Nāgārjuna: Vigrahavyāvartanīkārikā # Header This file is a plain text transformation of http://gretil.sub.uni-goettingen.de/gretil/corpustei/sa_nAgArjuna-vigrahavyAvartanIkArikA.xml with a rudimentary header. For a more extensive header please refer to the source file. ## Data entry: Richard Mahoney ## Contribution: Richard Mahoney ## Date of this version: 2020-07-31 ## Source: - . ## Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen ## Licence: This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim. Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License. ## Structure of references: A reference is assembled consisting of - a pragmatic abbreviation of the title: Vigrahavyāvartanīkārikā = , - the number of the in arabic numerals, - the number of the verse in arabic numerals. ## Notes: This file has been created by mass conversion of GRETIL's Sanskrit corpus from nagvvy_u.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the note element below: Nagarjuna: Vigrahavyavartanikarika Version: 0.1a Last updated: Sun May 18 16:42:02 NZST 2003 Text input by Richard Mahoney: r.mahoney@comnet.net.nz Latest Version: http://homepages.comnet.co.nz/~r-mahoney/ratna_text/ratna_text.html ## Revisions: - 2020-07-31: TEI encoding by mass conversion of GRETIL's Sanskrit corpus # Text vigrahavyāvartanī-kārikā || sarveṣāṃ bhāvānāṃ sarvatra na vidyate svabhāvaś cet | tvadvacanam asvabhāvaṃ na nivartayituṃ svabhāvam alam || nagvvy_01 atha savabhāvam etad vākyaṃ pūrvā hatā pratijñā te | vaiṣamikatvaṃ tasmin viśeṣahetuś ca vaktavyaḥ || nagvvy_02 mā śabdavad ity etat syāt te buddhir na caitad upapannam | śabdena hy atra satā bhaviṣyato vāraṇaṃ tasya || nagvvy_03 pratiṣedhapratiṣedho 'py evam iti mataṃ bhavet tad asad eva | evaṃ tava pratijñā lakṣaṅato dūṣyate na mama || nagvvy_04 pratyakṣeṇa hi tāvad yady upalabhya vinivartayasi bhāvān | tan nāsti pratyakṣaṃ bhāvā yenopalabhyante || nagvvy_05 anumānaṃ pratyuktaṃ pratyakṣeṇāgamopamāne ca | anumānāgamasādhyā ye 'rthā dṛṣṭāntasādhyāś ca || nagvvy_06 kuśalānāṃ dharmāvasthāvidaś ca manyante | kuśalaṃ janāḥ svabhāvaṃ śeṣeṣv apy eṣa viniyogaḥ || nagvvy_07 nairyāṇikasvabhāvo dharmā nairyāṇikāś ca ye teṣām | dharmāvasthoktānām evaṃ anairyāṇikādīnām || nagvvy_08 yadi ca na bhavet svabhāvo dharmāṇāṃ niḥsvabhāva ity evam | nāmāpi bhaven naivaṃ nāma hi nirvastukaṃ nāsti || nagvvy_09 atha vidyate svabhāvaḥ sa ca dharmāṇāṃ na vidyate tasmāt | dharmair vinā svabhāvaḥ sa yasya tad yuktam upadeṣṭum || nagvvy_10 sata eva pratiṣedho nāsti ghaṭo geha ity ayaṃ yasmāt | dṛṣṭaḥ pratiṣedho 'yaṃ sataḥ svabhāvasya te tasmāt || nagvvy_11 atha nāsti sa svabhāvaḥ kiṃ nu pratiṣidhyate tvayānena | vacanenarte vacanāt pratiṣedhaḥ sidhyate hy asataḥ || nagvvy_12 bālānāṃ iva mithyā mṛgatṛṣnāyāṃ yathājalagrāhaḥ | evaṃ mithyāgrāhaḥ syāt te pratiṣedhyato hy asataḥ || nagvvy_13 nanv evaṃ saty asti grāho grāhyaṃ ca tadgrahītā ca | pratiṣedhaḥ pratiṣedhyaṃ pratiṣeddhā ceti ṣaṭkaṃ tat || nagvvy_14 atha naivāsti grāho naiva grāhyaṃ na ca grahītāraḥ | pratiṣedhaḥ pratiṣedhyaṃ pratiṣeddhāro nanu sa santi || nagvvy_15 pratiṣedhaḥ pratiṣedhyaṃ pratiṣeddhāraś ca yadyuta na santi | siddhā hi sarvabhāvās teṣam eva svabhāvaś ca || nagvvy_16 hetoś ca te na siddhir naiḥsvābhāvyāt kuto hi te hetuḥ | nirhetukasya siddhir na copapannāsya te 'rthasya || nagvvy_17 yadi cāhetoḥ siddhiḥ svabhāvavinivartanasya te bhavati | svābhāvyasyāstitvaṃ mamāpi nirhetukaṃ siddham || nagvvy_18 atha hetor astitvaṃ bhāvāsvābhāvyam ity anupapannam | lokeṣu niḥsvabhāvo na hi kaś cana vidyate bhāvaḥ || nagvvy_19 pūrvaṃ cet pratiṣedhaḥ paścāt pratiṣedhyam ity anupapannam | paścāc cānupapanno yugapac ca yataḥ svabhāvaḥ san || nagvvy_20 hetupratyayasāmagryāṃ ca pṛthak cāpi madvaco na yadi | manu śūnyatvaṃ siddhaṃ bhāvānām asvabhāvatvāt || nagvvy_21 yaś ca pratītyabhāvo bhāvānāṃ śūnyateti sā proktā | yaś pratītyabhāvo bhavati hi tasyāsvabhāvatvam || nagvvy_22 nirmitako nirmitakaṃ māyāpuruṣaḥ svamāyayā sṛṣṭam | pratiṣedhayeta yadvat pratiṣedho 'yaṃ tathaiva syāt || nagvvy_23 na svābhāvikam etad vākyaṃ tasmān na vādahānir me | nāsti ca vaiṣamikatvaṃ viśeṣahetuś ca na nigadyaḥ || nagvvy_24 mā śabdavad iti nāyaṃ dṛṣṭānto yas tvayā samārabdhaḥ | śabdena hi tac chabdasya vāraṇaṃ naivam etac ca || nagvvy_25 naiḥsvābhāvyānāṃ cen naiḥsvābhāvyena vāraṇaṃ yadi hi | naiḥsvābhāvyanivṛttau svābhāvyaṃ hi prasiddhaṃ syāt || nagvvy_26 atha vā nirmitakāyāṃ yathā striyāṃ strīyam ity asadgrāham | nirmitakaḥ pratihanyāt kasya cid evaṃ bhaved etat || nagvvy_27 atha vā sādhyasamo 'yaṃ hetur na hi vidyate dhvaneḥ sattā | saṃvyavahāraṃ ca vayaṃ nānabhyupagamya kathayāmaḥ || nagvvy_28 yadi kā cana pratijñā syān me tata eṣa me bhaved doṣaḥ | nāsti ca mama pratijñā tasmān naivāsti me doṣaḥ || nagvvy_29 yadi kiṃ cid upalabheyaṃ pravartayeyaṃ nivartayeyaṃ vā | pratyakṣādibhir arthais tadabhāvān me 'nupālambhaḥ || nagvvy_30 yadi ca pramāṇatas te teṣāṃ teṣāṃ prasiddhir arthānām | teṣāṃ punaḥ prasiddhiṃ brūhi kathaṃ te