Nāgārjuna: Yuktiṣaṣṭikakārikā Sanskrit reconstruction # Header This file is a plain text transformation of http://gretil.sub.uni-goettingen.de/gretil/corpustei/sa_nAgArjuna-yuktiSaSTikakArikA.xml with a rudimentary header. For a more extensive header please refer to the source file. ## Data entry: members of the Digital Sanskrit Buddhist Canon Input Project ## Contribution: members of the Digital Sanskrit Buddhist Canon Input Project ## Date of this version: 2020-07-31 ## Source: - B. Kumar: "The Critical Edition of Yuktiṣaṣṭika-Kārikā of Nāgārjuna", The Tibet Journal 18.3 (1993), pp. 3-16. ## Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen ## Licence: This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim. Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License. ## Structure of references: A reference is assembled consisting of - a pragmatic abbreviation of the title: Yuktiṣaṣṭikakārikā = , - the number of the in arabic numerals, - the number of the verse in arabic numerals. ## Notes: This file has been created by mass conversion of GRETIL's Sanskrit corpus from nagyuksu.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the note element below: Nagarjuna: Yuktisastikarika (= Yukti) Sanskrit reconstruction Based on the ed. B. Kumar: "The Critical Edition of Yuktiṣaṣṭika-Kārikā of Nāgārjuna", The Tibet Journal 18.3 (1993), pp. 3-16. Input by members of the Sanskrit Buddhist Input Project. With kind permission of the Digital Sanskrit Buddhist Canon Project of Nagarjuna Institute, Nepal and University of the West, Rosemead, California, USA (www.uwest.edu/sanskritcanon) Version: 2009-03-19 11:21:32 Proof Reader: Milan Shakya The transliteration emulates the conventions of Nagari script. Therefore, many word boundaries are not marked by blanks. ## Revisions: - 2020-07-31: TEI encoding by mass conversion of GRETIL's Sanskrit corpus # Text atha yuktiṣaṣṭikārikā nāma mañjuśrikumārabhutāya namaḥ namastasmai munīndrāya pratītyopādadeśine | yenānenā vidhānena niṣiddhāvudayavyayau || bhāvābhāvavyatikrāntā matiryeṣāmanāśritā | tairgambhīro niralambaḥ pratyayārthaḥ pratīyate || yukti_1 sarvadoṣākarastāvadabhāvo vinivāritaḥ | nirvartyate yathā yuktayā bhāvo 'pi śrvavaṇaṃ kuru || yukti_2 bhāvo yadi bhavetsaty yathā bālairvikalpitaḥ | vimokṣastadabhāvena ko necchet kim na kārnāt || yukti_3 vimokṣo nāsti bhāvena bhāvo nāsti hyabhāvataḥ | bhāvābhāvaparijñānānmahātmā 'pi vimucyate || yukti_4 nirvāṇam caiva lokaṃ ca manyante tattvadarśinaḥ | naiva lokaṃ na nirvānaṃ manyante tattvadarśinaḥ || yukti_5 nirvānaṃ ca bhavaścaiva dvayameva na vidyate | parijñānaṃ bhavasyaiva nirvāṇamiti kathyate || yukti_6 sambhavavibhave bhāve nirodhaḥ kalpito yathā | māyākṛto nirodho 'yam sadbhistathaivamiṣyate || yukti_7 samskṛto na parijñāto nirodho vibhave sati | pratyakṣam bhūyate kasmin vibhavo jñāyate katham || yukti_8 yadi skandhanirodhena bhavenna kleśasamkṣayaḥ | yadā cāyaṃ niruddhaḥ syāttadā mokṣo bhavisyati || yukti_9 avidyā pratyayotpannam samyagjñānena paśyataḥ | notpādaśca nirodhasca yuktaḥ ko 'pyupalabhyate || yukti_10 evam paśyati dharmaḥ yo nirvānam vā katam tathā | dharmajñānam paraṃ yatra bhedastu tatra vidyate || yukti_11 atisukṣmasya bhāvasya jātiryena vikalpitā | pratyayodbhavamartham na paśyati so 'vicakṣaṇaḥ || yukti_12 samklesakṣīnabhikṣūṇām samsārāccennivāryate | kutaḥ sampannabuddhaiśca tasyārambho na bhāṣitaḥ || yukti_13 ārambhe sati caikānte bhavedṛṣṭiparigraḥ | yaḥ pratītyasamutpādastasya purvaṃ paraṃ vā kim || yukti_14 samutpannaṃ kathaṃ purvaṃ paścāt punarnivāryate | purvāparāntavihīno mokṣaḥ khyātirmāyopamaḥ || yukti_15 bhavatīdam yadā māyā namkṣyatīti tadaiva hi | māyājñānaparābhūto māyājñānena mohitaḥ || yukti_16 yathā marīcikā māyā bhavam buddhayā hi paśyati | purvāntam vāparāntam vā na dṛṣṭayā parikliśyate || yukti_17 samskṛtam ye hi manyante bhangotpādavikalpitam | pratītyotpādacakreṇa vijānanti na te jagat || yukti_18 tadāśritya yadutpannaṃ notpannaṃ svayamevahi | svayam yadā yadutpannamutpannam nāma tat katham || yukti_19 śāntam hetukṣayādeva kṣīṇam nāmāvabudhyate | svabhāvena hi yatkṣīṇam tat kṣīṇamucyate katham || yukti_20 na kaścidanutpannam nirodho 'pi na vai tathā | utpādabhangakarmaṇābhiprāyārthaḥ pradarśitaḥ || yukti_21 utpādajñānato bhaṅgo bhaṅgajñānādanityatā | anityatvāvabodhācca saddharmo hi vibodhitaḥ || yukti_22 yaḥ pratītyasamutpāda utpādabhaṅgavarjitam | parijānāti tenaivanuttīryata bhavābudhiḥ || yukti_23 sadasadbhirviparyastā ātmabhāvāḥ pṛthagjanāḥ | kleśavamśagatāḥ sattvā ātmacinttena vañcitāḥ || yukti_24 vivudhairbhāvyate bhāveh śunyo 'nityo 'nātmakaḥ | moṣadharmacayaścaiva vivikta iti dṛśyate || yukti_25 amūlatvāt sthitirnaiva nirālambo nirāśrayaḥ | avidyāhetusambhūta ādimadhyāntavarjitaḥ || yukti_26 kadalīvasāram yadgandharvanagaram yathā | mohapuryāmivivannau yo māyāvat paśyati jagat | 27 atra brahmādiloko vai satya ivāvabhāsane | satyanmṛṣetyuktamāryena tatra kā śiṣyate parā || yukti_28 loko 'vidyāndhabhūto 'sau tṛṣnāstrotasā cālitaḥ | tṛṣnārahitavijñasya puṇyadṛṣṭi samā kutaḥ || yukti_29 ādau tattvamidaṃ dṛṣṭam sarvamstīti kathyate | jānannarthānnasakto 'pi paścānnunam vivicyate || yukti_30 na jānāti viviktārtha śrutimātram pravartate | yeṣām puṇyamavicchinnamutsannā itare janāḥ || yukti_31 karmāni phalayuktāni proktam samyagidam jagat | tatsvabhāvaparijñānamanutpannam hi desitam || yukti_32 aham mameti kathitam yathākaryavaśājjanaiḥ | tathā kāryavaśāt proktāḥ skandhāyatanadhātavaḥ || yukti_33 mahābhūtādaya khyātā vijñāne nicayastathā | tajjñānena viyukttena mṛṣaiva na vikalpitam || yukti_34 nirvānam satyamekam hi jinairyadabhidhīyate | nāva śiṣṭam tadā satyamevam vijñena