Nidānasaṃyukta # Header This file is a plain text transformation of http://gretil.sub.uni-goettingen.de/gretil/corpustei/sa_nidAnasaMyukta.xml with a rudimentary header. For a more extensive header please refer to the source file. ## Data entry: Seishi Karashima ## Contribution: Seishi Karashima ## Date of this version: 2020-07-31 ## Source: - C. Tripāṭhī: Fünfundzwanzig Sūtras des Nidānasaṃyukta. Berlin 1962 (Sanskrittexte aus den Turfanfunden, VIII). ## Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen ## Licence: This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim. Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License. ## Structure of references: A reference is assembled consisting of - a pragmatic abbreviation of the title: Nidānasaṃyukta = , - the number of the in arabic numerals, - the number of the verse in arabic numerals. ## Notes: This file has been created by mass conversion of GRETIL's Sanskrit corpus from nidansyu.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the note element below: Nidanasamyukta (= NidSa) Based on the edition by C. Tripāṭhī: Fünfundzwanzig Sūtras des Nidānasaṃyukta. Berlin 1962 (Sanskrittexte aus den Turfanfunden, VIII). Input by Seishi Karashima (Tokyo, Japan) ITALICS for supplemented text {...} = comments ## Revisions: - 2020-07-31: TEI encoding by mass conversion of GRETIL's Sanskrit corpus # Text sūtra 1: vṛkṣa i (baum) nidsa 1.1 śrāvastyāṃ nidānam / nidsa 1.2 tatra bhagavān bhikṣūn āmantrayati / nidsa 1.3 upādānīyeṣu dharmeṣv āsvādānudarśino viharatas tṛṣṇā pravardhate / tṛṣṇāpratyayam upādānam | upādānapratyayo bhavaḥ | bhavapratyayā jātiḥ | jātipratyayaṃ jarāmaraṇaṃ śokaparidevaduḥkhadaurmanasyopāyāsāḥ saṃbhavanti | evam asya kevalasya mahato duḥkhaskandhasya samudayo samudayo bhavati | nidsa 1.4 tadyathā vṛkṣasya navasya daharasya puruṣa utpadyeta arthakāmo hitakāmo yogakṣemakāmo yas taṃ vṛkṣaṃ + + + + + + + + + + + + + + + + + + + + kālena kālam utkīlayet kālena kālaṃ śītoṣṇa + + + + + + + + + + kālena kālam udakaṃ dadyāt | sa vṛkṣas tannidānaṃ vṛddhiṃ virūḍhim vipulatām āpadyeta | nidsa 1.5 evam eva upādānīyeṣu dharmeṣv āsvādānudarśino viharatas tṛṣṇā pravardhate pūrvavad yāvat samudayo bhavati | nidsa 1.6 upādānīyeṣu dharmeṣv anityānudarśino vibhavānudarśino virāgānudarśino nirodhānudarśinaḥ pratiniḥsargānudarśinas tṛṣṇā nirudhyate | tṛṣṇānirodhād upādānanirodhaḥ| upādānanirodhād bhavanirodhāh | bhavanirodhāj jātinirodhaḥ | jātinirodhāj jarāmaraṇanirodhaḥ | śokaparidevaduḥkhadaurmanasyopāyāsā nirudhyante | evam asya kevalasya mahato duḥkhaskandhasya nirodho bhavati / nidsa 1.7 tadyathā tasyaiva vṛkṣasya navasya daharasya .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. puruṣa utpadyeta anarthakāmo 'hitakāmo 'yogakṣemakāmo yas taṃ vṛkṣaṃ mūlāc chitvā agra .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. vātātapābhyāṃ pariśoṣayet | vātātapābhyāṃ pariśoṣayitvā agninā dahet | agninā dagdhvā .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. ḥ / nidsa 1.8 kiṃ manyadhve bhikṣavo nanu sa vṛkṣas tan nidānam ucchinnamūlas tālamastakavad anābhavagatika āyatyām anutpādadharmā / nidsa 1.9 evaṃ bhadanta / nidsa 1.10 evam eva upādānīyeṣu dharmeṣv anityānudarśino vibhavānudarśino virāgānudarśino nirodhānudarśinaḥ pratiniḥsargānudarśinas tṛṣṇā nirudhyate | tṛṣṇānirodhād upādānanirodhaḥ | upādānanirodhād bhavanirodhaḥ | bhavanirodhāj jātinirodhaḥ | jātinirodhāj jarāmaraṇanirodhaḥ | śokaparidevaduḥkhaurmanasyopāyāsā nirudhyante | evam asya kevalasya mahato duḥkhaskandhasya niodho bhavati | nidsa 1.11 atha te bhikṣavo bhagavato bhāṣitam abhyanandan | abhinandyānumodya bhagavato 'ntikāt prakrāntāḥ || sūtra 2: vṛkṣa ii (baum) nidsa 2.1 śrāvastyāṃ nidānam | nidsa 2.2 tatra bhagavān bhikṣūn āmantrayati / nidsa 2.3 upādānīyeṣu bhikṣavo dharmeṣv āsvānudarṣino viharato hārakaṃ vijñānaṃ bhavati nāmarūpe / nāma rūpapratyayaṃ ṣaḍāyatam / ṣaḍāyatanapratyayaḥ sparśaḥ / sparśapratyayā vedanā / vedanāpratyayātṛṣṇā / tṛṣṇāpratyayam upādānam / upādānapratyayo bhavaḥ / bhavapratyayā jātiḥ / jātipratyayaṃ jarāmaraṇaṃ śokaparidevaduḥkhadaurmanasyopāyāsāḥ saṃbhavanti / evam asya kevalasya mahato duḥkhaskandhasya samudayo bhavati / nidsa 2.4 tadyathā mahāvṛkṣasya mulāvataḥ skandhavataḥ sāravataḥ śākhāpattraphalopetasya yāni cādhogatāni mūlāni tāny tāny ūrdhvam ojam abhiharanti / evaṃ hi sa mahāvṛkṣas tadāhāras tadupādāno dīrgham adhvānaṃ tiṣṭhati / nidsa 2.5 evam eva upādānīyeṣu dharmeṣv āsvādānudarśino viharato hārakaṃ vijñānaṃ bhavati nāmarūpe / pūrvavad yāyad evam asya kevalasya mahato duḥkhaskandhasya samudayo bhavati / nidsa 2.6 upādānīyeṣu dharmeṣv anityānudarśino vibhavānudarśino virāgānudarśino nirodhānudarśinaḥ pratiniḥsargarśino na hārakaṃ vijñānaṃ bhavati nāmarupe / tasya nirodhāt ṣaḍāyatananirodhaḥ / ṣaḍāyatananirodhāt sparśanirodaḥ / sparśanirodhād vedanānirodhaḥ / vedanānirodhāt tṛṣṇānirodhaḥ / tṛṣṇānirodhād upādānanirodhaḥ / upādānanirodhād bhavanirodhaḥ / bhavanirodhāj jātinirodhaḥ / jātinirodhāj jarāmaraṇanirodhaḥ / śokaparidevaduḥkhadaurmanasyopāyāsā nirudhyante / evam asya kevalasya mahato duḥkhaskandhasya nirodho bhavati / nidsa 2.7 tadyathā tasyaiva mahāvṛkṣasya mūlavataḥ skandhavataḥ sāravataḥ śākhāpattraphalopetasya puruṣa utpadyeta ............. nidsa 2.8 kiṃ manyadhve bhikṣavo nanu sa mahāvṛkṣas tannidānam ucchinnamūlas tālamastakavad anābhavagatika āyatyām anutpādadharmā / nidsa 2.9 evaṃ bhadanta / nidsa 2.10 evaṃ eva upādānīyeṣu dharmeṣv anityānudarśino vibhavānudarśino virāgānudarśino nirodhānudarśinaḥ pratiniḥsargānudarśino na hārakaṃ vijñānaṃ bhavati nāmarūpe / tasya nirodhāt ṣaḍāyatananirodhāḥ / pūrvavad yāvan nirodho bhavati / nidsa 2.11 atha te bhikṣavo bhagavato bhāṣitam abhyanandan / abhinandyānumodya bhagavato 'ntikāt prakrāntāḥ || sūtra 3 und 4: dīpa i und ii (lampe) nidsa 3.1 pūrvaṃ me bhikṣavo 'nuttarāṃ samyaksaṃbodhim anabhisaṃbuddhasyaikākino rahasigatasyaivaṃ cetasi cetaḥparivitarka udapādi / nidsa 3.2 kṛcchraṃ batāyaṃ loka āpanno yad uta jāyate 'pi jīryate 'pi mriyate 'pi cyavate 'py upapadyate 'pi / atha ca punar ime satvā jarāmaraṇasyottare niḥsaraṇaṃ yathābhūtaṃ na prajānanti / nidsa 3.3 tasya mamaitad abhavat / kasmin nu sati jarāmaraṇaṃ bhavati / kiṃpratyayañ ca punar jarāmaraṇam / tasya mama yoniśo manasi kurvata evaṃ yathābhūtasyābhisamaya udapādi / jātyāṃ satyāṃ jarāmaraṇaṃ bhavati / jātipratyayañ ca punar jarāmaraṇam / nidsa 3.4 tasya mamaitad abhavat / kasmin nu sati jātir bhavati / kiṃpratyayā ca punar jātiḥ / tasya mama yoniśo manasi kurvata evaṃ yathābhūtasyābhisamaya udapādi / bhave sati jātir bhavati / bhavapratyayā ca punar jātiḥ / nidsa 3.5 tasya mamaitad abhavat / kasmin nu sati bhavo bhavati / kiṃpratyayaś ca punar bhavaḥ / tasya mama yoniśo manasi kurvata evaṃ yathābhūtasyābhisamaya udapādi / upādāne sati bhavo bhavati / upādānapratyayaś ca punar bhavaḥ / nidsa 3.6 tasya mamaitad abhavat | kasmin nu saty upādānaṃ bhavati | kiṃpratyayañ ca punar upādānam | tasya mama yoniśo manasi kurvata evaṃ yathābhūtasyābhisamaya udapādi | upādānīyeṣu dharmeṣv āsvādānudarśino viharatas tṛṣṇā pravardhate | tṛsṇāpratyayam upādānam | upādānapratyayo bhavaḥ | bhavapratyayā jātiḥ | jātipratyayaṃ jarāmaraṇaṃ śokaparidevaduḥkhadaurmanasyopāyāsāḥ saṃbhavanti | evam asya kevalasya mahato duḥkhaskandhasya samudayo bhavati | nidsa 3.7 kiṃ manyadhve bhikṣavaḥ | .... nidsa 3.8 evaṃ bhadanta | nidsa 3.9 evam eva upādānīyeṣu dharmeṣv āsvādānudarśino viharatas tṛṣā pravardhate tṛṣṇāpratyayam upādānam | upādānapratyayo bhavaḥ | bhavapratyayā jātiḥ | jātipratyayaṃ jarāmaraṇaṃ śokaparidevaduḥkhadaurmanasyopāyāsāḥ saṃbhavanti | evam asya kevalasya mahato duḥkhaskandhasya samudayo bhavati | nidsa 3.10 tasya mamaitad abhavat / kasmin nv asati jarāmaraṇaṃ na bhavati / kasya nirodhāj jarāmaraṇanirodhaḥ / tasya mama yoniśo manasi kurvata evaṃ yathābhūtasyābhisamaya udapādi / jātyām asatyāṃ jarāmaraṇaṃ na bhavati / jātinirodhāj jarāmaraṇanirodha / nidsa 3.11 tasya mamaitad abhavat / kasmin nv asati jātir na bhavati / kasya nirodhāj jātinirodhaḥ / tasya mama yoniśo manasi kurvata evaṃ yathābhūtasyābhisamaya udpādi bhave 'sati jātir na bhavati / bhavanirodhāj jātinirodhaḥ / nidsa 3.12 tasya mamaitad abhavat / kasmin nv asati bhavo na bhavati / kasya nirodhād bhavanirodhaḥ / tasya mama yoniśo manasi kurvata evaṃ yathābhūtasyābhisamaya udapādi / upādāne 'sati bhavo na bhavati / upādānanirodhād bhavanirodhaḥ / nidsa 3.13 tasya mamaitad abhavat / kasmin nv asaty upādānaṃ na bhavati / kasya nirodhād upādānanirodhaḥ / tasya mama yoniśo manasi kurvata evaṃ yathābhūtasyābhisamaya udapādi / upādānīyeṣu dharmeṣv anityānudarśino vibhavānudarśino virāgānudarśino nirodhānudarśinaḥ pratiniḥsargānudarśinas tṛṣṇā nirudhyate | tṛṣṇānirodhād upādānanirodhaḥ | upādānanirodhād bhavanirodhaḥ | bhavanirodhāj jātinirodhaḥ | jātinirodhāj jarāmaraṇanirodhaḥ | śokaparidevaduḥkhadaurmanasyopāyāsā nirudhyante / evam asya kevalasya mahato duḥkhaskandhasya nirodho bhavati | nidsa 3.14 kiṃ manyadhve bhikṣavaḥ | ... nidsa 3.15 evaṃ bhadanata | nidsa 3.16 evam eva upādānīyeṣu dharmeṣv anityānudarśino vibhavānudarśino virāgānudarśino nirodhānudarśinaḥ pratiniḥsargānudarśinas tṛṣṇā nirudhyate | tṛṣṇānirodhād upādānanirodhaḥ | pūrvavad yāvan nirodho bhavati | nidsa 3.17 atha te bhikṣavo bhagavato bhāṣitam abhyanandan | abhinandyānumodya bhagavato 'ntikāt prakrāntāḥ || sūtra 4 nidsa 4.1 pūrvaṃ me bhikṣavo 'nuttarāṃ samyaksaṃbodhim anabhisaṃbuddhasyaikākino rahasigatasyaivaṃ cetasi cetaḥparivitarka udapādi / nidsa 4.2 kṛcchraṃ batāyaṃ loka āpanno yad uta jāyate 'pi jīryate 'pi mriyate 'pi cyavate 'py upapadyate 'pi / atha ca punar ime satvā jarāmaraṇasyottare niḥsaraṇaṃ yathābhūtaṃ na prajānanti / nidsa 4.3 tasya mamaitad abhavat / kasmin nu sati jarāmaraṇaṃ bhavati / kiṃpratyayañ ca punar jarāmaraṇam / tasya mama yoniśo manasi kurvata evaṃ yathābhūtasyābhisamaya udapādi / jātyāṃ satyāṃ jarāmaraṇaṃ bhavati / jātipratyayañ ca punar jarāmaraṇam / nidsa 4.4 tasya mamaitad abhavat / kasmin nu sati jātir bhavati / kiṃpratyayā ca punar jātiḥ / tasya mama yoniśo manasi kurvata evaṃ yathābhūtasyābhisamaya udapādi / bhave sati jātir bhavati / bhavapratyayā ca punar jātiḥ / nidsa 4.5 tasya mamaitad abhavat / kasmin nu sati bhavo bhavati / kiṃpratyayaś ca punar bhavaḥ / tasya mama yoniśo manasi kurvata evaṃ yathābhūtasyābhisamaya udapādi / upādāne sati bhavo bhavati / upādānapratyayaś ca punar bhavaḥ / nidsa 4.6 tasya mamaitad abhavat | kasmin nu saty upādānaṃ bhavati | kiṃpratyayañ ca punar upādānam | tasya mama yoniśo manasi kurvata evaṃ yathābhūtasyābhisamaya udapādi | upādānīyeṣu dharmeṣv āsvādānudarśino viharatas tṛṣṇā pravardhate | tṛsṇāpratyayam