃ tat prathamacittotpādikasya bodhisattvasya mahāsattvasya puṇyaskandhasya śatatamīm api kalān nopaiti, yāvat koṭīniyutasatasahasratamīm api kalān nopaiti. tiṣṭhantu 'ṣṭamakabhūmau pratiṣṭhāpitāḥ, sacet subhūte ye trisāhasramahāsāhasre lokadhātau sattvās te sarve darśanabhūmau pratiṣṭhāpitā bhaveyus teṣāṃ yat puṇyaṃ tat prathamacittotpādikasya bodhisattvasya mahāsattvasya śatatamīm api kalān nopaiti, yāvat koṭīniyutaśatasahasratamīm api kalān nopaiti. tiṣṭhantu darśanabhūmau pratiṣṭhāpitāḥ, sacet subhūte ye trisāhasramahāsāhasre lokadhātau sattvās te sarve tanubhūmau pratiṣṭhāpitā bhaveyus teṣāṃ yat puṇyaṃ tat prathamacittotpādikasya bodhisattvasya mahāsattvasya śatatamīm api kalān nopaiti, yāvat koṭīniyutaśatasahasratamīm api kalān nopaiti: tiṣṭhantu tanubhūmau pratiṣṭhāpitāḥ, sacet subhūte ye trisāhasramahāsāhasre lokadhātau sattvās te sarve vītarāgabhūmau pratiṣṭhāpitā bhaveyus teṣāṃ yat puṇyaṃ tat prathamacittotpādikasya bodhisattvasya mahāsattvasya śatatamīm api kalān nopaiti, yāvat koṭīniyutaśatasahasratamīm api kalān nopaiti. tiṣṭhantu vītarāgabhūmau pratiṣṭhāpitāḥ sacet subhūte ye trisāhasramahāsāhasre lokadhātau sattvās te sarve kṛtāvibhūmau pratiṣṭhāpitā bhaveyus teṣāṃ yat puṇyaṃ tat prathamacittotpādikasya bodhisattvasya mahāsattvasya śatatamīm api kalān nopaiti, yāvat koṭīniyutaśatasahasratamīm api kalān nopaiti. tiṣṭhantu kṛtāvibhūmau pratiṣṭhāpitāḥ, sacet subhūte ye trisāhasramahāsāhasre lokadhātau sattvās te sarve pratyekabuddhabhūmau pratiṣṭhāpitā bhaveyus teṣāṃ yat puṇyaṃ tat prathamacittotpādikasya bodhisattvasya mahāsattvasya śatatamīm api kalān nopaiti, yāvat kotīniyutaśatasahasratamīm api kalān nopaiti. tiṣṭhantu pratyekabuddhabhūmau pratiṣṭhāpitāḥ, sacet subhūte ye trisāhasramahāsāhasre lokadhātau sattvās te sarve bodhisattvaniyāmāvakrāntau pratiṣṭhāpitā bhaveyus teṣāṃ yat puṇyaṃ tad bodhisattvapratipannakasya puṇyasya śatatamīm api kalān nopaiti, yāvat koṭīniyutaśatasahasratamīm api kalān nopaiti. tiṣṭḥantu bodhisattvaniyāmāvakrāntau pratiṣṭhāpitāḥ, sacet subhūte ye (psp_5:135) trisāhasramahāsāhasre lokadhātau sattvās te sarve bodhisattvapratipannakā bhaveyus, teṣāṃ yat puṇyaṃ tat tathāgatasyārhataḥ samyaksaṃbuddhasya śatatamīm api kalān nopaiti, yāvat koṭīniyutaśatasahasratamīm api kalān nopaiti. ity ānantaryasamādhiḥ subhūtir āha: prathamacittotpādikena bhagavan bodhisattvena mahāsattvena kiṃ manasikartavyam? bhagavān āha: prathamacittotpādikena subhūte bodhisattvena mahāsattvena sarvākārajñatā manasikartavyā. iti sarvākārajñatālakṣaṇabuddhatvam subhūtir āha: sarvākārajñatā kiṃ bhagavann abhāvasvabhāvā? sarvākārajñatāyāś ca bhagavan kim ārambaṇam? kim ādhipateyaṃ? kim ākāraṃ? kiṃ lakṣaṇam? bhagavān āha: sarvākārajñatā subhūte abhāvasvabhāvālakṣaṇānimittānābhogānābhāsānutpādā, yat punaḥ subhūtir evam āha, sarvākārajñatāyāḥ kim ārambaṇaṃ, kim ādhipateyaṃ, kim ākāraṃ, kiṃ lakṣaṇam iti. sarvākārajñatāyāḥ subhūte abhāva ārambaṇaṃ, smṛtir adhipatiḥ, śānta ākāro, 'lakṣaṇaṃ lakṣaṇaṃ, sarvākārajñatāyāḥ subhūte idam ārambaṇam ayam adhipatir ayam ākāra idaṃ lakṣaṇam. iti sarvākārajñatāyām ālambanādhipatyākārā ity ukta ānantaryasamādhiḥ kiṃ punar bhagavan sarvākārajñataivābhāvaḥ? utāho rūpam apy abhāvaḥ, vedanā saṃjñā saṃskārā, vijñānam apy abhāvaḥ? skandhadhātvāyatanapratītyasamutpādāḥ pratītyasamutpādāṅgāni vābhāvaḥ? evam adhyātmikā vā bāhyā dharmā abhāvaḥ? catvāri dhyānāni catvāry apramāṇāni catasra ārūpyasamāpattayaś catvāri smṛtyupasthānāni catvāri samyakprahāṇāni catvāra ṛddhipādāḥ pañcendriyāṇi pañca balāni sapta bodhyaṅgāni, āryāṣṭāṅgo mārgaḥ śūnyatāsamādhiḥ, animittasamādhiḥ, apraṇihitasamādhiḥ, aṣṭavimokṣā navānupūrvavihārasamāpattayaḥ sarvapāramitāḥ sarvaśūnyatāḥ sarvasamādhayaḥ sarvadhāraṇīmukhāni daśa tathāgatabalāni catvāri vaiśāradyāni catasraḥ pratisaṃvido 'ṣṭādaśāveṇikā buddhadharmāḥ mahāmaitrī mahākaruṇā mahāmuditā mahopekṣā prathamā abhijñā dvitīyā abhijñā tṛtīyā abhijñā caturthy abhijñā pañcamy abhijñā ṣaṣṭhy abhijñā saṃskṛto dhātur asaṃskṛto dhātur abhāvaḥ? (psp_5:136) bhagavān āha: sarvākārajñatāpi subhūte abhāvo, rūpaṃ vedanā saṃjñā saṃskārā, vijñānam api subhūte abhāvaḥ, evaṃ skandhadhātvāyatanapratītyasamutpādā pratītyasamutpādāṅgāni vā abhāvaḥ, evam adhyātmikā bāhyāś ca dharmāḥ smṛtyupasthānasamyakprahāṇarddhipādendriyabalabodhyaṅgalmārgā apramāṇadhyānārūpyavimokṣasamādhisamāpattidhāraṇīmukhaśūnyatānimittāpraṇihitāryasatyābhijñāḥ sarvapāramitāḥ, sarvaśūnyatā daśabalavaiśāradyapratisaṃvida āveṇikabuddhadharmā api subhūte abhāvaḥ, mahāmaitrī mahākaruṇā mahāmuditā mahopekṣā abhāvaḥ, saṃskṛto dhātur asaṃskṛto dhātur abhāvaḥ. tat kasya hetoḥ? tathā hi subhūte tasyāḥ sarvākārajñatāyāḥ svabhāvo nāsti, yasya khalu punaḥ subhūte svabhāvo nāsti so 'bhāvaḥ. subhūtir āha: kena kāraṇena bhagavan sarvākārajñatāyāḥ svabhāvo nāsti? bhagavān āha: nāsti subhūte sāṃyogikaḥ svabhāvaḥ, yasya subhūte sāṃyogikaḥ svabhāvo nāsti so 'bhāvaḥ. anena subhūte paryāyeṇābhāvasvabhāvāḥ sarvadharmāḥ. ity ālambanopapattau vipratipattiḥ api tu khalu punaḥ subhūte tathatāvitathatānanyatathatābhūtakoṭisvabhāvāḥ sarvadharmāḥ, dharmatādharmadhātudharmasthititādharmaniyāmatāsvabhāvāḥ sarvadharmāḥ, anenāpi subhūte paryāyeṇa evaṃ veditavyam abhāvasvabhāvāḥ sarvadharmāḥ. evam ukte āyuṣmān subhūtir bhagavantam etad avocat: yadi bhagavann abhāvasvabhāvāḥ sarvadharmāḥ, katamenopāyakauśalyena samanvāgataḥ prathamacittotpādiko bodhisattvo mahhāsattvo dānapāramitāyāṃ carati, buddhakṣetraṃ ca pariśodhayati, sattvāṃś ca paripācayati? śīlapāramitāyāṃ carati, kṣāntipāramitāyāṃ carati, vīryapāramitāyāṃ carati, dhyānapāramitāyāṃ carati, prajñāpāramitāyāṃ carati, prathame dhyāne carati, dvitīye dhyāne carati, tṛtīye dhyāne carati, caturthe dhyāne carati, maitryāṃ karuṇāyāṃ muditāyām upekṣāyām ākāśānantyāyatanasamāpattau vijñānānantyāyatanasamāpattāv ākiṃcanyāyatanasamāpattau naivasaṃjñānāsaṃjñāyatanasamāpattau caraty, adhyātmaśūnyatāyāṃ bahirdhāśūnyatāyām adhyātmabahirdhāśūunyatāyāṃ yāvad abhāvasvabhāvaśūnyatāyāṃ carati, smṛtyupasthāna samyakprahāṇarddhipādendriyabalabodhyaṅgamārgeṣu carati, āryasatyeṣu śūnyatāsamādhāv animittasamādhāv apraṇihitasamādhāv (psp_5:137) aṣṭasu vimokṣeṣu navānupūrvavihārasamāpattiṣu dhāraṇīmukheṣu daśasu tathāgatabaleṣu caturṣu vaiśāradyeṣu catasṛṣu pratisaṃvitsv aṣṭādaśasv āveṇikabuddhadharmeṣu sarvākārajñatāyāṃ carati, buddhakṣetraṃ ca pariśodhayati, sattvāṃś ca paripācayati? bhagavān āha: etad eva subhūte bodhisattvasya mahāsattvasyopāyakauśalyaṃ veditavyaṃ yad abhāvasvabhāveṣu sarvadharmeṣu parijayaṃ karoti, buddhakṣetraṃ ca pariśodhayati, sattvāṃś ca paripācayati, tac ca buddhakṣetraṃ tāṃś ca sattvān abhāvasvabhāvān jānāti. sa khalu punaḥ subhūte bodhisattvo mahāsattvo dānapāramitāyāṃ caran bodhimārge parijayaṃ karoti, śīlapāramitāyāṃ kṣāntipāramitāyāṃ vīryapāramitāyāṃ dhyānapāramitāyāṃ prajñāpāramitāyāṃ caran bodhimārge parijayaṃ karoti, adhyātmaśūnyatāyāṃ caran yāvad abhāvasvabhāvaśūnyatāyāṃ caran bodhimārge parijayaṃ karoty, āryasatyeṣu caran śūnyatānimittāpraṇihitasamādhau caran maitrīkaraṇāmuditopekṣāsu caran bodhimārge parijayaṃ karoti, abhijñādaśabalavaiśāradyapratisaṃvidāveṇikābuddhadharmeṣu caran bodhimārge parijayaṃ karoti, taṃ ca bodhimārgam abhāvasvabhāvaṃ jānāti. sa khalu punaḥ subhūte bodhisattvo mahāsattvaḥ ṣaṭsu pāramitāsu caran bodhimārge parijayaṃ kurvan, yāvad daśabhis tathāgatabalaiḥ samanvāgato bhavati, caturbhir vaiśāradyaiś catasṛbhiḥ pratisaṃvidbhir aṣṭādaśabhir āveṇikair buddhadharmair mahāmaitryā mahākaruṇayā sarvākārajñatājñānena ca samanvāgato bhavati, ime subhūte bodhaye mārgāḥ, sa ebhir bodhimārgaiḥ pāramitāḥ paripūrayati, pāramitāḥ paripūrya sarvan tad ekalakṣaṇasamāyuktayā prajñayā sarvākārajñatām anuprāpsyati, tasya tatrāvasthāyāṃ sarvavāsanānusaṃdhikleśāḥ prahāsyante, anutpattikaprahāṇāḥ. ity ālambanasvabhāvādhāraṇavipratipattiḥ sa buddhacakṣuṣā trisāhasramahāsāhasraṃ lokadhātuṃ vyavalokya bhāvam api nopalabhate prāg evābhāvam. evaṃ khalu subhūte bodhisattvena mahāsattvena prajñāpāramitāyāṃ caritavyam abhāvasvabhāvaiḥ sarvadharmair idaṃ subhūte bodhisattvasya mahāsattvasyopāyakauśalyaṃ, yad bhāva iti nopalabhyate prāg evābhāva iti. sa khalu punaḥ subhūte bodhisattvo mahāsattvo dānapāramitāyāṃ caran dānaṃ dadāti, sa tad dānam abhāva iti saṃjānīte, pratigrāhakam apy abhāva iti saṃjānīte, tam api bodhisattvam (psp_5:138) abhāva iti saṃjanīte. evaṃ śīlapāramitāyāṃ caran kṣāntipāramitāyāṃ caran vīryapāramitāyāṃ caran dhyānapāramitāyāṃ caran, prajñāpāramitāyāṃ caraṃs tām api prajñāpāramitām abhāva iti saṃjānīte, yeṣāṃ prajñā bhāvyate tān apy abhāva iti saṃjānīte, yo 'pi bhāvayati tam apy abhāva iti saṃjānīte. evam adhyātmaśūnyatāyāṃ yāvad abhāvasvabhāvaśūnyatāyāṃ, smṛtyupasthānasamyakprahāṇarddhipādendriyabalabodhyaṅgamārgeṣu carann apramāṇadhyānārūpyavimokṣasamādhisamāpattidhāraṇīmukheṣu caran, śūnyatānimittāpraṇihiteṣu carann abhijñādaśabalavaiśāradyapratisaṃvidāveṇikabuddhadharmeṣu caran, sarvākārajñatāyāṃ caraṃs tām apy abhāva iti saṃjānīte, yo 'py abhisaṃbudhyate tam apy abhāva iti saṃjānīte, yenāpy abhisaṃbudhyate tam apy abhāva iti saṃjānīte. tat kasya hetoḥ? yathaiva hīyam abhāvasvabhāvā tathaiva sarvadhrmā abhāvasvabhāvās, te ca buddhair akṛtāḥ śrāvakair akārakāḥ, sarvadharmāḥ kārakarahitāḥ. subhūtir āha: nanu bhagavan dharmair eva dharmā virahitāḥ? bhagavān āha: evam etat subhūte evam etat, dharmair eva subhūte dharmā virahitāḥ. subhūtir āha: yadi bhagavan dharmair eva dharmā virahitāḥ, kathaṃ bhagavan virahito dharmo virahitaṃ dharmaṃ saṃjānīte bhāvaṃ vā abhāvaṃ vā? na hi bhāvo dharmo bhāvaṃ dharmaṃ saṃjānīte, na hy abhāvo dharmo 'bhāvaṃ dharmaṃ saṃjānīte, na hi bhāvo dharmo 'bhāvaṃ dharmaṃ saṃjānīte, na hy abhāvo dharmo bhāvaṃ dharmaṃ saṃjānīte. evam asaṃjānāneṣu dharmeṣu kuta evaṃ bhavati? bodhisattvasya mahāsattvasya bhāva iti vābhāva iti vā lokasaṃvṛtim upādāya bodhisattvo mahāsattvo bhāva iti vābhāva iti vā nirdiśati, na punaḥ paramārthena. iti sarvākārajñatājñāne vipratipattiḥ subhūtir āha: kiṃ punar bhagavann anyā lokasaṃvṛtir anyaḥ paramārthaḥ? bhagavān āha: na subhūte 'nyā lokasaṃvṛtir anyaḥ paramārthaḥ, yaiva lokasaṃvṛtes tathatā saiva paramārthasya tathatā, tān te sattvā evaṃtathatān na jānanti na paśyanti, teṣām arthāya lokasaṃvṛtyā nirdiśyate bhāva iti vābhāva iti vā. api tu khalu punaḥ subhūte ya ete sattvāḥ pañcabhiḥ skandhair bhāvasaṃjñino abhāva iti na jānanti, (psp_5:139) abhāvasaṃjñino bhāva iti na jānanti, teṣām arthāyaivaṃ nirdiśyate dharmāṇāṃ prabhedatām upādāya katham api bhāvam abhāvaṃ vā jñāsyanti. evaṃ khalu subhūte bodhisattvena mahāsattvena prajñāpāramitāyāṃ caritavyam. iti satyadvaye vipratipattiḥ evam ukte āyuṣmān subhūtir bhagavantam etad avocat: bodhisattvacaryā bodhisattvacaryeti bhagavann ucyate kasyaitad adhivacanam? bhagavān āha: bodhisattvacaryeti subhūte bodhaye caryaiṣā bodhicārikā tasmād bodhisattvacaryety ucyate. subhūtir āha: kva sā bhagavan bodhisattvasya mahāsavasya bodhisattvacaryā? bhagavān āha: rūpaṃ śūnyam iti carati, vedanā saṃjñā saṃskārā, vijñānaṃ śūnyam iti carati, evaṃ skandhadhātvāyatanāni śūnyānīti carati, pratītyasamutpādaḥ pratītyasamutpādāṅgāni ca śūnyānīti carati, evam ādhyātmikabāhyair āyatanair dānapāramitāyāṃ carati, śīlapāramitāyāṃ carati, kṣāntipāramitāyāṃ carati, vīryapāramitāyāṃ carati, dhyānapāramitāyāṃ carati, prajñāpāramitāyāṃ carati, adhyātmaśūnyatāyāṃ carati, bahirdhāsūnyatāyāṃ carati, adhyātmabahirdhāśūnyatāyāṃ carati, yāvad abhāvasvabhāvaśūnyatāyāṃ carati, prathame dhyāne carati, dvitīye dhyāne carati, tṛtīye dhyāne carati, caturthe dhyāne carati, maitrīkaruṇāmuditopekṣāyāṃ carati, ākāśānantyāyatanasamāpattau vijñānānantyāyatanasamāpattāv ākiṃcanyāyatanasamāpattau naivasaṃjñānāsaṃjñāyatanasamāpattau carati, caturṣu smṛtyupasthāneṣu carati, caturṣu samyakprahāneṣu carati, caturṣv ṛddhipādeṣu carati, pañcasv indriyeṣu carati, pañcasu baleṣu carati, saptasu bodhyaṅgeṣu carati, āryāṣṭāṅgamārgeṣu carati, śūnyatānimittāpraṇihitasamādhau caraty, aṣṭasu vimokṣeṣu carati, navānupūrvavihārasamāpattiṣu carati, caturṣv āryasatyeṣu carati, daśasu tathāgatabaleṣu carati, caturṣu vaiśāradyeṣu carati, catasṛṣu pratisaṃvitsu carati, aṣṭādaśasv āveṇikābuddhadharmeṣu carati, pañcasv abhijñāsu carati, sarvasamādhiṣu carati, sarvadhāraṇīmukheṣu carati, buddhakṣetraṃ pariśodhanāya carati, sattvaparipācanāya carati, pratibhāneṣu carati, akṣarābhinirhāraḥ śūnya iti carati, akṣarapraveśaḥ śūnya iti carati, anakṣarapraveśaḥ śūnya iti carati, śūkṣmapraveśeṣu carati, dhāraṇyāṃ carati, saṃskṛtadhātau carati, asaṃskṛtadhātau (psp_5:140) carati, evam atra carati yathā bodhim advayī karoti na dvaidhī karoti. evaṃ khalu subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran bodhaye carati. iti prayoge vipratipattiḥ evam ukte āyuṣmān subhūtir bhagavantam etad avocat: buddho buddha iti bhagavann ucyate, kasyaitad adhivacanaṃ buddha iti? bhagavān āha: bhūtārtho buddha ity ucyate. api tu khalu punaḥ subhūte bhūtā asya dharmā abhisaṃbuddhās tasmād buddha ity ucyate, bhūto 'syārthaḥ pratividdhas tasmād buddha ity ucyate. api tu khalu punaḥ subhūte sarvadharmā yathāvadabhisaṃbuddhās tasmād buddha ity ucyate. iti buddharatne vipratipattiḥ subhūtir āha: bodhir iti bhagavan kasyaitad adhivacanam? bhagavān āha: bodhir iti subhūte śūnyatāyā etad adhivacanaṃ, tathatāyā etad adhivacanaṃ, dharmatāyā etad adhivacanaṃ, bhūtakoṭer etad adhivacanaṃ, dharmadhātor etad adhivacanam. api tu khalu punaḥ subhūte nāmadheyamātram etad bodhir iti. api tu khalu punaḥ subhūte abhedārtho bodhyarthaḥ. api tu khalu punaḥ subhūte bodhis tathatāvitathatānanyatathatānanyathībhāvas tasmād bodhir ity ucyate. api tu khalu punaḥ subhūte nāmanimittamātram etad bodhir iti tasmād bodhir ucyate. api tu khalu punaḥ subhūte buddhānām eva bhagavatām eṣā bodhis tasmād bodhir ity ucyate. api tu khalu punaḥ subhūte buddhair eṣā bhagavadbhir abhisaṃbuddhās tasmād bodhir ity ucyate. iti dharmaratne vipratipattiḥ evam ukte āyuṣmān subhūtir bhagavantam etad avocat: yo bhagavan bodhisattvo mahāsattva imā yair bodhaye carati, sa kiṃ ṣaṭsu pāramitāsu carati, saptatriṃśatsu bodhipakṣyeṣu dharmeṣu carati, sarvaśūnyatāryasatyāpramāṇadhyānārūpyavimokṣasamādhisamāpattidhāraṇīmukheṣu carati, śūnyatānimittāpraṇihiteṣu caraty, abhijñādaśabalavaiśāradyapratisaṃvidāveṇikābuddhadharmeṣu carati, sarvākārajñatāyāṃ carati, kasya dharmasyāgame vā caraty apagame vā hānau vā vṛddhau vā utpādāya vā nirodhāya vā saṃkleśāya vyavadānāya vā? evam ukte bhagavān āyuṣmantaṃ subhūtim etad avocat: yaḥ subhūte bodhisattvo mahāsattva imā yair bodhaye carati, sa na ṣaṭsu pāramitāsu carati, na saptatriṃśatsu bodhipakṣeṣu dharmeṣu carati, na sarvaśūnyatāryasatyāpramāṇadhyānārūpyavimokṣasamādhisamāpattidhāraṇīmukheṣu (psp_5:141) carati, na śūnyatānimittāpraṇihitābhijñādaśabalavaiśāradyapratisaṃvidāveṇikābuddhadharmeṣu carati, na sarvākārajñatāyāṃ carati, na kasyacid dharmasyāgame vā caraty apagame vā hānau vā vṛddhau vā utpādāya vā nirodhāya vā saṃkleśāya vyavadānāya vā. na hi subhūte bodhisattvasya mahāsattvasya bodhiḥ prajñāpāramitāyāṃ carata ārambaṇayogena pratyupasthitā ācaye vā apacaye vā hānau vā vṛddhau vā utpādāya vā nirodhāya vā saṃkleśāya vā vyavadānāya vā pratyupasthitā. subhūtir āha: yadi bhagavan bodhisattvasya mahyāsattvasya bodhir na kasyacid dharmasyārambaṇayogena pratyupasthitā, tat katham idānīṃ bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran dānapāramitāṃ parigṛhṇāti, śīlapāramitāṃ parigṛhṇāti, kṣāntipāramitāṃ parigṛhṇāti, vīryapāramitāṃ parigṛhṇāti, dhyānapāramitāṃ parigṛhṇāti, prajñāpāramitāṃ parigṛhṇāti, adhyātmaśūnyatāyāṃ carati, yāvad abhāvasvabhāvaśūnyatāyāṃ carati, āryasatyāpramāṇadhyānārūpyavimokṣasamādhisamāpattidhāraṇīmukheṣu carati, smṛtyupasthānasamyakprahāṇarddhipādendriyabalabodhyaṅgamārgeṣu carati, śūnyatānimittāpraṇihitavimokṣamukheṣu caraty, abhijñādaśabalavaiśāradyapratisaṃvidāveṇikābuddhadharmeṣu carati, mahākaruṇāyāṃ carati, daśasu bodhisattvabhūmiṣu carati, śrāvakapratyekabuddhabhūmim atikrāmati? evam ukte bhagavān āyuṣmantaṃ subhūtim etad avocat: na hi subhūte bodhisattvasya mahāsattvasya dvayena bodhisattvacarir, na hi bodhisattvo mahāsattvo dvayena dānapāramitāyāṃ carati, śīlapāramitāyāṃ carati, kṣāntipāramitāyāṃ carati, vīryapāramitāyāṃ carati, dhyānapāramitāyāṃ carati, na dvayena prajñāpāramitāyāṃ carati, na dvayenādhyātmaśūnyatāyāṃ carati, bahirdhāśūnyatāyāṃ carati, adhyātmabahirdhāśūnyatāyāṃ carati, yāvad abhāvasvabhāvaśūnyatāyāṃ carati, na dvayena smṛtyupasthānasamyakprahāṇarddhipādendriyabalabodhyaṅgamārgeṣu carati, na dvayenāryasatyāpramāṇadhyānārūpyavimokṣasamādhisamāpattidhāraṇīmukheṣu carati, na dvayena śūnyatānimittāpraṇihiteṣu carati, na dvayenābhjñādaśabalavaiśāradyapratisaṃvidāveṇikābuddhadharmeṣu carati, na dvayena sarvākārajñatāyāṃ carati. subhūtir āha: yadi bhagavan dānapāramitāyāṃ na dvayena caraty, evaṃ śīlakṣāntivīryadhyānapāramitāyāṃ prajñāpāramitāyāṃ na dvayena carati, sarvaśūnyatā bodhipakṣyadharmāryasatyāpramāṇa dhyānārūpya vimokṣasamādhisamāpattidhāraṇimukheṣu (psp_5:142) na dvayena carati, śūnyatānimittāpraṇihitābbhijñādaśabalavaiśāradyapratisaṃvidāveṇikabuddhadharmeṣu na dvayena carati, sarvākārajñatāyāṃ na dvayena carati, tat katham idānīṃ bodhisattvo mahāsattvaḥ kuśalamūlair vivardhate prathamacittotpādam upādāya yāvat paścimakaś cittotpādaḥ kuśalamūlair vivardhate? evam ukte bhagavān āyuṣmantaṃ subhūtim etad avocat: ye subhūte dvayena caranti na te vivardhante kuśalamūlair dharmaiḥ. tat kasya hetoḥ? dvaye niśritya hi subhūte sarvabālapṛthagjanās te na vivardhate kuśalamūlair dharmair, bodhisattvo mahāsattvaḥ punar advayena carati tena prathamacittotpādam upādāya kuśalamūlair dharmair vivardhate, yāvat paścimakaś cittotpādaḥ kuśalamūlair dharmair vivardhate. tenānavamardanīyo bhavati sadevamānuṣāsureṇa lokena, yair akuśalair dharmair avamarditaḥ samānaḥ śrāvakabhūmau vā pratyekabuddhabhūmau vāpated ity ebhiś cānyaiś cākuśalair dharmaiḥ saṃhriyamāṇo dānapāramitāyāṃ caran na kuśalair dharmair vivardhate, evaṃ śīlapāramitāyāṃ kṣāntipāramitāyāṃ vīryapāramitāyāṃ dhyānapāramitāyāṃ, prajñāpāramitāyāṃ caran na kuśalair dharmair vivardhate, smṛtyupasthānasamyakprahāṇarddhipādendriyabalabodhyaṅgamārgeṣu caran na kuśalair dharmair vivardhate, adhyātmaśūnyatāyāṃ yāvad abhāvasvabhāvaśūnyatāyāṃ caran na kuśalair dharmair vivardhate, āryasatyāpramāṇadhyānārūpyavimokṣasamādhisamāpattidhāraṇīmukheṣu caran na kuśalair dharmair vivardhate, śūnyatānimittāpraṇihitābhijñādaśabalavaiśāradyapratisaṃvidāveṇikabuddhadharmeṣu caran na kuśalair dharmair vivardhate, sarvākārajñatāyāṃ caran na kuśalair dharmair vivardhate. evaṃ khalu subhūte bodhisattvena mahāsattvena prajñāpāramitāyāṃ caritavyam. subhūtir āha: kiṃ punar bhagavan bodhisattvo mahāsattvaḥ kuśalamūlānāṃ kṛtaśaḥ prajñāpāramitāyāṃ carati? bhagavān āha: na subhūte bodhisattvo mahāsattvaḥ kuśalamūlānāṃ kṛtaśaḥ prajñāpāramitāyāṃ carati, nāpy akuśalamūlānāṃ kṛtaśaḥ prajñāpāramitāyāṃ carati, nāparyupāsya budddhān bhagavataḥ, nāparipūrya kuśalamūlāni, kalyāṇamitrair aparigṛhīto bodhisattvo mahāsattvaḥ sarvākārajñatām anuprāptum. subhūtir āha: kathaṃ bhagavan paryupāsya buddhān bhagavataḥ kuśalamulāni (psp_5:143) paripūrya kalyāṇamitraparigṛhīto bodhisattvo mahāsattvaḥ sarvākārajñatām anuprāpnoti? bhagavān āha: iha subhūte bodhisattvo mahāsattvaḥ prathamacittotpādam upādāya tathāgatān arhataḥ samyaksaṃbuddhān paryupāste, yaṃ ca te buddhā bhagavanto dharmaṃ bhāṣante sūtraṃ geyaṃ vyākaraṇam itivṛttakaṃ jātakaṃ saṃgrahavaipulyādbhutadharmāvadānopadeśāṃs tān sarvān udgṛhṇāty udgṛhya kāyena vācā suparijitān kṛtvā manasā tatprekṣitān karoti, dṛṣṭyā supratividdhān karoti, dhāraṇīṃ pratilabhate, dhāraṇyāṃ pratilabdhāyāṃ pratisaṃvid utpādayati, pratisaṃvidbhir utpāditābhis tasya jātivyativṛttasyāpi te dharmā na jātu vipraṇasyanti yāvat sarvākārajñatām anuprāpnoti, tatra tais tathāgatair arhadbhiḥ samyaksaṃbuddhaiḥ kuṣalamūlāny avaropayati, taiś ca kuśalamūlaiḥ parigṛhīto na jātv apāyair vākṣaṇair votpadyate, taiś ca kuśalair āśayapariśuddhiṃ parigṛhṇāti, yayā āśayapariśuddhyā buddhakṣetraṃ pariśodhayati, sattvāṃś ca paripācayati, taiś ca kuśalamūlaiḥ parigṛhītaḥ kalyāṇamitraiś ca na jātu virahito bhavati buddhair bhagavadbhir bodhisattvair mahāsattvaiḥ śrāvakaiś ca ye buddhayānasya varṇaṃ bhāṣante, evaṃ khalu subhūte bodhisattvena mahāsattvena prajñāpāramitāyāṃ caratā buddhā bhagavantaḥ paryupāsitavyāḥ, kuśalamūlaṃ ca parigṛhītavyaṃ, kalyāṇamitrāṇi ca sevitavyāni. atha khalv āyuṣmān subhūtir bhagavantam etad avocat: yaḥ punar bhagavan bodhisattvo mahāsattvo nāpi buddhān bhagavataḥ paryupāste, nāpi kuśalamūlāni paripūrayet, nāpi kalyāṇamitraparigṛhīto bhavet, mā haiva bodhisattvo mahāsattvaḥ sarvākārajñatām anuprāpnuyāt. bhagavān āha: na khalu subhūte buddhān bhagavato 'paryupāsyānavaropitakuśalamūlaḥ kalyāṇamitrair aparigṛhītaḥ sarvākārajñatām anuprāpnuyāt. tat kasya hetoḥ? buddhān eva tāvad bhagavataḥ paryupāsya kuśalamūlāny avaropya kalyāṇamitrāṇi ca sevitvā bhajitvā paryupāsyaivaṃ kuśalamūlasamanvāgato bodhisattvo mahāsattvaḥ sarvākārajñatām anuprāptum asamarthaḥ prāg eva buddhān bhagavato 'paryupāsya kuśalamūlāny anavaropya kalyāṇamitrair aparigṛhītaḥ sarvākārajñatām anuprāpnuyād iti nedaṃ sthānaṃ vidyate, tasmāt tarhi subhūte bodhisattvena mahāsattvena (psp_5:144) buddhā bhagavantaḥ paryupāsitavyāḥ, kuśalamulāni cāvaropitavyāni kalyāṇamitrāṇi ca sevitavyāni bhaktavyāni paryupāsitavyāni. subhūtir āha: kena kāraṇena bhagavan bodhisattvo mahāsattvo buddhāṃś ca bhagavataḥ paryupāsya kuśalamūlāni cāvaropya kalyāṇamitrāṇi ca sevitvā bhaktvā paryupāsya sarvākārajñatām anuprāpnuyāt? bhagavān āha: upāyakauśalyavirahitatvāt, ye nopāyena śruto bhavati teṣāṃ buddhānāṃ bhagavatām antikāt sadharmas tāni ca kuśalamūlāni nāvaropitāni tāni ca kalyāṇamitrāṇi sevitāni bhaktitāni paryupāsitāni yāny asyopāyam upadiśanti tena virahitatvāt. iti saṃgharatne vipratipattiḥ subhūtir āha: katamad bhagavann upāyakauśalyaṃ, yenopāyakauśalyena samanvāgato bodhisattvo mahāsattvaḥ sarvākārajñatām anuprāpnoti? evam ukte bhagavān āyuṣmantaṃ subhūtim etad avocat: iha subhūte bodhisattvo mahāsattvaḥ prathamacittotpādam upādāya dānapāramitāyāṃ caran sarvākārajñatāpratisaṃyuktair manasikārair dānaṃ dadāti buddhebhyo bhagavadbhyaḥ pratyekabuddhebhyo vā, sarvākārajñatāpratisaṃyuktair manasikāraiḥ samanvāgato na cāsya dānasaṃjñā bhavati, na pratigrāhakasaṃjñā, na dānapatisaṃjñā. tat kasya hetoḥ? tathā hi sa svalakṣaṇaśūnyān dharmān jānāti, asadbhūtān apariniṣpannān anabhinirvṛttāṃś ca sarvadharmān paśyati, dharmāṇāṃ ca dharmalakṣaṇam avatarati, akiṃcitsamarthatāṃ sarvadharmāṇāṃ saṃskāralakṣaṇam avatarati, so 'nenopāyakauśalyena samanvāgataḥ kuśalair dharmair vivardhate, kuśalair dharmair vivardhamāno dānapāramitāyāṃ carati, dānapāramitāyāṃ caran sattvāṃś ca paripācayati, buddhakṣetraṃ ca pariśodhayati, na ca dānaphalam upajīvati yad dānaphalaṃ saṃsāre paribhuñjītānyatra sattvaparitrāṇatayā sattvaparimocanatayā dānapāramitāyāṃ carati. punar aparaṃ subhūte bodhisattvo mahāsattvaḥ śīlapāramitāyāṃ caran prathamacittotpādam upādāya sarvākārajñatāpratisaṃyuktair manasikāraiḥ śīlaṃ rakṣati, tasya naiva rāge cittaṃ patati na doṣe na mohe nānuśaye na paryutthāne patati, nānyeṣv akuśaleṣu dharmeṣu patati, ye bodhaye paripanthakās tadyathā mātsaryacittaṃ vā dauḥśīlyacittaṃ vā kṣubdhacittaṃ vā kauśīdyacittaṃ vā hīnacittaṃ vā bhrāntacittaṃ (psp_5:145) vā dauṣprajñacittaṃ vā mānātimāno 'dhimāno 'smimānaḥ śrāvakapratyekabuddhacittaṃ vā. tat kasya hetoḥ? tathā hi sa svalakṣaṇaśūnyān dharmān jānāti, asadbhūtān apariniṣpannān anabhinirvṛttāṃś ca sarvadharmān paśyati, dharmāṇāñ ca dharmalakṣaṇam avatarati, akiṃcitsamarthatāṃ ca sarvadharmāṇāṃ saṃskāralakṣaṇam avatarati, so 'nenopāyakauśalyena samanvāgataḥ kuśalair dharmair vivardhate, kuśalair dharmair vivardhamānaḥ śīlapāramitāyāṃ carati, sa śīlapāramitāyāṃ caran sattvāṃś ca paripācayati, buddhakṣetraṃ ca pariśodhayati, na ca śīlaphalam upajīvati yac chīlaphalaṃ saṃsāre paribhuñjītānyatra sattvaparitrāṇatayā sattvaparimocanatayā śīlapāramitāyāṃ carati. punar aparaṃ subhūte bodhisattvo mahāsattvaḥ kṣāntipāramitāyāṃ caran prathamacittotpādam upādāya sarvākārajñatāpratisaṃyuktair manasikārais tāṃ kṣāntiṃ bhāvayati, sa svakeṣv api prāṇeṣu vyavaropyamāneṣu na pratidahyate, na pratikruṣyati na vyāpādopanāham upanahyati, sa jīvitād vyaparopyamāno 'pi sarvasve vāpahriyamāṇe dāre vākṛṣyamāṇe mṛṣāvāda ucyamānaḥ piśunaṃ paruṣaṃ saṃbhinnaṃ vocyamāna ākruṣyamāṇo vā tāḍyamāno vā cchidyamāno vā na kṣubhyati sattvānām eva hitam utpādayati. tat kasya hetoḥ? tathā hi svalakṣaṇaśūnyān dharmān jānāti, asadbhūtān apariniṣpannān anabhinirvṛttāṃś ca sarvadharmān paśyati, sa dharmāṇāṃ ca dharmalakṣaṇam avatarati, akiñcitsamarthatāṃ ca sarvadharmāṇāṃ saṃskāralakṣaṇam avatarati, so 'nenopāyakauśalyena samanvāgataḥ kuśalair dharmair vivardhate sa kuśalair dharmair vivardhamānaḥ kṣāntipāramitāyāṃ carati, sa kṣāntipāramitāyāṃ caran sarvasattvāṃś ca paripācayati, buddhakṣetraṃ ca pariśodhayati, na ca kṣāntiphalam upajīvati yat kṣāntiphalaṃ saṃsāre paribhuñjītānyatra sattvaparitrāṇatayā sattvaparimocanatayā kṣāntipāramitāyāṃ carati. punar aparaṃ subhūte bodhisattvo mahāsattvo vīryapāramitāyāṃ caran prathamacittotpādam upādāya sarvākārajñatāpratisaṃyuktair manasikārair vīryam ārabhate, dṛḍhasaṃnāho dṛḍhaparākramo na kauśīdyaṃ vā alasacittaṃ votpādayati, sa bodher arthāya duḥkham api na gaṇapatidakṣo 'nalaso 'pi śaktibhir vāryamāṇo manuṣyaduṣkham asuraduḥkhaṃ tiryagyoniduḥkhaṃ narakaduṣkham api na gaṇapatir api śaktibhir vāryamāṇaḥ. tat (psp_5:146) kasya hetoḥ? tathā hi sa svalakṣaṇaśūnyān dharmān jānāti, asadbhūtān apariniṣpannān anabhinirvṛttāṃś ca sarvadharmān paśyati, dharmāṇāṃ ca dharmalakṣaṇam avatarati, akiṃcitsamarthatāṃ ca sarvadharmāṇāṃ saṃskāralakṣaṇam avatarati, so 'nenopāyakauśalyena samanvāgataḥ kuśalair dharmair vivardhate, sa kuśalair dharmair vivardhamāno vīryapāramitāyāṃ caran sattvāṃś ca paripācayati, buddhakṣetraṃ ca pariśodhayati, na ca vīryaphalam upajīvati yad vīryaphalaṃ saṃsāre paribhuñjītānyatra sattvaparitrāṇatayā sattvaparimocanatayā vīryapāramitāyāṃ carati. punar aparaṃ subhūte bodhisattvo mahāsattvo dhyānapāramitāyāṃ caran prathamacittotpādam upādāya sarvākārajñatāpratisaṃyuktair manasikārair dhyānaṃ samāpadyate, cakṣuṣā rūpāṇi dṛṣṭvā na nimittagrāhī bhavati nānuvyañjanagrāhī bhavati, yathāvikaraṇam evaṃ cakṣurindriyeṇāsaṃvarasaṃvṛtaṃ viharantam abhidhyā daurmanasyāḥ pāpakā akuśalā dharmāś cittam anuśraveyuḥ, teṣāṃ saṃvarāya pratipadyate rakṣati cakṣurindriyam evaṃ śrotreṇa śabdān śrutvā, ghrāṇena gandhān āghrāya, jihvayā rasān āsvādya, kāyena spraṣṭavyaṃ spṛṣṭvā, manasā dharmān vijñāya na nimittagrāhī bhavati, nānuvyañjanagrāhī bhavati, yathāvikaraṇam evaṃ manaindriyenāsaṃvarasaṃvṛtaṃ viharantam abhidhyā daurmanasyāḥ pāpakā akuśalā dharmāś cittam anuśraveyuḥ, teṣāṃ saṃvarāya pratipadyate, rakṣati manaindriyaṃ, sa gacchann api tiṣṭhann api niṣaṇṇo 'pi śayāno 'pi bhāṣamāno 'pi tūṣṇībhūto 'pi samāhitāvasthāṃ na jahāti na vijahāti, sa bhavaty ahastalolo 'pādalolo 'mukharo 'prakīrṇavāg avikṣiptacakṣur avikṣiptendriyo 'nuddhato 'capalo 'rabhaso 'bhrāntakāyo 'bhrāntacittaḥ, śāntakāyaḥ śāntavāk śāntacitto rahasyarahasi vāvikalpiteryāpatho yaiḥ kecid apy annapānaśayanāsanaglānapratyayabhaiṣajyapariṣkāraiḥ saṃtuṣṭaḥ surabhaḥ supoṣyaḥ kalyāṇācāragocaraḥ saṃgaṇikāyā api vivekagocaraḥ lābhe 'lābhe ca sa nirvikāro 'nunnatāvanataḥ sukhe duṣkhe stutau nindāyāṃ yaśasyayaśasi jīvite ca maraṇe ca samo nirvikāro 'nunnatāvanataḥ, śatrau ca mitre ca sādhau cāsādhau ca manaāpavartiny amanaāpavartiny āryeṣu śabdesv anāryeṣu (psp_5:147) śabdeṣu vivikteṣu vyavakīrṇeṣu ca samo nirvikāro 'nunnatāvanataḥ priyāpriyeṣu rūpeṣv anurodhavirodhāpagaḥ. tat kasya hetoḥ? tathā hi sa svalakṣaṇaśūnyān dharmān jānāti, asadbhūtān apariniṣpannān anabhinirvṛttāṃś ca sarvadharmān paśyati, dharmāṇāṃ ca dharmalakṣaṇam avatarati, akiṃcitsamarthatāṃ ca sarvadharmāṇāṃ saṃskāralakṣaṇam avatarati, so 'nenopāyakauśalyena samanvāgataḥ kuśalair dharmair vivardhate, sa kuśalair dharmair vivardhamāno dhyānapāramitāyāṃ carati, sa dhyānapāramitāyāṃ caran sattvāṃś ca paripācayati, buddhakṣetraṃ ca pariśodhayati, na dhyānaphalam upajīvati yad dhyānaphalaṃ saṃsāre paribhuñjītānyatra sattvaparitrāṇatayā sattvaparimocanatayā dhyānapāramitāyāṃ carati. punar aparaṃ subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran prathamacittotpādam upādāya sarvākārajñatāpratisaṃyuktair manasikārair na duṣprajño bhavati na parapraṇeyo 'haṃkāramamakāravigataḥ, ātmasattva jīvajantu poṣapuruṣa pudgalamanujamānavakārakavedakajānakapaśyakavigataś ca bhavati sarvadṛṣṭivigataḥ sarvaśūnyatāvigato nirvikalpo nirvikāraḥ. tat kasya hetoḥ? tathā hi sa svalakṣaṇaśūnyān dharmān jānāti, asadbhūtān apariniṣpannān anabhinirvṛttāṃś ca sarvadharmān paśyati, dharmāṇāṃ ca dharmalakṣaṇam avatarati, akiṃcitsamarthatāṃ ca sarvadharmāṇāṃ saṃskāralakṣaṇam avatarati, so 'nenopāyakauśalyena samanvāgataḥ kuśalair dharmair vivardhate, kuśalair dharmair vivardhamānaḥ prajñāpāramitāyāṃ carati, sa prajñāpāramitāyāṃ caran sattvāṃś ca paripācayati, buddhakṣetraṃ ca pariśodhayati, na ca prajñāphalam upajīvati yat prajñāphalaṃ saṃsāre paribhuñjītānyatra sattvaparitrāṇatayā sattvaparimocanatayā prajñāpāramitāyāṃ carati. punar aparaṃ subhūte bodhisattvo mahāsattvaḥ prathamaṃ dhyānaṃ samāpadyate, dvitīyaṃ dhyānaṃ samāpadyate, tṛtīyaṃ dhyānaṃ samāpadyate, caturthaṃ dhyānaṃ samāpadyate, caturapramāṇārūpyasamāpattīḥ samāpadyate, prathamacittotpādam upādāya sarvākārajñatāpratisaṃyuktair manasikārair na ca teṣāṃ vipākaṃ parigṛhṇāti. tat kasya hetoḥ? tathā hi sa tenopāyakauśalyena samanvāgato bhavati, yenopāyakauśalyena samanvāgatas tāni ca dhyānāny apramāṇārūpyasamāpattīḥ samāpadyamānaḥ sa (psp_5:148) svalakṣaṇaśūnyān dharmān jānāti, asadbhutān apariniṣpannan anabhinirvṛttāṃś ca sarvadharmān paśyati, dharmāṇāñ ca dharmalakṣaṇam avatarati, akiṃcitsamarthatāñ ca sarvadharmāṇāṃ saṃskāralakṣaṇam avatarati, so 'nenopāyakauśalyena samanvāgataḥ kuśalair dharmair vivardhate, sa kuśalair dharmair vivardhamāno dhyānāpramāṇārūpyasamāpattīś ca samāpadyate. punar aparaṃ subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran darśanabhāvanāprahātavye 'smin mārge carati, na srotaāpattiphalam anuprāpnoti, na sakṛdāgāmiphalaṃ nānāgāmiphalaṃ nārhattvam anuprāpnoti. tat kasya hetoḥ? tathā hi sa svalakṣaṇaśūnyān sarvadharmān jānāti, asadbhūtān apariniṣpannān anabhinirvṛttāṃś ca sarvadharmān paśyati, dharmāṇāṃ ca dharmalakṣaṇam avatarati, akiṃcitsamarthatāṃ ca sarvadharmāṇāṃ saṃskāralakṣaṇam avatarati, so 'nenopāyakauśalyena samanvāgataḥ kuśalair dharmair vivardhate, sa kuśalair dharmair vivardhamānaḥ saptatriṃśadbodhipakṣyeṣu dharmeṣu carati, bodhipakṣyeṣu dharmeṣu caran śrāvakapratyekabuddhabhūmim atikramatīyaṃ subhūte bodhisattvasya mahāsattvasyānutpattikair dharmaiḥ kṣāntiḥ. punar aparaṃ subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ carann aṣṭavimokṣān samāpadyate, sa navānupūrvavihārasamāpattīś catvāry āryasatyāni bhāvayati, śūnyatānimittāpraṇihitāni ca samāpadyate, na ca srotaāpattiphalam anuprāpnoti, na sakṛdāgāmiphalaṃ nānāgāmiphalaṃ nārhattvam anuprāpnoti. tat kasya hetoḥ? tathā hi sa svalakṣaṇaśūnyān dharmān jānāti, asadbhūtān apariniṣpannān anabhinirvṛttāṃś ca sarvadharmān paśyati, sa dharmāṇāṃ ca dharmalakṣaṇam avatarati, akiṃcitsamathatāṃ sarvadharmāṇāṃ saṃskāralakṣaṇam avatarati, so 'nenopāyakauśalyena samanvāgataḥ kuśalair dharmair vivardhate, sa kuśalair dharmair vivardhamāno vimokṣasamādhisamāpattyāryasatyaśūnyatānimittāpraṇihiteṣu carati, sa vimokṣasamādhisamāpattyāryasatyaśūnyatānimittāpraṇihiteṣu caran śrāvakapratyekabuddhabhūmim avakrāmatīyaṃ subhūte bodhisattvasya mahāsattvasyānutpattikadharmavyākaraṇakṣāntiḥ. punar aparaṃ subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran daśasu tathāgatabaleṣu parijayaṃ karoti, caturṣu vaiśāradyeṣu (psp_5:149) catasṛṣu pratisaṃvitsv aṣṭādaśasv āveṇikeṣu buddhadharmeṣu mahāmaitryāṃ mahākaruṇāyāṃ ca, na ca tāvat sarvākārajñatām anuprāpnoti, yāvad buddhakṣetraṃ na pariśodhitaṃ bhavati, sarvasattvāś ca na paripācitā bhavanti. tat kasya hetoḥ? tathā hi sa svalakṣaṇaṃ śūnyān dharmān jānāti, asadbhūtān apariniṣpannān anabhinirvṛttāṃś ca sarvadharmān paśyati, dharmāṇāṃ ca dharmalakṣaṇam avatarati, akiṃcitsamarthatāṃ ca sarvadharmāṇāṃ saṃskāraṃ lakṣaṇam avatarati, so 'nenopāyakauśalyena samanvāgataḥ kuśalair dharmair vivardhate, sa kuśalair dharmair vivardhamāno daśabalavaiśāradyapratisaṃvidāveṇikābuddhadharmeṣu mahāmaitryāṃ mahākaruṇāyāṃ caran buddhakṣetraṃ ca pariśodhayati, sattvāṃś ca paripācayati. evaṃ subhūte bodhisattvena mahāsattvena prajñāpāramitāyāṃ caritavyam. evam ukte āyuṣmān subhūtir bhagavantam etad avocat: paramabuddhimanto bhagavan bodhisattvā mahāsattvā bhavanti, ya evaṃ gambhīreṣu dharmeṣu caranti, vipākaṃ ca na pratigṛhṇanti. evam ukte bhagavān āyuṣmantaṃ subhūtim etad avocat: evam etat subhūte evam etat, paramabuddhimantaḥ subhūte bodhisattvā mahāsattvā ya evaṃ gambhīreṣu dharmeṣu caranti, vipākaṃ ca na pratigṛhṇanti. tat kasya hetoḥ? tathā hi subhūte bodhisattvā mahāsattvāḥ svabhāvato na calanti. subhūtir āha: kasmāt svabhāvān na calanti? bhagavān āha: abhāvato na calanti, yat punar āyuṣmān subūtir evam āha katamasmāt svabhāvān na calanti, rūpasya svabhāvato na calanti, na vedanāyā na saṃjñāyā na saṃskārāṇāṃ, vijñānasya svabhāvato na calanti, skandhadhātvāyatanapratītyasamutpādasvabhāvān na calanti, pratītya samutpādāṅgasvabhāvān na calanti, dānapāramitāyāḥ svabhāvān na calanti, śīlapāramitāyāḥ kṣāntipāramitāyā vīryapāramitāyā dhyānapāramitāyāḥ prajñāpāramitāyāḥ svabhāvān na calanti, adhyātmaśūnyatāyā bahirdhāśūnyatāyā adhyātmabahirdhāśūnyatāyā yāvad abhāvasvabhāvaśūnyatāyāḥ svabhāvān na calanti, apramāṇasvabhāvād dhyānārūpyasamāpattisvabhāvāt smṛtyupasthānasvabhāvāt samyakprahāṇarddhipādendriyabalabodhyaṅgasvabhāvād āryāṣṭāṅgamārgasvabhāvān na calanti, śūnyatānimittāpraṇihitasvabhāvān na calanti, āryasatyasvabhāvād abhijñāsvabhāvād (psp_5:150) vimokṣasamādhisamāpattidharaṇīmukhasvabhāvān na calanti, daśabalavaiśāradyapratisaṃvidāveṇikābuddhadharmasvabhāvān na calanti mahāmaitrīmahākaruṇāsvabhāvān na calanti. tat kasya hetoḥ? tathā hi subhūte ya eṣa dharmo niḥsvabhāvaḥ so 'bhāvaḥ. ity upāyakauśale vipratipattiḥ evam ukte āyuṣmān subhūtir bhagavantam etad avocat: tat kiṃ punar bhagavann abhāvenābhāvaḥ śakyo 'bhisaṃboddhum? bhagavān āha: na subhūte. subhūtir āha: tat kiṃ punar bhagavan bhāvena bhāvaḥ śakyo 'bhisaṃboddhum? bhagavān āha: na subhūte. subhūtir āha: tat kiṃ bhagavann abhāvena bhāvaḥ śakyo 'bhisaṃboddhum? bhagavān āha: na subhūte. subhūtir āha: tat kiṃ bhagavan bhāvenābhāvaḥ śakyo 'bhisaṃboddhum? bhagavān āha: na subhūte. subhūtir āha: tan mā haiva bhagavan na prāptir nābhisamayo bhaviṣyati? yadi nābhāvenābhāvasyābhisamayo, na bhāvena bhāvasyābhisamayo, nābhāvena bhāvasyābhisamayo, na bhāvenābhāvasyābhisamayaḥ. bhagavān āha: asyābhisamayo na punar anena catuḥprakārābhinihāreṇa. subhūtir āha: katham idānīṃ bhagavann abhisamayaḥ? bhagavān āha: naivābhāvo na bhāvaḥ, sa tādṛśo 'bhisamayo yatraite prapañcā na saṃvidyante, aprapañco niṣprapañcābhisamayaḥ. ity abhisamaye vipratipattiḥ evam ukte āyuṣmān subhūtir bhagavantam etad avocat: kiṃ punar bhagavan bodhisattvasya mahāsattvasya prapañcaḥ? bhagavān āha: rūpan nityam anityam iti vā bodhisattvasya mahāsattvasya prapañcaḥ, vedanā saṃjñā saṃskārā, vijñānaṃ nityam anityam iti vā prapañcaḥ, rūpaṃ sukhaṃ duḥkham iti vā, vedanā saṃjñā saṃskārā, vijñānaṃ sukhaṃ duḥkham iti vā prapañcaḥ, rūpam ātmānātmeti, vedanā saṃjñā saṃskārā, vijñānam ātmānātmeti prapañcaḥ, rūpaṃ śāntam aśāntam iti vā, vedanā saṃjñā saṃskārā, vijñānaṃ śāntam aśāntam iti vā prapañcaḥ, rūpaṃ parijñeyam aparijñeyam iti vā prapañcaḥ, vedanā saṃjñā (psp_5:151) saṃskārā, vijñānaṃ parijñeyam aparijñeyam iti vā prapañcaḥ, evaṃ skandhadhātvāyatanapratītyasamutpādapratītyasamutpādāṅgāni ca nityānityasukhaduṣkhātmānātmaśāntāśāntaparijñeyāparijñeyam iti vā prapañcaḥ. duṣkham āryasatyaṃ parijñeyam iti prapañcaḥ, samudayaḥ prahātavya iti prapañcaḥ, nirodhaḥ sākṣātkartavya iti prapañcaḥ, mārge bhāvayitavya iti prapañcaḥ, catvāri dhyānāni bhāvayitavyānīti prapañcaḥ, catvāry apramāṇāni bhāvayitavyānīti prapañcaḥ, catasra ārūpyasamāpattayo bhāvayitavyā iti prapañcaḥ, catvāri smṛtyupasthānāni bhāvayitavyānīti prapañcaḥ, catvāri samyakprahāṇāni catvāra ṛddhipādāḥ pañcendriyāṇi pañca balāni sapta bodhyaṅgāni bhāvayitavyānīti prapañcaḥ, āryāṣṭāṅgamārgo bhāvayitavya iti prapañcaḥ, śūnyatānimittāpraṇihitavimokṣamukhāni bhāvayitavyānīti prapañcaḥ, aṣṭavimokṣanavānupūrvavihārasamāpattayo bhāvayitavyā iti prapañcaḥ, srotaāpattiphalaṃ sakṛdāgāmiphalam anāgāmiphalam arhattvam atikramiṣyāmīti prapañcaḥ, pratyekāṃ bodhim atikramiṣyāmīti prapañcaḥ, daśabodhisattvabhūmiḥ paripūrayiṣyāmīti prapañcaḥ, bodhisattvaniyāmam avakramiṣyāmīti prapañcaḥ, buddhakṣetraṃ pariśodhayiṣyāmīti prapañcaḥ, sattvān paripācayiṣyāmīti prapañcaḥ, dānapāramitāyāñ cariṣyāmīti prapañcaḥ, śīlapāramitāyāṃ kṣāntipāramitāyāṃ vīryapāramitāyāṃ dhyānapāramitāyāṃ, prajñāpāramitāyāṃ cariṣyāmīti prapañcaḥ, adhyātmaśūnyatāṃ bahirdhāśūnyatām adhyātmabahirdhāśūnyatāṃ yāvad abhāvasvabhāvaśūnyatāṃ bhāvayiṣyāmīti prapañcaḥ, catvāri vaiśāradyāni daśatathāgatabalāni catasraḥ pratisaṃvido 'ṣṭādaśāveṇikān buddhadharmān utpādayiṣyāmīti prapañcaḥ, sarvākārajñatām anuprāpsyāmīti prapañcaḥ, sarvavāsanānusaṃdhikleśān prahāsyāmīti prapañcaḥ. tasmād bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran rūpaṃ nityam anityam ity aprapañcan na prapañcayati, sukhaṃ duḥkham iti, ātmānātmeti, śāntam aśāntam iti, parijñeyam aparijñeyam ity aprapañcan na prapañcayati, vedanā saṃjñā saṃskārā, vijñānaṃ nityam anityam aprapañcan na prapañcayati, sukhaṃ duḥkham ity, ātmānātmeti, śāntam aśāntam iti, parijñeyam aparijñeyam ity aprapañcan na prapañcayati. evaṃ skandhadhātvāyatanapratītyasamutpādān pratītyasamutpādāṅgāni ca nityam anityam iti, sukhaṃ duḥkham (psp_5:152) iti, ātmānatmeti, śāntam aśāntam iti, parijñeyam aparijñeyam iti vāprapañcan na prapañcayati. evaṃ sarvapāramitāḥ sarvaśūnyatā bodhipakṣyadharmāryasatyāpramāṇadhyānārūpyavimokṣasamādhisamāpattidhāraṇīmukhaśūnyatānitmittāpraṇihitābhijñādaśabalavaiśāradyapratisaṃvidāveṇikābuddhadharmān sarvān aprapañcān na prapañcayati, srotaāpannasakṛdāgāmyanāgāmyarhattvapratyekabuddhabodhim atikramiṣyāmity aprapañcan na prapañcayati. sarvākārajñatām atikramiṣyāmity aprapañcan na prapañcayati. tat kasya hetoḥ? na hi svabhāvaḥ svabhāvaṃ prapañcayati, abhāvo vābhāvaṃ prapañcayati, na hi svabhāvo 'bhāvaṃ vā sthāpayitvā anyat kiñcid upalabhate, yaṃ vā prapañcayet, yatra vā prapañcayet, yena vā prapañcayet. tasmāt tarhi subhūte niṣprapañcaṃ rūpaṃ, vedanā saṃjñā saṃskārā, niṣprapañcaṃ vijñānaṃ, niṣprapañcāḥ skandhadhātvāyatanapratītyasamutpādāḥ, pratītyasamutpādāṅgāni ca niṣprapañcāni, sarvapāramitāḥ sarvaśūnyatāḥ sarvabodhipakṣyā dharmāḥ sarvasamādhayaḥ sarvadhāraṇīmukhāny āryasatyāpramāṇadhyānārūpyasamāpattayo 'ṣṭavimokṣānavānupūrvavihārasamāpattayo niṣprapañcāḥ, śūnyatā nimittāpraṇihitābhijñādaśabalavaiśāradyapratisaṃvido niṣprapañcāḥ, aṣṭādaśāveṇikā buddhadharmā niṣprapañcāḥ, daśabodhisattvabhūmayo niṣprapañcāḥ, anuttarā samyaksaṃbodhir niṣprapañcā. evaṃ khalu subhūte bodhisattvena mahāsattvena niṣprapañcena prajñāpāramitāyāṃ caritavyam. subhūtir āha: kathaṃ bhagavan rūpaṃ niṣprapañcaṃ yāvad vijñānaṃ niḥprapañcaṃ peyālaṃ yāvad bodhir niṣprapañcā? evam ukte bhagavān āyuṣmantaṃ subhūtim etad avocat: nāsti subhūte rūpasya svabhāvo, nāsti vedanāyā nāsti saṃjñāyā nāsti saṃskārāṇāṃ nāsti vijñānasya svabhāvo, nāsti skandhadhātvāyatanapratītyasamutpādasya pratītyasamutpādāṅgānāṃ svabhāvo nāsti pāramitānāṃ svabhāvo nāsti śūnyatāmukhānāṃ svabhāvaḥ. evaṃ nāsti bodhipakṣyadharmāryasatyāpramāṇadhyānārūpyavimokṣasamādhisamāpattidhāraṇīmukhaśūnyatānimittāpraṇihitābhijñādaśabalavaiśāradyapratisaṃvidāveṇikabuddhadharmāṇāṃ svabhāvo nāsti sarvākārajñatāyāḥ svabhāvo, yasya svabhāvaṃ nāsti so 'prapañco 'nena subhūte kāraṇena niṣprapañcaṃ rūpaṃ, vedanā saṃjñā saṃskārāḥ, niṣprapañcaṃ vijñānaṃ, niṣprapañcāḥ skandhadhātvāyatanapratītyasamutpādāḥ, (psp_5:153) pratītyasamutpādāṅgāni ca niṣprapañcāni, sarvāḥ pāramitāḥ sarvaśūnyatā bodhipakṣyā dharmā niṣprapañcāḥ, āryasatyāpramāṇadhyānārūpyasamāpattayo vimokṣasamādhisamāpattidhāraṇīmukhāni niṣprapañcāni, śūnyatānimittāpraṇihitābhijñādaśabalavaiśāradyapratisaṃvidāveṇikābuddhadharmā niṣprapañcāḥ, daśabodhisattvabhūmayo niṣprapañcāḥ, sarvākārajñatā niṣprapañcā. evaṃ khalu subhūte bodhi sattvo mahāsattvaḥ prajñāpāramitāyāṃ caran bodhisattvaniyāmam avakrāmati. evam ukte āyuṣmān subhūtir bhagavantam etad avocat: yadi bhagavan na kasyacid dharmasya svabhāva upalabhate, tat katamena mārgeṇa bodhisattvo mahāsattvo bodhisattvaniyāmam avakrāmati? kiṃ śrāvakamārgeṇa vā pratyekabuddhamārgeṇa vā buddhamārgeṇa vā? evam ukte bhagavān āyuṣmantaṃ subhūtim etad avocat: na subhūte śrāvakamārgeṇa vā bodhisattvo mahāsattvo bodhisattvaniyāmam avakrāmati na pratyekabuddhamārgeṇa vā na buddhamārgeṇa vā. api tu khalu punaḥ subhūte bodhisattvo mahāsattvaḥ sarvamārgeṣu śikṣitvā bodhisattvaniyāmam avakrāmati, tadyathāpi nāma subhūte arhan sarvamārgeṣu śikṣitvā samyaktvaniyāmam avakrāmati, na ca tāvat phalaṃ prāpnoti, yāvan na phalamārgam utpādayati. evam eva subhūte bodhisattvo mahāsattvaḥ sarvamārgān utpādya bodhisattvaniyāmam avakrāmati, na ca tāvat sarvākārajñatām anuprāpnoti, yāvan na vajropamaḥ samādhiḥ pratilabdho bhavati, tataḥ sa ekalakṣaṇasamāyuktayā prajñayā sarvākārajñatām anuprāpnoti. iti viparyāse vipratipattiḥ evam ukte āyuṣmān subhūtir bhagavantam etad avocat: yadi bhagavan bodhisattvo mahāsattvaḥ sarvamārgān paripūrya bodhisattvaniyāmam avakrāmati, nanu bhagavann anyo 'ṣṭamakasya mārgaḥ, anyaḥ srotaāpannasyānyaḥ sakṛdāgāmitāyāḥ pratipannakasyānyaḥ sakṛdāgāmino 'nyo 'nāgāmitāyāḥ pratipannakasyānyo 'nāgāmino 'nyo 'rhattvapratipannakasyānyo 'rhato mārgaḥ, anyaḥ pratyekabuddhasyānyas tathāgatasyārhataḥ samyaksaṃbuddhasya mārgaḥ? yadi bhagavann anya eva mārgaḥ, tat kathaṃ bodhisattvo mahāsattvaḥ sarvamārgān paripūrya bodhisattvaniyāmam avakrāmati? (psp_5:154) yadi bhagavan bodhisattvena mahāsattvena sarvamārgāḥ paripurayitavyāḥ, mā khalu bhagavan bodhisattvo mahāsattvo 'ṣṭamakamārgam utpādyāṣṭamako bhaviṣyati, darśanamārgam utpādya srotaāpanno bhaviṣyati, bhāvanāmārgam utpādya sakṛdāgāmitāyai pratipannakaḥ sakṛdāgāmī bhaviṣyaty, anāgāmitāyai pratipannako anāgāmī bhaviṣyati, arhattvapratipannako 'rhan bhaviṣyati, pratyekabuddhamārgam utpādya pratyekabuddho bhaviṣyaty, asthānaṃ bhagavann anavakāśo yad bodhisattvo mahāsattvo 'ṣṭamakamārgam utpādyāṣṭamakaḥ, syād aṣṭamako bhūtvā bodhisattvaniyāmam avakrāmed iti, nedaṃ sthānaṃ vidyate, bodhisattvaniyāmam avakrāmya sarvākārajñatām anuprāpnuyād iti, nedaṃ sthānaṃ vidyate, evaṃ srotaāpattiphalaṃ prāpya sakṛdāgāmiphalaṃ prāpyānāgāmiphalaṃ prāpyārhattvaṃ prāpya pratyekāṃ bodhiṃ prāpya bodhisattvaniyāmam avakrāmed iti, nedaṃ sthānaṃ vidyate, bodhisattvaniyāmam avakramya sarvākārajñatām anuprāpnuyād iti, nedaṃ sthānaṃ vidyate. tat kathaṃ bhagavan jānīyāma vayaṃ bodhisattvo mahāsattvaḥ sarvamārgān utpādya bodhisattvaniyāmam avakrāmatiti? evam ukte bhagavān āyuṣmantaṃ subhūtim etad avocat: evam etat subhūte evam etat, asthānaṃ subhūte anavakāśo yad bodhisattvo mahāsattvo 'ṣṭamako bhūtvā srotaāpattiphalaṃ prāpya sakṛdāgāmiphalaṃ prāpyānāgāmiphalaṃ prāpyārhattvaṃ prāpya pratyekāṃ bodhiṃ prāpya bodhisattvaniyāmam avakrāmed iti, nedaṃ sthānaṃ vidyate, bodhisattvaniyāmam avakramya sarvākārajñatām anuprāpnuyād iti, nedaṃ sthānaṃ vidyate. subhūtir āha: kathaṃ bhagavann etān mārgān prāpya bodhisattvo mahāsattvaḥ sarvākārajñatām anuprāpnoti? evam ukte bhagavān āyuṣmantaṃ subhūtim etad avocat: iha subhūte bodhisattvo mahāsattvaḥ prathamacittotpādam upādāya ṣaṭsu pāramitāsu carann aṣṭau bhūmīr jñānena ca darśanena cātikrāmati. katamā aṣṭa? yad uta śuklavidarśanābhūmir gotrabhūmir aṣṭamakabhūmir darśanabhūmis tanūbhūmir vītarāgabhūmiḥ kṛtāvībhūmiḥ pratyekabuddhabhūmir, ayaṃ bhūminirdeśaḥ. sa imā aṣṭau bhūmīr jñānena darśanena cātikramya mārgajñatayā bodhisattvaniyāmam avakrāmati, bodhisattvaniyāmam avakramya (psp_5:155) sarvākārajñatājñānena sarvavāsanānusaṃdhikleśān prajahāti. tat kasya hetoḥ? tathā hi subhūte yad aṣṭamakasya jñānañ ca prahāṇañ ca sā bodhisattvasya mahāsattvasya kṣāntir, yaṃ srotaāpannasya jñānañ ca prahāṇañ ca sā bodhisattvasya mahāsattvasya kṣāntir, yat sakṛdāgāmino jñānañ ca prahāṇañ ca sā bodhisattvasya mahāsattvasya kṣāntir, yad anāgāmino jñānañ ca prahāṇañ ca sā bodhisattvasya mahāsattvasya kṣāntir, yad arhato jñānañ ca prahāṇañ ca sā bodhisattvasya mahāsattvasya kṣāntir, yat pratyekabuddhasya jñānañ ca prahāṇañ ca sā bodhisattvasya mahāsattvasya kṣāntiḥ. evaṃ khalu subhūte bodhisattvo mahāsattvaḥ sarvamārgān sarvaśrāvakapratyekabuddhānāṃ paripūrya mārgajñatayā bodhisattvaniyāmam avakrāmati, bodhisattvaniyāmam avakramya sarvākārajñatājñānena ca sarvavāsanānusaṃdhikleśān prajahāti. evaṃ khalu subhūte bodhisattvena mahāsattvena sarvamārgān paripūryānuttarā samyaksaṃbodhir abhisaṃbodhavyā anuttarāṃ samyaksaṃbodhim abhisaṃbudhya sarvasattvānāṃ phalopabhogena bhavitavyam. evam ukte āyuṣmān subhūtir bhagavantam etad avocat: ya ime bhagavan mārgā ākhyātāḥ śrāvakamārgaḥ pratyekabuddhamārgo buddhamārgaḥ, eṣāṃ katamo 'yaṃ bhagavan mārgajñatāmārgaḥ? bhagavān āha: iha subhūte bodhisattvena mahāsattvena sarvamārgākārajñatāviśuddhir utpādayitavyā, tatreyaṃ subhūte sarvadharmā mārgākārajñatāviśuddhiḥ. yair ākārair yair liṅgair yair nimittaiḥ sarvamārgākārajñatā visuddhir bhavati, te ākārās tāni liṅgāni tāni nimittāni bodhisattvena mahāsattvenābhisaṃboddhavyāni, abhisaṃbudhya pareṣām ākhyātavyāni nirdeśayitavyāni prakāśayitavyāni prajñepayitavyāni prasthāpayitavyāni, vivaritavyāni parebhyo vinayārthāya yathā pare jānīyur iti. tatra bodhisattvena mahāsattvena sarvasattvarutasaṃketaghoṣāḥ samudānayitavyā uccārayitavyāś ca, yai rutasaṃketaghoṣaiḥ trisāhasre mahāsāhasre lokadhātau vijñāpayati yadidaṃ pratiśrutkopamā jñānena. tad anena subhūte paryāyeṇa bodhisattvena mahāsattvena sarvamārgākārajñatā paripūrayitavyā, sarvamārgākārajñatāṃ paripūrya sattvānām āśayo jñātavyaḥ, nairayikānāṃ sattvānāṃ nairayiko mārgo jñātavyo hetur jñātavyaḥ phalaṃ jñātavyaṃ tataś ca nairayikamārgān nivārayitavyāḥ, hetuto nivārayitavyāḥ, phalato nivārayitavyāḥ, tiryagyonigatānāṃ (psp_5:156) sattvānāṃ tiryagmārgo jñātavyo hetur jñātavyo phalaṃ jñātavyaṃ tataś ca tiryagmārgān nivārayitavyāḥ, hetuto nivārayitavyāḥ, phalato nivārayitavyāḥ. evaṃ kiṃnarāṇāṃ mahoragānāṃ nāgānāṃ yakṣāṇāṃ rākṣasānāṃ gandharvāṇām asurāṇāṃ garuḍānāṃ guhyakānāṃ cāraṇānāṃ vidyādharāṇāṃ siddhānāṃ sādhyānāṃ manuṣyāṇāṃ mārgo jñātavyo hetur jñātavyaḥ phalaṃ jñātavyaṃ, cāturmahārājakānāṃ devānāṃ trayastriṃśānāṃ yāmānāṃ tuṣitānāṃ nirmāṇaratīnāṃ paranirmitavaśavartināṃ devānāṃ mārgo jñātavyo hetur jñātavyaḥ phalaṃ jñātavyaṃ, brahmapāriṣadyānāṃ devānāṃ brahmapurohitānāṃ mahābrahmāṇo mārgo jñātavyo hetur jñātavyaḥ phalaṃ jñātavyam, ābhāsvarāṇāṃ parīttābhānām apramāṇābhānāṃ parīttaśubhānāṃ apramāṇaśubhānāṃ śubhakṛtsnānām anubhrakānāṃ puṇyaprasavānāṃ bṛhatphalānām asaṃjñisattvānāṃ śuddhāvāsānām aspṛhāṇām atapānāṃ sudṛśānāṃ sudarśanānāṃ akaniṣṭhānāṃ devānāṃ, ākāśānantyāyatanānāṃ devānāṃ vijñānānantyāyatanānām ākiṃcanyāyatanānāṃ naivasaṃjñānāsaṃjñāyatanānāṃ devānāṃ mārgo jñātavyo hetur jñātavyaḥ phalaṃ jñātavyam. catvāri smṛtyupasthānāni bhāvayitavyāni, catvāri samyakprahāṇāni jñātavyāni, catvāra ṛddhipādāḥ jñātavyāḥ, pañcendriyāṇi jñātavyāni, pañcabalāni jñātavyāni, saptabodhyaṅgāni jñātavyāni, āryāṣṭāṅgamārgo jñātavyaḥ, śūnyatānimittāpraṇihitavimokṣamukhāni jñātavyāni, āryasatyāpramāṇadhyānārūpyasamāpattayo jñātavyāḥ, aṣṭavimokṣanavānupūrvavihārasamāpattayo jñātavyāḥ, sarvapāramitāḥ sarvaśūnyatāḥ sarvasamādhayaḥ sarvadhāraṇīmukhāni jñātavyāni, pañcābhijñā jñātavyāḥ, daśabodhisattvabhūmayo jñātavyāḥ, daśatathāgatabalāni jñātavyāni, catvāri vaiśāradyāni catasraḥ pratisaṃvido 'ṣṭādaśāveṇikā buddhadharmā jñātavyāḥ, mahāmaitrī mahākaruṇā jñātavyā. yaiś ca mārgair ye sattvāḥ srotaāpattiphale pratiṣṭhāpayitavyāḥ tān srotaāpattiphale pratiṣṭhāpayati, ye sakṛdāgāmiphale pratiṣṭhāpayitavyāḥ tān sakṛdāgāmiphale pratiṣṭhāpayati, ye anāgāmiphale pratiṣṭhāpayitavyāḥ tān anāgāmiphale pratiṣṭhāpayati, ye 'rhattve pratiṣṭhāpayitavyās tān arhattve pratiṣṭhāpayati, ye pratyekāyāṃ bodhau pratiṣṭhāpayitavyā tān pratyekāyāṃ bodhau pratiṣṭhāpayati, ye 'nuttarāyāṃ samyaksaṃbodhau pratiṣṭhāpayitavyās tān anuttarāyāṃ samyaksaṃbodhau pratiṣṭhāpayati, iyaṃ subhūte sarvamārgākārajñatā (psp_5:157) bodhisattvasya mahāsattvasya yatra bodhisattvo mahāsattvaḥ śikṣitvā sattvānām āśayam avatarati, sattvānām āśayam avatīrya tathā dharmaṃ deśayati yathāsya sā dharmadeśanāmoghākṣaṇā bhavati. tat kasya hetoḥ? tathā hy asya puruṣendriye parāparajñānaṃ suvibhaktaṃ suvijñātaṃ ca bhavati, sattvānāṃ gatiṃ cyutim upapattiṃ ca prajānāti. evaṃ khalu subhūte bodhisattvena mahāsattvena prajñāpāramitāyāṃ caritavyam, atra hi prajñāpāramitāyāṃ caritavyaṃ sarvadharmā antargatā, ye kecid bodhipakṣyā dharmā, yatra bodhisattvair mahāsattvaiś caritavyaṃ śrāvakayānikair vā pratyekabuddhayānikair vā caritavyam. evam ukte āyuṣmān subhūtir bhagavantam etad avocat: yadi bhagavan ye bodhipakṣyā dharmā yāvad yā bodhiḥ sarva ete dharmā na saṃyuktā na visaṃyuktāḥ, arūpiṇo 'nidarśanā apratighā ekalakṣaṇā yad utālakṣaṇāḥ, tat kathaṃ bhagavan bodhipakṣyā dharmā bodher āhārikā bhavanti? evaṃ bhagavan na saṃyuktā na visaṃyuktā arūpiṇo 'nidarśanā apratighā ekalakṣaṇā yad utālakṣaṇā dharmā na kasyacid dharmasyāhārikā vāpahārikā vā, tadyathāpi nāma bhagavann ākāśan na kasyacid dharmasyāhārakaṃ vāpahārakaṃ vā. evam eva bhagavan svalakṣaṇaśūnyā dharmā na kasyacid dharmasyāhārakā vāpahārakā vā. bhagavān āha: evam etat subhūte evam etat, na subhūte svalakṣaṇaśūnyā dharmāḥ kasyacid dharmasyāhārakā vāpahārakā vā, ye vā subhūte sattvāḥ svalakṣaṇaśūnyān dharmān na jānanti, teṣām arthāyaivaṃ nirdiśyate, ime bodhipakṣyā dharmā bodher āhārakā bhavanti. iti mārge vipratipattiḥ api tu khalu subhūte yañ ca rūpaṃ yā ca vedanā yā ca saṃjñā ye ca saṃskārā yac ca vijñānaṃ ye ca skandhā ye ca dhātavo yāni cāyatanāni yaś ca pratītyasamutpādo yāni ca pratītyasamutpādāṅgāni yā ca dānapāramitā yā ca śīlapāramitā yā ca kṣāntipāramitā yā ca vīryapāramitā yā ca dhyānapāramitā yā ca prajñāpāramitā yā cādhyātmaśūnyatā yā ca bahirdhāśūnyatā yā cādhyātmabahirdhāśūnyatā yā ca yāvad abhāvasvabhāva śūnyatā yac ca prathamaṃ dhyānaṃ yac ca dvitīyaṃ dhyānaṃ yac ca tṛtīyaṃ dhyānaṃ yac ca caturthaṃ dhyānaṃ, yac cākāśānantyāyatanaṃ yac ca vijñānānantyāyatanaṃ yac cākiṃcanyāyatanaṃ yac ca naivasaṃjñānā saṃjñāyatanaṃ yā ca mahāmaitrī yā ca mahākaruṇā yā ca mahāmuditā yā ca (psp_5:158) mahopekṣā ye ca smṛtyupasthānasamyakprahāṇarddhipādendriyabalabodhyaṅgamārgā yā ca śūnyatā yac cānimittaṃ yac cāpraṇihitaṃ ye cāṣṭavimokṣā yāś ca navānupūrvavihārasamāpattayo yāni cāryasātyāni yāś cābhijñā ye ca samādhayo yāni ca dhāraṇīmukhāni yāś ca daśabodhisattvabhūmayo yāni ca daśatathāgatabalāni yāni ca catvāri vaiśāradyāni yāś ca catasraḥ pratisaṃvido ye cāṣṭādaśāveṇikā buddhadharmā yā ca mahākaruṇā yā ca yāvat sarvākārajñatā, ārye 'smin dharmavinaye sarva ete dharmā na saṃyuktā na visaṃyuktā arūpiṇo 'nidarśanā apratighā ekalakṣaṇā yad utālakṣaṇāḥ. te ca khalu punaḥ subhūte tathāgatena sattvānām avatāraṇārthāya lokavyavahāreṇa vyavakṛtās te dharmā prajñāpayitavyāḥ, na punaḥ paramārthena. tatra subhūte bodhisattvena mahāsattvena sarvatra śikṣitavyaṃ jñānena ca darśanena ca śikṣitvā kecid dharmāḥ pratibodhavyāḥ kecin na pratibodhavyāḥ subhūtir āha: katame dharmā bodhisattvena mahāsattvena jñānena ca darśanena ca śikṣitvā na pratibodhavyāḥ? katame dharmāḥ pratibodhavyāḥ? bhagavān āha: śrāvakabhūmiḥ pratyekabuddhabhūmiś ca śikṣitvā jñānena ca