Anonymus Casmiriensis: Mokṣopāya # Header This file is a plain text transformation of http://gretil.sub.uni-goettingen.de/gretil/corpustei/sa_mokSopAya.xml with a rudimentary header. For a more extensive header please refer to the source file. ## Data entry: Walter Slaje, Susanne Krause-Stinner, Peter Stephan, Anett Krause, Jürgen Hanneder, and Stanislav Jager ## Contribution: Walter Slaje ## Date of this version: 2019-08-21 ## Sources: - Susanne Krause-Stinner (ed.): Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa. Wiesbaden 2011 (Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1). - Jürgen Hanneder (ed.) et al.: Das dritte Buch: Utpattiprakaraṇa. Wiesbaden 2011 (Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 2). - Susanne Krause-Stinner and Peter Stephan (eds.): Das vierte Buch: Sthitiprakaraṇa. Wiesbaden 2012 (Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 3). - Susanne Krause-Stinner and Peter Stephan (eds.): Das fünfte Buch: Upaśāntiprakaraṇa. Wiesbaden 2013 (Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 4). - Susanne Krause-Stinner and Peter Stephan (eds.): Das Sechste Buch: Nirvāṇaprakaraṇa. 1. Teil: 1-119. Wiesbaden 2018 (Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 5). - Susanne Krause-Stinner and Anett Krause (eds.): Das Sechste Buch: Nirvāṇaprakaraṇa, Teil 2: Kapitel 120-252. Wiesbaden 2019 (Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 6). ## Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen ## Licence: This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim. Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License. ## Structure of references: A reference is assembled consisting of - a pragmatic abbreviation of the title: Mokṣopāya = MU, - the number of the prakaraṇa in arabic numerals, - the number of the sarga in arabic numerals, - the number of the verse or prose paragraph in arabic numerals. ## Notes: Extent of this text: Mokṣopāya 1,1-6,252, consisting of: - 1. Prakaraṇa: Vairāgya (1,1-1,32), - 2. Prakaraṇa: Mumukṣuvyavahāra (2,1-2,20), - 3. Prakaraṇa: Utpatti (3,1-3,140), - 4. Prakaraṇa: Sthiti (4,1-4,44), - 5. Prakaraṇa: Upaśānti (5,1-5,94), - 6. Prakaraṇa, Part 1 and 2: Nirvāṇa (6,1-6,252). Yet to be edited: 6,253-6,374 + khilas. Corrigenda-list of the printed editions (already incorporated into this file): - MU_1,26.13b: rasāyanaṃ va (coni.) instead of rasāyanābham (I, S.90) - MU_2,3.17c: sarid ādīrghā instead of saridādīrghā (I, S.128) - MU_2,3.32c: ivājasram instead of ivājasraṃ (I, S.129) - MU_2,4.12a: yo yam instead of yo 'yam (I, S.130) - MU_2,4.20b: ācāmabindur instead of ācāma bindur (I, S.131) - MU_2,7.30a: ā bālyād instead of ābālyād (I, S.142) - MU_2,11.54a: uktāvadhāna° instead of suktāvadhāna° (I, S.158) - MU_2,12.17: chreyo'vāptir instead of chreyo 'vāptir (I, S.162) - MU_2,13.30a: svaptavyaṃ instead of suptavyaṃ (I, S.166) - MU_2,18.17b: saṅgatir hy instead of saṅgatir (I, S.188) - MU_2,18.69a: vāṅmaya- instead of vāṅmaya (I, S.193) - MU_2,18.70a: sarva- instead of sarva (I, S.193) - MU_3,25.14d: prakoṣṭham instead of prakoṣṭam (II, S.111) - MU_3,28.9d: kuḍyādi. instead of kūḍyādi (II, S.124) - MU_3,33.32c: laguḍā instead of laguḍa (II, S.148) - MU_3,41.1a: praviṣṭayor instead of praviṣṭhayor (II, S.187) - MU_3,47.31b: paṭat instead of patat (II, S.216) - MU_3,48.2a: āsphālayām āsa instead of āsphālayāmāsa (II, S.217) - MU_3,54.46c: kṣepaṇeṇeva instead of kṣepaṇeṇaiva (II, S.249) - MU_3,64.21a: dragiti instead of drāg iti (II, S.291) - MU_3,64.21d: pūśśriyam. instead of pūś śriyām (II, S.291) - MU_3,67.62a: bandhābhy instead of baddhābhy (II, S.302) - MU_3,67.78: viṣṭaṃ instead of viṣṭam (II, S.304) - MU_3,85.20b: sthiratayā sthitam instead of sthiratayāsthitam (II, S.375) - MU_3,97.16a: sabāhyābhyantarastho instead of sa bāhyābhyantarastho (II, S.415) - MU_3,114.1a: vibhava instead of prabhāva (II, S.478) - MU_3,114.41b: budhaiḥ. Lemma 41b entfällt. instead of buddhaiḥ (II, S.481) - MU_3,119.25b: sthitam ittham instead of param idantayā (II, S.498) - MU_3,122.17a: saṃsārogrāraghaṭṭe instead of saṃsārogrārāghaṭṭe (II, S.511) - MU_4,5.47d: samrāḍ instead of saṃrāḍ (III, S.21) - MU_4,15.49c: śreṣṭhāv instead of śreṣṭāv (III, S.63) - MU_4,30.30a: śrutvā instead of śrūtvā (III, S.134) - MU_5.44.10b: ajagāmaikadā instead of ājagamaikadā (IV, S.172) - MU_5,48.20c: dvādaśavarṣāṇi instead of dvādaśavarśāṇi (IV, S.190) - MU_5,48.30c: pratyakṣatāṃ instead of pratyaksatāṃ (IV, S.191) - MU_5,52.51a: etāvantaṃ instead of etāvantam (IV, S.216) - MU_5,82.10b: śanaiś śanaiḥ instead of śanaś śanaiḥ (IV, S. 329) - MU_5,83.5d: brahma bṛṃhitacidghanam instead of brahmabṛṃhitacidghanam (IV, S. 337) - MU_6,20.5d: bhūṣaṇaḥ instead of bhūṣaṇam (V, S. 75) - MU_6,48.11d: brahma bṛṃhitacidghanam instead of brahmabṛṃhitacidghanam (V, S. 205) - MU_6,101.3d: °vyavasthitiḥ instead of °vyavasthitau (V, S. 420) - MU_6,140.37c: ādehaṃ instead of ā dehaṃ (VI, S. 81) - MU_6,140.47b: anādhi gatabhramam instead of anādhigatabhramam (VI, S.82) - MU_6,141.19c: sāmānyāsaktitānāma instead of sāmānyāsaktitā nāma (VI, S.85) - MU_6,141.26b: iti śabdārtha° instead of itiśabdārtha° (VI, S.86) - MU_6,141.29c: °rasavat instead of °ravasat (VI, S.86) - MU_6,141.32cd: vākṣayād instead of vā kṣayād (VI, S.86) - MU_6,141.42ab: kṣobhadurdeśa instead of kṣobhaṃ durdeśa (VI, S.87) - MU_6,142.4a: vā sādhusaṅgatyā instead of vāsādhusaṅgatyā (VI, S.89) - MU_6,142.25a: tat puro instead of tatpuro (VI, S. 91) - MU_6,144.17d: ahantādi jagattrayam instead of ahantādijagattrayam (VI, S.97) - MU_6,144.31b: kalpitākalanākṣayā instead of kalpitā kalanākṣayā (VI, S.98) - MU_6,144.31d: kalpitākalanākṣayā instead of kalpitā kalanākṣayā (VI, S.98) - MU_6,147.12b: avātādisamīritam instead of avātādi samīritam (VI, S.107) - MU_6,148.10d: pṛthakkāryaśatākulam instead of pṛthak kāryaśatākulam (VI, S.111) - MU_6,148.24a: tilo 'ntassaṃsthitaṃ instead of tile 'ntas saṃsthitaṃ (VI, S. 112) - MU_6,148.38c: brahmaṇīty instead of brāhmaṇīty (VI, S.113) - MU_6,238.74a: giriẖ instead of giriḥ (VI, S.465) - MU_6,238.102a: payonidheẖ instead of payonidheḥ (VI, S.469) - MU_6,249.7a: 'saralā° instead of saralā° (VI, S.512) - MU_6,249.17c: nāḍī° instead of nālī° (VI, S.513) ## Revisions: - 2019-06-06: TEI encoding and complete revision together with commented version - 2020-08-21: Addition of chapters 6,120-6,252, incorporation of new corrigenda, and addition of trailer-elements # Text 1. prakaraṇa: vairāgya prathamas sargaḥ divi bhūmau tathākāśe bahir antaś ca me vibhuḥ / yo 'vabhāty avabhāsātmā tasmai viśvātmane namaḥ // MU_1,1.1 aham baddho vimuktas syām iti yasyāsti niścayaḥ / nātyantatajjño nātajjñas so 'smiñ śāstre 'dhikāravān // MU_1,1.2 vālmīkiḥ: kathopāyān vicāryādau mokṣopāyān imān atha / yo vicārayati prājño na sa bhūyo 'bhijāyate // MU_1,1.3 asmin rāmāyaṇe nāma kathopāyān mahāphalān / etāṃs tu prathamaṃ kṛtvā purāham arimardana // MU_1,1.4 śiṣyāyāsmai vinītāya bharadvājāya dhīmate / ekāgro dattavān ramyān maṇīn abdhir ivārthine // MU_1,1.5 tata ete kathopāyā bharadvājena dhīmatā / kasmiṃścin merugahane brahmaṇo 'gra udāhṛtāḥ // MU_1,1.6 athāsya tuṣṭo bhagavān brahmā lokapitāmahaḥ / varaṃ putra gṛhāṇeti samuvāca mahāśayaḥ // MU_1,1.7 bharadvājaḥ: bhagavan bhūtabhavyeśa varo 'yaṃ me 'dya rocate / yeneyaṃ janatā duḥkhān mucyate tad udāhara // MU_1,1.8 brahmā: guruṃ vālmīkim atrāśu prārthayasva prayatnataḥ / tenedaṃ yat samārabdhaṃ rāmāyaṇam aninditam // MU_1,1.9 tasmiñ jñāte naro mohāt samagrāt santariṣyati / setunevāmbudheḥ pāram apāraguṇaśālinā // MU_1,1.10 ity uktvā sa bharadvājaṃ parameṣṭhī mamāśramam / abhyāgamat samaṃ tena bharadvājena bhūtakṛt // MU_1,1.11 tūrṇaṃ sampūjito devas so 'rghyapādyādinā mayā / avocan māṃ mahāsattvas sarvabhūtahite rataḥ // MU_1,1.12 rāmasvabhāvakathanād asmād varamune tvayā / nodyogas samparityājya ā samāpter aninditāt // MU_1,1.13 jñātenānena loko 'yam asmāt saṃsārasaṅkaṭāt / samuttariṣyati kṣipraṃ potenevāśu sāgarāt // MU_1,1.14 vaktuṃ tavaitam evārtham aham āgatavān ayam / kuru lokahitārthaṃ tvaṃ śāstram ity uktavān ajaḥ // MU_1,1.15 mama puṇyāśramāt tasmāt kṣaṇād antardhim āgataḥ / muhūrtād udyataḥ proccais taraṅga iva vāriṇaḥ // MU_1,1.16 tasmin prayāte bhagavaty ahaṃ vismayam āgataḥ / punas tatra bharadvājam apṛcchaṃ svacchayā dhiyā // MU_1,1.17 kim etad brahmaṇā proktam bharadvāja vadāśu me / ity uktena punaḥ proktam bharadvājena me 'nagha // MU_1,1.18 bharadvājaḥ: etad uktam bhagavatā yathā rāmāyaṇaṃ kuru / sarvalokahitāyāśu saṃsārārṇavapotakam // MU_1,1.19 mahyaṃ ca bhagavan brūhi kathaṃ saṃsārasaṅkaṭe / rāmo vyavahṛto 'py asmin bharataś ca mahāmanāḥ // MU_1,1.20 śatrughno lakṣmaṇaś cāpi sītā cāpi yaśasvinī / rāmānuyāyinas te vā mantriputrā mahādhiyaḥ // MU_1,1.21 nirduḥkhatāṃ kathaṃ te tu prāptās tad brūhi me sphuṭam / tathaivāhaṃ tariṣyāmi tato janatayā saha // MU_1,1.22 bharadvājena rājendra yadety ukto 'smi sādaram / tadā kartuṃ vibhor ājñām ahaṃ vaktuṃ pravṛttavān // MU_1,1.23 śṛṇu vatsa bharadvāja yathāpṛṣṭaṃ vadāmi te / śrutena yena sammoham alaṃ dūrīkariṣyasi // MU_1,1.24 tathā vyavahara prājña yathā vyavahṛtas sukhī / sarvāsaṃsaktayā buddhyā rāmo rājīvalocanaḥ // MU_1,1.25 lakṣmaṇo bharataś caiva śatrughnaś ca mahāmanāḥ / kausalyā ca sumitrā ca sītā daśarathas tathā // MU_1,1.26 kṛtāsthaś cāvirodhaś ca bodhapāram upāgataḥ / vasiṣṭho vāmadevaś ca mantriṇo 'ṣṭau tathetare // MU_1,1.27 ghṛṣṭir vikunto bhāmaś ca satyavardhana eva ca / vibhīṣaṇas suṣeṇaś ca hanumān indrajit tathā // MU_1,1.28 ete 'ṣṭāviṃśatiḥ proktās samanīrāgacetasaḥ / jīvanmuktā mahātmāno yathāprāptānuvartinaḥ // MU_1,1.29 ebhir yathā hṛtaṃ dattaṃ gṛhītam uṣitaṃ smṛtam / tathā ced vartase putra mukta evāsi saṅkaṭāt // MU_1,1.30 apārasaṃsārasamudrapātī labdhvā parāṃ yuktim udārasattvaḥ / na śokam āyāti na dainyam eti gatajvaras tiṣṭhati nityatṛptaḥ // MU_1,1.31 sūtramātraṃ nāma sargaḥ dvitīyas sargaḥ bharadvājaḥ: jīvanmuktasthitiṃ brahman kṛtvā rāghavam āditaḥ / kramāt kathaya me nityaṃ bhaviṣyāmi sukhī yathā // MU_1,2.1 vālmīkiḥ: bhramasya jāgatasyāsya jātasyākāśavarṇavat / apunassmaraṇaṃ manye sādho vismaraṇaṃ varam // MU_1,2.2 dṛśyātyantābhāvabodhaṃ vinā tan nānubhūyate / kadācit kenacin nāma sa bodho 'nviṣyatām ataḥ // MU_1,2.3 sa ceha sambhavaty eva tadartham idam ātatam / śāstram ākarṇayasi cet tattvaṃ prāpnoṣi nānyathā // MU_1,2.4 jagadbhramo 'yaṃ dṛśyo 'pi nāsty evety anubhūyate / varṇo vyomna ivākhedād vicāreṇāmunānagha // MU_1,2.5 dṛśyaṃ nāstīti bodhena manaso dṛśyamārjanam / sampannaṃ cet tad utpannā parā nirvāṇanirvṛtiḥ // MU_1,2.6 anyathā śāstragarteṣu luṭhatāṃ bhavatām iha / bhavaty akṛtrimajñānā kalpair api na nirvṛtiḥ // MU_1,2.7 parityāgo vāsanāyā uttamo mokṣa ucyate / brahman sa eṣa vimalakramo jñānaprakāśakaḥ // MU_1,2.8 kṣīṇāyāṃ vāsanāyāṃ tu mano galati satvaram / kṣīṇāyāṃ śītasantatyāṃ brahman himakaṇo yathā // MU_1,2.9 ayaṃ vāsanayā deho dhriyate bhūtapañjaraḥ / tanunāntarniviṣṭena muktaughas tantunā yathā // MU_1,2.10 vāsanā dvividhā proktā śuddhā ca malinā tathā / malinā janmano hetuś śuddhā janmavināśinī // MU_1,2.11 ajñānasughanākārā ghanāhaṅkāraśālinī / punarjanmakarī proktā malinā vāsanā budhaiḥ // MU_1,2.12 punarjanmāṅkuratyaktā sthitā sambhṛṣṭabījavat / dehāntaṃ dhriyate jñātajñeyā śuddheti socyate // MU_1,2.13 apunarjanmakaraṇī jīvanmukteṣu dehiṣu / vāsanā vidyate śuddhā dehe cakra iva bhramaḥ // MU_1,2.14 ye śuddhavāsanā bhūyo na janmānarthabhājanam / jñātajñeyās ta ucyante jīvanmuktā mahādhiyaḥ // MU_1,2.15 jīvanmuktapadaṃ prāpto yathā rāmo mahāmatiḥ / tat te 'haṃ sampravakṣyāmi jarāmaraṇaśāntaye // MU_1,2.16 bharadvāja mahābuddhe rāmakramam imaṃ śubham / śṛṇu vakṣyāmi tenaiva sarvaṃ jñāsyasi sarvathā // MU_1,2.17 vidyāgṛhād viniṣkramya rāmo rājīvalocanaḥ / divasāny anayad gehe līlābhir akutobhayaḥ // MU_1,2.18 atha gacchati kāle 'tra pālayaty avaniṃ nṛpe / prajāsu vītaśokāsu sthitāsu vigatajvaram // MU_1,2.19 tīrthamunyāśramaśreṇīṃ draṣṭum utkaṇṭhitaṃ manaḥ / rāmasyābhūd bhṛśaṃ tatra kadācid guṇaśālinaḥ // MU_1,2.20 rāghavaś cintayitvaivam upetya caraṇau pituḥ / haṃsaḥ padmāv iva navau jagrāha nakhakesarau // MU_1,2.21 rāmaḥ: tīrthāni devasadmāni vanāny āyatanāni ca / draṣṭum utkaṇṭhitaṃ tāta mamedaṃ hi bhṛśaṃ manaḥ // MU_1,2.22 tad etām arthanāṃ pūrvāṃ saphalīkartum arhasi / na so 'sti bhuvane tāta tvayā yo 'rthī vimānitaḥ // MU_1,2.23 iti samprārthito rājā vasiṣṭhena samaṃ tadā / vicāryāmuñcad evainaṃ rāmaṃ prathamam arthinam // MU_1,2.24 śubhe nakṣatradivase bhrātṛbhyāṃ saha rāghavaḥ / maṅgalālaṅkṛtavapuḥ kṛtasvastyayano dvijaiḥ // MU_1,2.25 vasiṣṭhaprahitair vipraiś śāstratajjñais samanvitaḥ / snigdhaiḥ katipayair eva rājaputravarais saha // MU_1,2.26 ambābhir vihitāśīrbhir āliṅgyāliṅgya bhūṣitaḥ / niragāt sa gṛhāt tasmāt tīrthayātrārtham udyataḥ // MU_1,2.27 nirgatas svapurāt paurais tūryaghoṣeṇa vardhitaḥ / pīyamānaḥ purandhrīṇāṃ netrair bhṛṅgaughabhaṅguraiḥ // MU_1,2.28 grāmīṇalalanālokahastapadmāpavarjitaiḥ / lājavarṣair vikīrṇātmā himair iva himācalaḥ // MU_1,2.29 āvarjayan vipragaṇān pariśṛṇvan prajāśiṣaḥ / ālokayan digantāṃś ca paricakrāma jaṅgale // MU_1,2.30 athārabhya svakāt tasmāt kramāt kosalamaṇḍalāt / snānadānatapodhyānapūrvakaṃ sa dadarśa ha // MU_1,2.31 nadīs tīrthāni puṇyāni vanāny āyatanāni ca / jaṅgalāni vanānteṣu taṭāny abdhimahībhṛtām // MU_1,2.32 mandākinīm indunibhāṃ kālindīṃ cotpalāmalām / sarasvatīṃ śatadruṃ ca candrabhāgām irāvatīm // MU_1,2.33 veṇāṃ ca kṛṣṇaveṇāṃ ca nirvindhyāṃ sarayūṃ tathā / carmaṇvatīṃ vitastāṃ ca vipāśāṃ bāhudām api // MU_1,2.34 prayāgaṃ naimiṣaṃ caiva dharmāraṇyaṃ gayāṃ tathā / vārāṇasīṃ śrīgiriṃ ca kedāraṃ puṣkaraṃ tathā // MU_1,2.35 mānasaṃ ca kramasaras tathaivottaramānasam / vaḍavāṃ maḍavāṃ caiva tīrthavṛndaṃ sasodaram // MU_1,2.36 agnitīrthaṃ mahātīrtham indradyumnasaras tathā / sarāṃsi sarasīś caiva tathā vāpīhradāvalīm // MU_1,2.37 svāminaṃ kārttikeyaṃ ca sāligrāmahariṃ tathā / sthānāni ca catuṣṣaṣṭiṃ harasya girijāpateḥ // MU_1,2.38 nānāścaryavicitrāṇi caturabdhitaṭāni ca / vindhyakandarakuñjāṃś ca kulaśailasthalāni ca // MU_1,2.39 rājarṣīṇāṃ ca mahatāṃ brahmarṣīṇāṃ tathaiva ca / devānāṃ brāhmaṇānāṃ ca pāvanān āśramāñ śubhān // MU_1,2.40 bhūyo bhūyas sa babhrāma bhrātṛbhyāṃ saha mānadaḥ / caturṣv api diganteṣu sarvān eva mahītaṭān // MU_1,2.41 amarakinnaramānavamānitas samavalokya mahīm akhilām imām / upayayau svagṛhaṃ raghunandano vihṛtadik śivalokam iveśvaraḥ // MU_1,2.42 tīrthayātrākaraṇaṃ nāma sargaḥ tṛtīyas sargaḥ vālmīkiḥ: lājapuṣpāñjalivrātair vikīrṇaḥ pauravāsibhiḥ / sa viveśa gṛhaṃ śrīmāñ jayanto viṣṭapaṃ yathā // MU_1,3.1 praṇanāmātha pitaraṃ vasiṣṭhaṃ mātṛbāndhavān / brāhmaṇān guruvṛddhāṃś ca rāghavaḥ prathamāgataḥ // MU_1,3.2 suhṛdbhir mātṛbhiś caiva pitrā dvijagaṇena ca / muhurāliṅganācārai rāghavo na mamau tadā // MU_1,3.3 tasmin dṛḍhair dāśarathau priyaprakathanair mithaḥ / jughūrṇur madhurair āśā mṛduvaṃśasvanair iva // MU_1,3.4 bahūny āsa dināny atra rāmāgamanam utsavaḥ / mahānande janān muñcan kelikolāhalākulaḥ // MU_1,3.5 uvāsa sa sukhaṃ gehe tataḥ prabhṛti rāghavaḥ / varṇayan vividhācārān deśācārān itas tataḥ // MU_1,3.6 prātar utthāya rāmo 'sau kṛtvā sandhyāṃ yathāvidhi / sabhāsaṃsthaṃ dadarśendrasamaṃ svapitaraṃ tadā // MU_1,3.7 kathābhis suvicitrābhis sa vasiṣṭhādibhis saha / sthitvā dinacaturbhāgaṃ jñānagarbhābhir ādṛtaḥ // MU_1,3.8 jagāma pitranujñāto mahatyā senayāvṛtaḥ / varāhamahiṣākīrṇaṃ vanam ākheṭakecchayā // MU_1,3.9 tata āgatya sadane kṛtvā snānādikaṃ kramāt / samitrabāndhavo bhuktvā nināya sasuhṛn niśām // MU_1,3.10 evamprāyadinācāro bhrātṛbhyāṃ saha rāghavaḥ / āgatya tīrthayātrāyās samuvāsa pitur gṛhe // MU_1,3.11 nṛpatisaṃvyavahāramanojñayā sujanacetasi candrikayā tathā / parinināya dināni sa ceṣṭayā śrutasudhārasapeśalayānaghaḥ // MU_1,3.12 divasavyavahāranirūpaṇaṃ nāma sargaḥ caturthas sargaḥ vālmīkiḥ: athonaṣoḍaśe varṣe vartamāne raghūdvahe / rāmānuyāyini tathā śatrughne lakṣmaṇe 'pi ca // MU_1,4.1 bharate saṃsthite nityaṃ mātāmahagṛhe sukham / pālayaty avaniṃ rājñi yathāvad akhilām imām // MU_1,4.2 janyatrārthaṃ ca putrāṇāṃ pratyahaṃ saha mantribhiḥ / kṛtamantre mahāprajñe tajjñe daśarathe nṛpe // MU_1,4.3 kṛtāyāṃ tīrthayātrāyāṃ rāmo nijagṛhasthitaḥ / jagāmānudinaṃ kārśyaṃ śaradīvāmalaṃ saraḥ // MU_1,4.4 kramād asya viśālākṣaṃ pāṇḍutāṃ mukham ādadhe / pākaphulladalaṃ śuklaṃ sālimālam ivāmbujam // MU_1,4.5 kapolatalasaṃlīnapāṇiḥ padmāsanasthitaḥ / cintāparavaśas tūṣṇīm avyāpāro babhūva saḥ // MU_1,4.6 kṛśāṅgaś cintayā yuktaḥ khedī paramadurmanāḥ / novāca kasyacit kiñcil lipikarmārpitopamaḥ // MU_1,4.7 khedāt parijanenāsau prārthyamānaḥ punaḥ punaḥ / cakārāhnikam ācāraṃ parimlānamukhāmbujaḥ // MU_1,4.8 evaṃ muniviśiṣṭaṃ taṃ rāmaṃ guṇagaṇākaram / ālokya bhrātarāv asya tām evāyayatur daśām // MU_1,4.9 tathā teṣu tanūjeṣu khedavatsu kṛśeṣu ca / sapatnīko mahīpālaś cintāvivaśatāṃ yayau // MU_1,4.10 kā te putra ghanā cintety evaṃ rāmaṃ punaḥ punaḥ / apṛcchat snigdhayā vācā na cākathayad asya saḥ // MU_1,4.11 na kiñcit tāta me duḥkham ity uktvā pitur aṅkagaḥ / rāmo rājīvapatrākṣas tūṣṇīm eva sma tiṣṭhati // MU_1,4.12 tato daśaratho rājā rāmaḥ kiṃ khedavān iti / apṛcchat sarvakāryajñaṃ vasiṣṭhaṃ vadatāṃ varam // MU_1,4.13 asty atra kāraṇaṃ śrīman mā rājan duḥkham astu te / ity uktaś cintayā yukto vasiṣṭhamuninā nṛpaḥ // MU_1,4.14 kopaṃ viṣādakalanāṃ vitataṃ ca harṣaṃ nālpena kāraṇavaśena vahanti santaḥ / sargeṇa saṃhatijavena vinā jagatyāṃ bhūtāni bhūpa na mahānti vikārayanti // MU_1,4.15 kārśyaparidevanaṃ nāma sargaḥ pañcamas sargaḥ vālmīkiḥ: ity ukte munināthena sandehavati pārthive / khedavaty āsthite maunaṃ kañcit kālaṃ pratīkṣiṇi // MU_1,5.1 parikhinnāsu sarvāsu rājñīṣu nṛpasadmasu / sthitāsu sāvadhānāsu rāmaceṣṭāsu sarvataḥ // MU_1,5.2 etasminn eva kāle tu viśvāmitra iti śrutaḥ / maharṣir āgamad draṣṭuṃ tam ayodhyāṃ narādhipam // MU_1,5.3 tasya yajño 'tha rakṣobhis tadā vilulupe kila / māyāvīryabalonmattair dharmakāmasya dhīmataḥ // MU_1,5.4 rakṣārthaṃ tasya yajñasya draṣṭum aicchat sa pārthivam / na hi śakto hy avighnena tam āptuṃ sa muniḥ kratum // MU_1,5.5 tatas teṣāṃ vināśārtham udyatas tapasāṃ nidhiḥ / viśvāmitro mahātejā ayodhyām abhyayāt purīm // MU_1,5.6 sa rājño darśanākāṅkṣī dvārādhyakṣān uvāca ha / śīghram ākhyāta māṃ prāptaṃ kauśikaṃ gādhinas sutam // MU_1,5.7 tasya tad vacanaṃ śrutvā dvāssthā rājagṛhaṃ yayuḥ / sambhrāntamanasas sarve tena vākyena coditāḥ // MU_1,5.8 te gatvā rājabhavanaṃ viśvāmitram ṛṣiṃ tataḥ / prāptam āvedayām āsuḥ pratīhārapatiṃ tadā // MU_1,5.9 athāsthānagataṃ bhūpaṃ rājamaṇḍalamālitam / samupetya tvarāyukto yāṣṭīko 'sau vyajijñapat // MU_1,5.10 deva dvāri mahātejā bālabhāskarabhāsvaraḥ / jvālāruṇajaṭājūṭaḥ pumāñ śrīmān avasthitaḥ // MU_1,5.11 sacāmarapatākāḍhyaṃ sāśvebhapuruṣāyudham / kṛtavāṃs taṃ pradeśaṃ yas tejobhiḥ kīrṇakāñcanam // MU_1,5.12 vakty asmān āśu yāṣṭīkā nivedayata rājani / viśvāmitro muniḥ prāpta ity anuddhatayā girā // MU_1,5.13 iti yāṣṭīkavacanam ākarṇya nṛpasattamaḥ / sa samantrī sasāmantaḥ prottasthe hemaviṣṭarāt // MU_1,5.14 padātir eva mahatāṃ rājñāṃ vṛndena pālitaḥ / vasiṣṭhavāmadevābhyāṃ saha sāmantasaṃstutaḥ // MU_1,5.15 jagāma tatra yatrāsau viśvāmitro mahāmuniḥ / dadarśa muniśārdūlaṃ dvārabhūmāv adhiṣṭhitam // MU_1,5.16 kenāpi kāraṇenorvītalam arkam ivāgatam / brāhmeṇa tejasākrāntaṃ kṣātreṇa ca mahaujasā // MU_1,5.17 jarājaraḍhayā nityaṃ tapaḥprasararūkṣayā / jaṭāvallyā vṛtaskandhaṃ sasandhyābhram ivācalam // MU_1,5.18 upaśāntaṃ ca kāntaṃ ca dīptam apratighaṃ tathā / nibhṛtaṃ corjitākāraṃ dadhānaṃ bhāsvaraṃ vapuḥ // MU_1,5.19 peśalenātibhīmena prasannenākulena ca / gambhīreṇātipūrṇena tejasā rañjitaprajam // MU_1,5.20 anantajīvitadaśāsakhīm ekām aninditām / dhārayantaṃ kare ślakṣṇāṃ vīṇām amlānamānasam // MU_1,5.21 karuṇākrāntacetastvāt prasannamadhurekṣitaiḥ / īkṣaṇair amṛteneva saṃsiñcantam imāḥ prajāḥ // MU_1,5.22 sitāsitatatāpāṅgaṃ dhavalapronnatabhruvam / ānandaṃ ca bhayaṃ cāntaḥ prayacchantam avekṣituḥ // MU_1,5.23 munim ālokya bhūpālo dūrād evānatākṛtiḥ / praṇanāma galanmaulimaṇimālitabhūtalam // MU_1,5.24 munir apy avaner īśaṃ bhāsvān iva śatakratum / tatrābhivādayāṃ cakre madhurodārayā girā // MU_1,5.25 tato vasiṣṭhapramukhās sarva eva dvijātayaḥ / svāgatādikrameṇainaṃ pūjayām āsur ādṛtāḥ // MU_1,5.26 daśarathaḥ: aśaṅkitopanītena bhāsvatā darśanena te / sādho svanugṛhītās smo raviṇevāmbujākarāḥ // MU_1,5.27 yad anādi yad akṣubdhaṃ yad apāyavivarjitam / tad ānandasukhaṃ prāptā adya tvaddarśanān mune // MU_1,5.28 adya vartāmahe nūnaṃ dharmyāṇāṃ dhuri dharmataḥ / bhavadāgamanasyeme yad vayaṃ lakṣyatāṃ gatāḥ // MU_1,5.29 evaṃ prakathayanto 'tra rājāno 'tha maharṣayaḥ / āsaneṣu sabhāsthānam āsthāya samupāviśan // MU_1,5.30 sa dṛṣṭvā jvalitaṃ lakṣmyā bhītas tam ṛṣim āgatam / prahṛṣṭavadano rājā svayam arghyaṃ nyavedayat // MU_1,5.31 sa rājñaḥ pratigṛhyārghyaṃ śāstradṛṣṭena karmaṇā / pradakṣiṇaṃ prakurvantaṃ rājānaṃ paryapūjayat // MU_1,5.32 sa rājñā pūjitas tena prahṛṣṭavadanas tadā / kuśalaṃ cāpyayaṃ caiva paryapṛcchan narādhipam // MU_1,5.33 vasiṣṭhena samāgamya prahasya munipuṅgavaḥ / yathārhaṃ cārcayitvainaṃ papracchānāmayaṃ tataḥ // MU_1,5.34 kṣaṇaṃ yathārham anyo'nyaṃ pūjayitvā sametya ca / te sarve hṛṣṭamanaso mahārājaniveśane // MU_1,5.35 yathocitāsanagatā mithas saṃvṛddhatejasaḥ / paraspareṇa papracchus sarve 'nāmayam ādarāt // MU_1,5.36 upaviṣṭāya tasmai sa viśvāmitrāya dhīmate / pādyam arghyaṃ ca gāś caiva bhūyo bhūyo nyavedayat // MU_1,5.37 arcayitvā ca vidhivad viśvāmitram abhāṣata / prāñjaliḥ prayato vākyam idaṃ prītamanā nṛpaḥ // MU_1,5.38 yathāmṛtasya samprāptir yathā varṣam avarṣake / yathāndhasyekṣaṇaprāptir bhavadāgamanaṃ tathā // MU_1,5.39 yatheṣṭadhanasamparkaḥ putrajanmāprajāvataḥ / svapnadṛṣṭārthalābhaś ca bhavadāgamanaṃ tathā // MU_1,5.40 yathepsitena saṃyoga iṣṭasyāgamanaṃ yathā / praṇaṣṭasya yathā lābho bhavadāgamanaṃ tathā // MU_1,5.41 yathā harṣo nabhogatyā mṛtasya punar āgamāt / tathā tvadāgamād brahman svāgataṃ te mahāmune // MU_1,5.42 brahmalokanivāso hi kasya na prītim āvahet / mune tavāgamas tadvat satyam eva bravīmi te // MU_1,5.43 kaś ca te paramaḥ kāmaḥ kiṃ ca te karavāṇy aham / pātrabhūto 'si me vipra prāptaḥ paramadhārmikaḥ // MU_1,5.44 pūjyo rājarṣiśabdena tapasā dyotitaprajaḥ / brahmarṣitvam anu prāptaḥ pūjyo 'si bhagavan mama // MU_1,5.45 gaṅgājalābhiṣekeṇa yathā prītir bhaven mama / tathā tvaddarśanāt prītir antaś śītayatīva mām // MU_1,5.46 vigatecchābhayakrodho vītarāgo nirāmayaḥ / idam atyadbhutaṃ brahman yad bhavān mām upāgataḥ // MU_1,5.47 śubhakṣetragataṃ cāham ātmānam apakalmaṣam / candrabimba ivonmagnaṃ vedmi vedyavidāṃ vara // MU_1,5.48 sākṣād iva brahmaṇo me tavābhyāgamanaṃ matam / pūto 'smy anugṛhīto 'smi tavābhyāgamanān mune // MU_1,5.49 tvadāgamanapuṇyena sādho yad anurañjitam / adya me saphalaṃ janma jīvitaṃ tat sujīvitam // MU_1,5.50 tvām ihābhyāgataṃ dṛṣṭvā pratipūjya praṇamya ca / ātmany eva namāmy antar dṛṣṭendur jaladhir yathā // MU_1,5.51 yat kāryaṃ yena cārthena prāpto 'si munipuṅgava / kṛtam ity eva tad viddhi mānyo 'si hi bhṛśaṃ mama // MU_1,5.52 svakāryeṇa vimarśaṃ tvaṃ kartum arhasi kauśika / bhagavan nāsty adeyaṃ hi tvayi yat pratipadyate // MU_1,5.53 kāryasya ca vicāraṃ tvaṃ kartum arhasi dharmataḥ / kartā cāham aśeṣaṃ te daivataṃ paramaṃ bhavān // MU_1,5.54 idam atimadhuraṃ niśamya vākyaṃ śrutisukham arthavidā vinītam uktam / prathitaguṇavaśād guṇair viśiṣṭaṃ munivṛṣabhaḥ paramaṃ jagāma harṣam // MU_1,5.55 viśvāmitrābhyāgamanaṃ nāma sargaḥ ṣaṣṭhas sargaḥ vālmīkiḥ: tac chrutvā rājasiṃhasya vākyam adbhutavistaram / hṛṣṭaromā mahātejā viśvāmitro 'bhyabhāṣata // MU_1,6.1 sadṛśaṃ rājaśārdūla tavaivaitan mahītale / mahāvaṃśaprasūtasya vasiṣṭhavaśavartinaḥ // MU_1,6.2 yat tu me hṛdgataṃ vākyaṃ tasya kāryavinirṇayam / kuru tvaṃ rājaśārdūla dharmaṃ samanupālaya // MU_1,6.3 ahaṃ niyamam ātiṣṭhe siddhyarthaṃ puruṣarṣabha / tasya vighnakarā ghorā rākṣasā mama saṃsthitāḥ // MU_1,6.4 yadā yadā tu yajñena yaje 'haṃ vibudhavrajam / tadā tadā me yajñaṃ taṃ vinighnanti niśācarāḥ // MU_1,6.5 bahuśo vihite tasmin mama rākṣasanāyakāḥ / akiraṃs te mahīṃ yāge māṃsena rudhireṇa ca // MU_1,6.6 avadhūte tathābhūte tasmin yāgakadambake / kṛtaśramo nirutsāhas tasmād deśād apāgamam // MU_1,6.7 na ca me krodham utsraṣṭuṃ buddhir bhavati pārthiva / tathābhūtaṃ hi tat karma na śāpas tasya vidyate // MU_1,6.8 īdṛśī ca kṣamā rājan mama tasmin mahākratau / tvatprasādād avighnena prāpayeyaṃ mahāphalam // MU_1,6.9 trātum arhasi mām ārtaṃ śaraṇārthinam āgatam / arthināṃ yan nirāśatvaṃ satām abhibhavo hi saḥ // MU_1,6.10 tavāsti tanayaś śrīmān dṛptaśārdūlavikramaḥ / mahendrasadṛśo vīro rāmo rakṣovidāraṇaḥ // MU_1,6.11 taṃ putraṃ rājaśārdūla rāmaṃ satyaparākramam / kākapakṣadharaṃ śūraṃ jyeṣṭhaṃ me dātum arhasi // MU_1,6.12 śakto hy eṣa mayā gupto divyena svena tejasā / rākṣasā ye 'pakartāras teṣāṃ mūrdhavinigrahe // MU_1,6.13 śreyaś cāsmai kariṣyāmi bahurūpam anantakam / trayāṇām api lokānāṃ yena pūjyo bhaviṣyati // MU_1,6.14 na ca tena samāsādya sthātuṃ śaktā niśācarāḥ / kruddhaṃ kesariṇaṃ dṛṣṭvā raṇe vana ivaiṇakāḥ // MU_1,6.15 teṣāṃ nānyaś ca kākutsthād yoddhum utsahate pumān / ṛte kesariṇaḥ kruddhān mattānāṃ kariṇām iva // MU_1,6.16 vīryotsiktā hi te pāpāḥ kālakūṭopamā raṇe / kharadūṣaṇayor bhṛtyāḥ kṛtāntāḥ kupitā iva // MU_1,6.17 rāmasya rājaśārdūla sahiṣyante na sāyakān / anāratāgatā dhārā jaladasyeva pāṃsavaḥ // MU_1,6.18 na ca putragataṃ snehaṃ kartum arhasi pārthiva / na tad asti jagaty asmin yan na deyaṃ mahātmanaḥ // MU_1,6.19 hanta nūnaṃ vijānāmi hatāṃs tān viddhi rākṣasān / na hy asmadādayaḥ prājñās sandigdhe sampravṛttayaḥ // MU_1,6.20 ahaṃ vedmi mahātmānaṃ rāmaṃ rājīvalocanam / vasiṣṭhaś ca mahātejā ye cānye dīrghadarśinaḥ // MU_1,6.21 yadi dharmo mahattvaṃ ca yaśas te manasi sthitam / tan mahyaṃ svam abhipretam ātmajaṃ dātum arhasi // MU_1,6.22 daśarātraś ca me yajño yasmin rāmeṇa rākṣasāḥ / hantavyā vighnakartāro mama yajñasya vairiṇaḥ // MU_1,6.23 atrābhyanujñāṃ kākutstha dadatāṃ tava mantriṇaḥ / vasiṣṭhapramukhās sarve tena rāmaṃ visarjaya // MU_1,6.24 nātyeti kālaḥ kālajña yathāyaṃ mama rāghava / tathā kuruṣva bhadraṃ te mā ca śoke manaḥ kṛthāḥ // MU_1,6.25 kāryam aṇv api kāle tu kṛtam ety upakāratām / mahad apy upakāreṇa riktatām ety akālataḥ // MU_1,6.26 ity evam uktvā dharmātmā dharmārthasahitaṃ vacaḥ / virarāma mahātejā viśvāmitro munīśvaraḥ // MU_1,6.27 śrutvā vaco munivarasya mahāprabhāvas tūṣṇīm atiṣṭhad upapannam idaṃ sa vaktum / no yuktiyuktakathanena vinaiti toṣaṃ dhīmān apūritamano'bhimataś ca lokaḥ // MU_1,6.28 viśvāmitravākyaṃ nāma sargaḥ saptamas sargaḥ vālmīkiḥ: tac chrutvā rājaśārdūlo viśvāmitrasya bhāṣitam / muhūrtam āsīn niśceṣṭas sadainyaṃ cedam abravīt // MU_1,7.1 ūnaṣoḍaśavarṣo 'yaṃ rāmo rājīvalocanaḥ / na yuddhayogyatām asya paśyāmi saha rākṣasaiḥ // MU_1,7.2 iyam akṣauhiṇī pūrṇā yasyāḥ patir ahaṃ prabho / tayā parivṛto yuddhaṃ dāsyāmi piśitāśinām // MU_1,7.3 ime hi śūrā vikrāntā bhṛtyā astraviśāradāḥ / ahaṃ caiṣāṃ dhanuṣpāṇir goptā samaramūrdhani // MU_1,7.4 ebhis saha tavārīṇāṃ mahendramahatām api / dadāmi yuddhaṃ mattānāṃ kariṇām iva kesarī // MU_1,7.5 bālo rāmas tv anīkeṣu na jānāti balābalam / antaḥpurād ṛte dṛṣṭā nānenānyā raṇāvaniḥ // MU_1,7.6 na cāstraiḥ paramair yukto na ca yuddhaviśāradaḥ / na bhaṭabhrūkuṭīnāṃ ca tajjñas samaramūrdhasu // MU_1,7.7 kevalaṃ puṣpaṣaṇḍeṣu nagaropavaneṣu ca / udyānavanakuñjeṣu sadaiva pariśīlitaḥ // MU_1,7.8 vihartum eṣa jānāti saha rājakumārakaiḥ / kīrṇapuṣpopakārāsu svakāsv ajirabhūmiṣu // MU_1,7.9 adya tv atitarāṃ brahman mama bhāgyaviparyayāt / himenevāhataḥ padmas sampanno haritaḥ kṛśaḥ // MU_1,7.10 nāttum annāni śaknoti na vihartuṃ gṛhāvanau / antaḥkhedaparītātmā tūṣṇīṃ tiṣṭhati kevalam // MU_1,7.11 sadāras sahabhṛtyo 'haṃ tatkṛte munināyaka / śaradīva payovāho nūnaṃ nissahatāṃ gataḥ // MU_1,7.12 īdṛśo 'sau suto bāla ādhinā vivaśīkṛtaḥ / kathaṃ dadāmi taṃ tubhyaṃ yoddhuṃ saha niśācaraiḥ // MU_1,7.13 api bālāṅganāsaṅgād api sādho sudhārasāt / rājyād api sukhāyaiṣa putrasneho mahāmate // MU_1,7.14 ye durantā mahārambhās triṣu lokeṣu khedadāḥ / putrasnehena santo 'pi kurvate te na saṃśrayam // MU_1,7.15 asavo 'tha dhanaṃ dārās tyajyante mānavais sukham / na putrā muniśārdūla svabhāvo hy eṣa jantuṣu // MU_1,7.16 rākṣasāḥ krūrakarmāṇaḥ kūṭayuddhaviśāradāḥ / rāmas tān yodhayatv ittham uktir evātidussahā // MU_1,7.17 viprayukto hi rāmeṇa muhūrtam api notsahe / jīvituṃ jīvitākāṅkṣī na rāmaṃ netum arhasi // MU_1,7.18 navavarṣasahasrāṇi mama yātāni kauśika / duḥkhenotpāditās tv ete catvāraḥ putrakā mayā // MU_1,7.19 pradhānabhūtas teṣv eṣu rāmaḥ kamalalocanaḥ / taṃ vinā te trayo 'py anye dhārayanti na jīvitam // MU_1,7.20 sa eva rāmo bhavatā nīyate rākṣasān prati / yadi tat putrahīnaṃ tvaṃ mṛtam evāśu viddhi mām // MU_1,7.21 caturṇām ātmajānāṃ hi prītir atra hi me parā / jyeṣṭhaṃ dharmamayaṃ tasmān na rāmaṃ netum arhasi // MU_1,7.22 niśācarabalaṃ hantuṃ mune yadi tavepsitam / caturaṅgasamāyuktaṃ mayā saha balaṃ naya // MU_1,7.23 kiṃvīryā rākṣasās te tu kasya putrāḥ kathaṃ ca te / kiyatpramāṇāḥ ke caite iti varṇaya me sphuṭam // MU_1,7.24 kathaṃ tena prahartavyaṃ teṣāṃ rāmeṇa rakṣasām / māmakair vā balair brahman mayā vā kūṭayodhinām // MU_1,7.25 sarvaṃ me śaṃsa bhagavan yathā teṣāṃ mayā raṇe / sthātavyaṃ duṣṭasattvānāṃ vīryotsiktā hi rākṣasāḥ // MU_1,7.26 śrūyate hi mahāvīro rāvaṇo nāma rākṣasaḥ / sākṣād vaiśravaṇabhrātā putro viśravaso muneḥ // MU_1,7.27 sa cet tava makhe vighnaṃ karoti kila durmatiḥ / tat saṅgrāme na śaktās smo vayaṃ tasya durātmanaḥ // MU_1,7.28 kāle kāle pṛthag brahman bhūrivīryavibhūtayaḥ / bhūteṣv abhyudayaṃ yānti pralīyante ca kālataḥ // MU_1,7.29 adyāsmiṃs te vayaṃ kāle rāvaṇādiṣu śatruṣu / na samarthāḥ puras sthātuṃ niyater eṣa niścayaḥ // MU_1,7.30 tasmāt prasādaṃ dharmajña kuru tvaṃ mama putrake / mama caivālpabhāgyasya bhavān hy asamadaivatam // MU_1,7.31 devadānavagandharvā yakṣaplavagapannagāḥ / na śaktā rāvaṇaṃ yoddhuṃ kiṃ punaḥ puruṣā yudhi // MU_1,7.32 mahāvīryavatāṃ vīryam ādatte sa sudhābhujām / tena sārdhaṃ na śaktās smas saṃyuge tasya vā varaiḥ // MU_1,7.33 ayam anyatamaḥ kālaḥ pelavīkṛtasajjanaḥ / rāghavo 'pi gato dainyaṃ yatra vārddhakajarjaraḥ // MU_1,7.34 atha vā lavaṇaṃ brahman yajñaghnaṃ taṃ madhos sutam / kathaya tvaṃ suraprakhya kveva mokṣyāmi putrakam // MU_1,7.35 atha necchasi ced brahmaṃs tad vidheyo 'ham eva te / anyathā tu na paśyāmi śāśvataṃ jayam ātmanaḥ // MU_1,7.36 ity uktvā mṛduvacanaṃ bhayākulo 'sāv ālole munimatasaṃśaye nimagnaḥ / nājñāsīt kaṇam api niścayaṃ mahātmā prodvīcāv iva jaladhau samuhyamānaḥ // MU_1,7.37 daśarathavākyaṃ nāma sargaḥ aṣṭamas sargaḥ vālmīkiḥ: tac chrutvā vacanaṃ tasya snehaparyākulākṣaram / samanyuḥ kauśiko vākyaṃ pratyuvāca mahīpatim // MU_1,8.1 viśvāmitraḥ: kariṣyāmīti saṃśrutya pratijñāṃ hātum icchasi / sattvavān kesarī bhūtvā mṛgatām abhivāñchasi // MU_1,8.2 rāghavānām ayukto 'yaṃ kulasyāsya viparyayaḥ / na kadācana jāyante śītāṃśau kṛṣṇaraśmayaḥ // MU_1,8.3 yadi tvaṃ na kṣamo rājan gamiṣyāmi yathāgataḥ / hīnapratijñaḥ kākutstha sukhī bhava sabāndhavaḥ // MU_1,8.4 vālmīkiḥ: tasmin kopaparīte 'tha viśvāmitre mahātmani / cacāla vasudhā kṛtsnā surāś ca bhayam āviśan // MU_1,8.5 krodhābhibhūtaṃ vijñāya jaganmitraṃ mahāmunim / dhṛtimān suvrato dhīmān vasiṣṭho vākyam abravīt // MU_1,8.6 vasiṣṭhaḥ: ikṣvākūṇāṃ kule jātas sākṣād dharma ivāparaḥ / bhavān daśarathaś śrīmāṃs trailokye guṇabhūṣitaḥ // MU_1,8.7 nītimān suvrato bhūtvā na dharmaṃ hātum arhasi / munes tribhuvaneśasya vacanaṃ kartum arhasi // MU_1,8.8 triṣu lokeṣu vikhyāto dharmeṇa yaśasā yutaḥ / svadharmaṃ pratipadyasva na dharmaṃ hātum arhasi // MU_1,8.9 kariṣyāmīti saṃśrutya tat te rājann akurvataḥ / iṣṭāpūrtaḥ pated dharmas tasmād rāmaṃ visarjaya // MU_1,8.10 guptaṃ puruṣasiṃhena jvalanenāmṛtaṃ yathā / kṛtāstram akṛtāstraṃ vā nainaṃ drakṣyanti rākṣasāḥ // MU_1,8.11 ikṣvākuvaṃśajāto 'pi svayaṃ daśaratho 'pi san / na pālayasi ced vākyaṃ ko 'paraḥ pālayiṣyati // MU_1,8.12 yuṣmadādipraṇītena vyavahāreṇa jantavaḥ / maryādāṃ na vimuñcanti tāṃ na hātum ihārhasi // MU_1,8.13 eṣa vigrahavān dharma eṣa vīryavatāṃ varaḥ / eṣa buddhyādhiko loke tapasāṃ ca parāyaṇaḥ // MU_1,8.14 eṣo 'straṃ vividhaṃ vetti trailokye sacarācare / naitad anyaḥ pumān vetti na ca vetsyati kaścana // MU_1,8.15 na ca devarṣayaḥ kecin nāmarā na ca rākṣasāḥ / na nāgayakṣagandharvā anena sadṛśā nṛpa // MU_1,8.16 astram asmai bhṛśāśvena paraiḥ paramadurjayam / kauśikāya purā dattaṃ yadā rājyaṃ samanvaśāt // MU_1,8.17 te hi putrāḥ bhṛśāśvasya prajāpatisutopamāḥ / enam anvacaran vīrā dīptimanto mahaujasaḥ // MU_1,8.18 jayā ca suprabhā caiva dākṣāyaṇyau sumadhyame / tayos tu yāny apatyāni śataṃ paramadurjayam // MU_1,8.19 pañcāśatas sutāñ jajñe jayā labdhavarā purā / vadhāyāsurasainyānāṃ te 'kṣayāḥ kāmarūpiṇaḥ // MU_1,8.20 suprabhā janayām āsa putrān pañcāśataḥ parān / saṅgharṣān nāma durdharṣān durākrośān balīyasaḥ // MU_1,8.21 evaṃvīryo mahātejā viśvāmitro mahāmuniḥ / na rāmagamane buddhiṃ viklavāṃ kartum arhasi // MU_1,8.22 asmin mahāsattvamaye munīndre sthite samīpe puruṣas tu sādhuḥ / prāpte 'pi mṛtyāv amaratvam eti mā dīnatāṃ gaccha yathā vimūḍhaḥ // MU_1,8.23 vasiṣṭhavākyaṃ nāma sargaḥ navamas sargaḥ vālmīkiḥ: tathā vasiṣṭhe bruvati rājā daśarathas sutam / samutsraṣṭumanā rāmam ājuhāva salakṣmaṇam // MU_1,9.1 daśarathaḥ: pratīhāra mahābāhuṃ rāmaṃ satyaparākramam / salakṣmaṇam avighnena munyarthaṃ śīghram ānaya // MU_1,9.2 iti rājñā visṛṣṭo 'sau gatvāntaḥpuramandiram / muhūrtamātreṇāgatya samuvāca mahīpatim // MU_1,9.3 deva dordalitāśeṣaripo rāmas svamandire / vimanās saṃsthito rātrau ṣaṭpadaḥ kamale yathā // MU_1,9.4 āgacchāmi kṣaṇeneti vakti dhyāyati caikakaḥ / na kasyacit sa nikaṭe sthātum icchati khinnadhīḥ // MU_1,9.5 ity ukte tena bhūpālas taṃ rāmānucaraṃ janam / sarvam āśvāsayām āsa papraccha ca yathākramam // MU_1,9.6 kathaṃ kīdṛk sthito rāma iti pṛṣṭo mahībhṛtā / rāmabhṛtyajanaḥ khinno vākyam āha mahīpatim // MU_1,9.7 dehayaṣṭim imāṃ deva dhārayanta ime vayam / khinnāḥ khedaparimlāne vibho rāme sute tava // MU_1,9.8 rāmo rājīvapattrākṣo yataḥ prabhṛti cāgataḥ / savipras tīrthayātrāyās tataḥ prabhṛti durmanāḥ // MU_1,9.9 yatnaprārthanayāsmākaṃ nijavyāpāram āhnikam / sāyam amlānavadanaḥ karoti na karoti vā // MU_1,9.10 snānadevārcanācāraparyante parikhedavān / prārthito 'pi hi nā tṛpter aśnāty aśanam īśvaraḥ // MU_1,9.11 lolāntaḥpuranārībhiḥ kṛtadolābhir aṅgane / na ca krīḍati līlābhir dharādbhir iva cātakaḥ // MU_1,9.12 māṇikyamuktāsamprotā keyūrakaṭakāvalī / nānandayati taṃ rājan dyauḥ pātavivaśaṃ yathā // MU_1,9.13 krīḍadvadhūviloleṣu vahatkusumavāyuṣu / latāvalayageheṣu bhavaty ativiṣādavān // MU_1,9.14 yad ramyam ucitaṃ svādu peśalaṃ cittahāri vā / bāṣpapūrekṣaṇa iva tenaiva parikhidyate // MU_1,9.15 kim imā duḥkhadāyinyaḥ prasphuranti purogatāḥ / iti nṛttavilāseṣu kāminīḥ parinindati // MU_1,9.16 bhojanaṃ śayanaṃ snānaṃ vilāsaṃ pānam āsanam / unmattaceṣṭitam iva nābhinandati ninditam // MU_1,9.17 kiṃ sampadā kiṃ vipadā kiṃ gehena kim īhitaiḥ / sarvam evāsad ity uktvā tūṣṇīm eko 'vatiṣṭhate // MU_1,9.18 nodeti parihāseṣu na bhogeṣu nimajjati / na ca tiṣṭhati kāryeṣu maunam evāvalambate // MU_1,9.19 vilolālakavallaryo helāvalitalocanāḥ / nānandayanti taṃ nāryo mṛgyo vanataruṃ yathā // MU_1,9.20 ekānteṣu diganteṣu tīreṣu vipineṣu ca / ratim āyāty araṇyeṣu vikrītavad ajantuṣu // MU_1,9.21 vastrapānāśanādānaparāṅmukhatayā tayā / parivrāḍdharmiṇāṃ rājan so 'nuyāti tapasvinām // MU_1,9.22 eka eva vasan deśe janaśūnye janeśvara / na hasaty ekayā buddhyā na gāyati na roditi // MU_1,9.23 baddhapadmāsanaś śūnyamanā vāmakarasthale / kapolatalam ādāya kevalaṃ paritiṣṭhati // MU_1,9.24 nābhimānam upādatte nābhivāñchati rājatām / nodeti nāstam āyāti sukhaduḥkhānuvṛttiṣu // MU_1,9.25 na vidmaḥ kim asau jātaḥ kiṃ karoti kim īhate / kiṃ dhyāyati kim āyāti kathaṃ kim anudhāvati // MU_1,9.26 pratyahaṃ kṛśatāṃ yāti pratyahaṃ yāti pāṇḍutām / virāgaṃ pratyahaṃ yāti śaradanta iva drumaḥ // MU_1,9.27 anuyātau tam evaitau rājañ śatrughnalakṣmaṇau / tādṛśāv eva tasyaiva pratibimbāv ivotthitau // MU_1,9.28 bhṛtyai rājabhir ambābhis sa pṛṣṭo 'pi punaḥ punaḥ / uktvā na kiñcid eveti tūṣṇīm āste nirīhitaḥ // MU_1,9.29 āpātamātrahṛdyeṣu mā bhogeṣu manaḥ kṛthāḥ / iti pārśvagataṃ bhavyam anuśāsti suhṛjjanam // MU_1,9.30 nānāvibhavaramyāsu strīṣu goṣṭhīkathāsu ca / purassthitam ivāsneho nāśam evānupaśyati // MU_1,9.31 rītimādhuryasāyāsapadasaṃsthitivarjitaiḥ / ceṣṭitair eva kākalyā bhūyo bhūyaḥ pragāyati // MU_1,9.32 samrāḍ bhaveti pārśvasthaṃ vadantam anujīvinam / pralapantam ivonmattaṃ hasaty anyamanā muniḥ // MU_1,9.33 na proktam ākarṇayati prekṣate na purogatam / karoty avajñāṃ sarvatra sumahaty api vastuni // MU_1,9.34 apy ākāśasarojinyām apy ākāśamahāvane / ittham etat katham iti vismayo 'sya na jāyate // MU_1,9.35 kāntāmadhyagatasyāpi mano 'sya madaneṣavaḥ / na bhedayanti durbhedaṃ dhārā iva mahopalam // MU_1,9.36 āpadām ekam āvāsam abhivāñchasi kiṃ dhanam / anuśāsyeti sarvasvam arthine sa prayacchati // MU_1,9.37 iyam āpad iyaṃ sampad ity ayaṃ kalpanāmayaḥ / manasy abhyudito moha iti śokāt pragāyati // MU_1,9.38 hā hato 'ham anātho 'ham ity ākrandaparo 'pi san / na jano yāti vairāgyaṃ citram ity eva vakty asau // MU_1,9.39 raghukānanasālena rāmeṇa ripughātinā / bhṛśam itthaṃ sthitenaiva vayaṃ khedam upāgatāḥ // MU_1,9.40 na vidmaḥ kiṃ mahābāho tasya tādṛśacetasaḥ / kurmaḥ kamalapattrākṣa gatir atra hi no bhavān // MU_1,9.41 rājānam atha vā vipram upadeṣṭāram agragam / hasan paśum ivāvyagras so 'vadhīrayati prabho // MU_1,9.42 prapañco 'yam iha sphāraṃ jagannāma yad utthitam / naitad vastu na caivāham iti nirṇīya saṃsthitaḥ // MU_1,9.43 nārau nātmani no mitre na rājye na ca mātari / na sampadāpador nāntas tasyāsthā na vibhor bahiḥ // MU_1,9.44 nirastāstho nirāśo 'sau nirīho 'sau nirāspadaḥ / mohena ca vimukto 'sau tena tapyāmahe vayam // MU_1,9.45 kiṃ dhanena kim ambābhiḥ kiṃ rājyena kim īhayā / iti niścayavān antaḥ prāṇatyāgamanās sthitaḥ // MU_1,9.46 bhogeṣv āyuṣi rājye ca mitre pitari mātari / param udvegam āyātaś cātako 'vagrahe yathā // MU_1,9.47 tasya tādṛksvabhāvasya samagravibhavānvitam / saṃsārajālam ābhogi prabho prativiṣāyate // MU_1,9.48 tādṛśas syān mahāsattvaḥ ka ivāsmin mahītale / prakṛte vyavahāre taṃ yo niveśayituṃ kṣamaḥ // MU_1,9.49 iti no yeyam āyātā śākhāprasaraśālinī / āpat tām alam uddhartuṃ samudetu dayāparaḥ // MU_1,9.50 manasi moham apāsya mahāmanās sakalam ārtimataḥ kila sādhutām / saphalatāṃ nayatīha tamoharan dinakaro bhuvi bhāskaratām iva // MU_1,9.51 rāghavaviṣādo nāma sargaḥ daśamas sargaḥ viśvāmitraḥ: evaṃ cet tan mahāprājñaṃ bhavanto raghunandanam / ihānayantu tvaritaṃ hariṇaṃ hariṇā iva // MU_1,10.1 eṣa moho raghupater nāpadbhyo na ca rāgataḥ / vivekavairāgyakṛto bodha eṣa mahodayaḥ // MU_1,10.2 ihāyātu kṣaṇād rāmas tad ihaiva vayaṃ kṣaṇāt / mohaṃ tasyāpaneṣyāmo maruto 'drer ghanaṃ yathā // MU_1,10.3 etasmin mārjite yuktyā mohe ca raghunandanaḥ / viśrāntim eṣyati pade tasmin vayam ivottame // MU_1,10.4 satyatāṃ muditāṃ prajñāṃ viśrāntiṃ ca sametya saḥ / pīnatāṃ varavarṇatvaṃ pītāmṛta ivaiṣyati // MU_1,10.5 nijāṃ ca prakṛtām eva vyavahāraparamparām / paripūrṇamanā mānya ācariṣyaty akhaṇḍitām // MU_1,10.6 bhaviṣyati mahāsattvo jñātalokaparāvaraḥ / sukhaduḥkhadaśāhīnas samaloṣṭāśmakāñcanaḥ // MU_1,10.7 ity ukte munināthena rājā sampūrṇamānasaḥ / prāhiṇod rāmam ānetuṃ bhūyo dūtaparamparām // MU_1,10.8 etāvatā ca kālena rāmo nijagṛhāsanāt / pitus sakāśam āgantum utthito 'rka ivācalāt // MU_1,10.9 vṛtaḥ katipayair bhṛtyair bhrātṛbhyāṃ cājagāma ha / tat puṇyaṃ pitur āsthānaṃ svargaṃ surapater iva // MU_1,10.10 dūrād eva dadarśāsau rāmo daśarathaṃ tadā / vṛtaṃ rājasamūhena devaugheneva vāsavam // MU_1,10.11 vasiṣṭhaviśvāmitrābhyāṃ sevitaṃ pārśvayor dvayoḥ / sarvaśāstrārthatajjñena mantrivṛndena pālitam // MU_1,10.12 cārucāmarahastābhiḥ kāntābhis samupāsitam / kakubbhir iva mūrtābhis saṃsthitābhir yathocitam // MU_1,10.13 vasiṣṭhaviśvāmitrādyās tathā daśarathādayaḥ / dadṛśū rāghavaṃ dūrād upāyāntaṃ guhopamam // MU_1,10.14 sattvāvaṣṭambhagarveṇa śaityeneva himālayam / śritaṃ sakalasevyena gambhīreṇa svareṇa ca // MU_1,10.15 saumyaṃ samaśubhākāraṃ vinayodāram ūrjitam / kāntopaśāntavapuṣaṃ parasyārthasya bhājanam // MU_1,10.16 samudyadyauvanārambham udyogaśamaśobhitam / anudvignam anāyāsaṃ pūrṇaprāyamanoratham // MU_1,10.17 vicāritajagadyātraṃ pavitraguṇagocaram / mahāsattvaikalobhena guṇair iva samāśritam // MU_1,10.18 udārasāram āpūrṇam antaḥkaraṇakoṭaram / avikṣubhitayā vṛttyā darśayantam anuttamam // MU_1,10.19 evaṃ guṇagaṇākīrṇo dūrād eva raghūdvahaḥ / parimeyasitācchācchasvahārāmbarapallavaḥ // MU_1,10.20 praṇanāma calaccārucūḍāmaṇimarīcinā / śirasā vasudhākampalolamānācalaśriyā // MU_1,10.21 prathamaṃ pitaraṃ paścān munīn mānyaikam ānataḥ / tato viprāṃs tato bandhūṃs tato 'dhikaguṇān gurūn // MU_1,10.22 jagrāha cātmanā dṛṣṭvā manāk svādugirā tathā / rājalokena vihitāṃ sa praṇāmaparamparām // MU_1,10.23 vihitāśīr munibhyāṃ tu rāmas sa śamamānasaḥ / āsasāda pituḥ puṇyaṃ samīpaṃ surasundaraḥ // MU_1,10.24 pādābhivandanarataṃ tam athāsau mahīpatiḥ / śirasy abhyāliliṅgāśu cucumba ca punaḥ punaḥ // MU_1,10.25 śatrughnaṃ lakṣmaṇaṃ caiva tathaiva paravīrahā / āliliṅga ghanasnehaṃ rājahaṃso 'mbujaṃ yathā // MU_1,10.26 utsaṅge vatsa tiṣṭheti vadaty atha mahīpatau / bhūmau parijanāstīrṇe so 'ṃśuke 'tha nyavikṣata // MU_1,10.27 daśarathaḥ: putra prāptavivekas tvaṃ kalyāṇānāṃ ca bhājanam / janavaj jīrṇayā buddhyā khedāyātmā na dīyate // MU_1,10.28 vṛddhavipraguruproktaṃ tvādṛśenānutiṣṭhatā / padam āsādyate puṇyaṃ na moham anudhāvatā // MU_1,10.29 tāvad evāpado dūre tiṣṭhanti paripelavāḥ / yāvad eva na mohasya prasaraḥ putra dīyate // MU_1,10.30 vasiṣṭhaḥ: rājaputra mahābāho śūras tvaṃ vijitās tvayā / durucchedā durārambhā apy amī viṣayārayaḥ // MU_1,10.31 kim atajjña ivājñānāṃ yogye vā mohasāgare / vinimajjasi kallolagahane jāḍyaśālini // MU_1,10.32 viśvāmitraḥ: calannīlotpalavyūhasamalocana lolatām / brūhi cetaḥkṛtāṃ tyaktvā hetunā kena muhyasi // MU_1,10.33 kiṃniṣṭhāḥ kiyatā kena kiyantaḥ kāraṇena te / ādhayo nu vilumpanti mano geham ivākhavaḥ // MU_1,10.34 manye nānucitānāṃ tvam ādhīnāṃ padam uttamaḥ / āpatsu cāpto yo dhīro nirjitās tena cādhayaḥ // MU_1,10.35 yathābhimatam āśu tvaṃ brūhi prāpsyasi cānagham / sarvam eva punar yena tava bhetsyanti nādhayaḥ // MU_1,10.36 ity uttamasya sa mune raghuvaṃśaketur ākarṇya vākyam ucitārthavilāsagarbham / tatyāja khedam abhigarjati vārivāhe barhī yathābhyanumitābhimatārthasiddhiḥ // MU_1,10.37 rāghavasamāśvāsanaṃ nāma sargaḥ ekādaśas sargaḥ vālmīkiḥ: iti pṛṣṭo munīndreṇa samāśvāsya ca rāghavaḥ / uvāca vacanaṃ cāru dhīrapūrṇārthamantharam // MU_1,11.1 rāmaḥ: bhagavan bhavatā pṛṣṭo yathāvad adhunā kila / kathayāmy aham ajño 'pi ko laṅghayati sadvacaḥ // MU_1,11.2 ahaṃ tāvad ayaṃ jāto nije 'smin pitṛsadmani / krameṇa vṛddhiṃ samprāptaḥ prāptavidyaś ca saṃsthitaḥ // MU_1,11.3 tatas sadācāraparo bhūtvāhaṃ munināyaka / vihṛtas tīrthayātrārtham urvīm ambudhimekhalām // MU_1,11.4 etāvatātha kālena saṃsārāsthām imāṃ mama / svaviveko jahārāntar oghas taṭalatām iva // MU_1,11.5 vivekena parītātmā tenāhaṃ tadanu svayam / bhoganīrasayā buddhyā pravicāritavān idam // MU_1,11.6 kiṃ nāmedaṃ vata sukhaṃ yo 'yaṃ saṃsārasaṃsṛtiḥ / jāyate mṛtaye loko mriyate jananāya ca // MU_1,11.7 svasthitās sarva eveme sacarācaraceṣṭitāḥ / āpadāṃ patayaḥ pāpā bhāvā vibhavabhūmayaḥ // MU_1,11.8 ayaśśalākāsadṛśāḥ parasparam asaṅginaḥ / śliṣyante kevalaṃ bhāvā manaḥkalpanayā svayā // MU_1,11.9 manassamāyattam idaṃ jagad ābhogi dṛśyate / manaś cāsad ihābhāti kena smaḥ parimohitāḥ // MU_1,11.10 asataiva vayaṃ kaṣṭaṃ vikrītā mūḍhabuddhayaḥ / mṛgatṛṣṇāmbhasā dūre vane mugdhamṛgā iva // MU_1,11.11 na kenacic ca vikrītā vikrītā iva saṃsthitāḥ / vata mūḍhā vayaṃ sarve jānānā api śambaram // MU_1,11.12 kim eteṣu prapañceṣu bhogā nāma sudurbhagāḥ / mudhaiva hi vayaṃ mohāt saṃsthitā baddhabhāvanāḥ // MU_1,11.13 ajñāte bahukālena vyartha eva vayaṃ ghane / mohe nipatitā mugdhāś śvabhre mugdhamṛgā iva // MU_1,11.14 kiṃ me rājyena kiṃ bhogaiḥ ko 'haṃ kim idam āgatam / yan mithyaivāstu tan mithyā kasya nāma kim āgatam // MU_1,11.15 evaṃ vimṛśato brahman sarveṣv eva tato mama / bhāveṣv aratir āyātā pathikasya maruṣv iva // MU_1,11.16 tad etad bhagavan brūhi kim idaṃ parinaśyati / kim idaṃ jāyate bhūyaḥ kim idaṃ parivardhate // MU_1,11.17 jarāmaraṇam āpac ca jananaṃ sampadas tathā / āvirbhāvatirobhāvair vivartante punaḥ punaḥ // MU_1,11.18 bhāvais tair eva tair eva tucchair vayam ime kila / paśya jarjaratāṃ nītā vātair iva giridrumāḥ // MU_1,11.19 acetanā iva janāḥ pavanaiḥ prāṇanāmabhiḥ / dhvanantas saṃsthitā vyarthaṃ yathā kīcakaveṇavaḥ // MU_1,11.20 śāmyatīdaṃ kathaṃ duḥkham iti tapto 'smi cintayā / jaraddruma ivogreṇa koṭarasthena vahninā // MU_1,11.21 saṃsāraduḥkhapāṣāṇanīrandhrahṛdayo 'py aham / nijalokabhayād eva galadbāṣpair na rodimi // MU_1,11.22 śūnyamanmukhavṛttīs tu śuṣkarodananīrasāḥ / viveka eva hṛtsaṃstho mamaikānteṣu paśyati // MU_1,11.23 bhṛśaṃ muhyāmi saṃsmṛtya bhāvābhāvamayīṃ sthitim / dāridryeṇeva subhago dūre saṃsāracintayā // MU_1,11.24 mohayanti manovṛttiṃ khaṇḍayanti guṇān alam / duḥkhajālaṃ prayacchanti vipralambhaparāś śriyaḥ // MU_1,11.25 cintānicayavakrāṇi nānandāya dhanāni me / samprasūtakalatrāṇi gṛhāṇy ugrāpadāṃ yathā // MU_1,11.26 vividhadoṣadaśāparicintanais satatabhaṅgurakāraṇakalpitaiḥ / mama na nirvṛtim eti mano mune nigaḍitasya yathā vanahastinaḥ // MU_1,11.27 khalāḥ kāle kāle niśi niśitamohaikamihikāgatāloke loke viṣayahaṭhacaurās sucaturāḥ / pravṛttāḥ prodyuktā diśi diśi vivekaikaharaṇe raṇe śaktās teṣāṃ vadata vibudhāḥ ke 'dya subhaṭāḥ // MU_1,11.28 prathamaparidevitaṃ nāma sargaḥ dvādaśas sargaḥ rāmaḥ: iyam asmin vinodāya saṃsāre parikalpitā / śrīr mune parimohāya sāpi nūnam anarthadā // MU_1,12.1 ullāsabahulān antaḥ kallolān akramākulān / jaḍān prasravati sphārān prāvṛṣīva taraṅgiṇī // MU_1,12.2 cintāduhitaro bahvyo bhūridurlaliteritāḥ / cañcalāḥ prabhavanty asyās taraṅgās sarito yathā // MU_1,12.3 eṣā hi padam ekatra na nibadhnāti durbhagā / mugdhevāniyatācāram itaś cetaś ca dhāvati // MU_1,12.4 janayantī paraṃ dāhaṃ parāmṛṣṭāṅgikā satī / vināśam eva dhatte 'ntar dīpalekheva kajjalam // MU_1,12.5 guṇāguṇavicāreṇa vinaiva kila pārśvagam / rājaprakṛtivan mūḍhā durārūḍhāvalambate // MU_1,12.6 karmaṇā tena tenaiṣā vistāram upagacchati / doṣāśīviṣavegasya yat kṣīravisarāyate // MU_1,12.7 tāvac chītamṛdusparśaḥ pare sve ca jane janaḥ / vātyayeva himaṃ yāvac chriyā na paruṣīkṛtaḥ // MU_1,12.8 prājñāś śūrāḥ kṛtajñāś ca peśalā mṛdavaś ca ye / pāṃsumuṣṭyeva maṇayaś śriyā te malinīkṛtāḥ // MU_1,12.9 na śrīs sukhāya bhagavan duḥkhāyaiva hi kalpate / guptaṃ vināśanaṃ dhatte mṛtiṃ viṣalatā yathā // MU_1,12.10 śrīmān ajananindyaś ca śūraś cāpy avikatthanaḥ / samadṛṣṭiḥ prabhuś caiva durlabhāḥ puruṣās trayaḥ // MU_1,12.11 eṣā hi viṣamā duḥkhabhogināṃ gahanā guhā / ghanamohagajendrāṇāṃ vindhyaśailamahāṭavī // MU_1,12.12 satkāryapadmarajanī duḥkhakairavacandrikā / saddṛṣṭidīpikāvātyā kallolaughataraṅgiṇī // MU_1,12.13 sambhramābhrādripadavī viṣādaviṣavardhinī / kedārikā vikalpānāṃ khadā kubhayabhoginām // MU_1,12.14 himaṃ vairāgyavallīnāṃ vikārolūkayāminī / rāhudaṃṣṭrā vivekendos saujanyāmbhojacandrikā // MU_1,12.15 indrāyudhavad ālolanānārāgamanoharā / lolā taḍid ivotpannadhvaṃsinī jaḍasaṃśrayā // MU_1,12.16 capalā varjitā ratyā nakulī nakulīnajā / vipralambhanatātparyahetūgramṛgatṛṣṇikā // MU_1,12.17 laharīvaikarūpeṇa kṣaṇaṃ padam akurvatī / calā dīpaśikhevātidurjñeyāgatigocarā // MU_1,12.18 siṃhīva vigrahavyagrakarīndrakulapātinī / khaḍgadhāreva śiśirā tīkṣṇā tīkṣṇāśayāśrayā // MU_1,12.19 nānayopahatārthinyā durādhiparipīnayā / paśyāmy abhavyayā lakṣmyā kiñcid duḥkhād ṛte sukham // MU_1,12.20 dvāreṇotsāritā lakṣmīḥ punar eti tamo'riṇā / aho vata hṛtasthānā nirlajjā durjanāspadā // MU_1,12.21 manoramā karṣati cittavṛttiṃ kadaryasādhyā kṣaṇabhaṅgurā ca / vyālāvalīgarbhanivṛttadehā śvabhrotthitā puṣpalateva lakṣmīḥ // MU_1,12.22 lakṣmīnirākaraṇaṃ nāma sargaḥ trayodaśas sargaḥ rāmaḥ: āyuḥ pallavakoṇāgralambāmbukaṇabhaṅguram / unmattam iva santyajya yāty akāṇḍe śarīrakam // MU_1,13.1 viṣayāśīrviṣāsaṅgaparijarjaracetasām / aprauḍhātmavivekānām āyur āyāsakāraṇam // MU_1,13.2 ye tu vijñātavijñeyā viśrāntā vitate pade / bhāvābhāvasamāśvastā āyus teṣāṃ sukhāyate // MU_1,13.3 vayaṃ parimitākārapariniṣṭhitaniścayāḥ / saṃsārābhrataḍitpuñje mune nāyuṣi nirvṛtāḥ // MU_1,13.4 yujyate veṣṭanaṃ vāyāv ākāśasyāvakhaṇḍanam / grathanaṃ ca taraṅgāṇām āsthā nāyuṣi yujyate // MU_1,13.5 pelavaṃ śaradīvābhram asneham iva dīpakam / taraṅgakam ivālolaṃ gatam evopalakṣyate // MU_1,13.6 taraṅgapratibimbenduṃ taḍitpuñjaṃ nabho'mbude / grahītum āsthāṃ badhnāmi na tv āyuṣi gatasthitau // MU_1,13.7 aviśrāntamanāś śūnyam āyur ātatam īhate / duḥkhāyaiva vimūḍho 'ntar garbham aśvatarī yathā // MU_1,13.8 saṃsārasaṃsṛtāv ambhaḥ pheno 'smin sargasāgare / kāyavallyāṃ raso rājañ jīvitaṃ me na rocate // MU_1,13.9 prāpyaṃ samprāpyate yena bhūyo yena na śocyate / parāyā nirvṛtes sthānaṃ yat taj jīvitam ucyate // MU_1,13.10 taravo 'pi hi jīvanti jīvanti mṛgapakṣiṇaḥ / sa jīvati mano yasya mananena na jīvati // MU_1,13.11 jātās ta eva jagati jantavas sādhujīvitāḥ / ye punar neha jāyante śeṣā jānīta gardabhāḥ // MU_1,13.12 bhāro 'vivekinaś śāstraṃ bhāro jñānaṃ ca rāgiṇaḥ / aśāntaṃ ca mano bhāro bhāro 'nātmavido vapuḥ // MU_1,13.13 rūpam āyur mano buddhir ahaṅkāras tathehitam / bhāro bhāradharasyeva sarvaṃ duḥkhāya durdhiyaḥ // MU_1,13.14 aviśrāntamanaḥpūrṇam āpadāṃ paramāspadam / nīḍo rogavihaṅgānām āyur āyāsanaṃ dṛḍham // MU_1,13.15 pratyahaṃ khedam utsṛjya śanair alam anāratam / āśv eva janmanaś śvabhraṃ kālena vinikhanyate // MU_1,13.16 śarīrabilaviśrāntair viṣadāhapradāyibhiḥ / rogair nipīyate raudrair vyālair iva vanānilaḥ // MU_1,13.17 prasuvānair avacchedaṃ tucchair antaravāsibhiḥ / duḥkhair ākṛṣyate krūrair ghuṇair iva jaraddrumaḥ // MU_1,13.18 nūnaṃ nigiraṇāyāśu ghanagarvam anāratam / ākhur mārjārakeṇeva maraṇenāvalokyate // MU_1,13.19 garvādiguṇagarbhiṇyā śūnyayāśaktivaśyayā / annaṃ mahāśaneneva jarasā parijīryate // MU_1,13.20 dinaiḥ katipayair eva parijñāya gatādaram / durjanas sajjaneneva yauvanenāvamucyate // MU_1,13.21 vināśasuhṛdā nityaṃ jarāmaraṇabandhunā / rūpaṃ śiḍgavareṇeva kṛtāntenābhilaṣyate // MU_1,13.22 sthiratayā sukhahāritayā tayā satatam ujjhitam uttama phalgu ca / jagati nāsti tathā guṇavarjitaṃ maraṇamārjitam āyur idaṃ yathā // MU_1,13.23 jīvitagarhā nāma sargaḥ caturdaśas sargaḥ rāmaḥ: mudhaivābhyutthito mohān mudhaiva parivardhate / mithyāmayena bhīto 'smi durahaṅkāraśatruṇā // MU_1,14.1 ahaṅkāravaśād eva doṣakośaḥ kadarthanām / dadāti dīnadīnānāṃ saṃsāro vividhākṛtiḥ // MU_1,14.2 ahaṅkāravaśād āpad ahaṅkārād durādhayaḥ / ahaṅkāravaśād īhāpy ahaṅkāro mahāmayaḥ // MU_1,14.3 tam ahaṅkāram āśritya paramaṃ ciravairiṇam / na bhuñje na pibāmy ambhaḥ kim u bhogān bhaje mune // MU_1,14.4 saṃsārarajjur ādīrghā mama cetasi mohinī / tatāhaṅkāradoṣeṇa kirāteneva vāgurā // MU_1,14.5 yāni duḥkhāni dīrghāṇi viṣamāṇi mahānti ca / ahaṅkārāt prasūtāni tāny agāt khadirā iva // MU_1,14.6 śamendos saiṃhikeyāsyaṃ guṇapadmamahāśanim / jñānameghaśaratkālam ahaṅkāraṃ tyajāmy aham // MU_1,14.7 nāhaṃ rāmo na me vāñchā bhāveṣu ca na me manaḥ / śānta āsitum icchāmi svātmany eva jino yathā // MU_1,14.8 ahaṅkāravaśād yad yan mayā bhuktaṃ kṛtaṃ hṛtam / sarvaṃ tu tad avastv eva vastv ahaṅkārariktatā // MU_1,14.9 aham ity asti ced brahmann aham āpadi duḥkhitaḥ / sampatsu sukhitas tasmād anahaṅkāritādhanaḥ // MU_1,14.10 ahaṅkāraṃ parityajya mune śāntamanās tathā / avatiṣṭhe gatodvego bhogaughe 'bhaṅgurāspadam // MU_1,14.11 brahman yāvad ahaṅkāravāridaḥ pravijṛmbhate / tāvad vikāsam āyāti tṛṣṇākuṭajamañjarī // MU_1,14.12 ahaṅkāraghane śānte tṛṣṇānavataḍillatā / śāntadīpaśikhāvṛttyā kvāpi yāsyati satvaram // MU_1,14.13 ahaṅkāramahāvindhye manomattamataṅgajaḥ / visphūrjati ghanāsphoṭais stanitair iva vāridaḥ // MU_1,14.14 iha dehamahādaryāṃ ghanāhaṅkārakesarī / yo 'yam ullasati sphāraṃ tenedaṃ jagad ātatam // MU_1,14.15 tṛṣṇātantulavaprotā bahujanmaparamparā / ahaṅkārograśiḍgena kaṇṭhe muktāvalī kṛtā // MU_1,14.16 putradārakalatrāṇi tantraṃ mantravivarjitam / prasāritam aneneha durahaṅkāravairiṇā // MU_1,14.17 pramārjite 'ham ity asmin pade svayam akhidyatā / pramārjitā bhavanty eva sarva eva durādhayaḥ // MU_1,14.18 aham ity ambude śānte śanais suśamaśālini / manomananasammohamihikā kvāpi gacchati // MU_1,14.19 nirahaṅkāravṛtter me maurkhyāc chokena sīdataḥ / yat kiñcid ucitaṃ brahmaṃs tad ākhyātum ihārhasi // MU_1,14.20 sarvāpadāṃ nilayam adhruvam antarastham unmuktam uttamaguṇena na saṃśrayāmi / yatnād ahaṅkṛtipadaṃ parito 'tiduḥkhaṃ śeṣeṇa māṃ samanuśādhi mahānubhāva // MU_1,14.21 ahaṅkārajugupsā nāma sargaḥ pañcadaśas sargaḥ rāmaḥ: doṣair jarjaratāṃ yātaṃ satkāryād āryasevitāt / vātāttapiñchalavavac cetaś calati cañcalam // MU_1,15.1 itaś cetaś ca suvyagraṃ vyartham evābhidhāvati / dūrād dūrataraṃ dīnaṃ grāme kauleyako yathā // MU_1,15.2 na prāpnoti kvacit kiñcit prāptair api mahādhanaiḥ / nāntas sampūrṇatām eti karaṇḍaka ivāmbubhiḥ // MU_1,15.3 nityam eva manaś śūnyaṃ kadāśāvāgurāvṛtam / na manāṅ nirvṛtiṃ yāti mṛgo yūthād iva cyutaḥ // MU_1,15.4 taraṅgataralāṃ vṛttiṃ dadhad ālūnaśīrṇatām / parityajya kṣaṇam api na mano yāti nirvṛtim // MU_1,15.5 mano mananavikṣubdhaṃ diśo daśa vidhāvati / mandarāhananoddhūtaṃ kṣīrārṇavapayo yathā // MU_1,15.6 kallolakalanāvartaṃ māyāmakaramālinam / na niroddhuṃ samartho 'smi manomohamahārṇavam // MU_1,15.7 bhogadūrvāṅkurākāṅkṣī śvabhrapātam acintayan / manohariṇako brahman dūraṃ viparidhāvati // MU_1,15.8 na kadācana me cetas tām ālūnaviśīrṇatām / tyajaty ākulayā vṛttyā cañcalatvam ivārṇavaḥ // MU_1,15.9 cetaś cañcalayā vṛttyā cintānicayacañcuram / dhṛtiṃ badhnāti naikatra kesarī pañjare yathā // MU_1,15.10 mano moharathārūḍhaṃ śarīrāc chamatāsukham / haraty upagatodyogaṃ haṃsaḥ kṣīram ivāmbhasaḥ // MU_1,15.11 analpakalpanātalpe nilīnāś cittavṛttayaḥ / munīndra na prabudhyante tena tapto 'ham ākulaḥ // MU_1,15.12 kroḍīkṛtadṛḍhagranthitṛṣṇāsūtrombhitātmanā / vihago jālakeneva brahman baddho 'smi cetasā // MU_1,15.13 satatāmarṣadhūmena cintājvālābilena ca / vahnineva tṛṇaṃ śuṣkaṃ mune dagdho 'smi cetasā // MU_1,15.14 krūreṇa jaḍatāṃ yātas tṛṣṇābhāryānugāminā / śavaḥ kauleyakeneva brahman bhukto 'smi cetasā // MU_1,15.15 taraṅgataralāsphālavṛttinā jaḍarūpiṇā / taṭavṛkṣa ivaughena brahman nīto 'smi cetasā // MU_1,15.16 avāntaranipātāya śūnyenākramaṇāya ca / tṛṇaṃ caṇḍānileneva dūre nunno 'smi cetasā // MU_1,15.17 saṃsārajaladher asmān nityam uttaraṇonmukhaḥ / setuneva payaḥpūro rodhito 'smi kucetasā // MU_1,15.18 pātālād gacchatā pṛṣṭhaṃ pṛṣṭhāt pātālagāminā / kūpakāṣṭhaṃ kudāmneva veṣṭito hy asmi cetasā // MU_1,15.19 mithyaiva sphārarūpeṇa vicāraviśarāruṇā / bālo vetālakeneva gṛhīto 'smi svacetasā // MU_1,15.20 vahner uṣṇataraś śailād api kaṣṭatarakramaḥ / vajrād api dṛḍho brahman durnigrahamanograhaḥ // MU_1,15.21 cetaḥ patati kāryeṣu vihagaś cāmiṣeṣv iva / kṣaṇena viratiṃ yāti bālaḥ krīḍanakād iva // MU_1,15.22 jaḍaprakṛtir ālolo vitatāvartavṛttimān / mano'bdhir īhitavyālo dūrān nayati tāta mām // MU_1,15.23 apy abdhipānān mahatas sumerūllaṅghanād api / api vahnyaśanāt sādho viṣamaś cittanigrahaḥ // MU_1,15.24 cittaṃ kāraṇam arthānāṃ tasmin sati jagattrayam / tasmin kṣīṇe jagat kṣīṇaṃ tac cikitsyaṃ prayatnataḥ // MU_1,15.25 cittād imāni sukhaduḥkhaśatāni nūnam abhyāgatāny agavarād iva kānanāni / tasmin vivekavaśatas tanutāṃ prayāte manye mune nipuṇam eva galanti tāni // MU_1,15.26 sakalaguṇajayāśā yatra baddhā mahadbhis tam arim iha vijetuṃ cittam abhyutthito 'ham / vigataratitayāntar nābhinandāmi lakṣmīṃ jaḍamalinaviśālāṃ meghamālām ivenduḥ // MU_1,15.27 cittadaurātmyavarṇanaṃ nāma sargaḥ ṣoḍaśas sargaḥ rāmaḥ: hārdāndhakāraśarvaryā tṛṣṇayeha durantayā / caranti cetanākāśe doṣakauśikapaṅktayaḥ // MU_1,16.1 antardāhapradāyinyā samūḍharasamārdavaḥ / paṅka ādityadīptyeva śoṣaṃ nīto 'smi cintayā // MU_1,16.2 mama cittamahāraṇye vyāmohatimirākule / śūnye tāṇḍavinī mattā bhṛśam āśāpiśācikā // MU_1,16.3 rajoracitanīhārā kāñcanāvacayojjvalā / nūnaṃ vikāsam āyāti cintā me 'śokamañjarī // MU_1,16.4 alam antar bhramāyaiṣā tṛṣṇā kavalitāśayā / āyātā viṣamollāsam ūrmir ambunidhāv iva // MU_1,16.5 uddāmakallolaravā dehādrau vahatīva me / taraṅgitatarākārā tarattṛṣṇātaraṅgiṇī // MU_1,16.6 vegaṃ saṃroddhum udito vātyayeva jarattṛṇam / nītaḥ kaluṣayā kvāpi dhiyāyaṃ cittacātakaḥ // MU_1,16.7 yāṃ yām aham adhītāsthām āśrayāmi guṇaśriyam / tāṃ tāṃ kṛntati me tṛṣṇā tantrīm iva kumūṣikā // MU_1,16.8 payasīva jaratparṇaṃ vāyāv iva jarattṛṇam / nabhasīva śaranmeghaś cintācakre bhramāmy aham // MU_1,16.9 gantum āspadam ātmīyam asamarthadhiyo vayam / cintājāle vimuhyāmo jāle śakunayo yathā // MU_1,16.10 tṛṣṇābhidhānayā tāta dagdho 'smi jvālayā tathā / yathā dāhopaśamanam āśaṅke nāmṛtair api // MU_1,16.11 dūraṃ dūram ito gatvā sametya ca punaḥ punaḥ / bhramaty āśu diganteṣu tṛṣṇonmattaturaṅgamī // MU_1,16.12 jaḍasaṃsaṅginī tṛṣṇā kṛtordhvādhogamāgamā / kṣubdhā granthimatī nityam araghaṭṭograrajjuvat // MU_1,16.13 antar grathitayā dehe sambhramocchidyamānayā / rajjvevāśu balīvardas tṛṣṇayā vāhyate janaḥ // MU_1,16.14 putradārakalatrāditṛṣṇayā nityakṛṣṇayā / khageṣv iva kirātyeha jālaṃ lokeṣu racyate // MU_1,16.15 bhāyayaty api dhīreham andhayaty api sekṣaṇam / khedayaty api sānandaṃ tṛṣṇā kṛṣṇeva śarvarī // MU_1,16.16 kuṭilā komalasparśā viṣavaiṣamyaśaṃsinī / dahaty api manāk spṛṣṭā tṛṣṇā kṛṣṇeva bhoginī // MU_1,16.17 bhinatti hṛdayaṃ puṃsāṃ māyāmayavidhāyinī / daurbhāgyadāyinī dīnā tṛṣṇā kṛṣṇeva rākṣasī // MU_1,16.18 tandrātantrīgaṇaṃ kośe dadhānā pariveṣṭitam / nānande rājate brahmaṃs tṛṣṇājarjaravallakī // MU_1,16.19 nityam evātimalinā kaṭukonmādaśālinī / dīrghā tanvī ghanasnehā tṛṣṇāgahvaravallarī // MU_1,16.20 anānandakarī śūnyā niṣphalātyartham unnatā / amaṅgalakarī krūrā tṛṣṇā kṣīṇeva mañjarī // MU_1,16.21 anāvarjitacittāpi sarvam evānudhāvati / na cāpnoti phalaṃ kiñcit tṛṣṇā jīrṇeva kāminī // MU_1,16.22 saṃsāranṛtte mahati nānārasasamākule / bhuvanābhogaraṅgeṣu tṛṣṇā jaraḍhanartakī // MU_1,16.23 jarākusumitārūḍhā pātotpātaphalāvaliḥ / saṃsārajaṅgale dīrghe tṛṣṇāviṣalatā tatā // MU_1,16.24 yan na śaknoti tatrāpi dhatte tāṇḍavitāṃ gatim / nṛtyaty ānandarahitaṃ tṛṣṇā jīrṇeva nartakī // MU_1,16.25 bhṛśaṃ sphurati nīhāre śāmyaty āloka āgate / duḥkhaugheṣu padaṃ dhatte tṛṣṇācapalabarhiṇī // MU_1,16.26 jaḍakallolabahalā ciraṃ śūnyatarāntarā / kṣaṇam ullāsam āyāti tṛṣṇāprāvṛṭtaraṅgiṇī // MU_1,16.27 naṣṭam utsṛjya tiṣṭhantaṃ vṛkṣād vṛkṣam ivāparam / puruṣāt puruṣaṃ yāti tṛṣṇā loleva pakṣiṇī // MU_1,16.28 padaṃ karoty alaṅghye 'pi tṛptāpi phalam īhate / ciraṃ tiṣṭhati naikatra tṛṣṇācapalamarkaṭī // MU_1,16.29 idaṃ kṛtvedam āyāti sarvam evāsamañjasam / anārataṃ ca yatate tṛṣṇā ceṣṭeva daivikī // MU_1,16.30 kṣaṇam āyāti pātālaṃ kṣaṇaṃ yāti nabhastalam / kṣaṇaṃ bhramati dikkuñje tṛṣṇāhṛtpadmaṣaṭpadī // MU_1,16.31 sarvasaṃsāradoṣāṇāṃ tṛṣṇaikā dīrghaduḥkhadā / antaḥpurastham api yā yojayaty atisaṅkaṭe // MU_1,16.32 prayacchati paraṃ jāḍyaṃ paramālokarodhinī / mohanīhāragahanā tṛṣṇājaladamālikā // MU_1,16.33 sarveṣāṃ jantujālānāṃ saṃsāravyavahāriṇām / pariprotamanomālās tṛṣṇā bandhanarajjavaḥ // MU_1,16.34 vicitravarṇā viguṇā dīrghā malinasaṃsthitiḥ / śūnyā śūnyāspadā tṛṣṇā śakrakārmukadharmiṇī // MU_1,16.35 aśanir guṇasasyānāṃ phalitā śarad āpade / himaṃ sampatsarojinyās tamasāṃ dīrghayāminī // MU_1,16.36 saṃsāranāṭakanaṭī kāyālayavihaṅgamī / mānasāraṇyahariṇī smarasaṅgītavallakī // MU_1,16.37 vyavahārābdhilaharī mohamātaṅgaśṛṅkhalā / mārganyagrodhasubhagā duḥkhakairavacandrikā // MU_1,16.38 jarāmaraṇaduḥkhānām ekā ratnasamudgikā / ādhivyādhivilāsānāṃ nityamattā vilāsinī // MU_1,16.39 kṣaṇam ālokavimalā sāndhakāralavā kṣaṇam / vyomavīthīsamā tṛṣṇā nīhāragahanā kṣaṇam // MU_1,16.40 gacchatūpaśamaṃ tṛṣṇā kāryavyāyāmaśāntaye / tamī ghanatamaḥkṛṣṇā yathā rakṣonivṛttaye // MU_1,16.41 tāvan muhyaty ayaṃ loko mūko vilulitāśayaḥ / yāvad evānusandhatte tṛṣṇāviṣaviṣūcikām // MU_1,16.42 loko 'yam akhilaṃ duḥkhaṃ cintayojjhita ujjhati / cintāviṣūcikāmantraś cintātyāgo hi kathyate // MU_1,16.43 tṛṇapāṣāṇakāṣṭhādi sarvam āmiṣaśaṅkayā / ādadhānā sphuraty antas tṛṣṇā matsyī hrade yathā // MU_1,16.44 rogārtiraṅgagā tṛṣṇā gambhīram api mānavam / uttānatāṃ nayaty āśu sūryāṃśava ivāmbujam // MU_1,16.45 antaśśūnyā granthimatyo dīrghasvāṅkurakaṇṭakāḥ / muktāmaṇiśriyo nityaṃ tṛṣṇā veṇulatā iva // MU_1,16.46 aho bata mahac citraṃ tṛṣṇām api mahādhiyaḥ / duśchedyām api kṛntanti vivekenāmalāsinā // MU_1,16.47 nāsidhārā na vajrāgnir na taptāyaḥkaṇārciṣaḥ / tathā tīkṣṇā yathā brahmaṃs tṛṣṇeyaṃ hṛdi saṃsthitā // MU_1,16.48 kajjalāsitatīkṣṇāgrās snehadīrghadaśāparāḥ / prakāśā dāhadasparśās tṛṣṇā dīpaśikhā iva // MU_1,16.49 api merūpamaṃ prājñam api śūram api sthiram / tṛṇīkaroti tṛṣṇaikā nimeṣeṇa narottamam // MU_1,16.50 vistīrṇagahanā bhīmā ghanajālarajomayī / sāndhakārogranīhārā tṛṣṇā vindhyamahāṭavī // MU_1,16.51 ekaiva sarvabhuvanāntaralabdhalakṣyā durlakṣatām upagateva purassthitaiva / tṛṣṇā sthitā jagati cañcalavīcimāle kṣīrārṇavāmbupaṭale madhureva śaktiḥ // MU_1,16.52 tṛṣṇāgarhā nāma sargaḥ saptadaśas sargaḥ rāmaḥ: ārdrāntratantrīgahano vikārī paritāpavān / dehas sphurati saṃsāre so 'pi duḥkhāya kevalam // MU_1,17.1 ajño 'pi tajjñasadṛśo valitātmacamatkṛtiḥ / yuktyā bhavyo 'py abhavyo me na jaḍo nāpi cetanaḥ // MU_1,17.2 jaḍājaḍadṛśor madhye dolāyitadurāśayaḥ / na vivekī na mūḍhātmā moham eva prayacchati // MU_1,17.3 stokenānandam āyāti stokenāyāti kheditām / nāsti dehasamaś śocyo nīco guṇabahiṣkṛtaḥ // MU_1,17.4 āgamāpāyinā nityaṃ dantakesaraśālinā / vikāsismitapuṣpeṇa pratikṣaṇam alaṅkṛtaḥ // MU_1,17.5 bhujaśākhaughanamito dvijānustambhasusthitaḥ / locanālivapākrāntaś śiraḥpīṭhabṛhatphalaḥ // MU_1,17.6 sravadasrurasasrotā hastapādasupallavaḥ / gulphavān kāryasaṅghātavihaṅgamatatāspadam // MU_1,17.7 sacchāyo dehavṛkṣo 'yaṃ jīvapānthagaṇāspadam / kasyātmīyaḥ kasya para āsthānāsthe kilātra ke // MU_1,17.8 bhārasantāraṇārthena gṛhītāyāṃ punaḥ punaḥ / nāvi dehalatāyāṃ ca kasya syād ātmabhāvanā // MU_1,17.9 dehanāmni vane śūnye bahugartasamākule / tanūruhāsaṅkhyatarau viśvāsaṃ ko 'dhigacchati // MU_1,17.10 carmasnāyvasthivalite śarīrapaṭahe dṛḍhe / mārjāravad ahaṃ nāntas tiṣṭhāmy aviratadhvanau // MU_1,17.11 saṃsārāraṇyasaṃrūḍho vilasaccittamarkaṭaḥ / cintāmañjarikākāro dīrghaduḥkhaghuṇakṣataḥ // MU_1,17.12 tṛṣṇābhujaṅgamīgehaḥ kopakākakṛtālayaḥ / smitapuṣpo drumaś śrīmāñ śubhāśubhamahāphalaḥ // MU_1,17.13 suskandho dorlatājālo hastastabakasundaraḥ / pavanaspanditāśeṣasvāṅgāvayavapallavaḥ // MU_1,17.14 sarvendriyakhagādhāras sujānus sutvag unnataḥ / sarasacchāyayā yuktaḥ kāmapānthaniṣevitaḥ // MU_1,17.15 mūrdhni sañjanitādīrghaśiroruhatṛṇāvaliḥ / ahaṅkārajaradgṛddhakulāyasuṣirodaraḥ // MU_1,17.16 udbhinnavāsanājālamūlatvād durbalākṛtiḥ / vyāyāmaviramaḥ kāyavṛkṣo 'yaṃ na sukhāya me // MU_1,17.17 kalevaram ahaṅkāragṛhasthasya mahāgṛham / luṭhatv abhyetu vā sthairyaṃ kim anena mune hi me // MU_1,17.18 paṅktibaddhendriyapaśu valgattṛṣṇāgṛhāṅganam / rajorañjitasarvāṅgaṃ neṣṭaṃ dehagṛhaṃ mama // MU_1,17.19 kāṣṭhāsthikāṣṭhasaṅghaṭṭaparisaṅkaṭakoṭaram / antradāmabhir ābaddhaṃ neṣṭaṃ dehagṛhaṃ mama // MU_1,17.20 prasṛtasnāyutantrīkaṃ raktāmbukṛtakardamam / jarāmakkoladhavalaṃ neṣṭaṃ dehagṛhaṃ mama // MU_1,17.21 citrakṛtyabhṛtānantaceṣṭāvaṣṭabdhasaṃsthiti / mithyāmohamahāsthūṇaṃ neṣṭaṃ dehagṛhaṃ mama // MU_1,17.22 duḥkhārbhakakṛtākrandaṃ sukhaśayyāmanoharam / durīhādagdhadāsīkaṃ neṣṭaṃ dehagṛhaṃ mama // MU_1,17.23 malāḍhyaviṣayavyūhabhāṇḍopaskarasaṅkaṭam / ajñānakṣāravalitaṃ neṣṭaṃ dehagṛhaṃ mama // MU_1,17.24 gulphagulguluviśrāntajānūccastambhamastakam / dīrghadordārusudṛḍhaṃ neṣṭaṃ dehagṛhaṃ mama // MU_1,17.25 prakaṭākṣagavākṣāntaḥkrīḍatprajñāgṛhāṅganam / cintāduhitṛkaṃ brahman neṣṭaṃ dehagṛhaṃ mama // MU_1,17.26 mūrdhajacchādanacchannakarṇaśrīcandraśālikam / ādīrghāṅguliniryūhaṃ neṣṭaṃ dehagṛhaṃ mama // MU_1,17.27 sarvāṅgakuḍyasañjātaghanaromayavāṅkuram / saṃśūnyapīṭhapiṭhiraṃ neṣṭaṃ dehagṛhaṃ mama // MU_1,17.28 nakhorṇanābhanilayaiś śāram āraṇitāntaram / bhāṅkārakāripavanaṃ neṣṭaṃ dehagṛhaṃ mama // MU_1,17.29 praveśanirgamavyagravātavegam anāratam / vitatākṣagavākṣaṃ ca neṣṭaṃ dehagṛhaṃ mama // MU_1,17.30 jihvāmarkaṭikākrāntavadanadvārabhīṣaṇam / dṛṣṭadantāsthiśakalaṃ neṣṭaṃ dehagṛhaṃ mama // MU_1,17.31 tvaksudhālepamasṛṇaṃ yantrasañcāracañcalam / mano'mandākhunotkhātaṃ neṣṭaṃ dehagṛhaṃ mama // MU_1,17.32 smitadīpaprabhābhāsi kṣaṇam ānandasundaram / kṣaṇaṃ vyāptaṃ prabhāpūrair neṣṭaṃ dehagṛhaṃ mama // MU_1,17.33 samastarogāyatanaṃ valīpalitapattanam / sarvādhisāraṅgavanaṃ neṣṭaṃ mama kalevaram // MU_1,17.34 akṣarkṣakṣobhaviṣamā śūnyā nissārakoṭarā / tamogahanahṛtkuñjā neṣṭā dehāṭavī mama // MU_1,17.35 dehālayaṃ dhārayituṃ na śakto 'smi munīśvarāḥ / paṅkamagnaṃ samuddhartuṃ gajam alpabalo yathā // MU_1,17.36 kiṃ śriyā kiṃ ca kāyena kiṃ kāmena kim īhayā / dinaiḥ katipayair eva kālas sarvaṃ nikṛntati // MU_1,17.37 raktamāṃsamayasyāsya sabāhyābhyantaraṃ mune / nāśaikadharmiṇo brūhi keva kāyasya ramyatā // MU_1,17.38 maraṇāvasare kāyā jīvaṃ nānusaranti ye / teṣu tāta kṛtaghneṣu kevāsthā vata dhīmataḥ // MU_1,17.39 mattebhakarṇāgracalaḥ kāyo lambāmbubhaṅguraḥ / na santyajati māṃ yāvat tāvad enaṃ tyajāmy aham // MU_1,17.40 pavanaspandataralaḥ pelavaḥ kāyapallavaḥ / jarjaras tanuvṛttaś ca neṣṭo 'yaṃ kaṭunīrasaḥ // MU_1,17.41 bhuktvā pītvā ciraṃ kālaṃ bālapallavapelavam / tanutām etya yatnena vināśam anudhāvati // MU_1,17.42 tāny eva sukhaduḥkhāni bhāvābhāvamayāny asau / bhūyo 'py anubhavan kāyaḥ prākṛto hi na lajjate // MU_1,17.43 suciraṃ prabhutāṃ kṛtvā saṃsevya vibhavaśriyam / nocchrāyam eti na sthairyaṃ kāyaḥ kim iti pālyate // MU_1,17.44 jarākāle jarām eti mṛtyukāle tathā mṛtim / samam evāviśeṣajñaḥ kāyo bhogidaridrayoḥ // MU_1,17.45 saṃsārāmbhodhijaṭhare tṛṣṇākuharakāntare / suptas tiṣṭhati mukteho mūko 'yaṃ kāyakacchapaḥ // MU_1,17.46 dahanaikārthayogyāni kāyakāṣṭhāni bhūriśaḥ / saṃsārābdhāv ihohyante kañcit teṣu naraṃ viduḥ // MU_1,17.47 dīrghadaurātmyacalayā nipātaphalayānayā / na dehalatayā kāryaṃ kiñcid asti vivekinaḥ // MU_1,17.48 majjan kardamakośeṣu jhagity eva jarāṃ gataḥ / na jñāyate yāty acirāt kva kathaṃ dehadarduraḥ // MU_1,17.49 nissārasakalārambhāḥ kāyāś capalavāyavaḥ / rajomārgeṇa gacchanto dṛśyante neha kenacit // MU_1,17.50 vāyor dīpasya manaso gacchato jñāyate gatiḥ / āgacchataś ca bhagavan na śarīraśarasya naḥ // MU_1,17.51 baddhāśā ye śarīreṣu baddhāśā ye jagatsthitau / tān mohamadironmattān dhig dhig astu punaḥ punaḥ // MU_1,17.52 nāhaṃ dehasya no deho mama nāyam ahaṃ tathā / iti viśrāntacittā ye te mune puruṣottamāḥ // MU_1,17.53 mānāvamānabahulā bahulābhamanoramāḥ / śarīramātrabaddhāsthaṃ ghnanti doṣadṛśo naram // MU_1,17.54 śarīrasaṅgaśāyinyā piśācyā peśalāṅgayā / ahaṅkāracamatkṛtyā chalena cchalitā vayam // MU_1,17.55 prajñā varākī sarvaiva kāyabaddhāsthayānayā / mithyājñānakurākṣasyā chalitā kaṣṭam ekikā // MU_1,17.56 na kiñcid api yasyāsti satyaṃ tena hatātmanā / citraṃ dagdhaśarīreṇa janatā vipralabhyate // MU_1,17.57 dinaiḥ katipayair eva nirjharāmbukaṇo yathā / pataty ayam ayatnena jarjaraḥ kāyapallavaḥ // MU_1,17.58 kāyo 'yam acirāpāyo budbudo 'mbunidhāv iva / vyarthaṃ kāryaparāvarte parisphurati niṣphalaḥ // MU_1,17.59 mithyājñānavikāre 'smin svapnasambhramapattane / kāye sphuṭatarāpāye kṣaṇam āsthā na me dvija // MU_1,17.60 taḍitsu śaradabhreṣu gandharvanagareṣu ca / sthairyaṃ yena vinirṇītaṃ sa viśvasiti vigrahe // MU_1,17.61 satatabhaṅgurakāryaparamparāvijayi jātajayaṃ śaṭhavṛttiṣu / sakaladoṣam idaṃ kukalevaraṃ tṛṇam ivāham upojjhya sukhaṃ sthitaḥ // MU_1,17.62 śarīrajugupsā nāma sargaḥ aṣṭādaśas sargaḥ rāmaḥ: labdhvāpi taralākāre kāryabhārataraṅgiṇi / saṃsārasāgare janma bālyaṃ duḥkhāya kevalam // MU_1,18.1 aśaktir āpadas tṛṣṇā mūkatā mūḍhabuddhitā / gṛdhnutā lolatā dainyaṃ sarvaṃ bālye pravartate // MU_1,18.2 roṣarodanaraudrīṣu dainyajarjaritāsu ca / daśāsu bandhanaṃ bālyam ālānaṃ kariṇīṣv iva // MU_1,18.3 na mṛtau na jarāroge na cāpadi na yauvane / tāś cintā vinikṛntanti hṛdayaṃ śaiśaveṣu yāḥ // MU_1,18.4 tiryagjātisamārambhas sarvair evāvadhīritaḥ / lolo bālajanācāro maraṇād api duḥkhadaḥ // MU_1,18.5 pratibimbaṃ ghanājñānāṃ nānāsaṅkalpapelavam / bālyam ālūnasaṃśīrṇamanaḥ kasya sukhāvaham // MU_1,18.6 jaḍaśyāmalayājasraṃ jātabhītyā pade pade / yad bhayaṃ śaiśave buddhyā kasyām āpadi tad bhavet // MU_1,18.7 līlāsu durvilāseṣu durīhāsu durāśaye / paramaṃ moham ādatte bālo balavadāpadam // MU_1,18.8 vikalpakalilārambhaṃ durvilāsaṃ durāspadam / śaiśavaṃ śāsanāyaiva puruṣasya na śāntaye // MU_1,18.9 ye doṣā ye durācārā duṣkramā ye durādhayaḥ / te sarve saṃsthitā bālye durgarta iva kauśikāḥ // MU_1,18.10 bālyaṃ ramyam iti vyarthabuddhayaḥ kathayanti ye / tān mūrkhapuruṣān brahman dhig astu hatacetasaḥ // MU_1,18.11 yatra lolākṛti manaḥ parisphurati vṛttiṣu / trailokyarājyam api tat kathaṃ bhavati tuṣṭaye // MU_1,18.12 sarveṣām eva sattvānāṃ sarvāvasthāsu caiva hi / manaś cañcalatām eti bālye daśaguṇaṃ mune // MU_1,18.13 manaḥ prakṛtyaiva calaṃ bālyaṃ ca calatāvaram / tayos saṃśliṣṭayos tāta kenaivāntaḥ kucāpale // MU_1,18.14 strīlocanais taḍitpuñjair jvālāmālais taraṅgakaiḥ / cāpalaṃ śikṣitaṃ brahmañ śaiśavān manaso 'tha vā // MU_1,18.15 śaiśavaṃ ca manaś caiva sarvāsv eva hi vṛttiṣu / bhrātarāv iva lakṣyete satataṃ bhaṅgurasthitī // MU_1,18.16 sarvāṇi duṣṭabhūtāni sarve doṣā durāśayāḥ / bālyam evopajīvanti śrīmantam iva mānavāḥ // MU_1,18.17 navaṃ navaṃ prītikaraṃ na śiśuḥ pratyahaṃ yadi / prāpnoti tad asau yāti viṣavegasya mūrchanām // MU_1,18.18 stokena vaśam āyāti stokenaiti vikāritām / amedhya eva ramate bālaḥ kauleyako yathā // MU_1,18.19 ajasraṃ bāṣpavadanaḥ kardamāntar jaḍāśayaḥ / varṣokṣitasya taptasya sthalasya sadṛśaś śiśuḥ // MU_1,18.20 bhayāhāraparaṃ dīnaṃ yathādṛṣṭābhilāṣi ca / lolabuddhir vapur dhatte bālo duḥkhāya kevalam // MU_1,18.21 svasaṅkalpābhilaṣitān bhāvān aprāpya taptadhīḥ / duḥkham ety abalo bālo vinikṛtta ivāśaye // MU_1,18.22 durīhālabdhalakṣyāṇi bahupakṣolvaṇāni ca / bālasya yāni duḥkhāni mune tāni na kasyacit // MU_1,18.23 bālo balavatāśv eva manorathavilāsinā / manasā tapyate nityaṃ grīṣmeṇeva vanasthalam // MU_1,18.24 vidyāgṛhagato bālaḥ parām eti kadarthanām / ālāna iva nāgendro viṣavaiṣamyabhīṣaṇām // MU_1,18.25 nānāmanorathamayī mithyākalpitakalpanā / duḥkhāyātyantadīrghāya bālatā pelavāśayā // MU_1,18.26 sambhṛṣṭaṃ tuhinaṃ bhoktum indum ādātum ambarāt / vāñchyate yena maurkhyeṇa tat sukhāya kathaṃ bhavet // MU_1,18.27 antaściter aśaktasya śītātapanivāraṇe / ko viśeṣo mahābuddhe bālasyorvīruhasya ca // MU_1,18.28 uḍḍīnam abhivāñchanti pakṣābhyāṃ kṣutparāyaṇāḥ / bhayāhāraparā nityaṃ bālā vihagadharmiṇaḥ // MU_1,18.29 śaiśave guruto bhītir mātṛtaḥ pitṛtas tathā / janato jyeṣṭhabālāc ca śaiśavaṃ bhayamandiram // MU_1,18.30 sakaladoṣadaśāvihatāśayaṃ śaraṇam apy avivekavilāsinaḥ / iha na kasyacid eva mahāmune bhavati bālyam alaṃ parituṣṭidam // MU_1,18.31 bālyajugupsā nāma sargaḥ ekonaviṃśas sargaḥ rāmaḥ: bālyānartham atha tyaktvā pumān abhihatāśayaḥ / ārohati nipātāya yauvanaśvabhrasambhramam // MU_1,19.1 tatrānantavilāsasya lolasya svasya cetasaḥ / vṛttīr anusaran yāti duḥkhād duḥkhataraṃ jaḍaḥ // MU_1,19.2 svacittabilasaṃsthena nānāsambhramakāriṇā / balāt kāmapiśācena vivaśaḥ paribhūyate // MU_1,19.3 cintānāṃ lolavṛttīnāṃ lalanānām ivābhitaḥ / arpayaty avaśaś ceto jvālānām ātmajaṃ yathā // MU_1,19.4 te te doṣā durārambhās tatra taṃ tādṛśāśayam / taruṇaṃ pravilumpanti dṛśyās te naiva ye mune // MU_1,19.5 mahānarakabījena santatabhramadāyinā / yauvanena na ye naṣṭā naṣṭā nānyena te janāḥ // MU_1,19.6 nānārasamayī citrā vṛttāntanicayombhitā / bhīmā yauvanabhūr yena tīrṇā dhīras sa ucyate // MU_1,19.7 nimeṣabhāsurākāram ālolaghanagarjitam / vidyutprakāśam aniśaṃ yauvanaṃ me na rocate // MU_1,19.8 vividhāvartabahulaṃ paṅkalagnaṃ jaḍāśayam / taraṅgabhaṅguraṃ bhīmaṃ yauvanaṃ me na rocate // MU_1,19.9 sarvasyāgresaraṃ puṃsaḥ kṣaṇamātramanoharam / gandharvanagaraprakhyaṃ yauvanaṃ me na rocate // MU_1,19.10 iṣuprapātamātraṃ hi sukhadaṃ duḥkhabhāsuram / dāhadoṣapradaṃ nityaṃ yauvanaṃ me na rocate // MU_1,19.11 madhuraṃ svādu tiktaṃ ca dūṣaṇaṃ doṣabhūṣaṇam / surākallolasadṛśaṃ yauvanaṃ me na rocate // MU_1,19.12 asatyaṃ satyasaṅkāśam acirād vipralambhadam / svapnāṅganāsaṅgasamaṃ yauvanaṃ me na rocate // MU_1,19.13 kṣaṇaprakāśataralaṃ mithyāracitacakrikam / alātacakrapratimaṃ yauvanaṃ me na rocate // MU_1,19.14 mṛdusphāratarodāram antaśśūnyaṃ kṣaṇakṣatam / śaradambudasaṅkāśaṃ yauvanaṃ me na rocate // MU_1,19.15 āpātamātraramaṇaṃ sadbhāvarahitāntaram / veśyāstrīsaṅgamaprakhyaṃ yauvanaṃ me na rocate // MU_1,19.16 ye kecana durārambhās te sarve sarvaduḥkhadāḥ / tāruṇye sannidhiṃ yānti mahotpātā iva kṣaye // MU_1,19.17 hārdāndhakārakāriṇyā bhairavākāravān api / yauvanājñānayāminyā bibheti bhagavān api // MU_1,19.18 suvismṛtaśubhācāraṃ buddhivaidhuryadāyinam / dadāty atitarām eṣa bhramaṃ yauvanavibhramaḥ // MU_1,19.19 kāntāviyogajātena hṛdi durdharṣavahninā / yauvane dahyate jantus tarur dāvāgninā yathā // MU_1,19.20 vistīrṇāpi prasannāpi pāvany api hi yauvane / matiḥ kaluṣatām eti prāvṛṣīva taraṅgiṇī // MU_1,19.21 śakyate ghanakallolabhīmā rodhayituṃ nadī / na tu tāruṇyataralā tṛṣṇātaralitāntarā // MU_1,19.22 sā kāntā tau stanau pīnau te vilāsās tad ānanam / tāruṇya iti cintābhir yāti jarjaratāṃ janaḥ // MU_1,19.23 tarattaralatṛṣṇārtaṃ yuvānam iha sādhavaḥ / pūjayanti na tucchehaṃ jarattṛṇalavaṃ yathā // MU_1,19.24 nāśāyaiva madāndhasya doṣamauktikadhāriṇaḥ / abhimānamahebhasya nityālānaṃ hi yauvanam // MU_1,19.25 manovipulamūlānāṃ doṣāśīviṣadhāriṇām / roṣarodanavṛkṣāṇāṃ yauvanaṃ navakānanam // MU_1,19.26 rasakesarasambādhaṃ kuvikalpadalākulam / duścintācañcarīkāṇāṃ puṣkaraṃ viddhi yauvanam // MU_1,19.27 kṛtākṛtakupakṣāṇāṃ hṛtsarastīracāriṇām / ādhivyādhivihaṅgānām ālayo navayauvanam // MU_1,19.28 jaḍānāṃ gatasaṅkhyānāṃ kallolānāṃ vilāsinām / anapekṣitamaryādo vāridhiḥ pūrṇayauvanam // MU_1,19.29 sarveṣāṃ guṇaparṇānām apanetuṃ rajas tataḥ / apanetuṃ sthito dakṣo viṣamo yauvanānilaḥ // MU_1,19.30 nayanti pāṇḍutāṃ vaktram ākulāvakarotkaṭāḥ / ārohanti parāṃ koṭiṃ rūkṣā yauvanapāṃsavaḥ // MU_1,19.31 udbodhayati doṣālīṃ nikṛntati guṇāvalīm / narāṇāṃ yauvanollāso vilāso duṣkṛtaśriyaḥ // MU_1,19.32 śarīrapaṅkajarajaś cañcalāṃ matiṣaṭpadīm / nibadhya mohayaty eṣa naraṃ yauvanacandramāḥ // MU_1,19.33 śarīraṣaṇḍakodbhūtā ramyā yauvanavallarī / lagnam eva manobhṛṅgaṃ madayaty unnatiṃ gatā // MU_1,19.34 śarīramarutāpotthāṃ yuvatāmṛgatṛṣṇikām / manomṛgāḥ pradhāvantaḥ patanti viṣamāvaṭe // MU_1,19.35 śarīraśarvarījyotsnā cittakesariṇas saṭā / laharī jīvitāmbhodher yuvatā me na rocate // MU_1,19.36 dināni katicid yeyaṃ phalitā dehajaṅgale / yuvatāśarad asyāṃ hi na samāśvāsam arhatha // MU_1,19.37 jhagity eva prayāty eṣa śarīrād yuvatākhagaḥ / kṣaṇenaivālpabhāgyasya hastāc cintāmaṇir yathā // MU_1,19.38 yadā yadā parāṃ koṭim abhyārohati yauvanam / valganti sarasāḥ kāmās tadā nāśāya kevalam // MU_1,19.39 tāvad eva vivalganti rāgadveṣapiśācikāḥ / nāstam eti samastaiṣā yāvad yauvanayāminī // MU_1,19.40 nānādhikārabahule varāke kṣaṇanāśini / kāruṇyaṃ kuru tāruṇye mriyamāṇe sute yathā // MU_1,19.41 harṣam āyāti yo mohāt puruṣaḥ kṣaṇabhaṅginā / yauvanena mahāmugdhas sa vai naramṛgas smṛtaḥ // MU_1,19.42 mānamohamadonmattaṃ yauvanaṃ yo 'bhilaṣyati / acireṇa sa durbuddhiḥ paścāttāpena yujyate // MU_1,19.43 te dharmyās te mahātmānas ta eva puruṣā bhuvi / ye sukhena samuttīrṇās sādho yauvanasaṅkaṭāt // MU_1,19.44 sukhena tīryate 'mbhodhir utkṛṣṭamakarākaraḥ / na kallolavanollāsi sadoṣaṃ hatayauvanam // MU_1,19.45 vinayabhūṣitam āryajanāspadaṃ karuṇayojjvalam āvalitaṃ guṇaiḥ / iha hi durlabham aṅga suyauvanaṃ jagati kānanam ambaragaṃ yathā // MU_1,19.46 yauvanagarhā nāma sargaḥ viṃśas sargaḥ rāmaḥ: māṃsaputtalikāyāś ca yantralolāṅgapañjare / snāyvasthigranthiśālinyās striyāḥ kim iva śobhanam // MU_1,20.1 tvaṅmāṃsaraktabāṣpāsru pṛthak kṛtvā vilocanam / samālokaya ramyaṃ cet kiṃ mudhā parimuhyasi // MU_1,20.2 itaḥ keśā ito raktam itīyaṃ pramadātanuḥ / kim etayā ninditayā karotu vipulāśayaḥ // MU_1,20.3 vāsovilepanair yāni lālitāni punaḥ punaḥ / tāny aṅgāny avalumpanti kravyādās sarvadehinām // MU_1,20.4 meroś śṛṅgataṭollāsigaṅgājalarayopamāḥ / dṛṣṭā yasmin stane muktā hārasyollāsaśālinaḥ // MU_1,20.5 śmaśāneṣu diganteṣu sa eva lalanāstanaḥ / śvabhir āsvādyate kāle laghupiṇḍa ivāndhasaḥ // MU_1,20.6 raktamāṃsādidigdhāni karabhasya yathā vane / tathaivāṅgāni kāminyās tat praty api hi ko grahaḥ // MU_1,20.7 āpātaramaṇīyatvaṃ kalpyate kevalaṃ striyāḥ / manye tad api nāsty atra mune mohaikakāraṇe // MU_1,20.8 vipulollāsadāyinyā madonmathanapūrvakam / ko viśeṣo vikāriṇyā madirāyā iha striyāḥ // MU_1,20.9 lalanālānasaṃlīnā mune mānavadantinaḥ / prabodhaṃ nādhigacchanti dīrghair api śamāṅkuśaiḥ // MU_1,20.10 keśakajjaladhāriṇyas tīkṣṇāḥ prakṛtitas sadā / duṣkṛtāgniśikhā nāryo dahanti tṛṇavan naram // MU_1,20.11 te vandyās te mahātmānas ta eva puruṣā bhuvi / ye sukhena samuttīrṇās sādho yauvatasaṅkaṭāt // MU_1,20.12 jvalatām api dūre 'pi sarasā api nīrasam / striyo hi narakāgnīnāṃ dāru cāru ca dāruṇam // MU_1,20.13 kīrṇāndhakārakavarī tarattārakalocanā / pūrṇendubimbavadanā kumudotkarahāsinī // MU_1,20.14 līlāvilolaparuṣā kāryasaṃhārakāriṇī / paraṃ vimohanaṃ buddheḥ kāminī dīrghayāminī // MU_1,20.15 puṣpābhirāmamadhurā karapallavalāsinī / bhramarabhrūvilāsāḍhyā stabakastanadhāriṇī // MU_1,20.16 puṣpakesaragaurāṅgī naramāraṇatatparā / dadāty uttamavaivaśyaṃ kāntā viṣamahālatā // MU_1,20.17 sītkārocchvāsamātreṇa bhujaṅgadalanotkayā / kāntayoddhriyate jantuḥ karabhyevorago bilāt // MU_1,20.18 kāmanāmnā kirātena vitīrṇā mugdhacetasām / nāryo naravihaṅgānām aṅgabandhanavāgurāḥ // MU_1,20.19 lalanāvipulālāne manomattamataṅgajaḥ / ratiśṛṅkhalayā brahman baddhas tiṣṭhati mūkavat // MU_1,20.20 janmapalvalamatsyānāṃ karmakoṭaracāriṇām / puṃsāṃ durvāsanārajjur nārī baḍiśapiṇḍikā // MU_1,20.21 mandureva turaṅgānām ālānam iva dantinām / puṃsām abjam ivālīnāṃ bandhanaṃ vāmalocanāḥ // MU_1,20.22 nānārasamayī citrā bhogabhūmir iyaṃ mune / striyam āśritya saṃyātā parām iha hi saṃsthitim // MU_1,20.23 sarveṣāṃ doṣaratnānāṃ susamudgikayānayā / duḥkhaśṛṅkhalayā nityam alam astu mama striyā // MU_1,20.24 kiṃ stanena kim akṣṇā vā kiṃ nitambena kiṃ bhruvā / māṃsamātraikasāreṇa karomy aham avastunā // MU_1,20.25 ito māṃsam ito raktam ito 'sthīni ca vāsaraiḥ / brahman katipayair eva yāti strī viśarārutām // MU_1,20.26 yās tā niṣparuṣais tūlair lālitāḥ patibhis striyaḥ / tā mune pravibhaktāṅgyas svapanti pitṛbhūmiṣu // MU_1,20.27 yasmin ghananavasnehaṃ mukhe pattrāṅkuraśriyaḥ / kāntena racitā brahmañ śīryate tat tu jaṅgale // MU_1,20.28 keśāś śmaśānavṛkṣeṣu yānti cāmaraleśatām / asthīny uḍuvad ābhānti dinair avanimaṇḍale // MU_1,20.29 pibanti pāṃsavo raktaṃ kravyādāś cāpy anekaśaḥ / carmānalaśikhā bhuṅkte khaṃ yānti prāṇavāyavaḥ // MU_1,20.30 ity eṣā lalanāṅgānām acireṇaiva bhāvinī / sthitir mayā vaḥ kathitā kiṃ bhrāntim anudhāvatha // MU_1,20.31 bhūtapañcakasaṅghaṭṭasaṃsthānaṃ lalanābhidham / rasād abhivahatv etat kathaṃ nāma dhiyānvitaḥ // MU_1,20.32 śākhāvitānagahanā kaṭvamlaphalaśālinī / pratānottālatām eti cintā kāntānusāriṇī // MU_1,20.33 kvacid bhūtatayā ceto dhanagardhāndham ākulam / paraṃ moham upādatte yūthabhraṣṭo mṛgo yathā // MU_1,20.34 śocyatāṃ paramām eti taruṇas taruṇīrataḥ / nibaddhaḥ kariṇīlobhād vindhyakhāte yathā dvipaḥ // MU_1,20.35 yasya strī tasya bhogecchā nisstrīkasya na bhogabhūḥ / striyaṃ tyaktvā jagat tyaktaṃ jagat tyaktvā sukhī bhavet // MU_1,20.36 āpātamātraramaṇeṣu durantareṣu bhogeṣu nāham alipakṣatipelaveṣu / brahman rame maraṇarogajarādibhītyā śāmyāmy ahaṃ param upaimi vanaṃ prayatnāt // MU_1,20.37 strījugupsā nāma sargaḥ ekaviṃśas sargaḥ rāmaḥ: aparyāptaṃ hi bālatvaṃ bālyaṃ pibati yauvanam / yauvanaṃ ca jarā paścāt paśya karkaśatāṃ mithaḥ // MU_1,21.1 himāśanir ivāmbhojaṃ vātyeva śaradambudam / dehaṃ jarā jarayati sarit tīrataruṃ yathā // MU_1,21.2 śithilādīrghasarvāṅgaṃ jarājīrṇakalevaram / samaṃ paśyanti kāminyaḥ puruṣaṃ karabhaṃ tathā // MU_1,21.3 śvāsāyāsakadarthinyā gṛhīte jarasā jane / palāyya gacchati prajñā sapatnyeva hatāṅganā // MU_1,21.4 dāsāḥ putrās striyaś caiva bāndhavās suhṛdas tathā / hasanty unmattakam iva naraṃ vārddhakakampitam // MU_1,21.5 duṣprajñaṃ jaraḍhaṃ dīnaṃ hīnaṃ guṇaparākramaiḥ / gṛdhro vṛkṣam ivādīrghaṃ gardho hy abhyeti vṛddhatām // MU_1,21.6 dainyadoṣamayī dīrghā hṛdi dāhapradāyinī / sarvāpadām ekasakhī vardhate vārddhake spṛhā // MU_1,21.7 kartavyaṃ kiṃ mayā kaṣṭaṃ paratrety atidāruṇam / apratīkārayogyaṃ hi vardhate vārddhake bhayam // MU_1,21.8 ko 'haṃ varākaḥ kim iva karomi katham eva vā / tiṣṭhāmi maunam eveti dīnatodeti vārddhake // MU_1,21.9 gardho 'bhyudeti sollāsam upabhoktuṃ na śakyate / hṛdayaṃ dahyate nūnaṃ śaktidaussthyena vārddhake // MU_1,21.10 jarājīrṇabakī yāvat kāsakreṅkārakāriṇī / rauti rogoragākīrṇā kāyadrumaśirassthitā // MU_1,21.11 tāvad āgata evāśu kuto 'pi paridṛśyate / ghanāndhatimirākāṅkṣī mune maraṇakauśikaḥ // MU_1,21.12 sāyaṃsandhyā prajātaiva tamas samanudhāvati / jarā vapuṣi dṛṣṭaiva mṛtiṃ samanudhāvati // MU_1,21.13 jarākusumitaṃ dehadrumaṃ dṛṣṭvaiva dūrataḥ / mṛtibhṛṅgī drutaṃ brahman narasyāyāti sūtsukā // MU_1,21.14 śūnyaṃ nagaram ābhāti bhāti cchinnalato drumaḥ / bhāty anāvṛṣṭimān deśo na jarājarjaraṃ vapuḥ // MU_1,21.15 kṣaṇān nigiraṇāyaiva kāsakvaṇitakāriṇī / gṛdhrīvāmiṣam ādatte tarasaiva naraṃ jarā // MU_1,21.16 dṛṣṭvaiva sotsukevāśu pragṛhya śirasi kṣaṇāt / pralunāti jarā dehaṃ kumārī kairavaṃ yathā // MU_1,21.17 sītkārakāriṇī pāṃsuparuṣā parijarjaram / śarīraṃ śātayaty eṣā vātyeva tarupallavam // MU_1,21.18 jarasopahato deho dhatte jarjaratāṃ gataḥ / tuṣāranikarākīrṇaparimlānāmbujaśriyam // MU_1,21.19 jarājyotsnoditaiveyaṃ śiraśśikharipṛṣṭhataḥ / vikāsayati saṃrabdhavātāṃ kāsakumudvatīm // MU_1,21.20 paripakvaṃ samālokya jarākṣāravidhūsaram / śiraḥkuṣmāṇḍakaṃ bhuṅkte puṃsaḥ kālaḥ kileśvaraḥ // MU_1,21.21 jarājahnusutodyuktā mūlāny asya nikṛntati / śarīratīravṛkṣasya calasyāyūṃṣi satvaram // MU_1,21.22 jarāmārjārikā bhuktayauvanākhutayaidhitā / param ullāsam āyāti śarīrāmiṣagardhinī // MU_1,21.23 kācid asti jagaty asmin nāmaṅgalakarī tathā / yathā jarākrośakarī dehajaṅgalajambukī // MU_1,21.24 kāsaśvāsasasītkārā duḥkhadhūmatamomayī / jarājvālā jvalaty eṣā yayāsau dagdha eva hi // MU_1,21.25 jarasā vakratām eti śuklāvayavapallavā / tāta tanvī tanur nṝṇāṃ latā puṣpānatā yathā // MU_1,21.26 jarākarpūradhavalaṃ dehakarpūrapādapam / mune maraṇamātaṅgo nūnam uddharati kṣaṇāt // MU_1,21.27 maraṇasya mune rājño jarādhavalacāmarā / āgacchato 'gre niryāti svādhivyādhipatākinī // MU_1,21.28 na jitāś śatrubhis saṅkhye ye niṣpiṣṭādrikoṭayaḥ / te jarājīrṇarākṣasyā paśyāśu vijitā mune // MU_1,21.29 jarātuṣāradhavale śarīrasadanāntare / śaknuvanty akṣaśiśavas spandituṃ na manāg api // MU_1,21.30 saṃsārasaṃsṛter asyā gandhakuṭyāś śirogatā / dehayaṣṭyā jarānāmnī cāmaraśrīr virājate // MU_1,21.31 jarācandrodayasite śarīranagare sthite / kṣaṇād vikāsam āyāti mune maraṇakairavam // MU_1,21.32 jarāsudhālepasite śarīrāntaḥpurāntare / aśaktir ārtir āpac ca tiṣṭhanti sukham aṅganāḥ // MU_1,21.33 abhāvāgresarā yatra jarā jayati jantuṣu / kas tatreha samāśvāso mama mandamater mune // MU_1,21.34 kiṃ tena durjīvitadurgraheṇa jarāṃ gatenāpi hi jīvyate yat / jarā jagatyām ajitā narāṇāṃ sarvaiṣaṇās tāta tiraskaroti // MU_1,21.35 jarājugupsā nāma sargaḥ dvāviṃśas sargaḥ rāmaḥ: vikalpakalpanānalpakalpitair alpabuddhibhiḥ / bhedair uddhuratāṃ nītas saṃsārakuhakabhramaḥ // MU_1,22.1 satāṃ katham ivāstheha jāyate jālapañjare / bālā evāttum icchanti phalaṃ makurabimbitam // MU_1,22.2 ihāpi vidyate yaiṣā pelavā sukhabhāvanā / ākhus tantum ivāśeṣaṃ kālas tām api kṛntati // MU_1,22.3 na tad astīha yad ayaṃ kālas sakalaghasmaraḥ / grasate na jagajjātaṃ mahābdhim iva vāḍavaḥ // MU_1,22.4 samastasāmānyatayā bhīmaḥ kālo maheśvaraḥ / dṛśyasattām imāṃ sarvāṃ kavalīkartum udyataḥ // MU_1,22.5 mahatām api no devaḥ pratipālayati kṣaṇāt / kālaḥ kavalitānantaviśvo viśvātmatāṃ gataḥ // MU_1,22.6 yugavatsarakalpākhyaiḥ kiñcit prakaṭatāṃ gataḥ / rūpair alakṣyarūpātmā sarvam ākramya tiṣṭhati // MU_1,22.7 ye ramyā ye śubhārambhās sumeruguravo 'pi ye / kālena vinigīrṇās te karabheṇeva pannagāḥ // MU_1,22.8 nirdayaḥ kaṭhinaḥ krūraḥ karkaśaḥ kṛpaṇo 'dhamaḥ / na tad asti yad adyāpi na kālo nigiraty ayam // MU_1,22.9 kālaḥ kavalanaikāntamatir atti girīn api / anantair api bhogaughair nāyaṃ tṛpto mahāśanaḥ // MU_1,22.10 haraty ayaṃ nāśayati karoty atti nihanti ca / kālas saṃsāranṛtye hi nānārūpair yathā naṭaḥ // MU_1,22.11 bhinatti pravibhāgastho bhūtabījāny anāratam / jagaty asattayā cañcvā dāḍimāni yathā śukaḥ // MU_1,22.12 śubhāśubhaviṣāṇāgravilūnajanapallavaḥ / sphūrjati sphītajanatājīvarājīvinīgajaḥ // MU_1,22.13 viriñcamajjabrahmāṇḍabṛhadbilvaphaladrumam / brahmakānanam ābhogi param āvṛtya tiṣṭhati // MU_1,22.14 yāminībhramarīpūrṇā racayan dinamañjarīḥ / varṣakalpakalāvallīr na kadācana khidyate // MU_1,22.15 bhidyate nāvabhagno 'pi dagdho 'pi hi na dahyate / dṛśyate nātidṛśyo 'pi dhūrtacūḍāmaṇir mune // MU_1,22.16 ekenaiva nimeṣeṇa kiñcid utthāpayaty alam / kiñcid vināśayaty uccair manorājyavad ātataḥ // MU_1,22.17 durvilāsavilāsinyā ceṣṭayā kaṣṭapuṣṭayā / darvyeva sūpakṛt sūpaṃ janam āvartayan sthitaḥ // MU_1,22.18 tṛṇaṃ pāṃsuṃ mahendraṃ ca sumeruṃ parṇam arṇavam / ātmasphāratayā sarvam ātmasātkartum udyataḥ // MU_1,22.19 krauryam atraiva paryāptaṃ lubdhatātraiva saṃsthitā / sarvaṃ daurbhāgyam atraiva sarvam atraiva cāpalam // MU_1,22.20 prerayaṃl līlayārkendū krīḍatīha nabhastale / nikṣiptavīṭāyugalo nije bāla ivāṅgane // MU_1,22.21 sarvabhūtāsthimālābhir āpādavalitākṛtiḥ / vilasaty eṣa kalpānte kālaḥ kalpitakalpanaḥ // MU_1,22.22 asyoḍḍāmaranṛttasya kalpānte 'ṅgavinirgataiḥ / prasphuraty ambare merur bhūrjatvag iva vāyubhiḥ // MU_1,22.23 rudro bhūtvā bhavaty eṣa mahendro 'tha pitāmahaḥ / śukro vaiśravaṇaś cāpi punar eva na kiñcana // MU_1,22.24 dhatte 'jasrotthitadhvastān sargān amitabhāsurān / anyān anyān apy ananyān vīcīn abdhir ivātmani // MU_1,22.25 mahākalpābhidhānebhyo vṛkṣebhyaḥ pariśātayan / devāsuragaṇān pakvān phalabhārān avasthitaḥ // MU_1,22.26 ālolabhūtamaṣakaghuṅghumānāṃ prapātinām / brahmāṇḍoḍumbaraughānāṃ bṛhatpādapatāṃ gataḥ // MU_1,22.27 sattāmātrakumudvatyā cijjyotsnāpariphullayā / vapur vinodayaty ekaḥ kriyāpriyatamānvitaḥ // MU_1,22.28 anantāpāyaparyantaṃ baddhapīṭhaṃ nijaṃ vapuḥ / mahāśailavad uttuṅgam avalambya vyavasthitaḥ // MU_1,22.29 kvacic chyāmātamaśśyāmaṃ kvacit kāntiyutaṃ tatam / dvayenāpi kramād riktaṃ svabhāvaṃ bhāvayan sthitaḥ // MU_1,22.30 saṃlīnāsaṅkhyasaṃsārasārayā svātmasattayā / gurvīva bhāraghanayā nibaddhapadatāṃ gataḥ // MU_1,22.31 na khidyate na mriyate nāyāti na ca gacchati / nāstam eti na codeti mahākalpaśatair api // MU_1,22.32 kevalaṃ jagadārambhalīlayā ghanahelayā / yāpayaty ātmanātmānam anahaṅkāram āgatam // MU_1,22.33 yāminīpaṅkakalilāṃ dinakokanadāvalīm / kriyābhramarikāṃ svātmasarassv āropayan sthitaḥ // MU_1,22.34 gṛhītvā bhīṣaṇaḥ kṛṣṇāṃ rajanīṃ jīrṇamārjanīm / ālokakanakakṣodam āharaty abhito 'vanim // MU_1,22.35 sañcārayan kriyāṅgulyā koṇakeṣv arkadīpikām / jagatsadmani kāruṇyāt kva kim astīti vīkṣate // MU_1,22.36 prekṣyāhāni nimeṣeṇa sūryākṣṇā pākavanty alam / lokapālaphalāny atti jagajjīrṇavanād ayam // MU_1,22.37 jagajjīrṇakuṭīkīrṇān arpayaty ugrakoṭare / krameṇa guṇavallokamaṇīn mṛtyusamudgake // MU_1,22.38 guṇair āpūryate yaiva lokaratnāvalī bhṛśam / bhūṣārtham iva tām aṅge kṛtvā bhūyo nikṛntati // MU_1,22.39 dinahaṃsānusṛtayā niśendīvaramālayā / tārākesarayājasraṃ capalo valayaty alam // MU_1,22.40 śailorṇadyudharāśṛṅgajagadūrṇāyusaunikaḥ / pratyahaṃ pibati prokṣya tārāraktakaṇān api // MU_1,22.41 tāruṇyanalinīsoma āyurmātaṅgakesarī / na tad asti na yasyāyaṃ tucchātucchasya taskaraḥ // MU_1,22.42 kalpakelivilāsena piṣṭapātitajantunā / nyagbhāvodbhavahāsena ramate svātmanātmani // MU_1,22.43 kartā bhoktātha saṃhartā smartā sarvapadaṃ gataḥ / sarvam eva karotīdaṃ na karoti ca kiñcana // MU_1,22.44 sakalam apy akalākalitāntaraṃ subhagadurbhagarūpadharaṃ vapuḥ / prakaṭayan sahasaiva ca gopayan vilasatīha hi kālabalaṃ nṛṣu // MU_1,22.45 kālāpavādo nāma sargaḥ trayoviṃśas sargaḥ rāmaḥ: asyoḍḍāmaralīlasya dūrāstasakalāpadaḥ / saṃsāre rājaputrasya kālasyākalitaujasaḥ // MU_1,23.1 asminn ācarato dīnair mugdhair bhūtamṛgavrajaiḥ / ākheṭakaṃ jarjarite jagajjaṅgalajālake // MU_1,23.2 ekadeśollasaccāruvaḍavānalapaṅkajā / krīḍāpuṣkariṇī ramyā kalpakālamahārṇavaḥ // MU_1,23.3 kaṭutiktāmblabhūtāḍhyais sadadhikṣīrasāgaraiḥ / tair eva taiḥ paryuṣitair jagadbhiḥ kālavartanam // MU_1,23.4 caṇḍī caturasañcārā sarvamātṛgaṇānvitā / saṃsāravanavinyastanaraiṇākarṣaṇī vṛkī // MU_1,23.5 pṛthvī karatale pṛthvī pānapātrī rasānvitā / kamalotpalakalhāralolajālakamālitā // MU_1,23.6 virāvī vikaṭāsphālo nṛsiṃho bhujapañjare / saṭāvikaṭapīnāṃsaḥ kāntaḥ krīḍāśakuntakaḥ // MU_1,23.7 alābuvīṇāmadhuraś śaradvyomāmalacchaviḥ / devaḥ kila mahākālo līlākokilabālakaḥ // MU_1,23.8 ajasrasphūrjitākāro vāntaduḥkhaśarāśaniḥ / abhāvanāmakodaṇḍaḥ parisphurati sarvataḥ // MU_1,23.9 anuttamasphuritavilāsavardhito bhraman haran parivilasan vidārayan / jarajjagajjaraḍhavilolamarkaṭaḥ parisphuradvapur iha kāla īhate // MU_1,23.10 kālavilāso nāma sargaḥ caturviṃśas sargaḥ rāmaḥ: atraiva durvilāsānāṃ cūḍāmaṇir ivāparaḥ / karoty astīti lokena daivaṃ kālaś ca kathyate // MU_1,24.1 kriyāmātrād ṛte yasya svaparispandarūpiṇaḥ / nānyad ālakṣyate rūpaṃ karmaṇo na samīhitam // MU_1,24.2 teneyam akhilā bhūtasantatir nityapelavā / tāpena himamāleva nītā vidhuratāṃ bhṛśam // MU_1,24.3 yad idaṃ dṛśyate kiñcij jagadābhogimaṇḍalam / tat tasya nartanāgāram ihāsāv abhinṛtyati // MU_1,24.4 tṛtīyaṃ ca kṛtānteti nāma bibhrat sudāruṇam / kāpālikavapur mattaṃ daivaṃ jagati nṛtyati // MU_1,24.5 nṛtyato hi kṛtāntasya nitāntam avirāmiṇaḥ / nityaṃ niyatikāntāyā mune paramakāminaḥ // MU_1,24.6 śeṣaś śaśikalāśubhro gaṅgāvāhaś ca tau tridhā / upavīte avītābhe ubhe saṃsāravakṣasi // MU_1,24.7 candrārkamaṇḍale hemakaṭake karamūlayoḥ / līlāsarasijaṃ haste brāhmaṃ brahmāṇḍakarṇikam // MU_1,24.8 tārābinducitaṃ lolapuṣkarāvartapallavam / ekārṇavapayodhautam ekam ambaram ambaram // MU_1,24.9 evaṃrūpasya tasyāgre niyatir nityakāminī / anastamitasaṃrambham ārambhaiḥ parinṛtyati // MU_1,24.10 tasyā nartanalolāyā jaganmaṇḍapakoṭare / aruddhaspandarūpāyā āgamāpāyacañcure // MU_1,24.11 cārubhūṣaṇam aṅgeṣu devalokāntarāvalī / āpātālaṃ nabho lambaṃ kavarīmaṇḍalaṃ bṛhat // MU_1,24.12 narakālī ca mañjīramālā kalakalākulā / protā duṣkṛtasūtreṇa pātālacaraṇe calā // MU_1,24.13 kastūrikātilakakaṃ kriyāsakhyopakalpitam / citritaṃ citraguptena yāme vadanapaṭṭake // MU_1,24.14 kālīrūpam upasthāya kalpānteṣu kriyākulam / nṛtyaty eṣā punar devī sphuṭacchailaghanāravam // MU_1,24.15 paścātpralambavibhrāntakaumārarathabarhibhiḥ / netratrayabṛhadrandhrabhūribhāṅkārabhīṣaṇaiḥ // MU_1,24.16 lambalolaśaraccandravitīrṇaharamūrdhajaiḥ / uccaraccārumandāragaurīkavaricāmaraiḥ // MU_1,24.17 uttāṇḍavācalākārabhairavodaratumbakaiḥ / raṇatsahasrarandhrendradehabhikṣākapālakaiḥ // MU_1,24.18 śuṣkā śarīrakhaṭvāṅgabhaṅgair āpūritāmbaram / bhāyayaty ātmanātmānam api kṛṣṇair ghanāsitam // MU_1,24.19 viśvarūpaśiraścakracārupuṣkaramālayā / tāṇḍaveṣu vivalgantī mahākalpeṣu rājate // MU_1,24.20 pramattapuṣkarāvartaḍamarūḍḍāmarāravaiḥ / tasyāḥ kila palāyante kalpānte tumburādayaḥ // MU_1,24.21 nṛtyato 'nte kṛtāntasya candramaṇḍalahāsinaḥ / tārakācandrikācāruvyomapiñchāvacūlinaḥ // MU_1,24.22 ekasmiñ śravaṇe dīrghā himavān asti mudrikā / apare 'pi mahāmeruḥ kāntā kāñcanakarṇikā // MU_1,24.23 atraiva kuṇḍale lole candrārkau gaṇḍamaṇḍale / lokālokācalaśreṇī sarvataḥ kaṭimekhalā // MU_1,24.24 itaś cetaś ca gacchantī vidyudvalayavarṇikā / anilāndolitā bhāti nīradāṃśukapaṭṭikā // MU_1,24.25 musulaiḥ paṭṭisaiś śūlaiḥ prāsais tomaramudgaraiḥ / tīkṣṇaiḥ kṣīṇajagadvrātakṛtāntair iva sambhṛtaiḥ // MU_1,24.26 saṃsārabandhanādīrghe pāśe kālakaracyute / śeṣabhogamahāsūtre protair mālāsya śobhate // MU_1,24.27 jīvollasanmakarikāratnatejobhir ujjvalā / saptābdhikaṅkaṇaśreṇī bhujayor asya bhūṣaṇam // MU_1,24.28 vyavahāramahāvartā sukhaduḥkhaparamparā / rajaḥpūrṇā tamaśśyāmā romālī tasya rājate // MU_1,24.29 evamprāyāṃ sa kalpānte kṛtāntas tāṇḍavodbhaṭām / upasaṃhṛtya nṛttehāṃ sṛṣṭyā saha maheśvaraḥ // MU_1,24.30 punar hāsyamayīṃ nṛttalīlāṃ sarvasvarūpiṇīm / tanotīmāṃ jarāduḥkhaśokābhinayabhūṣitām // MU_1,24.31 bhūyaḥ karoti bhuvanāni vanāntarāṇi lokāntarāṇi janajālakakalpanāṃ ca / ācāracārukalanāṃ ca calācalāṃ ca paṅkād yathārbhakajano racanām akhinnaḥ // MU_1,24.32 kṛtāntavilasitaṃ nāma sargaḥ pañcaviṃśas sargaḥ rāmaḥ: vṛtte 'sminn eva caiteṣāṃ kālādīnāṃ mahāmune / saṃsāranāmni kaivāsthā mādṛśānāṃ bhavatv iha // MU_1,25.1 vikrītā iva tiṣṭhāma etair daivādibhir vayam / dhūrtaiḥ prapañcacaturair mugdhā vanamṛgā iva // MU_1,25.2 eṣo 'nāryasamācāraḥ kālaḥ kavalanonmukhaḥ / jagaty avirataṃ lokaṃ pātayaty āpadarṇave // MU_1,25.3 dahaty ante durāśābhir daivo dāruṇaceṣṭayā / lokaṃ puṣpanikāśābhir jvālābhir dahano yathā // MU_1,25.4 dhṛtiṃ vidhurayaty ekāmayadā rūpavallabhā / strītvāt svabhāvacapalā niyatir niyamonmukhī // MU_1,25.5 grasate 'virataṃ bhūtajālaṃ sarpa ivānilam / kṛtāntaḥ karkaśācāro jarāṃ nītvā jagadvapuḥ // MU_1,25.6 yamanirghṛṇarājendro nārtaṃ nāmānukampate / sarvabhūtadayācāro jano durlabhatāṃ gataḥ // MU_1,25.7 sarvā eva mune phalguvibhavā bhūtajātayaḥ / duḥkhāyaiva durantāya dāruṇā lobhabhūmayaḥ // MU_1,25.8 āyur atyantataralaṃ mṛtyur ekas tu niṣṭhuraḥ / tāruṇyaṃ cātitaralaṃ bālyaṃ jaḍatayā hṛtam // MU_1,25.9 kalākalaṅkito loko bandhavo bhavabandhanam / bhogā bhavamahārogās tṛṣṇā ca mṛgatṛṣṇikā // MU_1,25.10 śatravaś cendriyāṇy eva satyaṃ yātam asatyatām / praharaty ātmanaivātmā mana eva manoripuḥ // MU_1,25.11 ahaṅkāraḥ kalaṅkāya buddhayaḥ paripelavāḥ / kriyā duṣphaladāyinyo līlās strīniṣṭhatāṃ gatāḥ // MU_1,25.12 vāñchāviṣayaśālinyas sacamatkṛtayaḥ kṛtāḥ / nāryo doṣapatākinyo rasā nīrasatāṃ gatāḥ // MU_1,25.13 vastv avastutayā cāttaṃ dattaṃ cittam ahaṅkṛtau / abhāvarodhitā bhāvā bhavānto nādhigamyate // MU_1,25.14 tapyate kevalaṃ sādho matir ākulitāntarā / rāgorago vilasati virāgaṃ nopagacchati // MU_1,25.15 rajoguṇāhatā dṛṣṭis tamas samparivardhate / na cādhigamyate sattvaṃ tattvam atyantadūrataḥ // MU_1,25.16 sthitir asthiratāṃ yātā mṛtir āgamanonmukhī / dhṛtir vaidhuryam āyāti ratir nityam avastuni // MU_1,25.17 matir māndyena malinā pātaikaparamaṃ vapuḥ / jvalatīva jarā dehe pravisphūrjati duṣkṛtam // MU_1,25.18 yatnena yāti yuvatā dūre sajjanasaṅgatiḥ / gatir na vidyate kācit kvacin nodeti satyatā // MU_1,25.19 mano vimuhyatīvāntar muditā dūrato gatā / nojjvalā karuṇodeti dūrād āyāti nīcatā // MU_1,25.20 dhīratādhīratām eti pātotpātaparo janaḥ / sulabho durjanāśleṣo durlabhas sādhusaṅgamaḥ // MU_1,25.21 āgamāpāyino bhāvā bhāvanā bhavabandhanī / nīyate kevalaṃ kvāpi nityaṃ bhūtaparamparā // MU_1,25.22 diśo 'pi hi na dṛśyante deśo 'py avyapadeśabhāk / śailā api hi śīryante kaivāsthā mādṛśe jane // MU_1,25.23 dravanty api samudrāś ca śīryante tārakā api / siddhā api na sidhyanti kaivāsthā mādṛśe jane // MU_1,25.24 adyate 'sattayāpi dyaur bhuvanaṃ cāpi bhajyate / dharāpi yāti vaidhuryaṃ kaivāsthā mādṛśe jane // MU_1,25.25 dānavā api dīryante dhruvo 'py adhruvajīvitaḥ / amarā api māryante kaivāsthā mādṛśe jane // MU_1,25.26 śakro 'py ākramyate śakrair yamo 'pi hi niyamyate / vāyor apy asty avāyutvaṃ kaivāsthā mādṛśe jane // MU_1,25.27 somo 'pi vyomatām eti mārtāṇḍo 'py eti khaṇḍanām / rugṇatām agnir apy eti kaivāsthā mādṛśe jane // MU_1,25.28 parameṣṭhy apy aniṣṭhāvān harate harim apy ajaḥ / bhavo 'py abhavatāṃ yāti kaivāsthā mādṛśe jane // MU_1,25.29 kālaś śakalatām eti niyatiś cāpi nīyate / kham apy ālīyate 'nante kaivāsthā mādṛśe jane // MU_1,25.30 aśravyāvācyadurdarśatantreṇājñātamūrtinā / bhuvanāni viḍambyante kenacid bhramadāyinā // MU_1,25.31 ahaṅkārakalām etya sarvatrāntaravāsinā / na so 'sti triṣu lokeṣu yas teneha na bādhyate // MU_1,25.32 śilāśailakaṭapreṣu sāśvasūto divākaraḥ / vanapāṣāṇavan nityam avaśaḥ paridolyate // MU_1,25.33 dharāgolakam antassthasurāsuragaṇāspadam / veṣṭyate dhiṣṇyacakreṇa pakvākṣoṭam iva tvacā // MU_1,25.34 divi devā bhuvi narāḥ pātāle 'surabhoginaḥ / kalpitāḥ kalpamātreṇa nīyante jarjarāṃ daśām // MU_1,25.35 kāmaś ca jagatīśānaraṇalabdhaparākramaḥ / akrameṇaiva vikrānto lokam ākramya valgati // MU_1,25.36 vasanto mattamātaṅgo madaiḥ kusumavarṣaṇaiḥ / āmoditakakupcakraś ceto nayati vakratām // MU_1,25.37 anuraktāṅganālokalocanālokitākṛti / spaṣṭīkartuṃ manaś śakto na viveko mahān api // MU_1,25.38 paropakārakāriṇyā parārtyā paritaptayā / buddha eva sukhī manye svārthaśītalayā dhiyā // MU_1,25.39 utpannadhvaṃsinaḥ kālavaḍavānalapātinaḥ / saṅkhyātuṃ kena śakyante kallolā jīvitāmbudheḥ // MU_1,25.40 sarva eva narā mohād durāśāpāśapātinaḥ / doṣagulmakasāraṅgā nigīrṇā janmajaṅgale // MU_1,25.41 saṅkṣīyate jagati janmaparamparāsu lokasya tair iha kukarmabhir āyur etat / ākāśapādapalatākṛtapāśakalpaṃ yeṣāṃ phalaṃ na hi vicāravido 'pi vidmaḥ // MU_1,25.42 adyotsavo 'yam ṛtur eṣa tatheha yātrā te bandhavas sukham idaṃ sa viśeṣabhogaḥ / itthaṃ mudhaiva kalayan svavikalpajālam ālolapelavamatir galatīha lokaḥ // MU_1,25.43 durvilāsavarṇanaṃ nāma sargaḥ ṣaḍviṃśas sargaḥ rāmaḥ: anyac ca tātātitarām aramye manorame veha jagatsvarūpe / na kiñcid apy eti tad arthajātaṃ yenātiviśrāntim upaiti cetaḥ // MU_1,26.1 bālye gate kalpitakelilole vayomṛge dāradarīṣu kīrṇe / śarīrake jarjaratāṃ prayāte vidūyate kevalam eva lokaḥ // MU_1,26.2 jarātuṣārābhihatāṃ śarīrasarojinīṃ dūratare vihāya / kṣaṇād gate jīvitacañcarīke janasya saṃsārasaro viśuṣkam // MU_1,26.3 yadā yadā pākam upaiti nūnaṃ tadā tadeyaṃ natim ātanoti / jarābharānalpanavaprasūnavijarjarā kāyalatā narāṇām // MU_1,26.4 tṛṣṇānadī sāratarapravāhagrastākhilānantapadārthajātā / taṭasthasantoṣasuvṛkṣamūlanikāṣadakṣā vahatīha loke // MU_1,26.5 śarīranauś carmanibaddhabandhā bhavāmbudhāv ālulitā bhramantī / pravroḍyate pañcabhir indriyākhyair adho vahantī makarair adhīnā // MU_1,26.6 tṛṣṇālatākānanacāriṇo 'mī śākhāśataṃ kāmamahīruheṣu / paribhramantaḥ kṣapayanti kāmam manomṛgā no phalam āpnuvanti // MU_1,26.7 kṛcchreṣu dūrāstaviṣādamohās svāmyeṣv anutsiktamano'bhirāmāḥ / sudurlabhās samprati sundarībhir anāhatāntaḥkaraṇā mahāntaḥ // MU_1,26.8 taranti mātaṅgaghaṭātaraṅgaṃ raṇāmbudhiṃ ye mayi te na śūrāḥ / śūrās ta eveha manastaraṅgaṃ ye hīndriyāmbhodhim imaṃ taranti // MU_1,26.9 akliṣṭaparyantaphalābhirāmā na dṛśyate kasyacid eva kācit / kriyā durāśāhatacittavṛtter yām etya viśrāntim upaiti lokaḥ // MU_1,26.10 kīrtyā jagad dikkuharaṃ pratāpaiś śriyā gṛhaṃ sattvabalena lakṣmīm / ye pūrayanty akṣatadharmabandhā na te jagatyāṃ sulabhā manuṣyāḥ // MU_1,26.11 apy antarasthaṃ giriśailabhitter vajrālayābhyantarasaṃsthitaṃ vā / sarvaṃ samāyānti samiddhavegās sarvāś śriyas santatam āpadaś ca // MU_1,26.12 putrāś ca dārāś ca dhanaṃ ca buddhyā prakalpyate tāta rasāyanaṃ va / sarvaṃ tu tan nopakaroty athānte yatrātiramyā viṣamūrchanaiva // MU_1,26.13 viṣādayukto viṣamām avasthām upāgataḥ kāyavayo'vasāne / bhāvān smaran svān abhidharmariktāñ jano jarāvān abhidahyate 'ntaḥ // MU_1,26.14 kāmārthadharmāptikṛśāntarābhiḥ kriyābhir ādau divasāni nītvā / cetaś calad barhiṇapiñchalolaṃ viśrāntim āgacchatu kena puṃsaḥ // MU_1,26.15 purogatair apy anavāptarūpais taraṅgiṇītuṅgataraṅgakalpaiḥ / kriyāphalair daivavaśād upetair viḍambyate bhinnarucir hi lokaḥ // MU_1,26.16 imāny amūnīti vibhāvitāni kāryāṇy aparyantamanoramāṇi / janasya jāyājanarañjanena jaṭājarāntaṃ jarayanti cetaḥ // MU_1,26.17 parṇāni śīrṇāni yathā tarūṇāṃ sametya janmāśu layaṃ prayānti / tathaiva lokās svavivekahīnās sametya gacchanti kuto 'py ahobhiḥ // MU_1,26.18 itas tato dūrataraṃ vihṛtya praviśya gehaṃ divasāvasāne / vivekilokāśrayisādhukarmarikte 'hni yāte ka upaiti nidrām // MU_1,26.19 vidrāvite śatrujane samaste samāgatāyām abhitaś ca lakṣmyām / sevyanta etāni sukhāni yāvat tāvat samāyāti kuto 'pi mṛtyuḥ // MU_1,26.20 kuto 'pi saṃvardhitatuccharūpair bhāvair amībhiḥ kṣaṇadṛṣṭanaṣṭaiḥ / vilobhyamānā janatā jagatyāṃ na vetty upāyātam aho na yātam // MU_1,26.21 yiyāsubhiḥ kālamukhaṃ kriyante janaiḍakais te hatakarmabandhāḥ / ye pīnatām eva balād upetya śarīrabandhe nanu te bhavanti // MU_1,26.22 ajasram āgacchati satvareyam anārataṃ gacchati satvaraiva / kuto 'pi lolā janatā jagatyāṃ taraṅgamālā kṣaṇabhaṅgureva // MU_1,26.23 prāṇāpahāraikaparā narāṇām mano manohāritayā haranti / raktacchadāṣ ṣaṭpadacañcalākṣyo viṣadrumā lolalatās striyaś ca // MU_1,26.24 ito 'nyataś copagatā mudhaiva samānasaṅketanibaddhabhāvā / yātrāsamāsaṅgasamā narāṇāṃ kalatramitravyavahāramāyā // MU_1,26.25 pradīpakāntiṣv iva bhuktabhūridaśāsv atisnehanibandhanīṣu / saṃsāramāyāsu calācalāsu na jñāyate tattvam atāttvikīṣu // MU_1,26.26 saṃsārasaṃrambhakucakrikeyam prāvṛṭpayobudbudabhaṅgurāpi / asāvadhānasya janasya buddhau cirasthirapratyayam ātanoti // MU_1,26.27 śobhojjvalā dainyavaśād vinaṣṭā guṇās sthitās samprati jarjaratve / āśvāsanā dūrataraṃ prayātā janasya hemanta ivābjinīṣu // MU_1,26.28 punaḥ punar daivavaśād upetya svadehabhāreṇa kṛtāpakāraḥ / vilūyate yatra taruḥ kuṭhārair āśvāsane tatra hi kaḥ prasaṅgaḥ // MU_1,26.29 manoramasyāpy atidoṣavṛtter antar vighātāya samutthitasya / viṣadrumasyeva janasya saṅgād āsādyate samprati mūrchanaiva // MU_1,26.30 kās tā dṛśo yāsu na santi doṣāḥ kās tā diśo yāsu na duḥkhadāhaḥ / kās tāḥ prajā yāsu na bhaṅguratvaṃ kās tāḥ kriyā yāsu na nāma māyā // MU_1,26.31 kalpābhidhānakṣaṇajīvino 'pi kalpaughasaṅkhyākalane viriñcāḥ / ataḥ kalāśālini kālajāle laghutvadīrghatvadhiyo 'py asatyāḥ // MU_1,26.32 sarvatra pāṣāṇamayā mahīdhrā mṛdā mahī dārubhir eva vṛkṣāḥ / māṃsair janāḥ pauruṣabaddhabhāvā nāpūrvam astīha vikārahīnam // MU_1,26.33 ālokyate cetanayānuviddhaḥ payonibaddho 'ṇucayo nabhassthaḥ / pṛthagvibhāgena padārthalakṣmyā etaj jagan netarad asti kiñcit // MU_1,26.34 camatkṛtiś ceha manasviloke cetaścamatkārakarī narāṇām / svapne 'pi sādho viṣayaṃ kadācit keṣāñcid apy eti na citrarūpā // MU_1,26.35 adyāpayāte tv api kalpanāyā ākāśavallīphalavanmahattve / udeti no 'lobhalavāhatānām udāravṛttāntamayī kathaiva // MU_1,26.36 ādātum icchan padam uttamānāṃ svacetasaivopahato 'dya lokaḥ / pataty aśaṅkaṃ paśur adrikūṭād ānīlavallīdalavāñchayeva // MU_1,26.37 avāntaranyastanirarthakāṃsacchāyālatāpattraphalaprasūnāḥ / śarīra eva kṣatasampadaś ca śvabhradrumā adyatanā narāś ca // MU_1,26.38 kvacij janā mārdavasundareṣu kvacit karāleṣu ca sañcaranti / daśāntarāleṣu nirantareṣu vanāntaṣaṇḍeṣv iva kṛṣṇaśārāḥ // MU_1,26.39 dhātur navāni divasaṃ prati bhīṣaṇāni ramyāṇi cāvalulitākhilamānavāni / kāryāṇi kaṣṭaphalapākahatodayāni vismāpayanti na śaṭhasya manāṃsi keṣām // MU_1,26.40 janaḥ kāmāsakto vividhakukalāvedanaparas samas svapne 'py asmiñ jagati sulabho nādya sujanaḥ / kriyā duḥkhāsaṅgād vidhuravidhurā nūnam akhilā na jāne netavyā katham iva daśā jīvitamayī // MU_1,26.41 anityatāpratipādanaṃ nāma sargaḥ saptaviṃśas sargaḥ rāmaḥ: yac cedaṃ dṛśyate kiñcij jagat sthāvarajaṅgamam / tat sarvam asthiraṃ brahman svapnasaṅgamasannibham // MU_1,27.1 śuṣkasāgarasaṅkāśo nikhāto yo 'dya dṛśyate / sa prātar abhrasaṃvīto nagas sampadyate mune // MU_1,27.2 yo vanavyūhavistīrṇo vilīḍhagagano 'calaḥ / dinair eva sa yāty urvīsamatāṃ kūpatāṃ ca vā // MU_1,27.3 yad aṅgam adya saṃvītaṃ kauśeyasragvilepanaiḥ / digambaraṃ tad eva śvo dūre viśaritāvaṭe // MU_1,27.4 yatrādya nagaraṃ dṛṣṭaṃ vicitrācāracañcalam / tatraivodeti divasais saṃśūnyāraṇyadhanvatā // MU_1,27.5 yaḥ pumān adya tejasvī maṇḍalāny adhitiṣṭhati / sa bhasmakūṭatāṃ rājan divasair eva gacchati // MU_1,27.6 araṇyānī mahābhīmā yā nabhomaṇḍalopamā / patākācchāditākāśā saiva sampadyate purī // MU_1,27.7 yā latāvalitā bhīmā bhāty adya vipināvalī / divasair eva sā yāti mune marumahīpadam // MU_1,27.8 salilaṃ sthalatāṃ yāti sthalī bhavati vāribhūḥ / viparyasyati sarvaṃ hi sakāṣṭhāmbutṛṇaṃ jagat // MU_1,27.9 anityaṃ yauvanaṃ bālyaṃ śarīraṃ dravyasañcayāḥ / bhāvād bhāvāntaraṃ yānti taraṅgavad anāratam // MU_1,27.10 vātāttadīpakaśikhālolaṃ jagati jīvitam / taḍitsphuraṇasaṅkāśā padārthaśrīr jagattraye // MU_1,27.11 viparyāsam iyaṃ yāti bhūribhūtaparamparā / bījarāśir ivājasraṃ prathamānaḥ punaḥ punaḥ // MU_1,27.12 manaḥpavanaparyastabhūribhūtarajaḥpaṭā / pātotpātaparāvartavarābhinayabhūṣitā // MU_1,27.13 ālakṣyate sthitir iyaṃ jāgatī janitabhramā / nṛttāveśavivṛtteva saṃsārārabhaṭīnaṭī // MU_1,27.14 gandharvanagarākāraviparyāsavidhāyinī / apāṅgabhaṅgurodāravyavahāramanoramā // MU_1,27.15 taḍittaralam ālokam ātanvānā punaḥ punaḥ / saṃsārarañjanā brahman nṛttamatteva rājate // MU_1,27.16 divasās te mahāntas te sampadas tāḥ kriyāś ca tāḥ / sarvaṃ smṛtipadaṃ yātaṃ yāmo vayam api kṣaṇāt // MU_1,27.17 pratyahaṃ kṣayam āyāti pratyahaṃ jāyate punaḥ / adyāpi hatarūpāyā nānto 'syā dagdhasaṃsṛteḥ // MU_1,27.18 tiryaktvaṃ puruṣā yānti tiryañco naratām api / devāś cādevatāṃ caite kim eveha vibho sthiram // MU_1,27.19 racayan raśmijālena rātryahāni punaḥ punaḥ / ativāhya raviḥ kālaṃ vināśāvadhim īkṣate // MU_1,27.20 brahmā viṣṇuś ca rudraś ca sarvā vā bhūtajātayaḥ / nāśam evānudhāvanti salilānīva vāḍavam // MU_1,27.21 dyauḥ kṣamā vāyur ākāśaṃ parvatās sarito diśaḥ / vināśavāḍavasyaitat sarvaṃ saṃśuṣkam indhanam // MU_1,27.22 dhanāni bandhavo bhṛtyā mitrāṇi vibhavāś ca ye / vināśabhayabhītasya sarvaṃ nīrasatāṃ gatam // MU_1,27.23 svadante tāvad evaite bhāvā jagati dhīmataḥ / yāvat smṛtipathaṃ yāti na vināśakurākṣasaḥ // MU_1,27.24 kṣaṇam aiśvaryam āyāti kṣaṇam eti daridratā / kṣaṇaṃ vigatarogatvaṃ kṣaṇam āgatarogatā // MU_1,27.25 pratikṣaṇaṃ viparyāsadāyinā mahatāmunā / jagadbhrameṇa ke nāma dhīmanto 'pi na mohitāḥ // MU_1,27.26 tamaḥpaṅkasamālabdhaṃ kṣaṇam ākāśamaṇḍalam / kṣaṇaṃ kanakaniṣṣyandakomalālokasundaram // MU_1,27.27 kṣaṇaṃ jaladanīlābjamālāvalitakoṭaram / kṣaṇam uḍḍāmararavaṃ kṣaṇaṃ mūkam avasthitam // MU_1,27.28 kṣaṇaṃ tārāvilasitaṃ kṣaṇam arkeṇa bhūṣitam / kṣaṇam indukṛtāhlādaṃ kṣaṇaṃ sarvabahiṣkṛtam // MU_1,27.29 āgamāpāyaparayā sthityā saṃsthitanāśayā / na bibhetīha saṃsāre dhīro 'pi ka ivānayā // MU_1,27.30 āpadaḥ kṣaṇam āyānti kṣaṇam āyānti sampadaḥ / kṣaṇaṃ janmātha maraṇaṃ mune kim iva na kṣaṇam // MU_1,27.31 prāg āsīd anya eveha jātas tv anyetaro dinaiḥ / apy ekarūpaṃ bhagavan kiñcid asti na susthitam // MU_1,27.32 ghaṭasya paṭatā dṛṣṭā paṭasyāpi ghaṭasthitiḥ / na tad asti na yad dṛṣṭaṃ viparyasyati saṃsṛtiḥ // MU_1,27.33 aśūreṇa hataś śūra ekenāpi śataṃ hatam / prākṛtāḥ prabhutāṃ yātās sarvam āvartate jagat // MU_1,27.34 janateyaṃ viparyāsam ajasram anugacchati / jaḍaspandaparāmarśāt taraṅgānām ivāvalī // MU_1,27.35 bālyam adya dinair eva yauvanaśrīs tato jarā / dehe 'pi naikarūpatvaṃ kāsthā bāhyeṣu vastuṣu // MU_1,27.36 kṣaṇam ānanditām eti kṣaṇam eti viṣāditām / kṣaṇaṃ saumyatvam āyāti sarvasmin naṭavan manaḥ // MU_1,27.37 itaś cānyad itaś cānyad itaś cānyad ayaṃ vidhiḥ / racayan vastu nāyāti khedaṃ līlāsv ivārbhakaḥ // MU_1,27.38 cinoty unmādayaty atti nihanty āhanti cātmasāt / jagajjātam idaṃ dhātā pātotpātaśatair iha // MU_1,27.39 kṣaṇenānyad dinenānyat prātar anyad itas tataḥ / racayan vañcanādakṣo vidhir dṛṣṭo na kenacit // MU_1,27.40 yad adya tat tu na prātar yat prātas tat tu nādya ca / yad anyadā tu tan nādya sarvam āvartatetarām // MU_1,27.41 santatānīha duḥkhāni sukhāni viralāni ca / satataṃ rātryahānīva vivartante naraṃ prati // MU_1,27.42 āvirbhāvatirobhāvabhāgino bhavabhāvinaḥ / janasya sthiratāṃ yānti nāpado na ca sampadaḥ // MU_1,27.43 padāt padam ayaṃ pāpas sarvam āpadi pātayan / helāvivalitāśeṣaḥ khalakālalavas sthitaḥ // MU_1,27.44 samaviṣamadaśāvipākabhinnās tribhuvanabhūtaparamparāphalaughāḥ / samayapavanapātitāḥ patanti pratidinam ātatasaṃsṛtidrumebhyaḥ // MU_1,27.45 virataviparyāsapratipādanaṃ nāma sargaḥ aṣṭāviṃśas sargaḥ rāmaḥ: iti medhopadāvāgnidagdhe mahati cetasi / prasphuranti na bhogāśā mṛgatṛṣṇās sarassv iva // MU_1,28.1 pratyahaṃ cātikaṭutām eti saṃsārasaṃsṛtiḥ / kālapākavaśollāsirasā nimbalatā yathā // MU_1,28.2 vṛddhim āyāti daurjanyaṃ saujanyaṃ yāti tānavam / karañjakarkaśe rājan pratyahaṃ janacetasi // MU_1,28.3 bhajyate bhuvi maryādā jhagity eva diśaṃ prati / śuṣkeva māṣaśimikā ṭāṅkārakaṭhināravam // MU_1,28.4 rājyebhyo bhogapūgebhyaś cintāvanto mahīśvarāḥ / nirastacintākalikā varam ekāntaśīlatā // MU_1,28.5 nānandāya mamodyānaṃ na sukhāya mama śriyaḥ / na harṣāya mamārthāśā śāmyāmi manasā saha // MU_1,28.6 anityaś cāsukho lokas tṛṣṇā tāta durudvahā / cāpalopahataṃ cetaḥ kathaṃ yāsyāmi nirvṛtim // MU_1,28.7 nābhinandāmi maraṇaṃ nābhinandāmi jīvitam / yathā tiṣṭhāmi tiṣṭhāmi tathaiva vigatajvaram // MU_1,28.8 kiṃ me rājyena kiṃ bhogaiḥ kim arthena kim īhitaiḥ / ahaṅkāravaśād etat sa eva galito mama // MU_1,28.9 janmāvalivaratrāyām indriyagranthayo dṛḍhāḥ / ye lagnās tadvimokṣārthaṃ ye yatante ta uttamāḥ // MU_1,28.10 dalitaṃ māninīlokair mano makaraketunā / komalaṃ khuraniṣpeṣaiḥ kamalaṃ kariṇā yathā // MU_1,28.11 adya cet svasthayā buddhyā munīndra na cikitsyate / bhūyaś cittacikitsāyāṃ kaḥ kilāvasaraḥ kutaḥ // MU_1,28.12 viṣaṃ viṣayavaiṣamyaṃ na viṣaṃ viṣam ucyate / janmāntaraghnā viṣayā ekadehaharaṃ viṣam // MU_1,28.13 na sukhāni na duḥkhāni na mitrāṇi na bandhavaḥ / na jīvitaṃ na maraṇaṃ bandhāya jñasya cetasaḥ // MU_1,28.14 tad bhavāmi yathā brahman pūrvāparavidāṃ vara / vītaśokabhayāyāso jñas tathopadiśāśu me // MU_1,28.15 vāsanājālavalitā duḥkhakaṇṭakasaṅkaṭā / nipātotpātabahalā bhīmarūpājñatāṭavī // MU_1,28.16 krakacograviniṣpeṣaṃ soḍhuṃ śakto 'smy ahaṃ mune / saṃsāravyavahārotthaṃ nāśāviṣamavaiśasam // MU_1,28.17 idaṃ nāstīdam astīti vyavahārijanabhramaḥ / dhunotīdaṃ calaṃ ceto rajorāśim ivānilaḥ // MU_1,28.18 tṛṣṇātantulavaprotajīvasañcayamauktikam / cidacchāṅgatayā nityaṃ prakaṭaṃ cittanāyakam // MU_1,28.19 saṃsārahāram aratiḥ kālavyālavibhūṣaṇam / troṭayāmy aham akrūrāṃ vāgurām iva kesarī // MU_1,28.20 nīhāraṃ hṛdayāṭavyāṃ manastimiram āśu me / kenacij jñānadīpena bhinddhi tattvavidāṃ vara // MU_1,28.21 vidyanta eveha na te mahātman durādhayo na kṣayam āpnuvanti / ye saṅgamenottamamānasānāṃ niśātamāṃsīva niśākareṇa // MU_1,28.22 āyur vāyuvighaṭṭitābjapaṭalīlambāmbuvad bhaṅguraṃ bhogā meghavitānamadhyavilasatsaudāminīcañcalāḥ / lolo yauvanalālanājalarayaś cety ākalayya drutaṃ mudraivādridṛḍhārpitā nanu mayā citte ciraṃ śāntaye // MU_1,28.23 sakalapadārthānāsthāpratipādanaṃ nāma sargaḥ ekonatriṃśas sargaḥ rāmaḥ: evam abhyutthitānarthasārthasaṅkaṭakoṭaram / jagad ālokya nirmagnaṃ mano mananakardame // MU_1,29.1 mano me bhramatīvedaṃ sambhramaś copajāyate / gātrāṇi parikampante pattrāṇīva jarattaroḥ // MU_1,29.2 anāptottamasantoṣacaryotsaṅgākulā matiḥ / śūnyāspadā bibhetīha bālevālpabaleśvarā // MU_1,29.3 vikalpebhyo luṭhanty etāś cāntaḥkaraṇavṛttayaḥ / śvabhrebhya iva sāraṅgyas tucchālambaviḍambitāḥ // MU_1,29.4 avivekāspadabhraṣṭāḥ kaṣṭe rūḍhā na satpade / andhakūpam ivāpannā varākāś cakṣurādayaḥ // MU_1,29.5 nāvasthitim upāyāti na ca yāti yathepsitam / cintā jīveśvarāyattā kāntevāpriyasadmani // MU_1,29.6 jarjarīkṛtya vastūni tyajantī bibhratī tathā / mārgaśīrṣāntavallīva dhṛtir vidhuratāṃ gatā // MU_1,29.7 apahastitasarvārtham anavasthitir āsthitā / gṛhītvotsṛjya cātmānam avasthitir avasthitā // MU_1,29.8 calitācalitenāntar avaṣṭambhena me matiḥ / daridrācchinnavṛkṣasya mūleneva viḍambyate // MU_1,29.9 cetaś cañcalam ābhogi bhuvanāntarvihāri ca / sambhramaṃ na jahātīdaṃ svavimānam ivāmaraḥ // MU_1,29.10 ato 'tuccham anāyāsam anupādhi gatabhramam / kiṃ tat sthitipadaṃ sādhu yatra śaṅkā na vidyate // MU_1,29.11 sarvārambhasamārambhās sujanā janakādayaḥ / vyavahāraparā eva katham uttamatāṃ gatāḥ // MU_1,29.12 lagnenāpi kilāṅgeṣu bahunā bahumānada / kathaṃ saṃsārapaṅkena pumān iha na lipyate // MU_1,29.13 kāṃ dṛṣṭiṃ samupāśritya bhavanto vītakalmaṣāḥ / mahānto vicarantīha jīvanmuktā mahāśayāḥ // MU_1,29.14 lobhayanto bhayāyaiva viṣayā bhogabhoginaḥ / bhaṅgurākāravibhavāḥ katham āyānti bhavyatām // MU_1,29.15 mohamātaṅgamṛditā kalaṅkakalitāntarā / paraṃ prasādam āyāti śemuṣīsarasī katham // MU_1,29.16 saṃsāra eva nivasañ jano vyavaharann api / na bandhaṃ katham āyāti padmapattre payo yathā // MU_1,29.17 ātmavat tṛṇavad vedaṃ sakalaṃ janayañ jagat / katham uttamatām eti manomanmatham aspṛśan // MU_1,29.18 kaṃ mahāpuruṣaṃ pāram upayātaṃ bhavodadheḥ / ācāreṇānusṛtyāyaṃ jano yāti na duṣkṛtam // MU_1,29.19 kiṃ tad yad ucitaṃ śreyaḥ kiṃ tat syād ucitaṃ phalam / vartitavyaṃ ca saṃsāre kathaṃ nāmāsamañjase // MU_1,29.20 tat tvaṃ kathaya me kiñcid yenāsya jagataḥ prabho / vedmi pūrvāparāṃ dhātuś ceṣṭitasyāsamasthitim // MU_1,29.21 hṛdayākāśaśaśinaś cetaso malamārjanam / yathā me jāyatāṃ brahmaṃs tathā nirvighnam ācara // MU_1,29.22 kim iha syād upādeyaṃ kiṃ vā heyam athetarat / kathaṃ viśrāntim āyātu cetaś capalam adrivat // MU_1,29.23 kena pāvanamantreṇa dussaṃsṛtiviṣūcikā / śāmyatīyam anāyāsam āyāsaśatakāriṇī // MU_1,29.24 kathaṃ śītalatām antar ānandatarumañjarīm / pūrṇacandra ivākṣīṇāṃ rākām āsādayāmy aham // MU_1,29.25 prāpyāntaḥpūrṇatām antar na śocāmi yathā punaḥ / santo bhavantas tattvajñās tathaivopadiśantu mām // MU_1,29.26 anuttamānandapadapradhānaviśrāntiriktaṃ hi mano mahātman / kadarthayantīha bhṛśaṃ vikalpāś śvāno vane deham ivālpajīvam // MU_1,29.27 prayojanaṃ nāma sargaḥ triṃśas sargaḥ rāmaḥ: proccavṛkṣacalatpattralambāmbukaṇabhaṅgure / āyuṣīśānaśītāṃśukalāmṛduni dehake // MU_1,30.1 kedāraviraṭadbhekakaṇṭhatvakkoṇabhaṅgure / vāgurāvalaye jantos suhṛtsvajanasaṅgame // MU_1,30.2 vāsanāvātavalitakadāśātaḍiti sphuṭe / mohaughamihikāmeghe ghanaṃ sphūrjati garjati // MU_1,30.3 nṛtyaty uttāṇḍavaṃ caṇḍe lole lobhakalāpini / suvikāsini sasphoṭam anarthakuṭajadrume // MU_1,30.4 krūre kṛtāntamārjāre sarvabhūtākhuhāriṇi / aśrutaspandasañcāre kuto 'py uparipātini // MU_1,30.5 ka upāyo gatiḥ kā vā kā cintā kas samāśrayaḥ / keneyam aśubhodarkā na bhavej jīvitāṭavī // MU_1,30.6 na tad asti pṛthivyāṃ vā divi deveṣu vā kvacit / sudhiyas tuccham apy etad yan na yāti naramyatām // MU_1,30.7 ayaṃ hi dagdhasaṃsāro nīrandhrakalanākulaḥ / kathaṃ susvādutām eti nīraso mūrkhatāṃ vinā // MU_1,30.8 āśāprativiṣā kena kṣīrasnānena ramyatām / upaiti puṣpaśubhreṇa madhuneva suvallarī // MU_1,30.9 apamṛṣṭamalodeti kṣālanenāmṛtadyutiḥ / manaścandramasaḥ kena tena kāmakalaṅkinaḥ // MU_1,30.10 dṛṣṭasaṃsāragatinā dṛṣṭādṛṣṭavināśinā / kena vā vyavahartavyaṃ saṃsāravanavīthiṣu // MU_1,30.11 rāgadveṣamahārogā bhogapūrvātipūtayaḥ / kathaṃ jantor na bādhante saṃsārāraṇyacāriṇaḥ // MU_1,30.12 kathaṃ ca vīravairāgnau patatāpi na dahyate / pāvake pārateneva rasena rasaśālinā // MU_1,30.13 yasmāt kila jagaty asmin vyavahārakriyāṃ vinā / na sthitis sambhavaty abdhau patitasyājalā yathā // MU_1,30.14 rāgadveṣavinirmuktā sukhaduḥkhavivarjitā / kṛśānor dāhahīneva śikhā nāstīha satkriyā // MU_1,30.15 manomananamāninyās satāpābhuvanatraye / kṣayo yuktiṃ vinā nāsti brūta tām alam uttamāḥ // MU_1,30.16 vyavahāravato yuktyā duḥkhaṃ nāyāti me yayā / atha vāvyavahārasya brūta tāṃ gatim uttamām // MU_1,30.17 tat kathaṃ kena vā kiṃ vā kṛtam uttamacetasā / pūrvaṃ yenaiti viśrāmaṃ paramaṃ pāvanaṃ manaḥ // MU_1,30.18 yathā jānāsi bhagavaṃs tathā mohanivṛttaye / brūhi me sādhavo yena yūyaṃ nirduḥkhatāṃ gatāḥ // MU_1,30.19 atha vā tādṛśī brahman yuktir yadi na vidyate / na vakti mama vā kaścid vidyamānām api sphuṭam // MU_1,30.20 svayaṃ caiva na cāpnomi tāṃ viśrāntim anuttamām / tad ahaṃ tyaktasarveho nirahaṅkāratāṃ gataḥ // MU_1,30.21 na bhokṣye na pibāmy ambu nāhaṃ paridadhe 'mbaram / karomi nāhaṃ vyāpāraṃ snānadānāśanādikam // MU_1,30.22 na ca tiṣṭhāmi kāryeṣu sampatsv āpaddaśāsu ca / na kiñcid abhivāñchāmi dehatyāgād ṛte mune // MU_1,30.23 kevalaṃ vigatāśaṅko nirmamo gatamatsaraḥ / maunam eveha tiṣṭhāmi lipikarmasv ivārpitaḥ // MU_1,30.24 atha krameṇa santyajya saśvāsocchvāsasaṃvidam / sanniveśaṃ tyajāmīmam anarthaṃ dehanāmakam // MU_1,30.25 nāham asya na me dehaś śāmyāmy asnehadīpavat / sarvam eva parityajya tyajāmīdaṃ kalevaram // MU_1,30.26 ity uktavān amalaśītakarābhirāmo rāmo mahattaravivekavikāsicetāḥ / tūṣṇīṃ babhūva purato mahatāṃ ghanānāṃ kekāravaśramavaśād iva nīlakaṇṭhaḥ // MU_1,30.27 rāghavapraśno nāma sargaḥ ekatriṃśas sargaḥ vālmīkiḥ: vadaty evaṃ manomohavinivṛttikaraṃ vacaḥ / rāme rājīvapattrākṣe tasmin rājakumārake // MU_1,31.1 sarve babhūvus tatrasthā vismayotphullalocanāḥ / dhṛtāmbarā deharuhair giraś śrotum ivodgataiḥ // MU_1,31.2 virāmavāsanāpāstasamastabhavavāsanāḥ / muhūrtam amṛtāmbhodhivīcīvilulitā iva // MU_1,31.3 tā giro rāmabhadrasya tasya citrārpitair iva / saṃśrutāś śṛṇukair antar ānandaparipīvaraiḥ // MU_1,31.4 vasiṣṭhaviśvāmitrādyair munibhis saṃsadi sthitaiḥ / jayantaghṛṣṭipramukhair mantribhir mantrakovidaiḥ // MU_1,31.5 nṛpair daśarathaprakhyaiḥ pauraiḥ pāraśavādibhiḥ / sāmantai rājaputraiś ca brāhmaṇair brahmavādibhiḥ // MU_1,31.6 tathā bhṛtyair amātyaiś ca pañjarasthaiś ca pakṣibhiḥ / krīḍāmṛgair gataspandais turaṅgair gatacarvaṇaiḥ // MU_1,31.7 kausalyāpramukhaiś caiva nijavātāyanasthitaiḥ / saṃśāntabhūṣaṇārāvair aspandair vanitāgaṇaiḥ // MU_1,31.8 udyānavallīnilayair viṭaṅkanilayair api / akṣubdhapakṣatatibhir vihagair viratāravaiḥ // MU_1,31.9 siddhair nabhaścaraiś caiva tathā gandharvakinnaraiḥ / nāradavyāsapulahapramukhair munipuṅgavaiḥ // MU_1,31.10 anyaiś ca devadeveśavidyādharamahoragaiḥ / rāmasya tā vicitrārthā mahodārā giraś śrutāḥ // MU_1,31.11 atha tūṣṇīṃ sthitavati rāme rājīvalocane / tasmin raghukulākāśaśaśāṅkasamasundare // MU_1,31.12 sādhuvādagirā sārdhaṃ siddhasārthasamīritā / vitānakasamā vyomnaḥ puṣpavṛṣṭiḥ papāta ha // MU_1,31.13 mandārakośaviśrāntabhramaradvandvanādinī / madirāmodasaundaryamuditonmadamānavā // MU_1,31.14 vyomavātavinunneva tārakāṇāṃ paramparā / patiteva dharāpīṭhaṃ svargastrīhasitacchaṭā // MU_1,31.15 vṛṣṭiṣv ekaśaranmeghalavāvalir iva cyutā / haiyyaṅgavīnapiṇḍānām īriteva paramparā // MU_1,31.16 himavṛṣṭir ivodārā muktāhāracayopamā / aindavī raśmimāleva kṣīrormīṇām ivātatiḥ // MU_1,31.17 kiñjalkāmodavalitā bhramadbhṛṅgakadambakā / sītkāragāyadāmodamadhurāniladolitā // MU_1,31.18 prabhramatketakavyūhā prasaratkairavotkarā / prapatatkundavalayā valatkuvalayālayā // MU_1,31.19 āpūritāṅganārāmagṛhacchādanacatvarā / udgrīvapuravāstavyavaranārīvilokitā // MU_1,31.20 nirabhrotpalasaṅkāśavyomavṛṣṭir anākulā / adṛṣṭapūrvā sarvasya janasya janitasmayā // MU_1,31.21 adṛṣṭapūrvā siddhaughakarotkarasamīritā / sā muhūrtacaturbhāge puṣpavṛṣṭiḥ papāta ha // MU_1,31.22 āpūritasabhāloke śānte kusumavarṣaṇe / imān siddhagaṇālāpāñ śuśruvus te sabhāsadaḥ // MU_1,31.23 ākalpaṃ siddhasenāsu bhramadbhir abhito divam / apūrvam adya tv asmābhiś śrutaṃ śrutirasāyanam // MU_1,31.24 yad anena kilodāram uktaṃ raghukulendunā / vītarāgatayā tad dhi vākpater apy agocaram // MU_1,31.25 aho vata mahat puṇyam adyāsmābhir idaṃ śrutam / vaco rāmamukhodbhūtam amṛtāhlādakaṃ dhiyaḥ // MU_1,31.26 upaśamāmṛtasundaram ādarād adhigatottamatāpadam eṣa yat / kathitavān ucitaṃ raghunandanas sapadi tena vayaṃ pratibodhitāḥ // MU_1,31.27 nabhaścarasādhuvādo nāma sargaḥ dvātriṃśas sargaḥ siddhāḥ: pāvanasyāsya vacasaḥ proktasya raghuketunā / nirṇayaṃ śrotum ucitaṃ vakṣyamāṇaṃ maharṣibhiḥ // MU_1,32.1 nāradavyāsapulahapramukhā munipuṅgavāḥ / āgacchatāśv avighnena sarva eva maharṣayaḥ // MU_1,32.2 patāmaḥ paritaḥ puṇyām etāṃ dāśarathīṃ sabhām / nīrandhrakanakāmbhojāṃ nalinīm iva ṣaṭpadāḥ // MU_1,32.3 vālmīkiḥ: ity uktvā sā samastaiva vyomāvāsanivāsinī / āpapāta sabhāṃ tatra divyā muniparamparā // MU_1,32.4 agrasthitamarutpṛṣṭharaṇadvīṇamunīśvarā / payaḥpīnaghanaśyāmavyāsamecakitāntarā // MU_1,32.5 bhṛgvaṅgiraḥpulastyādimunināyakamaṇḍitā / cyavanoddālakośīraśaralomādipālitā // MU_1,32.6 parasparaparāmarśād dussaṃsthānamṛgājinā / lolākṣamālāvalayā sukamaṇḍaludhāriṇī // MU_1,32.7 tārāvalir ivānyo'nyaṃ kṛtaśobhātiśāyinī / kausumī vṛṣṭir anyeva dvitīyevārkamaṇḍalī // MU_1,32.8 tārājāla ivāmbhodo vyāso hy atra vyarājata / tāraugha iva śītāṃśur nārado 'tra vyarājata // MU_1,32.9 deveṣv iva surādhīśaḥ pulastyo 'tra vyarājata / āditya iva devānām aṅgirāś ca vyarājata // MU_1,32.10 athāsyāṃ siddhasenāyāṃ patantyāṃ nabhaso rasāt / uttasthau munisampūrṇā tadā dāśarathī sabhā // MU_1,32.11 miśrībhūtā virejus te nabhaścaramahīcarāḥ / parasparavṛtāṅgābhā bhāsayanto diśo daśa // MU_1,32.12 veṇughaṇṭāvṛtakarā līlākamaladhāriṇaḥ / dūrvāṅkurākrāntaśikhās sacūḍāmaṇimūrdhajāḥ // MU_1,32.13 jaṭākaṭaprakapilā maulimālitamastakāḥ / prakoṣṭhagākṣavalayā māṇikyavalayānvitāḥ // MU_1,32.14 cīravalkalasaṃvītās srakkauśeyāvaguṇṭhitāḥ / vilolamekhalāpāśāś calanmuktākalāpinaḥ // MU_1,32.15 vasiṣṭhaviśvāmitrau tān pūjayām āsatuḥ kṣaṇāt / arghyaiḥ pādyair vacobhiś ca nabhaścaramahāgaṇān // MU_1,32.16 sarvācāreṇa siddhaughaṃ pūjayām āsa bhūpatiḥ / siddhaugho bhūpatiṃ caiva kuśalapraśnavārttayā // MU_1,32.17 tais taiḥ praṇayasaṃrambhair anyo'nyaṃ prāptasatkriyāḥ / upāviśan viṣṭareṣu nabhaścaramahīcarāḥ // MU_1,32.18 vacobhiḥ puṣpavarṣeṇa sādhuvādena cābhitaḥ / rāmaṃ taṃ pūjayām āsuḥ puraḥ praṇatam āsthitam // MU_1,32.19 āsāṃ cakre ca tatrāsau rājalakṣmyā virājitaḥ / viśvāmitro vasiṣṭhaś ca vāmadevaś ca mantriṇaḥ // MU_1,32.20 nārado devaputraś ca vyāsaś ca munipuṅgavaḥ / marīcir atha durvāsā munir āṅgirasas tathā // MU_1,32.21 kratuḥ pulastyaḥ pulahaś śaralomā munīśvaraḥ / vātsyāyano bharadvājo vālmīkir munipuṅgavaḥ // MU_1,32.22 uddālaka ṛcīkaś ca śaryātiś cyavanas tathā / ūṣmapāś ca ghṛtārciś ca śāluḍir vāluḍis tathā // MU_1,32.23 ete cānye ca bahavo vedavedāṅgapāragāḥ / jñātajñeyā mahātmānas saṃsthitās tatra nāyakāḥ // MU_1,32.24 vasiṣṭhaviśvāmitrābhyāṃ saha te nāradādayaḥ / idam ūcur anūcānā rāmam ānamitānanam // MU_1,32.25 aho vata kumāreṇa kalyāṇaguṇaśālinī / vāg uktā paramodāravirāgarasagarbhiṇī // MU_1,32.26 pariniṣṭhitavākyārthasubodham ucitaṃ sphuṭam / udāraṃ priyacaryārham avihvalam aviplutam // MU_1,32.27 abhivyaktapadaspaṣṭam iṣṭaṃ puṣṭaṃ ca tuṣṭimat / karoti rāghavaproktaṃ vacaḥ kasya na vismayam // MU_1,32.28 śatād ekatamasyaiva sarvodāracamatkṛteḥ / īpsitārthārpaṇaikāntadakṣā bhavati bhāratī // MU_1,32.29 kumāra tvāṃ vinā kasya vivekaphalaśālinī / evaṃ vikāsam āyāti prajñāvanalatā navā // MU_1,32.30 prajñādīpaśikhā yasya rāmasyeva hṛdi sthitā / prajvalaty alam ālokakāriṇī sa pumān smṛtaḥ // MU_1,32.31 raktamāṃsāsthiyantrāṇi bahūny atitatāni ca / padārthān apakarṣanti nāsti teṣu sacetanam // MU_1,32.32 janmamṛtyujarāduḥkham anuyānti punaḥ punaḥ / vimṛśanti na saṃsāraṃ paśavaḥ parimohitāḥ // MU_1,32.33 kathañcit kvacid evaiko dṛśyate vimalāśayaḥ / pūrvāparavicārārho yathāyam arisūdanaḥ // MU_1,32.34 anuttamacamatkāraphalās subhagamūrtayaḥ / bhavyā hi viralā loke sahakāradrumā iva // MU_1,32.35 samyagdṛṣṭir jagajjātau svavivekacamatkṛtiḥ / asmin bhavyamatāv antar iyam anyeva dṛśyate // MU_1,32.36 sulabhās subhagā lokāḥ phalapallavaśālinaḥ / jāyante taravo deśe na tu candanapādapāḥ // MU_1,32.37 vṛkṣāḥ prativane santi satyaṃ suphalapallavāḥ / na tv apūrvacamatkāro lavaṅgas sulabhas sadā // MU_1,32.38 jyotsneva śītamahasas sutaror iva mañjarī / puṣpād āmodalekheva dṛṣṭā rāmāc camatkṛtiḥ // MU_1,32.39 asmād uddāmadaurātmyadaivanirmāṇanirmiteḥ / dvijendrā dagdhasaṃsārāt sāro hy atyantadurlabhaḥ // MU_1,32.40 yatante sārasamprāptau ye yaśonidhayo dhiyā / dhanyā dhuri satāṃ gaṇyās ta eva puruṣottamāḥ // MU_1,32.41 na rāmeṇa samo 'stīha triṣu lokeṣu kaścana / vivekavān udārātmā mahātmā ceti no matiḥ // MU_1,32.42 sakalalokacamatkṛtikāriṇo 'py abhimataṃ yadi rāghavacetasaḥ / phalati no tad ime vayam eva hi sphuṭataraṃ munayo hatabuddhayaḥ // MU_1,32.43 siddhamunīśvarādisabhāpatanaṃ nāma sargaḥ vairāgyaprakaraṇaṃ samāptam nāma sargaḥ 2. prakaraṇa: mumukṣuvyavahāra prathamas sargaḥ vālmīkiḥ: nāradeneti mahatā vacasy ukte sabhāgataḥ / rāmam agragataṃ prītyā viśvāmitro 'py uvāca ha // MU_2,1.1 viśvāmitraḥ: tava rāghava nāsty anyaj jñeyaṃ jñānavatāṃ vara / svayaiva sūkṣmayā buddhyā sarvaṃ vijñātavān asi // MU_2,1.2 kevalaṃ mārjanāmātraṃ manāg evopayujyate / svabhāvavimale nityaṃ subuddhimakure tava // MU_2,1.3 bhagavadvyāsaputrasya śukasyeva matis tava / viśrāntimātram evāntar jñātajñeyāpy apekṣate // MU_2,1.4 rāmaḥ: bhagavadvyāsaputrasya śukasya bhagavan katham / dhiyāpy ādau na viśrāntaṃ viśrāntaṃ ca dhiyā punaḥ // MU_2,1.5 viśvāmitraḥ: ātmodantasamaṃ rāma varṇyamānam imaṃ mayā / śṛṇu vyāsātmajodantaṃ janmanām antakāraṇam // MU_2,1.6 yo 'yam añjanavarṇābho niviṣṭo hemaviṣṭare / pārśve tava pitur vyāso bhagavān bhāskaradyutiḥ // MU_2,1.7 asyābhūd induvadanas tanayo nayakovidaḥ / śuko nāma mahāprājño yajño mūrtyeva saṃsthitaḥ // MU_2,1.8 pravicārayato lokayātrām alam imāṃ hṛdi / taveva kila tasyāpi viveka udabhūd bhṛśam // MU_2,1.9 tenāsau svavivekena svayam eva mahāmate / vicārya suciraṃ cāru yat satyaṃ tad avāptavān // MU_2,1.10 svayaṃ prāpte pare vastuny aviśrāntamanās tataḥ / nedaṃ vastv iti viśvāsaṃ nāsāv ātmany upāyayau // MU_2,1.11 kevalaṃ virarāmāsya ceto vigatacāpalam / bhogebhyo bhūribhaṅgebhyo dharādbhya iva cātakaḥ // MU_2,1.12 ekadā so 'malaprajño merāv ekāntasaṃsthitam / papraccha pitaraṃ bhaktyā kṛṣṇadvaipāyanaṃ munim // MU_2,1.13 saṃsārāḍambaram idaṃ katham abhyutthitaṃ mune / kathaṃ ca praśamaṃ yāti kiyat kasya kadeti ca // MU_2,1.14 iti pṛṣṭena muninā vyāsenākhilam ātmaje / yathāvad amalaṃ proktaṃ vaktavyaṃ viditātmanā // MU_2,1.15 ajñāsiṣaṃ pūrvam etad aham ity atha tatpituḥ / sa śukaś śuddhayā buddhyā na vākyaṃ bahv amanyata // MU_2,1.16 vyāso 'pi bhagavān buddhvā putrābhiprāyam īdṛśam / pratyuvāca punaḥ putraṃ nāhaṃ jānāmi tattvataḥ // MU_2,1.17 janako nāma bhūpālo vidyate vasudhātale / yathāvad vetty asau vedyaṃ tasmāt sarvam avāpsyasi // MU_2,1.18 pitrety uktaś śukaḥ prāyāt sumeror vasudhātalam / videhanagarīṃ prāpa janakenābhipālitām // MU_2,1.19 āvedito 'sau yāṣṭīkair janakāya mahātmane / dvāri vyāsasuto rājañ śuko 'tra sthitavān iti // MU_2,1.20 jijñāsārthaṃ śukasyāsāv āstām evety avajñayā / uktvā babhūva janakas tūṣṇīṃ saptadināny api // MU_2,1.21 tataḥ praveśayām āsa janakaś śukam aṅganam / tatrāhāni sa saptaiva tathaivāvasad unmanāḥ // MU_2,1.22 atha praveśayām āsa janako 'ntaḥpuraṃ śukam / rājā na dṛśyate tāvad iti saptadināni tam // MU_2,1.23 tatronmadābhiḥ kāntābhir bhojanair bhogasañcayaiḥ / janako lālayām āsa śukaṃ śaśisamānanam // MU_2,1.24 te bhogās tāni duḥkhāni vyāsaputrasya tan manaḥ / na jahrur mandapavano baddhapīṭham yathācalam // MU_2,1.25 kevalaṃ saśamas svaccho maunī muditamānasaḥ / atiṣṭhad atra sa śukas sampūrṇa iva candramāḥ // MU_2,1.26 parijñātasvabhāvaṃ taṃ śukaṃ sa janako nṛpaḥ / ānīya muditātmānam avalokya nanāma ha // MU_2,1.27 niśśeṣitajagatkārya prāptākhilamanoratha / kim īpsitaṃ tavety āśu kṛtasvāgatam āha tam // MU_2,1.28 śukaḥ: saṃsārāḍambaram idaṃ katham abhyutthitaṃ guro / kathaṃ praśamam āyāti yathāvat kathayāśu me // MU_2,1.29 viśvāmitraḥ: janakeneti pṛṣṭena śukasya kathitaṃ tathā / tad eva yat purā proktaṃ tasya pitrā mahātmanā // MU_2,1.30 śukaḥ: svayam eva mayā pūrvam etaj jñātaṃ vivekataḥ / etāvad eva pṛṣṭena pitrā me samudāhṛtam // MU_2,1.31 bhavatāpy eṣa evārthaḥ kathito vāgvidāṃ vara / eṣa eva ca vākyārthaś śāstreṣu paridṛśyate // MU_2,1.32 yathāyaṃ svavikalpotthas svavikalpaparikṣayāt / kṣīyate dagdhasaṃsāro nissāra iti niścayaḥ // MU_2,1.33 tat kim etan mahābāho satyaṃ brūhi mamāmalam / tvatto viśrāmam āpnoti ceto mā bhramatāj jagat // MU_2,1.34 janakaḥ: nātaḥ parataraḥ kaścin niścayo 'sty aparo mune / svayam etat tvayā jñātaṃ gurutaś ca punaś śrutam // MU_2,1.35 avyucchinnaś cidātmaikaḥ pumān astīha netarat / sa saṅkalpavaśād baddho nissaṅkalpaś ca mucyate // MU_2,1.36 yena tv etat sphuṭaṃ jñātaṃ jñeyaṃ tasya mahātmanaḥ / bhogebhyo viratir jātā dṛśyād vā sakalād iha // MU_2,1.37 tava cālaṃ mahāvīra matir viratim āgatā / bhogebhyo dīrgharogebhyaḥ kim anyat paripṛcchasi // MU_2,1.38 na tathā pūrṇatā jātā sarvajñānamahānidheḥ / tiṣṭhatas tapasi sphāre pitus tava yathā tava // MU_2,1.39 vyāsād adhika evāhaṃ vyāsaśiṣyo 'pi tatsutaḥ / bhogecchātānaveneha matto 'py abhyadhiko bhavān // MU_2,1.40 prāptaṃ prāptavyam akhilaṃ bhavatā pūrṇacetasā / na dṛśye patasi brahman muktas tvaṃ bhrāntim utsṛja // MU_2,1.41 anuśiṣṭas sa ity evaṃ janakena mahātmanā / viśaśrāma śukas tūṣṇīṃ svacche paramavastuni // MU_2,1.42 vītaśokabhayāyāso nirīhaś chinnasaṃśayaḥ / jagāma śikharaṃ meros samādhyartham aninditam // MU_2,1.43 tatra varṣasahasrāṇi nirvikalpasamādhinā / daśa sthitvā śaśāmāsāv ātmany asnehadīpavat // MU_2,1.44 vyapagatakalanākalaṅkaśuddhas svayam amalātmani pāvane pade 'sau / salilakaṇa ivāmbudhau mahātmā vigalitabhedam athaikatāṃ jagāma // MU_2,1.45 śukanirvāṇaṃ nāma sargaḥ dvitīyas sargaḥ viśvāmitraḥ: tasya vyāsatanūjasya matimātrāpamārjanam / yathopayuktaṃ te rāma tāvad evopayujyate // MU_2,2.1 jñeyam etena vijñātam aśeṣeṇāvanīśvara / svadante 'smai na yad bhogā rogā iva sumedhase // MU_2,2.2 jñātajñeyasya manaso nūnam etad dhi lakṣaṇam / na svadante samagrāṇi bhogavṛndāni yat punaḥ // MU_2,2.3 bhogabhāvanayā yāti bandho dārḍhyam avastujaḥ / tayaiva śāntayā yāti bandho jagati tānavam // MU_2,2.4 vāsanātānavaṃ rāma mokṣa ity ucyate budhaiḥ / padārthavāsanādārḍhyaṃ bandha ity abhidhīyate // MU_2,2.5 ātmatattvābhigamanaṃ bhavati prāyaśo nṛṇām / punar viṣayavairasyaṃ kadarthād upajāyate // MU_2,2.6 samyak paśyati yas tajjño jñātajñeyas tu paṇḍitaḥ / na svadante balād eva tasmai bhogā mahātmane // MU_2,2.7 yaśaḥprabhṛtinā yasmai hetunaiva vinā punaḥ / bhuvi bhogā na rocante sa jīvanmukta ucyate // MU_2,2.8 jñeyaṃ yāvan na vijñātaṃ tāvat tāta na jāyate / viṣayeṣv aratir jantor marubhūmau latā yathā // MU_2,2.9 ata eva hi vijñātajñeyaṃ viddhi raghūdvaha / yad enaṃ rañjayanty etā na ramyā bhogabhūmayaḥ // MU_2,2.10 rāmo yad etaj jānāti tad vastv ity eva sanmukhāt / ākarṇya cittaviśrāmo rāghavasyopajāyate // MU_2,2.11 kevalaṃ kevalībhāvaviśrāntiṃ samapekṣate / rāmabuddhiś śarallakṣmīr jalaviśramaṇaṃ yathā // MU_2,2.12 atrāsya cittaviśrāntyai rāghavasya mahātmanaḥ / yuktiṃ kathayatu śrīmān vasiṣṭho bhagavān ayam // MU_2,2.13 raghūṇām eṣa sarveṣāṃ prabhuḥ kulagurus sadā / sarvajñas sarvadarśī ca trikālāmaladarśanaḥ // MU_2,2.14 vasiṣṭha bhagavan pūrvaṃ kaccit smarasi yat svayaṃ / āvayor vairaśāntyarthaṃ śreyase ca mahātmanām // MU_2,2.15 niṣadhādrer munīnāṃ ca sānau saralasaṅkule / upadiṣṭaṃ bhagavatā jñānaṃ padmabhuvā bahu // MU_2,2.16 yena yuktimatā brahmañ jñāneneyaṃ hi vāsanā / saṃsārī nūnam āyāti śamaṃ śyāmeva bhāsvatā // MU_2,2.17 tad eva yuktimaj jñeyaṃ rāmāyāntenivāsine / brahmann upadiśāśu tvaṃ yena viśrāntim eṣyati // MU_2,2.18 kadarthanā ca naivaiṣā rāmo hi gatakilbiṣaḥ / nirmale makure vaktram ayatnenaiva bimbati // MU_2,2.19 taj jñānaṃ sa ca śāstrārthas tad vaidagdhyam akhaṇḍitam / sacchiṣyāya viraktāya sādho yad upadiśyate // MU_2,2.20 aśiṣyāyāviraktāya yat kiñcid upadiśyate / tat prayāty apavitratvaṃ gokṣīraṃ śvadṛtāv iva // MU_2,2.21 vītarāgabhayakrodhā nirmamā galitainasaḥ / vadanti tvādṛśā yat tu tatra viśrāmyatīha dhīḥ // MU_2,2.22 ity ukte gādhiputreṇa vyāsanāradapūrvakāḥ / munayas te tam evārthaṃ sādhu sādhv ity apūjayan // MU_2,2.23 athovāca mahātejā rājñaḥ pārśve vyavasthitaḥ / brahmeva brahmaṇaḥ putro vasiṣṭho bhagavān muniḥ // MU_2,2.24 vasiṣṭhaḥ: mune yad ādiśasi me tad avighnaṃ karomy aham / kas samarthas samartho 'pi satāṃ laṅghayituṃ vacaḥ // MU_2,2.25 ahaṃ hi rājaputrāṇāṃ rāmādīnāṃ manastamaḥ / jñānenāpanayāmy adya dīpeneva niśātamaḥ // MU_2,2.26 smarāmy akhaṇḍitaṃ sarvaṃ saṃsārabhramaśāntaye / niṣadhādrau purā proktaṃ yaj jñānaṃ padmajanmanā // MU_2,2.27 vālmīkiḥ: iti nigaditavān asau mahātmā parikarabandhagṛhītavandyatejāḥ / akathayad idam ajñatopaśāntyai paramapadaikavibodhanaṃ vasiṣṭhaḥ // MU_2,2.28 viśvāmitravākyaṃ nāma sargaḥ tṛtīyas sargaḥ vasiṣṭhaḥ: pūrvam uktaṃ bhagavatā yaj jñānaṃ padmajanmanā / sargādau lokaśāntyarthaṃ tad idaṃ kathayāmy aham // MU_2,3.1 rāmaḥ: kathayiṣyasi vistīrṇāṃ bhagavan mokṣasaṃhitāṃ / imaṃ tāvat kṣaṇaṃ jātaṃ saṃśayaṃ me nivāraya // MU_2,3.2 pitā śukasya sarvajño gurur vyāso mahāmuniḥ / videhamukto na kathaṃ kathaṃ muktas suto 'sya saḥ // MU_2,3.3 vasiṣṭhaḥ: paramārkaprakāśāntas trijagattrasareṇavaḥ / utpatyotpatya līnā ye na saṅkhyām upayānti te // MU_2,3.4 vartamāne ca yās santi trailokyagaṇakoṭayaḥ / śakyante naiva saṅkhyātuṃ tāś ca kāścana kenacit // MU_2,3.5 bhaviṣyanti parāmbhodhau jagatsargataraṅgakāḥ / ye tāṃś ca parisaṅkhyātuṃ saṅkathaiva na vidyate // MU_2,3.6 rāmaḥ: yā bhūtā yā bhaviṣyantyo jagatsargaparamparāḥ / tāsāṃ vicāraṇaṃ yuktaṃ vartamānāsu kā kathā // MU_2,3.7 vasiṣṭhaḥ: tiryakpuruṣadevāder yo yo rāma vinaśyati / tasminn eva pradeśe 'sau tadaivedaṃ prapaśyati // MU_2,3.8 ātivāhikanāmnāntas svahṛdy eva jagattrayam / vyomni cittaśarīreṇa vyomātmānubhavaty ajaḥ // MU_2,3.9 evaṃ mṛtā mriyante ca mariṣyanti ca koṭayaḥ / bhūtānāṃ yā jaganty āsām uditāni pṛthak pṛthak // MU_2,3.10 durvātabhūkampa iva piśācatrastabālavat / muktālīvāmale vyomni nauspandataruyānavat // MU_2,3.11 svapnasaṃvittipuravat smṛtijātakhavṛkṣavat / jagatsaṃsaraṇaṃ svāntar mṛto 'nubhavati svayam // MU_2,3.12 tatrātipariṇāmena tad eva ghanatāṃ gatam / iha loko 'yam ity eva jīvākāśe vijṛmbhate // MU_2,3.13 punas tatraiva janmehāmaraṇādyanubhūtimān / paralokaṃ kalpayati mṛtas tatra tathā punaḥ // MU_2,3.14 tadantar anye puruṣās teṣām antas tathā pare / saṃsārā iti bhāntīme kadalīdalapīṭhavat // MU_2,3.15 na pṛthvyādimahābhūtagaṇā na ca jagatkramāḥ / mṛtānāṃ santi tatrāpi tathāpy eṣāṃ jagadbhramāḥ // MU_2,3.16 avidyaivam ananteyaṃ nānāprasavaśālinī / jaḍānāṃ sarid ādīrghā jagatsargataraṅgiṇī // MU_2,3.17 paramārthāmbudhau sphāre rāma sargataraṅgakāḥ / bhūyo bhūyo vivartante ta evānye ca bhūriśaḥ // MU_2,3.18 sarvatas sadṛśāḥ kecit kulakramamanoguṇaiḥ / kecid ardhena sadṛśāḥ kecic cātivilakṣaṇāḥ // MU_2,3.19 imaṃ vyāsamuniṃ tatra dvātriṃśaṃ saṃsmarāmy aham / yathāsambhavayā jñānadṛśā darśasamānayā // MU_2,3.20 dvādaśānyadhiyas tatra kulākārehitais samāḥ / daśa sarvasamākārāś śiṣṭāḥ kulavilakṣaṇāḥ // MU_2,3.21 adyāpy anye bhaviṣyanti vyāsavālmīkayas tathā / bhṛgvaṅgiraḥpulastyāś ca tathaivāthānya eva ca // MU_2,3.22 nānāsurarṣidevānāṃ gaṇās sambhūya bhūriśaḥ / utpadyante vilīyante kadācic ca pṛthak pṛthak // MU_2,3.23 brahmadvāsaptates tretā āsīd asti bhaviṣyati / sa evānyaś ca lokaś ca tvaṃ cāhaṃ ceti vedmy aham // MU_2,3.24 krameṇāsya muner itthaṃ vyāsasyādbhutakarmaṇaḥ / saṃlakṣyate 'vatāro 'yaṃ daśamo dīrghadarśinaḥ // MU_2,3.25 abhūma vyāsavālmīkiyuktā vayam anekaśaḥ / abhūma vayam eveme nānākārās samāśayāḥ // MU_2,3.26 bhāvyam adyāpy aneneha nanu vārāṣṭakaṃ punaḥ / bhūyo 'pi bhārataṃ nāma svetihāsaṃ kariṣyati // MU_2,3.27 kṛtvā vedavibhāgaṃ ca nītvānena kulaṃ prathām / brahmatvaṃ ca tato gatvā bhāvyaṃ vaidehamokṣiṇā // MU_2,3.28 vītaśokabhayaś śānto nirvāṇo gatakalpanaḥ / jīvanmukto jitamanā vyāso 'yam iti varṇitaḥ // MU_2,3.29 vittabandhuvayaḥkarmavidyāvijñānaceṣṭitaiḥ / samāni santi bhūtāni sarge sarge punaḥ punaḥ // MU_2,3.30 kvacit sargaśatais tāni bhavanti na bhavanti vā / kadācid api māyeyam ittham antavivarjitā // MU_2,3.31 gacchatīyaṃ viparyāsaṃ bhūribhūtaparamparā / bījarāśir ivājasram upyamānaḥ punaḥ punaḥ // MU_2,3.32 tenaiva sanniveśena tathānyena punaḥ punaḥ / sargākārāḥ pravartante taraṅgāḥ kālavāridheḥ // MU_2,3.33 āśvastāntaḥkaraṇaḥ kṣīṇavikalpas svarūpasāramayaḥ / paramaśamāmṛtatṛptas tiṣṭhati vidvān nirāvaraṇaḥ // MU_2,3.34 bhūyo bhūyas sargānubhavanaṃ nāma sargaḥ caturthas sargaḥ vasiṣṭhaḥ: saumyāmbutve taraṅgatve salilasyāmbutā yathā / samaivābdhau tathādehasadehatvavimuktatā // MU_2,4.1 rāmaḥ: sadehā vāstv adehā vā muktatā viṣayena vaḥ / anāsvāditabhojyasya kuto bhojyānubhūtayaḥ // MU_2,4.2 jīvanmuktaṃ muniśreṣṭha kevalaṃ hi padārthavat / paśyāmaḥ purato nāsya punar vidmo 'ntarāśayam // MU_2,4.3 vasiṣṭhaḥ: sadehādehamuktānāṃ bhedaḥ ko 'bhedarūpiṇām / yad evāmbu taraṅgatve saumyatve 'pi tad eva tat // MU_2,4.4 na manāg api bhedo 'sti sadehādehamuktayoḥ / saspando 'stv atha vāspando vāyur eva kilānilaḥ // MU_2,4.5 sadehā vā videhā vā muktatā na pramāspadam / asmākam asyās tu yadā svaikatāsty avibhāginī // MU_2,4.6 tasmāt prakṛtam evedaṃ śṛṇu śravaṇabhūṣaṇam / mayopadiśyamānaṃ tvaṃ jñānam ajñāndhyanāśanam // MU_2,4.7 sarvam eveha hi sadā saṃsāre raghunandana / samyakprayuktāt sarveṇa pauruṣāt samavāpyate // MU_2,4.8 iha hīndor ivodeti śītalāhlādanaṃ hṛdi / parispandaphalaprāptau pauruṣād eva nānyataḥ // MU_2,4.9 pauruṣaspandaphalavad dṛṣṭaṃ pratyakṣato na yat / kalpitaṃ mohibhir mandair daivaṃ kiñcin na vidyate // MU_2,4.10 sādhūpadeśaśāstreṇa yan mano'ṅgaviceṣṭitam / tat pauruṣaṃ tat saphalam anyad unmattaceṣṭitam // MU_2,4.11 yo yam arthaṃ kāmayate tad arthaṃ cehate kramāt / avaśyaṃ tam avāpnoti na ced ardhān nivartate // MU_2,4.12 pauruṣeṇa prayatnena trailokyaiśvaryasundarīm / kaścit prāṇiviśeṣo hi śakratāṃ samupāgataḥ // MU_2,4.13 pauruṣeṇa prayatnena sahasāmbhoruhāspadām / kaścid eva cidullāso brahmatām adhigacchati // MU_2,4.14 sāreṇa puruṣārthena svenaiva garuḍadhvajām / kaścid eva pumān eṣa puruṣottamatāṃ gataḥ // MU_2,4.15 pauruṣeṇaiva yatnena lalanāvalanākṛtim / śarīrī kaścid eveha gataś candrārdhacūḍatām // MU_2,4.16 prāktanaṃ caihikaṃ ceti dvividhaṃ viddhi pauruṣam / prāktano 'dyatanenāśu puruṣārthena jīyate // MU_2,4.17 yatnavadbhir dṛḍhābhyāsaiḥ prajñotsāhasamanvitaiḥ / meravo 'pi nigīryante kaiva prākpauruṣe kathā // MU_2,4.18 śāstraniyantritapauruṣaparamā puruṣasya puruṣatā yā syāt / abhimataphalabharasiddhyai bhavati hi sānyā tv anarthāya // MU_2,4.19 kasyāñcit svayam ātmadussthitivaśāt puṃso daśāyāṃ śanair aṅgulyagranipīḍitaikaculukād ācāmabindur bahuḥ / kasyāñcij jalarāśiparvatapuradvīpāntarālaṅkṛtā kartavyocitasaṃvibhāgakaraṇe pṛthvī na pṛthvī bhavet // MU_2,4.20 pauruṣopakramaṇaṃ nāma sargaḥ pañcamas sargaḥ vasiṣṭhaḥ: pravṛttir evaṃ prathamaṃ yathāśāstraṃ vihāriṇām / prabheva varṇabhedānāṃ sādhanī sarvakarmaṇām // MU_2,5.1 manasā vāñchyate yat tu yathāśāstraṃ na karmaṇā / sādhyate mattalīlāsau mohanī nārthasādhanī // MU_2,5.2 yathā sañcetyate yena tathā tenānubhūyate / svakarmaiveti vāstv anyā vyatiriktā na daivadṛk // MU_2,5.3 ucchāstraṃ śāstritaṃ ceti pauruṣaṃ dvividhaṃ smṛtam / tatrocchāstram anarthāya paramārthāya śāstritam // MU_2,5.4 dvau huḍāv iva yudhyete puruṣārthau samāsamau / ātmīyaś cānyadīyaś ca jayaty atibalas tayoḥ // MU_2,5.5 anarthaḥ prāpyate yatra śāstritād api pauruṣāt / anarthakartur balavat tatra jñeyaṃ svapauruṣam // MU_2,5.6 paraṃ pauruṣam āśritya dantair dantān vicūrṇayan / śubhenāśubham udyuktaḥ prāktanaṃ pauruṣaṃ jayet // MU_2,5.7 prāktanaḥ puruṣārtho 'sau māṃ niyojayatīti dhīḥ / balād adhaspadīkāryā pratyakṣād adhikā na sā // MU_2,5.8 tāvat tāvat prayatnena yatitavyaṃ svapauruṣam / prāktanaṃ pauruṣaṃ yāvad aśubhaṃ śāmyati svayam // MU_2,5.9 doṣaś śāmyaty asandehaṃ prāktano 'dyatanair guṇaiḥ / dṛṣṭānto 'tra hyastanasya doṣasyādyaguṇaiḥ kṣayaḥ // MU_2,5.10 asaddaivam adhaḥ kṛtvā nityam udyuktayā dhiyā / saṃsārottaraṇaṃ bhūtyai yatetādhātum ātmani // MU_2,5.11 na gantavyam anudyogais sāmyaṃ puruṣagardabhaiḥ / udyogas tu yathāśāstraṃ lokadvitayasiddhaye // MU_2,5.12 saṃsārakuharād asmān nirgantavyaṃ svayaṃ balāt / pauruṣaṃ yatnam āśritya hariṇevāripañjarāt // MU_2,5.13 pratyahaṃ pratyavekṣeta naraś caritam ātmanaḥ / santyajet paśubhis tulyaṃ śrayet satpuruṣocitam // MU_2,5.14 kiñcit kāntānnapānādikalilaṃ komalaṃ gṛhe / vraṇe kīṭa ivāsvādya vayaḥ kāryaṃ na bhasmasāt // MU_2,5.15 śubhena pauruṣeṇāśu śubham āsādyate phalam / aśubhenāśubhaṃ nityaṃ daivaṃ nāma na kiñcana // MU_2,5.16 pratyakṣadṛṣṭam utsṛjya yo 'numānamanās tv asau / svabhujābhyām imau sarpāv iti prekṣya palāyatām // MU_2,5.17 daivaṃ samprerayati mām iti mugdhadhiyāṃ mukham / adṛṣṭaśreṣṭhadṛṣṭīnāṃ dṛṣṭvā lakṣmīr nivartate // MU_2,5.18 tasmāt puruṣayatnena vivekaṃ pūrṇam āśrayet / ātmajñānamayārthāni śāstrāṇi pravicārayet // MU_2,5.19 citte cintayatām arthaṃ yathāśāstraṃ nijehitaiḥ / asaṃsādhayatām eva mūḍhānāṃ dhig durīpsitam // MU_2,5.20 pauruṣaṃ ca na cānantaṃ na yan nāmābhivāñchyate / na yatnenāpi mahatā tailam āsādyate 'śmanaḥ // MU_2,5.21 yathā ghaṭaḥ parimito yathā parimitaḥ paṭaḥ / niyataḥ parimāṇasthaḥ puruṣārthas tathaiva vaḥ // MU_2,5.22 sa ca śāstrārthasatsaṅgasamācārair nijaṃ phalam / dadātīti svabhāvo 'yam anyathānarthasiddhaye // MU_2,5.23 svarūpaṃ pauruṣasyaitad evaṃ vyavaharan naraḥ / yāti niṣphalayatnatvaṃ na kadācana kaścana // MU_2,5.24 dainyadāridryaduḥkhārtā apy anye puruṣottamāḥ / pauruṣeṇaiva yatnena yātā devendratulyatām // MU_2,5.25 ā bālyāc caivam abhyastaiś śāstrasatsaṅgamādibhiḥ / guṇaiḥ puruṣayatnena svo 'rthas samprāpyate hi taiḥ // MU_2,5.26 iti pratyakṣato dṛṣṭam anubhūtaṃ śrutaṃ kṛtam / daivottham iti manyante ye hatās te kubuddhayaḥ // MU_2,5.27 ālasyaṃ yadi na bhavej jagaty anarthaḥ ko na syād bahudhaniko bahuśruto vā / ālasyād iyam avanis sasāgarāntā sampūrṇā narapaśubhiś ca nirdhanaiś ca // MU_2,5.28 bālye gate 'viratakalpitakelilole paugaṇḍamaṇḍanavayaḥprabhṛti prayatnāt / satsaṅgamaiḥ padapadārthavibuddhabuddhiḥ kuryān naras svaguṇadoṣavicāraṇāni // MU_2,5.29 vālmīkiḥ: ity uktavaty atha munau divaso jagāma sāyantanāya vidhaye 'stam ino jagāma / snātuṃ sabhā kṛtanamaskaraṇā jagāma śyāmākṣaye ravikaraiś ca sahājagāma // MU_2,5.30 pauruṣasthāpanaṃ nāma sargaḥ ṣaṣṭhas sargaḥ vasiṣṭhaḥ: tasmāt prākpauruṣaṃ daivaṃ nānyat tat projjhya dūrataḥ / sādhusaṅgamasacchāstrair jīvam uttārayed balāt // MU_2,6.1 yathā yathā prayatnas syād bhaved āśu phalaṃ tathā / iti pauruṣam evāsti daivam astu tad eva vaḥ // MU_2,6.2 duḥkhād yathā duḥkhakāle hā kaṣṭam iti kathyate / hākaṣṭaśabdaparyāyas tathā hā daivam ity api // MU_2,6.3 prāksvakarmetarākāraṃ daivaṃ nāma na vidyate / bālaḥ prabalapuṃseva taj jetum iha śakyate // MU_2,6.4 hyastano duṣṭa ācāra ācāreṇādya cāruṇā / yathāśu śubhatāṃ yāti prāktanaṃ kukṛtaṃ tathā // MU_2,6.5 tajjayāya yatante ye na lābhalavalampaṭāḥ / te mūḍhāḥ prākṛtā dīnās sthitā daivaparāyaṇāḥ // MU_2,6.6 pauruṣeṇa kṛtaṃ karma daivād yad abhinaśyati / tatra nāśayitur jñeyaṃ pauruṣaṃ balavattaram // MU_2,6.7 yad ekavṛntaphalayor apy ekaṃ śūnyakoṭaram / tatra prayatnas sphuritas tathā tadrasasaṃvidaḥ // MU_2,6.8 yat prayānti jagadbhāvās saṃsiddhā api saṅkṣayam / kṣayakārakayatnasya tatra jñeyaṃ mahad balam // MU_2,6.9 bhikṣuko maṅgalebhena nṛpo yat kriyate balāt / tad amātyebhapaurāṇāṃ prayatnasya mahat phalam // MU_2,6.10 pauruṣeṇānnam ākramya yathā dantair vicūrṇyate / alpaṃ pauruṣam ākramya tathā śūreṇa cūrṇyate // MU_2,6.11 anubhūtaṃ hi mahatāṃ lāghavaṃ yatnaśālinām / yatheṣṭaṃ viniyujyante te taiḥ karmasu loṣṭavat // MU_2,6.12 śaktasya pauruṣaṃ dṛśyam adṛśyaṃ vāpi yad bhavet / tad daivam ity aśaktena buddham ātmany abuddhinā // MU_2,6.13 bhūtānāṃ balavadbhūtayatno daivam iti sthitam / tasthuṣām apy adhiṣṭhātṛvatām etat sphuṭaṃ mithaḥ // MU_2,6.14 śāstrāmātyebhapaurāṇām avikalpyā svabhāvadhīḥ / sā yā bhikṣukarājyasya kartrī dhartrī prajāsthiteḥ // MU_2,6.15 aihikaḥ prāktanaṃ hanti prāktano 'dyatanaṃ balāt / sarvadā puruṣaspandas tatrānudvegavāñ jayī // MU_2,6.16 dvayor adyatanasyaiva pratyakṣād balitā bhavet / daivaṃ jetum ato yatnair bālo yūneva śakyate // MU_2,6.17 meghena nīyate yad vā vatsaropārjitā kṛṣiḥ / meghasya puruṣārtho 'sau jayaty adhikayatnavān // MU_2,6.18 krameṇopārjite 'py arthe naṣṭe kāryā na kheditā / na balaṃ yatra me śaktaṃ tatra kā paridevanā // MU_2,6.19 yan na śaknomi tasyārthe yadi duḥkhaṃ karomy aham / tad amānitamṛtyor me yuktaṃ pratyaharodanam // MU_2,6.20 deśakālakriyādravyavaśato visphuranty amī / sarva eva jagadbhāvā jayaty adhikayatnavān // MU_2,6.21 tasmāt pauruṣam āśritya sacchāstrais satsamāgamaiḥ / prajñām amalatāṃ nītvā saṃsārāmbunidhiṃ tara // MU_2,6.22 prāktanaś caihikaś cemau puruṣārthau phaladrumau / aihikaḥ puruṣārthaś ca jayaty abhyadhikas tayoḥ // MU_2,6.23 karma yaḥ prāktanaṃ tucchaṃ na nihanti śubhehitaiḥ / ajño jantur anīśo 'sau vāṅmanassukhaduḥkhayoḥ // MU_2,6.24 yas tūdāracamatkāras sadācāravihāravān / sa niryāti jaganmohān mṛgendraḥ pañjarād iva // MU_2,6.25 kaścin māṃ prerayaty evam ity anarthakukalpane / yas sthito dṛṣṭam utsṛjya tyājyo 'sau dūrato 'dhamaḥ // MU_2,6.26 vyavahārasahasrāṇi yāny upāyānti yānti ca / yathāśāstraṃ vihartavyaṃ teṣu tyaktvā sukhāsukhe // MU_2,6.27 yathāśāstram anucchinnāṃ maryādāṃ svām anujjhataḥ / upatiṣṭhanti sarvāṇi ratnāny ambunidher iva // MU_2,6.28 svārthaprāpakakāryaikaprayatnaparatā budhaiḥ / proktā pauruṣaśabdena sā siddhyai śāstrayantritā // MU_2,6.29 kriyāyās spandadharmiṇyās svārthasādhakatā svayam / sādhusaṅgamasacchāstratīkṣṇayābhyūhyate dhiyā // MU_2,6.30 anantaṃ samatānandaṃ paramārthaṃ vidur budhāḥ / sa yebhyaḥ prāpyate 'tyantaṃ te sevyāś śāstrasādhavaḥ // MU_2,6.31 prāktanaṃ pauruṣaṃ tac ced daivaśabdena kathyate / tad yuktam etad etasmin nāmni nāpavadāmahe // MU_2,6.32 mūḍhaiḥ prakalpitaṃ daivam anyad yais te kṣayaṃ gatāḥ / nityaṃ svapauruṣād eva lokadvayahitaṃ bhavet // MU_2,6.33 hyastanī duṣkriyābhyeti śobhāṃ satkriyayā yathā / adyaivaṃ prāktanī tasmād yatnāt satkāryavān bhava // MU_2,6.34 karāmalakavad dṛṣṭaṃ pauruṣād eva yat phalam / mūḍhaḥ pratyakṣam utsṛjya daivamohe nimajjati // MU_2,6.35 sakalakāraṇakāryavivarjitaṃ nijavikalpabalād upakalpitam / tad anapekṣya hi daivam asanmayaṃ śraya śubhāśaya pauruṣam ātmanaḥ // MU_2,6.36 śāstrais sadācaritajṛṃbhitadeśadharmair yat kalpitaṃ phalam atīva ciraprarūḍham / tasmin hṛdi sphurati no 'param eti cittam aṅgāvalī tadanu pauruṣam etad āhuḥ // MU_2,6.37 buddhvaiva pauruṣaphalaṃ puruṣatvam etad ātmaprayatnaparataiva sadaiva kāryā / neyā tatas saphalatāṃ paramām athāsau sacchāstrasādhujanapaṇḍitasevanena // MU_2,6.38 daivapauruṣavicāracārubhiś cetasā caritam ātmapauruṣam / nityam eva jayatīti bhāvitaiḥ kārya āryajanasevanodyamaḥ // MU_2,6.39 janmaprabandhamayam āmayam eṣa jīvo buddhvaihikaṃ sahajapauruṣam eva siddhyai / śāntiṃ nayatv avitathena varauṣadhena pṛṣṭena tuṣṭiparapaṇḍitasevanena // MU_2,6.40 daivanirākaraṇaṃ nāma sargaḥ saptamas sargaḥ vasiṣṭhaḥ: prāpya vyādhivinirmuktaṃ deham alpādhivedhitam / tathātmānaṃ samādadhyād yathā bhūyo na jāyate // MU_2,7.1 daivaṃ puruṣakāreṇa yo 'tivartitum icchati / iha cāmutra ca jayet sa sampūrṇābhivāñchitam // MU_2,7.2 ye samudyogam utsṛjya sthitā daivaparāyaṇāḥ / te dharmam arthakāmau ca nāśayanty ātmavidviṣaḥ // MU_2,7.3 saṃvitspando manasspanda indriyaspanda eva ca / etāni puruṣārthasya rūpāṇy ebhyaḥ phalodayaḥ // MU_2,7.4 yathā saṃvedanaṃ cetas tathāntasspandam ṛcchati / tathaiva kāyaś calati tathaiva phalabhoktṛtā // MU_2,7.5 ābālyam etat saṃsiddhaṃ yatra tatra yathā tathā / daivaṃ tu na kvacid dṛṣṭam ato jayati pauruṣam // MU_2,7.6 puruṣārthena deveśagurur eṣa bṛhaspatiḥ / śukro daityendragurutāṃ puruṣārthena cāsthitaḥ // MU_2,7.7 dainyadāridryaduḥkhārtā api sādho narottamāḥ / pauruṣeṇaiva yatnena yātā devendratulyatām // MU_2,7.8 mahānto vibhavāḍhyā ye nānāścaryasamāśrayāḥ / pauruṣeṇaiva doṣeṇa narakātithitāṃ gatāḥ // MU_2,7.9 bhāvābhāvasahasreṣu daśāsu vividhāsu ca / svapauruṣavaśād eva vivṛttā bhūtajātayaḥ // MU_2,7.10 śāstrato gurutaś caiva svataś ceti trisiddhatā / sarvatra puruṣārthasya na daivasya kadācana // MU_2,7.11 aśubheṣu samāviṣṭaṃ śubheṣv evāvatārayet / yatnena cittam ity āśu sarvaśāstrārthasaṅgrahaḥ // MU_2,7.12 yac chreyo yad atucchaṃ ca yad apāyavivarjitam / tat tad ācara yatnena putreti guravas sthitāḥ // MU_2,7.13 yathā yathā prayatno me phalam āśu tathā tathā / ity ahaṃ pauruṣād eva phalabhāṅ na tu daivataḥ // MU_2,7.14 pauruṣād dṛśyate siddhiḥ pauruṣo dhīmatāṃ kramaḥ / daivam āśvāsanāmātraṃ duḥkhe pelavabuddhiṣu // MU_2,7.15 pratyakṣapramukhān nityaṃ pramāṇāt pauruṣaḥ kramaḥ / phalato dṛśyate loke deśāntaragamādikaḥ // MU_2,7.16 bhoktā tṛpyati nābhoktā gantā gacchati nāgatiḥ / vaktā vakti na cāvaktā pauruṣaṃ saphalaṃ nṛṇām // MU_2,7.17 pauruṣeṇa durantebhyas saṅkaṭebhyas subuddhayaḥ / samuttaranty ayatnena na tu mūkatayānayā // MU_2,7.18 yo yo yathā prayatate sa sa tadvat phalaikabhāk / na tu tūṣṇīṃ sthiteneha kenacit prāpyate phalam // MU_2,7.19 śubhena puruṣārthena śubham āsādyate phalam / aśubhenāśubhaṃ rāma yathecchasi tathā kuru // MU_2,7.20 puruṣārthaphalaprāptir deśakālavaśād iha / prāptā cireṇa śīghraṃ vā yāsau daivam iti smṛtā // MU_2,7.21 na daivaṃ dṛśyate dṛṣṭyā na ca lokāntare sthitam / uktaṃ daivābhidhānena svaṃ loke karmaṇaḥ phalam // MU_2,7.22 puruṣo jāyate loke vardhate kṣīyate punaḥ / na tatra dṛśyate daivaṃ jarāyauvanabālyavān // MU_2,7.23 deśād deśāntaraprāptir hastasthadravyadhāraṇam / vyāpāraś ca tathāṅgānāṃ pauruṣeṇa na daivataḥ // MU_2,7.24 arthaprāpakakāryaikaprayatnaparatā budhaiḥ / proktā pauruṣaśabdena sarvam āsādyate 'nayā // MU_2,7.25 anarthaprāptikāryaikaprayatnaparatā tu yā / soktā pronmattaceṣṭeti na kiñcit prāpyate 'nayā // MU_2,7.26 kriyāyās spandadharmiṇyās svārthasādhakatā svayam / sādhusaṅgamasacchāstratīkṣṇayonnīyate dhiyā // MU_2,7.27 anantaṃ samatānandaṃ paramārthaṃ svakaṃ viduḥ / tad yebhyaḥ prāpyate yatnāt te sevyāś śāstrasādhavaḥ // MU_2,7.28 sacchāstrādiguṇo matyā sacchāstrādiguṇān matiḥ / vardhete te mitho 'bhyāsāt sarobdāv iva kālataḥ // MU_2,7.29 ā bālyād alam abhyastaiś śāstrasatsaṅgamādibhiḥ / guṇaiḥ puruṣayatnena svo 'rthas samprāpyate hitaḥ // MU_2,7.30 pauruṣeṇa jitā daityās sthāpitā bhuvanakriyāḥ / racitāni jagantīha viṣṇunā na tu daivataḥ // MU_2,7.31 jagati puruṣakārakāraṇe 'smin kuru raghunātha ciraṃ tathā prayatnam / vrajasi tarusarīsṛpābhidhānāṃ subhaga yathā na daśām aśaṅka eva // MU_2,7.32 pauruṣapratipādanaṃ nāma sargaḥ aṣṭamas sargaḥ vasiṣṭhaḥ: nākṛtir na ca karmāṇi nāspadaṃ na parākramaḥ / tan mithyājñānavat prauḍhaṃ daivaṃ nāma kim ucyate // MU_2,8.1 svakarmaphalasamprāptāv idam ittham itīva yāḥ / giras tā daivanāmnaitāḥ prasiddhiṃ samupāgatāḥ // MU_2,8.2 tathaiva mūḍhamatibhir daivam astīti niścayaḥ / ātto duravabodhena rajjāv iva bhujaṅgamaḥ // MU_2,8.3 hyastanī duṣkriyābhyeti śobhāṃ satkriyayā yathā / adyaivaṃ prāktanī tasmād yatnāt satkāryavān bhava // MU_2,8.4 mūḍhānumānasaṃsiddhaṃ daivaṃ yasyāsti durmateḥ / daivād dāho 'stu mā veti vaktavyaṃ tena pāvake // MU_2,8.5 daivam eveha cet karma puṃsaḥ kim iva ceṣṭayā / snānadānāśanācāraṃ daivam eva kariṣyati // MU_2,8.6 kiṃ vā śāstropadeśena mūko 'yaṃ puruṣaḥ kila / sañcāryate tu daivena kiṃ kasyehopadiśyate // MU_2,8.7 na ca nisspandatā loke dṛṣṭeha śavatāṃ vinā / spandāś ca phalasamprāptis tasmād daivaṃ nirarthakam // MU_2,8.8 na cāmūrtena daivena mūrtasya sahakartṛtā / hastādīn īhataś caiva na daivena kvacit kṛtam // MU_2,8.9 manobuddhivad apy etad daivaṃ nehānubhūyate / āgopālaṃ kila prājñais tena daivam asat sadā // MU_2,8.10 buddheś cet pṛthag anyo 'rthas saiva cet kānyatā tayoḥ / kalpanā vā pramāṇaṃ cet pauruṣaṃ kiṃ na kalpyate // MU_2,8.11 nāmūrtes tena saṅgo 'sti nabhaseva vapuṣmataḥ / mūrtaṃ ca dṛśyate lagnaṃ tasmād daivaṃ na vidyate // MU_2,8.12 viniyoktātha bhūtānām asty anyas taj jagattraye / śeratāṃ bhūtavṛndāni daivaṃ sarvaṃ kariṣyati // MU_2,8.13 daivenetthaṃ niyukto 'smi kiṃ karomīdṛśaṃ sthitam / samāśvāsanavāg eṣā na daivaṃ paramārthataḥ // MU_2,8.14 mūḍhaiḥ prakalpitaṃ daivaṃ tatparās te kṣayaṃ gatāḥ / prājñās tu puruṣārthena padam uttamam āgatāḥ // MU_2,8.15 ye śūrā ye ca vikrāntā ye prājñā ye ca paṇḍitāḥ / tais taiḥ kair iva loke 'smin vada daivaṃ pracakṣyate // MU_2,8.16 kālavidbhir vinirṇītā yasyāsti cirajīvitā / sa cej jīvati sañchinnaśirās tad daivam uttamam // MU_2,8.17 kālavidbhir vinirṇītaṃ pāṇḍityaṃ yasya rāghava / anadhyāpita evāsau tajjñaś ced daivam uttamam // MU_2,8.18 viśvāmitreṇa muninā daivam utsṛjya dūrataḥ / pauruṣeṇaiva samprāptaṃ brāhmaṇyaṃ rāma nānyathā // MU_2,8.19 amībhir aparai rāma puruṣair munitāṃ gataiḥ / pauruṣeṇaiva samprāptā ciraṃ gaganagāmitā // MU_2,8.20 utsādya devasaṅghātāṃś cakrus tribhuvanodare / pauruṣeṇaiva yatnena sāmrājyaṃ dānaveśvarāḥ // MU_2,8.21 ālūnaśīrṇam ābhogi jagad ājahrur ojasā / pauruṣeṇaiva yatnena dānavebhyas sureśvarāḥ // MU_2,8.22 rāma pauruṣayuktyaiva salilaṃ dhāryate na vā / ciraṃ karaṇḍake yuktyā na daivaṃ tatra kāraṇam // MU_2,8.23 haraṇādānasaṃrambhavibhramabhramabhūmiṣu / śaktatā dṛśyate rāma na daivasyauṣadher iva // MU_2,8.24 sakalakāraṇakāryavivarjitaṃ nijavikalpavaśād upakalpitam / tvam anavekṣya hi daivam asanmayaṃ śraya śubhāśaya pauruṣam uttamam // MU_2,8.25 daivanirākaraṇaṃ nāma sargaḥ navamas sargaḥ rāmaḥ: bhagavan sarvadharmajña pratiṣṭhām alam āgatam / yal loke tad vada brahman daivam evaṃ kim ucyate // MU_2,9.1 vasiṣṭhaḥ: pauruṣaṃ sarvakāryāṇāṃ kartṛ rāghava netarat / phalabhoktṛ ca sarvatra na daivaṃ tatra kāraṇam // MU_2,9.2 daivaṃ na kiñcit kurute na ca bhuṅkte na vidyate / na dṛśyate nādriyate kevalaṃ kalpanedṛśī // MU_2,9.3 siddhasya pauruṣeṇeha phalasya phalaśālinām / śubhāśubhā vā sampattir daivaśabdena kathyate // MU_2,9.4 pauruṣopanatā nityam iṣṭāniṣṭasya vastunaḥ / prāptir iṣṭāpy aniṣṭā vā daivaśabdena kathyate // MU_2,9.5 bhāvī tv avaśyam evārthaḥ puruṣārthaikasādhanaḥ / yas so 'smiṃl lokasaṅghāte daivaśabdena kathyate // MU_2,9.6 na tu rāghava lokasya kasyacit kiñcid eva hi / daivam ākāśakalpaṃ hi karoti na karoti vā // MU_2,9.7 puruṣārthasya siddhasya śubhāśubhaphalodaye / idam itthaṃ sthitir iti yoktis tad daivam ucyate // MU_2,9.8 itthaṃ mamābhavad buddhir itthaṃ me niścayo hy abhūt / iti karmaphalāvāptir yoktis tad daivam ucyate // MU_2,9.9 iṣṭāniṣṭaphalāvāptāv evam ityarthavācakam / āśvāsanāmātravaco daivam ity eva kathyate // MU_2,9.10 rāmaḥ: bhagavan sarvadharmajña prāg yat karmopasañcitam / tad etad daivam ity uktam apamṛṣṭaṃ kathaṃ tvayā // MU_2,9.11 vasiṣṭhaḥ: sādhu rāghava jānāsi śṛṇu vakṣyāmi te 'khilam / daivaṃ nāstīti te yena sthirā buddhir bhaviṣyati // MU_2,9.12 yā magnā vāsanā pūrvaṃ babhūva kila bhūriśaḥ / saiveyaṃ karmabhāvena nṝṇāṃ pariṇatiṃ gatā // MU_2,9.13 jantur yadvāsano nāma tatkarmā bhavati kṣaṇāt / anyakarmānyabhāvaś cety etan naivopapadyate // MU_2,9.14 grāmago grāmam āpnoti pattanārthī ca pattanam / yo yo yadvāsanas tat tat sa sa prayatate tathā // MU_2,9.15 yad eva tīvrasaṃvegād iha karma kṛtaṃ purā / tad eva daivaśabdena paryāyeṇa hi kathyate // MU_2,9.16 evaṃ daivaṃ svakarmāṇi karma prauḍhā svavāsanā / vāsanā manaso nānyā mano hi puruṣas smṛtaḥ // MU_2,9.17 yad daivaṃ tāni karmāṇi karma sādho mano hi tat / mano hi puruṣas tasmād daivaṃ nāstīti niścayaḥ // MU_2,9.18 ekam eva mano jantor yathā prayatate hi yat / nūnaṃ tat tad avāpnoti svata eva na daivataḥ // MU_2,9.19 manaś cittaṃ vāsanā ca karma daivaṃ svaniścayaḥ / rāma puṃniścayasyaitās sañjñās sadbhir udāhṛtāḥ // MU_2,9.20 evaṃnāmā hi puruṣo dṛḍhabhāvanayā yathā / nityaṃ prayatate rāma phalam āpnoty alaṃ tathā // MU_2,9.21 evaṃ puruṣakāreṇa sarvam eva raghūdvaha / prāpyate netareṇeha tasmāt sa śubhado 'stu te // MU_2,9.22 rāmaḥ: prāktanaṃ vāsanājālaṃ niyojayati māṃ yathā / mune tathaiva tiṣṭhāmi kṛpaṇaḥ kiṃ karomy aham // MU_2,9.23 vasiṣṭhaḥ: ata eva hi he rāma śreyaḥ prāpnoṣi śāśvatam / svaprayatnopanītena pauruṣeṇaiva nānyathā // MU_2,9.24 dvividho vāsanāvyūhaś śubhaś caivāśubhaś ca te / prāktano vidyate rāma dvayor ekataro 'tha vā // MU_2,9.25 vāsanaughena śuddhena tatra ced adya nīyase / tat krameṇa śubhenaiva padaṃ prāpnoṣi śāśvatam // MU_2,9.26 atha ced aśubho bhāvas tvāṃ yojayati saṅkaṭe / prāktanas tad asau yatnāj jetavyo bhavatā balāt // MU_2,9.27 prājña cetanamātraṃ tvaṃ na dehas tvaṃ jaḍātmakaḥ / tad eva cetasy anyena cet tat tvaṃ kveva vidyase // MU_2,9.28 anyas tvāṃ cetayati cet tat tvayy asati ko 'paraḥ / kam imaṃ cetayet tasmād anavasthā na vāstavī // MU_2,9.29 śubhāśubhābhyāṃ mārgābhyāṃ vahantī vāsanāsarit / pauruṣeṇa prayatnena yojanīyā śubhe pathi // MU_2,9.30 aśubheṣu samāviṣṭaṃ śubheṣv evāvatārayet / svamanaḥ puruṣārthena balena balināṃ vara // MU_2,9.31 aśubhāc calitaṃ yāti śubhaṃ tasmād apītarat / jantoś cittaṃ tu paśuvat tasmāt tat pālayet sadā // MU_2,9.32 samatāsāntvanenāśu na drāgiti śanaiś śanaiḥ / pauruṣeṇa prayatnena pālayec cittabālakam // MU_2,9.33 vāsanaughas tvayā pūrvam abhyāsena ghanīkṛtaḥ / śubho vāpy aśubho rāma śubham adya ghanīkuru // MU_2,9.34 prāgabhyāsavaśād yātā yadā te vāsanodayam / tadābhyāsasya sāphalyaṃ viddhi tvam arimardana // MU_2,9.35 idānīm api te yāti ghanatāṃ vāsanānagha / abhyāsavaśatas tasmāc chubhābhyāsam upāhara // MU_2,9.36 pūrvaṃ ced ghanatāṃ yātā nābhyāsāt tava vāsanā / vardhiṣyate tu nedānīm api tāta sukhī bhava // MU_2,9.37 sandigdhāyām api bhṛśaṃ śubham eva samāhara / asyāṃ tu vāsanāvṛddhau śubhād doṣo na kaścana // MU_2,9.38 yad yad abhyasyate loke tanmayenaiva bhūyate / ity ākumāraṃ prājñeṣu dṛṣṭaṃ sandehavarjitam // MU_2,9.39 śubhavāsanayā yuktas tad atra bhava bhūtaye / paraṃ pauruṣam āśritya vijityendriyapañcakam // MU_2,9.40 avyutpannamanā yāvad bhavān ajñātatatpadaḥ / guruśāstrapramāṇais tu nirṇītaṃ tāvad ācara // MU_2,9.41 tataḥ kaṣāyapākena nūnaṃ vijñātavastunā / śubho 'py asau tvayā tyājyo bhāvanaugho nirādhinā // MU_2,9.42 yad atisubhagam āryasevitaṃ tac chubham anusṛtya manojñabhāvabuddhyā / adhigamaya padaṃ sadā viśokaṃ tad anu tad apy avamucya sādhu tiṣṭha // MU_2,9.43 karmavicāro nāma sargaḥ daśamas sargaḥ vasiṣṭhaḥ: ataḥ pauruṣam āśritya śreyase nityabāndhavam / ekāgraṃ kuru cittaṃ tvaṃ śṛṇu cedaṃ vaco mama // MU_2,10.1 avāntarābhipātīni svārūḍhāni manoratham / pauruṣeṇendriyāṇy āśu saṃyamya samatāṃ naya // MU_2,10.2 ihāmutra ca siddhyarthaṃ puruṣārthaphalapradām / mokṣopāyamayīṃ vakṣye saṃhitāṃ sārasammitām // MU_2,10.3 apunargrahaṇāyāntas tyaktvā saṃsāravāsanām / sampūrṇau śamasantoṣāv ādāyodārayā dhiyā // MU_2,10.4 sapūrvāparavākyārthavicāraviṣayādṛtam / manas samarasaṃ kṛtvā sānusandhānam ātmani // MU_2,10.5 sukhaduḥkhakṣayakaraṃ mahānandaikasādhanam / mokṣopāyam ito rāma vakṣyamāṇaṃ imaṃ śṛṇu // MU_2,10.6 imāṃ mokṣakathāṃ śrutvā saha sarvair vivekibhiḥ / padaṃ yāsyasi nirduḥkhaṃ nāśo yatra na vidyate // MU_2,10.7 idam uktaṃ purākalpe brahmaṇā parameṣṭhinā / sarvaduḥkhakṣayakaraṃ paramāśvāsanaṃ dhiyaḥ // MU_2,10.8 rāmaḥ: kenoktaṃ kāraṇenedaṃ brahman pūrvaṃ svayambhuvā / kathaṃ ca bhavatā prāptam etat kathaya me prabho // MU_2,10.9 vasiṣṭhaḥ: asty anantavilāsātmā sarvagas sarvasaṃśrayaḥ / cidākāśo 'vināśātmā pradīpas sarvavastuṣu // MU_2,10.10 spandāspandasamākārāt tato viṣṇur ajāyata / spandamānarasāpūrāt taraṅgas sāgarād iva // MU_2,10.11 sumerukarṇikāt tasya digdalād dhṛdayāmbujāt / tārakākesaravataḥ parameṣṭhī vyajāyata // MU_2,10.12 vedavedārthadeveśamunimaṇḍalamālitam / so 'sṛjat sakalaṃ sargaṃ vikalpaughaṃ yathā manaḥ // MU_2,10.13 jambudvīpasya koṇe 'smin varṣe bhāratanāmani / sa sasarja janaṃ putrair ādhivyādhipariplutam // MU_2,10.14 bhāvābhāvaviṣaṇṇārtham utpātadhvaṃsatatparam / sarge 'smin bhūtajātīnām āpyāyanakaraṃ param // MU_2,10.15 janasya tasya duḥkhaṃ sa dṛṣṭvā sakalalokakṛt / jagāma karuṇām īśaḥ putraduḥkhād yathā pitā // MU_2,10.16 ka eteṣāṃ hatāśānāṃ duḥkhasyānto hatāyuṣām / syād iti kṣaṇam ekāgraś cintayām āsa bhūtapaḥ // MU_2,10.17 iti sañcintya bhagavān sasarja punar īśvaraḥ / tapo dharmaṃ ca dānaṃ ca satyaṃ tīrthāni caiva ha // MU_2,10.18 etat sṛṣṭvā punar devaś cintayām āsa bhūtakṛt / puṃsāṃ nānena sarvasya duḥkhasyānta iti svayam // MU_2,10.19 nirvāṇaṃ nāma paramaṃ sukhaṃ yena punar janaḥ / na jāyate na mriyate taj jñānād eva labhyate // MU_2,10.20 saṃsārottaraṇe jantor upāyo jñānam eva hi / tapo dānaṃ tathā tīrtham aṇūpāyaḥ prakīrtitaḥ // MU_2,10.21 tat tāvad duḥkhamokṣārthaṃ janasyāsya mahātmanaḥ / pratyagraṃ taraṇopāyam āśu prakaṭayāmy aham // MU_2,10.22 iti sañcintya bhagavān brahmā kamalasaṃsthitaḥ / manasā parisaṅkalpya mām utpāditavān imam // MU_2,10.23 kuto 'py utpanna evāśu tato 'haṃ samupasthitaḥ / pitus tasya puraś śīghram ūrmer ūrmir ivānagha // MU_2,10.24 kamaṇḍaludharo nāthas sakamaṇḍalunā mayā / sākṣamālas sākṣamālaṃ sa praṇamyābhivāditaḥ // MU_2,10.25 ehi putreti mām uktvā sa svābjasyottare dale / śukle 'bhra iva śītāṃśuṃ yojayām āsa pāṇinā // MU_2,10.26 mṛgakṛttiparīdhāno mṛgakṛttinijāmbaram / mām uvāca pitā brahmā sa haṃsas sārasaṃ yathā // MU_2,10.27 muhūrtamātraṃ te putra ceto vānaracañcalam / ajñānam abhyāviśatu śaśaś śaśadharaṃ yathā // MU_2,10.28 iti tenāśu śaptas san vicārasamanantaram / ahaṃ vismṛtavān sarvaṃ svarūpam amalaṃ dvijaḥ // MU_2,10.29 athāhaṃ dīnatāṃ yātas sthitas sambuddhayā dhiyā / duḥkhaśokābhisantapto jāto jana ivādhamaḥ // MU_2,10.30 kaṣṭaṃ saṃsāranāmāyaṃ doṣaḥ katham ivāgataḥ / iti cintitavān antas tūṣṇīm eva vyavasthitaḥ // MU_2,10.31 athābhyadhāt sa māṃ tātaḥ putra kiṃ duḥkhavān asi / duḥkhopaghātaṃ māṃ pṛccha sukhī nityaṃ bhaviṣyasi // MU_2,10.32 tataḥ pṛṣṭas sa bhagavān mayā sakalalokakṛt / haimapadmadalasthena saṃsāravyādhibheṣajam // MU_2,10.33 kathaṃ nāma mahad duḥkham ayaṃ saṃsāra āgataḥ / kathaṃ ca kṣīyate jantor iti pṛṣṭena tena me // MU_2,10.34 taj jñānaṃ subahu proktaṃ yaj jñātvā pāvanaṃ param / ahaṃ pitur api prāyaḥ kilādhika iva sthitaḥ // MU_2,10.35 tato viditavedyaṃ māṃ nijaprakṛtim āsthitam / sa uvāca jagatkartā vaktā sakalakāraṇam // MU_2,10.36 śāpenājñapadaṃ nītvā pṛcchakas tvaṃ mayā kṛtaḥ / putrāsya jñānasārasya samastajanasiddhaye // MU_2,10.37 idānīṃ śāntaśāpas tvaṃ paraṃ bodham upāgataḥ / saṃsthito 'ham ivaikātmā kanakaṃ kanakād iva // MU_2,10.38 gacchedānīṃ mahīpīṭhe jambudvīpāntarasthitam / sādho bhāratavarṣaṃ tvaṃ lokānugrahahetunā // MU_2,10.39 tatra kriyākāṇḍaparās tvayā putra mahādhiyaḥ / upadeśyāḥ kriyākāṇḍakrameṇa kramaśālinaḥ // MU_2,10.40 viraktacittāś ca tathā mahāprajñā virāgiṇaḥ / upadeśyās tvayā sādho jñānenānandadāyinā // MU_2,10.41 iti tena niyukto 'haṃ pitrā kamalayoninā / iha rāghava tiṣṭhāmi yāvad bhūtaparamparā // MU_2,10.42 kartavyam asti mama neha hi kiñcid eva sthātavyam ity abhimanā bhuvi saṃsthito 'smi / saṃśāntayā satatasuptadhiyeva vṛttyā kāryaṃ karomi na ca kiñcid ahaṃ karomi // MU_2,10.43 jñānāvataraṇaṃ nāma sargaḥ ekādaśas sargaḥ vasiṣṭhaḥ: etat te kathitaṃ sarvaṃ jñānāvataraṇaṃ bhuvi / mayā svam īhitaṃ caiva kamalodbhavakalpitam // MU_2,11.1 tad idaṃ paramaṃ jñānaṃ śrotum adya tavānagha / bhṛśam utkaṇṭhitaṃ ceto mahatas sukṛtodayāt // MU_2,11.2 rāmaḥ: kathaṃ brahman bhagavato loke jñānāvatāraṇe / sargād anantaraṃ buddhiḥ pravṛttā parameṣṭhinaḥ // MU_2,11.3 vasiṣṭhaḥ: parame brahmaṇi brahmā svabhāvavaśatas svayam / jātas spandamayo nityam ūrmir ambunidhāv iva // MU_2,11.4 sṛṣṭvaivam ātataṃ sargaṃ sargasya sakalā gatīḥ / bhūtabhavyabhaviṣyatsthā dadarśa parameśvaraḥ // MU_2,11.5 satkriyākramakālasya kṛtādeḥ kṣaya āgate / moham ālokya lokānāṃ kāruṇyam agamat prabhuḥ // MU_2,11.6 tato mām īśvaras sṛṣṭvā jñānenāyojya cāsakṛt / visasarja mahīpīṭhe lokasyājñānaśāntaye // MU_2,11.7 yathāhaṃ prahitas tena tathānye 'pi maharṣayaḥ / sanatkumārapramukhā nāradādyāś ca bhūriśaḥ // MU_2,11.8 kriyākrameṇa puṇyena tathā jñānakrameṇa ca / manomahāmayottabdham uddhartuṃ lokam īritāḥ // MU_2,11.9 maharṣibhis tatas tais tu kṣīṇe kṛtayuge purā / kramāt kriyākrame śuddhe pṛthivyāṃ tanutāṃ gate // MU_2,11.10 kriyākramavidhānārthaṃ maryādāniyamāya ca / pṛthagdeśavibhāgena bhūpālāḥ parikalpitāḥ // MU_2,11.11 bahūni smṛtiśāstrāṇi yajñaśāstrāṇi cāvanau / dharmakāmārthasiddhyarthaṃ kalpitāny uditāny atha // MU_2,11.12 kālacakre vahaty asmiṃs tato vigalite krame / pratyahaṃ bhojanapare jane śālyarjanonmukhe // MU_2,11.13 dvandvāni sampravṛttāni viṣayārthaṃ mahībhujām / daṇḍyatāṃ samprayātāni bhūtāni bhuvi bhūriśaḥ // MU_2,11.14 tato yuddhaṃ vinā bhūpā mahīṃ pālayituṃ kramāt / asamarthās tad āyātāḥ prajābhis saha dīnatām // MU_2,11.15 teṣāṃ dainyāpanodārthaṃ samyaksṛṣṭikramāya ca / tato 'smadādibhiḥ proktā mahatyo jñānadṛṣṭayaḥ // MU_2,11.16 adhyātmavidyā teneyaṃ pūrvaṃ rājasu varṇitā / tadanu prasṛtā loke rājavidyety udāhṛtā // MU_2,11.17 rājavidyā rājaguhyam adhyātmagrantham uttamam / jñātvā rāghava rājānaḥ parāṃ nirduḥkhatāṃ gatāḥ // MU_2,11.18 atha rājasv atīteṣu bahuṣv amalakīrtiṣu / asmād daśarathād rāma jāto 'dya tvam ihāvanau // MU_2,11.19 tava cātiprasanne 'smiñ jātaṃ manasi pāvanam / nirnimittam idaṃ cāru vairāgyam arimardana // MU_2,11.20 sarvasyaiva hi bhavyasya sādhor api vivekinaḥ / nimittapūrvaṃ vairāgyaṃ jāyate rāma rājasam // MU_2,11.21 idaṃ tv apūrvam utpannaṃ camatkārakaraṃ satām / tavānimittaṃ vairāgyaṃ sāttvikaṃ svavivekajam // MU_2,11.22 bībhatsaṃ viṣamaṃ dṛṣṭvā ko nāma na virajyate / satāṃ tūttamavairāgyaṃ vivekād eva jāyate // MU_2,11.23 te mahānto mahāprajñā nimittena vinaiva hi / vairāgyaṃ jāyate yeṣāṃ ta evāmalamānasāḥ // MU_2,11.24 svavivekacamatkāraparāmarśaviraktayā / rājate hi dhiyā jantur yuveva vanamālayā // MU_2,11.25 parāmṛśya vivekena saṃsāraracanām imām / virāgaṃ ye 'dhigacchanti ta eva puruṣottamāḥ // MU_2,11.26 svavivekavaśād eva vicāryedaṃ punaḥ punaḥ / indrajālaṃ parityājyaṃ sabāhyābhyantaraṃ balāt // MU_2,11.27 śmaśānam āpadaṃ dainyaṃ dṛṣṭvā ko na virajyate / tad vairāgyaṃ paraṃ śreyas svato yad abhijāyate // MU_2,11.28 akṛtrimavirāgas tvaṃ mahattām alam āgataḥ / yogyo 'si jñānasārasya bījasyeva mṛdusthalam // MU_2,11.29 prasādāt parameśasya nāthasya paramātmanaḥ / tvādṛśasya śubhā buddhir vivekam anudhāvati // MU_2,11.30 kriyākrameṇa mahatā tapasā niyamena ca / dānena tīrthayātrābhiś cirakālavivekataḥ // MU_2,11.31 duṣkṛte kṣayam āpanne paramārthavicāraṇe / kākatālīyayogena buddhir jantoḥ pravartate // MU_2,11.32 kriyāparās tāvad alaṃ cakrāvṛttibhir ādṛtāḥ / bhramantīha janā yāvan na paśyanti paraṃ padam // MU_2,11.33 yathābhūtam imaṃ dṛṣṭvā saṃsāraṃ tanmayīṃ dhiyam / parityajya paraṃ yānti nirālānā gajā iva // MU_2,11.34 viṣameyam anantehā rāma saṃsārasaṃsṛtiḥ / dehamuktā mahātantur vinā jñānaṃ na naśyati // MU_2,11.35 jñānayuktiplavenaiva saṃsārābdhiṃ sudustaram / mahādhiyas samuttīrṇā netareṇa raghūdvaha // MU_2,11.36 tām imāṃ jñānayuktiṃ tvaṃ saṃsārāmbhodhitāriṇīm / śṛṇuṣvāvahito buddhyā nityāvahitayānayā // MU_2,11.37 yasmād anantasaṃrambhā jagato duḥkharītayaḥ / cirāyāntar dahanty etā vinā yuktim anindita // MU_2,11.38 śītavātātapādīni dvandvaduḥkhāni rāghava / jñānayuktiṃ vinā kena sahyatāṃ yānti sādhuṣu // MU_2,11.39 āpatanti pratipadaṃ yathākālaṃ dahanti ca / duḥkhacintā naraṃ mūḍhaṃ tṛṇam agniśikhā iva // MU_2,11.40 prājñaṃ vijñātavijñānaṃ samyagdarśinam ādhayaḥ / na dahanti vanaṃ varṣadabdam agniśikhā iva // MU_2,11.41 ādhivyādhiparāvarte saṃsāramarumārute / kṣubhite 'pi na tattvajño bhajyate kalpavṛkṣavat // MU_2,11.42 tattvaṃ jñātum ato yatnād dhīmān eva hi dhīmatā / prāmāṇikaḥ prabuddhātmā praṣṭavyaḥ praṇayānvitaṃ // MU_2,11.43 prāmāṇikasya pṛṣṭasya vaktur uttamacetasā / yatnena vacanaṃ grāhyam aṃśukeneva kuṅkumam // MU_2,11.44 atattvajñam anādeyavacanaṃ vāgvidāṃ vara / yaḥ pṛcchati naraṃ tasmān nāsti mūḍhataro 'paraḥ // MU_2,11.45 prāmāṇikasya tajjñasya vaktuḥ pṛṣṭasya yatnataḥ / nānutiṣṭhati yo vākyaṃ nānyas tasmān narādhamaḥ // MU_2,11.46 tajjñatātajjñate pūrvaṃ vaktur nirṇīya kāryataḥ / yaḥ karoti naraḥ praśnaṃ pṛcchakas sa mahāmatiḥ // MU_2,11.47 anirṇīya pravaktāraṃ bālaḥ praśnaṃ karoti yaḥ / adhamaḥ pṛcchakas sa syān na mahārthasya bhājanam // MU_2,11.48 pūrvāparasamādhānakṣamabuddhāv anindite / pṛṣṭaṃ prājñena vaktavyaṃ nādhame paśudharmiṇi // MU_2,11.49 prāmāṇikārthayogyatvaṃ pṛcchakasyāvicārya vā / yo vakti tam iha prājñāḥ prāhur mūḍhatamaṃ naram // MU_2,11.50 tvam atīva guṇādhāraḥ pṛcchako raghunandana / ahaṃ ca vaktuṃ jānāmi sa ca yogo 'yam āvayoḥ // MU_2,11.51 yad ahaṃ vacmi tad yatnāt tvayā śabdārthakovida / etad vastv iti nirṇīya hṛdi kāryam akhaṇḍitaṃ // MU_2,11.52 mahān asi virakto 'si tajjño 'si janatāsthitau / tvayi vastu lagaty antaḥ kuṅkumāmbu yathāṃśuke // MU_2,11.53 uktāvadhānaparamā paramārthavivecanī / viśaty arthaṃ tava prajñā jalamadhyam ivārkabhā // MU_2,11.54 yad yad vacmi tavādeyaṃ hṛdi kāryaṃ prayatnataḥ / na cet praṣṭavya evāhaṃ na tvayeha nirarthakam // MU_2,11.55 mano hi capalaṃ rāma saṃsāravanamarkaṭam / saṃrodhya hṛdi yatnena śrotavyā paramārthadhīḥ // MU_2,11.56 avivekinam ajñānam asajjanaratiṃ janam / ciraṃ dūrataraṃ kṛtvā pūjanīyā hi sādhavaḥ // MU_2,11.57 nityaṃ sajjanasamparkād viveka upajāyate / vivekapādapasyaite bhogamokṣau phale smṛte // MU_2,11.58 mokṣadvāre dvārapālāś catvāraḥ parikīrtitāḥ / śamo vicāras santoṣaś caturthas sādhusaṅgamaḥ // MU_2,11.59 ete sevyāḥ prayatnena catvāro dvau trayo 'tha vā / dvāram udghāṭayanty ete mokṣarājagṛhe balāt // MU_2,11.60 ekaṃ vā sarvayatnena prāṇāṃs tyaktvā samāśrayet / etasmin vaśage yānti catvāro 'pi vaśaṃ yataḥ // MU_2,11.61 saviveko hi śāstrasya jñānasya tapaso dyuteḥ / bhājanaṃ bhūṣaṇākāro bhāskaras tejasām iva // MU_2,11.62 ghanatām upayātaṃ hi prajñāmāndyam acetasām / yāti sthāvaratām ambu jāḍyāt pāṣāṇatām iva // MU_2,11.63 tvaṃ tu rāghava saujanyaguṇaśāstrārthadṛṣṭibhiḥ / vikāsitāntaḥkaraṇas sthitaḥ padma ivodaye // MU_2,11.64 imāṃ jñānadṛśaṃ śrotum avaboddhuṃ ca sanmate / arhasy uddhṛtakarṇas tu jantur vīṇādhvaniṃ yathā // MU_2,11.65 vairāgyābhyāsayogena samasaujanyasampadā / tat padaṃ prāpyate rāma yatra nāśo na vidyate // MU_2,11.66 śāstrais sujanasamparkapūrvakais sutapodamaiḥ / ādau saṃsāramuktyarthaṃ prajñām evābhivardhayet // MU_2,11.67 saṃsāraviṣavṛkṣograsekam āspadam āpadām / añjanaṃ mohayāminyā maurkhyaṃ yatnena nāśayet // MU_2,11.68 etad eva ca maurkhyasya paramaṃ viddhi nāśanam / yad idaṃ prekṣyate śāstraṃ kiñcitsaṃskṛtayā dhiyā // MU_2,11.69 durāśāsarpagartena maurkhyeṇa hṛdi valgatā / cetas sañkocam āyāti carmāgnāv iva yojitam // MU_2,11.70 prājñe yathārthabhūteyaṃ vastudṛṣṭiḥ prasīdati / dṛg ivendau nirambhodasakalāmalamaṇḍale // MU_2,11.71 pūrvāparavicārārthacārucāturyaśālinī / savikāsā matir yasya sa pumān iti kathyate // MU_2,11.72 vikasitena sitena manomuṣā varavicāraṇaśītalarociṣā / guṇavatā hṛdayena virājase tvam amalena nabhaś śaśinā yathā // MU_2,11.73 vaktṛpṛcchakalakṣaṇaṃ nāma sargaḥ dvādaśas sargaḥ vasiṣṭhaḥ: paripūrṇamanā mānyaḥ praṣṭuṃ jānāsi rāghava / vetsi coktaṃ ca tenāhaṃ pravṛtto vaktum ādarāt // MU_2,12.1 rajastamobhyāṃ rahitāṃ śuddhasattvānupātinīm / matim ātmani saṃsthāpya jñānaṃ śrotuṃ sthiro bhava // MU_2,12.2 vidyate tvayi sarvaiva pṛcchakasya guṇāvalī / vaktur guṇālī ca mayi ratnaśrīr jaladhau yathā // MU_2,12.3 āttavān asi vairāgyaṃ vivekāsaṅgajaṃ mune / candrakānta ivārdratvaṃ lagnacandrakarotkaraḥ // MU_2,12.4 ciram ā śaiśavād eva tavābhyāso 'sti sadguṇaiḥ / śuddhaiś śuddhasya dīrghaiś ca padmasyevātisantataiḥ // MU_2,12.5 ataś śṛṇu kathāṃ vakṣye tvam evāsyā hi bhājanam / na hi candraṃ vinā śuddhā savikāsā kumudvatī // MU_2,12.6 ye kecana samārambhā yāś ca kāścana dṛṣṭayaḥ / te ca tāś ca pade dṛṣṭe niśśeṣaṃ yānti vai śamam // MU_2,12.7 yadi vijñānaviśrāntir na bhaved bhavyacetasaḥ / tad asyāṃ saṃsṛtau sādhuś cintāṃ soḍhuṃ saheta kaḥ // MU_2,12.8 paraprāptyā vilīyante sarvā mananavṛttayaḥ / kalpāntārkagaṇāsaṅgāt kulaśailaśilā iva // MU_2,12.9 dussahā rāma saṃsāraviṣāveśaviṣūcikā / yogagāruḍamantreṇa pāvanena praśāmyati // MU_2,12.10 sa ca yogas sujanena saha śāstrārthavicārāt | paramārthajñānamayo labhyate eva |(MU_2,12.11) avaśyam iha hi vicāre kṛte sakaladuḥkhaparikṣayo bhavatīti mantavyam |(MU_2,12.12) nāto vicāradṛṣṭayo 'vahelayā draṣṭavyāḥ | vicāravaśataḥ puruṣeṇa sakalam idam ādhipañjaraṃ sarpeṇa tvacam iva paripakvāṃ parityajya vigatajvareṇa śītalāntaḥkaraṇena vinoda iva jagad akhilam ālokyate samyagdarśanavatā |(MU_2,12.13) asamyagdarśanavato hi paraṃ duḥkham idam | viṣamo hy ayam atitarāṃ saṃsārarogo bhogīva daśati | asir iva cchinatti | śara iva vedhayati | rajjur iva veṣṭayati | pāvaka iva dahati | rātrir ivāndhayati | aśaṅkitaparipātitaparuṣapāṣāṇa iva vivaśīkaroti | harati prajñām | nāśayati sthitim | pātayati mohāndhakūpe | tṛṣṇayā jarjarīkaroti | na tad asti kiñcid duḥkhaṃ saṃsārī yan nāpnoti |(MU_2,12.14) duranteyaṃ kila viṣayaviṣamaviṣaviṣūcikā | yadi na cikitsyate tad atitarāṃ narakanagaranikaraphalānubandhinī tat tat karoti | yatra śitāsiśatapāta utpalatāḍanam | agnidāho himāvaseko | 'ṅgavikartanaṃ candanacakrakaracanā | ghūrṇadvātāntaḥ paripeṣo 'ṅgaparimālanam | anavaratānalajvālāvicalitacāmaranārācanikaranipāto nidāghavinodanadhārāgṛhaśīkaravarṣaṇam | śiraśchedas sukhanidrā | mūkīkaraṇaṃ pāṭavamudrā mahān upacayaḥ |(MU_2,12.15) tad evaṃvidhe kaṣṭaceṣṭāsahasradāruṇe saṃsāracapalayantre 'smin rāghava nāvahelā kartavyā | avaśyam idaṃ hi vicāraṇīyam |(MU_2,12.16) evaṃ cāvaboddhavyam yathā kilāsti vicārāc chreyo'vāptir iti |(MU_2,12.17) anyac ca raghukulendo | yadi naite mahānto munayo maharṣayaś ca viprāś ca rājānaś ca jñānakavacenāvaguṇṭhitaśarīrās tat katham aduḥkhakṣamā api duḥkhamayīṃ tamovṛttipūrvakaṃ saṃsārakadarthanām anubhavantas satatam eva muditamanasas tiṣṭhanti |(MU_2,12.18) iha hi | vikautukā vigatavikalpaviplavā yathā sthitā hariharapadmajādayaḥ / narottamās samadhigatātmadīpakās tathā sthitā jagati vibuddhabuddhayaḥ // MU_2,12.19 tathā ca | parikṣīṇe mohe galati ca ghane 'jñānajalade parijñāte tattve samadhigata ātmany abhimate / vicāryāryais sārdhaṃ galitavapuṣor vā sadasator dhiyā dṛṣṭe tattve ramaṇam aṭanaṃ jāgatam idam // MU_2,12.20 anyac ca rāghava | prasanne cittattve hṛdi savibhave valgati pare samābhogībhūtāsv akhilakalanādṛṣṭiṣu puraḥ / śamaṃ yāntīṣv antaḥkaraṇaghaṭanāsv āhitarasaṃ dhiyā dṛṣṭe tattve ramaṇam aṭanaṃ jāgatam idam // MU_2,12.21 anyac ca | rathas sphāro dehas turagaracanā cendriyagatiḥ parispando vātād aham akalitānantaviṣamaḥ / paro vārvāg dehī jagati viharāmīty anaghayā dhiyā dṛṣṭe tattve ramaṇam aṭanaṃ jāgatam idam // MU_2,12.22 tattvamāhātmyapratipādanaṃ nāma sargaḥ trayodaśas sargaḥ vasiṣṭhaḥ: etāṃ dṛṣṭim avaṣṭabhya puṣṭātmānas subuddhayaḥ / vicaranty asamunnaddhā mahānto 'bhyuditā iva // MU_2,13.1 na śocanti na yācante na vāñchanti śubhāśubham / sarvam eva ca kurvanti kurvanti na ca kiñcana // MU_2,13.2 svastham evāvatiṣṭhanti svasthaṃ kurvanti yānti ca / heyopādeyatāpakṣarahitās svātmani sthitāḥ // MU_2,13.3 āyānti ca na cāyānti vanaṃ yānti na yānti ca / na kurvanty api kurvanti na vadanti vadanti ca // MU_2,13.4 ye kecana samārambhā yāś ca kāścana dṛṣṭayaḥ / heyādeyadṛśo yās tāḥ kṣīyante 'dhigate pade // MU_2,13.5 parityaktasamastehaṃ mano madhuravṛttimat / sarvatas sukham abhyeti candrabimba iva sthitam // MU_2,13.6 api nirmananārambham apy astākhilakautukam / ātmany eva na māty antar indāv iva rasāyanam // MU_2,13.7 na karotīndrajālāni nānudhāvati vāsanām / bālacāpalam utsṛjya pūrṇam eva virājate // MU_2,13.8 evaṃvidhā hi vṛttaya ātmatattvāvalokanāl labhyante | nānyataḥ | tasmād vicāreṇātmānveṣṭavyaḥ upāsanīyo jñātavyo yāvajjīvaṃ puruṣeṇa netarad iti |(MU_2,13.9) svānubhūtes suśāstrasya guroś caivaikavākyatā / yatrābhyāsena tenātmā santatenāvalokyate // MU_2,13.10 avahelitaśāstrārthair avajñātamahājanaiḥ / kaṣṭām apy āpadaṃ prāpto na mūḍhais samatām iyāt // MU_2,13.11 na vyādhir na viṣaṃ nāpat tathā nāmāsti bhūtale / khedāya svaśarīrasthaṃ maurkhyam eva yathā nṛṇām // MU_2,13.12 kiñcitsaṃskṛtabuddhīnāṃ śravyaṃ śāstram idaṃ yathā / maurkhyāpahaṃ tathā śāstram anyad asti na kiñcana // MU_2,13.13 idaṃ śravyaṃ sukhakaraṃ kathādṛṣṭāntasundaram / aviruddham aśeṣeṇa śāstravākyārthabandhunā // MU_2,13.14 āpado yā duruttārā yāś ca tucchāḥ kuyonayaḥ / tās tā maurkhyāt prasūyante khadirāt kaṇṭakā iva // MU_2,13.15 varaṃ śarāvahastasya caṇḍālāgāravīthiṣu / bhikṣārtham aṭanaṃ rāma na maurkhyahatajīvitam // MU_2,13.16 imam ālokam āsādya mokṣopāyamayaṃ janaḥ / andhatām eti na punaḥ kaścin mohatamasy api // MU_2,13.17 tāvan nayati saṅkocaṃ tṛṣṇāśyāmā narāmbujam / yāvad vivekasūryasya noditā vimalā prabhā // MU_2,13.18 saṃsāraduḥkhamokṣārthaṃ mādṛśais saha bandhubhiḥ / svarūpam ātmano jñātvā guruśāstrapramāṇataḥ // MU_2,13.19 jīvanmuktāś carantīha yathā hariharādayaḥ / yathā brahmarṣayaś cānye tathā vihara rāghava // MU_2,13.20 anantānīha duḥkhāni sukhaṃ kṣaṇalavopamam / nātas sukheṣu badhnīyād dṛṣṭiṃ duḥkhānubandhiṣu // MU_2,13.21 yad anantam anāyāsaṃ tat padaṃ sārasiddhaye / sādhanīyaṃ prayatnena puruṣeṇa vijānatā // MU_2,13.22 ta eva puruṣārthasya bhājanaṃ puruṣottamāḥ / anuttamapadālambi mano yeṣāṃ gatajvaram // MU_2,13.23 sambhogāśanamātreṣu rājyādiṣu sukheṣu ye / santuṣṭā duṣṭamanaso viddhi tān andhaḍuṇḍubhān // MU_2,13.24 ye śaṭheṣu duranteṣu duṣkṛtārambhaśāliṣu / dviṣatsu mitrarūpeṣu bhaktā vai bhogabhogiṣu // MU_2,13.25 te yānti durgamād durgaṃ duḥkhād duḥkhaṃ bhayād bhayam / narakān narakaṃ mūḍhā mohamantharabuddhayaḥ // MU_2,13.26 parasparavināśotke śreyasyau na kadācana / sukhaduḥkhadaśe rāma taḍitprasarabhaṅgure // MU_2,13.27 ye viraktā mahātmānas suviviktā bhavādṛśaḥ / puruṣān viddhi tān vandyān bhogamokṣaikabhāginaḥ // MU_2,13.28 vivekaṃ param āśritya vairāgyābhyāsayogataḥ / saṃsārasaritaṃ ghorām imām āpadam uttaret // MU_2,13.29 na svaptavyaṃ tu saṃsāramāyāsv iha vijānatā / viṣamūrchanasammohadāyinīṣu vivekinā // MU_2,13.30 saṃsāram imam āsādya yas tiṣṭhaty avahelayā / jvalitasya gṛhasyoccaiś śete tārṇasya so 'ntare // MU_2,13.31 yat prāpya na nivartante yad āsādya na śocyate / tat padaṃ śemuṣīlabhyam asty evātra na saṃśayaḥ // MU_2,13.32 nāsti cet tad vicāreṇa doṣaḥ ko bhavatāṃ bhavet / asti cet tat samuttīrṇā bhaviṣyatha bhavārṇavāt // MU_2,13.33 pravṛttiḥ puruṣasyeha mokṣopāyavicāraṇe / yadā bhavaty āśu tadā mokṣabhāgī sa ucyate // MU_2,13.34 anapāyi nirāśaṅkaṃ svāsthyaṃ vigatavibhramam / na vinā kevalībhāvaṃ vidyate bhuvanatraye // MU_2,13.35 tatprāptāv uttamaprāptau na kleśa upayujyate / na mitrāṇy upakurvanti na dhanāni na bandhavaḥ // MU_2,13.36 na hastapādacalanaṃ na deśāntarasaṅgamaḥ / kleśātiśayasādhyo vā na tīrthāyatanāśrayaḥ // MU_2,13.37 puruṣārthaikasādhyena vāsanaikārthakarmaṇā / kevalaṃ tan manomātrajayenāsādyate padam // MU_2,13.38 vivekamātrasādhyaṃ tadvicāraikāntaniścayam / tyajatā duḥkhajālāni nareṇa tad avāpyate // MU_2,13.39 sukhasevyāsanasthena tad vicārayatā svayam / na śocyate padaṃ prāpya na ca bhūyo 'bhijāyate // MU_2,13.40 tat samastasukhāsārasīmāntaṃ sādhavo viduḥ / tad anuttamaniṣṣyandaṃ param āhū rasāyanam // MU_2,13.41 kṣayitvāt sarvabhāvānāṃ svargamānuṣyayor dvayoḥ / sukhaṃ nāsty eva salilaṃ mṛgatṛṣṇāsv ivaitayoḥ // MU_2,13.42 ato manojayaś cintyaś śamas santoṣasādhanaḥ / anantaśamasambhogas tasmād ānanda āpyate // MU_2,13.43 jīvatā gacchatā caiva bhramatā patatā tathā / rakṣasā dānavenāpi devena puruṣeṇa vā // MU_2,13.44 manaḥpraśamanodbhūtaṃ tat prāpya paramaṃ sukham / vikāsiśamapuṣpasya vivekoccataroḥ phalam // MU_2,13.45 vyavahārapareṇāpi kāryavṛndam acinvatā / bhānunevāmbarasthena nojjhyate na ca vāñchyate // MU_2,13.46 manaḥ praśāntam atyacchaṃ viśrāntaṃ gatavibhramam / anīhaṃ vigatābhīṣṭaṃ nābhivāñchati nojjhati // MU_2,13.47 mokṣadvāre dvārapālān imāñ śṛṇu yathākramam / yeṣām ekatamāsaktyā mokṣadvāre praviśyate // MU_2,13.48 duḥkhadoṣadaśā dīrghā saṃsāramarumaṇḍalī / jantoś śītalatām eti śītalena śamāmbunā // MU_2,13.49 śamenāsādyate śreyaś śamo hi paramaṃ padam / śamaś śivaṃ śamaś śāntiś śamo bhrāntinivāraṇam // MU_2,13.50 puṃsaḥ praśamatṛptasya śītalācchatarātmanaḥ / śamatoṣitacittasya śatrur apy eti mitratām // MU_2,13.51 śamacandramasā yeṣām āśayas samalaṅkṛtaḥ / kṣīrābdhīnām ivodeti teṣāṃ paramaśuddhatā // MU_2,13.52 hṛtkuśeśayakośeṣu yeṣāṃ śamakuśeśayam / satāṃ vikasitaṃ te hi dvihṛtpadmās samā hareḥ // MU_2,13.53 śamaśrīś śobhate yeṣāṃ mukhendāv akalaṅkite / te 'mī kulendavo vandyās saundaryavijitendavaḥ // MU_2,13.54 trailokyodaravartinyo nānandāya tathā śriyaḥ / sāmrājyasampatpratimā yathā śamavibhūtayaḥ // MU_2,13.55 yāni duḥkhāni yās tṛṣṇā dussahā ye durādhayaḥ / tat sarvaṃ śāntacetassu tamo 'rkeṣv iva naśyati // MU_2,13.56 mano hi sarvabhūtānāṃ prasādam anugacchati / na tathendau yathā śānte jane janitakautukam // MU_2,13.57 śamaśālini sauhārdavati sarveṣu jantuṣu / sujane paramaṃ tattvaṃ svayam eva prasīdati // MU_2,13.58 mātarīva paraṃ yānti viṣamāṇi mṛdūni ca / viśvāsam iha bhūtāni sarvāṇi śamaśālini // MU_2,13.59 na rasāyanapānena na lakṣmyāliṅganena ca / tathā sukham avāpnoti śamenāntar yathā janaḥ // MU_2,13.60 sarvādhivyādhivalitaṃ krāntaṃ tṛṣṇāvaratrayā / manaś śamāmṛtāsekais samāśvāsaya rāghava // MU_2,13.61 yat karoṣi yad aśnāsi śamaśītalayā dhiyā / tat te 'tisvadate svādu netarat tāta mānase // MU_2,13.62 śamāmṛtarasasnātaṃ mano yām eti nirvṛtim / chinnāny api tayāṅgāni manye rohanti rāghava // MU_2,13.63 na piśācā na rakṣāṃsi na daityā na ca śatravaḥ / na ca vyāghrabhujaṅgādyā dviṣanti śamaśālinam // MU_2,13.64 susannaddhasamastāṅgaṃ praśamāmṛtavarmaṇā / vedhayanti na duḥkhāni śarā vajraśilām iva // MU_2,13.65 na tathā rājate rājāmātyāntaḥpurasaṃsthitaḥ / samayā svasthayā vṛttyā yathopaśamaśobhitaḥ // MU_2,13.66 prāṇāt priyataraṃ dṛṣṭvā tuṣṭim eti na tāṃ janaḥ / yām āyāti janaṃ śāntam avalokya samāśayam // MU_2,13.67 samayā śamaśālinyā vṛttyā yas sādhu vartate / abhinanditayā loke jīvatīha sa netaraḥ // MU_2,13.68 anuddhatamanāś śāntas sādhu karma karoti yat / tat sarvam abhinandanti tasyemā bhūtajātayaḥ // MU_2,13.69 śrutvā spṛṣṭvā ca dṛṣṭvā ca bhuktvā ghrātvā śubhāśubham / na hṛṣyati glāyati yas sa śānta iti kathyate // MU_2,13.70 yas samas sarvabhāveṣu nābhivāñchati nojjhati / jitvendriyāṇi yatnena sa śānta iti kathyate // MU_2,13.71 tuṣārakarabimbācchaṃ mano yasya nirākulam / maraṇotsavayuddheṣu sa śānta iti kathyate // MU_2,13.72 sthito 'pi na sthita iva na hṛṣyati na kupyati / yas suṣuptamanās svasthas sa śānta iti kathyate // MU_2,13.73 amṛtasyandasubhagā yasya sarvajanaṃ prati / dṛṣṭiḥ prasarati prītā sa śānta iti kathyate // MU_2,13.74 spaṣṭāvadātayā buddhyā yathaivāntas tathā bahiḥ / dṛśyante yasya kāryāṇi sa śānta iti kathyate // MU_2,13.75 apy āpatsu durantāsu kalpānteṣu dahatsv api / tucchehaṃ na mano yasya sa śānta iti kathyate // MU_2,13.76 antaśśītalatāṃ yāto yo bhāveṣu na majjati / vyavahārī na sammūḍhas sa śānta iti kathyate // MU_2,13.77 ākāśasadṛśī yasya nityaṃ svavyavahāriṇaḥ / kalaṅkam eti na matis sa śānta iti kathyate // MU_2,13.78 tapasviṣu bahujñeṣu yājakeṣu nṛpeṣu ca / balavatsu guṇāḍhyeṣu śamavān eva rājate // MU_2,13.79 śamasaṃsaktamanasāṃ mahatāṃ guṇaśālinām / udeti nirvṛtiś cittāj jyotsneva himarociṣaḥ // MU_2,13.80 sīmānto guṇapūgānāṃ pauruṣaikāntabhūṣaṇam / saṅkaṭeṣv abhayasthānaṃ śamaś śrīmān virājate // MU_2,13.81 śamam amṛtam ahāryam āryajuṣṭaṃ param avalambya padaṃ paraṃ prayātāḥ / raghutanaya yathā mahānubhāvāḥ kramam anupālaya siddhaye tam eva // MU_2,13.82 śamanirūpaṇaṃ nāma sargaḥ caturdaśas sargaḥ vasiṣṭhaḥ: śāstrāvabodhāmalayā dhiyā paramapūtayā / kartavyaḥ kāraṇajñena vicāro niyatātmanā // MU_2,14.1 vicārāt tīkṣṇatām etya dhīḥ paśyati paraṃ padam / dīrghasaṃsārarogasya vicāro hi mahauṣadham // MU_2,14.2 āpadvanam anantehāparipallavitākṛti / vicārakrakacacchinnaṃ naiva bhūyaḥ prarohati // MU_2,14.3 moheṣu bandhunāśeṣu saṅkaṭeṣu bhrameṣu ca / sarveṣv eva mahāprājña vicāro hi satāṃ gatiḥ // MU_2,14.4 na vicāraṃ vinā kaścid upāyo 'sti vipacchame / vicārād aśubhaṃ tyaktvā śubham āyāti dhīs satām // MU_2,14.5 balaṃ buddhiś ca tejaś ca pratipattiḥ kriyāphalam / phalanty etāni sarvāṇi vicāreṇaiva dhīmataḥ // MU_2,14.6 yuktāyuktamahādīpam abhivāñchitasādhakam / sphāraṃ vicāram āśritya saṃsārajaladhiṃ taret // MU_2,14.7 ālūnahṛdayāmbhojaṃ mahāmohamataṅgajam / vidārayati śuddhātmā vicārodārakesarī // MU_2,14.8 mūḍhāḥ kālavaśeneha yad gatāḥ paramaṃ padam / tad vicārapradīpasya vijṛmbhitam anuttamam // MU_2,14.9 rājyāni sampadas sphāro bhogo mokṣaś ca śāśvataḥ / vicārakalpavṛkṣasya phalāny etāni rāghava // MU_2,14.10 yā vivekavilāsinyo matayo mahatām iha / na tā vipadi majjanti tumbakānīva vāriṇi // MU_2,14.11 vicārodayahāriṇyā dhiyā vyavaharanti ye / phalānām atyudārāṇāṃ bhājanaṃ hi bhavanti te // MU_2,14.12 mūrkhahṛtkānanasthānām āśāprasararodhinām / avicārakarañjānāṃ mañjaryo duḥkharītayaḥ // MU_2,14.13 kajjalakṣodamalinā madirāmodadharmiṇī / avicāramayī nidrā yātu te rāghava kṣayam // MU_2,14.14 mahāpady api dīrgheṣu sadvicāraparo naraḥ / na nimajjati moheṣu tejorāśis tamassv iva // MU_2,14.15 mānase sarasi svacche vicārakamalotkaraḥ / nūnaṃ vikasito yasya himavān iva bhāti saḥ // MU_2,14.16 vicāravikalā yasya matir māndyam upeyuṣaḥ / tasyodety aśaniś candrān mudhā yakṣaś śiśor iva // MU_2,14.17 duḥkhaṣaṇḍakavalmīkaṃ vipannavalatāmadhuḥ / rāma dūre parityājyo nirviveko narādhamaḥ // MU_2,14.18 ye kecana durārambhā durācārā durādhayaḥ / avicāreṇa te bhānti vetālās tamasā yathā // MU_2,14.19 avicāriṇam ekāntajaraddrumasadharmiṇam / akṣamaṃ sādhukāryeṣu dūre kuru raghūdvaha // MU_2,14.20 viviktaṃ hi mano jantor āśāvaivaśyavarjitam / parāṃ nirvṛtim abhyeti pūrṇaś candra ivātmani // MU_2,14.21 vivekitoditā dehaṃ sarvaṃ śītalayaty alam / alaṅkaroti cātyantaṃ jyotsneva bhuvanam navā // MU_2,14.22 paramārthapatākāyā dhiyo dhavalacāmaram / vicāro rājate janto rajanyām iva candramāḥ // MU_2,14.23 vicāracāravo bhāvā bhāsayanto diśo daśa / bhānti bhāskaravad bhagnabhūyobhavabhayāmayāḥ // MU_2,14.24 bālasya svamanomohakalpitaḥ prāṇahārakaḥ / rātrau tamasi vetālo vicāreṇa vilīyate // MU_2,14.25 sarva eva jagadbhāvā avicāraṇacāravaḥ / avidyamānasadbhāvā vicāraviśarāravaḥ // MU_2,14.26 puṃso nijamanomohakalpito 'nalpaduḥkhadaḥ / saṃsāraciravetālo vicāreṇa vilīyate // MU_2,14.27 samasvacchaṃ nirābādham anantam anapāśrayam / viddhīmaṃ kevalībhāvaṃ vicārogrataroḥ phalam // MU_2,14.28 acalasthitinodāraprakaṭābhogatejasā / tena niṣkāmatodeti śītatevoditendunā // MU_2,14.29 cintājvaramahauṣadhyā sādhucittaniṣaṇṇayā / tayottamatvapradayā nābhivāñchati nojjhati // MU_2,14.30 tat sadālambanaṃ cetas sphāram ābhāsam āgatam / nāstam eti na codeti kham ivātitatāntaram // MU_2,14.31 na jahāti na cādatte na tāmyati na śāmyati / kevalaṃ sākṣivat paśyañ jagad ātmani tiṣṭhati // MU_2,14.32 na ca śāmyati nāpy antar nāpi bāhye 'vatiṣṭhati / na ca naiṣkarmyam ādatte na ca karmaṇi majjati // MU_2,14.33 upekṣate gataṃ vastu samprāptam anuvartate / na kṣubdho nāti cākṣubdho bhāti pūrṇa ivārṇavaḥ // MU_2,14.34 evaṃrūpeṇa manasā mahātmāno mahāśayāḥ / jīvanmuktā jagaty asmin viharanti hi yoginaḥ // MU_2,14.35 uṣitvā suciraṃ kālaṃ dhīrās te yāvadīpsitam / tanum ante parityajya yānti kevalatāṃ tatām // MU_2,14.36 ko 'haṃ kasya ca saṃsāra ity āpady api dhīmatā / cintanīyaṃ prayatnena sapratīkāram ātmanā // MU_2,14.37 kāryasaṅkaṭasandehaṃ rājā jānāti rāghava / niṣphalaṃ saphalaṃ vāpi vicāreṇaiva nānyathā // MU_2,14.38 vedavedāntasiddhāntasthitayas sthitikāraṇam / nirṇīyante vicāreṇa dīpeneva bhuvo niśi // MU_2,14.39 anaṣṭam andhakāreṣu bahutejassv ajihmitam / paśyaty api vyavahitaṃ vicārac cārulocanam // MU_2,14.40 vivekāndho hi jātyandhaś śocyaś sarvasya durmatiḥ / divyacakṣur vivekātmā jayaty akhilavastuṣu // MU_2,14.41 paramātmamayī pālyā mahānandaikasādhanī / kṣaṇam ekaṃ parityājyā na vicāracamatkṛtiḥ // MU_2,14.42 vicāracāruḥ puruṣo mahatām api rocate / paripakvaṃ camatkāri sahakāraphalaṃ yathā // MU_2,14.43 vicārakāntamatayo nānekeṣu punaḥ punaḥ / patanti duḥkhagarteṣu jñātordhvagatayo narāḥ // MU_2,14.44 na virauti tathā rogī nānarthaśatajarjaraḥ / avicāravinaṣṭātmā yathājñaḥ pariroditi // MU_2,14.45 varaṃ kardamakīṭatvaṃ śvabhrakaṇṭakatā varam / varam andhaguhāhitvaṃ na narasyāvicāritā // MU_2,14.46 sarvānarthanijāvāsaṃ sarvasādhutiraskṛtam / sarvadaussthityasīmāntam avicāraṃ parityajet // MU_2,14.47 nityaṃ vicārayuktena bhavitavyaṃ mahātmanā / bhavāndhakūpe patatāṃ vicāro hy avalambanam // MU_2,14.48 svayam evātmanātmānam avaṣṭabhya vicārataḥ / saṃsāramohajaladhes tārayet svamanomṛgam // MU_2,14.49 ko 'haṃ katham ayaṃ doṣas saṃsārākhya upāgataḥ / nyāyeneti parāmarśo vicāra iti kathyate // MU_2,14.50 andhāndhamohamukharaṃ ciraṃ duḥkhāya kevalam / kṛtaṃ śilāyā hṛdayaṃ durmateś cāvicāriṇaḥ // MU_2,14.51 bhāvābhāvagrahotsargadṛśām iha hi rāghava / na vicārād ṛte tattvaṃ jñāyate sādhu kiñcana // MU_2,14.52 vicārāj jñāyate tattvaṃ tattvād viśrāntir ātmani / tato manasi śānte tu sarvaduḥkhaparikṣayaḥ // MU_2,14.53 saphalatā phalate bhuvi karmaṇāṃ prakaṭatāṃ kila gacchata uttamāt / sphuṭavicāradṛśaiva vicāritā śamavate bhavate 'pi virocatām // MU_2,14.54 vicāranirūpaṇaṃ nāma sargaḥ pañcadaśas sargaḥ vasiṣṭhaḥ: santoṣo hi paraṃ śreyas santoṣas sukham ucyate / santuṣṭaḥ param abhyeti viśrāmam arisūdana // MU_2,15.1 santoṣaiśvaryasukhināṃ ciraviśrāntacetasām / sāmrājyam api sādhūnāṃ jarattṛṇalavāyate // MU_2,15.2 santoṣaśālinī buddhī rāma saṃsāravṛttiṣu / viṣamāsv apy anudvignā na kadācana dūyate // MU_2,15.3 santoṣāmṛtapānena ye parāṃ tṛptim āgatāḥ / bhogaśrīr atulā teṣām eṣā prativiṣāyate // MU_2,15.4 na tathā tarpayanty etāḥ pīyūṣarasavīcayaḥ / yathā hi madhurāsvādas santoṣo doṣanāśanaḥ // MU_2,15.5 aprāptavāñchām utsṛjya samprāpte samatāṃ gataḥ / adṛṣṭakhedākhedo 'ntas sa santuṣṭa ihocyate // MU_2,15.6 ātmanātmani santoṣaṃ yāvad yāti na mānasam / udbhavanty āpadas tāval latā iva manovanāt // MU_2,15.7 santoṣaśītalaṃ cetaś śuddhavijñānadṛṣṭibhiḥ / bhṛśaṃ vikāsam āyāti sūryāṃśubhir ivāmbujam // MU_2,15.8 āśāvaivaśyavivaśe citte santoṣavarjite / mlāne vaktram ivādarśe na jñānaṃ pratibimbati // MU_2,15.9 ajñānaghanayāminyā saṅkocaṃ na narāmbujam / yāty asāv udito yasya nityaṃ santoṣabhāskaraḥ // MU_2,15.10 akiñcano 'py asau jantus sāmrājyasukham aśnute / ādhivyādhivinirmuktaṃ santuṣṭaṃ yasya mānasam // MU_2,15.11 nābhivāñchaty asamprāptaṃ prāptaṃ bhuṅkte yathākramam / yas sa somyas sadācāras santuṣṭa iti kathyate // MU_2,15.12 santoṣaparitṛptasya mahataḥ pūrṇacetasaḥ / kṣīrābdher iva śuddhasya mukhe lakṣmīr virājate // MU_2,15.13 pūrṇatām alam āśritya svātmany evātmanā svayam / pauruṣeṇa prayatnena tṛṣṇāṃ sarvatra varjayet // MU_2,15.14 santoṣāmṛtapūrṇasya svāntaś śītalatā svayam / sthairyam āyāty ariktasya śītāṃśor iva śāśvatam // MU_2,15.15 santoṣapuṣṭamanasaṃ bhṛtyā iva maharddhayaḥ / rājānam upatiṣṭhante kiṅkaratvam upāgatāḥ // MU_2,15.16 ātmanaivātmani svacche santuṣṭe puruṣe sthite / praśāmyanty ādhayas sarve prāvṛṣīvāśu pāṃsavaḥ // MU_2,15.17 nityaṃ śītalayā nāma kalaṅkaparihīnayā / puruṣaś śuddhayā vṛttyā bhāti pūrṇatayenduvat // MU_2,15.18 samatāsundaraṃ vaktraṃ puruṣasyāvalokayan / toṣam eti yathā loko na tathā dhanasaṅgamaiḥ // MU_2,15.19 samatayā matayā guṇaśālināṃ puruṣarāḍ iha yas samalaṅkṛtaḥ / tam amalaṃ praṇamanti nabhaścarā api mahāmunayo raghunandana // MU_2,15.20 santoṣanirūpaṇaṃ nāma sargaḥ ṣoḍaśas sargaḥ vasiṣṭhaḥ: viśeṣeṇa mahābuddhe saṃsārottaraṇe nṛṇām / sarvatropakarotīha sādhus sādhusamāgamaḥ // MU_2,16.1 sādhusaṅgataror jātaṃ vivekakusumaṃ śubham / rakṣanti ye mahātmāno bhājanaṃ te phalaśriyaḥ // MU_2,16.2 śūnyam ākīrṇatām eti mṛtir apy utsavāyate / āpat sampad ivābhāti vidvajjanasamāgame // MU_2,16.3 himam āpatsarojinyā mohanīhāramārutaḥ / jayaty eko jagaty asmin sādhus sādhusamāgamaḥ // MU_2,16.4 paraṃ vivardhanaṃ buddher ajñānataruśātanam / samutsaraṇam ādhīnāṃ viddhi sādhusamāgamam // MU_2,16.5 vivekaḥ paramo dīpo jāyate sādhusaṅgamāt / manoharojjvalo nūnam aśokād iva gucchakam // MU_2,16.6 nirapāyāṃ nirābādhāṃ nirvṛtiṃ nityapīvarīm / anuttamāṃ prayacchanti sādhusaṅgavibhūtayaḥ // MU_2,16.7 api kaṣṭatarāṃ prāptair daśāṃ vivaśatāṃ gataiḥ / manāg api na santyājyā mānavais sādhusaṅgatiḥ // MU_2,16.8 sādhusaṅgatayo loke sanmārgaśubhadīpikāḥ / hārdāndhakārahāriṇyo bhāso jñānavivasvataḥ // MU_2,16.9 yas snātaś śītasitayā sādhusaṅgatigaṅgayā / kiṃ tasya dānaiḥ kiṃ tīrthaiḥ kiṃ tapobhiḥ kim adhvaraiḥ // MU_2,16.10 nīrāgāś chinnasandehā galitagranthayo 'nagha / sādhavo yadi vidyante kiṃ tapastīrthasaṅgrahaiḥ // MU_2,16.11 viśrāntamanaso vandyāḥ prayatnena pareṇa hi / daridreṇeva maṇayaḥ prekṣaṇīyā hi sādhavaḥ // MU_2,16.12 satsamāgamasaundaryaśālinī dhīmatāṃ matiḥ / kamalevāpsarovṛnde sarvadaiva virājate // MU_2,16.13 tenāmalavilāsasya padasyāgrāvacūlatā / prathitā yena bhavyena na tyaktā sādhusaṅgatiḥ // MU_2,16.14 vicchinnagranthayas tajjñās sādhavas sarvasammatāḥ / sarvopāyena saṃsevyās te hy upāyā bhavāmbudhau // MU_2,16.15 ta ete narakāgnīnāṃ saṃśuṣkendhanatāṃ gatāḥ / yair dṛṣṭā helayā santo narakānalavāridāḥ // MU_2,16.16 dāridryaṃ maraṇaṃ duḥkham ityādiviṣamo bhramaḥ / sampraśāmyaty aśeṣeṇa sādhusaṅgamabheṣajaiḥ // MU_2,16.17 santoṣas sādhusaṅgaś ca vicāro 'tha śamas tathā / eta eva bhavāmbhodhāv upāyās taraṇe nṛṇām // MU_2,16.18 santoṣaḥ paramo lābhas satsaṅgaḥ paramā gatiḥ / vicāraḥ paramaṃ jñānaṃ śamo hi paramaṃ sukhaṃ // MU_2,16.19 catvāra ete vimalā upāyā bhavabhedane / yair abhyastās ta uttīrṇā mohavārer bhavārṇavāt // MU_2,16.20 ekasminn eva caiteṣām abhyaste vimalodaye / catvāro 'pi kilābhyastā bhavanti sudhiyāṃ vara // MU_2,16.21 eko 'py eko 'pi sarveṣāṃ eṣāṃ prasavabhūr iva / sarvasaṃsiddhaye tasmād yatnenaikaṃ samāśrayet // MU_2,16.22 satsamāgamasantoṣavicārās tv avicāritam / pravartante śame svacche vahanānīva sāgare // MU_2,16.23 vicārasantoṣaśamās satsamāgamaśālini / pravartante śriyo jantau kalpavṛkṣāśrite yathā // MU_2,16.24 vicāraśamasatsaṅgās santoṣavati mānave / pravartante prapūrṇendau saundaryādyā guṇā iva // MU_2,16.25 satsaṅgasantoṣaśamā vicāravati sanmatau / pravartante mantrivare rājanīva jayaśriyaḥ // MU_2,16.26 tasmād ekatamaṃ nityam eteṣāṃ raghunandana / pauruṣeṇa mano jitvā yatnenābhyāhared guṇam // MU_2,16.27 paraṃ pauruṣam āśritya jitvā cittamataṅgajam / yāvad eko guṇo nāptas tāvan nāsty uttamā gatiḥ // MU_2,16.28 pauruṣeṇa prayatnena dantair dantān vicūrṇayat / yāvan nābhiniviṣṭaṃ te mano rāma guṇārjane // MU_2,16.29 devo bhavātha yakṣo vā puruṣaḥ pādapo 'tha vā / tāvat tava mahābāho nopāyo 'stīha kaścana // MU_2,16.30 ekasminn eva phalite guṇe balam upāgate / kṣīyante sarva evāśu doṣā viṣadacetasaḥ // MU_2,16.31 guṇe vivṛddhe vardhante guṇā doṣakṣayāvahāḥ / doṣe vivṛddhe vardhante doṣā guṇavināśinaḥ // MU_2,16.32 manomahāvane hy asmin veginī vāsanāsarit / śubhāśubhabṛhatkūlā nityaṃ vahati jantuṣu // MU_2,16.33 sā hi svena prayatnena yasminn eva nipātyate / kūle tenaiva vahati yathecchasi tathā kuru // MU_2,16.34 puruṣayatnajavena manovane śubhataṭānugatāṃ kramaśaḥ kuru / varamate nijabhāvamahānadīm iha hi tena manāg api nohyase // MU_2,16.35 sadācāranirūpaṇaṃ nāma sargaḥ saptadaśas sargaḥ vasiṣṭhaḥ: evam āttaviveko yas sa bhavān iva rāghava / yogyo jñānagiraś śrotuṃ rājeva nayabhāratīḥ // MU_2,17.1 avadāto 'vadātasya vijñānasya mahāśayaḥ / jaḍasaṅgojjhito yogyaś śaradīndor yathā nabhaḥ // MU_2,17.2 tvam etayākhaṇḍitayā guṇalakṣmyā samāśritaḥ / manomohaharaṃ vākyaṃ vakṣyamāṇam idaṃ śṛṇu // MU_2,17.3 puṇyakalpadrumo yasya phalabhārānatas sthitaḥ / muktaye jāyate jantos tasyedaṃ śrotum udyamaḥ // MU_2,17.4 pāvanānām udārāṇāṃ parabodhaikadāyinām / vacasāṃ bhājanaṃ bhūtyai bhavyo bhavati nādhamaḥ // MU_2,17.5 mokṣopāyābhidhāneyaṃ saṃhitā sārasammitā / triṃśad dve ca sahasrāṇi jñātā nirvāṇadāyinī // MU_2,17.6 dīpe yathā vinidrasya jvalite sampravartate / āloko 'nicchato 'py evaṃ nirvāṇam anayā bhavet // MU_2,17.7 svayaṃ jñātā śrutā vāpi bhrāntiśāntyaiva saukhyadā / āptoktivarṇitā sadyo yathāmṛtataraṅgiṇī // MU_2,17.8 yathā rajjvām ahibhrāntir vinaśyaty avalokanāt / tathaitatprekṣaṇāc chāntim eti saṃsāraduḥkhitā // MU_2,17.9 yuktiyuktārthavākyāni kalpitāni pṛthak pṛthak / dṛṣṭāntasārasūktāni cāsyāṃ prakaraṇāni ṣaṭ // MU_2,17.10 vairāgyākhyaṃ prakaraṇaṃ prathamaṃ parikīrtitam / vairāgyaṃ vardhate yena sekeneva marau taruḥ // MU_2,17.11 sārdhaṃ sahasraṃ granthasya yasmin hṛdi vicārite / prakāśā śuddhatodeti maṇāv iva vimārjite // MU_2,17.12 mumukṣuvyavahārākhyaṃ tataḥ prakaraṇaṃ kṛtam / sahasramātraṃ granthasya sūktigranthena sundaram // MU_2,17.13 svabhāvo hi mumukṣūṇāṃ narāṇāṃ yatra varṇyate / evaṃsvabhāvo mokṣasya yogya ity avagamyate // MU_2,17.14 athotpattiprakaraṇaṃ dṛṣṭāntākhyāyikāmayam / pañcagranthasahasrāṇi vijñānapratipādanam // MU_2,17.15 jāgatī draṣṭṛdṛśyaśrīr ahaṃ tvam itirūpiṇī / anutthitaivotthiteva yatreti parivarṇyate // MU_2,17.16 yasmiñ śrute jagad idaṃ śrotrāntar budhyate 'khilam / sāsmadyuṣmat savistāraṃ salokākāśaparvatam // MU_2,17.17 piṇḍagrahavinirmuktaṃ nirbhittikam aparvatam / pṛthvyādibhūtarahitaṃ saṅkalpa iva pattanam // MU_2,17.18 svapnopalabdhabhāvābhaṃ manorājyavad ātatam / gandharvanagaraprakhyam arthaśūnyopalambhanam // MU_2,17.19 dvicandravibhramābhāsaṃ mṛgatṛṣṇāmbuvat tatam / nauyānalolaśailābhaṃ satyalābhavivarjitam // MU_2,17.20 cittabhramapiśācābhaṃ nirbījam api bhāsvaram / kathārthapratibhānābhaṃ vyomamuktāvalīnibham // MU_2,17.21 kaṭakatvaṃ yathā hemni taraṅgatvaṃ yathāmbhasi / yathā nabhasi nīlatvam asad evotthitaṃ tathā // MU_2,17.22 abhitti raṅgarahitam upalabdhimanoharam / svapne vā vyomni vā citram akarma cirabhāsuram // MU_2,17.23 avahnir eva vahnitvaṃ dhatte citrānalo yathā / tathā dadhaj jagacchabdarūpārtham asadātmakam // MU_2,17.24 taraṅgotpalamālāḍhyadṛṣatpattram ivotthitam / cakraśūtkāracūrṇasya malarāśim ivoditam // MU_2,17.25 śīrṇapattraṃ bhraṣṭanaṣṭaṃ grīṣme vanam ivārasam / maraṇavyagranṛttābhaṃ śilāstrīhāsyahāsadam // MU_2,17.26 andhakāragṛhaikaikanṛttam unmattaceṣṭitam / praśāntājñānanīhāraṃ vijñānaśaradambaram // MU_2,17.27 samutkīrṇam iva stambhe citrabhittāv ivehitam / paṅkād ivābhiracitaṃ sacetanam acetanam // MU_2,17.28 tatas sthitiprakaraṇaṃ caturthaṃ parikalpitam / trīṇi granthasahasrāṇi svākhyānākhyāyikāmayam // MU_2,17.29 itthaṃ jagad ahambhāvarūpaṃ sthitim upāgatam / draṣṭṛdṛśyakramaprauḍham ity atra parivarṇitam // MU_2,17.30 daśadiṅmaṇḍalābhogabhāsuro 'yaṃ jagadbhramaḥ / ittham abhyāgato vṛddhim iti tatrocyate ciram // MU_2,17.31 upaśāntiprakaraṇaṃ tataḥ pañcasahasrikam / pañcamaṃ pāvanaṃ proktaṃ munisantatisundaram // MU_2,17.32 idaṃ jagad ahaṃ tvaṃ ca sa iti bhrāntir utthitā / ity asau śāmyatīty asmin kathyate ślokasaṅgrahe // MU_2,17.33 upaśāntiprakaraṇe śrute śāmyati saṃsṛtiḥ / praspaṣṭā vibhrameṇaiva kiñcillabhyopalambhanā // MU_2,17.34 śatāṃśaśiṣṭā bhavati saṃśāntabhrāntirūpiṇī / anyasaṅkalpacittasthā nagaraśrīr ivāsatī // MU_2,17.35 alabhyaiva svapārśvasthasvapnayuddhavirāvavat / śāntasaṅkalpamattābhrabhīṣaṇāśaniśabdavat // MU_2,17.36 vismṛtasvapnasaṅkalpanirmāṇanagaropamā / bhaviṣyannagarodyānasotsavaśyāmalāṅgikā // MU_2,17.37 naśyajjihvocyamānograkathārthānubhavopamā / anullikhitacittasthacitravyāpteva bhittibhūḥ // MU_2,17.38 parivismaryamāṇācchakalpanānagarīnibhā / sarvartumadanutpannavaramardāsphuṭākṛtiḥ // MU_2,17.39 bhāvipuṣpavarākāravasantarasarañjanā / antarlīnataraṅgaughasaumyavārisaritsamā // MU_2,17.40 nirvāṇākhyaṃ prakaraṇaṃ tataṣ ṣaṣṭham udāhṛtam / śiṣṭo granthaḥ parīmāṇaṃ tasya jñeyaṃ mahārthadam // MU_2,17.41 buddhe tasmin bhavec chrotā nirvāṇaś śāntakalpanaḥ / acetyacitprakāśātmā vijñānātmā nirāmayaḥ // MU_2,17.42 paramākāśakośācchaś śāntasarvabhavabhramaḥ / nirvāhitajagadyātraḥ kṛtakartavyasusthitaḥ // MU_2,17.43 samastavitatārambhavajrastambho nabhonibhaḥ / vinigīrṇayathāsaṃsthajagajjālātitṛptimān // MU_2,17.44 ākāśībhūtaniśśeṣarūpālokamanaskṛtiḥ / kāryakāraṇakartṛtvaheyādeyadaśojjhitaḥ // MU_2,17.45 sadeha eva nirdehas sasaṃsāro 'py asaṃsṛtiḥ / cinmayo ghanapāṣāṇajaṭharājaṭharopamaḥ // MU_2,17.46 cidādityas tapaṃl loke 'py andhakārodaropamaḥ / paraprakāśarūpo 'pi param āndhyam ivāgataḥ // MU_2,17.47 ruddhasaṃsṛtidurlīlaḥ prakṣīṇāśāviṣūcikaḥ / naṣṭāhaṅkāravetālo dehavān akalevaraḥ // MU_2,17.48 kasmiṃścid romakoṭyagre tasyeyam avatiṣṭhate / jagallakṣmīr mahāmeroḥ puṣpe kvacid ivālinī // MU_2,17.49 paramāṇau paramāṇau cidākāśasya koṭare / jagallakṣmīsahasrāṇi dhatte kṛtvā ca paśyati // MU_2,17.50 pravitatā hṛdayasya mahāmate hariharābjajalakṣaśatair api / tulanam eti na muktimato bata pravitatāsti na nūnam avastunaḥ // MU_2,17.51 prakaraṇavarṇanaṃ nāma sargaḥ aṣṭādaśas sargaḥ vasiṣṭhaḥ: asyāṃ vā citimātrāyāṃ paro bodhaḥ pravartate / bījād iva yato vyuptād avaśyambhāvi satphalam // MU_2,18.1 api pauruṣam ādeyaṃ śāstraṃ ced yuktibodhakam / anyatrārṣam api tyājyaṃ bhāvyaṃ nyāyaikasevinā // MU_2,18.2 yuktiyuktam upādeyaṃ vacanaṃ bālakād api / anyat tṛṇam iva tyājyam apy uktaṃ padmajanmanā // MU_2,18.3 yo 'mbhas tātasya kūpo 'yam iti kaupaṃ pibet kaṭu / tyaktvā gāṅgaṃ purassthaṃ taṃ ko 'nuśāsati rāgiṇam // MU_2,18.4 yathoṣasi pravṛttāyām āloko 'vaśyam eṣyati / asyāṃ vā citimātrāyāṃ svavivekas tathaiṣyati // MU_2,18.5 śrutāyāṃ prājñavadanād buddhāyāṃ svayam eva vā / śanaiś śanair vicāreṇa buddhau saṃskāra āgate // MU_2,18.6 pūrvaṃ tāvad udety antar bhṛśaṃ saṃskṛtavākyatā / śuddhā muktālatevoccair yā sabhāsthānabhūṣaṇam // MU_2,18.7 parā virāgatodeti mahattvaguṇaśālinī / sā yayā sneham āyānti rājāno 'jagarā api // MU_2,18.8 pūrvāparajñas sarvatra naro bhavati buddhimān / padārthānāṃ yathā dīpahasto niśi sulocanaḥ // MU_2,18.9 lobhamohādayo doṣās tānavaṃ yānty alaṃ śanaiḥ / dhiyo diśas samāsannaśarado mihikā yathā // MU_2,18.10 kevalaṃ samapekṣante vivekābhyasanaṃ dhiyaḥ / na kācana phalaṃ dhatte svabhyāsena vinā kriyā // MU_2,18.11 manaḥ prasādam āyāti śaradīva mahat saraḥ / paraṃ sāmyam upādatte nirmandara ivārṇavaḥ // MU_2,18.12 nirantaḥkālimā vajraśikhevāstatamaḥpaṭā / parijvalaty alaṃ prajñā padārthapravibhāginī // MU_2,18.13 dainyadāridryaduḥkhādyā dṛṣṭayo darśitāntarāḥ / na nikṛntanti marmāṇi sasannāham iveṣavaḥ // MU_2,18.14 hṛdayaṃ nāvalumpanti bhīmās saṃsṛtibhītayaḥ / purassthitam api prājñaṃ mahopalam ivākhavaḥ // MU_2,18.15 kathaṃ syād āditā janmakarmaṇor daivapuṃstvayoḥ / ityādisaṃśayagaṇaś śāmyaty ahni yathā tamaḥ // MU_2,18.16 sarvathā sarvabhāveṣu saṅgatir hy upaśāmyati / yāminyām iva yātāyāṃ prajñāloka upāgate // MU_2,18.17 samudrasyeva gāmbhīryaṃ sthairyaṃ meror iva sthiram / antaśśītalatā cendor ivodeti vicāriṇaḥ // MU_2,18.18 sā jīvanmuktatā tasya śanaiḥ pariṇatiṃ gatā / śāntāśeṣavikalpasya bhavaty āviśya yoginaḥ // MU_2,18.19 sarvārthaśītalā śuddhā paramālokadā sudhīḥ / paraṃ prakāśam āyāti jyotsneva sakalaindavī // MU_2,18.20 hṛdyākāśe vivekārke śamālokini nirmale / anarthasārthakartāro nodyanti kaliketavaḥ // MU_2,18.21 śāmyanti śuddhim āyānti saumyās tiṣṭhanti sūnnate / acañcale jaḍās tṛṣṇāś śaradīvābhramālikāḥ // MU_2,18.22 yatkiñcanakarī krūrā grāmyatā vinivartate / dīnānanā piśācānāṃ līleva divasāgame // MU_2,18.23 dharmabhittau bhṛśaṃ lagnāṃ dhiyaṃ dhairyadhuraṃ gatām / ādhayo na vilumpanti vātāś citralatām iva // MU_2,18.24 na pataty avaṭe jantur viṣayāsaṅgarūpiṇi / kaḥ kila jñātasaraṇiś śvabhre samanudhāvati // MU_2,18.25 sacchāstrasādhuvṛttānām avirodhini karmaṇi / ramate dhīr yathāprāpte sādhvīvāntaḥpurājire // MU_2,18.26 jagatāṃ koṭilakṣyeṣu yāvantaḥ paramāṇavaḥ / teṣām ekaikaśo 'ntassthān sargān paśyaty asargadhīḥ // MU_2,18.27 mokṣopāyāvabodhena śuddhāntaḥkaraṇaṃ janam / na khedayati bhogaugho na cānandayati kvacit // MU_2,18.28 paramāṇau paramāṇau sargavargā nirargalam / ye patanty utpatanty ambuvīcivat tān sa paśyati // MU_2,18.29 na dveṣṭi sampravṛttāni na nivṛttāni kāṅkṣati / kāryāṇy eṣa prabuddho 'pi niṣprabuddha iva drumaḥ // MU_2,18.30 dṛśyate lokasāmānyo yathāprāptānuvṛttimān / iṣṭāniṣṭaphalaprāptau hṛdayenāparājitaḥ // MU_2,18.31 buddhvedam akhilaṃ śāstraṃ vācayitvā vivecya vā / anubhūyata evaitan na tūktaṃ varaśāpavat // MU_2,18.32 śāstraṃ subodham evedaṃ nānālaṅkārabhūṣitam / kāvyaṃ rasaghanaṃ cāru dṛṣṭāntaiḥ pratipādakam // MU_2,18.33 budhyate svayam evedaṃ kiñcitpadapadārthavit / svayaṃ yas tu na vettīdaṃ śrotavyaṃ tena paṇḍitāt // MU_2,18.34 asmiñ śrute mate jñāte tapodhyānajapādikam / mokṣaprāptau tu tasyeha na kiñcid upayujyate // MU_2,18.35 etacchāstraghanābhyāsāt paunaḥpunyena vīkṣitāt / jantoḥ pāṇḍityapūrvaṃ hi cittasaṃskārapūrvakam // MU_2,18.36 ahaṃ jagad iti prauḍho draṣṭṛdṛśyapiśācakaḥ / piśāco 'rkodayeneva svayaṃ śāmyaty avighnataḥ // MU_2,18.37 bhramo jagad ahaṃ ceti sthita evopaśāmyati / svapnamohaḥ parijñāta iva no ramayaty alam // MU_2,18.38 yathā saṅkalpanagare puṃso harṣaviṣāditā / na bādhate tathaivāntaḥ parijñāte jagadbhrame // MU_2,18.39 citrasarpaḥ parijñāto na sarpabhayado yathā / dṛśyasarpaḥ parijñātas tathā na sukhaduḥkhadaḥ // MU_2,18.40 parijñānena sarpatvaṃ citrasarpasya naśyati / yathā tathaiva saṃsāras sthita evopaśāmyati // MU_2,18.41 sumanaḥpallavāmarṣe kiñcid vyatikaro bhavet / paramārthapadaprāptau na tu vyatikaro 'sti naḥ // MU_2,18.42 gacchaty avayavaspandas sumanaḥpatramardane / iha dhīmātrabodhas tu nāṅgāvayavabodhanam // MU_2,18.43 sukhāsanopaviṣṭena yathāsambhavam aśnatā / bhogajālaṃ sadācāraviruddheṣu na tiṣṭhatā // MU_2,18.44 yathākṣaṇaṃ yathādeśaṃ pravicārayatā sukham / yathāsambhavasatsaṅgam idaṃ śāstram athetarat // MU_2,18.45 āsādyate mahājñānabodhas saṃsāraśāntidaḥ / sa bhūyo yena nāyāti yoniyantraprapīḍanam // MU_2,18.46 etāvaty eva ye bhūtā bhogān prāpya rase sthitāḥ / svamātṛviṣṭhākrimayaḥ kīrtanīyā na te 'dhamāḥ // MU_2,18.47 śṛṇu tāvad idānīṃ tvaṃ kathyamānam imaṃ mayā / rāghava jñānavistāraṃ buddhisāratarāntaram // MU_2,18.48 yayedaṃ śrūyate śāstraṃ tāṃ tu vistarataś śṛṇu / vicāryate yathārtho 'yaṃ yayā ca paribhāṣayā // MU_2,18.49 yenehānanubhūte 'rthe dṛṣṭenārthāvabodhanam / bodhopakāraphaladaṃ taṃ dṛṣṭāntaṃ vidur budhāḥ // MU_2,18.50 dṛṣṭāntena vinā rāma nāpūrvo 'rtho 'vabudhyate / yathā dīpaṃ vinā rātrau bhāṇḍopaskaraṇaṃ gṛhe // MU_2,18.51 yair yaiḥ kākutstha dṛṣṭāntais tvaṃ mayehāvabodhyase / sarve sakāraṇās te hi prāpyaṃ tu sad akāraṇam // MU_2,18.52 upamānopameyānāṃ kāryakāraṇatoditā / varjayitvā paraṃ brahma sarveṣām eva vidyate // MU_2,18.53 brahmopadeśadṛṣṭānto yasya veha hi kathyate / ekadeśasadharmatvaṃ tatrātaḥ parigṛhyate // MU_2,18.54 yo yo nāmeha dṛṣṭānto brahmatattvāvabodhane / dīyate sa sa boddhavyas svapnadṛṣṭajagadgataḥ // MU_2,18.55 evaṃ sati nirākāre brahmaṇy ākāravān katham / dṛṣṭānta iti nodyanti mūrkhavaikalpikoktayaḥ // MU_2,18.56 anyā siddhaviruddhādidṛg dṛṣṭāntapradūṣaṇe / svapnopamatvāj jagatas samudeti na kācana // MU_2,18.57 avastu pūrvāparayor vartamānavicāritam / yathā jāgrat tathā svapnas siddha ābālam akṣatam // MU_2,18.58 svapnasaṅkalpanadhyānavaraśāpauṣadhādibhiḥ / ye 'rthās ta iha dṛṣṭāntās tadrūpatvāj jagatsthiteḥ // MU_2,18.59 mokṣopāyakṛtā granthakāreṇānye 'pi ye kṛtāḥ / granthās teṣv iyam evaikā vyavasthā bodhyabodhane // MU_2,18.60 svapnābhatvaṃ ca jagataś śrute śāstre 'vabhotsyate / śīghraṃ na pāryate vaktuṃ vāk kila kramavartinī // MU_2,18.61 svapnasaṅkalpasudhyānanagarādyupamaṃ jagat / yatas ta eva dṛṣṭāntās tasmād bhāntīha netare // MU_2,18.62 akāraṇaṃ kāraṇinā yad bodhāyopamīyate / na tatra sarvasādharmyaṃ sambhavaty upamābhramaiḥ // MU_2,18.63 upameyasyopamānād ekāṃśena sadharmatā / aṅgīkāryāvabodhāya dhīmatā nirvivādinā // MU_2,18.64 arthāvalokane dīpād ābhāmātrād ṛte kila / na sthālatailavartyādi kiñcid evopayujyate // MU_2,18.65 ekadeśasadharmatvād upameyāvabodhanam / upamānaṃ karoty aṅga dīpo 'rthaṃ prabhayā yathā // MU_2,18.66 dṛṣṭāntasyāṃśamātreṇa bodhyabodhodaye sati / upādeyatayā grāhyo mahāvākyārthaniścayaḥ // MU_2,18.67 na kutārkikatām etya nāśanīyā prabuddhatā / anubhūtyapalāpāttair apavitrair vikalpitaiḥ // MU_2,18.68 vicāraṇād anubhavakāri vāṅmayaprasaṅgatām upagatam asmadādiṣu / striyoktam apy aparam athāpi vaidikaṃ vaco vacaḥpralapanam eva nāgamaḥ // MU_2,18.69 asmākam asti matir aṅga tayeti sarvaśāstraikavākyakaraṇaṃ phalitaṃ yato 'taḥ / prātītikārthamayaśāstranijāṅgapuṣṭāt saṃvedanād itarad asti na naḥ pramāṇam // MU_2,18.70 pramāṇadṛṣṭāntanirṇayo nāma sargaḥ ekonaviṃśas sargaḥ vasiṣṭhaḥ: viśiṣṭāṃśasadharmatvam upamāneṣu gṛhyate / ko bhedas sarvasādṛśye tūpamānopameyayoḥ // MU_2,19.1 dṛṣṭāntabuddhād ekātmajñānaśāstrārthavedanāt / mahāvākyārthasaṃvittyā śāntir nirvāṇam ucyate // MU_2,19.2 tasmād dṛṣṭāntadārṣṭāntavikalpollasitair alam / yayā kayācid yuktyāśu mahāvākyārtham āśrayet // MU_2,19.3 śāntiś śreyaḥ paraṃ viddhi tatprāptau yatnavān bhavet / bhoktavya odanaḥ prāptaḥ kiṃ tatsiddhivikalpitaiḥ // MU_2,19.4 akāraṇaṃ kāraṇibhir bodhārtham upamīyate / upamānais tūpameyasadṛśair ekadeśataḥ // MU_2,19.5 sthātavyaṃ neha bhogeṣu vivekavikalātmanā / upalodarasañjātaparipīnāndhabhekavat // MU_2,19.6 dṛṣṭāntair yuktibhir yatnād vāñchitaṃ tyajatetarat / vicāraṇavatā bhāvyaṃ śāntiśāstrārthaśālinā // MU_2,19.7 śāstropaśamasaujanyaprajñātajjñasamāgamaiḥ / antarāntarasampannadharmyārthopārjanakriyaḥ // MU_2,19.8 tāvad vicārayet prājño yāvad viśrāntim ātmani / samprayāty apunarnāśāṃ śāntiṃ turyapadābhidhām // MU_2,19.9 turyaviśrāntiyuktasya pratīrṇasya bhavārṇavāt / jīvato 'jīvataś caiva gṛhasthasyātha vā yateḥ // MU_2,19.10 na kṛtenākṛtenārtho na śrutismṛtivibhramaiḥ / nirmandara ivāmbhodhis sa tiṣṭhati yathāsthitam // MU_2,19.11 ekāṃśenopamānānām upameyasadharmatā / boddhavyā bodhyabodhāya na stheyaṃ codyacañcunā // MU_2,19.12 yayā kayācid yuktyāśu boddhavyaṃ bodhyam eva te / muktaye tan na paśyanti vyākulāś codyacañcavaḥ // MU_2,19.13 hṛdaye saṃvidākāśe viśrānte 'nubhavātmani / vastuny anarthaṃ yaḥ praṣṭā codyacañcus sa ucyate // MU_2,19.14 abhimānavikalpāṃśair ajño jñaptiṃ vikalpayan / bodhaṃ malinayaty antar mukhaṃ sarpa ivāmalam // MU_2,19.15 sarvapramāṇasattānāṃ padam abdhir apām iva / pramāṇam ekam eveha pratyakṣaṃ rāma tac chṛṇu // MU_2,19.16 sarvārthasāram adhyakṣaṃ vedanaṃ vidur uttamāḥ / nūnaṃ tat prati yat siddhaṃ pratyakṣaṃ tad udāhṛtam // MU_2,19.17 anubhūter vedanasya pratipatter yathāsthitam / pratyakṣam iti nāmeha kṛtaṃ jīvas sa eva ca // MU_2,19.18 sa eva saṃvit sa punar ahantāpratyayātmakaḥ / sa yayodeti saṃvittyā sā padārtha iti smṛtā // MU_2,19.19 sa saṅkalpavikalpādyaiḥ kṛtanānākramo bhramaiḥ / jagattayā sphuraty ambu taraṅgāditayā yathā // MU_2,19.20 prāg akāraṇam evāśu sargādau sargalīlayā / sphuritvā kāraṇībhūtaṃ pratyakṣaṃ svayam ātmani // MU_2,19.21 kāraṇatvaṃ vicāro 'sya jīvasyāsad api sthitam / sad ivāsyāṃ jagadrūpasampattau vyaktim āgatam // MU_2,19.22 svayam eva vicāras tu sanañarthaṃ svakaṃ vapuḥ / nāśayitvā karoty āśu pratyakṣaṃ paramaṃ padam // MU_2,19.23 vicārayan vicāro 'pi nātmānam adhigacchati / yadā tadā nirullekhaṃ param evāvaśiṣyate // MU_2,19.24 manasy anīhite śānte tair buddhīndriyakarmabhiḥ / neha kaiścit kṛtair artho nākṛtair apy abhāvanāt // MU_2,19.25 manasy anīhite śānte na pravartanta eva te / karmendriyāṇi karmādāv asañcāritayantravat // MU_2,19.26 manoyantrasya calane kāraṇaṃ vedanaṃ viduḥ / prāṇālī dārumeṣasya rajjur antargatā yathā // MU_2,19.27 rūpālokamanaskārapadārthādyākulaṃ jagat / vidyate vedanasyāntar vāte 'ntas spandanaṃ yathā // MU_2,19.28 sarvātmavedanaṃ śuddhaṃ yathodeti tadātmakam / bhāti prasṛtadikkālabāhyāntārūpadehakam // MU_2,19.29 draṣṭaiva dṛśyatābhāsaṃ svaṃ rūpaṃ dhārayan sthitaḥ / svaṃ yathā tatra yad rūpaṃ pravibhāti tathaiva tat // MU_2,19.30 sarvam ātmā yathā tatra saṅkalpatvam ivāgataḥ / tiṣṭhaty āśu tathā tatra tadrūpa iva rājate // MU_2,19.31 sarvātmakatayā draṣṭur dṛśyatvam iva yujyate / draṣṭṛtvaṃ draṣṭrasadbhāve dṛśyasya tv asti nāsataḥ // MU_2,19.32 akāraṇakam evāto brahmakalpam idaṃ sthitam / pratyakṣam eva nirmātṛ tasyāṃśās tv anupādhayaḥ // MU_2,19.33 svayatnamātretararūpako yas taddaivaśabdārtham apāsya dūre / śūreṇa sādho padam uttamaṃ tat svapauruṣeṇaiva hi labhyate 'ntaḥ // MU_2,19.34 vicārayācāryaparamparāṇāṃ matena satyena sitena tāvat / yāvad viśuddhāṃ svayam eva buddhām anantarūpāṃ paratām upaiṣi // MU_2,19.35 pramāṇanirūpaṇaṃ nāma sargaḥ viṃśas sargaḥ vasiṣṭhaḥ: āryasaṅgamayuktyādau prajñāṃ vṛddhiṃ nayed balāt / tato mahāpuruṣatā mahāpuruṣalakṣaṇaiḥ // MU_2,20.1 yo yo yena guṇeneha puruṣaḥ pravirājate / śikṣeta taṃ tam evāśu tasmād buddhivivṛddhaye // MU_2,20.2 mahāpuruṣatā tv eṣā śamādiguṇaśālinī / samyagjñānaṃ vinā rāma siddhim eti na kasyacit // MU_2,20.3 jñānāc chamādayo yānti vṛddhiṃ satpuruṣakramāt / ślāghanīyāḥ phalenāntar vṛṣṭer iva navāṅkurāḥ // MU_2,20.4 śamādibhyo guṇebhyaś ca vardhate jñānam uttamam / annātmakebhyo yajñebhyaś śālivṛṣṭir ivottamā // MU_2,20.5 guṇāś śamādayo jñānāc chamādibhyas tathā jñatā / parasparaṃ vivardhete ete 'bdasarasī yathā // MU_2,20.6 jñānaṃ satpuruṣācārāj jñānāt satpuruṣakramaḥ / parasparaṃ gatau vṛddhiṃ jñānasatpuruṣakramau / eko 'pi naitayos tāvat puruṣasyeha sidhyati // MU_2,20.7 yathā kalamarakṣiṇyā gītyā vitatatārayā / khagotsādena sahito gītānandaḥ prasādhyate // MU_2,20.8 jñānasatpuruṣehābhyām akartrā kartṛrūpiṇā / tathā puṃsā niricchena samam āsādyate padam // MU_2,20.9 sadācārakramaḥ prokto mayaiṣa raghunandana / tathopaveśyate samyag ayaṃ jñānakramo 'dhunā // MU_2,20.10 idaṃ yaśasyam āyuṣyaṃ puruṣārthaphalapradam / tajjñād āptātmaśāstrārthāc chrotavyaṃ kila dhīmatā // MU_2,20.11 śrutvā tu buddhinairmalyād balād yāsyasi satpadam / yathā katakasaṃśleṣāt prasādam avaśaṃ payaḥ // MU_2,20.12 viditavedyam idaṃ hi mano mune vivaśam eva hi yāti paraṃ padam / yad avabuddham akhaṇḍitam uttamaṃ tadavabodhadaśāṃ na jahāti hi // MU_2,20.13 jñānasatpuruṣakramo nāma sargaḥ mumukṣuvyavahāraprakaraṇaṃ samāptam 3. prakaraṇa: utpatti vasiṣṭhaḥ: vāgbhābhir brahmavid brahma bhāti svapna ivātmani / yad idaṃ tat svaśabdārthair yo yad vetti sa vettu tat // MU_3,1.1 nyāyenānena sarvasmin sarge brahmāmbare sati / kim idaṃ kasya vakṣīti codyacañcur nirākṛtaḥ // MU_3,1.2 ahaṃ tāvad yathājñānaṃ yathāvastu yathākramam / yathāsvabhāvaṃ vacmīdaṃ tat sarvaṃ śrūyatāṃ budhāḥ // MU_3,1.3 svapnavat paśyati jagac cinnabho dehavinmayam / svapnasaṃsāradṛṣṭāntā ihaivāntas samanvitāḥ // MU_3,1.4 mumukṣuvyavahāroktimayāt prakaraṇād anu / athotpattiprakaraṇaṃ mayedaṃ parikathyate // MU_3,1.5 bandho 'yaṃ dṛśyasadbhāvo dṛśyābhāve na bandhanam / na sambhavati dṛśyaṃ tu yathedaṃ tac chṛṇu kramāt // MU_3,1.6 utpadyate yo jagati sa eva kila vardhate / sa eva mokṣam āpnoti svargaṃ vā narakaṃ ca vā // MU_3,1.7 atas te svavabodhārthaṃ tat tāvat kathayāmy aham / utpattiṃ saṃsṛtāv eti pūrvam eva hi yo yathā // MU_3,1.8 idaṃ prakaraṇārthaṃ tvaṃ saṅkṣepāc chṛṇu rāghava / tataḥ prakathayiṣyāmi vistaraṃ te yathepsitam // MU_3,1.9 yad idaṃ dṛśyate sarvaṃ jagat sthāvarajaṅgamam / tat suṣupta iva svapnaḥ kalpānte pravinaśyati // MU_3,1.10 tatas stimitagambhīraṃ na tejo na tamas tatam / anākhyam anabhivyaktaṃ yat kiñcid avaśiṣyate // MU_3,1.11 ṛtam ātmā paraṃ brahma satyam ityādikā budhaiḥ / kalpitā vyavahārārthaṃ yasya sañjñā mahātmanaḥ // MU_3,1.12 sa tathābhūta evātmā svayam anya ivollasan / jīvatām upayātīva bhāvināmakadarthanām // MU_3,1.13 tatas sa jīvaśabdārthakalanākulatāṃ gataḥ / mano bhavati maunātmā mananān mantharībhavat // MU_3,1.14 manas sampadyate tena mahataḥ paramātmanaḥ / susthirād asthirākāras taraṅga iva vāridheḥ // MU_3,1.15 tat svayaṃ svairam evāśu saṅkalpayati nityaśaḥ / teneyam indrajālaśrīr vitateva vitanyate // MU_3,1.16 yathā kaṭakaśabdārthaḥ pṛthaktvārho 'sti kānake / na nāma kaṭake tadvaj jagacchabdārthatā pare // MU_3,1.17 brahmaṇy evāsty ananyātma yathāsthitam idaṃ jagat / na jagacchabdakārtho 'sti hemnīva kaṭakāditā // MU_3,1.18 asataivāsatī tāpanadyeva laharī calā / manasaivendrajālaśrīr jāgatī pravitanyate // MU_3,1.19 avidyā saṃsṛtir bandho māyā moho mahat tamaḥ / kalpitānīti nāmāni yasyās sakalavedibhiḥ // MU_3,1.20 bandhasya tāvad rūpaṃ tvaṃ kathyamānam idaṃ śṛṇu / tatas svarūpaṃ mokṣasya jñāsyasīndusamānana // MU_3,1.21 draṣṭur dṛśyatvasattāṅga bandha ity abhidhīyate / draṣṭā dṛśyavaśād baddho dṛśyābhāvād vimucyate // MU_3,1.22 jagat tvam aham ityādisargātmā dṛśyam ucyate / yāvad etat sambhavati tāvan mokṣo na vidyate // MU_3,1.23 nedaṃ nedam iti vyarthaiḥ pralāpair nopaśāmyati / saṅkalpajanakair dṛśyavyādhiḥ pratyuta vardhate // MU_3,1.24 na ca tarkabharakṣodair na tīrthaniyamādibhiḥ / sato dṛśyasya jagato yasmād ete vicārakāḥ // MU_3,1.25 jagad dṛśyaṃ tu yady asti na śāmyaty eva tat kvacit / nāsato vidyate bhāvo nābhāvo vidyate sataḥ // MU_3,1.26 acetyacitsvarūpātmā yatra yatraiṣa tiṣṭhati / tatra tatrāsya dṛśyaśrīs samudety apy aṇūdare // MU_3,1.27 tasmād asti jagad dṛśyaṃ tat pramṛṣṭam idaṃ mayā / tyaktaṃ tapodhyānajapair iti kāñcikatṛptivat // MU_3,1.28 yadi nāma jagad dṛśyam asti tat pratibimbati / paramāṇūdare 'py asmiṃś cidādarśe na saṃśayaḥ // MU_3,1.29 yatra tatra sthitaṃ rāma yathādarśe prabimbati / adridyūrvīnadīśādi cidādarśe tathaiva hi // MU_3,1.30 tatas tatra punar duḥkhaṃ jarā maraṇajanmanī / bhāvābhāvagrahotsargās sthūlasūkṣmacalācalāḥ // MU_3,1.31 idaṃ pramārjitaṃ dṛśyaṃ mayā nātrāham āsthitaḥ / etad evākṣayaṃ bījaṃ samādhau saṃsṛtismṛteḥ // MU_3,1.32 sati tv asmiñ jagaddṛśye nirvikalpasamādhinā / na cākṣayasuṣuptatvaṃ turyaṃ vāpy upapadyate // MU_3,1.33 vyutthāne hi samādhīnāṃ suṣuptānta ivākhilam / jagadduḥkham idaṃ bhāti yathāsthitam akhaṇḍitam // MU_3,1.34 prāptaṃ bhavati he rāma tat kiṃ nāma samādhibhiḥ / bhūyo 'narthanipāte hi kṣaṇasāmye 'pi kiṃ sukham // MU_3,1.35 yadi vāpi samādhāne nirvikalpe sthitiṃ vrajet / tad akṣayasuṣuptābhaṃ tan manye nāmalaṃ padam // MU_3,1.36 prāpyate sati dṛśye 'smin na ca tan nāma kenacit / yatra tatra kilāyāti cittabhrāntyā jagadbhramaḥ // MU_3,1.37 draṣṭātha yadi pāṣāṇarūpatāṃ bhāvayan balāt / kilāste tat tadante 'pi bhūyo 'syodeti dṛśyatā // MU_3,1.38 na ca pāṣāṇatātulyā nirvikalpasamādhayaḥ / keṣāñcit sthitim āyānti sarvair ity anubhūyate // MU_3,1.39 na ca pāṣāṇatātulyā rūḍhiṃ yātās samādhayaḥ / bhavanty agryaṃ padaṃ śāntaṃ cidrūpam ajam avyayam // MU_3,1.40 tasmād yadīdaṃ sad dṛśyaṃ tan na śāmyet kadācana / śāmyet tapojapadhyānair dṛḍham ity ajñakalpanā // MU_3,1.41 ālīnavallarīrūpaṃ yathā padmākṣakoṭare / āste kamalinībījaṃ tathā draṣṭari dṛśyadhīḥ // MU_3,1.42 yathā rasaḥ padārtheṣu yathā tailaṃ tilādiṣu / kusumeṣu yathāmodas tathā draṣṭari dṛśyadhīḥ // MU_3,1.43 yatra yatra sthitasyāpi karpūrādes sugandhatā / yathodeti tathā dṛśyaṃ ciddhātor udare jagat // MU_3,1.44 yathā cātra tava svapnasaṅkalpaś cittarājyadhīḥ / svānubhūtyaiva dṛṣṭāntas tasmād dhṛdy asti dṛśyabhūḥ // MU_3,1.45 tasmāc cittavikalpasthaḥ piśāco bālakaṃ yathā / vinihanty evam eṣāntar draṣṭāraṃ dṛśyarūpikā // MU_3,1.46 yathāṅkuro 'ntar bījasya saṃsthito deśakālataḥ / karoti bhāsuraṃ dehaṃ tanoty evaṃ hi dṛśyadhīḥ // MU_3,1.47 dravyasya hṛdy eva camatkṛtir yathā sadoditāsty astamayojjhitodare / dravyasya cinmātraśarīriṇas tathā svabhāvabhūtāsty udare jagatsthitiḥ // MU_3,1.48 bandhahetuvarṇanaṃ nāma sargaḥ dvitīyas sargaḥ vasiṣṭhaḥ: idam ākāśajākhyānaṃ śṛṇu śravaṇabhūṣaṇam / utpattyākhyaṃ prakaraṇaṃ yena rāghava budhyase // MU_3,2.1 astīhākāśajo nāma dvijaḥ paramadhārmikaḥ / dhyānaikaniṣṭhas satataṃ prajānāṃ ca hite rataḥ // MU_3,2.2 sa ciraṃ jīvati yadā tadā mṛtyur acintayat / sarvāṇy eva krameṇāhaṃ bhūtāny admi kilākṣayaḥ // MU_3,2.3 evam ākāśajaṃ vipraṃ na kasmād bhakṣayāmy aham / atra me kuṇṭhitā śaktiḥ khaḍgadhārā yathopale // MU_3,2.4 iti sañcintya taṃ hantum agacchat tatpuraṃ tadā / tyajanty udyamam udyuktā na kadācana kecana // MU_3,2.5 tatas tatsadanaṃ yāvan mṛtyuḥ praviśati svayam / tāvad enaṃ dahaty agniḥ kalpāntajvalanopamaḥ // MU_3,2.6 agnijvālāmahājālaṃ vidāryāntargato 'py asau / dvijaṃ dṛṣṭvā samādātuṃ hastenaicchat prayatnataḥ // MU_3,2.7 na cāśakat puro dṛṣṭam api hastaśatair dvijam / balavān apy avaṣṭabdhuṃ saṅkalpapuruṣaṃ yathā // MU_3,2.8 athāgatya yamaṃ mṛtyur apṛcchat saṃśayacchidam / kim ity ahaṃ na śaknomi bhoktum ākāśajaṃ prabho // MU_3,2.9 yamaḥ: mṛtyo na kiñcic chaktas tvam eko mārayituṃ balāt / māraṇīyasya karmāṇi tatkartṝṇīha netarat // MU_3,2.10 tasmād etasya viprasya māraṇīyasya yatnataḥ / karmāṇy anviccha teṣāṃ tvaṃ sāhāyyenainam atsyasi // MU_3,2.11 tatas sa mṛtyur babhrāma tatkarmānveṣaṇādṛtaḥ / maṇḍalāni digantāṃś ca sarāṃsi sarito diśaḥ // MU_3,2.12 vanajaṅgalajālāni śailāmbhodhitaṭāny api / dvīpāntarāṇy araṇyāni nagarāṇi purāṇi ca // MU_3,2.13 grāmān akhilarāṣṭrāṇi deśāntagahanāni ca / evaṃ bhūmaṇḍalaṃ bhrāntvā sa kutaścin na kānicit // MU_3,2.14 tāny ākāśajakarmāṇi labdhavān mṛtyur udyataḥ / vandhyāputram iva prājñas saṅkalpādrim ivāparaḥ // MU_3,2.15 samapṛcchad athāgatya yamaṃ sarvārthakovidam / parāyaṇaṃ hi prabhavas sandeheṣv anujīvinām // MU_3,2.16 mṛtyuḥ: ākāśajasya karmāṇi kva sthitāni vada prabho / dharmarājo 'tha sañcintya suciraṃ proktavān idam // MU_3,2.17 dharmarājaḥ: ākāśajasya karmāṇi mṛtyo santi na kānicit / eṣa hy ākāśajo vipro jātaḥ khād eva kevalāt // MU_3,2.18 ākāśād eva yo jātas sa vyomaivāmalaṃ bhavet / sahakārīṇi no santi kāraṇāṇy asya kānicit // MU_3,2.19 sambandhaḥ prāktanenāsya na manāg api karmaṇā / asti vandhyāsutasyeva tathājātākṛter iva // MU_3,2.20 tasmād ajāta evaiṣa svayambhūr aja eva ca / naitasya pūrvakarmāsti nabhasīva mahādrumaḥ // MU_3,2.21 naitad asyāvaśaṃ cittam abhāvāt pūrvakarmaṇaḥ / adya tāvad anenānyan na kiñcit karma sañcitam // MU_3,2.22 eṣa ākāśakośātmā viśadākāśarūpiṇi / samādhau saṃsthito nityaṃ karmāṇy asya na kānicit // MU_3,2.23 prāktanāni na santy asya karmāṇy adya karoti no / kiñcid apy evam eṣo 'tra vijñānākāśamātrakam // MU_3,2.24 prāṇaspando 'sya yat karma lakṣyate cāsmadādibhiḥ / dṛśyate 'smābhir evaitan na tv asyāsty atra karmadhīḥ // MU_3,2.25 deho 'sya dṛśyate 'smābhir naiṣa vetti parāt padāt / bhinnam ākāśam ātmīyaṃ citstambhe sālabhañjikām // MU_3,2.26 anutkīrṇā yathā stambhe saṃsthitā sālabhañjikā / tathaiṣa paramātmāntas svātmabhūtas sthito dvijaḥ // MU_3,2.27 yathā dravatvaṃ payasi śūnyatvaṃ ca yathāmbare / mārute ca yathā spandas tathaiṣa parame pade // MU_3,2.28 karmāṇy adyatanāny asya sañcitāni na santi hi / na pūrvāṇy eva teneha na saṃsāravaśaṃ gataḥ // MU_3,2.29 sahakārikāraṇānām abhāve yaḥ prajāyate / nāsau svakāraṇād bhinno bhavatīty anubhūyate // MU_3,2.30 nirmalākāśakośātmā dvija eṣa svayambhavaḥ / kartā na pūrvaṃ nāpy adya katham ākramyate vada // MU_3,2.31 yadaiṣa kalanāṃ buddhyā mṛtyunāmnīṃ kariṣyati / tadaiva rahito buddhyā svayam eva mariṣyati // MU_3,2.32 pṛthvyādimān aham ayam iti yasya svaniścayaḥ / sa pārthivo bhavaty āśu grahītuṃ sa ca śakyate // MU_3,2.33 eṣa tv apārthivākāraś śuddhavijñānarūpavān / dṛḍharajjveva gaganaṃ grahītuṃ naiva yujyate // MU_3,2.34 mṛtyuḥ: bhagavañ jāyate śūnyaḥ kathaṃ nāma vadeti me / pṛthvyādayaḥ kathaṃ santi na santi vada vā katham // MU_3,2.35 yamaḥ: na kadācana jāto 'sau na ca nāsti kadācana / dvijaḥ kevalavijñānabhāmātraṃ tat tathā sthitam // MU_3,2.36 mahāpralayasampattau na kiñcid avaśiṣyate / brahmāste śāntam ajaram anantātmaiva kevalam // MU_3,2.37 cetyanirmuktacinmātram aṇūnām aṇu viddhi tat / tathā tad aṇu yenāsya nikaṭe 'drinibhaṃ nabhaḥ // MU_3,2.38 sa cinmātrasvabhāvatvād deho 'ham iti cetasi / kākatālīyavad bhātam ākāraṃ tena paśyati // MU_3,2.39 sa eṣa brāhmaṇas tasmin sargādāv ambarodare / svayaṃ bhātas svayambhūtvaṃ gato bhāty ajarāmaraḥ // MU_3,2.40 nāsya deho na karmāṇi na kartṛtvaṃ na vāsanā / eṣa śuddhacidākāśo vijñānaghanam ātatam // MU_3,2.41 prāktanaṃ vāsanājālaṃ kiñcid asya na vidyate / kevalaṃ vyomarūpasya bhārūpasyeva tejasaḥ // MU_3,2.42 kevalaṃ vedanāmātrād evam eṣo 'valokyate / vedanāmātrasaṃśāntāv īdṛśo 'pi na dṛśyate // MU_3,2.43 tasmād yathā cidākāśas tathā tatpratipattayaḥ / kutaḥ kilātra pṛthvyādeḥ kīdṛśas sambhavaḥ katham // MU_3,2.44 etadākramaṇe mṛtyo tasmān mā yatnavān bhava / grahītuṃ yujyate vyoma na kadācana kenacit // MU_3,2.45 rāmaḥ: brahmaiva kathito brahmaṃs tvayā me prapitāmahaḥ / svayambhūr aja ekātmā vijñānātmeti me matiḥ // MU_3,2.46 vasiṣṭhaḥ: evam etan mayā rāma brahmaiṣa kathitas tava / vivādam akaron mṛtyur yamenaitatkṛte purā // MU_3,2.47 manvantare sarvabhakṣo yadā mṛtyur haran prajāḥ / balam ety abjajākrāntāv ārambham akarot svayam // MU_3,2.48 tad evaṃ dharmarājena yamenāśv anuśāsitaḥ / yad eva kriyate nityaṃ ratis tatraiva jāyate // MU_3,2.49 brahmā kila parākāśavapur ākramyate katham / manomātram asaṅkalpaḥ pṛthvyādirahitākṛtiḥ // MU_3,2.50 yaś cidvyomacamatkāraḥ kilākāśānubhūtimān / sa cidvyomaiva no tasya kāraṇatvaṃ na kāryatā // MU_3,2.51 ākāśasphuradākāras saṅkalpapuruṣo yathā / pṛthvyādirahito bhāti svayambhūr bhāsate tathā // MU_3,2.52 na dṛśyam asti no draṣṭā paramātmani kevale / svayaṃ cittvāt tathāpy eṣa svayambhūr iti bhāsate // MU_3,2.53 saṅkalpamātram evaitan mano brahmeti kathyate / saṅkalpākāśapuruṣo nāsya pṛthvyādi vidyate // MU_3,2.54 yathā citrakṛdantassthā nirdehā bhāti putrikā / tathaiva bhāsate brahmā cidākāśāccharañjanam // MU_3,2.55 cidvyoma kevalam anantam anādimadhyaṃ brahmeti bhāti nijacittavaśāt svayambhūḥ / ākāravān iva rasād iha vastutas tu vandhyātanūja iva nāsti tu tasya dehaḥ // MU_3,2.56 ādyasṛṣṭivarṇanaṃ nāma sargaḥ tṛtīyas sargaḥ rāmaḥ: evam etan manaś śuddhaṃ pṛthvyādirahitaṃ nabhaḥ / mune brahmeti kathitaṃ satyaṃ pṛthvyādivarjitam // MU_3,3.1 tad atra prāktanī