upādānam | upādānapratyayo bhavaḥ | bhavapratyayā jātiḥ | jātipratyayaṃ jarāmaraṇaṃ śokaparidevaduḥkhadaurmanasyopāyāsāḥ saṃbhavanti | evam asya kevalasya mahato duḥkhaskandhasya samudayo bhavati | nidsa 4.7 kiṃ manyadhve bhikṣavaḥ | .... nidsa 4.8 evaṃ bhadanta | nidsa 4.9 evam eva upādānīyeṣu dharmeṣv āsvādānudarśino viharatas tṛṣā pravardhate tṛṣṇāpratyayam upādānam | upādānapratyayo bhavaḥ | bhavapratyayā jātiḥ | jātipratyayaṃ jarāmaraṇaṃ śokaparidevaduḥkhadaurmanasyopāyāsāḥ saṃbhavanti | evam asya kevalasya mahato duḥkhaskandhasya samudayo bhavati | nidsa 4.10 tasya mamaitad abhavat / kasmin nv asati jarāmaraṇaṃ na bhavati / kasya nirodhāj jarāmaraṇanirodhaḥ / tasya mama yoniśo manasi kurvata evaṃ yathābhūtasyābhisamaya udapādi / jātyām asatyāṃ jarāmaraṇaṃ na bhavati / jātinirodhāj jarāmaraṇanirodha / nidsa 4.11 tasya mamaitad abhavat / kasmin nv asati jātir na bhavati / kasya nirodhāj jātinirodhaḥ / tasya mama yoniśo manasi kurvata evaṃ yathābhūtasyābhisamaya udpādi bhave 'sati jātir na bhavati / bhavanirodhāj jātinirodhaḥ / nidsa 4.12 tasya mamaitad abhavat / kasmin nv asati bhavo na bhavati / kasya nirodhād bhavanirodhaḥ / tasya mama yoniśo manasi kurvata evaṃ yathābhūtasyābhisamaya udapādi / upādāne 'sati bhavo na bhavati / upādānanirodhād bhavanirodhaḥ / nidsa 4.13 tasya mamaitad abhavat / kasmin nv asaty upādānaṃ na bhavati / kasya nirodhād upādānanirodhaḥ / tasya mama yoniśo manasi kurvata evaṃ yathābhūtasyābhisamaya udapādi / upādānīyeṣu dharmeṣv anityānudarśino vibhavānudarśino virāgānudarśino nirodhānudarśinaḥ pratiniḥsargānudarśinas tṛṣṇā nirudhyate | tṛṣṇānirodhād upādānanirodhaḥ | upādānanirodhād bhavanirodhaḥ | bhavanirodhāj jātinirodhaḥ | jātinirodhāj jarāmaraṇanirodhaḥ | śokaparidevaduḥkhadaurmanasyopāyāsā nirudhyante / evam asya kevalasya mahato duḥkhaskandhasya nirodho bhavati | nidsa 4.14 kiṃ manyadhve bhikṣavaḥ | ... nidsa 4.15 evaṃ bhadanata | nidsa 4.16 evam eva upādānīyeṣu dharmeṣv anityānudarśino vibhavānudarśino virāgānudarśino nirodhānudarśinaḥ pratiniḥsargānudarśinas tṛṣṇā nirudhyate | tṛṣṇānirodhād upādānanirodhaḥ | pūrvavad yāvan nirodho bhavati | nidsa 4.17 atha te bhikṣavo bhagavato bhāṣitam abhyanandan | abhinandyānumodya bhagavato 'ntikāt prakrāntāḥ || sūtra 5: nagarasūtra nidsa 5.1 siddham / evaṃ mayā śrutam ekasmin samaye bhagavāñ śrāvastyāṃ viharati sma jetavane 'nāthapiṇḍadasyārāme / tatra bhagavān bhikṣūn āmantrayati | nidsa 5.2 pūrvaṃ me bhikṣavo 'nuttarāṃ samyaksaṃbodhim anabhisaṃbuddhasyaikākino rahasigatasya pratisaṃlīnasyaivaṃ cetasi cetaḥparivitarka udapādi | nidsa 5.3 kṛcchraṃ batāyaṃ loka āpanno yaduta jāyate'pi jīryate 'pi mriyate 'pi cyavate 'py upapadyate 'pi | atha ca punar ime sattvā jarāmaraṇasyottare niḥsaraṇaṃ yathābhūtaṃ na prajānanti | nidsa 5.4 tasya mamaitad abhavat | kasmin nu sati jarāmaraṇaṃ bhavati | kiṃpratyayañ ca punar jarāmaraṇam | tasya mama yoniśo manasikurvata evaṃ yathābhūtasyābhisamaya udapādi | jātyāṃ satyāṃ jarāmaraṇaṃ bhavati | jātipratyayañ ca punar jāramaraṇam / nidsa 5.5 tasya mamaitad abhavat | kasmin nu sati jātir bhavati | kiṃpratyayā ca punar jātiḥ | tasya mama yoniśo manasi kurvata evaṃ yathābhūtasyābhisamaya udapādi | bhave sati jātir bhavati | bhavapratyayā ca punar jātiḥ | nidsa 5.6 tasya mamaitad abhavat | kasmin nu sati bhavo bhavati | kiṃpratyayaś ca punar bhavaḥ | tasya mama yoniśo manasi kurvata evaṃ yathābhūtasyābhisamaya udapādi | upādāne sati bhavo bhavati | upādānapratyayaś ca punar bhavaḥ | nidsa 5.7 tasya mamaitad abhavat | kasmin nu saty upādānaṃ bhavati | kiṃpratyayañ ca punar upādānam | tasya mama yoniśo manasi kurvata evaṃ yathābhūtasyābhisamaya udapādi | tṛṣṇāyāṃ satyām upādānaṃ bhavati | tṛṣṇāpratyayañ ca punar upādānam | nidsa 5.8 tasya mamaitad abhavat | kasmin nu sati tṛṣṇā bhavati | kiṃpratyayā ca punas tṛṣṇā | tasya mama yoniśo manasi kurvata evaṃ yathābhūtasyābhisamaya udapādi | vedanāyāṃ satyāṃ tṛṣṇā bhavati | vedanāpratyayā ca punas tṛṣṇā | nidsa 5.9 tasya mamaitad abhavat | kasmin nu sati vedanā bhavati | kiṃpratyayā ca punar vedanā | tasya mama yoniśo manasi kurvata evaṃ yathābhūtasyābhisamaya udapādi | sparśe sati vedanā bhavati | sparśapratyayā ca punar vedanā | nidsa 5.10 tasya mamaitad abhavat | kasmin nu sati sparśo bhavati | kiṃpratyayaś ca punaḥ sparśaḥ | tasya mama yoniśo manasi kurvata evaṃ yathābhūtasyābhisamaya udapādi | ṣaḍāyatane sati sparśo bhavati | ṣaḍāyatanapratyayaś ca punaḥ sparśaḥ | nidsa 5.11 tasya mamaitad abhavat | kasmin nu sati ṣaḍāyatanaṃ bhavati | kiṃpratyayañ ca punaḥ ṣaḍāyatanam | tasya mama yoniśo manasi kurvata evaṃ yathābhūtasyābhisamaya udapādi | nāmarūpe sati ṣaḍāyatanaṃ bhavati | nāmarūpapratyayañ ca punaḥ ṣaḍāyatanam | nidsa 5.12. tasya mamaitad abhavat | kasmin nu sati nāmarūpaṃ bhavati | kiṃpratyañ ca punar nāmarūpam | tasya mama yoniśo manasi kurvata evaṃ yathābhūtasyābhisamaya udapādi | vijñāne sati nāmarūpaṃ bhavati | vijñānapratyayañ ca punar nāmarūpam | nidsa 5.13 tasya mamaitad abhavat | kasmin nu sati vijñānaṃ bhavati | kiṃpratyayañ ca punar vijñānam | tasya mama yoniśo manasi kurvata evaṃ yathābhūtasyābhisamaya udapādi | saṃskāreṣu satsu vijñānaṃ bhavati | saṃskārapratyayañ ca punar vijñānam | nidsa 5.14 tasya mamaitad abhavat | kasmin nu sati saṃskārā bhavanti | kiṃpratyayāś ca punaḥ saṃskārāḥ | tasya mama yoniśo manasi kurvata evaṃ yathābhūtasyābhisamaya udapādi | avidyāyāṃ satyāṃ saṃskārā bhavanti | avidyāpratyayāś ca punaḥ saṃskārāḥ | nidsa 5.15 ity avidyāpratyayāḥ saṃskārāḥ | saṃskārapratyayaṃ vijñānam | vijñānapratyayaṃ nāmarūpam | nāmarūpapratyayaṃ ṣaḍāyatanam | ṣaḍāyatanapratyayaḥ sparśaḥ | sparśapratyayā vedanā | vedanāpratyayā tṛṣṇā | tṛṣṇāpratyayam upādānam | upādānapratyayo bhavaḥ | bhavapratyayā jatiḥ | jātipratyayaṃ jarāmaraṇaṃ śokaparidevaduḥkhadaurmanasyopāyāsāḥ saṃbhavanti | evam asya kevalasya mahato duḥkhaskandhasya samudayo bhavati | nidsa 5.16 tasya mamaitad abhavat | kasmin nv asati jarāmaraṇaṃ na bhavati | kasya nirodhāj jarāmaraṇanirodhaḥ | tasya mama yoniśo manasi kurvata evaṃ yathābhūtasyābhisanaya udapādi | jātyām asatyāṃ jarāmaraṇaṃ na bhavati | jātinirodhāj jarāmaraṇanirodhaḥ | nidsa 5.17 tasya mamaitad abhavat | kasmin nv asati jātir na bhavati | kasya nirodhāj jātinirodhaḥ | tasya mama yoniśo manasi kurvata evaṃ yathābhūtasyābhisamaya udapādi / bhave 'sati jātir na bhavati | bhavanirodhāj jātinirodhaḥ | nidsa 5.18 tasya mamaitad ahavat | kasmin nv asati bhavo na bhavati | kasya nirodhād bhavanirodhaḥ | tasya mama yoniśo manasi kurvta evaṃ yathābhūtasyābhisamaya udapādi | upādāne 'sati bhavo na bhavati | upādānanirodhād bhavanirodhaḥ | nidsa 5.19 tasya mamaitad abhavat | kasmin nv asaty upādānaṃ na bhavati | kasya nirodhād upādānanirodhaḥ | tasya mama yoniśo manasi kurvata evaṃ yathābhūtasyābhisamava udapādi | tṛṣṇāyām asatyām upādānaṃ na bhavati | tṛṣṇānirodhād upādānanirodhaḥ | nidsa 5.20 tasya mamaitad abhavat | kasmin nv asati tṛṣṇā na bhavati | kasya nirodhāt tṛṣṇānirodhaḥ | tasya mama yoniśo manasi kurvata evaṃ yathābhūtasyābhisamaya udapādi | vedanāyām asatyāṃ tṛṣṇā na bhavati | vedanānirodhāt ṭṣṇānirodhaḥ | nidsa 5.21 tasya mamaitad abhavat | kasmin nv asati vedanā na bhavati | kasya nirodhād vedanānirodhaḥ | tasya mama yoniśo manasi kurvata evaṃ yathābhūtasyābhisamaya udapādi | sparśe 'sati vedanā na bhavati | sparśanirodhād vedanānirodhaḥ | nidsa 5.22 tasya mamaitad abhavat | kasmin nv asati sparśo na bhavati | kasya nirodhāt sparśanirodhaḥ | tasya mama yoniśo manasi kurvata evaṃ yathābhūtasyābhisamaya udapādi | ṣaḍāyatane 'sati sparśo na bhavati | ṣaḍāyatananirodhāt sparśanirodhaḥ | nidsa 5.23 tasya mamaitad abhavat | kasmin nv asati ṣaḍāyatanaṃ na bhavati / kasya nirodhāt ṣaḍāyatananirodhaḥ | tasya mama yoniśo manasi kurvata evaṃ yathābhūtasyābhisamaya udapādi | nāmarūpe 'sati ṣaḍāyatanaṃ na bhavati | nāmarūpanirodhāt ṣaḍāyatananirodhaḥ | nidsa 5.24 tasya mamaitad abhavat | kasmin nv asati nāmarūpaṃ na bhavati | kasya nirodhān nāmārūpanirodhaḥ | tasya mama yoniśo manasi kurvata evaṃ yathābhūtasyābhisamaya udapādi | vijñāne 'sati nāmarūpaṃ na bhavati | vijñānanirodhān nāmarūpanirodhaḥ | nidsa 5.25 tasya mamaitad abhavat | kasmin nv asati vijñānaṃ na bhavati | kasya nirodhād vijñānanirodhaḥ | tasya mama yoniśo manasi kurvata evaṃ yathābhūtasyābhisamaya udapādi | saṃskāreṣv asatsu vijñānaṃ na bhavati / saṃskāranirodhād vijñānanirodhaḥ | nidsa 5.26 tasya mamaitad abhavat | kasmin nv asati saṃskārā na bhavanti | kasya nirodhāt saṃskāranirodhaḥ | tasya mama yoniśo manasi kurvata evaṃ yathābhūtasyābhisamaya udapādi | avidyāyām asatyāṃ saṃskārā na bhavanti | avidyānirodhāt saṃskāranirodhaḥ | nidsa 5.27 ity avidyānirodhāt saṃskāranirodhaḥ | saṃskāranirodhād vijñānanirodhaḥ | vijñānanirodhān nāmarūpanirodhaḥ | nāmarūpanirodhāt ṣaḍāyatananirodhaḥ | ṣaḍāyatananirodhāt sparśanirodhaḥ | sparśanirodhād vedanānirodhaḥ | vedanānirodhāt tṛṣṇānirodhaḥ | tṛṣṇānirodhād upādānanirodhaḥ / upādānanirodhād bhavanirodhaḥ | bhavanirodhāj jātinirodhaḥ | jātinirodhāj jarāmaraṇanirodhaḥ | śokaparidevaduḥkhadaurmanasopāyāsā nirudhyante | evam asya kevalasya mahato duḥkhaskandhasya nirodho bhavati | nidsa 5.28 tasya mamaitad abhavat | adhigato me paurāṇo mārgaḥ paurāṇaṃ vartma paurāṇī puṭā pūrvakair ṛṣibhir yātānuyātā | nidsa 5.29 tadyathā puruṣo 'raṇye pravaṇe 'nvāhiṇḍann adhigacchet paurāṇaṃ mārgaṃ paurāṇaṃ vartma paurāṇīṃ pūṭāṃ pūrvakair manuṣyair yātānuyātām | sa tam anugacchet | sa tam anugacchan sa tatra paśyet paurāṇaṃ nagaraṃ paurāṇīṃ rājadhānīm ārāmasaṃpannāṃ vanasaṃpannāṃ puṣkariṇīsaṃpannāṃ śubhāṃ dāpavatīṃ ramaṇīyām | nidsa 5.30 tasyaivaṃ syāt | yanv ahaṃ gatvā rājña ārocayeyam / atha sa puruṣo rājña evam ārocayet | yat khalu deva jānīyāḥ | ihāham adrākṣam araṇye pravaṇe 'nvāhiṇḍan paurāṇaṃ mārgaṃ paurāṇaṃ vartma paurāṇīṃ puṭāṃ pūrvakair manuṣyair yātānuyātām | so 'haṃ tam anugatavān | so 'haṃ tam anugacchann adrākṣaṃ paurāṇaṃ nagaraṃ paurāṇīṃ rājadhānīṃ vanasaṃpannāṃ puṣkariṇīsaṃpannāṃ śubhāṃ dāpavatīṃ ramaṇīyām | tāṃ devo nagarīṃ māpayatu | nidsa 5.31 atha sa rājā tāṃ nagarīṃ māpayet | sā syād apareṇa samayena rājadhānī ṛddhā ca sphītā ca kṣemā ca subhikṣā cākīrṇabahujanamanuṣyā ca | nidsa 5.32 evam eva adhigato me paurāṇo mārgaḥ paurāṇaṃ vartma paurāṇī puṭā pūrvakair ṛṣibhir yātānuyātā | nidsa 5.33 katamaś ca sa paurāṇo mārgaḥ paurāṇaṃ vartma paurāṇī puṭā pūrvakair ṛṣibhir yātānuyātā | nidsa 5.34 yad utāryāṣṭāṅgo mārgas tadyathā samyagdṛṣṭiḥ samyaksaṃkaipaḥ samyagvāk samyakkarmāntaḥ samyagājīvaḥ samyagvyāyāmaḥ samyaksmṛtiḥ samyaksamādhiḥ | nidsa 5.35 asau bhiksavaḥ paurāṇo mārgaḥ paurāṇaṃ vartma paurāṇī puṭā pūrvakair ṛṣibhir yātānuyātā | nidsa 5.36 tam aham anugatavān | tam anugacchañ jarāmaraṇaṃ adrākṣam | jarāmaraṇasamudayaṃ jarāmaraṇanirodhaṃ jarāmaraṇanirodhagāminīṃ pratipadam adrākṣam | nidsa 5.37 evaṃ jātibhavopādānatṛṣṇāvedanāsparśaṣaḍāyatananāmarūpavijñānaṃ saṃskārān adrākṣam | saṃskārasamudayaṃ saṃskāranirodhaṃ saṃskāranirodhagāminīṃ pratipadam adrākṣam | nidsa 5.38 so 'ham imān dharmān svayam abhijñāya sākṣīkṛtvā bhikṣūṇām ārocayāmi | bhikṣūṇīnām upāsakānām upāsikānāṃ nānātīrthyaśramaṇabrāhmaṇacarakaparivrājakānām ārocayāmi | nidsa 5.39 tatra bhikṣur api samyakpratipadyamāna ārādhiko bhavati / ārādhayati nyāyaṃ dharmaṃ kuśalam | bhikṣūṇy apy upāsako 'py upāsikāpi samyakpratipadyamānā ārādhikā bhavati | ārādhayati nyāyaṃ dharmaṃ kuśalam | nidsa 5.40 evam idaṃ brahmacaryaṃ vaistārikaṃ bhavati bahujanyaṃ pṛthubhūtaṃ yāvad devamanuṣyebhyaḥ samyaksuprakāśitam || sūtra 6: naḍakalāpika (rohrbundel) nidsa 6.1 bhagavān rājagṛhe viharati veṇuvane kalandakanivāpe | nidsa 6.2 tena khalu samayenāyuṣmāñ chāriputra āyuṣmāṃś ca mahākoṣṭhilo rājagṛhe viharato gṛdhrakūṭe parvate | nidsa 6.3. athāyuṣmāñ chāriputraḥ sāyāhne pratisaṃlayanād vyutthāya yenāyuṣmān mahākoṣṭhilas tenopajagāma | upetyāyuṣmatā mahākoṣṭhilena sārdhaṃ saṃmukhaṃ sammodanīṃ saṃrañjanīṃ kathāṃ vividhām upasaṃhṛtyaikānte nyaṣīdat | ekāntaniṣaṇṇa āyuṣmāñ chāriputra āyuṣmantaṃ mahākoṣṭhilam idam avocat / nidsa 6.4 pṛcchāma āyuṣman mahākoṣṭhila kañcid eva pradeśam | saced avakāśaṃ kuryāḥ praśnasya vyākaraṇāya | nidsa 6.5 pṛcchāyuṣmañ chāriputra | śrutvā te vedayiṣyāmi | nidsa 6.6a kin nv āyuṣman mahākoṣṭhila asti jarā | asty evāyuṣmañ chāriputra jarā | nidsa 6.6b kin nv āyuṣman mahākoṣthila asti maraṇam | asty evāyuṣmañ chāriputra maraṇam | nidsa 6.7 kin nv āyuṣmān mahākoṣṭhila svayaṃkṛtaṃ jarāmaraṇam | aho svit parakṛtam | aho svit svayaṃkṛtañ ca parakṛtañ ca | aho svid asvayaṃkāraparakārahetusamutpannaṃ jarāmaraṇam | na hy evāyuṣmañ chāriputra svayaṃkṛtaṃ jarāmaraṇam | na parakṛtaṃ | na svayaṃkṛtañ ca parakṛtañ ca | nāpy asvayaṃkāraparakārahetusamutpannaṃ jarāmaraṇam | api tu jātipratyayaṃ jarāmaraṇam | nidsa 6.8 evaṃ jātir bhava upādānaṃ tṛṣṇā vedanā sparśaḥ ṣaḍāyatanaṃ nāmarūpaṃ vācyam | nidsa 6.9 kin nv āyuṣman mahākoṣṭhila svayaṃkṛtaṃ nāmarūpam | aho svit parakṛtaṃ | aho svit svayaṃkṛtañ ca parakṛtañ ca | aho svid asvayaṃkāraparakārahetusamutpannaṃ nāmarūpam | na hy evāyuṣmañ chāripurta svayaṃkṛtaṃ nāmarūpam | na parakṛtaṃ | na svayaṃkṛtañ ca parakṛtañ ca | nāpy asvayaṃkāraparakārahetusamutpannaṃ nāmarūpam | api tu vijñānapratyayaṃ nāmarūpam | nidsa 6.10 kin nv āyuṣman mahākoṣṭhila svayaṃkṛtaṃ vijñānam | aho svit parakṛtam | aho svit svayaṃkṛtañ ca parakṛtañ ca / aho svid asvayaṃkāraparakārahetusamutpannaṃ vijñānam | na hy evāyuṣmañ chāriputra svayaṃkṛtaṃ vijñānam | na parakṛtaṃ / na svayaṃkṛtañ ca parakṛtañ ca | nāpy asvayaṃkāraparakārahetusamutpannaṃ vijñānam / api tu nāmarūpapratyayaṃ vijñānam | nidsa 6.11 idānīm evaṃ vayam āyuṣmato mahākoṣthilasya bhāṣitasyārtham ājānīmaḥ | na svayaṃkṛtaṃ nāmarūpaṃ | na parakṛtaṃ | na svayaṃkṛtañ ca parakṛtañ ca / nāpy asvayaṃkāraparakārahetusamutpannaṃ nāmarūpam | api tu vijñānapratyayaṃ nāmarūpam | idānīṃ ca punar nāmarūpapratyayaṃ vijñānam ity ājānīmaḥ | ko nv āyuṣman mahākoṣṭhila asya bhāṣitasyārtho draṣṭavyaḥ | nidsa 6.12 tenāsyāyuṣmañ chāriputra upamāṃ te kariṣyāmi | upamayā hy atraikatyā vjñapuruṣā bhāṣitasyārtham ājānanti | nidsa 6.13 tadyathā dvau naḍakalāpāv ākāśe ucchṛtau syātām anyonyaṃ niśṛtau | a ...... etāv anyonyaṃ niśṛtya tiṣṭhataḥ | yaduta vijñānapratyayaṃ nāmarūpam | nāmarūpapratyayaṃ vijñānam | nidsa 6.14 sādhu sādhv āyuṣman mahākoṣṭhila yathā śrutavatāryaśrāvakeṇa samyag eva śāstuḥ śāsanam ājānatā suvinītena viśāradenāmṛtadṛśā amṛtaṃ dhātuṃ kāyena sākṣīkṛtvopasaṃpadya viharatāyuṣmatā mahākoṣṭhilena imā evaṃrūpā gaṃbhīrā gaṃbhīrā praśnā vimṛśya vimṛśya samyakprajñayā pṛṣṭena vyākṛtāḥ | nidsa 6.15 cailoṇḍukam ivāyuṣmantaṃ mahākoṣṭhilaṃ ye sabrahmacāriṇo mūrdhnā pariharanta āyuṣmato mahākoṣṭhilasya labherañ ca darśanaṃ labherañ ca paryupāsanaṃ teṣāṃ syur lābhāḥ sulabdhāḥ | asmākam api lābhāḥ sulabdhā ye vayam āyuṣmato mahākoṣṭhilasya labhāmahe ca darśanaṃ labhāmahe ca paryupāsanam | nidsa 6.16 sādhv atrāyuṣmatā mahākoṣṭhilena dharmaparyāyo deśitaḥ | imam aham utsahāmi triṃśat ........ nidsa 6.17 jarāmaraṇasya āyuṣman mahākoṣṭhila bhikṣur nirvide virāgāya nirodhāya dharmaṃ deśayati dharmakathiko bhikṣur alam asya vacanāya | jātibhavopādānatṛṣṇāvedanāsparśaṣaḍāyatananāmarūpavijñānasya bhikṣur nirvide virāgāya nirodhāya dharmaṃ deśayati dharmakathiko bhikṣur alam asya vacanāya | nidsa 6.18 jarāmaraṇasya bhikṣur nirvide virāgāya nirodhāya pratipanno bhavati dharmakathiko bhikṣur alam asya vacanāya | yāvad vijñānasya bhikṣur nirvide virāgāya nirodhāya pratipanno bhavati dharmakathiko bhikṣur alam asya vacanāya | nidsa 6.19 jarāmaraṇasya bhikṣur nirvide virāgāya nirodhāyānupādāyāsravebhyaḥ samyaksuvimuktacitto bhavati dharmakathiko bhikṣur alam asya vacanāya | yāvad vijñānasya bikṣur nirvide virāgāya nirodhāyānupādāyāsravebyaḥ samyaksuvimuktacitto bhavati dharmakathiko bhikṣur alam asya vacanāya | nidsa 6.20 sādhu sādhv āyuṣmañ chāriputra yathā śrutavatāryaśrāvakeṇa samyag eva śāstuḥ śāsanam ājānatā suvinītena viśāradenāmṛtadṛśā nidsa 6.21 pūrvavad yāvat paryupāsanam | nidsa 6.22 atha kin nv asyottare karaṇīyam iti tau satpuruṣāv anyonyabhāṣitam abhinandyānumodya utthāyāsānāt prakrāntau || sūtra 7: markata (affe) nidsa 7.1 bālo bhikṣavo 'śrutavān pṛthagjanaś caturmahābhautikāt kāyān nirvidyeta virajyeta vimucyeta | nidsa 7.2 tat kasmād dhetoḥ | dṛśyate bhikṣavo 'sya caturmahābhautikasya kāyasya ācayo 'py apacayo 'py ādānam api nikṣepaṇam api | nidsa 7.3 yat punar idam ucyate cittam iti vā mama iti vā vijñānam iti vā tato nālaṃ bālenāśrutavatā pṛthagjanena nirvettuṃ vā viraktuṃ vā vimoktuṃ vā | nidsa 7.4 tat kasmād dhetoḥ | dīrgharātram etad bālenāśrutavatā pṛthagjanena kelāyitaṃ gopāyitaṃ mamāyitam upagatam upādattam etan mama | eṣo 'ham asmi | eṣa me ātmeti | tasmāt tato nālaṃ bālenāśrutavatā pṛthagjanena nirvettuṃ vā viraktuṃ vā vimoktuṃ vā | nidsa 7.5 varaṃ bhikṣavo bālenāśrutavatā pṛthagjanenāyam eva caturmahābhautikaḥ kāyaḥ ātmata upagato na tv eva vijñānam | nidsa 7.6 tat kasmād dhetoḥ | dṛśyate caturmahābhautikaḥ kāyo daśāpi varṣāṇi tiṣṭhamāno viṃśati triṃśac catvāriṃśat pañcāśad varṣaśatam kiñcid vā bhūyo 'pi tiṣṭhamānaḥ parihriyamāṇaḥ | nidsa 7.7 yat punar idam ucyate cittam iti vā mama iti vā vijñānam iti vā tat teṣāṃ teṣāṃ rātridivasānām atyayāt kṣaṇalavamuhūrtānām atyayāt pravartate bahunānāprakāram | anyad evotpadyamānam utpadyate anyad eva nirudhyamānaṃ nirudhyate | nidsa 7.8 tadyathā markaṭo vṛkṣasya śākhām ālaṃbeta | tām utsṛjyānyām ālaṃbeta | evam eva yat punar idam ucyate cittam iti vā mana iti vā vijñānam iti vā tat teṣāṃ teṣāṃ rātridivasānām atyayāt pūrvavad yāvan nirudhyamānaṃ nirudhyate | nidsa 7.9 tatra śrutavān āryāśrāvakaḥ pratītyasamutpādam eva sādhu ca suṣṭhu ca yoniśaḥ pratyavekṣate | nidsa 7.10 yad uta sukhavedanīyaṃ sparśaṃ pratītyotpadyate sukhā vedanā | sa sukhaṃ vedayānaḥ sukhāṃ vedanāṃ vedayāmīti yathābhūtaṃ prajānāti | asyaiva sukhavedanīyasya sparśasya nirodhād yā tajjā sukhavedanīyaṃ sparśaṃ pratītyotpannā sukhā vedanā sā niruddhā sā vyupaśāntā sā śītībhūtā sā astaṃgatā | nidsa 7.11 evam eva duḥkhavedanīyaṃ saumanasyavedanīyaṃ daurmanasyavedanīyam | nidsa 7.12 upekṣāvedanīyaṃ sparśaṃ pratītyotpadyate upekṣā | sa upekṣakaḥ samāno upekṣāṃ vedayāmīti yathābhūtaṃ prajānāti | asyaiva upekṣāvedanīyasya sparśasya nirodhād yā tajjā upekṣāvedanīyaṃ sparśaṃ pratītyotpannā upekṣā sā niruddhā sā vyupaśāntā sā śītībhūtā sā astaṃgatā | nidsa 7.13 tasyaivaṃ bhavati | itīmā vedanāḥ sparśajāḥ sparśasamudayāḥ sparśajātīyāḥ sparśaprabhavāḥ | tasya tasya sparśasya samudayāt tās tā vedanāḥ samudayanti | tasya tasya sparśasya nirodhāt tās tā vedanā nirudhyante vyupaśamanti śītībhavanty astaṃgacchanti | nidsa 7.14. evaṃ paśyan śrutavān āryaśrāvako rūpād api nirvidyate vedanāyāḥ saṃjñāyāḥ saṃskārebhyo vijñanād api nirvidyate | nirviṇṇo virajyate | virakto vimucyate | vimuktasya vimukto 'smīti jñānadarśanaṃ bhavati | kṣīṇā me jātir uṣitaṃ brahmacaryaṃ kṛtaṃ karaṇīyaṃ nāparam asmād bhavaṃ prajānāmi || sūtra 8: dvayaṃ kāṣṭhe (zwei hölzer) nidsa 8.1 etad eva sūtraṃ tāvad vaktavyaṃ yāvan nirudhyante vyupaśamanti śītībhavanty astaṃgacchanti | nidsa 8.2 tadyathā dvayoḥ kāṣṭhayoḥ saṃghaṭanāt sannipātāt samavāyād agnir jāyate tejaḥ prādurbhavati | atha tayor eva dvayoḥ kāṣṭhayoḥ nānābhāvād vinābhāvād ya uṣmā so 'ntarhīyeta śītībhavetāṃ kāṣṭhe | nidsa 8.3 evam eva tasyaivaṃ bhavati | itīme vedanāḥ sparśajāḥ sparśasamudayāḥ sparśajātīyāḥ sparśaprabhavāḥ | tasya tasya sparśasya samudayāt tās tā vedanāḥ samudayanti | tasya tasya sparśasya nirodhāt tās tā vedanā nirudhyante vyupaśamanti śītībhavanty astaṃgacchanti | nidsa 8.4 evaṃ paśyan śrutavān āryaśrāvakaḥ sparśād api parimucyate | vedanāyāḥ saṃjñāyāḥ saṃskārebhyo vijñānād api parimucyate | parimucyate jātijarāvyādhimaraṇaśokaparidevaduḥkhadaurmanasyopāyāsebhyaḥ | parimucyate duḥkhād iti vadāmi || sūtra 9: kāṃsī (messingschale) nidsa 9.1 tatra bhagavān bhikṣūn āmantrayati sma | nidsa 9.2 saṃmṛśatha yūyaṃ mayā deśitam antaḥsaṃmarśam | nidsa 9.3 athānyataro bhikṣur utthāyāsanād ekāmsam uttarāsaṃgaṃ kṛtvā yena bhagavāṃs tenāñjaliṃ praṇamya bhagavantam idam avocat | nidsa 9.4 ahaṃ tv evaṃ saṃmṛśāmi bhagavatā deśitam antaḥsaṃmarśam | nidsa 9.5 .................... i va ............................................ nārādhayati tena praśnavyākaraṇena| nidsa 9.6 tena khalu samayena ...... nidsa 9.w atīte 'py adhvani ye kecic chramaṇā vā brāhmaṇā vā yal loke priyarūpaṃ sātarūpaṃ tan nityataḥ samanvadrākṣuḥ | dhruvataḥ kṣemata ārogyata ātmata ātmīyataḥ samanvadrākṣus te tṛṣṇāṃ prāvardhayiṣuḥ | ye tṛṣṇāṃ prāvardhayiṣus te upadhiṃ prāvardhayiṣuḥ | ye upadhiṃ prāvardhayiṣus te duḥkhāṃ prāvardhayiṣuḥ | ye duḥkhaṃ prāvardhayiṣus tena parimucyante sma jātijarāvyādhimaraṇaśokaparidevaduḥkhadaurmanasyopāyāsebhyaḥ | na parimucyante sma duḥkhād iti vadāmi | nidsa 9.x ye tu kecic chramaṇā vā brāhmaṇā vā yal loke priyarūpaṃ sātarūpaṃ tad rogataḥ samanvadrākṣuḥ | gaṇḍataḥ śalyato 'ghato 'nityato duḥkhataḥ śūnyato 'nātmataḥ samanvadrākṣus te tṛṣṇāṃ prajahuḥ | ye tṛṣṇāṃ prajahus te upadhiṃ prajahuḥ | ye upadhiṃ prajahus te duḥkhaṃ prajahus te parimucyante sma jātijarāvyādhimaraṇaśokaparidevaduḥkhadaurmanasyopāyāsebhyaḥ | parimucyante sma duḥkhād iti vadāmi |{hs.: gaṇḍataḥ śalyato 'gato 'nityato} nidsa 9.y anāgate'; py adhvani ye kecic chramaṇā vā brahmaṇā vā yal loke priyarūpaṃ sātarūpaṃ tan nityataḥ samanudrakṣyanti | dhruvataḥ kṣemata ārogyata ātmata ātmīyataḥ samanudrakṣyanti te tṛṣṇāṃ pravardhayiṣyanti | ye tṛṣṇāṃ pravardhayiṣyanti te upadhiṃ pravardhayiṣyanti | ye upadhiṃ pravardhayiṣyanti te duḥkhaṃ pravardhayiṣyanti | ye duḥkhaṃ pravardhayiṣyanti te na parimokṣyante jātijarāvyādhimaraṇaśokaparidevaduḥkhadaurmanasyopāyāsebhyaḥ | na parimokṣyante duḥkhād iti vadāmi | nidsa 9.z ye tu kecic chramaṇā vā brāhmaṇā vā yal loke priyarūpaṃ sātarūpaṃ tad rogataḥ samanudrakṣyanti | gaṇḍataḥ śalyato 'ghato 'nityato duḥkhataḥ śūnyato 'nātmataḥ samanudrakṣyanti te tṛṣṇāṃ prahāsyanti | ye tṛṣṇāṃ prahāsyanti te upadhiṃ prahāsyanti | ye upadhiṃ prahāsyanti te duḥkhaṃ prahāsyanti | ye duḥkhaṃ prahāsyanti te parimokṣyante jātijarāvyādhimaraṇaśokaparidevaduḥkhadaurmanasyopāyāsebhyaḥ | parimokṣyante duḥkhād iti vadāmi || {hs.: gaṇḍataḥ śalyato 'gato 'nityato} sūtra 10: kumbha (topf) nidsa 10.1 kiyatā bhikṣavo bhikṣuḥ parimīmāṃsamānaḥ parimīmāṃseta samyagduḥkhakṣayāya duḥkhasyāntakriyāyai | nidsa 10.2 bhagavanmūlakā bhadanta dharmāḥ pūrvavad yāvad bhāṣiṣye | nidsa 10.3a bhikṣuḥ parimīmāṃsamānaḥ parimīmāṃsate samyagduḥkhakṣayāya duḥkhasyāntakriyāyai | atra cet satvānāṃ duḥkhaṃ utpadyamānam utpadyeta bahunānāprakāram |idaṃ duḥkhaṃ kinnidānaṃ kiṃsamudayaṃ kiṃjātīyaṃ kiṃprabhavam | nidsa 10.3b sa evaṃ parimīmāṃsamāno jānāti | idaṃ duḥkham upadhinidānam upadhisamudayam upadhijātīyam upadhiprabhavam | upadhiś cet sarveṇa sarvaṃ sarvathā sarvam apariśeṣaṃ nirudhyetāpariśeṣam adhyastaṃ parikṣayaṃ paryādānaṃ gacched duḥkham apy asya nirudhyeta | nidsa 10.3c sa yā ca duḥkhanirodhagāminī pratipat tāṃ yathābhūtaṃ prajānāti | tathā pratipannaś ca bhavaty anudharmacārī | ayam ucyate bhikṣuḥ samyagduḥkhakṣayāya duḥkhasyāntakriyāyai pratipanno yad utopadhinirodhāya | nidsa 10.4a punar aparaṃ bhikṣuḥ parimīmāṃsamānaḥ parimīmāṃsate samyagduḥkhakṣayāya duḥkhasyāntakriyāyai | upadhiḥ punaḥ kinnidānaḥ kiṃsamudayaḥ kiṃjātīyaḥ kiṃprabhavaḥ | nidsa 10.4b sa evaṃ parimīmāṃsamāno jānāti | upadhis tṛṣṇānidānas tṛṣṇāsamudayas tṛṣṇājātīyas tṛṣṇāprabhavaḥ | tṛṣṇā cet sarveṇa sarvaṃ sarvathā sarvam apariśeṣaṃ nirudhyetāpariśeṣam adhyastaṃ parikṣayaṃ paryādānaṃ gacched upadhir apy asya nirudhyeta | nidsa 10.4c sa yā copadhinirodhagāminī pratipat tāṃ yathābhūtaṃ prajānāti | tathā pratipannaś ca bhavaty anudharmacārī | ayam ucyate bhikṣuḥ samyagduḥkhakṣayāya duḥkhasyāntakriyāyai pratipanno yad uta tṛṣṇānirodhāya | nidsa 10.5a punar aparaṃ bhikṣuḥ parimīmāṃsamānaḥ parimīmāṃsate samyagduḥkhakṣayāya duḥkhasyāntakriyāyai | tṛṣṇā punaḥ kinnidānā kiṃsamudayā kiṃjātīyā kiṃprabhavā | nidsa 10.5b sa evaṃ parimīmāṃsamāno jānāti | tṛṣṇā vedanānidānā vedanāsamudayā vedanājātīyā vedanāprabhavā | vedanā cet sarveṇa sarvaṃ sarvathā sarvam apariśeṣaṃ nirudhyetāpariśeṣam adhyastaṃ parikṣayaṃ paryādānaṃ gacchet tṛṣṇāpy asya nirudhyeta | nidsa 10.5c sa yā ca tṛṣṇānirodhagāminī pratipat tāṃ yathābhūtaṃ prajānāti | tathā pratipannaś ca bhavaty anudharmacārī | ayam ucyate bhikṣuḥ samyagduḥkhakṣayāya duḥkhasyāntakriyāyai pratipanno yad uta vedanānirodhāya | nidsa 10.6a punar aparaṃ bhikṣuḥ parimīmāṃsamānaḥ parimīmāṃsate samyagduḥkhakṣayāya duḥkhasyāntakriyāyai | vedanā punaḥ kinnidānā kiṃsamudayā kiṃjātīyā kiṃprabhavā | nidsa 10.6b sa evaṃ parimīmāṃsamāno jānāti | vedanā sparśanidānā sparśasamudayā sparśajātīyā sparśaprabhavā | sparśaś cet sarveṇa sarvaṃ sarvathā sarvam apariśeṣaṃ nirudhyetāpariśeṣam adhyastaṃ parikṣayaṃ paryādānaṃ gacched vedanāpy asya nirudhyeta | nidsa 10.6c sa yā ca vedanānirodhagāminī pratipat tāṃ yathābhūtaṃ prajānāti | tathā pratipannaś ca bhavaty anudharmacārī | ayam ucyate bhikṣuḥ samyagduḥkhakṣayāya duḥkhasyāntakriyāyai pratipanno yad uta sparśanirodhāya | nidsa 10.7a punar aparaṃ bhikṣuḥ parimīmāṃsamānaḥ parimīmāṃsate samyagduḥkhakṣayāya duḥkhasyāntakriyāyai | sparśaḥ kinnidānaḥ kiṃsamudayaḥ kiṃjātīyaḥ kiṃprabhavaḥ | nidsa 10.7b sa evaṃ parimīmāṃsamāno jānāti | sparśaḥ ṣaḍāyatananidānaḥ ṣaḍāyatanasamudayaḥ ṣaḍāyatanajātīyaḥ ṣaḍāyatanaprabhavaḥ | ṣaḍāyatanaṃ cet sarveṇa sarvaṃ sarvathā sarvam apariśeṣaṃ nirudhyetāpariśeṣam adhyastaṃ parikṣayaṃ paryādānaṃ gacchet sparśo 'py asya nirudhyeta | nidsa 10.7c sa yā ca sparśanirodhagāminī pratipat tāṃ yathābhūtaṃ prajānāti | tathā pratipannaś ca bhavaty anudharmacārī | ayam ucyate bhikṣuḥ samyagduḥkhakṣayāya duḥkhasyāntakriyāyai pratipanno yad uta ṣaḍāyatananirodhāya | nidsa 10.8a punar aparaṃ bhikṣuḥ parimīmāṃsamānaḥ parimīmāṃsate samyagduḥkhakṣayāya duḥkhasyāntakriyāyai | ṣaḍāyatanaṃ punaḥ kinnidānaṃ kiṃsamudayaṃ kiṃjātīyaṃ kiṃprabhavam | nidsa 10.8b sa evaṃ parimīmāṃsamāno jānāti | ṣaḍāyatanaṃ nāmarūpanidānaṃ nāmarūpasamudayaṃ nāmarūpajātīyaṃ nāmarūpaprabhavam | nāmarūpaṃ cet sarveṇa sarvaṃ sarvathā sarvam apariśeṣaṃ nirudhyetāpariśeṣam adhyastaṃ parikṣayaṃ paryādānaṃ gacchet ṣaḍāyatanam apy asya nirudhyeta | nidsa 10.8c sa yā ca ṣaḍāyatananirodhagāminī pratipat tāṃ yathābhūtaṃ prajānāti | tathā pratipannaś ca bhavaty anudharmacārī | ayam ucyate bhikṣuḥ samyagduḥkhakṣayāya duḥkhasyāntakriyāyai pratipanno yad uta nāmarūpanirodhāya | nidsa 10.9a punar aparaṃ bhikṣuḥ parimīmāṃsamānaḥ parimīmāṃsate samyagduḥkhakṣayāya duḥkhasyāntakriyāyai | nāmarūpaṃ punaḥ kinnidānaṃ kiṃsamudayaṃ kiṃjātīyaṃ kiṃprabhavam | nidsa 10.9b sa evaṃ parimīmāṃsamāno jānāti | nāmarūpaṃ vijñānanidānaṃ vijñānasamudayaṃ vijñānajātīyaṃ vijñānaprabhavam | vijñānaṃ cet sarveṇa sarvaṃ sarvathā sarvam apariśeṣaṃ nirudhyetāpariśeṣam adhyastaṃ parikṣayaṃ paryādānaṃ gacchen nāmarūpam apy asya nirudhyeta | nidsa 10.9c sa yā ca nāmarūpanirodhagāminī pratipat tāṃ yathābhūtaṃ prajānāti | tathā pratipannaś ca bhavaty anudharmacārī | ayam ucyate bhikṣuḥ samyagduḥkhakṣayāya duḥkhasyāntakriyāyai pratipanno yad uta vijñānanirodhāya | nidsa 10.10a punar aparaṃ bhikṣuḥ parimīmāṃsamānaḥ parimīmāṃsate samyagduḥkhakṣayāya duḥkhasyāntakriyāyai | vijñānaṃ punaḥ kinnidānaṃ kiṃjātīyaṃ kiṃprabhavaṃ kiṃsamudayam nidsa 10.10b sa evaṃ parimīmāṃsamāno jānāti | vijñānaṃ saṃskārasamudayaṃ saṃskārajātīyaṃ saṃskāraprabhavam | sa puṇyān abhisaṃskārān abhisaṃskaroti | puṇyopagam apy asya bhavati vijñānam | apuṇyān abhisaṃskārān abhisaṃskaroti | apuṇyopagam apy asya bhavati vijñānam | ānijyān abhisaṃskārān abhisaṃskaroti | ānijyopagam apy asya bhavati vijñānam | tad anenaiva paryāyeṇa veditavyaṃ yad vijñānam api saṃskāranidānaṃ saṃskārasamudayaṃ saṃskārajātīyaṃ saṃskāraprabhavam | saṃskārāś cet sarveṇa sarvaṃ sarvathā sarvam apariśeṣaṃ nirudhyetāpariśeṣam adhyastaṃ parikṣayaṃ paryādānaṃ gacched vijñānam apy asya nirudhyeta | nidsa 10.10c sa yā ca vijñānanirodhagāminī pratipat tāṃ yathābhūtaṃ prajānāti | tathā pratipannaś ca bhavaty anudharmacārī | ayam ucyate bhikṣuḥ samyagduḥkhakṣayāya duḥkhasyāntakriyāyai pratipanno yad uta saṃskāranirodhāya | nidsa 10.11a punar aparaṃ bhikṣuḥ parimīmāṃsamānaḥ parimīmāṃsate samyagduḥkhakṣayāya duḥkhasyāntakriyāyai | saṃskārāḥ punaḥ kinnidānāḥ kiṃsamudayāḥ kiṃjātīyāḥ kiṃprabhavāḥ | nidsa 10.11b sa evaṃ parimīmāṃsamāno jānāti | saṃskārā avidyānidānā avidyāsamudayā avidyājātiyā avidyāprabhavāḥ | sa puṇyān abhisaṃskārān abhisaṃskaroty avidyāpratyayān | apuṇyān apy ānijyān apy abhisaṃskārān abhisaṃskaroty avidyāpratyayān | tad anenaiva paryāyeṇa veditavyaṃ yat saṃskārā apy avidyānidānā avidyāsamudayā avidyājātīyā avidyāprabhavāḥ | avidyā cet sarveṇa sarvaṃ sarvathā sarvam apariśeṣaṃ nirudhyetāpāriśeṣam adhyastaṃ parikṣayaṃ paryādānaṃ gacchet saṃskārā apy asya nirudhyeran | nidsa 10.11c sa yā ca saṃskāranirodhagāminī pratipat tāṃ yathābhūtaṃ prajānāti | tathā pratipannaś ca bhavaty anudharmacārī | ayam ucyate bhikṣuḥ samyagduḥkhakṣayāya duḥkhasyāntakriyāyai pratipanno yad uta avidyānirodhāya | nidsa 10.12 kiṃ manyadhve bhikṣavo yasya bhikṣor avidyā viraktā bhavati vidyotpannā api tu sa punar api puṇyān abhisaṃskārān abhisaṃskuryād avidyāpratyayān | apuṇyān apy ānijyān abhisaṃskārān abhisaṃskuryād avidyāpratyayān | nidsa 10.13 no bhadanta | tat kasmād dhetoḥ | yataś ca śrutavata āryaśrāvakasyāvidyā viraktā vidyotpannā tasyāvidyānirodhāt saṃskāranirodhaḥ | saṃskāranirodhād vijñānanirodhaḥ pūrvavad yāvan nirodho bhavatīti | nidsa 10.14 sādhu sādhu bhikṣavaḥ | ahaṃ caivaṃ vadāmi yūyaṃ caivaṃ prajānīdhvam | yathā teṣāṃ teṣāṃ dharmāṇām utpādāt te te dharmā utpadyante | teṣāṃ teṣāṃ dharmāṇāṃ nirodhāt te te dharmā nirudhyante vyupaśamanti śītībhavanty astaṃgacchanti | nidsa 10.15 yataś ca śrutavata āryaśrāvakasyāvidyā viraktā bhavati vidyotpannā | sa kāyaparyantikāṃ vedanāṃ vedayānaḥ kāyaparyantikāṃ vedanāṃ vedayāmīti yathābhūtaṃ prajānāti | jīvitaparyantikāṃ vedanāṃ vedayāno jīvitaparyantikāṃ vedanāṃ vedayāmīti yathābhūtaṃ prajānāti | bhedāc ca kāyasyordhvaṃ jīvitaparyādānād ihaivāsya sarvāṇi vedayitavyāny apariśeṣaṃ nirudhyante | apariśeṣam adhyastaṃ parikṣayaṃ paryādānaṃ gacchanti | nidsa 10.16 tad yathā balavān puruṣaḥ soṣmāt kumbhakārapākāt soṣmaṃ kumbhaṃ gṛhītvā same pṛthivīpradeśe upanikṣipeta tasya ya uṣmā so 'ntarhīyeta śītībhaveyuḥ kapālāni | evam eva yataś ca bhikṣor avidyā viraktā bhavati vidyotpannā sa kāyaparyantikāṃ vedanāṃ vedayānaḥ kāyaparyantikāṃ vedanāṃ vedayāmīti yathābhūtaṃ prajānāti pūrvavad yāvat parikṣayaṃ paryādānaṃ gacchanti // sūtra 11: yo vadet (wenn einer sagt) nidsa 11.1 vadeta bhikṣus tīrṇā me kāṃkṣā vigatā me kathaṃkathā | atrocchinno me dṛṣṭiśalyaḥ | {so ed.: namety utāvartate; cf. swtf s.v. pratyudāvṛt} na me pratyudāvartate mānasaṃ paritasyam upādāya | kathaṃ syād dhi me ātmā | nidsa 11.2 tasya bhikṣor dhārmyāṃ kathāyāṃ kathyamānāyām āryāyāṃ lokottarāyāṃ yad utāsmin satīdaṃ bhavaty asyotpādād idam utpadyate | yad utāvidyāpratyayāḥ saṃskārāḥ pūrvavad yāvat samudayo nirodhaś ca bhavati | nidsa 11.3 ity evaṃrūpāyāṃ kathāyāṃ kathyamānāyāṃ bhavati kāṃkṣā bhavati vicikitsā aprapte prāptasaṃjñy anadhigate 'dhigatasaṃjñy asākṣākṛte sākṣākṛtasaṃjñī duḥkhī durmanā vipratisārī vihanyate vigatam āpadyate | nidsa 11.4 tat kasmād dhetoḥ | gaṃbhīram idaṃ sthānaṃ yad uta idaṃpratyayatā pratītyasamutpādaḥ | idam api sudurdarśataraṃ padaṃ yad uta sarvopadhipratiniḥsargas tṛṣṇākṣayo virāgo nirodho nirvāṇam | nidsa 11.5 dvayam idaṃ saṃskṛtañ cāsaṃskṛtañ ca | tatra saṃskṛtasyotpādo 'pi prajñāyate vyayo 'pi sthityanyathātvam api | asaṃskṛtasya naivotpādaḥ prajñāyate na vyayo na sthityanyathātvam | nidsa 11.6 iti hi bhikṣavo duḥkhāḥ saṃskārāḥ | śāntaṃ nirvāṇam | hetusamudayād duḥkhasamudayaḥ | hetunirodhād duḥkhanirodhaḥ | chinnaṃ vartma na pravartate | apratisandhi nirudhyate | eṣa evānto duḥkhasya | nidsa 11.7 tatra bhikṣavaḥ kaḥ parinirvṛtaḥ anyatra yad duḥkhaṃ tan niruddhaṃ tad vyupaśāntaṃ tac chītībhūtaṃ tad astaṃgatam | śāntam idaṃ padaṃ yad uta sarvopadhipratiniḥsargas tṛṣṇākṣayo virāgo nirodho nirvāṇam // sūtra 12: nivṛta (gehemmt) nidsa 12.1 avidyayā nivṛtasya bālasya tṛṣṇayā saṃyuktasyaivam ayam