Nārāyaṇabhaṭṭa: Nārāyaṇīya # Header This file is a plain text transformation of http://gretil.sub.uni-goettingen.de/gretil/corpustei/sa_nArAyaNabhaTTa-nArAyaNIya.xml with a rudimentary header. For a more extensive header please refer to the source file. ## Data entry: n.n. ## Contribution: n.n. ## Date of this version: 2020-07-31 ## Source: - . ## Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen ## Licence: This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim. Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License. ## Structure of references: A reference is assembled consisting of - a pragmatic abbreviation of the title: Nārāyaṇīya = Nar, - the number of the in arabic numerals, - the number of the verse in arabic numerals. ## Notes: This file has been created by mass conversion of GRETIL's Sanskrit corpus from narayniu.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the note element below: Narayanabhatta: Narayaniya Reference system: Nar_skanda#(1-12).dashaka# (continous!).verse#-line/pada# ## Revisions: - 2020-07-31: TEI encoding by mass conversion of GRETIL's Sanskrit corpus # Text sāndrānandāvabodhātmakamanupamitaṃ kāladeśāvadhibhyāṃ nirmuktaṃ nityamuktaṃ nigamaśatasahasreṇa nirbhāsyamānam / aspaṣṭaṃ dṛṣṭamātre punarurupuruṣārthātmakaṃ brahma tattvaṃ tattāvad bhāti sākṣād gurupavanapure hanta bhāgyaṃ janānām // Nar_1,1.1 evaṃ durlabhyavastunyapi sulabhatayā hastalabdhe yadanyat tanvā vācā dhiyā vā bhajati bata janaḥ kṣudrataiva sphuṭeyam / ete tāvad vayaṃ tu sthirataramanasā viśvapīḍāpahatyai niśśeṣātmānamenaṃ gurupavanapurādhīśamevāśrayāmaḥ // Nar_1,1.2 sattvaṃ yattat purābhyāmaparikalanato mirmalaṃ tena tāvad bhūtairbhūtenidrayaiste vapuriti bahuśaḥ śrūyate vyāsavākyam / tat svacchatvād yadacchāditaparasukhacidjarbhanirbhāsarūpaṃ tasmin dhanyā ramante śrutimatimadhure sugrahe vigrahe te // Nar_1,1.3 niṣkampe nityapūrṇe niravadhi paramānandapīyūṣarūpe nirlīnānekamuktāvalisubhagatame nirmalabrahmasindhau / kallolollāsatulyaṃ khalu vimalataraṃ sattvamāhustadātmā kasmānno niṣkalastvaṃ sakala iti vacastvatkalāsveva bhūman! // Nar_1,1.4 nirvyāpāro'pi niṣkāraṇamaja! bhajase yat kriyāmīkṣaṇākhyāṃ tenaivodeti līnā prakṛtirasatikalpāpi kalpādikāle / tasyāḥ saṃśuddhamaṃśaṃ kamapi tamatirodhāyakaṃ sattvarūpaṃ sa tvaṃ dhṛtvā dadhāsi svamahimavibhavākuṇṭha! vaikuṇṭḥa! rūpam // Nar_1,1.5 tatte pratyagradhārādharalalitakalāyāvalīkelikāraṃ lāvaṇyasyaikasāraṃ sukṛtijanadṛśāṃ pūrṇapuṇyāvatāram / lakṣmīniśśaṅkalīlānilayanamamṛtasyandohamantaḥ siñcat sañcintakānāṃ vapuranukalaye mārutāgāranātha! // Nar_1,1.6 kaṣtā te sṛṣṭiceṣṭā bahutarabhavakhedāvahā jīvabhājāmityevaṃ pūrvamālocitamajita! mayā naivamadyābhijāne / no cejjīvāḥ kathaṃ vā sadhurataramidaṃ tvadvapuścidrasārdraṃ netraiḥ śrotraiśca pītvā paramarasasudhāmbhodhipūre rameran // Nar_1,1.7 namrāṇāṃ sannidhatte satatamapi purastairanabhyārthitānapyarthān kāmānajasraṃ vitarati paramānandasāndrāṃ gatiṃ ca / itthaṃ niśśeṣalabhyo niravadhikaphalaḥ pārijāto hare! tvaṃ kṣudraṃ taṃ śakravāṭīdrumamabhilaṣati vyarthamarthivrajo'yam // Nar_1,1.8 kāruṇyāt kāmamanyaṃ dadati khalu pare svātmadastvaṃ viśeṣā- daiśvaryādīśate'nye jagati parajane svātmano'pīśvarastvam / tvayyuccairāramanti pratipadamadhure cetanāḥ sphītabhāgyāstvaṃ cātmārām evetyatulaguṇagaṇādhāra! śaure! namaste // Nar_1,1.9 eśvaryaṃ śaṅkarādīśvaraviniyamanaṃ viśvatejoharāṇāṃ tejassaṃhāri vīryaṃ vimalamapi yaśo nispṛhaiścopagītam / aṅgāsaṅgā sadā śrīrakhilavidasi na kvāpi te saṅgavārtā tad vātāgāravāsin! murahara! bhagavacchabdamukhyāśrayo'si // Nar_1,1.10 sūryaspardhikirīṭamūrdhvatilakaprodbhāsiphālāntaraṃ kāruṇyākulanetramārdrahasitollāsaṃ sunāsāpuṭam / gaṇḍodyanmakarābhakuṇḍalayugaṃ kaṇṭhojjvalatkaustubhaṃ tvadrūpaṃ vanamālyahīrapaṭalaśrīvatsadīpraṃ bhaje // Nar_1,2.1 keyūrāṅgadakaṅkaṇottamamahāratnāṅgulīyāṅkitaśrīmadbāhucatuṣkasaṅgatagadāśaṅkhāripaṅkeruhām / kāñcit kāñcinakāñcilācchitalasatpītāmbarālambinīmālambe vimalāmbujadyutipadāṃ mūrtiṃ tavārticchidam // Nar_1,2.2 yat trailokyamahīyaso'pi mahitaṃ sammohanaṃ mohanāt kāntaṃ kāntinidhānato'pi madhuraṃ mādhuryadhuryādapi / saundaryottarato'pi sundarataraṃ tvadrūpamāścaryato'pyāścaryaṃ bhuvane na kasya kutukaṃ puṣṇāti viṣṇo! vibho! // Nar_1,2.3 tattādṛṅmadhurātmakaṃ tava vapuḥ samprāpya sampanmayī sā devī paramotsukā cirataraṃ nāste svabhakteṣvapi / tenāsyā bata kaṣṭamacyut! vibho! tvadrūpamānojñakapremasthairyamayādacāpalabalāccāpalyavārtodabhūt // Nar_1,2.4 lakṣmīstāvakarāmaṇīyakahṛtaiveyaṃ pareṣvasthiret yasminnanyadapi pramāṇamadhunā vakṣyāmi lakṣmīpate! / ye tvaddhynaguṇānukīrtanarasāsaktā hi bhaktā janās teṣveṣā vasati sthiraiva dayitaprastāvadattādarā // Nar_1,2.5 evambhūtamanojñatānavasudhāniṣyandasandohanaṃ tvadrūpaṃ paracidrasāyanamayaṃ cetoharaṃ śṛṇvatām / sadyaḥ prerayate matiṃ madayate romāñcayatyṅgakaṃ vyāsiñcatyapi śītabāṣpavisarairānandamūrcchodbhavaiḥ // Nar_1,2.6 evambhūtatayā hi bhaktyabhihito yogaḥ sa yogadvayat karmajñānamayād bhṛśottamataro yogīśvarairgīyate / saundaryaikarasātmake tvayi khalu premaprakarṣātmikā bhaktirniḥśramameva viśvapuruṣairlabhyā ramāvallam! // Nar_1,2.7 niṣkāmaṃ niyatasvadharmacaraṇaṃ yat karmayogābhidhaṃ tad dūretyaphalaṃ yadaupaniṣadajñānopalabhyaṃ punaḥ / tat tvavyaktatayā sudurgamataraṃ cittasya tasmād vibho! tvatpremātmakabhaktireva satataṃ svadīyasī śreyasī // Nar_1,2.8 atyāyāsakarāṇi karmapaṭalānyācarya niryanmalā bodhe bhaktipathe'thavāpyuvitatāmāyānti kiṃ tāvatā / kliṣṭvā tarkapathe paraṃ tava vapurbrahmākhyamanye punaś cittārdratvamṛte vicintya bahubhiḥ sidhyanti janmāntaraiḥ // Nar_1,2.9 tvadbhaktistu kathārasāmṛtajñarīnirmajjanena svayaṃ sidhyanti vimalapraṣodhapadavīmakleśatastanvatī / sadyaḥ siddhikarī jayatyayi vibho! saivāstu me tvatpada- premaprauḍhirasārdratā drutataraṃ vātālayādhīśvara! // Nar_1,2.10 paṭhanto nāmāni pramadabharasindhau nipatitāḥ smaranto rūpaṃ te varada! kaṭhayanto guṇakaṭhāḥ / caranto ye bhaktāstvapi khalu ramante paramamu- nahaṃ dhanyān manye samadhigatasarvābhilaṣitān // Nar_1,3.1 gadakliṣṭaṃ kaṣṭaṃ tava caraṇasevārasabhare- 'pyanāsaktaṃ cittaṃ bhavati bata viṣṇo! kuru dayām / bhavatpādāmbhojasmaraṇarasiko nāmanivahā- nahaṃ gāyaṃgāyaṃ kuhacana vivatsyāmi vijane // Nar_1,3.2 kṛpā te jātā cet kimiva na hi labhyaṃ tanubhṛtāṃ madīyakleśaughapraśamanadaśā nāma kiyatī / na ke ke loke'sminnaniśamayi śokābhirahitā bhavadbhaktā muktāḥ sukhagatimasaktā vidadhate // Nar_1,3.3 muniprauḍhā rūḍhā jagati khalu gūḍhātmagatayo bhavatpādāmbhojasmaraṇavirujo nāradmukhāḥ / carantīś! svairaṃ satataparinirbhātaparacit- sadānandādvaitaprasaraparimagnāḥ kimaparam // Nar_1,3.4 bhavadbhaktiḥ sphītā bhavatu mama saiva praśamaye- daśeṣakleśaughaṃ na khalu hṛdi sandehakaṇikā / na ced vyāsasyoktistava ca vacanaṃ naigamavaco bhavenmithyā rathyāpuruṣavacanaprāyamakhilam // Nar_1,3.5 bhavadbhaktistāvat pramukhamadhurā tvādguṇarasāt mimapyārūḍhā cedakhilaparitāpapraśamanī / pūnaścānte svānte vimalapari bodhodayamilan mahānandādvaitaṃ diśati kimataḥ prārthyamaparam // Nar_1,3.6 vidhūya kleśān me kuru caraṇayugmaṃ dhṛtarasaṃ bhavatkṣetraprāptau karamapi ca te pūjanavidhau / bhavanmūrtyāloke nayanamatha te pādatulasī- parighrāṇe ghrāṇaṃ śravaṇamapi te cārucarite // Nar_1,3.7 prabhūtādhivyādhiprasabhavalite māmakahṛdi tvadīyaṃ tad rūpaṃ paramarasacidrūpamudiyāt / udañcadromāñco galitabahuharṣāśrūnivaho yathā vismaryāsaṃ durupaśamapīḍāparibhavan // Nar_1,3.8 marudgehādhīś! tvayi khalu parāñco'pi sukhino bhavatsnehī so'haṃ subahu paritapye ca kimidam / akīrtiste mā bhūd varada! gadabhāraṃ praśamayan bhavatbhaktottaṃsaṃ jhaṭiti kuru māṃ kaṃsadamana! // Nar_1,3.9 kimuktairbhūyobhistava hi karuṇā yāvadudiyādahaṃ tāvad deva! prahitavividhārtapralapitaḥ / puraḥ klṛpte pāde varada! tava neṣyāmi divasān yathāśakti vyaktaṃ natinutiniṣevā viracayan // Nar_1,3.10 kalyatāṃ mama kuruṣva tāvatīṃ kalyate bhavadupāsanaṃ yayā / spaṣṭamaṣṭavidhayogacaryayā puṣṭayāśu tava tuṣṭimāpnuyām // Nar_2,4.1 bhrahmacaryadṛḍhatādibhiryamairāplvādiniyamaiśca pāvitāḥ / kurmahe dṛḍhamamī sukhāsanaṃ paṅkajādyamapi vā bhavatparāḥ // Nar_2,4.2 tāramantaranucintya santataṃ prāṇavāyumabhiyamya nirmalāḥ / indriyāṇi viṣayādathāpahṛtyāsmahe bhavadupāsanonmukhāḥ // Nar_2,4.3 asphuṭe vapuṣi prayatnato dhārayema dhiṣaṇāṃ muhurmuhuḥ / tena bhaktirasamantarādratāmudvahema bhavadaṅghricintakāḥ // Nar_2,4.4 visphuṭāvayavabhedasundaraṃ tvadvapuḥ suciraśīlanāvaśāt / aśramaṃ manasi cintayāmahe dhyānayoganiratāstvadāśrayāḥ // Nar_2,4.5 dhyāyatāṃ sakalamūrtimīdṛśīmunmiṣanmadhuratāhṛtātmanām / sāndramodarasarūpamāntaraṃ brahma rūpamayi! te'vibhāsate // Nar_2,4.6 tatsamāsvadanarūpiṇīṃ sthitiṃ tvatsamādhimayi viśvanāyaka! / āśritāḥ punarataḥ paricyutāvārabhemahi ca dhāraṇādikam // Nar_2,4.7 itthamabhyasananirbharollasattvatparātmasukhakalpitotsavāḥ / muktabhaktakulamaulitāṃ gatāḥ sañcarema śukanāradādivat // Nar_2,4.8 tvatsamādhivijaye tu yaḥ punarmaṅkṣu mokṣarasikaḥ krameṇa vā /ṇ yogavaśyamanilaṃ ṣaḍāśrayairunnayatyaja! suṣumṇayā śanaiḥ // Nar_2,4.9 liṅgadehamapi santyajannatho līyate tvayi pare nirāgrahaḥ / ūrdhvalokakutukī tu mūrdhataḥ sārdhameva karaṇairnirīyate // Nar_2,4.10 agnivāsaravalarkṣapakṣagairuttarāyaṇajuṣā ca daivataiḥ / prāpito ravipadaṃ bhavatparo modavān dhruvapadāntamīyate // Nar_2,4.11 āsthito'tha maharālaye yadā śeṣavaktradahanoṣmaṇārdyate / īyate bhavadupāśrayastadā vedhasaḥ padamataḥ puraiva vā // Nar_2,4.12 tatra vā tava pade'thavā vasan prākṛtapralaya eti muktatām / svecchayā khalu purāpi mucyate saṃcibhidya jagadaṇḍamojasā // Nar_2,4.13 tasya ca kṣitipayomahoniladyomahatprakṛtisaptakāvṛtī / tattadātmakatayā viśan sukhī yāti te padamanāvṛtaṃ vibho! // Nar_2,4.14 arcirādigatimīdṛśīṃ vrajan vicyutiṃ na bhajate jagatpate! / saccidītmaka! bhavadguṇodayānuccarantamanileśa! pāhi mām // Nar_2,4.15 vyaktāvyaktamidaṃ na kiñcidabhavat prāk prākṛtaprakṣaye māyāyāṃ guṇasāmyaruddhavikṛtau tvayyāgatāyāṃ layam / no mṛtyuśca tadāmṛtaṃ ca samabhūnnāhno na rātreḥ sthiti- statraikastvamaśiṣyathāḥ kila parānandaprakāśātmanā // Nar_2,5.1 kālaḥ karma guṇāśca jīvanivahā viśvaṃ ca kāryaṃ vibho! cillīlāratimeyuṣi tvayi tadā nirlīnatāmāyayuḥ / teṣāṃ naiva vadantyasattvamayi bhoḥ! śaktyātmanā tiṣṭhatām no cet kiṃ gaganaprasunasadṛśāṃ bhūyo bhavet sambhavaḥ // Nar_2,5.2 evañca dviparārdhakālavigatāvīkṣāṃ sisṛkṣātmikāṃ bibhrāṇe tvayi cukṣume tribhuvanībhāvāya māyā svayam / māyātaḥ khalu kālaśaktirakhilādṛṣṭaṃ svabhāvo'pi ca prādurbhūya guṇān vikāsya vidadhustasyāḥ sahāyakriyām // Nar_2,5.3 māyāsannihito'praviṣṭavapuṣā sākṣīti gīto bhavān bhedaistāṃ pratibimbato viviśivān jīvo'pi naivāparaḥ / kālādipratibodhitātha bhavatā sañcoditā ca svayaṃ māyā sā khalu buddhitattvamasṛjad yo'sau mahānucyate // Nar_2,5.4 tatrāsau triguṇātmako'pi ca mahān sattvapradhānaḥ svayaṃ jīve'smin khalu nirvikalpamahamityudbodhaniṣpādakaḥ / cakre' smin savikalpabodhakamahantattvaṃ mahān khalvasu saṃpuṣṭaṃ triguṇaistamotibahulaṃ viṣṇo! bhavatpreraṇāt // Nar_2,5.5 so'haṃ ca triguṇakramāt trividhatāmāsādyavaikāriko bhūyastaijasatāmasāviti bhavannādyena sattvātmanā / devānidriyamānino'kṛta diśāvātārkapāśyaśvino vahnīndrācyutamitrakān vidhuvidhiśrīrudraśārīrakān // Nar_2,5.6 bhūman! mānasabuddhyahaṅkṛtimilaccittākhyavṛttyanvitaṃ taccāntaḥ karaṇaṃ vibho! tava balāt sattvāṃś evāsṛjat / jātastaijasato daśendriyagaṇastattāmasāṃśāt puna- stanmātraṃ nabhaso marutpurapate! śabdo'jani tvadbalāt // Nar_2,5.7 śabdād vyāma tataḥ sasarjitha vibho! sparśaṃ tato mārutaṃ tasmād rūpamato maho'thaca rasaṃ toyaṃ gandhaṃ mahīm / evaṃ mādhava! pūrvapūrvakalanādādyādyadharmānvitaṃ bhūtagrāmamimaṃ tvameva bhagavan! prākāśayastāmasāt // Nar_2,5.8 ete bhūtagaṇāstathendriyagaṇā devāśca jātāḥ pṛthaṅ no śekurbhuvanāṇḍanirmitividhādevairamībhistadā / tvaṃ nānāvidhasūktibhirnutaguṇastattvānyamūnyāviśaṃ- śceṣṭāśaktimudīrya tāni baṭayan hairaṇyamaṇḍaṃ vyadhāḥ // Nar_2,5.9 aṇḍaṃ tat khalu pūrvasṛṣṭasalile'tiṣṭhat sahasraṃ samā nirbindannakṛthāścaturdaśajagadrūpaṃ virāḍāhvayam / sāhasraiḥ karapādamūrdhanīvahairniśśeṣajīvātmako nirbhāto'si marutpurādhipa! sa māṃ trāyasva sarvāmayāt // Nar_2,5.10 evaṃ caturdaśajaganmayatāṃ gatasya pātālamīśa! tava pādatalaṃ vadanti / pādordhvadeśamapi deva! rasātalaṃ ta gulphadvayam khalu mahātalamadbhutātman // Nar_2,6.1 jaṅghe talātalamatho sutalaṃ ca jān kiñcorubhāgayugalaṃ vitalātele dve / kṣoṇītalaṃ jaghanamambaramaṅga! nābhir- vakṣaśca śakranilayastava cakrepāṇe! // Nar_2,6.2 grīvā mahastava mukhaṃ ca janastapastu phālaṃ śirastava samastamayasya satyam / evaṃ jaganmayantayo! jagadāśrītaira- pyanyairnibaddhavapuṣe bhagavan! namaste // Nar_2,6.3 tvadbrahmarandhrapadamīśvara! viśvakanda- cchandāṃsi keśaṣ! dhanāstava keśapāśāḥ / ullāsicilliyugalaṃ druhiṇasya gehaṃ pakṣmāṇi rātridivasau savitā ca netre // Nar_2,6.4 niśśeṣaviśvaracanā ca kaṭākṣamokṣaḥ karṇau diśo'śviyugalaṃ tava nāsike dve / lobhatrape ca bhagavannadharottaroṣṭhau tārāgaṇāśca radanāḥ śamanaśca daṃṣṭrā // Nar_2,6.5 māyā vilāsahasitaṃ śvasitaṃ samīro jihvā jalaṃ vacanamīś! śakuntapaṅktiḥ / siddhādayaḥ svaragaṇā mukharandhramagnir devā bhujāḥ stanayugaṃ tava dharmadevaḥ // Nar_2,6.6 pṛṣṭhaṃ tvadharmaiha deva! manaḥ sudhāṃśu- ravyaktameva hṛdayāmbujamamnujākṣa! / kukṣiḥ samudranivahā vasanaṃ tu sandhye śephaḥ prajāpatirasau vṛṣṇau ca mitraḥ // Nar_2,6.7 śroṇīsthalaṃ mṛgagaṇāḥ padayornakhāste hastyṣṭrasaindhavamukhā gamanaṃ tu kālaḥ / viprādivarṇabhavanaṃ vadanābjabāhu- cārūruyugmacaraṇaṃkaruṇāmbudhe! te // Nar_2,6.8 saṃsāracakramāyi cakradhara! kriyāste vīryaṃ mahāsuragaṇo'sthikulāni śailāḥ / nāḍyaḥ saritsamudayāstaravaśca roma jīyādidaṃ vapuranirvacanīyamīś! // Nar_2,6.9 īdṛg jaganmayavapustava karmabhājāṃ karmāvasānasamaye smaraṇīyamāhuḥ / tasyāntarātmavapuṣe vimalāt mane te vātālayādhipa! namo'stu nirundhi rogān // evaṃ deva! caturdaśātmakajagadrūpeṇa jātaḥ punas tasyodharvaṃ khalu satyalokanikalaye jāto'si dhātā svayam / yaṃ śaṃsanti hiraṇyagarbhamakhilatrailokyajīvātmakaṃ yo'bhūt sphītarajovikāravikasannānāsisṛkṣārasaḥ // Nar_2,6.10 so'yaṃ viśvavisargadattahṛdayaḥ saṃpaśyamānaḥ svayaṃ bodhaṃ khalvanavāpya viśvaviṣayaṃ hi cintākulastasthivān / tāvat tvaṃ jagatāṃ pate! tapa tapetyevaṃ hi vaihāyasīṃ vāṇīmenamaśiśravaḥ śrutisukhāṃ kurvaṃstapaḥpreraṇām // Nar_2,7.2 ko'sau māmavadat pumāniti jalāpūrṇe jaganmaṇḍale dikṣūdvīkṣya kimapyanīkṣitavatā vākyārthamutpaśyatā / divyaṃ varṣasahasramāttatapasā tena tvamārādhitas tasmai darśitavānasi svanilayaṃ vaikuṇṭhamekādbhutam // Nar_2,7.3 māyā yatra kadāpi no vikurute bhāte jagadbhyate bahiḥ śokakrodhavimohasādhvasamukhā bhāvāstu dūraṃ gatāḥ / sāndrānandajharī ca yatra paramajyotiḥ prakāśātmake tat te dhāma vibhāvitaṃ vijayate vaikuṇṭharūpaṃ vibho! // Nar_2,7.4 yasmin nāma caturbhujā harimaṇiśyāmāvadātatviṣo nānābhūṣaṇaratnadīpitadiśo rājadvimānālayāḥ / bhaktiprāptatathāvidhonnatapadā dīvyanti divyo janās tat te dhāma nirastasarvaśamalaṃ vaikuṇṭharūpaṃ jayet // Nar_2,7.5 nānādivyavadhūjanairabhivṛtā vidyullatātulyayā viśvonmādanahṛdyagātralatayā vidyotitāśāntarā / tvatpādāmbujasauramaikakutukāllakṣmīḥ svayaṃ lakṣyate yasmin vismayanīyadivyavibhavā tat te oadaṃ dehi me // Nar_2,7.6 tatraivaṃ pratidarśite nijapade ratnāsanādhyāsitaṃ bhāsvatkoṭilasatkirīṭakaṭakādyākalpadīprākṛti / śrīvatsāṅkitamāttakaustubhaṇicchāyāruṇaṃ kāraṇaṃ viśveṣāṃ tava rūpamaikṣata vidhistat te vibho! bhātu me // Nar_2,7.7 kālāmbhodakalāyakomalarucī cakreṇa cakraṃ diśā- māvṛṇvānamudāramandahasitasyandaprasannānanam / rājatkambugadāripaṅkajadharaśrīmadbhujāmaṇḍalaṃ sraṣṭustuṣṭikaraṃ vapustava vibho! madrogamudvāsayet // Nar_2,7.8 dṛṣṭvā sambhṛtasambhramaḥ kamalabhūstvatpādapāthoruhe harṣāveśavaśaṃvado nipatitaḥ prītyā kṛtārthībhavan / jānāsyeva manīṣitaṃ mama vibho! jñānaṃ tadāpādaya dvaitādvaitabhavatsvarūpaparamityācaṣṭa taṃ tvāṃ bhaje // Nar_2,7.9 ātāmre caraṇe vinamramatha taṃ hastena haste spṛśan bodhaste bhavitā na sargavidhibhirbando'pi sañjāyate / ityābhāṣya giraṃ pratoṣyta nitarāṃ taccittagūḍhaḥ svayaṃ sṛṣṭau taṃ samudairayaḥ sa bhagavannullāsayollāghatām // Nar_2,7.10 evaṃ tāvat prākṛtaprakṣayānte brāhme kalpe hyādime labdhajanmā / brahmā bhūyastvatta evāpya vedān sṛṣṭiṃ cakre pūrvakalpopamānām // Nar_3,8.1 so'yaṃ caturyugasahasramitānyahāni tāvanmitāśca rajanīrbahuśo nināya / nidrātyasau tvayi nilīya samaṃ svasṛṣṭair naimittikapralayamāhurato'sya rātrim // Nar_3,8.2 asmādṛśāṃ punaraharmukhakṛtyatulyāṃ sṛṣṭiṃ karotyanudinaṃ sa bhavatprasādāt / prāg brāhmakalpajanuṣāṃ ca parāyuṣāṃ tu suptaprabodhanasamāsti tadā visṛṣṭiḥ // Nar_3,8.3 pañcāśadabdamadhunā svavayordharūpam ekaṃ parārdhamativṛtya hi vartate'sau / tatrāntyarātrijanitān kathayāmi bhūman! paścād dināvataraṇe ca bhavadvilāsān // Nar_3,8.4 dināvasāne'tha sarojayoniḥ suṣuptikāmastvayi sannililye / jaganti ca tvajjaṭharaṃ samīyustadedamekārṇavamāsa viśvam // Nar_3,8.5 tavaiva veṣe phaṇirāji śeṣe jalaikaśeṣe bhuvane sma śeṣe / ānandasāndrānubhavasvarūpaḥ svayoganidrāparimudritātmā // Nar_3,8.6 kālākhyaśaktiṃ pralayāvasāne prabodhayetyādiśatā kilādau / tvayā prasuptaṃ parisuptaśaktivrajena tatrākhilajīvadhāmnā // Nar_3,8.7 caturyugāṇāṃ ca sahasramevaṃ tvayi prasupte punaradvitīye / kālākhyaśaktiḥ prathamaprabuddhā prāvodhayat tvāṃ kila viśvanātha // Nar_3,8.8 vibudhya ca tvaṃ jalagarbhaśāyin! vilokya lokānakhilān pralīnān / teṣveva sūkṣmātmatayā nijāntaḥ sthiteṣu viśveṣu dadātha dṛṣṭim // Nar_3,8.9 tatastvadīyādayi! nābhirandhrādudañcitaṃ kiñcana divyapadmam / nilīnaniśśeṣapadārthamālāsaṅkṣeparūpaṃ mukulāyamānam // Nar_3,8.10 tadetadambhoruhakuḍmalaṃ te kalebarāt toyapathe prarūḍḥam / bahirnirītaṃ paritaḥ sphuradbhiḥ svadhāmabhirdhvāntamalaṃ nyakṛntat // Nar_3,8.11 saṃphullapatre nitarāṃ vicitre tasmin bhavadvīryadhṛte saroje / sa padmajanmā vidhirāvirāsīt svayaṃprabuddhākhilavedarāśiḥ // Nar_3,8.12 asmin parātman! nanu pādmakalpe tvamitthamutthāpitapadmayoniḥ / anantabhumā mama rogarāśiṃ nirundhi vātālayavās! viṣṇo! // Nar_3,8.13 sthitaḥ sa kamalodbhavastava hi nābhipaṅkeruhe kutaḥ svididamambudhāvuditamityanālokaayan / tadīkṣaṇakutūhalāt pratidiśaṃ vivṛttānanaś caturvadanatāmagād vikasadaṣṭadṛṣṭyambujām // Nar_3,9.1 mahārṇavavighūrṇtaṃ kamalameva tat kevalaṃ vilokya tadupāśrayaṃ tava tanuṃ tu nālokayan / ka eṣa kamalodare mahati nissahāyo hyahaṃ kutaḥ svididamambujaṃ samajanīti cintāmagāt // Nar_3,9.2 amuṣya hi saroruhaḥ kimapi kāraṇaṃ sambhaved itisma kṛtaniścayaḥ sa khalu nālarandhrādhvanā / sayogabalavidyayā samavarūḍhavān prauḍhadhīs tvadīyamatimohanaṃ na tu kalebaraṃ dṛṣṭavān // Nar_3,9.3 tataḥ sakalanālikāvivaramārgago mārgayan praysya śatavatsaraṃ kimapi naiva sandṛṣṭavān / nivṛtya kamalodare sukhaniṣaṇṇa ekāgradhīḥ samādhibalamādadhe bhavadanugrahaikāgrahī // Nar_3,9.4 śatena parivatsarairdṛḍhasamādhibandhollasat prabodhaviśdīkṛtaḥ sa khalu padminīsambhavaḥ / adṛṣṭacaramadbhutaṃ tava hi rūpamantardṛśā vyacaṣṭa parituṣṭadhīrbhujagabhogabhāgāśrayam // Nar_3,9.5 kirīṭamakṛṭollasat kaṭakahārakeyūrayug maṇisphuritamekhalaṃ suparivītapītāmbaram / kalāyakusumaprabhaṃ galatalollasatkaustubhaṃ vapustadayi! bhāvaye kamalajanmane darśitam // Nar_3,9.6 śrutiprakaradarśitapracuravaibhava! śrīpate! hare! jaya jaya prabho! padamupaiṣi diṣṭyā dṛśoḥ / kuruṣva dhiyamāśu me bhuvananirmitau karmaṭhām iti druhiṇavarṇitasvaguṇabaṃhimā pāhi mām // Nar_3,9.7 labhasva bhuvanatrayīracanadakṣatāmakṣatāṃ gṛhāṇa madanugrahaṃ kuru tapaśca bhūyo vidhe! / bhavatvakhilasādhanī mayi ca bhaktiratyutkaṭe- tyudīrya giramādadhā muditacetasaṃ vedhasam // Nar_3,9.8 śataṃ kṛtatapāstataḥ sa khalu divyasaṃvatsarā- navāpya ca tapobalaṃ matibalaṃ ca pūrvādhikam / udīkṣya kila kampitaṃ payasi paṅkajaṃ vāyunā bhavatbalavijṛmbhitaḥ pavanapāthasī pītavān // Nar_3,9.9 tavaiva kṛpayā punaḥ sarasijena tenaiva sa prakalpya bhuvanatrayīṃ pravavṛte prajānirmitau / tathāvidhakṛpābharo gurumarutpurādhīśvara! tvamāśu paripāhi māṃ gurudayokṣitairīkṣitaiḥ // Nar_3,9.10 vaikuṇṭḥa! vardhitabalo'tha bhavatprasādā- dambhojayonirasṛjat kila jīvadehān / sthāsnūni bhūruhamayāni tathā tiraścāṃ jātīrmanuṣyanivahānapi devabhedān // Nar_3,10.1 mithyāgrahāsmimatirāgavikopabhītir ajñānavṛttimiti pañcavidhāṃ sa sṛṣṭvā / uddāmatāmasapadārthavidhānadūnas tene tvadīyacaraṇasmaraṇaṃ viśuddhyai // Nar_3,10.2 tāvat sasarja manasā sanakaṃ sanandaṃ bhūyaṃ sanātanamuniṃ ca sanatkumāram / te sṛṣṭikarmaṇi tu tena niyujyamānās tvatpādabhaktirasikā jagṛhurna vāṇīm // Nar_3,10.3 tāvat prakopamuditaṃ pratirundhato'sya bhrūmadhyato'jani mṛḍo bhavadekadeśaḥ / nāmāni me kuru padāni ca hā viriñcet yadau rurod kila tena sa rudranāmā // Nar_3,10.4 ekādaśāhvayatayā ca vibhinnarūpaṃ rudraṃ vidhāya dayitā vanitāśca dattvā / tāvantyadatta ca padāni bhavatpraṇunnaḥ prāha prajāviracanāya ca sadāraṃ tam // Nar_3,10.5 rudrābhisṛṣtabhayadākṛtirudrasaṅgha- saṃpūryamāṇābhuvanatrayabhītacetāḥ / mā mā prajāḥ sṛja tapaścara maṅgalāyet yācaṣṭa taṃ kamalabhūrbhavadīritātmā // Nar_3,10.6 tasyātha sargarasikasya marīciratris tatrāṅgirāḥ kratuminiḥ pulahaḥ pulastyaḥ / aṅgādajayata bhṛguśca vasiṣṭhadakṣau śrīnāradaśca bhagavān bhavadaṅghridāsaḥ // Nar_3,10.7 dharmādikānabhsṛjannatha kardamaṃ ca vāṇīṃ vidhāya vidhiraṅgajasaṅkulo'bhūt / tvadbodhitaiḥ sanakadakṣamukhaistanūjair udbodhitaśca virarāma tamo vimuñcan // Nar_3,10.8 devān purāṇanivahānapi sarvavidyāḥ kurvan nijānanagaṇāccaturānano'sau / putreṣu teṣu vinidhāya sa sargavṛddhim aprāpnuvaṃstava padāmbujamāśrito'bhūt // Nar_3,10.9 jānannupāyamatha dehamajo vibhajya strīpuṃsabhāvamabhajanmanutadvadhūbhyām / tābhyāṃ ca mānuṣakulāni vivardhayaṃstvaṃ govinda! mārutapurādhipa! rundhi rogān // Nar_3,10.10 krameṇa sarge parivardhamāne kadāpi divyāḥ sanakādayaste / bhavadvilokāya vikuṇṭhalokaṃ prapedire mārutamandireśa! // Nar_3,11.1 manojñanaiḥ śreyasakānanādyairanekavāpamiṇimandiraiśca / anopamaṃ taṃ bhavato niketaṃ munīśvarāḥ prāpuratītakakṣyāḥ // Nar_3,11.2 bhavaddidṛkṣūn bhavanaṃ vivikṣūn dvāḥsthau jayastān vijayo'pyarundhām / teṣāṃ ca citte padamāpa kopaḥ sarvaṃ bhavatpreraṇayaiva bhūman // Nar_3,11.3 vaikuṇṭhalokānucitapraceṣtau kaṣṭau yuvāṃ daityagatiṃ bhajetam / iti praśaptau bhavadāśrayau tau harismṛtirno'stviti nematustān // Nar_3,11.4 tedetadājñāya bhavānavāptaḥ sahaiva lakṣmyā bahirambujākṣa! / khageśvarāṃsārpitacārubāhurānandayaṃstīnabhirāmamūrtyā // Nar_3,11.5 prasādya gīrbhiḥ stuvato munīndrānananyanāthāvatha pārṣadau tau / saṃrambhayogena bhavaistribhirmāmupetamityāttakṛpāṃ nyagādīḥ // Nar_3,11.6 tvadīyabhṛtyau kila kāśyapāt tau surārivīrāvuditau ditau dvau / sandhyāsamutpādanakaṣṭaceṣtau yamau ca lokasya yamāvivāyau // Nar_3,11.7 hiraṇyapūrvaḥ kaśipuḥ kilaikaḥ puro hiraṇyākṣa iti pratītaḥ / ubhau bhavannāthamaśeṣalokaṃ ruṣā nyarundhāṃ nijavāsanāndhau // Nar_3,11.8 tayorhiraṇyākṣamahāsurendro raṇāya dhāvannanavāptavairī / bhavatpriyāṃ kṣmāṃ salile nimajjya cacāra garvād vinadan gadāvān // Nar_3,11.9 tato jaleśāt sadṛśaṃ bhavantaṃ niśamya babhrāma gaveṣayaṃstvām / bhaktaikadṛśyaḥ sa kṛpānidhe! tvaṃ nirundhi rogān marudālayeśa! // Nar_3,11.10 svāyambhuvo manuratho janasargaśīlo dṛṣṭvā mahīmasamaye salile nimaghnām /ṣ sraṣṭāramāpa śaraṇaṃ bhavadaṅghrisevā- tuṣṭāśayaṃ munijanaiḥ saha satyaloke // Nar_3,12.1 kaṣṭaṃ prajāḥ sṛjati mayyavanī nimagnā sthānaṃ sarojabhava! kalpaya tat prajānām / ityevameṣa kathito manuni svayambhū- rambhoruhākṣa! tava pādayugaṃ vyacintīt // Nar_3,12.2 hā hā vibho! jalamahaṃ nyapibaṃ purastād adyāpi majjati mahī kimahaṃ karomi / itthaṃ tvadaṅghriyugalaṃ śaraṇaṃ yato'sya