nāma smṛtiḥ kasmān na kāraṇam / yathā mama tathānyasya bhūtānāṃ ceti me vada // MU_3,3.2 vasiṣṭhaḥ: pūrvadeho 'sti yasyādyaḥ pūrvakarmasamanvitaḥ / tasya smṛtis sambhavati kāraṇaṃ saṃsṛtisthiteḥ // MU_3,3.3 brahmaṇaḥ prāktanaṃ karma yadā kiñcin na vidyate / prāktanī saṃsmṛtis tasya tadodeti kutaḥ katham // MU_3,3.4 tasmād akāraṇaṃ bhāti vā svacittvaikakāraṇam / svakāraṇād ananyātmā svayambhūs svayamātmavān // MU_3,3.5 ātivāhika evāsau deho 'sty asya svayambhuvaḥ / na tv ādhibhautiko rāma deho 'jasyopapadyate // MU_3,3.6 rāmaḥ: ātivāhika eko 'sti deho 'nyas tv ādhibhautikaḥ / sarvāsāṃ bhūtajātīnāṃ brahmaṇo 'sty eka eva kim // MU_3,3.7 vasiṣṭhaḥ: sarveṣām eva dehau dvau bhūtānāṃ kāraṇātmanām / ajasya kāraṇāsattvād eka evātivāhikaḥ // MU_3,3.8 sarvāsāṃ bhūtajātīnām eko 'jaḥ kāraṇaṃ param / ajasya kāraṇaṃ nāsti tenāsāv ekadehavān // MU_3,3.9 nāsty eva bhautiko dehaḥ prathamasya prajāpateḥ / ākāśātmāvabhāty eṣa ātivāhikadehavān // MU_3,3.10 cittamātraśarīro 'sau na pṛthvyādimayātmakaḥ / ādyaḥ prajāpatir vyomatanuḥ pratanute prajāḥ // MU_3,3.11 tāś ca nirvāṇarūpiṇyo vinānyaiḥ kāraṇāntaraiḥ / yad yatas tat tad eveti sarvair evānubhūyate // MU_3,3.12 nirvāṇamātraṃ prathamaṃ paraṃ bodhas tad eva ca / cittamātraṃ tad evāste na yāti vasudhāditām // MU_3,3.13 sarveṣāṃ bhūtamanasāṃ saṃsāravyavahāriṇāṃ / prathamo 'sau praticchandaś cittadehas svatodayaḥ // MU_3,3.14 yasmāt pūrvāt praticchandād ananyaitatsvarūpiṇī / iyaṃ pravisṛtā sṛṣṭis spandadṛṣṭir ivānilāt // MU_3,3.15 pratibhānākṛter asmāt pratibhāmātrarūpadhṛt / vibhāty evam ayaṃ sargas satyānubhavavat sthitaḥ // MU_3,3.16 dṛṣṭānto 'tra svapnapuraṃ svapnastrīsurataṃ tathā / asad apy arthasampattyā satyānubhavabhāsuram // MU_3,3.17 apṛthvyādimayo bhāti vyomākṛtir adehakaḥ / sadeha iva bhūteśas svātmabhūḥ puruṣākṛtiḥ // MU_3,3.18 sa citsaṅkalparūpatvād udety apy atha śāmyati / svāyattatvāt svabhāvasya nodeti na ca śāmyati // MU_3,3.19 brahmā saṅkalparahitaḥ pṛthvyādirahitākṛtiḥ / kevalaś cittamātrātmā kāraṇaṃ trijagatsthiteḥ // MU_3,3.20 saṅkalpa eṣa kacati yathā nāma svasambhavaḥ / vyomātmaiṣa tathā bhāti bhavatsaṅkalpaśailavat // MU_3,3.21 ātivāhikataikāntavismṛtyā dṛḍharūḍhayā / ādhibhautikabodhena mudhā bhāti piśācavat // MU_3,3.22 idamprathamatodyogasamprabuddhamahāciteḥ / nodeti śuddhasaṃvittvād ātivāhikavismṛtiḥ // MU_3,3.23 ādhibhautikatā tena nāsyodeti piśācikā / asatyā mṛgatṛṣṇeva mithyā jāḍyabhramapradā // MU_3,3.24 manomātraṃ yadā brahmā na pṛthvyādimayātmakaḥ / manomātram ato viśvaṃ yad yatas tat tad eva hi // MU_3,3.25 ajasya sahakārīṇi kāraṇāni na santi yat / tajjasyāpi na santy eva tāni tasmāt tu kānicit // MU_3,3.26 kāraṇāt kāryavaicitryaṃ tenātrāsti na kiñcana / yādṛśaṃ kāraṇaṃ śuddhaṃ kāryaṃ tādṛg iha sthitam // MU_3,3.27 kāryakāraṇatā tv atra na kiñcid upapadyate / yādṛg eva paraṃ brahma tādṛg eva jagattrayam // MU_3,3.28 manastām iva yātena brahmaṇā tanyate jagat / ananyad ātmanaś śuddhād dravatvam iva vāriṇā // MU_3,3.29 manasā tanyate sarvam asad evedam ātatam / yathā saṅkalpanagaraṃ yathā gandharvapattanam // MU_3,3.30 ādhibhautikatā nāsti rajjvām iva bhujaṅgatā / brahmādayaḥ prabuddhās tu kathaṃ tiṣṭhantu tatra te // MU_3,3.31 ātivāhika evāsti na prabuddhamateḥ kila / ādhibhautikadehasya carcaivātra kutaḥ katham // MU_3,3.32 manonāmno manuṣyasya vividhākāradhāriṇaḥ / manorājyaṃ jagad iti satyarūpam iva sthitam // MU_3,3.33 mana eva viriñcatvaṃ viddhi saṅkalpanātmakam / svavapus sphāratāṃ nītvā manasedaṃ pratanyate // MU_3,3.34 viriñco manaso rūpaṃ viriñcasya mano vapuḥ / pṛthvyādi vidyate nātra tena pṛthvyādi kalpitam // MU_3,3.35 padmākṣe padminīvāntar manohṛdy asti dṛśyatā / manodṛśyadṛśau bhinne na kadācana kiñcana // MU_3,3.36 tathā cātra bhavatsvapnasaṅkalpaś cittarājyadhīḥ / svānubhūtyaiva dṛṣṭāntas tasmād dhṛdy asti dṛśyabhūḥ // MU_3,3.37 tasmāc cittavikalpasthaḥ piśāco bālakaṃ yathā / vinihanty evam eṣāntar draṣṭāraṃ dṛśyarūpikā // MU_3,3.38 yathāṅkuro 'ntar bījasya saṃsthito deśakālataḥ / karoti bhāsuraṃ dehaṃ tanoty evaṃ hi dṛśyadhīḥ // MU_3,3.39 sac cen na śāmyati kadācana dṛśyaduḥkhaṃ dṛśye tv aśāmyati na boddhari kevalatvam / dṛśye tv asambhavati boddhari boddhṛbhāvaḥ śāmyet sthite 'pi hi tad asya vimokṣam āhuḥ // MU_3,3.40 bandhahetur nāma sargaḥ caturthas sargaḥ vālmīkiḥ: kathayaty evam uddāmavacanaṃ munināyake / śrotum ekarase jāte jane maunavati sthite // MU_3,4.1 śānteṣu kiṅkiṇījālasvaneṣu spandanaṃ vinā / pañjarāntarahārītaśukeṣv apy astakeliṣu // MU_3,4.2 suvismṛtavilāsāsu sthitāsu lalanāsv api / citrabhittāv iva nyaste samaste rājasadmani // MU_3,4.3 muhūrtaśeṣam abhavad divasaṃ madhurātapam / vyavahāro ravikarais saha tānavam āyayau // MU_3,4.4 vavur utphullakamalaprakaronmadamāṃsalāḥ / vāyavo madhuraspandaṃ śravaṇārtham ivāgatāḥ // MU_3,4.5 śrutaṃ cintayituṃ bhānur ivāhoracanābhramam / tatyājaikāntam agamac chūnyam astagires taṭam // MU_3,4.6 uttasthur mihikārambhaśyāmatā vanabhūmiṣu / vijñānaśravaṇād antaśśītalāś śāntatā iva // MU_3,4.7 babhūvur alpasañcārā janā daśasu dikṣv api / sāvadhānatayā śrotum iva santyaktaceṣṭitāḥ // MU_3,4.8 chāyā dīrghatvam ājagmur vāsiṣṭhaṃ varṇanakramam / iva śrotum aśeṣāṇāṃ vastūnāṃ dīrghakandharāḥ // MU_3,4.9 pratīhāraḥ puraḥ prahvo bhūtvāha vasudhādhipam / deva snānadvijārcāsu kālo hy atigato bhṛśam // MU_3,4.10 tato vasiṣṭho bhagavān saṃhṛtya madhurāṃ giram / adya tāvan mahārāja śrutam etāvad astu vaḥ // MU_3,4.11 prātar anyad vadiṣyāma ity uktvā maunavān abhūt / ity ākarṇyaivam astūktvā bhūpatir bhūtivṛddhaye // MU_3,4.12 puṣpārghyapādyasammānadakṣiṇādānapūjayā / sadevarṣimunīn viprān pūjayām āsa sādaram // MU_3,4.13 athottasthau sabhā sarvā sarājamunimaṇḍalā / kuṇḍalākīrṇaraśmyoghapariveśāvṛtānanā // MU_3,4.14 parasparāṃsasaṅghaṭṭaraṇatkeyūrakaṅkaṇā / hārabhārāhatasvarṇapaṭṭābhorastaṭāntarā // MU_3,4.15 śekharotsaṅgaviśrāntaprabuddhamadhupasvanaiḥ / saghuṅghumaśirobhāgā patadbhir iva mūrdhajaiḥ // MU_3,4.16 kāñcanābharaṇoddyotakanakīkṛtadiṅmukhāḥ / buddhisthamunivāgarthasaṃśāntendriyavṛttayaḥ // MU_3,4.17 jagmur nabhaścarā vyoma bhūcarā bhūmimaṇḍalam / cakrur dinasamācāraṃ svaṃ sarve sveṣu veśmasu // MU_3,4.18 etasminn antare śyāmā yāminī samadṛśyata / janasaṅghātanirmukte gṛhe bālāṅganā yathā // MU_3,4.19 deśāntaraṃ bhāsayituṃ yayau divasanāyakaḥ / sarvatrālokakartṛtvam eva sātpuruṣaṃ vratam // MU_3,4.20 udabhūd abhitas sandhyā tārānikaradhāriṇī / utphullakiṃśukavanā vasantaśrīr ivoditā // MU_3,4.21 cūtanīpakadambāgragrāmacaityagṛhodare / nililyire khagāś citte tadā tā vṛttayo yathā // MU_3,4.22 bhānor bhāsā bhūṣitair meghaleśaiḥ kiñcit kiñcit kuṅkumacchāyayeva / pāścātyo 'driḥ pītavāsās tamo'bdhes tārāhāraśrīyutaḥ khaṃ sametaḥ // MU_3,4.23 pūjām ādāya sandhyāyāṃ prayātāyāṃ yathāgatam / andhakārās samuttasthur vetālavalayā iva // MU_3,4.24 avaśyāyakaṇasyandī helāvidhutapallavaḥ / komalaḥ kumudāśaṃsī vavāv āśītalo 'nilaḥ // MU_3,4.25 paramāndhyam upājagmur diśo 'pi sphuṭatārakāḥ / lambadīrghatamaḥkeśyo vidhavā iva yoṣitaḥ // MU_3,4.26 āyayau bhuvanaṃ tejaḥkṣīrapūreṇa pūrayan / rasāyanamayākāraś śaśikṣīrārṇavo nabhaḥ // MU_3,4.27 jagmus timirasaṅghātāḥ palāyya kvāpy adṛśyatām / śrutajñānagiraś cittān mahīpānām ivājñatāḥ // MU_3,4.28 ṛṣayo bhūmipālāś ca munayo brāhmaṇās tathā / cetasīva vicitrārthās svāspadeṣu viśaśramuḥ // MU_3,4.29 yamakāyopamā śyāmā yayau timiramāṃsalā / āyayau mihikākārā tatra teṣām uṣā śanaiḥ // MU_3,4.30 alakṣyatām upājagmus tārā nabhasi bhāsurāḥ / prabhātapavaneneva hṛtāḥ kuṅkumavṛṣṭayaḥ // MU_3,4.31 dṛśyatām ājagāmārkaprabhonmīlitalocanā / vivekavṛttir mahatāṃ manasīva navodgatā // MU_3,4.32 sabhāṃ punar upājagmur nabhaścaramahīcarāḥ / hyastanena krameṇaiva kṛtaprātastanakramāḥ // MU_3,4.33 sā pūrvasanniveśena viveśa vipulā sabhā / babhūvāspanditākārā vātamukteva padminī // MU_3,4.34 atha prasaṅgam āsādya rāmo madhurayā girā / uvāca muniśārdūlaṃ vasiṣṭhaṃ vadatāṃ varam // MU_3,4.35 rāmaḥ: bhagavan manaso rūpaṃ kīdṛśaṃ vada me sphuṭam / yasmāt teneyam akhilā tanyate doṣamañjarī // MU_3,4.36 vasiṣṭhaḥ: rāmāsya manaso rūpaṃ na kiñcid api dṛśyate / nāmamātrād ṛte vyomno yathā śūnyajaḍākṛteḥ // MU_3,4.37 na bāhye nāpi hṛdaye sadrūpaṃ vidyate manaḥ / sarvatraiva sthitaṃ caitad viddhi rāma yathā nabhaḥ // MU_3,4.38 idam asyāsad utpannaṃ mṛgatṛṣṇāmbusannibham / rūpaṃ tu śṛṇu saṅkṣepād dvitīyendubhramopamam // MU_3,4.39 sādho yad etad arthasya pratibhānaṃ prathāṃ gatam / sato vāpy asato vāpi tan mano viddhi netarat // MU_3,4.40 yad arthapratibhānaṃ tan mana ity abhidhīyate / anyan na kiñcid apy asti mano nāma kadācana // MU_3,4.41 saṅkalpanaṃ mano viddhi saṅkalpāt tan na bhidyate / yathā dravatvāt salilaṃ tathā spando yathānilāt // MU_3,4.42 yatra saṅkalpanaṃ tatra tan mano 'ṅga tathā sthitam / saṅkalpamanasī bhinne na kadācana kecana // MU_3,4.43 satyam astv atha vāsatyaṃ yad arthapratibhāsanam / tāvanmātraṃ mano viddhi tad brahmaiṣa pitāmahaḥ // MU_3,4.44 ātivāhikadehātmā mana ity abhidhīyate / ādhibhautikabuddhis tu sadādhīs tu cirasthitiḥ // MU_3,4.45 avidyā saṃsṛtiś cittaṃ mano bandho malaṃ tamaḥ / iti paryāyanāmāni dṛśyasya vidur uttamāḥ // MU_3,4.46 na hi dṛśyād ṛte kiñcin manaso rūpam asti hi / dṛśyaṃ cotpannam evaitan neti vakṣyāmy ahaṃ punaḥ // MU_3,4.47 yathā kamalabīje 'ntas sthitā kamalamañjarī / mahācitparamāṇvantas tathā dṛśyaṃ jagat sthitam // MU_3,4.48 prakāśasya yathāloko yathā vātasya copanam / yathā dravatvaṃ payaso dṛśyatvaṃ draṣṭur īdṛśam // MU_3,4.49 aṅgadatvaṃ yathā hemni mṛganadyāṃ yathā jalam / bhittir yathā svapnapure tathā draṣṭari dṛśyadhīḥ // MU_3,4.50 evaṃ draṣṭari dṛśyatvam ananyad iva yat sthitam / tad apy unmārjayāmy āśu tvaccittādarśato malam // MU_3,4.51 yad draṣṭur asyādraṣṭṛtvaṃ dṛśyābhāve bhaved balāt / tad viddhi kevalībhāvam ata evāsatas sataḥ // MU_3,4.52 tattām upagate bhāve rāgadveṣādivāsanā / śāmyaty aspandite vāte spandasaṅkṣubdhatā yathā // MU_3,4.53 asambhavati sarvasmin digbhūmyākāśarūpiṇi / prakāśye yādṛśaṃ rūpaṃ prakāśasyāmalaṃ bhavet // MU_3,4.54 trijagat tvam ahaṃ ceti dṛśye 'sattām upāgate / draṣṭus syāt kevalībhāvas tādṛśo vimalātmanaḥ // MU_3,4.55 anantākhilaśailādipratibimbe hi yādṛśī / syād darpaṇe darpaṇatā kevalātmasvarūpiṇī // MU_3,4.56 ahaṃ tvaṃ jagad ityādau praśānte dṛśyasambhrame / syāt tādṛśī kevalatā sthite draṣṭary avīkṣake // MU_3,4.57 rāmaḥ: sac cen na śāmyatīdaṃ vā nābhāvo vidyate sataḥ / asattāṃ ca na vidmo 'smin dṛśye doṣapradāyini // MU_3,4.58 tasmāt katham iyaṃ śāmyed brahman dṛśyaviṣūcikā / nānodbhavabhramakarī duḥkhasantatidāyinī // MU_3,4.59 vasiṣṭhaḥ: asya dṛśyapiśācasya śāntyai mantram imaṃ śṛṇu / rāmātyantam ayaṃ yena mṛtim eṣyati naṅkṣyati // MU_3,4.60 yad asti tasya nāśo 'sti na kadācana rāghava / tasmāt tan naṣṭam apy antar bījabhūtaṃ bhaved dhṛdi // MU_3,4.61 smṛtibījā cidākāśe punar udbhūya dṛśyadhīḥ / lokaśailāmbarākāraṃ doṣaṃ vitanute 'tanum // MU_3,4.62 itthaṃ nirmokṣadoṣas syān na ca tasyāṃśasambhavaḥ / yasmād devarṣimunayo dṛśyante muktibhājanam // MU_3,4.63 yadi syāj jagadādīdaṃ tat syān mokṣo na kasyacit / bāhyastham astu hṛtsthaṃ vā dṛśyaṃ nāśāya kevalam // MU_3,4.64 tasmād imāṃ pratijñāṃ tvaṃ śṛṇu rāmātibhīṣaṇām / yām uttareṇa granthena nūnaṃ tvam avabudhyase // MU_3,4.65 ayam ākāśabhūtādirūpo 'haṃ ceti lakṣitaḥ / jagacchabdasya nāmārtho nanu nāsty eva kaścana // MU_3,4.66 yad idaṃ dṛśyate kiñcid dṛśyajālaṃ purogatam / ekaṃ brahmaiva tat sarvam ajarāmaram avyayam // MU_3,4.67 pūrṇe pūrṇaṃ prasarati śānte śāntaṃ paraṃ sthitam / vyomany evoditaṃ vyoma brahma brahmaṇi tiṣṭhati // MU_3,4.68 na dṛśyam asti no dṛk ca na draṣṭā na ca darśanam / na śūnyaṃ no jaḍaṃ no cic chāntam evedam ātatam // MU_3,4.69 rāmaḥ: vandhyāputreṇa piṣṭo 'driś śaśaśṛṅgaṃ pramāyate / prasārya bhujasaṅghātaṃ śilā nṛtyati tāṇḍavam // MU_3,4.70 sravanti sikatās tailaṃ paṭhanty upalaputrikāḥ / garjanti citrajaladā itīvedaṃ vacaḥ prabho // MU_3,4.71 jarāmaraṇaduḥkhādiśailākāśamayaṃ jagat / nāstīti kim idaṃ nāma bhavatāpi mamocyate // MU_3,4.72 yathedaṃ na sthitaṃ viśvaṃ notpannaṃ na ca vidyate / tathā kathaya me brahman yenaitan niścitaṃ bhavet // MU_3,4.73 vasiṣṭhaḥ: nāsamanvitavāg asmi śṛṇu rāghava kathyate / yathedam asad ābhāti vandhyāputra ivāravī // MU_3,4.74 idam ādāv anutpannaṃ sargādau tena nāsty alam / idaṃ hi manasā bhāti svapnādau pattanaṃ yathā // MU_3,4.75 mana eva ca sargādāv anutpannam asadvapuḥ / tathaitac chṛṇu vakṣyāmi yathaitad anubhūyate // MU_3,4.76 mano dṛśyamayaṃ doṣaṃ tanotīmaṃ kṣayātmakam / asad evāsadākāraṃ svapnas svapnāntaraṃ yathā // MU_3,4.77 tat svayaṃ svairam evāśu saṅkalpayati dehakam / teneyam indrajālaśrīr vitatena vitanyate // MU_3,4.78 sphurati gacchati valgati yācate bhavati majjati saṃharati svayam / amaratām upayāty api kevalaṃ calati cañcalaśaktitayā manaḥ // MU_3,4.79 prakaraṇavarṇanaṃ nāma sargaḥ pañcamas sargaḥ rāmaḥ: bhagavan muniśārdūla kim iveha mano bhrame / vidyate katham utpannaṃ mano māyāmayaṃ kutaḥ // MU_3,5.1 utpattim ādāv iti me samāsena vada prabho / pravakṣyasi tataś śiṣṭaṃ vaktavyaṃ vadatāṃ vara // MU_3,5.2 vasiṣṭhaḥ: mahāpralayasampattāv asattāṃ samupāgate / aśeṣadṛśye sargādau śāntam evāvaśiṣyate // MU_3,5.3 āste 'nastamito bhāsvān ajo devo nirāmayaḥ / sarvadā sarvakṛt sarvaḥ paramātmā maheśvaraḥ // MU_3,5.4 yato vāco nivartante yo muktair avagamyate / yasya cātmādikās sañjñāḥ kalpitā na svabhāvajāḥ // MU_3,5.5 yaḥ pumān sāṅkhyadṛṣṭīnāṃ brahma vedāntavādinām / vijñānamātraṃ vijñānavidām ekāntanirmalam // MU_3,5.6 yaś śūnyavādināṃ śūnyaṃ bhāsako yo 'rkatejasām / vaktā smartā ṛtaṃ bhoktā draṣṭā kartā sadaiva yaḥ // MU_3,5.7 sad apy asad yo jagati yo dehastho 'pi dūragaḥ / citprakāśo hy ayaṃ yasmād āloka iva bhāsvataḥ // MU_3,5.8 yasmād viṣṇvādayo devās sūryād iva marīcayaḥ / yasmāj jaganty anantāni budbudā jaladher iva // MU_3,5.9 yaṃ yānti dṛśyavṛndāni payāṃsīva mahāmbudhim / ya ātmānaṃ padārthaṃ ca prakāśayati dīpavat // MU_3,5.10 ākāśe yaś śarīre ca dṛṣatsv apsu latāsu ca / pāṃsuṣv adriṣu vāteṣu pātāleṣu ca saṃsthitaḥ // MU_3,5.11 yaḥ plāvayati saṃrabdhaṃ puryaṣṭakam itas tataḥ / yena mūkīkṛtā mūḍhāś śilā dhyānam ivāsthitāḥ // MU_3,5.12 vyoma yena kṛtaṃ śūnyaṃ śailā yena ghanīkṛtāḥ / āpo drutāḥ kṛtā yena dīpto yasya vaśād raviḥ // MU_3,5.13 prasaranti yataś citrās saṃsārāsāradṛṣṭayaḥ / akṣayāmṛtasampūrṇād ambhodād iva vṛṣṭayaḥ // MU_3,5.14 āvirbhāvatirobhāvamayyas tribhuvanormayaḥ / sphuranty avirataṃ yasmin ghṛṇāv iva marīcayaḥ // MU_3,5.15 nāśarūpo 'vināśātmā yo 'ntassthas sarvavastuṣu / gupto yo vyatirikto 'pi sarvabhāveṣu saṃsthitaḥ // MU_3,5.16 prakṛtivratatir vyomni jātā brahmāṇḍasatphalā / cittamūlendriyadalā yena nṛtyati vāyunā // MU_3,5.17 yaś cinmaṇiḥ prakacati pratidehasamudgakam / yasminn indau sphuranty etā jagajjālamarīcayaḥ // MU_3,5.18 praśāntacidghane yasmin sphuranty amṛtavarṣiṇi / dhārājalāni bhūtāni dṛṣṭayas taḍitas sphuṭāḥ // MU_3,5.19 camatkurvanti vastūni yadālokanayā mithaḥ / asaj jātam asad yena yena sat sattvam āgatam // MU_3,5.20 calatīdam anicchasya kāyāyo yasya sannidhau / jaḍaṃ paramaratnasya śāntam ātmani tiṣṭhataḥ // MU_3,5.21 niyatir deśakālau ca calanaṃ spandanaṃ kriyāḥ / iti yena gataṃ sattāṃ sarvasattvābhigāminā // MU_3,5.22 śuddhasaṃvinmayatvād yaḥ khaṃ bhaved vyomavittayā / padārthavittayārthatvam avatiṣṭhaty aniṣṭhitaḥ // MU_3,5.23 kurvann apīva jagatāṃ mahatām anantaspandaṃ na kiñcana karoti kadācanāpi / svātmany anastamayasaṃvidi nirvikāre tyaktodayasthitimatis sthita eka eva // MU_3,5.24 mūlakāraṇadevasvarūpavarṇanaṃ nāma sargaḥ ṣaṣṭhas sargaḥ vasiṣṭhaḥ: asya devātidevasya parasya paramātmanaḥ / jñānād eva parā siddhir na tv anuṣṭhānakhedadā // MU_3,6.1 atra jñānam anuṣṭhānaṃ na tv anyad upayujyate / mṛgatṛṣṇājalabhrāntiśāntivedanarūpi tat // MU_3,6.2 na caiṣa dūre nākāśe nālabhyo viṣamo na ca / svānandabhāsarūpo 'sau svadehād eva labhyate // MU_3,6.3 kiñcin nopakaroty atra tapodānavratādikam / svabhāvamātraviśrāntim ṛte nātrāsti sādhanam // MU_3,6.4 śāstrasatsaṅgasadyogiparataivātra kevalam / sādhanaṃ bodhanaṃ mohajālasya yad akṛtrimam // MU_3,6.5 ayaṃ sa deva ity eva samparijñānamātrataḥ / jantor na jāyate duḥkhaṃ jīvanmuktatvam eti ca // MU_3,6.6 rāmaḥ: samparijñātamātreṇa kilānenātmanātmani / punar doṣā na bādhante maraṇādyāḥ kadācana // MU_3,6.7 devadevo mahān eṣa kuto dūrād avāpyate / tapasā kena tīvreṇa kleśena kiyatāthavā // MU_3,6.8 vasiṣṭhaḥ: svapauruṣaprayatnena vivekena vikāsinā / sa devo jñāyate rāma na tapassnānakarmabhiḥ // MU_3,6.9 rāgadveṣatamaḥkrodhamadamātsaryavarjanam / vinā rāma tapodānaṃ kleśa eva na vāstavam // MU_3,6.10 rāgādyupahate citte vañcayitvā paraṃ dhanam / yad arjyate tato dānād yasyārthas tasya tatphalam // MU_3,6.11 rāgādyupahate citte vratādi kriyate ca yat / sa dambhaḥ procyate tasya phalam asti manāṅ na vā // MU_3,6.12 tasmāt puruṣayatnena mukhyam auṣadham āharet / sacchāstrasajjanāsaṅgaṃ saṃsṛtivyādhināśanam // MU_3,6.13 atraikaṃ pauruṣaṃ yatnaṃ varjayitvetarā gatiḥ / sarvaduḥkhakṣayaprāptau na kācid upapadyate // MU_3,6.14 śṛṇu tat pauruṣaṃ kīdṛg ātmajñānasya labdhaye / yena śāmyanty aśeṣeṇa rāgadveṣaviṣūcikāḥ // MU_3,6.15 yathāsambhavayā vṛttyā lokaśāstrāviruddhayā / santoṣasantuṣṭamanā bhogagardhaṃ parityajan // MU_3,6.16 yathāsambhavam udyogād anudvignatayā svayā / sādhusaṅgamasacchāstraparatāṃ prathamaṃ śrayet // MU_3,6.17 yathāprāptārthasantuṣṭo yo garhitam upekṣate / sādhusaṅgamasacchāstrarataś śīghraṃ sa mucyate // MU_3,6.18 vicāraṇāparijñātasvabhāvasya mahāmateḥ / anukampyā bhavanty ete brahmaviṣṇvindraśaṅkarāḥ // MU_3,6.19 bhṛśaṃ yaṃ sujanaprāyaṃ lokās sādhuṃ pracakṣate / sa viśiṣṭas sa sādhus syāt taṃ prayatnena saṃśrayet // MU_3,6.20 adhyātmavidyā vidyānāṃ pradhānaṃ tatkathāśrayam / śāstraṃ sacchāstram ity āhur mucyate tadvicāravān // MU_3,6.21 sacchāstrasatsaṅgamajair vivekais tathā vinaśyanti balān malāni / yathā jalānāṃ katakānuṣaṅgād yathā jaḍānām abhayopayogāt // MU_3,6.22 mumukṣuyatnopadeśo nāma sargaḥ saptamas sargaḥ rāmaḥ: ya eṣa devaḥ kathito yasmiñ jñāte vimucyate / vada kvāsau sthito devaḥ katham enam ahaṃ labhe // MU_3,7.1 vasiṣṭhaḥ: ya eṣa devaḥ kathito naiṣa dūre 'vatiṣṭhate / śarīre saṃsthito nityaṃ cinmātram iti viśrutaḥ // MU_3,7.2 eṣa sarvam idaṃ viśvaṃ na viśvaṃ tv eṣa sarvagaḥ / vidyate hy eṣa evaiko na tu viśvābhidhāsti dṛk // MU_3,7.3 cinmātram eṣa śaśibhṛc cinmātraṃ garuḍadhvajaḥ / cinmātram eva tapanaś cinmātraṃ kamalodbhavaḥ // MU_3,7.4 rāmaḥ: bālā api vadanty etad yadi cetanamātrakam / jagad ity eva kaivātra nāma syād upadeśatā // MU_3,7.5 vasiṣṭhaḥ: cinmātraṃ cetanaṃ viśvam iti yaj jñātavān asi / na kiñcid etad vijñātaṃ bhavatā bhavatāraṇam // MU_3,7.6 cetanaṃ nāma saṃsāro jīva eṣa paśus smṛtaḥ / etasmād eva niryānti jarāmaraṇavīcayaḥ // MU_3,7.7 paśur ajño hy amūrto 'pi duḥkhasyaivaiṣa bhājanam / cetanatvāc cetatīdam atyanarthas svayaṃ sthitaḥ // MU_3,7.8 cetyanirmuktatā yā syād acetyonmukhatāthavā / asya sā bharitāvasthā tāṃ jñātvā nānuśocati // MU_3,7.9 bhidyate hṛdayagranthiś chidyante sarvasaṃśayāḥ / ksīyante cāsya karmāṇi tasmin dṛṣṭe parāpare // MU_3,7.10 tasya cetyonmukhatvaṃ tu cetyāsambhavanaṃ vinā / roddhuṃ na śakyaṃ dṛśyaṃ tu cetyaṃ śāmyatu vai katham // MU_3,7.11 rāmaḥ: sādhusaṅgamasacchāstrais saṃsārārṇavatārakaḥ / dṛśyate paramātmā yas sa brahman vada kīdṛśaḥ // MU_3,7.12 vasiṣṭhaḥ: yad etac cetanaṃ jīvo viśīrṇo janmajaṅgale / etam ātmānam icchanti ye te 'jñāḥ paṇḍitā api // MU_3,7.13 jīva eveha saṃsāraś cetanād duḥkhasantateḥ / asmiñ jñāte nāvijñātaṃ kiñcid bhavati kutracit // MU_3,7.14 jñāyate paramātmā ced rāma tad duḥkhasantatiḥ / kṣayam eti viṣāveśaśāntāv iva viṣūcikā // MU_3,7.15 rāmaḥ: rūpaṃ kathaya me brahman yathāvat paramātmanaḥ / yasmin dṛṣṭe naro mohāt samagrāt santariṣyati // MU_3,7.16 vasiṣṭhaḥ: deśād deśāntaraṃ dūraṃ prāptāyās saṃvido vapuḥ / nimeṣeṇaiva yan madhye tad rūpaṃ paramātmanaḥ // MU_3,7.17 atyantābhāva evāsti saṃsārasya jagatsthiteḥ / yasmin bodhamahāmbhodhau tad rūpaṃ paramātmanaḥ // MU_3,7.18 draṣṭṛdṛśyakramo yatra sthito 'py astam alaṃ gataḥ / yad anākāśam ākāśas tad rūpaṃ paramātmanaḥ // MU_3,7.19 aśūnyam iva yac chūnyaṃ yasmiñ śūnyaṃ jagat sthitam / sargaughe sati yac chūnyaṃ tad rūpaṃ paramātmanaḥ // MU_3,7.20 yan mahācinmayam api bṛhatpāṣāṇavat sthitam / jaḍaṃ tv ajaḍam evāntas tad rūpaṃ paramātmanaḥ // MU_3,7.21 sabāhyābhyantaraṃ sarvaṃ yena samprāpya saṅgamam / svarūpasattām āpnoti tad rūpaṃ paramātmanaḥ // MU_3,7.22 prakāśasya yathāloko yathā śūnyatvam ambare / tathedaṃ saṃsthitaṃ yatra tad rūpaṃ paramātmanaḥ // MU_3,7.23 rāmaḥ: sarvataḥ paramātmaiṣa kathaṃ nāmāvabudhyate / iyato 'sya jagannāmno dṛśyasyāsambhavaḥ kutaḥ // MU_3,7.24 vasiṣṭhaḥ: bhramasya jāgatasyāsya jātasyākāśavarṇavat / atyantābhāvasambodhe yadi rūḍhir alaṃ bhavet // MU_3,7.25 taj jñātaṃ brahmaṇo rūpaṃ bhaven nānyena karmaṇā / dṛśyātyantābhāvatas tu ṛte nānyā śubhā gatiḥ // MU_3,7.26 atyantābhāvasampattau dṛśyasyāsya yathāsthiteḥ / śiṣyate paramārtho 'sau budhyate jñāyate tataḥ // MU_3,7.27 na cid apratibimbāsti dṛśyābhāvād ṛte kvacit / kva vinā pratibimbena kilādarśo 'vatiṣṭhate // MU_3,7.28 jagannāmno 'sya dṛśyasya sattāsambhavanaṃ vinā / budhyate paramaṃ tattvaṃ na kadācana kenacit // MU_3,7.29 rāmaḥ: iyato dṛśyajālasya brahmāṇḍasya jagatsthiteḥ / mune katham asattāsti kva merus sarṣapodare // MU_3,7.30 vasiṣṭhaḥ: dināni katicid rāma yadi tiṣṭhasy akhinnadhīḥ / sādhusaṅgamasacchāstraparamas tad ahaṃ kṣaṇāt // MU_3,7.31 pramārjayāmi te dṛśyaṃ bodhe mṛgajalaṃ yathā / dṛśyābhāve draṣṭṛtā ca śāmyed bodho 'vaśiṣyate // MU_3,7.32 draṣṭṛtvaṃ sati dṛśye 'smin dṛśyatvaṃ saty avekṣake / ekatvaṃ sati hi dvitve dvitvaṃ caikatvavedane // MU_3,7.33 ekābhāve dvayor eva siddhir bhavati nātra hi / dvitvaikyadraṣṭṛdṛśyatvakṣaye sad avaśiṣyate // MU_3,7.34 ahantādi jagaddṛśyaṃ sarvaṃ te mārjayāmy aham / atyantāsattvasaṃvittyā manomakurato malam // MU_3,7.35 nāsato vidyate bhāvo nābhāvo vidyate sataḥ / yat tu nāsti svabhāvena kaḥ kleśas tatpramārjane // MU_3,7.36 jagad ādāv anutpannaṃ yac cedaṃ dṛśyate tatam / tat svātmany eva vimale brahma cittvāt svabṛṃhitam // MU_3,7.37 jagan nāma na cotpannaṃ na cāsti na ca dṛśyate / hemnīva kaṭakāditvaṃ kim etanmārjane śramaḥ // MU_3,7.38 tathaitad vistareṇeha vakṣyāmo bahuyuktibhiḥ / abādhitaṃ yathā nūnaṃ svayam evānubhūyate // MU_3,7.39 ādāv eva hi notpannaṃ yat tasyehāstitā kutaḥ / kuto marau jalasarid dvitīyendau kuto grahaḥ // MU_3,7.40 yathā vandhyāsuto nāsti yathā nāsti marau jalam / yathā nāsti nabhovṛkṣas tathā nāsti jagadbhramaḥ // MU_3,7.41 yad idaṃ dṛśyate rāma tad brahmaiva nirāmayam / etat purastād vakṣyāmo yuktito na giraiva vaḥ // MU_3,7.42 yan nāma yuktibhir iha pravadanti tajjñās tatrāvahelanam ayuktam udārabuddheḥ / yo yuktiyuktam avamatya vimūḍhabuddhyā kaṣṭāvaho bhavati taṃ vidur ajñam eva // MU_3,7.43 jagadādidṛśyāsattāpratijñā nāma sargaḥ aṣṭamas sargaḥ rāmaḥ: kayaitaj jñāyate yuktyā katham etat prasidhyati / nyāye 'nubhūta etasmin na jñeyam avaśiṣyate // MU_3,8.1 vasiṣṭhaḥ: bahukālam iyaṃ rūḍhā mithyājñānaviṣūcikā / jagannāmnī vicārākhyād ṛte mantrān na śāmyati // MU_3,8.2 vadāmy ākhyāyikā rāma yā imā bodhasiddhaye / tāś cec chṛṇoṣi tat sādho mukta evāsi buddhimān // MU_3,8.3 no ced udvegaśīlatvād ardhād utthāya gacchasi / tat tiryagdharmiṇas te 'dya kiñcin nāpi tu setsyati // MU_3,8.4 yo 'yam arthaṃ prārthayate tadarthaṃ yatate tathā / so 'vaśyaṃ tad avāpnoti na cec chrānto nivartate // MU_3,8.5 sādhusaṅgamasacchāstraparo bhavasi rāma cet / tad dinair eva no māsaiḥ prāpnoṣi paramaṃ padam // MU_3,8.6 rāmaḥ: ātmajñānaprabodhāya śāstraṃ śāstravidāṃ vara / kiṃnāma tat pradhānaṃ syād yasmiñ jñāte na śocyate // MU_3,8.7 vasiṣṭhaḥ: ātmajñānapradhānānām idam eva mahāmate / śāstrāṇāṃ paramaṃ śāstraṃ mahārāmāyaṇābhidham // MU_3,8.8 itihāsottamād asmāt paro bodhaḥ pravartate / sarveṣām itihāsānām ayaṃ sāra udāhṛtaḥ // MU_3,8.9 śrute 'smin vāṅmaye yasmāj jīvanmuktatvam akṣatam / udeti svayam evāta idam evātipāvanam // MU_3,8.10 sthitam evāstam āyāti jagad dṛśyaṃ vicāraṇāt / yathā svapne parijñāte svapnārthād eva bhāvanā // MU_3,8.11 yad ihāsti tad anyatra yan nehāsti na tat kvacit / imaṃ samastavijñānaśāstrakośaṃ vidur budhāḥ // MU_3,8.12 ya idaṃ śṛṇuyān nityaṃ tasyodāracamatkṛteḥ / bālasyāpi paraṃ bodhaṃ buddhir eti na saṃśayaḥ // MU_3,8.13 yasmai nedaṃ tv abhavyāya rocate duṣkṛtodayāt / vicārayatu yat kiñcit sa śāstraṃ jñānavāṅmayam // MU_3,8.14 jīvanmuktatvam asmiṃs tu śrute samanubhūyate / svayam eva yathā pīte nīrogatvaṃ varauṣadhe // MU_3,8.15 śrūyamāṇe hi śāstre 'smiñ śrotā vetty etad ātmanā / yathāvad idam asmābhir na tūktaṃ varaśāpavat // MU_3,8.16 śāmyati saṃsṛtiduḥkham idaṃ te svātmavicāramahākathayaiva / no dhanadānatapaśśrutavedais tatkathanojjhitayatnaśatena // MU_3,8.17 sacchāstranirṇayo nāma sargaḥ navamas sargaḥ vasiṣṭhaḥ: taccittās tadgataprāṇā bodhayantaḥ parasparam / kathayantaś ca tan nityaṃ tuṣyanti ramayanti ye // MU_3,9.1 teṣāṃ jñānaikaniṣṭhānām ātmajñānavicāraṇāt / sā jīvanmuktatodeti videhonmuktataiva yā // MU_3,9.2 rāmaḥ: brahman videhamuktasya jīvanmuktasya lakṣaṇam / brūhi yena tathaivāhaṃ yate śāstradṛśā dhiyā // MU_3,9.3 vasiṣṭhaḥ: yathāsthitam idaṃ yasya vyavahāravato 'pi ca / astaṅgataṃ sthitaṃ vyoma sa jīvanmukta ucyate // MU_3,9.4 bodhaikaniṣṭhatāṃ yāto jāgarty eva suṣuptavat / ya āste vyavahartaiva sa jīvanmukta ucyate // MU_3,9.5 nodeti nāstam āyāti sukhe duḥkhe mukhaprabhā / yathāprāptasthiter yasya sa jīvanmukta ucyate // MU_3,9.6 yo jāgarti suṣuptastho yasya jāgran na vidyate / yasya nirvāsano bodhas sa jīvanmukta ucyate // MU_3,9.7 rāgadveṣabhayādīnām anurūpaṃ carann api / yo 'ntar vyomavad atyacchas sa jīvanmukta ucyate // MU_3,9.8 yasya nāhaṅkṛto bhāvo buddhir yasya na lipyate / kurvato 'kurvato vāpi sa jīvanmukta ucyate // MU_3,9.9 yaś conmeṣanimeṣābhyāṃ vidheḥ pralayasambhavau / paśyet trilokyāḥ khasamas sa jīvanmukta ucyate // MU_3,9.10 bhoktaiva yo na bhoktaiva śuddhabodhaikatāṃ gataḥ / buddhas supta ivāste 'ntas sa jīvanmukta ucyate // MU_3,9.11 nityaṃ draṣṭaiva cādraṣṭā jīvann eva mṛtopamaḥ / vyavahartaiva śailābhas sa jīvanmukta ucyate // MU_3,9.12 yasmān nodvijate loko lokān nodvijate ca yaḥ / harṣāmarṣabhayonmuktas sa jīvanmukta ucyate // MU_3,9.13 śāntasaṃsārakalanaḥ kalāvān api niṣkalaḥ / yas sacitto 'pi niścittas sa jīvanmukta ucyate // MU_3,9.14 yas samastārthajāteṣu vyavahāry api śītalaḥ / parārtheṣv iva pūrṇātmā sa jīvanmukta ucyate // MU_3,9.15 jīvanmuktapadaṃ tyaktvā dehe kālavaśāt kṣate / cid yāty adehamuktatvaṃ pavano 'spandatām iva // MU_3,9.16 videhamukto nodeti nāstam eti na śāmyati / na san nāsan na dūrasthaṃ na cāhaṃ na ca vetarat // MU_3,9.17 sūryo bhūtvā pratapati viṣṇuḥ pāti jagattrayam / rudras sarvān saṃharati sarvān sṛjati padmabhūḥ // MU_3,9.18 khaṃ bhūtvā pavanaskandhān dhatte sarkṣasurāsurān / kulācalagaṇo bhūtvā lokapālapurāspadam // MU_3,9.19 bhūmir bhūtvā bibhartīmāṃ lokasthitim akhaṇḍitām / tṛṇagulmalatā bhūtvā dadāti phalasantatim // MU_3,9.20 bibhraj jalānalākārañ jvalati dravati drutaḥ / candro 'mṛtaṃ prasavati mṛtiṃ hālāhalaṃ viṣam // MU_3,9.21 tejaḥ prakaṭayaty āśās tanoty āndhyaṃ tamo bhavan / śūnyaṃ san vyomatām eti giris san rodhayaty alam // MU_3,9.22 karoti jaṅgamaṃ cittve sthāvaraṃ sthāvarākrṭiḥ / bhūtvārṇavo valayati bhūstriyaṃ valayo yathā // MU_3,9.23 paramārkavapur bhūtvā prakāśe 'ntar visārayan / trijagattrasareṇvoghaṃ śāntam evāvatiṣṭhati // MU_3,9.24 yat kiñcid idam ābhāti bhātaṃ vā bhām upaiṣyati / kālatrayagataṃ dṛśyaṃ tad asau sarvam eva vā // MU_3,9.25 rāmaḥ: katham evaṃ vada brahman bhūyate viṣamā hi me / dṛṣṭir eṣā tu duṣprāpā durākramyeti niścayaḥ // MU_3,9.26 vasiṣṭhaḥ: muktir eṣocyate rāma brahmaitat samudāhṛtam / nirvāṇam etat kathitaṃ śṛṇu samprāpyate katham // MU_3,9.27 yad idaṃ dṛśyate dṛśyam ahantvattādisaṃyutam / sato 'py asyāpy anutpattyā buddhayaitad avāpyate // MU_3,9.28 rāmaḥ: videhamuktās trailokyaṃ sampadyante yadā tadā / manye te sargatām eva gatā vedyavidāṃ vara // MU_3,9.29 vasiṣṭhaḥ: vidyate cet tribhuvanaṃ tat tattāṃ samprayāntu te / yatra trailokyaśabdārtho na sambhavati kaścana // MU_3,9.30 tatra trilokatāṃ yātaṃ brahmety uktyarthadhīḥ kutaḥ / tasmān no sambhavaty anyā jagacchabdārthakalpanā // MU_3,9.31 ananyac chāntam ābhāsamātram ākāśanirmalam / brahmaiva jagad ity eva satyaṃ satyāvabodhinaḥ // MU_3,9.32 yathā hi hemakaṭake vicāryāpi na dṛśyate / kaṭakatvaṃ kvacin nāma ṛte nirmalahāṭakam // MU_3,9.33 jalād ṛte payovīcau nāhaṃ paśyāmi kiñcana / vīcitvaṃ tvādṛśair dṛṣṭaṃ yat tu nāsty eva tatra hi // MU_3,9.34 spandatvaṃ pavanād anyan na kadācana kutracit / spanda eva sadā vāyur jagat tasmān na vidyate // MU_3,9.35 yathā śūnyatvam ākāśas tāpa eva marau jalam / teja eva yathāloko brahmaiva trijagat tathā // MU_3,9.36 rāmaḥ: atyantābhāvasampattyā jagaddṛśyasya muktatā / yayodeti mune yuktyā tāṃ mamopadiśottamām // MU_3,9.37 vasiṣṭhaḥ: mithas sampannayor draṣṭṛdṛśyayor ekasaṅkṣaye / dvayābhāve sthitiṃ yāte nirvāṇam avaśiṣyate // MU_3,9.38 rāmaḥ: dṛśyasya jagatas tasmād atyantānudbhavo yathā / brahma cetthaṃ svabhāvasthaṃ budhyate vada me tathā // MU_3,9.39 kayaitaj jñāyate yuktyā katham etat prasidhyati / etasmiṃs tu mune siddhe na sādhyam avaśiṣyate // MU_3,9.40 vasiṣṭhaḥ: bahukālam iyaṃ rūḍhā mithyājñānaviṣūcikā / nūnaṃ vicāramantreṇa nirmūlam upaśāmyati // MU_3,9.41 na śakyate jhagity eva samucchedayituṃ kṣaṇāt / samaprayatane hy adrau samārohāvarohaṇe // MU_3,9.42 tasmād abhyāsayogena yuktyā nyāyopapattibhiḥ / jagadbhrāntir yathā śāmyet tathedaṃ kathyate śṛṇu // MU_3,9.43 vadāmy ākhyāyikāṃ rāma yām imāṃ bodhasiddhaye / tāṃ cec chṛṇoṣi tat sādho mukta evāsi buddhimān // MU_3,9.44 athotpattiprakaraṇaṃ mayedaṃ tava kathyate / yaḥ kilotpadyate rāma tena muktena bhūyate // MU_3,9.45 iyam itthaṃ jagadbhrāntir bhāty ajātaiva khātmikā / ity utpattiprakaraṇe kathyate 'smin mayādhunā // MU_3,9.46 yad idaṃ dṛśyate kiñcij jagat sthāvarajaṅgamam / sarvaṃ sarvaprakārāḍhyaṃ sasurāsurakinnaram // MU_3,9.47 tan mahāpralaye prāpte rudrādipariṇāmini / bhavaty asad adṛśyaṃ ca kvāpi yāti vinaśyati // MU_3,9.48 tatas stimitagambhīraṃ na tejo na tamas tatam / anākhyam anabhivyaktaṃ sat kiñcid avaśiṣyate // MU_3,9.49 na śūnyaṃ nāpi cākāśaṃ na dṛśyaṃ na ca darśanam / na ca bhūtapadārthaugho yad anantatayā sthitam // MU_3,9.50 kim apy avyapadeśātma pūrṇāt pūrṇatarākrṭi / na san nāsan na sadasan nābhāvo bhavanaṃ na ca // MU_3,9.51 cinmātraṃ cetyarahitam anantam ajaraṃ śivam / anādimadhyaparyantaṃ yad anādhi nirāmayam // MU_3,9.52 yasmiñ jagat prasphurati dṛṣṭimauktikahaṃsavat / yaś cedaṃ yaś ca naivedaṃ devas sadasadātmakaḥ // MU_3,9.53 akarṇajihvo 'nāsātvaṅnetras sarvatra sarvadā / yaś śṛṇoty āsvādayati jighran spṛśati paśyati // MU_3,9.54 sa eva sadasadrūpaṃ yenālokena lakṣyate / sargacitram anādyantaṃ kharūpaṃ cāpy arañjanam // MU_3,9.55 ardhonmīlitadṛg bhrūbhūmadhyatārakavaj jagat / vyomātmaiva sadābhāsaṃ svarūpaṃ yo 'bhipaśyati // MU_3,9.56 yasyānyad asti na vibhoḥ kāraṇaṃ śaśaśṛṅgavat / yasyedaṃ ca jagat kāryaṃ taraṅgaugha ivāmbhasaḥ // MU_3,9.57 jvalatas sarvato 'jasraṃ cittasthālīṣu tiṣṭhataḥ / yasya cinmātradīpasya bhāsā bhāti jagattrayam // MU_3,9.58 yaṃ vinārkādayo 'py ete prakāśās timiropamāḥ / sati yasmin pravartante trijaganmṛgatṛṣṇikāḥ // MU_3,9.59 saspande samudetīva nisspande 'ntargateva ca / iyaṃ yasmiñ jagallakṣmīr alāta iva cakratā // MU_3,9.60 jagannirmāṇavilayavilāso vyāpako mahān / spandāspandātmako yasya svabhāvo nirmalo 'kṣayaḥ // MU_3,9.61 spandāspandamayī yasya pavanasyeva sarvagā / sattā nāmnaiva bhinneva vyavahārān na vastutaḥ // MU_3,9.62 sarvadaiva prabuddho yas supto yas sarvadaiva ca / na supto na prabuddhaś ca yas sarvatraiva sarvadā // MU_3,9.63 yadaspandaś śivaṃ śāntaṃ yatspandas trijagatsthitiḥ / spandāspandavilāsātmā ya eko bharitākṛtiḥ // MU_3,9.64 āmoda iva puṣpeṣu na naśyati vināśiṣu / pratyakṣastho 'py athāgrāhyaś śauklyaṃ śuklapaṭeṣv iva // MU_3,9.65 mūkopamo 'pi yo vaktā mantā yo 'py upalopamaḥ / yo bhoktā nityatṛpto 'pi kartā yaś cāpy akiñcana // MU_3,9.66 yo 'naṅgo 'pi samastāṅgas sahasrakaralocanaḥ / nakiñcit saṃsthitenāpi yena vyāptam idaṃ jagat // MU_3,9.67 nirindriyabalasyāpi yasyāśeṣendriyakriyāḥ / yasya nirmanaso 'py etā manonirmāṇarītayaḥ // MU_3,9.68 yadanālocanād bhānti saṃsāroragabhītayaḥ / yasmin dṛṣṭe palāyante sarvathā sarvadetayaḥ // MU_3,9.69 sākṣiṇi sphāra ābhāse dhruve dīpa iva kriyāḥ / sati yasmin pravartante citrehās spandapūrvikāḥ // MU_3,9.70 yasmād ghaṭapaṭākārapadārthaśatapaṅktayaḥ / taraṅgakaṇakallolavīcayo vāridher iva // MU_3,9.71 sa evānyatayodeti yaḥ padārthaśatabhramaiḥ / kaṭakāṅgadakeyūranūpurair iva kāñcanam // MU_3,9.72 yas tvam ekāvabhāsātmā yo 'ham ete janāś ca ye / yaś ca na tvam abuddhātman nāhaṃ naite janāś ca ye // MU_3,9.73 anyevāvyatiriktaiva saivāseva ca bhaṅgurā / payasīva taraṅgālī yasmin sphurati dṛśyabhūḥ // MU_3,9.74 yataḥ kālasya kalanā yato dṛśyasya dṛśyatā / mānasī kalanā yena yena bhāsāṃ vibhāsanam // MU_3,9.75 kriyāṃ rūpaṃ rasaṃ gandhaṃ sparśaṃ śabdaṃ ca cetanam / yad vetsi tad asau devo yena vetsi tad apy asau // MU_3,9.76 draṣṭṛdarśanadṛśyānāṃ madhye yad darśanaṃ sthitam / sādho tadavadhānena svātmānam avabudhyase // MU_3,9.77 ajam ajaram ajāḍyaṃ śāśvataṃ brahma nityaṃ śivam amalam anādyaṃ vandhyavedyair anindyam / sakalakalanaśūnyaṃ kāraṇaṃ kāraṇānām anubhavanam avedyaṃ vedanaṃ vittvam antaḥ // MU_3,9.78 paramakāraṇavarṇanaṃ nāma sargaḥ daśamas sargaḥ rāmaḥ: mahāpralayasampattau yad etad avaśiṣyate / bhavatv etad anākāraṃ nāma nāsty atra saṃśayaḥ // MU_3,10.1 na śūnyaṃ katham etat syān na prakāśaḥ kathaṃ bhavet / kathaṃ vā na tamorūpaṃ kathaṃ vā naiva khātmakam // MU_3,10.2 kathaṃ vā naiva cidrūpaṃ jīvo vā na kathaṃ bhavet / kathaṃ na buddhitattvaṃ syāt kathaṃ vā na mano bhavet // MU_3,10.3 kathaṃ vā na nakiñcit syāt kathaṃ vā sarvam ity api / anayā ca vacobhaṅgyā mama moha ivoditaḥ // MU_3,10.4 vasiṣṭhaḥ: viṣamo 'yam ati praśno bhavatā samudāhṛtaḥ / bhinadmy enaṃ tv ayatnena naiśaṃ tama ivāṃśumān // MU_3,10.5 mahākalpāntasampattau yat tat sad avaśiṣyate / tan nāma na yathā śūnyaṃ tad idaṃ kathyate śṛṇu // MU_3,10.6 anutkīrṇā yathā stambhe saṃsthitā sālabhañjikā / tathā viśvaṃ sthitaṃ tatra tena śūnyaṃ na tat padam // MU_3,10.7 ayam itthaṃ mahābhogo jagadākhyo 'vabhāsate / satyo bhavatv asatyo vā yatra tatra kva śūnyatā // MU_3,10.8 yathā na putrikāśūnyas stambho 'nutkīrṇasālikaḥ / tathā tāta jagad brahma tena śūnyaṃ na tat padam // MU_3,10.9 saumyāmbhasi yathā vīcir na cāsti na ca nāsti ca / tathā jagad brahmaṇīdaṃ śūnyāśūnyapadaṃ gatam // MU_3,10.10 deśakālādiśāntatvāt putrikāracanaṃ drume / sambhavaty ajadhātau tu kena nāntar vimuhyate // MU_3,10.11 tat stambhaputrikādy etat paramārthajagatsthiteḥ / ekadeśena sadṛśam upamānaṃ na sarvataḥ // MU_3,10.12 na kadācid udetīdaṃ parasmān na ca śāmyati / itthaṃrūpaṃ kevalaṃ sad brahma svātmani saṃsthitam // MU_3,10.13 aśūnyāpekṣayā śūnyaśabdārthaparikalpanā / aśūnyatvāsambhavataś śūnyatāśūnyate kutaḥ // MU_3,10.14 brahmaṇy ayaṃ prakāśo hi na sambhavati bhūtajaḥ / sūryānalendutārādi kutas tatra kilāvyaye // MU_3,10.15 mahābhūtaprakāśānām abhāvas tama ucyate / mahābhūtābhāvajaṃ tu tenātra na tamaḥ kvacit // MU_3,10.16 svānubhūtiprakāśo 'sya kevalaṃ vyomarūpiṇaḥ / yo 'ntar asti sa tenaiva na tv anyenānubhūyate // MU_3,10.17 muktaṃ tamaḥprakāśābhyām ity etad ajaraṃ padam / ākāśakośam evainaṃ viddhi kośaṃ jagatsthiteḥ // MU_3,10.18 bilvasya bilvasañjñasya yathā bhedo na kaścana / tatheha brahmajagator na manāg api bhinnatā // MU_3,10.19 salile 'ntar yathā vīcir mṛdo 'ntar ghaṭako yathā / tathā yatra jagatsattā tat kathaṃ khātmakaṃ bhavet // MU_3,10.20 mṛjjalādyupamānaśrīs sākārātrā samā na sā / brahma tv ākāśaviśadaṃ tasyāntassthaṃ tathaiva tat // MU_3,10.21 tasmād yādṛk cidākāśam ākāśād api nirmalam / tadantassthaṃ tādṛg eva jagacchabdārthabhāg api // MU_3,10.22 marice 'ntar yathā taikṣṇyam ṛte bhoktur na lakṣyate / cinmātratvaṃ parākāśe tathā cetyakalāṃ vinā // MU_3,10.23 tasmāc cid apy acidrūpā cetyariktatayātmani / jagattā tādṛśy eveyaṃ tādṛṅmātrātmatāvaśā // MU_3,10.24 rūpālokamanaskārās tanmayā eva netarat / yathāsthitam ato viśvaṃ suṣuptaṃ turyam eva vā // MU_3,10.25 tena yogī suṣuptātmā vyavahāry api śāntadhīḥ / āste brahma nirābhāsaṃ sarvabhāsāṃ samudgakam // MU_3,10.26 ākāriṇi yathā saumye sthitas toye dravakramaḥ / anākṛtau tathā viśvaṃ sthitaṃ tatsadṛśaṃ pare // MU_3,10.27 pūrṇāt pūrṇaṃ prasarati nirākārān nirākṛti / brahmaṇo viśvam ābhātaṃ tad viśvārthavivarjitam // MU_3,10.28 pūrṇāt pūrṇaṃ prasarati saṃsthitaṃ pūrṇam eva tat / ato viśvam anutpannaṃ yac cotpannaṃ tad eva tat // MU_3,10.29 cetyāsambhavatas tasmin pade keva cidarthatā / āsvādakāsambhavato marice keva tīkṣṇatā // MU_3,10.30 satyeveyam asatyaiva citeś cittoditā pare / abhāvāt pratibimbasya pratibimbārhatā kutaḥ // MU_3,10.31 paramāṇor api paraṃ tad aṇīyo 'py aṇīyasaḥ / śuddhaṃ sūkṣmaṃ paraṃ śāntaṃ tad ākāśodarād api // MU_3,10.32 dikkālādyanavacchinnarūpatvād ativistṛtam / tad anādyantam ābhāsaṃ bhāsanīyavivarjitam // MU_3,10.33 cidrūpam eva no yatra labhyate tatra jīvatā / kathaṃ syāc cittatākārā vāsanānilarūpiṇī // MU_3,10.34 cidrūpānudayād eva tatra nāsty eva jīvatā / na buddhitā na cittatvaṃ nendriyatvaṃ na vāsanāḥ // MU_3,10.35 evaṃ sthitaṃ layārambhapūrṇam apy ajaraṃ padam / asmaddṛṣṭyā sthitaṃ śāntaṃ śūnyam ākāśato 'dhikam // MU_3,10.36 rāmaḥ: paramārthasya kiṃ rūpaṃ tasyānantacidākṛteḥ / punar etat samācakṣva nipuṇaṃ bodhavṛddhaye // MU_3,10.37 vasiṣṭhaḥ: mahāpralayasampattau sarvakāraṇakāraṇam / śiṣyate yat paraṃ brahma tad idaṃ varṇyate śṛṇu // MU_3,10.38 nāśayitvā svam ātmānaṃ manaso vṛttisaṅkṣaye / yad rūpaṃ yad anākhyeyaṃ tad rūpaṃ tasya vastunaḥ // MU_3,10.39 nāsti dṛśyaṃ jagad draṣṭā dṛśyābhāvād vilīnavat / bhātīti bhāsanaṃ yat syāt tad rūpaṃ tasya vastunaḥ // MU_3,10.40 citer jīvasvabhāvo yo yadi cetyonmukho vapuḥ / cinmātraṃ vimalaṃ śāntaṃ yat tat kāraṇakāraṇam // MU_3,10.41 aṅguṣṭhasyātha vāṅgulyā vātādyasparśane sati / jīvataś cetaso rūpaṃ yat tad paramam ātmanaḥ // MU_3,10.42 asvapnāyā anantāyā ajaḍāyā ghanasthiteḥ / yad rūpaṃ ciracintāyās tat tadānagha śiṣyate // MU_3,10.43 yad vyomno hṛdayaṃ yad vā śilāyāḥ pavanasya ca / tasyācetyasya cidvyomnas tad rūpaṃ paramātmanaḥ // MU_3,10.44 acetyasyāmanaskasya jīvato yā kriyāvataḥ / syāt sthitis sā parā śāntā sattā tasyādyavastunaḥ // MU_3,10.45 citprakāśasya yan madhyaṃ prakāśasya ghanasya vā / darśanasya ca yan madhyaṃ tad rūpaṃ paramātmanaḥ // MU_3,10.46 vedanasya prakāśasya dṛśyasya tamasas tathā / vedanaṃ yad anādyantaṃ tad rūpaṃ paramātmanaḥ // MU_3,10.47 yato jagad udetīva nityānuditarūpy api / vibhinnavad ivābhinnaṃ tad rūpaṃ pāramātmanaḥ // MU_3,10.48 vyavahāraparasyāpi yat pāṣāṇavad āsanam / avyomna eva vyomatvaṃ tad rūpaṃ pāramātmikam // MU_3,10.49 vedyavedanavettṛtvarūpatrayam idaṃ punaḥ / yatrodety astam āyāti tat tat paramam uttamam // MU_3,10.50 vedyavedanavettṛtvaṃ yatredaṃ pratibimbati / abuddhyādau mahādarśe tad rūpaṃ paramaṃ smṛtam // MU_3,10.51 manaṣṣaṣṭhendriyonmuktaṃ yad rūpaṃ syān mahāciteḥ / jaṅgame sthāvare vāpi tat sargānte 'vaśiṣyate // MU_3,10.52 sthāvarāṇāṃ hi yad rūpaṃ tac ced bodhamayaṃ bhavet / manobuddhyādinirmuktaṃ tat pareṇa samaṃ bhavet // MU_3,10.53 brahmārkaviṣṇuharaśakrasadāśivādiśāntau śivaṃ paramam etad ihaikam āste / śiṣṭaṃ pradiṣṭam avinaṣṭam akaṣṭam iṣṭaṃ miśraṃ na miśram aṇunāśritam āśritena // MU_3,10.54 mahākalpāntāvaśiṣṭaparamārthavarṇanaṃ nāma sargaḥ ekādaśas sargaḥ rāmaḥ: itthaṃrūpam idaṃ dṛśyaṃ jagan nāmāsti bhāsuram / mahāpralayasampattau bho brahman kva nu gacchati // MU_3,11.1 vasiṣṭhaḥ: kuta āyāti kīdṛg vā vandhyāputraḥ kva gacchati / kva yāti kuta āyāti vada vā vyomakānanam // MU_3,11.2 rāmaḥ: vandhyāputro vyomavanaṃ naivāsti na bhaviṣyati / kīdṛśī dṛśyatā tasya kīdṛśī tasya nāstitā // MU_3,11.3 vasiṣṭhaḥ: vandhyāputravyomavane yathā na staḥ kadācana / jagadādy akhilaṃ dṛśyaṃ tathā nāsti kadācana // MU_3,11.4 na cotpannaṃ na ca dhvaṃsi yat kilādau na vidyate / utpattiḥ kīdṛśī tasya nāśaśabdasya kā kathā // MU_3,11.5 rāmaḥ: vandhyāputranabhovṛkṣakalpanā tāvad asti hi / sā yathā nāśajanmādyā tathaivedaṃ na kiṃ bhavet // MU_3,11.6 vasiṣṭhaḥ: phullasyātulabhus samyag ālakaiḥ kuru kolanam / niranvayā yathaivoktir jagatsattā tathaiva hi // MU_3,11.7 yathā sauvarṇakaṭake dṛśyamānam api sphuṭam / kaṭakatvaṃ tu nāsty eva jagattvaṃ tu tathā pare // MU_3,11.8 ākāśe ca yathā nāsti śūnyatvaṃ vyatirekavat / jagattvaṃ brahmaṇi tathā nāsty evāpy upalabdhimat // MU_3,11.9 kajjalān na yathā kārṣṇyaṃ śaityaṃ ca na yathā himāt / pṛthag eva bhaved buddhaṃ jagan nāsti pare pade // MU_3,11.10 yathā ca śaityaṃ śaśino na himād vyatiricyate / brahmaṇo na tathā sargo vidyate vyatirekavān // MU_3,11.11 marunadyāṃ yathā toyaṃ dvitīyendau yathendutā / nāsty evaivaṃ jagan nāsti dṛṣṭam apy amalātmani // MU_3,11.12 saṃvidvilocanāloko bhāty ayaṃ saṃvidambare / jagadākhye 'male vyomni dṛṣṭimuktāvalī yathā // MU_3,11.13 cidākāśe cidākāśaś cittvād yaḥ kacati svayam / tad eva tena rūpaṃ svaṃ jagad ity avabudhyate // MU_3,11.14 ādāv eva hi yan nāsti kāraṇāsambhavāt svayam / vartamāne 'pi tan nāsti nāśas syāt tatra kīdṛśaḥ // MU_3,11.15 kvāsambhavadbhūtajāḍyaṃ pṛṭhvyāder jaḍavastunaḥ / kāraṇaṃ bhavituṃ śaktaṃ chāyāyā ātapo yathā // MU_3,11.16 kāraṇābhāvataḥ kāryaṃ nedaṃ tat kiñcanoditam / yat tatkāraṇam evāsti tad evettham avasthitam // MU_3,11.17 ajātam eva yad bhāti saṃvido bhānam eva tat / yaj jagad dṛśyate svapne saṃvitkacanam eva tat // MU_3,11.18 saṃvitkacanam evāntar yathā svapnajagadbhramaḥ / sargādau brahmaṇi tathā jagatkacanam ātatam // MU_3,11.19 yad idaṃ dṛśyate kiñcit tat sad evātmani sthitam / nāstam eti na codeti jagat kiñcit kadācana // MU_3,11.20 yathā dravatvaṃ salilaṃ spandatvaṃ pavano yathā / yathā prakāśa ābhāso brahmaiva trijagat tathā // MU_3,11.21 yathā puram ivāste 'ntar vid eva svapnasaṃvidi / tathā jagad ivābhāti svātmaiva paramātmani // MU_3,11.22 rāmaḥ: evaṃ cet tat kathaṃ brahman sughanapratyayaṃ vada / idaṃ dṛśyaviṣaṃ jātam asatsvapnānubhūtivat // MU_3,11.23 vasiṣṭhaḥ: sati dṛśye kila draṣṭā sati draṣṭari dṛśyatā / ekasattve dvayor bandho muktir ekakṣaye dvayoḥ // MU_3,11.24 atyantāsambhavo yāvad buddho dṛśyasya nākṣayaḥ / tāvad draṣṭur adraṣṭṛtvaṃ na sambhavati mokṣadam // MU_3,11.25 dṛśyaṃ cet sambhavaty ādau paścāt kṣayam upāgatam / tad dṛśyasmaraṇānartharūpo bandho na śāmyati // MU_3,11.26 yatra kvacana saṃsthasya svādarśasyeva cidgateḥ / pratibimbo lagaty eva sargasmṛtimayo hy ayam // MU_3,11.27 ādāv eva hi notpannaṃ dṛśyaṃ nāsty eva cet svayam / draṣṭṛdṛśyabhramābhāvāt tat sambhavati muktatā // MU_3,11.28 rāmaḥ: tasmād asambhavanmukter mama protsārya yuktitaḥ / atyantāsambhavaṃ dṛśye kathayātmavidāṃ vara // MU_3,11.29 vasiṣṭhaḥ: asad eva yathā bhāti jagatsargātmakaṃ tathā / śṛṇv ahaṃ kathayā rāma dīrghayā kathayāmi te // MU_3,11.30 vyavasāyakathāvākyair yāvat tan nānuvarṇitam / na viśrāmyati te tāvad dhṛdi pāṃsur yathā hrade // MU_3,11.31 atyantābhāvam asyās tvaṃ jagatsargabhramasthiteḥ / buddhvaikadhyānaniṣṭhātmā vyavahāraṃ kariṣyasi // MU_3,11.32 bhāvābhāvagrahotsargasthūlasūkṣmacalācalāḥ / dṛśas tvā vedhayiṣyanti na mahādrim iveṣavaḥ // MU_3,11.33 sa eṣo 'sty eka evātmā na dvitīyāsti kalpanā / jagad atra yathotpannaṃ tat te vakṣyāmi rāghava // MU_3,11.34 tasmād imāni sakalāni vijṛmbhitāni yo hīdam aṅga sakale sakalaṃ mahātmā / rūpāvalokanamanomananaprakāśakośāspadaṃ svayam udeti ca līyate ca // MU_3,11.35 paramārthavarṇanaṃ nāma sargaḥ dvādaśas sargaḥ vasiṣṭhaḥ: etasmāt paramāc chāntāt padāt paramapāvanāt / yathedam utthitaṃ viśvaṃ tac chṛṇūttamayā dhiyā // MU_3,12.1 suṣuptaṃ svapnavad bhāti bhāti brahmaiva sargavat / sarvam ekaṃ ca tac chāntaṃ tatra tāvat kramaṃ śṛṇu // MU_3,12.2 tasyānantaprakāśātmarūpasyātatacinmaṇeḥ / sattāmātrātma kacanaṃ yad ajasraṃ svabhāvataḥ // MU_3,12.3 tad ātmani svayaṃ kiñcic cetyatām iva gacchati / agṛhītārthakaṃ saṃvidīhāmarśanasūcakam // MU_3,12.4 bhāvināmārthakalanaiḥ kiñcidūhitarūpakam / ākāśād aṇu śuddhaṃ ca sarvasmin bhāvibodhanam // MU_3,12.5 tatas sā paramā sattā satītaś cetanonmukhī / cinnāmayogyā bhavati kiñcillabhyatayā tayā // MU_3,12.6 ghanasaṃvedanāt paścād bhāvijīvādināmikā / sā bhavaty ātmakalanā yadā yāntī parāt padāt // MU_3,12.7 svataikabhāvanāmātrasārā saṃsaraṇonmukhī / tadā vastusvabhāvena tanvas tiṣṭhanti tām imāḥ // MU_3,12.8 samanantaram etasyāḥ khasattodeti śūnyatā / śabdādiguṇabījaṃ sā bhaviṣyadabhidhārthadā // MU_3,12.9 ahantodeti tadanu saha vai kālasattayā / bhaviṣyadabhidhārthe te bījaṃ mukhyaṃ jagatsthiteḥ // MU_3,12.10 tasyāś śakteḥ parāyās tu svasaṃvedanamātrakam / etaj jālam asadrūpaṃ sad ivodeti visphurat // MU_3,12.11 evamprāyātmikā sā cid bījaṃ saṅkalpaśākhinaḥ / tatrāpy ahaṅkārakaras sa tatspandatayā marut // MU_3,12.12 cid ahantāvatī vyomaśabdatanmātrabhāvanāt / svato ghanībhūya śanaiḥ khatanmātraṃ bhavaty alam // MU_3,12.13 bhāvināmārtharūpaṃ tad bījaṃ śabdaughaśākhinaḥ / padavākyapramāṇāḍhyavedavṛndavikāri tat // MU_3,12.14 tasmād udeṣyaty akhilā jagacchrīś śabdarūpiṇaḥ / śabdaughanirmitārthaughapariṇāmavisāriṇī // MU_3,12.15 cid evamparivārā sā jīvaśabdena kathyate / bhāviśabdārthajālena bījaṃ bhūtaughaśākhinaḥ // MU_3,12.16 caturdaśavidhaṃ bhūtajātam āvalitāmbaram / jagajjaṭharayantraughaṃ prasariṣyati vai tataḥ // MU_3,12.17 asamprāptābhidhāsārā cij jīvatvāt sphuradvapuḥ / yā saiva sparśatanmātraṃ bhāvanād bhavati kṣaṇāt // MU_3,12.18 pavanaskandhavistāraṃ bījaṃ sparśaikaśākhinaḥ / sarvabhūtakriyāspandas tasmāt samprasariṣyati // MU_3,12.19 tatra yaś cidvilāsena prakāśo 'nubhavād bhavet / tejastanmātrakaṃ tattadbhaviṣyadabhidhārthadam // MU_3,12.20 tat sūryādivijṛmbhābhir bījam ālokaśākhinaḥ / tasmād rūpavibhedena saṃsāraḥ prasariṣyati // MU_3,12.21 bhavac caturṇām avatas tatas sata ivāsataḥ / svadanaṃ tasya saṅghasya rasatanmātram ucyate // MU_3,12.22 bhāvivārivilāsātma tad bījaṃ rasaśākhinaḥ / anyo'nyāsvadanenāsmāt saṃsāraḥ prasariṣyati // MU_3,12.23 bhaviṣyadgandhasaṅkalpanāmāsau kalanātmakā / saṅkalpātmā sasaugandhatanmātratvaṃ prayacchati // MU_3,12.24 bhāvibhūgolakatvena bījam ākṛtiśākhinaḥ / sarvādhārātmanas tasmāt saṃsāraḥ prasariṣyati // MU_3,12.25 citā vibhāvyamānāni tanmātrāṇi parasparam / svayaṃ pariṇatāny antar ambunīva nirantaram // MU_3,12.26 tathaitāni vimiśrāṇi viviktāni punar yathā / na śuddhāny upalabhyante sarvanāśāntam eva hi // MU_3,12.27 saṃvittimātrarūpāṇi sthitāni gaganodare / bhavanti vaṭajālāni yathā bījakaṇāntare // MU_3,12.28 prasavaṃ paripaśyanti śataśākhaṃ sphuranti ca / paramāṇvantare mānti kṣaṇāt kalpībhavanti ca // MU_3,12.29 vivartam eva dhāvanti nirvivartāni santi ca / cidveditāni sarvāṇi kṣaṇāt piṇḍībhavanti hi // MU_3,12.30 tanmātragaṇam etat sā svasaṅkalpātmakaṃ citiḥ / vedanāvasare 'ṇvaugham anākāraiva paśyati // MU_3,12.31 bījaṃ jagatsu nanu pañcakamātram asya bījaṃ parā vyavahitā citiśaktir ādyā / tajjaṃ tad eva bhavatīti sadānubhūtaṃ cinmātram ekam ajam ādyam ato jagacchrīḥ // MU_3,12.32 saṃsṛtibījopadeśo nāma sargaḥ trayodaśas sargaḥ vasiṣṭhaḥ: parame brahmaṇi sphāre same samasamasthitau / anutpannanabhastejastamassattādikātmani // MU_3,13.1 pūrvaṃ cetyatvakalanaṃ svacetyāṃśasya cetanāt / udeti cittvakalanaṃ citiśaktitvacetanāt // MU_3,13.2 tato jīvatvakalanaṃ cetyasampoṣacetanāt / tato 'hambhāvakalanaṃ cetyaikaparatāvaśāt // MU_3,13.3 tato buddhitvakalanam ahantāpariṇāmataḥ / etad eva manastādiśabdatanmātrakādimat // MU_3,13.4 aucchūnyād anyatanmātrabhāvanād bhūtarūpiṇaḥ / ayam itthaṃ mahāgulmo jagadādir vilokyate // MU_3,13.5 jhagity eva krameṇeti svapne puram ivākṛtam / mahākāśamahāṭavyām udbhūyodbhūya naśyatām // MU_3,13.6 jagatkarañjakuñjānāṃ bījam etad avāpajam / nāpekṣate kiñcid api kṣitivāryanilādikam // MU_3,13.7 etac cidātmakaṃ paścāt kilorvyādi kariṣyati / svapnasaṃvitpuram iva cinmātrātmakam eva tat // MU_3,13.8 jagadādyaṅkuraṃ yatratatrastham api muñcati / jagataḥ pañcakaṃ bījaṃ pañcakasya cid avyayā // MU_3,13.9 yad bījaṃ tat phalaṃ viddhi tasmād brahmamayaṃ jagat / evam eṣa mahākāśe sargādau pañcako gaṇaḥ // MU_3,13.10 cicchaktyākāśabhūtātmā kalpito 'sti na vāstavaḥ / anenocchūnatām etya yad apīdaṃ vitanyate // MU_3,13.11 tad apy ākāśarūpātma kalanātma na sanmayam / na kvacin nāma tat siddhaṃ yad asiddhena sādhyate // MU_3,13.12 kharūpaṃ yad vikalpātma kathaṃ tat satyatām iyāt / atha cet pañcakaṃ brahma brahmātmakatayā tayā // MU_3,13.13 tat pañcakavidhiprauḍho brahmaiva trijagadbhramaḥ / yathā sphurati sargādāv eṣa pañcakasambhavaḥ // MU_3,13.14 tathaivādyeha bhūtatve yāti kāraṇatāṃ svayam / evaṃ na jāyate kiñcij jagaj jātaṃ ca lakṣyate // MU_3,13.15 svapnasaṅkalpapuravad asat sad anubhūyate / brahmākāśaḥ parākāśo jīvākāśatvam ātmani // MU_3,13.16 iti vetty avadātātmā pṛthvyādīnām asambhavāt / ity eṣa jīvaḥ kathito vyomni khātmā yathoditaḥ // MU_3,13.17 jīvākāśas tv imaṃ dehaṃ yathā vindati tac chṛṇu / jīvākāśaḥ kham evāsau tasmiṃs tu paramāmbare // MU_3,13.18 atra tejaḥkaṇo 'smīti svayaṃ cetati cintayā / tam evocchūnam iva sad bhāvayaty ātmanāmbare // MU_3,13.19 asad eva sadākāraṃ saṅkalpendur yathā śaśam / tam eva bhāvayan draṣṭṛdṛśyarūpatayā sthitaḥ / eka eva dvitām eti svapne svamṛtiboddhṛvat // MU_3,13.20 kiñcit sthaulyam ivādatte tatas tārakatāṃ vidan / yathābhāvitvam atrārthabhāvitāc citsvarūpataḥ // MU_3,13.21 kha eva khātmā satato 'py ayaṃ so 'ham iti svayam / cittvāt pratyayam ādatte svapne tvam iva pānthatām // MU_3,13.22 tārakākāram ākāraṃ bhāvidehābhidhaṃ tataḥ / bhāvayan yāti tadbhāvaṃ cittaṃ cetyārthatām iva // MU_3,13.23 parityajyeva tad bāhyaṃ tatas tārakakoṭare / antar bhāti bahisstho 'pi parvato makure yathā // MU_3,13.24 kūpasaṃsthaṃ yathā dehaṃ samudgakagataṃ ca vā / svapnasaṅkalpayos saṃvid vetty evaṃ jīvako 'ṇuke // MU_3,13.25 kharūpatārakāntasstho jīvo yac cetati svayam / tad etad buddhicittādi jñānasantānarūpakam // MU_3,13.26 jīvākāśas tatas tatra tārakākāśakośagaḥ / prekṣe 'ham iti bhāvena draṣṭuṃ prasaratīva khe // MU_3,13.27 tato randhradvayeneva bhāvibāhyābhidhaṃ punaḥ / yena paśyati tan netrayugmaṃ nāmnā bhaviṣyati // MU_3,13.28 yena spṛśati sāsya tvag yac chṛṇoti śrutis tu sā / yena jighrati tad ghrāṇaṃ sa svam ātmani paśyati // MU_3,13.29 tat tasya svadanaṃ paścād rasanāmnollasiṣyati / yat spandati sa tad vāyuceṣṭāḥ karmendriyavrajam // MU_3,13.30 rūpālokamanaskārajātam ity eva bhāvayan / ātivāhikadehātmā tiṣṭhaty ambaram ambare // MU_3,13.31 evam ucchūnatāṃ tasmin bhāvayaṃs tejasaḥ kaṇe / asatyaṃ satyasaṅkāśaṃ brahmāste jīvaśabdadhṛt // MU_3,13.32 itthaṃ sa jīvaśabdārthakalanākulatāṃ gataḥ / ātivāhikadehātmā cittadehāmbarākṛtiḥ // MU_3,13.33 svakalpanāta ākāram aṇḍasaṃsthaṃ prapaśyati / kaścij jalagataṃ vetti kaścit samrāṭsvarūpiṇam // MU_3,13.34 bhāvibrahmāṇḍakalanaṃ paśyaty anubhavaty api / ātmagarbhagṛhaṃ cittād yathā saṅkalpitātmakaḥ // MU_3,13.35 deśakālakriyādravyakalanāvedanaṃ sa tat / bhāvayañ śabdanirmātā śabdair badhnāti kalpitaiḥ // MU_3,13.36 ātivāhikadeho 'sāv ity asatye jagadbhrame / asatya eva kacati svapneṣūḍḍayanaṃ yathā // MU_3,13.37 ity anudbhūta evāsau svayambhūs svayam utthitaḥ / ātivāhikadehātmā prabhur ādyaḥ prajāpatiḥ // MU_3,13.38 etasminn api sampanne brahmāṇḍākāriṇi bhrame / na kiñcid api sampannaṃ na ca jātaṃ na dṛśyate // MU_3,13.39 tad brahmākāśam ākāśam eva sthitam aśaṅkitam / saṅkalpanagarākāram etat sad api naiva sat // MU_3,13.40 anirmitam anaṅgaṃ ca etad khe citram utthitam / akṛtaṃ cānubhūtaṃ ca na satyaṃ satyavat sthitam // MU_3,13.41 mahākalpe vimuktatvād brahmādīnām asaṃśayam / smṛtir na prāktanī kācit kāraṇaṃ sā svayambhuvaḥ // MU_3,13.42 tena yādṛk svayambhūs syāt tādṛk tajjam idaṃ smṛtam / anādyanubhavas tv itthaṃ ya evāvanitādibhiḥ // MU_3,13.43 svapnānubhūtaṃ pṛthvyādi prabodhe yādṛśaṃ bhavet / smṛtaṃ sad vyomamātrātma sarvadaivedṛśaṃ jagat // MU_3,13.44 yatra yatra yathā toye dravatvaṃ nāma vidyate / tatra tatra tathā nānyas sargo 'sti paramātmani // MU_3,13.45 sṛṣṭir evam iyaṃ prauḍhā sarga evam ayaṃ sthitaḥ / brahmāṇḍaṃ nāma bhāty eva vyomātmaivāpanirmitiḥ // MU_3,13.46 dṛśyam evam idaṃ śāntaṃ khātma nirbhitti nirbhramam / nirādhāraṃ nirādheyam advaitaṃ caikyavarjitam // MU_3,13.47 jagatsaṃvidi jātāyām api jātaṃ na kiñcana / paramākāśam āśūnyam accham eva vyavasthitam // MU_3,13.48 sarvasaṃhārakhe tv āsīd yad eva tad avasthitam / nādheyaṃ tatra nādhāro na ca dṛśyaṃ na draṣṭṛtā // MU_3,13.49 brahmāṇḍaṃ nāsti na brahmā na ca brahmāṇḍikā kvacit / na jagan nāsti jagatī śāntam evākhilaṃ sthitam // MU_3,13.50 brahmaiva kacati svaccham ittham ātmātmanātmani / cittvād dravatvāt salilam ivāvartatayātmani // MU_3,13.51 asad evedam ābhāti sad ivehānubhūyate / vinaśyaty asad evānte svapne svamaraṇaṃ yathā // MU_3,13.52 atha vājasvarūpatvāt sad evedam anāmayam / akhaṇḍitam anādyantaṃ jñānamātrāmbarodaram // MU_3,13.53 ākāśa eva parame prathamaḥ prajeśo nityaṃ svayaṃ kacati śūnyatayā samānaḥ / sa hy ātivāhikavapur na tu bhūtarūpī pṛthvyādi tena na sad asti yadā na jātam // MU_3,13.54 svayambhūtpattivarṇanaṃ nāma sargaḥ caturdaśas sargaḥ vasiṣṭhaḥ: itthaṃ jagadahantādi dṛśyajātaṃ na kiñcana / ajātatvāc ca nāsty eva yac cāsti param eva tat // MU_3,14.1 paramākāśa evāsau jīvatāṃ cetati svayam / nisspandāmbhodhijaṭhare salilaṃ spandatām iva // MU_3,14.2 ākāśarūpam ajahad eva vettīva dṛśyatām / svapnasaṅkalpaśailādāv iva cidvṛttir āntarī // MU_3,14.3 pṛthvyādirahito deho yo virāḍātmano mahān / ātivāhika evāsau cinmātrācchanabhomayaḥ // MU_3,14.4 akṣayasvapnaśailābhas sthirasvapnapuropamaḥ / citrakṛtsthitacittasthacitrasainyasamākṛtiḥ // MU_3,14.5 anikhātamahāstambhaputrikaughasamopamaḥ / brahmākāśe 'nikhātātmā svastambhe sālabhañjikā // MU_3,14.6 ādyaḥ prajāpatiḥ pūrvaṃ svayambhūr iti viśrutaḥ / prāktanānāṃ svakāryāṇām abhāvād apakāraṇaḥ // MU_3,14.7 mahāpralayaparyanteṣv ādyāḥ kila pitāmahāḥ / mucyante sarva evātaḥ prāktanaṃ karma teṣu kim // MU_3,14.8 moktavya eva kuḍyātmā dṛśyo 'dṛśyaś ca saṃsthitaḥ / na ca dṛśyaṃ na ca draṣṭā na sraṣṭā sarvam eva ca // MU_3,14.9 praticchandaḥ padārthānāṃ sarveṣām eṣa eva saḥ / asmād udeti jīvālī dīpālī dīpakād iva // MU_3,14.10 saṅkalpa eva saṅkalpāt kilaiti kṣmādivarjitaḥ / kṣmādimān iva niṣkuḍyas svapnāt svapnāntaraṃ yathā // MU_3,14.11 asmād eva praticchandāj jīvās samprasaranty amī / sahakārikāraṇānām abhāvāc ca sa eva te // MU_3,14.12 sahakārikāraṇānām abhāve kāryakāraṇam / ekam etad ato nānyaḥ parasmāt sargavibhramaḥ // MU_3,14.13 brahmaivādyo virāḍātmā virāḍātmaiva sargatā / jīvākāśas sa evetthaṃ sthitaḥ pṛthvyādy asad yataḥ // MU_3,14.14 rāmaḥ: kiṃ syāt parimito jīvarāśir āho anantakaḥ / āhosvid asty anantātmā jīvapiṇḍo 'calopamaḥ // MU_3,14.15 dhārāḥ payomuca iva śīkarā iva vāridheḥ / kaṇās taptāyasa iva kasmān niryānti jīvakāḥ // MU_3,14.16 iti me bhagavan brūhi jīvajālavinirṇayam / jñātam etan mayā prāyas tad eva prakaṭīkuru // MU_3,14.17 vasiṣṭhaḥ: eka eva na jīvo 'sti rāśīnāṃ sambhavaḥ kutaḥ / śaśaśṛṅgaṃ samuḍḍīya prayātītīva te vacaḥ // MU_3,14.18 na jīvo 'sti na jīvānāṃ rāśayas santi rāghava / na caikaḥ parvataprakhyo jīvapiṇḍo 'sti kaścana // MU_3,14.19 jīvaśabdārthakalanās samastakalanānvitāḥ / na ca kāścana santīti niścayo 'stu tavācalaḥ // MU_3,14.20 śuddhaṃ cinmātram amalaṃ brahmāstīha hi sarvataḥ / tad yathā sarvaśaktitvād vindate yāṃ svayaṃ kalām // MU_3,14.21 cinmātrānukrameṇaiva sampraphultāṃ latām iva / nanu mūrtām amūrtāṃ vā tām evāśu prapaśyati // MU_3,14.22 jīvo buddhiḥ kriyāspando mano dvitvaikyam ity api / svasattāṃ prakacantīṃ tāṃ niyojayati vedane // MU_3,14.23 sābuddhaivaṃ bhavaty eva bhaved brahmaiva bodhataḥ / abodhaḥ prekṣayā yāti nāśaṃ na tu sa budhyate // MU_3,14.24 yathāndhakāro dīpena prekṣyamāṇaḥ praṇaśyati / na cāsya jñāyate tattvam abodhasyaivam eva hi // MU_3,14.25 evaṃ brahmaiva jīvātmā nirvibhāgo nirantaraḥ / sarvaśaktir anādyantaṃ mahācitsārarūpadhṛt // MU_3,14.26 sarvānantatayā tv asya na kācid bhedakalpanā / vidyate yā hi kalanā sā tad evānubhūtitaḥ // MU_3,14.27 rāmaḥ: evam etat kathaṃ brahmann ekajīvecchayākhilāḥ / jagajjīvā na yujyante mahājīvaikatāvaśāt // MU_3,14.28 vasiṣṭhaḥ: mahājīvātma tad brahma sarvaśaktimayātmakam / sthitaṃ yatheccham eveha nirvibhāgaṃ nirantaram // MU_3,14.29 yad evecchati tat tasya bhavaty āśu mahātmanaḥ / pūrvaṃ tu naśyatīcchā ced ato dvitvam udeti tat // MU_3,14.30 paścād dvitvavibhaktānāṃ svaśaktīnāṃ prakalpitaḥ / anenetthaṃ hi bhavatīty evaṃ tena kriyākramaḥ // MU_3,14.31 śaktyādyayā tayā brāhmyā niyamo yaḥ prakalpitaḥ / taṃ vinā nodayo 'nyāsāṃ pradhānecchaiva rohati // MU_3,14.32 yasyā jīvābhidhānāyāś śaktyā yecchā phalaty asau / pradhānaśaktiniyamānuṣṭhānena vinā tu na // MU_3,14.33 pradhānaśaktiniyamas supratiṣṭho bhaven na cet / tat phalaṃ śaktyaśaktitvān nehitānāṃ kvacid bhavet // MU_3,14.34 evaṃ brahma mahājīvo vidyate 'ntādivarjitaḥ / jīvat koṭimahākoṭībhavaty atha na kiñcana // MU_3,14.35 cetyasaṃvedanāj jīvo bhavaty āyāti saṃsṛtim / tadasaṃvedanād rūpaṃ śamam āyāti saṃsṛteḥ // MU_3,14.36 evaṃ kaniṣṭhajīvānāṃ jyeṣṭhajīvakriyākramaiḥ / samudety ādyajīvatvaṃ tāmrāṇām iva hematā // MU_3,14.37 atrānante parākāśe ittham eṣa gaṇo 'py asan / khātmaiva sann ivodeti ciccamatkaraṇātmakaḥ // MU_3,14.38 svayam eva camatkāro yas samāgamyate citā / bhaviṣyannāmadehādi tad ahambhāvanaṃ viduḥ // MU_3,14.39 cito yas syāc cidālokas tanmayatvād anantakaḥ / sa eṣa bhuvanābhoga iti tasyāḥ prabimbati // MU_3,14.40 pariṇāmavikārādiśabdais saiva cid avyayā / tādṛgrūpyād abhedyāpi svaśaktyaiva vibudhyate // MU_3,14.41 avicchinnavilāsātma svato yat svadanaṃ citaḥ / acetyasya prakāśasya jagad ity eva tat sthitam // MU_3,14.42 ākāśād api sūkṣmaiṣā yā śaktir vitatā citaḥ / sā svabhāvata evainām ahantāṃ paripaśyati // MU_3,14.43 ātmany ātmātmanaivāsyā yat prasphurati vārivat / jagadantam ahantāṇuṃ tad evāsau prapaśyati // MU_3,14.44 camatkārakarī cāru yac camatkurute citiḥ / iyaṃ svātmani tasyaiva jagannāma tataṃ kṛtam // MU_3,14.45 citaś cittvam ahaṅkāras saiva rāghava kalpanā / tanmātrādi cid evāto dvitvaikatve kva saṃsthite // MU_3,14.46 jīvahetāv asantyāge tvaṃ cāhaṃ ceti santyaja / śeṣaṃ sadasator madhye bhavety arthātmako bhavet // MU_3,14.47 citā yathādau kalitā svasattā sā tathoditā / abhinnā dṛśyate vyomnas sattāsatte 'tha vedmy aham // MU_3,14.48 citkhaṃ khaṃ jagadīhāḥ khaṃ kham abdhivibudhācalāḥ / khākāraciccamatkārarūpatvān nānyad asti hi // MU_3,14.49 yo yadvilāsas tasmāt sa na kadācana bhidyate / api sāvayavāt tattvāt kaivānavayave kathā // MU_3,14.50 citer nityam acetyāyāś cin nāsty avitatākṛteḥ / yad rūpaṃ jagato rūpaṃ tat tatsphuraṇarūpiṇaḥ // MU_3,14.51 mano buddhir ahaṅkāro bhūtāni girayo diśaḥ / iti paryāyaracanā citas tattvāj jagatsthiteḥ // MU_3,14.52 citaś cittvaṃ jagad viddhi nājagac cittvam asti hi / ajagattvād acic cit syād bhāvābhedāj jagat kutaḥ // MU_3,14.53 citer maricabījasya nijā yāntaś camatkṛtiḥ / saivaiṣā jīvatanmātramātraṃ jagad iti sthitā // MU_3,14.54 cittvāt svaśaktikacanaṃ yad ahambhāvanaṃ citeḥ / jīvas spandātmakarmātmā bhaviṣyadabhidho hy asau // MU_3,14.55 yac cic cittvena kalanaṃ svasampādyābhidhārthadik / vyavacchedavikārais tad bhidyate 'to na vidyate // MU_3,14.56 citspandarūpiṇor asti na bhedaḥ kartṛkarmaṇoḥ / spandamātraṃ bhavet karma sa eva puruṣas smṛtaḥ // MU_3,14.57 jīvaś cittve parispandaḥ puṃsāṃ cittaṃ sa eva ca / manas tv indriyarūpaṃ san nānānānaiva gacchati // MU_3,14.58 śāntāśeṣaviśeṣaṃ hi citprakāśacchaṭā jagat / kāryakāraṇatāditvaṃ tasmād anyan na vidyate // MU_3,14.59 acchedyo 'ham adāhyo 'ham akledyo 'śoṣya eva ca / nityas satatagas sthāṇur acalo 'ham iti sthitam // MU_3,14.60 vivadante yathā hy atra vivadantu tathā bhramaiḥ / bhramanto na vayaṃ tv ete jātā vigatavibhramāḥ // MU_3,14.61 dṛśye mūrte 'jñasaṃrūḍhe vikārādi pṛthag bhavet / nāmūrte tajjñakacite citkhe sadasadātmani // MU_3,14.62 cittaruś cetyarasataś śaktīḥ kālādināmikāḥ / tanoty ākāśaviśadāś cinmadhuśrīs svamañjarīḥ // MU_3,14.63 svayaṃ vicitraṃ sphurati citkarmukam anāhatam / svayaṃ vicitraṃ kacati cidratnam apakāraṇam // MU_3,14.64 svayaṃ vilakṣaṇaspandaś cidvāyur ajaḍātmakaḥ / svayaṃ vicitravalanaṃ cidvāri na nikhātagam // MU_3,14.65 svayaṃ vicitradhātūccaiś cicchṛṅgam apanirmitam / svayaṃ citrarasollāsā cijjyotsnā satatoditā // MU_3,14.66 svayaṃ sadaiva prakaṭaś cidāloko 'malātmakaḥ / svayam astaṅgatevājñe jñe jñānād uditā citiḥ // MU_3,14.67 svayaṃ jaḍeṣu jāḍyena padaṃ sauṣuptam āgatā / svayaṃ spandi tathāspandi cittvāc citimahānabhaḥ // MU_3,14.68 citprakāśaprakāśo hi jagad asti ca nāsti ca / cidākāśaikaśūnyatvaṃ jagad asti ca nāsti ca // MU_3,14.69 cidālokamahārūpaṃ jagad asti ca nāsti ca / cinmārutaghanaspando jagad asti na cāsti ca // MU_3,14.70 cidghanadhvāntakṛṣṇatvaṃ jagad asti ca nāsti ca / cidarkālokadivaso jagad asti na cāsti ca // MU_3,14.71 citkajjalarajaśśailaparamāṇur jagadbhramaḥ / cidagnyauṣṇyaṃ jagallekhā jagac cicchaṅkhaśuklatā // MU_3,14.72 jagac cicchailajaṭharaṃ cijjaladravatā jagat / jagac cidikṣumādhuryaṃ citkṣīrasnigdhatā jagat // MU_3,14.73 jagac ciddhimaśītatvaṃ cijjvālājvalanaṃ jagat / jagac citsarpiṣi sneho vīciś citsarito jagat // MU_3,14.74 jagac citkṣaudramādhuryaṃ jagac citkanakāṅgadam / jagac citpuṣpasaugandhyaṃ cillatāgraphalaṃ jagat // MU_3,14.75 citsattaiva jagatsattā jagatsattaiva cidvapuḥ / atra bhedavikārādi na khe malam iva sthitam // MU_3,14.76 itīdaṃ sanmayatvena sad asad bhuvanatrayam / avikalpyatadātmatvāt sattāsatte tad eva vā // MU_3,14.77 avayavāvayavitāśabdārthau śaśaśṛṅgavat / anubhūtyapalāpāya kalpitau yair dhig astu tān // MU_3,14.78 na vidyate jagad yatra sādridyūrvīnadīśvaram / cidekatvāt prasaṅgas syāt kas tatretaravibhrame // MU_3,14.79 śilāhṛdayapīnāpi svākāśaviśadaiva cit / dhatte 'ntar akhilaṃ śāntaṃ sanniveśaṃ yathā śilā // MU_3,14.80 padārthanikarākāśe tvam ākāśalavopamaḥ / tvattāmattātmatātattāsattollekhā na santi te // MU_3,14.81 pallavāntaralekhaughasanniveśavad ātatam / anyānanyātmakam idaṃ dhatte 'ntaś cit svabhāvataḥ // MU_3,14.82 samastakāraṇaughānāṃ kāraṇādipitāmaham / svabhāvato 'kāraṇātma cittvaṃ viddhy anubhūtitaḥ // MU_3,14.83 na cāsattvam acetyāyāś cito vācāpi sidhyati / yad asti tad udetīti dṛṣṭaṃ bījād ivāṅkuram // MU_3,14.84 gaganam iva suśūnyabhedam asti tribhuvanam aṅga mahācito 'ntar asyāḥ / paramapadamayaṃ samastadṛśyaṃ tv idam iti niścayavān bhavānubhūteḥ // MU_3,14.85 vālmīkiḥ: ity uktavaty atha munau divaso jagāma sāyantanāya vidhaye 'stam ino jagāma / snātuṃ sabhā kṛtanamaskaraṇā jagāma śyāmākṣaye ravikaraiś ca sahājagāma // MU_3,14.86 brahmatvapratipādanaṃ nāma sargaḥ pañcadaśas sargaḥ vasiṣṭhaḥ: jagad ākāśam evedaṃ yathā hi vyomni mauktikam / vimale bhāti khātmaiva jagac cidgagane tathā // MU_3,15.1 anutkīrṇaiva bhātīva trijagatsālabhañjikā / citstambhe na ca sotkīrṇā na cotkartātra vidyate // MU_3,15.2 samudre 'ntar jalāspandās svabhāvād acyutā api / vidi vedyā bhavantīva pare dṛśyavidas tathā // MU_3,15.3 jalāntargatasūryābhājālakāracanāny api / jagadbhānaṃ prati sthūlāny aṇuṃ prati yathācalāḥ // MU_3,15.4 jagadbhānam abhānābhaṃ brahmaṇo 'vyatirekataḥ / jalasūryāṃśujālaṃ tu vyatirekānubhūtidam // MU_3,15.5 anubhūtāny apīmāni jagati vyomarūpiṇi / pṛthvyādīni na santy eva svapnasaṅkalpayor iva // MU_3,15.6 piṇḍagrahe sad ity asmin vijñānākāśarūpiṇi / marunadyāṃ jalam iva na sambhavati kutracit // MU_3,15.7 jagaty apiṇḍagrāhe 'smin gandharvanagaropame / marau sarid ivābhāti dṛśyatā bhrāntirūpiṇī // MU_3,15.8 svapnādriṇeva jagatā tulādeśau na kaucana / pūritau kalanonmuktā dṛśyaśrīr vyoma kevalam // MU_3,15.9 varjayitvājñavijñātajagacchabdārthabhāvanam / jagadbrahmakhaśabdānām arthe nāsty eva bhinnatā // MU_3,15.10 idaṃ tv acetyacinmātrabhānor bhānaṃ nabhaḥ prati / tathā sūkṣmaṃ yathā meghaṃ prati saṅkalpavāridaḥ // MU_3,15.11 yathā svapnapuraṃ svacchaṃ jāgratpuravaraṃ prati / tathā jagad idaṃ svacchaṃ saṅkalpitajagat prati // MU_3,15.12 tasmād acetyacidrūpaṃ jagad vyomaiva kevalam / śūnyau vyomajagacchabdau paryāyau viddhi cinmayau // MU_3,15.13 tasmān na kiñcid utpannaṃ jagadādīha dṛśyakam / anākhyam anabhivyaktaṃ yathāsthitam avasthitam // MU_3,15.14 jagad eva mahākāśaṃ cidākāśam abhittimat / tad deśasyāṇumātrasya tulāyāś cāprapūrakam // MU_3,15.15 ākāśarūpam evācchaṃ piṇḍagrahavivarjitam / vyomni vyomamayaṃ citraṃ saṅkalpapuravat sthitam // MU_3,15.16 atredaṃ maṇḍapākhyānaṃ śṛṇu śravaṇabhūṣaṇam / nissandeho yathaiṣo 'rthaś citte viśrāntim eti te // MU_3,15.17 rāmaḥ: sadbodhavṛddhaye brahman samāsena vadāśu me / maṇḍapākhyānam akhilaṃ yena bodho vivardhate // MU_3,15.18 vasiṣṭhaḥ: abhūd asmin mahīpīṭhe kulapadmo vikāsavān / padmo nāma nṛpaś śrīmān bahuputro 'tikośavān // MU_3,15.19 maryādāpālane 'mbhodhir dviṣattimirabhāskaraḥ / kāntākumudinīcandro doṣatṛṇahutāśanaḥ // MU_3,15.20 merur vibudhavṛndānāṃ yaśaścandrodbhavārṇavaḥ / saras sadguṇahaṃsānāṃ kalākamalabhāskaraḥ // MU_3,15.21 śātravāmbhodapavano mānamātaṅgakesarī / samastavidyādayitas sarvāścaryaguṇākaraḥ // MU_3,15.22 śūrārisāgarakṣobhavilasanmandarācalaḥ / vilāsapuṣpaughamadhus saubhāgyakusumāyudhaḥ // MU_3,15.23 līlālatālāsyamarut sāhasotsavakeśavaḥ / saujanyakairavaśaśī durlīlālatikānalaḥ // MU_3,15.24 tasyāsīt subhagā bhāryā līlā nāma vilāsinī / sarvasaubhāgyavalitā kamalevoditāvanau // MU_3,15.25 sarvasampattilalitā līlāmadhurabhāṣiṇī / sānandamandavalitā dvitīyendūdayasmitā // MU_3,15.26 alakālimanohārivadanāmbhojaśālinī / śītāṅgī karṇikāgaurī jaṅgameva sarojinī // MU_3,15.27 latāvilāsakundaughahāsinī rasaśālinī / pravālahastā puṣpāḍhyā madhuśrīr iva dehinī // MU_3,15.28 avadātatanuḥ puṇyā janatāhlādadāyinī / gaṅgeva gāṃ gatā devanadī haṃsavilāsinī // MU_3,15.29 tasya bhūtalapuṣpeṣos sakalāhlādadāyinaḥ / paricaryāṃ ciraṃ kartum anyā ratir ivoditā // MU_3,15.30 udvigne prodvignā muditā mudite samākulākulite / pratibimbasamā kāntā saṅkruddhe kevalaṃ bhītā // MU_3,15.31 jagaty ākāśapratipādanāya maṇḍapopākhyāne rājavarṇanaṃ nāma sargaḥ ṣoḍaśas sargaḥ vasiṣṭhaḥ: bhūtalāpsarasā sārdham ananyavanitāpatiḥ / akṛtrimapremarasaṃ sa reme kāntayā tayā // MU_3,16.1 udyānavanagulmeṣu tamālagahaneṣu ca / puṣpamaṇḍapatalpeṣu latāvalayasadmasu // MU_3,16.2 puṣpāntaḥpuraśayyāsu puṣpasambhāravīthiṣu / vasantodyānadolāsu krīḍāpuṣkariṇīṣu ca // MU_3,16.3 candanadrumaṣaṇḍeṣu santānakataleṣu ca / kadambanimbageheṣu pāribhadrodareṣu ca // MU_3,16.4 śailakandarakaccheṣu vātāyanapureṣu ca / sarittaṭakaṭapreṣu vāraṇoparisadmasu // MU_3,16.5 grīṣme tuṣāraharmyeṣu latāmaṇḍapakeṣu ca / hemamandiravṛkṣeṣu muktāmāṇikyabhittiṣu // MU_3,16.6 vikasatkundamandāramakarandasugandhiṣu / vasantavanajāleṣu kūjatkokilamāliṣu // MU_3,16.7 nānāratnatṛṇānāṃ ca sthaleṣu mṛdudīptiṣu / nirjhareṣu tarattāraśīkarāsāravarṣiṣu // MU_3,16.8 śailānāṃ hemamāṇikyaśilāphalahakeṣu ca / devarṣimunigeheṣu dūrapuṇyāśrameṣu ca // MU_3,16.9 kumudvatīṣu phullāsu smerāsu nalinīṣu ca / vanasthalīṣu phullāsu phullāsūtpalinīṣu ca // MU_3,16.10 prahelikābhir ākhyānais tathaivākṣaramuṣṭibhiḥ / aṣṭāpadair bahūddyotais tathā gūḍhacaturthakaiḥ // MU_3,16.11 nāṭakākhyāyikābhiś ca ślokair bindumatībhramaiḥ / deśabhāṣāvibhāgaiś ca nagaragrāmaceṣṭitaiḥ // MU_3,16.12 sragdāmamālyavalanair nānābharaṇayojanaiḥ / līlāvilolacalanair vicitrarasabhājanaiḥ // MU_3,16.13 ārdrakramukakarpūratāmbūlīdalacarvaṇaiḥ / samālambhanalīlābhir dolārohaṇavibhramaiḥ // MU_3,16.14 gṛhe kusumadolābhir anyo'nyāndolanakramaiḥ / phullapuṣpalatākuñjadehagopanakharvaṇaiḥ // MU_3,16.15 nauyānayugyahastyaśvadāntoṣṭrādigamāgamaiḥ / jalakelivilāsena parasparasamukṣaṇaiḥ // MU_3,16.16 nṛttagītakalālāsyatāṇḍavodbhaṭavṛttibhiḥ / saṅgītakais saṅkathanair vīṇāmurajavādanaiḥ // MU_3,16.17 udyāneṣu sarittīravṛkṣeṣu vanavīthiṣu / antaḥpureṣu harmyeṣu teṣu teṣu tathā tathā // MU_3,16.18 sā bālā sukhasaṃvṛddhā tasya praṇayinī priyā / ekadā cintayām āsa śubhasaṅkalpaśālinī // MU_3,16.19 prāṇebhyo 'pi priyo bhartā mamaiṣa jagatīpatiḥ / yauvanollāsalakṣmīvān kathaṃ syād ajarāmaraḥ // MU_3,16.20 bhartrānena sahottuṅgastanī kusumasadmasu / kathaṃ svairaṃ ciraṃ kāntā rameyābdaśatāny aham // MU_3,16.21 tathā yateya kramatas tapojapayamehitaiḥ / rajanīśarucī rājā yathā syād ajarāmaraḥ // MU_3,16.22 jñānavṛddhāṃs tapovṛddhān vidyāvṛddhān ahaṃ dvijān / pṛcchāmi tāvan maraṇaṃ kathaṃ na syān nṛṇām iti // MU_3,16.23 athānāyyāśu sampūjya dvijān papraccha sānatā / amaratvaṃ kathaṃ viprā bhaved iti punaḥ punaḥ // MU_3,16.24 viprāḥ: tapojapayamair devi samastās siddhasiddhayaḥ / samprāpyante 'maratvaṃ tu na kadācana labhyate // MU_3,16.25 ity ākarṇya dvijamukhāc cintayām āsa sā punaḥ / idaṃ svaprajñayaivāśu bhītā priyaviyogataḥ // MU_3,16.26 maraṇaṃ bhartur agre me yadi daivād bhaviṣyati / tat sarvaduḥkhanirmuktā saṃsthāsye sukham ātmani // MU_3,16.27 atha varṣasahasreṇa bhartādau cen mariṣyati / tat kariṣye tathā yena jīvo gehān na yāsyati // MU_3,16.28 udbhramadbhartṛjīve 'smin nije śuddhāntamaṇḍape / bhartrāvalokitā nityaṃ nivatsyāmi yathāsukham // MU_3,16.29 adyaivārabhyaitadarthaṃ devīṃ jñaptiṃ sarasvatīm / japopavāsaniyamair ātoṣaṃ pūjayāmy aham // MU_3,16.30 iti niścitya sā nātham anuktvaiva varāṅganā / yathāśāstraṃ cacārograṃ tapo niyamam āsthitā // MU_3,16.31 trirātrasya trirātrasya paryante kṛtapāraṇā / devadvijaguruprājñavidvatpūjāparāyaṇā // MU_3,16.32 snānadānatapodhyānanityodyuktaśarīrikā / sarvāstikyasadācārakāriṇī kleśabhāriṇī // MU_3,16.33 yathākālaṃ yathodyogaṃ yathāśāstraṃ yathākramam / toṣayām āsa bhartāram aparijñātatatsthitim // MU_3,16.34 trirātraśatam evaṃ sā bālā niyamaśālinī / anāratataponiṣṭham atiṣṭhat kaṣṭaceṣṭayā // MU_3,16.35 trirātrāṇāṃ śatenātha pūjitā pratimām itā / tuṣṭā bhagavatī gaurī vāgīśīdam uvāca tām // MU_3,16.36 sarasvatī: nirantareṇa tapasā bhartṛbhaktyatiśāyinā / parituṣṭāsmi te vatse gṛhāṇa varam īpsitam // MU_3,16.37 rājñī: jaya janmajarājvālādāhadoṣaśaśiprabhe / jaya hārdāndhakāraughanivāraṇaraviprabhe // MU_3,16.38 amba māṃ trijaganmātas trāyasva kṛpaṇām imām / idaṃ varadvayaṃ dehi yad iha prārthaye śubham // MU_3,16.39 ekaṃ tāvad videhasya bhartur jīvo mamāmbike / asmād eva hi mā yāsīn nijāntaḥpuramaṇḍapāt // MU_3,16.40 dvitīyaṃ tvāṃ mahādevi prārthaye 'haṃ yadā yadā / darśanāya varārthena tadā me dehi darśanam // MU_3,16.41 ity ākarṇya jaganmātā tathāstv evam iti kṣaṇāt / uktvāntardhānam agamad utthāyormir ivārṇave // MU_3,16.42 atha sā rājamahiṣī parituṣṭeṣṭadevatā / śrutagīteva hariṇī babhūvānandadhāriṇī // MU_3,16.43 parāvṛttyugrakaṭake dināre varṣadaṇḍake / kṣaṇanābhau spandamaye kālacakre vahaty api // MU_3,16.44 antardhim ājagāmāsyāḥ patyus tac cetanaṃ tanau / sandṛśyamāna evāśu śuṣkaparṇe raso yathā // MU_3,16.45 raṇakhaṇḍitadehe 'smin mṛte 'ntaḥpuramaṇḍape / nirjalā nalinīvāsau parāṃ mlānim upāyayau // MU_3,16.46 viṣoṣṇaśvasanastabdhasakalādharapallavā / prāpa sā maraṇāvasthāṃ malayādhityakām iva // MU_3,16.47 prāpa sā tamasāndhatvaṃ tasmin maraṇam āgate / dīpajvālālave kṣīṇe sadmaśrīr iva bhūṣitā // MU_3,16.48 kārśyam āpa kṣaṇenāsau bālā virasatāṃ gatā / yathā srotasvinī srotaḥkṣaye kṣāmavidhūsarā // MU_3,16.49 kṣipram ākrandinī kṣipraṃ maunāsaktā viyoginī / babhūva cakravākīva māninī maraṇonmukhī // MU_3,16.50 atha tām atimātravihvalāṃ sakṛd ākāśabhavā sarasvatī / śapharīṃ hradaśoṣavihvalāṃ prathamā vṛṣṭir ivānvakampata // MU_3,16.51 maṇḍapopākhyāne rājñīparidevanaṃ nāma sargaḥ saptadaśas sargaḥ sarasvatī: śavībhūtam imaṃ vatse bhartāraṃ puṣpakambalaiḥ / ācchādya sthāpayeha tvaṃ punar enam avāpsyasi // MU_3,17.1 puṣpāṇi mlānim eṣyanti no na caiṣa vinaṅkṣyati / bhūyaś ca tava bhartāyam acireṇa bhaviṣyati // MU_3,17.2 etadīyaś ca jīvo 'sāv ākāśaviśadas tava / na nirgamiṣyati kṣipram apy antaḥpuramaṇḍapāt // MU_3,17.3 vasiṣṭhaḥ: ṣaṭpadaśreṇinayanā samākarṇyeti bandhubhiḥ / sā samāśvāsitāgatya payobhir iva padminī // MU_3,17.4 patiṃ saṃsthāpya tatraiva puṣpapūrapragopitam / kiñcid āśvāsitātiṣṭhat kṛpaṇeva nidhāninī // MU_3,17.5 tasminn eva dine saikā tasmiñ śuddhāntamaṇḍape / ardharātraṃ parijane sarvasmin nidrayā hṛte // MU_3,17.6 jñaptiṃ bhagavatīṃ devīṃ śuddhajñānamahādhiyā / duḥkhād āhvāyayām āsa sovaca samupetya tām // MU_3,17.7 sarasvatī: kiṃ smṛtāsmi tvayā vatse dhatse kim iti śokitām / saṃsāre bhrāntayo bhānti mṛgatṛṣṇāmbuvan mudhā // MU_3,17.8 līlā: kva mamāmba sthito bhartā kiṃ karoty atha kīdṛśaḥ / samīpaṃ naya māṃ tasya naikā śaknomi jīvitum // MU_3,17.9 devī: cittākāśaṃ cidākāśam ākāśaṃ ca tṛtīyakam / tebhyaś śūnyatamaṃ viddhi cidākāśaṃ varānane // MU_3,17.10 śūnyam evedam akhilaṃ jagat tatra vyavasthitam / ahaṃ tvam iti dṛśyātma nānānānaiva nirvapuḥ // MU_3,17.11 abhittimayam evedaṃ kalpanārūpitaṃ jagat / jñaptibhāmātrakaṃ deśatulāpūraṇavarjitam // MU_3,17.12 tac cidākāśakośātmā cidākāśaikyabhāvanāt / avidyamānam apy āśu dṛśyate 'thānubhūyate // MU_3,17.13 deśād deśāntaraprāptau saṃvido madhyam eva yat / nimeṣeṇa cidākāśaṃ tad viddhi varavarṇini // MU_3,17.14 tasmin nirastaniśśeṣasaṅkalpasthitim eṣi cet / sarvātmakapadaṃ tat tad dṛṣṭvā prāpnoṣy asaṃśayam // MU_3,17.15 atyantābhāvasaṃvittyā jagatas tv etad āpyate / nānyathā madvareṇāśu tvaṃ tu prāpsyasi sundari // MU_3,17.16 vasiṣṭhaḥ: ity uktvā sā yayau devī divyam ātmīyam āspadam / līlā tu līlayaivāsīn nirvikalpasamādhibhāk // MU_3,17.17 tat tatyāja nimeṣeṇa sāntaḥkaraṇapañjaram / svadehaṃ kham ivoḍḍīnā nijanīḍaṃ vihaṅgamī // MU_3,17.18 dadarśa ca svabhartāraṃ tasminn evālayāmbare / saṃsthitaṃ pṛthivīpālam āsthāne bahurājake // MU_3,17.19 siṃhāsanasamārūḍhaṃ jaya jīveti saṃstutam / prastutaṃ maṇḍalānekakāryam āhartum ādṛtam // MU_3,17.20 patākāmañjarīkīrṇarājadhānīgṛhasthitam / pūrvadvārasthitāsaṅkhyamuniviprarṣimaṇḍalam // MU_3,17.21 dakṣiṇadvāragāsaṅkhyalalanālokamaṇḍalam / paścimadvāragāsaṅkhyarājarājeśamaṇḍalam // MU_3,17.22 uttaradvāragāsaṅkhyarathahastyaśvasaṅkulam / ekabhṛtyavinirṇītadakṣiṇāpathavigraham // MU_3,17.23 karṇāṭanātharacitapūrvadeśakriyākramam / surāṣṭrādhipanirṇītasarvamlecchottarāpatham // MU_3,17.24 mālaveśasamākrāntasarvapāścātyataṅgaṇam / dakṣiṇābdhitaṭāyātalaṅkādūtavinoditam // MU_3,17.25 pūrvābdhitaṭamāhendrasiddhoktagaganāpagam / uttarābdhitaṭāyātadūtavarṇitaguhyakam // MU_3,17.26 paścimābdhitaṭīlokavarṇitāstamayakramam / asaṅkhyabaddhabhūpālakarākīrṇākhilājiram // MU_3,17.27 yajñavāṭapaṭhadviprajitatūryogranissvanam / vandikolāhalollāsapratiśrudghanakandaram // MU_3,17.28 geyavādyodyatadhvānapradhvanadgaganāntaram / hayahastirathāvārirajomeghaghanāmbaram // MU_3,17.29 puṣpakarpūradhūmotthagandhāmoditaparvatam / sarvamaṇḍalasambhāraracitānekaśāsanam // MU_3,17.30 yaśaḥkarpūrajaladhisuśuklāmbaraparṣadam / rodasīstambhabhūtaikasvaprabhāvajitārkakam // MU_3,17.31 ārambhamantharodārakāryasaṃvyagrabhūmipam / nānānagaranirmāṇasodyogasthapatīśvaram // MU_3,17.32 papātātha mahārambhāṃ sā tāṃ narapates sabhām / vyomātmikā vyomamayīṃ mihikevāmbarāṭavīm // MU_3,17.33 bhramantīṃ tatra tām agre dadṛśus te na kecana / anyasaṅkalparacitāṃ puruṣāḥ kāminīm iva // MU_3,17.34 tathā te tāṃ na dadṛśus sañcarantīṃ purogatām / anyasaṅkalparacitāṃ madhye svanagarīṃ yathā // MU_3,17.35 prāktanān eva tān sarvān sā dadarśa purogatān / bhūbhṛtaiva samaṃ prāptān nagarān nagarāntaram // MU_3,17.36 tadveśāṃs tanmayācārāṃs tathā tān eva bālakān / tā eva bālavanitās tāṃs tān eva ca mantriṇaḥ // MU_3,17.37 tān eva bhuvi bhūpālāṃs tāṃs tān eva ca paṇḍitān / tān eva narmasacivān bhṛtyāṃs tān eva tādṛśān // MU_3,17.38 athānyān anyapūrvāṃś ca paṇḍitān suhṛdas tathā / vyavahārāṃs tathā cānyān paurān anyāṃs tathaiva ca // MU_3,17.39 madhyāhnakālaṃ divasaṃ ghanagharmākulā diśaḥ / antarikṣaṃ sacandrārkaṃ sāmbhodapavanadhvani // MU_3,17.40 mahīṃ hradanadīśailapurapattanamaṇḍitām / nānānagaravinyāsajaṅgalagrāmasaṅkulām // MU_3,17.41 dvir aṣṭavarṣaṃ bhūpālaṃ prāktanyā jarasojjhitam / prāktanīṃ janatāṃ sarvāṃ samastān grāmavāsinaḥ // MU_3,17.42 sā tān ālokya lalanā cintāparavaśābhavat / te 'smin nagaravāstavyāḥ kaṣṭaṃ sarve mṛtā iti // MU_3,17.43 punaḥprajñaptibodhena prāktanāntaḥpurāntaram / ājagāma dadarśātra sārdharātraṃ tathaiva tat // MU_3,17.44 śavarūpaṃ svabhartāraṃ puṣpasambhāragopitam / nidrākulaṃ parijanasanniveśaṃ tathaiva tam // MU_3,17.45 atha sotthāpayām āsa nidrākrāntaṃ sakhījanam / āha cātīva me duḥkham āsthānaṃ dīyatām iti // MU_3,17.46 bhartus siṃhāsanasyāsya pārśve tiṣṭhāmy ahaṃ yadi / paśyantī sabhyasaṅghātaṃ tat prajīvāmi nānyathā // MU_3,17.47 sa rājaparivāro 'tha tayety ukto yathākramam / āsīd anidras suvyagras sarvas sarvasvakarmasu // MU_3,17.48 paurān sabhyān samānetuṃ yayur yāṣṭīkapaṅktayaḥ / vyavahāraṃ kalayitum urvīm arkakarā iva // MU_3,17.49 āsthānabhūmiṃ bhṛtyāś ca mārjayām āsur ādṛtāḥ / prāvṛṭpayodamalinaṃ khaṃ śaradvāsarā iva // MU_3,17.50 aṅganaṃ prati dīpaughās tasthuḥ pītatamo'mbhasaḥ / āścāryadarśanāyeva prāptā nakṣatrapaṅktayaḥ // MU_3,17.51 janatāḥ pūrayām āsuḥ pūrair ajirabhūmikāḥ / abdhīn pralayasaṃśuṣkān purāsarge ivāmbhasā // MU_3,17.52 ājagmur mantrisāmantās svaṃ svaṃ sthānam aninditāḥ / trailokye punar utpanne lokapālā yathā diśaḥ // MU_3,17.53 vavur ākīrṇakarpūrasāndrā malayaśītalāḥ / utphullakusumodvāntamāṃsalāmodino 'nilāḥ // MU_3,17.54 paryanteṣu pratīhārās tasthur dhavalavāsasaḥ / vṛṣṭamūkārkatāpāntameghamālā ivādriṣu // MU_3,17.55 prabhāpītatamaḥpuñjāḥ petuḥ puṣpotkarā bhuvi / meghamārutavidhvastās tārakānikarā iva // MU_3,17.56 āsthānaṃ pūrayām āsur mahīpālānuyāyinaḥ / utphullakamalākīrṇaṃ haṃsā iva sarovaram // MU_3,17.57 siṃhāsanasamīpasthe haimavetrāsane śubhe / upāviśad asau līlā līleva smaracetasi // MU_3,17.58 dadarśa tān nṛpān bhṛtyān sarvān eva yathāsthitān / gurūn āryān sakhīn bhṛtyān suhṛtsambandhibāndhavān // MU_3,17.59 sakalam eva hi pūrvavad eva sā samavalokya mudaṃ paramāṃ yayau / nṛpatirāṣṭrajanaḥ khalu jīvatīty uditayā ca babhau śaśivac chriyā // MU_3,17.60 līlopākhyāne sadehādeharāṣṭravarṇanaṃ nāma sargaḥ aṣṭādaśas sargaḥ vasiṣṭha: itthaṃ vinodayāmīdaṃ duḥkhitaṃ cittam ity alam / bodhayitveṅgitair bhūpān āsthānād utthitātha sā // MU_3,18.1 praviśyāntaḥpuraṃ bhartuḥ pārśve 'ntaḥpuramaṇḍape / viveśa puṣpaguptasya cintayām āsa ceti sā // MU_3,18.2 aho vicitrā māyeyam ete 'smatpuramānavāḥ / bahir antaś cidādarśe tatra ceha ca saṃsthitāḥ // MU_3,18.3 tālītamālahintālamālitā girayo 'py amī / yathā tatra tathehāpi bata māyeyam ātatā // MU_3,18.4 ādarśe bahir antaś ca yathā śailo 'nubhūyate / bahir antaś cidādarśe tathā sargo 'nubhūyate // MU_3,18.5 atra bhrāntimayas sargaḥ kas syāt kaḥ pāramārthikaḥ / iti pṛcchāmi vāgīśīm abhyarcyottamasaṃśayam // MU_3,18.6 iti niścitya tāṃ devīṃ pūjayām āsa sā tadā / dadarśa ca puraḥ prāptāṃ kumārīrūpadhāriṇīm // MU_3,18.7 bhadrāsanagatāṃ devīm upaviśya purogatā / paramārthamahāśaktiṃ līlāpṛcchad bhuvi sthitā // MU_3,18.8 līlā: anukampyasya no devi bhajanty udvegam uttamāḥ / tvayaiva kila sargādau sthāpiteti purāsthitiḥ // MU_3,18.9 tad iyaṃ yat purā prahvā pṛcchāmi parameśvari / tvaṃ brūhi tvatkṛto nūnaṃ saphalo me 'sty anugrahaḥ // MU_3,18.10 devī: asty ādarśo jagannāmnaḥ khād apy adhikanirmalaḥ / yasya yojanakoṭīnāṃ koṭayo 'vayavo manāk // MU_3,18.11 nissandhibandho 'bhighano mṛdur masṛṇaśītalaḥ / acetyacid iti khyāto nāmnā nirbhittir agrahaḥ // MU_3,18.12 dikkālakalanākāśaprakāśaniyatikramāḥ / yatreme pratibimbanti parāṃ parimitiṃ gatāḥ // MU_3,18.13 trijagatpratibimbaśrīr bahir antaś ca saṃsthitā / tatrāmba kṛtrimā kā syāt kāsau vā syād akṛtrimā // MU_3,18.14 devī: akṛtrimatvaṃ sargasya kīdṛśaṃ vada sundari / kīdṛśaṃ kṛtrimatvaṃ syād yathāvat kathayeti me // MU_3,18.15 līlā: yathāham iha tiṣṭhāmi tvaṃ ca devi sthitāmbike / asāv akṛtrimas sarga iti deveśi vedmy aham // MU_3,18.16 yatrādhunā sa bhartā me sthitas sargas sa kṛtrimaḥ / ahaṃ manye yataś śūnyo deśakālādyapūrakaḥ // MU_3,18.17 devī: kṛtrimo 'kṛtrimāt sargo na kadācana jāyate / na hi kāraṇataḥ kāryam udety asadṛśaṃ kvacit // MU_3,18.18 līlā: dṛśyate kāraṇāt kāryaṃ suvilakṣaṇam ambike / ambv ādātum aśaktā mṛd ghaṭas tajjas tadāspadam // MU_3,18.19 devī: sampadyate hi yat kāryaṃ kāraṇais sahakāribhiḥ / mukhyakāraṇavaicitryaṃ kiñcit tasyāvalokyate // MU_3,18.20 na ca tvadbhartṛsargasya kiñcit pṛthvyādi kāraṇam / na bhūmaṇḍalato bhūmir jātā tatra varānane // MU_3,18.21 gatā cid ita uḍḍīya kutas syād ihabhūtalam / sahakārīṇi kāny eva kāraṇāny atra kāraṇam // MU_3,18.22 kāraṇānām abhāve 'pi yad eti sahakāriṇām / tat pūrvakāraṇān nānyat sarveṇety anubhūyate // MU_3,18.23 līlā: smṛtis sā devi madbhartus tathā sphāratvam āgatā / smṛteś ca kāraṇaṃ vedmi sargo 'yam iti niścayaḥ // MU_3,18.24 devī: smṛtir ākāśarūpaiva yathā tajjas tathaiva te / bhartṛsargo 'nubhūto hi sa kham eva tathābale // MU_3,18.25 līlā: smṛtyākāśamayas sargo yathā bhartur mamoditaḥ / tathaivemam ahaṃ manye sa sargo 'tra nidarśanam // MU_3,18.26 devī: evam etad asatsargo bhartus te bhāti bhāsuraḥ / tathaivāyam ihābhāti paśyāmy etad ahaṃ sute // MU_3,18.27 līlā: yathā patyur amūrto 'smāt sargāt sargo bhramātmakaḥ / jātas tathāyaṃ vada me jagatkuḍyanivṛttaye // MU_3,18.28 devī: prāksmṛtir bhrāntimātrātmā sargo 'yam udito yathā / svapnabhramātmako bhāti tathedaṃ kathyate śṛṇu // MU_3,18.29 asti kaścic cidākāśe kvacit saṃsāramaṇḍapaḥ / ākāśakācadalavac chādanācchādanākṛtiḥ // MU_3,18.30 merustambhasthalokeśapuraśrīsālabhañjikaḥ / caturdaśāpavarakas trigarto bhānudīpakaḥ // MU_3,18.31 koṇasthabhūtavalmīkavyāptaparvataloṣṭakaḥ / anekaputrajaraḍhaprajeśabrāhmaṇāspadam // MU_3,18.32 ṛkṣaughakośakārāḍhyavyomordhvatalakālimā / nabhonivāsisiddhaughamaṣakāhitaghuṅghumaḥ // MU_3,18.33 payodagṛhadhūmograjālāvalitakoṇakaḥ / vātamārgamahāvaṃśasthitavaimānikakrimiḥ // MU_3,18.34 surāsurādidurbālalīlākalakalākulaḥ / lokāntarapuragrāmabhāṇḍopaskaranirbharaḥ // MU_3,18.35 saritsroto'bdhisarasījalokṣitamahītalaḥ / pātālabhūtalasvargābhogabhāsurakoṭaraḥ // MU_3,18.36 tatra kasmiṃścid ekasmin koṇāpavarakodare / śailaloṣṭatale 'sty eko girigrāmakagartakaḥ // MU_3,18.37 asmin nadīśailavanopagūḍhe sāgnis sadāras sutavān arogaḥ / gokṣīravān rājabhayād vimuktaḥ sarvātithir dharmaparo dvijo 'bhūt // MU_3,18.38 līlopākhyāne sakalasargabhrāntitvapratipādanaṃ nāma sargaḥ ekonaviṃśas sargaḥ devī: vittaveśavayaḥkarmavidyāvibhavaceṣṭitaiḥ / vasiṣṭhasyeva sadṛśo na tu vāsiṣṭhacetanaḥ // MU_3,19.1 vasiṣṭha iti nāmnābhūt tasyābhūd indusundarī / nāmnā tv arundhatī bhāryā bhūmivyomany arundhatī // MU_3,19.2 vittaveśavayaḥkarmavidyāvibhavaceṣṭitaiḥ / sameva sāpy arundhatyā na tu cetanasattayā // MU_3,19.3 akṛtrimapremarasā vilāsālasagāminī / sāsya saṃsārasarvasvam āsīt kumudahāsinī // MU_3,19.4 sa vipras tasya śailasya sānau sarasaśādvale / kadācid upaviṣṭas san dadarśādho mahīpatim // MU_3,19.5 samagraparivāreṇa yāntam ākheṭakecchayā / mahatā sainyaghoṣeṇa meror iva bibhitsayā // MU_3,19.6 cāmaraiḥ kīrṇacandrāṃśu patākābhir latāvanam / kurvāṇaṃ khaṃ sitacchatramaṇḍalai raupyakuṭṭimam // MU_3,19.7 aśvīyāgnipṛṣatpūrapūrṇareṇvabhravarṇavat / hāstikottambhitakaravāṭāṭṭālakagopitam // MU_3,19.8 mahākalakalāvartadravaddigbhūtamaṇḍalam / kacatkāñcanamāṇikyahārakeyūrakuṇḍalam // MU_3,19.9 tam ālokya mahīpālam idaṃ cintitavān asau / aho nu ramyā nṛpatā sarvasaubhāgyabhāsitā // MU_3,19.10 padātirathahastyaśvapatākācchatracāmaraiḥ / kadā syāṃ daśadikkuñjapūrako 'haṃ mahīpatiḥ // MU_3,19.11 kadā me vāyavaḥ kundamakarandasugandhayaḥ / pāsyanty antaḥpurastrīṇāṃ surataśramaśīkarān // MU_3,19.12 karpūreṇa purandhrīṇāṃ kīrṇena yaśasā diśām / indūdayāvadātāni kadā kuryāṃ mukhāny aham // MU_3,19.13 itthaṃ tataḥprabhṛty eva vipras saṅkalpavān abhūt / svadharmanirato nityaṃ yāvajjīvam atandritaḥ // MU_3,19.14 himāśanir ivāmbhojaṃ jarjarīkartum ādṛtā / jarā hārdānvitevainaṃ javād dvijam upāyayau // MU_3,19.15 āsannamaraṇasyātra bhāryā mlānim upāyayau / tasya śāmyati puṣpartau lateva grīṣmabhītitaḥ // MU_3,19.16 mām athārādhitavatī sā tatas tvam ivāṅganā / amaratvaṃ suduṣprāpaṃ buddhvemaṃ sāvṛṇod varam // MU_3,19.17 devi svamaṇḍapād eva jīvo bhartur mṛtasya me / mā yāsīd ity atas tasyās sa evāṅgīkṛto mayā // MU_3,19.18 atha kālavaśād vipras sa pañcatvam upāyayau / tasminn eva gṛhākāśe jīvākāśatayā sthitaḥ // MU_3,19.19 sampannaḥ prāktanānalpasaṅkalpavaśatas svayam / ākāśavapur evorvīpatiḥ paramaśaktimān // MU_3,19.20 prabhāvāj jitabhūpīṭhaḥ pratāpākrāntaviṣṭapaḥ / kṛpāpālitapātālas trilokavijayī nṛpaḥ // MU_3,19.21 kālāgnir aripakṣāṇāṃ strīṇāṃ makaraketanaḥ / merur viṣayavāyūnāṃ sādhvabjānāṃ divākaraḥ // MU_3,19.22 ādarśas sarvaśāstrāṇām arthināṃ kalpapādapaḥ / pādapīṭhaṃ dvijāgryāṇāṃ rākā dharmāmṛtatviṣaḥ // MU_3,19.23 svagṛhābhyantarākāśe cittākāśamayātmani / tasmin dvije śavībhūte bhūtākāśaśarīriṇi // MU_3,19.24 sā tasya brāhmaṇī bhāryā śokeṇātyantakarṣitā / śuṣkeva māṣaśimikā hṛdayena dvidhāgamat // MU_3,19.25 bhartrā saha śavībhūtā deham utsṛjya dūrataḥ / ātivāhikadehena bhartāraṃ samupāyayau // MU_3,19.26 nadī nikhātam iva taṃ bhartāram anusṛtya sā / ājagāma viśokatvaṃ savasanteva mañjarī // MU_3,19.27 tatrāsya viprasya sutā gṛhāṇi bhūsthāvarādīni ghanāni santi / adyāṣṭamaṃ vāsaram āptamṛtyor jīvo girigrāmakamandirasthaḥ // MU_3,19.28 līlopākhyāne brāhmaṇamaraṇaṃ nāma sargaḥ viṃśas sargaḥ devī: sa te bhartādya sampanno dvijo bhūpatvam āgataḥ / yāsāv arundhatī nāma brāhmaṇī sā tvam aṅgane // MU_3,20.1 ihemau kuruto rājyaṃ tau bhavantau sudampatī / cakravākāv iva navau bhuvi jātau śivāv iva // MU_3,20.2 eṣa te kathitas sarvaḥ prāktanas saṃsṛtibhramaḥ / bhrāntimātrakam ākāśam eva jīvasvarūpadhṛt // MU_3,20.3 bhramād asmāc cidādarśe bhramo 'yaṃ pratibimbitaḥ / asatya eva cāsatyād bhavator bhavabhaṅgadaḥ // MU_3,20.4 tasmād bhrāntimayaḥ kas syāt ko vā bhrāntyujjhito bhavet / sargo nirargalānalpabodhān nānyad vijṛmbhate // MU_3,20.5 vasiṣṭhaḥ: ity ākarṇya ciraṃ cāruvismayotphullalocanā / bhūtvovāca vaco līlā līlālasapadākṣaram // MU_3,20.6 devi tvadvacanaṃ mithyā kathaṃ sampannam īdṛśam / kva viprajīvas svagṛhe kveme vayam iha sthitāḥ // MU_3,20.7 tādṛg lokāntaraṃ sā bhūs te śailās tā diśo daśa / kathaṃ mānti gṛhasyāntar madbhartā yeṣv avasthitaḥ // MU_3,20.8 matta airāvaṇo baddhas siddhārthakaṇakodare / maṣakena kṛtaṃ yuddhaṃ siṃhaughair aṇukoṭare // MU_3,20.9 padmākṣe sthāpito merur nigīrṇo madhupāyinā / svapnābhragarjitaṃ śrutvā citre nṛtyanti varhiṇaḥ // MU_3,20.10 asamañjasam evaitad yathā sarveśvareśvari / tathā gṛhāntaḥ pṛthivī śailāś cety asamañjasam // MU_3,20.11 yathāvad etad deveśi kathayāmalayā dhiyā / prasādasugṛhīte hi nodvijante mahaujasaḥ // MU_3,20.12 devī: nāhaṃ mithyā vadāmīdaṃ yathāvac chṛṇu sundari / bhedanaṃ niyatīnāṃ hi kriyate nāsmadādibhiḥ // MU_3,20.13 vibhidyamānām anyena sthāpayāmy aham eva yām / maryādāṃ tāṃ mayā bhinnāṃ ko 'paraḥ pālayiṣyati // MU_3,20.14 sagrāmaṃ dvijajīvātmā tasminn eva svasadmani / vyomny evedaṃ mahīrāṣṭraṃ vyomātmaiva prapaśyati // MU_3,20.15 prāktanī sā smṛtir luptā yuvayor uditānyathā / svapne jāgratsmṛtir yadvad etanmaraṇam aṅgane // MU_3,20.16 yathā svapne tribhuvanaṃ saṅkalpāt trijagad yathā / yathā kathārthasaṅgrāmo marubhūmau yathā jalaṃ // MU_3,20.17 tasya brāhmaṇagehasya saśailavanapattanā / iyam antassthitā bhūmis saṅkalpādarśayor iva // MU_3,20.18 asatyaiveyam ābhāti satyeva ghanasargatā / tasyāsatyāvabhāsasya cidvyomnaḥ kośakoṭare // MU_3,20.19 asatyād yat samutpannaṃ smṛtyā nāma tad apy asat / mṛgatṛṣṇātaraṅgiṇyās taraṅgo 'pi na satyataḥ // MU_3,20.20 idaṃ tvadīyaṃ sadanaṃ tadgehākāśakośagam / viddhi māṃ tvāṃ ca sarvaṃ vā tac ca vyomaiva kevalam // MU_3,20.21 svapnasaṅgamasaṅkalpasvānubhūtiparamparāḥ / pramāṇāny atra mukhyāni sambodhāya pradīpavat // MU_3,20.22 sthito brāhmaṇagehe 'ntar dvijajīvas tadantare / sasamudravanā pṛthvī sthitābja iva ṣaṭpadī // MU_3,20.23 tasyāḥ kasmiṃścid ekasmin pelave koṭarodare / idaṃ pattanam ābhāti keśoṇḍuka ivāmbare // MU_3,20.24 tasminn asmin pure tanvi tavedaṃ sadanaṃ sthitam / tasmāt kim aṇumātre 'ntar gajavṛndam iva sthitam // MU_3,20.25 paramāṇau paramāṇau santi vatse cidātmani / antar antar jagantīti kenaitan nāma saṅkhyate // MU_3,20.26 līlā: aṣṭamaṃ divasaṃ vipras sa mṛtaḥ parameśvari / gato varṣagaṇo 'smākam ataḥ katham idaṃ bhavet // MU_3,20.27 devī: deśadairghyaṃ yathā nāsti kāladairghyaṃ tathaiva ca / nāsty eveti yathānyāyaṃ kathyamānaṃ mayā śṛṇu // MU_3,20.28 yathaitat pratibhāmātraṃ jagatsargāvabhāsanam / tathaitat pratibhāmātraṃ kṣaṇakalpāvabhāsanaṃ // MU_3,20.29 kṣaṇakalpajagatsargatvattāmattātmajanmanām / yathāvat pratibhāsasya vatse kramam imaṃ śṛṇu // MU_3,20.30 anubhūya kṣaṇaṃ jīvo mithyāmaraṇamūrchanām / tadaivonmeṣamātreṇa vyomny eva vyomarūpy api // MU_3,20.31 ādheyo 'ham ihādhāre sthito 'ham iti cetati / hastapādādimān deho mamāyam iti paśyati // MU_3,20.32 yadaiva cetati vapus tadaivedaṃ sa cetati / etasyāhaṃ pituḥ putro varṣāṇīmāni santi me // MU_3,20.33 ime me bāndhavā ramyā mamedaṃ ramyam āspadam / jāto 'ham abhavaṃ bālo vṛddhiṃ yāto 'ham īdṛśaḥ // MU_3,20.34 bāndhavāś cāsya te sarve tathaiva viharanty api / cidākāśaghanaikyatvāt svātmany api bhavanti te // MU_3,20.35 evaṃ nāmodite 'py asyāś cites saṃsāraṣaṇḍake / na kiñcid apy abhyuditaṃ sthitaṃ vyomaiva nirmalam // MU_3,20.36 svapne draṣṭari yadvac cit tadvad dṛśye cid eva sā / sarvadaikatayā tasmāt sā svapne draṣṭṛdarśanam // MU_3,20.37 yathā svapne tathodeti paralokadṛśā citiḥ / paraloke yathodeti tathaivehāpy udeti sā // MU_3,20.38 tat svapnaparalokehalokānām asatāṃ satāṃ / na manāg api bhedo 'sti vīcīnām iva vāriṇi // MU_3,20.39 ato 'jātam idaṃ viśvam ajātatvād anāśi ca / kharūpatvāc ca nāsty eva yac ca bhāti cid eva sā // MU_3,20.40 yathaiṣā cetyanirhīnā paramavyomarūpiṇī / sacetyāpi tathaivaiṣā paramavyomarūpiṇī // MU_3,20.41 yasmāc cetyam ato nānyad vīcitvād iva vāritā / vīcitvaṃ ca na caivāsti śaśaśṛṅgavad eva hi // MU_3,20.42 saiva cetyam ivāpannā svabhāvād acyutāpy alam / tasmān nāsty eva dṛśyo 'rthaḥ kuto 'to draṣṭṛdṛśyadhīḥ // MU_3,20.43 nimeṣeṇaiva jīvasya mṛtimohād anantaram / trijagatsargadṛśyaśrīḥ pratibhām upagacchati // MU_3,20.44 yathādeśaṃ yathākālaṃ yathārambhaṃ yathākramam / yathotpādaṃ yathāmātṛ yathāpitṛ yathaurasam // MU_3,20.45 yathāvayo yathāsaṃvid yathāsthānaṃ yathehitam / yathābandhu yathābhṛtyaṃ yathehāstamayodayam // MU_3,20.46 ajātam eva jāto 'ham iti paśyati cidvapuḥ / deśakālakriyādravyamanobuddhīndriyāṇi ca // MU_3,20.47 jhagity eva mṛter ante vapuḥ paśyati yauvanam / eṣā mātā pitā tv eṣa bālo 'bhūvam ahaṃ tv iti // MU_3,20.48 nānubhūto 'nubhūto vā yas syāt smṛtimayaḥ kramaḥ / paścād udety asau tasya puṣpasyeva phalodayaḥ // MU_3,20.49 nimeṣeṇaiva sakalo gata ity anubhūyate / rātrir dvādaśavarṣāṇi hariścandre tathāpy abhūt // MU_3,20.50 kāntāvirahiṇām ekaṃ vāsaraṃ vatsarāyate / mṛto jāto 'ham anyo me piteti svapnadhāmni ca // MU_3,20.51 abhuktasyaiva bhogyasya bhuktadhīr upajāyate / bhukte cābhuktadhīr dṛṣṭam ity alaṃ kitavādiṣu // MU_3,20.52 śūnyam ākīrṇatām eti tulyaṃ vyasanam utsavaiḥ / vipralambho 'pi lābhaś ca madasvapnādisaṃvidi // MU_3,20.53 taikṣṇyaṃ yathā maricabījakaṇe sthitaṃ svaṃ stambhe 'thavā racitaputrakajālam antaḥ / dṛśyaṃ tv ananyad idam evam aje 'sti śāntaṃ kasyāsti bandhanavimokṣadṛśaḥ kutaḥ kāḥ // MU_3,20.54 maṇḍapopākhyāne līlopākhyānāparanāmni jagataḥ paramārthatvapratipādanaṃ nāma sargaḥ ekaviṃśas sargaḥ devī: pratibhānti jaganty āśu mṛtimohād anantaram / jīvasyonmīlanād akṣṇo rūpāṇīvākhilāny alam // MU_3,21.1 dikkālakalanākāśadharmakarmamayāni ca / parisphārāṇy anantāni kalpāntasthairyavanti ca // MU_3,21.2 nānubhūtaṃ na yad dṛṣṭaṃ tan mayā kṛtam ity api / tat kṣaṇāt smṛtitām eti svapne svamaraṇaṃ yathā // MU_3,21.3 bhrāntir evam ananteyaṃ cidvyomavyomni bhāsurā / apakuḍyā jagannāmnī nagarīkalpanātmikā // MU_3,21.4 ahaṃ jagad iyaṃ sargasmṛtir eveti jṛmbhati / dūrakalpakṣaṇābhyāsaviparyāsaikakāriṇī // MU_3,21.5 nānubhūtānubhūtā ca jñaptir itthaṃ dvirūpiṇī / pūrvaṃ kāraṇarikteva cidrūpaiva pravartate // MU_3,21.6 nānubhūte 'nubhūtatvaṃ saṃvido 'ntar udety api / svapnabhramād ananyasmin pitarīva pitṛsmṛtiḥ // MU_3,21.7 kadācit smṛtitām tyaktvā pratibhāmātram eva sat / bhāti prathamasargeśarūpeṇa tadanu kramāt // MU_3,21.8 dṛśyaṃ tribhuvanādīdam anubhūtasmṛtau sthitam / keṣāñcit tanvi keṣāñcin nānubhūtasmṛtau sthitam // MU_3,21.9 pratibhāsata evedaṃ keṣāñcit smaraṇaṃ vinā / cidaṇūnāṃ prajeśatvaṃ kākatālīyavad yataḥ // MU_3,21.10 atyantavismṛtaṃ dṛśyaṃ mokṣa ity abhidhīyate / īpsitānīpsite tatra na staḥ kecana kasyacit // MU_3,21.11 atyantābhāvasampattiṃ vināhantvajagatsthiteḥ / anutpādamayīm eva nodety eva vimuktatā // MU_3,21.12 rajjvāṃ sarpabhramas sarpaśabdārthāsambhavaṃ vinā / anutpādamayo nityaṃ śānto 'pi na hi śāmyati // MU_3,21.13 ardhaśānto na śānto 'sau samety anyatayā punaḥ / udety ekapiśācānte piśāco 'nyo 'py adhīmataḥ // MU_3,21.14 saṃsāraś cāyam ābhogī param eveti niścayaḥ / kāraṇābhāvato bhāti yad ihābhāvam eti tat // MU_3,21.15 līlā: brāhmaṇabrāhmaṇīrūpe sarge yā kāraṇaṃ smṛtiḥ / katham abhyuditā sā syāt smaraṇīyam idaṃ vinā // MU_3,21.16 devī: pitāmahasmṛtis tatra kāraṇaṃ tasya ca smṛtiḥ / pūrvaṃ na sambhavaty eva muktatvāt pūrvajanmanaḥ // MU_3,21.17 pūrvaṃ na sambhavaty eva smaraṇīyā citis svayam / padmajāditvam āyāti cetanasya yathāsthiteḥ // MU_3,21.18 abhūvam aham ity anyaḥ prajānāthaḥ prajāyate / kākatālīyavat kaścid bhavati pratibhāmayaḥ // MU_3,21.19 evam abhyudite loke na kiñcin na kadācana / kvacid abhyuditaṃ nāma kevalaṃ cinnabhas sthitam // MU_3,21.20 dvividhāyās smṛter asyāḥ kāraṇaṃ paramaṃ padam / kāryakāraṇabhāvo 'sāv ekam eva cidambaram // MU_3,21.21 kāryakāraṇayos sattā kāraṇais sahakāribhiḥ / kāryakāraṇayor aikyaṃ tadabhāvān na śāmyati // MU_3,21.22 mahācidrūpam evedaṃ smaraṇād viddhi vedanam / kāryakāraṇabhāvo 'tra tena śabdo na vāstavaḥ // MU_3,21.23 evaṃ na kiñcid utpannaṃ dṛśyaṃ trijagadādy api / cidākāśaṃ cidākāśe kevalaṃ svātmani sthitam // MU_3,21.24 līlā: aho nu paramā dṛṣṭir darśitā devi me tvayā / rūpaśrīr jāgatī prātaḥprabhayevekṣaṇadyuteḥ // MU_3,21.25 idānīm aham etasyāṃ yāvat pariṇatā dṛśi / nābhyāsena vinā tāvad bhinddhīmaṃ devi kautukam // MU_3,21.26 yatrāsau brāhmaṇo gehe brāhmaṇyā sahito 'bhavat / taṃ sargaṃ taṃ girigrāmaṃ naya māṃ samavekṣitum // MU_3,21.27 devī: acetyacidrūpamayīṃ paramāṃ pāvanīṃ dṛśam / avalambyemam ākāram avamucya bhavāmalā // MU_3,21.28 tataḥ prāpsyasy asandehaṃ vyomātmānaṃ nabhassthitam / bhūmiṣṭhanarasaṅkalpo gaganāntaḥ puraṃ yathā // MU_3,21.29 evaṃsthitaṃ taṃ paśyāvas saha sargam anantaram / evaṃ taddarśanadvāre deho hi paramārgalā // MU_3,21.30 līlā: amunā devi dehena jagad anyad avāpyate / na vā kasmād atra yuktiṃ kathayānugrahagrahāt // MU_3,21.31 devī: jagantīmāny amūrtāni mūrtimanti mudhāgrahāt / bhavadbhir avabuddhāni hemanīvormikādhiyā // MU_3,21.32 hemny ūrmikārūpavane 'py ūrmikātvaṃ na vidyate / yathā tathā jagadrūpe jagattvaṃ nāsti citpade // MU_3,21.33 jagad ākāśam evedaṃ brahmaiva na tu dṛśyatā / dṛśyate kācid apy atra dhūlir ambunidhāv iva // MU_3,21.34 brahmaiva paśyati brahma nābrahma brahma paśyati / sargādināmnā prathitas svabhāvo 'syaivam īdṛśaḥ // MU_3,21.35 na brahmajagator asti kāryakāraṇatodayaḥ / kāraṇānām abhāvena sarveṣāṃ sahakāriṇām // MU_3,21.36 yāvad abhyāsayogena na śāntā bhedadhīs tava / nūnaṃ tāvad atadrūpā na brahma paripaśyasi // MU_3,21.37 tatra rūḍhim upāyātā ime ye tv asmadādayaḥ / abhyāsād brahmasaṃvitteḥ paśyāmas te hi tat padam // MU_3,21.38 saṅkalpanagarasyeva mamākaśamayaṃ vapuḥ / brahmaiva vātaḥ paśyāmi dehenānena tat padam // MU_3,21.39 viśuddhajñānadehāhaṃ yathaite padmajādayaḥ / brahmātmajagadādīdam aṅgam asmākam aṅgane // MU_3,21.40 tavābhyāsaṃ vinā bālo nākāro brahmatāṃ gataḥ / sthitaḥ kalanarūpātmā tena tan nānupaśyasi // MU_3,21.41 yatra svasaṅkalpapuraṃ svadehe nānulabhyate / tatrānyasaṅkalpapuraṃ svadehe nānulabhyate // MU_3,21.42 tasmād enaṃ parityajya dehaṃ cidvyomarūpiṇī / tat paśyasy etad evāśu kuru kāryavidāṃ vare // MU_3,21.43 saṅkalpanagaraṃ satyaṃ yathā saṅkalpinaṃ prati / sadehaṃ vā videhaṃ vā netaraṃ prati kiñcana // MU_3,21.44 ādisarge jagadbhrāntir yatheyaṃ sthitim āgatā / tathā tadāprabhṛty eva niyatiḥ prauḍhim āgatā // MU_3,21.45 līlā: tvayoktaṃ devi gacchāvo brāhmaṇabrāhmaṇīgṛham / sahetīdam ahaṃ vacmi kathaṃ gantavyam amba he // MU_3,21.46 iha dehaṃ imaṃ nyasya śuddhasattvānupātinā / cetasā tat paraṃ yāmi lokaṃ tvaṃ kathayeti tu // MU_3,21.47 devī: saṅkalpavyomavṛkṣas te yathā sann api khātmakaḥ / na kuḍyātmā na kuḍyena rodhyate nāpi kuḍyahā // MU_3,21.48 śuddhaikasattvanirmāṇacittarūpasya tat kila / pratibhānam atas tasmād paramād bhidyate manāk // MU_3,21.49 so 'yam etādṛśo deho nainaṃ santyajya yāmy aham / anenaiva tam āpnomi deśaṃ gandham ivānilaḥ // MU_3,21.50 yathā jalaṃ jalair vāgnir agninā vāyunānilaḥ / milaty evaṃ manodeho dehair anyair manomayaiḥ // MU_3,21.51 na hi pārthivatāṃ saṃvid ety apārthivasaṃvidā / ekatvaṃ kalpanāśailaśailayoḥ kvāhatir mithaḥ // MU_3,21.52 ātivāhika evāyaṃ tvādṛśaś cittadehakaḥ / ādhibhautikabuddhyā tu gṛhītaś cirabhāvanāt // MU_3,21.53 yathā svapne yathā dīrghakāladhyāne yathā bhramaiḥ / yathā vyasanisaṅkalpe yathā gandharvapattane // MU_3,21.54 vāsanātānavaṃ nūnaṃ yadā te sthitim eṣyati / tadādhibhautikībhāvaṃ punar eti na dehakaḥ // MU_3,21.55 līlā: ātivāhikadehatvapratyaye ghanatāṃ gate / tam avāpnoty ayaṃ deho daśāmohe vinaśyati // MU_3,21.56 devī: yad asti nāma tatraiṣa nāśānāśakramo bhavet / vastuto nāsti yat tv eva nāśas syāt tatra kīdṛśaḥ // MU_3,21.57 rajjvāṃ sarpabhrame naṣṭe satyabodhavaśāt sute / sarpo na naṣṭas tan naṣṭo vety evaṃ keva saṅkathā // MU_3,21.58 yathā satyaparijñānād dṛśyate nādhibhautikaḥ / tathātivāhikajñānād dṛśyate nādhibhautikaḥ // MU_3,21.59 kalpanā vinivarteta kalpitā yadi kenacit / sā śilā samapāstaiva yā nehāsti kadācana // MU_3,21.60 parasparaṃ parāpūrṇam idaṃ dehādikaṃ sthitam / iti satyaṃ vayaṃ bhadre paśyāmo nāsi paśyasi // MU_3,21.61 ādisarge bhavec cittvaṃ kalpanākalitaṃ yadā / tadā tataḥprabhṛty ekaṃ svatvaṃ dṛśyam ivekṣyate // MU_3,21.62 līlā: ekasminn eva saṃśānte dikkālādyavibhāgini / vidyamāne pare tattve kalpanāvasaraḥ kutaḥ // MU_3,21.63 devī: kaṭakatvaṃ yathā hemni taraṅgatvaṃ yathāmbhasi / satyatvaṃ ca yathā svapnasaṅkalpanagarādiṣu // MU_3,21.64 nāsty eva satyānubhave tathā nāsty eva citpade / kalpanaṃ vyatiriktātma tatsvabhāvād anāmayāt // MU_3,21.65 yathā nāsty ambare pāṃsuḥ pare nāsti tathā kalā / akalākalanaṃ śāntam idam ekam ajaṃ tataḥ // MU_3,21.66 yad vedaṃ bhāsate kiñcit tat tasyaiva nirāmayam / kacanaṃ kāñcanākhyānakāntasyātimaṇer iva // MU_3,21.67 līlā: etāvantaṃ ciraṃ kālam evaṃ devi vayaṃ vada / bhrāmitāḥ ke ca nāmeme dvaitādvaitavikalpanaiḥ // MU_3,21.68 devī: avicāreṇa tarale bhrāntāsi ciram ākulā / avicāras svabhāvotthas sa vicārād vinaśyati // MU_3,21.69 avicāro vicāreṇa nimeṣād eva naśyati / eṣo 'sann eva tenāntar avidyaiṣā na vidyate // MU_3,21.70 tasmān naivāvicāro 'sti nāvidyā naiva bandhanam / na mokṣo 'sti nirābādhaṃ śuddhabodhas tv idaṃ jagat // MU_3,21.71 etāvantaṃ yadā kālaṃ tvayaitan na vicāritam / tadā na samprabuddhā tvaṃ bhrāntaivārṇava ākulā // MU_3,21.72 adyaprabhṛti buddhāsi vimuktāsi vivekinī / vāsanātānave bījaṃ patitaṃ tava cetasi // MU_3,21.73 ādāv eva hi notpannaṃ dṛśyaṃ saṃsāranāṭakam / yadā tadā kathaṃ kena vāsyate vāsanāpi kā // MU_3,21.74 atyantābhāvasampattau draṣṭṛdṛśyadṛśām ataḥ / ekadhyāne paraṃ rūḍhe nirvikalpasamādhini // MU_3,21.75 vāsanākṣayabīje 'smin kiñcid aṅkurite hṛdi / kramān nodayam eṣyanti rāgadveṣādikā dṛśaḥ // MU_3,21.76 saṃsārasambhavaś cāyaṃ nirmūlatvam upaiṣyati / nirvikalpasamādhānaṃ pratiṣṭhām alam eṣyati // MU_3,21.77 vigatakalanakālimākalaṅkā gaganakalāntaranirmalā balena / sakalakaraṇakāryakāraṇāntaḥ katipayakāryavaśād bhaviṣyasīti // MU_3,21.78 līlopākhyāne viśrāntyupadeśo nāma sargaḥ dvāviṃśas sargaḥ devī: yathā svapnaparijñānāt svapnadeho na vāstavaḥ / anubhūto 'py ayaṃ tadvaj jāgraddeho na vāstavaḥ // MU_3,22.1 yathā svapnaparijñānāt svapnadeho 'pi śāmyati / vāsanātānavāt tadvaj jāgraddeho 'pi śāmyati // MU_3,22.2 svapnasaṅkalpadehānte deho 'yaṃ cetyate yathā / tathā jāgradbhāvanāntar udety evātivāhikaḥ // MU_3,22.3 svapne nirvāsanābīje yathodeti suṣuptatā / jāgraty avāsanābīje tathodeti vimuktatā // MU_3,22.4 yeyaṃ tu jīvanmuktānāṃ vāsanā sā na vāsanā / śuddhasattvābhidhānaṃ tat sattāsāmānyam ucyate // MU_3,22.5 yā suptavāsanā nidrā sā suṣuptam iti smṛtā / yat suptavāsanaṃ jāgrat sa ghano moha ucyate // MU_3,22.6 prakṣīṇavāsanā nidrā turyaśabdena kathyate / jāgraty api bhavaty etad vidite parame pade // MU_3,22.7 prakṣīṇavāsanā yeha jīvatāṃ jīvitasthitiḥ / amuktair aparijñātā sā jīvanmuktir ucyate // MU_3,22.8 śuddhasattvānupatitaṃ cetaḥ prabhinnavāsanam / ātivāhikatām eti himaṃ tāpād ivāplutam // MU_3,22.9 ātivāhikatāṃ yātaṃ buddhaṃ cittāntarair manaḥ / sargajanmāntaragatais siddhair milati netarat // MU_3,22.10 yadā te 'yam ahambhāvas svābhyāsāc chāntim eṣyati / tadodeṣyati te sphārā dṛśyānte bodhatā svayam // MU_3,22.11 ātivāhikatā jñātā sthitiṃ te yāti śāśvatīm / yadā tadānyasaṅkalpālokāt prakṛtipāvanī // MU_3,22.12 vāsanātānave tasmāt kuru yatnam anindite / tasmin prauḍhim upāyāte jīvanmuktā bhaviṣyasi // MU_3,22.13 yāvan na pūritas tv eṣa nirmalo bodhacandramāḥ / tāvad deham iha sthāpya lokāntaram avekṣyatām // MU_3,22.14 māṃsadeho māṃsadehenaiva saṃśleṣam ṛcchati / na tu cittaśarīreṇa vyavahāreṣu karmasu // MU_3,22.15 yathānubhavam evaitad yathāsthitam udāhṛtam / ābālasiddhaṃ saṃsiddhaṃ na nāma varaśāpavat // MU_3,22.16 avabodhaghanābhyāsād dehasyāsyaiva jāyate / saṃsāravāsanākārśyaṃ nūnaṃ cittaśarīratā // MU_3,22.17 udeṣyantī ca saiṣātra kenacin nopalakṣyate / kevalaṃ tu janair deho mriyamāṇo 'valokyate // MU_3,22.18 dehas tv ayaṃ na mriyate na ca jīvati kiñcana / ke kila svapnasaṅkalpabhrānter maraṇajīvite // MU_3,22.19 jīvitaṃ maraṇaṃ caitat saṅkalpapuruṣe yathā / asatyam eva bhāty etad asmin putri śarīrake // MU_3,22.20 līlā: tad etad upadiṣṭaṃ me jñānaṃ devi tvayāmalam / yasmiñ śrutiṃ gate śāntim eti viśvaviṣūcikā // MU_3,22.21 atropakurute ko hi ko 'bhyāsaḥ kīdṛśo 'thavā / sa kathaṃ poṣam āyāti puṣṭe tasmiṃś ca kiṃ bhavet // MU_3,22.22 devī: yad eva kriyate kiñcid yena yena yadā yadā / vinābhyāsena tan neha siddhim eti kadācana // MU_3,22.23 taccintanaṃ tatkathanam anyo'nyaṃ tatprabodhanam / tadgataprāṇamananaṃ brahmābhyāsaṃ vidur budhāḥ // MU_3,22.24 yeṣāṃ tv antaṃ gataṃ pāpaṃ janānāṃ puṇyakarmaṇām / te dvandvamohanirmuktā vijñeyā brahmasevakāḥ // MU_3,22.25 adhyātmaśāstracintābhir yeṣāṃ gacchanti rātrayaḥ / vāsanātānavotkābhis te brahmābhyāsinas sthitāḥ // MU_3,22.26 ye viraktā mahātmāno bhogabhāvanatānavam / bhāvayanty abhavāyāntar bhavyā bhuvi jayanti te // MU_3,22.27 uditaudāryasaundaryā vairāgyarasarañjitā / ānandasyandinī yeṣāṃ matis te 'bhyāsinaḥ pare // MU_3,22.28 atyantābhāvasampattiṃ jñātuṃ jñeyasya vastunaḥ / yuktyā śāstre yatante ye te brahmābhyāsinas sthitāḥ // MU_3,22.29 sargādāv eva notpannaṃ dṛśyaṃ nāsty eva tat sadā / idaṃ jagad ahaṃ ceti bodhābhyāsaṃ viduḥ pare // MU_3,22.30 dṛśyāsambhavabodhena rāgadveṣāditānave / ratir baloditā yāsau brahmābhyāsa udāhṛtaḥ // MU_3,22.31 dṛśyāsambhavabodhena rāgadveṣāditānavam / tapa ity ucyate loke dṛśyadoṣas tu duḥkhakṛt // MU_3,22.32 dṛśyāsambhavabodhe hi jñānaṃ jñeyasya kathyate / tadabhyāsena nirvāṇam ity abhyāso mahodayaḥ // MU_3,22.33 bhavabahulaniśānitāntanidrā satatavivekavibodhavārisekaiḥ / pragalati himaśītalair ivoccaiḥ śaradi mahāmihikeva cetasīti // MU_3,22.34 vālmīkiḥ: ity uktavaty atha munau divaso jagāma sāyantanāya vidhaye 'stam ino jagāma / snātuṃ sabhā kṛtanamaskaraṇā jagāma śyāmākṣaye ravikaraiś ca sahājagāma // MU_3,22.35 līlopākhyāne vijñānābhyāsavarṇanaṃ nāma sargaḥ trayoviṃśas sargaḥ vasiṣṭhaḥ: iti saṅkathanaṃ kṛtvā tasyāṃ niśi varāṅgane / supte parijane nūnam athāntaḥpuramaṇḍape // MU_3,23.1 dṛḍhākhilārgaladvāragavākṣe dakṣacetasī / puṣpapūraṇasusphītamāṃsalāmodamanthare // MU_3,23.2 amlānamālāvasanaśavapārśvāsanasthite / sakalāmalapūrṇenduvadanoddyotitāspade // MU_3,23.3 samādhisthānakaṃ gatvā tasthatur niścalāṅgake / ratnastambhād ivotkīrṇe citrabhittāv ivārpite // MU_3,23.4 sarvās tatyajatuś cintās saṅkocaṃ samupāgate / divasānta ivābjinyau prasṛtāmodalekhike // MU_3,23.5 babhūvatur bhṛśaṃ śānte śuddhe spandavivarjite / girau śaradi nirvāta iva vṛṣṭyābhramālike // MU_3,23.6 nirvikalpasamādhānāj jahatur vyomni saṃvidam / yathā kalpalate kānte pūrṇam ṛtvantare rasam // MU_3,23.7 ahaṃ jagad iti bhrānter dṛśyasyādāv anudbhavaḥ / yadā tābhyām avagatas svātyantābhāvanātmakaḥ // MU_3,23.8 tadā dṛśyapiśāco 'yam alam astaṅgatas tayoḥ / asattvād eva cāsmākaṃ śaśaśṛṅgam ivānagha // MU_3,23.9 ādāv eva hi yan nāsti vartamāne 'pi tat tathā / bhātaṃ cābhātam evāto mṛgatṛṣṇāmbuvaj jagat // MU_3,23.10 svabhāvaḥ kevalaś śāntas strīdvayaṃ tad babhūva ha / candrārkādipadārthaughadūramuktam ivāmbaram // MU_3,23.11 tenaiva jñānadehena tatāra jñaptidevatā / mānuṣī tv itareṇāśu jñānājñānānurūpiṇā // MU_3,23.12 gehāntar eva prādeśamātram āruhya vai divaḥ / babhūvatuś cidākāśarūpiṇyau vyomagākṛtī // MU_3,23.13 atha te lalane līlālāne lalitalocane / svabhāvāc cetyasaṃvitter nabho dūram ivāgate // MU_3,23.14 tatrasthe ekacidvṛttyā pupluvāte nabhastalam / koṭiyojanavistīrṇaṃ dūrād dūratarāntaram // MU_3,23.15 dṛśyānusandhānanijasvabhāvād ākāśadehe api te mitho 'tra / parasparākāravilokanena babhūvatus snehapare vayasye // MU_3,23.16 līlopākhyāne līlāprajñaptyor vijñānadehākāśagamanaṃ nāma sargaḥ caturviṃśas sargaḥ vasiṣṭhaḥ: dūrād dūraṃ samāplutya śanair uccapadaṃ gate / haste hastaṃ samāsajya yāntyau dadṛśatur nabhaḥ // MU_3,24.1 ekārṇavam ivocchūnaṃ gambhīraṃ nirmalāntaram / komalaṃ komalamarudasaṅgasukhabhogadam // MU_3,24.2 āhlādakam alaṃ saumyaṃ śūnyatāmbhonimajjanāt / atyantaśuddhagambhīraṃ prasannam iva sajjanam // MU_3,24.3 śṛṅgasthanirmalāmbhodapīnodarasudhālaye / viśaśramatur āśāsu pūrṇacandrodarāmale // MU_3,24.4 siddhagandharvamandāramālāmodamanohare / candramaṇḍalaniṣkrānte remāte madhurānile // MU_3,24.5 sasnatur bhūri gharmānte taḍidraktābjasaṅkule / sarasīva jalāpūramanthare meghajālake // MU_3,24.6 bhūtalodyanmahāśailamṛnālāṅkurakoṭiṣu / dikṣu babhramatur bhūri bhramaryau sarasīṣv iva // MU_3,24.7 dhārāgṛhadhiyā dhīragaṅgānirjharadhāriṇi / vavatur vātavikṣubdhameghamaṇḍalamaṇḍape // MU_3,24.8 tato madhurakāminyau viśrāmyantyau svaśaktitaḥ / śūnye dadṛśatur vyoma mahāsaṃrambhamantharam // MU_3,24.9 adṛṣṭapūrvam anyo'nyam anyasaṅkaṭakoṭaram / āpūryamāṇam āśūnyaṃ jagatkoṭiśatair api // MU_3,24.10 upary upary upary uccair anyair anyair vṛtaṃ pṛthak / vicitrāvaraṇākārair bhūtābhrāṃśuvimānakaiḥ // MU_3,24.11 paritaḥ pūritavyomnāṃ mervādikulabhūbhṛtām / padmarāgataṭoddyotaiḥ kalpajvālodaropamam // MU_3,24.12 muktāśikharabhāpūrair himavatsānusundaram / kāñcanādristhalārcirbhiḥ kāñcanasthalabhāsuram // MU_3,24.13 mahāmarakatābhābhiś śādvalasthalanīlima / draṣṭur dṛṣṭikṣayāsatyajātadhvāntotthakālima // MU_3,24.14 pārijātalatālolavimānagaṇaketanam / bodhamañjaritākāram iva vaiḍūryabhūtalam // MU_3,24.15 manovegamahāsiddhajitavātagamāgamam / vimānagṛhadevastrīgītavādyaravākulam // MU_3,24.16 trailokyacarabhūtaughasañcāraviralāntaram / anyo'nyādṛṣṭasañcārasurāsurakulākulam // MU_3,24.17 paryantasthitakumbhāṇḍarakṣoguhyakamaṇḍalam / vātaskandhamahāvegavahadvaimānikavrajam // MU_3,24.18 vahadvimānajhāṅkāramuṣṭigrāhyaghanadhvani / graharkṣagaṇasañcārasañcaladvātayantrakam // MU_3,24.19 nikaṭātapadagdhālpasiddhisiddhojjhitāspadam / arkāśvamukhavātāstadagdhamugdhavimānakam // MU_3,24.20 lokapālāpsarovṛndasañcārācāracañcalam / devāntaḥpurikādagdhadhūpadhūmāmbudāvṛtam // MU_3,24.21 vihagāhṛtadevastrīsvāṅgavibhraṣṭabhūṣaṇam / sāmānyasiddhāsahyogratejaḥpuñjatamobalam // MU_3,24.22 balavatsiddhasaṅghaṭṭagamāgamavighaṭṭitaiḥ / ghanais sāṃśukapārśvasthahimavanmerumandaram // MU_3,24.23 kākolūkais sagṛdhraughaiḥ puñjībhūtaiś calair vṛtam / nṛtyadbhir ḍākinīvāhais taraṅgair iva vāridhim // MU_3,24.24 pranṛtyadyoginīsaṅghaiś śvakākoṣṭrakharānanaiḥ / nirarthaṃ yojanaśataṃ gatvāgacchadbhir āvṛtam // MU_3,24.25 lokapālapurodvāntadhūpadhūmābhramandiram / siddhagandharvamithunaprārabdhasuratotsavam // MU_3,24.26 svargagītaśravonmattakhadirākrāntamārgagam / anāratavahaddhiṣṇyalakṣalakṣitapakṣikam // MU_3,24.27 vātaskandhanikhātāntavahattripathagājalam / āścaryālokanavyagrasañcarattridaśārbhakam // MU_3,24.28 sandehasañcaradvajracakraśūlāsiśaktimat / kvacin nirbhittisadanagāyattumburunāradam // MU_3,24.29 meghamārgamahāmeghamahārambhākulaṃ kvacit / citranyastasamākāramūkakalpāntavāridam // MU_3,24.30 utpakṣakajjalādrīndrasundarāmbhodharaṃ kvacit / kvacit kanakaniṣṣyandakāntatāpādavāridam // MU_3,24.31 kvacic candrābhatāpāḍhyavṛṣṭamūkāmbudāṃśukam / kvacin niṣpavanāmbhodhisaṃśāntaṃ śūnyatājalam // MU_3,24.32 kvacid vātanadīprauḍhavimānatṛṇapallavam / kvacic caladalivrātapṛṣṭhatvakkāntinirmalam // MU_3,24.33 kvacin merudarīkalpavātadhūlividhūsaram / kvacid vimānagīrvāṇaprabhābhiś citritāṅganam // MU_3,24.34 kvacin nirambaronmattamātṛmaṇḍalamālitam / kvacin nityaravakṣīvakṣubdhayogīśvarīgaṇam // MU_3,24.35 kvacic chāntasamādhisthaviśrāntamunimaṇḍalam / samaṃ dūrāstasaṃrambhaṃ sādhucittamanoharam // MU_3,24.36 gāyatkinnaragandharvasurastrīmaṇḍalaṃ kvacit / kvacit stabdhapurākīrṇaṃ vahatsuravaraṃ kvacit // MU_3,24.37 kvacid ruddhapurāpūraṃ kvacid baddhamahāpuram / kvacin māyākṛtapuraṃ kvacid āgāmipattanam // MU_3,24.38 kvacid bhramaccandrasaraḥ kvacit stabdhapayassaraḥ / kvacit saratsiddhagaṇaṃ kvacid indukṛtodayam // MU_3,24.39 kvacit sūryodayamayaṃ kvacid rātritamomayam / kvacit sandhyāṃśukapiśaṃ kvacin nīhāradhūsaram // MU_3,24.40 kvacid vimānadhavalaṃ kvacid varṣatpayodharam / kvacit sthalam ivākāśam eva viśrāntalokapam // MU_3,24.41 ūrdhvādhogamanavyagrasurāsuragaṇaṃ kvacit / pūrvāparottarāyāmyadiksañcārākulaṃ kvacit // MU_3,24.42 api yojanalakṣāṇi kvacid duṣprāpadhūpakam / avināśatamaḥpūrṇadṛṣṭavad vyomavat kvacit // MU_3,24.43 avināśibṛhattejaḥ kvacid arkānalopamam / himānījaṭharāśītaṃ kvacic candrādisadmasu // MU_3,24.44 kvacid bṛhatpuronnṛtyatkalpavṛkṣalatāvanam / kvacid daityahatottuṅgaprapataddevapattanam // MU_3,24.45 vaimānikanipātena vahnilekhāṅkitaṃ kvacit / kvacit ketuśatotpātamithassaṅghaṭṭaghaṭṭitam // MU_3,24.46 kvacic chubhagrahagaṇapragṛhītādyamaṅgalam / kvacid rātritamovyāptaṃ kvacid divasabhāsuram // MU_3,24.47 kvacid durgarjadambhodaṃ kvacin mūkacalāmbudam / vātāvakīrṇaśuklābhrakhaṇḍapuṣpotkaraṃ kvacit // MU_3,24.48 kvacid atyantaniśśūnyam avadātam anantaram / ānandimṛduśāntācchaṃ jñasyeva hṛdayaṃ tatam // MU_3,24.49 śukavāhanabhekaughaiḥ kvacid galakṛtāravam / śūnyatārābhivalitaṃ kṣetram ākāśavāsinām // MU_3,24.50 mayūrahemacūḍādipakṣibhiḥ kvacid āvṛtam / vidyādharīṇāṃ devīnāṃ vāhanair vihitāspadaiḥ // MU_3,24.51 kvacid abhrāntaronnṛtyadguhamāyūramaṇḍalam / kvacid agniśukaiś śyāmaṃ śādvalānām iva sthalam // MU_3,24.52 kvacit preteśamahiṣamahimnā vāhanāmbudam / kvacid aśvais tṛṇagrāsaśaṅkāgrastāsitāmbudam // MU_3,24.53 kvacid devapuravyāptaṃ kvacid daityapurānvitam / anyo'nyāprāpyanagaraṃ nagarandhrakarālinam // MU_3,24.54 kvacit kulācalākāranṛtyadbhairavabhāsuram / kvacid gandharvanagarasurastrīvṛndabandhanam // MU_3,24.55 kvacid kampadgiridhvastavṛkṣalakṣokṣitāmbudhim / kvacin māyākṛtākāśanalinījalaśītalam // MU_3,24.56 kvacit sapakṣaśailendrasamanṛtyadvināyakam / kvacid ghargharavātāḍhyapakṣaproḍḍīnaparvatam // MU_3,24.57 kvacid indukarāvṛṣṭiśītalāhlādimārutam / kvacit taptānalādagdhadrumaparvatavāridam // MU_3,24.58 kvacid atyantasaṃśāntavātādyekāntanirdhvani / kvacit parvatatulyāgniśikhāsadṛśatodayam // MU_3,24.59 kvacit prāvṛḍbharonmattaghanābhraravaghargharam / kvacit surāsuragaṇapravṛttaraṇadurgamam // MU_3,24.60 kvacid vyomābjinīhaṃsīsvarāhūtājavāhanam / kvacin mandākinītīranalinīluṇṭhakānilam // MU_3,24.61 śarīriṇīnāṃ gaṅgādisaritāṃ sannidhānataḥ / proḍḍīnamatsyamakarakulīrāntarakoṭaram // MU_3,24.62 pātālagārkajanitabhūcchāyākākatodaram / kvacit kvacin maṇḍaleṣu grastacandrārkamaṇḍalam // MU_3,24.63 kvacit svargānilādhūtamāyākusumakānanam / patatpuṣpahimāsāratrastavaimānikāṅganam // MU_3,24.64 uḍumbarodaramaṣakakramabhramajjagattrayāntaragatabhūtasañcayam / vilaṅghya tad varalalane vimucya khaṃ mahītalaṃ punar api gantum udyate // MU_3,24.65 līlopākhyāne gaganavarṇanaṃ nāma sargaḥ pañcaviṃśas sargaḥ vasiṣṭhaḥ: nabhastalād girigrāmaṃ gacchantyau kiñcid eva hi / jñapticittasthite bhūmitalaṃ dadṛśatus striyau // MU_3,25.1 brahmāṇḍanarahṛtpadmaṃ digaṣṭakadalaṃ bṛhat / girikesarasambādhaṃ svāmodabharasundaram // MU_3,25.2 saritkesarikānālam avaśyāyāmbubindukam / śarvarībhramarībhrāntaṃ bhūtaughamaṣakākulam // MU_3,25.3 antarghuṇagaṇākīrṇaṃ surandhrais suṣirair vṛtam / uhyamānaṃ payaḥpūrair divasālokakāntimat // MU_3,25.4 rasārdraṃ khe bhramaddhaṃsaṃ rātrisaṅkocabhājanam / pātālapaṅkanirmagnanāganāthamṛṇālakam // MU_3,25.5 kadācid āspadāmbhodhikampakampitadigdalam / adho nāgagatānantadaityadānavakaṇṭakam // MU_3,25.6 asuravraṇavallaryā sambhogasukumārayā / vyāptabhūbhṛnmahābījahṛdayaṃ bījabhūtayā // MU_3,25.7 jambudvīpa iti khyātāṃ vipulāṃ tatra karṇikām / saritkesarikānālāṃ nagaragrāmakesarām // MU_3,25.8 kulaśailoddhurottuṅgabījasaptakasundarīm / madhyasthoccamahāmerubījākrāntanabhastalām // MU_3,25.9 saraḥprāleyakaṇikāvanajaṅgalayūthikām / svalekhāmaṇḍalāntassthajanajālābhramaṇḍalām // MU_3,25.10 tāṃ yojanaśatākāraiḥ pratirākāṃ prabodhibhiḥ / sāgarair bhramarair vyāptāṃ dikcatuṣṭayaśāyibhiḥ // MU_3,25.11 digdalāṣṭakaviśrāntasasvanāmbhojaṣaṭpadām / bhrātṛbhir navabhir bhūpair navadhā parikalpitām // MU_3,25.12 lakṣayojanavistīrṇām ākīrṇāṃ ca rajolavaiḥ / nānājanapadavyūhasthirāvaśyāyaśīkarām // MU_3,25.13 dvīpāt tu dviguṇaṃ sālaṃ lavaṇārṇavalekhayā / dadhatyā valitāṃ bāhye prakoṣṭham iva kambunā // MU_3,25.14 tato 'pi dviguṇaṃ dehaṃ dadhatyā valayākṛtim / jagadbhujalatāvyāptāṃ śākākhyadvīpalekhayā // MU_3,25.15 tato 'pi dviguṇākāradhāriṇyā pariveṣṭitām / pratyagrakṣīrapūrṇābdhilekhayā svāduśītayā // MU_3,25.16 tato 'pi dviguṇākāradhāriṇyā pariveṣṭitām / nānājanālaṅkṛtayā kuśākhyadvīpalekhayā // MU_3,25.17 tato 'pi dviguṇākāraṃ dhārayantyā viveṣṭitām / dadhyabdhilekhayā nityaṃ santarpitasuraughayā // MU_3,25.18 tataḥ krauñcābhidhadvīpalekhayaivampramāṇayā / veṣṭitāṃ khātakhadayā navāṃ nṛpapurīm iva // MU_3,25.19 tato 'pi ca ghṛtāmbhodhilekhayaivampramāṇayā / tato 'pi śalmalidvīpalekhayāmarapūrṇayā // MU_3,25.20 tatas surāmahāmbhodhilekhayā puṣpaśubhrayā / śeṣasya dehalatayā harimūrtim ivāśritām // MU_3,25.21 tato gomedakadvīpalekhayaivampramāṇayā / ikṣūdalekhayāpy evaṃ himavatsānuśuddhayā // MU_3,25.22 tato 'pi puṣkaradvīpalekhayā dviguṇasthayā / ante svādūdakāmbhodhilekhayaivampramāṇayā // MU_3,25.23 saptasv arṇavalekhāsu nairṛte kakubantare / jalendhanajvalajjvālavaḍavāgnikaṇāṅkitām // MU_3,25.24 tato 'pi koṭidaśakaṃ taptakāñcanakāntayā / valitāṃ kāntiśālinyā bhuvā gīrvāṇabhogyayā // MU_3,25.25 atha saptārṇavadvīpahemorvīṇāṃ pramāṇataḥ / tato daśaguṇenādhaḥ pātālatalagāminā // MU_3,25.26 nikhātavalayenoccaiś śvabhrasambhārarūpiṇā / pātālagamamārgeṇa valitāṃ bhayadātmanā // MU_3,25.27 etasmāt khalu sarvasmāt tato daśaguṇoccayā / āvyoma sacaturdikkaṃ śvabhrasambhārabhīmayā // MU_3,25.28 ardhe mlānatamorūpalagnanīlotpalasrajā / nānāmāṇikyaśikharakalhārakumudābjayā // MU_3,25.29 lokālokācalottālavipulāṭṭālamālayā / valitāṃ trijagallakṣmīdhammillavalanām iva // MU_3,25.30 etasmād atha sarvasmāt tato daśaguṇātmanā / ajñātabhūtasañcāranāmnāraṇyena pālitām // MU_3,25.31 etasmād atha sarvasmāt tato daśaguṇātmanā / nabhaseva caturdikkaṃ vyāptāṃ nirmalavāriṇā // MU_3,25.32 etasmād atha sarvasmāt tato daśaguṇātmanā / mervādidrāvaṇotkena jvālājālena mālitām // MU_3,25.33 etasmād atha sarvasmāt tato daśaguṇātmanā / mervādy apy acalanīkaṃ nayatā tṛṇapāṃsuvat // MU_3,25.34 vahatādrīndravisphoṭakāridārvāgnihāriṇā / niśśūnyatvād aśabdena marutā parito vṛtām // MU_3,25.35 etasmād atha sarvasmāt tato daśaguṇātmanā / parito valitāṃ vyomnā niśśūnyenaikarūpiṇā // MU_3,25.36 atha yojanalakṣāṇāṃ śatena ghanarūpiṇā / vyāptāṃ brahmāṇḍakhaṇḍena haimena raviparvaṇā // MU_3,25.37 iti jaladhimahādrilokapāla tridaśapurāmbarabhūtalapraṇītam / jagadudaram avekṣya mānuṣī prāg bhuvi nijamandirakoṭaraṃ dadarśa // MU_3,25.38 līlopākhyāne bhūlokavarṇanaṃ nāma sargaḥ ṣaḍviṃśas sargaḥ tato dadṛśatus sadma svam eva siddhayoṣitau / adṛśye eva lokasya maṇḍapaṃ brāhmaṇāspadam // MU_3,26.1 cintāvidhuradāsīkaṃ bāṣpaklinnāṅganāmukham / vidhvastaprāyaracanaṃ śīrṇapattrāmbujopamam // MU_3,26.2 naṣṭotsavapuraprāyam agastyāntam ivārṇavam / grīṣmadagdham ivodyānaṃ vidyuddagdham iva drumam // MU_3,26.3 vātacchinnam ivāmbhodaṃ himadagdham ivāmbujam / svalpasnehadaśaṃ dīpam ivālokanakhedadam // MU_3,26.4 āsannamṛtyutaruṇāntaravaktrakāntisaṃśīrṇajīrṇataruparṇavanopamānam / vṛṣṭivyapāyaparidhūsaradeśarūkṣaṃ jātaṃ gṛheśvaraviyogahataṃ gṛhaṃ tat // MU_3,26.5 atha sā nirmalajñānacirābhyāsena sundarī / sampannā satyasaṅkalpā satyakāmā ca devavat // MU_3,26.6 cintayām āsa mām ete devīṃ cemāṃ svabāndhavāḥ / paśyantu tāvat sāmānyalalanārūpadhāriṇīm // MU_3,26.7 tato gṛhajanas tatra sa dadarśāṅganādvayam / lakṣmīgauryor yugam iva samudbhāsitamandiram // MU_3,26.8 āpādaṃ vividhāmlānamālāvalanasundaram / vasantalakṣmyor yugalam ivāmoditakānanam // MU_3,26.9 sarvauṣadhivanagrāmaṃ pūrayat taṃ rasāyanaiḥ / śītalāhlādasukhadaṃ candradvayam ivoditam // MU_3,26.10 lambālakalatālolalocanālivilokitaiḥ / kirat kuvalayonmiśramālatīkusumotkarān // MU_3,26.11 drutahemarasāpūrṇasaritsaraṇahāriṇā / dehaprabhāprabhāvena kanakīkṛtakānanam // MU_3,26.12 sahajāyā vapur lakṣmyā līlādolāvilāsinā / tarateva taraṅgāḍhyanijalāvaṇyavāridheḥ // MU_3,26.13 vilolabāhulatikāyugenāruṇapāṇinā / prakirad vā navaṃ haimakalpavṛkṣalatāvanam // MU_3,26.14 pādair amṛditāmlānapuṣpapallavakomalaiḥ / phullābjadalamālābhair aspṛśadbhūtalaṃ punaḥ // MU_3,26.15 tālītamālaṣaṇḍānāṃ śuṣkānāṃ śaśirociṣām / ālokanāmṛtāsekair janayad bālapallavān // MU_3,26.16 namo 'stu vanadevībhyām ity uktvā kusumāñjalim / tatyāja jyeṣṭhaśarmātha sārdhaṃ gṛhajanena saḥ // MU_3,26.17 papāta pādayor devyos tayos sakusumāñjaliḥ / prāleyaśīkarāsāraḥ padminyā iva padmayoḥ // MU_3,26.18 jyeṣṭhaśarmādayaḥ: jayataṃ vanadevyau no duḥkhanāśārtham āgate / prāyaḥ paraparitrāṇam eva karma nijaṃ satām // MU_3,26.19 devyāv abhavatāṃ snigdhāv iha brāhmaṇadampatī / sarvātithī kulakarau stambhabhūtau dvijasthiteḥ // MU_3,26.20 tāv adya gṛham utsṛjya saputrapaśubāndhavam / svargaṃ gatau naḥ pitarau tena śūnyaṃ jagattrayam // MU_3,26.21 pakṣiṇo vṛkṣam āruhya vikṣipantaḥ pratikṣaṇam / gṛhe śūnye mṛtāv utkāś śocanti madhurasvanaiḥ // MU_3,26.22 guhā ghuraghurārāvapralāpakalanākulā / saritsthūlāśrudhārābhiḥ pariroditi parvataḥ // MU_3,26.23 nirjharākrandahāriṇyo muktāmbarapayodharāḥ / taptaniśśvāsavidhvastāḥ paraṃ kārśyam itā diśaḥ // MU_3,26.24 kṣatavikṣatasarvāṅgaḥ karuṇākrandakarkaśaḥ / upavāsaparo grāmo dīno mṛtiparas sthitaḥ // MU_3,26.25 divasaṃ prati vṛkṣāṇām avaśyāyāsrubindavaḥ / gucchalocanakośebhyas tāpoṣṇā nipatanty adhaḥ // MU_3,26.26 praśāntajanasañcārā rathyāḥ kṣāravidhūsarāḥ / vidhavā vigatānandās saṃśūnyahṛdayaṃ gatāḥ // MU_3,26.27 kokilālipralāpinyo vṛṣṭibāṣpahatā latāḥ / uṣṇoṣṇaśvasanā dehaṃ ghnanti pallavapāṇibhiḥ // MU_3,26.28 ātmānaṃ śatadhā kartuṃ bṛhacchvabhrāc chilātale / nirjharā nipatanty ete tāpataptaśarīrakāḥ // MU_3,26.29 nissaṅkathā gataśrīkā mūkā vilulitāśayāḥ / andhena tamasā pūrṇā gṛhā gahanatāṃ gatāḥ // MU_3,26.30 udyānapuṣpaṣaṇḍebhyo rudadbhyo bhramarāravaiḥ / pūtigandho viniryāti svāmodāparanāmakaḥ // MU_3,26.31 cūtadrumavilāsinyo virasāḥ prativāsaram / latāḥ kṛśā vilīyante saṅkucadgucchalocanāḥ // MU_3,26.32 prakṣeptum ambudhau dehaṃ pravṛttā gantum ākulāḥ / kulyāḥ kalakalālolā lolayantyas tanuṃ bhuvi // MU_3,26.33 aśaṅkamaṣakāpātaspandam apy aticāpalam / kalayantyas sthitā vāpyo nisspandānandam ātmani // MU_3,26.34 gāyatkinnaragandharvavidyādharasurāṅganam / nūnam adya nabho jātam asmattātābhyalaṅkṛtam // MU_3,26.35 tad devyau kriyatāṃ tāvad asmākaṃ śokanāśanam / mahatāṃ darśanaṃ nāma na kadācana niṣphalam // MU_3,26.36 ity uktavantaṃ sā putraṃ mūrdhni pasparśa pāṇinā / pallavenānatā namraṃ mūlagranthim ivābjinī // MU_3,26.37 tasyās sparśena tenāsau duḥkhadaurbhāgyasaṅkaṭam / jahau prāvṛḍghanāsaṅgād grīṣmatāpam ivācalaḥ // MU_3,26.38 sarvo gṛhajanas so 'tha tayor devyor vilokanāt / lakṣmīvān duḥkhanirmukto babhūvāmṛtapo yathā // MU_3,26.39 rāmaḥ: tayāsya līlayā mātrā putrasya jyeṣṭhaśarmaṇaḥ / kasmān na darśanaṃ dattaṃ no dattaḥ kathito 'thavā // MU_3,26.40 vasiṣṭhaḥ: buddhaḥ pṛthvyādibodhena yena pṛthvyādisaṅghakaḥ / tasya piṇḍātmatāṃ dhatte vyomaivānyasya kevalam // MU_3,26.41 asad evāṅga sad iva bhāti pṛthvyādivedanāt / yathā bālasya vetālo na bhāti tadavedanāt // MU_3,26.42 yathā pṛthvyāditā bhātā na pṛthvyādi bhavet kṣaṇāt / svapne svapnaparijñānāt tathā jāgraty api sphuṭam // MU_3,26.43 pṛthvyādi khatayā buddhaṃ kham ity evānubhūyate / tathā hi kṣubdhadhātūnāṃ kuḍye 'pi kha ivodyamaḥ // MU_3,26.44 svapne nagaram urvī vā śūnyaṃ khātaṃ ca budhyate / svapnāṅganā ca kurute śūnyāpy arthakriyā nṛṇām // MU_3,26.45 khaṃ pṛthvyāditayā buddhaṃ pṛthvyādi bhavati kṣaṇāt / mūrchayā paraloko 'pi pratyakṣam anubhūyate // MU_3,26.46 bālo vyomaiva vetālaṃ mriyamāno 'mbaraṃ vanam / keśoṇḍukaṃ kham anyas tu kham anyo vetti mauktikam // MU_3,26.47 trastakṣīvārdhanidrāś ca nauyānāś ca sadaiva khe / vetālavac ca vṛkṣādi paśyanty anubhavaty api // MU_3,26.48 prathābhāvitam eteṣāṃ padārthānām ado vapuḥ / abhyāsajanitaṃ bhāvi nāsty ekaṃ paramārthataḥ // MU_3,26.49 līlayā tu yathāvastu buddhaṃ pṛthvyādi nāsti tat / ākāśam eva saṃvittyā bhāvitvāditayoditam // MU_3,26.50 brahmātmaikacidākāśamātrabodhavato muneḥ / putramitrakalatrāṇi kathaṃ kāni kadā kutaḥ // MU_3,26.51 hastaś śirasi yad datto līlayā jyeṣṭhaśarmaṇaḥ / tat pravāhasthitārambhasambodhāyāś citeḥ phalam // MU_3,26.52 bodho hi cetati yathaiva tathā vibhāti sūkṣmas tu khād atitarāṃ ca tathā viśuddhaḥ / sarvatra rāghava sa eva padārthajālaṃ svapneṣu kalpitapureṣv anubhūtam eva // MU_3,26.53 līlopākhyāne siddhadarśanahetukathanaṃ nāma sargaḥ saptaviṃśas sargaḥ vasiṣṭhaḥ: tasmin giritaṭe grāme tasmin maṇḍapakodare / antardhim āśv āyayatus tatrasthe eva te striyau // MU_3,27.1 asmākaṃ vanadevībhyāṃ prasādaḥ kṛta ity atha / śāntaduḥkhe gṛhajane puṇyapārapare sthite // MU_3,27.2 maṇḍapākāśasaṃlīnā līlām āha sarasvatī / vyomarūpā vyomarūpāṃ smayāt tūṣṇīm avasthitām // MU_3,27.3 saṅkalpasvapnayor moghakriyāyāḥ kathanaṃ mithaḥ / yathehārthakriyāṃ dhatte tayos sā saṅkathā tathā // MU_3,27.4 pṛthvyādināḍīprāṇāder ṛte 'py abhyuditā tayoḥ / sā saṅkathanasaṃvittis svapnasaṅkalpayor iva // MU_3,27.5 sarasvatī: jñeyaṃ jñātam aśeṣeṇa dṛṣṭā draṣṭavyasaṃvidaḥ / īdṛśīyaṃ brahmasattā kim anyad vada pṛcchasi // MU_3,27.6 līlā: mṛtasya bhartur jīvo 'sau yatra rājyaṃ karoti me / tatrāhaṃ kiṃ na tair dṛṣṭā dṛṣṭāsmīha sutena kim // MU_3,27.7 sarasvatī: abhyāsena vinā vatse tadā te dvaitaniścayaḥ / nūnam astaṅgato nābhūd ṛtusandhāv ṛtur yathā // MU_3,27.8 advaitaṃ yo na yāto 'sau katham advaitakarmabhiḥ / yujyate tāpasaṃsthasya cchāyāṅgānubhavaḥ kutaḥ // MU_3,27.9 līlāsmīti vinābhyāsaṃ tatra nāstaṅgato 'bhavat / yadā bhāvas tadā satyasaṅkalpatvam abhūn na te // MU_3,27.10 adyāpi satyānubhavās saṅkalpās tena māṃ yayuḥ / sampaśyatv ity abhimataṃ phalitaṃ tava sundari // MU_3,27.11 idānīṃ tasya bhartus tvaṃ samīpaṃ yadi gacchasi / tat tena vyavahāras te pūrvavat sampravartate // MU_3,27.12 līlā: ihaiva mandirākāśe patir vipro mamābhavat / ihaiva sa mṛto bhūtvā sampanno vasudhādhipaḥ // MU_3,27.13 ihaiva tasya saṃsāre tasmin bhūmaṇḍalāntare / rājadhānīpure tasmin purandhry asmi vyavasthitā // MU_3,27.14 ihaivāntaḥpure tasmin sa mṛto mama bhūmipaḥ / ihaivāntaḥpurākāśe tasminn eva punar nṛpaḥ // MU_3,27.15 sampanno vasudhāpīṭhe nānājanapadeśvaraḥ / sarvo javañjavībhāva ihaivāyam avasthitaḥ // MU_3,27.16 asminn eva gṛhākāśe sarvā brahmāṇḍabhūtayaḥ / sthitās samudgakośasya yathāntas sarṣapotkarāḥ // MU_3,27.17 tad adūram ahaṃ manye tad bhartur mama maṇḍalam / kvacit pārśvasthitam iha yathā paśyāmi tat kuru // MU_3,27.18 śrīdevī: bhūtalārundhatisute bhartāras tava samprati / trayo nāmāthavābhūvan bahavaś śatasammitāḥ // MU_3,27.19 nedīyasāṃ trayāṇāṃ tu dvijas te bhasmasādgataḥ / rājā mālyāmbaravṛtas saṃsthito 'ntaḥpure śavaḥ // MU_3,27.20 saṃsāramaṇḍape 'py asmiṃs tṛtīyo vasudhādhipaḥ / mahāsaṃsārajaladhau patito bhramam āgataḥ // MU_3,27.21 bhogakallolavalanāvikalākulacetanaḥ / jāḍyajarjaracidvṛttis saṃsārāmbhodhikacchapaḥ // MU_3,27.22 citrāṇi rājakāryāṇi kurvann atyākulāny api / suptaḥ tejassthitatayā na jāgarti bhavabhrame // MU_3,27.23 īśvaro 'ham ahaṃ bhogī siddho 'haṃ balavān sukhī / ity anantamahārajjvā valito vaśatāṃ gataḥ // MU_3,27.24 tat kasya vada bhartus tvāṃ samīpe varavarṇini / vātyā vanāntaraṃ gandhalekhām iva vanān naye // MU_3,27.25 anya eva sa saṃsāras sevyo brahmāṇḍamaṇḍapaḥ / anyā eva ca tā vatse vyavahāraparamparāḥ // MU_3,27.26 saṃsāramaṇḍalānīha tāni pārśve sthitāny api / nūnaṃ yojanakoṭīnāṃ koṭayas teṣv ihāntaram // MU_3,27.27 ākāśamātram eteṣām idaṃ paśya vapuḥ puraḥ / merumandarakoṭīnāṃ koṭayas teṣv iha sthitāḥ // MU_3,27.28 paramāṇau paramāṇau sargavargā nirargalam / mahācitas sphuranty antā rucīva trasareṇavaḥ // MU_3,27.29 mahārambhagurūṇy evam api brahmāṇḍakāni ca / tulāyāṃ dhānakāmātram api tāni bhavanti no // MU_3,27.30 nānāratnācaloddyoto vanavad bhāti khe yathā / pṛthvyādibhūtarahitā jagadvad bhāti cit tathā // MU_3,27.31 kacati jñaptir eveyaṃ jagad ityādināmabhiḥ / na tu pṛthvyādi sampannaṃ sargādāv eva kiñcana // MU_3,27.32 yathā taraṅgas sariti bhūtvā bhūtvā punar bhavet / vicitrākārakalanādeśā jātāsy alaṃ tathā // MU_3,27.33 līlā: evam etaj jaganmātar mayā mṛtam ihādhunā / mamedaṃ rājasaṃ janma tāmasaṃ no na sāttvikam // MU_3,27.34 brahmaṇas tv avatīrṇāyā aṣṭau janmaśatāni me / nānāyonīny atītāni paśyāmīvādhunā puraḥ // MU_3,27.35 saṃsāramaṇḍale devi kasmiṃścid abhavaṃ purā / lokāntarābjabhramarī vidyādharavarāṅganā // MU_3,27.36 durvāsanākaluṣitā tato 'haṃ mānuṣī sthitā / saṃsāramaṇḍale 'nyasmiṃs taṅgaṇeśvarakāminī // MU_3,27.37 karañjakuñjajambīrakadambavanavāsinī / pattrāmbaradharā śyāmā śabary aham athābhavam // MU_3,27.38 vanavāsanayā mugdhā sampannāham atho latā / gulucchanayanā pattrahastā vananivāsinī // MU_3,27.39 puṇyāśramalatā sāhaṃ munisaṅgapavitritā / vanāgnidagdhā tasyaiva kanyābhūvaṃ mahāmuneḥ // MU_3,27.40 astrītvaphaladātṝṇāṃ karmaṇāṃ pariṇāmataḥ / rājāhaṃ cābhavaṃ śrīmān surāṣṭreṣu samāś śatam // MU_3,27.41 tālīnāṃ talakaccheṣu rājaduṣkṛtadoṣataḥ / nakulī navavarṣāṇi kuṣṭhanaṣṭāṅgikābhavam // MU_3,27.42 varṣāṇy aṣṭau surāṣṭreṣu devi gotvaṃ mayā kṛtam / soḍhuṃ durjanaduṣṭājñabālagopālalīlayā // MU_3,27.43 vihaṅgyā vairivinyastā vāgurā vipināvanau / kleśena mahatā cchinnā adyemā vāsanā iva // MU_3,27.44 karṇikākroḍaśayyāsu viśrāntam alinā saha / padmakuḍmalakośeṣu bhuktakiñjalkayā rahaḥ // MU_3,27.45 bhrāntam uttuṅgaśṛṅgāsu hariṇyā hārinetrayā / vanasthalīṣu ramyāsu kirātahatamarmayā // MU_3,27.46 dṛṣṭam aṣṭāsu dikṣv abdhikallolair uhyamānayā / matsyāśvakacchapāsphoṭaraṭanāṭanatāḍanam // MU_3,27.47 pītaṃ carmaṇvatītīre gāyantyā madhurasvanam / sāratas surate svairaṃ samantāt sādhurañjitaḥ // MU_3,27.48 tālītamālakuñjeṣu taralānananetrayā / kṣīvayekṣaṇavikṣobhaiḥ kṛtaṃ kāntāvalokanam // MU_3,27.49 kanakasyandasandohasundarair aṅkapaṅkajaiḥ / svargāpsaro'mbujinyāśutoṣitā suraṣaṭpadā // MU_3,27.50 maṇikāñcanamāṇikyamuktānikarabhūtale / kalpadrumavane meror yūnā saha rataṃ kṛtam // MU_3,27.51 kallolākulakacchāsu lasadgulugulāsu ca / velāvanaguhāsv abdheś ciraṃ kūrmatayā sthitam // MU_3,27.52 nalinīnāladolāsu dolanaṃ sarasānilam / calatpattrasajālāsu rājahaṃsatayā kṛtam // MU_3,27.53 śādvalīdaladolānām āndolanavinidratām / maṣakasya mayālokya dīnaṃ maṣikayā sthitam // MU_3,27.54 tarattārataraṅgāsu cañcadvīcyagracumbanaiḥ / bhrāntaṃ śailasravantīṣu jalavañjulabālayā // MU_3,27.55 gandhamādanamandāramandire madanāturaḥ / patitaḥ pādayoḥ pūrvaṃ vidyādharakumārakaḥ // MU_3,27.56 kīrṇakarpūrapūteṣu talpeṣu vyasanāturā / ciraṃ vilulitāsmīndor bimbeṣv iva śaśiprabhā // MU_3,27.57 yoniṣv anekavidhaduḥkhaśatānvitāsu bhrāntaṃ mayonnamanasannamanākulāṅgyā / saṃsāradīrghasaritaś calayā laharyā durvāravātahariṇīsaraṇakrameṇa // MU_3,27.58 līlopākhyāne janmāntaravarṇanaṃ nāma sargaḥ aṣṭaviṃśas sargaḥ rāmaḥ: vajrāṅgasārād brahmāṇḍakuḍyān nibiḍamaṇḍalāt / koṭiyojanasaṃviṣṭāt kathaṃ te nirgate ubhe // MU_3,28.1 vasiṣṭhaḥ: kva brahmāṇḍaṃ kva tadbhittiḥ kvātrāsau vajrasāratā / kilāvaśyaṃ sthite devyāv antaḥpuravarāmbare // MU_3,28.2 tasminn eva girigrāme tasminn evālayāmbare / brāhmaṇas sa vasiṣṭhākhya āsvādayati rājatām // MU_3,28.3 tam eva maṇḍapākāśakoṇakaṃ śūnyamātrakam / catussamudraparyantaṃ bhūtalaṃ so 'nubhūtavān // MU_3,28.4 ākāśātmani bhūpīṭhe tasmiṃs tad rājapattanam / rājasadmānubhavati sa ca sā cāpy arundhatī // MU_3,28.5 līlābhidhānā sañjātā tayā ca jñaptir arcitā / jñaptyā saha samullaṅghya kham āścaryamanoramam // MU_3,28.6 prādeśamātre nabhasi sā tatraiva gṛhodare / brahmāṇḍāntaram āsādya giriṃ vāsavamandiram // MU_3,28.7 brahmāṇḍāt parinirgatya svagṛhe sthitim āyayau / svapnāt svapnāntaraṃ prāpya yathā talpagataḥ pumān // MU_3,28.8 pratibhāmātram evaitat sarvam ākāśamātrakam / na brahmāṇḍaṃ na saṃsāro na kuḍyādi na dūratā // MU_3,28.9 svacittam eva kacati tayos tādṛṅ manoharam / vāsanāmātrasollekhaṃ kva brahmāṇḍaṃ kva saṃsṛtiḥ // MU_3,28.10 nirāvaraṇam evedaṃ jñaptyākāśam anantakam / kiñcit svacittenonnītaṃ spandayuktyeva mārutaḥ // MU_3,28.11 cidākāśam ajaṃ śāntaṃ sarvatraiva hi sarvadā / cittvāj jagad ivābhāti svayam evātmanātmani // MU_3,28.12 yena buddhaṃ tu tasyaitad ākāśād api śūnyakam / na buddhaṃ yena tasyaitad vajrasārācalopamam // MU_3,28.13 gṛha eva yathā svapne nagaraṃ bhāti bhāsvaram / tathaitad asad evāntaś ciddhātau bhāti bhāsvaram // MU_3,28.14 yathā marujale 'mbutvaṃ kaṭakatvaṃ ca hemani / asat sad iva bhātīdaṃ tathā dṛśyatvam ātmani // MU_3,28.15 evam ākalayantyau te lalane lalanākṛtī / gṛhān niryayatur bāhyaṃ cārucaṅkramaṇakramaiḥ // MU_3,28.16 adṛśye grāmalokena prekṣamāṇe puro girim / cumbitākāśakuharaṃ saṃsprṣṭādityamaṇḍalam // MU_3,28.17 nānāvarṇākhilotphullavicitravanakambalam / nānānirjharanirdhūtakūjadvanavihaṅgamam // MU_3,28.18 vicitramañjarīpuñjapiñjarāmbudamaṇḍalam / abhrakacchagulucchāgraviśrāntakhagasāravam // MU_3,28.19 sāravañjulavistāraguptākhilasarittaṭam / asamāptaśilāśvabhralatānartanamārutam // MU_3,28.20 puṣpābhrapihitākāśakośakuṭṭakavāridam / pataddīrghasaritsrotassitamuktākalāpakam // MU_3,28.21 caladvṛkṣavanavyūhavātaghaṭṭitadiktaṭam / nānāvanākulopāntacchāyāsatataśītalam // MU_3,28.22 atha te lalane tatra tadā dadṛśatus svayam / taṃ girigrāmakaṃ vyomnas svargakhaṇḍam iva cyutam // MU_3,28.23 vahatpraṇālīpaṭalaṃ pūrṇapuṣkariṇījalam / dvijaiḥ kurukucaiḥ kūjat suṣiraśvabhrakacchalam // MU_3,28.24 garjadgovṛndahuṅkārakarālākhilakuñjakam / guñjāgulmakaṣaṇḍāḍhyaṃ sacchāyaghanamārutam // MU_3,28.25 duṣpraveśārkakiraṇaṃ pṛthaṅ nīhāradhūsaram / udañcanmañjarīpuñjajaṭālaviśikhāntaram // MU_3,28.26 śilāphalahakasphāraprocchalacchuklanirjharaiḥ / smāritācalanirdhūtakṣīrodadhijalaśriyam // MU_3,28.27 phalamālāmahābhārabhāsurair ajiradrumaiḥ / ānīya puṣpasambhāraṃ tiṣṭhadbhir iva saṅkulam // MU_3,28.28 tarattaralajhāṅkārakārimārutakampitaiḥ / kīrṇapuṣpamahāvṛṣṭiṃ drumair iva rasākulaiḥ // MU_3,28.29 aśaṅkitaśilākūṭasravadabbindujhāṅkṛtaiḥ / kiñcitkṛtaravaṃ guptair aśaṅkaiś śaṅkitaiḥ khagaiḥ // MU_3,28.30 utphālalaharīprāntaśīkarāsvādanākulaiḥ / nadyām uḍḍayanāvartavṛttibhir vihagair vṛtam // MU_3,28.31 uttālatālaviśrāntakākālokanaśaṅkitaiḥ / bālaiḥ pragopitāmikṣākhaṇḍaṃ jīrṇasvabhūptakaiḥ // MU_3,28.32 puṣpaśekharasambhāravasanagrāmabālakam / kadambanimbajambīragahanopāntaśītalam // MU_3,28.33 kṣaumānutastāsvarayā mañjarīpūrṇakarṇayā / kṣutkṣāntayā bhrāntarathyaṃ grāmakheṭakakāntayā // MU_3,28.34 sarittaraṅgasaṅghaṭṭasaṃrāvāśrutasaṅkatham / karṇajāḍyaghanatrāsavāñchitaikāntasaṃsthitim // MU_3,28.35 dadhiliptāsyahastāṃsair baddhapuṣpalatādharaiḥ / nagnair gomayapaṅkāṅkair bālair ākulacatvaram // MU_3,28.36 tīraśādvalavallīnāṃ dolāndolanahāribhiḥ / taraṅgair vāhyamānāmbulekhikāṅkitasaikatam // MU_3,28.37 dadhikṣīraghanāmodamattamantharamakṣikam / kālyabhaktārthanodbāṣpajarjarāmbarabālakam // MU_3,28.38 gomayāsiktavalayakaravārīkṛtakrudham / dhammillavalanāvyagrabhūtastrīvihasajjanam // MU_3,28.39 dāntapucchacchaṭacchannapatatkakudavāyasam / gṛharathyāṅganadvārakīrṇakundakaraṇḍakam // MU_3,28.40 gṛhapārśvasthitaśvabhrajātaiḥ kusumitadrumaiḥ / pratyahaṃ prātar āgulpham ākīrṇakusumājiram // MU_3,28.41 saraccāmarasāraṅgacalajaṅgalaṣaṇḍakam / guñjānikuñjasañjātaśaṣpasuptamṛgārbhakam // MU_3,28.42 ekāntarāstavatsaikakarṇaspandāstamakṣikam / gopocchiṣṭīkṛtadadhisamparkāspandamakṣikam // MU_3,28.43 samastasadmasu kṣīṇamākṣikākṣiptamakṣikam / phullāśokadrumoddyotakṛtalākṣikamandiram // MU_3,28.44 śīkarāsāramarutā nityārdravikacaddrumam / kadambamukulaprotasaptacchadacchadotkaram // MU_3,28.45 vṛtivrātalatāphullaketakotkaramālinam / bṛhatpraṇālīpaṭalīraṇadruṭaruṭāravam // MU_3,28.46 vātāyanaguhāniryatsaudhaviśrāntavāridam / pūrṇapuṣkariṇīpaṅktipūtarājapathāntaram // MU_3,28.47 nīrandhraviṭapacchāyāśītalāmalaśādvalam / sarvapuṣpāsravadbindupratibimbitatārakam // MU_3,28.48 anāratapatatpuṣpahimavarṣasitālayam / vicitramañjarīpuṣpapattrapalvalapādapam // MU_3,28.49 gṛhakakṣyāntarālīnameghaguptaciraṇṭikam / saudhasthameghavidyudbhir anādeyapradīpakam // MU_3,28.50 kandarānilajhāṅkāraghanaghuṅghumamaṇḍapam / caraccakorahārītahariṇīhārimandiram // MU_3,28.51 unnidrakandalodvāntamāṃsalāmodamantharaiḥ / marudbhir mandam ādātum ārabdhair lolapallavam // MU_3,28.52 lāvakālāpalīlāyām ālīnalalanākulam / kokakokilakākolakolāhalasamākulam // MU_3,28.53 sālatālītamālāḍhyanīlapalvalamālitam / valīvalayavinyāsavilāsavalitadhruvam // MU_3,28.54 ālolapallavalatāvalitālayānām utphullakandalasilindhrasugandhitānām / sārāvavārivalanākulagokulānām ānīlaṣaṣpakusumasthalaśobhitānām // MU_3,28.55 tīradrumaprakaraguptasaridrayāṇām nīrandhrapuṣpitalatogravitānakānām / udyānakundamakarandasugandhitānām gandhāndhaṣaṭpadakulāntaritāmbudānām // MU_3,28.56 saundaryatarjitapurandaramandirāṇām rājīvarājirajasāruṇitāmbarāṇām / raṃhovahadgirinadīravaghargharāṇām kundāvadātajaladadyutibhāsurāṇām // MU_3,28.57 saudhasthalollasitapuṣpalatālayānāṃ līlāvilolakalakaṇṭhavihaṅgamānām / ullāsikausumadalāstaraṇasthayūnām āpādam āvalitamālyavilāsinīnām // MU_3,28.58 sarvaṃ tu sundaranavāṅkuradanturāṇām helollasadvanalatākulamārgagāṇām / sañjātakomalalatopalasaṅkulānām varṣatpayodapaṭasaṃvalitālayāṇām // MU_3,28.59 nīhārahāriharitasthalavistṛtānām saudhasthameghataḍidākulitāṅganānām / nīlotpalollasitasaurabhasundarāṇām huṅkārahāriharitonmukhagokulānām // MU_3,28.60 vidhvastamugdhamṛgaśāvagṛhāṅganānām unmattabarhigaṇaśīkaranirjharāṇām / saugandhyamattapavanāhṛtasaurabhānām vaprauṣadhijvalanavismṛtadīpakānām // MU_3,28.61 kolāhalākulakulāyakulākulānām kulyākulākalakalāśrutasaṅkathānām / muktāphalaprakarasundarabindupātaśītākhiladrumalatātṛṇapallavānām // MU_3,28.62 lakṣmīm anastamitapuṣpavikāsabhājām / śaknoti kaḥ kalayituṃ girimandirāṇām // MU_3,28.63 līlopākhyāne girigrāmavarṇanaṃ nāma sargaḥ ekonatriṃśas sargaḥ vasiṣṭhaḥ: tatra te petatur devyau grāme 'ntaśśītalātmani / bhogamokṣaśriyau śānte puṃsīva viditātmani // MU_3,29.1 kālenaitāvatā līlā tenābhyāsena sābhavat / śuddhajñānaikadehatvāt trikālāmaladarśinī // MU_3,29.2 atha sasmāra sarvās tāḥ prāktanīs saṃsṛter gatīḥ / svās svayaṃ svarasenaiva prāgjanmamaraṇādikāḥ // MU_3,29.3 līlā: devi deśam imaṃ dṛṣṭvā tvatprasādāt smarāmy aham / iha tat prāktanaṃ sarvaṃ ceṣṭitaṃ veṣṭitāntaram // MU_3,29.4 ihābhūvam ahaṃ jīrṇā sirālāṅgī kṛśāsitā / brāhmaṇī śuṣkadarbhāgrabhedarūkṣakarodarā // MU_3,29.5 bhartuḥ kulakarī bhāryā dohamanthānaśobhinī / mātā sakalaputrāṇām atithīnāṃ priyaṅkarī // MU_3,29.6 devadvijasatāṃ bhaktā siktāṅgī ghṛtagorasaiḥ / gargarīcarukumbhādibhāṇḍopaskaraśodhinī // MU_3,29.7 nityam annalavāktaikakācakambuprakoṣṭhakā / jāmātṛduhitṛbhrātṛpitṛmātṛprapūjinī // MU_3,29.8 ādehaṃ sadmavṛttyaiva prakṣīṇadinayāminī / vācaṃ ciraṃ ciram iti vadanty aniśam ākulā // MU_3,29.9 kāhaṃ ka iva saṃsāra iti svapne 'py asaṅkathā / jāyā śrotriyamūḍhasya tādṛśasyaiva durdhiyaḥ // MU_3,29.10 ekaniṣṭhā samicchākagomayendhanasañcaye / mlānakambalasaṃvītasirālakṣā sagātrikā // MU_3,29.11 tarṇakīkarṇajāhasthakriminiṣkāsatatparā / gṛhaśākavanāsekasatvarā gṛhakarmaṇāṃ // MU_3,29.12 nīlatīrataraṅgāktatṛṇatarpitatarṇakā / pratikṣaṇaṃ gṛhadvārakṛtacandanavarṇakā // MU_3,29.13 nītyarthaṃ gṛhabhṛtyānāṃ sādināṃ kṛtavācyatā / maryādāniyamād abdhivelevāniśam acyutā // MU_3,29.14 jīrṇaparṇasavarṇaikakarṇadolādhirūḍhayā / kaṣṭatāpajarābhītajīvabhṛtyeva cihnitā // MU_3,29.15 vasiṣṭhaḥ: ity uktvā sañcarantī sā śikharigrāmakoṭare / sañcarantyās sarasvatyā darśayām āsa sā svayam // MU_3,29.16 iyaṃ me pāṭalāṣaṇḍamaṇḍitā puṣpavāṭikā / iyaṃ me puṣpitodyānamaṇḍapākāravāṭikā // MU_3,29.17 iyaṃ puṣkariṇītīradrumagrathitatarṇakā / iyaṃ sā karṇikānāmnī tarṇikā bhuktaparṇikā // MU_3,29.18 iyaṃ sā medasā kṣīṇā varākī jalahārikā / adyāṣṭamaṃ dinaṃ bāṣpapūrṇākṣī pariroditi // MU_3,29.19 iha devi mayā proktam ihoṣitam iha sthitam / iha suptam ihātītam idaṃ dattam ihāhṛtam // MU_3,29.20 eṣa me jyeṣṭhaśarmākhyaḥ putro roditi mandire / eṣā me jaṅgale dhenur doghdrī carati śādvalam // MU_3,29.21 gṛhe 'vasannaṃ dāhāya rūkṣaṃ kṣāravidhūsaram / svaṃ deham iha pañcākhyaṃ paśyemaṃ praghanaṃ mama // MU_3,29.22 tumbīlatābhir ugrābhis tṛṣṇābhir iva veṣṭitam / mahānasasthānam idaṃ mama deham ivāparam // MU_3,29.23 ete rodanatāmrākṣā bandhavo bhuvi bandhanam / aṅgadārpitarudrākṣā āharanty analendhanam // MU_3,29.24 anārataṃ śilākacchagucchācchoṭanakāribhiḥ / taraṅgais tuṅgitākāraspṛṣṭatīralatādalaiḥ // MU_3,29.25 śīkarākīrṇaparyantaśādvalasthalavellitaiḥ / śilāphalahakāsphālaphenilotphālaśīkaraiḥ // MU_3,29.26 tuṣārīkṛtamadhyāhnadivākarakarotkaraiḥ / phullapuṣpotkarāsārapradānotkataṭadrumaiḥ // MU_3,29.27 vidrumair iva saṅkrāntaphullakiṃśukakāntibhiḥ / vyāptayā puṣparāśīnāṃ samullāsanakāribhiḥ // MU_3,29.28 uhyamānaphalāpūrasuvyagragrāmabālayā / mahākalakalāvartasaktayā grāmyakulyayā // MU_3,29.29 veṣṭitas taralāsphālajaladhautatalopamaḥ / ghanapattratarucchattracchāyāsatataśītalaḥ // MU_3,29.30 ayam ālakṣyate puṣpalatāvalanasundaraḥ / laladgulucchakacchannagavākṣo gṛhamaṇḍapaḥ // MU_3,29.31 atra me saṃsthito bhartā jīvākāśalavākṛtiḥ / catussamudraparyantamekhalāyā bhuvaḥ patiḥ // MU_3,29.32 āsmṛtaṃ pūrvam etena kilāsīd abhivāñchitam / śīghraṃ syām iva rājeti tīvrasaṃvegadharmiṇā // MU_3,29.33 dinair aṣṭabhir evāsau tena rājyaṃ samṛddhimat / cirakālapratyayadaṃ prāptavān parameśvari // MU_3,29.34 atrāsau bhartṛjīvo me gṛhe vyomni sthito nṛpaḥ / adṛśyaḥ khe yathā vāyur āmodo vā yathānile // MU_3,29.35 ihaivāṅguṣṭhamātrānte tad vyomnīva padaṃ sthitam / madbhartṛrājyaṃ mama tu gataṃ yojanakoṭitām // MU_3,29.36 āvāṃ kham eva tat khaṃ ca bhartṛrājyaṃ mameśvari / pūrṇaṃ sahasraiś śailānām aho māyeyam ātatā // MU_3,29.37 tad devi bhartur nikaṭaṃ punar gantuṃ mamepsitam / tad ehi tatra gacchāvaḥ kiṃ dūraṃ vyavasāyinām // MU_3,29.38 vasiṣṭhaḥ: ity uktvā praṇatā devīṃ sā praviśyāśu maṇḍapam / vihaṅgīva tayā sārdhaṃ pupluve 'sinibhaṃ nabhaḥ // MU_3,29.39 bhinnāñjanacayaprakhyaṃ saumyaikārṇavasundaram / nārāyaṇāṅgasadṛśaṃ bhṛṅgapṛṣṭhāmalachavim // MU_3,29.40 meghamārgam atikramya vātaskandhāvaniṃ tathā / sauraṃ mārgam athākramya cāndraṃ mārgam atītya ca // MU_3,29.41 dhruvamārgottaraṃ gatvā sādhyānāṃ mārgam eva ca / siddhānāṃ samatītyorvīm ullaṅghya svargamaṇḍalam // MU_3,29.42 brahmalokāntare gatvā tuṣitānāṃ ca maṇḍalam / golokaṃ śivalokaṃ ca pitṛlokam atītya ca // MU_3,29.43 videhānāṃ ca devānāṃ dūram uttīrya dūragam / dūrād dūrataraṃ gatvā kiñcid ruddhā babhūva sā // MU_3,29.44 paścād ālokayām āsa samatītaṃ nabhastalam / yāvan na kiñcic candrārkatārādy ālakṣyate hy adhaḥ // MU_3,29.45 tamas stimitagambhīram āśākuharapūrakam / ekārṇavodaraprakhyaṃ śilodaraghanaṃ sthitam // MU_3,29.46 līlā: tad devi bhāskarādīnāṃ kvādhas tejo gataṃ vada / śilājaṭharanisspandaṃ muṣṭigrāhyaṃ tamaḥ kutaḥ // MU_3,29.47 devī: etāvatīm imāṃ vyomnaḥ padavīm āgatāsi bhoḥ / arkādīny api tejāṃsi yato dṛśyanta eva no // MU_3,29.48 yathā mahāndhakūpādhaḥ khadyoto nāvalokyate / pṛṣṭhagena tathehāto nādhas sūryo 'valokyate // MU_3,29.49 līlā: aho nu padavīm etāṃ dūrām āvām upāgate / sūryo 'py adho 'ṇukaṇavan na manāg api lakṣyate // MU_3,29.50 ita uttaram anyā syāt padavī kā nu kīdṛśī / kathaṃ ca pātanī bhavyā kathyatām iti devi me // MU_3,29.51 sarasvatī: ita uttaram agre te brahmāṇḍapuṭakarparam / yasya vajrādayo nāma dhūlileśās samutthitāḥ // MU_3,29.52 vasiṣṭhaḥ: iti prakathayantyau te prāpte brahmāṇḍakarparam / bhramaryāv iva śailasya kuḍyaṃ nibiḍamaṇḍalam // MU_3,29.53 akleṣenaiva te tasmān nirgate gaganād iva / niścayatvaṃ hi yad vastu tad vajragati netarat // MU_3,29.54 nirāvaraṇavijñānā sā dadarśa tatas tataḥ / jalādyāvaraṇān pāre brahmāṇḍasyātibhāsurān // MU_3,29.55 brāhmād aṇḍād daśaguṇaṃ toyatattvaṃ vyavasthitam / āsthitaṃ veṣṭayitvā tat tvag ivākṣoṭapṛṣṭhagā // MU_3,29.56 tasmād daśaguṇo vahnis tasmād daśaguṇo 'nilaḥ / tato daśaguṇaṃ vyoma tataḥ paramam ambaram // MU_3,29.57 tasmin paramake vyomni madhyādyantavikalpanāḥ / na kāścana samudyanti vandhyāputrakathā iva // MU_3,29.58 kevalaṃ vimalaṃ śāntaṃ tad anādi gatabhramam / ādyantamadhyarahitaṃ mahaty ātmani tiṣṭhati // MU_3,29.59 ākalpam uttamabalena śivāpatiś cet tasmin balād garuḍaketurathotpateś cet / taddhyānato 'valabhate vimale 'mbare 'ntam ākalpam ekajavagāmy atha māruto 'pi // MU_3,29.60 līlopākhyāne paramākāśavarṇanaṃ nāma sargaḥ triṃśas sargaḥ vasiṣṭhaḥ: pṛthivyaptejasām atra nabhasvannabhasor api / yathottaraṃ daśaguṇān atītyāvarakān kṣaṇāt // MU_3,30.1 dadarśa paramākāśaṃ tat pramāṇavivarjitam / tathā tataṃ jagad idaṃ yathā tatrāṇumātrakam // MU_3,30.2 tādṛkṣāvaraṇān sargān brahmāṇḍeṣu dadarśa sā / koṭiśas sphuritā vyomni trasareṇur ivātape // MU_3,30.3 mahākāśamahāmbhodhau mahāśūnyatvavāriṇi / mahāciddravabhāvotthān budbudān arbudakramān // MU_3,30.4 kāṃścid āpatato 'dhastāt kāṃścic copari gacchataḥ / kāṃścit tiryaggatīn anyān sthitān stabdhān svasaṃvidā // MU_3,30.5 yatra yatroditā saṃvid yeṣāṃ yeṣāṃ yathā yathā / tatra tatroditaṃ rūpaṃ teṣāṃ teṣāṃ tathā tathā // MU_3,30.6 na caiva tatra nāmordhvaṃ nādho na ca gamāgamāḥ / anyad eva padaṃ kiñcid asmaddehāgamaṃ hi tat // MU_3,30.7 utpadyotpadyate tatra svayaṃ saṃvit svabhāvataḥ / svasaṅkalpaiś śamaṃ yāti bālasaṅkalpajālavat // MU_3,30.8 rāmaḥ: kim adhas syāt kim ūrdhvaṃ syāt kiṃ tiryak tatra bhāsure / iti brūhi mama brahmann ihaiva yadi na sthitiḥ // MU_3,30.9 vasiṣṭhaḥ: sasarvāvaraṇāny atra mahaty antavivarjite / brahmaṇo 'ṇḍāni bhāsante vyomni keśoṇḍuko yathā // MU_3,30.10 asvatantrāḥ pradhāvanti padārthās sarva eva yat / brahmāṇḍaṃ pārthivaṃ bhāgaṃ tad adhaś śūnyam anyathā // MU_3,30.11 pipīlikānām bhramatāṃ vyomni vartulaloṣṭake / daśadikkam adhaḥpādāḥ pṛṣṭham ūrdhvam udāhṛtam // MU_3,30.12 vṛkṣavalmīkajālena keṣāñcid dhṛdi bhūtalam / sendvarkāmaradaityena veṣṭitaṃ vyoma nirmalam // MU_3,30.13 sambhūtaṃ marubhūtena sagrāmapuraparvatam / idaṅkalpam alūnena pakvākṣoṭam iva tvacā // MU_3,30.14 yathā vindhyavanābhoge prasphuranti kareṇavaḥ / tathā tasmin parābhoge brahmāṇḍatrasareṇavaḥ // MU_3,30.15 tasmin sarvaṃ tatas sarvaṃ tat sarvaṃ sarvataś ca tat / tac ca sarvamayaṃ nityaṃ tathā tad aṇukaṃ prati // MU_3,30.16 śuddhabodhamaye tasmin paramālokavāridhau / ajasram etya gacchanti brahmāṇḍākhyās taraṅgakāḥ // MU_3,30.17 antaśśūnyās sthitāḥ kecit sakalpakṣayarātrayaḥ / taraṅgā iva toyābdhau prohyante śūnyatārṇave // MU_3,30.18 keṣāñcid antaḥ kalpāntaḥ pravṛtto ghargharāravaḥ / na śruto 'nyair na ca jñātas svabhāvarasanākulaiḥ // MU_3,30.19 anyeṣāṃ prathamārambheṣūdbubhūṣā vijṛmbhate / sargasaṃsiktabījānāṃ kośe 'ṅkuralatā yathā // MU_3,30.20 mahāpralayasampattau sūryārcirvidrutāśrayāḥ / pravṛttā galituṃ kecit tāpe himakaṇā yathā // MU_3,30.21 ākalpaṃ nipatanty eva kecid aprāptabhūmayaḥ / yāvad viśīrya jāyante tathāsaṃvinmayāḥ kila // MU_3,30.22 stabdhā eva sthitāḥ kecit keṣoṇḍukam ivāmbare / vāyos spandā ivābhānti tathāproditasampadaḥ // MU_3,30.23 ācārād vedaśāstrāṇām anya evānyathoditaḥ / ārambho vitato 'nyeṣām anitthaṃ saṃsthitakramaḥ // MU_3,30.24 kecid brahmādipuruṣāḥ kecid viṣṇvādisargapāḥ / kecic cānye prajānāthāḥ kecin nirnāthajantavaḥ // MU_3,30.25 kecid vicitrasargeśāḥ kecit tiryaṅmayāntarāḥ / kecid ekārṇavāpūrṇā jaletaravivarjitāḥ // MU_3,30.26 kecic chilāṅganiṣpiṇḍāḥ kecit krimipathāntarāḥ / kecid devamayā eva kecin naramayāntarāḥ // MU_3,30.27 kecin nityāndhakārāḍhyās tathāśīlitajantavaḥ / kecin maṣakasampūrṇā uḍumbaraphalaśriyaḥ // MU_3,30.28 nityaṃ śūnyāntarāḥ kecic chūnyaspandātmajantavaḥ / sargeṇa tādṛśenānye pūrṇā ye 'smaddhiyām iha / kalpanām api nāyānti vyomamūkācalā iva // MU_3,30.29 tādṛgantaram eteṣāṃ mahākāśaṃ tatas sthitam / ājīvitaṃ prayacchadbhir viṣṇvādyair yan na dīyate // MU_3,30.30 pratyekam aṇḍagolasya sthitaḥ kaḍḍhakaratnavat / bhūtākṛṣṭikaro bhāgaḥ pārthivas sa svabhāvataḥ // MU_3,30.31 yas sargavibhavo 'smākaṃ dhiyām aviṣayas tataḥ / tajjagatkathane śaktir na mamāsti mahāmate // MU_3,30.32 bhīmāndhakāragahane sumahaty araṇye nṛtyanty adarśitaparasparam eva mattāḥ / yakṣā yathā pravitate paramāmbare 'ntar evaṃ sphuranti subahūni mahājaganti // MU_3,30.33 līlopākhyāne brahmāṇḍavarṇanaṃ nāma sargaḥ ekatriṃśas sargaḥ vasiṣṭhaḥ: evam ākalayantyau te nirgatya jagato nijam / antaḥpuraṃ dadṛśatur jhagitīva vinidrite // MU_3,31.1 sthitapuṣpabharāpūrṇamahārājamahāśavam / śavapārśvopaviṣṭāntaścittalīlāśarīrakam // MU_3,31.2 ghanarātritayālpālpamahānidrajanākulam / dhūpacandanakarpūrakuṅkumāmodamantharam // MU_3,31.3 tam ālokya punar bhartus saṃsāraṃ gantum ādṛtā / papāta līlā saṅkalpadehenātraiva tannabhaḥ // MU_3,31.4 viveśa bhartṛsaṅkalpasaṃsāraṃ kañcid ātatam / saṃsārāvaraṇaṃ bhittvā bhittvā brahmāṇḍakarparam // MU_3,31.5 prāpa sārdhaṃ tayā devyā punar āvaraṇānvitam / brahmāṇḍamaṇḍapaṃ sphāraṃ taṃ praviśya tathā javāt // MU_3,31.6 dadarśa bhartṛsaṅkalpajagaj jambālapalvalam / sā haṃsī śailakamalaṃ tamojaladapaṅkilam // MU_3,31.7 devyau viviśatus tat te vyoma vyomātmake jagat / brahmāṇḍe 'ntar yathā pakvamṛdubilvaṃ pipīlike // MU_3,31.8 tatra lokāntarāṇy adrīn antarikṣam atītya te / prāpatur bhūtalaṃ śailamaṇḍalāmbhodhisaṅkulam // MU_3,31.9 meruṇālaṅkṛtaṃ jambudvīpaṃ navadalodaram / tatrātha bhārate varṣe līlānāthasya maṇḍalam // MU_3,31.10 etasminn antare tasmin maṇḍale maṇḍitāvanau / cakre 'vaskandanaṃ kaścit sīmāntodriktabhūmipaḥ // MU_3,31.11 tena saṅgrāmasaṃrambhaprekṣārthaṃ samupāgataiḥ / trailokyabhūtais tad vyoma babhūvātyantasaṅkaṭam // MU_3,31.12 aśaṅkitāgate te tu devyau dadṛśatur nabhaḥ / nabhaścaragaṇākrāntam ambudair iva mālitam // MU_3,31.13 siddhacāraṇagandharvagaṇavidyādharānvitam / śūragrahaṇasaṃrabdhasvargalokāpsarovṛtam // MU_3,31.14 raktamāṃsamukhonnṛtyadbhūtarakṣaḥpiśācakam / vṛṣṭipuṣpabharāpūrṇahastavidyādharāṅganam // MU_3,31.15 vetālayakṣakumbhāṇḍair dvandvālokanasādaraiḥ / āyudhāpātarakṣārthagṛhītādritaṭair vṛtam // MU_3,31.16 astramārganabhobhāgavidravadbhūtamaṇḍalam / svargārhaśūrānayanavyagrendrabhaṭabhāsuram // MU_3,31.17 śūrārthālaṅkṛtottuṅgalokapālāgryavāraṇam / āgacchacchūrasaṅghātagandharvonmukhacāraṇam // MU_3,31.18 śūrotsukāmarastraiṇakaṭākṣekṣitasadbhaṭam / āhopuruṣikākṣubdhaprekṣakāmoṭanodbhaṭam // MU_3,31.19 āsannabhīmasaṅgrāmakiṃvadantīparamparam / līlāhāsavilāsotkasundarīdhūtacāmaram // MU_3,31.20 dharmyapakṣaprayuktāgryamunisvastyayanastavam / sampannānekalokeśavanitānavasaṃstavam // MU_3,31.21 vīradormaṇḍalāśleṣalampaṭastrīgaṇākaram / śuklena śūrayaśasā candrīkṛtadivākaram // MU_3,31.22 rāmaḥ: bhagavañ śūraśabdena kīdṛśaḥ procyate bhaṭaḥ / svarge 'laṅkaraṇaṃ kas syāt ko vā ḍimbāhato bhavet // MU_3,31.23 vasiṣṭhaḥ: śāstroktācārayuktasya prabhor arthena yo raṇe / mṛto 'thavā jayī vā syāt sa śūraś śūralokabhāk // MU_3,31.24 anyathā tu nikṛttāṅgo raṇe yo mṛtim āpnuyāt / ḍimbāhavahataḥ proktas sa naro narakāspadam // MU_3,31.25 ayathāśāstrasañcāravṛttenārthena yudhyate / yo naras tasya saṅgrāme mṛtasya nirayo 'kṣayaḥ // MU_3,31.26 yathāsambhavaśāstrārthalokācārānuvṛttimān / yudhyate tādṛśasyaiva bhaktyā śūras sa ucyate // MU_3,31.27 gor arthe brāhmaṇasyārthe mitrasyārthe ca sanmatiḥ / śaraṇāgatayatnena mṛtas svarge vibhūṣaṇam // MU_3,31.28 paripālya svadeśaikapālanīyasthitiṃ sadā / rājā mṛtas tadarthaṃ yas sa vīro vīralokabhāk // MU_3,31.29 prajopadravaniṣṭhasya yasya rājño 'thavā prabhoḥ / arthena ye mṛtā yuddhe te vai nirayagāminaḥ // MU_3,31.30 dharmyaṃ yathā tathā yuddhaṃ yadi syāt tad imāṃ sthitim / nāśayeyur alaṃ mattā yena lokabhayojjhitāḥ // MU_3,31.31 yatra yatra hataś śūras svargya ity adhamoktayaḥ / dharmyo yoddhā bhavec chūra ity evaṃ śāstraniścayaḥ // MU_3,31.32 sadācāravatām arthe khaḍgadhārāṃ sahanti ye / te śūrā iti kathyante śeṣā ḍimbāhavāhatāḥ // MU_3,31.33 teṣām arthe raṇavyomni tiṣṭhanty utkaṇṭhitāśayāḥ / surībhūtamahāsattvadayitotkās surāṅganāḥ // MU_3,31.34 vidyādharīmadhuramantharagītagarbhaṃ mandāramālyavalanākulamāninīkam / viśrāntakāntasurasiddhavimānapaṅkti vyomotsave racitaśobham ivollalāsa // MU_3,31.35 līlopākhyāne gaganacarayuddhaprekṣakānvitāmbaravarṇanaṃ nāma sargaḥ dvātriṃśaḥ sargaḥ vasiṣṭhaḥ: atha vīravarotkaṇṭhanṛtyadapsarasi sthitā / līlā vilokayām āsa vyomni vidyānvitāvanau // MU_3,32.1 surāṣṭramaṇḍale bhartṛpālite vanamālite / kasmiṃścid vitatāraṇye dvitīyākāśabhīṣaṇe // MU_3,32.2 senādvitayam akṣubdhaṃ saumyābdhidvitayopamam / mahārambhaghanaṃ mattaṃ sthiraṃ rājadvayānvitam // MU_3,32.3 yuddhasajjaṃ susannaddhasiddham agnim ivāhutam / pūrvaprahārasampātaprekṣākṣubdhākṣilakṣakam // MU_3,32.4 udyatāmalanistriṃśadhārāsārabruḍajjanam / kacatparaśvadhaprāsabhiṇḍipālarddhisaṅkulam // MU_3,32.5 garutmatpakṣavikṣubdhavanasampātakampitam / udyaddinakarālokakacatkanakakaṅkaṭam // MU_3,32.6 parasparamukhālokakopaproddhāsitāyudham / anyo'nyabaddhadṛṣṭitvāc citrabhittāv ivārpitam // MU_3,32.7 lekhāmaryādayā dīrghabaddhayā sthāpitasthiti / anivāryamahāhāryajhāṅkārāśrutasaṅkatham // MU_3,32.8 pūrvaprahārasmayataś cirasaṃśāntadundubhi / nibaddhayodhasaṃsthānaniścalānīkamantharam // MU_3,32.9 dhanurdvitayamātrātmaśūnyamadhyaikasetunā / vibhaktaṃ kalpavātena mattam ekārṇavaṃ yathā // MU_3,32.10 kāryasaṅkaṭasaṃrambhacintāparavaśeśvaram / ravavadbhekakaṇṭhatvagbhaṅgurāturahṛdguham // MU_3,32.11 prāṇasarvasvasannyāsasodyogāsaṅkhyasainikam / karṇasthasaśarajyaughatyāgonmukhadhanurdharam // MU_3,32.12 prahārapātasamprekṣānisspandāsaṅkhyasainikam / anyo'nyotkaṭakāṭhinyabhaṭabhrūkuṭisaṅkaṭam // MU_3,32.13 parasparāṃsasaṅghaṭṭakaṭuṭāṅkārakaṅkaṭam / vīrayodhadurādharṣabhīruprojjhitakoṭaram // MU_3,32.14 mithassaṃsthānakālokamātrasandigdhajīvitam / samastāṅgaruhāsaktapāṃsuvṛddhābhamānavam // MU_3,32.15 pūrvaprahārasamprekṣāvyagraprāṇitayā tayā / saṃśāntakallolaravaṃ nidrāmudrapuropamam // MU_3,32.16 saṃśāntaśaṅkhasaṅghātatūryanirhrādadundubhi / bhūtalāvaśasaṃlīnasarvapāṃsupayodharam // MU_3,32.17 palāyanaparaiḥ paścāt tyaktam aṅgulam aṅgulam / visārimakaravyūhamatsyasaṃsthābdhibhāsuram // MU_3,32.18 patākāmañjarīpuñjavījitadrumanāyakam / hāstikottambhitakarakānanīkṛtakhāntaram // MU_3,32.19 tarattaralabhāpūrasapakṣasakalāyudham / dhamad dham iti śabdaiś ca śvāsotthair vyāptakhāntaram // MU_3,32.20 cakravyūhakarākrāntadurvṛttasubhaṭāsuram / garuḍavyūhasaṃrambhavivalannāgasañcayam // MU_3,32.21 śyenavyūhāvibhinnograsanniveśonnamaddhvani / anyo'nyasphoṭaniṣpeṣaprapatacchūravṛndakam // MU_3,32.22 vividhavyūhavinyāsam āntarārāvabhairavam / karapratolanollāsamattamudgaramandiram // MU_3,32.23 kṛṣṇāyudhāṃśujālena śyāmīkṛtadivākaram / anilādhūtaśalmīlaśūtkarābhaśaradhvani // MU_3,32.24 anekakalpakalpāntasadharmam iva saṃsthitam / pralayānilasaṅkṣubdham ekārṇavam ivotthitam // MU_3,32.25 pātālakuharākṣubdham andhakāram ivotthitam / lokālokam ivonmattanṛttalolalasattaṭam / mahānarakasaṅghātaṃ bhittvāvanim ivotthitam // MU_3,32.26 ālolakuntamusulāsiparaśvadhāṃśuśyāmāyamānam iva sātapavāripūraiḥ / ekārṇavaṃ bhuvanakośam ivācireṇa kartuṃ samudyatam agādham anantapūraiḥ // MU_3,32.27 līlopākhyāna āhavārambhavikāravarṇanaṃ nāma sargaḥ trayastriṃśas sargaḥ rāmaḥ: bhagavan yuddham etan me samāsena manāg vada / śrutir āhlādyate śrotur yasmād etābhir uktibhiḥ // MU_3,33.1 vasiṣṭhaḥ: atha khe tatra te devyau saṅgrāmaṃ tad avekṣitum / vimāne kalpite kānte ruddhe ruruhatus sthire // MU_3,33.2 etasminn antare tatra līleśapratipakṣataḥ / tāmyan soḍhum aśaktas san duḥkhavyatikaraṃ raṇe // MU_3,33.3 pralayārṇavakallola ivotpatyodbhaṭo bhaṭaḥ / jahau sānāv iva śilāṃ bhaṭasyorasi mudgaram // MU_3,33.4 atha pravṛttaḥ prasabhaṃ pralayārṇavaraṃhasā / senayoś śastrasampātaḥ kirann analavidyutaḥ // MU_3,33.5 tarattaraladhārāgrarekhāṅkitanabhastalaḥ / dhvanajjhaṇajhaṇāśabdamadhyalakṣitajhāṅkṛtiḥ // MU_3,33.6 vīrahuṅkāramiśrajyāghargharārāvaghasmaraḥ / pravṛttaśaradhārābhrabhāskarārcirvitānakaḥ // MU_3,33.7 raṇatkaṅkaṭaṭāṅkāraproḍḍīnakaṇapāvakaḥ / parasparāhaticchinnahetikhaṇḍakhagāmbaraḥ // MU_3,33.8 vīradordrumasañcāravahadvananabhastalaḥ / kodaṇḍacakrakreṅkāradravadvaimānikāṅganaḥ // MU_3,33.9 mahāhalahalārāvabhṛṅgīkṛtaghanadhvaniḥ / nirvikalpasamādhistha ivaikaghanatāvaśāt // MU_3,33.10 nārācāsāradhārāgralūnaśūraśiraḥkaṇaḥ / parasparāṃsasaṅghaṭṭaraṇatkaṅkaṭasaṅkaṭaḥ // MU_3,33.11 huṅkārahatahetyagrasaṅghaṭṭakaṭuṭāṅkṛtaḥ / taraddhārātaraṅgogradanturāśeṣadiṅmukhaḥ // MU_3,33.12 hetisaṅghaṭṭavikṣobhamuṣṭigrāhyajhaṇajjhaṇaḥ / vikacatsphoṭakasphoṭaraṭaccaṭacaṭāravaḥ // MU_3,33.13 pravahatkhaḍgaṭāṅkārajvalacchaṇaśaṇadhvaniḥ / saraccharabharodvāntalasacchavaśavasvanaḥ // MU_3,33.14 dhag dhag dhag iti vicchinnakaṇṭhotthavraṇalohitaḥ / chinnabāhuśiraḥkhaḍgakhaṇḍanirvivarāmbaraḥ // MU_3,33.15 kaṅkaṭotthasphuradvahnicchaṭāpluṣṭaśiroruhaḥ / raṇatpatadasivrātadattapīnajhaṇajjhaṇaḥ // MU_3,33.16 kuntakuṇṭhitamātaṅgataraṅgodgatalohitaḥ / dantidantaviniṣpeṣatārakreṅkārakarkaśaḥ // MU_3,33.17 mahāmusulasampātapiṣṭavṛndoddhurasvaraḥ / taracchūraśiraḥpadmaprakarācchāditāmbaraḥ // MU_3,33.18 vyomavyastabhujāhīndrapūrṇadhūlimayāmbudaḥ / chinnahetinarārabdhakeśākeśipratikriyaḥ // MU_3,33.19 nakhānakhinikṛṣṭākṣikarṇanāsomahābhayaḥ / patatsamadamātaṅgakampitorvīluṭhadrathaḥ // MU_3,33.20 raṇaprāsarayotpannavraṇaraktaparicchadaḥ / rajoracitanīhārakacatpravahadāyudhaḥ // MU_3,33.21 ekīkṛtaghanakṣobhasainyasāgaragarvitaḥ / mattahāsavilāsena mṛtyunā paricarvitaḥ // MU_3,33.22 garvitādrīndranāgendrakharvitāmbhodagarjitaḥ / vṛkṣapārśvataṭīsannacakraśaktyṛṣṭimudgaraḥ // MU_3,33.23 śarorṇātantunīrandhravṛkṣayodhādimeṣakaḥ / meghavibhrāntivicchinnapatākāpaṭṭacāmaraḥ // MU_3,33.24 yantrapāṣāṇacakraughadrutavidrutakhecaraḥ / maraṇavyagrakṛttāṅgayodhākrandātighargharaḥ // MU_3,33.25 kudhārāghātasaṅghātavidalanmastakavraṇaḥ / dūroḍḍīnakacatkhaḍgakhaṇḍatārakitāmbaraḥ // MU_3,33.26 śaṅkunirmuktaśaktyoghaviṣaktebhāvṛtāvaniḥ / sainyavyākulavetālavalganonmuktamudgaraḥ // MU_3,33.27 gaganottambhitottuṅgaśūratomaratoraṇaḥ / bhusuṇḍībhagnakhaḍgaughakhaṇḍālīvyomakuṇḍalaḥ // MU_3,33.28 kuntaveṇuvanavyastatāpāmbarakacacchikhī / khaḍgarṣṭivṛṣṭisantuṣṭarājapūjitasainikaḥ // MU_3,33.29 śūrottambhitasacchūragrahaṇodyamitāpsarāḥ / gadānusāravigalatsphuritāṅgadadiṅmukhaḥ // MU_3,33.30 prāsaprasabhaniṣpiṣṭakaṣṭaceṣṭabhaṭotkaṭaḥ / cakricakrakhasañcāracchinnācaturavāraṇaḥ // MU_3,33.31 paraśuvrātasampātapatatsamadavāraṇaḥ / laguḍāloḍanoḍḍīnaproḍḍāmararaṇadbhaṭaḥ // MU_3,33.32 yantrapāṣāṇasampātapiṣṭaketurathadrumaḥ / karavālavilūnogracchattrapaṅkajapāṇḍuraḥ // MU_3,33.33 kṣepaṇakṣobhasaṅkṣīṇasainyakṣoṇyopalakṣitaḥ / kabandhabandhamattebhapātasampiṣṭapārśvagaḥ // MU_3,33.34 śaṅkuśaṅkitaśaṅkhasthavīravāritavāraṇaḥ / pāśāveśaviśeṣajñavīrātiparidevanaḥ // MU_3,33.35 kṣurikākukṣinirbhedagalatpadmapatajjanaḥ / triśūlavadanodāttaśūlaśaṅkaranartanaḥ // MU_3,33.36 dhāvaddhānuṣkasampūrṇatūṇakūjanakākaliḥ / bhiṇḍipālabhaṭāṭopapatrātārabhaṭīnaṭaḥ // MU_3,33.37 vajramuṣṭiviniṣpiṣṭapṛṣṭhasadbhaṭasaṅkaṭaḥ / śyenavad vyomapadavīṃ protpatatsūtapaṭṭiśaḥ // MU_3,33.38 aṅkuśākrāntaśūrendramahebhahayaketanaḥ / hālāhalahalālūnahelākulabalācalaḥ // MU_3,33.39 sutālottālakuddālanikhātabalabhūtalaḥ / dhanurdviguṇadattāstralūnalokaśilāvaliḥ // MU_3,33.40 krakacobhayapārśvehācchinnamattamataṅgajaḥ / saṅgrāmolūkhalāpūrṇalokataṇḍulamausulī / abhrābhaśṛṅkhalājālabaddhasenāvihaṅgamaḥ // MU_3,33.41 nārācavarṣavaravāridavīrapūra mattābhrasambhramasanṛttakabandhabarhī / kalpāntakāla iva vegavivartamānamātaṅgaśailavalito raṇasambhramo 'bhūt // MU_3,33.42 līlopākhyāne senayoḥ prathamāpātavarṇanaṃ nāma sargaḥ catustriṃśas sargaḥ vasiṣṭhaḥ: atha rājñāṃ yuyutsūnāṃ bhaṭānāṃ mantriṇām api / rabhasaprekṣakāṇāṃ ca tatremāḥ prodagur giraḥ // MU_3,34.1 calatpadmaṃ sara iva vahadvihagam eva vā / nabhaś śūraśiraḥkīrṇaṃ bhāti tārakitākṛti // MU_3,34.2 paśya raktapṛṣatpūrasindūrāruṇamārutaiḥ / sandhyā iva vibhānty ete madhyāhne 'mbudabhānavaḥ // MU_3,34.3 kim idaṃ bhagini vyoma palālabharitaṃ sthitam / nedaṃ palālaṃ vīrāṇām ete śarabharāmbudāḥ // MU_3,34.4 yāvanto bhuvi śāmyanti rudhirair aṇureṇavaḥ / tāvanty abdasahasrāṇi bhaṭānām āspadaṃ divi // MU_3,34.5 mā bhaiṣṭa naite nistriṃśā nīlotpaladalatviṣaḥ / amī vīrāvalokinyā lakṣmyā nayanavibhramāḥ // MU_3,34.6 vīrāliṅganalolānāṃ nitambe surayoṣitām / mekhalāś śithilīkartuṃ pravṛttaḥ kusumāyudhaḥ // MU_3,34.7 laladbhujalatālolaraktapallavapāṇayaḥ / mañjarīmattanayanā madhvāmodasugandhayaḥ // MU_3,34.8 yācantyo madhurālāpair nandanodyānadevatāḥ / tavāgamanam āśaṅkya pravṛttāḥ parinartitum // MU_3,34.9 pratyanīkaṃ bhinatty antaḥ kuṭhāraiḥ kaṭhinair iyam / senā grāmyeva vanitā dayitaṃ duṣṭaceṣṭitaiḥ // MU_3,34.10 hā pitur mama bhallena śiro jvalitakuṇḍalam / sūryasya nikaṭaṃ nītaṃ kālenevāṣṭamo grahaḥ // MU_3,34.11 āpādaṃ śṛṅkhalāprotabhramatsthūlopaladvayam / bhramayaṃś citradaṇḍākhyaṃ cakram ūrdhvabhujo javāt // MU_3,34.12 yodho yama ivāyāmī yāmyād āyāti diktaṭāt / sarvatas saṃharan senām ehi yāmo yathāgatam // MU_3,34.13 sadyaśchinnaśiraśśvabhramajjatkaṅkakulākulāḥ / kabandhāḥ paśya nṛtyanti tālottālā raṇāṅgane // MU_3,34.14 gīrvāṇagaṇagoṣṭhīṣu pravṛttā saṅkathā mithaḥ / vada lokāntaraṃ vīrāḥ kathaṃ yāsyanti ke kutaḥ // MU_3,34.15 nigiranty āgatās senās sravantīr iva sāgarāḥ / samatsyamakaravyūhā aho nu viṣamā bhaṭāḥ // MU_3,34.16 kaṭeṣu kariṇāṃ kīrṇā dhārānārācarāśayaḥ / patitā iva sampūrṇāś śṛṅgasaṅgheṣu vṛṣṭayaḥ // MU_3,34.17 hā kuntena śiro nītaṃ mamety evaṃ vivakṣataḥ / śira ānītam ity eva khe khageneva vāśitam // MU_3,34.18 yantrapāṣāṇavarṣeṇa yenāsmān pariṣiñcati / senāsyāṃ śṛṅkhalājālavalanā kriyatāṃ balāt // MU_3,34.19 sarvān samagrato mūḍhān nayatārdhamṛtān narān / nijān pādaprahāreṇa maitān mārayatādhamāḥ // MU_3,34.20 dhammillavalanāvyagre ghanotkaṇṭhāpsarogaṇe / bhaṭo divyaśarīreṇa pārśvaṃ prāpto vilokyatām // MU_3,34.21 phullahemāravindāsu cchāyāśītajalānilaiḥ / svarganadyās taṭīṣv evaṃ dūrāyātaṃ vilokaya // MU_3,34.22 vividhāyudhasaṅghaṭṭakhaṇḍitogrādrikoṭayaḥ / khe carantyo jhaṇatkāraiḥ pramṛtās tārakā iva // MU_3,34.23 vyomni śūnyanadīvāhe vahatsāyakavāriṇi / cakrāvartini gacchanti girayo 'py aṇupaṅkatām // MU_3,34.24 bhramadbhir grahamārgeṣu śirobhir vīrabhūbhṛtām / āyudhāṃśulatānālalagnāsidalakaṇṭakaiḥ // MU_3,34.25 ketupaṭṭamṛṇālāṅkatalair lagnaśilīmukhaiḥ / vahadvātalalatpadmaṃ nabhaḥ padmasaraḥ kṛtam // MU_3,34.26 mṛtamātaṅgasaṅghāte girāv iva pipīlikāḥ / bhīravaḥ parilīyante striyaḥ puṃvakṣasīva vā // MU_3,34.27 apūrvottamasaundaryakāntasaṅgamaśaṃsinaḥ / vānti vidyādharastrīṇām alakollāsino 'nilāḥ // MU_3,34.28 chattreṣūḍḍīya yāteṣu chinneṣu vyomacandrikām / indunaitya yaśomūrtyā kṛtā śubhrātapatratā // MU_3,34.29 bhaṭo maraṇamūrchānte nimeṣeṇāmaraṃ vapuḥ / svakalpaśilpiracitaṃ prāptas svapnapuraṃ yathā // MU_3,34.30 śūlaśaktyṛṣṭicakrāṇāṃ vṛṣṭayo muktamuṣṭayaḥ / vyomābdhau matsyamakarakulīrāś śūravat sthitāḥ // MU_3,34.31 śarotkṛttapatacchattrakalahaṃsair nabhastalam / bhāti sañcitapūrṇendubimbalakṣair ivāvṛtam // MU_3,34.32 kriyate gaganoḍḍīnaiś cāmaraiś cārughargharaiḥ / vātāvadhūtasārāvataraṅganikaradyutiḥ // MU_3,34.33 dṛśyante te 'tidalitāś chattracāmaraketavaḥ / ākāśakṣetranikṣiptā yaśaś śālilavā iva // MU_3,34.34 vahadbhir vyomny asaṅkhyeyaiḥ paśya nītā śaraiḥ kṣayaṃ / śaktivṛṣṭir upāyāntī sasyaśrīś śalabhair iva // MU_3,34.35 eṣā prasṛtadordaṇḍabhaṭakhaḍgacchanatkṛtiḥ / kaṭhināt kaṅkaṭāj jātā mṛtyor evograhuṅkṛtiḥ // MU_3,34.36 hetikalpānilakṣuṇṇā dantanirjharavārayaḥ / janatākṣayakāle 'smin bhagnanāgā nagā iva // MU_3,34.37 sacakranāthasūtāśvaṃ vyūharaktamahāhrade / hā hā dhig bruḍitaṃ bhraṣṭaṃ vinaṣṭaṃ rathapattanam // MU_3,34.38 kaṭukaṅkaṭakuṭṭākakhaḍgasaṅghaṭṭaṭāṅkṛtaiḥ / kālarātryā pranṛtyantyā raṇe vīṇeva vādyate // MU_3,34.39 narebhāśvaśavādribhyo ye cyutā raktanirjharāḥ / paśya tadbindusiktena vāyunāruṇitā diśaḥ // MU_3,34.40 śastrāṃśujaladher vyomni kālīcikuramecakī / śarakorakabhārasrag ghemavidyud ivombhitā // MU_3,34.41 anantaraktasaṃraktasenāvanibhir āyudhaiḥ / bhuvanaṃ bhāty atijvālam agnilokam ivākulam // MU_3,34.42 bhusuṇḍīśaktiśūlāsimusulaprāsavṛṣṭayaḥ / anyo'nyacchedabhedābhyāṃ kaṇaprakaratām itāḥ // MU_3,34.43 akṣobhaikapraharaṇād abuddhānyo'nyaceṣṭitam / saṃrambhāṇveṣaṇaprajñaṃ raṇaṃ suptam iva sthitam // MU_3,34.44 ananyaśabdāviratahatahetijhaṇajhaṇaiḥ / gāyatīva kṣayakṣobhamudito raṇabhairavaḥ // MU_3,34.45 anyo'nyahatahetyagracūrṇapūrṇo raṇārṇavaḥ / vālukāmaya evābhūc chinnacchattrataraṅgakaḥ // MU_3,34.46 atirabhasarasadvidāritūrya pratiravapūritalokapālalokaḥ / raṇagirir ayam ugrapakṣadakṣaḥ pravisṛtanṛtta ivāmbare yugānte // MU_3,34.47 hā hā dhik pravikaṭakaṅkaṭāṭanodyatproḍḍīnaprakaṭataḍicchaṭāḥ pradīptāḥ / kreṅkārasphuritaguṇeritā raṇanto nārācāś śikhariśilābhido vahanti // MU_3,34.48 chinnecchā ccham iti na yāvad aṅgabhaṅgaṃ kurvanti jvaladanalojjvalāḥ pṛṣatkāḥ / tāvad drāg drutam ita ehi mitra yāmo yāmo 'yaṃ pravahati vāsaraś caturthaḥ // MU_3,34.49 līlopākhyāne raṇaprekṣakajanoktivarṇanaṃ nāma sargaḥ pañcatriṃśas sargaḥ vasiṣṭhaḥ: atha proḍḍayanodyuktaturaṅgamataraṅgakaḥ / uttāṇḍava ivāmatto babhūva sa raṇārṇavaḥ // MU_3,35.1 chattradiṇḍīraviśrāntaśiteṣuśapharotkaraḥ / aśvebhasainyollalanakallolākulakoṭaraḥ // MU_3,35.2 nānāyudhanadīnītasainyāvartavivṛttimān / mattahastighaṭāpīṭhacalācalakulākulaḥ // MU_3,35.3 kacaccakraśatāvartavṛttibhrāntaśirastṛṇaḥ / dhūlījaladharāpītabhramatkhaḍgaprabhājalaḥ // MU_3,35.4 makaravyūhavistārabhagnābhagnabhaṭogranauḥ / mahāguḍuguḍāvartapratiśrudghanakandaraḥ // MU_3,35.5 mīnavyūhaviniṣkrāntaśarabījaughasarṣapaḥ / hetivīcighaṭālūnapatākāvīcimaṇḍalaḥ // MU_3,35.6 śastravārikṣatāmbhodasadṛśāvartakuṇḍalaḥ / saṃrambhaghanasañcāraghaṭātimitimiṅgilaḥ // MU_3,35.7 kṛṣṇāyasaparīdhānacalatsenāmbubhīṣaṇaḥ / kabandhāvartalekhāntarbaddhasainyādribhīṣaṇaḥ // MU_3,35.8 śaraśīkaranīhārasāndhakārakakubgaṇaḥ / nirghoṣāśeṣitāśeṣaśabdaikaghanaghuṅghumaḥ // MU_3,35.9 patanotpatanavyagraśiraśśakalaśīkaraḥ / āvartacakravyūhāntaḥprabhramadbhaṭakāṣṭakaḥ // MU_3,35.10 kaṣṭaṭāṅkārakodaṇḍakuṇḍalormighaṭodbhaṭaḥ / aśaṅkam eva pātālād ivodyatsainikormimān // MU_3,35.11 gamāgamaparānantapatākācchatraphenilaḥ / vahadraktanadīraṃhaḥprohyamānarathadrumaḥ // MU_3,35.12 gajapratimasampannamahārudhirabudbudaḥ / sainyapravāhavivaladdhayahastijalecaraḥ // MU_3,35.13 sa saṅgrāmo 'mbaragrāma ivāścaryakaro nṛṇām / abhūt pralayabhūkampakampitācalacañcalaḥ // MU_3,35.14 taratturaṅgavihagaḥ patatkarighaṭātaṭaḥ / bhramadbhīrumṛgānīkas sphūrjadghuraghurāravaḥ // MU_3,35.15 saraccharālīśarabhaś śarabhaṅgurasainyabhūḥ / taratturaṅgaśarabhaś śarabhāravahāvaniḥ // MU_3,35.16 valadvīrebhanirhrādo rasatūryaguhāgṛhaḥ / visaratsainyajalado luṭhadbhaṭamṛgādhipaḥ // MU_3,35.17 prasaraddhūlijalado vigalatsainyasānumān / patadrathavarāḍhyaṅgaḥ prapatatkhaḍgamaṇḍalaḥ // MU_3,35.18 protpatatpaṭṭapuṣpāḍhyaḥ patākāchatravāridaḥ / vahadraktanadīpūraḥ patatsārāvavāraṇaḥ // MU_3,35.19 so 'bhūt samarakalpānto jagatkavalanākulaḥ / paryastasadhvajacchatrapatākārathapattanaḥ // MU_3,35.20 patadvimalahetyoghabhūribhāskarabhāsvaraḥ / kaṭhinaprāṇisantāpatāpitākhilamānavaḥ // MU_3,35.21 kodaṇḍapuṣkarāvartaśaradhārānirantaraḥ / vahatkhaḍgaśilālekhāvidyudvalayitāmbaraḥ // MU_3,35.22 ucchūnaraktajaladhipatitebhakulācalaḥ / nabhovikīrṇanipatadyantrāśmagaṇatārakaḥ // MU_3,35.23 cakrakalpāmbudāvartapūrṇavyomaśarāmbudaḥ / astrakalpāgninirdagdhasainyalokāntarāntarāḥ // MU_3,35.24 hetivarṣāśanicchinnabhūtabhūtalabhūdharaḥ / gajarājagirivrātapātapiṣṭajanavrajaḥ // MU_3,35.25 śaradhārādharānīkameghacchannamahīnabhaḥ / mahānīkārṇavakṣobhasaṅghaṭṭakaṭhināravaḥ // MU_3,35.26 vyāpta ugrāniloddhūtair jalavyālānalācalaiḥ / anyo'nyadalanavyagrair astrotpātaphalotthitaiḥ // MU_3,35.27 śūlāsicakraśaraśaktigadābhusuṇḍīprāsādayo vidalanena mitho dhvanantaḥ / dīptā dadhur daśadiśaṃ śataśo bhramantaḥ kalpāntavātaparivṛttapadārthalīlām // MU_3,35.28 līlopākhyāne raṇavarṇanaṃ nāma sargaḥ ṣaṭtriṃśas sargaḥ vasiṣṭhaḥ: atha śṛṅgopamāneṣu sthiteṣu śavarādiṣu / gaṅgātulyāsu jātāsu vahadraktanadīṣu ca // MU_3,36.1 nṛtyatsu loladordaṇḍaṃ kabandheṣu sabandhuṣu / bruḍatsu narahastyaśvaratheṣu rudhirāmbhasi // MU_3,36.2 sarvasainyeṣu yāteṣu viralatvaṃ visāriṣu / sarvabhīruṣu bhagneṣu vidruteṣu diśo daśa // MU_3,36.3 mātaṅgaśavaśaileṣu viśrāntāmbudapaṅktiṣu / yakṣarakṣaḥpiśāceṣu krīḍatsu rudhirārṇave // MU_3,36.4 mahatāṃ dharmaniṣṭhānāṃ śīlaujassattvaśālinām / śuddhānāṃ kulapadmānāṃ vīrāṇām anivartinām // MU_3,36.5 dvandvayuddhāni jātāni meghānām iva garjatām / mitho nigaraṇotkāni milatsāgarapūravat // MU_3,36.6 sapañjaraḥ pañjariṇā gajaughena gajoccayaḥ / savanas savanenādrir adriṇevāmilad balāt // MU_3,36.7 aśvaugho 'milad aśvānāṃ vṛndenārāviraṃhasā / taraṅgoghena ghoreṇa taraṅgogha ivārṇave // MU_3,36.8 narānīko narānīkaṃ samāyudham ayodhayat / veṇvaugham iva veṇvaugho marullolo maruccalam // MU_3,36.9 rathaughaś ca rathaughena niṣpipeṣākhilaṃ vapuḥ / nagaraṃ nagareṇeva daivenoḍḍīnam ambaram // MU_3,36.10 saraccharabharāsāraracitāpūrvavāridam / yuyudhe sthagitākāśā dhanurdharapatākinī // MU_3,36.11 viṣamāyudhayuddheṣu yoddhāraḥ pelavāśayāḥ / yadā yuktyā palāyante raṇakalpānale tadā // MU_3,36.12 militāś cakriṇaś cakrair dhanurdhārair dhanurdharāḥ / khaḍgibhiḥ khaḍgayoddhāro bhusuṇḍībhir bhusuṇḍinaḥ // MU_3,36.13 musulair musuloddhārāḥ kuntinaḥ kuntadhāribhiḥ / ṛṣṭyāyudhā ṛṣṭidharaiḥ prāsibhiḥ prāsapāṇayaḥ // MU_3,36.14 samudgarā mudgaribhis sagadair vilasadgadāḥ / prāsamārgavidaḥ prāsaiḥ paraśūtkāḥ paraśvadhaiḥ // MU_3,36.15 laguḍaughair laguḍina upalair upalāyudhāḥ / pāśibhiḥ pāśaparamāś śaṅkubhiś śaṅkudhāriṇaḥ // MU_3,36.16 kṣurikābhis sakṣurikā bhiṇḍipālaiś ca tadbhṛtaḥ / vajramuṣṭidharās tatsthair aṅkuśair aṅkuśoddhṛtāḥ // MU_3,36.17 halair halanikāṣajñās triśūlaiś ca triśūlinaḥ / śṛṅkhalājālino jālaiś śārṅkhalair alikomalaiḥ // MU_3,36.18 śāktīkaiś śaktiyoddhāraś śūlaiś śūlaviśāradāḥ / kṣubhitāḥ kalpavikṣubdhasāgarormighaṭā iva // MU_3,36.19 kṣubdhaś cakrajalāvartaiś śaraśīkaramārutaiḥ / prabhramaddhetimakaro vyomaikārṇava ābabhau // MU_3,36.20 utphālāyudhakallolas senākulajalecaraḥ / rodhorandhrasamudro 'sau babhūvāmaradustaraḥ // MU_3,36.21 digaṣṭakajanānīkaṃ pakṣadvayatayā tayā / ardhenārdhena kuṣitaṃ bhūpālābhyāṃ tathā sthitam // MU_3,36.22 paśya deśādisaṅkhyena prāgdigbhāgagatān imān / līlānāthasya padmasya pakṣe janapadāñ śṛṇu // MU_3,36.23 pūrvasyāṃ kāśimagadhāḥ kosalā mithilotkalāḥ / mekalāḥ kavaṭāḥ puṇḍrās tathauṇḍrās samagauḍakāḥ // MU_3,36.24 drimayo madrasuhmāś ca tāmraliptās tathaiva ca / prāgjyotiṣā vājimukhā ambaṣṭhāḥ puruṣādakāḥ // MU_3,36.25 karṇākṣaṣṭhā aviśrotrā āmamīnāśanās tathā / vyāghravaktrāḥ kirātāś ca śavarā ekapādakāḥ // MU_3,36.26 mālyavān nāma śailo 'tra śibivāñ jñāna eva ca / vṛṣabhadhvajapadmādyās tathodayakaro giriḥ // MU_3,36.27 atha prāgdakṣiṇāyāṃ tu ime vindhyādrivāsinaḥ / cedayo vatsadāśārṇā aṅgavaṅgopavaṅgakāḥ // MU_3,36.28 kaliṅgapuṇḍrajaṭharā vidarbhā mekhalās tathā / śavarā nagnaparṇāś ca kaṇṭhatripurapūrakāḥ // MU_3,36.29 kaṇṭakasthalanāmānaḥ pṛthudvīpakakomalāḥ / kaṇṭhadrāś śoṇikāś caiva tathā carmaṇvatā api // MU_3,36.30 kokakā hemakuḍyāś ca tathā śmaśrudharā iti / baligrīvamahāgrīvāḥ kiṣkindhā nārikelinaḥ // MU_3,36.31 atha līlāpater asya dakṣiṇasyām ime 'drayaḥ / vindhyo 'tha kusumāpīḍo mahendro dunduras tathā // MU_3,36.32 malayas sūryavāṃś caiva gaṇarājyanṛrājyakāḥ / avantir iti vikhyātā tathā sāmbavatīti ca // MU_3,36.33 daśapuryā ekakacchā ṛṣikās turuṣkāś śakāḥ / vanavāsopagirayas te bhadragirayas tathā // MU_3,36.34 nāgarā daṇḍakāś caiva gaṇarājyā nṛrājyakāḥ / sahārā ṛṣyamūkāś ca kārkoṭā vanatimbilāḥ // MU_3,36.35 padmā nivāsinaś caiva caurakāḥ karkavīrakāḥ / vairikāḥ pāśikāś caiva dharmapattanapāṃsikāḥ // MU_3,36.36 śākikāḥ kṛṣṇacelūrā nārmadās tāmraparṇakāḥ / gonandāḥ kanakāś caiva cīnapattananāmakāḥ // MU_3,36.37 tālīkaṭās saritkīrṇā rahakā veṇṇakārhaṇāḥ / vaivuṇḍakās tumbavanā lājinadvīpakarṇakāḥ // MU_3,36.38 karṇikārāś ca śivayaḥ kuṅkuṇāś citrakūṭakāḥ / karṇāṭamañcakaṭakā mahākaṭavikās tathā // MU_3,36.39 āndhrāś ca kollaśinayaś śivātakacavairikāḥ / baladevāḥ pattanakāḥ krauñcāṣ ṭīvās tathaiva ca // MU_3,36.40 śilākṣā radato nandanandanāmalayābhidhāḥ / te citrakūṭaśikharā laṅkārakṣogaṇāspadāḥ // MU_3,36.41 atha pratyagdakṣiṇāyāṃ mahārāṣṭrasurāṣṭrakāḥ / sindhusauvīraśūdrākhyā ābhīrā dramiḍās tathā // MU_3,36.42 koṭakāṣ ṣaṇḍasindhvākhyās tathā kaliruhā api / atra hemagiriś śailas tathā raivatako giriḥ // MU_3,36.43 nabhukākhyaṃ mayavanaṃ yavanās tatra jantavaḥ / pahlavā mārgaṇāvartā dhūmrāmbaṣṭhakanāmakāḥ // MU_3,36.44 tathā lājakaṇāś caiva tathāmragirivāsinaḥ / tato 'bdhir aurvāgniyutā ete līlāpater janāḥ // MU_3,36.45 atha tatpratipakṣasthān imāñ janapadāñ śṛṇu / paścimāyāṃ diśi prauḍhā ime tāvan mahādrayaḥ // MU_3,36.46 matimān nāma śailendraḥ kṣurārpaṇagiris tathā / vanaukahā meghavāṃś ca cakravān astaparvataḥ // MU_3,36.47 janāḥ pañcanadā nāma kāśā brahmāvasātakāḥ / tathaiva tārakṣatayaḥ pāravāś śāntikās tathā // MU_3,36.48 pārśve vatakapokrāṇāṃ girivānavamās tathā / santyaktadharmamaryādās te 'dhamā mlecchajātayaḥ // MU_3,36.49 tato janapadā bhūmir yojanānāṃ śatadvayam / tato mahendraśikharī muktā maṇimayāvaniḥ // MU_3,36.50 vṛto mahīdharaśatair athāsto nāma parvataḥ / tato mahārṇavo bhīmāḥ pāriyātragires taṭe // MU_3,36.51 paścimottaradigbhāge deśo girimatis sthitaḥ / tathā veṇumatiś caiva tatas turamatir mahī // MU_3,36.52 tathā phalgunakāś caiva māṇḍavyā ekanetrakāḥ / purukundās tukhārāś ca tālamallalahāvahāḥ // MU_3,36.53 vandilā navilā vālā dīrghakeśāṅgabāhavaḥ / raṅgāḥ khamūnikāḥ kampā guruhāś cāruhās tathā // MU_3,36.54 tatas strīrājyam atulaṃ govṛṣāpatyabhājanam / athottarasyāṃ himavān kāñjo 'tha madhumān giriḥ // MU_3,36.55 kailāso vasumān merus tatpatheṣu janā ime / madrapauravayaudheyā mālavāś śūrasenakāḥ // MU_3,36.56 rājanyāś ca tathāśvinyā arjunāvanayas tathā / trigartakekayaḥ kṣudramācelāścūstavāsinaḥ // MU_3,36.57 ambalāḥ prasthalāś śākāḥ kṣemadhūrtaya eva ca / antaradvīpagāndhāras tathā vandivaṭastavaḥ // MU_3,36.58 atha takṣaśilā nāma tato 'pi lavaṇāvatī / puṣkalāvatideśaś ca yaśovatimahī tataḥ // MU_3,36.59 tato maṇimatī bhūmiś śyāmākā khacarās tathā / dāśadānā gavyasanā daṇḍahavyasanās tathā // MU_3,36.60 dānadāś śūrakāś caiva vāṭādhārās tathaiva ca / kohakaṃ nagaraṃ caiva surabhūtipuraṃ tathā // MU_3,36.61 tato vai taṭakādarśā danturādarśa eva ca / tataḥ piṇḍalamālavyayāyaneyābhidhānakāḥ // MU_3,36.62 mālahālā hūnahematālāśvās svamukhās tathā / himavān vasumān kauñjaḥ kailāsaś cetyagās tathā // MU_3,36.63 tato janapadā bhūmir aśītiśatayojanā / atha prāguttarasyāṃ tvam imāñ janapadāñ śṛṇu // MU_3,36.64 kaulūtā brahmaputrāś ca kuvindāś ca dinādanāḥ / maḍavā naṣṭarājyāś ca vanarāṣṭrās tathaiva ca // MU_3,36.65 kaiḍabhallās siṃhapurās tathā cāmavataṅganāḥ / sārpātakāḥ pārvatakāḥ kaśmīrā daradās tathā // MU_3,36.66 abhisārajadārvākāḥ pallolukaciroḍunāḥ / kirātāḥ paśupālāś ca cīnās svarṇamahī tataḥ // MU_3,36.67 devasthalopavanabhūs tadanūditaśrīr viśvāvasos tadanu mandiram uttamarddhi / kailāsabhūs tadanu muñjavanaś ca śailo vidyādharāmaravihāravimānabhūmiḥ // MU_3,36.68 līlopakhyāne janapadavarṇanaṃ nāma sargaḥ saptatriṃśas sargaḥ vasiṣṭhaḥ: raṇe rabhasanirlūnanaravāraṇadāruṇe / ahaṃ pūrvam ahaṃ pūrvam iti vṛndānupātini // MU_3,37.1 ete cānye ca bahavas tatra bhasmatvam āgatāḥ / praviśantaḥ prayatnena śalabhā iva pāvake // MU_3,37.2 atrānye madhyadeśīyā janā nodāhṛtā mayā / tān imāñ śṛṇu vakṣyāmi pakṣyāṃl līlāmahībhṛtaḥ // MU_3,37.3 uddehikāś śūrasenā guḍā aśvatthanīpakāḥ / uttamajyotikadrāṇi padamadhyamikādayaḥ // MU_3,37.4 sālvakāḥ ketakā matsyā dauleyakakapiṣṭalāḥ / māṇḍavyapāṇḍunagarasauragrīvā gurugrahāḥ // MU_3,37.5 pāriyātrāḥ kurāḍhyaś ca yāmunoḍumbarā api / gajāhvā ujjihānāś ca kālakoṭikamāthurāḥ // MU_3,37.6 kapoladharmāraṇyāś ca tathaivottaradakṣiṇāḥ / pāñcālakāḥ kurukṣetrās tathā sārasvatā janāḥ // MU_3,37.7 avantīsyandanaśreṇīkuntaiḥ pañcanaderitāḥ / syandamānā vidravantī nipapāta mahābhṛgau // MU_3,37.8 kāśā brahmāvasātāś ca chinnās sāmbavatījanaiḥ / bhūmau nipatitās santo mathitā mattavāraṇaiḥ // MU_3,37.9 śūrā daśapurāś śastrair nikṛttodārakandharāḥ / tārakṣatibhir ākramya yojitā yojane hrade // MU_3,37.10 ṛṣyakārurukacchāś ca śaivyaśaṅkuśatāṅkitāḥ / paṅkile paṅkatāṃ yātā bhūtale sainyamardanaiḥ // MU_3,37.11 vanavāsopagirayo 'nilaye nilayārthinaḥ / paritaḥ paridhāvantaḥ patitā yamunāhrade // MU_3,37.12 dīrṇodaraviniryātasvāntratantrīniyantritāḥ / rātrikāś śāntasañcārāḥ piśācaiś carvitā niśi // MU_3,37.13 udravair bhadragiribhis saṅgrāmādhvani dīkṣitaiḥ / kṣoṇīgarteṣu nikṣiptā rasalāḥ kamalā iva // MU_3,37.14 vidrutyeva dravadraktā vidrāvitamahārathāḥ / daṇḍakāntrāniloddhūtā hehayā hariṇā iva // MU_3,37.15 dantidantavinirbhinnā dāradā dalitārayaḥ / nītā raktamahānadyā drumāṇāṃ pallavā iva // MU_3,37.16 nārācaiś carvitāś cīnā jīrṇajarjarajīvitāḥ / jahur jalanidhau dehān bhārabhūtān avasthitān // MU_3,37.17 karṇāṭasubhaṭoḍḍīnakuntakartitakandarāḥ / terur ābhīraśūrāḥ khe tārakānikarā iva // MU_3,37.18 karīndramakaravyūharaṃhasāhatahetayaḥ / keśākeśikṛtārambhā vinemur daśakāś śakāḥ // MU_3,37.19 daśārṇād āśanir muktaśṛṅkhalā jālabhīravaḥ / nilīnā raktajambāle vaitastās timayo yathā // MU_3,37.20 gūrjarānīkanāśena gūrjarīkeśaluñchanam / vihitaṃ taṅganottuṅgaśitaśaṅkuśateraṇaiḥ // MU_3,37.21 siṣicuś śastrakāṣodyadvidyud dyaunirgatā dravāt / śaradhārāvanānīva mīnahetipradāmbudāt // MU_3,37.22 bhusuṇḍīmaṇḍaloddyotaśyāmārkotpātabhīruṣu / ābhīreṣv arayaḥ petur gogaṇā hariteṣv iva // MU_3,37.23 kāntakāñcanakāntāṅgī nagnā taṅganavāhinī / bhuktā gauḍabhaṭenāṅganakhakeśanikarṣaṇaiḥ // MU_3,37.24 raṇadgaganagāsajjacakricakravikartanaiḥ / taṅganāḥ kaṇaśaḥ kīrṇāḥ kaṅkagṛddhreṣu rudrakaiḥ // MU_3,37.25 laguḍāloḍanoḍḍīnaṃ gauḍaṃ guḍaguḍāravam / śrutvā gāndhāragāvogre dudruvuḥ pramitā iva // MU_3,37.26 ākāśagārṇavaprakhyo vahacchastrakadambakaḥ / akarod pārasīkānāṃ ghananaiśatamobhramam // MU_3,37.27 mandarāhananoḍḍīnakhasthakṣīrodasundare / vanālīvāyudhāny āsañ chattraprāleyasānuni // MU_3,37.28 yad ambudair ivoḍḍīnaṃ śastravṛndair nabho'ṅgane / tad dṛṣṭaṃ vīcivalayair lolaiḥ plutam ivārṇave // MU_3,37.29 śatacandraṃ sitacchatraiś śaraiś śalabhanirbharam / śaktibhiḥ kākanīrandhraṃ dṛṣṭam ākāśakānanam // MU_3,37.30 līnāś cīracayākrandakāriṇaḥ kekayāḥ kṛtāḥ / kaṅkaiḥ kaṅkakulākrāntair vyomocchalitamastakāḥ // MU_3,37.31 himavacchailakanyānāṃ kāmaṃ kalakalāravaiḥ / aṅgair anaṅgatāṃ nītvā bhairavair iva garjitam // MU_3,37.32 kāśair uddehakākrāntā adṛśyair dayayā khagaiḥ / nirdhūtapakṣaiḥ kṣubhitaiḥ pavanair iva pāṃsavaḥ // MU_3,37.33 unmattāstravinirdhūtās tyaktahetiraṇāmbarāḥ / nandanānandanirmātṛ nanṛtur jahasur jaguḥ // MU_3,37.34 prakvaṇatkiṅkiṇījālaṃ śaktivarṣam upāgatam / sālvabāṇāniloddhūtam agamat pṛṣadākṛtim // MU_3,37.35 śaivyāstraiḥ khaṇḍitāḥ kauntā bhramatkuntair vighaṭṭitāḥ / śavībhūtā divaṃ nītā dṛṣṭā vidyādharā iva // MU_3,37.36 dharādharaṇadharmiṇyā dhīrayā vīrasenayā / loṭhitāḥ pāṇḍunagarāś calanollāsamātrataḥ // MU_3,37.37 uddehakāḥ pañcanadair dalitā mattakāśibhiḥ / kuntadantakṣatoddāmaiḥ padmā iva mataṅgajaiḥ // MU_3,37.38 brahmavāsantakānīkaiḥ kṛttāś cakrair gatā mahīm / māhāryāḥ krakacotkṛttā vṛkṣāḥ kusumitā iva // MU_3,37.39 bhokkāṇakānanaṃ lūnaṃ kuṭhārair jaṭhareritaiḥ / patad dadāha pārśvastho bhadreśaś śaravahninā // MU_3,37.40 kāśayo vandilālānalagnā jīrṇamataṅgajāḥ / layam ājagmur ābuddham iddhe 'gnāv indhanaṃ yathā // MU_3,37.41 trigartāvartagarteṣu bhramitvauṇḍrās tṛṇopamāḥ / viviśur vyastamūrdhānaḥ pātālāntaṃ palāyitāḥ // MU_3,37.42 mandānilācalāmbhodhibhāsure māgadhe bale / nimagnā vandilā mandāḥ paṅke jīrṇagajā iva // MU_3,37.43 cedayac cetanāṃ jahnus taṅganānāṃ raṇāṅgane / puṣpāṇāṃ pathi śīrṇānāṃ saukumāryam ivātapāḥ // MU_3,37.44 kosalāḥ pauravārāvam asahanto 'rbhakā iva / terur muktagadāprāsaśaraśaktyṛṣṭivṛṣṭayaḥ // MU_3,37.45 babhur bhallanikṛttāṅgā drimayo vidrumadrumāḥ / ivādrau vidravatsvāntrasāndrāsṛksravamūrtayaḥ // MU_3,37.46 nārācaughā mahāhetimārutādhūtamūrtayaḥ / babhramur bhramarānīkabhāsurā jaladhāv iva // MU_3,37.47 śaradhārādharāmeghāś śarorṇāpūrṇamecakāḥ / śarapatrāvṛtā vṛkṣā bhremur udgarjanā javāḥ // MU_3,37.48 vanarājyo javāj jīrṇāḥ kaṭakasthalajantavaḥ / atruṭan paramākṛṣṭāḥ pelavā iva tantavaḥ // MU_3,37.49 ratheṣūrdhvasthacakreṣu nikhātonmagnamūrdhasu / nipetur janasaṅghātā meghā iva vanādriṣu // MU_3,37.50 sālatālavanaṃ prāpya janatālavanaṃ ghanam / bhujāvakartanaṃ cāsīd uttālasthāṇukānanam // MU_3,37.51 nanandur nandanodyānasundaryo mattayauvanāḥ / vanopavanadeśeṣu meror vīravarāśritāḥ // MU_3,37.52 tāvat tārāravaṃ reje sainyakānanam unnatam / yāvan na parapakṣeṇa krāntaṃ kalpānalaujasā // MU_3,37.53 chinnān piśācasaṃyuktā hūnāpahṛtahetayaḥ / pātayitvā yayuḥ karṇān daśārṇās tarṇakā iva // MU_3,37.54 jahur bhagnasvarāḥ kāntiṃ tājikājijanaujasā / kāśayaḥ kamalānīva śuṣkasrotassvinojasā // MU_3,37.55 bhukhārā mekhalaiḥ kīrṇāś śaraśaktyṛṣṭimudgaraiḥ / vidrutā narake kṣiptāḥ kārkoṭasthalanāmani // MU_3,37.56 kaurukṣetrāsthas tavasaiś chadmayodhibhir āvṛtāḥ / guṇā iva khalākrāntā gatā vyaktam aśaktatām // MU_3,37.57 drimayo vaṭadhānānāṃ kṣaṇenādāya mastakam / bhallaiḥ palāyyāśu gatā vilūnakamalā iva // MU_3,37.58 mithas sārasvatādityā ādināntaṃ kṛtājayaḥ / paṇḍitā iva vādeṣu nodvignā na parājitāḥ // MU_3,37.59 kavāṭāḥ kharvitakṣudrāvāṭadhānaiḥ parāvṛtāḥ / tejaḥ paramam ājagmuś śāntāgnaya ivendhanaiḥ // MU_3,37.60 kiyadākhyāyata etaj jihvānicayaiḥ kilālam ākulitam / vāsukir api varṇayituṃ na samartho raṇavaraṃ nāma // MU_3,37.61 līlopākhyāne janapadadvandvayuddhavarṇaṃ nāma sargaḥ aṣṭatriṃśas sargaḥ vasiṣṭhaḥ: evam atyākule yuddhe sāsphoṭabhaṭasaṅkaṭe / ādināntam asaṃruddhe raṭatkaṭhinakaṅkaṭe // MU_3,38.1 vahantīṣūtpatantīṣu patantīṣv aśmavṛṣṭiṣu / nadīṣu kṣepaṇotthāsu caṭatketvabjapaṅktiṣu // MU_3,38.2 mithaḥ phalāgraṭaṅkotthavahniśīkariṇīsu khe / āyāntīṣu patantīṣu dūraṃ śaranadīṣu ca // MU_3,38.3 vahallūnaśiraḥpadmacakrāvartais taraṅgitaiḥ / khārṇave pūrite hetivṛndamandākinīgaṇaiḥ // MU_3,38.4 samīraṇaraṇadvāriśastracūrṇaghanair ghanaiḥ / sadāhāṅgeṣu siddheṣu kapikacchavyathāpradaiḥ // MU_3,38.5 aṣṭabhāgadaśāśeṣaṃ pratāpamadhurākṛtiḥ / śastraghātaujasā vīra ivāhas tanutāṃ yayau // MU_3,38.6 śrāntāśvena prabhagnāgrahetisaṅghātadīptayaḥ / dineśena samaṃ senā yayur mandapratāpatām // MU_3,38.7 atha senādhināthābhyāṃ vicārya saha mantribhiḥ / dūtāḥ parasparaṃ dattā yuddhaṃ saṃhriyatām iti // MU_3,38.8 tataś śramavaśān mandapattraśastraparākramaiḥ / raṇasaṃharaṇaṃ kāle sarvair evorarīkṛtam // MU_3,38.9 tato mahārathottuṅgaketuprānte kṛtāspadam / balayor ārurohaika eko yodho dhruvo yathā // MU_3,38.10 aṃśukaṃ bhrāmayām āsa sarvadiṅmaṇḍalekṣitam / dyām eva dīrgham indvaṃśuṃ yuddhaṃ saṃhriyatām iti // MU_3,38.11 tato dundubhayaś śemuḥ pratidhvanitadiṅmukhāḥ / mahāpralayasaṃśāntau puṣkarāvartakā iva // MU_3,38.12 śarādihetisarito vistīrṇe gaganasthale / pravṛttāś śoṣam āgantuṃ śāradyas sarito yathā // MU_3,38.13 yodhadordrumasañcāras tanutām āyayau śanaiḥ / bhūkampānte vanaspanda ivāvāta ivārṇavaḥ // MU_3,38.14 vinirgantuṃ pravavṛte raṇāraṇyād baladvayam / vāripūraś caturdikkaṃ pralayaikārṇavād iva // MU_3,38.15 utkṣiptamandarakṣīrasamudravalanākulam / sainyaṃ praśamadāvartaṃ śanais sāmyam upāyayau // MU_3,38.16 krameṇāsīn muhūrtena vikaṭodarabhīṣaṇam / agastyapītārṇavavac chūnyam eva raṇāṅganam // MU_3,38.17 śavasantatisampūrṇaṃ vahadraktamahāhradam / parikūjanajhāṅkārapūrṇakhillīvanopamam // MU_3,38.18 bṛhadraktasaritsrotastaraṅgaravaghargharam / sākrandāvasṛtāhūtasvatrāṇavyagramānavam // MU_3,38.19 mṛtārdhamṛtadehaugharaktaughasrutanirjharam / sajīvanarapṛṣṭhasthaśavaspandanabhītidam // MU_3,38.20 karīndraśavarāśyagraviśrāntāmbudakhaṇḍakam / viśīrṇarathasaṅghātajitacchattramahāvanam // MU_3,38.21 vahadraktanadīraṃhaḥprohyamānarathadvipam / śaraśaktyṛṣṭimusulagadāprāsāsisaṅkulam // MU_3,38.22 paryāṇāñcalasannāhakavacāvṛtabhūtalam / ketucāmarapaṭṭaughaguptaśāvaśarīrakam // MU_3,38.23 sphārasphoṭakatūṇīrakuñjakūjatsamīraṇam / śararāśipalāśaughatalpasuptaśaveśvaram // MU_3,38.24 maulihārāṅgadoddyotacakracāpavanāvṛtam / śvasṛgālakhagākṛṣṭasāndrāntradīrgharajjukam // MU_3,38.25 raktakṣetrakvaṇatkiñciccheṣajīvātidanturam / raktakardamanirmagnasajīvanaradurduram // MU_3,38.26 varāṭakacayaprekṣyanirgatākṣiśatoccayam / vahadbhujaughakāṣṭaughaghoraraktasaricchatam // MU_3,38.27 sākrandabandhuvalitamṛtārdhamṛtamānavam / sarvāyudharathāśvebhaparyāṇāsañcarāntaram // MU_3,38.28 nṛtyatkabandhadordaṇḍaṣaṇḍakānanitāmbaram / madamedovasāgandhapiṇḍāktaghrāṇakoṭaram // MU_3,38.29 utphālārdhamṛtebhāśvamāryamāṇālpajīvitam / vahadraktanadīvīcīprahārahatadundubhi // MU_3,38.30 uhyamānamṛtāśvebhamakarāsṛksaricchaṭam / mriyamāṇanarānīkaphūtkṛtāsṛgghanānilam // MU_3,38.31 svalpajīvaśarāpūrṇamukhahikkāṅkitasvaram / piṇḍahāryavasāgandhavātāttotpīḍalohitam // MU_3,38.32 unnāsārdhamṛtebhendrakarākrāntakabandhakam / niradhiṣṭhitahastyaśvapātitodyatkabandhakam // MU_3,38.33 rudadbandhusakhibhraṣṭaśavakṣubdhāsṛguddhvani / mṛtabhartṛgale śastratyaktaprāṇakulāṅganam // MU_3,38.34 śavasthānakṛtodgrīvabandhukāyaparīkṣaṇam / śavahārakharākṛṣṭasampṛktanaravyākulam // MU_3,38.35 keśaśevalavaktrābjacakrāvartananartanam / tarattuṅgataraṅgāḍhyavahadraktamahānadam // MU_3,38.36 prāṇāntasmṛtaputreṣṭamātṛdevadhanābhidham / hāhāhīhītikathitamarmacchedanavedanam // MU_3,38.37 aṅgalagnāyudhoddhāravyagrārdhamṛtamānavam / videśamṛtasākrandahūnataṅganatājikam // MU_3,38.38 mriyamāṇamithodviṣṭaprārabdharathasaṅgaram / dantayuddhāsamarthāsyasmṛtageheṣṭadaivatam // MU_3,38.39 mriyamāṇapathalajjaśūrāśritapalāyanam / aśaṅkitāsṛgāvartanītāspadagamotsukam // MU_3,38.40 marmacchediśaravrātavyathāvihitahuṅkṛti / kabandhabandhaprārabdhavetālavalanākramam // MU_3,38.41 uhyamānadhvajacchattracārucāmarapaṅkajam / kiratsandhyāruṇaṃ dikṣu tejasviraktapaṅkajam // MU_3,38.42 rathacakravanāvartaṃ raktārṇavam ivāṣṭamam / patākāphenapuñjāḍhyaṃ cārucāmarabudbudam // MU_3,38.43 viparyastarathaṃ bhūmikampabhagnapuropamam / utpātavātanirdhūtadrumaṃ vanam ivātatam // MU_3,38.44 kalpadagdhajagatprakhyaṃ munipītārṇavopamam / ativṛṣṭihato deśa iva procchinnamānavam // MU_3,38.45 kālāyaḥkuntavalitaṃ bhusuṇḍīmaṇḍalākulam / mattanāgaśavākāraṃ sannatomaramudgaram // MU_3,38.46 śilāśikharasañjātatālajālam ivātatam / patadraktanadītīrajātakuntonnatadrumam // MU_3,38.47 nāgāgasyūtahetyoghavṛkṣāṃśukusumākulam / kaṅkakṛṣṭāntraraśanāvṛndajālakitāmbaram // MU_3,38.48 asṛksarovaradhvastapatākānalinīgaṇam / raktakardamanirmagnanarāhūtasuhṛjjanam // MU_3,38.49 karīndrakuṇapāgāraniryadbhītajanekṣitam / hetilūnalatair vṛkṣais sandigdhograkabandhakam // MU_3,38.50 asṛṅnadīvahaddhastikaṭakarparanaugaṇam / raktasrotassphuracchuklavastradiṇḍīrapiṇḍakam // MU_3,38.51 sañcarannipatatkṣipramṛtyuvicchinnamānavam / itaś cetaś ca nipatatkabandhanavadānavam // MU_3,38.52 ūrdhvasthālakṣyacakraughachinnasainyadravajjanam / raktanissrāvabhāṅkārahikkārārdhamṛtāravam // MU_3,38.53 sirāmukhollasadraktadhārādhautavrajatkhagam / sutālottālavetālatālatāṇḍavasaṅkaṭam // MU_3,38.54 paryastarathadārvantarvanāntaritasadbhaṭam / antassthasajjīvabhaṭasyandisyandanabhītidam // MU_3,38.55 raktakardamapūrṇāsyakiñcijjīvakvaṇacchavam / kiñcijjīvanarodgrīvakaṣṭadṛṣṭaśvavāyasam // MU_3,38.56 ekāmiṣograkravyādayuddhakolāhalākulam / ekāmiṣārthayuddhehāmṛtakravyādasaṅkulam // MU_3,38.57 vivṛttāsaṅkhyāśvadviradapuruṣādhīśvararathapravṛttāstagrīvaprakṛtirudhirodgārasusarit / raṇodyānaṃ mṛtyos tad abhavad aśuṣkāyudhalataṃ saśailaṃ kalpānte jagad iva viparyastam akhilam // MU_3,38.58 līlopākhyāna āhavavarṇanaṃ nāma sargaḥ ekonatriṃśas sargaḥ vasiṣṭhaḥ: atha vīra ivāraktaḥ kālenāstamito raviḥ / śaśvattejaḥparimlānapratāpo 'bdhau samujjhitaḥ // MU_3,39.1 raṇaraktarucivyomadarpaṇapratibimbitā / ahnas sūryaśiraśchede sandhyālekhodabhūt kṣaṇāt // MU_3,39.2 bhūpātālanabhodigbhyaḥ pralayābdhijalaughavat / samājagmus tamastālā vetālavalayā iva // MU_3,39.3 dṛṣṭaṃ dhvāntāsidalite dinanāgendramastake / sandhyārāgāruṇākīrṇaṃ tārānikaramauktikam // MU_3,39.4 nissattveṣu tamo'ndheṣu sarassv arasaśāliṣu / saṅkocam āyayuḥ padmā mṛtānāṃ hṛdayeṣv iva // MU_3,39.5 mīlatpakṣāḥ kṣaṇāt suptāḥ kacchavruḍitakandharāḥ / kulāyeṣu khagā āsan sarvāṅgeṣv iva hetayaḥ // MU_3,39.6 āsannacandrasubhagālokāḥ kumudapaṅktayaḥ / ullasaddhṛdayā jātā vīrapakṣeṣv iva śriyaḥ // MU_3,39.7 raktavārimayī sāyasaṅgaguptaśilīmukhā / saṅkucadvaktrapadmābhūd raṇabhūmir ivābjinī // MU_3,39.8 upary abhūd vyomasaras tārākumudamaṇḍitam / adhas tv abhūd vāriviyat sphuratkumudatārakam // MU_3,39.9 tamāṃsy apītakāryāṇi bhūtāni cākhilāny alam / payāṃsīva viserūni prasṛtāni diśaṃ prati // MU_3,39.10 āsīd raṇāṅganaṃ gāyadvetālakulasaṅkulam / kvaṇatkaṅkālakaṇṭhasthakaṅkakākolakelimat // MU_3,39.11 rathakāṣṭacitijvālāsatārāmbarabhāsuram / pacatpacapacāśabdamedomāṃsamayānalam // MU_3,39.12 śavāṅgāsthisphuṭāsphoṭaluṭhacciticayolmukam / vetālalalanārabdhajalalīlātirohitam // MU_3,39.13 śvakākayakṣavetālatālakolāhalolbaṇam / samāgamena bhūtānāṃ samuḍḍīnavanopamam // MU_3,39.14 raktamāṃsavasāmedoharaṇavyagraḍākinam / carvitāsṛgvasāmāṃsasravatsṛkvipiśācakam // MU_3,39.15 sabhyamadhyacitālokaprakaṭāsṛkśavavrajam / kharūpikānīyamānāśvasannyastamahāśavam // MU_3,39.16 uttāṇḍavograkumbhāṇḍamaṇḍaloḍḍāmarodaram / chamacchamivilāpāntaṃ medo'sṛgbāṣpasāmbudam // MU_3,39.17 vahadraktanadīraṃhorūḍhabhūcararūpikam / vetālākulakaṅkālakarṣaṇākulakākakam // MU_3,39.18 mṛtebhodaramañjūṣāsuptavetālabālakam / viviktaikatarūddeśapānakrīḍāstharākṣasam // MU_3,39.19 mattavetālakalahe citālātaraṇojjvalam / vahadraktavasāmiśragandhabandhuramārutam // MU_3,39.20 rūpikāpeṭake vegaraṇadruṭaruṭāravam / ardhapakvaśavāsvādalubdhayakṣollasatkili // MU_3,39.21 tuṅgavaṅgakaliṅgāṅgataṅganāṅgalagatkhagam / tārāpātopamabhavatsaṃmukhajvālarūpikam // MU_3,39.22 patadvetālasollāsamadhyasthāsṛksurūpikam / piśācākarṇitābhyarṇayoginīgaṇagāyanam // MU_3,39.23 prasṛtāntramahātantrīprāyasampannavādanam / piśācavāsanotkrāntapiśācībhūtamānavam // MU_3,39.24 rūpikālokanāpūrvatrāsārdhamṛtasadbhaṭam / kvacidvetālarakṣobhir ahanīvonnamadraṇam // MU_3,39.25 kharūpikāskandhapatacchavatrastaniśācaram / nabhassaṅghaṭitāpūrvabhūtapeṭakasaṅkaṭam // MU_3,39.26 atiprayatnāpahṛtamriyamāṇanarādhipam / subhakṣāpekṣiyakṣekṣāvikṣiptaśavarāśimat // MU_3,39.27 śivāmukhānalaśikhākhaṇḍaiś chamitanaktagaiḥ / samuḍḍīnanavāśokapuṣpaguccham ivābhitaḥ // MU_3,39.28 kabandhakandharābaddhavyagravetālabālakam / yakṣarakṣaḥpiśācājikacadākāśagolmukam // MU_3,39.29 ākāśabhūdharanikuñjaguhāntarāla piṇḍopamasthitatamo'mbudapīṭhapūram / vyālolabhūtarabhasākulakalpavāta vyādhūtalokakarakāṇḍakavāṭakalpam // MU_3,39.30 līlopākhyāne niśācarākularātriraṇāṅganasthānavarṇavaṃ nāma sargaḥ catvāriṃśat sargaḥ vasiṣṭhaḥ: evaṃ niśācarācāraciraghore raṇāṅgane / ullasantīṣu vetālakṣveḍāsūḍḍāmarāravaiḥ // MU_3,40.1 nabhaḥprekṣakasenāsu pragatāsu yathāgatam / viśrānteṣv iva bhūpeṣu rathādiṣu nijāspade // MU_3,40.2 mahāsarojala iva jane dṛśye raṇāṅgane / ahanīva janācāre sthite śyāmācarehite // MU_3,40.3 hastahāryatamaḥpiṇḍasphuṭakuḍye niśāgṛhe / lābhotsavocchalaccitte bhūtasaṅghe pranṛtyati // MU_3,40.4 niśśabdaśāntasañcāre nidrāmudre kakubgaṇe / līlāpatir udārātmā kiñcit khinnamanā iva // MU_3,40.5 prātaḥkāryaṃ vicāryāśu mantribhir mantrakovidaiḥ / dīrghacandrasamākāre śayane himaśītale // MU_3,40.6 candrodayanibhe vāsagṛhe śiśirakoṭare / nidrāṃ muhūrtam agaman mudritekṣaṇapuṣkaraḥ // MU_3,40.7 atha te lalane vyoma tat parityajya tad gṛham / randhrair viviśatur vātalekho 'bjamukulaṃ yathā // MU_3,40.8 rāmaḥ: iyanmātram idaṃ sthūlaṃ śarīraṃ vāgvidāṃ vara / randhreṇa tantutanunā kathaṃ praviśati prabho // MU_3,40.9 vasiṣṭhaḥ: ādhibhautikadeho 'yam iti yasya matibhramaḥ / tasyāsāv aṇurandhreṇa gantuṃ śaknoti nānagha // MU_3,40.10 rodhito 'ham aneneti na māmy atreti yasya dhīḥ / anubhūtānubhavinī bhavatīty anubhūyate // MU_3,40.11 yenānubhūtaṃ pūrvārdhaṃ gacchāmīti sa tatkriyaḥ / kathaṃ bhavati paścārdhagamanonmukhacetanaḥ // MU_3,40.12 vāri naivordhvam āyāti nādho gacchati pāvakaḥ / yā yathaiva pravṛttā cit sā tathaivāvatiṣṭhate // MU_3,40.13 chāyāyām upaviṣṭasya kutas tāpānubhūtayaḥ / anyasaṃvedano 'nyo'rthaḥ kenacin nānubhūyate // MU_3,40.14 yā yathā sampravṛttā cit sā tathaiva sthitiṃ gatā / parameṇa prayatnena nīyate 'nyāṃ daśāṃ punaḥ // MU_3,40.15 sarpaikapratyayo rajjvām asatyapratyayād balāt / nivartate 'nyathā tv eṣa tiṣṭhaty eva yathāsthitam // MU_3,40.16 yathā saṃvit tathā cittaṃ yathā cittaṃ tathehitam / bālaṃ praty api saṃsiddham etat ko nānubhūyate // MU_3,40.17 yaḥ punas svapnasaṅkalpapuruṣapratimākṛtiḥ / ākāśamātrakākāras sa kathaṃ kena rodhyate // MU_3,40.18 cittamātraśarīraṃ tu sarvasyaiva hi sarvataḥ / vidyate vedanātve tat kvacid etīva hṛdgatāt // MU_3,40.19 yathābhimatam evāsya bhavaty astamayodayam / ādisarge svabhāvotthaṃ paścād dvaitaikyabhāvanam // MU_3,40.20 cittākāśaṃ cidākāśam ākāśaṃ ca tṛtīyakam / viddhy etat trayam evaikam avinābhāvatāvaśāt // MU_3,40.21 etac cittaśarīraṃ tvaṃ viddhi sarvagatodayam / yathā saṃvedanecchatvād yathā saṃvedanodayam // MU_3,40.22 vasati trasareṇvantar nīyate gaganodare / līyate 'ṅkurakośeṣu rasībhavati pallave // MU_3,40.23 ullasaty ambuvīcitve pranṛtyati śilodare / pravarṣaty ambudo bhūtvā śilībhūyāvatiṣṭhate // MU_3,40.24 yatheccham ambare yāti jaṭhare 'pi ca bhūbhṛtām / anantam ākāśavapur dhatte 'tha paramāṇutām // MU_3,40.25 bhavaty adrivarādhāro baddhapīṭho nabhaśśiraḥ / dehasyāntar bahir api dadhadvaratanūruham // MU_3,40.26 bhavaty ākāśam ādhatte koṭīḥ padmajasadmanām / ananyās svātmanāmbhodhir āvartaracana iva // MU_3,40.27 anudbhinnaprabodho 'sau sargādau cittadehakaḥ / ākāśātmā mahān bhūtvā vetti prakṛtitāṃ gataḥ // MU_3,40.28 asatyam eva vāritvaṃ buddhvodetīva tattayā / vandhyāputro 'yam asmīti yathā svapnabhrame naraḥ // MU_3,40.29 rāmaḥ: kiṃ cittam etad bhavati kiṃ vā bhavati no katham / katham evaṃmayād rūpān nānyad bhavati vā kṣaṇāt // MU_3,40.30 vasiṣṭhaḥ: pratyekam eva yac cittaṃ tad evaṃrūpaśaktimat / pṛthak pratyekam uditāḥ praticittaṃ jagadbhramāḥ // MU_3,40.31 kṣaṇakalpajagatsaṅgāt samudyanti galanti ca / nimeṣāt kasyacit kalpāt kasyacit tat kramaṃ śṛṇu // MU_3,40.32 maraṇāder mahāmohād anantaram iyaṃ sthitiḥ / kṣaṇāc cirād vodety āśu tatremaṃ tvaṃ kramaṃ śṛṇu // MU_3,40.33 maraṇādimayī mūrchā pratyekenānubhūyate / yaivaitāṃ viddhi sumate mahāpralayayāminīm // MU_3,40.34 tadante tanute sargaṃ sarva eva pṛthak pṛthak / sahajasvapnasaṅkalpasambhramācalavṛttivat // MU_3,40.35 mahāpralayarātryante virāḍātmā manovapuḥ / yathedaṃ tanute tadvat pratyekaṃ mṛtyanantaram // MU_3,40.36 rāmaḥ: mṛter anantaraṃ sargo yathā smṛtyānubhūyate / virāṭ tathānubhavati nāto viśvam akāraṇam // MU_3,40.37 vasiṣṭhaḥ: mahati pralaye rāma sarve hariharādayaḥ / videhamuktatāṃ yānti smṛteḥ ka iva sambhavaḥ // MU_3,40.38 asmadādiprabuddhātmā kilāvaśyaṃ vimucyate / kathaṃ bhavantu vāmuktā videhāḥ padmajādayaḥ // MU_3,40.39 adyatve te hi ye jīvās teṣāṃ maraṇajanmasu / smṛtiḥ kāraṇatām eti mokṣābhāvavaśād iha // MU_3,40.40 jīvo hi mṛtimūrchānte yad antaḥ pronmiṣann iva / anunmiṣita evāste tat pradhānam udāhṛtam // MU_3,40.41 tad vyoma prakṛtis soktā tad avyaktaṃ jaḍājaḍam / saṃsṛter asmṛteś caiva krama eṣa bhavodaye // MU_3,40.42 bodhonmukhatve hi mahat tat prabuddhaṃ yadā bhavet / tadā tanmātradikkālakriyābhūtādy udeti khāt // MU_3,40.43 tad evocchūnam ābuddhaṃ bhavatīndriyapañcakam/ tad eva budhyate dehaṃ sa eṣo 'sty ātivāhikaḥ // MU_3,40.44 cirakālapratyayataḥ kalpanāparipīvaraḥ / ādhibhautikatābodham ādhatte 'thaiṣa eva vaḥ // MU_3,40.45 tato dikkālakalanās tadādhāratayā sthitāḥ / udyanty anuditā eva vāyau spandakriyā iva // MU_3,40.46 vṛddhim ittham ayaṃ yāto mudhaiva bhuvanabhramaḥ / svapnāṅganāsaṅgasamas svanubhūto 'py asanmayaḥ // MU_3,40.46 [sic!] yadaiva mriyate jantuḥ paśyaty āśu tadaiva saḥ / tatraiva bhuvanābhogam idam ittham avasthitam // MU_3,40.47 vyomnaivānubhavaty accham ahaṃ jagad iti bhramam / vyomarūpaṃ vyomarūpī jīvo jāta ivātmavān // MU_3,40.48 purapattanaśailārkatārānikaradanturam / jarāmaraṇavaiklavyavyādhisaṅkaṭakoṭaram // MU_3,40.49 sabhāvābhāvasaṃrambhasthūlasūkṣmacalācalam / sādridyūrvīnadīśāhorātrikalpakṣayodayam // MU_3,40.50 ahaṃ jāto 'munā pitrā kilātrety āttaniścayam / iyaṃ mātā dhanam idaṃ mamety uditavāsanam // MU_3,40.51 sukṛtaṃ duṣkṛtaṃ ceti mameti kṛtakalpanam / bālo 'bhūvam ahaṃ tv adya yuveti vilasan hṛdi // MU_3,40.52 pratyekam evam uditas saṃsāravanaṣaṇḍakaḥ / tārākusumito nīlameghacañcalapallavaḥ // MU_3,40.53 carannaramṛgānīkas surāsuravihaṅgamaḥ / sālokakausumarajomāyāgahanakuñjakaḥ // MU_3,40.54 abdhipuṣkariṇīpūrṇo mervādyacalaloṣṭakaḥ / cittapuṣkarabīje 'ntar nilīnānubhavāṅkuraḥ // MU_3,40.55 yatraiṣa mriyate jīvas tatraivaṃ paśyati kṣaṇāt / pratyekam uditeṣv evaṃ jagatṣaṇḍeṣu bhūriśaḥ // MU_3,40.56 koṭayo brahmarudrendramarudviṣṇuvivasvatām / mervabdhimaṇḍaladvīpalokāntaradṛśaṃ gatāḥ // MU_3,40.57 yātā yāsyanti yānty etā dṛṣtayo 'naṣṭarūpiṇi / yā brahmaṇy upabṛṃhāḍhye tāḥ ke gaṇayituṃ kṣamāḥ // MU_3,40.58 evaṃ kuḍyamayaṃ viśvaṃ nāsty eva mananād ṛte / mananaṃ ca kham evātas tad idānīṃ vicāraya // MU_3,40.59 yad eva tac cidākāśaṃ tad eva paramaṃ smṛtaṃ / mananaṃ ca cidākāśaṃ tad eva paramaṃ padam // MU_3,40.60 yad evāmbu sa āvarto na tv asty āvarta vastusat / dṛṣṭvaivāste dṛśyam iva dṛśyaṃ na tv asti vastusat // MU_3,40.61 cidvyomno bhūtanabhasi kacanaṃ yan maṇer iva / taj jagad bhāti nānātmaratnaṃ śvabhram ivāmbare // MU_3,40.62 madbuddhārtho jagacchabdo vidyate paramaṃ padam / tvadbuddhārthas tu nāsty eva tvamahaṃśabdakāv api // MU_3,40.63 tasmāl līlāsarasvatyāv ākāśavapuṣau sthite / sarvage paramātmācche sarvatrāpratighe 'naghe // MU_3,40.64 yatra tatra tadā vyomni yathākāśaṃ yathepsitam / udayaṃ kurutas tena tadgṛhe te sthitiṃ gate // MU_3,40.65 sarvatra sambhavati cidgaganaṃ tadantas tadvedanaṃ kalanam āmananaṃ visāri / tac cātivāhikam ihāhur akuḍyam eva dehaṃ kathaṃ ka iva taṃ vada kiṃ ruṇaddhi // MU_3,40.66 līlopākhyāne maraṇasamanantaraṃ saṃsṛtyanubhavanaṃ nāma sargaḥ ekacatvāriṃśattamas sargaḥ tayoḥ praviṣṭayor devyoḥ padmasadma babhūva tat / candradvayodayoddyotadhavalodarasundaram // MU_3,41.1 komalāmalasaugandhyamṛdumandāramārutam / tatprabhāveṇa nidrālunṛpetararaṇāṅganam // MU_3,41.2 saubhāgyanandanodyānaṃ vidrutavyādhivedanam / savasantaṃ vanam iva phullaṃ prātar ivāmbujam // MU_3,41.3 tayor dehaprabhāpūraiś śaśiniṣṣyandaśītalaiḥ / āhlādito 'sau bubudhe rājokṣita ivāmṛtaiḥ // MU_3,41.4 āsanadvayaviśrāntaṃ sa dadarśāpsarodvayam / meruśṛṅgadvaye līnaṃ candradvayam ivoditam // MU_3,41.5 nimeṣam iva sañcintya sa vismitamanā nṛpaḥ / uttasthau śayanāc cheṣād iva cakragadādharaḥ // MU_3,41.6 parisamyamitālambamālyahāravarāmbaraḥ / puṣpotkara ivotphullaṃ jagrāha kusumāñjalim // MU_3,41.7 upadhānapradeśasthāt svayaṃ paṭalakodarāt / baddhapadmāsano bhūmau bhūtvovācedam ānataḥ // MU_3,41.8 jayatāṃ janmadaussthityadāhadoṣaśaśiprabhe / devyau bāhyāntaratamovidrāvaṇaraviprabhe // MU_3,41.9 tayor uktveti tatyāja pādayoḥ kusumāñjalim / tīradrumo vikasitaṃ padminyoḥ padmayor iva // MU_3,41.10 līlāyai bhūpajanmātha vaktuṃ mantriṇam īśvarī / bodhayām āsa pārśvasthaṃ saṅkalpena sarasvatī // MU_3,41.11 prabuddho 'psarasau dṛṣṭvā praṇamya kusumāñjalim / tayoḥ pādeṣu santyajya viveśa purato nataḥ // MU_3,41.12 uvāca devī he rājan kas tvam kasya sutaḥ kadā / iha jāta iti śrutvā sa mantrī vākyam abravīt // MU_3,41.13 devyau yuṣmatprasādo 'yaṃ bhavatyor api yat puraḥ / vaktuṃ śaknomi tad idaṃ śrūyatāṃ janma matprabhoḥ // MU_3,41.14 āsīd ikṣvākuvaṃśottho rājā rājīvalocanaḥ / śrīmatkundaratho nāma dośchāyācchāditāvaniḥ // MU_3,41.15 tasyābhūd induvadanaḥ putro bhadrarathābhidhaḥ / tasya viśvarathaḥ putras tasya putro bṛhadrathaḥ // MU_3,41.16 tasya sindhurathaḥ putras tasya śailarathas sutaḥ / tasya kāmarathaḥ putras tasya putro mahārathaḥ // MU_3,41.17 tasya viṣṇurathaḥ putras tasya putraḥ kalārathaḥ / tasya sūryarathaḥ putras tasya putro nabhorathaḥ // MU_3,41.18 ayam asmatprabhus tasya putraḥ pūrṇāmaladyuteḥ / amṛtāpūritarathaḥ kṣīrodasyeva candramāḥ // MU_3,41.19 mahadbhiḥ puṇyasambhārair vidūratha iti śrutaḥ / jāto mātus sumitrāyā gauryā guha ivāparaḥ // MU_3,41.20 pitāsya daśavarṣasya dattvā rājyaṃ vanaṃ gataḥ / pālayaty eṣa bhūpīṭhaṃ tataḥprabhṛti dharmataḥ // MU_3,41.21 bhavantyāv adya samprāpte phalite sukṛtadrume / devyau dīrghatapaḥkleśaśataduṣprāpadarśane // MU_3,41.22 ity ayaṃ vasudhādhīśo vidūratha iti śrutaḥ / adya yuṣmatprasādena parāṃ pāvanatāṃ gataḥ // MU_3,41.23 ity uktvā saṃsthite tūṣṇīṃ mantriṇy avanipe tathā / kṛtāñjalau natamukhe baddhapadmāsane 'vanau // MU_3,41.24 rājan smara vivekena pūrvajātim imāṃ svayam / vadantī mūrdhni pasparśa taṃ kareṇa sarasvatī // MU_3,41.25 atha hārdatamomāyā padmasya kṣayam āyayau / savikāsaṃ ca hṛdayaṃ jñaptisparśād athābhavat // MU_3,41.26 sasmāra pūrvavṛttāntam antassphurad iva sthitam / anyadehaikarājatvaṃ līlāvilasitānvitam // MU_3,41.27 jñātvā prajñaptivṛttāntaṃ līlāyatnavijṛmbhitam / ātmodantaṃ babhūvāsāv uhyamāna ivārṇave // MU_3,41.28 uvācātmani saṃsāre bata māyeyam ātatā / parijñātā prasādena devyor iha mayādhunā // MU_3,41.29 he devyau kim idaṃ nāma dinam ekaṃ mṛtasya me / gatam adyeha yātāni vayo varṣāṇi saptatiḥ // MU_3,41.30 smarāmy anekakāryāṇi smarāmi prapitāmaham / smarāmi bālyaṃ tāruṇyaṃ mitrabandhuparicchadam // MU_3,41.31 jñaptiḥ: rājan mṛtimahāmohamūrchāyās samanantaram / tasmiṃl lokāntare 'tīte tasminn eva muhūrtake // MU_3,41.32 tasminn eva gṛhe 'thāsmin naiva vetsy atha vacmi te / ayaṃ tasya gṛhasyāntar vyomany eva kila sthitaḥ // MU_3,41.33 girigrāmakaviprasya gṛhe 'ntar bhūpamaṇḍapaḥ / tasyāntar idam ābhāti pratyekaṃ ca jagadgṛham // MU_3,41.34 kila brāhmaṇagehāntar jīvas te madvarāt sthitaḥ / tatraiva tasya bhūpīṭhaṃ tasmiṃś ca nijamaṇḍapaḥ // MU_3,41.35 tasyaiva ca gṛhasyāntar idaṃ saṃsāramaṇḍalam / tatraivedaṃ tava gṛhaṃ sthitam ārambhamantharam // MU_3,41.36 tatraiva cetasi tava nirmalākāśanirmale / pratibhāsāgatam idaṃ vyavahārabhramaṃ tatam // MU_3,41.37 vidūrathaḥ: yathedaṃ nāma me janma tathekṣvākukulaṃ mama / etannāmāna ete me purābhūvan pitāmahāḥ // MU_3,41.38 jāto 'ham abhavaṃ bālo daśavarśasya me pitā / parivrāḍ vipinaṃ yāta iha rājye 'bhiṣicya mām // MU_3,41.39 tato digvijayaṃ kṛtvā kṛtvā rājyam akaṇṭakam / amībhir mantribhiḥ pauraiḥ pālayāmi vasundharām // MU_3,41.40 yajñakriyākramavato dharme pālayataḥ prajāḥ / vayasas samatītāni mama varṣāṇi saptatiḥ // MU_3,41.41 idaṃ parabalaṃ prāptaṃ mama dāruṇavigraham / yuddhaṃ kṛtvedam āyāto gṛham asmi yathāsthitam // MU_3,41.42 ime devyau gṛhaṃ prāpte mamaite pūjayāmy aham / pūjitā hi prayacchanti devatās svaṃ samīhitam // MU_3,41.43 mameyam etayor ekā jñānaṃ jātismṛtipradam / iha dattavatī devī bhābjasyeva vikāsanam // MU_3,41.44 idānīṃ kṛtakṛtyo 'smi jāto 'smi gatasaṃśayaḥ / śāmyāmi parinirvāmi sukham āse ca kevalam // MU_3,41.45 sarasvatī: itīyam ātatā bhrāntir bhavato bhūrisambhramā / nānāhāravihārāḍhyā salokāntarasañcarā // MU_3,41.46 yasminn eva muhūrte tvaṃ mṛtim abhyāgataḥ purā / tadaiva pratibhaiṣā te svayam abhyuditā hṛdi // MU_3,41.47 ekām āvartavalanāṃ tyaktvādhatte yathāparām / kṣipram eva nadīvāhaś citpravāhas tathaiva vaḥ // MU_3,41.48 āvartāntarasaṃmiśro yathāvartaḥ pravartate / kadācid evaṃ sargaśrīr miśrāmiśrā ca vardhate // MU_3,41.49 tasmin mṛtimuhūrte te pratibhānam upāgatam / etaj jālam asadrūpaṃ cidbhāge sad iva sthitam // MU_3,41.50 yathā svapnamuhūrte 'ntas saṃvatsaraśatakramaḥ / yathā saṅkalpanirmāṇe jīvitān maraṇaṃ punaḥ // MU_3,41.51 yathā gandharvanagare kuḍyamaṇḍapakuṭṭanam / yathā nauyānasaṃrambhe vṛkṣaparvatacopanam // MU_3,41.52 yathā svadhātusaṅkṣobhe puraparvatanartanam / yathā samañjasaṃ svapne svaśiraḥparikartanam // MU_3,41.53 mithyaiveyam iha prauḍhā bhrāntir ātatarūpiṇī / vastutas tu na jāto 'si na mṛto 'si kadācana // MU_3,41.54 śuddhavijñānarūpas tvaṃ śāntam ātmani tiṣṭhasi / paśyasīvaitad akhilaṃ na ca paśyasi kiñcana // MU_3,41.55 sarvātmakatayā nityaṃ prakacasy ātmanātmani / mahāmaṇir ivodāra āloka iva bhāsuraḥ // MU_3,41.56 vastutas tu na bhūpīṭham idam na ca bhavān ayam / na ceme girayo grāmā na ceha na ca vai vayam // MU_3,41.57 girigrāmakaviprasya maṇḍapākāśake kila / tal līlāpatirājyāḍhyaṃ jagad ābhāti bhāsuram // MU_3,41.58 tatra līlārājadhānīmaṇḍapo maṇḍitākṛtiḥ / bhāti tasyodare vyomni tavedaṃ vitataṃ jagat // MU_3,41.59 yasmiñ jagati gehe 'ntar yasmin vayam iha sthitāḥ / evaṃ teṣāṃ maṇḍapānāṃ vyoma vyomaiva nirmalam // MU_3,41.60 teṣu maṇḍapakheṣv asti na mahī na ca pattanam / na vanāni va śailaughā na meghasaridarṇavāḥ // MU_3,41.61 kevalaṃ tatra niśśūnye viharanti gṛhe janāḥ / na paśyanti jagan nāpi pārthivān na ca bhūdharān // MU_3,41.62 vidūrathaḥ: evaṃ cet tat kathaṃ devi mamehānucarā ime / sampannā ātmanā santi te kim ātmani nāthavā // MU_3,41.63 jagat svapnārthavad bhāti tatra svapne navādrayaḥ / katham ātmani satyās syur nāsatyā veti me vada // MU_3,41.64 devī: rājan viditavedyeṣu śuddhabodhaikarūpiṣu / na kiñcid etat sadrūpaṃ cidvyomātmasu jāgatam // MU_3,41.65 śuddhabodhātmano bhāti kuto nāma jagadbhramaḥ / rajjvāṃ sarpabhrame śānte punas sarpabhramaḥ kutaḥ // MU_3,41.66 asadbhāte parijñāte kutas sattā jagadbhrame / parijñāte marujale punar jalamatiḥ kutaḥ // MU_3,41.67 svapnakāle parijñāte sve svapnamaraṇe kutaḥ / svasvapne svapnamṛtibhīr amṛtasyaiva jāyate // MU_3,41.68 buddhasya śuddhasya śarannabhaśśrīsvacchāvadātasya ghanāśayasya / ahaṃ jagac ceti kuśabdakārthavarjaṃ yad asty aṅganavācikaṃ tat // MU_3,41.69 vālmīkiḥ: ity uktavaty atha munau divaso jagāma sāyantanāya vidhaye 'stam ino jagāma / snātuṃ sabhā kṛtanamaskaraṇā jagāma śyāmākṣaye ravikaraiś ca sahājagāma // MU_3,41.70 līlopākhyāne bhrāntivicāro nāma sargaḥ dvicatvāriṃśattamas sargaḥ yas tv abuddhamatir mūḍho rūḍho na vitate pade / vajrasāram idaṃ tasya jagad asty asad eva sat // MU_3,42.1 yathā bālasya vetālo mṛtiparyantaduḥkhadaḥ / asad eva sadākāraṃ tathā mūḍhamater jagat // MU_3,42.2 tāpa eva yathā vāri mṛgāṇāṃ bhramakāraṇam / asatyam eva satyābhaṃ tathā mūḍhadhiyāṃ jagat // MU_3,42.3 yathā svapne mṛtir jantor asatyā satyarūpiṇī / nārthakriyākarī bhāti tathedaṃ durvidāṃ jagat // MU_3,42.4 avyutpannasya kanake kānake kaṭake yathā / kaṭakajñaptir evāsti na manāg api hemadhīḥ // MU_3,42.5 yathājñasya purāgāranaganāgendrakalpanā / iyaṃ dṛśyadṛg evāsti na tv anyā paramārthadṛk // MU_3,42.6 yathā nabhasi muktālīpiñchakeśoṇḍukādayaḥ / asatyās satyatāṃ yātā tathedaṃ durdṛśāṃ jagat // MU_3,42.7 dīrghasvapnam idam viśvaṃ viddhy ahantādisaṃyutam / atrānye svapnapuruṣā yathā satyās tathā śṛṇu // MU_3,42.8 asti sarvagataṃ śāntaṃ paramārthaghanaṃ śuci / acetyacinmātravapuḥ paramākāśam ātatam // MU_3,42.9 tat sarvagaṃ sarvaśakti sarvaṃ sarvātmakaṃ svayam / yatra yatra yathodeti tathāste tatra tatra vai // MU_3,42.10 tena svapnapure draṣṭā yān vetti puravāsinaḥ / narān iti narā eva kṣaṇāt tasya bhavanti te // MU_3,42.11 yad draṣṭuś citsvarūpaṃ tat svapnākāśāntarasthitam / svapnākāśacitāhaṃ hi naro 'neneti bhāvitam // MU_3,42.12 citpakṣataikyavaśato narataivāvabudhyate / ātmany ato digdvayena dvayor apy eti satyatā // MU_3,42.13 rāmaḥ: svapne te svapnapuruṣā na satyās syur mune yadā / vada tat ko bhaved doṣo māyāmātraśarīriṇi // MU_3,42.14 vasiṣṭhaḥ: svapne 'nyapuravāstavyā vastutas satyarūpiṇaḥ / pramāṇam atra śṛṇu me pratyakṣaṃ nāma netarat // MU_3,42.15 sargādāv ātmabhūr bhāti svapnābho 'nubhavātmakaḥ / tatsaṅkalpakalā viśvam evaṃ svapnābham eva tat // MU_3,42.16 evaṃ viśvam idaṃ svapnas tatra satyaṃ bhavān mama / yathaiva tvaṃ tathaivānye svapne svapnaṃ tathā nṛṇām // MU_3,42.17 svapne nagaravāstavyās satyā na syur ime yadi / tad ihāpi tadākāre na satyaṃ me bhavān api // MU_3,42.18 yathāhaṃ tava satyātmā satyam evaṃ bhavān mama / svapnopalambhe saṃsāre mithas siddhyai prathedṛśī // MU_3,42.19 saṃsāravipule svapne yathā satyam ahaṃ tava / tathā tvam api me satyaṃ sarvasvapneṣv iti kramaḥ // MU_3,42.20 rāmaḥ: svapnadraṣṭari nirnidre tad dṛṣṭaṃ svapnapattanam / sadrūpatvāt tathaivāste mamaivaṃ bhagavan matiḥ // MU_3,42.21 vasiṣṭhaḥ: evam etat tathaivāste satyatvāt svapnapattanam / svapnadraṣṭari nirnidre 'py ākāśaviṣadākṛtiḥ // MU_3,42.22 etad āstām idaṃ tāvad yaj jāgrad iti manyase / viddhi tat svapnam evāntar deśakālādyapūrakam // MU_3,42.23 evaṃ sarvam idaṃ bhāti na satyaṃ satyavat sthitam / rañjayaty api mithyaiva svapnastrīsuratopamam // MU_3,42.24 sarvatra vartate sarvaṃ dehasyāntar bahis tathā / yat tu vetti yathā saṃvit tat tathāśv eva paśyati // MU_3,42.25 yat kośe vidyate dravyaṃ tad dṛṣṭvā labhyate yathā / tathāsti sarvaṃ cidvyomni labhyate yat pracetyate // MU_3,42.26 vasiṣṭhaḥ: anantaram uvācedaṃ devī jñaptir vidūratham / kṛtvā bodhāmṛtāsekair vivekāṅkurasundaram // MU_3,42.27 sarasvatī: tad evam eṣa rājaṃs tvaṃ līlārtham upavarṇitaḥ / svasti te 'stu gamiṣyāvo dṛṣṭā dṛṣṭāntadṛṣṭayaḥ // MU_3,42.28 vasiṣṭhaḥ: iti proktaṃ sarasvatyā girā madhuravarṇayā / uvāca vacanaṃ dhīmān bhūmipālo vidūrathaḥ // MU_3,42.29 mamāpi darśanaṃ devi moghaṃ bhavati nārthini / mahāphalapradāyās tu kathaṃ tava bhaviṣyati // MU_3,42.30 ahaṃ dehaṃ samutsṛjya lokāntaram itaḥ param / nijam āyāmi he devi svapnāt svapnāntaraṃ yathā // MU_3,42.31 atrādiśāśu māṃ mātaḥ prapannaṃ śaraṇāgatam / bhakte 'vahelā varade mahatāṃ na virājate // MU_3,42.32 yaṃ pradeśam aham yāmi tam evāyātv ayaṃ mama / mantrī kumārī caiveyaṃ bāleti kuru me dayām // MU_3,42.33 sarasvatī: āgaccha rājyam ucitāṅgavicāracāru prāgjanmamaṇḍalavare kuru nirviśaṅkam / asmābhir arthijanakāmanirākṛtir hi dṛṣṭā na kācana kadācid apīti viddhi // MU_3,42.34 līlopākhyāne svapnapuruṣasatyatvanirūpaṇaṃ nāma sargaḥ tricatvāriṃśattamas sargaḥ sarasvatī: asmin raṇavare rājan mṛtavyaṃ bhavatādhunā / prāptavyaṃ prāktanaṃ rājyam etat pratyakṣam eva me // MU_3,43.1 kumāryā mantriṇā caiva tvayā ca prāktanaṃ puram / āgantavyaṃ śavībhūtaṃ prāptavyaṃ taccharīrakam // MU_3,43.2 āvāṃ yāvo yathāyātaṃ vātarūpeṇa ca tvayā / āgantavyaś ca taddeśaḥ kumāryā mantriṇāpi ca // MU_3,43.3 anyaiva gatir aśvasya gatir anyā kharoṣṭrayoḥ / madaklinnakapolasya gatir anyaiva dantinaḥ // MU_3,43.4 prastuteti kathā yāvan mitho madhurabhāṣiṇoḥ / tāvad praviśya sambhrānta uvācordhvaṃ sthito naraḥ // MU_3,43.5 deva sāyakacakrāsigadāparighavṛṣṭimat / mahat parabalaṃ prāptam ekārṇava ivoddhataḥ // MU_3,43.6 kalpakālāniloddhūtakulācalaśilopamaḥ / gadāśaktibhusuṇḍīnāṃ vṛṣṭīn muñcati vṛṣṭivat // MU_3,43.7 nagare nagasaṅkāśe lagno 'gnir vyāptadiktaṭaḥ / dahaṃś caṭacaṭāsphoṭaiḥ pātayaty uttamāḥ purīḥ // MU_3,43.8 kalpāmbudaghaṭātulyā vyomni dhūmamahādrayaḥ / balāt proḍḍayanaṃ kartuṃ pravṛttā garuḍā iva // MU_3,43.9 vasiṣṭhaḥ: sasambhramaṃ vadanty evaṃ puruṣe paruṣārave / udabhūt pūrayann āśā bahiḥ kolāhalo mahān // MU_3,43.10 balād ākṛṣṭakarṇānāṃ dhanuṣāṃ śaravarṣiṇām / bṛhatāṃ mattamattānāṃ kuñjarāṇāṃ tarasvinām // MU_3,43.11 pure caṭacaṭāsphoṭair vellatāṃ jātavedasām / paurāṇāṃ dagdhadārāṇāṃ mahāhalahalāravaiḥ // MU_3,43.12 taratām agnikhaṇḍānāṃ ṣvakkārakaṭhināravam / jvalantīnāṃ parispandād dhvagadhvagiti cārciṣām // MU_3,43.13 atha vātāyanād devyau mantrī rājā vidūrathaḥ / dadṛśuḥ pronnamannādaṃ mahāniśi mahāpuram // MU_3,43.14 pralayānilasaṅkṣubdhapūrṇaikārṇavaraṃhasā / pūrṇaṃ parabalenograhetimeghataraṅgiṇā // MU_3,43.15 kalpāntavahnivigalandehabhūdharabhāsuraiḥ / dahyamānaṃ mahājvālājālair ambarapūrakaiḥ // MU_3,43.16 muṣṭigrāhyamahāmeghagarjasantarjanorjitaiḥ / ghoraṃ kalakalārāvair māṃsalair mantrijalpitaiḥ // MU_3,43.17 puṣkarāvartasaṅkāśadhūmābhrapihitāmbaram / proḍḍīnahemābhranibhajvālāpuñjair nirantaram // MU_3,43.18 taradulmukakhaṇḍoghatārātaralitāmbaram / anyo'nyadehasadmaughaprajvalajjvālanākulam // MU_3,43.19 hatasainyapurāpātadhūtāṅgārābhrakoṭaram / karkaśākrandanirdagdhalokapūrogragarjitam // MU_3,43.20 kṛśānukaṇanārācanirantaratarāmbaram / bṛhadagniśikhājālaluṭhaddagdhapurotkaram // MU_3,43.21 raṇaddviradasaṅghaṭṭakuṭṭitodbhaṭasadbhaṭam / vidravattaskaracchedamārgakīrṇamahādhanam // MU_3,43.22 aṅgārarāśinipatannaranāryugrarodanam / sphuṭaccaṭacaṭāśabdapraluṭhatpluṣṭakāṣṭakam // MU_3,43.23 vipulālātacakraughaśatasūryanabhastalam / aṅgāraśikharākīrṇasamastavasudhātalam // MU_3,43.24 dagdhāgnikāṣṭhakreṅkāraraṇajjvalanavaiṇikam / dagdhajantuparākrandarudatsakalasairibham // MU_3,43.25 paṭaviśrāntarājastrīvṛddhotsannahṛtāśanam / sakalagrasanārambhasodyogāgnimahāśikham // MU_3,43.26 kaṭacchākkāradukkārakaṭhināgniraṇadgṛham / anantajantubhojyānnavahnimuktendhanaspṛham // MU_3,43.27 atha śuśrāva tatrāsau giro rājā vidūrathaḥ / yodhānāṃ dahyamānānāṃ paśyatām abhidhāvatām // MU_3,43.28 hā mattamarud ūrdhvasthān aṅgāragṛhapādapān / raṇatkhagavaralīnajvalanān pātayan sthitaḥ // MU_3,43.29 hā khaḍgadhārā prāleyaśītā deheṣu dantinām / lagnā manassu mahatām iva vijñānasūktayaḥ // MU_3,43.30 hā tāta hetayo lagnās taruṇīkavarītṛṇe / jvalanti śuṣkaparṇaughā iva vīrānaleritāḥ // MU_3,43.31 āvartavartinī dīrghā vahaty ūrdhvaṃ taraṅginī / paśyeyaṃ dhūmayamunā vyomagaṅgāṃ pradhāvati // MU_3,43.32 vahadulmukakāṣṭaurdhvagāminī dhūmanimnagā / vaimānikān andhayati paśyāgnikaṇabudbudā // MU_3,43.33 asya mātā pitā bhrātā jāmātā tanayas sutā / asmin sadmani nirdagdhā dagdhaiṣām antam icchati // MU_3,43.34 hā hā hā gaccha bhoś śīghram etad aṅgāramandiram / itaḥ pravṛttaṃ patituṃ sumeroś śikharaṃ yathā // MU_3,43.35 aho śaraśilāśaktikuntaprāsāsihetayaḥ / jvālāsandhyabhrapaṭalaṃ viśanti śalabhā iva // MU_3,43.36 hetipravāhā jvalanaṃ nabhas sarve viśanty aho / vaḍavānalam ujjvālam arṇaḥpūrā ivārṇavāt // MU_3,43.37 dhūmāyante mahābhrāṇi jvālāśikharakoṭiṣu / sarasāny api śuṣyanti hṛdayānīva rāginām // MU_3,43.38 ālānatvaruṣaivaitā dantibhir vṛkṣapaṅktayaḥ / sphuṭatkaṭakaṭārāvaṃ pātyante kṛtapītkṛtaiḥ // MU_3,43.39 pluṣṭapuṣpaphalaskandhagandhaśrīkā gṛhadrumāḥ / gatā nirdagdhasarvasvā gṛhasthā iva dīnatām // MU_3,43.40 mātāpitṛvinirmuktā bālakās timirāvalīḥ / mathnanto 'ṅgeṣu rathyāsu kuḍyapātena hā hatāḥ // MU_3,43.41 vata vidrāvitāndhasya kariṇo raṇamūrdhani / patadaṅgārakāgārabhāriṇaḥ kaṭukūjitam // MU_3,43.42 hā kaṣṭham asinirbhinnaskandhe sannadṛḍholmuke / patito yantrapāṣāṇaḥ puruṣasyāśanir yathā // MU_3,43.43 gavāśvamahiṣājoṣṭraśvaśṛgālavṛkair aho / ghoro raṇa ihārabdho mārgarodhaka ākulaiḥ // MU_3,43.44 paṭaiḥ paṭapaṭāśabdair jvalajjvālālimārutaiḥ / ākrandinyas striyo yānti sthalapadmācitā iva // MU_3,43.45 strīṇāṃ jvālālavāḥ paśya lihanty alakavallarīḥ / kurvanto 'śokapuṣpābhāṃ karabhā iva pannagīḥ // MU_3,43.46 hā hā hariṇaśāvākṣyāḥ pakṣmalekṣaṇapakṣmasu / kuśāgreṣv iva viśrāntim eti kārṣāṇavī śikhā // MU_3,43.47 dahyamāno 'pi niryāti na kalatraṃ vinā naraḥ / aho bata durucchedāḥ prāṇināṃ snehavāgurāḥ // MU_3,43.48 karī rabhasanirbhinnajvaladaṅgārapādapaiḥ / pluṣṭapuṣkarakaḥ kopān mathnāty utpuṣkaraṃ saraḥ // MU_3,43.49 dhūmo'mbudapadaṃ prāpya lolālātataḍillatam / jvaladaṅgāranārācanikaraṃ parivarṣati // MU_3,43.50 iha dhūmas sphuradvahnikaṇa āvartavṛttimān / sthita āpīḍavān vyomni ratnapūra ivāmbare // MU_3,43.51 gauram ambaram ābhāti jvālāśikharatejasā / mṛtyor ivotsave dattaḥ kuṅkumāṅkaḥ kadarthakaḥ // MU_3,43.52 aho nu viṣamaṃ vairaṃ vartate vṛttivarjitam / hriyante rājanāryo 'pi varavīrair udāyudhaiḥ // MU_3,43.53 lolasragdāmakusumair mārgaprakarakārikāḥ / ardhanirdagdhakavarīkīrṇavakṣassthalāmbarāḥ // MU_3,43.54 ālolāmbarasaṃlakṣyanitambajaghanasthalāḥ / patanmāṇikyavalayā valitāvanimaṇḍalāḥ // MU_3,43.55 chinnahāralatājālavikīrṇāmalamauktikāḥ / dṛṣṭādṛṣṭastanaśroṇipārśvodyatkanakaprabhāḥ // MU_3,43.56 kurarīkarkaśākrandamandīkṛtaraṇāravāḥ / dhārāpātyasrunārācabhinnapārśvasthacetanāḥ // MU_3,43.57 raktakardamabāṣpāmbuklinnagrathitavāsasaḥ / bhujamūlārpitabhujair nīyamānā balān nṛbhiḥ // MU_3,43.58 ka ivāsmatparitrātā syād ity ādīnavīkṣitaiḥ / utpalair iva varṣadbhiḥ pariroditasainikāḥ // MU_3,43.59 mṛṇālakomalācchorumūlajālais sunirmalaiḥ / svacchāmbaratalālakṣyair ākāśanalinīnibhāḥ // MU_3,43.60 ālolamālyavasanābharaṇāṅgarāgā īrṣyākulānanacalālakavallarīkāḥ / ānandasundaraniraṅkuśamathyamānāt kāmārṇavāt samuditā iva rājalakṣmyaḥ // MU_3,43.61 līlopākhyāne 'gnidāhavarṇanaṃ nāma sargaḥ catuścatvāriṃśattamas sargaḥ vasiṣṭhaḥ: etasminn antare rājamahiṣī mattayauvanā / tad viveśa gṛhaṃ lakṣmīr iva paṅkajakoṭaram // MU_3,44.1 ālolamālyavasanā cchinnahāralatākulā / anuyātā vayasyābhir dāsībhir bhayavihvalā // MU_3,44.2 candrānanāvadātāṅgī śvāsotkampipayodharā / tārakākāradaśanā sthitā dyaur iva rūpiṇī // MU_3,44.3 atha tasyā vayasyaikā rājānaṃ taṃ vyajijñapat / vṛtrasaṅgrāmasaṃrabhdam amarendram ivāpsarāḥ // MU_3,44.4 deva devī sahāsmābhiḥ palāyyāntaḥpurāntarāt / śaraṇaṃ devam āyātā vātārteva latā drumam // MU_3,44.5 rājadārā hṛtās stenair balavadbhir udāyudhaiḥ / ūrmijālair mahābdhīnāṃ tīre drumalatā iva // MU_3,44.6 antaḥpurādhipās sarve piṣṭāś śatrubhir uddhataiḥ / aśaṅkitābhipatitair vātair iva vanadrumāḥ // MU_3,44.7 pūreṇāśaṅkam āyātaiḥ parair naḥ puram āhṛtam / rātrau varṣāsv ivodgārair udakaplavavāribhiḥ // MU_3,44.8 dhūmravarmabhir unnādair lelihānāgrahetibhiḥ / vahnibhir naḥ puraṃ vyāptaṃ parayodhaiś ca bhūribhiḥ // MU_3,44.9 parivāravilāsinyo devya āhṛtya mūrdhajaiḥ / ākrandantyo balān nītāḥ kurarya iva dhīvaraiḥ // MU_3,44.10 iti no yeyam āyātā śākhā prasaraśālinī / āpat tām alam uddhartuṃ devasyaivāsti śaktitā // MU_3,44.11 ity ākarṇyāvalokyāsau devyau yuddhāya yāmy aham / kṣamyatāṃ mama bhāryeyaṃ yuṣmatpādābjaṣaṭpadī // MU_3,44.12 ity uktvā niryayau rājā kopākulitacetanaḥ / mattebhanirbhinnavanaḥ kandarād iva keśarī // MU_3,44.13 līlā līlāṃ dadarśātha svākārasadṛśākṛtim / pratibimbam ivāyātām ādarśe cārudarśanām // MU_3,44.14 prabuddhalīlā: kim idaṃ devi me brūhi kasmād iyam ahaṃ sthitā / yā sābhavam ahaṃ pūrvaṃ kathaṃ seyam iha sthitā // MU_3,44.15 mantriprabhṛtayaḥ paurā yodhās sabalavāhanāḥ / sarva eva ta eveme sthitās tatra tathaiva ye // MU_3,44.16 tatrāpīdam ayaṃ devi sarve katham iha sthitāḥ / bahir antaś ca makura ivaite kiṃ pracetanāḥ // MU_3,44.17 devī: yathā jñaptir udety antas tathānubhavati kṣaṇāt / citiś cetyārthatām eti cittaṃ cittārthatām iva // MU_3,44.18 yādṛgbhāvana evāntaścetanas tanute smṛtim / tādṛgarthajagadrūpas tatraivodeti tatkṣaṇāt // MU_3,44.19 na deśakāladīrghatvaṃ na vaicitryaṃ padārthajam / bāhyam asty antaraṃ bhāti svapnārtho 'tra nidarśanam // MU_3,44.20 yad antas svapnasaṅkalpapuravat kacanaṃ citeḥ / tad etad bāhyanāmnaiva svābhyāsāt susphuṭaṃ sthitam // MU_3,44.21 yādṛgbhāvo mṛto bhartā tava tasmiṃs tadā pure / tādṛgbhāvas tam evārthaṃ tatraiva samupāgataḥ // MU_3,44.22 anya eva hy amī bhṛtyās tebhyas tatsadṛśā api / sadrūpā eva caitasya svapnasaṅkalpasainyavat // MU_3,44.23 avisaṃvādi sarvārtharūpaṃ yad anubhūyate / tasya tāvad vada kathaṃ kīdṛśī vāpy asatyatā // MU_3,44.24 athavottarakāle tu bhaṅguratvān na vastusat / tad īdṛk sarvam evedaṃ tatra kā nāstikādhikā // MU_3,44.25 svapno jāgraty asadrūpas svapne jāgrad asadvapuḥ / mṛtir janmany asadrūpā mṛtau janmāpy asanmayam // MU_3,44.26 vicāraviśarārutvād anubhūteś ca sundari / evaṃ na san nāsad idaṃ bhrāntimātraṃ vibhāsate // MU_3,44.27 mahākalpāntasampattāv apy adyānyayuge 'thavā / na kadācana yan nāśi tad brahmaivāsti taj jagat // MU_3,44.28 tasmin madhye kacantīmā bhrāntayas sṛṣṭināmikāḥ / vyomni keśoṇḍukānīva na kacanti tu vastutaḥ // MU_3,44.29 yathā taraṅgā jaladhau tathemās sṛṣṭayaḥ pare / utpatyotpatya līyante rajāṃsīva mahānile // MU_3,44.30 tasmād bhrāntimayābhāse mithyātvam ahamātmake / mṛgatṛṣṇājalaraye kevāsthā sargabhasmani // MU_3,44.31 bhrāntayaś ca na tatrānyās tās tā eva paraṃ padam / ghane tamasi yakṣābhā tama eva na yakṣakāḥ // MU_3,44.32 tasmāj janma mṛtir moho vyomāhaṃ tvam idaṃ tatam / sarvaṃ tac ca mahākalpaśāntau yad avaśiṣyate // MU_3,44.33 nātas satyam idaṃ dṛṣṭaṃ na cāsatyaṃ kadācana / dvayam evaitad atha vā brahma tatraiva sambhavat // MU_3,44.34 ākāśaparamāṇvantar dravyāder aṇuke 'pi vā / jīvāṇur yatra tatredaṃ jagad vetti nijaṃ vapuḥ // MU_3,44.35 agnir auṣṇyaṃ yathā vetti nijabhāvakramoditam / paśyatīdaṃ tathaivātmā svātmabhūtaṃ viśuddhacit // MU_3,44.36 yathā sūryātape gehe bhramanti trasareṇavaḥ / tatheme paramākāśe brahmāṇḍatrasareṇavaḥ // MU_3,44.37 yathā vāyau sthitas spanda āmodaś śaityam ambare / piṇḍagrahavinirmuktaṃ tathā viśvaṃ sthitam pare // MU_3,44.38 bhāvābhāvagrahotsargasthūlasūkṣmacarācarāḥ / vivarjitasyāvayavair bhāvā brahmaṇa īdṛśaiḥ // MU_3,44.39 sākārasyeva bodhāya vijñeyā bhavatādhunā / ananyās svātmanas te syus taror avayavā iva // MU_3,44.40 yathāsthitam idaṃ viśvaṃ nijabhāvakramoditam / riktaṃ tad viśvaśabdārthair ananyad brahmaṇi sthitam // MU_3,44.41 na tat satyaṃ na cāsatyaṃ rajjvāṃ sarpabhramopamam / mithyānubhūtitas satyam asatyaṃ tat parīkṣaṇāt // MU_3,44.42 paramaṃ kāraṇaṃ vittvāj jīvatvam iva vetty alam / atas tad evānubhavañ jīvatvaṃ vindate sphuṭam // MU_3,44.43 satyaṃ bhavaty asatyaṃ vā khe 'pi bhātam idaṃ jagat / rañjayaty eva jīvāṇuṃ svotthābhir anubhūtibhiḥ // MU_3,44.44 anubhūtaya etās tu kāścit pūrvānubhūtitaḥ / apūrvānubhavāḥ kāścit samāś caivāsamāś ca tāḥ // MU_3,44.45 kvacit kadācit tā eva kvacid eva samā api / kacanty asatyās satyābhā jīvākāśe 'nubhūtayaḥ // MU_3,44.46 tatkulās tatsamācārās tajjanmānas tadīhitāḥ / ta eva mantriṇaḥ paurāḥ pratibhāne bhavanti vaḥ // MU_3,44.47 te caivātmany alaṃ satyā deśakālehitais samāḥ / sarvagātmasvarūpāyāḥ pratibhāyā iti sthitiḥ // MU_3,44.48 yathā rājātmani vyomni pratibhodeti sanmayī / tathānv agagragodeti satyaiva pratibhāsvare // MU_3,44.49 tvacchīlā tvatsamācārā tvatkulā tvadvapuṣmayī / iti līleyam ābhāti pratibhā pratibimbajā // MU_3,44.50 sarvage saṃvidādarśe pratibhā pratibimbati / yādṛśī yatra sā tatra tathodeti nirantarā // MU_3,44.51 jīvākāśasya yāntassthā pratibhā kacati svayam / sā bahiḥ khe cidādarśapratibimbād iyaṃ sthitā // MU_3,44.52 eṣā tvam ambaram ahaṃ bhuvanaṃ dharādi rājeti sarvam ajam eva vibhātamātram / cidvyoma bilvajaṭharaṃ vidur aṅga viddhi tvaṃ ceti śāntam alam āssva yathāsthiteha // MU_3,44.53 līlopākhyāne 'gnidāharātriyuddhajagadbrahmatvavarṇanaṃ nāma sargaḥ pañcacatvāriṃśattamas sargaḥ sarasvatī: vidūrathas te bhartaiṣa tanuṃ tyaktvā raṇāṅgane / tad evāntaḥpuraṃ prāpya tādṛgātmā bhaviṣyati // MU_3,45.1 vasiṣṭhaḥ: ity ākarṇya vaco devyā līlā sā tatpurāspadā / punaḥ prahvā sthitovāca vacanaṃ vihitāñjaliḥ // MU_3,45.2 dvitīyalīlā: devī bhagavatī jñaptir nityam eva mayārcitā / svapneṣu darśanaṃ devi sā dadāti niśāsu me // MU_3,45.3 sā yādṛg eva deveśi tādṛg eva tvam ambike / tvaṃ me kṛpaṇakāruṇyād varaṃ dehi varānane // MU_3,45.4 vasiṣṭhaḥ: ity uktā sā tadā jñaptis smṛtvā tad bhaktibhāvanām / idaṃ prasannā provāca tāṃ līlāṃ tatpurāspadām // MU_3,45.5 devī: ananyayā bhāvanayā yāvajjīvam ajīrṇayā / parituṣṭāsmi te vatse gṛhāṇābhīpsitaṃ varam // MU_3,45.6 taddeśalīlā: raṇe dehaṃ parityajya yatra tiṣṭhati me patiḥ / anenaiva śarīreṇa tatra syām etadaṅganā // MU_3,45.7 devī: evam astu tvayāvighnaṃ pūjitāsmi sute ciram / ananyabhāvayā devi puṣpadhūpasaparyayā // MU_3,45.8 vasiṣṭhaḥ: atha taddeśalīlāyāṃ phullāyāṃ tadvarodayāt / pūrvalīlābravīd devīṃ sandehalulitāśayā // MU_3,45.9 pūrvalīlā: ye satyakāmās satyaikasaṅkalpā brahmarūpiṇaḥ / tvādṛśās sarvam evāśu teṣāṃ siddhyaty abhīpsitam // MU_3,45.10 tat tenaiva śarīreṇa kim arthaṃ nāham īśvari / lokāntaram imaṃ nītā taṃ girigrāmakaṃ ca vā // MU_3,45.11 devī: na kiñcit kasyacid ahaṃ karomi varavarṇini / sarvaṃ sampādayaty āśu svayaṃ jīvas samīhitam // MU_3,45.12 ahaṃ hi sarale jñaptis saṃvinmātrādhidevatā / pratyekam asmi cicchaktir jīvaśaktisvarūpiṇī // MU_3,45.13 jīvasyodety ahaṃśaktir yasya yasya yathā yathā / bhāti tatphaladā nityaṃ tasya tasya tathā tathā // MU_3,45.14 māṃ samārādhayanty āśu jīvaśaktis tathoditā / yathā bhavaty adehāsyāṃ muktāsmīti ciraṃ tadā // MU_3,45.15 tena tena prakāreṇa tvaṃ mayā samprabodhitā / tayā yuktyāmalaṃ bhāvaṃ nītāsi varavarṇini // MU_3,45.16 anayaivaṃ bhāvanayā bodhitāsmi ciraṃ yadā / tam evārthaṃ prāpnuvatī tadā svacitiśaktitaḥ // MU_3,45.17 yasya yasya yathodeti svacitprayatanaṃ ciram / phalaṃ dadāti kālena tasya tasya tathā tathā // MU_3,45.18 tapo vā devatā vāpi bhūtvā saiva cid avyayā / phalaṃ dadāty atha svairaṃ nabhaḥphalanipātavat // MU_3,45.19 svasaṃviddyotanād anyan na kiñcana kadācana / phalaṃ bhavati tenāśu yathecchasi tathā kuru // MU_3,45.20 cidbhāva eva nanu sarvagato 'ntarātmā yaś cetati prayatate ca tad eti tacchrīḥ / ramyaṃ na ramyam athaveti vicārya tasmād yat pāvanaṃ tad avabudhya tad antar āssva // MU_3,45.21 līlopākhyāne satyakāmasatyasaṅkalpasthitir nāma sargaḥ ṣaṭcatvāriṃśatitamas sargaḥ rāmaḥ: evaṃ saṅkathayantīṣu tāsu tasmin gṛhodare / vidūrathaḥ kim akaron nirgatya kupito gṛhāt // MU_3,46.1 vasiṣṭhaḥ: vidūrathas svasadanān nirgatya parivāritaḥ / parivāreṇa mahatā ṛkṣaughenaiva candramāḥ // MU_3,46.2 sannaddhasarvāvayavo lagnahāravibhūṣaṇaḥ / mahājayajayārāvais surendra iva nirgataḥ // MU_3,46.3 samādiśan yodhagaṇaṃ śṛṇvan maṇḍalasaṃsthitim / ālokayan vīraraṇān āruroha nṛpo ratham // MU_3,46.4 bhūtāgārasamākāraṃ muktāmāṇikyamaṇḍitam / patākāpuñjakavyāptaṃ dyuvimānam ivāgatam // MU_3,46.5 candrabhittiparisrotaḥprapatatkāñcanāṅkuram / muktājhaṇajhaṇatkāracāruvidrumakūvaram // MU_3,46.6 sugrīvair lakṣaṇopetaiḥ praśastair dhavalaiḥ kṛśaiḥ / javonnayanavegena prasravadbhiḥ khurān iva // MU_3,46.7 vāyūn apīva sahajān asahadbhir gatikramaiḥ / projjhadbhir iva paścārdham āpibadbhir ivāmbaram // MU_3,46.8 yojitair iva saṃpūrṇaiś candraiś cāmaradīptibhiḥ / aśvair aṣṭabhir ābaddham āśāpūrakaheṣitaiḥ // MU_3,46.9 athodabhūt tadoddāmanāgābhraravanirbharaḥ / śailabhittipratidhvānadāruṇo dundubhidhvaniḥ // MU_3,46.10 mattasainikanirmuktair vyāptaiḥ kalakalāravaiḥ / kiṅkiṇījālanidhvānair hetisaṅghaṭṭaṭāṅkṛtaiḥ // MU_3,46.11 dhanuścaṭacaṭāśabdaiś śaraśītkāragāyanaiḥ / parasparāṃsaniṣpiṣṭakavacaughajhaṇajjhaṇaiḥ // MU_3,46.12 jvaladagniṭaṇatkārair ārtimatkrandanāravaiḥ / parasparaṃ bhaṭāhvānair bandīvikṣubdharodanaiḥ // MU_3,46.13 śilāghanīkṛtāśeṣabrahmāṇḍakuharo dhvaniḥ / hastagrāhyo bhavadbhīmo daśāśākuñjapūrakaḥ // MU_3,46.14 athodapatad ādityapathapīvararodhakam / rajonibhena bhūpīṭham ambaroḍḍayanonmukham // MU_3,46.15 garbhavāsam ivāpannaṃ tenāsīt tanmahāpuram / mūrkhatvaṃ yauvaneneva ghanatām āyayau tamaḥ // MU_3,46.16 prayayuḥ kvāpi dīpaughā divaseneva tārakāḥ / āyayur balam ālolā naiśabhūtaparamparāḥ // MU_3,46.17 dadṛśus tanmahāyuddhaṃ dve līle sā kumārikā / prasphuraddhṛdayenaitā devīdattamahādṛśā // MU_3,46.18 praśemur atha geheṣu prodyatkaṭakaṭāravāḥ / ekārṇavapayaḥpūrair vāḍavā iva vahnayaḥ // MU_3,46.19 śarais senāṃ samākarṣan rājā parabalāntaram / viveśa pakṣaproḍḍīno merur ekam ivārṇavam // MU_3,46.20 athodabhūd guṇadhvānaś caṭaccaṭad iti sphuṭam / racitātmamayāmbhodās teruś śaraparamparāḥ // MU_3,46.21 yayur ambaram āśritya nānāhetivihaṅgamāḥ / prasasrur alam āśāsu mihikāś śastradīptayaḥ // MU_3,46.22 babhramuś śastrasaṅghaṭṭajvalanā ulmukāgnivat / jagarjuś śaradhāraughān varṣanto vīravāridāḥ // MU_3,46.23 vileguḥ kaṅkavatkrūrā vīrāṅgeṣu ca hetayaḥ / petuḥ paṭapaṭārāvaṃ hetiniṣpiṣṭayo 'mbare // MU_3,46.24 jagmuś śamaṃ tamāṃsy āśu śastrajvalanadīpakaiḥ / babhūvur akhilās senā navanārācaromaśāḥ // MU_3,46.25 uttasthur nṛttayātrāyāṃ kabandhanaṭapaṅktayaḥ / jagur uccai raṇadrohaṃ piśācyo raṇadārikāḥ // MU_3,46.26 udagur mattasaṅghaṭṭatkreṅkārā dantināṃ bale / ūhuḥ kṣepaṇapāṣāṇamattanadyo nabhastale // MU_3,46.27 petuś ca rathasaṅghātās saṃśuṣkavanaparṇavat / niryayur lohitā nadyo raṇādrer mṛtivarṣiṇaḥ // MU_3,46.28 praśemuḥ pāṃsavo raktais tamāṃsy āyudhavahnibhiḥ / yuddhaikadhyānataś śabdā bhayāni mṛtiniścayaiḥ // MU_3,46.29 abhavat kevalaṃ yuddhaṃ saśabdam asamaṃ bhramam / anākulāmbuvāhābhakhaḍgavīcisajhāṅkṛtam // MU_3,46.30 ṣavaṣavaravasaṃvahaccharaughaṃ kaṭakaṭaravasaṃpatadbhusuṇḍi / jhaṇajhaṇaravasaṃmilanmahāstraṃ niśi navaraṇam āsa suptavat tat // MU_3,46.31 līlopākhyāne vidūrathaniryāṇaṃ nāma sargaḥ saptacatvāriṃśattamas sargaḥ vasiṣṭhaḥ: etasmin vartamāne tu ghore samarasambhrame / līlādvayam uvācedaṃ jñaptiṃ bhagavatīṃ puraḥ // MU_3,47.1 līlādvayam: devi kasmād akasmān no bhartā jayati no raṇe / vada tvayy api tuṣṭāyām asmin vidrutavāraṇe // MU_3,47.2 sarasvatī: ciram ārādhitānena vidūrathanṛpāriṇā / ahaṃ pratijayārthena na vidūrathabhūbhujā // MU_3,47.3 tenāsāv eva jayati jīyate na vidūrathaḥ / jñaptir antargatā saṃvid eṣāsau yad yathā yadā // MU_3,47.4 codayaty āśu tat tasya tadā sampādayāmy aham / yo yathā codayati māṃ tasya tiṣṭhāmi tatphalā // MU_3,47.5 na svabhāvodyataṃ dhatte vahner auṣṇyam ivaiṣa me / jayas syān mama saṃgrāma ity anenāsmi pūjitā // MU_3,47.6 pratimārūpiṇī tena phalam āpnoty asau tathā / vidūrathenaitam arthaṃ asañcintyāsmi bodhitā // MU_3,47.7 anena caiva muktas syām aham ity asmi bhāvitā / tasmād vidūratho dehaṃ taṃ prāpya saha bhāryayā // MU_3,47.8 tvayānayā ca kālena bāle mukto bhaviṣyati / etadīyas tv ayaṃ śatrus sindhunāma mahīpatiḥ / hatvainaṃ vasudhāpīṭhe jayī rājyaṃ kariṣyati // MU_3,47.9 vasiṣṭhaḥ: evaṃ devyāṃ vadantyāṃ tu balayor yudhyamānayoḥ / ravir draṣṭum ivāścaryam ājagāmodayācalam // MU_3,47.11 [sic!] celus timirasaṃghātā balānīvālirūpiṇaḥ / asṛjīva śavāny āsan sandhyāyāṃ tārakā divi // MU_3,47.12 śanair vikaṭatāṃ jagmū raṇākāśādribhūmayaḥ / bhuvanaṃ kajjalāmbhodher ivotkṣiptam arājata // MU_3,47.13 petuḥ kanakaniṣṣyandasundarā raviraśmayaḥ / śaileṣu varavīreṣu raṇaraktacchaṭā iva // MU_3,47.14 adṛśyata tato vyoma tathā raṇamahītalam / bāhubhir bhrāntabhujagaṃ prabhābhiḥ kīrṇakāñcanam // MU_3,47.15 kuṇḍalaiḥ kīrṇaratnaughaṃ śirobhir vṛddhapaṅkajam / āyudhaiḥ khaganīrandhraṃ śaraiś śarabhanirbharam // MU_3,47.16 raktābhāsthirasandhyāḍhyaṃ sasiddhapuruṣaṃ śavaiḥ / hārais sasarpanirmokaṃ paṭair evāṃśusaṅkulam // MU_3,47.17 lasallatāpatākābhir ūrubhiḥ kṛtatoraṇam / hastapādaiḥ pallavitaṃ śaraiś śaravanopamam // MU_3,47.18 śastrāṃśuśādvalaśyāmaṃ śastratārṇais sasaikatam / kīrṇam āyudhamālābhir unmattam iva bhairavam // MU_3,47.19 phullāśokavanākāraṃ śastrasaṃghaṭṭavahnibhiḥ / udghuṅghumaṃ mahāśabdair vidravatsiddhanāyakam // MU_3,47.20 sauvarṇaracitākāraṃ bālārkakacitāyudhaiḥ / prāsāsicakraśaktyṛṣṭimudgarāraṇitāntaram // MU_3,47.21 etasminn antare senās sarvās saṅkṣayam āyayuḥ / āsīd raṇāṅganaṃ śūnyam ivālpobhayasainikam // MU_3,47.22 chinnabhinnamṛtadhvastayātavidrutamānavam / patacchavamahārāśipaṅkasravadasṛksarit // MU_3,47.23 vahadraktanadīraṃhaḥprohyamānaśavotkaram / bhusuṇḍīśaktikuntāsisthūlapāṣāṇasaṅkulam // MU_3,47.24 śūraśastrāhaticchinnakabandhapatanānvitam / tālatāṇḍavivetālakulārabdhakalāravam // MU_3,47.25 śūnye raṇāṅgane dīptau padmasindhurathau calau / adṛśyetāṃ nabhaścihnau candrasūryau divīva tau // MU_3,47.26 cakraśūlabhusuṇḍarṣṭiprāsāyudhasamākulau / sahasreṇa sahasreṇa vīrāṇāṃ parivāritau // MU_3,47.27 vicarantau yathākāmaṃ maṇḍale vitatāvanau / sacītkāramahācakrapiṣṭānekamṛtāmṛtau // MU_3,47.28 tarantau raktasarito mattavāraṇalīlayā / keśaśevalasañchannacakraraktajalārdrakau // MU_3,47.29 vahaccakrāhatikṣobhapātitākulavāraṇau / maṇimuktājhaṇatkāraraṇatkūvarakoṭarau // MU_3,47.30 vātāhatapatākāgrapaṭatpaṭapaṭāravau / anuyātau mahāvīrair bhūribhir bhītasainikaiḥ // MU_3,47.31 bhārān dadhadbhiḥ kuntānāṃ śarāṇāṃ dhanuṣām api / śaktīnāṃ prāsaśaṅkūnāṃ cakrāṇāṃ kacatāṃ rucā // MU_3,47.32 tatra tau kṣaṇam āvṛtya maṇḍalair bhūrimaṇḍalaiḥ / ubhau vyatibabhūvāte saṃmukhāv āyudhāmbudau // MU_3,47.33 nārācadhārānikaravikṣepakarakāghanau / anyo'nyam abhigarjantau mattābdhijaladāv iva // MU_3,47.34 tayoḥ praharator bāṇān vasudhā narasiṃhayoḥ / pāṣāṇamusulākārā vyomavistāriṇo 'bhavan // MU_3,47.35 karavālaphalāḥ kecin mudgarānanakāḥ pare / śitacakramukhāḥ kecit kecit paraśuvaktrakāḥ // MU_3,47.36 kecic chaktimukhā bāṇāḥ kecit kṣuramukhā api / kecit kuntographalakā ardhacandramukhās tathā // MU_3,47.37 siṃhopalamukhāḥ kecit kecic chūlaśikhāmukhāḥ / triśūlavadanāḥ kecit sthūlā iva mahāśilāḥ // MU_3,47.38 pralayapavanapātitāḥ śilaughā iva vicaranti śilīmukhās tadā sma / pramilitam abhavat tayos tadānīṃ pralayavijṛmbhitasindhusaṃbhrameṇa // MU_3,47.39 līlopākhyāne vidūrathasindhusamāgamo nāma sargaḥ aṣṭacatvāriṃśattamas sargaḥ vasiṣṭhaḥ: prāpya rājā puraḥ prāptaṃ sindhum uddhurakandharam / madhyāhnatapanābhena kopena vitato 'bhavat // MU_3,48.1 dhanur āsphālayām āsa parirāvitadiṅmukham / kalpāntapavanāsphoṭa ivāmaragires taṭam // MU_3,48.2 visasarjorjito rājā prātar arkaḥ karān iva / tūṇīrarajanībaddhāś śilīmukhaparamparāḥ // MU_3,48.3 eka eva viniryāti guṇāt tasya śaro mahān / sahasraṃ patati vyomni gacchan patati lakṣaśaḥ // MU_3,48.4 sindhor api tathaivāsīc chaktir lāghavam eva ca / raver ānanasāmyaṃ vai viṣṇor dhānuṣkatā tayoḥ // MU_3,48.5 musulā nāma te bāṇā musulākṛtayo 'mbaram / chādayām āsur unnādāḥ kalpāntagirayo yathā // MU_3,48.6 rejuḥ kanakanārācarājayo vyomni tasya tāḥ / śaravyāḥ kalpavātārtāḥ patantya iva tārakāḥ // MU_3,48.7 vidūrathāc charāsārā ajasram abhiniryayuḥ / abdher iva payaḥpūrās sūryād iva marīcayaḥ // MU_3,48.8 pracaṇḍapavanoddhūtapuṣpāṇīva mahātaroḥ / ayaḥpiṇḍād ivottaptatāḍitāḥ kaṇapaṅktayaḥ // MU_3,48.9 dhārāḥ payomuca iva śīkarā iva nirjharāt / tatpurāgnimahādāhāt sphuliṅgā iva bhāsvarāḥ // MU_3,48.10 tayoś caṭacaṭāsphoṭaṃ śṛṇvan kodaṇḍayor dvayoḥ / baladvayam abhūt prekṣāmūkaṃ śānta ivāmbudhiḥ // MU_3,48.11 vahanti sma śarāpūrā gaṅgāpūra ivāmbare / sindhor abhimukhaṃ yakṣaghargharāravaraṃhasaḥ // MU_3,48.12 kacatkanakanārācaśaravarṣāṇy anāratam / vahacchavaśavāśabdaṃ niryayur dhanur ambudāt // MU_3,48.13 bāṇamandākinīpūraṃ vrajantaṃ sindhupūraṇe / vātāyanāt tam ālokya līlā tatpuravāsinī // MU_3,48.14 tena bāṇasamūhena jayam āśaṅkya bhartari / uvāca vākyam ānandavikasanmukhapaṅkajā // MU_3,48.15 jaya devi jayaty eṣa nātho 'smākaṃ vilokaya / kilānena śaraughena merur apy eti cūrṇatām // MU_3,48.16 tasyām evaṃ vadantyāṃ tu ghanasneharavākulam / prekṣaṇavyagrayor devyor hasantyor mānuṣaṃ hṛdā // MU_3,48.17 tac charārṇavam āmattam apibat sindhuvāḍavaḥ / śaroṣmaṇāpy agamyena jahnur mandākinīm iva // MU_3,48.18 bāṇavarṣeṇa sakalaṃ sāyakaughaṃ ghanaṃ ghanam / bhittvā tato 'py adhaḥkṛtvā cikṣepa gaganārṇave // MU_3,48.19 yathā dīpasya śāntasya na parijñāyate gatiḥ / tasya sāyakasaṅghasya na vijñātā tathā gatiḥ // MU_3,48.20 taṃ chittvā sāyakāsāraṃ svaśarāmbudharaṃ ghanam / vyomni prasārayām āsa saracchavaśavānvitam // MU_3,48.21 vidūrathas tam apy āśu vyadhamat sāyakottamaiḥ / sāmānyajaladaṃ mattakalpāntapavano yathā // MU_3,48.22 kṛtapratikṛtair evaṃ bāṇavarṣair mahīpatī / vyarthīkṛtair anayatāṃ prahāram avirāmiṇau // MU_3,48.23 athādade mohanāstraṃ sindhur gandharvasauhṛdāt / prāptaṃ tena yayur lokā vinā mohaṃ vidūratham // MU_3,48.24 nyastaśastrāmbarā mūkā viṣaṇṇavadanekṣaṇāḥ / mṛtā ivābhavan yodhāś citranyastā ivāthavā // MU_3,48.25 yāvad vidūratharatho mohenāyāti mandatām / tāvad vidūratho rājā prabodhāstram upādadhe // MU_3,48.26 tataḥ prabodham āpannā prajā prātar ivābjinī / vidūrathe 'bhavat sindhuḥ kruddhotka iva rākṣase // MU_3,48.27 nāgāstram ādadhe bhīmaṃ pāśabandhanakhedadam / tenābhavan nabho vyāptaṃ bhogibhiḥ parvatopamaiḥ // MU_3,48.28 sarpair vivalitā bhūmir mṛṇālais sarasī yathā / sampannā girayas sarve kṛṣṇapannagakambalāḥ // MU_3,48.29 padārthās sarva eveme pihitā ahivigrahaiḥ / saparvatavanābhogā yayau vivaśatāṃ mahī // MU_3,48.30 dhūtāṅgārakaṇākīrṇā viṣavegasya śaṃsinī / vavur uṣṇoṣṇanīhārā vātajvalanareṇavaḥ // MU_3,48.31 vidūratho 'tha sauparṇam ādadhe 'straṃ mahāstravit / udagur garuḍās tena sauvarṇā iva parvatāḥ // MU_3,48.32 kāñcanīkṛtasarvāśās sarvāśaparipūrakāḥ / pakṣaparvatasaṃrambhajanitapralayānilāḥ // MU_3,48.33 ghoṇāvivalanākṛṣṭaśvasadbhujagamaṇḍalāḥ / mahāgharagharārāvapūritāmbhodaṣaṇḍakāḥ // MU_3,48.34 bhūpūrakaṃ tu sarpaughaṃ sa suparṇaghano 'pibat / kṛṣṭaṃ śalaśalāyantam agastya iva vāridhim // MU_3,48.35 sarpakambalanirmuktaṃ bhūmaṇḍalam arājata / viśālam iva nīrandhram iva nirvāri rāśi vā // MU_3,48.36 tatas tadgaruḍānīkaṃ kvāpy agacchad adṛśyatām / dīpaugha iva vātena śaradīvābhramaṇḍalam // MU_3,48.37 vajrabhītyeva pakṣāḍhyaṃ parvataprakaraṃ punaḥ / svapnadṛṣṭaṃ jagad iva saṅkalpapurapūravat // MU_3,48.38 tatas tamo'stram asṛjat sindhur andhāndhakāradam / tenāndhakāro vavṛdhe kṛṣṇābhrajaṭharopamaḥ // MU_3,48.39 rodorandhre pravisṛta ekārṇava ivābhavat / matsyā ivābhavañ śailās tārāś ca maṇayo 'bhavan // MU_3,48.40 andhakāraḥ pravavṛdhe maṣīpaṅkārṇavopamaḥ / kajjalācalasambhāro dhutaḥ kalpāntarair api // MU_3,48.41 andhakūpe nipatitā ivāsan sakalāḥ prajāḥ / kalpānta iva saṃśemur vyavahārā diśāṃ prati // MU_3,48.42 vidūratho 'tha mārtāṇḍam astraṃ brahmāṇḍamaṇḍape / dadāv astravidāṃ śreṣṭhaḥ puṣṭamantraviceṣṭitaḥ // MU_3,48.43 athoditas tamo'mbhodhim arkāgastyo gabhastibhiḥ / apibat kṛṣṇam ambhodaṃ śaratkāla ivāmalaḥ // MU_3,48.44 andhakārāmbaronmuktā virejur amalā diśaḥ / bhūpateḥ purataḥ kāntā iva ramyapayodharāḥ // MU_3,48.45 yayuḥ prakaṭatām antar akhilā vanarājayaḥ / lobhakajjalajālena muktā iva satāṃ dhiyaḥ // MU_3,48.46 atha kopākulas sindhū rākṣasāstraṃ mahābhayam / kṣaṇād udīrayām āsa mantroditaśarātmakam // MU_3,48.47 udagur bhīṣaṇā digbhyas saruṣo vanarākṣasāḥ / pātālagajahūṅkārakṣubdhā iva mahārṇavāḥ // MU_3,48.48 kapilordhvajaṭādhūmrās sphuṭaccaṭacaṭāravāḥ / agnayo lelihānograjihvā ardrendhanā iva // MU_3,48.49 sāvartavṛttayo vyomni bhīmaḍakkāraṭāṅkṛtāḥ / agnidāhamahādhūmavipulā iva solmukāḥ // MU_3,48.50 daṃṣṭrābisāṅkurākrāntamukhapaṅkajadehakāḥ / utthitā lomaniryātaduṣprajvālajaṭā iva // MU_3,48.51 nigirantaḥ pradhāvanto garjantas tarjitāśayāḥ / jaṭojjvālitaḍitpuñjajaladās sajalā iva // MU_3,48.52 etasminn antare tasmiṃl līlānātho vidūrathaḥ / nārāyaṇāstraṃ pradadau duṣṭabhūtanivāraṇam // MU_3,48.53 udīryamāṇa evāsminn astrarāje tu rājayaḥ / rākṣasānāṃ praśemus tā andhakārā ivodaye // MU_3,48.54 pramṛṣṭarākṣasānīkam abhavad bhuvanatrayam / śaradīva gatāmbhodaṃ vyoma nirmalam ābabhau // MU_3,48.55 atha sindhur mumocāstram āgneyaṃ jvalitāmbaram / jajvaluḥ kakubhas tena kalpāgnivalitā iva // MU_3,48.56 dhūmāmbudabharacchannā babhūvus sakalā diśaḥ / gaganaprotthapātālatimirākulitā iva // MU_3,48.57 babhuḥ prajvālitākārā girayaḥ kāñcanā iva / praphullanavanīrandhracaṇpakaughavanā iva // MU_3,48.58 yayur vyomādridikkuñjā jvālājālajaṭālatām / kuṅkumenotsave mṛtyos samālabdhā ivāsṛjā // MU_3,48.59 jvalitā janatāntaikaśaṅkināsannabhasspṛśā / sahasrākṛtinor veṇavalitā iva sāgarāḥ // MU_3,48.60 jitvā ripuṃ punar asau yathā praharate tathā / vāruṇaṃ visasarjāstraṃ pūjayitvā vidūrathaḥ // MU_3,48.61 āyayus salilāpūrās tamaḥpūrā ivābhitaḥ / adhastād ūrdhvato digbhyo dravarūpā ivādrayaḥ // MU_3,48.62 bhāgā iva śaradvyomno drutapātā ivāmbudāḥ / mahārṇavā ivordhvasthāḥ kulaśailaśilā iva // MU_3,48.63 tamālaughā ivoḍḍīnās sañcitā iva rātrayaḥ / kajjalaughā ivoddhūtā lokāloka ivottaṭaḥ // MU_3,48.64 rasātalaguhābhogā iva vyomadidṛkṣavaḥ / mahāghuraghurārāvaraṃhobṛṃhitamūrtayaḥ // MU_3,48.65 tāpāgnisantatilatāṃ sā cacāmāmbusaṃhatiḥ / bhuvanavyāpinī sandhyām āśu kṛṣṇeva yāminī // MU_3,48.66 tām agnisantatiṃ pītvā pūrayām āsa bhūtalam / jalaśrīs santataṃ dehaṃ nirdravavyaktim īyuṣī // MU_3,48.67 evaṃvidhān astramohān viruddhān eva netare / mitho māyāmayān agre paśyanty anubhavanti ca // MU_3,48.68 hetibhāravahās sindhoś cakrarakṣās tato 'mbhasā / tṛṇānīva gatāḥ prohya rathaś cāsyābhavat plutaḥ // MU_3,48.69 etasminn antare sindhur astraṃ sasmāra śoṣaṇam / āpattrāṇakaraṃ devaṃ dadau ca śararūpiṇam // MU_3,48.70 śaśāmāmbumayī māyā tena yāmeva bhāsvatā / ye mṛtās te mṛtā eva babhūvuś śoṣitā bhuvaḥ // MU_3,48.71 atha mūrkharuṣā tulyatāpas santāpayan prajāḥ / jajṛmbhe jarjarājīrṇavanavistārakarkaśaḥ // MU_3,48.72 kacatkanakaniṣṣyandasundarāṅgacchavir diśām / āsīd rājavarastrīṇām ivāṅgopāṅgasaṅginī // MU_3,48.73 tena gharmamayīṃ mūrchām ājagmus tadvirodhinaḥ / grīṣmadāvānalottaptā mṛdavaḥ pallavā iva // MU_3,48.74 vidūratho raṇaddīrghatārakreṅkāramānasam / kodaṇḍaṃ kuṇḍalīkṛtya parjanyāstram athādadhe // MU_3,48.75 udaguḥ paṅktayo 'bdānāṃ yāminya iva sañcitāḥ / tamālavipinoḍḍīnasaṃrambhārambhamantharāḥ // MU_3,48.76 vāsanāvāripūreṇa garjanoddāmasañcarāḥ / mihikāmantharāśeṣakakubmaṇḍalakuṇḍalāḥ // MU_3,48.77 vavur āvalitāsārā meghāḍambarabhedinaḥ / kīrṇaśīkaranīhārahārodārās samīraṇāḥ // MU_3,48.78 prasphurus trastasauvarṇasarpāpasaraṇopamāḥ / vidyuto divi daityastrīkaṭākṣavalanā iva // MU_3,48.79 jughūrṇur garjanocchūnapratiśrudghanakandarāḥ / diśaś calitamātaṅgasiṃharkṣavanaghargharāḥ // MU_3,48.80 mahāmusuladhārābhiḥ petur āsāravṛṣṭayaḥ / kaṣṭaṭāṅkārakaṭhināḥ kṛtāntasyeva dṛṣṭayaḥ // MU_3,48.81 udabhūt prathamaṃ bāṣpa uṣṇoṣṇo 'drinibho bhuvaḥ / pātālād abhravṛndānāṃ yuddhāyevābhravibhramāḥ // MU_3,48.82 tato nimeṣamātreṇa praśemur mṛgatṛṣṇikāḥ / parabodharasāpūrair yathā saṃsāravāsanāḥ // MU_3,48.83 āsīt paṅkāṅkam akhilaṃ bhūmaṇḍalam asañcaram / pūritaḥ pūrṇadhārābhis sindhus sindhum ivāmbunā // MU_3,48.84 vāyavyam astram asṛjad ghūrṇitākāśakoṭaram / kalpāntanṛttasaṃpannaraṇadbhairavabhīṣaṇam // MU_3,48.85 vavur aśaninipātapiṇḍitāṅgā dalitaśilāśakalāḥ kakummukheṣu / pralayasamayasūcakā bhaṭānāṃ kṛtakaṭuṭāṅkṛtaṭaṅkinas samīrāḥ // MU_3,48.86 līlopākhyāne astrayuddhavarṇanaṃ nāma sargaḥ ekonapañcāśattamas sargaḥ vasiṣṭhaḥ: vavur valitanīhārā vikīrṇaghanapallavāḥ / vāyavo dhūtavṛkṣaughāḥ patanotpāṭanodbhaṭāḥ // MU_3,49.1 vikuṭṭitāṭavīṣaṇḍāś śvabhrabhittivibhedinaḥ / tenātibhīmavātena vidūratharatho 'py atha // MU_3,49.2 uhyamāno 'bhavan nadyā yathā jarjarapallavaḥ / vidūratho 'tha tatyāja parvatāstraṃ mahāstravit // MU_3,49.3 vyomāpi ghanatāṃ yena samādhātum ivodyatam / tena śailāstraghātena virarāma samīraṇaḥ // MU_3,49.4 śamaṃ ca tena śāntena prayayau vāyunā yataḥ / antarikṣagatā vṛkṣapaṅktayaḥ patitā bhuvi // MU_3,49.5 nānājanāśanavyūhe kākānām iva koṭayaḥ / śemuś śītkāraḍakkārabhākkārokkārakā diśām // MU_3,49.6 pralāpā iva vidhvastaprathāḥ pavanavīrudhām / girīn apaśyan nabhasaḥ patataḥ parṇapattravat // MU_3,49.7 sindhus sindhur ivotpannān mainākādīn itas tataḥ / vajrāstram asṛjad dīptaṃ terur vajraghanās tataḥ // MU_3,49.8 pibanto 'drīn pratigiraṃ vahnidāhād ivāgnayaḥ / te girīṇāṃ purīṇāṃ ca koṭituṇḍāvakhaṇḍanaiḥ // MU_3,49.9 śirāṃsi śātayām āsuḥ phalānīvolbanānilāḥ / vidūratho 'tha vajrāstraśāntyai brahmāstram abhyadāt // MU_3,49.10 tato brahmāstravajrāstre samaṃ praśamam āgate / śyāmāśyāmaṃ piśācāstram atha sindhur acodayat // MU_3,49.11 tenodaguḥ piśācānāṃ paṅktayo 'nantabhītidāḥ / sandhyāyām iva bhītyeva divasaś śyāmatāṃ yayau // MU_3,49.12 piśācā bhuvanaṃ jahrur andhakārabharā iva / bhāsmanastambhasadṛśās tālottālavilāsinaḥ // MU_3,49.13 dṛśyamānamahākārā muṣṭigrāhyā nakiñcana / ūrdhvakeśāḥ kṛśāṅgāś ca kecic ca śmaśrulā api // MU_3,49.14 kṛśāṅgā malināṅgāś ca grāmyā iva nabhaścarāḥ / sabhāyāṃ mūḍhadṛṣṭāś ca yatkiñcanakarāḥ khalāḥ // MU_3,49.15 dīnā bahvāśinaḥ krūrā dīnā grāmyajanā iva / tarukardamarathyāntaśśūnyagehagṛhāś calāḥ // MU_3,49.16 lelihānāḥ pretarūpāḥ kṛṣṇāṅgāś śvapacā iva / jagṛhus te tadā mattā hataśiṣṭam arer balam // MU_3,49.17 āsannasainikās tatra vitrastakṣubdhacetanāḥ / tyaktāyudhatanutrāṇās trastaprāṇās skhaladgamāḥ // MU_3,49.18 netrair aṅgair mukhaiḥ pādair vikārabhayakāriṇaḥ / tyaktakaupīnavasanā nirnagnā hasanottarāḥ // MU_3,49.19 viṣṭhāṃ mūtraṃ ca kurvantas sthiram ārabdhanartanāḥ / piśācarājo rājānam atha yāvadvidūratham // MU_3,49.20 samākrāmati tāvat sa māyāṃ tāṃ bubudhe budhaḥ / piśācasaṅgrāmakarīṃ māyāṃ vetti sa bhūmipaḥ // MU_3,49.21 tayā piśācasainyaṃ tat parasainye nyayojayat / tatas svasainikās svasthāḥ parayodhāḥ piśācinaḥ // MU_3,49.22 tasyātha rūpikāstraṃ tad dadau cānyad asau ruṣā / udagur bhūtalād vyomno rūpikās stabdhamūrdhajāḥ // MU_3,49.23 nirnagnā vikarālākṣyo lambaśroṇipayodharāḥ / udbhinnayauvanā vṛddhāḥ pīvarāṅgyo 'tha jarjarāḥ // MU_3,49.24 svarūpārūpajaghanā durnāṭyavikasadbhagāḥ / narapadmaśirohastā rudhirāruṇagātrakāḥ // MU_3,49.25 ardhacarvitamāṃsāsṛksravatsṛkvāktalālanāḥ / nānānānāṅgavalanānanonnamanasannamāḥ // MU_3,49.26 sirālabhujavaktrorukucapārśvakarāṅgikāḥ / tāḍīkṛtārbhakaśavād anukṛṣṭāntrarajjavaḥ // MU_3,49.27 śvakākolūkavadanā nimnavaktrahanūdarāḥ / jagṛhus tāḥ piśācāṃs tān durbalān duśśiśūn iva // MU_3,49.28 piśācarūpikāsainyaṃ tadāsīd ekatāṃ gatam / nirnagnaṃ nartanottānavadanāṅgavilocanam // MU_3,49.29 parasparākrāntikaraṃ bhīṣayaṃś ca parasparam / niṣkāsitamahājihvaṃ nānāmukhavikāradam // MU_3,49.30 śavabhārāḍhyam anyo'nyaṃ hriyamāṇaśavāṅgakam / rudhirāmbhasi majjat tadunmajjac ca lasattanu // MU_3,49.31 lambodaraṃ lambabhujaṃ lambakarṇoṣṭhanāsikam / raktamāṃsavasāpaṅkeṣv anyo'nyaṃ vellanātma tat // MU_3,49.32 mandaroddhūtadugdhābdhilasatkalakalākulam / yathaiva māyāsañcāras tena tasya kṛtaḥ punaḥ // MU_3,49.33 tenāpi tasyāśu tathā kṛto buddhvāśu lāghavam / vetālāstraṃ tato dattaṃ tenottasthuś śavavrajāḥ // MU_3,49.34 amūrdhānas samūrdhāno vetālāveśavalgitāḥ / tataḥ piśācavetālarūpikaughakabandhavat // MU_3,49.35 udbabhūva balaṃ bhīmam ūrvīnigaraṇakṣamam / athetaro 'pi bhūpālo māyāṃ sañcārya cāparām // MU_3,49.36 rākṣasāstraṃ sasarjāśu trailokyākramaṇonmukham / udaguḥ parvatākārās sarvatas sthūlarākṣasāḥ // MU_3,49.37 deham āśritya niṣkrāntāḥ pātālān narakā iva / athābhūt tad balaṃ bhīmaṃ sasurāsurabhītidam // MU_3,49.38 garjadrakṣomahāmbhodavādyanṛtyatkabandhakam / rūpikādārikārūpaṃ piśācasthānasusthiti // MU_3,49.39 āttakvaṇitavaṃśāḍhyaṃ śiraḥ padmotkarākulam / lolāntramālāvalitaṃ rudhirāmbusamukṣitam // MU_3,49.40 vetālatālasollāsaṃ lasaddhāma piśācakam / medomāṃsavasādyāḍhyaṃ rudhirāsavasundaram / kṣībavetālakumbhāṇḍayakṣatāṇḍavasaṅkaṭam // MU_3,49.41 kumbhāṇḍakottāṇḍavadaṇḍapādakṣubdhāsṛgutkṣiptataraṅgasiktaiḥ / sandhyābhradhārotkarakoṭikāntair bhūtair asṛksrotasi dattasetu // MU_3,49.42 līlopākhyāne dvitīyāstrayuddhaṃ nāma sargaḥ pañcāśas sargaḥ vasiṣṭhaḥ: tasmiṃs tadā vartamāne ghore samrambhavibhrame / sarvārisainyanāśārtham ekas svabalaśāntaye // MU_3,50.1 sasmāra smṛtimān antar anantodāradhairyabhṛt / astram astreśvaraṃ śrīmad vaiṣṇavaṃ śaṅkaropamam // MU_3,50.2 atha yo 'sau śaras tena vaiṣṇavāstrābhimantritaḥ / muktas tasya phalaprāntād ulmukānīva niryayuḥ // MU_3,50.3 paṅktayas sphāracakrāṇāṃ śatārkīkṛtadiktaṭāḥ / gadānām abhiyāntīnāṃ śatavaṃśīkṛtāmbarāḥ // MU_3,50.4 vajrāṇām urudhārāṇāṃ śaracchṛṅgīkṛtāmbarāḥ / paṭṭisānāṃ ca paṭṭānāṃ tīravṛkṣīkṛtāmbarāḥ // MU_3,50.5 atha rājā dvitīyo 'pi vaiṣṇavāstrapraśāntaye / dadau vaiṣṇavam evāstraṃ śastraniṣṭhīvapūrakam // MU_3,50.6 tato 'pi niryayur nadyo hetīnāṃ hatahetayaḥ / śaraśaktigadāprāsapaṭṭisādipayorayāḥ // MU_3,50.7 śastrāstrasaritāṃ tāsāṃ vyomni yuddham avartata / rodorandhrakṣayakaraṃ kulaśailendradāraṇam // MU_3,50.8 śaraśātitaśūlāśrikhaḍgākuṭṭitapaṭṭisam / suprāsaprahataprāsaṃ śūlaśātitaśaktikam // MU_3,50.9 śarāmburāśimathanamattamudgaramandaram / gadāvadalanodyuktadurvārādrinibhāśani // MU_3,50.10 ṛṣṭivṛṣṭipraśamanabhramatkuntendumaṇḍalam / prāsagrasanasaṃrabdhaprodyacchaṅkukṛtāntakam // MU_3,50.11 cakrārdhacaṭitoccādrivajravijvaraparvatam / śaṅkuśaṅkitaśūtkārakāśiśūlaśilātalam // MU_3,50.12 bhusuṇḍībhaṇḍitoddaṇḍabhiṇḍipāloḍumaṇḍalam / paraśūlakarānekaparaśūlūkalaṅghitam // MU_3,50.13 vahatkacakrakacavacchinnacañcuracāmaram / sphuṭaccaṭacaṭāsphoṭatruṭyattripathagārayam // MU_3,50.14 hetyaśricūrṇasaṃbhāramahābhramavitānakam / anyo'nyaśastrasaṃghaṭṭabhramajjvālollasattaḍit // MU_3,50.15 śabdasphuradviriñcāṇḍaṃ ghātabhagnakulācalam / dhārānikṛttaśastraugham astrayor yudhyamānayoḥ // MU_3,50.16 sadastravāraṇenaiva yātaḥ kālo balātmanaḥ / svayaṃ kiyadbala iti sindhau tiṣṭhati helayā // MU_3,50.17 vidūratho 'stram āgneyaṃ tatyājāśaniśabdavat / jvālayām āsa sa rathaṃ sindhoḥ kakṣam ivārasam // MU_3,50.18 etasminn antare vyomni hetinirvivarodare / sa sannāha iva prāvṛṭpayodapaṭinīva vā // MU_3,50.19 astrarājekṣaṇaṃ kṛtvā yuddhaṃ paramadāruṇaṃ / anyo'nyaṃ śamam āyātau savīryau subhaṭāv iva // MU_3,50.20 etasminn antare 'strāgnī rathaṃ kṛtvāśu bhasmasāt / prāpa dagdhvā vanaṃ sindhuṃ mṛgendram iva kandarāt // MU_3,50.21 sindhur abhyāśato 'gnyastraṃ vāruṇāstreṇa śātayan / rathaṃ tyaktvāvaniṃ prāpya khaḍgakheṭakavān abhūt // MU_3,50.22 akṣṇor nimeṣamātreṇa rathāśvānāṃ ripoḥ khurān / lulāva karavālena mṛṇālānīva lāghavāt // MU_3,50.23 vidūratho 'pi viratho babhūva kheṭakāsimān / samāyudhau samotsāhau ceratur maṇḍalānvitau // MU_3,50.24 khaḍgau krakacatāṃ yātau mithaḥ praharatos tayoḥ / dantamāleyam asyeva calecarcayataḥ prajāḥ // MU_3,50.25 śaktim ādāya cikṣepa khaḍgaṃ tyaktvā vidūrathaḥ / sindhāv udghargharārāvaṃ mahotpāta ivāśanim // MU_3,50.26 avicchinnaṃ samāyāntī patitā sāsya vakṣasi / apriyasya yathā bhartur anicchantī svakāminī // MU_3,50.27 tena śaktiprahāreṇa nāsau maraṇam āptavān / kevalaṃ rudhirasroto nāgo jalam ivātyajat // MU_3,50.28 taddeśalīlā taṃ dṛṣṭvā bhagnaṃ tama ivendunā / savikāsā ghanānandā pūrvalīlām uvāca ha // MU_3,50.29 devi paśya nṛsiṃhena hato bhartāyam āvayoḥ / śaktikoṭinakhair daityas sindhur uddhurakandharaḥ // MU_3,50.30 sarastalasthanāgendravarahūṅkṛtavārivat / diṣṭyorasy asya niryāti raktaṃ śuluśulāravaiḥ // MU_3,50.31 hā kaṣṭaṃ ratham ānītaṃ sindhur āroḍhum udyataḥ / sauvarṇaṃ mairavaṃ śṛṅgaṃ puṣkarāvartako yathā // MU_3,50.32 paśya devi ratho 'syāsau mudgareṇāvacūrṇitaḥ / bhramatparvatapātena sauvarṇaṃ nagaraṃ yathā // MU_3,50.33 pravṛtto ratham ānītam āroḍhuṃ patir eṣa me / kaṣṭaṃ vajram ivendreṇa musulaṃ sindhuneritam // MU_3,50.34 vañcayitvā vilāsena ratham āruhya lāghavāt / paśya bhartā madīyo 'sau cakāsti nitarāṃ raṇe // MU_3,50.35 hā dhik kaṣṭam asau sindhur āryaputrarathaṃ balāt / hariś śvabhram ivarūḍhaḥ plavenontar iva drumam // MU_3,50.36 khaḍgenārohato 'syāṃsacchinno bhartā vilokaya / padmarāgagirir dyotam iva muñcati śoṇitam // MU_3,50.37 hā hā dhik kaṣṭam etena sindhunā khaḍgadhārayā / jaṅghayor me patiś chinnaḥ krakaceneva pādapaḥ // MU_3,50.38 hā hā hatāsmi dagdhāsmi mṛtāsmy apahatāsmi ca / mṛṇāle iva lūne me patyur dve api jānunī // MU_3,50.39 ity uktvā sā tadālokya bhartṛbhāvabhayāturā / latā paraśukṛtteva mūrchitā patitā bhuvi // MU_3,50.40 vidūratho 'pi nirjānuḥ praharann eva vidviṣi / papāta syandane 'py āśu chinnamūla iva drumaḥ // MU_3,50.41 patann evaiṣa sūtena rathenaivāpavāhitaḥ / yadā tadāhatiṃ tasya kaṇṭhe 'dāt sindhur uddhataḥ // MU_3,50.42 ardhavicchinnakaṇṭho 'sāv anuyāto 'tha sindhunā / syandanenāviśat sadma padmam evendirā yathā // MU_3,50.43 sarasvatīprabhāvāḍhyaṃ tat praveṣṭum asau gṛham / nāśakan maṣako matto mahājvālāntaraṃ yathā // MU_3,50.44 khaḍgāvakṛttagalagartagalatsavātaraktacchaṭācchuritavastratanutragātram / tatyāja taṃ bhagavatīm abhito gṛhāntas sūtaḥ praviśya mṛtitalpatale gatārim // MU_3,50.45 līlopākhyāne vidūrathamaraṇaṃ nāma sargaḥ ekapañcāśattamas sargaḥ vasiṣṭhaḥ: hato rājā hato rājā pratirājena saṃyuge / iti śabde samudbhūte rāṣṭram āsīd bhayākulam // MU_3,51.1 bhāṇḍopaskarabhārāḍhyavidravatsakalaprajam / sākrandārtakalatrāḍhyadravannāgaraṃ durgamam // MU_3,51.2 palāyamānasākrandamārgāhṛtavadhūgaṇam / anyo'nyaluṇṭhanavyagralokalagnamahāhavam // MU_3,51.3 pararāṣṭrajanānīkatāṇḍavollāsanāravam / niradhiṣṭhitamātaṅgahayacārapatajjanam // MU_3,51.4 kavāṭapāṭanoḍḍīnakośotthāravaghargharam / luṇṭhitāsaṅkhyakauśeyaprāvṛtāribhaṭodbhaṭam // MU_3,51.5 kṣurikotpāṭitārdrāntramṛtarājagṛhāṅganam / rājāntaḥpuraviśrāntacaṇḍālaśvapacotkaram // MU_3,51.6 gṛhāpahṛtabhojyānnabhojanonmukhapāmaram / sahemabhāracauraughapādāhatarudacchiśu // MU_3,51.7 apūrvataruṇākrāntakeśāntaḥpurikāṅganam / caurahastacyutānargharatnadanturamārgadik // MU_3,51.8 hayebharathasaṅghaṭṭavyagrasāmantamaṇḍalam / abhiṣekodyamādeśaparamantripurassaram // MU_3,51.9 rājadhānīvinirmāṇasānusthasthapatīśvaram / kūpavātāyanaśvabhranipatadrājavallabham // MU_3,51.10 jayaśabdaśatodghoṣasindhurājanyanirbharam / asaṅkhyanijarājaughavṛtasindhukṛtasthitim // MU_3,51.11 grāmāntarasamākrāntavidravadrājavallabham / maṇḍalāntarasañjātanagaragrāmaluṇṭhanam // MU_3,51.12 anantacauryamaukharyaruddhamārgagamāgamam / mahānubhāvavaidhuryasanīhāradinātapam // MU_3,51.13 mṛtabandhujanākrandair śrutatūryaravair api / hayebharathaśabdaiś ca piṇḍagrāhyaghanadhvani // MU_3,51.14 sindhudevo jayaty ekacchattrabhūmaṇḍalādhipaḥ / ity anantaram āremur bheryaḥ pratipuraṃ tadā // MU_3,51.15 rājadhānīṃ viveśātha sindhur uddhatakandharaḥ / prajās sraṣṭuṃ yugasyānte manur jagad ivāparaḥ // MU_3,51.16 pravṛttā daśadigbhyo 'tha praveṣṭuṃ saindhavaṃ puram / narāḥ karihayāgārai ratnapūrā ivāmbhudhim // MU_3,51.17 nibandhanāni cihnāni śāsanāni diśāṃ prati / kṣaṇaṃ niveśayām āsur maṇḍalaṃ prati mantriṇaḥ // MU_3,51.18 udabhūd acireṇaiva deśe deśe pure pure / jīvite maraṇe māne niyamo yamato yathā // MU_3,51.19 atha śemur nimeṣeṇa deśopaplavavibhramāḥ / praśāntotpātapavanāḥ padārthāvṛttayo yathā // MU_3,51.20 saumyatām ājagāmāśu deśo daśadiganvitaḥ / kṣīrodaḥ kṣubhitāvarto drāg ivodvṛttamandaraḥ // MU_3,51.21 vavur alakacayān vilolayanto mukhakamalālimukhāni saindhavīnām / jalalavavalanākulās samīrā aśivaguṇā iva sarvataḥ kṣaṇena // MU_3,51.22 līlopākhyāne sindhurājyaṃ nāma sargaḥ dvipañcāśattamas sargaḥ vasiṣṭhaḥ: etasminn antare līlā samuvāca sarasvatīm / śvāsāvaśeṣam ālokya pūrvaṃ bhartāram agragam // MU_3,52.1 pravṛtto deham utsraṣṭuṃ madbhartāyam ihāmbike / sthitā ca mṛtakalpeyaṃ līlā nisspandagātrikā // MU_3,52.2 dehenānena gantavyam anayā vīrabhāryayā / yatrāvābhyāṃ ca tat sthānaṃ kathaṃ gantavyam ambike // MU_3,52.3 jñaptiḥ: evaṃrūpamahārambhe saṅgrāme rāṣṭrasambhrame / saṃpanne 'pi sthite 'py uccair vicitrārambhamanthare // MU_3,52.4 na kiñcid api saṃpannaṃ rāṣṭraṃ na ca mahītalam / na sthitaṃ kvacanāpy evaṃ svapnātmakam idaṃ yataḥ // MU_3,52.5 tasya tvanmaṇḍapasyāntaś śavasya nikaṭāmbare / itthaṃ bhūrāṣṭram ābhāti bhartṛjīvasya te 'naghe // MU_3,52.6 antaḥpuragṛhaṃ te tad idaṃ rāṣṭrānvitodaram / vasiṣṭhavipragehe 'ntaś śavagehe jagat sthitam // MU_3,52.7 evam eṣa mahārambho jagattrayamayo bhramaḥ / tvayā mayānayānena saṃyuktas sārṇavāvaniḥ // MU_3,52.8 girigrāmakagehe 'ntar madhye gaganakośake / khātmāvakacati vyakto na kacaty eva vā kvacit // MU_3,52.9 evam ārambhaghanayor api maṇḍapayos tayoḥ / udare śūnyam ākāśam evāsti na jagadbhramaḥ // MU_3,52.10 bhramadraṣṭur abhāve hi kīdṛśī bhramatā bhrame / nāsty eva bhramasattā tu yad asti tad ajaṃ padam // MU_3,52.11 bhrame dṛśyam asat tasya draṣṭur draṣṭṛdaśā kutaḥ / draṣṭṛdṛśyakramābhāvād atra yat sahajaṃ hi tat // MU_3,52.12 tat padaṃ paramaṃ viddhi nāśotpādavivarjitam / svakaṃ kacati cābhātaṃ śāntam ādyam anāmayam // MU_3,52.13 kila maṇḍapagehāntas svasvabhāvoditātmani / viharanti janās tatra svagṛhe saṃvyavasthayā // MU_3,52.14 na jagat tatra no sargaḥ kaścit tair anubhūyate / tenāhaṃ jagad ākāśam ajam ity eva vacmi te // MU_3,52.15 sarvaṃ śūnyātmavijñānaṃ mervādigirijālakam / nedaṃ kuḍyamayaṃ kiñcid yathā svapne mahāpuram // MU_3,52.16 deśe prādeśamātre 'pi girijālamayāny api / vajrasārāṇi khāny eva sambhavanty aṇuke 'ṇuke // MU_3,52.17 kadalīpallavāpīḍasanniveśena bhūriśaḥ / trijagac cidaṇāv antar asti svapnapuraṃ yathā // MU_3,52.18 tasyāpy antar vibhāgena kramād ekaikaśo jagat / teṣāṃ yasmiñ jagaty eva padmo rājā śavas sthitaḥ // MU_3,52.19 līlā tava sapatnī taṃ prāptā pūrvataraṃ śubhe / yadaiva mūrchām āyātā līleyaṃ puratas tava / tadaiva bhartuḥ padmasya śavasya nikaṭe sthitā // MU_3,52.20 līlā: katham eṣā gatā devi sampannā tatra dehinī / kathaṃ kathaṃ vā tatpatnībhāvam āptavatī sthitā // MU_3,52.21 te vāsyā vada kiṃ rūpaṃ paśyanty atha vadanti kim / tadgehavaravāstavyās samāseneti me vada // MU_3,52.22 devī: śṛṇu sarvaṃ samāsena yathādṛṣṭaṃ vadāmi te / līle līlāsvavṛttāntam antadaṃ dṛśyadurdṛśām // MU_3,52.23 padma eva sa bhartaiṣa bhrāntiṃ tāvat tatām imām / itthaṃ jaganmayīṃ svasminn eva sadmani paśyati // MU_3,52.24 bhrāntiyuddham idaṃ yuddham ime bhrāntijanā janāḥ / bhrāntyaivāstīha maraṇam eṣa caiva bhramātmakaḥ // MU_3,52.25 bhramakrameṇānenaiva līlāsya dayitā sthitā / tvaṃ caiṣā ca varārohe svapnamātrā varāṅgane // MU_3,52.26 tathā bhavatyor bhartaiṣa tathaivāham api svayam / jagacchobhaiva saṃsāre dṛśyase tad ihocyate // MU_3,52.27 etad eva parijñātaṃ dṛśyaśabdārtham ujjhati / evam eṣā tvam evaṃ ca sampannaivam asau nṛpaḥ // MU_3,52.28 ahaṃ cātmani satyatvagatās sarvatayātmanaḥ / ime vayam ihānyo'nyaṃ sampannās svoditā iva // MU_3,52.29 itthaṃ sarvātmakatayā mahācidghanasaṃsthiteḥ / evam eṣā sthitā rājñī hārihāsavilāsinī // MU_3,52.30 līlāvilolanayanā navayauvanaśālinī / peśalācāramadhurā madhurodārabhāṣiṇī // MU_3,52.31 kokilasvarasaṅkāśā madamanmathamantharā / asitotpalapattrākṣī vṛttapīnāpayodharā // MU_3,52.32 kāntakāñcanagaurāṅgī pakvabimbaphalādharā / tvatsaṅkalpātmakasyaiṣā yathā bhartur manaḥkalā // MU_3,52.33 tadā tvatsadṛśākārā sthitaiṣā ciccamatkṛtau / tvadbhartṛmaraṇe kṣipraṃ samanantaram eva hi // MU_3,52.34 tvadbhartaiṣā puro dṛṣṭā tvatsaṅkalpātmanāṇunā / yadādhibhautikaṃ bhāvaṃ ceto 'nubhavati svayam // MU_3,52.35 vetty asanmayam evāta ātivāhikakalpanam / yadādhibhautikaṃ bhāvaṃ vetty etaṃ tu na sanmayam // MU_3,52.36 ātivāhikasaṅkalpas tadā so 'nyasya jāyate / ato maraṇasaṃvittyā punarjanmamaye bhrame // MU_3,52.37 tvaṃ hi saṃviditānena tvayāvagata eṣa saḥ / itthaṃ tvāṃ dṛṣṭavān eṣa dṛṣṭaś caiṣa tvayeti ca // MU_3,52.38 tvam asyātmani saṃpannā sarvagatvāc cidātmanaḥ / brahma sarvagataṃ yasmād yathā yatra yadoditam // MU_3,52.39 bhavaty āśu tathā tatra tat svaśaktyaiva paśyati / sarvatra sarvaśaktitvād yatra yāṃ śaktim unnayan // MU_3,52.40 āste tatra tathā bhāti tīvrasaṃvegahetutaḥ / mṛtimohakṣaṇenaiva tad etau dampatī sthitau // MU_3,52.41 tadaivābhyām idaṃ buddhaṃ pratibhāsavaśād dhṛdi / āvayoḥ pitarāv etāv ime caivāpi mātarau // MU_3,52.42 deha eṣa dhanaṃ cedaṃ karmedaṃ pūrvam īdṛśam / āvāṃ vivāhitāv evam evaṃ nāmaikatāṃ gatau // MU_3,52.43 etayoś cāpi janatā yātā tatraiva satyatām / tathaivātrāsti dṛṣṭāntaḥ pratyakṣas svapnavedanam // MU_3,52.44 ity evaṃbhāvayā līle līlayāham athārcitā / māhaṃ syāṃ vidhavety evaṃ varo datto mayāpy asau // MU_3,52.45 ity arthīva mṛtā pūrvam eṣeha khalu bālikā / bhavatāṃ cetanāṃśānām ahaṃ cetanadharmiṇī // MU_3,52.46 kuladevī sadā pūjyāpy ata etat karomy aham / athāsyā jīvako dehāt prāṇamārutarūpadhṛt // MU_3,52.47 manasā valitaḥ prāpto mukhāgraṃ tyaktadehakaḥ / tato maraṇamūrchānte gṛhe 'sminn eva caitayā / buddho bhāvita ākāro dṛṣṭo jīvātmanā tataḥ // MU_3,52.48 sampannaiṣā hariṇanayanā pūrṇacandrānanaśrīr mānonnaddhā dayitavalitā kāntam ābhoktukāmā / pūrvasmṛtyā sarabhasamukhī saṃyatāntassvabhāvā svapnastheva prakṛtavibhavā padminīvoditeva // MU_3,52.49 līlopākhyāne maraṇasamanantaraṃ dehapratibhāvanaṃ nāma sargaḥ tripañcāśattamas sargaḥ vasisṭhaḥ: atha labdhavarā dehenānenaiva mahīpatim / patiṃ prāptuṃ prayāmy eṣā nabhomārgeṇa viṣṭapam // MU_3,53.1 iti sañcintya sānandam uddāmamakaradhvajā / pupluve peśalākārā pakṣiṇīva nabhastale // MU_3,53.2 kumārī tatra sā prāpa jñaptyaiva prahitāṃ hitām / svasaṅkalpamahādarśāt purato nirgatām iva // MU_3,53.3 kumārī: duhitāsmi sakhi jñapte svāgataṃ te 'stu sundari / pratīkṣamāṇā tvām eva sthitāsmīha nabhaḥpathe // MU_3,53.4 līlā: devi bhartṛsamīpaṃ māṃ naya nīrajalocane / mahatāṃ darśanaṃ yasmān na kadācana niṣphalam // MU_3,53.5 vasiṣṭhaḥ: ehi tatraiva gacchāva ity uktvā sā kumārikā / puras tasyās sthitā vyomni mārgadarśanatatparā // MU_3,53.6 tatas tadanuyātā sā prāpa koṭaram ambaram / nirmalaṃ karavālāṅgaṃ yathā lakṣaṇalekhikā // MU_3,53.7 meghamārgam athollaṅghya vātaskandhāntarotthitā / sūryamārgād atigatā tārāmārgamahīm itā // MU_3,53.8 vāyvindrasurasiddhānāṃ lokān ullaṅghya lāghavāt / brahmaviṣṇumaheśānāṃ prāpa brahmāṇḍakarparam // MU_3,53.9 himaśaityaṃ yathāntassthaṃ kumbhabhitter bahir bhavet / tathā saṅkalpasiddhā sā brahmāṇḍān nirgatā bahiḥ // MU_3,53.10 svacittamātradehaiṣā svasaṅkalpaprabhāvajam / antare vānubhavati kilaivaṃ nāma vibhramam // MU_3,53.11 tato brahmāṇḍapārasthāñ jalādyāvaraṇān nava / samullaṅghya puraḥ prāpa mahācidgaganāntaram // MU_3,53.12 adṛṣṭapāraparyantam ativegena dhāvatā / sarvato garuḍenāpi kalpakoṭiśatair api // MU_3,53.13 tatra brahmāṇḍalakṣāṇi santy asaṅkhyāni bhūriśaḥ / anyo'nyaṃ tāny adṛṣṭāni phalānīva mahāvane // MU_3,53.14 tatraikasmin purassaṃsthe vitatāvaraṇānvite / vedhayitvā viveśāntar vadanaṃ krimiko yathā // MU_3,53.15 punar brahmendraviṣṇvādi lokān ullaṅghya bhāsurān / sā mahīmaṇḍalaṃ śrīmat prāpa tārāpathād adhaḥ // MU_3,53.16 tatra tan maṇḍalaṃ prāpya tatpuraṃ taṃ ca maṇḍapam / praviśya puṣpaguptasya śavasya nikaṭe sthitā // MU_3,53.17 etasminn antare sātra na dadarśa kumārikām / māyām iva parijñātāṃ kvāpi yātāṃ varānanā // MU_3,53.18 mukham ālokya sā tasya svabhartuś śavarūpinaḥ / idaṃ buddhavatī satyaṃ pratibhāvaśatas svataḥ // MU_3,53.19 ayaṃ sa bhartā saṃgrāme nihato mama sindhunā / vīralokān imān prāpya kṣaṇaṃ śete yathāsukham // MU_3,53.20 ahaṃ devyāḥ prasādena saśarīrainam īdṛśam / iha prāptavatī dhanyā madanyā nāsti kācana // MU_3,53.21 iti sañcintya sā haste gṛhītvā cārucāmaram / vījayām āsa cāndreṇa taṃ dyaur vāvanimaṇḍalam // MU_3,53.22 līlā: te bhṛtyās tāś ca vā dāsyas sa rājā vā prabuddhavān / vakṣyanti vadatāṃ devi kiṃ kayeva kathaṃ dhiyā // MU_3,53.23 devī: sa rājā sā ca te bhṛtyās sarva eva parasparam / cidākāśaikatāyogād āvayoś ca prabhāvataḥ // MU_3,53.24 mahācitpratibhāsāś ca mahāniyatiniścayāt / anyo'nyam evaṃ vetsyanti mithas sampratibimbitam // MU_3,53.25 iyaṃ me sahajā bhāryā mameyaṃ sahajā sakhī / mameyaṃ sahajā rājñī bhṛtyo 'yaṃ sahajo mama // MU_3,53.26 kevalaṃ tvam ahaṃ sā ca yathāvṛttam akhaṇḍitam / jñāsyāma mahadāścaryaṃ na tu kaścid apītaraḥ // MU_3,53.27 līlā: amunaiva śarīreṇa kimarthaṃ nāgatā patim / eṣā vare 'pi saṃprāpte līlā lalitavādini // MU_3,53.28 devī: aprabuddhadhiyas siddhalokān puṇyavaśoditān / na samarthās svadehena prāptuṃ chāyā ivātapān // MU_3,53.29 ādisarge hi niyatis sthāpiteti prabodhibhiḥ / yathā satyam alīkena na milaty eva kiñcana // MU_3,53.30 yāvad vetālasaṅkalpo bālasya kila vidyate / nirvetāladhiyas tāvad udayas tasya kaḥ katham // MU_3,53.31 avivekajvaroṣṇatvaṃ vidyate yāvad ātmani / tāvad vivekaśītāṃśuśaityaṃ kuta udety alam // MU_3,53.32 ahaṃ pṛthvyādidehaḥ khegatir nāsti mamottamā / iti niścayavān yo 'ntaḥ kathaṃ syāt so 'nyaniścayaḥ // MU_3,53.33 ato jñānavivekena puṇyenātha vareṇa vā / puṇyadehe na gacchanti paraṃ lokam anena no // MU_3,53.34 śuṣkaparṇaṃ kilāṅgāre patad evāśu dahyate / ayaṃ devamayīṃ dehaḥ prāpta eva viśīryate // MU_3,53.35 etāvad eva bhavati varalābhavijṛmbhitaiḥ / yathā saṃvit sa evāhaṃ tathā smṛta iti sthitiḥ // MU_3,53.36 yas sarpapratyayo rajjvāṃ sa kathaṃ sarpakāryakṛt / ātmany eva hi yo nāsti tasya kā kāryakāritā // MU_3,53.37 yat tv etan mṛta ity eva mithyā samanubhūyate / prāgabhyāsasya puṣṭasya nāmaitat pravijṛmbhitam // MU_3,53.38 svānubhūte jagajjāle sugame saṃsṛtibhramaḥ / nānyasaṅkalpite nāma sargādyabhyāsa īdṛśaḥ // MU_3,53.39 antar anubhūyamānās saṃsṛtayo bāhyabhūtajālānām / aviditavedyadṛśām atidūre puṃsām ivaindavaṃ bimbam // MU_3,53.40 līlopākhyāne saṃsṛtivicāropadeśo nāma sargaḥ catuṣpañcāśattamas sargaḥ devī: tasmād ye vedyavettāro ye vā dharmaṃ paraṃ śritāḥ / ātivāhikadehatvaṃ prāpnuvanty eva netare // MU_3,54.1 ādhibhautikadehatvaṃ mithyā bhramamayātmakam / katham anye sthitiṃ yātu cchāyās te katham ātape // MU_3,54.2 līlā viditavedyā no paramaṃ dharmam āśritā / kevalaṃ tena sā bhartṛkalpitaṃ nagaraṃ gatā // MU_3,54.3 līlā: evam eṣā prayātā tu bhartā paśya mamāmbike / pravṛttaḥ prāṇasantyāge kartavyam kim ihādhunā // MU_3,54.4 bhāvābhāveṣu bhāvānāṃ kathaṃ niyatir āgatā / kathaṃ bhūyo 'py aniyatir mṛtijanmādiṣūcitā // MU_3,54.5 kathaṃ svabhāvasaṃsiddhiḥ kathaṃ sattā padārthagā / katham agnyādiṣūṣṇatvaṃ pṛthvyādau sthiratā katham // MU_3,54.6 himādiṣu kathaṃ śaityaṃ kā sattā kālakhādiṣu / bhāvābhāvagrahotsargas sthūlasūkṣmadṛśaḥ katham // MU_3,54.7 katham atyantam ucchrāyaṃ tṛṇagulmāṅkurādikam / vastunāyāty anaṣṭe 'pi sthite svocchrāyakāraṇe // MU_3,54.8 devī: mahāpralayasaṃpattau sargāsthāstamaye sati / anantākāśam āśāntaṃ sad brahmaivāvatiṣṭhate // MU_3,54.9 taccidrūpatayā tejaḥkaṇo 'ham iti cetati / svapne saṃvid yathā hi tvam ākāśagamanādi vā // MU_3,54.10 tejaḥkaṇo sausthūlatvam ātmanātmani vindati / asatyam eva satyābhaṃ brahmāṇḍaṃ tad idaṃ smṛtam // MU_3,54.11 tatrāntar brahma tad vetti brahmāham ayam ity atha / manorājyaṃ sa kurute khātmaiva tad idaṃ jagat // MU_3,54.12 tasmin prathamatas sarge yā yathā yatra saṃvidaḥ / kathitās tās tathā tatra sthitā adyāpi niścalāḥ // MU_3,54.13 yad yathā sphuritaṃ cittvaṃ tat tathānyatma cid bhavet / svayam evāniyamitas tatas syān neha kiñcana // MU_3,54.14 na ca nāma nakiñcittvaṃ yujyate citsvarūpiṇaḥ / tyaktvā samastasaṃsthānaṃ hi saṃtiṣṭhatu vai katham // MU_3,54.15 sargādau svayam evāntaś cid yathā kacitātmani / himāgnyāditayādyāpi sā tathāste svasattayā // MU_3,54.16 tasmāt svasattāsantyāgas sataḥ kartuṃ na yujyate / yadā cidādes teneyaṃ niyatir na vinaśyati // MU_3,54.17 yad yathā kacitaṃ yatra vyomarūpy api pārthivam / sargādau tasya calitum adya yāvan na yujyate // MU_3,54.18 yā yathā cit prakacitā pratipakṣavidaṃ vinā / na sā tataḥ pracalati vedanābhyāsatas svayam // MU_3,54.19 jagadādāv anutpannaṃ yac cedam anubhūyate / tat saṃvidvyomakacanaṃ svapnastrīsurataṃ yathā // MU_3,54.20 asatyam eva satyābhaṃ pratibhānam iti sthitam / iti svabhāvasaṃvittir itthaṃ bhūtānubhūtayaḥ // MU_3,54.21 sargādau yā yathā rūḍhā saṃvitkacanasantatiḥ / sādyāpi cālitānyena sthitā niyatir dṛśyate // MU_3,54.22 gṛhītavyomatāsaṃvic cidvyoma vyomatāṃ gatam / gṛhītakālatāsaṃvic cinnabhaḥ kālatāṃ gatam // MU_3,54.23 gṛhītajalasaṃvid cidvyoma vāri vyavasthitam / svapne tathā hi puruṣaḥ paśyaty ātmani vāritām // MU_3,54.24 svamarutsaṃvidā bhāti bhavaty eṣā yathāsthitā / ciccamatkāracāturyam asad etat samūhate // MU_3,54.25 khatvaṃ maruttvam urvītvam aptvam agnitvam apy asat / vetty antas svapnasaṅkalpadhyāneṣv iva citis svayam // MU_3,54.26 maraṇānantaraṃ karmaphalānubhavanakramam / sarvakarmehaśāntyarthaṃ śrutaṃ śreyaskaraṃ śṛṇu // MU_3,54.27 rūḍhādisarge niyatir yaikadvitricaturmitā / puṣṭyādiṣv āyuṣaḥ puṃsāṃ tasyātha niyatiṃ śṛṇu // MU_3,54.28 deśakālakriyādravyaśuddhyaśuddhī svakarmaṇām / ūnatve cādhikatve ca nṛṇāṃ kāraṇam āyuṣaḥ // MU_3,54.29 svakarmadharme hrasati hrasaty āyur nṛṇām iha / vṛddhe vṛddhim upāyāti samam eva bhavet same // MU_3,54.30 bālamṛtyupradair bālo yuvā yauvanamṛtyudaiḥ / vṛddhamṛtyupradair vṛddhaḥ karmabhir mṛtim ṛcchati // MU_3,54.31 yo yathā śāstram ārabdhaṃ svadharmam anutiṣṭhati / bhājanaṃ bhavati śrīmān sa yathāśāstram āyuṣaḥ // MU_3,54.32 evaṃ karmānusāreṇa jantur antyāṃ daśām itaḥ / bhavaty astaṅgatavaco dṛṅmarmacchedivedanaḥ // MU_3,54.33 līlā: maraṇaṃ me samāsena kathayendusamānane / kiṃ sukhaṃ maraṇaṃ kiṃ vā duḥkhaṃ mṛtvā ca kiṃ bhavet // MU_3,54.34 devī: trividhāḥ puruṣās santi dehasyānte mumūrṣavaḥ / mūrkho 'tha dhāraṇābhyāsī yuktimān puruṣas tathā // MU_3,54.35 abhyasya dhāraṇāś ceṣṭā dehaṃ tyaktvā yathāsukham / prayāti dhāraṇābhyāsī yuktiyuktas tathaiva ca // MU_3,54.36 dhāraṇā yasya nābhyāsaṃ prāptā naiva sa muktibhāk / mūrkhas svamṛtikāle 'sau duḥkham ety avaśāśayaḥ // MU_3,54.37 vāsanāveśavaivaśyaṃ bhāvayan viṣayāśayaḥ / dīnatāṃ paramām eti parilūnam ivāmbujam // MU_3,54.38 aśāstrasaṃskṛtamatir asajjanaparāyaṇaḥ / mṛtāv anubhavaty antar dāham agnāv iva cyutaḥ // MU_3,54.39 yadā ghargharakaṇṭhatvaṃ vairūpyaṃ dṛṣṭivarṇajam / gacchaty eṣa vināśātmā tadā bhavati dīnadhīḥ // MU_3,54.40 paramaśyāmalāloko divābhyuditarātrikaḥ / bhramaddiṅmaṇḍalābhogo ghanamecakitāmbaraḥ // MU_3,54.41 marmavyathāvidhuritaḥ prabhramadvṛkṣamaṇḍalaḥ / ākāśībhūtavasudho vasudhībhūtakhāntaraḥ // MU_3,54.42 parivṛttakakupcakra uhyamāna ivārṇave / nīyamāna ivākāśe ghananidronmukhāśayaḥ // MU_3,54.43 andhakūpam ivāpannaś śilāntar iva yojitaḥ / svayaṃ jaḍībhavajjihvo vikartita ivāśaye // MU_3,54.44 patatīva nabhomārgād ghuṇāvarta ivārpitaḥ / rathadruta ivārūḍho himavadgalanonmukhaḥ // MU_3,54.45 jyotkurvann iva saṃsāraṃ vahnimadhyaṃ spṛśann iva / bhramitaḥ kṣepaṇeṇeva vātayantra iva sthitaḥ // MU_3,54.46 bhramito vā bhrama iva kṛṣṭo raśanayeva vā / bhramann iva jalāvarte śastrayantra ivārpitaḥ // MU_3,54.47 prohyamānas tṛṇam iva mahaty arṇavamārute / dūroḍho vāripūreṇa nipatann iva vāḍave // MU_3,54.48 anantagagane śvabhre cakrāvarte patann iva / adridyūrvīviparyāsadaśām anubhavan sthitaḥ // MU_3,54.49 patann ivānavarataṃ protpatann iva vābhitaḥ / ghūtkārākarṇanodbhrāntaḥ pūrṇasarvendriyavrajaḥ // MU_3,54.50 kramāc chyāmalatāṃ yānti tasya sarvārthasaṃvidaḥ / yathāstaṅgacchanti ravau mandālokatayā diśaḥ // MU_3,54.51 pūrvāparaṃ na jānāti smṛtis tānavam āgatā / yathā pāścātyasandhyānte naṣṭā dṛṣṭir digaṣṭake // MU_3,54.52 manaḥkalpanasāmarthyaṃ jahāty asya vimohitaḥ / avivekena tenāsau mahāmohe nimajjati // MU_3,54.53 yadeṣanmoham ādatte nādatte pavanas tadā / na tv ādatte yathā prāṇān moham āyāty alaṃ tadā // MU_3,54.54 anyo'nyaṃ puṣṭatāṃ yātair mohāt saṃvedanabhramaiḥ / jantuḥ pāṣāṇatām eti sthitam ity ādisargataḥ // MU_3,54.55 līlā: vyathāṃ vimohaṃ mūrchāṃ ca bhramaṃ vyādhim acetanam / kim artham ayam āyāti deho khaṇḍāṅgavān api // MU_3,54.56 devī: evaṃ saṃviditaṃ karma sargādau spandanaṃ vidaḥ / yady asmin samaye duḥkhaṃ kālenaitāvatedṛśam // MU_3,54.57 syāt kacaty eva viṭapagucchavat tat svabhāvajam / vetti cittvavijṛmbhotthaṃ nānyad atrāsti kāraṇam // MU_3,54.58 yadā vyathāvaśān nāḍyas svasaṅkocavikāsane / tyajanti maruto dehāt pariyānti nijāṃ sthitim // MU_3,54.59 praviṣṭā na viniryānti niryātāḥ praviśanti no / yadā vātā vināḍitvāt tadāspandān mṛtir bhavet // MU_3,54.60 na viśaty eva vā naiva niryāti pavano yadā / śarīrān nāḍivaidhurye mṛta ity ucyate tadā // MU_3,54.61 āgantavyaṃ mayā nāśaṃ kālenaitāvateti yā / pūrvaṃ saṃviditā saṃvid yāti taccoditā mṛtim // MU_3,54.62 īdṛśena mayehetthaṃ bhāvyam ity ādisargajā / saṃvid bījakalānāśaṃ na kadācana gacchati // MU_3,54.63 saṃvido vedanaṃ nāma svabhāvo 'vyatirekavān / tasmāt svabhāvasaṃvitter nānyan maraṇajanmanī // MU_3,54.64 kvacid āvartavad daussthyaṃ kvacin nadyāṃ jalaṃ yathā / kvacit saumyaṃ kvacij jīvadharmīdaṃ cetanaṃ tathā // MU_3,54.65 yathā latāyāḥ parvāṇi dīrghāyā madhyamadhyataḥ / tathā cetanasattāyā janmāni maraṇāni ca // MU_3,54.66 na jāyate na mriyate cetanaṃ puruṣaḥ kvacit / svapnasambhramavad bhrāntam etat paśyati kevalam // MU_3,54.67 puruṣaś cetanāmātraṃ sa kadā kveva naśyati / cetanavyatiriktaṃ ca vadānyat kiṃ pumān bhavet // MU_3,54.68 kvādya yāvan mṛtaṃ brūhi cetanaṃ kasya kiṃ katham / mriyante dehalakṣāṇi cetanaṃ sthitam akṣayam // MU_3,54.69 amariṣyat tu cec cittvam ekasminn eva tanmṛte / abhaviṣyan sarva eva mṛtā ekamṛtāv iha // MU_3,54.70 vāsanāmātravaicitryaṃ yaj jīvo 'nubhavet svayam / tasyaiva janmamaraṇe nāmanī parikalpite // MU_3,54.71 evaṃ na kiñcin mriyate jāyate na ca kaścana / vāsanāvartagarteṣu jīvo luṭhati kevalam // MU_3,54.72 atyantāsambhavād eva dṛśyasyāsau ca vāsanā / nāsty eveti vicāreṇa dṛḍhajñāne vinaśyati // MU_3,54.73 anuditam uditaṃ jagatprabandhaṃ bhavabhayato vyasanair vilokya samyak / alam anuditavāsano hi jīvo bhavati vimukta itīha satyam astu // MU_3,54.74 līlopākhyāne maraṇavicāro nāma sargaḥ pañcapañcāśattamas sargaḥ līlā: yathaiṣa jantur mriyate jāyate ca yathā punaḥ / tan me kathaya deveśi punar bodhavivṛddhaye // MU_3,55.1 devī: nāḍīpravāhe vidhure yadā vātavisaṃsthatām / jantuḥ prāpnoti hi tadā śāmyatīvāsya cetanam // MU_3,55.2 śuddhaṃ hi cetanaṃ nityaṃ nodeti na ca śāmyati / sthāvare jaṅgame vyomni śaile 'gnau pavane sthitam // MU_3,55.3 kevalaṃ vātasaṃrodhād yadā spandaḥ praśāmyati / mṛta ity ucyate dehas tadā sa jaḍanāmakaḥ // MU_3,55.4 tasmin dehe śavībhūte vāte khānilatāṃ gate / cetanaṃ vāsanāyuktaṃ khātma tatraiva tiṣṭhati // MU_3,55.5 jīva ity ucyate tasya nāmāṇor vāsanāvataḥ / tatraivāste sa ca śavāgāre gaganake tathā // MU_3,55.6 tato 'sau pretaśabdena procyate vyavahāribhiḥ / cetano vāsanāmiśras sāmodānilavat sthitaḥ // MU_3,55.7 idaṃ sarvaṃ parityajya yadāste darśanāntare / sa svapna iva saṅkalpa iva nānākṛtis tadā // MU_3,55.8 tasminn eva pradeśe 'ntaḥ pūrvavat smṛtibhāg bhavet / tadaiva mṛtimūrchānte paśyaty anyac charīrakam // MU_3,55.9 ātmany asthighaṭāpuṣṭam anyasya vyoma kevalam / ādhāre bhūtale sārkam ākāśajanavāsanam // MU_3,55.10 bhavanti yadvidhāḥ pretās teṣāṃ bhedam imaṃ śṛṇu / sāmānyapāpino madhyapāpinas sthūlapāpinaḥ // MU_3,55.11 sāmānyadharmā madhyasthadharmā cottamadharmavān / eteṣāṃ kasyacid bhedo dvau trayo 'py atha kasyacit // MU_3,55.12 kaścin mahāpātakavān vatsarān mṛtimūrchanām / vimūḍho 'nubhavaty antaḥ pāṣāṇahṛdayopamām // MU_3,55.13 tataḥ kālena sambuddho vāsanājaṭharoditam / anubhūya ciraṃ kālaṃ vāsanāduḥkham akṣatam // MU_3,55.14 bhuktvā yoniśatāny uccair duḥkhād duḥkhāntaraṃ gataḥ / kadācid imam āyāti saṃsārasvapnavibhramam // MU_3,55.15 atha vā mṛtimohānte jaḍāṃ duḥkhaśatākulāṃ / kṣaṇād vṛkṣāditām eva hṛtsthām anubhavanti te // MU_3,55.16 svavāsanānurūpāṇi duḥkhāni narake punaḥ / anubhūyātha yonīṣu jāyante bhūtale cirāt // MU_3,55.17 atha madhyamapāpo yo mṛtimohād anantaram / sa śilājaṭharaṃ jāḍyaṃ kañcit kālaṃ prapaśyati // MU_3,55.18 tataḥ prabudhya kālena kenacid vā tathaiva vā / tiryagādikramair bhuktvā yonīs saṃsāram eṣyati // MU_3,55.19 mṛta evānubhavati kaścit sāmānyapātakī / svavāsanānusāreṇa dehaṃ sampannam akṣatam // MU_3,55.20 saṅkalpa iva saṅkalpa iva vetti sa tādṛśam / tasminn eva kṣaṇe tasya smṛtir ittham udety api // MU_3,55.21 ye tūttamamahāpuṇyamṛtimohād anantaram / svargaṃ vidyādharapuraṃ smṛtyāsv anubhavanti te // MU_3,55.22 tato 'nyakarmasadṛśaṃ bhuktvānyatra nijaṃ phalam / jāyante mānuṣe loke saśrīke sajjanāspade // MU_3,55.23 ye 'tha madhyamadharmāṇo mṛtimohād anantaram / ta ihottāraṃ kurvantas sthitaṃ paśyanti dehakam // MU_3,55.24 ye 'tha sāmānyadharmāṇo mṛtimohād anantaram / te vyomavāyuvalitāḥ prayānty oṣadhipallavān // MU_3,55.25 tatra cāruphalaṃ bhūtvā praviśya hṛdayaṃ nṛṇām / tatas tām adhitiṣṭhanti garbhe jātikramodite // MU_3,55.26 svavāsanānusāreṇa pretā etāṃ vyavasthitiṃ / mūrchānte 'nubhavanty antaḥ krameṇaivākrameṇa ca // MU_3,55.27 ādau mṛtā vayam iti budhyante tadanukramāt / bandhupiṇḍādidānena protpannā iti vedinaḥ // MU_3,55.28 tato yamabhaṭā ete kālapāśānvitās tathā / nīyamāno vrajāmy ebhiḥ kṣaṇād yamapuraṃ tv iti // MU_3,55.29 udyānāni vimānāni śobhanāni punaḥ punaḥ / svakarmabhir upāttāni puṇyānīty eva puṇyavān // MU_3,55.30 imāni kaṇṭakaśvabhraśastrapattravanāni ca / svakarmaduṣkṛtotthāni saṃprāptānīti pāpavān // MU_3,55.31 iyaṃ me saumyasaṃpātā dharaṇiś śītaśādvalā / snigdhacchāyāsavāpīkā purassaṃstheti madhyamaḥ // MU_3,55.32 ayaṃ prāpto yamapuram ayam eṣa sa bhūtapaḥ / ayaṃ karmavicāro me kṛta ity anubhūtimān // MU_3,55.33 iti pratyekam abhyeti pṛthus saṃsāraṣaṇḍakaḥ / yathāsaṃsthitaniśśeṣapadārthācārabhāsuraḥ // MU_3,55.34 ākāśa eva niśśūnye śūnyātmaivaṃ vibhodhavān / deśakālakriyādairghyabhāsuro 'pi na kiñcana // MU_3,55.35 ito 'yam aham ādiṣṭas svakarmaphalabhojane / gacchāmy āśu śubhaṃ svargam ito narakam eva vā // MU_3,55.36 ayaṃ svargo mayā bhukto bhukto 'yaṃ narako 'thavā / imās tā yonayo tyaktā jāye 'haṃ saṃsṛtau punaḥ // MU_3,55.37 ayaṃ śālir ahaṃ jātaḥ kramāt phalam iha sthitam / ity udarkaprabodhena buddhyamāno bhaviṣyati // MU_3,55.38 saṃsuptavāsanas tv evaṃ bījatāṃ yāty asau nare / tadbījaṃ yonigalitaṃ garbho bhavati mātari // MU_3,55.39 sa garbho jāyate loke pūrvakarmānusārataḥ / bhavyo bhavaty abhavyo vā bālako lalitākṛtiḥ // MU_3,55.40 tato 'nubhavatīdaṃ hi yauvanaṃ madanonmukham / tato jarāṃ padmamukhe himāśanim iva cyutām // MU_3,55.41 tato 'pi vyādhimaraṇaṃ punar maraṇamūrchanam / punas svapnavad āyātaṃ piṇḍair dehaparigraham // MU_3,55.42 yāmyaṃ yāti punar lokaṃ punar enaṃ bhramakramam / bhūyo bhūyo 'nubhavati vyomny eva vyomarūpavān // MU_3,55.43 līlā: ādisarge yathā devi bhrama eva pravartate / tathā kathaya me bhūyaḥ prasādād bodhavṛddhaye // MU_3,55.44 devī: paramārthaghanaṃ śailāḥ paramārthaghanaṃ drumāḥ / paramārthaghanaṃ pṛthvī paramārthaghanaṃ nabhaḥ // MU_3,55.45 sarvātmakatvāt sa yato yathodeti cidīśvaraḥ / paramākāśaśuddhātmā tathā tatra bhavaty alam // MU_3,55.46 sargādau svapnapuruṣanyāyenādiprajāpatiḥ / yathā sphuratprakacitas tathādyāpi sthitā sthitiḥ // MU_3,55.47 prathamo 'sau praticchandaḥ padārthānāṃ hi bimbakam / pratibimbitam etasmād yat tad adyāpi saṃsthitam // MU_3,55.48 yan nāma suśiraṃ sthānaṃ dehānāṃ tadgato 'nilaḥ / karoty aṅgaparispandaṃ jīvatīty ucyate tataḥ // MU_3,55.49 sargādāv eva me vaiṣā jaṅgame 'dhiṣṭhitā sthitiḥ / cetanā api nisspandās tena te pādapādayaḥ // MU_3,55.50 cidākāśo 'yam evāṃśaṃ kurute cetanoditam / sa eva saṃvid bhavati śeṣaṃ tad api naiva tat // MU_3,55.51 naro yadi khuraprāntaṃ cetaty akṣipaṭaṃ na tu / tat tasya nākṣiṇirjīvaṃ nājīvaty eva sarvataḥ // MU_3,55.52 tathā khaṃ khatayā bhūmir bhūmitvenāptayā jalam / yad yathā cetati svairaṃ tad vetty eva tathāvapuḥ // MU_3,55.53 iti sarvaśarīreṇa jaṅgamatvena jaṅgamam / sthāvaraṃ sthāvaratvena sarvātmā bhāvayan sthitaḥ // MU_3,55.54 tasmād yaj jaṅgamaṃ nāma tat sacopanarūpadhṛt / tena buddhaṃ tatas tadvat tad evādyāpi saṃsthitam // MU_3,55.55 yaj jaḍābhidham ābuddhaṃ sthāvaraṃ tena vai punaḥ / jaḍam adyāpi saṃviddhi śilātarutṛṇādi tat // MU_3,55.56 na tu jāḍyaṃ pṛthak kiñcid asti nāpi ca cetanam / nāsti bhedo 'tra sargādau sattāsāmānyakena tu // MU_3,55.57 vṛkṣāṇām upalānāṃ yā nāmāntassthās svasaṃvidaḥ / buddhyādīnīhitāny eva tāni teṣām iha sthitiḥ // MU_3,55.58 vido 'ntas sthāvarāder yās tasyā buddhyādayo hi te / anyābhidhānās tv anyārthās saṅketair aparais sthitāḥ // MU_3,55.59 krimikīṭapataṅgānāṃ yeṣām antas svasaṃvidaḥ / tāny eva teṣāṃ buddhyādīny anyābhikhyārthakāni tu // MU_3,55.60 yathottarābdhijanatā dakṣiṇābdhijanasthitim / na kiñcid api jānāti nijasaṃvedanād ṛte // MU_3,55.61 svasaṃjñānubhave līnās tathā sthāvarajaṅgamāḥ / parasparajaḍās sarve svasaṅketaparāyaṇāḥ // MU_3,55.62 yathā śilāntassaṃsthānāṃ bahissthānāṃ ca vedanam / asaj jaḍaṃ ca bhekānāṃ mitho'ntas tasthuṣāṃ tathā // MU_3,55.63 tatra sarvagataṃ cittvāc cidvyomnā yat pracetitam / sargādau copanaṃ vāyus sa ihādyāpi saṃsthitaḥ // MU_3,55.64 viditaṃ yat tu sauśiryaṃ tan nabhas tatra mārutaḥ / spandātmetyādi sa mahān padārtheṣv iti copanam // MU_3,55.65 cittvaṃ tu paramārthena sthāvare jaṅgame sthitam / copanāny anilair eva bhavanti na bhavanti ca // MU_3,55.66 evaṃ bhrāntimayaṃ viśvaṃ padārthās saṃvidaṃśavaḥ / sargādiṣu yathaivāsaṃs tathaivādyāpi saṃsthitāḥ // MU_3,55.67 yathā viśvapadārthānāṃ svabhāvasya vijṛmbhaṇam / asatyam eva satyābhaṃ tad etat kathitaṃ tava // MU_3,55.68 ayam astaṅgataprāyaḥ paśya rājā vidūrathaḥ / mālāśavasya padmasya patyus te yāti hṛdguhām // MU_3,55.69 līlā: kena mārgeṇa deveśi yāntyau vai śavamaṇḍapam / enam evāśu paśantyāv āvāṃ gacchāva uttame // MU_3,55.70 devī: manuṣyavāsanāntassthaṃ mārgam āśritya gacchati / eṣo 'ham aparaṃ lokaṃ dūraṃ yāmīti cinmayam // MU_3,55.71 mārgeṇāvāsanenaiva yā vas tenaiva sammatam / parasparecchā saṃvittir na hi sauhārdabandhinī // MU_3,55.72 vasiṣṭhaḥ: iti vihitakathāśamakramāyāṃ paramadṛśi prasṛte prabodhabhānau / nṛpativarasutāmanasy udāre vigalitavij jaraḍho vidūratho 'bhūt // MU_3,55.73 līlopākhyāne saṃsāramaraṇayor calanaṃ nāma sargaḥ ṣaṭpañcāśattamas sargaḥ vasiṣṭhaḥ: etasminn antare rājā parivṛttākṣitārakaḥ / babhūvaikatanuprāṇas sadyaś śuṣkasitādharaḥ // MU_3,56.1 jīrṇaparṇasavarṇābhaḥ kṣīṇapāṇḍumukhacchaviḥ / bhṛṅgakūjitasacchāyāśvāsakūṭāvikūṇitaḥ // MU_3,56.2 mahāmaraṇamūrchāndhakūpe nipatitāśayaḥ / antarnilīnaniśśeṣanetrādīndriyavṛttimān // MU_3,56.3 citranyasta ivākāramātradṛśyo vicetanaḥ / nisspandasarvāvayavas samutkīrṇa ivopale // MU_3,56.4 bahunātra kim uktena tāludeśena taṃ jahau / prāṇaḥ pipatiṣuṃ vṛkṣaṃ supakṣīvāntarikṣagaḥ // MU_3,56.5 taṃ te dadṛśatur bāle divyadṛṣṭī nabhogatam / jīvaṃ prāṇamayaṃ saṃvidgandhaleśam ivānile // MU_3,56.6 sā jīvasaṃvid gaganavātenāvalitā satī / khe dūraṃ gantum ārebhe vāsanānuvidhāyinī // MU_3,56.7 tām evānusasārātha strīdvayaṃ jīvasaṃvidam / bhramarīyugalaṃ vātalagnāṃ gandhakalām iva // MU_3,56.8 tato muhūrtamātreṇa śānte maraṇamūrchane / sāmbare bubudhe saṃvid gandhalekheva vayunā // MU_3,56.9 apaśyat puruṣān yāmyān nīyamānaṃ ca tair vapuḥ / bandhupiṇḍapradānena śarīraṃ jātam ātmanaḥ // MU_3,56.10 mārge karmaphalollāsavati dūratare sthitam / vaivasvatapuraṃ gantuṃ pravṛttam anivāritam // MU_3,56.11 prāptaṃ vaivasvatapuram ādiṣṭaṃ ca tato yathā / asya karmāṇy aśubhrāṇi naiva santi kadācana // MU_3,56.12 nityam evāvadātānāṃ kartāyaṃ śubhakarmaṇām / bhagavatyās sarasvatyā vareṇāyaṃ vivardhitaḥ // MU_3,56.13 prāktano 'sya śavībhūto deho 'sti kusumāmbaraḥ / praviśatv eṣa taṃ gatvā tyajyatām ity avekṣya saḥ // MU_3,56.14 tatas tyakto nabhomārgaṃ yantropala iva plutaḥ / atha jīvakalā līlā jñaptiś ceti trayaṃ nabhaḥ // MU_3,56.15 pupluve jīvalekhā tv arūpiṇy ete na paśyati / tam evānusarantyau te samullaṅghya nabhastalam // MU_3,56.16 lokāntarāṇy atītyātha vinirgatya jagadgṛhāt / dvitīyaṃ jagad āsādya bhūmaṇḍalam upetya ca // MU_3,56.17 kānte saṅkalparūpiṇyau saṅgate jīvalekhayā / padmarājapuraṃ prāpya līlāntaḥpuramaṇḍapam // MU_3,56.18 kṣaṇād viviśatus svairaṃ vāyulekhe yathāmbudam / sūryātapo yathāmbhojaṃ sugandhaḥ pavanaṃ yathā // MU_3,56.19 rāmaḥ: brahman prāptaḥ katham asau śavasya nikaṭaṃ gṛham / kathaṃ tena parijñāto mārgo mṛtaśarīriṇā // MU_3,56.20 vasiṣṭhaḥ: tasya svavāsanāntasstham avaśyaṃ kila rāghava / tat sarvaṃ hṛdgataṃ tasmān māsau prāpnotu tat katham // MU_3,56.21 bhrāntimātram asaṅkhyeyaṃ jagajjīvakaṇodare / bīje vaṭatarum iva sthitaṃ ko vai na paśyati // MU_3,56.22 svabhāvabhūtaṃ cidaṇus trailokyanicayaṃ tathā / naro yathaikadeśastho dūradeśāntarasthitam // MU_3,56.23 saṃpaśyati nidhānaṃ svaṃ manasānārataṃ sadā / yathā jīvadvapur jīvamakuraṃ hṛdi paśyati // MU_3,56.24 tathā svavāsanāntasstham abhīṣṭhaṃ paripaśyati / jīvo jātiśatāḍhyo 'pi bhrame parigato 'pi vā // MU_3,56.25 rāmaḥ: bhagavan piṇḍadānādivāsanārahitākṛtiḥ / kīdṛk saṃpadyate dehaḥ piṇḍo yasmai na dīyate // MU_3,56.26 vasiṣṭhaḥ: piṇḍo 'tha dīyatāṃ mātre piṇḍo datto mameti cet / vāsanā hṛdi saṃrūḍhā tat piṇḍaphalabhāṅ naraḥ // MU_3,56.27 yaccittas tanmayo jantur bhavatīty anubhūtayaḥ / sadeheṣu videheṣu na bhavanty anyathā kvacit // MU_3,56.28 sapiṇḍo 'smīti saṃvittyā niṣpiṇḍo 'pi hi piṇḍavān / niṣpiṇḍo 'smīti saṃvittyā sapiṇḍo 'pi na piṇḍavān // MU_3,56.29 yathābhāvanam eteṣāṃ padārthānāṃ hi satyatā / bhāvanā ca padārthebhyaḥ kāraṇebhya udeti hi // MU_3,56.30 yathā vāsanayā jantor viṣam apy amṛtāyate / asatyas satyatām eti padārtho bhāvanāt tathā // MU_3,56.31 kāraṇena vinodeti na kadācana kasyacit / kāryatā kācid api bho iti niścayavān bhava // MU_3,56.32 kāraṇena vinā kāryam ā mahāpralayaṃ kvacit / na dṛṣṭaṃ na śrutaṃ kiñcit svayaṃ svaikatayā ṛte // MU_3,56.33 vid eva vāsanā saiva dhatte svapna ivārthatām / kāryakāraṇatām eti saivam anyeva tiṣṭhati // MU_3,56.34 rāmaḥ: dharmo nāsti mamety eva yaḥ preto vāsanānvitaḥ / tasya cet suhṛdā bhūridharmā kṛtvā samarpitaḥ // MU_3,56.35 tatra cātra sa kiṃ dharmo naṣṭas syād uta bhāvanam / satyārthād vāpy asatyārthād bhāvanāt kiṃ balādhikam // MU_3,56.36 vasiṣṭhaḥ: deśakālakriyādravyasampadbhyaś ceti bhāvanā / yatraivābhyuditā sāmyāt sa dvayor adhiko jayī // MU_3,56.37 dharmadātuḥ pravṛddhā ced vāsanā tat tayā kṣaṇāt / āpūryate pretamatir no cet pretadhiyāśu sā // MU_3,56.38 evaṃ parasparajayo jayaty atrātivīryavān / tasmāc chubhena yatnena śubhābhyāsam upāharet // MU_3,56.39 rāmaḥ: deśakālādhikā brahman vāsanā samudeti cet / tan mahākalpasargādau deśakālodayaḥ kutaḥ // MU_3,56.40 kāraṇais samudetīdaṃ kais tadā sahakāribhiḥ / sahakārikāraṇānām abhāve vāsanā kutaḥ // MU_3,56.41 vasiṣṭhaḥ: evam etan mahābhāga satyātmani kadācana / mahāpralayasargādau deśakālādi kiñcana // MU_3,56.42 sahakārikāraṇānām abhāve sati dṛśyadhīḥ / neyam asti na cotpannā na ca sphurati kācana // MU_3,56.43 dṛśyasyāsambhavād dhetoḥ kiñcid yad dṛśyate tv idam / tad brahmaiva kacadrūpaṃ sthitam ittham anāmayam // MU_3,56.44 etac cāgre yuktiśataiḥ kathayiṣyāma eva te / etadarthaṃ prayatno 'yaṃ vartamānakathāṃ śṛṇu // MU_3,56.45 tat te dadṛśatuḥ prāpte mandiraṃ sundarodaram / kīrṇaṃ puṣpopakāreṇa vasantam iva śītalam // MU_3,56.46 prabhātācārasārambharājadhānyāṃ samaṃ sthitam / mandārakundasragdāmavṛndāmbaravalacchavam // MU_3,56.47 śavaśayyāśirassthāgryapūrṇakumbhādimaṅgalam / anivṛttagṛhadvāragavākṣakaṭhinārgalam // MU_3,56.48 praśāmyaddīpikālokaśyāmalāmalabhittikam / gṛhaikadeśasaṃsuptamukhaśvāsasasītkṛtam // MU_3,56.49 sampūrṇacandraśakalodarakāntikāntasaundaryanirjitapurandaramandirarddhi / vairiñcapadmamukulāntaracāruśobhā niśśabdam abdam iva nirmalam indukāntam // MU_3,56.50 līlopākhyāne maraṇasamanantarapretavyavasthāvarṇanaṃ nāma sargaḥ saptapañcāśattamas sargaḥ vasiṣṭhaḥ: tato dadṛśatus tatra śavaśayyaikapārśvagām / līlāṃ vidūrathasyāgre mṛtāṃ tāṃ prathamāgatām // MU_3,57.1 prāgveṣāṃ prāksamācārāṃ prāgdehāṃ prāksvavāsanām / prāktanākārasadṛśasarvarūpāṅgasundarīm // MU_3,57.2 prāksmṛtyavayavaspandāṃ prāgambaraparāvṛtām / prāgbhūṣaṇabharacchannāṃ kevalaṃ tatra saṃsthitām // MU_3,57.3 gṛhītacāmarāṃ cāru vījayantīṃ mahīpatim / maunasthāṃ vāmahastasthavadanendutayānatām // MU_3,57.4 bhūṣaṇāṃśulatāpuṣpaiḥ phullām iva vanasthalīm / kurvāṇāṃ vīkṣaṇair dikṣu mālatyutpalavarṣaṇam // MU_3,57.5 sṛjantīm ātmalāvaṇyād bindūn indūn ivoditān / narādhipātmano viṣṇor lakṣmīm iva samāgatām // MU_3,57.6 uditāṃ puṣpasambhārād iva puṣpākaraśriyam / bhartur vadanavinyastadṛṣṭim iva viceṣṭitām // MU_3,57.7 kiñcitpramlānavadanāṃ mlānacandrāṃ niśām iva / tābhyāṃ sā lalanā dṛṣṭā tayā te tu na lakṣite / yasmāt te satyasaṅkalpe sā na tāvat tathoditā // MU_3,57.8 rāmaḥ: tasmin pradeśe sā pūrvalīlā saṃsthāpya dehakam / dhyānena jñaptisahitā gatābhūd iti varṇitam // MU_3,57.9 kim idānīṃ ca līlā yā dehas tatra na varṇitaḥ / kiṃ sampannaḥ kva vāyāta iti me kathaya prabho // MU_3,57.10 vasiṣṭhaḥ: kvāsīl līlāśarīraṃ tat kutas tasya hi satyatā / sā kila bhrāntir evābhūj jalabuddhir marāv iva // MU_3,57.11 yathaiva bodhe līlāsau pariṇāmam itā kramāt / pare tathaiva tasyās tad dhimavadgalitaṃ vapuḥ // MU_3,57.12 ātivāhikadehasya kālenābhyudito bhramaḥ / ādhibhautikadeho 'ham iti rajjubhujaṅgavat // MU_3,57.13 ātivāhikadehena dṛśyaṃ yad avakalpitam / bhūmyādi nāma tasyaiva kṛtaṃ tat tv ādhibhautikam // MU_3,57.14 vāstavena tu rūpeṇa bhūmyādyātmādhibhautikaḥ / na śabdena na cārthena śabdārthau śaśaśṛṅgavat // MU_3,57.15 puṃso hariṇako 'smīti svapne yasyoditā matiḥ / sa kim anviṣyati mṛgaṃ svamṛgatvaparikṣaye // MU_3,57.16 udety asatyam evāśu tathāsatyam pralīyate / bhrāntir hi bhramato rajjvām iva sarpatvasaṅgrahe // MU_3,57.17 samastasyāprabuddhasya manojātasya kasyacit / viḍambena dṛg eveyaṃ mithyārūḍhim upāgatā // MU_3,57.18 svapnopalambhaṃ sargākhyaṃ svaṃ sarvo 'nubhavan sthitaḥ / ciram āvṛttadehātmā bhūcakrasphuraṇaṃ yathā // MU_3,57.19 rāmaḥ: brahmaṃl lokaiḥ purassthasya gacchato yogino nijām / ātivāhikatāṃ dehaḥ kīdṛśo 'yaṃ vilokyate // MU_3,57.20 vasiṣṭhaḥ: dehād dehāntaraprāptiḥ pūrvadehavināśadā / ātivāhikadehe hi svapneṣv iva vikasvarā // MU_3,57.21 yathātāpe himakaṇaś śaradvyomni sito 'mbudaḥ / dṛśyamāno 'py adṛśyatvam ety evaṃ yogidehakaḥ // MU_3,57.22 jhagity evāthavā kaścid yogideho na lakṣyate / sayogibhiḥ puro vegāt proḍḍīna iva khe khagaḥ // MU_3,57.23 svavāsanākrameṇaiva kvacit kecit kadācana / mṛto 'yam iti paśyanti kaṃcid yoginam agragāḥ // MU_3,57.24 bhrāntimātraṃ tu dehātma teṣāṃ tad upaśāmyati / satyabodhena rajjūnāṃ sarpabuddhir ivātmani // MU_3,57.25 ko dehaḥ kasya vā sattā kasya nāśaḥ kathaṃ kutaḥ / sthiraṃ tad evaṃ yad abhūd abodhaḥ kevalaṃ gataḥ // MU_3,57.26 rāmaḥ: ātivāhikatāṃ yāti ādhibhautika eva kim / utānya iti me brūhi yenohya iva na prabho // MU_3,57.27 vasiṣṭhaḥ: bahuśo 'py uktam etan me na gṛhṇāsi kim uttaram / ātivāhika evāsti nāsty evehādhibhautikaḥ // MU_3,57.28 tasyaivābhyāsato 'bhyeti sādhibhautikatāmatiḥ / yadā śāmyati saivāsya tadā pūrvā pravartate // MU_3,57.29 tadā gurutvaṃ kāṭhinyaṃ bhittimattvaṃ mudhāgrahaḥ / śāmyet svapne narasyeva boddhur bodhān nirāmayāt // MU_3,57.30 laghutūlasamāpattis tatas samupajāyate / svapne svapnaparijñānād yathā deho laghūbhavet // MU_3,57.31 tathā bodhād ayaṃ dehas sthūlavat plutimān bhavet / anekadinasaṅkalpadehe pariṇatātmanām // MU_3,57.32 asmin dehe śave dagdhe tatraiva sthitim īyuṣām / laghudehānubhavanam avaśyaṃbhāvi vai tathā // MU_3,57.33 prabodhātiśayād eti jīvatām api yoginām / uditāyāṃ smṛtau tatra saṅkalpātmāham ity alam // MU_3,57.34 yādṛśas sa bhaved dehas tādṛśo 'yaṃ prabodhinaḥ / bhrāntir evam iyaṃ bhāti rajjvām iva bhujaṅgatā / kiṃ naṣṭam asyāṃ naṣṭāyāṃ jātāyāṃ kiṃ prajāyate // MU_3,57.35 rāmaḥ: anantaraṃ te vāstavyā līle paśyanti te yadi / tat satyasaṅkalpatayā budhyante kiṃ tataḥ prabho // MU_3,57.36 vasiṣṭhaḥ: evaṃ jñāsyanti te rājñī duḥkhiteyam iha sthitā / vayasyā kācid anyeyaṃ kuto 'py asyā upāgatā // MU_3,57.37 sandehaḥ ka ivātraiṣāṃ paśavo hy avivekinaḥ / yathādṛṣṭaṃ viceṣṭante kuta eṣāṃ vicāraṇā // MU_3,57.38 yathā loṣṭo luṭhan vṛkṣaṃ vañcayitvāśu gacchati / ajñātvaivājñajanatā tathādryagnisurādikam // MU_3,57.39 yathā svapnavapur bodhena jāne kveva gacchati / asatyam eva tad yasmāt tathaivehādhibhautikam // MU_3,57.40 rāmaḥ: bhagavan svapnaśikharī prabodhe kveva gacchati / iti me saṃśayaṃ chindhi śaradabhram ivānilaḥ // MU_3,57.41 vasiṣṭhaḥ: svapne bhrame 'tha saṅkalpe padārthāḥ parvatādayaḥ / saṃvido 'ntar milanty ete spandanāny anilaṃ yathā // MU_3,57.42 aspandasya yathā vāyos svaspando 'ntar viśaty alam / asphurantī tu tenaiva yāty ekatvaṃ tadātmikā // MU_3,57.43 saṃvitsvapnārthayor dvitvaṃ na kadācana labhyate / yathā dravatvapayasor yathā vā spandavātayoḥ // MU_3,57.44 yas tv atra syād dvitābodhas tad ajñānam anuttamam / saiṣā saṃsṛtir ity uktā mithyājñānātmikoditā // MU_3,57.45 sahakārikāraṇānām abhāve kila kīdṛśī / saṃvit svapnapadārthānāṃ dvitvaṃ svapne nirarthakam // MU_3,57.46 yathā svapnas tathā jāgrad idaṃ nātrāsti saṃśayaḥ / svapne puram asad bhāti sargādau bhāti asaj jagat // MU_3,57.47 na cārtho bhavituṃ śaktas satyatve svapnacoditaḥ / saṃvido nityasatyatvaṃ svapnārthānām asatyatā // MU_3,57.48 jhagity eva yathākāśaṃ bhavati svapnaparvataḥ / krameṇa vā tathā bodhe khaṃ bhavaty ādhibhautikaḥ // MU_3,57.49 uḍḍīno 'yaṃ mṛto veti paśyanti nikaṭe sthitāḥ / jñānātivāhikībhūtasvasvabhāvahatā yataḥ // MU_3,57.50 mithyādṛṣṭaya evemās sṛṣṭayo mohadṛṣṭayaḥ / māyāmātradṛśo bhānti śūnyās svapnānubhūtayaḥ // MU_3,57.51 svapnānubhūtaya imā maraṇāntarbodhabhātetarabhramadṛśas sphuṭasargabhāsaḥ / bhānty ātivāhikaśarīragatās samastā mithyoditā mṛganadīmaraṇakrameṇa // MU_3,57.52 aṣṭapañcāśattamas sargaḥ vasiṣṭhaḥ: etasminn antare jñaptir jīvaṃ vaidūrathaṃ puraḥ / saṅkalpena rurodhāśu manasas spandanaṃ yathā // MU_3,58.1 līlā: vada devi kiyat kālo gato 'yam iha mandire / samādhau mayi līnāyāṃ mahīpālaśave sthite // MU_3,58.2 jñaptiḥ: iha māsas tv atikrānta iha dāsyāv ime ubhe / rakṣārthaṃ vāsakagṛhe svapato vahite sthite // MU_3,58.3 śṛṇu dehasya kiṃ vṛttaṃ taveha varavarṇini / śarīraṃ kila pakṣeṇa cotklinnasnāyutāṃ gatam // MU_3,58.4 nirjīvaṃ patitaṃ bhūmau saṃśuṣkam iva pallavam / kāṣṭhakuḍyopasaṃjātaṃ śavaṃ tuhinaśītalam // MU_3,58.5 tato mantribhir āgatya mṛtaiveyam iti svayam / kledalokād vinirṇīya bhītyā niṣkālitaṃ gṛhāt // MU_3,58.6 bahunātra kim uktena nītvā candanadārubhiḥ / citau prakṣipya saghṛtaṃ sahasā bhasmasātkṛtam // MU_3,58.7 tato rājñī mṛte 'tyuccaiḥ kṛtvā rodanam ākulaḥ / parivāras tavāśeṣaḥ kṛtavān aurdhvadehikam // MU_3,58.8 idānīṃ tvām ihālokya saśarīrām ihāgatām / paralokād āgateti mahac citraṃ bhaviṣyati // MU_3,58.9 tvaṃ tu tenaiva dehena satyasaṅkalpatas sute / dṛśyase svavadātena tena cittaṃ tavopari // MU_3,58.10 yadvāsanā tvam abhavo dehaṃ prati tad eva te / rūpam abhyuditaṃ bāle tena prāksadṛśaṃ tava // MU_3,58.11 svavāsanānusāreṇa sarvas sarvaṃ hi paśyati / dṛṣṭānto 'trāvisaṃvādī bālavetāladarśanam // MU_3,58.12 ātivāhakadehāsi sampannā siddhasundarī / vismṛtas tava deho 'sau prāktano nayatas svayam // MU_3,58.13 dṛḍhātivāhikadṛśaḥ praśāmyaty ādhibhautikaḥ / buddhasya dṛśyamāno 'pi śaranmegha ivāmbare // MU_3,58.14 rūḍhātivāhikībhāvaś śavo bhavati dehakaḥ / nirjalāmbhodasadṛśo nirgandhakusumopamaḥ // MU_3,58.15 adyārabhya prarūḍhāyām ātivāhikasaṃvidi / deho vismṛtim āyāti garbhasaṃstheva yauvane // MU_3,58.16 ekatriṃśe 'dya divase prāptā vayam ihāmbaram / prabhāte mohite dāsyau mayaite nidrayādhunā // MU_3,58.17 tad ehi yāval līlāyai līle saṅkalpalīlayā / ātmānaṃ darśayāvo 'syai vyavahāraḥ pravartatām // MU_3,58.18 āvāṃ tāvad ime līlā paśyatv ity eva cintite / jñaptyā devyau tatas tatra dṛśye dīpte babhūvatuḥ // MU_3,58.19 sā vidūrathalīlātha samākulavilocanā / gṛham ālokayām āsa tat tejaḥpuñjabhāsuram // MU_3,58.20 candrabimbād ivotkīrṇaṃ dhautaṃ hemadravair iva / jvālāyā iva śītāyās sumadhyam iva bhittimat // MU_3,58.21 gṛham ālokya purato līlājñaptī vilokyate / utthāya sambhramavatī tayoḥ pādeṣu sāpatat // MU_3,58.22 majjayāyāgate devyau jayataṃ jīvitaprade / iha pūrvam ahaṃ prāptā bhavatyor mārgaśodhinī // MU_3,58.23 ity uktavatyāṃ tasyāṃ tā māninyo mattayauvanāḥ / upāviśan viṣṭareṣu latā meruśirassv iva // MU_3,58.24 jñaptiḥ: sute vada kathaṃ prāptā tvam imaṃ deśam āditaḥ / kiṃ vṛttaṃ te tvayā dṛṣṭaṃ kim ivādhvani kutra vā // MU_3,58.25 vidūrathalīlā: devi tasmin pradeśe sā jātamūrchā tadābhavam / dvitīyendukalevāhaṃ kalpāntajvālayāvṛtā // MU_3,58.26 na cetitaṃ mayā kiñcit samaṃ viṣamam eva vā / tatas taralapakṣmānte vinimīlya vilocane // MU_3,58.27 tato maraṇamūrchānte paśyāmi parameśvari / yāvad abhyutthitāsmy āśu plutā ca gaganodaram // MU_3,58.28 bhūtākāśe 'nilarathaṃ samārūḍhāsmy ahaṃ tathā / ānītā gandhalekheva tenāham imam ālayam // MU_3,58.29 iha paśyāmi sadanaṃ nāyakenābhyalaṅkṛtam / dīptadīpaṃ viviktaṃ ca mahārhaśayanānvitam // MU_3,58.30 patim ālokayāmīmaṃ yāvad eṣa vidūrathaḥ / śete kusumaguptāṅgo madhuḥ puṣpavane yathā // MU_3,58.31 atha saṅgrāmasaṃrambhaśramārto 'yaṃ svapity alam / iti nidrā mayāsyaivaṃ deveśvari na vāritā // MU_3,58.32 anantaram imaṃ deśaṃ prāpte devyāv ime tv iti / yathānubhūtaṃ kathitaṃ madanugrahakāriṇi // MU_3,58.33 jñaptiḥ: he haṃsahārigāminyau līle lalitalocane / utthāpayāmo nṛpatiṃ śavatalpatalād imam // MU_3,58.34 sety uktvā mumuce jīvam āmodam iva padminī / sa samīralavākāras tannāsānikaṭaṃ yayau // MU_3,58.35 ghrāṇakośaṃ viveśāśu vaṃśarandhram ivānilaḥ / svavāsanāśatāny antar dadhad abdhir maṇīn iva // MU_3,58.36 antassthajīvaṃ vadanaṃ tasya tatkāntim āyayau / padmasyāvagrahe padmaṃ praviṣṭam iva vāriṇi // MU_3,58.37 kramād aṅgāni sarvāṇi sarasāni cakāśire / tasya puṣpākara iva latājālāni būbhṛtaḥ // MU_3,58.38 athābabhau kalāpūrṇas sa rākāyām ivoḍurāṭ / bhāsayan bhavanaṃ bhūri vadanendumarīcibhiḥ // MU_3,58.39 sphārayām āsa so 'ṅgāni rasavanti mṛdūni ca / kanakojjvalakāntīni pallavānīva mādhavaḥ // MU_3,58.40 unmīlayam āsa dṛśau vimalālokakāraṇe / hāriṇyau subhagābhoge candrārkau bhuvanaṃ yathā // MU_3,58.41 uttasthau prollasatkāyo vindhyādrir iva vṛddhimān / uvāca kas sthita iha prabhākapiśitālayaḥ // MU_3,58.42 līlādvayam athāsyāgre provācādiśyatām iti / sa dadarśa puro namraṃ līlādvayam avasthitam // MU_3,58.43 samādhāraṃ samākāraṃ samarūpaṃ samasthiti / samavākyaṃ samodyogaṃ samānandaṃ samodayam // MU_3,58.44 kā tvaṃ keyaṃ kutaś ceyam ity āha sa vilokayan / tasmai līlāha he deva śrūyatāṃ yad vadāmy aham // MU_3,58.45 mahilā tava līlāhaṃ prāktanī saha vardhitā / vāg arthasyeva saṃsaktā sthitā saṃśleṣaśālinī // MU_3,58.46 iyaṃ līlā dvitīyā te mahilā helayā mayā / upārjitā tvadarthena kathayiṣye 'ham īdṛśam // MU_3,58.47 śirobhāgopaviṣṭeyaṃ yeha hemamahāsanā / eṣā sarasvatī devī trailokyajananī śivā // MU_3,58.48 asmākaṃ puṇyasaṃbhārair iha sākṣād upāgatā / anayāsi parāl lokād ihānīto mahīpatiḥ // MU_3,58.49 ity ākarṇya samutthāya rājā rājīvalocanaḥ / lambamālyāmbaradharaḥ papāta jñaptipādayoḥ // MU_3,58.50 sarasvati namas tubhyaṃ sarvalokahitaprade / prayaccha varade medhāṃ dīrgham āyur dhanāni ca // MU_3,58.51 ity uktavantaṃ hastena pasparśa jñaptidevatā / tvaṃ putrābhimatārthāḍhyo bhaveti vacanānvitaḥ // MU_3,58.52 sarasvatī: sarvāpadas sakaladuṣkṛtadṛṣṭayaś ca gacchantu vaś śamam anantasukhāni samyak / āyāntu nityamuditā janatā bhavantu rāṣṭre sthirāś ca vilasantu sadaiva lakṣmyaḥ // MU_3,58.53 līlopākhyāne padmajīvanaṃ nāma sargaḥ navapañcāśattamas sargaḥ vasiṣṭhaḥ: sarasvatī tadetyuktvā tatraivāntardhim āyayau / prabhāte paṅkajais sārdhaṃ bubudhe sakalo janaḥ // MU_3,59.1 āliliṅga ghanaṃ līlāṃ līlā ca dayitaṃ kramāt / punaḥ punar mahānando mṛtaprojjīvito nṛpaḥ // MU_3,59.2 tadāsīd rājasadanaṃ madamanmathamantharaṃ / ānandamattajanataṃ vādyageyaravākulam // MU_3,59.3 jayamaṅgalapuṇyāhaghoṣaghuṅghumaghargharam / hṛṣṭapuṣṭajanākīrṇarājalokavṛtāṅganam // MU_3,59.4 siddhavidyādharonmuktapuṣpavarṣasaśītkṛtam / dhvananmṛdaṅgamurajakāhalāśaṅkhadundubhi // MU_3,59.5 ūrdhvīkṛtabṛhaddhastahāstikastanitotkaṭam / uttālatāṇḍavastraiṇapūrṇāṅganalasaddhvani // MU_3,59.6 mithassaṅghaṭṭanipatannānopāyanadanturam / puṣpaśekharasambhāramayasragdāmasundaram // MU_3,59.7 vikīrṇapāṭitakṣaumaṃ mantrisāmantanāgaraiḥ / sthalapadmamayaṃ vyoma raktais tāṇḍavinīkaraiḥ // MU_3,59.8 mattastrīkandharāvṛttalīlāndolitakuṇḍalam / pranṛttapādasampātapronnamatpuṣpakardamam // MU_3,59.9 paṭavāsaśaranmeghavitānakavitānitam / varāṅganāmukhair nṛtyaccandralakṣyagṛhājiram // MU_3,59.10 paralokād upānīto rājñātmā patir eva ca / ity evaṃ vṛttagāthābhir jagur deśāntare janāḥ // MU_3,59.11 padmo bhūmipatiś śrutvā vṛttāntakathanaṃ manāk / cakre snānaṃ samānītaiś catussāgaravāribhiḥ // MU_3,59.12 tato 'bhiṣiṣicur viprā mantriṇo bhūbhujaś śatam / labdhodayam ananteham amarendram ivāmarāḥ // MU_3,59.13 līlā līlā ca rājātha jīvanmuktā mahādhiyaḥ / remire pūrvavṛttāntakathanais suratair iva // MU_3,59.14 sarasvatyāḥ prasādena svapauruṣakṛtena tat / prāptaṃ lokadvayaṃ śreyaḥ padmeneti mahībhujā // MU_3,59.15 prajñaptijñānasaṃbuddho rājā līlādvayānvitaḥ / cakre varṣāyutāny aṣṭau tatra rājyam aninditam // MU_3,59.16 jīvanmukto jitamanā jitapañcendriyabhramaḥ / asaṃsaktamanā maunī yathāprāptānuvṛttimān // MU_3,59.17 tasya lāvaṇyajaladher bindur indur ivoddhṛtaḥ / tasya pratāpakalpāgner bhānuḥ kaṇa ivotthitaḥ // MU_3,59.18 jīvanmuktās ta ity evaṃ rājyaṃ varṣāyutāṣṭakam / kṛtvā videhamuktatvam āsedus siddhasaṃvidaḥ // MU_3,59.19 yad udayi viśadaṃ vidagdhamugdhaṃ samuditam ātmahitaṃ ca peśalaṃ ca / tad akhilajanatoṣadaṃ svarājyaṃ ciram anupālya sudampatī vimuktau // MU_3,59.19 līlopākhyāne nirvāṇaṃ nāma sargaḥ ṣaṣṭitamas sargaḥ vasiṣṭhaḥ: etat te kathitaṃ rāma dṛśyadoṣanivṛttaye / līlopākhyānam anagha ghanatāṃ jagatas tyaja // MU_3,60.1 śāntaiva dṛśyasattāsyāś śamanaṃ nopayujyate / sato hi mārjanaṃ kleśo nāsatas tu kadācana // MU_3,60.2 jñānenākāśarūpeṇa dṛśyaṃ jñeyaṃ kharūpakam / ity ekībhūtam ālokya jñas tiṣṭhaty ambaropamaḥ // MU_3,60.3 pṛthvyādirahitenedaṃ cidbhāsaiva svayambhuvā / sādhitaṃ yad asiddhena tan na dvyātma na sādhitam // MU_3,60.4 saṃvid yathā yā yatate sā tathā bāhyalekhikā / visṛtā sṛṣṭicinnadyāṃ yāvad yatnān na bodhitā // MU_3,60.5 cidākāśāvabhāso 'yaṃ jagad ity eva budhyate / cidvyomnaivātmani svacche paramāṇukaṇaṃ prati // MU_3,60.6 evam asyā mudhābhrānteḥ kā sattā keva vāsanā / kāsthā kā niyatiḥ kehā kāvaśyambhāvitocyatām // MU_3,60.7 sarvaṃ caitad yathādṛṣṭaṃ sthitam ittham akhaṇḍitam / māyaivaivam ananteyaṃ na ca māyāsti kācana // MU_3,60.8 rāmaḥ: aho nu paramā dṛṣṭir darśitā bhagavaṃs tvayā / dāvārcirdṛśyakakṣyāṇāṃ dāhaśāntau kalaindavī // MU_3,60.9 aho nu sucireṇaitaj jñātaṃ jñātavyam akṣatam / mayā yathedaṃ yac cedaṃ yādṛk cedaṃ yato yadā // MU_3,60.10 śāmyāmīva dvijaśreṣṭha nirvāmīvāvikalpanaḥ / etad āścaryam ākhyānaṃ vyākhyānaṃ śāstradṛṣṭiṣu // MU_3,60.11 idaṃ me bhagavan brūhi saṃśayaṃ sarvakovida / tava pātuṃ na tṛpto 'smi śrotrapātrair vaco'mṛtam // MU_3,60.12 sa sargatritaye kālo līlābhartur hi yogataḥ / sa kvacit kim ahorātraḥ kvacit kiṃ māsamātrakaḥ // MU_3,60.13 kvacit kiṃ bahuvarṣāṇi kasyacit kiṃ supelavaḥ / kasyacit kiṃ mahādīrghaḥ kasyacit kiṃ kṣaṇasthitaḥ // MU_3,60.14 iti me bhagavan brūhi tvaṃ yathāvad anugrahāt / sakṛc chrutaṃ na viśrāntim eti loṣṭe yathā jalam // MU_3,60.15 vasiṣṭhaḥ: yena yena yadā yad yad yathā saṃvedyate 'nagha / tena tena tadā tat tat tathā samanubhūyate // MU_3,60.16 amṛtatvaṃ viṣaṃ yāti sadaivāmṛtavedanāt / śatrur mitratvam āyāti mitrasaṃvittivedanāt // MU_3,60.17 yathābhāvitam eteṣāṃ padārthānāṃ nijaṃ vapuḥ / tad eva hi cirābhyāsān niyater vaśam āgatam // MU_3,60.18 kacanaikātmikaiṣā cid yathā kacati yādṛśam / tathā tatrāśu bhavati tat svabhāvaikakāraṇāt // MU_3,60.19 nimeṣe yadi kalpaughaṃ pravidan parivindate / nimeṣa eva tat kalpībhavaty atra na saṃśayaḥ // MU_3,60.20 kalpe yadi nimeṣatvaṃ vetti kalpo 'py asau tataḥ / nimeṣībhavati kṣipraṃ tādṛgrūpātmikā hi cit // MU_3,60.21 duḥkhitasya niśā kalpas sukhinas saiva ca kṣaṇaḥ / kṣaṇas svapne bhavet kalpaḥ kalpaś ca bhavati kṣaṇaḥ // MU_3,60.22 tathā ca mṛtvā jāto 'haṃ taruṇo 'ham avasthitaḥ / yāto 'smi yojanaśataṃ svapna ity anubhūyate // MU_3,60.23 rātriṃ dvādaśavarṣāṇi hariścandro 'nubhūtavān / lavaṇo bhuktavān āyur ekarātryāṃ samāś śatam // MU_3,60.24 yo nimeṣaḥ prajeśasya sa manor jīvitaṃ muneḥ / jīvitaṃ yad viriñcasya tad dinaṃ kila cakriṇaḥ // MU_3,60.25 dhyāne prakṣīṇacittasya na dināni na rātrayaḥ / na padārthā na ca jagat satyaṃ nātmāpi yoginaḥ // MU_3,60.26 madhuraṃ kaṭutām eti kaṭubhāvena cintitam / kaṭv apy āyāti mādhuryaṃ madhuratvena cetitam // MU_3,60.27 mitrabuddhyā dviṣan mitraṃ ripubuddhyā ripus suhṛt / bhavatīti mahābāho yathāsaṃvedanaṃ jagat // MU_3,60.28 anabhyastāḥ padārthā ye śāstrapāṭhajapādayaḥ / eṣāṃ saṃvedanābhyāsān nūnam abhyeti sātmatā // MU_3,60.29 naur yāyināṃ bhramārtānāṃ vedanāt tu vivartate / avedanād bhramārtānām api naiṣā vivartate // MU_3,60.30 śūnyam ākīrṇatām eti vedanāt svapnadṛkṣv iva / vedanāt pītam ānīlaṃ śuklaṃ vāpy anubhūyate // MU_3,60.31 āpadvad utsavaḥ khedaṃ karoti parimohinaḥ / kuḍye 'pi kha ivācāro dṛṣṭo dhātuvikāriṇaḥ // MU_3,60.32 asadyakṣo vimūḍhānāṃ prāṇān apy apakarṣati / vedanāt svapnavanitā jāgratīva ratipradā // MU_3,60.33 yad yathābhyāsam āyātaṃ tat tathā sthiratāṃ gatam / asad eva nabhasy eva nabha eva cidātmani // MU_3,60.34 śatahastakhuracchāyānaṭavṛttam ivātatam / gagane mānasaṃ spandaṃ jagad viddhi na vastu tat // MU_3,60.35 mithyājñānapiśācasya sandarśanam anākṛti / kāyāmātrakam evedam arodhakam abhittimat // MU_3,60.36 idaṃ bhāsvaram ābhāsaṃ svapnasandarśanaṃ citaḥ / apūrvam eva suptāyā narasyevoditaṃ viduḥ // MU_3,60.37 akhātāś cetati stambho yādṛśaṃ sālabhañjikāḥ / paramārthamahāstambhas sṛṣṭīś cetati tādṛśam // MU_3,60.38 yādṛśo mānavaḥ pārśve svapne kṣubdho mahābhaṭaiḥ / tādṛśo brahmaṇas sargo buddha eva suṣuptavat // MU_3,60.39 tṛṇagulmalatāyuktaś śiśirānte yathā rasaḥ / vāsantas saṃsthito bhūmau tathā sargaḥ pare pade // MU_3,60.40 yathā dravatvaṃ kanake sthitam antar anunmiṣat / tathā sthitaḥ pare sargaḥ khātmā valgann aṇāv aṇau // MU_3,60.41 sanniveśo yathāṅgānām aṅgino 'nanyad ātmanaḥ / jagad evam anaṅgasya khātmanaḥ khātma brahmaṇaḥ // MU_3,60.42 yādṛg ekanarasvapnayuddham anyanaraṃ prati / tādṛśaṃ sadasadrūpaṃ khātmedaṃ vyomagaṃ jagat // MU_3,60.43 mahākalpāntasargādau citsvabhāva idaṃ vapuḥ / kāraṇatvaṃ mithaḥ paścād asad vetti na vāstavam // MU_3,60.44 mukte 'smin brahmaṇi yadi brahmānyas smṛtijo bhavet / tatsmṛtir jñaptije sarge sthiteva jñaptimātrataḥ // MU_3,60.45 rāmaḥ: paurāṇāṃ mantrimukhyānāṃ vidūrathakulakramaḥ / samam eva kathaṃ tatra sarveṣāṃ pratibhāsitaḥ // MU_3,60.46 vasiṣṭhaḥ: citas samanuvartante mukhyāyās sarvasaṃvidaḥ / yathā vipulavātyāyās sāmānyā vātalekhikāḥ // MU_3,60.47 parasparānubhāvena tathārūpeṇa saṃvidaḥ / kacitās tāḥ prajāpālaprajāvāstavyamantriṇām // MU_3,60.48 evaṃrūpāt kulāj jāto rājāsmākam ayaṃ tv asau / kacitā iti vāstavyavido vaidūrathe pure // MU_3,60.49 kacane citsvabhāvasya na ca kāraṇamārgaṇam / yuktaṃ mahāmaṇer bhāsām ivānyat svasvabhāvataḥ // MU_3,60.50 aham eva kulācāro rājāsyā bhuva ity api / vidūrathavido ratnād uditā pratibhāprabhā // MU_3,60.51 yāvanto jantavo yasmin ye ye sarge yadā yadā / te sarvagatvāc ciddhātor anyo'nyādarśatāṃ gatāḥ // MU_3,60.52 tīvravegavatī yā syāt tatra saṃvid akalpitā / saivāyāti paraṃ sthairyaṃ sāmokṣatvaikarūpiṇī // MU_3,60.53 balavadvidvilāsānām anuvṛttyā parasparam / svabhāvāḥ pratibimbanti cidādarśasvabhāvataḥ // MU_3,60.54 tatrātiyatnā jayati sānyās saṃvida ātmasāt / kurvatī sarid ambhodhigāminīs sarito yathā // MU_3,60.55 ye samās tv atra te tāvad yatante citsvabhāvataḥ / yāvad eko jayet tatra dvitīyas sannimajjati // MU_3,60.56 jāyamāneṣu naśyatsu vartamāneṣu bhūriśaḥ / evaṃ sargasahasreṣu paramāṇukaṇaṃ prati // MU_3,60.57 na kiñcit kenacid vyāptaṃ na ca kiñcit kvacit sthitam / cidākāśam ajaṃ śāntam etat sarvam abhittimat // MU_3,60.58 ayam ābhāsate svapno nirnidro draṣṭṛvarjitaḥ / avaśyambhāvabodhaś ca so 'nubhūto 'py asanmayaḥ // MU_3,60.59 puṣpapattraphalāṃśātmā yathaikas svāsthito drumaḥ / anantasarvaśaktyātmā caika eva tathā vibhuḥ // MU_3,60.60 mātṛmeyapramāṇādimayātmakam ajaṃ padam / buddhaṃ vismṛtim āyāti na kadācana kasyacit // MU_3,60.61 śūnyodayāstamayavastu tamaḥprakāśadikkālarūpy api sad ekam anādiśuddham / ādyantamadhyarahitaṃ sthitam accham ambusomyatvavīcivalanāḍhyam ivaikam eva // MU_3,60.62 ahaṃ tvam ityādi jagatsvarūpā viśuddhabodhaikavibhā vibhāti / ākāśakośe nijaśūnyataiva dvaitaikyasaṅkalpavikalpanāḥ kva // MU_3,60.63 līlopākhyāne prayojanavarṇanaṃ nāma sargaḥ ekaṣaṣṭitamas sargaḥ rāmaḥ: ahaṃ jagad iti bhrāntiḥ parasmāt kāraṇaṃ vinā / yathodeti tathā brahman bhūyaḥ kāthaya sādhu me // MU_3,61.1 vasiṣṭhaḥ: samastās samam evāntas saṃvido vindate yataḥ / sarvathā sarvadā sarvaṃ sarvātmaikam ajas tataḥ // MU_3,61.2 sarvādiśabdārthakalā brahmaivaitāḥ pṛthaṅ na tu / sarvārthaśabdādikalārūpam āsāṃ na vidyate // MU_3,61.3 kaṭakatvaṃ pṛthag ghemnas taraṅgatvaṃ pṛthag jalāt / yathā na sambhavaty evaṃ na jagat pṛthag īśvarāt // MU_3,61.4 īśa eva jagadrūpaṃ jagadrūpaṃ tu neśvaraḥ / hemaiva kaṭakāditvaṃ kaṭakatvaṃ tu hema no // MU_3,61.5 yathāvayavino rūpam anekāvayavātmakam / tathānavayavāyās tu cittvaṃ sarvātmakaṃ citaḥ // MU_3,61.6 yat tulyakālam akhilaṃ tanmātrāvedanaṃ pare / antassthaṃ tad idaṃ bhāti jagad ity aham ity api // MU_3,61.7 lekhaughānāṃ yathā bhedī sanniveśaś śilodare / tathānanyaj jagad ahaṃ cety antaś cidghane ghanam // MU_3,61.8 sthitās taraṅgās salile yathāntarataraṅgite / sṛṣṭiśabdārtharahitās tathāntas sṛṣṭayaḥ pare // MU_3,61.9 nāsargaṃ tiṣṭhati paraṃ sargas tiṣṭhati nāparaḥ / avayavāvayavivat sattānavayavaitayoḥ // MU_3,61.10 cidrūpeṇa khasaṃvittyā khatanmātraṃ vibhāvyate / svam eva rūpaṃ hṛdayaṃ vātena spandanaṃ yathā // MU_3,61.11 tatkālam eṣa śabdāṇuś ciccamatkārarūpadhṛt / cetyate śaminaivāntas saṅkalpa iva cetasā // MU_3,61.12 tadaivānilatāṃ vetti nijasattātmikāṃ svayam / antargataspandarasāṃ pavanas spandatām iva // MU_3,61.13 tadaivābhāsatām eti nijasattātmikāṃ svayam / kośasthitālokalavāṃ tejaḥ prakaṭatām iva // MU_3,61.14 tadaivāptāṃ cetayate nijasattātmikām ajaḥ / hṛtsaṃstharasatanmātrāṃ salilaṃ dravatām iva // MU_3,61.15 tadaivāvanitāṃ vetti svacittaikātmikām ajaḥ / antassthagandhatanmātrām urvī sthairyakalām iva // MU_3,61.16 tulyakālanimeṣāṃśalakṣabhāgaṃ pratītayaḥ / nityaṃ citaḥ prakacanaṃ tat sargaughaparamparāḥ // MU_3,61.17 evaṃ sakṛt svabhāvāntar dṛśyamadhyam anāmayam / udayāstamayonmuktaṃ brahma tiṣṭhaty aniṣṭhitam // MU_3,61.18 buddhaṃ sad apasargaṃ tat sasargam api tat samam / abuddhaṃ sargarūpātma visargam api tat sadā // MU_3,61.19 cidbrahma yad yathā yena vindate svatvam ātmani / tat tat tathānubhavati sarvaṃ tat sarvaśaktimat // MU_3,61.20 tat satyaṃ vidvilāsatvān nityānubhavarūpataḥ / tad asatyaṃ manaṣṣaṣṭhaṃ sarvākhyātigataṃ yataḥ // MU_3,61.21 yathā tat saraṇaṃ vāyau tathā sargas sthitaḥ pare / asatkalpe tv asatkalpas satye 'satya ivāpi ca // MU_3,61.22 anyarūpā yathānanyā tejasy ālokatodare / tathā brahmaṇi viśvaśrīs satyāsatyātmikātmani // MU_3,61.23 anutkīrṇā yathā paṅke putrikā vātha dāruṇi / varṇā yathā maṣīkalke tathā sargās sthitāḥ pare // MU_3,61.24 ananyānyeva kacati brahmatattvamarusthale / asatyānityasatteyaṃ trijaganmṛgatṛṣṇikā // MU_3,61.25 brahmaṇā cinmayenātmāsargātmaiva vibhāvyate / na bhāvyate cānanyatvād bījenāntar iva drumaḥ // MU_3,61.26 yathā kṣīrasya mādhuryaṃ tīkṣṇatvaṃ maricasya ca / dravatvaṃ payasaś caiva spando 'ntaḥ pavanasya ca // MU_3,61.27 sthito 'nanyo 'py athānyas san na sthitaś ca tathātmani / sargo 'nargalacidrūpaḥ paramātmātmarūpadhṛt // MU_3,61.28 kacanaṃ brahmaratnasya jagad ity eva yat sthitam / tad akāraṇakaṃ tasmāt tena na vyatiricyate // MU_3,61.29 vāsanācittajīvādivedanaṃ vedanoditam / nodety avedanād eva yan nānātmaiva pauruṣam // MU_3,61.30 nāstam eti na codeti kvacit kiñcit kadācana / sarvaṃ śāntam ajaṃ brahma cidghanaṃ suśilāghaṇam // MU_3,61.31 parāṇuṃ prati sargaughāś cittvād bhānti sahasraśaḥ / teṣv anye 'ṇāv aṇāv antaḥ kaivātra gaṇanā katham // MU_3,61.32 yathā jalāntar ūrmyādyā guptāguptās svaśaktayaḥ / jāgratsvapnasuṣuptādyās tathā jīve 'ntar āsthitāḥ // MU_3,61.33 jātā ced aratir bhogān prati manāg api / tadāsau tāvataivoccaiḥ padaṃ prāpta iti śrutiḥ // MU_3,61.34 yato yato viyujyate tatas tato vimucyate / ato 'ham ity asaṃvidaḥ ka eti janmasaṃvidam // MU_3,61.35 citaṃ parāparām ajām arūpikām anāmikām / carācarādharāmayīṃ vidanti ye jayanti te // MU_3,61.36 pare cid asty aprakaṭādvitīyā svāvartalekheva jaladrave 'ntaḥ / sā hanta yena trijaganti dhatte na santi nāsanti parātmakāni // MU_3,61.37 ahammayī padmajabhāvanā cit saṅkalpabhedāt pratanoti viśvam / antar mudhaivānubhavaty anantaṃ nimeṣakoṭyaṃśavidhau yugāntam // MU_3,61.38 jagattākacanavarṇanaṃ nāma sargaḥ dviṣaṣṭitamas sargaḥ vasiṣṭhaḥ: paramāṇunimeṣāṇāṃ lakṣāṃśakalanāsv api / jagatkalpasahasrāṇi satyānīva vibhānty alam // MU_3,62.1 teṣv apy antas tathaivāntaḥ paramāṇukaṇaṃ prati / bhrāntir evam anantāho iyam ity avabhāsate // MU_3,62.2 vahantīmāḥ parā sattā śāntās sargaparamparāḥ / saliladravatevāntar asphuṭāvartavartikāḥ // MU_3,62.3 mithyātmikaiva sargaśrīr vahatīha mahāmarau / tīradrumalatonmuktapuṣpāṇīva taraṅgiṇī // MU_3,62.4 svapnendrajālapuravat saṅkathehāpurādrivat / saṅkalpavad asatyaiva bhāti sargānubhūtibhūḥ // MU_3,62.5 rāmaḥ: aikātmyaikatayaivaṃ hi jāte samyagvicāraṇāt / nirvikalpātmani jñāne parijñānavatāṃ vara // MU_3,62.6 kimartham iha tiṣṭhanti dehās tattvavidām api / daiveneva samākrāntā daivam atra ca kiṃ bhavet // MU_3,62.7 vasiṣṭhaḥ: astīha niyatir brāhmī cicchaktisparśarūpiṇī / avaśyambhavitavyaikasattā sakalakalpagā // MU_3,62.8 ādisarge hi niyatir bhāvavaicitryam akṣayam / anenetthaṃ sadā bhāvyam iti sampadyate param // MU_3,62.9 mahāsatteti kathitā mahācitir iti smṛtā / mahāśaktir iti khyātā mahādṛṣṭir iti sthitā // MU_3,62.10 mahākriyeti gaditā mahodbhava iti śrutā / mahāspanda iti prauḍhā mahātmaikatayoditā // MU_3,62.11 tṛṇānīti jagantīti daityā iti surā iti / iti nāgā iti nagā ity ākalpam iti sthitiḥ // MU_3,62.12 kadācid brahmasattāyā vyabhicāro 'numīyate / citram ākāśakośe vā nānyathā niyates sthitiḥ // MU_3,62.13 viriñcādyātmabhir buddhair bodhāyāviditātmanām / bṛṃhaṇāt saiva niyatis sargo 'yam iti kathyate // MU_3,62.14 acalaṃ calavad dṛṣṭaṃ brahmaṇy āryavyavasthitam / anādimadhyaparyantaṃ śāstro vṛkṣa ivāmbaram // MU_3,62.15 pāṣāṇodaralekhaughanyāyenātmani tiṣṭhatā / brahmaṇā niyatis sargo buddho bodhayateva kham // MU_3,62.16 dehe yathāṅgināṅgādi spṛśyate citsvabhāvataḥ / brahmaṇā padmajatvena niyatyādyaṅgakaṃ tathā // MU_3,62.17 eṣā daivam iti proktā sarvaṃ sakalakālagam / padārtham alam ākramya śuddhā cid iti saṃsthitā // MU_3,62.18 spanditavyaṃ padārthena bhāvyaṃ vā bhoktṛtāpadam / anenettham anenettham avaśyam iti daivadhīḥ // MU_3,62.19 eṣaiva puruṣaspandatṛṇagulmādi cākhilam / eṣaiva sarvabhūtādi jagatkālakriyādi ca // MU_3,62.20 anayā pauruṣī sattā sattāsyāḥ pauruṣeṇa ca / lakṣyete bhavanaṃ yāte dve ekātmatayeti hi // MU_3,62.21 nareṇa pauruṣeṇaiva kārye sattātmike ubhe / īdṛśy eva hi niyatir evaṃ niyatipauruṣam // MU_3,62.22 praṣṭavyo 'haṃ tvayā rāma daivapauruṣanirṇayam / maduktaṃ pauruṣaṃ pālyaṃ tvayeti niyatis sthitā // MU_3,62.23 bhojayiṣyati māṃ daivam iti daivaparāyaṇaḥ / yat tiṣṭhaty akriyo maunaṃ niyater eṣa niścayaḥ // MU_3,62.24 pauruṣeṇa samāhṛtya bhogān bhuṅkte naraś ca yat / rājyādīn mokṣaparyantān niyater eṣa niścayaḥ // MU_3,62.25 muktir bhavati saṃsārān na kalpanicayair api / bhramatāṃ yac charīraughair niyater eṣa niścayaḥ // MU_3,62.26 nāsyā buddhir na karmāṇi na vikārādi nākṛtiḥ / kevalaṃ tv ittham ākalpaṃ sthityā bhāvyam iti sthitam // MU_3,62.27 avaśyaṃ bhavitā hy evam idam ittham iti sthitiḥ / na śakyate laṅghayitum api rudrādibuddhibhiḥ // MU_3,62.28 pauruṣam na parityājyam enām āśritya dhīmatā / pauruṣeṇaiva rūpeṇa niyatir hi niyāmikā // MU_3,62.29 apauruṣaṃ hi niyatiḥ pauruṣaṃ saiva sargagā / niṣphalāpauruṣākārā saphalā pauruṣātmikā // MU_3,62.30 niyatyā mūkatāhetuniṣpauruṣatayākriyaḥ / yas tiṣṭhati prāṇamarutspandas tasya kva gacchati // MU_3,62.31 atha prāṇakriyārodham api kṛtvā virāmadam / yadi tiṣṭhati tat sādhur mukta eva kim ucyate // MU_3,62.32 pauruṣaikātmatā śreyo mokṣo 'tyantam akarmatā / ābhyāṃ tu śabalaḥ pakṣo duḥkhāyaiva mahātmanām // MU_3,62.33 niyatir brahmatattvābhā tasyāṃ cet pariṇamyate / nūnaṃ paramaśuddhāyāṃ tat prāptaiva parā gatiḥ // MU_3,62.34 etair niyatyādimahāvilāsair brahmaiva visphūrjati sarvagātma / tṛṇādivallītarugulmajālais satteva toyasya dharāntarasthā // MU_3,62.35 daivaśabdārthavicāro nāma sargaḥ triṣaṣṭitamas sargaḥ vasiṣṭhaḥ: etad brahmatattvaṃ sarvathā sarvadaiva sarvata eva sarvaśakti sarvākāraṃ sarveśvaraṃ sarvagaṃ sarvam eveti | eṣa tv ātmā sarvaśaktitvād anantaśaktitvāc ca kvacic cicchaktiṃ prakaṭayati kvacij jaḍaśaktiṃ kvacid ullāsaṃ kvacic chāntiṃ kvacit kiñcit kvacin nakiñcit prakaṭayati | yatra yadā yad evāsau yathā bhāvayati tatra tadā tad evāsau tathā paśyati |(MU_3,63.1) sarvaśakter hi yā yaiva yathodeti tathaiva sā / tadā svaśaktir nānābhārūpiṇī sā svabhāvataḥ // MU_3,63.2 imāś śaktayo 'yam ātmety evaṃ vikalpajālaṃ vyavahārārthaṃ dhīmadbhiḥ parikalpitaṃ loke na tv ātmani vidyate bhedaḥ | yathormitaraṅgaiḥ payasāṃ kaṭakāṅgadakeyūrair vā hemnaḥ avayavāvayavinos saṃvit kālpanikī dvidhā na vāstavī | yathā yac cetyate tathaiva tan na bāhyato nāntarataś cetanaṃ samudeti hi | sarvātmatvāt svam ābhāsaṃ kvacit kiñcit prapaśyati sarvākāramayaṃ brahmaivedaṃ tatra mithyājñānavadbhiś śaktiśaktimatte avayavāvayavirūpe kalpite na pāramārthike sad vā bhavatv asad vā cid yat saṅkalpayaty abhiniviṣṭā tat tatpaśyati sakalaṃ tat tat sadvastuvad bhāti |(MU_3,63.3) cittāvatāro nāma sargaḥ catuṣṣaṣṭitamas sargaḥ vasiṣṭhaḥ: yo 'yaṃ sarvagato devaḥ paramātmā maheśvaraḥ / svacchas svānubhavānandarūpo 'ntādivivarjitaḥ // MU_3,64.1 etasmāt paramānandāc chuddhacinmātrarūpiṇaḥ / jīvas sañjāyate pūrvaṃ sa cittaṃ tat tato jagat // MU_3,64.2 rāmaḥ: svānubhūtipramāṇe 'smin brahman brahmaṇi bṛṃhite / kathaṃ sattām avāpnoti jīvako dvaitavarjite // MU_3,64.3 vasiṣṭhaḥ: asadābhāsam adhyātma brahmāstīha prabṛṃhitam / bṛṃhaccidbhairavavapur ānandābhidham avyayam // MU_3,64.4 tasya yat samam āpūrṇaṃ śuddhaṃ sattvam acihnitam / tadvidām apy anirdeśyaṃ tac chāntaṃ paramaṃ padam // MU_3,64.5 tasyaivodyan mahāśānti yat sattvaṃ saṃvidātmakam / svabhāvāt spandanaṃ tat taj jīvaśabdena kathyate // MU_3,64.6 tatremāḥ paramādarśe cidvyomny anubhavātmikāḥ / asatyāḥ pratibimbanti jagajjālaparamparāḥ // MU_3,64.7 brahmaṇas sphuraṇaṃ kiñcid yad avātāmbudher iva / dīpasya vāpy avātasya taj jīvaṃ viddhi rāghava // MU_3,64.8 śāntatvāpagame 'cchasya manāksaṃvedanātmakam / svābhāvikaṃ yat sphuraṇaṃ cidvyomnas so 'ṅga jīvakaḥ // MU_3,64.9 yathā vātasya calanaṃ kṛśāṇor uṣṇatā yathā / śītatā vā tuṣārasya tathā jīvatvam ātmanaḥ // MU_3,64.10 cidrūpasyātmatattvasya svabhāvavaśatas svayam / manāksaṃvedanaṃ pūrvaṃ yat taj jīva iti smṛtaḥ // MU_3,64.11 tad eva ghanasaṃvitti yāty ahantām anukramāt / vahnyaṇus svendhanādhikyāt svāṃ prakāśakatām iva // MU_3,64.12 yathāsya tārakāsarge vyomnas sphurati nīlimā / śūnyasyāpy asya jīvasya tathāhambhāvabhāvanā // MU_3,64.13 jīvo 'haṅkṛtim ādatte saṅkalpakalayeddhayā / svayaiva vā ghanatayā nīlimānam ivāmbaram // MU_3,64.14 ahambhāvo hi dikkālavyavacchedāṅkitākṛtiḥ / khasthas saṅkalpavaśato vātaspanda iva sphuran // MU_3,64.15 saṅkalponmukhatāṃ yātas tv ahaṅkārābhidhas sthitaḥ / cittaṃ jīvo mano māyā prakṛtiś ceti nāmabhiḥ // MU_3,64.16 tatsaṅkalpātmakaṃ ceto bhūtamātrātmakalpanam / kurvaṃs tattāṃ vrajaty eva saṅkalpād yāti pañcatām // MU_3,64.17 tanmātrapañcakākāraṃ cittaṃ tejaḥkaṇo bhavet / ajātajagati vyomni tārakā pelavā yathā // MU_3,64.18 tejaḥkaṇatvam ādatte cittaṃ tanmātrakalpanāt / śanais svasmāt parispandād bījam aṅkuratām iva // MU_3,64.19 asau tejaḥkaṇo 'ṇḍākhyāt kalpanāt kaścid aṇḍatām / prayāty antassphuradbrahmā jalam āpīḍatām iva // MU_3,64.20 kaścid drāgiti dehādikalpanād yāti dehatām / bhrāntyutthāṃ tadatadrūpāṃ gandharveccheva pūśśriyam // MU_3,64.21 kaścit sthāvaratām eti kaścij jaṅgamatām api / kaścid yāti khavāryādirūpaṃ saṅkalpatas svajāt // MU_3,64.22 sargādāv ādijo deho jīvasaṅkalpasambhavaḥ / krameṇa padam āsādya vairiñcaṃ kurute jagat // MU_3,64.23 ātmabhūḥ kalanātmābho yat saṅkalpayati kṣaṇāt / tat svabhāvavaśād eva jātam eva prapaśyati // MU_3,64.24 citsvabhāvāt svam āyātaṃ brahmatvaṃ sarvakāraṇam / saṃsṛtau kāraṇaṃ paścāt karma nirmāya saṃsthitam // MU_3,64.25 cittvaṃ svabhāvāt sphurati citaḥ phena ivāmbhasaḥ / karmabhir badhyate paścād diṇḍīram iva rajjubhiḥ // MU_3,64.26 saṅkalpaḥ karmaṇo bījaṃ tadātmaiva hi jīvakaḥ / karma paścāt tanoty uccair utthāyākarmakakramam // MU_3,64.27 kroḍīkṛtāṅkurāṃ pūrvaṃ bījaṃ dhatte svabījatām / paścān nānātvam āyāti pattrāṅkuraphalabhramaiḥ // MU_3,64.28 anye kha eva ye jīvā evam evākṛtiṃ gatāḥ / pūrvotpanne jagati te yānti bhūtāśritās sthitim // MU_3,64.29 svakarmabhis tato janmamṛtikāraṇatāṃ gataiḥ / prayānty ūrdhvam adhastād vā karma citspanda ucyate // MU_3,64.30 citspandanaṃ bhavati karma tad eva daivaṃ cittaṃ tad eva ca tad eva śubhāśubhādi / tasmād bhavanti bhuvanāni jaganti pūrvaṃ bhūtāni cāśu kusumāni taror ivādyāt // MU_3,64.31 bījāṅkuranirṇayo nāma sargaḥ pañcaṣaṣṭitamas sargaḥ vasiṣṭhaḥ: etasmāt kāraṇād evaṃ manaḥ prathamam utthitam / mananātmakam ābhogi tatstham eva sthitiṃ gatam // MU_3,65.1 bhāvābhāvarddhimaddolas tenāyam avalokyate / sargas sadasadābhāsaḥ pūr gandharvecchayā yathā // MU_3,65.2 na kaścid vidyate bhedo dvaitaikyakalanātmakaḥ / brahmajīvamanomāyākartṛkarmajagaddṛśām // MU_3,65.3 apāravānavistārasaṃvitsalilavalganaiḥ / cidekārṇava evāyaṃ svayam ātmā vijṛmbhate // MU_3,65.4 asatyam asthairyavaśāt satyaṃ svapratibhāsataḥ / yathā svapnas tathā citte jagat sadasadātmakam // MU_3,65.5 na san nāsann ayaṃ jātaś cetaso jāgato bhramaḥ / oṣadhīsamavāyānām indrajālam ivotthitam // MU_3,65.6 dīrghas svapnas sthitiṃ yātas saṃsārākhyo manovaśāt / asamyagdarśanāt sthāṇāv iva pumpratyayo mudhā // MU_3,65.7 anātmālokanāc cittaṃ cittatvenānuśocati / vetālakalpanād bāla iva saṅkalpite bhaye // MU_3,65.8 anākhyasya svarūpasya sarvāṃśātigatātmanaḥ / cetyonmukhatayā cittvaṃ cittvāj jīvatvakalpanam // MU_3,65.9 jīvatvād apy ahambhāvas tv ahambhāvāc ca cittatā / cittatvād indriyāditvaṃ tato dehādivibhramaḥ // MU_3,65.10 dehādimohatas svarganarakau mokṣabandhane / bījāṅkuravad ārambhas saṃrūḍho dehakarmaṇoḥ // MU_3,65.11 dvaitaṃ yathā nāsti cidātmatattvayos tathaiva bhedo 'sti na jīvacittayoḥ / yathaiva bhedo 'sti na jīvacittayos tathaiva bhedo 'sti na dehakarmaṇoḥ // MU_3,65.12 karmaiva deho nanu deha eva cittaṃ tad evāham itīva jīvaḥ / sa jīva eveśvaracit sa ātmā sarvaṃ śivāt tv ekapadottham etat // MU_3,65.13 jīvavicāro nāma sargaḥ ṣaṭṣaṣṭitamas sargaḥ vasiṣṭhaḥ: evam ekaṃ paraṃ vastu rāmānānātvam apy alam / nānātvam iva saṃyātaṃ dīpād dīpaśataṃ yathā // MU_3,66.1 yathābhūtam asadrūpam ātmānaṃ yadi paśyati / vicārya cetas tad ahambhāvahīnaṃ na śocati // MU_3,66.2 cittamātraṃ naras tasmin śānte śāntam idaṃ jagat / upānadrūḍhapādasya nanu carmāvṛtaiva bhūḥ // MU_3,66.3 pattramātrād ṛte nānyat kadalyā vidyate yathā / bhramamātrād ṛte nānyaj jagatāṃ vidyate tathā // MU_3,66.4 jāyate bālatām eti yauvanaṃ vārdhakaṃ tathā / mṛtiṃ svargaṃ ca narakaṃ bhramāc ceto hi nṛtyati // MU_3,66.5 vicitrabudbudollāse svātmano 'vyatirekiṇi / yathā surāyās sāmarthyaṃ tathā cittasya saṃsṛtau // MU_3,66.6 yathā dvitvaṃ śaśāṅkādau paśyaty akṣi malābilam / cic cetanakalākrāntā tathaiva paramātmani // MU_3,66.7 yathā madavaśād bhrāntān kṣīvaḥ paśyati pādapān / tathā cetanavikṣubdhā saṃsārāṃś cit prapaśyati // MU_3,66.8 yathā līlābhramād bālaḥ kumbhakṛccakravaj jagat / bhrāntaṃ paśyati cittvāt tu cid vai dṛśyaṃ tathaiva hi // MU_3,66.9 yadā cic cetati dvitvaṃ tadā dvaitaikyavibhramaḥ / yadā na cetati dvitvaṃ tadā dvaitaikyayoḥ kṣayaḥ // MU_3,66.10 yac cetyate tad itarad vyatiriktaṃ cito 'sti no / kiñcin nāstīti saṃśāntyā citaś śāmyati cetanam // MU_3,66.11 cidghanenaikatām etya yadā tiṣṭhasi niścalaḥ / śāmyan vyavaharan vāpi tadā saṃśānta ucyase // MU_3,66.12 tanvī cetayate cetyaṃ ghanā cin nāṅga cetati / alpakṣīvaḥ kṣobham eti ghanakṣīvo hi śāmyati // MU_3,66.13 cidghanaikyaṃ prayātasya rūḍhasya parame pade / nairātmyaśūnyavādādyaiḥ paryāyaiḥ kathanaṃ bhavet // MU_3,66.14 cic cetanena cetyatvam ity evaṃ paśyati bhramam / jāye jīvāmi naśyāmi saṃsarāmīty asanmayam // MU_3,66.15 svabhāvād vyatiriktaṃ tu na citaś cāsti cetanam / spandād ṛte yathā vāyāv ataḥ kiṃ kena cetyate // MU_3,66.16 cetye tv asambhavaty eva kiñcid yac cetyate citā / rajjos sarpabhramābhāsaṃ tad avidyābhramaṃ viduḥ // MU_3,66.17 saṃvinmātracikitsye 'smin vyādhau saṃsāranāmani / cittamātraparispande saṃrambho 'nagha kiṃ tava // MU_3,66.18 yadi sarvaṃ parityajya tiṣṭhasy utkrāntavāsanam / amunaiva nimeṣeṇa tan mukto 'si na saṃśayaḥ // MU_3,66.19 yathā rajjvāṃ bhujaṅgāśā vināṅgacalanaṃ kṣaṇāt / saṃvinmātravivartena naśyaty evaṃ hi saṃsṛtiḥ // MU_3,66.20 yatrābhilāṣas tan nūnaṃ santyajya sthīyate yadi / prāpta evāṅga tan mokṣaḥ kim etāvati duṣkaram // MU_3,66.21 api prāṇāṃs tṛṇam iva tyajantīha mahāśayāḥ / yatrābhilāṣas tanmātratyāge kṛpaṇatā katham // MU_3,66.22 yatrābhilāṣas tat tyaktvā cetasā niravagraham / prāptaṃ karmendriyair gṛhṇaṃs tyajann iṣṭaṃ ca tiṣṭha bhoḥ // MU_3,66.23 yathā karatale bilvaṃ yathā vā parvataḥ puraḥ / pratyakṣam evam asyālam ajatvaṃ paramātmanaḥ // MU_3,66.24 ātmaiva bhāti jagad ity uditas taraṅgaiḥ kalpānta eka iva vāridhir aprameyaḥ / jñātas sa eva hi dadāti vimokṣasiddhim ajñāta eva manasā cirabandhanāya // MU_3,66.25 saṃsṛtyupaśamayogo nāma sargaḥ saptaṣaṣṭitamas sargaḥ rāmaḥ: manastvayogyo jīvo 'yaṃ ko bhavet paramātmanaḥ / kathaṃ vāsmin samutpannaḥ ko vāyaṃ vada me punaḥ // MU_3,67.1 vasiṣṭhaḥ: samastaśaktikacitaṃ brahma sarveśvaraṃ sadā / yayaiva śaktyā sphurati prāptāṃ tām eva paśyati // MU_3,67.2 svayaṃ yāṃ vetti sarvātmā citiṃ cetanarūpiṇīm / sā proktā jīvaśabdena saiva saṅkalpakāriṇī // MU_3,67.3 svabhāvakāraṇaṃ dvitve pūrvaṃ saṅkalpya cit svayam / nānākāraṇatāṃ paścād yāti janmamṛtisthitau // MU_3,67.4 rāmaḥ: evaṃ sthite muniśreṣṭha daivaṃ nāma kim ucyate / kim ucyate tathā karma kāraṇaṃ ca kim ucyate // MU_3,67.5 vasiṣṭhaḥ: spandāspandasvabhāvaṃ hi cinmātram iha vidyate / khe vāta iva tatspandāt sollāsaṃ śāntam anyathā // MU_3,67.6 citaś cittvaṃ bhāvitaṃ sat spanda ity ucyate budhaiḥ / dṛśyatvābhāvitaṃ caitad aspandanam iti smṛtam // MU_3,67.7 spandāt sphurantī cit sargo nisspandā brahma śāśvatam / jīvakāraṇakarmādyāś citspandasyābhidhās smṛtāḥ // MU_3,67.8 ya evānubhavātmāyaṃ citspando 'sti sa eva hi / jīvakāraṇakarmākhyo bījam etad dhi saṃsṛteḥ // MU_3,67.9 kṛtadvitvacidābhāsavaśād deha upasthite / saṅkalpavividhārthatvaṃ citspando 'nubhavaṃś cirāt // MU_3,67.10 nānākāraṇatāṃ yātaś citspando mucyate cirāt / kaścij janmasahasreṇa kaścid ekena janmanā // MU_3,67.11 svabhāvakāraṇād dvitvaṃ cit sametyātha gacchati / svargāpavarganarakabandhakāraṇatāṃ śanaiḥ // MU_3,67.12 hemnīva kaṭakāditvaṃ kāṣṭhaloṣṭasamasthitau / dehe tiṣṭhati nānātvaṃ jaḍe bhāvavikārajam // MU_3,67.13 ajātam apy asadrūpaṃ paśyatīmaṃ bhramaṃ manaḥ / jātas sthito mṛto 'smīti bhramāntaḥpatanaṃ yathā // MU_3,67.14 ahaṃ mamety asadrūpam eva cetaḥ prapaśyati / adṛṣṭaparamārthatvād āśāvivaśasaṃsthiti // MU_3,67.15 mathurādhipate rājño yathā śvapacasambhramaḥ / āsīd evaṃ hi cittasya sphuratīyaṃ jagatsthitiḥ // MU_3,67.16 sarvam eva manomātrabhrāntyullāsavijṛmbhaṇam / idaṃ jīvatayā nāma prasphuraty ambubhaṅgavat // MU_3,67.17 śivāt prāk kāraṇāt pūrvaṃ cic cetyakalanonmukhī / udeti saumyāj jaladheḥ payasspando manāg iva // MU_3,67.18 sphuraṇāj jīvacakratvam etya cittormitāṃ gatam / cidvāri brahmajaladhau kurute sargabudbudam // MU_3,67.19 svacchasaumyasamasyeṣad yat siṃhasyeva jṛmbhaṇam / brahmaṇas sa cidābhāsas tat sacetyam iva svayam // MU_3,67.20 cit sacetyocyate jīvas sa saṅkalpān mano bhavet / buddhiś cetyam ahaṅkāro māyetyādyabhidhaṃ tataḥ // MU_3,67.21 tanmātrakalpanā pūrvaṃ tanotīdaṃ jagan manaḥ / asatyaṃ satyasaṅkāśaṃ gandharvanagaraṃ yathā // MU_3,67.22 yathā śūnyadṛśas tārāmuktāvalyādidarśanam / yathā svapne bhramaś caiva tathā cittasya saṃsṛtiḥ // MU_3,67.23 śuddha ātmā nityatṛpta iva śāntas samasthitiḥ / apaśyan paśyatīvemaṃ cittākhyaṃ svapnavibhramam // MU_3,67.24 saṃsṛtir jāgrad ity uktaṃ svapnaṃ vidur ahaṅkṛtim / cittaṃ suṣuptabhāvas syāc cinmātraṃ turyam ucyate // MU_3,67.25 atyantaśuddhacinmātre pariṇāmaś cirāya yaḥ / turyātītaṃ padaṃ yat syāt tatstho bhūyo na śocati // MU_3,67.26 tasmin sarvam udetīdaṃ tasminn eva pralīyate / tatraiva tanute cedaṃ dṛṣṭau muktāvalī yathā // MU_3,67.27 arodhakatvāt khaṃ hetur yathā vṛkṣasamunnateḥ / akartry api tathā kartrī cetanāc cij jagatsthiteḥ // MU_3,67.28 sannidhānād yathā lohaḥ pratibimbasya hetutām / yāty ādarśas tathaivāyaṃ cinmayo 'py arthavedane // MU_3,67.29 bījam aṅkurapattrādiyuktyā yadvat phalaṃ bhavet / cinmātraṃ cetyajīvādiyuktyā tadvan mano bhavet // MU_3,67.30 svato bījaṃ phalādy ujjhad yathā bījaṃ punar bhavet / tathā cic cetyacittādi tyaktvā svāsthyena tiṣṭhati // MU_3,67.31 yady apy abodhe bodhe ca bījāntas tarubījayoḥ / iva bhedo 'sti na jagadbrahmaṇor api cittayoḥ // MU_3,67.32 tathāpi vyajyate bodhe saty ātmatvam akhaṇḍitam / rūpaśrīr iva dīpena cinmātrālokam eti yat // MU_3,67.33 yad yan nikhanyate bhūmer yathā tat tan nabho bhavet / yā yā vicāryate 'vidyā tathā sā sā paraṃ bhavet // MU_3,67.34 sphaṭikāntas sanniveśas svāṇūnāṃ vedanād yathā / śuddho 'pi bhāti nāneva tathā brahmodaraṃ jagat // MU_3,67.35 brahma sarvaṃ jagad vastu piṇḍa ekam akhaṇḍitam / phalapattralatāgulmapīṭhaṃ bījam iva sthitam // MU_3,67.36 rāmaḥ: aho citraṃ jagad idam asat sad iva bhāsate / aho bṛhad aho svaccham aho sphuṭam aho tanu // MU_3,67.37 brahmaṇi pratibhāsātmā tanmātragaṇagolakaḥ / avaśyāyakaṇābho 'sau yathā sphurati tac chrutam // MU_3,67.38 yathāsau yāti vaimukhyaṃ yathā bhavati cātmabhūḥ / yathā svabhāvasiddhir vā tathā kathaya me prabho // MU_3,67.39 vasiṣṭhaḥ: atyantāsambhavad rūpam ananyat svasvabhāvataḥ / atyantānanubhūtaṃ sat svanubhūtam ivāgrataḥ // MU_3,67.40 hullas sabhullo ghullāṅgha iti bālahṛdi sphuṭam / yathodeti tathodeti pare brahmaṇi jīvatā // MU_3,67.41 mānameyātmikāśuddhāsatyaiva satyavat sthitā / bhinneva ca na bhinnāsmād brahmaṇo bṛṃhaṇātmikā // MU_3,67.42 yathā brahma bhavaty āśu jīvaḥ kalanajīvitaḥ / tathā jīvo bhavaty āśu mano mananavedanam // MU_3,67.43 cittaṃ tanmātramananaṃ paśyaty āśu svarūpavat / eṣa saṅgho 'nilalavaprakhyas sphurati khāntare // MU_3,67.44 aucchūnyam eṣo 'nubhavaty avaśyāyakaṇopamam / saṃvedanātmakaṃ kālakalitaikāntam ātmani // MU_3,67.45 ahaṃ kim iti śabdārthavedanām so 'ṅgasaṃvidam / saṃvidan vastuśabdārthaṃ jīvaḥ paśyati sārthakam // MU_3,67.46 tādṛksaṃvedanas so 'tha rasaśabdārthavedanam / bhāvijihvārthanāmnaikadeśe 'nubhavati kṣaṇāt // MU_3,67.47 tādṛksaṃvedanāj jīvaś śabdārthonmukhatāṃ gataḥ / bhaviṣyannetranāmnaikadeśe bhavati bhāsanam // MU_3,67.48 tādṛksaṃvedanas so 'tha ghrāṇaṃ tadvṛttivedanāt / sthito yasmin bhaviṣyantī tāvad dṛṣṭyāditatsthitiḥ // MU_3,67.49 evamprāyas sa jīvātmā kākatālīyavac chanaiḥ / viśiṣṭasanniveśatvaṃ bhāvitaṃ paśyati svataḥ // MU_3,67.50 sa tasya sanniveśasya tv asato 'pi satas sataḥ / śabdabhāvaikadeśatvaṃ śravaṇārthena vindati // MU_3,67.51 sparśabhāvaikadeśatvaṃ tvakchabdārthena vindati / rasabhāvaikadeśatvaṃ jihvārthākṛti paśyati // MU_3,67.52 rūpabhāvaikadeśatvaṃ netrārthākṛti paśyati / gandhabhāvaikadeśatvaṃ nāsikātvena paśyati // MU_3,67.53 evambhāvamayaitattā prakaṭīkaraṇakṣamam / bhaviṣyad indriyākhyaṃ sā randhraṃ paśyati dehake // MU_3,67.54 ity evam ādijīvasya rāghavādyatanasya ca / udeti pratibhāsātmā deha evātivāhikaḥ // MU_3,67.55 anākhyaiva parā sattā svātivāhikatām iva / sā gacchaty apy agacchantī tādṛkśaktyātmabhāvanāt // MU_3,67.56 mātṛmeyapramāṇādi yadā brahmaiva vedanāt / tadātivāhikoktīnāṃ kaḥ prasaṅgas tad eva tat // MU_3,67.57 rāmaḥ: anyatvavedanād anyaḥ parasmād ātivāhikaḥ / brahmatvavedanād brahma nāsaṃvittir hi sānyathā // MU_3,67.58 asambhavād asaṃvitter brahmātmakatayāthavā / ko mokṣaḥ ko vicāras syād alaṃ bhedavikalpanaiḥ // MU_3,67.59 siddhāntakāla evaiṣa praśnas te rāma rājate / akālapuṣpamālā hi śobhanāpi na śobhate // MU_3,67.60 sārthaivānarthikākālamālā vivalitā yathā / tathaivākālagīr jantos sarvaṃ kāle hi śobhate // MU_3,67.61 pratibandhābhyanujñānāṃ kālo dāteti dṛśyate / nanu sarvapadārthānāṃ kālena phalayogitā // MU_3,67.62 evam eṣa sa jīvātmā suptātmā samupasthitaḥ / pitāmahatvam ucchūnaḥ paśyann ātmani kālataḥ // MU_3,67.63 omuccāraṇasaṃvittipūrvaṃ vedān prapaśyati / yaḥ karoti manorājyaṃ bhavaty āśu sa tanmatiḥ // MU_3,67.64 idam evam asat sadvad vidan vyomni sutātmani / parvataughākṛti vyomajagad vyomni vijṛmbhate // MU_3,67.65 neha prajāyate kiñcin neha kiñcana naśyati / jagad gandharvanagararūpeṇa brahmabṛṃhitam // MU_3,67.66 yathaiva brahmajādīnāṃ jīvānāṃ sadasanmayī / sattā tathaiva sarveṣām āsarīsṛpam āsuram // MU_3,67.67 saṃvidvibhrama evāyam evam abhyutthito 'py asat / ābrahma kīṭasaṃvittes samyaksaṃvedanakṣayaḥ // MU_3,67.68 yathā sampadyate brahmā kīṭas sampadyate tathā / kīṭas tu rūḍhabhūtaughavalanāt tucchakarmataḥ // MU_3,67.69 yad eva jīvanaṃ jīve cetyonmukhamayātmakam / tad eva pauruṣaṃ tasmin sāraṃ karma tad eva ca // MU_3,67.70 brahmaṇas sargatāhante kīṭasyāpy asadutthite / cittamātrātmake bhrānte prekṣāmātrabhavatkṣaye // MU_3,67.71 mātṛmānaprameyārtho na cinmātretaro yadā / tadā dvaitaikyavādārthaś śaśaśṛṅgābjinīsamaḥ // MU_3,67.72 bhāvadārḍhyātmakaṃ mithyā brahmaṇo 'ṇḍaṃ vibhāvyate / ātmaiva kośakāreṇa lālārūpātmakaṃ yathā // MU_3,67.73 sattayā brahmaṇā yad yad yathā dṛṣṭaṃ vibhāti tat / tat tathā dṛśyate tajjñais svabhāvasyaiṣa niścayaḥ // MU_3,67.74 yathā yad uditaṃ vastu tan na tattāṃ vinā bhavet / nimeṣam api kalpo vā svabhāvasyaiṣa niścayaḥ // MU_3,67.75 alīkam idam utpannam alīkaṃ ca vivardhate / alīkam eva svadate tathālīkaṃ vilīyate // MU_3,67.76 śuddhaṃ sarvagataṃ brahmānantam advitīyaṃ duravabodhavaśād aśuddham ivāsad ivānekam ivāsarvagam ivāvabudhyate | jalam anyat taraṅgo 'nyad iti bālakalpanayā bhedaḥ parikalpyata eva na vāstavaḥ | tasmād yo 'yam ābhāti bhedas sa kevalam atattvavidbhiḥ parikalpito rajjvām ahitvam iva |(MU_3,67.77) evaṃ bhedābhedaśaktyor abhinnayor eva brahmaṇy eva sambhavāt tenātmanādvitīyenaiva dvitvam ivānītaṃ yathā salilena taraṅgakalpanayā suvarṇena kaṭakaparikalpanayaivam iti atas tena svayam evātmanātmānya iva cetyate | ataḥ kalanā jātā | saiva sphāratāṃ prāpya manas sampannā | tenāhambhāvaḥ kalpitaḥ nirvikalpapratyakṣarūpaṃ yat prathamaṃ tan manaḥ | tad ahaṃ bhavati kṣipram ahaṃśabdārthabhāvanāt | tato mano'haṅkārābhyāṃ smṛtir anusaṃhitā | tais tribhis tadanubhūtatanmātrāṇi kalpitāni | satsu tanmātreṣu jīvena cittātmanā svayam kākatālīyavad dhastapādādimān sanniveśaḥ kalpito dṛśyata eva yad eva manaḥ kalpayati tad eva paśyati sad vā bhavatv asad vā | cittaṃ yat kalpayaty abhiniviṣṭaṃ tat tat paśyati sad iva pratibhāsam upāgataṃ yathā svapne |(MU_3,67.78) cinmātrasyāntare sargaś cinmātraṃ sakalāntare / tattvāt samastasattānāṃ cinmātraṃ sarvam eva vā // MU_3,67.79 cinmātram eva bahir antar upary adhastān mānaprameyam iti mātṛpadaṃ ca dhatte / nityopaśāntam iti tena samastasattā nityaṃ sthitaṃ susamam ekam apetaturyam // MU_3,67.80 satyopadeśo nāma sargaḥ aṣṭaṣaṣṭitamas sargaḥ vasiṣṭhaḥ: atraivodāharantīmam itihāsaṃ purātanam / rākṣasyoktaṃ mahāpraśnajālam āvalitākhilam // MU_3,68.1 asti kajjalapaṅkādrer ivogrā sālabhañjikā / himādrer uttare pārśve karkaṭī nāma rākṣasī // MU_3,68.2 viṣūcikābhidhānā yā kanyā sā nyāyabādhikā / vindhyāṭavīva dehena yuktyā kārśyam upāgatā // MU_3,68.3 mahābalāgninayanā rodorandhrāvapūriṇī / nīlāmbarāmbarā kṛṣṇā dehabaddheva yāminī // MU_3,68.4 nīhāravasanācchannā medurābhraśiraḥpaṭā / lambābhrabimborasijā nityordhvatimirordhvajā // MU_3,68.5 sthiravidyullatānetrā tamālatarutārakā / vaiḍūryaśūrpāgranakhī bhasmanīhārahāsinī // MU_3,68.6 nirmāṃsanaradehaughapuṣpasragdāmabhūṣitā / sarvāṅgogrāntrasamprotaśavamālāvirājitā // MU_3,68.7 vetālāveśavivalatkālakaṅkālakuṇḍalā / arkādānotkadīptābhrabhīmograbhujamaṇḍalā // MU_3,68.8 tasyā vipulakāyatvād durlabhatvān nijāndhasaḥ / atṛpto 'rṇavalekhāyā ivābhūj jāṭharo 'nalaḥ // MU_3,68.9 na kadācana sā tṛptim upāyāti mahodarī / vaḍavānalajihveva cintayām āsa caikadā // MU_3,68.10 jambudvīpagatān sarvān nigirāmi janān yadi / anāratam anucchvāsaṃ jalarāśīn ivārṇavaḥ // MU_3,68.11 meghena mṛgatṛṣṇeva tan me kṣud upaśāmyati / aviruddhaiva sā yuktir yayāpadi hi jīvyate // MU_3,68.12 mantrauṣadhatapodānadevapūjādirakṣitam / samam eva janaṃ sarvaṃ nirbādhaṃ kaḥ prabādhate // MU_3,68.13 tapaḥ karomi paramam akhinnenaiva cetasā / tapasaiva mahogreṇa yad durāpaṃ tad āpyate // MU_3,68.14 iti sañcintya sā sarvajantujātajighatsayā / tapo'rtham atha sasmāra pradeśaṃ bhūtadurgamam // MU_3,68.15 āruroha ca tac chṛṅgaṃ sthiravidyudvilocanā / hastapādādimaddehā śyāmalevābhramaṇḍalī // MU_3,68.16 tatrāmbarāmbarā snātuṃ tapaḥ kartuṃ kṛtasthitiḥ / atiṣṭhad ekapādena candrārkāspandalocanā // MU_3,68.17 krameṇa divasāḥ pakṣās tasyā māsartavo yayuḥ / śītātapeṣv alolāyāḥ kṛttāyā iva śailataḥ // MU_3,68.18 sā babhūvābhramālāyās samā saṃstambhitākṛtiḥ / kṛṣṇotthitordhvakeśī kham āhartum iva codbhujā // MU_3,68.19 ālokya tāṃ pavanajarjaritāṅgakatvakklīvāṃ sajhāṅkṛtiraṇatpavanāvadhūtaiḥ / ūrdhvasthamūrdhajatamaḥpaṭalair dadhānāṃ tāraughamauktikam ajas samupājagāma // MU_3,68.20 rākṣasīvarṇanaṃ nāma sargaḥ ekonasaptatitamas sargaḥ vasiṣṭhaḥ: atha varṣasahasreṇa tāṃ pitāmaha āyayau / dāruṇaṃ hi tapas siddhyai viṣṭhāgnir api śītahā // MU_3,69.1 manasaiva praṇamyainaṃ sā tatheti sthitā satī / ko varaḥ kṣutkṣayāyālam iti cintānvitābhavat // MU_3,69.2 anāyasī cāyasī ca syām ahaṃ jīvasūcikā / asyoktyā dvividhā sūcībhūtvālakṣyā viśāmy aham // MU_3,69.3 prāṇena saha sarveṣāṃ hṛdayaṃ surabhir yathā / yathābhimatam etena graseyaṃ sakalaṃ janam // MU_3,69.4 krameṇa kṣudvināśāya kṣudvināśaḥ paraṃ sukham / iti sañcintayantīṃ tām uvāca kamalodbhavaḥ // MU_3,69.5 anyādṛṣṭas tayā dṛṣṭas tv amṛtābhraravopamam / putri karkaṭike rakṣaḥkulaśailābhramālike // MU_3,69.6 uttiṣṭha tvayi tuṣṭo 'smi gṛhāṇābhimataṃ varam / bhagavan bhūtabhavyeśa syām ahaṃ jīvasūcikā // MU_3,69.7 anāyasī cāyasī ca vikalpaya ca me varam / evam astv iti tām uktvā punar eva pitāmahaḥ // MU_3,69.8 sūcikām āha sarge tvaṃ bhaviṣyasi viṣūcikā / sūkṣmayā māyayā sarvalokahiṃsāṃ kariṣyasi // MU_3,69.9 durbhojanā durārambhā mūrkhā dussthitayaś ca ye / durdeśavāsino dhṛṣṭās teṣāṃ hiṃsāṃ kariṣyasi // MU_3,69.10 praviśya hṛdayaṃ prāṇaiḥ padmaplīhādivedhanāt / vātalekhātmikā vyādhir bhaviṣyasi viṣūcikā // MU_3,69.11 saguṇaṃ viguṇaṃ vāpi janam āsādayiṣyasi / guṇini tvaccikitsārthaṃ mantro 'yaṃ tu mayocyate // MU_3,69.12 brahmā: himādrer uttare pārśve karkaṭī nāma rākṣasī / viṣūcikābhidhānā yā kanyā sā nyāyabādhikā // MU_3,69.13 tasyā mantraḥ: oṃ hrīṃ hrīṃ hrīṃ rām | viṣṇuśaktaye namaḥ | bhagavati viṣṇuśakte enāṃ daha daha paca paca matha matha hana hana utsādaya utsādaya dūrīkuru | svāhā | viṣūcike rkhraḥ rkhraḥ rkhraḥ himavantaṃ gaccha himavantaṃ gaccha jīva | saḥ saḥ saḥ candramaṇḍala gatāsi | svāhā |(MU_3,69.14) iti mantraṃ mahāmantraṃ nyasya vāmakarodare / mārjayed āturākāraṃ tena hastena saṃyataḥ // MU_3,69.15 himaśailābhimukhyena vidrutāṃ tāṃ vicintayet / karkaṭīṃ karkaśākrandāṃ mantramudgaracūrṇitām // MU_3,69.16 āturaṃ cintayec candre rasāyanahrade sthitam / ajarāmaraṇaṃ muktaṃ sarvādhivyādhivibhramaiḥ // MU_3,69.17 sādhako hi śucir bhūtvā svācāntas susamāhitaḥ / krameṇānena sakalāḥ procchinatti viṣūcikāḥ // MU_3,69.18 iti gaganagatas trilokanātho gaganagasiddhagṛhītasiddhamantraḥ / gata ibhagataśakravandyamāno nijapuram akṣayam agryam ujjvalaśri // MU_3,69.19 sūcyupākhyāne viṣūcikāmantrakathanaṃ nāma sargaḥ saptatitamas sargaḥ vasiṣṭhaḥ: atha vaiḍūryaśṛṅgābhā sā mahākṛṣṇā rākṣasī / kajjalāmbudalekheva tānavaṃ gantum udyatā // MU_3,70.1 babhūvābhropamākāratyāge viṭapirūpiṇī / pumpramāṇā tato 'py āsīt tato 'bhūd dhastamātrakam // MU_3,70.2 tataḥ prādeśamātrābhā tato 'py aṅgularūpiṇī / tato māṣaśimītulyā tatas sūcī babhūva ha // MU_3,70.3 tataḥ kauśeyasūcītvaṃ padmakesarasundaram / prāptā sā śikharākārā saṅkalpādrir ivātatā // MU_3,70.4 rarāja sūcikā kṛṣṇā ślakṣṇāyasakalāmayī / puryaṣṭakena valitā vyomagā vātavāhinī // MU_3,70.5 sūcir dṛśyata evāsau na tv ayo nāma vidyate / saṃvidbhramakalaivaiṣā svapnasūcīva lakṣyate // MU_3,70.6 ratnasūcīva masṛṇā manomananasaṃyutā / vaiḍūryaraśmilekheva daṇḍasantānasundarī // MU_3,70.7 kajjalāmbhojakiñjalkalateva pavanāhṛtā / sūkṣmarandhrekṣaṇasvacchadṛṣṭavyomakanīnikā // MU_3,70.8 svamukhagrāhyasūtreṇa ślakṣṇapucchaśikhāṇunā / dṛśyā vaipulyaśāntyarthaṃ paraṃ maunavrataṃ gatā // MU_3,70.9 sudūrād dīpavad dṛṣṭaṃ sutanmātratvam āgatam / dūrād eva manojñena prodgirantī mukhena kham // MU_3,70.10 kuñcitekṣaṇasandṛśyadīrghadīpāṃśukomalā / sadyassnānasamucchūnabhālabālavilāsinī // MU_3,70.11 tantur bisād ivoḍḍīnā bāhyasañcārakautukāt / brahmanāḍir ivodyuktā bahir indvaṃśasundarī // MU_3,70.12 niyatendriyaśaktis svā jīveneva bahiṣkṛtā / bauddhatīrthikavijñānasantānavad alakṣitā // MU_3,70.13 śūnyasiddhāntaśisikā randhrānilalavābhayā / kṣīṇadīpāṃśusūcyeva tīkṣṇayānupalabhyayā // MU_3,70.14 grāsārthaṃ sūcitāṃ yātā sa cāsyā nopayujyate / vicāritaṃ tayā naitad aho maurkhyavijṛmbhitam // MU_3,70.15 sāgrā sañcintayām āsa na sūcī tuccharūpatām / caittam īhitam evaikaṃ paśyanty āste yathāsukham // MU_3,70.16 avicāryaiva sūcitvaṃ tayā mūḍhadhiyārthitam / nānārthabuddhes sphurati pūrvāparavicāraṇā // MU_3,70.17 sārthakriyo 'gryasāmarthyo yāti bhāvanayānyatām / padārtho 'bhimatārthāḍhyāṃ niśśvāseneva darpaṇaḥ // MU_3,70.18 sūcībhāvaṃ prapannāyās tyajantyāḥ pīvaraṃ vapuḥ / mahāmaraṇam apy asyā rākṣasyās susukhaṃ sthitam // MU_3,70.19 ekavastvanurāgāṇām aho nu viṣamā gatiḥ / deho 'pi tṛṇavat tyakto rākṣasyā nijayecchayā // MU_3,70.20 ekavastvatigarveṇa naśyanty anyā hi saṃvidaḥ / rāksasyā grāsagarveṇa dehanāśo 'pi nekṣitaḥ // MU_3,70.21 nāśo 'pi sukhayaty ajñam ekavastvatirāgiṇam / sūcībhūtā videhāpi parituṣṭaiva rākṣasī // MU_3,70.22 anyā babhūva tallagnā sā tathā jīvasūcikā / vyomātmikā nirākārā vyomavṛttiśarīrakā // MU_3,70.23 tejastantupravāhābhā prāṇatantumayātmikā / śūlasaṃvedanākārā tadrandhrārkāṃśusundarī // MU_3,70.24 pṛthaksthevāsidhārā sā paramāṇvāvalīva ca / kausumī gandhalekheva kalākalanarūpiṇī // MU_3,70.25 pāpātmikā manovṛttis sā hi tasyās tathā sthitā / paraprāṇadaśāvedhaparamārthaparāyaṇā // MU_3,70.26 evam asyās tanur jātā sūcidvayamayī hi sā / nīvāraśūkavat tanvī karpāsāṃśusupelavā // MU_3,70.27 tanudvayena tenāsau praviśya hṛdayaṃ nṛṇām / vedhayantī tataḥ krūrā prababhrāma diśo daśa // MU_3,70.28 