bālasyāśrutavataḥ pṛthagjanasya savijñānakaḥ kāyaḥ samudāgataḥ | ity ayañ cāsya savijñānakaḥ kāyo bahirdhā ca nāmarūpam | evaṃ dvayam | nidsa 12.2 dvayaṃ khalu pratītya sparśaḥ | ṣaḍ imāni sparśāyatanāni yaiḥ spṛṣṭaḥ spṛṣṭo bālo 'śrutavān pṛthagjanaḥ sukhaduḥkhaṃ pratisaṃvedayati | ato vā punar upādāyaiteṣāṃ vānyatamena | nidsa 12.3 katamāni ṣaṭ | cakṣuḥ sparśāyatanam | śrotraṃ ghrāṇaṃ jihvā kāyo manaḥ sparśāyatanam | nidsa 12.4 avidyayā nivṛtasya paṇḍitasya tṛṣṇayā saṃyuktasyaivam ayam paṇḍitasya savijñānakaḥ kāyaḥ samudāgataḥ | ity ayañ cāsya savijñānakaḥ kāyo bahirdhā ca nāmarūpam | evaṃ dvayam | nidsa 12.5 dvayaṃ khalu pratītya sparśaḥ | ṣaḍ imāni sparśāyatanāni yaiḥ spṛṣṭaḥ spṛṣṭaḥ paṇḍitaḥ sukhaduḥkhaṃ pratisaṃvedayati | ato vā punar upādāyaiteṣāṃ vānyatamena | nidsa 12.6 katamāni ṣaṭ | cakṣuḥ sparśāyatanaṃ śrotraṃ ghrāṇaṃ jihvā kāyo manaḥ | nidsa 12.7 iti bhikṣavo ko viśesaḥ ko 'bhiprāyaḥ kin nānākaraṇaṃ bālapaṇḍitayor mamāntike brahmacaryavāsāya | nidsa 12.8 bhagavanmūlakā bhadanta dharmāḥ pūrvavad yāvad bhāṣiṣye | nidsa 12.9 yayāvidyayā nivṛtasya bālasyāśrutavataḥ pṛthagjanasya yayā ca tṛṣṇayā saṃyuktasyāyaṃ savijñānakaḥ kāyaḥ samudāgatas tasya sā ca avidyā aprahīṇā sā ca tṛṣṇā aparikṣīṇā | sa tasyā avidyāyā aprahāṇāt tasyāś ca tṛṣṇāyā aparikṣayāt kāyasya bhedāt paraṃmaraṇāt kāyopago bhavati | sa kāyopagaḥ san na parimucyate jātijarāvyādhimaraṇaśokaparidevaduḥkhadaurmanasyopāyāsebhyaḥ | na parimucyate duḥkhād iti vadāmi | nidsa 12.10 tat kasmād dhetoḥ | nācārṣīd bālaḥ pūrve brahmacaryeṣaṇāṃ samyagduḥkhakṣayāya duḥkhasyāntakriyāyai | tasmāt sa kāyasya bhedāt paraṃmaraṇāt kāyopago bhavati | sa kāyopagaḥ san na parimucyate pūrvavad yāvad duḥkhād iti vadāmi | nidsa 12.11 yayā nv avidyayā nivṛtasya paṇḍitasya yayā ca tṛṣṇayā samyuktasya savijñānakaḥ kāyaḥ samudāgatas tasya sā ca avidyā prahīṇā sā ca tṛṣṇā parikṣīṇā | sa tasyā avidyāyāḥ prahāṇāt tasyāś ca tṛṣṇāyāḥ parikṣayāt kāyasya bhedāt paraṃmaraṇān na kāyopago bhavati | sa na kāyopagaḥ san parimucyate jātijarāvyādhimaraṇaśokaparidevaduḥkhadaurmanasyopāyāsebhyaḥ | parimucyate duḥkhād iti vadāmi | nidsa 12.12 tat kasmād dhetoḥ | acārṣīt paṇḍitaḥ pūrve brahmacaryeṣaṇāṃ samyagduḥkhakṣayāya duḥkhasyāntakriyāyai | tasmāt sa kāyasya bhedāt paraṃmaraṇān na kāyopago bhavati | sa na kāyopagaḥ san parimucyate pūrvavad yāvad duḥkhād iti vadāmi | nidsa 12.13 ayaṃ bhikṣavo viśeṣo 'yam abhiprāya idan nānākaraṇaṃ bālapaṇḍitayor mamāntike brahmacaryavāsāya // sūtra 13: na yuṣmākam (nicht euch) nidsa 13.1 nāyaṃ bhikṣavaḥ kāyo yuṣmākaṃ nāpy anyeṣām | ṣaḍ imāni sparśāyatanāni pūrvam abhisaṃskṛtāny abhisañcetitāni | paurāṇaṃ karma veditavyam iti vadāmi | nidsa 13.2 katamāni ṣaṭ | cakṣuḥ sparśāyatanam | śrotraṃ ghrāṇaṃ jihvā kāyo manaḥ sparśāyatanam | nidsa 13.3 tatra śrutavān āryaśrāvakaḥ pratītyasamutpādam eva sādhu ca suṣṭhu ca yoniśaḥ pratyavekṣate | nidsa 13.4 yadutāsmin sati ṣaḍ vijñānakāyā bhavanti | ṣaṭ sparśakāyāḥ ṣaḍ vedanākāyāḥ ṣaṭ saṃjñākāyāḥ ṣaṭ cetanākāyā bhavanti | yadutāsmin saty evam āyatyāṃ jātijarāvyādhimaraṇaśokaparidevaduḥkhadaurmanasyopāyāsāḥ saṃbhavanti | evam asya kevalasya mahato duḥkhaskandhasya samudayo bhavati | nidsa 13.5 evaṃ hi sahetuḥ sapratyayo lokaḥ samudeti | evaṃ hi sahetoḥ sapratyayasya lokasya samudayo bhavati | nidsa 13.6 yadutāsminn asati ṣaḍ vijñānakāyā na bhavanti | ṣaṭ sparśakāyāḥ ṣaḍ vedanākāyāḥ ṣaṭ saṃjñākāyāḥ ṣaṭ cetanākāyā na bhavanti | yadutāsminn asaty evam āyatyām jātijarāvyādhimaraṇaśokaparidevaduḥkhadaurmanasyopāyāsā nirudhyante | evam asya kevalasya mahato duḥkhaskandhasya nirodho bhavati | nidsa 13.7 yataś ca śrutavatāryaśrāvakeṇa lokasamudayaś ca lokanirodhaś ca yathābhūtaṃ samyakprajñayā sudṛṣṭo bhavati suviditaḥ sujuṣṭaḥ supratividdhaḥ | ayam ucyate āryāśrāvakaḥ | āgata imaṃ saddharmam upagata imaṃ saddharmam avaiti saddharmam ity ucyate 'vagāḍhaprāptaḥ paryavagāḍhaprāptaḥ śaikṣeṇa jñānena śaikṣeṇa darśanena lokasyodayāstaṃgāminyā prajñayā samanvāgata āryayā nairyāṇikayā nairvedhikayā niryāti tatkaraḥ samyagduḥkhakṣayāya duḥkhasyāntakriyāyai | nidsa 13.8 tat kasmād dhetoḥ | tathā hi śrutavatāryaśrāvakeṇa lokasamudayaś ca lokanirodhaś ca yathābhūtaṃ samyakprajñayā sudṛṣṭaḥ suviditaḥ supratividdhaḥ // sūtra 14: (pratītya) nidsa 14.1 pratītyasamutpādaṃ vo bhikṣavo deśayiṣye pratītyasamutpannāṃś ca dharmān | tāñ chṛṇuta sādhu ca suṣṭhu ca manasi kuruta bhāṣiṣye | nidsa 14.2 pratītyasamutpādaḥ katamaḥ | yadutāsmin satīdaṃ bhavaty asyotpādād idam utpadyate | yadutāvidyāpratyayāḥ saṃskārā yāvat samudayo bhavati | nidsa 14.3 avidyāpratyayāḥ saṃskārā ity utpādād vā tathāgatānām anutpādād vā sthitā eveyaṃ dharmatā dharmasthitaye dhātuḥ | taṃ tathāgataḥ svayam abhijñāyābhisaṃbuddhyākhyāti prajñapayati prasthāpayati vibhajati vivaraty uttānīkaroti deśayati saṃprakāśayati yadutāvidyāpratyayāḥ saṃskārāḥ | nidsa 14.4 yāvaj nidsa 14.5 jātipratyayaṃ jarāmaraṇam ity utpādād vā tathāgatānām anutpādād vā sthitā eveyaṃ dharmatā dharmasthitaye dhātuḥ | taṃ tathāgataḥ svayam abhijñāyābhisaṃbuddhyākhyāti prajñapayati prasthāpayati vibhajati vivaraty uttānīkaroti deśayati saṃprakāśayati yaduta jātipratyayaṃ jarāmaraṇam | nidsa 14.6 iti yātra dharmatā dharmasthititā dharmaniyāmatā dharmayathātathā avitathatā ananyathā bhūtaṃ satyatā tattvatā yāthātathā aviparītatā aviparyastatā idaṃpratyayatā pratītyasamutpādānulomatā ayam ucyate pratītyasamutpādaḥ | nidsa 14.7 pratītyasamutpannā dharmāḥ katame | avidyā saṃskārā vijñānaṃ nāmarūpaṃ ṣaḍāyatanaṃ sparśo vedanā tṛṣṇā upādānaṃ bhavo jātir jarāmaraṇaṃ | ima ucyante pratītyasamutpannā dharmāḥ | nidsa 14.8 yataś ca śrutavatāryaśrāvakeṇa pratītyasamutpādaś ca pratītyasamutpannāś ca dharmā yathābhūtaṃ samyakprajñayā sudṛṣṭā bhavanti | nidsa 14.9 sa na pūrvāntaṃ pratisarati | kin nv aham abhūvam atīte 'dhvani | aho svin nāham atīte 'dhvani | ko nv aham abhūvam atīte 'dhvani | kathaṃ nv aham abhūvam atīte 'dhvani | nidsa 14.10 aparāntaṃ vā na pratisarati | kin nu bhaviṣyāmy anāgate 'dhvani | aho svin na bhaviṣyāmy anāgate 'dhvani | ko nu bhaviṣyāmy anāgate 'dhvani | kathaṃ nu bhaviṣyāmy anāgate 'dhvani | nidsa 14.11 adhyātmaṃ vākathaṃkathībhavati | kiṃ svid idam | kathaṃ svid idam | ke santaḥ ke bhaviṣyāmaḥ | ayaṃ satvaḥ kuta āgataḥ | sa itaś cyutaḥ kutragāmī bhaviṣyati | nidsa 14.12 yāni tāny ekatyānāṃ śramaṇabrāhmaṇānāṃ pṛthalloke dṛṣṭigatāni tadyathā ātmavādapratisaṃyuktāni satvavādapratisaṃyuktāni jīvavādapratisaṃyuktāni kotūhalamaṅgalavādapratisaṃyuktani tāny asya tasmin samaye prahīṇāni bhavanti parijñātāny ucchinnamūlāni tālamastakavad anābhavagatikāny āyatyām anutpādadharmāṇi | nidsa 14.13 tat kasmād dhetoḥ | tathā hi śrutavatāryaśrāvakeṇa pratītyasamutpādaś ca pratītyasamutpannāś ca dharmā yathābhūtaṃ samyakprajñayā sudṛṣṭāḥ sujuṣṭāḥ suviditāḥ supratividdhāḥ // sūtra 15: śūnyatā (die leere) nidsa 15.1 kuruṣu nidānam | nidsa 15.2 tatra bhagavān bhikṣūn āmantrayati | nidsa 15.3 dharmaṃ vo deśayiṣye ādau kalyāṇaṃ madhye kalyāṇaṃ paryavasāne kalyāṇaṃ yāvat prakāśayiṣye | yad uta mahāśūnyatānāma dharmaparyāyas tac chṛṇuta sādhu ca suṣṭhu ca manasi kuruta bhāṣiṣye | nidsa 15.4 mahāśūnyatādharmaparyāyāḥ katamāḥ | yad utāsmin satīdaṃ bhavaty asyotpādād idam utpadyate | yad utāvidyāpratyayāḥ saṃskārā yāvat samudayo bhavati | nidsa 15.5a jātipratyayaṃ jarāmaraṇam iti | tatra ko jarāmaraṇaṃ kasya vā jarāmaraṇam iti hi syuḥ praṣṭāra iti ya evaṃ vaded ayaṃ jarāmaraṇam asya vā jarāmaraṇam | yaś caivaṃ vadet taj jīvaṃ tac charīram anyaj jīvam anyac charīram | ubhayam etad ekam | vyañjanam atra nānā | nidsa 15.5b taj jīvaṃ tac charīram iti dṛṣṭau satyāṃ brahmacaryavāso na bhavati | anyaj jīvam anyac charīram iti bhikṣavo dṛṣṭau satyāṃ brahmacaryavāso na bhavati | ity etāv ubhāv antāv anupagamyāsti madhyamā pratipad āryā lokottarā yathābhūtā aviparītā samyagdṛṣṭiḥ | yad uta jātipratyayaṃ jarāmaraṇam | nidsa 15.6 evaṃ jātir bhava upādānaṃ tṛṣṇā vedanā sparśaḥ ṣaḍāyatanaṃ nāmarūpaṃ vijñānam | nidsa 15.7a avidyāpratyayāḥ saṃskārā iti | tatra kaḥ saṃskārāḥ kasya vā saṃskārā iti hi syuḥ praṣṭāra iti ya evaṃ vaded ayaṃ saṃskārā asya vā saṃskārāḥ | yaś caivaṃ vadet taj jīvaṃ tac charīram anyaj jīvam anyac charīram | ubhayam etad ekam | vyañjanam atra nānā | nidsa 15.7b taj jīvaṃ tac charīram iti bhikṣavo dṛṣṭau satyāṃ brahmacaryavāso na bhavati | anyaj jīvam anyac charīram iti dṛṣṭau satyāṃ brahmacaryavāso na bhavati | ity etāv ubhāv antāv anupagamyāsti madhyamā pratipad āryā lokottarā yathābhūtā aviparītā samyagdṛṣṭiḥ | yad utāvidyāpratyayāḥ saṃskārāḥ | nidsa 15.8a yataś ca bhikṣor avidyā viraktā bhavati vidyotpannā nidsa 15.8b tasya ko jarāmaraṇaṃ kasya vā jarāmaraṇam | nidsa 15.8c avidyāvirāgād vidyotpādād evam asya taj jarāmaraṇaṃ prahīṇaṃ bhavati parijñātam ucchinnamūlaṃ tālamastakavad anābhavagatikam āyatyām anutpādadharma | nidsa 15.9a yataś ca bhikṣor avidyā viraktā bhavati vidyotpannā nidsa 15.9b tasya ko jātir bhava upādānaṃ tṛṣṇā vedanā sparśaḥ ṣaḍāyatanaṃ nāmarūpaṃ vijñānam | nidsa 15.10b tasya kaḥ saṃskārāḥ kasya vā saṃskārāḥ | nidsa 15.10c avidyāvirāgād vidyotpādād evam asya te saṃskārāḥ prahiṇā bhavanti parijñātā ucchinnamūlās tālamastakavad anābhavagatikam āyatyām anutpādadharmāṇaḥ | nidsa 15.11a yataś ca bhikṣor avidyā viraktā bhavati vidyotpannā nidsa 15.11b tasyāvidyānirodhāt saṃskāranirodho yāvan mahato duḥkhaskandhasya nirodho bhavati | nidsa 15.12 ayam ucyate mahāśūnyatānāma dharmaparyāyaḥ | nidsa 15.13 dharmaṃ vo deśayiṣye ādau kalyāṇaṃ madhye pūrvavad iti me yad uktam idaṃ tat pratyuktam // sūtra 16: ādisūtra nidsa 16.1 pratītyasamutpādasya vo bhikṣava ādiñ ca deśayiṣye vibhaṅgañ ca | tac chṛṇuta sādhu ca suṣṭhu ca manasi kuruta bhāṣiṣye | nidsa 16.2 pratītyasamutpādasyādiḥ katamaḥ | yad utāsmin satīdaṃ bhavaty asyotpādād idam utpadyate | yad utāvidyāpratyayāḥ saṃskārāḥ pūrvavad yāvat samudayo bhavati | ayam ucyate pratītyasamutpādasyādiḥ | nidsa 16.3 vibhaṅgaḥ katamaḥ | nidsa 16.4 avidyāpratyayāḥ saṃskārā ity avidyā katamā | yat tat pūrvānte ajñānam aparānte ajñānaṃ pūrvāntāparānte ajñānam adhyātme ajñānaṃ bahirdhā ajñānam adhyātmabahirdhā ajñānaṃ karmaṇy ajñānaṃ vipāke ajñānaṃ buddhe ajñānaṃ dharme ajñānaṃ saṃghe ajñānaṃ duḥkhe ajñānaṃ samudaye nirodhe mārge ajñānaṃ hetāv ajñānaṃ hetusamutpanneṣu dharmeṣv ajñānaṃ kuśalākuśaleṣu sāvadyānavadyeṣu sevitavyāsevitavyeṣu hīnapraṇīteṣu kṛṣṇaśukleṣu pratibhāgapratītyasamutpanneṣu dharmeṣv ajñānam | ṣaṭsu vā punaḥ sparśāyataneṣu yathābhūtam asaṃprativedha iti | yatra tatrājñānam adarśanam anabhisamayas tamaḥ saṃmoho avidyānuśayaḥ | ayam ucyate avidyā | nidsa 16.5 avidyāpratyayāḥ saṃskārā iti saṃskārāḥ katame | trayaḥ saṃskārāḥ | kāyasaṃskāro vāksaṃskāro manaḥsaṃskāraḥ | nidsa 16.6 saṃskārapratyayaṃ vijñānam iti vijñānaṃ katarat | ṣaḍ vijñānakāyāḥ | cakṣur vijñānaṃ śrotraghrāṇajihvākāyamano vijñānam | nidsa 16.7 vijñānapratyayaṃ nāmarūpam iti nāmarūpaṃ katarat | catvāro 'rūpiṇaḥ skandhāḥ / vedanāskandhaḥ saṃjñāskandhaḥ saṃskāraskandho vijñānaskandhaḥ | rūpaskandhaḥ katarat | yat kiñcid rūpaṃ sarvaṃ tac catvāri mahābhūtāni | catvāri ca mahābhūtāny upādāya itīdaṃ ca rūpaṃ | pūrvakaṃ ca nāma | tad ubhayaṃ nāmarūpam | ity ucyate nāmarūpam | nidsa 16.8 nāmarūpapratyayaṃ ṣaḍāyatanam iti ṣaḍāyatanaṃ katarat | ṣaḍ ādhyātmikāny āyatanāni | cakṣur ādhyātmikam āyatanaṃ śrotraghrāṇajihvākāyamana ādhyātmikam āyatanam | nidsa 16.9 ṣaḍāyatanapratyayaḥ sparśa iti sparśaḥ katamaḥ | ṣaṭ sparśakāyāḥ | cakṣuḥ saṃsparśaḥ | śrotraghrāṇajihvākāyamanaḥsaṃsparśaḥ | nidsa 16.10 sparśapratyayā vedaneti vedanā katamā | tisro vedanāḥ | sukhā vedanā duḥkhā aduḥkhāsukhā ca | nidsa 16.11 vedanāpratyayā tṛṣṇeti tṛṣṇā katamā | tisras tṛṣṇāḥ | kāmatṛṣṇā rūpatṛṣṇā ārūpyatṛṣṇā | nidsa 16.12 tṛṣṇāpratyayam upādānam iti upādānaṃ katarat | catvāry upādānāni | kāmopādānaṃ dṛṣṭyupādānaṃ śīlavratopādānam ātmopādānaṃ ca | nidsa 16.13 upādānapratyayo bhava iti bhavaḥ katamaḥ | trayo bhavāḥ | kāmabhavo rūpabhava ārūpyabhavaḥ | nidsa 16.14 bhavapratyayā jātir iti jātiḥ katamā | yā teṣāṃ teṣāṃ satvānāṃ tasmin tasmin satvanikāye jātiḥ sañjātir avakrāntir abhinirvṛttiḥ prādurbhāvaḥ skandhapratilābho dhātupratilābha āyatanapratilābho jīvitendriyasya prādurbhāvaḥ | iyam ucyate jātiḥ | nidsa 16.15 jātipratyayaṃ jarāmaraṇam iti jarā katamā | yat tat khālityaṃ pālityaṃ valipracuratā jīrṇatā bhagnatā kubjagopānasīvaṅkatā khurukhurupraśvāsakāyatā purataḥ prāgbhārakāyatā daṇḍaviṣṭaṃbhanatā tilakāḍaracitagātratā dhandhatvaṃ hāniḥ parihāṇir indriyāṇāṃ paripākaḥ paribhedaḥ saṃskārāṇāṃ purāṇībhāvo jarjarībhāvaḥ | iyam ucyate jarā | nidsa 16.16 maraṇaṃ katarat | yat teṣāṃ teṣāṃ satvānāṃ tasmāt tasmāt satvanikāyāc cyutiś cyavanaṃ bhedo 'ntarhāṇir āyuṣo hānir uṣmaṇo hānir jīvitasya nirodhaḥ skandhānāṃ nikṣepaṇaṃ maraṇaṃ kālakriyā | idam ucyate maraṇam | itīdañ ca maraṇam | pūrvikā ca jarā | tad ubhayaṃ jarāmaraṇam ity ucyate | nidsa 16.17 ayam ucyate pratītyasamutpādavibhaṅgaḥ | nidsa 16.18 pratītyasamutpādasya vo ādiñ ca deśayiṣye vibhaṅgañ ca iti me yad uktam idaṃ tat pratyuktam // sūtra 17: bhikṣu (mönch) nidsa 17.1 anyataro bhikṣur yena bhagavāṃs tenopajagāma | upetya bhagavatpādau śirasā vanditvaikānte 'sthāt | ekāntasthitaḥ sa bhikṣur bhagavantam idam avocat | nidsa 17.2 kin nu bhagavatā pratītyasamutpādaḥ kṛta aho svid anyaiḥ | nidsa 17.3 na bhikṣo mayā pratītyasamutpādaḥ kṛto nāpy anyaiḥ | nidsa 17.4 api tūtpādād vā tathāgatānām anutpādād vā sthitā eveyaṃ dharmatā dharmasthitaye dhātuḥ | taṃ tathāgataḥ svayam abhijñāyābhisaṃbuddhyākhyāti prajñapayati prasthāpayati vibhajati vivaraty uttānīkaroti deśayati saṃprakāśayati | nidsa 17.5 yadutāsmin satīdaṃ bhavaty asyotpādād idam utpadyate | yadutāvidyāpratyayāḥ saṃskārā yāvat samudayo nirodhaś ca bhavati // sūtra 18: brāhmaṇa nidsa 18.1 anyataro brāhmaṇo yena bhagavāṃs tenopajagāma | upetya bhagavatā sārdhaṃ sammodanīṃ saṃrañjanīṃ kathāṃ vividhāṃ upasaṃhṛtyaikānte nyaṣīdat | ekāntaniṣaṇṇaḥ sa brāhmaṇo bhagavantam idam avocat | nidsa 18.2 kin nu bho gautama sa karoti sa pratisaṃvedayati | avyākṛtam idaṃ brāhmaṇa mayā sa karoti sa pratisaṃvedayati | nidsa 18.3 kin nu bho gautama anyaḥ karoty anyaḥ pratisaṃvedayati | etad api brāhmaṇa avyākṛtaṃ mayā anyaḥ karoty anyaḥ pratisaṃvedayati | nidsa 18.4 kin nu bho gautama sa karoti sa pratisaṃvedayatīti pṛṣṭo avyākṛtam iti vadasi | anyaḥ karoty anyaḥ pratisaṃvedayatīti pṛṣṭo avyākṛtam iti vadasi | ko nu bho gautama asya bhāṣitasyārtho draṣṭavyaḥ | nidsa 18.5 sa karoti sa pratisaṃvedayatīti brāhmaṇa śāśvatatve paraiti | anyaḥ karoty anyaḥ pratisaṃvedayatīty ucchede paraiti | nidsa 18.6 ity etāv ubhāv antāv anupagamya madhyamayā pratipadā tathāgato dharmaṃ deśayati | nidsa 18.7 yadutāsmin satīdaṃ bhavaty asyotpādād idam utpadyate | yadutāvidyāpratyayāḥ saṃskārā iti yāvat samudayo nirodhaś ca bhavati | sūtra 19: kātyāyanaḥ nidsa 19.1 bhagavān nādikāyāṃ viharati guñjakāvasathe | nidsa 19.2 athāyuṣmān sandhākātyāyano yena bhagavāṃs tenopajagāma | upetya bhagavatpādau śirasā vanditvaikānte 'sthāt | ekāntasthita āyuṣmān sandhākātyāyano bhagavantam idam avocat | nidsa 19.3 samyagdṛṣṭiḥ samyagdṛṣṭir iti bhadanta ucyate | kiyatā samyagdṛṣṭir bhavati | kiyatā tathāgataḥ samyagdṛṣtiṃ prajñapayamānaḥ prajñapayati | nidsa 19.4 evam ukto bhagavān āyuṣmantaṃ sandhākātyāyanam idam avocat | nidsa 19.5a dvayaṃ niśrito 'yaṃ kātyāyana loko yad bhūyasāstitāñ ca niśrito nāstitāñ ca | upadhyupādānavinibaddho 'yaṃ kātyāyana loko yad utāstitāñ ca niśrito nāstitāñ ca | etāni ced upadhyupādānāni cetaso 'dhiṣṭhānābhiniveśānuśayān nopaiti nopādatte nādhitiṣṭhati nābhiniviśaty ātmā meti | nidsa 19.5b duḥkham idam utpadyamānam utpadyate | duḥkhaṃ nirudhyamānaṃ nirudhyate | atra cen na kāṅkṣati na vicikitsati | aparapratyayaṃ jñānam evāsya bhavati | nidsa 19.6 iyatā kātyāyana samyagdṛṣṭir bhavati | iyatā tathāgataḥ samyagdṛṣṭiṃ prajñapaymānaḥ prajñapayati | nidsa 19.7 tat kasmād dhetoḥ | lokasamudayaṃ kātyāyana yathābhūtaṃ samyakprajñayā paśyato yā loke nāstitā sā na bhavati | lokanirodhaṃ yathābhūtaṃ samyakprajñayā paśyato yā loke 'stitā sā na bhavati | nidsa 19.8 ity etāv ubhāv antāv anupagamya madhyamayā pratipadā tathāgato dharmaṃ deśayati | nidsa 19.9 yad utāsmin satīdaṃ bhavaty asyotpādād idam utpadyate | yad utāvidyāpratyayāḥ saṃskārā iti pūrvavad yāvat samudayo nirodhaś ca bhavati | nidsa 19.10 asmin khalu dharmaparyāye bhāṣyamāṇa āyuṣmataḥ sandhākātyāyanasyānupādāyāsravebhyaś cittaṃ vimuktam | sūtra 20: acela (nacktgänger) nidsa 20.1 bhagavān rājagṛhe viharati gṛdhrakūṭe parvate | nidsa 20.2 atha bhagavān pūrvāhṇe nivasya pātracīvaram ādāya gṛdhrakūṭaparvatād avatīrṇo rājagṛhaṃ piṇḍāya prāviśat | nidsa 20.3 tena khalu samayenācelakāśyapo rājagṛhaṃ gocarāya prasṛto 'bhūt kenacid eva karaṇīyena | adrākṣīd acelakāśyapo bhagavantaṃ dūrata eva | dṛṣṭvā ca punar yena bhagavāṃs tenopajagāma | upetya bhagavantam idam avocat | nidsa 20.4 pṛcchāma bho gautama kañcid eva pradeśam | saced avakāśaṃ kuryāt praśnasya vyākaraṇāya | nidsa 20.5 akālas tāvat tava kāśyapa praśnasya vyākaraṇāya | rājagṛhaṃ tāvat piṇḍāya caritavyam | bahir ārāmaṃ gaccha | tatra te kālo bhaviṣyati praśnasya vyākaraṇāya | nidsa 20.6 dvir apy evam eva vācyam | nidsa 20.7 trir apy acelakāśyapo bhagavantam idam avocat | syād bho gautamāsmākaṃ vāntarāyo bhavati gautamasyānyathātvam | ihaiva vayaṃ bhavantaṃ gautamaṃ pṛcchāmaḥ | saced avakāśaṃ kuryāḥ praśnasya vyākaraṇāya | nidsa 20.8 pṛccha kāśyapa yad yad evākāṅkṣase | nidsa 20.9a kin nu bho gautama svayaṃkṛtaṃ duḥkham | avyākṛtam idaṃ mayā kāśyapa svayaṃkṛtaṃ duḥkham | nidsa 20.9b kin nu bho gautama parakṛtaṃ duḥkham | etad api kāśyapa avyākṛtaṃ mayā parakṛtaṃ duḥkham | nidsa 20.9c kin nu bho gautama svayaṃkṛtañ ca parakṛtañ ca duḥkham | etad api kāśyapa avyākṛtaṃ mayā svayaṃkṛtañ ca parakṛtañ ca duḥkham | nidsa 20.9d kin nu bho gautama asvayaṃkāraparakārahetusamutpannaṃ duḥkham | etad api kāśyapa avyākṛtaṃ mayā asvayaṃkāraparakārahetusamutpannaṃ duḥkham | nidsa 20.10 kin nu bho gautama svayaṃkṛtaṃ duḥkham iti pṛṣṭo 'vyākṛtam iti vadasi parakṛtaṃ svayaṃkṛtañ ca parakṛtañ ca asvayaṃkāraparakārahetusamutpannaṃ duḥkham iti pṛṣṭo 'vyākṛtam iti vadasi | kin nu bho gautama nāsty eva duḥkham | nidsa 20.11 na kāśyapa nāsty eva duḥkham iti tv asty eva duḥkham | nidsa 20.12 sādhu me bhavān gautamas tathā dharmaṃ deśayatu yathāhaṃ duḥkhaṃ jāneyaṃ duḥkhaṃ paśyeyam | nidsa 20.13a sā eva kāśyapa vedanā sa vettīti yasyaivaṃ syāt svayaṃkṛtaṃ duḥkham evam ahaṃ na vadāmi | nidsa 20.13b anyā vedanā anyo vettīti yasyaivaṃ syāt parakṛtaṃ duḥkham evam ahaṃ na vadāmi | nidsa 20.13c vedanābhibhūtasyaivā sataḥ pare duḥkhaṃ samavadadhatīti yasyaivaṃ syāt svayaṃkṛtañ ca parakṛtañ ca duḥkham evam apy ahaṃ na vadāmi | nidsa 20.13d dasatsu ca pratyayeṣu duḥkhāni santīti yasyaivaṃ syād asvayaṃkāraparakārahetusamutpannaṃ duḥkham evam ahaṃ na vadāmi | nidsa 20.14 ity etāv ubhāv antāv anupagamya madhyamayā pratipadā tathāgato dharmaṃ deśayati | yad utāsmin satīdaṃ bhavaty asyotpādād idam utpadyate pūrvavad yāvat samudayo nirodhaś ca bhavati | nidsa 20.15 asmin khalu dharmaparyāye bhāṣyamāṇe 'celakāśyapasya virajo vigatamalaṃ dharmeṣu dharmacakṣur utpannam | nidsa 20.16 athācelakāśyapo dṛṣṭadharmā prāptadharmā viditadharmā paryavagāḍhadharmā tīrṇakāṅkṣas tīrṇavicikitso 'parapratyayo 'nanyaneyaḥ śāstuḥ śāsane dharmeṣu vaiśāradyaprāpto yena bhagavāṃs tenāñjaliṃ praṇamya bhagavantam idam avocat | nidsa 20.17 abhikkrānto 'haṃ bhadanta abhikkrāntaḥ | eṣo 'haṃ bhagavantaṃ śaraṇaṃ gacchāmi dharmaṃ ca bhikṣusaṃghaṃ ca | upāsākaṃ ca māṃ dhārayādyāgreṇa yāvajjīvaṃ prāṇopetaṃ śaraṇagatam abhiprasannam | nidsa 20.18 athācelakāśyapo bhagavato bhāṣitam abhinandyānumodya bhagavatpādau śirasā vanditvā bhagavato 'ntikāt prakrāntaḥ | nidsa 20.19 athācelakāśyapo 'ciraprakrānto bhagavato 'ntikād gavā taruṇavatsayā jīvitād vyaparopitaḥ | tasya maraṇasamaye viprasannānīndriyāṇi pariśuddho mukhavarṇaḥ paryavadātas tvagvarṇaḥ | nidsa 20.20 atha saṃbahulā bhikṣavaḥ pūrvāhṇe nivasya pātracīvaram ādāya rājagṛhaṃ piṇḍāya prāviśan | aśrauṣuḥ saṃbahulā bhikṣavo rājagṛhaṃ piṇḍāya carantaḥ | yo 'sāv acelakāśyapo bhagavantaṃ rājagṛhe praśnaṃ pṛṣṭavān so 'ciraprakrānto bhagavato 'ntikād gavā taruṇavatsayā jīvitād vyaparopitaḥ | tasya maraṇasamaye viprasannānīndriyāṇi pariśuddho mukhavarṇaḥ paryavadātas tvagvarṇaḥ | nidsa 20.21 śrutvā ca punā rājagṛhaṃ piṇḍāya caritvā kṛtabhaktakṛtyāḥ paścādbhaktapiṇḍapātaṃ pratikrāntāḥ | pātracīvaraṃ pratiśamya pādau prakṣālya yena bhagavāṃs tenopajagmuḥ | upetya bhagavatpādau śirasā vanditvaikānte nyaṣīdan | ekāntaniṣaṇṇāḥ saṃbahulā bhikṣavo bhagavantam idam avocan | nidsa 20.22 iha vayaṃ bhadanta saṃbahulā bhikṣavaḥ pūrvāhṇe nivasya pātracīvaram ādāya rājagṛhaṃ piṇḍāya prāviśāma | aśrauṣma vayaṃ saṃbahulā bhikṣavo rājagṛhaṃ piṇḍāya carantaḥ pūrvavad yāvat paryavadātas tvagvarṇaḥ | tasya bhadanta kā gatiḥ kopapattiḥ ko 'bhisaṃparāyaḥ | nidsa 20.23 dravyajātīyaḥ sa bhikṣavaḥ kulaputraḥ | pratyabhijñāsīc ca me dharmeṣv anudharmam | na ca me viheṭhitavān dharmādhikārikīṃ kathāṃ vyākṛtāṃ sa kulaputraḥ | kuruta tasya śarīre śarīrapūjām iti | nidsa 20.24 tatra bhagavān acelakāśyapaṃ paramaṃ vyākaraṇam akārṣīt // sūtra 21: timburuka nidsa 21.1 etad eva sūtraṃ timburukaparivrājakam | nidsa 21.2 sukhaduḥkhaṃ pṛcchatīti viśeṣaṇam | sūtra 22: bhūmika nidsa 22.1 bhagavān rājagṛhe viharati veṇuvane kalandakanivāpe | nidsa 22.2 tena khalu samayenāyuṣmān bhūmiko rājagṛhe viharati gṛdhrakūṭe parvate | nidsa 22.3 atha saṃbahulā