nāsāpuṭāt samabhavaḥ śiśukolarūpī // Nar_3,12.3 aṅguṣṭḥamātravapurutpatitaḥ purastād bhūyo'tha kumbhisadṛśaḥ samajṛmbhathāstvam / abhre tathāvidhamudīkṣya bhavantamuccair vismeratāṃ vidhiragāt saha sūnubhiḥ svaiḥ // Nar_3,12.4 ko'sāvacintyamahimā kiṭirutthito me ghoṇāpuṭāt kimu bhavedajitasya māyā / itthaṃ vicintayati dhātariśailamātraḥ sadyo bhavan kila jagarjitha ghoraghoram // Nar_3,12.5 taṃ te ninādamupakarṇya janastapaḥsthāḥ satyasthitāśca munayo nunuvurbhavantam / tatstotraharṣulamanāḥ pariṇadya bhūyas toyāśayaṃ vipulamūrtiravātarastvam // Nar_3,12.6 ūrdhvaprasāriparidhūmrāvidhūtaromā protkṣiptavāladhiravāṅmukhaghoraghoṇaḥ / tūrṇapradīrṇajaladaḥ parighūrṇadakṣṇā stot n munīcchiśirayannavateritha tvam // Nar_3,12.7 antarjalaṃ tadanu saṅkulanakracakraṃ bhrāmyattimiṅgilakulaṃ kaluṣormimālam / āviśya bhīṣaṇaraveṇa rasātalasthā- nākampayan vasumatīmagaveṣayastvam // Nar_3,12.8 dṛṣṭvātha daityahatakena rasātalānte saṃveśitāṃ jhaṭiti kūṭakiṭirvibho! tvam / āpātukānavigaṇayya surārikheṭān daṃṣṭrāṅkureṇa vasudhāmadadhāḥ salīlam // Nar_3,12.9 abhyuddharannatha dharāṃ daśanāgralagna- mustāṅkurāṅkita ivādhikapīvarātmā / uddhātaghorasalilājjaladherudañcan ktīḍāvarāhavapurīśvara! pāhi rogāt // Nar_3,12.10 hiraṇyākṣaṃ tāvad varada! bhavadanveṣaṇaparaṃ carantaṃ sāṃvarte payasi nijajaṅghāparimite / bhavadbhukto gatvā kapaṭapaṭudhīrnāradamuniḥ śanairūce nandan danujamapi nindaṃstava balam // Nar_3,13.1 sa māyāvī viṣṇurharati bhavadīyaṃ vasumatīṃ prabho! kaṣṭaṃ kaṣṭaṃ kimidamiti tenābhigaditaḥ / nadan kvāsau kvāsāviti sa muninā darśitaptho bhavantaṃ saṃprāpad dharaṇidharamudyantamudakāt // Nar_3,13.2 aho āraṇyo'yaṃ mṛga iti hasantaṃ bahutarair duruktairvidhyantaṃ ditisutamavajñāya bhagavan! / mahīṃ dṛṣṭvā daṃṣṭrāśirasi cakitāṃ svena mahasā payodhāvādhāya prasabhamudayuṅkthā mṛdhavidhau // Nar_3,13.3 gadāpāṇau daitye tvamapi hi gṛhītonnatagado niyuddhena krīḍan ghaṭaghaṭaravodghuṣṭaviyatā / raṇālokaitsukyānmilati surasaṅghe drutamamuṃ nirundhyāḥ sandhyātaḥ prathamamiti dhātrā jagadiṣe // Nar_3,13.4 gadonmarde tasmiṃstava khalu gadāyāṃ ditibhuvo gadāghātād bhūmau jhaṭiti patitāyāmahaha bhoḥ! / mṛdusmerāsyastvaṃ danujakulanirmūlanacaṇaṃ mahācakraṃ smṛtvā karabhuvi dadhāno ruruciṣe // Nar_3,13.5 tataḥ śūlaṃ kālapratimaruṣi daitye visṛjati tvayicchindatyenat karakalitacakrapraharaṇāt / samāruṣṭo muṣṭyā sa khalu vitudaṃstvāṃ samatamod galanmāye māyāstvayi kila jaganmohanakarīḥ // Nar_3,13.6 bhavaccakrajyotiṣkaṇalavanipātena vidhute tato māyācakre vitataghanaroṣāndhamanasam / gariṣṭhābhirmuṣṭiprahṛtibhirabhighnantamasuraṃ karāgreṇa svena śravaṇapadamūle niravadhīḥ // Nar_3,13.7 mahākāyaḥ so'yaṃ tava karasarojapramathito galadrakto vaktrādapatadṛṣibhiḥ ślāghitahatiḥ / tadā tvāmudāmapramadabharavidyotihṛdayā munīndrāḥ sāndrābhiḥ stutibhiranuvannadhvaratanam // Nar_3,13.8 tvaci cchando romasvapi kuśagaṇaścakṣuṣi ghṛtaṃ caturhotāro'ṅghrau srugapi vadane codara iḍā / grahā jihvāyāṃ te parapuruṣa! karṇe ca camasā vibho! somo vīryaṃ varada! galadeśe'pyupasandaḥ // Nar_3,13.9 munīndrairityādistavanamukharairmoditamanā mahīyasyā mūrtyā vimalatarakīrtyā ca vilasan / svadhiṣṇyaṃ saṃprāptaḥ sukharasavihārī madhuripo! nirundhyā rogaṃ me sakalamapi vātālayapate! // Nar_3,13.10 samanusmṛtatāvakāṅghriyugmaḥ sa manuḥ paṅkajasambhavāṅgajanmā / nijamantaramantarāyahīnaṃ caritaṃ te kathayan sukhaṃ nināya // Nar_3,14.1 samaye khalu tatra kardamākhyo druhiṇacchāyabhavastadīyavācā / ghṛtasargaraso nisargaramyaṃ bhagavaṃstvāmayutaṃ samāḥ siṣeve // Nar_3,14.2 garuḍopari kālameghakamraṃ vilasatkelisarojapāṇipadmam / hasitollasitānanaṃ vibho! tvaṃ vapurāviṣkuruṣe sma kardamāya // Nar_3,14.3 stuvate pulakāvṛtāya tasmai manuputrīṃ dayitāṃ navāpi putrīḥ / kapilaṃ ca sutaṃ svameva paścāt svagatiṃ cāpyanugṛhya nirgato'bhūḥ // Nar_3,14.4 sa manuḥ śatarūpayā mahiṣyā guṇavatyā sutayā ca devahūtyā / bhavadīritanāradopadiṣṭaḥ samagāt kardamamāgatipratīkṣam // Nar_3,14.5 manunopahṛtāṃ ca devahūtiṃ taruṇīratnamavāpya kardamo'sau / bhavadarcananirvṛto'pi tasyāṃ dṛḍhaśuśrūṣaṇayā dadhau prasādam // Nar_3,14.6 sapunastvadupāsanaprabhāvād dayitākāmakṛte kṛte vimāne / vanitākulasaṅkule navātmā vyaharad devapatheṣu devahūtyā // Nar_3,14.7 śatavarṣamatha vyatītya so'yaṃ nava kanyāḥ samavāpya dhanyarūpāḥ / vanayānasamudyato'pi kāntāhitakṛt tvajjananotsuko nyavātsīt // Nar_3,14.8 nijabhartṛgirā bhavanniṣevāniratāyāmatha deva! devahūtyām / kapilastvamajāyathā janānāṃ prathayiṣyan paramātmatattvavidyām // Nar_3,14.9 vanameyuṣi kardame prasanne matasarvasvamupādiśañjananyai / kapilātmaka! vāyumadireś! tvaritaṃ tvaṃ paripāhi māṃ gadaughāt // Nar_3,14.10 matiriha guṇasaktā bandhakṛt teṣvasaktā tvamṛtakṛduparundhe bhaktiyogastu saktim / mahadanugamalabhyā bhaktirevātra sādhyā kapilatanuriti tvaṃ devahūtyai nyagādīḥ // Nar_3,15.1 prakṛtimahadahaṅkārāśca mātrāśca bhūtānyapi hṛdapi daśākṣī pūruṣaḥ pañcaviṃśaḥ / iti viditavibhāgo mucyate'sau prakṛtyāṃ kapilatanuriti tvaṃ devahūtyai nyagādīḥ // Nar_3,15.2 prakṛtigataguṇaughairnājyate pūruṣo'yaṃ yadi tu sajati tasyāṃ tadguṇāstaṃ bhajeran / madanubhajanatattvālocanaiḥ sāpyapeyāt kapilatanuriti tvaṃ devahūtyai nyagādīḥ // Nar_3,15.3 vimalamatirupāttairāsanādyairmadaṅgaṃ guruḍasamadhirūḍhaṃ divyabhūṣāyudhāṅkam / rucitulitatamālaṃ śīlayetānuvelaṃ kapilatanuriti tvaṃ devahūtyai nyagādīḥ // Nar_3,15.4 mama guṇaguṇalīlākarṇanaiḥ kīrtinādyair mayi surasaridoghaprakhyacittānuvṛttiḥ / bhavati paramabhaktiḥ sā hi mṛtyorvijetrī kapilatanuriti tvaṃ devahūtyai nyagādīḥ // Nar_3,15.5 ahaha bahulahiṃsāsañcitārthaiḥ kuḍumbaṃ pratidinamanupuṣṇan strījito bālalālī / viśati hi gṛhasakto yātanāṃ mayyabhaktaḥ kapilatanuriti tvaṃ devahūtyai nyagādīḥ // Nar_3,15.6 yuvatijaṭharakhinno jātabodho'pyakāṇḍe prasavagalitabodhaḥ pīḍayollaṅghya bālyam / punarapi bata muhyatyeva tāruṇyakāle kapilatanuriti tvaṃ devahūtyai nyagādīḥ // Nar_3,15.7 pitṛsuragaṇayājī dhārmiko yo gṛhasthaḥ sa ca nipatati kāle dakṣiṇādhvopagāmī / mayi nihitamakāṃ karma tūdakpathārthaṃ kapilatanuriti tvaṃ devahūtyai nyagādīḥ // Nar_3,15.8 iti suviditavedyāṃ deva! he devahūtiṃ kṛtanutimanugṛhya tvaṃ gato yogisaṅghaiḥ / vimalamatirathāsau bhaktiyogena muktā tvamapi janahitīrthaṃ vartase prāgudīcyām // Nar_3,15.9 parama! kimu bahūktyā tvatpadāmbhojabhaktiṃ sakalabhayavinetrīṃ sarvakāmopanetrīm / vadasi khalu dṛḍhaṃ tvaṃ tvad vidhūyāmayān me gurupavanapureś! tvayyupādhatsva bhaktim // Nar_3,15.10 daśo viriñcatanayo'tha manostanūjāṃ labdhvā prasūtimiha ṣoḍaśa cāpa kanyāḥ / dharme trayodaśa dadau piṛṣu svadhāṃ ca svāhāṃ havirbhuji satīṃ giriśe tvadaṃśe // Nar_4,16.1 mūrtirhi dharmagṛhiṇī suṣuve bhavantaṃ nārāyaṇaṃ narasakhaṃ mahitānubhāvam / yajjanmani pramuditāḥ kṛtaturyaghoṣāḥ puṣpotkarān pravavṛṣurnunuvuḥ suraughāḥ // Nar_4,16.2 daityaṃ sahasrakavacaṃ kavacaiḥ parītaṃ sāhasravatsaratapassamarābhilavyaiḥ / paryāyanīrmitatapassamarau bhavantau śiṣṭaikakaṅkaṭamamuṃ nyahatāṃ salalim // Nar_4,16.3 anvācarannupadiśannapi mokṣadharmaṃ tvaṃ bhrātṛmān badarikāśramamadhyavātsīḥ / śakro'tha te śamatapobalanissahātmā divyāṅganāparivṛtaṃ prajighāya māram // Nar_4,16.4 kāmo vasantamalayānilabandhuśālī kāntākaṭākṣaviśikhairvikasadvilāsaiḥ / vidhyanmuhurmuhurakampamudīkṣya ca tvāṃ bhītastvāyātha jagade mṛduhāsabhājā // Nar_4,16.5 bhītyālamaṅgajavasantasurāṅganā! vo manmānasaṃ tviha juṣudhvamiti bruvāṇaḥ / tvaṃ vismayena paritaḥ stuvatāmathaiṣāṃ pradarśayaḥ svaparicārakakātarākṣīḥ // Nar_4,16.6 sammohanāya militā madanādayste tvaddāsikāparimalaiḥ kila mohamāpuḥ / dattāṃ tvayā ca jagṛhustrapayaiva sarva- svarvāsigarvaśamanīṃ punarurvaśīṃ tām // Nar_4,16.7 dṛṣṭvorvaśīṃ tvaṃ kathāṃ ca niśamya śakraḥ paryākulo'jāni bhavanmahimāvamarśāt / evaṃ praśāntaramaṇīyataro'vatāras tvatto'dhiko varada! kṛṣṇatanustvameva // Nar_4,16.8 dakṣastu dhāturatilālanayā rajondho nātyādṛtastvayi ca kaṣṭamaśāntirāsīt / yena vyanrundha sa bhavattanumeva śarvaṃ yajño ca vairapiśune svasutāṃ vyamānīt // Nar_4,16.9 kruddheśamarditamakhaḥ sa tu kṛttaśīrṣo devaprasāditaharādatha labdhajīvaḥ / tvat pūritakratuvaraḥ punarāpa śāntiṃ sa tvaṃ praśāntikara! pāhi marutpureś! // Nar_4,16.10 uttānapādanṛpatermanunandanasya jāyā babhūva surucirnitarāmabhīṣṭā / anyā sunītiriti bhartunarāddatā sā tvāmeva nityamagatiḥ śaraṇaṃ gatābhūt // Nar_4,17.1 aṅke pituḥ suruciputrakamutramaṃ taṃ dṛṣṭvā dhruvaḥ kila sunītisuto'dhirokṣyan / ācikṣipe kila śiśuḥ sutarāṃ surucyā dussantyajā khalu bhavadvimukhairasūyā // Nar_4,17.2 tvanmohite pitari paśyati dāravaśye dūraṃ duruktinihataḥ sa gato nijāmbām / sāpi svakarmagatisantaraṇāya puṃsāṃ tvatpādameva śaraṇaṃ śiśave śaśaṃsa // Nar_4,17.3 ākarṇya so'pi bhavadarcaniścitātmā mānī niretya nagarāt kila pañcavarṣaḥ / sandṛṣṭanāradaniveditamantramārgas tvāmārarādha tapasā madhukānanānte // Nar_4,17.4 tāte viṣaṇṇahṛdaye nagarīṃ gatena śrīnāradena parisāntvitacittavṛttau / bālastvadarpitamanāḥ kramavardhitena ninye kaṭhoratapasā kila pañca māsān // Nar_4,17.5 tāvat tapobalanirucchvasite digante devārthitastvamudayatkaruṇārdracetāḥ / tvadrūpacidrasanilīnamateḥ purastā- dāvirbabhūvitha vibho! garuḍādhirūḍhaḥ // Nar_4,17.6 tvaddarśanapramadabhārataraṅgitaṃ taṃ dṛgbhyāṃ nimagnamiva rūparasāyane te / tuṣṭūṣamāṇamavagamya kapoladeśe saṃspṛṣṭavānasi dareṇa tathādareṇa // Nar_4,17.7 tāvad vibodhavimalaṃ praṇuvantameṇa- mābhāṣathāstvamavagamya tadīyabhāvam / rājyaṃ ciraṃ samanubhūya bhajasva bhūyaḥ sarvottaraṃ dhruva! padaṃ vinivṛttihīnam // Nar_4,17.8 ityūcuṣi tvayi gate nṛpanandano'sā- vānanditākhilajano nagarīmupetaḥ / reme ciraṃ bhavadanugrahapūrṇakāmas tāte gate ca vanamādṛtarājyabhāraḥ // Nar_4,17.9 yakṣeṇa deva! nihate punaruttame'smin yakṣaiḥ sa yuddhanirato virato manūkyā / śāntyā prasannahṛdayād dhanadādupetāt tvadbhaktimeva sudṛḍhāmavṛṇonmahātmā // Nar_4,17.10 ante bhavatpuruṣanītavimānayāto mātrā samaṃ dhruvapade mudito'yamāste / evaṃ svabhṛtyajanapālanaloladhīstvaṃ vātālayādhipa! nirundhi mamāmayaughān // Nar_4,17.11 jātasya dhruvakula eva tuṅgakīrte- raṅgasya vyajani sutaḥ sa venanāmā / yaddoṣavyathitamatiḥ sa rājavarya- stvatpāde vihitamanā vanaṃ gato'bhūt // Nar_4,18.1 pāpo'pi kṣititalapālanāya venaḥ paurādyairupanihitaḥ kaṭhiravīryaḥ / sarvebhyo nijabalameva sampraśaṃsan bhūcakre tava yajanānyayaṃ nyarautsīt // Nar_4,18.2 samprāpte hitakathanāya tāpasaudhe matto'nyo bhavanapatirna kaścaneti / tvannindāvacanaparo munīśvaraistaiḥ śāpāgnau śalabhadaśāmanāyi venaḥ // Nar_4,18.3 tannāśāt khalajanabhīrukairmunīndrai- stanmātrā ciraparirakṣite tadaṅge / tyaktāghe parimathitādathorudaṇḍād dordaṇḍe parimathite tvamāvirāsīḥ // Nar_4,18.4 vikhyātaḥ pṛthuriti tāpasopadiṣṭaiḥ sūtādyaiḥ pariṇutabhāvibhūrivīryaḥ / venārtyā kabalitasampadaṃ dharitrī- mākrāntāṃ nijadhanuṣā samāmakārṣī // Nar_4,18.5 bhūyastāṃ nijakulamukhyavatsayuktair devādyaiḥ samucitacārubhājanesu / annādīnyabhilaṣitāni yāni tāni svacchandaṃ surabhitanūmadūduhastvam // Nar_4,18.6 ātmānaṃ yahati sakhaistvayi tridhāma- nnārabdhe śatatamavājimedhayāge / spardhāluḥ śatamakha etya nīcaveṣo hṛtvāśvaṃ tava tanayāt parājito'bhūt // Nar_4,18.7 devendraṃ muhuriti vājinaṃ harantaṃ vahnau taṃ munavaramaṇḍale juhūṣau / rundhāne kamalabhave kratoḥ samāptau sākṣāt tvaṃ madhuripumaikṣathāḥ svayaṃ svam // Nar_4,18.8 taddataṃ varamupalabhya bhaktimekāṃ gaṅgānte vihitapadaḥ kadāpi deva! / satrasthaṃ muninivahaṃ hitāni śaṃsa- nnaikṣiṣṭhāḥ sanakamukhān munīn purastāt // Nar_4,18.9 vijñānaṃ sanakamukhoditaṃ dadhānaḥ svātmānaṃ svayamagamo vanāntasevī / tattādṛkpṛthuvapurīśa! satvaraṃ me rogaughaṃ praśamaya vātagehavāsin! // Nar_4,18.10 pṛthostu naptā pṛthudharmakarmaṭhaḥ prācīnabarhiryuvatau śatadrutau / pracetaso nāma sucetasaḥ sutānajījanat tvatkaruṇāṅkurāniva // Nar_4,19.1 pituḥ sisṛkṣāniratasya śāsanād bhavattapasyāniratā daśāpi te / payonidhiṃ paścimametya tattaṭe sarovaraṃ sandadṛśurmanoharam // Nar_4,19.2 tadā bhavattīrthamidaṃ samāgato bhavo bhavatsevakadarśanādṛtaḥ / prakāśamāsādya puraḥ pracetasāmupādiśad bhaktatamastava stavam // Nar_4,19.3 stavaṃ japantastamamī jalāntare bhavantamāseviṣatāyutaṃ samāḥ / bhavatsukhāsvādarasādamīṣviyān babhūva kalo dhruvavanna śīghratā // Nar_4,19.4 tapobhireṣāmatimātravardhibhiḥ sa yajñahiṃsānirato'pi pāvitaḥ / pitāpi teṣām gṛhayātanāradapradarśitātmā bhavadātmatāṃ yayau // Nar_4,19.5 kṛpābalenaiva tatḥ pracetasāṃ prakāśamāgāḥ patagendravāhanaḥ / virājicakrādivarāyudhāṃśubhirbhujābhiraṣṭābhirudañcitadyutiḥ // Nar_4,19.6 pracetasāṃ tāvadayācatāmapi tvameva kāruṇyabharād vārānadāḥ / bhavadvicintāpi śivāyadehināṃ bhavatvasau rudranutiśca kāmadā // Nar_4,19.7 avāpya kāntāṃ tanayāṃ mahīruhāṃ tayā ramadhvaṃ daśalakṣavatsarīm / suto'stu dakṣo nanu tatkṣaṇācca māṃ prayāsyatheti nyagado mudaiva tān // Nar_4,19.8 tataśca te bhūtalarodhinastarūn krūdhā dahanto druhiṇena vāritāḥ / drumaiśca dattāṃ tanayāmavāpya tāṃ tvaduktakālaṃ sukhino'bhiremire // Nar_4,19.9 avāpya dakṣaṃ ca sutaṃ kṛtādhvarāḥ pracetaso nāradalabdhayā dhiyā / avāpurānandapadaṃ tathāvidhustvamīśa! vātālayanātha! pāhi mām // Nar_4,19.10 priyavratasya priyaputrabhūtādāgnīdhrarājādudito hi nābhiḥ / tvāṃ dṛṣṭavāniṣṭadamiṣṭamadhye tavaiva tuṣṭyai kṛtayajñakarmā // Nar_5,20.1 abhiṣṭutastatra munīśvaraistvaṃ rājñā svatulyaṃ sutamarthyamānaḥ / svayaṃ janiṣye'hamiti bruvāṇastirodadhā barhiṣi viśvamūrte! // Nar_5,20.2 nābhipriyāyāmatha merudevyāṃ tvamaṃśato'bhūrṛṣabhābhidhānaḥ / alokasāmānyaguṇaprabhāvaprabhāvitāśeṣajanapramodaḥ // Nar_5,20.3 tvayi trilokībhṛti rājybhāraṃ nidhāya nābhiḥ saha merudevyā / tapovanaṃ prāpya bhavanniṣevī gataḥ kilānandapadaṃ padaṃ te // Nar_5,20.4 indrastvadutkarṣakṛtādamarṣād vavarṣa nāsminnajanābhavarṣe / yadā tadā tvaṃ nijayogaśaktyā svavarṣamenad vyadadhāḥ suvarṣam // Nar_5,20.5 jitendradattāṃ kamanīṃ jayantīmathodvahannātmaratāśayo'pi / ajījanat tatra śataṃ tanūjān yeṣāṃ kṣitīṣo bharato'grajanmā // Nar_5,20.6 navābhavan yogivarā navānye tvapālayan bhāratavarṣakhaṇḍān / saikā tvaśītistava śeṣaputrāstapobalād bhūsurabhūyamīyuḥ // Nar_5,20.7 uktvā sutebhyo'tha munīndramadhye viraktibhaktyanvitamuktimārgam / svayaṃ gataḥ pāramahaṃsyavṛttimadhā jaḍonmattapiśācacaryām // Nar_5,20.8 parātmabhūto'pi paropadeśaṃ kurvan bhavan sarvanirasyamānaḥ / vikārahīno vicacāra kṛtsnāṃ mahīmahīnātmarasābhilīnaḥ // Nar_5,20.9 śayuvrataṃ gomṛgakākacaryāṃ ciraṃ carannāpya paraṃ svarūpam / davāhṛtāṅgaḥ kuṭakācale tvaṃ tāpān mamāpākuru vātanātha! // Nar_5,20.10 madhyodbhavao bhuva ilāvṛtanāmri varṣe gaurīpradhānavanitājanamātrabhāji / śarveṇa mantranutibhiḥ sumupāsyamānaṃ saṅkarṣaṇātmakamadhīśvara! samśraye tvām // Nar_5,21.1 bhadrāśvanāmaka ilāvṛtapūrvavarṣe bhadraśravobhirṛṣibhiḥ pariṇūyamānam / kalpāntagūḍhanigamoddharaṇapravīṇaṃ dhyāyāmi deva! hayaśīrṣatanuṃ bhavantam // Nar_5,21.2 dhyāyāmi dakṣiṇagate harivarṣavarṣe prāhlādamukhyapuruṣaiḥ pariṣevyamāṇam / uttuṅgaśāntadhavalākṛtimekaśuddha- jñānapradaṃ narahariṃ bhagavan! bhavantam // Nar_5,21.3 varṣe pratīci lalitātmani ketumāle līlāviśeṣalalitasmitaśobhanāṅgam / lakṣmyā prajāpatisutaiśca niṣevyamāṇaṃ tasyāḥ priyāya dhṛtakāmatanuṃ bhaje tvām // Nar_5,21.4 ramye'pyudīci khalu ramyakanāmri varṣe tadvarṣanāthamanuvarysaparyamāṇam / bhaktaikavatsalamamatsarahṛtsu bhāntaṃ matsyākṛtiṃ bhuvananātha! bhaje bhavantam // Nar_5,21.5 varṣaṃ hiraṇmayasamāhvayamauttarāha- māsīnamadridhṛtikarmaṭhakāmaṭhāṅgam / saṃsevate pitṛgaṇapravaro'ryamāyaṃ taṃ tvāṃ bhajāmi bhagavan! paracinmayātman! // Nar_5,21.6 kiñcottareṣu kuruṣu priyayā dharaṇyā saṃsevito mahitamantranutiprabhedaiḥ / daṃṣṭrāgraghṛṣṭaghanapṛṣṭhagariṣṭhavarṣmā tvaṃ pāhi vijñanutayajñavarāhamūrte! // Nar_5,21.7 yāmyāṃ diśaṃ bhajati kimpuruṣākhyavarṣe saṃsevito hanumatā dṛḍhabhaktibhājā / sītābhirāmaparamādbhutarūpaśālī rāmātmakaḥ parilasan paripāhi viṣṇo! // Nar_5,21.8 śrīnāradena saha bhāratakhaṇḍamukhyais tvaṃ sāṅkhyayoganutibhiḥ samupāsyamānaḥ / ākalpakālamiha sādhujanābhiraksī nārāyaṇo narasakhaḥ paripāhi bhūman! // Nar_5,21.9 plākṣe'rkarūpamayi śālmala indurūpaṃ dvīye bhajanti kuśanāmani vahnirūpam / krauñce'mburūpamatha vāyumayaṃ ca śāke tvāṃ brahmarūpamayi puṣkaranāmri lokāḥ // Nar_5,21.10 sarvairdhruvīdibhiruḍuprakarairgrahaiśca pucchādikeṣvavayaveṣvabhikalpyamānaiḥ / tvaṃ śiṃśumāravapuṣā mahatāmupāsyaḥ sandhyāsu rundhi narakaṃ mama sindhuśāyain! // Nar_5,21.11 pātālamūlabhuvi śeṣatanuṃ bhavantaṃ lolaikakuṇḍalavirājisahasraśīrṣam / nīlāmbaraṃ dhṛtahalaṃ bhujagāṅganābhir- juṣṭaṃ bhaje hara gadān gurugehanātha! // Nar_5,21.12 ajāmilo nāma mahīsuraḥ purā caran vibho! dharmapathān gṛhāśramī / gurorgirā kānanametya dṛṣṭavān sughṛṣṭaśīlāṃ kulaṭāṃ madākulām // Nar_6,22.1 svataḥ praśānto'pi tadāhṛtāśayaḥ svadharmamutsṛja tayā samāraman / adharmakārī daśamī bhavan punardadhau bhavannāmayute sute ratim // Nar_6,22.2 sa mṛtyukāle yamarājakiṅgarān bhayaṅkarāmstrīnabhilakṣayan bhiyā / purā manāk tvatsmṛtivāsanābalājjuhāva nārāyaṇanāmakaṃ sutam // Nar_6,22.3 durāśayasyāpi tadātvanirgatatvadīyanāmākṣaramātravaibhavāt / puro'bhipeturbhavadīyapārṣadāścaturbhujāḥ pītapaṭā manoharāḥ // Nar_6,22.4 amuṃ ca sampāśya vikarṣato bhaṭān vimuñcatetyārurudhurbalādamī / nivāritāste ca bhavajjanaistadā tadīyapāpaṃ nikhilaṃ nyavedayan // Nar_6,22.5 bhavantu pāpāni kathaṃ tu niṣkṛte kṛte'pi bho daṇḍanamasti paṇḍitāḥ! / na niṣkṛtiḥ kiīṃ viditā bhavādṛśāmiti prabho! tvatpuruṣā babhāṣire // Nar_6,22.6 śrutismṛtibhyāṃ vihitā vratādayaḥ punanti pāpaṃ na lunanti vāsanām / anantasevā tu nikṛntati dvayīmiti prabho! tvatpuruṣā babhāṣire // Nar_6,22.7 anena bho! janmasahasrakoṭibhiḥ kṛteṣu pāpeṣvapi niṣkṛtiḥ kṛtā / tadagrahīnnāma bhayākulo hareriti prabho! tvatpuruṣā babhāṣire // Nar_6,22.8 nṛṇāmabuddhyāpi mukundakīrtanaṃ dahatyaghaughān mahimāsya tādṛśaḥ / yathāgniredhāṃsi yathauṣedhaṃ gadāniti prabho! tvatpuruṣā babhāṣire // Nar_6,22.9 itīritairyāmyabhaṭairapāsṛte bhavadbhaṭānāṃ ca gaṇe tirohite / bhavatsmṛtiṃ kañcana kālamācaran bhavatpadaṃ prāpi bhavadbhaṭairasau // Nar_6,22.10 svakiṅgarāvedanaśaṅkito yamastvadaṅghribhakteṣu na gamyatāmiti / svakīyabhṛtyānaśiśikṣaduccakaiḥ sa deva! vātālaynātha! pāhi mām // Nar_6,22.11 pracetastu bhagavannaparo'pi dakṣas- tvatsevanaṃ vyadhita sargavivṛddhikāmaḥ / āvirbabhūvitha tadā lasadaṣṭabāhus- tasmai varaṃ daditha tāṃ ca vadhūmasiknīm // Nar_6,23.1 tasyātmajāstvayutamīśa! punaḥ sahasraṃ śrīnāradasya vacasā tava mārgamāpuḥ / naikatravāsamṛṣaye mumuce sa śāpaṃ bhaktottamastvṛṣiranugnahameva mene // Nar_6,23.2 ṣaṣṭyā tato duhitṛbhiḥ sṛjataḥ kulaughān dauhitrasūnuratha tasya sa viśvarūpaḥ / tvatstotravarmitamajāpayadindramājau deva! tvadīyamahimā khalu sarvajaitraḥ // Nar_6,23.3 prāk śūrasenaviṣaye kila citraketuḥ putrāgrahī nṛpatiraṅgirasaḥ prabhāvāt / labdhvaikaputramatha tatra hate sapatnī- saṅghairamuhyadavaśastava māyayāsau // Nar_6,23.4 taṃ nāradastu samamaṅgirasā dayāluḥ samprāpya tāvadupadarśya sutasya jīvam / kasyāsmi putra iti tasya girā vimohaṃ tyakatvā tvadarcanavidhau nṛpatiṃ nyayuṅkta // Nar_6,23.5 stotraṃ ca mantramapi nāradato'tha labdhvā toṣāya śeṣavapuṣo nanu te tapasyan / vidyādharādhipatitāṃ sa hi saptarātre labdhvātyukuṇṭḥamatiranvabhajad bhavantam // Nar_6,23.6 tasmai mṛṇāladhavalena sahasraśīrṣṇā rūpeṇa baddhanutisiddhagaṇāvṛteṇa / prādurbhavannacirato nutibhiḥ prasanno dattvātmatattvamanugṛhya tirodadhātha // Nar_6,23.7 tvadbhaktamauliratha so'pi ca lakṣalakṣaṃ varṣāṇi harṣulamanā bhuvaneṣu kāmam / sanṅgāpayan guṇagaṇaṃ tava sundarībhiḥ saṅgatirekarahito lalitaṃ cacāra // Nar_6,23.8 atyantasaṅgavilayāya bhavatpraṇunno nūnaṃ sa rūpyagirimāpya mahatsamāje / niśśaṅkamaṅkakṛtavallabhamaṅgajāriṃ taṃ śaṅkaraṃ parihasannumayābhiśepe // Nar_6,23.9 nissambhramastvayamayācitaśāpamokṣo vṛtrāsuratvamupagamya surendrayodhī / bhaktyātmatattvakathanaiḥ samare vicitraṃ śatrorapi bhramamapāsya gataḥ padaṃ te // Nar_6,23.10 tvatsevanena ditirindravadhodyatāpi tān prtyutendrasuhṛdo maruto'bhilebhe / duṣṭāśaye'pi śubhadaiva bhavanniṣevā tattādṛśastvamava māṃ pavanālayeśa! // Nar_6,23.11 hiraṇyākṣe potripravaravapuṣā deva! bhavatā hate śolakrodhaglapitaghṛtiretasya sahajaḥ / hiraṇyaprārambhaḥ kaśipuramarārātisadasi pratijñāmātene tava kila vadhārthaṃ muraripo! // Nar_7,24.1 vidhātāraṃ ghoraṃ sa khalu tapasitvā nacirataḥ puraḥ sākṣātkurvan suranaramṛgādyairanidhanam / varaṃ labdhvā dṛpto jagadiha bhavannāyakamidaṃ parikṣundannindrādaharata divaṃ tvāmagaṇayan // Nar_7,24.2 nihantuṃ tvāṃ bhūyastava padamavāptasya ca ripor- bahirdṛṣṭerantardadhitha hṛdaye sūkṣmavapuṣā / nadannuccaistatrāpyakhilabhuvanānte ca mṛgayan bhiyā yātaṃ matvā sa khalu jitakāśī nivavṛte // Nar_7,24.3 tato'sya prahlādaḥ samajani suto garbhavasatau munervīṇāpāṇeradhigatabhabadbhaktimahimā / sa vai jātyā daityaḥ śiśurapi sametya tvayi ratiṃ gatastvadbhaktānāṃ varada! paramodāharaṇatām // Nar_7,24.4 surārīṇāṃ hāsyaṃ tava caraṇadāsyaṃ nijasute sa dṛṣṭvā diṣṭātmā gurubhiraśiśikṣacciramamum / guruproktaṃ cāsāvidamidamabhadrāya dṛḍhami- tyapākurvan sarvaṃ tava caraṇabhaktyaiva vavṛdhe // Nar_7,24.5 adhīteṣu śreṣṭhaṃ kimiti paripṛṣṭe'tha tanaye bhavadbhaktiṃ varyāmabhigadati paryākuladhṛtiḥ / gurubhyo roṣitvā sahajamatirasyotyabhividan vadhipāyānasmin vyatatut bhavatpādaśaraṇe // Nar_7,24.6 sa śūlairāviddhaḥ subahu mathito diggajagaṇair- mahāsarpairdaṣṭo'pyanaśanagarāhāravidhutaḥ / girindrāvakṣipto'pyahaha paramātmannayi vibho! tvayi nyastātmatvāt kimapi na nipīḍāmabhajata // Nar_7,24.7 tataḥ śaṅkāviṣṭaḥ sa punaratiduṣṭo'sya janako gurūktyā tadgeha kila varuṇapāśaistamaruṇat / guroścāsānnidhye sa punaranugān daityatanayān bhavadbhaktestattvaṃ paramapi vijñānamaśiṣat // Nar_7,24.8 pitā śṛṇvan bālaprakaramakhilaṃ tvatstutiparaṃ ruṣāndhaḥ prāhainaṃ kulahataka! kaste balamiti / balaṃ me vaikuṇṭhastava ca jagatāṃ cāpi sa balaṃ sa eva trailokyaṃ sakalamiti dhīro'yamagadīt // Nar_7,24.9 are! kvāsau kvāsau sakalajagadātmā haririti prabhinte sma stambhaṃ calitakaravālo ditisutaḥ / ataḥ paścād viṣṇo! na hi vaditumīśo'smi sahasā kṛpātman! viśvātman! pavanapuravāsin! mṛḍaya mām // Nar_7,24.10 stambhe ghaṭṭayato hiraṇyakaśipoḥ karṇau samācūrṇaya- nnādhūrṇajjagadaṇdakuṇḍakuharo ghorastavābhūd ravaḥ / śrutvā yaṃ kila daityarājahṛdaye pūrvaṃ kadāpyaśrutaṃ kampaḥ kaścana sampapāt calito'pyambhojabhūrviṣṭapāt // Nar_7,25.1 daitye dikṣu visṛṣṭacakṣuṣi mahāsaṃrāmbhiṇī stambhataḥ sambhūtaṃ na mṛgātmakaṃ na manujākāraṃ vapuste vibho! / kiṃ kiṃ bhīṣaṇametadadbhutamiti vyudbhrāntacitte'sure visphurjaddhavalograromavikasadvarṣmā samājṛmbhathāḥ // Nar_7,25.2 taptasvarṇasavarṇaghūrṇadatirūkṣākṣaṃ saṭākesara- protkampapranikumbitāmbaramaho jīyāt tavedaṃ vapuḥ / vyāttavyāptamahādarīsakhamukhaṃ khaḍgogravalganmahā- jihvānirgamadṛśyamānasumahādaṃṣṭrāyugoḍḍāmaram // Nar_7,25.3 utsarpadvalibhaṅgabhīṣuṇahanuṃ hvasvasthavīyastara- grīvaṃ pīvaradośśatodgatanakhakrūrāṃśudūrolbaṇam / vyomollaṅghighanāghanopamaghanapradhvānanirdhāvita- spardhāluprakaraṃ namāmi bhavatastannārasiṃhaṃ vapuḥ // Nar_7,25.4 nūnaḥ vuṣṇurayaṃ nihanmyamumiti bhrāmyadgadābhīṣaṇaṃ daityendraṃ samupādravantamadhṛthā dorbhyāṃ pṛthubhyāmammum / vīro nirgalito'tha khaḍgaphalake gṛhṇan vicitraśramān vyāvṛṇvan punarāpapāta bhuvanagrāsodyataṃ tvāmaho // Nar_7,25.5 bhrāmyantaṃ ditihādhamaṃ punarapi prodgṛhya dorbhyāṃ javād dvāre'thoruyuge nipātya nakharān vyutnkhāya vakṣobhuvi / nirbhindannadhigarbhanirbharagaladraktāmbu baddhotsavaṃ pāyaṃ pāyamudairayo bahujagatsaṃhārisiṃhāravān // Nar_7,25.6 tyaktvā taṃ hatamāśu raktalaharīsiktonnamadvarṣmaṇi pratyutpatya samastadaityapaṭalīṃ cākhādyamāne tvayi / bhrāmyadbhūmi vikampitāmbudhikulaṃ vyālolaśailotkaraṃ protsarpatkhacaraṃ carācaramaho duḥsthāmavasthāṃ dadhau // Nar_7,25.7 tāvanmāṃsavapākarālavapuṣaṃ ghorāntramālādharaṃ tvāṃ madhyesabhamiddharoṣamuṣitaṃ durvāragurvāravam / abhyetuṃ na śaśaka ko'pi bhuvane dūre sthitā bhīravaḥ sarve śarvaviriñcavāsavamukhāḥ pratyekamastoṣata // Nar_7,25.8 bhūyo'pyakṣataroṣadhāmni bhavati brahmājñayā bālake prahlāde padayornamatyapabhaye kāruṇyabhārākulaḥ / śāntastvaṃ karamasya mūrdhni samadhāḥ stotrairathodnāyata- stasyākāmadhiyo'pi tenitha varaṃ lokāya cānugraham // Nar_7,25.9 evaṃ nāṭitaraudraceṣṭita! vibho! śrītāpanīyābhidha- śrutyantasphuṭagītasarvamahimannatyantaśuddhākṛte! / tattādṛṅnikhilottaraṃ punaraho kastvāṃ paro laṅghayet prahlādapriya! he marutpurapate! sarvāmayāt pāhi mām // Nar_7,25.10 indradyūmnaḥ pāṇḍyakhaṇḍādhirājastvadbhaktātmī candanādrau kadīcit / tvatsevāyāṃ magnadhīrāluloke naivāgastyaṃ prāptamātithyakāmam // Nar_8,26.1 kumbhodbhūtaḥ saṃbhṛtakrodhabhāraḥ stabdhātmā tvaṃ hastibhūyaṃ bhajeti / śaptvāthainaṃ pratyagāt so'pi lebhe hastīndratvaṃ tvatsmṛtivyaktidhanyam // Nar_8,26.2 dugdhāmbhodhermadhyabhāji trikūṭe kroḍañchaile yūthapo'yaṃ vaśābhiḥ / sarvān jantūnatyavartiṣṭa śaktyā tvadbhaktānāṃ kutra notkarṣalābhaḥ // Nar_8,26.3 stena sthemnā divyadehatvaśaktyā so'yaṃ khedānaprajānan kadācit / śailaprānte gharmatāntaḥ sarasyāṃ yūthaiḥ sārdhaṃ tvatpraṇunno'bhireme // Nar_8,26.4 hūhūstāvad devalasyāpi śāpad grāhībhūtastajjale vartamānaḥ / jagrāhainaṃ hastinaṃ pādadeśe śāntyarthaṃ hi śrāntido'si svakānām // Nar_8,26.5 tvatsevāyā vaibhavād durnirodhaṃ yudhyantaṃ taṃ vatsarāṇāṃ sahasram / prāpte kāle tvatpadaikāgryasiddhyai nakrākrāntaṃ hastivīraṃ vyadhāstvam // Nar_8,26.6 ārtivyaktaprāktanajñānabhaktiḥ śuṇḍotkṣiptaiḥ samarcan / pūrvābhyastaṃ nirviśeṣātmaniṣṭhaṃ stotraśreṣṭhaṃ so'ndagādīt parātman! // Nar_8,26.7 śrutvā stotraṃ nirguṇasthaṃ samastaṃ brahmeśādyairnāhamityaprayāte / sarvātmā tvaṃ bhūrikāruṇyavegāt tārkṣyārūḍhaḥ prekṣito'bhūḥ purastāt // Nar_8,26.8 hastīndraṃ taṃ hastapadmena dhṛtvā cakreṇa tvaṃ nakravaryaṃ vyadārīḥ / gandharve'smin muktaśāpe sa hastī tvatsārūpyaṃ prāpya dedīpyate sma // Nar_8,26.9 etad vṛttaṃ tvāṃ ca māṃ ca prage yo gāyet so'yaṃ bhūyase śreyase syāt / ityuktvainaṃ tena sārdhaṃ gatastvaṃ dhiṣṇyaṃ viṣṇo! pāhi vātālayeśa! // Nar_8,26.10 durvāsāḥ suravanitāptadivyamālyaṃ śakrāya svayamupadāya tatra bhūjaḥ / nāgendrapratimṛdite śaśāya śakraṃ kā kṣāntistvaditaradevatāṃśajānām // Nar_8,27.1 śāpena prathitajare'tha nirjarendre deveṣvapyasurajiteṣu niṣprabheṣu / śarvādyāḥ kamalajametya sarvadevā nirvāṇaprabhava! samaṃ bhavantamāpuḥ // Nar_8,27.2 brahmādyairnutamahimā ciraṃ tadānīṃ prāduḥṣan varada! puraḥ pareṇa dhāmnā / he devā! ditijakulairvidhāya sandhiṃ pīyūṣaṃ parimathateti paryaśāstvam // Nar_8,27.3 sandhānaṃ kṛtavati dānavaiḥ suraudhe manthānaṃ nayati madena mandarādrim / bhraṣṭe'smin badaramivodvahan khagendre sadystvaṃ vinihitavān payaḥ payodhau // Nar_8,27.4 ādhāya drutamatha vāsukiṃ varatrāṃ pāthodhau vinihitasarvabījajāle / prārabdhe mathanavidhau surāsuraistairvyājāt tvaṃ bhujagamukhe'karoḥ surārīn // Nar_8,27.5 kṣubdhādrau kṣubhitajalodare tadānīṃ dugdhābdhau gurutarabhārato nimagne / deveṣu vyathitatameṣu tatpriyaiṣī prāṇaiṣīḥ kamaṭhatanuṃ kaṭhorapṛṣṭhām // Nar_8,27.6 vajrātisthiratarakarpareṇa viṣṇo! vistārāt parigatalakṣayojanena / ambhodheḥ kuharagatena varṣmaṇā tvaṃ nirmagnaṃ kṣitidharanāthamunninetha // Nar_8,27.7 unmagne jhaṭiti tadā dharādharendre nirmethurdṛḍhamiha sammadena sarve / āviśya dvitayagaṇe'pi sarparāje vaivaśyaṃ pariśamayannavīvṛdhastān // Nar_8,27.8 uddāmabhramaṇajavonnamadgirīndranyastaikasthiratarahastapaṅkajaṃ tvām / abhrānte vidhigiriśādayaḥ pramodādudbhrāntā nunuvurupāttapuṣpavarṣāḥ // Nar_8,27.9 daityaudhe bhujagamukhānilena tapte tenaiva tridaśakule'pi kiñcidārte / kāruṇyāt tava kila deva! vārivāhāḥ prāvarṣannamaragaṇān na daityasaṅghān // Nar_8,27.10 garalaṃ taralānalaṃ purastājjaladherudvijagāla kālakūṭam / amarastutivādamodanighno niriśastannipapau bhavatpriyārtham // Nar_8,28.1 vimathatsu surāsureṣu jātā surabhistāmṛṣiṣu nyadhāstridhāman! / hayaratnamabhūdathebharatnaṃ dyūtaruścāpsarasaḥ sureṣu tāni // Nar_8,28.2 jagadīśa! bhavatparā tadānīṃ kamanīyā kamalā babhūva devī / amalāmavalokya yāṃ vilokaḥ sakalo'pi spṛhayāmbabhūva lokaḥ // Nar_8,28.3 tvayi dattahṛdde tadaiva devyai tridaśendro maṇipīṭhikāṃ vyatārīt / sakalopahṛtābhiṣecanīyairṛṣayastāṃ śrutigīrbhirabhyaṣiñcan // Nar_8,28.4 abhiṣekajalānupātimugdhatvadapāṅgairavabhūṣitāṅgavallīm / maṇikuṇḍalapītacelahārapramukhaistāmamarādayo'ndabhūṣan // Nar_8,28.5 varaṇasrajamāttabhṛṅganādāṃ dadhatī sā kucakumbhamandayānā / padaśiñjitamañjunpurā tvāṃ kalitavrīlavilāsamāsasāda // Nar_8,28.6 giriśadruhiṇādisarvadevān guṇabhājo'pyavimuktadoṣaleśān / avamṛśya sadaiva sarvaramye nihitā tvayyanayāpi divyamālā // Nar_8,28.7 urasā tarasā mamānithaināṃ bhuvanānāṃ jananīmananyabhāvām / tvadurovilasattadīkṣaṇaśrīparivṛṣṭyā paripuṣṭamāsa viśvam // Nar_8,28.8 atimohanavibhramā tadānīṃ madayantī khalu vāruṇī nirāgāt / tamasaḥ padavīmadāstvamenāmatisammānanayā mahāsurebhyaḥ // Nar_8,28.9 taruṇāmbudasundarastadā tvaṃ nanu dhanvantarirutthito'mburāśeḥ / amṛtaṃ kalaśe vahan karābhyāmakhilārtiṃ hara mārutālayeśa! // Nar_8,28.10 udgacchatastava karādamṛtaṃ haratsu daityeṣu tānaśaraṇānanunīya devān / sadhastirodadhitha deva! bhavatprabhāvād udyatsayūthyakalahā ditijā babhūvuḥ // Nar_8,29.1 śyāmāṃ rucāpi vayasāpi tanuṃ tadānīṃ prāpto'si tuṅgakucamaṇḍalabhaṅgurāṃ tvam / pīyuṣakumbhakalahaṃ parimucya sarve tṛṣṇākulāḥ pratiyayustvadurojakumbhe // Nar_8,29.2 kā tvaṃ mṛgākṣi! vibhajasva sudhāmimāmi- tyārūḍharāgavivaśānabhiyācato'mūn / viśvasyate mayi kathaṃ kulaṭāsmi daityā! ityālapannapi suviśvasitānatānīḥ // Nar_8,29.3 modāt sudhākalaśameṣu dadatsu sā tvaṃ duśceṣṭitaṃ mama sahadhvamiti bruvāṇā / paṅktiprabhedaviniveśitadevadaityā līlāvilāsagatibhiḥ samadāḥ sudhāṃ tām // Nar_8,29.4 asmāsviyaṃ praṇayinītyusureṣu teṣu joṣaṃ sthiteṣvatha samāpya sudhāṃ sureṣu / tvaṃ bhaktalokavaśago mijarūpametya svarbhānumardhaparipītasudhaṃ vyalāvīḥ // Nar_8,29.5 tvattaṃ sudhāharaṇayogyaphalaṃ pareṣu dattvā gate tvayi suraiḥ khalu te vyagṛhṇan / ghore'tha mūrchati raṇe balidaityamāyā- vyāmohite suragaṇe tvamihāvirāsīḥ // Nar_8,29.6 tvaṃ kālanemimatha mālisukhāñjaghantha śakro jaghāna balijambhavalān sapākān / śuṣkārdraduṣkaravadhe namucau ca lūne phenena nāradagirā nyaruṇo raṇaṃ tam // Nar_8,29.7 yoṣāvapurdanujamohanamāhitaṃ te śrutvaṃ vilokanakutūhalavān maheśaḥ / bhūtaiḥ samaṃ girijayā ca gataḥ padaṃ te stutvābravīdabhimataṃ tvamatho tirodhāḥ // Nar_8,29.8 ārāmasīmani ca kandukaghātalīlā- lolāyamānanayanāṃ kamanīṃ manojñām / tvāmeṣa vīkṣya vigaladvasanāṃ manobhū- vegādanaṅgaripuraṅga! samāliliṅga // Nar_8,29.9 bhūyo'pi vidrutavatīmupadhāvya devo vīryapramokṣavikasatparamārthabodhaḥ / tvanmānitastava mahattvamuvāca devyai tattādṛśastvamava vātaniketanātha! // Nar_8,29.10 śakreṇa saṃyati hato'pi balirmahātmā śukreṇa jīvitatanuḥ kratuvardhitoṣmā / vikrāntimān bhayanilīnasurāṃ trilokīṃ cakre vaśe sa tava cakramukhādabhītaḥ // Nar_8,30.1 putrārtidarśanavaśādaditirviṣaṇṇā taṃ kāśyapaṃ nijapatiṃ śaraṇaṃ prapannā / tvatpūjanaṃ taduditaṃ hi payovratākhyaṃ sā dvādaśāhamacarat tvayi bhaktipūrṇā // Nar_8,30.2 tasyāvadhau tvayi nilīnamateramuṣyāḥ śyāmaścaturbhujavapuḥ svayamāvirāsīḥ / namrāṃ ca tāmiha bhavattanayo bhaveyaṃ gopyaṃ madīkṣaṇamiti pralapannayāsīḥ // Nar_8,30.3 tvaṃ kāśyape tapasi sannidadhat tadānīṃ prāpto'si garbhamaditeḥ praṇuto vidhātrā / prāsūta ca prakaṭavaiṣṇavadivyarūpaṃ sā dvādaśīśravaṇapuṇyadine bhavantam // Nar_8,30.4 puṇyāśramaṃ tamabhivarṣati puṣpavarṣair- harṣākule surakule kṛtatūryaghoṣe / baddhvāñjaliṃ jaya jayeti tanuḥ pitṛbhyāṃ tvaṃ tatkṣaṇe paṭutamaṃ vaṭurūpamādhāḥ // Nar_8,30.5 tāvat prajāpatimukhairupanīya mauñjī- daṇḍājinākṣavalayādibhirarcyamānaḥ / dedīpyamānavapurīśa! kṛtāgnikāryas tvaṃ prāsthithā baligṛhaṃ prakṛtāśvamedham // Nar_8,30.6 gātreṇa bhāvimahimocitagauravaṃ prāg vyāvṛṇvateva dharaṇīṃ calayannayāsīḥ / chatraṃ paroṣmatiraṇārthamivādadhāno daṇḍaṃ ca dānavajaneṣvivaṃ sannidhātum // Nar_8,30.7 tāṃ narmadittarataṭe hayamedhaśālā- māseduṣi tvayi rucā tava ruddhanetraiḥ / bhāsvān kimeṣa dahano nu sanatkumāro yogī nu ko'yamiti śukramukhaiḥ śaśaṅke // Nar_8,30.8 ānītamāśu bhṛgubhirmahasābhibhūtais tvāṃ ramyarūpamasuraḥ pulakāvṛtāṅgaḥ / bhaktyā sametya sukṛtī pariṣicya pādau tattoyamanvadhṛta mūrdhati tīrthatīrtham // Nar_8,30.9 prahlādavaṃśajatayā kratubhirdvijeṣu viśvāsato nu tadidaṃ ditijo'pi lebhe / yat te padāmbu giriśasya śirobhilālyaṃ sa tvaṃ vibho! gurupurālaya! pālayethāḥ // Nar_8,30.10 prītyā daityastava tanumahaḥprekṣaṇīt sarvathāpi tvāmārādhyannajita! racayannañjaliṃ sañjagāda / mattaḥ kiṃ te samabhilaṣitaṃ viprasūno! vada tvaṃ vittaṃ bhaktaṃ bhavanamavanīṃ vāpi sarvaṃ pradāsye // Nar_8,31.1 tāmakṣīṇāṃ baligiramupākarṇya kāruṇyapūrṇo- 'pyasyotsekaṃ śamayitumanā daityavaṃśaṃ praśaṃsan / bhūmiṃ pādatrayaparimitāṃ prārthayāmāsitha tvaṃ sarvaṃ dehīti tu nigadite kasya hāsyaṃ na vā syāt // Nar_8,31.2 viśveśaṃ māṃ tripadamiha kiṃ yācase bāliśastvaṃ sarvāṃ bhūmiṃ vṛṇu kimamunetyālapat tvāṃ sa dṛpyan / yasmād darpāt tripadaparipūrtyakṣamaḥ kṣepavādān bandhaṃ cāsāvagamadatadarho'pi gāḍhopaśāntyai // Nar_8,31.3 pādatrayyā yadi na mudito viṣṭapairnāpi tuṣye- dityukte'smin varada! bhavate dātukāme'tha toyam / daityācāryastava khalu parīkṣārthinaḥ preraṇāt taṃ mā mā deyaṃ harirayamiti vyaktamevābabhāṣe // Nar_8,31.4 yācatyevaṃ yadi sa bhagavān pūrṇakāmo'smi so'haṃ dāsyāmyeva sthiramiti vadan kāvyaśapto'pi daityaḥ / vindhyāvalyā nijadayitayā dattapādyāya tubhyaṃ citraṃ citraṃ sakalamapi sa prārpayat toyapūrvam // Nar_8,31.5 nissandehaṃ ditikulapatau tvayyaśeṣārpaṇaṃ tad vyātanvāne mumucurṛṣayaḥ sāmarāḥ puṣpavarṣam / divyaṃ rūpaṃ tava ca tadidaṃ paśyatāṃ viśvabhājām- uccairuccairavṛdhadavadhīkṛtya viśvāṇḍabhāṇḍam // Nar_8,31.6 tvatpādāgraṃ nijapadagataṃ puṇḍarīkodbhavo'sau kuṇḍītoyairasicadapunād yajjalaṃ viśvalokān / harṣotkarṣāt subahu khecarairutsave'smin bherīṃ nighnan bhuvanamacarajjāmbavān bhaktiśālī // Nar_8,31.7 tāvad daityāstvanumatimṛte bharturārabdhatuddhā devopetairbhavadanucaraiḥ saṅgatā bhaṅgamāpan / kālātmāyaṃ vasati purato yadvaśāt prāg jitāḥ smaḥ kiṃ vo yuddhairiti baligirā te'tha pātālamāpuḥ // Nar_8,31.8 pāśairbaddhaṃ patagapatinā daityamuccairavādī- stārtīyīkaṃ diśa mama padaṃ kiṃ na viśveśvaro'si / pādaṃ mūrdhni praṇaya bhagavannityakampaṃ vadantaṃ prahlādastaṃ svayamupagato mānayannastavīt tvām // Nar_8,31.9 darpocchittyai vihitamakhilaṃ daitya! siddho'si puṇyair lokaste'stu tridivavijayī vāsavatvaṃ ca paścāt / matsāyujyaṃ bhaja ca punarityanvagṛhṇā baliṃ taṃ vipraiḥ santānitamakhavaraḥ pāhi vātālayeśa! // Nar_8,31.10 purā hayagrīvamahāsureṇa ṣaṣṭhāntarāntodyadakāṇḍakalpe / nidronmukhabrahmamukhāddhṛteṣu vedeṣvadhitsaḥ kila matsyarūpam // Nar_8,32.1 satyavratasya dramilādhibharturnadījale tarpayatastadānīm / karāñjalau sa jvalitākṛtistvamadṛśyathāḥ kaścana bālamīnaḥ // Nar_8,32.2 kṣiptaṃ jale tvāṃ cakitaṃ vilokya ninye'nbupātraṇa muniḥ svageham / svalpairahobhiḥ kalaśīṃ ca kūpaṃ vāpīṃ saraścānaśiṣe vibho! tvam // Nar_8,32.3 yogaprabhāvād bhavadājñayaiva nītastatastvaṃ muninā payodhim / pṛṣṭo'munā kalpadidṛkṣumenaṃ saptāhamāssveti vadannayāsīḥ // Nar_8,32.4 prāpte tvadukte'hani vāridhārāpariplute bhūmitale munīndraḥ / saptarṣibhiḥ sārdhamapāravāriṇyudghūrṇamānaḥ śaraṇaṃ yayau tvām // Nar_8,32.5 dharāṃ tvadādeśakarīmavāptāṃ naurūpiṇīmāruruhustadā te / tatkampakampreṣu ca teṣu bhūyastvamambudherāvirabhūrmahīyān // Nar_8,32.6 jhaṣākṛtiṃ yojanalakṣadīrghāṃ dadhānamuccaistaratejasaṃ tvām / nirīkṣya tuṣṭā munayastvaduktyā tvattuṅgaśṛṅge taraṇiṃ babandhuḥ // Nar_8,32.7 ākṛṣṭanauko munimaṇḍalāya pradarśayan viśvajagadvibhāgān / saṃstūyamāno nṛvareṇa tena jṅānaṃ paraṃ copadiśannacārīḥ // Nar_8,32.8 kalpāvadhau sapta munīn purovat prastāpya satyavratabhūmipaṃ tam / vaivasvatākhyaṃ manumādadhānaḥ krodhāddhayagrīvamabhidruto'bhūḥ // Nar_8,32.9 svatuṅgaśṛṅgakṣatavakṣasaṃ taṃ nipātya daityaṃ nigamān gṛhītvā / viriñcaye prītahṛde dadānaḥ prabhañjanāgārapate! prapāyāḥ // Nar_8,32.10 vaivasvatākhyamanuputranabhāgajāta- nābhāganāmakanarendrasuto'mbarīṣuḥ / saptārṇavāvṛtamahīdayito'pi reme tvatsaṅgiṣu tvayi ca magnamanāḥ sadaiva // Nar_9,33.1 tvatprītayesakalameva vitanvato'sya bhaktyaiva deva! nacirādabhṛthāḥ prasādam / yenāsya yācanamṛte'pyabhirakṣaṇārthaṃ cakraṃ bhavān pravitatāra sahasradhāram // Nar_9,33.2 sa dvādaśīvratamatho bhvadarcanārthaṃ varṣaṃ dadhau madhuvane yamunopakaṇṭhe / patnyā samaṃ sumanasā mahatīṃ vitandan pūjāṃ dvijeṣu visṛjan paśuṣaṣṭikoṭim // Nar_9,33.3 tatrātha pāraṇadine bhavadarcanānte durvāsasāsya muninā bhavanaṃ prapede / bhoktuṃ vṛtaśca sa nṛpeṇa parārtiśīlo mandaṃ jagāma yamunāṃ niyamān vidhāsyan // Nar_9,33.4 rājñātha pāraṇamuhṅrtasamāptikhedād vāraiva pāraṇamakāri bhavatpareṇa / prāpto munistadatha divyadṛśā vijānan kṣipyan krudhoddhṛtajaṭo vitatāna kṛtyām // Nar_9,33.5 kṛtyāṃ ca tāmasidharāṃ bhuvanaṃ dahantī- magre'bhivīkṣya nṛpatirna padāccakampe / tvadbhaktabādhamabhivīkṣya sudarśanaṃ te kṛtyānalaṃ śalabhayanmunimanvadhāvīt // Nar_9,33.6 dhāvannaśeṣabhuvaneṣu bhiyā sa paśyan viśvatra cakramapi te gatavān viriñcam / kaḥ kālacakramatilaṅghayatītyapāstaḥ śarvaṃ yayau sa ca bhavantamavandataiva // Nar_9,33.7 bhūyo bhavannilayametya muniṃ namantaṃ proce bhavānahamṛṣe! nanu bhaktadāsaḥ / jñānaṃ tapaśca vinayānvitameva mānyaṃ yāhyambarīṣapadameva bhajeti bhūman! // Nar_9,33.8 tāvat sametya muninā sa gṛhītapādo rājāpasṛtya bhavadastramasāva (nauṣī?nāvī) te / cakre gate muniradādakhilāśiṣo'smai tvadbhaktimāgasi kṛte'pi kṛpāṃ ca śaṃsan // Nar_9,33.9 rājā pratīkṣya munimekasamāmanāśvān sambhojya sādhu tamṛṣiṃ visṛjan prasannam / bhuktvā svayaṃ tvayi tato'pi dṛḍhaṃ rato'bhūt sāyujyamāpa ca sa māṃ pavaneśa! pāyāḥ // Nar_9,33.10 gīrvāṇairarthyamāno daśamukhanidhanaṃ kosaleṣvṛśyaśṛṅge putrīyāmiṣṭimiṣṭvā daduṣi daśarathakṣmābhṛte pāyasāgryam / tadbhuktyā tatpurandhrīṣvapi tisṛṣu samaṃ jātagarbhāsu jāto rāmastvaṃ lakṣmaṇena svayamatha bharatenāpi śatrughnanāmnā // Nar_9,34.1 kodaṇḍī kauśikasya kratuvaramavituṃ lakṣmaṇenānuyāto yāto'bhūstātavācā munikathitamanudvandvaśāntādhvakhedaḥ / n ṇāṃ trāṇāya bāṇairmunivacanabalāt tāṭakāṃ pāṭayitvā labdhvāsmādastrajālaṃ munivanamagamo deva! siddhāśramākhyam // Nar_9,34.2 mārīcaṃ drāvayitvā makhaśirasi śarairanyarakṣāṃsi nighnan kalyāṃ kurvannahalyāṃ pathi padarajasā prāpya vaidehageham / bhindānaścāndracūḍaṃ dhanuravanisutāmindirāmeva labdhvā rāyaṃ prātiṣṭhathāstvaṃ tribhirapi ca samaṃ bhrātṛvīraiḥ sadāraiḥ // Nar_9,34.3 ārundhāne ruṣāndhe bhṛgukulatilake saṃkramayya svatejo yāte yāto'syayodhyāṃ sukhamiha nivasan kāntayā kāntamūrte! / śatrughnenaikadātho gatavati bharate mātulasyādhivāsaṃ tātātrabdho'bhiṣekastava kila vihataḥ kekayādhīśaputryā // Nar_9,34.4 tātokyā yātukāmo vanamanujavadhūsaṃyutaścāpadhāraḥ paurānārūdhya mārge guhanilayagatastvaṃ jaṭācīradhārī / nāvā santīrya gaṅgāmadhipadavi punastaṃ bharadvājamārā- nnatvā tadvākyahetoratisukhamavasaścitrakūṭe girīndre // Nar_9,34.5 śrutvā putrārtikhinnaṃ khalu bharatamukhāt svargayātaṃ svatātaṃ tapto dattvāmbu tasmai nidadhitha bharate pādukāṃ medinīṃ ca / atriṃ natvātha gatvā vanamativipulāṃ daṇḍakāṃ caṇḍakāyaṃ hatvā daityaṃ virādhaṃ sugatimakalayaścāru bhoḥ! śārabhaṅgīm // Nar_9,34.6 natvāgastyaṃ samastāśaranikarasapatrākṛtiṃ tāpasebhyaḥ pratyaśrauṣīḥ priyaiṣī tadanu ca muninā vaiṣṇave divyacāpe / brahmāstre cāpi datte pathi pitṛsuhṛdaṃ dīkṣya jaṭāyuṃ modād godātaṭānte pariramasi purā pañcavatyāṃ vadhūṭyā // Nar_9,34.7 prāptāyāḥ śūrpaṇakhyā madanacaladhṛterarthanairnissahātmā tāṃ saumitrau visṛjya prabalatamaruṣā tena nirlunanāsām / dṛṣṭvaināṃ ruṣṭacittaṃ kharamabhipatitaṃ duṣaṇaṃ ca trimūrdhaṃ vyāhiṃsīrāśarānapyayutasamadhikāṃstatkṣaṇādakṣatoṣmā // Nar_9,34.8 sodaryāproktavārtāvivaśadaśamukhādiṣṭamārīcamāyā- sāraṅgaṃ sārasākṣyā spṛhitamanugataḥ prāvadhīrbāṇaghātam / tanmāyākrandaniryāpitabhavadanujāṃ rāvaṇastāmahārṣīt tenārto'pi tvamantaḥ kimapi mudamadhāstadvadhopāyāyalābhāt // Nar_9,34.9 bhūyastanvīṃ vicinvannahṛta daśamukhastvadvadhūṃ madvadhene- tyuktvā yāte jaṭāyau divamatha suhṛdaḥ prātanoḥ pretakāryam / gṛhṇānaṃ taṃ kabandhaṃ jaghanitha śabarīṃ prekṣya pampātaṭe tvaṃ samprāpto vātasūnuṃ bhṛśamuditamanāḥ pāhi vātālayeśa! // Nar_9,34.10 nītaḥ sugrīvamaitrīṃ tadanu dundubheḥ kāyamuccaiḥ kṣiptvāṅguṣṭhena bhūyo lulavitha yugapat patriṇā sapta sālān / hatvā sugrīvaghātodyatamatulabalaṃ vālinaṃ vyājavṛttyā varṣāvelāmanaiṣīrvirahataralaitastvaṃ mataṅgāśramānte // Nar_9,35.1 sugrīveṇānujoktyā sabhayamabhiyatā vyūhitāṃ vāhinīṃ tā- mṛkṣāṇāṃ vīkṣya dikṣu drutamatha dayitāmārgaṇāyāvanamrām / sandeśaṃ cāngulīyaṃ pavanasutakare prādiśo modaśālī mārge mārge mamārge kapibhirapi tadī tvatpriyā saprayāsaḥ // Nar_9,35.2 tvadvārtākarṇanodyadgarudurujavasampātisampātivākya- prottīrṇārṇodhirantarnagari janakajāṃ vīkṣya dattvāṅgulīyam / prakṣudyodyānamakṣakṣapaṇacaṇaraṇaḥ soḍhabandho daśāsyaṃ dṛṣṭvā pluṣṭvā ca laṅkāṃ jhaṭiti sa hanumān mauliratnaṃ dadau te // Nar_9,35.3 tvaṃ sugrīvāṅgadādiprabalakapicamūcakravikrāntabhūmi- cakro'bhikramya pārejaldhi niśicarendrānujāśrīyamāṇaḥ / tatproktāṃ śatruvārtāṃ rahasi niśamayan prārthanāpārthyaroṣa- prāstāgneyāstratejastramadudadhigirā labdhavān madhyamārgam // Nar_9,35.4 kīśairāśāntaropāhṛtagirinikaraiḥ setumādhāpya yāto yātūnyāmardya daṃṣṭrānakhaśikhariśilāsālaśastraiḥ svasainyaiḥ / vyākurvan sanujastvaṃ samarabhuvi paraṃ vikramaṃ śakrajetrā vegānnāgāstrabaddhaḥ patagapatigarunmārutairmocito'bhūḥ // Nar_9,35.5 saumitristvatra śaktiprahṛtigaladasurvātajānītaśaila- ghrāṇāt praṇānupeto vyakṛṇuta kusṛtiślāghinaṃ meghanādam / māyākṣobheṣu vaibhīṣaṇavacanahṛtastambhanaḥ kumbhakarṇaṃ samprāptaṃ kampitorvītalamakhilacamūbhakṣiṇaṃ vyakṣiṇostvam // Nar_9,35.6 gṛhṇan jambhārisampreṣitarathakavacau rāvaṇenābhiyudhyan brahmāstreṇāsya bhindan galatatimabalāmagniśuddhāṃ pragṛhṇan / deva! śreṇīvarojjīvitasamaramṛtairakṣatairṛkṣasaṅghair- laṅkābhartrā ca sākaṃ nijanagaramagāḥ sapriyaḥ puṣpakeṇa // Nar_9,35.7 prīto divyābhiṣekairayutasamadhikān vatsarān paryaraṃsīr- maithilyāṃ pāpavācā śiva śiva kila tāṃ garbhiṇīmabhyahāsīḥ / śatrughnenārdayitvā lavaṇaniśicaraṃ prārdayaḥ śūdrapāśaṃ tāvad vālmīkigehe kṛtavasatirupāsūta sīta sutau te // Nar_9,35.8 vālmīkestvatsutodgāpitamadhurakṛterājñayā yajñavāṭe sītāṃ tvayyāsukāme kṣitimaviśadasau tvaṃ ca kālārthito'bhūḥ / hetoḥ saumitrighātī svayamatha sarayūmagnaniśśeṣabhṛtyaiḥ sākaṃ nākaṃ prayāto nijapadamagamo deva! vaikuṇṭhamādyam // Nar_9,35.9 so'yaṃ martyāvatārastava khalu niyataṃ martyaśikṣārthamevaṃ viśleṣārtirnirāgastyajanamapi bhavet kāmadharmātisaktyā / no cet svātmānubhūteḥ kvanu tava manaso vikriyā cakrapāṇe! sa tvaṃ sattvaikamūrte! pavanapurapate! vyādhunu vyādhitāpān // Nar_9,35.10 atreḥ putratayā purā tvamanasūyāyāṃ hi dattābhidho jātaḥ śiṣyāniṣandhatandritamanāḥ svasthaścaran kāntayā / dṛṣto bhaktatamena hehayamahīpālena tasmai varā- naṣṭaiśvaryamukhān pradāya daditha svenaiva cānte vadham // Nar_9,36.1 satyaṃ kartumathārjunasya ca varaṃ tacchaktimātrānataṃ brahmadveṣi tadākhilaṃ nṛpakulaṃ hantuṃ ca bhūmerbharam / sañjāto jamadagnito bhṛgukule tvaṃ reṇukāyāṃ hare! rāmo nāma tadātmajeṣvavarajaḥ pitroradhāḥ sammadam // Nar_9,36.2 labdhāmnāyagaṇaścaturdaśavayā gandharvarāje manā- gāsatāṃ kila mātaraṃ prati pituḥ krodhākulasyājñayā / tātājñātigasodaraiḥ samamimāṃ chitvātha śāntāt pitus- teṣāṃ jīvanayogamāpitha varaṃ mātā ca te'dād varam // Nar_9,36.3 pitrā mātṛmude stavāhṛtaviyaddhenornijādāśramāt prasthāyātha bhṛgorgirā himagirāvārādhya gaurīpatim / labdhvā tatparaśuṃ taduktadanujacchedī mahāstrādikaṃ prāpto mitramathākṛtavṛaṇamuniṃ prāpyāgamaḥ svāśramam // Nar_9,36.4 ākheṭepagato'rjunaḥ suragavīsamprāptasampadgaṇais- tvatpitrā paripūjitaḥ puragato durmantrivācā punaḥ / gāṃ kretuṃ sacivaṃ nyayuṅkta kudhiyā tenāpi rundhanmuni- prāṇakṣepasaroṣagohatacamūcakreṇa vatso hṛtaḥ // Nar_9,36.5 śukrojjīvitatātavākyacalitakrodho'tha sakhyā samaṃ bibhrud dhyātamahodaropanihitaṃ cāpaṃ kuṭhāraṃ śaran / ārūḍhaḥ sahavāhayantṛkarathaṃ māhiṣmatīmāviśan vāgbhirvatsamadāśuṣi kṣitipatau samprāstuthāḥ saṅgaram // Nar_9,36.6 putrāṇāmayutenasaptadaśabhiścākṣauhiṇībhirmahā- senānībhiranekamitranivahirvyājṛmbhitīyodhanaḥ / sadyastvatkakuṭhārabāṇavidalanniśśeṣasainyotkaro bhītipradrutanaṣṭaśiṣṭanayastvāmāpataddhehayaḥ // Nar_9,36.7 līlāvāritanarmadājalavalallaṅkeśagarvāpaha- śrīmadbāhusahasramuktabahuśastrāstraṃ nirundhannamum / cakre tvayyatha vaiṣṇave'pi vikale buddhvā hariṃ tvāṃ mudā dhyāyantaṃ chitasrvadoṣamavadhīḥ so'gāt paraṃ te padam // Nar_9,36.8 bhūyo'marṣitahehayātmajagaṇaistāte hate reṇukā- māghnānāṃ hṛdayaṃ nirīkṣya bahuśo ghorāṃ pratijñāṃ vahan / dhyānānītarathāyudhastvamakṛthā vipradruhaḥ kṣatriyān dikcakreṣu kuṭhārayan viśikhayan niḥkṣātriyāṃ medinīm // Nar_9,36.9 tātojjīvanakṛnnṛpālakakulaṃ triḥsaptakṛtvo jayan santarpyātha samantapañcakamahāraktahṛdaudhe pit n / yajñe kṣmāmapi kāśyapādiṣu diśan sālvena yudhyan punaḥ kṛṣṇo'muṃ nihaniṣyatīti śamito yuddhāt kumārairbhavān // Nar_9,36.10 nyasyāstrāṇi mahendrabhūbhṛti tapastanvan punarmajjitāṃ gokarṇāvadhi sāgareṇa dharaṇīṃ dṛṣṭvārthitastāpasaiḥ / dhyāteṣvāsaghṛtānalāstracakitaṃ sindhuṃ sruvakṣepaṇā- dutsāryoddhṛtakeralo bhṛgupate! vāteśa! saṃrakṣa mām // sāndrānanandatano! hare! nanu purā daivāsure saṅgare tvatkṛttā api karmaśeṣavaśato ye te na yātā gatim / teṣāṃ bhūtalajanmanāṃ ditibhuvāṃ bhāreṇa durārditā bhūmiḥ prāpa viriñcamāśritapadaṃ devaiḥ puraivāgataiḥ // Nar_9,36.11 hā hā durjanabhūribhāramathitāṃ pāthonidhau pātukām- etāṃ pālaya hanta me vivaśatāṃ saṃpṛccha devānimān / ityādipracurapralāpavivaśāmālokya dhātā mahīṃ devānāṃ vadanāni vīkṣya parito dadhyau bhavantaṃ hare! // Nar_10,37.2 ūce cāmbujabhūramūnayi surāḥ! satyaṃ dharitryā vaco nanvasyā bhavatāṃ ca rakṣaṇavidhau dakṣo hi lakṣmīpatiḥ / sarve śarvapurassarā vayamito gatvā payovāridhiṃ natvā taṃ stumahe javāditi yuyaḥ sākaṃ tavāketanam // Nar_10,37.3 te mugdhānilaśālidugdhajaladhestīraṃ gatāḥ saṅgatā yāvat tvatpadacintanaikamanasastāvat sa pāthojabhūh / tvadvācaṃ hṛdaye niśamya sakalānānandayannacivā- nākhyātaḥ paramātmanā svayamahaṃ vākyaṃ tadākarṇyatām // Nar_10,37.4 jāne dīnadaśāmahaṃ diviṣadāṃ bhūmeśca bhīmairnṛpais- tatkṣepāya bhavāmi yādavakule so'haṃ samagrātmanā / devā vṛṣṇikule bhavantu kalayā devāṅganāścāvanau matsevārthamiti tvadīyavacanaṃ pāthojabhūrūcivān // Nar_10,37.5 śrutvā karṇarasāyanaṃ tava vacaḥ sarveṣu nirvāpita- svānteṣvīśa! gateṣui tāvakakṛpāpīyūṣatṛptātmasu / vikhyāte mathurāpure kila bhavatsānnidhyapuṇyottare dhanyāṃ devakanandanāmudavahad rājā sa śūrātmajaḥ // Nar_10,37.6 udvāhāvasitau tadīyasahajaḥ kaṃso'tha sammānaya- nnetau sūtatayā gataḥ pathi rathe vyomotthayā tvadgirā / asyāstvāmatiduṣṭamaṣṭamasuto hanteti hanteritaḥ sattrāsāt sa tu hantumantikagatāḥ tanvīṃ kṛpāṇīmadhāt // Nar_10,37.7 gṛhṇānaścikureṣu tāṃ khalamatiḥ śaureściraṃ sāntvanair- no muñcan punarātmajārpaṇagirā prīto'tha yāto gṛhān / ādyaṃ tvatsahajaṃ tathārpitamapi snehena nāhannasau duṣṭānāmapi deva! puṣṭakaruṇā dṛṣṭā hi dhīrekadā // Nar_10,37.8 tāvat tvanmanasaiva nāradamuniḥ proce sa bhojeśvaraṃ yūyaṃ nanvasurāḥ surāśca yadavo jānāsi kiṃ na prabho! / māyāvī sa harirbhavadvadhakṛte bhāvī suraprārthanā- dityākarṇya yadūnadūdhunadasau śaureśca sūnūnahan // Nar_10,37.9 