Pāśupatasūtra # Header This file is a plain text transformation of http://gretil.sub.uni-goettingen.de/gretil/corpustei/sa_pAzupatasUtra.xml with a rudimentary header. For a more extensive header please refer to the source file. ## Data entry: Reinhold Grünendahl ## Contribution: Reinhold Grünendahl ## Date of this version: 2020-07-31 ## Source: - Krishnanda Sagar, Varanasi 1987. ## Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen ## Licence: This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim. Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License. ## Structure of references: A reference is assembled consisting of - a pragmatic abbreviation of the title: Pāśupatasūtra = PS, - the number of the in arabic numerals, - the number of the verse in arabic numerals. ## Notes: This file has been created by mass conversion of GRETIL's Sanskrit corpus from pasupsau.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the note element below: Pasupatasutra text based on the edition by Krishnanda Sagar, Varanasi 1987 (needs proof-reading!) Input by Reinhold Gruenendahl Analytic text version ## Revisions: - 2020-07-31: TEI encoding by mass conversion of GRETIL's Sanskrit corpus # Text atha prathamo 'dhyāyaḥ athātaḥ paśupateḥ pāśupataṃ yogavidhiṃ vyākhyāsyāmaḥ //(PS_1.1) bhasmanā triṣavaṇaṃ snāyīta //(PS_1.2) bhasmani śayīta //(PS_1.3) anusnānaṃ //(PS_1.4) nirmālyaṃ //(PS_1.5) liṅgadhārī //(PS_1.6) āyatanavāsī //(PS_1.7) hasitagītanṛttaduṃduṃkāranamaskārajapyopahāreṇopatiṣṭhet //(PS_1.8) mahādevasya dakṣiṇāmūrteḥ //(PS_1.9) ekavāsāḥ //(PS_1.10) avāsā vā //(PS_1.11) mūtrapurīṣaṃ nāvekṣet //(PS_1.12) strīśūdraṃ nābhibhāṣet //(PS_1.13) yady avekṣed yady abhibhāṣet //(PS_1.14) upaspṛśya //(PS_1.15) prāṇāyāmaṃ kṛtvā //(PS_1.16) raudrīṃ gāyatrīṃ bahurūpīṃ vā japet //(PS_1.17) akaluṣamateḥ //(PS_1.18) carataḥ //(PS_1.19) tato 'sya yogaḥ pravartate //(PS_1.20) dūradarśanaśravaṇamananavijñānāni cāsya pravartante //(PS_1.21) sarvajñātā //(PS_1.22) manojavitvam //(PS_1.23) kāmarūpitvam //(PS_1.24) vikaraṇaḥ //(PS_1.25) dharmitvaṃ ca //(PS_1.26) sarve cāsya vaśyā bhavanti //(PS_1.27) sarveṣāṃ cāvaśyo bhavati //(PS_1.28) sarvāṃś cāviśati //(PS_1.29) sarveṣāṃ cānāveśyo bhavati //(PS_1.30) sarve cāsya vadhyā bhavanti //(PS_1.31) sarveṣāṃ cāvadhyo bhavati //(PS_1.32) abhītaḥ //(PS_1.33) akṣayaḥ //(PS_1.34) ajaraḥ //(PS_1.35) amaraḥ //(PS_1.36) sarvatra cāpratihatagatir bhavati //(PS_1.37) ity etair guṇayukto [guṇair yukto] bhagavato mahādevasya mahāgaṇapatir bhavati //(PS_1.38) atredaṃ brahma japet //(PS_1.39) sadyojātaṃ prapadyāmi //(PS_1.40) sadyojātāya vai namaḥ //(PS_1.41) bhave bhave nātibhave //(PS_1.42) bhajasva mām //(PS_1.43) bhavodbhavaḥ //(PS_1.44) atha dvitīyo 'dhyāyaḥ vāmaḥ //(PS_2.1) devasya //(PS_2.2) jyeṣṭhasya //(PS_2.3) rudrasya //(PS_2.4) kalitāsanam //(PS_2.5) sārvakāmika ity ācakṣate //(PS_2.6) amaṅgalaṃ cātra maṅgalaṃ bhavati //(PS_2.7) apasavyaṃ ca pradakṣiṇam //(PS_2.8) tasmād ubhayathā yaṣṭavyaḥ //(PS_2.9) devavat pitṛvac ca //(PS_2.10) ubhayaṃ tu rudre devāḥ pitaraś ca //(PS_2.11) harṣāpramādī //(PS_2.12) caryāyāṃ caryāyām //(PS_2.13) māhātmyam avāpnoti //(PS_2.14) atidattam atīṣṭam //(PS_2.15) atitaptaṃ tapas tathā //(PS_2.16) atyāgatiṃ gamayate //(PS_2.17) tasmāt //(PS_2.18) bhūyas tapaś caret //(PS_2.19) nānyabhaktis tu śaṃkare //(PS_2.20) atredaṃ brahma japet //(PS_2.21) vāmadevāya namo jyeṣṭhāya namo rudrāya namaḥ //(PS_2.22) kālāya namaḥ //(PS_2.23) kalavikaraṇāya namaḥ //(PS_2.24) balaprathamanāya namaḥ //(PS_2.25) sarvabhūtadamanāya namaḥ //(PS_2.26) mano'manāya namaḥ //(PS_2.27) atha tṛtīyo 'dhyāyaḥ avyaktaliṅgī //(PS_3.1) vyaktācāraḥ //(PS_3.2) avamataḥ //(PS_3.3) sarvabhūteṣu //(PS_3.4) paribhūyamānaś caret //(PS_3.5) apahatapāpmā //(PS_3.6) pareṣāṃ parivādāt //(PS_3.7) pāpaṃ ca tebhyo dadāti //(PS_3.8) sukṛtaṃ ca teṣām ādatte //(PS_3.9) tasmāt //(PS_3.10) pretavac caret //(PS_3.11) krātheta vā //(PS_3.12) spandeta vā //(PS_3.13) maṇṭeta vā //(PS_3.14) śṛṅgāreta vā //(PS_3.15) api tat kuryāt //(PS_3.16) api tad bhāṣet //(PS_3.17) yena paribhavaṃ gacchet //(PS_3.18) paribhūyamāno hi vidvān kṛtsnatapā bhavati //(PS_3.19) atredaṃ brahma japet //(PS_3.20) aghorebhyaḥ //(PS_3.21) atha ghorebhyaḥ //(PS_3.22) ghoraghoratarebhyaś ca //(PS_3.23) sarvebhyaḥ //(PS_3.24) śarvasarvebhyaḥ //(PS_3.25) namas te astu rudrarūpebhyaḥ //(PS_3.26) atha caturtho 'dhyāyaḥ gūḍhavidyā tapa ānantyāya prakāśate //(PS_4.1) gūḍhavrataḥ //(PS_4.2) gūḍhapavitravāṇiḥ //(PS_4.3) sarvāṇi dvārāṇi pidhāya //(PS_4.4) buddhyā //(PS_4.5) unmatavad eko vicareta loke //(PS_4.6) kṛtānnam utsṛṣṭam upādadīta //(PS_4.7) unmatto mūḍha ity evaṃ manyante itare janāḥ //(PS_4.8) asanmāno hi yantrāṇāṃ sarveṣām uttamaḥ smṛtaḥ //(PS_4.9) indro vā agre asureṣu pāśupatam acarat //(PS_4.10) sa teṣām iṣṭāpūrtam ādatta //(PS_4.11) māyayā sukṛtayā samavindata //(PS_4.12) nindā hy eṣānindā tasmāt //(PS_4.13) nindyamānaś caret //(PS_4.14) aninditakarmā //(PS_4.15) sarvaviśiṣṭo 'yaṃ panthāḥ //(PS_4.16) satpathaḥ //(PS_4.17) kupathās tv anye //(PS_4.18) anena vidhinā rudrasamīpaṃ gatvā //(PS_4.19) na kaścid brāhmaṇaḥ punar āvartate //(PS_4.20) atredaṃ brahma japet //(PS_4.21) tatpuruṣāya vidmahe //(PS_4.22) mahādevāya dhīmahi //(PS_4.23) tan no rudraḥ pracodayāt //(PS_4.24) atha pañcamo 'dhyāyaḥ asaṅgaḥ //(PS_5.1) yogī //(PS_5.2) nityātmā //(PS_5.3) ajaḥ //(PS_5.4) maitraḥ //(PS_5.5) abhijāyate //(PS_5.6) indriyāṇām abhijayāt //(PS_5.7) rudraḥ provāca tāvat //(PS_5.8) śūnyāgāraguhāvāsī //(PS_5.9) devanityaḥ //(PS_5.10) jitendriyaḥ //(PS_5.11) ṣaṇmāsān nityayuktasya //(PS_5.12) bhūyiṣṭhaṃ saṃpravartate //(PS_5.13) bhaikṣyam //(PS_5.14) pātrāgatam //(PS_5.15) māṃsam aduṣyaṃ lavaṇena vā //(PS_5.16) āpo vāpi yathākālam aśnīyād anupūrvaśaḥ //(PS_5.17) godharmā mṛgadharmā vā //(PS_5.18) adbhir eva śucir bhavet //(PS_5.19) siddhayogī na lipyate karmaṇā pātakena vā //(PS_5.20) ṛcam iṣṭām adhīyīta gāyatrīm ātmayantritaḥ //(PS_5.21) raudrīṃ vā bahurūpīṃ vā //(PS_5.22) ato yoga pravartate //(PS_5.23) oṃkāram abhidhyāyīta //(PS_5.24) hṛdi kurvīta dhāraṇām //(PS_5.25) ṛṣir vipro mahān eṣaḥ //(PS_5.26) vāgviśuddhaḥ //(PS_5.27) maheśvaraḥ //(PS_5.28) śmaśānavāsī //(PS_5.30) dharmātmā //(PS_5.31) yathālabdhopajīvakaḥ //(PS_5.32) labhate rudrasāyujyam //(PS_5.33) sadā rudram anusmaret //(PS_5.34) chittvā doṣāṇāṃ hetujālasya mūlam //(PS_5.35) buddhyā //(PS_5.36) saṃcittam //(PS_5.37) sthāpayitvā ca rudre //(PS_5.38) ekaḥ kṣemī san vītaśokaḥ //(PS_5.39) apramādī gacched duḥkhānām antam īśaprasādāt //(PS_5.40) atredaṃ brahma japet //(PS_5.41) īśānaḥ sarvavidyānām //(PS_5.42) īśvaraḥ sarvabhūtānām //(PS_5.43) brahmaṇo 'dhipatir brahmā //(PS_5.44) śivo me astu //(PS_5.45) sadā //(PS_5.46) śivaḥ //(PS_5.47)