darśanena ca na pratibodhavyā, sarvākārajñatā jñānena ca darśanena ca pratibodhavyā, sarvākārajñatājñānena sarvākāraiḥ sarvadharmāś ca pratibodhavyāḥ. evaṃ khalu subhūte bodhisattvena mahāsattvena ārye 'smin dharmavinaye prajñāpāramitāyāṃ śikṣitavyam. evam ukte āyuṣmān subhūtir bhagavantam etad avocat: āryo dharmavinayo 'nāryo dharmavinaya iti bhagavann ucyate, katamo bhagavann āryo dharmavinayaḥ? katamo bhagavann anāryo dharmavinayaḥ? kiyatā bhagavann āryo dharmavinayaḥ? kiyatā bhagavann anāryo dharmavinaya ity ucyate? evam ukte bhagavān āyuṣmantaṃ subhūtim etad avocat: iha subhūte śrāvakāḥ pratyekabuddhā bodhisattvāś ca mahāsattvāś ca tathāgatā arhantaḥ samyaksaṃbuddhā rāgena na saṃyuktā na visaṃyuktā, doṣeṇa na saṃyuktā na visaṃyuktā, mohena na saṃyuktā na visaṃyuktā, satkāyadṛṣṭyā na saṃyuktā na visaṃyuktā, vicikitsayā na saṃyuktā na visaṃyuktāḥ, śīlavrataparāmarśena na saṃyuktā na visaṃyuktāḥ, kāmarāgavyāpādair na saṃyuktā na visaṃyuktā, rūparāgārūpyarāgair na saṃyuktā na visaṃyuktā, avidyayā na saṃyuktā na visaṃyuktā, mānena na saṃyuktā na visaṃyuktā, (psp_5:159) auddhatyena na saṃyuktā na visaṃyuktāḥ, prathamena dhyānena na saṃyuktā na visaṃyuktā, dvitīyena dhyānena tṛtīyena dhyānena, caturthena dhyānena na saṃyuktā na visaṃyuktā, maitryā karuṇayā muditayopekṣayā na saṃyuktā na visaṃyuktāḥ, ākāśānantyāyatanena vijñānānantyāyatanenākiṃcanyāyatanena naivasaṃjñānāsaṃjñāyatanena na saṃyuktā na visaṃyuktāḥ, smṛtyupasthānasamyakprahāṇarddhipādendriyabalabodhyaṅgamārgeṇa na saṃyuktā na visaṃyuktā, āryasatyaiḥ śūnyatānimittāpraṇihitair na saṃyuktā na visaṃyuktāḥ, aṣṭavimokṣair navānupūrvavihārasamāpattibhiḥ pañcabhir abhijñābhir na saṃyuktā na visaṃyuktāḥ, samādhibhidhāraṇīmukhair na saṃyuktā na visaṃyuktāḥ, dānapāramitayā na saṃyuktā na visaṃyuktāḥ, śīlapāramitayā kṣāntipāramitayā vīryapāramitayā dhyānapāramitayā, prajñāpāramitayā na saṃyuktā na visaṃyuktāḥ, adhyātmaśūnyatayā na saṃyuktā na visaṃyuktā, bahirdhāśūnyatayā na saṃyuktā na visaṃyuktā, adhyātmabahirdhāśūnyatayā na saṃyuktā na visaṃyuktā, yāvad abhāvasvabhāvaśūnyatayā na saṃyuktā na visaṃyuktāḥ, daśabhis tathāgatabalair na saṃyuktā na visaṃyuktāḥ, caturbhir vaiśāradyaiś catasṛbhiḥ pratisaṃvidbhir aṣṭādaśābhir āveṇikair buddhadharmair na saṃyuktā na visaṃyuktāḥ, saṃskṛtadhātāv asaṃskṛtadhātau na saṃyuktā na visaṃyuktāḥ. tat kasya hetoḥ? tathā hi sarvadharmā arūpiṇo 'nidarśanā apratighā ekalakṣaṇā yad utālakṣaṇāḥ, te arūpiṇo 'rūpibhiḥ sārdhaṃ na saṃyuktā vā na visaṃyuktā vā, anidarśanā nidarśanaiḥ sārdhaṃ na saṃyuktā vā na visaṃyuktā vā, apratighā apratighaiḥ sārdhaṃ na saṃyuktā vā na visaṃyuktā vā, alakṣaṇā alakṣaṇaiḥ sārdhaṃ na saṃyuktā vā na visaṃyuktā vā. iti vipakṣapratipakṣayor vipratipattiḥ imā subhūte 'rūpiṇo 'nidarśanā apratighā ekalakṣaṇā yad utālakṣaṇā pāramitā bodhisattvānāṃ mahāsattvānāṃ yatra bodhisattvair mahāsattvaiḥ śikṣitavyaṃ, yatra śikṣitvā na kasyacid dharmasya lakṣaṇam upalabhyate. evam ukte āyuṣmān subhūtir bhagavantam etad avocat: na punar bhagavan rūpalakṣaṇe śikṣitavyaṃ na vedanālakṣaṇe na saṃjñālakṣaṇe na saṃskāralakṣaṇe na vijñānalakṣaṇe śikṣitavyaṃ, na cakṣuḥśrotraghrāṇajihvākāyamanolakṣaṇe śikṣitavyaṃ, na rūpaśabdagandharasaspraṣṭavyadharmalakṣaṇe śikṣitavyaṃ, na pṛthivīdhātulakṣaṇe śikṣitavyaṃ, nābdhātulakṣaṇe na tejodhātulakṣaṇe na vāyudhātulakṣaṇe nākāśadhātulakṣaṇe (psp_5:160) na vijñānadhātulakṣaṇe śikṣitavyaṃ, na dānaparamitālakṣaṇe śikṣitavyaṃ, na śīlapāramitālakṣaṇe na kṣāntipāramitālakṣaṇe na vīryapāramitālakṣaṇe na dhyānapāramitālakṣaṇe na prajñāpāramitālakṣaṇe śikṣitavyaṃ, nādhyātmaśūnyatālakṣaṇe na bahirdhāśūnyatālakṣaṇe nādhyātmabahirdhāśūnyatālakṣaṇe na yāvad abhāvasvabhāvaśūnyatālakṣaṇe śikṣitavyaṃ, na prathamadhyānalakṣaṇe śikṣitavyaṃ, na dvitīyadhyānalakṣaṇe na tṛtīyadhyānalakṣaṇe na caturthadhyānalakṣaṇe śikṣitavyaṃ, na mahāmaitrīlakṣaṇe na mahākaruṇālakṣaṇe na muditālakṣaṇe nopekṣālakṣaṇe śikṣitavyaṃ, nākāśānantyāyatanalakṣaṇe na vijñānānantyāyatanalakṣaṇe nākiṃcanyāyatanalakṣaṇe naivasaṃjñānāsaṃjñāyatanalakṣaṇe śikṣitavyaṃ, na smṛtyupasthānasamyakprahāṇarddhipādendriyabalabodhyaṅgamārgalakṣaṇe śikṣitayaṃ, na śūnyatānimittāpraṇihitalakṣaṇe śikṣitavyaṃ, nāryasatyalakṣaṇe śikṣitavyaṃ, nāṣṭavimokṣalakṣaṇe śikṣitavyaṃ, na navānupūrvavihārasamāpattilakṣaṇe śikṣitavyaṃ, nābhijñālakṣaṇe śikṣitavyaṃ, na samādhilakṣaṇe śikṣitavyaṃ, na dhāraṇīmukhalakṣaṇe śikṣitavyaṃ, na daśatathāgatabalalakṣaṇe śikṣitavyaṃ, na caturvaiśāradyalakṣaṇe śikṣitavyaṃ, na catuḥpratisaṃvillakṣaṇe śikṣitavyaṃ, na yāvad aṣṭādaśāveṇikabuddhadharmalakṣaṇe śikṣitavyaṃ, na duḥkhāryasatyalakṣaṇe śikṣitavyaṃ, na samudayāryasatyalakṣaṇe śikṣitavyaṃ, na nirodhāryasatyalakṣaṇe śikṣitavyaṃ, na mārgāryasatyalakṣaṇe śikṣitavyaṃ, nārye 'smin dharmavinaye lakṣaṇe śikṣitavyaṃ, nānulomapratilomapratītyasamutpādalakṣaṇe śikṣitavyaṃ, na saṃskṛtadhātulakṣaṇe śikṣitavyaṃ, nāsaṃskṛtadhātulakṣaṇe śikṣitavyam. subhūtir āha: yadi bhagavann eteṣāṃ dharmāṇāṃ lakṣaṇe na śikṣitavyaṃ, kathaṃ bhagavan na śikṣitvā bodhisattvo mahāsattvo dharmāṇāṃ dharmalakṣaṇe śrāvakapratyekabuddhabhūmim atikramiṣyati? śrāvakapratyekabudddhabhūmim anatikramya kathaṃ bodhisattvaniyāmam avakramiṣyati? bodhisattvaniyāmam anavakramya kathaṃ sarvākārajñatām anuprāpsyati? sarvākārajñatām ananuprāpya kathaṃ dharmacakraṃ pravartayiṣyati? dharmacakram apravartya kathaṃ sattvān saṃsārāt parimocayiṣyati śrāvakayānena vā pratyekabuddhayānena vā buddhayānena vā? (psp_5:161) evam ukte bhagavān āyuṣmantaṃ subhūtim etad avocat: yadi subhūte kasyacid dharmasya lakṣaṇaṃ syāt, tadā bodhisattvena mahāsattvena lakṣaṇe śikṣitavyaṃ syād, yasmāt tarhi sarvadharmā alakṣaṇā arūpiṇo 'nidarśanā apratighā ekalakṣaṇā yad utālakṣaṇās tasmāt tad bodhisattvena mahāsattvena nāpi lakṣaṇe śikṣitavyam. tat kasya hetoḥ? yadi pūrvaṃ lakṣaṇam abhaviṣyat paścād alakṣaṇaṃ na bhaved, yasmāt tarhi subhūte pūrvam eva te sarvadharmā alakṣaṇās tasmāt tarhy apy alakṣaṇās, tasmād bodhisattvena mahāsattvena nāpi lakṣaṇe śikṣitavyaṃ, nāpy alakṣaṇe śikṣitavyam. tat kasya hetoḥ? utpādād vā tathāgatānām anutpādād vā tathāgatānāṃ sthita evaiṣa lakṣaṇadhātuḥ. iti lakṣaṇe vipratipattiḥ evam ukte āyuṣmān subhūtir bhagavantam etad avocat: yadi bhagavann alakṣaṇāḥ sarvadharmā na vilakṣaṇāḥ, ekalakṣaṇā yad utālakṣaṇās, tat kathaṃ bhagavan bodhisattvasya mahāsattvasya prajñāpāramitābhāvanā bhavati? na hi bhagavann avibhāvya prajñāpāramitāṃ bodhisattvena mahāsattvena śakyā śrāvakabhūmir vā pratyekabuddhabhūmir vā atikramitum, anatikramya śrāvakabhūmiṃ vā pratyekabuddhabhūmiṃ vā na śakyo bodhisattvena mahāsattvena bodhisattvaniyāmam avakramituṃ, bodhisattvaniyāmam anavakramya na śakyānutpattikair dharmaiḥ kṣāntir utpādayitum, anutpattikair dharmaiḥ kṣāntim anutpādya na śakyā bodhisattvābhijñā utpādayituṃ, bodhisattvābhijñānutpādya na śakyaṃ buddhakṣetraṃ pariśodhayituṃ, buddhakṣetram apariśodhya na śakyāḥ sattvān paripācāyituṃ, sattvān aparipācya na śakyā sarvākārajñatām anuprāptuṃ, sarvākārajñatām ananuprāpya na śakyaṃ dharmacakraṃ pravartayituṃ, dharmacakram apravartya na śakyāḥ sattvāḥ srotaāpattiphale pratiṣṭhāpayituṃ, na sakṛdāgāmiphale nānāgāmiphale nārhattve pratiṣṭhāpayituṃ, na pratyekabodhau pratiṣṭhāpayituṃ, nānuttarāyāṃ samyaksaṃbodhau pratiṣṭhāpayituṃ, nāpi śakyāḥ sattvā dānamaye puṇyakriyāvastūni pratiṣṭhāpayituṃ, na śīlamaye puṇyakriyāvastūni pratiṣṭhāpayituṃ, na bhāvanāmaye puṇyakriyāvastūni pratiṣṭhāpayitum. evam ukte bhagavān āyuṣmantaṃ subhūtim etad avocat: evam etat subhūte evam etat, alakṣaṇāḥ subhūte sarvadharmā na vilakṣaṇāḥ. (psp_5:162) subhūtir āha: katham alakṣaṇasya dharmasya prajñāpāramitābhavanā bhavati? bhagavān āha: na subhūte prajñāpāramitābhāvanā bodhisattvasya mahāsāttvasyaikalakṣaṇā anekalakṣaṇā, alakṣaṇā bhāvanā bodhisattvasya mahāsattvasya prajñāpāramitābhāvanā bhavati. subhūtir āha: kathaṃ bhagavann alakṣaṇā bhāvanā prajñāpāramitābhāvanā bhavati? bhagavān āha: sarvadharmabhāvanāvibhāvanā prajñāpāramitābhāvanā bhavati. subhūtir āha: kathaṃ bhagavan sarvadharmabhāvanāvibhāvanā prajñāpāramitābhāvanā bhavati? bhagavān āha: rūpabhāvanāvibhāvanā prajñāpāramitābhāvanā, vedanā saṃjñā saṃskārā, vijñānabhāvanāvibhāvanā prajñāpāramitābhāvanā, cakṣurbhāvanāvibhāvanā prajñāpāramitābhāvanā, evaṃ śrotraghrāṇajihvākāyamanobhāvanāvibhāvanā prajñāpāramitābhāvanā, rūpabhāvanāvibhāvanā prajñāpāramitābhāvanā, evaṃ śabdagandharasaspraṣṭavyadharmabhāvanāvibhāvanā prajñāpāramitābhāvanā, cakṣurvijñānabhāvanāvibhāvanā prajñāpāramitābhāvanā, cakṣuḥsaṃsparśabhāvanāvibhāvanā prajñāpāramitābhāvanā, cakṣuḥsaṃsparśapratyayavedanābhāvanāvibhāvanā prajñāpāramitābhāvanā, evaṃ śrotraghrāṇajihvākāyamanovijñānabhāvanāvibhāvanā prajñāpāramitābhāvanā, manaḥsaṃsparśabhāvanāvibhāvanā prajñāpāramitābhāvanā, manaḥsaṃsparśapratyayavedanābhāvanāvibhāvanā prajñāpāramitābhāvanā, pṛthivīdhātubhāvanāvibhāvanā prajñāpāramitābhāvanā, abdhātubhāvanāvibhāvanā prajñāpāramitābhāvanā tejodhātubhāvanāvibhāvanā prajñāpāramitābhāvanā, vāyudhātubhāvanāvibhāvanā prajñāpāramitābhāvanā, ākāśadhātubhāvanāvibhāvanā prajñāpāramitābhāvanā, vijñānadhātubhāvanāvibhāvanā prajñāpāramitābhāvanā, pratītyasamutpādabhāvanāvibhāvanā prajñāpāramitābhāvanā, avidyābhāvanāvibhāvanā prajñāpāramitābhāvanā, saṃskārabhāvanāvibhāvanā, vijñānabhāvanāvibhāvanā, nāmarūpabhāvanāvibhāvanā, ṣaḍāyatanabhāvanā vibhāvanā, sparśabhāvanā vibhāvanā, vedanābhāvanā vibhāvanā, tṛṣṇābhāvanāvibhāvanā, upādānabhāvanāvibhāvanā, bhavabhāvanāvibhāvanā, jātibhāvanāvibhāvanā, jarāmaraṇaśokaparidevaduḥkhadaurmanasyopāyāsabhāvanāvibhāvanā prajñāpāramitābhāvanā, āyūhaniryūhabhāvanāvibhāvanā prajñāpāramitābhāvanā, prathamadhyānabhavanāvibhāvanā (psp_5:163) prajñāpāramitābhāvanā, dvitīyadhyānabhāvanāvibhāvanā tṛtīyadhyānabhāvanāvibhāvanā caturthadhyānabhāvanāvibhāvanā prajñāpāramitābhāvanā, maitrībhāvanāvibhāvanā prajñāpāramitābhāvanā, karuṇābhāvanāvibhāvanā prajñāpāramitābhāvanā, muditābhāvanāvibhāvanā prajñāpāramitābhāvanā, upekṣābhāvanāvibhāvanā prajñāpāramitābhāvanā, ākāśānantyāyatanabhāvanāvibhāvanā prajñāpāramitābhāvanā, vijñānānantyāyatanabhāvanāvibhāvanā prajñāpāramitābhāvanā, ākiṃcanyāyatanabhāvanāvibhāvanā prajñāpāramitābhāvanā, naivasaṃjñānāsaṃjñāyatanabhāvanāvibhāvanā prajñāpāramitābhāvanā, buddhānusmṛtibhāvanāvibhāvanā prajñāpāramitābhāvanā, dharmānusmṛtibhāvanāvibhāvanā, saṃghānusmṛtibhāvanāvibhāvanā, śīlānusmṛtibhāvanāvibhāvanā, tyāgānusmṛtibhāvanāvibhāvanā, devānusmṛtibhāvanāvibhāvanā prajñāpāramitābhāvanā, upāyānusmṛtibhāvanāvibhāvanā, anupāyānusmṛtibhāvanāvibhāvanā prajñāpāramitābhāvanā, anityasaṃjñābhāvanāvibhāvanā duṣkhasaṃjñābhāvanāvibhāvanā, anātmasaṃjñābhāvanāvibhāvanā, ātmasaṃjñābhāvanāvibhāvanā, sattvasaṃjñābhāvanāvibhāvanā, jīvasaṃjñābhāvanāvibhāvanā, jantusaṃjñābhāvanāvibhāvanā, poṣasaṃjñābhāvanāvibhāvanā, puruṣasaṃjñābhāvanāvibhāvanā, pudgalasaṃjñābhāvanāvibhāvanā, manujasaṃjñābhāvanāvibhāvanā, mānavasaṃjñābhāvanāvibhāvanā, kārakasaṃjñābhāvanāvibhāvanā, vedakasaṃjñābhāvanāvibhāvanā, jānakasaṃjñābhāvanāvibhāvanā, paśyakasaṃjñābhāvanāvibhāvanā prajñāpāramitābhāvanā, nityānityasaṃjñābhāvanāvibhāvanā prajñāpāramitābhāvanā, śubhāśubhasaṃjñābhāvanāvibhāvanā, duḥkhāduḥkhasaṃjñābhāvanāvibhāvanā śāntāśāntasaṃjñābhāvanāvibhāvanā prajñāpāramitābhāvanā, smṛtyupasthānasamyakprahāṇarddhipādendriyabalabodhyaṅgāryāṣṭāṅgamārgabhāvanāvibhāvanā prajñāpāramitābhāvanā, śūnyatānimittāpraṇihitabhāvanāvibhāvanā prajñāpāramitābhāvanā, aṣṭavimokṣanavānupūrvavihārasamāpattibhāvanāvibhāvanā prajñāpāramitābhāvanā, savitarkasavicārasamādhyavitarkāvicārasamādhibhāvanāvibhāvanā prajñāpāramitābhāvanā, duṣkhāryasatyabhāvanāvibhāvanā prajñāpāramitābhāvanā, samudayāryasatyabhāvanāvibhāvanā, nirodhāryasatyabhāvanāvibhāvanā, mārgāryasatyabhāvanāvibhāvanā prajñāpāramitābhāvanā, duṣkhāryasatyajñānabhāvanāvibhāvanā prajñāpāramitābhāvanā, samudayāryasatyajñānabhāvanāvibhāvanā, nirodhāryasatyajñānabhāvanāvibhāvanā, mārgāryasatyajñānabhāvanāvibhāvanā, kṣayajñānabhāvanāvibhāvanā, anutpādajñānabhāvanāvibhāvanā, (psp_5:164) dharmajñānabhāvanāvibhāvanā, anvayajñānabhāvanāvibhavanā, ātmajñānabhāvanāvibhāvanā, saṃvṛtijñānabhāvanāvibhāvanā, parijayajñānabhāvanāvibhāvanā, yathārutajñānabhāvanāvibhāvanā prajñāpāramitābhāvanā, dānapāramitābhāvanāvibhāvanā prajñāpāramitābhāvanā, śīlapāramitābhāvanāvibhāvanā prajñāpāramitābhāvanā, kṣāntipāramitābhāvanāvibhāvanā prajñāpāramitābhāvanā, vīryapāramitābhāvanāvibhāvanā prajñāpāramitābhāvanā, dhyānapāramitābhāvanāvibhāvanā prajñāpāramitābhāvanā, prajñāpāramitābhāvanāvibhāvanā prajñāpāramitābhāvanā, adhyātmaśūnyatābhāvanāvibhāvanā prajñāpāramitābhāvanā, bahirdhāśūnyatābhāvanāvibhāvanā prajñāpāramitābhāvanā, adhyātmabahirdhāśūnyatābhāvanāvibhāvanā prajñāpāramitābhāvanā, yāvad abhāvasvabhāvaśūnyatābhāvanāvibhāvanā prajñāpāramitābhāvanā, abhijñābhāvanāvibhāvanā prajñāpāramitābhāvanā, daśatathāgatabalabhāvanāvibhāvanā prajñāpāramitābhāvanā, caturṇāṃ vaiśāradyānāṃ bhāvanāvibhāvanā, catasṛṇāṃ pratisaṃvidāṃ bhāvanāvibhāvanā, aṣṭādaśāveṇikabuddhadharmāṇāṃ bhāvanāvibhāvanā prajñāpāramitābhāvanā, samādhidhāraṇīmukhānāṃ bhāvanāvibhāvanā prajñāpāramitābhāvanā, mahākaruṇābhāvanāvibhāvanā prajñāpāramitābhāvanā, srotaāpattiphalabhāvanāvibhāvanā prajñāpāramitābhāvanā, sakṛdāgāmiphalabhāvanāvibhāvanā prajñāpāramitābhāvanā, anāgāmiphalabhāvanāvibhāvanā prajñāpāramitābhāvanā, arhattvaphalabhāvanāvibhāvanā prajñāpāramitābhāvanā, pratyekabodhibhāvanāvibhāvanā prajñāpāramitābhāvanā, sarvākārajñatābhāvanāvibhāvanā prajñāpāramitābhāvanā, sarvavāsanānusaṃdhikleśaprahāṇabhāvanāvibhāvanā prajñāpāramitābhāvanā. evam ukte āyuṣmān subhūtir bhagavantam etad avocat: kathaṃ bhagavan rūpabhāvanāvibhāvanā prajñāpāramitābhāvanā? vedanā saṃjñā saṃskārāḥ, kathaṃ vijñānabhāvanāvibhāvanā prajñāpāramitābhāvanā? evaṃ skandhadhātvāyatanapratītyasamutpādāḥ pratītyasamutpādāṅgāni sarvapāramitāḥ sarvaśūnyatāḥ bodhipakṣyā dharmā āryasatyāpramāṇadhyānārūpyavimokṣasamādhisamāpattidhāraṇīmukhābhijñādaśabalavaiśāradyapratisaṃvidāveṇikabuddhadharmā mahākaruṇā sarvākārajñatā, ātmasattvajīvajantupoṣapuruṣapudgalamanujamānavakārakavedakajānakapaśyakaḥ nityānityasukhaduṣkhaśāntāśāntaśubhāśubhaḥ, srotaāpattiphalaṃ (psp_5:165) sakṛdāgāmiphalam anāgāmiphalam arhattvaphalaṃ pratyekabodhir yāvat kathaṃ bhagavan sarvavāsanānusaṃdhikleśaprahāṇabhāvanāvibhāvanā prajñāpāramitābhāvanā? evam ukte bhagavān āyuṣmantaṃ subhūtim etad avocat: iha subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran rūpaṃ bhāva iti na bhāvayati, vedanā saṃjñā saṃskārā, vijñānaṃ bhāva iti na bhāvayati. tat kasya hetoḥ? nāsti subhūte bhāvasaṃjñinaḥ prajñāpāramitābhāvanā, evaṃ skandhadhātvāyatanapratītyasamutpādāḥ pratītyasamutpādāṅgāni sarvapāramitāḥ sarvaśūnyatā bodhipakṣyā dharmā āryasatyāpramāṇadhyānārūpyavimokṣasamādhisamāpattidhāraṇīmukhābhijñādaśabalavaiśāradyapratisaṃvidāveṇikābuddhadharmāḥ sarvākārajñatā bhāva iti na bhāvayati, rāgadoṣamohā bhāva iti na bhāvayati, anuśayaparyutthānāni bhāva iti na bhāvayati. tat kasya hetoḥ? nāsti subhūte bhāvasaṃjñinaḥ prajñāpāramitābhāvanā, nāsti subhūte bhāvasaṃjñino dānapāramitābhāvanā, śīlapāramitākṣāntipāramitāvīryapāramitādhyānapāramitāprajñāpāramitābhāvanā. tat kasya hetoḥ? tathā hi subhūte bhāve eṣo 'ham iti saṃjñā, dāne śīle kṣāntau vīrye dhyāne, prajñāyām eṣo 'ham iti saṃjñā, yo dvābhyām antābhyāṃ saktas tasya nāsti vimokṣo, nāsti subhūte bhāvasaṃjñinaḥ smṛtyupasthānabhāvanā na samyakprahāṇabhāvanā narddhipādabhāvanā nendriyabhāvanā na balabhāvanā na bodhyaṅgabhāvanā nāryāṣṭāṅgamārgabhāvanā na duḥkhāryasatyabhāvanā na samudayāryasatyabhāvanā na nirodhāryasatyabhāvanā na mārgāryasatyabhāvanā na śūnyatābhāvanā nānimittabhāvanā nāpraṇihitabhāvanā nāpramāṇadhyānārūpyasamāpattibhāvanā nāṣṭavimokṣabhāvanā na navānupūrvavihārasamāpattibhāvanā na sarvaśūnyatābhāvanā na samādhidhāraṇīmukhabhāvanā nābhijñābhāvanā na daśabalavaiśāradyapratisaṃvidāveṇikābuddhadharmabhāvanā na mahākaruṇābhāvanā na sarvākārajñatābhāvanā. tat kasya hetoḥ? tathā hi sa bhāve saktaḥ. evam ukte āyuṣmān subhūtir bhagavantam etad avocat: tat kim iti bhagavan bhāvaḥ? kim ity abhāvaḥ? bhagavān āha: dvayaṃ subhūte bhāvaḥ, advayam abhāvaḥ. subhūtir āha: kim iti bhagavan dvayaṃ? kim ity advayam? bhagavān āha: rūpasaṃjñinaḥ subhūte dvayaṃ, vedanāsaṃjñāsaṃskāravijñānasaṃjñino dvayaṃ, cakṣuḥsaṃjñinaḥ, evaṃ śrotraghrāṇajihvākāyamanaḥsaṃjñinaḥ, rūpasaṃjñinaḥ, evaṃ śabdagandharasaspraṣṭavyadharmasaṃjñinaḥ, (psp_5:166) cakṣurvijñānasaṃjñinaś cakṣuḥsaṃsparśasaṃjñinaś cakṣuḥsaṃsparśapratyayavedanāsaṃjñinaḥ, evaṃ śrotraghrāṇajihvākāyamanovijñānasaṃjñino manaḥsaṃsparśasaṃjñino manaḥsaṃsparśapratyayavedanāsaṃjñinaḥ, pṛthivīdhātusaṃjñinaḥ, evam abdhātutejodhātuvāyudhātvākāśadhātuvijñānadhātusaṃjñinaḥ pratītyasamutpādasaṃjñinaḥ avidyāsaṃjñinaḥ, evaṃ saṃskāravijñānanāmarūpaṣaḍāyatanasparśavedanātṛṣṇopādānabhavajātijarāmaraṇaśokaparidevaduḥkhadaurmanasyopāyāsasaṃjñinaḥ, pāramitāsaṃjñinaḥ, sarvaśūnyatāsaṃjñinaḥ, bodhipakṣyadharmāryasatyāpramāṇadhyānārūpyavimokṣasamādhisamāpattidhāraṇīmukhasaṃjñinaḥ, śūnyatānimittāpraṇihitasaṃjñinaḥ, abhijñādaśabalavaiśāradyapratisaṃvidāveṇikabuddhadharmasaṃjñinaḥ, srotaāpannasaṃjñinaḥ, sakṛdāgāmyanāgāmyarhatsaṃjñinaḥ, pratyekabuddhasaṃjñino bodhisattvasaṃjñino 'nuttarasamyaksaṃbuddhasaṃjñinaḥ, saṃskṛtadhātusaṃjñino 'saṃskṛtadhātusaṃjñino, yāvat subhūte sarvasaṃjñino dvayaṃ, yāvad asarvasaṃjñino 'dvayaṃ, yāvad dvayaṃ tāvad bhāvo, yāvad bhāvaṃ tāvat saṃskārā, yāvat saṃskārās tāvat sattvā na parimucyante jātyā jarayā vyādhinā maraṇena śokaparidevaduḥkhadaurmanasyopāyāsaiḥ. tad anena subhūte paryāyeṇaivaṃ veditavyaṃ, nāsti dvayasaṃjñino dānaṃ, nāsti śīlaṃ nāsti kṣāntir nāsti vīryaṃ nāsti dhyānaṃ nāsti prajñā nāsti mārgo nāsti jñānaṃ nāsty abhisamayo nāsty antaśo 'nulomikī kṣāntiḥ. kutaḥ punā rūpasya parijñā, vedanāyāḥ saṃjñāyāḥ saṃskārāṇāṃ, kuto vijñānasya parijñā, kutaḥ skandhadhātvāyatanapratītyasamutpādāṅgānāṃ parijñā, kutaḥ pāramitānāṃ parijñā, kutaḥ śūnyatāmukhānāṃ parijñā, kutaḥ saptatriṃśadbodhipakṣyāṇāṃ dharmāṇāṃ parijñā, kutaḥ āryasatyāpramāṇadhyānārūpyavimokṣasamādhisamāpattidhāraṇīmukhānāṃ parijñā, kutaḥ śūnyatānimittāpraṇihitābhijñādaśabalavaiśāradyapratisaṃvidāveṇikabuddhadharmāṇāṃ parijñā, kutaḥ sarvākārajñatāyāḥ parijñā yasya nāsti mārgabhāvanā, kutas tasya srotaāpattiphalaṃ, kutas tasya sakṛdāgāmiphalaṃ, kutas tasyānāgāmiphalaṃ, kutas tasyārhatvaphalaṃ, kutas tasya pratyekabuddhatvaṃ, kutas tasya sarvavāsanānusaṃdhikleśaprahāṇam. evam ukte āyuṣmān subhūtir bhagavantam etad avocat: yadi bhagavan bhāvasaṃjñina ānulomikī kṣāntir nāsti kutaḥ punaḥ prāptiḥ kuto 'bhisamayaḥ? kiṃ punar bhagavann abhāvasaṃjñina ānulomikī kṣāntiḥ? (psp_5:167) śuklavidarśanābhūmir vā gotrabhūmir vā aṣṭamakabhūmir vā darśanabhūmir vā tanūbhūmir vā vītarāgabhūmir vā kṛtāvībhūmir vā pratyekabuddhabhūmir vā bodhisattvabhūmir vā, yā ca mārgabhāvanām āgamya kleśān prajahīta śrāvakabhūmipratisaṃyuktān vā pratyekabuddhabhūmipratisaṃyuktān vā, yaiḥ kleśair āvṛto bodhisattvaniyāmam avakrāmet, bodhisattvaniyāmam avakrāman sarvākārajñatām anuprāpnuyāt, sarvākārajñatām anuprāpnuvan sarvavāsanānusaṃdhikleśān prajahīta. punar bhagavan nābhāvasaṃjñinaḥ kasyacid dharmasya sthānaṃ vā nirodho vā utpādo vā bhavati, na cānutpādyainān dharmān sarvākārajñatānuprāptum. evam ukte bhagavān āyuṣmantaṃ subhūtim etad avocat: evam etat subhūte evam etan, nābhāvasaṃjñina ānulomikī kṣāntir, na śuklavidarśanābhūmir na gotrabhūmir nāṣṭamakabhūmir na darśanabhūmir na tanūbhūmir na vītarāgabhūmir na kṛtāvībhūmir na pratyekabuddhabhūmir na bodhisattvabhūmir, na sā mārgabhāvanāyāṃ mārgabhāvanām āgamya kleśān prajahīta śrāvakabhūmipratisaṃyuktān vā pratyekabuddhabhūmipratisaṃyuktān vā, yaiḥ kleśair āvṛto bodhisattvaniyāmam avakrāmet, bodhisattvaniyāmam avakrāman sarvākārajñatām anuprāpnuyāt, sarvākārajñatām anuprāpnuvan sarvavāsanānusaṃdhikleśān prajahīta. subhūtir āha: kiṃ punar bhagavan bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carato bhāvasaṃjñā vā bhāvaty abhavasaṃjñā vā, rūpasaṃjñā vā vedanāsaṃjñā vā saṃjñāsaṃjñā vā saṃskārasaṃjñā vā vijñānasaṃjñā vā, skandhadhātvāyatanapratītyasamutpādasaṃjñā vā pratītyasamutpādāṅgasaṃjñā vā pāramitāsaṃjñā vā sarvaśūnyatāsaṃjñā vā bodhipakṣyadharmāryasatyasaṃjñā vā pramāṇadhyānārūpyavimokṣasamādhisamāpattisaṃjñā vā dhāraṇīmukhasaṃjñā vā śūnyatānimittāpraṇihitābhijñādaśabalavaiśāradyapratisaṃvidāveṇikābuddhadharmasaṃjñā vā, rāgasaṃjñā vā rāgaprahāṇasaṃjñā vā doṣasaṃjñā vā doṣaprahāṇasaṃjñā vā mohasaṃjñā vā mohaprahāṇasaṃjñā vā, avidyāsaṃjñā vāvidyāprahāṇasaṃjñā vā saṃskārasaṃjñā vā saṃskāraprahāṇasaṃjñā vā vijñānasaṃjñā vā vijñānaprahāṇasaṃjñā vā nāmarūpasaṃjñā vā nāmarūpaprahāṇasaṃjñā vā ṣaḍāyatanasaṃjñā vā ṣaḍāyatanaprahāṇasaṃjñā vā sparśasaṃjñā vā sparśaprahāṇasaṃjñā vā vedanāsaṃjñā vā vedanāprahāṇasaṃjñā vā (psp_5:168) tṛṣṇāsaṃjñā vā tṛṣṇāprahāṇasaṃjñā vopādānasaṃjñā vopādānaprahāṇasaṃjñā vā bhavasaṃjñā vā bhavaprahāṇasaṃjñā vā jātisaṃjñā vā jātiprahāṇasaṃjñā vā jarāmaraṇasaṃjñā vā jarāmaraṇaprahāṇasaṃjñā vā, śokaparidevasaṃjñā vā śokaparidevaprahāṇasaṃjñā vā duṣkhasaṃjñā vā duṣkhaprahāṇasaṃjñā vā daurmanasyopāyāsasaṃjñā vā daurmanasyopāyāsaprahāṇasaṃjñā vā, duḥkhasaṃjñā vā duḥkhaprahāṇasaṃjñā vā samudayasaṃjñā vā samudayaprahāṇasaṃjñā vā nirodhasaṃjñā vā nirodhaprahāṇasaṃjñā vā mārgasaṃjñā vā mārgaprahāṇasaṃjñā vā, sarvākārajñatāsaṃjñā vā sarvākārajñatāprahāṇasaṃjñā vā sarvavāsanānusaṃdhikleśasaṃjñā vā sarvavāsanānusaṃdhikleśaprahāṇasaṃjñā vā. bhagavān āha: na subhūte, naitat subhūte bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carataḥ kvacid dharme bhāvasaṃjñā vābhāvasaṃjñā vā, eṣaiva subhūte bodhisattvasya mahāsattvasyānulomikī kṣāntir yatra nāsti bhāvasaṃjñā vābhāvasaṃjñā vā, eṣaivāsya mārgabhāvanā yatra nāsti bhāvasaṃjñā nābhāvasaṃjñā, etad evāsya phalaṃ yatra nāsti bhāvasaṃjñā nābhāvasaṃjñā. abhāvaḥ khalu punaḥ subhūte bodhisattvasya mahāsattvasya mārgaḥ, abhāvaś caivābhisamayas, tad anenāpi subhūte paryāyeṇaivaṃ veditavyam, abhāvasvabhāvāḥ sarvadharmāḥ. evam ukte āyuṣmān subhūtir bhagavantam etad avocat: yadi bhagavann abhāvasvabhāvāḥ sarvadharmāḥ, kathaṃ bhagavann abhāvasvabhāvāḥ sarvadharmās tathāgatenābhisaṃbuddhāḥ, yeṣām abhisaṃbodhāya sarvadharmeṣu ca vaśavartitā visayavartitā cānuprāptā? evam ukte bhagavān āyuṣmantaṃ subhūtim etad avocat: ihāhaṃ subhūte pūrvaṃ bodhisattvacaryāṃ caran ṣaṭsu pāramitāsu caran viviktaṃ kāmair viviktaṃ pāpakair akuśalair dharmaiḥ savitarkaṃ savicāraṃ vivekajaṃ prītisukhaṃ prathamaṃ dhyānam upasaṃpadya vyahārṣaṃ, yāvac caturthaṃ dhyānam upasaṃpadya vyahārṣaṃ, teṣāñ ca dhyānānāṃ dhyānāṅgānāṃ ca nimittam anudgṛhṇaṃs taiś ca dhyānair dhyānāṅgaiś ca na manye, dhyānāni dhyānāṅgāni ca nāsvādayāmi, dhyānāni dhyānāṅgāni ca nopalabhe. so 'han tāni catvāri dhyānāny ākāraviśuddhāny upasaṃpadyotsāhaṃ dhyānaṃ vipākaṃ kṛtvā vābhijñājñānasākṣātkriyāyai cittam abhinirṇāmayāmi, divyaśrotrajñānasākṣātkriyāyai, cetaḥparyāyajñānasākṣātkriyāyai, pūrvanivāsānusmṛtijñānasākṣātkriyāyai, divyacakṣurjñānasākṣātkriyāyai (psp_5:169) cittam abhinirṇāmayāmi, so 'han tāsāṃ sākṣātkriyānāṃ nimittam anudgṛhṇaṃs tābhir abhijñābhir na manye, tāś ca paṃcābhijñā nāsvādayāmi nopalabhe, so 'han tāḥ pañcābhijñā ākāśasamāḥ paśyāmi samāpadye, so 'haṃ punaḥ subhūte ekalakṣaṇasamāyuktayā prajñayānuttarāṃ samyaksaṃbodhim abhisaṃbudhya yāvad idaṃ duṣkhaṃ, ayaṃ duḥkhasamudayaḥ, ayaṃ duḥkhanirodhaḥ, iyaṃ duḥkhanirodhagāminī pratipad iti, daśabhis tathāgatabalaiḥ samanvāgataś caturbhir vaiśāradyaiś catasṛbhiḥ pratisaṃvidbhir aṣṭādaśabhir āveṇikair buddhadharmaiḥ samanvāgataḥ sattvāṃs triṣu rāśiṣu vyākaromi. evam ukte āyuṣmān subhūtir bhagavantam etad avocat: kathaṃ bhagavaṃs tathāgatenārhatā samyaksaṃbuddhenābhāvasvabhāvāni catvāri dhyānāny utpāditāni ṣaḍ abhijñā utpāditāḥ sattvāsattayā ca sattvās triṣu rāśiṣu vyākṛtāḥ? evam ukte bhagavān āyuṣmantaṃ subhūtim etad avocat: sacet subhūte kāmānāṃ vā pāpakānām akuśalānāṃ dharmāṇāṃ svabhāvo vā bhāvo vābhāvo vā bhaviṣyan, nāhaṃ subhūte pūrvaṃ bodhisattvacaryāṃ caran nābhāvasvabhāvān pāpakān akuśalān dharmān viditvā prathamaṃ dhyānam upasaṃpadya vyahārṣaṃ, yasmāt tarhi subhūte kāmānāṃ svabhāvo vābhāvo vā bhāvo vā nāsti, pāpakānām akuśalānāṃ dharmāṇāṃ svabhāvo vābhāvo vā bhāvo vā nāsty anyatrābhāvasvabhāvāt, tasmād ahaṃ pūrvaṃ bodhisattvacaryāṃ caran viviktaṃ kāmair viviktaṃ pāpakair akuśalair dharmaiḥ savitarkaṃ savicāraṃ vivekajaṃ prītisukhaṃ prathamaṃ dhyānam upasaṃpadya vyahārṣaṃ, evaṃ yāvac caturthaṃ dhyānam upasaṃpadya vyahārṣam. sacet subhūte abhijñānāṃ svabhāvo vābhāvo vā bhāvo vā abhaviṣyan, nāhaṃ subhūte sarvābhijñā abhāvasvabhāvā iti viditvānuttarāṃ samyaksaṃbodhim abhisaṃbhotsye yāvat sattvāṃs tribhyo rāśibhyo na vyupaśamayiṣye, yasmāt tarhi subhūte sarvābhijñānāṃ svabhāvo vābhāvo vā bhāvo vā nāsty anyatrābhāvasvabhāvāt, tasmāt tathāgato 'rhan samyaksaṃbuddhaḥ sarvābhijñā abhāvasvabhāvā iti viditvānuttarāṃ samyaksaṃbodhim abhisaṃbuddhaḥ syāṃ, sattvāś ca triṣu rāśiṣu vyākṛtāḥ. iti bhāvanāyāṃ vipratipattiḥ (psp_5:170) ity uktā vipratipattayaḥ ity ukto mūrdhābhisamayaḥ āryapañcaviṃśatisāhasrikāyāṃ bhagavatyāṃ prajñāpāramitāyām abhisamayālaṃkārānusāreṇa saṃśodhitāyāṃ mūrdhābhisamayādhikāraḥ śikṣāpariśuddhiparivartaḥ pañcamaḥ (psp_6-8:1) pañcaviṃśatisāhasrikā prajñāpāramitā vi evam ukte āyuṣman subhūtir bhagavantam etad avocat: yadi bhagavan bodhisattvo mahāsattvo 'bhāvasvabhāvaiḥ sarvadharmaiḥ pañcabhir abhijñābhir anuttarāṃ samyaksaṃbodhim abhisaṃbudhyate, tat kathaṃ bhagavann abhāvasvabhāveṣu sarvadharmeṣu bodhisattvasya mahāsattvasyānupūrvakriyā prajñāyate 'nupūrvaśikṣānupūrvapratipat prajñāyate yayānupūrvakriyayānupūrvaśikṣayānupūrvapratipadānuttarāṃ samyaksaṃbodhim abhisaṃbudhyate? evam ukte bhagavān āyuṣmantaṃ subhūtim etad avocat: iha subhūte bodhisattvena mahāsattvena prathamam evaivaṃ śrutaṃ bhavati. buddhānāṃ bhagavatām antike bodhisattvānāṃ mahāsattvānāṃ buddhadharmaparyupāsitānāṃ pratyekabuddhānām vārhatāṃ vānāgāmināṃ vā sakṛdāgāmināṃ vā srotaāpannānāṃ vābhāvatvād buddhānāṃ bhagavatām abhāvatvāt pratyekabuddhānām abhāvatvād arhatām abhāvatvād anāgāminām abhāvatvāt sakṛdāgāminām abhāvatvāt srotaāpannānām abhāvatvāt sarvāryāṇāṃ nasti sarvasaṃskārāṇāṃ svabhāvaḥ, antaśo vālāgrakoṭīsthānamātrakam apīti tasya bodhisattvasya mahāsattvasyaivaṃ bhavati: abhāvā eva buddhā bhagavanto bodhisattvāś ca mahāsattvāḥ pratyekabuddhā arhanto 'nāgāminaḥ sakṛdāgāminaḥ srotaāpannāḥ sarvāryā yady ahaṃ bodhim abhisaṃbhotsye yadi vā nābhisaṃbhotsye 'bhāvā eva sarvadharmāḥ yan nūnam aham anuttarāṃ samyaksaṃbodhim abhisaṃbudhyeyaṃ yām abhisaṃbudhya sarvasattvān bhāvasaṃjñāyāṃ carato 'bhāve 'nuttarāyāṃ samyaksaṃbodhau pratiṣṭhāpayiṣyāmi. sa khalu punar bodhisattvo mahāsattvo 'nuttarāyāṃ samyaksaṃbodhau saṃpratiṣṭhet sarvasattvānāṃ parinirvāṇārthāya so 'nupūrvakriyām ārabhetānupūrvaśikṣām (psp_6-8:2) anupūrvapratipadam ārabheta. atra śikṣitvā pūrvakā bodhisattvā mahāsattvā anuttarāṃ samyaksaṃbodhim abhisaṃbodhum, prathamam eva ṣaṭsu pāramitāsu śikṣante yad uta dānapāramitāyāṃ śīlapāramitāyāṃ kṣāntipāramitāyāṃ vīryapāramitāyāṃ dhyānapāramitāyāṃ prajñāpāramitāyām. iti sāmānyenānupūrvābhisamayaḥ punar aparaṃ subhūte bodhisattvo mahāsattvaḥ prathamacittotpādam upādāya dānapāramitāyāṃ carann ātmanā ca dānaṃ dadāti parāṃś ca dānapāramitāyāṃ pratiṣṭhāpayati, dānasya ca varṇaṃ bhāṣate, ye cānye dānapāramitāyāṃ caranti teṣāṃ ca varṇavādī bhavati samanujñaḥ, sa tena dānena mahāntaṃ bhogaskandhaṃ pratilabhya dānaṃ dadāti vigatamatsareṇa cittena, annam annārthikānāṃ pānaṃ pānārthikānāṃ vastraṃ vastrārthikānāṃ vilepanaṃ vilepanārthikānāṃ śayanaṃ śayanārthikānām upāśrayam upāśrayārthikānāṃ pradīpaṃ pradīpārthikānām anyataram api mānuṣyakaṃ pariṣkāropakaraṇaṃ dadāti sa tena dānena sattvān śīle pratiṣṭhāpayati, samādhau prajñāyāṃ vimuktau vimuktijñānadarśane ca pratiṣṭhāpayati, sa tenaiva śīlaskandhena samādhiskandhena prajñāskandhena vimuktiskandhena vimuktijñānadarśanaskandhena ca samanvāgataḥ śrāvakapratyekabuddhabhūmim atikrāmati. śrāvakapratyekabuddhabhūmim atikramya bodhisattvaniyāmam avakrāmati bodhisattvaniyāmam avakramya buddhakṣetraṃ pariśodhayati buddhakṣetraṃ pariśodhya sattvān paripācayati sattvān paripācya sarvākārajñatām anuprāpnoti, sarvākārajñatām anuprāpya dharmacakraṃ pravartayati dharmacakraṃ pravartya sattvāṃs triṣu yāneṣu pratiṣṭhāpayati, sattvāṃs triṣu yāneṣu pratiṣṭhāpya saṃsārāt parimocayati. evaṃ khalu subhūte bodhisattvasya mahāsattvasya dānenānupūrvakriyā prajñāyate 'nupūrvaśikṣānupūrvapratipat prajñāyate, tac ca sarvaṃ nopalabhate. tat kasya (psp_6-8:3) hetoḥ? tathā hy asyāḥ svabhāvo nāsti. iti dānapāramitayānupūrvābhisamayaḥ punar aparaṃ subhūte bodhisattvo mahāsattvaḥ prathamacittotpādam upādāyātmanā ca śīlapāramitāyāṃ caran dānaṃ dadāti, parāṃś ca śīlapāramitāyāṃ pratiṣṭhāpayati dāne pratiṣṭhāpayati śīlapāramitāyāś ca varṇaṃ bhāṣate ye cānye śīlapāramitāyāṃ caranti teṣāṃ ca varṇavādī bhavati samanujñaḥ, sa tena śīlena sattvāñ śīle pratiṣṭhāpayati, samādhau prajñāyāṃ vimuktau vimuktijñānadarśane ca pratiṣṭhāpayati, sa tenaiva śīlaskandhena samādhiskandhena prajñāskandhena vimuktiskandhena ca vimuktijñānadarśanaskandhena samanvāgatah. śrāvakapratyekabuddhabhūmim atikrāmati śrāvakapratyekabuddhabhūmim atikramya bodhisattvaniyāmam avakrāmati bodhisattvaniyāmam avakramya buddhakṣetraṃ pariśodhayati buddhakṣetraṃ pariśodhya sattvān paripācayati sattvān paripācya sarvākārajñatām anuprāpnoti sarvākārajñatām anuprāpya dharmacakraṃ pravartayati dharmacakraṃ pravartya sattvāṃs triṣu yāneṣu pratiṣṭhāpayati sattvāṃs triṣu yāneṣu pratiṣṭhāpya saṃsārāt parimocayati. evaṃ khalu subhūte bodhisattvasya mahāsattvasya śīlenānupūrvakriyā prajñāyate 'nupūrvaśikṣānupūrvapratipat prajñāyate, tac ca sarvaṃ nopalabhate. tat kasya hetoḥ? tathā hy asyāḥ svabhāvo nāsti. iti śīlapāramitayānupūrvābhisamayaḥ punar aparaṃ subhūte bodhisattvo mahāsattvaḥ prathamacittotpādam upādāyātmanā ca kṣāntipāramitāyāṃ caran dānaṃ dadāti, śīlaṃ ca rakṣati parāṃś ca kṣāntipāramitāyāṃ pratiṣṭhāpayati dāne śīle ca pratiṣṭhāpayati kṣāntipāramitāyāś ca varṇaṃ bhāṣate. ye cānye kṣāntipāramitāyāṃ caranti teṣāṃ ca varṇavādī bhavati samanujñaḥ, sa tayā kṣāntyā sattvāñ śīle pratiṣṭhāpayati samādhau prajñāyāṃ vimuktau vimuktijñānadarśane ca pratiṣṭhāpayati, sa tena ca śīlaskandhena samādhiskandhena prajñāskandhena vimuktiskandhena vimuktijñānadarśanaskandhena (psp_6-8:4) ca samanvāgataḥ, śrāvakapratyekabuddhabhūmim atikrāmati śrāvakapratyekabuddhabhūmim atikramya bodhisattvaniyāmam avakrāmati bodhisattvaniyāmam avakramya buddhakṣetraṃ pariśodhayati buddhakṣetraṃ ca pariśodhya sattvān paripācayati sattvān paripācya sarvākārajñatām anuprāpnoti sarvākārajñatām anuprāpya dharmacakraṃ pravartayati, dharmacakraṃ pravartya sattvāṃs triṣu yāneṣu pratiṣṭhāpayati, sattvāṃs triṣu yāneṣu pratiṣṭhāpya saṃsārāt parimocayati. evaṃ khalu subhūte bodhisattvasya mahāsattvasya kṣāntyānupūrvakriyā prajñāyate 'nupūrvaśikṣānupūrvapratipat prajñāyate, tac ca sarvaṃ nopalabhate. tat kasya hetoḥ? tathā hy asyāḥ svabhāvo nāsti. iti kṣāntipāramitayānupūrvābhisamayaḥ punar aparaṃ subhūte bodhisattvo mahāsattvaḥ prathamacittotpādam upādāyātmanā ca vīryapāramitāyāṃ caran dānaṃ dadāti śīlaṃ rakṣati kṣāntyā saṃpādayati, parāṃś ca vīryapāramitāyāṃ pratiṣṭhāpayati, dāne śīle kṣāntau ca pratiṣṭhāpayati, vīryapāramitāyāś ca varṇaṃ bhāṣate, ye cānye vīryapāramitāyāṃ caranti teṣāṃ ca varṇavādī bhavati samanujñah. sa tena vīryeṇa sattvāñ śīle pratiṣṭhāpayati, samādhau prajñāyāṃ vimuktau vimuktijñānadarśane ca pratiṣṭhāpayati. sa tenaiva śīlaskandhena samādhiskandhena prajñāskandhena vimuktiskandhena vimuktijñānadarśanaskandhena ca samanvāgataḥ śrāvakapratyekabuddhabhūmim atikrāmati, śrāvakapratyekabuddhabhūmim atikramya bodhisattvaniyāmam avakrāmati bodhisattvaniyāmam avakramya buddhakṣetraṃ pariśodhayati, buddhakṣetraṃ pariśodhya sattvān paripācayati sattvān paripācya sarvākārajñatām anuprāpnoti, sarvākārajñatām anuprāpya dharmacakraṃ pravartayati dharmacakraṃ pravartya sattvāṃs triṣu yāneṣu pratiṣṭhāpayati, sattvāṃs triṣu yāneṣu pratiṣṭhāpya saṃsārāt parimocayati. evaṃ khalu subhūte bodhisattvasya mahāsattvasya vīryeṇānupūrvakriyā prajñāyate 'nupūrvaśikṣānupūrvapratipat prajñāyate, tac ca sarvaṃ nopalabhate. tat kasya hetoḥ? tathā hy asyāḥ svabhāvo nāsti. (psp_6-8:5) iti vīryapāramitayānupūrvābhisamayaḥ punar aparaṃ subhūte bodhisattvo mahāsattvaḥ prathamacittotpādam upādāyātmanā ca dhyānapāramitāyāṃ caran dānaṃ dadāti śīlaṃ rakṣati kṣāntyā saṃpādayati vīryam ārabhate, parāṃś ca dhyānapāramitāyāṃ pratiṣṭhāpayati, dāne śīle kṣāntau vīrye ca pratiṣṭhāpayati, dhyānapāramitāyāś ca varṇaṃ bhāṣate, ye cānye dhyānapāramitāyāṃ caranti teṣāṃ ca varṇavādī bhavati samanujñaḥ. sa tena dhyānena sattvāñ śīle pratiṣṭhāpayati, samādhau prajñāyāṃ vimuktau vimuktijñānadarśane ca pratiṣṭhāpayati. sa tenaiva śīlaskandhena samādhiskandhena prajñāskandhena vimuktiskandhena vimuktijñānadarśanaskandhena ca samanvāgataḥ śrāvakapratyekabuddhabhūmim atikrāmati, śrāvakapratyekabuddhabhūmim atikramya bodhisattvaniyāmam avakrāmati bodhisattvaniyāmam avakramya buddhakṣetraṃ pariśodhayati, buddhakṣetraṃ pariśodhya sattvān paripācayati, sattvān paripācya sarvākārajñatām anuprāpnoti, sarvākārajñatām anuprāpya dharmacakraṃ pravartayati dharmacakraṃ pravartya sattvāṃs triṣu yāneṣu pratiṣṭhāpayati, sattvāṃs triṣu yāneṣu pratiṣṭhāpya saṃsārāt parimocayati. evaṃ khalu subhūte bodhisattvasya mahāsattvasya dhyānenānupūrvakriyā prajñāyate 'nupūrvaśikṣānupūrvapratipat prajñāyate, tac ca sarvaṃ nopalabhate. tat kasya hetoḥ? tathā hy asyāḥ svabhāvo nāsti. iti dhyānapāramitayānupūrvābhisamayaḥ punar aparaṃ subhūte bodhisattvo mahāsattvaḥ prathamacittotpādam upādāyātmanā ca prajñāpāramitāyāṃ caran dānaṃ dadāti śīlaṃ rakṣati kṣāntyā saṃpādayati vīryam ārabhate dhyānañ ca samāpadyate, parāṃś ca prajñāpāramitāyāṃ pratiṣṭhāpayati, dāne śīle kṣāntau vīrye dhyāne ca pratiṣṭhāpayati, prajñāpāramitāyāś ca varṇaṃ bhāṣate, ye cānye prajñāpāramitāyāṃ caranti teṣāṃ ca varṇavādī bhavati samanujñaḥ. sa tayā prajñayā sattvāñ śīle pratiṣṭhāpayati, samādhau prajñāyāṃ vimuktau vimuktijñānadarśane ca pratiṣṭhāpayati. sa tenaiva śīlaskandhena samādhiskandhena (psp_6-8:6) prajñāskandhena vimuktiskandhena vimuktijñānadarśanaskandhena ca samanvāgataḥ śrāvakapratyekabuddhabhūmim atikrāmati, śrāvakapratyekabuddhabhūmim atikramya bodhisattvaniyāmam avakrāmati, bodhisattvaniyāmam avakramya buddhakṣetraṃ pariśodhayati, buddhakṣetraṃ pariśodhya sattvān paripācayati, sattvān paripācya sarvākārajñatām anuprāpnoti, sarvākārajñatām anuprāpya dharmacakraṃ pravartayati, dharmacakraṃ pravartya sattvāṃs triṣu yāneṣu pratiṣṭhāpayati, sattvāṃs triṣu yāneṣu pratiṣṭhāpya saṃsārāt parimocayati. evaṃ khalu subhūte bodhisattvasya mahāsattvasya prajñayānupūrvakriyā prajñāyate 'nupūrvaśikṣā prajñāyate 'nupūrvapratipat prajñāyate, tac ca sarvaṃ nopalabhyate. tat kasya hetoḥ? tathā hy asyāḥ svabhāvo nāsti. iti prajñāpāramitayānupūrvābhisamayaḥ punar aparaṃ subhūte bodhisattvo mahāsattvo 'nupūrvakriyāyāṃ śikṣate 'nupūrvaśikṣāyām anupūrvapratipadi sa prathamacittotpādam upādāya, sarvākārajñatāpratisaṃyuktair manasikārair abhāvasvabhāvān sarvadharmān adhimucya buddhānusmṛtiṃ bhāvayati, dharmānusmṛtiṃ bhāvayati saṃghānusmṛtiṃ bhāvayati, śīlānusmṛtim bhāvayati, tyāgānusmṛtiṃ bhāvayati, devatānusmṛtiṃ bhāvayati. kathaṃ ca subhūte bodhisattvo mahāsattvo buddhānusmṛtiṃ bhāvayati? iha subhūte bodhisattvo mahāsattvaḥ tathāgatam arhantaṃ samyaksaṃbuddhaṃ na rūpato manasikaroti, na vedanāto na saṃjñāto na saṃskārato na vijñānato manasikaroti. tat kasya hetoḥ? tathā hi rūpasvabhāvo nāsti, vedanāyāḥ saṃjñāyāḥ saṃskārāṇāṃ vijñānasya svabhāvo nāsti, yasya svabhāvo nāsti so 'bhāvaḥ. tat kasya hetoḥ? asmṛtir amanasikārā buddhānusmṛtiḥ rūpādyamanasikāreṇa buddhānusmṛtyā. punar aparaṃ subhūte tathāgato 'rhan samyaksaṃbuddho na dvātriṃśanmahāpuruṣalakṣaṇair manasikartavyo na suvarṇakāyo manasikartavyo (psp_6-8:7) na vyāmamātrayā prabhayā manasikartavyo nāśītyanuvyañjanair manasikartavyaḥ. tat kasya hetoḥ? tathā hi tasya svabhāvo nāsti, yasya svabhāvo nāsti so 'bhāvaḥ. tat kasya hetoḥ? asmṛtir amanasikārā buddhānusmṛtir lakṣaṇādyamanasikāreṇa buddhānusmṛtyā. punar aparaṃ subhūte tathāgato 'rhan samyaksaṃbuddho na śīlaskandhato manasikartavyo na samādhiskandhato na prajñāskandhato na vimuktiskandhato na vimuktijñānadarśanaskandhato manasikartavyaḥ. tat kasya hetoḥ? tathā hi teṣāṃ svabhāvo nāsti, yasya svabhāvo nāsti so 'bhāvaḥ. tat kasya hetoḥ? asmṛtir amanasikārā buddhānusmṛtiḥ śīlādiskandhāmanasikāreṇa buddhānusmṛtyā. punar aparaṃ subhūte tathāgato 'rhan samyaksaṃbuddho na daśabhis tathāgatabalair manasikartavyo na caturbhir vaiśāradyair na catasṛbhiḥ pratisaṃvidbhir manasikartavyo na mahākaruṇayā na mahāmaitryā nāṣṭādaśabhir āveṇikair buddhadharmair manasikartavyaḥ. tat kasya hetoḥ? tathā hi teṣāṃ svabhāvo nāsti, yasya svabhāvo nāsti so 'bhāvaḥ. tat kasya hetoḥ? asmṛtir amanasikārā buddhānusmṛtir daśabalādyamanasikāreṇa buddhānusmṛtyā. punar aparaṃ subhūte tathāgato 'rhan samyaksaṃbuddho na pratītyasamutpādato manasikartavyaḥ. tat kasya hetoḥ? tathā hy asya svabhāvo nāsti, yasya svabhāvo nāsti so 'bhāvaḥ. tat kasya hetoḥ? asmṛtir amanasikārā buddhānusmṛtiḥ pratītyasamutpādāmanasikāreṇa buddhānusmṛtyā. evaṃ khalu subhūte bodhisattvena mahāsattvena prajñāpāramitāyāṃ caratā buddhānusmṛtir manasikartavyāḥ. evaṃ khalv asyānupūrvakriyā prajñāyate 'nupūrvaśikṣānupūrvapratipat prajñāyate. sa ihānupūrvakriyāyām anupūrvaśikṣāyām anupūrvapratipadi śikṣamāṇo 'nupūrvaprasthānaiś catvāri smṛtyupasthānāni paripūrayati, catvāri samyakprahāṇāni catura ṛddhipādān pañcendriyāṇi pañcabalāni saptabodhyaṅgāny āryāṣṭāṅgamārgaṃ śūnyatāsamādhim ānimittasamādhim (psp_6-8:8) apraṇihitasamādhiṃ paripūrayati, apramāṇadhyanārūpyavimokṣasamādhisamāpattidhāraṇīmukhāni paripūrayati, sarvapāramitāḥ sarvaśūnyatā abhijñādaśabalavaiśāradyapratisaṃvidāveṇikabuddhadharmān paripūrayati, mahākaruṇāṃ paripūrayati, mahāmaitrīṃ paripūrayati, sarvākārajñatāṃ paripūrayati, abhāvasvabhāvayogena so 'bhāvasvabhāvāṃś caiva sarvadharmān abhisaṃbhotsyate yatra svabhāvasaṃjñāpi nāsti. iti buddhānusmṛtiḥ kathaṃ ca subhūte bodhisattvena mahāsattvena dharmānusmṛtir bhāvayitavyā. iha subhūte bodhisattvena mahāsattvena prajñāpāramitāyāṃ caratā na kuśalā dharmā manasikartavyā nākuśalā dharmā manasikartavyā na vyākṛtā dharmā manasikartavyā nāvyākṛtā dharmā manasikartavyā na laukikā na lokottarā na sāmiṣā na nirāmiṣā nāryā nānāryā na sāsravā nānāsravā na kāmadhātuparyāpannā na rūpadhātuparyāpannā nārūpyadhātuparyāpannā na saṃskṛtā nāsaṃskṛtā dharmā manasikartavyāḥ. tat kasya hetoḥ? tathā hi teṣāṃ dharmāṇāṃ svabhāvo nāsti yeṣāṃ svabhāvo nāsti te 'bhāvāḥ. tat kasya hetoḥ? asmṛtir amanasikārā dharmānusmṛtiḥ. sa iha dharmānusmṛtyāṃ śikṣitvābhāvasvabhāvayogena yāvat sarvākārajñatām anuprāpsyati. so 'bhāvasvabhāvāṃś caiva sarvadharmān abhisaṃbhotsyate yatra svabhāvasaṃjñāpi nāsti. evaṃ khalu subhūte bodhisattvena mahāsattvena dharmānusmṛtir bhāvayitavyā yatrāṇv api smṛtikarma nāsti, kaḥ punar vādaḥ smṛtivigamaḥ. iti dharmānusmṛtiḥ kathaṃ ca subhūte bodhisattvena mahāsattvena saṃghānusmṛtir bhāvayitavyā. iha subhūte bodhisattvena mahāsattvena prajñāpāramitāyāṃ caratā saṃgho 'bhāvasvabhāvato 'nusmartavyo yo so bhagavataḥ śrāvakasaṃghaś catvāraḥ puruṣayugāḥ, aṣṭau mahāpuruṣapudgalāḥ. tat kasya hetoḥ? tathā hi teṣāṃ svabhāvo nāsti yeṣāṃ svabhāvo nāsti te 'bhāvā abhāvasvabhāvapratibhāvitāś caivocyante catvāraḥ puruṣayugā aṣṭau mahāpuruṣapudgalāḥ. tat kasya hetoḥ? asmṛtir amanasikārā saṃghānusmṛtiḥ. sa iha saṃghānusmṛtyāṃ śikṣitvābhāvasvabhāvayogena yāvat (psp_6-8:9) sarvākārajñatām anuprāpsyati. so 'bhāvasvabhāvāṃś caiva sarvadharmān abhisaṃbhotsyate yatra svabhāvasaṃjñāpi nāsti. evaṃ khalu subhūte bodhisattvena mahāsattvena saṃghānusmṛtir bhāvayitavyā yatrāṇv api smṛtikarma nāsti, kaḥ punar vādaḥ smṛtivigamaḥ. iti saṃghānusmṛtiḥ kathaṃ ca subhūte bodhisattvena mahāsattvena śīlānusmṛtir bhāvayitavyā. iha subhūte bodhisattvena mahāsattvena prajñāpāramitāyāṃ caratā akhaṇḍe 'cchidre 'śabale 'kalmāṣe 'parāmṛṣṭe 'bhujiṣye vijñapraśaste susamātte samādhisaṃvartanīye śīle pratiṣṭhite nābhāvasvabhāvato manasikartavyam tac chīlaṃ yatrāṇv api smṛtikarma nāsti, kaḥ punar vādaḥ smṛtivigamaḥ. tat kasya hetoḥ? tathā hi teṣāṃ svabhāvo nāsti yasya svabhāvo nāsti so 'bhāvaḥ. evaṃ manasikurvāṇo 'nupūrveṇa yāvat sarvākārajñatām anuprāpsyati. tat kasya hetoḥ? asmṛtir amanasikārā śīlānusmṛtiḥ. evaṃ khalu subhūte bodhisattvena mahāsattvena śīlānusmṛtir manasikartavyā, yatra svabhāvasaṃjñāpi nāsti, kaḥ punar vādo 'bhāvasaṃjñāyāḥ. iti śīlānusmṛtiḥ kathaṃ ca subhūte bodhisattvena mahāsattvena prajñāpāramitāyāṃ caratā tyāgānusmṛtir bhāvayitavyā. iha subhūte bodhisattvena mahāsattvenābhāvasvabhāvayogena tyāgo 'nusmartavyo yadi vāmiṣatyāgo yadi vā dharmatyāgaḥ. tat kasya hetoḥ? cittam evaṃ notpadyate dadāmi vā na dadāmi vā parityajāmi vā na parityajāmi vāṅgapratyaṅgāni tyajatā naivaṃ cittam utpādayitavyaṃ yatrāṇv api smṛtikarma nāsti kaḥ punar vādaḥ smṛtivigamaḥ. tat kasya hetoḥ? tathā hi teṣāṃ svabhāvo nāsti yeṣāṃ svabhāvo nāsti te 'bhāvāḥ. evaṃ manasikurvāṇo 'nupūrveṇa yāvat sarvākārajñatām anuprāpsyati. tat kasya hetoḥ? asmṛtir amanasikārā tyāgānusmṛtiḥ. evaṃ khalu subhūte bodhisattvena mahāsattvena prajñāpāramitāyāṃ caratā tyāgānusmṛtir manasikartavyā yatra svabhāvasaṃjñāpi nāsti, kaḥ punar vādo 'bhāvasaṃjñāyāḥ. iti tyāgānusmṛtiḥ (psp_6-8:10) kathaṃ ca subhūte bodhisattvena mahāsattvena prajñāpāramitāyāṃ caratā devatānusmṛtir manasikartavyāḥ. iha subhūte bodhisattvena mahāsattvena ye devāḥ srotaāpannāś cāturmahārājakāyikeṣu deveṣūpapannās traystriṃśeṣu yāmeṣu tusiteṣu nirmānaratiṣu paranirmitavaśavartiṣu deveṣūpapannās te 'bhāvasvabhāvato manasikartavyāḥ. tat kasya hetoḥ? tathā hi teṣāṃ svabhāvo nāsti yeṣāṃ svabhāvo nāsti te 'bhāvā evaṃ manasikurvāṇo 'nupūrveṇa yāvat sarvākārajñatām anuprāpsyati. tat kasya hetoḥ? asmṛtir amanasikārā devatānusmṛtiḥ. evaṃ khalu subhūte bodhisattvena mahāsattvena devatānusmṛtir manasikartavyā yatra svabhāvasaṃjñāpi nāsti, kaḥ punar vādo 'bhāvasaṃjñāyāḥ. iti devatānusmṛtiḥ evaṃ khalu subhūte bodhisattvasya mahāsattvasya ṣaḍanusmṛtīr manasikurvato 'nupūrvakriyā prajñāyate 'nupūrvaśikṣānupūrvapratipat prajñāyate. iti ṣaḍanusmṛtayaḥ punar aparaṃ subhūte bodhisattvena mahāsattvena prajñāpāramitāyāṃ caratānupūrvakriyāṃ paripūrayitukāmenānupūrvaśikṣām anupūrvapratipadaṃ paripūrayitukāmenābhāvasvabhāvayogenādhyātmaśūnyatāyāṃ śikṣitavyam, bahirdhāśūnyatāyāṃ śikṣitavyam, adhyātmabahirdhā śūnyatāyāṃ śikṣitavyam, yāvad abhāvasvabhāvaśūnyatāyāṃ śikṣitavyam. smṛtyupasthānasamyakprahāṇarddhipādendriyabalabodhyaṅgamārgeṣu śikṣitavyam, āryasatyāpramāṇadhyānārūpyavimokṣasamādhisamāpattidhāraṇīmukheṣu śikṣitavyam, śūnyatānimittāpraṇihitābhijñādaśabalavaiśāradyapratisaṃvidāveṇikabuddhadharmeṣu śikṣitavyam abhāvasvabhāvayogena. daśasu pāramitāsu daśasu bodhisattvabhūmiṣu śikṣitavyam, mahākaruṇāyāṃ śikṣitavyam, sa evaṃ bodhimārge śikṣamāṇo 'bhāvasvabhāvān sarvadharmān abhisaṃbhotsyate, yatrāṇv api smṛtikarma nāsti kutaḥ punā rūpaṃ vā vedanāsaṃjñāsaṃskārā vijñānaṃ vā, evaṃ (psp_6-8:11) skandhadhatvāyatanapratītyasamutpāda vā pratītyasamutpādāṅgāni vā pāramitā vā śūnyatā vā, bodhipakṣyadharmāryasatyāpramāṇadhyānārūpyasamāpattayo vā vimokṣasamādhisamāpattidhāraṇīmukhaśūnyatānimittāpraṇihitābhijñādaśabalavaiśāradyapratisaṃvidāveṇikabuddhadharmā vā sarvākārajñatā vā nedaṃ sthānaṃ vidyate. evaṃ khalu subhūte bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ caratā anupūrvakriyā prajñāyate 'nupūrvaśikṣā prajñāyate 'nupūrvapratipat prajñāyate, yatra kriyāyaṃ cittaṃ caryā pratipac chikṣā ca pravartate. evam ukte āyuṣmān subhūtir bhagavantam etad avocat: yadi bhagavann abhāvasvabhāvāḥ sarvadharmās tan nāsti rūpaṃ vedanāsaṃjñāsaṃskārāḥ, nāsti vijñānaṃ nāsti skandhadhātvāyatanapratītyasamutpādā nāsti pratītyasamutpādāṅgāni nāsti pāramitā nāsti śūnyatā nāsti smṛtyupasthānasamyakprahāṇarddhipādendriyabalabodhyaṅgamārgā nāsti āryasatyāpramāṇadhyānārūpyavimokṣasamādhisamāpattidhāraṇīmukhāni nāsti śūnyatānimittāpraṇihitābhijñā nāsti daśabalavaiśāradyapratisaṃvidāveṇikabuddhadharmā nāsti sarvākārajñatā nāsti buddho nāsti dharmo nāsti saṃgho nāsti mārgo nāsti phalaṃ nāsti saṃkleśo nāsti vyavadānaṃ nāsti prāptir nāsty abhisamayo yāvan nāsti sarvadharmāḥ. evam ukte bhagavān āyuṣmantaṃ subhūtim etad avocat: api nu subhūte 'bhāvasvabhāveṣu sarvadharmeṣv astitā vā nāstitā vopalabhate. subhūtir āha: no bhagavann abhāveṣu sarvadharmeṣv astitā vā nāstitā vopalabhate. bhagavān āha: tat katham idaṃ subhūte evaṃ bhavati, yady abhāvasvabhāvāḥ sarvadharmās tan nāsti rūpaṃ vedanāsaṃjñāsaṃskārā, nāsti vijñānam, nāsti skandhadhātvāyatanapratītyasamutpādā nāsti pratītyasamutpādāṅgāni nāsti pāramitāśūnyatābodhipakṣyadharmaryasatyāpramāṇadhyānārūpyavimokṣasamādhisamāpattidhāraṇīmukhaśūnyatānimittāpraṇihitābhijñādaśabalavaiśāradyapratisaṃvidāveṇikabuddhadharmā nāsti sarvākārajñatā nāsti buddhadharmasaṃghaphalaṃ (psp_6-8:12) mārgasaṃkleśavyavadānaprāptābhisamayā yavan nāsti sarvadharmā iti. evam ukte āyuṣmān subhūtir bhagavantam etad avocat: nāhaṃ bhagavann atra dharmeṣu kāṅkṣāmi na vicikitsāmi, api tu khalu bhagavan bhaviṣyanty anāgate 'dhvani bhikṣavaḥ śrāvakayānikāś ca pratyekabuddhayānikāś ca bodhisattvayānikāś ca ta evaṃ vakṣyanti, abhāvasvabhāvāḥ sarvadharmāḥ ko 'tra saṃkliśyate vā vyavadāyate vā na saṃkleśo na vyavadānaṃ te jānantaḥ śīlavipannāś ca bhaviṣyanti dṛṣṭivipannāś ca bhaviṣyanti, ācāravipannāś ca teṣāṃ śīlavipannānāṃ dṛṣṭivipannānām ācāravipannānāṃ trayāṇām gatīnām anyatarā gatiḥ pratikāṅkṣitavyā, narakagatir vā tiryagyonigatir vā yamalokagatir vā, idam apy ahaṃ bhagavann anāgataṃ bhayaṃ saṃpaśyamānas tathāgatam arhantaṃ samyaksaṃbuddham etad arthaṃ prcchāmi. api tu khalu punar bhagavann aham eteṣu dharmeṣu na kāṅkṣāmi na vicikitsāmi. bhagavān āha: sādhu sādhu subhūte evam etad yathā vadasy evam etat. evam ukte āyuṣmān subhūtir bhagavantam etad avocat: yadi bhagavann abhāvasvabhāvāḥ sarvadharmāḥ kam arthavaśaṃ saṃpaśyamānā bodhisattvā mahāsattvāḥ sattvānām arthāyānuttarāṃ samyaksaṃbodhim abhisaṃboddhuṃ saṃprasthitāḥ. bhagavān āha: yata eva subhūte 'bhāvasvabhāvāḥ sarvadharmās tata eva bodhisattvā mahāsattvā anuttarāṃ samyaksaṃbodhim abhisaṃboddhuṃ saṃprasthitāḥ. tat kasya hetoḥ? tathā hi duḥkhākṣayaś ca subhūte upalaṃbho nopalaṃbhasaṃjñinaḥ prāptir nābhisamayo nānuttarā ca samyaksaṃbodhiḥ. subhūtir āha: kiṃ punar bhagavann anupalaṃbhasya prāptir vābhisamayo vānuttarā vā samyaksaṃbodhiḥ. bhagavān āha: anupalaṃbha eva subhūte prāptir anupalaṃbha evābhisamayaḥ, anupalaṃbha evānuttarā samyaksaṃbodhiḥ, dharmadhātor avikopitatām upādāya dharmadhātuṃ sa icched vikopayituṃ yo 'nupalaṃbhaprāptiṃ (psp_6-8:13) vā 'bhisamayaṃ vānuttarāṃ vā samyaksaṃbodhim icchet. subhūtir āha: yadi bhagavann anupalaṃbhasya na prāptir nābhisamayo nānuttarā samyaksaṃbodhiḥ, anupalaṃbha eva prāptir anupalaṃbha evābhisamayo 'nupalaṃbha evānuttarā samyaksaṃbodhiḥ, tat kutaḥ punar bhagavan bodhisattvasya mahāsattvasya prathamā bhūmiḥ, kuto dvitīyā kutas tṛtīyā yāvat kuto daśamī bhūmiḥ, kuto 'nuttarā samyaksaṃbodhiḥ, kuto 'nutpattidharmakṣāntiḥ kuto vipākajā abhijñā, kuto vipākajan dānaṃ, kuto vipākajaṃ śīlaṃ, kuto vipākajā kṣāntiḥ, kuto vipākajaṃ vīryaṃ, kuto vipākajaḥ samādhiḥ, kuto vipākajā prajñā yatra vipāke sthitvā vipākajair dharmaiḥ sattvāṃś ca paripācayati, buddhakṣetraṃ ca parigṛhṇāti, buddhāṃś ca bhagavata upatiṣṭhati, annena ca pānena ca yānaiś ca vastravastugandhamālyavilepanacūrṇacīvaracchattradhvajapatākābhiḥ śayanāsanopāśrayeṇa pradīpenānyatarānyatarābhir vā mānuṣyakībhiḥ saṃpattibhis tāś cāsya nocchedyante yāvat parinirvṛtasya śarīre śrāvakeṣu ca vipacyate tac ca na kṣīyate. evam ukte bhagavān āyuṣmantaṃ subhūtim etad avocat: yata eva subhūte 'nupalaṃbhas tata eva prathamā bhūmir dvitīyā bhūmis tṛtīyā bhūmir yāvad daśamī bhūmis tasyaiva vipākajāḥ pañcābhijñās tataś caivaiṃ vipākajaṃ dānaṃ śīlaṃ kṣāntiṃ vīryaṃ dhyānaṃ prajñā ca tataś caiva kuśalamūlāni vipākajāni yaiḥ kuśalamūlaiḥ sarvasattvānām arthaṃ karoti buddhakṣetrañ ca parigṛhṇāti, buddhāṃś ca bhagavata upatiṣṭhati. annapānayānaśayanāsanavastragandhamālyavilepanacūrṇacīvaracchattradhvajapatākābhirūpāśrayeṇa prādīpenānyatarānyatarābhir vā mānuṣyopakaraṇasaṃpattibhis tāś cāsya nopacchidyante, yāvat parinirvṛtasya caiva pūjāḥ pravartante śarīre śrāvakeṣu ca vipacyante. evam ukte āyuṣmān subhūtir bhagavantam etad avocat: anupalaṃbhasya ca bhagavan dānasya ca śīlasya ca kṣānteś ca vīryasya ca dhyānasya ca prajñāyāś cābhijñānāṃ ca ko viśeṣaḥ? kin nānākaraṇam? (psp_6-8:14) evam ukte bhagavān āyuṣmantaṃ subhūtim etad avocat: anupalaṃbhasya ca subhūte dānaśīlakṣāntivīryadhyānaprajñābhijñānāṃ ca na kiñcin nānākaraṇaṃ yeṣāṃ khalu punaḥ subhūte 'nupaliptaṃ dānaṃ śīlaṃ kṣāntiṃ vīryaṃ dhyānaṃ prajñābhijñā ca teṣāṃ nānākaraṇaṃ nirdiṣṭam. subhūtir āha: kathaṃ punar bhagavann anupaliptānāṃ dānaśīlakṣāntivīryadhyānaprajñānām abhijñānāñ ca na kiñcin nānākaraṇaṃ nirdiśyate? bhagavān āha: iha subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ carann anupalabhya dānam anupalabhya pratigrāhakaṃ dānaṃ dadāti, anupalabhya śīlaṃ rakṣati, anupalabhya kṣāntyā saṃpādayati, anupalabhya vīryam ārabhate, anupalabhya dhyānaṃ samāpadyate, anupalabhya prajñāṃ bhāvayati, anupalabhyābhijñāsu carati, anupalabhya smṛtyupasthānāṃ bhāvayati, evaṃ samyakprahāṇarddhipādendriyabalabodhyaṅgāni, anupalabhya mārgaṃ bhāvayati, anupalabhya trīṇi vimokṣamukhāni bhāvayati, anupalabhyāryasatyāpramāṇadhyānārūpyasamādhisamāpattidhāraṇīmukhāni bhāvayati, anupalabhy daśabalavaiśāradyapratisaṃvidāveṇikabuddhadharmān bhāvayati, anupalabhya sattvān paripācayati, anupalabhya buddhakṣetraṃ pariśodhayati, anupalabhya buddhadharmān bodhim abhisaṃbudhyate. evaṃ khalu subhūte bodhisattvo mahāsattvo 'nupalaṃbhayogena prajñāpāramitāyāṃ carati. evaṃ khalu subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran durādharṣo bhavati, mārair vā mārakāyikābhir vā devatābhiḥ. iti sarvadharmābhāvasvabhāvajñānenānupūrvābhisamayaḥ ity ukto 'nupūrvābhisamayaḥ āryapañcaviṃśatisāhasrikāyāṃ bhagavatyāṃ prajñāpāramitāyām abhisamayālaṃkārānusāreṇa saṃśodhitāyām anupūrvābhisamayādhikāro 'nukramaśikṣāparivartaḥ ṣaṣṭhaḥ (psp_6-8:15) pañcaviṃśatisāhasrikā prajāpāramitā vii evam ukte āyuṣmān subhūtir bhagavantam etad avocat: kathaṃ bhagavan bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ carann ekacittena ṣaṭprajñāḥ parigṛhṇāti, catvāri dhyānāni catvāry apramāṇāni catasra ārūpyasamāpattīś catvāri smṛtyupasthānāni catvāri samyakprahāṇāni catura ṛddhipādān pañcendriyāṇi pañcabalāni saptabodhyaṅgāny āryāṣṭāṅgamārgān trīṇi vimokṣamukhāni catvāry āryasatyāny aṣṭau vimokṣān navānupūrvavihārasamāpattīḥ pañcābhijñā adhyātmaśūnyatāṃ yāvad abhāvasvabhāvaśūnyatāṃ daśabalāni catvāri vaiśāradyāni catasraḥ pratisaṃvido mahākaruṇām aṣṭādaśāveṇikān buddhadharmān aśītyanuvyañjanāni dvātriṃśanmahāpuruṣalakṣaṇāni parigṛhṇāti. ity ekacittakṣaṇābhisamayaḥ samānyena bhagavān āha: iha subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran yad dānaṃ dadāti tan nānyatra prajñāpāramitayā parigṛhītaṃ, yac chīlaṃ rakṣati, yayā kṣāntyā saṃpādayati, yad vīryam ārabhate, yad dhyānaṃ samāpadyate, yāṃ prajñāṃ bhāvayati, tan nānyatra prajñāpāramitayā parigṛhītaṃ, yad apramāṇaṃ samāpadyate, yā ārūpyasamāpattīḥ, yat smṛtyupasthānaṃ yaṃ samyakprahāṇarddhipādendriyabalabodhyaṅgamārgaṃ bhāvayati, yad āryasatyaśūnyatānimittāpraṇihitābhijñāvimokṣasamādhisamāpattidhāraṇīmukhaṃ bhāvayati, yām adhyātmaśūnyatāṃ yāvad abhāvasvabhāvaśūnyatāṃ, yān daśabalavaiśāradyapratisaṃvidāveṇikān buddhadharmān yāṃ mahākaruṇāṃ bhāvayati, yāni dvātriṃśanmahāpuruṣalakṣaṇāny aśītyanuvyañjanāni parigṛhṇāti, tan nānyatra prajñāpāramirayā parigṛhītam. evam ukte āyuṣmān subhūtir bhagavantam etad avocat: kathaṃ bhagavan prajñāpāramitāparigṛhīto bodhisattvo mahāsattva ekacittena ṣaṭpāramitāḥ parigṛhṇāti? sarvaśūnyatāṃ sarvabodhipakṣān dharmān āryasatyāpramāṇadhyānārūpyavimokṣasamādhisamāpattidhāraṇīmukhāniśūnyatānimittāpraṇihitābhijñādaśabalavaiśāradyapratisaṃvidāveṇikabuddhadharmān (psp_6-8:16) mahākaruṇāṃ dvātriṃśanmahāpuruṣalakṣaṇāny aśītyanuvyañjanāni parigṛhṇāti? bhagavān āha: iha subhūte bodhisattvo mahāsattvaḥ prajñāpāramitayā parigṛhīto yad dānaṃ dadāti tatra na dvayasaṃjñī bhavati, yac chīlaṃ rakṣati, yayā kṣāntyā saṃpādayati, yad vīryam ārabhate, yad dhyānaṃ samāpadyate, yāṃ prajñāṃ bhāvayati tatra na dvayasaṃjñī bhavati, yāvad bodhipakṣyān dharmān bhāvayati, tatra na dvayasaṃjñī bhavati. evam āryasatyāpramāṇadhyāṇārūpyavimokṣasamādhisamāpattidhāraṇīmukhāni śūnyatānimittāpraṇihitābhijñādaśabalavaiśāradyapratisaṃvidāveṇikān buddhadharmān, yāṃ mahākaruṇāṃ, yāni dvātriṃśanmahāpuruṣalakṣaṇāni, aśītyanuvyañjanāni parigṛhṇāti, tatra na dvayasaṃjñī bhavati. subhūtir āha: kathaṃ ca bhagavan bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran dānaṃ dadāti na dvayasaṃjñī bhavati? evaṃ śīlaṃ kṣāntiṃ vīryaṃ dhyānaṃ prajñāṃ bhāvayati, na ca dvayasaṃjñī bhavati, adhyātmaśūnyatāṃ yāvad abhāvasvabhāvaśūnyatāṃ bhāvayati, na ca dvayasaṃjñī bhavati, evaṃ saptatriṃśadbodhipakṣyān dharmān āryasatyāpramāṇadhyānārūpyavimokṣasamādhisamāpattidhāraṇīmukhāni śūnyatānimittāpraṇihitābhijñādaśabalavaiśāradyapratisaṃvidāveṇikabuddhadharmān mahākaruṇāṃ dvātriṃśanmahāpuruṣalakṣaṇāny aśītyanuvyañjanāny abhinirharati, na ca dvayasaṃjñī bhavati? bhagavān āha: iha subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran dānapāramitāṃ paripūrayati, sa tatra dānapāramitāyāṃ sarvāḥ ṣaṭpāramitā antargatāḥ kṛtvā dānaṃ dadāti, yāvat sarvabodhipakṣyān dharmān antargatāṃ kṛtvā dānaṃ dadāti. sa khalu punaḥ subhūte bodhisattvo mahāsattvo yasmin samaye prajñāpāramitāyāṃ caran dānaṃ dadāti sa tatrānāsrave citte sthitvā dānaṃ dadāti sa tatrānāsrave citte sthito nimittaṃ na samanupaśyati. kasmai vā dadāmi? kiṃ vā dadāmi? kena vā dadāmi? sa nimittāpagatena cittena dānaṃ dadāti, anāsraveṇa vigatatṛṣṇena vigatabhavena (psp_6-8:17) sa tad dānaṃ na samanupaśyati, tac cittaṃ na samanupaśyati, taṃ pratigrāhakaṃ na samanupaśyati, yāvat sarvadharmān na samanupaśyati. punar aparaṃ subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran nimittopagatena cittena śīlaṃ rakṣati, sa tac chīlaṃ na samasnupaśyati, tac cittaṃ na samanupaśyati, yāvat sarvabuddhadharmān na samanupaśyati. punar aparaṃ subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran nimittopagatena cittena kṣāntyā saṃpādayati, sa tāṃ kṣāntiṃ na samanupaśyati, tac cittaṃ na samanupaśyati, yāvat sarvabuddhadharmān na samanupaśyati. punar aparaṃ subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran nimittopagatena cittena vīryam ārabhate, sa tad vīryaṃ na samanupaśyati, tac cittaṃ na samanupaśyati, yāvat sarvabuddhadharmān na samanupaśyati. punar aparaṃ subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran nimittāpagatena cittena dhyānaṃ samāpadyate, sa tad dhyānaṃ na samasnupaśyati, tac cittaṃ na samanupaśyati, yāvat sarvabuddhadharmān na samanupaśyati. punar aparaṃ subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran nimittāpagatena cittena prajñāṃ bhāvayati, sa tāṃ prajñāṃ bhāvayan na samanupaśyati, tac cittaṃ na samanupaśyati, yāvat sarvabuddhadharmān na samanupaśyati. punar aparaṃ subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran nimittāpagatena cittena smṛtyupasthānasamyakprahāṇarddhipādendriyabalabodhyaṅgamārgaryasatyāpramāṇadhyānārūpyavimokṣasamādhisamāpattidhāraṇīmukhāni bhāvayati, śūnyatānimittāpraṇihitābhijñā sarvaśūnyatā bhāvayati, daśabalavaiśāradyapratisaṃvidāveṇikabuddhadharmān mahākaruṇāṃ bhāvayati, dvātriṃśanmahāpuruṣalakṣaṇāny aśītyanuvyañjanāni paripūrayati, sa tān dharmān na samanupaśyati, tac (psp_6-8:18) cittaṃ na samanupaśyati, yāvat sarvabuddhadharmān na samanupaśyati. subhūtir āha: kathaṃ bhagavann animittān abhisaṃskārāṇāṃ dharmāṇāṃ dānapāramitāparipūritā bhavati? evaṃ śīlapāramitākṣāntipāramitāvīryapāramitādhyānapāramitāprajñāpāramitāparipūritā bhavati, caturṇāṃ smṛtyupasthānānāṃ caturṇāṃ samyakprahāṇānāṃ caturṇām ṛddhipādānāṃ pañcānām indriyāṇāṃ pañcānāṃ balānāṃ saptānāṃ bodhyaṅgānām āryāṣṭāṅgasya mārgasya paripūrir bhavati, śūnyatāyā ānimittasyāpraṇihitasya paripūrir bhavati, āryasatyāpramāṇadhyānārūpyavimokṣasamādhisamāpattidhāraṇīmukhānāṃ sarvaśūnyatānāṃ paripūrir bhavati, pañcānām abhijñānāṃ daśānāṃ tathāgatabalānāṃ caturṇāṃ vaiśāradyānāṃ catasṛṇāṃ pratisaṃvidām aṣṭādaśānām āveṇikānāṃ buddhadharmāṇāṃ paripūrir bhavati? evam ukte bhagavān āyuṣmantaṃ subhūtim etad avocat: iha subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran nimittāpagatena cittena dānaṃ dadāti, annapānavastrayānaśayanāsanahiraṇyasuvarṇamaṇimuktāvaiḍūryaśaṅkhaśilāpravāḍajātarūparajatapuṣpadhūpagandhamālyavilepanacūrṇacīvaracchattradhvajapatākopāśrayān yāvad anyatarānyatarān mānuṣyopakaraṇapariṣkārān ādhyātmikāṃ bāhyāṃ vā bhāryāputraduhitṛrājyaṃ vālaṃkṛtya dānaṃ dadāti yācanakānān tasya kaścid evāgatyaivaṃ vadet: kin te 'nena īdṛśena dānena dattenaivaṃ nirūpakāreṇa tasya khalu punar bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carata evaṃ bhavati, kiñ cāpīme sattvāḥ paribhāṣante, kin te 'nena vā dānena vā dattenaivam āsphārikena dattenārthasya ca dātavyam evaṃ mayā dānaṃ, na ca mayā na dātavyam. sa dānaṃ sarvasattveṣu sādhāraṇaṃ kṛtvānuttarāyāṃ samyaksaṃbodhau pariṇāmayati, sa tathā pariṇāmayati yathā pariṇāmayan nimittaṃ na samanupaśyati, kiṃ vā dadāmi, kasmai vā dadāmi, ko vātra dadāti, kiṃ vā pariṇāmayati kva vā parināmayati, sa tad vastu na samanupaśyati (psp_6-8:19) yatra dattvānuttarāyāṃ samyaksaṃbodhau pariṇāmayati, tat kasya hetoḥ? adhyātmaśūnyatayā śūnyaṃ bahirdhāśūnyatayā śūnyaṃ yāvad abhāvasvabhāvaśūnyatayā śūnyaṃ, sa evaṃ paśyati ko vā pariṇāmayiṣyati kutra vā pariṇāmayiṣyati kiṃ vā pariṇāmayiṣyati, tasyaivaṃ pariṇāmayataḥ pariṇāmo bhavati nirviṣaḥ pariṇāmo dharmadhātupariṇāmaḥ sarvasattvāṃś ca paripācayati, buddhakṣetrañ ca parigṛhṇāti, dānapāramitāṃ ca paripūrayati, śīlapāramitāṃ paripūrayati, kṣāntipāramitāṃ paripūrayati, vīryapāramitāṃ paripūrayati, dhyānapāramitāṃ paripūrayati, prajñāpāramitāṃ paripūrayati, saptatriṃśadbodhipaksyān dharmān paripūrayati, śūnyatānimittāpraṇihitasamādhīn āryasatyāpramāṇadhyānārūpyavimokṣasamādhisamāpattidhāraṇīmukhāni paripūrayaty adhyātmaśūnyatāṃ yāvad abhāvasvabhāvaśūnyatām abhijñādaśabalavaiśāradyapratisaṃvidāveṇikabuddhadharmān paripūrayati, tathā caiva dānapāramitāṃ paripūrayati, yathā caiva vipākañ ca na parigṛhṇāti, tadyathāpi nāma subhūte paranirmitavaśavartināṃ devānāṃ manasaiva sarvopakaraṇāni bhavanti, evam eva subhūte bodhisattvasya mahāsattvasya manasaiva sarvopakaraṇaṃ paripūrayati, sa tena dānena buddhāṃś ca bhagavata upatiṣṭhati, sadevamānuṣāsurañ ca lokaṃ saṃtarpayati sa tān sattvāṃs tayā dānapāramitayā parigṛhyopāyakauśalyena triṣu yāneṣu pratiṣṭhāpayati. evaṃ khalu subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran nimittāpagatena cittena dānapāramitāṃ paripūrayati. subhūtir āha: kathaṃ ca bhagavan bodhisattvo mahāsattvaḥ śīlapāramitāṃ paripūrayati. bhagavān āha: iha subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caraṃs tac chīlam āryam anāsravaṃ mārgaparyāpannaṃ dharmatāprātilaṃbhikaṃ, śīlaṃ pratilabhate, sa cāsya śīlaskandho 'khaṇḍo bhavaty acchidro 'śavalo 'kalmāṣo 'parāmṛṣṭo 'bhujiṣyaḥ susamātto vijñapraśastaḥ, tena ca śīlena kaṃcid dharmaṃ na parāmṛśati, rūpaṃ vā vedanāṃ vā saṃjñāṃ vā saṃskārāṃ vā vijñānaṃ vā dvātriṃśanmahāpuruṣalakṣaṇāni (psp_6-8:20) vāśītyanuvyañjanāni vā kṣatriyamahāśālakulaṃ vā brāhmaṇamahāśālakulaṃ vā gṛhapatimahāśālakulaṃ vā cāturmahārājakāyikān vā devāṃs trayastriṃśān vā yāmān vā tuṣitān vā nirmāṇaratīn vā paranirmitavaśavartino vā brahmapāriṣadyān vā brahmapurohitān vā mahābrahmāṇo vā parīttābhān vā apramāṇābhān vā ābhāsvarābhān vā parīttaśubhān vā apramāṇaśubhān vā śubhakṛtsṇān vā anabhrakān vā puṇyaprasavān vā bṛhatphalān vā asaṃjñisattvān vā śuddhāvāsān vā aspṛhān vā atapān vā sudṛśān vā sudarśanān vā akaniṣṭhān vā ākāśānantyāyatanān vā vijñānānantyāyatanān vā ākiñcanyāyatanān vā naivasaṃjñānāsaṃjñāyatanān vā srotaāpattiphalaṃ vā sakṛdāgāmiphalaṃ vānāgāmiphalaṃ vārhattvaṃ vā pratyekabuddhatvaṃ vā cakravartirājyādhipatyaṃ vā na parāmṛśati, anyatra sarvasattveṣu sādhāraṇaṃ kṛtvā sarvākārajñatāyāṃ pariṇāmayati, animittānupalaṃbhenādvayena pariṇāmayati, lokavyavahāreṇa na punaḥ paramārthena, tayā ca śīlapāramitayā paripūrṇayopāyakauśalyena catvāri dhyānāny utpādayaty anāsvādayogena divyaṃ cakṣur abhinirharati, yena divyacakṣuṣā vipākajena ye pūrvasyān diśi lokadhātuṣu buddhā bhagavantas tiṣṭhanti dhriyante yāpayanti dharmaṃ deśayanti, tān paśyati tac cāsya darśanaṃ ca na naśyati, yāvad anuttarāṃ samyaksaṃbodhim abhisaṃbudhyate, evaṃ dakṣiṇasyān diśi paścimāyān diśy uttarasyān diśy ūrdhvam adho vidikṣu lokadhātuṣu ye buddhā bhagavantas tiṣṭhanti dhriyante yāpayanti dharmañ ca deśayanti, tān paśyati tasya darśanaṃ na naśyati, yāvad anuttarāṃ samyaksaṃbodhim abhisaṃbudhyate. sa divyena śrotreṇa viśuddhenātikrāntamānuṣyakeṇa teṣāṃ buddhānāṃ bhagavatāṃ śabdaṃ śṛṇoti, tac cāsya śrutaṃ tāvan na naśyati, yāvan na tena śrutenātmanaḥ parasya cārthaṃ karoti, sa cetaḥparyāyajñānena teṣāṃ buddhānāṃ bhagavatāṃ cetasaiva cittaṃ prajānāti tena cetaḥparyāyajñānena sarvasattvānām arthaṃ karoti, sa (psp_6-8:21) pūrvanivāsānusmṛtijñānenātītaṃ karma nirdiśati yena karmaṇākṛtena tat karma na vipraṇasyati, sa āsravakṣayajñānena ca sattvān, srotaāpattiphale pratiṣṭhāpayati, sakṛdāgāmiphale pratiṣṭhāpayati, anāgāmiphale pratiṣṭhāpayati, arhattve pratiṣṭhāpayati, pratyekabodhau pratiṣṭhāpayati, anuttarāyāṃ samyaksaṃbodhau pratiṣṭhāpayati, evaṃ yatra yatra pratibalāḥ sattvāḥ kuśaleṣu dharmeṣu tatra tatra pratiṣṭhāpayati. evaṃ khalu subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran nimittāpagatena cittena śīlapāramitāṃ paripūrayati. subhūtir āha: katham animittānām anābhogānām anupalaṃbhamānānām apratibhānām anabhisaṃskārāṇāṃ dharmāṇāṃ kṣāntipāramitāṃ paripūrayati? bhagavān āha: iha subhūte bodhisattvasya mahāsattvasya prathamacittotpādam upādāya yāvad bodhimaṇḍe niṣaṇṇasya sarvasattvā āgatya loṣṭadaṇḍaprahārān dahyus tatra bodhisattvena mahāsattvenaikacittasyāpi kṣobhasahagatasyāvakāśo na dātavyas tatra ca bodhisattvena mahāsattvena dve kṣāntī bhāvayitavye. katame dve yac ca sarvasattvānāṃ kṣāntavyam ākrośadaṇḍaloṣṭaprahārādiyā cāsyānutpattikeṣu dharmeṣu kṣāntir utpādayitavyā tatra bodhisattvena mahāsattvenākruśyamānena paribhāṣyamāṇena loṣṭadaṇḍaśastraprahārān dadatām evaṃ pratyavekṣitavyaṃ ko me ākrośati vā paribhāṣate vā loṣṭadaṇḍaśastrair vā prahārān dadāti tena dharmāṇāṃ svabhāvaḥ pratyavekṣitavyo dharmāṇāṃ svabhāvaṃ pratyavekṣamāṇo dharmāṃś caiva nopalabhate kutaḥ punar dharmāṇāṃ svabhāvam. tasyaivaṃ dharmasvabhāvaṃ pratyavekṣamāṇasyaivaṃ bhavati, ko me cchinatti vā bhinatti vā sa evaṃ pratyavekṣamāṇo dharmāṇāṃ dharmasvabhāvam anutpattikair dharmaiḥ kṣāntiṃ pratilabhate, tatrānutpattikeṣu dharmeṣu kṣāntiḥ kim iti kleśānutpattijñānānācchedyatā ca sa iha dvābhyāṃ kṣāntibhyāṃ yuktaś catvāri dhyānāni paripūrayati, catvāry apramāṇāni catasra ārūpyasamāpattīś catvāri smṛtyupasthānāni catvāri samyakprahāṇāni caturarddhipādāni pañcendriyāṇi pañcabalāni saptabodhyaṅgāni (psp_6-8:22) āryāṣṭāṅgaṃ mārgaṃ trīṇi vimokṣamukhāni daśa tathāgatabalāni catvāri vaiśāradyāni catasraḥ pratisaṃvido 'ṣṭādaśāveṇikān buddhadharmān paripūrayati, sa iha dharmeṣu sthitvāryeṣv anāsraveṣu lokottareṣu sādhāraṇeṣu sarvaśrāvakapratyekabuddhair abhijñāḥ paripūrayati yābhir abhijñābhiḥ paripūritābhiḥ ṣaḍbhiś ca pāramitābhiḥ samudāgacchati, sa ihābhijñāsu sthitvā divyena cakṣuṣā pūrvasyāṃ diśi yān buddhān bhagavataḥ paśyati tān dṛṣṭvā buddhānusmṛtiṃ pratilabhate, tasya sā buddhānusmṛtir nocchetsyati yāvan nānuttarāṃ samyaksaṃbodhim abhisaṃbhotsyate, evaṃ dakṣiṇasyāṃ diśi paścimāyām uttarasyām ūrdhvam adho vidikṣu yān buddhān bhagavataḥ paśyati tān dṛṣṭvā buddhānusmṛtiṃ pratilabhate, tasya sā buddhānusmṛtir nocchetsyati yāvan nānuttarāṃ samyaksaṃbodhim abhisaṃbhotsyate, sa divyena śrotradhātunā viśuddhenātikrāntamānuṣyakeṇa yat te buddhā bhagavanto bhāṣiṣyante tat sarvam udgrahīṣyaty udgṛhṇaṃ tathatvāya sattvānāṃ dharman deśayiṣyati teṣāṃ ca buddhānāṃ bhagavatāṃ cetasaiva cetaḥ parivitarkam ājñāsyaty evaṃ sarvāryāṇāṃ sarvaśrāvakapratyekabuddhānāṃ yāvat sarvasattvānāṃ cetasaiva cetaḥ parivitarkam ājñāsyati, sa tena cetaḥ paryāyajñānena sattvānāṃ cetasaiva caittam ājñāya tathatvāya dharmaṃ deśayiṣyati, sa pūrvanivāsānusmṛtijñānena teṣāṃ sattvānāṃ kuśalamūlam ājñāya tena pūrveṇa kuśalamūlena sattvān saṃdarśayiṣyati samuttejayiṣyati samādāpayiṣyati, sa āsravakṣayajñānena ca tān sattvāṃs triṣu yāneṣu niveśayiṣyati pratiṣṭhāpayiṣyati, sa khalu punar bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ carann upāyakauśalyena sattvāṃś ca paripācayati buddhakṣetraṃ pariśodhayati sarvākārajñatāyāṃ caran sarvākārajñatāṃ paripūrayaty anuttarāṃ samyaksaṃbodhim abhisaṃbuddhya dharmacakraṃ pravartayiṣyati. evaṃ khalu subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran kṣāntipāramitāṃ paripūrayati. subhūtir āha: kathaṃ bhagavan bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ (psp_6-8:23) carann ānimitteṣv anāsraveṣv anābhogeṣv anupalaṃbheṣv apratibhāseṣu vīryapāramitāṃ paripūrayati. bhagavān āha: iha subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran kāyikena vīryeṇa samanvāgataḥ prathamaṃ dhyānam upasaṃpadya viharati, dvitīyaṃ tṛtīyaṃ caturthaṃ dhyānam upasaṃpadya viharati, caturthadhyānasamāpanno 'nekavidhām ṛddhiṃ pratyanubhavati, yāvac candrasūryau pāṇinā parāmṛśati parimārṣṭi sa tena kāyikena vīryeṇa samanvāgato yena daśasu dikṣu buddhā bhagavanto viharanti sattvānāṃ dharmaṃ deśayanti, anekaśatasahasreṣu lokadhātuṣv ṛddhyā gatvā tān buddhān bhagavata upatiṣṭhati cīvarapiṇḍapātraśayanāsanaglānapratyayabhaiṣajyapariṣkārais tasya te cīvarapiṇḍapātrās tāvan na kṣīyante yāvan nānuttarāṃ samyaksaṃbodhim abhisaṃbhotsyate 'bhisaṃbuddhabodheś ca sadevamānuṣāsuralokaḥ sukhī bhavati, cīvarapiṇḍapātreṇa parinirvṛtasya ca śarīre pūjā pravartate, tenaiva carddhyabhisaṃskāreṇa gatvā teṣāṃ buddhānāṃ bhagavatām antikād dharmaṃ śṛṇoti, sa na jātu vipraṇasyati, yāvan nānuttarāṃ samyaksaṃbodhim abhisaṃbhotsyate, sattvāṃś ca paripācayati buddhakṣetraṃ ca pariśodhayati, sarvākārajñatāyāṃ caran sarvākārajñatāṃ paripūrayaty anuttarāṃ ca samyaksaṃbodhim abhisaṃbuddhya dharmacakraṃ pravartayiṣyati. evaṃ khalu subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran kāyikena vīryeṇa samanvāgato vīryapāramitāṃ paripūrayati. kathaṃ ca subhūte bodhisattvo mahāsattvaś caitasikena vīryeṇa samanvāgata āryeṇānāsraveṇa mārgāṅgena mārgaparyāpannena vīryapāramitāṃ paripūrayatīha subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caraṃś caitasikena vīryeṇa samanvāgato 'kuśalasya kāyikakarmaṇo 'vakāśaṃ na dadāty akuśalasya vākkarmaṇo 'kuśalasya manaskarmaṇo 'vakāśaṃ na dadāti na parāmṛśati nityam iti vā anityam iti vā sukham iti vā duḥkham iti vātmeti vānātmeti vā saṃskṛtam iti vāsaṃskṛtam iti vā kāmadhātum iti vā rūpadhātum iti vārūpyadhātuṃ vā sāsravadhātuṃ vānāsravadhātuṃ vā, prathamaṃ vā dhyānaṃ dvitīyaṃ vā dhyānaṃ tṛtīyaṃ vā dhyānaṃ caturthaṃ vā dhyānaṃ maitrīṃ vā karuṇāṃ vā muditāṃ vopekṣāṃ vākāśānantyāyatanaṃ (psp_6-8:24) va vijñānānantyāyatanaṃ vākiṃcanyāyatanaṃ vā naivasaṃjñānāsaṃjñāyatanaṃ vā, smṛtyupasthānāni vā samyakprahāṇāni varddhipādāṃ vā indriyāṇi vā balāni vā bodhyaṅgāni vāryāṣṭāṅgikaṃ vā mārgaṃ śūnyatāṃ vānimittaṃ vāpraṇihitaṃ vāryasatyāni vābhijñā vā vimokṣān vā navānupūrvavihārasamāpattīr vā samādhīn vā dhāraṇīmukhāni vā tathāgatabalāni vā vaiśāradyāni vā pratisaṃvido vāveṇikān vā buddhadharmān na parāmṛśati nityānityasukhaduḥkhātmānātmaśāntāśānta iti vā, srotaāpattiphalaṃ vā sakṛdāgāmiphalaṃ vānāgāmiphalaṃ vārhattvaṃ vā pratyekāṃ vā bodhim anuttarāṃ samyaksaṃbodhiṃ srotaāpannaṃ vā sakṛdāgāminaṃ vānāgāminaṃ vārhattvaṃ vā pratyekabuddhaṃ vā bodhisattvaṃ vā buddhaṃ vā bhagavantaṃ na parāmṛśatīme sattvā darśanabhūmiprabhāvitāḥ, ime sattvās tanubhūmiprabhāvitā ime 'varabhāgikaprabhāvitāḥ, ime ūrddhabhāgikaprabhāvitā ime sarvajñatāprabhāvitā ime mārgajñatāprabhāvitā ime sarvākārajñatāprabhāvitā ity evam api na parāmṛśati. tat kasya hetoḥ? tathā hi teṣāṃ svabhāvo na saṃvidyate, yena svabhāvena prabhāvyeran, sa tena caitasikena vīryeṇa samanvāgato maraṇasukhe 'pi vartamānaḥ sattvānām arthaṃ karoti tāṃś ca sattvān nopalabhate vīryapāramitāṃ paripūrayati, tāṃ ca vīryapāramitāṃ nopalabhate, buddhadharmāṃś ca paripūrayati, tāṃś ca buddhadharmān nopalabhate, buddhaksetraṃ ca pariśodhayati, tac ca buddhakṣetraṃ nopalabhate, sa tena kāyikena caitasikena vīryeṇa samanvāgatas tān kuśalān dharmān parigṛhṇāti, tatra ca na sajjate, so 'sajjamāno buddhakṣetreṇa buddhakṣetraṃ saṃkrāmati, lokadhātor lokadhātuṃ saṃkrāmati sattvānām arthaṃ karoti, sattvānām arthaṃ kurvan yena yenarddhiprātihāryeṇecchati vikurvituṃ tena tenarddhiprātihāryeṇa vikurvati, yadi vā puṣpavarṣeṇa yadi vā gandhapramuñcanena yadi vā gītābharaṇena yadi vā bhūcalanena yadi vā saptaratnamayair lokadhātusaṃdarśanena yadi vā jyotiratnānāṃ sattvānāṃ kṛtaśa ātmānam avasṛjati yadi vā gandham avasṛjati yadi vā mahāyajñam avasṛjati, yatra na prāṇātipāto (psp_6-8:25) vartate, yadi vānantān sattvān mārge 'vatārayati, yāvat prāṇātipātāt parimocayati, adattādānāt kāmamithyācārān mṛṣāvādāt piśunavacanāt paruṣavacanād avaddhapralāpād abhidhyāyā vyāpādāt mithyādṛṣṭeḥ parimocayati, kāṃścid dānenānugṛhṇāti, kāṃścic chīlena keṣāṃcit kṛtaśo 'ṅgapratyaṅgaṃ parityajati keṣāṃcit putradārakeṇānugrahaṃ karoti, keṣāṃcid āryeṇātmānam avasṛjati, evaṃ yena yenopāyena sattvānām arthaḥ kartavyaḥ, tena tenopāyena sattvānām arthaṃ karoti, evaṃ khalu subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ carann ānimitteṣu dharmeṣu caitasikena vīryeṇa samanvāgato vīryapāramitāṃ paripūrayati. subhūtir āha: kathañ ca bhagavan bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ carann ānimitteṣu dharmeṣu sthitvā dhyānapāramitāṃ paripūrayati? bhagavān āha: iha subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran sthāpayitvā tathāgatasamādhiṃ sarvasamādhīn paripūrayati, sa viviktaṃ kāmair viviktaṃ pāpakair akuśalair dharmaiḥ sa vitarkaṃ sa vicāraṃ vivekajaṃ prītisukhaṃ prathamaṃ dhyānam upasaṃpadya viharati dvitīyaṃ dhyānaṃ tṛtīyaṃ dhyānaṃ caturthaṃ dhyānam upasaṃpadya viharati, maitrīsahagatena cittena karuṇāsahagatena muditāsahagatenopekṣāsahagatena cittena yāvat sarvāvantam lokadhātum upasaṃpadya viharati, ākāśānantyāyatanaṃ vijñānānantyāyatanam ākiñcanyāyatanaṃ naivasaṃjñānāsaṃjñāyatanam upasaṃpadya viharati, sa tatra dhyānapāramitāyāṃ sthitvāṣṭavimokṣān anulomapratilomān upasaṃpadya viharati, navānupūrvavihārasamāpattīr upasaṃpadya viharati, śūnyatāsamādhim upasaṃpadya viharati, ānimittasamādhim apraṇihitasamādhim upasaṃpadya viharati, ānantaryān api samādhīn upasaṃpadya viharati, vidyutopamāṃś ca samādhim upasaṃpadya viharati, samyaksaṃbodhiṃ vajropamaṃ ca samādhim upasaṃpadya viharati, saptatriṃśadbodhipakṣyān dharmān upasaṃpadya viharati, samādhipāramitāyāṃ sthitvā sarvākārajñatām upasaṃpadya viharati, yayā sarvākārajñatayā sarvasamādhigaganagataṃ (psp_6-8:26) kṛtvā śuklavidarśanā bhūmim atikramya gotrabhūmim aṣṭamakabhūmiṃ tanubhūmiṃ darśanabhūmiṃ vītarāgabhūmiṃ kṛtāvibhūmiṃ śrāvakabhūmiṃ pratyekabuddhabhūmim atikramya bodhisattvaniyāmam avakrāmati, buddhabhūmiṃ paripūrayati, sa āsu ca bhūmiṣu carati, na cāntarā samādhiphalaṃ prāpnoti, yāvan na sarvākārajñatām anuprāpsyati, so 'tra dhyānapāramitāyāṃ sthitvā buddhakṣetreṇa buddhakṣetraṃ saṃkrāmati, buddhān bhagavataḥ paryupāsamānaḥ sa tān buddhān bhagavataḥ paryupāste teṣāṃ buddhānāṃ bhagavatām antike kuśalamūlam avaropayati buddhakṣetraṃ ca pariśodhayati, lokadhātor lokadhātuṃ saṃkrāmati, sattvānām arthaṃ karoti, tatra kāṃścit sattvān dānena saṃgṛhṇāti kāṃścic chīlena saṃgṛhṇāti kāṃścit kṣāntyā saṃgṛhṇāti kāṃścid vīryeṇa saṃgṛhṇāti, kāṃścid dhyānena saṃgṛhṇāti, kāṃścit prajñayā saṃgṛhṇāti, kāṃścid vimuktyā kāṃścid vimuktijñānadarśanena kāṃścit srotāapattiphale pratiṣṭhāpayati, kāṃścit sakṛdāgāmiphale kāṃścid anāgāmiphale kāṃścid arhattve pratiṣṭhāpayati, kāṃścit pratyekabodhau kāṃścid anuttarāyāṃ samyaksaṃbodhau pratiṣṭhāpayati, yair yaiḥ kuśalair dharmaiḥ sattvā udgacchanti tatra tān sattvān niyojayati sa iha dhyānapāramitāyāṃ sthitvā sarvasamādhimukhāny abhinirharati catasraś ca pratisaṃvidaḥ, pratilabhate vipākajānāñ cābhijñānām lābhī bhavati sa na jātu mātuḥ kukṣāv upapadyate, na jātu kāmān pratisevate na sā kācid upapattir yāṃ na gṛhṇāti na cotpattir doṣair lipyate. tat kasya hetoḥ? tathā hi tena māyopamā sarvadharmā dṛṣṭāḥ supratibuddhā bhavanti sa māyopamaṃ sarvasaṃskāragataṃ viditvā mahākaruṇā pratigṛhītaḥ sarvasattvānām arthaṃ karoti, na ca tatra sattvān sattvaprajñaptim upalabhate, sa sattvān sattvaprajñaptim anupalaṃbhamānaḥ sarvadharmāṇām anupalaṃbha eva sattvān pratiṣṭhāpayati lokavyavahāram upādāya na ca punaḥ paramārthena iha dhyānapāramitāyāṃ sthitvā sarvadhyānavimokṣasamādhisamāpattiṣu carati na jātu dhyānapāramitayā virahito bhavati, yāvan nānuttarāṃ samyaksaṃbodhim abhisaṃbhotsyate, (psp_6-8:27) sa iha sarvākārajñatāyāṃ caran sarvākārajñatām abhinirharati, yatra sthitvā sarvavāsanānusaṃdhiṃ prajahāti, sarvavāsanānusaṃdhiṃ prahāyātmano 'rthaṃ kṛtvā parasyārthaṃ karoti, sa ātmanaḥ parasya cārthaṃ kurvan sadevamānuṣāsuralokasya dakṣiṇīyo bhavāti. evaṃ khalu subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ carann ānimitteṣu dharmeṣu dhyānapāramitāṃ paripūrayati. iti dānādīnām anyatamena sarvānāsravaikalakṣaṇasaṃgrahalakṣaṇo 'yam ekacittakṣaṇābhisamayaḥ prathamaḥ subhūtir āha: kathaṃ bhagavan bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carata ānimitteṣu dharmeṣu prajñāpāramitā bhāvanāpripūrim gacchati? bhagavān āha: iha subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran na kañcid dharmaṃ sadbhūtaṃ vā pariniṣpannaṃ vā samanupaśyati, sa rūpasyāsadbhūtatām apariniṣpannatāṃ samanupaśyati, vedanāyāḥ saṃjñāyāḥ saṃskārāṇāṃ vijñānasyāsadbhūtatām apariniṣpannatāṃ samanupaśyati, rūpasyotpādaṃ na samanupaśyati, vedanāyāḥ saṃjñāyāḥ saṃskārāṇāṃ vijñānasyotpādaṃ na samanupaśyati, sa rūpasyotpādam asamanupaśyan vedanāyāḥ saṃjñāyāḥ saṃskārāṇāṃ vijñānasyotpādaṃ na samanupaśyan rūpasyāyadvāraṃ na samanupaśyati, saṃnicayam api na samanupaśyati, evaṃ yāvat sarvasāsravānāṃ dharmāṇām anāsravāṇāṃ dharmāṇām āyadvāraṃ na samanupaśyati, tucchakāṃś caiva samanupaśyati, evaṃ pratyavekṣamāṇo rūpasya svabhāvan nopalabhate yāvat sarvasāsravāṇām anāsravāṇāṃ dharmāṇāṃ svabhāvan nopalabhate, sa prajñāpāramitāyāṃ carann abhāvasvabhāvān sarvadharmān adhimucate, sa evam adhimucyādhyātmaśūnyatāyāṃ caran bahirdhāśūnyatāyāṃ caran yāvad abhāvasvabhāvaśūnyatāyāṃ caran na keṣu kācid dharmeṣv abhiniviśate, rūpe vā vedanāyāṃ vā saṃjñāyāṃ vā saṃskāreṣu vā vijñāne vā skandhadhātvāyatanapratītyasamutpādeṣu vā pratītyasamutpādāṅgeṣu vā pāramitāsu vā śūnyatāsu vā bodhipakṣyeṣu vā dharmeṣv āryasatyāpramāṇadhyānārūpyavimokṣasamādhisamāpattidhāraṇīmukheṣu (psp_6-8:28) śūnyatānimittāpraṇihitābhijñādaśabalavaiśāradyapratisaṃvidāveṇikabuddhadharmeṣu vānuttarāyāṃ samyaksaṃbodhau vā nābhiniviśate, abhāvasvabhāvāyāṃ prajñāpāramitāyāṃ caran bodhimārgaṃ paripūrayati, yad uta ṣaṭpāramitā yāvat saptatriṃśadbodhipakṣyān dharmān āryasatyāpramāṇadhyānārūpyavimokṣasamādhisamāpattidhāraṇīmukhābhijñādaśabalavaiśāradyapratisaṃvidāveṇikabuddhadharmān adhyātmaśūnyatāṃ yāvad abhāvasvabhāvaśūnyatāṃ dvātriṃśanmahāpuruṣalakṣaṇāny aśītyanuvyañjanāni paripūrayati, sa vipākajadharme bodhisattvamārge sthitvā ṣaṭsu pāramitāsu paripūrṇāsu yāvat saptatriṃśadbodhipakṣyeṣu dharmeṣu paripūrṇesu yāvad vipākajāsu pañcasv abhijñāsu sthitvā ye sattvā dānenānugrahītavyās tān dānenānugṛhṇāti, ye śīlena ye samādhinā ye prajñayā ye vimuktyā ye vimuktijñānadarśanenānugrahītavyās tāṃs tair anugṛhṇāti, ye srotaāpattiphale pratiṣṭhāpayitavyā ye sakṛdāgāmiphale ye 'nāgāmiphale ye 'rhattve ye pratyekabodhau ye 'nuttarāyāṃ samyaksaṃbodhau pratiṣṭhāpayitavyās tān anuttarāyāṃ samyaksaṃbodhau pratiṣṭhāpayati, evaṃ vistareṇa kartavyaṃ so 'nekavidhām ṛddhiṃ kurvāṇo gaṅgānadīvālukopamām lokadhātūn na gacchati, sa ākāṅkṣaṃs tāṃ lokadhātūn yādṛśai ratnair ākāṃkṣati tādṛśai ratnair abhinirmiṇoti sa sattvābhiprāyaṃ paripūrayaṃ lokadhātūn saṃkrāmati, sa tāṃ lokadhātūn dṛṣṭvā buddhakṣetraṃ parigṛhṇāti, tadyathāpi nāma paranirmitavaśavartināṃ devānām upabhogaparibhogāḥ, ye 'py anye lokadhātavo 'pagatapāpiṣṭhā evaṃ vidhās tenopabhogaparibhogāḥ syur iti, sa tayā vipākajayā dānapāramitayā śīlapāramitayā kṣāntipāramitayā vīryapāramitayā dhyānapāramitayā prajñāpāramitayā vipākajābhir abhijñābhir vipākajena bodhisattvamārgeṇa mārgajñatāyāṃ caran sarvapāramitāḥ prāptaḥ sarvākārajñatām anuprāpsyati, yāvat sarvañ caiva rūpam aparigṛhītaṃ vedanā saṃjñā saṃskārā vijñānam apagṛhītaṃ, yāvat sarvadharmāḥ kuśalā vākuśalā vā laukikā vā lokottarā vā sāsravā vānāsravā vā saṃskṛtā vāsaṃskṛtā vā sāvadyā vānavadyā vā (psp_6-8:29) 'parigṛhītaṃ, tasmāt tarhi subhūte tasyānuttaraṃ samyaksaṃbodhim abhisaṃbuddhasya tatra buddhakṣetre 'parigṛhītaḥ sarvopabhogo bhaviṣyati. tat kasya hetoḥ? tathā hi sarvadharmā aparigṛhltā anupalaṃbhayogena. evaṃ khalu subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ carann ānimittayogena prajñāpāramitāṃ paripūrayati. iti vipākadharmatāvasthānāsravasarvadharmaikalakṣaṇābhisamayalakṣaṇo 'yam ekacittakṣaṇābhisamayo dvitīyaḥ atha khalv āyuṣmān subhūtir bhagavantam etad avocat: kathaṃ bhagavann evam asaṃbhinneṣu dharmeṣv ānimitteṣu lakṣaṇaśūnyeṣu ṣaṭpāramitābhāvanāparipūrir bhavati, dānapāramitāyāḥ śīlapāramitāyāḥ kṣāntipāramitāyā vīryapāramitāyā dhyānapāramitāyāḥ prajñāpāramitāyāḥ katham eṣāṃ sāsravāṇām anāsravāṇāṃ dharmāṇāṃ nānākaraṇaṃ prajñaptaṃ, katham eṣān nānākaraṇaṃ prajñāyate, kathaṃ dānapāramitā prajñāpāramitāyām antargatā bhavati, evaṃ śīlapāramitā kṣāntipāramitā vīryapāramitā dhyānapāramitā prajñāpāramitāyām antargatā bhavati, kathaṃ bhagavann evam alakṣaṇeṣu dharmeṣv ekalakṣaṇeṣu yad utālakṣaṇeṣu nānākaraṇaṃ prabhāvyate. evam ukte bhagavān āyuṣmantaṃ subhūtim etad avocat: iha subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran svapnopameṣu ca pañcasūpādānaskandheṣu pratiśrutkopameṣu pratibhāsopameṣu pratibiṃbhopameṣu marīcyupameṣu māyopameṣu nirmitakopameṣu gandharvanagaropameṣu pañcasūpādānaskandheṣu sthitvālakṣaṇeṣu dānaṃ dadāti śīlaṃ rakṣati kṣāntyā saṃpādayati vīryam ārabhate dhyānāni samāpadyate prajñāṃ bhāvayati svapnopamāṃś ca pañcaskandhān alakṣaṇān jānāti pratiśrutkopamān pratibhāsopamān pratibiṃbopamān marīcyupamān māyopamān nirmitakopamān gandharvanagaropamāṃś ca pañcaskandhān alakṣaṇān jānāti. tat kasya hetoḥ? na hi svapnaṃ tasya kaścit svabhāvo na hi pratiśrutkāyā na hi pratibhāsasya na hi pratibiṃbasya na hi marīcyā na hi māyāyāḥ, na hi nirmitakasya na hi gandharvanagarasya kaścit svabhāvo (psp_6-8:30) yasya svabhāvo nāsti tasya nāsti lakṣaṇaṃ, yasya ca nāsti lakṣaṇaṃ sa ekalakṣaṇo yad utālakṣaṇaḥ, tad anena subhūte paryāyeṇaivaṃ veditavyam alakṣaṇaṃ dānam alakṣaṇo dāyako 'lakṣaṇaḥ pratigrāhako 'lakṣaṇāḥ sarvadharmāḥ. evaṃ jñātvā dānaṃ dadāti sa dānapāramitāṃ paripūrayati, sa dānapāramitāṃ paripūrayan śīlapāramitāyāṃ na vivartate, kṣāntipāramitāyāṃ na vivartate, vīryapāramitāyāṃ na vivartate, dhyānapāramitāyāṃ na vivartate, prajñāpāramitāyāṃ na vivartate, sa āsu ṣaṭsu pāramitāsu sthitvā catvāri dhyānāni paripūrayati catvāry apramāṇāni catasra ārūpyasamāpattīḥ paripūrayati, catvāri smṛtyupasthānāni paripūrayati, evaṃ samyakprahāṇarddhipādendriyabalabodhyaṅgāni mārgān paripūrayati, adhyātmaśūnyatāṃ bahirdhāśūnyatāṃ yāvad abhāvasvabhāvaśūnyatāṃ paripūrayati, śūnyatāsamādhim ānimittasamādhim apraṇihitasamādhiṃ paripūrayati, aṣṭavimokṣān navānupūrvavihārasamāpattīḥ pañcābhijñāḥ paripūrayati, pañcadhāraṇīmukhaśatāni paripūrayati, catasraḥ pratisaṃvidaś catvāry āryasatyāni paripūrayati, daśatathāgatabalāni catvāri vaiśāradyāny aṣṭādaśāveṇikabuddhadharmān paripūrayati, iha vipākajeṣv āryeṣv anāsraveṣu sthitvā daśasu dikṣu ye lokadhātavas tān ṛddhyā gatvā buddhāṃś ca bhagavataḥ paryupāste tāṃś copatiṣṭhati cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyasarvopakaraṇapariṣkārair yāvad upabhogaparibhogaiḥ sattvānām arthaṃ karoti, ye dānena saṃgrahītavyās tān dānena saṃgṛhṇāti ye śīleṇa saṃgrahītavyā ye kṣāntyā saṃgrahītavyā ye vīryeṇa saṃgrahītavyā ye dhyānena saṃgrahītavyā ye prajñayā saṃgrahītavyās tān prajñayā saṃgṛhṇāti, yāvad ye sarvaiḥ kuśalair dharmaiḥ saṃgrahītavyās tān sarvān kuśalair dharmaiḥ saṃgṛhṇāti kuśalair dharmaiḥ samanvāgataḥ saṃsāraṃ copādadāti na ca saṃsārāvacarair duṣkhair lipyate sattvānāṃ kṛtaśo devamānuṣikīñ ca saṃpattim utpādayati, yayā saṃpattyā sattvān saṃgṛhṇāti, so 'lakṣaṇān sarvasattvāṃ jñātvā srotaāpattiphalaṃ ca jānāti na ca tatra tiṣṭhati, sakṛdāgāmiphalaṃ ca jānāti na ca tatra (psp_6-8:31) tiṣṭhati, anāgāmiphalaṃ ca jānāti na ca tatra tiṣṭhati, arhattvañ ca jānāti na ca tatra tiṣṭhati, pratyekabodhiṃ ca jānāti na ca tatra tiṣṭhati. tat kasya hetoḥ? tathā hi tena sarvākārajñatānuprāptavyā yo 'sādhāraṇā sarvaśrāvakapratyekabuddhaiḥ. evaṃ khalu subhūte bodhisattvo mahāsattvo 'lakṣaṇān sarvadharmān jñātvā ṣaṭpāramitā alakṣaṇā jānāti, yāvat sarvadharmān alakṣaṇāni jānāti. punar aparaṃ subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caraṃ svapnopameṣu pañcasūpādānaskandheṣu pratiśrutkopameṣu pratibhāsopameṣu pratibiṃbopameṣu marīcyupameṣu māyopameṣu nirmitakopameṣu gandharvanagaropameṣu pañcasūpādānaskandheṣu sthitvā śīlapāramitāṃ paripūrayati, sa khalu punaḥ svapnopamān pañcopādānaskandhān jñātvā pratiśrutkopamān pratibhāsopamān pratibiṃbopamān marīcyupamān māyopamān nirmitakopamān gandharvanagaropamāṃś ca pañcopādānaskandhān jñātvālakṣaṇāṃ śīlapāramitāṃ paripūrayati, akhaṇḍām acchidrām aśabalām akalmāṣām aparāmṛṣṭām abhujiṣyāṃ vijñapraśastāṃ susamāttām āryām anāsravāṃ mārgāṅgaparyāpannāṃ yatra sthitvā samatābhisaṃskārikaṃ śīlaṃ rakṣati dharmatāpratilaṃbhikaṃ ca vijñaptiśīlaṃ ca samudācāraśīlaṃ ca so 'nenaivaṃrūpeṇa śīlena samanvāgato na parāmṛśati, anenāhaṃ śīlena kṣatriyamahāśālakulānāṃ sahavratāyopapadyeyāhaṃ brāhmaṇamahāśālakulānāṃ vā sahavratāyopapadyeyāhaṃ rājā vā bhaveyaṃ cakravartī koṭṭarājā vā cāturmahārājakāyikānāṃ vā devānāṃ sahavratāyopapadyeyāhaṃ trayastriṃśānāṃ vā yāmānāṃ vā tuṣitānāṃ vā nirmānaratīnāṃ vā paranirmitavaśavartināṃ vā devānāṃ sahavratāyopapadyeyāhaṃ brahmapārṣadyānāṃ vā brahmaprohitānāṃ vā mahābrahmāṇāṃ vā parīttābhānāṃ vāpramāṇābhānāṃ vābhāsvarāṇāṃ vā parīttaśubhānāṃ vāpramāṇaśubhānāṃ vā śubhakṛtsnānāṃ vānabhrakānāṃ vā puṇyaprasavānāṃ vā bṛhatphalānāṃ vāsaṃjñisattvānāṃ vā śuddhāvāsānāṃ vā (psp_6-8:32) aspṛhāṇāṃ vā aptapānāṃ vā sudṛśānāṃ vā sudarśanānāṃ vā akaniṣṭhānāṃ vā devānāṃ sahavratāyopapadyeyāham ākāśānantyāyatanānāṃ vā vijñānānantyāyatanānāṃ vākiñcanyāyatanānāṃ vā naivasaṃjñānāsaṃjñāyatanānāṃ vā sahavratyāyopapadyeyāhaṃ srotaāpattiphalaṃ vānuprāpnuyāṃ sakṛdāgāmiphalaṃ vānāgāmiphalaṃ vārhattvaṃ vā pratyekabodhiṃ vānuprāpnuyām. tat kasya hetoḥ? tathā hi subhūte 'lakṣaṇāḥ sarvadharmā ekalakṣaṇāṃ yad utābhāvasvabhāvalakṣaṇāḥ, na hy alakṣaṇo dharmo 'lakṣaṇaṃ dharmaṃ paripūrayati, nāpi vilakṣaṇo dharmo vilakṣaṇaṃ dharmaṃ paripūrayati, nāpy avilakṣaṇo dharmo 'vilakṣaṇaṃ dharmaṃ prāpayati. evaṃ khalu subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ carann alakṣaṇāṃ śīlapāramitāṃ paripūrayati, śīlapāramitāṃ paripūrya bodhisattvaniyāmam avakrāmati bodhisattvaniyāmam avakrānto 'nutpattikeṣu dharmeṣu kṣāntiṃ pratilabhate 'nutpattikeṣu dharmeṣu kṣāntiṃ pratilabhya mārgākārajñatāyāṃ caran pañcābhijñā vipākajāḥ pratilabhate, pañcasu dhāraṇīmukhaśateṣu sthitvā catasraḥ pratisaṃvidaḥ pratilabhate, catasraḥ pratisaṃvidaḥ pratilabhya buddhakṣetreṇa budhhakṣetraṃ saṃkrāmati buddhāṃś ca bhagavataḥ paryupāste sattvāṃś ca paripācayati buddhakṣetraṃ ca pariśodhayati, sa pañcagatike saṃsāre saṃsarati na ca saṃsārāvacareṇa karmaṇā vipākajena lipyate, tadyathāpi nāma nirmitaś caṃkramati ca tiṣṭhati ca niṣīdati ca śayyāṃ ca parikalpayati, na cāsyāgamanaṃ dṛśyate, na gamanaṃ na sthānaṃ na niṣadyāṃ na śayyāṃ nāsanaṃ na caṃkramaḥ sa sattvānāṃ cārthaṃ karoti, na ca sattvam upalabhate na sattvaprajñaptiṃ, tadyathāpi nāma tathāgato 'rhan samyaksaṃbuddho 'nuttarāṃ samyaksaṃbodhim abhisaṃbuddhya dharmacakraṃ pravartayati, aparimāṇān sattvān vinīya tribhir yānair na kaścit sattvam upalabhate, yam anuttarāyāṃ samyaksaṃbodhau vyākuryāt sa āyuḥ saṃskārān avasṛjya nirmitam abhinirmāyānupadhiśeṣe nirvāṇadhātau pariniryāyāt. sa khalu punaḥ subhūte nirmitaḥ kalpasyātyayena bodhisattvaṃ mahāsattvam anuttarāyāṃ samyaksaṃbodhau pratiṣṭhāpya parinirvṛtas tasya ca parinirvṛtasya na kaṃcid (psp_6-8:33) vastūpalabhyate, rūpaṃ vā vedanā vā saṃjñā vā saṃskārā vā vijñānaṃ vā, evaṃ khalu subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran śīlapāramitāṃ paripūrayati, yat paripūrāv antargatāḥ sarvadharmā bhavanti. punar aparaṃ subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran svapnopameṣu pañcasūpādānaskandheṣu pratiśrutkopameṣu pratibhāsopameṣu pratibiṃbopameṣu marīcyupameṣu māyopameṣu nirmitakopameṣu gandharvanagaropameṣu ca pañcasūpādānaskandheṣu sthitvālakṣaṇeṣu kṣāntipāramitāṃ paripūrayati. subhūtir āha: kathaṃ bhagavan bodhisattvo mahāsattvo 'lakṣaṇeṣu pañcasūpādānaskandheṣu sthitvā kṣāntipāramitāṃ paripūrayati? bhagavān āha: iha subhūte bodhisattvo mahāsattvaś catasṛbhiḥ kṣāntibhiḥ kṣāntipāramitāṃ paripūrayati, katamābhiś catasṛbhiḥ prathamacittotpādam upādāya, yāvad bodhimaṇḍaniṣaṇṇasyātrāntare sarvasattvā ākrośeyur vā paribhāṣeran vāsatyayā vācā paruṣayā vā samudācareyur loṣṭadaṇḍaśastraprahārān vā dadyus tatra bodhisattvena mahāsattvena kṣāntipāramitāṃ paripūrayitukāmenaikacittotpādo 'pi kṣobhasahagato notpādayitavyaḥ, ko me ākrośati vā paribhāṣate vāsatyayā vācā paruṣayā vā samudācarati loṣṭadaṇḍaśastraprahārān vā dadāti, tat kasya hetoḥ? tathā hi subhūte 'syālakṣaṇāḥ, sarvadharmāḥ kṣamanti tat kiṃ asyaivaṃ bhavati, ko me ākrośati vā paribhāṣate vāsatyayā vācā paruṣayā vā samudācarati loṣṭadaṇḍaśastraprahārān vā dadāti sa evam upaparīkṣamāṇaḥ kṣāntipāramitāṃ paripūrayati, so 'nayā kṣāntipāramitayā paripūrṇayānutpattikair dharmaiḥ kṣāntiṃ pratilabhate. evam ukte āyuṣmān subhūtir bhagavantam etad avocat: kaiṣā bhagavann anutpattikeṣu dharmeṣu kṣāntiḥ kiṃ vā etasyāḥ pramāṇaṃ kiṃ vā jñānam? evam ukte bhagavān āyuṣmantaṃ subhūtim etad avocat: aṇavo 'pi subhūte 'kuśalā dharmā notpadyante tenocyante 'nutpattikā iti, tatra yā kṣāntis tad ucyate jñānaṃ yena jñānenānutpattikeṣu dharmeṣu kṣāntiṃ (psp_6-8:34) pratilabdhate. evam ukte āyuṣmān subhūtir bhagavantam etad avocat: yā ca bhagavan śrāvakānāṃ vā pratyekabuddhānāṃ vānutpattikeṣu dharmeṣu kṣāntir yā ca bodhisattvasya mahāsattvasya kṣāntir āsāṃ kṣāntīnāṃ kiṃ nānākaraṇaṃ kaḥ prativiśeṣaḥ. bhagavān āha: yac ca subhūte srotaāpannasya jñānaṃ yac ca prahāṇaṃ tad bodhisattvasya mahāsattvasya kṣāntiḥ, yac ca sakṛdāgāmino jñānaṃ yac ca prahāṇaṃ tad bodhisattvasya mahāsattvasya kṣāntiḥ, yac cānāgāmināṃ jñānaṃ yac ca prahāṇaṃ tad bodhisattvasya mahāsattvasya kṣāntiḥ, yac cārhato jñānaṃ yac ca prahāṇaṃ tad bodhisattvasya mahāsattvasya kṣāntiḥ, yac ca pratyekabuddhasya jñānaṃ yac ca prahāṇaṃ tad bodhisattvasya mahāsattvasya kṣāntiḥ. idaṃ subhūte nānākaraṇaṃ śrāvakapratyekabuddhānāṃ kṣānter bodhisattvakṣānteś ca, sa khalu punaḥ subhūte bodhisattvo mahāsattvaḥ ihaivaṃ rūpayā kṣāntyā samanvāgataḥ sarvaśrāvakapratyekabuddhān abhibhavati vipākajāyām anutpattikāyāṃ kṣāntyāṃ sthitvā bodhimārge caran mārgajñatāṃ paripūrayati, yayā paripūrṇayāvirahito bhavati saptatriṃśadbodhipakṣyair dharmaiḥ śūnyatānimittāpraṇihitaiś ca samādhibhiḥ, sa iha pañcabhir abhijñābhir avirahito bhavati so 'virahitatvād ābhiḥ pañcabhir abhijñābhiḥ sattvāṃś ca paripācayati buddhakṣetraṃ ca pariśodhayati, sattvāṃś ca paripācya buddhakṣetraṃ ca pariśodhya sarvākārajñatām anuprāpnoti. evaṃ khalu subhūte bodhisattvo mahāsattvo 'lakṣaṇāṃ kṣāntipāramitāṃ paripūrayati. punar aparaṃ subhūtr bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran svapnopameṣu pañcasūpādānaskandheṣu pratiśrutkopameṣu pratibhāsopameṣu pratibiṃbopameṣu marīcyupameṣu māyopameṣu nirmitakopameṣu gandharvanagaropameṣu ca pañcasūpādānaskandheṣu sthitvālakṣaṇeṣu vīryapāramitāṃ paripūrayati. subhūtir āha: kathañ ca bhagavan bodhisattvo mahāsattvo 'lakṣaṇeṣu pañcasūpādānaskandheṣu sthitvā vīryapāramitāṃ paripūrayati? bhagavān āha: iha subhūte bodhisattvo mahāsattvaḥ kāyikaṃ ca caitasikaṃ ca vīryam ārabhate sa kāyikena vīryeṇa ṛddhim abhinirharati, (psp_6-8:35) daśadiglokadhātuṃ gatvā buddhān bhagavataḥ paryupāste sattvānāṃ cārthaṃ karoti, sa tena kāyikena vīryeṇa sattvān pāripācayati triṣu yāneṣu niveśayati vinayati pratiṣṭhāpayati śrāvakayāne pratyekabuddhayāne 'nuttare buddhayāne. evaṃ khalu subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ carann alakṣaṇāṃ vīryapāramitāṃ paripūrayati, sa caitasikena vīryeṇānāsraveṇa mārgaparyāpannena vīryapāramitāṃ paripūrayati, yatra paryāpannāḥ sarvakuśalā dharmās tadyathā catvāri smṛtyupasthānāni catvāri samyakprahāṇāni catvāra ṛddhipādāḥ pañcendriyāni pañcabalāni sapta bodhyaṅgāny āryāṣṭāṅgamārgaṃ trīṇi vimokṣamukhāni catvāry apramāṇāni catvāri dhyānāni catasra ārūpyasamāpattayo 'ṣṭavimokṣā navānupūrvavihārasamāpattayaś catvāri satyāni pañcābhijñāḥ samādhiḥ dhāraṇīmukhāni daśa bodhisattvabhūmayo daśa tathāgatabalāni catvāri vaiśāradyāni catasraḥ pratisaṃvido 'ṣṭādaśāveṇikā buddhadharmāḥ, yatra bodhisattvena mahāsattvena caratā sarvākārajñatā paripūrayitavyā yasyāṃ paripūrṇāyāṃ sarvavāsanānusaṃdhiṃ prahāsyati sarvavāsanānusaṃdhiṃ prahāya lakṣaṇapariniṣpattiṃ paripūrayiṣyati, lakṣaṇapariniṣpattiṃ paripūrya prajñāpāramitāyāṃ caran samantaprabhatām ārāgayiṣyati samantaprabhatām ārāgya dharmacakraṃ ca pravartayiṣyati dvādaśākāran triparivartasya pravartatena trisāhasro lokadhātuḥ ṣaḍvikāraṃ prakampiṣyate saṃprakampiṣyate pravedhiṣyate saṃpravedhiṣyate, pracaliṣyati saṃpracaliṣyati, sarve ca trisāhasramahāsāhasraṃ lokadhātum avabhāsena sphāriṣyati, tasya punas tathāgatasyārhataḥ samyaksaṃbuddhasya śabdo niścariṣyati tatra ye trisāhasre mahāsāhasre lokadhātau sattvās taṃ śabdaṃ śroṣyanti te sarve niyatā bhaviṣyanty anuttareṣu triṣu yāneṣu, evaṃ bahuprakārā subhūte bodhisattvasya mahāsattvasya vīryapāramitā yasyāṃ vīryapāramitāṃ sthitvā bodhisattvena mahāsattvena sarvabuddhadharmān paripūrya sarvākārajñatām anuprāptavyāḥ. evaṃ khalu subhūte bodhisattvo mahāsattvo 'lakṣaṇāṃ vīryapāramitāṃ paripūrayati. punar aparaṃ subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran svapnopameṣu pañcasūpādānaskandheṣu pratiśrutkopameṣu pratibhāsopameṣu pratibiṃbopameṣu marīcyupamesu māyopameṣu (psp_6-8:36) nirmitakopameṣu gandharvanagaropameṣu ca pañcasūpadānaskandheṣu sthitvālakṣaṇeṣu dhyānapāramitāṃ paripūrayati. subhūtir āha: kathaṃ bhagavan bodhisattvo mahāsattvo 'lakṣaṇeṣu pañcasūpādānaskandheṣu sthitvā dhyānapāramitāṃ paripūrayati? bhagavān āha: iha subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran prathamaṃ dhyānam upasaṃpadya viharati dvitīyaṃ tṛtīyaṃ caturthaṃ dhyānam upasaṃpadya viharati maitrīkaruṇāṃ muditām upekṣām ākāśānantyāyatanaṃ vijñānānantyāyatanam ākiñcanyāyatanan naivasaṃjñānāsaṃjñāyatanam upasaṃpadya viharati śūnyatānimittāpraṇihitasamādhīṃ bhāvayati vidyutopamañ ca samādhiṃ bhāvayati vajropamañ ca samādhiṃ bhāvayati yatra samādhau sthitvā ye kecit samādhayaḥ, śrāvakasamādhir vā pratyekabuddhasamādhir vā ye 'py anye samādhigaṇās tān sarvān kāyena saṃspṛśyopasaṃpadya viharati, na ca tān samādhīn āsvādayati, na ca samāpattiphalam. tat kasya hetoḥ? tathā hi sa bodhisattvo mahāsattvas tān samādhīn alakṣaṇān jānāty abhāvasvabhāvatvāt tat kim alakṣaṇo dharmo 'lakṣaṇaṃ dharmam āsvādayiṣyati, abhāvasvabhāvo dharmo 'bhāvasvabhāvaṃ dharmam āsvādayiṣyati, so 'nāsvādayan na kasyacit samāpatter vaśenopapatsyate kāmadhātau vā rūpadhātau vārūpyadhātau vā. tat kasya hetoḥ? tathā hi sa tān dhātūn nopalabhate yo 'pi samāpadyeta yena vā samāpadyate, tam api nopalabhate 'nupalaṃbhamāno 'lakṣaṇāṃ dhyānapāramitāṃ paripūrayati sa tayā dhyānapāramitayā śrāvakapratyekabuddhabhūmim atikrāmati. atha khalv āyuṣmān subhūtir bhagavantam etad avocat: kathaṃ bhagavan bodhisattvo mahāsattvo dhyānapāramitayā śrāvakapratyekabuddhabhūmim atikrāmati. bhagavān āha: tathā hi subhūte bodhisattvo mahāsattvo 'dhyātmaśūnyatāyāṃ suśikṣito bahirdhāśūnyatāyām adhyātmabahirdhāśūnyatāyāṃ yāvad abhāvasvabhāvaśūnyatāyāṃ suśikṣito na ceha śūnyatāsu kaścid dharma upalabhyate yatrāvatiṣṭhet, srotaāpattiphale vā sakṛdāgāmiphale vānāgāmiphale vārhattve vā pratyekabuddhatve vā yāvat sarvākārajñatāyāṃ vā sāpi śūnyā śūnyatayā, sa ābhiḥ śūnyatābhir bodhisattvo (psp_6-8:37) mahāsattvo bodhisattvaniyāmam avakrāmati. subhūtir āha: katamo bhagavan bodhisattvasya mahāsattvasyāmaḥ? katamo niyāmaḥ? bhagavān āha: sarvaḥ subhūte bodhisattvasya mahāsattvasyopalaṃbha ātmaḥ sarvānupalaṃbho niyāmaḥ. subhūtir āha: katamo bhagavann upalaṃbhaḥ? katamo 'nupalaṃbhaḥ? bhagavān āha: rūpaṃ subhūte bodhisattvasya mahāsattvasyopalaṃbhaḥ, vedanā saṃjñā saṃskārā vijñānam upalaṃbhaḥ, cakṣur upalaṃbhaḥ śrotraṃ ghrāṇaṃ jihvā kāyo mana upalaṃbho, rūpaśabdagandharasaspraṣṭavyadharmā upalaṃbhaḥ, cakṣurvijñānaṃ cakṣuḥsaṃsparśaś cakṣuḥsaṃsparśapratyayavedanopalaṃbhaḥ, evaṃ śrotraghrāṇajihvākāyo manovijñānaṃ manaḥsaṃsparśo manaḥsaṃsparśapratyayavedanopalaṃbhaḥ, pṛthivīdhātur abdhātus tejodhātur vāyudhātur ākāśadhātur vijñānadhātur upalaṃbhaḥ, pratītyasamutpāda upalaṃbhaḥ, avidyā saṃskārā vijñānaṃ nāmarūpaṃ ṣaḍāyatanaṃ sparśo vedanā tṛṣṇā upādānaṃ bhāvo jātir jarāmaraṇaśokaparidevaduḥkhadaurmanasyopāyāsā upalaṃbhaḥ, sarvapāramitāḥ sarvaśūnyatāḥ sarvabodhipakṣyā dharmāḥ sarvasamādhayaḥ sarvadhāraṇīmukhāny āryasatyāpramāṇadhyānārūpyasamāpattayaḥ śūnyatānimittāpraṇihitāny aṣṭavimokṣā navānupūrvavihārasamāpattayo 'bhijñādaśabalavaiśāradyapratisaṃvidāveṇikā buddhadharmā upalaṃbhaḥ, sarvākārajñatāḥ subhūte bodhisattvasya mahāsattvasyopalaṃbhaḥ, ayam ucyate āmaḥ, niyāmaḥ punaḥ subhūte yatraiṣāṃ dharmāṇāṃ pravyāhāro nopalabhate, rūpasya vedanāyāḥ saṃjñāyāḥ saṃskārāṇāṃ vijñānasya skandhadhātvāyatanapratītyasamutpādasya pratītyasamutpādāṅgānāṃ vā sarvapāramitānāṃ sarvaśūnyatānāṃ sarvabodhipakṣyāṇāṃ dharmāṇām āryasatyānām apramāṇadhyānārūpyasamādhisamāpattidhāraṇīmukhānāṃ śūnyatānimittāpraṇihitābhijñādaśabalavaiśāradyapratisaṃvidāveṇikabuddhadharmāṇāṃ sarvākārajñatāyāḥ. tat kasya hetoḥ? tathā hi subhūte rūpasya yaḥ svabhāvaḥ so 'pravyāhāro vedanāyāḥ saṃjñāyāḥ saṃskārāṇāṃ vijñānasya yaḥ svabhāvaḥ so 'pravyāhāraḥ, skandhadhātvāyatanapratītyasamutpādasya pratītyasamutpādāṅgānāṃ vā yaḥ svabhāvaḥ so 'pravyāhāraḥ (psp_6-8:38) sarvapāramitānāṃ sarvaśūnyatānāṃ sarvabodhipakṣyāṇāṃ dharmāṇāṃ yaḥ svabhāvaḥ so 'pravyāhāraḥ, āryasatyānām apramāṇānāṃ dhyānārūpyavimokṣasamādhisamāpattidhāraṇīmukhānāṃ yaḥ svabhāvaḥ so 'pravyāhāraḥ śūnyatānimittāpraṇihitābhijñānāṃ yaḥ svabhāvaḥ so 'pravyāhāro daśānāṃ bodhisattvabhūmīnāṃ yaḥ svabhāvaḥ so 'pravyāhāraḥ, daśabalavaiśāradyapratisaṃvidāveṇikabuddhadharmāṇāṃ yaḥ svabhāvaḥ so 'pravyāhāraḥ, sarvākārajñatāyā yaḥ svabhāvaḥ so 'pravyāhāraḥ, ayaṃ subhūte bodhisattvasya mahāsattvasya niyāmaḥ, niyāmam akrānto bodhisattvo mahāsattvaḥ samādhiparipūrṇo na samāpattivaśenopapadyate, prāg eva rāgaṃ vā doṣaṃ vā mohaṃ votpādayed yatra sthitvā tat karmābhisaṃskuryād yena karmābhisaṃskāreṇa caturṇāṃ dhyānānām anyatamenopapadyeta nedaṃ sthānaṃ vidyate 'nyatra māyopameṣu sthitvā sarvasattvānām arthaṃ karoti na ca sattvānupalabhamānaḥ sattvāṃś ca paripācayati buddhakṣetraṃ ca pariśodhayati. evaṃ khalu subhūte bodhisattvo mahāsattvo dhyānapāramitāṃ paripūrya yāvad dharmacakraṃ pravartayati, yad utānupalaṃbhaśūnyatānimittāpraṇihitacakram. punar aparaṃ subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran svapnopamān dharmān parijānāti pratiśrutkopamān pratibhāsopamān pratibiṃbopamān marīcyupamān māyopamān nirmitakopamān gandharvanagaropamān sarvadharmān parijānāti. ity alakṣaṇasarvadharmaikalakṣaṇābhisamayalakṣaṇo 'yam ekacittakṣaṇābhisamayas tṛtīyaḥ atha khalv āyuṣmān subhūtir bhagavantam etad avocat: kathaṃ punar bhagavan bodhisattvo mahāsattvaḥ svapnopamān sarvadharmān parijānāti? pratiśrutkopamān pratibhāsopamān pratibiṃbopamān marīcyupamān māyopamān nirmitakopamān gandharvanagaropamāṃś ca sarvadharmān parijānāti? bhagavān āha: iha subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran na svapnaṃ na svapnadarśinaṃ paśyati, na pratiśrutkān na pratiśrutkādarśinaṃ, na pratibhāsaṃ na pratibhāsadarśinaṃ, na pratibiṃbaṃ na pratibiṃbadarśinaṃ, na marīciṃ na marīcidarśinaṃ, na māyāṃ na (psp_6-8:39) māyādarśinaṃ, na nirmitakaṃ na nirmitakadarśinaṃ, na gandharvanagaraṃ na gandharvanagaradarśinaṃ ca paśyati. tat kasya hetoḥ? tathā hi viparyāsaḥ svapno viparyāsaḥ, pratiśrutkā viparyāsaḥ pratibhāso viparyāsaḥ pratibiṃbaṃ viparyāso marīcir viparyāso māyā viparyāso nirmitako viparyāso gandharvanagaraṃ viparyāsa eṣa bālapṛthagjanānāṃ punar nāpi svapnadarśanaṃ nāpi svapnadarśī na pratiśrutkādarśanaṃ nāpi pratiśrutkādarśī na pratibhāsadarśanaṃ nāpi pratibhāsaadarśī, na pratibiṃbadarśanaṃ nāpi pratibiṃbadarśī, na marīcidarśanaṃ na marīcidarśī, na māyādarśanaṃ na māyādarśī, na nirmitakadarśanaṃ na nirmitakadarśī, na gandharvanagaradarśanaṃ na gandharvanagaradarśī, evaṃ yāvan nārhan na pratyekabuddho na bodhisattvo mahāsattvo na tathāgato 'rhan samyaksaṃbuddhaḥ. tat kasya hetoḥ? tathā hy abhāvasvabhāvāḥ sarvadharmā anutpannā asadbhūtā ye 'bhāvasvabhāvāḥ sarvadharmās te pariniṣpannās tatra kiṃ bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran bhāvasaṃjñī bhaviṣyati pariniṣpannasaṃjñī vāsadbhūtasaṃjñī vā nedaṃ sthānaṃ vidyate. tat kasya hetoḥ? na sā prajñāpāramitā syād yadi kasyacid dharmasya svabhāvo bhavet pariniṣpattir vā sadbhūtatā vā, evaṃ caran bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ na rūpe sajjati, na vedanāyāṃ na saṃjñāyāṃ na saṃskāreṣu na vijñāne sajjati, na skandhadhātvāyatanapratītyasamutpādeṣu sajjati, na pratītyasamutpādāṅgeṣu sajjati, na kāmadhātau na rūpadhātau nārūpyadhātau sajjati, apramāṇadhyānārūpyavimokṣasamādhisamāpattidhāraṇīmukheṣu na sajjati, saptatriṃśadbodhipakṣyeṣu dharmeṣu na sajjati, śūnyatānimittāpraṇihitasamādhau na sajjati, āryasatyeṣu na sajjati, dānapāramitāyāṃ na sajjati, śīlapāramitāyāṃ kṣāntipāramitāyāṃ vīryapāramitāyāṃ dhyānapāramitāyāṃ prajñāpāramitāyāṃ na sajjati. evaṃ khalu subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran prathamāṃ bhūmiṃ paripūrayati, tatra cchandarāgaṃ notpādayati. tat kasya hetoḥ? tathā hi tāṃ bhūmiṃ nopalabhate, tat kiṃ tatra cchandarāgaṃ kariṣyaty evaṃ dvitīyāṃ bhūmiṃ tṛtīyāṃ bhūmiñ caturthāṃ bhūmiṃ pañcamīṃ bhūmiṃ (psp_6-8:40) ṣaṣṭhīṃ bhūmiṃ saptamīṃ bhūmim aṣṭamīṃ bhūmiṃ navamīṃ bhūmiṃ daśamīṃ bhūmiṃ paripūrayati, tatra cchandarāgaṃ notpādayati. tat kasya hetoḥ? tathā hi sa tā bhūmīr nopalabhate, tat kin tatra chandarāgaṃ kariṣyati, evaṃ daśamyāṃ bhūmau caran sarvadharmāś ca tatra prajñāpāramitāyām antargatān paśyati, tāṃś ca sarvadharmān nopalabhate. tat kasya hetoḥ? tathā hi te sarvadharmāḥ sā ca prajñāpāramitādvayādvaidhīkārāḥ. tat kasya hetoḥ? tathā hi sarvadharmāṇāṃ na kaścid bhedo 'sti dharmadhātunirdeśena tathatānirdeśena bhūtakoṭinirdeśenāsaṃbhinnāḥ sarvadharmāḥ. atha khalv āyuṣmān subhūtir bhagavantam etad avocat: yadi bhagavānn asaṃbhinnatā sarvadharmāṇāṃ tatra kathaṃ kuśaladharmanirdeśo bhavati sāsravāṇām anāsravāṇāñ ca dharmāṇāṃ nirdeśo bhavati, laukikalokottarāṇāṃ vā saṃskṛtāsaṃskṛtānāṃ dharmāṇāṃ nirdeśo bhavati. bhagavān āha: tat kiṃ manyase? subhūte yā dharmāṇāṃ dharmatā sā kasyacid dharmasya pravyāhāraḥ saṃskṛtasya vāsaṃskṛtasya vā srotaāpattiphalasya vā sakṛdāgāmiphalasya vānāgāmiphalasya vārhattvasya vā pratyekabodher vā bodhisattvatāyā vā samyaksaṃbodher vā. subhūtir āha: no bhagavan. bhagavān āha: tad anena subhūte paryāyeṇaivaṃ veditavyaṃ, asaṃbhinnāḥ sarvadharmā alakṣaṇā anutpannā avinirbhogāḥ sarvadharmā na mayā subhūte sarvāṃ bodhisattvacaryāṃ caratā, kaścid dharmopalabdho rūpam iti vā vedaneti vā saṃjñeti vā saṃskārā iti vā vijñānam iti vā skandhadhātvāyatanānīti vā pratītyasamutpannā iti vā, pratītyasamutpādāṅgānīti vā kāmadhātur vā rūpadhātur vārūpyadhātur vā, kuśalākuśalā vā dharmāḥ sāsravā vānāsravā vā sāvadyā vānavadyā vā saṃskṛtam iti vāsaṃskṛtam iti vā yāvac chrotaāpattiphalaṃ vā sakṛdāgāmiphalaṃ vānāgāmiphalaṃ vārhattvaṃ vā pratyekabodhir vā bodhisattvatā vā samyaksaṃbodhir vā. evaṃ khalu subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ carati prathamacittotpādam upādāya yāvad anuttarāṃ samyaksaṃbodhim abhisaṃbotsyate 'nupalaṃbhayogena, evaṃ caratā (psp_6-8:41) subhūte bodhisattvena mahāsattvena sarvadharmāṇāṃ svabhāve kuśalena bhavitavyaṃ, sarvadharmāṇāṃ svabhāvakuśalo bodhimārgañ ca pariśodhayiṣyati, sattvāṃś ca paripācayiṣyati, buddhakṣetraṃ ca pariśodhayiṣyati, yatra sthitvānuttarāṃ samyaksaṃbodhim abhisaṃbudhya sattvān vinayiṣyati, ye vinītatvās triṣu bhaveṣu na dṛśyante, evaṃ khalu subhūte bodhisattvena mahāsattvena prajñāpāramitāyāṃ śikṣitavyam alakṣaṇayogena. ity advayalakṣaṇasarvadharmaikalakṣaṇābhisamayalakṣaṇo 'yam ekacittakṣaṇābhisamayaś caturthaḥ ity ukta ekakṣaṇābhisamayaḥ āryapañcaviṃśatisāhasrikāyāṃ bhagavatyāṃ prajñāpāramitāyām abhisamayālaṃkārānusāreṇa saṃśodhitāyām ekakṣaṇābhisamayādhikāraḥ śikṣāparisamāptiparivartaḥ saptamaḥ (psp_6-8:42): empty (psp_6-8:43) pañcaviṃśatisāhasrikā prajñāpāramitā viii punar aparaṃ subhūte teṣām eva svapnopamānāṃ sarvadharmāṇām avastukānām abhāvasvabhāvānāṃ svalakṣaṇaśūnyānāṃ sarvākārapariśuddhānām anāśravāṇāṃ yā prakṛtir ekalakṣaṇā yad utālakṣaṇā sa tathāgato 'rhan samyaksaṃbuddho veditavyaḥ. evaṃ khalu subhūte bodhisattvena mahāsattvena prajñāpāramitāyāṃ śikṣitavyam. subhūtir āha: katame punas te bhagavann anāsravāḥ sarvadharmāḥ. bhagavān āha: saptatriṃśad bodhipakṣyā dharmāś catvāry apramāṇāny aṣṭau vimokṣā navānupūrvavihārasamāpattayo daśa kṛtsnāyatanāni aṣṭāv abhinnāyatanāni araṇasamādhiḥ praṇidhijñānam ṣaḍ abhijñāś catasraḥ pratisaṃvidaḥ sarvākārāś catasraḥ pariśuddhayo daśa pāramiā daśabalāni catvāri vaiśāradyāni trīṇy akṣarāṇi trīṇi smṛtyupasthānāni asaṃpramoṣadharmatā vāsanāsamudghāto mahākaruṇā sarvākārajñatā mārgākārajñatā sarvajñatā ca ime ucyante subhūte anāsravāḥ sarvadharmā iti. evaṃ khalu subhūte bodhisattvena mahāsattvena prajñāpāramitāyāip śikṣitavyam. iti svabhāvikaḥ kāyaḥ punar aparaṃ subhūte prajñāpāramitāyāṃ śikṣitvā teṣām eva dharmāṇām adhigamād anuttarāṃ samyaksaṃbodhim abhisaṃbuddhya sarveṇa sarvaṃ sarvathā sarvaṃ dvātriṃśanmahāpuruṣalakṣaṇair aśītyā cānuvyañjanair alaṃkṛtakāyas tathāgato 'rhan samyaksaṃbuddho bodhisattvānāṃ mahāsattvānāṃ paramaṃ mahāyānadharmam anuttararatiprītiprāmodyasukhopabhogāya deśayati. evaṃ khalu subhūte bodhisattvena mahāsattvena prajñāpāramitāyāṃ śikṣitavyam. iti sāṃbhogikaḥ kāyaḥ punar aparaṃ subhūte prajñāpāramitāyāṃ śikṣitvā teṣām eva sarvadharmāṇām avigamenānuttarāṃ samyaksaṃbodhim abhisaṃbuddhya tathāgato 'rhan samyaksaṃbuddho daśasu dikṣv anantāparyanteṣu sarvalokadhatuṣu (psp_6-8:44) sarvakālan nānānirmāṇameghena sarvasattvānām arthaṃ karoti. evaṃ khalu subhūte bodhisattvena mahāsattvena prajñāpāramitāyāṃ śikṣitavyam. iti nairmāṇikaḥ kāyaḥ atha khalv āyuṣmān subhūtir bhagavantam etad avocat: kathaṃ bhagavan svapnopamānāṃ sarvadharmāṇām avastukānām abhāvasvabhāvānāṃ svalakṣaṇaśūnyānāṃ vyavasthānaṃ bhavati, ime kuśalā ime 'kuśalā ime laukikā ime lokottarā ime sāsravā ime 'nāsravā ime saṃskṛtā ime 'saṃskṛtā ime srotraāpattiphalasākṣātkriyāyai saṃvartante, ime sakṛdāgāmiphalasākṣātkriyāyai saṃvartante, ime 'nāgāmiphalasākṣātkriyāyai saṃvartante, ime 'rhattvaphalasākṣātkriyāyai saṃvartante, ime pratyekabodhaye saṃvartante, ime 'nuttarāyai samyaksaṃbodhaye saṃvartante, pratiśrutkopamānāṃ pratibhāsopamānāṃ pratibiṃbopamānāṃ marīcyupamānāṃ māyopamānāṃ nirmitakopamānāṃ gandharvanagaropamānāṃ sarvadharmāṇām avastukānām abhāvasvabhāvānāṃ svalakṣaṇaśūnyānāṃ vyavasthānam ime kuśalā ime 'kuśalā ime laukikā ime lokottarā ime sāsravā ime 'nāsravā ime saṃskṛtā ime 'saṃskṛtā ime srotaāpattiphalasākṣātkriyāyai saṃvartante, ime sakṛdāgāmiphalasākṣātkriyāyai saṃvartante, ime 'nāgāmiphalasākṣātkriyāyai saṃvartante, ime 'rhattvaphalasākṣātkriyāyai saṃvartante, ime pratyekabodhaye saṃvartante, ime 'nuttarāyai samyaksaṃbodhaye saṃvartante? evam ukte bhagavān āyuṣmantaṃ subhūtim etad avocat: iha subhūte bālo 'śrutavān pṛthagjanaḥ svapnam upalabhate svapnadarśinam upalabhate, pratiśrutkām upalabhate pratiśrutkādarśinam upalabhate, pratibhāsam upalabhate pratibhāsadarśinam upalabhate, pratibiṃbam upalabhate pratibiṃbadarśinam upalabhate, marīcim upalabhate marīcidarśinam upalabhate, māyām upalabhate māyādarśinam upalabhate, nirmitakam upalabhate nirmitakadarśinam upalabhate, gandharvanagaram upalabhate gandharvanagaradarśinam upalabhate, svapnam upalabhya svapnadarśinam upalabhya, yāvad gandharvanagaram upalabhya gandharvanagaradarśinam (psp_6-8:45) upalabhya, kuśalān abhisaṃskārān abhisaṃskaroti, kāyena vācā manasākuśalān vābhisaṃskārān abhisaṃskaroti, kāyena vācā manasā puṇyāpuṇyāneñjyān abhisaṃskārān abhisaṃskaroti. kāyena vācā manasā tān bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran dvayoḥ śūnyatayoḥ sthitvātyantaśunyatāyām anavarāgraśūnyatāyāñ ca sattvānāṃ dharman deśayati, śūnyam idaṃ traidhātukaṃ nāsty atra rūpaṃ vā vedanā vā saṃjñā vā saṃskārā vā vijñānaṃ vā skandhā vā dhātavo vāyatanāni vā pratiśrutkaiṣā pratibhāsa eṣa marīcir eṣā nirmitaka eṣa gandharvanagaram etan nāsty atra rūpaṃ vā vedanā vā saṃjñā vā saṃskārā vā vijñānaṃ vā skandhadhātavo vāyatanāni vā nāsty atra svapno na svapnasya draṣṭā, na pratiśrutkā na pratiśrutkāyā draṣṭā, na pratibhāso na pratibhāsasya draṣṭā, na pratibiṃbaṃ na pratibiṃbasya draṣṭā, na marīcir na marīcyā draṣṭā, na māyāṃ na māyāyā draṣṭā, na nirmitako na nirmitakasya draṣṭā, na gandharvanagaraṃ na gandharvanagarasya draṣṭā, 'pi tu sarva ete dharmā avastukā abhāvasvabhāvās tatra bhavanto 'skandhe skandhasaṃjñinaḥ, adhātuṣu dhātusaṃjñino 'nāyataneṣv āyatanasaṃjñinaḥ, api tu khalu punaḥ pratītyasamutpannā ete sarvadharmā viparyāsasamutthitāḥ karmavipākaparigṛhītāḥ, kiṃ punar yūyam avastukeṣu dharmeṣu vastusaṃjñām utpādayathaivaṃ bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran ye matsariṇaḥ sattvās tān mātsaryān nivartayati, dānapāramitāyāṃ ca niyojayati, teṣāñ ca sa dānaparityāgo mahābhogatāyai saṃvartate, sa tāṃs tata uccālya śīle niyojayati, teṣāṃ sa śīlasamādānajaḥ puṇyaskandhaḥ svargopapattaye bhavati, sa tāṃs tata uccālya samādhau niyojayati sa teṣāṃ samāpattijaḥ puṇyaskandho brahmalokopapāttaye bhavati, evaṃ prathamād dhyānād dvitīye dhyāne dvitīyād dhyānāt tṛtīye dhyāne tṛtīyād dhyānāc caturthe dhyāne caturthād dhyānād ūrdhvam ākāśānantyāyatanasamāpattau vijñānānantyāyatanasamāpattāv ākiñcanyāyatanasamāpattau naivasaṃjñānāsaṃjñāyatanasamāpattau ca niyojayati, sa tasmād api dānād dānaphalāc cānekaparyāyaṃ (psp_6-8:46) vivecyānupadhiśeṣe nirvāṇadhātau niveśayati vinayati pratiṣṭhāpayati, sa tasmāc chīlāc chīlaphalāc cānekaparyāyaṃ vivecyānupadhiśeṣe nirvāṇadhātau niveśayati vinayati pratiṣṭhāpayati, sa tebhyo dhyānebhyo dhyānaphalebhyaś ca samāpattibhyaḥ samāpattiphalebhyaś cānekaparyāyaṃ vivecyānupadhiśeṣe nirvāṇadhātau niveśayati vinayati pratiṣṭhāpayati, evaṃ caturṣu smṛtyupasthāneṣu caturṣu samyakprahāṇeṣu caturṣv ṛddhipādeṣu pañcasv indriyeṣu pañcasu baleṣu saptasu bodhyaṅgeṣu āryāṣṭāṅgikamārge triṣu vimokṣamukheṣv aṣṭasu vimokṣeṣu navasv anupūrvavihārasamāpattiṣu daśasu tathāgatabaleṣu caturṣu vaiśāradyeṣu catasṛṣu pratisaṃvitsv aṣṭādaśasv āveṇikeṣu buddhadharmeṣu niveśayati vinayati pratiṣṭhāpayati, sa ebhir anāsravair dharmair arūpibhir anidarśanair apratighair ye srotraāpattiphale sthāsyanti tān srotaāpattiphale pratiṣṭhāpayati, ye sakṛdāgāmiphale sthāsyanti tān sakṛdāgāmiphale pratiṣṭhāpayati, ye 'nāgāmiphale sthāsyanti tān anāgāmiphale pratiṣṭhāpayati, ye 'rhattve sthāsyanti tān arhattve pratiṣṭhāpayati, ye pratyekabodhau sthāsyanti tān pratyekabodhau pratiṣṭhāpayati, ye 'nuttarāyāṃ samyaksaṃbodhau sthāsyanti, teṣāṃ satpuruṣāṇāṃ bodhimārgam ākhyāti upadiśati samuttejayati, saṃprakāśayati saṃpraharṣayati, pratiṣṭhāpayati. evam ukte āyuṣmān subhūtir bhagavanatam etad avocat: āścaryam etat bhagavann adbhuto dharmo yatra hi nāma bodhisattvo mahāsattvaḥ, iha gambhīrāyāṃ prajñāpāramitāyāṃ carann abhāvasvabhāvānāṃ dharmāṇām atyantaśūnyatāyām anavarāgraśūnyatāyāṃ sthitvā dharmāṇāṃ vyavasthānaṃ karoti, ime kuśalā dharmā ime 'kuśalā dharmā ime laukikā dharmā ime lokottarā dharmā ime sāsravā dharmā ime 'nāsravā dharmā ime sāvadyā dharmā ime 'navadyā dharmā ime saṃskṛtā dharmā ime 'saṃskṛtā dharmāḥ evam ukte bhagavān āyuṣmantaṃ subhūtim etad avocat: evam etat subhūte evam etat āścaryam idaṃ subhūte paramāścaryam idaṃ bodhisattvasya mahāsattvasyādbhuto dharmo yad iha gambhīrāyāṃ prajñāpāramitāyāṃ caran dharmāṇāṃ vyavasthānaṃ karoti, sacet tvaṃ subhūte jānīyā yo bodhisattvasya mahāsattvasyāścaryādbhuto dharmas (psp_6-8:47) taṃ sarvaśrāvakapratyekabuddhā api ca evam api bodhisattvasya mahāsattvasya na sukaraḥ pratikāraḥ kartuṃ tad yuṣmābhiḥ sarvair bodhisattvasya mahāsattvasya na śakyaḥ sarvadharmā bhāvayituṃ syāt. evam ukte āyuṣmān subhūtir bhagavantam etad avocat: katamo bhagavan bodhisattvasya mahāsattvasyāścaryādbhūto dharmo yo na śrāvakapratyekabuddhānāṃ saṃvidyate? bhagavān āha: tena hi subhūte śṛṇu sādhu ca suṣṭhuś ca manasikuru bhāṣiṣye 'haṃ te, evaṃ bhagavann ity āyuṣmān subhūtir bhagavataḥ pratyaśrauṣīd, bhagavān etad avocat: iha subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran vipākajāsu ṣaṭsu pāramitāsu sthitvā pañcasv abhijñāsu saptatriṃśadbodhipakṣeṣu dharmeṣu dhāraṇīmukheṣu catasṛṣu pratisaṃvitsu sthitvā daśadiglokadhātuṣu ye sattvā dānenānugrahītavyās tān dānenānugṛhṇāti, ye śīlena ye kṣāntyā ye vīryeṇa ye dhyānena ye prajñayā ye prathamena dhyānena ye dvitīyena dhyānena ye tṛtīyena dhyānena ye caturthena dhyānena, ye ākāśānantyāyatanasamāpattyā ye vijñānānantyāyatanasamāpattyā ye ākiñcanyāyatanasamāpattyā ye naivasaṃjñānāsaṃjñāyatanasamāpattyānugrahītavyās tān anugṛhṇāti, ye maitryānugrahītavyā ye karuṇayā ye muditayā ye upekṣayā ye caturbhiḥ smṛtyupasthānaiḥ, ye caturbhiḥ samyakprahāṇaiḥ, ye caturbhiḥ ṛddhipādaiḥ, ye pañcabhir indriyaiḥ, ye pañcabhir balaiḥ, ye saptabhir bodhyaṅgair ye āryāṣṭāṅgikena mārgeṇa, ye śūnyatayā ye ānimittena ye 'praṇihitena samādhinānugrahītavyās tān śūnyatānimittāpraṇihitasamādhibhir anugṛhṇāti. subhūtir āha: kathaṃ bhagavan bodhisattvo mahāsattvo dānena sattvān anugṛhṇāti? bhagavān āha: iha subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran dānaṃ dadāty annam annārthikebhyo dadāti, pānaṃ pānārthikebhyo yānaṃ yānārthikebhyaḥ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajapatākāśayanāsanaṃ yāvad anyatarānyataraṃ mānuṣyopakaraṇapariṣkāraṃ dadāti, yathaiva (psp_6-8:48) tathāgatayārhate samyaksaṃbuddhāya dadāti tathāiva pratyekabuddhebhyo 'rhadbhyo 'nāgāmibhyaḥ sakṛdāgāmibhyaḥ srotaāpannebhyaḥ samyaggatebhyaḥ samyakpratipannebhyas tathāiva tiryagyonigatebhyaḥ sarvebhyo 'nānātvena dānan dadāti. tat kasya hetoḥ? tathā hy anānātvaṃ sarvadharmaṃ jñātvā anānātvaṃ dānaṃ dadāti, anānātvaṃ dānaṃ datvā anānātvasya dharmasya lābhī bhavati yad uta sarvākārajñatāyāḥ, sacet subhūte bodhisattvasya mahāsattvasya yācanakaṃ dṛṣṭvā evaṃ cittam utpadyate, samyaksaṃbuddhā me dakṣiṇīyā na tiryagyonigatā iti, na bodhisattvadharmo bhavet. tat kasya hetoḥ? na hi subhūte bodhisattvo mahāsattvo bodhāya cittam utpādyaivam anuttarāyāṃ samyaksaṃbodhau saṃprasthita ime mayā sattvā dānenānugrahītavyā ime mayā sattvā dānenānugrahītavyā iti cintayati, te dānenānugṛhītāḥ kṣatriyamahāśālakuleṣūpapatsyante, brāhmaṇamahāśālakuleṣūpapatsyante, gṛhapatimahāsālakuleṣūpapatsyante, tenaiva ca dānānugraheṇa tribhir yānair anupariśeṣe nirvāṇadhātau parinirvāsyanti, saced ete bodhisattvaṃ mahāsattvaṃ janapadabalakāyā avadhyāyeran tena nānyathācittam utpādayitavyaṃ dāsyāmi vā na vā, api tu akopitamānasena janapadabalakāyebhyo dānaṃ dātavyaḥ. tat kasya hetoḥ? tathā hi tasya janapadabalakāyasyārthāyānuttarāyāṃ samyaksaṃbodhau saṃprasthitaḥ. evaṃ ca punar vikalpayed garhyo bhaveyaṃ teṣāṃ buddhānāṃ bhagavatāṃ teṣāṃ bodhisattvānāṃ mahāsattvānāṃ pratyekabuddhānām arhatāṃ śaikṣāṇāṃ sadevamānuṣāsurasya ca lokasya kenāyam adhīṣṭaḥ sarvasattvānām ahaṃ trāṇaṃ bhaviṣyāmi parāyaṇaṃ layanaṃ śaraṇam iti. punar aparaṃ subhūte bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ caratā manuṣyabhūtā vāmanuṣyabhūtā vāgatyāṅgapratyaṅgāni yāceran, tena na dvidhā cittam utpādayitavyaṃ, dāsyāmi vā na dāsyāmi vā. tat kasya hetoḥ? tathā hi tena bodhisattvena mahāsattvena sattvānām arthāya sañcintya āśrayaḥ parigṛhīto 'nena mayātmabhāvena sattvānām arthaḥ karaṇīyaḥ, tenaivaṃ cittam utpādayitavyaṃ yeṣām arthe mayātmabhāva upāttas te 'yācitakam eva gṛhītvā gacchantu. evaṃ khalu (psp_6-8:49) subhūte bodhisattvena mahāsattvena prajñāpāramitāyāṃ caratā śikṣitavyam. tat kasya hetoḥ? tathā hy ete dharmā atyantaśūnyatayā śūnyā na hi śūnyatā kasmaicid dadāti vā cchinatti vā, evaṃ khalu subhūte bodhisattvena mahāsattvena prajñāpāramitāyāṃ caratā śikṣitavyaṃ, yad utādhyātmaśūnyatāyāṃ bahirdhāśūnyatāyām adhyātmabahirdhāśūnyatāyāṃ yāvad abhāvasvabhāvaśūnyatāyāṃ sthitvā dānaṃ dātavyaṃ satatasamitam. punar aparaṃ subhūte bodhisattvena mahāsattvena yācanakaṃ dṛṣṭvā, evaṃ cittam utpādayitavyaṃ, ko veha dānan dadāti, kasmai vādīyate, kiṃ vādīyate, tasyaivaṃ dadato dānapāramitāyāṃ paripūrir bhaviṣyati, so 'nayā dānapāramitayā paripūryā vā hy adhyātmikeṣu dharmeṣu cchidyamāneṣu evaṃ cittam utpādayiṣyati ko me cchinatti vā bhinatti vā. iti sāmānyena nirmāṇakāyadvāreṇa dharmakāyasya karma ihāhaṃ subhūte paśyāmi buddhacakṣuṣā lokaṃ vyavalokayan pūrvasyān diśi gaṅgānadīvālukopameṣu lokadhātuṣu bodhisattvān mahāsattvān saṃcintya mahānirayaṃ patitvā tāni mahānirayaduḥkhāny upaśāmya tribhiḥ prātihāryais teṣāṃ nairayikānāṃ sattvānāṃ dharmaṃ deśayato yad uta ṛddhiprātihāryeṇa vādeśanāprātihāryeṇa vānuśāsanīprātihāryeṇa vā, ṛddhiprātihāryeṇa ca tāni mahānirayaduḥkhāny upaśāmya, ādeśanāprātihāryeṇa dharmaṃ deśayanti, anuśāsanīprātihāryeṇa ca te bodhisattvā mahāsattvā mahāmaitryā mahākaruṇayā mahāmuditayā mahopekṣayā ca dharmaṃ deśayanti. tatas te nairayikāḥ sattvās teṣāṃ bodhisattvānāṃ mahāsattvānām antike cittam atiprasādya tebhyo nirayebhyo vyuttiṣṭhanti, tebhyo nirayebhyo vyutthāyānupūrveṇa tribhir yānair duḥkhasyāntaṃ kariṣyanti, evaṃ dakṣiṇasyāṃ paścimāyām uttarasyām adhastād upariṣṭād anuvidikṣu lokadhatuṣu buddhacakṣuṣā lokaṃ vyavalokayan paśyāmi gaṅgānadīvālukopameṣu lokadhātuṣu bodhisattvān mahāsattvān sañcintya mahāniraye patitvā tāni mahānirayaduḥkhāny upaśāmya tribhiḥ prātihāryais teṣāṃ nairayikānāṃ sattvānāṃ dharmaṃ deśayato yad uta ṛddhiprātihāryeṇa vādeśanāprātihāryeṇa vānuśāsanīprātihāryeṇa (psp_6-8:50) vā ṛddhiprātihāryeṇa ca tāni mahānirayaduḥkhāny upaśāmya ādeśanāprātihāryeṇa dharmaṃ deśayanti, anuśāsanīprātihāryeṇa ca te bodhisattvā mahāsattvā mahāmaitryā mahākaruṇayā mahāmuditayā mahopekṣayā ca dharmaṃ deśayanti, tatas te nairayikāḥ sattvās teṣāṃ bodhisattvānāṃ mahāsattvānām antike cittam abhiprasādya tebhyo nirayebhyo vyuttiṣṭhanti tebhyo nirayebhyo vyutthāyānupūrveṇa tribhir yānair duḥkhasyāntaṃ kariṣyanti. iti narakagatipraśamanakarma ihāhaṃ subhūte buddhacakṣuṣā lokaṃ vyavalokayan paśyāmi pūrvasyāṃ diśi gaṅgānadivālukopameṣu lokadhātuṣu bodhisattvān mahāsattvān buddhānāṃ bhagavatām upasthāyakāṃs tat te bodhisattvā mahāsattvās tān buddhān bhagavata upatiṣṭhanti manaāpanapriyeṇa nāpriyeṇa gauraveṇa nāgauraveṇa yañ ca te buddhā bhagavanto dharmaṃ bhāṣante, tat te bodhisattvā mahāsattvā udgṛhṇanty udgṛhya dhārayanti, na ca jātu vipraṇāśayati yāvan nānuttarāṃ samyaksaṃbodhim abhisaṃbhotsyante, evaṃ dakṣiṇasyāṃ paścimāyām uttarasyām adhastād upariṣṭād anuvidikṣu paśyāmi gaṅgānadīvālukopameṣu lokadhātuṣu bodhisāttvān mahāsattvān buddhānāṃ bhagavatām upasthāyakāṃs, tat te bodhisattvā mahāsattvās tān buddhān bhagavata upatiṣṭhanti manaāpenapriyeṇa nāpriyeṇa gauraveṇa nāgauraveṇa, yaṃ ca te budhhā bhagavanto dharmaṃ bhāṣante, tat te bodhisattvā mahāsattvā udgṛhṇanty udgṛhya dhārayanti, na ca jātu vipraṇāśayanti yāvan nānuttarāṃ samyaksaṃbodhim abhisaṃbhotsyante. punar aparaṃ subhūte lokaṃ vyavalokayan buddhacakṣuṣā daśasu dikṣu bodhisattvān mahāsattvān paśyāmi gaṅgānadīvālukopameṣu lokadhātuṣu tiryagyonigatānāṃ sattvānām arthāyātmaparityāgaṃ kurvatas, tat te bodhisattvā mahāsattvā aṅgapratyaṅgāni cchitvā daśasu dikṣu kṣipanti, ye tiryagyonigatāḥ sattvās tesāṃ bodhisattvānāṃ mahāsattvānāṃ māṃsāni bhakṣayanti te teṣāṃ bodhisattvānāṃ mahāsattvānām antike maitrīṃ pratilabhante, te tena maitrīpratilābhena tatas tiryagyoner vyuttiṣṭhanti tiryagyoner vyutthāya buddhāṃ bhagavata (psp_6-8:51) ārāgayanti, te tān buddhān bhagavata upatiṣṭhanti, te teṣāṃ buddhānāṃ bhagavatām antikād dharmaṃ śṛṇonti, tan dharmaṃ śrutvā tathatvāya pratipadyante, te 'nupūrveṇānupadhiśeṣe nirvāṇadhātau parinirvānti tribhir yānaiḥ śrāvakayānena vā pratyekabuddhayānena vā mahāyānena vā. evaṃ bahukarāḥ subhūte bodhisattvā mahāsattvā ye 'nuttarāyāṃ samyaksaṃbodhau cittam utpādayanti cittam utpādya tathatvāya pratipadyante, te 'nupūrveṇa tribhir yānair anupadhiśeṣe nirvāṇadhātau parinirvānti, śrāvakayānena vā pratyekabuddhayānena vā buddhayānena vā. iti tiryagyonipraśamanakarma ihāhaṃ subhūte lokaṃ vyavalokayan buddhacakṣuṣā paśyāmi, daśasu dikṣu gaṅgānadīvālukopameṣu lokadhātuṣu bodhisattvān mahāsattvān ye pretaviṣayikānāṃ sattvānāṃ pretaviṣayaṃ duḥkhaṃ tat sarvaṃ pratiprasraṃ bhayanti, ye pretaviṣayeṣu sattvās te duḥkhavedanā prasrabdhakāyās teṣāṃ bodhisattvānāṃ mahāsattvānām antike maitrīcittam utpādyate na kuśalamūlena tataḥ pretayāner vyuttiṣṭhanti vyutthitāś ca tena kuśalamūlena tataḥ pretayāne buddhair bhagavadbhir na jātu virahitā bhavanti, buddhāṃ bhagavata ārāgayanti, te tān buddhān bhagavata upatiṣṭhanti teṣāṃ buddhānāṃ bhagavatām antikād dharmaṃ śrutvā tathatvāya pratipadyante 'nupūrveṇānupadhiśeṣe nirvāṇadhātau parinirvānti tribhir yānaiḥ śrāvakayānena vā pratyekabuddhayānena vā buddhayānena vā. evaṃ karuṇā vihāriṇaḥ subhūte bodhisattvā mahāsattvāḥ sattvānām arthāya pratyupasthitā yad uta parinirvāṇāya. iti yamalokapraśamanakarma ihāhaṃ subhūte buddhacakṣuṣā lokaṃ vyavalokayan bodhisattvān mahāsattvān paśyāmi daśasu dikṣu gaṅgānadīvālukopameṣu lokadhātuṣu ye cāturmahārājakāyikānāṃ devānāṃ dharmaṃ deśayanti, trayastriṃśānāṃ yāmānāṃ tuṣitānāṃ nirmāṇaratīnāṃ paranirmitavaśavartināṃ dharmaṃ deśayanti te ca devaputrās teṣāṃ bodhisattvānāṃ mahāsattvānām antikād dharmaṃ śrutvānupūrveṇa triṣu yāneṣu parinivṛtāś ca parinirvānti ca (psp_6-8:52) parinirvāsyanti ca, tatra subhūte ye devaputrā audārikaiḥ pañcabhiḥ kāmaguṇair mūrchitās teṣāṃ tāni vimānāny ādīpya dharmaṃ deśayanty anityāḥ khalu mārṣāḥ sarvasaṃskārāḥ kaḥ saṃskāreṣu viśvastamānaso viharet? ihāhaṃ subhūte 'nāvaraṇena buddhacakṣuṣā lokaṃ vyavalokayan paśyāmi daśasu dikṣv ekaikasyāṃ diśi gaṅgānadīvālukopameṣu lokadhātuṣu bodhisattvān mahāsattvān ye brahmadṛṣṭim abhiniviṣṭās tān dṛṣṭibhyo vivecayanti, kathaṃ bho mārṣāḥ śūnyeṣu sarvadharmeṣu dṛṣṭim utpādayatha, evaṃ rikteṣu tuccheṣu sarvadharmeṣu dṛṣṭim utpādayatha. evaṃ khalu subhūte bodhisattvā mahāsattvā karuṇāyāṃ sthitvā sattvānāṃ dharmaṃ deśayanti. āścaryam idaṃ subhūte bodhisattvānāṃ mahāsattvānām adbhuto dharmaḥ. iti devagatipraśamanakarma ihāhaṃ subhūte paśyāmi buddhacakṣuṣā lokaṃ vyavalokayan pūrvasyāṃ diśi gaṅgānadīvālukopameṣu lokadhātuṣu bodhisattvān mahāsattvān ye manuṣyāṃś caturbhiḥ saṃgrahavastubhiḥ saṃgṛhṇanti, dānena priyavadyatayā, arthakriyayā samānārthatayā, kathaṃ subhūte bodhisattvo mahāsattvo dānena sattvān anugṛhṇāti, iha subhūte bodhisattvo mahāsattvo dvābhyāṃ dānābhyāṃ sattvān anugṛhṇāti, katamābhyāṃ dvābhyām? yad utāmiṣapradānena ca dharmadānena ca. kathaṃ subhūte bodhisattvo mahāsattva āmiṣapradānena sattvān anugṛhṇāti? iha subhūte bodhisattvo mahāsattvaḥ suvarṇaṃ vā rūpyaṃ vā maṇiṃ vā muktāṃ vā vaiḍūryaṃ vā śaṅkhaśilāṃ vā pravāḍaṃ vā rajataṃ vā jātarūpaṃ vānnaṃ vā pānaṃ vā yānaṃ vā vastuṃ vā gandhaṃ vā mālyaṃ vā vilepanaṃ vā śayanaṃ vā āsanaṃ vā pratiśrayaṃ vā pradīpaṃ vā striyaṃ vā puruṣaṃ vā dārakaṃ vā dārikāṃ vāśvaṃ vā gāṃ vā anaḍvāhaṃ vā hastinaṃ vā ajāvikaṃ vā dhānyādīni vā ātmamāṃsaṃ vā dātuśabdam anuśrāvayati, āgacchadhvaṃ bhoḥ puruṣāḥ, yena yena yuṣmākaṃ kāryaṃ tat tat mamāntikān nirviśaṅkā gṛhītvā gacchata. yena yena kṛtyaṃ (psp_6-8:53) yuṣmadīyam evedaṃ tad dānaṃ datvā buddhaśaraṇaṃ gamayati, dharmaśaraṇaṃ gamayati, saṃghaśaraṇaṃ gamayati, kāṃścit pañca śikṣāpadāni grāhayati, kāṃścid aṣṭāṅgikaṃ poṣadham upoṣadhayati, kāṃścid daśa kuśalāṃ karmapathāṃ grāhayati, kāṃścit prathame dhyāne, kāṃścid dvitīye, kāṃścit tṛtīye, kāṃścic caturthe dhyāne, kāṃścid ākāśānantyāyatane, kāṃścid vijñānānantyāyatane, kāṃścid ākiñcanyāyatane, kāṃścin naivasaṃjñānāsaṃjñāyatane, kāṃścid maitryāṃ, kāṃścit karuṇāyāṃ, kāṃścid muditāyāṃ, kāṃścid upekṣāyāṃ samādāpayati, kāṃścid buddhānusmṛtyāṃ, kāṃścid dharmānusmṛtyāṃ, kāṃścit saṃghānusmṛtyāṃ, kāṃścic chīlānusmṛtyāṃ, kāṃścit tyāgānusmṛtyāṃ, kāṃścid devānusmṛtyāṃ, kāṃścid aśubhaparivarteṣu samucchrayeṣu, kāṃścid ākāreṣu, kāṃścic caturṣu saṃgrahavastuṣu, kāṃścic caturṣu smṛtyupasthāneṣu, kāṃścic caturṣu samyakprahāṇeṣu, kāṃścic caturṣv ṛddhipādeṣu, kāṃścit pañcasv indriyeṣu, kāṃścit pañcasu baleṣu, kāṃścit saptasu bodhyaṅgeṣu, kāṃścid āryāṣṭāṅgikamārge samādāpayati, kāṃścic chūnyatānimittāpraṇihiteṣu, kāṃścit samādhisamāpattivimokṣadhāraṇīmukheṣu, kāṃścid aṣṭaṣu vimokṣeṣu, kāṃcin navasu anupūrvavihārasamāpattiṣu, kāṃścic caturṣv āryasatyeṣu, kāṃścid daśeṣu bodhisattvabhūmiṣu samādāpayati, kāṃścid daśasu tathāgatabaleṣu, kāṃścic caturṣu vaiśāradyeṣu, kāṃścic catasṛṣu pratisaṃvitsu, kāṃścid aṣṭādaśāveṇikeṣu buddhadharmeṣu samādāpayati, kāṃścid mahākaruṇāyāṃ kāṃścid aśīty anuvyañjaneṣu, kāṃścid dvātriṃśad mahāpuruṣalakṣaṇeṣu, kāṃścic chrotaāpattiphale, kāṃścit sakṛdāgāmiphale, kāṃścid anāgāmiphale, kāṃścid arhattve, kāṃścit pratyekaboddhau pratiṣṭhāpayati, kāṃścid anuttarāyāṃ samyaksaṃbodhau pratiṣṭhāpayati, kāṃścid dānapāramitāyāṃ, kāṃścic chīlapāramitāyāṃ, kāṃścit kṣāntipāramitāyāṃ, kāṃścid vīryapāramitāyāṃ, kāṃścid dhyānapāramitāyāṃ, kāṃścit prajñāpāramitāyāṃ pratiṣṭhāpayati, kāṃścid upāyapāramitāyāṃ pratiṣṭhāpayati, kāṃścit praṇidhānapāramitāyāṃ, kāṃścid balapāramitāyāṃ, kāṃścid jñānapāramitāyāṃ pratiṣṭhāpayati, kāṃścid adhyātmaśūnyatāyāṃ, kāṃścid bahirdhāśūnyatāyāṃ, kāṃścid adhyātmabahirdhāśūnyatāyām, evaṃ yāvat (psp_6-8:54) kāṃścid abhāvasvabhāvaśūnyatāyāṃ pratiṣṭāapayati. evaṃ khalu subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ carann upāyakauśalyeṇa sattvānām āmiṣadānaṃ datvā dāne yogakṣeme mārge pratiṣṭhāpayati. ayaṃ subhūte bodhisattvasya mahāsattvasyāścaryādbhuto dharmaḥ. kathaṃ ca subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran sattvān dharmadānenānugṛhṇāti? ime subhūte dharmadāne katame dve laukikaṃ ca lokottaraṃ ca? katamac ca subhūte laukikaṃ dharmadānaṃ yā laukikānāṃ dharmāṇāṃ sarve kṣaṇā deśanā prakāśanā vivaraṇottānīkaraṇatā, tad yathāśubhaparivartakasya caturṇāṃ dhyānānāṃ caturṇāṃ brahmavihārāṇāṃ catasṛṇām ārūpyasamāpattīnāṃ, ye 'py anye kecid laukikādharmāḥ sā dhāraṇā bālapṛthagjanair idam ucyate laukikāṃ dharmadānam. sa khalu punaḥ subhūte bodhisattvo mahāsattvaḥ, idaṃ laukikaṃ dharmadānaṃ datvā anekaparyāyeṇānekavidhenopāyena tataḥ samādānād vivecayati sa vivecyopāyakauśalyenāryeṣu dharmeṣu pratiṣṭhāpayati, āryadharmāṇāñ ca phale, katame ca te āryadharmāḥ? katamad āryadharmāṇāṃ phalaṃ? āryadharmā ucyante subhūte saptatriṃśad bodhipakṣyā dharmāḥ, trīṇi vimokṣamukhāni, catvāry āryasatyāny, āryadharmāṇāṃ phalaṃ srotaāpattiphalaṃ sakṛdāgāmiphalam anāgāmiphalam arhattvam iti. api tu khalu punaḥ subhūte bodhisattvasya mahāsattvasyāryadharmā yat srotaāpattiphale jñānaṃ, yat sakṛdāgāmiphale jñānaṃ, yad anāgāmiphale jñānaṃ, yad arhattve jñānaṃ, yat pratyekabodhau jñānaṃ, yat saptatriṃśad bodhipakṣyeṣu dharmeṣu jñānaṃ, yad āryasatyeṣu jñānaṃ, yad apramāṇadhyānārūpyavimokṣasamādhisamāpattidhāraṇīmukheṣu jñānaṃ, yāc chūnyatānimittāpraṇihiteṣu jñānaṃ, yad abhijñāsu jñānaṃ, yad daśabalavaiśāradyapratisaṃvidāveṇikeṣu buddhadharmeṣu jñānaṃ, yad mahāmaitryāṃ mahākaruṇāyāṃ mahāmuditāyāṃ mahopekṣāyāṃ jñānaṃ, yat sarvapāramitāsu jñānaṃ, yat sarvaśūnyatāsu jñānam, ime ucyante bodhisattvasya mahāsattvasyāryadharmāḥ, ye 'pi cānye laukikā vā lokottarā vā dharmāḥ, sāsravā vā anāsravā vā saṃskṛtā vāsaṃskṛtā vā, anyatra (psp_6-8:55) sarvākārajñatājñānādaya ucyante bodhisattvasya mahāsattvasyāryadharmāḥ. api tu khalu punaḥ subhūte bodhisattvasya mahāsatvasyāryadharmāṇāṃ phalaṃ, yac chrotaāpattiphalaṃ sattvān prāpayati, yāvat sarvākārajñatāṃ sattvān prāpayati, idam ucyate āryadharmāṇāṃ phalam. atha khalv āyuṣmān subhūtir bhagavantam etad avocat: kiṃ punar bhagavan bodhisattvo mahāsattvaḥ sarvākārajñatām anuprāpayati? bhagavān āha: evam etat subhūte evam etat, bodhisattvo mahāsattvaḥ sarvākārajñatām anuprāpayati. subhūtir āha: nāsti tarhi bhagavan bodhisattvasya mahāsattvasya tathāgatasya ca nānākaraṇam? bhagavān āha: nāsti nānākaraṇam. subhūtir āha: kathaṃ nāsti nānākaraṇam? bhagavān āha: bodhisattvo mahāsattvaḥ sarvākārajñatām anuprāpayati, tathāgato 'rhan samyaksaṃbuddhaḥ sarvākārajñatām anuprāpayati. tat kasya hetoḥ? na hy anyad bodhisattvānāṃ mahāsattvānāṃ cittam upalabhate, nānyat tathāgatasyārhataḥ samyaksaṃbuddhasya yatra sthitvā sarvadharmāṇām anānākaraṇatām anuprāptāḥ, iha subhūte bodhisattvasya mahāsattvasya laukikaṃ dharmadānaṃ yad upaniśrayo bhavati lokottarasya dharmadānasya. evaṃ khalu subhūte bodhisattvo mahāsattvaḥ sattvāl lokottaradharmadāne niyojyopāyakauśalyena yāvat sarvākārajñatāyāṃ pratiṣṭhāpayati. iti manuṣyagatipraśamanakarma katamac ca subhūte bodhisattvānāṃ mahāsattvānāṃ lokottaradharmadānam? yad asādhāraṇaṃ sarvabālapṛthagjanais tadyathā catvāri smṛtyupasthānāni, catvāri samyakprahāṇāni, catvāra ṛddhipādāḥ, pañcendriyāni, pañca balāni, sapta bodhyaṅgāni, āryāṣṭāṅgo mārgaś, catvāry apramāṇāni, trayaḥ samādhayaś, catvāry āryasatyāny, aṣṭau vimokṣā, navānupūrvavihārasamāpattayo, daśa kṛtsnāny, aṣṭāv abhibhvāyatanāny, araṇā, praṇidhijñānaṃ, ṣaḍ abhijñāś, catasraḥ pratisaṃvidaḥ, sarvākārāś, (psp_6-8:56) catasraḥ pariśuddhayaḥ, daśa vaśitā, daśa balāni, catvari vaiśāradyāni, trīṇi rakṣāṇi, trīṇi smṛtyupasthānāni, asaṃmoṣadharmatā, vāsanāsamudghāto, mahākaruṇā, 'ṣṭādaśāveṇikā buddhadharmā, dvātriṃśan mahāpuruṣalakṣaṇāny, aśīty anuvyañjanāni, idam ucyate lokottaradharmadānaṃ na laukikam. katamāni ca subhūte catvāri smṛtyupasthānāni? adhyātmakāye kāyānupaśyī viharati, ātāpī saṃprajānan bahirdhākāye kāyānupaśyī viharati, ātāpī saṃprajānann adhyātmabahirdhākāye kāyānupaśyī viharati, ātāpī saṃprajānan smṛtimān vinīya loke abhidhyādaurmanasye samudayānupaśyī ca kāyasya viharati, vyayānupaśyī ca kāyasya viharati, kāyānupaśyī ca viharati, aniścitaś ca viharati, na ca kañcil loke upādatte, evaṃ vedanāyāṃ citte 'dhyātmadharme dharmānupaśyī viharati bahirdhādharme dharmānupaśyī viharati, adhyātmabahirdhādharme dharmānupaśyī viharati, ātāpī saṃprajānan smṛtimān vinīya loke 'bhidhyādaurmanasye samudayānupaśyī ca dharmāṇāṃ viharati, vyayānupaśyī ca dharmāṇāṃ viharati, dharme dharmānupaśyī viharati, aniścitaś ca viharati, na ca kañcil loke upādatte, imāny ucyante catvāri smṛtyupasthānāni. katamāni ca subhūte catvāri samyakprahāṇāni? anutpannānāṃ pāpakānām akuśalānāṃ dharmāṇām anutpādāya chandañ janayati, utpannānāṃ prahāṇāya chandañ janayati, anutpannānāṃ kuśalānāṃ dharmāṇām utpādāya chandañ janayati, utpannānāṃ kuśalānāṃ dharmāṇāṃ bhūyobhāvāya chandañ janayati, imāny ucyante catvāri samyakprahāṇāni. katame ca subhūte catvāra ṛddhipādāḥ? chandasamādhiprahāṇasaṃskārasamanvāgata ṛddhipādaś cittavīryamīmāṃsāsamādhiprahāṇasaṃskārasamanvāgata ṛddhipādaḥ, ima ucyate catvāra ṛddhipādāḥ. kamāni ca subhūte pañcendriyāni? śraddhendriyaṃ vīryendriyaṃ, smṛtīndriyaṃ samādhīndriyṃ prajñendriyaṃ, imāny ucyante pañcendriyāni. katamāni ca subhūte pañca balāni? śraddhābalaṃ vīryabalaṃ smṛtibalaṃ samādhibalaṃ prajñābalam, imāny ucyante pañca balāni. (psp_6-8:57) katamāni ca subhūte sapta bodhyaṅgāni? smṛtisaṃbodhyaṅgaṃ dharmapravicayasaṃbodhyaṅgaṃ vīryasaṃbodhyaṅgaṃ prītisaṃbodhyaṅgaṃ prasrabdhisaṃbodhyaṅgaṃ samādhisaṃbodhyaṅgam upekṣāsaṃbodhyaṅgam, imāny ucyante sapta saṃbodhyaṅgāni. katamaś ca subhūte āryāṣṭāṅgamārgaḥ? samyagdṛṣṭiḥ samyaksaṃkalpaḥ samyagvāk samyakkarmāntaḥ samyagājīvaḥ samyagvyāyāmaḥ samyaksmṛtiḥ samyaksamādhiḥ, ayam ucyate āryāṣṭāṅgo mārgaḥ. katamāni ca subhūte catvāry apramāṇāni? maitrīkaruṇāmuditopekṣāḥ, imāny ucyante catvāry apramāṇāni. katame ca subhūte trayas samādhayaḥ? śūnyatānimittāpraṇihitās samādhayaḥ, katamaś ca śūnyatāsamādhir yā śūnyatākāreṇa viviktākāreṇa tucchākāreṇa riktākāreṇa niḥsvabhāvasaṃskāreṇa ca cittasyaikāgratāyam ucyate śūnyatāsamādhiḥ, katamaś cānimittaḥ samādhir yā śāntākāreṇa viviktākāreṇa ca cittasyaikāgratā, ayam ucyate ānimittasamādhiḥ, katamaś cāpraṇihitaḥ samādhir yānityākāreṇa duḥkhākāreṇa viparyāsākāreṇa ca cittasyaikāgratā, ayam ucyate 'praṇihitaḥ samādhir, ima ucyante trayaḥ śūnyatānimittāpraṇihitasamādhayaḥ. katamāni ca subhūte catvāry āryasatyāni? duṣkhaṃ samudayo nirodho mārga imāny ucyante catvāry āryasatyāni. katame ca subhūte aṣṭau vimokṣā? rūpī rūpāṇi paśyaty ayaṃ prathamo vimokṣaḥ. adhyātmam arūpasaṃjñāṃ bahirddhārūpāṇi paśyaty ayaṃ dvitīyo vimokṣaḥ. śubhaṃ vimokṣaṃ kāyena sākṣātkṛtvopasaṃpadya viharaty ayaṃ tṛtīyo vimokṣaḥ. sa sarvaśo rūpasaṃjñānāṃ samatikramāt pratighasaṃjñānām astaṅgamāṃ nānātvasaṃjñānām amanasikārād anantam ākāśam ity ākāśānantyāyatanam upasaṃpadya viharati. ākāśānantyāyatanasamatikramād anantaṃ vijñānam iti vijñānānantyāyatanam upasaṃpadya viharati. vijñānānantyāyatanasamatikramān nāsti kiṃ canety ākiñcanyāyatanam upasaṃpadya viharati. ākiñcanyāyatanasamatikramān naivasaṃjñānāsaṃjñāyatanasamāpattim upasaṃpadya viharati, naivasaṃjñānāsaṃjñāyatanasamāpattisamatikramāt saṃjñāvedayitanirodham (psp_6-8:58) upasaṃpadya viharati, ime ucyante aṣṭau vimokṣāḥ. katamāś ca subhūte navānupūrvavihārasamāpattayaḥ? ihaikebhyo viviktaṃ kāmair viviktaṃ pāpakair akuśalair dharmaiḥ savitarkaṃ savicāraṃ vivekajaṃ prītisukhaṃ prathamaṃ dhyānam upasaṃpadya viharati. vitarkavicārāṇāṃ vyupaśamād adhyātmasaṃprasādāc caitasa ekotībhāvād avitarkam avicāraṃ vivekajaṃ prītisukhaṃ dvitīyaṃ dhyānam upasaṃpadya viharati. prīteś ca virāgād upekṣyako viharati, smṛtimān saṃprajānaṃ sukhañ ca kāyena prativedayate, yat tadārya ācakṣate, upekṣakaḥ smṛtimān sukhavihārī tṛtīyaṃ dhyānam upasaṃpadya viharati. sukhasya ca prahāṇād duḥkhasya ca prahāṇāt pūrvām eva ca saumanasyadaurmanasyayor astaṅgamād aduḥkhāsukham upekṣāsmṛtipariśuddhañ caturthaṃ dhyānam upasaṃpadya viharati. sa sarvaśo rūpasaṃjñānāṃ samatikramāt pratighasaṃjñānām astaṃgamān nānātvasaṃjñānām amanasikārād anantam ākāśam iti, ākāśānantyāyatanam upasaṃpadya viharati. ākāśānantyāyatanasamatikramād anantaṃ vijñānam iti, vijñānānantyāyatanam upasaṃpadya viharati. vijñānānantyāyatanasamatikramān nāsti kiṃ canety, ākiñcanyāyatanam upasaṃpadya viharati. ākiñcanyāyatanasamatikramān naivasaṃjñānāsaṃjñāyatanasamāpattim upasaṃpadya viharati. naivasaṃjñānāsaṃjñāyatanasamāpattisamatikramāt saṃjñāvedayitanirodhasamāpattim upasaṃpadya viharati, imā ucyante navānupūrvavihārasamāpattayaḥ. katamāni ca subhūte daśa kṛtsnāni? pṛthivīkṛtsnam apkṛtsnan tejaḥkṛtsnaṃ vāyukṛtsnaṃ nīlakṛtsnaṃ pītakṛtsnaṃ lohitakṛtsnam avadātakṛtsnaṃ vijñānakṛtsnam ākāśakṛtsnam, imāny ucyante daśa kṛtsnāni. katamāni ca subhūte aṣṭāv abhibhvāyatanāni? adhyātmarūpasaṃjñī bahirdhārūpāṇi paśyati parīttāni suvarṇadurvarṇāni, tāni khalu rūpāṇy abhibhūya jānāty abhibhūya paśyati tathā saṃjñī bhavati. adhyātmam arūpasaṃjñī bahirdhārūpāṇi paśyati mahadgatāni suvarṇadurvarṇāni, tāni khalu rūpāṇy abhibhūya jānāty abhibhūya paśyati. adhyātmam arūpasaṃjñī ca bahirdhārūpāṇi paśyati, nīlāni nīlavarṇāni nīlanidarśanāni nīlanirbhāsāni, pītāni pītavarṇāni pītanidarśanāni pītanirbhāsāni, lohitāni (psp_6-8:59) lohitavarṇāni lohitanidarśanāni lohitanirbhāsāni, avadātāny avadātavarṇāny avadātanidarśanāny avadātanirbhāsāni, tadyathā umakapuspaṃ saṃpannaṃ vārāṇaseyakaṃ vastraṃ, karṇikārapuṣpaṃ saṃpannaṃ vārāṇaseyakaṃ vastraṃ, bandhūkapuṣyaṃ saṃpannaṃ varāṇaseyakaṃ vastram, uṣasi tārakāyā varṇaiḥ saṃpannaṃ vārāṇaseyakaṃ vastram. imāny ucyante aṣṭāv abhibhvāyatanāni. katamā ca subhūte araṇā? dhyānaṃ niśritya parakleśānutpatter anurakṣāvihārasusamṛddho yaḥ samādhiḥ prajñā tat saṃpramuktāś ca cittacaitasikā dharmāḥ, iyam ucyante araṇā. katamac ca subhūte praṇidhijñānam? dhyānaṃ niśritya idaṃ jānīyām iti praṇidhānasamṛddho yaḥ samādhiḥ prajñā tat saṃprayuktāś ca cittacaitasikā dharmāḥ, idam ucyate praṇidhijñānam. katamāś ca subhūte ṣaḍ abhijñā? ṛddhyabhijñā, divyaṃ caksur, divyaṃ śrotraṃ, paracittajñānaṃ, pūrvanivāsānusmṛtiḥ, āsravakṣayajñānaṃ, sākṣātkriyābhijñā ca, imā ucyante ṣaḍ abhijñāḥ. katamāś ca subhūte catasraḥ pratisaṃvidaḥ? dhyānaṃ niśritya paryāye dharmalakṣaṇe janapadabhāṣāyāṃ dharmaprabhedeṣv avyāghātasamṛddho yaḥ samādhiḥ prajñā tat saṃprayuktāś ca cittacaitasikā dharmā, imā ucyante catasraḥ pratisaṃvidaḥ. katamāś ca subhūte sarvākārāś catasraḥ pariśuddhayaḥ? āśayapariśuddhir ālambanapariśuddhiś cittapariśuddhir jñānapariśuddhiś cemā ucyante sarvākārāś catasraḥ pariśuddhayaḥ. katamāś ca subhūte daśa vaśitāḥ? āyurvaśitā, cittavaśitā, pariṣkāravaśitā, karmavaśitā, upapattivaśitā, adhimuktivaśitā, praṇidhānavaśitā, ṛddhivaśitā, jñānavaśitā, dharmavaśitā, imā ucyante daśa vaśitāḥ. katamāni ca subhūte daśa tathāgatabalāni? sthānañ ca sthānato 'sthānañ cāsthānato yathābhūtaṃ prajānāti, atītānāgatapratyutpannānāṃ karmaṇāṃ karmasvakatāṃ yathābhūtaṃ prajānāti, dhyānavimokṣasamādhisamāpattīndriyabalabodhyaṅgamārgān yathābhūtaṃ prajānāti, parasattvānāṃ parapudgalānām indriyavarāvarajñānatāṃ yathābhūtam (psp_6-8:60) prajānāti, parasattvānāṃ parapudgalānāṃ nānādhimuktikatāṃ yathābhūtāṃ prajānāti, anekadhātuṃ nānādhātukaṃ lokasaṃniveśaṃ yathābhūtaṃ prajānāti, sarvatragāminīṃ ca pratipadaṃ yathābhūtaṃ prajānāti, divyena cakṣuṣā viśuddhenātikrāntamānuṣyakena yāvat sugatau svargaloke deveṣūpapadyante ye sattvās tān yathābhūtaṃ prajānāti, anekavidhaṃ pūrvanivāsam anusmarati, ekāṃ vā jātiṃ jātiśataṃ vā jātisahasraṃ vā jātiśatasahasraṃ vā jātikoṭīniyutaśatasahasraṃ vā yāvat pūrvāntakoṭiśo yāvat sākāraṃ soddeśaṃ sanidānaṃ yathābhūtaṃ prajānāti, āsravakṣayeṇānāsravāṃ cetovimuktiṃ yathābhūtaṃ prajānāti, imāny ucyante daśa tathāgatabalāni. katamāni ca subhūte catvāri vaiśāradyāni? samyaksaṃbuddhasya ca me pratijānata ime dharmā nābhisaṃbuddhā ity atra me kaścit sadevake loke samārake, sabrahmake saśramaṇabrāhmaṇikāyāṃ prajāyāṃ vā dharmā kopayed iti nimittam evaṃ na samanupaśyāmi, evaṃ vāhan nimittam asamanupaśyaṃ kṣamaprāpto 'bhayaprāpto viharāmi, yāvad apravartikaṃ dharmacakraṃ pravartayāmi, śramaṇena vā brāhmaṇena vā devena vā māreṇa vānyena kenacid vā punar loke 'smin sahadharmeṇa, kṣīṇāsravasya ca me pratijānata ime 'nāsravā dharmā aparikṣīṇā ity atra me kaścid yāvad dharmacakraṃ pravartayāmi yā mayā śrāvakānāṃ pratipad ākhyātā āryā nairyāṇikī samyag duḥkhakṣayāya tāṃ pratiṣedhamāno na niryāyāt, samyag duḥkhakṣayāyeti, sthānam etan na samanupaśyāmi yāvad dharmacakraṃ pravartayāmi, ye vā mayā śrāvakebhya āntarāyikā dharmā ākhyātās te pratiṣedhamāṇā nālam anterāyāyeti me kaścid yāvad dharmacakraṃ pravartayāmīmāny ucyante catvāri vaiśāradyāni. katamāni ca subhūte trīṇy ārakṣāṇi? pariśuddhaṃ kāyakarma pariśuddhaṃ vākkarma pariśuddhaṃ manaskarmetīmāny ucyante trīṇy ārakṣāṇi. katamāni ca subhūte trīṇi smṛtyupasthānāni? śrotukāmeṣv aśrotukāmeṣv ubhayakāmeṣu tathāgato 'rhan samyaksaṃbuddho 'nunayapratighavivikta evopekṣako viharati smṛtimān saṃprajānann imāny ucyante trīṇi (psp_6-8:61) smṛtyupasthānāni. katamā ca subhūte 'saṃmoṣadharmatā? sarvakṛtyeṣu sarvadeśeṣu sarvopāyeṣu sarvakāleṣu sadopasthitasmṛtitā, iyam ucyate asaṃmoṣadharmatā. katamaś ca subhūte vāsanāsamudghātaḥ? sarveṇa sarvaṃ sarvathā sarvaṃ kleśasaṃgāv asadṛśaceṣṭo 'samudācāro 'yam ucyate vāsanāsamudghātaḥ. katamā ca subhūte mahākaruṇā? yā sarvakālaṃ sarvasattveṣu niruttarā hitasukhādhyāśayateyam ucyate mahākaruṇā. katame subhūte aṣṭādaśāveṇikabuddhadharmāḥ? yāvad anuttarāṃ samyaksaṃbodhim abhisaṃbuddho 'trāntare tathāgatasya nāsti skhalitaṃ, nāsti ravitaṃ, nāsti muṣitā smṛtir, nāsti asamāhitaṃ cittaṃ, nāsti nānātvasaṃjñā, nāsty apratisaṃkhyāyopekṣā, nāsti cchandasya hānir, nāsti vīryasya hānir, nāsti smṛter hānir, nāsti samādher hānir, nāsti prajñāyā hānir, nāsti vimukter hānir, atīte 'dhvany apratihatam asaṃgajñānaṃ ca darśanaṃ ca, anāgate 'dhvany apratihatam asaṃgajñānaṃ ca darśanaṃ ca, pratyutpanne 'dhvany apratihatam asaṃgajñānaṃ ca darśanaṃ ca, sarvakāyakarma jñānapūrvaṃgamaṃ jñānānuparivarti, sarvavākkarma jñānapūrvaṃgamaṃ jñānānuparivarti, sarvamanaskarma jñānapūrvaṃgamaṃ jñānānuparivartīme ucyante 'ṣṭādaśāveṇikā buddhadharmāḥ. katamāni ca subhūte tathāgatasya dvātriṃśad mahāpuruṣalakṣaṇāni? cakrāṅkitahastapādatā, supratiṣṭhitapādatā, jālahastapādatā, mṛdutaruṇahastapādatā, saptocchrayatā, dīrghāṅgulitā, āyatapārṣṇitā, bṛhadṛjugātratā, ucchaṅkhapādatā, ūrdhvaṃgaromatā, eṇeyajaṅghatā, paṭūrubāhutā, kośāvahitavastiguhyatā, suvarṇavarṇatā, ślaksṇacchavitā, ekaikapradakṣiṇāvartaromatā, ūrṇāṅkitamukhatā, siṃhapūrvārdhakāyatā, susaṃvṛtaskandhatā, citāntarāṃsatā, rasarasajñatā, nyagrodhaparimaṇḍalatā, uṣṇīṣaśiraskatā, pṛthutanujihvatā, brahmasvaratā, siṃhahanutā, saśukladantatā, samadantatā, aviraladantatā, samacatvāriśaddantatā, abhinīlanetratā, gopakṣmanetratā ceti, tatra cakrāṅkitahastapāda iti cakrāṇi tathāgatasya hastapādatale jātāni bhavanti, sahasrārāṇi (psp_6-8:62) sanemikāni sanābhikāni, sarvākāraparipūrṇāni, tadyathā asthimayaṃ vā dantamayaṃ vā biṃbam utkīrṇaṃ syāt, samaṃ pāṇitalābhyāṃ pṛthivīsaṃsparśanād asaṃkucitatvāt pādayoḥ supratisthitapāṇipādatā, haṃsarājasyeva jālapinaddhāṅgulipāṇipādatvāj jālahastapādaḥ, tūlapicūpamataruṇasukumāratālakomalapāṇipādatvād mṛdutaruṇahastapādaḥ samucchritahastapādaḥ, śirogrīvāpradeśatvāt saptocchrayaḥ, āyatahastapādāṅgulitvād dīrghāṅguliḥ, dīrghapārṣṇitvād āyatapārṣṇiḥ, saptār abhyucchritatvād avakragātratvād bṛhadṛjugātraḥ, uccaiḥ sunigūḍhajānugulphatvād ucchaṅkhapādaḥ, ūrdhvapradakṣiṇāvartakuṇḍalaromatvād ūrdhvāṅgaromā, śarabhaiṇeyeyajaṅghatvād anupahatatvād anupūrvopacitavṛttajaṅghatvāc caiṇeyajaṅghaḥ, samorubāhutvād avanatasya pāṇitalābhyāṃ jānumaṇḍalasparśanāt paṭūrubāhuḥ, paramābhirūpakośanigūḍhamehanatvād vastyaśvājāneyavatkośāvahitavastiguhyaḥ, uttaptahāṭakasuvarṇavarṇatvāt suvarṇavarṇaḥ, rajatajātarūpasuparikarmakṛtaślakṣṇasamānacchavitvād rajasānupaliptagātratvāc chlakṣṇacchaviḥ, suvibhaktaikaikā dvitīyajātaromatvād ekaikaromā, avadātakundendugokṣīratuṣāravarṇacandrasūryaśatātirekaprabhayā ūrṇayā bhruvor antare kṛtālaṃkāratvād āsyasyorṇāṅkitamukhaḥ, uparivipulakāyatvāt siṃhapūrvārdhakāyaḥ, suśliṣṭaparimaṇḍalagrīvatvāt susaṃvṛtaskandhaḥ, kāñcanapaṭṭasuvimṛṣṭo paritoṣaskandhatvāc citāntarāṃsaḥ, vātapittaśleṣmābhir anupahatasamanatvād rasarasapratibhāvanatvāt sadṛśavijñānatvāc ca rasarasajñaḥ, kāyasya vyāmasamārohapariṇāhapramāṇatvān nyagrodhaparimaṇḍalaḥ, vṛttaparimaṇḍaladakṣiṇā vartoṣṇīṣasamānasū pahitadarśanīyaśiraskatvād uṣṇīṣaśirāḥ, raktotpalapattrasamavarṇāpatatvāt pṛthutanujihvaḥ, hiraṇyagarbhakalaviṅkaśakunisadṛśasvaratvād brahmasvaraḥ, ādarśamaṇḍalavatsuparivṛttopacitadarśanīyahanutvāt siṃhahanuḥ, kundenduśaṃkhāv abhedakavatsitadantatvāc chukladantaḥ, anunnatadantatvāt samadantaḥ, nirantaratvād aviraladantaḥ, adha ūrdhvaṃ cānatiriktatvāt samacatvāriṃśaddantaḥ, kṛṣṇaśubhradeśānupakliṣṭasuviśuddhatvāl lohitarājibhir apinaddhatvāc cābhinīlanetraḥ, adhaḥsthitānām ūrdhvasthitānāṃ ca samygavanatatvād (psp_6-8:63) asaṃluḍitatvāc ca pakṣmaṇo gopakṣmanetras tathāgato bhavati. tataḥ cakrāṅkahastapādo bhavati gurūṇām anugamanapratyudgamanābhyāṃ dharmaśravaṇamālyopahāracaityānuyānaprabhṛtiṣu parivāradānāc cakrāṅkahastapādo bhavati, tat punar mahāparivāratāyāḥ, pūrvanimittaṃ, dṛḍhasamādānatvāt supratiṣṭhitapāṇipādas tad akampanīyatāyāḥ pūrvanimittaṃ, caturṇāṃ saṃgrahavastūnāṃ dānapriyavadyārthacaryāsamānārthatānām āsevanāj jālahastapādas tat kṣiprasaṃgrahatāyāḥ pūrvanimittaṃ, praṇītānām aśitapītalīḍhakhāditāsvāditān ādānāt mṛdutaruṇahastapādaḥ, saptocchrayaś vā tad ubhayaṃ praṇītānām evāśitapītalīḍhakhāditāsvāditānāṃ pratilabdhaye pūrvanimittaṃ, vadhyaparimokṣaṇāj jīvitānugrahakaraṇāt prāṇātipātāc ca prativirater āsevanād dīrghāṅgulir āyatapādapārṣṇir bṛhadṛjugātraś ca tad dīrghāyuṣkatāyāḥ pūrvanimittaṃ, kuśalasya dharmasamādānasyopāttasyābhivardhanād aparihāṇāc cocchaṅkhapādaś cordhvāṅgaromā ca tad aparihāṇidharmatāyā vinaye vā pūrvamimittaṃ, satkṛtyaśilpavidyākarmaṇām upapradānād upādānapradānāc caiṇeyajaṅghas tat kṣipragrahaṇatāyāḥ pūrvanimittaṃ, svataḥ saṃvidyamānasyārthasya yācitena dānād apratyākhyānāc ca paṭūrubāhus tad vaśitāyāḥ pradāne vinaye vā pūrvanimittaṃ, mitrasvajanasaṃbandhisaṅgatānām anyonyāviprayojanād viprayuktānāṃ ca sattvānāṃ brahmacaryasamādānād guhyamantrarakṣaṇāc ca kośāvahitamastiguhyas tad bahuputratāyāḥ pūrvanimittaṃ, praṇītānām upastaraṇaprāvaraṇanivāsanānāṃ prāsādavimānabhavanānāñ ca dānāt suvarṇavarṇaḥ ślakṣṇacchaviś ca tad ubhayaṃ praṇītānām evopastaraṇaprāvaraṇanivāsanānāṃ prāsādavimānabhavanānāṃ ca pratilabdhaye pūrvanimittaṃ, saṃgaṇikāparivarjanād upādhyāyācāryamātāpitṛbhrātṛprabhṛtīnāṃ ca gurūṇāṃ yathānurūpopasthānaniveśanāt tad adhyakṣāpradānāc ca vikṛtānām ekaikapradakṣiṇāvartaromā ūrṇāṅkitamukhaś ca tad apratisamatāyāḥ pūrvanimittaṃ, amukharavacanād anavasādanāt priyavāditvāt subhāṣitānuromatvāc ca siṃhapūrvārdhakāyaḥ, susaṃvṛtaskandhaś ca tad apratihatatāyāḥ pūrvanimittaṃ, vyādhitebhyo bhaiṣajyaparicārakacikitsakapathyabhojanānāṃ (psp_6-8:64) pradānād upasthānāc ca citāntarāṃsaḥ, rasarasajñaś ca tad alpābādhatāyāḥ pūrvanimittam, ārāmasabhāśrayodapānadurgasaṃkramabhaktamālyavihārāvasathavihārakaraṇaprabhṛtiṣu pareṣām utsāhanapūrvaṅgamatvāt parebhyo 'bhyadhikapradānāc ca nyagrodhaparimaṇḍala uṣṇīṣaśirāś ca tad ādhipatyapratilaṃbhāya pūrvanimittaṃ, dīrgharātraślakṣṇapriyamadhuravacanābhidhānāt prabhūtajihvo brahmasvaraś ca tat pañcāṅgavākyathopetasya svarasya pratilabdhaye pūrvanimittaṃ, pañcāṅgavākyathopetaḥ punaḥ svaraḥ, ājñeyo vijñeyaḥ śravanīyo na pratikūlaḥ, gambhīro 'nunādī, anelaḥ karṇasukho viduravakīrṇa iti, dīrgharātraṃ saṃbhinnapralāpavirateḥ kālavāditvāc ca siṃhahanus tad ādeyavākyatāyāḥ pūrvanimittaṃ, saṃmānanādhimānanābhyāṃ pariśuddhājīvatvāc ca suśukladantaḥ samadantaś ca tat pūrvopacitaparivāratāyāḥ pūrvanimittaṃ, dīrgharātraṃ satyasyāpiśunasya samudācārād aviraladantaḥ samacatvāriṃśaddantaś ca tad abhedyaparivāratāyāḥ pūrvanimittaṃ, paripakvamānasyevānavasādayamānasyāraktenādviṣṭenāmūdena cakṣuṣā darśanād atinīlanetro gopakṣmanetraś ca tat samantaprāsādikatāyāḥ pūrvanimittam. imāny ucyante dvātriṃśad mahāpuruṣalakṣaṇāny ebhiḥ subhūte dvātriṃśad mahāpuruṣalakṣaṇais tathāgatasya kāyaḥ samanvāgato bhavati. katamāni ca subhūte tathāgatasyāśīty anuvyañjanāni? tāmranakhāś ca buddhā bhagavanto bhavanti sarvasaṃskāraviraktacittāḥ, snigdhanakhāś ca buddhā bhagavanto bhavanti snigdhasvajanavat sarvasattvahitasukhādhyāśayacittāḥ, tuṅganakhāś ca buddhā bhagavanto bhavanti tuṅgakuśalavaṃśaprasūtāḥ, vṛttāṅgulayaś ca buddhā bhagavanto bhavanti vṛttato 'navadyāḥ, citāṅgulayaś ca buddhā bhagavanto bhavanty upacitavipulakuśalamūlāḥ, anupūrvāṅgulayaś ca buddhā bhagavanto bhavanti anupūrvasamupārjitakuśalamūlāḥ, gūḍhaśirāś ca buddhā bhagavanto bhavanti sunigūḍhakāyavāgmanaskarmāntājīvāḥ, nirgranthiśirāś ca buddhā bhagavanto bhavanti kleśagranthibhedakarāḥ, gūḍhagulphāś ca buddhā bhagavanto bhavanti sunigūḍhadharmamatayaḥ, aviṣamapādāś (psp_6-8:65) ca buddhā bhagavanto bhavanti sarvaviṣamanistārayitāraḥ, 10 siṃhavikrāntagāminaś ca buddhā bhagavanto bhavanti narasiṃhāḥ, nāgavikrāntagāminaś ca buddhā bhagavanto bhavanti naranāgāḥ, haṃsavikrāntagāminaś ca buddhā bhagavanto bhavanti rājahaṃsasadṛśavaihāyasagāminaḥ, vṛṣabhavikrāntagāminaś ca buddhā bhagavanto bhavanti puruṣarṣabhāḥ, pradakṣiṇāvartagāminaś ca buddhā bhagavanto bhavanti pradakṣiṇamārgāḥ, cārugāminaś ca buddhā bhagavanto bhavanti cārudarśanāḥ, avakragātrāś ca buddhā bhagavanto bhavanti nityam avakracittāḥ, vṛttagātrāś ca buddhā bhagavanto bhavanti viśuddhaguṇakhyāpayitāraḥ, mṛṣṭagātrāś ca buddhā bhagavanto bhavanti pramṛṣṭapāpadharmāṇāḥ, anupūrvagātrāś ca buddhā bhagavanto bhavanty anupūrvadharmadeśikāḥ. 20 śucigātrāś ca buddhā bhagavanto bhavanti kāyavāgmanaḥśaucasamanvāgatāḥ, mṛdugātrāś ca buddhā bhagavanto bhavanti svabhāvamṛducittāḥ, viśuddhagātrāś ca buddhā bhagavanto bhavanti svabhāvaviśuddhacittāḥ, paripūrṇavyañjanāś ca buddhā bhagavanto bhavanti suparipūrṇadharmavinayāḥ, pṛthucārumaṇḍalagātrāś ca buddhā bhagavanto bhavanti pṛthucāruguṇākhyātāraḥ, samakramāś ca buddhā bhagavanto bhavanti sarvasattvasamacittāḥ, viśuddhanetrāś ca buddhā bhagavanto bhavanti suviśuddhadarśanāḥ, sukumāragātrāś ca buddhā bhagavanto bhavanti sukumāradharmadeśikāḥ, adīnagātrāś ca buddhā bhagavanto bhavanti nityam adīnacittāḥ, utsadagātrāś ca buddhā bhagavanto bhavanty utsannākuśalamūlāḥ. 30 susaṃhatanāś ca buddhā bhagavanto bhavanti kṣīṇapunarbhavasahagatāḥ, suvibhaktāṅgapratyaṅgāś ca buddhā bhagavanto bhavanti sudeśitapratītyasamutpādāṅgapratyaṅgāḥ, vitimiraśuddhālokāś ca buddhā bhagavanto bhavanti suviśuddhadarśanāḥ, vṛttakukṣayaś ca buddhā bhagavanto bhavanti vṛttasaṃpannaśiṣyāḥ, mṛṣṭakukṣayaś ca buddhā bhagavanto bhavanti pramṛṣṭasaṃsāradoṣāḥ, abhugnakukṣayaś ca buddhā bhagavanto bhavanti bhagnamānaśṛṅgāḥ, kṣāmodarāś ca buddhā bhagavanto bhavanti dharmakṣayavinivartayitāraḥ, gambhīranābhayaś (psp_6-8:66) ca buddhā bhagavanto bhavanti pratividdhaparamagambhīradharmāṇaḥ, pradakṣiṇāvartanābhayaś ca buddhā bhagavanto bhavanti pradakṣiṇagrāhyupapannaśiṣyāḥ, samantaprāsādikāś ca buddhā bhagavanto bhavanti samantaprāsādikaśiṣyasaṃghāḥ. 40 śucisamācārāś ca buddhā bhagavanto bhavanti paramaśucicittāḥ, vyapagatatilakagātrāś ca buddhā bhagavanto bhavanti vyapagatākālopadeśadharmavinayāḥ, tūlasadṛśasukumārapāṇayaś ca buddhā bhagavanto bhavanti tūlasadṛśakāyalāghavapratilābhadharmadeśikāḥ, snigdhapāṇilekhāś ca buddhā bhagavanto bhavanti snigdhasvajanabhāvapratilabdhamahāśramaṇabhāvāḥ, gambhīrapāṇilekhāś ca buddhā bhagavanto bhavanti paramagambhīradhīrāvasthānāḥ, āyatapāṇilekhāś ca buddhā bhagavanto bhavanty āyatikṣamadharmākhyātāraḥ, nātyāyatavacanāś ca buddhā bhagavanto bhavanti nātyāyataśikṣāpadaprajñāpayitāraḥ, biṃbapratibiṃbadarśanavadanāś ca buddhā bhagavanto bhavanti pratibiṃbavadvisarjitasarvalokāḥ, mṛdujihvāś ca buddhā bhagavanto bhavanti mṛdupūrvavinetāraḥ, tanujihvāś ca buddhā bhagavanto bhavanty atanuguṇopapannāḥ. 50 raktajihvāś ca buddhā bhagavanto bhavanti raktabālajanaduravagāhadharmavinayāḥ, gajagarjitajīmūtaghoṣā buddhā bhagavanto bhavanti gajagarjitajīmūtaghoṣesv aparitrāsāḥ, madhuracārumañjusvarāś ca buddhā bhagavanto bhavanti madhuracārumañjusvarapralāpaśiṣyāḥ, vṛttadaṃṣṭrāś ca buddhā bhagavanto bhavanti vṛttabhavasaṃyojanāḥ, tīkṣṇadaṃṣṭrāś ca buddhā bhagavanto bhavanti tīkṣṇajanavinayanakuśalāḥ, śukladaṃṣṭrāś ca buddhā bhagavanto bhavanti paramaśukladharmavinayāḥ, samadaṃṣṭrāś ca buddhā bhagavanto bhavanti samabhūmibhāgapratiṣṭhitāḥ, anupūrvadaṃṣṭrāś ca buddhā bhagavanto bhavanty anupūrvābhisamayadeśayitāraḥ, uttuṅganāsāś ca buddhā bhagavanto bhavanti prajñātuṅgaparvatasthāḥ, śucināsāś ca buddhā bhagavanto bhavanti śucivinayajanasaṃpratipannāḥ. 60 viśālanayanāś ca buddhā bhagavanto bhavanti paraviśālakṣaṇabuddhadharmāṇaḥ, citapakṣmāṇaś ca buddhā bhagavanto bhavanti citasattvakāyāḥ, sitāsitakamalanayanāś ca buddhā bhagavanto bhavanti (psp_6-8:67) sitāsitakamaladalanayanābhiḥ prabalasurāsuravarayuvatibhir abhinanditāḥ, āyatabhruvaś ca buddhā bhagavanto bhavanti nityam āyatidarśinaḥ, ślakṣṇabhruvaś ca buddhā bhagavanto bhavanti śuklavinayakuśalāḥ, samaromabhruvaś ca buddhā bhagavanto bhavanti samantadāṣajñāḥ, snigdhabhruvaś ca buddhā bhagavanto bhavanti kuśalamūlopasnehasnigdhasaṃtānajanavinayāḥ, pīnāyatabhujāś ca buddhā bhagavanto bhavanti parapīnāyatavāhavaḥ, samakarṇāś ca buddhā bhagavanto bhavanti jitasamarāḥ, anupahatakarṇendriyāś ca buddhā bhagavanto bhavanty anupahatasattvavināyakāḥ. supariṇāmitalalāṭāś ca buddhā bhagavanto bhavanti sarvadṛṣṭikṛtavipariṇatāḥ, pṛthulalāṭāś ca buddhā bhagavanto bhavanti śramaṇabrāhmaṇaparavādipramathanāḥ, suparipūrṇottamāṅgāś ca buddhā bhagavanto bhavanti suparipūrṇottamapraṇidhānāḥ, bhramarasadṛśakeśāś ca buddhā bhagavanto bhavanti viṣayabhramararativyāvartikāḥ, citakeśāś ca buddhā bhagavanto bhavanty apacitadarśanābhāvanāprahātavyānuśayaḥ, ślakṣṇakeśāś ca buddhā bhagavanto bhavanti ślakṣṇabuddhibhir jñātaśāsanasārāḥ, asaṃluḍitakeśāś ca buddhā bhagavanto bhavanti nityāsaṃluḍitacetanāḥ, aparuṣakeśāś ca buddhā bhagavanto bhavanti nityam aparuṣavacanāḥ, surabhikeśāś ca buddhā bhagavanto bhavanti surabhibodhyaṅgakusumapradakṣiṇāvartitajanāḥ, śrīvatsasvastikanandyāvartasulalitapāṇipādatalāś ca buddhā bhagavanto bhavanti śrīvatsasvastikanandyāvartasulalitapāṇipādaśobhāḥ. imāny ucyante 'śītyanuvyañjanāny ebhiḥ subhūte 'śītyanuvyañjanais tathāgatasye kāyaḥ samanvāgato bhavati. evaṃ khalu subhūte bodhisattvasya mahāsattvasya dharmadānaṃ veditavyam. punar aparaṃ subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran sattvān evam avavadaty anuśāsty ete yūyaṃ kulaputrā akṣaranirhārakuśalā bhavata, ekākṣarakuśalā bhavatha, dvyakṣaraṃ yāvad dvācatvāriṃśad akṣaraiḥ kuśalā bhavata, ekenākṣareṇa sarvavyayopagatānupagacchata, dvitīyenākṣareṇa sarvavyayopagatānupagacchata, (psp_6-8:68) tṛtīyenākṣareṇa sarvavyayopagatānupagacchata, yavad dvācatvāriṃśadakṣaraiḥ sarvavyayopagatānupagacchata. ekasminn akṣare dvācatvāriṃśad akṣarāṇy antargatāni bhāvayata. dvācatvāriṃśadakṣareṣv ekākṣaram antargataṃ bhāvayata. sa khalu punaḥ subhūte bodhisattvo mahāsattvo dvācatvāriṃśadakṣarāṇy ekasminn akṣare kuśalo bhāvayati, ekākṣaraṃ dvācatvāriṃśadakṣareṣu kuśalo bhāvayati, akṣarābhinirhārakauśalaṃ bhāvayitvākṣarābhinirhārakuśalo bhavati. tadyathāpi nāma subhūte tathāgato 'rhan samyaksaṃbuddho dharmakuśalo 'kṣarakuśalaś ca sattvānāṃ dharmaṃ deśayati, sākṣaran dharmaṃ deśayati nānakṣaraṃ, te ca sattvā nopalabhyante, tat kasya hetoḥ? ākāśanirmitā hi subhūte sattvā dharmāś ca veditavyāḥ. atha khalv āyuṣmān subhūtir bhagavantam etad avocat: yadi bhagavann atyantatayā sattvā nopalabhyante, dharmā nopalabhyante, svabhāvaś ca nopalabhyate, kathaṃ bhagavan bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran dhyānapāramitāyāṃ caran vīryapāramitāyāṃ caran kṣāntipāramitāyāṃ caran śīlapāramitāyāṃ caran dānapāramitāyāṃ caran saptatriṃśatsu bodhipakṣyeṣu dharmeṣu caturṣv āryasatyeṣu sarvaśūnyatāsu śūnyatānimittāpraṇihiteṣu vimokṣamukheṣv aṣṭasu vimokṣeṣu navasv anupūrvavihārasamāpattiṣu daśasu tathāgatabaleṣu caturṣu vaiśāradyeṣu, catasṛṣu pratisaṃvitsv aṣṭādaśasv āveṇikeṣu buddhadharmeṣu dvātriṃśanmahāpuruṣalakṣaṇeṣv aśītyanuvyañjaneṣu ṣaṭsv abhijñāsu vipākajāsu caran sattvānāṃ dharmaṃ deśayati, na cātra sattva upalabhyate, na sattvaprajñaptiḥ sattvānupalabdhyā rūpānupalabdhiḥ, vedanāsaṃjñāsaṃskāravijñānānupalabdhiḥ, ṣaṭpāramitānupalabdhiḥ, yāvad aśītyanuvyañjanānupalabdhiḥ, na cānupalabdhyā sattvaprajñaptir na ca sattvāprajñaptyā rūpaṃ prajñāyate, vedanāsaṃjñāsaṃskāravijñānaṃ prajñāyate, yāvad aśītyanuvyañjanāni prajñāyante, aśītyanuvyañjanair aprajñāyamānaiḥ. kathaṃ bhagavan bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran sattvānāṃ dharmaṃ deśayati? mā khalu bhagavan bodhisattvo mahāsattvo (psp_6-8:69) 'saṃvidyamāneṣu sarvadharmeṣu sattvān samādāpayed viparyāse viniyojayet. tat kasya hetoḥ? tathā hi bhagavan bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran bodhisattvam eva tāvan nopalabhate prāg eva bodhipākṣikān dharmān. evam ukte bhagavān āyuṣmantaṃ subhūtim etad avocat: evam etat subhūte evam etat, yathā vadasi sattvānupalabdhenādhyātmaśūnyatā veditavyā, bahirdhāśūnyatā veditavyā, adhyātmabahirdhāśūnyatā veditavyā yāvad abhāvasvabhāvaśūnyatā veditavyā, skandhaśūnyatā veditavyā, dhātuśūnyatā veditavyā, āyatanaśūnyatā veditavyā, pratītyasamutpādaśūnyatā veditavyā, pratītyasamutpādāṅgaśūnyatā veditavyā, ātmaśūnyatā sattvaśūnyatā jīvaśūnyatā jantuśūnyatā poṣaśūnyatā puruṣaśūnyatā pudgalaśūnyatā manujaśūnyatā mānavaśūnyatā kārakaśūnyatā vedakaśūnyatā jānakaśūnyatā paśyakaśūnyatā veditvyā. apramāṇadhyānārūpyasamādhisamāpattiśūnyatā veditavyā, smṛtyupasthānasamyakprahāṇarddhipādendriyabalabodhyaṅgamārgaśūnyatā veditavyā. śūnyatānimittāpraṇihitaśūnyatā veditavyā, aṣṭavimokṣamukhaśūnyatā veditavyā, navānupūrvavihārasamāpattiśūnyatā veditavyā, daśatathāgatabalaśūnyatā veditavyā, vaiśāradyapratisaṃvidāveṇikā buddhadharmaśūnyatā veditavyā, srotaāpattiphalasakṛdāgāmiphalānāgāmiphalārhattvapratyekabodhiśūnyatā veditavyā, daśabodhisattvabhūmiśūnyatā veditavyā, buddhakṣetraśūnyatā veditavyā, samyaksaṃbodhiśūnyatā veditavyā, tad bodhisattvo mahāsattva imān sarvadharmān śūnyā iti dṛṣṭvā sattvānāṃ dharmaṃ deśayati yathā caiteṣu śūnyeṣu sarvadharmeṣu samādāpayed viparyāse na niyojayet. sa evaṃ sarvadharmān anāvaraṇato jñātvā na kaṃcid dharmaṃ vikopayati na 'dvaidhīkaroti, yathābhūtaṃ ca dharmaṃ deśayati. tadyathāpi nāma subhūte tathāgatanirmito 'nekāni nirmitakoṭīniyutaśatasahasrāṇy abhinirmāya kāṃścid dāne niyojayati, kāṃścic chīle kāṃścit kṣāntau kāṃścid vīrye kāṃścid dhyāne kāṃścit prajñāyāṃ kāṃścid dhyāneṣu kāṃścid apramāṇeṣu kāṃścid ārūpyasamāpattiṣu kāṃścit saptatriṃśadbodhipakṣyeṣu dharmeṣu niyojayati, kāṃścid āryasatyeṣu kāṃścic chūnyatānimittāpraṇihiteṣu (psp_6-8:70) kāṃścid adhyātmaśūnyatāyāṃ kāṃścid yāvad abhāvasvabhāvaśūnyatāyāṃ kāṃścid abhijñāsu kāṃścid daśabalavaiśāradyapratisaṃvidāveṇikabuddhadharmeṣu niyojayati, sarvākārajñatāyāṃ niyojayati, kāṃścic chrotaāpattiphale kāṃścit sakṛdāgāmiphale kāṃścid anāgāmiphale, kāṃścid arhattve, kāṃścit pratyekabodhau kāṃścid anuttarāyāṃ samyaksaṃbodhau niyojayati. tat kiṃ manyase? api nu tena nirmitakena kasyacid dharmasya prabhedaḥ kṛtaḥ. subhūtir āha: no bhagavan. bhagavān āha: tad anena te subhūte paryāyeṇaivaṃ veditavyam, evam ayaṃ bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran sattvānāṃ dharmaṃ deśayati, tāṃś ca bhūmau pratiṣṭhāpayati tāṃś ca sattvān viparyāsāt parimocayati, abaddhāmuktayogena, tat kasya hetoḥ? tathā hi subhūte rūpam abaddham amuktaṃ, vedanā saṃjñā saṃskārā vijñānam abaddham amuktaṃ, yā rūpasyābaddhatāmuktatā na tad rūpaṃ yā vedanāyāḥ saṃjñāyāḥ saṃskārāṇāṃ yā vijñānasyābaddhatāmuktatā na tad vijñānam. tat kasya hetoḥ? tathā hy atyantaviśuddhaṃ rūpaṃ, vedanā saṃjñā saṃskārā vijñānam atyantaviśuddham, evaṃ skandhadhātvāyatanapratītyasamutpādāḥ pratītyasamutpādāṅgāni ca yāvat sarvadharmā laukikā lokottarāḥ, sāsrāvā anāsravāḥ saṃskṛtā asaṃskṛtā dharmāḥ, evaṃ khalu subhūte bodhisattvo mahāsattvaḥ sattvānāṃ dharmaṃ deśayati, na ca sattvān upalabhate, anupalaṃbhe sarvadharmāṇāṃ sthito bodhisattvo mahāsattvo 'sthānayogena rūpaṃ śūnyam ity asthānayogena, vedanā saṃjñā saṃskārā vijñānaṃ śūnyam ity asthānayogena, skandhadhātvāyatanapratītyasamutpādāḥ pratītyasamutpādāṅgāni ca śūnyānīty asthānayogena yāvat sarvadharmā laukikā vā lokottarā vā sāsravā vā anāsravā vā saṃskṛtā vā asaṃskṛtā vā dharmā śūnyā iti asthānayogena, na hi saṃskṛtā vā asaṃskṛtā vā dharmāḥ kvacit sthitāḥ? tasmāt teṣāṃ svabhāvo nopalabhyate, yatra tiṣṭheran na hy abhāvo 'bhāve tiṣṭhati, na hi svabhāvaḥ svabhāve tiṣṭhati, na hi parabhāvaḥ parabhāve tiṣṭhati, tat kasya hetoḥ? tathā hi te sarveṇa sarvaṃ sarvathā sarvan nopalabhyante, yasya