Manusmṛti # Header This file is a plain text transformation of http://gretil.sub.uni-goettingen.de/gretil/corpustei/sa_manusmRti.xml with a rudimentary header. For a more extensive header please refer to the source file. ## Data entry: Michio Yano and Yasuke Ikari ## Contribution: Michio Yano and Yasuke Ikari ## Date of this version: 2020-01-16 ## Sources: - K: Manusmṛti with the commentary of Kullūka Bhaṭṭa, based on Shastri 1983, compared with Śāstrī 1982. - M: Manusmṛti with the commentary of Medhātithi, based on the Calcutta Edition from 1967 and Jha 1992. - J.L. Shastri (ed.): Manusmṛti with the Sanskrit commentary Manvartha-Muktāvalī of Kullūka Bhaṭṭa. Delhi 1983. - Haragovinda Śāstrī and Gopāla Śāstrī Nene (eds.): Manusmṛti with the Manvartha-Muktāvalī of Kullūka Bhaṭṭa. Varanasi 1982 (The Kashi Sanskrit series 114). - Manu: Manusmṛtiḥ medātithibhāṣyasamalaṅkṛtā. Calcutta 1967. - Gaṅgānātha Jha (ed.): Manu-smṛti with the “Manubhāṣya” of Medhātithi. Delhi 1992 (Parimal Sanskrit Series 33). ## Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen ## Licence: This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim. Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License. ## Structure of references: A reference is assembled consisting of - a pragmatic abbreviation of the title: Manusmṛti = Manu, - the number of the adhyāya in arabic numerals, - the number of the verse in arabic numerals. ## Notes: Text is based upon K, and M's variant is given, but mere orthographical variants have been excluded. There are verses which are found only in K or M. The difference of the sloka-numbering of chapter between K and M is noticed. # Text manum ekāgram āsīnam abhigamya maharṣayaḥ pratipūjya yathānyāyam idaṃ vacanam abruvan // Manu_1.1 bhagavan sarvavarṇānāṃ yathāvad anupūrvaśaḥ antaraprabhavānāṃ ca dharmān no vaktum arhasi // Manu_1.2 tvam eko hy asya sarvasya vidhānasya svayaṃbhuvaḥ acintyasyāprameyasya kāryatattvārthavit prabho // Manu_1.3 sa taiḥ pṛṣṭas tathā samyag amitaujā mahātmabhiḥ pratyuvācārcya tān sarvān maharṣīñ śrūyatām iti // Manu_1.4 āsīd idaṃ tamobhūtam aprajñātam alakṣaṇam apratarkyam avijñeyaṃ prasuptam iva sarvataḥ // Manu_1.5 tataḥ svayaṃbhūr bhagavān avyakto vyañjayann idam mahābhūtādi vṛttaujāḥ prādur āsīt tamonudaḥ // Manu_1.6 yo 'sāv atīndriyagrāhyaḥ sūkṣmo 'vyaktaḥ sanātanaḥ sarvabhūtamayo 'cintyaḥ sa eva svayam udbabhau // Manu_1.7 so 'bhidhyāya śarīrāt svāt sisṛkṣur vividhāḥ prajāḥ apa eva sasarjādau tāsu vīryam avāsṛjat // Manu_1.8 tad aṇḍam abhavad dhaimaṃ sahasrāṃśusamaprabham tasmiñ jajñe svayaṃ brahmā sarvalokapitāmahaḥ // Manu_1.9 āpo narā iti proktā āpo vai narasūnavaḥ tā yad asyāyanaṃ pūrvaṃ tena nārāyaṇaḥ smṛtaḥ // Manu_1.10 yat tat kāraṇam avyaktaṃ nityaṃ sadasadātmakaṃ tadvisṛṣṭaḥ sa puruṣo loke brahmeti kīrtyate // Manu_1.11 tasminn aṇḍe sa bhagavān uṣitvā parivatsaram svayam evātmano dhyānāt tad aṇḍam akarod dvidhā // Manu_1.12 tābhyāṃ sa śakalābhyāṃ ca divaṃ bhūmiṃ ca nirmame madhye vyoma diśaś cāṣṭāv apāṃ sthānaṃ ca śāśvataṃ // Manu_1.13 udbabarhātmanaś caiva manaḥ sadasadātmakam manasaś cāpy ahaṃkāram abhimantāram īśvaram // Manu_1.14 mahāntam eva cātmānaṃ sarvāṇi triguṇāni ca viṣayāṇāṃ grahītṝṇi śanaiḥ pañcendriyāṇi ca // Manu_1.15 teṣāṃ tv avayavān sūkṣmān ṣaṇṇām apy amitaujasām saṃniveśyātmamātrāsu sarvabhūtāni nirmame // Manu_1.16 yan mūrtyavayavāḥ sūkṣmās tānīmāny āśrayanti ṣaṭ tasmāc charīram ity āhus tasya mūrtiṃ manīṣiṇaḥ // Manu_1.17 tad āviśanti bhūtāni mahānti saha karmabhiḥ manaś cāvayavaiḥ sūkṣmaiḥ sarvabhūtakṛd avyayam // Manu_1.18 teṣām idaṃ tu saptānāṃ puruṣāṇāṃ mahaujasām sūkṣmābhyo mūrtimātrābhyaḥ saṃbhavaty avyayād vyayam // Manu_1.19 ādyādyasya guṇaṃ tv eṣām avāpnoti paraḥ paraḥ yo yo yāvatithaś caiṣāṃ sa sa tāvad guṇaḥ smṛtaḥ // Manu_1.20 sarveṣāṃ tu sa nāmāni karmāṇi ca pṛthak pṛthak vedaśabdebhya evādau pṛthak saṃsthāś ca nirmame // Manu_1.21 karmātmanāṃ ca devānāṃ so 'sṛjat prāṇināṃ prabhuḥ sādhyānāṃ ca gaṇaṃ sūkṣmaṃ yajñaṃ caiva sanātanam // Manu_1.22 agnivāyuravibhyas tu trayaṃ brahma sanātanam dudoha yajñasiddhyartham ṛgyajuḥsāmalakṣaṇam // Manu_1.23 kālaṃ kālavibhaktīś ca nakṣatrāṇi grahāṃs tathā saritaḥ sāgarāñ śailān samāni viṣamāni ca // Manu_1.24 tapo vācaṃ ratiṃ caiva kāmaṃ ca krodham eva ca sṛṣṭiṃ sasarja caivemāṃ sraṣṭum icchann imāḥ prajāḥ // Manu_1.25 karmaṇāṃ ca vivekārthaṃ dharmādharmau vyavecayat dvandvair ayojayac cemāḥ sukhaduḥkhādibhiḥ prajāḥ // Manu_1.26 aṇvyo mātrā vināśinyo daśārdhānāṃ tu yāḥ smṛtāḥ tābhiḥ sārdham idaṃ sarvaṃ saṃbhavaty anupūrvaśaḥ // Manu_1.27 yaṃ tu karmaṇi yasmin sa nyayuṅkta prathamaṃ prabhuḥ sa tad eva svayaṃ bheje sṛjyamānaḥ punaḥ punaḥ // Manu_1.28 hiṃsrāhiṃsre mṛdukrūre dharmādharmāv ṛtānṛte yad yasya so 'dadhāt sarge tat tasya svayam āviśat // Manu_1.29 yathā rtuliṅgāny ṛtavaḥ svayam eva rtuparyaye svāni svāny abhipadyante tathā karmāṇi dehinaḥ // Manu_1.30 lokānāṃ tu vivṛddhyarthaṃ mukhabāhūrupādataḥ brāhmaṇaṃ kṣatriyaṃ vaiśyaṃ śūdraṃ ca niravartayat // Manu_1.31 dvidhā kṛtvātmano deham ardhena puruṣo 'bhavat ardhena nārī tasyāṃ sa virājam asṛjat prabhuḥ // Manu_1.32 tapas taptvāsṛjad yaṃ tu sa svayaṃ puruṣo virāṭ taṃ māṃ vittāsya sarvasya sraṣṭāraṃ dvijasattamāḥ // Manu_1.33 ahaṃ prajāḥ sisṛkṣus tu tapas taptvā suduścaram patīn prajānām asṛjaṃ maharṣīn ādito daśa // Manu_1.34 marīcim atryaṅgirasau pulastyaṃ pulahaṃ kratum pracetasaṃ vasiṣṭhaṃ ca bhṛguṃ nāradam eva ca // Manu_1.35 ete manūṃs tu saptān yān asṛjan bhūritejasaḥ devān devanikāyāṃś ca maharṣīṃś cāmitaujasaḥ // Manu_1.36 yakṣarakṣaḥpiśācāṃś ca gandharvāpsaraso 'surān nāgān sarpān suparṇāṃś ca pitṝṇāṃś ca pṛthaggaṇam // Manu_1.37 vidyuto 'śanimeghāṃś ca rohitendradhanūṃṣi ca ulkānirghātaketūṃś ca jyotīṃṣy uccāvacāni ca // Manu_1.38 kinnarān vānarān matsyān vividhāṃś ca vihaṅgamān paśūn mṛgān manuṣyāṃś ca vyālāṃś cobhayatodataḥ // Manu_1.39 kṛmikīṭapataṅgāṃś ca yūkāmakṣikamatkuṇam sarvaṃ ca daṃśamaśakaṃ sthāvaraṃ ca pṛthagvidham // Manu_1.40 evam etair idaṃ sarvaṃ manniyogān mahātmabhiḥ yathākarma tapoyogāt sṛṣṭaṃ sthāvarajaṅgamam // Manu_1.41 yeṣāṃ tu yādṛṣaṃ karma bhūtānām iha kīrtitam tat tathā vo 'bhidhāsyāmi kramayogaṃ ca janmani // Manu_1.42 paśavaś ca mṛgāś caiva vyālāś cobhayatodataḥ rakṣāṃsi ca piśācāś ca manuṣyāś ca jarāyujāḥ // Manu_1.43 aṇḍājāḥ pakṣiṇaḥ sarpā nakrā matsyāś ca kacchapāḥ yāni caivam: prakārāṇi sthalajāny audakāni ca // Manu_1.44 svedajaṃ daṃśamaśakaṃ yūkāmakṣikamatkuṇam ūṣmaṇaś copajāyante yac cānyat kiṃ cid īdṛṣam // Manu_1.45 udbhijjāḥ sthāvarāḥ sarve bījakāṇḍaprarohiṇaḥ oṣadhyaḥ phalapākāntā bahupuṣpaphalopagāḥ // Manu_1.46 apuṣpāḥ phalavanto ye te vanaspatayaḥ smṛtāḥ puṣpiṇaḥ phalinaś caiva vṛkṣās tūbhayataḥ smṛtāḥ // Manu_1.47 gucchagulmaṃ tu vividhaṃ tathaiva tṛṇajātayaḥ bījakāṇḍaruhāṇy eva pratānā vallya eva ca // Manu_1.48 tamasā bahurūpeṇa veṣṭitāḥ karmahetunā antaḥsaṃjñā bhavanty ete sukhaduḥkhasamanvitāḥ // Manu_1.49 etadantās tu gatayo brahmādyāḥ samudāhṛtāḥ ghore 'smin bhūtasaṃsāre nityaṃ satatayāyini // Manu_1.50 evaṃ sarvaṃ sa sṛṣṭvedaṃ māṃ cācintyaparākramaḥ ātmany antardadhe bhūyaḥ kālaṃ kālena pīḍayan // Manu_1.51 yadā sa devo jāgarti tad evaṃ ceṣṭate jagat yadā svapiti śāntātmā tadā sarvaṃ nimīlati // Manu_1.52 tasmin svapiti tu svasthe karmātmānaḥ śarīriṇaḥ svakarmabhyo nivartante manaś ca glānim ṛcchati // Manu_1.53 yugapat tu pralīyante yadā tasmin mahātmani tadāyaṃ sarvabhūtātmā sukhaṃ svapiti nirvṛtaḥ // Manu_1.54 tamo 'yaṃ tu samāśritya ciraṃ tiṣṭhati sendriyaḥ na ca svaṃ kurute karma tadotkrāmati mūrtitaḥ // Manu_1.55 yadāṇumātriko bhūtvā bījaṃ sthāsnu cariṣṇu ca samāviśati saṃsṛṣṭas tadā mūrtiṃ vimuñcati // Manu_1.56 evaṃ sa jāgratsvapnābhyām idaṃ sarvaṃ carācaram saṃjīvayati cājasraṃ pramāpayati cāvyayaḥ // Manu_1.57 idaṃ śāstraṃ tu kṛtvāsau mām eva svayam āditaḥ vidhivad grāhayām āsa marīcyādīṃs tv ahaṃ munīn // Manu_1.58 etad vo 'yaṃ bhṛguḥ śāstraṃ śrāvayiṣyaty aśesataḥ etad dhi matto 'dhijage sarvam eṣo 'khilaṃ muniḥ // Manu_1.59 tatas tathā sa tenokto maharṣimanunā bhṛguḥ tān abravīd ṛṣīn sarvān prītātmā śrūyatām iti // Manu_1.60 svāyaṃbhuvasyāsya manoḥ ṣaḍvaṃśyā manavo 'pare sṛṣṭavantaḥ prajāḥ svāḥ svā mahātmāno mahaujasaḥ // Manu_1.61 svārociṣaś cottamaś ca tāmaso raivatas tathā cākṣuṣaś ca mahātejā vivasvatsuta eva ca // Manu_1.62 svāyaṃbhuvādyāḥ saptaite manavo bhūritejasaḥ sve sve 'ntare sarvam idam utpādyāpuś carācaram // Manu_1.63 nimeṣā daśa cāṣṭau ca kāṣṭhā triṃśat tu tāḥ kalā triṃśat kalā muhūrtaḥ syād ahorātraṃ tu tāvataḥ // Manu_1.64 ahorātre vibhajate sūryo mānuṣadaivike rātriḥ svapnāya bhūtānāṃ ceṣṭāyai karmaṇām ahaḥ // Manu_1.65 pitrye rātryahanī māsaḥ pravibhāgas tu pakṣayoḥ karmaceṣṭāsv ahaḥ kṛṣṇaḥ śuklaḥ svapnāya śarvarī // Manu_1.66 daive rātryahanī varṣaṃ pravibhāgas tayoḥ punaḥ ahas tatrodagayanaṃ rātriḥ syād dakṣiṇāyanam // Manu_1.67 brāhmasya tu kṣapāhasya yat pramāṇaṃ samāsataḥ ekaikaśo yugānāṃ tu kramaśas tan nibodhata // Manu_1.68 catvāry āhuḥ sahasrāṇi varsāṇāṃ tat kṛtaṃ yugam tasya tāvac chatī saṃdhyā saṃdhyāṃśaś ca tathāvidhaḥ // Manu_1.69 itareṣu sasaṃdhyeṣu sasaṃdhyāṃśeṣu ca triṣu ekāpāyena vartante sahasrāṇi śatāni ca // Manu_1.70 yad etat parisaṃkhyātam ādāv eva caturyugam etad dvādaśasāhasraṃ devānāṃ yugam ucyate // Manu_1.71 daivikānāṃ yugānāṃ tu sahasraṃ parisaṃkhyayā brāhmam ekam ahar jñeyaṃ tāvatīṃ rātrim eva ca // Manu_1.72 tad vai yugasahasrāntaṃ brāhmaṃ puṇyam ahar viduḥ rātriṃ ca tāvatīm eva te 'horātravido janāḥ // Manu_1.73 tasya so 'harniśasyānte prasuptaḥ pratibudhyate pratibuddhaś ca sṛjati manaḥ sadasadātmakam // Manu_1.74 manaḥ sṛṣṭiṃ vikurute codyamānaṃ sisṛkṣayā ākāśaṃ jāyate tasmāt tasya śabdaṃ guṇaṃ viduḥ // Manu_1.75 ākāśāt tu vikurvāṇāt sarvagandhavahaḥ śuciḥ balavāñ jāyate vāyuḥ sa vai sparśaguṇo mataḥ // Manu_1.76 vāyor api vikurvāṇād virociṣṇu tamonudam jyotir utpadyate bhāsvat tad rūpaguṇam ucyate // Manu_1.77 jyotiṣaś ca vikurvāṇād āpo rasaguṇāḥ smṛtāḥ adbhyo gandhaguṇā bhūmir ity eṣā sṛṣṭir āditaḥ // Manu_1.78 yad prāg dvādaśasāhasram uditaṃ daivikaṃ yugam tad ekasaptatiguṇaṃ manvantaram ihocyate // Manu_1.79 manvantarāṇy asaṃkhyāni sargaḥ saṃhāra eva ca krīḍann ivaitat kurute parameṣṭhī punaḥ punaḥ // Manu_1.80 catuṣpāt sakalo dharmaḥ satyaṃ caiva kṛte yuge nādharmeṇāgamaḥ kaś cin manuṣyān prati vartate // Manu_1.81 itareṣv āgamād dharmaḥ pādaśas tv avaropitaḥ caurikānṛtamāyābhir dharmaś cāpaiti pādaśaḥ // Manu_1.82 arogāḥ sarvasiddhārthāś caturvarṣaśatāyuṣaḥ kṛte tretādiṣu hy eṣāṃ āyur hrasati pādaśaḥ // Manu_1.83 vedoktam āyur martyānām āśiṣaś caiva karmaṇām phalanty anuyugaṃ loke prabhāvaś ca śarīriṇām // Manu_1.84 anye kṛtayuge dharmās tretāyāṃ dvāpare 'pare anye kaliyuge nṝṇāṃ yugahrāsānurūpataḥ // Manu_1.85 tapaḥ paraṃ kṛtayuge tretāyāṃ jñānam ucyate dvāpare yajñam evāhur dānam ekaṃ kalau yuge // Manu_1.86 sarvasyāsya tu sargasya guptyarthaṃ sa mahādyutiḥ mukhabāhūrupajjānāṃ pṛthakkarmāṇy akalpayat // Manu_1.87 adhyāpanam adhyayanaṃ yajanaṃ yājanaṃ tathā dānaṃ pratigrahaṃ caiva brāhmaṇānām akalpayat // Manu_1.88 prajānāṃ rakṣaṇaṃ dānam ijyādhyayanam eva ca viṣayeṣv aprasaktiś ca kṣatriyasya samāsataḥ // Manu_1.89 paśūnāṃ rakṣaṇaṃ dānam ijyādhyayanam eva ca vaṇikpathaṃ kusīdaṃ ca vaiśyasya kṛṣim eva ca // Manu_1.90 ekam eva tu śūdrasya prabhuḥ karma samādiśat eteṣām eva varṇānāṃ śuśrūṣām anasūyayā // Manu_1.91 ūrdhvaṃ nābher medhyataraḥ puruṣaḥ parikīrtitaḥ tasmān medhyatamaṃ tv asya mukham uktaṃ svayaṃbhuvā // Manu_1.92 uttamāṅgodbhavāj jyeṣṭhyād brahmaṇaś caiva dhāraṇāt sarvasyaivāsya sargasya dharmato brāhmaṇaḥ prabhuḥ // Manu_1.93 taṃ hi svayaṃbhūḥ svād āsyāt tapas taptvādito 'sṛjat havyakavyābhivāhyāya sarvasyāsya ca guptaye // Manu_1.94 yasyāsyena sadāśnanti havyāni tridivaukasaḥ kavyāni caiva pitaraḥ kiṃ bhūtam adhikaṃ tataḥ // Manu_1.95 bhūtānāṃ prāṇinaḥ śreṣṭhāḥ prāṇināṃ buddhijīvinaḥ buddhimatsu narāḥ śreṣṭhā nareṣu brāhmaṇāḥ smṛtāḥ // Manu_1.96 brāhmaṇeṣu ca vidvāṃso vidvatsu kṛtabuddhayaḥ kṛtabuddhiṣu kartāraḥ kartṛṣu brahmavedinaḥ // Manu_1.97 utpattir eva viprasya mūrtir dharmasya śāśvatī sa hi dharmārtham utpanno brahmabhūyāya kalpate // Manu_1.98 brāhmaṇo jāyamāno hi pṛthivyām adhijāyate īśvaraḥ sarvabhūtānāṃ dharmakośasya guptaye // Manu_1.99 sarvaṃ svaṃ brāhmaṇasyedaṃ yat kiṃ cij jagatīgataṃ śraiṣṭhyenābhijanenedaṃ sarvaṃ vai brāhmaṇo 'rhati // Manu_1.100 svam eva brāhmaṇo bhuṅkte svaṃ vaste svaṃ dadāti ca ānṛśaṃsyād brāhmaṇasya bhuñjate hītare janāḥ // Manu_1.101 tasya karmavivekārthaṃ śeṣāṇām anupūrvaśaḥ svāyaṃbhuvo manur dhīmān idaṃ śāstram akalpayat // Manu_1.102 viduṣā brāhmaṇenedam adhyetavyaṃ prayatnataḥ śiśyebhyaś ca pravaktavyaṃ samyaṅ nānyena kena cit // Manu_1.103 idaṃ śāstram adhīyāno brāhmaṇaḥ śaṃsitavrataḥ manovāggehajair nityaṃ karmadoṣair na lipyate // Manu_1.104 punāti paṅktiṃ vaṃśyāṃś ca saptasapta parāvarān pṛthivīm api caivemāṃ kṛtsnām eko 'pi so 'rhati // Manu_1.105 idaṃ svastyayanaṃ śreṣṭham idaṃ buddhivivardhanam idaṃ yaśasyam āyuṣyam idaṃ niḥśreyasaṃ param // Manu_1.106 asmin dharmo 'khilenokto guṇadoṣau ca karmaṇām caturṇām api varṇānām ācāraś caiva śāśvataḥ // Manu_1.107 ācāraḥ paramo dharmaḥ śrutyuktaḥ smārta eva ca tasmād asmin sadā yukto nityaṃ syād ātmavān dvijaḥ // Manu_1.108 ācārād vicyuto vipro na vedaphalam aśnute ācāreṇa tu saṃyuktaḥ sampūrṇaphalabhāj bhavet // Manu_1.109 evam ācārato dṛṣṭvā dharmasya munayo gatiṃ sarvasya tapaso mūlam ācāraṃ jagṛhuḥ param // Manu_1.110 jagataś ca samutpattiṃ saṃskāravidhim eva ca vratacaryopacāraṃ ca snānasya ca paraṃ vidhim // Manu_1.111 dārādhigamanaṃ caiva vivāhānāṃ ca lakṣaṇam mahāyajñavidhānaṃ ca śrāddhakalpaṃ ca śāśvatam // Manu_1.112 vṛttīnāṃ lakṣaṇaṃ caiva snātakasya vratāni ca bhakṣyābhakṣyaṃ ca śaucaṃ ca dravyāṇāṃ śuddhim eva ca // Manu_1.113 strīdharmayogaṃ tāpasyaṃ mokṣaṃ saṃnyāsam eva ca rājñaś ca dharmam akhilaṃ kāryāṇāṃ ca vinirṇayam // Manu_1.114 sākṣipraśnavidhānaṃ ca dharmaṃ strīpuṃsayor api vibhāgadharmaṃ dyūtaṃ ca kaṇṭakānāṃ ca śodhanam // Manu_1.115 vaiśyaśūdropacāraṃ ca saṃkīrṇānāṃ ca saṃbhavam āpaddharmaṃ ca varṇānāṃ prāyaścittavidhiṃ tathā // Manu_1.116 saṃsāragamanaṃ caiva trividhaṃ karmasaṃbhavam niḥśreyasaṃ karmaṇāṃ ca guṇadoṣaparīkṣaṇam // Manu_1.117 deśadharmāñ jātidharmān kuladharmāṃś ca śāśvatān pāṣaṇḍagaṇadharmāṃś ca śāstre 'sminn uktavān manuḥ // Manu_1.118 yathedam uktavāñ śāstraṃ purā pṛṣṭo manur mayā tathedaṃ yūyam apy adya matsakāśān nibodhata // Manu_1.119 vidvadbhiḥ sevitaḥ sadbhir nityam adveṣarāgibhiḥ hṛdayenābhyanujñāto yo dharmas taṃ nibodhata // Manu_2.1 kāmātmatā na praśastā na caivehāsty akāmatā kāmyo hi vedādhigamaḥ karmayogaś ca vaidikaḥ // Manu_2.2 saṃkalpamūlaḥ kāmo vai yajñāḥ saṃkalpasaṃbhavāḥ vratāni yamadharmāś ca sarve saṃkalpajāḥ smṛtāḥ // Manu_2.3 akāmasya kriyā kā cid dṛśyate neha karhi cit yad yad dhi kurute kiṃ cit tat tat kāmasya ceṣṭitam // Manu_2.4 teṣu samyag vartamāno gacchaty amaralokatām yathā saṃkalpitāṃś ceha sarvān kāmān samaśnute // Manu_2.5 vedo 'khilo dharmamūlaṃ smṛtiśīle ca tadvidām ācāraś caiva sādhūnām ātmanas tuṣṭir eva ca // Manu_2.6 yaḥ kaś cit kasya cid dharmo manunā parikīrtitaḥ sa sarvo 'bhihito vede sarvajñānamayo hi saḥ // Manu_2.7 sarvaṃ tu samavekṣyedaṃ nikhilaṃ jñānacakṣuṣā śrutiprāmāṇyato vidvān svadharme niviśeta vai // Manu_2.8 śrutismṛtyuditaṃ dharmam anutiṣṭhan hi mānavaḥ iha kīrtim avāpnoti pretya cānuttamaṃ sukham // Manu_2.9 śrutis tu vedo vijñeyo dharmaśāstraṃ tu vai smṛtiḥ te sarvārtheṣv amīmāṃsye tābhyāṃ dharmo hi nirbabhau // Manu_2.10 yo 'vamanyeta te mūle hetuśāstrāśrayād dvijaḥ sa sādhubhir bahiṣkāryo nāstiko vedanindakaḥ // Manu_2.11 vedaḥ smṛtiḥ sadācāraḥ svasya ca priyam ātmanaḥ etac caturvidhaṃ prāhuḥ sākṣād dharmasya lakṣaṇam // Manu_2.12 arthakāmeṣv asaktānāṃ dharmajñānaṃ vidhīyate dharmaṃ jijñāsamānānāṃ pramāṇaṃ paramaṃ śrutiḥ // Manu_2.13 śrutidvaidhaṃ tu yatra syāt tatra dharmāv ubhau smṛtau ubhāv api hi tau dharmau samyag uktau manīṣibhiḥ // Manu_2.14 udite 'nudite caiva samayādhyuṣite tathā sarvathā vartate yajña itīyaṃ vaidikī śrutiḥ // Manu_2.15 niṣekādiśmaśānānto mantrair yasyodito vidhiḥ tasya śāstre 'dhikāro 'smiñ jñeyo nānyasya kasya cit // Manu_2.16 sarasvatīdṛśadvatyor devanadyor yad antaram taṃ devanirmitaṃ deśaṃ brahmāvartaṃ pracakṣate // Manu_2.17 tasmin deśe ya ācāraḥ pāramparyakramāgataḥ varṇānāṃ sāntarālānāṃ sa sadācāra ucyate // Manu_2.18 kurukṣetraṃ ca matsyāś ca pañcālāḥ śūrasenakāḥ eṣa brahmarṣideśo vai brahmāvartād anantaraḥ // Manu_2.19 etad deśaprasūtasya sakāśād agrajanmanaḥ svaṃ svaṃ caritraṃ śikṣeran pṛthivyāṃ sarvamānavāḥ // Manu_2.20 himavadvindhyayor madhyaṃ yat prāg vinaśanād api pratyag eva prayāgāc ca madhyadeśaḥ prakīrtitaḥ // Manu_2.21 ā samudrāt tu vai pūrvād ā samudrāc ca paścimāt tayor evāntaraṃ giryor āryāvartaṃ vidur budhāḥ // Manu_2.22 kṛṣṇasāras tu carati mṛgo yatra svabhāvataḥ sa jñeyo yajñiyo deśo mlecchadeśas tv ataḥ paraḥ // Manu_2.23 etāṇ dvijātayo deśān saṃśrayeran prayatnataḥ śūdras tu yasmin kasmin vā nivased vṛttikarśitaḥ // Manu_2.24 eṣā dharmasya vo yoniḥ samāsena prakīrtitā saṃbhavaś cāsya sarvasya varṇadharmān nibodhata // Manu_2.25 vaidikaiḥ karmabhiḥ puṇyair niṣekādir dvijanmanām kāryaḥ śarīrasaṃskāraḥ pāvanaḥ pretya ceha ca // Manu_2.26 gārbhair homair jātakarmacauḍamauñjīnibandhanaiḥ baijikaṃ gārbhikaṃ caino dvijānām apamṛjyate // Manu_2.27 svādhyāyena vratair homais traividyenejyayā sutaiḥ mahāyajñaiś ca yajñaiś ca brāhmīyaṃ kriyate tanuḥ // Manu_2.28 prāṅ nābhivardhanāt puṃso jātakarma vidhīyate mantravat prāśanaṃ cāsya hiraṇyamadhusarpiṣām // Manu_2.29 nāmadheyaṃ daśamyāṃ tu dvādaśyāṃ vāsya kārayet puṇye tithau muhūrte vā nakṣatre vā guṇānvite // Manu_2.30 maṅgalyaṃ brāhmaṇasya syāt kṣatriyasya balānvitam vaiśyasya dhanasaṃyuktaṃ śūdrasya tu jugupsitam // Manu_2.31 śarmavad brāhmaṇasya syād rājño rakṣāsamanvitam vaiśyasya puṣṭisaṃyuktaṃ śūdrasya preṣyasaṃyutam // Manu_2.32 strīṇāṃ sukhodyam akrūraṃ vispaṣṭārthaṃ manoharam maṅgalyaṃ dīrghavarṇāntam āśīrvādābhidhānavat // Manu_2.33 caturthe māsi kartavyaṃ śiśor niṣkramaṇaṃ gṛhāt ṣaṣṭhe 'nnaprāśanaṃ māsi yad veṣṭaṃ maṅgalaṃ kule // Manu_2.34 cūḍākarma dvijātīnāṃ sarveṣām eva dharmataḥ prathame 'bde tṛtīye vā kartavyaṃ śruticodanāt // Manu_2.35 garbhāṣṭame 'bde kurvīta brāhmaṇasyopanāyanam garbhād ekādaśe rājño garbhāt tu dvādaśe viśaḥ // Manu_2.36 brahmavarcasakāmasya kāryo viprasya pañcame rājño balārthinaḥ ṣaṣṭhe vaiśyasyehārthino 'ṣṭame // Manu_2.37 ā ṣodaśād brāhmaṇasya sāvitrī nātivartate ā dvāviṃśāt kṣatrabandhor ā caturviṃśater viśaḥ // Manu_2.38 ata ūrdhvaṃ trayo 'py ete yathākālam asaṃskṛtāḥ sāvitrīpatitā vrātyā bhavanty āryavigarhitāḥ // Manu_2.39 naitair apūtair vidhivad āpady api hi karhi cit brāhmān yaunāṃś ca saṃbandhān nācared brāhmaṇaḥ saha // Manu_2.40 kārṣṇarauravabāstāni carmāṇi brahmacāriṇaḥ vasīrann ānupūrvyeṇa śāṇakṣaumāvikāni ca // Manu_2.41 mauñjī trivṛt samā ślakṣṇā kāryā viprasya mekhalā kṣatriyasya tu maurvī jyā vaiśyasya śaṇatāntavī // Manu_2.42 muñjālābhe tu kartavyāḥ kuśāśmantakabalvajaiḥ trivṛtā granthinaikena tribhiḥ pañcabhir eva vā // Manu_2.43 kārpāsam upavītaṃ syād viprasyordhvavṛtaṃ trivṛt śaṇasūtramayaṃ rājño vaiśyasyāvikasautrikam // Manu_2.44 brāhmaṇo bailvapālāśau kṣatriyo vāṭakhādirau pailavāudumbarau vaiśyo daṇḍān arhanti dharmataḥ // Manu_2.45 keśāntiko brāhmaṇasya daṇḍaḥ kāryaḥ pramāṇataḥ lalāṭasammito rājñaḥ syāt tu nāsāntiko viśaḥ // Manu_2.46 ṛjavas te tu sarve syur avraṇāḥ saumyadarśanāḥ anudvegakarā nṝṇāṃ satvaco 'nagnidūṣitāḥ // Manu_2.47 pratigṛhyepsitaṃ daṇḍam upasthāya ca bhāskaram pradakṣiṇaṃ parītyāgniṃ cared bhaikṣaṃ yathāvidhi // Manu_2.48 bhavatpūrvaṃ cared bhaikṣam upanīto dvijottamaḥ bhavanmadhyaṃ tu rājanyo vaiśyas tu bhavaduttaram // Manu_2.49 mātaraṃ vā svasāraṃ vā mātur vā bhaginīṃ nijām bhikṣeta bhikṣāṃ prathamaṃ yā cainaṃ nāvamānayet // Manu_2.50 samāhṛtya tu tad bhaikṣaṃ yāvadannam amāyayā nivedya gurave 'śnīyād ācamya prāṅmukhaḥ śuciḥ // Manu_2.51 āyuṣyaṃ prāṅmukho bhuṅkte yaśasyaṃ dakṣiṇāmukhaḥ śriyaṃ pratyaṅmukho bhuṅkte ṛtaṃ bhuṅkte hy udaṅmukhaḥ // Manu_2.52 upaspṛśya dvijo nityam annam adyāt samāhitaḥ bhuktvā copaspṛśet samyag adbhiḥ khāni ca saṃspṛśet // Manu_2.53 pūjayed aśanaṃ nityam adyāc caitad akutsayan dṛṣṭvā hṛṣyet prasīdec ca pratinandec ca sarvaśaḥ // Manu_2.54 pūjitaṃ hy aśanaṃ nityaṃ balam ūrjaṃ ca yacchati apūjitaṃ tu tad bhuktam ubhayaṃ nāśayed idam // Manu_2.55 nocchiṣṭaṃ kasya cid dadyān nādyād etat tathāntarā na caivātyaśanaṃ kuryān na cocchiṣṭaḥ kva cid vrajet // Manu_2.56 anārogyam anāyuṣyam asvargyaṃ cātibhojanam apuṇyaṃ lokavidviṣṭaṃ tasmāt tat parivarjayet // Manu_2.57 brāhmeṇa vipras tīrthena nityakālam upaspṛśet kāyatraidaśikābhyāṃ vā na pitryeṇa kadā cana // Manu_2.58 aṅguṣṭhamūlasya tale brāhmaṃ tīrthaṃ pracakṣate kāyam aṅgulimūle 'gre devaṃ pitryaṃ tayor adhaḥ // Manu_2.59 trir ācāmed apaḥ pūrvaṃ dviḥ pramṛjyāt tato mukham khāni caiva spṛśed adbhir ātmānaṃ śira eva ca // Manu_2.60 anuṣṇābhir aphenābhir adbhis tīrthena dharmavit śaucepsuḥ sarvadācāmed ekānte prāgudaṅmukhaḥ // Manu_2.61 hṛdgābhiḥ pūyate vipraḥ kaṇṭhagābhis tu bhūmipaḥ vaiśyo 'dbhiḥ prāśitābhis tu śūdraḥ spṛṣṭābhir antataḥ // Manu_2.62 uddhṛte dakṣine pāṇāv upavīty ucyate dvijaḥ savye prācīnāvītī nivītī kaṇṭhasajjane // Manu_2.63 mekhalām ajinaṃ daṇḍam upavītaṃ kamaṇḍalum apsu prāsya vinaṣṭāni gṛhṇītānyāni mantravat // Manu_2.64 keśāntaḥ ṣoḍaśe varṣe brāhmaṇasya vidhīyate rājanyabandhor dvāviṃśe vaiśyasya dvyadhike mataḥ // Manu_2.65 amantrikā tu kāryeyaṃ strīṇām āvṛd aśeṣataḥ saṃskārārthaṃ śarīrasya yathākālaṃ yathākramam // Manu_2.66 vaivāhiko vidhiḥ strīṇāṃ saṃskāro vaidikaḥ smṛtaḥ patisevā gurau vāso gṛhārtho 'gniparikriyā // Manu_2.67 eṣa prokto dvijātīnām aupanāyaniko vidhiḥ utpattivyañjakaḥ puṇyaḥ karmayogaṃ nibodhata // Manu_2.68 upanīya guruḥ śiṣyaṃ śikṣayec chaucam āditaḥ ācāram agnikāryaṃ ca saṃdhyopāsanam eva ca // Manu_2.69 adhyeṣyamāṇas tv ācānto yathāśāstram udaṅmukhaḥ brahmāñjalikṛto 'dhyāpyo laghuvāsā jitendriyaḥ // Manu_2.70 brahmārambhe 'vasāne ca pādau grāhyau guroḥ sadā saṃhatya hastāv adhyeyaṃ sa hi brahmāñjaliḥ smṛtaḥ // Manu_2.71 vyatyastapāṇinā kāryam upasaṃgrahaṇaṃ guroḥ savyena savyaḥ spraṣṭavyo dakṣiṇena ca dakṣiṇaḥ // Manu_2.72 adhyeṣyamāṇaṃ tu gurur nityakālam atandritaḥ adhīṣva bho iti brūyād virāmo 'stv iti cāramet // Manu_2.73 brahmanaḥ praṇavaṃ kuryād ādāv ante ca sarvadā sravaty anoṃkṛtaṃ pūrvaṃ parastāc ca viśīryati // Manu_2.74 prākkūlān paryupāsīnaḥ pavitraiś caiva pāvitaḥ prāṇāyāmais tribhiḥ pūtas tata oṃkāram arhati // Manu_2.75 akāraṃ cāpy ukāraṃ ca makāraṃ ca prajāpatiḥ vedatrayān niraduhad bhūr bhuvaḥ svar itīti ca // Manu_2.76 tribhya eva tu vedebhyaḥ pādaṃ pādam adūduhat tad ity ṛco 'syāḥ sāvitryāḥ parameṣṭhī prajāpatiḥ // Manu_2.77 etad akṣaram etāṃ ca japan vyāhṛtipūrvikām saṃdhyayor vedavid vipro vedapuṇyena yujyate // Manu_2.78 sahasrakṛtvas tv abhyasya bahir etat trikaṃ dvijaḥ mahato 'py enaso māsāt tvacevāhir vimucyate // Manu_2.79 etayā rcā visaṃyuktaḥ kāle ca kriyayā svayā brahmakṣatriyaviśyonir garhaṇāṃ yāti sādhuṣu // Manu_2.80 oṃkārapūrvikās tisro mahāvyāhṛtayo 'vyayāḥ tripadā caiva sāvitrī vijñeyaṃ brahmaṇo mukham // Manu_2.81 yo 'dhīte 'hany ahany etāṃ trīṇi varṣāṇy atandritaḥ sa brahma param abhyeti vāyubhūtaḥ khamūrtimān // Manu_2.82 ekākṣaraṃ paraṃ brahma prāṇāyāmaḥ paraṃ tapaḥ sāvitryās tu paraṃ nāsti maunāt satyaṃ viśiṣyate // Manu_2.83 kṣaranti sarvā vaidikyo juhotiyajatikriyāḥ akṣaraṃ duṣkaraṃ jñeyaṃ brahma caiva prajāpatiḥ // Manu_2.84 vidhiyajñāj japayajño viśiṣṭo daśabhir guṇaiḥ upāṃśuḥ syāc chataguṇaḥ sāhasro mānasaḥ smṛtaḥ // Manu_2.85 ye pākayajñās catvāro vidhiyajñasamanvitāḥ sarve te japayajñasya kalāṃ nārhanti ṣoḍaśīm // Manu_2.86 japyenaiva tu saṃsidhyed brāhmaṇo nātra saṃśayaḥ kuryād anyan na vā kuryān maitro brāhmaṇa ucyate // Manu_2.87 indriyāṇāṃ vicaratāṃ viṣayeṣv apahāriṣu saṃyame yatnam ātiṣṭhed vidvān yanteva vājinām // Manu_2.88 ekādaśendriyāṇy āhur yāni pūrve manīṣiṇaḥ tāni samyak pravakṣyāmi yathāvad anupūrvaśaḥ // Manu_2.89 śrotraṃ tvak cakṣuṣī jihvā nāsikā caiva pañcamī pāyūpasthaṃ hastapādaṃ vāk caiva daśamī smṛtā // Manu_2.90 buddhīndriyāṇi pañcaiṣāṃ śrotrādīny anupūrvaśaḥ karmendriyāṇi pañcaiṣāṃ pāyvādīni pracakṣate // Manu_2.91 ekādaśaṃ mano jñeyaṃ svaguṇenobhayātmakam yasmin jite jitāv etau bhavataḥ pañcakau gaṇau // Manu_2.92 indriyāṇāṃ prasaṅgena doṣam ṛcchaty asaṃśayam saṃniyamya tu tāny eva tataḥ siddhiṃ nigacchati // Manu_2.93 na jātu kāmaḥ kāmānām upabhogena śāmyati haviṣā kṛṣṇavartmeva bhūya evābhivardhate // Manu_2.94 yaś caitān prāpnuyāt sarvān yaś caitān kevalāṃs tyajet prāpaṇāt sarvakāmānāṃ parityāgo viśiṣyate // Manu_2.95 na tathaitāni śakyante saṃniyantum asevayā viṣayeṣu prajuṣṭāni yathā jñānena nityaśaḥ // Manu_2.96 vedās tyāgaś ca yajñāś ca niyamāś ca tapāṃsi ca na vipraduṣṭabhāvasya siddhiṃ gacchati karhi cit // Manu_2.97 śrutvā spṛṣṭvā ca dṛṣṭvā ca bhuktvā ghrātvā ca yo naraḥ na hṛṣyati glāyati vā sa vijñeyo jitendriyaḥ // Manu_2.98 indriyāṇāṃ tu sarveṣāṃ yady ekaṃ kṣaratīndriyam tenāsya kṣarati prajñā dṛteḥ pādād ivodakam // Manu_2.99 vaśe kṛtvendriyagrāmaṃ saṃyamya ca manas tathā sarvān saṃsādhayed arthān akṣiṇvan yogatas tanum // Manu_2.100 pūrvāṃ saṃdhyāṃ japāṃs tiṣṭhet sāvitrīm ārkadarśanāt paścimāṃ tu samāsīnaḥ samyag ṛkṣavibhāvanāt // Manu_2.101 pūrvāṃ saṃdhyāṃ japaṃs tiṣṭhan naiśam eno vyapohati paścimāṃ tu samāsīno malaṃ hanti divākṛtam // Manu_2.102 na tiṣṭhati tu yaḥ pūrvāṃ nopāste yaś ca paścimām sa śūdravad bahiṣkāryaḥ sarvasmād dvijakarmaṇaḥ // Manu_2.103 apāṃ samīpe niyato naityakaṃ vidhim āsthitaḥ sāvitrīm apy adhīyīta gatvāraṇyaṃ samāhitaḥ // Manu_2.104 vedopakaraṇe caiva svādhyāye caiva naityake nānurodho 'sty anadhyāye homamantreṣu caiva hi // Manu_2.105 naityake nāsty anadhyāyo brahmasattraṃ hi tat smṛtam brahmāhutihutaṃ puṇyam anadhyāyavaṣaṭkṛtam // Manu_2.106 yaḥ svādhyāyam adhīte 'bdaṃ vidhinā niyataḥ śuciḥ tasya nityaṃ kṣaraty eṣa payo dadhi ghṛtaṃ madhu // Manu_2.107 agnīndhanaṃ bhaikṣacaryām adhaḥśayyāṃ guror hitam ā samāvartanāt kuryāt kṛtopanayano dvijaḥ // Manu_2.108 ācāryaputraḥ śuśrūṣur jñānado dhārmikaḥ śuciḥ āptaḥ śakto 'rthadaḥ sādhuḥ svo 'dhyāpyā daśa dharmataḥ // Manu_2.109 nāpṛṣṭaḥ kasya cid brūyān na cānyāyena pṛcchataḥ jānann api hi medhāvī jaḍaval loka ācaret // Manu_2.110 adharmeṇa ca yaḥ prāha yaś cādharmeṇa pṛcchati tayor anyataraḥ praiti vidveṣaṃ vādhigacchati // Manu_2.111 dharmārthau yatra na syātāṃ śuśrūṣā vāpi tadvidhā tatra vidyā na vaptavyā śubhaṃ bījam ivoṣare // Manu_2.112 vidyayaiva samaṃ kāmaṃ martavyaṃ brahmavādinā āpady api hi ghorāyāṃ na tv enām iriṇe vapet // Manu_2.113 vidyā brāhmaṇam etyāha śevadhis te 'smi rakṣa mām asūyakāya māṃ mādās tathā syāṃ vīryavattamā // Manu_2.114 yam eva tu śuciṃ vidyān niyatabrahmacāriṇam tasmai māṃ brūhi viprāya nidhipāyāpramādine // Manu_2.115 brahma yas tv ananujñātam adhīyānād avāpnuyāt sa brahmasteyasaṃyukto narakaṃ pratipadyate // Manu_2.116 laukikaṃ vaidikaṃ vāpi tathādhyātmikam eva vā ādadīta yato jñānaṃ taṃ pūrvam abhivādayet // Manu_2.117 sāvitrīmātrasāro 'pi varaṃ vipraḥ suyantritaḥ nāyantritas trivedo 'pi sarvāśī sarvavikrayī // Manu_2.118 śayyāsane 'dhyācarite śreyasā na samāviśet śayyāsanasthaś caivainaṃ pratyutthāyābhivādayet // Manu_2.119 ūrdhvaṃ prāṇā hy utkrāmanti yūnaḥ sthavira āyati pratyutthānābhivādābhyāṃ punas tān pratipadyate // Manu_2.120 abhivādanaśīlasya nityaṃ vṛddhopasevinaḥ catvāri tasya vardhante āyur dharmo yaśo balam // Manu_2.121 abhivādāt paraṃ vipro jyāyāṃsam abhivādayan asau nāmāham asmīti svaṃ nāma parikīrtayet // Manu_2.122 nāmadheyasya ye ke cid abhivādaṃ na jānate tān prājño 'ham iti brūyāt striyaḥ sarvās tathaiva ca // Manu_2.123 bhoḥśabdaṃ kīrtayed ante svasya nāmno 'bhivādane nāmnāṃ svarūpabhāvo hi bhobhāva ṛṣibhiḥ smṛtaḥ // Manu_2.124 āyuṣmān bhava saumyeti vācyo vipro 'bhivādane akāraś cāsya nāmno 'nte vācyaḥ pūrvākṣaraḥ plutaḥ // Manu_2.125 yo na vetty abhivādasya vipraḥ pratyabhivādanam nābhivādyaḥ sa viduṣā yathā śūdras tathaiva saḥ // Manu_2.126 brāhmaṇaṃ kuśalaṃ pṛcchet kṣatrabandhum anāmayam vaiśyaṃ kṣemaṃ samāgamya śūdram ārogyam eva ca // Manu_2.127 avācyo dīkṣito nāmnā yavīyān api yo bhavet bhobhavatpūrvakaṃ tv enam abhibhāṣeta dharmavit // Manu_2.128 parapatnī tu yā strī syād asaṃbandhā ca yonitaḥ tāṃ brūyād bhavatīty evaṃ subhage bhaginīti ca // Manu_2.129 mātulāṃś ca pitṛvyāṃś ca śvaśurān ṛtvijo gurūn asāv aham iti brūyāt pratyutthāya yavīyasaḥ // Manu_2.130 mātṛśvasā mātulānī śvaśrūr atha pitṛśvasā saṃpūjyā gurupatnīvat samās tā gurubhāryayā // Manu_2.131 bhrātur bhāryopasaṃgrāhyā savarṇāhany ahany api viproṣya tūpasaṃgrāhyā jñātisaṃbandhiyoṣitaḥ // Manu_2.132 pitur bhaginyāṃ mātuś ca jyāyasyāṃ ca svasary api mātṛvad vṛttim ātiṣṭhen mātā tābhyo garīyasī // Manu_2.133 daśābdākhyaṃ paurasakhyaṃ pañcābdākhyaṃ kalābhṛtām tryabdapūrvaṃ śrotriyāṇāṃ svalpenāpi svayoniṣu // Manu_2.134 brāhmaṇaṃ daśavarṣaṃ tu śatavarṣaṃ tu bhūmipam pitāputrau vijānīyād brāhmaṇas tu tayoḥ pitā // Manu_2.135 vittaṃ bandhur vayaḥ karma vidyā bhavati pañcamī etāni mānyasthānāni garīyo yad yad uttaram // Manu_2.136 pañcānāṃ triṣu varṇeṣu bhūyāṃsi guṇavanti ca yatra syuḥ so 'tra mānārhaḥ śūdro 'pi daśamīṃ gataḥ // Manu_2.137 cakriṇo daśamīsthasya rogiṇo bhāriṇaḥ striyāḥ snātakasya ca rājñaś ca panthā deyo varasya ca // Manu_2.138 teṣāṃ tu samāvetānāṃ mānyau snātakapārthivau rājasnātakayoś caiva snātako nṛpamānabhāk // Manu_2.139 upanīya tu yaḥ śiṣyaṃ vedam adhyāpayed dvijaḥ sakalpaṃ sarahasyaṃ ca tam ācāryaṃ pracakṣate // Manu_2.140 ekadeśaṃ tu vedasya vedāṅgāny api vā punaḥ yo 'dhyāpayati vṛttyartham upādhyāyaḥ sa ucyate // Manu_2.141 niṣekādīni karmāṇi yaḥ karoti yathāvidhi saṃbhāvayati cānnena sa vipro gurur ucyate // Manu_2.142 agnyādheyaṃ pākayajñān agniṣṭomādikān makhān yaḥ karoti vṛto yasya sa tasya rtvig ihocyate // Manu_2.143 ya āvṛṇoty avitathaṃ brahmaṇā śravaṇāv ubhau sa mātā sa pitā jñeyas taṃ na druhyet kadā cana // Manu_2.144 upādhyāyān daśācārya ācāryāṇāṃ śataṃ pitā sahasraṃ tu pitṝn mātā gauraveṇātiricyate // Manu_2.145 utpādakabrahmadātror garīyān brahmadaḥ pitā brahmajanma hi viprasya pretya ceha ca śāśvatam // Manu_2.146 kāmān mātā pitā cainaṃ yad utpādayato mithaḥ saṃbhūtiṃ tasya tāṃ vidyād yad yonāv abhijāyate // Manu_2.147 ācāryas tv asya yāṃ jātiṃ vidhivad vedapāragaḥ utpādayati sāvitryā sā satyā sājarāmarā // Manu_2.148 alpaṃ vā bahu vā yasya śrutasyopakaroti yaḥ tam apīha guruṃ vidyāc chrutopakriyayā tayā // Manu_2.149 brāhmasya janmanaḥ kartā svadharmasya ca śāsitā bālo 'pi vipro vṛddhasya pitā bhavati dharmataḥ // Manu_2.150 adhyāpayām āsa pitṝn śiśur āṅgirasaḥ kaviḥ putrakā iti hovāca jñānena parigṛhya tān // Manu_2.151 te tam artham apṛcchanta devān āgatamanyavaḥ devāś caitān sametyocur nyāyyaṃ vaḥ śiśur uktavān // Manu_2.152 ajño bhavati vai bālaḥ pitā bhavati mantradaḥ ajñaṃ hi bālam ity āhuḥ pitety eva tu mantradam // Manu_2.153 na hāyanair na palitair na vittena na bandhubhiḥ ṛṣayaś cakrire dharmaṃ yo 'nūcānaḥ sa no mahān // Manu_2.154 viprāṇāṃ jñānato jyaiṣṭhyaṃ kṣatriyāṇāṃ tu vīryataḥ vaiśyānāṃ dhānyadhanataḥ śūdrāṇām eva janmataḥ // Manu_2.155 na tena vṛddho bhavati yenāsya palitaṃ śiraḥ yo vai yuvāpy adhīyānas taṃ devāḥ sthaviraṃ viduḥ // Manu_2.156 yathā kāṣṭhamayo hastī yathā carmamayo mṛgaḥ yaś ca vipro 'nadhīyānas trayas te nāma bibhrati // Manu_2.157 yathā ṣaṇḍho 'phalaḥ strīṣu yathā gaur gavi cāphalā yathā cājñe 'phalaṃ dānaṃ tathā vipro 'nṛco 'phalaḥ // Manu_2.158 ahiṃsayaiva bhūtānāṃ kāryaṃ śreyo 'nuśāsanam vāk caiva madhurā ślakṣṇā prayojyā dharmam icchatā // Manu_2.159 yasya vāṅganasī śuddhe samyaggupte ca sarvadā sa vai sarvam avāpnoti vedāntopagataṃ phalam // Manu_2.160 nāruṃtudaḥ syād ārto 'pi na paradrohakarmadhīḥ yayāsyodvijate vācā nālokyāṃ tām udīrayet // Manu_2.161 sammānād brāhmaṇo nityam udvijeta viṣād iva amṛtasyeva cākāṅkṣed avamānasya sarvadā // Manu_2.162 sukhaṃ hy avamataḥ śete sukhaṃ ca pratibudhyate sukhaṃ carati loke 'sminn avamantā vinaśyati // Manu_2.163 anena kramayogena saṃskṛtātmā dvijaḥ śanaiḥ gurau vasan sañcinuyād brahmādhigamikaṃ tapaḥ // Manu_2.164 tapoviśeṣair vividhair vrataiś ca vidhicoditaiḥ vedaḥ kṛtsno 'dhigantavyaḥ sarahasyo dvijanmanā // Manu_2.165 vedam eva sadābhyasyet tapas tapsyan dvijottamaḥ vedābhyāso hi viprasya tapaḥ param ihocyate // Manu_2.166 ā haiva sa nakhāgrebhyaḥ paramaṃ tapyate tapaḥ yaḥ sragvy api dvijo 'dhīte svādhyāyaṃ śaktito 'nvaham // Manu_2.167 yo 'nadhītya dvijo vedam anyatra kurute śramam sa jīvann eva śūdratvam āśu gacchati sānvayaḥ // Manu_2.168 mātur agre 'dhijananaṃ dvitīyaṃ mauñjibandhane tṛtīyaṃ yajñadīkṣāyāṃ dvijasya śruticodanāt // Manu_2.169 tatra yad brahmajanmāsya mauñjībandhanacihnitam tatrāsya mātā sāvitrī pitā tv ācārya ucyate // Manu_2.170 vedapradānād ācāryaṃ pitaraṃ paricakṣate na hy asmin yujyate karma kiñ cid ā mauñjibandhanāt // Manu_2.171 nābhivyāhārayed brahma svadhāninayanād ṛte śūdreṇa hi samas tāvad yāvad vede na jāyate // Manu_2.172 kṛtopanayanasyāsya vratādeśanam iṣyate brahmaṇo grahaṇaṃ caiva krameṇa vidhipūrvakam // Manu_2.173 yady asya vihitaṃ carma yat sūtraṃ yā ca mekhalā yo daṇḍo yac ca vasanaṃ tat tad asya vrateṣv api // Manu_2.174 sevetemāṃs tu niyamān brahmacārī gurau vasan sanniyamyendriyagrāmaṃ tapovṛddhyartham ātmanaḥ // Manu_2.175 nityaṃ snātvā śuciḥ kuryād devarṣipitṛtarpaṇam devatābhyarcanaṃ caiva samidādhānam eva ca // Manu_2.176 varjayen madhu māṃsaṃ ca gandhaṃ mālyaṃ rasān striyaḥ śuktāni yāni sarvāṇi prāṇināṃ caiva hiṃsanam // Manu_2.177 abhyaṅgam añjanaṃ cākṣṇor upānacchatradhāraṇam kāmaṃ krodhaṃ ca lobhaṃ ca nartanaṃ gītavādanam // Manu_2.178 dyūtaṃ ca janavādaṃ ca parivādaṃ tathānṛtam strīṇāṃ ca prekṣaṇālambham upaghātaṃ parasya ca (m: ālambhāav // Manu_2.179 ekaḥ śayīta sarvatra na retaḥ skandayet kva cit kāmād dhi skandayan reto hinasti vratam ātmanaḥ // Manu_2.180 svapne siktvā brahmacārī dvijaḥ śukram akāmataḥ snātvārkam arcayitvā triḥ punar mām ity ṛcaṃ japet // Manu_2.181 udakumbhaṃ sumanaso gośakṛnmṛttikākuśān āhared yāvad arthāni bhaikṣaṃ cāharahaś caret // Manu_2.182 vedayajñair ahīnānāṃ praśastānāṃ svakarmasu brahmacāry āhared bhaikṣaṃ gṛhebhyaḥ prayato 'nvaham // Manu_2.183 guroḥ kule na bhikṣeta na jñātikulabandhuṣu alābhe tv anyagehānāṃ pūrvaṃ pūrvaṃ vivarjayet // Manu_2.184 sarvaṃ vāpi cared grāmaṃ pūrvoktānām asaṃbhave niyamya prayato vācam abhiśastāṃs tu varjayet // Manu_2.185 dūrād āhṛtya samidhaḥ sannidadhyād vihāyasi sāyam: prātaś ca juhuyāt tābhir agnim atandritaḥ // Manu_2.186 akṛtvā bhaikṣacaraṇam asamidhya ca pāvakaṃ anāturaḥ saptarātram avakīrṇivrataṃ caret // Manu_2.187 bhaikṣeṇa vartayen nityaṃ naikānnādī bhaved vratī bhaikṣeṇa vratino vṛttir upavāsasamā smṛtā // Manu_2.188 vratavad devadaivatye pitrye karmaṇy atha rṣivat kāmam abhyarthito 'śnīyād vratam asya na lupyate // Manu_2.189 brāhmaṇasyaiva karmaitad upadiṣṭaṃ manīṣibhiḥ rājanyavaiśyayos tv evaṃ naitat karma vidhīyate // Manu_2.190 codito guruṇā nityam apracodita eva vā kuryād adhyayane yatnam ācāryasya hiteṣu ca // Manu_2.191 śarīraṃ caiva vācaṃ ca buddhīndriyamanāṃsi ca niyamya prāñjalis tiṣṭhed vīkṣamāṇo guror mukham // Manu_2.192 nityam uddhṛtapāṇiḥ syāt sādhvācāraḥ susaṃvṛtaḥ āsyatām iti coktaḥ sann āsītābhimukhaṃ guroḥ // Manu_2.193 hīnānnavastraveṣaḥ syāt sarvadā gurusannidhau uttiṣṭhet prathamaṃ cāsya caramaṃ caiva saṃviśet // Manu_2.194 pratiśrāvaṇasaṃbhāṣe śayāno na samācaret nāsīno na ca bhuñjāno na tiṣṭhan na parāṅmukhaḥ // Manu_2.195 āsīnasya sthitaḥ kuryād abhigacchaṃs tu tiṣṭhataḥ pratyudgamya tv āvrajataḥ paścād dhāvaṃs tu dhāvataḥ // Manu_2.196 parāṅmukhasyābhimukho dūrasthasyaitya cāntikam praṇamya tu śayānasya nideśe caiva tiṣṭhataḥ // Manu_2.197 nīcaṃ śayyāsanaṃ cāsya nityaṃ syād gurusannidhau guros tu cakṣurviṣaye na yatheṣṭāsano bhavet // Manu_2.198 nodāhared asya nāma parokṣam api kevalam na caivāsyānukurvīta gatibhāṣitaceṣṭitam // Manu_2.199 guror yatra parivādo nindā vāpi pravartate karṇau tatra pidhātavyau gantavyaṃ vā tato 'nyataḥ // Manu_2.200 parīvādāt kharo bhavati śvā vai bhavati nindakaḥ paribhoktā kṛmir bhavati kīṭo bhavati matsarī // Manu_2.201 dūrastho nārcayed enaṃ na kruddho nāntike striyāḥ yānāsanasthaś caivainam avaruhyābhivādayet // Manu_2.202 prativāte 'nuvāte ca nāsīta guruṇā saha asaṃśrave caiva guror na kiṃ cid api kīrtayet // Manu_2.203 go'śvoṣṭrayānaprāsādaprastareṣu kaṭeṣu ca āsīta guruṇā sārdhaṃ śilāphalakanauṣu ca // Manu_2.204 guror gurau sannihite guruvad vṛttim ācaret na cānisṛṣṭo guruṇā svān gurūn abhivādayet // Manu_2.205 vidyāguruṣv evam eva nityā vṛttiḥ svayoniṣu pratiṣedhatsu cādharmād dhitaṃ copadiśatsv api // Manu_2.206 śreyaḥsu guruvad vṛttiṃ nityam eva samācaret guruputreṣu cāryeṣu guroś caiva svabandhuṣu // Manu_2.207 bālaḥ samānajanmā vā śiṣyo vā yajñakarmaṇi adhyāpayan gurusuto guruvan mānam arhati // Manu_2.208 utsādanaṃ ca gātrāṇāṃ snāpanocchiṣṭabhojane na kuryād guruputrasya pādayoś cāvanejanam // Manu_2.209 guruvat pratipūjyāḥ syuḥ savarṇā guruyoṣitaḥ asavarṇās tu sampūjyāḥ pratyutthānābhivādanaiḥ // Manu_2.210 abhyañjanaṃ snāpanaṃ ca gātrotsādanam eva ca gurupatnyā na kāryāṇi keśānāṃ ca prasādhanam // Manu_2.211 gurupatnī tu yuvatir nābhivādyeha pādayoḥ pūrṇaviṃśativarṣeṇa guṇadoṣau vijānatā // Manu_2.212 svabhāva eṣa nārīṇāṃ narāṇām iha dūṣaṇam ato 'rthān na pramādyanti pramadāsu vipaścitaḥ // Manu_2.213 avidvāṃsam alaṃ loke vidvāṃsam api vā punaḥ pramadā hy utpathaṃ netuṃ kāmakrodhavaśānugam // Manu_2.214 mātrā svasrā duhitrā vā na viviktāsano bhavet balavān indriyagrāmo vidvāṃsam api karṣati // Manu_2.215 kāmaṃ tu gurupatnīnāṃ yuvatīnāṃ yuvā bhuvi vidhivad vandanaṃ kuryād asāv aham iti bruvan // Manu_2.216 viproṣya pādagrahaṇam anvahaṃ cābhivādanam gurudāreṣu kurvīta satāṃ dharmam anusmaran // Manu_2.217 yathā khanan khanitreṇa naro vāry adhigacchati tathā gurugatāṃ vidyāṃ śuśrūṣur adhigacchati // Manu_2.218 muṇḍo vā jaṭilo vā syād atha vā syāc chikhājaṭaḥ nainaṃ grāme 'bhinimlocet sūryo nābhyudiyāt kva cit // Manu_2.219 taṃ ced abhyudiyāt sūryaḥ śayānaṃ kāmacārataḥ nimloced vāpy avijñānāj japann upavased dinam // Manu_2.220 sūryeṇa hy abhinirmuktaḥ śayāno 'bhyuditaś ca yaḥ prāyaścittam akurvāṇo yuktaḥ syān mahatainasā // Manu_2.221 ācamya prayato nityam ubhe saṃdhye samāhitaḥ śucau deśe japañ japyam upāsīta yathāvidhi // Manu_2.222 yadi strī yady avarajaḥ śreyaḥ kiṃ cit samācaret tat sarvam ācared yukto yatra cāsya ramen manaḥ // Manu_2.223 dharmārthāv ucyate śreyaḥ kāmārthau dharma eva ca artha eveha vā śreyas trivarga iti tu sthitiḥ // Manu_2.224 ācāryaś ca pitā caiva mātā bhrātā ca pūrvajaḥ nārtenāpy avamantavyā brāhmaṇena viśeṣataḥ // Manu_2.225 ācāryo brahmaṇo mūrtiḥ pitā mūrtiḥ prajāpateḥ mātā pṛthivyā mūrtis tu bhrātā svo mūrtir ātmanaḥ // Manu_2.226 yaṃ mātāpitarau kleśaṃ sahete saṃbhave nṛṇām na tasya niṣkṛtiḥ śakyā kartuṃ varṣaśatair api // Manu_2.227 tayor nityaṃ priyaṃ kuryād ācāryasya ca sarvadā teṣv eva triṣu tuṣṭeṣu tapaḥ sarvaṃ samāpyate // Manu_2.228 teṣāṃ trayāṇāṃ śuśrūṣā paramaṃ tapa ucyate na tair anabhyanujñāto dharmam anyaṃ samācaret // Manu_2.229 ta eva hi trayo lokās ta eva traya āśramāḥ ta eva hi trayo vedās ta evoktās trayo 'gnayaḥ // Manu_2.230 pitā vai gārhapatyo 'gnir mātāgnir dakṣiṇaḥ smṛtaḥ gurur āhavanīyas tu sāgnitretā garīyasī // Manu_2.231 triṣv apramādyann eteṣu trīn lokān vijayed gṛhī dīpyamānaḥ svavapuṣā devavad divi modate // Manu_2.232 imaṃ lokaṃ mātṛbhaktyā pitṛbhaktyā tu madhyamam guruśuśrūṣayā tv evaṃ brahmalokaṃ samaśnute // Manu_2.233 sarve tasyādṛtā dharmā yasyaite traya ādṛtāḥ anādṛtās tu yasyaite sarvās tasyāphalāḥ kriyāḥ // Manu_2.234 yāvat trayas te jīveyus tāvan nānyaṃ samācaret teṣv eva nityaṃ śuśrūṣāṃ kuryāt priyahite rataḥ // Manu_2.235 teṣām anuparodhena pāratryaṃ yad yad ācaret tat tan nivedayet tebhyo manovacanakarmabhiḥ // Manu_2.236 triṣv eteṣv itikṛtyaṃ hi puruṣasya samāpyate eṣa dharmaḥ paraḥ sākṣād upadharmo 'nya ucyate // Manu_2.237 śraddadhānaḥ śubhāṃ vidyām ādadītāvarād api anyād api paraṃ dharmaṃ strīratnaṃ duṣkulād api // Manu_2.238 viṣād apy amṛtaṃ grāhyaṃ bālād api subhāṣitam amitrād api sadvṛttam amedhyād api kāñcanam // Manu_2.239 striyo ratnāny atho vidyā dharmaḥ śaucaṃ subhāṣitam vividhāni ca śīlpāni samādeyāni sarvataḥ // Manu_2.240 abrāhmaṇād adhyāyanam āpatkāle vidhīyate anuvrajyā ca śuśrūṣā yāvad adhyāyanaṃ guroḥ // Manu_2.241 nābrāhmaṇe gurau śiṣyo vāsam ātyantikaṃ vaset brāhmaṇe vānanūcāne kāṅkṣan gatim anuttamām // Manu_2.242 yadi tv ātyantikaṃ vāsaṃ rocayeta guroḥ kule yuktaḥ paricared enam ā śarīravimokṣaṇāt // Manu_2.243 ā samāpteḥ śarīrasya yas tu śuśrūṣate gurum sa gacchaty añjasā vipro brahmaṇaḥ sadma śāśvatam // Manu_2.244 na pūrvaṃ gurave kiṃ cid upakurvīta dharmavit snāsyaṃs tu guruṇājñaptaḥ śaktyā gurvartham āharet // Manu_2.245 kṣetraṃ hiraṇyaṃ gām aśvaṃ chatropānaham āsanam dhānyaṃ śākaṃ ca vāsāṃsi gurave prītim āvahet // Manu_2.246 ācārye tu khalu prete guruputre guṇānvite gurudāre sapiṇḍe vā guruvad vṛttim ācaret // Manu_2.247 eteṣv avidyamāneṣu sthānāsanavihāravān prayuñjāno 'gniśuśrūṣāṃ sādhayed deham ātmanaḥ // Manu_2.248 evaṃ carati yo vipro brahmacaryam aviplutaḥ sa gacchaty uttamasthānaṃ na ceha jāyate punaḥ // Manu_2.249 ṣaṭtriṃśadābdikaṃ caryaṃ gurau traivedikaṃ vratam tadardhikaṃ pādikaṃ vā grahaṇāntikam eva vā // Manu_3.1 vedān adhītya vedau vā vedaṃ vāpi yathākramam aviplutabrahmacaryo gṛhasthāśramam āvaset // Manu_3.2 taṃ pratītaṃ svadharmeṇa brahmadāyaharaṃ pituḥ sragviṇaṃ talpa āsīnam arhayet prathamaṃ gavā // Manu_3.3 guruṇānumataḥ snātvā samāvṛtto yathāvidhi udvaheta dvijo bhāryāṃ savarṇāṃ lakṣaṇānvitām // Manu_3.4 asapiṇḍā ca yā mātur asagotrā ca yā pituḥ sā praśastā dvijātīnāṃ dārakarmaṇi maithune // Manu_3.5 mahānty api samṛddhāni go'jāvidhanadhānyataḥ strīsaṃbandhe daśaitāni kulāni parivarjayet // Manu_3.6 hīnakriyaṃ niṣpuruṣaṃ niśchando romaśārśasam kṣayāmayāvyapasmāriśvitrikuṣṭhikulāni ca // Manu_3.7 nodvahet kapilāṃ kanyāṃ nādhikāṅgīṃ na rogiṇīm nālomikāṃ nātilomāṃ na vācāṭāṃ na piṅgalām // Manu_3.8 na rkṣavṛkṣanadīnāmnīṃ nāntyaparvatanāmikām na pakṣyahipreṣyanāmnīṃ na ca bhīṣananāmikām // Manu_3.9 avyaṅgāṅgīṃ saumyanāmnīṃ haṃsavāraṇagāminīm tanulomakeśadaśanāṃ mṛdvaṅgīm udvahet striyam // Manu_3.10 yasyās tu na bhaved bhrātā na vijñāyeta vā pitā nopayaccheta tāṃ prājñaḥ putrikādharmaśaṅkayā // Manu_3.11 savarṇāgre dvijātīnāṃ praśastā dārakarmaṇi kāmatas tu pravṛttānām imāḥ syuḥ kramaśo 'varāḥ // Manu_3.12 śūdraiva bhāryā śūdrasya sā ca svā ca viśaḥ smṛte te ca svā caiva rājñaś ca tāś ca svā cāgrajanmanaḥ // Manu_3.13 na brāhmaṇakṣatriyayor āpady api hi tiṣṭhatoḥ kasmiṃś cid api vṛttānte śūdrā bhāryopadiśyate // Manu_3.14 hīnajātistriyaṃ mohād udvahanto dvijātayaḥ kulāny eva nayanty āśu sasantānāni śūdratām // Manu_3.15 śūdrāvedī pataty atrer utathyatanayasya ca śaunakasya sutotpattyā tadapatyatayā bhṛgoḥ // Manu_3.16 śūdrāṃ śayanam āropya brāhmaṇo yāty adhogatim janayitvā sutaṃ tasyāṃ brāhmaṇyād eva hīyate // Manu_3.17 daivapitryātitheyāni tatpradhānāni yasya tu nāśnanti pitṛdevās tan na ca svargaṃ sa gacchati // Manu_3.18 vṛṣalīphenapītasya niḥśvāsopahatasya ca tasyāṃ caiva prasūtasya niṣkṛtir na vidhīyate // Manu_3.19 caturṇām api varṇānaṃ pretya ceha hitāhitān aṣṭāv imān samāsena strīvivāhān nibodhata // Manu_3.20 brāhmo daivas tathaivārṣaḥ prājāpatyas tathāsuraḥ gāndharvo rākṣasaś caiva paiśācaś cāṣṭamo 'dhamaḥ // Manu_3.21 yo yasya dharmyo varṇasya guṇadoṣau ca yasya yau tad vaḥ sarvaṃ pravakṣyāmi prasave ca guṇāguṇān // Manu_3.22 ṣaḍ ānupūrvyā viprasya kṣatrasya caturo 'varān viṭśūdrayos tu tān eva vidyād dharmyān arākṣasān // Manu_3.23 caturo brāhmaṇasyādyān praśastān kavayo viduḥ rākṣasaṃ kṣatriyasyaikam āsuraṃ vaiśyaśūdrayoḥ // Manu_3.24 pañcānāṃ tu trayo dharmyā dvāv adharmyau smṛtāv iha paiśācaś cāsuraś caiva na kartavyau kadā cana // Manu_3.25 pṛthak pṛthag vā miśrau vā vivāhau pūrvacoditau gāndharvo rākṣasaś caiva dharmyau kṣatrasya tau smṛtau // Manu_3.26 ācchādya cārcayitvā ca śrutaśīlavate svayam āhūya dānaṃ kanyāyā brāhmo dharmaḥ prakīrtitaḥ // Manu_3.27 yajñe tu vitate samyag ṛtvije karma kurvate alaṅkṛtya sutādānaṃ daivaṃ dharmaṃ pracakṣate // Manu_3.28 ekaṃ gomithunaṃ dve vā varād ādāya dharmataḥ kanyāpradānaṃ vidhivad ārṣo dharmaḥ sa ucyate // Manu_3.29 sahobhau caratāṃ dharmam iti vācānubhāṣya ca kanyāpradānam abhyarcya prājāpatyo vidhiḥ smṛtaḥ // Manu_3.30 jñātibhyo draviṇaṃ dattvā kanyāyai caiva śaktitaḥ kanyāpradānaṃ svācchandyād āsuro dharma ucyate // Manu_3.31 icchayānyonyasaṃyogaḥ kanyāyāś ca varasya ca gāndharvaḥ sa tu vijñeyo maithunyaḥ kāmasaṃbhavaḥ // Manu_3.32 hatvā chittvā ca bhittvā ca krośantīṃ rudantīṃ gṛhāt prasahya kanyāharaṇaṃ rākṣaso vidhir ucyate // Manu_3.33 suptāṃ mattāṃ pramattāṃ vā raho yatropagacchati sa pāpiṣṭho vivāhānāṃ paiśācaś cāṣṭamo 'dhamaḥ // Manu_3.34 adbhir eva dvijāgryāṇāṃ kanyādānaṃ viśiṣyate itareṣāṃ tu varṇānām itaretarakāmyayā // Manu_3.35 yo yasyaiṣāṃ vivāhānāṃ manunā kīrtito guṇaḥ sarvaṃ śṛṇuta taṃ viprāḥ sarvaṃ kīrtayato mama // Manu_3.36 daśa pūrvān parān vaṃśyān ātmānaṃ caikaviṃśakam brāhmīputraḥ sukṛtakṛn mocayaty enasaḥ pitṝn // Manu_3.37 daivoḍhājaḥ sutaś caiva sapta sapta parāvarān ārṣoḍhājaḥ sutas trīṃs trīn ṣaṭ ṣaṭ kāyoḍhajaḥ sutaḥ // Manu_3.38 brāhmādiṣu vivāheṣu caturṣv evānupūrvaśaḥ brahmavarcasvinaḥ putrā jāyante śiṣṭasammatāḥ // Manu_3.39 rūpasattvaguṇopetā dhanavanto yaśasvinaḥ paryāptabhogā dharmiṣṭhā jīvanti ca śataṃ samāḥ // Manu_3.40 itareṣu tu śiṣṭeṣu nṛśaṃsānṛtavādinaḥ jāyante durvivāheṣu brahmadharmadviṣaḥ sutāḥ // Manu_3.41 aninditaiḥ strīvivāhair anindyā bhavati prajā ninditair ninditā nṝṇāṃ tasmān nindyān vivarjayet // Manu_3.42 pāṇigrahaṇasaṃskāraḥ savarṇāsūpadiśyate asavarṇāsv ayaṃ jñeyo vidhir udvāhakarmaṇi // Manu_3.43 śaraḥ kṣatriyayā grāhyaḥ pratodo vaiśyakanyayā vasanasya daśā grāhyā śūdrayotkṛṣṭavedane // Manu_3.44 ṛtukālābhigāmī syāt svadāranirataḥ sadā parvavarjaṃ vrajec caināṃ tadvrato ratikāmyayā // Manu_3.45 ṛtuḥ svābhāvikaḥ strīṇāṃ rātrayaḥ ṣoḍaśa smṛtāḥ caturbhir itaraiḥ sārdham ahobhiḥ sadvigarhitaiḥ // Manu_3.46 tāsām ādyāś catasras tu ninditaikādaśī ca yā trayodaśī ca śeṣās tu praśastā daśarātrayaḥ // Manu_3.47 yugmāsu putrā jāyante striyo 'yugmāsu rātriṣu tasmād yugmāsu putrārthī saṃviśed ārtave striyam // Manu_3.48 pumān puṃso 'dhike śukre strī bhavaty adhike striyāḥ same 'pumān puṃ striyau vā kṣīṇe 'lpe ca viparyayaḥ // Manu_3.49 nindyāsv aṣṭāsu cānyāsu striyo rātriṣu varjayan brahmacāry eva bhavati yatra tatrāśrame vasan // Manu_3.50 na kanyāyāḥ pitā vidvān gṛhṇīyāc chulkam aṇv api gṛhṇañ śulkaṃ hi lobhena syān naro 'patyavikrayī // Manu_3.51 strīdhanāni tu ye mohād upajīvanti bāndhavāḥ nārī yānāni vastraṃ vā te pāpā yānty adhogatim // Manu_3.52 ārṣe gomithunaṃ śulkaṃ ke cid āhur mṛṣaiva tat alpo 'py evaṃ mahān vāpi vikrayas tāvad eva saḥ // Manu_3.53 yāsāṃ nādadate śulkaṃ jñātayo na sa vikrayaḥ arhaṇaṃ tat kumārīṇām ānṛśaṃsyaṃ ca kevalam // Manu_3.54 pitṛbhir bhrātṛbhiś caitāḥ patibhir devarais tathā pūjyā bhūṣayitavyāś ca bahukalyāṇam īpsubhiḥ // Manu_3.55 yatra nāryas tu pūjyante ramante tatra devatāḥ yatraitās tu na pūjyante sarvās tatrāphalāḥ kriyāḥ // Manu_3.56 śocanti jāmayo yatra vinaśyaty āśu tat kulam na śocanti tu yatraitā vardhate tad dhi sarvadā // Manu_3.57 [= not in M] jāmayo yāni gehāni śapanty apratipūjitāḥ tāni kṛtyāhatānīva vinaśyanti samantataḥ // Manu_3.58 [= not in M] tasmād etāḥ sadā pūjyā bhūṣaṇācchādanāśanaiḥ bhūtikāmair narair nityaṃ satkareṣūtsaveṣu ca // Manu_3.59 [= not in M] saṃtuṣṭo bhāryayā bhartā bhartrā bhāryā tathaiva ca yasminn eva kule nityaṃ kalyāṇaṃ tatra vai dhruvam // Manu_3.60 [= not in M] yadi hi strī na roceta pumāṃsaṃ na pramodayet apramodāt punaḥ puṃsaḥ prajanaṃ na pravartate // Manu_3.61 [= not in M] striyāṃ tu rocamānāyāṃ sarvaṃ tad rocate kulaṃ tasyāṃ tv arocamānāyāṃ sarvam eva na rocate // Manu_3.62 [= ab not in M] kuvivāhaiḥ kriyālopair vedānadhyayanena ca kulāny akulatāṃ yānti brāhmaṇātikrameṇa ca // Manu_3.63 [= not in M] śilpena vyavahāreṇa śūdrāpatyaiś ca kevalaiḥ gobhir aśvaiś ca yānaiś ca kṛṣyā rājopasevayā // Manu_3.64 [= not in M] ayājyayājanaiś caiva nāstikyena ca karmaṇām kulāny āśu vinaśyanti yāni hīnāni mantrataḥ // Manu_3.65 [= not in M] mantratas tu samṛddhāni kulāny alpadhanāny api kulasaṃkhyāṃ ca gacchanti karṣanti ca mahad yaśaḥ // Manu_3.66 [= not in M] vaivāhike 'gnau kurvīta gṛhyaṃ karma yathāvidhi pañcayajñavidhānaṃ ca paktiṃ cānvāhikīṃ gṛhī // Manu_3.67 [= M 3.57] pañca sūnā gṛhasthasya cullī peṣaṇy upaskaraḥ kaṇḍanī codakumbhaś ca badhyate yās tu vāhayan // Manu_3.68 [= M 3.58] tāsāṃ krameṇa sarvāsāṃ niṣkṛtyarthaṃ maharṣibhiḥ pañca kḷptā mahāyajñāḥ pratyahaṃ gṛhamedhinām // Manu_3.69 [= M 3.59] adhyāpanaṃ brahmayajñaḥ pitṛyajñas tu tarpaṇam homo daivo balir bhauto nṛyajño 'tithipūjanam // Manu_3.70 [= M 3.60] pañcaitān yo mahāayajñān na hāpayati śaktitaḥ sa gṛhe 'pi vasan nityaṃ sūnādoṣair na lipyate // Manu_3.71 [= M 3.61] devatātithibhṛtyānāṃ pitṝṇām ātmanaś ca yaḥ na nirvapati pañcānām ucchvasan na sa jīvati // Manu_3.72 [= M 3.62] ahutaṃ ca hutaṃ caiva tathā prahutam eva ca brāhmyaṃ hutaṃ prāśitaṃ ca pañcayajñān pracakṣate // Manu_3.73 [= M 3.63] japo 'huto huto homaḥ prahuto bhautiko baliḥ brāhmyaṃ hutaṃ dvijāgryārcā prāśitaṃ pitṛtarpaṇam // Manu_3.74 [= M 3.64] svādhyāye nityayuktaḥ syād daive caiveha karmaṇi daivakarmaṇi yukto hi bibhartīdaṃ carācaram // Manu_3.75 [= M 3.65] agnau prāstāhutiḥ samyag ādityam upatiṣṭhate ādityāj jāyate vṛṣṭir vṛṣṭer annaṃ tataḥ prajāḥ // Manu_3.76 [= M 3.66] yathā vāyuṃ samāśritya vartante sarvajantavaḥ tathā gṛhastham āśritya vartante sarva āśramāḥ // Manu_3.77 [= M 3.67] yasmāt trayo 'py āśramiṇo jñānenānnena cānvaham gṛhasthenaiva dhāryante tasmāj jyeṣṭhāśramo gṛhī // Manu_3.78 [= M 3.68] sa saṃdhāryaḥ prayatnena svargam akṣayam icchatā sukhaṃ cehecchatātyantaṃ yo 'dhāryo durbalendriyaiḥ // Manu_3.79 [= M 3.69] ṛṣayaḥ pitaro devā bhūtāny atithayas tathā āśāsate kuṭumbibhyas tebhyaḥ kāryaṃ vijānatā // Manu_3.80 [= M 3.70] svādhyāyenārcayeta rṣīn homair devān yathāvidhi pitṝñ śrāddhaiś ca nṝn annair bhūtāni balikarmaṇā // Manu_3.81 [= M 3.71] kuryād aharahaḥ śrāddham annādyenodakena vā payomūlaphalair vāpi pitṛbhyaḥ prītim āvahan // Manu_3.82 [= M 3.72] ekam apy āśayed vipraṃ pitrarthe pāñcayajñike na caivātrāśayet kiṃ cid vaiśvadevaṃ prati dvijam // Manu_3.83 [= M 3.73] vaiśvadevasya siddhasya gṛhye 'gnau vidhipūrvakam ābhyaḥ kuryād devatābhyo brāhmaṇo homam anvaham // Manu_3.84 [= M 3.74] agneḥ somasya caivādau tayoś caiva samastayoḥ viśvebhyaś caiva devebhyo dhanvantaraya eva ca // Manu_3.85 [= M 3.75] kuhvai caivānumatyai ca prajāpataya eva ca saha dyāvāpṛthivyoś ca tathā sviṣṭakṛte 'ntataḥ // Manu_3.86 [= M 3.76] evaṃ samyagg havir hutvā sarvadikṣu pradakṣiṇam indrāntakāppatīndubhyaḥ sānugebhyo baliṃ haret // Manu_3.87 [= M 3.77] marudbhya iti tu dvāri kṣiped apsv adbhya ity api vanaspatibhya ity evaṃ musalolūkhale haret // Manu_3.88 [= M 3.78] ucchīrṣake śriyai kuryād bhadrakālyai ca pādataḥ brahmavāstoṣpatibhyāṃ tu vāstumadhye baliṃ haret // Manu_3.89 [= M 3.79] viśvebhyaś caiva devebhyo balim ākāśa utkṣipet divācarebhyo bhūtebhyo naktaṃcāribhya eva ca // Manu_3.90 [= M 3.80] pṛṣṭhavāstuni kurvīta baliṃ sarvātmabhūtaye pitṛbhyo baliśeṣaṃ tu sarvaṃ dakṣiṇato haret // Manu_3.91 [= M 3.81] śūnāṃ ca patitānāṃ ca śvapacāṃ pāparogiṇām vayasānāṃ kṛmīṇāṃ ca śanakair nirvaped bhuvi // Manu_3.92 [= M 3.82] evaṃ yaḥ sarvabhūtāni brāhmaṇo nityam arcati sa gacchati paraṃ sthānaṃ tejomūrtiḥ pathā rjunā // Manu_3.93 [= M 3.83] kṛtvaitad balikarmaivam atithiṃ pūrvam āśayet bhikṣāṃ ca bhikṣave dadyād vidhivad brahmacāriṇe // Manu_3.94 [= M 3.84] yat puṇyaphalam āpnoti gāṃ dattvā vidhivad guroḥ tat puṇyaphalam āpnoti bhikṣāṃ dattvā dvijo gṛhī // Manu_3.95 [= M 3.85] bhikṣām apy udapātraṃ vā satkṛtya vidhipūrvakam vedatattvārthaviduṣe brāhmaṇāyopapādayet // Manu_3.96 [= M 3.86] naśyanti havyakavyāni narāṇām avijānatām bhasmībhūteṣu vipreṣu mohād dattāni dātṛbhiḥ // Manu_3.97 [= M 3.87] vidyātapaḥsamṛddheṣu hutaṃ vipramukhāgniṣu nistārayati durgāc ca mahataś caiva kilbiṣāt // Manu_3.98 [= M 3.88] saṃprāptāya tv atithaye pradadyād āsanodake annaṃ caiva yathāśakti satkṛtya vidhipūrvakam // Manu_3.99 [= M 3.89] śilān apy uñchato nityaṃ pañcāgnīn api juhvataḥ sarvaṃ sukṛtam ādatte brāhmaṇo 'narcito vasan // Manu_3.100 [= M 3.90] tṛṇāni bhūmir udakaṃ vāk caturthī ca sūnṛtā etāny api satāṃ gehe nocchidyante kadā cana // Manu_3.101 [= M 3.91] ekarātraṃ tu nivasann atithir brāhmaṇaḥ smṛtaḥ anityaṃ hi sthito yasmāt tasmād atithir ucyate // Manu_3.102 [= M 3.92] naikagrāmīṇam atithiṃ vipraṃ sāṅgatikaṃ tathā upasthitaṃ gṛhe vidyād bhāryā yatrāgnayo 'pi vā // Manu_3.103 [= M 3.93] upāsate ye gṛhasthāḥ parapākam abuddhayaḥ tena te pretya paśutāṃ vrajanty annādidāyinaḥ // Manu_3.104 [= M 3.94] apraṇodyo 'tithiḥ sāyaṃ sūryoḍho gṛhamedhinā kāle prāptas tv akāle vā nāsyānaśnan gṛhe vaset // Manu_3.105 [= M 3.95] na vai svayaṃ tad aśnīyād atithiṃ yan na bhojayet dhanyaṃ yaśasyam āyuṣyaṃ svargyaṃ vātithipūjanam // Manu_3.106 [= M 3.96] āsanāvasathau śayyām anuvrajyām upāsanām uttameṣūttamaṃ kuryād dhīne hīnaṃ same samam // Manu_3.107 [= M 3.97] vaiśvadeve tu nirvṛtte yady anyo 'tithir āvrajet tasyāpy annaṃ yathāśakti pradadyān na baliṃ haret // Manu_3.108 [= M 3.98] na bhojanārthaṃ sve vipraḥ kulagotre nivedayet bhojanārthaṃ hi te śaṃsan vāntāśīty ucyate budhaiḥ // Manu_3.109 [= M 3.99] na brāhmaṇasya tv atithir gṛhe rājanya ucyate vaiśyaśūdrau sakhā caiva jñātayo gurur eva ca // Manu_3.110 [= M 3.100] yadi tv atithidharmeṇa kṣatriyo gṛham āvrajet bhuktavatsu ca vipreṣu kāmaṃ tam api bhojayet // Manu_3.111 [= M 3.101] vaiśyaśūdrāv api prāptau kuṭumbe 'tithidharmiṇau bhojayet saha bhṛtyais tāv ānṛśaṃsyaṃ prayojayan // Manu_3.112 [= M 3.102] itarān api sakhyādīn samprītyā gṛham āgatān prakṛtyānnaṃ yathāśakti bhojayet saha bhāryayā // Manu_3.113 [= M 3.103] suvāsinīḥ kumārīś ca rogiṇo garbhiṇīḥ striyaḥ atithibhyo 'gra evaitān bhojayed avicārayan // Manu_3.114 [= M 3.104] adattvā tu ya etebhyaḥ pūrvaṃ bhuṅkte 'vicakṣaṇaḥ sa bhuñjāno na jānāti śvagṛdhrair jagdhim ātmanaḥ // Manu_3.115 [= M 3.105] bhuktavatsv atha vipreṣu sveṣu bhṛtyeṣu caiva hi bhuñjīyātāṃ tataḥ paścād avaśiṣṭaṃ tu dampatī // Manu_3.116 [= M 3.106] devān ṛṣīn manuṣyāṃś ca pitṝn gṛhyāś ca devatāḥ pūjayitvā tataḥ paścād gṛhasthaḥ śeṣabhug bhavet // Manu_3.117 [= M 3.107] aghaṃ sa kevalaṃ bhuṅkte yaḥ pacaty ātmakāraṇāt yajñaśiṣṭāśanaṃ hy etat satām annaṃ vidhīyate // Manu_3.118 [= M 3.108] rājartviksnātakagurūn priyaśvaśuramātulān arhayen madhuparkeṇa parisaṃvatsarāt punaḥ // Manu_3.119 [= M 3.109] rājā ca śrotriyaś caiva yajñakarmaṇy upasthitau madhuparkeṇa saṃpūjyau na tv ayajña iti sthitiḥ // Manu_3.120 [= M 3.110] sāyaṃ tv annasya siddhasya patny amantraṃ baliṃ haret vaiśvadevaṃ hi nāmaitat sāyaṃ prātar vidhīyate // Manu_3.121 [= M 3.111] pitṛyajñaṃ tu nirvartya vipraś candrakṣaye 'gnimān piṇḍānvāhāryakaṃ śrāddhaṃ kuryān māsānumāsikam // Manu_3.122 [= M 3.112] pitṝṇāṃ māsikaṃ śrāddham anvāhāryaṃ vidur budhāḥ tac cāmiṣeṇā kartavyaṃ praśastena prayatnataḥ // Manu_3.123 [= M 3.113] tatra ye bhojanīyāḥ syur ye ca varjyā dvijottamāḥ yāvantaś caiva yaiś cānnais tān pravakṣyāmy aśeṣataḥ // Manu_3.124 [= M 3.114] dvau daive pitṛkārye trīn ekaikam ubhayatra vā bhojayet susamṛddho 'pi na prasajjeta vistare // Manu_3.125 [= M 3.115] satkriyāṃ deśakālau ca śaucaṃ brāhmaṇasaṃpadaḥ pañcaitān vistaro hanti tasmān neheta vistaram // Manu_3.126 [= M 3.116] prathitā pretakṛtyaiṣā pitryaṃ nāma vidhukṣaye tasmin yuktasyaiti nityaṃ pretakṛtyaiva laukikī // Manu_3.127 [= M 3.117] śrotriyāyaiva deyāni havyakavyāni dātṛbhiḥ arhattamāya viprāya tasmai dattaṃ mahāphalam // Manu_3.128 [= M 3.118] ekaikam api vidvāṃsaṃ daive pitrye ca bhojayet puṣkalaṃ phalam āpnoti nāmantrajñān bahūn api // Manu_3.129 [= M 3.119] dūrād eva parīkṣeta brāhmaṇaṃ vedapāragam tīrthaṃ tad dhavyakavyānāṃ pradāne so 'tithiḥ smṛtaḥ // Manu_3.130 [= M 3.120] sahasraṃ hi sahasrāṇām anṛcāṃ yatra bhuñjate ekas tān mantravit prītaḥ sarvān arhati dharmataḥ // Manu_3.131 [= M 3.121] jñānotkṛṣṭāya deyāni kavyāni ca havīṃṣi ca na hi hastāv asṛgdigdhau rudhireṇaiva śudhyataḥ // Manu_3.132 [= M 3.122] yāvato grasate grāsān havyakavyeṣv amantravit tāvato grasate preto dīptaśūlarṣṭyayoguḍān // Manu_3.133 [= M 3.123] jñānaniṣṭhā dvijāḥ ke cit taponiṣṭhās tathāpare tapaḥsvādhyāyaniṣṭhāś ca karmaniṣṭhās tathāpare // Manu_3.134 [= M 3.124] jñānaniṣṭheṣu kavyāni pratiṣṭhāpyāni yatnataḥ havyāni tu yathānyāyaṃ sarveṣv eva caturṣv api // Manu_3.135 [= M 3.125] aśrotriyaḥ pitā yasya putraḥ syād vedapāragaḥ aśrotriyo vā putraḥ syāt pitā syād vedapāragaḥ // Manu_3.136 [= M 3.126] jyāyāṃsam anayor vidyād yasya syāc chrotriyaḥ pitā mantrasaṃpūjanārthaṃ tu satkāram itaro 'rhati // Manu_3.137 [= M 3.127] na śrāddhe bhojayen mitraṃ dhanaiḥ kāryo 'sya saṃgrahaḥ nāriṃ na mitraṃ yaṃ vidyāt taṃ śrāddhe bhojayed dvijam // Manu_3.138 [= M 3.128] yasya mitrapradhānāni śrāddhāni ca havīṃṣi ca tasya pretya phalaṃ nāsti śrāddheṣu ca haviḥṣu ca // Manu_3.139 [= M 3.129] yaḥ saṃgatāni kurute mohāc chrāddhena mānavaḥ sa svargāc cyavate lokāc chrāddhamitro dvijādhamaḥ // Manu_3.140 [= M 3.130] saṃbhojāni sābhihitā paiśācī dakṣiṇā dvijaiḥ ihaivāste tu sā loke gaur andhevaikaveśmani // Manu_3.141 [= M 3.131] yatheriṇe bījam uptvā na vaptā labhate phalam tathānṛce havir dattvā na dātā labhate phalam // Manu_3.142 [= M 3.132] dātṝn pratigrahītṝṃś ca kurute phalabhāginaḥ viduṣe dakṣiṇāṃ dattvā vidhivat pretya ceha ca // Manu_3.143 [= M 3.133] kāmaṃ śrāddhe 'rcayen mitraṃ nābhirūpam api tv arim dviṣatā hi havir bhuktaṃ bhavati pretya niṣphalam // Manu_3.144 [= M 3.134] yatnena bhojayec chrāddhe bahvṛcaṃ vedapāragam śākhāntagam athādhvaryuṃ chandogaṃ tu samāptikam // Manu_3.145 [= M 3.135] eṣām anyatamo yasya bhuñjīta śrāddham arcitaḥ pitṝṇāṃ tasya tṛptiḥ syāc chāśvatī sāptapauruṣī // Manu_3.146 [= M 3.136] eṣa vai prathamaḥ kalpaḥ pradāne havyakavyayoḥ anukalpas tv ayaṃ jñeyaḥ sadā sadbhir anuṣṭhitaḥ // Manu_3.147 [= M 3.137] mātāmahaṃ mātulaṃ ca svasrīyaṃ śvaśuraṃ gurum dauhitraṃ viṭpatiṃ bandhum ṛtvig yājyau ca bhojayet // Manu_3.148 [= M 3.138] na brāhmaṇaṃ parīkṣeta daive karmaṇi dharmavit pitrye karmaṇi tu prāpte parīkṣeta prayatnataḥ // Manu_3.149 [= M 3.139] ye stenapatitaklībā ye ca nāstikavṛttayaḥ tān havyakavyayor viprān anarhān manur abravīt // Manu_3.150 [= M 3.140] jaṭilaṃ cānadhīyānaṃ durbālaṃ kitavaṃ tathā yājayanti ca ye pūgāṃs tāṃś ca śrāddhe na bhojayet // Manu_3.151 [= M 3.141] cikitsakān devalakān māṃsavikrayiṇas tathā vipaṇena ca jīvanto varjyāḥ syur havyakavyayoḥ // Manu_3.152 [= M 3.142] preṣyo grāmasya rājñaś ca kunakhī śyāvadantakaḥ pratiroddhā guroś caiva tyaktāgnir vārdhuṣis tathā // Manu_3.153 [= M 3.143] yakṣmī ca paśupālaś ca parivettā nirākṛtiḥ brahmadviṭ parivittiś ca gaṇābhyantara eva ca // Manu_3.154 [= M 3.144] kuśīlavo 'vakīrṇī ca vṛṣalīpatir eva ca paunarbhavaś ca kāṇaś ca yasya copapatir gṛhe // Manu_3.155 [= M 3.145] bhṛtakādhyāpako yaś ca bhṛtakādhyāpitas tathā śūdraśiṣyo guruś caiva vāgduṣṭaḥ kuṇḍagolakau // Manu_3.156 [= M 3.146] akāraṇe parityaktā mātāpitror guros tathā brāhmair yaunaiś ca saṃbandhaiḥ saṃyogaṃ patitair gataḥ // Manu_3.157 [= M 3.147] agāradāhī garadaḥ kuṇḍāśī somavikrayī samudrayāyī bandī ca tailikaḥ kūṭakārakaḥ // Manu_3.158 [= M 3.148] pitrā vivadamānaś ca kitavo madyapas tathā pāparogy abhiśastaś ca dāmbhiko rasavikrayī // Manu_3.159 [= M 3.149] dhanuḥśarāṇāṃ kartā ca yaś cāgredidhiṣūpatiḥ mitradhrug dyūtavṛttiś ca putrācāryas tathaiva ca // Manu_3.160 [= M 3.150] bhrāmarī ganḍamālī ca śvitry atho piśunas tathā unmatto 'ndhaś ca varjyāḥ syur vedanindaka eva ca // Manu_3.161 [= M 3.151] hastigo'śvoṣṭradamako nakṣatrair yaś ca jīvati pakṣiṇāṃ poṣako yaś ca yuddhācāryas tathaiva ca // Manu_3.162 [= M 3.152] srotasāṃ bhedako yaś ca teṣāṃ cāvaraṇe rataḥ gṛhasaṃveśako dūto vṛkṣāropaka eva ca // Manu_3.163 [= M 3.153] śvakrīḍī śyenajīvī ca kanyādūṣaka eva ca hiṃsro vṛṣalavṛttiś ca gaṇānāṃ caiva yājakaḥ // Manu_3.164 [= M 3.154] ācārahīnaḥ klībaś ca nityaṃ yācanakas tathā kṛṣijīvī ślīpadī ca sadbhir nindita eva ca // Manu_3.165 [= M 3.155] aurabhriko māhiṣikaḥ parapūrvāpatis tathā pretaniryāpakaś caiva varjanīyāḥ prayatnataḥ // Manu_3.166 [= M 3.156] etān vigarhitācārān apāṅkteyān dvijādhamān dvijātipravaro vidvān ubhayatra vivarjayet // Manu_3.167 [= M 3.157] brāhmaṇo tv anadhīyānas tṛṇāgnir iva śāmyati tasmai havyaṃ na dātavyaṃ na hi bhasmani hūyate // Manu_3.168 [= M 3.158] apāṅktadāne yo dātur bhavaty ūrdhvaṃ phalodayaḥ daive haviṣi pitrye vā taṃ pravaksyāmy aśeṣataḥ // Manu_3.169 [= M 3.159] avratair yad dvijair bhuktaṃ parivetrādibhis tathā apāṅkteyair yad anyaiś ca tad vai rakṣāṃsi bhuñjate // Manu_3.170 [= M 3.160] dārāgnihotrasaṃyogaṃ kurute yo 'graje sthite parivettā sa vijñeyaḥ parivittis tu pūrvajaḥ // Manu_3.171 [= M 3.161] parivittiḥ parivettā yayā ca parividyate sarve te narakaṃ yānti dātṛyājakapañcamāḥ // Manu_3.172 [= M 3.162] bhrātur mṛtasya bhāryāyāṃ yo 'nurajyeta kāmataḥ dharmeṇāpi niyuktāyāṃ sa jñeyo didhiṣūpatiḥ // Manu_3.173 [= M 3.163] paradāreṣu jāyete dvau sutau kuṇḍagolakau patyau jīvati kuṇḍaḥ syān mṛte bhartari golakaḥ // Manu_3.174 [= M 3.164] tau tu jātau parakṣetre prāṇinau pretya ceha ca dattāni havyakavyāni nāśayanti pradāyinām // Manu_3.175 [= M 3.165] apāṅktyo yāvataḥ paṅktyān bhuñjānān anupaśyati tāvatāṃ na phalaṃ tatra dātā prāpnoti bāliśaḥ // Manu_3.176 [= M 3.166] vīkṣyāndho navateḥ kāṇaḥ ṣaṣṭeḥ śvitrī śatasya tu pāparogī sahasrasya dātur nāśayate phalam // Manu_3.177 [= M 3.167] yāvataḥ saṃspṛśed aṅgair brāhmaṇāñ śūdrayājakaḥ tāvatāṃ na bhaved dātuḥ phalaṃ dānasya paurtikam // Manu_3.168 [= M 3.168] vedavic cāpi vipro 'sya lobhāt kṛtvā pratigraham vināśaṃ vrajati kṣipram āmapātram ivāmbhasi // Manu_3.179 [= M 3.169] somavikrayiṇe viṣṭhā bhiṣaje pūyaśoṇitam naṣṭaṃ devalake dattam apratiṣṭhaṃ tu vārdhuṣau // Manu_3.180 [= M 3.170] yat tu vāṇijake dattaṃ neha nāmutra tad bhavet bhasmanīva hutaṃ dravyaṃ tathā paunarbhave dvije // Manu_3.181 [= M 3.171] itareṣu tv apāṅktyeṣu yathoddiṣṭeṣv asādhuṣu medo'sṛṅmāṃsamajjāsthi vadanty annaṃ manīṣiṇaḥ // Manu_3.182 [= M 3.172] apāṅktyopahatā paṅktiḥ pāvyate yair dvijottamaiḥ tān nibodhata kārtsnyena dvijāgryān paṅktipāvanān // Manu_3.183 [= M 3.173] agryāḥ sarveṣu vedeṣu sarvapravacaneṣu ca śrotriyānvayajāś caiva vijñeyāḥ paṅktipāvanāḥ // Manu_3.184 [= M 3.174] triṇāciketaḥ pañcāgnis trisuparṇaḥ ṣaḍaṅgavit brahmadeyātmasantāno jyeṣṭhasāmaga eva ca // Manu_3.185 [= M 3.175] vedārthavit pravaktā ca brahmacārī sahasradaḥ śatāyuś caiva vijñeyā brāhmaṇāḥ paṅktipāvanāḥ // Manu_3.186 [= M 3.176] pūrvedyur aparedyur vā śrāddhakarmaṇy upasthite nimantrayeta tryavarān samyag viprān yathoditān // Manu_3.187 [= M 3.177] nimantrito dvijaḥ pitrye niyatātmā bhavet sadā na ca chandāṃsy adhīyīta yasya śrāddhaṃ ca tad bhavet // Manu_3.188 [= M 3.178] nimantritān hi pitara upatiṣṭhanti tān dvijān vāyuvac cānugacchanti tathāsīnān upāsate // Manu_3.189 [= M 3.179] ketitas tu yathānyāyaṃ havye kavye dvijottamaḥ kathaṃ cid apy atikrāman pāpaḥ sūkaratāṃ vrajet // Manu_3.190 [= M 3.180] āmantritas tu yaḥ śrāddhe vṛśalyā saha modate dātur yad duṣkṛtaṃ kiṃ cit tat sarvaṃ pratipadyate // Manu_3.191 [= M 3.181] akrodhanāḥ śaucaparāḥ satataṃ brahmacāriṇaḥ nyastaśastrā mahābhāgāḥ pitaraḥ pūrvadevatāḥ // Manu_3.192 [= M 3.182] yasmād utpattir eteṣāṃ sarveṣām apy aśeṣataḥ ye ca yair upacaryāḥ syur niyamais tān nibodhata // Manu_3.193 [= M 3.183] manor hairaṇyagarbhasya ye marīcyādayaḥ sutāḥ teṣām ṛṣīṇāṃ sarveṣāṃ putrāḥ pitṛgaṇāḥ smṛtāḥ // Manu_3.194 [= M 3.184] virāṭsutāḥ somasadaḥ sādhyānāṃ pitaraḥ smṛtāḥ agniṣvāttāś ca devānāṃ mārīcā lokaviśrutāḥ // Manu_3.195 [= M 3.185] daityadānavayakṣāṇāṃ gandharvoragarakṣasām suparṇakinnarāṇāṃ ca smṛtā barhiṣado 'trijāḥ // Manu_3.196 [= M 3.186] somapā nāma viprāṇāṃ kṣatriyāṇāṃ havirbhujaḥ vaiśyānām ājyapā nāma śūdrāṇāṃ tu sukālinaḥ // Manu_3.197 [= M 3.187] somapās tu kaveḥ putrā haviṣmanto 'ṅgiraḥsutāḥ pulastyasyājyapāḥ putrā vasiṣṭhasya sukālinaḥ // Manu_3.198 [= M 3.188] agnidagdhānagnidagdhān kāvyān barhiṣadas tathā agniṣvāttāṃś ca saumyāṃś ca viprāṇām eva nirdiśet // Manu_3.199 [= M 3.189] ya ete tu gaṇā mukhyāḥ pitṝṇāṃ parikīrtitāḥ teṣām apīha vijñeyaṃ putrapautram anantakam // Manu_3.200 [= M 3.190] ṛṣibhyaḥ pitaro jātāḥ pitṛbhyo devamānavāḥ devebhyas tu jagat sarvaṃ caraṃ sthāṇv anupūrvaśaḥ // Manu_3.201 [= M 3.191] rājatair bhājanair eṣām atho vā rajatānvitaiḥ vāry api śraddhayā dattam akṣayāyopakalpate // Manu_3.202 [= M 3.192] daivakāryād dvijātīnāṃ pitṛkāryaṃ viśiṣyate daivaṃ hi pitṛkāryasya pūrvam āpyāyanaṃ smṛtam // Manu_3.203 [= M 3.193] teṣām ārakṣabhūtaṃ tu pūrvaṃ daivaṃ niyojayet raksāṃsi vipralumpanti śrāddham ārakṣavarjitam // Manu_3.204 [= M 3.194] daivādyantaṃ tad īheta pitrādyantaṃ na tad bhavet pitrādyantaṃ tv īhamānaḥ kṣipraṃ naśyati sānvayaḥ // Manu_3.205 [= M 3.195] śuciṃ deśaṃ viviktaṃ ca gomayenopalepayet dakṣināpravaṇaṃ caiva prayatnenopapādayet // Manu_3.206 [= M 3.196] avakāśeṣu cokṣeṣu jalatīreṣu caiva hi vivikteṣu ca tuṣyanti dattena pitaraḥ sadā // Manu_3.207 [= M 3.197] āsaneṣūpakḷpteṣu barhiṣmatsu pṛthakpṛthak upaspṛṣṭodakān samyag viprāṃs tān upaveśayet // Manu_3.208 [= M 3.198] upaveśya tu tān viprān āsaneṣv ajugupsitān gandhamālyaiḥ surabhibhir arcayed daivapūrvakam // Manu_3.209 [= M 3.199] teṣām udakam ānīya sapavitrāṃs tilān api agnau kuryād anujñāto brāhmaṇo brāhmaṇaiḥ saha // Manu_3.210 [= M 3.200] agneḥ somayamābhyāṃ ca kṛtvāpyāyanam āditaḥ havirdānena vidhivat paścāt saṃtarpayet pitṝn // Manu_3.211 [= M 3.201] agnyabhāve tu viprasya pāṇāv evopapādayet yo hy agniḥ sa dvijo viprair mantradarśibhir ucyate // Manu_3.212 [= M 3.202] akrodhanān suprasādān vadanty etān purātanān lokasyāpyāyane yuktān śrāddhadevān dvijottamān // Manu_3.213 [= M 3.203] apasavyam agnau kṛtvā sarvam āvṛtya vikramam apasavyena hastena nirvaped udakaṃ bhuvi // Manu_3.214 [= M 3.204] trīṃs tu tasmād dhaviḥśeṣāt piṇḍān kṛtvā samāhitaḥ audakenaiva vidhinā nirvaped dakṣiṇāmukhaḥ // Manu_3.215 [= M 3.205] nyupya piṇḍāṃs tatas tāṃs tu prayato vidhipūrvakam teṣu darbheṣu taṃ hastaṃ nirmṛjyāl lepabhāginām // Manu_3.216 [= M 3.206] ācamyodakparāvṛtya trir āyamya śanair asūn ṣaḍ ṛtūṃś ca namaskuryāt pitṝn eva ca mantravat // Manu_3.217 [= M 3.207] udakaṃ ninayec cheṣaṃ śanaiḥ piṇḍāntike punaḥ avajighrec ca tān piṇḍān yathānyuptān samāhitaḥ // Manu_3.218 [= M 3.208] piṇḍebhyas tv alpikāṃ mātrāṃ samādāyānupūrvaśaḥ tān eva viprān āsīnān vidhivat pūrvam āśayet // Manu_3.219 [= M 3.209] dhriyamāṇe tu pitari pūrveṣām eva nirvapet vipravad vāpi taṃ śrāddhe svakaṃ pitaram āśayet // Manu_3.220 [= M 3.210] pitā yasya nivṛttaḥ syāj jīvec cāpi pitāmahaḥ pituḥ sa nāma saṅkīrtya kīrtayet prapitāmaham // Manu_3.221 [= M 3.211] pitāmaho vā tacchrāddhaṃ bhuñjītety abravīn manuḥ kāmaṃ vā samanujñātaḥ svayam eva samācaret // Manu_3.222 [= M 3.212] teṣāṃ dattvā tu hasteṣu sapavitraṃ tilodakam tatpiṇḍāgraṃ prayaccheta svadhaiṣām astv iti bruvan // Manu_3.223 [= M 3.213] pāṇibhyāṃ tūpasaṃgṛhya svayam annasya vardhitam viprāntike pitṝn dhyāyan śanakair upanikṣipet // Manu_3.224 [= M 3.214] ubhayor hastayor muktaṃ yad annam upanīyate tad vipralumpanty asurāḥ sahasā duṣṭacetasaḥ // Manu_3.225 [= M 3.215] guṇāṃś ca sūpaśākādyān payo dadhi ghṛtaṃ madhu vinyaset prayataḥ pūrvaṃ bhūmāv eva samāhitaḥ // Manu_3.226 [= M 3.216] bhakṣyaṃ bhojyaṃ ca vividhaṃ mūlāni ca phalāni ca hṛdyāni caiva māṃsāni pānāni surabhīṇi ca // Manu_3.227 [= M 3.217] upanīya tu tat sarvaṃ śanakaiḥ susamāhitaḥ pariveṣayeta prayato guṇān sarvān pracodayan // Manu_3.228 [= M 3.218] nāsram āpātayej jātu na kupyen nānṛtaṃ vadet na pādena spṛśed annaṃ na caitad avadhūnayet // Manu_3.229 [= M 3.219] asraṃ gamayati pretān kopo 'rīn anṛtaṃ śunaḥ pādasparśas tu rakṣāṃsi duṣkṛtīn avadhūnanam // Manu_3.230 [= M 3.220] yad yad roceta viprebhyas tat tad dadyād amatsaraḥ brahmodyāś ca kathāḥ kuryāt pitṝṇām etad īpsitam // Manu_3.231 [= M 3.221] svādhyāyaṃ śrāvayet pitrye dharmaśāstrāṇi caiva hi ākhyānānītihāsāṃś ca purāṇāni khilāni ca // Manu_3.232 [= M 3.222] harṣayed brāhmaṇāṃs tuṣṭo bhojayec ca śanaiḥśanaiḥ annādyenāsakṛc caitān guṇaiś ca paricodayet // Manu_3.233 [= M 3.223] vratastham api dauhitraṃ śrāddhe yatnena bhojayet kutapaṃ cāsanaṃ dadyāt tilaiś ca vikiren mahīm // Manu_3.234 [= M 3.224] trīṇi śrāddhe pavitrāṇi dauhitraḥ kutapas tilāḥ trīṇi cātra praśaṃsanti śaucam akrodham atvarām // Manu_3.235 [= M 3.225] atyuṣṇaṃ sarvam annaṃ syād bhuñjīraṃs te ca vāgyatāḥ na ca dvijātayo brūyur dātrā pṛṣṭā havirguṇān // Manu_3.236 [= M 3.226] yāvad uṣmā bhavaty annaṃ yāvad aśnanti vāgyatāḥ pitaras tāvad aśnanti yāvan noktā havirguṇāḥ // Manu_3.237 [= M 3.227] yad veṣṭitaśirā bhuṅkte yad bhuṅkte dakṣiṇāmukhaḥ sopānatkaś ca yad bhuṅkte tad vai rakṣāṃsi bhuñjate // Manu_3.238 [= M 3.228] cāṇḍālaś ca varāhaś ca kukkuṭaḥ śvā tathaiva ca rajasvalā ca ṣaṇḍhaś ca nekṣerann aśnato dvijān // Manu_3.239 [= M 3.229] home pradāne bhojye ca yad ebhir abhivīkṣyate daive haviṣi pitrye vā tad gacchaty ayathātatham // Manu_3.240 [= M 3.230] ghrāṇena sūkaro hanti pakṣavātena kukkuṭaḥ śvā tu dṛṣṭinipātena sparśeṇāvaravarṇajaḥ // Manu_3.241 [= M 3.231] khañjo vā yadi vā kāṇo dātuḥ preṣyo 'pi vā bhavet hīnātiriktagātro vā tam apy apanayet punaḥ // Manu_3.242 [= M 3.232] brāhmaṇaṃ bhikṣukaṃ vāpi bhojanārtham upasthitam brāhmaṇair abhyanujñātaḥ śaktitaḥ pratipūjayet // Manu_3.243 [= M 3.233] sārvavarṇikam annādyaṃ saṃnīyāplāvya vāriṇā samutsṛjed bhuktavatām agrato vikiran bhuvi // Manu_3.244 [= M 3.234] asaṃskṛtapramītānāṃ tyāgināṃ kulayoṣitām ucchiṣṭaṃ bhāgadheyaṃ syād darbheṣu vikiraś ca yaḥ // Manu_3.245 [= M 3.235] uccheṣaṇāṃ bhūmigatam ajihmasyāśaṭhasya ca dāsavargasya tat pitrye bhāgadheyaṃ pracakṣate // Manu_3.246 [= M 3.236] āsapiṇḍakriyākarma dvijāteḥ saṃsthitasya tu adaivaṃ bhojayec chrāddhaṃ piṇḍam ekaṃ ca nirvapet // Manu_3.247 [= M 3.237] sahapiṇḍakriyāyāṃ tu kṛtāyām asya dharmataḥ anayaivāvṛtā kāryaṃ piṇḍanirvapanaṃ sutaiḥ // Manu_3.248 [= M 3.238] śrāddhaṃ bhuktvā ya ucchiṣṭaṃ vṛṣalāya prayacchati sa mūḍho narakaṃ yāti kālasūtram avākśirāḥ // Manu_3.249 [= M 3.239] śrāddhabhug vṛṣalītalpaṃ tad ahar yo 'dhigacchati tasyāḥ purīṣe taṃ māsaṃ pitaras tasya śerate // Manu_3.250 [= M 3.240] pṛṣṭvā svaditam ity evaṃ tṛptān ācāmayet tataḥ ācāntāṃś cānujānīyād abhito ramyatām iti // Manu_3.251 [= M 3.241] svadhāstv ity eva taṃ brūyur brāhmaṇās tadanantaram svadhākāraḥ parā hy āṣīḥ sarveṣu pitṛkarmasu // Manu_3.252 [= M 3.242] tato bhuktavatāṃ teṣām annaśeṣaṃ nivedayet yathā brūyus tathā kuryād anujñātas tato dvijaiḥ // Manu_3.253 [= M 3.243] pitrye svaditam ity eva vācyaṃ goṣṭhe tu suśṛtam saṃpannam ity abhyudaye daive rucitam ity api // Manu_3.254 [= M 3.244] aparāhṇas tathā darbhā vāstusaṃpādanaṃ tilāḥ sṛṣṭir mṛṣṭir dvijāś cāgryāḥ śrāddhakarmasu saṃpadaḥ // Manu_3.255 [= M 3.245] darbhāḥ pavitraṃ pūrvāhṇo haviṣyāṇi ca sarvaśaḥ pavitraṃ yac ca pūrvoktaṃ vijñeyā havyasaṃpadaḥ // Manu_3.256 [= M 3.246] munyannāni payaḥ somo māṃsaṃ yac cānupaskṛtam aksāralavaṇaṃ caiva prakṛtyā havir ucyate // Manu_3.257 [= M 3.247] visṛjya brāhmaṇāṃs tāṃs tu niyato vāgyataḥ śuciḥ dakṣiṇāṃ diśam ākāṅkṣan yācetemān varān pitṝn // Manu_3.258 [= M 3.248] dātāro no 'bhivardhantāṃ vedāḥ saṃtatir eva ca śraddhā ca no mā vyagamad bahudeyaṃ ca no 'stv iti // Manu_3.259 [= M 3.249] evaṃ nirvapaṇaṃ kṛtvā piṇḍāṃs tāṃs tadanantaram gāṃ vipram ajam agniṃ vā prāśayed apsu vā kṣipet // Manu_3.260 [= M 3.250] piṇḍanirvapaṇaṃ ke cit parastād eva kurvate vayobhiḥ khādayanty anye prakṣipanty anale 'psu vā // Manu_3.261 [= M 3.251] pativratā dharmapatnī pitṛpūjanatatparā madhyamaṃ tu tataḥ piṇḍam adyāt samyak sutārthinī // Manu_3.262 [= M 3.252] āyuṣmantaṃ sutaṃ sūte yaśomedhāsamanvitam dhanavantaṃ prajāvantaṃ sāttvikaṃ dhārmikaṃ tathā // Manu_3.263 [= M 3.253] praksālya hastāv ācāmya jñātiprāyaṃ prakalpayet jñātibhyaḥ satkṛtaṃ dattvā bāndhavān api bhojayet // Manu_3.264 [= M 3.254] uccheṣaṇaṃ tu tat tiṣṭhed yāvad viprā visarjitāḥ tato gṛhabaliṃ kuryād iti dharmo vyavasthitaḥ // Manu_3.265 [= M 3.255] havir yac cirarātrāya yac cānantyāya kalpate pitṛbhyo vidhivad dattaṃ tat pravakṣyāmy aśeṣataḥ // Manu_3.266 [= M 3.256] tilair vrīhiyavair māṣair adbhir mūlaphalena vā dattena māsaṃ tṛpyanti vidhivat pitaro nṛnām // Manu_3.267 [= M 3.257] dvau māsau matsyamāṃsena trīn māsān hāriṇena tu aurabhreṇātha caturaḥ śākunenātha pañca vai // Manu_3.268 [= M 3.258] ṣaṇmāsāṃś chāgamāṃsena pārṣatena ca sapta vai aṣṭāv enasya māṃsena rauraveṇa navaiva tu // Manu_3.269 [= M 3.259] daśamāsāṃs tu tṛpyanti varāhamahiṣāmiṣaiḥ śaśakūrmayos tu māṃsena māsān ekādaśaiva tu // Manu_3.270 [= M 3.260] saṃvatsaraṃ tu gavyena payasā pāyasena ca vārdhrīṇasasya māṃsena tṛptir dvādaśavārṣikī // Manu_3.271 [= M 3.261] kālaśākaṃ mahāśalkāḥ khaṅgalohāmiṣaṃ madhu ānantyāyaiva kalpyante munyannāni ca sarvaśaḥ // Manu_3.272 [= M 3.262] yat kiṃ cin madhunā miśraṃ pradadyāt tu trayodaśīm tad apy akṣayam eva syād varṣāsu ca maghāsu ca // Manu_3.273 [= M 3.263] api naḥ sa kule bhūyād yo no dadyāt trayodaśīm pāyasaṃ madhusarpirbhyāṃ prāk chāye kuñjarasya ca // Manu_3.274 [= M 3.264] yad yad dadāti vidhivat samyak śraddhāsamanvitaḥ tat tat pitṝṇāṃ bhavati paratrānantam akṣayam // Manu_3.275 [= M 3.265] kṛṣṇapakṣe daśamyādau varjayitvā caturdaśīm śrāddhe praśastās tithayo yathaitā na tathetarāḥ // Manu_3.276 [= M 3.266] yukṣu kurvan dinarkṣeṣu sarvān kāmān samaśnute ayukṣu tu pitṝn sarvān prajāṃ prāpnoti puṣkalām // Manu_3.277 [= M 3.267] yathā caivāparaḥ pakṣaḥ pūrvapakṣād viśiṣyate tathā śrāddhasya pūrvāhṇād aparāhṇo viśiṣyate // Manu_3.278 [= M 3.268] prācīnāvītinā samyag apasavyam atandriṇā pitryam ā nidhanāt kāryaṃ vidhivad darbhapāṇinā // Manu_3.279 [= M 3.269] rātrau śrāddhaṃ na kurvīta rākṣasī kīrtitā hi sā saṃdhyayor ubhayoś caiva sūrye caivācirodite // Manu_3.280 [= M 3.270] anena vidhinā śrāddhaṃ trir abdasyeha nirvapet hemantagrīṣmavarṣāsu pāñcayajñikam anvaham // Manu_3.281 [= M 3.271] na paitṛyajñiyo homo laukike 'gnau vidhīyate na darśena vinā śrāddham āhitāgner dvijanmanaḥ // Manu_3.282 [= M 3.272] yad eva tarpayaty adbhiḥ pitṝn snātvā dvijottamaḥ tenaiva kṛtsnam āpnoti pitṛyajñakriyāphalam // Manu_3.283 [= M 3.273] vasūn vadanti tu pitṝn rudrāṃś caiva pitāmahān prapitāmahāṃs tathādityān śrutir eṣā sanātanī // Manu_3.284 [= M 3.274] vighasāśī bhaven nityaṃ nityaṃ vāmṛtabhojanaḥ vighaso bhuktaśeṣaṃ tu yajñaśeṣaṃ tathāmṛtam // Manu_3.285 [= M 3.275] etad vo 'bhihitaṃ sarvaṃ vidhānaṃ pāñcayajñikam dvijātimukhyavṛttīnāṃ vidhānaṃ śrūyatām iti // Manu_3.286 [= M 3.276] caturtham āyuṣo bhāgam uṣitvādyaṃ gurau dvijāḥ dvitīyam āyuṣo bhāgaṃ kṛtadāro gṛhe vaset // Manu_4.1 adroheṇaiva bhūtānām alpadroheṇa vā punaḥ yā vṛttis tāṃ samāsthāya vipro jīved anāpadi // Manu_4.2 yātrāmātraprasiddhyarthaṃ svaiḥ karmabhir agarhitaiḥ akleśena śarīrasya kurvīta dhanasaṃcayam // Manu_4.3 ṛtāmṛtābhyāṃ jīvet tu mṛtena pramṛtena vā satyānṛtābhyām api vā na śvavṛttyā kadā cana // Manu_4.4 ṛtam uñchaśilaṃ jñeyam amṛtaṃ syād ayācitam mṛtaṃ tu yācitaṃ bhaikṣaṃ pramṛtaṃ karṣaṇaṃ smṛtam // Manu_4.5 satyānṛtaṃ tu vāṇijyaṃ tena caivāpi jīvyate sevā śvavṛttir ākhyātā tasmāt tāṃ parivarjayet // Manu_4.6 kusūladhānyako vā syāt kumbhīdhānyaka eva vā tryahaihiko vāpi bhaved aśvastanika eva vā // Manu_4.7 caturṇām api caiteṣāṃ dvijānāṃ gṛhamedhinām jyāyān paraḥ paro jñeyo dharmato lokajittamaḥ // Manu_4.8 ṣaṭkarmaiko bhavaty eṣāṃ tribhir anyaḥ pravartate dvābhyām ekaś caturthas tu brahmasattreṇa jīvati // Manu_4.9 vartayaṃś ca śiloñchābhyām agnihotraparāyaṇaḥ iṣṭīḥ pārvāyaṇāntīyāḥ kevalā nirvapet sadā // Manu_4.10 na lokavṛttaṃ varteta vṛttihetoḥ kathaṃ cana ajihmām aśathāṃ śuddhāṃ jīved brāhmaṇajīvikām // Manu_4.11 saṃtoṣaṃ param āsthāya sukhārthī saṃyato bhavet saṃtoṣamūlaṃ hi sukhaṃ duḥkhamūlaṃ viparyayaḥ // Manu_4.12 ato 'nyatamayā vṛttyā jīvaṃs tu snātako dvijaḥ svargāyuṣyayaśasyāni vratāṇīmāni dhārayet // Manu_4.13 vedoditaṃ svakaṃ karma nityaṃ kuryād atandritaḥ tad dhi kurvan yathāśakti prāpnoti paramāṃ gatim // Manu_4.14 nehetārthān prasaṅgena na viruddhena karmaṇā na vidyamāneṣv artheṣu nārtyām api yatas tataḥ // Manu_4.15 indriyārtheṣu sarveṣu na prasajyeta kāmataḥ atiprasaktiṃ caiteṣāṃ manasā saṃnivartayet // Manu_4.16 sarvān parityajed arthān svādhyāyasya virodhinaḥ yathā tathādhyāpayaṃs tu sā hy asya kṛtakṛtyatā // Manu_4.17 vayasaḥ karmaṇo 'rthasya śrutasyābhijanasya ca veṣavāgbuddhisārūpyam ācaran vicared iha // Manu_4.18 buddhivṛddhikarāṇy āśu dhanyāni ca hitāni ca nityaṃ śāstrāṇy avekṣeta nigamāṃś caiva vaidikān // Manu_4.19 yathā yathā hi puruṣaḥ śāstraṃ samadhigacchati tathā tathā vijānāti vijñānaṃ cāsya rocate // Manu_4.20 ṛṣiyajñaṃ devayajñaṃ bhūtayajñaṃ ca sarvadā nṛyajñaṃ pitṛyajñaṃ ca yathāśakti na hāpayet // Manu_4.21 etān eke mahāyajñān yajñaśāstravido janāḥ anīhamānāḥ satatam indriyeṣv eva juhvati // Manu_4.22 vācy eke juhvati prāṇaṃ prāṇe vācaṃ ca sarvadā vāci prāṇe ca paśyanto yajñanirvṛttim akṣayām // Manu_4.23 jñānenaivāpare viprā yajanty etair makhaiḥ sadā jñānamūlāṃ kriyām eṣāṃ paśyanto jñānacakṣuṣā // Manu_4.24 agnihotraṃ ca juhuyād ādyante dyuniśoḥ sadā darśena cārdhamāsānte paurṇāmāsena caiva hi // Manu_4.25 sasyānte navasasyeṣṭyā tathā rtvante dvijo 'dhvaraiḥ paśunā tv ayanasyādau samānte saumikair makhaiḥ // Manu_4.26 nāniṣṭvā navasasyeṣṭyā paśunā cāgnimān dvijaḥ navānnam adyān māṃsaṃ vā dīrgham āyur jijīviṣuḥ // Manu_4.27 navenānarcitā hy asya paśuhavyena cāgnayaḥ prāṇān evāttum icchanti navānnāmiṣagardhinaḥ // Manu_4.28 āsanāśanaśayyābhir adbhir mūlaphalena vā nāsya kaś cid vased gehe śaktito 'narcito 'tithiḥ // Manu_4.29 pāṣāṇḍino vikarmasthān baiḍālavratikāñ śaṭhān haitukān bakavṛttīṃś ca vāṅgātreṇāpi nārcayet // Manu_4.30 vedavidyāvratasnātāñ śrotriyān gṛhamedhinaḥ pūjayed dhavyakavyena viparītāṃś ca varjayet // Manu_4.31 śaktito 'pacamānebhyo dātavyaṃ gṛhamedhinā saṃvibhāgaś ca bhūtebhyaḥ kartavyo 'nuparodhataḥ // Manu_4.32 rājato dhanam anvicchet saṃsīdan snātakaḥ kṣudhā yājyāntevāsinor vāpi na tv anyata iti sthitiḥ // Manu_4.33 na sīdet snātako vipraḥ kṣudhā śaktaḥ kathaṃ cana na jīrṇamalavadvāsā bhavec ca vibhave sati // Manu_4.34 kḷptakeśanakhaśmaśrur dāntaḥ śuklāmbaraḥ śuciḥ svādhyāye caiva yuktaḥ syān nityam ātmahiteṣu ca // Manu_4.35 vaiṇavīṃ dhārayed yaṣṭiṃ sodakaṃ ca kamaṇḍalum yajñopavītaṃ vedaṃ ca śubhaṃ raukme ca kuṇḍale // Manu_4.36 nekṣetodyantam ādityaṃ nāstaṃ yāntaṃ kadā cana nopasṛṣṭaṃ na vāristhaṃ na madhyaṃ nabhaso gatam // Manu_4.37 na laṅghayed vatsatantrīṃ na pradhāvec ca varṣati na codake nirīkṣeta svarūpam iti dhāraṇā // Manu_4.38 mṛdaṃ gāṃ daivataṃ vipraṃ ghṛtaṃ madhu catuṣpatham pradakṣiṇāni kurvīta prajñātāṃś ca vanaspatīn // Manu_4.39 nopagacchet pramatto 'pi striyam ārtavadarśane samānaśayane caiva na śayīta tayā saha // Manu_4.40 rajasābhiplutāṃ nārīṃ narasya hy upagacchataḥ prajñā tejo balaṃ cakṣur āyuś caiva prahīyate // Manu_4.41 tāṃ vivarjayatas tasya rajasā samabhiplutām prajñā tejo balaṃ cakṣur āyuś caiva pravardhate // Manu_4.42 nāśnīyād bhāryayā sārdhaṃ nainām īkṣeta cāśnatīm kṣuvatīṃ jṛmbhamāṇāṃ vā na cāsīnāṃ yathāsukham // Manu_4.43 nāñjayantīṃ svake netre na cābhyaktām anāvṛtām na paśyet prasavantīṃ ca tejaskāmo dvijottamaḥ // Manu_4.44 nānnam adyād ekavāsā na nagnaḥ snānam ācaret na mūtraṃ pathi kurvīta na bhasmani na govraje // Manu_4.45 na phālakṛṣṭe na jale na cityāṃ na ca parvate na jīrṇadevāyatane na valmīke kadā cana // Manu_4.46 na sasattveṣu garteṣu na gacchann api na sthitaḥ na nadītīram āsādya na ca parvatamastake // Manu_4.47 vāyvagnivipram ādityam apaḥ paśyaṃs tathaiva gāḥ na kadā cana kurvīta viṇmūtrasya visarjanam // Manu_4.48 tiraskṛtyoccaret kāṣṭhaloṣṭhapatratṛṇādinā niyamya prayato vācaṃ saṃvītāṅgo 'vaguṇṭhitaḥ // Manu_4.49 [= M 4.50] mūtroccārasamutsargaṃ divā kuryād udaṅmukhaḥ dakṣiṇābhimukho rātrau saṃdhyāyoś ca yathā divā // Manu_4.50 [= M 4.51] chāyāyām andhakāre vā rātrāv ahani vā dvijaḥ yathāsukhamukhaḥ kuryāt prāṇabādhabhayeṣu ca // Manu_4.51 [= M 4.52] pratyagniṃ pratisūryaṃ ca pratisomodakadvijam pratigu prativātaṃ ca prajñā naśyati mehataḥ // Manu_4.52 [= M 4.49] nāgniṃ mukhenopadhamen nagnāṃ nekṣeta ca striyam nāmedhyaṃ prakṣiped agnau na ca pādau pratāpayet // Manu_4.53 adhastān nopadadhyāc ca na cainam abhilaṅghayet na cainaṃ pādataḥ kuryān na prāṇābādham ācaret // Manu_4.54 nāśnīyāt saṃdhivelāyāṃ na gacchen nāpi saṃviśet na caiva pralikhed bhūmiṃ nātmano 'paharet srajam // Manu_4.55 nāpsu mūtraṃ purīṣaṃ vā ṣṭhīvanaṃ vā samutsṛjet amedhyaliptam anyad vā lohitaṃ vā viṣāṇi vā // Manu_4.56 naikaḥ supyāc chūnyagehe na śreyāṃsaṃ prabodhayet nodakyayābhibhāṣeta yajñaṃ gacchen na cāvṛtaḥ // Manu_4.57 agnyagāre gavāṃ goṣṭhe brāhmaṇānāṃ ca saṃnidhau svādhyāye bhojane caiva dakṣinaṃ pāṇim uddharet // Manu_4.58 na