Nīlakaṇṭhadīkṣita: Kaliviḍambana # Header This file is a plain text transformation of http://gretil.sub.uni-goettingen.de/gretil/corpustei/sa_nIlakaNThadIkSita-kaliviDambana.xml with a rudimentary header. For a more extensive header please refer to the source file. ## Data entry: Somadeva Vasudeva ## Contribution: Somadeva Vasudeva ## Date of this version: 2020-07-31 ## Source: - PIFI 36 , Pondichery 1967; 5 Nīl 1 (Trivandrum ed.); 5 misc 34 NSP ed.; Vani Vilas Press, Srirangaṃ; ed. Sankararama Sastri, Balamanorama Series 35, Madras 1942; ed. Kalyanasundara Sastri, Sastra Sanjeevinee Press Madras 1920; ed. Vaidika Vardhini Press Kumbakonam; L = lithograph Bod. 5.D.8, ed. by Keralavarma, Trivandrum 1886. ## Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen ## Licence: This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim. Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License. ## Structure of references: A reference is assembled consisting of - a pragmatic abbreviation of the title: Kaliviḍambana = NKv, - the number of the in arabic numerals, - the number of the verse in arabic numerals. ## Notes: This file has been created by mass conversion of GRETIL's Sanskrit corpus from nkalivau.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the note element below: Nilakantha Diksita: Kalividambana Based on : PIFI 36 , Pondichery 1967 5 Nīl 1 (Trivandrum ed.); 5 misc 34 NSP ed.; Vani Vilas Press, Srirangaṃ; ed. Sankararama Sastri, Balamanorama Series 35, Madras 1942; ed. Kalyanasundara Sastri, Sastra Sanjeevinee Press Madras 1920; ed. Vaidika Vardhini Press Kumbakonam L = lithograph Bod. 5.D.8, ed. by Keralavarma, Trivandrum 1886 Input by Somadeva Vasudeva ANALYTIC TEXT VERSION (BHELA conventions) ## Revisions: - 2020-07-31: TEI encoding by mass conversion of GRETIL's Sanskrit corpus # Text na bhetavyaṃ na boddhavyaṃ na śrāvyaṃ vādino vacaḥ jhaṭiti prativaktavyaṃ sabhāsu vijigīṣubhiḥ // NKv_1 asaṃbhramo vilajjatvam avajñā prativādini hāso rājñaḥ stavaś ceti pañcaite jayahetavas // NKv_2 uccair udghoṣya jetavyaṃ madhyasthaś ced apaṇḍitas paṇḍito yadi tatraiva pakṣapāto 'dhiropyatām // NKv_3 lobho hetur dhanaṃ sādhyaṃ dṛṣṭāntas tu purohitas ātmotkarṣo nigamanam anumāneṣv ayaṃ vidhis // NKv_4 abhyāsyaṃ lajjamānena tattvaṃ jijñāsunā ciram jigīṣunā hriyaṃ tyaktvā kāryaḥ kolāhalo mahān // NKv_5 pāṭhanair granthanirmāṇaiḥ pratiṣṭhā tāvad āpyate evam ca tathyavyutpattir āyuṣo 'nte bhaven na vā // NKv_6 stotāraḥ ke bhaviṣyanti mūrkhasya jagatītale