Nagnajit: Citralakṣaṇam (= NCit) # Header This file is a plain text transformation of http://gretil.sub.uni-goettingen.de/gretil/corpustei/sa_nagnajit-citralakSaNam.xml with a rudimentary header. For a more extensive header please refer to the source file. ## Data entry: members of the Digital Sanskrit Buddhist Canon Input Project ## Contribution: members of the Digital Sanskrit Buddhist Canon Input Project ## Date of this version: 2020-07-31 ## Source: - Asoke Chatterjee Sastri: The Citralakṣaṇa : An Old Text of Indian Art, Sanskrit, Tibetan and English Version. Calcutta 1987 (Bibliotheca Indica Series, 315). ## Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen ## Licence: This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim. Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License. ## Structure of references: A reference is assembled consisting of - a pragmatic abbreviation of the title: Citralakṣaṇam = NCit, - the number of the in arabic numerals, - the number of the verse in arabic numerals. ## Notes: This file has been created by mass conversion of GRETIL's Sanskrit corpus from nagcitau.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the note element below: Nagnajit: Citralaksana (= NCit) Based on the ed. by Asoke Chatterjee Sastri: The Citralakṣaṇa : An Old Text of Indian Art, Sanskrit, Tibetan and English Version. Calcutta 1987 (Bibliotheca Indica Series, 315) Input by members of the Sanskrit Buddhist Input Project. With kind permission of the Digital Sanskrit Buddhist Canon Project of Nagarjuna Institute, Nepal and University of the West, Rosemead, California, USA (www.uwest.edu/sanskritcanon) Version: 2009-03-19 13:29:40 Proof Reader: Milan Shakya The transliteration emulates the conventions of Nagari script. Therefore, many word boundaries are not marked by blanks. TEXT WITH PADA MARKERS ## Revisions: - 2020-07-31: TEI encoding by mass conversion of GRETIL's Sanskrit corpus # Text atha bhāratīyabhāṣāyāṃ citralakṣaṇam | prathamaḥ parivarttaḥ brahmāṇaṃ ca mahādevaṃ nārāyaṇaṃ sarasvatīm varadāṃ ca mayā natvā kriyate jayamaṃgalam // NCit_1.1 prajāpatestathā śambhoḥ padmāsyāyāstathā giram pārvatyā anusṛtyaiva jāyatāṃ kila paṇḍitāḥ // NCit_1.2 tadanantaraṃ citralakṣaṇamucyate | maṃgalamastu | mahādevāya devāya sarvavidyavijānate namo namo mayā samyag ucyate citralakṣaṇam // NCit_1.3 ādau candramasaṃ vande haraṃ ca candraśekharaṃ viṣṇvindrau sūryamagniṃ ca varuṇaṃ marutaṃ tathā // NCit_1.4 namaskaromyahaṃ caiva viśvakarmaprajāpatī nagnajitaṃ namaskṛtya tvācāryāṃśca punaḥ punaḥ // NCit_1.5 varṇaṃ ca citrakarmātha śāstrānusāratastathā yathājñānaṃ yathāśakti saṃkṣepeṇa mayocyate // NCit_1.6 viśvakṛnnagnajiddevaprahlādasāramujjvalam lakṣaṇamanusṛtyaica viduṣāṃ sudhiyāṃ punaḥ // NCit_1.7 saṃgṛhya mativṛddhaye nānāśāstrasamuddhṛtam ucyate citralakṣaṇaṃ śṛṇvantu tadvidā janāḥ // NCit_1.8 puredaṃ lakṣaṇaṃ śrutvā nararājo mahodharaḥ dharmajñaḥ satyaniṣṭhaśca buddhimāṃśca yaśo'nvitaḥ viśruto bhayajinnāmnā tathābhūt dharaṇītale // NCit_1.9 guṇottamasya bhūpasya dhārmikasya praśāsane śatasahasravarṣāṇi cāyuḥ prajāḥ prapedire // NCit_1.10 nīrogā na ca hantāro manorogavivarjitāḥ akālamṛtyuhīnāstāḥ kutaḥ krodhāḥ kuto malāḥ // NCit_1.11 vāyuḥ supravahaścaiva śakraḥ suvarṣakastathā varṇarasasametāni vījamūlaphalāni ca // NCit_1.12 varṇāśramā hi catvāro na cyutā dharmatatparāḥ ṛddhiguṇasamāyuktaṃ śrīmad vikasitaṃ jagat // NCit_1.13 evambhūte sthite rāṣṭre sukhaśāntisamanvite bhayajito manaḥ śuddhaṃ pravṛttaṃ tapasi drutam // NCit_1.14 suduṣkaraṃ tapaḥ kṛtvā rājñātiśuddhacetasā varā bahuvidhā prāptā devāllokapitāmahāt // NCit_1.15 viṣayastasya śatrubhir devāstrairapi durjayaḥ uttamāpratirodhyā ca sarvaśāstre matistvatha // NCit_1.16 sarvaguṇairupetasya parākrāntasya dhīmataḥ mahābhāgasya devānāṃ prabhāvaiḥ prāptaviśruteḥ // NCit_1.17 sarvavidyāśrayasyāsya mūrttadharmasya bodhinaḥ maṇiputrasamākhyaspa etādṛśasya bhūpateḥ // NCit_1.18 savidhe tvāgataḥ kaścid rudan vipro 'tiduḥkhitaḥ kathaṃ rodiṣi bho vipra cetyapṛcchad dvijaṃ nṛpaḥ // NCit_1.19 kruddhena tena vipreṇa kathito nṛpatistadā tava śāsanakāle 'smin deśe 'kālamṛtiyataḥ // NCit_1.20 tato 'dharmeṇa rājyaṃ taṃ śāssīdaṃ nṛpa niścitam viṣmayo ya itaḥ pūrvaṃ na jāto 'sau pravartate // NCit_1.21 madīyavaṃśarakṣākṛt lakṣaṇākṛtisundaraḥ akālamṛtyunā kasmāt kroṛato 'pahṛtaḥ sutaḥ // NCit_1.22 bramha priyau hi rājan tvaṃ sarva jānāsi bhūtale prāṇatulyaṃ sutaṃ mahyaṃ dehi svāmin kṛpānvitaḥ // NCit_1.23 dayāṃ yadi na kuryāstvaṃ śaktiman guṇavan nṛpa tṛṇakhaṇḍāṇiva prāṇān tvatsavidhe tyajāmyaham // NCit_1.24 bhāṣite tu dvijenaivaṃ buddhimān puraṣottamaḥ ākarṣaṇe sutaṃ tasya matiṃ cakre nṛpālakaḥ // NCit_1.25 sāntvitastu nṛvākyena "āgaccha mama dāsa hi" sūryavarcodharaṃ yamam uditaṃ tatra dṛṣṭavān // NCit_1.26 dharmarājaṃ jagadbandyaṃ praṇamya bhayajinnṛpaḥ brāhmaṇasya hitārthāya sādaraṃ vākyamabravīt // NCit_1.27 pratyupakṛddvijātestu prāṇebhyo 'pi sutaḥ priyaḥ cākāle 'pahṛto yo 'sau tava dūtena durdhiyā // NCit_1.28 prabho tribhuvanasyāpi dīyatāṃ tanayaḥ priyaḥ viśvakarman dvijanmane asmai prītyā ca dhīmate // NCit_1.29 śrutvā pretādhipo vākyaṃ pūjanīyaṃ hasan nṛpam dadau pratyuttaraṃ mṛdu tejasā pūritaṃ vacaḥ // NCit_1.30 svakīyakarmavaśād jīvāḥ sarve madvaśagā dhruvam kasyāpyākarṣaṇe tyāge svecchāśaktiḥ kuto mama // NCit_1.31 sukhaṃ vā yadi vā duḥkhaṃ sarvaṃ karmavaśaṃ sadā tasmāt rājan vijānīyān mayā naiva pragṛhyate // NCit_1.32 madgṛhaṃ pratipadyātha śarīrī na nivartate kālena mahatākṛṣṭo dvijaputro balīyasā // NCit_1.33 kuśalaṃ cākuśalaṃ vā sarvamihānubhūyate karmānusāriṇī bhūmir vijñeyā ca sadā nṛṇām // NCit_1.34 evamuktaḥ punarbhūpaḥ prāha vaivasvataṃ yamam matprārthanāvaśād deva dehyasmai putramuttamam // NCit_1.35 na śakyate na śakyate yama āha punaḥ punaḥ dehi dehi sutaṃ deva rājñāpi prārthitaḥ punaḥ // NCit_1.36 āgrahasyātiśayyaṃ ca tayoritthaṃ babhūva ha vyākulau tī mahāyuddhe tadā liptau babhūvatuḥ // NCit_1.37 tiṣṭha tiṣṭheti ta rājā bahuśaḥ prāha vīrahā sthito 'smīti raṇe rājan tamavocad nṛpaṃ yamaḥ // NCit_1.38 asaṃkhyānāṃ ca vāṇānāṃ tīkṣṇānāṃ parivarṣaṇam akarod bhayajid rājā yamasyopari sarvataḥ // NCit_1.39 śrutaghnaṃ sarvato divyaṃ meghato vārivarṣavat apratirodharupaṃ tad astraṃ vavarṣa dharmarāṭ // NCit_1.40 tena rājā mahākruddho mahāprabhāvaśālibhiḥ yamadūtāṃścadevāstraiḥ prapīḍya mumude bhṛśam // NCit_1.41 śūlāsiprāsamudgarā yamadūtavinirgatāḥ bhūpena sarvathā naṣṭā bhayapravartakā ime // NCit_1.42 preto dāruṇarupī ca pratidiśamadhāvata naṣṭaḥ senāpatiścaiva āgamadāhavād drutam // NCit_1.43 tataḥ pretādhipo devo dṛṣṭvā taṃ tu parājitam yathājñākāriṇaṃ daṇḍaṃ jagrāha pratihiṃsayā // NCit_1.44 kālāgnisadṛśaṃ dṛṣṭvā utkṣiptaṃ pṛthivīpatiḥ brahmaśiro 'ṅkita cāstram ātmahaste gṛhītavān // NCit_1.45 sarve bhūtā bhayatrastā mahābhūto 'pi sarvataḥ babhūvurāturā sarve tena durlakṣaṇena vai // NCit_1.46 duḥkhitāṃ sakalāṃ pṛthvīṃ dṛsṭvā brahmā tathā suraiḥ ājagāma svayaṃ tatra tasmin deśe raṇākule // NCit_1.47 brahmāṇaṃ svāgata dṛṣṭvā bhayajinnṛpasattamaḥ sāñjaliḥ pūjayitvā taṃ prāha yathāyathaṃ vacaḥ // NCit_1.48 yamo 'pi praṇipatyātha sarvāmakathayat kathām vaiklavyakāraṇani ca śrutvā śeṣāṇi sṛṣṭikṛt pratyāvṛtya raṇād devaḥ kathayāmāsa tau tadā // NCit_1.49 na doṣo bhavatāṃ nātha mṛtyupatermahātmanaḥ satyanarādhipasyaiva kālasya na tu karmaṇaḥ // NCit_1.50 purā śubhāśubhaṃ karma tathā ca śiśunā kṛtam labdhañca maraṇaṃ śīghra janma prāpya ca mānuṣam // NCit_1.51 sāphalyameti te śramo brāhmaṇasyāsya pūjanāt tasminnupāyavidyeyaṃ matprasādāt prapūjyatām // NCit_1.52 varṇādīnāṃ samāyogaiḥ etaddvijasutākṛtim rupamālikha bho rājan sarvalokahitāya vaṃ // NCit_1.53 āvirbhūtena brahmaṇā itthamukte suvuddhimān jīvayituṃ lilekha taṃ dvijaputraṃ mahopatiḥ brahmā taccitramādāya yojayāmāsa jīvitam // NCit_1.54 vikacotpalacakṣuṣmān sukumāraśarīradhṛk cakṣurunmīlya sānandaṃ punarjīvanamāpede // NCit_1.55 jīvitaṃ putramāsādya hṛṣṭo brāhmaṇasattamaḥ bramhāṇamabhivandyātha svīyaputraṃ gṛhitavān // NCit_1.56 brahmābravīt tato bhūpaṃ brāhmaṇaprītaye ime yamadutā jitāḥ śaktyā sādhu sādhu kṛtaṃ tvayā // NCit_1.57 brahmāṇā kathite tvevaṃ sa rājā harṣamāptavām sarvadamanakārī tu daurmanasyaṃ yamo gataḥ // NCit_1.58 aprasannaṃ yamaṃ dṛṣṭvā vacobhirmadhurairbhṛśam brahmā svayaṃ samāśvāsya bhūpatiṃ prāha sattamaḥ // NCit_1.59 dharmanītiḥ suvijñāya na nindet kāmapi prajām sadānandapradobhavyastv abhimānaṃ ca varjayet // NCit_1.60 yatra sevā satāṃ nāsti tatra nindā bhaved dhruvam nālpamapi sukhaṃ kiñcid āpnoti nindukaḥ sadā // NCit_1.61 dveṣiṇo 'pi budhāḥ svargād bhavanti vicyutāstahā ahaṅkānarayuta bhūtaṃ tyajanti sarvamānavāḥ // NCit_1.62 nirahaṅkāriṇā tasmāt bhavitavyaṃ sadā khalu jātyā balena dānena naipuṇyena ca vidyayā // NCit_1.63 devatānāñca viprāṇāṃ viśeṣaṇa samādaraḥ prakartavyo na kartavyo nindopāyaḥ kathañcana // NCit_1.64 avirodhena satkāraḥ karaṇīyaḥ sadā nṛpaiḥ kṣamāvalambanīyā syāt nindā tyājyā tathaiva ca sarvajño nirahaṃkaro guṇine na dviṣennṛpaḥ // NCit_1.65 puruṣaṃ vacanaṃ tyājyam āghātaṃ visṛjet sadā pratyakṣaṃ prāpyate yattu sārthakyaṃ tasya cintayet // NCit_1.66 devavipravirodhināṃ kutrāpi na sukhaṃ bhavet vidhiyaṃ naiva kāryaṃ hi yamasyāpi tato nṛpa // NCit_1.67 brahmaṇetthaṃ sa bhūpālo hy upadiṣṭo dvijapriyaḥ namaskṛtya yamasvārthe kṛtavān supriyaṃ tathā // NCit_1.68 yamo 'pi prītimāpanno brahmā prasannatāṃ gataḥ aśokaṃ prītimāpede jagadetañcarācaram // NCit_1.69 atha brahmā nṛpaṃ prāha nagnaṃ pretaṃ nivāraya yamadāsaiḥ sadā viśvaṃ na pātayed bhavān khalu // NCit_1.70 balena tejasā cāpi tapasemaṃ guṇaṃ nṛpāḥ anukuryurna karttavyo 'kuśala iha bhāvini // NCit_1.71 bhavān mahāyaśasvī ca karaṇīyo mayā kṣitau nivartasva kumārgebhyas tvaṃ sadā pṛthivīpate // NCit_1.72 pretaparyāyakaṃ nagnam ajaiṣīstvaṃ yato balāt mama prasādād rājendra brāhmaṇānugrahāttathā prajāpatitulaḥ pṛthvāṃ yaśasvī tvaṃ bhaviṣyasi // NCit_1.74 vedajño vrataniṣṭhaśca tapasā śuddhamānasaḥ prajāḥ pālaya niṣpāpaḥ anumatistathā mama // NCit_1.75 asya brāhmaṇaputrasya citrasya lekhanena ca tādṛśeṇa kṣitāvādicitrāviṣkārako bhava // NCit_1.76 lokānāṃ hitasādhanāt pūjanīyo bhaviṣyasi adya prabhṛti taccitra jagadvandyaṃ bhavet sadā // NCit_1.77 pāpaghnaṃ ca manohāri protisukhapradaṃ nṛṇām maṅgalaśropradāyakaṃ rakṣoghnaṃ śatrunāśanam // NCit_1.78 tavādau lekhakakhyātiḥ mameyaṃ vacanena ca citramiti prasiddhaṃ tat sarvatraiva bhaviṣyati // NCit_1.79 brahmaṇetthaṃ vacasyukte yamo vipraśca nagnajit sarve nemuśca bhaktyā taṃ brahmāṇaṃ lokapālakam // NCit_1.80 sarveṣāṃ maṅgalaṃ kṛtvā trilokeśaḥ prajāpatiḥ sarvadevagaṇaiḥ sārdhaṃ jagāma svagṛhaṃ mudā // NCit_1.81 rājātha dharmarājaṃ taṃ pūjayitvā prayantataḥ svasthānamāgato dhīmān prīṇayitvā yamaṃ tathā // NCit_1.82 athāsau brāhmaṇastuṣṭaḥ prapayau nagaraṃ drutam yasmād deśāt samāpannas tatraiva praviveśa ca // NCit_1.83 hṛṣṭo rājā samitraśca citrasaṃracanāya vai udyato 'bhūt sadaivāsau saputre prasthite dvije // NCit_1.84 sarvarūpānukūlaṃ tat mānaṃ vā kīdṛśaṃ bhavet tat praṣṭuṃ sṛṣṭikattariṃ brahmalokaṃ jagāma saḥ // NCit_1.85 kṛpayā brūhi me brahman citrasaṃlekhanakramam citrasya lakṣaṇāni me nānāvidhāni santi ca // NCit_1.86 parimāṇaṃ kimasya syāt vidhinā kīdṛśena vā utpādanīyametaddhi sāñjaliḥ pṛṣṭhavān nṛpaḥ // NCit_1.87 brahmātha prāha bhūpendraṃ śṛṇu rājan samāhitaḥ atiguhyaṃ mahad vākyaṃ paramaṃ kathayāmi te // NCit_1.88 sṛṣṭerādau samāyātā vedā yajñāśca bhūpate tataḥ prajā mayā sṛṣṭā upadiṣṭāśca tā mayā // NCit_1.89 caityānāṃ karaṇāyaiva citraṃ saṃlikhyate yataḥ vedāccitraṃ prajātaṃ vai tasmād jñeyaṃ tathaiva tat // NCit_1.90 ādau saṃlikhitatvācca citramityucyate tataḥ carācarayutā vṛkṣā jaṅgamāśca yathāsthitāḥ tathā pralikhanātteṣāṃ taccitramiti kathyate // NCit_1.91 girīṇāṃ sumeruḥ śreṣṭhaḥ aṇḍajānāṃ khagādhipaḥ yathā nareṣu bhūpendras tathā citraṃ kalāsu vai // NCit_1.92 patanti sāgare nadyaḥ samudrā ratnamāśritāḥ nakṣatraiścāśritaḥ sūryo bramhā ṝṣyāśrayo yathā tathaiva citrakarmaṇi kalāḥ sarvāḥ samāśritāḥ // NCit_1.93 himālayo yathā śreṣṭho nageṣu sakaleṣu ca gaṅgā nadiṣu śreṣṭhaiva graheṣu somabhāskarau // NCit_1.94 sameṣu vainateyaśca mahendro devavṛndake tathā śreṣṭhaṃ bhaveccitraṃ sarvāsu hi kalāsu ca // NCit_1.95 nagnajid gaccha tasmāt tvaṃ viśvakarma samīpataḥ lakṣaṇavidhimānaṃ ca tubhyaṃ sa upadekṣyati // NCit_1.96 upadeśamanusṛtya brahmaṇo bhūpatistataḥ viśvakarmasamīpe tu prasanno hyagamad drutam // NCit_1.97 dṛṣṭo 'sau viśvakarmā ca rājñā namaskṛtastathā ātithyaṃ vidhivat kṛtvā rājñe so 'dadadāsanam // NCit_1.98 rājāha viśvakarman bho brahmajñayā hyupasthitaḥ citrasya lakṣaṇaṃ karma upadiśatu me prabho // NCit_1.99 vidhirvā parimāṇaṃ vā kīdṛśaṃ vā bhavettathā upadiśatu kārtsnyena rahasyaṃ saprakārakam // NCit_1.100 evamukte narendreṇa viśvakarmā mudānvitaḥ citraśilpasya śāstraṃ tu tasmai rājñe hyupādiśat // NCit_1.101 ekāgramanasā tattu śrūyatāṃ yad madbhāṣitaṃ parimāṇaṃ tathāsthānaṃ varṇopāyau yathāyatham // NCit_1.102 pradāya sarvamīśena devena padmayoninā nirdiṣṭaṃ citralakṣaṇaṃ buddhimantaḥ kṛte śṛṇu // NCit_1.103 sarvavastusamākīrṇā ākṛtīrlakṣaṇānvitāḥ lokaśraddhāspadaṃ mahyaṃ likhitvādau hyupāharat // NCit_1.104 kena mānena śobhanāḥ sthānopāyaiśca kīdṛśaiḥ brahmaṇaḥ kṛpayā labdhāḥ sarve śilpā mayā kṛtāḥ // NCit_1.105 