Nādabindūpaniṣad # Header This file is a plain text transformation of http://gretil.sub.uni-goettingen.de/gretil/corpustei/sa_nAdabindUpaniSad.xml with a rudimentary header. For a more extensive header please refer to the source file. ## Data entry: Oliver Hellwig ## Contribution: Oliver Hellwig ## Date of this version: 2020-07-31 ## Source: - Ramamaya Tarkaratna In: The Atharvana-Upanishads. - Calcutta : Ganesha Press, 1872 (Bibliotheca Indica ; 76). ## Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen ## Licence: This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim. Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License. ## Structure of references: A reference is assembled consisting of - a pragmatic abbreviation of the title: Nādabindūpaniṣad = , - the number of the in arabic numerals, - the number of the verse in arabic numerals. ## Notes: This file has been created by mass conversion of GRETIL's Sanskrit corpus from ndbiuppu.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the note element below: Nadabindu-Upanisad Based on the edition by Ramamaya Tarkaratna In: The Atharvana-Upanishads. - Calcutta : Ganesha Press, 1872 (Bibliotheca Indica ; 76) Input by Oliver Hellwig ## Revisions: - 2020-07-31: TEI encoding by mass conversion of GRETIL's Sanskrit corpus # Text nādabindūpaniṣat oṃ akāro dakṣiṇaḥ pakṣa ukāras tūttaraḥ smṛtaḥ / makāras tasya pucchaṃ vā ardhamātrā śiras tathā // nbiup_1 // pādau rajas tamas tasya śarīraṃ sattvam ucyate / dharmaś ca dakṣiṇaṃ cakṣur adharmaś cottaraṃ smṛtam // nbiup_2 // bhūr lokaḥ pādayos tasya bhuvar lokas tu jānunoḥ / svar lokaḥ kaṭideśe tu nābhideśe mahar jagat // nbiup_3 // janalokas tu hṛdaye kaṇṭhadeśe tapas tataḥ / bhruvor lalāṭamadhye tu satyaloko vyavasthitaḥ // nbiup_4 // sahasram iti cātra mantra eva pradarśitaḥ / evam enaṃ samārūḍho haṃsaṃ yogavicakṣaṇaḥ // nbiup_5 // na badhyate karmacārī pāpakoṭiśatair api / āgneyī prathamā mātrā vāyavyaiṣā vaśānugā // nbiup_6 // bhānumaṇḍalasaṃkāśā bhaven mātrā tathottarā / paramā cārdhamātrā ca vāruṇīṃ tāṃ vidur budhāḥ // nbiup_7 // kalātrayānanā vāpi tāsāṃ mātrāpratiṣṭhitā / eṣa oṃkāra ākhyāto dhāraṇābhir nibodhata // nbiup_8 // yoṣiṇī prathamā mātrā vidyunmālā tathāparā / pataṃgī ca tṛtīyā syāc caturthī vāyuveginī // nbiup_9 // pañcamīnām adheyā ca ṣaṣṭhī caindrī vidhīyate / saptamī vaiṣṇavī nāma śaṃkarī ca tathāṣṭamī // nbiup_10 // navamī mahatī nāma dhruveti daśamī matā / ekādaśī bhaven maunī brāhmīti dvādaśī matā // nbiup_11 // prathamāyāṃ tu mātrāyāṃ yadi prāṇair viyujyate / sa rājā bhārate varṣe sārvabhaumaḥ prajāyate // nbiup_12 // dvitīyāyāṃ samutkrānto bhaved yakṣo mahātmavān / vidyādharas tṛtīyāyāṃ gandharvas tu caturthikām // nbiup_13 // pañcamyām atha mātrāyāṃ yadi prāṇair viyujyate / uṣitaḥ sahadevatvaṃ somaloke mahīyate // nbiup_14 // ṣaṣṭhyām indrasya sāyujyaṃ saptamyāṃ vaiṣṇavaṃ padam / aṣṭamyāṃ vrajate rudraṃ paśūnāṃ ca patiṃ tathā // nbiup_15 // navamyāṃ ca maharlokaṃ daśamyāṃ ca dhruvaṃ vrajet / ekādaśyāṃ tapolokaṃ dvādaśyāṃ brahma śāśvatam // nbiup_16 // tataḥ paraṃ śuddhaṃ vyāpakaṃ niṣkalaṃ śivam / sadoditaṃ paraṃ brahma jyotiṣām udayo yataḥ // nbiup_17 // atīndriyaṃ guṇātītaṃ mano līnaṃ yadā bhavet / anaupamyam abhāvaṃ ca yogayuktaṃ tadādiśet // nbiup_18 // tadbhaktas tatsamāsaktaḥ śanair muñcet kalevaram / susthito yogacāreṇa sarvasaṅgavivarjitaḥ // nbiup_19 // tato vilīnapāśo 'sau vimalaḥ kevalaḥ prabhuḥ / tenaiva brahmabhāvena paramānandam aśnute // nbiup_20 //