na stauti cet svayaṃ ca svaṃ kadā tasyāstu nirvṛtis // NKv_7 vācyatāṃ samayo 'tītaḥ spaṣṭam agre bhaviṣyati iti pāṭhayatāṃ granthe kāṭhinyaṃ kutra vartate // NKv_8 agatitvam atiśraddhā jñānābhāsena tṛptatā trayaḥ śiṣyaguṇā hy ete mūrkhācāryasya bhāgyajās // NKv_9 yadi na kvāpi vidyāyāṃ sarvathā kramate matis māntrikās tu bhaviṣyāmo yogino yatayo 'pi vā // NKv_10 avilambena saṃsiddhau māntrikair āpyate yaśas vilambe karmabāhulyaṃ vikhyāpyāvāpyate dhanam // NKv_11 sukhaṃ sukhiṣu duḥkhe 'pi jīvanaṃ duḥkhaśāliṣu anugrahāyate yeṣāṃ te dhanyāḥ khalu māntrikās // NKv_12 yāvad ajñānato maunam ācāro vā vilakṣaṇas tāvan māhātmyarūpeṇa paryavasyati māntrike // NKv_13 cārān vicārya daivajñair vaktavyaṃ bhūbhujāṃ phalam grahacāraparijñānaṃ teṣām āvaśyakaṃ yatas // NKv_14 putra ity eva pitari kanyakety eva mātari garbhapraśneṣu kathayan daivajño vijayī bhavet // NKv_15 āyuspraśne dīrgham āyur vācyaṃ mauhūrtikair janais jīvanto bahumanyante mṛtāḥ prakṣyanti kaṃ punas // NKv_16 sarvaṃ koṭidvayopetaṃ sarvaṃ kāladvayāvadhi sarvaṃ vyāmiśram iva ca vaktavyaṃ daivacintakais // NKv_17 nirdhanānāṃ dhanāvāptiṃ dhaninām adhikaṃ dhanam bruvāṇāḥ sarvathā grāhyā lokair jyautiṣikā janās // NKv_18 śatasya lābhe tāmbūlaṃ sahasrasya tu bhojanam daivajñānām upālambho nityaḥ kāryaviparyaye // NKv_19 api sāgaraparyantā vicetavyā vasuṃdharā deśo hy aratnimātre 'pi nāsti daivajñavarjitas // NKv_20 vārān ke cid grahān ke cit ke cid ṛkṣāṇi jānate tritayaṃ ye vijānanti te vācaspatayaḥ svayam // NKv_21 naimittikāḥ svapnadṛśo devatānām [[amī trayaḥ]] nisargaśatravaḥ sṛṣṭā daivajñānām amī trayas // NKv_22 svasthair asādhyarogaiś ca jantubhir nāsti kiṃ cana kātarā dīrgharogāś ca bhiṣajāṃ bhāgyahetavas // NKv_23 nātidhairyaṃ pradātavyaṃ nātibhītiś ca rogiṇi naiścintyān nādime dānaṃ nairāśyād eva nāntime // NKv_24 bhaiṣajyaṃ tu yathākāmaṃ pathyaṃ tu kaṭhinaṃ vadet ārogyaṃ vaidyamāhātmyād anyathātvam apathyatas // NKv_25 nidānaṃ roganāmāni sātmyāsātmye cikitsitam sarvam apy upadekṣyanti rogiṇaḥ sadane striyas // NKv_26 jṛmbhamāṇeṣu rogeṣu mriyamāṇeṣu jantuṣu rogatattveṣu śanakair vyutpadyante cikitsakās // NKv_27 pravartanārtham ārambhe madhye tv auṣadhahetave bahumānārtham ante ca jihīrṣanti cikitsakās // NKv_28 lipsamāneṣu vaidyeṣu cirād āsādya rogiṇam dāyādāḥ saṃprarohanti daivajñā māntrikā api // NKv_29 rogasyopakrame sāntvaṃ madhye kiṃ cid dhanavyayas śanair anādaras śāntau snāto vaidyaṃ na paśyati // NKv_30 daivajñatvaṃ māntrikatā bhaiṣajyaṃ cāṭukauśalam ekaikam arthalābhāya dvitriyogas