pramāṇānām || nagvvy_31 anyair yadi pramāṇaiḥ pramāṇasiddhir bhavet tad anavasthā | nādeḥ siddhis tatrāsti naiva madhyasya nāntasya || nagvvy_32 teṣām atha pramāṇair vinā prasiddhir vihīyate vādaḥ | vaiṣamikatvaṃ tasmin viśeṣahetuś ca vaktavyaḥ || nagvvy_33 viṣamopanyāso 'yaṃ na hy ātmānaṃ prakāśayaty agniḥ | na hi tasyānupalabdhir dṛṣṭā tamasīva kumbhasya || nagvvy_34 yadi ca svātmānam ayaṃ tvadvacanena prakāśayaty agniḥ | param iva nanv ātmānaṃ svaṃ paridhakṣyaty api hutāśaḥ || nagvvy_35 yadi ca svaparātmānau tvadvacanena prakāśayaty agniḥ | pracchādayiṣyati tamaḥ svaparātmānau hutāśa iva || nagvvy_36 nāsti tamaś ca jvalane yatra ca tiṣṭhati parātmani jvalanaḥ | kurute kathaṃ prakāśaṃ sa hi prakāśo 'ndhakāravadhaḥ || nagvvy_37 utpadyamāna eva prakāśayaty agnir ity asadvādaḥ | utpadyamāna eva prāpnoti tamo na hi hutāśaḥ || nagvvy_38 aprāpto 'pi jvalano yadi vā punar andhakāram upahanyāt | sarveṣu lokadhātuṣu tamo 'yam iha saṃsthito hanyāt || nagvvy_39 yadi svataś ca pramāṇasiddhir anapekṣya tava prameyāṇi | bhavati pramāṇasiddhir na parāpekṣā svataḥsiddhiḥ || nagvvy_40 anapekṣya hi prameyān arthān yadi te pramāṇasiddhir iti | na bhavanti kasya cid evam imāni tāni pramāṇāni || nagvvy_41 atha matam apekṣya siddhis teṣām ity atra bhavati ko doṣaḥ | siddhasya sādhanaṃ syān nāsiddho 'pekṣate hy anyat || nagvvy_42 sidhyanti hi prameyāṇy apekṣya yadi sarvathā pramāṇāni | bhavati prameyasiddhir nāpekṣyaiva pramāṇāni || nagvvy_43 yadi ca prameyasiddhir nāpekṣyaiva bhavati pramāṇāni | kiṃ te pramāṇasiddhyā tāni yadarthaṃ prasiddhaṃ tat || nagvvy_44 atha tu pramāṇasiddhir bhavaty apekṣyaiva te prameyāṇi | vyatyaya evaṃ sati te dhruvaṃ pramāṇaprameyāṇām || nagvvy_45 atha te pramāṇasiddhyā prameyasiddhiḥ prameyasiddhyā ca | bhavati pramāṇasiddhir nāsty ubhayasyāpi te siddhiḥ || nagvvy_46 sidhyanti hi pramāṇair yadi prameyāṇi tāni tair eva | sādhyāni ca prameyais tāni kathaṃ sādhayiṣyanti || nagvvy_47 sidhyanti ca prameyair yadi pramāṇāni tāni tair eva | sādhyāni ca pramāṇais tāni kathaṃ sādhayiṣyanti || nagvvy_48 pitrā yady utpādyaḥ putro yadi tena caiva putreṇa | utpādyaḥ sa yadi pitā vada tatrotpādayati kaḥ kam || nagvvy_49 kaś ca pitā kaḥ putras tatra tvaṃ brūhi tāv ubhāv api ca | pitṛputralakṣaṇadharau yato bhavati no 'tra saṃdehaḥ || nagvvy_50 naiva svataḥ prasiddhir na parasparataḥ parapramāṇair vā | na bhavati na ca prameyair na cāpy akasmāt pramāṇānāṃ || nagvvy_51 kuśalānāṃ dharmāṇāṃ dharmāvasthāvido bruvīran yat | kuśalaṃ svabhāvam