ākāreṇedṛśenaiva prajā mayā vinirmitāḥ devaiścitraṃ vivarddhitaṃ vividhaṃ lakṣaṇānvitam // NCit_1.106 jñeyaṃ mattastvathā rājan lakṣaṇamākṛti tathā sādṛśyaṃ veśasaundaryaṃ parimāṇaṃ kalānvitaṃ // NCit_1.107 citramīdṛśaṃ saṃlekhyaṃ yatnād buddhimatā tvayā darśanīyaṃ manuṣyebhyo vidvabhyo guṇayuktebhyaḥ citrasandarśane tāvad utsāhamatiyuktebhyaḥ // NCit_1.108 munināgāsurāṇāṃ ca pretānāṃ yakṣarakṣasām gandharvāṇāṃ ca rājendra vidhivat kakṣaṇādikam likhitvā vividhaṃ samyak tubhyaṃ mayā pradaśryate // NCit_1.109 || iti nagnajiccitralakṣaṇanirdeśe nagnajayo nāma prathamaḥ parivarttaḥ || dvitīyaḥ parivarttaḥ yathoktaṃ brahmaṇā pūrvam ācaṣṭe bhūpatiṃ tathā likhanādividhiṃ samyak citrasya parinirmito // NCit_2.1 sthāvare jaṃgame naṣṭe pralayānte ca vai purā prādurabhūt suvarṇāṇḍaṃ tamo hatvā jalāt kila // NCit_2.2 tasmādaṇḍāt prādurabhūt lokapitāmahaḥ svayam omityekākṣaraṃ tasmād vedavidyāśca kalpanā // NCit_2.3 catasraśca prajāstāsāṃ rupasaṃjñādayastadā āyuṣā sahitasyaiva brahmaṇo jātireva ca // NCit_2.4 sthānaṃ caryā ca dharmaśca nyāyaśca prābhavan tadā evaṃ kṛte sati brahmācintayat jagato hitam // NCit_2.5 evaṃ cintayatastasya matiritthaṃ babhūva ha kathaṃ janāśca jānīyuḥ saṃjñāṃ devamahībhūjām apramādena cādaraḥ sadā teṣu kathaṃ bhavet // NCit_2.6 brahmetthaṃ cintayitvā tu viṣṇoḥ śivasya cātmanaḥ śakrasya sarvadevānāṃ parimāṇaṃ guṇaṃ tathā // NCit_2.7 savastraṃ vividhasthitam alaṃkārāstrasaṃyutaṃ manoramaṃ surupaṃ ca atyantasradṛśaṃ tathā // NCit_2.8 sasavibhaktasarvāṅgaṃ pratyaṅgaṃ ca yathāyatham miśritena ca varṇena citrākāraṃ vinirmame // NCit_2.9 vilokya tāni citrāṇi netramūlāt pramoditāḥ sādhu sādhviti saṃpūjya praśaṃśasurvidhiṃ surāḥ // NCit_2.10 ime devāḥ prasannāśca svaptākāraṃ ca lebhire adhiṣṭhānaṃ prabhāvaṃ ca kṛtavantastathā ime // NCit_2.11 prāha saptasurān brahmā astu puṇyaṃ samāśritam adya prabhṛti sarvatra yuṣmākaṃ pratimāsu ca nātra śaṅkā kṛthā naraḥ pūjayiṣyati vaḥ sadā // NCit_2.12 śūddhayā dānena vidhivat tatparāyaṇamānasaḥ manuṣyeṣu ca yo nāma bhavantaṃ pūjayiṣyati tasmai kāmasya siddhaye nairujyaṃ saṃpradāsyati // NCit_2.13 nānā prakāraduḥsvapnāt dveṣagrastebhya eva ca sarveṣā rakṣaṇa kṛtvā pāpān nāśayati dhruvam // NCit_2.14 dharmaśca sadṛśo bhāvyaḥ rakṣohānirbhaved dhruvam yaśovṛddhirbhaved viśve yuṣmākaṃ paripūjanāt // NCit_2.15 lokapūjāvyavasthāyai pratimānāṃ yathāyatham nāmādikīrtanaṃ kārya stavapūjādikaṃ tathā // NCit_2.16 pratimāṃ yāṃ pratidinaṃ puṇyātmā pūjayiṣyati tayaiva dīyate śāntis tasmai bhaktāya sarvataḥ // NCit_2.17 evaṃ vavatviti prāhur devāḥ prasannamānasāḥ svīyaveṣaiḥ svacetasā svādhiṣṭhānaṃ samāgatāḥ itthaṃ pūjābhavad viśvavāsibhiste prapūjitāḥ // NCit_2.18 parimāṇādikaṃ teṣāṃ mattaḥ śrutvā ca lakṣaṇam adya manuṣyalokeṣu pracāraya prayatnataḥ // NCit_2.19 brahmaṇaśca mayā prāptaṃ vidyottamā ca lakṣaṇam aśeṣaṃ parimāṇaṃ ca tubhyamadya pradīyate // NCit_2.20 trilokeṣu ca pūjyānāṃ sarveṣāṃ dehināṃ tathā pāpahānikaraṃ bhīter nāśakam netramodakaṃ // NCit_2.22 ādyutpannañca doṣeṇa hīnaṃ nānāśrayaṃ param vijānīhi kṣitīndra tvaṃ yaśorāśivivardhakam // NCit_2.23 || citralakṣaṇe pūjotpattirnām dvitīyaḥ parivarttaḥ || tṛtīyaḥ parivarttaḥ lokasya kāyamānaṃ māṃ svayambhūrupadiṣṭavān tat tathaiva pravakṣyāmi mānaṃ brūhi prajāsu ca // NCit_3.1 devarākṣasagandharva siddhanartakakinnarāḥ vidyādharāśca nāgendrāḥ piśācapretakāyikāḥ // NCit_3.2 ye bhavanti ca teṣāṃ vai bhūpatonāṃ tatastathā sarveṣāṃ prāṇijātānāṃ mānamidaṃ pravartate // NCit_3.3 paramāṇuśca vālāgraṃ likṣā yūko yavo 'ṅguliḥ aṣṭāṣṭaguṇavṛddhyā vai jñātavyamiti niścitam // NCit_3.4 paramāṇubhiraṣṭābhir ekaṃ vālāgramucyate vālāgrāṣṭau ca likṣā sā parimāṇajñakīrtitā aṣṭalikṣā bhaved yūkaḥ aṣṭayūkā yavaḥ smṛtaḥ // NCit_3.5 dvyaṅgulordvyaṅgulaṃ mānam aṅguliḥ syād yavāṣṭakam ardhāṅguliścaturyavā iti mānaṃ nigadyate // NCit_3.6 vistārasya yathaivārtha āyāmena prakāśitaḥ tathārohasamucchrāyau paryāyavācinau matau parimāṇānusareṇa varṇanoyāḥ kṣitau narāḥ // NCit_3.7 ucchrāyaśca tathāyāmo rājñāṃ nyagrodhavṛkṣavat vistṛtaścakravartināṃ śruyatāṃ varṇyate mayā // NCit_3.8 ucchrāyaścakravartināṃ svāṅguleḥ parimāṇataḥ aṣṭottaraśataṃ jñeyaṃ kadācinna parāṅguleḥ // NCit_3.9 cakravartimahīpānām ucchrāyaparimāṇakam sākṣāt savarṇyate cātra purvoktaṃ vistareṇa ca // NCit_3.10 mukhādīnāṃ parimāṇaṃ śruyatāmucyate mayā tribhāgena vibhaktaṃ ca samānena tathā budhaiḥ civunāsālalāṭaṃ vā caturaṅgulamānakam // NCit_3.11 āyāmo