vārayed gāṃ dhayantīṃ na cācakṣīta kasya cit na divīndrāyudhaṃ dṛṣṭvā kasya cid darśayed budhaḥ // Manu_4.59 nādharmike vased grāme na vyādhibahule bhṛśam naikaḥ prapadyetādhvānaṃ na ciraṃ parvate vaset // Manu_4.60 na śūdrarājye nivasen nādhārmikajanāvṛte na pāṣaṇḍigaṇākrānte nopasṣṛṭe 'ntyajair nṛbhiḥ // Manu_4.61 na bhuñjītoddhṛtasnehaṃ nātisauhityam ācaret nātiprage nātisāyaṃ na sāyaṃ prātarāśitaḥ // Manu_4.62 na kurvīta vṛthāceṣṭāṃ na vāry añjalinā pibet notsaṅge bhakṣayed bhakṣyān na jātu syāt kutūhalī // Manu_4.63 na nṛtyed atha vā gāyen na vāditrāṇi vādayet nāsphoṭayen na ca kṣveḍen na ca rakto virāvayet // Manu_4.64 na pādau dhāvayet kāṃsye kadā cid api bhājane na bhinnabhāṇḍe bhuñjīta na bhāvapratidūṣite // Manu_4.65 upānahau ca vāsaś ca dhṛtam anyair na dhārayet upavītam alaṅkāraṃ srajaṃ karakam eva ca // Manu_4.66 nāvinītair bhajed dhuryair na ca kṣudhvyādhipīḍitaiḥ na bhinnaśṛṅgākṣikhurair na vāladhivirūpitaiḥ // Manu_4.67 vinītais tu vrajen nityam āśugair lakṣaṇānvitaiḥ varṇarūpopasaṃpannaiḥ pratodenātudan bhṛśam // Manu_4.68 bālātapaḥ pretadhūmo varjyaṃ bhinnaṃ tathāsanam na chindyān nakharomāṇi dantair notpāṭayen nakhān // Manu_4.69 na mṛlloṣṭhaṃ ca mṛdnīyān na chindyāt karajais tṛṇam na karma niṣphalaṃ kuryān nāyatyām asukhodayam // Manu_4.70 loṣṭhamardī tṛṇacchedī nakhakhādī ca yo naraḥ sa vināśaṃ vrajaty āśu sūcakāśucir eva ca // Manu_4.71 na vigarhya kathāṃ kuryād bahir mālyaṃ na dhārayet gavāṃ ca yānaṃ pṛṣṭhena sarvathaiva vigarhitam // Manu_4.72 advāreṇa ca nātīyād grāmaṃ vā veśma vāvṛtam rātrau ca vṛkṣamūlāni dūrataḥ parivarjayet // Manu_4.73 nākṣair dīvyet kadā cit tu svayaṃ nopānahau haret śayanastho na bhuñjīta na pāṇisthaṃ na cāsane // Manu_4.74 sarvaṃ ca tilasaṃbaddhaṃ nādyād astam ite ravau na ca nagnaḥ śayīteha na cocchiṣṭaḥ kva cid vrajet // Manu_4.75 ārdrapādas tu bhuñjīta nārdrapādas tu saṃviśet ārdrapādas tu bhuñjāno dīrgham āyur avāpnuyāt // Manu_4.76 acakṣurviṣayaṃ durgaṃ na prapadyeta karhi cit na viṇmūtram udīkṣeta na bāhubhyāṃ nadīṃ taret // Manu_4.77 adhitiṣṭhen na keśāṃs tu na bhasmāsthikapālikāḥ na kārpāsāsthi na tuṣān dīrgham āyur jijīviṣuḥ // Manu_4.78 na saṃvasec ca patitair na cāṇḍālair na pulkasaiḥ na mūrkhair nāvaliptaiś ca nāntyair nāntyāvasāyibhiḥ // Manu_4.79 na śūdrāya matiṃ dadyān nocchiṣṭaṃ na haviṣkṛtam na cāsyopadiśed dharmaṃ na cāsya vratam ādiśet // Manu_4.80 yo hy asya dharmam ācaṣṭe yaś caivādiśati vratam so 'saṃvṛtaṃ nāma tamaḥ saha tenaiva majjati // Manu_4.81 na saṃhatābhyāṃ pāṇibhyāṃ kaṇḍūyed ātmanaḥ śiraḥ na spṛśec caitad ucchiṣṭo na ca snāyād vinā tataḥ // Manu_4.82 keśagrahān prahārāṃś ca śirasy etān vivarjayet śiraḥsnātaś ca tailena nāṅgaṃ kiṃ cid api spṛśet // Manu_4.83 na rājñaḥ pratigṛhṇīyād arājanyaprasūtitaḥ sūnācakradhvajavatāṃ veśenaiva ca jīvatām // Manu_4.84 daśasūnāsamaṃ cakraṃ daśacakrasamo dhvajaḥ daśadhvajasamo veśo daśaveśasamo nṛpaḥ // Manu_4.85 daśa sūṇāsahasrāṇi yo vāhayati saunikaḥ tena tulyaḥ smṛto rājā ghoras tasya pratigrahaḥ // Manu_4.86 yo rājñaḥ pratigṛhṇāti lubdhasyocchāstravartinaḥ sa paryāyeṇa yātīmān narakān ekaviṃśatim // Manu_4.87 tāmisram andhatāmisraṃ mahārauravarauravau narakaṃ kālasūtraṃ ca mahānarakam eva ca // Manu_4.88 saṃjīvanaṃ mahāvīciṃ tapanaṃ saṃpratāpanam saṃhātaṃ ca sakākolaṃ kuḍmalaṃ pratimūrtikam // Manu_4.89 lohaśaṅkum ṛjīṣaṃ ca panthānaṃ śālmalīṃ nadīm asipatravanaṃ caiva lohadārakam eva ca // Manu_4.90 etad vidanto vidvāṃso brāhmaṇā brahmavādinaḥ na rājñaḥ pratigṛhṇanti pretya śreyo 'bhikāṅkṣiṇaḥ // Manu_4.91 brāhme muhūrte budhyeta dharmārthau cānucintayet kāyakleśāṃś ca tanmūlān vedatattvārtham eva ca // Manu_4.92 utthāyāvaśyakaṃ kṛtvā kṛtaśaucaḥ samāhitaḥ pūrvāṃ saṃdhyāṃ japaṃs tiṣṭhet svakāle cāparāṃ ciram // Manu_4.93 ṛṣayo dīrghasaṃdhyatvād dīrgham āyur avāpnuyuḥ prajñāṃ yaśaś ca kīrtiṃ ca brahmavarcasam eva ca // Manu_4.94 śrāvaṇyāṃ prauṣṭhapadyāṃ vāpy upākṛtya yathāvidhi yuktaś chandāṃsy adhīyīta māsān vipro 'rdhapañcamān // Manu_4.95 puṣye tu chandasāṃ kuryād bahir utsarjanaṃ dvijaḥ māghaśuklasya vā prāpte pūrvāhṇe prathame 'hani // Manu_4.96 yathāśāstraṃ tu kṛtvaivam utsargaṃ chandasāṃ bahiḥ viramet pakṣiṇīṃ rātriṃ tad evaikam aharniśam // Manu_4.97 ata ūrdhvaṃ tu chandāṃsi śukleṣu niyataḥ paṭhet vedāṅgāni ca sarvāṇi kṛṣṇapakṣeṣu saṃpaṭhet // Manu_4.98 nāvispaṣṭam adhīyīta na śūdrajanasannidhau na niśānte pariśrānto brahmādhītya punaḥ svapet // Manu_4.99 yathoditena vidhinā nityaṃ chandaskṛtaṃ paṭhet brahma chandaskṛtaṃ caiva dvijo yukto hy anāpadi // Manu_4.100 imān nityam anadhyāyān adhīyāno vivarjayet adhyāpanaṃ ca kurvāṇaḥ śiṣyāṇāṃ vidhipūrvakam // Manu_4.101 karṇaśrave 'nile rātrau divā pāṃsusamūhane etau varṣāsv anadhyāyāv adhyāyajñāḥ pracakṣate // Manu_4.102 vidyutstanitavarṣeṣu maholkānāṃ ca saṃplave ākālikam anadhyāyam eteṣu manur abravīt // Manu_4.103 etāṃs tv abhyuditān vidyād yadā prāduṣkṛtāgniṣu tadā vidyād anadhyāyam anṛtau cābhradarśane // Manu_4.104 nirghāte bhūmicalane jyotiṣāṃ copasarjane etān ākālikān vidyād anadhyāyān ṛtāv api // Manu_4.105 prāduṣkṛteṣv agniṣu tu vidyutstanitaniḥsvane sajyotiḥ syād anadhyāyaḥ śeṣe rātrau yathā divā // Manu_4.106 nityānadhyāya eva syād grāmeṣu nagareṣu ca dharmanaipuṇyakāmānāṃ pūtigandhe ca sarvadā // Manu_4.107 antargataśave grāme vṛṣalasya ca sannidhau anadhyāyo rudyamāne samavāye janasya ca // Manu_4.108 udake madhyarātre ca viṇmūtrasya visarjane ucchiṣṭaḥ śrāddhabhuk caiva manasāpi na cintayet // Manu_4.109 pratigṛhya dvijo vidvān ekoddiṣṭasya ketanam tryahaṃ na kīrtayed brahma rājño rāhoś ca sūtake // Manu_4.110 yāvad ekānudiṣṭasya gandho lepaś ca tiṣṭhati viprasya viduṣo dehe tāvad brahma na kīrtayet // Manu_4.111 śayānaḥ prauḍhapādaś ca kṛtvā caivāvasakthikām nādhīyītāmiṣaṃ jagdhvā sūtakānnādyam eva ca // Manu_4.112 nīhāre bāṇaśabde ca saṃdhyayor eva cobhayoḥ amāvāsyācaturdaśyoḥ paurṇamāsyaṣṭakāsu ca // Manu_4.113 amāvāsyā guruṃ hanti śiṣyaṃ hanti caturdaśī brahmāṣṭakapaurṇamāsyau tasmāt tāḥ parivarjayet // Manu_4.114 pāṃsuvarṣe diśāṃ dāhe gomāyuvirute tathā śvakharoṣṭre ca ruvati paṅktau ca na paṭhed dvijaḥ // Manu_4.115 nādhīyīta śmaśānānte grāmānte govraje 'pi vā vasitvā maithunaṃ vāsaḥ śrāddhikaṃ pratigṛhya ca // Manu_4.116 prāṇi vā yadi vāprāṇi yat kiṃ cic chrāddhikaṃ bhavet tad ālabhyāpy anadhyāyaḥ pāṇyāsyo hi dvijaḥ smṛtaḥ // Manu_4.117 corair upadrute grāme saṃbhrame cāgnikārite ākālikam anadhyāyaṃ vidyāt sarvādbhuteṣu ca // Manu_4.118 upākarmaṇi cotsarge trirātraṃ kṣepaṇaṃ smṛtam aṣṭakāsu tv ahorātram ṛtvantāsu ca rātriṣu // Manu_4.119 nādhīyītāśvam ārūḍho na vṛkṣaṃ na ca hastinam na nāvaṃ na kharaṃ noṣṭraṃ neriṇastho na yānagaḥ // Manu_4.120 na vivāde na kalahe na senāyāṃ na saṃgare na bhuktamātre nājīrṇe na vamitvā na śuktake // Manu_4.121 atithiṃ cānanujñāpya mārute vāti vā bhṛśam rudhire ca srute gātrāc chastreṇa ca parikṣate // Manu_4.122 sāmadhvanāv ṛgyajuṣī nādhīyīta kadā cana vedasyādhītya vāpy antam āraṇyakam adhītya ca // Manu_4.123 ṛgvedo devadaivatyo yajurvedas tu mānuṣaḥ sāmavedaḥ smṛtaḥ pitryas tasmāt tasyāśucir dhvaniḥ // Manu_4.124 etad vidvanto vidvāṃsas trayīniṣkarṣam anvaham kramataḥ pūrvam abhyasya paścād vedam adhīyate // Manu_4.125 paśumaṇḍūkamārjāraśvasarpanakulākhubhiḥ antarāgamane vidyād anadhyāyam aharniśam // Manu_4.126 dvāv eva varjayen nityam anadhyāyau prayatnataḥ svādhyāyabhūmiṃ cāśuddham ātmānaṃ cāśuciṃ dvijaḥ // Manu_4.127 amāvāsyām aṣṭamīṃ ca paurṇamāsīṃ caturdaśīm brahmacārī bhaven nityam apy ṛtau snātako dvijaḥ // Manu_4.128 na snānam ācared bhuktvā nāturo na mahāniśi na vāsobhiḥ sahājasraṃ nāvijñāte jalāśaye // Manu_4.129 devatānāṃ guro rājñaḥ snātakācāryayos tathā nākrāmet kāmataś chāyāṃ babhruṇo dīkṣitasya ca // Manu_4.130 madhyaṃdine 'rdharātre ca śrāddhaṃ bhuktvā ca sāmiṣam saṃdhyayor ubhayoś caiva na seveta catuṣpatham // Manu_4.131 udvartanam apasnānaṃ viṇmūtre raktam eva ca śleśmaniṣṭhyūtavāntāni nādhitiṣṭhet tu kāmataḥ // Manu_4.132 vairiṇaṃ nopaseveta sahāyaṃ caiva vairiṇaḥ adhārmikaṃ taskaraṃ ca parasyaiva ca yoṣitaṃ // Manu_4.133 na hīdṛśam anāyuṣyaṃ loke kiṃ cana vidyate yādṛśaṃ puruṣasyeha paradāropasevanam // Manu_4.134 kṣatriyaṃ caiva sarpaṃ ca brāhmaṇaṃ ca bahuśrutam nāvamanyeta vai bhūṣṇuḥ kṛśān api kadā cana // Manu_4.135 etat trayaṃ hi puruṣaṃ nirdahed avamānitam tasmād etat trayaṃ nityaṃ nāvamanyeta buddhimān // Manu_4.136 nātmānam avamanyeta purvābhir asamṛddhibhiḥ ā mṛtyoḥ śriyam anvicchen naināṃ manyeta durlabhām // Manu_4.137 satyaṃ brūyāt priyaṃ brūyān na brūyāt satyam apriyam priyaṃ ca nānṛtaṃ brūyād eṣa dharmaḥ sanātanaḥ // Manu_4.138 bhadraṃ bhadram iti brūyād bhadram ity eva vā vadet śuṣkavairaṃ vivādaṃ ca na kuryāt kena cit saha // Manu_4.139 nātikalyaṃ nātisāyaṃ nātimadhyaṃdine sthite nājñātena samaṃ gacchen naiko na vṛṣalaiḥ saha // Manu_4.140 hīnāṅgān atiriktāṅgān vidyāhīnān vayo'dhikān rūpadraviṇahīnāṃś ca jātihīnāṃś ca nākṣipet // Manu_4.141 na spṛśet pāṇinocchiṣṭo vipro gobrāhmaṇānalāṇ na cāpi paśyed aśuciḥ sustho jyotirgaṇān divā // Manu_4.142 spṛṣṭvaitān aśucir nityam adbhiḥ prāṇān upaspṛśet gātrāṇi caiva sarvāṇi nābhiṃ pāṇitalena tu // Manu_4.143 anāturaḥ svāni khāni na spṛśed animittataḥ romāṇi ca rahasyāni sarvāṇy eva vivarjayet // Manu_4.144 maṅgalācārayuktaḥ syāt prayatātmā jitendriyaḥ japec ca juhuyāc caiva nityam agnim atandritaḥ // Manu_4.145 maṅgalācārayuktānāṃ nityaṃ ca prayatātmanām japatāṃ juhvatāṃ caiva vinipāto na vidyate // Manu_4.146 vedam evābhyasen nityaṃ yathākālam atandritaḥ taṃ hy asyāhuḥ paraṃ dharmam upadharmo 'nya ucyate // Manu_4.147 vedābhyāsena satataṃ śaucena tapasaiva ca adroheṇa ca bhūtānāṃ jātiṃ smarati paurvikīm // Manu_4.148 paurvikīṃ saṃsmaran jātiṃ brahmaivābhyasyate punaḥ brahmābhyāsena cājasram anantaṃ sukham aśnute // Manu_4.149 sāvitrāñ śāntihomāṃś ca kuryāt parvasu nityaśaḥ pitṝṃś caivāṣṭakāsv arcen nityam anvaṣṭakāsu ca // Manu_4.150 dūrād āvasathān mūtraṃ dūrāt pādāvasecanam ucchiṣṭānnaniṣekaṃ ca dūrād eva samācaret // Manu_4.151 maitraṃ prasādhanaṃ snānaṃ dantadhāvanam añjanam pūrvāhṇa eva kurvīta devatānāṃ ca pūjanam // Manu_4.152 daivatāny abhigacchet tu dhārmikāṃś ca dvijottamān īśvaraṃ caiva rakṣārthaṃ gurūn eva ca parvasu // Manu_4.153 abhivādayed vṛddhāṃś ca dadyāc caivāsanaṃ svakam kṛtāñjalir upāsīta gacchataḥ pṛṣṭhato 'nviyāt // Manu_4.154 śrutismṛtyuditaṃ samyaṅ nibaddhaṃ sveṣu karmasu dharmamūlaṃ niṣeveta sadācāram atandritaḥ // Manu_4.155 ācārāl labhate hy āyur ācārād īpsitāḥ prajāḥ ācārād dhanam akṣayyam ācāro hanty alakṣaṇam // Manu_4.156 durācāro hi puruṣo loke bhavati ninditaḥ duḥkhabhāgī ca satataṃ vyādhito 'lpāyur eva ca // Manu_4.157 sarvalakṣaṇahīno 'pi yaḥ sadācāravān naraḥ śraddadhāno 'nasūyaś ca śataṃ varṣāṇi jīvati // Manu_4.158 yad yat paravaśaṃ karma tat tad yatnena varjayet yad yad ātmavaśaṃ tu syāt tat tat seveta yatnataḥ // Manu_4.159 sarvaṃ paravaśaṃ duḥkhaṃ sarvam ātmavaśaṃ sukham etad vidyāt samāsena lakṣaṇaṃ sukhaduḥkhayoḥ // Manu_4.160 yat karma kurvato 'sya syāt paritoṣo 'ntarātmanaḥ tat prayatnena kurvīta viparītaṃ tu varjayet // Manu_4.161 ācāryaṃ ca pravaktāraṃ pitaraṃ mātaraṃ gurum na hiṃsyād brāhmaṇān gāś ca sarvāṃś caiva tapasvinaḥ // Manu_4.162 nāstikyaṃ vedanindāṃ ca devatānāṃ ca kutsanam dveṣaṃ dambhaṃ ca mānaṃ ca krodhaṃ taikṣṇyaṃ ca varjayet // Manu_4.163 parasya daṇḍaṃ nodyacchet kruddho nainaṃ nipātayet anyatra putrāc chiṣyād vā śiṣṭyarthaṃ tāḍayet tu tau // Manu_4.164 brāhmaṇāyāvaguryaiva dvijātir vadhakāmyayā śataṃ varṣāṇi tāmisre narake parivartate // Manu_4.165 tāḍayitvā tṛṇenāpi saṃrambhān matipūrvakam ekaviṃśatīm ājātīḥ pāpayoniṣu jāyate // Manu_4.166 ayudhyamānasyotpādya brāhmaṇasyāsṛg aṅgataḥ duḥkhaṃ sumahad āpnoti pretyāprājñatayā naraḥ // Manu_4.167 śoṇitaṃ yāvataḥ pāṃsūn saṃgṛhṇāti mahītalāt tāvato 'bdān amutrānyaiḥ śoṇitotpādako 'dyate // Manu_4.168 na kadā cid dvije tasmād vidvān avagured api na tāḍayet tṛṇenāpi na gātrāt srāvayed asṛk // Manu_4.169 adhārmiko naro yo hi yasya cāpy anṛtaṃ dhanam hiṃsārataś ca yo nityaṃ nehāsau sukham edhate // Manu_4.170 na sīdann api dharmeṇa mano 'dharme niveśayet adhārmikānāṃ pāpānām āśu paśyan viparyayam // Manu_4.171 nādharmaś carito loke sadyaḥ phalati gaur iva śanair āvartyamānas tu kartur mūlāni kṛntati // Manu_4.172 yadi nātmani putreṣu na cet putreṣu naptṛṣu na tv eva tu kṛto 'dharmaḥ kartur bhavati niṣphalaḥ // Manu_4.173 adharmeṇaidhate tāvat tato bhadrāṇi paśyati tataḥ sapatnān jayati samūlas tu vinaśyati // Manu_4.174 satyadharmāryavṛtteṣu śauce caivāramet sadā śiṣyāṃś ca śiṣyād dharmeṇa vāgbāhūdarasaṃyataḥ // Manu_4.175 parityajed arthakāmau yau syātāṃ dharmavarjitau dharmaṃ cāpy asukhodarkaṃ lokasaṃkruṣṭam eva ca // Manu_4.176 na pāṇipādacapalo na netracapalo 'nṛjuḥ na syād vākcapalaś caiva na paradrohakarmadhīḥ // Manu_4.177 yenāsya pitaro yātā yena yātāḥ pitāmahāḥ tena yāyāt satāṃ mārgaṃ tena gacchan na riṣyati // Manu_4.178 ṛtvikpurohitācāryair mātulātithisaṃśritaiḥ bālavṛddhāturair vaidyair jñātisaṃbandhibāndhavaiḥ // Manu_4.179 mātāpitṛbhyāṃ jāmībhir bhrātrā putreṇa bhāryayā duhitrā dāsavargeṇa vivādaṃ na samācaret // Manu_4.180 etair vivādān saṃtyajya sarvapāpaiḥ pramucyate etair jitaiś ca jayati sarvāṃl lokān imān gṛhī // Manu_4.181 ācāryo brahmalokeśaḥ prājāpatye pitā prabhuḥ atithis tv indralokeśo devalokasya ca rtvijaḥ // Manu_4.182 jāmayo 'psarasāṃ loke vaiśvadevasya bāndhavāḥ saṃbandhino hy apāṃ loke pṛthivyāṃ mātṛmātulau // Manu_4.183 ākāśeśās tu vijñeyā bālavṛddhakṛśāturāḥ bhrātā jyeṣṭhaḥ samaḥ pitrā bhāryā putraḥ svakā tanuḥ // Manu_4.184 chāyā svo dāsavargaś ca duhitā kṛpaṇaṃ param tasmād etair adhikṣiptaḥ sahetāsaṃjvaraḥ sadā // Manu_4.185 pratigrahasamartho 'pi prasaṅgaṃ tatra varjayet pratigraheṇa hy asyāśu brāhmaṃ tejaḥ praśāmyati // Manu_4.186 na dravyāṇām avijñāya vidhiṃ dharmyaṃ pratigrahe prājñaḥ pratigrahaṃ kuryād avasīdann api kṣudhā // Manu_4.187 hiraṇyaṃ bhūmim aśvaṃ gām annaṃ vāsas tilān ghṛtam pratigṛhṇann avidvāṃs tu bhasmībhavati dāruvat // Manu_4.188 hiraṇyam āyur annaṃ ca bhūr gauś cāpy oṣatas tanum aśvaś cakṣus tvacaṃ vāso ghṛtaṃ tejas tilāh prajāḥ // Manu_4.189 atapās tv anadhīyānaḥ pratigraharucir dvijaḥ ambhasy aśmaplaveneva saha tenaiva majjati // Manu_4.190 tasmād avidvān bibhiyād yasmāt tasmāt pratigrahāt svalpakenāpy avidvān hi paṅke gaur iva sīdati // Manu_4.191 na vāry api prayacchet tu baiḍālavratike dvije na bakavratike pāpe nāvedavidi dharmavit // Manu_4.192 triṣv apy eteṣu dattaṃ hi vidhināpy arjitaṃ dhanam dātur bhavaty anarthāya paratrādātur eva ca // Manu_4.193 yathā plavenāupalena nimajjaty udake taran tathā nimajjato 'dhastād ajñau dātṛpratīcchakau // Manu_4.194 dharmadhvajī sadā lubdhaś chādmiko lokadambhakaḥ baiḍālavratiko jñeyo hiṃsraḥ sarvābhisaṃdhakaḥ // Manu_4.195 adhodṛṣṭir naiṣkṛtikaḥ svārthasādhanatatparaḥ śaṭho mithyāvinītaś ca bakavratacaro dvijaḥ // Manu_4.196 [= M 4.197] ye bakavratino viprā ye ca mārjāraliṅginaḥ te patanty andhatāmisre tena pāpena karmaṇā // Manu_4.197 [= M 4.198] na dharmasyāpadeśena pāpaṃ kṛtvā vrataṃ caret vratena pāpaṃ pracchādya kurvan strīśūdradambhanam // Manu_4.198 [= M 4.199] pretyeha cedṛśā viprā garhyante brahmavādibhiḥ chadmanā caritaṃ yac ca vrataṃ rakṣāṃsi gacchati // Manu_4.199 [= M 4.200] aliṅgī liṅgiveṣeṇa yo vṛttim upajīvati sa liṅgināṃ haraty enas tiryagyonau ca jāyate // Manu_4.200 [= M 4.201] parakīyanipāneṣu na snāyād dhi kadā cana nipānakartuḥ snātvā tu duṣkṛtāṃśena lipyate // Manu_4.201 [= M 4.202] yānaśayyāsanāny asya kūpodyānagṛhāṇi ca adattāny upayuñjāna enasaḥ syāt turīyabhāk // Manu_4.202 [= M 4.203] nadīṣu devakhāteṣu taḍāgeṣu saraḥsu ca snānaṃ samācaren nityaṃ gartaprasravaṇeṣu ca // Manu_4.203 [= M 4.204] yamān seveta satataṃ na nityaṃ niyamān budhaḥ yamān pataty akurvāṇo niyamān kevalān bhajan // Manu_4.204 [= M 4.205] nāśrotriyatate yajñe grāmayājikṛte tathā striyā klībena ca hute bhuñjīta brāhmaṇaḥ kva cit // Manu_4.205 [= M 4.206] aślīkam etat sādhūnāṃ yatra juhvaty amī haviḥ pratīpam etad devānāṃ tasmāt tat parivarjayet // Manu_4.206 [= M 4.207] mattakruddhāturāṇāṃ ca na bhuñjīta kadā cana keśakīṭāvapannaṃ ca padā spṛṣṭaṃ ca kāmataḥ // Manu_4.207 [= M 4.208] bhrūṇaghnāvekṣitaṃ caiva saṃspṛṣṭaṃ cāpy udakyayā patatriṇāvalīḍhaṃ ca śunā saṃspṛṣṭam eva ca // Manu_4.208 [= M 4.209] gavā cānnam upaghrātaṃ ghuṣṭānnaṃ ca viśeṣataḥ gaṇānnaṃ gaṇikānnaṃ ca viduṣā ca jugupsitam // Manu_4.209 [= M 4.210] stenagāyanayoś cānnaṃ takṣṇo vārdhuṣikasya ca dīkṣitasya kadaryasya baddhasya nigaḍasya ca // Manu_4.210 [= M 4.211] abhiśastasya ṣaṇḍhasya puṃścalyā dāmbhikasya ca śuktaṃ paryuṣitaṃ caiva śūdrasyocchiṣṭam eva ca // Manu_4.211 [= M 4.212] cikitsakasya mṛgayoḥ krūrasyocchiṣṭabhojinaḥ ugrānnaṃ sūtikānnaṃ ca paryācāntam anirdaśam // Manu_4.212 [= M 4.213] anarcitaṃ vṛthāmāṃsam avīrāyāś ca yoṣitaḥ dviṣadannaṃ nagaryannaṃ patitānnam avakṣutam // Manu_4.213 [= M 4.214] piśunānṛtinoś cānnaṃ kratuvikrayiṇas tathā śailūṣatunnavāyānnaṃ kṛtaghnasyānnam eva ca // Manu_4.214 [= M 4.215] karmārasya niṣādasya raṅgāvatārakasya ca suvarṇakartur veṇasya śastravikrayiṇas tathā // Manu_4.215 [= M 4.216] śvavatāṃ śauṇḍikānāṃ ca cailanirṇejakasya ca rañjakasya nṛśaṃsasya yasya copapatir gṛhe // Manu_4.216 [= M 4.217] mṛṣyanti ye copapatiṃ strījitānāṃ ca sarvaśaḥ anirdaśaṃ ca pretānnam atuṣṭikaram eva ca // Manu_4.217 [= M 4.218] rājānnaṃ teja ādatte śūdrānnaṃ brahmavarcasam āyuḥ suvarṇakārānnaṃ yaśaś carmāvakartinaḥ // Manu_4.218 [= M 4.219] kārukānnaṃ prajāṃ hanti balaṃ nirṇejakasya ca gaṇānnaṃ gaṇikānnaṃ ca lokebhyaḥ parikṛntati // Manu_4.219 [= M 4.220] pūyaṃ cikitsakasyānnaṃ puṃścalyās tv annam indriyam viṣṭhā vārdhuṣikasyānnaṃ śastravikrayiṇo malam // Manu_4.220 [= M 4.221] ya ete 'nye tv abhojyānnāḥ kramaśaḥ parikīrtitāḥ teṣāṃ tvagasthiromāṇi vadanty annaṃ manīṣiṇaḥ // Manu_4.221 [= M 4.222] bhuktvāto 'nyatam asyānnam amatyā kṣapaṇaṃ tryaham matyā bhuktvācaret kṛcchraṃ retoviṇmūtram eva ca // Manu_4.222 [= M 4.223] nādyāc chūdrasya pakvānnaṃ vidvān aśrāddhino dvijaḥ ādadītāmam evāsmād avṛttāv ekarātrikam // Manu_4.223 [= M 4.224] śrotriyasya kadaryasya vadānyasya ca vārdhuṣeḥ mīmāṃsitvobhayaṃ devāḥ samam annam akalpayan // Manu_4.224 [= M 4.225] tān prajāpatir āhaitya mā kṛdhvaṃ viṣamaṃ samam śraddhāpūtaṃ vadānyasya hatam aśraddhayetarat // Manu_4.225 [= M 4.226] śraddhayeṣṭaṃ ca pūrtaṃ ca nityaṃ kuryād atandritaḥ śraddhākṛte hy akṣaye te bhavataḥ svāgatair dhanaiḥ // Manu_4.226 [= M 4.227] dānadharmaṃ niṣeveta nityam aiṣṭikapaurtikam parituṣṭena bhāvena pātram āsādya śaktitaḥ // Manu_4.227 [= M 4.228] yat kiṃ cid api dātavyaṃ yācitenānasūyayā utpatsyate hi tat pātraṃ yat tārayati sarvataḥ // Manu_4.228 [= M 4.229] vāridas tṛptim āpnoti sukham akṣayyam annadaḥ tilapradaḥ prajām iṣṭāṃ dīpadaś cakṣur uttamam // Manu_4.229 [= M 4.230] bhūmido bhūmim āpnoti dīrgham āyur hiraṇyadaḥ gṛhado 'gryāṇi veśmāni rūpyado rūpam uttamam // Manu_4.230 [= M 4.231] vāsodaś candrasālokyam aśvisālokyam aśvadaḥ anaḍuhaḥ śriyaṃ puṣṭāṃ godo bradhnasya viṣṭapam // Manu_4.231 [= M 4.232] yānaśayyāprado bhāryām aiśvaryam abhayapradaḥ dhānyadaḥ śāśvataṃ saukhyaṃ brahmado brahmasārṣṭitām // Manu_4.232 [= M 4.233] sarveṣām eva dānānāṃ brahmadānaṃ viśiṣyate vāryannagomahīvāsastilakāñcanasarpiṣām // Manu_4.233 [= M 4.234] yena yena tu bhāvena yad yad dānaṃ prayacchati tat tat tenaiva bhāvena prāpnoti pratipūjitaḥ // Manu_4.234 [= M 4.235] yo 'rcitaṃ pratigṛhṇāti dadāty arcitam eva vā tāv ubhau gacchataḥ svargaṃ narakaṃ tu viparyaye // Manu_4.235 [= M 4.236] na vismayeta tapasā vaded iṣṭvā ca nānṛtam nārto 'py apavaded viprān na dattvā parikīrtayet // Manu_4.236 [= M 4.237] yajño 'nṛtena kṣarati tapaḥ kṣarati vismayāt āyur viprāpavādena dānaṃ ca parikīrtanāt // Manu_4.237 [= M 4.238] dharmaṃ śanaiḥ saṃcinuyād valmīkam iva puttikāḥ paralokasahāyārthaṃ sarvabhūtāny apīḍayan // Manu_4.238 [= M 4.239] nāmutra hi sahāyārthaṃ pitā mātā ca tiṣṭhataḥ na putradāraṃ na jñātir dharmas tiṣṭhati kevalaḥ // Manu_4.239 [= M 4.240] ekaḥ prajāyate jantur eka eva pralīyate eko 'nubhuṅkte sukṛtam eka eva ca duṣkṛtam // Manu_4.240 [= M 4.241] mṛtaṃ śarīram utsṛjya kāṣṭhaloṣṭasamaṃ kṣitau vimukhā bāndhavā yānti dharmas tam anugacchati // Manu_4.241 [= M 4.242] tasmād dharmaṃ sahāyārthaṃ nityaṃ saṃcinuyāc chanaiḥ dharmeṇa hi sahāyena tamas tarati dustaram // Manu_4.242 [= M 4.243] dharmapradhānaṃ puruṣaṃ tapasā hatakilbiṣam paralokaṃ nayaty āśu bhāsvantaṃ khaśarīriṇam // Manu_4.243 [= M 4.244] uttamair uttamair nityaṃ saṃbandhān ācaret saha ninīṣuḥ kulam utkarṣam adhamān adhamāṃs tyajet // Manu_4.244 [= M 4.245] uttamān uttamān eva gacchan hīnāṃs tu varjayan brāhmaṇaḥ śreṣṭhatām eti pratyavāyena śūdratām // Manu_4.245 [= M 4.246] dṛḍhakārī mṛdur dāntaḥ krūrācārair asaṃvasan ahiṃsro damadānābhyāṃ jayet svargaṃ tathāvrataḥ // Manu_4.246 [= M 4.247] edhodakaṃ mūlaphalam annam abhyudyataṃ ca yat sarvataḥ pratigṛhṇīyān madhv athābhayadakṣiṇām // Manu_4.247 [= M 4.248] āhṛtābhyudyatāṃ bhikṣāṃ purastād apracoditām mene prajāpatir grāhyām api duṣkṛtakarmaṇaḥ // Manu_4.248 [= M 4.249] nāśnanti pitaras tasya daśavarṣāṇi pañca ca na ca havyaṃ vahaty agnir yas tām abhyavamanyate // Manu_4.249 [= M 4.250] śayyāṃ gṛhān kuśān gandhān apaḥ puṣpaṃ maṇīn dadhi dhānā matsyān payo māṃsaṃ śākaṃ caiva na nirṇudet // Manu_4.250 [= M 4.251] gurūn bhṛtyāṃś cojjihīrṣann arciṣyan devatātithīn sarvataḥ pratigṛhṇīyān na tu tṛpyet svayaṃ tataḥ // Manu_4.251 [= M 4.252] guruṣu tv abhyatīteṣu vinā vā tair gṛhe vasan ātmano vṛttim anvicchan gṛhṇīyāt sādhutaḥ sadā // Manu_4.252 [= M 4.253] ārdhikaḥ kulamitraṃ ca gopālo dāsanāpitau ete śūdreṣu bhojyānnā yāś cātmānaṃ nivedayet // Manu_4.253 [= M 4.254] yādṛśo 'sya bhaved ātmā yādṛśaṃ ca cikīrṣitam yathā copacared enaṃ tathātmānaṃ nivedayet // Manu_4.254 [= M 4.255] yo 'nyathā santam ātmānam anyathā satsu bhāṣate sa pāpakṛttamo loke stena ātmāpahārakaḥ // Manu_4.255 [= M 4.256] vācy arthā niyatāḥ sarve vāṅgūlā vāgviniḥsṛtāḥ tāṃs tu yaḥ stenayed vācaṃ sa sarvasteyakṛn naraḥ // Manu_4.256 [= M 4.257] maharṣipitṛdevānāṃ gatvānṛṇyaṃ yathāvidhi putre sarvaṃ samāsajya vasen mādhyasthyam āśritaḥ // Manu_4.257 [= M 4.258] ekākī cintayen nityaṃ vivikte hitam ātmanaḥ ekākī cintayāno hi paraṃ śreyo 'dhigacchati // Manu_4.258 [= M 4.259] eṣoditā gṛhasthasya vṛttir viprasya śāśvatī snātakavratakalpaś ca sattvavṛddhikaraḥ śubhaḥ // Manu_4.259 [= M 4.260] anena vipro vṛttena vartayan vedaśāstravit vyapetakalmaṣo nityaṃ brahmaloke mahīyate // Manu_4.260 [= M 4.261] śrutvaitān ṛṣayo dharmān snātakasya yathoditān idam ūcur mahātmānam analaprabhavaṃ bhṛgum // Manu_5.1 evaṃ yathoktaṃ viprāṇāṃ svadharmam anutiṣṭhatām kathaṃ mṛtyuḥ prabhavati vedaśāstravidāṃ prabho // Manu_5.2 sa tān uvāca dharmātmā maharṣīn mānavo bhṛguḥ śrūyatāṃ yena doṣeṇa mṛtyur viprān jighāṃsati // Manu_5.3 anabhyāsena vedānām ācārasya ca varjanāt ālasyād annadoṣāc ca mṛtyur viprāñ jighāṃsati // Manu_5.4 laśunaṃ gṛñjanaṃ caiva palāṇḍuṃ kavakāni ca abhakṣyāṇi dvijātīnām amedhyaprabhavāni ca // Manu_5.5 lohitān vṛkṣaniryāsān vṛścanaprabhavāṃs tathā śeluṃ gavyaṃ ca peyūṣaṃ prayatnena vivarjayet // Manu_5.6 vṛthā kṛsarasaṃyāvaṃ pāyasāpūpam eva ca anupākṛtamāṃsāni devānnāni havīṃṣi ca // Manu_5.7 anirdaśāyā goḥ kṣīram auṣṭram aikaśaphaṃ tathā āvikaṃ saṃdhinīkṣīraṃ vivatsāyāś ca goḥ payaḥ // Manu_5.8 āraṇyānāṃ ca sarveṣāṃ mṛgāṇāṃ māhiṣaṃ vinā strīkṣīraṃ caiva varjyāni sarvaśuktāni caiva hi // Manu_5.9 dadhi bhakṣyaṃ ca śukteṣu sarvaṃ ca dadhisaṃbhavam yāni caivābhiṣūyante puṣpamūlaphalaiḥ śubhaiḥ // Manu_5.10 kravyādāñ śakunān sarvāṃs tathā grāmanivāsinaḥ anirdiṣṭāṃś caikaśaphāṃṣ ṭiṭṭibhaṃ ca vivarjayet // Manu_5.11 kalaviṅkaṃ plavaṃ haṃsaṃ cakrāhvaṃ grāmakukkuṭam sārasaṃ rajjuvālaṃ ca dātyūhaṃ śukasārike // Manu_5.12 pratudāñ jālapādāṃś ca koyaṣṭinakhaviṣkirān nimajjataś ca matsyādān saunaṃ vallūram eva ca // Manu_5.13 bakaṃ caiva balākāṃ ca kākolaṃ khañjarīṭakam matsyādān viḍvarāhāṃś ca matsyān eva ca sarvaśaḥ // Manu_5.14 yo yasya māṃsam aśnāti sa tanmāṃsāda ucyate matsyādaḥ sarvamāṃsādas tasmān matsyān vivarjayet // Manu_5.15 pāṭhīnarohitāv ādyau niyuktau havyakavyayoḥ rājīvān siṃhatuṇḍāś ca saśalkāś caiva sarvaśaḥ // Manu_5.16 na bhakṣayed ekacarān ajñātāṃś ca mṛgadvijān bhakṣyeṣv api samuddiṣṭān sarvān pañcanakhāṃs tathā // Manu_5.17 śvāvidhaṃ śalyakaṃ godhāṃ khaḍgakūrmaśaśāṃs tathā bhakṣyān pañcanakheṣv āhur anuṣṭrāṃś caikatodatah // Manu_5.18 chatrākaṃ viḍvarāhaṃ ca laśunaṃ grāmakukkuṭam palāṇḍuṃ gṛñjanaṃ caiva matyā jagdhvā pated dvijaḥ // Manu_5.19 amatyaitāni ṣaḍ jagdhvā kṛcchraṃ sāntapanaṃ caret yaticāndrāyāṇaṃ vāpi śeṣeṣūpavased ahaḥ // Manu_5.20 saṃvatsarasyaikam api caret kṛcchraṃ dvijottamaḥ ajñātabhuktaśuddhyarthaṃ jñātasya tu viṣeśataḥ // Manu_5.21 yajñārthaṃ brāhmaṇair vadhyāḥ praśastā mṛgapakṣiṇaḥ bhṛtyānāṃ caiva vṛttyartham agastyo hy ācarat purā // Manu_5.22 babhūvur hi puroḍāśā bhakṣyāṇāṃ mṛgapakṣiṇām purāṇeṣv api yajñeṣu brahmakṣatrasaveṣu ca // Manu_5.23 yat kiṃ cit snehasaṃyuktaṃ bhakṣyaṃ bhojyam agarhitam tat paryuṣitam apy ādyaṃ haviḥśeṣaṃ ca yad bhavet // Manu_5.24 cirasthitam api tv ādyam asnehāktaṃ dvijātibhiḥ yavagodhūmajaṃ sarvaṃ payasaś caiva vikriyā // Manu_5.25 etad uktaṃ dvijātīnāṃ bhakṣyābhakṣyam aśeṣataḥ māṃsasyātaḥ pravakṣyāmi vidhiṃ bhakṣaṇavarjane // Manu_5.26 prokṣitaṃ bhakṣayen māṃsaṃ brāhmaṇānāṃ ca kāmyayā yathāvidhi niyuktas tu prāṇānām eva cātyaye // Manu_5.27 prāṇasyānnam idaṃ sarvaṃ prajāpatir akalpayat sthāvaraṃ jaṅgamaṃ caiva sarvaṃ prāṇasya bhojanam // Manu_5.28 carāṇām annam acarā daṃṣṭriṇām apy adaṃṣṭriṇaḥ ahastāś ca sahastānāṃ śūrāṇāṃ caiva bhīravaḥ // Manu_5.29 nāttā duṣyaty adann ādyān prāṇino 'hanyahany api dhātraiva sṛṣṭā hy ādyāś ca prāṇino 'ttāra eva ca // Manu_5.30 yajñāya jagdhir māṃsasyety eṣa daivo vidhiḥ smṛtaḥ ato 'nyathā pravṛttis tu rākṣaso vidhir ucyate // Manu_5.31 krītvā svayaṃ vāpy utpādya paropakṛtam eva vā devān pitṝṃś cārcayitvā khādan māṃsaṃ na duṣyati // Manu_5.32 nādyād avidhinā māṃsaṃ vidhijño 'nāpadi dvijaḥ jagdhvā hy avidhinā māṃsaṃ pretas tair adyate 'vaśaḥ // Manu_5.33 na tādṛśaṃ bhavaty eno mṛgahantur dhanārthinaḥ yādṛśaṃ bhavati pretya vṛthāmāṃsāni khādataḥ // Manu_5.34 niyuktas tu yathānyāyaṃ yo māṃsaṃ nātti mānavaḥ sa pretya paśutāṃ yāti saṃbhavān ekaviṃśatim // Manu_5.35 asaṃskṛtān paśūn mantrair nādyād vipraḥ kadā cana mantrais tu saṃskṛtān adyāc chāśvataṃ vidhim āsthitaḥ // Manu_5.36 kuryād ghṛtapaśuṃ saṅge kuryāt piṣṭapaśuṃ tathā na tv eva tu vṛthā hantuṃ paśum icchet kadā cana // Manu_5.37 yāvanti paśuromāṇi tāvatkṛtvo ha māraṇam vṛthāpaśughnaḥ prāpnoti pretya janmani janmani // Manu_5.38 yajñārthaṃ paśavaḥ sṛṣṭāḥ svayam eva svayaṃbhuvā yajño 'sya bhūtyai sarvasya tasmād yajñe vadho 'vadhaḥ // Manu_5.39 oṣadhyaḥ paśavo vṛkṣās tiryañcaḥ pakṣiṇas tathā yajñārthaṃ nidhanaṃ prāptāḥ prāpnuvanty utsṛtīḥ punaḥ // Manu_5.40 madhuparke ca yajñe ca pitṛdaivatakarmaṇi atraiva paśavo hiṃsyā nānyatrety abravīn manuḥ // Manu_5.41 eṣv artheṣu paśūn hiṃsan vedatattvārthavid dvijaḥ ātmānaṃ ca paśuṃ caiva gamayaty uttamaṃ gatim // Manu_5.42 gṛhe gurāv araṇye vā