tu durlabhas // NKv_31 anṛtaṃ cāṭuvādaś ca dhanayogo mahān ayam satyaṃ vaiduṣyam ity eṣa yogo dāridryakārakas // NKv_32 kātaryaṃ durvinītatvaṃ kārpaṇyam avivekatām sarvaṃ mārjanti kavayaḥ śālīnāṃ muṣṭikiṃkarās // NKv_33 na kāraṇam apekṣante kavayaḥ stotum udyatās kiṃ cid astuvatām teṣāṃ jihvā phuraphurāyate // NKv_34 stutaṃ stuvanti kavayo na svato guṇadarśinas kītaḥ kaś cid alir nāma kiyatī tatra varṇanā // NKv_35 ekaiva kavitā puṃsāṃ grāmāyāśvāya hastine antato 'nnāya vastrāya tāmbūlāya ca kalpate // NKv_36 śabdākhyam aparaṃ brahma saṃdarbheṇa pariṣkṛtam vikrīyate katipayair vṛthānyair viniyujyate // NKv_37 varṇayanti narābhāsān vāṇīṃ labdhvāpi ye janās labdhvāpi kāmadhenuṃ te lāṅgale viniyuñjate // NKv_38 praśaṃsanto narābhāsān pralapanto 'nyathānyathā kathaṃ tarantu kavayaḥ kāmapāramyavādinas // NKv_39 yat sandarbhe yad ullekhe yad vyaṅgye nibhṛtaṃ manas samādher api taj jyāyāḥ śaṃkaro yadi varṇyate // NKv_40 [bandhavaḥ](NKv_p20352) gṛhiṇī bhaginī tasyāḥ śvaśurau śyāla ity api prāṇinām kalinā sṛṣṭāḥ pañca prāṇā ime 'pare // NKv_41 jāmātaro bhāgineyā mātulā dārabāndhavās ajñātā eva gṛhiṇāṃ bhakṣayanty ākhuvad gṛhe // NKv_42 mātulasya balaṃ mātā jāmātur duhitā balam śvaśurasya balaṃ bhāryā svayam evātither balam // NKv_43 jāmātur vakratā tāvad yāvac chyālasya bālatā prabudhyamāne sāralyaṃ prabuddhe 'smin palāyanam // NKv_44 bhāryā jyeṣṭhā śiśuḥ śyālaḥ śvaśrūḥ svātantryavartinī śvaśuras tu pravāsīti jāmātur bhāgyadhoraṇī // NKv_45 bhūṣaṇair vāsanaiḥ pātraiḥ putrāṇām upalālanais sakṛd āgatya gacchantī kanyā nirmārṣṭi mandiram // NKv_46 gṛhiṇī svajanaṃ vakti śuṣkāhāraṃ mitāśanam patipakṣyāṃs tu bahvāśān kṣīrapāṃs taskarān api // NKv_47 bhārye dve putraśālinyau bhaginī pativarjitā aśrāntakalaho nāma yogo 'yaṃ gṛhamedhinām // NKv_48 bhārye dve bahavaḥ putrā dāridryaṃ rogasaṃbhavas jīrṇau ca mātāpitarāv ekaikaṃ narakādhikam // NKv_49 [uttamaṛṇāḥ](NKv_p22699) smṛte sīdanti gātrāṇi dṛṣṭe prajñā vinaśyati aho mahad idaṃ bhūtam uttamarṇābhiśābdhitam // NKv_50 antako 'pi hi jantūnām antakālam apekṣate na kālaniyamaḥ kaś cid uttamārṇasya vidyate // NKv_51 na paśyāmo mukhe daṃṣṭrāṃ na pāśaṃ vā karāñjale uttamārṇam avekṣyaiva tathāpy udvejite manas // NKv_52 [dāridryam](NKv_p23505) śatrau sāntvaṃ pratīkāraḥ sarvarogeṣu bheṣajam mṛtyau mṛtyuñjayadhyānaṃ dāridrye tu na kiṃ cana // NKv_53 śaktiṃ karoti saṃcāre śītoṣṇe marṣayaty api dīpayaty udare vahniṃ dāridryaṃ paramauṣadham // NKv_54 giraṃ skhalantīṃ mīlantīṃ dṛṣṭiṃ pādau visaṃsthulau protsāhayati yācñāyāṃ rājājñeva daridratā // NKv_55 jīryanti rājavidveṣā jīryanty avihitāny api ākiṃcanyabalāḍhyānām antato 'śmāpi jīryati // NKv_56 nāsya corā na piśunā na dāyādā na pārthivās dainyaṃ rājyād api jyāyo yadi tattvaṃ prabudhyate // NKv_57 [dhaninaḥ](NKv_p24892) prakāśayaty ahaṃkāraṃ pravartayati taskarān protsāhayati dāyādāṃl lākṣmīḥ kiṃ cid upasthitā // NKv_58 viḍambayanti ye nityaṃ vidagdhān dhanino janās ta eva tu viḍambyante śriyā kimcidupekṣitās // NKv_59 prāmāṇyabuddhiḥ stotreṣu devatābuddhir ātmani kīṭabuddhir manuṣyeṣu nūtanāyāḥ śriyaḥ phalam // NKv_60 śṛṇvanta eva pṛcchanti paśyanto 'pi na jānate viḍambanāni dhanikāḥ stotrāṇīty eva manvate // NKv_61 āvṛtya śrīmadenāndhān anyonyakṛtasaṃvidas svairaṃ hasanti+pārśvasthā bālonmattapiśācavat // NKv_62 stotavyaiḥ stūyante nityaṃ sevanīyaiś ca sevyate na bibheti na jihreti tathāpi dhaniko janas // NKv_63 kṣaṇamātraṃ grahāveśo yāmamātraṃ surāmadas lakṣmīmadas tu mūrkhāṇām ādeham anuvartate // NKv_64 śrīr māsam ardhamāsaṃ vā ceṣṭitvā vinivartate vikāras tu tadārabdho nityaṃ laśunagandhavat // NKv_65 kaṇṭḥe madaḥ kodravajo hṛdi tāmbūlajo madas lakṣmīmadas tu sarvāṅge putradāramukheṣv api // NKv_66 yatrāsīd asti vā lakṣmīs tatronmadaḥ pravartatām kule 'py avataraty eṣa kuṣṭhāpasmāravat katham // NKv_67 adhyāpayanti śāstrāṇi tṛṇīkurvanti paṇḍitān vismārayanti jātiṃ svāṃ varāṭāḥ pañcaṣā kare // NKv_68 bibhartu bhṛtyān dhaniko dattāṃ vā deyam arthiṣu yāvad yācakasādharmyaṃ tāval loko na mṛṣyati // NKv_69 [piśunāḥ](NKv_p28014) dhanabhāro hi lokasya piśunair eva dhāryate kathaṃ te taṃ laghūkartuṃ yatante 'parathā svatas // NKv_70 śramānurūpaṃ piśune kim upakriyate nṛpais dviguṇaṃ triguṇaṃ caiva kṛtānto lālayiṣyati // NKv_71 gokarṇe bhadrakarṇe ca japo duṣkarmanāśanas rājakarṇe japaḥ sadyaḥ sarvakarmavināśanas // NKv_72 na svārthaṃ kimcid icchanti na preryante ca kena cit parārtheṣu pravartante śaṭhāḥ santaś ca tulyavat // NKv_73 kālāntare hy anarthāya gṛdhro gehopari sthitas khalo gṛhasamīpasthaḥ sadyo 'narthāya dehinām // NKv_74 [lobhinaḥ](NKv_p29347) śuṣkopavāso dharmeṣu bhaiṣajyeṣu ca laṅghanam japayajñaś ca yajñeṣu rocate lobhaśālinām // NKv_75 kiṃ vakṣyatīva dhanikād yāvad udvijate 'dhanas kiṃ prakṣyatīti lubdho 'pi tāvad udvijate tatas // NKv_76 sarvam ātithyaśāstrārthaṃ sākṣāt kurvanti lobhinas bhikṣākabalam ekaikaṃ ye hi paśyanti meruvat // NKv_77 dhanapālaḥ piśāco hi datte svāminy upasthite dhanalubdhaḥ piśācas tu na kasmai cana ditsate // NKv_78 dātāro 'rthibhir arthyante dātṛbhiḥ puno 'rthinas