sarvas svasaṅkalpavaśāl laghur bhavati vā guruḥ / karkaṭyograṃ vapus tyaktvā sūcītvam urarīkṛtam // MU_3,70.29 tuccho 'py artho 'lpasattvānāṃ yāty atiprārthanīyatām / sūcīvṛttapiśācītvaṃ rākṣasyā tapasārjitam // MU_3,70.30 api puṇyaśarīrāṇāṃ jātibandho na śāmyati / anusūci piśācītvaṃ rākṣasyā samupārjitam // MU_3,70.31 tasyāṃ digantabhramaṇe pravṛttāyāṃ sahānilaiḥ / tatraiva sā tanus sthūlā galitā śāradābhravat // MU_3,70.32 kasyacid vivaśāṅgasya kṣīvasya vipulasya vā / praviśyāntar vātasūcī bhavaty ati viṣūcikā // MU_3,70.33 kasyacit tanudehasya svacchasya sudhiyo 'pi ca / praviśya jīvasūcitve bhavaty antar viṣūcikā // MU_3,70.34 evaṃ kvacit tṛpyati sā durbuddhihṛdayasthitā / kvacid ucchidyate puṇyair mantrauṣadhikṛtakramaiḥ // MU_3,70.35 āsīd bahūni varṣāṇi bhramaṇaikaparāyaṇā / dehadvayena gacchantī vyomni bhūmitale tathā // MU_3,70.36 rajastirohitā bhūmau haste 'ṅgulitirohitā / prabhātirohitā vyomni vastre sūtratirohitā // MU_3,70.37 antassthā snāyusariti durbhage pāṃsupāṇḍuni / śuṣkarekhāsaritkhāte sūkṣmarekhājarattṛṇe // MU_3,70.38 arthahīne gatacchāye śūnye ucchvāsakāriṇi / makṣikāvātaharaṇe śrīvṛkṣaparivarjite // MU_3,70.39 sthūlāsthigranthivalite nityakampasphurattale / anātmīyācchanīhāraśuddhāṃśukakṛtabhrame // MU_3,70.40 kiṇasthāṇvagraviśrāntamakṣikāviṅkavāyase / raukṣyarūḍharasadvāte vilolāṅguliśākhini // MU_3,70.41 malābhralekhāsaṃsāre svāṅgulivraṇagartake / svedāvaśyāyaduṣṣṭhyūte parvavālmīkaparvate // MU_3,70.42 kacatpāṃsujalabhrāntau nakhājagarakarkaśe / kvacit kvacit saridbhītabhītayūkākupānthake // MU_3,70.43 viralā śuṣkasandṛṣṭapiṭakāpūtapalvale / madhyasthalekhāmārgaughe śītaśvasanagocare // MU_3,70.44 grastayūkānaraughāsṛkpūrṇasṛkvinakhāsyatām / dadhatāṅguṣṭhayakṣeṇa krānte sarvatra pātinā // MU_3,70.45 nānāviracanā citrapaṭapattanagāminī / gamāgamapariśrāntā tatrātyantacirāśvagā // MU_3,70.46 nagarān nagare nyastasūtrabhāṇḍikabhāriṇī / prāpte karatalāraṇye balīvardavivartinī // MU_3,70.47 gupte viśramaṇāyaiva manāk karaparicyutā / tantuprotamukhākṛṣṭikhinnā kvāpi viśīryate // MU_3,70.48 vedhanaṃ karṇasaṃśliṣṭā kaṭhināpi na sākarot / na hi tīkṣṇo bahiḥ kārye nīcatvaṃ vijahāti cet // MU_3,70.49 sāyassūcī manassūcyā valitā vijahāra ha / dikṣv apsv iva śilāgurvī nāvaṅgavalitā satī // MU_3,70.50 visasāra diganteṣu sāntaḥkaraṇasattayā / tṛṇalekheva pavanaśaktyā saṃsṛtirūpayā // MU_3,70.51 mukhena sūkṣmasūtrāntaṃ tyajantī suśirombhane / parāpūrodyamenāśu jāteva hṛdayānvitā // MU_3,70.52 parāpūraraseneva sūcyā hṛt suvikāsitam / anāratavamat sūkṣmasūtrāntam iva sūmbhane // MU_3,70.53 tīkṣṇair api cirakṣīṇaḥ pūryate nirvicāraṇam / dṛṣṭānto 'tra kṣaṇāt sūcyā pūrito jarjaraḥ paṭaḥ // MU_3,70.54 sūtrāṃśunirgatair yogyaṃ sūcyā hṛdayam arjitam / parapūraṇayaivāśu tejaś ca kacitārkaruk // MU_3,70.55 akasmāt tena rūḍheṇa kṣīṇapūraṇarūpiṇā / hṛdaye rākṣasī sūcī karmaṇātapyateva sā // MU_3,70.56 vedhaṃ khuraraveṇaiva karotīṣatpracāritā / prakṛtena nijenāpi khedāya vyavahāritā // MU_3,70.57 sañcārayati vastreṣu sūtraṃ caturavedhanā / ādīrghaṃ vāsanātantuṃ śarīreṣv iva vedanā // MU_3,70.58 sañcāryamāṇā vegena dhāvatīvākṣipāṭane / adarśitamukhā eva durjanā marmavedhinaḥ // MU_3,70.59 skandhavastrajavaprotā vedhākṣṇā sukham īkṣate / katham enaṃ bhinadmīti tīkṣṇānām etad īpsitam // MU_3,70.60 samam eva ca kauśeye kṣaume ca vasane śitā / jaḍaḥ ka iva vā nāma guṇāguṇam upekṣate // MU_3,70.61 sā dadhānojjvalaṃ sūtram aṅguṣṭhāṅgulipīḍitā / antratantum ivānantam udgirantī nirīkṣate // MU_3,70.62 tīkṣṇāsyahṛdayatvena saraseṣu na keṣucit / sūtritāpi padārtheṣu viśaty alasagāminī // MU_3,70.63 agardabhīmukhaprotā sutīkṣṇāpi na cāpi dhīḥ / avedhitāpy ahṛdayā rājaputry api durbhagā // MU_3,70.64 vinā parāpakāreṇa tīkṣṇe saraṇam īhate / vedhanād rodhitā sūciḥ karṇapāśe pralambate // MU_3,70.65 śete kiṃ cāru maitryeva buse karaparicyutā / svarūpasadṛśaṃ mitraṃ kasmai nāma na rocate // MU_3,70.66 miśritā mūḍhacittānāṃ vṛttibhiḥ prākṛte jane / tiṣṭhaty ātmasamāṃ ko hi saṅgatiṃ tyaktum icchati // MU_3,70.67 bhavaty ayaskāracitau santyaktāntardhigāminī / bhastrāvātair vivalitā gaganoḍḍayanonmukhī // MU_3,70.68 prāṇāpānapravāhasthā hṛtpadmāntaragāminī / duḥkhaśaktir mahāghorā jīvaśaktir ivodyatā // MU_3,70.69 samānavaiparītyena samānasamagāminī / udānaviparītatvād udānasamagāminī // MU_3,70.70 vyānasthā vyādhijananī sarvāṅgarasacāriṇī / hṛtkaṇṭaśūlotplavanavaivarṇyonmādakāriṇī // MU_3,70.71 prāyas saucikahastasthā suptorṇāgaṇḍakoṭare / bālahaste 'ṅgulītalpavedhanaikavilāsinī // MU_3,70.72 pādapraviṣṭā rudhirapānapājiravistṛtā / tuṣyaty atitarāṃ tucchabhojanā tucchabhojanaiḥ // MU_3,70.73 śete kardamakośasthā cirakālam adhomukhī / icchānurūpam āsādya ka ivāspadam ujjhati // MU_3,70.74 krauryeṇāpahṛtātmānaṃ darśayaty upavedhanaiḥ / utsavād api nīcānāṃ kalaho hi sukhāyate // MU_3,70.75 kapardikā valabhyāntarātmānaṃ bahu manyate / durucchedā hi bhūtānām ahaṅkāracamatkṛtiḥ // MU_3,70.76 śvetikāyugmalabhyena sāhṛtenātmanā nṛṇām / mṛtim ādhāsyate citrā svārthe nodeti mūḍhatā // MU_3,70.77 vastratantuvibhedena paramāraṇam āśu me / idaṃ sampadyata iti bhavaty atyantanirmalā // MU_3,70.78 sthāpitā malam ādatte sūcī yad gharṣaṇaṃ vinā / parāpavedhavirahād vyādhis so 'syāḥ pravartate // MU_3,70.79 sūkṣmadṛśyā vedhadātrī kṣaṇād vismṛtim eti vā / tīkṣṇā bhedakarī krūrā sūciceṣṭeva daivikī // MU_3,70.80 tantuvedhanamātreṇa hato 'nya iti toṣitā / durjano yena tenaiva nāśito vetti duṣṭatām // MU_3,70.81 paṅke majjati yāti khe viharati vyomānilair diktaṭāñ śete pāṃsuṣu bhūtale pathi gṛhe haṭṭe vane 'ntaḥpure / haste śrotrasaroruhe 'tha mṛduni svasthorṇikāgaṇḍake randhre kāṣṭhamṛdāṃ ca nāḍihṛdaye dravyātmasattaiva sā // MU_3,70.82 vālmīkiḥ: ity uktavaty atha munau divaso jagāma sāyantanāya vidhaye 'stam ino jagāma / snātuṃ sabhā kṛtanamaskaraṇā jagāma śyāmākṣaye ravikaraiś ca sahājagāma // MU_3,70.83 sūcyupākhyāne sūcivyavahāravarṇanaṃ nāma sargaḥ ekasaptatitamas sargaḥ vasiṣṭhaḥ: atha sā bahukālena karkaṭī nāma rākṣasī / sarveṣāṃ naramāṃsānāṃ nūnaṃ tṛptim upāyayau // MU_3,71.1 pūrveṇaiva kilāhnā sā tṛptā rudhirabindunā / sūcyāṃ kim iva māty antas tṛṣṇāsūcis tu durbharā // MU_3,71.2 cintayām āsa hā kaṣṭaṃ kim idaṃ sūcitāṃ gatā / sūkṣmāsmi hataśaktiś ca mayi grāso na māti ca // MU_3,71.3 kva me tāni viśālāni gatāny aṅgāni durdhiyaḥ / kālameghavilāsāni vane śīrṇāni parṇavat // MU_3,71.4 mayy asyāṃ mandabhāgyāyāṃ manāg api na māti ca / svādumāṃsarasagrāso vasāvāsita āsavaḥ // MU_3,71.5 paṅke 'ntar vinimajjāmi patāmi dharaṇītale / hatāsmi janapadaughais taskarair dalitāsmi ca // MU_3,71.6 hā hatāham anāthāham anāśvāsā nirāspadā / duḥkhād duḥkhe nimajjāmi saṅkaṭāt saṅkaṭe 'pi ca // MU_3,71.7 na me sakhī na me dāsī na me mātā na me pitā / na me bandhur na me bhṛtyo na me bhrātā na me sutaḥ // MU_3,71.8 na me deho na me sthānaṃ na me kaścit samāśrayaḥ / naikasthānasamāśvāso bhramāmi vanaparṇavat // MU_3,71.9 āpadāṃ dhuri tiṣṭhāmi niviṣṭāsmi sudāruṇe / abhāvam abhivāñchāmi so 'pi sampadyate na me // MU_3,71.10 svako dehaḥ parityakto mūḍhacetanayā mayā / kācabuddhyā vimūḍhena hastāc cintāmaṇir yathā // MU_3,71.11 āpatantī manomohaṃ pūrvam āpat prayacchati / paścād anarthavistārarūpeṇa pravijṛmbhate // MU_3,71.12 buseṣu parisuptāsmi mārgeṣu lulitāsmi ca / vraṇeṣu preṣitāsmy antar hā me duḥkhaparamparā // MU_3,71.13 parapreṣyakarī nityaṃ parasañcāracāriṇī / paraṃ kārpaṇyam āyātā jātā paravaśāsmy aham // MU_3,71.14 bhṛtiṃ karomi tucchaiva sāpi vedhanarūpiṇī / aho mamālpabhāgyāyā daurbhāgyam api durlabham // MU_3,71.15 utthitas sphāravetālaḥ kurvantyāś śāntim eva me / sarvanāśo dhanādāne pravṛttāyā mamoditaḥ // MU_3,71.16 kim andhayā mayā tādṛk santyaktaṃ tan mahāvapuḥ / yathā nāśena vā bhāvyaṃ tathodety aśubhā matiḥ // MU_3,71.17 mām avāntaranirdagdhāṃ nyūnāṃ kīṭakaṇād api / uddhariṣyati ko nāma pāṃsurāśiṣu hāritām // MU_3,71.18 viviktamanasāṃ buddhau kva sphuranti hatāśayāḥ / grāmamārgatṛṇānīva girer upari vāsinām // MU_3,71.19 sthitānām ajñasambodhe katham abhyudayo bhavet / aṇv apy udeti prākāśyaṃ na khadyotānusevinaḥ // MU_3,71.20 ataḥ kiyantaṃ no jāne kālam āvalitāpadam / mayāpacchvabhragarteṣu luṭhitavyaṃ hatehayā // MU_3,71.21 kadā syām añjanamahāśailaputrakarūpiṇī / dyāvāpṛthivyor vaiḍūryastambhatām anutiṣṭhatī // MU_3,71.22 meghamālāsamabhujā sthiravidyucchaṭekṣaṇā / nīhārajālavasanā proccakeśāsitāmbarā // MU_3,71.23 lambodarābhrasandarśapranartitaśikhaṇḍinī / lambalolastanī śyāmadehapātadravatsurā // MU_3,71.24 hāsabhasmacchaṭācchannasūryamaṇḍalarodhinī / kṛtāntagrasanodyuktakṛtyaikākṛtidhāriṇī // MU_3,71.25 kuṇālolūkhalabṛsīśūrpasragdāmabhāriṇī / parvatāt parvate śṛṅge nyasya pādaṃ vihāriṇī // MU_3,71.26 kadā me syād uruśvabhrabhāsuraṃ tan mahodaram / kadā me syāc charanmeghamedurā nakharāvalī // MU_3,71.27 kadā me syān mahārakṣovidrāvaṇakaraṃ smitam / svasphigvādyair araṇyānyāṃ kadā nṛtyeyam unmadā // MU_3,71.28 vasāsavamahākumbhair mṛtamāṃsāsthisañcayaiḥ / kadā kariṣye virataṃ madhurodarapūraṇam // MU_3,71.29 kadā pītamahālokarudhirā kṣīvatāṃ gatā / bhaveyam uditonnṛttā mudritā nidrayā tataḥ // MU_3,71.30 mayaiva kutapovahnau tad dagdhvā bhāsuraṃ vapuḥ / bhasmatvaṃ kanakeneva sūcitvam urarīkṛtam // MU_3,71.31 kva kilāñjanaśailābhaṃ vapur bharitadiktaṭam / kva mūṣikākhurasamaṃ sūcitvaṃ tṛṇapelavam // MU_3,71.32 tyajaty āśu mṛd ity ajñaḥ prāpyāpi kanakāṅgadam / mayā sūcitvalobhena santyaktaṃ bhāsuraṃ vapuḥ // MU_3,71.33 hā mahodara vindhyādrisanīhāraguhopamam / adya nāntaṃ karoṣi tvaṃ kathaṃ siṃhaiṇahastinām // MU_3,71.34 hā bhujau bharanirbhugnaśikharau śaśabhṛnnakhau / puroḷāśadhiyā candraṃ katham adya na dhāvathaḥ // MU_3,71.35 hā vakṣaḥ kācavaiḍūryagirīndrataṭasundara / nādya siṃhādiyaukaṃ tad dhṛtaṃ romavanaṃ tvayā // MU_3,71.36 hā netre kṛṣṇarajanījvalacchuṣkavanojjvale / kasmān na me bhūṣayatho dṛgjvālāmālayā diśaḥ // MU_3,71.37 hā skandhabandho naṣṭo 'si vibhraṣṭo 'si mahītale / kālena viniviṣṭo 'si nighṛṣṭo 'si śilodare // MU_3,71.38 hā mukhendo tapasi kiṃ nādya tvaddantaraśmibhiḥ / kalpāgnidagdhasaṃśāntacandrabimbamanohara // MU_3,71.39 hā hā hastau mahākārau tāv adya kva gatau mama / sampannā kim ahaṃ sūcī makṣikākhuradolitā // MU_3,71.40 hā bhagograkarañjāḍhyasukhadaśvabhraśobhana / vindhyādryaraṇyavipulanitambāmalabimbaka // MU_3,71.41 kvākāro 'mbarapūrakaḥ kva ca navaṃ tucchātmasūcīvapū rodorandhrasamaḥ kva cāsyakuharaḥ kvedaṃ ca sūcīmukham / kva grāso bahumāṃsabhārabahalaḥ kvābbindunā rodhanaṃ sūkṣmāsy etad aho mayaiva racitaṃ svātmakṣaye nāṭakam // MU_3,71.42 viṣūcikāparidevanaṃ nāma sargaḥ dvisaptatitamas sargaḥ vasiṣṭhaḥ: sūcī sāsambhavadvāṇī cintayitvety akalpayat / punas taddehalābhāya bhavāmy āśu tapasvinī // MU_3,72.1 iti sañcintya sattvasthaṃ saṃhṛtya janamāraṇam / tad eva himavacchṛṅgaṃ jagāma tapase sthiram // MU_3,72.2 apaśyad evaṃ sūcītvaṃ sā tan mānasam ātmani / prāṇavātātmakā prāṇaiḥ praviśya hatamānavā // MU_3,72.3 athātmany eva sūcītvaṃ paśyanty eva manomayī / prāṇavātaśarīrāsau jagāma himavacchiraḥ // MU_3,72.4 dṛḍhadāvānale tatra sarvabhūtavivarjite / mahāśilātalakṣobharūkṣe pāṃsuvidhūsare // MU_3,72.5 tasthāv abhyutthitaikāsau nistṛṇe vipulasthale / marāv akasmāt sañjātā śuṣkā tṛṇaśikhā yathā // MU_3,72.6 sūkṣmasyaikasya pādasya sārdhenaivāśritorvarā / svasaṃvidekapādātmatapaḥ kartuṃ pracakrame // MU_3,72.7 sūkṣmapādatalenaiṣā vasudhāreṇusaṅkaṭam / nivāryāttapadā kṛcchrād yatnenordhvamukhī sthitā // MU_3,72.8 kṛṣṇatvahiṃsratātaikṣṇyā vṛttāsyā pavanāśanaiḥ / yatnāt padaṃ nibadhnantī reṇvaṇūpalasaṅkaṭe // MU_3,72.9 araṇye kṣubhitāṃ sarpīṃ dūrālokārtham utthitām / pucchakoṭisthitāṃ pātalolām anucakāra sā // MU_3,72.10 mukharandhraviniṣkrāntā tasyā bhāskaradīdhitiḥ / sakhī babhūva sūcyābhā paścādbhāgaikarakṣiṇī // MU_3,72.11 kṣudre 'pi svajanībhūte yāti vatsalatāṃ janaḥ / dīdhityāpi sakhīvṛttaṃ sūcyās sūcitayāśritam // MU_3,72.12 babhūva tasyās svacchā yā dvitīyā tāpasī sakhī / enassūcīva malinā tayā paścāt kṛtaiva sā // MU_3,72.13 sūcyāsyanirgatārkāṃśupātākṣasmayakūṇitam / paścāt smayatatā dṛṣṭā sā dhūlyaivātra kevalam // MU_3,72.14 dhūlyāpi prekṣyate yā tām api drumalatādayaḥ / mahātapasvinīṃ sūcīṃ draṣṭuṃ notkaṇṭhayanti ke // MU_3,72.15 sthirabaddhapadām enāṃ sumanovṛttim utthitām / anilāḥ kṣobhayāṃ cakrur mukhanirgatabhāṅkṛtaiḥ // MU_3,72.16 prasūtāni bhaviṣyāmo nigīrṇāny anayāciram / kausumāni rajāṃsy asyā ity āsyaṃ paryapūpuran // MU_3,72.17 tapoharendraprahitavātanunnāmiṣaṃ rajaḥ / tayā tv ahṛttvavyājena na nigīrṇaṃ mukhe 'pi sat // MU_3,72.18 na nigīrṇavatī tāni rajāṃsi dṛḍhaniścayā / antassāratayā kāryaṃ laghavo 'py āpnuvanti hi // MU_3,72.19 na pibanty āsyasaṃsthānitayā puṣparajāṃsy api / vismayaṃ pavanaḥ prāpa sumerūnmūlanādhikam / āśiraḥpihitā paṅkaiḥ pūritāpi mahājalaiḥ // MU_3,72.20 vidhutāpi bṛhadvātais trāsitāpi taḍidbhramaiḥ / uddhūlitāpi jaladaiḥ kṣobhitāpy abhragarjitaiḥ // MU_3,72.21 api varṣasahasrais sā cittasthadṛḍhaniścayā / paṭṭagaṇḍakasupteva nākampata tapasvinī // MU_3,72.22 nivṛttāyā bahisspandād atha kāle 'sahāgate / vicārayantyās tasyās svam ātmatattvaṃ svacetanam // MU_3,72.23 jñānālokas samudabhūt sā parāvaradarśinī / babhūva nirmalā sūcī citsūcī pāvanī param // MU_3,72.24 jātā viditavedyā sā svayam eva tayā dhiyā / tapasā duṣkṛte kṣīṇe sūcī svamukhasūcanī // MU_3,72.25 iti varṣasahasrāṇi sākarod dāruṇaṃ tapaḥ / sapta saptamahālokasantāpakaram unmukhī // MU_3,72.26 tasyāḥ kalpāgnibhīmena tapasā himavān giriḥ / babhūva tena jvalito jajvāleva tato jagat // MU_3,72.27 kasyedaṃ tapasākrāntaṃ jagad ity atha vāsavaḥ / nāradaṃ paripapraccha sa tasyākathayac ca tat // MU_3,72.28 sapta varṣasahasrāṇi sūcī dīrghatapasvinī / mayā vijñātadehāsau tenedaṃ jvalitaṃ jagat // MU_3,72.29 nāgāś śvasanti vidalanti nagāḥ patanti vaimānikā jaladavāridhayaḥ prayānti / śoṣaṃ diśo 'rkasahitā malinībhavanti sūcyendra paśya tapasā kṣayamāyayaiva // MU_3,72.30 sūcītapaḥprabhāvo nāma sargaḥ trisaptatitamas sargaḥ vasiṣṭhaḥ: karkaṭīkaṭuvṛttāntaṃ sarvam ākarṇya vāsavaḥ / nāradaṃ paripapraccha punarjātakutūhalaḥ // MU_3,73.1 śakraḥ: sūcīvṛttapiśācītvaṃ tapasopārjya tat tayā / karkaṭyā himavatkukṣyāṃ ke bhuktā vibhavā mune // MU_3,73.2 nāradaḥ: jīvasūcī piśācītvaṃ gatā yā śūkapelavam / asīt kārṣṇāyasī sūcis tasyās svam avalambanam // MU_3,73.3 tat svam ālambanaṃ tyaktvā vyomavātarathasthayā / prāṇamārutamārgeṇa tayā dehapraviṣṭayā // MU_3,73.4 sarvāsām antratantrīṇāṃ snāyumedovasāsṛjām / randhreṣu pakṣiṇyevāntar nilīnaṃ malināṅgayā // MU_3,73.5 yasyāṃ nāḍyāṃ na yo vāyur māti tat tām upetayā / tatra śūlaṃ kṛtaṃ mūlaṃ nyagrodhāgra ivotkaṭam // MU_3,73.6 tac charīrendriyais tāni tathānyāni bahūni ca / bhuktāni naramāṃsāni bhojanāny ucitāni ca // MU_3,73.7 suptaṃ vivalitānalpamālayā mugdhabālayā / kāntavakṣassthalasyūtamliṣṭapattrakapolayā // MU_3,73.8 vihṛtaṃ vītaśokāsu vihaṅgyā vanavīthiṣu / kalpadrumotthapuṣpābhradviguṇāmbhodapaṅktiṣu // MU_3,73.9 pīta āmodimandāramakarandakaṇāsavaḥ / vaneṣv amaraśailānām alinyālinilīnayā // MU_3,73.10 carvitāni śavāṅgāni gṛdhragarvātivṛddhayā / khaḍgayaṣṭyeva saṅgrāme vīrāṅgāni javeddhayā // MU_3,73.11 sarvāṅgakośanāḍīṣu dikṣv ivānilalekhayā / uḍḍīnam avaḍīnaṃ ca kākyeva vyomavīthiṣu // MU_3,73.12 virāḍātmahṛdi prāṇā vātaskandhās sphuranti khe / yathā tathā prasphuritaṃ prati dehagṛhaṃ tayā // MU_3,73.13 sarvaprāṇiśarīreṣu bhrāntaṃ cicchaktiduṣṭayā / dīpaprabhābhāsitayā gṛhiṇyeva svasadmasu // MU_3,73.14 vihṛtaṃ rudhireṣv antar dravaśaktyeva vāriṣu / abdhiṣv āvartavṛttyeva jaṭhareṣu vivalgitam // MU_3,73.15 suptaṃ medassu śubhreṣu śeṣāṅgeṣv iva śauriṇā / svāditas svāmagandho 'ntar vātaśaktyāmṛtaṃ yathā // MU_3,73.16 tarugulmauṣadhādīnāṃ hṛtsthāraṇyānilaśriyā / paribhuktāny aśaktāni hiṃsayā vīkṣitāni ca // MU_3,73.17 ahaṃ jīvamayī sūcī syām itīcchāvareṇa sā / sampannā mānasī sūciś cetanī pāvanī śitā // MU_3,73.18 adṛśyayā tayā tena mārutograturaṅgayā / ayassūcīnilayayā vihṛtaṃ dikṣu ruddhayā // MU_3,73.19 pītaṃ bhuktaṃ vilasitaṃ hasitaṃ dattam āhṛtam / nartitaṃ gītam uṣitam anantaiḥ prāṇidehakaiḥ // MU_3,73.20 adṛśyayā śarīriṇyā manaḥ pavanadehayā / kṛtam ākāśarūpiṇyā na tad asti na yat tayā // MU_3,73.21 mattayāśaktayā svādurasāṃś carvitum etayā / bālayālānam āśritya kariṇyeva vivalgitam // MU_3,73.22 kallolabahalādyūnadehaduṣṭanadīṣv alam / vegair vaidhuryakāriṇyā mattayā makarāyitam // MU_3,73.23 aśaktayā nigirituṃ medomāṃsaṃ tayā hṛdi / dūnaṃ suciram arthāḍhyavṛddhāturadhiyā yathā // MU_3,73.24 gajoṣṭramṛgahastyaśvasiṃhādihṛdi nartitam / nartakyeva ciraṃ raṅge vellayantyāṅgam aṅgake // MU_3,73.25 bahir antaś ca vāyūnām ekatvam anuyātayā / gandhalekhikayevāntassthitaṃ durlakṣyayānayā // MU_3,73.26 mantrauṣadhatapodānadevapūjādibhir hitā / valgadgirinadītuṅgataraṅgavad apadrutā // MU_3,73.27 dīpaprabhevāvijñātagatir gatvāśu līyate / ayassūcyāṃ mātarīva tatra nivṛtim eti sā // MU_3,73.28 svavāsanānusāreṇa sarva āspadam īhate / sūcitvam eva rākṣasyā sūcitvenāspadīkṛtam // MU_3,73.29 sarvo vihṛtyāpi diśas svam evāspadam āpadi / jīvasūcī lohasūcīm ivāyāti jaḍo janaḥ // MU_3,73.30 evaṃ prayatamānā sā viharantī diśo daśa / mānasīṃ tṛptim āyāti na śārīrīṃ kadācana // MU_3,73.31 sati dharmiṇi dharmā hi sambhavantīha nāsati / śarīraṃ dṛśyate yasya tasya tat kila tṛpyati // MU_3,73.32 atha tṛptasya dehasya smaraṇāt prāktanasya sā / babhūva duḥkhitā svādupūrṇodarasukhārthinī // MU_3,73.33 tataḥ prāktanadehārthaṃ karomi vipulaṃ tapaḥ / iti sañcintya tapase deśaṃ nirṇīya cātmanā // MU_3,73.34 viveśākāśagṛdhrasya hṛdayaṃ taruṇasya sā / prāṇamārutamārgeṇa khaṃ mṛgeva khakhelagā // MU_3,73.35 sa gṛdhras tām ayassūcīṃ kāñcid evaṃsamāśritām / citā tayeritaś cañcvā vṛttiṃ mana ivādadhe // MU_3,73.36 sūcīm ādāya gṛdhro 'sau yayau taccintitaṃ girim / antas sūcīpiśācyāśu nunno 'bda iva vāyunā // MU_3,73.37 tatrājane mahāraṇye sthāpayām āsa tām asau / sarvasaṅkalparahite pade yogīva cetanām // MU_3,73.38 ekenaivāṇunā tena pādaprāntena mūrchitā / sā pratiṣṭhāpitevādrer mūrdhni gṛdhreṇa devatā // MU_3,73.39 rajaḥkaṇabṛhacchṛṅgaśirasy ekena sāṇunā / pādenātiṣṭhad udgrīvaṃ śikheva girimūrdhani // MU_3,73.40 utthitāṃ sthāpitāṃ sūcīṃ gṛdhrāntar jīvasūcikā / dṛṣṭvā bahir vinirgantuṃ khagadehāt pracakrame // MU_3,73.41 gṛdhraprāṇān nirjagāma sūcī pronmukhacetanā / pavanād gandhalekheva ghrāṇavātalavonmukhī // MU_3,73.42 jagāma gṛdhras svaṃ deśaṃ bhāraṃ tyaktveva bhārikaḥ / nivṛttavyādhir iva sa babhūvāntaranākulaḥ // MU_3,73.43 ayassūcitayādhāras tapase parikalpitaḥ / dṛḍhasya sadṛśo 'rthānāṃ viniyogo hi rājate // MU_3,73.44 na hy amūrtasya sidhyanti vinādhāraṃ kila kriyāḥ / ity ādhāraikaniṣṭhatvam āśrityāsau tapassthitā // MU_3,73.45 jīvasūcī lohasūcīṃ piśācī śiṃśapām iva / sarvato valayām āsa vātyevāmodalekhikām // MU_3,73.46 tatas tataḥprabhṛty eṣā sūcī dīrghatapasvinī / araṇyānyāṃ sthitā śakra tatra varṣagaṇān bahūn // MU_3,73.47 tasyā varārthaṃ yatnaṃ tvaṃ kuru kartavyakovida / cireṇa sambhṛtaṃ lokam alaṃ dagdhuṃ hi tattapaḥ // MU_3,73.48 vasiṣṭhaḥ: iti nāradataś śrutvā śakras sūcinirīkṣaṇe / mārutaṃ preṣayām āsa daśadiṅmaṇḍalāny atha // MU_3,73.49 jagāmātha marutsaṃvid ātmanā tāṃ nirīkṣitum / avamucya nabhomārgaṃ vicacāra tvarānvitaḥ // MU_3,73.50 sā vātasaṃvit kṣiprā vai naiva sarvagatā satī / paramā cid ivāvighnaṃ sahasaiva dadarśa ha // MU_3,73.51 bhūmes saptasamudrānte nibaddhāṃ vipulasthale / lokālokādriraśanāṃ nānāmaṇimayopalām // MU_3,73.52 svādūdakābdhivalayaṃ sakoṭarakakubgaṇam / puṣkaradvīpavalayaṃ tadantargirimaṇḍalam // MU_3,73.53 madirāmbhodhivalayaṃ tajjalecarasaṃsthitam / gomedhadvīpakaṭakaṃ tanmadhyaviṣayavrajam // MU_3,73.54 ikṣūdakābdhiparikhāṃ sāntargirigaṇāntarām / krauñcadvīporvarāpīṭhaṃ sāntargatagirikramam // MU_3,73.55 kṣīrābdhimuktāvalayaṃ samadhyagatanāyakam / śvetākhyadvīpavalayaṃ sabhūtapratibhāgakam // MU_3,73.56 bhūmer ghṛtodavalanaṃ sāntasthāmaramandiram / kuśadvīpavṛtivyāsaṃ sumahāśailakoṭaram // MU_3,73.57 dadhyambhorāśiraśanāṃ sāntaś carapurodarām / śākadvīporvarākāraṃ sāntassthaviṣayāntaram // MU_3,73.58 kṣārāmbhorāśiparikhāṃ sāntassthapuraparvatām / jambudvīpamahāmeruṃ kulaparvatasaṅkulam // MU_3,73.59 vātaskandhebhya evādau pataty anilavellanā / krameṇānena paryante tenaiva prasṛteha sā // MU_3,73.60 vāyur ālokayann itthaṃ jambudvīpaṃ nirīkṣya ca / tat prāpa himavacchṛṅgaṃ yatra sūcis tapasvinī // MU_3,73.61 śṛṅgamūrdhni mahaty ugre so 'raṇyānīm avāpa tām / dvitīyākāśavitatāṃ varjitāṃ prāṇikarmabhiḥ // MU_3,73.62 asañjātatṛṇavyūhāṃ nikaṭatvād vivasvataḥ / rajomayīm eva tatāṃ saṃsāraracanām iva // MU_3,73.63 mṛgatṛṣṇānadīsārthapūraṇīyābdhitāṃ gatām / śakrakodaṇḍasaṅkāśamṛgatṛṣṇāsaricchatām // MU_3,73.64 amitopāntaparyantāṃ lokapālekṣitair api / kevalaṃ pavanaspandapracaladdhūlikuṇḍalām // MU_3,73.65 sūryāṃśukuṅkumair liptāṃ lagnacandrāṃśucandanām / vilāsinīm iva vyomno vātaśītkāragāyanām // MU_3,73.66 saptadvīpasamudramudraṇasamucchūnaikadeśāśrayaṃ bhūpīṭhaṃ parito vihṛtya pavano dīrghādhvanā jarjaraḥ / tāṃ prāpyāgragiristhalīm alivapurvyomāṅgalagnām iva vyāttānantadigantapūrakabṛhaddeho viśaśrāma saḥ // MU_3,73.67 sūcītapaḥparipākavarṇanaṃ nāma sargaḥ catussaptatitamas sargaḥ vasiṣṭhaḥ: tatra tasyordhvaśṛṅgasya tasyāṃ mūrdhamahāvanau / dadarśa madhye tāṃ sūcīṃ protthitāṃ saśikhām iva // MU_3,74.1 ekapādaṃ tapasyantīṃ śuṣyantīṃ ciram ūṣmapām / satatānaśanāc chuṣkāṃ piṇḍībhūtodaratvacam // MU_3,74.2 sakṛdvikāsināsyena gṛhītvaiva tam ānilam / paścāt tyajantīṃ hṛdaye 'py eva māntīm anāratam // MU_3,74.3 śuṣkāṃ caṇḍāṃśukiraṇair jarjarāṃ vanavāyubhiḥ / acalantīṃ nijāt sthānāt snapitām induraśmibhiḥ // MU_3,74.4 pūrvaṃ rajo'ṇunaikena samadhiṣṭhitamastakām / kṛtārthatvaṃ kalayatā dadatānyasya nāspadam // MU_3,74.5 araṇyeneva dattārghāṃ cirāj jātaśikhām iva / mūrdhnīva sthāpitaprāṇāṃ jaṭākūṭavatīm iva // MU_3,74.6 tāṃ vīkṣya pavanas sūcīṃ vismayākulacetanaḥ / praṇamyālokya caritaṃ bhītabhīta ivāgrataḥ // MU_3,74.7 mahātapasvinī sūci kimarthaṃ tapyase tapaḥ / neti vaktuṃ śaśākāsau tattejorāśinirjitaḥ // MU_3,74.8 bhagavatyā mahāsūcyā aho citraṃ mahat tapaḥ / ity eva kevalaṃ dhyāyan māruto gaganaṃ yayau // MU_3,74.9 samullaṅghyābhramārgaṃ tu vātaskandhān atītya ca / siddhavṛndāny adhaḥ kṛtvā sūryamārgam upetya ca // MU_3,74.10 ūrdhvam etya vicārebhyaḥ prāpa śakrapurāntaram / sūcidarśanapuṇyaṃ tam āliliṅga purandaraḥ // MU_3,74.11 pṛṣṭaś ca kathayām āsa dṛṣṭaṃ sarvaṃ mayety asau / sahadevanikāyāya śakrāyāsthānavāsine // MU_3,74.12 vāyuḥ: jambudvīpe 'sti śailendro himavān nāma sūnnataḥ / jāmātā yasya bhagavān sākṣāc chaśikalādharaḥ // MU_3,74.13 tasyottare mahāśṛṅgapṛṣṭhe paramarūpiṇī / sthitā tapasvinī sūcī tapaś carati dāruṇam // MU_3,74.14 bahunātra kim uktena vātādyaśanaśāntaye / tayā svodarasauṣiryaṃ piṇḍīkṛtya nivāritam // MU_3,74.15 śāntasaṅkocam ūṣmārthaṃ vikāsyāsyaṃ rajo'ṇunā / tayādya sthagitaṃ śītavātāśananivṛttaye // MU_3,74.16 tasyās tīvreṇa tapasā tuhinākāram utsṛjan / agnyākāram ago gṛhṇan devadussevyatāṃ gataḥ // MU_3,74.17 tad uttiṣṭhāśu gacchāmas sarva eva pitāmaham / tadvarārtham anarthāya viddhi taddussahaṃ tapaḥ // MU_3,74.18 iti vāteritaś śakras saha devagaṇena saḥ / jagāma brahmaṇo lokaṃ prārthayām āsa taṃ prabhum // MU_3,74.19 sūcyā ahaṃ varaṃ dātuṃ gacchāmi himavacchiraḥ / brahmaṇeti pratijñāte śakras svargam upāyayau // MU_3,74.20 etāvatātha kālena sā babhūva ca pāvanī / sūcī nijatapastāpatāpitāmaramandirā // MU_3,74.21 mukharandhrasthitārkāṃśudṛśā svacchāyayaiva sā / vismayinyā vivartinyā ādināntam upekṣitā // MU_3,74.22 kauśeyasūcyā tṛṇavan merus sthairyeṇa nirjitaḥ / majjanitryeti vṛddhyeva yuktayādyantayor dine // MU_3,74.23 madhyāhne tāpabhītyeva viśantyā mātur antaram / anyadā gauravād dṛṣṭyā dūrataḥ prekṣyamāṇayā // MU_3,74.24 sā tām avekṣite 'kṣṇārāt tāpād aṅge nimajjati / saṅkaṭe vismaraty eva jano gauravasatkriyām // MU_3,74.25 chāyāsūcis tāpasūcis tayety ātmatṛtīyayā / trikoṇaṃ tapasā pūtaṃ vārāṇasyās samaṃ kṛtam // MU_3,74.26 gatās tena trikoṇena trivarṇaparikhāvatā / vāyavaḥ pāṃsavo ye 'pi te parāṃ muktim āgatāḥ // MU_3,74.27 viditaparamakāraṇātha jātā svayam anu cetanasaṃvidaṃ vicārya / svamananakalanānusāra ekas tv iha hi guruḥ paramo na rāghavānyaḥ // MU_3,74.28 sūcitapaḥparipākavarṇanaṃ nāma sargaḥ pañcasaptatitamas sargaḥ vasiṣṭhaḥ: atha varṣasahasreṇa tāṃ pitāmaha āyayau / varaṃ putri gṛhāṇeti vyājahāra nabhastalāt // MU_3,75.1 sūcī karmendriyābhāvāj jīvamātrakalāvatī / na kiñcid vyājahārāsmai cintayām āsa kevalam // MU_3,75.2 pūrṇāsmi gatasandehā kiṃ vareṇa karomy aham / śāmyāmi parinirvāmi sukham āse ca kevalam // MU_3,75.3 jñātaṃ jñātavyam akhilaṃ śāntās sandehajālikāḥ / svaviveko vikasitaḥ kim anyena prayojanam // MU_3,75.4 yathā sthiteyam asmīha santiṣṭheyaṃ tathaiva hi / satyāsatyakalām eva tyaktvā kim itareṇa me // MU_3,75.5 etāvantam ahaṃ kālam avivekena bādhitā / svasaṅkalpasamutthena vetāleneva bālikā // MU_3,75.6 idānīm upaśānto 'sau svavicāraṇayā svayam / īpsitānīpsitair arthaḥ ko bhavet kalpitair mama // MU_3,75.7 iti niścayayuktāṃ tāṃ sūcīṃ karmendriyojjhitām / tūṣṇīṃ sthitāṃ sa niyates sampaśyan bhagavān sthitim // MU_3,75.8 brahmā punar uvācemāṃ vītarāgāṃ prasannadhīḥ / varaṃ putri gṛhāṇa tvaṃ kañcit kālaṃ ca bhūtale // MU_3,75.9 bhogān bhuktvā tataḥ paścād gamiṣyasi paraṃ padam / avyāvṛttisvarūpāyā niyater eṣa niścayaḥ // MU_3,75.10 tapasānena saṅkalpas saphalo 'stu tavottame / pīnā bhava punas saiva himakānanarākṣasī // MU_3,75.11 yayā pūrvaṃ viyuktāsi tanvā jaladarūpayā / bījāntarvṛkṣatā putri bṛhadvṛkṣatayā yathā // MU_3,75.12 yogam eṣyasi bhūyas tvaṃ tanvā tadbījarūpiṇī / tayaiva ramase putri latayevāṅkurasthitiḥ // MU_3,75.13 bādhāṃ viditavedyatvān na ca loke kariṣyasi / antaśśuddhā śāntavātā śaradīvābhramaṇḍalī // MU_3,75.14 antaradhyānaviratā kadācil līlayā yadi / bhaviṣyasi bahīrūḍhā sarvātmadhyānarūpiṇī // MU_3,75.15 vyavahārātmakadhyānadhāraṇādhārarūpiṇī / vātasvabhāvavaddehaparispandavilāsinī // MU_3,75.16 tadā virodhinī putri svakarmaspandarodhinī / nyāyena kṣunnivṛttyarthaṃ bhūtabādhāṃ kariṣyasi // MU_3,75.17 bhaviṣyasi nyāyavṛttir loke tvaṃ nyāyabādhikā / jīvanmuktatayā dehe svavivekaikapālikā // MU_3,75.18 ity uktvā gaganatalāj jagāma devas sūcī sā bhavatu mameti kiṃ virāgaḥ / rāgo vābjajavacanārthadhāraṇe 'sminn ity antar mananamayī manāg babhūva // MU_3,75.19 prādeśaḥ prathamam abhūt tato 'pi hasto vyāsaṃ cāpy atha viṭapas tato 'bhramālā / sodyatsāvayavalatā babhau nimeṣāt saṅkalpadrumakaṇikāṅkurakrameṇa // MU_3,75.20 tanmātrāṇy avikalaśaktimanti dehād udbhūtāny atha karaṇendriyāṇi samyak / saṅkalpadrumanavapuṣpavat samantād bīje yāny alam abhavaṃs tirohitāni // MU_3,75.21 sūcīśarīralābho nāma sargaḥ ṣaṭsaptatitamas sargaḥ vasiṣṭhaḥ: athābhavad asau sūcī karkaṭī rākṣasī punaḥ / sūkṣmaiva sthaulyam āyātā meghalekheva vārṣikī // MU_3,76.1 nijam ākāram āsādya kiñcit pramuditā satī / bṛhadrākṣasagarvaṃ tadbodhāt kañcukavaj jahau // MU_3,76.2 tatraiva dhyāyinī tasthau baddhapadmāsanasthitiḥ / ālambya saṃvidaṃ śuddhāṃ saṃsthitā girikūṭavat // MU_3,76.3 atha sā māsaṣaṭkena dhyānād bodham upāgatā / mahājaladanādena prāvṛṣīva śikhaṇḍinī // MU_3,76.4 prabuddhā sā bahirvṛttir babhūva kṣutparāyaṇā / yāvajjīvaṃ svabhāvo 'sya dehasya na nivartate // MU_3,76.5 atha sā kiṃ grasa iti cintayām āsa cintayā / bhoktavyaṃ parakīyaṃ ca nyāyena na vinā mayā // MU_3,76.6 yad āryagarhitaṃ yad vā nyāyena na samarjitam / tasmād grāsād varaṃ manye maraṇaṃ dehinām iha // MU_3,76.7 yadi dehaṃ tyajāmīmaṃ tan nyāyopārjitaṃ vinā / na kiñcid admi nirnyāyaṃ bhukto 'rtho hi garāyate // MU_3,76.8 yan na lokakramaprāptaṃ tena bhuktena kiṃ bhavet / na jīvitena no mṛtyā kiñcit kāraṇam asti me // MU_3,76.9 manomātram ahaṃ hy āsaṃ dehādibhramamātrakam / tac chāntaṃ svāvabodhena dehādehadṛśau kutaḥ // MU_3,76.10 evaṃ sthitā maunavatī śuśrāva gaganād giram / rakṣassvabhāvasantyāgatuṣṭenoktāṃ nabhasvatā // MU_3,76.11 gaccha karkaṭi mūḍhāṃs tvaṃ jñānenāśv avabodhaya / mūḍhottāraṇam eveha svabhāvo mahatām iti // MU_3,76.12 bodhyamāno bhavatyāpi yo na bodham upaiṣyati / svanāśāyaiva jāto 'sau nyāyyo grāso bhavet tava // MU_3,76.13 śrutvety anugṛhītāsmi tvayety uktavatī śanaiḥ / uttasthau śailaśikharāt kramād avaruroha ca // MU_3,76.14 adhityakām atītyāśu gatvā copatyakātaṭāt / viveśa śailapādasthaṃ kirātajanamaṇḍalam // MU_3,76.15 bahvannapaśulokaughadravyasasyauṣadhāmiṣam / anantamūlapānānnamṛgakīṭakhagādikam // MU_3,76.16 pracalitagalitāñjanācalābhā himagiripādaniṣevitaṃ sudeśam / tadanu gatavatī niśācarī sā niśi sughanāndhatamisramārgabhūmau // MU_3,76.17 nyāyabādhikānyāyo nāma sargaḥ saptasaptatitamas sargaḥ vasiṣṭhaḥ: etasminn antare tatra kirātajanamaṇḍale / hastahāryatamaḥpiṇḍā babhūvāsitayāminī // MU_3,77.1 nīlameghapaṭacchannanirindugaganāntarā / tamālavanasampiṇḍamaṇḍaloḍḍīnakajjalā // MU_3,77.2 latāghanatayā grāmakoṭaraikāndhyamantharā / gṛhacatvarasambādhanagare navayauvanā // MU_3,77.3 catvareṣu tamaḥpiṇḍaprajihmīkṛtadīpikā / kuñcikācchidraniṣkrāntadīpikāromarājikā // MU_3,77.4 svavayasyeva karkaṭyāḥ parinṛtyatpiśācikā / mattakaṅkālavetālā kāṣṭhamaunam iva sthitā // MU_3,77.5 suṣuptamṛtabhūtaughā ghananīhārahāriṇī / mandamandamarutspandaśaratprāleyaśīkarā // MU_3,77.6 sarassu viraṭadvārikokabhekataraṅgikā / antaḥpureṣu ramaṇaraṇannārīnarānanā // MU_3,77.7 jaṅgaleṣu jvalajjvālajaṭālajvalanojjvalā / kedāreṣv ambusaṃsekapuṣṭapākamilatsilā // MU_3,77.8 nabhasy alakṣitaspandaparivṛttarkṣacakrakā / vaneṣu visaradvātapatatpuṣpaphaladrumā // MU_3,77.9 śvabhreṣu kauśikāsyāttavāyasyādyāhṛtāravā / taskarākrāntaparyantagrāmyākrandanakarkaśā // MU_3,77.10 grāmeṣv acetanagrāmyā nagare suptanāgarā / vaneṣu visaradvātā nīḍeṣv aspandapakṣiṇī // MU_3,77.11 guhāsu suptasiṃhaughā kuñjeṣūcchvasitaiṇakā / khe sāvaśyāyanikarā vipine maunadhāriṇī // MU_3,77.12 kajjalāmbhodamadhyābhā kācaśailodaropamā / paṅkapiṇḍāntaraghanā khaḍgacchedyāndhyamāṃsalā // MU_3,77.13 pralayānilavikṣubdhā kajjalācalacañcalā / ekārṇavamahāpaṅkaparvatodaramedurā // MU_3,77.14 aṅgārakoṭinakharā sauṣuptapadasundarī / ajñānanidrāniviḍā bhṛṅgapṛṣṭhacchavicchaviḥ // MU_3,77.15 tasyāṃ rajanyāṃ bhīmāyāṃ kirātajanamaṇḍale / mantriṇā saha bhūpālas tasminn avasare tadā // MU_3,77.16 nirjagāma sudhīrātmā nagarāt suptanāgarāt / aṭavīṃ vikramo nāma viṣamāṃ vīracaryayā // MU_3,77.17 aṭavyāṃ karkaṭī sā tau carantau rājamantriṇau / apaśyad dhṛtadhairyāṃśau vetālālokanonmukhau // MU_3,77.18 atha sā cintayām āsa labdho bhakṣo 'dya ho mayā / mūḍhāv etāv anātmajñau bhāro dehaḥ kilānayoḥ // MU_3,77.19 ihāmutra ca nāśāya mūḍho duḥkhāya jīvati / yatnād vināśanīyo 'sau nānarthaḥ paripālyate // MU_3,77.20 apaśyatas svam ātmānaṃ mṛtir mūḍhasya jīvitam / maraṇenodayo 'syāsti pāpasampattihetutaḥ // MU_3,77.21 ādisarge ca niyamaḥ kṛtaḥ paṅkajajanmanā / hiṃsrābhibhojanāyāstu mūḍhātmā nātmavān iti // MU_3,77.22 tasmād imau mayaivādya bhoktavyau bhojyatāṃ gatau / abhavya eva nirdoṣaṃ prāptam artham upekṣate // MU_3,77.23 mā kadācid imau syātāṃ guṇayuktau mahāśayau / tādṛṅnaravināśo hi svabhāvān me na rocate // MU_3,77.24 tad etau samparīkṣe 'haṃ yadi tāvad guṇānvitau / tad bhakṣyaṃ na karomy etau na hiṃsyā guṇinaḥ kvacit // MU_3,77.25 akṛtrimaṃ sukhaṃ kīrtim āyuś caivābhivāñchatā / sarvābhimatadānena pūjanīyā guṇānvitāḥ // MU_3,77.26 yadi naśyāmi dehena tan na bhokṣye guṇānvitam / sukhayanti hi cetāṃsi jīvitād api sādhavaḥ // MU_3,77.27 api jīvitadānena guṇinaṃ paripālayet / guṇavatsaṅgamauṣadhyā mṛtyur apy eti mitratām // MU_3,77.28 yatrāham api rakṣāmi rākṣasī guṇaśālinam / tatrānyaś cānukuryāt taṃ hṛdvicāram ivāmalam // MU_3,77.29 udāraguṇayuktā ye viharantīha dehinaḥ / dharātalendavas saṅgād bhṛśaṃ śītalayanti te // MU_3,77.30 mṛtir guṇatiraskāro jīvitaṃ guṇisaṃśrayaḥ / phalaṃ svargāpavargādi jīvitād guṇisaṃśrayāt // MU_3,77.31 tasmād imau parīkṣe 'haṃ kadācit praśnalīlayā / kiṃ mānajñānakāv etāv iti tāmarasekṣaṇau // MU_3,77.32 ādau vicārya suguṇāguṇaleśayuktim āgas tato 'dhikataraṃ ca guṇād yādi syāt / kuryāt tatas samupapattivaśena daṇḍaṃ daṇḍyasya laghv atha dṛḍhaṃ dhanasambhave vā // MU_3,77.33 rākṣasīvicāro nāma sargaḥ aṣṭasaptatitamas sargaḥ vasiṣṭhaḥ: atha sā rākṣasī rakṣaḥkulakānanamañjarī / tamasy evābhralekheva gambhīraṃ ninanāda sā // MU_3,78.1 nādānte samuvācedaṃ prīṅkāraparuṣaṃ vacaḥ / garjitānantaraṃ jātakarakāśaniśabdavat // MU_3,78.2 bho bho ghorāṭavīvyomapadavīśaśibhāskarau / mahāmāyātamaḥpīṭhaśilākoṭarakīṭakau // MU_3,78.3 kau bhavantau mahābuddhī durbuddhī vā samāgatau / madgrāsapatham āpannau kṣaṇān maraṇakovidau // MU_3,78.4 rājā: bho bho bhūtaka kiṃ syās tvaṃ kva tiṣṭhasi ca dehakam / darśayāsyās tava giraḥ ko bibhety alinīdhvaneḥ // MU_3,78.5 siṃhavat sarvavegena patanty arthaṃ kilārthinaḥ / samam ākāraśabdābhyāṃ bhāvayāsmān bibheṣi kim / na kiñcid dīrghasūtrāṇāṃ sidhyaty ātmakṣayād ṛte // MU_3,78.6 vasiṣṭhaḥ: rājñety ukte ramyam uktam iti sañcintya sā tayoḥ / prakāśāyāpy adhairyāya nanāda ca jahāsa ca // MU_3,78.7 tato dadṛśatus tau tāṃ śabdapūritadiggaṇām / svāṭṭahāsaprabhāpiṇḍapūraprakaṭitākṛtim // MU_3,78.8 kalpābhrāṃśanikāśena ghṛṣṭām adritaṭīm iva / svanetravidyudvalayāvalanājvalitāmbarām // MU_3,78.9 timiraikārṇavaurvāgnijvālāvivalanām iva / garjadghanaghaṭāṭopapīvarāsitakandharām // MU_3,78.10 raṇadvadanasaṃrambhahāhāhataniśācarām / rodasīkajjalastambhalīlayollāsitāṃ puraḥ // MU_3,78.11 ūrdhvakeśīṃ sirālāṅgīṃ kapilākṣīṃ tamomayīm / yakṣarakṣaḥpiśācānām apy analpabhayapradām // MU_3,78.12 darīrandhralasatsvāsyāṃ vātajhāṅkārabhīṣaṇām / musulolūkhalālātāṃ halaśūrpakaśekharām // MU_3,78.13 sphurantīm iva kalpānte vaiḍūryaśikharisthalīm / hāsaghaṭṭitaviśveśāṃ kālarātrīm ivoditām // MU_3,78.14 ghanavyomāṭavīṃ sābhrāṃ kṛtadehām ivāgatām / śarīriṇīṃ mahābhrāḍhyāṃ yāminīm iva māṃsalām // MU_3,78.15 śarīrasanniveśena paṅkapīṭhīm ivotthitām / tanuṃ candrārkayuddhāya tamaseva samāśritām // MU_3,78.16 indranīlataṭaśvabhralambābhrayugalopamau / ulūkhalādihālāḍhyau dadhānām asitau stanau // MU_3,78.17 nagnām aṅgārakāśena samālabdhamahātanum / drumābhāspadasamiralaladbhujalatātanum // MU_3,78.18 tām avekṣya mahāvīrau tathaivākṣubhitau sthitau / na tad asti vimohāya yad viviktasya cetasaḥ // MU_3,78.19 mantrī: mahārākṣasi saṃrambho hāsātmā kim ayaṃ tava / laghavo hy atha vā nāryo lāghave 'py atisambhramāḥ // MU_3,78.20 tyaja saṃrambham ārambho nāyaṃ tava virājate / viṣaye hi pravartante dhīmantas svārthasādhakāḥ // MU_3,78.21 tvādṛśīnāṃ sahasrāṇi maṣikānām ivābale / asmākaṃ vāsanāvātyāvyūḍhāni tṛṇaparṇavat // MU_3,78.22 saṃrambhajvaram utsṛjya samayā svasthayā dhiyā / yuktyā ca vyavahāriṇyā so 'rthaḥ prājñena sādhyate // MU_3,78.23 svenaiva vyavahāreṇa kāryaṃ sidhyatu māthavā / mahāniyatinītyaiva bhramasyāvasaro hi kaḥ // MU_3,78.24 kathayābhimataṃ kiṃ te kim arthayasi vārthinī / arthī svapne 'pi nāsmākam aprāptārthaḥ purogataḥ // MU_3,78.25 vasiṣṭhaḥ: ity uktā sā tadā tena cintayām āsa rākṣasī / aho nu vimalācāraṃ sattvaṃ puruṣasiṃhayoḥ // MU_3,78.26 na sāmānyāv imau manye citraiveyaṃ camatkṛtiḥ / vacovaktrekṣaṇāny eva vadanty antarviniścayam // MU_3,78.27 vacovaktrekṣitadvārair dhīmatām āśayā mithaḥ / ekībhavanti saritāṃ payāṃsi valanair iva // MU_3,78.28 ābhyāṃ prāyaḥ parijñāto mama bhāvo 'nayor mayā / na vināśyau mayemau vā svayam evāvināśinau // MU_3,78.29 manye bhavata ātmajñau nātmajñānād ṛte matiḥ / pramṛṣṭasadasadbhāvā bhavaty astabhayā mṛteḥ // MU_3,78.30 tad etau paripṛcchāmi kañcit sandeham utthitam / prāpyaṃ prāpya na pṛcchanti ye kiñcit te narādhamāḥ // MU_3,78.31 iti sañcintya pṛcchāyai tan nānāvasaraṃ tatam / akālakalpābhraravaṃ hāsaṃ saṃyamya sābravīt // MU_3,78.32 kau bhavantau narau vīrau kathyatām iti me 'naghau / jāyate darśanād eva maitrī viṣadacetasām // MU_3,78.33 mantrī: ayaṃ rājā kirātānām asyāhaṃ mantritāṃ gataḥ / udyatau rātricāreṇa tvādṛgjanavinigrahe // MU_3,78.34 rājño rātrindinaṃ dharmo duṣṭabhūtavinigrahaḥ / svadharmatyāgino ye tu te vināśānalendhanam // MU_3,78.35 rākṣasī: rājñas tvam asi durmantrī durmantritvād arāḍ ayam / sadbhūpasya bhaven mantrī rājā sanmantriṇā bhavet // MU_3,78.36 rājaivādau vivekena yojanīyas sumantriṇā / tenāryatām upāyāti yathā rājā tathā prajāḥ // MU_3,78.37 samagraguṇajālānām adhyātmajñānam uttamam / tadvad rājā bhaved rājā tadvan mantrī ca mantravit // MU_3,78.38 prabhutvaṃ samadṛṣṭitvaṃ tac ca syād rājavidyayā / tām eva yo na jānāti nāsau mantrī na so 'dhipaḥ // MU_3,78.39 bhavantau tadvidau sādhū yadi tac chreya āpsyathaḥ / no ced anarthadau svasyāḥ prakṛter nādmy ahaṃ yuvām // MU_3,78.40 ekopāyena matpārśvād bālakāv uttariṣyathaḥ / matpraśnapañjaraṃ sāraṃ ced vicārayatho dhiyā // MU_3,78.41 praśnāni māṃ kathaya pārthiva nātha mantrinn atrārthinī bhṛśam ahaṃ paripūrayārtham / aṅgīkṛtārtham adadat ka ivāsti loke doṣeṇa saṅkṣayakareṇa na yujyate yaḥ // MU_3,78.42 rākṣasīvicāro nāma sargaḥ ekonāśītitamas sargaḥ vasiṣṭhaḥ: ity uktvā rākṣasī praśnān sā vaktum upacakrame / ucyatām iti rājñokte tān imāñ śṛṇu rāghava // MU_3,79.1 rākṣasī: ekasyānekasaṅkhyasya kasyāṇor ambudher iva / antar brahmāṇḍalakṣāṇi līyante budbudā iva // MU_3,79.2 kim ākāśam anākāśaṃ nakiñcit kiñcid eva kim / ko 'ham evāpi sampannaḥ ko bhavān apy ahaṃ sthitaḥ // MU_3,79.3 gacchan na gacchati ca kaḥ ko 'tiṣṭhann eva tiṣṭhati / kaś cetano 'pi pāṣāṇaḥ kaś cidvyomani citrakṛt // MU_3,79.4 vahnitām ajahac caiva kaś ca vahnir na dāhakaḥ / avahner jāyate vahniḥ kasmād rājan nirantaram // MU_3,79.5 acandrārkāgnitāro 'pi ko 'vināśaḥ prakāśakaḥ / anetralabhyāt kasmāc ca prakāśaś ca pravartate // MU_3,79.6 latāgulmāṅkurādīnāṃ jātyandhānāṃ tathaiva ca / anyeṣām apy anakṣāṇām ālokaḥ ka ivottamaḥ // MU_3,79.7 janakaḥ ko 'mbarādīnāṃ sattāyāḥ kas svabhāvadaḥ / ko jagadratnakośas syāt kasya kośe maṇer jagat // MU_3,79.8 ko 'ṇus tamaḥ prakāśaś ca ko 'ṇur asti ca nāsti ca / ko 'ṇur dūre 'py adūre ca ko 'ṇur eva mahāgiriḥ // MU_3,79.9 nimeṣa eva kaḥ kalpaḥ kaḥ kalpo 'pi nimeṣakaḥ / kiṃ pratyakṣam asadrūpaṃ kiṃ cetanam acetanam // MU_3,79.10 kaś cāvāyuś ca vāyuś ca kaś śabdo 'śabda eva ca / kas sarvaṃ ca nakiñcid ca ko 'haṃ nāhaṃ ca kiṃ bhavet // MU_3,79.11 kiṃ prayatnaśataprāptaṃ labdhvāpi bahujanmabhiḥ / labdhaṃ nakiñcid bhavati nanu sarvaṃ ca labhyate // MU_3,79.12 svasthena jīvataivoccaiḥ kena svātmāpahāritaḥ / kenāṇunāntar vriyate merus tribhuvanaṃ tṛṇam // MU_3,79.13 kenāṇukaṇamātreṇa pūritā śatayojanī / ko 'ṇur eva bhavan māti na yojanaśateṣv api // MU_3,79.14 kenālokanamātreṇa jagadbālaḥ pranāṭyate / kasyāṇor antare santi kulāvanibhṛtāṃ ghaṭāḥ // MU_3,79.15 aṇutvam ajahat ko 'ṇur meros sthūlatarākṛtiḥ / vālāgraśatabhāgātmā ko 'ṇur uccaiś śiloccayaḥ // MU_3,79.16 ko 'ṇuḥ prakāśatamasor dīpaḥ prakaṭanapradaḥ / kasyāṇor antare santi samagrānubhavāṇavaḥ // MU_3,79.17 ko 'ṇur atyantanissvādur api saṃsvadate bhṛśam / kena santyajatā sarvam aṇunā sarvam āśritam // MU_3,79.18 kenātmācchādanāśakter aṇunācchāditaṃ jagat / jagan nayena kasyāṇos sadbhūtam abhijīvati // MU_3,79.19 ajātāvayavaḥ ko 'ṇus sahasrakaralocanaḥ / ko nimeṣo mahākalpo mahākalpaśatāni vā // MU_3,79.20 aṇau jaganti tiṣṭhanti kasmin bīja iva drumāḥ / bījādyāni phalāntāni sphuṭāny anuditāny api // MU_3,79.21 kalpaḥ kasya nimeṣasya jīvasyevāntare sthitaḥ / kaḥ prayojakakartṛtvam apy anāśritya kārakaḥ // MU_3,79.22 dṛśyasampattaye draṣṭāpy ātmānaṃ dṛśyatāṃ nayet / dṛśyaṃ paśyan svam ātmānaṃ ko na paśyati netravat // MU_3,79.23 antargalitadṛśyaṃ ca ka ātmānam akhaṇḍitam / dṛśyāsampattaye paśyan puro dṛśyaṃ na paśyati // MU_3,79.24 ātmānaṃ darśanaṃ dṛśyaṃ ko bhāsayati dṛśyavat / kaṭakādīni hemneva nigīrṇaṃ kena ca trayam // MU_3,79.25 kasmān na kiñcic ca pṛthag ūrmyādīva mahāmbhasaḥ / kasyecchayā pṛthak cāsti vīciteva mahāmbhasaḥ // MU_3,79.26 dikkālādyanavacchinnād ekasmād asatas sataḥ / dvaitam apy apṛthak kasmād dravateva mahāmbhasaḥ // MU_3,79.27 ātmānaṃ darśanaṃ dṛśyaṃ sad asac ca gatakramam / ko 'ntarbījam ivāṅgasthaṃ sthitaḥ kṛtvā trikālagam // MU_3,79.28 bhūtabhavyabhaviṣyasthaṃ jagadvṛndaṃ bṛhadbhramam / nityaṃ samasya kasyāntar bījasyāntar iva drumaḥ // MU_3,79.29 bījaṃ drumatayaivāśu drumo bījatayaiva ca / svayam ekam asadrūpam udety anudito 'pi kaḥ // MU_3,79.30 bisatantur mahāmerur bho rājan yadapekṣayā / tasya kasyodare santi merumandarakoṭayaḥ // MU_3,79.31 kenedam ātatam anekacid eva viśvaṃ kiṃsāra evam abhivalgasi haṃsi pāsi / kiṃdarśanena na bhavasy atha vā sad eva nūnaṃ bhavasy asamadṛg vada tatpraśāntyai // MU_3,79.32 eṣo 'sau pragalatu saṃśayo mamoccaiś cittaśrīmukhamihikāmalānulepaḥ / yasyāgre na galati saṃśayas samūlo naivāsau kvacid api paṇḍitoktim eti // MU_3,79.33 enaṃ me yadi na nayiṣyathaḥ kramoktyā saṃśāntiṃ laghutarasaṃśayaṃ subuddhī / tad rakṣojaṭharahutāśanendhanatvaṃ nirvighnaṃ jhagiti gamiṣyathaḥ kṣaṇena // MU_3,79.34 paścāt tāṃ janapadamaṇḍalīṃ samantād bhāvatkīm urujaṭharā kṣaṇād grase 'ham / evaṃ te bhavati surājateva manye mūrkhānām atirasa eva saṅkṣayāya // MU_3,79.35 ity uktvā vipulagabhīrameghanāda prollāsaprakaṭagirā niśācarī sā / tūṣṇīm apy ativikaṭākṛtis tadāsīc chuddhāntaśśaradamalābhramaṇḍalīva // MU_3,79.36 rākṣasīpraśno nāma sargaḥ āśītitamas sargaḥ vasiṣṭhaḥ: mahāniśi mahāraṇye mahārākṣasakanyayā / iti prokte mahāpraśne mahāmantrī giraṃ dadau // MU_3,80.1 mantrī: śṛṇu toyadasaṅkāśe praśnam enaṃ bhinadmi te / anukramātmakaṃ mattaṃ gajendram iva kesarī // MU_3,80.2 bhavatyā paramātmaiṣa kathitaḥ kamalekṣaṇe / anayaiva vacobhaṅgyā brahmavidbodhayogyayā // MU_3,80.3 anākhyatvād agamyatvān manasām apy agocaraḥ / cinmātram evam ātmāṇur ākāśād api sūkṣmakaḥ // MU_3,80.4 cidaṇoḥ paramasyāntas sad evāsad iva sthitam / sattāpy evam asatteva sphuratīdaṃ jagat sthitam // MU_3,80.5 sa kiñcidanubhūtitvāt sargātmakatayā sthitaḥ/ tadātmakatayā pūrvaṃ bhāvasattāṃ kilāgataḥ // MU_3,80.6 atīndriyatvān no kiñcit sa evāṇur anantakaḥ / sarvātmakatvād bhuṅkte ca tena kiñcin na kiñcana // MU_3,80.7 cidaṇoḥ pratibhāsāt svād ekasyānekatoditā / asatyaivāpi satyeva hemnaḥ kaṭakatā yathā // MU_3,80.8 eṣo 'ṇuḥ paramākāśas sūkṣmaḥ khād apy alakṣitaḥ / manaṣṣaṣṭhendriyātītas sthitas sarvātmako 'pi san // MU_3,80.9 sarvātmakas syān naivāsau śūnyo bhavati karhicit / yad asti na tad astīti vaktonmatta iti smṛtaḥ // MU_3,80.10 kayācid api yuktyeha sato 'sattvaṃ na yujyate / sarvātmā khātaguptena karpūreṇeva darśyate // MU_3,80.11 cinmātrāṇus sa eveha sarvaṃ kiñcid ghanaṃ sthitaḥ / na kiñcid indriyātītarūpatvād amalas sthitaḥ // MU_3,80.12 sa eva caiko 'nekaś ca sarvasattātmavedanāt / sa evedaṃ jagad dhatte jagatkoṭīs tathaiva ca // MU_3,80.13 imāś cittvamahāmbhodhes trijagajjalavīcayaḥ / prajās tasmin kacanty apsu dravatvāc cakratā iva // MU_3,80.14 cittendriyādyalabhyatvāt so 'ṇuś śūnyaṃ kharūpadhṛt / svasaṃvedanalabhyatvād aśūnyaṃ vyomarūpy api // MU_3,80.15 so 'haṃ bhavann eva bhavāt sampanno dvaitavedanāt / bhavān bhavann ahaṃ jāto bodhabṛṃhābṛhadvapuḥ // MU_3,80.16 tvattāhantātmakaṃ sarvaṃ vinigīryāvabodhataḥ / na tvaṃ nāhaṃ na sarvaṃ vāsarvaṃ vā bhavati svayam // MU_3,80.17 gacchan na gacchaty eṣo 'ṇur yojanaughagato 'pi san / saṃvittyā yojanaughatvaṃ tasyāṇor antare sthitam // MU_3,80.18 na gacchaty eṣa yāto 'pi samprāpto 'pi na cāgataḥ / svasattākāśakośe 'ntar vāsitvād deśakālayoḥ // MU_3,80.19 gamyaṃ yasya śarīrasthaṃ kva kilāsau prayāti hi / kucakoṭaragaḥ putraḥ kiṃ mātrānyatra vīkṣyate // MU_3,80.20 gamyo yasya mahādeśo yāvatsambhavam akṣayaḥ / antassthas sarvakartuś ca sa kathaṃ kveva gacchati // MU_3,80.21 yathā deśāntaraprāpte kumbhe vaktrasumudrite / tadākāśasya gamanāgamau na stas tathātmanaḥ // MU_3,80.22 cititāsthāṇute 'syāntar yadā sto 'nubhavātmike / cetanaś ca jaḍaś caiva tadāsau dvayam eva hi // MU_3,80.23 yadā cetanapāṣāṇasattaikātmaiva cidvapuḥ / tadā cetana evāsau pāṣāṇa iva rākṣasi // MU_3,80.24 parame vyomny anādyante cinmātraparamāṇunā / vicitraṃ trijagac citraṃ tenedam akṛtaṃ kṛtam // MU_3,80.25 tatsaṃvittyā vahnisattā tenātyaktānalākṛtiḥ / sarvago 'py adahann eva sa jagaddravyapācakaḥ // MU_3,80.26 ajvalan bhāsurākārān nirmalād gaganād api / prajvalaṃś cetanaikātmā tasmād agniḥ prajāyate // MU_3,80.27 saṃvedanād anarkādiḥ pradhāne sa prakāśakaḥ / na naśyaty ādyabhārūpo mahākalpāmbudair api // MU_3,80.28 anetralabhyo 'nubhavarūpo hṛdgṛhadīpakaḥ / sarvasattāprado 'nantaḥ prakāśas sa paras smṛtaḥ // MU_3,80.29 pravartate 'smād āloko manaṣṣaṣṭhendriyātigāt / yenāntar api vastūnāṃ dṛśyādṛśyacamatkṛtiḥ // MU_3,80.30 latāgulmāṅkurādīnām anakṣāṇāṃ ca so 'ṇukaḥ / utsedhavedanākāraḥ prakāśo 'nubhavātmakaḥ // MU_3,80.31 kālākāśakriyāsattāsvabhāvānāṃ svavedanāt / svāmī kartā pitā bhoktā khātmatvāc ca na kiñcana // MU_3,80.32 aṇutvam ajahat so 'ṇur jagadratnasamudgakaḥ / mātṛmānaprameyātmā jagat tatrāsti vedane // MU_3,80.33 sa eva sarvajagati sarvatra kacati sphuṭam / yadā jagat samudge 'smiṃs tadāsau paramo maṇiḥ // MU_3,80.34 durbodhatvāt tamas so 'ṇuś cinmātratvāt prakāśadṛk / so 'sti saṃvittirūpatvāt tadakṣātītayā tv asat // MU_3,80.35 dūre 'sau nākṣalabhyatvāc cidrūpatvād adūragaḥ / sarvasaṃvedanāc chailā asāv evāṇur eva san // MU_3,80.36 tat saṃvedanamātraṃ yat tad idaṃ bhāsate jagat / na satyam asti śailādi tenāṇāv eva merutā // MU_3,80.37 nimeṣapratibhāso hi nimeṣa iti kathyate / kalpaikapratibhāso hi kalpaśabdena kathyate // MU_3,80.38 kalpakriyāvilāso hi nimeṣe pratibhāsate / bahuyojanavistīrṇaṃ manasīva mahāpuram // MU_3,80.39 nimeṣajaṭhare kalpasaṃrambhas samudeti hi / mahānagaranirmāṇaṃ makure 'ntar ivāmale // MU_3,80.40 nimeṣakalpaśailābdhipurayojanakoṭayaḥ / yatrāṇāv eva vidyante tatra dvaitaikate kutaḥ // MU_3,80.41 kṛtavān prāg idam aham iti buddhāv udeti hi / kṣaṇāt satyam asatyaṃ ca dṛṣṭāntassvapnavibhramāḥ // MU_3,80.42 duḥkhe kālas sudīrgho hi sukhe laghutaras sadā / rātrir dvādaśavarṣāṇi hariścandrasya coditā // MU_3,80.43 niścayo ya udety antas satyo vāsatya eva vā / hemnīva kaṭakāditvam ūrmis sindhau virājate // MU_3,80.44 na nimeṣo 'sti no kalpo nādūraṃ na ca dūratā / cidaṇupratibhaivevaṃ sthitānanyānyavastuvat // MU_3,80.45 prakāśatamasor dūrādūrayoḥ kṣaṇakalpayoḥ / ekacitkośayor evaṃ na bhedo 'sti manāg api // MU_3,80.46 pratyakṣam akṣasāratvād apratyakṣaṃ tato 'tigam / dṛśyatvenaiva codeti vitvād draṣṭaiva sadvapuḥ // MU_3,80.47 yāvat kaṭakasaṃvittis tāvan nāsty eva hematā / yāvac ca dṛśyatāpattis tāvan nāsty eva sā kalā // MU_3,80.48 kaṭakatve kṣate dṛśye suvarṇatvam ivātatam / kevalaṃ nirmalaṃ buddhaṃ brahmaiva pariśiṣyate // MU_3,80.49 sarvatvād eṣa sadrūpo durlakṣyatvād asadvapuḥ / cetanaś cetanātmatvāc cetyāsambhavatas tv acit // MU_3,80.50 ciccamatkāramātrātmany asmiṃs tatpratibhātmani / jagaty anilavṛkṣābhe ciccetyakalane kutaḥ // MU_3,80.51 yathā tapasy apīnasya bhāsanaṃ mṛgatṛṣṇikā / ekaṃ pīvaram advaitaṃ tathā cidbhāsanaṃ jagat // MU_3,80.52 arkāṃśusūkṣmatarabhānirmāṇaṃ yad anāmayam / astitānāstite tatra kuḍyāder iva kaiva dhīḥ // MU_3,80.53 māyāpāṃsukaṇāṅke khe yathā kacati kāñcanam / tathā jagad idaṃ bhāti ciccetyakalane kutaḥ // MU_3,80.54 svapnagandharvasaṅkalpanagare kuḍyavedanam / na san nāsad yathā tadvad viddhi dīrghabhramaṃ jagat // MU_3,80.55 tathā caivaṃvidhanyāyabhāvanābhyāsanirmalāḥ / kuḍyākāśena niryānti yathābhūtārthadarśinaḥ // MU_3,80.56 na kuḍyākāśayor bhedo dṛḍhasaṃvedanād ṛte / ā brahmajīvakalanād yad rūḍhaṃ rūḍham eva tat // MU_3,80.57 pratibhāsāmalākāśe khatvakuḍyatvaśūnyatāḥ / prakacanti ghanībhāvāt prabhāpiṇḍa iva prabhāḥ // MU_3,80.58 pṛthaktā pratibhāsasya svacamatkārayogataḥ / sarvātmikā hi pratibhā parā vṛkṣātmabījavat // MU_3,80.59 bījam antassthavṛkṣatvaṃ nānānānā yathaikadṛk / tathāsaṅkhyaṃ jagad brahma śāntam ākāśakośavat // MU_3,80.60 bījasyāntassthavṛkṣasya vyomādvaitā sthitir yathā / brahmaṇo 'ntassthajagato vyomākṣubdhā sthitis tathā // MU_3,80.61 śāntaṃ samastam ajam ekam anādimadhyaṃ nehāsti kācana kalā kalanāḥ kathañcit / nirdvandvaśāntam atirekam anekam accham ābhāsarūpam alam ekavikāsam āssva // MU_3,80.62 praśnabhedo nāma sargaḥ ekāśītitamas sargaḥ rākṣasī: aho nu paramārthoktiḥ pāvanī tava mantriṇaḥ / rājā rājīvapattrākṣa idānīm eṣa bhāṣatām // MU_3,81.1 rājā: eṣo 'ṇuvedanād vāyur vāyuś ca bhrāntidṛṣṭitaḥ / tato na kiñcid vāyvādi kevalaṃ śuddhacetanam // MU_3,81.2 śabdasaṃvedanāc chabdaś śabdaś ca bhrāntidarśanam / tato 'tra śabdaśabdārthadṛṣṭir dūrataraṃ gatā // MU_3,81.3 so 'ṇus sarvaṃ nakiñcic ca so 'haṃ nāhaṃ sa eva ca / sarvaśaktyātmano 'syaiva pratibhaivātra kāraṇam // MU_3,81.4 ātmā yatnaśataiḥ prāpyo labdhe 'smin na ca kiñcana / labdhaṃ bhavati tac caitat paramaṃ nāma kiñcana // MU_3,81.5 tāvaj janmavasanteṣu saṃsṛtivratatiś ciram / vikasaty udito yāvan na bodho mūlakāṣakṛt // MU_3,81.6 aṇunānena rūpaṃ svaṃ dṛśyatām iva gacchatā / tāpenāmbu dhiyaiveva svasthenaivāpahāritam // MU_3,81.7 anena saṃvidaṃ nānā merus tribhuvanaṃ tṛṇam / vamitvā bahir antassthaṃ māyātmakam avekṣyate // MU_3,81.8 cidaṇor antare yad yad asti tad dṛśyate bahiḥ / saṅkalpeṣṭāliṅganādi dṛṣṭānto 'tra hi rāgiṇaḥ // MU_3,81.9 ādisarge sarvaśaktiś cid yathā coditātmanā / tathāśu paśyaty akhilaṃ saṅkalpamativat svataḥ // MU_3,81.10 abhijātāśayasyāntar yad yathā pratibhāsate / tat tathā paśyatīvāsau dṛṣṭānto 'tra śiśor manaḥ // MU_3,81.11 paramāṇuta evāpi cinmātreṇāmunāṇunā / parisūkṣmatamenaiva viśvag viśvaṃ prapūritam // MU_3,81.12 aṇur eva na māty eṣa yojanānāṃ śateṣv api / sarvagatvād anādyantarūpatvād vedanākṛtiḥ // MU_3,81.13 yathā dhūrtena śiḍgena puṃsā bālaḥ pranāṭyate / sabhrūvikāranayananirīkṣaṇaviceṣṭitaiḥ // MU_3,81.14 cidālokena śuddhena saparvatatṛṇaṃ jagat / nāṭyate 'virataṃ tadvad vivṛtyābhinayaṃ sadā // MU_3,81.15 tenaivānantarūpatvād aṇunā vāsasā yathā / saṃvidantar bhaved bāhye kṛtvā mervādi veṣṭitam // MU_3,81.16 dikkālādyanavacchinnarūpatvān meruto bṛhat / vālāgraśatabhāgātmāpy eṣa sūkṣmaḥ paro 'ṇukaḥ // MU_3,81.17 śuddhasaṃvedanākāśarūpasya paramāṇunā / śobhate na hi sāmyoktir merusarṣapayor iva // MU_3,81.18 māyākalāparāṇutvaṃ nirmāyā paramātmatā / hemnīva kaṭakatvena nāto 'tra samatā bhavet // MU_3,81.19 prakaṭo 'nena dīpena prakāśo 'nubhavātmanā / svasattānāśapūrvo hi vinānena bhavet tu saḥ // MU_3,81.20 yadi sūryādikaṃ sarvaṃ jagad ekajaḍaṃ bhavet / tataḥ kim ātmā kiṃ rūpaṃ prakāśas syāt kva vātha kim // MU_3,81.21 śuddhacinmātrasattvaṃ yat svatas svātmani saṃsthitam / tad etad aṇunā tejo dṛṣṭaṃ bahir iva sthitam // MU_3,81.22 tejāṃsy arkenduvahnīnām abhinnāni tamoghanāt / etāvān atra bhedo 'sti yad varṇe śauklyakṛṣṇate // MU_3,81.23 yādṛk kajjalanīhārameghanīhārayor bhavet / tādṛk prakāśatamasor bhedaś ceti tayos sthitaḥ // MU_3,81.24 jaḍayor upalambhāya cidādityaḥ kilaitayoḥ / yadā tapati tenaite labdhasattaikatāṃ gate // MU_3,81.25 tapaty ekaś cidādityo rātrindivam atandritaḥ / antar bahiś śilādyantar apy anastamayodayaḥ // MU_3,81.26 trilokī bhāti teneyaṃ jīvasya prathitātmanaḥ / nānopalambhabhāṇḍāḍhyā kuṭī kaṭhinakoṭarā // MU_3,81.27 tamastvaṃ tamaso deham avināśayatāmunā / tapyate bhāsayā bhāsā sarvam ābhāsyate tamaḥ // MU_3,81.28 padmotpalau yathārkeṇa tapatā prakaṭīkṛtau / prakāśatamasos satte citaivaṃ prakaṭīkṛte // MU_3,81.29 arkaḥ kurvann ahorātraṃ darśayaty ākṛtiṃ yathā / citis sadasatī kṛtvā darśayaty ākṛtiṃ tathā // MU_3,81.30 cidaṇor antare santi vicitrānubhavāṇavaḥ / yathā madhurasasyāntaḥ pattrapuṣpaphalaśriyaḥ // MU_3,81.31 udyanti cidaṇor ete samagrānubhavāṇavaḥ / madhumāsarasāc citrā iva ṣaṇḍaparamparāḥ // MU_3,81.32 paramātmāṇur atyantaṃ nissvādas sūkṣmatāvaśāt / samagrasvādasattaikajanakas svadate svayam // MU_3,81.33 yo yo nāma rasaḥ kaścit svasattāyāṃ kṛtasthitiḥ / pratibimbam ivādarśe tāṃ vinā nāsty asau svataḥ // MU_3,81.34 tyajatā saṃśritaṃ sarvaṃ cinmātraparamāṇunā / tyaktaṃ jagad asaṃvittyā saṃvittyā sarvam āśritam // MU_3,81.35 aśaktayāpy ātmaguptau sarvam ācchāditaṃ jagat / citāṇutām eva parāṃ samprasārya vitānavat // MU_3,81.36 ātmaguptiṃ na śaknoti paramātmāmbarākṛtiḥ / manāg api kṣaṇam api gajo dūrvāvane yathā // MU_3,81.37 tathāpy ākrāntavān viśvaṃ jñatāṃ gopayati kṣaṇāt / jagaddhānāṃ kaṇaṃ bāla ivāho ghanamāyitā // MU_3,81.38 cinmātrāṇunayenedaṃ jagat samabhijīvati / vasantarasavedhena vicitreva vanāvalī // MU_3,81.39 citsattaiveyam akhilaṃ svato jagad ivoditā / madhumāsarasollāsī citro hi vanaṣaṇḍakaḥ // MU_3,81.40 satyaṃ cinmayam evedaṃ jagad ity eva viddhy alam / vasantarasam evedaṃ viddhi pallavagulmakam // MU_3,81.41 sarvāvayavisāratvāt sahasrakaralocanaḥ / paraṃāṇur asāv eva nityānavayavodayaḥ // MU_3,81.42 nimeṣāṃśāvabodhe 'pi cidaṇoḥ pratibhāsate / yataḥ kalpasahasraughas svapnavārddhakabālyavat // MU_3,81.43 tatas so 'py nimeṣāṇuḥ kalpakoṭiśatāny alam / sarvasattāvilāsena pratibhaikā hi jṛmbhate // MU_3,81.44 abhuktavaty eva yathā bhuktavān aham ity alam / jāyate pratyayas tadvan nimeṣe kalpaniścayaḥ // MU_3,81.45 abhuktvā bhuktavān asmīty evaṃ pratyayaśālinaḥ / dṛśyante vāsanāviṣṭās svapne svamaraṇam yathā // MU_3,81.46 jaganti paritiṣṭhanti paramāṇau cidātmani / pratibhāsāḥ pravartante tata eva hi jāgatāḥ // MU_3,81.47 yad asti yatra tat tasmāt samudeti tad eva tat / ākāriṇi vikārādi dṛṣṭaṃ na gagane 'male // MU_3,81.48 citi bhūtāni bhūtāni vartamānāni samprati / bhaviṣyanti bhaviṣyanti śaktibīje drumā iva // MU_3,81.49 nimeṣakalpāv etena tuṣeṇānnakaṇāv iva / valitau naiṣa caitābhyām aṇus svāṅgātmakaś citaḥ // MU_3,81.50 udāsīnavad āsīno na saṃspṛṣṭo manāg api / eṣa bhoktṛtvakartṛtvaiḥ khātmā kurvañ jaganty api // MU_3,81.51 jagatsattoditeyaṃ hi śuddhacitparamāṇutaḥ / parāmaṇoś ca bhoktṛtvakartṛtve kveva saṃsthite // MU_3,81.52 jagan na kiñcit kriyate sarvadaiva na kenacit / vilīyate ca no kiñcin mātrasyādy asya khaṇḍanam // MU_3,81.53 sarvaṃ samarasābhāsam idam ākāśakośagam / jagatparyāyaśabdākhyaṃ viddhy anākhyaṃ ca rākṣasi // MU_3,81.54 cidaṇur dṛśyasiddhyartham āntarīṃ ciccamatkṛtim / bahīrūpatayā dhatte svātmanātmani saṃsthitām // MU_3,81.55 etad bahisstham antasstham asti śabde na vastuni / upadeśāya sattvānāṃ cidrūpatvāj jagattraye // MU_3,81.56 draṣṭā dṛśyapadaṃ gacchann ātmānaṃ samprapaśyati / netraṃ dṛśyābhipātīva sad evāsad iva sthitam // MU_3,81.57 na ca gacchati dṛśyatvaṃ draṣṭā hy asad avāstavam / ātmany eva na yat kiñcit tattām eti kathaṃ puraḥ // MU_3,81.58 dṛg eva locane sā ca vāsanā tan nijaṃ vapuḥ / bahurūpatayā dṛśyaṃ kṛtvā draṣṭṛtayoditā // MU_3,81.59 na vinā draṣṭṛtām asti dṛśyasattā kathañcana / pitṛteva vinā putraṃ dvitevaikyapadaṃ vinā // MU_3,81.60 draṣṭaiva dṛśyatām eti na draṣṭṛtvaṃ vināsti tat / vinā pitreva tanayo vinā bhoktreva bhogyatā // MU_3,81.61 draṣṭur hi dṛśyanirmāṇe cittvād asty eva śaktatā / kanakasyāvadātasya kaṭakatvakṛtāv iva // MU_3,81.62 dṛśyasya draṣṭṛnirmāṇe jaḍatvān nāsti śaktatā / kaṭakatvasya mohasya yathā kanakanirmitau // MU_3,81.63 cetanād dṛśyanirmāṇaṃ cit kacaty asad eva yat / akāraṇaṃ mohahetur hemaiva kaṭakabhramaḥ // MU_3,81.64 kaṭakatvāvabhāse hi yathā hemno na hematā / satyaiva prakacaty evaṃ draṣṭur dṛśyasthitau vapuḥ // MU_3,81.65 draṣṭā dṛśyatayā tiṣṭhan draṣṭṛtām ujjhatīva hi / satyāṃ kaṭakasaṃvittau hema kāñcanatām iva // MU_3,81.66 ekasmin pratibhāse 'sti na sattā draṣṭṛdṛśyayoḥ / pumpratyayaprakacane kva paśupratyayodayaḥ // MU_3,81.67 dṛśyaṃ paśyan svam ātmānaṃ na draṣṭā svaṃ prapaśyati / draṣṭur hi dṛśyatāpattau sattāsatteva tiṣṭhati // MU_3,81.68 bodhād galitadṛśyasya draṣṭus sattaiva bhāsate / abuddhakaṭakatvasya hemnaḥ kanakatā yathā // MU_3,81.69 dṛśye 'saty asti na draṣṭā dṛśyaṃ draṣṭari nāsati / dvayena ca vinā naikyaṃ naikyam apy asti cānayoḥ // MU_3,81.70 sarvaṃ yathāvad vijñāya śuddhasaṃvinmayātmanaḥ / vācām aviṣayas svāsthyaṃ kiñcid evāvaśiṣyate // MU_3,81.71 ātmātha darśanaṃ dṛśyaṃ dīpenevāvabhāsitam / kṛtaṃ ca sarvam etena cinmātraparamāṇunā // MU_3,81.72 mātṛmeyapramāṇākhyaṃ buddhau nigirati trayam / hemeva kaṭakāditvam asanmayam upasthitam // MU_3,81.73 yathā na jalam ūrmyādeḥ pṛthak kiñcin manāg api / tathaitasmāt svabhāvāṇor na kiñcit pṛthag eva hi // MU_3,81.74 sarvagānubhavātmatvāt sarvānubhavarūpataḥ / ekatvānubhave nyāyye rūḍhe sarvaikatāsya hi // MU_3,81.75 asyecchayā pṛthaktāsti vīciteva mahāmbhasaḥ / icchānurūpasampatter bhāvitārthaikalābhinaḥ // MU_3,81.76 dikkālādyanavacchinnaḥ paramātmāsti kevalaḥ / sarvātmatvāt sa sarvātmā sarvānubhavatas svataḥ // MU_3,81.77 sann eṣa cetanātmatvād asann anavabodhataḥ / dvaitaikye nātra vidyete satyarūpe mahātmani // MU_3,81.78 yadi kaścid dvitīyas syāt tad ekasyaikatā bhavet / dvitvaikyayor mithas siddhir ātapacchāyayor iva // MU_3,81.79 yatra nāsti dvitīyo hi tatraikasyaikatā katham / ekatāyām asiddhāyāṃ dvayam eva na vidyate // MU_3,81.80 evaṃ sthite tu yac chiṣṭaṃ tat syād riktam ihāsthiteḥ / tasmān na vyatiriktaṃ tadrūpaṃ drava ivāmbhasaḥ // MU_3,81.81 nānārambhaviśālaṃ ca sāmyenākṣubdharūpi ca / bījasyāntas tarur iva brahmaṇo 'ntas sthitaṃ jagat // MU_3,81.82 dvaitam apy apṛthak tasmād dhemnaḥ kaṭakatā yathā / sāmyabuddhāvabodhe hi dvaitaṃ sac ca nasanmayam // MU_3,81.83 yathā dravatvaṃ payasas spandanaṃ mātariśvanaḥ / vyomnaś śūnyatvam evaṃ hi na pṛthag dvaitam īśvarāt // MU_3,81.84 dvaitādvaitopalambho hi duḥkhāyaiṣa kṣayātmane / nipuṇo 'nupalambho yas tv etayos tat paraṃ viduḥ // MU_3,81.85 mātṛmānaprameyādi draṣṭṛdarśanadṛśyatāḥ / etāvaj jagad etac ca paramāṇau citas sthitam // MU_3,81.86 ayaṃ jagadaṇur nityam anenāṇusumeruṇā / spandanaṃ pavaneneva svāṅga eva dhṛtaḥ kutaḥ // MU_3,81.87 aho nu bhīmā māyeyam atha vā māyitā parā / paramāṇvantar evāsti yat trailokyaparamparā // MU_3,81.88 athāsambhavamāyitvam evaitat sarvadā sthitam / cinmātraparamāṇvantamātram eva jagat sthitam // MU_3,81.89 antargatajagajjālo 'py eṣo 'ṇus sāmyam atyajan / sthito 'ntassthabṛhadvṛkṣaṃ bījaṃ bhāṇḍodare yathā // MU_3,81.90 bīje 'ntar vṛkṣavistāras sthitas saphalapallavaḥ / parayā dṛśyate dṛṣṭyā jagac ca cidaṇūdare // MU_3,81.91 sa śākhāphalavṛkṣatvam ajahad bījakoṭare / yathā tarus sthitas tadvad vikāsi cidaṇau jagat // MU_3,81.92 saṃsthitadvaitam advaitabījakośam iva sthitam / jagac citparamāṇvantar yaḥ paśyati sa paśyati // MU_3,81.93 na dvaitaṃ na ca vādvaitaṃ na bījaṃ na ca vāṅkuraḥ / na sthūlaṃ na ca vā sūkṣmaṃ nājātaṃ jātam eva no // MU_3,81.94 na cāsti na ca nāstīdaṃ na somyaṃ kṣubhitaṃ na ca / trijagaccidaṇor antas sattvaṃ vātha na kiñcana // MU_3,81.95 na jagan nājagad vāsti vidyate citparāṇutā / sarvātmikā yadā yatra yā yathodeti tat tathā // MU_3,81.96 udety anudito 'py eṣa svasaṃvedanajṛmbhitaḥ / paramātmāṇur ekātmā samagrātmatayeva khe // MU_3,81.97 drumībhūyeva bījatvam ivodety anudayy api / paraṃ tattvaṃ jagadbhaṅgyā jagannāśodayena ca // MU_3,81.98 drumo bījatayevāśu na santyaktasamasthitiḥ / tiṣṭhaty apagataspandatyāgātyāgaḥ paro 'ṇukaḥ // MU_3,81.99 bisatantur mahāmeruḥ parātmāṇor apekṣayā / dṛśyaḥ kila bise tantur adṛśyākṣṇā parātmatā // MU_3,81.100 bisatantur mahāmeruḥ paramāṇoḥ kilātmanaḥ / tasyaiva tadghanāc cāntassthitā mervādikoṭayaḥ // MU_3,81.101 etena tena mahatā paramāṇunā ca vyāptaṃ tataṃ viracitaṃ janitaṃ kṛtaṃ ca / viśvaprapañcaracanaṃ nabhaseva viṣvak śūnyatvam accham abhitaḥ parilabdham eva // MU_3,81.102 dvaitena sundarataraṃ svam anujjhateva rūpaṃ suṣuptasadṛśena parāvabodhāt / aikyaṃ gataṃ sthitagamāgamamuktam evam itthaṃ sthitaṃ nanu jagat paramārthapiṇḍaḥ // MU_3,81.103 jagatparamārthapiṇḍīkaraṇaṃ nāma sargaḥ dvyaśītitamas sargaḥ vasiṣṭhaḥ: iti rājamukhāc chrutvā karkaṭī vanamarkaṭī / avabuddhapadāntassthaṃ jahau mātsaryacāpalam // MU_3,82.1 antaśśītalatāṃ toṣaṃ viśrāntim apatāpatām / prāptā prāvṛṇmayūrīva sajyotsneva kumudvatī // MU_3,82.2 tayā rājagirā tasyā ānanda udabhūd bhṛśam / garbho 'ntaḥ khe balākāyā raveṇeva payomucaḥ // MU_3,82.3 rākṣasī: aho bata pavitreyaṃ bhavator bhāti śemuṣī / anastamitasāreṇa prabodhārkeṇa bhāsitā // MU_3,82.4 sitā samarasā śuddhā jyotsneva śaśimaṇḍalāt / vivekakaṇikā dṛṣṭā bhavator hṛdayād iyam // MU_3,82.5 vivekino jagatpūjyās sevyā manye bhavādṛśāḥ / tvatsaṅgāt savikāsāsmi candreṇeva kumudvatī // MU_3,82.6 saurabhaṃ kusumāsaṅgād iva satsaṅgamāc chubham / pravartate 'rkasamparkād vikāso 'mburuhām iva // MU_3,82.7 mahatām eva saṃsargāt punar duḥkhaṃ na bādhate / ko hi dīpaśikhāhastas tamasā paribhūyate // MU_3,82.8 mayemau jaṅgale prāptau bhavantau bhūmibhāskarau / pūjanīyāv ataś śīghram īhitaṃ kathyatāṃ śubham // MU_3,82.9 rājā: asmajjanapade rakṣaḥkulakānanamañjari / janasya bādhate 'tyarthaṃ sadā hṛdayaśūlanam // MU_3,82.10 yadā sarvaiva janatā sadā dṛḍhaviṣūcikā / manmaṇḍale 'dya tenāhaṃ nirgato rātricaryayā // MU_3,82.11 śūlāni hṛdaye nṝṇāṃ na śāmyanti yadauṣadhaiḥ / tadāhaṃ tvadvidhaproktamantrādyarthena nirgataḥ // MU_3,82.12 tvādṛśasya ca lokasya mugdhalokābhighātinaḥ / nigrahārthaṃ pravṛttir me sā ca sampattim etv alam // MU_3,82.13 etāvad eva ca śubhe nanv aṅgīkriyatāṃ tvayā / bhūyo bhavatyā yat prāṇā hiṃsanīyā na kasyacit // MU_3,82.14 rākṣasī: bāḍham evaṃ karomy adyaprabhṛty avitathaṃ prabho / satyam evaṃ na kiñcid dhi hiṃsanīyaṃ mayādhunā // MU_3,82.15 rājā: yady evaṃ phullapadmākṣi paradehaikabhojane / kiṃ syāc charīravṛttyā te sthitāyā matsamīhite // MU_3,82.16 rākṣasī: ṣaḍbhir varṣaśatai rājan prabuddhāyās samādhitaḥ / jātabhojanasaṅkalpā bhojaneccheyam adya me // MU_3,82.17 idānīṃ śikharaṃ gatvā tad eva dhyānaniścalā / yāvadicchaṃ sukhenāse sajīvā sālabhañjikā // MU_3,82.18 āmṛtīṃ dhāraṇāṃ baddhvā dhārayāmi śarīrakam / yatheccham atha kālena tyakṣyāmīti matir mama // MU_3,82.19 āśarīraparityāgam idānīṃ na mayā nṛpa / hiṃsanīyāḥ paraprāṇās tenedaṃ madvacaś śṛṇu // MU_3,82.20 himavān nāma śailo 'sti rucā candrāṃśunirmalaḥ / ya uttarāśāhṛdaye spṛṣṭapūrvāparārṇavaḥ // MU_3,82.21 tatrāhaṃ nivasāmy ugre hemaśṛṅgadarīgṛhe / āyasī stambhalekheva karkaṭī nāma rākṣasī // MU_3,82.22 tapasā prārthito brahmā janatāmāraṇecchayā / viṣūcikā prāṇaharā syāṃ sūkṣmāsmīti vai mayā // MU_3,82.23 tasmāt samprāptavarayā bahūn varṣagaṇān mayā / bhuktā viṣūcikātvena janatā jīvavedhanaiḥ // MU_3,82.24 tvayā na guṇino hiṃsyā iti me brahmaṇā kṛtaḥ / niyamārthaṃ mahāmantras tadāyattāsmi saṃsthitā // MU_3,82.25 so 'yaṃ pragṛhyatāṃ tena sarvaṃ hṛdayaśūlanam / śamam eṣyati loke 'smin kā kathā matkṛte bhrame // MU_3,82.26 virataivāsmi hiṃsāto yat purā hiṃsitaṃ mayā / janasya hṛdayaṃ tena nāḍyo vaidhuryam āgatāḥ // MU_3,82.27 hiṃsitvā raktamāṃsāni santyaktā ye mayā janāḥ / tebhyo vidhuranāḍibhyo ye jātās te 'pi tādṛśāḥ // MU_3,82.28 rājan viṣūcikāmantras so 'yaṃ sampanna eva te / na hi sattvavatām asti dussādhyam iha kiñcana // MU_3,82.29 ato durnāḍikośeṣu śūlānāṃ pariśāntaye / mantro yo brāhmaṇā prokto rājañ śīghraṃ gṛhāṇa tam // MU_3,82.30 āgaccha nikaṭaṃ nadyā gacchāmas tatra bhūpate / svācāntābhyāṃ saṃyatābhyāṃ bhavadbhyāṃ suvratā dade // MU_3,82.31 vasiṣṭhaḥ: iti tasyāṃ tadā rātryāṃ rākṣasīmantribhūbhṛtaḥ / jagmus te saritas tīraṃ mithassañjātasauhṛdāḥ // MU_3,82.32 anvayavyatirekābhyāṃ rākṣasyās sauhṛdaṃ tathā / jñātvā sthitau tau svācāntāv ubhāv ante nivāsinau // MU_3,82.33 tayā brahmopadiṣṭo 'sau tatas tābhyāṃ yathākramam / snehād viṣūcikāmantraḥ pradatto japasiddhidaḥ // MU_3,82.34 tatas sañjātasauhārdau tau visṛjya niśācarī / yadā gantuṃ pravṛttāsau tadā rājābravīd vacaḥ // MU_3,82.35 rājā: gurus tvaṃ nau mahādevi vayasyā ca sunirvṛtā / nimantrayāvahe yatnāt tvām ambhoruhasundari // MU_3,82.36 na prārthanāṃ tathāsmākaṃ vitathīkartum arhasi / sauhārdaṃ sujanānāṃ hi darśanād eva vardhate // MU_3,82.37 laghusaubhāgyasaṃyuktaṃ kṛtvākāraṃ manoharam / āgacchāsmadgṛhaṃ bhavyā tatra tiṣṭha yathāsukham // MU_3,82.38 rākṣasī: mugdhastrīrūpadhāriṇyai dātuṃ śaknoṣi bhojanam / santarpayasi māṃ kena rākṣasīrūpadhāriṇīm // MU_3,82.39 rakṣo'nnam eva me tuṣṭyai na sāmānyajanāśanam / pūrvasiddhas svabhāvo 'yam ā sargāntād vivardhate // MU_3,82.40 rājā: hemasragdāmavalitā dināni katicid gṛhe / mama strīrūpiṇī tiṣṭha yāvadiccham anindite // MU_3,82.41 tato duṣkṛtinaś caurān vadhyāñ śatasahasraśaḥ / maṇḍalebhyas samānīya dade tubhyaṃ subhojane // MU_3,82.42 kāntārūpaṃ parityajya gṛhītvā rākṣasaṃ vapuḥ / ādāya vadhyāñ śataśaḥ puruṣāṃs tān svasañcitān // MU_3,82.43 nayasva himavacchṛṅgaṃ tatra bhuṅkṣva yathāsukham / mahāśanānām ekānte bhojanaṃ hi sukhāyate // MU_3,82.44 suptā nidrāṃ parityajya bhava bhūyas samādhibhāk / samādhiviratā bhūyo 'py āgatya punar anyadā // MU_3,82.45 neṣyasy anyān vadhyanarān hiṃsā naiṣā ca dharmataḥ / svadharmeṇa ca hiṃsaiva mahākaruṇayā samā // MU_3,82.46 tvaṃ sameṣyasi cāvaśyaṃ māṃ samādhivirāmiṇī / asatām api saṃrūḍhaṃ sauhārdaṃ na nivartate // MU_3,82.47 rākṣasī: yuktam uktaṃ tvayā rājan karomy evam ahaṃ sakhe / sauhārdena pravṛttasya ko vākyaṃ nābhinandati // MU_3,82.48 vasiṣṭhaḥ: ity uktvā rākṣasī tatra sampannā sā vilāsinī / hārakeyūrakaṭakapaṭṭasragdāmadhāriṇī // MU_3,82.49 rājann āgaccha gacchāma ity uktvā nṛpamantriṇau / agre gantuṃ pravṛttau tau rātrāv anusasāra sā // MU_3,82.50 atha te pārthivagṛhaṃ prāpya tāṃ rajanīṃ mithaḥ / kathayaikagṛhe ramye kṣapayām āsur ādṛtāḥ // MU_3,82.51 prabhāte 'ntaḥpure tasthau purandhrijanalīlayā / rākṣasī mantrirājānau svavyāpārau babhūvatuḥ // MU_3,82.52 tato divasaṣaṭkena sañcitāni mahībhṛtā / nṛpāntarapurebhyo 'pi svamaṇḍalagaṇāt tathā // MU_3,82.53 trīṇi vadhyasahasrāṇi tāni tasyai tadādadau / sā babhūva niśākāle saivogrā kṛṣṇā rākṣasī // MU_3,82.54 tāni vadhyasahasrāṇi jagrāha bhujamaṇḍale / dhārānikarajālāni meghamāleva koṭare // MU_3,82.55 yayau rājānam āpṛcchya tad eva himavacchiraḥ / daridrā labdhahemeva gṛham ugraśarīriṇī // MU_3,82.56 tatrā tṛpter bhṛśaṃ bhuktvā sukhaṃ suptvā dinadvayam / āsīt prabuddhā susvacchā sā samādhivatī punaḥ // MU_3,82.57 pañcabhir vā tribhir vāpi varṣais sā samprabudhyati / tat tato maṇḍalaṃ yāti tena rājñā ca pūjyate // MU_3,82.58 tatra viśrambhagarbhābhiḥ kathābhiḥ kañcid eva sā / sthitvā kālaṃ gṛhītvā tān vadhyān svāspadam ety atha // MU_3,82.59 jīvanmuktatayaivam eva vipine sādyāpi rakṣo'ṅganā / tasminn eva girau sthitā vigalitadhyānaikatānāśayā // MU_3,82.60 tasmin rājani śāntim āgatavati tyaktaiṣaṇenātmanā / tadrāṣṭrādhipasauhṛdais svakavalān āsvādayantī ciram // MU_3,82.61 rākṣasīsauhārdaṃ nāma sargaḥ tryaśītitamas sargaḥ vasiṣṭhaḥ: kirātamaṇḍale tasmin ye ye santi mahībhṛtaḥ / tais tais saha parā maitrī tasyās samabhijāyate // MU_3,83.1 sarvāṃs tatra mahotpātān piśācādibhayāny api / rogāṃś ca yogasiddhā sā nivārayati rākṣasī // MU_3,83.2 bahuvarṣagaṇair naiṣā dhyānād viratim āgatā / tatrāgatya samaśnāti vadhyāñ jantūn susañcitān // MU_3,83.3 adyāpi tatra ye vadhyās te tadarthaṃ mahībhujā / dīyante mitrasammāne ke hi nādhyavasāyinaḥ // MU_3,83.4 tasyāṃ dhyānaniṣaṇṇāyāṃ kirātajanamaṇḍale / anāyāntyāṃ ciraṃ kālaṃ janadoṣapraśāntaye // MU_3,83.5 sā devī kandarānāmnī maṅgaletaranāmikā / samprasthāpitā proccaiḥ pure gahanakoṭare // MU_3,83.6 tataḥ prabhṛti tatrānyo yo yo bhavati bhūmipaḥ / sa kandarāṃ bhagavatīṃ pratiṣṭhāpayati svayam // MU_3,83.7 yaḥ kandarāṃ pratiṣṭhāṃ vā na karoti nṛpo 'dhamaḥ / tasyopatāpanicayāḥ prajā nighnanti yatnataḥ // MU_3,83.8 tatpūjanād avāpnoti janas tatrepsitaṃ phalam / svabhāvanāvaśocchūnam anarthāyāprapūjanam // MU_3,83.9 vadhyalokopacāreṇa sā devī paripūjyate / pratimāyāṃ sthitādyāpi cittasthaphaladāyinī // MU_3,83.10 sakalalokasamaṅgalakāriṇī kavalitākhilavadhyamahājanā / jayati sātra kirātajanāspadā paramabodhavatī ciradevatā // MU_3,83.11 sūcyupākhyānaṃ samāptaṃ nāma sargaḥ caturaśītitamas sargaḥ vasiṣṭhaḥ: etat te kathitaṃ sarvam upākhyānam aninditam / karkaṭyā vanarākṣasyā yathāvad anupūrvaśaḥ // MU_3,84.1 rāmaḥ: himavadgahvaraproktā sā kathaṃ kṛṣṇarākṣasī / kathaṃ ca karkaṭī nāmnā yathāvad vada me prabho // MU_3,84.2 vasiṣṭhaḥ: kulāni santy anekāni rākṣasānāṃ svabhāvataḥ / tāni kṛṣṇāni śuklāni haritāny ujjvalāni ca // MU_3,84.3 karkaṭaprāṇisadṛśaḥ karkaṭo nāma rākṣasaḥ / babhūva tajjā sā kṛṣṇā karkaṭī karkaṭākṛtiḥ // MU_3,84.4 karkaṭīpraśnasaṃsmṛtyā mayaiṣā kathitā tava / adhyātmoktiprasaṅgena citsvarūpanirūpaṇe // MU_3,84.5 sampannam evam ekasmād asampannam api sphuṭam / idaṃ jagad anādyantāt padāt paramakāraṇāt // MU_3,84.6 bhāvinyo vīcayo vāriṇy anyānanyās sthitā yathā / vartamānā api pare sṛṣṭayas saṃsthitās tathā // MU_3,84.7 ajvalann eva kāṣṭheṣu vahnir arthakriyāṃ yathā / karoti markaṭādīnāṃ śītāpaharaṇādikām // MU_3,84.8 samaṃ saumyatvam ajahad eva nityoditasthiti / tathā brahma karotīdaṃ nānākarteva saj jagat // MU_3,84.9 apy anāgata evāyam evaṃ sarga upāgataḥ / bhos sālabhañjikāsaṃvid dāruṇīva subodhitā // MU_3,84.10 bījād yathānanyad api phalādy anyad ivotthitam / cites tathānanyad api cetyam anyad ivotthitam // MU_3,84.11 acchedād ekasattāyā na bhedaḥ phalabījayoḥ / ciccetyayoś ca vāryūrmyor iva vastuni kaścana // MU_3,84.12 avicārād ṛte bhedo naitayor upapadyate / yataḥ kutaścid uditas sa vicāreṇa naśyati // MU_3,84.13 bhrāntir eṣā yathāyātā tathā yātu raghūdvaha / jñāsyasy etat prabuddhas tvam enāṃ kevalam utsṛja // MU_3,84.14 bhrāntigranthau vitruṭite maduktiśravaṇāt tava / jñānaśabdārthabhedānāṃ vastu jñāsyasy alaṃ svayam // MU_3,84.15 cittād iyam anarthaśrīs tac ca sā cetaraś ca te / maduktiśravaṇād eva śāntim eṣyanty asaṃśayam // MU_3,84.16 brahmaṇas sarvam utpannaṃ sarvaṃ brahmaiva ceti ca / madgīrbhis samprabuddhas sañ jñāsyasy alam anindita // MU_3,84.17 rāmaḥ: tasmād idam iti brahman vyatirekārthapañcamī / nanu kiṃ vakṣi deveśād abhinnaṃ sarvam ity api // MU_3,84.18 vasiṣṭhaḥ: upadeśāya śāstreṣu jātaś śabdo 'thavārthajaḥ / pratiyogivyavacchedas saṅkhyālakṣaṇapakṣavān // MU_3,84.19 bhedo dṛśyata evāyaṃ vyavahārān na vāstavaḥ / vetālo bālakasyeva kāryārthaṃ parikalpitaḥ // MU_3,84.20 dvaitaikyam api no yasyāṃ yathābhūtārthasaṃsthitau / asti tasyām īdṛśas syāt kutas saṅkalpaviplavaḥ // MU_3,84.21 kāryakāraṇabhāvo hi yathā svasvāmilakṣaṇaḥ / hetuś ca hetumāṃś caiva tathaivāvayavakramaḥ // MU_3,84.22 vyatirekāvyatirekapariṇāmādivibhramaḥ / tathā bhāvavikārāś ca vidyāvidye sukhāsukhe // MU_3,84.23 evamādimayī mithyāsaṅkalpakalanombhitā / ajñānām avabodhārthaṃ na tu bhedo 'sti vastuni // MU_3,84.24 asambodhād ayaṃ bhedo jñāte dvaitaṃ na vidyate / jñāte saṃśāntakalanaṃ maunam evāvaśiṣyate // MU_3,84.25 param ekam anādyantam avibhāgam akhaṇḍitam / iti jñāsyasi siddhāntakāle bodham upāgataḥ // MU_3,84.26 vikalpante hy asambuddhās svavikalpavijṛmbhitaiḥ / upadeśād ayaṃ vādo jñāte dvaitaṃ na vidyate // MU_3,84.27 vācyavācakasambandho vinā dvaitaṃ na sidhyati / na ca dvaitaṃ sambhavati maunaṃ vā vāca ity alam // MU_3,84.28 mahāvākyārthaniṣṭhāṃ tvaṃ buddhiṃ kṛtvā raghūdvaha / vacobhedam anādṛtya yad idaṃ vacmi tac chṛṇu // MU_3,84.29 jātaṃ kutaścid utthāya gandharvapuravan manaḥ / bhrāntimātraṃ tanotīdaṃ jagadākhyaṃ svajṛmbhaṇam // MU_3,84.30 yathā cetas tanotīmāṃ jaganmāyāṃ tathānagha / śṛṇu tvaṃ kathayāmīdaṃ dṛṣṭāntaṃ sṛṣṭivedane // MU_3,84.31 yaṃ śrutvā sarvam evedaṃ bhrāntimātram iti svayam / rāma niścayavān bhūtvā dūre tyakṣyasi vāsanām // MU_3,84.32 manomanananirmāṇamātram eva jagattrayam / sarvam utsṛjya śāntātmā svātmany eva nivatsyasi // MU_3,84.33 madvākyārthāvadhānastho manovyādhicikitsane / vivekauṣadhilepena prayatnaṃ ca kariṣyasi // MU_3,84.34 evaṃ sthite jagadrūpaṃ cittam eveha jṛmbhate / na vidyate śarīrādi sikatāntaratailavat // MU_3,84.35 cittam eva hi saṃsāro rāgādikleśadūṣitam / tad eva tair vinirmuktaṃ bhavānta iti kathyate // MU_3,84.36 cittaṃ sādhyaṃ pālanīyaṃ vicāryaṃ kāryam āryavat / āhāryaṃ vyavahāryaṃ ca sañcāryaṃ dhāryam ādarāt // MU_3,84.37 evam abhyantare citraṃ bibharti trijagan manaḥ / aṇḍaṃ māyūram iva tad yathākālaṃ vijṛmbhate // MU_3,84.38 yo 'yaṃ cittasya cidbhāgas saiṣā sarvārthabījatā / yaś cāsya jaḍabhāgas svas taj jagat so 'ṅga vibhramaḥ // MU_3,84.39 avidyamānam evedam ādisarge dharādikam / nirākṛtir ajas svapnaṃ paśyatīva na paśyati // MU_3,84.40 sargādi dīrghasaṃvittyā śailādi jaḍasaṃvidā / sūkṣmaṃ sūkṣmavidā vetti dehaṃ śūnyaṃ na vāstavam // MU_3,84.41 sarvagenātmanā vyāptaṃ svacetyātmavapur manaḥ / ātalaṃ somyavimalaṃ vārīva ravitejasā // MU_3,84.42 cittabālo jagadyakṣaṃ mithyā paśyaty abodhataḥ / bodhato 'sau paraṃ rūpaṃ svaṃ paśyati nirāmayam // MU_3,84.43 yathātmā dṛśyatām eti dvaitaikyabhramadāyinīm / śṛṇu tat te pravakṣyāmi vakṣyamāṇakathākramaiḥ // MU_3,84.44 yat kathyate hi hṛdayaṅgamayopamānayuktyā girā madhuramugdhapadārthayā ca / śrotus tad aṅga hṛdayaṃ parito visāri vyāpnoti tailam iva vāriṇi vāry aśaṅkam // MU_3,84.45 tyaktopamānam amanojñapadaṃ durarthaṃ kṣubdhaṃ tvarāvidhuritaṃ vinigīrṇavarṇam / śrotur na yāti hṛdayaṃ pravināśam eva saṃyāti cājyam iva bhasmani hūyamānam // MU_3,84.46 ākhyānakāni bhuvi yāni kathāś ca yā yā yad yat prameyam uditaṃ paripeśalaṃ vā / dṛṣṭāntadṛṣṭikathanena tad eti sādho prākāśyam āśu bhuvanaṃ sitaraśmineva // MU_3,84.47 mano'ṅkurotpattikathanaṃ nāma sargaḥ pañcāśītitamas sargaḥ vasiṣṭhaḥ: purā me brahmaṇā proktaṃ sargasaṅkathayānagha / yad idaṃ tat pravakṣyāmi tvayi pṛcchati rāghava // MU_3,85.1 purā mayā hi bhagavān pṛṣṭaḥ kamalasambhavaḥ / ime katham upāyānti brahman sargagaṇā iti // MU_3,85.2 brahmā: evaṃ hi mana evedam itthaṃ sphurati bhūtavat / calair jalāśayas sphārair vicitraiś cakrakair iva // MU_3,85.3 dinādau samprabuddhasya saṃsāraṃ sraṣṭum icchataḥ / purākalpe hi kasmiṃścic chṛṇu kiṃ vṛttam aṅga me // MU_3,85.4 kadācid akhilaṃ sargaṃ saṃhṛtya divasakṣaye / eka evāham ekāgras svasthas svām anayaṃ niśām // MU_3,85.5 niśānte samprabuddhas san sāndhyāṃ kṛtvā tathā vidhim / prajā draṣṭuṃ dṛśas sphāre vyomni yojitavān aham // MU_3,85.6 yāvat paśyāmi gaganaṃ na tamobhir na tejasā / vyāptam atyantavitataṃ śūnyam antavivarjitam // MU_3,85.7 sargaṃ saṅkalpayāmīmam iti niścitya tan mayā / kham evekṣitum ārabdhaṃ śuddhasūkṣmeṇa cetasā // MU_3,85.8 athāhaṃ dṛṣṭavāṃs tatra manasā vitate 'mbare / pṛthaksthitān mahārambhān sargān sthitinirargalān // MU_3,85.9 paraspareṇa cādṛṣṭān brahmaviṣṇvindrasaṃyutān / sasurāsuragandharvakinnaroragamānavān // MU_3,85.10 merumandarakailāsamahendramalayācalān / sādridyūrvīnadīśāṃś ca saṅkhyayā daśabhāsurān // MU_3,85.11 teṣu tatpratibimbābhāḥ padmakośādhivāsinaḥ / rājahaṃsarathārūḍhās saṃsthitā daśapadmajāḥ // MU_3,85.12 pṛthaksthiteṣu daśasu teṣūdyadbhūtapaṅktiṣu / jvalajjvāleṣu dīrgheṣu jagatsūjjvaladīptiṣu // MU_3,85.13 pravahanti mahānadyaḥ pradhvananti tathābdhayaḥ / pratapanty uṣṇarucayaḥ prasphuranty ambare 'nilāḥ // MU_3,85.14 divi krīḍanti vibudhā bhuvi krīḍanti mānavāḥ / dānavā bhoginaś caiva pātāleṣu sukhaṃ sthitāḥ // MU_3,85.15 kālacakrapariprotāṣ ṣaṭ chubhās sakalartavaḥ / yathākālaṃ phalapūrṇāṃ bhūṣayanty abhito mahīm // MU_3,85.16 prauḍhiṃ śubhāśubhācārasthitayaḥ kakubhāṃ prati / narakasvargaphaladās sarvatra samupāgatāḥ // MU_3,85.17 bhogamokṣaphalārthinyas samastā bhūtajātayaḥ / samīhitaṃ yathākālaṃ prayatante yathākramam // MU_3,85.18 saptalokās tathā dvīpās samudrā girayas tathā / avekṣamāṇāḥ kalpāntaṃ sphuranty urutarāravam // MU_3,85.19 kvacid rātritvam āyātaṃ kvacit sthiratayā sthitam / sthitaṃ parvatakuñjeṣu tamas tejolavadrutam // MU_3,85.20 nabhonīlotpalasyāntar bhramadabhramadhuvratam / prasphurattārakājālaṃ kesarāpūratāṃ gatam // MU_3,85.21 kalpāntaghananīhāro merukuñjeṣu saṃsthitaḥ / śalmaler amalaṃ tūlam aṣṭhīlākoṭareṣv iva // MU_3,85.22 lokālokādriraśanāṃ raṇadarṇavaghurghurām / tamaḥkhaṇḍendranīlāḍhyāṃ nijaratnavirājitām // MU_3,85.23 dadhānā vasudhā bhūtaravakākalighuṅghumām / saṃsthitā bhuvanābhoge svāntaḥpura ivāṅganā // MU_3,85.24 gaurāhaḥpaṅktimadhyastharajanīrājirājitāḥ / padmotpalasraja iva lakṣyante vatsaraśriyaḥ // MU_3,85.25 bahugarbhavibhāgasthabhūtalokāḥ pṛthak pṛthak / tejo'ruṇā vilokyante dāḍimānīva ṣaṇḍake // MU_3,85.26 tripravāhā tripathagā kṛtvordhvādhogamāgamā / jagadyajñopavītābhā sphurantīndukalāmalā // MU_3,85.27 itaś cetaś ca gacchanti śīryante prodbhavanti ca / diglatāsu taḍitpuṣpā vātānte meghapallavāḥ // MU_3,85.28 gandharvanagarodyānavimānāvalimālitā / samudrabhūminabhasāṃ padavī pravirājate // MU_3,85.29 lokāntareṣu saṅghena devāsuranaroragāḥ / udumbareṣu maṣakā iva ghuṅghumitās sthitāḥ // MU_3,85.30 yugakalpakṣaṇalavakalākāṣṭākalaṅkitaḥ / kālo vahaty akalitas sarvanāśapratīkṣakaḥ // MU_3,85.31 evam ālokya śuddhena pareṇa svena tejasā / bhṛśaṃ vismayam āpannaḥ kim etat katham ity aham // MU_3,85.32 kathaṃ māṃsamayenākṣṇā yan na paśyāmi kiñcana / tan māyājālam atulaṃ paśyāmi manasāmbare // MU_3,85.33 athālokya ciraṃ kālaṃ manasaivāham ambarāt / arkaṃ tasmāj jagajjālād ekam ānīya pṛṣṭavān // MU_3,85.34 āgaccha devadeveśa bho bhāskara mahādyute / svāgataṃ te 'stv iti proktaṃ mayāsau kathito 'py atha // MU_3,85.35 kas tvaṃ katham idaṃ jātaṃ jagad ekaṃ jaganti vā / yadi jānāsi bhagavaṃs tad etat kathayānagha // MU_3,85.36 ity ukto mām asāv arkas samparijñātavān atha / namaskṛtyābhyuvācedam anindyapadayā girā // MU_3,85.37 bhānuḥ: asya dṛśyapiśācasya nityaṃ kāraṇatām api / gataḥ kasmān na jānīṣe kiṃ mām īśvara pṛcchasi // MU_3,85.38 atha madvākyasandarbhe līlā cet tava sarvaga / acintitāt samutpannaṃ tac chṛṇu tvaṃ vadāmy aham // MU_3,85.39 sad asad iti kalābhir ātataṃ sad bhramabharabhedavimohadāyinībhiḥ / pravitataracanābhir īśvarātma pravilasatīha mano mahan mahātman // MU_3,85.40 brahmādityasamāgamo nāma sargaḥ ṣaḍaśītitamas sargaḥ bhānuḥ: kalpanāmni mahādeva hyastane divase tava / tale kailāsaśailasya jambudvīpaikakoṇake // MU_3,86.1 suvarṇajaṭanāmnā yat tvatputrair janitaprajaiḥ / maṇḍalaṃ kalpitaṃ śrīmad analpasukhasundaram // MU_3,86.2 tatrābhūd atidharmātmā brāhmaṇo brahmavittamaḥ / indur nāmātiśāntātmā kaśyapasya kulodbhavaḥ // MU_3,86.3 tasmiṃs tadā nivasato nityaṃ svajanamaṇḍale / na babhūvātmajas tasya marubhūmes tṛṇaṃ yathā // MU_3,86.4 na vyarājata sā bhāryā tasya niṣphalapuṣpitā / ṛjvī gaurī suśuddhāpi śūnyā śaralatā yathā // MU_3,86.5 tau tato dampatī khinnau putrārthaṃ tapase gireḥ / kailāsasyāṃsam ārūḍhau rūḍhāv iva vanadrumau // MU_3,86.6 bhūtair anāvṛte śūnye tasmin kailāsakuñjake / tepāte tau tapo ghoraṃ jalāhārau tarusthitau // MU_3,86.7 ekaṃ pānīyaculakaṃ pītvā divasaparyaye / nispandam utthitau vārkṣīṃ vṛttim āśritya saṃsthitau // MU_3,86.8 tasthatus tau tadā tatra tāvad vanataruvratau / yāvat tretā dvāparaś ca yuge dve eva te gate // MU_3,86.9 tatas tuṣṭo 'bhavad devas tayoś śaśikalādharaḥ / dinatāpottāpitayor induḥ kumudayor iva // MU_3,86.10 ājagāma tam uddeśaṃ yatra tau vipradampatī / salatāpādapaṃ deśaṃ puṣpākara iveśvaraḥ // MU_3,86.11 dampatī tau vṛṣārūḍhaṃ somaṃ somārdhaśekharam / phullānanaṃ dadṛśatuḥ kumude śaśinaṃ yathā // MU_3,86.12 tau taṃ praṇematur devaṃ tuṣārāmalam īśvaram / dyāvāpṛthivyāv uditaṃ paripūrṇam ivoḍupam // MU_3,86.13 tarjayan pavanādhūtanavaveṇuvanasvanam / mṛdūddāmaṃ smitasyandi provācātha vacaś śivaḥ // MU_3,86.14 īśvaraḥ: varaṃ vipra gṛhāṇāśu tuṣṭo 'smi tava vāñchitam / madhumāsarasākrāntavṛkṣavan mudito bhava // MU_3,86.15 vipraḥ: bhagavan devadeveśa daśa putrā mahādhiyaḥ / bhavyā bhavantu me bhūyaś śoko yena na bādhate // MU_3,86.16 bhānuḥ: athaivam astv iti procya jagāmāntardhim īśvaraḥ / vyomni vārinidhau hrādaṃ kṛtvevormir mahāvapuḥ // MU_3,86.17 tatas tau dampatī tuṣṭau śivāt prāpya varaṃ gṛham / gatau gīrvāṇasadṛśau kham ivomāmaheśvarau // MU_3,86.18 tatra sā brāhmaṇī gehe babhūvodāragarbhiṇī / babhau pūrṇodarī śyāmā meghalekheva vāriṇā // MU_3,86.19 kālena suṣuve putrān pratipaccandrakomalān / daśa bālān madhau mugdhā vasudheva navāṅkurān // MU_3,86.20 te kṛtabrahmasaṃskārā vṛddhim īyur mahaujasaḥ / svalpenaiva hi kālena prāvṛṣīva navāmbudāḥ // MU_3,86.21 te saptavarṣavayaso babhūvur jñātavāṅmayāḥ / virejus tejasā tatra nabhasīvāmalā grahāḥ // MU_3,86.22 atha kalena mahatā teṣāṃ tau pitarau tadā / sañjagmatus tanuṃ tyaktvā svāṃ gatiṃ gatikovidau // MU_3,86.23 mātāpitṛbhyāṃ rahitā daśa te brāhmaṇās tataḥ / yayuḥ kailāsaśikharaṃ gṛhaṃ santyajya dūrataḥ // MU_3,86.24 tatra sañcintayām āsur udvignās te vibāndhavāḥ / kiṃ syāt param iha śreya ūcuś cedaṃ parasparam // MU_3,86.25 kim iha syāt samucitaṃ bhrātaraḥ kim aduḥkhadam / kiṃ mahattvaṃ mahaiśvaryaṃ kiṃ mahāvibhavaṃ śubham // MU_3,86.26 kiyad etad anaiśvaryaṃ sāmantā hi cireśvarāḥ / sāmantasampat kiṃ nāma rājāno hi maheśvarāḥ // MU_3,86.27 kiṃ nāma sampad bhūpānāṃ samrāḍ iha maheśvaraḥ / kiṃ nāma sampat sāmrājyam indro hīha maheśvaraḥ // MU_3,86.28 kiṃ nāma vastv athendratvaṃ yan muhūrtaṃ prajāpateḥ / vinaśyati na yat kalpe kiṃ syāt tad iha śobhanam // MU_3,86.29 vadamāneṣv athaiteṣu jyeṣṭho bhrātā mahāmatiḥ / gambhīravāg uvācedaṃ mṛgayūthān mṛgo yathā // MU_3,86.30 aiśvaryāṇāṃ hi sarveṣām akalpāntavināśi yat / rocate bhrātaras tan me brahmatvam iha netarat // MU_3,86.31 etat taduktam akhilā dvijaputrās tadottamāḥ / vacobhir aindavās tatra sādhu sādhv ity apūjayan // MU_3,86.32 ūcuś cedaṃ kathaṃ tāta sarvaduḥkhāpamarjanam / padmāsanaṃ jagatpūjyaṃ viriñcatvam avāpnumaḥ // MU_3,86.33 bhrātrā tena punaḥ proktā bhrātaro bhūritejasaḥ / maduktaṃ sarva evaite bhavantaḥ pālayantv alam // MU_3,86.34 padmāsanagato bhāsvān brahmāham iti cetasā / sṛjāmi saṃharāmīti dhyānam astu cirāya vaḥ // MU_3,86.35 agrajeneti kathite bāḍhaṃ kṛtvā ta uttamāḥ / dhyānādhīnadhiyas tasthus sahaiva jyāyasā rasāt // MU_3,86.36 lipikarmakṛtākārā dhyānāsaktā daśaiva te / antassthenaiva manasā cintayām āsur ādṛtāḥ // MU_3,86.37 ayam utphullakamalakośacakronnatāsanaḥ / brahmāhaṃ jagatas sraṣṭā kartā bhoktā maheśvaraḥ // MU_3,86.38 yajñakriyākramayutās sāṅgopāṅgamaharddhayaḥ / sarasvatyā sagāyatryā yuktā vedavarā ime // MU_3,86.39 lokapālapurākrāntasañcaratsiddhamaṇḍalaḥ / ayam uddāmasaubhāgyas svargas suravibhūṣitaḥ // MU_3,86.40 parvatadvīpajaladhikānanais samalaṅkṛtam / idaṃ bhūmaṇḍalaṃ nīlaṃ trilokīkarṇakuṇḍalam // MU_3,86.41 etat pātālakuharaṃ daityadānavabhoginām / amṛtastrīgaṇākīrṇaṃ gṛhaṃ gahanakoṭaram // MU_3,86.42 ayam indro mahābāhur vajrālaṅkṛtadordrumaḥ / trailokyanagarīm ekaḥ pāti pāvanayajñabhuk // MU_3,86.43 dīptijālavaratrābhir avaṣṭabhyeva diggaṇam / krameṇa pratapanty ete bhānavo bhūribhānavaḥ // MU_3,86.44 lokapālā ime lokaṃ rakṣanty akṣubdhavṛttayaḥ / maryādābhir atucchābhir gopālā gogaṇaṃ yathā // MU_3,86.45 unmajjanti nimajjanti prasphuranti patanti ca / taraṅgā iva toyānām imāḥ pratidiśaṃ prajāḥ // MU_3,86.46 sṛjāmīmam ahaṃ sargaṃ saṃharāmi tathādṛtaḥ / ayam ātmani tiṣṭhāmi śāmyāmi bhuvaneśvaraḥ // MU_3,86.47 ayaṃ saṃvatsaro yāta idaṃ pariṇataṃ yugam / sṛṣṭir iyam asau kālas tv ayaṃ saṃharaṇasya ca // MU_3,86.48 ayam adya gataḥ kalpo brāhmī rātrir iyaṃ tataḥ / ayam ātmani tiṣṭhāmi pūrṇātmā parameśvaraḥ // MU_3,86.49 iti bhāvitayā buddhyā te dvijā aindavā daśa / abahirvṛttayas tasthus samutkīrṇā ivopalāt // MU_3,86.50 adhigatakamalāsanakramās te parigalitetaratucchavṛttijālāḥ / satatagajavajarjarāsanasthāś ciram iti padmajakalpane virejuḥ // MU_3,86.51 aindavasamādhānaṃ nāma sargaḥ saptāśītitamas sargaḥ bhānuḥ: pitāmahakrame tasmiṃs tatas te baddhabhāvanāḥ / karmabhis tais samākrāntamanaskās tasthur ādṛtāḥ // MU_3,87.1 yāvat te dehakās teṣāṃ tāpena pavanais tathā / yayuś śoṣaṃ yathā grīṣme chinnāḥ kamalapallavāḥ // MU_3,87.2 jakṣus tān dehakāṃs tatra kravyādā vanavāsinaḥ / itaś cetaś ca luṭhitās satphalānīva markaṭāḥ // MU_3,87.3 atha te śāntabāhyārthā brahmatve kṛtabhāvanāḥ / tasthuś caturyugasyānte yāvat kalpaḥ kṣayaṃ gataḥ // MU_3,87.4 kṣīyamāṇe tataḥ kalpe tapaty ādityasañcaye / puṣkarāvartakeṣūccair varṣatsu kaṭhināravam // MU_3,87.5 vahatsu kalpavāteṣu sthita eva mahārṇave / kṣīṇeṣu bhūtavṛndeṣu te tathaiva vyavasthitāḥ // MU_3,87.6 adya prabuddhe bhavati draṣṭum icchati saṃsṛtim / svakenaiva krameṇoccais te tathaiva vyavasthitāḥ // MU_3,87.7 ta ete bhagavan brahman brahmaṇo brāhmaṇā daśa / ta ete daśa saṃsārā manovyomani saṃsthitāḥ // MU_3,87.8 teṣām ekatamasyāyam aham ākāśamandiraḥ / bhānur bhuvi vibho kālakalākarmaṇi yojitaḥ // MU_3,87.9 eṣa te kathitas sargo daśānām abjasambhava / brahmaṇāṃ sambhavo vyomni yathecchasi tathā kuru // MU_3,87.10 vividhakalpanam āvalitāmbaraṃ yad idam uttamajāgatam utthitam / kiraṇajālakamohitamohanaṃ tad akhilaṃ nijacetasi vibhramaḥ // MU_3,87.11 jagaddaśakanirṇayo nāma sargaḥ aṣṭāśītitamas sargaḥ brahmā: brāhmaṇa brahmaṇo bhānur ity uktvā brahmaṇo mama / brahman brahmavidāṃ śreṣṭha tūṣṇīm eva babhūva saḥ // MU_3,88.1 tata uktaṃ mayā tasya ciram sañcintya cetasā / bhānor bhāno vadāśu tvaṃ kim anyat saṃsṛjāmy aham // MU_3,88.2 etāni daśa vidyante kila yatra jaganti hi / tatrānyo mama sargeṇa ko 'rthaḥ kathaya bhāskara // MU_3,88.3 bhānuḥ: nirīhasya niricchasya ko 'rthas sargeṇa te prabho / vinodamātram eveyaṃ sṛṣṭis tava jagatpate // MU_3,88.4 niṣkāmād eva bhavatas sargas sampadyate prabho / arkād iva jalādityaḥ pratibimbam ivādhiyaḥ // MU_3,88.5 śarīrasanniveśasya tyāge rāge mate yadā / niṣkāmo bhagavan bhāvo nābhivāñchati nojjhati // MU_3,88.6 sṛjasīdaṃ tadā deva vinodāyaiva bhūtapa / punas saṃhṛtya saṃhṛtya dinaṃ dinapatir yathā // MU_3,88.7 tava nityam asaṃsaktavinodāyaiva kevalam / idaṃ kartavyam eveti jagan na tu ghanecchayā // MU_3,88.8 sṛṣṭiṃ na ca karoṣi tvam aharvyāpāram ātmanaḥ / nityakarmaparityāgāt kim apūrvam avāpsyasi // MU_3,88.9 yathāprāptaṃ hi kartavyam asaktena satā sadā / makureṇākalaṅkena pratibimbakriyā yathā // MU_3,88.10 yathaiva karmakaraṇe kāmanā nāsti dhīmataḥ / tathaivākarmakaraṇe kāmanā nāsti dhīmataḥ // MU_3,88.11 atas suṣuptopamayā vṛttyā niṣkāmayānayā / suptaprabuddhasamayā kuru kāryaṃ yathāgatam // MU_3,88.12 sargair athenduputrāṇāṃ toṣam eti jagat prabho / tadaite toṣayiṣyanti na tvāṃ sargās sureśvara // MU_3,88.13 cittanetrair bhavān etān sargān paśyati no dṛśā / apaśyaṃś cakṣuṣā sargaṃ sṛṣṭam ity eva vetti kaḥ // MU_3,88.14 yenaiva manasā sargo nirmitaḥ parameśvara / sa eva māṃsanetreṇa taṃ paśyati hi netaraḥ // MU_3,88.15 na caitān daśa saṃsārān daśanīrajasambhavān / kaścin nāśayituṃ śaktaś cito dārḍhyāc ciraṃ sthitān // MU_3,88.16 karmendriyair yat kriyate tad roddhuṃ kila yujyate / na manoniścayakṛtaṃ kaścid rodhayituṃ kṣamaḥ // MU_3,88.17 yo baddhapadatāṃ yāto jantor manasi niścayaḥ / sa tenaiva vinā brahman nānyena vinivāryate // MU_3,88.18 bahukālaṃ yad abhyastaṃ manasā dṛḍhaniścayam / śāpenāpi na tasyāsti kṣayo naṣṭe 'pi dehake // MU_3,88.19 yad baddhapīṭham abhito manasi prarūḍhaṃ tadrūpa eva puruṣo bhavatīha nānyaḥ / tadbodhanād itaram atra kilābhyupāyaṃ śailaugham ekam iva niṣphalam eva manye // MU_3,88.20 aindavaniścayakathanaṃ nāma sargaḥ ekonanavatitamas sargaḥ bhānuḥ: śrūyate hi purā deva magadheṣu mahīpatiḥ / indradyumna iti khyāta indradyumna ivāparaḥ // MU_3,89.1 tasyendubimbapratimā bhāryā kamalalocanā / ahalyā nāma tatrāsīc chaśāṅkasyeva rohiṇī // MU_3,89.2 tasminn eva pure śiḍgaḥ kilāsīd balavān iti / indranāmāparaḥ kaścic chrīmān viprakumārakaḥ // MU_3,89.3 ahalyā pūrvam indrasya babhūveṣṭety ahalyayā / śrutaṃ rājamahiṣyātha kathāprastāvataḥ kvacit // MU_3,89.4 ākarṇya tad ahalyā sā babhūvendrānurāgiṇī / ahalyāṃ māṃ na kasmāt sa śakro 'bhyetīti sotsukā // MU_3,89.5 mṛṇālahārakadalīpallavāstaraṇeṣu sā / atapyata bhṛśaṃ bālā latālūnā vaneṣv iva // MU_3,89.6 khedam āpa samagrāsu tāsu bhūpavibhūtiṣu / matsī nidāghataptāsu parilolā sthaleṣv iva // MU_3,89.7 ayam indro 'yam indraś cety evaṃ jātapralāpayā / lajjāpi hi tayā tyaktā vaivaśyam upayātayā // MU_3,89.8 ity ārtāyā ghanasneham atha tasyā vayasyayā / uktam āli tavāvighnam indram apy ānayāmy aham // MU_3,89.9 indraṃ tavānayāmīti śrutvā vikasitekṣaṇā / papāta pādayos sakhyā nalinyā nalinī yathā // MU_3,89.10 tataḥ prayāte divase samāyāte niśāgame / sā vayasyā tam indrākhyaṃ yayau viprakumārakam // MU_3,89.11 bodhayitvā yathāyuktaṃ sā tam indrakumārakam / ahalyānikaṭaṃ rātrāv ānayām āsa satvaram // MU_3,89.12 sā tatas tena śiḍgena mahendreṇa ratiṃ yayau / kasmiṃścit sadane gupte bahumālyavilepanā // MU_3,89.13 hārāṅgadamanojñena tena sā taruṇī tadā / ratenāvarjitā vallī rasena madhunā yathā // MU_3,89.14 tatas tadanuraktā sā paśyantī tanmayaṃ jagat / na sānantaguṇākīrṇaṃ bhartāraṃ bahv amanyata // MU_3,89.15 kenacit tv atha kālena tasyā indrānurāgitā / sā jñātā rājasiṃhena tanmukhavyomacandrikā // MU_3,89.16 indraṃ dhyāyati sā yāvat tāvat tasyā virājate / mukhaṃ pūrṇena candreṇa prabuddham iva kairavam // MU_3,89.17 evam anyo'nyam āsaktabhāvam ālokya bhūpatiḥ / cakāra bahubhir daṇḍais sa dvayor atha śāsanam // MU_3,89.18 tāv ubhāv api santyaktau hi santau salilāśaye / tuṣṭau jahasatus tatra na khedaṃ samupāgatau // MU_3,89.19 apṛcchat tau tato rājā khinnau sthaḥ kiṃ na durmatī / tāv ūcatur mahīpālaṃ jalāśayasamuddhṛtau // MU_3,89.20 saṃsṛtyāvām ihānyo'nyaṃ mukhakāntim aninditām / muhyāvo na mahīpāla svāṅgair api vikartitaiḥ // MU_3,89.21 vahnāv api parikṣiptāv akhinnāv evam eva tau / ūcatur muditātmānāv anyo'nyaṃ smṛtiharṣitau // MU_3,89.22 grathitau gajapādeṣu nakhinnāv eva saṃsthitau / evam evocatur bhūpam anyo'nyaṃ smṛtiharṣitau // MU_3,89.23 kaṣāhatāv akhinnau tāv evam eva kilocatuḥ / paṅkamagnāv akhinnau tāv evam eva kilocatuḥ // MU_3,89.24 anyasmāc chāsanājālāt kalpitāc ca punaḥ punaḥ / uddhṛtāv ūcatuḥ pṛṣṭau tam evārthaṃ punaḥ punaḥ // MU_3,89.25 uvācendro mahīpāla jagan me dayitāmayam / na śāsanāni duḥkhāni bādhante kiñcid eva me // MU_3,89.26 asyāś caiva jagad rājan sarvaṃ manmayam eva hi / tena nau śāsanāduḥkhaṃ kiñcid eva na bādhate // MU_3,89.27 mano nāma vayaṃ rājan mano hi puruṣas smṛtaḥ / prapañcamātram evāyaṃ deho dṛśyata eva hi // MU_3,89.28 samakālaprayuktena sahasā daṇḍarāśinā / dhīraṃ mano bhedhayituṃ na manāg api śakyate // MU_3,89.29 kā nāma tā mahārāja kīdṛśyaḥ kasya śaktayaḥ / yābhir manāṃsi bhidyante dṛḍhaniścayavanty api // MU_3,89.30 patatūdetu vā deho yātu vā viśarārutām / bhāvitārthābhipatitaṃ manas tiṣṭhati pūrvavat // MU_3,89.31 iṣṭe 'rthe ciram āviṣṭaṃ bhaṅktuṃ dhīraṃ sthitaṃ manaḥ / bhāvā bhāvāś śarīrasthā mama śaktā na kecana // MU_3,89.32 bhāvitaṃ tīvravegena manasā yan mahīpate / tad eva paśyaty acalaṃ na śarīraviceṣṭitam // MU_3,89.33 na kāścana kriyā rājan varaśāpādikā api / tīvrasaṃvegasampannaṃ śaktāś cālayituṃ manaḥ // MU_3,89.34 tīvravegena saṃsaktaṃ puruṣā hy abhivāñchite / manaś cālayituṃ śaktā na mahādriṃ mṛgā iva // MU_3,89.35 rāmeyam asitāpāṅgā manaḥkośe pratiṣṭhitā / devāgāre mahotsedhe devī bhagavatī yathā // MU_3,89.36 na duḥkham anugacchāmi priyayā jīvarakṣayā / girir grīṣmadaśādāhaṃ lagnayevābhramālayā // MU_3,89.37 yatra yatra yathā rājaṃs tiṣṭhāmy abhipatāmi vā / tatreṣṭāsaṅgamād anyat kiṅcin nānubhavāmy aham // MU_3,89.38 ahalyādayitānāmnā manasendrābhidhaṃ manaḥ / saṃsaktam idam āyāti na svabhāvād ṛte param // MU_3,89.39 ekakāryaniviṣṭaṃ hi mano dhīrasya bhūpate / na cālyate merur iva varaśāpabalair api // MU_3,89.40 deho hi varaśāpābhyām anyatvam upagacchati / na tu dhīraṃ mano rājan vijigīṣutayotthitam // MU_3,89.41 etāni cātra manasāṃ na ca kāraṇāni rājañ śarīraśakalāny asamutthitāni / ceto hi kāraṇam amīṣu śarīrakeṣu vārīva sarvavanaṣaṇḍalatāraseṣu // MU_3,89.42 ādyaṃ śarīram iha viddhi mano mahātman saṅkalpitā jagati tena śarīrasaṅghāḥ / ādyaṃ śarīram abhitiṣṭhati yatra tatra tat tad bhṛśaṃ phalati netarad asya puṃsaḥ // MU_3,89.43 mukhyāṅkuraṃ subhaga viddhi mano hi puṃso dehās tataḥ pravisṛtās tarupallavābhāḥ / naṣṭe 'ṅkure punar udeti na pallavaśrīr na tv aṅkuraḥ kṣayam upaiti dalakṣayeṣu // MU_3,89.44 dehakṣaye vividhadehagaṇaṃ karoti svapnāvanāv iva vanaṃ navam āśu cetaḥ / citte kṣate na tu karoti hi kiñcid eva dehas tatas samanupālaya cittaratnam // MU_3,89.45 diśi diśi hariṇākṣīm eva paśyāmi rājan priyayuvatimanastvān nityam ānandito 'smi / tava sukhavikṛtīnāṃ yat phalaṃ duḥkhadāyi kṣaṇam atha suciraṃ vā tan na paśyāmi kiñcit // MU_3,89.46 kṛtrimendravākyaṃ nāma sargaḥ navatitamas sargaḥ bhānuḥ: athendreṇaivam ukto 'sau rājā rājīvalocanaḥ / muniṃ bharatanāmānaṃ pārśvasaṃstham uvāca ha // MU_3,90.1 rājā: bhagavan sarvadharmajña paśyasy asya durātmanaḥ / bhṛśam adya mukhe sphāraṃ dhārṣṭyaṃ maddārahāriṇaḥ // MU_3,90.2 pāpānurūpam apy asya śāpaṃ dehi mahāmune / yad avadhyavadhāt pāpaṃ vadhatyāgāt tad eva hi // MU_3,90.3 ity ukto rājasiṃhena bharato munisattamaḥ / yathāvat pravicāryāśu pāpaṃ tasya durātmanaḥ // MU_3,90.4 sahānayā duṣkṛtinyā bhartṛdrohābhibhūtayā / vināśaṃ vraja durbuddhe iti śāpaṃ visṛṣṭavān // MU_3,90.5 bhānuḥ: tatas tau snehasambaddhamanaskāv eva śāpataḥ / patitau bhūtale vṛkṣavicyutāv iva pallavau // MU_3,90.6 atha vyasanasaṃsaktau mṛgayonim upāgatau / tato dvāv api saṃsaktau bhūyo jātau vihaṅgamau // MU_3,90.7 adyāsmākaṃ vibho sarge mithassambaddhabhāvanau / tapaḥparau mahāpuṇyau jātau brāhmaṇadampatī // MU_3,90.8 bhārato hi tayoś śāpas sa samartho babhūva ha / śarīramātrākramaṇe na manonigrahe prabho // MU_3,90.9 tāv adyāvadhitenaiva dehasaṃskārahetunā / yatra yatropajāyete bhavatas tatra dampatī // MU_3,90.10 akṛtrimapremarasānuviddhaṃ snehaṃ tayos taṃ prasamīkṣya kāntam / vṛkṣā api sneharasānuviddhāś śṛṅgāraceṣṭākulitā bhavati // MU_3,90.11 ekanavatitamas sargaḥ bhānuḥ: tenaitad vacmi bhagavan yathājātaṃ mano mune / anigrāhyam abhedyaṃ ca śāpair api durāsadaiḥ // MU_3,91.1 aindavānām atas sṛṣṭikramāṇāṃ pravināśanam / yujyate na na ca brahman yuktam etan mahātmanaḥ // MU_3,91.2 kiṃ tad asti jagaty asmin vividheṣu jagatsu vā / tavāpi nātha nāthasya yad dainyāya mahātmanaḥ // MU_3,91.3 mano hi jagatāṃ kartṛ mano hi puruṣas smṛtaḥ / manaḥkṛtaṃ kṛtaṃ loke na śarīrakṛtaṃ kṛtam // MU_3,91.4 yan manoniścayakṛtaṃ tad dravyauṣadhidaṇḍanaiḥ / hantuṃ na śakyate jantoḥ pratibimbaṃ maṇer iva // MU_3,91.5 tasmād ete 'tra tiṣṭhantu bhāsurais sargasambhramaiḥ / tvaṃ sṛṣṭveha prajās tiṣṭha buddhyākāśe 'py anantakaḥ // MU_3,91.6 cittākāśaś cidākāśa ākāśaś ca tṛtīyakaḥ / anantās traya evaite cidākāśaprakāśitāḥ // MU_3,91.7 ekaṃ dvau vā bahūn vāpi kuru sargān prajāpate / svecchayātmani tiṣṭha tvaṃ kiṃ gṛhītaṃ tavaindavaiḥ // MU_3,91.8 brahmā: athaindave jagajjāle bhānunettham udāhṛte / mayā sañcintya suciram idam uktaṃ mahāmune // MU_3,91.9 yuktam uktaṃ tvayā bhāno vitataṃ hi kilāmbaram / manaś ca vitataṃ cāpi cidākāśaś ca vistṛtaḥ // MU_3,91.10 tad yathābhimataṃ sargaṃ nityaṃ karma karomy aham / kalpayāmi bahūny āśu bhūtajālāni bhāskara // MU_3,91.11 tat tvam evāśu bhagavan prathamo 'tra manur bhava / kuru sargaṃ yathākāmaṃ mayā samabhicoditaḥ // MU_3,91.12 athaitat sa mahātejā mama vākyaṃ prabhākaraḥ / aṅgīkṛtya dvidhātmānaṃ cakāra tapatāṃ varaḥ // MU_3,91.13 ekena prāktane tasmin vapuṣā sūryatāṃ gataḥ / vyomādhvagatayā sarge tatāna divasāvalīm // MU_3,91.14 manmanutvaṃ dvitīyena kṛtvā svavapuṣā kṣaṇāt / sasarja sakalāṃ sṛṣṭiṃ tatām abhimatāṃ mama // MU_3,91.15 pratibhāsam upāyāti yad yad asya hi cetasaḥ / tat tat prakaṭatām eti sthairyaṃ saphalatām api // MU_3,91.16 sāmānyabrāhmaṇā bhūtvā pratibhāsavaśāt kila / aindavā brahmatāṃ yātā manasaḥ paśya śaktatām // MU_3,91.17 yathaivaindavajīvās te cittatvād brahmatāṃ gatāḥ / vayaṃ tathaiva cidbhāvāc cittatvād brahmatāṃ gatāḥ // MU_3,91.18 cittaṃ hi pratibhāsātma yac ca tatpratibhāsanam / tad idaṃ bhāti dehādikhābhaṃ nāto 'sti dehadṛk // MU_3,91.19 cittvam ātmacamatkāras tac camatkurute svataḥ / yad yāvatsambhavaṃ svātmany evāntar maricātmavat // MU_3,91.20 tad etac cittavad bhātam ātivāhikanāmakam / tad evodāharanty etad dehanāmnā ghanaṃ bhrami // MU_3,91.21 kathyate jīvanāmnaitac cetaḥ pratanuvāsanam / śāntaṃ dehacamatkāraṃ jīvaṃ viddhi kramāt param // MU_3,91.22 nāhaṃ na cānyad astīha cittvaṃ cittam idaṃ sthitam / vasiṣṭhaindavasaṃvidvad asat sattām ivāgatam // MU_3,91.23 yathaindavamano brahmā tathaivāyam ahaṃ sthitaḥ / matkṛtaṃ cāham evedaṃ saṅkalpātmaiva bhāsate // MU_3,91.24 kaścic cittavilāso 'yaṃ brahmāham iti saṃsthitaḥ / svabhāva eva dehādi viddhi śūnyatarātmakhāt // MU_3,91.25 śuddhā cit paramātmaikarūpiṇīty eva bhāvanāt / jīvībhūya mano bhūtvā vettītthaṃ dehatāṃ mudhā // MU_3,91.26 sarvam aindavasaṃsāravad idaṃ bhāti cidvapuḥ / sampannam aprabodhātma dīrghasvapnas svaśaktijaḥ // MU_3,91.27 dvicandravibhramākāraṃ tanmātrākāravibhramam / aindavābjajavad rūḍhaṃ citaś cittvaṃ mano bhavet // MU_3,91.28 na san nāsad ahaṃrūpaṃ sattvāsattve tathaiva ca / upalambhena sadrūpam asatyaṃ tadvirodhataḥ // MU_3,91.29 jaḍājaḍaṃ mano viddhi saṅkalpātma bṛhadvapuḥ / ajaḍaṃ brahmarūpatvāj jaḍaṃ dṛśyātmatāgamāt // MU_3,91.30 dṛśyānubhavasatyātma tadabhāve vilāyi tat / kaṭakatvaṃ yathā hemni tathā brahmaṇi saṃsthitam // MU_3,91.31 sarvatvād brahmaṇas sarvaṃ jaḍaṃ cinmayam eva vā / asmadādiśilāntātma na jaḍaṃ na ca cetanam // MU_3,91.32 dārvādīnām acittvena nopalambhasya sambhavaḥ / upalambho hi sadṛśasambandhād eva jāyate // MU_3,91.33 upalabdher jaḍaṃ viddhi cetanaṃ sarvam eva hi / upalambho hi sambandhāt sambandho hi samātmanoḥ // MU_3,91.34 jaḍacetanaśāntādiśabdārthaśrīr na vidyate / anirdeśye pade pattralatādīva mahāmarau // MU_3,91.35 citau yac cetyakalanaṃ tan manastvam udāhṛtam / cidbhāgo 'trājaḍo bhāgo jāḍyam atra tu cetyatā // MU_3,91.36 cidbhāgo 'trāvabodhāṃśo jaḍaṃ cetyaṃ hi dṛśyatā / iti jīvo jagadbhrāntiṃ paśyan gacchati lolatām // MU_3,91.37 citā sva eva bhāvo 'sau śuddhayaivaṃ dvayīkṛtaḥ / atas sarvaṃ jagat saiva dvaitaṃ labdhāṃśam eva tat // MU_3,91.38 svam evānyatayā dṛṣṭvā citir dṛśyatayā vapuḥ / nirbhāgāpy ekabhāgābhaṃ bhramatīva bhramāturā // MU_3,91.39 na bhrāntir asti bhramabhāṅ naivetīha hi niścayaḥ / paripūrṇārṇavaprakhyā citītthaṃ saṃsthitā citiḥ // MU_3,91.40 sarvatvāj jāḍyam astv asyāṃ citi cittvaṃ ca vetsi tat / cidbhāgo 'trāvabodhāṃśas tv ahantājaḍatodayaḥ // MU_3,91.41 ahantvādi pare tattve manāg api na vidyate / ūrmyādīva pṛthak toye saṃvitsāraṃ hi tad yataḥ // MU_3,91.42 ahampratyayasandṛśyaṃ cetyaṃ viddhi samutthitam / mṛgatṛṣṇāsv ivātas tan nūnaṃ vidyata eva no // MU_3,91.43 ahantāpadamātrātmapadaṃ viddhi nirāmayam / vidaṃ vidur ahantādi śaityam eva yathā himam // MU_3,91.44 citaiva cetyate jāḍyaṃ svapne svamaraṇopamam / sarvātmatvāt sarvaśaktīḥ kurvatī naiti sāmyatām // MU_3,91.45 manaḥ padārthāditayā sarvarūpaṃ vijṛmbhate / nānātmā cittadeho 'yam ākāśaviṣadākṛtiḥ // MU_3,91.46 dehādi dehapratibhārūpātma tyajatā sadā / vicāryaṃ pratibhāsātma cittvaṃ cittvena vai sphuṭam // MU_3,91.47 cittatāmre śodhite hi paramārthasuvarṇatām / gate 'kṛtrima ānandaḥ kiṃ dehopalakhaṇḍakaiḥ // MU_3,91.48 yad vidyate śodhyate tad dhautaḥ kena khapādapaḥ / dehādyavidyā satyā ced yukta etāṃ prati grahaḥ // MU_3,91.49 asatyābhiniviṣṭānāṃ dehādāv adhiyām iha / ye nāmopadiśanty ajñāḥ kecit te puruṣaiḍakāḥ // MU_3,91.50 yathaitad bhāvayet svāntaṃ tathaitad bhavati kṣaṇāt / dṛṣṭānto 'traindavāhalyākṛtrimendrādiniścayaḥ // MU_3,91.51 yad yad yathā sphurati svapratibhātma cittaṃ tat tat tathā bhavati dehatayoditātma / deho 'yam asti na na cāham iti svarūpaṃ vijñānam ekam avagamya niriccham āssva // MU_3,91.52 deho 'yam eṣa ca kilāham iti svabhāvād dehārtham eva yatate tata eti nāśam / yakṣādikalpanavaśād bhayam eti bālo niryakṣadeśagata eva kayāpi yuktyā // MU_3,91.53 jīvāvatāraṇakramopadeśo nāma sargaḥ dvinavatitamas sargaḥ vasiṣṭhaḥ: ity uktavān sa bhagavān mayā kamalasambhavaḥ / raghūdvaha punaḥ pṛṣṭo vākyam ākṣipya bhūtapaḥ // MU_3,92.1 tvayaiva bhagavan proktāś śāpamantrādiśaktayaḥ / amoghā iti tā eva kathaṃ moghīkṛtāḥ punaḥ // MU_3,92.2 śāpena mantravīryeṇa manobuddhīndriyāṇy api / sarvāṇy eva vimūḍhāni dṛṣṭāni kila jantuṣu // MU_3,92.3 yathaitau pavanaspandau yathā snehaghṛte tathā / abhinnau tadvad evaitau manodehau sadaiva hi // MU_3,92.4 atha nāsty eva vā dehaḥ kevalaṃ cetasohitaḥ / mudhānubhūyate svapnamṛgatṛṣṇādvicandravat // MU_3,92.5 ekanāśe dvayor eva nāśo 'trābhyupapadyate / avaśyabhāvī tu manonāśe dehaparikṣayaḥ // MU_3,92.6 manaś śāpādibhir doṣaiḥ kathaṃ nākramyate prabho / katham ākramyate vāpi brūhi me parameśvara // MU_3,92.7 brahmā: na tad asti jagatkośe śubhakarmānupātinā / yat pauruṣeṇa śuddhena na samāsādyate janaiḥ // MU_3,92.8 ābrahmasthāvarāntaṃ ca sarvadā sarvajātayaḥ / sarvā eva jagaty asmin dviśarīrāś śarīriṇām // MU_3,92.9 ekaṃ manaśśarīraṃ tu kṣiprakāri sthitaṃ calam / akiñcitkaram anyat tu śarīraṃ māṃsanirmitam // MU_3,92.10 yatra māṃsamayaḥ kāyas sarvasyaiva vaśaṅgataḥ / sarvair āyāsyate śāpais tathādhivyādhisañcayaiḥ // MU_3,92.11 mūkaprāyo hy aśakto 'sau dīnaḥ kṣaṇavinaśvaraḥ / padmapattrāmbucapalo devādivivaśasthitiḥ // MU_3,92.12 mano nāma dvitīyo yaḥ kāyaḥ kāyavatām iha / sa āyatto 'pi nāyatto bhūtānāṃ bhuvanatraye // MU_3,92.13 pauruṣaṃ svam avaṣṭabhya dhairyam ālambya śāśvatam / yadi tiṣṭhaty agamyo 'sau duḥkhānāṃ tad aninditaḥ // MU_3,92.14 yathā yathāsau yatate manodeho hi dehinām / tathā tathāsau bhavati svaniścayaphalaikabhāk // MU_3,92.15 saphalo māṃsadehasya na kaścit pauruṣakramaḥ / manodehasya saphalaṃ sarvam eva svaceṣṭitam // MU_3,92.16 pavitram anusandhānaṃ cetasā yas smaran sthitaḥ / niṣphalās tatra śāpādyāś śilāyām iva sāyakāḥ // MU_3,92.17 patatv ambhasi vahnau vā kardame vā kalevaram / mano yad anusandhatte tad evāpnoti niścitam // MU_3,92.18 pauruṣātiśayas sarvas sarvabhāvopamardajaḥ / dadāty avighnena phalaṃ mano hi manaso mune // MU_3,92.19 pauruṣeṇa balenāntaś cittaṃ kṛtvā priyāmayam / kṛtrimendreṇa duḥkhārtir na dṛṣṭā śāsanāsv api // MU_3,92.20 pauruṣeṇa manaḥ kṛtvā nīrāgaṃ vigatajvaram / māṇḍavyena jitāḥ kleśāś śūlaprānte 'pi tiṣṭhatā // MU_3,92.21 andhakūpe sthitenāpi mānasair yajñasañcayaiḥ / ṛṣiṇā dīrghatapasā samprāptaṃ vaibudhaṃ puram // MU_3,92.22 indoḥ putrair narair eva puruṣādhyavasāyataḥ / dhyānena brahmatā prāptā yā mayāpi na khaṇḍyate // MU_3,92.23 anye 'py sāvadhānā ye dhīrās suramaharṣayaḥ / cittāt svam anusandhānaṃ na tyajanti manāg api // MU_3,92.24 ādhayo vyādhayaś caiva śāpāḥ pāpadṛśas tathā / na khaṇḍayanti tān padmapattrāghātāś śilām iva // MU_3,92.25 ye vāpi khaṇḍitāḥ kecic chāpādyair ādhisāyakaiḥ / svavivekākṣamaṃ teṣāṃ mano manye 'py apauruṣam // MU_3,92.26 na kadācana saṃsāre sāvadhānamanā manāk / svapne 'pi kaścid asty eva doṣajālaiḥ khalīkṛtaḥ // MU_3,92.27 manasaiva manas tasmāt pauruṣeṇa pumān iha / svakam eva svakenaiva yojayet pāvane pathi // MU_3,92.28 pratibhātaṃ yad evāsya tathārūpaṃ bhavaty alam / kṣaṇād eva manaḥ pīnaṃ bālavetālavan mune // MU_3,92.29 pratibhāsasyānupadaṃ prāktanīṃ sthitim ujjhati / kulālakarmānupadaṃ ghaṭo mṛtpiṇḍatām iva // MU_3,92.30 pratibhātārthatām eti kṣaṇād eva mano mune / spandamātrātmakaṃ vāri yathā tuṅgataraṅgatām // MU_3,92.31 anusandhānamātreṇa sūryabimbe 'pi yāminīm / manaḥ paśyaty aśuddhākṣaś candrabimbe dvitām iva // MU_3,92.32 yat paśyati tad evāśu phalībhūtam idaṃ manaḥ / saha harṣaviṣādābhyāṃ bhuṅkte tasmāt tad eva sat // MU_3,92.33 pratibhānupadaṃ caitac candre 'py agniśikhāśatam / dṛṣṭvā dāham avāpnoti dagdhaṃ ca paritapyate // MU_3,92.34 pratibhānupadaṃ cetaḥ kṣāre 'pi hi rasāyanam / dṛṣṭvā pītvā parāṃ tṛptiṃ yāti valgati dṛpyati // MU_3,92.35 pratibhānupadaṃ ceto vyomany api mahāvanam / dṛṣṭvā lunāti lūtvā ca punar āropayaty alam // MU_3,92.36 itthaṃ yad eva parikalpayatīndrajālaṃ kṣipraṃ tad eva paripaśyati tāta cetaḥ / nāsaj jagan na ca sad ity avagamya nūnam enāṃ dṛśaṃ vividhabhedavatīṃ jahīhi // MU_3,92.37 manomāhātmyavarṇanaṃ nāma sargaḥ trinavatitamas sargaḥ vasiṣṭhaḥ: iti me bhagavatā pūrvam uktam | tad etad adya tubhyaṃ kathitam | tasmād asmād anākhyād brahmaṇas sarvagatāt pūrvaṃ manāṅ mananam utpadyate | svayam eva tad ghanatāṃ prāpya manas sampadyate | tan manas tanmātrakalpanapūrvakaṃ sanniveśaṃ bhāvayati | tatas taijasaḥ puruṣas sampadyate | so 'yaṃ brahmety ātmani nāma kṛtavān | tena nāma yo 'yaṃ parameṣṭhī tan manastattvaṃ viddhi | sa manastattvākāro bhagavān brahmā saṅkalpamayatvād yad eva saṅkalpayati tad eva paśyati | tatas teneyam avidyā parikalpitānātmany ātmābhimānamayīti | tena brahmaṇā giritṛṇajaladhimayam idaṃ krameṇa jagat parikalpitam | itthaṃ krameṇa brahmatattvād iyam āgatā sṛṣṭir anyata ivāgateyam iti lakṣyate |(MU_3,93.1) tasmāt sarvapadārthānāṃ trailokyodaravartinām / utpattir brahmaṇo rāma taraṅgānām ivārṇavāt // MU_3,93.2 evam utpanne jagati yā brahmaṇaś cin mananarūpiṇī sāhaṅkāraṃ parikalpya brahmatām eti | yās tv anyāś cicchaktayas sarvaśaktibhir abhinnā eva bhinnāḥ kalpyanta iva jagati sphāratāṃ nīte pitāmaharūpeṇa manasā samullasanti | ta ete sahasraśo viparivartamānā jīvā ucyante | te 'bhyutthitā eva cinnabhaso nabhasi tanmātrair āvalitā gaganapavanāntarvartinaś caturdaśavidhāyā bhūtajāter madhyād yasyā abhyāśe tiṣṭhati tasyā eva prāṇaśaktidvāreṇa praviśya śarīraṃ sthāvaraṃ jaṅgamaṃ vā bījatāṃ gacchanti | tadanu yonito jagati jāyante tadanu kākatālīyotpannavāsanāpravāhānurūpakarmaphalabhāgino bhavanti | tataḥ karmaphalarajjubhir vāsanāvalitābhir baddha śarīrā bhramantaḥ patanti protpatanti ca | itthaṃ caitā bhūtajātayaḥ |(MU_3,93.3) kāścij janmasahasrāḍhyāḥ patanti vanaparṇavat / karmavātyā paribhrāntā luṭhanti girikukṣiṣu // MU_3,93.4 aprameyabhavāḥ kāścit santatājñānamohitāḥ / cirajātā bhramantīha bahukalpaśatāny api // MU_3,93.5 kāścit katipayātītamanoramabhavāntarāḥ / viharanti jagaty asmiñ śubhakarmaparāyaṇāḥ // MU_3,93.6 kāścid vijñātavijñānāḥ param eva padaṃ gatāḥ / vātoddhūtāḥ payomadhyaṃ sāmudrā iva bindavaḥ // MU_3,93.7 utpattis sarvabījānām iti hi brahmaṇaḥ padāt / āvirbhāvatirobhāvabhaṅgurā bhavarāgiṇī // MU_3,93.8 vāsanā viṣavaiṣamyavaidhuryajvaradhāriṇī / anantasaṅkaṭānarthakāryasaṅkarakāriṇī // MU_3,93.9 nānādigdeśakālāntaśailakandaracāriṇī / racitottamavaicitryā vihitāvartasambhramā // MU_3,93.10 eṣā jagajjaṅgalajīrṇavallī samyaksamālokakuṭhārakṛttā / vilīnavikṣubdhamanaśśarīrā bhūyo na saṃrohati rāmabhadra // MU_3,93.11 utpattidarśanaṃ nāma sargaḥ caturnavatitamas sargaḥ vasiṣṭhaḥ: uttamādhamamadhyānāṃ padārthānām itas tataḥ / utpattīnāṃ vibhāgo 'yaṃ śṛṇu vakṣyāmi rāghava // MU_3,94.1 itthamprathamatotpanno yo 'sminn eva hi janmani / brahmaṇas sāttvikī tasya prathamotpattir iṣyate // MU_3,94.2 idamprathamatānāmnī śubhābhyāsasamudbhavā / śubhalokāśrayā sā ca śubhakāryānubandhinī // MU_3,94.3 sā ced vicitrasaṃsāravāsanāvyavahāriṇī / bhāvaiḥ katipayair mokṣam īyuṣī guṇapīvarī // MU_3,94.4 tādṛkphalapradānaikakāryākāryānumānadā / tena rājasasattveti procyate sā kṛtātmabhiḥ // MU_3,94.5 atha cec citrasaṃsāravāsanāvyavahāriṇī / atyantakaluṣā janmasahasrair jñānabhāginī // MU_3,94.6 tādṛkphalapradānaikadharmādharmānumānadā / asāv adhamasattveti procyate sā kṛtātmabhiḥ // MU_3,94.7 saiva saṅkhyātigānantajanmavṛndād anantaram / sandigdhamokṣā yadi tat procyate 'tyantatāmasī // MU_3,94.8 anadyatanajanmāttamatis tādṛśakāraṇā / yotpattir madhyamā puṃso rāma dvitribhavāntarā // MU_3,94.9 tadvatkāryānugā loke rājasī rājasattama / aviprakṛṣṭajanmādhvā socyate kṛtabuddhibhiḥ // MU_3,94.10 sā hi tajjanmamātreṇa mokṣayogyā mumukṣubhiḥ / tādṛkkāryānumānena proktā rājasasāttvikī // MU_3,94.11 saiva ced itarair alpair janmabhir mokṣabhāginī / tat tādṛśī hi sā tajjñaiḥ proktā rājasarājasī // MU_3,94.12 saiva janmaśatair mokṣabhāginī cec ciraiṣiṇī / tad uktā tādṛgārambhā sadbhī rājasatāmasī // MU_3,94.13 saiva sandigdhamokṣā cet sahasrair api janmanām / tad uktā tādṛgārambhā rājasātyantatāmasī // MU_3,94.14 bhuktajanmasahasrā tu yotpattir brahmaṇo nṛṇām / ciramokṣā hi kathitā tāmasī sā maharṣibhiḥ // MU_3,94.15 tajjanmanaiva mokṣasya bhāginī cet tad ucyate / tajjñais tāmasasattveti tādṛgārambhaśaṃsinī // MU_3,94.16 bhāvaiḥ katipayair mokṣabhāginī cet tad ucyate / tamorājasarūpeti tādṛśair guṇavṛttibhiḥ // MU_3,94.17 pūrvaṃ janmasahasrāḍhyā puro janmaśatair api / mokṣayogyā tataḥ proktā tajjñais tāmasatāmasī // MU_3,94.18 pūrvaṃ tu janmalakṣyāḍhyā janmalakṣyaiḥ puro 'pi cet / sandigdhamokṣā tad asau procyate 'tyantatāmasī // MU_3,94.19 sarvā etās samāyānti brahmaṇo bhūtajātayaḥ / kiñcitpracalitā bhogāt payorāśer ivormayaḥ // MU_3,94.20 sarvā etā viniṣkrāntā brahmaṇo jīvarāśayaḥ / svatejasspanditā bhogād dīpād iva marīcayaḥ // MU_3,94.21 sarvā eva samutpannā brahmaṇo bhūtapaṅktayaḥ / svamarīcibaloddhūtād alātāṅgāt kaṇā iva // MU_3,94.22 sarvā evotthitās tasmād brahmaṇo jīvajātayaḥ / mandāramañjarīrūpāś candrabimbād ivāṃśavaḥ // MU_3,94.23 sarvā eva samutpannā brahmaṇo dṛśyadṛṣṭayaḥ / yathā viṭapinaś citrās tadrūpā viṭapaśriyaḥ // MU_3,94.24 sarvā eva samutpannā brahmaṇo jīvaśaktayaḥ / kaṭakāṅgadakeyūrayuktayaḥ kanakād iva // MU_3,94.25 sarvā evotthitā rāma brahmaṇo jīvarāśayaḥ / nirjharād amaloddyotāt payasām iva bindavaḥ // MU_3,94.26 ajasyaivākhilā rāma bhūtasantatikalpanā / ākāśasya ghaṭasthālīrandhrākāśādayo yathā // MU_3,94.27 sarvā evotthitā lokakalanā brahmaṇaḥ padāt / śīkarāvartalaharībindavaḥ payaso yathā // MU_3,94.28 sarvā evotthitā rāma brahmaṇo dṛśyadṛṣṭayaḥ / mṛgatṛṣṇātaraṅgiṇyo yathā bhāskaratejasaḥ // MU_3,94.29 sarvā dṛśyadṛśo draṣṭur vyatiriktā na rūpataḥ / śītaraśmer iva jyotsnā svālokā iva tejasaḥ // MU_3,94.30 evam etā hi lokānāṃ jātayo vividhāśrayāḥ / tasmād eva samāyānti tasminn eva viśanti ca // MU_3,94.31 kāścij janmasahasrāntājātayaś cirakālikāḥ / kāścit katipayātītajanmarūpā vyavasthitāḥ // MU_3,94.32 itthaṃ jagatsu vividheṣu vicitrarūpās tasyecchayā bhagavato vyavahāravatyaḥ / āyanti yānti nipatanti tathotpatanti bhūtaśriyaḥ kaṇaghaṭā iva pāvakotthāḥ // MU_3,94.33 brahmaṇas sarvaṃ samutpadyata iti pratipādanaṃ nāma sargaḥ pañcanavatitamas sargaḥ vasiṣṭhaḥ: abhinnau karmakartārau samam eva parāt padāt / svayaṃ prakaṭatāṃ yātau puṣpāmodau taror iva // MU_3,95.1 sarvasaṅkalpanāmukte jīvā brahmaṇi nirmale / sphuranti vitate vyomni nīlimna iva candrakāḥ // MU_3,95.2 aprabuddhajanācāro yatra rāghava dṛśyate / tatra brahmaṇa utpannā jīvā ity uktayas sthitāḥ // MU_3,95.3 samprabuddhajanācāre vaktum evaṃ na śobhanam / yad brahmaṇa idaṃ jātaṃ na jātaṃ veti rāghava // MU_3,95.4 kācid vā kalanā yāvan na nītā rāghava prathām / upadeśyopadeśaśrīs tāval loke na śobhate // MU_3,95.5 ato bhedadaśāṃ dīnām aṅgīkṛtyopadiśyate / brahmedam ete jīvāś ca veti vācām ayaṃ bhramaḥ // MU_3,95.6 iti dṛṣṭyā nirāsaṅgād brahmaṇo jāyate jagat / tajjaṃ tad eva tattvaṃ tu gataṃ duravabodhataḥ // MU_3,95.7 merumandarasaṅkāśā bahavo jīvarāśayaḥ / utpatyotpatya saṃlīnās tasminn eva pare pade // MU_3,95.8 anādyantās sphuranty anye jāyamānās sahasraśaḥ / nānākakubnikuñjeṣu pādapeṣv iva pallavāḥ // MU_3,95.9 jīvaughāś codbhaviṣyanti madhāv iva navāṅkurāḥ / tatraiva layam eṣyanti grīṣme madhulatā iva // MU_3,95.10 tiṣṭhanty ajasraṃ kāleṣu ta evānye ca bhūriśaḥ / jāyante 'tha pralīyante parasmiñ jīvarājayaḥ // MU_3,95.11 puṣpāmodāv ivābhinnau pumān karma ca rāghava / parameśāt samāyātau tatraiva viśataś śanaiḥ // MU_3,95.12 ittham ete jagaty asmin daityoraganarāmarāḥ / udbhavanyagbhavābhāvaiḥ prasphuranti punaḥ punaḥ // MU_3,95.13 hetur viharaṇe teṣām ātmavismaraṇād ṛte / na kaścil lakṣyate sādho janmādhvaphalado 'paraḥ // MU_3,95.14 rāmaḥ: avisaṃvāditārthaṃ sad yat pramāṇikadṛṣṭibhiḥ / vītarāgair vinirṇītaṃ tac chāstram iti kathyate // MU_3,95.15 mahāsattvaguṇopetā ye dhīrās samadṛṣṭayaḥ / yannideśāḥ phalopetās sādhavas ta udāhṛtāḥ // MU_3,95.16 iyaṃ tu dṛṣṭis sakalā siddhaye sarvakarmaṇām / sādhuvṛttatayā śāstraṃ sarvadaivānuvartate // MU_3,95.17 sādhusaṃvyavahārasthaṃ śāstraṃ yo nānuvartate / bahiṣkurvanti taṃ sarve sa ca duḥkhe nimajjati // MU_3,95.18 iha loke ca vede ca śrutir itthaṃ sadā prabho / yathā karma ca kartā ca paryāyeṇeha saṅgate // MU_3,95.19 karmaṇā kriyate kartā kartrā karma pramīyate / bījāṅkuravad āmnāyo loke vedokta eṣa saḥ // MU_3,95.20 karmaṇo jāyate jantur bījād iva navāṅkuraḥ / jantoḥ prajāyate karma punar bījam ivāṅkurāt // MU_3,95.21 yayā vāsanayā karma dīyate bhavapañjare / tadvāsanānurūpeṇa phalaṃ samanubhūyate // MU_3,95.22 evaṃ sthite kathaṃ nāma janmabījena karmaṇā / vinotpattis tvayā proktā bhūtānāṃ brahmaṇaḥ padāt // MU_3,95.23 pakṣeṇānena bhagavan bhavatā janmakarmaṇoḥ / tiraskṛtā jagajjātāpy avinābhāvitaitayoḥ // MU_3,95.24 karmaṇy akāraṇe brahmañ janmādiṣu phaleṣu tu / karmaṇāṃ phalam astīti tvayā loke pramārjitam // MU_3,95.25 sañjāte saṅkare loke karmasv aphaladāyiṣu / mātsye nyāye vilasati nāśa evāvaśiṣyate // MU_3,95.26 kiṃ tat kṛtaṃ bhavaty evaṃ bhagavan brūhi tattvataḥ / etaṃ me saṃśayaṃ sphāraṃ chinddhi vedavidāṃ vara // MU_3,95.27 vasiṣṭhaḥ: sādhu rāghava pṛṣṭo 'smi tvayā praśnam imaṃ śubham / śṛṇu vakṣyāmi te yena bhṛśaṃ jñānodayo bhavet // MU_3,95.28 manaso yas samunmeṣaḥ kalākalanarūpataḥ / etat tat karmaṇāṃ bījaṃ phalam asyaiva vidyate // MU_3,95.29 yad eva hi manastattvam utthitaṃ brahmaṇaḥ padāt / tad eva karma jantūnāṃ jīvo dehatayā sthitaḥ // MU_3,95.30 kusumāmodayor bhedo na yathā bhinnayor iha / tathaiva karmamanasor bhedo nāsty api bhinnayoḥ // MU_3,95.31 kriyāspando jagaty asmin karmeti kathito budhaiḥ / pūrvaṃ tasya manodehaḥ karmātaś cittam eva hi // MU_3,95.32 na sa śailo na tad vyoma na sā diṅ na triviṣṭapam / asti yatra phalaṃ nāsti kṛtānām ātmakarmaṇām // MU_3,95.33 aihikaṃ prāktanaṃ vāpi karma yad racitaṃ sphuṭam / pauruṣo 'sau paro yatno na kadācana niṣphalaḥ // MU_3,95.34 brahmaṇaḥ protthitaṃ cittaṃ karma viddhīha netarat / tad eva janatābījaṃ viddhi rāghava netarat // MU_3,95.35 deśād deśāntaraprāpter anusandhānahetutaḥ / pūrvaṃ hi kāraṇaṃ cetaḥ karma cittam ato viduḥ // MU_3,95.36 akṣubdhasāgaraprakhyād brahmaṇas spandadharmiṇī / yā cid āhur ataś cittaṃ janatājīvatāṃ gatam // MU_3,95.37 manaḥ karma mano jīvaḥ kāyas tenaiva tanyate / ataḥ karma ca kartā ca na bhinnau tilatailavat // MU_3,95.38 kartṛkarmātmakāv arthāv abhinnau nityam eva hi / abodhād bhedam āyātau kalpyamānau mudhaiva hi // MU_3,95.39 dve karmamanasī rāma mūrkhāṇāṃ na tu dhīmatām / samudrāmbu taraṅgāmbu bālānām iva bhedadhīḥ // MU_3,95.40 paryāyaśabdāv etau hi viddhi tvaṃ cittakarmaṇī / paryāyaśabdatāṃ tyaktvā sthite duravabodhataḥ // MU_3,95.41 manaḥ karmātmakaṃ pūrvaṃ parasmāt sampravartate / āmodātmeva kusumaṃ vividhākṛti pādapāt // MU_3,95.42 kartṛkarmābhidhānīha cetāṃsy avirataṃ padāt / parasmāt sampravartante taraṅgā iva sāgarāt // MU_3,95.43 uddhṛtāny eva tasmiṃs tu jīvasañjñāni tāni tu / sphuritvā pravilīyante taraṅgā iva sāgare // MU_3,95.44 manasā kriyate karma yad yat tat saphalaṃ bhavet / manasy eva na kāyotthaṃ kartā karma manas tataḥ // MU_3,95.45 ālokalāñchitābhoge makure rājate sukham / brahmatattvaparāmṛṣṭe kartṛtvaṃ manasi sphuṭam // MU_3,95.46 guṇo guṇini śauklyādiḥ paṭādau saṃsthito yathā / tathā manasi kartṛtvaṃ jīvanāmni vyavasthitam // MU_3,95.47 yathā śaityādirahitas tuṣāro nopalabhyate / tathā karma vinā cittaṃ na kiñcid upalabhyate // MU_3,95.48 kṛṣṇatāsaṅkṣaye yadvat kṣīyate kajjalaṃ svayam / spandātmakarmavigame tadvat prakṣīyate manaḥ // MU_3,95.49 karmanāśo manonāśo manonāśo hy akarmatā / muktasyaiva bhavaty eṣa nāmuktasya kadācana // MU_3,95.50 vahnyauṣṇyayor iva sadā śliṣṭayoś cittakarmaṇoḥ / dvayor ekatarābhāve dvayam eva vilīyate // MU_3,95.51 cittaṃ sadā spandavilāsam etat spandaikarūpaṃ nanu karma viddhi / karmātha cittaṃ kila dharmadharmi padaṃ gate rāma paraspareṇa // MU_3,95.52 karmapuruṣayor aikyapratipādanaṃ nāma sargaḥ ṣaṇṇavatitamas sargaḥ vasiṣṭhaḥ: mano hi bhāvanāmātraṃ bhāvanā spandarūpiṇī / kriyā tadbhāvitaṃ rūpaṃ phalaṃ sarvo 'nudhāvati // MU_3,96.1 rāmaḥ: vistareṇa mama brahmañ jaḍasyāpy ajaḍākṛteḥ / rūpam ārūḍhasaṅkalpaṃ manaso vaktum arhasi // MU_3,96.2 vasiṣṭhaḥ: anantasyātmatattvasya sarvaśakter mahātmanaḥ / saṅkalpaśaktisahitaṃ yad rūpaṃ tan mano viduḥ // MU_3,96.3 jaḍājaḍadṛśor madhye dolāyitavapus sthitam / yat tattvaṃ dviparāmṛṣṭaṃ tad rūpaṃ manaso viduḥ // MU_3,96.4 nāhaṃ cidavabhāsātmā kṛpaṇo 'smīti niścayaḥ / yas sadākrāntakalanas tad rūpaṃ manaso viduḥ // MU_3,96.5 bhāvas sadasator madhye nṝṇāṃ sphurati niścalaḥ / kalanonmukhatāṃ yātas tad rūpaṃ manaso viduḥ // MU_3,96.6 kalanātmikayā karmaśaktyā virahitaṃ manaḥ / na sambhavati loke 'smin guṇahīno guṇī yathā // MU_3,96.7 yathānalauṣṇyayos sattā na sambhavati bhinnayoḥ / tathaiva karmamanasos tathātmamanasor api // MU_3,96.8 svenaiva cittarūpeṇa karmaṇā phaladharmaṇā / saṅkalpaikaśarīreṇa nānāvistaraśālinā // MU_3,96.9 yā yena vāsanā yatra latevāropitā yathā / sā tena phalabhūs tatra tad eva prāpyate tathā // MU_3,96.10 karmabījaṃ manas spandaḥ kathyate 'thānubhūyate / kriyās tu vividhās tasya śākhāś citraphalās taroḥ // MU_3,96.11 mano yad anusandhatte tat karmendriyavṛttayaḥ / sarvās sampādayanty etās tasmāt karma manas smṛtam // MU_3,96.12 mano buddhir ahaṅkāraś cetaḥ karmātha kalpanā / saṃsṛtir vāsanāvidyā prayatnas smṛtir eva ca // MU_3,96.13 indriyaṃ prakṛtir māyā kriyā cetītarā api / citrāś śabdaśriyo bahvyas saṃsārabhramahetavaḥ // MU_3,96.14 kākatālīyayogena tyaktasphāracamatkṛteḥ / citeś cetyānupātinyaḥ kṛtāḥ paryāyavṛttayaḥ // MU_3,96.15 rāmaḥ: parāyās saṃvido brahmann etāḥ paryāyavṛttayaḥ / kalpyamānavicitrārthāḥ kathaṃ rūḍhim upāgatāḥ // MU_3,96.16 vasiṣṭhaḥ: gateva sakalaṅkatvaṃ yadā cit kalanātmakam / unmeṣarūpiṇī jātā tadaiva hi manassthitiḥ // MU_3,96.17 bhāvānām anusandhānaṃ yadā niścitya saṃsthitā / tadaiṣā procyate buddhir niyatā grahaṇakṣamā // MU_3,96.18 yadā mithyābhimānena sattāṃ kalayati svayam / ahaṅkārābhidhā tena procyate bhavabandhanī // MU_3,96.19 idaṃ tyaktvedam āyāti bālavat pelavā yadā / vicāraṃ samparityajya tadā sā cittam ucyate // MU_3,96.20 yadā spandaikadharmatvāt karmapaiśunyaśaṃsinī / ādhāvati spandaphalaṃ tadā karmety udāhṛtā // MU_3,96.21 kākatālīyayogena tyaktvaikadravyaniścayam / yadehitaṃ kalpayati bhāvaṃ teneha kalpanā // MU_3,96.22 pūrvaṃ dṛṣṭam adṛṣṭaṃ vā prāg sṛṣṭam iti niścayam / yadaiṣehāṃ vidhatte 'ntas tadā smṛtir udāhṛtā // MU_3,96.23 yadā padārthaśaktīnāṃ sambhuktānām ivāntare / vasaty astamitānyehaṃ vāsaneti tadocyate // MU_3,96.24 asty ātmatattvaṃ vimalaṃ dvitīyā dṛṣṭir aṅkitā / 'jātā hy avidyamānaiva tadāvidyeti kathyate // MU_3,96.25 sphuraty ātmavināśāya vismārayati tat padam / mithyāvikalpajālena tan malaṃ parikalpyate // MU_3,96.26 śrutvā sṛṣṭvā ca dṛṣṭvā ca bhuktvā ghrātvā vimṛśya ca / indram āmodayaty eṣā tenendriyam iti smṛtā // MU_3,96.27 sarvasya dṛśyajālasya paramātmany alakṣite / prakṛtatvena bhāvānāṃ loke prakṛtir ucyate // MU_3,96.28 sadasattāṃ nayaty āśu sattāṃ vāsattvam añjasā / sad vāsad vā vikalpaughaṃ tena māyeti kathyate // MU_3,96.29 darśanaśravaṇasparśarasanaghrāṇakarmabhiḥ / kriyeti kathyate loke kāryakāraṇatāṃ gatā // MU_3,96.30 citaś cetyānupātinyā gatāyās sakalaṅkatām / prasphuradrūpadharmiṇyā etāḥ paryāyavṛttayaḥ // MU_3,96.31 cittatām upayātāyā gatāyāḥ prākṛtaṃ padam / svair eva saṅkalpaśatair bhṛśaṃ rūḍhim upāgatāḥ // MU_3,96.32 cetanīyakalaṅkāṅkā jāḍyajālānupātinī / saṅkhyāvibhāgakalitā svavikalpākulaiva cit // MU_3,96.33 jīva ity ucyate loke mana ity api kathyate / cittam ity ucyate caiva buddhir ity ucyate tathā // MU_3,96.34 nānāsaṅkalpakalilaṃ paryāyanicayaṃ budhāḥ / vadanty asyāḥ kalaṅkinyāś cyutāyāḥ paramārthataḥ // MU_3,96.35 rāmaḥ: manaḥ kiṃ syāj jaḍaṃ brahmann atha vāpi ca cetanam / ity eko mama tattvajña niścayo 'ntar na jāyate // MU_3,96.36 vasiṣṭhaḥ: mano hi na jaḍaṃ rāma nāpi cetanatāṃ gatam / mlānā jaḍājaḍā dṛṣṭir mana ity eva kathyate // MU_3,96.37 madhye sadasato rūpaṃ pratibhātaṃ yad ābilam / jagataḥ kāraṇaṃ rāma tad etac cittam ucyate // MU_3,96.38 śāśvatenaikarūpeṇa niścayena vinā sthitiḥ / yeha sā cittam ity uktā tasmāj jātam idaṃ jagat // MU_3,96.39 jaḍājaḍadṛśor madhye dolārūḍhaṃ svakalpanam / yac cito mlānarūpiṇyas tad etan mana ucyate // MU_3,96.40 cinniṣyando hi malinaḥ kalaṅkavikalāntaraḥ / mana ity ucyate rāma na jaḍaṃ na ca cinmayam // MU_3,96.41 tasyemāni vicitrāṇi nāmāni kalitāny alam / ahaṅkāramanobuddhijīvādyānītarāṇy api // MU_3,96.42 yathā gacchati śailūṣo rūpāṇyatvaṃ tathaiva hi / mano nāmānyatām eti rāma karmāntaraṃ vrajan // MU_3,96.43 citrādhikāravaśato vicitrādhikṛtābhidhām / yathā yāti naraḥ karmavaśād yāti tathā manaḥ // MU_3,96.44 yā etāḥ kathitās sañjñā mayā rāghava cetasaḥ / etā evānyathā proktā vādibhiḥ kalpanāśataiḥ // MU_3,96.45 svabhāvābhimatāṃ yuktim āropya manasā kṛtāḥ / manobuddhīndriyādīnāṃ vicitrā nāmagītayaḥ // MU_3,96.46 mano hi jaḍam anyasya bhinnam anyasya jīvataḥ / tathāhaṅkṛtir anyasya buddhir anyasya vādinaḥ // MU_3,96.47 ahaṅkāramanobuddhidṛṣṭayas sṛṣṭakalpanāḥ / ekarūpatayā proktā yā mayā raghunandana // MU_3,96.48 naiyāyikair itarathā tādṛśāḥ parikalpitāḥ / anyathā kalpitās sāṅkhyaiś cārvākair api cānyathā // MU_3,96.49 jaiminīyair ārhataiś ca bauddhair vaiśeṣikais tathā / anyair api vicitrehaiḥ pāñcarātrādibhis tathā // MU_3,96.50 sarvair eva hi gantavyaṃ tat padaṃ pāramātmikam / vicitradeśakālotthaiḥ puram ekam ivādhvagaiḥ // MU_3,96.51 ajñānāt paramārthasya viparītāvabodhataḥ / kevalaṃ vivadante te vikalpair ārurukṣavaḥ // MU_3,96.52 svaṃ mārgam abhiśaṃsanti vādinaś citrayā dṛśā / vicitradeśakālotthā mārgaṃ svaṃ pathikā iva // MU_3,96.53 tair mithyā rāghava proktāḥ karmamānasacetasām / svavikalpārpitair arthais svās svā vaicitryayuktayaḥ // MU_3,96.54 yathaikaḥ puruṣas snānadānādānāśanakriyāḥ / kurvāṇaḥ kartṛvaicitryam eti tadvad idaṃ manaḥ // MU_3,96.55 vicitrakāryavaśato nāmabhedena kartṛtā / manasaḥ procyate jīvavāsanākarmanāmabhiḥ // MU_3,96.56 cittam evedam akhilaṃ sarveṇaivānubhūyate / acitto hi naro loke paśyann api na paśyati // MU_3,96.57 śrutvā spṛṣṭvā ca dṛṣṭvā ca ghrātvā bhuktvā śubhāśubham / antar harṣaṃ viṣādaṃ ca samanasko hi vindate // MU_3,96.58 āloka iva rūpāṇām arthānāṃ kāraṇaṃ manaḥ / badhyate baddhacitto hi muktacitto hi mucyate // MU_3,96.59 taṃ jaḍānāṃ varaṃ viddhi jaḍaṃ yenocyate manaḥ / taṃ cāvagacchata jaḍaṃ mano yasya hi cetanam // MU_3,96.60 na cetanaṃ na ca jaḍaṃ yad idaṃ protthitaṃ manaḥ / vicitrasukhaduḥkhehaṃ jagad abhyutthitaṃ tataḥ // MU_3,96.61 ekarūpe hi manasi saṃsāraḥ pravilīyate / ābilaṃ kāraṇaṃ bhrānter bhrāntyā jagad upasthitam // MU_3,96.62 ajaḍaṃ hi mano nāma saṃsārasya na kāraṇam / jaḍaṃ copaladharmāpi saṃsārasya na kāraṇam // MU_3,96.63 manaḥ kāraṇam arthānāṃ rūpāṇām iva bhāsanam / cittād ṛte 'nyad yad asti tad acittasya kiṃ jagat // MU_3,96.64 na cetanaṃ na ca jaḍaṃ tasmāj jagati rāghava / sarvasya bhūtajātasya samagraṃ pravilīyate // MU_3,96.65 nānākarmadaśāveśān mano nānābhidheyatām / ekaṃ vicitratām etya yāti kālo yathārtubhiḥ // MU_3,96.66 yadi nāmāmanaskānām ahaṅkārendriyakriyāḥ / kṣobhayanti śarīraṃ tat santu jīvādayaḥ pare // MU_3,96.67 darśaneṣu tu ye proktā bhedā manasi tarkataḥ / kvacit kvacid vādakarair apavādakaraiḥ kila // MU_3,96.68 te rāma na virudhyante viśiṣyante na ca kvacit / sarvā hi śaktayo deve vidyante sarvage yataḥ // MU_3,96.69 yadaivaṃ khalu śuddhāyā manāg api hi saṃvidaḥ / jaḍeva śaktir uditā tadā vaicitryam āgatam // MU_3,96.70 ūrṇanābhād yathā tantur jāyate cetanāj jaḍaḥ / nityaṃ prabuddhāt paramād brahmaṇaḥ prakṛtis tathā // MU_3,96.71 avidyāvaśataś citrā bhāvanās sthitim āgatāḥ / cittaparyāyaśabdārthā bhinnās teneha vādinām // MU_3,96.72 jīvo manaś ca nanu buddhir ahaṅkṛtiś cety evaṃ prathām upagateyam anirmalā cit / saivocyate jagati cetanacittajīvasañjñāgaṇena kila nāsti vivāda eṣaḥ // MU_3,96.73 manassañjñāvicāro nāma sargaḥ saptanavatitamas sargaḥ rāmaḥ: brahman manasa evedam ata āḍambaraṃ smṛtam / yatas tad eva karmeti vākyārthād upalabhyate // MU_3,97.1 dṛḍhabhāvoparaktena manasaivorarīkṛtam / marucaṇḍātapeneva bhāsurāvaraṇaṃ vapuḥ // MU_3,97.2 brahman manye jagaty asmin mana evākṛtiṃ gatam / kvacin naratayā rūḍhaṃ kvacit suratayoditam // MU_3,97.3 kvacid daityatayollāsi kvacid yakṣatayotthitam / kvacid gandharvatāṃ prāptaṃ kvacit kinnararūpi ca // MU_3,97.4 nānāvananagābhogapurapattanarūpayā / manye vitatayākṛtyā mana eva vijṛmbhate // MU_3,97.5 evaṃ sthite śarīraughas tṛṇakāṣṭhalavopamaḥ / tadvicāraṇayā ko 'rtho vicāryaṃ mana eva naḥ // MU_3,97.6 tenedaṃ sarvam ābhogi jagad atyākulaṃ tatam / manye tadvyatirekeṇa paramātmaiva śiṣyate // MU_3,97.7 ātmā sarvapadātītas sarvagas sarvasaṃśrayaḥ / tatprasādena saṃsāre mano dhāvati valgati // MU_3,97.8 ato manye manaḥ karma tac charīreṣu kāraṇam / jāyate mriyate tad dhi nātmanīdṛgvidho guṇaḥ // MU_3,97.9 mana evaṃ vicāreṇa manye vilayam eṣyati / manovilayamātreṇa tataś śreyo bhaviṣyati // MU_3,97.10 manonāmni parikṣīṇe karmaṇy ahitasambhrame / mukta ity ucyate jantuḥ punar nāma na jāyate // MU_3,97.11 bhagavān bhavatā proktā jātayas trividhā nṛṇām / prathamaṃ kāraṇaṃ tāsāṃ manas sadasadātmakam // MU_3,97.12 tat kathaṃ śuddhacinnāmnas tattvāc chuddhivivarjitam / utthitaṃ sphāratāṃ yātaṃ jagaccitrakaraṃ manaḥ // MU_3,97.13 vasiṣṭhaḥ: ākāśā hi trayo nāma vidyante vitatāntarāḥ / cittākāśaś cidākāśo bhūtākāśas tṛtīyakaḥ // MU_3,97.14 ete hi sarvasāmānyās sarvatraiva vyavasthitāḥ / śuddhacittattvaśaktyā tu labdhasattaikatāṃ gatāḥ // MU_3,97.15 sabāhyābhyantarastho yo vettā sattāvabodhakaḥ / vyāpī samastabhūtānāṃ cidākāśas sa ucyate // MU_3,97.16 sarvabhūtahitas sraṣṭā yaḥ kalākalanātmakaḥ / yenedam ātataṃ sarvaṃ cittākāśas sa ucyate // MU_3,97.17 daśadiṅmaṇḍalābhogair avyucchinnavapur hi yaḥ / bhūtātmā so 'yam ākāśaḥ pavanābdādisaṃśrayaḥ // MU_3,97.18 ākāśacittākāśau dvau cidākāśavaśodbhavau / cit kāraṇaṃ hi sarvasya kāryaughasya dinaṃ yathā // MU_3,97.19 jaḍo 'smi na jaḍo 'smīti niścayo malinaś citaḥ / yas tad eva mano viddhi tenākāśādi bhāvyate // MU_3,97.20 aprabuddhātmaviṣayam ākāśatrayakalpanā / kalpyate hy upadeśārthaṃ prabuddhaviṣayaṃ na tu // MU_3,97.21 ekam eva paraṃ brahma sarvaṃ sarvāvapūrakam / prabuddhaṃ vimalaṃ nityaṃ kalākalanavarjitam // MU_3,97.22 dvaitādvaitasamudbhedair vākyasandarbhagarbhitaiḥ / upadiśyata evājño na prabuddhaḥ kathañcana // MU_3,97.23 yāvad rāmāprabuddhatvam ākāśatrayakalpanā / tāvad evāvabodhārthaṃ mayā ta upadiśyate // MU_3,97.24 ākāśacittākāśādyāś cidākāśāt kalaṅkitāt / prasūtā dāvadahanād yathā marumarīcayaḥ // MU_3,97.25 cito hi malinaṃ rūpaṃ cittatāṃ samupāgatam / trijagantīndrajālāni racayaty ākulātmakam // MU_3,97.26 cittatvam asya malinasya cidātmakasya tattvasya dṛśyata idaṃ nanu bodhahīnaiḥ / śuktau yathā rajatatā na tu bodhavadbhir maurkhyeṇa bandha iha bodhabalena mokṣaḥ // MU_3,97.27 cidākāśamāhātmyaṃ nāma sargaḥ aṣṭanavatitamas sargaḥ vasiṣṭhaḥ: yataḥ kutaścid utpannaṃ cittaṃ yat kiñcid eva hi / nityam ātmavimokṣāya yatate yatnato 'nagha // MU_3,98.1 asti nāmātivitatā śūnyā śāntāpi bhīṣaṇā / araṇyānī nabho yasyāṃ lakṣyate koṇamātrakam // MU_3,98.2 tasyām eko hi puruṣas sahasrakaralocanaḥ / paryākulamatir bhīmas saṃsthito vitatākṛtiḥ // MU_3,98.3 sahasreṇa sa bāhūnām ādāya parighān bahūn / praharaty ātmanaḥ pṛṣṭhe svātmanaiva palāyate // MU_3,98.4 dṛḍhaprahāraiḥ praharan svayam evātmanātmani / pravidravati bhītātmā sa yojanaśatāny api // MU_3,98.5 krandan palāyamāno 'sau gatvā dūram itas tataḥ / śramavān vivaśākāro viśīrṇacaraṇāṅgakaḥ // MU_3,98.6 patito 'vaśa evāśu mahaty andho 'ndhakūpake / kṛṣṇarātritamobhīmanabhogambhīrakoṭare // MU_3,98.7 tataḥ kālena mahatā so 'ndhakūpāt samutthitaḥ / punaḥ prahāraiḥ praharan vidravaty ātmanātmanaḥ // MU_3,98.8 punar dūrataraṃ gatvā karañjavanagulmakam / praviṣṭaḥ kaṇṭakavyāptaṃ śalabhaḥ pāvakaṃ yathā // MU_3,98.9 tasmāt karañjagahanād viniṣkramya kṣaṇād iva / svayaṃ prahāraiḥ praharan vidravaty ātmanātmanaḥ // MU_3,98.10 punar dūrataraṃ gatvā tam evāndho 'ndhakūpakam / sa sampraviṣṭas tvarayā viśīrṇāvayavākṛtiḥ // MU_3,98.11 andhakūpāt samutthāya praviṣṭaḥ kadalīvanam / punaḥ prahāraiḥ praharan vidravaty ātmanātmanaḥ // MU_3,98.12 punar dūrataraṃ gatvā śaśāṅkakaraśītalam / kadalīkānanaṃ kāntaṃ sampraviṣṭo hasann iva // MU_3,98.13 kadalīṣaṇḍakāt tasmād viniṣkramya punaḥ kṣaṇāt / kadalīkānanāc chubhraṃ karañjavanagulmakam // MU_3,98.14 karañjakavanāt kūpaṃ kūpād rambhāvanāntaram / praviśya praharaṃś caiva svayam ātmani saṃsthitaḥ // MU_3,98.15 evaṃrūpanijācāras so 'valokyādarān mayā / avaṣṭabhya balād eva muhūrtaṃ paribodhitaḥ // MU_3,98.16 pṛṣṭaś ca kas tvaṃ kim idaṃ kenārthena karoṣi vā / kiṃ nāmābhimataṃ te syāt kiṃ mudhā parimuhyasi // MU_3,98.17 iti pṛṣṭena kathitaṃ tena me raghunandana / nāhaṃ kaścin na caivedaṃ mune kiñcit karomy aham // MU_3,98.18 tvayāyam avabhagno 'smi tvaṃ me śatrur arindama / tvayā dṛṣṭo 'smi naṣṭo 'smi duḥkhāya ca sukhāya ca // MU_3,98.19 iti uktvā mām asāv aṅgāny ālokya svāni tiṣṭhavān / rurodārtaravaṃ dīno megho varṣann ivāravī // MU_3,98.20 kṣaṇamātreṇa tatrāsāv upasaṃhṛtya rodanam / svāny aṅgāni samālokya jahāsendvaṃśuvat sitam // MU_3,98.21 athāṭṭahāsaparyante sa pumān purato mama / krameṇa tāni tatyāja svāny aṅgāni samantataḥ // MU_3,98.22 prathamaṃ patitaṃ tasya śiraḥ paramadāruṇam / tatas te bāhavaḥ paścād vakṣas tadanu codaram // MU_3,98.23 atha kṣaṇena sa pumāṃs tāny aṅgāni ca sambhramaḥ / sarvam antardhim āyātaṃ svapno bodhavato yathā // MU_3,98.24 vicārya niyateś śaktiṃ tato gantum upasthitaḥ / dṛṣṭavān aham ekānte punar anyaṃ tathā naram // MU_3,98.25 so 'pi prahārān paritaḥ prayacchan svayam ātmani / bāhubhiḥ pīvarākārais svayam eva palāyate // MU_3,98.26 kūpe patati kūpāt tu samutthāyābhidhāvati / punaḥ patati kuñje 'ntaḥ punar ārtaḥ palāyate // MU_3,98.27 punaḥ praviśati svacchaṃ kṣaṇaṃ śiśirakānanam / ruṣṭaḥ punaḥ punas tuṣṭaḥ punaḥ praharati svayam // MU_3,98.28 evamprāyanijācāraś ciram ālokya sasmayam / sa mayā samavaṣṭabhya paripṛṣṭas tathaiva hi // MU_3,98.29 tenaivātha krameṇāsau ruditvā samprahasya ca / aṅgair viśīrṇatām etya yayāv alam alakṣyatām // MU_3,98.30 vicārya niyateś śaktiṃ tato gantum upasthitaḥ / dṛṣṭavān aham ekānte punar anyaṃ tathā naram // MU_3,98.31 praharaṃs tadvad evāsau svayam eva palāyate / palāyamānaḥ patito mahaty andho 'ndhakūpake // MU_3,98.32 tatrāhaṃ suciraṃ kālam avasaṃ tatpratīkṣakaḥ / yāvat sa sucireṇāpi kūpād abhyutthitaś śaṭhaḥ // MU_3,98.33 athāham udyato gantuṃ dṛṣṭavān puruṣaṃ punaḥ / tādṛśaṃ tādṛśācāraṃ prayatantaṃ tathaiva ca // MU_3,98.34 avaṣṭabhya tathaivāśu tasya proktaṃ punar mayā / tathaivotpalapatrākṣa nāsau tad avabuddhavān // MU_3,98.35 kevalaṃ mām asau mūḍho naiva jānāmi kiñcana / āḥ pāpa durdvijety uktvā svavyāpārapāro yayau // MU_3,98.36 atha tasmin mahāraṇye tathā viharatā mayā / bahavas tādṛśā dṛṣṭāḥ puruṣā doṣakāriṇaḥ // MU_3,98.37 matpṛṣṭāḥ kecid āyānti svapnasambhramavac chamam / maduktaṃ nābhinandanti kecic chvavirutaṃ yathā // MU_3,98.38 vinipatyāndhakūpebhyaḥ kecin na protthitāḥ punaḥ / kadalīṣaṇḍakāt kecic cireṇāpi na nirgatāḥ // MU_3,98.39 kecid antarhitās sphāre karañjavanakuñjake / na kvacit sthitim āyānti kecid bhramaparāyaṇāḥ // MU_3,98.40 evaṃvidhā sā vitatā raghūdvaha mahāṭavī / adyāpi vidyate yasyām itthaṃ te puruṣās sthitāḥ // MU_3,98.41 sā ca dṛṣṭāṭavī rāma tvayeha vyavahāriṇā / bālyāt tu buddhitattvasya na tvaṃ smarasi rāghava // MU_3,98.42 sā bhīṣaṇā vividhasaṅkaṭasaṅkaṭāṅgī ghorāṭavī ghanatamogahanā ca lokaiḥ / āgatya nirvṛtim abuddhihatair na tajjñair āsevyate kusumagulmakavāṭikeva // MU_3,98.43 cittopākhyānaṃ nāma sargaḥ ekonaśatatamas sargaḥ rāmaḥ: kāsau mahāṭavī brahman kadā dṛṣṭā kathaṃ mayā / ke ca te puruṣās tatra kiṃ tat kartuṃ kṛtodyamāḥ // MU_3,99.1 vasiṣṭhaḥ: raghunātha mahābāho śṛṇu vakṣyāmi te 'khilam / na sā mahāṭavī nāma dūre naiva ca te narāḥ // MU_3,99.2 yeyaṃ saṃsārapadavī gambhīrāsārakoṭarā / tāṃ tvaṃ śūnyāṃ vikārāḍhyāṃ viddhi rāma mahāṭavīm // MU_3,99.3 vicārālokalabhyena yadaikenaiva vastunā / pūrṇā nānyena saṃyuktā kevalaiva tadaiva sā // MU_3,99.4 tatra ye te mahākārāḥ puruṣāḥ prasaranti hi / manāṃsi tāni viddhi tvaṃ duḥkhe nipatitāny alam // MU_3,99.5 draṣṭā yo 'yam ahaṃ teṣāṃ saviveko mahāmate / vivekena mayā tāni dṛṣṭāny anyāni rāghava // MU_3,99.6 mayā tāny eva budhyante vivekena manāṃsi hi / satataṃ svaprakāśena kamalānīva bhānunā // MU_3,99.7 matprabodhaṃ samāsādya matprasādān mahāmate / manāṃsi kānicit tāni gatāny upaśamāt param // MU_3,99.8 kānicin nābhinandanti māṃ vivekaṃ vimohataḥ / mattiraskāravaśataḥ kūpeṣv eva patanty uta // MU_3,99.9 ye te 'ndhakūpā gahanā narakās te raghūdvaha / manāṃsi tāni teṣv antar nipatanty utpatanti ca // MU_3,99.10 yat tat karañjagahanaṃ tat kalatrarasaṃ viduḥ / duḥkhakaṇṭakasambādhaṃ mānuṣyaṃ trividhaiṣaṇam // MU_3,99.11 karañjagahanaṃ yāni praviṣṭāni manāṃsi tu / mānuṣye tāni jātāni tatraikarasikāni ca // MU_3,99.12 kadalīkānanaṃ yat tac chaśāṅkakaraśītalam / tan manohlādanakaraṃ svargaṃ viddhi raghūdvaha // MU_3,99.13 kadalīkānanaṃ yāni sampraviṣṭāni tāni tu / svargaikarasikāni tvaṃ manāṃsi jñātum arhasi // MU_3,99.14 praviṣṭāny andhakūpāntar nirgatāni na yāni tu / mahāpātakayuktāni tāni cittāni rāghava // MU_3,99.15 karañjavanayātāni nirgatāni na yāni tu / tāni mānuṣyajātāni cittāni raghunandana // MU_3,99.16 kānicit samprabuddhāni tatra muktāni bandhanāt / kānicid bahurūpāṇi yoner yoniṃ viśanti hi // MU_3,99.17 kānicit puṇyapūtena tapasā dāruṇātmanā / dhārayanti śarīrāṇi saṃsthitāny ucitāny ca // MU_3,99.18 yair ahaṃ pumbhir abudhair durdvijeti tiraskṛtaḥ / tair manobhir anātmajñais svavivekatiraskṛtaḥ // MU_3,99.19 tvayā dṛṣṭo vinaṣṭo 'smi śatrur me tvam iti drutam / yad uktaṃ tad dhi cittena galatā paridevitam // MU_3,99.20 ruditaṃ yan mahākrandaṃ puṃsā bahvasru rāghava / tad bhogajālaṃ tyajatā manasā rodanaṃ kṛtam // MU_3,99.21 ardhaprāptavivekasya na prāptasyāmalaṃ padam / cetasas tyajato bhogān paritāpo bhṛśaṃ bhavet // MU_3,99.22 rudatāṅgāni dṛṣṭāni kāruṇyenāvabodhinā / kaṣṭam etāni santyajya kiṃ prayāmīti cetasā // MU_3,99.23 ardhaprāptavivekasya na prāptasyāmalaṃ padam / cetasas tyajato 'ṅgāni paritāpo hi vardhate // MU_3,99.24 hasitaṃ yat tad ānandi puṃsā madavabodhataḥ / pariprāptavivekena tat tuṣṭaṃ rāma cetasā // MU_3,99.25 pariprāptavivekasya tyaktasaṃsārasaṃsṛteḥ / cetasas tyajato rūpam ānando hi vivardhate // MU_3,99.26 hasatāṅgāni dṛṣṭāni puṃsā yāny upahāsataḥ / tāni dṛṣṭāni manasā vipralambhapradāni hi // MU_3,99.27 mithyāvikalparacitair vipralabdham ahaṃ ciram / ity aṅgāny upahāsena dṛṣṭāni svāni cetasā // MU_3,99.28 manaḥ prāptavivekaṃ hi viśrāntaṃ vitate pade / prāktanīṃ dīnatāṃ dhīraṃ hasat paśyati dūrataḥ // MU_3,99.29 yadāsau samavaṣṭabhya mayā pṛṣṭaḥ prayatnataḥ / tad viveko balāc cittam ādatta iti darśitam // MU_3,99.30 yad aṅgāni viśīrṇāni gatāny antardhim agrataḥ / tac cittena vinārthecchāś śāmyantīti pradarśitam // MU_3,99.31 sahasranetrahastatvaṃ yat puṃsaḥ parivarṇitam / tad anantākṛtitvaṃ hi cetasaḥ paridarśitam // MU_3,99.32 yad ātmani prahāraughaiḥ pumān praharati svayam / tat tatkukalpanāghātaiḥ praharaty ātmano manaḥ // MU_3,99.33 palāyate yat puruṣas svātmanaḥ praharan svayam / svavāsanāprahārebhyas tan manaḥ prapalāyate // MU_3,99.34 svayaṃ praharati svāntaṃ svayam eva svayecchayā / palāyate svayaṃ caiva paśyājñānavijṛmbhitam // MU_3,99.35 svavāsanopataptāni sarvāṇy eva manāṃsi hi / svayam eva palāyante gantum utkāni tat padam // MU_3,99.36 yad idaṃ vitataṃ duḥkhaṃ tat tanoti svayaṃ manaḥ / svayam evātikhinnātma punas tasmāt palāyate // MU_3,99.37 saṅkalpavāsanājāle svayam āyāti bandhanam / mano lālāmayair vālaiḥ kośakārakrimir yathā // MU_3,99.38 yathānartham avāpnoti tathā krīḍati cañcalam / bhāvi duḥkham apaśyan svaṃ durlīlābhir ivārbhakaḥ // MU_3,99.39 apaśyan kāṣṭharandhrasthavṛṣaṇākramaṇaṃ yathā / kīlotpāṭī kapir duḥkham etīdaṃ hi manas tathā // MU_3,99.40 cirapālanayā cetaś cirabhāvanayā tathā / abhyāsāt svasthatām etya na bhūyaḥ pariśocati // MU_3,99.41 manaḥpramādād vardhante duḥkhāni girikūṭavat / tadvaśād eva naśyanti sūryasyāgre himaṃ yathā // MU_3,99.42 yāvajjīvam anindyayā varamate śāstrārthasañjātayā pālyaṃ vāsanayā mano hi munivan maunena rāgādiṣu / paścāt pāvanapāvanaṃ padam ajaṃ tat prāpyate śītalam yatsaṃsthena na śocyate punar alaṃ puṃsā mahāpatsv api // MU_3,99.43 cittopākhyānaṃ samāptaṃ nāma sargaḥ śatatamas sargaḥ vasiṣṭhaḥ: cittam etad upāyātaṃ brahmaṇaḥ paramāt padāt / atanmayaṃ tanmayaṃ ca taraṅgas sāgarād iva // MU_3,100.1 prabuddhānāṃ mano rāma brahmaiveha na cetarat / jalasāmānyabuddhīnām abdher nānyas taraṅgakaḥ // MU_3,100.2 mano rāmāprabuddhānāṃ saṃsārabhramakāraṇam / apaśyato 'mbusāmānyam anyatāmbutaraṅgayoḥ // MU_3,100.3 aprabuddhadhiyāṃ pakṣe tatprabodhāya kevalam / vācyavācakasambandhakṛto bhedaḥ prakalpyate // MU_3,100.4 sarvaśakti paraṃ brahma nityam āpūrṇam avyayam / na tad asti na tasmin yad vidyate vitatātmani // MU_3,100.5 sarvaśaktir hi bhagavān yaiva tasmai hi rocate / śaktis tām eva vitatāṃ prakāśayati sarvagaḥ // MU_3,100.6 cicchaktir brahmaṇo rāma śarīreṣv abhidṛśyate / spandaśaktiś ca vāteṣu jaḍaśaktis tathopale // MU_3,100.7 dravaśaktir athāmbhassu tejaśśaktis tathānale / śūnyaśaktir athākāśe bhāvaśaktir bhavasthitau // MU_3,100.8 brahmaṇas sarvaśakter hi dṛśyate daśadiggatā / nāśaśaktir vināśyeṣu śokaśaktiś ca śokiṣu // MU_3,100.9 ānandaśaktir mudite vīryaśaktir mahābhaṭe / sargeṣu sargaśaktiś ca kalpānte sarvahāritā // MU_3,100.10 phalapuṣpalatāpattraśākhāviṭapaparvavān / vṛkṣabīje yathā vṛkṣas tathedaṃ brahmaṇi sthitam // MU_3,100.11 pratibhāsavaśād eva madhyasthaṃ cittvajāḍyayoḥ / jīvetarābhidhaṃ cittam antar brahmaṇi dṛśyate // MU_3,100.12 nānātarulatāgulmajālapallavaśālayaḥ / yathartau śaktayas tadvaj jīvehā brahmaṇi sthitāḥ // MU_3,100.13 vyuptasarvartukusumā kṣmā deśavidhibhedataḥ / yathā dadāti puṣpāṇi tathā cittāni lokakṛt // MU_3,100.14 kvacit kāścit kadācic ca tasmād āyānti śaktayaḥ / deśakālāt tu vaicitryāt kṣmātalād iva śālayaḥ // MU_3,100.15 nirvikalpakacinmātranāmāvijñātakalpanam / brahmaivedam ahaṃ tvaṃ ca jagadāśāś ca rāghava // MU_3,100.16 sa ātmā sarvago rāma nityoditamahāvapuḥ / yan manāṅmananāṃ śaktiṃ dhatte tan mana ucyate // MU_3,100.17 piñchabhrāntir yathā vyomni payasy āvartadhīr yathā / pratibhāsakalāmātraṃ mano jīvas tathātmani // MU_3,100.18 yad etan manaso rūpam uditaṃ mananātmakam / brāhmī śaktir asau tasmād brahmaiva tad arindama // MU_3,100.19 idaṃ tad aham ity eva vibhāgaḥ pratibhāsajaḥ / manaso brahmaṇo 'nyatve mohaḥ paramakāraṇam // MU_3,100.20 yad yac caitanmananatā kiñcit sadasadātmakam / śabditaṃ sarvaśaktes sā śaktir brahmaiva tāṃ viduḥ // MU_3,100.21 manassattātmakaṃ nāma yad etan manasi sthitam / taj jātaṃ pratibhāsena tenaivānyena naśyati // MU_3,100.22 pratiyogivyavacchedasaṅkhyārūpādayaś ca ye / manaśśabdaiḥ prakalpyante brahmajān brahma viddhi tān // MU_3,100.23 yathā yathāsya manasaḥ pratibhāsaḥ pravartate / tathā tathaiva bhavati dṛṣṭānto 'tra kilaindavāḥ // MU_3,100.24 svayam akṣubdhavimale yathā spando mahāmbhasi / saṃsārakāraṇaṃ jīvas tathāyaṃ paramātmani // MU_3,100.25 jñasya sarvacitā rāma brahmaivāvartate sadā / kallolormitaraṅgoghair abdher jalam ivātmani // MU_3,100.26 dvitīyā nāsti sattaiva nāmarūpakriyātmikā / pare nānātaraṅge 'bdhau kalpaneva jaletarā // MU_3,100.27 jāyate naśyati tathā yad idaṃ yāti tiṣṭhati / tad idaṃ brahmaṇi brahma brahmaṇaiva vivartate // MU_3,100.28 svātmany evātapas tīvro mṛgatṛṣṇikayā yathā / vaicitryeṇāvicitro 'pi sphuraty ātmātmanā tathā // MU_3,100.29 kāraṇaṃ karma kartā ca jananaṃ maraṇaṃ sthitiḥ / sarvaṃ brahmaiva nānyo 'sti tad vinā kalanārthataḥ // MU_3,100.30 na lobho 'sti na moho 'sti na tṛṣṇāsti nirañjanāḥ / ka ātmany ātmano lobhas tṛṣṇā moho 'thavā kutaḥ // MU_3,100.31 ātmaivedaṃ jagat sarvam ātmaiva kalanākramaḥ / hemāṅgadatayevāyam ātmodeti manastayā // MU_3,100.32 abuddhaṃ brahma yad rāma tac cittaṃ jīva ucyate / aparijñāta evāśu bandhur āyāty abandhutām // MU_3,100.33 cinmayenātmanājñena svasaṅkalpanayā svayam / śūnyatā gaganeneva jīvatā prakaṭīkṛtā // MU_3,100.34 ātmaivānātmavad iha jīvo jagati rājate / dvīndutvam iva durdṛṣṭes sac cāsac ca samutthitam // MU_3,100.35 mohādiśabdārthadṛśor etayor atyasambhavāt / sarvatvād ātmanaś caiva kvātmā baddhaḥ kva mucyate // MU_3,100.36 nityāsambhavabandhasya bandho 'stīti kukalpanā / yasya kālpanikas tasya mokṣo mithyā na satyataḥ // MU_3,100.37 rāmaḥ: mano yanniścayaṃ yāti tat tad bhavati nānyathā / tena kālpaniko nāsti bandhaḥ katham iva prabho // MU_3,100.38 vasiṣṭhaḥ: mithyākālpanikaiveyaṃ mūrkhāṇāṃ bandhakalpanā / mithyaivābhyuditā teṣām itarā mokṣakalpanā // MU_3,100.39 evam ajñānakalane bandhamokṣadṛśau smṛte / vastutas tu na bandho 'sti na mokṣo 'sti mahāmate // MU_3,100.40 kalpanāyā avastutvaṃ samprabuddhamatiṃ prati / rajjvaher iva he prājña na tv abuddhamatiṃ prati // MU_3,100.41 bandhamokṣādisammoho na prājñasyāsti kaścana / sammoho bandhamokṣādir ajñasyaivāsti rāghava // MU_3,100.42 ādau manas tadanu bandhavimokṣadṛṣṭī paścāt prapañcaracanā bhuvanābhidhānā / ityādikā sthitir iyaṃ hi gatā pratiṣṭhām ākhyāyikā bhavati bālajanociteva // MU_3,100.43 cittacikitsāpūrvakaṃ cittotpattivarṇanaṃ nāma sargaḥ ekādhikaśatatamas sargaḥ rāmaḥ: kim ucyate muniśreṣṭha bālakākhyāyikākramaḥ / krameṇa kathayaitan me manovarṇanakāraṇam // MU_3,101.1 vasiṣṭhaḥ: mugdhamugdhamatir bālo dhātrīṃ pṛcchati rāghava / kāñcit karṇapathāyātāṃ varṇayākhyāyikām iti // MU_3,101.2 sā bālasya vinodāya dhātrī tasya mahāmate / ākhyāyikāṃ kathayati prasannamadhurākṣarām // MU_3,101.3 kvacit santi mahātmāno rājaputrās trayaś śubhāḥ / vistīrṇe śūnyanagare vyomnīvojjvalatārakāḥ // MU_3,101.4 dvau na jātau tathaikaś ca garbha eva hi na sthitaḥ / śubhācārāś śubhākārā iti bhāntīndavo yathā // MU_3,101.5 athātyuttamalābhārtham ekadā samavāyataḥ / nirbandhavaḥ khinnamukhāś śokopahatacetasaḥ // MU_3,101.6 te tasmāc chūnyanagarān nirgatā vikṛtānanāḥ / gaganād iva saṃśliṣṭā budhaśukraśanaiścarāḥ // MU_3,101.7 śirīṣasukumārāṅgāḥ pṛṣṭhato 'rkeṇa tāpitāḥ / mārge glāniṃ gatā grīṣmatāpārtyā pallavā iva // MU_3,101.8 santaptamārgasikatādagdhapādasaroruhāḥ / hā tātāmbeti śocanto mṛgā yūthacyutā iva // MU_3,101.9 darbhāgrabhinnacaraṇās tāpasvinnāṅgasandhayaḥ / ullaṅghya dūram adhvānaṃ dhūlidhūsaramūrtayaḥ // MU_3,101.10 mañjarījālajaṭilaṃ phalapallavitāmbaram / mṛgapakṣigaṇādhāraṃ prāpur mārge tarutrayam // MU_3,101.11 tasmin vṛkṣatraye vṛkṣau dvau na jātau manāg api / bījam eva tṛtīyasya svārohasya na vidyate // MU_3,101.12 viśrāntās te pariśrāntās tatraikasya taror adhaḥ / pārijātatale svarge śakrānilayamā iva // MU_3,101.13 phalāny amṛtasṛṣṭāni bhuktvā pītvā ca tadrasam / kṛtvā gulucchakair mālāś ciraṃ viśramya te yayuḥ // MU_3,101.14 punar dūrataraṃ gatvā madhyāhne samupasthite / sarittritayam āsedus taraṅgataralāravam // MU_3,101.15 tatraikā pariśuṣkaiva manāg apy ambu na dvayoḥ / vidyate saritor dṛṣṭir andhalocanayor iva // MU_3,101.16 pariśuṣkā bhṛśaṃ yāsau tasyāṃ te sasnur ādṛtāḥ / gharmārtā divi gaṅgāyāṃ viṣṇubrahmaharā iva // MU_3,101.17 ciraṃ kṛtvā jalakrīḍāṃ pītvāmṛtasamaṃ payaḥ / jagmus te rājatanayāḥ prahṛṣṭamanasas sukham // MU_3,101.18 athāsedur dinasyānte lambamāne divākare / bhaviṣyan navanirmāṇaṃ nagaraṃ nagasannibham // MU_3,101.19 patākāpadminīvyāptanīlāmbarajalāśayam / dūraśrutisamullāsagāyannagaramaṇḍalam // MU_3,101.20 dadṛśus tatra ramyāṇi trīṇi sadvibhavāni te / maṇikāñcanagehāni śṛṅgāṇīva mahāgireḥ // MU_3,101.21 anirmite dve sadane ekaṃ nirbhitti tatra vai / abhittimandiraṃ cāru praviṣṭās te narās trayaḥ // MU_3,101.22 sampraviśyopaviśyāśu viharanto varānanāḥ / prāpus sthālītrayaṃ tatra taptakāñcananirmitam // MU_3,101.23 yatra karparatāṃ yāte dve ekā cūrṇatāṃ gatā / jagṛhuś cūrṇarūpāṃ tāṃ sthālīṃ te dīrghabuddhayaḥ // MU_3,101.24 droṇair navanavatyā tais tasyāṃ droṇena cāndhasaḥ / tatra droṇaśataṃ hīnaṃ randhitaṃ bahubhojibhiḥ // MU_3,101.25 tato bhuktaṃ janaśatair brāhmaṇānāṃ śatais tathā / tribhis tai rājaputraiś ca parāṃ nirvṛtim āgataiḥ // MU_3,101.26 bhaviṣyannagare tasmin rājaputrās trayo 'pi te / sukham adya sthitāḥ putra mṛgayāvyavahāriṇaḥ // MU_3,101.27 ākhyāyikaiṣā kathitā mayā ramyā tavānagha / etāṃ hṛdi kuru prājña vidagdhas tvaṃ bhaviṣyasi // MU_3,101.28 dhātryeti kathitā rāma bālāyākhyāyikā śubhā / tuṣṭiṃ jagāma bālaś ca śubhākhyāyikayānayā // MU_3,101.29 eṣā hi kathitā rāma cittākhyānakathāṃ prati / bālakākhyāyikā tubhyaṃ mayā kamalalocana // MU_3,101.30 iyaṃ saṃsāraracanā sthitim evam upāgatā / bālakākhyāyikevograis saṅkalpair vyarthakalpitaiḥ // MU_3,101.31 vikalpajālikaiveyaṃ pratibhāsātmikānagha / bandhamokṣādikalanārūpeṇa pravijṛmbhate // MU_3,101.32 saṅkalpamātrād itarad vidyate neha kiñcana / saṅkalpavaśataḥ kiñcin nakiñcit kiñcid eva vā // MU_3,101.33 dyauḥ kṣamā vāyur ākāśaḥ parvatās sarito diśaḥ / saṅkalpakalitaṃ sarvam etat svapnavad ātmanaḥ // MU_3,101.34 rājaputrās trayo nadyo bhaviṣyannagaraṃ tathā / yathā saṅkalparacanā tatheyaṃ trijagatsthitiḥ // MU_3,101.35 saṅkalpamātram abhitaḥ parisphurati cañcalam / payomātrātmako 'mbhodhir ambhasīvātmanātmani // MU_3,101.36 saṅkalpamātram utpannaṃ prathamaṃ paramātmani / tad idaṃ sphāratāṃ yātaṃ vyāpārair divasaṃ yathā // MU_3,101.37 saṅkalpajālakalanaiva jagat samagraṃ saṅkalpam eva nanu viddhi vilāsi cetyam / saṅkalpamātram alam utsṛja nirvikalpam āśritya niścayam avāpnuhi rāma śāntim // MU_3,101.38 bālakākhyāyikā nāma sargaḥ dvyuttaraśatatamas sargaḥ vasiṣṭhaḥ: svasaṅkalpavaśān mūḍho moham eti na paṇḍitaḥ / ayakṣe yakṣasaṅkalpān muhyate śiśunaiva hi // MU_3,102.1 rāmaḥ: ko 'sau saṅkalpitaḥ kena yakṣo brahmavidāṃ vara / asataiva mahāmohaṃ yenādatte sadaiva hi // MU_3,102.2 vasiṣṭhaḥ: amunā bhūtasaṅgena yakṣo 'haṅkārarūpadhṛt / vetālaś śiśuneveha mithyaiva parikalpitaḥ // MU_3,102.3 ekasminn eva sarvasmin sthite paramavastuni / kutaḥ ko 'yam ahaṃ nāma kathaṃ nāma kiloditaḥ // MU_3,102.4 vastuto nāsty ahaṅkāraḥ paramātmany abhedataḥ / asamyagdarśanān mārgī sarit tīvrātape yathā // MU_3,102.5 manomaṇir mahārambhas saṃsāra iti lakṣyate / ātmanātmānam āśritya sphuraty ambu yathāmbunā // MU_3,102.6 asamyagdarśanaṃ tena tyaja rāma nirāśrayam / sāśrayaṃ satyam ānandi samyagdarśanam āśraya // MU_3,102.7 dhiyā vicāradharmiṇyā mohasaṃrambhahīnayā / vicārayādhunā satyam asatyaṃ samparityaja // MU_3,102.8 abaddho baddha ity uktvā kiṃ śocasi mudhaiva hi / anantasyātmatattvasya kiṃ kathaṃ kena badhyate // MU_3,102.9 nānānānātvakalanāsv avibhinne mahātmani / sarvasmin brahmatattve 'smin kiṃ baddhaṃ kiṃ vimucyate // MU_3,102.10 anārto 'py ārtisadbhāvāc chinne 'ṅge kiṃ ca tāmyasi / bhedābhedavikārārtiḥ kācin nātmani vidyate // MU_3,102.11 dehe naṣṭe kṣate kṣīṇe kātmanaḥ kṣatir āgatā / bhastrāyāṃ paridagdhāyāṃ tatsthaṃ hema na naśyati // MU_3,102.12 dehaḥ patatu vodetu kā naḥ kṣatir upāgatā / ko naṣṭaḥ prakṣate puṣpe āmodo vyomasaṃśrayaḥ // MU_3,102.13 āpatantu vapuḥpadmaṃ sukhaduḥkhahimaśriyaḥ / ākāśoḍḍayane 'līnāṃ kā naḥ kṣatir upasthitā // MU_3,102.14 dehaḥ patatu vodetu yātu vā gaganāntaram / tadvilakṣaṇarūpasya kāsau bhavati te kṣatiḥ // MU_3,102.15 yathā payodamarutor yathā ṣaṭpadapadmayoḥ / tathā rāghava sambandhas tvaccharīratvadātmanoḥ // MU_3,102.16 mano nāma śarīraṃ hi jagatas sakalasya ca / ātmaśaktiś cid asyātmā na naśyati kadācana // MU_3,102.17 yo 'sāv ātmā mahāprājña naśyatīty avagacchasi / na naśyati kadācid sa kiṃ mudhā paritapyase // MU_3,102.18 viśīrṇe 'bhre yathā vātaś śuṣke 'bje ṣaṭpado yathā / yāty anantapadaṃ vyoma tathātmā dehasaṅkṣaye // MU_3,102.19 saṃsāre 'smin viharato mano 'pi hi na naśyati / jñānāgninā vinā jantor ātmanāśe tu kā kathā // MU_3,102.20 yaḥ kuṇḍabadaranyāyo yo ghaṭākāśayoḥ kramaḥ / sthitir dehātmanos saiva savināśāvināśayoḥ // MU_3,102.21 badaraṃ hastam āyāti yathā sphuṭati kuṇḍake / ātmā gaganam āyāti tathā calati dehake // MU_3,102.22 kumbhe gacchaty akumbhatvaṃ kumbhākāśo yathāmbare / tiṣṭhaty evam ayaṃ dehī dehe kṣīṇe nirāmayaḥ // MU_3,102.23 mano deho hi jantūnāṃ deśakālatirohitaḥ / muhur mṛtipaṭācchannaś śete kiṃ paridevanā // MU_3,102.24 deśakālatirodhāne mūḍho 'pi maraṇe naraḥ / kiṃ bibheti mahābāho neha naśyati kaścana // MU_3,102.25 atas tvaṃ vāsanāṃ rāma mithyaivāham iti sthitām / tyaja pakṣīśvaro vyomagamanotka ivāṇḍakam // MU_3,102.26 yaiṣā hi mānasī śaktir iṣṭāniṣṭānubandhinī / anayedaṃ mudhā bhrāntyā svapnavat parikalpitam // MU_3,102.27 avidyaiṣā durantaiṣā duḥkhāyaiṣā hi vardhate / aparijñāyamānaiṣā tanotīdam asanmayam // MU_3,102.28 eṣā kuḍyavad ākāśaṃ tuṣāram analaṃ yathā / paripaśyati vibhrāntā svarūpasya svabhāvataḥ // MU_3,102.29 asad evedam ārambhamantharaṃ sad ivotthitam / kalpitaṃ jagad ābhogi dīrghasvapna ivaitayā // MU_3,102.30 bhāvanāmātram evāsyās svarūpaṃ kartṛtāṃ gatam / jagatām ākulaṃ cakṣur vyomni piñchakatām iva // MU_3,102.31 layam asyās svarūpaṃ tvaṃ naya rāma vicāraṇāt / yathā himaśilāyās tu tapanād divasādhipaḥ // MU_3,102.32 himābhāvārthino 'rkasya svodayena hitaṃ yathā / sidhyaty evaṃ vicāreṇa manonāśārthino 'rthitam // MU_3,102.33 avidyā sampravṛttā hi vitatānarthadurgamā / nānendrajālakalaṇaṃ śāmbarī hema varṣati // MU_3,102.34 svavināśakriyāṃ caitāṃ mana eva karoty alam / mano hy ātmavadhaṃ nāma nāṭakaṃ parinṛtyati // MU_3,102.35 ātmānam īkṣate cetas svavināśāya kevalam / na hi jānāti durbuddhir vināśaṃ pratyupasthitam // MU_3,102.36 asaṅkalpanamātreṇa svavikalpadaśām idam / manas saṃsādhayaty āśu kleśo nātropayujyate // MU_3,102.37 svaṃ vikalpya vikalpyāśu vivekopahitaṃ manaḥ / santyajya rūpam ārambhi karoty ātmāvabodhanam // MU_3,102.38 mahodayo manonāśo mahotpāto 'sya tūdayaḥ / manonāśe prayatnaṃ tvaṃ kuru mā manaso jave // MU_3,102.39 aviralasukhaduḥkhavṛkṣaṣaṇḍe viṣamakṛtāntamahorage vane 'smin / prabhur idam akhile vivekahīnaṃ subhaga mano mahad āpadekahetuḥ // MU_3,102.40 vālmīkiḥ: ity uktavaty atha munau divaso jagāma sāyantanāya vidhaye 'stam ino jagāma / snātuṃ sabhā kṛtanamaskaraṇā jagāma śyāmākṣaye ravikaraiś ca sahājagāma // MU_3,102.41 tryuttaraśatatamas sargaḥ vasiṣṭhaḥ: parasmād utthitaṃ cetaḥ kaṇo lola ivārṇavāt / sphāratām etya bhuvanaṃ tanotīdam itas tataḥ // MU_3,103.1 hrasvaṃ dīrghīkaroty āśu dīrghaṃ nayati kharvatām / svatāṃ nayaty anyad alaṃ svaṃ tathaivānyatām api // MU_3,103.2 prādeśamātram api yad vastu bhāvanayaiva tat / svayaṃ sampannayaivāśu karoty adrīndrabhāsuram // MU_3,103.3 labdhapratiṣṭhaṃ paramāt padād ullasitaṃ manaḥ / nimeṣeṇaiva saṃsārān karoti na karoti ca // MU_3,103.4 yad idaṃ dṛśyate kiñcij jagat sthāsnu cariṣṇu ca / sarvaṃ sarvaprakārāḍhyaṃ cittād etad upāgatam // MU_3,103.5 deśakālakriyādravyaśaktiparyākulīkṛtam / bhāvād bhāvāntaraṃ yāti lolatvān naṭavan manaḥ // MU_3,103.6 sad asattāṃ nayaty āśu sattāṃ cāsan nayaty alam / tādṛśāny eva cādatte sukhaduḥkhāni bhāvitam // MU_3,103.7 yathāniścayam ādatte yathaiva capalaṃ manaḥ / hastapādādisaṅghātas tathā prayatate sadā // MU_3,103.8 tatas saiva kriyā cittasamīhitam alaṃ phalam / kṣaṇāt prayacchati latā kāle sikteva tādṛśam // MU_3,103.9 citrāṃ krīḍanakaśreṇīṃ yathā paṅkād gṛhe śiśuḥ / karoty evaṃ mano rāma vikalpāt kurute jagat // MU_3,103.10 manaśśiśujanakrīḍāmṛdūdgāralaveṣv ataḥ / kim ekaṃ tatpadārtheṣu rūpaṃ jagati kalpyate // MU_3,103.11 karoty ṛtukaraḥ kālo yathā rūpānyatāṃ taroḥ / cittam evaṃ padārthānāṃ teṣām evānyatām iha // MU_3,103.12 manorathe tathā svapne saṅkalpakalanāsu ca / goṣpadaṃ yojanavyūhas svāsu līlāsu cetasaḥ // MU_3,103.13 kalpaṃ kṣaṇīkaroty etat kṣaṇaṃ nayati kalpatām / manas tadāyattam ato deśakālakramaṃ viduḥ // MU_3,103.14 tīvramandatvasaṃvegād bahutvālpatvabhedataḥ / vilambate na ca ciraṃ na ca cittam aśaktitaḥ // MU_3,103.15 vyāmohasambhramānarthadeśakālagamāgamāḥ / cetasaḥ prabhavanty ete pādapād iva pallavāḥ // MU_3,103.16 jalam eva yathāmbhodhir auṣṇyam eva yathānalaḥ / tathā vividhasaṃrambhas saṃsāraś cittam eva hi // MU_3,103.17 sakartṛkarmakaraṇaṃ yad idaṃ cetyam ātatam / draṣṭṛdarśanadṛśyāḍhyaṃ tat sarvaṃ cittam eva vaḥ // MU_3,103.18 cittaṃ jaganti bhuvanāni vanāntarāṇi saṃlakṣyate svayam upāgatam ātmabhedaiḥ / keyūramaulikaṭakais tadatatsvarūpaṃ tyaktaikakāñcanadhiyeva janena hema // MU_3,103.19 cittamāhātmyaṃ nāma sargaḥ caturuttaraśatatamas sargaḥ vasiṣṭhaḥ: atra te śṛṇu vakṣyāmi vṛttāntam imam adbhutam / jāgatīhendrajālaśrīś cittāyattā sthitā yathā // MU_3,104.1 asty asmin vasudhāpīṭhe nānānagavanākulaḥ / uttarāḥ pāṇḍavā nāma sphīto janapado mahān // MU_3,104.2 nīrandhranavajambīravanaviśrāntatāpasaḥ / vidyādharīkṛtalatādolopavanapattanaḥ // MU_3,104.3 vātoddhūtābjakiñjalkapuñjapiñjaraparvataḥ / lasatkusumasambhāravanamālāvataṃsakaḥ // MU_3,104.4 karañjamañjarīkuñjaguptaparyantajaṅgalaḥ / kharjūrāntaritagrāmaghuṅghumadhvanitāmbaraḥ // MU_3,104.5 pākapiṅgamilacchreṇiśālikedārapiṅgalaḥ / nīlakaṇṭharavoddāmavanamaṇḍalamaṇḍitaḥ // MU_3,104.6 sārasāravasaṃrambharaṇatkamalakānanaḥ / tamālapaṭalānīlagirigrāmakakuṇḍalaḥ // MU_3,104.7 vicitravihagavyūhavirāvāhitakākaliḥ / nadīparisaronnidrapāribhadradrumāruṇaḥ // MU_3,104.8 gāyatkalamakedāradārikāhūtamanmathaḥ / puṣpasthalavaladvātavyādhūtakusumāmbudaḥ // MU_3,104.9 darīgṛhaviniṣkrāntasiddhacāraṇavanditaḥ / svargād iva samāhūya lāvaṇyam abhinirmitaḥ // MU_3,104.10 gāyatkinnaraparyantakadalīṣaṇḍamaṇḍitaḥ / mandānilabaloddhūtapuṣpopavanapāṇḍuraḥ // MU_3,104.11 tatrāsti lavaṇo nāma rājā paramadhārmikaḥ / hariścandrakulodbhūto bhūmāv iva divākaraḥ // MU_3,104.12 yadyaśaḥkusumottaṃsapāṇḍuraskandhamaṇḍalāḥ / tatra śailā virājante harāḥ proddhūlitā iva // MU_3,104.13 kṛpāṇaśakalotkṛttaniśśeṣārātimaṇḍalāt / arātilokaḥ prāpnoti yadanusmaraṇāj jvaram // MU_3,104.14 yasyodārasamārambham āryalokānupālanam / caritaṃ saṃsmariṣyanti harer iva ciraṃ janāḥ // MU_3,104.15 yasyāpsarobhir adrīndramūrdhasv amarasadmasu / vikāsipulakollāsaṃ gīyante guṇagītayaḥ // MU_3,104.16 yasya svassundarīgītā lokapālaciraśrutāḥ / viriñcahaṃsair dhvanyante svābhyāsād guṇagītayaḥ // MU_3,104.17 svapneṣv api na sāmānyā yasyodāracamatkṛteḥ / rāma dṛṣṭāś śrutā vāpi dainyadoṣamarīcayaḥ // MU_3,104.18 jihmatāṃ yo na jānāti na dṛṣṭā yena gṛdhnutā / udāratā yena dhṛtā brahmaṇevākṣamālikā // MU_3,104.19 dināṣṭabhāga ākāśa āgate divasādhipe / kadācit sa sabhāsthāne siṃhāsanagato 'bhavat // MU_3,104.20 sukhopaviṣṭe tatrāsmin rājanīndāv ivāmbare / praviśantīṣu sāmantasenāsu ca sasambhramam // MU_3,104.21 gāyantīṣv atha kāntāsu sūpaviṣṭeṣu rājasu / manoharati sāhlāde vīṇāvaṃśakalārave // MU_3,104.22 cārucāmarahastāsu savilāsāsu rājani / devāsuraguruprakhye viśrānte mantrimaṇḍale // MU_3,104.23 prastuteṣu prakṛṣṭeṣu rājakāryeṣu mantribhiḥ / proktāsu deśavārtāsu nipuṇaiś cāratantribhiḥ // MU_3,104.24 itihāsamaye puṇye vācyamāne ca pustake / paṭhatsu ca stutīḥ puṇyāḥ puraḥprahveṣu vandiṣu // MU_3,104.25 sabhāṃ viveśa sāṭopaḥ kaścit tām aindrajālikaḥ / varṣaṇāhitasaṃrambho vasudhām iva vāridaḥ // MU_3,104.26 sa nanāma mahīpālaṃ śikharodārakandharam / pādopāntagataḥ kāntaṃ śailaṃ phalatarur yathā // MU_3,104.27 sacchāyasyonnatāṃsasya phalinaḥ puṣpadhāriṇaḥ / saṃviveśa puro rājñas taror agre kapir yathā // MU_3,104.28 capalo lampaṭo 'rthānāṃ sāmodasukhamārutam / uvācotkandharaṃ bhūpaṃ sa padmam iva ṣaṭpadaḥ // MU_3,104.29 vilokaya vibho tāvad ekām iha kharolikām / pīṭhastha eva sāścaryāṃ vyomnaś candra ivāvanim // MU_3,104.30 ity uktvā bhramitā tena piñchikā bhramadāyinī / nānāviracanābījaṃ māyeva paramātmanā // MU_3,104.31 tāṃ dadarśa mahīpālas tejorekhāvirājitām / śakras suravimānasthas svakārmukalatām iva // MU_3,104.32 sabhāṃ saindhavasāmanto viveśāsmin kṣaṇe tadā / tārāpatikarākīrṇāṃ vyomavīthīm ivāmbudaḥ // MU_3,104.33 taṃ caivānujagāmāśvaś śasyaḥ paramavegavān / devalokonmukhas tv abdheś śakram uccaiśśravā iva // MU_3,104.34 sa tam aśvam upādāya pārthivaṃ samuvāca ha / soccaiśśravā iva kṣīrasāgaro marutāṃ patim // MU_3,104.35 idam uccaiśśravaḥprakhyaṃ hayaratnaṃ mahīpate / jave jayanaśīle tu mūrtimān iva mārutaḥ // MU_3,104.36 aśvo 'yam asmatprabhuṇā prabho samprahitas tvayi / rājate hi padārthaśrīr mahatām arpaṇāc chubhā // MU_3,104.37 ity uktavati tasmiṃs tu pratyuvācaindrajālikaḥ / jaladastanite śānte cātako bhūdharaṃ yathā // MU_3,104.38 sadaśvam enam āruhya bhuvanaṃ vihara prabho / svapratāpāhitānalpaśobhām urvīṃ ravir yathā // MU_3,104.39 aśvam ālokayām āsa tenokta iti pārthivaḥ / nirhrādasūcitaṃ meghaṃ sa mayūra ivotsukaḥ // MU_3,104.40 athānimeṣayā dṛṣṭyā rājā citropamākṛtiḥ / babhūvālokayann aśvaṃ lipikarmārpitopamam // MU_3,104.41 kṣaṇam ālokya piñchāśvau tasthau sa sthagitekṣaṇaḥ / dṛṣṭakṣubdhasamudrādrir bhīrur ekataro yathā // MU_3,104.42 tasthau muhūrtayugmaṃ tu dhyānāsakta ivātmani / vītarāgo munir buddhaḥ parānanda iva sthitaḥ // MU_3,104.43 bodhitaḥ kenacin nāsau svapratāpajitorjitaḥ / bhayāt kām apy ayaṃ bhūpaś cintāṃ cintayatīti ha // MU_3,104.44 babhūvuḥ kevalaṃ tatra nisspandasitacāmarāḥ / cāmariṇyo hi śarvaryas stambhitendukarā iva // MU_3,104.45 virejur vismayāpūrṇā nisspandās te sabhāsadaḥ / nisspandakiñjalkadalāḥ padmāḥ paṅkakṛtā iva // MU_3,104.46 praśaśāma sabhāsthāne janakolāhalaś śanaiḥ / praśāntaprāvṛṣo vyomnas sāmbhodam iva garjitam // MU_3,104.47 sandehasāgaronmagnā jagmuś cintāṃ sumantriṇaḥ / viṣīdati gadāpāṇāv asurājāv ivāmarāḥ // MU_3,104.48 vitatavismayajihmatayā tayā janatayā bhavamohaniṣaṇṇayā / stimitacakṣuṣi bhūmipatau sthite mukulitābjavanasya dhṛtā dyutiḥ // MU_3,104.49 indrajālopākhyāne nṛpavyāmoho nāma sargaḥ pañcottaraśatatamas sargaḥ vasiṣṭhaḥ: muhūrtadvitayenātha bodham āpa mahīpatiḥ / prāvṛṣeṇyāmbunirmuktam ambhoruham ivottamam // MU_3,105.1 āsanāt sāṅgadottaṃsaḥ prabuddho 'sāv akampata / savanābhogaśṛṅgāgro bhūkampa iva parvataḥ // MU_3,105.2 babhāv ardhaprabuddho 'sāv āsane parikampitaḥ / vikṣubdha iva pātālāvaraṇe mandarācalaḥ // MU_3,105.3 patantaṃ dhārayām āsus taṃ purogā nṛpaṃ bhujaiḥ / meruṃ pralayavikṣubdhaṃ kulaśailās taṭair iva // MU_3,105.4 purogair dhāryamāṇo 'sau paryākulamatir nṛpaḥ / vīcivikṣobhitasyendor babhāra vadane śriyam // MU_3,105.5 ko 'yaṃ pradeśaḥ kasyeyaṃ sabheti sa nṛpaś śanaiḥ / dadhvāna majjadambhojakośastha iva ṣaṭpadaḥ // MU_3,105.6 athovāca sabhā deva kim etad iti sādaram / raṇanmadhukarī bhānuṃ dṛṣṭarāhum ivābjinī // MU_3,105.7 athainaṃ paripapracchuḥ purogā mantriṇas tathā / pralayollāsasantrastaṃ mārkāṇḍeyam ivāmarāḥ // MU_3,105.8 tvayītthaṃ saṃsthite deva vayam atyantam ākulāḥ / abhedyam api bhindanti nirnimittabhramā manaḥ // MU_3,105.9 āpātaramaṇīyeṣu paryantaviraseṣu ca / bhogeṣv iva vikalpeṣu keṣu te luṭhitaṃ manaḥ // MU_3,105.10 satatodāravṛttāsu kathāsu pariśīlitam / manas te nirmalaṃ kasmāt sambhrameṣu nimajjati // MU_3,105.11 tucchālambanam ālūnaviśīrṇaṃ lokavṛttiṣu / mano moham upādatte na mahattvavijṛmbhitam // MU_3,105.12 sātatyena hi yaivāsya manaso vṛttir utthitā / śarīramadamattāsu tām evānuvidhāvati // MU_3,105.13 atucchālambanaṃ śuddhaṃ prabuddhaṃ guṇahāri ca / tavāpi hi manaś citram ālūnam iva lakṣyate // MU_3,105.14 anabhyastavivekaṃ hi deśakālavaśānugam / mantrauṣadhavaśaṃ yāti mano nodāravṛttimat // MU_3,105.15 nityam āttavivekasya katham ālūnaśīrṇatā / dunoti vitataṃ ceto vātyeva vibudhācalam // MU_3,105.16 iti jātāsu gīrṣv asya bhūpateḥ kāntir ānanam / bhūṣayām āsa śītāṃśuṃ māsānta iva pūrṇatā // MU_3,105.17 rarāja rājā sāścaryam unmīlitavilocanaḥ / gate himartau prollāsipuṣpaugha iva mādhavaḥ // MU_3,105.18 athātisambhramāścaryakhinnasmitamukho babhau / āsannamṛtyum ālokya rāhum indur ivāmbare // MU_3,105.19 aindrajālikam ālokya provācātha hasann iva / babhruṃ hiṃsātmakaṃ dṛṣṭvā sarparūpīva takṣakaḥ // MU_3,105.20 jālma jālaṃ jaṭālena kim etad bhavatā kṛtam / mīnaspandāprasanno 'bdhiḥ kṣaṇād eti prasannatām // MU_3,105.21 citraṃ citrā hi devasya padārthaśataśaktayaḥ / suśaktam api me cittam ābhir mohe niveśitam // MU_3,105.22 kva vayaṃ lokaparyāyavṛttāntaparidevinaḥ / kva manomohadāyinyo vitatāḥ prākṛtāpadaḥ // MU_3,105.23 apy abhyastamahājñānaṃ manas tiṣṭhati dehake / kadācin moham ādatte kṣaṇaṃ matimatām api // MU_3,105.24 idam āścaryam ākhyānaṃ śṛṇutātha sabhāsadaḥ / mama śāmbarikeṇeha yan muhūrtaṃ pradarśitam // MU_3,105.25 dṛṣṭavān aham etasmin bahvīḥ kāryadaśāś calāḥ / muhūrte protthitadhvastaśakrās sṛṣṭīr ivābjajaḥ // MU_3,105.26 ity uktvonmukhanetreṣu sabhyeṣu sa hasann iva / rājā varṇayituṃ citraṃ vṛttāntam upacakrame // MU_3,105.27 rājā: iha vividhapadārthasaṅkulāyāṃ hradanadaparvatapattanākulāyām / kulaśikharisamudrasaṅkaṭāyāṃ bhuvi vibhavāvalito 'sty ayaṃ pradeśaḥ // MU_3,105.28 rājaprabodho nāma sargaḥ ṣaḍuttaraśatatamas sargaḥ rājā: asti tāvad ayaṃ deśo nānāvananadīyutaḥ / vasudhāmaṇḍalasyāsya sahodara ivānujaḥ // MU_3,106.1 asmiṃś cāyam aham rājā paurābhimatavṛttimān / indras svarga ivāsyāṃ tu sabhāyām adya saṃsthitaḥ // MU_3,106.2 yāvad abhyāgato dūrāt kaścic chāmbarikas tv ayam / rasātalād abhyutthito māyī maya iva svayam // MU_3,106.3 anena bhrāmitaiṣeha piñchikā rājirājitā / kalpāntapavanābhreṇa śakracāpalatā yathā // MU_3,106.4 ālokyaitām ahaṃ lolām asyāśvasya purassthiteḥ / pṛṣṭham ārūḍhavān eka ātmanā bhrāntamānasaḥ // MU_3,106.5 tato 'driṃ pralayakṣubdhaṃ puṣkarāvartako yathā / tathā calantaṃ calitas svaśvam ārūḍhavān aham // MU_3,106.6 gantuṃ pravṛtto mṛgayām eko 'ham atha raṃhasā / urvarām iva nirbhettuṃ kallolaḥ pralayāmbudheḥ // MU_3,106.7 tenānilavilolena dūraṃ nīto 'smi vājinā / bhogābhyāsajaḍenājño mugdhas svamanasā yathā // MU_3,106.8 akiñcanamanaśśūnyaṃ strīcittam iva durbhagam / tataḥ pralayanirdagdhajagadāspadabhīṣaṇam // MU_3,106.9 niṣpakṣi kṣāranīhāraṃ nirvṛkṣam ajalaṃ mahat / samprāpto 'ham aparyantam araṇyaṃ tāntavāhanaḥ // MU_3,106.10 tad dvitīyam ivākāśaṃ tathāṣṭamam ivāmbudhim / pañcamaṃ sāgaram iva saṃśuṣkaṃ śūnyakoṭaram // MU_3,106.11 jñasyeva vitataṃ ceto mūrkhasyeva ruṣo 'javam / adṛṣṭajanasaṃsargam ajātatṛṇapallavam // MU_3,106.12 araṇyaṃ mahad āsādya matir me khedam āgatā / lalanevaitya dāridryaṃ nirannaphalabāndhavam // MU_3,106.13 kacanmarumarīcyambupūraplutakakubmukhe / āsūryāntaṃ dinaṃ tatra prakrāntaṃ sīdatā mayā // MU_3,106.14 tad araṇyaṃ mayātītam atikṛcchreṇa khedinā / vivekineva saṃsāro madhyaśūnyātatākṛtiḥ // MU_3,106.15 taddinenātivāhyāhaṃ prāptavāñ jaṅgalaṃ mahat / astādrisānuṃ khinnaḥ khaṃ śūnyaṃ bhrāntveva bhāskaraḥ // MU_3,106.16 jambūkadambaprāyeṣu kalālāpāḥ patatriṇaḥ / yatra sphuranti ṣaṇḍeṣu pānthānām iva bandhavaḥ // MU_3,106.17 yatra śaṣpaśikhāśreṇyo dṛśyante 'viralās sthale / kadarthalakṣmyā jihmasya hṛdīvānandavṛttayaḥ // MU_3,106.18 pūrvād araṇyād arasāt tad dhi kiñcit sukhāvaham / atyantaduḥkhān maraṇād varaṃ vyādhir hi jantuṣu // MU_3,106.19 tatra jambīraṣaṇḍasya talaṃ samprāptavān aham / mārkāṇḍeya ivāgendram ekārṇavavihārataḥ // MU_3,106.20 ālambitā mayā tatra skandhasaṃsaṅginī latā / nīlā jaladamāleva tāpataptena bhūbhṛtā // MU_3,106.21 mayi pralambamāne 'syāṃ prayātas sa turaṅgamaḥ / gaṅgāvalambini jane yathā duṣkṛtasañcayaḥ // MU_3,106.22 ciradīrghādhvagaḥ khinnas tatra viśrāntavān aham / bhānur astācalotsaṅge tale kalpataror iva // MU_3,106.23 yāvat samastasaṃsāravyavahārabharais samam / ravir viśramaṇāyeva niviṣṭo 'stācalāṅgane // MU_3,106.24 śanaiś śyāmikayā graste samaste bhuvanodare / rātrisaṃvyavahāreṣu sampravṛtteṣu jaṅgale // MU_3,106.25 ahaṃ tanutṛṇe tasmin pelave ṣaṇḍakodare / nilīno 'viralālasyas svanīḍe vihago yathā // MU_3,106.26 vipadbhraṣṭavivekasya cchinnāśasya galatsmṛteḥ / vikrītasyeva dīnasya magnasyevāndhakūpake // MU_3,106.27 tatra kalpasamā rātrir mohamagnasya me gatā / ekārṇavohyamānasya mārkāṇḍeyamuner iva // MU_3,106.28 na snātavān na sthitavān na tadā bhuktavān aham / kevalaṃ me gatā rātris sāpadāṃ dhuri tiṣṭhataḥ // MU_3,106.29 vinidrasya vidhairyasya sphuratas saha pallavaiḥ / mama duḥkhātidairghyeṇa sā vyatīyāya śarvarī // MU_3,106.30 tatas timiralekhāsu saha tārendukairavaiḥ / mayīvāpadyamānāsu mlānatām alasānanaiḥ // MU_3,106.31 śāmyantīṣu ca vetālakṣveḍāsv ajanajaṅgale / saha śītārtimaddantapaṅktiṭāṅkārasītkṛtaiḥ // MU_3,106.32 mām abantaranirmagnaṃ hasantīm iva dṛṣṭavān / ahaṃ pūrvāṃ diśaṃ prātar madhupānāruṇām iva // MU_3,106.33 kṣaṇād ajña iva jñānaṃ daridra iva kāñcanam / dṛṣṭavān aham arkaṃ khavāraṇārohaṇonmukham // MU_3,106.34 utthāya vāravāṇaṃ ca tata āsphoṭitaṃ mayā / hasticarma hareṇeva sandhyānṛttānurāgiṇā // MU_3,106.35 pravṛttas tām ahaṃ sphārāṃ vihartuṃ jaṅgalasthalīm / kālo jagatkuṭīṃ kalpadagdhabhūtagaṇām iva // MU_3,106.36 na kiñcid dṛśyate tatra bhūtaṃ jaraḍhajaṅgale / abhijāto guṇalavo yathā mūrkhaśarīrake // MU_3,106.37 kevalaṃ vigatāśaṅkaṃ ṣaṇḍabhramaṇacañcalāḥ / cīcīkūcīcīvacanā viharanti vihaṅgamāḥ // MU_3,106.38 athāṣṭabhāgam āpanne vyomno divasanāyake / śuṣkāvaśyāyaleśāsu snātāsv iva latāsu ca // MU_3,106.39 bhramatātra mayā dṛṣṭā dārikaudanadhāriṇī / gṛhītāmṛtasatkumbhā dānaveneva mādhavī // MU_3,106.40 tarattārakanetrāṃ tāṃ śyāmām adhavalāmbarām / aham abhyāgatas tatra śarvarīm iva candramāḥ // MU_3,106.41 mahyam odanam āśv etad bāle balavadāpade / dehi dīnārtiharaṇāt sphāratāṃ yānti sampadaḥ // MU_3,106.42 kṣud antar dahatīyaṃ māṃ bāle vṛddhim upeyuṣī / kṛṣṇasarpī prasūteva koṭarasthā jaraddrumam // MU_3,106.43 yācñayāpi tayā mahyam itthaṃ dattaṃ na kiñcana / yatnaprārthitayā lakṣmyā yathā duṣkṛtine dhanam // MU_3,106.44 kevalaṃ cirakālena mayy atyantānugāmini / ṣaṇḍāt ṣaṇḍaṃ nipatati cchāyābhūte purassthite // MU_3,106.45 tayokto hārakeyūriṃś caṇḍālīṃ viddhi mām iti / rākṣasīm iva sukrūrāṃ puruṣāśvagajānanām // MU_3,106.46 rājan yācanamātreṇa matto nāpnoṣi bhojanam / grāmyād anabhijātehāt saujanyam iva sundara // MU_3,106.47 ity uktavatyā gacchantyā skhalantyeva pade pade / kuñjakeṣu nimajjantyā līlāvanatayoditam // MU_3,106.48 dadāni bhojanam idaṃ bhartā bhavasi cen mama / loko nopakaroty arthaṃ sāmānyas snigdhatāṃ vinā // MU_3,106.49 vāhayaty atra me dāntān uḍḍāre pukkasaḥ pitā / śmaśāna iva vetālaḥ kṣudhito dhūlidhūsaraḥ // MU_3,106.50 tasyedam annaṃ bhavati bhartṛtve dīyate sthite / prāṇair api hi sampūjyā vallabhāḥ puruṣā yataḥ // MU_3,106.51 athoktā sā mayā bhartā bhavāmi tava suvrate / kenāpadi vicāryante varṇadharmakulakramāḥ // MU_3,106.52 tatas tayaudanād ardhaṃ mahyam ekaṃ samarpitam / mādhavīvāmṛtād ardham indrāyāgnimate purā // MU_3,106.53 jambūphalarasaḥ pītas sa bhuktaḥ pukkasaudanaḥ / viśrāntaṃ ca mayā tatra mohāpahṛtacetasā // MU_3,106.54 māṃ taḍākam ivāpūrya sā prāvṛṭśyāmalā gatā / hastena samupādāya prāṇaṃ bahir iva sthitam // MU_3,106.55 durākṛtiṃ durārambham āsasāda bhayapradam / pitaraṃ pīvarākāram avīcim iva śāsanā // MU_3,106.56 tayā madanuṣaṅgiṇyā svārthas tasmai niveditaḥ / mātaṅgāya bhramaryeva nissvanenālilagnayā // MU_3,106.57 sa tasyā bāḍham ity uktvā dinānte samupasthite / mumoca dāntāv ābaddhau kṛtāntaḥ kiṅkarāv iva // MU_3,106.58 nīhārābhrakaḍārāsu dikṣu proddhūlitāsv iva / vetālavad vanāt tasmād dinānte calitā vayam // MU_3,106.59 kṣaṇena pakkaṇaṃ prāptās sandhyāyāṃ dīrghajaṅgalāt / śmaśānād iva vetālāś śmaśānam itaran mahat // MU_3,106.60 vikartitavarāhāśvakapikukkuṭavāyasam / raktasiktorvarābhāgaprabhramanmakṣikāgaṇam // MU_3,106.61 śoṣārthaprasṛtārdrāntratandrījālapatatkhagam / niṣkuṭāsthitajambīraṣaṇḍalagnaśvajāghani // MU_3,106.62 śuṣyadguruvasāpiṇḍapūrṇālindalasatkhagam / dṛtiprasaktaraktāktacarmasravadasṛglavam // MU_3,106.63 bālahastasthitakravyapiṇḍāraṇitamakṣikam / jarjarajyeṣṭhacaṇḍālatarjitāraṭitārbhakam // MU_3,106.64 tat praviṣṭā vayaṃ kīrṇaśiro'ntraṃ bhīmapakkaṇam / mṛtabhūtaṃ jagat kalpe kṛtāntānucarā iva // MU_3,106.65 sambhramopahitānalpakadalīdalapīṭhake / aham āsthitavāṃs tatra nave śvaśuramandire // MU_3,106.66 śvaśrvā me kekarākṣyās tu tenāsrulavacakṣuṣā / jāmātāyam iti proktaṃ tayā tad abhinanditam // MU_3,106.67 atha viśramya caṇḍālabhojanāny ajināsane / sañcitāny upabhuktāni duṣkṛtānīva bhūriśaḥ // MU_3,106.68 anantaduḥkhabījāni namanojñatarāṇy api / tāni praṇayavākyāni śrutāny asubhagāny alam // MU_3,106.69 nirabhrāmbaranakṣatre kasmiṃścin divase tataḥ / tais tair ārambhasaṃrambhais tair vastravibhavārpaṇaiḥ // MU_3,106.70 dattātha tena sā mahyaṃ kumārī bhayadāyinī / sukṛṣṇā kṛṣṇavarṇena duṣkṛteneva śāsanā // MU_3,106.71 sarabhasam abhito vinedur atra prasṛtamahāmadirāsavāś śvapākāḥ / hatapaṭupaṭahā vilāsavantas svayam iva duṣkṛtarāśayo mahāntaḥ // MU_3,106.72 caṇḍālīvivāho nāma sargaḥ saptottaraśatatamas sargaḥ rājā: bahunātra kim uktena svotsavāvarjitāśayaḥ / tataḥprabhṛti tatrāhaṃ sampannaḥ puṣṭapukkasaḥ // MU_3,107.1 saptarātrotsavasyānte kramān māsāṣṭakaṃ gatam / puṣpitā sātha sampannā sthitā garbhavatī tataḥ // MU_3,107.2 prāsūta duḥkhadāṃ kanyāṃ vipad duḥkhakriyām iva / sā kanyā vavṛdhe śīghraṃ mūrkhacinteva pīvarī // MU_3,107.3 punaḥ prāsūta sā varṣais tribhiḥ putram aśobhanam / anartham iva durbuddhir āśāpāśavidhāyakam // MU_3,107.4 punaḥ prāsūta kanyāṃ ca punar apy arbhakaṃ tataḥ / kalatravān ahaṃ jāto vane jaraḍhapukkasaḥ // MU_3,107.5 tayā saha samās tatra mayā bahvyo 'tivāhitāḥ / narake cintayā sārdhaṃ brahmaghneneva naśyatā // MU_3,107.6 śītavātātapakleśavivaśena vanāntare / ciraṃ vilulitaṃ vṛddhakacchapeneva palvale // MU_3,107.7 kalatracintāhatayā dhiyā sandahyamānayā / dṛṣṭāḥ kaṣṭasamārambhā diśaḥ prajvalitā iva // MU_3,107.8 kṣaumānekasamākṣīṇapaṭakhaṇḍakadhāriṇā / kāṣṭhabhāro vane vyūḍho yo mūrtam iva duṣkṛtam // MU_3,107.9 yaukakīrṇajaraklinnagandhikaupīnavāsasā / āḍhyāspadavalīkānāṃ tale nītā ghanāgamāḥ // MU_3,107.10 kalatrāpūraṇotkena jarjareṇa himānilaiḥ / hemante durdureṇeva nilīnaṃ vanakukṣiṣu // MU_3,107.11 nānākalahakallolatāpaprasaravidrutāḥ / bāṣpavyājena nirmuktā netrābhyāṃ raktabindavaḥ // MU_3,107.12 yāminyo vipine klinnavarāhāmiṣabhojinā / śilātalakuṭīkoṇe nītā jaladaviplutāḥ // MU_3,107.13 kāle kṣayaṃ gate snehe kalatre 'ghanatāṃ gate / asauhārdena bandhūnāṃ kalahaiś cātisantataiḥ // MU_3,107.14 sarvatra jātaśaṅkena kulīlāmukharārbhake / mayā kṛpaṇacittena nītāḥ paragṛhe samāḥ // MU_3,107.15 caṇḍālīkalahodvignacaṇḍacaṇḍālatarjanaiḥ / mukhaṃ jarjaratāṃ yātam indū rāhuradair iva // MU_3,107.16 carvitāḥ kharvitoṣṭhena dvīpīpiśitapeśayaḥ / narakāhṛtavikrītā nārakyo rasanā iva // MU_3,107.17 himavatkandarodgīrṇāś caṇḍā hemantavāyavaḥ / aṅge nirambare soḍhā mṛtyumuktā iveṣavaḥ // MU_3,107.18 jarajjaraḍhamūḍhena mūlāni kṣīṇabhūruhām / sukṛtānām ivaikena samutkhātāni bhūriśaḥ // MU_3,107.19 śarāvakeṣv aṭavyāṃ ca palalaṃ pakvam ādarāt / amṛṣṭena janair bhuktaṃ kukalatravatā mayā // MU_3,107.20 grahītṛtejaḥkṣataye bahuvaktravikāriṇā / bhāgadheyam ivātmīyaṃ vikrītaṃ paṇyam anyataḥ // MU_3,107.21 prāṇyaṅgavapuṣas svasya protkṛtyotkṛtya peśayaḥ / āyuṣaḥ pari vikrītā vindhyapakkaṇabhūmiṣu // MU_3,107.22 janmāntarasahasrotthaṃ svaṃ pāpam iva vṛddhaye / avakīrṇaṃ ca saṅkīrṇaṃ maṇḍalārāmabhūmiṣu // MU_3,107.23 dṛṣṭaṃ kuddālakaṃ dṛṣṭyā ṛjvyā snehasamutkayā / rauravāpatiteneva tatkākas snigdhatāṃ gataḥ // MU_3,107.24 vindhyakandaragulmānāṃ bandhutvam iva gacchatā / pulindavapuṣā pattrapaṅktayo 'ṅge samarpitāḥ // MU_3,107.25 tarpitā laguḍāsphālajitakauleyaraṃhasā / putradārāḥ kadannena grāmyakād yācitena ca // MU_3,107.26 dhārāsāraraṇatpattraśuṣkatālatale niśāḥ / nītā raṇitadantena sārdhaṃ vipinavānaraiḥ // MU_3,107.27 romabhiḥ koṭiṣu proccaiś śītenoddhṛṣitasya me / varṣāsu muktākaṇavad dhṛtās salilabindavaḥ // MU_3,107.28 ajājimūlakhaṇḍārthaṃ kṣutkṣobhakṣīṇakukṣiṇā / kalatreṇa mahāṭavyāṃ kṛtaḥ kalaha ākulaḥ // MU_3,107.29 vane raṇitadantena śītakekaracakṣuṣā / maṣīmalinagātreṇa vetālasvajanāyitam // MU_3,107.30 sarittīreṣu matsyārthaṃ bhrāntaṃ baḍiśadhāriṇā / kalpe jagatsu bhūtārthaṃ kṛtānteneva pāśinā // MU_3,107.31 pītaṃ bahūpavāsena samyakkṛttān mṛgorasaḥ / tatkālakoṣṇaṃ rudhiraṃ mātus stanapayo yathā // MU_3,107.32 śmaśānasaṃsthitān matto raktaraktāt palāśinaḥ / vidrutā vanavetālāś caṇḍikābhidrutā iva // MU_3,107.33 vāgurā vipine vyuptā bandhārthaṃ mṛgapakṣiṇām / āśā iva vivṛddhyarthaṃ putradārakalatrajāḥ // MU_3,107.34 mayā māyāmayair lokās sūtrajālamayaiḥ khagāḥ / jālair jarjaratāṃ nītā diśaś ca sukṛtāyuṣām // MU_3,107.35 tatrātidattaprasare manaso duṣkṛtodaye / āśā prasāritā dūraṃ prāvṛṣīva taraṅgiṇī // MU_3,107.36 karabhyā iva sarpeṇa vidrutaṃ dūrato hriyā / dūre tyaktā dayā dehād bhujaṅgeneva kañcukam // MU_3,107.37 krauryaṃ mukharasaṃrambhi śaravarṣi ninādi ca / aṅgīkṛtaṃ nidāghānte nabhasevāsitāmbudaḥ // MU_3,107.38 vikāsinyo 'kṣatākārā dūraṃ parihṛtā janaiḥ / śvabhreṇeva kumañjaryaś ciram ūḍhā mayāpadaḥ // MU_3,107.39 śvakākākulakoṇāsu narakoḍḍārabhūmiṣu / uptā duṣkṛtabījānāṃ muṣṭayo mohavṛṣṭayaḥ // MU_3,107.40 vāgurāsimatā vindhyakandarasthena nirdayam / bhūteṣv iva kṛtāntena mṛgeṣu parivalgitam // MU_3,107.41 pāmarīkaṇṭhakuḍyeṣu viśrāntaśirasā mayā / suptam astavivekena śeṣāṅgeṣv iva śauriṇā // MU_3,107.42 vilolaparṇāmbarayā śarāvollāsidhūmayā / mama tanvā sanīhāravindhyakacchaguhāyitam // MU_3,107.43 kṛṣṇadehena yaukāḍhyā kanthā skandhe mayā ciram / grīṣmeṣūḍhā balodbhūtā varāheṇa yathorvarā // MU_3,107.44 bahuśo 'haṃ vanotthāgninirdagdhaprāṇimaṇḍalaḥ / kalpāgnibhuktajagataḥ kālasyānukṛtiṃ gataḥ // MU_3,107.45 lohaliṅgā yathā rogān anarthān iva durgrahāḥ / prasūtās tatra me dārā duḥkhāny api sutān api // MU_3,107.46 tribālaputrikeṇaikatanayena tadā mayā / nītā nīrandhradoṣeṇa ṣaṣṭiḥ kalpasamās samāḥ // MU_3,107.47 ākruṣṭam uddhataravaṃ ruditaṃ vipatsu bhuktaṃ kadannam uṣitaṃ hatapakkaṇeṣu / kālāntaraṃ bahu mayopahatena tatra durvāsanānigaḍabandhagatena sabhyāḥ // MU_3,107.48 indrajālopākhyāna āpadvarṇanaṃ nāma sargaḥ aṣṭottaraśatatamas sargaḥ rājā: atha gacchati kāle 'tra jarājarjaritāyuṣi / tuṣārapūrṇaśaṣpaughasamaśmaśrudhṛte mayi // MU_3,108.1 karmavātāvanunneṣu saraseṣv araseṣv api / patatsu vāsaraugheṣu śīrṇaparṇagaṇeṣv iva // MU_3,108.2 ājāv iva śaraugheṣu sukhaduḥkheṣv anāratam / kalaheṣv atha kāryeṣu āgacchatsu vrajatsu ca // MU_3,108.3 vikalpakalanāvartavartinīva jagadbhrame / samudra iva kallolabhare bhramati cetasi // MU_3,108.4 calaṃ cintācitaṃ cakram ārūḍhe bhrānta ātmani / prohyamāne tṛṇa iva sāvarte kālasāgare // MU_3,108.5 vindhyorvīvraṇakīṭasya grāmaikaśaraṇasya ca / dvibāhor gardabhasyātra kṣīṇa itthaṃ samāgaṇe // MU_3,108.6 vismṛte mama bhūpatve śavasyeva mahājvare / caṇḍālatve sthirībhūte chinnapakṣa ivācale // MU_3,108.7 saṃsāram iva kalpānto dāvāgnir iva kānanam / sāgarormis taṭam iva śuṣkavṛkṣam ivāśaniḥ // MU_3,108.8 akāṇḍamaraṇoḍḍīnacaṇḍacaṇḍālamaṇḍalam / nirannatṛṇapattrāmbu vindhyakacchaṃ tadā yayau // MU_3,108.9 na varṣati ghanavrāte dṛṣṭanaṣṭe kvacit sthite / pūtāṅgārakaṇonmiśragatau vahati mārute // MU_3,108.10 śīrṇamarmaraparṇāsu dāvāgnivalitāsu ca / vanasthalīṣu śūnyāsu cirapravrajitāsv iva // MU_3,108.11 akāṇḍam abhavad bhīmam uddāmadavapāvakam / śoṣitāśeṣagahanaṃ bhasmaśeṣatṛṇolapam // MU_3,108.12 pāṃsudhūsarasarvāṅgaṃ kṣudhitāśeṣamānavam / nirannatṛṇapānīyadeśodyaddāvamaṇḍalam // MU_3,108.13 kacanmarumarīcyambumajjanmahiṣamaṇḍalam / vātotthasaikatavyūhavārivāhāvṛtāmbaram // MU_3,108.14 pānīyaśabdamātraikaśravaṇotkanaravrajam / ātapād atisaṃśoṣasīdatsakalamānavam // MU_3,108.15 putragrasanasaṃrabdhakṣudhitojjhitajīvitam / svāṅgacarvaṇasaṃrambhaluṭhaddaśanamaṇḍalam // MU_3,108.16 māṃsaśaṅkānigīrṇograkhadirāgnikaṇotkaram / maṇḍūkāśāvaśagrastavanapāṣāṇakhaṇḍakam // MU_3,108.17 anyo'nyadrutasaṃsaktamātṛputrapitṛvrajam / gṛdhrodararaṭatsāgranigīrṇavanaśārikam // MU_3,108.18 parasparāṅgavicchedaraktasiktadharātalam / harigrasanasaṃrabdhamattakṣubhitavāraṇam // MU_3,108.19 darīnigiraṇaikotkasiṃhabhramaṇabhīṣaṇam / anyo'nyagrasanodyuktalokamallakṛtāhavam // MU_3,108.20 niṣpattrapādapoḍḍīnapūtāṅgāramayānilam / raktapānotkamārjāralīḍhadhātutalāvani // MU_3,108.21 jvālāghanaghanāṭopasāvataṃsavanānilam / sarvaskhalajjvaladvahnipuñjapiñjarajaṅgalam // MU_3,108.22 dagdhājagarakuñjotthadhūmamāṃsalagulmakam / mārutāvalitajvālāsandhyābhravalitāmbaram // MU_3,108.23 uḍḍāmaramarudbhrāntabhāsmanastambhamaṇḍalam / sākrandanaradantāgraśīrṇārbhakakṛtāravam // MU_3,108.24 sambhrāntapuruṣavyūhadantakṛttamahāśavam / māṃsabhogajavagrastaraktaraktanijāṅguli // MU_3,108.25 nīlapattralatāśabdapītadhūmaghanacchavi / bhramadgṛdhranigīrṇogranabhobhrāntolmukāmiṣam // MU_3,108.26 itaretarabhinnāṅgalokavidravaṇākulam / jvalitāgniṭanatkāravidīrṇahṛdayodaram // MU_3,108.27 gatamārutabhāṅkārabhīmadāvāgnivalganam / bhītājagaraphūtkārapatadaṅgārapādapam // MU_3,108.28 tad akāṇḍaṃ sphuṭaṃ prāpya sa deśaś śuṣkakoṭaraḥ / dvādaśārkāgnidagdhasya jagato 'nukṛtiṃ yayau // MU_3,108.29 jvaladanalajaṭālavṛkṣaṣaṇḍaḥ prasṛtamarutprasarāpanunnalokaḥ / jvalanatapanabhāskarātmajānāṃ ramaṇagṛhānukṛtiṃ jagāma deśaḥ // MU_3,108.30 indrajālopakhyāne 'kāṇḍavarṇanaṃ nāma sargaḥ navottaraśatatamas sargaḥ rājā: tasmiṃs tadā vartamāne kaṣṭe vidhiviparyaye / akālolbaṇakalpānte nitāntātapadāyini // MU_3,109.1 janāḥ kecana niṣkramya sakalatrasuhṛjjanāḥ / gatā deśāntaraṃ vyomnaś śaradīva payodharāḥ // MU_3,109.2 dehāvayavasaṃlīnaputradārāgryabāndhavāḥ / śīrṇāḥ kecana tatraiva cchinnā iva vane drumāḥ // MU_3,109.3 bhuktāḥ kecana digvyāghrair nirgacchantas svamandirāt / ajātapakṣakāś śyenaiḥ khagā nīḍodgatā iva // MU_3,109.4 praviṣṭāḥ kecid analaṃ jvalitaṃ śalabhā iva / kecic chvabhreṣu patitāś śilāś śailacyutā iva // MU_3,109.5 ahaṃ tu tān parityajya śvaśurādīn svakāñ janān / kalatramātram ādāya kṛcchrād deśād vinirgataḥ // MU_3,109.6 analān anilāṃś caiva rakṣakān bhakṣakān api / vañcayitvā bhayān mṛtyos sadāro 'haṃ vinirgataḥ // MU_3,109.7 prāpya taddeśaparyantaṃ tatra tālataros tale / avaropya sutān skandhāt tān anarthān ivolbaṇān // MU_3,109.8 viśrānto 'smi ciraśrānto rauravād iva nirgataḥ / grīṣmadāvanidāghārto grīṣme padma ivājalaḥ // MU_3,109.9 atha caṇḍālakanyāyāṃ viśrāntāyāṃ taros tale / suptāyāṃ śītalacchāye dvau samāliṅgya dārakau // MU_3,109.10 thutthako nāma tanayo mamaikaḥ puratas sthitaḥ / atyantavallabho 'smākaṃ kanīyān kāntimān iti // MU_3,109.11 sa mām uvāca dīnātmā bāṣpapūrṇavilocanaḥ / āpta dehy āśu me māṃsaṃ pānaṃ ca rudhiraṃ kṣaṇāt // MU_3,109.12 punaḥ punar vadann evaṃ sa bālas tanayo mama / prāṇāntikīṃ daśāṃ prāptas sākrando hi punaḥ kṣudhā // MU_3,109.13 tasyoktaṃ hi mayā putra māṃsaṃ nāstīti bhūriśaḥ / tathāpi māṃsaṃ dehīti vadaty eva sudurmatiḥ // MU_3,109.14 atha vātsalyamūḍhena mayā duḥkhātibhāriṇā / tasyoktaṃ putra manmāṃsaṃ pakvaṃ sambhujyatām iti // MU_3,109.15 tad apy aṅgīkṛtaṃ tena dehīti vadatā punaḥ / manmāṃsabhakṣaṇaṃ kṣīṇavṛttinā ślathakṛttinā // MU_3,109.16 sarvaduḥkhāpanodāya snehakāruṇyamohitaḥ / maraṇāyāttamitrāya tato 'haṃ sahasotthitaḥ // MU_3,109.17 grīṣmatāpopataptāni kāṣṭhāny āhṛtya jaṅgalāt / maraṇāyātmanas tatra citā viracitā mayā // MU_3,109.18 lelihānānalajvālā citā prajvālitātha sā / kṣaṇāc caṭacaṭāsphoṭais sthitā madabhikāṅkṣiṇī // MU_3,109.19 mayoktaṃ tanayāsyāṃ tu citāyāṃ patitāt punaḥ / utkṛtyotkṛtya bhoktavyaṃ matto māṃsaṃ kṣaṇāt tvayā // MU_3,109.20 ity uktvā yāvad ātmānaṃ svaṃ citāyāṃ kṣipāmy aham / luṭhito 'smi javāt tāvad asmāt siṃhāsanān nṛpaḥ // MU_3,109.21 tatas tūryaninādena jayaśabdena cābhitaḥ / bhṛśam eva prabuddho 'haṃ smṛtyā ca valitas sthitaḥ // MU_3,109.22 iti śāmbarikeṇeha moha utpādito mama / ajñāneneva jīvasya daśāśatasamanvitaḥ // MU_3,109.23 ātmodantaṃ bhavatsv ittham enaṃ kathitavān aham / mārkāṇḍeya ivānantaṃ kalpaduḥkhaṃ surājasu // MU_3,109.24 vasiṣṭhaḥ: ity uktavati rājendre lavaṇe bhūritejasi / antardhānaṃ jagāmāsau tatra śāmbarikaḥ kṣaṇāt // MU_3,109.25 athedam ūcus te sabhyā vismayākulacetasaḥ / anyo'nyālokanavyagrapadmapattranibhekṣaṇāḥ // MU_3,109.26 aho nu khalu citreyaṃ māyā nanu vilakṣaṇā / ko nu śāmbariko nāma kva cāsāv agrato gataḥ // MU_3,109.27 sarvaśakter vicitrā hi śaktayaś śataśo vidheḥ / yad vivekimano 'py eṣa vimohayati māyayā // MU_3,109.28 vijñātalokavṛttāntaḥ kva nāmāyaṃ mahīpatiḥ / kva sāmānyamanovṛttiyogyā vipulasambhramāḥ // MU_3,109.29 na ca śāmbarikottheyaṃ māyā manasi mohanī / arthasya gṛdhnavo hy ete nityaṃ śāmbarikāḥ kila // MU_3,109.30 yatnena prārthayante 'rthaṃ nāntardhānaṃ vrajanti te / iti sandehadolāyāṃ saṃsthitau luṭhitā vayam // MU_3,109.31 sabhāyām avasaṃ tasyām ahaṃ rāma tadā kila / tena pratyakṣato dṛṣṭaṃ mayaitan nāptataś śrūtam // MU_3,109.32 atibahukalanāvivardhitāṅgaṃ naya nijacittam idaṃ śamaṃ mahātman / śamam upagamite paraṃ svabhāve paramam upaiṣyasi pāvanaṃ padaṃ tat // MU_3,109.33 śāmbarikopākhyānaṃ nāma sargaḥ daśottaraśatatamas sargaḥ vasiṣṭhaḥ: parasmāt kāraṇād ādau cic cetyapadapātinī / kalanāpadam āsādya kalaṅkakalanāntaram // MU_3,110.1 asatsv eva vimoheṣu rāmaivamprāyavṛttiṣu / ghaneṣu tucchatām etya cirāya parimajjati // MU_3,110.2 asad eva manovṛttir mlānā vistārayaty alam / duḥkhaṃ doṣasahasreṇa vetālam iva bālakaḥ // MU_3,110.3 sad eva hi mahāduḥkham asattāṃ nayati kṣaṇam / niṣkalaṅkā manovṛttir andhakāram ivārkaruk // MU_3,110.4 nayad abhyāśatāṃ dūram abhyāśaṃ dūratāṃ nayat / mano valgati bhūteṣu bālo bālakhageṣv iva // MU_3,110.5 abhayaṃ bhayam ajñasya cetaso vāsanāvataḥ / dūrato mugdhapānthasya sthāṇur yāti piśācatām // MU_3,110.6 śatrutvaṃ śaṅkate mitre kalaṅkamalinaṃ manaḥ / madāviṣṭamatir jantur bhramat paśyati bhūtalam // MU_3,110.7 paryākule hi manasi śaśino jāyate 'śaniḥ / amṛtaṃ viṣabhāvena bhuktaṃ yāti viṣakriyām // MU_3,110.8 purapattananirmāṇam asat sad iva paśyati / vāsanāvalitaṃ cetas svapnavaj jāgrad eva hi // MU_3,110.9 mohaikakāraṇaṃ jantor manaso vāsanolbaṇā / utkhātavyā prayatnena mūlacchedena caiva sā // MU_3,110.10 vāsanāvāgurākṛṣṭo manohariṇako nṛṇām / parāṃ vivaśatām eti saṃsāravanagulmake // MU_3,110.11 yenocchinnā vicāreṇa jīvasya jñena vāsanā / nirabhrasyeva sūryasya tasyāloko virājate // MU_3,110.12 atas tvaṃ mana evedaṃ naraṃ viddhi na dehakam / jaḍo deho manas tv atra na jaḍaṃ nājaḍaṃ viduḥ // MU_3,110.13 yat kṛtaṃ manasā rāma tat kṛtaṃ viddhi rāghava / yat tyaktaṃ manasā rāma tat tyaktaṃ viddhi rāghava // MU_3,110.14 manomātraṃ jagat kṛtsnaṃ manaḥ parvatamaṇḍalam / mano vyoma mano bhūmir mano vāyur mano mahān // MU_3,110.15 mano yadi padārthaṃ tu tadbhāvena na yojayet / tatas sūryādayo 'py ete na prakāśāḥ kadācana // MU_3,110.16 mano moham upādatte yasyāsau mūḍha ucyate / śarīre moham āpanne na śave mūḍha ucyate // MU_3,110.17 manaḥ paśyad bhavaty akṣi śṛṇvac śravaṇatāṃ gatam / tvagbhāvaṃ sparśanād eti ghrāṇatām eti śiṅghanāt // MU_3,110.18 rasanād rasatām eti vicitrāsv atra vṛttiṣu / nāṭake naṭavad dehe mana evābhivartate // MU_3,110.19 laghu dīrghaṃ karoty etat sattāsattāṃ ca gacchati / kaṭutāṃ nayati svādu ripuṃ nayati mitratām // MU_3,110.20 ya eva pratibhāso 'sya cetaso vṛttivartinaḥ / tat sad eva hi pratyakṣaṃ tanmātrānubhavād iha // MU_3,110.21 pratibhāsavaśād eva svapnārthalitacetasaḥ / hariścandrasya sampannā rātrir dvādaśavārṣikī // MU_3,110.22 cittānubhāvavaśato muhūrtatvaṃ gataṃ yugam / indradyumnasya vairiñcapurābhyantaravartinaḥ // MU_3,110.23 manojñayā manovṛttyā sukhatāṃ yāti rauravam / prātaḥprāpyasvarājyasya subaddhasyeva bandhanam // MU_3,110.24 jite manasi sarvaiva vijitaivendriyāvalī / śīryate ca yathā tantau dagdhe sauktikamālikā // MU_3,110.25 sarvatas sthitayā svaccharūpayā nirvikārayā / samayā sūkṣmayā nityaṃ cicchaktyā sākṣibhūtayā // MU_3,110.26 sarvabhāvānugatayā na cetyārthavibhinnayā / rāmātmasattayāmūkam api dehasamaṃ jaḍam // MU_3,110.27 mano 'ntar valgati vyastamananaiṣaṇam ūrjayā / bahirgirisaridvyomasamudrapuralīlayā // MU_3,110.28 jāgrac cābhimataṃ vastu nayaty amṛtamṛṣṭatām / anīhitaṃ ca viṣatāṃ nayaty amṛtam apy alam // MU_3,110.29 prasṛjya sarvabhāvānām alam ātmacamatkṛtim / manas tv abhimatākāraṃ rūpaṃ sṛjati vastuṣu // MU_3,110.30 spandeṣu vāyutām eti prakāśeṣu prakāśatām / draveṣu dravatām eti cicchakticchuritaṃ manaḥ // MU_3,110.31 pṛthvyāṃ kaṭhinatām eti śūnyavṛttiṣu śūnyatām / sarvatrecchāsthitau yāti cicchakticchuritaṃ manaḥ // MU_3,110.32 śuklaṃ kṛṣṇīkaroty etat kṛṣṇaṃ nayati śuklatām / vinaiva deśakālābhyāṃ śaktiṃ paśyāsya cetasaḥ // MU_3,110.33 manasy anyatra saṃsakte carvitasyāpi jihvayā / bhojanasyātimṛṣṭasya na svādo hy anubhūyate // MU_3,110.34 yac cittadṛṣṭaṃ tad dṛṣṭaṃ na dṛṣṭaṃ tadalokitam / andhakāre yathā rūpam indriyaṃ nirmanas tathā // MU_3,110.35 indriyeṇa vinodeti mano nendriyam unmanaḥ / indriyāṇi prasūtāni manaso nendriyān manaḥ // MU_3,110.36 atyantabhinnayor aikyaṃ yeṣām cittaśarīrayoḥ / jñātajñeyā mahātmāno namasyās te supaṇḍitāḥ // MU_3,110.37 kusumollāsidhammilā helāvalitalocanā / kāṣṭhakuḍyopamāṅgeṣu lagnāpy amanaso 'ṅganā // MU_3,110.38 manasy anyatra saṃsakte vītarāgeṇa kānane / kravyādacarvito 'ṅgasthas svakaro 'pi na lakṣitaḥ // MU_3,110.39 sukhīkartuṃ suduḥkhāni duḥkhīkartuṃ sukhāni ca / sukhenaivāśu yujyante manaso 'tiśayān muneḥ // MU_3,110.40 manasy anyatra saṃsakte kathyamānāpi yatnataḥ / latā paraśukṛtteva kathā vicchidyate bata // MU_3,110.41 manasy adritaṭārūḍhe gṛhasthenāpi jantunā / śvabhrābhrakandarabhrāntiduḥkhaṃ samanubhūyate // MU_3,110.42 manasy ullasite svapne hṛdy eva puraparvatāḥ / ākāśa iva vistīrṇe dṛśyante nirmitāḥ kṣaṇāt // MU_3,110.43 mano vilulitaṃ svapne hṛdy evādripurāvalīm / tanoti calito 'mbhodhir vīcīcayam ivātmani // MU_3,110.44 antar abdher jalād yadvat taraṅgāpīḍavīcayaḥ / dehāntar manasas tadvat svapnādripurarājayaḥ // MU_3,110.45 aṅkurasya yathā pattralatāpuṣpaphalaśriyaḥ / manaso 'sya tathā jāgratsvapnavibhramabhūtayaḥ // MU_3,110.46 vyatiriktā yathā hemno na haimavanitā tathā / jāgratsvapnakriyālakṣmīr vyatiriktā na cetasaḥ // MU_3,110.47 dhārākaṇormiphenaśrīr yathā saṃlakṣyate 'mbhasaḥ / tathā vicitravibhavā nānāteyaṃ hi cetasaḥ // MU_3,110.48 svacittavṛttir eveyaṃ jāgratsvapnadṛśoditā / rasāveśād upādatte śailūṣa iva bhūmikām // MU_3,110.49 caṇḍālatvaṃ hi lavaṇaḥ pratibhāsavaśād yathā / tathedaṃ jagad ābhogi manomananamātrakam // MU_3,110.50 yad yat saṃvedyate kiñcit tena tenāśu bhūyate / manomanananirmāṇaṃ yathecchasi tathā kuru // MU_3,110.51 nānāpurasaricchailarūpatām etya dehinām / tanoty antasstham evedaṃ jāgratsvapnabhramaṃ manaḥ // MU_3,110.52 suratvād daityatām eti nāgatvān nagatām api / pratibhāsavaśāc cittam āpadaṃ lavaṇo yathā // MU_3,110.53 naratvād eti nārītvaṃ pitṛtvāt putratāṃ punaḥ / yathā kṣipraṃ prati naṭas svasaṅkalpāt tathā manaḥ // MU_3,110.54 saṅkalpataḥ pramriyate saṅkalpāj jāyate punaḥ / manaś ciratarābhyastāj jīvatām ety anākṛti // MU_3,110.55 mano mananasammūḍham ūḍhavāsanamārutāt / saṅkalpād yonim āyāti sukhaṃ duḥkhaṃ bhayābhaye // MU_3,110.56 sukhaṃ duḥkhaṃ ca manasi tile tailam iva sthitam / tad deśakālavaśato ghanaṃ vā tanu vā bhavet // MU_3,110.57 tailaṃ tilasya ca krāntyā sphuṭatām eti śāśvatīm / cetaso mananāsaṅgād ghanībhūte sukhāsukhe // MU_3,110.58 deśakālābhidhānena rāma saṅkalpa eva hi / kathyate tadvaśād yasmād deśakālau sthitiṃ gatau // MU_3,110.59 praśāmyaty ullasaty eti yāti nandati valgati / manaś śarīrasaṅkalpe phalite na śarīrakam // MU_3,110.60 nānāsphālasamullāsais svasaṅkalpopakalpitaiḥ / mano valgati dehe 'smin svaśvavāra ivājire // MU_3,110.61 cāpale prasaras tasmād antar yena na dīyate / mano vinayam ādhatte tasyālāna iva dvipaḥ // MU_3,110.62 na spandate mano yasya śastrastambha ivottamaḥ / sadvastuno 'sau puruṣaś śiṣṭāḥ kardamakīṭakāḥ // MU_3,110.63 yasyācāpalatāṃ yātaṃ mana ekatra saṃsthitam / anuttamapadenāsau dhyānenānugato 'naghaḥ // MU_3,110.64 saṃyamān manasaś śāntim eti saṃsārasambhramaḥ / mandare 'spandatāṃ yāte yathā kṣīramahārṇavaḥ // MU_3,110.65 manaso vṛddhayo yā yā bhogasaṅkalpavibhramaiḥ / saṃsāraviṣavṛkṣasya tā evāṅkurayonayaḥ // MU_3,110.66 cittaṃ calatkuvalayaṃ valayanta ete mūḍhā mahājaḍajave madamohamandāḥ / āvartavartini vilūnaviśīrṇacittāś cakrabhrame puruṣadurbhramarāḥ patanti // MU_3,110.67 cittavarṇanaṃ nāma sargaḥ ekādaśottaraśatatamas sargaḥ vasiṣṭhaḥ: asya cittamahāvyādheś cikitsāyāṃ varauṣadham / svāyattaṃ śṛṇu yuktyātmasusādhaṃ svātmani sthitam // MU_3,111.1 svenaiva pauruṣeṇāśu svasaṃvedanarūpiṇā / yatnena cittavetālas tyaktveṣṭaṃ vastu jīyate // MU_3,111.2 tyajann abhimataṃ vastu yas tiṣṭhati nirāmayaḥ / jitam eva manas tena kudānta iva dantinā // MU_3,111.3 svasaṃvedanayatnena pālyate cittabālakaḥ / avastuno vastuni ca yojyate bodhyate 'pi ca // MU_3,111.4 śāstrasaṅgamadhīreṇa cintātaptam atāpinā / chinddhi tvam ayasevāyo manasaiva mano mune // MU_3,111.5 ayatnena yathā bāla itaś cetaś ca yujyate / bhavyais tathaiva ceto 'ntaḥ kim ivātrātiduṣkaram // MU_3,111.6 satkarmaṇi samākrāntam udarkodayadāyini / svapauruṣeṇaiva manaś cetanena niyojayet // MU_3,111.7 svāyattam ekāntahitaṃ svepsitatyāgavedanam / yasya duṣkaratāṃ yātaṃ dhik taṃ puruṣakīṭakam // MU_3,111.8 aramyaṃ ramyarūpeṇa bhāvayitvā svasaṃvidā / malleneva śiśuś cittam ayatnenaiva jīyate // MU_3,111.9 pauruṣeṇa prayatnena cittam āśv eva jīyate / acittenāsapatnena padaṃ brahmaṇi dhīyate // MU_3,111.10 svāyattaṃ ca susādhaṃ ca svacittākrāntimātrakam / śaknuvanti na ye kartuṃ dhik tān puruṣajambukān // MU_3,111.11 svapauruṣaikasādhyena svepsitatyāgarūpiṇā / manaḥpraśamamantreṇa vināsti na śubhā gatiḥ // MU_3,111.12 manomāraṇamātreṇa sādhyena svātmasaṃvidā / nissapatnam anādyantam aniṅganam ihoṣyatām // MU_3,111.13 īpsitāvedanāṅgyāṃ tu manaḥpraśamanaśriyi / gurūpadeśaśāstrārthamantrādyā yuktayas tṛṇam // MU_3,111.14 sarvaṃ sarvagataṃ śāntaṃ brahma sampadyate tadā / asaṅkalpanaśastreṇa cchinnaṃ cittagadaṃ yadā // MU_3,111.15 svasaṃvedanasādhye 'smin saṅkalpānarthanāśane / śāntasyācchābhravapuṣi puṃsaḥ keva kadarthanā // MU_3,111.16 nūnaṃ daivam anādṛtya mūḍhasaṅkalpakalpitam / puruṣārthena saṃvittyā naya cittam acittatām // MU_3,111.17 tāṃ mahāpadavīm ekāṃ kām apy anusaraṃś ciram / cittaṃ cidbhakṣitaṃ kṛtvā cittvād api paraṃ bhava // MU_3,111.18 bhavabhāvanayā mukto yuktaḥ paramayā dhiyā / dhārayātmānam avyagro 'grastacittaṃ citaḥ param // MU_3,111.19 paraṃ pauruṣam āśritya nītvā cittam acittatām / tāṃ mahāpadavīm ehi yatra nāsi na cetarat // MU_3,111.20 saṃvedanaviparyāsarūpiṇārir ivābalaḥ / jetum āśu mano rāma pauruṣenaiva śakyate // MU_3,111.21 anudvegaś śriyo mūlam anudvegāt pravartate / jantor manojayo yena trilokīvijayas tṛṇam // MU_3,111.22 na śastradahanotpātapātā yasyāṃ manāg api / svabhāvamātravyāvṛttau tasyāṃ keva kadarthanā // MU_3,111.23 api svavedanākrāntāv aśaktā ye narādhamāḥ / kathaṃ vyavahariṣyanti vyavahāradaśāsu te // MU_3,111.24 pumān dṛto 'smi jāto 'smi jīvāmīti kudṛṣṭayaḥ / cetaso vṛttayo yānti capalasyāsadutthitāḥ // MU_3,111.25 na kaścaneha mriyate jāyate neha kaścana / svayaṃ vetti mṛtiṃ dehe lokam anyaṃ gataṃ manaḥ // MU_3,111.26 ito yātaṃ pare loke sphuraty anyatayā manaḥ / na naśyaty etad āmokṣam ato mṛtibhayaṃ kutaḥ // MU_3,111.27 deharūpeṇa vicarad ihaloke paratra ca / cittam āmokṣam āste 'sya rūpam anyan na vidyate // MU_3,111.28 sute bhrātari bhṛtyādau kleśa ākramaṇaṃ nṛṇām / na svacitte svacaitanyavyāvṛttyātmeti me matiḥ // MU_3,111.29 tiryag ūrdhvam adhastāc ca bhūyo bhūyo vicāritam / yāvan nāsti kilopāyaś cittopaśamanād ṛte // MU_3,111.30 ṛte pathye tate śuddhe bodhe hṛdy udite citi / manovilayamātreṇa viśrāntir upajāyate // MU_3,111.31 dhyāyate hṛdayākāśe citiś ciccakradhārayā / mano māraya niśśaṅkaṃ tvāṃ pramathnanti nādhayaḥ // MU_3,111.32 yadi ramyam aramyatve tvayā saṃviditaṃ vidā / chinnāny eva tad aṅgāni cittasyeti matir mama // MU_3,111.33 ayaṃ so 'ham idaṃ tan me etāvanmātrakaṃ manaḥ / tadabhāvanamātreṇa dātreṇeva vilūyate // MU_3,111.34 chinnābhram amale vyomni yathā śaradi dhūyate / nirvikalpe pare tattve tathā nirvāsanaṃ manaḥ // MU_3,111.35 vahanti yatra śastrāgnipavanās tatra bhīr bhavet / svāyatte mṛduni svacche kim asaṅkalpane bhayam // MU_3,111.36 idaṃ śreya idaṃ neti siddham ābālam akṣatam / bālaṃ putram ivodāre manaś śreyasi yojayet // MU_3,111.37 akṣapañcānanaṃ cetassiṃhaṃ saṃsṛtibṛṃhaṇam / ghnanti ye te jayantīha nirvāṇapadapātinaḥ // MU_3,111.38 bhīmās sambhramadāyinyas saṅkalpakalanād imāḥ / vipadas samprasūyante mṛgatṛṣṇā maror iva // MU_3,111.39 kalpāntapavanā vāntu yantu caikatvam arṇavāḥ / tapantu dvādaśādityā nāsti nirmanasaḥ kṣatiḥ // MU_3,111.40 manobījāt samudyanti śubhāśubhaphalapradāḥ / saṃsāraṣaṇḍakā ete lokasaptakapallavāḥ // MU_3,111.41 asaṅkalpanamātraikasādhye sakalasiddhaye / asaṅkalpābhisāmrājye tiṣṭhāvaṣṭambhatatparaḥ // MU_3,111.42 prayacchaty uttamānandaṃ kṣīyamāṇaṃ manaḥ kramāt / kaṣakṣīṇāṅgako 'ṅgāro yathāṅgārakṣayārthinaḥ // MU_3,111.43 api brahmakuṭīlakṣyaṃ manasaś cet samīhitam / tad aṇor antare vyaktaṃ vibhaktaṃ paridṛśyate // MU_3,111.44 saṅkalpamātravibhavena kṛtātyanarthaṃ saṅkalpaśāntivibhavena susādhitārtham / santoṣamātravibhavena mano vijitya nityoditena jayam ehi nirīhitena // MU_3,111.45 paramapāvanayā vimanastayā samatayā matayātmavidām ati / śamitayā mitayāntar ahantayā yad avaśiṣṭam ajaṃ padam astu tat // MU_3,111.46 manaśśaktisvarūpapratipādanaṃ nāma sargaḥ dvādaśottaraśatatamas sargaḥ vasiṣṭhaḥ: yasmin yasmin padārthe hi yena yena yathā tathā / tīvrasaṃvegasampannaṃ manaḥ paśyati vāñchitam // MU_3,112.1 jāyate mriyate caiṣā manasas tīvravegitā / saumyāmbubudbudālīva nirnimittā svabhāvataḥ // MU_3,112.2 śītatā tuhinasyeva kajjalasyeva kṛṣṇatā / lolatā manaso rūpaṃ tīvrātīvraikarūpiṇaḥ // MU_3,112.3 rāmaḥ: katham asyātilolasya vegāvegaikakāraṇam / calatā manaso brahman balato vinivāryate // MU_3,112.4 vasiṣṭhaḥ: neha cañcalatāhīnaṃ manaḥ kvacana dṛśyate / cañcalatvaṃ manodharmo vahnidharmo yathoṣṇatā // MU_3,112.5 yaiṣā hi cañcalā spandaśaktiś cittatvasaṃsthitā / tāṃ viddhi mānasīṃ śaktiṃ jagadāḍambarātmikām // MU_3,112.6 spandasparśād ṛte vāyor yathā sattaiva nohyate / tathāsti cittasattā no cañcalaspandanād ṛte // MU_3,112.7 yat tu cañcalatāhīnaṃ tan mano mṛtam ucyate / sa eva ca tapaśśāstraprasiddho mokṣa ucyate // MU_3,112.8 manovilayamātreṇa duḥkhaśāntir avāpyate / manojananamātreṇa duḥkhaṃ param avāpyate // MU_3,112.9 duḥkham utpādayaty uccair utthitaś cittarākṣasaḥ / sukhāyānantabhogyāya taṃ prayatnena pātaya // MU_3,112.10 tasya cañcalatā yaiṣā hy avidyā nāma socyate / vāsanāparanāmnī tāṃ vicāreṇa vināśaya // MU_3,112.11 avidyayā vāsanayā tayāntaś cittaśāntayā / vilīnayā tyāgavaśāt paraṃ śreyo 'dhigamyate // MU_3,112.12 yat tat sadasator madhyaṃ yan madhyaṃ cittvajāḍyayoḥ / tan manaḥ procyate rāma dvayadolāyitākṛti // MU_3,112.13 jāḍyānusandhānahṛtaṃ jāḍyātmakatayeddhayā / ceto jaḍatvam āyāti dṛḍhābhyāsavaśena hi // MU_3,112.14 vivekaikānusandhānāc cidaṃśātmatayā manaḥ / citaikatām upāyāti dṛḍhābhyāsavaśāt sthiram // MU_3,112.15 pauruṣeṇa prayatnena yasminn eva pade manaḥ / pātyate tat padaṃ prāpya bhavaty abhyāsalohitam // MU_3,112.16 ataḥ pauruṣam āśritya cittam ākramya cetasā / viśokaṃ padam āśritya nirāśaṅkas sthiro bhava // MU_3,112.17 bhavabhāvanayā bhagnaṃ manasaiva na cen manaḥ / balād uttāryate rāma tad upāyo 'sti netaraḥ // MU_3,112.18 mana eva samarthaṃ vai manaso dṛḍhanigrahe / arājā kas samarthas syād rājño rāghava nigrahe // MU_3,112.19 tṛṣṇāgrāhagṛhītānāṃ saṃsārārṇavaraṃhasi / āvartair uhyamānānāṃ dūraṃ svamana eva nauḥ // MU_3,112.20 manasaiva manaś chittvā pāśaṃ paramabandhanam / unmocito na yenātmā nāsāv anyena mokṣyate // MU_3,112.21 yā yodeti manonāmnī vāsanā vāsitāntarā / tāṃ tāṃ pariharet prājñas tato 'vidyākṣayo bhavet // MU_3,112.22 bhogaughavāsanāṃ tyaktvā tyaja tvaṃ khedavāsanām / bhāvābhāvau tatas tyaktvā nirvikalpas sukhī bhava // MU_3,112.23 abhāvanaṃ bhāvanāyās tv etāvān bhāvanākṣayaḥ / eṣa eva manonāśas tv avidyānāśa ucyate // MU_3,112.24 yad yat saṃvedyate kiñcit tatrāsaṃvedanaṃ varam / asaṃvittis tu nirvāṇaṃ duḥkhaṃ saṃvedanād bhavet // MU_3,112.25 svenaiva tat prayatnena puṃsas sampadyate kṣaṇāt / bhāvasyābhāvanaṃ bhūtyai tat tasmān nityam āharet // MU_3,112.26 rāgādayo ye manasepsitās te buddhvaiva tāṃs tāṃs tvam avastubhūtān / tyaktvā tadāsthāṅkuram astabījaṃ mā harṣaśokau samupaiṣi tṛptaḥ // MU_3,112.27 khuraraveṇopadeśāṃśakathanaṃ nāma sargaḥ trayodaśottaraśatatamas sargaḥ vasiṣṭhaḥ: eṣā hi vāsanā nityam asaty eva yad utthitā / dvicandrabhrāntivat tena tyaktuṃ rāghava yujyate // MU_3,113.1 avidyāvidyamānaiva naṣṭaprajñasya vidyate / nāmnaivāṅgīkṛtābhāvā samyakprajñasya sā kutaḥ // MU_3,113.2 mā bhavājño bhava prājñas samyag rāma vicāraya / nāsty evendur dvitīyaḥ khe bhrāntyā saṃlakṣyate mudhā // MU_3,113.3 nātmatattvād ṛte kiñcid vidyate vastv avastu vā / ūrmimālini vistīrṇe vāripūrād ṛte yathā // MU_3,113.4 svavikalpakṛtān etān bhāvābhāvān asanmayān / nitye tate site śuddhe mā samāropayātmani // MU_3,113.5 nāsi kartā kim etāsu kriyāsu mamatā tava / ekasmin vidyamāne hi kiṃ kena kriyate katham // MU_3,113.6 mā cākartā bhava prājña kim akartṛtayeha te / sādhyaṃ sādhyam upādeyaṃ tasmāt svastho bhavānagha // MU_3,113.7 kartā saṃs tvam asaktatvād bhavākartā raghūdvaha / asaktatvād akartāpi kartṛvat spandanaṃ kuru // MU_3,113.8 satyaṃ cet syād upādeyaṃ mithyā syād dheyam eva tat / upādeyaikasaktatvād yuktā saktir hi karmaṇi // MU_3,113.9 yatrendrajālam akhilaṃ māyāmayam avastukam / tatra kās tāḥ kathaṃ rāma heyopādeyadṛṣṭayaḥ // MU_3,113.10 saṃsārabījakaṇikā yaiṣāvidyā raghūdvaha / eṣā hy avidyamānaiva satīva sphāratāṃ gatā // MU_3,113.11 yeyam ābhoginissārasaṃsārārambhacakrikā / vijñeyā vāsanaiṣā sā caitasī mohadāyinī // MU_3,113.12 cāruvaṃśalatevāntaśśūnyanissārakoṭarā / sarittaraṅgamāleva na vyucchinnā vinaśvarī // MU_3,113.13 gṛhyamāṇāpi hastena grahītuṃ naiva yujyate / mṛdvy apy atyantatīkṣṇāgrā nirjharormir ivotthitā // MU_3,113.14 dṛśyate prakaṭābhāsā sadarthe nopayujyate / taraṅgiṇī taraṅgābhāsv ākārapariniṣṭhitā // MU_3,113.15 kvacid vakrā kvacid ṛjvī dīrghā kharvā sthirā calā / yatprasādodbhavā tasmād vyatirekam upāgatā // MU_3,113.16 antaśśūnyāpi sarvatra dṛśyate 'sārasundarī / na kvacit saṃsthitāpīha sarvatraivopalakṣyate // MU_3,113.17 jaḍaiva cinmayīvāsāv anyaspandopajīvinī / nimeṣam apy atiṣṭhantī sthairyāśaṅkāṃ prayacchati // MU_3,113.18 jvāleva śuddhavarṇāpi maṣīmalinakoṭarā / valgaty anyaprasādena kṣīyate tadavīkṣitā // MU_3,113.19 āloke vimale mlānā tamasy ativirājate / mṛgatṛṣṇeva susphārā nānāvarṇavilāsinī // MU_3,113.20 vakrā viṣamayī tanvī mṛdvī kaṇṭakakarkaśā / lalanā cañcalā kṣuddhā tṛṣṇā jihveva bhoginaḥ // MU_3,113.21 svayaṃ dīpaśikhevāśu kṣīyate snehasaṅkṣaye / sindūradhūlilekheva vinā rāgaṃ na rañjate // MU_3,113.22 kṣaṇaprakāśā taralā kṛtasaṃsthā jaḍāśaye / mugdhānāṃ trāsajananī vakrā vidyud ivoditā // MU_3,113.23 yatnād gṛhītvā dahati bhūtvā bhūtvā pralīyate / labhyate 'pi ca nānviṣṭā vidyudvad atibhaṅgurā // MU_3,113.24 aprārthitaivopanatā ramaṇīyāpy anarthadā / akālapuṣpamāleva śreyase nābhinanditā // MU_3,113.25 atyantavismṛtaivātisukhāya bhramadāyinī / dussvapnakalaneveyam anarthāyaiva sūtthitā // MU_3,113.26 pratibhāsavaśād eva trijaganti mahānti ca / muhūrtamātreṇotpādya dhatte grāsīkaroti ca // MU_3,113.27 muhūrto vatsaraśreṇī lavaṇasyānayā kṛtā / rātrir dvādaśavarṣāṇi hariścandrasya nirmitā // MU_3,113.28 viyoginām athānyeṣāṃ kāntāvirahaśālinām / rātrir vatsaravad dīrghā bhavaty asyāḥ prasādataḥ // MU_3,113.29 sukhitasyālpatām eti duḥkhitasyaiti dīrghatām / kālo hy asyāḥ prasādena viparyāsaikaśālinā // MU_3,113.30 asyās svasattāmātreṇa kartṛtaitāsu vṛttiṣu / dīpasyālokakāryāṇāṃ yathā tadvan na vastutaḥ // MU_3,113.31 sanitambastanā citre na strī strīdharmiṇī yathā / tathaivākāradhīreyaṃ kartuṃ yogyā na kiñcana // MU_3,113.32 manorājyam ivākārabhāsvarā satyavarjitā / sahasraśataśākhāpi na kiñcit paramārthataḥ // MU_3,113.33 araṇye mṛgatṛṣṇeva mithyaivāḍambarānvitā / viḍambayati tān mugdhamṛgān eva na mānuṣān // MU_3,113.34 phenamāleva sañjātadhvastā vicchedavarjitā / jaḍaiva cañcalākārā gṛhyamānā na kiñcana // MU_3,113.35 ananyā cetanasyāpi nūnam anyeva ca sthitā / krimitantur ivādīrghā jaḍaivāpy ajaḍāśritā // MU_3,113.36 kaluṣoḍḍāmarakārā rajaḥprasaradhūsarā / calā kalpāntavātyeva svākrāntabhuvanāntarā // MU_3,113.37 dhūmālīvāṅgasaṃlagnā dāhasvedapradāyinī / garbhīkṛtarasākramya jaganti parivartate // MU_3,113.38 dhārā jaladharasyeva sudīrghā jaḍanirmitā / asārasaṅghātadṛḍharajjus tṛṇagaṇair iva // MU_3,113.39 taraṅgotpalamāleva kalpanāmātravarṇitā / mṛṇālīva bahucchidrā paṅkaprauḍhā jaḍātmikā // MU_3,113.40 jvāleva dṛśyate vṛddhitatparā na ca vardhate / viṣāsvāda ivāpātamadhurānte sudāruṇā // MU_3,113.41 naṣṭā dīpaśikhevaiṣā na jāne kveha gacchati / mihikevāgradṛṣṭāpi gṛhyamāṇā na kiñcana // MU_3,113.42 pāṃsumuṣṭir ivāstīrya prekṣitā pāramāṇavī / ākāśanīlimevaiṣā nirnimittaiva dṛśyate // MU_3,113.43 dvicandramohavaj jātā svapnavad vihitabhramā / yathā nauyāyinas sthāṇuspandas tadvad ihotthitā // MU_3,113.44 anayopahate citte dīrghakālam ivākulaiḥ / janair ālakṣyate dīrghas saṃsārasvapnavibhramaḥ // MU_3,113.45 manojñam api satyaṃ ca dṛśyate sad asattayā / amanojñam asatyaṃ ca dṛśyate 'sac ca sattayā // MU_3,113.46 anayopahate tv asmiṃś citrāś cetasi vibhramāḥ / utpadyante vinaśyante taraṅgās toyadher iva // MU_3,113.47 padārtharatham ārūḍhā bhāvanaiṣā balānvitā / ākrāmati manaḥ kṣipraṃ vihagaṃ vāgurā yathā // MU_3,113.48 kāruṇyāt spandamānākṣīṃ sravatkṣīralavastanīm / nayaty ullāsitānandaṃ jananīṃ gṛhiṇīpadam // MU_3,113.49 viṣīkaroti niṣṣyandasantarpitajagattrayam / sudhā sārdram api kṣipraṃ pravṛddhā bimbam aindavam // MU_3,113.50 unmattavaravetālavartanārambhasambhramam / sthāṇavas samprayacchanti mūkam apy eti yad dhiyā // MU_3,113.51 sandhyādiṣu ca kāleṣu loṣṭapāṣāṇabhittayaḥ / asyāḥ prasādād dṛśyante sarpā jagati dṛṣṭibhiḥ // MU_3,113.52 eko 'pi dvitayodeti yathā dviśaśidarśane / dūram abhyāśatāṃ yāti svapne 'bdhitaraṇaṃ yathā // MU_3,113.53 ādīrghaḥ kṣaṇatām eti kālas seṣṭā yathā niśā / kṣaṇo varṣam ivābhāti kāntāvirahiṇām iva // MU_3,113.54 na tad asti na yan nāma na karotīyam uddhatā / asyās tv akiñcanāyās tu śaktatāṃ paśya rāghava // MU_3,113.55 saṃrodhayet prayatnena saṃvidaivāśu saṃvidam / saṃvitsrotonirodhena śuṣyaty eṣā manonadī // MU_3,113.56 avidyamānayaivedaṃ pelavāṅgyā sutucchayā / mithyābhāvanayā nāma citram andhīkṛtaṃ jagat // MU_3,113.57 arūpayā nirākṛtyā cārucetanahīnayā / asatyevāśu naśyantyā citram andhīkṛtaṃ jagat // MU_3,113.58 ālokena vinaśyantyā sphurantyā tamaso 'ntare / kauśikekṣaṇadharmiṇyā citram andhīkṛtaṃ jagat // MU_3,113.59 kukarmaikāntakāriṇyā na sahantyāvalokanam / deham apy avijānantyā citram andhīkṛtaṃ jagat // MU_3,113.60 sudhīrācāradharmiṇyā nityaṃ prākṛtakāntayā / anāratāstaṅgatayā citram andhīkṛtaṃ jagat // MU_3,113.61 anantaduḥkhākulayā sadaiva dhṛtayānayā / sambodhahīnayā nāma citram andhīkṛtaṃ jagat // MU_3,113.62 kāmakrodhaghanastanyā tamaḥprasaravaktrayā / acetanaśarīriṇyā citram andhīkṛtaṃ jagat // MU_3,113.63 ātmāndhakūpāspadayā jaḍayā jāḍyajīrṇayā / duḥkhadīrghapralāpinyā citram andhīkṛtaṃ jagat // MU_3,113.64 puruṣāsaṅgabhaṅginyā rogiṇyākṣatamāyayā / vivartinyā vivakṣāsu citram andhīkṛtaṃ jagat // MU_3,113.65 puruṣasya na yā śaktā soḍhum īkṣitam apy alam / tayā striyāśaraṇayā citram andhīkṛtaḥ pumān // MU_3,113.66 na yasyāś cetanaivāsti yāpy anaṣṭaiva naśyati / tayā striyāpuruṣayā citram andhīkṛtaḥ pumān // MU_3,113.67 anantaduṣprasaravilāsakāriṇī kṣayodayonmukhasukhaduḥkhakāriṇī / iyaṃ prabho vigalati kena vāsanā manoguhānilayanibaddhabhāvanā // MU_3,113.68 avidyāvarṇanaṃ nāma sargaḥ caturdaśottaraśatatamas sargaḥ rāmaḥ: avidyāvibhavaprotthaṃ jagataḥ puruṣasya vā / mahad āndhyam idaṃ brahman kathaṃ nāma vinaśyati // MU_3,114.1 vasiṣṭhaḥ: yathā tuṣāranalinī bhāskarālokanāt kṣaṇāt / naśyaty evam avidyeyaṃ naśyaty ātmāvalokanāt // MU_3,114.2 tāvat saṃsārabhṛguṣu svātmanā saha dehinam / āndolayati sā yaiṣā duḥkhakaṇṭakajāliṣu // MU_3,114.3 avidyā yāvad asyās tu notpannā kṣayakāriṇī / svayam ātmāvalokecchā mohasaṅkṣayadāyinī // MU_3,114.4 asyāḥ paraṃ prapaśyantyās svātmanāśaḥ pravartate / ātapānubhavārthinyāś chāyāyā iva rāghava // MU_3,114.5 dṛṣṭe sarvagate deve svayam eva vilīyate / sarvāśābhyudite chāyā dvādaśārkagaṇe yathā // MU_3,114.6 icchāmātram avidyeha tannāśo mokṣa ucyate / sa cāsaṅkalpamātreṇa siddho bhavati rāghava // MU_3,114.7 manāg api manovyomni vāsanātamasi kṣate / kālimā tanutām eti cidādityamahodayāt // MU_3,114.8 yathodite dinakare kvāpi yāti tamasvatī / tathā viveke 'bhyudite kvāpy avidyā pralīyate // MU_3,114.9 dṛḍhavāsanayā bandho ghanatām eti cetasaḥ / calavetālasaṅkalpas sandhyākāle yathā śiśoḥ // MU_3,114.10 rāmaḥ: yāvat kiñcid idaṃ dṛśyaṃ sāvidyā kṣīyate ca sā / ātmabhāvanayā brahmann ātmāsau kīdṛśas smṛtaḥ // MU_3,114.11 vasiṣṭhaḥ: cetyānupātarahitaṃ sāmānyena ca sarvagam / yac cittattvam anākhyeyaṃ sa ātmā parameśvaraḥ // MU_3,114.12 ābrahmastambaparyantaṃ tṛṇādi yad idaṃ jagat / tat sarvaṃ sarvadātmaiva nāvidyā vidyate 'nagha // MU_3,114.13 sarvaṃ ca khalv idaṃ brahma nityaṃ cidghanam akṣayam / kalpanānyā manonāmnī vidyate na hi kācana // MU_3,114.14 na jāyate na mriyate kiñcid asmiñ jagattraye / na ca bhāvavikārāṇāṃ sattā kvacana vidyate // MU_3,114.15 kevalaṃ kevalābhāsaṃ sarvasāmānyam akṣatam / cetyānupātarahitaṃ cinmātram iha vidyate // MU_3,114.16 asmin nitye tate śuddhe cinmātre nirupadrave / śānte samasamābhoge nirvikāroditātmani // MU_3,114.17 yaiṣā svabhāvābhigataṃ svayaṃ saṅkalpya dhāvati / cic cetyaṃ svayam amlānā sā mlānā tan manas smṛtam // MU_3,114.18 ekasmāt sarvagād devāt sarvaśakter mahātmanaḥ / vibhāgakalanāśaktir laharīvotthitāmbhasaḥ // MU_3,114.19 ekasmin vitate śānte yā na kiñcana vidyate / saṅkalpamātreṇa gatā sā siddhiṃ paramātmani // MU_3,114.20 atas saṅkalpasiddheyaṃ saṅkalpenaiva naśyati / yenaiva jātā tenaiva vahnijvāleva vāyunā // MU_3,114.21 pauruṣodyogasiddhena bhogāśārūpatāṃ gatā / asaṅkalpanamātreṇa sāvidyā parilīyate // MU_3,114.22 nāhaṃ brahmeti saṅkalpāt sudṛḍhād badhyate manaḥ / sarvaṃ brahmeti saṅkalpāt sudṛḍhān mucyate punaḥ // MU_3,114.23 saṅkalpaḥ paramo bandhas tv asaṅkalpo vimuktatā / saṅkalpam avajityāntar yathecchasi tathā kuru // MU_3,114.24 dṛṣṭā mayāmbare 'trāsti nalinī hemapaṅkajā / lolavaiḍūryamadhupā sugandhitadigambarā // MU_3,114.25 uddaṇḍaiḥ prakaṭābhogair mṛṇālabhujamaṇḍalaiḥ / vihasantī prakāśasya śaśino raśmimaṇḍalāt // MU_3,114.26 vikalpajālikaivettham asatyaivāpi satsamā / manassvāsthyavināśārthaṃ yathā bālena kalpyate // MU_3,114.27 tathaiveyam avidyeha bhāvanābhavabandhanī / capalenāsukhāyaiva manobālena kalpitā // MU_3,114.28 kṛśo 'tiduḥkhī baddho 'haṃ hastapādādimān aham / iti bhāvānurūpeṇa vyavahāreṇa badhyate // MU_3,114.29 nāhaṃ duḥkhī na me dehaḥ ko bandho 'syātmanaś citaḥ / iti bhāvānurūpeṇa vyavahāreṇa mucyate // MU_3,114.30 nāhaṃ māṃsaṃ na cāsthīni dehād anyaḥ paro hy aham / iti niścayavān antaḥkṣīṇāvidya ihocyate // MU_3,114.31 prottuṅgasuraśailāgravaiḍūryaśikharaprabhā / atha vārkāṃśudurbhedā timiraśrīs sthitopari // MU_3,114.32 kalpyate hi yathā vyomnaḥ kālimeti svabhāvajaḥ / puṃsā dharaṇisaṃsthena svavikalpanayeddhayā // MU_3,114.33 kalpitaivam avidyeyam anātmany ātmabhāvanā / puruṣeṇāprabuddhena na prabuddhena rāghava // MU_3,114.34 rāmaḥ: merunīlamaṇicchāyā neyaṃ nāpi tamaḥprabhā / tad idaṃ kiṃ kṛtaṃ brahman nīlatvaṃ nabhaso vada // MU_3,114.35 vasiṣṭhaḥ: na rāma nīlatā vyomnaś śūnyasya guṇavat sthitā / anyaratnaprabhābhāvān na cāpy eṣātra mairavī // MU_3,114.36 tejomayatvād aṇḍasya sphāratvāt siddhatejasaḥ / prākāśyād aṇḍapārasya tamaso nātra sambhavaḥ // MU_3,114.37 kevalaṃ śūnyataivaiṣā bahvī subhaga dṛśyate / vayasyevānurūpāyā avidyāyā na sanmayī // MU_3,114.38 svadṛṣṭikṣayasampattāv asad evotthitaṃ tamaḥ / vastu svabhāvāt tad vyomnaḥ kārṣṇyam ity avalokyate // MU_3,114.39 etadbuddhyā yathā vyomni dṛśyamāno 'pi kālimā / na kālimeti bodhas syād avidyātimire tathā // MU_3,114.40 asaṅkalpo hy avidyāyā nigrahaḥ kathito budhaiḥ / yathā gaganapadminyās sa cātisukaras svayam // MU_3,114.41 bhramasya jāgatasyāsya jātasyākāśavarṇavat / apunassmaraṇaṃ manye sādho vismaraṇaṃ varam // MU_3,114.42 naṣṭo 'ham iti saṅkalpād yathā duḥkhena naśyati / prabuddho 'smīti saṅkalpāj jano 'bhyeti tathā sukham // MU_3,114.43 tathā sammūḍhasaṅkalpān mūḍhatām eti vai punaḥ / prabodhodārasaṅkalpāt prabodhāyānudhāvati // MU_3,114.44 kṣaṇāt saṃsmaraṇād eṣām avidyodeti śāśvatī / yatnād vismaraṇād arthaḥ parinaśyati tattvataḥ // MU_3,114.45 bhāvanī sarvabhāvānāṃ sarvabhūtavimohanī / tāraṇī svātmano nāśe svātmavṛddhau vināśikī // MU_3,114.46 mano yad anusandhatte tat sarvendriyavṛttayaḥ / kṣaṇāt sampādayanty etā rājājñām iva mantriṇaḥ // MU_3,114.47 tasmān mano'nusandhānaṃ bhāveṣu na karoti yaḥ / antaś cetanayatnena sa śāntim adhigacchati // MU_3,114.48 yad ādāv eva nāstīdaṃ tad adyāpi na vidyate / yad idaṃ bhāti tad brahma śāntam ekam aniṅganam // MU_3,114.49 mananīyamanomānāny ataḥ kasya kathaṃ kutaḥ / nirvikāram anādyantam āsyatām apayantraṇam // MU_3,114.50 paraṃ pauruṣam āśritya yatnād paramayā dhiyā / bhogāśābhāvanāṃ cittāt samūlam alam uddharet // MU_3,114.51 yad udeti paro moho jarāmaraṇakāraṇam / āśāpāśaśatollāsī vāsanā tad vijṛmbhate // MU_3,114.52 mama putrā mama dhanam ahaṃ so 'yam idaṃ mama / itīyam indrajālena vāsanaikā vivalgati // MU_3,114.53 śūnya eva śarīre 'smin vilolo 'rjunavātavat / avidyayā vāsanayā tv ahambhāvāhir arpitaḥ // MU_3,114.54 paramārthena tattvajña mamāham idam ity alam / ātmatattvād ṛte manye na kadācana kiñcana // MU_3,114.55 sādridyūrvīgiriśreṇyā sṛṣṭidṛṣṭyā punaḥ punaḥ / saivānyeva vicitreyam avidyā parivartate // MU_3,114.56 udety ajñānamātreṇa naśyati jñānamātrataḥ / saṃvinmātraparicchedyā rajjvām iva bhujaṅgamaḥ // MU_3,114.57 sādridyūrvīnadī seyaṃ yāvidyā jñasya rāma sā / nāvidyā tasya tad brahma sve mahimni vyavasthitam // MU_3,114.58 rajjusarpavikalpau dvāv ajñānaikopakalpitau / jñena tv ekaiva nirṇītā brahmadṛṣṭir akṛtrimā // MU_3,114.59 mā bhavājño bhava jñas tvaṃ jahi saṃsāravāsanāḥ / anātmany ātmabhāvena kim anya iva rodiṣi // MU_3,114.60 kas tavāyaṃ jaḍo mūko deho bhavati rāghava / yadarthaṃ sukhaduḥkhābhyām avaśaḥ parihīyate // MU_3,114.61 yathā hi kāṣṭhajatunor yathā badarakuṇḍayoḥ / śliṣṭayor api naikatvaṃ dehadehavatos tathā // MU_3,114.62 bhastrādāhe yathā dāho na bhastrāntaravartinaḥ / pavanasya tathā dehanāśe nātma vinaśyati // MU_3,114.63 duḥkhito 'haṃ sukhāḍhyo 'ham iti bhrāntī raghūdvaha / anayopahate citte duṣpāreha kadarthanā // MU_3,114.64 mithyaivānarthakāriṇyā manomananapīnayā / anayā duḥkhadāyinyā mahāmohamalāndhayā // MU_3,114.65 candrabimbe sudhārdre 'pi kṛtvā rauravakalpanām / nārakaṃ dāhasaṃśoṣaduḥkhaṃ samanubhūyate // MU_3,114.66 jalaloloccakalhārapuṣpaśītalavīciṣu / sarassu mṛgatṛṣṇāḍhyaṃ mahattvaṃ paridṛśyate // MU_3,114.67 nabhonagaranirmāṇapātotpatanasambhramāḥ / svapnādiṣv anubhūyante vicitrasukhaduḥkhadāḥ // MU_3,114.68 saṃsāravāsanā ceto yadi nāma na pūrayet / taj jāgratsvapnasaṃrambhāḥ kaṃ nayeyur ihāpadam // MU_3,114.69 dṛśyante rauravāvīcinarakānarthaśāsanāḥ / mithyājñāne gate vṛddhiṃ svargopavanabhūmiṣu // MU_3,114.70 anayā vedhitaṃ ceto bisatantāv api kṣaṇāt / paśyaty akhilasaṃsārasāgarāvartavibhramam // MU_3,114.71 anayopahate citte rājya eva hi saṃsthitaḥ / tās tā daśā jano yāti yā na yogyāś śvapākinaḥ // MU_3,114.72 tasmād rāma parityajya vāsanāṃ bhavabandhanīm / sarvabhāvamayīṃ tiṣṭha nīrāgas sphaṭiko yathā // MU_3,114.73 tiṣṭhatas tava kāryeṣu māstu rāgānurañjanā / sphaṭikasyeva citrāṇi pratibimbāni gṛhṇataḥ // MU_3,114.74 vigatakautukasaṅgasamiddhayā yadi karoṣi sadaiva hi līlayā / varadhiyā jagati prakṛtikriyās tad asi kena mahān upamīyase // MU_3,114.75 yathākathitadoṣaparihāropadeśo nāma sargaḥ pañcadaśottaraśatatamas sargaḥ vālmīkiḥ: evam ukto bhagavatā vasiṣṭhena mahātmanā / rāmaḥ kamalapattrākṣa unmīlita ivābabhau // MU_3,115.1 vikāsitāntaḥkaraṇaś śobhām alam upāyayau / āśvastas tamasi kṣīṇe padmo 'rkālokavān iva // MU_3,115.2 bodhavismayasañjātasaumyasmitasitānanaḥ / dantaraśmisudhādhautām imāṃ vācam uvāca ca // MU_3,115.3 rāmaḥ: aho nu citraṃ padmotthair baddhās tantubhir adrayaḥ / avidyamānā yāvidyā tayā sarve vaśīkṛtāḥ // MU_3,115.4 idaṃ tad vajratāṃ yātaṃ rūpam asmiñ jagattraye / avidyayāpi yan nāma sad evāsad iva sthitam // MU_3,115.5 asyās saṃsāramāyāyā naṭyās tribhuvanāṅgane / rūpaṃ sadavabodhārthaṃ kathayānugrahāt punaḥ // MU_3,115.6 anyac ca saṃśayo 'yaṃ me mahātman hṛdi vartate / lavaṇo 'sau mahābhāgaḥ kiṃ tām āpadam āptavān // MU_3,115.7 saṃśliṣṭayor ahatayor dvayor vā dehadehinoḥ / brahman ka iva saṃsārī śubhāśubhaphalaikabhuk // MU_3,115.8 lavaṇasya tathā dattvā tām āpadam anuttamām / kiṃ gataś cañcalārambhaḥ kaś cāsāv aindrajālikaḥ // MU_3,115.9 vasiṣṭhaḥ: kāṣṭhakuḍyopamo deho na kiñcana ivānagha / svapnāloka ivānena cetasā parikalpyate // MU_3,115.10 cetas tu jīvatāṃ yātaṃ cicchaktiparirūṣitam / viddhi saṃsāri sumate kapipotakacañcalam // MU_3,115.11 ceto hi karmabhāg dehe nānākāraṃ śarīradhṛt / ahaṅkāramanojīvanāmabhiḥ parikathyate // MU_3,115.12 tasyemāny aprabuddhasya suprabuddhasya rāghava / sukhadukhāny anantāni na śarīrasya kānicit // MU_3,115.13 aprabuddhaṃ mano nānāsañjñākalpitakalpanam / vṛttīr anupatac citrā vicitrākṛtitāṃ gatam // MU_3,115.14 aprabuddham bhaved yāvan nidrāntaṃ tāvad eva hi / sambhramaṃ paśyati svapne na prabuddhaḥ kadācana // MU_3,115.15 ajñānanidrākulito jīvo yāvan na bodhitaḥ / tāvat paśyati durbodhaṃ saṃsārārambhavibhramam // MU_3,115.16 samprabuddhasya manasas tamas sarvaṃ vilīyate / kamalasya yathā hy āndhyaṃ dinālokavikāsinaḥ // MU_3,115.17 cittāvidyāmanojīvavāsaneti kṛtātmabhiḥ / karmātmeti ca yaḥ proktas sa dehī duḥkhakovidaḥ // MU_3,115.18 jaḍo deho na duḥkhārho duḥkhī jīvo 'vicārataḥ / avicāro ghanājñānād ajñānaṃ duḥkhakāraṇam // MU_3,115.19 śubhāśubhānāṃ dharmāṇāṃ jīvo viṣayatāṃ gataḥ / avivekaikadoṣeṇa kośe nedaṃ mahāpadam // MU_3,115.20 avivekāmayottabdhaṃ mano vividhavṛttimat / nānākāravihāreṇa paribhramati cakravat // MU_3,115.21 udeti rauti hanty atti yāti valgati nandati / mana eva śarīre 'smin na śarīraṃ kadācana // MU_3,115.22 yathā gṛhapatir gehe rathe vā sārathir yathā / yathā bhujaṅgo bhastrāyāṃ śarīre 'smiṃs tathā manaḥ // MU_3,115.23 acale cañcalākāraḥ pādape pavano yathā / sphuraty evaṃ mano dehe sthito deho na cetasi // MU_3,115.24 sarveṣu sukhaduḥkheṣu sarvāsu kalanāsu ca / manaḥ kartṛ mano bhoktṛ mānasaṃ viddhi mānavam // MU_3,115.25 atra te śṛṇu vakṣyāmi vṛttāntam imam adbhutam / lavaṇo 'sau yathā yātaś caṇḍālatvaṃ manobhramāt // MU_3,115.26 manaḥ karmaphalaṃ bhuṅkte śubhaṃ vāśubham eva vā / yathaitad budhyase nūnaṃ tathākarṇaya rāghava // MU_3,115.27 hariścandrakulotthena lavaṇena purānagha / ekāntaikopaviṣṭena cintitaṃ manasā ciram // MU_3,115.28 pitāmaho me sumahān rājasūyasya yājakaḥ / ahaṃ tasya kule jātas taṃ yaje manasā makham // MU_3,115.29 iti sañcintya manasā kṛtvā sambhāram āditaḥ / rājasūyasya dīkṣāyāṃ viveśa sa mahīpatiḥ // MU_3,115.30 ṛtvijaś cārcayām āsa pūjayām āsa sanmunīn / devatā vandayām āsa jvālayām āsa pāvakam // MU_3,115.31 tasyetthaṃ yajamānasya manasy upavanāntare / yayau saṃvatsaras sāgro devarṣidvijapūjayā // MU_3,115.32 bhūtebhyo dvijapūrvebhyo dattvā sarvasvadakṣiṇām / vyabudhyata dinasyānte svasminn upavane nṛpaḥ // MU_3,115.33 evaṃ sa lavaṇo rājā rājasūyam avāptavān / manasaiva hi puṣṭena yuktas tasya phalena ca // MU_3,115.34 ataś cittaṃ naraṃ viddhi bhoktāraṃ sukhaduḥkhayoḥ / tad anādāv anāyāse satye yojaya rāghava // MU_3,115.35 pūrṇe cetasi sampūrṇaḥ pumān naṣṭe vinaśyati / deho 'ham iti yeṣāṃ tu niścayas tair alaṃ budhaiḥ // MU_3,115.36 pūrṇe vivekavati cetasi samprabuddhe duḥkhāny alaṃ vigalitāni viviktabuddheḥ / bhāsvatkaraprakaṭite nanu padmaṣaṇḍe saṅkocajāḍyatimirāṇi ciraṃ kṛtāni // MU_3,115.37 sukhaduḥkhabhoktur upadeśanaṃ nāma sargaḥ ṣoḍaśottaraśatatamas sargaḥ rāmaḥ: rājasūyaphalaṃ prāptaṃ lavaṇena khila prabho / pramāṇaṃ kim ivātra syāt kalpanājālaśambare // MU_3,116.1 vasiṣṭhaḥ: yadā śāmbarikaḥ kāle samprāpto lāvaṇīṃ sabhām / tadāham avasaṃ tatra tat pratyakṣeṇa dṛṣṭavān // MU_3,116.2 ahaṃ sabhyais tatas tatra gate śambarakāriṇi / kim etad iti yatnena pṛṣṭaś ca lavaṇena ca // MU_3,116.3 cintayitvā mayā dṛṣṭvā tatra yat kathitaṃ tataḥ / śṛṇu tat te pravakṣyāmi rāma śāmbarikehitam // MU_3,116.4 rājasūyasya kartāro ye hi te dvādaśābdikam / āpadduḥkhaṃ prāpnuvanti nānākāradaśāmayam // MU_3,116.5 ataś śakreṇa gaganād duḥkhāya lavaṇasya saḥ / prahito devadūto hi rāma śāmbarikākṛtiḥ // MU_3,116.6 rājasūyakriyākartus tasya dattvā mahāpadam / agacchat svanabhomārgaṃ surasiddhaniṣevitam // MU_3,116.7 tasmāt pratyakṣam evaitad rāma nātra sandeho 'sti | mano hi vilakṣaṇānāṃ kriyāṇāṃ kartṛ bhoktṛ ca | tad eva nighṛṣya saṃśodhya cittaratnam iha himakaṇam ivātapena vilīnatāṃ vivekena nītvā paraṃ śreyaḥ prāpsyasi | cittam eva sakalabhuvanajagadāḍambarakāriṇīm avidyāṃ viddhi | sā vicitravikalpajālavaśād idam utpādayati | avidyācittajīvabuddhiśabdānāṃ bhedo nāsti vṛkṣataruśabdayor iveti jñātvā cittam eva vilīnaṃ kuru |(MU_3,116.8) abhyudite tu cittavimalārkabimbe sakalavikalpoddāmatimirahāriṇi na tad asti rāghava yan na dṛśyate yan nāsādyate yan nātmīkriyate yan na parityajyate yan na śrīyate nātmīyaṃ yan na parakīyaṃ | sarvaṃ sarvadā sarvo bhavatīti paramārthaḥ |(MU_3,116.9) bhāvarāśis tathā bodhe sarvo yāty ekapiṇḍatām / vicitramṛdbhāṇḍagaṇo yathāpakvo jale sthitaḥ // MU_3,116.10 rāmaḥ: evaṃ manovṛttiparikṣaye sakalasukhaduḥkhānām antaḥ prāpyata iti bhagavatā proktam | tat kathaṃ mahātmann aticapalavṛttes svarūpasyāsya manasas sattā bhavati |(MU_3,116.11) vasiṣṭhaḥ: raghukulendo śṛṇu manaḥpraśamane yuktim | jñātvā svaśvavāra iva duraśvaṃ manas saṃyamayiṣyasi | iha hi tāvad brahmaṇas sarvabhūtānāṃ trividhotpattir iti pūrvam uktam | tatredamprathama tayā manaḥkalanodeti | sā brahmā bhavati | brahmarūpiṇī saṅkalpamayī bhūtvā yad eva saṅkalpayati tad eva paśyati | tenedaṃ bhuvanāḍambaraṃ kalpayati | tatra jananamaraṇasukhaduḥkhamohādikaṃ saṃsaraṇaṃ kalpayantī kalpān bahūn ārambhamantharaṃ sthitvā svayaṃ vilīyate himakaṇikevātapagatā |(MU_3,116.12) kāloditasaṅkalpavaśāt punar anyatayā jāyate | sāpi punar vilīyate | punar anyodeti saiva veti bhūyo bhūyo 'nusarantī saṃsāravṛttīs | svayam upaśamayya śāmyati | ittham anantā brahmakoṭayo 'smin brahmāṇḍe 'nyeṣu ca samatītā bhaviṣyanti | santi cetarā anantā yāsāṃ saṅkhyā na vidyata eva |(MU_3,116.13) tatrāsyāṃ dṛṣṭau vartamānāyām īśvarād āgatya jīvo yathā jāyate yayā ca mucyate tac chṛṇu | brahmaṇo manaśśaktir utthitā purassthitām ākāśaśaktim avalambya tatrasthapavanānupātinī ghanasaṅkalpatvaṃ gacchati | tataḥ punaḥprāptabhūtatanmātrapañcakatām etyāntaḥkaraṇanāmnī satī sūkṣmā prakṛtir bhūtvā gaganapavanasamparkāt prāleyarūpatām upetya śālyoṣadhiṣu viśati | prāṇino garbhatāṃ vā gacchati | jāyate tasmāt | tataḥ puruṣas sampadyate | tena tu puruṣeṇa jātamātreṇaiva bālyāt prabhṛti vidyāgrahaṇaṃ kartavyaṃ | guravo 'nugantavyāḥ | tataḥ kramāt puṃsas taveva camatkṛtir jāyate | tvatsadṛśacittavṛtteḥ puruṣasya heyopādeyavicāra utpadyate |(MU_3,116.14) tādṛgvivekavati saṅkalitābhimāne puṃsi sthite vimalasattvamayāgryajātau saptātmikāvatarati kramaśaś śivāya cetaḥprakāśanakarī nanu yogabhūmiḥ |(MU_3,116.15) sāttvikajanmāvatāro nāma sargaḥ saptadaśottaraśatatamas sargaḥ rāmaḥ: kīdṛśyo bhagavan yogabhūmikās sapta siddhidāḥ / samāseneti me brūhi sarvatattvavidāṃ vara // MU_3,117.1 vasiṣṭhaḥ: ajñānabhūs saptapadā jñabhūs saptapadaiva ca / padāntarāṇy asaṅkhyāni bhavanty anyāny athaitayoḥ // MU_3,117.2 svayatnamādhavarasān mahāsattātarau late / ete pratipadaṃ baddhamūle svaṃ phalataḥ phalam // MU_3,117.3 tatra saptaprakāratvaṃ tvam ajñānabhuvaś śṛṇu / tatas saptaprakāratvaṃ śroṣyasi jñānabhūmijam // MU_3,117.4 svarūpāvasthitir muktis tadbhraṃśo 'hantvavedanam / etat saṅkṣepataḥ proktaṃ tajjñatvājñatvalakṣaṇam // MU_3,117.5 śuddhacinmātrasaṃvittes svarūpān na calanti ye / rāgadveṣodayābhāvāt teṣāṃ nājñatvasambhavaḥ // MU_3,117.6 yat svarūpaparibhraṃśaś cetyārthaparimajjanam / etasmād aparo moho na bhūto na bhaviṣyati // MU_3,117.7 arthād arthāntaraṃ citte yāte madhye hi yā sthitiḥ / nirastamananāṅkāsau svarūpasthitir ucyate // MU_3,117.8 saṃśāntasarvasaṅkalpaṃ yā śilāntaravat sthitiḥ / jāḍyanidrādinirmuktā sā svarūpasthitis smṛtā // MU_3,117.9 ahantādāv alaṃ śānte bhede nisspandacittatā / ajaḍā yat pratapati tat svarūpam iti smṛtam // MU_3,117.10 bījajāgrat tathā jāgran mahājāgrat tathaiva ca / jāgratsvapnas tathā svapnas svapnajāgrat suṣuptakam // MU_3,117.11 iti saptavidho mohaḥ punar eṣa parasparam / śliṣṭo bhavaty anekākhyaṃ śṛṇu lakṣaṇam asya ca // MU_3,117.12 prathamaṃ cetanaṃ yat syād anākhyaṃ nirmalaṃ citaḥ / bhaviṣyaccitijīvādināmaśabdārthabhājanam // MU_3,117.13 bījarūpaṃ sthitaṃ jāgrad bījajāgrat tad ucyate / eṣā jñapter navāvasthā tvaṃ jāgratsaṃsthitiṃ śṛṇu // MU_3,117.14 evaṃ prasūtasya parād ayaṃ cāham idaṃ mama / iti yaḥ pratyayas svacchas taj jāgrat prāgabhāvanā // MU_3,117.15 ayaṃ so 'ham idaṃ tan me iti janmāntaroditaḥ / pīvaraḥ pratyayaḥ proktaṃ mahājāgrad iti sphurat // MU_3,117.16 arūḍham atha vārūḍham anidram abahirmayam / yaj jāgrato manorājyaṃ jāgratsvapnas sa ucyate // MU_3,117.17 dvicandraśuktikārūpyamṛgatṛṣṇādibhedataḥ / abhyāsaṃ prāpya jāgrattvaṃ tad anekavidhaṃ bhavet // MU_3,117.18 alpakālaṃ mayā dṛṣṭam etan no satyam ity api / nidrākālānubhūte 'rthe nidrānte pratyayo hi yaḥ // MU_3,117.19 sa svapnaḥ kathitas tasya mahājāgrat sthitaṃ hṛdi / cirasandarśanābhāvād apraphultabṛhadvapuḥ // MU_3,117.20 svapno jāgrattayārūḍho mahājāgratpadaṃ gataḥ / yat kṣate vākṣate dehe svapnajāgran mataṃ hi tat // MU_3,117.21 ṣaḍavasthāparityāge jaḍajīvasya yā sthitiḥ / bhaviṣyadduḥkhabodhāḍhyā sauṣuptī socyate gatiḥ // MU_3,117.22 ete tasyām avasthāyāṃ tṛṇaloṣṭaśilādayaḥ / padārthās saṃsthitās sarve purāpāścātyanūtanāḥ // MU_3,117.23 saptāvasthā iti proktā mayājñānasya rāghava / ekaikā śataśākhātra nānāvibhavarūpiṇī // MU_3,117.24 jāgratsvapnaś ciraṃ rūḍho jāgrattām eva gacchati / nānāpadārthabhedena sa vikāsaṃ vijṛmbhate // MU_3,117.25 asyāś cāpy udare santi mahājāgraddaśādṛśaḥ / tāsām apy antar anyāś ca santy evaṃ saṃsṛtir ghanā // MU_3,117.26 suṣuptasvapnakalane āsv antaradaśāsv api / sthite tenāyam akhilas sthito mohaś śilāghanaḥ // MU_3,117.27 svapnāt svapnāntaraṃ loko mohān mohāntaraṃ vrajet / adhaḥpātijalāvarta iva yāti jalāntaram // MU_3,117.28 kāścit saṃsṛtayo dīrghasvapnajāgrattayā sthitāḥ / kāścit punaḥpunas svapnā jāgratsvapnās tathetarāḥ // MU_3,117.29 ajñānabhūmir iti saptapadā mayoktā nānāvikāradapadāntarabhedabhinnā / asyās samuttarasi cāruvicāraṇābhir dṛṣṭe prabodhavimale svayam ātmanīti // MU_3,117.30 ajñānabhumikāvarṇanaṃ nāma sargaḥ aṣṭādaśottaraśatatamas sargaḥ vasiṣṭhaḥ: imāṃ saptapadāṃ jñānabhūmim ākarṇayānagha / na yayā jñātayā mohapaṅke bhūyo nimajjasi // MU_3,118.1 vadanti bahubhedena vādino yogabhūmikāḥ / mama tv abhimatā nūnam imā eva śubhapradāḥ // MU_3,118.2 avabodhaṃ vidur jñānaṃ tad idaṃ sāptabhūmikam / muktis taj jñeyam ity uktā bhūmikā saptakāt param // MU_3,118.3 satyāvabodho mokṣaś caiveti paryāyanāmanī / satyabodhena jīvo 'yaṃ neha bhūyaḥ prarohati // MU_3,118.4 jñānabhūmiś śubhecchākhyā prathamā samudāhṛtā / vicāraṇā dvitīyātra tṛtīyā tanumānasā // MU_3,118.5 sattvāpattiś caturthī syāt tato 'saṃsaktināmikā / padārthābhāvanī ṣaṣṭhī saptamī turyagā smṛtā // MU_3,118.6 āsām ante sthitā muktis tasyāṃ bhūyo na śocate / etāsāṃ bhūmikānāṃ tvam idaṃ nirvacanaṃ śṛṇu // MU_3,118.7 sthitaḥ kiṃ mūḍha evāsmi prekṣe 'haṃ śāstrasajjanam / vairāgyapūrvam iccheti śubhecchety ucyate budhaiḥ // MU_3,118.8 śāstrasajjanasamparkavairāgyābhyāsapūrvakam / sadācārapravṛttir yā procyate sā vicāraṇā // MU_3,118.9 vicāraṇāśubhecchābhyām indriyārtheṣv araktatā / yatrāśātanutābhāvāt procyate tanumānasā // MU_3,118.10 bhūmikātritayābhyāsāc citte 'rthavirater vaśāt / sattvātmani sthite śuddhe sattvāpattir udāhṛtā // MU_3,118.11 daśācatuṣṭayābhyāsād asaṃsaṅgaphalena vai / rūḍhasattvacamatkārā proktāsaṃsaktināmikā // MU_3,118.12 bhūmikāpāñcakābhyāsāt svātmārāmatayā dṛḍham / ābhyantarāṇāṃ bāhyānāṃ padārthānām abhāvanāt // MU_3,118.13 paraprayuktena ciraṃ prayatnenārthabodhanāt / padārthābhāvanānāmnī ṣaṣṭhī sañjāyate gatiḥ // MU_3,118.14 bhūmiṣaṭkacirābhyāsād bhedasyānupalambhataḥ / yat svabhāvaikaniṣṭhatvaṃ sā jñeyā turyagā gatiḥ // MU_3,118.15 eṣā hi jīvanmukteṣu turyāvastheha vidyate / videhamuktaviṣayaṃ turyātītam ataḥ param // MU_3,118.16 ye hi nāma mahābhāgās saptamīṃ bhūmikām itāḥ / ātmārāmā mahātmānas te mahat padam āgatāḥ // MU_3,118.17 jīvanmuktā na majjanti sukhaduḥkharasasthitau / prākṛtenāryakāryeṇa kiṃcit kurvanti vā na vā // MU_3,118.18 pārśvasthā bodhitās santas sarvācāre kramāgatam / ācāram ācaranty eva suptabuddhavad akṣatāḥ // MU_3,118.19 ātmārāmatayā tāṃs tās sukhayanti na kāścana / jagatkriyās susaṃsuptān rūpālokaśriyo yathā // MU_3,118.20 bhūmikāsaptakaṃ tv etad dhīmatām eva gocaram / na paśusthāvarādīnāṃ na ca mlecchādicetasām // MU_3,118.21 prāptā jñānadaśām etāṃ paśumlecchādayo 'pi ye / sadehā vāpy adehā vā te muktā nātra saṃśayaḥ // MU_3,118.22 jñaptir hi granthivicchedas tasmin sati vimuktatā / mṛgatṛṣṇāmbubuddhyādiśāntimātrātmakas tv asau // MU_3,118.23 ye tu mohād ghanāt tīrṇā na prāptāḥ pāvanaṃ padam / te sthitā bhūmikāsv āsu svātmalābhaparāyaṇāḥ // MU_3,118.24 sarvabhūmigatāḥ kecit kecid āntaikabhūmikāḥ / bhūmitrayagatāḥ kecit kecit pañcamabhūgatāḥ // MU_3,118.25 bhūmiṣaṭkagatāḥ kecit kecit sārdhaikabhūmikāḥ / bhūcatuṣṭayagāḥ kecit kecid bhūmidvaye sthitāḥ // MU_3,118.26 bhūmyaṃśabhājanāḥ kecit kecit sārdhatribhūmikāḥ / kecit sārdhacaturbhūkās sārdhaṣaḍbhūmikāḥ pare // MU_3,118.27 vivekino narā loke caranta iti bhūmiṣu / gṛhāyatanatāpasya daśāveśeṣu saṃsthitāḥ // MU_3,118.28 te hi dhīrās surājāno daśāsv āsu jayanti te / tṛṇāyate tu digdantighaṭābhaṭaparājayaḥ // MU_3,118.29 etāsu bhūmiṣu jayanti hi ye mahānto vandyās ta eva hi jitendriyaśātravās te / samrāḍ virāḍ api ca yatra tṛṇāyate tat sphāraṃ padaṃ jhagiti te samavāpnuvanti // MU_3,118.30 jñānabhūmikopadeśo nāma sargaḥ ekonaviṃśottaraśatatamas sargaḥ vasiṣṭhaḥ: ūrmikāsaṃvidā hema yathā vismṛtya hematām / virauti nāhaṃ hemeti vṛthātmāhantayā tathā // MU_3,119.1 rāmaḥ: ūrmikāsaṃvidudayaḥ kathaṃ hemno mahāmune / ahambhāvātmaka iti yathāvad brūhi me prabho // MU_3,119.2 vasiṣṭhaḥ: sata evāgamāpāyau praṣṭavyau nāsatas sadā / ahantvam ūrmikātvaṃ ca satī tu na kadācana // MU_3,119.3 hema dehy ūrmikātvaṃ tvaṃ gṛhāṇety udite yadi / tad dīyate sormikeṇa tat tad asti na saṃśayaḥ // MU_3,119.4 rāmaḥ: evaṃ cet tat prabho 'tra syād ūrmikātvaṃ tu kīdṛśam / anayaivārthavicchittyā jñāsyāmi brahmaṇo vapuḥ // MU_3,119.5 vasiṣṭhaḥ: rūpaṃ rāghava nīrūpam asataś cen nirūpyate / tad vandhyātanayākāraguṇān me tvam udāhara // MU_3,119.6 ūrmikātvaṃ mudhā bhrāntir māyevāsatsvarūpiṇī / rūpaṃ tad etad evāsyāḥ prekṣitā yan na dṛśyate // MU_3,119.7 mṛgatṛṣṇāmbhasi dvīndāv ahantārucakādiṣu / etāvad eva rūpaṃ yat prekṣyamāṇaṃ na lakṣyate // MU_3,119.8 yaś śuktau rajatākāraṃ prekṣate rajatasya saḥ / na samprāpnoty aṇum api kaṇaṃ kṣīṇam api kvacit // MU_3,119.9 aparyālocanenaiva sad ivāsad virājate / yathā śuktau rajatatā jalaṃ marumarīciṣu // MU_3,119.10 yan nāsti tasya nāstitvaṃ prekṣyamāṇaṃ prakāśate / aprekṣyamāṇaṃ sphurati mṛgatṛṣṇāsv ivāmbudhīḥ // MU_3,119.11 asad eva ca tat kāryakaraṃ bhavati ca sthiram / bālānāṃ maraṇāyaiva vetālabhrāntisaṅgamaḥ // MU_3,119.12 hematāṃ varjayitvaikāṃ vartate hemni netarat / ūrmikākaṭakāditvaṃ tailādi sikatāsv iva // MU_3,119.13 nehāsti satyaṃ no mithyā yad yathā pratibhāsate / tat tathārthakriyākāri bālayakṣavikāravat // MU_3,119.14 sad vā bhavatv asad vāpi sudṛḍhaṃ hṛdaye tu yat / tat tad arthakriyākāri viṣasyevāmṛtakriyā // MU_3,119.15 paramaiva hi sāvidyā māyaiṣā saṃsṛtir hy asau / asato niṣpratiṣṭhasya yadāhantvasya bhāvanam // MU_3,119.16 hemny asti normikāditvam ahantādy asti nātmani / ahantvābhāvatas tv evaṃ svacche śānte same pare // MU_3,119.17 na sanātanatā kācin na ca kācid viriñcatā / na ca brahmāṇḍatā kācin na ca kācit surāditā // MU_3,119.18 na lokāntaratā kācin na ca sargāditā kvacit / na merutā nāmbaratā na manastā na dehatā // MU_3,119.19 na mahābhūtatā kācin na ca kāraṇatā kvacit / na cartukālakalanā na bhāvābhāvavastutā // MU_3,119.20 tvattāhantātmatā tattā sattāsattā na kāścana / na kvacid bhedakalanā na bhāvābhāvarañjanā // MU_3,119.21 sarvaṃ śāntaṃ nirālambhaṃ jñam acchaṃ śāśvataṃ śivam / anāmayam anābhāsam anāmakam akāraṇam // MU_3,119.22 na san nāsan na madhyāntaṃ na sarvaṃ sarvam eva ca / manovacobhir agrāhyaṃ śūnyāśūnyaṃ suśāśvatam // MU_3,119.23 rāmaḥ: avabuddhaṃ mahābrahman sarvam etan mayādhunā / tathāpi bhūyaḥ kathaya sargaḥ kim avalokyate // MU_3,119.24 vasiṣṭhaḥ: pare śāntaṃ paraṃ nāma sthitam ittham idantayā / neha sargo na sargākhyā kācanāsti kadācana // MU_3,119.25 mahārṇavāmbhasīvāmbu saṃsthitaṃ parame pade / jalaṃ dravatvāt spandīva nisspandaṃ paramaṃ padam // MU_3,119.26 bhāsvātmanīva kacati na kacac caiva tat padam / bhāsate kacanaṃ bhāsāṃ paraṃ tv akacanaṃ viduḥ // MU_3,119.27 adha ūrdhvaṃ varjayitvā yathābdher udare payaḥ / sphuraty evaṃ pare cittvād idaṃ nāneva tatparam // MU_3,119.28 īṣadvidan svayaṃ cittvād anyatām iva paśyati / budhyate sarga ity eva śamāc chāmyati śāśvatam // MU_3,119.29 sargas tu paramārthasya sañjñety eva viniścayaḥ / na nāsti nāyam asty antar ambarasya yathāmbaram // MU_3,119.30 cittvāt sargasamāpattir acittvāt sargasaṅkṣayaḥ / pare paramaṃ saṃśānte hemnīva kaṭakabhramaḥ // MU_3,119.31 sann eva sargo 'sargatvam eti vittvaśamodaye / asat sattām avāpnoti svatas saṃvedanodaye // MU_3,119.32 saṃvedanam ahambhāvasargasambhavasambhramaḥ / asaṃvedanam āśāntaṃ paraṃ viddhi na taj jaḍam // MU_3,119.33 nānena sargo nānāyaṃ jñāsyaikātmā śivātmakaḥ / pustakarmakṛtā senā mṛṇmayī śilpināṃ yathā // MU_3,119.34 idaṃ pūrṇam anārambham anantam anavodayam / pūrṇe pūrṇaṃ parāpūraiḥ pūrvam evāvatiṣṭhate // MU_3,119.35 yad ayaṃ lakṣyate sargas tad brahma brahmaṇi sthitam / nabho nabhasi viśrāntaṃ śāntaṃ śānte śivaṃ śive // MU_3,119.36 makurapratibimbasthe nagare nagaraṃ jane / yathā dūram adūraṃ ca tatheśe tadatatkramaḥ // MU_3,119.37 asad abhyutthitaṃ viśvaṃ sad apy abhyuditaṃ sadā / pratibhāsāt sadābhāsam avastutvād asanmayam // MU_3,119.38 ādarśanagarākāre mṛgatṛṣṇāmbubhāsvare / dvicandravibhramābhāse sarge 'smin keva satyatā // MU_3,119.39 māyācūrṇaparikṣepād yathā vyomni purabhramaḥ / tathā saṃvidi saṃsāras sāro 'sāraś ca bhāsate // MU_3,119.40 yāvad vicāradahanena samūladāhaṃ dagdhā na jarjaralateva balād avidyā / śākhāpratānagahanā gahanāni tāvan nānāvidhāni sukhaduḥkhavanāni sūte // MU_3,119.41 muktyupadeśo nāma sargaḥ viṃśatyuttaraśatatamas sargaḥ vasiṣṭhaḥ: hemormikādivan mithyā kacitāyāḥ kṣayonmukham / tvam ahantvam avidyāyāś śṛṇu rāghava kīdṛśam // MU_3,120.1 lavaṇo 'sau mahīpālas tadā dṛṣṭvā tathā bhramam / dvitīye divase gantuṃ pravṛttas tāṃ mahāṭavīm // MU_3,120.2 yat tad dṛṣṭaṃ mayā duḥkham araṇyānīṃ smarāmi tām / cittādarśagatā cittvāt kadācil labhyate ca sā // MU_3,120.3 iti niścitya sacivais sa yayau dakṣiṇāpatham / punar digvijayāyaiva prāpa vindhyamahīdharam // MU_3,120.4 pūrvadakṣiṇapāścātyamahārṇavataṭasthalīm / babhrāma kautukāt sarvāṃ vyomavīthīm ivoṣṇaruk // MU_3,120.5 athaikasmin pradeśe tāṃ bhittāv iva purogatām / dadarśogrām araṇyānīṃ paralokamahīm iva // MU_3,120.6 sarvatra viharaṃs tāṃs tān vṛttāntān sakalān api / dṛṣṭavān dṛṣṭavāṃś caiva jñātavāṃś ca visismaye // MU_3,120.7 tān parijñātavāṃś cāsīd vyādhān pukkasajān puraḥ / vismayākulayā buddhyā bhūyo babhrāma sambhramī // MU_3,120.8 atha prāpa mahāṭavyāḥ paryante dhūmadhūsaram / tam eva grāmakaṃ yasmin so 'bhavat puṣṭapukkasaḥ // MU_3,120.9 tatrāpaśyaj janāṃs tāṃs tāṃs striyas tās tāḥ kuṭīrikāḥ / tān ārāmāñ jalādhārāṃs tāṃs tāṃś ca vasudhātaṭān // MU_3,120.10 taṃ cākāṇḍaparibhraṃśaṃ tān vṛkṣāṃs tān vṛtivrajān / tāṃs tathaiva samuddeśāṃs tadvṛttāntaikalāñchitān // MU_3,120.11 anyāsu vṛddhāsu sabāṣpanetrāsv ārtyābhiyuktāsu ca varṇayantī / akālakāntāraviśīrṇabandhuduḥkhāny asaṅkhyāni sakhī sakhīṣu // MU_3,120.12 vṛddhā pravṛddhojjvalabāṣpānetra kanthāvṛtā śuṣkakucā kṛśāṅgī / avagrahogrāśanidagdhadeśe tatrāntarāntā pariroditīyam // MU_3,120.13 hā putra putrāvṛtasarvagātra dinatrayābhojanajarjarāṅga / kṛtteśunā carmaṇi jīrṇadehāt kathaṃ kva muktā bhavatāsavas te // MU_3,120.14 tālīlatālambanam ambudārdradantāntarasthāruṇasatphalasya / smarāmi guñjāphaladāmahetoḥ puras svavadhvā rasahāsinas te // MU_3,120.15 kadambajambīralavaṅgaguñjakuñjāntar atrastatarattarakṣoḥ / paśyāmi putrasya kadā nu bhūyo bhayaṅkarāṇy āplutivalgitāni // MU_3,120.16 na tāni tāmbūlavilāsinīnāṃ mukheṣu śobhalalitāni santi / tamālanīle cibukaikadeśe sutasya yāny āsyagatāmiṣasya // MU_3,120.17 sutāpi nītā saha tena bhartrā yamena yāsyā yamunā samānā / tamālavallī sahapuṣpagucchā samīraṇeneva vanecareṇa // MU_3,120.18 hā putri guñjāphaladāmahāre samunnatābhogapayodharāṅgi / vātollasatkajjalanīlavarṇe parṇāmbare 'bādharaje 'mbudante // MU_3,120.19 hā rājaputrendusamāna kānta santyajya śuddhāntavilāsinīs tāḥ / ratiṃ prayāto 'si mamātmajāyāṃ na sāpi te susthiratām upetā // MU_3,120.20 saṃsāranadyās svataraṅgabhaṅgaiḥ kriyāvilāsair vihitopahāsaiḥ / kiṃ nāma tucchaṃ na kṛtaṃ nṛpo 'sau yad yojitaḥ pukkasakanyakāyām // MU_3,120.21 sā trastasāraṅgasamānanetrā sa tṛptaśārdūlasamānavīryaḥ / ubhau gatāv ekapadena nāśam āśā sahārthena yathā ca hema // MU_3,120.22 mṛteśvarāsmy astamitātmajāsmi durdeśayātāsmi ca durgatāsmi / durjātajātāsmi mahāpadāsmi sākṣāt svayaṃ vonnamitāpadāsmi // MU_3,120.23 nīcāvamānaprabhavasya manyoḥ kṣudhāvasannasya kalatrakasya / śokasya vegād anivāryavṛtter nāryas sadaikāyatanaṃ vināthāḥ // MU_3,120.24 daivopataptasya vibāndhavasya mūḍhasya rūḍhasya mahādhibhūmau / yat prāṇanaṃ tan maraṇaṃ mahāpad yā syān mṛtir jīvitam uttamaṃ tat // MU_3,120.25 janair vihīnasya videśavṛtter duḥkhāny anantāni samullasanti / sahasraśākhārasasaṅkulāni tṛṇāni varṣāsv iva parvatasya // MU_3,120.26 evaṃ lapantīṃ svakalatravṛddhāṃ dāsibhir āśvāsya nṛpas striyaṃ tām / papraccha kiṃ vṛttam ihāsi kā ca kā te sutā kaś ca patis taveti // MU_3,120.27 uvāca sodbāṣpavilocanātha grāmas tv ayaṃ pukkasaghoṣanāmā / ihābhavat pukkasakaḥ patir me babhūva tasyendusamā sutaikā // MU_3,120.28 sā daivayogāt patim indutulyam ihāgataṃ daivavaśena bhūpam / śūnye viśīrṇaṃ madhukumbham āpa vane varākī karabhī yathaikā // MU_3,120.29 sā tena sārdhaṃ suciraṃ sukhāni bhuktvā prasūtā tanayāṃ sutāṃś ca / vṛddhiṃ gatā kānanakoṭare 'smiṃs tumbīlatā pādapasaṃvṛteva // MU_3,120.30 caṇḍālīśocanaṃ nāma sargaḥ ekaviṃśatyuttaraśatatamas sargaḥ caṇḍālī: kenacit tv atha kālena grāmake 'smiñ janeśvara / avṛṣṭiduḥkham abhavad bhīṣaṇaṃ bhagnamānavam // MU_3,121.1 mahatānena duḥkhena sarve te grāmakāj janāḥ / vinirgatya gatā dūraṃ tatra pañcatvam āgatāḥ // MU_3,121.2 tenemā duḥkhabhāginyaś śūnyā vayam iha prabho / śocyāś śocāma udbāṣpam ācāntekṣaṇavārayaḥ // MU_3,121.3 ity ākarṇyāṅganāvaktrād rājā vismayam āgataḥ / mantriṇāṃ mukham ālokya citrārpita ivābhavat // MU_3,121.4 bhūyo vicārayām āsa tad āścaryam anuttamam / bhūyo bhūyaś ca papraccha babhūvāścaryavān ati // MU_3,121.5 teṣāṃ samucitair mānasammānair duḥkhasaṅkṣayam / kṛtvā karuṇayāviddho dṛṣṭalokaparāvaraḥ // MU_3,121.6 sthitvā tatra ciraṃ kālaṃ vimṛśya niyater gatīḥ / ājagāma puraṃ paurair vanditaḥ praviveśa ca // MU_3,121.7 prātas tatra sabhāsthāne mām apṛcchad asau nṛpaḥ / katham eṣa mune svapnaḥ pratyakṣa iti vismitaḥ // MU_3,121.8 yathāvastu mayā tasya tattadyuktyā sa tādṛśaḥ / saṃśayo hṛdayān nunno vātenevāmbudodayaḥ // MU_3,121.9 itīyaṃ rāghavāvidyā mahatī bhramadāyinī / asat sattāṃ nayaty āśu sac cāsattāṃ nayaty alam // MU_3,121.10 rāmaḥ: katham evaṃ vada brahman svapnas satyatvam āgataḥ / bhramabhāra ivaiṣo 'rtho na me lagati cetasi // MU_3,121.11 vasiṣṭhaḥ: sarvam etad avidyāyāṃ sambhavaty eva rāghava / ghaṭeṣu paṭatā dṛṣṭā svapnasambhramaṇādivat // MU_3,121.12 dūraṃ nikaṭavad bhāti makure 'ntar ivācalaḥ / ciraṃ śīghratvam āyāti yūnas seṣṭeva yāminī // MU_3,121.13 asambhavaṃ sambhavati svapne svamaraṇaṃ yathā / asac ca sad ivodeti svapneṣv iva nabhogatiḥ // MU_3,121.14 susthiraṃ suṣṭhu calati bhrame bhūmivivartavat / abalo balam āyāti madavikṣubdhacittavat // MU_3,121.15 vāsanāvalitaṃ ceto yad yathā bhāvayaty alam / tat tathānubhavaty āśu na sad asti na cāpy asat // MU_3,121.16 yadaivābhyuditāvidyā tv ahantādimayī mudhā / tadaivānādimadhyāntā bhramasyānantatoditā // MU_3,121.17 pratibhāsavaśād eva sarvaṃ viparivartate / kṣaṇaḥ kalpatvam āyāti kalpaś ca bhavati kṣaṇaḥ // MU_3,121.18 viparyastamatir jantuḥ kām avasthāṃ na vāpatet / bibharti siṃhatām eṇo vāsanāvaśatas svayam // MU_3,121.19 viṣabhramamadāvidyāmohāhantādayas samāḥ / sarve cittaviparyāsāt phalasampattihetavaḥ // MU_3,121.20 kākatalīyavac cetovāsanāvaśatas svataḥ / saṃviśanti mahārambhā vyavahārāḥ parasparam // MU_3,121.21 vṛttaṃ prāk pakkaṇe rājñaḥ kasyacil lavaṇasya yat / pratibhātaṃ tad etasya sad vāsad vā manogatam // MU_3,121.22 vismaraty api vistīrṇāṃ kriyāṃ cetaḥkṛtāṃ yathā / tathā kṛtām apy akṛtām iti smarati niścitam // MU_3,121.23 tathāpy abhuktavān asmi bhuktavān iti vetti hi / svapne deśāntaragamaś cākṛto 'py avabudhyate // MU_3,121.24 vindhyapukkasaktagrāmavyavahāro 'yam īdṛśaḥ / pratibhāsāgatas tasya svapne pūrvakathā yathā // MU_3,121.25 atha vā lavaṇenāśu dṛṣṭo yas svapnavibhramaḥ / sa eva saṃvidaṃ prāpto vindhyapukkasacetasaḥ // MU_3,121.26 vindhyapukkasasaṃvid vārūḍhā pārthivacetasi / yathā bahūnāṃ sadṛśaṃ vacanaṃ nāma cānanam // MU_3,121.27 tathā svapno 'pi bhavati kālo deśaḥ kriyāpi ca / vyavahāragates tv asyās sattāsti pratibhāsataḥ // MU_3,121.28 sattā sarvapadārthānāṃ nānyā saṃvedanād ṛte / saṃvedane 'ntar ābhāti vicitrā sargasantatiḥ // MU_3,121.29 bhūtabhavyabhaviṣyatsthā tarubīje tarur yathā / tasyās sattvam asattvaṃ ca na san nāsad iti sthitam // MU_3,121.30 sat sad eva hi saṃvitter asaṃvitter na sanmayam / nāvidyā vidyate kiñcit tailādi sikatāsv iva // MU_3,121.31 hemnaḥ kiṃ kaṭukatvaṃ tad anyat syād dhematāṃ vinā / avidyayātmano 'cchasya sambandho nopapadyate // MU_3,121.32 sambandhas sadṛśānāṃ yas sa sphuṭas so 'nubhūtidaḥ / jatukāṣṭhādisambandho yas sa no samayor ataḥ // MU_3,121.33 nānyo'nyānubhavātmāsau tad ekāspadamātrakam / paramārthamayaṃ sarvaṃ yadā tenopalādayaḥ // MU_3,121.34 citā samabhicetyante sambandhavaśatas samāt / yadā cinmātrasanmātramayās sarve jagadgatāḥ // MU_3,121.35 bhāvās tadā vibhānty ete mithas svānubhavasthitau / na sambhavati sambandho viṣamāṇāṃ nirantaraḥ // MU_3,121.36 na parasparasambandhād vinānubhavanaṃ mithaḥ / sadṛśe sadṛśaṃ vastu kṣaṇād gatvaikatām alam // MU_3,121.37 rūpam āsphārayaty ekam ekatvād eva nānyathā / cic citā militā dṛśyarūpayodeti cetanam // MU_3,121.38 jaḍaṃ jaḍena militaṃ jaḍaṃ sampadyate ghanam / na ca cijjaḍayor aikyaṃ vailakṣaṇyāt kvacid bhavet // MU_3,121.39 cijjaḍau cet sta ekatra na tau sammilataḥ kvacit / cinmayatvāc cidālehe cidālehena vedanam // MU_3,121.40 dārupāṣāṇabhedānāṃ na tu hy ete cidātmakāḥ / padārtho hi padārthena pariṇamyānubhūyate // MU_3,121.41 jihvayeva rasas sā ca sajātīyodayā calā / aikyaṃ ca viddhi sambandhaṃ nāsty asārasasārayoḥ // MU_3,121.42 jaḍacetanayos tena nopalādi jaḍaṃ matam / cid evopalakuḍyādirūpiṇī militā citā // MU_3,121.43 ekībhāvaṃ gatā draṣṭṛdṛśyādi kurute bhramam / kāṣṭhopalādy aśeṣaṃ hi paramārthamayaṃ yadā // MU_3,121.44 tadātmanāntassambaddhaṃ dṛśyatvenopalabhyate / sarvaṃ sarvaprakārāḍhyam anantam iva yat tatam // MU_3,121.45 viśvaṃ sanmātram evaitad viddhi tattvavidāṃ vara / asatāpy aṅga viśvena viśvalakṣaśatabhramaiḥ // MU_3,121.46 pūritaś ciccamatkāro na ca kiñcana pūritam / saṅkalpanagarā nṝṇāṃ mithaḥ paśyati no yathā // MU_3,121.47 na deśakālabodhāya tathā sargāś citi sthitāḥ / bhedabodho hi sargatvam ahantādibhramodayaḥ // MU_3,121.48 hemasaṃvitparityāge kaṭakādibhramo yathā / kaṭakādibhramo hemni deśādes sambhavād bhavet // MU_3,121.49 tvaddarśanaparītāt tu nāvidyāsti pṛthak parā / kaṭakādimahābhedam ekaṃ brahma tathāmalam // MU_3,121.50 bodhaikatvād ayaṃ sargas sattaivāsad bhavaty alam / senā mṛtsaṃvidā citrā mṛṇmātram iva mṛṇmayī // MU_3,121.51 jalam ekaṃ taraṅgādi dārv ekaṃ sālabhañjikāḥ / mṛṇmātram ekaṃ kumbhādi brahmaikaṃ trijagadbhramaḥ // MU_3,121.52 sambandhe draṣṭṛdṛśyānāṃ madhye draṣṭur hi yad vapuḥ / draṣṭṛdarśanadṛśyādivarjitaṃ tad idaṃ param // MU_3,121.53 deśād deśaṃ gate citte madhye yaś cetaso vapuḥ / ajāḍyasaṃvinmananaṃ tanmayo bhava sarvadā // MU_3,121.54 ajāgratsvapnanidrasya yat te rūpaṃ sanātanam / acetanaṃ cājaḍaṃ ca tanmayo bhava sarvadā // MU_3,121.55 jaḍatāṃ varjayitvaikāṃ śilāyā hṛdayaṃ hi yat / akṣubdho vāthavā kṣubdhas tanmayo bhava rāghava // MU_3,121.56 kasyacit kiñcanāpīha nodeti na vilīyate / akṣubdho vāthavā kṣubdhas svasthas tiṣṭha yathāsukham // MU_3,121.57 nābhivāñchati na dveṣṭi dehe kiñcit kvacit pumān / svasthas tiṣṭha nirāśaṅkaṃ dehavṛttim upāgataḥ // MU_3,121.58 bhaviṣyadgrāmakagrāmyakārye tiṣṭhasi no yathā / cittavṛttiṣu mā tiṣṭha tathā tathyātmatāṃ gataḥ // MU_3,121.59 yathā deśāntaranaro yathā kāṣṭhaṃ yathopalaḥ / tathaiva paśya cittaṃ tvam acittaiva yathātmatā // MU_3,121.60 yathā dṛṣadi nāsty ambu yathāmbhasy analas tathā / svātmany evāsti no cittaṃ paramātmani tat kutaḥ // MU_3,121.61 prekṣyamāṇaṃ na yat kiñcit tena yat kriyate kvacit / kṛtaṃ bhavati tan neti matvā cittātigo bhava // MU_3,121.62 atyantānātmabhūtasya cec cittasyānuvartase / paryantavāsinaḥ kasmān na mlecchasyānuvartase // MU_3,121.63 nirantaram anādṛtya tvam ārāc cittapukkasam / svastham āssva nirāśaṅkaṃ paṅkeneva kṛto jaḍaḥ // MU_3,121.64 cittaṃ nāsty eva me bhūtaṃ mṛtam evādya veti ca / bhava niścayavān bhūtvā śilāpuruṣaniścalaḥ // MU_3,121.65 prekṣāyām asti no cittaṃ tadvihīno 'si tattvataḥ / tat kimartham anarthena tadarthena kadarthyase // MU_3,121.66 asatā cittayakṣeṇa ye 'thavātivaśīkṛtāḥ / teṣāṃ pelavabuddhīnāṃ candrād aśanir utthitā // MU_3,121.67 cittaṃ dūre parityajya yo 'si so 'si sthiro bhava / bhava bhāvanayā mukto yuktyā paramayānvitaḥ // MU_3,121.68 asato ye 'nuvartante cetaso 'sattvarūpiṇaḥ / vyomakānanakarmaikanītakālān dhig astu tān // MU_3,121.69 vyapagalitamanā mahānubhāvo bhava bhavapāram upāgatāmalātmā / suciram api vicāritaṃ na labdhamalam alam ātmani mānasātma kiñcit // MU_3,121.70 cittābhāvapratipādanaṃ nāma sargaḥ dvāviṃśatyuttaraśatatamas sargaḥ vasiṣṭhaḥ: prathamaṃ jātamātreṇaiva puṃsā kiñcidvikacitabuddhinaiva satsaṅgamapareṇa bhavitavyam | anavaratapravāhāpatito 'yam avidyānadīnivahaś śamaśāstrasajjanasamparkād ṛte tarituṃ na śakyate | tena vivekavataḥ puruṣasya heyopādeyavicāra utpadyate | tenāsau śubhecchābhidhānāṃ vivekabhuvam āpatito bhavati | tato vivekavaśato vicāraṇayā samyagjñānenāsamyagvāsanāṃ tyajatas saṃsāravāsanāto manas tanutām eti | tena tanumānasīṃ nāma vivekabhūmim avatīrṇo bhavati | yadaiva yoginas samyagjñānodayas tadaiva sattvāpattiḥ | tadvaśād vāsanā tanutāṃ gatā yadā tadaivāsāv asakta ity ucyate | karmaphalena na badhyata iti |(MU_3,122.1) atha tāvad asāv asattve bhāvanātānavam abhyasyati | yāvat kurvann api vyavaharann api asatyeṣu saṃsāravastuṣu sthito 'pi | svātmany eva kṣīṇamanastvād abhyāsavaśād bāhyaṃ vastu kurvann api na karoti paśyann api na paśyati nālambate tam eva | tenātidhyāyati | tanuvāsanatvāc ca kevalam ardhasuptaprabuddha iva kartavyaṃ karoti na tu bhāvitamanaskaḥ | tena yogabhūmim abhāvanīm adhirūḍha ity antarlīnacittaḥ katicit saṃvatsarān abhyasya sarvathaiva kurvann api bāhyapadārthabhāvanāṃ tyajati | turyātmā bhavati | tato jīvanmukta ity ucyate |(MU_3,122.2) nābhinandati samprāptaṃ nāprāptam abhiśocati / kevalaṃ vigatāśaṅkas samprāptam anuvartate // MU_3,122.3 tvayāpi rāghava jñātaṃ jñātavyam akhilāntaram / manye te sarvakāryebhyo vāsanās tanutāṃ gatāḥ // MU_3,122.4 śarīrātītavṛttis tvaṃ śarīrastho 'thavā bhava / mā gāś śokaṃ ca harṣaṃ ca tvam ātmā vigatāmayaḥ // MU_3,122.5 tvayy ātmani sthite svacche sarvage satatodite / kuto duḥkhasukhe rāma kuto maraṇajanmanī // MU_3,122.6 abandhur api kasmāt tvaṃ bandhuduḥkhāni śocasi / advitīye sthite hy asmin bāndhavāḥ ka ivātmani // MU_3,122.7 dṛśyate kevalaṃ dehaparamāṇucayaḥ param / deśakālānyatāpatter nātmodeti na līyate // MU_3,122.8 avināśo 'pi kasmāt tvaṃ vinaśyāmīti śocasi / amṛtyuvaśini svacche vināśaḥ ka ivātmani // MU_3,122.9 ghaṭe kapālatāṃ yāte ghaṭākāśo na naśyati / yathā tathā śarīre 'smin naṣṭe tvaṃ na vinaśyasi // MU_3,122.10 mṛgatṛṣṇātaraṅgiṇyāṃ kṣīṇāyāṃ nātapo yathā / vinaśyati tathā dehe naṣṭe nātmā vinaśyati // MU_3,122.11 vāñchaivodeti te kasmād bhrāntir antar nirarthikā / advitīyo dvitīyaṃ tat kiṃ vastv ātmābhivāñchatu // MU_3,122.12 śravyaṃ spṛśyaṃ tathā dṛśyaṃ ramyaṃ ghreyaṃ ca rāghava / na kiñcid asti jagati vyatiriktaṃ yad ātmanaḥ // MU_3,122.13 sarvaśaktāv imās tasminn ātmany evākhilās sthitāḥ / śaktayo vitate vyakte ākāśa iva śūnyatāḥ // MU_3,122.14 cittād rāghava rūḍheyaṃ trilokīlalanodare / trividhena krameṇeha janatā janitabhramā // MU_3,122.15 manaḥpraśamane siddhe vāsanākṣayanāmani / karmakṣayābhidhāne ca māyeyaṃ pravinaśyati // MU_3,122.16 saṃsārogrāraghaṭṭe 'smin yā dṛḍhā yantravāhinī / rajjus tāṃ vāsanām etāṃ chinddhi rāghava yatnataḥ // MU_3,122.17 aparijñāyamānaiṣā mahāmohapradāyinī / parijñātā tv anantākhyasukhadā brahmagāminī // MU_3,122.18 āgatā brahmaṇo bhuktvā saṃsāram iha līlayā / punar brahmaiva saṃsmṛtya brahmaṇy eva vilīyate // MU_3,122.19 śivād rāghava nīrūpād aprameyān nirāmayāt / sarvabhūtāni jātāni prākāśyānīva tejasaḥ // MU_3,122.20 rekhāvṛndaṃ yathā parṇe vīcijālaṃ yathā jale / kaṭakādi yathā hemni tathauṣṇyādi yathānale // MU_3,122.21 tadatadbhāvabhūtaṃ hi tathedaṃ bhuvanatrayam / tasminn eva sthitaṃ tajjaṃ tasmād eva tad eva ca // MU_3,122.22 sa eṣa sarvabhūtānām ātmā brahmeti kathyate / tasmiñ jñāte jagaj jñātam ajñāte 'jñātam eva tat // MU_3,122.23 śāstrasaṃvyavahārārthaṃ tasyāsya vitatākṛteḥ / cid brahmātmeti nāmāni kalpitāni kṛtātmabhiḥ // MU_3,122.24 viṣayendriyasaṃyoge harṣāmarṣavivarjitā / yaiṣā śuddhānubhūtir hi so 'yam ātmā cidavyayaḥ // MU_3,122.25 ākāśātitarācchāccham idaṃ tasmiṃś cidātmani / svābhoga eva hi jagat pṛthagvat pratibimbati // MU_3,122.26 buddhās tadvyatirekeṇa lobhamohādayo 'ritām / yānty athāvyatirekeṇa buddhās tasmiṃs tadaiva te // MU_3,122.27 adehasyaiva te nāma nirvikalpacidākṛteḥ / lajjābhayaviṣādākhyaḥ kuto mohas samutthitaḥ // MU_3,122.28 adeho dehajair doṣair lajjādibhir asanmayaiḥ / kiṃ mūrkha iva durbuddhe vikalpair abhibhūyase // MU_3,122.29 akhaṇḍacitirūpasya dehe khaṇḍanam āgate / asamyagdarśino 'py asti na nāśaḥ kim u sanmateḥ // MU_3,122.30 yad etad arkamārge 'pi na viruddhagamāgamam / cittvaṃ rāma sa vijñeyaḥ puruṣo na śarīrakam // MU_3,122.31 śarīre saty asati vā pumān eṣa jagattraye / jño 'py ajño 'pi sthito rāma naṣṭe dehe na naśyati // MU_3,122.32 yānīmāni vicitrāṇi duḥkhāni paripaśyasi / tāni sarvāṇi dehasya nāgrāhyasya cidātmanaḥ // MU_3,122.33 manomargād atītatvād yāsau śūnyam iva sthitā / cit kathaṃ nāma sā duḥkhais sukhair vā parigṛhyate // MU_3,122.34 saṃvidātmā tad asmāt tu viśiṣṭād dehapañjarāt / abhyastāṃ vāsanāṃ yāti ṣaṭpadaḥ kham ivāmbujāt // MU_3,122.35 asac ced ātmatattvaṃ tad asmiṃs te dehapañjare / naṣṭe kiṃ nāma naṣṭaṃ syād rāma yenānuśocasi // MU_3,122.36 satyaṃ bhāvaya tena tvaṃ mā moham anubhāvaya / niricchasyātmano necchāḥ kāścid apy anaghākṛteḥ // MU_3,122.37 sākṣibhūte same svacche nirvikalpe cidātmani / svayaṃ jaganti dṛśyante sanmaṇāv iva raśmayaḥ // MU_3,122.38 niriccham abhisambandho yathā darpaṇabimbayoḥ / svabhāvavaśasampannas tathā cijjagator ayam // MU_3,122.39 dvitvaikatve sthite yad varmakurapratibimbayoḥ / tathaivehātmajagator bhedābhedau vyavasthitau // MU_3,122.40 sūryasannidhimātre tu yathodeti bhuvi kriyā / citsattāmātrakenedaṃ jagan niṣpadyate tathā // MU_3,122.41 piṇḍagrahe nivṛtte 'syā evaṃ rāma jagatsthiteḥ / ākāśam eṣā sampannā bhavatām api cetasi // MU_3,122.42 sattāmātreṇa dīpasya yathā dīptis svabhāvataḥ / cittattvasya svabhāvāt tu tatheyaṃ jāgatī kriyā // MU_3,122.43 pūrvaṃ manas samuditaṃ paramātmatattvāt tenātataṃ jagad idaṃ svavikalpajālam / śūnyena śūnyam amalena yathāmbareṇa nīlatvam ullasati cārulatābhirāmam // MU_3,122.44 saṅkalpasaṅkṣayavaśād galite tu citte saṃsāramohamihikā galitā bhavanti / svacchaṃ vibhāti śaradīva kham āśritāyāṃ cinmātram ekam ajam ādyam anantam antaḥ // MU_3,122.45 karmātmakaṃ prathamam eva mano 'bhyudeti saṅkalpataḥ kamalajaprakṛtiṃ tad etya / nānāvidhaṃ jagad anantam idaṃ tanoti vetāladehakalanām iva mugdhabālaḥ // MU_3,122.46 asanmayaṃ sad iva puropalakṣyate punar bhavaty atha parilīyate punaḥ / svayaṃ manaś citi vitataṃ sphuradvapur mahārṇave jalavalayāvalī yathā // MU_3,122.47 paramārthanirūpaṇaṃ nāma sargaḥ trayoviṃśatyuttaraśatatamas sargaḥ vasiṣṭhaḥ: evaṃ tāvad idaṃ viddhi dṛśyaṃ jagad iti sthitam / ahaṃ cetyādy anākāraṃ bhrāntimātram asanmayam // MU_3,123.1 [= MT_4,1.2] akartṛkam anaṅgaṃ ca gagane citram utthitam / adraṣṭṛkaṃ sānubhavam anidraṃ svapnadarśanam // MU_3,123.2 bhaviṣyatpuranirmāṇaṃ citrasaṃstham ivoditam / markaṭānalatāpābham ambvāvartavad āsthitam // MU_3,123.3 sadrūpam api niśśūnyaṃ tejas sauram ivāmbare / ratnābhājālam iva khe dṛśyamānam abhittimat // MU_3,123.4 saṅkalpapuravat prauḍham anubhūtam asanmayam / kathārthapratibhānātma na kvacit sthitam asti ca // MU_3,123.5 nissāram apy atīvāntassāraṃ svapnācalopamam / bhūtākāśam ivākārabhāsuraṃ śūnyamātrakam // MU_3,123.6 śaradabhram ivāgrastham alakṣyakṣayam ākṣayi / varṇo vyomatalasyeva dṛśyamānam avastukam // MU_3,123.7 svapnāṅganāratākāram arthaniṣṭham anarthakam / citrodyānam ivotphullam arasaṃ sarasākṛti // MU_3,123.8 prakāśam iva nistejaś citrārkānalavat sthitam / anubhūtaṃ manorājyam ivāsatyam avāstavam // MU_3,123.9 citrapadmākara iva sārasaugandhyavarjitam / śūnye prakacitaṃ nānāvarṇam ākāritātmakam // MU_3,123.10 paramārthena śuṣyadbhir bhūtapelavapallavaiḥ / tataṃ jaḍam asārātma kadalīstambhabhāsuram // MU_3,123.11 sphāritekṣaṇadṛśyāndhakāracakrakavat tatam / atyantam abhavadrūpam api pratyakṣavat sthitam // MU_3,123.12 vār budbuda ivābhogi śūnyam antas sphuradvapuḥ / rasātmakaṃ satyarasam avicchinnakṣayodayam // MU_3,123.13 nīhāra iva vistāri gṛhītaṃ san na kiñcana / jaḍaṃ śūnyāspadaṃ śūnyaṃ keṣāñcit paramāṇuvat // MU_3,123.14 kiñcid bhūtamayo 'stīti sthitaṃ śūnyam abhūtakam / gṛhyamāṇam asadrūpaṃ niśātama ivotthitam // MU_3,123.15 rāmaḥ: mahākalpakṣaye dṛśyam āste bīja ivāṅkuram / pare bhūya udety etat tata eveti kiṃ vada // MU_3,123.16 evambodhāḥ kim ajñās syur uta tajjñā iti sphuṭam / yathāvad bhagavan brūhi sarvasaṃśayaśāntaye // MU_3,123.17 vasiṣṭhaḥ: idaṃ bīje 'ṅkura iva dṛśyam āste mahākṣaye / brūte yaḥ param ajñatvam etat tasyātiśaiśavāt // MU_3,123.18 sparśe kiṃ tad asambaddhaṃ katham etad avāstavam / viparīto bodha eṣa vaktuś śrotuś ca maurkhyakṛt // MU_3,123.19 bījakāle 'ṅkura iva jagad āsta itīha yā / buddhis sāsatpralāpārthā mūḍhā śṛṇu kathaṃ kila // MU_3,123.20 bījaṃ bhavet svayaṃ dṛśyaṃ cittādīndriyagocaraḥ / vaṭadhānādi dhānyādi yuktam atrāṅkurodbhavaḥ // MU_3,123.21 manaṣṣaṣṭhendriyātītaṃ yaḥ khād atitarām api / bījaṃ tad bhavituṃ śaktaṃ svayambhūr jagataḥ katham // MU_3,123.22 ākāśād api sūkṣmasya parasya paramātmanaḥ / sarvākṣānupalabhyasya kīdṛśī bījatā katham // MU_3,123.23 sat sūkṣmam asadābhāsam asad eva hy ataddṛśām / kīdṛśī bījatā tatra bījābhāve kuto 'ṅkuraḥ // MU_3,123.24 gaganāṅgād api svacche śūnye tatra pare pade / kathaṃ santi jaganmerusamudragaganādayaḥ // MU_3,123.25 nakiñcid yat kathaṃ kiñcit tatrāste vastv avastuni / asti cet tat kathaṃ tatra vidyamānaṃ na dṛśyate // MU_3,123.26 nakiñcidātmanaḥ kiñcit katham eti kuto 'tha vā / śūnyarūpād ghaṭākāśāj jāto 'driḥ kva kutaḥ kadā // MU_3,123.27 pratipakṣe kathaṃ kiñcid āste chāyātape yathā / katham āste tamo bhānau katham āste hime 'nalaḥ // MU_3,123.28 merur āste katham aṇau kutaḥ kiñcid anākṛtau / tadatadrūpayor aikyaṃ kva cchāyātapayor iva // MU_3,123.29 sākāre vaṭadhānādāv aṅkuro 'stīti yuktimat / anākāre mahākāraṃ jagad astīty ayuktimat // MU_3,123.30 deśāntare yac ca narāntare ca buddhyādisarvendriyaśaktyadṛśyam / nāsty eva tattadvidhabuddhibodhe nakiñcid ity eva tad ucyate ca // MU_3,123.31 kāryasya tat kāraṇatāṃ prayātaṃ vaktīti yas tasya vimūḍhabodhaḥ / kair nāma tatkāryam udeti tasmāt svaiḥ kāraṇaughais sahakārirūpaiḥ // MU_3,123.32 durbuddhibhiḥ kāraṇakāryabhāvaṃ saṅkalpitaṃ dūratare vyudasya / yad eva tat satyam anādimadhyaṃ jagat tad eva sthitam ity avehi // MU_3,123.33 janyajanakanirākaraṇaṃ nāma sargaḥ caturviṃśatyuttaraśatatamas sargaḥ vasiṣṭhaḥ: athaitadabhyupagame vacmi vedyavidāṃ vara / samastakalanātīte mahācidvyomni nirmale // MU_3,124.1 [= MT_4,2.1] jagadādyaṅkuras tatra yady asti tad asau tadā / kair ivodeti kathaya kāraṇais sahakāribhiḥ // MU_3,124.2 sahakārikāraṇānām abhāve vāṅkurodgatiḥ / vandhyākanyā ca dṛṣṭeha na kadācana kenacit // MU_3,124.3 sahakārikāraṇānām abhāve yac ca voditam / mūlakāraṇam evātmā tat svabhāve sthitaṃ tathā // MU_3,124.4 sargādau sargarūpeṇa brahmaivātmani tiṣṭhati / yathāsthitam anākāraṃ kva janyajanakakramaḥ // MU_3,124.5 atha pṛthvyādayo 'nye vā kuto 'py āgatya kurvate / sahakārikāraṇatvaṃ tat pūrvaivātra dūṣaṇā // MU_3,124.6 tasmāt pare jagac chāntam āste tat sahakāraṇaiḥ / vinā prasaratīty uktir bālasya na vipaścitaḥ // MU_3,124.7 tasmād rāma jagan nāsīn na cāsti na bhaviṣyati / cetanākāśam evācchaṃ kacatīttham ivātmani // MU_3,124.8 atyantābhāva evāsya jagato vidyate yadā / tadā brahmedam akhilam iti sad rāma nānyathā // MU_3,124.9 pūrvapradhvaṃsanānyo'nyābhāvair yad upaśāmyati / aśāntam eva tac citte na śāmyaty eva tad yataḥ // MU_3,124.10 atyantābhāvam evāto jagaddṛśyasya sarvathā / varjayitvetarā yuktir nāsty evānarthasaṅkṣaye // MU_3,124.11 cidākāśasya bodho 'yaṃ jagadādīti yat sthitam / ayaṃ so 'ham idaṃ rūpālokacittakalādy api // MU_3,124.12 idam arkādi pṛthvyādi tathedaṃ vatsarādi ca / ayaṃ kalpaḥ kṣaṇaś cāyam ime maraṇajanmanī // MU_3,124.13 ayaṃ kalpāntasaṃrambho mahākalpānta eṣa saḥ / ayaṃ sa sargaprārambho bhāvābhāvakramas tv asau // MU_3,124.14 lakṣāṇīmāni kalpānām imā brahmāṇḍakoṭayaḥ / ime brahmendranicayā imā viṣṇvādiśaktayaḥ // MU_3,124.15 ete ceme pariṇatā ime bhūya upāgatāḥ / imāni dhiṣṇyajālāni deśakālakalā imāḥ // MU_3,124.16 mahācitparamākāśam anāvṛttam anantakam / yathā pūrvaṃ sthitaṃ śāntam ity evaṃ kacati svayam // MU_3,124.17 paramāṇusahasrāṃśabhāsa etā mahāciteḥ / svabhāvabhūtā evāntassthitā nāyānti yānti no // MU_3,124.18 svayam antaś camatkāro yas samudgīryate citā / tat sargabhānaṃ bhātīdaṃ bhārūpaṃ na ca bhittimat // MU_3,124.19 nodyanti na ca naśyanti nāyānti na ca yānti ca / mahāśilāntarlekhānāṃ sanniveśa ivācalāḥ // MU_3,124.20 ime sargāḥ prasphuranti svatas svātmani nirmale / nabhasīva nabhobhāgā nirākārā nirākṛtau // MU_3,124.21 dravatvānīva toyasya spandā iva sadāgateḥ / āvartā iva vāmbhodher guṇino vāthavā guṇāḥ // MU_3,124.22 vijñānaghana evaikam idam ittham avasthitam / sodayāstamayārambham anantaṃ śāntam ātatam // MU_3,124.23 sahakāryādihetūnām abhāve śūnyatā jagat / svayambhūr jāyate ceti kilonmattakaphūtkṛtam // MU_3,124.24 praśāntasarvārthakalākalaṅko nirastaniśśeṣavikalpatalpaḥ / cirāya vidrāvitadīrghanidro bhavābhayo bhūṣitabhūḥ prabuddhaḥ // MU_3,124.25 smṛtibījopanyāso nāma sargaḥ pañcaviṃśatyuttaraśatatamas sargaḥ rāmaḥ: mahāpralayasargādau prathamo 'sau prajāpatiḥ / smṛtyātmā jāyate sarge smṛtyātmaiva tato jagat // MU_3,125.1 [= MT_4,3.2] vasiṣṭhaḥ: mahāpralayasargādāv evam etad raghūdvaha / smṛtyātmaiva bhavaty ādau prathamo 'sau prajāpatiḥ // MU_3,125.2 tatsaṅkalpātma ca jagat smṛtyātmaivam idaṃ tataḥ / bhāti saṅkalpanagaraṃ sthitaṃ pūrvaprajāpateḥ // MU_3,125.3 iti sthite 'pi sā rāma tasya pūrvaprajāpateḥ / sthitir na sambhavaty eva nabhasīva mahādrumaḥ // MU_3,125.4 rāmaḥ: na sambhavati kiṃ brahman sargādau prāktanī smṛtiḥ / mahāpralayasammohair naśyati prāksmṛtiḥ katham // MU_3,125.5 vasiṣṭhaḥ: prāṅmahāpralaye prājña pūrve brahmādayaḥ purā / kila nirvāṇam āyātās te 'vaśyaṃ brahmatāṃ gatāḥ // MU_3,125.6 prāktanyāḥ kas smṛtes smartā tasmāt kathaya suvrata / smṛtir nirmūlatāṃ yātā smartur muktatayā yataḥ // MU_3,125.7 atas smartur abhāve sā smṛtiḥ kodetu kiṃ katham / avaśyaṃ hi mahākalpe sarve mokṣaikabhāginaḥ // MU_3,125.8 nānubhūte 'nubhūte ca svataś cidvyomni yā smṛtiḥ / sā jagacchrīr iti prauḍhā dṛśyābhāve hi citprabhā // MU_3,125.9 bhāti saṃvitprabhaivāccham anādyantāvabhāsinī / yat tad etaj jagad iti svayambhūr iti ca sthitam // MU_3,125.10 anādikālasaṃsiddhaṃ yad bhānaṃ brahmaṇo nijam / sa ātivāhiko deho virājo jagadākṛtiḥ // MU_3,125.11 paramāṇāv idaṃ bhāti jagat sabhuvanatrayam / deśakālakriyādravyadinarātrikramānvitam // MU_3,125.12 paramāṇuṃ prati tatas tasyāntas tādṛg eva ca / bhāti bhāsvaritākāraṃ tādṛggirikulāvṛtam // MU_3,125.13 tatrāpi tādṛgākāram evaṃ praty aṇum ātatam / dṛśyam ābhāti bhārūpam etad aṅga na vāstavam // MU_3,125.14 ity asty anto na saddṛṣṭer asaddṛṣṭeś ca vā kvacit / asyās tv abhyuditaṃ buddham abuddhaṃ prati vānagha // MU_3,125.15 buddhaṃ pratīdaṃ brahmaiva kevalaṃ śāntam avyayam / abuddhaṃ prati tu dvaitabhāsuraṃ bhuvanānvitam // MU_3,125.16 yathedaṃ bhāsuraṃ bhāti jagad aṇḍakajṛmbhitam / tathā koṭisahasrāṇi bhānty anyāny apy aṇāv aṇau // MU_3,125.17 yathā stambhe putrikāntas tasyāś cāṅgeṣu putrikā / tasyāś ca putrikāsty aṅge tathā trailokyaputrikā // MU_3,125.18 na bhinnā na ca saṅkhyeyā yathādrau paramāṇavaḥ / tathā brahmabṛhanmerau trailokyaparamāṇavaḥ // MU_3,125.19 sūryaughāṃśuṣu saṅkhyātuṃ śakyante laghavo 'ṇavaḥ / nānādyantāś cidāditye trailokyaparamāṇavaḥ // MU_3,125.20 yathāṇavo vahanty arkadīptiṣv apsu rajassu ca / tathā vahante cidvyomni trailokyaparamāṇavaḥ // MU_3,125.21 śūnyānubhavamātrātma bhūtākāśam idaṃ yathā / sargānubhavamātrātma cidākāśam idaṃ tathā // MU_3,125.22 sargas tu sargaśabdārthatayā buddho nayaty adhaḥ / sa brahmaśabdārthatayā buddhaś śreyo bhavaty alam // MU_3,125.23 vijñānātmā śāsitā viśvabījaṃ brahmaivādyaṃ svaṃ cidākāśamātram / tasmāj jātaṃ yat tad eveti vedyaṃ budhyasvāntar bodhasambodhamātram // MU_3,125.24 jagadanantyavarṇanaṃ nāma sargaḥ ṣaḍviṃśatyuttaraśatatamas sargaḥ vasiṣṭhaḥ: indriyagrāmasaṅgrāmasetunā bhavasāgaraḥ / tīryate netareṇeha kenacin nāma karmaṇā // MU_3,126.1 [= MT_4,4.1] śāstrasatsaṅgamābhyāsais saviveko jitendriyaḥ / atyantābhāvam evāsya dṛśyaughasyāvagacchati // MU_3,126.2 etat te kathitaṃ sarvaṃ svarūpaṃ rūpiṇāṃ vara / saṃsārasāgaraśreṇyo yathāyānti prayānti ca // MU_3,126.3 bahunātra kim uktena manaḥ karmadrumāṅkuraḥ / tasmiṃś chinne jagacchākhaś chinnaḥ karmatarur bhavet // MU_3,126.4 manas sarvam idaṃ rāma tasminn antaś cikitsite / cikitsito 'yaṃ sakalo janmajālamayo bhavaḥ // MU_3,126.5 tad etaj jāyate loke mano malalavākulam / manaso vyatirekeṇa dehaḥ kva kila dṛśyate // MU_3,126.6 dṛśyātyantāsambhavanam ṛte nānyena hetunā / manaḥpiśācaḥ praśamaṃ yāti kalpaśatair api // MU_3,126.7 etac ca sambhavaty eva manovyādhicikitsane / dṛśyātyantāsambhavātma paramauṣadham uttamam // MU_3,126.8 mano moham upādatte mriyate jāyate manaḥ / kasyacit tu prasādena badhyate mucyate punaḥ // MU_3,126.9 sphuratītthaṃ jagat sarvaṃ citte mananamanthare / śūnya evāmbare sphāre gandharvāṇāṃ puraṃ yathā // MU_3,126.10 manasīdaṃ jagat kṛtsnaṃ sphāraṃ sphurati cāsti ca / puṣpaguccha ivāmodas tatsthas tasmād ivetaraḥ // MU_3,126.11 yathā tilakaṇe tailaṃ guṇo guṇini vā yathā / yathā dharmiṇi vā dharmas tathedaṃ manasi sthitam // MU_3,126.12 yathāmbhasi taraṅgaugha indau dvīndubhramo yathā / mṛgatṛṣṇā yathā tāpe saṃsāraś cittake tathā // MU_3,126.13 raśmijālaṃ yathā sūrye yathālokaś ca tejasi / yathauṣṇyaṃ citrabhānau vā manasīdaṃ tathā jagat // MU_3,126.14 śaityaṃ yathaiva tuhine yathā nabhasi śūnyatā / yathā cañcalatā vāyau manasīdaṃ tathā jagat // MU_3,126.15 mano jagaj jagad akhilaṃ tathā manaḥ parasparaṃ tv avirahitaṃ sadaiva hi / tayor dvayor manasi nirantaraṃ kṣate kṣataṃ jagan na tu jagati kṣate manaḥ // MU_3,126.16 sthityaṅkurakathanaṃ nāma sargaḥ saptaviṃśatyuttaraśatatamas sargaḥ rāmaḥ: bhagavan sarvadharmajña pūrvāparavidāṃ vara / ayaṃ manasi saṃsāras sphāraḥ katham iva sthitaḥ // MU_3,127.1 [= MT_4,5.1] yathāyaṃ manasi sphāra ārambhas sphurati sphuṭam / dṛṣṭāntadṛṣṭyā sphuṭayā tathā kathaya me 'nagha // MU_3,127.2 vasiṣṭhaḥ: yathaindavānāṃ viprāṇāṃ jaganty avapuṣām api / sthitāni jātadārḍhyāni manasīdaṃ tathā sthitam // MU_3,127.3 lavaṇasya yathā rājñaś cendrajālākulākṛteḥ / caṇḍālatvam anuprāptaṃ tathedaṃ manasi sthitam // MU_3,127.4 bhārgavasya ciraṃ kālaṃ svargabhogabubhukṣayā / bhogeśvaratvaṃ ca yathā tathedaṃ manasi sthitam // MU_3,127.5 rāmaḥ: bhagavan bhṛguputrasya svargabhogabubhukṣayā / kathaṃ bhogādhināthatvaṃ saṃsāritvaṃ babhūva ca // MU_3,127.6 vasiṣṭhaḥ: śṛṇu rāma purā vṛttaṃ saṃvādaṃ bhṛgukālayoḥ / sānau mandaraśailasya tamālaviṭapākule // MU_3,127.7 purā mandaraśailasya sānau kusumasaṅkule / atapyata tapo ghoraṃ kasmiṃścid bhagavān bhṛguḥ // MU_3,127.8 tam upāste sma tejasvī bālaḥ putro mahāmatiḥ / śukras sakalacandrābhaḥ prakāśa iva bhāskaram // MU_3,127.9 bhṛgur varavane tasmin samādhāv eva saṃsthitaḥ / sarvakālaṃ samutkīrṇo vanopalatalād iva // MU_3,127.10 śukraḥ kusumaśayyāsu kaladhautābjinīṣu ca / mandāratarudolāsu bālo 'ramata līlayā // MU_3,127.11 vidyāvidyādṛśor madhye śukro 'prāptamahāpadaḥ / triśaṅkur iva rodo'ntar avartata tadā kila // MU_3,127.12 nirvikalpasamādhisthe sa kadācit pitary atha / avyagro 'bhavad ekānte jitārir iva bhūmipaḥ // MU_3,127.13 dadarśāpsarasaṃ tatra gacchantīṃ nabhasaḥ pathā / kṣīrodamadhyalulitāṃ lakṣmīm iva janārdanaḥ // MU_3,127.14 mandāramālyavalitāṃ mandānilacalālakām / hārijhāṅkārigamanāṃ sugandhitanabho'nilām // MU_3,127.15 lāvaṇyapādapalatāṃ madaghūrṇitalocanām / amṛtīkṛtataddeśāṃ dehendūdayakāntibhiḥ // MU_3,127.16 kāntām ālokya tasyābhūd ullāsataralaṃ manaḥ / dṛṣṭe nirmalapūrṇendau vapur ambunidher iva // MU_3,127.17 manasijeṣuśatāhatam āśaye sa parirudhya manas tadanūśanāḥ / vigalitetaravṛttitayātmanā suravadhūmaya eva babhūva saḥ // MU_3,127.18 bhārgavopākhyāne bhārgavaskhalanaṃ nāma sargaḥ aṣṭāviṃśatyuttaraśatatamas sargaḥ vasiṣṭhaḥ: atha tāṃ manasā dhyāyaṃs tatraivāmīlitekṣaṇaḥ / ārabdhavān manorājyam idam ekaḥ kilośanāḥ // MU_3,128.1 [= MT_4,6.1] eṣā hi lalanā vyomni sahasranayanālaye / samprāpto 'yam ahaṃ svargam ālolasurasundaram // MU_3,128.2 ime te mṛdumandārakusumottaṃsasundarāḥ / dravatkanakaniṣṣyandavilāsivapuṣas surāḥ // MU_3,128.3 imās tā locanollāsasṛṣṭanīlābjavṛṣṭayaḥ / mugdhā hāsavilāsinyaḥ kāntā hariṇadṛṣṭayaḥ // MU_3,128.4 ime te kaustubhoddyotā anyo'nyapratibimbitāḥ / viśvarūpopamākārā maruto mattakāśinaḥ // MU_3,128.5 airāvaṇakaṭāmodaviraktamadhupaśrutāḥ / imās tāḥ kākalīgītā gīrvāṇagaṇagītayaḥ // MU_3,128.6 iyaṃ sā kanakāmbhojacaradvairiñcasārasā / mandākinītaṭodyānaviśrāntasuranāyikā // MU_3,128.7 ete te yamacandrendrasūryānilajalānalāḥ / lokapālās tanūddyotakīrṇadīptojjvalārciṣaḥ // MU_3,128.8 ayaṃ sa suravikrāntahetikaṇḍūyitānanaḥ / airāvaṇo raṇaddantaprotadaityendramaṇḍalaḥ // MU_3,128.9 ime te bhūtalasthānā vyomatārakatāṃ gatāḥ / vaimānikāś calaccāruhāracāmarakuṇḍalāḥ // MU_3,128.10 imās tā vividhodyānamaṇimandiramaṇḍitāḥ / vimānapaṅktayaś cārucāmīkaramayātapāḥ // MU_3,128.11 merūpalatalāsphālaśīkarākīrṇadevatāḥ / etās tāḥ kīrṇamandārā gaṅgāsalilavīcayaḥ // MU_3,128.12 etāḥ prasṛtamandāramañjarīpuñjapiñjarāḥ / dolālolāpsaraśśreṇyaś śakropavanavīthayaḥ // MU_3,128.13 ime te kundamandāramakarandasugandhayaḥ / candrāṃśunikarākārāḥ pārijātasamīraṇāḥ // MU_3,128.14 puṣpakesaranīhārapaṭavāseraṇotsukaiḥ / latāṅganāgaṇair vyāptam idaṃ tan nandanaṃ vanam // MU_3,128.15 kāntagītaravānandapranartitasurāṅganau / imau tau vallakīsnigdhasvarau nāradatumburū // MU_3,128.16 ime te puṇyakartāro bhūribhūṣaṇabhūṣitāḥ / vyomany uḍḍayamāneṣu vimāneṣu sukhaṃ sthitāḥ // MU_3,128.17 madamanmathamattāṅgya imās tās surayoṣitaḥ / deveśvaraṃ niṣevante vanaṃ vanalatā iva // MU_3,128.18 candrāṃśujālakusumāś cintāmaṇigulucchakāḥ / kalpavṛkṣa ime pakvaratnastabakadanturāḥ // MU_3,128.19 iha tāvad imaṃ śakram aham āsanasaṃsthitam / dvitīyam iva deveśaṃ pūjayaivābhivādaye // MU_3,128.20 iti sañcintya śukreṇa manasaiva śacīpatiḥ / tenābhivāditas tatra dvitīya iva vai bhṛguḥ // MU_3,128.21 atha sādaram utthāya śukraś śakreṇa pūjitaḥ / gṛhītahastam ānīya samīpa upaveśitaḥ // MU_3,128.22 dhanyas tvadāgamenādya svargo 'yaṃ śukra śobhate / uṣyatāṃ ciram eveha śakra ittham uvāca tam // MU_3,128.23 atha tatropaviśyāsau bhārgavaś śobhitānanaḥ / śriyaṃ jahāra śaśinas sakalasyāmalasya ca // MU_3,128.24 sakalasuragaṇābhivandito 'sau bhṛgutanayaś śatamanyupārśvasaṃsthaḥ / cirataram atulām avāpa tuṣṭiṃ naramatim ujjhitavān alaṃ babhūva // MU_3,128.25 bhārgavopākhyāne bhārgavamanorājyaṃ nāma sargaḥ ekonatriṃśaduttaraśatatamas sargaḥ vasiṣṭhaḥ: iti śukraḥ puraṃ prāpya vaibudhaṃ svena cetasā / visasmāra nijaṃ bhāvaṃ prāktanaṃ vyasanaṃ vinā // MU_3,129.1 [= MT_4,7.1] muhūrtam atha viśramya tasya pārśve śacīpateḥ / svargaṃ vihartum uttasthau svarvāsiparicoditaḥ // MU_3,129.2 svargaśriyaṃ samālokya lolalocanalāñchitam / straiṇaṃ draṣṭuṃ jagāmāsau nalinīm iva sārasaḥ // MU_3,129.3 tatra tāṃ mṛgaśāvākṣīṃ kāntām adhyāgatām asau / dadarśa vipināntassthāṃ bhṛṅgaś cūtalatām iva // MU_3,129.4 tām ālokya lasallolavilāsavalitākṛtim / āsīd vilīyamānāṅgo jyotsnayendumaṇir yathā // MU_3,129.5 vilīyamānasarvāṅgas tām avaikṣata kāminīm / candrakānta iva jyotsnāṃ śītalāṃ khe vilāsinīm // MU_3,129.6 tenāvalokitā sāpi tatparāyaṇatāṃ gatā / niśānte cakravākena kānteva parikūjitā // MU_3,129.7 rasād vikasator nūnam anyo'nyam anuraktayoḥ / prātar arkanalinyor yā śobhā saiva tayor abhūt // MU_3,129.8 saṅkalpitārthadāyitvād deśasya madanena sā / sarvāṅgaṃ vivaśīkṛtya śukrāyaiva samarpitā // MU_3,129.9 petus smaraśarās tasyā mṛduṣv aṅgeṣu bhūriśaḥ / palāśeṣv iva padminyā dhārā navapayomucaḥ // MU_3,129.10 sā babhūva smarādhūtā lolālivalayālakā / mandavātavinunnāyā mañjaryās sahadharmiṇī // MU_3,129.11 nīlanīrajanetrāṃ tāṃ haṃsavāraṇagāminīm / madanaḥ kṣobhayām āsa pūraḥ kamalinīm iva // MU_3,129.12 atha tāṃ tādṛśīṃ dṛṣṭvā śukras saṅkalpitārthabhāk / tamas saṅkalpayām āsa saṃhāram iva bhūtakṛt // MU_3,129.13 triviṣṭapasya deśo 'sau babhūva timirākulaḥ / bhūlokasyāndhatamaso lokālokataṭo yathā // MU_3,129.14 lajjāndhakāratīkṣṇāṃśau tasmiṃs timiramaṇḍale / pratiṣṭhām āgate tasya mithunasyeva manmathe // MU_3,129.15 teṣu sarveṣu bhūteṣu gateṣv abhimatāṃ diśam / tasmāt pradeśād bhūlokaṃ dinānte vihageṣv iva // MU_3,129.16 sā dīrghadhavalāpāṅgā pravṛddhamadanā tathā / ājagāma bhṛgoḥ putraṃ mayūrī vāridaṃ yathā // MU_3,129.17 dhavalāgāramadhyasthe paryaṅke parikalpite / viveśa bhārgavas tatra kṣīroda iva mādhavaḥ // MU_3,129.18 sā pādāv avalambyāsya vivaśeva varānanā / rarāja ca surebhasya pādalagneva padminī // MU_3,129.19 uvāca cedaṃ lalitaṃ lasatsnehotkayā girā / vaco madhuram ānandi vilāsavalitākṣaram // MU_3,129.20 paśyāmalenduvadana maṇḍalīkṛtakārmukaḥ / abalām anubadhnāti mām eṣa kimanaṅgakaḥ // MU_3,129.21 pāhi mām abalāṃ nātha dīnāṃ tvaccharaṇām iha / kṛpaṇāśvāsanaṃ sādho viddhi saccaritavratam // MU_3,129.22 snehadṛṣṭim ajānadbhir mūḍhair eva mahāmate / praṇayā avagaṇyante na rasajñaiḥ kadācana // MU_3,129.23 aśaṅkitopasampannaḥ praṇayo 'nyo'nyaraktayoḥ / adhaḥkaroti niṣyandaṃ cāndram āsvāditaṃ priya // MU_3,129.24 na tathā sukhayaty eṣā cetas tribhuvaneśatā / yathā parasparānandī snehaḥ prathamaraktayoḥ // MU_3,129.25 tvatpādasparśaneneyaṃ samāśvastāsmi mānada / candrapādaparāmṛṣṭā yathā niśi kumudvatī // MU_3,129.26 saṃsparśāmṛtapānena tava jīvāmi sundara / candrāṃśurasapānena cakorī capalā yathā // MU_3,129.27 mām imāṃ caraṇālīnāṃ bhramarīṃ karapallavaiḥ / āliṅgyāmṛtasampūrṇe satpadmahṛdaye kuru // MU_3,129.28 ity uktvā puṣpamṛdvaṅgī sā tasya patitorasi / vyāghūrṇitālinayanā sutarāv iva mañjarī // MU_3,129.29 tau dampatī tatra vilāsakāntau vilesatus tāsu vanasthalīṣu / kiñjalkagaurānilaghūrṇitāsu mattau dvirephāv iva padminīṣu // MU_3,129.30 bhārgavopākhyāne navasaṅgamo nāma sargaḥ triṃśaduttaraśatatamas sargaḥ vasiṣṭhaḥ: iti cittavilāsena ciram utprekṣitaiḥ priyaiḥ / praṇayair bhārgavasyāsīt tuṣṭaye sasamāgamaḥ // MU_3,130.1 [= MT_4,8.1] mandāradāmākulayā vaibudhāsavamattayā / tadā tena tayā sārdhaṃ dvitīyenāmalendunā // MU_3,130.2 vihṛtaṃ mattahaṃsāsu hemapaṅkajinīṣu ca / taṭeṣv amaravāhinyās saha kinnaracāraṇaiḥ // MU_3,130.3 pītam indudalasyandi devais saha rasāyanam / pārijātalatājālanilayeṣu vilāsinā // MU_3,130.4 cārucaitrarathodyānalatādolāsu līlayā / ciraṃ vilasitaṃ vyagrais saha vidyādharīgaṇaiḥ // MU_3,130.5 nandanopavanābhogo mandareṇeva vāridhiḥ / bhṛśam ullolatāṃ nītaḥ pramathais saha śāmbhavaiḥ // MU_3,130.6 bālahemalatājālajaṭilāsu darīṣu ca / bhrāntam unmattarāgeṇa mairavīṣv abjinīṣv iva // MU_3,130.7 kailāsavanakuñjeṣu tayā saha vilāsinā / hārendudhavalā rātriḥ kṣapitā gaṇagītibhiḥ // MU_3,130.8 gandhamādanaśailasya viśramyopari sānuṣu / sā tena kanakāmbhojair āpādam abhimaṇḍitā // MU_3,130.9 lokālokataṭānteṣu vicitrāścaryahāriṣu / krīḍitaṃ kṛtahāsena rāma tena tayā saha // MU_3,130.10 mandarāntarakaccheṣu sārdhaṃ hariṇaśāvakaiḥ / avasat sa samāṣ ṣaṣṭiṃ kalpitāmaramandiraḥ // MU_3,130.11 kṣīrārṇavataṭeṣv asya vanitāsahacāriṇaḥ / kṣīṇaṃ kṛtayugād ardhaṃ śvetadvīpajanais saha // MU_3,130.12 gandharvanagarodyānalīlāviracanair asau / sṛṣṭānantajagatsṛṣṭeḥ kālasyānukṛtiṃ gataḥ // MU_3,130.13 athāvasad asau śukraḥ purandarapure punaḥ / sukhaṃ caturyugāny aṣṭau hariṇekṣaṇayā saha // MU_3,130.14 puṇyakṣayānusandhānāt tataś cāvanimaṇḍale / tayaiva saha māninyā papātāpahṛtākṛtiḥ // MU_3,130.15 parālūnasamastāṅgo hṛtasyandananandanaḥ / cintāparavaśo dhvastas samitīvāhato bhaṭaḥ // MU_3,130.16 patitasyāvanau tasya cintayā saha dīrghayā / śarīraṃ śatadhā yātaṃ śilāpātīva nirjharaḥ // MU_3,130.17 saṃśīrṇayor dehakayoś citte te vāsanāvṛte / viceratus tayor vyomni nirnīḍau vihagau yathā // MU_3,130.18 tatrāviviśatuś cāndraṃ te citte raśmijālakam / prāleyatām upetyāśu śālitām atha jagmatuḥ // MU_3,130.19 śālīṃs tān bhuktavān pakvān daśārṇeṣu dvijottamaḥ / śaukrāñ śukrāṅganāgarbhān mālaveṣu ca bhūpatiḥ // MU_3,130.20 ajāyatośanāḥ pūrvaṃ daśārṇeṣu dvijottamāt / nṛpād uttamasaubhāgyān mālaveṣu tadaṅganā // MU_3,130.21 sa tatra vavṛdhe bālas sā tatra vavṛdhe 'ṅganā / tau pūrvadampatī jātau svarbhraṣṭāv iva bhūtale // MU_3,130.22 atha ṣoḍaśavarṣo 'bhūc chukras sāraṅganāmabhṛt / pitur gṛhe yauvanavāñ śrīmān viprakumārakaḥ // MU_3,130.23 mālānāmasurastrī sā kumārī rājasadmani / bhṛṅgekṣaṇā gatā vṛddhiṃ latā varavane yathā // MU_3,130.24 rājaputrī tato mālā pūjayām āsa śaṅkaram / labheyaṃ prāktanaṃ siddhaṃ patim ity aniśaṃ śubhā // MU_3,130.25 atha mālavabhūpasya yajñe dvijasabhāgatam / mālā dadarśa sāraṅgaṃ pitrā saha samāgatam // MU_3,130.26 taṃ dṛṣṭvā sānavadyāṅgī prāktanasnehabhāvitā / dṛṣṭacandrendumaṇivat snehasvinnāṅgikā babhau // MU_3,130.27 tato yajñasabhāmadhye dāśārṇadvijadārakam / bhartṛtve varayām āsa sā mālā mālavātmajā // MU_3,130.28 kramāt kṛtavivāhāya tasmai vārdhakajarjaraḥ / mālaveśo 'khilaṃ rājyaṃ pratipādya vanaṃ yayau // MU_3,130.29 sa sāraṅgas tayā sārdhaṃ tasmin mālavamaṇḍale / cakārātisukhī rājyaṃ śakravac charadāṃ śatam // MU_3,130.30 atha kālena mahatā cañcalatvāc ca cetasaḥ / apriyatvaṃ mitho yātau dampatī tau vidher vaśāt // MU_3,130.31 sāraṅgas tu jarājīrṇaḥ pātasajjakalevaraḥ / dadhre śvasanaśaithilyāj jīrṇaparṇasavarṇatām // MU_3,130.32 jāyājanavirāgeṇa vārdhakātiśayena ca / maraṇaṃ mandamandeho nirīho 'bhinananda saḥ // MU_3,130.33 atha nīrasarājyasya duḥkhātiśayaśaṃsinaḥ / araṇya iva vetālo moho 'tighanatāṃ gataḥ // MU_3,130.34 mohāndhakūpapatitaṃ bhogāsaṅgād anāratam / avivekinam ajñānam asajjanaparāyaṇam // MU_3,130.35 jahārainaṃ tato mṛtyus tṛṣṇākavalitāśayam / pataṅgam iva maṇḍūkaḥ kṛtākrandam akiñcanam // MU_3,130.36 tataḥ karmaphalaṃ bhuktvā svaṃ paratra śubhāśubham / aṅgeṣu dhīvaro jātas sa durbhāvavaśāt tadā // MU_3,130.37 tatra dhīvarakarmāṇi kurvan sa śaradāṃ śatam / duḥkhajarjaracetastvād vairāgyaṃ samupāyayau // MU_3,130.38 duḥkhaṃ saṃsāra ity evaṃ cintayan bhāskaraṃ tataḥ / sampataṃs tena sañjātas sūryavaṃśe mahānṛpaḥ // MU_3,130.39 śubhabhāvavaśāt so 'tha kiñcij jñānam avāptavān / jajñe nṛpatanuṃ tyaktvā gurus sarvopadeśakaḥ // MU_3,130.40 mantrasādhitasiddhir hi so 'tha vidyādharo 'bhavat / kalpam ekaṃ tu bubhuje tato vaidyādharīṃ purīm // MU_3,130.41 kalpāvasānasamayaṃ nītvā pavanarūpayā / tanvā sṛṣṭau pravṛttāyāṃ bhūyo jāto munes sutaḥ // MU_3,130.42 tato munīnāṃ samparkāt tapasy ugre vyavasthitaḥ / avasan merugahane manvantaram aninditaḥ // MU_3,130.43 tatra tasya samutpanno mṛgyāḥ putro narākṛtiḥ / tatsnehena paraṃ mohaṃ punar abhyāyayau kṣaṇāt // MU_3,130.44 putrasyāsya dhanaṃ me 'stu guṇāś cāyuś ca śāśvatam / ity anāratacintābhir jahau satyām avasthitim // MU_3,130.45 dharmacintāparibhraṃśāt putrārthaṃ bhogacintanāt / kṣīṇāyuṣaṃ tam aharan mṛtyus sarpa ivānilam // MU_3,130.46 bhogaikacintayā sārdhaṃ sa samutkrāntacetanaḥ / prāpya madreśaputratvam āsīn madramahīpatiḥ // MU_3,130.47 madradeśe ciraṃ kṛtvā rājyam ucchinnaśātravaḥ / jarām abhyājagāmātra himāśanir ivāmbujam // MU_3,130.48 madrarājatanuṃ tāṃ tu tapovāsanayā saha / tatyāja tena jāto 'sau tapasvī tāpasātmajaḥ // MU_3,130.49 samaṅgāyā mahānadyās taṭam āsādya tāpasaḥ / tapas tepe mahābuddhis sa rāma vigatajvaraḥ // MU_3,130.50 vividhajanmadaśāvivaśāśayas samanusṛtya śarīraparamparām / sukham atiṣṭhad asau bhṛgunandano varanadīsutaṭe dṛḍhavṛkṣavat // MU_3,130.51 bhārgavopākhyāne vividhajanmānubhavanaṃ nāma sargaḥ ekatriṃśaduttaraśatatamas sargaḥ vasiṣṭhaḥ: iti cintayatas tasya śukrasya pitur agrataḥ / jagāmātitarāṃ kālo bahusaṃvatsarātmakaḥ // MU_3,131.1 [= MT_4,9.1] atha kālena mahatā pavanātapajarjaraḥ / kāyas tasya papātorvyāṃ chinnamūla iva drumaḥ // MU_3,131.2 manas tu cañcalābhogaṃ tāsu tāsu daśāsu ca / babhrāmātivicitrāsu vanarājiṣv ivaiṇakaḥ // MU_3,131.3 bhrāntam udbhrāntam abhitaś cakrārpitam ivākulam / manas tasya viśaśrāma samaṅgāsaritas taṭe // MU_3,131.4 anantavṛttāntaghanāṃ pelavāṃ sudṛḍhām api / tāṃ saṃsṛtidaśāṃ śukro videho 'nubhavan sthitaḥ // MU_3,131.5 mandarācalasānusthā sā tanus tasya dhīmataḥ / tāpaprasarasaṃśuṣkā carmaśeṣā babhūva ha // MU_3,131.6 śārīrarandhrapravahadvātaśītkārarūpayā / ceṣṭāduḥkhakṣayānandāt kākalyeva sma gāyati // MU_3,131.7 prāṇānusmaraṇocchvāsam iva bāṣpaṃ sma muñcati / caṇḍānilavilāsena lulitvā vanabhūmiṣu // MU_3,131.8 manovarākam avaṭe luṭhitaṃ bhavabhūmiṣu / hasantīvātiśubhrābhrasitayā dantamālayā // MU_3,131.9 darśayantī svakaṃ śūnyaṃ vapur akṣṇor akṛtrimam / mukhāraṇyajaratkūparūpayā gartaśobhayā // MU_3,131.10 tāpopataptā saṃsiktā varṣājalabhareṇa sā / pāṃsunā pavanotthena duṣkṛteneva rūṣitā // MU_3,131.11 śuṣkakāṣṭhavad ālolā pāteṣu kṛtajhāṅkṛtā / dhārānikarapātena vinunnā jaladāgame // MU_3,131.12 prāvṛṇnirjharapūreṇa plutā girinadītaṭe / tāramārutaśītkārā vanopala iva sthitā // MU_3,131.13 vakrā śuṣkāntratantrī ca pūtā jhāṅkārakāriṇī / araṇyalakṣmīvīṇeva śūnyacarmamayodarī // MU_3,131.14 rāgadveṣavihīnatvāt tasya puṇyāśramasya tu / mahātapastvāc ca bhṛgor na bhuktā mṛgapakṣibhiḥ // MU_3,131.15 yamaniyamakṛśīkṛtāṅgayaṣṭeś carati tapas sma bhṛgūdvahasya cetaḥ / tanur atha pavanāpanītaraktā ciram aluṭhan mahatīṣu sā śilāsu // MU_3,131.16 bhārgavopākhyāne bhārgavakalevaravarṇanaṃ nāma sargaḥ dvātriṃśaduttaraśatatamas sargaḥ vasiṣṭhaḥ: atha varṣasahasreṇa divyena parameśvaraḥ / bhṛguḥ paramasambodhād virarāma samādhitaḥ // MU_3,132.1 [= MT_4,10.1] nāpaśyad agre tanayaṃ taṃ nayāvanatānanam / sīmāntaṃ guṇasīmāyāḥ puṇyaṃ mūrtam iva sthitam // MU_3,132.2 apaśyat kevalaṃ kālaṃ kaṅkālaṃ purato mahat / dehayuktam ivābhāgyaṃ dāridryam iva mūrtimat // MU_3,132.3 tāpaśuṣkavapuḥ kṛttirandhrasphuritatittiri / saṃśuṣkāntrodaraguhāchāyāviśrāntadarduram // MU_3,132.4 netragartakasaṃsuptaprasūnavanakīṭakam / makṣikāpañjaraprotakośakārakrimivrajam // MU_3,132.5 prāktanīm upabhogehām iṣṭāniṣṭaphalapradām / dhārādhautāntayā tanvā hasac chuṣkāsthimālayā // MU_3,132.6 śiroghaṭena śubhreṇa sampannenenduvarcasā / viḍambayac ca karpūraplutaliṅgaśiraśśriyam // MU_3,132.7 ṛjvā saṃśuṣkasitayā svāsthimātrāvaśeṣayā / grīvayātmānusṛtayā dīrghīkurvad ivākṛtim // MU_3,132.8 mṛṇālikāpāṇḍurayā dhārāvadhutamāṃsayā / nāsāsthilatayā vaktraṃ kṛtasīmākramaṃ dadhat // MU_3,132.9 dīrghakandharayā nūnam uttānīkṛtavaktrayā / prekṣamāṇam iva prāṇān utkrāntān ambarodare // MU_3,132.10 jaṅghorujānudordaṇḍair dviguṇaṃ dīrghatāṃ gataiḥ / pramimāṇam ivāśāntaṃ dīrghādhvaśramabhītitaḥ // MU_3,132.11 udareṇātinimnena carmaśeṣeṇa śoṣiṇā / pradarśayad ivājñasya hṛdayasyātiśūnyatām // MU_3,132.12 prekṣya tac chuṣkakaṅkālam ālānam iva dantinaḥ / pūrvāparaparāmarśam akurvan bhṛgur utthitaḥ // MU_3,132.13 ālokasamakālaṃ hi pratibhātaṃ tato bhṛgoḥ / ciram utkrāntajīvaḥ kiṃ matputro 'yam iti kṣaṇāt // MU_3,132.14 acintayata evāsya bhaviṣyattābalaṃ tataḥ / kālaṃ prati babhūvāśu kopaḥ paramadāruṇaḥ // MU_3,132.15 akāla eva matputro nītaḥ kim iti kopitaḥ / kālāya śāpam utsraṣṭuṃ bhagavān upacakrame // MU_3,132.16 athākalitarūpo 'sau kālaḥ kavalitaprajaḥ / ādhibhautikam āsthāya vapur munim upāyayau // MU_3,132.17 khaḍgapāśadharaś śrīmān kuṇḍalī kavacānvitaḥ / ṣaḍbhujaṣ ṣaṇmukho bahvyā vṛtaḥ kiṅkarasenayā // MU_3,132.18 yaccharīrasamutthena jvālājālena valgatā / phullakiṃśukavṛkṣasya babhārādreś śriyaṃ nabhaḥ // MU_3,132.19 yatkarasthatriśūlāgraniṣṭhyūtair agnimaṇḍalaiḥ / virejur uditair āśāḥ kānakair iva kuṇḍalaiḥ // MU_3,132.20 yatpāśaśvasanāyastaśikharā medinībhṛtaḥ / dolām iva samārūḍhāś celuḥ petuś ca ghūrṇitāḥ // MU_3,132.21 yatkhaḍgamaṇḍaloddyotaśyāmaṃ bimbaṃ vivasvataḥ / kalpadagdhajagaddhūmaparyākulam ivābabhau // MU_3,132.22 sa upetya mahābāhuḥ kupitaṃ taṃ mahāmunim / kalpakṣubdhābdhigambhīraṃ sāntvapūrvam uvāca ha // MU_3,132.23 vijñātalokasthitayo mune dṛṣṭaparāvarāḥ / hetunāpi na muhyanti kim u hetum vinottamāḥ // MU_3,132.24 tvam anantatapā vipro vayaṃ niyatipālakāḥ / tena sampūjyase pūjya sādho netarayecchayā // MU_3,132.25 mā tapaḥ kṣapaya kṣubdhaiḥ kalpakālamahānalaiḥ / yo na dagdho 'smi me tasya kiṃ tvaṃ śāpena dhakṣyasi // MU_3,132.26 saṃsārāvalayo grastā nigīrṇā rudrakoṭayaḥ / bhuktāni viṣṇuvṛndāni kena śaptā vayaṃ mune // MU_3,132.27 bhoktāro hi vayaṃ brahman bhojanaṃ yuṣmadādayaḥ / svayaṃ niyatir eṣā hi nāvayor etad īhitam // MU_3,132.28 svayam ūrdhvaṃ prayāty agnis svayaṃ yānti payāṃsy adhaḥ / bhoktāraṃ bhojanaṃ yāti sṛṣṭiś cāpy antakaṃ svayam // MU_3,132.29 idam itthaṃ mune rūpam asyeha paramātmanaḥ / svātmani svayam evātmā svata eva vijṛmbhate // MU_3,132.30 neha kartā na bhoktāsti dṛṣṭyā naṣṭakalaṅkayā / bahavaś ceha kartāro dṛṣṭyānaṣṭakalaṅkayā // MU_3,132.31 kartṛtākartṛte brahman kevalaṃ parikalpite / asamyagdarśanenaiva na samyagdarśanena vaḥ // MU_3,132.32 puṣpāṇi taruṣaṇḍeṣu bhūtāni bhuvaneṣu ca / svayam āyānti yāntīha kalpyate hetutā vidheḥ // MU_3,132.33 abbimbitasya candrasya calane kartrakartṛte / na satye nānṛte yadvat tadvat kālasya sṛṣṭiṣu // MU_3,132.34 mano mithyābhramāl loke kartṛtākartṛtāmayīm / karoti kalanāṃ rajjvāṃ bhrāntekṣaṇa ivāhitām // MU_3,132.35 tena mā gā mune kopam āpadām īdṛśaḥ kramaḥ / yad yathā tat tathaivāstu satyam ālokayākulaḥ // MU_3,132.36 na vayaṃ prabhutārthena nābhimānavaśīkṛtāḥ / svato hevākavaśataḥ kevalaṃ niyatau sthitāḥ // MU_3,132.37 prakṛtavyavahārehāṃ niyatāṃ niyater vaśāt / prājñas samanuvarteta nābhimānamahātamāḥ // MU_3,132.38 kartavyam eva kriyate kevalaṃ kāryakovidaiḥ / sauṣuptīṃ vṛttim āśritya kayācid api nāśayā // MU_3,132.39 kva sā jñānamayī dṛṣṭiḥ kva mahattvaṃ kva dhīratā / mārge sarvaprasiddhe hi kim andha iva muhyasi // MU_3,132.40 trikālāmaladarśitvaṃ dhārayann api cetasi / avicārya jagadyātrāṃ kiṃ mūrkha iva muhyasi // MU_3,132.41 svakarmaphalapākotthām avicārya daśāṃ sute / kiṃ mūrkha iva sarvajña mudhā māṃ śaptum arhasi // MU_3,132.42 dehinām iha sarveṣāṃ śarīraṃ dvividhaṃ mune / kiṃ na jānāsi vā deham ekam anyan mano'bhidham // MU_3,132.43 tatra deho jaḍo 'tyarthaṃ vināśaikaparāyaṇaḥ / manas tūtthānaniyataṃ kadarthāt kṣīyate na vā // MU_3,132.44 catureṇa yathā sādho rathas sārathinohyate / kurvatā kiñcana svehāṃ deho 'yaṃ manasā tathā // MU_3,132.45 asat saṅkalpya kriyate sac charīraṃ vināśyate / kṣaṇena manasā paṅkapuruṣaś śiśunā yathā // MU_3,132.46 cittam eveha puruṣas tatkṛtaṃ kṛtam ucyate / tad baddhaṃ kalanāhetoḥ kalanāstaṃ vimucyate // MU_3,132.47 ayaṃ deha idaṃ netram idam aṅgam idaṃ śiraḥ / idaṃ sphāravikāraṃ tan mana evābhidhīyate // MU_3,132.48 mano hi jīvaj jīvākhyaṃ niścāyakatayā tu dhīḥ / ahaṅkāro 'bhimānitvān nānātvaṃ tv idam eti hi // MU_3,132.49 dehavāsanayā cetas tv anyāni svāni ceddhayā / pārthivāni śarīrāṇi santīva paripaśyati // MU_3,132.50 ālokayati cet satyaṃ tad asatyamayīṃ manaḥ / śarīrabhāvanāṃ tyaktvā paramāṃ yāti nirvṛtim // MU_3,132.51 tan manas tava putrasya samādhau tvayi saṃsthite / svamanorathamārgeṇa dūrād dūrataraṃ gatam // MU_3,132.52 idam auśanasaṃ tyaktvā dehaṃ mandarakandare / prayātaṃ vaibudhaṃ sadma nīḍoḍḍīnaḥ khago yathā // MU_3,132.53 tatra mandārakuñjeṣu pārijātagṛheṣu ca / nandanodyānaṣaṇḍeṣu lokapālapureṣu ca // MU_3,132.54 mune caturyugāny aṣṭau viśvācīṃ devasundarīm / asevata mahātejāṣ ṣaṭpadaḥ padminīm iva // MU_3,132.55 tīvrasaṃvegasampannas svasaṅkalpopakalpite / atha puṇyakṣaye jāte nīhāra iva śārvare // MU_3,132.56 pramlānakusumottaṃsas svinnāṅgāvalayālasaḥ / sa papāta tayā sākaṃ kālapakvaṃ phalaṃ yathā // MU_3,132.57 vaibudhaṃ tat parityajya nabhasy eva śarīrakam / bhūtākāśam athāsādya vasudhāyām ajāyata // MU_3,132.58 āsīd dvijo daśārṇeṣu kosaleṣu mahīpatiḥ / dhīvaro 'ṅgamahāṭavyāṃ haṃsas tripathagātaṭe // MU_3,132.59 sūryavaṃśī nṛpaḥ pauṇḍre sauras sālveṣu daiśikaḥ / kalpaṃ vidyādharaś śrīmān dhīmān atha munes sutaḥ // MU_3,132.60 madreṣv atha mahīpālas tatas tāpasabālakaḥ / vāsudeva iti khyātas samaṅgāyās taṭe sthitaḥ // MU_3,132.61 anyāsv api vicitrāsu vāsanāvaśatas svayam / viṣamāsv eṣa putras te cacārānantayoniṣu // MU_3,132.62 abhūd vindhyavane gopaḥ kirataḥ kekayeṣu ca / sauvīreṣu ca sāmantas traigartaś caiva daiśikaḥ // MU_3,132.63 vaṃśagulmaḥ kirāteṣu hariṇaś cīrajaṅgale / sarīsṛpas tālatale tamāle vanakukkuṭaḥ // MU_3,132.64 ayaṃ sa putro bhavato bhūtvā mantravidāṃ varaḥ / prajajāpa purā vidyāṃ vidyādharapadapradām // MU_3,132.65 tenāsau bhagavan brahman vyomni vidyādharo mahān / hārakuṇḍalakeyūrī līlānicayalāsakaḥ // MU_3,132.66 nāyikānalinībhānuḥ puṣpacāpa ivāparaḥ / vidyādharīṇāṃ dayito gandharvapurabhūṣaṇam // MU_3,132.67 sa kalpāvadhim āsādya dvādaśādityadhāmani / jagāma bhasmaśeṣatvaṃ śalabhaḥ pāvake yathā // MU_3,132.68 jagannirmāṇarahite sphāre nabhasi sā tataḥ / vāsanā tasya babhrāma nirnīḍā vihagī yathā // MU_3,132.69 atha kālena sañjāte vicitrārambhakāriṇi / saṃsārāḍambarārambhe brāhmī rātriviparyaye // MU_3,132.70 sā manovāsanā tasya vātavyāvalitā satī / kṛte brāhmaṇatām etya jātādya vasudhātale // MU_3,132.71 vāsudevābhidhāno 'sau mune viprakumārakaḥ / jāto matimatāṃ madhye samadhītākhilaśrutiḥ // MU_3,132.72 kalpaṃ vidyādharo bhūtvā nadyā adya mahāmune / tapaś carati te putras samaṅgāyās taṭe sthitaḥ // MU_3,132.73 vividhaviṣamavāsanānuvṛttyā khadirakarañjakarālakoṭarāsu / jagati jaraḍhayoniṣu prayāto gahanatarāsu ca kānanasthalīṣu // MU_3,132.74 bhārgavopākhyāne kālavākyaṃ nāma sargaḥ trayastriṃśaduttaraśatatamas sargaḥ kālaḥ: adyoddāmataraṅgaughajhāṅkāraraṇitānile / tīre varataraṅgiṇyās tapas tapati te sutaḥ // MU_3,133.1 [= MT_4,11.1] jaṭāvān akṣavalayī jitasarvendriyabhramaḥ / tatra varṣaśatāny aṣṭau saṃsthitas tapasi sthire // MU_3,133.2 yadīcchasi mune draṣṭuṃ taṃ svaputramanobhramam / tat samunmīlya vijñānanetram āśu vilokaya // MU_3,133.3 ity ukte jagadīśena kālena samadṛṣṭinā / munis sañcintayām āsa jñānākṣṇā tanayehitam // MU_3,133.4 dadarśa ca muhūrtena pratibhāsavaśād asau / putrodantam aśeṣeṇa buddhidarpaṇabimbitam // MU_3,133.5 punar mandarasānusthāṃ kāle kālāgrasaṃsthitām / samaṅgāyās taṭād etya viveśa svatanuṃ bhṛguḥ // MU_3,133.6 vismayasmerayā dṛṣṭyā kālam ālokya kāntayā / vītarāgam uvācedaṃ vītarāgo munir vacaḥ // MU_3,133.7 bhṛguḥ: bhagavan bhūtabhavyeśa bālā vayam anābilā / tvādṛśām eva dhīr deva trikālāmaladarśinī // MU_3,133.8 nānākāraṃ vikārāḍhyā satyevāsatyarūpiṇī / vibhramaṃ janayaty eṣā dhīrasyāpi jagadgatiḥ // MU_3,133.9 tvam eva deva jānāsi tvadabhyantaravarti yat / rūpam asyā manovṛtter indrajālavidhāyakam // MU_3,133.10 matputrasyāsya bhagavan mṛtyuḥ kila na vidyate / tenemaṃ mṛtam ālokya jātas sambhramavān aham // MU_3,133.11 akṣīṇajīvitaṃ putraṃ kālo me nītavān iti / niyater vaśato deva tvacchāpecchā mamoditā // MU_3,133.12 na tu vijñātasaṃsāragatayo vayam āpadam / sampadaṃ vāpi gacchāmo harṣāmarṣavaśaṃ kila // MU_3,133.13 ayuktakāriṇi krodhaḥ prasādo yuktakāriṇi / kartavya iti rūḍheyaṃ sāṃsārī bhagavan sthitiḥ // MU_3,133.14 idaṃ kāryam idaṃ neti yāvajjīvaṃ jagatkramaḥ / yāvad agnis sthitā tāvad auṣṇyadāhādidṛṣṭayaḥ // MU_3,133.15 idaṃ kāryam idaṃ neti heyā yasya jagatsthitiḥ / tasyaitatsamparityāgo heya eva jagadguro // MU_3,133.16 kevalaṃ tānayīṃ cintām anālokya yadā vayam / bhagavan bhavate kṣubdhā yātās smas tena vācyatām // MU_3,133.17 tvayedānīm ahaṃ deva smāritas tanayehitam / samaṅgāyās taṭe tena dṛṣṭo 'yaṃ tanayo mayā // MU_3,133.18 manye jagati bhūtānāṃ dve śarīre na sarvaga / mana eva śarīraṃ hi yenedaṃ bhāvyate jagat // MU_3,133.19 kālaḥ: samyag uktaṃ tvayā brahmañ śarīraṃ mana eva naḥ / karoti dehaṃ saṅkalpya kumbhakāro ghaṭaṃ yathā // MU_3,133.20 karoty akṛtam ākāraṃ kṛtaṃ nāśayati kṣaṇāt / saṅkalpena mano mohād bālo vetālakaṃ yathā // MU_3,133.21 tathā ca sambhrame svapnamithyājñānādibhāsvarāḥ / gandharvanagarākārā dṛṣṭā manasi śaktayaḥ // MU_3,133.22 sthūladṛṣṭidṛśaṃ tv etām avalambya mahāmune / puṃso manaś śarīraṃ ca kāyau dvāv iti kathyate // MU_3,133.23 manomanananirmāṇamātram etaj jagattrayam / na san nāsad iva sphāram uditaṃ netaran mune // MU_3,133.24 cittadehāṅgalatayā bhedavāsanayeddhayā / dvicandratvam ivājñānān nānāteyaṃ samutthitā // MU_3,133.25 bhedavāsanayā bahvyā padārthanicayaṃ manaḥ / bhinnaṃ paśyati sarvatra ghaṭāvaṭapaṭādikam // MU_3,133.26 kṛśo 'tiduḥkhī mūḍho 'ham etāś cānyāś ca bhāvanāḥ / bhāvayat svavikalpotthā yāti saṃsāratāṃ manaḥ // MU_3,133.27 mananaṃ kṛtrimaṃ rūpaṃ mamaitan na patāmy aham / iti tattyāgataś śāntaṃ ceto brahma sanātanam // MU_3,133.28 yathā pravitate 'mbodhau tate 'nekataraṅgiṇi / somyaspandamayānekakallolāvaliśālini // MU_3,133.29 vāryātmani same svacche śuddhe svāduni śītale / avināśini vistīrṇe mahāmahimani sphuṭe // MU_3,133.30 tryaśras taraṅgas svaṃ rūpaṃ bhāvayan sa svabhāvataḥ / tryaśro 'smīti vikalpena karoti svena kalpanām // MU_3,133.31 bhraśyaṃś caiva paribhraṣṭarūpo 'smīti talātalam / bhāvayan bhūtalaṃ yāti tādṛgbhāvanayā tayā // MU_3,133.32 utthitaṃ ca balād ūrdhvam utthito 'smīti bhāvitaḥ / tais tair vikalpais tadbhāvaṃ vikalpayati sābhidham // MU_3,133.33 sasūryapratibimbas tu prakāśo 'smīti bhāvitaḥ / sarajaḥpuñjapātas tu malino 'smīti bhāvitaḥ // MU_3,133.34 saratnaraśmijālas tu śobhate dīptayā śriyā / tuṣārabharaviddhas tu śītalo 'smīti vindati // MU_3,133.35 sataṭācaladāvāgnipratibimbojjvaladvapuḥ / bibheti vata dagdho 'smīty āttamīnaś ca kampate // MU_3,133.36 pratibimbitavelādritaṭapakṣivanadrumaḥ / mahān ārambhasaṃrambhasaṃyuto 'smīti rājate // MU_3,133.37 vimalollasanotpannadhvastalolaśarīrakaḥ / khaṇḍaśaḥ pariyāto 'smīty āttākranda ivāravī // MU_3,133.38 na cormayas te jaladher vyatiriktāḥ payorasāt / na caikaṃ rūpam eteṣāṃ kiñcit sann apy asanmayam // MU_3,133.39 na ca te nyūnadairghyādyā guṇās teṣu ca teṣu te / normayas saṃsthitā abdhau na ca tatra na saṃsthitāḥ // MU_3,133.40 kevalaṃ svasvabhāvasthasaṅkalpavikalīkṛtāḥ / naṣṭānaṣṭāḥ punar jātā jātājātāḥ punaḥ kṣatāḥ // MU_3,133.41 parasparaparāmarśān nānātām upayānty alam / ekarūpāmbusāmānyamayā eva nirāmayāḥ // MU_3,133.42 tathaivāsmin pravitate site śuddhe nirāmaye / brahmamātraikavapuṣi brahmaṇi sphārarūpiṇi // MU_3,133.43 sarvaśaktāv anādyante pṛthagvad apṛthakkṛtāḥ / saṃsthitāś śaktayaś citrā vicitrācāracañcalāḥ // MU_3,133.44 nānāśakti hi nānātvam eti svavapuṣi sthitam / bṛṃhitaṃ brahmaṇi brahma payasīvormimaṇḍalam // MU_3,133.45 nānārūpakarūpatvād vairūpyaśatakāriṇī / niyatir niyatākārā padārtham adhitiṣṭhati // MU_3,133.46 jaḍā jāḍyam upādatte cittvam āyāti cinmayī / vāsanārūpiṇī śaktis svasvarūpasthitātmanaḥ // MU_3,133.47 brahmaivānagha tenedaṃ sphārākāraṃ vijṛmbhate / nānārūpaiḥ parispandaiḥ paripūrṇa ivārṇavaḥ // MU_3,133.48 nānātāṃ svayam ādatte nānākāravihārataḥ / ātmaivātmany ātmanaiva samudrāmbha ivāmbhasi // MU_3,133.49 vyatiriktā na payaso vicitrā vīcayo yathā / vyatiriktā na sarveśāt samagrāḥ kalanās tathā // MU_3,133.50 stambhapuṣpalatāpattraphalakorakayuktayaḥ / yathaikasmiṃ sthitā bīje tathā brahmaṇi śaktayaḥ // MU_3,133.51 nānākartṛtayā nānāśaktitā puruṣe yathā / tathaivātmani sarvajñe sarvadā sarvaśaktitā // MU_3,133.52 vicitravarṇatā yadvad dṛśyate kaṭhinātape / vicitraśaktitā tadvad deveśe sadasanmayī // MU_3,133.53 vicitrarūpodetīyam avicitrāt sthitiś śivāt / ekavarṇāt payovāhāc chakracāpalatā yathā // MU_3,133.54 ajaḍāj jaḍatodeti jāḍyabhāvanahetukā / ūrṇanābhād yathā tantur yathā puṃsas suṣuptatā // MU_3,133.55 acittaś caitasīṃ śaktiṃ svabandhāyecchayā śivaḥ / tanoti tāntavaṃ kośaṃ kośakārakrimir yathā // MU_3,133.56 svecchayātmātmano brahman bhāvayitvā svakaṃ vapuḥ / saṃsārān mokṣam āyāti svālānād iva vāraṇaḥ // MU_3,133.57 yad eva bhāvayaty ātmā satataṃ bhāvitas svayam / tayaivāpūryate śaktyā śīghram eva mahān api // MU_3,133.58 bhāvitā śaktir ātmānam ātmatāṃ nayati kṣaṇāt / anantam api khaṃ prāvṛṇmihikā mahatī yathā // MU_3,133.59 yā śaktir uditā śīghraṃ yāti tanmayatām ajaḥ / yām eva tu sthitiṃ yātas tanmayo bhavati drumaḥ // MU_3,133.60 na mokṣo mokṣa īśasya na bandho bandha ātmanaḥ / bandhamokṣadṛśau loke na jāne protthite kutaḥ // MU_3,133.61 nāsya bandho na mokso 'sti tanmayaś caiva lakṣyate / grastaṃ nityam asatyena māyāmayam aho jagat // MU_3,133.62 yadaiva cittaṃ kalitam akalena kilātmanā / kośakīṭavad ātmāyam anenāvalitas tadā // MU_3,133.63 ananyarūpās tv anyatvavikalpitaśarīrakāḥ / manaśśaktaya etasmād imā niryānti koṭiśaḥ // MU_3,133.64 tatsthās tajjāḥ pṛthagrūpās samudrād iva vīcayaḥ / tatsthās tajjāḥ pṛthaksthāś ca candrād iva marīcayaḥ // MU_3,133.65 asmin spandamaye sphāre paramātmamahāmbudhau / cijjale vitatābhoge cinmātrarasaśālini // MU_3,133.66 kāścit sthitā haribrahmarudracidvalanādhikāḥ / laharyaḥ prasphuranty etās svabhāvodbhāvitātmikāḥ // MU_3,133.67 kāścid yamamahendrārkavahnivaiśravaṇādikāḥ / ghnanti kurvanti tiṣṭhanti laharyaś capalaiṣaṇāḥ // MU_3,133.68 kāścit kinnaragandharvavidyādharasurādikāḥ / utpatanti patanty ugrā laharyaḥ parivalgitāḥ // MU_3,133.69 kāścit kiñcitsthitākārā yathā kamalajādikāḥ / kāścid utpannavidhvastā yathā suranarādikāḥ // MU_3,133.70 krimikīṭapataṅgādigonāsājagarādikāḥ / kāścit tasmin mahāmbhodhau sphuranty eteṣu binduvat // MU_3,133.71 kāścic calānanamṛgagṛdhravañjulakādayaḥ / sphuranti girikuñjeṣu velāvanataṭeṣv iva // MU_3,133.72 sudīrghajīvitāḥ kāścit kāścid atyalpajīvitāḥ / svatucchabhāvanāt tucchāt kāścit tucchaśarīrikāḥ // MU_3,133.73 saṃsārasvapnasaṃrambhe kāścit sthairyeṇa bhāvitāḥ / svavikalpahatāḥ kāścic chaṅkante susthiraṃ jagat // MU_3,133.74 alpālpabhāvanāḥ kāścid dainyadoṣavaśīkṛtāḥ / kṛśo 'tiduḥkhī mūḍho 'ham iti duḥkhair dṛḍhīkṛtāḥ // MU_3,133.75 kāścit sthāvaratāṃ yātāḥ kāścid devatvam āgatāḥ / kāścit puruṣatāṃ prāptāḥ kāścid dānavatāṃ gatāḥ // MU_3,133.76 kāścit sthitā jagati kalpaśatāny analpāḥ kāścid vrajanti paramaṃ puruṣaṃ suśuddhāḥ / brahmārṇavāt samuditā laharīvilolāś citsaṃvido hi mananāparanāmavatyaḥ // MU_3,133.77 bhārgavopākhyāne saṃsārapravṛttipradarśanayogopadeśo nāma sargaḥ catustriṃśaduttaraśatatamas sargaḥ kālaḥ: surāsuranarākārā imā yās saṃvido mune / brahmārṇavād abhinnās te satyam etan mṛṣetarat // MU_3,134.1 [= MT_4,12.1] mithyābhāvanayā brahman svavikalpakalaṅkitāḥ / na brahma vayam ity antarniścayena hy adhogatāḥ // MU_3,134.2 brahmaṇo vyatiriktatvaṃ brahmārṇavagatā api / bhāvayantyo vimuhyanti bhīmāsu bhavabhūmiṣu // MU_3,134.3 yā etās saṃvido brāhmyo mune naikakalaṅkitāḥ / etat tat karmaṇāṃ bījam atha karmaiva viddhi vā // MU_3,134.4 saṅkalparūpayaivāntar mune kalanayaitayā / karmajālakarañjānāṃ bījamuṣṭyā karālayā // MU_3,134.5 imā jagati vistīrṇe śarīropalapaṅktayaḥ / tiṣṭhanti parivalganti rudanti ca hasanti ca // MU_3,134.6 ābrahmastambaparyantaṃ spandanaiḥ pavano yathā / ullasanti niyacchanti mlāyanti vihasanti ca // MU_3,134.7 tā etāḥ kāścid atyacchā yathā hariharādayaḥ / kāścid alpavimohasthā yathoraganarāmarāḥ // MU_3,134.8 kāścid atyantamohasthā yathā tarutṛṇādayaḥ / kāścid ajñānasammūḍhāḥ krimikīṭatvam āgatāḥ // MU_3,134.9 kāścit tṛṇavad uhyante dūre brahmamahodadheḥ / aprāptabhūmikā etā yathoraganarādayaḥ // MU_3,134.10 taṭamātraṃ samālokya kāścit khedam upāgatāḥ / jātājātā nikhanyante kṛtāntajaradākhunā // MU_3,134.11 kāścid antaram āsādya brahmatattvamahāmbudheḥ / gatās tattām aśokāya haribrahmaharādikāḥ // MU_3,134.12 alpamohānvitāḥ kāścit tam eva brahmavāridhim / adṛṣṭarāgarogaugham avalambya vyavasthitāḥ // MU_3,134.13 kāścid bhoktavyajanmaughā bhuktajanmaughakoṭayaḥ / vandhyāḥ prakāśatāmasyas saṃsthitā bhūtajātayaḥ // MU_3,134.14 kāścid ūrdhvād adho yānti tathādhastān mahat padam / ūrdhvād ūrdhvataraṃ kāścid adhastāt kāścid apy adhaḥ // MU_3,134.15 bahusukhaduḥkhakaṭaṅkaṭā kriyeyaṃ paramapadāsmaraṇāt samāgateha / paramapadāvagamāt prayāti nāśaṃ vihagapatismaraṇād viṣavyatheva // MU_3,134.16 bhārgavopākhyāne vistārotpattivarṇanaṃ nāma sargaḥ pañcatriṃśaduttaraśatatamas sargaḥ kālaḥ: etāsāṃ bhūtajātīnām ūrmīṇām iva sāgare / vividhānāṃ vicitrāṇāṃ latānām iva mādhave // MU_3,135.1 [= MT_4,13.1] madhyāj jitamanomohā dṛṣṭalokaparāvarāḥ / jīvanmuktā bhramantīha yakṣagandharvakinnarāḥ // MU_3,135.2 anye tu kāṣṭhakuḍyābhā mūḍhās sthāvaratāṃ gatāḥ / aparikṣīṇamohās te kiṃ teṣāṃ pravicāryate // MU_3,135.3 loke prabudhyamānānāṃ bhūtānām ātmasiddhaye / viharantīha śāstrāṇi kalpitāny ucitātmabhiḥ // MU_3,135.4 samprabuddhāśayā ye tu duṣkṛtānāṃ parikṣaye / teṣāṃ śāstravicāreṣu nirmalā dhīḥ pravartate // MU_3,135.5 vilīyate manomohas sacchāstrapravicāraṇāt / nabhoviharaṇād bhānoś śārvaraṃ timiraṃ yathā // MU_3,135.6 akṣīyamāṇaṃ hi mano mohāyaiva na siddhaye / nīhāra iva sañchādya vetāla iva valgati // MU_3,135.7 sarveṣām eva bhūtānāṃ sukhaduḥkhārthabhājanam / śarīraṃ mana eveha na tu māṃsamayaṃ mune // MU_3,135.8 yo 'yaṃ māṃsāsthisaṅghāto dṛśyate cādhibhautikaḥ / manovikalpitaṃ viddhi na dehaḥ pāramārthikaḥ // MU_3,135.9 manaśśarīreṇa tava putro yat kṛtavān mune / tad eva prāptavān āśu vayaṃ nātrāparādhinaḥ // MU_3,135.10 svayā vāsanayā loko yad yat karma karoti yaḥ / sa tathaiva tad āpnoti netarasyātra kartṛtā // MU_3,135.11 nānusaṃhitam antar yan manovāsanayā svayā / ko nāma bhuvane so 'sti tat kartuṃ yasya śaktatā // MU_3,135.12 ye svarganarakābhogā yās svarganarakaiṣaṇāḥ / svamanomananendos sa niṣṣyando māndyaduḥkhadaḥ // MU_3,135.13 bahunātra kim uktena śabdasandarbhakāriṇā / uttiṣṭha bhagavan yāmo yatra te tanayas sthitaḥ // MU_3,135.14 sarvaṃ cittaśarīreṇa bhuktvā śukraḥ kṣaṇād iha / adyenduraśmisaṅghaṭṭāt samaṅgātāpasas sthitaḥ // MU_3,135.15 tatprāṇapavanaś cittvayukta indvaṃśugaḥ phalam / avaśyāyatayā bhūtvā vīryatvena naras sthitaḥ // MU_3,135.16 vālmīkiḥ: ity uktvā bhagavān kālo hasann iva jagadgatīḥ / hastād dhastena jagrāha bhṛgum indum ivāṃśumān // MU_3,135.17 aho nu citrā niyater vyavastheti vadañ śanaiḥ / bhagavān bhṛgur uttasthāv udayādrer yathā raviḥ // MU_3,135.18 tejonidhī susamasaṅgasamutthitau tau bhātas tadā varavane satamālajāle / tulyodayāv iva nabhasy amale vihartum abhyudyatāv ajaladau sakalendusūryau // MU_3,135.19 ity uktavaty atha munau divaso jagāma sāyantanāya vidhaye 'stam ino jagāma / snātuṃ sabhā kṛtanamaskaraṇā jagāma śyāmākṣaye ravikaraiś ca sahājagāma // MU_3,135.20 bhārgavopākhyāne samāśvāsanaṃ nāma sargaḥ ṣaṭtriṃśaduttaraśatatamas sargaḥ vasiṣṭhaḥ: atha kālabhṛgū devau mandarācalakandarāt / gantuṃ pravṛttāv avanau samaṅgāsaritas taṭam // MU_3,136.1 [= MT_4,14.1] tau śailād avarohantau dṛṣṭavantau mahādyutī / navahemalatājālakuñjasuptān nabhaścarān // MU_3,136.2 vallīvalayadolābhiḥ krīḍantīr gaganāṅganāḥ / hariṇīmugdhamugdhākṣiprekṣitasmāritotpalāḥ // MU_3,136.3 siṃhān adhyāsitottuṅgaśilāśakalaviṣṭarān / dhṛtākārān ivotsāhān helādṛṣṭajagattrayān // MU_3,136.4 tālottālalatānyastahastān hastighaṭāpatīn / madāvalepanidrālūn madān mūrtim ivāsthitān // MU_3,136.5 puṣpakesararaktāṅgapavanāruṇavāladhīn / cañcalāṃś camarāṃś cāru bhūbhṛnmaṅgalacālitān // MU_3,136.6 kṛtājasrapatatpuṣpadhārāsāranimajjanān / bhramarān sarjakharjūraśākhāśaraṇatāṃ gatān // MU_3,136.7 parasparaphalāghātakṣveḍāvijitakīcakān / dhātupāṭalasadvaktrān markaṭān aṭanotkaṭān // MU_3,136.8 latāvitānasañchannasānūpavanamandirān / siddhān amaranārībhir mandārakusumāhatān // MU_3,136.9 dhātupāṭalanirvāripayodapaṭasaṃvṛtān / taṭān ajanasaṃsargān bauddhān pravrājitān iva // MU_3,136.10 saritaḥ kundamandārapinaddhalaharīghaṭāḥ / sāgarotkatayevāttamadhumāsaprasādhanāḥ // MU_3,136.11 puṣpabhārapinaddhāṅgān vṛkṣān pavanakampitān / kṣīvān iva madhuprāptau ghūrṇanmadhukarekṣaṇān // MU_3,136.12 śailarājaśriyaṃ sphītāṃ paśyantau tāv itas tataḥ / prāptavantau vasumatīṃ purapattanamaṇḍitām // MU_3,136.13 kṣaṇād avāpatus tatra puṣpalolataraṅgiṇīm / samaṅgāṃ saritaṃ sādhū sarvapuṣpamayīm iva // MU_3,136.14 dadarśātha taṭe tasyāḥ kasmiṃścit tanayaṃ bhṛguḥ / dehāntaraparāvṛttaṃ bhāvam anyam upāgatam // MU_3,136.15 śāntendriyaṃ samādhistham acañcalamanomṛgam / sucirād iva viśrāntaṃ suciraṃ śramaśāntaye // MU_3,136.16 cintayantam ivānantāś cirabhuktāś cirojjhitāḥ / saṃsārasāgaragatīr harṣaśokanirantarāḥ // MU_3,136.17 nūnaṃ niścalatāṃ yātam atibhramitacakravat / anantajagadāvartavivartātiśayād iva // MU_3,136.18 ekāntasaṃsthitaṃ kāntaṃ kāntyaikākinam āśritam / upaśāntehitaṃ tyaktacittasambhramasaṅgamam // MU_3,136.19 nirvikalpasamādhisthaṃ virataṃ dvandvavṛttitaḥ / hasantam akhilā lokagatīś śītalayā dhiyā // MU_3,136.20 viditākhilavṛttāntaṃ vigatāśeṣakautukam / nirastakalpanājālam ālambitamahāpadam // MU_3,136.21 anantaviśrāntitate pade viśrāntam ātmani / pratibimbam agṛhṇantaṃ sitaṃ maṇim iva sthitam // MU_3,136.22 heyopādeyasaṅkalpavikalpābhyāṃ samujjhitam / suprabuddhamatiṃ dhīraṃ dadarśa tanayaṃ bhṛguḥ // MU_3,136.23 tam ālokya bhṛgoḥ putraṃ kālo bhṛgum uvāca ha / vākyam abdhidhvaninibhaṃ tava putras tv asāv iti // MU_3,136.24 vibudhyatām iti girā samādher virarāma saḥ / bhārgavo 'mbhodaghoṣeṇa śanair iva śikhaṇḍabhṛt // MU_3,136.25 unmīlya netre so 'paśyad agre kālabhṛgū prabhū / samodayāv ivāyātau devau śaśidivākarau // MU_3,136.26 kadambalatikāpīṭhād athotthāya nanāma tau / samaṃ samāgatau kāntau viprau hariharāv iva // MU_3,136.27 mithaḥ kṛtasamācārāś śilāyāṃ samupāviśan / merupṛṣṭhe jagatpūjyā brahmaviṣṇuharā iva // MU_3,136.28 atha śāntatapā nāma sa samaṅgātaṭe dvijaḥ / tāv uvāca vacaś śāntam amṛtasyandasundaram // MU_3,136.29 bhavator darśanenāham adya nirvṛtim āgataḥ / samam āgatayor lokaṃ śītaloṣṇarucor iva // MU_3,136.30 yo na śāstrair na tapasā na jñānena na vidyayā / vinaṣṭo me manomohaḥ kṣīṇo 'sau darśanena vām // MU_3,136.31 na tathā sukhayanty antar nirmalāmṛtavṛṣṭayaḥ / yathā praharṣayanty etā mahatām eva dṛṣṭayaḥ // MU_3,136.32 caraṇābhyām imaṃ deśaṃ bhavantau bhūritejasau / kau pavitritavantau naś śaśāṅkārkāv ivāmbaram // MU_3,136.33 ity uktavantaṃ provāca bhṛgur janmāntarātmajam / smarātmānaṃ prabuddho 'si nājño 'sīti raghūdvaha // MU_3,136.34 prabodhito 'sau bhṛguṇā janmāntaradaśā nijāḥ / muhūrtamātraṃ sasmāra dhyānonmīlitalocanaḥ // MU_3,136.35 athāsau vismayasmeramukho muditamānasaḥ / vitarkamantharāṃ vācam uvāca vadatāṃ varaḥ // MU_3,136.36 jayaty aviratārambhā niyatiḥ paramātmanaḥ / yadvaśād idam ābhogi jagaccakraṃ vivartate // MU_3,136.37 mamānantāny atītāni janmāny aviditāni ha / tāni tāntadaśāḍhyāni saṃsmṛtāny ucitāni ca // MU_3,136.38 bhuktāni bahukāryāṇi vicitravibhavāny ati / daśāphalāny anantāni kalpāntakalitāni ca // MU_3,136.39 dṛṣṭāḥ kaṭhinasaṃrambhā vibhavopārjanabhramāḥ / vihṛtaṃ vītaśokāsu ciraṃ merusthalīṣu ca // MU_3,136.40 pītam āmodi mandārakusumāruṇitaṃ payaḥ / mandākinyās sakalhāraṃ taṭeṣv amarabhūbhṛtaḥ // MU_3,136.41 bhrāntaṃ santānakuñjeṣu phullahemalatāliṣu / merau kalpatarucchāyāpuṣpasundarasānuṣu // MU_3,136.42 na tad asti na yad bhuktaṃ na tad asti na yat kṛtam / na tad asti na yad dṛṣṭam iṣṭāniṣṭāsu dṛṣṭiṣu // MU_3,136.43 jñātaṃ jñātavyam adhunā dṛṣṭaṃ draṣṭavyam akṣatam / viśrānto 'smi ciraśrānto gato me sakalo bhramaḥ // MU_3,136.44 uttiṣṭha tāta gacchāmaḥ paśyāmo mandarasthitām / tāṃ tanuṃ tāvad āśuṣkāṃ śuṣkāṃ vanalatām iva // MU_3,136.45 nāsamīhitam astīha na samīhitam asti me / niyate racanāṃ draṣṭuṃ kevalaṃ viharāmy aham // MU_3,136.46 kim iti subhagam āryasevitaṃ tat sthiram anuyāmi madekabhāvabuddhyā / tad alam abhimatāmatair mamāstu prakṛtam imaṃ vyavahāram ācarāmi // MU_3,136.47 bhārgavopākhyāne bhārgavajanmāntaravarṇanaṃ nāma sargaḥ saptatriṃśaduttaraśatatamas sargaḥ vasiṣṭhaḥ: vicārayantas tattvajñā iti te jāgatīr gatīḥ / samaṅgāyās taṭāt tasmāt praceluś cañcalāṃśavaḥ // MU_3,137.1 [= MT_4,15.1] kramād ākāśam ākramya nirgatyāmbudakoṭaraiḥ / samprāpus siddhamārgeṇa mandaraṃ hemakandaram // MU_3,137.2 adhityakāyāṃ tasyādrer ārdraparṇāvaguṇṭhitām / dadarśa bhārgavaś śuṣkāṃ pūrvajanmodbhavāṃ tanum // MU_3,137.3 uvāca cedaṃ he tāta tanvī tanur iyaṃ hi sā / yā tvayā sukhasambhogaiḥ purā samabhilālitā // MU_3,137.4 iyaṃ sā mattanur yasyā mandārakusumotkaraiḥ / racitāś śītalāś śayyā merūpavanabhūmiṣu // MU_3,137.5 iyaṃ sā mattanur mattadevastrīgaṇalālitā / sarīsṛpamukhakṣuṇṇā paśya śete dharātale // MU_3,137.6 nandanodyānaṣaṇḍeṣu mama tanvā yayānayā / ciraṃ vilasitaṃ seyaṃ śuṣkakaṅkālatāṃ gatā // MU_3,137.7 surāṅganāṅgasaṃsaṅgād uttuṅgānaṅgaraṅgayā / cetovṛttyā rahitayā tanveha mama śuṣyate // MU_3,137.8 teṣu teṣu vilāseṣu tāsu tāsu daśāsu ca / tathā tā bhāvanā baddhvā kathaṃ svastho 'si dehaka // MU_3,137.9 hā tano kvāvabhagnāsi tāpasaṃśoṣam āgatā / karaṅkatāṃ prayātāsi māṃ bhāvayasi durbhage // MU_3,137.10 dehenāhaṃ vilāseṣu yenaiva mudito 'bhavam / kaṅkalatām upagatāt tasmād eva bibhemy aham // MU_3,137.11 tārājālasamākāro yatra hāro 'bhavat purā / mamorasi nilīyante paśya tatra pipīlakāḥ // MU_3,137.12 dravatkāñcanakāntena lobhaṃ nītā varāṅganāḥ / yena madvapuṣā tena paśya kaṅkalatohyate // MU_3,137.13 paśyeme vitatāsyena tāpasaṃśuṣkakṛttinā / matkaṅkālakuvaktreṇa vitrāsyante vane mṛgāḥ // MU_3,137.14 paśyātisaṃśuṣkatayā śavodaradarī mama / prakāśārkāṃśujālena vivekeneva śobhate // MU_3,137.15 mattanuḥ pariśuṣkeyaṃ sthitottānā vanāvanau / vairāgyaṃ nayatīvātmatucchatvenāmbarasthitān // MU_3,137.16 śabdarūparasasparśagandhalobhavimuktayā / nirvikalpasamādhyeva mama tanvoṣyate girau // MU_3,137.17 saṃśānte cittavetāle yām ānandakalāṃ tanuḥ / yāti tām api rājyena jāgatena na gacchati // MU_3,137.18 paśya viśrāntasarvehaṃ vigatāśeṣakautukam / nirastakalpanājālaṃ sukhaṃ śete kalevaram // MU_3,137.19 cittamarkaṭasaṃrambhasaṅkṣubdhaḥ kāyapādapaḥ / tathā vegena calati yathā mūlāni kṛntati // MU_3,137.20 cittānarthavimukto 'drau gajābhraharivibhramam / nāyaṃ paśyati me dehaḥ parānanda iva sthitaḥ // MU_3,137.21 sarvāśājvarasammohamihikāśaradāgamam / acittatvaṃ vinā nānyac chreyaḥ paśyāmi jantuṣu // MU_3,137.22 ta eva sukhasambhogasīmāntaṃ samupāgatāḥ / mahādhiyaś śāntadhiyo ye yātā vimanaskatām // MU_3,137.23 sarvaduḥkhadaśāmuktāṃ saṃśāntāṃ vigatajvarām / diṣṭyā paśyāmy amananāṃ vane tanum imām aham // MU_3,137.24 rāmaḥ: bhagavan sarvadharmajña bhārgaveṇa tadā kila / subahūny upabhuktāni śarīrāṇi punaḥ punaḥ // MU_3,137.25 bhṛguṇotpādite kāye tat tasmiṃs tasya kiṃ mune / mahān atiśayo jātaḥ paridevanam eva vā // MU_3,137.26 vasiṣṭhaḥ: śukrasya kalanā rāma yāsau jīvadaśāṃ gatā / karmātmikā samutpannā bhṛgor bhārgavarūpiṇī // MU_3,137.27 sā hīdamprathamatvena sametya paramāt padāt / bhūtākāśapadaṃ prāpya vātavyāvalitā satī // MU_3,137.28 prāṇāpānapravāheṇa praviśya hṛdayaṃ bhṛgoḥ / krameṇa vīryatām etya sampannauśanasī tanuḥ // MU_3,137.29 vihitabrāhmasaṃskārā tatas sā pitur agragā / kālena mahatā prāptā śuṣkakaṅkālarūpatām // MU_3,137.30 idamprathamam āyātā yadā sā brahmaṇas tanuḥ / tatas tāṃ prati śukreṇa tadā tat paridevitam // MU_3,137.31 vītarāgo 'py aniccho 'pi samaṅgāviprarūpavān / svāṃ śuśoca tanuṃ śukras svabhāvo hy eṣa dehajaḥ // MU_3,137.32 kiṃ tu pradarśitaṃ tena śokavyājena dhīmatām / vairāgyapratipattyai tat pṛthaktvaṃ dehadehinoḥ // MU_3,137.33 jñasyājñasya ca dehasya yāvajjīvam ayaṃ kramaḥ / lokavad vyavahāro yat saktyāsaktyātha vā sadā // MU_3,137.34 ye parijñātagatayo ye cājñāḥ paśudharmiṇaḥ / lokasaṃvyavahāreṣu te sthitā vanajālavat // MU_3,137.35 vyavahārī yathaivājñas tathaiva kila paṇḍitaḥ / vāsanāmātrabhedo 'tra kāraṇaṃ bandhamokṣayoḥ // MU_3,137.36 yāvac charīraṃ tāvad dhi duḥkhe duḥkhaṃ sukhe sukham / asaṃsaktadhiyo dhīrā darśayanty aprabuddhavat // MU_3,137.37 sukheṣu sukhitā nityaṃ duḥkhitā duḥkhavṛttiṣu / mahātmāno hi dṛśyante nūnam antas tu śītalāḥ // MU_3,137.38 stambhasya pratibimbāni kṣubhyanti na vapus sthiram / jñasya karmendriyāṇy eva kṣubhyanti na manas sthiram // MU_3,137.39 calācalatayā tajjño lokavṛttiṣu tiṣṭhati / adhassthitir iva svacchaṃ pratibimbeṣu bhāskaraḥ // MU_3,137.40 santyaktalokakarmāpi baddha evāprabuddhadhīḥ / atyaktamohalīlo 'pi mukta eva prabuddhadhīḥ // MU_3,137.41 muktabuddhīndriyo mukto baddhakarmendriyo 'pi hi / baddhabuddhīndriyo baddho muktakarmendriyo 'pi hi // MU_3,137.42 sukhaduḥkhadṛśor loke bandhamokṣadṛśos tathā / hetur buddhīndriyāṇy eva tejāṃsīva prakāśane // MU_3,137.43 bahir lokocitācāras tv antar ācāravarjitaḥ / samo 'sann iva tiṣṭha tvaṃ saṃśāntasakalaiṣaṇaḥ // MU_3,137.44 sarvaiṣaṇāvimuktena svātmanātmani tiṣṭhatā / kuru karmāṇi kāryāṇi nūnaṃ sāmanasi sthitiḥ // MU_3,137.45 ādhivyādhimahāvarte garte saṃsāravartmani / mamatogrāndhakūpe 'smin mā patātapadāyini // MU_3,137.46 na tvaṃ bhāveṣu no bhāvās tvayi tāmarasekṣaṇa / śuddhabuddhasvabhāvas tvam ātmasaṃsthas sthiro bhava // MU_3,137.47 vyapagatamamatāmahāndhakāraṃ padam amalaṃ vigataiṣaṇaṃ sametya / prabhavasi yadi cetaso mahātmaṃs tad atidhiye mahate sate namas te // MU_3,137.48 aṣṭātriṃśaduttaraśatatamas sargaḥ vasiṣṭhaḥ: athākṣipya vacas tasya tanayasya tadā bhṛgoḥ / uvāca bhagavān kālo vaco gambhīranissvanam // MU_3,138.1 [= MT_4,16.1] kālaḥ: samaṅgātāpasīm etāṃ tanuṃ santyajya bhārgava / praviśemāṃ tanuṃ sādho nagarīm iva pārthivaḥ // MU_3,138.2 kāle pūrvajayā tanvā tapaḥ kṛtvānayā punaḥ / gurutvam asurendrāṇāṃ kartavyaṃ bhavatānagha // MU_3,138.3 mahākalpānta āyāte bhavatā bhārgavī tanuḥ / apunargrahaṇāyaiṣā tyājyā pramlānapuṣpavat // MU_3,138.4 jīvanmuktapadaṃ prāptas tanvā prāktanarūpayā / mahāsurendragurutāṃ kurvaṃs tiṣṭha mahāmate // MU_3,138.5 kalyāṇam astu vāṃ yāmo vayaṃ tv abhimatāṃ diśam / na kiñcid api tac cittaṃ yasya nābhimataṃ bhavet // MU_3,138.6 ity uktvā muñcatoḥ puṣpaṃ tayos so 'ntaradhīyata / taptāṃśur iva rodasyos samam aṃśubhir aṃśumān // MU_3,138.7 gate tasmin bhagavati tām uktvā bhavitavyatām / vicārya bhārgavo 'bhedyāṃ niyatāṃ niyater gatim // MU_3,138.8 kālakāraṇasaṃśuṣkāṃ bhāvipuṣpaphalodayām / viveśa tāṃ tanuṃ bālāṃ sulatām iva mādhavaḥ // MU_3,138.9 sā brāhmaṇatanur bhūmau vivarṇavadanāṅgikā / papāta kampitā tūrṇaṃ chinnamūlā latā yathā // MU_3,138.10 tasyāṃ praviṣṭajīvāyāṃ putratanvāṃ mahāmuniḥ / cakārāpyāyanaṃ mantrais sakamaṇḍaluvāribhiḥ // MU_3,138.11 sarvanāḍyas tatas tanvyās tasyāḥ pūrṇā virejire / saritaḥ prāvṛṣīvāmbupūrapūritakoṭarāḥ // MU_3,138.12 nalinī prāvṛṣīvāsau madhāv iva navā latā / yadā pūrṇā tadā tasyāḥ prāṇāḥ pallavitā babhuḥ // MU_3,138.13 atha śukras samuttasthau vahatprāṇasamīraṇaḥ / rasamārutasaṃyogād āpūrṇa iva vāridaḥ // MU_3,138.14 puro 'bhivādayām āsa pitaraṃ pāvanākṛtiḥ / prathamollāsito meghas staniteneva parvatam // MU_3,138.15 pitātha prāktanīṃ tasyāpy āliliṅga tanuṃ tataḥ / snehārdravṛttir jaladaś cirād giritaṭīm iva // MU_3,138.16 bhṛgur dadarśa sasnehaṃ prāktanīṃ tānayīṃ tanum / matto jāto 'yam ity āsthā haraty api mahāmatim // MU_3,138.17 matputro 'yam iti sneho bhṛgum apy aharat tadā / paratātmīyatā ceyaṃ yāvadākṛti bhāvinī // MU_3,138.18 babhūvatuḥ pitāputrau tāv athānyo'nyaśobhitau / niśāvasānamuditāv arkapadmākarāv iva // MU_3,138.19 cirasaṅgamasambaddhāv iva cakrāhvadampatī / ghanāgamaghanasnehau mayūrajaladāv iva // MU_3,138.20 cirakāladṛḍhotkaṇṭhayogyayā kathayā tayā / sthitvā tatra muhūrtaṃ tāv athotthāya mahāmatī // MU_3,138.21 samaṅgādvijadehaṃ taṃ bhasmasāt tatra cakratuḥ / ko hi nāma jagajjāta ācāraṃ nānutiṣṭhati // MU_3,138.22 evaṃ tau kānane tasmin pāvane bhṛgubhārgavau / saṃsthitau tapasā dīptau divīva śaśibhāskarau // MU_3,138.23 ceratur jñātavijñeyau jīvanmuktau jagadgurū / deśakāladaśaugheṣu sugamaṃ susthiraṃ tapaḥ // MU_3,138.24 athāsuragurutvaṃ sa śukraḥ kālena labdhavān / bhṛgur apy ātmano yogye pade 'tiṣṭhad anāmaye // MU_3,138.25 śukro 'sau prathamam iti krameṇa jāta etasmāt paramapadād udārakīrtiḥ / svenāśu smṛtipadavibhrameṇa paścād evaṃ ca pravilulito daśāntareṣu // MU_3,138.26 bhārgavopākhyāne śukrapunarjīvanaṃ nāma sargaḥ ekonacatvariṃśaduttaraśatatamas sargaḥ rāmaḥ: bhagavan bhṛguputrasya pratibhā sānubhūtitaḥ / yathāsya saphalā jātā tathānyasya na kiṃ bhavet // MU_3,139.1 [= MT_4,17.1] vasiṣṭhaḥ: idamprathamam utpannā sā tadā brahmaṇaḥ padāt / śuddhā matir bhārgavasya nānyajanmakalaṅkitā // MU_3,139.2 sarvaiṣaṇānāṃ saṃśāntau śuddhā cittasya yā sthitiḥ / tat sattvam ucyate saiṣā vimalā cid udāhṛtā // MU_3,139.3 mano nirmalasattvātma yad bhāvayati yādṛśam / tat tathāśu bhavaty eva yathāvarto 'rṇave 'mbhasaḥ // MU_3,139.4 yathā bhṛgusutasyaiṣa vibhramaḥ proditas svayam / pratyekam apy evam eva dṛṣṭānto 'tra bhṛgos sutaḥ // MU_3,139.5 bījasyāṅkurapattrādi svaṃ camatkurute yathā / sarveṣāṃ bhūtasaṅghānāṃ bhramaṣaṇḍas tathaiva hi // MU_3,139.6 yad idaṃ dṛśyate viśvam evam evākhilaṃ hi tat / pratyekam uditaṃ mithyā mithyaivāstam upaiti ca // MU_3,139.7 nāstam eti na codeti jagat kiñcana kasyacit / bhrāntimātram idaṃ māyā mudhaiva parijṛmbhate // MU_3,139.8 yathāsmatpratibhāsasthas so 'yaṃ saṃsāraṣaṇḍakaḥ / tathā teṣāṃ sahasrāṇi mitho 'dṛṣṭāni santi hi // MU_3,139.9 svapnasaṅkalpanagaravyavahārāḥ parasparam / pṛthag yathā na dṛśyante tathaite saṃsṛtibhramāḥ // MU_3,139.10 evaṃ nagaravṛndāni nabhassaṅkalparūpiṇām / santi tāni na dṛśyante mitho jñānadṛśaṃ vinā // MU_3,139.11 piśācayakṣarakṣāṃsi santy evaṃrūpakāṇi hi / saṅkalpamātradehāni sukhaduḥkhamayāni ca // MU_3,139.12 evam eva vayaṃ ceme sampannā raghunandana / svasaṅkalpātmakākārā mithyāsatyatvabhāvitāḥ // MU_3,139.13 evaṃrūpaiva hi pare vartate sargasaṃsṛtiḥ / na vāstavī vastutas tu saṃsthiteyam avastuni // MU_3,139.14 pratyekam uditaṃ viśvam evam eva mudhaiva hi / navagulmakarūpeṇa vāsantikaraso yathā // MU_3,139.15 prathamo 'yaṃ svasaṅkalpas suprathām āgatas tathā / yathātipāramārthyena dṛḍhenetthaṃ vibhāvyate // MU_3,139.16 pratyekam uditaṃ cittaṃ svasvabhāvodarasthitam / idam itthaṃsamārambhaṃ jagat paśyad vinaśyati // MU_3,139.17 pratibhāsavaśād asti nāsti vastvavalokanāt / dīrghas svapno jagajjālam ālānaṃ cittadantinaḥ // MU_3,139.18 cittasattaiva hi jagaj jagatsattaiva cittakam / ekābhāve dvayor nāśas tac ca satyavicāraṇāt // MU_3,139.19 śuddhasya pratibhāso hi satyo bhavati cetasaḥ / niṣkalaṅke hi lagati paṭe kuṅkumarañjanā // MU_3,139.20 anyenānāhṛtasyānyo guṇo 'vaśyaṃ vivardhate / anākrāntasya saṅkalpaiḥ pratibhodeti cetasaḥ // MU_3,139.21 suvarṇo na sthitiṃ yāti malavaty aṃśuke yathā / ekā dṛṣṭis sthitiṃ yāti na mlāne cittake tathā // MU_3,139.22 pramārjanād iva maṇes tāmrasyeva ca yuktitaḥ / ciram ekadṛḍhābhyāsāc chuddhir bhavati cetasaḥ // MU_3,139.23 rāmaḥ: pratibhāsātmani jagaty ete kālakriyākramāḥ / sodayāstamayā jātāḥ kathaṃ śukrasya cetasaḥ // MU_3,139.24 vasiṣṭhaḥ: yādṛg jagad idaṃ dṛṣṭaṃ śukreṇa pitṛmātṛtaḥ / tādṛk tasya sthitaṃ citte mayūrāṇḍe mayūravat // MU_3,139.25 svabhāvakośāt svaditaṃ tad anena kramoditam / bījenāṅkurapattrādilatāpuṣpaphalaṃ yathā // MU_3,139.26 jīvo yadvāsanāsāras tad evāntaḥ prapaśyati / svapna evātra dṛṣṭānto dīrghasvapnas tv idaṃ jagat // MU_3,139.27 pratyekam udito rāma nanu saṃsāraṣaṇḍakaḥ / rātrau sainyanarasvapnajālavat svātmani sphuṭaḥ // MU_3,139.28 rāmaḥ: eṣa saṃsṛtiṣaṇḍaugho mithas sammilati svayam / no vāpi yadi tan me tvaṃ yathāvad vaktum arhasi // MU_3,139.29 vasiṣṭhaḥ: malinaṃ hi mano 'vīryaṃ na mithaś śleṣam arhati / ayo 'yasīvāsantapte śuddhe tapte tu līyate // MU_3,139.30 cittatattvāni śuddhāni sammilanti parasparam / ekarūpāṇi toyāni yānty aikyaṃ nābilāni hi // MU_3,139.31 śuddhir hi cittasya vivāsanatvam abhūtasaṃvedanarūpam ekam / tasyās suṣuptātmapadāt prabudhya tanmātrayuktyā parasaṅgam eti // MU_3,139.32 manorājyasammīlanaṃ nāma sargaḥ catvariṃśaduttaraśatatamas sargaḥ vasiṣṭhaḥ: sarvasaṃsṛtiṣaṇḍeṣu bījarūpakalātmanaḥ / tanmātrapratibhāsasya pratibhāse na bhinnatā // MU_3,140.1 [= MT_4,18.1] pravṛttir vā nivṛttir vā tanmātrāpattipūrvakam / sarvasya jīvajātasya suṣuptatvād anantaram // MU_3,140.2 pravṛttibhājo ye jīvās te tanmātrapadaṃ gatāḥ / tanmātraikatayā sargān mithaḥ paśyanti kalpitān // MU_3,140.3 tanmātraikyapraṇālena citrās sargajalāśayāḥ / parasparaṃ sammilanti ghanatāṃ yānti cābhitaḥ // MU_3,140.4 kecit pṛthak sthitim itāḥ pṛthag eva layaṃ gatāḥ / kecin mithas sammilitā jagatṣaṇḍās sthitāḥ kṛtāḥ // MU_3,140.5 jagatṣaṇḍasahasrāṇi yatrāsaṅkhyāny aṇāv aṇau / aparasparalagnāni kānanaṃ brahma nāma tat // MU_3,140.6 mithas sa melanaṃ naiti ghanatāṃ samupāgataḥ / yad yad yatra yathā rūḍhaṃ tat tat paśyati netarat // MU_3,140.7 vartamānamanorājyavaśāj jīvaparamparāḥ / parasparaṃ sammilitās sargāṇāṃ rūḍhibhāvanāḥ // MU_3,140.8 dehasattā bhṛśaṃ rūḍhā dehābhāvas tu vismṛtaḥ / dehatvaparirūḍhatvāc cidvyomnā vismṛtātmanā // MU_3,140.9 yathā śuddhaprāṇamarut paraprāṇābhivedhanāt / vetti vedhyamanorājyaṃ tathā sargān narāśrayī // MU_3,140.10 sarveṣāṃ jīvarāśīnām ātmāvasthātrayaṃ śritaḥ / jāgratsvapnasuṣuptākhyam atra deho na kāraṇam // MU_3,140.11 evam ātmani jīvatvam anyāvasthātrayātmani / tāpāmbhasīva vīcitvam asmin kacati dehatā // MU_3,140.12 citkalāpadam āsādya suṣuptāntapade sthitam / buddho nivartate jīvo mūḍhas sarge pravartate // MU_3,140.13 svabhāvaśuddhir hi yadā tadā maitrī pravartate / dvayor ekatvarūpaiva svasauhārdanidarśanā // MU_3,140.14 ajñas suṣuptāt sambuddho jīvaḥ kaścit svasargabhāk / sarvagatvāc citaḥ kaścit parasargeṇa nīyate // MU_3,140.15 sarge sarge pṛthagrūpaṃ santi sargāntarāṇy api / teṣv apy antassthasargaughāḥ kadalīdalapīṭhavat // MU_3,140.16 sarge sargāntarāpūrapattrapīvaravṛttimān / svabhāvaśītalo brahmakadalīdalamaṇḍapaḥ // MU_3,140.17 kadalyām anyatā nāsti yathā pattraśateṣv api / brahmatattve 'nyatā nāsti tathā sargaśateṣv api // MU_3,140.18 bījāt phalaṃ rasād bhūtvā yathā bījaṃ punar bhavet / tathā brahma mano bhūtvā bodhād brahma punar bhavet // MU_3,140.19 rasakāraṇakaṃ bījaṃ phalabhāvena jṛmbhate / brahmakāraṇako jīvo jagadrūpeṇa jṛmbhate // MU_3,140.20 rasasya kāraṇaṃ kiṃ syād iti vaktuṃ na yujyate / svabhāvo nirviśeṣatvāt paraṃ vaktuṃ na yujyate // MU_3,140.21 na cāsattā sarvamaye vaktuṃ kvacana śakyate / nākāraṇe kāraṇādi pare vāsty ādikāraṇe // MU_3,140.22 bījaṃ jahan nijavapuḥ phalībhūtaṃ vilokyate / brahmājahan nijavapuḥ phalaṃ bījaṃ ca saṃsthitam // MU_3,140.23 bījasyākṛtimat sarvaṃ tenānākṛti tatpadam / na yujyate samīkartuṃ tasmān nāsty upamā śive // MU_3,140.24 kham eva jāyate khābhān na ca taj jāyate 'nyadṛk / ato na jātaṃ vā jātaṃ viddhi brahmanabho jagat // MU_3,140.25 dṛśyaṃ paśyan svam ātmānaṃ na draṣṭā samprapaśyati / prapañcākrāntasaṃvitteḥ kasyodeti nijā sthitiḥ // MU_3,140.26 mṛgatṛṣṇājalabhrāntau satyāṃ keva vidagdhatā / vidagdhatāyāṃ satyāṃ tu kevāsau mṛgatṛṣṇikā // MU_3,140.27 ākāśaviśado draṣṭā sarvago 'pi na paśyati / netraṃ nijam ivātmānaṃ dṛśībhūtam aho bhramaḥ // MU_3,140.28 ākāśaviśadaṃ brahma yatnenāpi na labhyate / dṛśye dṛśyatayādṛṣṭe tv asya lābhas sudūrataḥ // MU_3,140.29 tvādṛksthūlo 'vadhānena vinā yatra na dṛśyate / tatrātidūrodastaiva draṣṭus sūkṣmasya dṛśyatā // MU_3,140.30 draṣṭā draṣṭaiva bhavati na tu spṛśati dṛśyatām / dṛśyaṃ ca dṛśyate tena draṣṭā rāma na dṛśyate // MU_3,140.31 draṣṭaiva sambhavaty eko na tu dṛśyam ihāsti hi / draṣṭā sarvātmako dṛśyaṃ sthitaś cet keva dṛśyatā // MU_3,140.32 sarvaśaktimatā rājñā yad yat sampādyate yathā / tat tat tathā bhavaty āśu sa evodeti tattayā // MU_3,140.33 yathā madhurasollāsaṣ ṣaṇḍo bhavati bhāsuraḥ / rasatām ajahac caiva phalapuṣpadalonnataḥ // MU_3,140.34 cidullāsas tathā jīvo bhūtvā bhavati dehakaḥ / cinmātratāṃ tām ajahad eva darśanadṛṅmayaḥ // MU_3,140.35 nānāṣaṇḍasahasraughair advitīyair nijātmanaḥ / yathodeti raso bhaumaś cit tathodety ahambhramaiḥ // MU_3,140.36 cidrasollāsavṛkṣāṇāṃ kacatām ātmanātmani / dṛśyaśākhāśatāḍhyānām iha nānto 'vagamyate // MU_3,140.37 ṣaṇḍaḥ pratyekam evāntar yathā rasacamatkṛtim / svādayaty evam eṣā cit pṛthak paśyati saṃsṛtīḥ // MU_3,140.38 yā yodeti yathā yasyā jīvaśaktes svasaṃsṛtiḥ / tām tāṃ tathaiti sā svāntaś cid bhūtabhuvanasthitim // MU_3,140.39 jīvasaṃsṛtayaḥ kāścit pramilanti parasparam / svayaṃ vihṛtya saṃsāre śāmyanti cirakālataḥ // MU_3,140.40 sūkṣmayā parayā dṛṣṭyā svaṃ paśyasy anayā tathā / jagajjālasahasrāṇi paramāṇvantareṣv api // MU_3,140.41 bhittau nabhasi pāṣāṇe jvālāyām anile jale / santi saṃsāralakṣyāṇi tile tailam ivākhile // MU_3,140.42 śuddhim eti yadā cetas tadā jīvo bhavec citiḥ / śuddhā ca sā sarvagatā tena sammelanaṃ mithaḥ // MU_3,140.43 sarveṣāṃ padmajādīnāṃ svasattābhramapūrakaḥ / jagaddīrghamahāsvapnas svayam antas samutthitaḥ // MU_3,140.44 svapnāt svapnāntaraṃ yānti kāścid bhūtaparamparāḥ / tenopalambhaḥ kuḍyādāv āsāṃ dṛḍhataras sthitaḥ // MU_3,140.45 yad yatra cid bhāvayati tat tatrāśu bhavaty alam / tayā svapne 'pi yad dṛṣṭaṃ tatkāle satyam eva tat // MU_3,140.46 cidaṇor antare santi samastānubhavāṇavaḥ / yathā bījāntare pattralatāpuṣpaphalāṇavaḥ // MU_3,140.47 paramāṇuṃ jagad antar dhatte citparamāṇukaḥ / līnam ākāśam ākāśe dvaitaikyabhramam utsṛja // MU_3,140.48 deśakālakriyādyākhyais svair evāṇubhir eva cit / aṇūn anubhavaty antar itarāṇor asambhavāt // MU_3,140.49 svayaṃ sarvasya kacitas svacchaś cidaṇuṣaṇḍakaḥ / brahmādeḥ kīṭaniṣṭhasya dehadṛṣṭyānubhāvitaḥ // MU_3,140.50 kacitaṃ kiñcid eveha vastutas tu na kiñcana / svayaṃ svatvaṃ svādayante dvaitaṃ citparamāṇavaḥ // MU_3,140.51 svayaṃ prakacati sphāradehaś cidaṇuṣaṇḍakaḥ / netrādikusumadvārais saṃvidāmodam udgiran // MU_3,140.52 sampaśyatītarān kaścid bahīrūpeṇa cidghanān / sarvagatvād anāśatvād dṛśyabījasya vai citeḥ // MU_3,140.53 antar evākhilaṃ kaścit paśyaty avikalaṃ jagat / tatrātikālaṃ kalanād unmajjati nimajjati // MU_3,140.54 svapnāt svapnāntaraṃ tatra tathā paśyan punaḥ punaḥ / mithyāvaṭeṣu luṭhitaś śileva śikharacyutā // MU_3,140.55 kecit sammīlitāḥ kecid ātmany eva bhrame sthitāḥ / magnās svasaṃvidrasatas sphuranto dehiṣaṇḍakāḥ // MU_3,140.56 svayam antaḥ prapaśyanti ye jagajjīvasambhramam / taiḥ kaiścit tat tathā dṛśyam asatsvapnavad āśritam // MU_3,140.57 sarvātmatvāt svabhāvasya tad dṛśyaṃ satyam ātmani / sarvago vidyate yatra tatra sarvam udeti hi // MU_3,140.58 jīvāntaḥ pratibhāsasya sargasya punar antare / jīvaṣaṇḍa udety uccais tasyāntar itaro 'pi ca // MU_3,140.59 jīvāntar jāyate jīvas tasyāntar api jīvakaḥ / sarvatra rambhādalavaj jīvabījaṃ prajīvati // MU_3,140.60 dṛśyabuddhiparāvṛddhi samam etad anantakam / hemnīva kaṭakāditvaṃ parijñaptyaiva naśyati // MU_3,140.61 vicāro yasya nodeti ko 'haṃ kim idam ity alam / tasyādyantāvimukto 'sau dīrgho jīvajvarabhramaḥ // MU_3,140.62 vicāraḥ phalitas tasya vijñeyo yasya sanmateḥ / dinānudinam āyāti tānavaṃ bhogagṛdhnutā // MU_3,140.63 yathā dehopayuktaṃ hi karoty ārogyam auṣadham / tathendriyajaye nyasto vivekaḥ phalito bhavet // MU_3,140.64 viveko 'sti vacasy eva citre 'gnir iva bhāsuraḥ / yasya tena parityaktā duḥkhāyaiva vivekitā // MU_3,140.65 yathā sparśena pavanas sattām āyāti no girā / tathecchātānavenaiva viveko 'syeti budhyate // MU_3,140.66 citrāmṛtaṃ nāmṛtam eva viddhi citrānalaṃ nānalam eva viddhi / citre 'ṅganā nūnam anaṅganaiva vācā vivekas tv aviveka eva // MU_3,140.67 pūrvaṃ vivekena tanutvam eti rāgo 'tha vairaṃ ca samūlam eva / paścāt parikṣīyata eva yatra sa pāvanas tatra vivekitāsti // MU_3,140.68 bhārgavopākhyāne jīvaṣaṇḍakāvatāro nāma sargaḥ samāptam utpattiprakaraṇam 4. prakaraṇa: sthiti prathamas sargaḥ vasiṣṭhaḥ: athotpattiprakaraṇād anantaram idaṃ śṛṇu / sthitiprakaraṇaṃ rāma jñātaṃ nirvāṇakāri yat // MU_4,1.1 jīvabījaṃ paraṃ brahma sarvatra kham iva sthiram / tena jīvodarajagaty api jīvo 'sty anekadhā // MU_4,1.2 [= MT_4,19.1] cidghanaikaghanātmatvāj jīvāntar jīvajātayaḥ / kadalīdalavat santi kīṭā iva narodare // MU_4,1.3 yo yo rāma yathā grīṣme kalkasvedād bhavet krimiḥ / tattannāma tathā cittvāt khaṃ jīvībhavati svataḥ // MU_4,1.4 yathā yathā yatante te jīvakās svātmasiddhaye / tathā tathā bhavanty āśu vicitropāsanakramaiḥ // MU_4,1.5 devān devayajo yakṣayajo yakṣān vrajanti hi / brahma brahmayajo yānti yad atucchaṃ tad āśrayet // MU_4,1.6 sa śukro bhṛguputro hi nirmalatvāt svasaṃvidaḥ / baddhaḥ prathamadṛṣṭena dṛśyenāśu svabhāvataḥ // MU_4,1.7 abhijātāparimlānā bālā yat prathamaṃ puraḥ / saṃvit prāpnoti tadrūpā bhavaty anyā na kācana // MU_4,1.8 rāmaḥ: jāgratsvapnadaśābhedaṃ bhagavan vaktum arhasi / kathaṃ ca jāgraj jāgrat syāt svapno 'jāgrat kathaṃ bhavet // MU_4,1.9 vasiṣṭhaḥ: sthirapratyayayuktaṃ yat taj jāgrad iti kathyate / asthirapratyayaṃ yat syāt sa svapnas samudāhṛtaḥ // MU_4,1.10 jāgrac cet kṣaṇadṛṣṭaṃ syāt svapnaḥ kālāntarasthitaḥ / taj jāgrat svapnatām eti svapno jāgrattvam ṛcchati // MU_4,1.11 jāgratsvapnadaśābhedo na sthirāsthiratāṃ vinā / samas sadaiva sarvatra samastānubhavo 'nayoḥ // MU_4,1.12 yad eva sthiratām eti taj jāgrad iti kathyate / kṣaṇabhaṅgātmakas svapno yathā bhavati tac chṛṇu // MU_4,1.13 jīvadhātuś śarīre 'ntar vidyate yena jīvyate / tejo vīryaṃ jīvadhātur ityādyabhidham aṅga tat // MU_4,1.14 vyavahārī yadā kāyo manasā karmaṇā girā / bhavet tadā sa sampanno jīvadhātuḥ prasarpati // MU_4,1.15 tasmin prasarpaty aṅgeṣu sparśāt saṃvid udeti hi / puṣṭatvāt saiti cittākhyām antarlīnajagadbhramā // MU_4,1.16 sekṣaṇādiṣu randhreṣu prasarpantī bahirmayam / nānākāravikārāḍhyaṃ rūpam ātmani paśyati // MU_4,1.17 tatsthiratvāt tathaivātha jāgrad ity avagamyate / jāgratkrama iti proktas suṣuptādikramaṃ śṛṇu // MU_4,1.18 manasā karmaṇā vācā yadā kṣubhyati no vapuḥ / śānta ātiṣṭhati svaccho jīvadhātus tadā tv asau // MU_4,1.19 samatām āgatair vātaiḥ kṣobhyate na hṛdantare / nirvātasadane dīpo yathālokaikakārakaḥ // MU_4,1.20 tatas sarati nāṅgeṣu saṃvit kṣubhyati tena no / na cekṣaṇādīny āyāti randhrāṇy āyāti no bahiḥ // MU_4,1.21 jīvo 'ntar eva sphurati tailasaṃvid yathā tile / śītasaṃvid dhima iva snehasaṃvid yathā ghṛte // MU_4,1.22 jīvaḥ kālakalāṃ kāñcit tiṣṭhañ śāntatayātmani / daśām āyāti sauṣuptīṃ saumyavātāṃ vicetanām // MU_4,1.23 jñātvā cetasy uparate śāmyan vyavaharann api / jāgratsvapnasuṣupteṣu prabuddhas turyavān smṛtaḥ // MU_4,1.24 sauṣuptāt somyatāṃ yātaiḥ prāṇais sañcālyate yadā / sa jīvadhātus sā saṃvit tataś cittatayoditā // MU_4,1.25 svāntassaṃsthaṃ jagajjālaṃ bhāgabhāgaiḥ kramabhramaiḥ / paśyati svāntar evāśu sphāraṃ bījam iva drumam // MU_4,1.26 jīvadhātur yadā vātaiḥ kiñcit saṅkṣobhyate bhṛśam / tadohyate 'mbara iva paśyaty ātmani khe gatim // MU_4,1.27 yadāmbhasā plāvyate 'sau tadā vāryādisambhramam / antar evānubhavati svāmodaṃ kusumaṃ yathā // MU_4,1.28 yadā pittādinākrāntas tadāgnyauṣṇyādisambhramam / antar evānubhavati sphāraṃ bahir ivākhilam // MU_4,1.29 raktāpūrṇo raktavarṇān deśakālān bahir yadā / paśyaty anubhavātmatvāt tatraiva ca nimajjati // MU_4,1.30 sevate vāsanāṃ yāṃ tāṃ so 'ntaḥ paśyati nidritaḥ / pavanaiḥ kṣobhito randhrair bahir akṣādibhir yathā // MU_4,1.31 anākrantendriyacchidro yad akṣubdho 'ntar eva saḥ / saṃvidānubhavaty āśu sa svapna iti kathyate // MU_4,1.32 samākrantendriyacchidro yat kṣubdho bāhyasaṃvidā / paripaśyati taj jāgrad ity āhur matimattamāḥ // MU_4,1.33 iti viditavatā tvayādhunāntaḥ prathitamahāmatineha satyatāsthā / asati jagati naiva bhāvanīyā mṛtihṛtisaṃsṛtidoṣabhāvanī yā // MU_4,1.34 jāgratsvapnasuṣuptaturyasvarūpavicāro nāma sargaḥ dvitīyas sargaḥ vasiṣṭhaḥ: etat te kathitaṃ sarvaṃ manorūpanirūpaṇe / mayā rāghava nānyena kenacin nāma hetunā // MU_4,2.1 [= MT_4,20.1] dṛḍhaniścayavac ceto yad bhāvayati bhūriśaḥ / tattāṃ yāty analāśleṣād ayaḥpiṇḍo 'gnitām iva // MU_4,2.2 bhāvābhāvagrahotsargadṛśaś cittena kalpitāḥ / nāsatyā nāpi satyās tā manaścāpalakāraṇāḥ // MU_4,2.3 mano hi hetuḥ kartṛ syāt kāraṇaṃ ca jagatsthiteḥ / viśvarūpatayaivedaṃ tanoti malinaṃ manaḥ // MU_4,2.4 mano hi puruṣo rāma tan niyojyaṃ śubhe pathi / tajjayaikāntasādhyā hi sarvā jagati bhūtayaḥ // MU_4,2.5 śarīraṃ cec charīraṃ syāt kathaṃ śukro mahāmatiḥ / agamad vividhaṃ bhedaṃ bahudehasamudbhavam // MU_4,2.6 tasmāc cittaṃ hi puruṣaś śarīraṃ cittam eva hi / yanmayaṃ ca bhavaty etat tad avāpnoty asaṃśayam // MU_4,2.7 yad atuccham anāyāsam anupādhi gatabhramam / yatnāt tadanusandhānaṃ kuru tattāṃ ca yāsyasi // MU_4,2.8 abhipatati manassthitiṃ śarīraṃ na tu vapurācaritaṃ manaḥ prayāti / abhipatatu tavātra tena satyaṃ subhaga manaḥ prajahātv asatyam anyat // MU_4,2.9 manorūpanirūpaṇaṃ nāma sargaḥ tṛtīyas sargaḥ rāmaḥ: bhagavan sarvadharmajña saṃśayo me mahān ayam / hṛdi vyāvartate lolaḥ kallola iva sāgare // MU_4,3.1 [= MT_4,21.1] dikkālādyanavacchinne tate nitye nirāmaye / mlānā saṃvin manonāmnī kutaḥ keyam upasthitā // MU_4,3.2 yasmād anyan na nāmāsti na bhūtaṃ na bhaviṣyati / kutaḥ kīdṛk kathaṃ tasya kalaṅkaḥ kutra vidyate // MU_4,3.3 vasiṣṭhaḥ: sādhu rāma tvayā proktaṃ jātā te mokṣabhāginī / matir uttamaniṣṣyandā nandanasyeva mañjarī // MU_4,3.4 pūrvāparavicārārthatatpareyaṃ matis tava / samprāpsyati padaṃ proccair yat prāptaṃ śaṅkarādibhiḥ // MU_4,3.5 praśnasyāsya tu te rāma na kālas tava samprati / siddhāntaḥ kathyate yatra tatrāyaṃ praśna ucyate // MU_4,3.6 siddhāntakāle bhavatā praṣṭavyo 'ham idaṃ padam / karāmalakavat tena siddhāntas te bhaviṣyati // MU_4,3.7 siddhāntakāle praśnoktir eṣā tava virājate / prāvṛṣy eva hi kekoktir yuktā śaradi haṃsagīḥ // MU_4,3.8 sahajo nīlimā vyomni śobhate prāvṛṣaḥ kṣaye / prāvṛṣi tv atanūdagrapayodapaṭalotthitaḥ // MU_4,3.9 ayaṃ prakṛta ārabdho manonirṇaya uttamaḥ / yadvaśāj janatājanma tad ākarṇaya suvrata // MU_4,3.10 evaṃ prakṛtir eveyaṃ manomananadharmiṇī / karmeti rāma nirṇītaṃ sarvair eva mumukṣubhiḥ // MU_4,3.11 śṛṇu lakṣaṇabhedena tan nānānāmatāṃ katham / vāgmināṃ vadatāṃ yātaṃ citrābhiś śāstradṛṣṭibhiḥ // MU_4,3.12 yaṃ yaṃ bhāvam upādatte mano mananacañcalam / taṃ tam eti ghanāmodamadhyasthaḥ pavano yathā // MU_4,3.13 tatas tam eva nirṇīya tam eva ca vikalpayan / antas tayā rañjanayā rañjayan svām ahaṅkṛtim // MU_4,3.14 tanniścayam upādāya tatraiva rasam ṛcchati / tanmayatvaṃ śarīre tu tato buddhīndriyeṣv api // MU_4,3.15 yanmayaṃ hi mano rāma dehas tadanu tadvaśāt / tattām āyāti gandhāntaḥ pavano gandhatām iva // MU_4,3.16 buddhīndriyeṣu valgatsu karmendriyagaṇas tataḥ / sphurati svata evorvīrajo lola ivānile // MU_4,3.17 karmendriyagaṇe kṣubdhe svaśaktiṃ prathayaty alam / karma niṣpadyate sphāraṃ pāṃsujālam ivānilāt // MU_4,3.18 evaṃ hi manasaḥ karma karmabījaṃ manas smṛtam / abhinnaivaitayos sattā yathā kusumagandhayoḥ // MU_4,3.19 yādṛśaṃ bhāvam ādatte dṛḍhābhyāsavaśān manaḥ / tathā spando 'sya karmākhyas tathā śākhā vimuñcati // MU_4,3.20 tathā kriyāṃ tatphaladāṃ niṣpādayati cādarāt / tatas tad eva cāsvādam anubhūyāśu badhyate // MU_4,3.21 yaṃ yaṃ bhāvam upādatte tat tad vastv iti vindati / tac chreyo 'nyat tu nāstīti niścayo 'sya prajāyate // MU_4,3.22 dharmārthakāmamokṣārthaṃ prayatante sadaiva hi / manāṃsi dṛḍhabhāvāni pratipattyā svayaiva hi // MU_4,3.23 manobhiḥ kāpilānāṃ tu pratipattiṃ nijām alam / urarīkṛtya nirṇīya kalpitāś śāstradṛṣṭayaḥ // MU_4,3.24 mokṣe tu nānyathā prāptir iti bhāvitacetasaḥ / svāṃ dṛṣṭiṃ pravivṛṇvantas sthitās svaniyamabhramaiḥ // MU_4,3.25 vedāntavādino buddhyā brahmedam iti rūḍhayā / yuktiṃ śamadamopetāṃ nirṇīya parikalpya ca // MU_4,3.26 muktau tu nānyathā prāptir iti bhāvitacetasaḥ / svāṃ dṛṣṭiṃ pravivṛṇvantas sthitās svaniyamabhramaiḥ // MU_4,3.27 vijñānavādino buddhyā sphuratsvabhramarūpayā / svāṃ dṛṣṭiṃ pravivṛṇvanti svair eva niyamabhramaiḥ // MU_4,3.28 ārhatādibhir anyaiś ca svayābhimatayecchayā / citrāś citrasamācārāḥ kalpitāś śāstradṛṣṭayaḥ // MU_4,3.29 nirnimittotthasaumyāmbubudbudaughair ivotthitaiḥ / svaniścayair itiprauḍhair nānākārā hi rītayaḥ // MU_4,3.30 sarvāsām eva caitāsāṃ rītīnām eka ākaraḥ / mano nāma mahābāho maṇīnām iva sāgaraḥ // MU_4,3.31 na nimbekṣū kaṭusvādū śītoṣṇau nendupāvakau / yad yathā manasābhyastam upalabdhaṃ tathaiva tat // MU_4,3.32 yas tv akṛtrima ānandas tadarthaṃ prayateta vai / manas tanmayatāṃ neyaṃ tenāsau samavāpyate // MU_4,3.33 dṛśyaṃ saṃsāraḍimbasthaṃ tucchaṃ parijahan manaḥ / tajjābhyāṃ sukhaduḥkhābhyāṃ nāvaśaḥ parikṛṣyate // MU_4,3.34 apavitram asadrūpaṃ mohanaṃ bhayakāraṇam / dṛśyam ābhāsam ābhogi bandhaṃ mā bhāvayānagha // MU_4,3.35 māyaiṣā sā hy avidyaiṣā bhāvanaiṣā bhayāvahā / saṃvidas tanmayatvaṃ yat tat karmeti vidur budhāḥ // MU_4,3.36 draṣṭur dṛśyaikatānatvaṃ viddhi tvaṃ mohanaṃ manaḥ / bhramāyaiva ca tan mithyā mahīmakkolakarmavat // MU_4,3.37 dṛśyatanmayatā yaiṣā svabhāvasyānubhūyate / saṃsāramadirā seyam avidyety ucyate budhaiḥ // MU_4,3.38 anayopahato lokaḥ kalyāṇaṃ nādhigacchati / bhāsvaraṃ tapanālokaṃ paṭalāndhekṣaṇo yathā // MU_4,3.39 svayam utpadyate sā ca saṅkalpād vyomavṛkṣavat / asaṅkalpanamātreṇa svayam eva vinaśyati // MU_4,3.40 asaṅkalpanamātreṇa bhāvanāyāṃ mahāmate / kṣīṇāyāṃ svaprasādena vimarśena vilāsinā // MU_4,3.41 asaṃsaṅge padārtheṣu sarveṣu sthiratāṃ gate / satyadṛṣṭau prasannāyām asatye kṣayam āgate // MU_4,3.42 nirvikalpacidacchātmā sa ātmā samavāpyate / nāsattā yasya no sattā na sukhaṃ nāpi duḥkhitā // MU_4,3.43 kevalaṃ kevalībhāvo yasyāntar upalabhyate / abhavyayā bhāvanayā na cittendriyadṛṣṭibhiḥ // MU_4,3.44 ātmano 'nanyabhūtābhir api yaḥ parivarjitaḥ / vāsanābhir anantābhir vyomeva ghanarājibhiḥ // MU_4,3.45 sandigdhāyāṃ yathā rajjvāṃ sarpatvaṃ tadvad eva hi / cidākāśātmanā bandhas tv abaddhenaiva kalpitaḥ // MU_4,3.46 kalpitaṃ kalpitaṃ vastu pratikalpanayānyayā / tad evānyatvam ādatte kham ahorātrayor iva // MU_4,3.47 yad atuccham anāyāsam anupādhi gatabhramam / tattatkalpanayā tādṛk tat sukhāyaiva kalpate // MU_4,3.48 śūnya eva kusūle 'ntas siṃho 'stīti bhayaṃ yathā / śūnya eva śarīre 'ntar baddho 'smīti bhayaṃ tathā // MU_4,3.49 yathā śūnye kusūle 'ntaḥ prekṣya siṃho na labhyate / tathā saṃsārabandhārhaḥ prekṣitas san na labhyate // MU_4,3.50 idaṃ jagad ayaṃ cāham itīyaṃ bhrāntir utthitā / bālānāṃ śyāmale kāle chāyā vaitālikī yathā // MU_4,3.51 kalpanāvaśato jantor bhāvābhāvāś śubhāśubhāḥ / kṣaṇād asattām āyānti sattām api punaḥ punaḥ // MU_4,3.52 mātaiva gṛhiṇībhāvagṛhītā kaṇṭhalambinī / karoti gṛhiṇīkāryaṃ suratānandadāyinī // MU_4,3.53 kāntaiva mātṛbhāvena gṛhītākaṇṭhalambinī / dūraṃ vismārayaty eva manmathonmādabhāvanām // MU_4,3.54 bhāvānusāriphaladaṃ padārthaugham avekṣya ca / na jñeneha padārtheṣu rūpam ekam udīryate // MU_4,3.55 dṛḍhabhāvanayā ceto yad yathā bhāvayaty alam / tat tatphalaṃ tadākāraṃ tāvatkālaṃ prapaśyati // MU_4,3.56 na tad asti na yat satyaṃ na tad asti na yan mṛṣā / yad yathā yena nirṇītaṃ tat tathā tena lakṣyate // MU_4,3.57 bhāvitākāśamātaṅgaṃ vyomahastitayā manaḥ / vyomakānanamātaṅgīṃ vyomasthām anudhāvati // MU_4,3.58 tasmāt saṅkalpam eva tvaṃ sarvabhāvamayātmakam / tyaja rāghava susvasthas svātmanaiva bhavātmani // MU_4,3.59 maṇir hi pratibimbānāṃ pratiṣedhakriyāṃ prati / na śakto jaḍabhāvena na tu rāma bhavādṛśaḥ // MU_4,3.60 yad yan manomaṇau rāma taveha pratibimbati / tad avastv iti nirṇīya mā tenāgaccha rañjanām // MU_4,3.61 tad eva satyam iti vāpy abhinnaṃ paramātmanaḥ / manvānas tvam anādyantaṃ bhāvayātmānam ātmanā // MU_4,3.62 cetasi pratibimbanti ye bhāvās tava rāghava / rañjayantv anyasaktātman mā te tvāṃ sphaṭikaṃ yathā // MU_4,3.63 sphaṭikam apamalaṃ yathā viśanti prakaṭatayā navarañjanā vicitrāḥ / iha hi vimananaṃ tathā viśantu prakaṭatayā bhuvanaiṣaṇā bhavantam // MU_4,3.64 vijñānavādo nāma sargaḥ caturthas sargaḥ vasiṣṭhaḥ: jantoḥ kṛtavicārasya vigaladvṛtticetasaḥ / mananaṃ tyajato jñatvāt kiñcit parigatātmanaḥ // MU_4,4.1 [= MT_4,22.1] dṛśyaṃ santyajato heyam upādeyam upeyuṣaḥ / draṣṭāraṃ paśyato dṛśyam adraṣṭāram apaśyataḥ // MU_4,4.2 asuptasya pare tattve jāgarūkasya jīvataḥ / suptasya ghanasammohamaye saṃsāravartmani // MU_4,4.3 paryantātyantavairasyād arasasya raseṣv api / bhogeṣv ābhogaramyeṣu nīrasasya nirāśiṣaḥ // MU_4,4.4 vrajaty ātmāmbhasaikatvaṃ jīrṇajāḍye manasy alam / galaty apagatāsaṅge himāpūra ivātape // MU_4,4.5 taraṅgitāsu kallolajālalolāntarāsu ca / śāmyantīṣv atha tṛṣṇāsu nadīṣv iva ghanātyaye // MU_4,4.6 saṃsāravāsanājāle khagajāla ivākhunā / troṭite cādṛḍhagranthiślathe vairasyaraṃhasā // MU_4,4.7 katakaṃ phalam āsādya yathā vāri prasīdati / tathā vijñānavaśatas svabhāvas samprasīdati // MU_4,4.8 nīrāgaṃ nirupāsaṅgaṃ nirdvandvaṃ nirupāśrayam / viniryāti mano mohād vihagaḥ pañjarād iva // MU_4,4.9 śāntasandehadaurātmyaṃ gatakautukavibhramam / paripūrṇāntaraṃ cetaḥ pūrṇendur iva rājate // MU_4,4.10 janitottamasaundaryā dūrodastanatonnatā / samatodeti sarvatra śāntavāta ivārṇave // MU_4,4.11 andhakāramayī mūḍhā jāḍyajarjaritāntarā / tanutām eti saṃsāravāsaneva prage kṣapā // MU_4,4.12 dṛṣṭacidbhāskarā prajñāpadminī puṇyapallavā / vikasaty amaloddyotā prātar dyaur iva rūpiṇī // MU_4,4.13 prajñā hṛdayahāriṇyo bhuvanāhlādanakṣamāḥ / sattvalakṣmyaḥ pravartante sakalendor ivāṃśavaḥ // MU_4,4.14 bahunātra kim uktena jñātajñeyo mahāmatiḥ / nodeti naiva yāty astam abhūtākāśakośavat // MU_4,4.15 vicāraṇāparijñātasvabhāvasyoditātmanaḥ / anukampyā bhavanty ete brahmaviṣṇvindraśaṅkarāḥ // MU_4,4.16 prakaṭākāram apy antar nirahaṅkāracetasam / nāpnuvanti vikalpās taṃ mṛgatṛṣṇāmbv ivaiṇakāḥ // MU_4,4.17 taraṅgavad amī lokāḥ prayānty āyānti cābhitaḥ / kroḍīkuruta ātmotthe na jñaṃ maraṇajanmanī // MU_4,4.18 āvirbhāvatirobhāvau saṃsāro netaraḥ kramaḥ / iti tābhyāṃ samāloke ramate na sa khidyate // MU_4,4.19 na jāyate na mriyate kumbhe kumbhanabho yathā / bhūṣite dūṣite vāpi dehe tadvad ihātmavān // MU_4,4.20 viveka udite śīte mithyābhramabharoditā / kṣīyate vāsanā sābhre mṛgatṛṣṇā marāv iva // MU_4,4.21 ko 'haṃ katham idaṃ veti yāvan na pravicāritam / saṃsārāḍambaraṃ tāvad andhakāropamaṃ sthitam // MU_4,4.22 mithyābhramabharodbhūtaṃ śarīraṃ padam āpadām / ātmabhāvanayā nedaṃ yaḥ paśyati sa paśyati // MU_4,4.23 deśakālavaśotthāni na mameti gatabhramam / śarīrasukhaduḥkhāni yaḥ paśyati sa paśyati // MU_4,4.24 ātmānam itarac caiva dṛśā nityāvibhinnayā / sarvaṃ cijjyotir eveti yaḥ paśyati sa paśyati // MU_4,4.25 apāraparyantanabho dikkālādikriyānvitam / aham eveti sarvatra yaḥ paśyati sa paśyati // MU_4,4.26 vālāgralakṣabhāgāt tu koṭiśaḥ parikalpitaḥ / ahaṃ sūkṣma iti vyāpī yaḥ paśyati sa paśyati // MU_4,4.27 sarvaśaktir anantātmā sarvabhāvāntarasthitaḥ / advitīyaś cid ity antar yaḥ paśyati sa paśyati // MU_4,4.28 ādhivyādhibhayodvigno jarāmaraṇajanmavān / deho 'ham iti na prājño yaḥ paśyati sa paśyati // MU_4,4.29 tiryag ūrdhvam adhastāc ca vyāpako mahimā mama / na dvitīyo mamāstīti yaḥ paśyati sa paśyati // MU_4,4.30 mayi sarvam idaṃ protaṃ sūtre maṇigaṇā iva / cittantur aham eveti yaḥ paśyati sa paśyati // MU_4,4.31 nāhaṃ na cānyad astīha brahmaivāsti na cāsti tat / itthaṃ sadasator madhyaṃ yaḥ paśyati sa paśyati // MU_4,4.32 yan nāma kiñcit trailokye sa eko 'vayavo mama / taraṅgo 'bdhāv ivety antar yaḥ paśyati sa paśyati // MU_4,4.33 ātmatāparate tvattāmatte yasya mahātmanaḥ / bhāvād uparate syātāṃ sa paśyati sulocanaḥ // MU_4,4.34 śocyā pālyā mayaiveyaṃ svaseyaṃ me kanīyasī / trilokī pelavety uccair yaḥ paśyati sa paśyati // MU_4,4.35 cetyānupātarahitaṃ cidbhairavamayaṃ vapuḥ / āpūritajagajjālaṃ yaḥ paśyati sa paśyati // MU_4,4.36 sukhaṃ duḥkhaṃ bhavo 'bhāvo 'vivekakalanāś ca yāḥ / ahaṃ na veti vā nūnaṃ paśyan na parihīyate // MU_4,4.37 svātmasattāparāpūrṇe jagaty anyena varjite / kiṃ me heyaṃ kim ādeyam iti paśyan sadṛṅ naraḥ // MU_4,4.38 apratarkyam anābhāsaṃ sanmātram idam ity alam / heyopādeyakalanā yasya kṣīṇā namāmi tam // MU_4,4.39 ya ākāśavad ekātmā sarvabhāvagato 'pi san / na bhāvarañjanām eti sa mahātmā maheśvaraḥ // MU_4,4.40 tamaḥprakāśakalanāmuktaḥ kālātmatāṃ gataḥ / yas somyas susamas svasthas taṃ naumi padam āgatam // MU_4,4.41 yasyodayāstamayasaṅkalanākalāsu citrāsu cāruvibhavāsu jagadgatāsu / vṛttis samaiva sakalaikagater anantā tasmai namaḥ paramabodhavate śivāya // MU_4,4.42 anuttamapadaviśrāntasvarūpanirūpaṇaṃ nāma sargaḥ pañcamas sargaḥ vasiṣṭhaḥ: sa uttamapadālambī cakrabhramavad āsthitaḥ / śarīranagarīrājyaṃ kurvann api na lipyate // MU_4,5.1 [= MT_4,23.1] tasyeyaṃ bhogamokṣārthaṃ tajjñasyopavanopamā / sukhāyaiva na duḥkhāya svaśarīramahāpurī // MU_4,5.2 rāmaḥ: nagarītvaṃ śarīrasya kathaṃ nāma mahāmune / enāṃ cādhivasan yogī kathaṃ rājyasukhaikabhāk // MU_4,5.3 vasiṣṭhaḥ: ramyeyaṃ dehanagarī rāma sarvaguṇānvitā / jñasyānantavilāsāḍhyā svālokārkaprakāśitā // MU_4,5.4 netravātāyanoddyotaprakāśabhuvanāntarā / karapratolīvistāraprāptapādopajaṅgalā // MU_4,5.5 romarājilatāgulmā tvagaṭṭālakamālitā / gulphagulguluviśrāntajaṅghorustambhamaṇḍalā // MU_4,5.6 rekhāvibhaktapādograśilāprathamanirmitā / carmamarmasirāsārasandhisīmāmanoramā // MU_4,5.7 ūrudvayakavāṭāgranirmitopasthanirgamā / kacatkacāvalīkācadalapracchādanāvṛtā // MU_4,5.8 bhrūlalāṭāsyasacchāyavadanodyānaśobhitā / dṛṣṭipātotpalākīrṇakapolavipulasthalā // MU_4,5.9 vakṣassthalasarassyūtakucapaṅkajakorakā / ghanaromāvalicchannaskandhakrīḍāśiloccayā // MU_4,5.10 udaraśvabhranikṣiptasvanneṣṭabhakṣakarparā / dīrghakaṇṭhabilodgīrṇavātasaṃrambhaśabditā // MU_4,5.11 hṛdayāpaṇanirṇītayathāprāptārthabhūṣitā / anārataṃ navadvārapravahatprāṇanāgarā // MU_4,5.12 āsyasphārakhadādṛṣṭadantāsthiśakalākulā / mukhaskhadābhramajjihvācillācarvitabhojanā // MU_4,5.13 romaśaṣpabharacchannakarṇakoṭarakūpakā / sphikkṛṅkhalāñcitopāntapṛṣṭhavistīrṇajaṅgalā // MU_4,5.14 gudocchinnāraghaṭṭāntaruddhṛtānantakardamā / cittodyānamahīvalgadātmacintāvarāṅganā // MU_4,5.15 dhīvaratrādṛḍhābaddhacapalendriyamarkaṭā / vadanodyānahasanapuṣpodgamamanoramā // MU_4,5.16 svaśarīrapurī jñasya sarvasaubhāgyasundarī / sukhāyaiva na duḥkhāya paramāya hitāya ca // MU_4,5.17 ajñasyeyam anantānāṃ duḥkhānāṃ kośapālikā / jñasya tv iyam anantānāṃ sukhānāṃ kośapālikā // MU_4,5.18 na kiñcid asyāṃ naṣṭāyāṃ jñasya naṣṭam arindama / sthitāyāṃ saṃsthitaṃ sarvaṃ teneyaṃ jñasukhāvahā // MU_4,5.19 yad enāṃ jñas samāruhya saṃsāre v