nivasann ātmavān dvijaḥ nāvedavihitāṃ hiṃsām āpady api samācaret // Manu_5.43 yā vedavihitā hiṃsā niyatāsmiṃś carācare ahiṃsām eva tāṃ vidyād vedād dharmo hi nirbabhau // Manu_5.44 yo 'hiṃsakāni bhūtāni hinasty ātmasukhecchayā sa jīvāṃś ca mṛtaś caiva na kva cit sukham edhate // Manu_5.45 yo bandhanavadhakleśān prāṇināṃ na cikīrṣati sa sarvasya hitaprepsuḥ sukham atyantam aśnute // Manu_5.46 yad dhyāyati yat kurute ratiṃ badhnāti yatra ca tad avāpnoty ayatnena yo hinasti na kiṃ cana // Manu_5.47 nākṛtvā prāṇināṃ hiṃsāṃ māṃsam utpadyate kva cit na ca prāṇivadhaḥ svargyas tasmān māṃsaṃ vivarjayet // Manu_5.48 samutpattiṃ ca māṃsasya vadhabandhau ca dehinām prasamīkṣya nivarteta sarvamāṃsasya bhakṣaṇāt // Manu_5.49 na bhakṣayati yo māṃsaṃ vidhiṃ hitvā piśācavat na loke priyatāṃ yāti vyādhibhiś ca na pīḍyate // Manu_5.50 anumantā viśasitā nihantā krayavikrayī saṃskartā copahartā ca khādakaś ceti ghātakāḥ // Manu_5.51 svamāṃsaṃ paramāṃsena yo vardhayitum icchati anabhyarcya pitṝn devāṃs tato 'nyo nāsty apuṇyakṛt // Manu_5.52 varṣe varṣe 'śvamedhena yo yajeta śataṃ samāḥ māṃsāni ca na khāded yas tayoḥ puṇyaphalaṃ samam // Manu_5.53 phalamūlāśanair medhyair munyannānāṃ ca bhojanaiḥ na tat phalam avāpnoti yan māṃsaparivarjanāt // Manu_5.54 māṃ sa bhakṣayitāmutra yasya māṃsam ihādmy aham etan māṃsasya māṃsatvaṃ pravadanti manīṣiṇaḥ // Manu_5.55 na māṃsabhakṣaṇe doṣo na madye na ca maithune pravṛttir eṣā bhūtānāṃ nivṛttis tu mahāphalā // Manu_5.56 pretaśuddhiṃ pravakṣyāmi dravyaśuddhiṃ tathaiva ca caturṇām api varṇānāṃ yathāvad anupūrvaśaḥ // Manu_5.57 dantajāte 'nujāte ca kṛtacūḍe ca saṃsthite aśuddhā bāndhavāḥ sarve sūtake ca tathocyate // Manu_5.58 daśāhaṃ śāvam āśaucaṃ sapiṇḍeṣu vidhīyate arvāk saṃcayanād asthnāṃ tryaham ekāham eva vā // Manu_5.59 sapiṇḍatā tu puruṣe saptame vinivartate samānodakabhāvas tu janmanāmnor avedane // Manu_5.60 yathedaṃ śāvam āśaucaṃ sapiṇḍeṣu vidhīyate janane 'py evam eva syān nipuṇaṃ śuddhim icchatām // Manu_5.61 [= not in M] sarveṣāṃ śāvam āśaucaṃ mātāpitros tu sūtakam sūtakaṃ mātur eva syād upaspṛśya pitā śuciḥ // Manu_5.62 [= M 5.61] nirasya tu pumāñ śukram upaspṛsyaiva śudhyati baijikād abhisaṃbandhād anurundhyād aghaṃ tryaham // Manu_5.63 [= M 5.62] ahnā caikena rātryā ca trirātrair eva ca tribhiḥ śavaspṛśo viśudhyanti tryahād udakadāyinaḥ // Manu_5.64 [= M 5.63] guroḥ pretasya śiṣyas tu pitṛmedhaṃ samācaran pretahāraiḥ samaṃ tatra daśarātreṇa śudhyati // Manu_5.65 [= M 5.64] rātribhir māsatulyābhir garbhasrāve viśudhyati rajasy uparate sādhvī snānena strī rajasvalā // Manu_5.66 [= M 5.65] nṛṇām akṛtacūḍānāṃ viśuddhir naiśikī smṛtā nirvṛttacūḍakānāṃ tu trirātrāc chuddhir iṣyate // Manu_5.67 [= M 5.66] ūnadvivārṣikaṃ pretaṃ nidadhyur bāndhavā bahiḥ alaṃkṛtya śucau bhūmāv asthisaṃcayanād ṛte // Manu_5.68 [= M 5.67] nāsya kāryo 'gnisaṃskāro na ca kāryodakakriyā araṇye kāṣṭhavat tyaktvā kṣapeyus tryaham eva tu // Manu_5.69 [= M 5.68] nātrivarṣasya kartavyā bāndhavair udakakriyā jātadantasya vā kuryur nāmni vāpi kṛte sati // Manu_5.70 [= M 5.69] sabrahmacāriṇy ekāham atīte kṣapaṇaṃ smṛtam janmany ekodakānāṃ tu trirātrāc chuddhir iṣyate // Manu_5.71 [= M 5.70] strīṇām asaṃskṛtānāṃ tu tryahāc chudhyanti bāndhavāḥ yathoktenaiva kalpena śudhyanti tu sanābhayaḥ // Manu_5.72 [= M 5.71] akṣāralavaṇānnāḥ syur nimajjeyuś ca te tryaham māṃsāśanaṃ ca nāśnīyuḥ śayīraṃś ca pṛthak kṣitau // Manu_5.73 [= M 5.72] saṃnidhāv eṣa vai kalpaḥ śāvāśaucasya kīrtitaḥ asaṃnidhāv ayaṃ jñeyo vidhiḥ saṃbandhibāndhavaiḥ // Manu_5.74 [= M 5.73] vigataṃ tu videśasthaṃ śṛṇuyād yo hy anirdaśam yac cheṣaṃ daśarātrasya tāvad evāśucir bhavet // Manu_5.75 [= M 5.74] atikrānte daśāhe ca trirātram aśucir bhavet saṃvatsare vyatīte tu spṛṣṭvaivāpo viśudhyati // Manu_5.76 [= M 5.75] nirdaśaṃ jñātimaraṇaṃ śrutvā putrasya janma ca savāsā jalam āplutya śuddho bhavati mānavaḥ // Manu_5.77 [= M 5.76] bāle deśāntarasthe ca pṛthakpiṇḍe ca saṃsthite savāsā jalam āplutya sadya eva viśudhyati // Manu_5.78 [= M 5.77] antardaśāhe syātāṃ cet punar maraṇajanmanī tāvat syād aśucir vipro yāvat tat syād anirdaśam // Manu_5.79 [= M 5.78] trirātram āhur āśaucam ācārye saṃsthite sati tasya putre ca patnyāṃ ca divārātram iti sthitiḥ // Manu_5.80 [= M 5.79] śrotriye tūpasaṃpanne trirātram aśucir bhavet mātule pakṣiṇīṃ rātriṃ śiṣyartvigbāndhaveṣu ca // Manu_5.81 [= M 5.80] prete rājani sajyotir yasya syād viṣaye sthitaḥ aśrotriye tv ahaḥ kṛtsnam anūcāne tathā gurau // Manu_5.82 [= M 5.81] śuddhyed vipro daśāhena dvādaśāhena bhūmipaḥ vaiśyaḥ pañcadaśāhena śūdro māsena śudhyati // Manu_5.83 [= M 5.82] na vardhayed aghāhāni pratyūhen nāgniṣu kriyāḥ na ca tatkarma kurvāṇaḥ sanābhyo 'py aśucir bhavet // Manu_5.84 [= M 5.83] divākīrtim udakyāṃ ca patitaṃ sūtikāṃ tathā śavaṃ tatspṛṣṭinaṃ caiva spṛṣṭvā snānena śudhyati // Manu_5.85 [= M 5.84] ācamya prayato nityaṃ japed aśucidarśane saurān mantrān yathotsāhaṃ pāvamānīś ca śaktitaḥ // Manu_5.86 [= M 5.85] nāraṃ spṛṣṭvāsthi sasnehaṃ snātvā vipro viśudhyati ācamyaiva tu niḥsnehaṃ gām ālabhyārkam īkṣya vā // Manu_5.87 [= M 5.86] ādiṣṭī nodakaṃ kuryād ā vratasya samāpanāt samāpte tūdakaṃ kṛtvā trirātreṇaiva śudhyati // Manu_5.88 [= M 5.87] vṛthāsaṃkarajātānāṃ pravrajyāsu ca tiṣṭhatām ātmanas tyāgināṃ caiva nivartetodakakriyā // Manu_5.89 [= M 5.88] pāṣaṇḍam āśritānāṃ ca carantīnāṃ ca kāmataḥ garbhabhartṛdruhāṃ caiva surāpīnāṃ ca yoṣitām // Manu_5.90 [= M 5.89] ācāryaṃ svam upādhyāyaṃ pitaraṃ mātaraṃ gurum nirhṛtya tu vratī pretān na vratena viyujyate // Manu_5.91 [= M 5.90] dakṣiṇena mṛtaṃ śūdraṃ puradvāreṇa nirharet paścimottarapūrvais tu yathāyogaṃ dvijanmanaḥ // Manu_5.92 [= M 5.91] na rājñām aghadoṣo 'sti vratināṃ na ca sattriṇām aindraṃ sthānam upāsīnā brahmabhūtā hi te sadā // Manu_5.93 [= M 5.92] rājño mahātmike sthāne sadyaḥśaucaṃ vidhīyate prajānāṃ parirakṣārtham āsanaṃ cātra kāraṇam // Manu_5.94 [= M 5.93] ḍimbhāhavahatānāṃ ca vidyutā pārthivena ca gobrāhmaṇasya caivārthe yasya cecchati pārthivaḥ // Manu_5.95 [= M 5.94] somāgnyarkānilendrāṇāṃ vittāppatyor yamasya ca aṣṭānāṃ lokapālānāṃ vapur dhārayate nṛpaḥ // Manu_5.96 [= M 5.95] lokeśādhiṣṭhito rājā nāsyāśaucaṃ vidhīyate śaucāśaucaṃ hi martyānāṃ lokebhyaḥ prabhavāpyayau // Manu_5.97 [= M 5.96] udyatair āhave śastraiḥ kṣatradharmahatasya ca sadyaḥ saṃtiṣṭhate yajñas tathāśaucam iti sthitiḥ // Manu_5.98 [= M 5.97] vipraḥ śudhyaty apaḥ spṛṣṭvā kṣatriyo vāhanāyudham vaiśyaḥ pratodaṃ raśmīn vā yaṣṭiṃ śūdraḥ kṛtakriyaḥ // Manu_5.99 [= M 5.98] etad vo 'bhihitaṃ śaucaṃ sapiṇḍeṣu dvijottamāḥ asapiṇḍeṣu sarveṣu pretaśuddhiṃ nibodhata // Manu_5.100 [= M 5.99] asapiṇḍaṃ dvijaṃ pretaṃ vipro nirhṛtya bandhuvat viśudhyati trirātreṇa mātur āptāṃś ca bāndhavān // Manu_5.101 [= M 5.100] yady annam atti teṣāṃ tu daśāhenaiva śudhyati anadann annam ahnaiva na cet tasmin gṛhe vaset // Manu_5.102 [= M 5.101] anugamyecchayā pretaṃ jñātim ajñātim eva ca snātvā sacailaḥ spṛṣṭvāgniṃ ghṛtaṃ prāśya viśudhyati // Manu_5.103 [= M 5.102] na vipraṃ sveṣu tiṣṭhatsu mṛtaṃ śūdreṇa nāyayet asvargyā hy āhutiḥ sā syāc chūdrasaṃsparśadūṣitā // Manu_5.104 [= M 5.103] jñānaṃ tapo 'gnir āhāro mṛn mano vāry upāñjanam vāyuḥ karmārkakālau ca śuddheḥ kartṝṇi dehinām // Manu_5.105 [= M 5.104] sarveṣām eva śaucānām arthaśaucaṃ paraṃ smṛtaṃ yo 'rthe śucir hi sa śucir na mṛdvāriśuciḥ śuciḥ // Manu_5.106 [= M 5.105] kṣāntyā śudhyanti vidvāṃso dānenākāryakāriṇaḥ pracchannapāpā japyena tapasā vedavittamāḥ // Manu_5.107 [= M 5.106] mṛttoyaiḥ śudhyate śodhyaṃ nadī vegena śudhyati rajasā strī manoduṣṭā saṃnyāsena dvijottamāḥ // Manu_5.108 [= M 5.107] adbhir gātrāṇi śudhyanti manaḥ satyena śudhyati vidyātapobhyāṃ bhūtātmā buddhir jñānena śudhyati // Manu_5.109 [= M 5.108] eṣa śaucasya vaḥ proktaḥ śarīrasya vinirṇayaḥ nānāvidhānāṃ dravyāṇāṃ śuddheḥ śṛṇuta nirṇayam // Manu_5.110 [= M 5.109] taijasānāṃ maṇīnāṃ ca sarvasyāśmamayasya ca bhasmanādbhir mṛdā caiva śuddhir uktā manīṣibhiḥ // Manu_5.111 [= M 5.110] nirlepaṃ kāñcanaṃ bhāṇḍam adbhir eva viśudhyati abjam aśmamayaṃ caiva rājataṃ cānupaskṛtam // Manu_5.112 [= M 5.111] apām agneś ca saṃyogād dhaimaṃ raupyaṃ ca nirbabhau tasmāt tayoḥ svayonyaiva nirṇeko guṇavattaraḥ // Manu_5.113 [= M 5.112] tāmrāyaḥkāṃsyaraityānāṃ trapuṇaḥ sīsakasya ca śaucaṃ yathārhaṃ kartavyaṃ kṣārāmlodakavāribhiḥ // Manu_5.114 [= M 5.113] dravāṇāṃ caiva sarveṣāṃ śuddhir utpavanaṃ smṛtam prokṣaṇaṃ saṃhatānāṃ ca dāravāṇāṃ ca takṣaṇam // Manu_5.115 [= M 5.114] mārjanaṃ yajñapātrāṇāṃ pāṇinā yajñakarmaṇi camasānāṃ grahāṇāṃ ca śuddhiḥ prakṣālanena tu // Manu_5.116 [= M 5.115] carūṇāṃ sruksruvāṇāṃ ca śuddhir uṣṇena vāriṇā sphyaśūrpaśakaṭānāṃ ca musalolūkhalasya ca // Manu_5.117 [= M 5.116] adbhis tu prokṣaṇaṃ śaucaṃ bahūnāṃ dhānyavāsasām prakṣālanena tv alpānām adbhiḥ śaucaṃ vidhīyate // Manu_5.118 [= M 5.117] cailavac carmaṇāṃ śuddhir vaidalānāṃ tathaiva ca śākamūlaphalānāṃ ca dhānyavac chuddhir iṣyate // Manu_5.119 [= M 5.118] kauśeyāvikayor ūṣaiḥ kutapānām ariṣṭakaiḥ śrīphalair aṃśupaṭṭānāṃ kṣaumāṇāṃ gaurasarṣapaiḥ // Manu_5.120 [= M 5.119] kṣaumavac chaṅkhaśṛṅgāṇām asthidantamayasya ca śuddhir vijānatā kāryā gomūtreṇodakena vā // Manu_5.121 [= M 5.120] prokṣaṇāt tṛṇakāṣṭhaṃ ca palālaṃ caiva śudhyati mārjanopāñjanair veśma punaḥpākena mṛnmayam // Manu_5.122 [= M 5.121] madyair mūtraiḥ purīṣair vā ṣṭhīvanaih pūyaśoṇitaiḥ saṃspṛṣṭaṃ naiva śuddhyeta punaḥpākena mṛnmayam // Manu_5.123 [= not in M] saṃmārjanopāñjanena sekenollekhanena ca gavāṃ ca parivāsena bhūmiḥ śudhyati pañcabhiḥ // Manu_5.124 [= M 5.122] pakṣijagdhaṃ gavā ghrātam avadhūtam avakṣutam dūṣitaṃ keśakīṭaiś ca mṛtprakṣepeṇa śudhyati // Manu_5.125 [= M 5.123] yāvan nāpaity amedhyāktād gandho lepaś ca tatkṛtaḥ tāvan mṛdvāri cādeyaṃ sarvāsu dravyaśuddhiṣu // Manu_5.126 [= M 5.124] trīṇi devāḥ pavitrāṇi brāhmaṇānām akalpayan adṛṣṭam adbhir nirṇiktaṃ yac ca vācā praśasyate // Manu_5.127 [= M 5.125] āpaḥ śuddhā bhūmigatā vaitṛṣṇyaṃ yāsu gor bhavet avyāptāś ced amedhyena gandhavarṇarasānvitāḥ // Manu_5.128 [= M 5.126] nityaṃ śuddhaḥ kāruhastaḥ paṇye yac ca prasāritam brahmacārigataṃ bhaikṣyaṃ nityaṃ medhyam iti sthitiḥ // Manu_5.129 [= M 5.127] nityam āsyaṃ śuci strīṇāṃ śakuniḥ phalapātane prasrave ca śucir vatsaḥ śvā mṛgagrahaṇe śuciḥ // Manu_5.130 [= M 5.128] śvabhir hatasya yan māṃsaṃ śuci tan manur abravīt kravyādbhiś ca hatasyānyaiś caṇḍālādyaiś ca dasyubhiḥ // Manu_5.131 [= M 5.129] ūrdhvaṃ nābher yāni khāni tāni medhyāni sarvaśaḥ yāny adhas tāny amedhyāni dehāc caiva malāś cyutāḥ // Manu_5.132 [= M 5.130] makṣikā vipruṣaś chāyā gaur aśvaḥ sūryaraśmayaḥ rajo bhūr vāyur agniś ca sparśe medhyāni nirdiśet // Manu_5.133 [= M 5.131] viṇmūtrotsargaśuddhyarthaṃ mṛdvāry ādeyam arthavat daihikānāṃ malānāṃ ca śuddhiṣu dvādaśasv api // Manu_5.134 [= M 5.132] vasā śukram asṛṅ majjā mūtraviṭ ghrāṇakarṇaviṭ śleśma aśru dūṣikā svedo dvādaśaite nṛṇāṃ malāḥ // Manu_5.135 [= M 5.133] ekā liṅge gude tisras tathaikatra kare daśa ubhayoḥ sapta dātavyā mṛdaḥ śuddhim abhīpsatā // Manu_5.136 [= M 5.134] etac chaucaṃ gṛhasthānāṃ dviguṇaṃ brahmacāriṇām triguṇaṃ syād vanasthānāṃ yatīnāṃ tu caturguṇam // Manu_5.137 [= M 5.135] kṛtvā mūtraṃ purīṣaṃ vā khāny ācānta upaspṛśet vedam adhyeṣyamāṇaś ca annam aśnaṃś ca sarvadā // Manu_5.138 [= M 5.136] trir ācāmed apaḥ pūrvaṃ dviḥ pramṛjyāt tato mukham śarīraṃ śaucam icchan hi strī śūdras tu sakṛt sakṛt // Manu_5.139 [= M 5.137] śūdrāṇāṃ māsikaṃ kāryaṃ vapanaṃ nyāyavartinām vaiśyavac chaucakalpaś ca dvijocchiṣṭaṃ ca bhojanam // Manu_5.140 [= M 5.138] nocchiṣṭaṃ kurvate mukhyā vipruṣo 'ṅgaṃ na yānti yāḥ na śmaśrūṇi gatāny āsyaṃ na dantāntaradhiṣṭhitam // Manu_5.141 [= M 5.139] spṛśanti bindavaḥ pādau ya ācāmayataḥ parān bhaumikais te samā jñeyā na tair āprayato bhavet // Manu_5.142 [= M 5.140] ucchiṣṭena tu saṃspṛṣṭo dravyahastaḥ kathaṃ cana anidhāyaiva tad dravyam ācāntaḥ śucitām iyāt // Manu_5.143 [= M 5.141] vānto viriktaḥ snātvā tu ghṛtaprāśanam ācaret ācāmed eva bhuktvānnaṃ snānaṃ maithuninaḥ smṛtam // Manu_5.144 [= M 5.142] suptvā kṣutvā ca bhuktvā ca niṣṭhīvyoktvānṛtāni ca pītvāpo 'dhyeṣyamāṇaś ca ācāmet prayato 'pi san // Manu_5.145 [= M 5.143] eṣāṃ śaucavidhiḥ kṛtsno dravyaśuddhis tathaiva ca ukto vaḥ sarvavarṇānāṃ strīṇāṃ dharmān nibodhata // Manu_5.146 [= M 5.144] bālayā vā yuvatyā vā vṛddhayā vāpi yoṣitā na svātantryeṇa kartavyaṃ kiṃ cid kāryaṃ gṛheṣv api // Manu_5.147 [= M 5.145] bālye pitur vaśe tiṣṭhet pāṇigrāhasya yauvane putrāṇāṃ bhartari prete na bhajet strī svatantratām // Manu_5.148 [= M 5.146] pitrā bhartrā sutair vāpi necched viraham ātmanaḥ eṣāṃ hi viraheṇa strī garhye kuryād ubhe kule // Manu_5.149 [= M 5.147] sadā prahṛṣṭayā bhāvyaṃ gṛhakārye ca dakṣayā susaṃskṛtopaskarayā vyaye cāmuktahastayā // Manu_5.150 [= M 5.148] yasmai dadyāt pitā tv enāṃ bhrātā vānumate pituḥ taṃ śuśrūṣeta jīvantaṃ saṃsthitaṃ ca na laṅghayet // Manu_5.151 [= M 5.149] maṅgalārthaṃ svastyayanaṃ yajñaś cāsāṃ prajāpateḥ prayujyate vivāhe tu pradānaṃ svāmyakāraṇam // Manu_5.152 [= M 5.150] anṛtāv ṛtukāle ca mantrasaṃskārakṛt patiḥ sukhasya nityaṃ dāteha paraloke ca yoṣitaḥ // Manu_5.153 [= M 5.151] viśīlaḥ kāmavṛtto vā guṇair vā parivarjitaḥ upacāryaḥ striyā sādhvyā satataṃ devavat patiḥ // Manu_5.154 [= M 5.152] nāsti strīṇāṃ pṛthag yajño na vrataṃ nāpy upoṣaṇam patiṃ śuśrūṣate yena tena svarge mahīyate // Manu_5.155 [= M 5.153] pāṇigrāhasya sādhvī strī jīvato vā mṛtasya vā patilokam abhīpsantī nācaret kiṃ cid apriyam // Manu_5.156 [= M 5.154] kāmaṃ tu ksapayed dehaṃ puṣpamūlaphalaiḥ śubhaiḥ na tu nāmāpi gṛhṇīyāt patyau prete parasya tu // Manu_5.157 [= M 5.155] āsītā maraṇāt ksāntā niyatā brahmacāriṇī yo dharma ekapatnīnāṃ kāṅkṣantī tam anuttamam // Manu_5.158 [= M 5.156] anekāni sahasrāṇi kumārabrahmacāriṇām divaṃ gatāni viprāṇām akṛtvā kulasaṃtatim // Manu_5.159 [= M 5.157] mṛte bhartari sāḍhvī strī brahmacarye vyavasthitā svargaṃ gacchaty aputrāpi yathā te brahmacāriṇaḥ // Manu_5.160 [= M 5.158] apatyalobhād yā tu strī bhartāram ativartate seha nindām avāpnoti paralokāc ca hīyate // Manu_5.161 [= M 5.159] nānyotpannā prajāstīha na cāpy anyaparigrahe na dvitīyaś ca sādhvīnāṃ kva cid bhartopadiśyate // Manu_5.162 [= M 5.160] patiṃ hitvāpakṛṣṭaṃ svam utkṛṣṭaṃ yā niṣevate nindyaiva sā bhavel loke parapūrveti cocyate // Manu_5.163 [= M 5.161] vyabhicārāt tu bhartuḥ strī loke prāpnoti nindyatām śṛgālayoniṃ prāpnoti pāparogaiś ca pīḍyate // Manu_5.164 [= M 5.162] patiṃ yā nābhicarati manovāgdehasaṃyutā sā bhartṛlokam āpnoti sadbhiḥ sādhvīti cocyate // Manu_5.165 [= M 5.163] anena nārī vṛttena manovāgdehasaṃyatā ihāgryāṃ kīrtim āpnoti patilokaṃ paratra ca // Manu_5.166 [= M 5.164] evaṃ vṛttāṃ savarṇāṃ strīṃ dvijātiḥ pūrvamāriṇīm dāhayed agnihotreṇa yajñapātraiś ca dharmavit // Manu_5.167 [= M 5.165] bhāryāyai pūrvamāriṇyai dattvāgnīn antyakarmaṇi punar dārakriyāṃ kuryāt punar ādhānam eva ca // Manu_5.168 [= M 5.166] anena vidhinā nityaṃ pañcayajñān na hāpayet dvitīyam āyuṣo bhāgaṃ kṛtadāro gṛhe vaset // Manu_5.169 [= M 5.167] evaṃ gṛhāśrame sthitvā vidhivat snātako dvijaḥ vane vaset tu niyato yathāvad vijitendriyaḥ // Manu_6.1 gṛhasthas tu yathā paśyed valīpalitam ātmanaḥ apatyasyaiva cāpatyaṃ tadāraṇyaṃ samāśrayet // Manu_6.2 saṃtyajya grāmyam āhāraṃ sarvaṃ caiva paricchadam putreṣu bhāryāṃ nikṣipya vanaṃ gacchet sahaiva vā // Manu_6.3 agnihotraṃ samādāya gṛhyaṃ cāgniparicchadam grāmād araṇyaṃ niḥsṛtya nivasen niyatendriyaḥ // Manu_6.4 munyannair vividhair medhyaiḥ śākamūlaphalena vā etān eva mahāyajñān nirvaped vidhipūrvakam // Manu_6.5 vasīta carma cīraṃ vā sāyaṃ snāyāt prage tathā jaṭāś ca bibhṛyān nityaṃ śmaśrulomanakhāni ca // Manu_6.6 yadbhakṣyaṃ syād tato dadyād baliṃ bhikṣāṃ ca śaktitaḥ ammūlaphalabhikṣābhir arcayed āśramāgatān // Manu_6.7 svādhyāye nityayuktaḥ syād dānto maitraḥ samāhitaḥ dātā nityam anādātā sarvabhūtānukampakaḥ // Manu_6.8 vaitānikaṃ ca juhuyād agnihotraṃ yathāvidhi darśam askandayan parva paurṇamāsaṃ ca yogataḥ // Manu_6.9 ṛkṣeṣṭyāgrayaṇaṃ caiva cāturmāsyāni cāharet turāyaṇaṃ ca kramaśo dakṣasyāyanam eva ca // Manu_6.10 vāsantaśāradair medhyair munyannaiḥ svayam āhṛtaiḥ puroḍāśāṃś carūṃś caiva vidhivan nirvapet pṛthak // Manu_6.11 devatābhyas tu tad dhutvā vanyaṃ medhyataraṃ haviḥ śeṣam ātmani yuñjīta lavaṇaṃ ca svayaṃ kṛtam // Manu_6.12 sthalajāudakaśākāni puṣpamūlaphalāni ca medhyavṛkṣodbhavāny adyāt snehāṃś ca phalasaṃbhavān // Manu_6.13 varjayen madhu māṃsaṃ ca bhaumāni kavakāni ca bhūstṛṇaṃ śigrukaṃ caiva śleśmātakaphalāni ca // Manu_6.14 tyajed āśvayuje māsi munyannaṃ pūrvasaṃcitam jīrṇāni caiva vāsāṃsi śākamūlaphalāni ca // Manu_6.15 na phālakṛṣṭam aśnīyād utsṛṣṭam api kena cit na grāmajātāny ārto 'pi mūlāṇi ca phalāni ca // Manu_6.16 agnipakvāśano vā syāt kālapakvabhug eva vā aśmakuṭṭo bhaved vāpi dantolūkhaliko 'pi vā // Manu_6.17 sadyaḥ prakṣālako vā syān māsasaṃcayiko 'pi vā ṣaṇmāsanicayo vā syāt samānicaya eva vā // Manu_6.18 naktaṃ cānnaṃ samaśnīyād divā vāhṛtya śaktitaḥ caturthakāliko vā syāt syād vāpy aṣṭamakālikaḥ // Manu_6.19 cāndrāyaṇavidhānair vā śuklakṛṣṇe ca vartayet pakṣāntayor vāpy aśnīyād yavāgūṃ kvathitāṃ sakṛt // Manu_6.20 puṣpamūlaphalair vāpi kevalair vartayet sadā kālapakvaiḥ svayaṃ śīrṇair vaikhānasamate sthitaḥ // Manu_6.21 bhūmau viparivarteta tiṣṭhed vā prapadair dinam sthānāsanābhyāṃ viharet savaneṣūpayann apaḥ // Manu_6.22 grīṣme pañcatapās tu syād varṣāsv abhrāvakāśikaḥ ārdravāsās tu hemante kramaśo vardhayaṃs tapaḥ // Manu_6.23 upaspṛśaṃs triṣavaṇaṃ pitṝn devāṃś ca tarpayet tapaś caraṃś cogrataraṃ śoṣayed deham ātmanaḥ // Manu_6.24 agnīn ātmani vaitānān samāropya yathāvidhi anagnir aniketaḥ syān munir mūlaphalāśanaḥ // Manu_6.25 aprayatnaḥ sukhārtheṣu brahmacārī dharāśayaḥ śaraṇeṣv amamaś caiva vṛkṣamūlaniketanaḥ // Manu_6.26 tāpaseṣv eva vipreṣu yātrikaṃ bhaikṣam āharet gṛhamedhiṣu cānyeṣu dvijeṣu vanavāsiṣu // Manu_6.27 grāmād āhṛtya vāśnīyād aṣṭau grāsān vane vasan pratigṛhya puṭenaiva pāṇinā śakalena vā // Manu_6.28 etāś cānyāś ca seveta dīkṣā vipro vane vasan vividhāś cāupaniṣadīr ātmasaṃsiddhaye śrutīḥ // Manu_6.29 ṛṣibhir brāhmaṇaiś caiva gṛhasthair eva sevitāḥ vidyātapovivṛddhyarthaṃ śarīrasya ca śuddhaye // Manu_6.30 aparājitāṃ vāsthāya vrajed diśam ajihmagaḥ ā nipātāc charīrasya yukto vāryanilāśanaḥ // Manu_6.31 āsāṃ maharṣicaryāṇāṃ tyaktvānyatamayā tanum vītaśokabhayo vipro brahmaloke mahīyate // Manu_6.32 vaneṣu ca vihṛtyaivaṃ tṛtīyaṃ bhāgam āyuṣaḥ caturtham āyuṣo bhāgaṃ tyakvā saṅgān parivrajet // Manu_6.33 āśramād āśramaṃ gatvā hutahomo jitendriyaḥ bhikṣābalipariśrāntaḥ pravrajan pretya vardhate // Manu_6.34 ṛṇāni trīṇy apākṛtya mano mokṣe niveśayet anapākṛtya mokṣaṃ tu sevamāno vrajaty adhaḥ // Manu_6.35 adhītya vidhivad vedān putrāṃś cotpādya dharmataḥ iṣṭvā ca śaktito yajñair mano mokṣe niveśayet // Manu_6.36 anadhītya dvijo vedān anutpādya tathā sutān aniṣṭvā caiva yajñaiś ca mokṣam icchan vrajaty adhaḥ // Manu_6.37 prājāpatyaṃ nirupyeṣṭiṃ sarvavedasadakṣiṇām ātmany agnīn samāropya brāhmaṇaḥ pravrajed gṛhāt // Manu_6.38 yo dattvā sarvabhūtebhyaḥ pravrajaty abhayaṃ gṛhāt tasya tejomayā lokā bhavanti brahmavādinaḥ // Manu_6.39 yasmād aṇv api bhūtānāṃ dvijān notpadyate bhayam tasya dehād vimuktasya bhayaṃ nāsti kutaś cana // Manu_6.40 agārād abhiniṣkrāntaḥ pavitropacito muniḥ samupoḍheṣu kāmeṣu nirapekṣaḥ parivrajet // Manu_6.41 eka eva caren nityaṃ siddhyartham asahāyavān siddhim ekasya saṃpaśyan na jahāti na hīyate // Manu_6.42 anagnir aniketaḥ syād grāmam annārtham āśrayet upekṣako 'saṃkusuko munir bhāvasamāhitaḥ // Manu_6.43 kapālaṃ vṛkṣamūlāni kucelam asahāyatā samatā caiva sarvasminn etan muktasya lakṣaṇam // Manu_6.44 nābhinandeta maraṇaṃ nābhinandeta jīvitam kālam eva pratīkṣeta nirveśaṃ bhṛtako yathā // Manu_6.45 dṛṣṭipūtaṃ nyaset pādaṃ vastrapūtaṃ jalaṃ pibet satyapūtāṃ vaded vācaṃ manaḥpūtaṃ samācaret // Manu_6.46 ativādāṃs titikṣeta nāvamanyeta kaṃ cana na cemaṃ deham āśritya vairaṃ kurvīta kena cit // Manu_6.47 kruddhyantaṃ na pratikrudhyed ākruṣṭaḥ kuśalaṃ vadet saptadvārāvakīrṇāṃ ca na vācam anṛtāṃ vadet // Manu_6.48 adhyātmaratir āsīno nirapekṣo nirāmiṣaḥ ātmanaiva sahāyena sukhārthī vicared iha // Manu_6.49 na cotpātanimittābhyāṃ na nakṣatrāṅgavidyayā nānuśāsanavādābhyāṃ bhikṣāṃ lipseta karhi cit // Manu_6.50 na tāpasair brāhmaṇair vā vayobhir api vā śvabhiḥ ākīrṇaṃ bhikṣukair vānyair agāram upasaṃvrajet // Manu_6.51 kḷptakeśanakhaśmaśruḥ pātrī daṇḍī kusumbhavān vicaren niyato nityaṃ sarvabhūtāny apīḍayan // Manu_6.52 ataijasāni pātrāṇi tasya syur nirvraṇāni ca teṣām adbhiḥ smṛtaṃ śaucaṃ camasānām ivādhvare // Manu_6.53 alābuṃ dārupātraṃ ca mṛṇmayaṃ vaidalaṃ tathā etāṇi yatipātrāṇi manuḥ svāyaṃbhuvo 'bravīt // Manu_6.54 ekakālaṃ cared bhaikṣaṃ na prasajjeta vistare bhaikṣe prasakto hi yatir viṣayeṣv api sajjati // Manu_6.55 vidhūme sannamusale vyaṅgāre bhuktavajjane vṛtte śarāvasaṃpāte bhikṣāṃ nityaṃ yatiś caret // Manu_6.56 alābhe na viṣadī syāl lābhe caiva na harṣayet prāṇayātrikamātraḥ syān mātrāsaṅgād vinirgataḥ // Manu_6.57 abhipūjitalābhāṃs tu jugupsetaiva sarvaśaḥ abhipūjitalābhaiś ca yatir mukto 'pi badhyate // Manu_6.58 alpānnābhyavahāreṇa rahaḥsthānāsanena ca hriyamāṇāni viṣayair indriyāṇi nivartayet // Manu_6.59 indriyāṇāṃ nirodhena rāgadveśakṣayeṇa ca ahiṃsayā ca bhūtānām amṛtatvāya kalpate // Manu_6.60 avekṣeta gatīr nṝṇāṃ karmadoṣasamudbhavāḥ niraye caiva patanaṃ yātanāś ca yamakṣaye // Manu_6.61 viprayogaṃ priyaiś caiva saṃyogaṃ ca tathāpriyaiḥ jarayā cābhibhavanaṃ vyādhibhiś copapīḍanaṃ // Manu_6.62 dehād utkramaṇaṃ cāṣmāt punar garbhe ca saṃbhavam yonikoṭisahasreṣu sṛtīś cāsyāntarātmanaḥ // Manu_6.63 adharmaprabhavaṃ caiva duḥkhayogaṃ śarīriṇām dharmārthaprabhavaṃ caiva sukhasaṃyogam akṣayam // Manu_6.64 sūkṣmatāṃ cānvavekṣeta yogena paramātmanaḥ deheṣu ca samutpattim uttameṣv adhameṣu ca // Manu_6.65 dūṣito 'pi cared dharmaṃ yatra tatrāśrame rataḥ samaḥ sarveṣu bhūteṣu na liṅgaṃ dharmakāraṇam // Manu_6.66 phalaṃ katakavṛkṣasya yady apy ambuprasādakam na nāmagrahaṇād eva tasya vāri prasīdati // Manu_6.67 saṃrakṣaṇārthaṃ jantūnāṃ rātrāv ahani vā sadā śarīrasyātyaye caiva samīkṣya vasudhāṃ caret // Manu_6.68 ahnā rātryā ca yāñ jantūn hinasty ajñānato yatiḥ teṣāṃ snātvā viśuddhyarthaṃ prāṇāyāmān ṣaḍ ācaret // Manu_6.69 prāṇāyāmā brāhmaṇasya trayo 'pi vidhivat kṛtāḥ vyāhṛtipraṇavair yuktā vijñeyaṃ paramaṃ tapaḥ // Manu_6.70 dahyante dhmāyamānānāṃ dhātūnāṃ hi yathā malāḥ tathendriyāṇāṃ dahyante doṣāḥ prāṇasya nigrahāt // Manu_6.71 prāṇāyamair dahed doṣān dhāraṇābhiś ca kilbiṣam pratyāhāreṇa saṃsargān dhyānenānīśvarān guṇān // Manu_6.72 uccāvaceṣu bhūteṣu durjñeyām akṛtātmabhiḥ dhyānayogena saṃpaśyed gatim asyāntarātmanaḥ // Manu_6.73 samyagdarśanasaṃpannaḥ karmabhir na nibadhyate darśanena vihīnas tu saṃsāraṃ pratipadyate // Manu_6.74 ahiṃsayendriyāsaṅgair vaidikaiś caiva karmabhiḥ tapasaś caraṇaiś cograiḥ sādhayantīha tatpadam // Manu_6.75 asthisthūṇaṃ snāyuyutaṃ māṃsaśoṇitalepanam carmāvanaddhaṃ durgandhi pūrṇaṃ mūtrapurīṣayoḥ // Manu_6.76 jarāśokasamāviṣṭaṃ rogāyatanam āturam rajasvalam anityaṃ ca bhūtāvāsam imaṃ tyajet // Manu_6.77 nadīkūlaṃ yathā vṛkṣo vṛkṣaṃ vā śakunir yathā tathā tyajann imaṃ dehaṃ kṛcchrād grāhād vimucyate // Manu_6.78 priyeṣu sveṣu sukṛtam apriyeṣu ca duṣkṛtam visṛjya dhyānayogena brahmābhyeti sanātanam // Manu_6.79 yadā bhāvena bhavati sarvabhāveṣu niḥspṛhaḥ tadā sukham avāpnoti pretya ceha ca śāśvatam // Manu_6.80 anena vidhinā sarvāṃs tyaktvā saṅgāñ śanaiḥ śanaiḥ sarvadvandvavinirmukto brahmaṇy evāvatiṣṭhate // Manu_6.81 dhyānikaṃ sarvam evaitad yad etad abhiśabditam na hy anadhyātmavit kaś cit kriyāphalam upāśnute // Manu_6.82 adhiyajñaṃ brahma japed ādhidaivikam eva ca ādhyātmikaṃ ca satataṃ vedāntābhihitaṃ ca yat // Manu_6.83 idaṃ śaraṇam ajñānām idam eva vijānatām idam anvicchatāṃ svargam idam ānantyam icchatām // Manu_6.84 anena kramayogena parivrajati yo dvijaḥ sa vidhūyeha pāpmānaṃ paraṃ brahmādhigacchati // Manu_6.85 eṣa dharmo 'nuśiṣṭo vo yatīnāṃ niyatātmanām vedasaṃnyāsikānāṃ tu karmayogaṃ nibodhata // Manu_6.86 brahmacārī gṛhasthaś ca vānaprastho yatis tathā ete gṛhasthaprabhavāś catvāraḥ pṛthag āśramāḥ // Manu_6.87 sarve 'pi kramaśas tv ete yathāśāstraṃ niṣevitāḥ yathoktakāriṇaṃ vipraṃ nayanti paramāṃ gatim // Manu_6.88 sarveṣām api caiteṣāṃ vedasmṛtividhānataḥ gṛhastha ucyate śreṣṭhaḥ sa trīn etān bibharti hi // Manu_6.89 yathā nadīnadāḥ sarve sāgare yānti saṃsthitim tathaivāśramiṇaḥ sarve gṛhasthe yānti saṃsthitim // Manu_6.90 caturbhir api caivaitair nityam āśramibhir dvijaiḥ daśalakṣaṇako dharmaḥ sevitavyaḥ prayatnataḥ // Manu_6.91 dhṛtiḥ kṣamā damo 'steyaṃ śaucam indriyanigrahaḥ dhīr vidyā satyam akrodho daśakaṃ dharmalakṣaṇam // Manu_6.92 daśa lakṣaṇāni dharmasya ye viprāḥ samadhīyate adhītya cānuvartante te yānti paramāṃ gatim // Manu_6.93 daśalakṣaṇakaṃ dharmam anutiṣṭhan samāhitaḥ vedāntaṃ vidhivac chrutvā saṃnyased anṛṇo dvijaḥ // Manu_6.94 saṃnyasya sarvakarmāṇi karmadoṣān apānudan niyato vedam abhyasya putraiśvarye sukhaṃ vaset // Manu_6.95 evaṃ saṃnyasya karmāṇi svakāryaparamo 'spṛhaḥ saṃnyāsenāpahatyainaḥ prāpnoti paramaṃ gatim // Manu_6.96 eṣa vo 'bhihito dharmo brāhmaṇasya caturvidhaḥ puṇyo 'kṣayaphalaḥ pretya rājñāṃ dharmaṃ nibodhata // Manu_6.97 rājadharmān pravakṣyāmi yathāvṛtto bhaven nṛpaḥ saṃbhavaś ca yathā tasya siddhiś ca paramā yathā // Manu_7.1 brāhmaṃ prāptena saṃskāraṃ kṣatriyeṇa yathāvidhi sarvasyāsya yathānyāyaṃ kartavyaṃ parirakṣaṇam // Manu_7.2 arājake hi loke 'smin sarvato vidruto bhayāt rakṣārtham asya sarvasya rājānam asṛjat prabhuḥ // Manu_7.3 indrānilayamārkāṇām agneś ca varuṇasya ca candravitteśayoś caiva mātrā nirhṛtya śāśvatīḥ // Manu_7.4 yasmād eṣāṃ surendrāṇāṃ mātrābhyo nirmito nṛpaḥ tasmād abhibhavaty eṣa sarvabhūtāni tejasā // Manu_7.5 tapaty ādityavac caiṣa cakṣūṃṣi ca manāṃsi ca na cainaṃ bhuvi śaknoti kaś cid apy abhivīkṣitum // Manu_7.6 so 'gnir bhavati vāyuś ca so 'rkaḥ somaḥ sa dharmarāṭ sa kuberaḥ sa varuṇaḥ sa mahendraḥ prabhāvataḥ // Manu_7.7 bālo 'pi nāvamāntavyo manuṣya iti bhūmipaḥ mahatī devatā hy eṣā nararūpeṇa tiṣṭhati // Manu_7.8 ekam eva dahaty agnir naraṃ durupasarpiṇam kulaṃ dahati rājāgniḥ sapaśudravyasaṃcayam // Manu_7.9 kāryaṃ so 'vekṣya śaktiṃ ca deśakālau ca tattvataḥ kurute dharmasiddhyarthaṃ viśvarūpaṃ punaḥ punaḥ // Manu_7.10 yasya prasāde padmā śrīr vijayaś ca parākrame mṛtyuś ca vasati krodhe sarvatejomayo hi saḥ // Manu_7.11 taṃ yas tu dveṣṭi saṃmohāt sa vinaśyaty asaṃśayam tasya hy āśu vināśāya rājā prakurute manaḥ // Manu_7.12 tasmād dharmaṃ yam iṣṭeṣu sa vyavasyen narādhipaḥ aniṣṭaṃ cāpy aniṣṭeṣu taṃ dharmaṃ na vicālayet // Manu_7.13 tasyārthe sarvabhūtānāṃ goptāraṃ dharmam ātmajam brahmatejomayaṃ daṇḍam asṛjat pūrvam īśvaraḥ // Manu_7.14 tasya sarvāṇi bhūtāni sthāvarāṇi carāṇi ca bhayād bhogāya kalpante svadharmān na calanti ca // Manu_7.15 taṃ deśakālau śaktiṃ ca vidyāṃ cāvekṣya tattvataḥ yathārhataḥ saṃpraṇayen nareṣv anyāyavartiṣu // Manu_7.16 sa rājā puruṣo daṇḍaḥ sa netā śāsitā ca saḥ caturṇām āśramāṇāṃ ca dharmasya pratibhūḥ smṛtaḥ // Manu_7.17 daṇḍaḥ śāsti prajāḥ sarvā daṇḍa evābhirakṣati daṇḍaḥ supteṣu jāgarti daṇḍaṃ dharmaṃ vidur budhāḥ // Manu_7.18 samīkṣya sa dhṛtaḥ samyak sarvā rañjayati prajāḥ asamīkṣya praṇītas tu vināśayati sarvataḥ // Manu_7.19 yadi na praṇayed rājā daṇḍaṃ daṇḍyeṣv atandritaḥ śūle matsyān ivāpakṣyan durbalān balavattarāḥ // Manu_7.20 adyāt kākaḥ puroḍāśaṃ śvā ca lihyād dhavis tathā svāmyaṃ ca na syāt kasmiṃś cit pravartetādharottaram // Manu_7.21 sarvo daṇḍajito loko durlabho hi śucir naraḥ daṇḍasya hi bhayāt sarvaṃ jagad bhogāya kalpate // Manu_7.22 devadānavagandharvā rakṣāṃsi patagoragāḥ te 'pi bhogāya kalpante daṇḍenaiva nipīḍitāḥ // Manu_7.23 duṣyeyuḥ sarvavarṇāś ca bhidyeran sarvasetavaḥ sarvalokaprakopaś ca bhaved daṇḍasya vibhramāt // Manu_7.24 yatra śyāmo lohitākṣo daṇḍaś carati pāpahā prajās tatra na muhyanti netā cet sādhu paśyati // Manu_7.25 tasyāhuḥ saṃpraṇetāraṃ rājānaṃ satyavādinam samīkṣyakāriṇaṃ prājñaṃ dharmakāmārthakovidam // Manu_7.26 taṃ rājā praṇayan samyak trivargeṇābhivardhate kāmātmā viṣamaḥ kṣudro daṇḍenaiva nihanyate // Manu_7.27 daṇḍo hi sumahattejo durdharaś cākṛtātmabhiḥ dharmād vicalitaṃ hanti nṛpam eva sabāndhavam // Manu_7.28 tato durgaṃ ca rāṣṭraṃ ca lokaṃ ca sacarācaram antarikṣagatāṃś caiva munīn devāṃś ca pīḍayet // Manu_7.29 so 'sahāyena mūḍhena lubdhenākṛtabuddhinā na śakyo nyāyato netuṃ saktena viṣayeṣu ca // Manu_7.30 śucinā satyasaṃdhena yathāśāstrānusāriṇā praṇetuṃ śakyate daṇḍaḥ susahāyena dhīmatā // Manu_7.31 svarāṣṭre nyāyavṛttaḥ syād bhṛśadaṇḍaś ca śatruṣu suhṛtsv ajihmaḥ snigdheṣu brāhmaṇeṣu kṣamānvitaḥ // Manu_7.32 evaṃvṛttasya nṛpateḥ śiloñchenāpi jīvataḥ vistīryate yaśo loke tailabindur ivāmbhasi // Manu_7.33 atas tu viparītasya nṛpater ajitātmanaḥ saṃkṣipyate yaśo loke ghṛtabindur ivāmbhasi // Manu_7.34 sve sve dharme niviṣṭānāṃ sarveṣām anupūrvaśaḥ varṇānām āśramāṇāṃ ca rājā sṛṣṭo 'bhirakṣitā // Manu_7.35 tena yad yat sabhṛtyena kartavyaṃ rakṣatā prajāḥ tat tad vo 'haṃ pravakṣyāmi yathāvad anupūrvaśaḥ // Manu_7.36 brāhmaṇān paryupāsīta prātar utthāya pārthivaḥ traividyavṛddhān viduṣas tiṣṭhet teṣāṃ ca śāsane // Manu_7.37 vṛddhāṃś ca nityaṃ seveta viprān vedavidaḥ śucīn vṛddhasevī hi satataṃ rakṣobhir api pūjyate // Manu_7.38 tebhyo 'dhigacched vinayaṃ vinītātmāpi nityaśaḥ vinītātmā hi nṛpatir na vinaśyati karhi cit // Manu_7.39 bahavo 'vinayān naṣṭā rājānaḥ saparicchadāḥ vanasthā api rājyāni vinayāt pratipedire // Manu_7.40 veno vinaṣṭo 'vinayān nahuṣaś caiva pārthivaḥ sudāḥ paijavanaś caiva sumukho nimir eva ca // Manu_7.41 pṛthus tu vinayād rājyaṃ prāptavān manur eva ca kuberaś ca dhanaiśvaryaṃ brāhmaṇyaṃ caiva gādhijaḥ // Manu_7.42 traividyebhyas trayīṃ vidyāṃ daṇḍanītiṃ ca śāśvatīm ānvīkṣikīṃ cātmavidyāṃ vārtārambhāṃś ca lokataḥ // Manu_7.43 indriyāṇāṃ jaye yogaṃ samātiṣṭhed divāniśam jitendriyo hi śaknoti vaśe sthāpayituṃ prajāḥ // Manu_7.44 daśa kāmasamutthāni tathāṣṭau krodhajāni ca vyasanāni durantāni prayatnena vivarjayet // Manu_7.45 kāmajeṣu prasakto hi vyasaneṣu mahīpatiḥ viyujyate 'rthadharmābhyāṃ krodhajeṣv ātmanaiva tu // Manu_7.46 mṛgayākṣo divāsvapnaḥ parivādaḥ striyo madaḥ tauryatrikaṃ vṛthāṭyā ca kāmajo daśako gaṇaḥ // Manu_7.47 paiśunyaṃ sāhasaṃ droha īrṣyāsūyārthadūṣaṇam vāgdaṇḍajaṃ ca pāruṣyaṃ krodhajo 'pi gaṇo 'ṣṭakaḥ // Manu_7.48 dvayor apy etayor mūlaṃ yaṃ sarve kavayo viduḥ taṃ yatnena jayel lobhaṃ tajjāv etāv ubhau gaṇau // Manu_7.49 pānam akṣāḥ striyaś caiva mṛgayā ca yathākramam etat kaṣṭatamaṃ vidyāc catuṣkaṃ kāmaje gaṇe // Manu_7.50 daṇḍasya pātanaṃ caiva vākpāruṣyārthadūṣaṇe krodhaje 'pi gaṇe vidyāt kaṣṭam etat trikaṃ sadā // Manu_7.51 saptakasyāsya vargasya sarvatraivānuṣaṅgiṇaḥ pūrvaṃ pūrvaṃ gurutaraṃ vidyād vyasanam ātmavān // Manu_7.52 vyasanasya ca mṛtyoś ca vyasanaṃ kaṣṭam ucyate vyasany adho 'dho vrajati svar yāty avyasanī mṛtaḥ // Manu_7.53 maulāñ śāstravidaḥ śūrāṃl labdhalakṣān kulodbhavān sacivān sapta cāṣṭau vā prakurvīta parīkṣitān // Manu_7.54 api yat sukaraṃ karma tad apy ekena duṣkaram viśeṣato 'sahāyena kiṃ tu rājyaṃ mahodayam // Manu_7.55 taiḥ sārdhaṃ cintayen nityaṃ sāmānyaṃ saṃdhivigraham sthānaṃ samudayaṃ guptiṃ labdhapraśamanāni ca // Manu_7.56 teṣāṃ svaṃ svam abhiprāyam upalabhya pṛthak pṛthak samastānāṃ ca kāryeṣu vidadhyād dhitam ātmanaḥ // Manu_7.57 sarveṣāṃ tu viśiṣṭena brāhmaṇena vipaścitā mantrayet paramaṃ mantraṃ rājā ṣāḍguṇyasaṃyutam // Manu_7.58 nityaṃ tasmin samāśvastaḥ sarvakāryāṇi niḥkṣipet tena sārdhaṃ viniścitya tataḥ karma samārabhet // Manu_7.59 anyān api prakurvīta śucīn prājñān avasthitān samyag arthasamāhartṝn amātyān suparīkṣitān // Manu_7.60 nirvartetāsya yāvadbhir itikartavyatā nṛbhiḥ tāvato 'tandritān dakṣān prakurvīta vicakṣaṇān // Manu_7.61 teṣām arthe niyuñjīta śūrān dakṣān kulodgatān śucīn ākarakarmānte bhīrūn antarniveśane // Manu_7.62 dūtaṃ caiva prakurvīta sarvaśāstraviśāradam iṅgitākāraceṣṭajñaṃ śuciṃ dakṣaṃ kulodgatam // Manu_7.63 anuraktaḥ śucir dakṣaḥ smṛtimān deśakālavit vapuṣmān vītabhīr vāgmī dūto rājñaḥ praśasyate // Manu_7.64 amātye daṇḍa āyatto daṇḍe vainayikī kriyā nṛpatau kośarāṣṭre ca dūte saṃdhiviparyayau // Manu_7.65 dūta eva hi saṃdhatte bhinatty eva ca saṃhatān dūtas tat kurute karma bhidyante yena mānavaḥ // Manu_7.66 sa vidyād asya kṛtyeṣu nirgūḍheṅgitaceṣṭitaiḥ ākāram iṅgitaṃ ceṣṭāṃ bhṛtyeṣu ca cikīrṣitam // Manu_7.67 buddhvā ca sarvaṃ tattvena pararājacikīrṣitam tathā prayatnam ātiṣṭhed yathātmānaṃ na pīḍayet // Manu_7.68 jāṅgalaṃ sasyasaṃpannam āryaprāyam anāvilam ramyam ānatasāmantaṃ svājīvyaṃ deśam āvaset // Manu_7.69 dhanvadurgaṃ mahīdurgam abdurgaṃ vārkṣam eva vā nṛdurgaṃ giridurgaṃ vā samāśritya vaset puram // Manu_7.70 sarveṇa tu prayatnena giridurgaṃ samāśrayet eṣāṃ hi bāhuguṇyena giridurgaṃ viśiṣyate // Manu_7.71 triṇy ādyāny āśritās tv eṣāṃ mṛgagartāśrayāpcarāḥ trīṇy uttarāṇi kramaśaḥ plavaṃgamanarāmarāḥ // Manu_7.72 yathā durgāśritān etān nopahiṃsanti śatravaḥ tathārayo na hiṃsanti nṛpaṃ durgasamāśritam // Manu_7.73 ekaḥ śataṃ yodhayati prākārastho dhanurdharaḥ śataṃ daśasahasrāṇi tasmād durgaṃ vidhīyate // Manu_7.74 tat syād āyudhasaṃpannaṃ dhanadhānyena vāhanaiḥ brāhmaṇaiḥ śilpibhir yantrair yavasenodakena ca // Manu_7.75 tasya madhye suparyāptaṃ kārayed gṛham ātmanaḥ guptaṃ sarvartukaṃ śubhraṃ jalavṛkṣasamanvitam // Manu_7.76 tad adhyāsyodvahed bhāryāṃ savarṇāṃ lakṣaṇānvitām kule mahati saṃbhūtāṃ hṛdyāṃ rūpaguṇānvītām // Manu_7.77 purohitaṃ ca kurvīta vṛṇuyād eva ca rtvijaḥ te 'sya gṛhyāṇi karmāṇi kuryur vaitānikāni ca // Manu_7.78 yajeta rājā kratubhir vividhair āptadakṣiṇaiḥ dharmārthaṃ caiva viprebhyo dadyād bhogān dhanāni ca // Manu_7.79 sāṃvatsarikam āptaiś ca rāṣṭrād āhārayed balim syāc cāmnāyaparo loke varteta pitṛvan nṛṣu // Manu_7.80 adhyakṣān vividhān kuryāt tatra tatra vipaścitaḥ te 'sya sarvāṇy avekṣeran nṛṇāṃ kāryāṇi kurvatām // Manu_7.81 āvṛttānāṃ gurukulād viprāṇāṃ pūjako bhavet nṛpāṇām akṣayo hy eṣa nidhir brāhmo 'bhidhīyate // Manu_7.82 na taṃ stenā na cāmitrā haranti na ca naśyati tasmād rājñā nidhātavyo brāhmaṇeṣv akṣayo nidhiḥ // Manu_7.83 na skandate na vyathate na vinaśyati karhi cit variṣṭham agnihotrebhyo brāhmaṇasya mukhe hutam // Manu_7.84 samam abrāhmaṇe dānaṃ dviguṇaṃ brāhmaṇabruve prādhīte śatasāhasram anantaṃ vedapārage // Manu_7.85 pātrasya hi viśeṣeṇa śraddadhānatayaiva ca alpaṃ vā bahu vā pretya dānasya phalam aśnute // Manu_7.86 deśakālavidhānena dravyaṃ śraddhāsamanvitam pātre pradīyate yat tu tad dharmasya prasādhanam // Manu_7.87 (M) [= not in K] samottamādhamai rājā tv āhūtaḥ pālayan prajāḥ na nivarteta saṃgrāmāt kṣātraṃ dharmam anusmaran // Manu_7.87 [= M 7.88] saṃgrāmeṣv anivartitvaṃ prajānāṃ caiva pālanam śuśrūṣā brāhmaṇānāṃ ca rājñāṃ śreyaskaraṃ param // Manu_7.88 [= M 7.89] āhaveṣu mitho 'nyonyaṃ jighāṃsanto mahīkṣitaḥ yudhyamānāḥ paraṃ śaktyā svargaṃ yānty aparāṅmukhāḥ // Manu_7.89 [= M 7.90] na kūṭair āyudhair hanyād yudhyamāno raṇe ripūn na karṇibhir nāpi digdhair nāgnijvalitatejanaiḥ // Manu_7.90 [= M 7.91] na ca hanyāt sthalārūḍhaṃ na klībaṃ na kṛtāñjalim na muktakeśaṃ nāsīnaṃ na tavāsmīti vādinam // Manu_7.91 [= M 7.92] na suptaṃ na visaṃnāhaṃ na nagnaṃ na nirāyudham nāyudhyamānaṃ paśyantaṃ na pareṇa samāgatam // Manu_7.92 [= M 7.93] nāyudhavyasanaprāptaṃ nārtaṃ nātiparikṣataṃ na bhītaṃ na parāvṛttaṃ satāṃ dharmam anusmaran // Manu_7.93 [= M 7.94] yas tu bhītaḥ parāvṛttaḥ saṃgrāme hanyate paraiḥ bhartur yad duṣkṛtaṃ kiṃ cit tat sarvaṃ pratipadyate // Manu_7.94 [= M 7.95] yac cāsya sukṛtaṃ kiṃ cid amutrārtham upārjitam bhartā tat sarvam ādatte parāvṛttahatasya tu // Manu_7.95 [= M 7.96] rathāśvaṃ hastinaṃ chatraṃ dhanaṃ dhānyaṃ paśūn striyaḥ sarvadravyāṇi kupyaṃ ca yo yaj jayati tasya tat // Manu_7.96 [= M 7.97] rājñaś ca dadyur uddhāram ity eṣā vaidikī śrutiḥ rājñā ca sarvayodhebhyo dātavyam apṛthagjitam // Manu_7.97 [= M 7.98] eṣo 'nupaskṛtaḥ prokto yodhadharmaḥ sanātanaḥ asmād dharmān na cyaveta kṣatriyo ghnan raṇe ripūn // Manu_7.98 [= M 7.99] alabdhaṃ caiva lipseta labdhaṃ rakṣet prayatnataḥ rakṣitaṃ vardhayec caiva vṛddhaṃ pātreṣu nikṣipet // Manu_7.99 [= M 7.100] etac caturvidhaṃ vidyāt puruṣārthaprayojanam asya nityam anuṣṭhānaṃ samyak kuryād atandritaḥ // Manu_7.100 [= M 7.101] alabdham icched daṇḍena labdhaṃ rakṣed avekṣayā rakṣitaṃ vardhayed vṛddhyā vṛddhaṃ pātreṣu nikṣipet // Manu_7.101 [= M 7.102] nityam udyatadaṇḍaḥ syān nityaṃ vivṛtapauruṣaḥ nityaṃ saṃvṛtasaṃvāryo nityaṃ chidrānusāry areḥ // Manu_7.102 [= M 7.103] nityam udyatadaṇḍasya kṛtsnam udvijate jagat tasmāt sarvāṇi bhūtāni daṇḍenaiva prasādhayet // Manu_7.103 [= M 7.104] amāyayaiva varteta na kathaṃ cana māyayā budhyetāriprayuktāṃ ca māyāṃ nityaṃ susaṃvṛtaḥ // Manu_7.104 [= M 7.105] nāsya chidraṃ paro vidyād vidyāc chidraṃ parasya ca gūhet kūrma ivāṅgāni rakṣed vivaram ātmanaḥ // Manu_7.105 [= M 7.106] bakavac cintayed arthān siṃhavac ca parākrame vṛkavac cāvalumpeta śaśavac ca viniṣpatet // Manu_7.106 [= M 7.107] evaṃ vijayamānasya ye 'sya syuḥ paripanthinaḥ tān ānayed vaśaṃ sarvān sāmādibhir upakramaiḥ // Manu_7.107 [= M 7.108] yadi te tu na tiṣṭheyur upāyaiḥ prathamais tribhiḥ daṇḍenaiva prasahyaitāñ śanakair vaśam ānayet // Manu_7.108 [= M 7.109] sāmādīnām upāyānāṃ caturṇām api paṇḍitāḥ sāmadaṇḍau praśaṃsanti nityaṃ rāṣṭrābhivṛddhaye // Manu_7.109 [= M 7.110] yathoddharati nirdātā kakṣaṃ dhānyaṃ ca rakṣati tathā rakṣen nṛpo rāṣṭraṃ hanyāc ca paripanthinaḥ // Manu_7.110 [= M 7.111] mohād rājā svarāṣṭraṃ yaḥ karṣayaty anavekṣayā so 'cirād bhraśyate rājyāj jīvitāc ca sabāndhavaḥ // Manu_7.111 [= M 7.112] śarīrakarṣaṇāt prāṇāḥ kṣīyante prāṇināṃ yathā tathā rājñām api prāṇāḥ kṣīyante rāṣṭrakarṣaṇāt // Manu_7.112 [= M 7.113] rāṣṭrasya saṃgrahe nityaṃ vidhānam idam ācaret susaṃgṛhītarāṣṭre hi pārthivaḥ sukham edhate // Manu_7.113 [= M 7.114] dvayos trayāṇāṃ pañcānāṃ madhye gulmam adhiṣṭhitam tathā grāmaśatānāṃ ca kuryād rāṣṭrasya saṃgraham // Manu_7.114 [= M 7.115] grāmasyādhipatiṃ kuryād daśagrāmapatiṃ tathā viṃśatīśaṃ śateśaṃ ca sahasrapatim eva ca // Manu_7.115 [= M 7.116] grāmadoṣān samutpannān grāmikaḥ śanakaiḥ svayam śaṃsed grāmadaśeśāya daśeśo viṃśatīśine // Manu_7.116 [= M 7.117] viṃśatīśas tu tat sarvaṃ śateśāya nivedayet śaṃsed grāmaśateśas tu sahasrapataye svayam // Manu_7.117 [= M 7.118] yāni rājapradeyāni pratyahaṃ grāmavāsibhiḥ annapānendhanādīni grāmikas tāny avāpnuyāt // Manu_7.118 [= M 7.119] daśī kulaṃ tu bhuñjīta viṃśī pañca kulāni ca grāmaṃ grāmaśatādhyakṣaḥ sahasrādhipatiḥ puram // Manu_7.119 [= M 7.120] teṣāṃ grāmyāṇi kāryāni pṛthakkāryāṇi caiva hi rājño 'nyaḥ sacivaḥ snigdhas tāni paśyed atandritaḥ // Manu_7.120 [= M 7.121] nagare nagare caikaṃ kuryāt sarvārthacintakam uccaiḥsthānaṃ ghorarūpaṃ nakṣatrāṇām iva graham // Manu_7.121 [= M 7.122] sa tān anuparikrāmet sarvān eva sadā svayam teṣāṃ vṛttaṃ pariṇayet samyag rāṣṭreṣu taccaraiḥ // Manu_7.122 [= M 7.123] rājño hi rakṣādhikṛtāḥ parasvādāyinaḥ śaṭhāḥ bhṛtyā bhavanti prāyeṇa tebhyo rakṣed imāḥ prajāḥ // Manu_7.123 [= M 7.124] ye kāryikebhyo 'rtham eva gṛhṇīyuḥ pāpacetasaḥ teṣāṃ sarvasvam ādāya rājā kuryāt pravāsanam // Manu_7.124 [= M 7.125] rājā karmasu yuktānāṃ strīṇāṃ preṣyajanasya ca pratyahaṃ kalpayed vṛttiṃ sthānaṃ karmānurūpataḥ // Manu_7.125 [= M 7.126] paṇo deyo 'vakṛṣṭasya ṣaḍ utkṛṣṭasya vetanam ṣāṇmāsikas tathācchādo dhānyadroṇas tu māsikaḥ // Manu_7.126 [= M 7.127] krayavikrayam adhvānaṃ bhaktaṃ ca saparivyayam yogakṣemaṃ ca saṃprekṣya vaṇijo dāpayet karān // Manu_7.127 [= M 7.128] yathā phalena yujyeta rājā kartā ca karmaṇām tathāvekṣya nṛpo rāṣṭre kalpayet satataṃ karān // Manu_7.128 [= M 7.129] yathālpālpam adanty ādyaṃ vāryokovatsaṣaṭpadāḥ tathālpālpo grahītavyo rāṣṭrād rājñābdikaḥ karaḥ // Manu_7.129 [= M 7.130] pañcāśadbhāga ādeyo rājñā paśuhiraṇyayoḥ dhānyānām aṣṭamo bhāgaḥ ṣaṣṭho dvādaśa eva vā // Manu_7.130 [= M 7.131] ādadītātha ṣaḍbhāgaṃ drumāṃsamadhusarpiṣām gandhauṣadhirasānāṃ ca puṣpamūlaphalasya ca // Manu_7.131 [= M 7.132] patraśākatṛṇānāṃ ca carmaṇāṃ vaidalasya ca mṛnmayānāṃ ca bhāṇḍānāṃ sarvasyāśmamayasya ca // Manu_7.132 [= M 7.133] mriyamāṇo 'py ādadīta na rājā śrotriyāt karam na ca kṣudhāsya saṃsīdec chrotriyo viṣaye vasan // Manu_7.133 [= M 7.134] yasya rājñas tu viṣaye śrotriyaḥ sīdati kṣudhā tasyāpi tat kṣudhā rāṣṭram acirenaiva sīdati // Manu_7.134 [= M 7.135] śrutavṛtte viditvāsya vṛttiṃ dharmyāṃ prakalpayet saṃrakṣet sarvataś cainaṃ pitā putram ivāurasam // Manu_7.135 [= M 7.136] saṃrakṣyamāṇo rājñā yaṃ kurute dharmam anvaham tenāyur vardhate rājño draviṇaṃ rāṣṭram eva ca // Manu_7.136 [= M 7.137] yat kiṃ cid api varṣasya dāpayet karasaṃjñitam vyavahāreṇa jīvantaṃ rājā rāṣṭre pṛthagjanam // Manu_7.137 [= M 7.138] kārukāñ śilpinaś caiva śūdrāṃs cātmopajīvinaḥ ekaikaṃ kārayet karma māsi māsi mahīpatiḥ // Manu_7.138 [= M 7.139] nocchindyād ātmano mūlaṃ pareṣāṃ cātitṛṣṇayā ucchindan hy ātmano mūlam āṭmānaṃ tāṃś ca pīdayet // Manu_7.139 [= M 7.140] tīkṣṇaś caiva mṛduś ca syāt kāryaṃ vīkṣya mahīpatiḥ tīkṣṇaś caiva mṛduś caiva rāja bhavati sammataḥ // Manu_7.140 [= M 7.141] amātyamukhyaṃ dharmajñaṃ prājñaṃ dāntaṃ kulodgatam sthāpayed āsane tasmin khinnaḥ kāryekṣaṇe nṛṇām // Manu_7.141 [= M 7.142] evaṃ sarvaṃ vidhāyedam itikartavyam ātmanaḥ yuktaś caivāpramattaś ca parirakṣed imāḥ prajāḥ // Manu_7.142 [= M 7.143] vikrośantyo yasya rāṣṭrād hriyante dasyubhiḥ prajāḥ saṃpaśyataḥ sabhṛtyasya mṛtaḥ sa na tu jīvati // Manu_7.143 [= M 7.144] kṣatriyasya paro dharmaḥ prājānām eva pālanam nirdiṣṭaphalabhoktā hi rājā dharmeṇa yujyate // Manu_7.144 [= M 7.145] utthāya paścime yāme kṛtaśaucaḥ samāhitaḥ hutāgnir brāhmaṇāṃś cārcya praviśet sa śubhāṃ sabhām // Manu_7.145 [= M 7.146] tatra sthitaḥ prajāḥ sarvāḥ pratinandya visarjayet visṛjya ca prajāḥ sarvā mantrayet saha mantribhiḥ // Manu_7.146 [= M 7.147] giripṛṣṭhaṃ samāruhya prasādaṃ vā rahogataḥ araṇye niḥśalāke vā mantrayed avibhāvitaḥ // Manu_7.147 [= M 7.148] yasya mantraṃ na jānanti samāgamya pṛthagjanāḥ sa kṛtsnāṃ pṛthivīṃ bhuṅkte kośahīno 'pi pārthivaḥ // Manu_7.148 [= M 7.149] jaḍamūkāndhabadhirāṃs tairyagyonān vayo'tigān strīmlecchavyādhitavyaṅgān mantrakāle 'pasārayet // Manu_7.149 [= M 7.150] bhindanty avamatā mantraṃ tairyagyonās tathaiva ca striyaś caiva viśeṣeṇa tasmāt tatrādṛto bhavet // Manu_7.150 [= M 7.151] madhyaṃdine 'rdharātre vā viśrānto vigataklamaḥ cintayed dharmakāmārthān sārdhaṃ tair eka eva vā // Manu_7.151 [= M 7.152] parasparaviruddhānāṃ teṣāṃ ca samupārjanam kanyānāṃ saṃpradānaṃ ca kumārāṇāṃ ca rakṣaṇaṃ // Manu_7.152 [= M 7.153] dūtasaṃpreṣaṇaṃ caiva kāryaśeṣaṃ tathaiva ca antaḥpurapracāraṃ ca praṇidhīnāṃ ca ceṣṭitam // Manu_7.153 [= M 7.154] kṛtsnaṃ cāṣṭavidhaṃ karma pañcavargaṃ ca tattvataḥ anurāgāparāgau ca pracāraṃ maṇḍalasya ca // Manu_7.154 [= M 7.155] madhyamasya pracāraṃ ca vijīgiṣoś ca ceṣṭitam udāsīnapracāraṃ ca śatroś caiva prayatnataḥ // Manu_7.155 [= M 7.156] etāḥ prakṛtayo mūlaṃ maṇḍalasya samāsataḥ aṣṭau cānyāḥ samākhyātā dvādaśaiva tu tāḥ smṛtāḥ // Manu_7.156 [= M 7.157] amātyarāṣṭradurgārthadaṇḍākhyāḥ pañca cāparāḥ pratyekaṃ kathitā hy etāḥ saṃkṣepeṇa dvisaptatiḥ // Manu_7.157 [= M 7.158] anantaram ariṃ vidyād arisevinam eva ca arer anantaraṃ mitram udāsīnaṃ tayoḥ param // Manu_7.158 [= M 7.159] tān sarvān abhisaṃdadhyāt sāmādibhir upakramaiḥ vyastaiś caiva samastaiś ca pauruṣeṇa nayena ca // Manu_7.159 [= M 7.160] saṃdhiṃ ca vigrahaṃ caiva yānam āsanam eva ca dvaidhībhāvaṃ saṃśrayaṃ ca ṣaḍguṇāṃś cintayet sadā // Manu_7.160 [= M 7.161] āsanaṃ caiva yānaṃ ca saṃdhiṃ vigraham eva ca kāryaṃ vīkṣya prayuñjīta dvaidhaṃ saṃśrayam eva ca // Manu_7.161 [= M 7.162] saṃdhiṃ tu dvividhaṃ vidyād rājā vigraham eva ca ubhe yānāsane caiva dvividhaḥ saṃśrayaḥ smṛtaḥ // Manu_7.162 [= M 7.163] samānayānakarmā ca viparītas tathaiva ca tadā tv āyatisaṃyuktaḥ saṃdhir jñeyo dvilakṣaṇaḥ // Manu_7.163 [= M 7.164] svayaṃkṛtaś ca kāryārtham akāle kāla eva vā mitrasya caivāpakṛte dvividho vigrahaḥ smṛtaḥ // Manu_7.164 [= M 7.165] ekākinaś cātyayike kārye prāpte yadṛcchayā saṃhatasya ca mitreṇa dvividhaṃ yānam ucyate // Manu_7.165 [= M 7.166] kṣīṇasya caiva kramaśo daivāt pūrvakṛtena vā mitrasya cānurodhena dvividhaṃ smṛtam āsanam // Manu_7.166 [= M 7.167] balasya svāminaś caiva sthitiḥ kāryārthasiddhaye dvividhaṃ kīrtyate dvaidhaṃ ṣāḍguṇyaguṇavedibhiḥ // Manu_7.167 [= M 7.168] arthasaṃpādanārthaṃ ca pīḍyamānasya śatrubhiḥ sādhuṣu vyapadeśaś ca dvividhaḥ saṃśrayaḥ smṛtaḥ // Manu_7.168 [= M 7.169] yadāvagacched āyatyām ādhikyaṃ dhruvam ātmanaḥ tadātve cālpikāṃ pīḍāṃ tadā saṃdhiṃ samāśrayet // Manu_7.169 [= M 7.170] yadā prahṛṣṭā manyeta sarvās tu prakṛtīr bhṛśam atyucchritaṃ tathātmānaṃ tadā kurvīta vigraham // Manu_7.170 [= M 7.171] yadā manyeta bhāvena hṛṣṭaṃ puṣṭaṃ balaṃ svakam parasya viparītaṃ ca tadā yāyād ripuṃ prati // Manu_7.171 [= M 7.172] yadā tu syāt parikṣīṇo vāhanena balena ca tadāsīta prayatnena śanakaiḥ sāntvayann arīn // Manu_7.172 [= M 7.173] manyetāriṃ yadā rājā sarvathā balavattaram tadā dvidhā balaṃ kṛtvā sādhayet kāryam ātmanaḥ // Manu_7.173 [= M 7.174] yadā parabalānāṃ tu gamanīyatamo bhavet tadā tu saṃśrayet kṣipraṃ dhārmikaṃ balinaṃ nṛpam // Manu_7.174 [= M 7.175] nigrahaṃ prakṛtīnāṃ ca kuryād yo 'ribalasya ca upaseveta taṃ nityaṃ sarvayatnair guruṃ yathā // Manu_7.175 [= M 7.176] yadi tatrāpi saṃpaśyed doṣaṃ saṃśrayakāritam suyuddham eva tatrāpi nirviśaṅkaḥ samācaret // Manu_7.176 [= M 7.177] sarvopāyais tathā kuryān nītijñaḥ pṛthivīpatiḥ yathāsyābhyadhikā na syur mitrodāsīnaśatravaḥ // Manu_7.177 [= M 7.178] āyatiṃ sarvakāryāṇāṃ tadātvaṃ ca vicārayet atītānāṃ ca sarveṣāṃ guṇadoṣau ca tattvataḥ // Manu_7.178 [= M 7.179] āyatyāṃ guṇadoṣajñas tadātve kṣipraniścayaḥ atīte kāryaśeṣajñaḥ śatrubhir nābhibhūyate // Manu_7.179 [= M 7.180] yathainaṃ nābhisaṃdadhyur mitrodāsīnaśatravaḥ tathā sarvaṃ saṃvidadhyād eṣa sāmāsiko nayaḥ // Manu_7.180 [= M 7.181] tadā tu yānam ātiṣṭhed arirāṣṭraṃ prati prabhuḥ tadānena vidhānena yāyād aripuraṃ śanaiḥ // Manu_7.181 [= M 7.182] mārgaśīrṣe śubhe māsi yāyād yātrāṃ mahīpatiḥ phālgunaṃ vātha caitraṃ vā māsau prati yathābalam // Manu_7.182 [= M 7.183] anyeṣv api tu kāleṣu yadā paśyed dhruvaṃ jayam tadā yāyād vigṛhyaiva vyasane cotthite ripoḥ // Manu_7.183 [= M 7.184] kṛtvā vidhānaṃ mūle tu yātrikaṃ ca yathāvidhi upagṛhyāspadaṃ caiva cārān samyag vidhāya ca // Manu_7.184 [= M 7.185] saṃśodhya trividhaṃ mārgaṃ ṣaḍvidhaṃ ca balaṃ svakam sāṃparāyikakalpena yāyād aripuraṃ prati // Manu_7.185 [= M 7.186] śatrusevini mitre ca gūḍhe yuktataro bhavet gatapratyāgate caiva sa hi kaṣṭataro ripuḥ // Manu_7.186 [= M 7.187] daṇḍavyūhena tan mārgaṃ yāyāt tu śakaṭena vā varāhamakarābhyāṃ vā sūcyā vā garuḍena vā // Manu_7.187 [= M 7.188] yataś ca bhayam āśaṅket tato vistārayed balam padmena caiva vyūhena niviśeta sadā svayam // Manu_7.188 [= M 7.189] senāpatibalādhyakṣau sarvadikṣu niveśayet yataś ca bhayam āśaṅket prācīṃ tāṃ kalpayed diśam // Manu_7.189 [= M 7.190] gulmāṃś ca sthāpayed āptān kṛtasaṃjñān samantataḥ sthāne yuddhe ca kuśalān abhīrūn avikāriṇaḥ // Manu_7.190 [= M 7.191] saṃhatān yodhayed alpān kāmaṃ vistārayed bahūn sūcyā vajreṇa caivaitān vyūhena vyūhya yodhayet // Manu_7.191 [= M 7.192] syandanāśvaiḥ same yudhyed anūpe nau dvipais tathā vṛkṣagulmāvṛte cāpair asicarmāyudhaiḥ sthale // Manu_7.192 [= M 7.193] kurukṣetrāṃś ca matsyāṃś ca pañcālāñ śūrasenajān dīrghāṃl laghūṃś caiva narān agrānīkeṣu yojayet // Manu_7.193 [= M 7.194] praharṣayed balaṃ vyūhya tāṃś ca samyak parīkṣayet ceṣṭāś caiva vijānīyād arīn yodhayatām api // Manu_7.194 [= M 7.195] uparudhyārim āsīta rāṣṭraṃ cāsyopapīḍayet dūṣayec cāsya satataṃ yavasānnodakendhanam // Manu_7.195 [= M 7.196] bhindyāc caiva taḍāgāni prākāraparikhās tathā samavaskandayec cainaṃ rātrau vitrāsayet tathā // Manu_7.196 [= M 7.197] upajapyān upajaped budhyetaiva ca tatkṛtam yukte ca daive yudhyeta jayaprepsur apetabhīḥ // Manu_7.197 [= M 7.198] sāmnā dānena bhedena samastair atha vā pṛthak vijetuṃ prayatetārīn na yuddhena kadā cana // Manu_7.198 [= M 7.199] anityo vijayo yasmād dṛśyate yudhyamānayoḥ parājayaś ca saṃgrāme tasmād yuddhaṃ vivarjayet // Manu_7.199 [= M 7.200] trayāṇām apy upāyānāṃ pūrvoktānām asaṃbhave tathā yudhyeta saṃpanno vijayeta ripūn yathā // Manu_7.200 [= M 7.201] jitvā saṃpūjayed devān brāhmaṇāṃś caiva dhārmikān pradadyāt parihārārthaṃ khyāpayed abhayāni ca // Manu_7.201 [= M 7.202] sarveṣāṃ tu viditvaiṣāṃ samāsena cikīrṣitam sthāpayet tatra tadvaṃśyaṃ kuryāc ca samayakriyām // Manu_7.202 [= M 7.203] pramāṇāni ca kurvīta teṣāṃ dharmān yathoditān ratnaiś ca pūjayed enaṃ pradhānapuruṣaiḥ saha // Manu_7.203 [= M 7.204] ādānam apriyakaraṃ dānaṃ ca priyakārakam abhīpsitānām arthānāṃ kāle yuktaṃ praśasyate // Manu_7.204 [= M 7.205] sarvaṃ karmedam āyattaṃ vidhāne daivamānuṣe tayor daivam acintyaṃ tu mānuṣe vidyate kriyā // Manu_7.205 [= M 7.206] daivena vidhinā yuktaṃ mānuṣyaṃ yat pravartate parikleśena mahatā tadarthasya samādhakam // Manu_7.207 (M) [= not in K] saṃyuktasyāpi daivena puruṣakāreṇa varjitam vinā puruṣakāreṇa phalaṃ kṣetraṃ prayacchati // Manu_7.208 (M) [= not in K] candrārkādyā grahā vāyur agnir āpas tathaiva ca iha daivena sādhyante pauruṣeṇa prayatnataḥ // Manu_7.209 (M) [= not in K] saha vāpi vrajed yuktaḥ saṃdhiṃ kṛtvā prayatnataḥ mitraṃ hiraṇyaṃ bhūmiṃ vā saṃpaśyaṃs trividhaṃ phalam // Manu_7.206 [= M 7.210] pārṣṇigrāhaṃ ca saṃprekṣya tathākrandaṃ ca maṇḍale mitrād athāpy amitrād vā yātrāphalam avāpnuyāt // Manu_7.207 [= M 7.211] hiraṇyabhūmisaṃprāptyā pārthivo na tathaidhate yathā mitraṃ dhruvaṃ labdhvā kṛśam apy āyatikṣamam // Manu_7.208 [= M 7.212] dharmajñaṃ ca kṛtajñaṃ ca tuṣṭaprakṛtim eva ca anuraktaṃ sthirārambhaṃ laghumitraṃ praśasyate // Manu_7.209 [= M 7.213] prājñaṃ kulīnaṃ śūraṃ ca dakṣaṃ dātāram eva ca kṛtajñaṃ dhṛtimantaṃ ca kaṣṭam āhur ariṃ budhāḥ // Manu_7.210 [= M 7.214] āryatā puruṣajñānaṃ śauryaṃ karuṇaveditā sthaulalakṣyaṃ ca satatam udāsīnaguṇodayaḥ // Manu_7.211 [= M 7.215] ksemyāṃ sasyapradāṃ nityaṃ paśuvṛddhikarīm api parityajen nṛpo bhūmim ātmārtham avicārayan // Manu_7.212 [= M 7.216] āpadarthaṃ dhanaṃ rakṣed dārān rakṣed dhanair api ātmānaṃ satataṃ rakṣed dārair api dhanair api // Manu_7.213 [= M 7.217] saha sarvāḥ samutpannāḥ prasamīkṣyāpado bhṛśam saṃyuktāṃś ca viyuktāṃś ca sarvopāyān sṛjed budhaḥ // Manu_7.214 [= M 7.218] upetāram upeyaṃ ca sarvopāyāṃś ca kṛtsnaśaḥ etat trayaṃ samāśritya prayatetārthasiddhaye // Manu_7.215 [= M 7.219] evaṃ sarvam idaṃ rājā saha sammantrya mantribhiḥ vyāyamyāplutya madhyāhne bhoktum antaḥpuraṃ viśet // Manu_7.216 [= M 7.220] tatrātmabhūtaiḥ kālajñair ahāryaiḥ paricārakaiḥ suparīkṣitam annādyam adyān mantrair viṣāpahaiḥ // Manu_7.217 [= M 7.221] viṣaghnair agadaiś cāsya sarvadravyāṇi yojayet viṣaghnāni ca ratnāni niyato dhārayet sadā // Manu_7.218 [= M 7.222] parīkṣitāḥ striyaś cainaṃ vyajanodakadhūpanaiḥ veṣābharaṇasaṃśuddhāḥ spṛśeyuḥ susamāhitāḥ // Manu_7.219 [= M 7.223] evaṃ prayatnaṃ kurvīta yānaśayyāsanāśane snāne prasādhane caiva sarvālaṅkārakeṣu ca // Manu_7.220 [= M 7.224] bhuktavān viharec caiva strībhir antaḥpure saha vihṛtya tu yathākālaṃ punaḥ kāryāṇi cintayet // Manu_7.221 [= M 7.225] alaṃkṛtaś ca saṃpaśyed āyudhīyaṃ punar janam vāhanāni ca sarvāṇi śastrāṇy ābharaṇāni ca // Manu_7.222 [= M 7.226] saṃdhyāṃ copāsya śṛṇuyād antarveśmani śastrabhṛt rahasyākhyāyināṃ caiva praṇidhīnāṃ ca ceṣṭitam // Manu_7.223 [= M 7.227] gatvā kakṣāntaraṃ tv anyat samanujñāpya taṃ janam praviśed bhojanārthaṃ ca strīvṛto 'ntaḥpuraṃ punaḥ // Manu_7.224 [= M 7.228] tatra bhuktvā punaḥ kiṃ cit tūryaghoṣaiḥ praharṣitaḥ saṃviśet taṃ yathākālam uttiṣṭhec ca gataklamaḥ // Manu_7.255 [= M 7.229] etadvidhānam ātiṣṭhed arogaḥ pṛthivīpatiḥ asvasthaḥ sarvam etat tu bhṛtyeṣu viniyojayet // Manu_7.226 [= M 7.230] vyavahārān didṛkṣus tu brāhmaṇaiḥ saha pārthivaḥ mantrajñair mantribhiś caiva vinītaḥ praviśet sabhām // Manu_8.1 tatrāsīnaḥ sthito vāpi pāṇim udyamya dakṣiṇam vinītaveṣābharaṇaḥ paśyet kāryāṇi kāryiṇām // Manu_8.2 pratyahaṃ deśadṛṣṭaiś ca śāstradṛṣṭaiś ca hetubhiḥ aṣṭādaśasu mārgeṣu nibaddhāni pṛthak pṛthak // Manu_8.3 teṣām ādyam ṛṇādānaṃ nikṣepo 'svāmivikrayaḥ saṃbhūya ca samutthānaṃ dattasyānapakarma ca // Manu_8.4 vetanasyaiva cādānaṃ saṃvidaś ca vyatikramaḥ krayavikrayānuśayo vivādaḥ svāmipālayoḥ // Manu_8.5 sīmāvivādadharmaś ca pāruṣye daṇḍavācike steyaṃ ca sāhasaṃ caiva strīsaṃgrahaṇam eva ca // Manu_8.6 strīpuṃdharmo vibhāgaś ca dyūtam āhvaya eva ca padāny aṣṭādaśaitāni vyavahārasthitāv iha // Manu_8.7 eṣu sthāneṣu bhūyiṣṭhaṃ vivādaṃ caratāṃ nṛṇām dharmaṃ śāśvatam āśritya kuryāt kāryavinirṇayam // Manu_8.8 yadā svayaṃ na kuryāt tu nṛpatiḥ kāryadarśanam tadā niyuñjyād vidvāṃsaṃ brāhmaṇaṃ kāryadarśane // Manu_8.9 so 'sya kāryāṇi saṃpaśyet sabhyair eva tribhir vṛtaḥ sabhām eva praviśyāgryām āsīnaḥ sthita eva vā // Manu_8.10 yasmin deśe niṣīdanti viprā vedavidas trayaḥ rājñaś cādhikṛto vidvān brahmaṇas tāṃ sabhāṃ viduḥ // Manu_8.11 dharmo viddhas tv adharmeṇa sabhāṃ yatropatiṣṭhate śalyaṃ cāsya na kṛntanti viddhās tatra sabhāsadaḥ // Manu_8.12 sabhāṃ vā na praveṣṭavyaṃ vaktavyaṃ vā samañjasam abruvan vibruvan vāpi naro bhavati kilbiṣī // Manu_8.13 yatra dharmo hy adharmeṇa satyaṃ yatrānṛtena ca hanyate prekṣamāṇānāṃ hatās tatra sabhāsadaḥ // Manu_8.14 dharma eva hato hanti dharmo rakṣati rakṣitaḥ tasmād dharmo na hantavyo mā no dharmo hato 'vadhīt // Manu_8.15 vṛṣo hi bhagavān dharmas tasya yaḥ kurute hy alam vṛṣalaṃ taṃ vidur devās tasmād dharmaṃ na lopayet // Manu_8.16 eka eva suhṛd dharmo nidhāne 'py anuyāti yaḥ śarīreṇa samaṃ nāśaṃ sarvam anyad dhi gacchati // Manu_8.17 pādo 'dharmasya kartāraṃ pādaḥ sākṣiṇam ṛcchati pādaḥ sabhāsadaḥ sarvān pādo rājānam ṛcchati // Manu_8.18 rājā bhavaty anenās tu mucyante ca sabhāsadaḥ eno gacchati kartāraṃ nindārho yatra nindyate // Manu_8.19 jātimātropajīvī vā kāmaṃ syād brāhmaṇabruvaḥ dharmapravaktā nṛpater na tu śūdraḥ kathaṃ cana // Manu_8.20 yasya śūdras tu kurute rājño dharmavivecanam tasya sīdati tad rāṣṭraṃ paṅke gaur iva paśyataḥ // Manu_8.21 yad rāṣṭraṃ śūdrabhūyiṣṭhaṃ nāstikākrāntam advijam vinaśyaty āśu tat kṛtsnaṃ durbhikṣavyādhipīḍitam // Manu_8.22 dharmāsanam adhiṣṭhāya saṃvītāṅgaḥ samāhitaḥ praṇamya lokapālebhyaḥ kāryadarśanam ārabhet // Manu_8.23 arthānarthāv ubhau buddhvā dharmādharmau ca kevalau varṇakrameṇa sarvāṇi paśyet kāryāṇi kāryiṇām // Manu_8.24 bāhyair vibhāvayel liṅgair bhāvam antargataṃ nṛṇām svaravarṇeṅgitākāraiś cakṣuṣā ceṣṭitena ca // Manu_8.25 ākārair iṅgitair gatyā ceṣṭayā bhāṣitena ca netravaktravikāraiś ca gṛhyate 'ntargataṃ manaḥ // Manu_8.26 bāladāyādikaṃ rikthaṃ tāvad rājānupālayet yāvat sa syāt samāvṛtto yāvac cātītaśaiśavaḥ // Manu_8.27 vaśāputrāsu caivaṃ syād rakṣaṇaṃ niṣkulāsu ca pativratāsu ca strīṣu vidhavāsv āturāsu ca // Manu_8.28 jīvantīnāṃ tu tāsāṃ ye tad dhareyuḥ svabāndhavāḥ tāñ śiṣyāc cauradaṇḍena dhārmikaḥ pṛthivīpatiḥ // Manu_8.29 praṇaṣṭasvāmikaṃ rikthaṃ rājā tryabdaṃ nidhāpayet arvāk tryabdād dharet svāmī pareṇa nṛpatir haret // Manu_8.30 mamedam iti yo brūyāt so 'nuyojyo yathāvidhi saṃvādya rūpasaṃkhyādīn svāmī tad dravyam arhati // Manu_8.31 avedayāno naṣṭasya deśaṃ kālaṃ ca tattvataḥ varṇaṃ rūpaṃ pramāṇaṃ ca tatsamaṃ daṇḍam arhati // Manu_8.32 ādadītātha ṣaḍbhāgaṃ pranaṣṭādhigatān nṛpaḥ daśamaṃ dvādaśaṃ vāpi satāṃ dharmam anusmaran // Manu_8.33 pranaṣṭādhigataṃ dravyaṃ tiṣṭhed yuktair adhiṣṭhitam yāṃs tatra caurān gṛhṇīyāt tān rājebhena ghātayet // Manu_8.34 mamāyam iti yo brūyān nidhiṃ satyena mānavaḥ tasyādadīta ṣaḍbhāgaṃ rājā dvādaśam eva vā // Manu_8.35 anṛtaṃ tu vadan daṇḍyaḥ svavittasyāṃśam aṣṭamam tasyaiva vā nidhānasya saṃkhyayālpīyasīṃ kalām // Manu_8.36 vidvāṃs tu brāhmaṇo dṛṣṭvā pūrvopanihitaṃ nidhim aśeṣato 'py ādadīta sarvasyādhipatir hi saḥ // Manu_8.37 yaṃ tu paśyen nidhiṃ rājā purāṇaṃ nihitaṃ kṣitau tasmād dvijebhyo dattvārdham ardhaṃ kośe praveśayet // Manu_8.38 nidhīnāṃ tu purāṇānāṃ dhātūnām eva ca kṣitau ardhabhāg rakṣaṇād rājā bhūmer adhipatir hi saḥ // Manu_8.39 dātavyaṃ sarvavarṇebhyo rājñā caurair hṛtaṃ dhanam rājā tad upayuñjānaś caurasyāpnoti kilbiṣam // Manu_8.40 jātijānapadān dharmān śreṇīdharmāṃś ca dharmavit samīkṣya kuladharmāṃś ca svadharmaṃ pratipādayet // Manu_8.41 svāni karmāṇi kurvāṇā dūre santo 'pi mānavāḥ priyā bhavanti lokasya sve sve karmaṇy avasthitāḥ // Manu_8.42 notpādayet svayaṃ kāryaṃ rājā nāpy asya puruṣaḥ na ca prāpitam anyena grased arthaṃ kathaṃ cana // Manu_8.43 yathā nayaty asṛkpātair mṛgasya mṛgayuḥ padam nayet tathānumānena dharmasya nṛpatiḥ padam // Manu_8.44 satyam arthaṃ ca saṃpaśyed ātmānam atha sākṣiṇaḥ deśaṃ rūpaṃ ca kālaṃ ca vyavahāravidhau sthitaḥ // Manu_8.45 sadbhir ācaritaṃ yat syād dhārmikaiś ca dvijātibhiḥ tad deśakulajātīnām aviruddhaṃ prakalpayet // Manu_8.46 adhamarṇārthasiddhyartham uttamarṇena coditaḥ dāpayed dhanikasyārtham adhamarṇād vibhāvitam // Manu_8.47 yair yair upāyair arthaṃ svaṃ prāpnuyād uttamarṇikaḥ tair tair upāyaiḥ saṃgṛhya dāpayed adhamarṇikam // Manu_8.48 dharmeṇa vyavahāreṇa chalenācaritena ca prayuktaṃ sādhayed arthaṃ pañcamena balena ca // Manu_8.49 yaḥ svayaṃ sādhayed artham uttamarṇo 'dhamarṇikāt na sa rājñābhiyoktavyaḥ svakaṃ saṃsādhayan dhanam // Manu_8.50 arthe 'pavyayamānaṃ tu karaṇena vibhāvitam dāpayed dhanikasyārthaṃ daṇḍaleśaṃ ca śaktitaḥ // Manu_8.51 apahnave 'dhamarṇasya dehīty uktasya saṃsadi abhiyoktā diśed deśyaṃ karaṇaṃ vānyad uddiśet // Manu_8.52 adeśyaṃ yaś ca diśati nirdiśyāpahnute ca yaḥ yaś cādharottarān arthān vigītān nāvabudhyate // Manu_8.53 apadiśyāpadeśyaṃ ca punar yas tv apadhāvati samyak praṇihitaṃ cārthaṃ pṛṣṭaḥ san nābhinandati // Manu_8.54 asaṃbhāṣye sākṣibhiś ca deśe saṃbhāṣate mithaḥ nirucyamānaṃ praśnaṃ ca necched yaś cāpi niṣpatet // Manu_8.55 brūhīty uktaś ca na brūyād uktaṃ ca na vibhāvayet na ca pūrvāparaṃ vidyāt tasmād arthāt sa hīyate // Manu_8.56 sākṣiṇaḥ santi mety uktvā diśety ukto diśen na yaḥ dharmasthaḥ kāraṇair etair hīnaṃ tam api nirdiśet // Manu_8.57 abhiyoktā na ced brūyād badhyo daṇḍyaś ca dharmataḥ na cet tripakṣāt prabrūyād dharmaṃ prati parājitaḥ // Manu_8.58 yo yāvan nihnuvītārthaṃ mithyā yāvati vā vadet tau nṛpeṇa hy adharmajñau dāpyo taddviguṇaṃ damam // Manu_8.59 pṛṣṭo 'pavyayamānas tu kṛtāvastho dhanaiṣiṇā tryavaraiḥ sākṣibhir bhāvyo nṛpabrāhmaṇasaṃnidhau // Manu_8.60 yādṛśā dhanibhiḥ kāryā vyavahāreṣu sākṣiṇaḥ tādṛśān saṃpravakṣyāmi yathā vācyam ṛtaṃ ca taiḥ // Manu_8.61 gṛhiṇaḥ putriṇo maulāḥ kṣatraviśśūdrayonayaḥ arthyuktāḥ sākṣyam arhanti na ye ke cid anāpadi // Manu_8.62 āptāḥ sarveṣu varṇeṣu kāryāḥ kāryeṣu sākṣiṇaḥ sarvadharmavido 'lubdhā viparītāṃs tu varjayet // Manu_8.63 nārthasaṃbandhino nāptā na sahāyā na vairiṇaḥ na dṛṣṭadoṣāḥ kartavyā na vyādhyārtā na dūṣitāḥ // Manu_8.64 na sākṣī nṛpatiḥ kāryo na kārukakuśīlavau na śrotriyo na liṅgastho na saṅgebhyo vinirgataḥ // Manu_8.65 nādhyadhīno na vaktavyo na dasyur na vikarmakṛt na vṛddho na śiśur naiko nāntyo na vikalendriyaḥ // Manu_8.66 nārto na matto nonmatto na kṣuttṛṣṇopapīḍitaḥ na śramārto na kāmārto na kruddho nāpi taskaraḥ // Manu_8.67 strīṇāṃ sākṣyaṃ striyaḥ kuryur dvijānāṃ sadṛśā dvijāḥ śūdrāś ca santaḥ śūdrāṇām antyānām antyayonayaḥ // Manu_8.68 anubhāvī tu yaḥ kaś cit kuryāt sākṣyaṃ vivādinām antarveśmany araṇye vā śarīrasyāpi cātyaye // Manu_8.69 striyāpy asaṃbhāve kāryaṃ bālena sthavireṇa vā śiṣyeṇa bandhunā vāpi dāsena bhṛtakena vā // Manu_8.70 bālavṛddhāturāṇāṃ ca sākṣyeṣu vadatāṃ mṛṣā jānīyād asthirāṃ vācam utsiktamanasāṃ tathā // Manu_8.71 sāhaseṣu ca sarveṣu steyasaṃgrahaṇeṣu ca vāgdaṇḍayoś ca pāruṣye na parīkṣeta sākṣiṇaḥ // Manu_8.72 bahutvaṃ parigṛhṇīyāt sākṣidvaidhe narādhipaḥ sameṣu tu guṇotkṛṣṭān guṇidvaidhe dvijottamān // Manu_8.73 samakṣadarśanāt sākṣyaṃ śravaṇāc caiva sidhyati tatra satyaṃ bruvan sākṣī dharmārthābhyāṃ na hīyate // Manu_8.74 sākṣī dṛṣṭaśrutād anyad vibruvann āryasaṃsadi avāṅ narakam abhyeti pretya svargāc ca hīyate // Manu_8.75 yatrānibaddho 'pīkṣeta śṛṇuyād vāpi kiṃ cana pṛṣṭas tatrāpi tad brūyād yathādṛṣṭaṃ yathāśrutam // Manu_8.76 eko 'lubdhas tu sākṣī syād bahvyaḥ śucyo 'pi na striyaḥ strībuddher asthiratvāt tu doṣaiś cānye 'pi ye vṛtāḥ // Manu_8.77 svabhāvenaiva yad brūyus tad grāhyaṃ vyāvahārikam ato yad anyad vibrūyur dharmārthaṃ tad apārthakam // Manu_8.78 sabhāntaḥ sākṣiṇaḥ prāptān arthipratyarthisaṃnidhau prāḍvivāko 'nuyuñjīta vidhinānena sāntvayan // Manu_8.79 yad dvayor anayor vettha kārye 'smiṃś ceṣṭitaṃ mithaḥ tad brūta sarvaṃ satyena yuṣmākaṃ hy atra sākṣitā // Manu_8.80 satyaṃ sākṣye bruvan sākṣī lokān āpnoti puṣkalān iha cānuttamāṃ kīrtiṃ vāg eṣā brahmapūjitā // Manu_8.81 sākṣye 'nṛtaṃ vadan pāśair badhyate vāruṇair bhṛśam vivaśaḥ śatam ājātīs tasmāt sākṣyaṃ vaded ṛtam // Manu_8.82 satyena pūyate sākṣī dharmaḥ satyena vardhate tasmāt satyaṃ hi vaktavyaṃ sarvavarṇeṣu sākṣibhiḥ // Manu_8.83 ātmaiva hy ātmanaḥ sākṣī gatir ātmā tathātmanaḥ māvamaṃsthāḥ svam ātmānaṃ nṛṇāṃ sākṣiṇam uttamam // Manu_8.84 manyante vai pāpakṛto na kaś cit paśyatīti naḥ tāṃs tu devāḥ prapaśyanti svasyaivāntarapūruṣaḥ // Manu_8.85 dyaur bhūmir āpo hṛdayaṃ candrārkāgniyamānilāḥ rātriḥ saṃdhye ca dharmaś ca vṛttajñāḥ sarvadehinām // Manu_8.86 devabrāhmaṇasāṃnidhye sākṣyaṃ pṛcched ṛtaṃ dvijān udaṅmukhān prāṅmukhān vā pūrvāhṇe vai śuciḥ śucīn // Manu_8.87 brūhīti brāhmaṇaṃ pṛcchet satyaṃ brūhīti pārthivam gobījakāñcanair vaiśyaṃ śūdraṃ sarvais tu pātakaiḥ // Manu_8.88 brahmaghno ye smṛtā lokā ye ca strībālaghātinaḥ mitradruhaḥ kṛtaghnasya te te syur bruvato mṛṣā // Manu_8.89 janmaprabhṛti yat kiṃ cit puṇyaṃ bhadra tvayā kṛtam tat te sarvaṃ śuno gacched yadi brūyās tvam anyathā // Manu_8.90 eko 'ham asmīty ātmānaṃ yas tvaṃ kalyāṇa manyase nityaṃ sthitas te hṛdy eṣa puṇyapāpekṣitā muniḥ // Manu_8.91 yamo vaivasvato devo yas tavaiṣa hṛdi sthitaḥ tena ced avivādas te mā gaṅgāṃ mā kurūn gamaḥ // Manu_8.92 nagno muṇḍaḥ kapālena ca bhikṣārthī kṣutpipāsitaḥ andhaḥ śatrukulaṃ gacched yaḥ sākṣyam anṛtaṃ vadet // Manu_8.93 avākśirās tamasy andhe kilbiṣī narakaṃ vrajet yaḥ praśnaṃ vitathaṃ brūyāt pṛṣṭaḥ san dharmaniścaye // Manu_8.94 andho matsyān ivāśnāti sa naraḥ kaṇṭakaiḥ saha yo bhāṣate 'rthavaikalyam apratyakṣaṃ sabhāṃ gataḥ // Manu_8.95 yasya vidvān hi vadataḥ kṣetrajño nābhiśaṅkate tasmān na devāḥ śreyāṃsaṃ loke 'nyaṃ puruṣaṃ viduḥ // Manu_8.96 yāvato bāndhavān yasmin hanti sākṣye 'nṛtaṃ vadan tāvataḥ saṃkhyayā tasmin śṛṇu saumyānupūrvaśaḥ // Manu_8.97 pañca paśvanṛte hanti daśa hanti gavānṛte śatam aśvānṛte hanti sahasraṃ puruṣānṛte // Manu_8.98 hanti jātān ajātāṃś ca hiraṇyārthe 'nṛtaṃ vadan sarvaṃ bhūmyanṛte hanti mā sma bhūmyanṛtaṃ vadīḥ // Manu_8.99 apsu bhūmivad ity āhuḥ strīṇāṃ bhoge ca maithune abjeṣu caiva ratneṣu sarveṣv aśmamayeṣu ca // Manu_8.100 etān doṣān avekṣya tvaṃ sarvān anṛtabhāṣaṇe yathāśrutaṃ yathādṛṣṭaṃ sarvam evāñjasā vada // Manu_8.101 gorakṣakān vāṇijikāṃs tathā kārukuśīlavān preṣyān vārdhuṣikāṃś caiva viprān śūdravad ācaret // Manu_8.102 tad vadan dharmato 'rtheṣu jānann apy anythā naraḥ na svargāc cyavate lokād daivīṃ vācaṃ vadanti tām // Manu_8.103 śūdraviṭkṣatraviprāṇāṃ yatra rtoktau bhaved vadhaḥ tatra vaktavyam anṛtaṃ tad dhi satyād viśiṣyate // Manu_8.104 vāggaivatyaiś ca carubhir yajeraṃs te sarasvatīm anṛtasyainasas tasya kurvāṇā niṣkṛtiṃ parām // Manu_8.105 kūṣmāṇḍair vāpi juhuyād ghṛtam agnau yathāvidhi ud ity ṛcā vā vāruṇyā tṛcenābdaivatena vā // Manu_8.106 tripakṣād abruvan sākṣyam ṛṇādiṣu naro 'gadaḥ tadṛṇaṃ prāpnuyāt sarvaṃ daśabandhaṃ ca sarvataḥ // Manu_8.107 yasya dṛśyeta saptāhād uktavākyasya sākṣiṇaḥ rogo 'gnir jñātimaraṇam ṛṇaṃ dāpyo damaṃ ca saḥ // Manu_8.108 asākṣikeṣu tv artheṣu mitho vivādamānayoḥ avindaṃs tattvataḥ satyaṃ śapathenāpi lambhayet // Manu_8.109 maharṣibhiś ca devaiś ca kāryārthaṃ śapathāḥ kṛtāḥ vasiṣṭhaś cāpi śapathaṃ śepe paijavane nṛpe // Manu_8.110 na vṛthā śapathaṃ kuryāt svalpe 'py arthe naro budhaḥ vṛthā hi śapathaṃ kurvan pretya ceha ca naśyati // Manu_8.111 kāminīṣu vivāheṣu gavāṃ bhakṣye tathendhane brāhmaṇābhyupapattau ca śapathe nāsti pātakam // Manu_8.112 satyena śāpayed vipraṃ kṣatriyaṃ vāhanāyudhaiḥ gobījakāñcanair vaiśyaṃ śūdraṃ sarvais tu pātakaiḥ // Manu_8.113 agniṃ vāhārayed enam apsu cainaṃ nimajjayet putradārasya vāpy enaṃ śirāṃsi sparśayet pṛthak // Manu_8.114 yam iddho na dahaty agnir āpo nonmajjayanti ca na cārtim ṛcchati kṣipraṃ sa jñeyaḥ śapathe śuciḥ // Manu_8.115 vatsasya hy abhiśastasya purā bhrātrā yavīyasā nāgnir dadāha romāpi satyena jagataḥ spaśaḥ // Manu_8.116 yasmin yasmin vivāde tu kauṭasākṣyaṃ kṛtaṃ bhavet tat tat kāryaṃ nivarteta kṛtaṃ cāpy akṛtaṃ bhavet // Manu_8.117 lobhān mohād bhayān maitrāt kāmāt krodhāt tathaiva ca ajñānād bālabhāvāc ca sākṣyaṃ vitatham ucyate // Manu_8.118 eṣām anyatame sthāne yaḥ sākṣyam anṛtaṃ vadet tasya daṇḍaviśeṣāṃs tu pravakṣyāmy anupūrvaśaḥ // Manu_8.119 lobhāt sahasraṃ daṇḍyas tu mohāt pūrvaṃ tu sāhasam bhayād dvau madhyamau daṇḍau maitrāt pūrvaṃ caturguṇam // Manu_8.120 kāmād daśaguṇaṃ pūrvaṃ krodhāt tu triguṇaṃ param ajñānād dve śate pūrṇe bāliśyāc chatam eva tu // Manu_8.121 etān āhuḥ kauṭasākṣye proktān daṇḍān manīṣibhiḥ dharmasyāvyabhicārārtham adharmaniyamāya ca // Manu_8.122 kauṭasākṣyaṃ tu kurvāṇāṃs trīn varṇān dhārmiko nṛpaḥ pravāsayed daṇḍayitvā brāhmaṇaṃ tu vivāsayet // Manu_8.123 daśa sthānāni daṇḍasya manuḥ svayaṃbhuvo 'bravīt triṣu varṇeṣu yāni syur akṣato brāhmaṇo vrajet // Manu_8.124 upastham udaraṃ jihvā hastau pādau ca pañcamam cakṣur nāsā ca karṇau ca dhanaṃ dehas tathaiva ca // Manu_8.125 anubandhaṃ parijñāya deśakālau ca tattvataḥ sārāparādho cālokya daṇḍaṃ daṇḍyeṣu pātayet // Manu_8.126 adharmadaṇḍanaṃ loke yaśoghnaṃ kīrtināśanam asvargyaṃ ca paratrāpi tasmāt tat parivarjayet // Manu_8.127 adaṇḍyān daṇḍayan rājā daṇḍyāṃś caivāpy adaṇḍayan ayaśo mahad āpnoti narakaṃ caiva gacchati // Manu_8.128 vāgdaṇḍaṃ prathamaṃ kuryād dhigdaṇḍaṃ tadanantaram tṛtīyaṃ dhanadaṇḍaṃ tu vadhadaṇḍam ataḥ param // Manu_8.129 vadhenāpi yadā tv etān nigrahītuṃ na śaknuyāt tadaiṣu sarvam apy etat prayuñjīta catuṣṭayam // Manu_8.130 lokasaṃvyavahārārthaṃ yāḥ saṃjñāḥ prathitā bhuvi tāmrarūpyasuvarṇānāṃ tāḥ pravakṣyāmy aśeṣataḥ // Manu_8.131 jālāntaragate bhānau yat sūkṣmaṃ dṛśyate rajaḥ prathamaṃ tat pramāṇānāṃ trasareṇuṃ pracakṣate // Manu_8.132 trasareṇavo 'ṣṭau vijñeyā likṣaikā parimāṇataḥ tā rājasarṣapas tisras te trayo gaurasarṣapaḥ // Manu_8.133 sarṣapāḥ ṣaḍ yavo madhyas triyavaṃ tv ekakṛṣṇalam pañcakṛṣṇalako māṣas te suvarṇas tu ṣoḍaśa // Manu_8.134 palaṃ suvarṇāś catvāraḥ palāni dharaṇaṃ daśa dve kṛṣṇale samadhṛte vijñeyo raupyamāṣakaḥ // Manu_8.135 te ṣoḍaśa syād dharaṇaṃ purāṇaś caiva rājataḥ kārṣāpaṇas tu vijñeyas tāmrikaḥ kārṣikaḥ paṇaḥ // Manu_8.136 dharaṇāni daśa jñeyaḥ śatamānas tu rājataḥ catuḥsauvarṇiko niṣko vijñeyas tu pramāṇataḥ // Manu_8.137 paṇānāṃ dve śate sārdhe prathamaḥ sāhasaḥ smṛtaḥ madhyamaḥ pañca vijñeyaḥ sahasraṃ tv eva cottamaḥ // Manu_8.138 ṛṇe deye pratijñāte pañcakaṃ śatam arhati apahnave taddviguṇaṃ tan manor anuśāsanam // Manu_8.139 vasiṣṭhavihitāṃ vṛddhiṃ sṛjed vittavivardhinīm aśītibhāgaṃ gṛhṇīyān māsād vārdhuṣikaḥ śate // Manu_8.140 dvikaṃ śataṃ vā gṛhṇīyāt satāṃ dharmam anusmaran dvikaṃ śataṃ hi gṛhṇāno na bhavaty arthakilbiṣī // Manu_8.141 dvikaṃ trikaṃ catuṣkaṃ ca pañcakaṃ ca śataṃ samam māsasya vṛddhiṃ gṛhṇīyād varṇānām anupūrvaśaḥ // Manu_8.142 na tv evādhau sopakāre kausīdīṃ vṛddhim āpnuyāt na cādheḥ kālasaṃrodhān nisargo 'sti na vikrayaḥ // Manu_8.143 na bhoktavyo balād ādhir bhuñjāno vṛddhim utsṛjet mūlyena toṣayec cainam ādhisteno 'nyathā bhavet // Manu_8.144 ādhiś copanidhiś cobhau na kālātyayam arhataḥ avahāryau bhavetāṃ tau dīrghakālam avasthitau // Manu_8.145 saṃprītyā bhujyamānāni na naśyanti kadā cana dhenur uṣṭro vahann aśvo yaś ca damyaḥ prayujyate // Manu_8.146 yat kiṃ cid daśavarṣāṇi saṃnidhau prekṣate dhanī bhujyamānaṃ parais tūṣṇīṃ na sa tal labdhum arhati // Manu_8.147 ajaḍaś ced apogaṇḍo viṣaye cāsya bhujyate bhagnaṃ tad vyavahāreṇa bhoktā tad dravyam arhati // Manu_8.148 ādhiḥ sīmā bāladhanaṃ nikṣepopanidhiḥ striyaḥ rājasvaṃ śrotriyasvaṃ ca na bhogena praṇaśyati // Manu_8.149 yaḥ svāminānanujñātam ādhiṃ bhūṅkte 'vicakṣaṇaḥ tenārdhavṛddhir moktavyā tasya bhogasya niṣkṛtiḥ // Manu_8.150 kusīdavṛddhir dvaiguṇyaṃ nātyeti sakṛd āhṛtā dhānye sade lave vāhye nātikrāmati pañcatām // Manu_8.151 kṛtānusārād adhikā vyatiriktā na sidhyati kusīdapatham āhus taṃ pañcakaṃ śatam arhati // Manu_8.152 nātisāṃvatsarīṃ vṛddhiṃ na cādṛṣṭāṃ punar haret cakravṛddhiḥ kālavṛddhiḥ kāritā kāyikā ca yā // Manu_8.153 ṛṇaṃ dātum aśakto yaḥ kartum icchet punaḥ kriyām sa dattvā nirjitāṃ vṛddhiṃ karaṇaṃ parivartayet // Manu_8.154 adarśayitvā tatraiva hiraṇyaṃ parivartayet yāvatī saṃbhaved vṛddhis tāvatīṃ dātum arhati // Manu_8.155 cakravṛddhiṃ samārūḍho deśakālavyavasthitaḥ atikrāman deśakālau na tatphalam avāpnuyāt // Manu_8.156 samudrayānakuśalā deśakālārthadarśinaḥ sthāpayanti tu yāṃ vṛddhiṃ sā tatrādhigamaṃ prati // Manu_8.157 yo yasya pratibhūs tiṣṭhed darśanāyeha mānavaḥ adarśayan sa taṃ tasya prayacchet svadhanād ṛṇam // Manu_8.158 prātibhāvyaṃ vṛthādānam ākṣikaṃ saurikāṃ ca yat daṇḍaśulkāvaśeṣaṃ ca na putro dātum arhati // Manu_8.159 darśanaprātibhāvye tu vidhiḥ syāt pūrvacoditaḥ dānapratibhuvi prete dāyādān api dāpayet // Manu_8.160 adātari punar dātā vijñātaprakṛtāv ṛṇam paścāt pratibhuvi prete parīpset kena hetunā // Manu_8.161 nirādiṣṭadhanaś cet tu pratibhūḥ syād alaṃdhanaḥ svadhanād eva tad dadyān nirādiṣṭa iti sthitiḥ // Manu_8.162 mattonmattārtādhyadhīnair bālena sthavireṇa vā asaṃbaddhakṛtaś caiva vyāvahāro na sidhyati // Manu_8.163 satyā na bhāṣā bhavati yady api syāt pratiṣṭhitā bahiś ced bhāṣyate dharmān niyatād vyavahārikāt // Manu_8.164 yogādhamanavikrītaṃ yogadānapratigraham yatra vāpy upadhiṃ paśyet tat sarvaṃ vinivartayet // Manu_8.165 grahītā yadi naṣṭaḥ syāt kuṭumbārthe kṛto vyayaḥ dātavyaṃ bāndhavais tat syāt pravibhaktair api svataḥ // Manu_8.166 kuṭumbārthe 'dhyadhīno 'pi vyavahāraṃ yam ācaret svadeśe vā videśe vā taṃ jyāyān na vicālayet // Manu_8.167 balād dattaṃ balād bhuktaṃ balād yac cāpi lekhitam sarvān balakṛtān arthān akṛtān manur abravīt // Manu_8.168 trayaḥ parārthe kliśyanti sākṣiṇaḥ pratibhūḥ kulam catvāras tūpacīyante vipra āḍhyo vaṇiṅ nṛpaḥ // Manu_8.169 anādeyaṃ nādadīta parikṣīṇo 'pi pārthivaḥ na cādeyaṃ samṛddho 'pi sūkṣmam apy artham utsṛjet // Manu_8.170 anādeyasya cādānād ādeyasya ca varjanāt daurbalyaṃ khyāpyate rājñaḥ sa pretyeha ca naśyati // Manu_8.171 svādānād varṇasaṃsargāt tv abalānāṃ ca rakṣaṇāt balaṃ saṃjāyate rājñaḥ sa pretyeha ca vardhate // Manu_8.172 tasmād yama iva svāmī svayaṃ hitvā priyāpriye varteta yāmyayā vṛttyā jitakrodho jitendriyaḥ // Manu_8.173 yas tv adharmeṇa kāryāṇi mohāt kuryān narādhipaḥ acirāt taṃ durātmānaṃ vaśe kurvanti śatravaḥ // Manu_8.174 kāmakrodhau tu saṃyamya yo 'rthān dharmeṇa paśyati prajās tam anuvartante samudram iva sindhavaḥ // Manu_8.175 yaḥ sādhayantaṃ chandena vedayed dhanikaṃ nṛpe sa rājñā tac caturbhāgaṃ dāpyas tasya ca tad dhanam // Manu_8.176 karmaṇāpi samaṃ kuryād dhanikāyādhamarṇikaḥ samo 'vakṛṣṭajātis tu dadyāc chreyāṃs tu tac chanaiḥ // Manu_8.177 anena vidhinā rājā mitho vivadatāṃ nṛṇām sākṣipratyayasiddhāni kāryāṇi samatāṃ nayet // Manu_8.178 kulaje vṛttasaṃpanne dharmajñe satyavādini mahāpakṣe dhaniny ārye nikṣepaṃ nikṣiped budhaḥ // Manu_8.179 yo yathā nikṣiped dhaste yam arthaṃ yasya mānavaḥ sa tathaiva grahītavyo yathā dāyas tathā grahaḥ // Manu_8.180 yo nikṣepaṃ yācyamāno nikṣeptur na prayacchati sa yācyaḥ prāḍvivākena tan nikṣeptur asaṃnidhau // Manu_8.181 sākṣyabhāve praṇidhibhir vayorūpasamanvitaiḥ apadeśaiś ca saṃnyasya hiraṇyaṃ tasya tattvataḥ // Manu_8.182 sa yadi pratipadyeta yathānyastaṃ yathākṛtam na tatra vidyate kiṃ cid yat parair abhiyujyate // Manu_8.183 teṣāṃ na dadyād yadi tu tad dhiraṇyaṃ yathāvidhi ubhau nigṛhya dāpyaḥ syād iti dharmasya dhāraṇā // Manu_8.184 nikṣepopanidhī nityaṃ na deyau pratyanantare naśyato vinipāte tāv anipāte tv anāśinau // Manu_8.185 svayam eva tu yau dadyān mṛtasya pratyanantare na sa rājñābhiyoktavyo na nikṣeptuś ca bandhubhiḥ // Manu_8.186 acchalenaiva cānvicchet tam arthaṃ prītipūrvakam vicārya tasya vā vṛttaṃ sāmnaiva parisādhayet // Manu_8.187 nikṣepeṣv eṣu sarveṣu vidhiḥ syāt parisādhane samudre nāpnuyāt kiṃ cid yadi tasmān na saṃharet // Manu_8.188 caurair hṛtaṃ jalenoḍham agninā dagdham eva vā na dadyād yadi tasmāt sa na saṃharati kiṃ cana // Manu_8.189 nikṣepasyāpahartāram anikṣeptāram eva ca sarvair upāyair anvicchec chapathaiś caiva vaidikaiḥ // Manu_8.190 yo nikṣepaṃ nārpayati yaś cānikṣipya yācate tāv ubhau cauravac chāsyau dāpyau vā tatsamaṃ damam // Manu_8.191 nikṣepasyāpahartāraṃ tatsamaṃ dāpayed damam tathopanidhihartāram aviśeṣeṇa pārthivaḥ // Manu_8.192 upadhābhiś ca yaḥ kaś cit paradravyaṃ haren naraḥ sasahāyaḥ sa hantavyaḥ prakāśaṃ vividhair vadhaiḥ // Manu_8.193 nikṣepo yaḥ kṛto yena yāvāṃś ca kulasaṃnidhau tāvān eva sa vijñeyo vibruvan daṇḍam arhati // Manu_8.194 mitho dāyaḥ kṛto yena gṛhīto mitha eva vā mitha eva pradātavyo yathā dāyas tathā grahaḥ // Manu_8.195 nikṣiptasya dhanasyaivaṃ prītyopanihitasya ca rājā vinirṇayaṃ kuryād akṣiṇvan nyāsadhāriṇam // Manu_8.196 vikrīṇīte parasya svaṃ yo 'svāmī svāmyasammataḥ na taṃ nayeta sākṣyaṃ tu stenam astenamāninam // Manu_8.197 avahāryo bhavec caiva sānvayaḥ ṣaṭśataṃ damam niranvayo 'napasaraḥ prāptaḥ syāc caurakilbiṣam // Manu_8.198 asvāminā kṛto yas tu dāyo vikraya eva vā akṛtaḥ sa tu vijñeyo vyavahāre yathā sthitiḥ // Manu_8.199 saṃbhogo dṛśyate yatra na dṛśyetāgamaḥ kva cit āgamaḥ kāraṇaṃ tatra na saṃbhoga iti sthitiḥ // Manu_8.200 vikrayād yo dhanaṃ kiṃ cid gṛhṇīyat kulasaṃnidhau krayeṇa sa viśuddhaṃ hi nyāyato labhate dhanam // Manu_8.201 atha mūlam anāhāryaṃ prakāśakrayaśodhitaḥ adaṇḍyo mucyate rājñā nāṣṭiko labhate dhanam // Manu_8.202 nānyad anyena saṃsṛṣṭarūpaṃ vikrayam arhati na cāsāraṃ na ca nyūnaṃ na dūreṇa tirohitam // Manu_8.203 anyāṃ ced darśayitvānyā voḍhuḥ kanyā pradīyate ubhe ta ekaśulkena vahed ity abravīn manuḥ // Manu_8.204 nonmattāyā na kuṣṭhinyā na ca yā spṛṣṭamaithunā pūrvaṃ doṣān abhikhyāpya pradātā daṇḍam arhati // Manu_8.205 ṛtvig yadi vṛto yajñe svakarma parihāpayet tasya karmānurūpeṇa deyo 'ṃśaḥ sahakartṛbhiḥ // Manu_8.206 dakṣiṇāsu ca dattāsu svakarma parihāpayan kṛtsnam eva labhetāṃśam anyenaiva ca kārayet // Manu_8.207 yasmin karmaṇi yās tu syur uktāḥ pratyaṅgadakṣiṇāḥ sa eva tā ādidīta bhajeran sarva eva vā // Manu_8.208 rathaṃ haret cādhvaryur brahmādhāne ca vājinam hotā vāpi hared aśvam udgātā cāpy anaḥ kraye // Manu_8.209 sarveṣām ardhino mukhyās tadardhenārdhino 'pare tṛtīyinas tṛtīyāṃśāś caturthāṃśāś ca pādinaḥ // Manu_8.210 saṃbhūya svāni karmāṇi kurvadbhir iha mānavaiḥ anena vidhiyogena kartavyāṃśaprakalpanā // Manu_8.211 dharmārthaṃ yena dattaṃ syāt kasmai cid yācate dhanam paścāc ca na tathā tat syān na deyaṃ tasya tad bhavet // Manu_8.212 yadi saṃsādhayet tat tu darpāl lobhena vā punaḥ rājñā dāpyaḥ suvarṇaṃ syāt tasya steyasya niṣkṛtiḥ // Manu_8.213 dattasyaiṣoditā dharmyā yathāvad anapakriyā ata ūrdhvaṃ pravakṣyāmi vetanasyānapakriyām // Manu_8.214 bhṛto nārto na kuryād yo darpāt karma yathoditam sa daṇḍyaḥ kṛṣṇalāny aṣṭau na deyaṃ cāsya vetanam // Manu_8.215 ārtas tu kuryāt svasthaḥ san yathābhāṣitam āditaḥ sa dīrghasyāpi kālasya tal labhetaiva vetanam // Manu_8.216 yathoktam ārtaḥ sustho vā yas tat karma na kārayet na tasya vetanaṃ deyam alponasyāpi karmaṇaḥ // Manu_8.217 eṣa dharmo 'khilenokto vetanādānakarmaṇaḥ ata ūrdhvaṃ pravakṣyāmi dharmaṃ samayabhedinām // Manu_8.218 yo grāmadeśasaṃghānāṃ kṛtvā satyena saṃvidam visaṃvaden naro lobhāt taṃ rāṣṭrād vipravāsayet // Manu_8.219 nigṛhya dāpayec cainaṃ samayavyabhicāriṇam catuḥsuvarṇān ṣaṇniṣkāṃś chatamānaṃ ca rājakam // Manu_8.220 etad daṇḍavidhiṃ kuryād dhārmikaḥ pṛthivīpatiḥ grāmajātisamūheṣu samayavyabhicāriṇām // Manu_8.221 krītvā vikrīya vā kiṃ cid yasyehānuśayo bhavet so 'ntar daśāhāt tad dravyaṃ dadyāc caivādadīta vā // Manu_8.222 pareṇa tu daśāhasya na dadyān nāpi dāpayet ādadāno dadat caiva rājñā daṇḍyau śatāni ṣaṭ // Manu_8.223 yas tu doṣavatīṃ kanyām anākhyāya prayacchati tasya kuryān nṛpo daṇḍaṃ svayaṃ ṣaṇṇavatiṃ paṇān // Manu_8.224 akanyeti tu yaḥ kanyāṃ brūyād dveṣeṇa mānavaḥ sa śataṃ prāpnuyād daṇḍaṃ tasyā doṣam adarśayan // Manu_8.225 pāṇigrahaṇikā mantrāḥ kanyāsv eva pratiṣṭhitāḥ nākanyāsu kva cin nṝṇāṃ luptadharmakriyā hi tāḥ // Manu_8.226 pāṇigrahaṇikā mantrā niyataṃ dāralakṣaṇam teṣāṃ niṣṭhā tu vijñeyā vidvadbhiḥ saptame pade // Manu_8.227 yasmin yasmin kṛte kārye yasyehānuśayo bhavet tam anena vidhānena dharmye pathi niveśayet // Manu_8.228 paśuṣu svāmināṃ caiva pālānāṃ ca vyatikrame vivādaṃ saṃpravakṣyāmi yathāvad dharmatattvataḥ // Manu_8.229 divā vaktavyatā pāle rātrau svāmini tadgṛhe yogakṣeme 'nyathā cet tu pālo vaktavyatām iyāt // Manu_8.230 gopaḥ kṣīrabhṛto yas tu sa duhyād daśato varām gosvāmyanumate bhṛtyaḥ sā syāt pāle 'bhṛte bhṛtiḥ // Manu_8.231 naṣṭaṃ vinaṣṭaṃ kṛmibhiḥ śvahataṃ viṣame mṛtam hīnaṃ puruṣakāreṇa pradadyāt pāla eva tu // Manu_8.232 vighuṣya tu hṛtaṃ caurair na pālo dātum arhati yadi deśe ca kāle ca svāminaḥ svasya śaṃsati // Manu_8.233 karṇau carma ca vālāṃś ca bastiṃ snāyuṃ ca rocanām paśuṣu svāmināṃ dadyān mṛteṣv aṅkāni darśayet // Manu_8.234 ajāvike tu saṃruddhe vṛkaiḥ pāle tv anāyati yāṃ prasahya vṛko hanyāt pāle tat kilbiṣaṃ bhavet // Manu_8.235 tāsāṃ ced avaruddhānāṃ carantīnāṃ mitho vane yām utplutya vṛko hanyān na pālas tatra kilbiṣī // Manu_8.236 dhanuḥśataṃ parīhāro grāmasya syāt samantataḥ śamyāpātās trayo vāpi triguṇo nagarasya tu // Manu_8.237 tatrāparivṛtaṃ dhānyaṃ vihiṃsyuḥ paśavo yadi na tatra praṇayed daṇḍaṃ nṛpatiḥ paśurakṣiṇām // Manu_8.238 vṛtiṃ tatra prakurvīta yām uṣṭro na vilokayet chidraṃ ca vārayet sarvaṃ śvasūkaramukhānugam // Manu_8.239 pathi kṣetre parivṛte grāmāntīye 'tha vā punaḥ sapālaḥ śatadaṇḍārho vipālān vārayet paśūn // Manu_8.240 kṣetreṣv anyeṣu tu paśuḥ sapādaṃ paṇam arhati sarvatra tu sado deyaḥ kṣetrikasyeti dhāraṇā // Manu_8.241 anirdaśāhāṃ gāṃ sūtāṃ vṛṣān devapaśūṃs tathā sapālān vā vipālān vā na daṇḍyān manur abravīt // Manu_8.242 kṣetriyasyātyaye daṇḍo bhāgād daśaguṇo bhavet tato 'rdhadaṇḍo bhṛtyānām ajñānāt kṣetrikasya tu // Manu_8.243 etad vidhānam ātiṣṭhed dhārmikaḥ pṛthivīpatiḥ svāmināṃ ca paśūnāṃ ca pālānāṃ ca vyatikrame // Manu_8.244 sīmāṃ prati samutpanne vivāde grāmayor dvayoḥ jyeṣṭhe māsi nayet sīmāṃ suprakāśeṣu setuṣu // Manu_8.245 sīṃāvṛkṣāṃś ca kurvīta nyagrodhāśvatthakiṃśukān śālmalīn sālatālāṃś ca kṣīriṇaś caiva pādapān // Manu_8.246 gulmān veṇūṃś ca vividhān śamīvallīsthalāni ca śarān kubjakagulmāṃś ca tathā sīmā na naśyati // Manu_8.247 taḍāgāny udapānāni vāpyaḥ prasravaṇāni ca sīmāsaṃdhiṣu kāryāṇi devatāyatanāni ca // Manu_8.248 [= M 8.250] upachannāni cānyāni sīmāliṅgāni kārayet sīmājñāne nṛṇāṃ vīkṣya nityaṃ loke viparyayam // Manu_8.249 aśmano 'sthīni govālāṃs tuṣān bhasma kapālikāḥ karīṣam iṣṭakāṅgārāṃś śarkarā vālukās tathā // Manu_8.250 [= M 8.248] yāni caivaṃprakārāṇi kālād bhūmir na bhakṣayet tāni saṃdhiṣu sīmāyām aprakāśāni kārayet // Manu_8.251 etair liṅgair nayet sīmāṃ rājā vivadamānayoḥ pūrvabhuktyā ca satatam udakasyāgamena ca // Manu_8.252 yadi sṃśaya eva syāl liṅgānām api darśane sākṣipratyaya eva syāt sīmāvādavinirṇayaḥ // Manu_8.253 grāmīyakakulānāṃ ca samakṣaṃ sīmni sākṣiṇaḥ praṣṭavyāḥ sīmaliṅgāni tayoś caiva vivādinoḥ // Manu_8.254 te pṛṣṭās tu yathā brūyuḥ samastāḥ sīmni niścayam nibadhnīyāt tathā sīmāṃ sarvāṃs tāṃś caiva nāmataḥ // Manu_8.255 śirobhis te gṛhītvorvīṃ sragviṇo raktavāsasaḥ sukṛtaiḥ śāpithāḥ svaiḥ svair nayeyus te samañjasam // Manu_8.256 yathoktena nayantas te pūyante satyasākṣiṇaḥ viparītaṃ nayantas tu dāpyāḥ syur dviśataṃ damam // Manu_8.257 sākṣyabhāve tu catvāro grāmāḥ sāmantavāsinaḥ sīmāvinirṇayaṃ kuryuḥ prayatā rājasaṃnidhau // Manu_8.258 sāmantānām abhāve tu maulānāṃ sīmni sākṣiṇām imān apy anuyuñjīta puruṣān vanagocarān // Manu_8.259 vyādhāñ śākunikān gopān kaivartān mūlakhānakān vyālagrāhān uñchavṛttīn anyāṃś ca vanacāriṇaḥ // Manu_8.260 te pṛṣṭās tu yathā brūyuḥ sīmāsaṃdhiṣu lakṣaṇam tat tathā sthāpayed rājā dharmeṇa grāmayor dvayoḥ // Manu_8.261 kṣetrakūpataḍāgānām ārāmasya gṛhasya ca sāmantapratyayo jñeyaḥ sīmāsetuvinirṇayaḥ // Manu_8.262 sāmantāś cen mṛṣā brūyuḥ setau vivādatāṃ nṛṇām sarve pṛthak pṛthag daṇḍyā rājñā madhyamasāhasam // Manu_8.263 gṛhaṃ taḍāgam ārāmaṃ kṣetraṃ vā bhīṣayā haran śatāni pañca daṇḍyaḥ syād ajñānād dviśato damaḥ // Manu_8.264 sīmāyām aviṣahyāyāṃ svayaṃ rājaiva dharmavit pradiśed bhūmim ekeṣām upakārād iti sthitiḥ // Manu_8.265 eṣo 'khilenābhihito dharmaḥ sīmāvinirṇaye ata ūrdhvaṃ pravakṣyāmi vākpāruṣyavinirṇayam // Manu_8.266 śataṃ brāhmaṇam ākruśya kṣatriyo daṇḍam arhati vaiśyo 'py ardhaśataṃ dve vā śūdras tu vadham arhati // Manu_8.267 pañcāśad brāhmaṇo daṇḍyaḥ kṣatriyasyābhiśaṃsane vaiśye syād ardhapañcāśac chūdre dvādaśako damaḥ // Manu_8.268 samavarṇe dvijātīnāṃ dvādaśaiva vyatikrame vādeṣv avacanīyeṣu tad eva dviguṇaṃ bhavet // Manu_8.269 ekajātir dvijātīṃs tu vācā dāruṇayā kṣipan jihvāyāḥ prāpnuyāc