kartṛkarmavyatīhārād aho nimnonnataṃ kiyat // NKv_79 svasminn asati nārthasya rakṣakaḥ saṃbhaved iti niścityaivaṃ svayam api bhuṅkte lubdhaḥ kathaṃ cana // NKv_80 prasthāsyamānaḥ praviśet pratiṣṭheta dine dine vicitrān ullikhed vighnāṃs tiṣṭhāsur atithiś ciram // NKv_81 [dhārmikāḥ](NKv_p31205) pradīyate viduṣy ekaṃ kavau daśa naṭe śatam sahasraṃ dāmbhike loke śrotriye tu na kimcana // NKv_82 ghaṭakaṃ samyagārādhya vairāgyaṃ paramaṃ vahet tāvad arthāḥ prasiddhyanti yāvac cāpalam āvṛtam // NKv_83 ekataḥ sarvaśāstrāṇi tulasīkāṣṭham ekatas vaktavyaṃ kiṃ cid ity uktaṃ vastutas tulasī parā // NKv_84 vismṛtaṃ vāhaṭenedaṃ tulasyāḥ paṭhatā guṇan viśvasaṃmohinī vittadāyinīti guṇadvayam // NKv_85 kaupīnaṃ bhasitālepo darbhā+rudrākṣamālikā maunam ekāsikā ceti mūrkhasaṃjīvanāni ṣaṭ // NKv_86 vāsaḥ puṇyeṣu tīrtheṣu prasiddhaś ca mṛto gurus adhyāpanāvṛttayaś ca kīrtanīyā dhanārthibhis // NKv_87 mantrabhraṃśe saṃpradāyaḥ prayogaś cyutasaṃkṛtau deśadharmas tv anācāre pṛcchatāṃ siddham uttaram // NKv_88 yathā jānanti bahavo yathā vakṣyanti dātari tathā dharmaṃ caret sarvaṃ na vṛthā kiṃ cid ācaret // NKv_89 sadā japapaṭo haste madhye madhye 'kṣimīlanam sarvaṃ brahmeti vādaś ca sadyaspratyayahetavas // NKv_90 āmadhyāhnaṃ nadīvāsaḥ samāje devatārcanam satataṃ śuciveṣaś cety etad dambhasya jīvitam // NKv_91 tāvad dīrghaṃ nityakarma yāvat syād draṣṭṛmelanam tāvatsaṃkṣipyate sarvaṃ yāvad draṣṭā na vidyate // NKv_92 ānandabāṣparomāñcau yasya svecchāvaśaṃvadau kiṃ tasya sādhanair anyaiḥ kiṃkarāḥ sarvapārthivās // NKv_93 [durjanāḥ](NKv_p34342) daṇḍyamānā vikurvanti lālyamānās tatas tarām durjanānām ato nyāyyaṃ dūrād eva visarjanam // NKv_94 adānam īṣaddānaṃ ca kimcitkopāya durdhiyām saṃpūrṇadānaṃ prakṛtir virāmo vairakāraṇam // NKv_95 jyāyān asaṃstavo duṣṭair īrṣyāyai saṃstavaḥ punas apatyasaṃbandhavidhiḥ svānarthāyaiva kevalam // NKv_96 jñāteyaṃ jñānahīnatvaṃ piśunatvaṃ daridratā milanti yadi catvāri tad diśe 'pi namo namas // NKv_97 parachidreṣu hṛdayaṃ paravārtāsu ca śravas paramarmāsu vācaṃ ca khalānām asṛjad vidhis // NKv_98 viṣeṇa pucchalagnena vṛścikaḥ prāṇinām iva kalinā daśamāṃśena sarvaḥ kālo 'pi dāruṇas // NKv_99 yatra bhāryāgiro vedā yatra dharmo 'rthasādhanam yatra svapratibhā mānaṃ tasmai śrīkalaye namas // NKv_100 kāmam astu jagat sarvaṃ kālasyāsya vaśaṃvadam kālakālaṃ prapannānāṃ kālaḥ kiṃ naḥ kariṣyati? // NKv_101 kavinā nīlakaṇṭhena kaler etad viḍambanam racitaṃ viduṣāṃ prītyai rājāsthānānumodanam // NKv_102 iti nīlakaṇṭha-viracitaṃ kaliviḍambanaṃ saṃpūrṇam