cānupalabdhiḥ sa kutra tiṣṭhed? evaṃ khalu subhūte bodhisattvo mahāsattvaḥ (psp_6-8:71) prajñāpāramitāyāṃ carann anaparādhī bhavati, buddhānāṃ bhagavatāṃ bodhisattvānāṃ ca pratyekabuddhānāñ ca śrāvakānāṃ ca sarvāryāṇāṃ ca. tat kasya hetoḥ? tathā hi buddhair bhagavadbhir bodhisattvaiś ca pratyekabuddhaiś ca śrāvakaiś ca sarvāryaiś ca eṣaiva dharmatānubaddhānubadhya ca sattvānāṃ dharmaṃ deśayanti, tān te dharmāṇāṃ dharmatān na vyativartante. tat kasya hetoḥ? tathā hi dharmadhātur na vinivartate na bhūtakoṭir vinivartate. tat kasya hetoḥ? tathā hi teṣāṃ sa svabhāvo na saṃvidyate yo vinivartate. atha khalv āyuṣmān subhūtir bhagavantam etad avocat: yadi bhagavan dharmadhātur na vinivartate na tathatā na bhūtakoṭir vinivartate, kiṃ punar bhagavann anyad rūpam anyo dharmadhātur anyā tathatānyā bhūtakoṭir anye vedanāsaṃjñāsaṃskārā anyad vijñānam anyo dharmadhātur anyā tathatānyā bhūtakoṭir anye skandhadhātvāyatanapratītyasamutpādāḥ pratītyasamutpādāṅgāni ca anyo dharmadhātur anyā tathatānyā bhūtakoṭir, evaṃ yāvad anye sarvadharmā laukikā vā lokottarā vā sāsravā vā anāsravā vā, saṃskṛtā vā asaṃskṛtā vā dharmāḥ, anyo dharmadhātur anyā tathatā anyā bhūtakoṭiḥ? bhagavān āha: na subhūte 'nyad rūpaṃ anyo dharmadhātur anyā tathatānyā bhūtakoṭir anye vedanāsaṃjñāsaṃskārā anyad vijñānam anyo dharmadhātur anyā tathatānyā bhūtakoṭir, nānye skandhadhātvāyatanapratītyasamutpādāḥ pratītyasamutpādāṅgāni, ca nānyo dharmadhātur anyā tathatā anyā bhūtakoṭir, evaṃ yāvan nānye laukikā lokottarāḥ sāsravā anāsravāḥ saṃskṛtā asaṃskṛtā dharmā anyo dharmadhātur anyā tathatā anyā bhūtakoṭiḥ. evam ukte āyuṣmān subhūtir bhagavantam etad avocat: yadi bhagavan nānyad rūpaṃ nānyo dharmadhātur nānyā tathatā nānyā bhūtakoṭir nānye vedanāsaṃjñāsaṃskārā nānyad vijñānaṃ nānyo dharmadhātur nānyā tathatā nānyā bhūtakoṭir nānye skandhadhātvāyatanapratītyasamutpādāḥ pratītyasamutpādāṅgāni ca nānyo dharmadhātur nānyā tathatā nānyā bhūtakoṭir yāvan nānye sarvadharmā laukikā lokottarāḥ sāsravā anāsravāḥ (psp_6-8:72) saṃskṛtā asaṃskṛtā dharmāḥ nanyo dharmadhātur nānyā tathatā nānyā bhūtakoṭis tat kathaṃ bhagavan phalavyavasthānaṃ bhavati? kṛṣṇānāṃ dharmāṇāṃ kṛṣṇo vipāko narakā vā tiryagyonir vā yamaloko vā, śuklānāṃ dharmāṇāṃ śuklo vipāko devā manuṣyāś ca, kṛṣṇaśuklānāṃ dharmāṇāṃ kṛṣṇaśuklo vipākaḥ sukhaduḥkhavyatikaraḥ, akṛṣṇaśuklānāṃ dharmāṇām akṛṣṇaśuklo vipākaḥ, srotaāpattiphalaṃ vā sakṛdāgāmiphalaṃ vānāgāmiphalaṃ vārhattvaṃ vā pratyekabodhir vā yāvat samyaksaṃbodhir vā. evam ukte bhagavān āyuṣmantaṃ subhūtim etad avocat: saṃvṛttisatyaṃ subhūte pramāṇīkṛtya phalavyavasthānaṃ nirdiśyate na punaḥ paramārthasatyena phalavyavasthānaṃ śakyan nirdṛṣṭum. tat kasya hetoḥ? avikalpā hi subhūte sarvadharmā apravyāhārā yad uta anātmasvarūpāḥ, yeṣām anutpādo 'nirodho 'saṃkleśo 'vyavadānaṃ yad uta svabhāvaśūnyatām upādāya. evam ukte āyuṣmān subhūir bhagavantam etad avocat: yadi bhagavan saṃvṛttisatyam upādāya phalavyavasthānaṃ bhavati, na bhagavan paramārthena tadā sarvabālapṛthagjanānāṃ srotaāpattiphalaṃ bhaviṣyati, sakṛdāgāmiphalaṃ bhaviṣyati, anāgāmiphalaṃ bhaviṣyati, arhattvaṃ bhaviṣyati, pratyekabodhir bhaviṣyati, anuttarā samyaksaṃbodhir bhaviṣyati. evam ukte bhagavān āyuṣmantaṃ subhūtim etad avocat: kiṃ punaḥ subhūte sarvabālapṛthagjanāḥ saṃvṛttisatyaṃ vā paramārthasatyaṃ vā prajānanti yat teṣām api phalavyavasthānaṃ bhaviṣyati yadi prajānīyuḥ saṃvṛttisatyaṃ paramārthasatyam iti naiva bālapṛthagjanā iti saṃkhyātāḥ syur yasmāt tu teṣāṃ nāsti parijñānaṃ tasmān nāsti teṣāṃ phalavyavasthānam. srotaāpattiphalaṃ vā sakṛdāgāmiphalaṃ vānāgāmiphalaṃ vārhattvaṃ vā pratyekabodhir vā samyaksaṃbodhir vā yat subhūte bālapṛthagjanānāṃ na mārgo na mārgavyavasthānaṃ na mārgaphalaṃ tat kuto bālapṛthagjanānāṃ phalavyavasthānaṃ bhaviṣyati? yad āryapudgalānāṃ punaḥ subhūte mārgo mārgabhāvanā ca tasmād āryapudgalānāṃ phalavyavasthānaṃ bhavati. atha khalv āyuṣmān subhūtir bhagavantam etad avocat: kiṃ punar (psp_6-8:73) bhagavan mārgabhāvanāyaṃ phalaprādurbhāvo bhavati, phalaṃ vā prāpayati? bhagavān āha: na subhūte, na hi mārgaṃ bhāvayataḥ subhūte phalaprāptir bhavati, na ca mārgabhāvanāphalaṃ prāpayati, na ca subhūte bhāvitamārgasya phalaprāptir, na ca mārgeṇa phalaṃ prāpyate, na ca punar amārge sthitvā phalaṃ prāpnoti. evaṃ khalu subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran sattvānāṃ phalavyavasthānaṃ karoti, na ca bhāgacchedena saṃskṛte vā dhātāv asaṃskṛte vā dhātau phalavyavasthānam. subhūtir āha: yadi bhagavan na bhāgacchedena saṃskṛte vā dhātāv asaṃskṛte vā dhātau phalavyavasthānaṃ bhavati, kathaṃ nirdiṣṭaṃ punar bhagavatā idaṃ srotaāpattiphalaṃ trayāṇāṃ saṃyojanānāṃ prahāṇaṃ, sakṛdāgāmiphalaṃ kāmarāgavyāpādatanutvam, anāgāmiphalaṃ pañcānām avarabhāgīyānāṃ saṃyojanānāṃ prahāṇam, arhattvaṃ pañcānām ūrdhvabhāgīyānāṃ saṃyojanānāṃ prahāṇaṃ, pratyekabodhir yat kiñcit samudayadharmi sarvantaṃ nirodhadharmi, anuttarā samyaksaṃbodhiḥ sarvavāsanānusaṃdhikleśaprahāṇam. syād yathāhaṃ bhagavato bhāṣitasyārtham ājāne tathā saṃskṛtāsaṃskṛtānāṃ dharmāṇāṃ bhāgacchedena phalavyavasthānaṃ bhavati. bhagavān āha: kiṃ punaḥ subhūte srotaāpattiphalaṃ vā sakṛdāgāmiphalaṃ vānāgāmiphalaṃ vārhattvaṃ vā pratyekabodhir vānuttarā samyaksaṃbodhir vā saṃskṛtā ete utāsaṃskṛtāḥ. subhūtir āha: asaṃskṛtā bhagavann asaṃskṛtāḥ sugata. bhagavān āha: kiṃ punaḥ subhūte asaṃskṛtasya dharmasya bhāgacchedo 'sti? subhūtir āha: no bhagavan. bhagavān āha: kiṃ punaḥ subhūte yasmin samaye kulaputro vā kuladuhitā vā saṃskṛtāsaṃskṛtān dharmān ekalakṣaṇān pratividhyati yad utālakṣaṇās tasmin samaye kasyacid dharmasya bhāgacchedaṃ karoti saṃskṛtā vāsaṃskṛtā vā dharmā iti? (psp_6-8:74) subhūtir āha: no bhagavan. bhagavān āha: evaṃ khalu subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran sattvānāṃ dharmaṃ deśayati, abhāgacchedatām upādāya. yad utādhyātmaśūnyatām upādāya bahirdhāśūnyatām upādāya, adhyātmabahirdhāśūnyatām upādāya, yāvad abhāvasvabhāvaśūnyatām upādāya, ātmanā ca na kvacid abhiniviśate, parañ ca na kvacid abhiniveśayati, dānapāramitāyāṃ vā śīlapāramitāyāṃ vā kṣāntipāramitāyāṃ vā vīryapāramitāyāṃ vā dhyānapāramitāyāṃ vā prajñāpāramitāyāṃ vā prathame vā dhyāne dvitīye vā dhyāne tṛtīye vā dhyāne caturthe vā dhyāne, maitryāṃ vā karuṇāyāṃ vā muditāyāṃ vā upekṣāyāṃ vā, ākāśānantyāyatanasamāpattau vā vijñānānantyāyatanasamāpattau vā ākiñcanyāyatanasamāpattau vā naivasaṃjñānāsaṃjñāyatanasamāpattau vā, smṛtyupasthāneṣu vā samyakprahāṇeṣu vā ṛddhipādeṣu vā indriyeṣu vā baleṣu vā bodhyaṅgeṣu vā āryāṣṭāṅgeṣu mārgeṣu vā āryasatyeṣu vā aṣṭavimokṣamukheṣu vā navānupūrvavihārasamāpattiṣu vā śūnyatānimittāpraṇihiteṣu vābhijñāsu vādhyātmaśūnyatāyāṃ vā bahirdhāśūnyatāyāṃ vādhyātmabahirdhāśūnyatāyāṃ vā yāvad abhāvasvabhāvaśūnyatāyāṃ vā samādhiṣu vā dhāraṇīmukheṣu vā daśabalavaiśāradyeṣu pratisaṃvidāveṇikabuddhadharmeṣu vā, mahākaruṇāyāṃ vā sarvākārajñatāyāṃ vā, so nābhiniviṣṭo na kvacit sajjati. tadyathāpi nāma subhūte tathāgatanirmito dānaṃ dadāti na ca dānaphaleṣu sajjati na ca dānaphalaṃ pratyanubhavaty anyatra sattvānāṃ paritrāṇāya yāvat sāsravānāsraveṣu dharmeṣu laukikalokottareṣu saṃskṛtāsaṃskṛteṣu dharmeṣu na kvacit tiṣṭhati. tat kasya hetoḥ? tathā hy asya sarvadharmāṇāṃ dharmalakṣaṇaṃ supratividdhaṃ bhavati. atha khalv āyuṣmān subhūtir bhagavantam etad avocat: kathaṃ punar bhagavan sarvadharmāṇāṃ dharmalakṣaṇaṃ supratividdhaṃ bhavati? bhagavān āha: yathā subhūte nirmitasyāsamudācāro rāgadoṣamoheṣv asamudācāro rūpe vedanāyāṃ saṃjñāyāṃ saṃskāreṣu vijñāne 'samudācāraḥ skandhadhātvāyataneṣv asamudācāraḥ pratītyasamutpādeṣv (psp_6-8:75) asamudācāraḥ pratītyasamutpādāṅgeṣv asamudācāro bāhyādhyātmikeṣu dharmeṣv asamudācāro 'nunayaparyutthāneṣv asamudācāraḥ sāsravānāsraveṣu dharmeṣv asamudācāro laukikalokottareṣu dharmeṣu asamudācāro mārgeṣv asamudācāro mārgaphaleṣv asamudācāraḥ. evaṃ khalu subhūte sarvadharmāṇāṃ dharmalakṣaṇaṃ supratividdhaṃ bhavati. subhūtir āha: kathaṃ punar bhagavan nirmitasya mārgabhāvanā? bhagavān āha: yāṃ mārgabhāvanām āgamya subhūte naiva saṃkliśyeta naiva vyavadāyeta naiva pañcagatike saṃsāre dṛśyeta. subhūtir āha: kathaṃ bhagavan bodhisattvo mahāsattvo 'vastukān dharmān pratividhyati? bhagavān āha: tat kiṃ manyase? subhūte 'pi nu tathāgatanirmitasya kiṃcid vastu saṃvidyate, yad vastv āgamya naiva saṃkliśyeta, naiva vyavadāyeta, naiva pañcagatike saṃsāre dṛśyeta. subhūtir āha: no bhagavan na hi bhagavan tathāgatanirmitasya kiṃcid vastu saṃvidyate yad vastv āgamya naiva saṃkliśyeta naiva vyavadāyeta naiva pañcagatike saṃsāre dṛśyeta. bhagavān āha: evaṃ khalu subhūte sarvadharmāṇāṃ dharmaiakṣaṇaṃ supratividdhaṃ bhavati. atha khalv āyuṣmān subhūtir bhagavantam etad avocat: kiṃ punar bhagavan sarvarūpaṃ nirmitopamaṃ bhavati, sarvā vedanā sarvā saṃjñā sarve saṃskārāḥ sarvaṃ vijñānaṃ nirmitopamaṃ bhavati? bhagavān āha: sarvaṃ subhūte rūpaṃ nirmitopamaṃ sarvā vedanā sarvā saṃjñā sarve saṃskārāḥ sarvaṃ vijñānaṃ nirmitopamaṃ bhavati. subhūtir āha: kathaṃ bhagavan bodhisattvasya mahāsattvasya puruṣakāro bhavati, yadi sarvaṃ rūpaṃ nirmitopamaṃ sarvā vedanā sarvā saṃjñā sarve saṃskārāḥ sarvaṃ vijñānaṃ nirmitopamaṃ nirmitasya ca na bhavati, rūpaṃ vedanā saṃjñā saṃskārā vijñānaṃ na saṃkleśo na vyavadānaṃ na pañcagatikaḥ saṃsāro yataḥ saṃsārāt sattvān parimocayet. bhagavān āha: tat kiṃ manyase? subhūte 'pi nu bodhisattvena (psp_6-8:76) mahāsattvena pūrvaṃ boodhisttvacaryāṃ caratā kaścit sattva upalabdho yaṃ narakād vā mocayet tiryagyoner vā yamalokād vā manuṣyebhyo vā devebhyo vā. subhūtir āha: no bhagavan. bhagavān āha: evam etat subhūte bodhisattvena mahāsattvena na kaścit sattva upalabdho yaṃ traidhātukāt parimocayet. tat kasya hetoḥ? tathā hi tena bodhisattvena mahāsattvena sarvadharmā nirmitopamā jñātā dṛṣṭā viditā bhavantīty ayaṃ bodhisattvasya mahāsattvasya puruṣakāro veditavyaḥ. subhūtir āha: yadi bhagavan bodhisattvena mahāsattvena sarvadharmā nirmitopamā jñātā dṛṣṭā viditāḥ kasyārthāya bodhisattvo mahāsattvaḥ ṣaṭsu pāramitāsu carati caturṣu dhyāneṣu caturṣv apramāṇeṣu catasṛṣv ārūpyasamāpattiṣu saptatriṃśatsu bodhipakṣyeṣu dharmeṣu bodhimārge ca buddhakṣetrañ ca pariśodhayati sattvāṃś ca paripācayati. evam ukte bhagavān āyuṣmantaṃ subhūtim etad avocat: yadi subhūte sattvāḥ svayam eva nirmitopamān sarvadharmān jānīyur na bodhisattvo mahāsattvo 'saṃkhyeyān kalpān sattvānām arthāya bodhisattvacaryāṃ cared yasmāt tarhi subhūte sattvāḥ svayam eva nirmitopamān sarvadharmān na jānanti. tasmād bodhisattvo mahāsattvo 'saṃkhyeyān kalpān ṣaṭsu pāramitāsu carati sattvāṃś ca paripācayati buddhakṣetrañ ca pariśodhayati. atha khalv āyuṣmān subhūtir bhagavantam etad avocat: yadi bhagavan sarvadharmā nirmitopamāḥ kutra bhagavan pratiṣṭhitāḥ sattvāḥ yato bodhisattvo mahāsattvaḥ ṣaṭpāramitāyāṃ carann uccālayati? bhagavān āha: nāmanimitte subhūte sattvāḥ pratiṣṭhitā asatparikalpitatām upādāya, tato bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran nāmanimittād uccālayati. atha khalv āyuṣmāṃ subhūtir bhagavantam etad avocat: katamad bhagavan nāma kataman nimittam? bhagavān āha: āgantukam etan nāmadheyaṃ yad uta nāmanimittam iti kṛtrimam etan nāmadheyaṃ yad uta nāmanimittam iti, yad uta rūpaṃ vā vedanā vā saṃjñā vā saṃskārā vā vijñānaṃ vā strī vā puruṣo (psp_6-8:77) vā dārako vā dārikā vā nairayiko vā tairyagyoniko vā yamalaukiko vā devo vā manuṣyo vā saṃskṛto vā dharmo vāsaṃskṛto vā dharmaḥ srotaāpattiphalaṃ vā sakṛdāgāmiphalaṃ vānāgāmiphalaṃ vārhattvaṃ vā pratyekabuddho vānuttarasamyaksaṃbuddho vā. api tu khalu punaḥ subhūte prakṛtidharmaḥ sarvan nāmārthena śūnyaṃ nāmamātram etat sarvasaṃskṛtaṃ tatra bālapṛthagjanāḥ saktās tān, bodhisattvo mahāsattvaḥ prajñāpāramitāyāñ carann upāyakauśalyena sattvān vivecayati parikalpayati parikalpasamutthitam etan nāmadheyaṃ mā yūyam asatparikalpe sajjate, asati vastūni svabhāvaśūnye na hi śūnyeṣu dharmeṣu paṇḍitā abhiniviśante. evaṃ khalu subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ carann upāyakauśalyena sattvānāṃ dharmaṃ deśayati. katamat subhūte nimittaṃ dva ime subhūte yatra bālapṛthagjanāḥ saktāḥ? katame dve? rūpanimittañ cārūpanimittañ ca. katamac ca subhūte rūpanimittaṃ? yat kiñcit subhūte rūpam audārikaṃ vā sūkṣmaṃ vā praṇītaṃ vā madhyaṃ vādhimātraṃ vā tatra kṣaṇikeṣu dharmeṣu yat parikalpagrahaṇam idam ucyate rūpanimitta. katamac cārūpanimitttaṃ? yāni kānicid rūpāṇi dharmā vānimittagrāhiṇaḥ parikalpāḥ kleśañ janayantīdam ucyate, arūpanimittaṃ yatra bālapṛthagjanān saktān bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ carann upāyakauśalyena sattvān nimittato vivecyānimitte dhātau niveśayati pratiṣṭhāpayati tathā ca niveśayati pratiṣṭhāpayati, yathā na dvayaṃ patantīdaṃ nimittam idam animittam. evaṃ khalu subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ carann upāyakauśalyena sattvān nimittato vivecyānimitte dhātau niveśayati pratiṣṭhāpayati. atha khalv āyuṣmān subhūtir bhagavantam etad avocat: yadi bhagavann etatparamā ete sarvadharmā yad uta nāmanimittaparamāḥ, kathaṃ bhagavan bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ carann ātmanā ca viśeṣaṃ gacchati, kuśaleṣu dharmeṣu parāṃś ca viśeṣādhigame niveśayati kuśaleṣu dharmeṣu yaiḥ kuśalair dharmair bhūmer bhūmiṃ paripūrayati, (psp_6-8:78) sattvāṃś ca tāṃś caiva niyojayati? evam ukte bhagavān āyuṣmantaṃ subhūtim etad avocat: sacet subhūte vastv abhaviṣyan nāvastunimittan na subhūte prajñāpāramitāyāṃ caran bodhisattvo mahāsattvo viśeṣam adhyagamiṣyan na ca parāṃś ca viśeṣe nyayokṣyad yataḥ khalu subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran dhyānapāramitāṃ paripūrayaty ānimittayogena, vīryapāramitāṃ paripūrayaty ānimittayogena, kṣāntipāramitāṃ paripūrayaty ānimittayogena, śīlapāramitāṃ paripūrayaty ānimittayogena, dānapāramitāṃ paripūrayaty ānimittayogena, dhyānāni paripūrayaty ānimittayoganāpramāṇāni paripūrayaty ānimittayogenārūpyasamāpattīḥ paripūrayaty ānimittayogena, smṛtyupasthānasamyakprahāṇarddhipādendriyabalabodhyaṅgamārgān paripūrayaty ānimittayogenāryasatyāni paripūrayaty ānimittayogenāṣṭavimokṣān navānupūrvavihārasamāpattīr abhijñāḥ paripūrayaty ānimittayogena, samādhidhāraṇīmukhāni paripūrayaty ānimittayogena, daśatathāgatabalāni catvāri vaiśāradyāni catasraḥ pratisaṃvido 'ṣṭādaśāveṇikān buddhadharmān paripūrayaty ānimittayogena, sa imān kuśalān dharmān paripūrya parān api kuśaleṣu dharmeṣu niyojayaty ānimittayogena, sacet subhūte dharmanimittam abhaviṣyad anāsraveṣu sarvadharmeṣu naiva bodhisattvo mahāsattvaḥ sattvānām artham akariṣyad yataḥ subhūte anāsravāḥ sarvadharmāḥ, ānimittā asmṛtayo 'manasikārās tasmāt khalu subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran sattvānām arthaṃ karoti. atha khalv āyuṣmān subhūtir bhagavantam etad avocat: yadi bhagavan sarvadharmā ānimittā asmṛtayo 'manasikārās tat kuto bhagavān gaṇanāṃ karoti? ime sāsravā dharmā ime anāśravā dharmā ime sādhāraṇā dharmā ime 'sādhāraṇā dharmā ime laukikā dharmā ime lokottarā dharmā ime sāvadyā dharmā ime 'navadyā dharmā ime saṃskṛtā dharmā ime 'saṃskṛtā dharmā ime śrāvakadharmā ime pratyekabuddhadharmā ime bodhisattvadharmā ime buddhadharmāḥ. (psp_6-8:79) evam ukte bhagavān āyuṣmantaṃ subhūtim etad avocat: tat kiṃ manyase? subhūte anyad ānimittam anye śrāvakadharmāḥ. subhūtir āha: no bhagavan. bhagavān āha: tat kiṃ manyase? subhūte 'nyad ānimittam anye pratyekabuddhadharmāḥ. subhūtir āha: no bhagavan. bhagavān āha: tat kiṃ manyase? subhūte 'nyad ānimittam anye bodhisattvadharmāḥ. subhūtir āha: no bhagavan. bhagavān āha: tat kiṃ manyase? subhūte 'nyad ānimittam anye buddhadharmāḥ. subhūtir āha: no bhagavan. bhagavān āha: tad anenāpi te subhūte paryāyeṇaivaṃ veditavyam ānimittā asmṛtayo 'manasikārāḥ sarvadharmā ity atra hi subhūte śikṣamāṇo bodhisattvo mahāsattvaḥ kuśalair dharmair vivardhate yad uta ṣaḍbhiḥ pāramitābhiś caturbhir dhyānaiś caturbhir apramāṇaiś catasṛbhir ārūpyasamāpattibhiś caturbhiḥ smṛtyupasthānaiś caturbhiḥ samyakprahāṇaiś caturbhi ṛddhipādaiḥ pañcabhir indriyaiḥ pañcabhir balaiḥ saptabhir bodhyaṅgair āryāṣṭāṅgamārgeṇādhyātmaśūnyatayā bahirdhāśūnyatayā adhyātmabahirdhāśūnyatayā yāvad abhāvasvabhāvaśūnyatayā āryasatyair abhijñābhir aṣṭabhir vimokṣair navabhir anupūrvavihārasamāpattibhiḥ sarvasamādhibhiḥ sarvadhāraṇīmukhair daśabalavaiśāradyapratisaṃvidāveṇikair buddhadharmair mahākaruṇayā yāvat sarvabuddhadharmair vivardhate, śūnyatāvimokṣamukhaṃ svalakṣaṇaśūnyatānimittavimokṣamukhaṃ svalakṣaṇaśūnyam apraṇihitavimokṣamukhaṃ svalakṣaṇaśūnyaṃ sa eṣu triṣu vimokṣamukheṣu śikṣamāṇo bodhisattvo mahāsattvaḥ pañcasūpādānaskandheṣu śikṣate dvādaśasv āyataneṣu śikṣate, aṣṭādaśasu dhātuṣu śikṣate, caturṣv āryasatyeṣu śikṣate, dvādaśāṅge pratītyasamutpāde śikṣate, adhyātmaśūnyatāyāṃ śikṣate, bahirdhāśūnyatāyāṃ śikṣate, adhyātmabahirdhāśūnyatāyāṃ śikṣate, yāvad abhāvasvabhāvaśūnyatāyāṃ (psp_6-8:80) śikṣate, daśasu pāramitāsu śikṣate, daśasu bodhisattvabhūmiṣu śikṣate, smṛtyupasthānasamyakprahāṇarddhipādendriyabalabodhyaṅgamārgeṣu śikṣate, apramāṇadhyānārūpyavimokṣasamādhisamāpattidhāraṇīmukheṣu śikṣate, pañcasv abhijñāsu śikṣate, daśasu tathāgatabaleṣu śikṣate, caturṣu vaiśāradyeṣu śikṣate, catasṛṣu pratisaṃvitsu śikṣate, aṣṭādaśasv āveṇikeṣu buddhadharmeṣu śikṣate. atha khalv āyuṣmān subhūtir bhagavantam etad avocat: kathaṃ bhagavan bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran pañcasūpādānaskandheṣu śikṣate? bhagavān āha: iha subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran rūpaṃ jānāti, yathā rūpam utpadyate, yathā rūpaṃ nirudhyate, yā ca rūpasya tathatā. kathaṃ rūpaṃ prajānāti? atyantacchidrataś cātyantānṛtataś ca tadyathāpi nāma phenapiṇḍo 'sāraḥ, evaṃ rūpaṃ prajānāti. kathaṃ rūpasyotpādavyayau prajānāti? nāpi rūpaṃ kutaścid āgacchati nāpi rūpaṃ kvacid gacchati kutaścid āgamanato na kvacid gamanataḥ, evaṃ khalu subhūte rūpasyotpādavyayau prajānāti. kathaṃ rūpasya tathatāṃ prajānāti? na tathatotpadyate na nirudhyate nāgacchati na gacchati, na saṃkliśyate na vyavadāyate, na hānir na vṛddhir evaṃ tathatāṃ prajānāti, api tu khalu subhūte tathataiva sā yasmāt tathatety ucyate, naiva sāvitathatā na tathatety ucyate, evaṃ rūpasya tathatāṃ prajānāti. kathaṃ vedanāṃ prajānāti? tadyathāpi nāmodakabudbudā riktakā utpadyante vā nirudhyante vā, evaṃ vedanāṃ prajānāti. kathaṃ vedanāyā utpādavyayau prajānāti? na sā kutaścid āgacchati na kvacid gacchaty evaṃ vedanāyā utpādavyayau prajānāti. kathaṃ vedanāyās tathatāṃ prajānāti? sāpi tathatā avitathatānanyatathatā, evaṃ vedanāyās tathatāṃ prajānāti. kathaṃ saṃjñāṃ prajānāti? tadyathāpi nāma marīcyām udakam atyantatayā nopalabhyate, evaṃ saṃjñāṃ prajānāti. kathaṃ saṃjñāyā utpādavyayau prajānāti? na sā kutaścid āgacchati na kvacid gacchaty evaṃ saṃjñāyā utpādavyayau prajānāti. kathaṃ saṃjñāyās tathatāṃ (psp_6-8:81) prajānāti? sāpi tathatāvitathatānanyatathatā, evaṃ saṃjñāyās tathatāṃ prajānāti. kathaṃ saṃskārān prajānāti? tadyathāpi nāma kadalyāṃ sāram atyantatayā nopalabhyate, evaṃ saṃskārān prajānāti. kathaṃ saṃskārāṇām utpādavyayau prajānāti? na te kutaścid āgacchanti na kvacic gacchanty evaṃ saṃskārāṇām utpādavyayau prajānāti. kathaṃ saṃskārāṇāṃ tathatāṃ prajānāti? sāpi tathatāvitathatānanyatathatā, evaṃ saṃskārāṇāṃ tathatāṃ prajānāti. kathaṃ vijñānaṃ prajānāti? tadyathāpi nāma māyākāranirmitaś caturaṅgo balakāya evaṃ vijñānaṃ prajānāti. kathaṃ vijñānasyotpādavyayau prajānāti? na tat kutaścid āgacchati na kvacid gacchati, evaṃ vijñānasyotpādavyatau prajānāti. kathaṃ vijñānasya tathatāṃ prajānāti? sāpi tathatāvitathatānanyatathatā, evaṃ vijñānasya tathatāṃ prajānāti. kathaṃ rūpāyatanaṃ prajānāti? rūpāyatanaṃ rūpāyatanasvabhāvena śūnyam, evaṃ śabdagandharasaspraṣṭavyāyatanāni, dharmāyatanaṃ dharmāyatanasvabhāvena śūnyaṃ, cakṣurāyatanaṃ cakṣurāyatanasvabhāvena śūnyam, evaṃ śrotraghrāṇajihvākāyāyatanāni, manaāyatanaṃ manaāyatanasvabhāvena śūnyam. kathaṃ rūpadhātuṃ prajānāti? rūpadhātū rūpadhātusvabhāvena śūnyaḥ, evaṃ śabdagandharasaspraṣṭavyadhātavaḥ, dharmadhātur dharmadhātusvabhāvena śūnyaḥ, cakṣurdhātuś cakṣurdhātusvabhāvena śūnyaḥ, evaṃ śrotraghrāṇajihvākāyadhātavaḥ, manodhātur manodhātusvabhāvena śūnyaḥ, cakṣurvijñānadhātuś cakṣurvijñānadhātusvabhāvena śūnyaḥ, cakṣuḥsaṃsparśadhātuś cakṣuḥsaṃsparśadhātusvabhāvena śūnyaḥ, cakṣuḥsaṃsparśapratyayavedanādhātuś cakṣuḥsaṃsparśapratyayavedanādhātusvabhāvena śūnyaḥ, evaṃ śrotraghrāṇajihvākāyo, manodhātur manodhātusvabhāvena śūnyaḥ, manovijñānadhātur manovijñānadhātusvabhāvena (psp_6-8:82) śūnyaḥ, manaḥsaṃsparśadhātur manaḥsaṃsparśadhātusvabhāvena śūnyaḥ, manaḥsaṃsparśapratyayavedanādhātur manaḥsaṃsparśapratyayavedanādhātusvabhāvena śūnyaḥ, pṛthivīdhātuḥ pṛthivīdhātusvabhāvena śūnyaḥ, evam abdhātus tejodhātur vāyudhātur ākāśadhātur, vijñānadhātur vijñānadhātusvabhāvena śūnyaḥ pratītyasamutpādaḥ pratītyasamutpādasvabhāvena śūnyaḥ, avidyāvidyāsvabhāvena śunyā. evaṃ saṃskārā vijñānaṃ nāmarūpam ṣaḍāyatanaṃ sparśo vedanā tṛṣṇopādānaṃ bhavo jātir, jarāmaraṇaśokaparidevaduṣkhadaurmanasyopāyāsā jarāmaraṇaśokaparidevaduṣkhadaurmanasyopāyāsasvabhāvena śūnyāḥ. katham āyatanāni prajānāti? adhyātmikā dharmā adhyātmikair dharmaiḥ śūnyāḥ, bāhyā dharmā bāhyair dharmaiḥ śūnyāḥ. kathaṃ satyāni prajānāti? duṣkhasatyaṃ prajānāti, āryasatyaṃ prajānāti, dvayato vinirmuktam āryasatyaṃ prajānāti, advayato vinirmuktam āryasatyaṃ prajānāti, evaṃ samudayam evaṃ nirodham evaṃ duḥkhanirodhagāminī pratipadam. atha khalv āyuṣmān subhūtir bhagavantam etad avocat: yadi bhagavan bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ carann imān dharmān evaṃ parasparavibhinnān prajānāti tadā na nu bhagavan dharmadhātur vikopito bhavati. bhagavān āha: vikopitaḥ subhūte dharmadhātuḥ syād yadi dharmadhātur vinirmukto 'nyaḥ kaścid dharmaḥ syān, na subhūte dharmadhātur vinirmukto 'nyaḥ kaścid dharma upalabhyate, yady upalabhyeta syād dharmadhātuvikopanā. tat kasya hetoḥ? na hi subhūte tathāgatena vā tathāgataśrāvakeṇa vā dharmadhātur vinirmukto 'nyaḥ kaścid dharmā upalabdhaḥ, anupalabhya na prajñāpayati dhātuvinirmukto 'nyaḥ kaścid dharma uplabhyate, evaṃ khalu subhūte bodhisattvena mahāsattvena prajñāpāramitāyāṃ caratā dharmadhātau śikṣitavyam. atha khalv āyuṣmān subhūtir bhagavantam etad avocat: dharmadhātau bhagavan śikṣamāṇena bodhisattvena mahāsattvena kiṃ śikṣitaṃ bhavati? (psp_6-8:83) bhagavān aha: dharmadhātau śikṣamāṇena bodhisattvena mahāsattvena sarvadharmeṣu śikṣitaṃ bhavati. tat kasya hetoḥ? tathā hi subhūte sarvadharmā dharmadhātuḥ. subhūtir āha: kena kāraṇena bhagavan sarvadharmā dharmadhātuḥ? bhagavān āha: asaṃskṛto dhātur evaṃ khalu subhūte bodhisattvena mahāsattvena prajñāpāramitāyāṃ śikṣamāṇena dharmadhātau śikṣitaṃ bhavati. evam ukte āyuṣmān subhūtir bhagavantam etad avocat: yadi bhagavan sarvadharmā dharmadhātus tat kiṃ bodhisattvena mahāsattvena prajñāpāramitāyāṃ śikṣitavyaṃ dhyānapāramitāyāṃ śikṣitavyaṃ vīryapāramitāyāṃ śikṣitavyaṃ kṣāntipāramitāyāṃ śikṣitavyaṃ śīlapāramitāyāṃ śikṣitavyaṃ dānapāramitāyāṃ śikṣitavyam? kiṃ bodhisattvena mahāsattvena prathamadhyāne śikṣitavyaṃ dvitīyadhyāne śikṣitavyaṃ tṛtīyadhyāne śikṣitavyaṃ caturthadhyāne śikṣitavyaṃ maitryāṃ śikṣitavyaṃ karuṇāyāṃ śikṣitavyaṃ muditāyāṃ śikṣitavyam upekṣāyāṃ śikṣitavyam ākāśānantyāyatanasamāpattau vijñānānantyāyatanasamāpattav ākiñcanyāyatanasamāpattau naivasaṃjñānāsaṃjñāyatanasamāpattau śikṣitavyaṃ, śūnyatānimittāpraṇihitasamādhau śikṣitavyaṃ? kiṃ sarvaśūnyatāsu śikṣitavyaṃ vimokṣamukhasamādhidhāraṇīmukheṣu śikṣitavyaṃ smṛtyupasthānasamyakprahāṇarddhipādendriyabalabodhyaṅgamārgeṣu śikṣitavyaṃ daśabalavaiśāradyapratisaṃvidāveṇikabuddhadharmeṣu śikṣitavyaṃ mahākaruṇāyāṃ śikṣitavyam ṣaṭsv abhijñāsu śikṣitavyaṃ dvātriṃśan mahāpuruṣalakṣaṇapariniṣpattaye śikṣitavyam aśītyanuvyñjanapariniṣpattaye śikṣitavyam kṣatriyamahāśālakuleṣūpapattaye śikṣitavyaṃ brāhmaṇamahāśālakuleṣūpapattaye śikṣitavyaṃ gṛhapatimahāśālakuleṣūpapattaye śikṣitavyaṃ cāturmahārājakāyikānāṃ devānāṃ sabhāgatāyām upapattaye śikṣitavyaṃ trayastriṃśānāṃ yāmānāṃ tuṣitānān nirmāṇaratīnāṃ paranirmitavaśavartināṃ brahmapārṣadyānāṃ brahmapurohitānāṃ mahābrahmāṇāṃ parīttābhānām apramāṇābhānām ābhāsvarāṇāṃ parīttaśubhānām apramāṇaśubhānāṃ śubhakṛtsnānām (psp_6-8:84) anabhrakānāṃ puṇyaprasavānāṃ bṛhatphalānāṃ śuddhāvāsānām aspṛhāṇām atapānāṃ sudṛśānāṃ sudarśanānām akaniṣṭhānāṃ devānāṃ sabhāgatāyām upapattaye śikṣitavyam. na ca tatropapattaye śikṣitavyam ākāśānantyāyatanānāṃ vijñānānantyāyatanānām ākiñcanyāyatanānāṃ naivasaṃjñānāsaṃjñāyatanānām upapattaye śikṣitavyaṃ, kiṃ prathamacittotpāde śikṣitavyaṃ, dvitīye tṛtīye caturthe pañcame ṣaṣṭe saptame 'ṣṭame navame kiṃ daśame cittotpāde śikṣitavyaṃ, kiṃ śrāvakabhūmau vā pratyekabuddhabhūmau vā bodhisattvabhūmau vā sattvaparipāke vā buddhakṣetrapariśodhane vā dhāraṇīmukheṣu vā śikṣitavyaṃ, kiṃ pratisaṃvitsu śikṣitavyaṃ, kiṃ bodhimārge śikṣitavyam, atra bodhimārge śikṣamāṇena sarvadharmāḥ sarvākārair jñātavyāḥ. na ca bhagavan dharmadhātāv ime vikalpās tasmāt mā haiva bhagavan bodhisattvo mahāsattvo viparyāseṣu caran na prapañcaṃ prapañcayet. tat kasya hetoḥ? na hi bhagavan dharmadhātāv ime vikalpā na ca dharmadhātau rūpaṃ na vedanā na saṃjñā na saṃskārā na vijñānaṃ na cānyatra rūpād dharmadhātur nānyatra vedanāyā nānyatra saṃjñāyā nānyatra saṃskārebhyo nānyatra vijñānād dharmadhātuḥ, rūpam eva dharmadhātuḥ dharmadhātur eva rūpaṃ, vedanaiva dharmadhātur dharmadhātur eva vedanā, saṃjñaiva dharmadhātur dharmadhātur eva saṃjñā, saṃskārā eva dharmadhātur dharmadhātur eva saṃskārāḥ, vijñānam eva dharmadhātur dharmadhātur eva vijñānaṃ, yathā madhyame parivartakṛtaṃ tathā sarvadharmā jñātavyāḥ. evam ukte bhagavān āyuṣmantaṃ subhūtim etad avocat: evam etat subhūte evam etad yathā vadasi, rūpam eva dharmadhātur dharmadhātur eva rūpam, evaṃ vedanā saṃjñā saṃskārā, vijñānam eva dharmadhātur dharmadhātur eva vijñānaṃ, yadi punaḥ subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran kañcid dharmaṃ dharmadhātuvmirmuktaṃ paśyen nānuttarāṃ samyaksaṃbodhim abhisaṃboddhuṃ pratiṣṭheta prajñāpāramitāyām evaṃ bodhisattvo mahāsattvaś caran sarvadharmāṇāṃ dharmadhātuṃ yathābhūtaṃ prajānāti, atas tān bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran sarvadharmān dharmadhātum eva jñātvānāmakāt (psp_6-8:85) sarvadharmān nāmasaṃketena deśayatīdaṃ rūpam ime vedanāsaṃjñāsaṃskārā, idaṃ vijñānam ime skandhadhātvāyatanapratītyasamutpādāḥ pratītyasamutpādāḥ pratītyasamutpādāṅgāni, imāḥ pāramitāḥ, imāni śūnyatāmukhāni, ime bodhipakṣyā dharmā, imāny āryasatyāpramāṇadhyānārūpyavimokṣasamādhisamāpattidharaṇīmukhāni, imāni śūnyatānimittāpraṇihitāni, imā abhijñā, ime daśabalavaiśārady apratisaṃvidāveṇikabuddhadharmā, iyam anuttarā samyaksaṃbodhiḥ. iti saṃkleśavyavadānajñānaniveśanakarma tadyathāpi nāma subhūte dakṣo māyākāro māyākārāntevāsī vā sa kiṃcid eva dravyam adhiṣṭhāya vividhāni rūpagatāni darśayet, strīvigrahaṃ vā puruṣavigrahaṃ vā hastivigrahaṃ vāśvavigrahaṃ vā balīvardavigrahaṃ vā, udyānāni vā nagarāṇi vā ārāmaramaṇīyāni vā nadīramaṇīyakaṃ vā puṣkiriṇīramaṇīyakaṃ vā, tatra vividhāny āstaraṇapratyāstaraṇāni darśayet, puṣpadhūpagandhamālyagaṇāṃś ca khādanīyaṃ vā bhojanīyaṃ vā darśayet mahatā gītavāditena janaṃ ramayet, dānaṃ vā dadan śīlaṃ vā rakṣan kṣāntiṃ vā saṃpādayamāno vīryaṃ vārabhamāṇo dhyānaṃ vā samāpadyamānaḥ prajñāṃ vā bhāvayet. sa tatraibhir ākāraiḥ kṣatriyamahāśālakulāni vā brāhmaṇamahāśālakulāni vā gṛhapatimahāśālakulāni vā darśayec cāturmahārājākāyikān vā devān darśayet, sumeruṃ vā darśayet trayastriṃśān vā devān darśayed yāmān tuṣitān nirmāṇaratīn paranirmitavaśavartino brahmapārṣadyān brahmapurohitān mahābrahmāṇaḥ parīttābhān apramāṇān ābhāsvarān parīttaśubhān apramāṇaśubhān śubhakṛtsnān anabhrakān puṇyaprasavān bṛhatphalān śuddhāvāsān aspṛhān atapān sudṛśān sudarśanān akaniṣṭhān devān darśayed, ākāśānantyāyatanāni vā vijñānānantyāyatanāṃ vā ākiñcanyāyatanāṃ vā naivasaṃjñānāsaṃjñāyatanāṃ devān vā darśayed, rūpiṇaḥ srotaāpannān vā sakṛdāgāmino vānāgāmino vārhato vā pratyekabuddhān vā ye te bodhisattvā mahāsattvāḥ prathamacittotpādam upādāya dānapāramitāyāṃ caranti, śīlapāramitāyāṃ caranti, kṣāntipāramitāyāṃ caranti, vīryapāramitāyāṃ caranti, dhyānapāramitāyāṃ (psp_6-8:86) caranti, prajñāpāramitāyāṃ caranti, yāvad daśamyāṃ bhūmau caranti, bodhisattvanyāmam avakrāmanti, te 'bhijñā abhinirharanti, tābhiś ca vikrīḍanti sattvāś ca paripācayanti, buddhakṣetraṃ ca pariśodhayanti, dhyānavimokṣasamādhisamāpattibhiś ca vikrīḍanti, tahtāgatabalāni niṣpādayanti, vaiśāradyāni vā pratisaṃvido vā mahāmaitrīṃ vā mahākaruṇāṃ vā niṣpādayanti, tān apy ādarśayet, sarvāṅgapratyaṅgesu paripūrṇaṃ vā buddhavigraham ādarśayet. tatra bālapṛthagjanāḥ sattvā evaṃ jānīyur, aho yāvat suśikṣito batāyaṃ manuṣya iva śobhanaṃ karoti, yad utaivaṃ janaṃ rameyati vividhañ ca rūpam ādarśayati, yāvad buddhavigrahaṃ vā vistaraśaḥ. ye khalu tatra manuṣyā bhavanti paṇḍitā medhāvino nipuṇās tadrūpayā mīmāṃsayā samanvāgatās teṣām evaṃ bhavati, āścaryam idam adbhuto dharmo, na cātra kaścid dharma upalabhyate, ayaṃ ca manuṣya imaṃ janapadam evam asaṃvidyamāneṣu dharmeṣu ramayati, tac cāsya jñānaṃ bhavaty adravye 'sminn eva jano dravyasaṃjñī. evam eva subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāyāñ caran na kañcid dharmadhātuvinirmuktaṃ samanupaśyati prajñāpāramitāyāṃ carann upāyakauśalyena, na ca sattvam upalabhate na ca sattvaprajñaptiḥ. iti sattvārthayāthātmyaniveśanakarma sa ātmanā ca dānaṃ dadāti parāṃś ca dāne niyojayati, dānasya ca varṇaṃ bhāṣate, ye 'pi cānye dānaṃ dadāti teṣāṃ ca varṇavādī bhavati samanujñaḥ. ātmanā ca śīlaṃ rakṣati parāṃś ca śīle pratiṣṭhāpayati śīlasya ca varṇaṃ bhāṣate, ye 'pi cānye śīlaṃ rakṣanti, teṣāṃ ca varṇavādī bhavati samanujñaḥ. ātmanā ca kṣāntiṃ saṃpādayati parāṃś ca kṣāntau niyojayati, kṣānteś ca varṇaṃ bhāsate, ye 'pi cānye kṣāntiṃ saṃpādayanti, teṣāṃ ca varṇavādī bhavati samanujñaḥ. ātmanā ca vīryam ārabhate parāṃś ca vīrye niyojayati, vīryasya ca varṇaṃ bhāṣate, ye 'pi cānye vīryam ārabhante teṣāṃ ca varṇavādī bhavati samanujñaḥ. ātmanā ca dhyānaṃ samāpadyate, parāṃś ca dhyāne pratiṣṭhāpayati, dhyānasya ca varṇaṃ bhāṣate, ye 'pi cānye dhyānaṃ samāpadyante teṣāṃ (psp_6-8:87) ca varṇavādī bhavati samanujñaḥ. ātmanā ca prajñāṃ bhāvayati parāṃś ca prajñāyāṃ niyojayati, prajñāyāś ca varṇaṃ bhāṣate, ye 'pi cānye prajñāṃ bhāvayanti teṣāṃ ca varṇavādī bhavati samanujñaḥ. iti ṣaṭpāramitāniveśanakarma ātmanā ca daśakuśalān karmapathān samādāya vartate, parāṃś ca daśakuśaleṣu karmapatheṣu samādāpayati, daśānāṃ ca kuśalānāṃ karmapathānāṃ varṇaṃ bhāṣate, ye 'pi cānye daśakuśalān karmapathān samādāya vartante teṣāṃ ca varṇavādī bhavati samanujñaḥ. ātmanā ca pañcaśikṣāpadasamādāne vartate, parāṃś ca pañcaśikṣāpadasamādāne samādāpayati, pañcānāñ ca śikṣāpadānāṃ varṇaṃ bhāṣate, ye 'pi cānye pañcaśikṣāpadasamādāne vartante teṣāṃ varṇavādī bhāvati samanujñaḥ. ātmanā cāryāṣṭāṅgasamanvāgataṃ poṣadham upavasati, parāṃś cāryāṣṭāṅgasamanvāgate poṣadhe samādāpayaty āryāṣṭāṅgasamanvāgatasya ca poṣadhasya varṇaṃ bhāṣate, ye 'pi cānye āryāṣṭāṅgasamanvāgataṃ poṣadham upavasanti teṣāñ ca varṇavādī bhavati samanujñaḥ. ātmanā cāpramāṇadhyānārūpyavimokṣasamādhisamāpattidhāraṇīmukhāni samāpadyate, parāṃś cāpramāṇadhyānārūpyavimokṣasamādhisamāpattidhāraṇīmukheṣu niyojayaty apramāṇadhyānārūpyavimokṣasamādhisamāpattidhāraṇīmukhāṇāṃ ca varṇaṃ bhāṣate, ye 'pi cānye 'pramāṇadhyānārūpyavimokṣasamādhisamāpttidhāraṇīmukhāni samāpadyante teṣāṃ ca varṇavādī bhavati samanujñaḥ. ātmanā ca saptatriṃśadbodhipakṣyān dharmān bhāvayati, parāṃś ca saptatriṃśadbodhipakṣyeṣu dharmeṣu niyojayati, saptatriṃśadbodhipakṣyāṇāñ ca dharmāṇāṃ varṇaṃ bhāṣate, ye 'pi cānye saptatriṃśadbodhipakṣyeṣu dharmeṣu pravartante teṣāṃ ca varṇavādī bhavati samanujñaḥ. ātmanā ca śūnyatānimittāpraṇihitāni bhāvayati, parāṃś ca śūnyatānimittāpraṇihiteṣu niyojayati, śūnyatānimittāpraṇihitānāṃ ca varṇaṃ (psp_6-8:88) bhāṣate, ye 'pi cānye śūnyatānimittāpraṇihitāni bhāvayanti teṣāñ ca varṇavādī bhavati samanujñaḥ. ātmanā ca catvāry āryasatyāni bhāvayati, parāṃś ca caturṣv āryasatyeṣu niyojayati, caturṇāñ cāryasatyānāṃ varṇaṃ bhāṣate, ye 'pi cānye catvāry āryāsatyāni bhāvayanti teṣāṃ ca varṇavādī bhavati samanujñaḥ. ātmanā ca pañcābhijñā niṣpādayati, parāṃś ca pañcasv abhijñāsu niyojayati, pañcānāṃ cābhijñānāṃ varṇaṃ bhāṣate, ye 'pi cānye pañcābhijñā niṣpādayanti teṣāṃ ca varṇavādī bhavati samanujñaḥ. ātmanā ca daśabalavaiśāradyapratisaṃvidāveṇikān buddhadharmān bhāvayati, parāṃś ca daśabalavaiśāradyapratisaṃvidāveṇikabuddhadharmeṣu niyojayati, daśabalavaiśāradyapratisaṃvidāveṇikabuddhadharmāṇāṃ varṇaṃ bhāsate, ye 'pi cānye daśabalavaiśāradyapratisaṃvidāveṇikabuddhadharmān bhāvayanti, teṣāṃ ca varṇavādī bhavati samanujñaḥ. ātmanā ca mahākaruṇāṃ bhāvayati, parāṃś ca mahākaruṇāyāṃ niyojayati, mahākaruṇāyāś ca varṇaṃ bhāsate, ye 'pi cānye mahākaruṇāṃ bhāvayanti teṣāṃ ca varṇavādī bhavati samanujñaḥ. ātmanā ca dvātriṃśanmahāpuruṣalakṣaṇāśītyanuvyañjanāni niṣpādayati, parāṃś ca dvātriṃśanmahāpuruṣalakṣaṇāśītyanuvyañjaneṣu niyojayati, dvātriṃśadmahāpuruṣalakṣaṇāśītyanuvyañjanānāṃ ca varṇaṃ bhāṣate, ye 'pi cānye dvātriṃśanmahāpurṣalakṣaṇāśītyanuvyañjanāni niṣpādayanti teṣāñ ca varṇavādī bhavati samanujñaḥ. iti buddhamārganiveśanakarma yadi subhūte na dharmadhātur yathā pūrvaṃ tathā paścāt tathā madhye na bodhisattvo mahāsattva upāyakauśalyena dharmadhātuṃ śodhayet, na sattvāṃś ca paripācayet. yasmāt tarhi subhūte dharmadhātur yathaiva pūrvaṃ tathāiva paścāt tathāiva madhye tasmāt tarhi subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran sattvānām arthāya bodhisattvacaryāṃ carati. subhūtir āha: yadi bhagavann atyantatayā sattvo nopalabhyate na ca sattvaprajñaptiḥ. kasyārthāya bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ carati? (psp_6-8:89) evam ukte bhagavān āyuṣmantaṃ subhūtim etad avocat: bhūtakotiṃ subhūte 'pramāṇīkṛtya bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ carati, yadi subhūte anyā bhūtakoṭiḥ syād anyā sattvakoṭir na bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ carati, yasmāt tarhi subhūte nānyā bhūtakoṭir nānyā sattvakoṭis tasmād bodhisattvo mahāsattvaḥ satttvānām arthāya prajñāpāramitāyāṃ carati, prajñāpāramitāyāṃ subhūte bodhisattvo mahāsattvaś caran bhūtakoṭyavikopanāyai sattvān bhūtakoṭyāṃ pratiṣṭhāpayati. evam ukte āyuṣmān subhūtir bhagavantam etad avocat: yadi bhagavan bhūtakoṭiḥ sattvakoṭiḥ, kiṃ punar bhagavan bhūtakoṭir bhūtakoṭyāṃ pratiṣṭhet? yadi bhagavan bhūtakoṭir bhūtakoṭyāṃ pratiṣṭhet, tataḥ svabhāvaḥ svabhāve 'smin pratiṣṭhet, na ca bhagavan svabhāvaḥ svabhāve 'smin pratiṣṭhet, tat kathaṃ bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran sattvān bhūtakoṭyāṃ pratiṣṭhāpayati? evam ukte bhagavān āyuṣmantaṃ subhūtim etad avocat: na subhūte bhūtakoṭir bhūtakoṭyāṃ pratiṣṭhet, na ca svabhāvaḥ svabhāve 'smin pratiṣṭhet, api tu khalu subhūte bodhisatttvo mahāsattvaḥ prajñāpāramitāyāṃ carann upāyakauśalyena sattvān bhūtakoṭyāṃ pratiṣṭhāpayati, na cānyā bhūtakoṭir anyā sattvakoṭir iti hi subhūte bhūtakoṭiś ca sattvakoṭiś cādvayam etad advaidhīkāram. evam ukte āyuṣmān subhūtir bhagavantam etad avocat: katamad bhagavan bodhisattvānāṃ mahāsattvānām upāyakauśalyaṃ yenopāyakauśalyena samanvāgato bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran sattvān bhūtakoṭyāṃ pratiṣṭhāpayati na ca bhūtakoṭiṃ vikopayati? evam ukte bhagavān āyuṣmantaṃ subhūtim etad avocat: iha subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran prathamacittotpādam upādāya sattvān dāne pratiṣṭhāpayati, dāne pratiṣṭhāpya tasya dānasya pūrvāntāparāntam ācaṣṭe yathaiva tad dānaṃ pūrvāntataḥ śūnyam aparāntataḥ śūnyaṃ madhyataḥ śūnyaṃ tat tathā tad dānaphalam api śūnyaṃ, deyam api śūnyaṃ, dānapatir api śūnyo, dāyako 'pi dāyakasvabhāvena śūnyaḥ, pratigrāhako 'pi pratigrāhakasvabhāvena śūnyaḥ. (psp_6-8:90) evaṃ kulaputra sarva ete dharmā bhūtakoṭyāṃ na saṃvidyante, mā cānyad dānaṃ mansyase, 'nyad dānapatiṃ maṃsyase, 'nyad dānaphalaṃ maṃsyase, 'nyaṃ pratigrāhakaṃ maṃsyase, 'nyāṃ bhūtakoṭiṃ maṃsyase, yatas tvaṃ kulaputra nānyad dānaṃ maṃsyase, nānyaṃ dānapatiṃ maṃsyase, nānyaṃ dānaphalaṃ maṃsyase, nānyaṃ pratigrāhakaṃ maṃsyase, nānyāṃ bhūtakoṭiṃ maṃsyase, tatas ta etad dānam amṛtāvahaṃ bhaviṣyaty amṛtaphalam amṛtaparyavasānam, etena ca tvaṃ dānena mā rūpaṃ pratigrahīṣyasi, mā vedanāṃ mā saṃjñāṃ mā saṃskārāṃ, mā vijñānaṃ pratigrahīṣyasi. tat kasya hetoḥ? tathā hi tavaitad dānaṃ śūnyaṃ dānasvabhāvena, phalam api phalasvabhāvena śūnyaṃ, pratigrāhako 'pi pratigrāhakasvabhāvena śūnyaḥ, na ca śūnyatāyāṃ dānam upalabhyate, na dānaphalam upalabhyate, na pratigrāhaka upalabhyate. tat kasya hetoḥ? tathā hy atyantatayā sarva ete dharmāḥ svabhāvena śūnyāḥ. punar aparaṃ subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ carann upāyakauśalyena sattvān śīle pratiṣṭhāpayati, ehi tvaṃ kulaputra prāṇātipātaṃ prahāya praṇātipātāt prativirato bhava, evam adattādānāt kāmamithyācārāt mṛṣāvādāt paiśūnyāt paruṣavacanād abaddhapralāpād abhidhyāyā vyāpādād ehi tvaṃ kulaputra mithyādṛṣṭiṃ prahāya mithyādṛṣṭheḥ prativirato bhava, naiṣāṃ kulaputra dharmāṇāṃ kaścit svabhāvo vidyate yathā tvayā kalpito 'haṃ tat kulaputropaparīkṣe svabhāvaṃ, katama eṣa dharmaḥ prāṇo nāma yo jīvitād vyaparopyate yena vā vyaparopyate? evam adattādānaṃ kāmamithyācārā mṛṣāvādaḥ paiśūnyaṃ paruṣavacanam abaddhapralāpo 'bhidhyā vyāpādaḥ, katama eṣa dharmo mithyādṛṣṭir nāma yo vā mithyāṃ paśyaty? anena subhūte upāyakauśalyena samanvāgato bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran sattvān paripācayati, tasya dānasya ca śīlasya ca phalam ākāṅkṣate, tad api dānaphalaṃ ca śīlaphalaṃ ca svabhāvena śūnyaṃ, tataḥ sa kulaputro 'nuttrastasya dānaphalasya ca śīlaphalasya ca phalaṃ svabhāvena śūnyaṃ viditvā (psp_6-8:91) tatra nābhiniviśate anabhiniveśamāno 'vikṣepam utpādya prajñām utpādayati, yayā prajñayā sarvānuśayaparyutthānāni cchitvānupadhiśeṣe nirvāṇadhātau parinirvāti lokavyavahāreṇa na punaḥ paramārthena. tat kasya hetoḥ? na hi śūnyatāyāṃ kaścid dharma upalabhyate yaḥ parinirvāyād yena ca parmirvāyād, api tu khalu punar etad eva tat parinirvāṇaṃ yad utātyantaśūnyatā. punar aparaṃ subhūte bodhisattvo mahāsattvaḥ parasattvān parapudgalān, kṣudhān vyāpannacittān dṛṣṭvā evam avavadaty anuśāsti, ehi tvaṃ kulaputra kṣāntiṃ saṃpādaya kṣamī ca bhavaśūrato dātacitto 'dhivāsanajātīyo yatra tvaṃ vyāpadyase sarva ete dharmāḥ prakṛtiśūnyā hantopaparīkṣasva bhāvaṃ, kulaputra kutrāhaṃ vyāpadye? ko vā vyāpadyate? kasya vā vyāyadyate? sarva ete dharmāḥ prakṛtiśūnyā, yā ca prakrtiśūnyatā na sā jātu na śūnyatā, sā ca na tathāgataiḥ krtā, na pratyekabuddhair na śrāvakair na bodhisattvair na devair na nāgair na yakṣair na gandharvair nāsurair na garuḍair na kiṃnarair na mahoragair na caturbhir mahārājair na śakreṇa devānām indreṇa na yāmena devaputreṇa na tuṣitena devaputreṇa na nirmāṇaratinā devaputrair na paranirmitavaśavartinā devaputrair na brahmapārṣadyair na brahmapurohitair na mahābrahmabhir na parīttābhair nāpramāṇābhair nābhāsvarair na parīttaśubhair nāpramāṇaśubhair na śubhakṛtsnair nānabhrakair na puṇyaprasavair na bṛhatphalair na śuddhāvasair nātapair na sudṛśair na sudarśanair nākaniṣṭhair devaputrair nākāśānantyāyatanair na vijñānānantyāyatanair nākiñcanyāyatanair na naivasaṃjñānāsaṃjñāyatanaiḥ kṛtā hanta kulaputropaparīkṣasva kutrāhaṃ vyāpadye? ko vā vyāpadyate? kasya vā vyāpadyate? sarva ete dharmāḥ prakṛtiśūnyā na ca śūnyatā kasyacid antike vyāpadyate, evaṃ khalu subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran sattvān prakṛtiśūnyatāyāṃ niyojayaty ayaṃ hetur idaṃ phalaṃ prakṛtiśūnyatāyāṃ niyojayann anupūrveṇa yāvad anuttarāyāṃ samyaksaṃbodhau saṃdarśayati samādāpayati niveśayati pratiṣṭhāpayati, tat punar lokavyavahāreṇa na (psp_6-8:92) punaḥ paramārthena. tat kasya hetoḥ? na hi prakṛtiśūnyatāyāṃ kaścid asti yo vā prāpnuyād yena vā prāpnuyād yatra vā prāpnuyād iyaṃ subhūte bhūtakoṭir yad uta prakṛtiśūnyatā yatra bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ carati sattvānāṃ kṛtaśo nātra sattva upalabhyate na sattvaprajñaptiḥ. tat kasya hetoh? sattvaviviktatā hi sarvadharmāḥ. punar aparaṃ subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ carann upāyakauśalyena samanvāgataḥ sattvān hīnavīryān dṛṣṭvā kāyike ca caitasike ca vīrye samādāpayati, na kulaputra prakṛtiśūnyatāyāṃ kasyacid dharmasya saṃsīdanā vidyate yatra vā saṃsīded yena vā saṃsīded yo vā saṃsīdyet, sarva ete dharmāḥ prakṛtiśūnyāḥ śūnyatā nātivartate hantedānīṃ kāyikaṃ ca caitasikañ ca vīryaṃ janayitvā kauśīdyam avasṛjya kuśala eva karmaṇy udyacchasva yadi vā dāne yadi vā śīle yadi vā kṣāntau yadi vā vīrye yadi vā dhyāne yadi vā prajñāyāṃ yadi vā dhyānavimokṣasamādhisamāpattidhāraṇīmukheṣu yadi vā smṛtyupasthānasamyakprahāṇarddhipādendriyabalabodhyaṅgamārgeṣu yadi vā śūnyatānimittāpraṇihiteṣu yadi vāryasatyeṣu yadi vādhyātmaśūnyatāyāṃ yadi vā bahirdhāśūnyatāyāṃ yadi vādhyātmabahirdhāśūnyatāyāṃ yadi vā yāvad abhāvasvabhāvaśūnyatāyāṃ yadi vābhijñāsu yadi vā daśabalavaiśāradyapratisaṃvidāveṇikabuddhadharmeṣu yadi vā yāvat sarvadharmeṣu sarvān etān kulaputra dharmān anāvaraṇān prekṣasva svalakṣaṇaśūnyatayā na hy anāvaraṇeṣu dharmeṣu kasyacit saṃsīdanā vidyate, evaṃ khalu subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran prakṛtiśūnyatāyāṃ sattvān samādāpayati niveśayati pratiṣṭhāpayati, tathā ca pratiṣṭhāpayati yathā dvayan na saṃvidyate. tat kasya hetoḥ? advayā hi prakṛtiśūnyatādvaidhīkārā, na hy advayo dharmaḥ kvacit kauśīdyam āpadyate. punar aparaṃ subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran prakṛtiśūnyatayā vīryasattvān avatārayaty anuśāsti, ehi tvaṃ kulaputra vīryam ārabhasva yadi vā dāne yadi vā śīle yadi vā kṣāntau yadi vā vīrye yadi vā dhyāne yadi vā prajñāyāṃ yadi vā smṛtyupasthānasamyakprahāṇarddhipādendriyabalabodhyaṅgamārgeṣu (psp_6-8:93) yadi vā vimokṣasamādhisamāpattidhāraṇīmukheṣu yadi vā daśatathāgatabaleṣu yadi vā caturṣu vaiśāradyeṣu yadi vā catasṛṣu pratisaṃvitsu yadi vā mahākaruṇāyāṃ yadi vāṣṭādaśasv āveṇikeṣu buddhadharmeṣu mā etān dharmān dvayato manasikuru mādvayataḥ. tat kasya hetoḥ? prakṛtiśūnyā hy ete dharmā na hi prakṛtiśūnyatā dvayato mānasikartavyā nādvayataḥ, evaṃ khalu subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ carann upāyakauśalyena bodhisattvacaryāṃ caran sattvān paripācayati, sattvān paripācyānupūrveṇa srotaāpattiphale pratiṣṭhāpayati, sakṛdāgāmiphale pratiṣṭhāpayati, anāgāmiphale pratiṣṭhāpayaty arhattve pratiṣṭhāpayati, pratyekabodhau pratiṣṭhāpayaty anuttarāyāṃ samyaksaṃbodhau pratiṣṭhāpayati. punar aparaṃ subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran sattvānām arthaṃ karoty upāyakauśalyena dhyānabhāvanāyām evāvatārayati, ehi tvaṃ kulaputra dhyānaṃ bhāvaya mā ca vikṣepasaṃjñī bhava. tat kasya hetoh? prakṛtiśūnyā hy ete dharmā na ca prakṛtiśūnyatāyāṃ kaścid dharma upalabhyate yo vikṣepyate vā ekāgrī bhavati vā, sa tvam atra dhyāne sthitvā yad yad evaṃ kuśalaṃ karma kariṣyasi kāyena vā vācā vā manasā vā, yadi vā dānan dāsyasi yadi vā śīlaṃ rakṣasi yadi vā kṣāntiṃ saṃpādayiṣyati, yadi vā vīryam ārabhase yadi vā dhyānam utpādayiṣyasi yadi vā prajñā bhāvayiṣyasi, yadi vā smṛtyupasthānasamyakprahāṇarddhipādendriyabalabodhyaṅgamārgāṃ bhāvayiṣyasi, yadi vā vimokṣasamādhisamāpattidhāraṇīmukhāni, yadi vāryasatyāpramāṇadhyānārūpyasamādhisamāpattīr yadi vābhijñā yadi vā daśabalavaiśāradyapratisamvido yadi vā mahāmaitrī yadi vā mahākaruṇā yadi vāṣṭādaśāveṇikān buddhadharmān yadi vā dvātriṃśanmahāpuruṣalakṣaṇāni yadi vāśītyanuvyañjanāni yadi vā śrāvakamārgaṃ yadi vā pratyekabuddhamārgaṃ yadi vā bodhisattvamārgaṃ yadi vā buddhamārgaṃ yadi vā srotaāpattiphalaṃ yadi vā sakṛdāgāmiphalaṃ yadi vānāgāmiphalaṃ yadi vārhattvaṃ yadi vā pratyekabodhiṃ yadi vā (psp_6-8:94) sarvākārajñatāṃ yadi vā sattvān paripācayiṣyasi yadi vā buddhakṣetraṃ pariśodhayiṣyasi, tasya te ime kuśalā dharmā alpakṛcchreṇa prādurbhaviṣyanti prakṛtiśūnyatāyāṃ carataḥ, evaṃ khalu subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ carann upāyakauśalyena sattvānām arthaṃ karoti, prathamacittotpādam upādāya na jātv akarmako 'bhūt, kiṃ kuśalagaveṣī sattvānām arthaṃ kurvan buddhakṣetreṇa buddhakṣetraṃ satatasamitaṃ saṃkrāmati, buddhān bhagavataḥ paryupāste, yaṃ ca teṣāṃ buddhānāṃ bhagavatām antikād dharmaṃ śṛṇoti, sa tasya jātivyativṛttasyāpi na jātu vipraṇakṣyati yāvad anuttarāṃ samyaksaṃbodhim abhisaṃbuddhaḥ syād dhāraṇīpratilabdhaś ca satatasamitaṃ bhavaty ahīṇendriyo yadi vā kāyendriyeṇa yadi vā vāgindriyeṇa yadi vā manaindriyeṇa. tat kasya hetoḥ? tathā hi sarvākārajñatāṃ satatasamitaṃ bhāvayaty anayā sarvākārajñatayā subhāvitayā sarvamārgāḥ subhāvitā bhavanti, yadi vā śrāvakamārgo yadi vā pratyekabuddhamārgo yadi vā bodhisattvamārgas tasyābhijñā bodhisattvasya mahāsattvasya satatasamitam upakārībhūtā bhaviṣyanty avipraṇāśayogeṇa, sa tāsu vaipākikīṣv abhijñāsu sthitvā sattvānām arthaṃ karoti na parihīyate pañcagatike saṃsāre saṃsarann, evaṃ khalu subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran prakṛtiśūnyatāyāṃ sthitvopāyakauśalyena sattvānām arthaṃ karoti. punar aparaṃ subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran prakṛtiśūnyatāyāṃ sthitvopāyakauśalyena sattvānām arthaṃ karoti, sa tayā prajñāpāramitayā subhāvitayā sattvān evam avavadaty evam anuśāsti, ehi tvaṃ kulaputra yad yad evaṃ karma karoṣi kāyena vā vācā vā manasā vā tat sarvam amṛtādhigamāya pariṇāmaya tathā te ete dharmāḥ sarva amṛtāvigamāya bhaviṣyanty amṛtaparyavasānāya ca, na ca prakṛtiśūnyatāyāṃ kaścid dharmo 'bhiniviśate yaḥ parihīyate. tat kasya hetoḥ? na hi śūnyatā parihīyate, na ca prakṛtiśūnyatāyāḥ kaścit parihīyate. tat kasya hetoḥ? tathā hi prakṛtiśūnyatā na bhāvo nābhāvas tat kim abhāvo 'bhāve dharme parihāsyaty, evaṃ khalu subhūte bodhisattvo (psp_6-8:95) mahāsattvaḥ prajñāpāramitāyāṃ caran sattvān evam avavadaty evam anuśāsti, sa evam avavadann evam anuśāsan na jātv akarmako 'bhūt, sa ātmanā ca satatasamitaṃ daśakuśaleṣu karmapatheṣu vartate, parāṃś ca daśakuśaleṣu karmapatheṣu samādāpayaty evaṃ pañcasu śikṣāpadeṣu āryāṣṭāṅge samanvāgata upoṣadhe. ātmanā ca dhyānārūpyasamāpattīḥ samāpadyate parāṃś ca dhyānārūpyasamāpattiṣu samādāpayati, ātmanā ca satatasamitaṃ maitrīvihārī bhavati parāṃś ca satatasamitaṃ maitrīvihāre samādāpayati, ātmanā ca satatasamitaṃ karuṇāvihārī bhavati parāṃś ca satatasamitaṃ karuṇāvihāre samādāpayati, ātmanā ca satatasamitaṃ muditāvihārī bhavati, parāṃś ca satatasamitaṃ muditāvihāre samādāpayati, ātmanā ca satatasamitam upekṣāvihārī bhavati parāṃś ca satatasamitam upekṣāvihāre samādāpayati, ātmanā ca smṛtyupasthānasamyakprahāṇarddhipādendriyabalabodhyaṅgamārgān bhāvayanti parāṃś ca smṛtyupasthānasamyakprahāṇarddhipādendriyabalabodhyaṅgamārgeṣu samādāpayati, ātmanā ca śūnyatānimittāpraṇihitāni bhāvayati parāṃś ca śūnyatānimittāpraṇihiteṣu samādāpayati, ātmanā ca sarvapāramitāsu sarvaśūnyatāsu ca śikṣate parāṃś ca sarvaśūnyatāsu sarvapāramitāsu ca samādāpayati, ātmanā ca daśabalavaiśāradyapratisaṃvidāveṇikabuddhadharmeṣu śikṣate parāṃś ca daśabalavaiśāradyapratisamvidāvenikabuddhadharmeṣu samādāpayati, ātmanā ca dvātriṃśanmahāpuruṣalakṣaṇāśītyanuvyañjanāni paripūrayati parāṃś ca dvātriṃsanmahāpuruṣalakṣaṇāśītyanuvyañjanapariniṣpattaye samādāpayati, ātmanā ca srotaāpattiphale jñānam utpādayati na ca tatra tiṣṭhati parāṃś ca srotaāpattiphale pratiṣṭhāpayati, ātmanā ca sakṛdāgāmiphale jñānam utpādayati na ca tatra tiṣṭhati parāṃś ca sakṛdāgāmiphale pratiṣṭhāpayati, ātmanā cānāgāmiphale jñānam utpādayati na ca tatra tiṣṭhati parāṃś cānāgāmiphale pratiṣṭhāpayati, ātmanā cārhattve jñānam utpādayati na ca tatra tiṣṭhati parāṃś cārhattve pratiṣṭhāpayati, ātmanā ca pratyekabodhau jñānam utpādayati na ca tatra tiṣṭhati parāṃś ca pratyekabodhau pratiṣṭhāpayati, ātmanā cānuttarāyāṃ samyaksaṃbodhau mārgam utpādayati parāṃś ca tatra mārge 'vavadaty anuśāsti pratiṣṭhāpayati. evaṃ khalu (psp_6-8:96) subhūte bodhisattvo mahāsattvo bodhisattvacaryāṃ carann upāyakauśalyena na jātv akarmako 'bhūt. atha khalv āyuṣmān subhūtir bhagavantam etad avocat: yadi bhagavan prakṛtiśūnyāḥ sarvadharmā na ca prakṛtiśūnyatāyāṃ sattvā upalabhyante, na dharmo nādharmaḥ, kathaṃ bhagavan bodhisattvo mahāsattvaḥ prajñāpāramitāyām abhisaṃpratiṣṭhate? evam ukte bhagavān āyuṣmantaṃ subhūtim etad avocat: evam etat subhūte evam etat, yathā vadasi prakṛtiśūnyāḥ sarvadharmā na ca prakṛtiśūnyatāyāṃ sattvā upalabhyante na dharmo nādharmaḥ, yadi punaḥ subhūte prakṛtiśūnyāḥ sarvadharmā abhaviṣyan na tadā bodhisattvo mahāsattvaḥ prakṛtiśūnyatāyām abhisaṃprāsthāsyad, evaṃ cānuttarāṃ samyaksaṃbodhim abhisaṃbuddhya prakṛtiśūnyaṃ dharmaṃ deśayed, rūpaṃ subhūte prakṛtiśūnyaṃ, vedanāsaṃjñāsaṃskārā, vijñānaṃ prakṛtiśūnyaṃ tadā bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran pañcaskandhāḥ prakṛtiśūnyā iti dharmaṃ deśayati, dvādaśāyatanāny aṣṭādaśadhātavaḥ prakṛtiśūnyā iti dharmaṃ deśayati, catvāri dhyānāni catvāry apramāṇāni catasra ārūpyasamāpattayaś catvāri smṛtyupasthānāni catvāri samyakprahāṇāni catvāra ṛddhipādāḥ pañcendriyāṇi pañcabalāni saptabodhyaṅgāni āryāṣṭāṅgamārgaḥ prakṛtiśūnya iti dharmaṃ deśayati, trīṇi vimokṣamukhāny aṣṭau vimokṣā navānupūrvavihārasamāpattayo daśatathāgatabalāni catvāri vaiśāradyāni catasraḥ pratisaṃvido mahāmaitrī mahākaruṇā aṣṭādaśāveṇikā buddhadharmā dvātriṃśanmahāpuruṣalakṣaṇāny aśītyanuvyañjanāni prakṛtiśūnyānīti dharmaṃ deśayati, srotaāpattiphalaṃ sakṛdāgāmiphalam anāgāmiphalam arhattvaṃ pratyekabodhiḥ, sarvākārajñatā sarvavāsanānusaṃdhikleśaprahāṇaṃ prakṛtiśūnyam iti dharmaṃ deśayati, yadi punaḥ subhūte 'dhyātmaśūnyatā na prakṛtiśūnyābhaviṣyan na tadā bodhisattvo mahāsattvaḥ prakṛtiśūnyatāyāṃ dharmam uddekṣyad, evaṃ bahirdhāśūnyatā adhyātmabahirdhāśūnyatā yāvad abhāvasvabhāvaśūnyatā na prakṛtiśūnyābhaviṣyan na tadā bodhisattvo mahāsattvaḥ prakṛtiśūnyatāyāṃ dharmam uddekṣyan, na ca prakṛtiśūnyatā vinaśyati na ca kūṭasthā bhavati na ca sā punar apakrāmati. tat kasya hetoḥ? na hi sā deśasthā na pradeśasthā na ca sā kvacid gacchati nāpi (psp_6-8:97) kutaścid āgacchati, eṣā sā dharmasthititā, yatra na kasyacid dharmasyācayo vā upacayo vopalabhyate, hānir vā vṛddhir vā utpādo vā nirodho vā saṃkleśo vā vyavadānaṃ vā eṣā sā prakṛtidharmāṇāṃ, yatra sthitvā bodhisattvo mahāsattvo 'nuttarāṃ samyaksaṃbodhim abhisaṃbodhuṃ saṃprasthitā na kasyacid dharmasya prasthāne paśyati, asaṃprasthitāḥ sarvadharmāḥ, eṣā sā dharmāṇāṃ dharmasthititā, yatra bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran sarvadharmān prakṛtiśūnyān dṛṣṭvā na pratyudāvartate 'nuttarāyāḥ samyaksaṃbodheḥ. tat kasya hetoḥ? tathā hi na kasyacid dharmasyāvaraṇaṃ vā samanupaśyati, anāvaraṇaṃ vā samanupaśyati, tat kiṃ vicikitsiṣyaty anuttarāyāṃ samyaksaṃbodhau, yatra prakṛtiśūnyatāyāṃ na sattva upalabhyate na sattvaprajñaptir nātmā na sattvo na jīvo na jantur na poṣo na puruṣo na pudgalo na manujo na mānavo na kārako na vedako na jānako na paśyaka upalabhyate, na rūpaṃ na vedanā na saṃjñā na saṃskārā na vijñānam upalabhyate yāvat sarvadharmā nādhyātmā na bahirdhā nādhyātmabahirdhā nopalabhyate, yāvad aśītyanuvyañjanāni nopalabhyante. iti prakṛtiśūnyatāniveśanakarma tadyathāpi nāma subhūte tathāgatanirmitasya bhikṣur vā bhikṣuṇī vā upāsako vā upāsikā vā bodhisattvo vānuprabandhaṃ kalpaṃ śatasahasraṃ dharmaṃ deśayet, tat kiṃ manyase? subhūte api nu te nirmitā bhavyāḥ srotaāpattiphalaṃ vā prāpayituṃ, sakṛdāgāmiphalaṃ vā prāpayituṃ, anāgāmiphalaṃ vā prāpayitum arhattvaṃ vā prāpayitum, pratyekabodhiṃ prāpayitum anuttarāṃ samyaksaṃbodhiṃ prāpayitum. subhūtir āha: no bhagavaṃs tat kasya hetoḥ? tathā hi teṣāṃ bhagavan vastu nāsti. bhagavān āha: evam etat subhūte evam etat, avastukānāṃ sarvadharmāṇāṃ katamaḥ sa sattvo yaṃ bodhisattvo mahāsattvo niveśayati pratiṣṭhāpayati srotaāpattiphale vā sakṛdāgāmiphale vānāgāmiphale vā arhattve vā pratyekabodhau vānuttarāyāṃ samyaksaṃbodhau vā (psp_6-8:98) 'nyatra vipacyā sāpannāyāḥ saṃjñāyā aviparyāse niveśayati pratiṣṭhāpayati, yaś cāsau viparyāsaḥ sa evāviparyāsaḥ kalpanābhiṣyandam upādāyāvikalpaś cāviparyāso, yatrāvikalpas tatra viparyāso nāsti na tatrātmā na sattvo na jīvo na jantur na poṣo na puruṣo na pudgalo na manujo na mānavo na kārako na vedako na jānako na paśyako na tatra rūpaṃ na vedanā na saṃjñā na saṃskārā na vijñānaṃ na skandhadhātvāyatanapratītyasamutpādāḥ na pratītyasamutpādāṅgāni na tatra pāramitā na śūnyatāmukhāni na bodhipakṣyā dharmā nāryasatyāpramāṇadhyānārūpyavimokṣasamādhisamāpattidhāraṇīmukhābhijñā na śūnyatānimittāpraṇihitāni na tatra daśabalavaiśāradyapratisaṃvidāveṇikabuddhadharmā na tatrānuttarā samyaksaṃbodhir, eṣā sā prakṛtiśūnyatā yatra sthitvā bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ carati caraṃs tāṃś ca viparyastān sattvān sattvasaṃjñāyā mocayaty, evam ārūpyarūpasaṃjñāyā mocayati, evaṃ yāvat sarvadharmasaṃjñāyā mocayati, ye 'pi te anāsravā dharmās tad yathā catvāri smṛtyupasthānāni catvāri samyakprahāṇāni catvāra ṛddhipādāḥ pañcendriyāṇi pañcabalāni saptabodhyaṅgāny āryāṣṭāṅgo mārgaḥ so 'pi na tasya yathā na paramārtho yad utāsaṃskṛtam anutpādo 'prādurbhāvo 'bhāvaḥ, eṣā sā prakṛtiśūnyatā, eṣā sā sarvabuddhānāṃ bhagavatāṃ bodhir yatra na jīvo na jantur na poṣo na puruṣo na pudgalo na manujo na mānavo na kārako na vedako na jānako na paśyako na rūpaṃ na vedanā na saṃjñā na saṃskārā na vijñānaṃ na skandhadhātvāyatanapratītyasamutpādā na pratītyasamutpādāṅgāni na pāramitā na śūnyatāmukhāni na bodhipakṣyā dharmā nāryasatyāpramāṇadhyānārūpyavimokṣasamādhisamāpattidhāraṇīmukhāni na śūnyatānimittāpraṇihitābhijñādaśabalavaiśāradyapratisaṃvidāveṇikabuddhadharmā na mahākaruṇā na dvātriṃśanmahāpuruṣalakṣaṇāny aśītyanuvyañjanāni na hi bodhisattvo mahāsattvo mārgasya kṛtaśo 'nuttarāyāṃ samyaksaṃbodhau saṃprasthito 'nyatra prakṛtiśūnyatā parijñānārthaṃ sā ca prakṛtiśūnyatā pūrvaṃ vā paścād vā madhye vā na jātu sāprakṛtiśūnyatā tatra prakṛtiśūnyatā pāramitāyāṃ sthitvā bodhisattvo mahāsattvaḥ (psp_6-8:99) sattvān sattvasaṃjñinaḥ sattvasaṃjñāyā mocanārthaṃ mārgajñatāyāṃ carati sa mārgajñatāyāṃ caran sarvamārgeṣu caran sarvamārgeṣu carati, yad uta śrāvakamārgeṣu pratyekabuddhamārgeṣu bodhisattvamārgeṣu, sa khalu punaḥ subhūte bodhisattvo mahāsattvaḥ sarvamārgān paripūrya sattvān paripācya buddhakṣetraṃ ca pariśodhyāyuḥsaṃskārān adhiṣṭhāyānuttarāṃ samyaksaṃbodhim abhisaṃbudhyate, sānuttarāṃ samyaksaṃbodhim abhisaṃbudhya buddhanetrī nopacchinatti yad uta prakṛtiśūnyatā, eṣā sā buddhānāṃ bhagavatāṃ buddhanetrī yad uta prakṛtiśūnyatā, ye 'pi te 'bhūvann atīte 'dhvani buddhā bhagavantas teṣām api buddhānāṃ bhagavatām iyam eva buddhanetrī yad uta prakṛtiśūnyatā, ye 'pi te 'nāgate 'dhvani bhaviṣyanti buddhā bhagavantaḥ teṣām api buddhānāṃ bhagavatām iyam eva buddhanetrī yad uta prakṛtiśūnyatā, ye 'pi te etarhi daśadiglokadhātuṣu buddhā bhagavantaḥ tiṣṭhanti dhriyante yāpayanti dharmañ ca deśayanti, teṣām api buddhānāṃ bhagavatām iyam eva buddhanetrī yad uta prakṛtiśūnyatā, nānyatra prakṛtiśūnyatāyā loke prādurbhāvo bhavati, buddhānāṃ bhagavatāṃ teṣāṃ cāntike tathā bodhisattvena mahāsattvena prakṛtiśūnyatā pāramitāyāṃ caritavyaṃ, yathā caran na parihīyate sarvākārajñatāyāḥ. subhūtir āha: āścaryam idaṃ bhagavan bodhisattvānāṃ mahāsattvānāṃ yatra nāma ime prakṛtiśūnyeṣu dharmeṣu caranti, tāṃ ca prakṛtiśūnyatāṃ na vikopayatīty anyad rūpam anyā prakṛtiśūnyatā, anyā vedanā anyā saṃjñā anye saṃskārā, anyad vijñānam anyā prakṛtiśūnyatā, anye skandhadhātvāyatanapratītyasamutpādāḥ pratītyasamutpādāṅgāny anyā prakṛtiśūnyatā, anyā pāramitā anyāni śūnyatāmukhāny anye bodhipakṣyā dharmā anyā prakṛtiśūnyatā, anyāny āryasatyāpramāṇadhyānārūpyavimokṣasamādhisamāpattidhāraṇīmukhāny anyā prakṛtiśūnyatā, anyā śūnyatānimittāpraṇihitābhijñā anyā prakṛtiśūnyatā, anye daśabalavaiśāradyapratisaṃvidāveṇikabuddhadharmā anyā prakṛtiśūnyatā, anyā anuttarā samyaksaṃbodhir anyā prakṛtiśūnyatā, prakṛtiśūnyataivānuttarā samyaksaṃbodhir anuttarā samyaksaṃbodhir eva prakṛtiśūnyatā. (psp_6-8:100) evam ukte bhagavān āyuṣmantaṃ subhūtim etad avocat: yadi subhūte 'nyad rūpaṃ syād anyā prakṛtiśūnyatā, anyā vedanā anyā saṃjñā anye saṃskārā, anyad vijñānam anyā prakṛtiśūnyatā, anye skandhadhātvāyatanapratītyasamutpādāḥ pratītyasamutpādāṅgāny anyā prakṛtiśūnyatā, anyāḥ pāramitāḥ, anyāni śūnyatāmukhāni, anye bodhipakṣyā dharmā, anye āryasatyāpramaṇadhyānārūpyasamāpattivimokṣasamādhidhāraṇīmukhā śūnyatānimittāpraṇihitābhijñādaśabalavaiśāradyapratisaṃvidāveṇikabuddhadharmā anyā prakṛtiśūnyatā, anyā anuttarā samyaksaṃbodhir anyā prakṛtiśūnyatā, na subhūte rūpaṃ bodhisattvo mahāsattvaḥ sarvākārajñatāyām abhisaṃbhotsyate, na vedanāṃ na saṃjñāṃ na saṃskārān na vijñānaṃ bodhisattvo mahāsattvaḥ sarvākārajñatāyām abhisaṃbhotsyate. yasmāt tarhi subhūte rūpaṃ prakṛtiśūnyatā, vedanā saṃjñā saṃskārā, vijñānaṃ prakṛtiśūnyatā, skandhadhātvāyatanapratītyasamutpādāḥ pratītyasamutpādāṅgāni prakṛtiśūnyatā, sarvapāramitāḥ sarvaśūnyatāḥ sarvabodhipakṣyā dharmāḥ sarvasamādhayaḥ sarvadhāraṇīmukhāni sarvavimokṣāḥ sarvasamāpattayaḥ sarvābhijñāḥ sarvāṇi dhyānāni sarvāṇy apramāṇāni sarvā ārūpyasamāpattayaḥ sarvatathāgatabalāni sarvabodhisattvabhūmayaś catvāri vaiśāradyāni catasraḥ pratisaṃvido 'ṣṭādaśāveṇikā buddhadharmāḥ prakṛtiśūnyatā, anuttarā samyaksaṃbodhiḥ prakṛtiśūnyatā, tasmāt tarhi subhūte bodhisattvo mahāsattvo rūpaṃ sarvākārajñatāyām abhisaṃbudhyeta, vedanā saṃjñā saṃskārān, vijñānaṃ sarvākārajñatāyām abhisaṃbudhyeta, yāvad bodhiṃ sarvākārajñatāyām abhisaṃbudhyeta. yasmāt subhūte prakṛtiśūnyataiva rūpaṃ rūpam eva prakṛtiśūnyatā, vedanā saṃjñā saṃskārāḥ, prakṛtisūnyataiva vijñānaṃ vijñānam eva prakṛtiśūnyatā, prakṛtiśūnyataiva bodhir bodhir eva prakṛtiśūnyatā, tasmāt subhūte bodhisattvo mahāsattvaḥ prakṛtiśūnyān sarvadharmān viditvānuttarāṃ samyaksaṃbodhim abhisaṃboddhuṃ pratiṣṭhet. tat kasya hetoḥ? na hi tatra kaścid dharmo vinaśyati vā kūṭastho vā bhavaty avakrāmati vānyatra sadevako lokaḥ samārakaḥ sabrahmakaḥ saśramaṇabrāhmaṇikā prajāḥ, sadevamānuṣāsurā na rūpaṃ yathābhūtaṃ prajānanti, na vedanān na saṃjñān na saṃskārān, na vijñānaṃ (psp_6-8:101) yathābhūtaṃ prajānanti, aprajānanto rūpam abhiniviśante, vedanāṃ saṃjñāṃ saṃskārān, vijñānam abhiniviśante 'bhiniviśyāhaṃkāramamakāre caranti te 'haṃkāramamakārāv abhiniviśyādhyātmikabāhyāni vastūni abhiniviśanta upalabhante, abhiniviśyopalabhya rūpaṃ rūpatvena parigṛhṇanti, vedanāṃ vedanātvena saṃjñāṃ saṃjñātvena saṃskārān saṃskāratvena, vijñānaṃ vijñānatvena parigṛhṇanti, te na parimucyante jātyā jarayā maraṇena śokena paridevena duḥkhena daurmanasyena na parimucyante, upāyāsena na parimucyate pañcagatikāt saṃsārāt, tatra bodhisattvo mahāsattvaḥ prakṛtiśūnyatāpāramitāyāṃ sthitvā rūpaṃ na vikopayati śūnyam iti vāśūnyam iti vā, vedanā saṃjñā saṃskārā, vijñānaṃ na vikopayati śūnyam iti vāśūnyam iti vā, evaṃ sarvasamādhīn sarvadhāraṇīmukhāni sarvavimokṣān, āryasatyāny apramāṇadhyānārūpyasamāpattīḥ śūnyatānimittāpraṇihitābhijñā daśabodhisattvabhūmīr daśatathāgatabalāni catvāri vaiśāradyāni catasraḥ pratisaṃvido 'ṣṭādaśāveṇikān buddhadharmān na vikopayati śūnyā iti vāśūnyā iti vā. tat kasya hetoḥ? na hi śūnyatā vikopayatīdaṃ rūpam iyaṃ vedanā iyaṃ saṃjñā ime saṃskārā, idaṃ vijñānam ime skandhadhātvāyatanapratītyasamutpādā imāni pratītyasamutpādāṅgāni, iyaṃ śūnyatā ime bodhipakṣyā dharmā imāny āryasatyāpramāṇadhyānārūpyavimokṣasamādhisamāpattidhāraṇīmukhāni, imāḥ śūnyatānimittāpraṇihitābhijñā ime daśabalavaiśāradyapratisaṃvidāveṇikabuddhadharmā iyam anuttarā samyaksaṃbodhiḥ. tadyathāpi nāma subhūte nākāśam ākāśaṃ vikopayati, adhyātmikaṃ vā bāhyaṃ vā na cādhyātmikam ākāśaṃ bāhyam ākāśaṃ vikopayati, na ca bāhyam ākāśam ādhyātmikam ākāśaṃ vikopayaty, evaṃ eva subhūte na rūpaṃ śūnyatāṃ vikopayati, na ca śūnyatā rūpaṃ vikopayati. tat kasya hetoḥ? na hi tasya svabhāvo 'sti ya evaṃ vikopayaty ayaṃ śūnyo 'yaṃ na śūnyaḥ, evaṃ vistareṇa sarvadharmeṣu kartavyam. evam ukte āyuṣmān subhūtir bhagavantam etad avocat: yadi bhagavan na bhedaḥ sarvadhrmāṇāṃ kuto bhagavan bodhisattvo mahāsattvaḥ saṃprasthito bhavaty anuttarāṃ samyaksaṃbodhim abhisaṃboddhuṃ? na (psp_6-8:102) hi bhagavan dvaidhīkārā bodhir, na dvayacaritena śakyānuttarā samyaksaṃbodhir abhisaṃboddhum. bhagavān āha: evam etat subhūte evam etat, na dvayacaritasya bodhir na dvaidhīkārā bodhiḥ, advayā hi subhūte bodhir advaidhīkārā, na subhūte bodhisattvo mahāsattvo 'dvaidhīkāreṇa carati bodhau, naiva ca bodhisattvasya mahāsattvasya bodhī rūpe carati, na vedanāyāṃ na saṃjñāyāṃ na saṃskāreṣu, na vijñāne carati, na skandhadhātvāyataneṣu carati na pratītyasamutpādeṣu carati, na pratītyasamutpādāṅgeṣu carati, na pratītyasamutpanneṣu dharmeṣu carati, na śūnyatāsu carati, na bodhipakṣyeṣu dharmeṣu carati, nāryasatyāpramāṇadhyānārūpyavimokṣasamādhisamāpattidhāraṇīmukheṣu carati, na śūnyatānimittāpraṇihitābhijñāsu carati, na daśabalavaiśāradyapratisaṃvidāveṇikabuddhadharmeṣu carati, na samyaksaṃbodhau carati. tat kasya hetoḥ? na hi bodhir aham iti śabdo rūpe carati, vedanāyāṃ saṃjñāyāṃ saṃskāreṣu, na bodhir aham iti śabdo vijñāne carati, evaṃ yāvan na bodhir aham iti śabdaḥ samyaksaṃbodhau carati, na bodhisattvasya mahāsattvasya samyaksaṃbodhir udgrahe carati. evam ukte āyuṣmān subhūtir bhagavantam etad avocat: yadi bhagavan bodhisattvasya mahāsattvasyānuttarā samyaksaṃbodhir nodgrahe carati, kutra tarhi bodhisattvasya mahāsattvasya bodhiś carati? bhagavān āha: tat kiṃ manyase? subhūte kutra tathāgatanirmitasya buddhiś caraty udgrahe vānudgrahe vā. subhūtir āha: no bhagavan. bhagavān āha: tat kiṃ manyase? subhūte 'rhataḥ svapnāntaragatasya kutra buddhiś caraty udgrahe vānudgrahe vā. subhūtir āha: no bhagavan, yadā bhagavann atyanto 'rhan na svapiti kutaḥ svapne buddhiś caraty udgrahe vānudgrahe vā? bhagavān āha: evam eva subhūte bodhisattvasya mahāsattvasya na bodhir udgrahe vānudgrahe vā carati. evam ukte āyuṣmān subhūtir bhagavantam etad avocat: yadi bhagavan bodhisattvasya mahāsattvasya bodhir nodgrahe vānudgrahe vā carati na (psp_6-8:103) rūpe na vedanāyāṃ na saṃjñāyāṃ na saṃskāreṣu na vijñāne carati, na skandhadhātvāyataneṣu na pratītyasamutpādeṣu na pratītyasamutpādāṅgeṣu na pāramitāsu na śūnyatāsu na bodhipakṣyeṣu dharmeṣu nāryasatyāpramāṇadhyānārūpyavimokṣasamādhisamāpattidhāraṇīmukheṣu na śūnyatānimittāpraṇihitābhijñāsu na daśabalavaiśāradyapratisaṃvidāveṇikabuddhadharmeṣu na sarvākārajñatāyāṃ carati. kathaṃ punar bodhisattvo mahāsattvo daśasu bodhisattvabhūmiṣu caritvā ṣaṭsu pāramitāsu saptatriṃśatsu bodhipakṣyeṣu dharmeṣu sarvaśūnyatāsu dhyāneṣv apramāṇārūpyasamāpattiṣu vimokṣamukheṣu navasv anupūrvavihārasamāpattiṣv āryasatyeṣv abhijñāsu śūnyatānimittāpraṇihiteṣu daśabalavaiśāradyapratisaṃvitsv aṣṭādaśasv āveṇikeṣu buddhadharmeṣu mahākaruṇāyāṃ dvātriṃśanmahāpuruṣalakṣaṇeṣv aśītyanuvyañjaneṣu pañcasv abhijñāsu sthitvā bodhisattvaniyāmam avakramya buddhakṣetrañ ca pariśodhya sattvāṃś ca paripācya sarvākārajñatām abhisaṃbhotsyate. na ca bhagavann asthitvā daśasu bodhisattvabhūmiṣu ṣaṭsu pāramitāsu sarvaśūnyatāsu saptatriṃśatsu bodhipakṣyeṣu dharmeṣv āryasatyāpramāṇadhyānārūpyavimokṣasamādhisamāpattidhāraṇīmukheṣu śūnyatānimittāpraṇihiteṣu daśabalavaiśāradyapratisaṃvidāveṇikabuddhadharmeṣu mahākaruṇāyāṃ pañcasv abhijñāsv asthitvā bodhisattvaniyāmam avakramya buddhakṣetrañ cāpariśodhya sattvāñ cāparipācya śakyānuttarā samyaksaṃbodhir abhisaṃboddhum. bhagavān āha: evam etat subhūte evam etat, yathā vadasi, na śakyāparipūrayitvā daśabodhisattvabhūmīr daśapāramitāḥ sarvaśūnyatāḥ saptatriṃśadbodhipakṣyān dharmān āryasatyāpramāṇadhyānārūpyavimokṣasamādhisamāpattidharaṇīmukhāni śūnyatānimittāpraṇihitābhijñā daśabalavaiśāradyapratisaṃvidaṣṭādaśāveṇikān buddhadharmān mahāmaitrīṃ mahākaruṇāṃ mahāmuditāṃ mahopekṣāṃ dvātriṃśanmahāpuruṣalakṣaṇāny aśītyanuvyañjanāny aparipūrayitvānuttarā samyaksaṃbodhir abhisaṃbodhuṃ, paripūrayitvā punaḥ subhūte śakyā daśabhūmīr daśapāramitāḥ sarvaśūnyatāś catvāri dhyānāni catvāry apramāṇāni catasra (psp_6-8:104) ārūpyasamāpattīś catvāri smṛtyupasthānāni yāvad āryāṣṭāṅgamārgaśūnyatānimittāpraṇihitāni trīṇi vimokṣamukhāni yāvad aśītyanuvyañjanāni mahāmaitrī mahākaruṇāṃ mahāmuditāṃ mahopekṣāṃ paripūrayitvā sarvākārajñatānuprāptuṃ, tat punaḥ subhūte rūpaprakṛtau sthitvā vedanā saṃjñā saṃskārā, vijñānaprakṛtau sthitvā yāvad bodhiprakṛtau sthitvā sā ca prakṛtir upaśāntā na kasyacid dharmasyopacayaṃ vā karoty apacayaṃ vā karoty utpādaṃ vā nirodhaṃ vā ucchedaṃ vā śāśvataṃ vā saṃkleśaṃ vā vyavadānaṃ vā prāptiṃ vābhisamayaṃ vā. ity advayadharmaniveśanakarma sa khalu subhūte lokavyavahāraprajñaptidharmam upādāya bodhisattvo mahāsattvo 'nuttarāṃ samyaksaṃbodhim abhisaṃbudhyate, na punar atra paramārthaṃ kaścid asti rūpaṃ vā vedanā vā saṃjñā vā saṃskārā vā, vijñānaṃ vā skandhadhātvāyatanapratītyasamutpādā vā pratītyasamutpādāṅgāni vā pāramitā vā śūnyatā vā bodhipakṣyā vā dharmā āryasatyāpramāṇadhyānārūpyavimokṣasamādhisamāpattidhāraṇīmukhāni vā vimokṣamukhāni vābhijñā vā daśabalavaiśāradyapratisaṃvidāveṇikabuddhadharmā vā anuttarā samyaksaṃbodhir yo vānuttarāyāṃ samyaksaṃbodhau caret, sarva ete dharmā lokavyavahāram upādāya prajñaptā na punaḥ paramārthena. sa khalu punaḥ subhūte bodhisattvo mahāsattvaḥ prathamacittotpādam upādāya bodhaye carati, na punas tac cittam upalabhate na sattvaṃ na bodhiṃ, tat kiṃ manyase? subhūte yasmin samaye subhūtinā kleśāḥ prahīnā indriyāṇi pratilabdhāni, ānantaryaś ca samādhiḥ pratilabdhaḥ srotaāpattiphalaṃ vā prāptaṃ sakṛdāgāmiphalaṃ vā prāptam anāgāmiphalaṃ vā prāptaṃ vārhattvaṃ vā prāptam, api nu tasmin samaye svapna upalabhyate, cittasya mārgo vā mārgaphalaṃ vā. subhūtir āha: no bhagavan. bhagavān āha: tat kathaṃ subhūtināmnā sthavireṇa tvayārhattvaṃ prāptam iti prajñaptam? subhūtir āha: lokavyavahāram upādāya. (psp_6-8:105) bhagavān āha: evam etat subhūte lokavyavahāreṇa bodhisattvaḥ prajñapto lokavyavahāreṇa rūpaṃ prajñaptaṃ, vedanā saṃjñā saṃskārā lokavyavahāreṇa, vijñānaṃ prajñaptaṃ lokavyavahāreṇa skandhadhātvāyatanapratītyasamutpādāḥ pratītyasamutpādāṅgāni ca prajñaptāni lokavyavahāreṇa sarvapāramitāḥ sarvaśūnyatāḥ sarvabodhipakṣyā dharmā āryasatyāpramāṇadhyānarūpyavimokṣasamādhisamāpattidhāraṇīmukhāni prajñaptāni lokavyavahāreṇa śūnyatānimittāpraṇihitābhijñādaśabalavaiśāradyapratisaṃvidāvenikabuddhadharmāḥ prajñaptā lokavyavāhāreṇa sarvākārajñatā prajñaptā, na punar bodhisattvena mahāsattvena samyaksaṃbodhau kaścid dharma upalabdho yasya dharmasyopacayaṃ vāpacayaṃ vā kuryād upakāraṃ vāpakāraṃ vā kuryād dharmāṇāṃ prakṛtim upādāya sāpi dharmāṇāṃ prakṛtir nopalabdhā, kaḥ punar vādaḥ prathamacittotpādam upalapsyate, daśabodhisattvabhūmīr daśapāramitāḥ sarvaśūnyatāḥ, saptatriṃśadbodhipakṣyān dharmān upalapsyate, śūnyatānimittāpraṇihitān samādhīn āryasatyāpramāṇadhyānārūpyavimokṣasamādhisamāpattidhāraṇīmukhāny abhijñādaśabalavaiśāradyapratisaṃvidāveṇikabuddhadharmān upalapsyate, yāvat sarvadharmān upalapsyate nedaṃ sthānaṃ vidyate, evaṃ khalu subhūte bodhisattvo mahāsattvaḥ ṣaṭsu pāramitāsu caritvānuttarāṃ samyaksaṃbodhim abhisaṃbudhya sattvānām arthaṃ karoti. iti sāṃketikajñānaniveśanakarma atha khalv āyuṣmān subhūtir bhagavantam etad avocat: yadi bhagavan bodhisattvo mahāsattvaḥ sarvapāramitāsu sarvaśūnyatāsu saptatriṃsatsu bodhipakṣyeṣu dharmeṣu daśasu tathāgatabaleṣu caturṣu vaiśāradyeṣu catasṛṣu pratisaṃvitsv aṣṭādaśasv āveṇikeṣu buddhadharmeṣu caran bodhimārgañ ca pariśodhyābhavyo 'nuttarāṃ samyaksaṃbodhim abhisaṃboddhuṃ, kathaṃ punar bhagavan bodhisattvo mahāsattvo 'nuttarāṃ samyaksaṃbodhim abhisaṃbhotsyate? bhagavān āha: yadā subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ carann upāyakauśalyena dānapāramitāyāṃ carati, na ca dānam upalabhate, na dānapratigrāhakan nāpy anyatraiteṣu dharmeṣu carati, (psp_6-8:106) tadā bodhisattvo mahāsattvo utsahate bodhimārge caritum, evaṃ khalu subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ carann upāyakauśalyenānuttarāṃ samyaksaṃbodhim abhisaṃbhotsyate, evaṃ śīlapāramitāyāṃ kṣāntipāramitāyāṃ vīryapāramitāyāṃ dhyānapāramitāyāṃ prajñāpāramitāyāṃ caran na ca prajñām upalabhate, yo vā bhāvayed yad vā bhāvayet tad api nopalabhate nāpy anyatraiteṣu dharmeṣu carati, tadā bodhisattvo mahāsattva utsahate bodhimārge caritum. evaṃ khalu subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ carann upāyakauśalyenānuttarāṃ samyaksaṃbodhim abhisaṃbhotsyate, evaṃ yāvad aṣṭādaśāveṇikeṣu buddhadharmeṣu caran buddhadharmān na samanupaśyati, yo vā bhāvayati yad vā bhāvayati tad api na samanupaśyati, nāpy anyatraiteṣu dharmeṣu carati, tadā bodhisattvo mahāsattva utsahate bodhimārge caritum, evaṃ khalu subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāyām upāyakauśalyenānuttarāṃ samyaksaṃbodhim abhisaṃbhotsyate. atha khalv āyuṣmān śāriputro bhagavantam etad avocat: kathaṃ bhagavan bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran dāne yogam āpadyate? evam ukte bhagavān āyuṣmantaṃ śāriputram etad avocat: iha śāriputra bodhisattvo mahāsattvaḥ prajñāpāramitāyāñ carann upāyakauśalyena rūpaṃ na yojayati na viyojayati. tat kasya hetoḥ? tathā hi rūpasya svabhāvo nāsti yo yojayati vā viyojayati vā, vedanā saṃjñā saṃskārā, vijñānaṃ na yojayati na viyojayati. tat kasya hetoḥ? tathā hi vijñānasya svabhāvo nāsti yo yojayati vā viyojayati vā, evaṃ na dānapāramitā na śīlapāramitā na kṣāntipāramitā na vīryapāramitā na dhyānapāramitā na prajñāpāramitā yojayati na viyojayati. tat kasya hetoḥ? tathā hy asyāḥ svabhāvo nāsti yo yojayati vā viyojayati vā, evaṃ skandhadhātvāyatanāni na pratītyasamutpādo na pratītyasamutpādāṅgāni na saptatriṃśadbodhipakṣyā dharmā nādhyātmaśūnyatā na bahirdhāśūnyatā nādhyātmabahirdhāśūnyatā na yāvad abhāvasvabhāvaśūnyatā nāpramāṇadhyānārūpyasamāpattayo nāryasatyāni (psp_6-8:107) na śūnyatānimittāpraṇihitāni na vimokṣasamādhisamāpattidhāraṇīmukhāni nābhijñādaśabalavaiśāradyapratisaṃvidāveṇikabuddhadharmā yojayanti na viyojayanti. tat kasya hetoḥ? tathā hi buddhadharmāṇāṃ svabhāvo nāsti yo yojayati vā viyojayati vā. sāriputra āha: yadi bhagavan na kasyacid dharmasya svabhāvaḥ saṃvidyate yo yojayati vā viyojayati vā, kathaṃ prajñāpāramitāyā abhinirhāro bhavati, yatra bodhisattvena mahāsattvena śikṣitavyaṃ, na hy aśikṣitvā prajñāpāramitāyāṃ śakyā bodhisattvena mahāsattvenānuttarā samyaksaṃbodhir abhisaṃboddhum. bhagavān āha: evam etac chāriputra evam etat, yathā vadasi na śakyāśikṣitvā prajñāpāramitāyāṃ bodhisattvena mahāsattvenānuttarā samyaksaṃbodhir abhisaṃbodhuṃ, yadi khalūpāyakauśalyena śāriputra bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran kasyacid dharmasya svabhāvam upalabhate gṛhṇāti. atha na labhate, tat kiṃ grahīṣyati, iyaṃ prajñāpāramitā iyaṃ dhyānapāramitā iyaṃ vīryapāramitā iyaṃ kṣāntipāramitā iyaṃ śīlapāramitā iyaṃ dānapāramitā, idaṃ rūpam iyaṃ vedanā iyaṃ saṃjñā ime saṃskārā idaṃ vijñānam ime skandhadhātvāyatanapratītyasamutpādāḥ, imāni pratītyasamutpādāṅgāni imāḥ pāramitā imāḥ śūnyatā ime bodhipakṣyā dharmā imāny āryasatyāpramāṇadhyānārūpyavimokṣasamādhisamāpattidhāraṇīmukhāni, imāḥ śūnyatānimittāpraṇihitābhijñāḥ, ime daśabalavaiśāradyapratisaṃvidāveṇikabuddhadharmā iyam anuttarā samyaksaṃbodhir iti, imān dharmān bodhisattvo mahāsatvo nopalabhate, tat kiṃ grahīṣyaty agrāhyā śāriputra prajñāpāramitā, agrāhyā dhyānapāramitā, agrāhyā vīryapāramitā, agrāhyā kṣāntipāramitā, agrāhyā śīlapāramitā, agrāhyā dānapāramitā, agrāhyāḥ sarvaśūnyatā, agrāhyā bodhipakṣyā dharmā, agrāhyāṇy āryasatyāpramāṇadhyānārūpyavimokṣasamādhisamāpattidhāraṇīmukhāny agrāhyāḥ śūnyatānimittāpraṇihitābhijñāḥ, agrāhyā daśabalavaiśāradyapratisaṃvidāveṇikabuddhadharmā, iyaṃ śāriputra prajñāpāramitāgrāhyapāramitā yad uta prajñāpāramitā, atra bodhisattvena mahāsattvena śikṣitavyaṃ yatra śikṣamāṇo bodhiattvo mahāsattvaḥ śikṣām api na lapsyate, (psp_6-8:108) kutaḥ punar bodhiṃ kutaḥ punaḥ prajñāpāramitāṃ kutaḥ punar bodhisattvadharmān kutaḥ punaḥ pratyekabuddhadharmān kutaḥ punaḥ śrāvakadharmān kutaḥ punaḥ pṛthagjanadharmān. tat kasya hetoḥ? tathā hi śāriputra na kasyacid dharmasya svabhāvo vidyate, evam abhāvasvabhāvānāṃ sarvadharmāṇāṃ katamaḥ pṛthagjanadharmaḥ katamaḥ srotaāpannaḥ katamaḥ sakṛdāgāmī katamo 'nāgāmī katamo 'rhan katamaḥ pratyekabuddhaḥ katamo bodhisattvaḥ katamaḥ samyaksaṃbuddhaḥ? yadīme pudgalā nopalabhyante, tadā kuta ete dharmāḥ prādurbhaviṣyanti, yeṣu dharmeṣu nirdiśyate pṛthagjano vā srotaāpanno vā sakṛdāgāmī vānāgāmī vārhan vā pratyekabuddho vā bodhisattvo vā samyaksaṃbuddho vā. śāriputra āha: avastukānāṃ bhagavan sarvadharmāṇāṃ kutaḥ āgamaḥ prajñāyate? ayaṃ pṛthagjano 'yaṃ srotaāpanno 'yaṃ sakṛdāgāmy ayam anāgāmy ayam arhann ayaṃ pratyekabuddho 'yaṃ bodhisattvo 'yaṃ tathāgato 'rhan samyaksaṃbuddhaḥ. evam ukte bhagavān āyuṣmantaṃ śāriputram etad avocat: kiṃ nu śāriputra rūpasya vastv asti bhūtaṃ bhavyaṃ yathā bālapṛthagjano 'bhiniviṣṭaḥ. śāriputra āha: no bhagavan, naitat sugatānyatra viparyastaś cittaḥ pṛthagjano rūpam ity abhiniviṣṭo, vedanāyāḥ saṃjñāyāḥ saṃskārāṇām. bhagavān āha: kiṃ nu śāriputra vijñānasya vastv asti bhūtaṃ bhavyaṃ yathā bālapṛthagjano 'bhiniviṣṭaḥ. sāriputra āha: no bhagavan, naitat sugatānyatra viparyastacittaḥ pṛthagjano vijñānam ity abhiniviṣṭaḥ. bhagavān āha: kiṃ punaḥ śāriputra yāvat sarvadharmāṇāṃ vastv asti bhūtaṃ bhavyaṃ yathā bālapṛthakjano 'bhiniviṣṭaḥ. śāriputra āha: no bhagavan naitat sugatānyatra viparyastacittaḥ pṛthagjano yāvat sarvadharmā ity abhiniviṣṭaḥ. bhagavān āha: evam eva śāriputra bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ carann upāyakauśalyenāvastukān dharmān paśyann (psp_6-8:109) anuttarāyāṃ samyaksaṃbodhau prasthitaḥ. ity anupalaṃbhajñānaniveśanakarma evam ukte āyuṣmān śāriputro bhagavantam etad avocat: katamaṃ bhagavan bodhisattvasya mahāsattvasyopāyakauśalyenāvastukān sarvadharmān paśyann anuttarāyāṃ samyaksaṃbodhau saṃprasthitaḥ? evam ukte bhagavān āyuṣmantaṃ śāriputram etad avocat: iha śāriputra bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran na kasyacid dharmasya vastu samanupaśyati yatra vastūni pratihanyeta, yatra pratihanyamāna ālīyeta ālīyamānaḥ saṃsīdet kauśīdyam āpadyeta, tasmāt tarhi śāriputra avastukā ajīvā nirjīvā abhāvasvabhāvāḥ prakṛtiśūnyāḥ sarvadharmāḥ, anyatra samohena sattvā abhiniviṣṭāḥ skandheṣu vā dhātuṣu vā āyataneṣu vā pratītyasamutpādeṣu pratītyasamutpādāṅgeṣu vā tad bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ carann abhāvasvabhāvān sarvadharmān saṃpaśyamānaḥ prakṛtiśūnyān svalakṣaṇaśūnyān prajñāpāramitāyāṃ caran māyākārasadṛśam ātmānam adhiṣṭhāya sattvānāṃ dharmaṃ deśayati, ye sattvā matsariṇas teṣāṃ dānakathāṃ karoti, duḥśīlānāṃ śīlakathāṃ karoti, vyāpannacittānāṃ kṣāntikathāṃ karoti, kuśīdānāṃ vīryakathāṃ karoti, vikṣiptacittānāṃ dhyānakathāṃ karoti, duṣprajñānāṃ prajñākathāṃ karoti, yadā te sattvā dāne pratiṣṭhitā bhavanti, śīle kṣāntau vīrye dhyāne prajñāyāṃ pratiṣṭhitā bhavanti, tadā teṣāṃ sattvānām anuśāsanīṃ kathāṃ karoty āryāṃ nairyāṇikīṃ, yayā kathayā srotaāpattiphalam anuprāpnuvanti, sakṛdāgāmiphalam anāgāmiphalam arhattvaṃ prāpnuvanti, pratyekāṃ bodhiṃ prāpnuvanti, sarvākārajñatām anuprāpnuvanti. atha khalv āyuṣmān śāriputro bhagavantam etad avocat: kiṃ bhagavan bodhisattvo mahāsattva aupalaṃbhiko 'saṃvidyamānāṃ sattvān dāne niyojayati, śīle niyojayati, kṣāntau niyojayati, vīrye niyojayati, dhyāne niyojayati, prajñāyāṃ niyojayati. uttare cācāryā nairyāṇikīṃ kathāṃ karoti, yayā kathayā srotaāpattiphalaṃ prāpnuvanti, sakṛdāgāmiphalam anāgāmiphalam arhattvaṃ prāpnuvanti, pratyekabodhiṃ prāpnuvanti sarvākārajñatām anuprāpnuvanti. (psp_6-8:110) evam ukte bhagavān āyuṣmantaṃ śāriputram etad avocat: na khalu punaḥ śāriputra bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carataḥ kaścid upalaṃbhaḥ. tat kasya hetoḥ? tathā hi subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran na kañcit sattvam upalabhate 'nyatra saṃvṛttisaṃketena vyavaharati, tac chāriputra bodhisattvo mahāsattvo dvābhyāṃ satyābhyāṃ sthitvā sattvānāṃ dharmaṃ deśayati, na hi śāriputra dvābhyāṃ satyābhyāṃ sattva upalabhyate na sattvaprajñaptiḥ, api tu khalūpāyakauśalyena bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran sattvānāṃ dharmaṃ deśayati, tat te sattvā dṛṣṭa eva dharma ātmānaṃ nopalabhante, prāg eva yaḥ prāpayiṣyati, yena vā prāpayiṣyati, evaṃ khalu śāriputra bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ carann upāyakauśalyena sattvānāṃ dharmaṃ deśayati. evam ukte āyuṣmān śāriputro bhagavantam etad avocat: mahotpādo batāyaṃ bhagavan bodhisattvo mahāsattvo na ca nāma bhagavan kasyacid dharmasyaikatvaṃ vā nānātvaṃ vā pṛthaktvaṃ vā upalabhate, evaṃrūpaṃ ca saṃnāhaṃ saṃnahyate yena saṃnāhena saṃnahya na kāmadhātau dṛśyate, na rūpadhātau dṛśyate, nārūpyadhātau dṛśyate, na saṃskāradhātau dṛśyate, nāsaṃskṛtadhātau dṛśyate, sattvāṃś ca traidhātukān mocayati, na ca sattvaṃ sattvaprajñaptim upalabhate, sattvāprajñaptyā sattvābandhaḥ sattvāmokṣaḥ sattvābandhāmokṣād asaṃkleśāvyavadānam asaṃkleśāvyavadānān na gatisaṃbhedaḥ prajñāyate, gatyasaṃbhedatayā na karma na saṃkleśaḥ, akarmāsaṃkleśasya kuto vipāko bhaviṣyati, yena vipākenātmanā sattvāḥ pañcagatike saṃsāre saṃdṛśyeran. evam ukte bhagavān āyuṣmantaṃ śāriputram etad avocat: evam etac chāriputraivam etad yathā vācaṃ bhāṣase, sacet pūrvaṃ sattvabhāvo 'bhaviṣyat paścād abhāvas tadā syād eṣa doṣaḥ, bodhisattvo 'pi tathāgato 'pi pūrvabhāvo 'bhaviṣyat paścād abhāvas tadā syād eṣa doṣaḥ, pañcagatiko vā saṃsāraḥ pūrvabhāvo 'bhaviṣyat paścād abhāvas tadā syād eṣa doṣaḥ, yasmāt tarhi śāriputrotpādād vā tathāgatānām anutpādād vā tathāgatānāṃ sthitaiva eṣā dharmāṇāṃ dharmatā dharmadhātur dharmasthititā dharmaniyāmatā tathatānanyatathatā, tatra nātmā na sattvo na jīvo na jantur (psp_6-8:111) na poṣo na puruṣo na pudgalo na manujo na mānavo na kārako na vedako na jānako na paśyakaḥ, tat kuto rūpaṃ bhaviṣyati, kuto vedanā kutaḥ saṃjñā kutaḥ saṃskārāḥ, kuto vijñānam iti bhaviṣyati, kutaḥ skandhadhātvāyatanāni kutaḥ pratītyasamutpādaḥ kutaḥ pratītyasamutpannadharmāḥ kutaḥ pratītyasamutpādāṅgāni bhaviṣyanty, asatām eṣāṃ dharmāṇāṃ kutaḥ pañcagatikaḥ saṃsāro bhaviṣyati, yataḥ sattvāḥ parimocayitavyāḥ syur yasmāt tarhi śāriputra ime dharmā īdṛśāḥ svabhāvaśūnyās tad bodhisattvo mahāsattvaḥ pūrvakāṇāṃ buddhānāṃ bhagavatām antikāc chrutvānuttarāyāṃ samyaksaṃbodhau saṃprasthito, na cātra kaścid dharmasvabhāvo yam upalabhate yo vā śakyo 'dhimoktuṃ, yatra bālapṛthagjanā abhiniviṣṭā anyatra viparyāse, tad bodhisattvo mahāsattvaḥ saṃnāhaṃ saṃnahyate yena saṃnāhena saṃnahya na pratyudāvartate 'nuttarāyāṃ samyaksaṃbodhau, mayā nābhisaṃboddhavyānuttarā samyaksaṃbodhir, abhisaṃbodhavyaivānuttarā samyaksaṃbodhir, abhisaṃbudhya ca dharmeṇārthaṃ kariṣyāmi, yenārthena sattvān viparyāsāt parimocayiṣyāmi, tadyathāpi nāma śāriputra māyākāranirmitaḥ puruṣo bahūni prāṇikoṭiniyutaśatasahasrāṇy abhinirmimīte, abhinirmāya prabhūtena khādanīyabhojanīyasvādanīyena saṃtarpyayet, saṃtarpyaivam udānam udānayed bahu me puṇyaṃ prasūtam iti. tat kiṃ manyase? śāriputrāpi nu tatra kaścid bhojito vā saṃtarpito vā bhavet. śāriputra āha: no bhagavan. bhagavān āha: evam eva śāriputra bodhisattvo mahāsattvaḥ prathamacittotpādam upādāya ṣaṭsu pāramitāsu caran caturṣu dhyāneṣu caturṣv apramāṇeṣv ārūpyasamāpattiṣu caturṣu smṛtyupasthāneṣu caturṣu samyakprahāṇeṣv ṛddhipādeṣu pañcendriyeṣu pañcasu baleṣu saptasu bodhyaṅgeṣu āryāṣṭāṅge mārge sarvaśūnyatāsu śūnyatānimittāpraṇihiteṣv aṣṭasu vimokṣamukheṣu navasv anupūrvavihārasamāpattiṣu pañcasv abhijñāsu sarvasamādhiṣu sarvadhāraṇīmukheṣu daśasu tathāgatabaleṣu daśasu bodhisattvabhūmiṣu caturṣu vaiśāradyeṣu catasṛṣu pratisaṃvitsu (psp_6-8:112) aṣṭādaśasv āveṇikabuddhadharmeṣu mahāmaitryāṃ mahākaruṇāyāñ caran bodhimārgāṃ ca paripūrayati buddhakṣetraṃ ca pariśodhayati, sattvāṃś ca paripācayati na ca kañcit sattvam upalabhate yam upalabhya vinayet. iti sattvaparipākaniveśanakarma atha khalv āyuṣmān subhūtir bhagavantam etad avocat: katamo bhagavan bodhisattvasya mahāsattvasya bodhimārgo yatra bodhisattvena mahāsattvena caratā sattvāḥ paripācayitavyāḥ, buddhakṣetraṃ ca pariśodhayitavyam? evam ukte bhagavān āyuṣmantaṃ subhūtim etad avocat: iha subhūte bodhisattvo mahāsattvaḥ prathamacittotpādam upādāya dānapāramitāyāṃ caran śīlapāramitāyāṃ caran kṣāntipāramitāyāṃ caran vīryapāramitāyāṃ caran dhyānapāramitāyāṃ caran prajñāpāramitāyāṃ caran, adhyātmaśūnyatāyāṃ caran bahirdhāśūnyatāyāṃ caran adhyātmabahirdhāśūnyatāyāṃ caran yāvad abhāvasvabhāvaśūnyatāyāṃ caran, smṛtyupathānasamyakprahāṇarddhipādendriyabalabodhyaṅgamārgeṣu carann āryasatyāpramāṇadhyānārūpyavimokṣasamādhisamāpattidhāraṇīmukheṣu caran śūnyatānimittāpraṇihitābhijñāsu caran daśabalavaiśāradyapratisaṃvidāveṇikabuddhadharmeṣu caran sattvān paripācayati buddhakṣetraṃ ca pariśodhayati. subhūtir āha: kathaṃ bhagavan bodhisattvo mahāsattvo dānapāramitāyāṃ caran sattvān paripācayati? bhagavān āha: iha subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran dānaṃ dadāti sattvebhyo dānaṃ datvā evam avavadati, iha kulaputrā mā dānam āgrahaṇato grahīṣyatha, mā dānāgrahaṇagṛhītenātmabhāvam abhinivartayiṣyatha, yenātmabhāvenābhinivartitena bahūni duṣkhāni pratyanubhaviṣyatha, neha kulaputrā paramārthena dānaṃ na dānapatir na pratigrāhakaḥ, sarva ete trayo dharmāḥ śūnyā, na ca prakṛtiśūnyā dharmān gṛhṇanty agrāhyā śūnyatā. evaṃ khalu subhūte bodhisattvo mahāsattvo dānapāramitāyāṃ caran sattvebhyo dānaṃ dadāti, na cātra dānam upalabhate na dānapatiṃ na pratigrāhakam anupalaṃbhapāramitaiṣā (psp_6-8:113) yad uta dānapāramitā, sa dānadātṛpratigrāhakān anupalaṃbhamānaḥ sattvān srotaāpattiphale niyojayati, sakṛdāgāmiphale niyojayaty anāgāmiphale niyoyati, arhattve niyojayati, pratyekāyāṃ bodhau niyojayati, anuttarāyāṃ samyaksaṃbodhau niyojayati. evaṃ khalu subhūte bodhisattvo mahāsattvo dānapāramitāyāṃ caran sattvān paripācayati, sa ātmanā ca dānaṃ dadāti, parāṃś ca dāne samādāpayati, dānasya ca varṇaṃ bhāṣate ye 'pi cānye dānaṃ dadāti, teṣāṃ ca varṇavādī bhavati samanujñaḥ, tad bodhisattvo mahāsattva evaṃrūpaṃ dānaṃ datvā kṣatriyamahāśālakulānāṃ vā sahavratāyopapadyate, brāhmaṇamahāśālakulānāṃ vā sahavratāyopapadyate, gṛhapatimahāśālakulānāṃ vā sahavratāyopapadyate, koṭṭarājo vā bhavati, cakravartirājyaṃ vā pratilabhate, sa tatra sattvāṃś caturbhiḥ saṃgrahavastubhiḥ saṃgṛhṇāti, katamaiś caturbhir? dānena priyavadyatayā, arthacaryayā samānārthatayā ca. evaṃ tān sattvān dānena saṃgṛhyānupūrveṇa śīle kṣāntau vīrye dhyāne prajñāyāṃ pratiṣṭhāpayati, caturṣu dhyāneṣu caturṣv apramāṇeṣu catasṛṣv ārūpyasamāpattiṣu caturṣu smṛtyupasthāneṣu caturṣu samyakprahāṇeṣu caturṣv ṛddhipādeṣu pañcasv indriyeṣu pañcasu baleṣu saptabodhyaṅgeṣv āryāṣṭāṅgeṣu mārgeṣu pratiṣṭhāpayati, śūnyatānimittāpraṇihiteṣu samyakniyāmam avakrāmayati, srotaāpattiphalaṃ sakṛdāgāmiphalam anāgāmiphalam arhattvam anuprāpayati, pratyekāṃ bodhim anuprāpayaty anuttarāyāṃ samyaksaṃbodhau samādāpayati, haṃho puruṣā abhisaṃbuddhyadhvam anuttarāṃ samyaksaṃbodhiṃ, tatra na kaścid dharmaḥ svabhāvena saṃvidyate, yatra sattvā anyatra viparyāsena nāvabudhyante, tasmāt sarvaviparyāsān mā grahīṣyatha, ātmānaṃ mocayatha saṃsārāt, parāṃś ca mocayiṣyatha, evaṃ yūyam ātmanaś ca mahāntam arthaṃ kariṣyatha, parāṃś ca mahaty arthe niyojayiṣyatha. evaṃ khalu subhūte bodhisattvena mahāsattvena dānapāramitāyāṃ caritavyaṃ, yathā caran prathamacittotpādam upādāya na jātu durgatiṃ patati, na jātu cakravartirājyan na kārayati. tat kasya hetoḥ? yādṛśaṃ hi vījaṃ tādṛśaṃ phalaṃ bhavati, tasya cakravartino yadā yācanakā āgacchanti tadā tasya cakravartino rājña evaṃ bhavati, yeṣāṃ mayā kṛtaśaś cakravartiphalaṃ parigṛhītaṃ nānyatra sattvānām (psp_6-8:114) arthāya, tad etad yuṣmākam eva dattaṃ bhavatu, tasmd atra na mayānena cakravartirājyenārthaḥ prāg evānye nānyatra sattvānām arthāya saṃsāra upāttaḥ sa karuṇāyamāno mahākaruṇāṃ paripūrayati, yāvan mahākaruṇāṃ paripūrayitvā sattvānām arthaṃ karoti, te ca sattvā nopalabhyante ye pariniṣpannāḥ syur ity anyatra saṃjñānām asaṃketaṃ vyavahāra iti, sa ca vyavahāraḥ pratiśrutkopamo 'pravyāhāro veditavyaḥ. evaṃ khalu subhūte bodhisattvena mahāsattvena dānapāramitāyāṃ caritavyaṃ, yathā carato na kiṃcit sattvānām antike 'parityakṣaṃ bhavati, antaśa ātmamāṃsāny api, prāg eva bāhyāny upakaraṇāni, yair upakaraṇaiḥ sattvāḥ saṃsārāt parimocayitavyāḥ, tāni punaḥ katamāny upakaraṇāni yad uta dānapāramitopakaraṇaṃ, śīlapāramitopakaraṇaṃ kṣāntipāramitopakaraṇaṃ vīryapāramitopakaraṇaṃ dhyānapāramitopakaraṇaṃ prajñāpāramitopakaraṇam, adhyātmaśūnyatopakaraṇaṃ bahirdhāśunyatopakaraṇam, adhyātmabahirdhāśūnyatopakaraṇaṃ yāvad abhāvasvabhāvaśūnyatopakaraṇaṃ, smṛtyupasthānasamyakprahāṇarddhipādendriyabalabodhyaṅgamārgā upakaraṇam āryasatyāpramāṇadhyānārūpyavimokṣasamādhisamāpattidhāraṇīmukhāny upakaraṇaṃ śūnyatānimittāpraṇihitābhijñādaśabalavaiśāradyapratisaṃvidāveṇikabuddhadharmā upakaraṇam, imāni tāny upakaraṇāni yair upakaraṇair upagṛhītāḥ sattvāḥ saṃsārāt parimokṣyante. punar aparaṃ subhūte bodhisattvo mahāsattvo dānapāramitāyāṃ sthitvā sarvasyā dānaṃ dadad evaṃ vācaṃ bhāṣet, ahaṃ bho yūyaṃ kulaputrāḥ śīlaṃ rakṣatāhaṃ yuṣmākam avaikalyaṃ kariṣyāmy annena vā pānena vā vastreṇa vā śayanāsanair vā yānair vā hiraṇyasuvarṇamanimuktāvajravaiḍūryaśaṅkhaśilāpravāḍair vā, puṣpadhūpagandhamālyavilepanacūrṇacīvarair vā, glānapratyayabhaiṣajyapariṣkārair vā yāvad anyatarair vā mānuṣyakaiḥ pariṣkāropakaraṇair, yena yūyaṃ vaikalpena dauḥśīlyaṃ kurutha, tad ahaṃ yuṣmākam avaikalyaṃ kariṣyāmy annādinā vā saptabhir vā ratnair, yad vākāṅkṣatha tat sarvaṃ pariprāpayiṣyāmi, tad yūyaṃ saṃvaraśīle sthitvānupūrveṇa duṣkhasyāntaṃ kariṣyatha tribhir yānaiḥ śrāvakayānena vā pratyekabuddhayānena vā (psp_6-8:115) mahāyānena vā. kathañ ca subhūte bodhisattvo mahāsattvo dānapāramitāyāṃ sthitvā sattvān kṣāntisauratye niyojayati, iha subhūte bodhisattvo mahāsattvaḥ sattvā ye kupyanti vā vyāpadyante vā teṣāṃ sattvānām evaṃ vācaṃ bhāṣeta, kena yūyaṃ kāraṇena kulaputrā vyāpadyadhve doṣam utpādayatha? tad ahaṃ yūṣmākaṃ sarvaṃ pariprāpayiṣyāmi, yasyārthena kupyatha vyāpadyatha tat mamāntikād gṛhṇītha, tena bhagavatām avaikalyaṃ kariṣyāmy annena vā pānena vā vastreṇa vā śayanāsanair vā puṣpadhūpagandhamālyavilepanacūrṇair vā hiraṇyasuvarṇarajataśaṅkhaśilāpravālair vā vividhair vā maṇiratnair vā yāvad anyatarānyatarair vā mānuṣyopakaraṇapariṣkārair yena yūyaṃ na kupyatha vyāpadyadhve. tad bodhisattvo mahāsattvo dānapāramitāyāṃ sthitvā sattvān kṣāntisauratye niyojayati, naivātra kaścid bhāvo 'sti yaḥ bhāvo yena yuṣmākaṃ krodha upajāyata abhūtasaṃkalpa eṣa krodho naitasya kiṃcid vastv asti yasya yūyaṃ vastunaḥ kṛtaśo 'bhisajjatha kupyatha vyāpadyadhve 'bhiṣajya kupitvā vyāpadya daṇḍena vā śastreṇa vā praharathānyamanyaṃ vā jīvitād vyaparopayatha, tad yūyam asadbhūtasaṃkalpitakṣubhitā narakaṃ vā prapatiṣyatha tiryagyoniṃ vā yamalokaṃ vā prapatiṣyatha, yā apy anyāḥ kāścid gatayas tāsu ca duḥkhāṃ vedanāṃ vedayiṣyatha, haṃbho puruṣā māvastukānāṃ dharmāṇāṃ kṛtaśaḥ tat karma parigṛhṇīta yena parigṛhītena manuṣyapratilābho na bhaviṣyati, prāg eva buddhotpādo durlabhaḥ. sa khalu punar bho puruṣo durlabho buddhotpādo durlabho manuṣyalābho durlabhaḥ kṣaṇasaṃpad durlabhaḥ saṃsārāṃ mokṣaḥ, mā imaṃ kṣaṇaṃ virāgayiṣyatha mā vicikitsā bhaviṣyatha kṣaṇaprāptāḥ. tato bodhisattvo mahāsattva ātmanā ca kṣāntyā saṃpādayāti, parāṃś ca kṣāntisauratye niyojayati, kṣānteś ca varṇaṃ bhāṣate, ye 'pi cānye kṣāntiṃ bhāvayanti teṣām api varṇavādī bhavati samanujñaḥ, tatas tān sattvān kṣāntyāṃ niyojayitvā kṣāntyāṃ sthāpayitvānupūrveṇa tribhir yānaiḥ (psp_6-8:116) parinirvāpayati śrāvakayānena vā pratyekabuddhayānena vā mahāyānena vā. evaṃ khalu subhūte bodhisattvo mahāsattvo dānapāramitāyāṃ sthitvā kṣāntisauratye sattvān niyojayati. kathaṃ ca subhūte bodhisattvo mahāsattvo dānapāramitāyāṃ caran, sattvāṃ vīryapāramitāyāṃ niyojayati, iha subhūte bodhisattvo mahāsattvaḥ sattvān kuśīdān hīnavīryān alasān viditvā evam avavadati, kasya yūyaṃ kṛtaśaḥ kauśīdyam āpadyadhve? ta evam avocat, pratyayavaikalyena, tad bodhisattvo mahāsattvo dānapāramitāyāñ caran tān sattvān etad avocat, hambho puruṣā ahaṃ bhavatāṃ sarvapratyayān upasaṃhariṣyāmi, yadi vā dānaṃ yadi vā śīlaṃ yadi vā kṣāntiṃ yadi vā yair ākārair yair liṅgair vīryam ārabhedhvaṃ tān bhavatām upasaṃhariṣyāmi, tatas te sattvā bodhisattvasya mahāsattvasya upakaraṇair vīryam ārabhante kāyikaṃ vā caitasikaṃ vā, tena kāyikena vā caitasikena vā vīryeṇa sarvān kuśalān dharmān paripūrayanti, yaiḥ kuśalair dharmair āryān anāsravān dharmān bhāvayanti, yān bhāvayamānā srotaāpattiphalaṃ prāpsyanti sakṛdāgāmiphalam anāgāmiphalam arhattvaṃ prāpsyanti, pratyekāṃ bodhiṃ prāpsyanty anuttarāṃ samyaksaṃbodhim abhisaṃbhotsyante. evaṃ khalu subhūte bodhisattvo mahāsattvo dānapāramitāyāṃ caran vīryapāramitāyāṃ sattvān niyojayati. kathañ ca subhūte bodhisattvo mahāsattvo dānapāramitāyāṃ caran dhyānapāramitāyāṃ sattvān avavadatīha subhūte bodhisattvo mahāsattvaḥ sattvān evam avavadati, kim idaṃ bhoḥ sattvā yūyaṃ dhyānan na samāpadyadhve? tam evam āhuḥ, pratyayavaikalyeneti, tān bodhisattvo mahāsattva etad avocat, haṃbho purusā ahaṃ tān pratyayān upasaṃhariṣyāmi, yaiḥ pratyayair na vitarkān vitarkayiṣyatha, idam iti vā bahirdhety adhyātmeti vādhyātmabahirdheti, tad bodhisattvo mahāsattvas teṣāṃ sattvānāṃ tān pratyayān upasaṃharati yaiḥ pratyayair upasaṃhṛtair na vitarkayanti tatas te sattvā vitarkeṣu cchinneṣu prathamaṃ dhyānaṃ samāpadyante, dvitīyaṃ dhyānaṃ samāpadyante, tṛtīyaṃ dhyānaṃ samāpadyante, caturthaṃ dhyānaṃ samāpadyante, maitrīkaruṇāmuditopekṣāḥ samāpadyante, te tair dhyānais taiś cāpramāṇair yāvad (psp_6-8:117) aṣṭāṅgamārgaṃ bhāvayamāṇāṃ tribhir yānaiḥ parinirvanti, tatrāpare bodhimārgāṃ na parihīyante yāvad anuttarāyāḥ samyaksaṃbodheḥ. evaṃ khalu subhūte bodhisattvo mahāsattvo dānapāramitāyāṃ caran dhyānapāramitāyāṃ sattvān evam avavadati. kathaṃ ca subhūte bodhisattvo mahāsattvo dānapāramitāyāṃ caran sattvān prajñāpāramitayā parigṛhṇāti, iha subhūte bodhisattvo mahāsattvo dānapāramitāyāṃ caran sattvān evam avavadati, kim idaṃ bhoḥ sattvā yūyaṃ prajñāpāramitān na bhāvayatha? ta evam avocat, pratyayavaikalyeneti, tān bodhisattvo mahāsattvaḥ sattvān evam avavadati, mamopari pūrayam upakaraṇaṃ gṛhṇīta mamopary upakaraṇaṃ gṛhītvā dānaṃ dadata, śīlaṃ rakṣata kṣāntyā saṃpādayata vīryam ārabhadhvaṃ dhyānaṃ saṃpādayadhvam, imān ākārān paripūryaiva mīmāṃsayata, asti kaścid yaḥ prajñāparamitābhāvanāyām upalabhyate? ātmā vā sattvo vā jivo vā jantur vā poṣo vā puruṣo vā pudgalo vā manujo vā mānavo vā kārako vā vedako vā jānako vā paśyako vā kāmadhātur vā rūpadhātur vā ārūpyadhātur vā ṣaṭpārāmitā vā sarvaśūnyatā vā saptatriṃśadbodhipakṣyā vā dharmā āryasatyāpramāṇadhyānārūpyasamāpattayo vā śūnyatānimittāpraṇihitāni vāṣṭavimokṣā vā navānupūrvavihārasamāpattayo vā daśabalavaiśāradyapratisaṃvidāveṇikabuddhadharmā vā srotaāpattiphalaṃ vā sakṛdāgāmiphalaṃ vānāgāmiphalaṃ vārhattvaṃ vā pratyekabodhir vā yāvad anuttarā vā samyaksaṃbodhiḥ, tad bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran na kañcid dharmam upalabhate yam upalabhyābhiniviśeta so 'nabhiniveśamāno na kasyacid dharmasya utpādaṃ vā nirodhaṃ vā saṃkleśaṃ vā vyavadānaṃ vā samanupaśyaty asamanupaśyan na kalpayaty ayaṃ nairayiko 'yaṃ tiryagyoniko 'yaṃ yāmalaukiko 'yam asuro 'yaṃ devo 'yaṃ manuṣyo 'yam amanuṣyaḥ, ayaṃ śīlavān ayaṃ duḥśīlo ayaṃ srotaāpanno 'yaṃ sakṛdāgāmy ayam anāgāmy ayam arhann ayaṃ pratyekabuddho 'yaṃ bodhisattvo 'yaṃ tathāgato 'rhan samyaksaṃbuddhaḥ. evaṃ khalu subhūte bodhisattvo mahāsattvo dānapāramitāyāṃ caran sattvān prajñāpāramitāyāṃ parigṛhṇāti. (psp_6-8:118) kathaṃ ca subhūte bodhisattvo mahāsattvo dānapāramitāyāṃ sthitvā śīlapāramitāyāṃ sthitvā kṣāntipāramitāyāṃ sthitvā vīryapāramitāyāṃ sthitvā dhyānapāramitāyāṃ sthitvā prajñāpāramitāyāṃ sthitvā yāvat saptatriṃśad bodhipakṣyair dharmaiḥ sattvān parigṛhṇāti, iha subhūte bodhisattvo mahāsattvaḥ sattvānām upakaraṇam upanāmayati yair upakaraṇair upagṛhītāḥ sattvāś catvāri smṛtyupasthānāni bhāvayanti, catvāri samyakprahāṇāni catura ṛddhipādān pañcendriyāṇi pañcabalāni saptabodhyaṅgāny āryāṣṭāṅgamārgaṃ bhāvayanti, yena mārgeṇa bhāvitena yāvat saṃsārāt parimucyante. evaṃ khalu subhūte bodhisattvo mahāsattvaḥ saptatriṃśadbodhipakṣyair dharmaiḥ sattvān parigṛhṇāti. punar aparaṃ subhūte bodhisattvo mahāsattvo dānapāramitāyāṃ sthitvā evaṃ sattvān paripācayati, ete yūyaṃ bhoḥ kulaputrā mamāntikād annaṃ pānaṃ yānaṃ vastrāṃ mālyaṃ gandhaṃ vilepanaṃ puṣpaṃ dhūpaṃ cūrṇaṃ yāvat sarvān mānuṣyakopakaraṇapariṣkārān gṛhītvā saptabhiś ca ratnaiḥ sattvān anugṛhṇīdhvaṃ, tad bhavatāṃ bhaviṣyati dīrgharātram arthāya hitāya sukhāya, mā caiva cintayiṣyatha, asyaiṣo 'rtho nāsmākam iti, yad bhavatā dīrgharātram eṣo 'rthaḥ sattvānāṃ kṛtaśa upārjitas tad yuṣmākam evaiṣa santaka ity evaṃ gṛhītvā sattvebhyo dānaṃ dadadhvaṃ, tena ca dānena śīle niyojayadhvaṃ kṣāntyā niyojayadhvaṃ vīrye niyojayadhvaṃ dhyāne niyojayadhvaṃ prajñāyāṃ niyojayadhvaṃ saptatriṃśadbodhipakṣyeṣu dharmeṣu niyojayadhvaṃ āryasatyāpramāṇadhyānārūpyavimokṣasamādhisamāpattidhāraṇīmukheṣu niyojayadhvaṃ, śūnyatānimittāpraṇihiteṣu niyojayadhvaṃ, mā caitāvatā tuṣṭim āpadyadhvaṃ, yāvad anuttareṣv āryeṣv anāsraveṣu dharmeṣu pratiṣṭhāpayadhvaṃ srotaāpattiphale sakṛdāgāmiphale 'nāgāmiphale 'rhattve pratyekabodhāv anuttarāyāṃ samyaksaṃbodhau pratiṣṭhāpayadhvam. evaṃ khalu subhūte bodhisattvena mahāsattvena prajñāpāramitāyāṃ caratā sattvāḥ paripācayitavyāḥ, yathā paripācitās tribhyo pāpebhyo mucyante, yāvat sarvasmād eva saṃsārāt parimucyante. punar aparaṃ subhūte bodhisattvo mahāsattvaḥ śīlapāramitāyāṃ sthitvā kṣāntipāramitāyāṃ sthitvā vīryapāramitāyāṃ sthitvā dhyānapāramitāyāṃ sthitvā prajñāpāramitāyāṃ sthitvā sattvān paripācayati, ete (psp_6-8:119) yūyaṃ bhoḥ sattvā teṣāṃ pratyayānām asatāṃ dauḥśīlyam āpadyatha vyāpādaṃ kauśīdyaṃ vikṣepaṃ dauṣprajñam āpadyadhve tān pratyayān yuṣmākam upasaṃhariṣyāmi, annaṃ vā pānaṃ vā vastraṃ vā śayanāsanaṃ vā yāvat sarvān mānuṣyakopakaraṇapariṣkārān sa tān sattvāṃs tathārūpeṇānugraheṇānugṛhṇāti yathārūpeṇānugrahenānugṛhītāḥ samān daśakuśalān karmapathān samādāya vartante, akhaṇḍe 'cchidre 'śabale 'kalmāṣe 'parāmṛṣṭe saṃvaraśīle sthitvā ṣaṭsu pāramitāsu sarvaśūnyatāsu śūnyatānimittāpraṇihiteṣu saptatriṃśadbodhipakṣyeṣu dharmeṣu sthitvā sarvākārajñatām anuprāpnuvanti. atha khalv āyuṣmataḥ subhūter etad abhavat: katamo bodhisattvasya mahāsattvasya bodhimārgo yatra sthitvā bodhisattvena mahāsattvena idṛśāḥ saṃnāhāḥ saṃnaddhavyāḥ? atha khalu bhagavān āyuṣmataḥ subhūteś cetasaiva caitaḥ parivitarkam ājñāyāyuṣmantaṃ subhūtim etad avocat: ṣaṭ pāramitāḥ subhūte bodhisattvasya mahāsattvasya bodhimārgaḥ, saptatriṃśad bodhipakṣyā dharmā bodhisattvasya mahāsattvasya bodhimārgaḥ, sarvaśūnyatā aṣṭavimokṣā navānupūrvavihārasamāpattaya āryasatyāpramāṇadhyānārūpyasamāpattayaḥ sarvadhāraṇīmukhāni śūnyatānimittāpraṇihitābhijñādaśabodhisattvabhūmayo daśatathāgatabalāni catvāri vaiśāradyāni catasraḥ pratisaṃvido 'ṣṭādaśāveṇikabuddhadharmā bodhisattvasya mahāsattvasya bodhimārgaḥ. api tu khalu subhūte sarvadharmā api bodhisattvasya mahāsattvasya bodhimārgaḥ, tat kiṃ manyase? subhūte asti sa kaścid dharmo yatra bodhisattvena mahāsattvena na śikṣitavyaṃ yatrāśikṣitvānuttarāṃ samyaksaṃbodhim abhisaṃbhotsyate. nāsti subhūte kaścid dharmo yatra bodhisattvena mahāsattvenāśikṣitavyam aśikṣitvā yatra bodhisattvo mahāsattvo na śaknoti sarvākārajñatām anuprāptum. atha khalv āyuṣmān subhūtir bhagavantam etad avocat: yadi bhagavan sarvadharmāḥ śūnyāḥ, kathaṃ bodhisattvo mahāsattvaḥ sarvadharmeṣu śikṣiṣyate? na tu bhagavann aprapañcan na prapañcayati, iyanta iti vā neyanta iti vā, ayaṃ dharmo laukiko vā lokottaro vā sāsrāvo vā anāsravo (psp_6-8:120) vā saṃskṛto vāsaṃskṛto vā pṛthagjanadharmo vārhaddharmo vā pratyekabuddhadharmo vā buddhadharmo vā. evam ukte bhagavān āyuṣmantaṃ subhūtim etad avocat: evam etat subhūte evam etat sarvadharmāḥ śūnyā, yadi punaḥ subhūte sarvadharmāḥ śūnyā nābhaviṣyan na bodhisattvo mahāsattvo 'nuttarāṃ samyaksaṃbodhim abhisaṃbhotsyate, yasmāt subhūte sarvadharmāḥ śūnyās tad bodhisattvo mahāsattvo 'nuttarāṃ samyaksaṃbodhim abhisaṃbhotsyate, api tu khalu subhūte yad evaṃ vadasi, yadi sarvadharmāḥ śūnyāḥ, kathaṃ bodhisattvo mahāsattvo dharmanānātvaṃ karoti, iyanta iti vā neyanta iti vā, ayaṃ dharmo laukiko vā lokottaro vā sāsravo vā anāsravo vā saṃskṛto vāsaṃskṛto vā pṛthagjanadharmo vārhaddharmo vā pratyekabuddhadharmo vā buddhadharmo veti. kiṃ punaḥ subhūte ete sattvā evaṃ jānanti sarvadharmāḥ śūnyā iti yadi jānīyur naimāṃ bodhisattvā mahāsattvāḥ sarvadharmeṣu śikṣitvā sarvākārajñatām anuprāpnuyāt, yasmāt tarhi subhūte na jānanti sarvadharmāḥ śūnyā iti, tasmād bodhisattvo mahāsattvo 'nuttarāṃ samyaksaṃbodhim abhisaṃbuddhya sarvadharmāṇāṃ vyavasthānaṃ kṛtvā sattvānāṃ dharmaṃ deśayati. iti bodhisattvamārganiveśanakarma tatra bodhisattvena mahāsattvena bodhimārge caratā prathamam evam upaparīkṣitavyaṃ, nātra kaścid dharmo yaḥ svena bhāvenopalabhyate 'nyatrābhisaṃskāreṇa, tatra khalu dharmāṇāṃ svabhāvam upaparīkṣeyam aham upaparīkṣamāṇo na kvacid dharme 'bhiniveśeya yadi vā pāramitāsu yadi vā śūnyatāsu yadi vā saptatriṃśatsu bodhipakṣyeṣu dharmeṣu yadi vā srotāapattiphale yadi vā sakṛdāgāmiphale yadi vānāgāmiphale yadi vārhattve yadi vā pratyekabodhau yadi vānuttarāyāṃ samyaksaṃbodhau. tat kasya hetoḥ? tathā hi svabhāvena sarvadharmāḥ śūnyā na hi śūnyatā śūnyatāyām abhiniviśate, śūnyataiva tāvan nopalabhyate prāg eva (psp_6-8:121) śūnyatāyām abhinivekṣyate. evaṃ khalu subhūte bodhisattvo mahāsattvo 'nabhiniviṣṭaḥ sarvadharmeṣu viharati, atra śikṣāyāṃ sthitvā sattvān avalokayati, kutreme sattvāś caranty asaṃgrahe tad bodhisattvasya mahāsattvasya evaṃ bhavati, sumocanā bateme sattvā asaṃgrahāt, tatra bodhisattvo mahāsattva upāyakauśalyena prajñāpāramitāyāṃ sthitvā evam avavadati, ete yūyaṃ bhoḥ sattvā dānaṃ dadata tato yuṣmākam avaikalyaṃ bhaviṣyati bhogeṣu, teṣu ca bhogeṣu mā maṃsyadhvaṃ na tatra kiṃcit sāram asti. evaṃ śīle 'vavadati tena ca śīlena mā maṃsyadhvaṃ na tatra kiṃcit sāram asti. evaṃ kṣāntisauratye 'vavadati tayā ca kṣāntyā mā maṃsyadhvaṃ na tatra kiṃcit sāram asti. evaṃ vīrye 'vavadati mā ca tena vīryeṇa maṃsyadhvaṃ na tatra kiṃcit sāram asti. evaṃ dhyāne 'vavadati tena ca dhyānena mā maṃsyadhvaṃ na tatra kiṃcit sāram asti. evaṃ prajñāpāramitāyām avavadati tayā ca prajñayā mā maṃsyādhvaṃ na tatra kiṃcit sāram asti. evaṃ srotaāpattiphale 'vavadati tena ca srotaāpattiphalena mā maṃsyadhvaṃ na tatra kiṃcit sāram asti. evaṃ sakṛdāgāmiphale 'nāgāmiphale, evam arhattve 'vavadati tena cārhattvena mā maṃsyadhvaṃ na tatra kiṃcit sāram asti. evaṃ pratyekabodhāv avavadati tayā ca pratyekabodhyā mā maṃsyadhvam. evaṃ buddhadharmeṣv avavadati taiś ca buddhadharmair mā maṃsyadhvaṃ na teṣu kiṃcit sāram asti. sa evam avavadan bodhimārge carati, na kvacid dharme 'bhiniviśate. tat kasya hetoḥ? anabhiniviṣṭāś ca sarvadharmās tathā hy eṣāṃ svabhāvo nāsti ye nābhiniviśeta śūnyatāsvabhāvatām upādāya. tat subhūte bodhisattvo mahāsattvo mārge caran na kvacit pratiṣṭhate so 'pratiṣṭhānayogena dānapāramitāyāṃ carati tatra ca na pratiṣṭhate, śīlapāramitāyāṃ carati tatra ca na pratiṣṭhate, kṣāntipāramitāyāṃ carati tatra ca na pratiṣṭhate, vīryapāramitāyāṃ carati tatra ca na pratiṣṭhate, dhyānapāramitāyāṃ carati tatra ca na pratiṣṭhate, prajñāpāramitāyāṃ carati tatra ca na pratiṣṭhate, sa prathamaṃ dhyānaṃ samāpadyate tatra ca na pratiṣṭhate. tat kasya hetoḥ? tathā hi dhyānaṃ svabhāvena śūnyaṃ yad api samāpadyate tad api śūnyaṃ yair ākāraiḥ samāpadyate te 'py ākārāḥ śūnyāḥ, evaṃ (psp_6-8:122) dvitīyaṃ dhyānaṃ samāpadyate, evaṃ tṛtīyaṃ dhyānaṃ samapadyate, evaṃ caturthaṃ dhyānaṃ samāpadyate, evaṃ maitrīkaruṇāmuditopekṣā evam ākāśānantyāyatanaṃ vijñānānantyāyatanam ākiṃcanyāyatanaṃ naivasaṃjñānāsaṃjñāyatanaṃ samāpadyate, evam aṣṭavimokṣān navānupūrvavihārasamāpattīr, evaṃ śūnyatānimittāpraṇihitāni samāpadyate, srotaāpattiphalaṃ ca pratilabhate na ca tatra pratiṣṭhate, sakṛdāgāmiphalaṃ ca pratilabhate na ca tatra pratiṣṭhate, anāgāmiphalaṃ ca pratilabhate na ca tatra pratiṣṭhate, 'rhattvaṃ ca pratilabhate na ca tatra pratiṣṭhate, pratyekabuddhabhūmiñ ca pratilabhate na ca tatra pratiṣṭhate. subhūtir āha: kena kāraṇena bhagavan bodhisattvo mahāsattvo na pratiṣṭhate? bhagavān āha: dvābhyāṃ kāraṇābhyāṃ subhūte na pratiṣṭhate. katamābhyāṃ dvābhyām? svabhāvaś ca teṣāṃ phalaṃ nāsti yatra pratiṣṭheta yena vā pratiṣṭheta yo vā pratiṣṭheta, na ca tāvanmātrakena tuṣṭim āpadyate, na ca mayā srotaāpattiphalaṃ na prāptavyaṃ prāptavyaṃ mayā srotaāpattiphalaṃ na ca tatra sthātavyam, evaṃ sakṛdāgāmiphalam anāgāmiphalaṃ, na ca mayārhattvaṃ na prāptavyaṃ prāptavyaṃ mayārhattvaṃ na ca tatra sthātavyaṃ, na ca mayā pratyekabuddhabhūmiṃ na prāptavyā prāptavyā mayā pratyekabuddhabhūmir na ca tatra sthātavyaṃ, yad aham anuttarāṃ samyaksaṃbodhim abhisaṃbhotsyati, dvābhyāṃ kāraṇābhyāṃ na pratiṣṭhate. tat kasya hetoḥ? tathā hi tena bodhisattvena mahāsattvena prathamacittotpādam upādāya nānyatra cittaṃ pratilabdham anyatrānuttarāyāḥ samyaksaṃbodheḥ. tat kasya hetoḥ? tathā hi bodhisattvo mahāsattvaḥ prathamām api bhūmim upādāya vartamāno 'nyatra na kiṃcic cittam utpādayaty anyatrānuttarāyāḥ samyaksaṃbodheḥ. evaṃ yāvad daśamīṃ bhūmim upādāya vartamāno nānyatra kiṃcic cittam utpādayaty anuttarāyāḥ samyaksaṃbodheḥ, yāvad bodhisattvanyāmam avakrānter nānyatra kiṃcic cittam utpāditam anyatrānuttarāyāḥ samyaksaṃbodher atṛptamānasaḥ. sa subhūte bodhisattvo mahāsattvo yāvad eva kāyena (psp_6-8:123) vā parākramate vācā vā manasā vā parākramate, nānyatra bodhicittāt tad bodhisattvo mahāsattvo bodhicitte sthitvāvikṣiptamānaso bodhimārgam utpādayati. atha khalv āyuṣmān subhūtir bhagavantam etad avocat: yadi bhagavan sarvadharmā anutpannāḥ kathaṃ bodhisattvo mahāsattvo bodhimārgam utpādayati? evam ukte bhagavān āyuṣmantaṃ subhūtim etad avocat: evam etat subhūte evam etat, sarvadharmā anutpannās tat punaḥ kathaṃ yenābhisaṃskurvanti, teṣāṃ sarvadharmā anutpannāḥ? evam ukte āyuṣmān subhūtir bhagavantam etad avocat: na punar bhagavann anutpādād vā tathāgatānām utpādād vā tathāgatānāṃ sthitaivaiṣāṃ dharmāṇāṃ dharmasthititā. bhagavān āha: evam etat subhūte evam etat, utpādād vā tathāgatānām anutpādād vā tathāgatānāṃ sthitaivaiṣāṃ dharmāṇāṃ dharmasthititā, ye punar imāṃ dharmasthititān na jānanti teṣām arthāya bodhisattvo mahāsattvo bodhimārgam utpādayati yena mārgeṇa sattvān mocayati saṃsārāt. iti sarvābhiniveśaprahāṇaniveśanakarma atha khalv āyuṣmān subhūtir bhagavantam etad avocat: kiṃ punar bhagavann anutpannena mārgeṇa bodhiḥ prāpyate utāho utpannena? bhagavān āha: na subhūte. subhūtir āha: kiṃ punar bhagavan nānutpannena cotpannena mārgeṇa bodhiḥ prāpyate? bhagavān āha: na subhūte. subhūtir āha: kiṃ punar bhagavan naiva nānutpannena naiva notpannena mārgeṇa bodhiḥ prāpyate? bhagavān āha: na subhūte. subhūtir āha: tat kathaṃ punar bhagavan bodhiḥ prāpyate? evam ukte bhagavān āyuṣmantaṃ subhūtim etad avocat: na subhūte mārgeṇa bodhiḥ prāpyate nāmārgeṇa, bodhir eva subhūte mārgaḥ, mārga eva bodhiḥ. (psp_6-8:124) evam ukte āyuṣman subhūtir bhagavantam etad avocat: yadi bhagavan bodhir eva mārgo mārga eva bodhir anuprāptaiva bhavati bodhisattvena mahāsattvena bodhis, tat kathaṃ tathāgato 'rhan samyaksaṃbuddho nirdiśyate? dvātriṃśanmahāpuruṣalakṣaṇair aśītyanuvyañjanair daśabhis tathāgatabalaiś caturbhir vaiśāradyaiś catasṛbhiḥ pratisaṃvidbhiś caturbhir apramāṇaiś caturbhir dhyānaiś catasṛbhir ārūpyasamāpattibhiḥ saptatriṃśadbodhipakṣyair dharmaiś caturbhir āryasatyaiḥ śūnyatānimittāpraṇihitaiḥ pañcabhir abhijñābhir aṣṭavimokṣair navabhir anupūrvavihārasamāpattibhiḥ sarvadhāraṇīmukhair daśabhir bodhisattvabhūmibhir daśabhiḥ pāramitābhir viṃśatibhiḥ śūnyatābhir aṣṭādaśabhir āveṇikabuddhadharmaiḥ. evam ukte bhagavān āyuṣmantaṃ subhūtim etad avocat: tat kiṃ manyase? subhūte buddho bodhiṃ prāpyati buddha eva bodhir eva buddhaḥ. subhūtir āha: na bhagavan. bhagavān āha: yat punaḥ subhūtir evaṃ vadaty, anuprāptaiva bhavati bodhisattvena mahāsattvena bodhir iti. iha subhūte yadā bodhisattvo mahāsattvaḥ ṣaṭpāramitāḥ paripūrya