Nāgārjuna: Vigrahavyāvartanī # Header This file is a plain text transformation of http://gretil.sub.uni-goettingen.de/gretil/corpustei/sa_nAgArjuna-vigrahavyAvartanI-alt.xml with a rudimentary header. For a more extensive header please refer to the source file. ## Data entry: members of the Digital Sanskrit Buddhist Canon Input Project ## Contribution: members of the Digital Sanskrit Buddhist Canon Input Project ## Date of this version: 2020-07-31 ## Source: - P.L. Vaidya: Madhyamaka shastra. Darbhanga : Mithila Institute, 1960, pp. 277-295. (Buddhist Sanskrit Texts, 10). ## Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen ## Licence: This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim. Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License. ## Structure of references: A reference is assembled consisting of - a pragmatic abbreviation of the title: Vigrahavyāvartanī-alt = , - the number of the in arabic numerals, - the number of the verse in arabic numerals. ## Notes: This file has been created by mass conversion of GRETIL's Sanskrit corpus from bsa021_u.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the note element below: Nagarjuna: Vigrahavyavartini Based on the ed. by P.L. Vaidya: Madhyamaka shastra. Darbhanga : Mithila Institute, 1960, pp. 277-295. (Buddhist Sanskrit Texts, 10) Input by members of the Sanskrit Buddhist Input Project. With kind permission of the Digital Sanskrit Buddhist Canon Project of Nagarjuna Institute, Nepal and University of the West, Rosemead, California, USA (www.uwest.edu/sanskritcanon) Sastra section, text no. 21 ## Revisions: - 2020-07-31: TEI encoding by mass conversion of GRETIL's Sanskrit corpus # Text vigrahavyāvartanī (vv) sarveṣāṃ bhāvānāṃ sarvatra na vidyate svabhāvaścet / tvadvacanamasvabhāvaṃ na nivartayituṃ svabhāvamalam // vv_1 // atha sasvabhāvametadvākyaṃ śrutvā hatā pratijñā te / vaiṣamikatvaṃ tasmin viśeṣahetuśca vaktavyaḥ // vv_2 // mā śabdavadityetat syātte buddhirna caitadupapannam / śabdenātra satā bhaviṣyato vāraṇaṃ tasya // vv_3 // pratiṣedhaḥ pratiṣeddhyo 'pyevamiti mataṃ bhavet tadasadeva / evaṃ tava pratijñā lakṣaṇato duṣyate na mama // vv_4 // pratyakṣeṇa hi tāvan yadyupalabhya vinivartayasi bhāvān / tannāsti pratyakṣaṃ bhāvā yenopalabhyante // vv_5 // anumānaṃ pratyuktaṃ pratyakṣeṇāgamopamāne ca / anumānāgamasādhyā ye 'rthā dṛṣṭāntasādhyāśca // vv_6 // kuśalānāṃ dharmāṇāṃ dharmāvasthāvidaśca manyante / kuśalaṃ janasvabhāvaṃ śeṣeṣvapyeṣa