prāpte saptamagarbhatāmahipatau tvatpreraṇānmāyayā nīte mādhava! rohiṇīṃ tvamapi bhoḥ! saccitsukhaikātmakaḥ / devakyā jaṭharaṃ viveśitha vibho! saṃstūyamānaḥ suraiḥ sa tvaṃ kṛṣṇa! vidhūya rogapaṭalīṃ bhaktiṃ parāṃ dehi me // Nar_10,37.10 ānandarūpa! bhagavannayi! te'vatāre prāpte pradīptabhavadaṅga nirīyamāṇaiḥ / kāntivrajairiva ghanāghanamaṇḍalairdyā- māvṛṇvatī viruruce kila varṣavelā // Nar_10,38.1 āśāsu śītalatarāsu payodatoyai- rāśāsitāptivivaśeṣu ca sajjaneṣu / naiśākarodayavidhau niśi madhyamāyāṃ kleśāpahastrijagatāṃ tvamihāvirāsīḥ // Nar_10,38.2 bālyasṛśāpi vapuṣā dadhuṣā vubhūtī- rudyatkirīṭakaṭakāṅgadahārabhāsā / śaṅkhārivārijagadāparibhāsitena meghāsitena parilesitha sūtigehe // Nar_10,38.3 vakṣaḥsthalīsukhanilānavilāsilakṣmī- mandākṣalakṣitakaṭākṣavimokṣabhedaiḥ / tanmandirasya khalakaṃsakṛtāmalakṣmī- munmārjayanniva virejitha vāsudeva! // Nar_10,38.4 śauristu dhīramunimaṇḍalacetaso'pi dūrasthitaṃ vapurudīkṣya nijekṣaṇābhyām / ānandabaṣpapulakodgamagadgadārdra- stuṣṭāva dṛṣtimakarandarasaṃ bhavantam // Nar_10,38.5 deva! prasīda parapūruṣa! tāpavallī- nirlūnidātra! samanetra! kalāvilāsin! / khedānapākuru kṛpāgurubhiḥ kaṭākṣair- ityādi tena muditena ciraṃ nuto'bhūḥ // Nar_10,38.6 mātrā ca netrasalilāstṛtagātravallyā stotrairabhiṣṭutaguṇaḥ karuṇālayastvam / prācīnajanmayugalaṃ pratibodhya tābhyāṃ māturgirā dadhitha mānuṣabālaveṣam // Nar_10,38.7 tvatpreristatadanu nandatanūjayā te vyatyāsamāracayituṃ sa hi śūrasūnuḥ / tvāṃ hastayoradhita cittāvidhāryamāryai- rambhoruhasthakalahaṃsakiśoraramyam // Nar_10,38.8 jātā tadā puśupasadmani yoganidrā nidrāvimudritamathākṛta pauralokam / tvatpreraṇāt kimiha citramacetanairyad dvāraiḥ svayaṃ vyaghaṭi saṅgaṭitaiḥ sugāḍham // Nar_10,38.9 śeṣeṇa bhūriphaṇavāritavāriṇātha svairaṃ pradarśitapatho maṇidīpitena / tvāṃ dhārayan sa khalu dhanyatamaḥ pratasthe so'yaṃ tvamīśa! mama nāśaya rogavegān // Nar_10,38.10 bhavantamayamudvahan yadukulodvaho nissaran dadarśa gaganoccalajjalabharāṃ kalindātmajām / ahi salilasañcayaḥ sa punaraindrajālodito jalaugha iva tatkṣaṇāt prapadameyatāmāyayau // Nar_10,39.1 prasuptapaśupālikāṃ nibhṛtamārudadbālikā- mapāvṛtakavāṭikāṃ paśupavāṭikāmāviśan / bhavantamayamarpayan prasavatalpake tatpadād vahan kapaṭakanyakāṃ svapuramāgato vegataḥ // Nar_10,39.2 tatastvadanujāravakṣapitanidravegadravad- bhaṭotkaraniveditaprasavavārtayaivārtimān / vimuktacikurotkarastvaritamāpatan bhojarā- ḍatuṣṭa iva dṛṣṭavān bhaginikākare kanyakām // Nar_10,39.3 dhruvaṃ kapaṭaśālino madhuharasya māyā bhave- dasāviti kiśorikāṃ bhaginikākarāliṅgitām / dvipo nalinikāntarādiva mṛṇālikāmākṣipa- nnayaṃ tvadanujāmajāmupalapaṭṭake piṣṭavān // Nar_10,39.4 tato bhavadupāsako jhaṭiti mṛtyupāśādiva pramucya tarasaiva sā samadhirūḍharūpāntarā / adhastalamajagmuṣī vikasadaṣṭabāhusphuran- mahāyudhamaho gatā kila vihāyasā didyute // Nar_10,39.5 nṛśaṃsatara! kaṃsa! te kimu mayā viniṣpiṣṭayā babhūva bhavadantakaḥ kvacana cintyatāṃ te hitam / iti tvadanujā vibho! khalamudīrya taṃ jagmuṣī marudgaṇapaṇāyitā bhuvi ca mandirāṇyeyuṣī // Nar_10,39.6 prage punaragātmajāvacanamīriti bhūbhujā pralambabakapūtanāpramukhadānavā māninaḥ / bhavannidhanakāmyayā jagati babhramurnirbhayāḥ kumārakavimārakāḥ kimiva duṣkaraṃ niṣkṛpaiḥ // Nar_10,39.7 tataḥ paśupamandire tvayi mukunda! nandapriyā- prasūtiśayaneśaye ruvati kiñcidañcatpade / vibudhya vanitājanaistanayasambhave ghoṣite mudā kimu vadāmyaho sakalamākulaṃ gokulam // Nar_10,39.8 aho khalu yaśodayā navakalāyacetoharaṃ bhavantamalamantike prathamamāpibantyā dṛśā / punaḥ stanabharaṃ nijaṃ sapadi pāyayantyā mudā manoharatanuspṛśā jagati puṇyavanto jitāḥ // Nar_10,39.9 bhavatkuśalakāmyayā sa khalu nandagopastadā pramodabharasaṃkulo dvijakulāya kiṃ nādadāt / tathaiva paśupālakāḥ kimu na maṅgalaṃ tenire jagatritayamaṅgala! tvamiha pāhi māmāmayāt // Nar_10,39.10 tadanu nandamamandaśubhāspadaṃ nṛpapurīṃ karadānakṛte gatam / samavalokya jagād bhavatpitā viditakaṃsasahāyajanodyamaḥ // Nar_10,40.1 ayi sakhe! tava bālakajanma māṃ sukhayate'dya nijātmajajanmavat / iti bhavatpitṛtāṃ vrajanāyake samadhiropya śaśaṃsa tamādarāt // Nar_10,40.2 iha ca santyanimittaśatāni te kaṭakasīmne tato laghu gamyatām / iti ca tadvacasā vrajanāyako bhavadapāyabhiyā drutamāyayau // Nar_10,40.3 avasare khalu tatra ca kācana vrajapade madhurākṛtiraṅganā / taralaṣaṭpadalālitakuntalā kapaṭapotaka! te nikaṭaṃ gatā // Nar_10,40.4 sapasi sā hṛtabālakacetanā niśicarānvayajā kila pūtanā / vrajavadhūṣviha keyamiti kṣaṇaṃ vimṛśatīṣu bhavantamupādade // Nar_10,40.5 lalitabhāvavilāsahṛtātmabhiryuvatibhiḥ pratiroddhumapāritā / stanamasau bhavanāntaniṣeduṣī pradaduṣī bhavate kapaṭātmane // Nar_10,40.6 samadhiruhya tadaṅkamaśaṅkitastvamatha bālakalopanaroṣitaḥ / mahadivāmraphalaṃ kucamaṇḍalaṃ praticucūṣitha durviṣadūṣitam // Nar_10,40.7 asubhireva samaṃ dhayati tvayi stanamasau stanitopamanisvanā / nirapatad bhayadāyi nijaṃ vapuḥ pratigatā pravisārya bhujāvubhau // Nar_10,40.8 bhayadaghoṣaṇabhīṣaṇavigrahaśravaṇadarśanamohitavallave / vrajapade taduraḥsthalakhelanaṃ nanu bhavantamagṛhṇata gopikāḥ // Nar_10,40.9 bhuvanamaṅkala!nāmabhireva te yuvatibhirbahudhā kṛtarakṣaṇaḥ / tvamayi vātaniketananātha! māmagadayan kuru tāvakasevakam // Nar_10,40.10 vrajeśvaraḥ śaurivaco niśamya samāvrajannadhvani bhītacetāḥ / niṣpiṣṭaniśśeṣataruṃ nirīkṣya kañcit padārthaṃ śaraṇaṃ gatastvām // Nar_10,41.1 niśamya gopīvacanādudantaṃ sarve'pi gopā bhayavismayāndhāḥ / tvatpātitaṃ ghorapiśācadehaṃ dehurvidūre'tha kuṭhārakṛttam // Nar_10,41.2 tvatpītapūtastanataccharīrāt samuccalannuccataro hi dhūmaḥ / śaṅkāmadhādāgaravaḥ kimeṣu kiṃ cāndano gauggulavo'thaveti // Nar_10,41.3 madaṅgasaṅgasya phalaṃ na dūraṃ kṣaṇena tāvad bhavatāmapi syāt / utyullapan vallavatallajebhyastvaṃ pūtanāmātanuthāḥ sugandhim // Nar_10,41.4 citraṃ piśācyā na hataḥ kumāraścitraṃ puraivākathi śauriṇedam / iti praśaṃsan kila gopaloko bhavanmukhālokarase nyamāṅkṣīt // Nar_10,41.5 dine dine'tha prativṛddhalakṣmīrakṣīṇamaṅgalyaśato vrajo'yam / bhavannivāsādayi vāsudeva! pramodasāndraḥ parito vireje // Nar_10,41.6 gṛheṣu te komalarūpahāsamithaḥkathāsaṅkulitāḥ kamanyaḥ / vṛtteṣu kṛtyeṣu bhavannirīkṣāsamāgatāḥ pratyahamatyanandan // Nar_10,41.7 aho kumāro mayi dattadṛṣṭiḥ smitaḥ kṛtaṃ māṃ prati vatsakena / ehyehi māmityupasārya pāṇiṃ tvayāśa! kiṃ kiṃ na kṛtaṃ vadhūbhiḥ // Nar_10,41.8 bhavadvapuḥsparśanakautukena karāt karaṃ gopavadhūjanena / nītastvamātāmrasarojamālāvyālambilolambatulāmalāsīḥ // Nar_10,41.9 nipāyayantī stanamaṅkagaṃ tvāṃ vilokayantī vadanaṃ hasantī / daśāṃ yaśodā katamāṃ na bheje sa tādṛśaḥ pāhi hare! gadānmām // Nar_10,41.10 kadāpi janmarkṣadine tava prabho! nimantritajñātivadhūmahīsurā / mahānasastvāṃ savidhe nidhāya sā mahānasādau vavṛte vrajeśvarī // Nar_10,42.1 tato bhavattrāṇaniyuktabālakaprabhītisaṅkrandanasaṅkulāravaiḥ / vimiśramaśrāvi bhavatsamīpataḥ parisphuṭaddārucaṭaccaṭāravaḥ // Nar_10,42.2 tatastadākarṇanasaṃbhramaśramaprakampivakṣojabharā vrajāṅganāḥ / bhavantamantardadṛśuḥ samantato viniṣpataddāruṇadārumadhyagam // Nar_10,42.3 śiśoraho kiṃ kimabhūditi drutaṃ pradhāvya nandaḥ paśupāśca bhūsurāḥ / bhavantamālokya yaśodayā dhṛtaṃ samāśvasannaśrujalārdralocanāḥ // Nar_10,42.4 kasko nu kautaskuta eṣa vismayo viśaṅkaṭaṃ yacchakaṭaṃ vipāṭitam / na kāraṇaṃ kiñcidiheti te sthitāḥ svanāsikādattakarāstvadīkṣakāḥ // Nar_10,42.5 kumārakasyāsya payodharārthinaḥ prarodane lolapadāmbujāhatam / mayā mayā dṛṣṭamano viparyagāditīśa! te pālakabālakā jaguḥ // Nar_10,42.6 bhiyā tadā kiñcidajānatāmidaṃ kumārakāṇāmatidurghaṭaṃ vacaḥ / bhavatprabhāvāvidurairitīritaṃ manāgivāśaṅkyāta dṛṣṭapūtanaiḥ // Nar_10,42.7 pravālatāmraṃ kimidaṃ padaṃ kṣataṃ sarojaramyau nu karau virojitau / iti prasarpatkaruṇātaraṅgitāstvadaṅgamāpaspṛśuraṅganājanāḥ // Nar_10,42.8 aye sutaṃ dehi jagatpateḥ kṛpātaraṅgapātāt paripātamadya me / iti sma saṅgṛhya pitā tvadaṅgukaṃ guhurmuhuḥ śliṣyati jītakaṇṭakaḥ // Nar_10,42.9 anonilīnaḥ kila hantumāgataḥ surārirevaṃ bhavatā vihiṃsitaḥ / rajo'pi nodṛṣṭamamuṣya tat kathaṃ sa śuddhasattve tvayi līnavān dhruvam // Nar_10,42.10 prapūjitaistatra tato dvijātibhirviśeṣato lambhitamaṅgalāśiṣaḥ / vrajaṃ nijairbālyarasairvimohayan marutpurādhīśa! rujāṃ jahīhi me // Nar_10,42.11 tvamekadā gurumarutpuranātha! voḍhuṃ gāḍhādhirūḍḥagarimāṇamapārayantī / mātā nodhāya śayane kimidaṃ bateti dhyāyantyaceṣṭata gṛheṣu niviṣṭaśaṅkā // Nar_10,43.1 tāvad vidūramupakarṇitaghoraghoṣa- vyājṛmbhipāṃsupaṭalīparipūritāśaḥ / vātyāvapuḥ sa kila daityavarastṛṇāva- rtākhyo jahāra janamānasahāriṇaṃ tvām // Nar_10,43.2 uddāmapāṃsutimirāhatadṛṣtipāte draṣṭuṃ kimapyakuśale paśupālaloke / hā bālaksya kimiti tvadupāntamāptā mātā bhavantamavilokya bhṛśaṃ rurod // Nar_10,43.3 tāvat sa dānavavaro'pi ca dīnamūrtir- bhāvatkabhāraparidhāraṇalūnavegaḥ / saṅkocamāpa tadanu kṣatapāṃsughoṣe ghoṣe vyatāyata bhavajjananīninādaḥ // Nar_10,43.4 rodopakarṇanavaśādupagamya gehaṃ krandatsu nandamukhagopakuleṣu dīnaḥ / tvāṃ dānavastvakhilamuktikaraṃ mumukṣus- tvayyapramuñcati papāt viyatpradeśāt // Nar_10,43.5 rodākulāstadanu gopagaṇā bahiṣṭha- pāṣāṇapṛṣṭhabhuvi dehamatisthaviṣṭham / praikṣanta hanta nipantamamuṣya vakṣa- syakṣīṇameva ca bhavantamalaṃ hasantam // Nar_10,43.6 grāvaprapātaparipiṣṭagariṣṭhadeha- bhraṣṭāsuduṣṭadanujopari dhṛṣṭahāsam / āghnānamambujakareṇa bhavantametya gopa dadhurgirivarādiva nīlaratnam // Nar_10,43.7 ekaikamāśu parigṛhya nikāmananda- nnandādigopaparirabdhavicumbatāṅgam / ādātukāmapariśaṅkitagopanārī- hastāmbujaprapatitaṃ praṇumo bhavantam // Nar_10,43.8 bhūyo'pi kinnu kṛṇumaḥ praṇatārtihārī govinda eva paripālayatāt sutaṃ naḥ / ityādi mātarapitṛprasukhaistadānīṃ samprārthitastvadavanāya vibho! tvameva // Nar_10,43.9 vātātmakaṃ danujamevamayi pradhūnvan vātodbhavān mama gadān kimu no dhunoṣi / kiṃ vā karomi puranapyanilālayeśa! niśśeṣarogaśamanaṃ muhurarthaye tvām // Nar_10,43.10 gūḍhaṃ vasudevagirā kartuṃ te niṣkriyasya saṃskārān / hṛdgatahorātattvo gargamunistvadgṛhān vibho! gatavān // Nar_10,44.1 nando'tha nanditātmā bṛndiṣṭhaṃ mānayannamuṃ yaminām / mandasmitārdramūce tvat saṃskārān vidhātumutsukadhīḥ // Nar_10,44.2 yaduvaṃśācāryatvāt sunibhṛtamidamārya! kāryamiti kathayan / gargo nirgatapulakaścakre tava sāgrajasya nāmāni // Nar_10,44.3 kathamasya nāma kurve sahasranāmno hyanantanāmno vā / iti nūnaṃ gargamuścakre tava nāma nāma rahasi vibho! // Nar_10,44.4 kṛṣidhītuṇakārābhyāṃ sattānandātmatāṃ kilābhilapat / jagadaghakarṣitvaṃ vā kathayadṛṣiḥ kṛṣṇanāma te vyatanot // Nar_10,44.5 anyāṃśca nāmabhedān nyīkurvannagraje ca rāmādīn / atimānuṣānubhāvaṃ nyagadat tvāmaprakāśayan pitre // Nar_10,44.6 snihyati yatsava putre suhyati sa na māyikaiḥ punaḥ śokaiḥ / druhyati yaḥ sa tu naśyedityavadat te mahattvamṛṣivaryaḥ // Nar_10,44.7 jeṣyati bahutaradaityān neṣyati nijabandhulokamamalapadam / śroṣyasi suvimalakīrtīrasyeti bhavadvibhūtimṛṣirūce // Nar_10,44.8 amunaiva sarvadurgaṃ taritāstha kṛtāsthamantra tiṣṭhadhvam / harirevetyanabhilapannityādi tvāmavarṇayat sa muniḥ // Nar_10,44.9 garge'tha nirgate'smin nanditanandādinandyamānastvam / madgadamudgatakaruṇo nirgamaya śrīmarutpurādhīśa! // Nar_10,44.10 ayi sabala! murāre! pāṇijānupracāraiḥ kimapi bhavanabhāgān bhūṣayantau bhavantau / calitacaraṇakañje mañjumañjīraśiñjā- śravaṇakutukabhājau ceratuścāru vegāt // Nar_10,45.1 mṛdu mṛdu vihasantāvunmiṣaddantavantau vadanapatitakeśau dṛśyapādābjadeśau / bhujagalitakarāntavyālagatkaṅkaṇāṅkau matimaharatamuccaiḥ paśyatāṃ viśvan ṇām // Nar_10,45.2 anusarati janaughe kautukavyākulākṣe kimapi kṛtaninādaṃ vyāhasantau dravantau / balitavadanapadmaṃ pṛṣṭhato dattadṛṣṭī kimiva na vidadhāthe kautukaṃ vāsudeva! // Nar_10,45.3 dutagatiṣu patantāvutthitau liptapaṅkau divi munibhirapaṅkaiḥ sasmitaṃ vandyamānau / drutamatha jananībhyāṃ sānukampaṃ gṛhītau muhurapi parirabdhau drāg yuvāṃ cumbitau ca // Nar_10,45.4 snutakucabharamaṅke dhārayantī bhavantaṃ taralamati yaśodā stanyadā dhanyadhanyā / kapaṭapaśupa! madhye mugdhahāsāṅkuraṃ te daśanamukulahṛdyaṃ vīkṣyaṃ vaktraṃ jaharṣa // Nar_10,45.5 tadanu caraṇacārī dārakaiḥ sākamārā- nnilayatatiṣu khelan bālacāpalyaśālī / bhavanaśukabiḍālān vatsakāṃścānudhāvan kathamapi kṛtahāsairgopakairvārito'bhūḥ // Nar_10,45.6 haladharasahitastvaṃ yatra yatropayāto vivaśapatitanetrāstatra tatraiva gopyaḥ / vigalitagṛhakṛtyā vismṛtāpatyabhṛtyā murahara! muhuratyantākulā nityamāsan // Nar_10,45.7 pratinavanavanītaṃ gopikādattamicchan kalapadamupagāyan komalaṃ kvāpi nṛtyan / sadayayuvatilokairarpitaṃ sarpiraśnan kvacana navavipakvaṃ dugdhamatyāpibastvam // Nar_10,45.8 mama khalu baligehe yācanaṃ jātamāstām- iha punarabalānāmagrato naiva kurve / iti vihitamatiḥ kiṃ deva! santyajya yācñāṃ dadhighṛtamaharastvaṃ cāruṇā coraṇena // Nar_10,45.9 tava dadhighṛtamoṣe ghoṣayoṣājanānā- mabhajata hṛdi roṣo nāvakāśaṃ na śokaḥ / hṛdayamapi muṣitvā harṣasindhau nyadhāstvaṃ sa mama śamaya rogān vātagehādhinātha! // Nar_10,45.10 śākhāgre'tha vidhuṃ vilokya phalamityambāṃ ca tātaṃ muhuḥ samprārthyātha tadā tadīyavacasā protkṣiptabāhau tvayi / citraṃ deva! śaśī sa te karamagāt kiṃ brūmahe sampata- jjyotirmaṇḍalapūritākhilavapuḥ prāgā virāḍrūpatām // Nar_10,45.11 kiṃ kiṃ batedamiti saṃbhramabhājamenaṃ brahmārṇave kṣaṇamamuṃ parimajjya tātam / māyāṃ punastanayamohamayīṃ vitanva- nnānandacinmaya! jaganmaya! pāhi rogāt // Nar_10,45.12 ayi deva! purā kila tvayi svayamuttānaśaye stanandhaye / parijṛmbhaṇato vyapāvṛte vadane viśvamacaṣṭa vallavī // Nar_10,46.1 punarapyatha bālakaiḥ samaṃ tvayi līlānirate jagatpate! / phalasañcayavañcanakrudhā tava mṛdbhojanamūcurarbhakāḥ // Nar_10,46.2 ayi te pralayāvadhau vibho! kṣititoyādisamastabhakṣiṇaḥ / mṛdupāśanato rujā bhavediti bhītā jananī cukopa sā /// Nar_10,46.3 ayi durvinayātmaka! tvayā kimu mṛtsā bata vatsa! bhakṣitā / iti mātṛgiraṃ ciraṃ vibho! vitathāṃ tvaṃ pratijajñiṣe hasan // Nar_10,46.4 ayi te sakalairviniścite vimatiśced vadanaṃ vidāryatām / iti mātṛvibhartsito mukhaṃ vikasatpadmanibhaṃ vyadārayaḥ // Nar_10,46.5 ayi mṛllavadarśanotsukāṃ jananīṃ tāṃ bahu tarpayanniva / pṛthivīṃ nikhilāṃ na kevalaṃ bhuvanānyapyakhilānyadīdṛśaḥ // Nar_10,46.6 kuhacid vanamambudhiḥ kvacit kvacidabhraṃ kuhacid rasātalam / manujā danujāḥ kvacit surā dadṛśe kiṃ na tadā tvadānane // Nar_10,46.7 kalaśāmbudhiśāyinaṃ punaḥ paravaikuṇṭhapadādhivāsinam / svapuraśca nijārbhakātmakaṃ katidhā tvāṃ na dadarśa sā mukhe // Nar_10,46.8 vikasadbhuvane mukhodare nanu bhūyo'pi tathāvidhānanaḥ / anayā sphuṭamīkṣito bhavānanavasthāṃ jagatāṃ batātanot // Nar_10,46.9 dhṛtatattvadhiyaṃ tadā kṣaṇaṃ jananīṃ tāṃ praṇayena mohayan / stanamamba! diśetyupāsajan bhagavannadbhutabāla! pāhi mām // Nar_10,46.10 ekadā dadhivimāthakāriṇīṃ mātaraṃ samupasedivān bhavān / stanyalolupatayā nivārayannaṅkametya papivān payodharau // Nar_10,47.1 ardhapītakucakuḍmale tvayi snigdhahāsamadhurānanāmbuje / dugdhamīśa! dahane parisnutaṃ dhartumāśu jananī jagāma te // Nar_10,47.2 sāmipītarasabhaṅgasaṅgatakrodhabhāraparibhūtacetasā / manthadaṇḍamupagṛhya pāṭitaṃ hanta deva! dadhibhājanaṃ tvayā // Nar_10,47.3 uccala dhvanitamuccakaistadā saṃniśamya jananī samādrutā / tvadyaśovisaravad dadarśa sā sadya eva dadhi visṛtaṃ kṣitau // Nar_10,47.4 vedamārgaparimārgitaṃ ruṣā tvāmavīkṣya parimārgayantyasau / sandadarśa sukṛtinyulūkhale dīyamānanavanītamotave // Nar_10,47.5 tvāṃ pragṛhya bata bhītibhāvanābhāsurānanasarojamāśu sā / roṣarūṣitamukhī sakhīpuro bandhanāya raśanāmupādade // Nar_10,47.6 bandhumicchati yameva sajjanastaṃ bhavantamayi bandhumicchatī / sā niyujya raśanāguṇān bahūn vdyaṅgulonamakhilaṃ kilaikṣata // Nar_10,47.7 vismitotsmitasakhījanekṣitāṃ svinnasannavapuṣaṃ nirīkṣya tām / nityamuktavapurapyaho hare! bandhameva kṛpayānvamayathāḥ // Nar_10,47.8 sthīyatāṃ ciramulūkhale khaletyāgatā bhavanameva sā yadā / prāgulūkhalabilāntare tadā sarpirarpitamadannavāsthithāḥ // Nar_10,47.9 yadyapāśasugamo bhavān vibho! saṃyataḥ kimu sapāśayānayā / evamādi divijairabhiṣṭuto vātanātha! paripāhi māṃ gadāt // Nar_10,47.10 mudā suraudhaistvamudārasammadairudīrya dāmodara ityabhiṣṭutaḥ / mṛdūdaraḥ svairamulūkhale lagannadūrato dvau kakubhāvudaikṣathāḥ // Nar_10,48.1 kuberasūnurnalakūbarābhidhaḥ paro maṇigrīva iti prathāṃ gataḥ / maheśasevādhigataśriyonmadau ciraṃ kila tvadvimukhāvakhelatām // Nar_10,48.2 surāpagāyāṃ kila tau madotkaṭau surāpagāyadbahuyauvatāvṛtau / vivāsasau keliparau sa nārado bhavatpadaikapravaṇo niraikṣata // Nar_10,48.3 bhiyā priyālokamupāttavāsasaṃ puro nirīkṣyāpi madāndhacetasau / imau bhavadbhaktyupaśāntisiddhaye munirjagau śāntimṛte kutaḥ sukham // Nar_10,48.4 yuvāmavāptau kakubhātmatāṃ ciraṃ hariṃ nirīkṣyātha padaṃ svamāpnutam / itīritau tau bhavadīkṣaṇaspṛhāṃ gatau vrajānte kakubhau babhūvatuḥ // Nar_10,48.5 atandramindradruyugaṃ tathāvidhaṃ sameyuṣā mantharagāminā tvayā / tirāyitolūkhalarodhanirdhutau cirāya jīrṇau paripātitau tarū // Nar_10,48.6 abhāji śākhidvitayaṃ yadā tvayā tadaiva tadgarbhatalānnireyuṣā / mahātviṣā yakṣayugena tatkṣaṇādabhāji govinda! bhavānapi stavaiḥ // Nar_10,48.7 ihānyabhakto'pi sameṣyati kramād bhavantametau khalu rudrasevakau / muniprasādād bhavadaṅghrimāgatau gatau vṛṇānau khalu bhaktimuttamām // Nar_10,48.8 tatastarūddāraṇadāruṇāravaprakampisampātini gopamaṇḍale / vilajjitatvajjananīmukhekṣiṇā vyamokṣi nandane bhavān vimokṣadaḥ // Nar_10,48.9 mahīruhormadhyagato batārbhako hareḥ prabhāvādaparikṣato'dhunā / iti bravāṇairgamito gṛhaṃ bhavān marutpurādhīśvara! pāhi māṃ gadāt // Nar_10,48.10 bhavatprabhāvāvidurā hi gopāstaruprapātādikamatra goṣṭḥe / shetumutpātagaṇaṃ viśaṅkya prayātumanyatra mano vitenuḥ // Nar_10,49.1 tatropanandābhidhagopavaryo jagau bhavatpreraṇayaiva nūnam / itiḥ pratīcyāṃ vipinaṃ manojñaṃ bṛndāvanaṃ nāma virājatīti // Nar_10,49.2 bṛhadvanaṃ tat khalu nandamukhyā vidhāya gauṣṭhīnamatha kṣaṇena / tvadanvitatvajjananīniviṣṭagariṣtayānānugatā viceluḥ // Nar_10,49.3 anomanojñadhvanidhenupālīkhurapraṇādāntarato vadhūbhiḥ / bhavadvinodālapitīkṣarāṇi prapīya nājñāyata mārgadairghyam // Nar_10,49.4 nirīkṣya bṛndāvanamīśa! nandatprasūnakundapramukhadrumaugham / amodathāḥ śādvalasāndralakṣmyā harinmaṇīkuṭṭimapuṣṭaśobham // Nar_10,49.5 navākanirvyuḍhanivāsabhedeṣvaśeṣagopeṣu sukhāsiteṣu / vanaśriyaṃ gopakiśorapālīvimiśritaḥ paryagalokathāstvam // Nar_10,49.6 arālamārgāgatanirmalāpāṃ marālakujākṛtanarmalāpām / nirantarasmerasarojavaktrāṃ kalindakanyāṃ samalokayastvam // Nar_10,49.7 mayūrakekāśatalobhanīyaṃ myūkhamīlaśabalaṃ maṇīnām / viriñcalokaspṛśamuccaśṛṅgairgiriṃ ca govardhanamaikṣathāstvam // Nar_10,49.8 samaṃ tato gopakumārakaistvaṃ samantato yatra vanāntamāgāḥ / tatastatastāṃ kṛṭilāmapaśyaḥ kalindajāṃ rāgavatīmivaikām // Nar_10,49.9 tathāvidhe'smin vipine paśavye samutsuko vatsagaṇapracāre / caran sarāmo'tha kumārakaistvaṃ samīragehādhipa! pāhi rogāt // Nar_10,49.10 taralamadhukṛdbṛnde bṛndāvane'tha manohare paśupaśiśubhiḥ sākaṃ vatsānupālanalolupaḥ / haladharasakho deva! śrīman! viceritha dhārayan gavalamuralīvetraṃ netrābhirāmatanudyutiḥ // Nar_10,50.1 vihitajagatīrakṣaṃ lakṣmīkarāmbujalīlitaṃ dadati caraṇadvandvaṃ bṛndāvane tvayi pāvane / kimiva na babhau sampatsampūritaṃ taruvallarī- saliladharaṇīgotrakṣetrādikaṃ kamalāpate! // Nar_10,50.2 vilasadulape kāntārānte samīraṇaśītale vipulayamunātīre govardhanācalamūrdhasu / lalitamuralīnādaḥ sañcārayan khalu vātsakaṃ kvacana divase daityaṃ vatsākṛtiṃ tvamudaikṣathāḥ // Nar_10,50.3 rabhasavilasatpucchaṃ vicchāyato'sya vilokayan kimapi valitaskandhaṃ randhrapratīkṣamudīkṣitam / tamatha caraṇe bibhrad vibhrāmayan muhuruccakaiḥ kuhacana mahāvṛkṣe cikṣepitha kṣatajīvitam // Nar_10,50.4 nipatati mahādaitye jātyā durātmani tatkṣaṇaṃ nipatanajavakṣuṇṇakṣoṇīruhakṣatakānane / divi paramiladbṛndā bṛndārakāḥ kusumotkaraiḥ śirasi bhavato harṣād varṣanti nāma tadā hare! // Nar_10,50.5 surabhilatamā mūrdhanyūrdhvaṃ kutaḥ kusumāvalī nipatati tavetyukto bālaiḥ sahelamudairayaḥ / jhaṭiti danujakṣepeṇordhvaṃ gatastarumaṇḍalāt kusumanikaraḥ so'yaṃ nūnaṃ sameti śanairiti // Nar_10,50.6 kvacana divase bhūyo bhūyastareparuṣātape tapanatanayāpāthaḥ pātuṃ gatā bhavadādayaḥ / calitagarutaṃ prekṣāmāsurbakaṃ khalu vismṛtaṃ kṣitidharagarucchede kailāsaśailamivāparam // Nar_10,50.7 pibati salilaṃ gopavrāte bhavanatamabhidrutaḥ sa kila niginalannagniprakhyaṃ punardrutamudvaman / dalayitumagāt troṭyāḥ koṭyā tadā yu bhavān vibho! khalajanabhidācuñcuścañcū pragṛhya dadāra tam // Nar_10,50.8 sapadi sahajāṃ sandraṣṭuṃ vā mṛtāṃ khalu pūtanā- manujamaghamapyagre gatvā pratīkṣitumeva vā / śamananilayaṃ yāte tasmin bake sumanogaṇe kirati sumanobṛndaṃ bṛndāvanād gṛhamaiyathāḥ // Nar_10,50.9 lalitamuralīnādaṃ dūrānniśamya vadhūjanais- tvaritamupagamyārādārūḍhamodamudīkṣitaḥ / janitajananīnandānandaḥ samīraṇamandira- prathitavasate! śaure! dūrīkuruṣva mamāmayān // Nar_10,50.10 kadācana vrajaśiśubhiḥ samaṃ bhavān vanāśane vihitamatiḥ pragetarām / samāvṛto bahutaravatsamaṇḍalaiḥ satemanairniragamadīśa! jemanaiḥ // Nar_10,51.1 viniryatastava caraṇāmbujadvayā- dudāñcitaṃ tribhuvanapāvanaṃ rajaḥ / maharṣayaḥ pulakadharaiḥ kalebarai- rudūhire dhṛtabhavadīkṣaṇotsavāḥ // Nar_10,51.2 pracārayatyaviralaśādvale tale paśūn vibho! bhavati samaṃ kumārakaiḥ / aghāsuro nyaruṇadaghāya vartanīṃ bhayānakaḥ sapadi śayānakākṛtiḥ // Nar_10,51.3 mahācalapratimatanorguhānibha- prasāritaprathitamukhasya kānane / mukhodaraṃ viharaṇakautukād gatāḥ kumārakāḥ kimapi vidūrage tvayi // Nar_10,51.4 pramādataḥ praviśati pannagodaraṃ kvathattanau paśupakule savātsake / vidannidaṃ tvamapi viveśitha prabho! suhṛjjanaṃ viśaraṇāmāśu rakṣitum // Nar_10,51.5 galedare vipulitavarṣmaṇā tvayā mahorage luṭhati niruddhamārute / drutaṃ bhavān vidalitakaṇṭhamaṇḍalo vimocayan paśupaśūn viniryayau // Nar_10,51.6 kṣaṇaṃ divi tvadupagamārthamāsthitaṃ mahāsuraprabhavamaho maho mahat / vinirgate tvayi tu nilīnamañjasā nabhaḥshtale nanṛturatho jaguḥ surāḥ // Nar_10,51.7 savismayaiḥ kamalabhavādibhiḥ surair- anudrutastadanu gataḥ kumārakaiḥ / dine punastaruṇadaśāmupeyuṣi svakairbhavānatanuta bhojanotsavam // Nar_10,51.8 viṣāṇikāmapi muralīṃ nitambake niveśayan kabaladharaḥ karāmbuje / prahāsayan kalavacanaiḥ kumārakān bubhojitha tridaśagaṇairmudā nutaḥ // Nar_10,51.9 sukhāśanaṃ tviha tava gopamaṇḍale makhāśanāt priyamiva devamaṇḍale / iti stutastridaśavarairjagatprabho! marutpurīnilaya! gadāt prapāhi mām // Nar_10,51.10 anyāvatāranikareṣvanirīkṣitaṃ te bhūmātirekamabhivīkṣya tadāghamokṣe / brahmā parīkṣitumanāḥ sa parokṣabhāvaṃ ninye'tha vatsakagaṇān pravitatya māyām // Nar_10,52.1 vatsānavīkṣya vivaśe paśupotkare tā- nānetukāma iva dhātṛmatānuvartī / tvaṃ sāmibhuktakabalo gatavāṃstadānīṃ bhuktāṃstirodhita sarojabhavaḥ kumārān // Nar_10,52.2 vatsāyitastadanu gopagaṇāyitastvaṃ śikyādibhāṇḍamuralīgavalādirūpaḥ / prāgvad vihṛtya vipineṣu cirāya sāyaṃ tvaṃ māyayātha bahudhā vrajamāyayātha // Nar_10,52.3 tvāmeva śikyāgavalādimayaṃ dadhāno bhūyastvameva paśuvatsakabālarūpaḥ / gorūpiṇībhirapi gopavadhūmayībhi- rāsādito'si jananībhiratipraharṣāt // Nar_10,52.4 jīvaṃ hi kañcidabhimānavaśāt svakīyaṃ matvā tanūja iti rāgabharaṃ vahantyaḥ / ātmānameva tu bhavantamavāpya sūnuṃ prītiṃ yayurna kiyatīṃ vanitāśca gāvaḥ // Nar_10,52.5 evaṃ pratikṣaṇavijṛmbhitaharṣabhāra- niśśeṣagopagaṇalālitabhūrimūrtim / tvāmagrajo'pi bubudhe kila vatsarānte brahmātmanorapi mahān yuvayorviśeṣaḥ // Nar_10,52.6 varṣāvadhau navapurātanavatsapālān dṛṣṭvā vivekamasṛṇe druhiṇe vimūḍhe / prādīdṛśaḥ pratinavān makuṭāngadādi- bhūśāṃścaturbhujayujaḥ sajalāmbudābhān // Nar_10,52.7 pratyekameva kamalāparilālitāṅgān bhogīndrabhogaśayanān nayanābhirāmān / līlānimīlitadṛśaḥ sanakādiyogi- vyāsevitān kamalabhūrbhavato dadarśa // Nar_10,52.8 nārāyaṇākṛtimasaṅkhyatamāṃ nirīkṣya sarvatra sevakamapi svamavekṣya dhātā / māyānimagnahṛdayo vimumoha yāvta- deko babhūvitha tadā kabalārdhapāṇiḥ // Nar_10,52.9 naśyanmade tadanu viśvapatiṃ muhustvāṃ natvā ca nūtavati dhātari dhāma yāte / potaiḥ samaṃ pramuditaiḥ praviśanniketaṃ vātālayādhipa! vibho! paripāhi rogāt // Nar_10,52.10 atītya bālyaṃ jagatāṃ pate! tvamupetya paugaṇḍavayo manojñam / upekṣya vatsāvanamutsavena prāvartathā gogaṇapālanāyām // Nar_10,53.1 upakramasyānuguṇaiva seyaṃ marutpurādhīṣa! tava pravṛttiḥ / gotrāparitrāṇakṛte'vatīnastadeva devārabhathāstadā yat //ṣ Nar_10,53.2 kadāpi rāmeṇa samaṃ vanānte vanaśriyaṃ vīkṣya caran sukhena / śrīdāmanāmnaḥ svasakhasya vācā modādagā dhenukakānanaṃ tvam // Nar_10,53.3 uttālatālīnivahe tvaduktyā balena dhūte'tha balena dorbhyām / mṛduḥ kharaścābhyapatat purastāt phalotkaro dhenukadānavo'pi // Nar_10,53.4 samudyato dhainukapālane'haṃ vadhaṃ kathaṃ dhainukamadya kurve / itīva matvā dhruvamagrajena suraugharoddhāramajīghatastvam // Nar_10,53.5 tadīyabhṛtyānapi jambukatvenopāgatānagrajasaṃyutastvam / jambūphalānīva tadā nirāsthastāleṣu khelan bhagavan! nirāsthaḥ // Nar_10,53.6 vinighnati tvayyatha jambukaughaṃ sanāmakatvādvaruṇastadānīm / bhayākulo jambukanāmadheyaṃ śrutiprasiddhaṃ vyadhiteti manye // Nar_10,53.7 tavāvatārasya phalaṃ murāre! sañjātamadyeti surairnutastvam / satyaṃ phalaṃ jātamiheti hāsī bālaiḥ samaṃ tālaphalānyabhuṅkthāḥ // Nar_10,53.8 madhudravasrunti bṛhanti tāni phalāni medobharabhṛnti bhuktvā / tṛptaiśca dṛptairbhavanaṃ phalaughaṃ vahadbhirāgāḥ khalu bālakaistvam // Nar_10,53.9 hato hato dhenuka ityupetya phalānyadadbhirmadhurāṇi lokaiḥ / jayeti jīveti nuto vibho! tvaṃ marutpurādhīśvara! pāhi rogāt // Nar_10,53.10 tvatsevotkaḥ saubhārirnāma pūrvaṃ kālindyantardvādaśābdaṃ tapasyan / mīnavrāte snehavān bhogalole tārkṣyaṃ sākṣādaikṣatāgre kadācit // Nar_10,54.1 tvadvāhaṃ taṃ sakṣudhaṃ tṛkṣasūnuṃ mīnaṃ kañcijjakṣataṃ lakṣayan saḥ / taptaścitte śaptavānatra cet tvaṃ jantūn bhoktā jīvitaṃ cāpi bhoktā // Nar_10,54.2 tasmin kāle kāliyaḥ kṣveladarpāt sarpārāte kalpitaṃ bhāgamśnan / tena krodhāt tvat padāmbhojabhājā pakṣakṣiptastaddurāpaṃ payo'gāt // Nar_10,54.3 ghore tasmin sūrajānīravāse tīre vṛkṣā vikṣatāḥ kṣvelavegāt / pakṣivrātāḥ peturabhre patantaḥ kāruṇyārdraṃ tvanmanastena jātam // Nar_10,54.4 kāle tasminnekadā sīrapāṇiṃ muktvā yāte yāmunaṃ kānanāntam / tvayyuddāmagrīṣmabhīṣmoṣmataptā gogopālā vyāpiban kṣvelatoyam // Nar_10,54.5 naśyajjīvān vicyutān kṣmātale tān viśvān paśyannacyuta! tvaṃ dayārdraḥ / prāpyopāntaṃ jīvayāmāsitha drāk pīyūṣāmbhovarṣibhiḥ śrīkaṭākṣaiḥ // Nar_10,54.6 kiṃ kiṃ jāto harṣavarṣātirekaḥ sarvāṅgeṣvityutthitā gopasaṅghāḥ / dṛṣṭvāgre tvāṃ tvatkṛtaṃ tad vidantasrvāmāliṅgan dṛṣṭanānāprabhāvāḥ // Nar_10,54.7 gāvaścaivaṃ labdhajīvāḥ kṣaṇena sphītānandāstvāṃ ca dṛṣṭvā purastāt / drāgāvavruḥ sarvato harṣabāṣpaṃ vyāmuñcantyo mandamudyanninādāḥ // Nar_10,54.8 romāñco'yaṃ sarvato naḥ śarīre bhūyasyantaḥ kācidānandamūrchā / āścaryo'yaṃ kṣvelavego mukundetyukto gopairnandito vandito'bhūḥ // Nar_10,54.9 evaṃ bhaktān muktajīvānapi tvaṃ mugdhāpāṅkairastarogāṃstanoṣi / tādṛgbhūtasphītakāruṇyabhūmā rogīt pāyā vāyugehādhivāsa! // Nar_10,54.10 atha vāriṇi ghorataraṃ phaṇinaṃ prativārayituṃ kṛtadhīrbhagavan! / drutamāritha tīraganīpataruṃ viṣamīrutaśoṣitaparṇacayam // Nar_10,55.1 adhiruhya padāmburuheṇa ca taṃ navapallavatulyamojñarucā / hadavāriṇi dūrataraṃ nyapataḥ parighūrṇitaghorataraṅgagaṇe // Nar_10,55.2 bhuvanatrayabhārabhṛto bhavato gurubhāravikrampivijṛmbhijalā / parimajjayati sma dhanuḥśataṃ taṭinī jhaṭiti sphuṭaghoṣavatī // Nar_10,55.3 atha dikṣu vidikṣu parikṣubhitabhramitodaravārininādabharaiḥ / udakādudagāduragādhipatistvadupāntamaśāntaruṣāndhamanāḥ // Nar_10,55.4 phaṇaśṛṅgasahasraviniḥsṛmarajvaladagnikaṇograviṣāmbudharam / purataḥ phaṇinaṃ samalokayathā bahuśṛṅgiṇamañjanaśailamiva // Nar_10,55.5 jvaladakṣiparikṣaradugraviṣaśvasaniṣmabharaḥ sa mahānbhujagaḥ / paridaśya bhavantamanantabalaṃ samaveṣṭayadasphuṭaceṣṭamaho // Nar_10,55.6 avilokya bhavantamathākulite taṭagāmini bālakadhenugaṇe / vrajagehatale'pyanimittaśataṃ samudīkṣya gatā yamunāṃ paśupāḥ // Nar_10,55.7 akhileṣu vibho! bhavadīyadaśāmavalokya jihāsuṣu jīvabharam / phaṇibandhanamāśu vimucya javādudagamyata hāsajuṣā bhavatā // Nar_10,55.8 adhiruhya tataḥ phaṇirājaphaṇān nanṛte bhavatā mṛdupādarucā / kalaśiñcitanūpuramañcumilatkarakaṅkaṇasaṃkulasaṃkvaṇitam // Nar_10,55.9 jahṛṣuḥ paśupāstutuṣurmunayo vavṛṣuḥ kusumāni surendragaṇāḥ / tvayi nṛtyati mārutagehapate! paripāhi sa māṃ tvamadāntagadāt // Nar_10,55.10 racirakampitakuṇḍalamaṇḍalaḥ suciramīśa! nanartitha pannage / amaratāḍitadundubhisundaraṃ viyati gāyati daivatayauvate // Nar_10,56.1 namati yadyadamuṣya śiro hare! parivihāya tadunnatamunnatam / parimathan padapaṅkaruhā ciraṃ vyaharathāḥ karatālamanoharam // Nar_10,56.2 tvadavabhagnavibhugnaphaṇāgaṇe galitaśoṇitaśoṇitapāthasi / phaṇipatāvavasīdati sannatāstadabalāstava mādhava! pādayoḥ // Nar_10,56.3 ayi puraiva cirāya pariśrutatvadanubhāvavilīnahṛdo hi tāḥ / munibhirapyanavāpyapathaiḥ stavairnunuvurīśa! bhavantamayantritam // Nar_10,56.4 phaṇivadhūgaṇabhaktivilokanapravikasatkaruṇākulacetasā / phaṇipatirbhavatācyuta! jīvitastvaji samarpitamūrtiravānamat // Nar_10,56.5 ramaṇakaṃ vraje cāridhimadhyagaṃ phaṇiripurna karoti virodhitām / iti bhavadvacanānyatimānayan phaṇipatirniragāduragaiḥ samam // Nar_10,56.6 phaṇivadhūjanadattamaṇivrajajvalitahāradukūlavibhūṣitaḥ / taṭagataiḥ pramadāśruvimiśritaiḥ samagathāḥ svajanairdivasāvadhau // Nar_10,56.7 niśi punastamasā vrajamandiraṃ vrajitumakṣama eva janotkare / svapati tatra bhavaccaraṇāśraye davakṛśānurarundha samantataḥ // Nar_10,56.8 prabudhitānatha pālaya pālayetyudayadārtaravān paśupālakān / avitumāśu papātha mahānalaṃ kimiha citramayaṃ khalu te mukham // Nar_10,56.9 śikhina varṇata eva hi pītatā parilasatyudhanā kriyayāpyasau / iti nutaḥ paśupairmuditairvibho! hara hare! duritaiḥ saha me gadān // Nar_10,56.10 rāmasakhaḥ kvāpi dine kāmada! bhagavan! gato bhavān vipinam / sūnubhirapi gopānāṃ dhenubhirabhisaṃvṛto lasadveṣu // Nar_10,57.1 sandarśayan balāya svairaṃ bṛndāvanaśriyaṃ vimalām / kāṇḍīraiḥ saha bālairbhāṇḍīrakamāgamo vaṭaṃ krīḍan // Nar_10,57.2 tāvat tāvakanidhanaspṛhayālurgopamūrtiradayāluḥ / daityaḥ pralambanāmā pralambabāhuṃ bhavantamāpede // Nar_10,57.3 jānannapyavijānanniva tena samaṃ niṣaddhasauhārdaḥ / vaṭanikaṭe paṭupaśupavyānaddhaṃ dvandvayuddhamārabdhāḥ // Nar_10,57.4 gopān vibhajya tanvan saṅghaṃ balabhadrakaṃ bhavatkamapi / tvadbalabhīruṃ daityaṃ tvadbalagatamanvamanyathā bhagavan! // Nar_10,57.5 kalpitavijetṛvahane samare parauūthagaṃ svadayitataram / śrīdāmānamadhatthāḥ parājito bhaktadāsatāṃ prathayan // Nar_10,57.6 evaṃ bahuṣu vibhūman! bāleṣu vahatsu vāhyamāneṣu / rāmavijitaḥ pralambo jahāra taṃ dūrato bhavadbhītyā // Nar_10,57.7 tvad dūraṃ gamayantaṃ taṃ dṛṛṣṭvā halini vihitagarimabhare / daityaḥ svarūpamāgād yadrūpāt sa hi balo'pi cakito'bhūt // Nar_10,57.8 uccatayā daityatanostvanmukhamālokya dūrato rāmaḥ / vigatabhayo dṛḍhamuṣṭyā bhṛśaduṣṭaṃ sapadi piṣṭavānenam // Nar_10,57.9 hatvā dānavavīraṃ prāptaṃ balamāliliṅgitha premṇā / tāvanmilatoryvayoḥ śirasi kṛtā puṣpavṛṣṭiramaragaṇaiḥ // Nar_10,57.10 ālambo bhuvanānāṃ prālambaṃ nidhanamevamāracayan / kālaṃ vihāya sadyo lolambaruce! hare! hareḥ kleśān // Nar_10,57.11 tvayi viharaṇalole bālajālaiḥ pralamba- pramathanasavilambe dhenavaḥ svairacārāḥ / tṛṇakutukaniviṣṭā dūradūraṃ carantyaḥ kimapi vipinamaiṣīkākhyamīṣāṃbabhūvuḥ // Nar_10,58.1 anadhigatanidāghakrauryabṛndāvanāntād bahiridamupayātāḥ kānanaṃ dhenavastāḥ / tava virahaviṣaṇṇā ūṣmalagrīṣmatāpa- prasaravisaradambhasyākulāḥ stambhamāpuḥ // Nar_10,58.2 tadanu saha sahāyairdūramanviṣya śaure! galitasaraṇimuñjāraṇyasañjātakhedam / paśukulamabhivīkṣya kṣipramānetumārāt tvayi gatavati hī hī sarvato'gnirjajṛmbhe // Nar_10,58.3 sakalahariti dīpte ghorabhāṅkārabhīme śikhini vihatamārgā ardhadagdhā ivārtāḥ / ahaha bhuvanabandho! pāhi pāhīti sarve śaraṇamupagatāstvāṃ tāpahartāramekam // Nar_10,58.4 alamalamatibhītya sarvato mīlayadhvaṃ dṛśamiti tava vācā mīlitākṣeṣu teṣu / kvanu davadahano'sau kutra muñjāṭavī sā sapadi vavṛtire te hanta bhaṇḍīradeśe // Nar_10,58.5 jaya jaya tava māyā keyamīśeti teṣāṃ nutibhiruditahāso baddhanānāvilāsaḥ / punarapi vipinānte prācaraḥ pāṭalādi- prasavanikaramātragrāhyagharmānubhāve // Nar_10,58.6 tvayi vimukhamivoccaistāpabhāraṃ vahantaṃ tava bhajanavadantaḥ paṅkamucchoṣayantam / tava bhujavadudañcadbhūritejaḥpravāhaṃ tapasamayamanaiṣīryāmuneṣu sthaleṣu // Nar_10,58.7 tadanu jaladajālaistvadvapustulyabhābhir- vikasadamalavidyutpītavāsovilāsaiḥ / sakalabhuvanabhājāṃ harṣadāṃ varṣavelāṃ kṣitidharakuhareṣu svairavāsī vyanaiṣīḥ // Nar_10,58.8 kuharatalaniviṣṭaṃ tvāṃ gariṣṭhaṃ girīndraḥ śikhikulanavakekākākubhiḥ stotrakārī / sphuṭakuṭajakadambastomapuṣpāñjaliṃ ca pravidadhadanubheje deva! govardhano'sau // Nar_10,58.9 atha śaradamupetāṃ tāṃ bhavadbhaktaceto- vimalasalilapūrāṃ mānayan kānaneṣu / tṛṇāmamalavanānte cāru sañcārayan gāḥ pavanapurapate! tvaṃ dehi me dehasaukhyam // Nar_10,58.10 tvadvapurnavakalāyakomalaṃ premadohanamaśeṣamohanam / brahmā tattvaparacinmudātmakaṃ vīkṣya sammumuhuranvahaṃ striyaḥ // Nar_10,59.1 manmathonmathitamānasāḥ kramāt tvadvilokanaratāstatastataḥ / gopikāstava na sehire hare! kānanopagatimapyaharmukhe // nirgate bhavati dattadṛṣṭayastvadgatena manasā mṛgekṣaṇāḥ / veṇunādamupakarṇya dūratastvadvilāsakathayābhiremire // Nar_10,59.2 kānanāntamitavān bhavānapi snigdhapādapatale manorame / vyatyayākalitapādamāsthitaḥ pratyapūrayata veṇunālikām // Nar_10,59.4 mārabāṇadhutakhecarīkulaṃ nirvikārapaśupakṣimaṇḍalam / drāvaṇaṃ ca dṛṣadāmapi prabho! tāvakaṃ vyajani veṇukūjitam // Nar_10,59.5 veṇurandhrataralāṅgulīdalaṃ tālasañcalitapādapallavam / tat sthitaṃ tava parokṣamapyaho saṃvicintyā mumuhurvrajāṅganāḥ // Nar_10,59.6 nirviśaṅkabhavadaṅgadarśinīḥ khecarīḥ khagamṛgān paśūnapi / tvatpadapraṇayi kānanaṃ ca tā dhanyadhanyamiti nanvamānaya // Nar_10,59.7 āpiṣeyamadharāmṛtaṃ kadā veṇubhuktarasaśeṣamekadā / dūrato bata kṛtaṃ durāśayetyākulā muhurimāḥ samāmuhan // Nar_10,59.8 pratyahaṃ ca punaritthamaṅganāścittayonijanitādanugrahāt / baddharāgavivaśāstvayi prabho! nityamāpuriha kṛtyamūḍhatām // Nar_10,59.9 rāgastāvajjāyate hi svabhāvānmokṣopāye yatnataḥ syānna vā syāt / tāsāṃ tvekaṃ tad dvayaṃ labdhamāsīd bhāgyaṃ bhāgyaṃ pāhi māṃ māryteśa! // Nar_10,59.10 madanāturacetaso'nvahaṃ bhavadaṅghridvayadāsyakāmpayā / yamunātaṭasīmni saikatīṃ taralākṣyo girijāṃ samārcican // Nar_10,60.1 tava nāmakathāratāḥ samaṃ sudṛśaḥ prātarupāgatā nadīm / upahāraśatairapūjayan dayito nandasuto bhavediti // Nar_10,60.2 iti māsamupāhitavratāstaralākṣīrabhivīkṣya tā bhavān / karuṇāmṛdulo nadītaṭaṃ samayāsīt tadanugrahecchayā // Nar_10,60.3 niyamāvasitau nijāmbaraṃ taṭasīmanyavamucya tāstadā / yamunājalakhelanākulāḥ puratastvāmavalokya lajjitāḥ // Nar_10,60.4 trapayā namitānanāsvatho vanitāsvambarajālamantike / nihitaṃ parigṛhya bhūruho viṭapaṃ taṃ tarasādhirūḍhavān // Nar_10,60.5 iha tāvadupetya nīyatāṃ vasanaṃ vaḥ sudṛśo! yathāyatham / iti narmamṛdusmite tvayi vruvati vyāmumuhe vadhūjanaiḥ // Nar_10,60.6 ayi jīva ciraṃ kiśora! nastava dāsīravaśīkaroṣi kim / pradiśāmbaramambujekṣaṇetyuditastvaṃ smitameva vattavān // Nar_10,60.7 adhiruhya taṭaṃ kṛtāñjalīḥ pariśuddhāḥ svagatīrnirīkṣya tāḥ / vasanānyakhilānyanugrahaṃ punarevaṃ giramapyadā mudā // Nar_10,60.8 viditaṃ nanu vo manīṣitaṃ vaditārastviha yogyamuttaram / yamunāpulīne sacandrikāḥ kṣaṇadā ityabalāstvamūcivān // Nar_10,60.9 upakarṇya bhavanmukhacyutaṃ madhuniṣyandi vaco mṛgīdṛśaḥ / praṇayādayi vīkṣya vīkṣya te vadanābjaṃ śanakairgṛhaṃ gatāḥ // Nar_10,60.10 iti nanvanugṛhya ballavīrtipinānteṣu pureva sañcaran / karuṇāśiśiro hare! hara tvarayā me sakalāmayāvalim // Nar_10,60.11 tataśca bṛndāvanato'tidūrato vanaṃ gatastvaṃ khalu gopagokulaiḥ / hṛdantare bhaktataradvijāṅginākadambakānugrahaṇāgrahaṃ vahan // Nar_10,61.1 tato nirīkṣyāśaraṇe vanāntare kiśoralokaṃ kṣudhitaṃ tṛṣākulam / udūrato yajñaparān dvijān prati vyasarjayo dīdiviyācanāya tān // Nar_10,61.2 gateṣvatho teṣvabhidhāya te'bhidhāṃ kumārakeṣvodanayāciṣu prabho! / śrutisthirā apyabhininyuraśrutiṃ na kiñcidūcuśca mahīsurottamāḥ // Nar_10,61.3 anādarāt khinnadhiyo hi bālakāḥ samāyayuryuktamidaṃ hi yajvasu / cirādabhaktāḥ khalu te mahīsurāḥ kathaṃ hi bhaktaṃ tvayi taiḥ samarpyate // Nar_10,61.4 nivedayadhvaṃ gṛhiṇījanāya māṃ diśeyurannaṃ karuṇākulā imāḥ / iti smitārdraṃ bhavateritā gatāste dārakā dārajanaṃ yayācire // Nar_10,61.5 gṛhītanāmni tvayi sambhramākulāścaturvidhaṃ bhojyarasaṃ pragṛhya tāḥ / ciraṃ dhṛtatvatpravilokanāgrahāḥ svakairniruddhā api tūrṇamāyayuḥ // Nar_10,61.6 vilolapiñchaṃ cikure kapolayoḥ samullasatkuṇḍalamārdramīkṣite / nidhāya bāhuṃ suhṛdaṃsasīmani sthitaṃ bhavantaṃ samalokayanta tāḥ // Nar_10,61.7 tadā ca kācit tvadupāgamodyatā gṛhītahastā dayitena yajvanā / tadaiva sañcintya bhavantamañjasā viveśa kaivalpamaho kṛtinyasau // Nar_10,61.8 ādāya bhojyānyanugṛhya tāḥ punastvadaṅgasaṅgaspṛhayojjhatīrgṛham / vilokya yajñāya visarjayannimāścakartha bhart napi tāsvagarhaṇān // Nar_10,61.9 nirūpya doṣaṃ nijamaṅganājane vilokya bhaktiṃ ca punarvicāribhiḥ / prabuddhatattvaistvamabhiṣṭuto dvijairmarutpurādhīśa! nirundhi me gadān // Nar_10,61.10 kadācid gopālān vihitamakhasambhāravibhavān nirīkṣya tvaṃ śaure! maghavamadamuddhvaṃsitumanāḥ / vijānannapyetān vinayamṛdu nandādipaśupā- napṛcchaḥ ko vāyaṃ janaka! bhavatāmudyama iti // Nar_10,62.1 babhāṣe nandastvāṃ suta! nanu vidheyo maghavato makho varṣe varṣe sukhayati sa varṣeṇa pṛthivīm / nṛṇāṃ varṣāyattaṃ nikhilamupajīvyaṃ mahitale viśeṣādasmākaṃ tṛṇasalilajīvā hi paśavaḥ // Nar_10,62.2 iti śrutvā vācaṃ piturayi bhavānāha sarasaṃ dhigetanno satyaṃ maghavajanitā vṛṣṭiriti yat / adṛṣṭaṃ jīvānāṃ sṛjati khalu vṛṣṭiṃ samucitāṃ mahāraṇye vṛkṣāḥ kimiva balimindrāya dadate // Nar_10,62.3 idaṃ tāvat satyaṃ yadiha paśapo naḥ kuladhanaṃ tadājīvyāyāsau baliracalabhartre samucitaḥ / surebhyo'pyutkṛṣṭā nanu dharaṇidevāḥ kṣititale tataste'pyārādhyā iti jagaditha tvaṃ nijajanām // Nar_10,62.4 bhavadvācaṃ śrutvā bahumatiyutāste'pi paśupā dvijendrānarcanto balimadaduruccaiḥ kṣitibhṛte / vyadhuḥ prādakṣiṇyaṃ subhṛśamanamannādarayutās- tvamādaḥ śailātmā balimakhilamābhīrapurataḥ // Nar_10,62.5 avocaścaivaṃ tān kimiha vitathaṃ me nigaditaṃ girīndro nanveṣu svabalimupabhūṅkte svavapuṣā / ayaṃ gotro gotradviṣi ca kupite rakṣitumalaṃ samastānityuktā jahṛṣurakhilā gokulajuṣaḥ // Nar_10,62.6 pariprītā yātāḥ khalu bhavadupetā vrajajuṣo vrajaṃ yāvat tāvannijamakhavibhaṅgaṃ niśamayan / bhavantaṃ jānannapyadhikarajasākrāntahṛdayo na sehe devendrastvaduparacitātmonnatirapi // Nar_10,62.7 manuṣyatvaṃ yāto madhubhidapi deveṣvavinayaṃ vidhatte cennaṣṭastridaśasadasāṃ ko'pi mahimā / tataśca dhvaṃsiṣye paśupahatakasya śriyamiti pravṛttastvāṃ jetuṃ sa kila maghavā durmadanidhiḥ // Nar_10,62.8 tvadāvāsaṃ hantuṃ pralayajaladānambarabhuvi prahiṇvan bibhrāṇaḥ kuliśamayamabhrebhagamanaḥ / pratasthe'nyairantardahanamarudādyairvihasito bhavanmāyā naiva tribhūvanapate! mohayati kam // Nar_10,62.9 surendraḥ kuddhaśced dvijakaruṇayā śailakṛpayā- pyanātaṅko'smākaṃ niyata iti viśvāsya paśupān / aho kiṃ nāyāto giribhiditi sañcintya nivasan marudgehādhīśa! praṇuda muravairin! mama gadān // Nar_10,62.10 dadṛśire kila tatkṣaṇamakṣatastanitajṛmbhitakampitadiktaṭāḥ / suṣamayā bhavadaṅgatulāṃ gatā vrajapadopari vāridharāstvayā // Nar_10,63.1 vipulakarakamiścaistoyadhārānipātair- diśi diśi paśupānāṃ maṇḍale daṇḍyamāne / kupitaharikṛtānnaḥ pāhi pāhīti teṣāṃ vacanamajita! śṛṇvan mā bibhītetyabhāṇīḥ // Nar_10,63.2 kula iha khalu gotro daivataṃ gotraśatror- vihatimiha sa rundhyat ko nuḥ vaḥ saṃśaayo'smin / iti sahasitavādī deva! govardhanādriṃ tvaritamudamumūlo mūlato bāla! dorbhyām // Nar_10,63.3 tadanu girivarasya proddhṛtasyāsya tāvat sikatilamṛdudeśe dūrato vāritāpe / parikaraparimiśrān dhenugopānadhastā- dupanidadhadadhatthā hastapadmena śailam // Nar_10,63.4 bhavati vidhṛtaśaile bālikābhirvayasyair- api vihitavilāsaṃ kelilāpādilole / savidhamilitadhenūrekahastena kaṇdū- yati sati paśupālāstoṣamaiṣanta sarve // Nar_10,63.5 atimahān girireṣu tu vāmake karasaroruhi taṃ dharate ciram / kimidamadbhutamadribalaṃ nviti tvadavalokibhirākathi gopakaiḥ // Nar_10,63.6 ahaha dhārṣṭyamamuṣya vaṭorgiriṃ vyathitabāhurasāvavaropayet / iti haristvayi baddhavigarhaṇo divasasaḥtakamugramavarṣayat // Nar_10,63.7 acalati tvayi deva! padāt padaṃ galitasarvajale ca ghanotkare / apahṛte marutā marutāṃ patistvadabhiśaṅkitadhīḥ samupādravat // Nar_10,63.8 śamamupeyuṣi varṣabhare tadā paśupadhenukule ca vinirgate / bhuvi vibho! samupāhitabhūdharaḥ pramuditaiḥ paśupaiḥ parirebhiṣe // Nar_10,63.9 dharaṇimeva purā dhṛtavānasi kṣitidharoddharaṇe tava kaḥ śramaḥ / iti nutastridaśaiḥ kumalāpate! gurupurālaya! pālaya māṃ gadāt // Nar_10,63.10 ālokya śailoddharaṇādirūpaṃ prabhāvamuccaistava gopalokāḥ / vīśveśvaraṃ tvāmabhimatya viśve nandaḥ bhavajjātakamanvapṛcchan // Nar_10,64.1 gargodito nirgadito nijāya vargāya tātena tava prabhāvaḥ / pūrvādhikstvayyanurāga eṣāmaidhiṣṭa tāvad bahumānabhāraḥ // Nar_10,64.2 tato'vamānoditatattvabodhaḥ surādhirājaḥ saha divyagavyā / upetya tuṣtāva sa naṣṭagarvaḥ spṛṣṭvā padābjaṃ maṇimaulinā te // Nar_10,64.3 snehastunaistvāṃ surabhiḥ payobhirgovindanāmāṅkitamabhyaṣiñcat / erāvatopāhṛtadivyagaṅgāpāthobhirindro'pi ca jātaharṣaḥ // Nar_10,64.4 jagattrayeśe tvayi gokuleśatayābhiṣikte sati gopavāṭaḥ / noke'pi vaikuṇṭhapade'pyalabhyāṃ śriyaṃ prapede bhavataḥ prabhāvāt // Nar_10,64.5 kadācidantaryamunaṃ prabhāte snāyan pitā vāruṇapūruṣeṇa / nītastamānetumagāḥ purīṃ tvaṃ tāṃ vāruṇīṃ kāraṇamartyarūpaḥ // Nar_10,64.6 sasambhramaṃ tena jalādhipena prapūjitastvaṃ pratigṛhya tātam / upāgatastatkṣaṇamātmagehaṃ pitāvadat taccaritaṃ nijebhyaḥ // Nar_10,64.7 hariṃ viniścitya bhavantametān bhavatpadālokanabaddhatṛṣṇān / nirīkṣya viṣṇo! paramaṃ padaṃ tad durāpamanyaistvamadīdṛśastān // Nar_10,64.8 sphuratparānandarasapravāhaprapūrṇakaivalyamahāpayodhau / ciraṃ nimagnāḥ khalu gopasaṅghāstvayaiva bhūman! punaruddhṛtāste // Nar_10,64.9 karabadaravadevaṃ deva! kutrāvatāre nijapadamanavāpyaṃ darśitaṃ bhaktibhājām / tadiha paśuparūpī tvaṃ hi sākṣāt parātman! pavanapuranivāsin! pāhi māmāmayebhyaḥ // Nar_10,64.10 gopījanāya kathitaṃ niyamāvasāne marotsavaṃ tvamatha sādhayituṃ pravṛttaḥ / sāndreṇa cāndramahasā śiśirīkṛtāśe prāpūrayo muralikāṃ yamunāvanānte // Nar_10,65.1 sambhūrchanābhiruditasvaramaṇḍalābhiḥ sammūrchayantamakhilaṃ bhuvanāntarālam / tvadveṇunādamupakarṇya vibho! taruṇyas- tattādṛśaṃ kamapi cittavimohamāpuḥ // Nar_10,65.2 tā gehakṛtyaniratāstanayaprasaktāḥ kāntopasevanaparāśca saroruhākṣyaḥ / sarvaṃ visṛjya muralīravamohitāste kāntāradeśamayi kāntatano! sametāḥ // Nar_10,65.3 kāścinnijāṅgaparibhūṣaṇamādadhānā veṇupraṇādamupakarṇya kṛtārdhabhūṣāḥ / tvāmāgatā nanu tathaiva vibhūṣitābhyas- tā eva saṃrurucire tava locanāya // Nar_10,65.4 hāraṃ nitambabhūvi kācana dhārayantī kāñcīṃ ca kaṇṭhabhuvi deva! samāgatā tvām / hāritvamātmajaghanasya mukunda! tubhyaṃ vyaktaṃ babhāṣa iva mugdhasukhī viśeṣāt // Nar_10,65.5 kācit kuce punarasajjitakañculīkā vyāmohataḥ paravadhūbhiralakṣyamāṇā / tvāmāyayau nirupamapraṇayātibhāra- rājyābhiṣekavidhaye kalaśīdhareva // Nar_10,65.6 kāścid gṛhāt kila niretumapārayantyas- tvāmeva deva! hṛdaye sudṛḍhaṃ vibhāvya / dehaṃ vidhūya paracitsukharūpamekaṃ tvāmāviśan paramimā nanu dhanyadhanyāḥ // Nar_10,65.7 jārātmanā na paramātmatayā smarantyo nāryo gatāḥ paramahaṃsagatiṃ kṣaṇena / tat tvāṃ prakāśaparamātmatanuṃ kathañci- ccitte vahannamṛtamaśramamaśnuvīya // Nar_10,65.8 abhyāgatābhirabhito vrajasundarībhir- mugdhāsmitārdravadanaḥ karuṇāvalokī / nissīmakāntijaladhistvamavekṣyamāṇo viśvaikahṛdya! hara me parameśa! rogān // Nar_10,65.9 upayātānāṃ sudṛśāṃ kusumāyudhabāṇapātavivaśānām / abhivāñchitaṃ vidhātuṃ kṛtamatirapi tā jagātha vāmamiva // Nar_10,66.1 gaganagataṃ muninivahaṃ śrāvayituṃ jagitha kulavadhūdharmam / dharmyaṃ khalu te vacanaṃ karma tu no nirmalasya viśvāsyam // Nar_10,66.2 ākarṇya te pratīpāṃ vāṇīmeṇīdṛśaḥ paraṃ dīnāḥ / mā mā karuṇāsindho! parityajetyaticiraṃ vilepustāḥ // Nar_10,66.3 tāsāṃ ruditairlapitaiḥ karuṇākulamānaso murāre! tvam / tābhiḥ samaṃ pravṛtto yamunāpulineṣu kāmamabhirantum // Nar_10,66.4 candrakarasyandalasatsundarayamunātaṭāntavīthīṣu / gopījanottarīyairāpāditasaṃstaro nyaṣīdastvam // Nar_10,66.5 sumadhuranarmālapanaiḥ karasaṃgrahaṇaiśca cumbanollāsaiḥ / gāḍhāliṅganasaṅgaistvamaṅganālokamākulīcakṛṣe // Nar_10,66.6 vāsoharaṇadine yad vāsoharaṇaṃ pratiśrutaṃ tāsām / tadapi vibho! rasavivaśasvāntānāṃ kāntasubhruvāmadadhāḥ // Nar_10,66.7 kandalitadharmaleśaṃ kundamṛdusmeravaktrapāthojam / nandasuta! tvāṃ trijagatsundaramupagūhya nanditā bālāḥ // Nar_10,66.8 viraheśvaṅgāramayaḥ śṛṅgāramayaśca saṅgame'pi tvam / nitarāmaṅgāramayastatra punaḥ saṅgame'pi citramidam // Nar_10,66.9 rādhātuṅgapayodharasādhuparirambhalolupātmānam / ārādhaye bhavantaṃ pavanapurādhīśa! śamaya sakalagadān // Nar_10,66.10 sphuratparānandarasātmakena tvayā samāsāditabhohalīlāḥ / asīmamānandabharaṃ prapannā mahāntamāpurmadamambujākṣyaḥ // Nar_10,67.1 nilīyate'sau mayi mayyamāyaṃ ramāpatirviśvamanobhirāmaḥ / itisma sarvāḥ kalitābhimānā nirīkṣya govinda! tirohito'bhūḥ // Nar_10,67.2 rādhābhidhāṃ tāvadajātagarvāmatipriyāṃ gopavadhūṃ murāre! / bhavānupādāya gato vidūraṃ tayā saha svairavihārakārī // Nar_10,67.3 tirohite'tha tvayi jātatāpāḥ samaṃ sametāḥ kamalāyatākṣyaḥ / vane vane tvāṃ parimārgayantyo viṣādamāpurbhagavannapāram // Nar_10,67.4 hā cūta! hā campaka! karṇikāra! hā mallike! mālati! bālavallyaḥ! / kiṃ vīkṣito no hṛdayaikacora ityādi tāstvatpravaṇā vilepuḥ // Nar_10,67.5 nirīkṣito'yaṃ sakhi! paṅkajākṣaḥ puro mametyākulamālapantī / tvāṃ bhāvanācakṣuṣi vīkṣya kācit tāpaṃ sakhīnāṃ dviguṇīcakāra // Nar_10,67.6 tvadātmikāstā yamunātaṭānte tavānucakruḥ kila ceṣṭitāni / vicitya bhūyo'pi tathaiva mānāt tvayā viyuktāṃ dadṛśuśca rādhām // Nar_10,67.7 tataḥ samaṃ tā vipine samantāt tamovatārāvadhi mārgayantyaḥ / punarvimiśrā yamunātaṭānte bhṛśaṃ vilepuśca jagurguṇāṃste // Nar_10,67.8 tathāvyathāsaṃkulamānasānāṃ vrajāṅganānāṃ karuṇaikasindho! / jagattrayīmohanamohanātmā tvaṃ prādurāsīrayi mandahāsī // Nar_10,67.9 sandigdhasandharśanamātmakāntaṃ tvāṃ vīkṣya tanvyaḥ sahasā tadānīm / kiṃ kiṃ na cakruḥ pramadātibhārāt sa tvaṃ gadāt pālaya māruteśa! // Nar_10,67.10 tava vilokanād goppikājanāḥ pramadasaṃkulāḥ paṅkajekṣaṇa! / amṛtadhāraya saṃplutā iva stimitatāṃ dadhustvatpurogatāḥ // Nar_10,68.1 tadanu kācana tvatkarāmbujaṃ sapadi gṛhṇatī nirviśaṅkitam / ghanapayodhare sannidhāya sā pulakasaṃvṛtā tasthuṣī ciram // Nar_10,68.2 tava vibho! purā komalaṃ bhujaṃ nijagalāntare paryaveṣṭayat / galasamudgataṃ prāṇamārutaṃ pratinirundhatīvātiharṣulā // Nar_10,68.3 apagatatrapā kāpi kāminī tava mukhāmbujāt pūgacarvitam / pratigṛhayya tad vaktrapaṅkaje nidadhatī gatā pūrṇakāmatām // Nar_10,68.4 vikaruṇo vane saṃvihāya māmapagato'si kā tvāmi spṛśet / iti saroṣayā tavadekayā sajalalocanaṃ vīkṣito bhavān // Nar_10,68.5 iti mudākulairvallavījanaiḥ samamupāgato yāmune taṭe / mṛdukucāmbaraiḥ kalpitāsane ghusṛṇabhāsure paryaśobhathāḥ // Nar_10,68.6 katividhā kṛpā ke'pi sarvato dhṛtadayodayāḥ kecidāśrite / katicidīdṛśā mādṛśeṣvatpītyabhihito bhavān vallavījanaiḥ // Nar_10,68.7 ayi kumārikā! naiva śaṅkyatāṃ kaṭhinatā mayi premakātare / mayi yu cetaso vo'nuvṛttaye kṛtamidaṃ mayetyucivān bhavān // Nar_10,68.8 ayi niśamyatāṃ jīvavallabhāḥ! priyatamo jano nedṛśo mama / tadiha ramyatāṃ ramyayāminīṣvanuparodhamityālapo vibho! // Nar_10,68.9 iti girādhikaṃ modamedurairvrajavadhūjanaiḥ sākamāraman / kalitakautuko rāsakhelane gurupurīpate! pāhi māṃ gadāt // Nar_10,68.10 keśapāśadhṛtapicchikāvitati sañcalanmakarakuṇḍalaṃ hārajālavanamālikālalitamaṅgarāgaghanasaurabham / pītaceladhṛtakāñcikāñcitamudañcadaṃśumaṇinūpuraṃ rāsakeliparibhūṣitaṃ tava hi rūpamīśa! kalayāmahe // Nar_10,69.1 tāvadeva kṛtamaṇḍane kalitakañculīkakucamaṇḍale gaṇḍalolamaṇikuṇḍale yuvatimaṇḍale'tha parimaṇḍale / antarā sakalasundarīyugalamindirāramaṇa! sañcaran mañjulāṃ tadanu rāsakelimayi kañjanābha! samupādadhāḥ // Nar_10,69.2 vāsudeva! tava bhāsamānamiha rāsakelirasasaurabhaṃ dūrato'pi khalu nāradāgaditamākalayya kutukākulā / veṣabhūṣaṇavilāsapeśalavilāsinīśatasamāvṛtā nākato yugapadāgatā viyati vegato'tha suramaṇḍalī // Nar_10,69.3 veṇunādakṛtatānadānakalagānarāgagatiyojanā- lobhanīyamṛdupādapātakṛtatālamelanamanoharam / pāṇisaṃkvaṇitakaṅkaṇaṃ ca muhuraṃsalambitakarāmbujaṃṣ śroṇibimbacaladambaraṃ bhajata rāsakelirasaḍambaram // Nar_10,69.4 śraddhayā viracitānugānakṛtatāratāramadhurasvare nartane'tha lalitāṅgahāralulitāṅgahāramaṇibhūṣaṇe / sammadena kṛtapuṣpavarṣamalamunmiṣad diviṣadāṃ kulaṃ cinmaye tvayi nilīyamānamiva saṃmumoha savadhūkulam // Nar_10,69.5 svinnasannatanuvallarī tadanu kāpi nāma paśupāṅganā kāntamaṃsamavalambate sma tava tāntibhāramukulekṣaṇā / kācidācalitakuntalā navapaṭīrasāranavasaurabhaṃ vañcanena tava sañcucumba bhujamañcitorupulakāṅkuram // Nar_10,69.6 kāpi gaṇḍabhuvi sannidhāya nijagaṇḍamākulitakuṇḍalaṃ puṇyapūranidhiranvavāpa tava pūgacarvitarasāmṛtam / indirāvihṛtimandiraṃ bhuvanasundaraṃ hi naṭanāntare tvāmavāpya dadhuraṅganāḥ kimu na sammadonmadadaśāntaram // Nar_10,69.7 gānamīśa! virataṃ krameṇa kila vādyamelanamupārataṃ brahmasammadarasākulāḥ sadasi kevalaṃ nanṛturaṅganāḥ / nāvidannapi ca nīvikāṃ kimapi kuntalīmapi ca kañculīṃ jyotiṣāmapi kadambakaṃ divi vilambitaṃ kimaparaṃ bruve // Nar_10,69.8 modasīmni bhuvanaṃ vilāpya vihṛtiṃ samāpya ca tato vibho! kelisamptṛditanirmalāṅganavagharmaleśasubhagātmanām / manmathāsahanacetasāṃ paśupayoṣitāṃ sukṛtacoditas- tāvadākalitamūrtirādadhitha māravīraparamotsavān // Nar_10,69.9 kelibhedaparilolitābhiratilālitābhirabalālibhiḥ svairamīśa! nanu sūrajāpayasi cāru nāma vihṛtiṃ vyadhāḥ / kānane'pi ca visāriśītalakiśoramārutamanohare sūnasaurabhamaye vilesitha vilāsinīśatavimohanam // Nar_10,69.10 kāminīriti hi yāminīṣu khalu kāmanīyakanidhe! bhavān pūrṇasammadarasārṇavaṃ kamapi yogigamyamanubhāvayan / brahmaśaṅkaramukhānapīha paśupāṅganāsu bahumānayan bhaktalokagamanīyarūpa! kamanīya! kṛṣṇa! paripāhi mām // Nar_10,69.11 iti tvayi rasākulaṃ ramitavallabhe vallavāḥ kadāpi punarambikākamiturambikākānane / sametya bhavatā samaṃ niśi niṣevya divyotsavaṃ sukhaṃ suṣupuragrasīd vrajapamugranāgastadā // Nar_10,70.1 samunmukhamatholmukairabhihate'pi tasmin balā- damuñcati bhavatpade nyapati pāhi pāhīti taiḥ / tadā khalu padā bhavān samupagamya pasparśa taṃ babhau sa ca nijāṃ tanuṃ samupasādya vaidyādharīm // Nar_10,70.2 sudarśanadhara! prabho! nanu sudarśanākhyo'smyahaṃ sunīn kvacidapāhasaṃ ta iha māṃ vyadhurvāhasam / bhavatpadasamarpaṇādamalatāṃ gato'smītyasau stuvan nijapadaṃ yayau vrajapadaṃ ca gopā mudā // Nar_10,70.3 kadāpi khalu sīriṇā viharati tvayi strījanair- jahār dhanadānugaḥ sa kila śaṅkhacūḍo'balāḥ / atidrutamanudrutastamatha muktanārījanaṃ rurojitha śiromaṇiṃ halabhṛte ca tasyādadāḥ // Nar_10,70.4 dineṣu ca suhṛjjanaiḥ saha vaneṣu līlāparaṃ manobhavamanoharaṃ rasitaveṇunādāmṛtam / bhavantamamarīdṛśāmamṛtapāraṇādāyinaṃ vicintya kimu nālapan virahatāpitā gopikāḥ // Nar_10,70.5 bhojarājabhṛtakastvatha kaścit kaṣṭaduṣṭapathadṛṣṭirariṣṭaḥ / niṣṭhurākṛtirapaṣṭhuninādastiṣṭhate sma bhavate vṛṣarūpī // Nar_10,70.6 śākvaro'tha jagatīdhṛtihārī mūrtimeṣa bṛhatīṃ pradadhānaḥ / paṅktimāśu parighūrṇya paśūnāṃ chandasāṃ nidhimavāpa bhavantam // Nar_10,70.7 tuṅgaśṛṅgamukhamāśvabhiyantaṃ sasaṅgṛhayya rabhasādabhiyaṃ tam / bhadrarūpamapi daityamabhadraṃ mardayannamadayaḥ suralokam // Nar_10,70.8 citramadya bhagavan! vṛṣaghātāt susthirājani vṛṣasthitirurvyām / vardhate ca vṛṣacetasi bhūyānmoda ityabhinuto'si surastvam // Nar_10,70.9 aukṣakāṇi! paridhāvata dūraṃ vīkṣyatāmayamihokṣavibhedī / itthamāttahasitaiḥ saha gopairgehagastvamava vātapureśa! // Nar_10,70.10 yatneṣu sarveṣvapi nāvakeśī keśī sa bhojeśituriṣṭabandhuḥ / tvaṃ sindhujāvāpya itīva matvā saṃprāptavān sindhujavājirūpaḥ // Nar_10,71.1 gandharvatāmeṣa gato'pi rūkṣairnādaiḥ samudvejitasarvalokaḥ / bhavadvilokāvadhi gopavāṭīṃ pramardya pāpaḥ punarā patat tvām // Nar_10,71.2 tārkṣyārpitāṅghrestava tārkṣya eṣa cikṣepa vakṣobhuvi nāma pādam / bhṛgoḥ padāghātakathaṃ niśamya svenāpi śakyaṃ taditīva mohāt // Nar_10,71.3 pravañcayannasya khurāñcalaṃ drāgamuṃ ca vikṣepitha dūradūram / saṃmūrchito'pi hatimūrchitena krodhoṣmaṇā khāditumādrutastvām // Nar_10,71.4 tvaṃ vāhadaṇḍe kṛtadhīśca bāhādaṇḍaṃ nyadhāstasya mukhe tadānīm / tadvṛddhiruddhaśvasano gatāsuḥ saptībhavannapyayamaikyamāgāt // Nar_10,71.5 ālambhamātreṇa paśoḥ surāṇāṃ prasādake nūtna ivāśvamedhe / kṛte tvayā harṣavaśāt surendrāstvāṃ tuṣṭuṣuḥ keśavanāmadheyam // Nar_10,71.6 kaṃsāya te śaurisutatvamuktvā taṃ tadvadhotkaṃ pratirudhya vācā / prāptena keśikṣapaṇāvasāne śrīnāradena tvamabhiṣṭuto'bhūḥ // Nar_10,71.7 kadāpi gopaiḥ saha kānanānte nilāyanakrīḍanalolupaṃ tvām / mayātmajaḥ prāpa durantamāyo vyomābhidho vyomacaroparodhī // Nar_10,71.8 sa corapālāyitavallaveṣu corāyito gopaśiśūn paśūṃśca / guhāsu kṛtvā pidadhe śilābhistvayā ca buddhvā parimardito'bhūt // Nar_10,71.9 evaṃvidhaiścādbhutakelibhedairānandamūrchāmatulāṃ vrajasya / pade pade nūtanayannasīmaṃ parātmarūpin! pavaneśa!pāyāḥ // Nar_10,71.10 kaṃso'tha nāradagirā vrajavāsinaṃ tvā- mākarṇya dīrṇahṛdayaḥ sa hi gāndineyam / āhūya kārmukamakhacchalato bhavanta- mānetumenamahinodahināthaśāyin! // Nar_10,72.1 akrūra eṣa bhavadaṅghriparaścirāya tvaddarśanākṣamamanāḥ kṣitipālabhītyā / tasyājñayaiva punarīkṣitumudyatastvām- ānandabhāramatibhūritaraṃ babhāra // Nar_10,72.2 so'yaṃ rathena sukṛtī bhavato nivāsaṃ gacchan manorathagaṇāṃstvayi dhāryamāṇān / āsvādayan muhurapāyabhayena daivaṃ saṃprārthayan pathi na kiñcidapi vyajānāt // Nar_10,72.3 drakṣyāmi devaśatagītagatiṃ mpumāṃsaṃ sprakṣyāmi kiṃsvidapināma pariṣvajeya / kiṃ vakṣyate sa khalu māṃ kva nu vīkṣitaḥ syā- ditthaṃ nināya sa bhavanmayameva mārgam // Nar_10,72.4 bhūyaḥ kramādabhiviśan bhavadaṅghripūtaṃ bṛndāvanaṃ haraviriñcasurābhivandyam / ānandamagna iva lagna iva pramohe kiṃ kiṃ daśāntaramavāpa na paṅkajākṣa! // Nar_10,72.5 paśyannavandata bhavadvihṛtisthalāni pāṃsuṣvaveṣṭata bhavaccaraṇāṅkiteṣu / kiṃ brūmahe bahujanā hi tadāpi jātā evaṃ tu bhaktiralā viralāḥ parātman! // Nar_10,72.6 sāyaṃ sa gopabhavanāni bhavaccaritra- gītāmṛtaprasṛtakarṇarasāyanāni / paśyan pramodasariteva kilohyamāno gacchan bhavadbhavana nnidhimanvayāsīt // Nar_10,72.7 tāvad dadarśa paśudohavilokalolaṃ bhaktottamāgatimiva pratipālayantam / bhūman! bhavantamayamagrajavantamantar- brahmānubhūtirasasindhumivodvamantam // Nar_10,72.8 sāyantanāplavaviśeṣaviviktagātrau dvau pītanīlarucirāmbaralobhanīyau / nātiprapañcadhṛtabhūṣaṇacāruveṣau mandasmitārdravadanau sa yuvāṃ dadarśa // Nar_10,72.9 dūrād rathāt samavaruhya namantamena- mutthāpya bhaktakulamaulimathopagūhan / harṣānmitākṣaragirā kuśalānuyogī pāṇiṃ pragrhya sabalo'tha gṛhaṃ ninetha // Nar_10,72.10 nandena sākamamitādaramarcayitvā taṃ yādavaṃ taduditāṃ niśamayya vārtām / gopeṣu bhūpatinideśakathāṃ nivedya nānākathābhiriha tena niśāmanaiṣīḥ // Nar_10,72.11 candrāgṛhe kimuta candrabhagāgṛhe nu rādhāgṛhe nu bhavane kimu maitravinde / dhūrtto vilambata iti pramadābhiruccai- rāśaṅkito niśi marutpuranātha! pāyāḥ // Nar_10,72.12 miśamayya tavātha yānavārtāṃ bhṛśamārtāḥ paśupālabālikāstāḥ / kimidaṃ kimidaṃ kathaṃ nvitīmāḥ samavetāḥ paridevitānyakurvan // Nar_10,73.1 karuṇānidhireṣu nandasūnuḥ kathamasmān visṛjedananyanāthāḥ / bata naḥ kimu daivamevamāsīditi tāstvadgatamānasā vilepuḥ // Nar_10,73.2 caramaprahare pratiṣṭhamānaḥ saha pitrā nijamitramaṇḍalaiśca / paritāpabharaṃ nitambinīnāṃ śamayiṣyan vyamucaḥ sakhāyamekam // Nar_10,73.3 acirādupayāmi sannidhiṃ vo bhavitā sādhu mayaiva saṅgamaśrīḥ / amṛtāmbunidhau nimajjayiṣye drutamityāśvasitā vadhūrakārṣīḥ // Nar_10,73.4 saviṣādabharaṃ sayāñcamuccairatidūraṃ vanitābhirīkṣyamāṇaḥ / mṛdu taddiśi pātayannapāṅgān sabalo'krūrarathena nirgato'bhūḥ // Nar_10,73.5 anasā bahulena vallavānāṃ manasā canugato'tha vallabhānām / vanamārtabhṛgaṃ viṣaṇṇavṛkṣaṃ samatīto yamunātaṭīmayāsīḥ // Nar_10,73.6 miyamāya nimajjya vāriṇi tvamabhivīkṣyātha rathe'pi gāndineyaḥ / vivaśo'jani kinnvidaṃ vibhoste nanu citraṃ tvavalokanaṃ samantāt // Nar_10,73.7 punareṣa nimajjya puṇyaśālī puruṣaṃ tvāṃ paramaṃ bhumaṅgabhoge / arikambugadāmbujaiḥ sphurantaṃ surasiddhoghaparītamāluloke // Nar_10,73.8 sa tadā paramātmasaukhyasindhau vinimagnaḥ praṇuvan prakārabhedaiḥ / avilokya punaśca harṣasindhoranuvṛttyā pulakāvṛto yayau tvām // Nar_10,73.9 kimu śītalimā mahān jale yat pulako'sāviti coditena tena / atiharṣaniruttareṇa sārdhaṃ rathavāsī pavaneśa! pāhi māṃ tvam // Nar_10,73.10 samprāpto mathurāṃ dinārdhavigame tatrāntarasmin vasa- nnārāme vihitāśanaḥ sakhijanairyātaḥ purīmīkṣitum / prāpo rājapathaṃ ciraśrutidhṛtavyālokakautūhala- strīpuṃsodyadagaṇyapuṇyanigalairākṛṣyamāṇo nu kim // Nar_10,74.1 tvatpādaddutivat sarāgasubhagāstvanmūrtivad yoṣitaḥ samprāptā vilasatpayodhararuco lolā bhavaddṛṣṭivat / hāriṇyastvadurassthalīvadayi te mandasmitaprauḍhiva- nnairmalyollasitāḥ kacaugharucivad rājatkalāpāśritāḥ // Nar_10,74.2 tāsāmākalayannapāṅgavalanairmodaṃ praharṣādbhuta- vyāloleṣu janeṣu tatra rajakaṃ kañcit paṭīṃ prārthayan / kaste dāsyati rājakīyavasanaṃ yāhīti tenoditaḥ sadyastasya kareṇa śīrṣamahṛthāḥ so'pyāpa puṇyāṃ gatim // Nar_10,74.3 bhūyo vāyakamekamāyatamatiṃ toṣeṇa veṣocitaṃ dāśvāṃsaṃ svapadaṃ ninetha sukṛtaṃ ko veda jīvātmanām / mālābhiḥ stabakaiḥ stavairapi punarmālākṛtā mānito bhaktiṃ tena vṛtāṃ dideśitha parāṃ lakṣmīṃ ca lakṣmīpate! // Nar_10,74.4 kubjāmabjavilocanāṃ pathi punardṛṣṭvāṅgarāge tayā datte sādhu kilāṅgarāgamadadāstasyā mahāntaṃ hṛdi / cittasthāmṛjutāmatha prathayituṃ gātre'pi tasyāḥ sphuṭaṃ gṛhṇan mañju kareṇa tāmudanayastāvajjagatsundarīm // Nar_10,74.5 tāvanniścitavaibhavāstava vibho! nātyantapāpā janā yatkiñcid dadate sma śaktyanuguṇaṃ tāmbulamālyādikam / gṛhṇānaḥ kusumādi kiñcana tadā mārge nibaddhāñjalir- nātiṣṭhaṃ bata yato'dya vipulāmārtiṃ vrajāmi prabho! // Nar_10,74.6 eṣyāmīti vimuktayāpi bhagavannālepadātryā tayā dūrāt kātarayā nirīkṣitagatistvaṃ prāviśo gopuram / āghoṣānumitatvadāgamamahāharṣollaladdevakī- vakṣojapragalatpayorasamiṣāt tvatkīrtirantargatā // Nar_10,74.7 āviṣṭo nagarīṃ mahotsavavatīṃ kodaṇḍaśālāṃ vrajan mādhuryeṇa nu tejasā nu puruṣairdūreṇa dattāntaraḥ / sragbhirbhūṣitamarcitaṃ varadhanurmā meti vādāt puraḥ prāgṛhṇāḥ samaropayaḥ kila samākrākṣīrabhāṅkṣīrapi // Nar_10,74.8 śvaḥ kaṃsakṣapaṇotsavasya purataḥ prārambhatūryopama- ścāpadhvaṃsamahādhvanistava vibho! devānaromāñcayat / kaṃsasyāpi ca vepathustaduditaḥ kodaṇḍakhaṇḍadvayī- caṇḍābhyāhatarakṣipūruṣaravairutkūlito'bhūt tvayā // Nar_10,74.9 śiṣṭairduṣṭajanaiśca dṛṣṭamihimā prītyā ca bhītyā tataḥ saṃpaśyan purasampadaṃ pravivaran sāyaṃ gato vāṭikām / śrīdāmnā saha rādhikāvirahajaṃ khedaṃ vadan prasvapa- nnānandannavatārakāryaghaṭanād vāteśa! saṃrakṣa mām // Nar_10,74.10 prātaḥ santrastabhojakṣitipativacasā prastute mallatūrye saṅghe rājñāṃ ca mañcānabhiyayuṣi gate nandagope'pi harmyam / kaṃse saudhādhirūḍhe tvamapi sahabalaḥ sānugaścāruveṣo raṅgadvāraṃ gato'bhūḥ kupitakuvalayāpīḍanāgāvalīḍham // Nar_10,75.1 pāpiṣṭhāpehi mārgād drutamiti vacasā niṣṭurakruddhabuddhe- ragbaṣṭhasya praṇodādadhikajavajuṣā hastinā gṛhyamāṇaḥ / kelīmukto'tha gopīkucakalaśaciraspardhinaṃ kumbhamasya vyāhatyālīyathāstvaṃ caraṇabhuvi punarnirgato valguhāsī // Nar_10,75.2 hastaprāpyo'pyagamyo jhaṭiti munijanasyeva dhāvan gajendraṃ krīḍannāpatya bhūmau punarabhipatatastasya dantaṃ sajīvam / mūlādunmūlya tanmūlagamahitamahāmauktikānyātmamitre prādāstvaṃ hāramebhirlalitaviracitaṃ rādhikāyai diśeti // Nar_10,75.3 gṛhṇānaṃ dantamaṃse yutamatha halinā raṅgamaṅgāviśantaṃ tvāṃ maṅgalyāṅgabhaṅgīrabhasahṛtamanolocanā vīkṣya lokāḥ / haṃho dhanyo nu nando nahi nahi paśupālāṅganā no yaśodā no no dhanyekṣaṇāḥ smastrijagati vayameveti sarve śaśaṃsuḥ // Nar_10,75.4 pūrṇaṃ brahmaiva sākṣānniravadhiparamānandasāndraprakāśaṃ gopeṣu tvaṃ vyalāsīrna khalu bahujanaistāvadāvedito'bhūḥ / dṛṣṭvātha tvāṃ tadedaṃprathamamupagate puṇyakāle janaughāḥ pūrṇānandā vipāpāḥ sarasamabhijagustvatkṛtāni smṛtāni // Nar_10,75.5 cāṇūro mallavīrastadanu nṛpagirā muṣṭiko muṣṭiśālī tvāṃ rāmaṃ cābhipede jhaṭajhaṭiti mitho muṣṭipātātirūkṣam / utpātāpātanākarṣaṇavividharaṇānyāsatāṃ tatra citraṃ mṛtyoḥ prāgeva mallaprabhuragamadayaṃ bhūriśo bandhamokṣān // Nar_10,75.6 hā dhik kaṣṭaṃ kumaārau sulalitavapuṣau mallavīrau kaṭhorau na drakṣyāmo vrajāmastvaritamiti jane bhāṣamāṇe tadānīm / cāṇūraṃ taṃ karādbhrāmaṇavigaladasuṃ pothayāmāsithorvyāṃ piṣṭo'bhūnmuṣṭiko'pi drutamatha halinā naṣṭaśiṣṭairdadhāve // Nar_10,75.7 kaṃsaḥ saṃvāryaṃ tṅryaṃ khalamatiravidan kāryamāryān pit ṃstā- nāhantuṃ vyāptamūrtestava ca samaśiṣad mañcamañcannudañcata- khaṅgavyāvalgadussaṃgrahamapi ca haṭhāt prāgrahīraugrasenim // Nar_10,75.8 sadyo niṣpiṣṭasandhiṃ bhuvi narapatimāpātya tasyopariṣṭāt tvayyāpātye tadaiva tvadupari patitā nākināṃ puṣpavṛṣṭiḥ / kiṃ kiṃ brūmastadānīṃ satatamapi bhiyā tvadgatātmā sa bheje sāyujyaṃ tvadvadhotthā parama! paramiyaṃ vāsanā kālanemeḥ // Nar_10,75.9 tad bhrāt naṣṭa piṣṭvā drutamatha pitarau sannamannugrasenaṃ kṛtvā rājānamuccairyadukulamakhilaṃ modayan kāmadānaiḥ / bhaktānāmuttamaṃ coddhavamamaragurorāptanītiṃ sakhāyaṃ labdhvā tuṣṭo nagaryāṃ pavanapurapate! rundhi me sarvarogān // Nar_10,75.10 gatvā sāndīpanimatha catuṣṣaṣṭimātrairahobhiḥ sarvajñastvaṃ saha musalinā sarvavidyāṃ gṛhītvā / putraṃ naṣṭaṃ yamanilayanādāhṛtaṃ dakṣiṇārthaṃ dattvā tasmai nijapuramagā nādayan pāñcajanyam // Nar_10,76.1 smṛtvā smṛtvā paśupasudṛśaḥ premabhārapraṇunnāḥ kāruṇyena tvamapi vivaśaḥ prahiṇoruddhavaṃ tam / kiñcāmuṣmai paramasuhṛde bhaktavaryāya tāsāṃ bhaktyudrekaṃ sakalabhuvane durlabhaṃ darśayiṣyan // Nar_10,76.2 tvanmāhātmyaprathimapiśunaṃ gokulaṃ prāpya sāyaṃ tvadvārtābhirbahu sa ramayāmāsa nandaṃ yaśodām / prātardṛṣṭvā maṇimayarathaṃ śaṅkitāḥ paṅkajākṣyaḥ śrutvau prāptaṃ bhavadanucaraṃ tyaktakāryāḥ samīyuḥ // Nar_10,76.3 dṛṣṭvā cainaṃ tvadupamalasadveṣabhūṣābhirāmaṃ smṛtvā smṛtvā tava vilasitānyuccakaistāni tāni / ruddhālāpāḥ kathamapi punargadgadāṃ vācamūcuḥ saujanyādīn nijaparabhidāmapyalaṃ vismarantyaḥ // Nar_10,76.4 śrīman! kiṃ tvaṃ pitṛjanakṛte preṣito nirdayena kvāsau kānto nagarasudṛśāṃ hā hare! nātha! pāyāḥ / āśleṣāṇāmamṛtavapuṣo hanta te cumbanānā- munmādānāṃ kuhakavacasāṃ vismaret kānta! kā vā // Nar_10,76.5 rāsakrīḍālulitalalitaṃ viślathatkeśapāśaṃ mandodbhinnaśramajalakaṇaṃ lobhanīyaṃ tvadaṅgam / kāruṇyābdhe! sakṛdapi samāliṅgituṃ darśayeti premonmādād bhuvanamadana! tvatpriyāstvāṃ vilepuḥ // Nar_10,76.6 evamprāyairvivaśavacanairākulā gopikāstās- tvatsandeśaiḥ prakṛtimanayat so'tha vijñānagarbhaiḥ / bhūyastābhirmuditamatibhistvanmayībhirvadhūbhis- tattadvārtāsarasamanayat kānicid vāsarāṇi // Nar_10,76.7 tvatprodgāṇaiḥ sahitamaniśaṃ sarvato gehakṛtyaṃ tvadvārtaiva prasarati mithaḥ saiva cotsvāpalāpāḥ / ceṣṭāḥ prāyastvadanukṛtayastvanmayaṃ sarvamevaṃ dṛṣṭvā tatra vyamuhadadhikaṃ vismayāduddhavo'yam // Nar_10,76.8 rādhāyā me priyatamamidaṃ matpriyaivaṃ bravīti tvaṃ kiṃ maunaṃ kalayasi sakhe! māninī matpriyeva / ityādyeva pravadati sakhi! tvatpriyo nirjane mā- mitthaṃvādairaramayadayaṃ tvatpriyāmutpalākṣīm // Nar_10,76.9 eṣyāmi drāganupagamanaṃ kevalaṃ kāryabhārād viśleṣe'pi smaraṇadṛḍhatāsambhavānmāstu khedaḥ / brahmānande milati nacirāt saṅgamo vā viyogas- tulyo vaḥ syāditi tava girā so'karonnirvyathāstāḥ // Nar_10,76.10 evaṃ bhaktiḥ sakalabhuvane neśitā na śrutā vā kiṃ śāstraughaiḥ kimiha tapasā gopikābhyo namo'stu / ityānandākulamupagataṃ gokulāduddhavaṃ taṃ dṛṣṭvā hṛṣṭo gurupurapate! pāhi māmāmayaughāt // Nar_10,76.11 sairandhryāstadanu ciraṃ smarāturāyā yāto'bhūḥ salalitamuddhavena sārdham / āvāsaṃ tvadupagamotsavaṃ sadaiva dhyāyantyāḥ pratidinavāsasajjikāyāḥ // Nar_10,77.1 upagate tvayi pūrṇamanorathāṃ pramadasambhramakamprapayodharām / vividhamānanamādadhatīṃ mudā rahasi tāṃ ramayañcakṛṣe sukham // Nar_10,77.2 pṛṣṭā varaṃ punarasāvavṛṇod varākī bhūyastvayā suratameva niśāntareṣu / sāyujyamastviti vaded budha eva kāmaṃ sāmīpyamastvaniśāmityapi nābravīt kim // Nar_10,77.3 tato bhavān deva! niśāsu kāsucin- mṛgīdṛśaṃ tāṃ nibhṛtaṃ vinodayan / adādupaśloka iti śrutaṃ sutaṃ sa nāradāt sāttvatatantravid babhau // Nar_10,77.4 akrūramandiramito'tha baloddhavābhyā- mabhyarcito bahu nuto muditena tena / enaṃ visṛjya vipināgatapāṇḍaveya- vṛttaṃ viveditha tathā dhṛtarāṣṭraceṣṭām // Nar_10,77.5 vighātājjāmātuḥ paramasuhṛdo bhojanṛpater- jarāsandhe rundhatyanavadhiruṣāndhe'tha mathurām / rathādyairdyolabdhaiḥ katipayabalastvaṃ balayuta- strayoviṃśatyakṣauhiṇi tadupanītaṃ samahṛthāḥ // Nar_10,77.6 baddhaṃ balādatha balena balottaraṃ tvaṃ bhūyo balodyamarasena mumocithainam / niśśeṣadigjayasamāhṛtaviśvasainyāt ko'nyastato hi balapauruṣavāṃstadānīm // Nar_10,77.7 bhagnaḥ sa lagnahṛdayo'pi nṛpaiḥ praṇunno yuddhaṃ tvayā vyadhita ṣoḍaśakṛtva evam / akṣauhiṇīḥ śiva śivāsya jaghantha viṣṇo! sambhūya saikanavatitriśataṃ tadānīm // Nar_10,77.8 aṣṭādaśe'sya samare samupeyuṣi tvaṃ dṛṣṭvā puro'tha yavanaṃ yavanatrikoṭyā / tvaṣṭrā vidhāpya puramāśu payodhimadhye tatrātha yogabalataḥ svajanānanaiṣīḥ // Nar_10,77.9 padbhyāṃ tvaṃ padmamālī cakit iva purānnirgato dhāvamāno mleccheśenānuyāto vadhasukṛtavihīnena śaile nyalaiṣīḥ / suptenāṅghryāhatena drutamatha mucukundena bhasmīkṛte'smin bhūpāyāsmai guhānte sulalitavapuṣā tasthiṣe bhaktibhāje // Nar_10,77.10 ekṣvāko'haṃ virakto'smyakhilanṛpasukhe tvatprasādaikakāṅkṣī hā deveti stuvantaṃ varavitatiṣu taṃ nispṛhaṃ vīkṣya hṛṣyan / muktestulyāṃ ca bhaktiṃ dhutasakalamalaṃ mokṣamapyāśu dattvā kāryaṃ hiṃsāviśuddhyai tapa iti ca tadā prārtha lokapratītyai // Nar_10,77.11 tadanu mathurāṃ gatvā hatvā camūṃ yavanāhṛtāṃ magadhapatinā mārge sainyaiḥ pureva nivāritaḥ / caramavijayaṃ darpāyāsmai pradāya palāyito jaladhinagarīṃ yāto vātālayeśvara! pāhi mām // Nar_10,77.12 tridivavardhakivardhitakauśalaṃ tridaśdattasamastavibhūtimat / jaladhimadhyagataḥ tvamabhūṣayo navapuraṃ vapurañcitarociṣā // Nar_10,78.1 daduṣi revatabhubhṛti revatīṃ halabhṛte tanayāṃ vidhiśāsanāt / mahitamutsavaghoṣamapūpuṣaḥ samuditairmuditaiḥ saha yādavaiḥ // Nar_10,78.2 atha vidarbhasutāṃ khalu rukmiṇīṃ praṇayiṇīṃ tvayi deva! sahodaraḥ / svayamaditsata cedimahībhuje svatamasā tamasādhumupāśrayan // Nar_10,78.3 ciradhṛtapraṇayā tvayi bālikā sapadi kāṅkṣitabhaṅgasamākulā / tava nivedayituṃ dvijamādiśat svakadanaṃ kadanaṅgavinirmitam // Nar_10,78.4 dvijasuto'pi ca tūrṇamupāyayau tava puraṃ hi durāśadurāsadam / mudamavāpa ca sādarapūjitaḥ sa bhavatā bhavatāpahṛtā svayam // Nar_10,78.5 sa ca bhavantamavocata kuṇḍine nṛpasutā khalu rājati rukmiṇī / tvayi samutsukayā nijadhīratārahitayā hi tayā prahito'smyaham // Nar_10,78.6 tava hṛtāsmi puraiva guṇairahaṃ harati māṃ kila cedinṛpo'dhunā / ayi kṛpālaya! pālaya māmiti prajagade jagadekapate! tayā // Nar_10,78.7 aśaraṇāṃ yadi māṃ tvamupekṣase sapadi jīvitameva jāhāmyaham / iti girā sutanoratanod bhṛśaṃ suhṛdayaṃ hṛdayaṃ tava kātaram // Nar_10,78.8 akathayastvamathainamaye sakhe! tadadhikā mama manmathavedanā / nṛpasamakṣamupetya harāmyahaṃ tadayi tāṃ dayitāmasitekṣaṇām // Nar_10,78.9 pramuditena ca tena samaṃ tadā rathagato laghu kuṇḍinameyivān / gurumarutpuranāyaka! me bhavān vitanutāṃ tanutāṃ nikhilāpadām // Nar_10,78.10 balasametabalānugato bhavān puramagāhata bhīṣmakamānitaḥ / dvijasutaṃ tvadupāgamavādinaṃ dhṛtarasā tarasā praṇanāma sā // Nar_10,79.1 bhuvanakāntamavekṣya bhavadvapurnṛpasutasya niśamya ca ceṣṭitam / vipulakhedajuṣāṃ puravāsināṃ saruditairuditairagamanniśā // Nar_10,79.2 tadanu vanditumindumukhī śivāṃ vihitamaṅgalabhūṣaṇabhāsurā / niragamad bhavadarpitajīvitā svapurataḥ purataḥ subhaṭāvṛtā // Nar_10,79.3 kulavadhūbhirupetya kumārikā girisutāṃ paripūjya ca sādaram / muhurayācata tatpadapaṅkaje nipatitā patitāṃ tava kevalam // Nar_10,79.4 samavalokya kutuhalasaṅkule nṛpakule nibhṛtaṃ tvayi ca sthite / nṛpasutā niragād girijālayāt suruciraṃ rucirañjitadiṅmukhā // Nar_10,79.5 bhuvanamohanarūparucā tadā vivaśitākhilarājakadambayā / tvamapi deva! kaṭākṣavimokṣaṇaiḥ pramadayā madayāñcakṛṣe manāk // Nar_10,79.6 kva tu gamiṣyasi candramukhīti tāṃ sarasametya kareṇa haran kṣaṇāt / samadhiropya rathaṃ tvamapāhṛthā bhuvi tato vitato ninado dviṣām // Nar_10,79.7 kva nu gataḥ paśupāla iti krudhā kṛtaraṇā yadubhiśca jitā nṛpāḥ / na tu bhavānudacālyata tairaho piśunakaiḥ śunakairiva kesarī // Nar_10,79.8 tadanu rukmiṇamāgatamāhave vadhamupekṣya nibadhya virūpayan / hṛtamadaṃ parimucya baloktibhiḥ puramayā ramayā saha kāntayā // Nar_10,79.9 navasamāgamaljjitamānasāṃ praṇayakautukajṛmbhitamanmathām / aramayaḥ khalu nātha! yathāsukhaṃ rahasi tāṃ hasitāṃśulasanmukhīm // Nar_10,79.10 vividhanarma bhirevamaharniśaṃ pramadamākalayan punarekadā / ṛjumateḥ kila vakrāgirā bhavān varatanoratanodatilolatām // Nar_10,79.11 tadadhikairatha lālanakauśalaiḥ praṇayinīmadhikaṃ ramayannimām / ayi mukunda! bhavaccaritāni naḥ pragadatāṃ gadatāntimapākuru // Nar_10,79.12 satrājitastvamatha lubdhavadarkalabdhaṃ divyaṃ spamantakamaṇiṃ bhagavannayācīḥ / tatkāraṇaṃ bahuvidhaṃ mama bhāti nūnaṃ tasyātmajāṃ tvayi ratāṃ chalato vivoḍhum // Nar_10,80.1 adattaṃ taṃ tubhyaṃ maṇivaramanenālpamanasā prasenastadbhrātā galabhuvi vahan prāp mṛgayām / ahannenaṃ siṃho maṇimahasi māṃsabhramavaśāt kapīndrastaṃ hatvā maṇimapi ca bālāya dadivān // Nar_10,80.2 śaśaṃsuḥ satrājidgiramanu janāstvāṃ maṇiharaṃ janānāṃ pīyūṣaṃ bhavati guṇināṃ doṣakaṇikā / tataḥ sarvajño'pi svajanasahito mārgaṇaparaḥ prasenaṃ taṃ dṛṣṭvā harimapi gato'bhūḥ kapiguhām // Nar_10,80.3 bhavantamavitarkayannativayāḥ svayaṃ jāmbavān mukundaśaranaṃ hi māṃ ka iha roddhumityālapan / vibho! raghupate! hare! jaya jayetyalaṃ muṣṭibhi- ścaraṃstava samarcanaṃ vyadhita bhaktacūḍāmaṇiḥ // Nar_10,80.4 buddhvātha tena dattāṃ navaramaṇīṃ varamaṇīṃ ca parigṛhṇan / anugṛhṇannamumāgāḥ sapadi ca satrājite maṇiṃ prādāḥ // Nar_10,80.5 tadanu sa khalu vrīḍālolo vilolavilocanāṃ duhitaramaho dhīmān bhāmāṃ giraiva parārpitām / adita maṇinā tubhyaṃ labhyaṃ sametya bhavānapi pramuditamanāstasyaivādānmaṇīṃ gahanāśayaḥ // Nar_10,80.6 vrīḍākulāṃ ramayati tvayi satyabhāmāṃ kaunteyadāhakathayātha kurūn prayāte / hī gāndineyakṛtavarmagirā nipātya satrājitaṃ śatadhanurmaṇimājahāra // Nar_10,80.7 śokāt kurūnupagatāmavalokya kāntāṃ hatvā drutaṃ śatadhunaṃ samaharṣayastām / ratne saśaṅka iva maithilagehametya rāmo gadāṃ samaśiśikṣata dhārtarāṣṭram // Nar_10,80.8 akrūra eṣa bhagavan! bhavadicchayaiva