Nāgārjuna: Pratītyasamutpādahṛdayavyākhyāna # Header This file is a plain text transformation of http://gretil.sub.uni-goettingen.de/gretil/corpustei/sa_nAgArjuna-pratItyasamutpAdahRdayavyAkhyAna.xml with a rudimentary header. For a more extensive header please refer to the source file. ## Data entry: members of the Digital Sanskrit Buddhist Canon Input Project ## Contribution: members of the Digital Sanskrit Buddhist Canon Input Project ## Date of this version: 2020-07-31 ## Source: - Gyaltsen Namdrol: Pratityasamutpadahrdaya and Aryadharmadhatugarbhavivarana. Sarnath : (CIHTS), 1997, 30-34. ## Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen ## Licence: This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim. Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License. ## Structure of references: A reference is assembled consisting of - a pragmatic abbreviation of the title: Pratītyasamutpādahṛdayavyākhyāna = , - the number of the in arabic numerals, - the number of the verse in arabic numerals. ## Notes: This file has been created by mass conversion of GRETIL's Sanskrit corpus from bsa013_u.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the note element below: Nagarjuna: Pratityasamutpadahrdayavyakhyana Based on the ed. by Gyaltsen Namdrol: Pratityasamutpadahrdaya and Aryadharmadhatugarbhavivarana. Sarnath : (CIHTS), 1997, 30-34 Input by members of the Sanskrit Buddhist Input Project. With kind permission of the Digital Sanskrit Buddhist Canon Project of Nagarjuna Institute, Nepal and University of the West, Rosemead, California, USA (www.uwest.edu/sanskritcanon) Sastra section, text no. 13 REFERENCE SYSTEM (added): Pshk_ = Pratityasamutpadahrdayakarika Phv_ = Pratityasamutpadahrdayavyakhyana ## Revisions: - 2020-07-31: TEI encoding by mass conversion of GRETIL's Sanskrit corpus # Text pratītyasamutpādahṛdayavyākhyānam (phv) ācārya nāgārjunakṛtam iha kaścit śuśrūṣamāṇaḥ śramaṇaḥ śravaṇa dhāraṇohāpohaśaktisampannaḥ śiṣya ācāryasya pāda [mūla] māgamya tathāgataśāsanamārabhya evaṃ pṛṣṭavān - bhagavan atra dvādaśa ye 'ṅgaviśeṣā muninoddiṣṭāḥ pratītyasambhūtāḥ / kva teṣāṃ saṅgraha iti śrotumicchāmi / iti / tasya teṣāṃ dharmāṇāṃ tattvavubhutsāmavetya ācārya idamuktavān teṃ kleśakarmaduḥkheṣu saṅgṛhītāstriṣu[yathāvan] // pshk_1 // tatra daśa ca dvau ca dvādaśa / aṅgānyeva viśeṣā aṅgaviśeṣāḥ / rathāṅgavadaṅgabhāva uktaḥ / kāyavāṅamanomaunānmuniḥ / tena muninoddiṣṭāḥ kathitāḥ prakāśitā iti paryāyāḥ / te ca na prakṛtiniyatipuruṣaparādhīnakarmaīśvarakālasvabhāvayathecchāprajāpatiyadṛcchādikāraṇaprasūtāḥ / kiṃ tarhi pratītyasambhūtāḥ / te dvādaśāṅgaviśeṣāḥ kleśakarmaduḥkhā anyonyaṃ pratītya naḍakalāpayogena triṣu yathāvat saṃkṣiptāḥ / yathāvaditi aśeṣeṇetyarthaḥ // phv_1 // pṛcchati / ke punaste kleśāḥ / kiṃ karma / kiṃ duḥkham yeṣu ime pratyayaviśeṣāḥ saṅgrahaṃ gacchanti / āha - ādyāṣṭamanavamāḥ syuḥ kleśāḥ / dvādaśāṅgaviśeṣāṇāṃ[madhye] ādyā avidyā, aṣṭamī tṛṣṇā, navamamupādānam ime trayaḥ kleśasaṅgṛhītāḥ pratyavagantavyāḥ / kiṃ karma / karma dvitīyadaśamau ca / saṃskāro dvitīyaḥ bhavo daśamaḥ /[imā] dvau dharmau karmasaṅgṛhītau veditavyau / śeṣāḥ sapta ca duḥkham karmakleśasaṅgṛhītānā [maṅga] viśeṣāṇāṃ ye śeṣā[aṅga] viśeṣāḥ sapta ca te duḥkha[saṅgṛhītā] veditavyāḥ / tadyathā vijñānaṃ nāmarūpaṃ ṣaḍāyatanaṃ sparśo vedanā jātijarāmaraṇam / ca śabdaḥ priyaviyogāpriyasaṃyogeṣṭavighātaduḥkhāni sañcinoti / trisaṅgrahā dvādaśa tu dharmāḥ // pshk_2 // atra ete dvādaśa dharmāḥ karmakleśaduḥkhā[khyā] veditavyāḥ /[anyūnā] dhikajñapanārthastu śabdaḥ / etāvanta eveme sūtrāntanirdiṣṭā nātaḥ paramastīti parigaṇitam // phv_2 // pṛcchati / kleśakarmaduḥkhānā[meṣāṃ] kutaḥ kimutpadyata iti vyākhyātuṃ prārthaye / āha - tribhyā bhavati dvandvam kleśākhyebhyastribhyaḥ karmākhyaṃ dvandvamutpadyate / dvandvātprabhavanti sapta duḥkhākhyāḥ pūrvanirdiṣṭāḥ / saptabhyaḥ / traya udbhavanti kleśākhyāḥ / tebhyastribhyaḥ kleśebhyaśca dvandvamutpadyate / bhūyastadeva tu bhramati bhavacakram // pshk_3 // bhavāḥ kāmarūpārūpyasaṃśabditāḥ / [te ca] anavasthānāccakrabhūtāḥ / teṣu pṛthagjano loka eva paribhramati / tuśabdaśca aniyatajñāpanārthaḥ / yathā cakramanupūrvyāṃ paribhramati / na tathā triṣu bhaveṣūtpattiḥ / [kiṃ tarhi] niyamo nāstīti jñāpayati // phv_3 // pṛcchati / atha sarvadeheśvaraḥ sattvākhyaḥ kartā / teṣu tasya kriyā kīdṛśī / āha - hetuphalañca hi jagat prajñaptiṃ vihāya anyo nāsti kaścidiha sattvaḥ / paramārthataḥ kalpitaḥ / kalpitaśca nāsti / kalpitamātraviṣaye(kāma) iṣṭadravyaṃ sat na yujyate / pṛcchati / yadyevam, tarhi asmāllokāt kaḥ paralokaṃ saṅkrāmati / āha / asmāllokātparalokaṃ sūkṣmo 'ṇurapi na saṅkrāmati / atha ca śūnyebhya eva śūnyā dharmāḥ prabhavanti dharmebhyaḥ // pshk_4 // ātmātmīyarahitebhyo dharmebhyaḥ kleśakarmākhyebhyaḥ pañcahetubhyaḥ śūnyebhya ātmātmīyarahitā duḥkhatayā kathitāḥ phalakalpitāḥ śūnyāḥ sapta dharmāḥ prabhavantītyarthaḥ / tadyathā ātmātmīyarahitāste nānyonyaṃ punarātmīyāḥ / atha ca svabhāvato 'nātmadharmabhyaḥ svabhāvato 'nātmadharmāḥ prabhavanti / evamavagantavyamiti jñāpitam // phv_4 // atra svabhāvato 'nātmadharmebhya eva svabhāvato 'nātmadharmāḥ prabhavanti ityatra ko dṛṣṭāntaḥ / atrocyate - svādhyāyadīpamudrādarpaṇaghoṣārkakāntabījāmlaiḥ / ebhyo dṛṣṭāntebhyaḥ kalpitebhyo 'pi svabhāvato 'nātmanaśca paralokasiddhirveditavyā / tadyathā - gurumukhāduścaritā yadi śiṣyaṃ saṅkrāmanti / guruṇoccaritāstadvirāhatā api syuriti na saṅkrāmanti / śiṣyeṇa proktamapi nānyato 'sti / ahetubhūtatvāt / yathā gurumukhāduccaritāḥ tathā maraṇāṃśikacittamapi / śāśvata[ākhya] doṣaḥ syāt paraloke na saṅkramaḥ / paraloko 'pi nānyato bhavati / ahetudoṣasattvāt / yathā guruṇoccāritahetoḥ śiṣyeṇo[ccāritaḥ] sa eva anyo vā iti na nirṇetuṃ śakyate / tathā maraṇacittaṃ pratītya aupapattyaṃśikaṃ cittamapi tadeva tāto 'nyadvā iti na vaktuṃ śakyate / tathā / yathā pradīpātpradīpaḥ, mukhāt darpaṇe pratibimbamutpadyate / mudrātaḥ pratimudrotpadyate / arkakāntādagniḥ bījādaṅkuraphalāni amlarasāt rasavatpunaḥ, śabdātpratiśrutkaścotpadyate / te ca ta eva vā tato 'nye vā iti na jñātuṃ śakyate / tathā - skandhapratisandhirasaṅkramaśca vidvadbhiravadhāryau // pshk_5 // tatra pañcaskandhā rūpavedanāsaṃjñāsaṃskāravijñānākhyāḥ skandhāḥ / teṣāṃ pratisandhirniṣiddhaḥ / hetorhi phalamanyadutpadyate / asmāt lokātparalokaṃ na ko 'pi bhāvaḥ sūkṣmo 'pi saṅkrāmati / evaṃ cakrabhramaṇaṃ bhrāntivikalpavāsanayā samutpadyate / anta iti tu viparyayaḥ / tato nivartayitavyam / anityaduḥkhaśūnyānātmabhāvān na nityabhāvān vyāmuhyāt / asati vyāmohe na rāgaḥ / asati rāge na dveṣaḥ / asati dveṣe na karma karoti / asati karmaṇi nopādīyate bhāvaḥ / asatyupādāne na bhavamabhisaṃskaroti / asati bhave na jātiḥ / asatyāṃ jātau na kāyacittayorduḥkhaṃ bhaveta / evamacintyāt taddhetupañcakānnānyatphalamutpadyate / ayaṃ mokṣo veditavyaḥ / evaṃ śāśvatocchedādidurdṛṣṭayo 'panītā bhavanti // phv_5 // atra dvau ślokau bhavataḥ - ya ucchedaṃ prakalpayatyatisūkṣme 'pi vastuni / pratītyasambhavasyārthamavijñaḥ sa na paśyati // pshk_6 // nāpaneyamataḥ kiñcitprakṣepyaṃ nāpi kiñcana / bhūtaśca bhūtato dṛṣṭvā bhūtadarśī vimucyate // pshk_7 // ācārya nāgārjunakṛtaṃ pratītyasamutpādahṛdayavyākhyānaṃ samāptam /