viniyogaḥ // vv_7 // nairyāṇikasvabhāvo dharmo nairyāṇikāśca ye teṣām / dharmāvasthoktānāmeva ca nairyāṇikādīnām // vv_8 // yadi ca na bhavet svabhāvo dharmāṇāṃ niḥsvabhāva ityevam / nāmāpi bhavennaivaṃ nāmāpi nirvastukaṃ nāsti // vv_9 // atha vidyate svabhāvaḥ sa ca dharmāṇāṃ na vidyate tasmāt / dharmairvinā svabhāvaḥ sa yasyāsti tad yuktamupadeṣṭum // vv_10 // sata eva pratiṣedho nāsti ghaṭo geha ityayaṃ yasmāt / dṛṣṭaḥ pratiṣedho 'yaṃ sataḥ svabhāvasya te tasmāt // vv_11 // atha nāsti sa svabhāvaḥ kiṃ nu pratividhyate tvayānena / vacanenarte vacanāt pratiṣedhaḥ sidhyate hyasataḥ // vv_12 // bālānāmiva mithyā mṛgatṛṣṇāyāṃ yathā jalagrāhaḥ / evaṃ mithyāgrāhaḥ syātte pratiṣidhyato hyasataḥ // vv_13 // nanvevaṃ satyasti grāho grāhyaṃ ca tagdṛhītaṃ ca / pratiṣedhaḥ pratiṣedhyaṃ pratiṣeddhā ceti ṣaṭkaṃ tat // vv_14 // atha naivāsti grāho na ca grāhyaṃ na ca grahītāraḥ / pratiṣedhaḥ pratiṣedhyaṃ pratiṣeddhāro 'sya tu na santi // vv_15 // pratiṣedhaḥ pratiṣedhyaṃ pratiṣeddhāraśca yadyuta na santi / siddhā hi sarvabhāvā yeṣāmevaṃ svabhāvaśca // vv_16 // hetostato na siddhirnaiḥsvābhāvyāt kuto hi te hetuḥ / nirhetukasya siddhirna copapannāsya te 'rthasya // vv_17 // yadi cāhetoḥ siddhiḥ svabhāvavinivartanasya te bhavati / svābhāvyasyāstitvaṃ mamāpi nirhetukaṃ siddham // vv_18 // atha hetorastitvaṃ bhāvanaiḥsvābhāvyamityanupapannam / loke naiḥsvābhāvyānna hi kaścana vidyate bhāvaḥ // vv_19 // pūrvaṃ cet pratiṣedhaḥ paścāt pratiṣedhyamiti ca nopapannam / paścādanupapanno yugapacca yataḥ svabhāvo 'san // vv_20 // hetupratyayasāmagryāṃ pṛthagbhāve 'pi madvaco na yadi / nanu śūnyatvaṃ siddhaṃ bhāvānāmasvabhāvatvāt // vv_21 // yaśca pratītya bhāvo bhāvānāṃ śūnyateti sā hyuktā / yaśca pratītya bhāvo bhavati hi tasyāsvabhāvatvam // vv_22 // nirmitako nirmitakaṃ māyāpuruṣaḥ svamāyayā sṛṣṭam / pratisedhayase yadvat pratiṣedho 'yaṃ tathaiva syāt // vv_23 // na svābhāvikametad vākyaṃ tasmānna vādahānirme / nāsti ca vaiṣamikatvaṃ viśeṣahetuśca na nigadyaḥ // vv_24 // mā śabdavaditi nāyaṃ dṛṣṭānto yastvayā mamārabdhaḥ / śabdena hi tacca śabdasya vāraṇaṃ naiva me vacaḥ // vv_25 // naiḥsvābhāvyānāṃ cennaiḥsvābhāvyena vāraṇaṃ yadi hi / naiḥsvābhāvyanivṛttau svābhāvyaṃ hi prasiddhaṃ syāt // vv_26 // athavā nirmitakāyāṃ yathā striyāṃ striyamityasaṃgrāham / nirmitakaḥ pratihanyāt kasyacidevaṃ bhavedetat // vv_27 // athavā sādhyasamo 'yaṃ heturna hi vidyate dhvaneḥ sattā / saṃvyavahāraṃ ca vayaṃ nānabhyupagamya kathayāmaḥ // vv_28 // yadi kācana pratijñā tatra syādeṣa me bhaveddoṣaḥ / nāsti ca mama pratijñā tasmānnaivāsti me doṣaḥ // vv_29 // yadi kiṃcidupalabheyaṃ pravartayeyaṃ nivartayeyaṃ vā / pratyakṣādibhirarthaistadabhāvānme 'nupālambhaḥ // vv_30 // yadi ca pramāṇatasteṣāṃ teṣāṃ prasiddhirarthānām / teṣāṃ punaḥ prasiddhiṃ brūhi kathaṃ te pramāṇānām // vv_31 // anyairyadi pramāṇaiḥ pramāṇasiddhirbhavatyanavasthā / nādeḥ siddhistatrāsti naiva madhyasya nāntasya // vv_32 // teṣāmatha pramāṇairvinā prasiddhirvihīyate vādaḥ / vaiṣamikatvaṃ tasmin viśeṣahetuśca vaktavyaḥ // vv_33 // viṣamopanyāso 'yaṃ na hyātmānaṃ prakāśayatyagniḥ / na hi tasyānupalabdhirdṛṣṭā tamasīva kumbhasya // vv_35 // yadi svātmānamayaṃ tvadvacanena prakāśayatyagniḥ / paramiva na tvātmānaṃ paridhakṣyatyapi hutāśaḥ // vv_36 // yadi ca svaparātmānau tvadvacanena prakāśayatyagniḥ / pracchādayiṣyati tamaḥ svaparātmānau hutāśa iva // vv_37 // nāsti tamaśca jvalane yatra ca tiṣṭhati sadātmani jvalanaḥ / kurute kathaṃ prakāśaṃ sa hi prakāśo 'ndhakāravadhaḥ // vv_38 // utpadyamāna eva prakāśayatyagnirityasadvādaḥ / utpadyamāna eva prāpnoti tamo na hi hutāśaḥ // vv_39 // aprāpto 'pi jvalano yadi vā punarandhakāramupahanyāt / sarveṣu lokadhātuṣu tamo 'yamihasaṃsthita upahanyāt // vv_40 // yadi ca svataḥpramāṇasiddhiranapekṣya te prameyāṇi / bhavati pramāṇasiddhirna parāpekṣā hi siddhiriti // vv_41 // anapekṣya hi prameyānarthān yadi te pramāṇasiddhiḥ / bhavati na bhavati kasyacidevamimāni pramāṇāni // vv_42 // atha matamapekṣya siddhisteṣāmityatra ko doṣaḥ / siddhasya sādhanaṃ syānnāsiddho 'pekṣate hyanyat // vv_43 // sidhyanti hi prameyāṇyapekṣya yadi sarvathā pramāṇāni / bhavati prameyasiddhiranapekṣyaiva pramāṇāni // vv_44 // yadi ca prameyasiddhiranapekṣyaiva bhavati pramāṇāni / kiṃ te pramāṇasiddhyā tāni yadarthaṃ prasiddhaṃ tat // vv_45 // atha tu pramāṇasiddhirbhavatyapekṣyaiva te prameyāṇi / vyatyaya evaṃ sati te dhruvaṃ pramāṇaprameyāṇām // vv_46 // atha tai pramāṇasiddhyā prameyasiddhiḥ prameyasiddhyā cā bhavati pramāṇasiddhirnāstyubhayasyāpi te siddhiḥ // vv_47 // sidhyanti hi pramāṇairyadi prameyāṇi tāni taireva / sādhyāni ca prameyaistāni kathaṃ sādhayiṣyanti // vv_48 // sidhyanti ca prameyairyadi pramāṇāni tāni taireva / sādhyāni ca prameyaistāni kathaṃ sādhayiṣyanti // vv_49 // pitrā yadyutpādyaḥ putro yadi tena caiva putreṇa / utpādyaḥ sa yadi pitā vada tatrotpādayati kaḥ kam // vv_50 // kaśca pitā kaḥ putrastatra tvaṃ brūhi tāvubhāvapi ca / pitāputralakṣaṇadharau