satrājitaḥ kucaritasya yuyoja hiṃsām / akrūrato maṇimanāhṛtavān punastvaṃ tasyaiva bhūtimupadhātumiti bruvanti // Nar_10,80.9 bhaktastvayi sthirataraḥ sa hi gāndineyas- tasyaiva kāpathamatiḥ kathamīśa! jātā / vijñānavān praśamavānahamityudīrṇaṃ garvaṃ dhruvaṃ śamayituṃ bhavatā kṛtaiva // Nar_10,80.10 yātaṃ bhayena kṛtavarmayutaṃ punasta- māhūya tadvinihitaṃ ca maṇiṃ prakāśya / tatriva suvaratadhare vinidhāya tuṣyan bhāmākucāntaraśayaḥ pavaneśa! pāyāḥ // Nar_10,80.11 snigdhāṃ mugdhāṃ satatamapi tāṃ lālayan satyabhāmāṃ yāto bhūyaḥ saha khalu tayā yājñasenīvivāham / pārthaprītyai punarapi panāgāsthito hastipuryāṃ śakraprasthaṃ puramapi vibho! saṃvidhāyāgato'bhūḥ // Nar_10,81.1 bhadrāṃ bhadrāṃ bhavadavarajāṃ kauraveṇārthyamānāṃ tvadvācā tāmahṛta kuhanāmaskarī śakrasūnuḥ / tatra kruddhaṃ balamanunayan pratyagāstena sārdhaṃ śakraprasthaṃ priyasakhamude satyabhāmāsahāyaḥ // Nar_10,81.2 tatra krīḍannapi ca yamunākūladṛṣṭāṃ gṛhītvā tāṃ kālindīṃ nagaramagamaḥ khāṇḍavaprīṇitāgniḥ / bhrātṛtrastāṃ praṇayavivaśāṃ deva! paitṛṣvaseyīṃ rājñāṃ madhye sapadi jahriṣe mitravindāmavantīm // Nar_10,81.3 satyāṃ gatvā punarudavaho nagnajinnandanāṃ tāṃ baddhvā saptāpi ca vṛṣavarān saptamūrtirnimeṣāt / bhadrāṃ nāma pradaduratha te deva! santardanādyās- tatsodaryāṃ varada! bhavataḥ sāpi paitṛṣvaseyī // Nar_10,81.4 pārthādyairapyakṛtalavanaṃ toyamātrābhilakṣyaṃ lakṣaṃ chitvā śapharamavṛthā lakṣaṇāṃ madrakanyām / aṣṭāvevaṃ tava samabhavan vallabhāstatra madhye śuśrotha tvaṃ surapatigirā bhaumaduśceṣṭitāni // Nar_10,81.5 smṛtāyātaṃ pakṣipravaramadhirūḍhastvamagamo vahannaṅke bhāmāmupavanamivārātinagaram / vibhindan durgāṇi truṭitapṛtanāśonitarasaiḥ puraṃ tāvat prāgjyotiṣamakuruthāḥ śoṇitapūram // Nar_10,81.6 murastvāṃ pañcāsyo jaladhivanamadhyādudapatat sa cakre cakreṇa pradalitaśirā maṅkṣu bhavatā / catudantairdantāvalapatibhirindhānasamaraṃ rathāṅgenacchitvā narakamakarostīrṇarakam // Nar_10,81.7 stuto bhūmyā rājyaṃ sapadi bhagadatte'sya tanaye gajaṃ caikaṃ dattvā prajighāyitha nāgān nijapurīm / khalenābaddhānāṃ svagatamanasāṃ ṣoḍaśa punaḥ sahasrāṇi strīṇāmapi ca dhanarāśiṃ ca vipulam // Nar_10,81.8 bhaumāpāhṛtakuṇḍalaṃ tadaditerdātuṃ prayāto divaṃ śakrādyairmahitaḥ samaṃ dayitayā dyustrīṣu dattahviyā / hṛtvā kalpataruṃ ruṣābhipatitaṃ jitvendramabhyāgamas- tattu śrīmadadoṣa īdṛśa iti vyākhyātumevākṛthāḥ // Nar_10,81.9 kalpadruṃ satyabhāmābhavanabhuvi sṛjan dvyaṣṭasāhasrayoṣāḥ svīkṛtya pratyagāraṃ vihitabahuvapurlālayan kelibhedaiḥ / āścaryānnāradālokitavividhagatistatra tatrāpi gehe bhūyaḥ sarvāsu kurvan daśa daśa tanayān pāhi vātālayeśa! // Nar_10,81.10 pradyumno raukmiṇeyaḥ sa khalu tava kalā śambareṇāhṛtastaṃ hatvā ratyā sahāpto nijapūramaharad rukmikanyāṃ ca dhanyām / tatputro'thāniruddho guṇanidhiravahad rocanāṃ rukmipautrīṃ tatrodvāhe gatastvaṃ nyavadhi musalinā rukmyapi dyūtavairāt // Nar_10,82.1 bāṇasya sā balisutasya sahasrabāhor- māheśvarasya mahitā duhitā kiloṣā / tvatpautramenamaniruddhamadṛṣṭapūrvaṃ svapne'nubhūya bhagavan! virahāturābhūt // Nar_10,82.2 yoginyatīva kuśalā khalu citralekhā tasyāḥ sakhī vilikhatī taruṇānaśeṣān / tatrāniruddhamuṣyā viditaṃ niśāyā- māneṣṭa yogabalato bhavato niketāt // Nar_10,82.3 kanyāpure dayitayā sukhamāramantaṃ cainaṃ kathañcana babandhuṣi śarvabandhau / śrīnāradoktatadudantadurantaroṣais- tvaṃ tasya śoṇitapuraṃ yadubhirnyarundhāḥ // Nar_10,82.4 purīpālaḥ śailapriyaduhitṛnātho'sya bhagavān samaṃ bhūtavrātairyadubalamaśaṅkaṃ nirurudhe / mahāprāṇo bāṇo jaṭiti yuyudhānena yuyudhe guhaḥ pradyumnena tvamapi purahantrā jaghaṭiṣe // Nar_10,82.5 niruddhāśeṣāstre mumuhuṣi tavāstreṇa giriśe drutā bhūtā bhītāḥ pramathakulavīrāḥ pramathitāḥ / parāskandat skandaḥ kusumaśarabāṇaiśca sacivaḥ sa kumbhāṇḍo bhāṇḍaṃ navamiva balenāśu bibhide // Nar_10,82.6 cāpānāṃ pañcaśatyā prasabhamupagate chinnacāpe'tha bāṇe vyarthe yāte sameto jvarapatiraśanairajvari tvajjvareṇa / jñānī stutvātha dattvā tava caritajuṣāṃ vijvaraṃ sa jvaro'gāt prāyo'ntarjñānavanto'pi ca bahutamasā raudraceṣṭā hi raudrāḥ // Nar_10,82.7 bāṇaṃ nānāyudhograṃ punarabhipatitaṃ durpadoṣād vitanvan nirlūnāśeṣadoṣaṃ sapadi bubudhuṣā śaṅkareṇopagītaḥ / tadvācā śiṣṭabāhudvitayamubhayato nirbhayaṃ tatpriyaṃ taṃ muktvā taddattamāno nijapuramagamaḥ sāniruddhaḥ sahoṣaḥ // Nar_10,82.8 muhustāvacchakraṃ varuṇamajayo nandaharaṇe yamaṃ bālānītau davadahanapāne'nilasakham / vidhiṃ vatsasteye giriśāmiha bāṇasya samare vibho! viśvotkarṣī tadayamavatāro jayati te // Nar_10,82.9 dvijaruṣā kṛkalāsavapurdharaṃ nṛganṛpaṃ tridivālayamāpayan / nijajane dvijabhaktimanuttamāmupadiśan pavaneśvara! pāhi mām // Nar_10,82.10 rāme'thagokulagate pramadāprasakte hūtānupetayamunādamane madāndhe / svairaṃ samāramati sevakavādamūḍho dūtaṃ nyayuṅkta tava pauṇḍrakavāsudevaḥ // Nar_10,83.1 nārāyaṇo'hamavatīrṇa ihāsmi bhūmau dhatse kila tvamapi māmakalakṣaṇāni / utsṛjya tāni śaraṇaṃ vraja māmiti tvāṃ dūto jagāda sakalairhasitaḥ sabhāyām // Nar_10,83.2 dūte'tha yātavati yādavasainikastvaṃ yāto dadarśitha vapuḥ kila pauṇḍrakīyam / tāpena vakṣasi kṛtāṅkamanalpamūlya- śrīkaustubhaṃ makarakuṇḍalapītacelam // Nar_10,83.3 kālāyasaṃ nijasudarśanamasyato'sya kālānalotkarakireṇa sudarśanena / śīrṣaṃ cakartitha mamarditha cāsya senāṃ tanmitrakāśipaśiro'pi cakartha kāśyām // Nar_10,83.4 jāḍyena bālakagirāpi kilāhameva śrīvāsudeva iti rūḍhamatiściraṃ saḥ / sāyujyameva bhavadaikyadhiyā gato'bhūt ko nāma kasya sukṛtaṃ kathamityaveyāt // Nar_10,83.5 kāśīśvarasya tanayo'tha sudakṣiṇākhyaḥ śarvaṃ prapūjya bhavate vihitābhicāraḥ / kṛtyānalaṃ kamapi bāṇaraṇātibhītair- bhūtaiḥ kathañcana vṛtaiḥ samamabhyamuñcat // Nar_10,83.6 tālapramāṇacaraṇāmakhilaṃ dahantīṃ kṛtyāṃ vilokya cakitaiḥ kathito'pi pauraiḥ / dyūtotsave kamapi no calito vibho! tvaṃ pārśvasthamāśu visasarjitha kālacakram // Nar_10,83.7 abhyāpatatyamitadhāmni bhavanmahāstre hā heti vidrutavatī khalu ghorakṛtyā / roṣāt sudakṣiṇamadakṣiṇaceṣṭitaṃ taṃ puploṣa cakramapi kāśipurāmadhākṣīt // Nar_10,83.8 sa khalu vivido rakṣoghāte kṛtopakṛtiḥ purā tava tu kalayā mṛtyuṃ prāptuṃ tadā khalatāṃ gataḥ / narakasacivo halinā yudhyannaddhā papāta talāhataḥ // Nar_10,83.9 sāmbaṃ kauravyaputrīharaṇaniyamitaṃ sāntvanārthī kurūṇāṃ yātastadvākyaroṣoddhṛtakarinagaro mocayāmāsa rāmaḥ / te ghātyāḥ pāṇḍaveyairiti yadupṛtanāṃ nāmucastvaṃ tadānīṃ taṃ tvāṃ durbodhalīlaṃ pavanapurapate! tāpaśāntyai niṣeve // Nar_10,83.10 kvacidatha tapanoparāgakāle puri nidadhat kṛtavarmakāmasūnū / yadukulamahilāvṛtaḥ sutīrthaṃ samupagato'si samantapañcakākhyam // Nar_10,84.1 bahutarajanatāhitāya tatra tvamapi punan vinimajjya tīrthatoye / dvijagaṇaparimuktavittarāśiḥ samamilathāḥ kurupāṇḍavādimitraiḥ // Nar_10,84.2 tava khalu dayitājanaiḥ sametā drupadasutā tvayi gāḍhabhaktibhārā / taduditabhavadāhṛtiprakārairatimumude samamanyabhāminībhiḥ // Nar_10,84.3 tadanu ca bhagavan! nirīkṣya gopānatikutukādupagamya mānayitvā / cirataravirahāturāṅgarekhāḥ paśupavadhūḥ sarasaṃ tvamanvayāsīḥ // Nar_10,84.4 sapadi ca bhavadīkṣaṇotsavena pramuṣitamānahṛdāṃ nitambinīnām / atirasaparimuktakañculīke paricayahṛdyatare kuce nyalaiṣīḥ // Nar_10,84.5 ripujanakalahaiḥ punaḥ punarme samupagatairiyatī vilambanābhūt / iti kṛtaparirambhaṇe tvayi drāgativivaśā khalu rādhikā nililye // Nar_10,84.6 apagatavirahavyathāstadā tā rahasi vidhāya dadātha tattvabodham / paramasukhacidātmako'hamātmetyudayatu vaḥ sphuṭameva cetasīti // Nar_10,84.7 sukharasaparimiśrito viyogaḥ kimapi purābhavaduddhavopadeśaiḥ / samabhavadamutaḥ paraṃ tu tāsāṃ paramasukaikyamayī bhavadvicintā // Nar_10,84.8 munivaranivahaistavātha pitrā duritaśamāya śubhāni pṛcchyamānaiḥ / tvayi sati kimidaṃ śubhāntarairityuruhasitairapi yājitastadāsau // Nar_10,84.9 sumahati yajane vitāyamāne pramuditamitrajane sahaiva gopāḥ / yadujanamahitāstrimāsamātraṃ bhavadanuṣaṅgarasaṃ pureva bhejuḥ // Nar_10,84.10 vyapagamasamaye sametya rādhāṃ dṛḍhamupagūhya nirīkṣya vītakhedām / pramuditahṛdayaḥ puraṃ prayātaḥ pavanapureśvara! pāhi māṃ gadebhyaḥ // Nar_10,84.11 tato magadhabhūmṛtā ciranirodhasaṃkleśitaṃ śatāṣṭakayutāyutadvitayamīśa! bhūmībhṛtām / anāthaśaraṇāya te kamapi pūruṣaṃ prāhiṇo- dayācata sa māgadhakṣapaṇameva kiṃ bhūyasā // Nar_10,85.1 yiyāsurabhimāgadhaṃ tadanu nāradodīritād yudhiṣṭhiramakhodyamādubhayakāryaparyākulaḥ / viruddhajayino'dhvarādubhayasiddhirityuddhave śaśaṃsuṣi nijaiḥ samaṃ puramiyetha yaudhiṣṭhirīm // Nar_10,85.2 aśeṣadayitāyute tvayi samāgate dharmajo vijitya sahajairmahīṃ bhavadapāṅgasaṃvardhitaiḥ / śriyaṃ nirupamāṃ vahannahaha bhaktadāsāyitaṃ bhavantamayi! māgadhe prahitavān sabhīmārjunam // Nar_10,85.3 girivrajapuraṃ gatāstadanu deva! yūyaṃ trayo yayāca samarotsavaṃ dvijamiṣeṇa taṃ māgadham / apūrṇasukṛtaṃ tvamuṃ pavanajena saṃgrāmayan nirīkṣya saha jiṣṇunā tvamapi rājayudhvā sthitaḥ // Nar_10,85.4 aśāntasamaroddhataṃ viṭapapāṭanāsaṃjñayā nipātya jarasaḥ sutaṃ pavanajena niṣpāṭitam / vimucya nṛpatīn mudā samanugṛhya bhaktiṃ parāṃ dideśitha gataspṛhānapi ca dharmaguptyai bhuvaḥ // Nar_10,85.5 pracakruṣi yudhiṣṭhire tadanu rājasūyādhvaraṃ prasannabhṛtakībhavatsakalarājakavyākulam / tvamapyayi jagatpate! dvijapadāvanejādikaṃ cakartha kimu kathyate nṛpavarasya bhāgyonnatiḥ // Nar_10,85.6 tataḥ savanakarmaṇi pravaramagryapūjāvidhiṃ vicārya sahadevavāganugataḥ sa dharmātmajaḥ / vyadhatta bhavate mudā sadasi viśvabhūtātmane tadā sasuramānuṣaṃ bhavanameva tṛptiḥ dadhau // Nar_10,85.7 tataḥ sapadi cedipo muninṛpeṣu tiṣṭhatsvaho sabhājayati ko jaḍaḥ paśupadurdurūṭaṃ vaṭum / iti tvayi sa durvacovitatimudvamannāsanā- dudāpatadudāyudhaḥ samapatannamuṃ pāṇḍavāḥ // Nar_10,85.8 nivārya nijapakṣagānabhimukhasya vidveṣiṇas- tvameva jahiṣe śiro danujadāriṇā svāriṇā / janustritayalabdhayā satatacintayā śuddhadhīs- tvayā sa paramekatāmadhṛta yogināṃ durlabhām // Nar_10,85.9 tataḥ sumāhito tvayā kratuvare nirūḍhe jano yayau jayati dharmajo jayati kṛṣṇa ityālapan / khalaḥ sa tu suyodhano dhutamanāḥ sapatnaśriyā mayārpitasabhāmukhe sthalajalabhramādabhramīt // Nar_10,85.10 tadā hasitamutthitaṃ drupadandanābhīmayo- rapāṅgakalayā vibho! kimapi tāvadujjṛmbhayan / dharābharanirākṛtau sapadi nāma bījaṃ vapan janārdana! marutpurīnilaya! pāhi māmāmayāt // Nar_10,85.11 sālvo bhaiṣmīvivāhe yadubalavijitaścandracūḍād vimānaṃ vindan saubhaṃ sa māyī tvayi vasati kurūṃstvatpurīmabhyabhāṅkṣīt / pradyumnastaṃ nirundhannakhilayadubhaṭairnyagrahīdugravīryaṃ tasyāmātyaṃ dyumantaṃ vyajani ca samaraḥ saptaviṃśatyahāntam // Nar_10,86.1 tāvat tvaṃ rāmaśālī tvaritamupagataḥ khaṇḍitaprāyasainyaṃ saubheśaṃ taṃ nyarundhāḥ sa ca kila gadayā śārṅgamabhraṃśayat te / māyātātaṃ vyahiṃsīdapi tava puratastat tvayāpi kṣaṇārdhaṃ nājñāyītyāhureke tadidamavamataṃ vyāsa eva nyaṣedhīt // Nar_10,86.2 kṣiptvā saubhaṃ gadācūrṇitamudakanidhau maṅkṣu sālve'pi cakre- ṇotkṛtte dantavaktraḥ prasabhamabhipatannabhyamuñcad gadāṃ te / kaumodakyā hato'sāvapi sukṛtanidhiścaidyavat prāpadaikyaṃ sarveṣāmeṣa pūrvaṃ tvayi dhṛtamanasāṃ mokṣaṇārtho'vatāraḥ // Nar_10,86.3 tvayyāyāte'tha jāte kila kurusadasi dyūtake saṃyatāyāḥ krandantyā yājñasenyāḥ sakaruṇamakṛthāścelamālāmanantām / annāntaprāptaśarvāṃśajamunicakitadraupadīcintito'tha prāptaḥ śākānnamaśnan munigaṇamakṛthāstṛptimantaṃ vanānte // Nar_10,86.4 yuddhodyoge'tha mantre milati sati vṛtaḥ phalgunena tvamekaḥ kauravye dattasainyaḥ karipuramagamo dūtyakṛt pāṇḍavārtham / mīṣmadroṇādimānye tava khalu vacane dhikkṛte kauraveṇa vyāvṛṇvan viśvarūpaṃ munisadasi purīṃ kṣobhayitvāgato'bhūḥ // Nar_10,86.5 jiṣṇostvaṃ kṛṣṇa! sūtaḥ khalu samaramukhe bandhughāte dayāluṃ khinnaṃ taṃ vīkṣya vīraṃ kimidamayi sakhe! nitya eko'yamātmā / ko vadhyaḥ ko'tra hantā tadiha vadhabhiyaṃ projjhya mayyarpitātmā dharmyaṃ yuddhaṃ careti prakṛtimanayathā darśayan viśvarūpam // Nar_10,86.6 bhaktottaṃse'tha bhīṣme tava dharaṇibharakṣepakṛtyaikasakte nityaṃ nityaṃ vibhindatyavanibhṛdayutaṃ prāptasāde ca pārthe / niśśastratvapratijñāṃ vijahadarivaraṃ dhārayan krodhaśālī- vādhāvan prāñjaliṃ taṃ nataśirasamatho vīkṣya modādapāgāḥ // Nar_10,86.7 yuddhe droṇasya hastisthiraraṇabhagadatteritaṃ vaiṣṇavāstraṃ vakṣasyādhatta cakrasthagitaravimahāḥ prārdayan sindhurājam / nāgāstre karṇamukte kṣitimavanamayan kevalaṃ kṛttamauliṃ tatre tatrāpi pārthaṃ kimiva na hi bhavān pāṇḍavānāmakārṣīt // Nar_10,86.8 yuddhādau tīrthagāmi sa khalu haladharo naimiśakṣetramṛccha- nnapratyutthāyisūtakṣayakṛdatha sutaṃ tatpade kalpayitvā / yajñaghnaṃ balvalaṃ parvaṇi paridalayam snātatīrtho raṇānte samprāpto bhīmaduryodhanaraṇamaśamaṃ vīkṣya yātaḥ purīṃ te // Nar_10,86.9 saṃsuptadraupadeyakṣapaṇahatadhiyaṃ drauṇimetya tvaduktyā tanmuktaṃ brāhmamastraṃ samahṛta vijayo mauliratnaṃ ca jahe / ucchittyai pāṇḍavānāṃ punarapi ca viśatyuttarāgarbhamastre rakṣannaṅguṣṭhamātraḥ kila jaṭharamagāścakrapāṇirvibho! tvam // Nar_10,86.10 dharmaughaṃ dharmasūnorabhidadhadakhilaṃ chandamṛtyuḥ sa bhīṣmas- tvāṃ paśyan bhaktibhūmnaiva hi sapadi yayau niṣkalabrahmabhūyam / saṃyājyāthāśvamedhaistribhiratimahitairdharmajaṃ pūrṇakāmaṃ samprāpto dvārakāṃ tvaṃ pavanapurapate! pāhi māṃ sarvarogāt // Nar_10,86.11 kucelanāmā bhavataḥ satīrthyatāṃ gataḥ sa sāndīpanimandire dvijaḥ / tvadekarāgeṇa dhanādiniḥspṛho dināni ninye praśamī gṛhāśramī // Nar_10,87.1 samānaśīlāpi tadāyavallabhā tathaiva no cittahayaṃ sameyusī / kadācidūce bata vṛttilabdhaye ramāpatiḥ kiṃ na sakhā niṣevyate // Nar_10,87.2 itīrito'yaṃ priyayā kṣudhārtayā jugupsamāno'pi dhane madāvahe / tadā tvadālokanakautukād yayau vahan paṭānte pṛthukānupāyanam // Nar_10,87.3 gato'yamāścaryamayīṃ bhavatpūrīṃ gṛheṣu śaibyābhavanaṃ sameyivān / praviśya vaikuṇṭhamivāpa nirvṛtiṃ tavātisambhāvanayā tu kiṃ punaḥ // Nar_10,87.4 prapūjitaṃ taṃ priyayā ca vījitaṃ kare gṛhītvākathayaḥ purā kṛtam / yadindhanārthaṃ gurudāracoditairapartuvarṣaṃ tadamarṣi kānane // Nar_10,87.5 trapājuṣo'smāt pṛthukaṃ balādatha pragṛhya muṣṭau sakṛdāśite tvayā / kṛtaṃ kṛtaṃ nanviyateti sambhramād ramā kilopetya karaṃ rurodha te // Nar_10,87.6 bhakteṣu bhaktena sa mānitastvayā purīṃ vasannekaniśāṃ mahāsukham / batāparedyurdraviṇaṃ vinā yayau vicitrarūpastava khalvanugrahaḥ // Nar_10,87.7 yadi hyayāciṣyamadāsyadacyuto vadāmi bhāryāṃ kimiti vrajannasau / tvaduktilīlāsmitamagnadhīḥ punaḥ kramādapaśyanmaṇidīpramālayam // Nar_10,87.8 kiṃ mārgavibhraṃśa iti bhraman kṣaṇaṃ gṛhaṃ praviṣṭaḥ sa dadarśa vallabhām / sakhīparītāṃ maṇihemabhūṣitāṃ bubodha ca tvatkaruṇāṃ mahādbhutām // Nar_10,87.9 sa ratnaśālāsu vasannapi svayaṃ samunnamadbhaktibharo'mṛtaṃ yayau / tvamevamāpūritabhaktavāñchito marutpurādhīśa! harasva me gadān // Nar_10,87.10 prāgevācāryaputrāhṛtiniśamanayā svīyaṣaṭsūnuvīkṣāṃ kāṅkṣantyā māturukatyā sutalabhuvi baliṃ prāpya tenārcitastvam / dhātuḥ śāpāddhiraṇyānvitakaśipubhavān śaurijān kaṃsabhagnā- nānīyainān pradarśya svapadamanayathāḥ pūrvaputrān marīceḥ // Nar_10,88.1 śrutadeva iti śrutaṃ dvijendraṃ bahulāśvaṃ nṛpatiṃ ca bhaktipūrṇam / yugapat tvamanugrahītukāmo mithilāṃ prāpitha tāpasaiḥ sametaḥ // Nar_10,88.2 gacchan dvimūrtirubhayoryugapanniketa- mekena bhūrivibhavairvihitopacāraḥ / anyena taddinabhṛtaiśca phalaudanādyais- tulyaṃ praseditha dadātha ca muktimābhyām // Nar_10,88.3 bhūyo'tha dvāravatyāṃ dvijatanayamṛtiṃ tatpralāpānapi tvaṃ ko vā daivaṃ nirundhyāditi kila kathayan viśvavoḍhāpyasoḍhāḥ / jiṣṇorgarvaṃ vinetuṃ tvayi manujadhiyā kuṇṭhitāṃ cāsya buddhiṃ tattvārūḍhāṃ vidhātuṃ paramatamapadaprekṣaṇeneti manye // Nar_10,88.4 naṣṭā aṣṭāsya putrāḥ punarapi tava tūpekṣayā kaṣṭavādaḥ spaṣṭo jāto janānāmatha tadavasare dvārakāmāra pārthaḥ / maitryā tatroṣito'sau navamasutabhṛtau vipravaryaprarodaṃ śrutvā cakre pratijñāmanupahṛtasutaḥ sannivekṣye kṛśānum // Nar_10,88.5 mānī sa tvāmapṛṣṭvā dvijanilayagato bāṇajālairmahāstrai rundhānaḥ sūtigehaṃ punarapi sahasā dṛṣṭanaṣṭe kumāre / yāmyāmaindrīṃtathāyāḥ suravaranagarīrvidyayāsādya sadyo moghodyogaḥ patiṣyan hutabhuji bhavatā sasmitaṃ vārito'bhūt // Nar_10,88.6 sārdhaṃ tena pratīcīṃ diśamatijavinā syandanenābhiyāto lokālokaṃ vyatītastimirabharamatho cakradhāmnā nirundhan / cakrāṃśukliṣṭadṛṣṭiṃ sthitamatha vijayaṃ paśya paśyeti vārāṃ pāre tvaṃ prādadaśaḥ kimapi hi tamasāṃ dūradūraṃ padaṃ te // Nar_10,88.7 tatrāsīnaṃ bhujaṅgādhipaśayanatale divyabhūṣāyudhādyai- rāvītaṃ pītacelaṃ pratinavajaladaśyāmalaṃ śrīmadaṅgam / mūrtīnāmīśitāraṃ paramiha tisṛṇāmekamarthaṃ śrutīnāṃ tvāmeva tvaṃ parātman! priyasakhasahito nemitha kṣemarūpam // Nar_10,88.8 yuvāṃ māmevadvāvadhikavivṛtāntarhitatayā vibhinnau sundraṣṭuṃ svayamahamahārṣaṃ dvijasutān / nayetaṃ drāgenāniti khalu vitīrṇān punaramūn dvijāyādāyādāḥ praṇutamahimā pāṇḍujanuṣā // Nar_10,88.9 evaṃ nānāvihārairjagadabhiramayan vṛṣṇivaṃśaṃ prapuṣṇa- nnījāno yajñabhaidairatulavihṛtibhiḥ prīṇayanneṇanetrāḥ / bhūbhārakṣepadambhāt padakamalajuṣāṃ mokṣaṇāyāvatīrṇaḥ pūrṇaṃ brahmaiva sākṣād yaduṣu manujatārūṣitastvaṃ vyalāsīḥ // Nar_10,88.10 prāyeṇa dvāravatyāmavṛtadayi tadī nāradastvadrasārdras- tasmāllebhe kadācit khalu sukṛtanidhistvatpitā tattvabodham / bhaktānāmagrayāyī sa ca khalu matimānuddhavastvatta eva prāpto vijñānasāraṃ sa kila janahitāyādhunāste vadaryām // Nar_10,88.11 so'yaṃ kṛṣṇāvatāro jayati tava vibho! yatra sauhārdabhīti- snehadveṣānurāgaprabhṛtibhiratulairaśramairyogabhedaiḥ / ārtiṃ tīrvā samastāmamṛtapadamaguḥ sarvataḥ sarvalokāḥ sa tvaṃ viśvārtiśāntyai pavanapurapate! bhaktipūrtyai ca bhūyāḥ // Nar_10,88.12 ramājāne! jāne yadiha tava bhakteṣu vibhavo na sampadyaḥ sadyastadiha madakṛttvādaśaminām / praśāntiṃ kṛtvaiva pradiśasi tataḥ kāmamakhilaṃ praśānteṣu kṣipraṃ na khalu bhavadīye cyutikathā // Nar_10,89.1 sadyaḥprasādaruṣitān vidhiśaṅkarādīn kacid vibho! nijaguṇānuguṇaṃ bhajantaḥ / bhraṣṭā bhavanti bata kaṣṭamadīrghadṛṣṭyā spaṣṭaṃ vṛkāsara udāharaṇaṃ kilāsmin // Nar_10,89.2 śakunijaḥ sa hi nāradamekadā tvaritatoṣṣamapṛcchadadhīśvaram / sa ca dideśa girīśamupāsituṃ na tu bhavantamabandhumasādhuṣu // Nar_10,89.3 tapastaptv ghoraṃ sa khalu kupitaḥ saptamadine śiraśchittvā sadyaḥ puraharamupasthāpya purataḥ / atikṣudraṃ raudraṃ śirasi karadānena nidhanaṃ jagannāthād vavre bhavati vimukhānāṃ kva śubhadhūḥ // Nar_10,89.4 moktāraṃ bandhamukto hariṇapatiriva prādravat so'tha rudraṃ daityād bhītyā sma devo diśi diśi valate pṛṣṭhato dattadṛṣṭiḥ / tūṣṇīke sarvaloke tava padamadhirokṣyantamudvīkṣya śarvaṃ dūrādevāgratastvaṃ paṭuvaṭuvapuṣā tasthiṣe dānavāya // Nar_10,89.5 bhadraṃ te śākuneya! bhramasi kimadhunā tvaṃ piśācasya vācā sandehaścenmaduktau tava kimu na karoṣyaṅgulīmaṅga! maulau / itthaṃ tvadvākyamūḍhaḥ śirasi kṛtakaraḥ so'patacchinnapātaṃ bhraṃśo hyevaṃ paropāsiturapi ca gatiḥ śūlino'pi tvameva // Nar_10,89.6 bhṛguṃ kila sarasvatīnikaṭavāsinastāpasā- strimurtiṣu samādiśannadhikasattvatāṃ veditum / ayaṃ punaranādarāduditaruddharoṣe vidhau hare'pi ca jihiṃsiṣau girijayā dhṛte tvāmagāt // Nar_10,89.7 suptaṃ ramāṅkabhuvi paṅkajalocanaṃ tvāṃ vipre vinighnati padena mudotthitastvam / sarvaṃ kṣamasva munivarya! bhavet sadā me tvatpādacihnamiha bhūṣaṇamityavādīḥ // Nar_10,89.8 niścitya te ca sudṛḍhaṃ tvayi baddhabhāvāḥ sārasvatā munivarā dadhire vimokṣam / tvāmevamacyuta! punaścyutidoṣahīnaṃ sattvoccayaikatanumeva vayaṃ bhajāmaḥ // Nar_10,89.9 jagatsṛṣṭyādau tvāṃ nigamanivahairvandibhiriva stutaṃ viṣṇo! saccitparamarasanirdvaitavapuṣam / parātmānaṃ bhūman! paśupavinatābhāgyanivahaṃ parītapaśrāntyai pavanapuravāsin! paribhaje // Nar_10,89.10 vṛkabhṛgusunimohinyambarīṣādivṛtte- ṣvayi tava hi mahattvaṃ sarvaśarvādijaitram / sthitamiha paramātman! niṣkalārvāgabhinnaṃ kimapi yadavabhātaṃ taddhi rūpaṃ tavaiva // Nar_10,90.1 mūrtitrayeśvarasadāśivapañcakaṃ yat prāhuḥ parātmavapureva sadāśivo'smin / tatreśvarastu sa vikuṇṭhapadastvameva tritvaṃ punarbhajasi satyapade tribhāge // Nar_10,90.2 tatrāpi sāttvikatanuṃ tava viṣṇumāhur- dhātā tu sattvaviralo rajasaiva pūrṇaḥ / satttvotkaṭatvamapi cāsti tamovikāra- ceṣṭādikaṃ ca tava śaṅkaranāmni mūrtau // Nar_10,90.3 taṃ ca trimūrtyatigataṃ purapūruṣaṃ tvāṃ śarvātmanāpi khalu sarvamayatvahetoḥ / śaṃsantyupāsanaavidhau tadapi svatastu tvadrūpamityatidṛḍhaṃ bahu naḥ pramāṇam // Nar_10,90.4 śrīśaṅkaro'pi bhagavān sakaleṣu tāvat tvāmeva mānayati yo na hi pakṣapātī / tvanniṣṭhameva sa hi nāmasahasrakādi vyākhyad bhavatstutiparaśca gatiṃ gato'nte // Nar_10,90.5 mūrtitrayātigamuvāca ca mantraśāstras- yādau kalāyasuṣamaṃ sakaleśvaraṃ tvām / dhyānaṃ ca niṣkalamasau praṇave khalūktvā tvāmeva tatra sakalaṃ nijagāda nānyam // Nar_10,90.6 samastasāre ca purāṇasaṃgrahe visaṃśayaṃ tvanmahimaiva varṇyate / trimūrtiyuksatyapadatribhāgataḥ paraṃ padaṃ te kathitaṃ na śūlinaḥ // Nar_10,90.7 yad brāhmakalpa iha bhāgavatadvitīya- skandhoditaṃ vapuranāvṛtamīśa! dhātre / tasyaiva nāma hariśarvamukhaṃ jagāda śrīmādhavaṃ śivaparo'pi purāṇasāre // Nar_10,90.8 ye svaprakṛtyanuguṇā giriśaṃ bhajante teṣāṃ phalaṃ hi dṛḍhayaiva tadīyabhaktyā / vyāso hi tena kṛtavānadhikārihetoḥ skāndādikeṣu tava hānivaco'rthavādaiḥ // Nar_10,90.9 bhūtārthakīrtiranuvādaviruddhavādau tredhārthavādagatayaḥ khalu rocanārthāḥ / skāndādikeṣu bahavo'tra viruddhavādās- tvattāmasatvaparibhūtyupaśikṣaṇādyāḥ // Nar_10,90.10 yatkiñcidapyaviduṣāpi vibho! mayoktaṃ tanmantraśāstravacanādyabhidṛṣṭameva / vyāsoktisāramayabhāgavatopagīta! kleśān vidhūya kuru bhaktibharaṃ parātman! /// Nar_10,90.11 śrīkṛṣṇa! tvatpadopāsanamabhayatamaṃ baddhamithyārthadṛṣṭer- martyasyārtasya manye vyapasarati bhayaṃ yena sarvātmaiva / yattāvat tvatpraṇītāniha bhajanavidhīnāsthito mohamārge dhāvannapyāvṛtākṣaḥ skhalati na kuhacid devadevākhilātman! // Nar_11,91.1 bhūman! kāyena vācā muhurapi manasā tvadbalapreritātmā yadyat kurve samastaṃ tadiha paratare tvayyasāvarpayāmi / jātyāpīha śvapākastvayi nihitamanaḥ karmavāgindriyārtha- prāṇo viśvaṃ punīte na tu vimukhamanāstvatpadād vipravaryaḥ // Nar_11,91.2 bhītirnāma dvitīyād bhavati nanu manaḥkalpitaṃ ca dvitīyaṃ tenaikyābhyāsaśīlo hṛdayamiha yathāśakti buddhyā nirundhyām / māyāviddhe tu tasmin punarapi na tathā bhāti māyādhināthaṃ tat tvāṃ bhaktyā mahatyā satatamanubhajannīśa! bhītiṃ vijahyām // Nar_11,91.3 bhakterutpattivṛddhī tava caraṇajuṣaṃ saṅgamenaiva puṃsā- māsādye puṇyabhājāṃ śriya iva jagati śrīmatāṃ saṅgamena / tatsaṅgo deva! bhūyānmama khalu satataṃ tanmukhādunmiṣaddhis- tvanmāhātmyaprakārairbhavati ca sudṛḍhā bhaktiruddhūtapāpā // Nar_11,91.4 śreyomārgeṣu bhaktāvadhikabahumatirjanmakarmāṇi bhūyo gāyan kṣemāṇi nāmānyapi tadubhayataḥ pradrutaṃ pradrutātmā / udyaddhāsaḥ kadācit kuhācidapi rudan kvāpi garjan pragāya- nnunmādīva pranṛtyannayi kuru karuṇāṃ lokabāhyaścareyam // Nar_11,91.5 bhūtānyetāni bhūtātmakamapi sakalaṃ pakṣimatsyān mṛgādīn martyān mitrāṇi śatrūnapi yamitamatistvanmayānyānamāni / tvatsevāyāṃ hi sidhyenmama tava kṛpayā bhaktidārḍhyaṃ virāgas- tvattattvasyāvabodho'pi ca bhuvanapate! yatnabhedaṃ vinaiva // Nar_11,91.6 no muhyan kṣuttṛḍādyairbhavasaraṇibhavaistvannilīnāśayatvā- ccintāsātatyaśālī nimiṣalavamapi tvatpadādaprakampaḥ / iṣṭāniṣṭeṣu tuṣṭivyasanavirahito māyikatvāvabodhā- jjyotsnābhistvannakhendoradhikaśiśiritenātmanā sañcareyam // Nar_11,91.7 bhūteṣveṣu tvadaikyasmṛtisamadhigatau nādhikāro'dhunā cet tvatprema tvatkamaitrī jaḍamatiṣu kṛpā dviṭsu bhūyādupekṣā / ārcāyāṃ vā samarcākutukamurutaraśraddhayā vardhatāṃ me tvatsaṃsevī tathāpi drutamupalabhate bhaktalokottamatvam // Nar_11,91.8 āvṛtya tvatsvarūpaṃ kṣitijalamarudādyātmanā vikṣipantī jīvīn bhūyiṣṭhakarmāvalivivaśagatīn duḥkhajāle kṣipantī / tvanmāyā mābhibhūnmāmayi bhuvanapate! kalpate tatpraśāntyai tvatpāde bhaktirevetyavadadayi vibho! siddhayogī prabuddhaḥ // Nar_11,91.9 duḥkhānyālokya jantuṣvalamuditaviveko'hamācāryavaryā- llabdhvā tvadrūpatattvaṃ guṇacaritakathādyudbhaktibhūmā / māyāmenāṃ taritvā paramasukhamaye tvatpade moditāhe tasyāyaṃ pūrvaraṅgaḥ pavanapurapate! nāśayāśeṣarogān // Nar_11,91.10 vaidaiḥ sarvāṇi karmāṇyaphalaparatayā varṇitānīti buddhvā tāni tvayyarpitānyeva hi samanucaran yāni naiṣkarmyamīśa! / mā bhūd vedairniṣiddhe kuhacidapi manaḥkarmavācāḥ pravṛttir- durvarjaṃ cedavāptaṃ tadapi khalu bhavatyarpaye citprakāśe // Nar_11,92.1 yastvanyaḥ karmayomastava bhajanamayastatra cābhīṣṭamūrtiṃ hṛdyāṃ sattvaikarūpāṃ dṛṣadi hṛdi mṛdi kvāpi vā bhāvayitvā / puṣpairmandhairnivedyairapi ca viracitaiḥ śaktito bhaktipūtair- nityaṃ varyāṃ saparyāṃ vidadhadayi vibho! tvatprasādaṃ bhajeyam // Nar_11,92.2 strīśūdrāstvatkathādiśravaṇavirahitā āsatāṃ te dayārhās- tvatpādāsannayātān dvijakulajanuṣo hanta śocāmyaśāntān / vṛttyarthaṃ te yajanto bahukathitamapi tvāmanākarṇayanto dṛptā vidyābhijātyaiḥ kimu na vidadhate tādṛśaḥ mā kṛthā mām // Nar_11,92.3 papo'yaṃ kṛṣṇa! rāmetyabhilapati nijaṃ gūhituṃ diścāritraṃ nirlajjasyāsya vācā bahutarakathanīyāni me vighnitāni / bhrātā me vandhyaśīlo bhajati kila sadā viṣṇumitthaṃ budhāṃste nindantyuccairhasanti tvayi nihitaratīṃstādṛśaṃ mā kṛthā mām // Nar_11,92.4 śvetacchāyaṃ kṛte tvāṃ munivaravapuṣaṃ prīṇayante tapobhi- stretāyāṃ sruksruvādyaṅkitamaruṇatanuṃ yajñarūpaṃ yajante / sevante tantramārgairvilasadarigadaṃ dvāpare śyāmalāṅgaṃ nīlaṃ saṅkīrtanādyairiha kalisamaye mānuṣāstvāṃ bhajante // Nar_11,92.5 so'yaṃ kāleyakālo jayati muraripo! yatra saṅkīrtanādyair- niryatnaireva mārgairakhilada! nacirāt tvatprasādaṃ bhajante / jātāstretākṛtādāvapi hi kila kalau sambhavaṃ kāmayante daivāt tatraiva jātān viṣayaviṣarasairmā vibho! vañcayāstmān // Nar_11,92.6 bhaktāstāvat kalau spurdramilabhuvi tato bhūriśastatra coccaiḥ kāverīṃ tāmraparṇīman kila kṛtamālāṃ ca puṇyāṃ pratīcīm / hā māmapyetadantarbhavamapi ca vibho! kiñcidañcidrasaṃ tva- yyāśāpāśairnibadhya bhramaya na magavan! pūraya tvanniṣevām // Nar_11,92.7 dṛṣṭvā dharmadruhaṃ taṃ kalimapakaruṇaṃ prāṅ mahīkṣit parīkṣi- ddhantuṃ vyākṛṣṭakhaḍgo'pi na vinihatavān sāravedī muṇāṃśāt / tvatsevādyāśu sidhyedasadiha na tathā tvatpare caiṣa bhīrur- yattu prāgeva rogādibhirapaharate tatra hā śikṣayainam // Nar_11,92.8 gaṅgā gītā ca gāyatryapi ca tulasikā gopikācandanaṃ tat sālagrāmābhipūjā parapuruṣa! tathaikādaśī nāmavarṇāḥ / etānyaṣṭāpyayatnānyayi kalisamaye tvatprasādapravṛddhyā kṣipraṃ muktipradānītyabhidadhurṛṣayasteṣu māṃ sajjayethāḥ // Nar_11,92.9 devarṣīṇāṃ pit ṇāmapi na punarṛṇī kiṅgaro vā sa bhūman! yo'sau sarvātmanā tvāṃ śaraṇamupagataḥ sarvakṛtyāni hitvā / tasyotpannaṃ vikarmāpyakhilamapanudasyeva cittasthitastvaṃ tanme papotthatāpān pavanapurapate! rundi bhaktiṃ praṇīyāḥ // Nar_11,92.10 bandhusnehaṃ vijahyāṃ tava hi karuṇayā tvayyupāveśitātmā sarvaṃ tvaktvā careyaṃ sakalamapi jagad vīkṣya māyāvilāsam / nānātvād bhṛāntijanyāt sati khalu guṇadoṣāvabodhe vidhirvā vyāsedho vā kathaṃ tau tvayi nihitamatervītavaiṣamyabuddheḥ // Nar_11,93.1 kṣuttṛṣṇālopamātre satatakṛtadhiyo jantaghaḥ santyanantā- stebhyo vijñānavattvāt puruṣa iha varastajjanirdurlabhaiva / tatrāpyātmātmanaḥ syāt suhṛdapi ca ripuryastvayi nyastacetā- stāpocchitterupāthaṃ smarati sa hi suhṛt svātmavairī tato'nyaḥ // Nar_11,93.2 tvatkāruṇye pravṛtte ka iva na hi gururlokavṛtte'pi bhūman! sarvākrāntāpi bhūmirna hi calati tataḥ satkṣamāṃ śikṣayeyam / gṛhṇīyāmīśa! tattadviṣayaparicate'pyaprasaktiṃ samīrād vyāptatvaṃ cātmano me gaganaguruvaśād bhātu nirlepatā ca // Nar_11,93.3 svacchaḥ syāṃ pāvano'haṃ madhura udakavad vahnivanmā sma gṛhṇāṃ sarvānnīno'pi doṣaṃ taruṣu tamiva māṃ sarvabhūteṣvaveyām / puṣṭirnaṣṭiḥ kalānāṃṃ śaśina iva tanornātmano'stīti vidyāṃ toyādivyastamārtaṇḍavadapi ca tanuṣvekatāṃ tvatprasādāt // Nar_11,93.4 snehād vyādhāstaputrapraṇayamṛtakapotīyito mā sma bhūvaṃ prāptaṃ prāśnan saheya kṣudhamapi śayuvat sindhuvat syāmagādhaḥ / mā paptaṃ yoṣidādau śikhini śalabhavad bhṛṅgavat sārabhāgī bhūyāsaṃ kintu tadvad dhanacayanavaśānmāhamīśa! praneśam // Nar_11,93.5 mā badhyāsaṃ taruṇyā gaja iva vaśayā nārjayeyaṃ dhanaughaṃ hartānyastaṃ hi mādhvīhara iva mṛgavanmā guhaṃ grāmyagītaiḥ / nātyāsajjeya bhojye jhaṣa iva baḍiśe piṅgalāvannirāśaḥ supyāṃ bhartavyayogāt kurara iva vibho! sāmiṣo'nyairna hanyai // Nar_11,93.6 varteya tyaktamānaḥ sukhamatiśiśuvannissahāyaścareyaṃ kanyāyā ekaśeṣo valaya iva vibho! varjitānyonyaghoṣaḥ / tvaccitto nāvabudhyai paramiṣukṛdiva kṣmābhṛdāyānaghoṣaṃ geheṣvanyapraṇīteṣvahiriva nivasānyundurormandireṣu // Nar_11,93.7 tvayyeva tvatkṛtaṃ tvaṃ kṣapayasi jagadityūrṇanābhāt pratīyāṃ tvaccintā tvatsvarūpaṃ kuruta iti dṛḍhaṃ śikṣeye peśakārāt / viḍbhasmātmā ca dehi bhavati guruvaro yo vivekaṃ viraktiṃ dhatte sañcintyamāno mama tu bahurujāpīḍito'yaṃ viśeṣāt // Nar_11,93.8 hī hī me dehamohaṃ tyaja pavanapurādhīśa! yatpremahetor- gehe citte kalatrādiṣu ca vivāśitāstvatpadaṃ vismaranti / so'yaṃ vahneḥ śuno vā paramiha parataḥ sāmprataḥ cākṣikarṇa- tvagjihvādyā vikarṣantyavaśamata itaḥ ko'pi na tvatpadābje // Nar_11,93.9 durvāro dehamoho yadi punaradhunā tarhi niśśeṣarogān hṛtvā bhaktiṃ dradhiṣṭhāṃ kuru tava padapaṅkeruhe paṅkajākṣa! / nūnaḥ nānābhavānte samadhigatamimaṃ muktidaṃ vipradehaṃ kṣudre hā hanta mā mā kṣipa viṣayarase pāhi māṃ māruteśa! // Nar_11,93.10 nānātvasthaulyakārśyādi tu guṇajavapussaṅgato'dhyāsitaṃ te vahnerdāruprabhedeṣviva mahadaṇutādīptatāśāntatādi // Nar_11,94.1 ācāryākhyādharasthāraṇisamanumilacchiṣyarūpottarāre- ṇyāvedhodbhāsitena sphuṭataraparibodhāgninā dahyamāne / karmālīvāsanātatkṛtatanubhuvanabhrāntikāntārapūre dāhyābhāvane vidyāśikhini ca virate tvanmayī khalvavasthā // Nar_11,94.2 evaṃ tvatprāptito'nyo nahi khalu nikhilakleśahānerupāyo naikāntātyantikāste kṛṣivadagadaṣāḍguṇyaṣaṭkarmayogāḥ / durvaikalyairakalyā api nigamapathāstatphalānyapyavāptā mattāstvāṃ vismarantaḥ prasajati patane yāntyanantān viṣādān // Nar_11,94.3 tvallokādanyalokaḥ kva nu bhayarahito yat parārdhadvayānte tvadbhītaḥ sapyaloke'pi na sukhavasatiḥ padmabhūḥ padmanābhaḥ! / evambhāve tvadharmārjitabahutamasāṃ kā kathā nārakāṇāṃ tanme tvaṃ chindhi bandhaṃ varada! kṛpaṇabandho! kṛpāpūrasindho! // Nar_11,94.4 yāthārthyāt tvanmasyaiva hi mama na vibho! vastuto bandhamokṣau māyāvidyātanubhyāṃ tava tu viracitau svapnabodhopamau tau / baddhe jīvadvimuktiṃ gatavati ca bhidā tāvatī tāvedeko bhuṅkte dehadrumastho viṣayaphalarasān nāparo nirvyathātmā // Nar_11,94.5 jīvanmuktatvamevaṃvidhamiti vacasā kiṃ phalaṃ dūradūre tannāmāśuddhabuddherna ca laghu manasaḥ śodhanaṃ bhaktito'nyat / tanme viṣṇo! kṛṣīṣṭhāstvayi kṛtasakalaprārpaṇaṃ bhaktibhāraṃ yena syāṃ maṅkṣu kiñcidguruvacanamilattvatprabodhastvadātmā // Nar_11,94.6 śabdabrahmaṇyapīha prayatitamanasastvāṃ na jānanti kecit kaṣṭaṃ vandhyaśramāste cirataramiha gāṃ bibhrate niṣprasūtim / yasyāḥ viśvābhirāmāḥ sakalamalaaharā divyalīlāvatārāḥ saccitsāndraṃ ca rūpaṃ tava na nigaditaṃ tāṃ na vācaṃ bhriyāsam // Nar_11,94.7 yo yāvān yādṛśo vā tvamiti kimapi naivāvagacchāmi bhūma- nnevañcānanyabhāvastvadanubhajanamevādriye caidyavairin! / tvalliṅgānāṃ tvadaṅghripriyajanasadasāṃ darśanasparśanādir- bhayānme tvatprapūjānatinutiguṇakarmānukīrtyādaro'pi // Nar_11,94.8 yadyallabhyeta tattat tava samupahṛtaṃ deva! dāso'smi te'haṃ tvadgehonmārjanādyaṃ bhavatu mama muhuḥ karma nirmāyameva / sūryāgnibrāhmaṇātmādisu lasitacaturbāhumārādhaye tvāṃ tvatpremārdratvarūpo mama satatamabhiṣyandatāṃ bhaktiyogaḥ // Nar_11,94.9 ekyaṃ te dānohimavrataniyamatapassāṅkhyayogairdurāpaṃ tvatsaṅgenaiva gopyaḥ kila sukṛtitamāḥ prāpurānandasāndram / bhakteṣvanyeṣu bhūyassvapi bahumanuṣe bhaktimeva tvamāsāṃ tanme tvadbhaktimeva draḍhaya hara gadān kṛṣṇa! vātālayeśa! // Nar_11,94.10 ādau hairaṇyagabhīṃ tanumavikalajīvātmikāmāsthitastvaṃ jīvatvaṃ prāpya māyāguṇagaṇakhacito vartase viśvayone! / tatrodvṛddhena sattvena tu gaṇayugalaṃ bhaktibhāvaṃ gatena- cchitvā sattvaṃ ca hitvā punaranupahito vartitāhe tvameva // Nar_11,95.1 sattvonmeṣāt kadācit khalu viṣayarase doṣabodhe'pi bhūman! bhūyo'pyeṣu pravṛttiḥ satamasi rajasi proddhate durnivārā / cittaṃ tāvad guṇāśca grathitamiha mithastāni sarvāṇi roddhuṃ turye tvayyekabhaktiḥ śaraṇamiti bhavān haṃsārūpī nyagādīt // Nar_11,95.2 santi śreyāṃsi bhūyāṃsyapi rucibhidayā karmiṇāṃ nirmitāni kṣudrānandāśca sāntā bahuvidhagatayaḥ kṛṣṇa! tebhyo bhaveyuḥ / tvaṃ cācakhyātha sakhye nanu mahitatamāṃ śreyasāṃ bhaktimekāṃ tvadbhaktyānandatulyaḥ khalu viṣayajuṣāṃ sammadaḥ kena vā syāt // Nar_11,95.3 tvadbhaktyā tuṣṭabuddheḥ sukhamiha carato vicyutāśasya cāśāḥ sarvāḥ syuḥ saukhyamayyaḥ salilakuharagasyeva toyaikamayyaḥ / so'yaṃ khalvindralokaṃ kamalajabhavanaṃ yogasiddhīśca hṛdyā nākāṅkṣatyetadāstāṃ svayamanupatite mokṣasaukhye'pyanīhaḥ // Nar_11,95.4 tvadbhakto bādhyamāno'pi ca viṣayarasairindriyāśāntihetor- bhaktyaivākramyamāṇaiḥ punarapi khalu tairdurbalairnābhijayyaḥ / saptārcirdīpitārcirdahati kila yathā bhūridāruprapañcaṃ tvadbhaktyoghe tathaiva pradahati duritaṃ durmadaḥ kvendriyāṇām // Nar_11,95.5 cittārdrībhāvavamuccairvapuṣi ca pulakaṃ harṣabāṣyaṃ ca hitvā cittaṃ śudhyet kathaṃ vā kimu bahutapasā vidyayā vītabhakteḥ / tvadgāthāsvādasiddhāñjanasatatamarīmṛjyamāno'yamātmā cakṣurvat tattvasūkṣmaṃ bhajati na tu tathābhyastayā tarkakoṭyā // Nar_11,95.6 dhyānaṃ te śīlayeyaṃ samatanusukhabaddhāsano nāsikāgra- nyastākṣaḥ pūrakādyairjitapavanapathaścittapadmaṃ tvavāñcam / ūrdhvāgraṃ bhavayitvā ravividhuśikhinaḥ saṃvicintyopariṣṭāt tatrasthaṃ bhāvaye tvāṃ sajalajaladharaśyāmalaṃ komalāṅgam // Nar_11,95.7 ānīlaślakṣṇakeśaṃ jvalitamakarasatkuṇḍalaṃ mandahāsa- syandārdraṃ kaustubhaśrīparigatavanamāloruhārābhirāmam / śrīvatsāṅkaṃ subāhuṃ mṛdulasadudaraṃ kāñcanacchāyacelaṃ cārusnigdhorumambhoruhalalitapadaṃ bhāvayeyaṃ bhavantam // Nar_11,95.8 sarvāṅgeṣvaṅga! raṅgatkutukamatimuhurdhārayannīśa! cittaṃ tatrāpyekatra yuñje vadanasarasije sundare mandahāse / tatrālīnaṃ tu cetaḥ paramasukhacidadvaitarūpe vitanva- nnanyanno cintayeyaṃ muhuriti samupārūḍhayogo bhaveyam // Nar_11,95.9 itthaṃ tvaddhyānayoge sati punaraṇimādyaṣṭasaṃsiddhayastā dūraśrutyādayo'pi hyahamahamikayā sampateyurmurāre! / tvatsamprāptau vilambāvahamakhimidaṃ nādriye kāmaye'haṃ tvāmevānandapūrṇaṃ pavanapurapate! pāhi māṃ sarvatāpāt // Nar_11,95.10 tvaṃ hi brahmaiva sākṣāt paramurumahimannakṣarāṇāmakāra- stāro mantreṣu rājñāṃ manurasi muniṣu tvaṃ bhṛgurnārado'pi / prahlādo dānavānāṃ paśuṣu ca surabhiḥ pakṣiṇāṃ vainateyo nāgānāmasyanantaḥ surasaridapi ca srotasāṃ viśvamūrte! // Nar_11,96.1 brahmaṇyānāṃ balistvaṃ kratuṣu ca japayajño'so vīreṣu pārtho bhaktānāmuddhavastvaṃ balamasi balināṃ dhāma tejasvināṃ tvam / nāstyantastvadvibhūtervikasadatiśayaṃ vastu sarvaṃ tvameva tvaṃ jīvastvaṃ pradhānaṃ yadiha bhavadṛte tanna kiñcit prapañce // Nar_11,96.2 dharmaṃ varṇāśramāṇāṃ śrutipathavihitaṃ tvatparatvena bhaktyā kurvanto'ntarvirāge vikasati śanakaiḥ santyajanto labhante / sattāsphūrtipriyatvātmakamakhilapadārtheṣu bhinneṣvabhinnaṃ nirmūlaṃ viśvamūlaṃ paramamahamiti tvadvibodhaṃ viśuddham // Nar_11,96.3 jñānaṃ karmāpi bhaktistritayamiha bhavatprāpakaṃ tatra tāvad nirviṇṇānāmaśeṣe viṣaya iha bhaved jñānayoge'dhikāraḥ / saktānāṃ karmayogastvayi hi vinihito ye tu nātyantasaktā nāpyatyantaṃ viraktāstvayi ca dhṛtarasā bhaktiyogo hyamīṣām // Nar_11,96.4 jñānaṃ tvadbhaktatāṃ vā laghu sukṛtavaśānmartyaloke labhante tasmāt tatraiva janma spṛhayati bhagavan! nākago nārako vā / āviṣṭaṃ māṃ tu daivād bhavajalanidhipotāyite martyadehe tvaṃ kṛtvā karṇadhāraṃ gurumanuguṇavātāyitastārayethāḥ // Nar_11,96.5 avyaktaṃ mārgayantaḥ śrutibhirapi nayaiḥ kevalajñānalubdhāḥ kliśyante'tīva siddhiṃ bahutarajanuṣāmanta evāpnuvanti / durasthaḥ karmayogo'pi ca paramaphale nanvayaṃ bhaktiyoga- stvāmūlādeva hṛdyastvaritamayi! bhavatprāpako vardhatāṃ me // Nar_11,96.6 jñānāyaivātiyatnaṃ munirapavadate brahmatattvaṃ tu śṛṇvan gāḍhaṃ tvatpādabhaktiṃ śaraṇamayati yastasya muktiḥ karāgre / tvaddhyāne'pīha tulyā punarasukaratā cittacāñcalyaheto- rabhyāsādāśu śakyaṃ vaśayituṃ tvatkṛpācārutābhyām // Nar_11,96.7 nirviṇṇaḥ karmamārge khalu viṣamatame tvatkathādau ca gāḍhaṃ jātaśraddho'pi kāmānayi bhuvanapate! naiva śaknomi hātum / tad bhūyo niścayena tvayi nihitamanā doṣabuddhyā bhajaṃstān puṣṇīyāṃ bhaktimeva tvayi hṛdayagate maṅkṣu naṅkṣyanti saṅgāḥ // Nar_11,96.8 kaścit kleśārjitārthakṣayavimalamatirnudyamāno janaudhaiḥ prāgevaṃ prāhi vipro na khalu mama janaḥ kālakarmagrahā vā / ceto me duḥkhahetustadiha guṇagaṇaṃ bhāvayat sarvakārī- tyuktvā śānto gatastvāṃ mama ca kuru vibho! tādṛśīṃ cittaśāntim // Nar_11,96.9 elaḥ prāgurvaśīṃ pratyativivaśamanāḥ sevamānaściraṃ tāṃ gāḍhaṃ nirvidya bhūyo yuvatisukhamidaṃ kṣudrameveti gāyan / tvadbhaktiṃ prāpya pūrṇaḥ sukhataramacarat tadvaduddhūya saṅgaṃ bhaktottaṃsaṃ kriyā māṃ pavanapurapate! hanta me rundhirogān // Nar_11,96.10 traiguṇyād bhinnarūpaṃ bhavati hi bhuvane hīnamadhyottamaṃ ya- jñānaṃ śraddhā ca kartā vasatirapi sukhaṃ karma cāhārabhedāḥ / tvatkṣetratvanniṣevādi tu yadiha punastvatparaṃ tattu sarvaṃ prāhurnairguṇyaniṣṭhaṃ tadanubhajanato maṅkṣu siddho bhaveyam // Nar_11,97.1 tvayyeva nyastacittaḥ sukhamayi vicaran sarvaceṣṭāstvadarthaṃ tvadbhaktaiḥ sevyamānānapi caritacarānāśrayan puṃṇyadeśān / dasyau vipre gṛhādiṣvapi ca samamatirmucyamānāvamāna- spardhāsūyādidoṣaḥ satatamakhilabhūteṣu sampūjaye tvām // Nar_11,97.2 tvadbhāvo yāvadeṣu sphurati na viśadaṃ tāvadevaṃ hyupāstiṃ kurvannaikātmyabodhe jhaṭiti vikasati tvanmayo'haṃ careyam / tvaddharmasyāsya tāvat kimapi na bhagavan! prastutasya praṇāśa- stasmāt sarvātmanaiva pradiśa mama vibho! bhaktimārgaṃ manojham // Nar_11,97.3 taṃ cainaṃ bhaktiyogaṃ draḍhayitumayi! me sādhyamārogyamāyur- diṣṭyā tatrāpi sevyaṃ tava caraṇamaho bheṣajāyeva dugdham / mārkaṇḍeyo hi pūrvaṃ gaṇakanigaditadvādaśābdāyuruccaiḥ sevitvā vatsaraṃ tvāṃ tava bhaṭanivahairdrāvayāmāsa mṛtyum // Nar_11,97.4 mārkaṇḍeyaścirāyuḥ sa khalu punarapi tvatparaḥ puṣpabhadrā- tīre ninye tapasyannatulasukharatiḥ ṣaṭ tu manvantarāṇi / devendraḥ saptamastaṃ surayuvatimarunmanmathairmohayiṣyan yogoṣmapluṣyamāṇairna tu punaraśakat tvajjanaṃ nirjayet kaḥ // Nar_12,97.5 prītyā nārāyaṇākhyastvamatha narasakhaḥ prāptavānasya pārśvaṃ tuṣṭyā toṣṭūyamānaḥ sa tu vividhavarairlobhito nānumene / draṣṭuṃ māyāṃ tvadīyāṃ kila punaravṛṇod bhaktitṛptāntarātmā māyāduḥkhānabhijñastadapi mṛgayate nūnamāścaryahetoḥ // Nar_12,97.6 yāte tvayyāśu vātākulajaladagalattotapūrṇātighūrṇa- tsaptārṇorāśimagne jagati sa tu jale sambhraman varṣakoṭīḥ / dīnaḥ praikṣiṣṭa dūre vaṭadalaśayanaṃ kañcidāścaryabālaṃ tvāmeva śyāmalāṅgaṃ vadanasarasijanyastapādāṅgulīkam // Nar_12,97.7 dṛṣṭvā tvāṃ hṛṣṭaromā tvaritamabhigataḥ spraṣṭukāmo munīndraḥ śvāsenāntarniviṣṭaḥ punariha sakalaṃ dṛṣṭavān viṣṭapaugham / bhūyo'pi śvāsavātairbahiranupatito vīkṣitastvatkaṭākṣair- modādāśleṣṭukāmastvayi pihitatanau svāśrame prāgvadāsīt // Nar_12,97.8 gauryā sārdhaṃ tadagre purabhidatha gatastvatpriyaprekṣaṇārthī siddhānevāsya dattvā svayamayamajarāmṛtyutādīn gato'bhūt / evaṃ tvatsevayaiva smararipurapi sa prīyate yena tasmā- nmūrtitrayyātmakastvaṃ nanu sakalaniyanteti suvyaktamāsīt // Nar_12,97.9 tryaṃśe'smin satyaloke vidhiharipurabhinmandirāṇyūrdhvamūrdhvaṃ tebhyo'pyūrdhvaṃ tu māyāvikṛtivirahito bhāti vaikuṇṭhalokaḥ / tatra tvaṃ kāraṇāmbhasyapi paśupakule śuddhasattvaikarūpī saccidbrahmādvayātmā pavanapurapate! pāhi māṃ sarvarogāt // Nar_12,97.10 yasminnetad vibhātaṃ yata idamabhavad yena cedaṃ ya etad yo'smāduttīrṇarūpaḥ khalu sakalamidaṃ bhāsitaṃ yasya bhāsā / yo vācāṃ dūradūre punarapi manasāṃ yasya devā nunīndrā no vidyustattvarūpaṃ kimu punarapare kṛṣṇa! tasmai namaste // Nar_12,98.1 janmātho karma nāma sphuṭamiha guṇadoṣādikaṃ vā na yasmin lokānāmūteya yaḥ svayamanubhajate tāni māyānusārī / bibracchaktīrarūpo'pi ca bahutararūpo'vabhātyaddhutātmā tasmai kaivalyadhāmne pararasaparipūrṇāya viṣṇo! namaste // Nar_12,98.2 no tiryañcaṃ na martyaṃ na ca suramasuraṃ na striyaṃ no pumāṃsaṃ na dravyaṃ karma jātiṃ guṇamapi sadasad vāpi te rūpamāhuḥ / śiṣṭaṃ yat syānniṣedhe sati nigamaśatairlakṣaṇāvṛttitastat kṛccheṇāvedyamānaṃ paramasukhamayaṃ bhāti tasmai namaste // Nar_12,98.3 māyāyāṃ bimbitastvaṃ sṛjasi mahadahaṅkāratanmātrabhedair- bhūtagrāmendriyādyairapi sakalajagat svapnasaṅkalpakalpam / bhūyaḥ saṃhṛtya sarvaṃ kamaṭha iva padānyātmanā kālaśaktyā gambhīre jāyamāne tamasi vitimiro bhāsi tasmai namaste // Nar_12,98.4 śabdabrahmeti karmetyaṇuriti bhagavan! kāla ityālapanti tvāmekaṃ viśvahetuṃ sakalamayatayā sarvathā kalpyamānam / vedāntairyat tu gītaṃ puruṣaparacidātmābhidhaṃ tat tu tattvaṃ prekṣāmātreṇa mūlaprakṛtivikṛtikṛt kṛṣṇa! tasmai namaste // Nar_12,98.5 sattvenāsattayā vā na ca khalu sadasattvena nirvācyarūpā dhatte yāsāvavidyā guṇaphaṇimativad viśvadṛśyāvabhāsam / vidyātvaṃ saiva yātā śrutivacanalavairyatkṛpāsyandalābhe saṃsārāraṇyasadyastruṭanaparaśutāmeti tasmai namaste // Nar_12,98.6 bhūṣāsu svarṇavad vā jagati ghaṭaśarāvādike mṛttikāvat tattve sañcintyamāne sphurati tadadhunāpyadvitīyaṃ vapuste / svapnadraṣṭuḥ prabodhe timiralayavidhau jīrṇarajjośca yadvad vidyālābhe tathaiva sphuṭamapi vikaset kṛṣṇa! tasmai namaste // Nar_12,98.7 yadbhītyodeti sūryo dahati ca dahano vāti vāyustathānye yadbhītāḥ padmajādyāḥ punarucitabalīnāharante'nukālam / yenaivāropitāḥ prāṅ nijapadamapi te cyāvitāraśca paścāt tasmai viśvaṃ niyantre vayamapi bhavate kṛṣṇa! kurmaḥ praṇāmam // Nar_12,98.8 trailokyaṃ bhāvayantaṃ triguṇamayamidaṃ tryakṣarasyaikavācyaṃ trīśānāmaikyarūpaṃ tribhirapi nigamairgīyamānasvarūpam / tisro'vasthā vidantaṃ triyugajanijuṣaṃ trikramakrāntaviśvaṃ traikālye bhedahīnaṃ tribhirahamaniśaṃ yogabhedairbhaje tvām // Nar_12,98.9 satyaṃ śuddhaṃ vibuddhaṃ jayati tava vapurnityamuktaṃ nirīhaṃ nirdvandvaṃ nirvikāraṃ nikhilaguṇagaṇavyañjanādhārabhūtam / nirmūlaṃ nirmalaṃ tanniravadhimahimollāsi nirlīnamantar- nissaṅgānāṃ munīnāṃ nirupamaparamānandasāndraprakāśam // Nar_12,98.10 durvāraṃ dvādaśāraṃ triśataparimilatṣaṣṭiparvābhivītaṃ saṃbhṛāmyat krūravegaṃ kṣaṇamanu jagadācchidya sandhāvamānam / cakraṃ te kālarūpaṃ vyathayatu na tu māṃ tvatpadaikāvalambaṃ viṣṇo! kāruṇyasindho! pavanapurapate! pāhi sarvāmayaughāt // Nar_12,98.11 viṣṇorvīryāṇi ko vā kathayatu dharaṇeḥ kaśca reṇūn mimīte yasyaivāṅghritrayeṇa trijagadabhimitaṃ modate pūrṇasampat / yo'sau viśvāni dhatte priyamiha paramaṃ dhāma tasyābhiyāyāṃ tadbhaktā yatra mādyantyamṛtarasamarandasya yatra pravāhaḥ // Nar_12,99.1 ādyāyāśeṣakartre pratinimiṣanavīnāya bhartre vibhūter- bhaktātmā viṣṇave yaḥ prādiśati havirādīni yajñārcanādau / kṛṣṇādyaṃ janma vā mahadiha mahato varṇayet so'yameva prītaḥ pūrṇo yaśobhistvaritamabhisaret prāpyamante padaṃ tat // Nar_12,99.2 he stotāraḥ! kavīndrāstamiha khalu yathā cetayadhve tathaiva vyaktaṃ vedasya sāraṃ praṇuvata jananopāttalīlākathābhiḥ / jānantaścāsya nāmānyakhilasukhakarāṇīti saṅkīrtayadhvaṃ he viṣṇo! kīrtanādyaistava khalu mahatastattvabodhaṃ bhajeyam // Nar_12,99.3 viṣṇoḥ karmāṇi sampaśyata manasi sadā yaiḥ sa dharmānabadhnād yānīndrasyaiṣa bhṛtyaḥ priyasakha iva ca vyātanot kṣemakārī / vīkṣante yogasiddhāḥ parapadamaniśaṃ pasya samyakprakāśaṃ viprendrā jāgarūkāḥ kṛtabahunutayo yacca nirbhāsayante // Nar_12,99.4 no jāto jāyamāno'pi ca samadhigatastvanmahimno'vasānaṃ deva! śreyāṃsi vidvān pratimuhurapi te nāma śaṃsāmi viṣṇo! / taṃ tvāṃ saṃstaumi nānāvidhanutivacanairasya lokatrayasyā- pyūrdhvaṃ vibhrājamāne viracitavasatiṃ tatra vaikuṇṭhaloke // Nar_12,99.5 āpaḥ sṛṣṭyādijanyāḥ prathamamayi vibho! garbhadeśe dadhustvāṃ yatra tvayyeva jīvā jalaśayana! hare! saṅgatā ekyamāpan / tasyājasya prabho! te vinihitamabhavat padmamekaṃ hi nābhau dikpatraṃ yat kilāhuḥ kanakadharaṇibhṛtkarṇikaṃ lokarūpam // Nar_12,99.6 he lokā viṣṇuretad bhavanamajanayat tanna jānītha yūyaṃ yuṣmākaṃ hyantarasthaṃ kimapi tadaparaṃ vidyate viṣṇurūpam / nīhāraprakhyamāyāparivṛtamanaso mohitā nāmarūpaiḥ prāṇaprītyaikatṛptāścaratha makhaparā hanta necchā mukunde // Nar_12,99.7 mūrdhnāmakṣaṇāṃ padānāṃ vahasi khalu sahasrāṇi sampūrya viśvaṃ tat protkramyāpi tiṣṭhan parimitavivare bhāsi cittāntare'pi / bhūtaṃ bhavyaṃ ca sarvaṃ parapuruṣa! bhavān kiñca dehendriyādi- ṣvāviṣṭo hyudgatatvādamṛtasukharasaṃ cānubhuṅkṣe tvameva // Nar_12,99.8 yat tu trailokyarūpaṃ dadhadapi ca tatonirgatānantaśuddha- jñānātmā vartase tvaṃ tava khalu mahimā so'pi tāvān kimanyat / stokaste bhāga evākhilabhuvanatayā dṛśyate tryaṃśakalpaṃ bhūyiṣṭhaṃ sāndramodātmakamupari tato bhāti tasmai namaste // Nar_12,99.9 avyaktaṃ te svarūpaṃ duradhigamatamaṃ tat tu śuddhaikasattvaṃ vyaktaṃ cāpyetadeva sphuṭamamṛtarasāmbhodhikallolatulyam / sarvotkṛṣṭāmabhīṣṭāṃ tadiha guṇaramenaiva cittaṃ harantīṃ mūrtiṃ te saṃśraye'haṃ pavanapurapate! pāhi māṃ kṛṣṇa! rogāt // Nar_12,99.10 agre paśyāmi tejo nibiḍatarakalāyāvalīlobhanīyaṃ pīyūṣāplāvito'haṃ tadanu tadudare divyakaiśoraveṣam / tāruṇyārambharamyaṃ paramasukharasāsvādaromāñcitāṅgai- rāvītaṃ nāradādyaivilasadupaniṣatsundarīmaṇḍalaiśca // Nar_12,100.1 nīlābhaṃ kuñcitāgraṃ ghanamamalataraṃ saṃyataṃ cārubhaṅgyā ratnottaṃsābhirāmaṃ valayitamudayaccandrakaiḥ piñchajālaiḥ / mandārasraṅnivītaṃ tava pṛthukabarībhāramālokaye'haṃ snigdhaścetordhvapuṇḍrāmapi ca sulalitāṃ phālabālenduvīthīm // Nar_12,100.2 hṛdyaṃ pūrṇānukampārṇavamṛdulaharīcañcalabhrūvilāsai- rānīlasnigdhapakṣmāvaliparilasitaṃ netrayugmaṃ vibho! te / sāndracchāyaṃ viśālāruṇakamaladalākāramāmugdhatāraṃ kāruṇyālokalīlāśiśiritabhuvanaṃ kṣipyatāṃ mayyanāthe // Nar_12,100.3 uttuṅgollāsināsaṃ harimaṇimukuraprollasadgaṇḍapālī- vyālolatykarṇapāśāñcitamakaramaṇīkuṇḍaladvandvadīpram / unmīladdantapaṅktisphuradaruṇataracchāyabimbādharāntaḥ- prītiprasyandimandasmitaśiśirataraṃ vaktramudbhāsatāṃ me // Nar_12,100.4 bāhudvandvena ratnojjvalavalayabhṛtā śoṇapāṇipravāle- nopāttāṃ veṇunālīṃ prasṛtanakhamayūkhāṅgulīsaṅgaśārām / kṛtvā vaktrāravindre sumadhuravikasadrāgamudbhāvyamānaiḥ śabdabrahmāmṛtaistvaṃ śiśiritabhuvanaiḥ siñca me karṇavīthīm // Nar_12,100.5 utsarpatkaustubhaśrūtatibhiraruṇitaṃ komalaṃ kaṇṭhadeśaṃ vakṣaḥ śrīvatsaramyaṃ taralatarasamuddīprahārapratānam / nānāvarṇaprasūnāvalikisalayinīṃ vanyamālāṃ vilola- llolambāṃ lambamānāmurasi tava tathā bhāvaye ratnamālām // Nar_12,100.6 aṅge pañcāṅkarāgairatiśayavikasatsaurabhākṛṣṭalokaṃ līnānekatrilokīvitatimapi kṛśāṃ bibhrataṃ madhyavallīm / śakrāśmanyastataptojjvalakanakanibhaṃ pītacelaṃ dadhānaṃ dhyāyāmi dīptaraśmisphuṭamaṇiraśanākiṅgiṇīmaṇḍitaṃ tvām // Nar_12,100.7 ūrū cārū tavorū ghanamasṛṇarucau cittacorau ramāyā viśvakṣobhaṃ viśaṅkya dhruvamaniśamubhau pītacelāvṛtāṅgau / ānamrāṇāṃ purastānnyasanadhṛtasamastārthapālīsamudga- cchāyāṃ jānudviyaṃ ca kramapṛthulamanojñe ca jaṅghe niṣeve // Nar_12,100.8 mañjīraṃ mañjunādairiva padabhajanaṃ śreya ityālapantaṃ pādāgraṃ bhrāntimajjatpraṇatajanamanomandaroddhārakūrmam / uttuṅgātāmrarājannakharahimakarajyotsnayā cāśritānāṃ santāpadhvāntahattrīṃ tatimanukalaye maṅgalāmaṅgulīnām // Nar_12,100.9 yogīndrāṇāṃ tvadaṅgeṣvadhikasumadhuraṃ muktibhājāṃ nivāso bhaktānāṃ kāmavarṣadyutarukisalayaṃ nātha! te pādamūlam / nityaṃ cittasthitaṃ me pavanapurapate! kṛṣṇa! kāruṇyasindho! hṛtvā niḥśeṣatāpān pradiśatu paramānandasandohalakṣmīm // Nar_12,100.10 ajñātvā te mahattvaṃ yadiha nigaditaṃ viśvanātha! kṣamethāḥ stotraṃ caitat sahasrottaramadhikataraṃ tvatprsādāya bhūyāt / dvedhā nārāyaṇīyaṃ śrutiṣu ca januṣā stutyatāvarṇanena sphītaṃ līlāvatārairidamiha kurutāmāyurārogyasaukhyam Nar_12,100.11