anyatīrthikaparivrājakā yenāyuṣmān bhūmikas tenopajagmuḥ | upetyāyuṣmatā bhūmikena sārdhaṃ saṃmukhaṃ saṃmodanīṃ saṃrañjanīṃ kathāṃ vividhām upasaṃhṛtyaikānte nyaṣīdan | ekāntanisaṇṇāḥ saṃbahulā anyatīrthikaparivrājakā āyuṣmantaṃ bhūmikam idam avocan | nidsa 22.4 pṛcchāma bho bhūmika kañcid eva pradeśam | saced avakāśaṃ kuryāḥ praśnasya vyākaraṇāya | nidsa 22.5 pṛcchata bhavantaḥ | śrutvā te vedayiṣyāmi | nidsa 22.6a kin nu bho bhūmika svayaṃkṛtaṃ sukhaduḥkham | avyākṛtam idaṃ bhadanta bhagavatā svayaṃkṛtaṃ sukhaduḥkham | nidsa 22.6b kin nu bho bhūmika parakṛtaṃ svayaṃkṛtañ ca parakṛtañ ca asvayaṃkāraparakārahetusamutpannaṃ sukhaduḥkham | etad api bhadanta avyākṛtaṃ bhagavatā parakṛtaṃ svayaṃkṛtañ ca parakṛtañ ca asvayaṃkāraparakārahetusamutpannaṃ sukhaduḥkham | nidsa 22.7 kin nu bho bhūmika svayaṃkṛtaṃ sukhaduḥkham iti pṛṣṭo 'vyākṛtam iti vadasi | parakṛtaṃ svayaṃkṛtañ ca parakṛtañ ca asvayaṃkāraparakārahetusamutpannaṃ sukhaduḥkham iti pṛṣṭo 'vyākṛtam iti vadasi | kathaṃ samutpannaṃ bhagavatā gautamena sukhaduḥkhaṃ prajñaptam | nidsa 22.8 pratītyasamutpannaṃ bhavanto bhagavatā sukhaduḥkhaṃ prajñaptam | nidsa 22.9 atha saṃbahulā anyatīrthikaparivrājakā āyuṣmato bhūmikasya bhāṣitaṃ nābhinandanti na pratikrośanti | anabhinandyāprakrośāś cotthāyāsanāt prakrāntāḥ | nidsa 22.10 tena khalu samayenāyuṣmāñ chāriputra āyuṣmato bhūmikasya nātidūre niṣaṇṇo 'bhūd anyataraṃ vṛkṣamūlaṃ niśritya | nidsa 22.11 athāyuṣmān bhūmiko 'ciraprakrāntān saṃbahulān anyatīrthikaparivrājakān viditvā yenāyuṣmāñ chāriputras tenopajagāma | upetya yāvad evāsyābhūt saṃbahulair anyatīrthikaparivrājakaiḥ sārdham antarākathāsamudāhāras tat sarvam āyuṣmataḥ śāriputrasya vistareṇārocayati | evaṃ cāha | nidsa 22.12 kaścid aham evam āyuṣmañ chāriputra vyākurvāṇo no ca bhagavantam abhyācakṣe | nātisarāmi | uktavādī cāhaṃ bhagavato dharmavādī ca | dharmasya cānudharmaṃ vyākaromi | na ca me kaścid āgacchet parataḥ sahadharmeṇa vādānuvādaṃ garhasthānīyo dharmaḥ | nidsa 22.13 tatthyaṃ tvam āyuṣman bhūmīka vyākurvāṇo no ca bhagavantam abhyākhyāsīḥ | nātisarasi | uktavādī ca tvaṃ bhagavato dharmavādī ca | dharmasya cānudharmaṃ vyākaroṣi | na ca te kaścid āgacchet parataḥ sahadharmeṇa vādānuvādaṃ garhasthānīyo dharmaḥ | nidsa 22.14 tat kasmād dhetoḥ | pratītyasamutpannam āyuṣman bhūmika bhagavatā sukhaduḥkhaṃ prajñaptam | nidsa 22.15a tatrāyuṣman bhūmika ye te śramaṇabrāhmaṇāḥ svayaṃkṛtaṃ sukhaduḥkhaṃ prajñapayanti tad api pratītyasamutpannam | tad bata pratītyasamutpannaṃ bhaviṣyati | nedaṃ sthānaṃ vidyate | nidsa 22.15b parakṛtaṃ svayaṃkṛtañ ca parakṛtañ ca asvayaṃkāraparakārahetusamutpannaṃ sukhaduḥkhaṃ prajñapayanti tad api pratītyasamutpannam | tad bata pratītyasamutpannaṃ bhaviṣyeti | nedaṃ sthānaṃ vidyate | nidsa 22.16a tatrāyuṣman bhūmika ye te śramaṇabrāhmaṇāḥ svayaṃkṛtaṃ sukhaduḥkhaṃ prajñapayanti tad api sparśapratyayam | tad bata anyatrasparśāt pratisaṃvedayiṣyanti | nedaṃ sthānaṃ vidyate | nidsa 22.16b parakṛtaṃ svayaṃkṛtañ ca parakṛtañ ca asvayaṃkāraparakārahetusamutpannaṃ sukhaduḥkhaṃ prajñāpayanti tad api sparśapratyayam | tad bata anyatrasparśāt pratisaṃvedayiṣyanti | nedaṃ sthānaṃ vidyate | nidsa 22.17 tena khalu samayenāyuṣmān ānanda āyuṣmataḥ śāriputrasya nātidūre niṣaṇṇo 'bhūd anyataraṃ vṛkṣamūlaṃ niśritya | nidsa 22.18 athāyuṣmān ānando yāvad evābhūd āyuṣmato bhūmikasyāyuṣmatā śāriputreṇa sārdham antarākathāsamudāhāras tat sarvam udgṛhya paryavāpya yena bhagavāṃs tenopajagāma | upetya bhagavatpādau śirasā vanditvaikānte 'sthāt | ekāntasthita āyuṣmān ānando yāvad evābhūd āyuṣmato bhūmikasyāyuṣmatā śāriputreṇā sārdham antarākathāsamudāhāras tat sarvaṃ bhagavato vistareṇārocayati | nidsa 22.19 evam ukto bhagavān āyuṣmantam ānandam idam avocat | sādhu sādhv ānanda paṇḍitaḥ śāriputro bhikṣuḥ | kālagatena praśnaḥ samyakprajñayā pṛṣṭena vyākṛtaḥ | icchāmi kaś ca śrāvakaḥ kālagatena praśnaṃ pṛṣṭo vyākuryāt tadyathā śāriputreṇa bhikṣuṇā vyākṛtaḥ | nidsa 22.20 eko 'yaṃ samayaḥ | rājagṛhe viharāmi girivraje | tatra mamānyatīrthikāḥ parivrājakā etad evārtham ebhiḥ padair ebhir vyañjanaiḥ praśnaṃ pṛṣṭavantaḥ | teṣāṃ mayā eṣa evārtho ebhiḥ padair ebhir vyañjanaiḥ praśnaḥ pṛṣṭena vyākṛtas tadyathā śāriputreṇa bhikṣuṇā | nidsa 22.21 tatra ye kecic chramaṇabrāhmaṇāḥ svayaṃkṛtaṃ sukhaduḥkhaṃ prajñapayanti tān aham upasaṃkramāmi | upasaṃkramyaivaṃ vadāmi | satyaṃ kila bhavantaḥ svayaṃkṛtaṃ sukhaduḥkhaṃ prajñapayanti | te mayā pṛṣṭā evam iti pratijānanti | tān aham evaṃ vadāmi | asty etad bhadanta evam ucyate | yat punar atra bhavantaḥ sthāmaśaḥ parāmṛśyābhiniviśyānuvyavaharanti | idam eva satyaṃ moham anyat | idam atrāhaṃ nānujānāmi | nidsa 22.22 tat kasmād dhetoḥ | anyathāsamutpannaṃ mayā bhavantaḥ sukhaduḥkhaṃ prajñaptam | te mama pṛcchanti | kathaṃ samutpannaṃ bhagavatā gautamena sukhaduḥkham prajñaptam | tān aham evaṃ vadāmi | pratītyasamutpannaṃ mayā sukhaduḥaṃ prajñaptam | nidsa 22.23 evaṃ parakṛtaṃ svayaṃkṛtañ ca parakṛtañ ca asvayaṃkāraparakārahetusamutpannaṃ sukhadukhaṃ prajñapayanti tān aham upasaṃkramāmi pūrvavad yāvat | nidsa 22.24 yathā khalv ahaṃ bhadanta bhagavato bhāṣitasyārtham ājānāmi jātyāṃ satyāṃ jarāmaraṇaṃ bhavati | nānyatrajātipratyayaṃ jarāmaraṇam | yāvad avidyāyāṃ satyāṃ saṃskārā bhavanti | nānyatrāvidyāpratyayāḥ saṃskārāḥ | nidsa 22.25 evaṃ nirodho vācyaḥ | nidsa 22.26 etad eva bhagavān āyuṣmata ānandasya pratyācārayati | sūtra 23: dṛṣṭisampanna (der rechten ansicht teilhaft) nidsa 23.1 rājagṛhe nidānam | nidsa 23.2 tena khalu samayenāyuṣmāñ chāriputra āyuṣmāṃś ca mahākoṣṭhilo rājagṛhe viharato gṛdhrakūṭe parvate | nidsa 23.3 athāyuṣmān mahākoṣṭhilaḥ sāyāhne pratisaṃlayanād vyutthāya yenāyuṣmāñ chāriputras tenopajagāma | upetyāyuṣmatā śāriputreṇa sārdhaṃ saṃmukhaṃ sammodanīṃ saṃraṃjanīṃ kathāṃ vividhām upasaṃhṛtyaikānte nyaṣīdat | ekāntaniṣaṇṇa āyuṣmān mahākoṣṭhila āyuṣmantaṃ śāriputram idam avocat | nidsa 23.4 pṛcchāma āyuṣmañ chāriputra kañcid eva pradeśam | saced avakāśaṃ kuryāḥ praśnasya vyākaraṇāya | nidsa 23.5 pṛcchāyuṣman mahākosṭhila | śrutvā te vedayiṣyāmi | nidsa 23.6 kiyatāyuṣmañ chāriputra āryaśrāvako 'smin dharmavinaye dṛṣṭisaṃpannaś ca bhavati | ṛjvyā ca dṛṣṭyā samanvāgato bhavati | buddhe cāvetyaprasādena samanvāgato bhavati | āgata imaṃ saddharmam upagata imaṃ saddharmam avaiti saddharmam ity ucyate | nidsa 23.7a yataś cāyaṃ mahākoṣṭhila āryaśrāvako 'kuśalaṃ yathābhūtaṃ prajānāti | akuśalamūlaṃ yathābhūtaṃ prajānāti | kuśalaṃ yathābhūtaṃ prajānāti | kuśalamūlaṃ yathābhūtaṃ prajānāti | nidsa 23.7b kim akuśalaṃ yathābhūtaṃ prajānāti | akuśalaṃ kāyakarma vākkarma manaḥkarma | idam akuśalam | evam akuśalaṃ yathābhūtaṃ prajānāti | nidsa 23.7c kim akuśalamūlaṃ yathābhūtaṃ prajānāti | trīṇy akuśalamūlāni | lobho 'kuśalamūlam | dveṣo moho 'kuśalamūlam | idam akuśalamūlam | evam akuśalamūlaṃ yathābhūtaṃ prajānāti | nidsa 23.7d kuśalaṃ kāyakarma vākkarma manaḥkarma | idaṃ kuśalam | evaṃ kuśalaṃ yathābhūtaṃ prajānāti | nidsa 23.7e kiṃ kuśalamūlaṃ yathābhūtaṃ prajānāti | trīṇi kuśalamūlāni | alobhaḥ kuśalamūlam | adveṣo 'mohaḥ kuśalamūlam | idaṃ kuśalamūlam | evaṃ kuśalamūlaṃ yathābhūtaṃ prajānāti | nidsa 23.7f yataś cāyuṣman mahākoṣṭhila āryāśrāvaka evam akuśalaṃ yathābhūtaṃ prajānāti | akuśalamūlaṃ yathābhūtaṃ prajānāti | kuśalaṃ yathābhūtaṃ prajānāti | kuśalamūlaṃ yathābhūtaṃ prajānāti | nidsa 23.7g iyatāryaśrāvako 'smin dharmavinaye dṛṣṭisaṃpannaś ca bhavati | ṛjvyā ca dṛṣṭyā samanvāgato bhavati | buddhe cāvetyaprasādena samanvāgato bhavati | āgata imaṃ saddharmam upagata imaṃ saddharmam avaiti saddharmam ity ucyate | nidsa 23.8 kin nv āyuṣmañ chāriputra eṣa eva paryāyaḥ | aho svid anyo 'pi | syād āyuṣman mahākoṣṭhila anyo 'pi | nidsa 23.9a yataś cāryaśrāvaka āhārān yathābhūtaṃ prajānāti | āhārasamudayam āhāranirodham āhāranirodhagāminīṃ pratipadaṃ yathābhūtaṃ prajānāti | nidsa 23.9b kim āhārān yathābhūtaṃ prajānāti | catvāra āhārāḥ | kabaḍiṃkāra āhāra audārikaḥ sūkṣmaś ca | sparśo dvitīyaḥ | manaḥsañcetanā tṛtīyaḥ | vijñānaṃ caturthaḥ | ima āhārāḥ | evam āhārān yathābhūtaṃ prajānāti | nidsa 23.9c kim āhārasamudayaṃ yathābhūtaṃ prajānāti | tṛṣṇā paunarbhavikī nandirāgasahagatā tatratatrābhinandinī | ayam āhārasamudayaḥ | evam āhārasamudayaṃ yathābhūtaṃ prajānāti | nidsa 23.9d kim āhāranirodhaṃ yathābhūtaṃ prajānāti | yad asyā eva tṛṣṇāyāḥ paunarbhavikyā nandirāgasahagatāyās tatratatrābhinandinyā yad aśeṣaṃ prāhāṇaṃ pratiniḥsargo vyantibhāvaḥ kṣayo virāgo nirodho vyupaśamo 'staṃgamaḥ | ayam āhāranirodhaḥ | evam āhāranirodhaṃ yathābhūtaṃ prajānāti | nidsa 23.9e kim āhāranirodhagāminīṃ pratipadaṃ yathābhūtaṃ prajānāti | yadutāryāṣṭāṅgo mārgaḥ | tadyathā samyagdṛṣṭiḥ samyaksaṃkalpaḥ samyagvāk samyakkarmāntaḥ samyagājīvaḥ samyagvyāyāmaḥ samyaksmṛtiḥ samyaksamādhiḥ | eṣa mārgaḥ | iyam āhāranirodhagāminī pratipat | evam āhāranirodhagāminīṃ pratipadaṃ yathābhūtaṃ prajānāti | nidsa 23.9f yataś cāryaśrāvaka evam āhārān yathābhūtaṃ prajānāti | āhārasamudayam āhāranirodham āhāranirodhagāminīṃ pratipadaṃ yathābhūtaṃ prajānāti | nidsa 23.9g iyatāryaśrāvako 'smin dharmavinaye dṛṣṭisampannaś ca bhavati pūrvavat | nidsa 23.10 kin nv āyuṣmañ chāriputra eṣa eva paryāyaḥ | aho svid anyo'pi | syād āyuṣman mahākoṣṭhila anyo'pi | nidsa 23.11a yataś cāryaśrāvaka āsravān yathābhūtaṃ prajānāti | āsravasamudayam āsravanirodham āsravanirodhagāminīṃ pratipadaṃ yathābhūtaṃ prajānāti | nidsa 23.11b kim āsravān yathābhūtaṃ prajānāti | traya āsravāḥ | kāmāsravo bhavāsravo 'vidyāsravaḥ | ima āsravāḥ | evam āsravān yathābhūtaṃ prajānāti | nidsa 23.11c kim āsravasamudayaṃ yathābhūtaṃ prajānāti | avidyāsamudayād āsravasamudayaḥ | ayam āsravasamudayaḥ | evam āsravasamudayaṃ yathābhūtaṃ prajānāti | nidsa 23.11d kim āsravanirodhaṃ yathābhūtaṃ prajānāti | avidyānirodhād āsravanirodhaḥ | evam āsravanirodhaṃ yathābhūtaṃ prajānāti | nidsa 23.11e kim āsravanirodhagāminīṃ pratipadaṃ yathābhūtaṃ prajānāti | āryāṣṭāṅgo mārgaḥ pūrvavat | nidsa 23.11f yataś cāryaśrāvaka evam āsravān yathābhūtaṃ prajānāti | āsravasamudayam āsravanirodham āsravanirodhagāminīṃ pratipadaṃ yathābhūtaṃ prajānāti | nidsa 23.11g iyatāryaśrāvako 'smin dharmavinaye dṛṣṭisampannaś ca bhavati pūrvavat | nidsa 23.12 kin nv āyuṣmañ chāriputra eṣa eva paryāyaḥ | aho svid anyo'pi | syād āyuṣman mahākoṣṭhila anyo'pi | nidsa 23.13a yataś cāryaśrāvako duḥkhaṃ yathābhūtaṃ prajānāti | duḥkhasamudayaṃ duḥkhanirodhaṃ duḥkhanirodhagāminīṃ pratipadaṃ yathābhūtaṃ prajānāti | nidsa 23.13b kiṃ duḥkhaṃ yathābhūtaṃ prajānāti | jātir duḥkham | jarā duḥkham | vyādhir duḥkham | maraṇaṃ duḥkham | priyaviprayogo duḥkham | apriyasaṃprayogo duḥkham | yad apīcchate paryeṣamāṇo na labhate tad api duḥkham | saṃkṣiptena pañcopādānaskandhā duḥkham | idaṃ duḥkham | evaṃ duḥkhaṃ yathābhūtaṃ prajānāti | nidsa 23.13c kiṃ duḥkhasamudayaṃ yathābhūtaṃ prajānāti | tṛṣṇā paunarbhavikī pūrvavat | ayaṃ duḥkhasamudayaḥ | evaṃ duḥkhasamudayaṃ yathābhūtaṃ prajānāti | nidsa 23.13d kiṃ duḥkhanirodhaṃ yathābhūtaṃ prajānāti | yad asyā eva tṛṣṇāyāḥ paunarbhavikyāḥ pūrvavat | ayaṃ duḥkhanirodhaḥ | evaṃ duḥkhanirodhaṃ yathābhūtaṃ prajānāti | nidsa 23.13e kiṃ duḥkhanirodhagāminīṃ pratipadaṃ yathābhūtaṃ prajānāti | āryāṣṭāṅgomārgaḥ pūrvavat | iyaṃ duḥkhanirodhagāminī pratipat | evaṃ duḥkhanirodhagāminīṃ pratipadaṃ yathābhūtaṃ prajānāti | nidsa 23.13f nidsa 23.13g iyatāryaśrāvako 'smin dharmavinaye dṛṣṭisampannaś ca bhavati pūrvavat | nidsa 23.14 kin nv āyuṣmañ chāriputra eṣa eva paryāyaḥ | aho svid anyo 'pi | syād āyuṣman mahākoṣṭhila anyo 'pi | nidsa 23.15a yataś cāryaśrāvako jarāmaraṇaṃ yathābhūtaṃ prajānāti | jarāmaraṇasamudayaṃ jarāmaraṇanirodhaṃ jarāmaraṇanirodhagāminīṃ pratipadaṃ yathābhūtaṃ prajānāti | nidsa 23.15b kiṃ jarāmaraṇaṃ yathābhūtaṃ prajānāti | pūrvavad yathā ādisūtre | nidsa 23.15c kiṃ jarāmaraṇasamudayaṃ yathābhūtaṃ prajānāti | jātisamudayāj jarāmaraṇasamudayaḥ | nidsa 23.15d evaṃ jātinirodhāj jarāmaraṇanirodhaḥ | nidsa 23.15e āryāṣṭāṅgo mārgaḥ pūrvavat | nidsa 23.15f yataś cāryaśrāvaka evaṃ jarāmaraṇaṃ yathābhūtaṃ prajānāti | jarāmaraṇasamudayaṃ jarāmaraṇanirodhaṃ jarāmaraṇanirodhagāminīṃ pratipadaṃ yathābhūtaṃ prajānāti | nidsa 23.15g iyatāryaśrāvako 'smin dharmavinaye dṛṣṭisampannaś ca bhavati pūrvavat | nidsa 23.16 evaṃ jātir bhava upādānaṃ tṛṣṇā vedanā sparśaḥ ṣadāyatanaṃ nāmarūpaṃ vijñānaṃ saṃskārāḥ | nidsa 23.17a yataś cāryaśrāvakaḥ saṃskārān yathābhūtaṃ prajānāti | saṃskārasamudayaṃ saṃskāranirodhaṃ saṃskāranirodhagāminīṃ pratipadaṃ yathābhūtaṃ prajānāti | nidsa 23.17b kiṃ saṃskārān yathābhūtaṃ prajānāti | trayaḥ saṃskārāḥ | kāyasaṃskāro vāksaṃskāro manaḥsaṃskāraḥ | nidsa 23.17c kiṃ saṃskārasamudayaṃ yathābhūtaṃ prajānāti | avidyāyāḥ samudayāt saṃskārasamudayaḥ | ayaṃ saṃskārasamudayaḥ | evaṃ saṃskārasamudayaṃ yathābhūtaṃ prajānāti | nidsa 23.17d kiṃ saṃskāranirodhaṃ yathābhūtaṃ prajānāti / avidyāyā nirodhāt saṃskāranirodhaḥ | ayaṃ saṃskāranirodhaḥ | nidsa 23.17e kiṃ saṃskāranirodhagāminīṃ pratipadaṃ yathābhūtaṃ prajānāti | āryāṣṭāṅgo mārgaḥ pūrvavat | nidsa 23.17f yataś cāyuṣman mahākoṣṭhila āryaśrāvaka evaṃ saṃskārān yathābhūtaṃ prajānāti saṃskārasamudayaṃ saṃskāranirodhaṃ saṃskāranirodhagāminīṃ pratipadaṃ yathābhūtaṃ prajānāti | nidsa 23.17g iyatāryaśrāvako 'smin dharmavinaye dṛṣṭisaṃpannaś ca bhavati | ṛjvyā ca dṛṣṭyā samanvāgato bhavati | buddhe cāvetyaprasādena samanvāgato bhavati | āgata imaṃ saddharmam upagata imaṃ saddharmam avaiti saddharmam ity ucyate | nidsa 23.18 kin nv āyuṣmañ chāriputra eṣa eva paryāyaḥ | aho svid anyo 'pi | nidsa 23.19 atisarasy atisarasy āyuṣman mahākoṣṭhila | na śakṣyase praśnān āparyantam udgṛhītuṃ yataś caryaśrāvakasyāvidyā viraktā bhavati vidyotpannā | nidsa 23.20 atha kin nv asyottare karaṇīyam iti tau satpuruṣāv anyonyabhāṣitam abhinandyānumodya utthāyāsanāt prakrāntau |/ sūtra 24: bhūtam idam nidsa 24.1 tatra bhagavān āyuṣmantaṃ śāriputram āmantrayati | nidsa 24.2a uktam idaṃ śāriputra mayā parāyaṇeṣv ajitapraśneṣu | ye ca saṅkhyātadharmāṇi ye ca śaikṣāḥ pṛthagvidhāḥ | teṣāṃ me nipakasyeryāṃ pṛṣṭaḥ prabrūhi māriṣa // // nidsa 24.2b ke śāriputra śaikṣāḥ ke ca saṅkhyātadharmāṇi | nidsa 24.3 evam ukta āyuṣmāñ chāriputras tūṣṇī | nidsa 24.4 dvir api trir api bhagavān āyuṣmantaṃ śāriputram idam avocat | nidsa 24.5 uktam idaṃ śāriputra mayā parāyaṇesv ajitapraśneṣu | ye ca saṅkhyātadharmāḥ pūrvavat | nidsa 24.6 dvir api trir apy āyuṣmāñ chāriputras tūṣṇīm abhūt | nidsa 24.7 tatra bhagavān āyuṣmantaṃ śāriputram āmantrayati | nidsa 24.8 bhūtam idaṃ śāriputra | nidsa 24.9 evam etad bhūtaṃ bhadanta | bhūtasya bhadanta bhikṣur nirvide virāgāya nirodhāya pratipanno bhavati | nidsa 24.10 tadāhārasaṃbhavaḥ | tadāhārasaṃbhavasya bhikṣur nirvide virāgāya nirodhāya pratipanno bhavati | nidsa 24.11 tadāhāranirodha iti | yad bhūtaṃ tan nirodhadharmam iti viditvā nirodhadharmasya bhikṣur nirvide virāgāya nirodhāya pratipanno bhavati | nidsa 24.12 ima ucyante śaikṣāḥ | nidsa 24.13 bhūtam idaṃ śāriputra | nidsa 24.14 evam etad bhūtaṃ bhadanta | bhūtasya bhadanta bhikṣur nirvide virāgāya nirodhāyānupādāyāsravebhyaḥ samyaksuvimuktacitto bhavati | nidsa 24.15 tadāhārasaṃbhavaḥ | tadāhārasaṃbhavasya bhikṣur nirvide virāgāya nirodhāyānupādāyāsravebhyaḥ samyaksuvimuktacitto bhavati | nidsa 24.16 tadāhāranirodha iti | yad bhūtaṃ tan nirodhadharmam iti viditvā nirodhadharmasya bhikṣur nirvide virāgāya nirodhāyānupādāyāsravebhyaḥ samyaksuvimuktacitto bhavati | nidsa 24.17 ima ucyante saṅkhyātadharmāṇaḥ | nidsa 24.18 evam etac cchāriputra bhūtam | evam etac cchāriputra bhūtasya bhikṣur nirvide virāgāya pūrvavad yāvat saṅkhyātadharmāṇaḥ | nidsa 24.19 atha bhagavān utthāyāsanād vihāraṃ prāviśat pratisaṃlayanāya | nidsa 24.20 athāyuṣmāñ chāriputro 'ciraprakrāntaṃ bhagavantaṃ viditvā bhikṣūn āmantrayati | nidsa 24.21 apratisaṃviditaṃ mām āyuṣmanto bhagavān etaṃ prathamaṃ praśnaṃ pṛṣṭavān | tasya me 'bhūd apūrvaṃ dhandhāyitatvam | nidsa 24.22 yataś ca me bhagavāṃs tat prathamaṃ praśnavyākaraṇam abhyanumoditavān tasya me etad abhavat | nidsa 24.23 sacet kevalikāṃ rātriṃ bhagavān etam evārtham anyaiḥ padair anyair vyañjanaiḥ praśnaṃ pṛcchet kevalikām apy ahaṃ rātriṃ bhagavata etam evārtham anyaiḥ padair anyair vyañjanaiḥ praśnaṃ pṛṣṭo vyākuryām | nidsa 24.24 saced ekam divasam | ekaṃ rātridivasam | saptāpi rātridivasāni bhagavān mām etam evārtham anyaiḥ padair anyair vyañjanaiḥ praśnaṃ pṛcchet | saptāpy ahaṃ rātridivasāni bhagavata etam evārtham anyaiḥ padair anyair vyañjanaiḥ praśnaṃ pṛṣṭo vyākuryām | nidsa 24.25 athānyataro bhikṣur yena bhagavāṃs tenopajagāma | upetya bhagavatpādau śirasā vanditvaikānte 'sthāt | ekāntasthitaḥ sa bhikṣur bhagavantam idam avocat | nidsa 24.26 āyuṣmatā bhadanta śāriputreṇa udārārṣahī vāg bhāṣitaikāṃśa udgṛhītaḥ pariṣadi samyaksiṃhanādo nāditaḥ | nidsa 24.27 apratisaṃviditaṃ mām āyuṣmanto bhagavān etaṃ pūrvavat | nidsa 24.28 sacet kevalikām apy ahaṃ rātrim āyuṣmantaṃ śāriputram etam evārtham anyaiḥ padair anyair vyañjanaiḥ praśnaṃ pṛccheyaṃ yāvat saptāpi rātridivasāni śāriputra etam evārtham anyaiḥ padair anyair vyañjanaiḥ praśnaṃ pṛṣṭo vyākuryāt | nidsa 24.29 tathā hi śāriputrasya bhikṣor dharmadhātuḥ supratividdhaḥ | sūtra 25: abhavya (unfähig) nidsa 25.1 magadheṣu nidānam | nidsa 25.2 traya ime bhikṣavo dharmāḥ saṃvidyante aniṣṭā akāntā amanāpā lokasya | katame trayaḥ / tadyathā vyādhir jarā maraṇam | ime cet trayo dharmā aniṣṭā akāntā amanāpā lokasya nābhaviṣyan tathāgatā arhantaḥ samyaksaṃbuddhā loke na utpatsyante + + + + supraveditasya dharmavinayasya prakāśanāya | nidsa 25.3 yasmāt tu vyādhir jarā maraṇam ime trayo dharmā aniṣṭā akāntā amanāpā lokasya bhavanti tasmāt tathāgatā arhantaḥ samyaksaṃbuddhā loke utpadyante supraveditasya dharmavinayasya prakāsanāya | nidsa 25.4 trīn dharmān aprahāya abhavyo vyādhiṃ jarāṃ maraṇaṃ prahātum | katamāṃs trīn | tadyathā rāgadveṣamoham | imāṃs trīn dharmān aprahāya abhavyovyādhiṃ jarāṃ maraṇaṃ prahātum | nidsa 25.5 trīn dharmān aprahāya abhavyo rāgadveṣamohaṃ prahātum | katamāṃs trīn | tadyathā satkāyadṛṣṭiṃ śīlavrataparāmarśaṃ vicikitsām | imāṃs trīn dharmān aprahāya abhavyo rāgadveṣamohaṃ prahātum | nidsa 25.6 trīn dharmān aprahāya abhavyo satkāyadṛṣṭiṃ śīlavrataparāmarśaṃ vicikitsāṃ ca prahātum | katamāṃs trīn | ayoniśo manasikāraṃ kumārgasevanāṃ līnacittatāṃ ca | imāṃs trīn dharmān aprahāya abhavyo satkāyadṛṣṭiṃ śilavrataparāmarśaṃ vicikitsāṃ ca prahātum | nidsa 25.7 trīn dharmān aprahāya abhavyo ayoniśo manasikāraṃ kumārgasevanāṃ līcacittatāṃ ca prahātum | katamāṃs trīn | muṣṭasmṛtitām asaṃprajanyaṃ vikṣepaṃ ca | imāṃs trīn dharmānaprahāya abhavyo ayoniśo manasikāraṃ kumārgasevanāṃ līnacittatāṃ ca prahātum | nidsa 25.8 trīn dharmān aprahāya abhavyo muṣṭasmṛtitām asaṃprajanyaṃ vikṣepaṃ ca prahātum | katamāṃs trīn | auddhatyam asaṃvaraṃ duḥśīlaṃ ca | imāṃs trīn dharmān aprahāya abhavyo muṣṭasmṛtitām asaṃprajanyaṃ vikṣepaṃ ca prahātum | nidsa 25.9 trīn dharmān aprahāya abhavyo auddhatyam asaṃvaraṃ duḥśīlaṃ ca prahātum | katamāṃs trīn | āśraddhyam avadānyatāṃ kausīdyam | imāṃs trīn dharmān aprahāya abhavyo auddhatyam asaṃvaraṃ duḥśīlaṃ ca prahātum | nidsa 25.10 trīn dharmān aprahāya abhavyo āśraddhyam avadānyatāṃ kausīdyaṃ prahātum | katamāṃs trīn | āryāṇām adarśanakāmatām āryasya dharmasya aśravaṇakāmatām upālaṃbhacittatāṃ ca | imāṃs trīn dharmān aprahāya abhavyo āśraddhyam avadānyatāṃ kausīdyaṃ prahātum | nidsa 25.11 trīn dharmān aprahāya abhavyo āryāṇām adarśanakāmatām āryasya dharmasya aśravaṇakāmatām upālaṃbhacittatāṃ ca prahātum | katamāṃs trīn | anādaryaṃ daurvacasyaṃ pāpamitratāṃ ca | imāṃs trīn dharmān aprahāya abhavyo āryāṇām adarśanakāmatām āryasya dharmasya aśravaṇakāmatām upālaṃbhacittatāṃ ca prahātum | nidsa 25.12 trīn dharmān aprahāya abhavyo anādaryaṃ daurvacasyaṃ pāpamitratāṃ ca prahātum | katamāṃs trīn | āhrīkyam anapatrāpyaṃ pramādam | imāṃs trīn dharmān aprahāya abhavyo anādaryaṃ daurvacasyaṃ pāpamitratāṃ ca prahātum | nidsa 25.13 tat kasmād dhetoḥ | ahrīmān anapatrāpī pramatto bhavati | sa pramattaḥ sann anādaro bhavati | sa anādaraḥ samānaḥ pāpamitro bhavati | sa pāpamitraḥ samānaḥ + + + + + + + + + + .o bhavaty upālaṃbhacitto bhavati | sa upālaṃbhacittaḥ samāno 'śraddho bhavati | so 'śraddhaḥ samāno + + + bhavati | sa + + + + samānaḥ + + + + + + + + + + duḥśīlo bhavati | sa auddhatyakāmaḥ | sa muṣṭasmṛtitām asaṃprajanyaṃ vikṣepaṃ + + + + + + + + + + + + + līnacitto bhavati | sa līnacittaḥ samāno vicikitsāṃ satkāyadṛṣṭiṃ ca niviśati | śīlavrataṃ parāmṛśati | atīrṇakāṅkṣaḥ samānaḥ sarāgadveṣamoho bhavati | avītarāgadveṣamoho abhavyo vyādhim jarāṃ maraṇam apakrāmitum | nidsa 25.14 trīṃs tu dharmān prahāya bhavyo vyādhiṃ jarāṃ maraṇaṃ prahātum | katamāṃs trīn | rāgadveṣamohān | imāṃs trīn dharmān prahāya bhavyo vyādhiṃ jarāṃ maraṇaṃ prahātum | nidsa 25.15 trīṃs tu dharmān prahāya bhavyo rāgadveṣamohān prahātum | katamāṃs trīn | satkāyadṛṣṭiṃ śīlavrataparāmarśaṃ vicikitsām | imāṃs trīn dharmān prahāya bhavyorāgadveṣamohān prahātum | nidsa 25.16 trīṃs tu dharmān prahāya bhavyaḥ satkāyadṛṣṭiṃ śīlavrataparāmarśaṃ vicikitsāṃ ca prahātum | katamāṃs trīn | ayoniśo manasikāraṃ kumārgasevanāṃ līnacittatāṃ ca | imāṃs trīn dharmān prahāya bhavyaḥ satkāyadṛṣṭiṃ śīlavrataparāmarśaṃ vicikitsāṃ ca prahātum | nidsa 25.17 trīṃs tu dharmān prahāya bhavyo ayoniśo manasikāraṃ kumārgasevanāṃ līnacittatāṃ ca prahātum | katamāṃs trīn | muṣṭasmṛtitām asaṃprajanyaṃ vikṣepaṃ ca | imāṃs trīn dharmān prahāya bhavyo ayoniśo manasikāraṃ kumārgasevanāṃ līnacittatāṃ ca prahātum |