mukhabhāgasya bhaveccaturdaśāṅguliḥ urddhabhāge tvadhībhāge āyamo dvādaśāṅguliḥ āroho vadanasyātra dvādaśāṅgulimānakaḥ // NCit_3.12 ārohaścaturaṃgulam uṣṇīṣasya bhaved dhruvaṃ āyāmaśca tathaivāsya ṣaḍaṅgulasamāyutaḥ // NCit_3.13 śīrṣaṃ chatrasamākāram āyāmo dvādaśāṅgulaḥ dvātriṃśat tasya maṇdalam aṅgulīnāṃ hi mānataḥ // NCit_3.14 karṇadeśasya cāyamo dvyaṅguliparimāṇakaḥ caturaṅgalisamucchrāyo randhramardhāṅgalaṃ matam karṇārandhrasya cāroha ekāṅgulo bhaved dhruvam // NCit_3.15 samānatalavijñeyaṃ bhrupṛṣṭhakarṇayostathā akṣikoṣasya vistāraḥ karṇarandhrasamānakaḥ // NCit_3.16 karṇasya luṭikāmānaṃ niścayena na kīrtyate bhruvorucchrāya āroho dvau yavau caturaṃguliḥ // NCit_3.17 sarveṣāmeva śāntānāṃ bhruḥsyānnavaśaśāṅkavat narttane rodane krodhe cāpākārā bhavet sadā // NCit_3.18 bhaye śoke ca bhrūprāntāv unnatau kramikau smṛtau nāsākośāt samutthāya ardhalalāṭagāminau // NCit_3.19 ekāṅgulistathā madhyaḥ romakoṣasamāvṛtaḥ bhrūmadhyāt keśaparyantaṃ mānaṃ dvyardhāṅgulaṃ matam // NCit_3.20 bhrūvaḥ prabhṛti bhālāntaṃ mānaṃ syāccaturaṅgulam dvyaṅgulau hyakṣikoṣaḥ syān netramadhyaṃ tathaiva tu // NCit_3.21 cakṣuṣodvaryaṅgulāroha āyāmaścaikakāṅguliḥ tribhāgastārakā hyasya mukhamānasusammatā // NCit_3.22 cakṣuvat tārakocchrāyo nayanaṃ cāpasannibham yad bhavettasya mānaṃ syād yavatrayapramāṇakam // NCit_3.23 utpalapatranetrasya pramāṇaṃṣaḍyavaṃ smṛtam matsyodarasunetrasya mānamaṣṭayavaṃ bhavet // NCit_3.24 padmapatranibhaṃ netraṃ navayavaiḥ susaṃnitam varāṭakābhanetrasya mānaṃ daśayavaṃ bhavet // NCit_3.25 ucchrāyaśca tathāyāmo netrāṇāṃ varṇito mayā nirvikalpaṃ bhaveccakṣur yogināṃ cāpasannibhaṃ // NCit_3.26 kāmināṃ ca tathā strīṇāṃ netraṃ matsyodaraṃ bhavet sāmānyānaṃ tu karttavyam utpaladalasannibham // NCit_3.27 trastasya rudataścaiva padmapatranibhaṃ varam kruddhasya duḥkhitasyaiva varāṭakanibhaṃ sadā // NCit_3.28 utpaladalavannetraṃ raktāntaṃ kṛṣṇatārakam dīrghāgrasundaraṃ pakṣma śuvarṇaṃ saralaṃ mṛdu // NCit_3.29 gokṣīravarṇavatsnigdhaṃ prajāhitakaraṃ bhavet rājannetat vijānīyād yathā syāt netralakṣaṇam // NCit_3.30 prasannapadmavannetrāṃ nīlavalkalasundaraṃ antarākhacitaṃ kṛṣṇaṃ tārakaṃ śrīsukhapradam vilikhayet tathā dhīmān citraśāstreṣu dīkṣitaḥ // NCit_3.31 netramānamidaṃ jñeyaṃ yathāśāstramudīritam ṣaṭtriṃśaddṛṣṭiniyamalakṣaṇamagra ucyate // NCit_3.32 nāsāyāḥ punarārohaś caturaṅgulimātrakaḥ māsāgrasya samucchrāyau dvyaṅguliparimāṇakaḥ // NCit_3.33 vakratāyāḥ puṭasyāpi āyāmaḥ svāṅgulidvayam nāsārandhrāgradeśasya mānavaṃ syāccaturyavam ucchrāyaśca tathaivāsya yavadvayasamāyutaḥ // NCit_3.34 deśasturandhrayormadhye dviyavaparimāṇakaḥ ārohaḥ ṣaḍyavastasya oṣṭha ekāṅguliḥ smṛtaḥ // NCit_3.35 adharo 'rdhāṅgulistasya gojī cārdhāṅgulistathā adharoṣṭhasya cārohaś caturaṅgulimānakaḥ // NCit_3.36 oṣṭhāntau vimbavad raktau tathā cāpānukārakau alpocco mukhakoṇaḥ syāt sadāsusmitasaṃyutaḥ // NCit_3.37 ucchrāye dvyaṅgulirhanur āyāme tryaṅgulistathā kaṇṭhasya tu samucchāyaś caturaṅgulakaṃ smṛtam utkṣiptakaṇṭhamānaṃ hi jñeyametanna cānyathā // NCit_3.38 adhādhaḥ kaṇṭhadeśaya cāyamaḥ syād daśāṅguliḥ kaśo 'ṣṭāṅgulakaṃ mānaṃ tataḥ sthūlastrimānataḥ // NCit_3.39 kaṇṭhastribalibhiryuktaḥ karttavyaḥ kambuvat sadā unnataḥ pṛṣṭhabhāga syāt parimaṇḍalasaṃyutaḥ // NCit_3.40 pañcāṅgulaṃ tu gaṇḍodhvaṃ adhaḥ syāt caturaṅgulam civukasya tathā mānaṃ caturaṅgulakaṃ matam // NCit_3.41 āyāmo mukhagāgasya tathauṣṭhasya vivarṇitaḥ caturasraṃ mukhaṃ pūrṇaṃ prasannaṃ cārulakṣaṇam // NCit_3.42 trikoṇā kuṭilā vṛttā naiva kāryā mukhākṛtiḥ krodhayuk roṣayuk caiva na mukhaṃ syāt kadācana // NCit_3.43 īdṛśairlakṣaṇairyuktaṃ mukhaṃ vilikhayed yadi susampanno bhaviṣyati nara iha ca sarvadā // NCit_3.44 śāntikāmi mukhaṃ yat syād dīrghaṃ khartaṃ ca vartulam trikoṇaṃ vā prajānāñca sāmānyānāṃ bhaviṣyati // NCit_3.45 taditarañca yad bhavet pūrvalakṣaṇasaṃyutaṃ tad vijñeyaṃ ca devānāṃ mukhasya mānamīdṛśam // NCit_3.46 ata ūdhrvaṃ pravakṣyāmi kāyamāna vicārataḥ avikṣiptena gṛhyatāṃ manasā ca mahipate // NCit_3.47 yat sthānaṃ kaṭideśasya udarasya tathāntarā jñeyaṃ tad dvyaṅgulaṃ nūnaṃ skandhāyāmaḥ ṣaḍaṅgulaḥ daighrye tvaṣṭāṅgulo jñeyo vakṣastu dviguṇaṃ smṛtam // NCit_3.48 ārohaḥ syāttu meṭrasya ṣaḍaṅgulapramāṇakaḥ aṣṭādaśāṅgulā śroṇī ārohe kathitā budhaiḥ // NCit_3.49 jatruto hṛdayaṃ yāvan na kuṭilaḥ pradeśakaḥ hṛdayān nābhirandhrakaḥ bandhuraḥ syānna saṃśayaḥ nābhito meṭraparyantaṃ samānaṃ ca bhaved dhruvam // NCit_3.50 caturdaśāṅgulaṃ kaṭyā nābherardhāṅgulaṃ matam mānaṃ ca dahiṇāvarttaṃ yavaikaṃ cucukaṃ smṛtam // NCit_3.51 maṇḍalo dvayaṅgulo vāsaḥ punardeyaṃ cucūkayoḥ bandhanaṃ ca pradātavyaṃ kaṭideśasya śobhanam kaṭideśastathā nābher adhastāccaturaṅguliḥ // NCit_3.52 āyāme dvyaṅgulaṃ meḍhraṃ vāsteyastu ṣaḍaṅgulaḥ bṛṣaṇau nātilambau hi sthūlatve saptakāṅgulau parivṛtiḥ samānaiva ucchrāye caturaṅgulau // NCit_3.53 medaṃ ṣaḍaṅgulaṃ proktam antaraṃ svodarānnanu ṣaḍaṅgulaṃ bhavet mānaṃ lakṣaṇajñairudāhṛtam // NCit_3.54 āyāmo jaṅghayoḥ kāryaḥ pañcaviṃśatiraṅgulaḥ ūrvorgulphayoścaiva mānaṃ syāccaturaṅgulam // NCit_3.55 prāntadvayaṃ ca jaṅghāyā vikhyātaṃ citrakarmaṇi gulphalagnapradeśasya āyāmaścaturaṅgulaḥ tathaiva madhyadeśī hi āroheṇa ṣaḍaṅguliḥ // NCit_3.56 ñyaṅgulaṃ jānubhāgasya āyāme na tathārohe jaṅghādvayasya tasyordhaṃ mānamaṣṭāṅgulaṃ matam jaṅghayoḥ sthūlatāmānaṃ bhaved dvādaśakāṅgulam // NCit_3.57 jaṅghāgramunnataṃ kuryāt puṣṭamasina saṃyutam mṛdu karikarākāraṃ na kāryaṃ viṣamaṃ kvacit // NCit_3.58 gulphādeśastathā nāṛī pragacchannaiva dṛṣṭitām jaṅghāyāḥ paścimo bhāgaḥ suvṛtto 'lponnatau bhavet // NCit_3.59 ucchrāyeṇa tu pārṣṇīnāṃ mānaṃ pañcāṅgulaṃ matam āyāmastryaṅgula proktaḥ pādau caturdaśāṅgulau // NCit_3.60 caturaṅguliko 'ṅguṣṭo raktaṃ pādatalaṃ smṛtam raktapadmāgrasādṛśyaṃ lākṣārasasamāyutam // NCit_3.61 cakrādilakṣaṇairyuktaṃ parasparasamīpagam pādasya bandhanaṃ syāttu dvyuṅgulaṃ bhūpadeśagam // NCit_3.62 cakravartimahīpasya haṃsavaccaraṇau matau bhūsparśau jālavṛddhau ca aṣṭāṅgulipramāṇakau // NCit_3.63 kūrmapṛṣṭasamākārau sundaracinhasaṃyutau pañcāṅgulisamāyāmau darśane sumanoharau // NCit_3.64 kaniṣṭikāttayārohaḥ ṣaḍaṅgulisusaṃyataḥ aṅguṣṭasya tathāyāmo dvyaṅgulaḥ sādhuniścitaḥ parivṛtiḥ ṣaḍaṅguliḥ ārohe caturaṅguliḥ // NCit_3.65 agre samunnatā kāryā dīrghā aṅgulayastathā aṅguṣṭhāpekṣayā sthūlā ārohe tryaṅgulā matāḥ // NCit_3.66 ekaikāṅgulito nyūnāḥ sarvāḥ syuḥ kramikāgatāḥ kaniṣṭhikāsamucchrāyaparivṛttirdviraṅguliḥ // NCit_3.67 aṅgulīnāṃ tu jālāśca sannaddhāḥ sundarāstathā nāḍyaviṣamasaṃpuṣṭā asthi cādarśanaṃ gatam // NCit_3.68 nakhāścārdhaśaśāṅkavat raktimāḥ snigdhavarṇakāḥ sinduraliptasarvāṅgāḥ pradiptāgniśikhā yathā // NCit_3.69 candrakāntasamujjvalās tathā suspaṣṭasaṃyutāḥ avraṇā mṛdavaḥ pūrṇāḥ yavamānena pūritāḥ // NCit_3.70 aṅgulistu tribhāgaḥ syāt spaṣṭā vṛddhāṅgulistathā tasyāḥ pārśvāṅgulermadhye sthānamardhāṅgulaṃ matam // NCit_3.71 gulphādeśādadhobhāgaś caraṇamitisaṃjñitam taccaraṇasamucchrāyaḥ caturaṅgulako mataḥ itthaṃ caraṇamānaṃ syān mayā proktaṃ sucintitam // NCit_3.72 hastasya lakṣaṇānyatra śruyantāṃ kathayāmyaham talaṃ saptāṅgulaṃ dīrghaṃ vistāraḥ pañcakāṅguliḥ // NCit_3.73 madhyāṅguleḥ samucchrāyaḥ pañcāṅgulaṃ prakīrtitam tarjanyā nyūnatā bodhyā parvārdhena susaṃmatā // NCit_3.74 anāmikāṅgulīmānaṃ tadvadeva bhaved dhruvam kaniṣṭhikāpyadīrghā syāt pārśvāṅgulikramādanu // NCit_3.75 aṅguṣṭhasya sadorahoś caturaṅgulako mataḥ aṅguṣṭhe dve tu parvaṇī samenaika yavo bhavet // NCit_3.76 tasyādho māṃsapiṇḍaśca tryaṅgulisammito bhavet aṅguṣṭhasya pramāṇaṃ tu navayavakasammatam āyāmo 'ṣṭayavaḥ kārya ārohastu yavā nava // NCit_3.77 aṅguṣṭhāttu caturbhāgā naddhā jālakramādanu nakhā raktāstathā svacchāḥ śuktivaccārutānvitā // NCit_3.78 aṅguṣṭhapārśvamāṃsaṃ tvāyāme aṅgulakaṃ matam aṅguṣṭhāntaṃ tu karabhāt saptāṅgulamānakam // NCit_3.79 āyāmaśca tathārohaḥ kramādaṅguṣṭhayormithaḥ yathāśāstramupanyastaḥ śubhaṃ kāryaṃ vicārayan // NCit_3.80 parvārdhena mitāḥ kāryā nakhāḥ sūkṣmāṃ nakhāgrakāḥ sṛṣyante ca yavādṛśaḥ parvatarekhā tvadoṣabhāk // NCit_3.81 parvaṃ dīrghaṃ ca vṛtaṃ ca karatalasuśobhanam talau padmasamau raktau karasyaivaṃ vidhānataḥ // NCit_3.82 akuṭilamavakraṃ ca gambhīraṃ sūkṣmakaṃ tathā rekhātrayaṃ kare proktaṃ raktavarṇaṃ suśobhanam // NCit_3.83 śrīvatsacakracihnasvastilakṣaṇa samanvitam kārpāsasparśakomalaṃ kṣaumasūtramanoharam sukhadaṃ cāru susparśaṃ kuryāt karatalaṃ śubham // NCit_3.84 samantān māṃsapūrṇaṃ vai nāṛī dṛśyā kadāpi na hastapṛṣṭhaṃ sadā snigdham unnataṃ ca bhaved dhruvam sūkṣmā aṅgulijālā hi sundaraṃ ca tanustathā // NCit_3.85 utpalābhaḥ sadā rakto nāgendrābhogasannibhaḥ nakhodarastanuḥ snigdha unnataḥ karaśobhakaḥ // NCit_3.86 ārohāyāmamānaṃ tu hastasya gaditaṃ mayā bāhūnāṃ mānamārohaṃ dhīman śṛṇu vadāni te // NCit_3.87 ubhayostu tathā bāhvīr mānaṃ kuryād yathāvidhi ṣaṭtriśakaṃ pramāṇaṃ vai aṅgulīnāṃ vidhānataḥ aṣṭādaśa prabāhośca bāhoścāpi tathaiva ca // NCit_3.88 