kalpitam || yukti_35 yāvacittasya vikṣepastāvanmārasya gocaraḥ | evambhūto bhavedyatra nā doṣo jāyate kathaṃ || yukti_36 avidyāpratyayo loko yasmādbuddhaiḥ prakīrtitaḥ | vikalpastena loko 'yamiti kim nopapadyate || yukti_37 avidyāyām niruddhāyām nirodho jāyate yathā | ajñānato hi samkalpa iti kim na vidhīyate || yukti_38 hetutaḥ sambhavo yasya sthiti rna pratyayairvinā | vigamaḥ pratyayābhāvāt so 'stītyavagataḥ kutaḥ || yukti_39 paramam bhāvāmaśritya sthitiścedbhāvavādinaḥ | tadaiva hi sthitā mārge na kaściditasmayastataḥ || yukti_40 buddhamārge śritāḥ sarve 'nityamiti vādinaḥ | kena vādena gṛhyante bhāvāḥ santi parā iti || yukti_41 eṣa vāsāviti yatra vimarśo nopalabhyate | idam satyamado veti paṇḍitaiḥ kathamucyatai || yukti_42 nānupādāya taiścāpi loko vātmābhikāṅkṣate | nityānityāderūtpādah mithyādṛṣṭyā tu hāritaḥ || yukti_43 yeṣām bhāvāsmupādāya tattvā steṣām prasāditāḥ | tatra liṅgādayo doṣāḥ prajāyante na vā kathaṃ || yukti_44 yān hi dharmānupādāya dṛṣṭaścandro jale yathā | tatra satyam mṛṣā naiva kāmaṃ dṛṣṭyā na hāritaḥ || yukti_45 rāgadveṣodbhavastīvra-duṣṭadṛṣṭiparigraḥ | vivādāstatsamutthāśca bhāvābhyupagame sati || yukti_46 sa hetuḥ sarvadṛṣṭīnām kleśotpatti rna tam vinā | tasmāttsmin parijñāte dṛṣṭikleśaparikṣayaḥ || yukti_47 parijñāñca keneti pratītyotpādadarśanāt | pratītya jātañca'jātamāha tattvavidām varaḥ || yukti_48 mithyājñāne paribhūya yo 'satye satyadhārakaḥ | parigraho vitarkādeḥ kramādrāgakriyā matā || yukti_49 mahātmanām na pakṣo vā vitarko vā na vidyate | yeṣām na vidyate pakṣeḥ parapakṣaḥ kutasteṣām || yukti_50 yasminneva samāśrito daṣṭaḥ kleśaviṣadharaih | calaṃ vāniṣṭhitam cittaṃ na tiṣṭhatyanāśritam || yukti_51 sāśraya cittavāna sattveḥ kleśodbhūto viṣo mahān | sadā pṛthagajano hīnaḥ kleśasarpena gṛhītaḥ || yukti_52 prativimbe yathā rāgo loke ca mohavandhanāt | viṣayapinjaro sakto bālo hi satyasamjñayā || yukti_53 cakṣurbhyām viṣayānnāma vimbajñānena paśyati | karmapaṅkeṣvanāsakto bhāvo yathā mahātmanaḥ || yukti_54 rūpāsaktā janā muḍhā madhyamā rāgavarjitāḥ | rūpasvabhāvavijño yo vimukto buddhimān paraḥ || yukti_55 vivṛtya sukhacintāyāḥ vītarāgavivarjitaḥ | māyāpumvadvipaśyanānnivṛtaḥ sa bhaviṣyati || yukti_56 mithyājñānabhitapto yaḥ kleśasamdoṣabhāgbhāvet | bhāvābhāvau vikalpanādarthajñānam na jāyate || yukti_57 nāśrayḥ vītarāgā vai bhavanti rāgavarjitāḥ | arāge rāgavardhāste na sāśrayā mahātmanaḥ || yukti_58 yeṣām viviktacetasām calam cittam cañcalam | kleśasarpermathito 'pi tīṇo 'khinno bhavāmbuddheḥ || yukti_59 śāstreṇānena janānām punyam jñānam ca sancitam | punyajñānakriyodbhūtam dvāvāptotu param tathā || yukti_60 iti yuktiṣaṣṭikārikā samāptā | āryanāgārjunamukhaniḥ satam, śāstramidaṃ bhāratīyapaṇḍita muditaśripaṇḍitācchurtam ca bhoṭavāsinā pātchava prāntīya suryakīrtirnāma bhoṭapaṇḍitena likhitaṃ bhoṭabhāṣāyamiti || śubhamastu |