saptatriṃśadbodhipakṣyān dharmān sarvaśūnyatāś catvāry āryasatyāni śūnyatānimittāpraṇihitāni, apramāṇadhyānārūpyasamādhisamāpattīr aṣṭavimokṣān navānupūrvavihārasamāpattīḥ pañcābhijñāḥ sarvasamādhidhāraṇīmukhāni daśabodhisattvabhūmīr daśatathāgatabalāṃ vaiśāradyāni catasraḥ pratisaṃvido 'ṣṭādaśāveṇikān buddhadharmān paripūrya vajropame samādhau sthitvaikacittaksaṇasamāyuktayā prajñayānuttarāṃ samyaksaṃbodhim abhisaṃbudhyate tadā tathāgata iti nirdiśyate sarvadharmān jānīta ity ataḥ sarvadarśiṃ sarvajña ity abhidhīyate. iti samyaksaṃbodhiprāptinirveśanakarma atha khalv āyuṣmān subhūtir bhagavantam etad avocat: kathaṃ bhagavan bodhisattvo mahāsattvo buddhakṣetraṃ pariśodhayati? evam ukte bhagavān āyuṣmantaṃ subhūtim etad avocat: iha subhūte bodhisattvo mahāsattvaḥ prathamacittotpādam upādāya kāyadauḥśīlyaṃ (psp_6-8:125) vāgdauḥśīlyaṃ manodauḥsīlyam ātmanaś ca parasya ca viśodhayati yaiḥ pariśudhaiḥ buddhakṣetraṃ pariśodhayati. atha khalv āyuṣmān subhūtir bhagavantam etad avocat: katamad bhagavan kāyadauḥśīlyaṃ bodhisattvasya mahāsattvasya vāgdauḥśīlyaṃ manodauḥśīlyam? evam ukte bhagavān āyuṣmantaṃ subhūtim etad avocat: yat kāyakarmākuśalī prāṇātipāte vartate, adattādāne vartate, kāmamithyācāre vartate, idam ucyate kāyadauḥśīlyaṃ, yad vākkarmākuśalaṃ mṛṣāvāde vartate, piśunavacane vartate, pāruṣye vartate, abaddhapralāpe vartate, idam ucyate vāgdauḥśīlyaṃ, yan manaskarmākuśalam abhidhyāyāṃ vartate, vyāpāde ca vartate, mithyādṛṣṭau vartate, idam ucyate manodauḥśīlyam. punar aparaṃ subhūte yat mātsaryacittam idaṃ manodauḥśīlyaṃ bodhisattvasya mahāsattvasya yad dauḥśīlyacittaṃ kṣobhacittaṃ kauśīdyacittaṃ vikṣepacittam asamāhitacittaṃ dauṣprajñacittam idam api dauḥśīlyacittaṃ bodhisattvasya mahāsattvasya. punar aparaṃ subhūte yac chīlam apariśuddham idam apy apariśuddhaṃ dauḥśīlyacittaṃ bodhisattvasya mahāsattvasya. punar aparaṃ subhūte caturbhiḥ smṛtyupasthānair virahitaś caturbhiḥ samyakprahāṇaiḥ caturbhir ṛddhipādaiḥ pañcabhir indriyaiḥ pañcabhir balaiḥ saptabhir bodhyaṅgair āryāṣṭāṅgena mārgeṇa śūnyatāsamādhinānimittasamādhināpraṇihitasamādhinā virahita idam api dauḥśīlyacittaṃ bodhisattvasya mahāsattvasya. punar aparaṃ subhūte yac chrotaāpattiphalasākṣātkriyā tatra ca spṛhaṇā, idam api dauṣṭhulyaṃ bodhisattvasya mahāsattvasya. yat sakṛdāgāmiphalasākṣātkriyā tatra ca spṛhaṇā, idam api dauṣṭhulyaṃ bodhisattvasya mahāsattvasya. yad anāgāmiphalasākṣātkriyā tatra ca spṛhaṇā, idam api dauṣṭhulyaṃ bodhisattvasya mahāsattvasya. yad arhattvasākṣātkriyā tatra ca spṛhaṇā, idam api dauṣṭhulyaṃ bodhisattvasya mahāsattvasya. pratyekabodhisākṣātkriyā tatra ca spṛhaṇā, idam api dauṣṭhulyaṃ bodhisattvasya mahāsattvasya. (psp_6-8:126) punar aparaṃ subhūte rūpasaṃjñā dauṣṭhulyaṃ, vedanāsaṃjñā saṃjñāsaṃjñā saṃskārasaṃjñā vijñānasaṃjñā dauṣṭhulyaṃ, cakṣuḥsaṃjñā dauṣṭhulyaṃ, śrotrasaṃjñā ghrāṇasaṃjñā jihvāsaṃjñā kāyasaṃjñā manaḥsaṃjñā dauṣṭhulyaṃ, rūpasaṃjñā dauṣṭhulyaṃ, śabdasaṃjñā gandhasaṃjñā rasasaṃjñā spraṣṭavyasaṃjñā dharmasaṃjñā dauṣṭhulyaṃ, cakṣurvijñānasaṃjñā dauṣṭhulyaṃ, śrotravijñānasaṃjñā ghrāṇavijñānasaṃjñā jihvāvijñānasaṃjñā kāyavijñānasaṃjñā manovijñānasaṃjñā dauṣṭhulyaṃ, cakṣuḥsaṃsparśasaṃjñā dauṣṭhulyaṃ, śrotrasaṃsparśasaṃjñā ghrāṇasaṃsparśasaṃjñā jihvāsaṃsparśasaṃjñā kāyasaṃsparśasaṃjñā manaḥsaṃsparśasaṃjñā dauṣṭhulyaṃ, cakṣuḥsaṃsparśapratyayavedanāsaṃjñā dauṣṭhulyaṃ, śrotrasaṃsparśapratyayavedanāsaṃjñā ghrāṇasaṃsparśapratyayavedanāsaṃjñā jihvāsaṃsparśapratyayavedanāsaṃjñā kāyasaṃsparśapratyayavedanāsaṃjñā, manaḥsaṃsparśapratyayavedanāsaṃjñā dauṣṭhulyaṃ, pṛthivīdhātusaṃjñā dauṣṭhulyam, abdhātusaṃjñā tejodhātusaṃjñā, vāyudhātusaṃjñā, ākāśadhātusaṃjñā vijñānadhātusaṃjñā dauṣṭhulyaṃ, skandhasaṃjñā dauṣṭhulayaṃ, dhātusaṃjñā dauṣṭhulyam, āyatanasaṃjñā dauṣṭhulyaṃ pratītyasamutpādasaṃjñā dauṣṭhulyaṃ, pratītyasamutpannadharmasaṃjñā dauṣṭhulyaṃ, pratītyasamutpādāṅgasaṃjñā dauṣṭhulyam, avidyāsaṃjñā dauṣṭhulyaṃ, saṃskārasaṃjñā vijñānasaṃjñā nāmarūpasaṃjñā ṣaḍāyatanasaṃjñā sparśasaṃjñā vedanāsaṃjñā tṛṣṇāsaṃjñā upādānasaṃjñā bhavasaṃjñā jātisaṃjñā jarāmaraṇasaṃjñā śokaparidevaduṣkhadaurmanasyopāyāsasaṃjñā dauṣṭhulyaṃ, strīsaṃjñā puruṣasaṃjñā kāmadhātusaṃjñā rūpadhātusaṃjñā ārūpyadhātusaṃjñā dauṣṭhulyaṃ, kuśalasaṃjñā akuśalasaṃjñā laukikasaṃjñā lokottarasaṃjñā sāsravasaṃjñā anāsravasaṃjñā saṃskṛtasaṃjñā asaṃskṛtasaṃjñā dauṣṭhulyam, idaṃ kāyadauṣṭhulyaṃ vāgdauṣṭhulyaṃ manodauṣṭhulyaṃ, tad vivarjyātmanā ca dānāṃ dadāti, parāṃś ca dāne samādāpayati, annam annārthikānāṃ pānaṃ pānārthikānāṃ vastraṃ vastrārthikānāṃ yāvad anyatarānyatarān mānuṣyakān sarvopakaraṇapariṣkārān dadāti, parāṃś cānyatarānyatareṣu mānuṣyakeṣu (psp_6-8:127) sarvopakaraṇapariṣkāreṣu samādāpayati, tac ca kuśalamūlaṃ sarvasattvasādhāraṇaṃ kṛtvā buddhakṣetraṃ pariśuddhaye pariṇāmayati, ātmanā ca śīlaṃ rakṣati parāṃś ca śīle samādāpayati, ātmanā ca kṣāntyā saṃpādayati parāṃś ca kṣāntau samādāpayati, ātmanā ca vīryam ārabhate parāṃś ca vīrye samādāpayati, ātmanā ca dhyānaṃ samāpadyate parāṃś ca dhyāne samādapayati, ātmanā ca prajñāṃ bhāvayati, parāṃś ca prajñāyāṃ samādāpayati, tac ca kuśalamūlaṃ sarvasattvasādhāraṇaṃ kṛtvā buddhakṣetrapariśuddhaye pariṇāmayati, ātmanā ca trisāhasramahāsāhasraṃ lokadhātuṃ saptaratnaparipūrṇe kṛtvā triṣu ratneṣu dānaṃ dadāti tac ca kuśalamūlaṃ sarvasattvasādhāraṇaṃ karoti, tasyaivaṃ bhavaty anena kuśalamūlena me saptaratnam ayaṃ buddhakṣetraṃ bhavatu. punar aparaṃ subhūte bodhisattvo mahāsattvo divyāni vādyāni vādayati buddheṣu vā buddhacaityeṣu vā, tac ca kuśalamūlaṃ sarvasattvasādhāraṇaṃ karoti tasyaivaṃ bhavaty anena kuśalamūlena me divyāḥ śabdā manoramāḥ śrotrasukhā satatasamitaṃ vādyā bhavantu buddhakṣetre. punar aparaṃ subhūte bodhisattvo mahāsattvo divyair gandhais trisāhasramahāsāhasraṃ lokadhātuṃ paripūrayitvā buddheṣu vā buddhacaityeṣu vā dadāti, tac ca kuśalamūlaṃ sarvasattvasādhāraṇaṃ karoti, tasyaivaṃ bhavaty anena kuśalamūlena me divyā gandhā ghrāṇasukhā manoramā bhavantu buddhakṣetre. punar aparaṃ subhūte bodhisattvo mahāsattvaḥ śatarasāni bhojanāni tathāgateṣu vā dadāti, tathāgataśrāvakeṣu vā tac ca kuśalamūlaṃ sarvasattvasādhāraṇaṃ karoti, tasyaivaṃ bhavaty anena kuśalamūlena buddhakṣetre me 'nuttarāṃ samyaksaṃbodhim abhisaṃbuddhasya śrāvakasaṃghasya śatarasāni bhojanāni saṃpadyeran. punar aparaṃ subhūte bodhisattvo mahāsattvo divyāny upalepanāni dadāti, tathāgateṣu vā tathāgataśrāvakeṣu vā tathāgatacaityeṣu vā, tac ca kuśalamūlaṃ sarvasattvasādhāraṇaṃ karoti, tasyaivaṃ bhavaty anena kuśalamūlena me buddhakṣetre divyāni spraṣṭavyāni kāyasukhāni manonukūlāni (psp_6-8:128) saṃpadyerann anuttarāṃ samyaksaṃbodhim abhisaṃbuddhasya sarvasattvānām. punar aparaṃ subhūte bodhisattvo mahāsattvaḥ saṃkalpair ātmanā ca sarvasattvaiś ca sārdhaṃ pañcakāmaguṇān buddheṣu vā buddhaśrāvakeṣu vā sarvasattveṣu vopanāmayati, tac ca kuśalamūlaṃ sarvasattvasādhāraṇaṃ karoti, tasyaivaṃ bhavaty anena kuśalamūlenānuttarāṃ samyaksaṃbodhim abhisaṃbuddhasya me sarvaśrāvakasaṃghasya sarvasattvānāṃ ca manoramāḥ pañcakāmaguṇāḥ syur iti. evaṃ subhūte bodhisattvo mahāsattvo buddhakṣetraṃ pariśodhayati. punar aparaṃ subhūte bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carata evaṃ bhavati, yaṃ nūnam aham ātmanā ca prathamaṃ dhyānaṃ samāpadye sarvasattvāṃś ca prathame dhyāne niveśayeyam, evaṃ dvitīye tṛtīye dhyāne, ātmanā ca caturthaṃ dhyānaṃ samāpadye sarvasattvāṃś ca caturthe dhyāne niveśayeyam, ātmanā ca maitrīṃ bhāvayeyaṃ, sarvasattvāṃś ca maitrībhāvanāyāṃ niveśayeyam, evaṃ karuṇāmuditām ātmanā copekṣāṃ bhāvayeyaṃ sarvasattvāṃ copekṣābhāvanāyāṃ niveśayeyam, ātmanā cākāśānantyāyatanasamāpattiṃ samāpadye sarvasattvāṃś cākāśānantyāyatanasamāpattau pratiṣṭhāpayeyaṃ, vijñānānantyāyatanasamāpattim ākiñcanyāyatanasamāpattim, ātmanā ca naivasaṃjñānāsaṃjñāyatanasamāpattiṃ samāpadye sarvasattvāṃś ca naivasaṃjñānāsaṃjñāyatanasamāpattau pratiṣṭhāpayeyam, ātmanā ca smṛtyupasthānāni bhāvayeyaṃ sarvasattvāṃś ca smṛtyupasthānabhāvanāyāṃ pratiṣṭhāpayeyam, evaṃ samyakprahāṇarddhipādendriyabalabodhyaṅgāny, ātmanā cāryāṣṭāṅgamārgaṃ bhāvayeyaṃ sarvasattvāṃś cāryāṣṭāṅgamārgabhāvanāyāṃ pratiṣṭhāpayeyam, ātmanā ca śūnyatānimittāpraṇihitāni vimokṣamukhāni bhāvayeyaṃ sarvasattvāṃś ca śūnyatānimittāpraṇihitavimokṣamukhabhāvanāyāṃ pratiṣṭhāpayeyaṃ, tasya mamānuttarāṃ samyaksaṃbodhim abhisaṃbuddhasya, sarvasattvā evaṃ caturbhir dhyānair avirahitā bhāveyuś catasṛbhir ārūpyasamāpattibhir avirahitā bhāveyuś caturbhir brāhmair vihārair avirahitā bhaveyuḥ, saptatriṃśadbodhipakṣyair dharmair avirahitā (psp_6-8:129) bhaveyuḥ, śūnyatānimittāpraṇihitair vimokṣamukhair avirahitā bhaveyur ity, evaṃ khalu subhūte bodhisattvo mahāsattvo buddhakṣetraṃ pariśodhayati, sa tāvad bodhau carati yāvad ime sarvābhiprāyāḥ paripūrṇā bhavanti, sa ātmanā ca sarvakuśaladharmasamanvāgato bhavati, parāṃś ca sarvakuśaladharmasamanvāgatān karoti, tasya svabhirūpaḥ prāsādiko darśanīyo mahāpuruṣalakṣaṇavibhūṣita ātmabhāvo bhavati, ye ca tena boodhisattvena mahāsattvena sattvāḥ paripācitās teṣāṃ ca sattvānāṃ svabhirūpaḥ prāsādiko darśanīyo mahāpuruṣalakṣaṇavibhūṣita ātmabhāvo bhavati yad uta puṇyaparigrahād, evaṃ khalu subhūte bodhisattvena mahāsattvena buddhaksetraṃ pariśodhayitavyaṃ, yathā trayāṇām apāyānāṃ prajñaptir api na bhaviṣyati, sarvadṛṣṭigatānāṃ prajñaptir api na bhaviṣyati, rāgadoṣamohānāṃ prajñaptir api na bhaviṣyati, yāvad dvayasya nāmadheyam api na bhaviṣyati, anityaduṣkhānātmāśubhaprajñaptir api na bhaviṣyati, parigrāhakaprajñaptir api na bhaviṣyati, ahaṃkāramamakāraprajñaptir api na bhaviṣyati, phalavyavasthānaprajñaptir api na bhaviṣyati, anyatra śūnyatānimittāpraṇihitasya samādher ghoṣaḥ pracariṣyati, tyāgecchatāyāḥ yāvat prajñecchatāyāḥ sarveṣāṃ sattvānāṃ chandād eva vṛkṣebhyo ghoṣā niścariṣyanti vāteritebhyaḥ evaṃ sarvebhyo 'dhyātmikabāhyebhyo dharmebhyo ghoṣā niścariṣyanti, śūnyam iti vānimittam iti vāpraṇihitain iti vā śabdo niścariṣyati, anutpādānirodhānāṃ śabdo niścariṣyati, yathaiva sarvadharmāṇāṃ naiḥsvābhāvyaṃ tathāiva śabdo niścariṣyati, sarvadharmāḥ sarvadharmaiḥ śūnyā iti, yathaiteṣāṃ dharmāṇāṃ svabhāvas tathāiva śabdo niścariṣyaty utpādād vā tathāgatānām anutpādād vā tathāgatānāṃ sarvadharmāḥ sarvadharmaiḥ śūnyāḥ, yac chūnyan na tatra nimittam asti tad apraṇihitam eṣā saivaṃ rūpādharmadeśanā niścariṣyati rātrau divase vā sthitāṇāṃ vā niṣaṇṇānāṃ vā śayanānāṃ vā caṅkramatāṃ vā idṛśāḥ sarvadharmadeśanā niścariṣyanti. tatra buddhakṣetre yadāsau bodhisattvo mahāsattvo 'nuttarāṃ samyaksaṃbodhim abhisaṃbuddhaḥ syāt, tasya khalu punas tathāgatasyārhataḥ samyaksaṃbuddhasya bodhisattvasya mahāsattvasyaiva sato ye daśadiglokadhātuṣu buddhā bhagavantas tiṣṭhanti dhriyante yāpayanti, te (psp_6-8:130) sarve 'sya varṇaṃ bhāṣiṣyante, ye ca tasya varṇaṃ sattvā śroṣyanti nāmadheyaṃ vā te sarve niyatā bhaviṣyanty anuttarāyāṃ samyaksaṃbodhyau. tasya khalu punas tathāgatasyārhataḥ samyaksaṃbuddhasya dharmaṃ deśayato na kasyacit sattvasya saṃśayo bhaviṣyati, ayaṃ dharmo 'yan na dharmaḥ. tat kasya hetoḥ? yā khalu punaḥ sarvadharmāṇāṃ dharmatā na tatra kaścid adharmaḥ sarva eva sa dharmaḥ. tatra ye sattvā akuśalamūlagrastā vānavaropitakuśalamūlā vā buddheṣu vā buddhaśrāvakeṣu vā kalyāṇamitrāparigṛhītā ātmadṛṣṭim ālīyante yāvat paśyakadṛṣṭim ālīyante, anteṣu tiṣṭhanti, ucchede vā śāśvate vā, ātmanā mithyāgraheṇa gṛhītā asamyaksaṃbuddheṣu samyaksaṃbuddhasaṃjñin, samyaksaṃbuddheṣu vāsamyaksaṃbuddhasaṃjñinas te 'dharme dharma iti vadanti, te dharmaṃ pratikṣipanti te dharmaṃ pratikṣipya kāyasya bhedāt paraṃ maraṇād apāyadurgativinipātaṃ narakeṣūpapadyante, tāṃs te buddhā bhagavanto 'nuttarāṃ samyaksaṃbodhim abhisaṃbudhya sattvān saṃsāraparyāpannāṃs tataḥ pāpakadṛṣṭigatād vivecayanti vivecya niyate rāśau pratiṣṭhāpayanti. te tatra pratiṣṭhāpitā na punar apāyeṣūpapadyante. evaṃ khalu subhūte bodhisattvo mahāsattvo buddhakṣetraṃ pariśodhayati, yasya pariśuddhasya na kiṃcit sattvānāṃ vaikalyaṃ bhaviṣyati laukikeṣu vā dharmeṣu lokottareṣu vā dharmeṣu sāsraveṣu vā dharmeṣv anāsraveṣu vā dharmeṣu saṃskṛteṣu vāsaṃskṛteṣu vā dharmeṣu yāvat sarve niyatā bhaviṣyanty anuttarāyāṃ samyaksaṃbodhau. iti buddhakṣetraviśuddhiniveśanakarma atha khalv āyuṣmān subhūtir bhagavantam etad avocat: kiṃ punar bhagavan bodhisattvo mahāsattvo niyataḥ? bhagavān āha: niyataḥ subhūte bodhisattvo mahāsattvo niyataḥ. subhūtir āha: katame rāśau niyataḥ śrāvakarāśau vā pratyekabuddharāśau vā? bhagavān āha: na subhūte bodhisattvo mahāsattvaḥ śrāvakarāśau vā niyataḥ pratyekabuddharāśau vā niyato 'pi tu buddharāśau subhūte bodhisattvo mahāsattvo niyataḥ. subhūtir āha: kiṃ punar bodhisattvo mahāsattvo niyataḥ prathamacittotpādika (psp_6-8:131) utāho 'vinivartanīyo 'tha caramabhavikaḥ? bhagavān āha: na subhūte bodhisattvo mahāsattvo 'vinivartanīyo vā niyataḥ caramabhaviko vā niyato 'pi tu prathamacittotpādiko niyataḥ. subhūtir āha: kiṃ punar bhagavan bodhisattvo mahāsattvo niyato 'pāyeṣūpapatsyate? bhagavān āha: na subhūte niyataḥ patito bodhisattvo mahāsattvo 'pāyeṣūpapatsyate. tat kiṃ manyase? subhūte api tv aṣṭamako vā srotaāpanno vā sakṛdāgāmi vā anāgāmi vārhan vā pratyekabuddho vā niyato 'pāyeṣūpapatsyante. subhūtir āha: no bhagavan. bhagavān āha: evam eva subhūte bodhisattvo mahāsattvo 'pāyeṣūpapatsyate naitat sthānaṃ vidyate. tat kasya hetoḥ? tathā hi yaḥ punaḥ subhūte bodhisattvo mahāsattvaḥ prathamacittotpādam upādāya dānaṃ dadāti śīlaṃ rakṣati kṣāntiṃ saṃpādayati vīryam ārabhate dhyānaṃ samāpadyate prajñāṃ bhāvayati, maitrīṃ karuṇāṃ muditām upekṣāṃ sattveṣu bhāvayati, sarvān akuśalān dharmān prahāya tiṣṭhati, so 'pāyeṣūpapatsyate nedaṃ sthānaṃ vidyate, dīrghāyuṣkeṣu vā deveṣūpapatsyate nedaṃ sthānaṃ vidyate, yatrāpacāraḥ kuśalānāṃ dharmāṇāṃ pratyanteṣu vā janapadeṣūpatsyate nedaṃ sthānaṃ vidyate, mithyādṛṣṭikeṣu vā kuleṣūpapadyate nedaṃ sthānaṃ vidyate, tatra copapatsyate yatra na buddhaśabdo na dharmaśabdo na saṃghaśabdaḥ śruyate nedaṃ sthānaṃ vidyate, akriyādṛṣṭikeṣu vā kuleṣūpapatsyate nedaṃ sthānaṃ vidyate, api tu khalu subhūte prathamacittotpādiko bodhisattvo mahāsattvo 'nuttarāyāṃ samyaksaṃbodhau saṃprasthito 'dhyāśayena daśākuśalān karmapathān adhyāpadyeta nedaṃ sthānaṃ vidyate. evam ukte āyuṣmān subhūtir bhagavantam etad avocat: yadi bhagavan bodhisattvo mahāsattva evaṃ kuśaladharmasamanvāgato yad uta nāpratirūpeṣu sthāneṣūpapatsyate, tat kiṃ tathāgatenātmanā jātakāni nirdiṣṭāni, ime punaḥ kuśalā dharmāḥ kvagatāḥ? evam ukte bhagavān āyuṣmantaṃ subhūtim etad avocat: na punaḥ suhbūte bodhisattvo mahāsattvo 'saṃcintyatam ātmabhāvaṃ parigṛhṇāti, (psp_6-8:132) yenātmabhāvena sattvānām arthaḥ kartavyaḥ tam ātmabhāvaṃ sattvānām arthāya pratigṛhṇāti, kiṃ punaḥ subhūte 'sty etad arhataḥ pratyekabuddhasya vā upāyakauśalyaṃ yenopāyakauśalyena samanvāgatas tiryagyonāv upapannaḥ syāt. subhūtir āha: no bhagavan. bhagavān āha: tathāgatasya tad upāyakauśalyam asti yena tatropapannaḥ syād, ye ca tatra vadhāya parākramante tān anuttarāyāṃ kṣāntau samādāpayati vinaye pratiṣṭhāpayati teṣām eva cārthe ātmānaṃ parityajayati, na ca teṣāṃ sattvānāṃ viheṭhanā bhavati, tad anena te suhbūte paryāyenaivaṃ veditavyaṃ tathā bodhisattvo mahāsattvaḥ sattvānām arthāya mahākaruṇāṃ paripūrayamāṇo 'nuttarāyāṃ samyaksaṃbodhau tiryagyonau vartate. evam ukte āyuṣmān subhūtir bhagavantam etad avocat: katameṣu bhagavan kuśaladharmeṣu sthitvā bodhisattvo mahāsattva imam evaṃrūpam ātmabhāvaṃ parigṛhṇāti? evam ukte bhagavān āyuṣmantaṃ subhūtim etad avocat: sarvan tat subhūte kuśalaṃ karma yad bodhisattvena mahāsattvena paripūrayitavyaṃ, sarvakuśaladharmaparipūrir anuttarā samyaksaṃbodhis tena bodhisattvena mahāsattvena prathamacittotpādam upādāya yāvad bodhimaṇḍaniṣaṇṇena na kaścid dharmo yo na paripūrayitavyo yena paripūritenānuttarāṃ samyaksaṃbodhim abhisaṃbudhyeta, tad bodhisattvena mahāsattvena prathamacittotpādam upādāya sarvakuśaladharmaparipūryai śikṣitavayaṃ yatra śikṣitvā sarvākārajñatām anuprāpsyati sarvavāsanānusaṃdhiṃ prahāsyati. evam ukte āyuṣmān subhūtir bhagavantam etad avocat: kathaṃ punar bhagavan bodhisattvo mahāsattvo yāvac chukladharmasamanvāgata āryeṇānāsraveṇa dharmeṇāpāyeṣūpapadyate tiryagyonau vā? bhagavān āha: kiṃ punaḥ subhūte tathāgata āryo 'nāsravaḥ? subhūtir āha: āryo bhagavann anāsravaḥ. bhagavān āha: kiṃ punas tathāgatas tiryagyonigataṃ prāṇinam ātmānam abhinirmiṇoti, yad abhinirmāya buddhakṛtyaṃ kuryāt? subhūtir āha: kuryād bhagavan kuryāt sugata. bhagavān āha: kiṃ punas tathāgatas tiryag bhavati? (psp_6-8:133) subhūtir āha: no bhagavan. bhagavān āha: kiṃ punas tiryagyoner duḥkhaṃ pratyanubhavati? subhūtir āha: no bhagavan. bhagavān āha: evam etat subhūte evam etat, bodhisattvo mahāsattva āryeṇānāśraveṇa dharmeṇa samanvagataḥ sañcintya tathārūpam ātmabhāvaṃ parigṛhṇāti, yenātmabhāvena samanvāgatam anyān paripācayed yathā tathāgataḥ. subhūtir āha: kiṃ punar bhagavaṃs tathāgatas tan nirmitam abhinirmiṇoti, yad abhinirmāya karma kārayati, yena karmaṇā pareṣāṃ prītir jāyate? bhagavān āha: evam etat subhūte evam etat, bodhisattvo mahāsattva āryeṇānāsraveṇa dharmeṇa samanvāgatas tat tathārūpam ātmabhāvaṃ parigṛhṇāti, yenātmabhāvena samanvāgataḥ sattvānāṃ kṛtyaṃ karoti, na ca tathārūpāṃ vedanāṃ pratyanubhavati. subhūtir āha: na hi bhagavan duṣkhā apāyā? bhagavān āha: tat kiṃ manyase? subhūte māyākārā māyāṃ darśayati, hastivigrahaṃ vāśvavigrahaṃ vā balīvardavigrahaṃ vānyān vā vividhān prāṇakajātān darśayaty api tu sa hastī vā bhavati, aśvo vā balīvardavigraho vānye vā vividhāḥ prāṇakajātā bhavanti. subhūtir āha: no bhagavan. bhagavān āha: evam etat subhūte evam etat, bodhisattvo mahāsattva āryeṇānāsraveṇa dharmeṇa samanvāgataḥ sañcintya tathārūpam ātmabhāvaṃ parigṛhṇāti yenātmabhāveṇa samanvāgataḥ sattvānāṃ kṛtyaṃ karoti, na ca tathārūpāṃ vedanāṃ pratyanubhavati. subhūtir āha: mahopāyakuśalo bodhisattvo mahāsattvo yo nāma bhagavann āryeṇānāsraveṇa dharmeṇa samanvāgato yena yena hy ātmabhāvena śakyate sattvānām arthaḥ kartun taṃ tam evātmabhāvaṃ parigṛhṇāti. iti samyaksaṃbodhipratiniyamaniveśanakarma katameṣu bhagavan śukleṣu dharmeṣu sthitvā idam evaṃrūpam upāyakauśalyaṃ karoti yena tair na lipyate? bhagavān āha: prajñāpāramitāyāṃ subhūte sthitvā bodhisattvo (psp_6-8:134) mahāsattva evaṃrūpeṇopāyakauśalyena samānvagato bhavati, yenopāyakauśalyena samanvāgataḥ pūrvadakṣiṇapaścimottarasyām adhamūrdhaṃ vidikṣu gaṅgānadīvālukopameṣu lokadhātuṣu sattvānāṃ kṛtyaṃ karoti, na tatra kvacit spṛśyate. tat kasya hetoḥ? tathā hi bodhisattvo mahāsattvaḥ sarvathaiva dharmān nopalabhate, yad vā spṛśyeta yena vā spṛśyeta yo vā spṛśyet. tat kasya hetoḥ? tathā hi sarva ete trayo dharmāḥ svabhāvaśūnyāḥ tatra na śūnyatayā śūnyatā saṃspṛśyate naiva śūnyatāṃ kaścit saṃspṛśati, nāpi śūnyatā saṃspṛśyate, tat kasya hetoḥ? tathā hi svabhāvaśūnyatayā śūnyatā nopalabhyate, iyaṃ sānupalaṃbhaśūnyatā yatra sthitvā bodhisattvo mahāsattvo 'nuttarāṃ samyaksaṃbodhim abhisaṃbudhyate. subhūtir āha: kiṃ punar bhagavan prajñāpāramitāyām eva sthito nānyeṣu dharmeṣu? bhagavān āha: katamo vā subhūte dharmoe yaḥ prajñāpāramitāyāṃ nāntargataḥ? subhūtir āha: yad bhagavan prajñāpāramitāsvabhāvena śūnyā, tat kathaṃ prajñāpāramitāyāṃ sarvadharmā antargatāḥ, na hi bhagavañ chūnyatāyāṃ kaścid dharmāntargataḥ? bhagavān āha: evam etat subhūte evam etat, na punaḥ subhūte sarvadharmāḥ sarvadharmaiḥ śūnyāḥ, na ca sarvadharmāḥ śūnyatāyām antargatāḥ. ity aprameyasattvārthaniveśanakarma atha khalv āyuṣmān subhūtir bhagavantam etad avocat: kathaṃ bhagavan bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran sarvadharme śūnyatāyāṃ sthitvā abhijñāpāramitām abhinirharati, yāsv abhijñāsu sthitvā pūrvasyān diśi gaṅgānadī vālukopamān lokadhātūn gacchati, teṣu ca lokadhātuṣu ye buddhā bhagavantas tiṣṭhanti dhriyante yāpayanti, tān paryupāste dharmañ ca śṛṇoti teṣu ca buddheṣu bhagavansu kuśalamūlāny avaropayaty, evaṃ dakṣiṇasyāṃ paścimāyām uttarasyām adha ūrdhavaṃ vidikṣu gaṅgānadīvālukopamān lokadhātūn gacchati, teṣu ca lokadhātuṣu ye buddhā bhagavantas tiṣṭhanti dhriyante yāpayanti, tān paryupāste dharmañ ca śṛṇoti teṣu buddheṣu bhagavatsu kuśalamūlāny avaropayati. (psp_6-8:135) evam ukte bhagavān āyuṣmantaṃ subhūtim etad avocat: iha subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran ye te pūrvasyāṃ diśi gaṅgānadīvālukopamā lokadhātavas tān sarvān śūnyān paśyati, ye 'pi tatra buddhā bhagavantas tiṣṭhanti dhriyante yāpayanti te 'pi buddhā bhagavantaḥ svabhāveṇa śūnyā, anyatra nāmasaṃketāt prajñāptim upādāya nirdiśyante, sā ca sarvā prajñaptiḥ svabhāvena śūnyā. yadi te lokadhātavo na svabhāvena śūnyā abhaviṣyaṃs, te 'pi buddhā bhagavanto na svabhāvena śūnyā abhaviṣyaṃs, te 'pi prajñaptisamudācārā na svabhāvena śūnyā abhaviṣyaṃs, tatprādeśikī śūnyatābhaviṣyad yasmāt prādeśikī śūnyatā nopalabhyate tasmāt sarvadharmā sarvadharmaiḥ śūnyāḥ. atra bodhisattvo mahāsattva upāyakauśalyena prajñāpāramitāyāṃ carann abhijñāpāramitām abhinirharati, yāsv abhijñāsu sthitvā divyañ cakṣur abhinirharati, divyaṃ śrotram ṛddhividhijñānaṃ pūrvanivāsaṃ cyutyupapattim abhinirharati. ābhir abhijñābhir bodhisattvena mahāsattvena śakyānuttarāṃ samyaksaṃbodhir abhisaṃboddhuṃ, yad iyaṃ bodhisattvasya mahāsattvasyābhijñāpāramitāyāṃ bodhir antargatā, abhijñāsu bodhir antargatā mārgayitavyāyāṃ mārgayamāṇo divyena cakṣuṣā viśuddhenātikrāntamānuṣyakeṇātmanas tān kuśalān dharmān paśyati, parāṃś ca kuśaleṣu dharmeṣu niyojayati, na ca kuśaleṣu dharmeṣv abhinivekṣyate. tat kasya hetoḥ? tathā hi te sarvakuśalā dharmāḥ svabhāvena śūnyāḥ, na ca śūnyatā kvacid abhinivekṣyate yad abhiniveśam āsvādayiṣyati niḥsvabhāvaśūnyatā. tad bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran divyaṃ cakṣur abhinirharati yena cakṣuṣā sarvadharmā śūnyān paśyati, tat punar bodhisattvo mahāsattvas tān dharmān āgamya tat karmābhinirūpayati, yayā karmābhiniruktyā sattvānān dharmaṃ deśayati na punaḥ sattvaprajñaptim uplabhyate, ity anupalaṃbhayogena bodhisattvo mahāsattvaḥ prajñāpāramitāyām abhijñā abhinirharati, yāsv abhijñāsv abhijñā karuṇādharmāḥ kartavyās tān karoti. tad bodhisattvo mahāsattvo divyena cakṣuṣā viśuddhenātikrāntamānuṣyakeṇa pūrvasyāṃ diśi dakṣiṇasyāṃ diśi paścimāyāṃ diśy uttarasyāṃ diśy adha ūrdhvalokadhātuṣu yāvad vidikṣu lokadhātuṣu sattvān paśyati, (psp_6-8:136) sa tatrarddhyā gatvā sattvānām arthaṃ karoti, yadi vā dānena yadi vā śīlena yadi vā kṣāntyā yadi vā vīryeṇa yadi vā dhyānena yadi vā prajñayā yadi vā saptatriṃśadbodhipakṣyair dharmair yadi vāpramāṇadhyānārūpyavimokṣasamādhisamāpattidhāraṇīmukhair yadi vā śrāvakapratyekabuddhadharmair yadi vā bodhisattvadharmair yadi vā buddhadharmais teṣāṃ sattvānāṃ kṛtyaṃ karoti. tatra ye sattvā matsariṇas teṣām evaṃ dharmaṃ deśayati, dadata dānan duṣkhaṃ hi bhoḥ puruṣā dāridryan na ca dāridryeṇa śakyam ātmano 'rthaḥ kartuṃ prāg eva parasya, tasmād yūyam ātmanā ca sukhino bhaviṣyatha parāṃś ca sukhayiṣyatha mā dāridryeṇānyeṣāṃ māṃsāni khādayanto na mokṣyatha tribhir apāyaiḥ. ye duḥśīlā sattvās teṣām evaṃ dharmaṃ deśayati, duḥkhaṃ hi bhoḥ puruṣā dauḥśīlyaṃ na ca dauḥśīlyena śakyam ātmano 'thaḥ kartuṃ prāg eva parasya, dauḥśīlyasya ca yo vipāko narako vā tiryagyonir vā yamaloko vā tatra yūyaṃ triṣv apāyeṣu prapatitā ātmānam eva na śakyathoddhartuṃ prāg eva paraṃ, tad bhavadbhir ekadauśīlyacittasyāpy avakāśo na dātavyaḥ, mā paścāt prabhūtaṃ kālaṃ tapyata. ye sattvāḥ pratihatacittāḥ parasya caṃ krudhyanti vyāpadyante doṣam utpādayatām eṣām evaṃ dharmaṃ deśayati, mā bhavanto 'nyonyaṃ kṣubhyathānyonyaṃ vyāpadyadhve mā doṣam utpādayata kṣubdhacittasya hi na kaścit kuśalo dharma āmukhī bhavati, tad bhavanto 'nyonyam evaṃ kṣubdhacittā vyāpannacittāḥ sthānam etad vidyate yan narakaṃ vā prapatathā tiryagyoniṃ vā yamalokaṃ vā, tad bhavadbhir ekacittenāpi na kṣobdhavyaṃ prāg evānyeṣāṃ cittānām avakāśo dātavyaḥ. ye kuśīdāḥ sattvās tān vīrye niyojayati teṣām evaṃ dharmaṃ deśyati, mā bhavantaḥ kauśīdyam āpadyadhvaṃ na kusīdānāṃ hīnavīryāṇāṃ kācic chubhā pravṛttiḥ sthānam etad vidyate yat kuśīdānān narako vā tiryagyonir vā yamaloko vā tad bhavadbhir ekasyāpi kuśīdacittasyāvakāśo na dātavyaḥ prāg evānyeṣāṃ cittānām. ye vikṣiptacittāḥ sattvās tān sarvān dhyāne niyojayati, teṣāṃ evaṃ (psp_6-8:137) dharmaṃ deśayati, mā bhavanto muṣitasmṛtayo vikṣiptacittāś ca bhavatan muṣitasmṛtīnām vikṣiptacittānāṃ vā kuśalā dharmā bhavanti sthānam etad vidyate, yaṃ muṣitasmṛtīnāṃ vikṣiptacittānāṃ vā narako vā tiryagyonir vā yamaloko vā tad bhavadbhir ekasyāpi vikṣiptacittasyāvakāśo na dātavyaḥ, prāg evānyesāñ cittānām. ye duṣprajñāḥ sattvās tān sarvān prajñāyāṃ niyojayati, teṣām evaṃ dharmaṃ deśayati, mā yūyaṃ dauṣprajñacittam utpādayedhvaṃ nāprajñānāṃ sugatigamanaṃ bhavati sthānam etad vidyate yad duṣprajñānāṃ narako vā tiryagyonir vā yamaloko vā, tad bhavadbhir ekacittotpādo 'pi prajñāvirahito notpādayitavyaṃ prāg evānyeṣāṃ cittotpādānām avakāśo dātavyaḥ. ye rāgacaritāḥ sattvās tān śubhabhāvanāyāṃ niyojayati, ye mārge 'sthitāḥ sattvās tān mārge niyojayati yadi vā śrāvakamārge niyojayati, yadi vā pratyekabuddhamārge niyojayati teṣām evaṃ dharmaṃ deśayati, yatra bhavanto 'bhiniviṣṭāt te dharmāḥ svabhāvena śūnyāḥ, na svabhāvena śūnyeṣu dharmeṣu śakyam abhiniveṣṭum anabhiniviṣṭā ca śūnyatā. evaṃ khalu subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ carann abhijñāsu sthitvā sattvānām upakāraṃ karoti. nāsti sa subhūte bodhisattvo mahāsattvo yaḥ śakto 'bhijñāsv asthitvā sattvānāṃ dharmadeśanāṃ kartum, utpathaprasthitān vā sattvān mārge 'vatārayituṃ nedaṃ sthānaṃ vidyate. tadyathā subhūte 'pakṣaḥ pakṣī na śaknoty ākāśe kramitum, evam eva subhūte bodhisattvo mahāsattvo 'nāgamyābhijñā na śaknoti sattvānāṃ dharmaṃ deśayituṃ, tasmāt tarhi subhūte bodhisattvena mahāsattvena prajñāpāramitāyāṃ caratā abhijñā abhinirhartavyāḥ. sa imābhir abhijñābhir abhinirhṛtābhir yad ākāṅkṣati sattvānām arthaṃ kartuṃ tat kariṣyati divyena cakṣuṣā viśuddhenātikrāntamānuṣyakeṇa gaṅgānadīvālukopamān lokadhātūn drakṣyati tatra sattvā utpannās tān drakṣyati, dṛṣṭvā ca tān satttvān ṛddhyā gatvā cetasaiva cittaṃ prajñāsyati, cittaṃ jñātvā tathāiva teṣāṃ dharmaṃ deśayiṣyati, yadi vā dānakathāṃ (psp_6-8:138) yadi vā śīlakathāṃ yadi vā kṣāntikathāṃ yadi vā vīryakathāṃ yadi vā dhyānakathāṃ yadi vā prajñākathāṃ yāvan nirvāṇakathāṃ vā. sa divyena śrotradhātunā viśuddhenātikrāntamānuṣyakeṇobhau śabdau śroṣyati mānuṣyañ cāmānuṣyañ ca, tatra ye gaṅgānadīvālukopameṣu lokadhātuṣu buddhā bhagavanto dharmaṃ deśayati, tan divyena śrotradhātunā śrutvā tathāivodgrahīṣyati tathāivodgṛhya sattvānāṃ dharmaṃ deśayati, dānakathāṃ vā śīlakathāṃ vā kṣāntikathāṃ vā vīryakathāṃ vā dhyānakathāṃ vā prajñākathāṃ vā yāvan nirvāṇakathāṃ vā. tasya cetaḥparyāyajñānaṃ suviśuddhaṃ bhaviṣyati sa tena cetaḥparyāyajñānena suviśuddhena sattvānāṃ cittaṃ prajñāsyati, cittaṃ jñātvā teṣāṃ tathāiva dharmaṃ deśayiṣyati, dānakathāṃ vā śīlakathāṃ vā kṣāntikathāṃ vā vīryakathāṃ vā dhyānakathāṃ vā prajñākathāṃ vā yāvan nirvāṇakathāṃ vā. so 'nekavidhaṃ pūrvanivāsam anuspariṣyati, apy ātmanaḥ pareṣām api sa tena pūrvanivāsānusmṛtijñānena evaṃ jñāsyati, evaṃnāmāni te 'bhūvan pūrvakās tathāgatā arhantaḥ samyaksaṃbuddhāḥ saśrāvakasaṃghās tatra ye sattvāḥ pūrvanivāsānusmṛtyadhimuktikā bhaviṣyanti tebhyas tathāiva dharmaṃ deśayiṣyati dānakathāṃ vā śīlakathāṃ vā kṣāntikathāṃ vā vīryakathāṃ vā dhyānakathāṃ vā prajñākathāṃ vā yāvan nirvāṇakathāṃ vā. so 'nekavividhayā ṛddhyā samanvāgato gaṅgānadīvālukopamān lokadhātūn gatvā buddhān bhagavataḥ paryupāste teṣu ca buddheṣu bhagavatsu kuśalamūlāny avaropayiṣyati kuśalamūlāny avaropya tad eva punar buddhakṣetram āgamiṣyati, āgatya teṣāṃ sattvānāṃ dharmaṃ deśayiṣyati, dānakathāṃ vā śīlakathāṃ vā kṣāntikathāṃ vā vīryakathāṃ vā dhyānakathāṃ vā prajñākathāṃ vā yāvan nirvāṇakathāṃ vā. tasyāsravakṣayajñānasākṣātkriyābhijñājñānaṃ supariśuddhaṃ bhaviṣyati, sa tenāsravakṣayajñānasākṣātkriyābhijñājñānena suviśuddhena sattvānāṃ dharmaṃ deśayiṣyati, dānakathāṃ vā śīlakathāṃ vā kṣāntikathāṃ vā vīryakathāṃ vā dhyānakathāṃ vā prajñākathāṃ vā yāvan (psp_6-8:139) nirvāṇakathāṃ vā. evaṃ khalu subhūte bodhisattvena mahāsattvena prajñāpāramitāyāṃ caratā abhijñā abhinirhartavyāḥ. sa imābhir abhijñābhir nihṛtābhir yaṃ yam evākāṅkṣiṣyaty ātmabhāvaṃ pratigrahītuṃ taṃ tam evātmabhāvaṃ pratigrahīṣyati, na ca tena sukhena vā duḥkhena vā sumanā vā durmanā vā bhaviṣyati, naivāsyānunaya pratighau bhaviṣyathaḥ. tadyathāpi nāma subhūte buddhanirmitaḥ puruṣaḥ sarvakṛtyāni karoti, na ca tena sukhena vā duṣkhena vā lipyate. evaṃ khalu subhūte bodhisattvena mahāsattvena prajñāpāramitāyāṃ caratābhijñābhir vikrīḍitavyam evaṃ vikrīḍaṃ buddhakṣetraṃ ca pariśodhayiṣyati sattvān paripācayiṣyati. evaṃ khalu subhūte bodhisattvena mahāsattvena pariśuddheṣu buddhakṣetreṣu paripāciteṣu sattveṣu śakyānuttarā samyaksaṃbodhir abhisaṃboddhum. tat kasya hetoḥ? nāsti hi subhūte aṅgahānir asya bodhisattvasya mahāsattvasyānuttarāyāṃ samyaksamodhau. iti buddhopasaṃkramaṇopāsanādiniveśanakarma atha khalv āyuṣmān subhūtir bhagavantam etad avocat: katamāni bhagavan bodhisattvasya mahāsattvasya bodhyaṅgāni yāni bodhisattvo mahāsattvaḥ paripūryānuttarāṃ samyaksaṃbodhim abhisaṃbudhyate? evam ukte bhāgavān āyuṣmantaṃ subhūtim etad avocat: sarve kuśalā dharmāḥ subhūte bodhisattvasya mahāsattvasya bodhyaṅgāni. subhūtir āha: te punar bhagavan katame kuśalā dharmā yaiḥ kuśalaiḥ dharmair anuttarāṃ samyaksaṃbodhim abhisaṃbudhyate? evam ukte bhagavān āyuṣmantaṃ subhūtim etad avocat: prathamacittotpādam upādāya subhūte dānapāramitā kuśalo dharmas tatra ca yāvikalpanā yad dānaṃ na jānātīdaṃ dānaṃ yasyārthe dātavyaṃ yena dātavyaṃ, te cāsya trayo vikalpā na saṃvidyante svabhāvaśūnyatām upādāya, yayā pāramitayātmanā ca tarati sattvāṃś ca saṃsārād uttārayatīme te kuśalā dharmā bodhisattvasya mahāsattvasyānuttarāyai samyaksaṃbodhaye (psp_6-8:140) mārgaḥ, yena mārgeṇātītānāgatapratyutpannā bodhisattvā mahāsattvās tīrṇās taranti tariṣyanti ca. evaṃ śīlapāramitā kṣāntipāramitā vīryapāramitā dhyānapāramitā prajñāpāramitā kuśalā dharmās tatra ca yāvikalpanā, yat prajñāṃ na jānātīyaṃ prajñā yasyārthe bhāvayitavyā yena bhāvayitavyā, te cāsya trayo vikalpā na saṃvidyante svabhāvaśūnyatām upādāya yayā prajñāpāramitayā, ātmanā ca tarati sattvāṃś ca saṃsārād uttārayatīme te kuśalā dharmā bodhisattvasya mahāsattvasyānuttarāyai samyaksaṃbodhaye mārgaḥ, yena mārgeṇātītānāgatapratyutpannā bodhisattvās tīrṇās taranti tariṣyanti ca. evaṃ catvāri dhyānāni catvāry apramāṇāni catasra ārūpyasamāpattayaś catvāri smṛtyupasthānāni catvāri samyakprahāṇāni catvāra ṛddhipādāḥ pañcendriyāni pañcabalāni saptabodhyaṅgāni, āryāṣṭāṅgo mārgaḥ sarvaśūnyatāḥ, aṣṭavimokṣanavānupūrvavihārasamāpattayaḥ sarvadhāraṇīmukhāni sarvasamādhayaḥ śūnyatānimittāpraṇihitāni pañcābhijñā daśatathāgatabalāni catvāri vaiśāradyāni catasraḥ pratisaṃvido 'ṣṭādaśāveṇikā buddhadharmā bodhisattvasya mahāsattvasya kuśalā dharmās teṣu cāvikalpanā yad buddhadharmān na jānātīme buddhadharmā yasyārthe bhāvayitavyā yena bhāvayitavyās te cāsya trayo vikalpā na saṃvidyante svabhāvaśūnyatām upādāya yair buddhadharmair ātmanā ca tarati sattvāṃś ca saṃsārād uttārayatīme te kuśalā dharmā bodhisattvasya mahāsatttvasyānuttarāyai samyaksaṃbodhaye mārgaḥ, yena mārgeṇātītānāgatapratyutpannā bodhisattvā mahāsattvās tīrṇās taranti ca tariṣyanti ca, yāvantaḥ subhūte kecid bodhaye mārgās tān kuśalān dharmān bodhisattvena mahāsattvena paripūrya sarvākārajñatānuprāptavyā sarvākārajñatām anuprāpya dharmacakraṃ pravartayitavyam. iti bodhyaṅganiveśanakarma atha khalv āyuṣmān subhūtir bhagavantam etad avocat: yadi bhagavann ime dharmā bodhisattvadharmāḥ, buddhadharmāḥ punaḥ katame? evam ukte bhagavān āyuṣmantaṃ subhūtim etad avocat: yat punar āyuṣmān subhūtir evam āha, yadīme dharmā bodhisattvadharmā buddhadharmāḥ punaḥ katame? eta eva subhūte buddhadharmā yad (psp_6-8:141) ebhir dharmaiḥ sarvākārajñatām abhisaṃbudhyate tasya sarvākārajñatāprāptasya sarvavāsanānusaṃdhiḥ prahīyate, tāṃ bodhisattvo mahāsattvo 'bhisaṃbudhyate tathāgatenārhatā samyaksaṃbuddhena sarvadharmā ekakṣaṇasamāyuktayā prajñayā abhisaṃbuddhā ayaṃ viśeso bodhisattvasya mahāsattvasya ca tathāgatasyārhataḥ samyaksaṃbuddhasya. tad yathāpi nāma subhūte anya eva pratipannako 'nyaḥ phalasthaḥ, na ca tāv ubhāv api nāgrapudgalau, evam eva subhūte bodhisattvā mahāsattva ānantaryamārgapratipannakas tathāgataḥ punar arhan samyaksaṃbuddhaḥ sarvadharmeṣv anāvaraṇajñānaprāptaḥ, ayaṃ subhūte viśeṣo bodhisattvasya mahāsattvasya ca tathāgatasyārhataḥ samyaksaṃbuddhasya. evam ukte āyuṣmān subhūtir bhagavantam etad avocat: yadi bhagavann ime dharmāḥ svalakṣaṇaśūnyās tat kathaṃ svalakṣaṇaśūnyeṣu dharmeṣu viśeṣo vā nānākaraṇaṃ vopalabhyate? ayaṃ nairayiko 'yaṃ tairyagyoniko 'yaṃ yāmalaukiko 'yaṃ devo 'yaṃ manuṣyo 'yaṃ gotrabhūmir ayam aṣṭamako 'yaṃ srotaāpanno 'yaṃ sakṛdāgāmy ayam anāgāmy ayam arhann ayaṃ pratyekabuddho 'yaṃ bodhisattvo 'yaṃ tathāgato 'rhan samyaksaṃbuddha iti, yathaiva bhagavann ime pudgalā nopalabhyante tathāiva bhagavan karma nopalabhyate, yathaiva bhagavan karma nopalabhyate tathāiva vipāko nopalabhyate. evam ukte bhagavān āyuṣmaṇtaṃ subhūtim etad avocat: evam etat subhūte evam etat, yathā vadasi svalakṣaṇaśūnyeṣu dharmeṣu na karma na vipāka upalabhyate, ye svalakṣaṇaśūnyān dharmān sattvā nābhijānanti te karmābhisaṃkurvanti duścaritaṃ vā sucaritaṃ vā sāsravaṃ vānāsravaṃ vā, te duścaritena karmaṇā triṣv apāyeṣu prapatanti, narakeṣu vā tiryagyonau vā yamaloke vā, sucaritena devamanuṣyeṣūpapadyante, anācchedya rūpadhātau copapadyante, tad bodhisatttvo mahāsattvo dānapāramitāyāṃ caran, śīlapāramitāyāṃ caran, kṣāntipāramitāyāṃ caran, vīryapāramitāyāṃ caran, dhyānapāramitāyāṃ caran, prajñāpāramitāyāṃ caran, upāyapāramitāyāṃ caran, praṇidhānapāramitāyāṃ caran, balapāramitāyāṃ caran, jñānapāramitāyāṃ caran, adhyātmaśūnyatāyāṃ (psp_6-8:142) caran, bahirdhāśūnyatāyāṃ caran, adhyātmabahirdhāśūnyatāyāṃ caran, yāvad abhāvasvabhāvaśūnyatāyāṃ caran, smṛtyupasthānasamyakprahāṇarddhipādendriyabalabodhyaṅgamārgeṣu caran, āryasatyāpramāṇadhyānārūpyavimokṣasamādhisamāpattidhāraṇīmukheṣu caran, śūnyatānimittāpraṇihiteṣu caran, pañcasv abhijñāsu caran, daśasu bodhisattvabhūmiṣu caran, daśasu tathāgatabaleṣu caran, caturṣu vaiśāradyeṣu caran, catasṛṣu pratisaṃvitsu caran, aṣṭādaśasv āveṇikeṣu buddhadharmeṣu carann acchidracārīmān bodhisattvadharmān utpādayati yānutpādya bodhyaṅgaparivārasahagataṃ vajropamaṃ samādhiṃ samāpanno 'nutttarāṃ samyaksaṃbodhim abhisaṃbudhyate, abhisaṃbudhya sattvānām arthaṃ karoti, yenārthena kṛtena na punar vipraṇasyanti yena vipraṇāśeṇa pañcagatike saṃsāre prapateyuḥ. evam ukte āyuṣmān subhūtir bhagavantam etad avocat: kiṃ punar bhagavatānuttarāṃ samyaksaṃbodhim abhisaṃbudhya pañcagatikaḥ saṃsāra upalabdhaḥ? bhagavān āha: na subhūte. subhūtir āha: kiṃ punar bhagavatā kṛṣṇāṃ vā śuklaṃ vā karmopalabdham? bhagavān āha: na subhūte. subhūtir āha: yadi nopalabdhaṃ kuto narakas tiryagyonir yamalokaḥ prajñapto devamanuṣyāḥ prajñaptāḥ, srotaāpannāḥ sakṛdāgāmino 'nāgāmino 'rhantaḥ pratyekabuddhāḥ prajñaptāḥ, bodhisattvo mahāsattvas tathāgato 'rhan samyaksaṃbuddhaḥ prajñaptaḥ? bhagavān āha: kiṃ punaḥ subhūte ete sattvā jānanti svalakṣaṇaśūnyāḥ sarvadharmā iti? subhūtir āha: no bhagavan. bhagavān āha: yadi subhūte sattvā evaṃ jānīyuḥ svalakṣaṇaśūnyāḥ sarvadharmā iti, na bodhisattvo 'nuttarāyāṃ samyaksaṃbodhau pratiṣṭhetānuttarāyāṃ samyaksaṃbodhau sthitvā na sattvān mocayet, tribhyo 'pāyebhyo yāvat pañcagatikāt saṃsārād, yasmāt tarhi subhūte (psp_6-8:143) sattvā na jānanti svalakṣaṇaśūnyān dharmāṃs te 'jñatā na parimucyante pañcagatikāt saṃsārāt, tad bodhisattvo mahāsattvas teṣāṃ buddhānāṃ bhagavatām antike śrutvā svalakṣaṇaśūnyān sarvadharmān anuttarāyāṃ samyaksaṃbodhau pratiṣṭhet, ime dharmās tathā na saṃvidyante yathā bālapṛthagjanā abhiniviṣṭhās te sattvā asato 'saṃvidyamānāṃ dharmān svayam eva vikalpayanty upalabhante vāsattve sattvasaṃjñino 'rūpe rūpasaṃjñino 'vedanāyāṃ vedanāsaṃjñino 'saṃjñāyāṃ saṃjñāsaṃjñino 'saṃskāreṣu saṃskārasaṃjñino 'vijñāñe vijñānasaṃjñino 'skandheṣu skandhasaṃjñmo 'dhātuṣu dhātusaṃjñino 'nāyataneṣv āyatanasaṃjñino 'pratītyasamutpāde pratītyasamutpādasaṃjñmo 'pratītyasamutpanneṣu dharmeṣu pratītyasamutpannadharmasaṃjñino 'pratītyasamutpādāṅge pratītyasamutpādāṅgasaṃjñino 'lokottareṣu lokottarasaṃjñino 'sāsraveṣu sāsravasaṃjñinaḥ, nānāsraveṣv anāsravasaṃjñino 'saṃskṛteṣu dharmeṣu saṃskṛtadharmasaṃjñinaḥ, saṃskṛteṣu dharmeṣu asaṃskṛtadharmasaṃjñinaḥ, asaṃvidyamānānāṃ viparyāse 'viparyastacittāḥ kāyena vācā manasā ca karmābhisaṃskurvanti, te pañcagatikāt saṃsārād na parimucyante, tad bodhisattvo mahāsattvaḥ prajñāpārmitāyāṃ caran sarvān antargatān kuśalān dharmān kṛtvā bodhisattvacaryāṃ carati, yayā caryayā carann anuttarāṃ samyaksaṃbodhim abhisaṃbudhyate. iti karmaphalasaṃbandho vipraṇāsaniveśanakarma anuttarāṃ samyaksaṃbodhim abhisaṃbudhya duṣkhañ ca duṣkhasamudayaṃ ca duṣkhanirodhañ ca duḥkhanirodhagāminīñ ca pratipadam ākhyāti deśayati prakāśayati vivṛṇoti vibhajati prajñāpayati pratiṣṭhāpayati, eṣu caturṣv āryasatyeṣu sarvāntargatāḥ kuśalā dharmā ye kecid bodhipakṣyā dharmā yair bodhipākṣikair dharmais trayāṇāṃ ratnānāṃ vyavasthānaṃ bhaviṣyati, katameṣāṃ trayāṇām? buddharatnasya dharmaratnasya saṃgharatnasya, eteṣāṃ trayāṇāṃ ratnānāṃ prādurbhāvāt sattvāḥ parimucyante pañcagatikāt saṃsārāt. atha khalv āyuṣmān subhūtir bhagavantam etad avocat: kiṃ punar bhagavan duḥkhajñānena parinirvānti, atha duṣkhena parinirvānti? utāho samudayajñānena parinirvānti, atha samudayena parinirvānti? utāho (psp_6-8:144) nirodhajñānena parinirvānti, atha nirodhena parinirvānti? utāho mārgajñānena parinirvānti, atha mārgeṇa parinirvānti? evam ukte bhagavān āyuṣmantaṃ subhūtim etad avocat: na subhūte duṣkhajñānena parinirvānti na duṣkhena, na samudayajñānena na samudayena, na nirodhajñānena na nirodhena, na mārgajñānena parinirvānti na mārgeṇa, yā punaḥ subhūte caturṇām āryasatyānāṃ samatā tat parinirvāṇam uktaṃ mayā, na punar duḥkhena parinirvānti na duṣkhajñānena, na samudayena na samudayajñānena, na nirodhena na nirodhajñānena, na mārgeṇa parinirvānti na mārgajñānena. atha khalv āyuṣmān subhūtir bhagavantam etad avocat: katamā bhagavan caturṇām āryasatyānāṃ samatā? bhagavān āha: yatra subhūte na duṣkhan na duṣkhajñānaṃ, yatra na samudayo na samudayajñānaṃ, yatra na nirodho na nirodhajñānaṃ, yatra na mārgo na mārgajñānam, api tu khalu subhūte yā eṣāṃ caturṇām āryasatyāṇāṃ tathatāvitathatānanyatathatā dharmatā dharmadhātur dharmasthititā dharmaniyāmatā yasyotpādād vā tathāgatānām anutpādād vā tathāgatānāṃ sthitaivaiṣā dharmāṇāṃ dharmatā dharmādhātur yāsaṃpramoṣadharmatāyai aparihāṇadharmatāyai saṃpravartate, tāṃ bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran satyānubodhaye carati, yathā satyānubodhaye carati, yathā satyāny anubodhavyāni. evam ukte āyuṣmān subhūtir bhagavantam etad avocat: kathaṃ punar bhagavan bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran satyānubodhaye carati, yathā caran satyāny anubudhyate, abhisaṃbudhya tathatvāya pratipadyate, yathā pratipadyamāno na śrāvakabhūmiṃ patati na pratyekabuddhabhūmiṃ patati bodhisattvaniyāmam avakrāmati. evam ukte bhagavān āyuṣmantaṃ subhūtim etad avocat: na so dharmo yasyāntaṃ paśyati, tathā ca paśyati yathā na kañcid dharmam upalabhate, anupalaṃbhamānaḥ sarvadharmā śūnyā iti paśyati, satyaparyāpannāṃ (psp_6-8:145) vā asatyaparyāpannāṃ vā taṃ sarve śunyā iti paśyati, sa evaṃ paśyann avakrāntaniyāmo bodhisattvo mahāsattvo gotrabhūmau sthito bhavati, tasya gotrabhūmau sthitasya na mūrdhavinipāto bhavati yena mūrdhavinipātena śrāvakabhūmiṃ vā pratyekabuddhabhūmiṃ vā patet, sa iha gotrabhūmau sthitvā catvāri dhyānāny utpādayati, catvāry apramāṇāni catasra ārūpyasamāpattīr utpādayati, sa iha śamathabhūmau sthitvā sarvadharmān pravicinoti, catvāry āryasatyāny anubudhyate, sa duḥkhañ ca parijānāti na ca duṣkhārambaṇaṃ cittam utpādayati, samudayañ ca prajahāti na ca samudayārambaṇaṃ cittam utpādayati, nirodhañ ca sākṣātkaroti na ca nirodhārambaṇaṃ cittam utpādayati, mārgañ ca bhāvayati na ca mārgārambaṇaṃ cittam utpādayati, anyatra bodhinimnena cittena bodhipraveśena bodhiprāgbhāreṇa cittena sarvadharmān yathāvat paśyati. subhūtir āha: kathaṃ bhagavan sarvadharmān yathāvat paśyati? bhagavān āha: sarvadharmān śūnyān paśyati. subhūtir āha: kathaṃ bhagavan sarvadharmān śūnyān paśyati? bhagavān āha: yad uta svalakṣaṇaśūnyān sarvadharmān paśyati, yo 'nayaivaṃrūpayā vipaśyanayā sarvadharmāḥ śūnyā iti paśyati, na ca kasyacid dharmasya svabhāvaṃ paśyati, yatra svabhāve sthitvānuttarāṃ samyaksaṃbodhim abhisaṃbudhyate. subhūtir āha: evaṃ sati bhagavann abhāvasvabhāvā bodhiḥ. bhagavān āha: evam etat subhūte evam etad, yathā vadasi, abhāvasvabhāvā subhūte bodhiḥ, sā na buddhena kṛtā na pratyekabuddhena nārhatā nāpi tair bodhisattvair mahāsattvair ya iha samādhau caranty anyatra sattvā na jānanti na paśyanti, tad bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ carann upāyakauśalyena sattvānāṃ dharmaṃ deśayati. iti satyadarśanaviveśanakarma atha khalu maitreyo bodhisattvo mahāsattvo bhagavantam etad avocat: yadi bhagavann abhāvasvabhāvāḥ sarvadharmās tadā bhagavan prajñāpāramitāyāṃ caratā bodhisattvena mahāsattvena bodhisattvaśikṣāyāṃ (psp_6-8:146) śikṣitukāmena rūpe kathaṃ śikṣitavyaṃ? vedanāyāṃ saṃjñāyāṃ saṃskāreṣu vijñāne kathaṃ śikṣitavyam? cakṣurāyatane śrotrāyatane ghrāṇāyatane jihvāyatane kāyāyatane manaāyatane kathaṃ śikṣitavyam? rūpāyatane śabdāyatane gandhāyatane rasāyatane spraṣṭavyāyatane dharmāyatane kathaṃ śikṣitavyam? cakṣurdhātau rūpadhātau cakṣurvijñānadhātau, śrotradhātau śabdadhātau śrotravijñānadhātau, ghrāṇadhātau gandhadhātau ghrāṇavijñānadhātau, jihvādhātau rasadhātau jihvāvijñānadhātau, kāyadhātau spraṣṭavyadhātau kāyavijñānadhātau, manodhātau dharmadhātau manovijñānadhātau kathaṃ śikṣitavyam? cakṣuḥsaṃsparśāyatane śrotraghrāṇajihvākāyamanaḥsaṃsparśāyatane kathaṃ śikṣitavyam? avidyāyāṃ saṃskāreṣu vijñāne nāmarūpe ṣaḍāyatane sparśe vedanāyāṃ tṛṣṇāyām upādāne bhave jātau jarāmaraṇe kathaṃ śikṣitavyam? duṣkhasatye samudayasatye nirodhasatye mārgasatye kathaṃ śikṣitavyam? rūpiṣu dharmeṣv arūpiṣu sanidarśaneṣv anidarśaneṣu sapratigheṣv apratigheṣu saṃskṛteṣv asaṃskṛteṣu sāsraveṣv anāsraveṣu sāvadyeṣv anavadyeṣu hīneṣu praṇīteṣv adhyātmikeṣu vā bāhyeṣu vā dṛṣṭaśrutamatavijñāteṣv atītānāgatapratyutpanneṣu kuśalākuśalavyākṛtāvyākṛteṣu kāmapratisaṃyukteṣu rūpapratisaṃyukteṣv ārūpyapratisaṃyukteṣu śaikṣeṣv aśaikṣeṣu naivaśaikṣanāśaikṣeṣu kathaṃ śikṣitavyam? rāge pratighe māne 'vidyāyāṃ dṛṣṭau vicikitsāyāṃ kathaṃ śikṣitavyam? mātsarye dāne dauḥśīlye śīle vyāpāde kṣāntau kauśīdye vīrye vikṣepe dhyāne dauṣprajñe prajñāyāṃ kathaṃ śikṣitavyam? vikalpe śūnyatāyāṃ nimitte ānimitte mithyāpraṇihite samyakpraṇihite, śubhe 'śubhe dharme kathaṃ śikṣitavyam? kleśe kleśaprahāṇe saṃkleśe vyavadāne saṃsāre nirvāṇe dhātau kathaṃ śikṣitavyam? buddhadharmeṣu kathaṃ śikṣitavyam? evam ukte bhagavān maitreyaṃ bodhisattvaṃ mahāsattvam evam āha: prajñāpāramitāyāṃ caratā maitreya bodhisattvena mahāsattvena bodhisattvaśikṣāyāṃ śikṣitukāmena, nāmamātrakaṃ rūpam iti śikṣitavyaṃ, nāmamātraṃ vedanā saṃjñā saṃskārā vijñānaṃ nāmamātraṃ yāvad (psp_6-8:147) buddhadharmā iti śikṣitavyam. atha maitreyo bodhisattvo mahāsattvo bhagavantam etad avocat: yadā bhagavan savastukam idaṃ nāmadheyam upalabhyate, yad idaṃ rūpam iti, savastukam idaṃ nāmadheyam upalabhyate yad idaṃ vedanā saṃjñā saṃskārā vijñānaṃ, savastukam idaṃ nāmadheyam upalabhyate yad idaṃ yāvad buddhadharmā iti, yad uta saṃskāranimittam upādāya, tadā kathaṃ bodhisattvena mahāsattvena nāmamātrakaṃ rūpam iti śikṣitavyaṃ, nāmamātraṃ vedanā saṃjñā saṃskārā vijñānaṃ nāmamātraṃ yāvad buddhadharmā iti śikṣitavyam, athāvastukam evaṃ sati tasya nāmnas tad api nāmamātraṃ na prayujyate yad idaṃ rūpam iti nāmamātraṃ na prayujyate yad idaṃ vedanā saṃjñā saṃskārā vijñānaṃ, yāvad buddhadharmā iti nāmamātraṃ na prayujyate. evam ukte bhagavān maitreyaṃ bodhisattvaṃ mahāsattvam etad avocat: āgantukam etan nāmadheyaṃ prakṣiptaṃ tasmin saṃskāranimitte vastūni yad idaṃ rūpam iti, āgantukam etan nāmadheyaṃ prakṣiptaṃ yad idaṃ vedanā saṃjñā saṃskārā vijñānam, āgantukam etan nāmadheyaṃ prakṣiptaṃ yad idaṃ yāvad budhadharmā iti, yataś ca maitreya tena saṃskāranimittena vastūni rūpam ity etasmin nāmni rūpam iti saṃpratyayo bhavati, pratyayāgamaḥ pratisaṃvedanaḥ, tena ca maitreya paryāyeṇaivaṃ veditavyaṃ, āgantukam etan nāmadheyaṃ prakṣiptaṃ tasmin saṃskāranimitte vastūni yad idaṃ rūpam iti, yad idaṃ vedanā saṃjñā saṃskārā vijñānaṃ yad idaṃ yāvad buddhadharmā iti, tat kiṃ manyase? maitreya syād ihaikatyasya tasminn eva saṃskāranimitte vastūni saṃjñā vā prajñaptir vā nāma vānuvyavahāro vābhiniveśo vā. [maitreya] āha: evaṃ bhagavan. [bhagavān āha:] tad anenāpi te maitreya paryāyeṇaivaṃ veditavyaṃ, āgantukam ekam etan nāmadheyaṃ prakṣiptaṃ tasmin saṃskāranimitte vastūni yad idaṃ rūpam iti, yad idaṃ vedanā saṃjñā saṃskārā vijñānaṃ yad idaṃ yāvad buddhadharmā iti. atha khalu maitreyo bodhisattvo mahāsattvo bhagavantam etad avocat: (psp_6-8:148) evaṃ sati bhagavann upalabdha eva bhavati rūpasya svabhāvo yat tat saṃskāranimittaṃ vastu, yad upādāya nāma saṃjñā prajñaptir anuvyavahāro bhavati, yad idaṃ rūpam iti yad idaṃ vedanā saṃjñā saṃskārā vijñānaṃ yad idaṃ yāvad buddhadharmā iti. evam ukte bhagavān maitreyaṃ bodhisattvaṃ mahāsattvam evam āha: saṃskāranimitte vastūni nāma saṃjñā prajñaptir anuvyavahāro rūpam iti, tat kiṃ manyase? maitreya svabhāvo vā sa rūpasya prajñaptimātraṃ veti. [maitreya] āha: prajñaptimātraṃ bhagavan yad idaṃ prajñaptimātram. bhagavān āha: tat kathaṃ maitreya tavaivaṃ bhavaty upalabdha evaṃ bhavati rūpasya svabhāva iti, yat tat saṃskāranimittavastu yad upādāya nāma saṃjñā prajñaptir anuvyavahāro bhavati, yad idaṃ rūpam iti, yad idaṃ vedanā saṃjñā saṃskārā vijñānaṃ yad idaṃ yāvad buddhadharmā iti. tat kiṃ manyase? maitreya svabhāvo vā sa vedanāyāḥ saṃjñāyāḥ saṃskārāṇāṃ vijñānasya yāvad buddhadharmāṇāṃ prajñaptimātraṃ veti. [maitreya] āha: prajñaptimātraṃ bhagavan yad idaṃ prajñaptimātram. bhagavān āha: tat kathaṃ maitreya tavaivaṃ bhavaty upalabdha evaṃ bhavati vedanāyāḥ saṃjñāyāḥ saṃskārāṇāṃ vijñānasya yāvad buddhadharmāṇāṃ svabhāva iti? maitreya āha: saced bhagavan nāmasaṃjñāsaṃketaprajñaptivyavahāramātratvaṃ rūpaṃ, saced bhagavan nāmasaṃjñāsaṃketaprajñaptivyavahāramātratvaṃ vedanā saṃjñā saṃskārā vijñānaṃ yāvad buddhadharmā iti, tad evaṃ sati na tūpalabdha eva svabhāvo bhavati, rūpasya yad idan nāmasaṃjñāsaṃketaprajñaptivyavahāramātratvam iti, tad evaṃ sati na tūpalabdha eva svabhāvo bhavati, vedanāyāḥ saṃjñāyāḥ saṃskārāṇāṃ vijñānasya yāvad buddhadharmāṇāṃ, yad idaṃ nāmasaṃjñāsaṃketaprajñaptivyavahāramātratvam iti. bhagavān āha: tat kiṃ manyase? maitreya yad rūpam iti nāmasaṃjñāsaṃketaprajñaptivyavahāramātratvaṃ, yad vedaneti saṃjñeti saṃskārā (psp_6-8:149) iti vijñānam iti yāvad buddhadharmā iti, nāmasaṃjñāsaṃketaprajñaptivyavahāramātratvam api nu tasyotpādo vā prajñāyate vyayo vā saṃkleśo vā vyavadānaṃ vā. [maitreya] āha: no hīdaṃ bhagavan. [bhagavān āha:] tat kutas tavaivaṃ bhavati maitreya upalabdha eva svabhāvo bhavati rūpasya vedanāyāḥ saṃjñāyāḥ saṃskārāṇāṃ vijñānasya yāvad buddhadharmāṇām iti peyālam? maitreya āha: kiṃ punar bhagavan sarvaśaḥ svalakṣaṇena nāsty eva rūpaṃ, kiṃ punar bhagavan sarvaśaḥ svalakṣaṇena nāsty eva vedanā saṃjñā saṃskārā vijñānaṃ, na santy eva yāvad buddhadharmāḥ. bhagavān āha: nāhaṃ maitreya sarvaśaḥ svalakṣaṇena rūpan nāstīti vadāmi, nāhaṃ maitreya sarvaśaḥ svalakṣaṇena vedanā saṃjñā saṃskārā vijñānaṃ yāvad buddhadharmā na santīti vadāmi. maitreya āha: kathaṃ bhagavan rūpam asti? kathaṃ vedanā saṃjñā saṃskārā vijñānaṃ yāvad buddhadharmāḥ santi? bhagavān āha: lokasaṃketavyavahārato maitreya rūpam asti na tu paramārthato lokasaṃketavyavahārato maitreya vedanā saṃjñā saṃskārā vijñānaṃ yāvad buddhadharmāḥ santi no paramārthataḥ. maitreya āha: yathā khalv ahaṃ bhagavan bhagavato bhāṣitasyārtham ājānāmi nirabhilapya eva dhātuḥ paramārthataḥ, saced bhagavan nirabhilapyo dhātuḥ paramārthataḥ, tat kathaṃ yat tat saṃskāranimittaṃ vastu yatra rūpam ity āgantukaṃ nāmadheyaṃ prakṣipyate, tat kathaṃ yat tat saṃskāranimittaṃ vastu yatra vedanā saṃjñā saṃskārā vijñānaṃ yāvad buddhadharmā ity āgantukaṃ nāmadheyaṃ prakṣipyate paramārthato na bhavati, sacet tan na paramārthaḥ tat kathaṃ nirabhilapyo dhātur bhavati saṃskāranimittaṃ vastu nirabhilapyo dhātur iti na yujyate. bhagavān āha: tena hi maitreya tvām evātra pratipakṣāmi yathā te kṣamate tathāivaṃ vyākuru. tat kiṃ manyase? maitreya yathā te nirabhilapya dhātau prajñāpracāro bhavati, upalabhase tvaṃ tasmin samaye saṃskāranimittaṃ vastu yatredam āgantukanāmadheyaṃ prakṣiptaṃ yad (psp_6-8:150) idaṃ rūpam iti vedaneti saṃjñeti saṃskarā iti vijñānam iti yāvad buddhadharmā iti. [maitrya āha:] no hīdaṃ bhagavan. [bhagavān āha:] tad anenāpi te maitreya paryāyeṇaivaṃ veditavyaṃ, yat tat saṃskāranimittaṃ vastus tan nirabhilapyād dhātor nānyan nāpy ananyan, sa ca tasmāt saṃskāranimittād vastuno nānyo nirabhilapyo dhātur nāpy ananyo yatredam āgantukaṃ nāmadheyaṃ prakṣipataṃ yad idaṃ rūpam iti, vedaneti saṃjñeti saṃskārā iti vijñānam iti yāvad buddhadharmā iti, saṃskāranimittāc ced vastuno maitreya nirabhilapyo dhātur anyaḥ syād apīdānīṃ sarvakālaṃ pṛthagjanāḥ parinirvāyur anuttarāṃ samyaksaṃbodhim abhisaṃbuddheran, ananyaś cen maitreya saṃskāranimittād vastuno nirabhilapyo dhātuḥ syād apīdānīṃ tad api nimittaṃ nopalabhyet, yatas tasya nirabhilapyasya dhātoḥ prativedho bhavet. tad anenāpi te maitreya paryāyeṇaivaṃ veditavyaṃ, na tasmāt saṃskāranimittād vastuno 'nyo nirabhilapyo dhātur, nāpi tasmād ananyo nirabhilapyo dhātur yatredam āgantukaṃ nāmadheyaṃ prakṣipataṃ yad idaṃ rūpam iti vedaneti saṃjñeti saṃskārā iti vijñānam iti yāvad buddhadharmā iti. maitreya āha: saced bhagavan bodhisattvo mahāsattvo nirabhilapyadhātūpanibaddhe prajñāpracāre vartamānas tat saṃskāranimittaṃ vastu nopalabhate, yatredam āgantukaṃ nāmadheyaṃ prakṣiptaṃ yad idaṃ rūpam iti vedaneti saṃjñeti saṃskārā iti vijñānam iti yāvad buddhadharmā iti, tat kathaṃ bhagavan vidyamānaṃ nopalabhate? evam ukte bhagavān maitreyaṃ bodhisattvaṃ mahāsattvam evam āha: na hi maitreya tasya saṃskāranimittasya vastunaḥ kācid vidyamānatā vāvidyamānatā vā. tat kasya hetoḥ? yasmin hi vā maitreya samaye tat saṃskāranimittaṃ vastu vikalpayasi tasmin samaye tat saṃskāranimittaṃ vastu vikalpato grahaṇam eti, tasmin vā punaḥ samaye nirabhilapyadhātūpanibaddhe prajñāpracāre vartamāno na vikalpayasi tasmin samaye nirvikalpato grahaṇam eti. maitreya āha: evaṃ bhagavan. bhagavān āha: na tv evaṃ sati maitreya vikalpamātram etad yad uta saṃskāranimittaṃ vastu yatredam āgantukaṃ nāmadheyaṃ prakṣiptaṃ (psp_6-8:151) yad idaṃ rūpam iti vedaneti saṃjñeti saṃskarā iti vijñānam iti yāvad buddhadharmā iti, vikalpamātre vā punas tasya nirvikalpe vā dhātau vartamānasya vikalpeṣv apagateṣu katamā tasya vidyamānatā vāvidyamānatā vopalabhyate, yatredam āgantukaṃ nāmadheyaṃ prakṣiptaṃ yad idaṃ rūpam iti vedaneti saṃjñeti saṃskārā iti vijñānam iti yāvad buddhadharmā iti? maitreya āha: prajñāpāramitāyāṃ caratā bhagavan bodhisattvena mahāsattvena dharmaprabhedakauśalye vartamānena katibhir ākārai rūpaprabhedaprajñaptir anugantavyā? katibhir ākārair vedanā saṃjñā saṃskārā vijñānaṃ yāvad buddhadharmaprabhedaprajñaptir anugantavyā? bhagavān āha: tribhir maitreyākārair bodhisattvena mahāsattvena prajñāpāramitāyāṃ caratā dharmaprabhedakauśalye vartamānena rūpaprabhedaprajñaptir anugantavyā, vedanā saṃjñā saṃskārā vijñānaṃ yāvad budhdhadharmaprabhedaprajñaptir anugantavyā, yad utedaṃ parikalpitaṃ rūpam idaṃ vikalpitaṃ rūpam idaṃ dharmatā rūpam iti, yad uteyaṃ parikalpitā vedanā iyaṃ vikalpitā vedanā iyaṃ dharmatā vedanā, yad uta iyaṃ parikalpitā saṃjñā iyaṃ vikalpitā saṃjñā iyaṃ dharmatā saṃjñā, yad uteme parikalpitāḥ saṃskārā ime vikalpitāḥ saṃskārā ime dharmatā saṃskārāḥ, idaṃ parikalpitaṃ vijñānam idaṃ vikalpitaṃ vijñānam idaṃ dharmatā vijñānam, ime yāvat parikalpitā buddhadharmā ime vikalpitā