skandhāgrasya bhaven mānaṃ ṣaḍaṅgulisusammatam āyāmo bāhubhāgasya jñeyaṃ pañcāṅgulaṃ sadā // NCit_3.89 aṅgulirmaṇibandhaḥ syāt pravāhū caturaṅgulī viśālo varttulākāraḥ suspaṣṭoraṃśo bhavet punaḥ // NCit_3.90 āroho bhujayoryastu bhavedaṣṭādaśāṅguliḥ ākarādaṣṭacatvāriśat nāṛiparva tvadṛśyakam // NCit_3.91 hastau na jānuparyantau dīrdhau sūkṣrmau ca sundarau samantān māṃsapūrṇau ca bhavetāmānapūrṇyataḥ // NCit_3.92 gopucchāgrasamau tāvat krameṇoccāvacau punaḥ bāhū daṇḍāyamānasya jānuparyantagāminau // NCit_3.93 tasmād rājendra hastena jānuprāpta udīryate bāhuprabāhumānāni āyāmārohaḥ kīrttitaḥ // NCit_3.94 punaragre pravakṣyāmi lakṣaṇāni śubhāni vai yāni purvaṃ na coktāni tāni tubhyaṃ vadāmyaham // NCit_3.95 keśānāṃ prāntabhāgāttu sthānaṃ kaṭyāsthivistṛtam parimāṇaṃ ṣaḍaṅgulaṃ jñeyaṃ sadā mahīpate skandhasthalasya mānaṃ hi ṣoṛaśāṅgulisammitam // NCit_3.96 ārohastasya madhyasya daśāṅgulaṃ bhaved dhruvam āyāme cāṅgulīnāṃ hī saṃkhyā yāyād navānvitā // NCit_3.97 skandhadeśasya madhyāṃśa ārohāyāmaśobhitaḥ pṛṣṭhamadhyaḥ ṣaḍaṅgulir urdhve tu viṃśatirmatā // NCit_3.98 madhyasya dvayaṅgulāyāmaḥ pṛṣṭhaṃ bhāgena sundaram puruṣāṇāmidaṃ mānaṃ strīṇāṃ bhāgaḥ sa eva hi māṃsapeśyalpasaṃyutaḥ sarvaśarīraśobhanaḥ // NCit_3.99 nitambapārśvamānaṃ syāt ṣaḍaṅgulisamanvitam caturasraṃ ca vijñeyaṃ maṇḍalānvitanimnagam // NCit_3.100 sthānāt tasmāt samārabhya śroṇīsīmāsamīpagam caturaṅgulaṃ sthānaṃ syāt pāyustu dvyuṅgulaṃ matam // NCit_3.101 nitambadeśa ārohe cāṣṭāṅgulisamanvitaḥ nātisaṃkocamāpanna āyāmaḥ saptakāṅguliḥ cārumaṇḍalayuktaśca nātiprasārito bhavet // NCit_3.102 ārohāyāmayoḥ sarvaṃ lakṣaṇaṃ śāstrasammatam nirdiṣṭaṃ cāvabodhārthaṃ punaratra pravakṣyate avikṣiptena cittena gṛhyatāṃ lokahetave // NCit_3.103 dantaśirasya lobhānāṃ vyavasthā kramaśo yathā varṇasya lakṣaṇaṃ caiva devamukhe na dīyate // NCit_3.104 sugrathitāḥ samādantāḥ snigdhavarṇāḥ sutīkṣṇakāḥ dadhimuktābjavacchuklāḥ svacchāḥ śvetā himā iva // NCit_3.105 catvāriśacchubhā dantāḥ śvadantaiśca suśobhitāḥ ārohe triyavā jñeyā āyāme yavayugmakāḥ // NCit_3.106 dantamūlaṃ tathā tālu jihvāsīmā ca lohitam jātīkusumasaṃkāśaṃ śvadantābhaṃ suśobhanaṃ // NCit_3.107 śvadantānāṃ yavārdhena vṛddhiḥ kāryā vicārayan tīkṣṇāgraparimaṇḍalaṃ mṛdu mṛṇālatantuvat // NCit_3.108 padmapatrapratīkāśaḥ komalaśca sulakṣaṇaḥ sthirataḍīnnibho jihvād eśaḥ spaṣṭaśca raktimaḥ navārdhaparṇavaccāruḥ mukhe vai vitato bhavet // NCit_3.109 airāvatasya vṛṃhatī hayarājasya nādavat megharavasya gambhīrā vāṇī proktā sulakṣaṇā // NCit_3.110 jālarekhānibhā keśāḥ śiro 'laṃkaraṇaṃ gatāḥ indranīlasabhāḥ kṛṣṇā bhramarāñjanasannibhāḥ // NCit_3.111 mayūrakaṇṭharomābhāḥ kokilābhāḥ śiroruhāḥ nīlā dedīpyamānāśca pṛṣṭamūlasamāgatāḥ // NCit_3.112 sundarā dakṣiṇāvarttāḥ keśariṇaḥ saṭāprabhāḥ jālarekhāṅkitāḥ koṇāḥ keśacūṛā manoharāḥ // NCit_3.113 bāhumūlopajaṅghāsu nāsākarṇamukheṣu ca jaṅghāsu kaṇṭhagaṇḍeṣu keśā na syurmahātmanām // NCit_3.114 mṛdusūkṣmaistathā snigdhair jālarekhaiḥ suśobhanaiḥ keśānāṃ parimaṇḍalair nīlāñjanasamaprabhaiḥ vakṣasthalaṃ nṛpāṇāṃ ca śobhitaṃ syāt sulakṣaṇam // NCit_3.115 devabhūtamanuṣyāṇāṃ mukhe śmaśru na roma ca // NCit_3.116 eteṣāṃ devadehastu romabhiḥ parivarjitaḥ ṣoṛaśavarṣapūrakaṃ śarīraṃ taddhi kathyate // NCit_3.117 surāṇāṃ keśajālaṃ tu sūkṣmalateva saṃgatam nīlaṃ cakṣurmanogrāhi sarvasattvasukhapradam // NCit_3.118 jambunadasamāhṛtataptakāñcanavarṇakaḥ dediṣyate ca deho 'sya pātacampakapuṣpavat // NCit_3.119 kamaladalakoṣasya prākāra iva tṛptidaḥ uttamaḥ puruṣo jñeyaḥ lakṣmaṇaṃ cakravarttinaḥ // NCit_3.120 gajarājagatiryasya vṛṣarājapadonnatiḥ mṛgarājagatisthairyaṃ lakṣmaṇaṃ cakravarttinaḥ // NCit_3.121 gajavat sabalau pādau vṛṣavadānanaṃ kharam vadanaṃ siṃhavad rājahaṃsatejaḥ samāyutaḥ // NCit_3.122 veśadṛśāṃ gatiṃ cātha atikramya ca sarveṣām dṛśyavannāṭakasyeva bhūtānāṃ śikṣako yathā gatirasya bhavedrājan sarveṣāṃ ca manoramā // NCit_3.123 sugandhastvak kṛśaḥ snigdhī darpaṇasparśakomalaḥ dhūlimalena nirliptaḥ lakṣaṇaṃ cakravarttinaḥ // NCit_3.124 pradīptamaṇisaṃkāśaḥ śvetavastrasuśobhitaḥ samantāt kiraṇāvṛtaḥ rājā lekhyaḥ kṛśaḥ sadā // NCit_3.125 nirmedhaśaśiccāru prabhāmaṇḍalamaṇḍitam śarīraṃ yasya rājendra lakṣaṇaṃ cakravarttinaḥ // NCit_3.126 mukhaṃ candradṛśaṃ śvetaṃ sugnigdhaścāparaḥ śaśī dharāpṛṣṭe samāyāta itthaṃ mādhuryamaṇḍitaḥ bhrūvoḥ kaṇṭhasya bhālasya saundaryaṃ hi mukhasya ca // NCit_3.127 ākuñcitamṛdusnigdha cārukeśaḥ sunāsikaḥ cārvoṣṭaṃ raktimāpūrṇaṃ svacchā dantā nabho yathā // NCit_3.128 dīrdhottama ca pakṣma hi snigdhavarṇaṃ bhavettathā nīlaṃ kṛṣṇaṃ ca dīrghaṃ ca cakṣuḥ syāt sumanoharam bhrūvau dīptau sadā jñeyau netrānandavidhāyakau // NCit_3.129 phullāravindakoṣasya karṇayorākṛtiḥ samā īṣadromau manoharau śarīrāṅgavibhūṣaṇau // NCit_3.130 karṇayorluṭike tasya kramike śaṅkhasannibhau baddhaskandhau supūrṇāṃśau śobhanamaṅgamaṇḍalam // NCit_3.131 māṃsapurṇaṃ bhaved vakṣaḥ tasyāroho yathākraman āyāmaśca yathāyathaṃ cānupūrvyeṇa saṃgatā // NCit_3.132 siṃhodaravad vijñeyā kaṭirāvartitā bhavet dakṣiṇāvartino nābhiḥ gabhīrā syād yathāyatham // NCit_3.133 airāvatasamānau hi liṅgakoṣaśca sundaraḥ samantāt maṇḍalākāraḥ ābhādṛśyā bhaved dhruvam // NCit_3.134 gajaśuṇḍasamā jaṅghā anukrameṇa vistṛtā mukheṣu connatā jñeyā gulpho 'dṛśpo bhavet tathā // NCit_3.135 subaddhāṅgulisundarau kūrmavat māṃsalau tathā ardhacandraprabhāyuktā-ṅgulicakrapadāṅkitau pādapṛṣṭomṛdū syātāṃ komalau haritau smṛtau // NCit_3.136 vṛṣapucchānupūrviyau dīrghāṅguliyutau karau nakhaprabhāsamujjvalau prasāre dīrghakau yathā parimaṇḍalasampannau cakrarekhāsvalaṅkṛtau // NCit_3.137 campakadāmaśobhitaḥ marālagātasaṃyutaḥ susaṃsthānasamāpannaḥ sarvāṅgeṇa manoharaḥ // NCit_3.138 tejasvī vīryavān rājan cakravarttī sadā bhavet āyāmārohamānaṃ ca lakṣaṇaṃ tadudāhṛtam // NCit_3.139 dehe jaṅghopajaṅghā ca bhṛśaṃ vikaśitā bhavet suhastau caraṇau syātāṃ tathā parva ca dṛśyate // NCit_3.140 kukṣipṛṣṭe suśobhite mukhaṃ cāru manoharam śobhitau ca bhujau syātāṃ deho mānānvito bhavet // NCit_3.141 aṅgāni māṃsapūrṇāni śarīraṃ snigdhavarṇakam priyaudāryaguṇā yatra rājahaṃsagatistathā cārudeho mahīpateḥ cakravartī sa ucyate // NCit_3.142 prasiddhaiḥ śilpibhiḥ kāryaṃ mānavāṅgeṣu yatnataḥ śīrṣakaṣṭabhujadvandaṃ jaṅkhopajaṅkhasundaram // NCit_3.143 upayukteṣu sarveṣu parimāṇaṃ tu yatra ca tatra svāṅgulinā kāryaṃ mānaṃ sarvatra karmaṇi // NCit_3.144 ārohāyāmapīnatve pratyaṅgaṃ samatāṃ bhajet vidhinā parimāṇena sammpannaṃ śobhitaṃ bhavet // NCit_3.145 atī jñeyañca paṇḍitaiḥ parimāṇaṃ suyatnataḥ parimāṇapratiṣṭāno-pāyādibhirvihīnā yā pratimā sā parityaktā suradevaiḥ sadā khalu // NCit_3.146 piśācā rākṣasā bhūtā vasanti tvarita tathā śobhitān nāśayanti ca amaṅgalaṃ bhayaṃ bhavet // NCit_3.147 ārohāyāmayoḥ rājan lakṣaṇaṃ kathitaṃ mayā yathecchaṃ vai vibhaktavyaṃ caturbhāgena mukhyataḥ // NCit_3.148 valiḥ sūryo dāśarathiḥ rāmo manusutastathā parimāṇānusāreṇa kāryo bhinno vīcakṣaṇaiḥ // NCit_3.149 bhadrau dvayaṅgulinā nyūno mālavyaścaturaṅguliḥ rucako 'ṣṭāṅgulinyūnaḥ śaśakaśca daśāṅguliḥ // NCit_3.150 apriyo na yathā yāyāt tathā mānaṃ vicārayet kiṃ bhavet parimāṇena śarīraṃ cedasundaram // NCit_3.151 caturṇāṃ ca tathā rājñāṃ parimāṇasya lakṣaṇam brahmaṇā tu pradarśitaṃ vistaraṃ bravīmi te // NCit_3.152 sarvasya lekhane granthe vistāro bhavati dhruvam tena trasyanti cālpajñā aśrutikāraṇān nanu // NCit_3.153 nārīpuruṣayoḥ satsu lakṣaṇeṣu prajāpatiḥ dvādaśeṣu sahasreṣu pañcaśa upadiṣṭavān // NCit_3.154 naralakṣaṇayukteṣu tathānirdiṣṭapañcadhā tubhyaṃ pradarśayāmi ced gacched grantho viśālatām // NCit_3.155 cakravarttinarendrasya lakṣaṇaṃ kathitaṃ mayā vidhivat parimāṇañca anyapradarśanena kim uttamapuruṣādīnāṃ tena mānaṃ dhruvaṃ bhavet // NCit_3.156 ato buddhayā suniścitya bhadro lekhyo vicārayan sa ca bhavet samucchrāye ṣaḍuttaraśatāṅgulam // NCit_3.157 rucakasya samucchrāyaḥ śatasaṃkhyānvito bhavet mālavasya tathocchrāyaś catuḥśatamitāṅgulam // NCit_3.158 śaśakasya samucchrāye saṃkhyāṣṭanavatiḥ sadā aṅgulīnāṃ vidhātavyā citraśāstraviśāradaiḥ // NCit_3.159 ato 'nyomānaniyamo na bhūto na bhaviṣyati uttamādhamamadhyamapradhānānāñca bhūbhṛtām ārohāthāmamānaṃ tu ālocyātra pradarśinam // NCit_3.160 ucchrāyo navarat strīṇā jñeya ekāṅguliḥ kṛśaḥ ekāṅgulistathā rājñā puṣṭirjñeyā mahāmate // NCit_3.161 nābhijaṅkhopajaṅkhānāṃ laṭikaṇṭhopajānunām śīrṣadeśasya vakṣasas tathā caraṇayornṛpa āroho nāpriyo yāyāt tathā mānaṃ vidhīyatām // NCit_3.162 uttamamadhyamādhamamānaṃ tu kramikaṃ matam ārohaśca tathāyāmaḥ teṣāmatra pradarśitaḥ nārīṇāṃ parimāṇaṃ ca sarvaṃ śṛṇu krameṇa hi // NCit_3.163 rājñāṃ yathā pradarśitaṃ mānena ca tathāyutam samyag vicārya śemuṣyā bahusthānapratiṣṭhitam // NCit_3.164 samadvibhāgasampannaṃ niṣkuṭilaṃ sukomalam lekhyaṃ citramaninditaṃ netraprītivivarddhanaṃ // NCit_3.165 iti citralakṣaṇe parimāṇo nāmstṛtīyaḥ parivartaḥ | yāvat brahmaṇaḥ parimāṇalekhayaḥ samāptaḥ |