evaṃ pravibhāgenābhidheyaḥ syāt || nagvvy_52 yadi ca pratīya kuśalaḥ svabhāva utpadyate sa kuśalānām | dharmāṇāṃ parabhāvaḥ svabhāva evaṃ kathaṃ bhavati || nagvvy_53 atha na pratītya kiṃ cit svabhāva utpadyate sa kuśalānām | dharmāṇam evaṃ syād vāso na brahmacaryasya || nagvvy_54 nādharmo dharmo vā saṃvyavahārāś ca laukikā na syuḥ | nityāś ca sasvabhāvāḥ syur nityatvād ahetumataḥ || nagvvy_55 evam akuśaleṣv avyākṛteṣu nairyāṇikādiṣu ca doṣaḥ | tasmāt sarvaṃ saṃskṛtam asaṃskṛtaṃ te bhavaty eva || nagvvy_56 yaḥ sadbhūtaṃ nāmātra brūyāt sasvabhāva ity evam | bhavatā prativaktavyo nāma brūmaś ca na vayaṃ sat || nagvvy_57 nāmāsad iti ca yad idaṃ tat kiṃ nu sato bhavaty utāpy asataḥ | yadi hi sato yady asato dvidhāpi te hīyate vādaḥ || nagvvy_58 sarveṣāṃ bhāvānāṃ śūnyatvaṃ copapāditaṃ pūrvam | sa upālambhas tasmād bhavaty ayaṃ cāpratijñāyāḥ || nagvvy_59 atha vidyate svabhāvaḥ sa ca dharmāṇāṃ na vidyata itīdam | āśaṅkitaṃ yad uktaṃ bhavaty anāśaṅkitaṃ tac ca || nagvvy_60 sata eva pratiṣedho yadi śūnyatvaṃ nanu prasiddham idam | pratiṣedhayate hi bhavān bhāvānāṃ niḥsvabhāvatvam || nagvvy_61 pratiṣedhayase 'tha tvaṃ śūnyatvaṃ tac ca nāsti śūnyatvam | pratiṣedhaḥ sata iti te nanv eṣa vihīyate vādaḥ || nagvvy_62 pratiṣedhayāmi nāhaṃ kiṃ cit pratiṣedhyam asti na ca kiṃ cit | tasmāt pratiṣedhayasīty adhilaya eṣa tvayā kriyate || nagvvy_63 yac cāharte vacanād asataḥ pratiṣedhavacanasiddhir iti | atra jñāpayate vāg asad iti tan na pratinihanti || nagvvy_64 mṛgatṛṣṇādṛṣṭānte yaḥ punar uktas tvayā mahāṃś carcaḥ | tatrāpi nirṇayaṃ śṛṇu yathā sa dṛṣṭānta upapannaḥ || nagvvy_65 sa yadi svabhāvataḥ syād grāho na syāt pratītya saṃbhūtaḥ | yaś ca pratītya bhavati grāho nanu śūnyatā saiva || nagvvy_66 yadi ca svabhāvataḥ syād grāhaḥ kas taṃ nivartayed grāham | śeṣeṣv apy eṣa viddhis tasmād eṣo 'nupālambhaḥ || nagvvy_67 etena hetvabhāvaḥ pratyuktaḥ pūrvam eva sa samatvāt | mṛgatṛṣṇādṛṣṭāntavyāvṛttividhau ya uktaḥ prāk || nagvvy_68 yas traikālye hetuḥ pratyuktaḥ pūrvam eva sa samatvāt | traikālyapratihetuś ca śūnyatāvādināṃ prāptaḥ || nagvvy_69 prabhavati ca śūnyateyaṃ yasya prabhavanti tasya sarvārthāḥ | prabhavati na tasya kiṃ cin na prabhavati śūnyatā yasya || nagvvy_70 yaḥ śūnyatāṃ pratītyasamutpādaṃ madhyamāṃ pratipadaṃ ca | ekārthāṃ nijagāda praṇamāmi tam apratimabuddham || nagvvy_71 %%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%% copyright (c) 2003 by chr. lindtner - denmark %%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%