yato naḥ putrasaṃdehaḥ // vv_51 // naiva svataḥprasiddhirna parasparataḥ pramāṇairvā / bhavati na ca prameyairna cāpyakasmāt pramāṇānām // vv_52 // kuśalānāṃ dharmāṇāṃ dharmāvasthāvidho brūvate yat / kuśalasvabhāvamevaṃ pravibhāgenābhidheyaḥ syāt // vv_53 // yadi ca pratītya kuśalaḥ svabhāva utpadyate sa kuśalānām / dharmāṇāṃ parabhāvaḥ svabhāva evaṃ kathaṃ bhavati // vv_54 // atha na pratītya kiṃcit svabhāva utpadyate sa kuśalānām / dharmāṇāmevaṃ syāda vāso na brahmacaryasya // vv_55 // nādharmo dharmo vā saṃvyavahārāśca laukikā na syuḥ / nityāśca sarvabhāvāḥ syurnityatvādahetumataḥ // vv_56 // eṣa cākuśaleḥvavyākṛteḥu nairyāṇādiḥu ca doḥaḥ / tasmāt sarvaṃ saṃskṛtamasaṃskṛtaṃ te bhavatyevam // vv_57 // yaḥ sadbhūtaṃ nāma brūyāt sa svabhāva ityevam / bhavatā prativaktavyo nāma brūmaśca na vyaṃ sat // vv_58 // nāmāsaditi ca yadidaṃ tatkiṃ nu sato bhavatyutāsataḥ / yadi hi sato yadyasato dvidhāpi te hīyate vādaḥ // vv_59 // sarveṣāṃ bhāvānāṃ śūnyatvaṃ copapāditaṃ pūrvam / sa upālambhastasmād bhavatyayaṃ ca pratijñāyāḥ // vv_60 // atha vidyate svabhāvaḥ sa ca dharmāṇāṃ na vidyata iti / idamāśaṅkitaṃ yaduktaṃ bhavatyanāśaṅkitaṃ tacca // vv_61 // sata eva pratiṣedho yadi śūnyatvaṃ nanvapratiṣiddhamidam / pratiṣedhayate hi bhavān bhāvānāṃ niḥsvabhāvatvam // vv_62 // pratiṣedhayase 'tha tvaṃ śūnyatvaṃ tacca nāsti śūnyatvam / pratiṣedhaḥ sata iti te nanvevaṃ hīyate vādaḥ // vv_63 // pratiṣedhayāmi nāhaṃ kiṃcit pratiṣedhyamasti na ca kiṃcit / tasmāt pratiṣedhayasītyadhilaya eva tvayā kriyate // vv_64 // yaccāhaṃ te vacanādasataḥ pratiṣedhavacanasiddhiriti / atra jñāpayate vāgasaditi tanna pratinihanti // vv_65 // mṛgatṛṣṇādṛṣṭānte yaḥ punaruktaṃ tvayā mahāṃścaryaḥ / tatrāpi nirṇayaṃ śṛṇu yathā sa dṛṣṭānta upapannaḥ // vv_66 // sa yadi svabhāvataḥ syāt bhāvo na syāt pratītyasamudbhūtaḥ / yaśca pratītya bhavati grāho nanu śūnyatā saiva // vv_67 // yadi ca svabhāvataḥ syād grāhaḥ kastaṃ nivartayed grāhyam / śeṣeṣvapyeṣa vidhistasmād doṣo 'nupālambhaḥ // vv_68 // etena hetvabhāvaḥ pratyuktaḥ pūrvameva sa samatvāt / mṛgatṛṣṇādṛṣṭāntavyāvṛttividhau ya uktaḥ prāk // vv_69 // yastraikālye hetuḥ pratyuktaḥ pūrvameva sa samatvāt / traikālyapratihetuśca śūnyatāvādināṃ prāptaḥ // vv_70 // prabhavati ca śūnyateyaṃ yasya prabhavanti tasya sarvārthāḥ / prabhavati na tasya kiṃ na bhavati śūnyatā yasyeti // vv_71 // yaḥ śūnyatāṃ pratītyasamutpādaṃ madhyamāṃ pratipadamanekārthām / nijagāda praṇamāmi tamapratimasaṃbuddham // vv_72 // iti //