buddhadharmā ime dharmatā buddhadharmāḥ. maitreya āha: katamad bhagavan parikalpitaṃ rūpam? katamad vikalpitaṃ rūpam? katamad dharmatā rūpaṃ? katamā bhagavan parikalpitā vedanā saṃjñā saṃskārā vijñānaṃ? katamā vikalpaitā vedanā saṃjñā saṃskārā vijñānaṃ? katamā dharmatā vedanā saṃjjñā saṃskārā vijñānaṃ? yāvat katame bhagavan parikalpitā budhadharmāḥ? katame vikalpitā buddhadharmāḥ? katame dharmatā buddhadharmāḥ? bhagavān āha: yā maitreya tasmin saṃskāranimitte vastūni rūpam iti nāmasaṃjñāsaṃketaprajñaptivyavahāran niśritya rūpasvabhāvatayā parikalpatenedaṃ parikalpitaṃ rūpaṃ, yat maitreya tasmin saṃskāranimitte (psp_6-8:152) vastūni vedaneti saṃjñeti saṃskāra iti vijñānam iti yāvad buddhadharmā iti nāmasaṃjñāsaṃketaprajñaptivyavahāran niśritya vedanāsvabhāvatayā saṃjñāsvabhāvatayā saṃskārasvabhāvatayā vijñānasvabhāvatayā yāvad buddhadharmasvabhāvatayā parikalpaneyaṃ parikalpitā, vedanā saṃjñā saṃskārā vijñānaṃ yāvad ime parikalpitā buddhadharmāḥ, yā punas tasya saṃskāranimittasya vastuno vikalpamātradharmatāyām avasthānatā vikalpapratītyābhilapanatā tatredaṃ nāmasaṃjñāsaṃketaprajñaptivyavahāro rūpam iti, vedaneti saṃjñeti saṃskārā iti, vijñānam iti yāvad buddhadharmā iti, idaṃ vikalpitaṃ rūpam iyaṃ vikalpitā vedanā iyaṃ vikalpitā saṃjñā ime vikalpitāḥ saṃskārā idaṃ vikalpitaṃ vijñānam ime vikalpitā buddhadharmāḥ. yā utpādād vā tathāgatānām anutpādād vā sthitaiveyaṃ dharmāṇāṃ dharmatā dharmasthititā dharmadhātur yat tena parikalpitarūpeṇa tasya vikalpitarūpasya nityaṃ nityakālaṃ dhruvaṃ dhruvakālaṃ niḥsvabhāvatā dharmanairātmyaṃ tathatā bhūtakoṭir idaṃ dharmatā rūpam iyaṃ dharmatā vedanā saṃjñā saṃskārā vijñānam ime yāvad buddhadharmāḥ. maitreya āha: eṣāṃ bhagavan trayāṇāṃ rūpāṇāṃ katamad rūpam adravyaṃ draṣṭavyaṃ? katamat sadravyaṃ draṣṭavyaṃ? kataman naivādravyaṃ na sadravyaṃ draṣṭavyaṃ paramārthaprabhāvitaṃ? āsāṃ bhagavaṃs tiṣṛṇāṃ vedanānāṃ tiṣṛṇāṃ saṃjñānāṃ trayāṇāṃ saṃskārāṇāṃ trayāṇāṃ vijñānānāṃ trayāṇāṃ yāvad buddhadharmāṇāṃ katame 'dravyā draṣṭavyā? katame sadravyā draṣṭavyā? katame naivādravyā draṣṭavyā na sadravyān paramārthaprabhāvitāḥ? bhagavān āha: yat maitreya parikalpitaṃ rūpam idam adravyaṃ draṣṭavyaṃ, yad vikalpitaṃ rūpam idaṃ vikalpitaṃ rūpaṃ sadravyatām upādāya sadravyaṃ draṣṭavyaṃ no tu svatantravṛttitaḥ, yad dharmatā rūpaṃ tan naivādravyaṃ sadravyaṃ paramārthaprabhāvitaṃ draṣṭavyaṃ, (psp_6-8:153) yā maitreya parikalpitā vedanā saṃjñā saṃskārā vijñānaṃ yāvad ye parikalpitā buddhadharmā ime 'dravyā draṣṭavyāḥ, yā vikalpitā vedanā saṃjñā saṃskārā vijñānaṃ yāvad ye vikalpitā buddhadharmā ime vikalpitasadravyatām upādāya sadravyā draṣṭavyā no tu svatantravṛttitaḥ, yā maitreya dharmatā vedanā saṃjñā saṃskārā vijñānaṃ yāvad ye maitreya dharmatā buddhadharmās te naivādravyā na sadravyāḥ paramārthena prabhāvitā draṣṭavyāḥ. maitreya āha: yad uktaṃ bhagavan bhagavatādvayasyaiṣā gaṇanā kṛtā yad uta rūpam ity, advayasyaiṣā gaṇanā kṛtā yad uta vedaneti saṃjñeti saṃskārā iti vijñānam iti yāvad buddhadharmā iti tad evaṃ rūpaprabhedaprajñaptau satyām, evaṃ vedanā saṃjñā saṃskārā vijñānaṃ yāvad buddhadharmaprabhedaprajñaptau satyāṃ, kiṃ saṃdhāya nirdiṣṭaṃ bhagavatā advayasyaiṣā gaṇanā kṛtā yad uta rūpam ity advayasyaiṣā gaṇanā kṛtā yad uta vedaneti saṃjñeti saṃskārā iti vijñānam iti yāvad buddhadharmā ity advayasyaiṣā gaṇanā kṛteti. bhagavān āha: tat kiṃ manyase? maitreya yā parikalpite rūpe 'dravyatā rūpaṃ vā tan na veti. [maitrya] āha: no hīdaṃ bhagavan. [bhagavān āha:] yā punas tatra nāmasaṃjñāprajñaptivyavahāramātratā rūpam ity api nu tad rūpam? [maitreya] āha: no hīdaṃ bhagavan. [bhagavān āha:] tad anena maitreya paryāyeṇaivaṃ veditavyaṃ, yat parikalpitaṃ rūpaṃ tan na rūpaṃ nārūpaṃ yat punā rūpaṃ nārūpaṃ tad advayaṃ, idaṃ ca saṃdhāyoktaṃ mayā advayasyaiṣā gaṇanā kṛtā yad idaṃ rūpam iti. tat kiṃ manyase? maitreya yā vikalpitasya rūpasya sadravyatā api nu tad rūpaṃ yad upādāya nāmasaṃjñāprajñaptivyavahāro bhavati rūpam iti. [maitreya] āha: no hīdaṃ bhagavan. [bhagavān āha:] tat kiṃ manyase? maitreya yā nimittena parikalpitena rūpeṇa parikalpitasya rūpasya tat svabhāvatāsallakṣaṇatāpi nu tad (psp_6-8:154) rūpam. [maitreya] āha: no hīdaṃ bhagavan. [bhagavān āha:] tad anena te maitreya paryāyeṇaivaṃ veditavyaṃ, yad vikalpitaṃ rūpam api na rūpan nārūpaṃ yat punar na rūpaṃ nārūpaṃ tad advayam, idañ ca saṃdhāyoktaṃ mayā advayasyaiṣā gaṇanā kṛtā yad idaṃ rūpam iti. tat kiṃ manyase? maitreya yā dharmatā rūpasya nairātmyaprabhāvitatāpi nu tad rūpam. [maitreya] āha: no hīdaṃ bhagavan. [bhagavān āha:] yā punas tathāivaṃ dharmatā rūpasya rūpadharmatā api nu tad rūpam? [maitreya] āha: no hīdaṃ bhagavan. [bhagavān āha:] tad anena maitreya paryāyeṇaivaṃ veditavyaṃ, yad dharmatā rūpam api na rūpaṃ nārūpaṃ yan na rūpaṃ nārūpaṃ tad advayam idaṃ ca saṃdhāyoktaṃ mayādvayasyaiṣā gaṇanā kṛtā yad idaṃ rūpam iti vedanāyāṃ saṃjñāyāṃ saṃskāreṣu vijñāne yāvad buddhadharmeṣu peyālaṃ kartavyam. maitreya āha: prajñāpāramitāyāṃ carato bhagavan bodhisattvasya mahāsattvasya rūpa evam advayalakṣaṇakuśalasya vedanāyāṃ saṃjñāyāṃ saṃskāreṣu vijñāne yāvad buddhadharmeṣu evam advayalakṣaṇakuśalasyāntadvayaṃ varjayitvā madhyamāṃ pratipadaṃ pratipannasya, kathaṃ lakṣaṇaparijñā? kathaṃ lakṣaṇaprahāṇaṃ? kathaṃ lakṣaṇasākṣātkriyā? kathaṃ lakṣaṇabhāvanā draṣṭravyā? bhagavān āha: prajñāpāramitāyāṃ maitreya carato bodhisattvasya mahāsattvasyāntadvayaṃ varjayitvā madhyamāṃ pratipadaṃ pratipannasya, rūpasya yan na parijñānaṃ nāparijñānam iyam evāsya parijñā, yad vedanāyāḥ saṃjñāyāḥ saṃskārāṇāṃ vijñānasya yāvad buddhadharmāṇāṃ na parijñānaṃ nāparijñānam iyam evāsya parijñā, yad rūpasya (psp_6-8:155) na prahāṇaṃ nāprahāṇam idam evāsya prahāṇaṃ, yad vedanāyāḥ saṃjñāyāḥ saṃskārāṇāṃ vijñānasya yāvad buddhadharmāṇāṃ na prahāṇaṃ nāprahāṇam idam evāsya prahāṇaṃ, yā rūpasya na sākṣātkriyā nāsākṣātkriyā iyam evāsya sākṣātkriyā, yā vedanāyāḥ saṃjñāyāḥ saṃskārāṇāṃ vijñānasya yāvad buddhadharmāṇāṃ na sākṣātkriyā nāsākṣātkriyā iyam evāsya sākṣātkriyā rūpaprahāṇāya na mārgasya bhāvanā nābhāvanā iyam evāsya bhāvanāyā, evaṃ vedanāyāḥ saṃjñāyāḥ saṃskārāṇāṃ vijñānasya yāvad buddhadharmāṇāṃ prahāṇāya na mārgasya bhāvanā nābhāvanā iyam evāsya bhāvanā. maitreya āha: prajñāpāramitāyāṃ bhagavaṃś carato bodhisattvasya mahāsattvasyaivaṃ parijñāprahāṇasākṣātkriyābhāvanāsamanvāgatasya katamaṃ nirvāṇam? bhagavān āha: gambhīraṃ maitreya paramagambhīraṃ bodhisattvānāṃ mahāsattvānāṃ nirvāṇam. maitreya āha: kena kāraṇena bodhisattvānāṃ mahāsattvānām evaṃ gambhīraṃ paramagambhīraṃ nirvāṇam? bhagavān āha: bodhisattvānāṃ mahāsattvānāṃ maitreya nirvāṇaṃ yan nirvāṇaṃ nānirvāṇaṃ tena gambhīraṃ paramagambhīram ity ucyate. maitreya āha: kathaṃ bhagavan bodhisattvānāṃ mahāsattvānāṃ na nirvāṇaṃ bhavati? bhagavān āha: parārthaṃ maitreyārabhya saṃsārāparityāgo na nirvāṇam, ātmārtham ārabhya nirvāṇāparityāgo nānirvāṇam. maitreya āha: saced bhagavan bodhisattvo mahāsattvaḥ parārtham ārabhya saṃsāraṃ na parityajati saṃsārāt parityāgāt katham anena nirvāṇaṃ na parityaktaṃ bhavati? saced bhagavan bodhisattvo mahāsattva ātmārtham ārabhya nirvāṇaṃ na parityajati nirvāṇāparityāgāt katham anena saṃsāro na parityakto bhavati? bhagavān āha: iha maitreya bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran saṃsāram api saṃsārato na vikalpayati, nirvāṇam api nirvāṇato na vikalpayati, tasyaivam avikalpayataḥ samam etad bhavati (psp_6-8:156) yad uta saṃsāraś ca nirvāṇaś ca. tat kasya hetoḥ? tathā hi sa yathā saṃsāraṃ saṃsārato 'vikalpayan saṃsārān nodvijati, tathāiva nirvāṇaṃ nirvāṇato 'vikalpayan nirvāṇato nodvijaty evam avikalpadhātupratiṣṭhitasyānayā yuktyā na saṃsāraparityāgo na nirvāṇaparityāgo veditavyaḥ. maitreya āha: na nu bhagavan prajñāpāramitāyāṃ caratā bodhisattvena mahāsattvenāvikalpadhātupratiṣṭhitena saṃsāro yathaiva na tyaktas tathā nādattaḥ katham atyakto bhavati? nirvāṇaṃ yathā na tyaktaṃ tathā nādattaṃ kathaṃ atyaktaṃ bhavati? bhagavān āha: nāhaṃ maitreya saṃsārasyaivam ādānaṃ vānādānaṃ vā vadāmi, nirvāṇasyaivam ādānaṃ vānādānaṃ vā vadāmy api tu maitreya prajñāpāramitāyāṃ carato bodhisattvasya mahāsattvasyāvikalpadhātvālambanena jñānena cittavaśitām anuprāptasya daśadiśi loke gaṅgānadīvālukopameṣu lokadhātusūpāyakauśalyena saṃsārasāṃdarśanatām upādāyāhaṃ parinirvṛtāṇāṃ bodhisattvānāṃ mahāsattvānāṃ saṃsārasyāparityāgaṃ vadāmi, śūnyatām upalaṃbhadhātupratiṣṭhānatām upādāya nirvāṇasyāparityāgaṃ vadāmi. maitreya āha: avikalpanāyā bhagavan kathaṃ samastalakṣaṇaṃ draṣṭavyam? bhagavān āha: yac ca maitreya rūpaṃ yā ca vedanā yā ca saṃjñā ye ca saṃskārā yac ca vijñānaṃ yāvad ye ca buddhadharmā yā ca rūpasya śūnyatā yā ca vedanāyā yā ca saṃjñāyā yā ca saṃskārāṇāṃ yā ca vijñānasya yā ca yāvad buddhadharmāṇāṃ śūnyatā, teṣāṃ ca dharmāṇāṃ tasyāś ca śūnyatāyā yā bhāvābhāvādvayatā yā cāprapañcanā idaṃ maitreya avikalpanāyāḥ samastalakṣaṇaṃ draṣṭavyam. maitreya āha: kiṃ nu bhagavan sarveṣāṃ śrāvakāṇām ekāṃśenaikāṃśikī nirvāṇapratiṣṭhā bhavati? bhagavān āha: no hīdaṃ maitreya, tat kasya hetoḥ? hi nānādhātuko 'yaṃ maitreya loko 'nekadhātukas tasmiṃś ca nānādhātukeṣu bhūtāḥ sattvagotraprabhṛtaya upalabhyante, asti maitreya sattvānāṃ sā gotrajātir (psp_6-8:157) yādita eva praṇītaṃ viśesaṃ prārthayate praṇītam eva viśeṣam adhigacchati, asti sā gotrajātir yādita evaṃ hīṇaṃ viśeṣaṃ prārthayate hīnam eva viśeṣam adhigacchati tenaiva ca saṃtuṣṭo bhavati, asti sā gotrajātir yādita eva hīnaviśeṣaṃ prārthayate hīnam eva viśeṣam adhigacchati na ca tāvatā saṃtuṣṭo bhavati, tata uttari praṇītaṃ viśeṣaṃ prārthayate praṇītam eva viśeṣam adhigacchati. maitreya āha: yo bhagavaṃs tṛtīyaḥ sattvo gotrabhūmiḥ, so 'rhattvaṃ prāpyānuttarāṃ samyaksaṃbodhim abhiprārthayamāno 'nupapadyamānaś ca kathaṃ prāpnoty upapattiś cāsya bhagavatā pratipattau ca na vyākṛtā? bhagavān āha: no 'haṃ maitreya karmakleśavaśena tasyopapattiṃ prajñāpayāmi, api tv acintyān nirvāṇapāragāminīm arhato 'py upapattiṃ prajñāpayāmi. maitreya āha: āścaryaṃ bhagavan yāvad udārāśayā bodhisattvā mahāsattvā māhātmyādhyāśayāś ca, yatredānīm ādita eva praṇītaṃ viśeṣaṃ prārthayanti, praṇītam eva viśeṣam adhigacchanti, katamā bhagavan bodhisattvānāṃ mahāsattvānām udārāśayatā? katamā ca māhātmyādhyāśayatā? bhagavān āha: yan maitreya bodhisattvo mahāsattvaḥ śakratvalokapālatvacakravartitvasarvākāralokasaṃpattibhir anarthino 'nuttarāyāṃ samyaksaṃbodhau kuśalamūlaṃ pariṇāmayati, tāsu ca niḥsaṃgatā niravagrahatā ceyaṃ bodhisattvānāṃ mahāsattvānām udārāśayatā. tat punar bodhisattvā mahāsattvās tad asaktisukham anavagrahasukhaṃ nirvṛttisukhaṃ ca sarvasattvasādhāraṇam icchanto 'nuttarāyāṃ samyaksaṃbodhau kuśalamūlaṃ pariṇāmayanti, yad uta saṃsārāparityāgatayā iyam eṣāṃ māhātmyādhyāśayatā draṣṭavyā. atha khalu maitreyo bodhisattvo mahāsattvo bhagavantam etad avocat: āścaryādbhutā bhagavan bodhisattvadharmāḥ, āścaryādbhutā bhagavan bodhisattvaśikṣā, āścaryān adbhutān bhagavan kulaputreṇa vā kuladuhitrā vā bodhisattvadharmān anuprāptukāmenānuttarāyāṃ samyaksaṃbodhau cittam utpādayitavyam. (psp_6-8:158) atha khalv āyuṣmān subhūtir bhagavantam etad avocat: yadi bhagavann abhāvasvabhāvāḥ sarvadharmās te na buddhaiḥ kṛtā na pratyekabuddhair nārhadbhir nānāgāmibhir na sakṛdāgāmibhir na srotaāpannair nāpi tair bodhisattvair mahāsattvaiḥ kṛtās tat kuta eṣāṃ dharmāṇāṃ nānākaraṇaṃ vā vyavasthānaṃ vā prajñāyate? ime nairayikā ime tairyagyonikā ime yāmalaukikā ime devā ime mānuṣyāḥ, anena karmaṇā nairayikā anena karmaṇā tiryagyonikā anena karmaṇā yāmalaukikā anena karmaṇā manuṣyāḥ, anena karmaṇā kāmadhātukā devāḥ, anena karmaṇā brahmapārṣadyā brahmapurohitā mahābrahmāṇaḥ, anena karmaṇā parīttābhā apramāṇābhā ābhāsvarābhāḥ, anena karmaṇā parīttaśubhā apramāṇaśubhāḥ śubhakṛtsnāḥ, anena karmaṇā anabhrakāḥ puṇyaprasavā vṛhatphalāḥ, anena karmaṇā aspṛhā atapāḥ sudṛśāḥ sudarśanā akaniṣṭhāḥ, anena karmaṇā ākāśānantyāyatanasamāpattayo vijñānānantyāyatanasamāpattaya ākiñcanyāyatanasamāpattayo naivasaṃjñānāsaṃjñāyatanasamāpattayaḥ, anena karmaṇā srotaāpannaḥ sakṛdāgāmy anāgāmy arhan pratyekabuddho, 'nena karmaṇā bodhisattvo mahāsattvo, 'nena karmaṇā tathāgato 'rhan samyaksaṃbuddho 'bhāvasya hi bhagavan na kācit kriyā yayā narakaṃ vā gacchacchet, tiryagyoniṃ vā yamalokaṃ vā devaṃ vā manuṣyaṃ vā kāmadhātuṃ vā rūpadhātuṃ vā ārūpyadhātuṃ vā gacchet, srotaāpattiphalaṃ vā sakṛdāgāmiphalaṃ vānāgāmiphalaṃ vārhattvaṃ vā pratyekabodhiṃ vā prāpsyati, bodhisattvo mahāsattvo bodhisattvamārge vā cariṣyati, sarvākārajñatāṃ vā prāpsyati, yān prāpya sattvān saṃsārāt parimocayiṣyati. atha khalu bhagavān āyuṣmantaṃ subhūtim etad avocat: evam etat subhūte evam etad yathā vadasi, abhāvasya hi subhūte na karma na kriyā na phalaṃ, bālapṛthagjanā hi subhūte yāvad āryadharmeṣv akovidās te abhāvasvabhāvān dharmān na jānanti, te viparyāsasamutthitair vikalpair vividhāni karmāṇy upasthāpayanti, teṣāṃ tādṛśām evātmabhāvā bhavanti, yadi vā nairayikā yadi vā tairyagyonikā yadi vā yāmalaukikā yadi vā manuṣyeṣu yadi vā kāmadhātuṣu deveṣu yadi vā rūpadhātukeṣu (psp_6-8:159) deveṣu yadi vā ārūpyadhātukeṣu deveṣu yāvad abhāvasya na karma na kriyā na phalaṃ, yaḥ punar abhāvo 'bhāva eva saḥ. yat punaḥ subhūtir evam āha: yaḥ srotāapannaḥ sakṛdāgāmy anāgāmy arhan pratyekabuddho bodhisattvo mahāsattvo mārgajñatāyāṃ carati tathāgato vā sarvākārajñatām anuprāpnoti. tat kiṃ manyase? subhūte nābhāvo mārgo nābhāvaḥ srotaāpattiphalan nābhāvaḥ sakṛdāgāmiphalan nābhāvo 'nāgāmiphalan nābhāvo 'rhattvan nābhāvaḥ pratyekabodhir nābhāvo yāvat sarvākārajñatā. subhūtir āha: abhāvo bhagavan mārgo 'bhāvaḥ srotaāpattiphalam abhāvaḥ sakṛdāgāmiphalam abhāvo nāgāmiphalam abhāvo 'rhattvam abhāvaḥ pratyekabodhir abhāvo yāvat sarvākārajñatā. bhagavān āha: kiṃ punaḥ subhūte 'bhāvo dharmo 'bhāvaṃ dharmam anuprāpnoti? subhūtir āha: no hīdaṃ bhagavan. bhagavān āha: iti hi subhūte yaś cābhāvo yaś ca mārgaḥ sarva ete dharmā na saṃyuktā na visaṃyuktā arūpiṇo 'nidarśanā apratighā ekalakṣaṇā yad utālakṣaṇās tat subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ carann upāyakauśalyena ye sattvāś caturbhir viparyāsair abhiniviṣṭāḥ pañcasu skandheṣv anitye nityasaṃjñino 'nātmany ātmasaṃjñino duḥkhe sukhasaṃjñino 'śubhe śubhasaṃjñmo bhāveṣv abhiniviṣṭās tāṃs tān bhāvebhyo vivecayati. iti caturviparyāsaniveśanakarma atha khalv āyuṣmān subhūtir bhagavantam etad avocat: asti bhagavan avastu bhūtaṃ bhavyaṃ tathatāvitathatā yatra sthitvā bālapṛthagjanā idaṃ vastv ity abhiniveśenābhiniviśya bhūtaṃ bhavyaṃ tathatāvitathatā karmābhisaṃkurvanti yena karmaṇā pañcagatikān saṃsārān na parimucyante. bhagavān āha: nāsti subhūte 'ntaśo vālāgrakoṭīnikṣepamātram api vastu yatra sthitvā bālapṛthagjanāḥ karmābhisaṃskurvanti, anyatra viparyāsena. subhūtir āha: kathaṃ bhagavan viparyāsena bālapṛthagjanāḥ karmābhisaṃskurvanti? (psp_6-8:160) bhagavān aha: tena hi subhūte upamān te kariṣyāmi, asyaivārthasya bhūyasyā mātrayā prasiddhaye yathā paṇḍitā jānīyus, tat kiṃ manyase? subhūte kiñcit svapne darśinas tad vastv asti yatra sthitvā svapnadarśī pañcabhiḥ kāmaguṇaiḥ paricaret. subhūtir āha: svapna eva tāvad bhagavan nāsti kutaḥ punas tatra sthitvā svapnadarśī pañcabhiḥ kāmaguṇaiḥ paricariṣyati. bhagavān āha: tat kiṃ manyase? subhūte 'sti sa kaścid dharmo laukiko vā lokottaro vā sāsravo vānāsravo vā saṃskṛto vāsaṃskṛto vā yo na svapnopamaḥ. subhūtir āha: nāsti bhagavan sa kaścid dharmaḥ saṃskṛto vāsaṃskṛto vā sāsravo vānāsravo vā laukiko vā lokottaro vā yo na svapnopamaḥ. bhagavān āha: tat kiṃ manyase? subhūte kaścit svapne pañcagatikaḥ saṃsāro vidyate? subhūtir āha: no hīdaṃ bhagavan. bhagavān āha: tat kiṃ manyase? subhūte kāścit svapne mārgabhāvanā bhavati, yāṃ mārgabhāvanām āgamya na saṃkliśyeta vā na vyavadāyeta vā. subhūtir āha: no hīdaṃ bhagavan na vastukaḥ sa bhagavan svapno 'prajñaptiko 'prajñapanīyaḥ sarvapadavyañjanaiḥ. bhagavān āha: tat kiṃ manyase? subhūte yadādarśamaṇḍale pratibimbo dṛśyate kiñcit tasya vastv asti yat karmābhisaṃskuryād yat karmābhisaṃskṛtya narakaṃ vā gacchet tiryagyoniṃ vā yamalokaṃ vā gacchet? subhūtir āha: no hīdaṃ bhagavan na vastukaḥ sa bhagavan pratibimbo 'nyatra bālapṛthagjanānām ullāpanāt tat kutas tasya karma bhaviṣyati, yat karmābhisaṃskṛtya narakaṃ vā gacchet tiryagyoniṃ vā yamalokaṃ vā gacchet. bhagavān āha: tat kiṃ manyase? subhūte kācit tasya mārgabhāvanā bhavati yāṃ mārgabhāvanām āgamya na saṃkliśyeta na vyavadāyeta. subhūtir āha: no bhagavan na vastukaḥ sa bhagavan pratibimbakas (psp_6-8:161) tat kutas tasya mārgabhāvanā bhaviṣyati yāṃ mārgabhāvanām āgamya na saṃkliśyeta na vyavadāyeta. bhagavān āha: tat kiṃ manyase? subhūte yā sā pratiśrutkā nadīkuñjavanaparvātakandarābhyavakāśodakapratyāsannato niścarati kin tasyāḥ pratiśrutkāyāḥ karmāsti yat karmābhisaṃskṛtya narakaṃ vā gacchet tiryagyoniṃ vā yamalokaṃ vā gacchet, manuṣyeṣu vā kāmāvacareṣu vā deveṣu rūpāvacareṣu vā deveṣv ārūpyāvacareṣu vā deveṣu gacchet? subhūtir āha: no bhagavan na vastukā sā pratiśrutkā kutas tasyāḥ karma bhaviṣyati, yat karmābhisaṃskṛtya narakaṃ vā gacchet tiryagyoniṃ vā yamalokaṃ vā gacchet, manuṣyeṣu vā kāmāvacareṣu vā deveṣu rūpāvacareṣu vā deveṣv ārūpyāvacareṣu vā deveṣu gacchet. bhagavān āha: tat kiṃ manyase? subhūte kin tasyāḥ pratiśrutkā yā mārgabhāvanā bhavati yāṃ mārgabhāvanām āgamya na saṃkliśyeta na vyavadāpayeta. subhūtir āha: no bhagavann atyantatayā sā bhagavan pratiśrutkā nāsti kutas tasyā mārgabhāvanā bhaviṣyati yāṃ mārgabhāvanām āgamya na saṃkliśyet, na vyavadāyet. bhagavān āha: tat kiṃ manyase? subhūte yā sā marīcyām anudake udakasaṃjñā anadīṣu vā nadīsaṃjñā anagareṣu nagarasaṃjñā anudyāneṣv udyānasaṃjñā kiṃ tasyā marīcisaṃjñāyāḥ karmāsti yat karmābhisaṃskṛtya narakaṃ vā gacchet tiryagyoniṃ vā yamalokaṃ vā gacchet, manuṣyeṣu vā kāmāvacareṣu vā deveṣu rūpāvacareṣu vā deveṣv ārūpyāvacareṣu vā deveṣu gacchet? subhūtir āha: no bhagavann atyantatayā bhagavaṃs tasyāṃ marīcyām udakaṃ nāsti naiva nadī naiva nagaran naivodyānam anyatra saṃjñāviparyāsaś cakṣurmohanatāyās tat kuto 'syāḥ karma bhaviṣyati yat karmābhisaṃskṛtya narakaṃ vā gacchet tiryagyoniṃ vā yamalokaṃ vā gacchet, manuṣyeṣu vā kāmāvacareṣu vā deveṣu rūpāvacareṣu vā deveṣv ārūpyāvacareṣu vā deveṣu gacchet. bhagavān āha: tat kiṃ manyase? subhūte kiṃ tasyāṃ viparyastāyāṃ saṃjñāyāṃ mārgabhāvanā bhavati yāṃ mārgabhāvanām āgamya na (psp_6-8:162) saṃkliśyeta na vyavadāyeta. subhūtir āha: no bhagavan na hi viparyastāyāṃ bhagavan saṃjñāyām asti mārgabhāvanā yāṃ mārgabhāvanām āgamya na saṃkliśyeta na vyavadāyeta. bhagavān āha: tat kiṃ manyase? subhūte māyākāreṇa vividhā māyābhinirmitā, yadi vā hastikāyo yadi vāśvakāyo yadi vā balīvardakāyo yadi vā pattikāyo yadi vā janapadakāyo yadi vā strīrūpaṃ yadi vā puruṣarūpam api nu tasyā māyāyāḥ karmāsti yat karmābhisaṃskṛtya narakaṃ vā gacchet tiryagyoniṃ vā yamalokaṃ vā gacchet, manuṣyeṣu vā kāmāvacareṣu vā deveṣu rūpāvacareṣu vā deveṣv ārūpyāvacareṣu vā deveṣūpapadyeta. subhūtir āha: no bhagavan na hi māyāyā bhagavan vastv asty antaśo vālāgrakoṭīnikṣepamātram api yatra sthitvā karmābhisaṃkuryād yat karmābhisaṃskṛtya narakaṃ vā gacchet tiryagyoniṃ vā yamalokaṃ vā gacchet manuṣyeṣu vā kāmāvacareṣu vā deveṣu rūpāvacareṣu vā deveṣv ārūpyāvacareṣu vā deveṣūpapadyeta. bhagavān āha: tat kiṃ manyase? subhūte kācit tasya mārgabhāvanā bhavati yāṃ mārgabhāvanām āgamya na saṃkliśyeta na vyavadāyeta. subhūtir āha: no bhagavan na vastu kasya bhagavan dharmasya kuto mārgabhāvanā bhaviṣyati yāṃ mārgabhāvanām āgamya na saṃkliśyeta na vyavadāyeta. bhagavān āha: tat kiṃ manyase? subhūte yat punas tathāgatanirmito 'bhinirmiṇoty anyan nirmitaṃ kiṃ tasya nirmitasya karmāsti yena karmaṇā narakaṃ vā gacchet tiryagyoniṃ vā yamalokaṃ vā gacchet, manuṣyeṣu vā kāmāvacareṣu vā deveṣu rūpāvacareṣu vā deveṣv ārūpyāvacareṣu vā deveṣūpapadyeta. subhūtir āha: no bhagavan na vastukaḥ sa bhagavan nirmitaḥ. bhagavān āha: tat kiṃ manyase? subhūte kācit tasya nirmitasya mārgabhāvanā bhavati yāṃ mārgabhāvanām āgamya na saṃkliśyeta na vayavadāyeta. subhūtir āha: no bhagavan. (psp_6-8:163) bhagavan aha: tat kiṃ manyase? subhūte kaścid atra saṃkliśyeta vā vyavadāyeta vā. subhūtir āha: na kaścid bhagavan saṃkliśyeta vā vyavadāyeta vā. bhagavān āha: yathaiva subhūte na saṃkliśyeta vā na vyavadāyeta vā tathāiva nāsti saṃkleśo vā vyavadānaṃ vā. tat kasya hetoḥ? ahaṃkāramamakāre hi subhūte sthitāḥ sattvāḥ saṃkliśyante vā vyavadāyante vā, yathaiva bhūtadarśī na saṃkliśyate vā na vyavadāyate vā tathāiva subhūte nāsti saṃkleśo vā vyavadānaṃ vā. iti nirvastukaviparyāsajñānaniveśanakarma atha khalv āyuṣmān subhūtir bhagavantam etad avocat: bhūtaṃ veti bhagavan na saṃkliśyate na vayavadāyate, abhūtaṃ veti bhagavan na saṃkliśyate na vyavadāyate, tathā hy abhāvasvabhāvāḥ sarvadharmāḥ, abhāvasvabhāvasyāpi bhagavan na saṃkleśo na vyavadānaṃ, bhāvasyāpi bhagavan na saṃkleśo na vyavadānam, abhāvasyāpi bhagavan na saṃkleśo na vyavadānaṃ, bhāvābhāvasyāpi bhagavan na saṃkleśo na vyavadānaṃ tatra yad etad bhagavatā vyavadānan nirdiṣṭan tat katham idaṃ bhagavan bhavati? bhagavān āha: yā eṣā subhūte sarvadharmāṇāṃ samatā tan mayoktaṃ vyavadānam. subhūtir āha: sā punaḥ katamā sarvadharmāṇāṃ samatā? bhagavān āha: tathatā avitathatā ananyatathatā dharmatā dharmadhātur dharmasthititā dharmaniyāmatā, yā utpādād vā tathāgatānām anutpādād vā tathāgatānāṃ sthitaivaiṣā dharmāṇāṃ dharmatā dharmasthititā dharmaniyāmatā dharmadhātum idam ucyate vyavadānaṃ, tat punar lokavyavahāreṇa vyavahriyate na punaḥ paramārthenānirabhilapyo hi so 'pravyāhāraḥ sarvākāraghoṣavākyathātītaḥ. iti vyavadānaniveśanakarma atha khalv āyuṣmān subhūtir bhagavantam etad avocat: yadi bhagavan sarvadharmāḥ svapnopamāḥ pratiśrutkopamāḥ pratibhāsopamāḥ pratibimbopamā marīcyupamā māyopamā gandharvanagaropamā nirmitakopamās tat kathaṃ bodhisattvo mahāsattvaḥ svapnopamaiḥ (psp_6-8:164) sarvadharmaiḥ pratiśrutkopamaiḥ pratibhāsopamaiḥ pratibimbopamair marīcyupamair māyopamair gandharvanagaropamair nirmitakopamair dharmair avastukeṣv adravyeṣv anuttarāyāṃ samyaksaṃbodhau cittam utpādayati, dānapāramitāparipūryai, śīlapāramitāparipūryai, kṣāntipāramitāparipūryai, vīryapāramitāparipūryai, dhyānapāramitāparipūryai, prajñāpāramitāparipūryai, upāyapāramitāparipūryai, praṇidhānapāramitāparipūryai, balapāramitāparipūryai, jñānapāramitāparipūryai, abhijñāpāramitāparipūryai, catvāri dhyānāni samāpadyate, catvāry apramāṇāni catasra ārūpyasamāpattīḥ paripūrayati, catvāri smṛtyupasthānāṃ paripūrayati, catvāri samyakprahāṇāni catura ṛddhipādān paripūrayati, pañcendriyāṇi paripūrayati, pañcabalāni paripūrayati, saptabodhyaṅgāni paripūrayati, āryāṣṭāṅgaṃ mārgaṃ paripūrayati, aṣṭau vimokṣān navānupūrvavihārasamāpattīḥ paripūrayati, catvāry āryasatyāni paripūrayati, śūnyatānimittāpraṇihitāni samāpadyate, pañcābhijñāḥ paripūrayati, adhyātmaśūnyatāṃ bhāvayati, bahirdhāśūnyatāṃ bhāvayati, adhyātmabahirdhāśūnyatāṃ bhāvayati, yāvad abhāvasvabhāvaśūnyatāṃ bhāvayati, sarvasamādhīn sarvadhāraṇīmukhāni paripūrayati, daśabodhisattvabhūmīḥ paripūrayati, daśatathāgatabalāni paripūrayati, catvāri vaiśāradyāni paripūrayati, catasraḥ pratisaṃvidaḥ paripūrayati, aṣṭādaśāveṇikān buddhadharmān paripūrayati dvātriṃśanmahāpuruṣalakṣaṇāni paripūrayaty aśītyanuvyañjanāni paripūrayati, yāvat trisāhasre mahāsāhasre lokadhātāv ābhāsakarīm ābhāṃ pariniṣpādayati, brahmasvaratāṃ pariniṣpādayati, tatraikena svareṇa daśasu dikṣu lokadhātuṣu yathādhimuktānāṃ sattvānāṃ cetasaiva cittam ājñāya dharmaṃ deśayati. bhagavān āha: tat kiṃ manyase? subhūte naite dharmāḥ svapnopamāḥ pratiśrutkopamāḥ pratibhāsopamāḥ pratibimbopamā marīcyupamā māyopamā gandharvanagaropamā nirmitakopamāḥ, ye tvayā parikīrtitāḥ. subhūtir āha: yadi bhagavan sarvadharmāḥ svapnopamāḥ pratiśrutkopamāḥ pratibhāsopamāḥ pratibimbopamā marīcyupamā māyopamā gandharvanagaropamā nirmitakopamāḥ, kathaṃ bhagavan svapnopameṣu (psp_6-8:165) sarvadharmeṣu yāvan nirmitakopameṣu bodhisattvo mahāsattvaḥ prajñapāramitāyāṃ carati? na ca bhagavan svapno bhūto na pratiśrutkā bhūtā na pratibhāso bhūto na pratibimbaṃ bhūtaṃ na marīcir bhūtā na māyā bhūtā na gandharvanagaraṃ bhūtaṃ na nirmitako bhūto na ca bhagavan śakyam abhūtena dānapāramitāyāṃ carituṃ śīlapāramitāyāṃ carituṃ kṣāntipāramitāyāṃ carituṃ vīryapāramitāyāṃ carituṃ dhyānapāramitāyāṃ carituṃ prajñāpāramitāyāṃ carituṃ saptatriṃśadbodhipakṣyeṣu dharmeṣu āryasatyāpramāṇadhyānārūpyavimokṣasamādhisamāpattidharaṇīmukheṣu śūnyatānimittāpraṇihiteṣu sarvaśūnyatāsv abhijñāsu daśabalavaiśāradyapratisaṃvidāveṇikabuddhadharmeṣu caritum. bhagavān āha: tat kiṃ manyase? subhūte dānapāramitānuttarāṃ samyaksaṃbodhim abhisaṃbudhyate, śīlapāramitā kṣāntipāramitā vīryapāramitā dhyānapāramitā prajñāpāramitānuttarāṃ samyaksaṃbodhim abhisaṃbudhyate, saptatriṃśadbodhipakṣyadharmāḥ sarvaśūnyatā āryasatyāpramāṇadhyānārūpyavimokṣasamādhisamāpattidhāraṇīmukhāni śūnyatānimittāpraṇihitābhijñādaśabalavaiśāradyapratisaṃvidāveṇikabuddhadharmā anuttarāṃ samyaksaṃbodhim abhisaṃbudhyate, sarve te subhūte dharmā anabhisaṃskṛtā anabhinirvṛttā na śakyā anabhisaṃskṛtair dharmaiḥ sarvākārajñatām anuprāptum. api tu khalu punaḥ subhūte sarva ete dharmā mārgasyāvāhanāya saṃvartante, na punaḥ phalasyādhigamāya, ya eteṣāṃ dharmāṇām anutpādo 'prādurbhāvo 'lakṣaṇam api tat, ato bodhisattvo mahāsattvaḥ prathamacittotpādam upādāya yān kuśalān dharmān nopalabhate, yadi vā dānapāramitāṃ yadi vā śīlapāramitāṃ yadi vā kṣāntipāramitāṃ yadi vā vīryapāramitāṃ yadi vā dhyānapāramitāṃ yadi vā prajñāpāramitāṃ yadi vā saptatriṃśadbodhipakṣyān dharmān, yadi vā adhyātmaśūnyatāṃ yadi vā bahirdhāśūnyatāṃ yadi vādhyātmabahirdhāśūnyatāṃ yadi vā yāvad abhāvasvabhāvaśūnyatāṃ yadi vāryasatyāpramāṇadhyānārūpyavimokṣasamādhisamāpattidhāraṇīmukhāni yadi vā śūnyatānimittāpraṇihitābhijñādaśabalavaiśāradyapratisaṃvidāveṇikabuddhadharmāṃs tān sarvān māyopamā iti jānāti. (psp_6-8:166) na cemān dharmān aparipūrya dānapāramitāṃ śīlapāramitāṃ kṣāntipāramitāṃ vīryapāramitāṃ dhyānapāramitāṃ prajñāpāramitāṃ, smṛtyupasthānasamyakprahāṇarddhipādendriyabalabodhyaṅgamārgān adhyātmaśūnyatāṃ bahirdhāśūnyatām adhyatmabahirdhāśūnyatāṃ yāvad abhāvasvabhāvaśūnyatām āryasatyāpramāṇadhyānārūpyavimokṣasamādhisamāpattidhāraṇīmukhāni śūnyatānimittāpraṇihitābhijñādaśabodhisattvabhūmīr daśabalavaiśāradyapratisaṃvido 'ṣṭādaśāveṇikān buddhadharmān dvātriṃśanmahāpuruṣalakṣaṇāśītyanuvyañjanāny aparipūrya sarvākāravaropetaṃ jñānam aparipūrya sattvān aparipācya bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran sarvākārajñatām anuprāpnuyād iti naitat sthānaṃ vidyate, yān yān eva kuśalān dharmān ārabhate tāṃs tān kuśalān dharmān svapnopamān pratiśrutkopamān pratibhāsopamān pratibimbopamān marīcyupamān māyopamān gandharvanagaropamān nirmitakopamān jānāti. sa prajñāpāramitāyāṃ caran dhyānapāramitāyāṃ caran vīryapāramitāyāṃ caran kṣāntipāramitāyāṃ caran śīlapāramitāyāṃ caran dānapāramitāyāṃ carann adhyātmaśūnyatāyāṃ caran bahirdhāśūnyatāyāṃ carann adhyātmabahirdhāśūnyatāyāṃ caran, yāvad abhāvasvabhāvaśūnyatāyāṃ caran, smṛtyupasthānasamyakprahāṇarddhipādendriyabalabodhyaṅgamārgeṣu carann āryasatyāpramāṇadhyānārūpyavimokṣasamādhisamāpattiṣu carann aṣṭavimokṣeṣu caran navānupūrvavihārasamāpattiṣu caran, śūnyatānimittāpraṇihitavimokṣamukheṣu caran, pañcasv abhijñāsu caran sarvasamādhiṣu caran sarvadhāraṇīmukhesu caran daśabodhisattvabhūmiṣu caran daśasu tathāgatabaleṣu caran caturṣu vaiśāradyeṣu caran catasṛṣu pratisaṃvitsu carann aṣṭādaśāveṇikabuddhadharmeṣu caran yāvat sarvākāravaropetasarvākārajñatāyāṃ caran svapnopmān jānāti, pratiśrutkopamān pratibhāsopamān pratibiṃbopamān marīcyupamān māyopamān gandharvanagaropamān nirmitakopamān jānāti, tāṃś ca sarvasattvān svapne carataḥ sa jānāti pratiśrutkāyāṃ pratibhāse pratibimbe marīcyāṃ māyāyāṃ gandharvanagare nirmitake carato jānāti. tad bodhisattvo mahāsattvaḥ prajñāpāramitāṃ na bhāvato nābhāvato (psp_6-8:167) gṛhṇāti yaṃ gṛhītvā sarvākārajñatām anuprāpnuyāt, svapnopamān pratiśrutkopamān pratibhāsopamān pratibimbopamān marīcyupamān māyopamān gandharvanagaropamān nirmitakopamān sarvadharmān jñātvā na bhāvato gṛhṇāti nābhāvato gṛhṇāti yāṃ gṛhītvā sarvākārajñatām anuprāpnuyāt, agrāhyā prajñāpāramitā, agrāhyā dhyānapāramitā, agrāhyā vīryapāramitā, agrāhyā kṣāntipāramitā, agrāhyā śīlapāramitā, agrāhyā dānapāramitā, agrāhyā smṛtyupasthānasamyakprahāṇarddhipādendriyabalabodhyaṅgamārgā, agrāhyā adhyātmaśūnyatā, agrāhyā bahirdhāśūnyatā, agrāhyā adhyātmabahirdhāśūnyatā, agrāhyā yāvad abhāvasvabhāvaśūnyatā, agrāhyāṇy āryasatyāpramāṇadhyānārūpyavimokṣasamādhisamāpattidhāraṇīmukhāṇy agrāhyāṇi śūnyatānimittāpraṇihitāny agrāhyā abhijñā agrāhyā daśabalavaiśāradyapratisaṃvido 'grāhyā aṣṭādaśāveṇikā buddhadharmā, agrāhyāḥ sarvadharmās tad bodhisattvo mahāsattvo 'grāhyān sarvadharmān viditvā anuttarāyāṃ samyaksaṃbodhau pratiṣṭhate. tat kasya hetoḥ? tathā hy agrāhyāḥ sarvadharmā avastukāḥ svapnopamāḥ pratiśrutkopamāḥ pratibhāsopamāḥ pratibimbopamā marīcyupamā māyopamā gandharvanagaropamā nimitakopamāḥ. na cāgrāhyāṇāṃ dharmāṇām agrāhyatā śaktābhilapituṃ, anyatra sattvā imān dharmān na jānanti na paśyanti, tad bodhisattvo mahāsattvo sarvasattvānām arthāyānuttarāyāṃ samyaksaṃbodhau pratiṣṭhate. sa ca prathamacittotpādam upādāya yad dānaṃ dadāti tat sarvasattvānāṃ kṛtaśaḥ, yac chīlaṃ rakṣati, yāṃ kṣāntiṃ saṃpādayati, yad vīryam ārabhate, yad dhyānaṃ samāpadyate, yāṃ prajñāṃ bhāvayati, tat sarvasattvānāṃ kṛtaśo na punar ātmārtham. na ca bodhisattvo mahāsattvo 'nyasya kṛtaśo 'nuttarāyāṃ samyaksaṃbodhau pratiṣṭhate 'nyatra sarvasattvānāṃ kṛtaśaḥ sa prajñāpāramitāyāṃ caran sattvo na sattve sattvasaṃjñāyāṃ sthitā nātmany (psp_6-8:168) ātmasaṃjñāyāṃ sthitā, na jīve jīvasaṃjñāyāṃ sthitā, na jantau jantusaṃjñāyāṃ sthitā, na poṣe poṣasaṃjñāyāṃ sthitā, na puruṣe puruṣasaṃjñāyāṃ sthitā, na pudgale pudgalasaṃjñāyāṃ sthitā, na manuje manujasaṃjñāyāṃ sthitā, na mānave mānavasaṃjñāyāṃ sthitā, na kārake kārakasaṃjñāyāṃ sthitā, na vedake vedakasaṃjñāyāṃ sthitā, na jānake jānakasaṃjñāyāṃ sthitā, na paśyake paśyakasaṃjñāyāṃ sthitā, bodhisattvo mahāsattvo viparyāsād vivecayati, viparyāsād vivecyāmṛte dhātau pratiṣṭhāpayati, yatra pratiṣṭhitānām ete samudācāro na pravartante, ātmasaṃjñā sattvasaṃjñā jīvasaṃjñā jantusaṃjñā poṣasaṃjñā puruṣasaṃjñā pudgalasaṃjñā manujasaṃjñā mānavasaṃjñā kārakasaṃjñā vedakasaṃjñā jānakasaṃjñā paśyakasaṃjñā, sa sarvān imān nimiñjitasaṃmiñjitavispanditaprapañcitān vivecyānyatamānyatamena cetasā bahulam upasaṃpadya viharati, anena subhūte upāyena bodhisattvo mahāsattvaḥ prajñāpāramitāyāñ carann ātmanā na keṣucid dharmeṣv abhiniviśate sarvasattvāṃś cānabhiniveśe pratiṣṭhāpayati lokavyavahāreṇa na punaḥ paramārthena. iti vyavadānaniveśanakarma atha khalv āyuṣmān subhūtir bhagavantam etad avocat: yo bhagavaṃs tathāgatena dharmo 'bhisaṃbuddhaḥ kiṃ punaḥ sa dharmo lokavyavahāreṇābhisaṃbuddho 'rthaparamārthena? bhagavān āha: lokavyavahāreṇa subhūte vyavahriyate 'yaṃ tathāgatena dharmo 'bhisaṃbuddho 'nena dharmeṇāyaṃ dharmo 'saṃbuddho 'yaṃ tathāgatena dharmo deśita iti, na punas tatra kaścid upalabhyate, tat kasya hetoḥ? upalaṃbho hy eṣo 'nena dharmeṇāyaṃ dharmo 'bhisaṃbuddha iti, na ca dvayena kācit prāptir nābhisamayaḥ. atha khalv āyuṣmān subhūtir bhagavantam etad avocat: yadi bhagavan na dvayenābhisamayaḥ kiṃ punar advayenābhisamayaḥ? bhagavān āha: na dvayenābhisamayo nādvayenābhisamayaḥ, eṣa evātrābhisamayo yatra na dvayaṃ nādvayaṃ, tat kasya hetoḥ? prapañca eṣa yo 'yam eṣām abhisamayo na ca dharmasamatāyāṃ prapañco 'sti (psp_6-8:169) niṣprapañcā dharmasamatā. subhūtir āha: abhāvasvabhāvānāṃ bhagavan sarvadharmāṇāṃ kā samatā? bhagavān āha: eṣaivātra samatā yatra na bhāvo 'bhāvo vā kīrtito, na ca dharmasamatā parikīrtya tena cānyo 'pi dharma upalabhyate dharmasamatāyāṃ, sarvadharmavinirvṛttā hi dharmasamatā, agatir aviṣayo dharmasamatā yasya kasyacid bālapṛthagjanasya vāryasya vā. subhūtir āha: kiṃ punar bhagavan dharmasamatā tathāgatasyāpy aviṣayaḥ? bhagavān āha: aviṣayaḥ subhūte sarvāryāṇāṃ śraddhānusāriṇāṃ vā dharmānusāriṇāṃ vāṣṭamakānāṃ vā srotaāpannānāṃ vā sakṛdāgāmināṃ vānāgāmināṃ vārhatāṃ vā śrāvakāṇāṃ vā pratyekabuddhānāṃ vā bodhisattvānāṃ mahāsattvānāṃ vā tathāgatasyāpy aviṣayaḥ sarvadharmasamatā. subhūtir āha: na punar bhagavan sarvadharmaviṣayavaśavartī tathāgato 'rhan samyaksaṃbuddhaḥ? bhagavān āha: syāt subhūte sarvadharmaviṣayavaśavartī tathāgato 'rhan samyaksaṃbuddhaḥ, yady anyā dharmasamatā syād anyas tathāgato 'rhan samyaksaṃbuddho, yā ca subhūte pṛthagjanānāṃ dharmasamatā yā ca śraddhānusāriṇo dharmānusāriṇo 'ṣṭamakāṇāṃ srotaāpannānāṃ sakṛdāgāminām anāgāminām arhatāṃ pratyekabuddhānāṃ bodhisattvānāṃ mahāsattvānāṃ, yā ca tathāgatasyārhataḥ samyaksaṃbuddhasya samatā samataiva samatā, yā ca bālapṛthagjanasamatā, yā cāryasamatā, ekaivaiṣā samatā, ekasamatāyāṃ na dvayam asti, ayaṃ bālapṛthagjano 'yaṃ śraddhānusāry ayaṃ dharmānusāry ayam aṣṭamako 'yaṃ srotaāpanno 'yaṃ sakṛdāgāmy ayam anāgāmy ayam arhann ayaṃ pratyekabuddho 'yaṃ bodhisattvo mahāsattvo 'yaṃ tathāgato 'rhan samyaksaṃbuddhaḥ, sarva ete subhūte dharmāḥ samatāyāṃ nopalabhyante, ime bālapṛthagjanāḥ, ayaṃ śraddhānusārī, ayaṃ dharmānusārī, ayam aṣṭamako 'yaṃ srotāapanno 'yaṃ sakṛdāgāmy ayam anāgāmy ayam arhann ayaṃ pratyekabuddho 'yaṃ bodhisattvo mahāsattvo 'yaṃ tathāgato 'rhan samyaksaṃbuddhaḥ. (psp_6-8:170) subhūtir āha: yadi bhagavan sarvadharmasamatāyāṃ sarva ete dharmā nopalabhyante, 'yaṃ bālapṛthagjano 'yaṃ śraddhānusārī, ayaṃ dharmānusārī, ayam aṣṭamako 'yaṃ srotaāpanno 'yaṃ sakṛdāgāmy ayam anāgāmy ayam arhann ayaṃ pratyekabuddho 'yaṃ bodhisattvo mahāsattvo 'yaṃ tathāgato 'rhan samyaksaṃbuddhaḥ, aviśeṣo vā bhagavan bhaviṣyati bālapṛthagjanānāñ ca śraddhānusāriṇāṃ ca dharmānusāriṇāṃ cāṣṭamakānāñ ca srotaāpannānāṃ ca sakṛdāgāmināñ cānāgāmināñ cārhatāṃ ca pratyekabuddhānāñ ca bodhisattvānāṃ mahāsattvānāñ ca tathāgatasyārhataḥ samyaksaṃbuddhasya ca. bhagavān āha: evam etat subhūte evam etat, aviśeṣo dharmasamatāyāṃ bālapṛthagjanānāṃ śraddhānusāriṇāṃ dharmānusāriṇām aṣṭamakānāṃ srotaāpannānāṃ sakṛdāgāminām anāgāminām arhatāṃ pratyekabuddhānāṃ bodhisattvānāṃ mahāsattvānāṃ tathāgatānām arhatāṃ samyaksaṃbuddhānām. subhūtir āha: yadi bhagavann aviśeṣo bālapṛthagjanānāṃ śraddhānusāriṇāṃ dharmānusāriṇām aṣṭamakānāṃ srotaāpannānāṃ sakṛdāgāminām anāgāminām arhatāṃ pratyekabuddhānāṃ bodhisattvānāṃ mahāsattvānāṃ tathāgatānām arhatāṃ samyaksaṃbuddhānāṃ, kuta eṣāṃ bhagavaṃs trayāṇāṃ ratnānāṃ loke prādurbhāvo bhavati, buddharatnasya dharmaratnasya saṃgharatnasya? bhagavān āha: tat kiṃ manyase? subhūte 'nyad buddharatnam anyad dharmaratnam anyat saṃgharatnam anyā dharmāṇāṃ dharmasamatā. subhūtir āha: yathāhaṃ bhagavan bhagavato bhāṣitasyārtham ājānāmi, nānyad buddharatnaṃ nānyad dharmaratnaṃ nānyat saṃgharatnaṃ nānyā dharmāṇāṃ dharmasamatā, saced bhagavan buddharatnaṃ dharmaratnaṃ saṃgharatnaṃ yā ca dharmāṇāṃ dharmasamatā, sarva ete dharmā na saṃyuktā na visaṃyuktā arūpiṇo 'nidarśanā agrāhyā apratighā ekalakṣaṇā yad utālakṣaṇās tat kathaṃ bhagavann eṣām alakṣaṇānāṃ dharmāṇāṃ phalavyavasthānaṃ karoti, ayaṃ bālapṛthagjano 'yaṃ śraddhānusāry ayaṃ dharmānusāry ayam aṣṭamako 'yaṃ srotaāpanno 'yaṃ sakṛdāgāmy (psp_6-8:171) ayam anāgāmy ayam arhann ayaṃ pratyekabuddho 'yaṃ bodhisattvo mahāsattvo 'yaṃ tathāgato 'rhan samyaksaṃbuddha iti? bhagavān āha: yadi tathāgato 'rhan samyaksaṃbuddho 'nuttarāṃ samyaksaṃbodhim abhisaṃbhotsyate tadābhisaṃbudhya dharmāṇāṃ vyavasthānaṃ nākariṣyad api narako vā na prajñāyate, tiryagyonir vā yamaloko vā devo vā manuṣyo vā cāturmahārājikā vā devās trayastriṃśā vā yāmā vā tuṣitā vā nirmāṇaratayo vā paranirmitavaśavartino vā brahmapārṣadyo vā brahmapurohitā vā mahābrahmāṇo vā parīttābhā vā apramāṇābhā vā ābhāsvarā vā parīttaśubhā vā apramāṇaśubhā vā śubhakṛtsnā vā anabhrakā vā puṇyaprasavā vā bṛhatphalā vā asaṃjñisattvā vā aspṛhā vā atapā vā sudṛśā vā sudarśanā vā akaniṣṭhā vā devāḥ, ākāśānantyāyatanasamāpattayo vā vijñānānantyāyatanasamāpattayo vā ākiñcanyāyatanasamāpattayo vā naivasaṃjñānāsaṃjñāyatanasamāpattayo vā, smṛtyupasthānasamyakprahāṇarddhipādendriyabalabodhyaṅgāryāṣṭāṅgamārgā vā, adhyātmaśūnyatā vā bahirdhāśūnyatā vā adhyātmabahirdhāśūnyatā vā, yāvad abhāvasvabhāvaśūnyatā vā āryasatyāpramāṇadhyānārūpyavimokṣasamādhisamāpattidhāraṇīmukhāni vā śūnyatānimittāpraṇihitāni vā, abhijñā vā daśabalavaiśāradyapratisaṃvido vāveṇikabuddhadharmā vā mahāmaitrī mahākaruṇā dvātriṃśanmahāpuruṣalakṣaṇāni vāśītyanuvyañjanāni vā, daśabodhisattvabhūmayo vā, dānapāramitā vā śīlapāramitā vā kṣāntipāramitā vā vīryapāramitā vā dhyānapāramitā vā prajñāpāramitā vā, upāyapāramitā vā praṇidhānapāramitā vā balapāramitā vā jñānapāramitā vā, evaṃ trīṇi ratnāni, buddharatnaṃ dharmaratnaṃ saṃgharatnaṃ, śrāvakayānaṃ pratyekabuddhayānam anuttaraṃ mahāyānam, evaṃ śraddhānusāriṇo dharmānusāriṇo 'ṣṭamakāḥ srotāapannāḥ sakṛdāgāmino 'nāgāmino 'rhantaḥ pratyekabuddhā bodhisattvā mahāsattvās tathāgatā arhantaḥ samyaksaṃbuddhāḥ sarvākāravaropetañ ca jñānaṃ na prajñāyante? subhūtir āha: no bhagavan. bhagavān āha: tasmāt tarhi subhūte tathāgatānām arhatāṃ samyaksaṃbuddhānām (psp_6-8:172) ayaṃ puruṣakāro yad dharmasamatāyāś ca na calanti, dharmāṇāṃ ca vyavasthānaṃ kurvanti. subhūtir āha: kiṃ bhagavan yathā caiva tathāgato dharmatāyāś ca na calati, tathāiva bālapṛthagjanāpi na calati śraddhānusārī dharmānusārī aṣṭamakaḥ srotaāpannaḥ sakṛdāgāmy anāgāmy arhan pratyekabuddho bodhisattvo mahāsattvas tathāiva sarvadharmā na calanti. bhagavān āha: evam etat subhūte evam etat, sarvadharmāḥ subhūte dharmatāyā na calanti na vivartante, yaiva subhūte tathāgatasyārhataḥ samyaksaṃbuddhasya dharmatā dharmadhātur dharmasthititā dharmaniyāmatā tathatāvitathatānanyatathatā, saiva bālapṛthagjanānāṃ dharmatā dharmadhātur dharmasthititā dharmaniyāmatā tathatāvitathatānanyatathatā, saiva śraddhānusāriṇāṃ dharmānausāriṇām aṣṭamakānāṃ srotaāpannānāṃ sakṛdāgāminām anāgāminām arhatāṃ pratyekabuddhānāṃ bodhisattvānāṃ mahāsattvānāṃ dharmatā dharmadhātur dharmasthititā dharmaniyāmatā tathatāvitathatānanyatathatā, sarva ete dharmā dharmatāṃ na vyativartante, tat kasya hetoḥ? tathā hy eṣaiva dharmatā dharmadhātur dharmasthititā dharmaniyāmatā tathatāvitathatānanyatathatā nānyā kācid anudharmatā. subhūtir āha: yadi bhagavan yā dharmāṇāṃ dharmatā saiva dharmatā bālapṛthagjanānāṃ saiva śraddhānusāriṇāṃ saiva dharmānusāriṇāṃ saivāṣṭamakānāṃ saiva srotaāpannānāṃ saiva sakṛdāgāmināṃ saivānāgāmināṃ saivārhatāṃ saiva pratyekabuddhānāṃ saiva bodhisattvānāṃ mahāsattvānāṃ saiva tathāgatānām arhatāṃ samyaksaṃbuddhānāṃ, ya ime bhagavan vilakṣaṇā dharmās te katham ekalakṣaṇās? tadyathā rūpaṃ vedanā saṃjñā saṃskārā vijñānaṃ, skandhadhātvāyatanapratītyasamutpādāḥ pratītyasamutpādāṅgāni, anyaiva ca bhagavan rūpasya dharmatā, anyā vedanāyāḥ anyā saṃjñāyā anyā saṃskārāṇām anyā vijñānasya dharmatā, anyā cakṣuṣaḥ śrotraghrāṇajihvākāyānāṃ dharmatā, anyā manaso dharmatā, anyā rūpaśabdagandharasasprṣṭavyānāṃ (psp_6-8:173) dharmatā anyā dharmāṇāṃ dharmatā, anyā cakṣurvijñānadharmatā, anyā cakṣuḥsaṃsparśadharmatā, anyā cakṣuḥsaṃsparśapratyayavedanādharmatā, evaṃ śrotraghrāṇajihvākāyāḥ, anyā manovijñānadharmatā, anyā manaḥsaṃsparśadharmatā, anyā manaḥsaṃsparśapratyayavedanādharmatā, anyā pṛthivīdhātudharmatā, anyābdhātudharmatā, anyā tejodhātudharmatā, anyā vāyudhātudharmatā, anyā ākāśadhātudharmatā, anyā vijñānadhātudharmatā, anyā skandhadharmatā, anyā dhātudharmatā, anyā āyatanadharmatā, anyā pratītyasamutpādadharmatā, anyā pratītyasamutpannadharmatā, anyāvidyādharmatā, anyā saṃskāradharmatā, anyā vijñānadharmatā, anyā nāmarūpadharmatā, anyā ṣaḍāyatanadharmatā, anyā sparśadharmatā, anyā vedanādharmatā, anyā tṛṣnādharmatā, anyopādānadharmatā, anyā bhavadharmatā, anyā jātidharmatā, anyā jarāmaraṇadharmatā, anyā śokaparidevaduṣkhadaurmanasyopāyāsadharmatā, anyā rāgadharmatā, anyā dveṣadharmatā, anyā mohadharmatā, anyā dṛṣṭidharmatā, anyā dhyānānāṃ dharmatā, anyā apramāṇānāṃ dharmatā, anyā ārūpyasamāpattīnāṃ dharmatā, anyā smṛtyupasthānānāṃ dharmatā, anyā samyakprahāṇānāṃ dharmatā, anyā ṛddhipādānāṃ dharmatā, anyā indriyāṇāṃ dharmatā, anyā balānāṃ dharmatā, anyā bodhyaṅgānāṃ dharmatā, anyā āryāṣṭāṅgasya mārgasya dharmatā, anyā śūnyatāyā dharmatā, anyā ānimittasya dharmatā, anyā apraṇihitasya dharmatā, anyā adhyātmaśūnyatāyā dharmatā, anyā bahirdhāśūnyatāyā dharmatā, anyā adhyātmabahirdhāśūnyatāyā dharmatā, anyā yāvad abhāvasvabhāvaśūnyatāyā dharmatā, anyā aṣṭavimokṣadharmatā, anyā navānupūrvavihārasamāpattidharmatā, anyā āryasatyadharmatā, anyā abhijñādharmatā, anyā dānapāramitādharmatā, anyā śīlapāramitādharmatā, anyā kṣāntipāramitādharmatā, anyā vīryapāramitādharmatā, anyā dhyānapāramitādharmatā, anyā prajñāpāramitādharmatā, anyā upāyapāramitādharmatā, anyā praṇidhānapāramitādharmatā, anyā balapāramitādharmatā, anyā jñānapāramitādharmatā, anyā prathamāyā bodhisattvabhūmer (psp_6-8:174) dharmatā, anyā yāvad daśabhūmyā bodhisattvabhūmer dharmatā, anyā daśānāṃ tathāgatabalānāṃ dharmatā, anyā caturṇāṃ vaiśāradyānāṃ dharmatā, anyā catasṛṇāṃ pratisaṃvidāṃ dharmatā, anyā aṣṭādaśānām āveṇikānāṃ buddhadharmāṇāṃ dharmatā, anyā mahāmaitryā dharmatā, anyā mahākaruṇāyāṃ dharmatā, anyā dvātriṃśanmahāpuruṣalakṣaṇānāṃ dharmatā anyā aśītyanuvyañjanānāṃ dharmatā, anyā saṃskṛtasya dhātor dharmatā, anyā asaṃskṛtasya dhātor dharmatā. tat kathaṃ bhagavan naivaṃ vilakṣaṇānāṃ sarvadharmāṇāṃ dharmatāyāṃ vyavasthānaṃ nopalabhyate? yatra sthitvā bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran dharmāṇāñ ca nānātvaṃ karoti, na cākṛtvā dharmanānātvaṃ śakyaṃ bodhisattvena mahāsattvena prajñāpāramitāyāṃ carituṃ, kathaṃ ca bodhisattvo mahāsattvaḥ bhūmer bhūmiṃ saṃkrāmati bodhisattvanyāmam avakrāmati, yayā niyāmāvakrāntyā śrāvakabhūmiṃ vā pratyekabuddhabhūmiṃ vātikramya 'bhijñāḥ paripūrayati, yābhir abhijñābhir vikrīḍamāno dānapāramitayā paripūrṇaḥ, śīlapāramitayā paripūrṇaḥ, kṣāntipāramitayā paripūrṇaḥ, vīryapāramitayā paripūrṇaḥ, dhyānapāramitayā paripūrṇaḥ, prajñāpāramitayā paripūrṇaḥ, upāyapāramitayā paripūrṇaḥ, praṇidhānapāramitayā paripūrṇaḥ, balapāramitayā paripūrṇaḥ, jñānapāramitayā paripūrṇaḥ, vikrīḍamāno buddhakṣetreṇa buddhakṣetraṃ saṃkrāmati buddhān bhagavataḥ paryupāste teṣu ca buddheṣu bhagavatsu kuśalamūlāny avaropayati, yaiḥ kuśalair mūlaiḥ sattvāṃś ca paripācayati buddhakṣetrañ ca parigṛhṇāti. bhagavān āha: yad āyuṣmān subhūtir evam āha, yadi bhagavan yā dharmāṇāṃ dharmatā, saiva pṛthagjanānāṃ dharmatā, saiva śraddhānusāriṇāṃ dharmānusāriṇām aṣṭamakānāṃ srotaāpannānāṃ sakṛdāgāminām anāgāminām arhatāṃ pratyekabuddhānāṃ dharmatā, saiva tathāgatānām arhatāṃ samyaksaṃbuddhānāṃ dharmatā, ya ime bhagavan vilakṣaṇā dharmās te katham ekalakṣaṇā vilakṣaṇānāñ ca dharmāṇāṃ dharmatā katham ekalakṣaṇā yukteti. bhagavān āha: tat kiṃ manyase? subhūte yā rūpasya dharmatā, kiṃ (psp_6-8:175) na śūnyā sā, ya vedanāyāḥ saṃjñāyāḥ saṃskārāṇāṃ vijñānasya dharmatā, kiṃ na śūnyā sā, yā skandhadhātvāyatanānāṃ dharmatā, kiṃ na śūnyā sā, yā pratītyasamutpannānāṃ dharmāṇāṃ dharmatā, kiṃ na śūnyā sā, yā pratītyasamutpādāṅgānāṃ dharmatā, kiṃ na śūnyā sā, yā laukikalokottarāṇāṃ dharmāṇāṃ dharmatā, kiṃ na śūnyā sā, yā sāsravānāsravāṇāṃ dharmāṇāṃ dharmatā, kiṃ na śūnyā sā, yā saṃskṛtāsaṃskṛtāṃ dharmāṇāṃ dharmatā, kiṃ na śūnyā sā, yā bālapṛthagjanānāṃ dharmatā, yā śraddhānusāridharmatā, yā dharmānusāridharmatā, yā aṣṭamakadharmatā yā srotaāpannadharmatā, yā sakṛdāgāmidharmatā, yā anāgāmidharmatā, yā arhaddharmatā, yā pratyekabuddhadharmatā, yā bodhisattvadharmatā, yā tathāgatadharmatā, kiṃ na śūnyā sā. subhūtir āha: śūnyā sā bhagavan śūnyā sā sugata. bhagavān āha: tat kiṃ manyase? subhūte śūnyatāyāṃ vilakṣaṇā dharmā upalabhyante, rūpalakṣaṇaṃ vā vedanā saṃjñā saṃskārā vijñānalakṣaṇaṃ vā, skandhadhātvāyatanalakṣaṇaṃ vā, pratītyasamutpādalakṣaṇaṃ vā, pratītyasamutpannadharmalakṣaṇaṃ vā pratītyasamutpādāṅgalaksaṇaṃ vā, laukikalokottarāṇāṃ vā dharmāṇāṃ lakṣaṇaṃ sāsravānāsravāṇāṃ vā dharmāṇāṃ lakṣaṇaṃ, saṃskṛtāsaṃskṛtānāṃ vā dharmāṇāṃ lakṣaṇaṃ, bālapṛthagjanānāṃ vā lakṣaṇaṃ śraddhānusāriṇāṃ vā lakṣaṇaṃ, dharmānusāriṇāṃ vā lakṣaṇam aṣṭamakānāṃ vā lakṣaṇaṃ, srotaāpannānāṃ vā lakṣaṇaṃ sakṛdāgāmināṃ vā lakṣaṇam anāgāmināṃ vā lakṣaṇam arhatāṃ vā lakṣaṇaṃ pratyekabuddhānāṃ vā lakṣaṇaṃ bodhisattvānāṃ mahāsattvānāṃ vā lakṣaṇaṃ tathāgatānāṃ vā lakṣaṇam. subhūtir āha: no bhagavan. bhagavān āha: tad anena subhūte paryāyeṇaivaṃ veditavyaṃ, yā dharmāṇāṃ dharmatā na tatra pṛthagjanā nānyatra pṛthagjanebhyaḥ, na tatra śraddhānusārī nānyatra śraddhānusāriṇaḥ, na tatra dharmānusārī nānyatra dharmānusāriṇaḥ, na tatrāṣṭamako nānyatrāṣṭamakān, na tatra srotaāpanno nānyatra srotaāpannān, na tatra sakṛdāgāmī nānyatra sakṛdāgāmino, na tatrānāgāmī nānyatrānāgāminaḥ, na tatrārhan nānyatrārhataḥ, na tatra pratyekabuddho nānyatra pratyekabuddhān, na tatra bodhisattvo nānyatra bodhisatttvān, na tatra tathāgato nānyatra (psp_6-8:176) tathāgatāt. iti vyavadānasaṃbhāraniveśanakarma atha khalv āyuṣmān subhūtir bhagavantam etad avocat: kiṃ punar bhagavan dharmatā saṃskṛtā utāho 'saṃskṛtā? evam ukte bhagavān āyuṣmantaṃ subhūtim etad avocat: na saṃskṛtā nāsaṃskṛtā, na ca saṃskṛtavyatirekeṇāsaṃskṛta upalabhyate, na cāsaṃskṛtavyatirekeṇa saṃskṛta upalabhyate. tat kasya hetoḥ? tathā hi subhūte yaś ca saṃskṛto dhātur yaś cāsaṃskṛto dhātur dvāv apy etau dharmau na saṃyuktau na visaṃyuktāv arūpiṇāv anidarśanāv apratighāv ekalakṣaṇau yad utālakṣaṇau, tat punas tathāgato lokavyavahāreṇa vyavaharati na punaḥ paramārthena, na ca paramārthe kaścit kāyasaṃskāre na vāksaṃskāre na manaḥsaṃskāre nānyatra kāyasaṃskārān nānyatra vāksaṃskārān nānyatra manaḥsaṃskārāt paramārtha upalabhyate, yeṣāṃ dharmāṇāṃ saṃskṛtāsaṃskṛtānāṃ samatā sa paramārthas tad bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran paramārthataś ca na calati, sattvānāṃ ca kṛtyaṃ karoti. subhūtir āha: yadi bhagavan sarvadharmāḥ śūnyās tan na kasyacid dharmasya kaścid dharmaḥ kiṃcit karoti, akiṃcitkareṣv akiṃcaneṣu niṣkiṃcaneṣu cādharmeṣu kathaṃ bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran paramārthataś ca na calati sattvānāṃ ca kṛtyaṃ karoti dānena vā priyavadyatayā vā arthakriyayā vā samānārthatayā vā? bhagavān āha: evam etat subhūte evam etat, yathā vācaṃ bhāṣase, yac chūnyatā akiṃcanā niṣkiṃcanā na kasyacit kiṃcit karoti kṛtyaṃ vā akṛtyaṃ vā, yadi subhūte ete sattvāḥ svayam eva śūnyatāṃ jānīyur neyaṃ tathāgatasya vṛṣabhitā bhavet, yac chūnyatāyāś ca na calati, sattvāṃś cātmasaṃjñāyā vivecayati, ātmasaṃjñāyā vivecya śūnyatayā mocayati saṃsārād, evaṃ sattvasaṃjñāyā vivecayati jīvasaṃjñāyā jantusaṃjñāyāḥ poṣasaṃjñāyāḥ puruṣasaṃjñāyāḥ pudgalasaṃjñāyā manujasaṃjñāyā mānavasaṃjñāyāḥ kārakasaṃjñāyā vedakasaṃjñāyā jānakasaṃjñāyāḥ paśyakasaṃjñāyāś ca vivecayati, rūpasaṃjñāyā vivecayati, (psp_6-8:177) vedanāsaṃjñāyā vivecayati, saṃjñāsaṃjñāyā vivecayati, saṃskārasaṃjñāyā vivecayati, vijñānasaṃjñāyā vivecayati, cakṣuḥsaṃjñāyā vivecayati, śrotrasaṃjñāyā vivecayati, ghrāṇasaṃjñāyā vivecayati, jihvāsaṃjñāyā vivecayati, kāyasaṃjñāyā vivecayati, manaḥsaṃjñāyā vivecayati, cakṣurvijñānasaṃjñāyā vivecayati, cakṣuḥsaṃsparśasaṃjñāyā vivecayati, cakṣuḥsaṃsparśapratyayavedanāsaṃjñāyā vivecayati, evaṃ śrotraghrāṇajihvākāyamanovijñānasaṃjñāyā vivecayati, manaḥsaṃsparśasaṃjñāyā vivecayati, manaḥsaṃsparśapratyayavedanāsaṃjñāyā vivecayati, rūpasaṃjñāyā vivecayati, śabdasaṃjñāyā gandhasaṃjñāyā rasasaṃjñāyāḥ sparśasaṃjñāyā dharmasaṃjñāyā vivecayati, pṛthivīdhātusaṃjñāyā vivecayati, abdhātusaṃjñāyā vivecayati, tejodhātusaṃjñāyā vivecayati, vāyudhātusaṃjñāyā vivecayati, ākāśadhātusaṃjñāyā vivecayati, vijñānadhātusaṃjñāyā vivecayati, skandhasaṃjñāyā vivecayati, dhātusaṃjñāyā vivecayati, āyatanasaṃjñāyā vivecayati, pratītyasamutpādasaṃjñāyā vivecayati, pratītyasamutpannadharmasaṃjñāyā vivecayati, pratītyasamutpādāṅgasaṃjñāyā vivecayati, avidyāsaṃjñāyā vivecayati, saṃskārasaṃjñāyā vijñānasaṃjñāyā nāmarūpasaṃjñāyā ṣaḍāyatanasaṃjñāyāḥ sparśasaṃjñāyā vedanāsaṃjñāyās tṛṣṇāsaṃjñāyā upādānasaṃjñāyā bhavasaṃjñāyā jātisaṃjñāyā jarāmaraṇaśokaparidevaduṣkhadaurmanasyopāyāsasaṃjñāyā vivecayati, saṃskṛtadhātusaṃjñāyā vivecayati, asaṃskṛtadhātusaṃjñāyā vivecayati, asaṃskṛte ca dhātau pratiṣṭhāpayati, sa cāsaṃskṛto dhātuḥ śūnyaḥ. iti saṃskṛtāsaṃskṛtāvyatibhedaparijñānaniveśanakarma atha khalv āyuṣmān subhūtir bhagavantam etad avocat: kena bhagavan na saṃskṛto dhātuḥ śūnyaḥ? evam ukte bhagavān āyuṣmantaṃ subhūtim etad avocat: sattvasaṃjñayā subhūte śūnyo yāvad asaṃskṛtasaṃjñayā, api tu khalu subhūte yan nirmito 'nyan nirmitaṃ nirmiṇoti, kaccit tasya tad vastv asti yan na śūnyatā? subhūtir āha: no bhagavan nirmitasya hi bhagavan na kaccid vastv (psp_6-8:178) asti yan na śūnyatā, ya ca śūnyatā yaś ca nirmitaḥ, ubhāv etau dharmau, na saṃyuktau na visaṃyuktau dvāv etau śūnyatayā śūnyau, tat kiṃ vinigūhitam iyaṃ śūnyatāyaṃ nirmitaḥ. tat kasya hetoḥ? tathā hi tāv ubhāv api śūnyatāyān nopalabhyate, iyaṃ śūnyatāyaṃ nirmitaḥ. bhagavān āha: nāsti subhūte rūpaṃ vā vedanā vā saṃjñā vā saṃskārā vā vijñānaṃ vā yaś ca nirmito yā ca śūnyatā ubhayam etac chūnyatā. subhūtir āha: yadi bhagavann ime laukikā dharmā nirmitā api nu ime lokottarā dharmā nirmitāḥ? yad uta catvāri smṛtyupasthānāni catvāri samyakprahāṇāni catvāra ṛddhipādāḥ pañcendriyāṇi, pañcabalāni saptabodhyaṅgāni āryāṣṭāṅgo mārgaś catvāry āryasatyāni, śūnyatānimittāpraṇihitāni, adhyātmaśūnyatā bahirdhāśūnyatā adhyātmabahirdhāśūnyatā yāvad abhāvasvabhāvaśūnyatā pañcābhijñā aṣṭavimokṣā navānupūrvavihārasamāpattayo 'pramāṇadhyānārūpyasamāpattayaḥ sarvasamādhayaḥ sarvadhāraṇīmukhāni daśapāramitā daśabodhisattvabhūmayo daśatathāgatabalāni catvāri vaiśāradyāni catasraḥ pratisaṃvido 'ṣṭādaśāveṇikā buddhadharmā mahākaruṇā, yac ca teṣāṃ phalaṃ yena te pudgalāḥ prajñāpyante, śraddhānusārī dharmānusāry aṣṭamakaḥ srotaāpannaḥ sakṛdāgāmy anāgāmy arhan pratyekabuddho bodhisattvo mahāsattvaḥ tathāgato 'rhan samyaksaṃbuddho 'pi nu bhagavann ime dharmā nirmitāḥ. bhagavān āha: yatra punaḥ sarvadharmā nirmitās tatra kaścic chrāvakanirmitaḥ, kaścit pratyekabuddhanirmitaḥ, kaścid bodhisattvanirmitaḥ kaścit tathāgatanirmitaḥ, kaścit kleśanirmitaḥ, kaścit karmanirmito 'nena subhūte paryāyeṇa sarvadharmā nirmitakopamā anānākaraṇāḥ. subhūtir āha: yat punar idaṃ bhagavan prahāṇaṃ srotaāpattiphalaṃ vā sakṛdāgāmiphalaṃ vā anāgāmiphalaṃ vā arhattvaṃ vā pratyekabuddhabhūmir vā nirmitā sarvavāsanānusaṃdhiprahāṇam api nirmitam? bhagavān āha: ye kecit subhūte dharmā utpāditā vā nirodhitā vā sarva ete nirmitāḥ. subhūtir āha: katamo bhagavan dharmo yo na nirmitakaḥ? bhagavān āha: yasya notpādo na nirodhaḥ sa dharmo na nimitaḥ. (psp_6-8:179) subhūtir āha: sa punaḥ katamo bhagavan? bhagavān āha: asaṃmoṣadharmo na nirmitaḥ. subhūtir āha: yat punar bhagavatoktaṃ śūnyatāyāś ca na calati, na ca dvaye nopalabhyate, na ca kaścid dharmo yo na śūnyas tasmād bhagavan saṃmoṣadharmo nirmitako bhavet. bhagavān āha: evam etat subhūte evam etat, sarvadharmāḥ subhūte svabhāvena śūnyās te na śrāvakaiḥ kṛtā na pratyekabuddhaiḥ kṛtā na bodhisattvair mahāsattvaiḥ kṛtā na tathāgataiḥ kṛtā, yā ca svabhāvaśūnyatā tan nirvāṇam. evam ukte āyuṣmān subhūtir bhagavantam etad avocat: ādikarmiko bhagavan pudgalaḥ katham avavaditavyaḥ? katham anuśāsitavyo yat svabhāvaśūnyatāṃ parijānīyāt? atha khalu bhagavān āyuṣmantaṃ subhūtim etad avocat: kiṃ punaḥ subhūte pūrvaṃ bhāvo 'bhaviṣyat paścād abhāvo bhaviṣyati? nātra subhūte bhāvo nābhāvo na svabhāvo na parabhāvaḥ, kuta eva svabhāvaśūnyatā bhaviṣyati? iti nirvāṇaniveśanakarma ity uktāni karmāṇīty ukto dharmakāyābhisaṃbodhaḥ idam avocad bhagavān āttamanaso maitreyapramukhā bodhisattvā mahāsattvāḥ, āyuṣmāṃś ca subhūtir āyuṣmāṃś ca śāriputra āyuṣmāṃś cānandaḥ, śakraś ca devānām indraḥ sadevamānuṣāsuragandharvaś ca loko bhagavato bhāṣitam abhyanandann iti. āryapañcaviṃśatisāhasrikāyāṃ bhagavatyāni prajñāpāramitāyām abhisamayālaṃkārānusāreṇa saṃśodhitāyāṃ dharmakāyādhikāraḥ śikṣāparivarto nāmāṣṭamaḥ samāpta iti ye dharmā hetuprabhavā hetuṃ teṣāṃ tathāgato hy avadat, teṣāñ ca yo nirodha evaṃvādī mahāśramaṇaḥ. oṃ gate 2 pāragate pārasaṃgate bodhi svāhā.