chedaṃ jaghanyaprabhavo hi saḥ // Manu_8.270 nāmajātigrahaṃ tv eṣām abhidroheṇa kurvataḥ nikṣepyo 'yomayaḥ śaṅkur jvalann āsye daśāṅgulaḥ // Manu_8.271 dharmopadeśaṃ darpeṇa viprāṇām asya kurvataḥ taptam āsecayet tailaṃ vaktre śrotre ca pārthivaḥ // Manu_8.272 śrutaṃ deśaṃ ca jātiṃ ca karma śarīram eva ca vitathena bruvan darpād dāpyaḥ syād dviśataṃ damam // Manu_8.273 kāṇaṃ vāpy atha vā khañjam anyaṃ vāpi tathāvidham tathyenāpi bruvan dāpyo daṇḍaṃ kārṣāpaṇāvaram // Manu_8.274 mātaraṃ pitaraṃ jāyāṃ bhrātaraṃ tanayaṃ gurum ākṣārayañ śataṃ dāpyaḥ panthānaṃ cādadad guroḥ // Manu_8.275 brāhmaṇakṣatriyābhyāṃ tu daṇḍaḥ kāryo vijānatā brāhmaṇe sāhasaḥ pūrvaḥ kṣatriye tv eva madhyamaḥ // Manu_8.276 viṭśūdrayor evam eva svajātiṃ prati tattvataḥ chedavarjaṃ praṇayanaṃ daṇḍasyeti viniścayaḥ // Manu_8.277 eṣa daṇḍavidhiḥ prokto vākpāruṣyasya tattvataḥ ata ūrdhvaṃ pravakṣyāmi daṇḍapāruṣyanirṇayam // Manu_8.278 yena kena cid aṅgena hiṃsyāc cec chreṣṭham antyajaḥ chettavyaṃ tad tad evāsya tan manor anuśāsanam // Manu_8.279 pāṇim udyamya daṇḍaṃ vā pāṇicchedanam arhati pādena praharan kopāt pādacchedanam arhati // Manu_8.280 sahāsanam abhiprepsur utkṛṣṭasyāpakṛṣṭajaḥ kaṭyāṃ kṛtāṅko nirvāsyaḥ sphicaṃ vāsyāvakartayet // Manu_8.281 avaniṣṭhīvato darpād dvāv oṣṭhau chedayen nṛpaḥ avamūtrayato meḍhram avaśardhayato gudam // Manu_8.282 keśeṣu gṛhṇato hastau chedayed avicārayan pādayor dāḍhikāyāṃ ca grīvāyāṃ vṛṣaṇeṣu ca // Manu_8.283 tvagbhedakaḥ śataṃ daṇḍyo lohitasya ca darśakaḥ māṃsabhettā tu ṣaṇniṣkān pravāsyas tv asthibhedakaḥ // Manu_8.284 vanaspatīnāṃ sarveṣām upabhogo yathā yathā yathā tathā damaḥ kāryo hiṃsāyām iti dhāraṇā // Manu_8.285 manuṣyāṇāṃ paśūnāṃ ca duḥkhāya prahṛte sati yathā yathā mahad duḥkhaṃ daṇḍaṃ kuryāt tathā tathā // Manu_8.286 aṅgāvapīḍanāyāṃ ca vraṇaśonitayos tathā samutthānavyayaṃ dāpyaḥ sarvadaṇḍam athāpi vā // Manu_8.287 dravyāṇi hiṃsyād yo yasya jñānato 'jñānato 'pi vā sa tasyotpādayet tuṣṭiṃ rājñe dadyāc ca tatsamam // Manu_8.288 carmacārmikabhāṇḍeṣu kāṣṭhaloṣṭamayeṣu mūlyāt pañcaguṇo daṇḍaḥ puṣpamūlaphaleṣu ca // Manu_8.289 yānasya caiva yātuś ca yānasvāmina eva ca daśātivartanāny āhuḥ śeṣe daṇḍo vidhīyate // Manu_8.290 chinnanāsye bhagnayuge tiryakpratimukhāgate akṣabhaṅge ca yānasya cakrabhaṅge tathaiva ca // Manu_8.291 chedane caiva yantrāṇāṃ yoktraraśmyos tathaiva ca ākrande cāpy apaihīti na daṇḍaṃ manur abravīt // Manu_8.292 yatrāpavartate yugyaṃ vaiguṇyāt prājakasya tu tatra svāmī bhaved daṇḍyo hiṃsāyāṃ dviśataṃ damam // Manu_8.293 prājakaś ced bhaved āptaḥ prājako daṇḍam arhati yugyasthāḥ prājake 'nāpte sarve daṇḍyāḥ śataṃ śatam // Manu_8.294 sa cet tu pathi saṃruddhaḥ paśubhir vā rathena vā pramāpayet prāṇabhṛtas tatra daṇḍo 'vicāritaḥ // Manu_8.295 manuṣyamāraṇe kṣipraṃ cauravat kilbiṣaṃ bhavet prāṇabhṛtsu mahatsv ardhaṃ gogajoṣṭrahayādiṣu // Manu_8.296 kṣudrakāṇāṃ paśūnāṃ tu hiṃsāyāṃ dviśato damaḥ pañcāśat tu bhaved daṇḍaḥ śubheṣu mṛgapakṣiṣu // Manu_8.297 gardhabhājāvikānāṃ tu daṇḍaḥ syāt pañcamāṣikaḥ māṣikas tu bhaved daṇḍaḥ śvasūkaranipātane // Manu_8.298 bhāryā putraś ca dāsaś ca preṣyo bhrātrā ca sodaraḥ prāptāparādhās tāḍyāḥ syū rajjvā veṇudalena vā // Manu_8.299 pṛṣṭhatas tu śarīrasya nottamāṅge kathaṃ cana ato 'nyathā tu praharan prāptaḥ syāc caurakilbiṣam // Manu_8.300 eṣo 'khilenābhihito daṇḍapāruṣyanirṇayaḥ stenasyātaḥ pravakṣyāmi vidhiṃ daṇḍavinirṇaye // Manu_8.301 paramaṃ yatnam ātiṣṭhet stenānāṃ nigrahe nṛpaḥ stenānāṃ nigrahād asya yaśo rāṣṭraṃ ca vardhate // Manu_8.302 abhayasya hi yo dātā sa pūjyaḥ satataṃ nṛpaḥ sattraṃ hi vardhate tasya sadaivābhayadakṣiṇam // Manu_8.303 sarvato dharmaṣaḍbhāgo rājño bhavati rakṣataḥ adharmād api ṣaḍbhāgo bhavaty asya hy arakṣataḥ // Manu_8.304 yad adhīte yad yajate yad dadāti yad arcati tasya ṣaḍbhāgabhāg rājā samyag bhavati rakṣaṇāt // Manu_8.305 rakṣan dharmeṇa bhūtāni rājā vadhyāṃś ca ghātayan yajate 'har ahar yajñaiḥ sahasraśatadakṣiṇaiḥ // Manu_8.306 yo 'rakṣan balim ādatte karaṃ śulkaṃ ca pārthivaḥ pratibhāgaṃ ca daṇḍaṃ ca sa sadyo narakaṃ vrajet // Manu_8.307 arakṣitāraṃ rājānaṃ baliṣaḍbhāgahāriṇam tam āhuḥ sarvalokasya samagramalahārakam // Manu_8.308 anapekṣitamaryādaṃ nāstikaṃ vipraluṃpakam arakṣitāram attāraṃ nṛpaṃ vidyād adhogatim // Manu_8.309 adhārmikaṃ tribhir nyāyair nigṛhṇīyāt prayatnataḥ nirodhanena bandhena vividhena vadhena ca // Manu_8.310 nigraheṇa hi pāpānāṃ sādhūnāṃ saṃgraheṇa ca dvijātaya ivejyābhiḥ pūyante satataṃ nṛpāḥ // Manu_8.311 kṣantavyaṃ prabhuṇā nityaṃ kṣipatāṃ kāryiṇāṃ nṛṇām bālavṛddhāturāṇāṃ ca kurvatā hitam ātmanaḥ // Manu_8.312 yaḥ kṣipto marṣayaty ārtais tena svarge mahīyate yas tv aiśvaryān na kṣamate narakaṃ tena gacchati // Manu_8.313 rājā stenena gantavyo muktakeśena dhāvatā ācakṣāṇena tat steyam evaṃkarmāsmi śādhi mām // Manu_8.314 skandhenādāya musalaṃ laguḍaṃ vāpi khādiram śaktiṃ cobhayatas tīkṣṇām āyasaṃ daṇḍam eva vā // Manu_8.315 śāsanād vā vimokṣād vā stenaḥ steyād vimucyate aśāsitvā tu taṃ rājā stenasyāpnoti kilbiṣam // Manu_8.316 annāde bhrūṇahā mārṣṭi patyau bhāryāpacāriṇī gurau śiṣyaś ca yājyaś ca steno rājani kilbiṣam // Manu_8.317 rājabhiḥ kṛtadaṇḍās tu kṛtvā pāpāni mānavāḥ nirmalāḥ svargam āyānti santaḥ sukṛtino yathā // Manu_8.318 yas tu rajjuṃ ghaṭaṃ kūpād dhared bhindyāc ca yaḥ prapām sa daṇḍaṃ prāpnuyān māṣaṃ tac ca tasmin samāharet // Manu_8.319 dhānyaṃ daśabhyaḥ kumbhebhyo harato 'bhyadhikaṃ vadhaḥ śeṣe 'py ekādaśaguṇaṃ dāpyas tasya ca tad dhanam // Manu_8.320 tathā dharimameyānāṃ śatād abhyadhike vadhaḥ suvarṇarajatādīnām uttamānāṃ ca vāsasām // Manu_8.321 pañcāśatas tv abhyadhike hastacchedanam iṣyate śeṣe tv ekādaśaguṇaṃ mūlyād daṇḍaṃ prakalpayet // Manu_8.322 puruṣāṇāṃ kulīnānāṃ nārīṇāṃ ca viśeṣataḥ mukhyānāṃ caiva ratnānāṃ haraṇe vadham arhati // Manu_8.323 mahāpaśūnāṃ haraṇe śastrāṇām auṣadhasya ca kālam āsādya kāryaṃ ca daṇḍaṃ rājā prakalpayet // Manu_8.324 goṣu brāhmaṇasaṃsthāsu churikāyāś ca bhedane paśūnāṃ haraṇe caiva sadyaḥ kāryo 'rdhapādikaḥ // Manu_8.325 sūtrakārpāsakiṇvānāṃ gomayasya guḍasya ca dadhnaḥ kṣīrasya takrasya pānīyasya tṛṇasya ca // Manu_8.326 veṇuvaidalabhāṇḍānāṃ lavaṇānāṃ tathaiva ca mṛṇmayānāṃ ca haraṇe mṛdo bhasmana eva ca // Manu_8.327 matsyānāṃ pakṣiṇāṃ caiva tailasya ca ghṛtasya ca māṃsasya madhunaś caiva yac cānyat paśusaṃbhavam // Manu_8.328 anyeṣāṃ caivamādīnāṃ madyānām odanasya ca pakvānnānāṃ ca sarveṣāṃ tanmulyād dviguṇo damaḥ // Manu_8.329 puṣpeṣu harite dhānye gulmavallīnageṣu ca anyeṣv aparipūteṣu daṇḍaḥ syāt pañcakṛṣṇalaḥ // Manu_8.330 paripūteṣu dhānyeṣu śākamūlaphaleṣu ca niranvaye śataṃ daṇḍaḥ sānvaye 'rdhaśataṃ damaḥ // Manu_8.331 syāt sāhasaṃ tv anvayavat prasabhaṃ karma yat kṛtam niranvayaṃ bhavet steyaṃ hṛtvāpavyayate ca yat // Manu_8.332 yas tv etāny upakḷptāni dravyāṇi stenayen naraḥ tam ādyaṃ daṇḍayed rājā yaś cāgniṃ corayed gṛhāt // Manu_8.333 yena yena yathāṅgena steno nṛṣu viceṣṭate tat tad eva haret tasya pratyādeśāya pārthivaḥ // Manu_8.334 pitācāryaḥ suhṛn mātā bhāryā putraḥ purohitaḥ nādaṇḍyo nāma rājño 'sti yaḥ svadharme na tiṣṭhati // Manu_8.335 kārṣāpaṇaṃ bhaved daṇḍyo yatrānyaḥ prākṛto janaḥ tatra rājā bhaved daṇḍyaḥ sahasram iti dhāraṇā // Manu_8.336 aṣṭāpādyaṃ tu śūdrasya steye bhavati kilbiṣam ṣoḍaśaiva tu vaiśyasya dvātriṃśat kṣatriyasya ca // Manu_8.337 brāhmaṇasya catuḥṣaṣṭiḥ pūrṇaṃ vāpi śataṃ bhavet dviguṇā vā catuḥṣaṣṭis taddoṣaguṇavid dhi saḥ // Manu_8.338 vānaspatyaṃ mūlaphalaṃ dārv agnyarthaṃ tathaiva ca tṛṇaṃ ca gobhyo grāsārtham asteyaṃ manur abravīt // Manu_8.339 yo 'dattādāyino hastāl lipseta brāhmaṇo dhanam yājanādhyāpanenāpi yathā stenas tathaiva saḥ // Manu_8.340 dvijo 'dhvagaḥ kṣīṇavṛttir dvāv ikṣū dve ca mūlake ādadānaḥ parakṣetrān na daṇḍaṃ dātum arhati // Manu_8.341 asaṃditānāṃ saṃdātā saṃditānāṃ ca mokṣakaḥ dāsāśvarathahartā ca prāptaḥ syāc corakilbiṣam // Manu_8.342 anena vidhinā rājā kurvāṇaḥ stenanigraham yaśo 'smin prāpnuyāl loke pretya cānuttamaṃ sukham // Manu_8.343 aindraṃ sthānam abhiprepsur yaśaś cākṣayam avyayam nopekṣeta kṣaṇam api rājā sāhasikaṃ naram // Manu_8.344 vāgduṣṭāt taskarāc caiva daṇḍenaiva ca hiṃsataḥ sāhasasya naraḥ kartā vijñeyaḥ pāpakṛttamaḥ // Manu_8.345 sāhase vartamānaṃ tu yo marṣayati pārthivaḥ sa vināśaṃ vrajaty āśu vidveṣaṃ cādhigacchati // Manu_8.346 na mitrakāraṇād rājā vipulād vā dhanāgamāt samutsṛjet sāhasikān sarvabhūtabhayāvahān // Manu_8.347 śastraṃ dvijātibhir grāhyaṃ dharmo yatroparudhyate dvijātīnāṃ ca varṇānāṃ viplave kālakārite // Manu_8.348 ātmanaś ca paritrāṇe dakṣiṇānāṃ ca saṃgare strīviprābhyupapattau ca ghnan dharmeṇa na duṣyati // Manu_8.349 guruṃ vā bālavṛddhau vā brāhmaṇaṃ vā bahuśrutam ātatāyinam āyāntaṃ hanyād evāvicārayan // Manu_8.350 nātatāyivadhe doṣo hantur bhavati kaś cana prakāśaṃ vāprakāśaṃ vā manyus taṃ manyum ṛcchati // Manu_8.351 paradārābhimarśeṣu pravṛttān nṝn mahīpatiḥ udvejanakarair daṇḍaiś chinnayitvā pravāsayet // Manu_8.352 tatsamuttho hi lokasya jāyate varṇasaṃkaraḥ yena mūlaharo 'dharmaḥ sarvanāśāya kalpate // Manu_8.353 parasya patnyā puruṣaḥ saṃbhāṣāṃ yojayan rahaḥ pūrvam ākṣārito doṣaiḥ prāpnuyāt pūrvasāhasam // Manu_8.354 yas tv anākṣāritaḥ pūrvam abhibhāṣate kāraṇāt na doṣaṃ prāpnuyāt kiṃ cin na hi tasya vyatikramaḥ // Manu_8.355 parastriyaṃ yo 'bhivadet tīrthe 'raṇye vane 'pi vā nadīnāṃ vāpi saṃbhede sa saṃgrahaṇam āpnuyāt // Manu_8.356 upacārakriyā keliḥ sparśo bhūṣaṇavāsasām saha khaṭvāsanaṃ caiva sarvaṃ saṃgrahaṇaṃ smṛtam // Manu_8.357 striyaṃ spṛśed adeśe yaḥ spṛṣṭo vā marṣayet tayā parasparasyānumate sarvaṃ saṃgrahaṇaṃ smṛtam // Manu_8.358 abrāhmaṇaḥ saṃgrahaṇe prāṇāntaṃ daṇḍam arhati caturṇām api varṇānāṃ dārā rakṣyatamāḥ sadā // Manu_8.359 bhikṣukā bandinaś caiva dīkṣitāḥ kāravas tathā saṃbhāṣanaṃ saha strībhiḥ kuryur aprativāritāḥ // Manu_8.360 na saṃbhāṣāṃ parastrībhiḥ pratiṣiddhaḥ samācaret niṣiddho bhāṣamāṇas tu suvarṇaṃ daṇḍam arhati // Manu_8.361 naiṣa cāraṇadāreṣu vidhir nātmopajīviṣu sajjayanti hi te nārīr nigūḍhāś cārayanti ca // Manu_8.362 kiṃ cid eva tu dāpyaḥ syāt saṃbhāṣāṃ tābhir ācaran praiṣyāsu caikabhaktāsu rahaḥ pravrajitāsu ca // Manu_8.363 yo 'kāmāṃ dūṣayet kanyāṃ sa sadyo vadham arhati sakāmāṃ dūṣayaṃs tulyo na vadhaṃ prāpnuyān naraḥ // Manu_8.364 kanyāṃ bhajantīm utkṛṣṭaṃ na kiṃ cid api dāpayet jaghanyaṃ sevamānāṃ tu saṃyatāṃ vāsayed gṛhe // Manu_8.365 uttamāṃ sevamānas tu jaghanyo vadham arhati śulkaṃ dadyāt sevamānaḥ samām icchet pitā yadi // Manu_8.366 abhiṣahya tu yaḥ kanyāṃ kuryād darpeṇa mānavaḥ tasyāśu kartye aṅgulyau daṇḍaṃ cārhati ṣaṭśatam // Manu_8.367 sakāmāṃ dūṣayaṃs tulyo nāṅgulicchedam āpnuyāt dviśataṃ tu damaṃ dāpyaḥ prasaṅgavinivṛttaye // Manu_8.368 kanyaiva kanyāṃ yā kuryāt tasyāḥ syād dviśato damaḥ śulkaṃ ca dviguṇaṃ dadyāc chiphāś caivāpnuyād daśa // Manu_8.369 yā tu kanyāṃ prakuryāt strī sā sadyo mauṇḍyam arhati aṅgulyor eva vā chedaṃ khareṇodvahanaṃ tathā // Manu_8.370 bhartāraṃ laṅghayed yā tu strī jñātiguṇadarpitā tāṃ śvabhiḥ khādayed rājā saṃsthāne bahusaṃsthite // Manu_8.371 pumāṃsaṃ dāhayet pāpaṃ śayane tapta āyase abhyādadhyuś ca kāṣṭhāni tatra dahyeta pāpakṛt // Manu_8.372 saṃvatsarābhiśastasya duṣṭasya dviguṇo damaḥ vrātyayā saha saṃvāse cāṇḍālyā tāvad eva tu // Manu_8.373 śūdro guptam aguptaṃ vā dvaijātaṃ varṇam āvasan aguptam aṅgasarvasvair guptaṃ sarveṇa hīyate // Manu_8.374 vaiśyaḥ sarvasvadaṇḍaḥ syāt saṃvatsaranirodhataḥ sahasraṃ kṣatriyo daṇḍyo mauṇḍyaṃ mūtreṇa cārhati // Manu_8.375 brāhmaṇīṃ yady aguptāṃ tu gacchetāṃ vaiśyapārthivau vaiśyaṃ pañcaśataṃ kuryāt kṣatriyaṃ tu sahasriṇam // Manu_8.376 ubhāv api tu tāv eva brāhmaṇyā guptayā saha viplutau śūdravad daṇḍyau dagdhavyau vā kaṭāgninā // Manu_8.377 sahasraṃ brāhmaṇo daṇḍyo guptāṃ viprāṃ balād vrajan śatāni pañca daṇḍyaḥ syād icchantyā saha saṃgataḥ // Manu_8.378 mauṇḍyaṃ prāṇāntikaṃ daṇḍo brāhmaṇasya vidhīyate itareṣāṃ tu varṇānāṃ daṇḍaḥ prāṇāntiko bhavet // Manu_8.379 na jātu brāhmaṇaṃ hanyāt sarvapāpeṣv api sthitam rāṣṭrād enaṃ bahiḥ kuryāt samagradhanam akṣatam // Manu_8.380 na brāhmaṇavadhād bhūyān adharmo vidyate bhuvi tasmād asya vadhaṃ rājā manasāpi na cintayet // Manu_8.381 vaiśyaś cet kṣatriyāṃ guptāṃ vaiśyāṃ vā kṣatriyo vrajet yo brāhmaṇyām aguptāyāṃ tāv ubhau daṇḍam arhataḥ // Manu_8.382 sahasraṃ brāhmaṇo daṇḍaṃ dāpyo gupte tu te vrajan śūdrāyāṃ kṣatriyaviśoḥ sāhasro vai bhaved damaḥ // Manu_8.383 kṣatriyāyām aguptāyāṃ vaiśye pañcaśataṃ damaḥ mūtreṇa mauṇḍyam icchet tu kṣatriyo daṇḍam eva vā // Manu_8.384 agupte kṣatriyāvaiśye śūdrāṃ vā brāhmaṇo vrajan śatāni pañca daṇḍyaḥ syāt sahasraṃ tv antyajastriyam // Manu_8.385 yasya stenaḥ pure nāsti nānyastrīgo na duṣṭavāk na sāhasikadaṇḍaghno sa rājā śakralokabhāk // Manu_8.386 eteṣāṃ nigraho rājñaḥ pañcānāṃ viṣaye svake sāṃrājyakṛt sajātyeṣu loke caiva yaśaskaraḥ // Manu_8.387 ṛtvijaṃ yas tyajed yājyo yājyaṃ ca rtvik tyajed yadi śaktaṃ karmaṇy aduṣṭaṃ ca tayor daṇḍaḥ śataṃ śatam // Manu_8.388 na mātā na pitā na strī na putras tyāgam arhati tyajann apatitān etān rājñā daṇḍyaḥ śatāni ṣaṭ // Manu_8.389 āśrameṣu dvijātīnāṃ kārye vivadatāṃ mithaḥ na vibrūyān nṛpo dharmaṃ cikīrṣan hitam ātmanaḥ // Manu_8.390 yathārham etān abhyarcya brāhmaṇaiḥ saha pārthivaḥ sāntvena praśamayyādau svadharmaṃ pratipādayet // Manu_8.391 prativeśyānuveśyau ca kalyāṇe viṃśatidvije arhāv abhojayan vipro daṇḍam arhati māṣakam // Manu_8.392 śrotriyaḥ śrotriyaṃ sādhuṃ bhūtikṛtyeṣv abhojayan tadannaṃ dviguṇaṃ dāpyo hiraṇyaṃ caiva māṣakam // Manu_8.393 andho jaḍaḥ pīṭhasarpī saptatyā sthaviraś ca yaḥ śrotriyeṣūpakurvaṃś ca na dāpyāḥ kena cit karam // Manu_8.394 śrotriyaṃ vyādhitārtau ca bālavṛddhāv akiṃcanam mahākulīnam āryaṃ ca rājā saṃpūjayet sadā // Manu_8.395 śālmalīphalake ślakṣṇe nenijyān nejakaḥ śanaiḥ na ca vāsāṃsi vāsobhir nirharen na ca vāsayet // Manu_8.396 tantuvāyo daśapalaṃ dadyād ekapalādhikam ato 'nyathā vartamāno dāpyo dvādaśakaṃ damam // Manu_8.397 śulkasthāneṣu kuśalāḥ sarvapaṇyavicakṣaṇāḥ kuryur arghaṃ yathāpaṇyaṃ tato viṃśaṃ nṛpo haret // Manu_8.398 rājñaḥ prakhyātabhāṇḍāni pratiṣiddhāni yāni ca tāṇi nirharato lobhāt sarvahāraṃ haren nṛpaḥ // Manu_8.399 śulkasthānaṃ pariharann akāle krayavikrayī mithyāvādī ca saṃkhyāne dāpyo 'ṣṭaguṇam atyayam // Manu_8.400 āgamaṃ nirgamaṃ sthānaṃ tathā vṛddhikṣayāv ubhau vicārya sarvapaṇyānāṃ kārayet krayavikrayau // Manu_8.401 pañcarātre pañcarātre pakṣe pakṣe 'tha vā gate kurvīta caiṣāṃ pratyakṣam arghasaṃsthāpanaṃ nṛpaḥ // Manu_8.402 tulāmānaṃ pratīmānaṃ sarvaṃ ca syāt sulakṣitam ṣaṭsu ṣaṭsu ca māseṣu punar eva parīkṣayet // Manu_8.403 paṇaṃ yānaṃ tare dāpyaṃ pauruṣo 'rdhapaṇaṃ tare pādaṃ paśuś ca yoṣic ca pādārdhaṃ riktakaḥ pumān // Manu_8.404 bhāṇḍapūrṇāni yānāni tāryaṃ dāpyāni sārataḥ riktabhāṇḍāni yat kiṃ cit pumāṃsaś cāparicchadāḥ // Manu_8.405 dīrghādhvani yathādeśaṃ yathākālaṃ taro bhavet nadītīreṣu tad vidyāt samudre nāsti lakṣaṇam // Manu_8.406 garbhiṇī tu dvimāsādis tathā pravrajito muniḥ brāhmaṇā liṅginaś caiva na dāpyās tārikaṃ tare // Manu_8.407 yan nāvi kiṃ cid dāśānāṃ viśīryetāparādhataḥ tad dāśair eva dātavyaṃ samāgamya svato 'ṃśataḥ // Manu_8.408 eṣa nauyāyinām ukto vyavahārasya nirṇayaḥ dāśāparādhatas toye daivike nāsti nigrahaḥ // Manu_8.409 vāṇijyaṃ kārayed vaiśyaṃ kusīdaṃ kṛṣim eva ca paśūnāṃ rakṣaṇaṃ caiva dāsyaṃ śūdraṃ dvijanmanām // Manu_8.410 kṣatriyaṃ caiva vaiśyaṃ ca brāhmaṇo vṛttikarśitau bibhṛyād ānṛśaṃsyena svāni karmāṇi kārayet // Manu_8.411 dāsyaṃ tu kārayaṃl lobhād brāhmaṇaḥ saṃskṛtān dvijān anicchataḥ prābhavatyād rājñā daṇḍyaḥ śatāni ṣaṭ // Manu_8.412 śūdraṃ tu kārayed dāsyaṃ krītam akrītam eva vā dāsyāyaiva hi sṛṣṭo 'sau brāhmaṇasya svayaṃbhuvā // Manu_8.413 na svāminā nisṛṣṭo 'pi śūdro dāsyād vimucyate nisargajaṃ hi tat tasya kas tasmāt tad apohati // Manu_8.414 dhvajāhṛto bhaktadāso gṛhajaḥ krītadattrimau paitriko daṇḍadāsaś ca saptaite dāsayonayaḥ // Manu_8.415 bhāryā putraś ca dāsaś ca traya evādhanāḥ smṛtāḥ yat te samadhigacchanti yasya te tasya tad dhanam // Manu_8.416 visrabdhaṃ brāhmaṇaḥ śūdrād dravyopādānam ācaret na hi tasyāsti kiṃ cit svaṃ bhartṛhāryadhano hi saḥ // Manu_8.417 vaiśyaśūdrau prayatnena svāni karmāṇi kārayet tau hi cyutau svakarmabhyaḥ kṣobhayetām idaṃ jagat // Manu_8.418 ahany ahany avekṣeta karmāntān vāhanāni ca āyavyayau ca niyatāv ākarān kośam eva ca // Manu_8.419 evaṃ sarvān imān rājā vyavahārān samāpayan vyapohya kilbiṣaṃ sarvaṃ prāpnoti paramāṃ gatim // Manu_8.420 puruṣasya striyāś caiva dharme vartmani tiṣṭhatoḥ saṃyoge viprayoge ca dharmān vakṣyāmi śāśvatān // Manu_9.1 asvatantrāḥ striyaḥ kāryāḥ puruṣaiḥ svair divāniśam viṣayeṣu ca sajjantyaḥ saṃsthāpyā ātmano vaśe // Manu_9.2 pitā rakṣati kaumāre bhartā rakṣati yauvane rakṣanti sthavire putrā na strī svātantryam arhati // Manu_9.3 kāle 'dātā pitā vācyo vācyaś cānupayan patiḥ mṛte bhartari putras tu vācyo mātur arakṣitā // Manu_9.4 sūkṣmebhyo 'pi prasaṅgebhyaḥ striyo rakṣyā viśeṣataḥ dvayor hi kulayoḥ śokam āvaheyur arakṣitāḥ // Manu_9.5 imaṃ hi sarvavarṇānāṃ paśyanto dharmam uttamam yatante rakṣituṃ bhāryāṃ bhartāro durbalā api // Manu_9.6 svāṃ prasūtiṃ caritraṃ ca kulam ātmānam eva ca svaṃ ca dharmaṃ prayatnena jāyāṃ rakṣan hi rakṣati // Manu_9.7 patir bhāryāṃ saṃpraviśya garbho bhūtveha jāyate jāyāyās tad dhi jāyātvaṃ yad asyāṃ jāyate punaḥ // Manu_9.8 yādṛśaṃ bhajate hi strī sutaṃ sūte tathāvidham tasmāt prajāviśuddhyarthaṃ striyaṃ rakṣet prayatnataḥ // Manu_9.9 na kaś cid yoṣitaḥ śaktaḥ prasahya parirakṣitum etair upāyayogais tu śakyās tāḥ parirakṣitum // Manu_9.10 arthasya saṃgrahe caināṃ vyaye caiva niyojayet śauce dharme 'nnapaktyāṃ ca pāriṇāhyasya vekṣaṇe // Manu_9.11 arakṣitā gṛhe ruddhāḥ puruṣair āptakāribhiḥ ātmānam ātmanā yās tu rakṣeyus tāḥ surakṣitāḥ // Manu_9.12 pānaṃ durjanasaṃsargaḥ patyā ca viraho 'ṭanam svapno 'nyagehavāsaś ca nārīsaṃdūṣaṇāni ṣaṭ // Manu_9.13 naitā rūpaṃ parīkṣante nāsāṃ vayasi saṃsthitiḥ surūpaṃ vā virūpaṃ vā pumān ity eva bhuñjate // Manu_9.14 pauṃścalyāc calacittāc ca naisnehyāc ca svabhāvataḥ rakṣitā yatnato 'pīha bhartṛṣv etā vikurvate // Manu_9.15 evaṃ svabhāvaṃ jñātvāsāṃ prajāpatinisargajam paramaṃ yatnam ātiṣṭhet puruṣo rakṣaṇaṃ prati // Manu_9.16 śayyāsanam alaṅkāraṃ kāmaṃ krodham anārjavam m:anāryatām] drohabhāvaṃ kucaryāṃ ca strībhyo manur akalpayat // Manu_9.17 nāsti strīṇāṃ kriyā mantrair iti dharme vyavasthitiḥ nirindriyā hy amantrāś ca strībhyo 'nṛtam iti sthitiḥ // Manu_9.18 tathā ca śrutayo bahvyo nigītā nigameṣv api svālakṣaṇyaparīkṣārthaṃ tāsāṃ śṛṇuta niṣkṛtīḥ // Manu_9.19 yan me mātā pralulubhe vicaranty apativratā tan me retaḥ pitā vṛṅktām ity asyaitan nidarśanam // Manu_9.20 dhyāyaty aniṣṭaṃ yat kiṃ cit pāṇigrāhasya cetasā tasyaiṣa vyabhicārasya nihnavaḥ samyag ucyate // Manu_9.21 yādṛgguṇena bhartrā strī saṃyujyeta yathāvidhi tādṛgguṇā sā bhavati samudreṇeva nimnagā // Manu_9.22 akṣamālā vasiṣṭhena saṃyuktādhamayonijā śāraṅgī mandapālena jagāmābhyarhaṇīyatām // Manu_9.23 etāś cānyāś ca loke 'sminn apakṛṣṭaprasūtayaḥ utkarṣaṃ yoṣitaḥ prāptāḥ svaiḥ svair bhartṛguṇaiḥ śubhaiḥ // Manu_9.24 eṣoditā lokayātrā nityaṃ strīpuṃsayoḥ śubhā pretyeha ca sukhodarkān prajādharmān nibodhata // Manu_9.25 prajanārthaṃ mahābhāgāḥ pūjārhā gṛhadīptayaḥ striyaḥ śriyaś ca geheṣu na viśeṣo 'sti kaś cana // Manu_9.26 utpādanam apatyasya jātasya paripālanam pratyahaṃ lokayātrāyāḥ pratyakṣaṃ strī nibandhanam // Manu_9.27 apatyaṃ dharmakāryāṇi śuśrūṣā ratir uttamā dārādhīnas tathā svargaḥ pitṝṇām ātmanaś ca ha // Manu_9.28 patiṃ yā nābhicarati manovāgdehasaṃyatā sā bhartṛlokān āpnoti sadbhiḥ sādhvīti cocyate // Manu_9.29 vyabhicārāt tu bhartuḥ strī loke prāpnoti nindyatām sṛgālayoniṃ cāpnoti pāparogaiś ca pīḍyate // Manu_9.30 putraṃ pratyuditaṃ sadbhiḥ pūrvajaiś ca maharṣibhiḥ viśvajanyam imaṃ puṇyam upanyāsaṃ nibodhata // Manu_9.31 bhartari putraṃ vijānanti śrutidvaidhaṃ tu kartari āhur utpādakaṃ ke cid apare kṣetriṇaṃ viduḥ // Manu_9.32 kṣetrabhūtā smṛtā nārī bījabhūtaḥ smṛtaḥ pumān kṣetrabījasamāyogāt saṃbhavaḥ sarvadehinām // Manu_9.33 viśiṣṭaṃ kutra cid bījaṃ strīyonis tv eva kutra cit ubhayaṃ tu samaṃ yatra sā prasūtiḥ praśasyate // Manu_9.34 bījasya caiva yonyāś ca bījam utkṛṣṭam ucyate sarvabhūtaprasūtir hi bījalakṣaṇalakṣitā // Manu_9.35 yādṛśaṃ tūpyate bījaṃ kṣetre kālopapādite tādṛg rohati tat tasmin bījaṃ svair vyañjitaṃ guṇaiḥ // Manu_9.36 iyaṃ bhūmir hi bhūtānāṃ śāśvatī yonir ucyate na ca yoniguṇān kāṃś cid bījaṃ puṣyati puṣṭiṣu // Manu_9.37 bhūmāv apy ekakedāre kāloptāni kṛṣīvalaiḥ nānārūpāṇi jāyante bījānīha svabhāvataḥ // Manu_9.38 vrīhayaḥ śālayo mudgās tilā māṣās tathā yavāḥ yathābījaṃ prarohanti laśunānīkṣavas tathā // Manu_9.39 anyad uptaṃ jātam anyad ity etan nopapadyate upyate yad dhi yad bījaṃ tat tad eva prarohati // Manu_9.40 tat prājñena vinītena jñānavijñānavedinā āyuṣkāmena vaptavyaṃ na jātu parayoṣiti // Manu_9.41 atra gāthā vāyugītāḥ kīrtayanti purāvidaḥ yathā bījaṃ na vaptavyaṃ puṃsā paraparigrahe // Manu_9.42 naśyatīṣur yathā viddhaḥ khe viddham anuvidhyataḥ tathā naśyati vai kṣipraṃ bījaṃ paraparigrahe // Manu_9.43 pṛthor apīmāṃ pṛthivīṃ bhāryāṃ pūrvavido viduḥ sthāṇucchedasya kedāram āhuḥ śālyavato mṛgam // Manu_9.44 etāvān eva puruṣo yaj jāyātmā prajeti ha viprāḥ prāhus tathā caitad yo bhartā sā smṛtāṅganā // Manu_9.45 na niṣkrayavisargābhyāṃ bhartur bhāryā vimucyate evaṃ dharmaṃ vijānīmaḥ prāk prajāpatinirmitam // Manu_9.46 sakṛd aṃśo nipatati sakṛt kanyā pradīyate sakṛd āha dadānīti trīṇy etāni satāṃ sakṛt // Manu_9.47 yathā go'śvoṣṭradāsīṣu mahiṣy ajāvikāsu ca notpādakaḥ prajābhāgī tathaivānyāṅganāsv api // Manu_9.48 ye 'kṣetriṇo bījavantaḥ parakṣetrapravāpiṇaḥ te vai sasyasya jātasya na labhante phalaṃ kva cit // Manu_9.49 yad anyagoṣu vṛṣabho vatsānāṃ janayec chatam gominām eva te vatsā moghaṃ skanditam ārṣabham // Manu_9.50 tathaivākṣetriṇo bījaṃ parakṣetrapravāpiṇaḥ kurvanti kṣetriṇām arthaṃ na bījī labhate phalam // Manu_9.51 phalaṃ tv anabhisaṃdhāya kṣetriṇāṃ bījināṃ tathā pratyakṣaṃ kṣetriṇām artho bījād yonir galīyasī // Manu_9.52 kriyābhyupagamāt tv etad bījārthaṃ yat pradīyate tasyeha bhāginau dṛṣṭau bījī kṣetrika eva ca // Manu_9.53 oghavātāhṛtaṃ bījaṃ yasya kṣetre prarohati kṣetrikasyaiva tad bījaṃ na vaptā labhate phalam // Manu_9.54 eṣa dharmo gavāśvasya dāsyuṣṭrājāvikasya ca vihaṃgamahiṣīṇāṃ ca vijñeyaḥ prasavaṃ prati // Manu_9.55 etad vaḥ sāraphalgutvaṃ bījayonyoḥ prakīrtitam ataḥ paraṃ pravakṣyāmi yoṣitāṃ dharmam āpadi // Manu_9.56 bhrātur jyeṣṭhasya bhāryā yā gurupatny anujasya sā yavīyasas tu yā bhāryā snuṣā jyeṣṭhasya sā smṛtā // Manu_9.57 jyeṣṭho yavīyaso bhāryāṃ yavīyān vāgrajastriyam patitau bhavato gatvā niyuktāv apy anāpadi // Manu_9.58 devarād vā sapiṇḍād vā striyā samyaṅ niyuktayā prajepsitāādhigantavyā saṃtānasya parikṣaye // Manu_9.59 vidhavāyāṃ niyuktas tu ghṛtākto vāgyato niśi ekam utpādayet putraṃ na dvitīyaṃ kathaṃ cana // Manu_9.60 dvitīyam eke prajanaṃ manyante strīṣu tadvidaḥ anirvṛtaṃ niyogārthaṃ paśyanto dharmatas tayoḥ // Manu_9.61 vidhavāyāṃ niyogārthe nirvṛtte tu yathāvidhi guruvac ca snuṣāvac ca varteyātāṃ parasparam // Manu_9.62 niyuktau yau vidhiṃ hitvā varteyātāṃ tu kāmataḥ tāv ubhau patitau syātāṃ snuṣāgagurutalpagau // Manu_9.63 nānyasmin vidhavā nārī niyoktavyā dvijātibhiḥ anyasmin hi niyuñjānā dharmaṃ hanyuḥ sanātanam // Manu_9.64 nodvāhikeṣu mantreṣu niyogaḥ kīrtyate kva cit na vivāhavidhāv uktaṃ vidhavāvedanaṃ punaḥ // Manu_9.65 ayaṃ dvijair hi vidvadbhiḥ paśudharmo vigarhitaḥ manuṣyāṇām api prokto vene rājyaṃ praśāsati // Manu_9.66 sa mahīm akhilāṃ bhuñjan rājarṣipravaraḥ purā varṇānāṃ saṃkaraṃ cakre kāmopahatacetanaḥ // Manu_9.67 tataḥ prabhṛti yo mohāt pramītapatikāṃ striyam niyojayaty apatyārthaṃ taṃ vigarhanti sādhavaḥ // Manu_9.68 yasyā mriyeta kanyāyā vācā satye kṛte patiḥ tām anena vidhānena nijo vindeta devaraḥ // Manu_9.69 yathāvidhy adhigamyaināṃ śuklavastrāṃ śucivratām mitho bhajetā prasavāt sakṛtsakṛd ṛtāvṛtau // Manu_9.70 na dattvā kasya cit kanyāṃ punar dadyād vicakṣaṇaḥ dattvā punaḥ prayacchan hi prāpnoti puruṣānṛtam // Manu_9.71 vidhivat pratigṛhyāpi tyajet kanyāṃ vigarhitām vyādhitāṃ vipraduṣṭāṃ vā chadmanā copapāditām // Manu_9.72 yas tu doṣavatīṃ kanyām anākhyāyopapādayet tasya tad vitathaṃ kuryāt kanyādātur durātmanaḥ // Manu_9.73 vidhāya vṛttiṃ bhāryāyāḥ pravaset kāryavān naraḥ avṛttikarśitā hi strī praduṣyet sthitimaty api // Manu_9.74 vidhāya proṣite vṛttiṃ jīven niyamam āsthitā proṣite tv avidhāyaiva jīvec chilpair agarhitaiḥ // Manu_9.75 proṣito dharmakāryārthaṃ pratīkṣyo 'ṣṭau naraḥ samāḥ vidyārthaṃ ṣaḍ yaśo'rthaṃ vā kāmārthaṃ trīṃs tu vatsarān // Manu_9.76 saṃvatsaraṃ pratīkṣeta dviṣantīṃ yoṣitaṃ patiḥ ūrdhvaṃ saṃvatsarāt tv enāṃ dāyaṃ hṛtvā na saṃvaset // Manu_9.77 atikrāmet pramattaṃ yā mattaṃ rogārtam eva vā sā trīn māsān parityājyā vibhūṣaṇaparicchadā // Manu_9.78 unmattaṃ patitaṃ klībam abījaṃ pāparogiṇam na tyāgo 'sti dviṣantyāś ca na ca dāyāpavartanam // Manu_9.79 madyapāsādhuvṛttā ca pratikūlā ca yā bhavet vyādhitā vādhivettavyā hiṃsrārthaghnī ca sarvadā // Manu_9.80 vandhyāṣṭame 'dhivedyā'abde daśame tu mṛtaprajā ekādaśe strījananī sadyas tv apriyavādinī // Manu_9.81 yā rogiṇī syāt tu hitā saṃpannā caiva śīlataḥ sānujñāpyādhivettavyā nāvamānyā ca karhi cit // Manu_9.82 adhivinnā tu yā nārī nirgacched ruṣitā gṛhāt sā sadyaḥ saṃniroddhavyā tyājyā vā kulasaṃnidhau // Manu_9.83 pratiṣiddhāpi ced yā tu madyam abhyudayeṣv api prekṣāsamājaṃ gacched vā sā daṇḍyā kṛṣṇalāni ṣaṭ // Manu_9.84 yadi svāś cāparāś caiva vinderan yoṣito dvijāḥ tāsāṃ varṇakrameṇa syāj jyeṣṭhyaṃ pūjā ca veśma ca // Manu_9.85 bhartuḥ śarīraśuśrūṣāṃ dharmakāryaṃ ca naityakam svā caiva kuryāt sarveṣāṃ nāsvajātiḥ kathaṃ cana // Manu_9.86 yas tu tat kārayen mohāt sajātyā sthitayānyayā yathā brāhmaṇacāṇḍālaḥ pūrvadṛṣṭas tathaiva saḥ // Manu_9.87 utkṛṣṭāyābhirūpāya varāya sadṛśāya ca aprāptām api tāṃ tasmai kanyāṃ dadyād yathāvidhi // Manu_9.88 kāmam ā maraṇāt tiṣṭhed gṛhe kanyā rtumaty api na caivaināṃ prayaccet tu guṇahīnāya karhi cit // Manu_9.89 trīṇi varṣāṇy udīkṣeta kumāry ṛtumatī satī ūrdhvaṃ tu kālād etasmād vindeta sadṛśaṃ patim // Manu_9.90 adīyamānā bhartāram adhigacched yadi svayam nainaḥ kiṃ cid avāpnoti na ca yaṃ sādhigacchati // Manu_9.91 alaṅkāraṃ nādadīta pitryaṃ kanyā svayaṃvarā mātṛkaṃ bhrātṛdattaṃ vā stenā syād yadi taṃ haret // Manu_9.92 pitre na dadyāc chulkaṃ tu kanyām ṛtumatīṃ haran sa ca svāmyād atikrāmed ṛtūnāṃ pratirodhanāt // Manu_9.93 triṃśadvarṣo vahet kanyāṃ hṛdyāṃ dvādaśavārṣikīm tryaṣṭavarṣo 'ṣṭavarṣāṃ vā dharme sīdati satvaraḥ // Manu_9.94 devadattāṃ patir bhāryāṃ vindate necchayātmanaḥ tāṃ sādhvīṃ bibhṛyān nityaṃ devānāṃ priyam ācaran // Manu_9.95 prajanārthaṃ striyaḥ sṛṣṭāḥ saṃtānārthaṃ ca mānavaḥ tasmāt sādhāraṇo dharmaḥ śrutau patnyā sahoditaḥ // Manu_9.96 kanyāyāṃ dattaśulkāyāṃ mriyeta yadi śulkadaḥ devarāya pradātavyā yadi kanyānumanyate // Manu_9.97 ādadīta na śūdro 'pi śulkaṃ duhitaraṃ dadan śulkaṃ hi gṛhṇan kurute channaṃ duhitṛvikrayam // Manu_9.98 etat tu na pare cakrur nāpare jātu sādhavaḥ yad anyasya pratijñāya punar anyasya dīyate // Manu_9.99 nānuśuśruma jātv etat pūrveṣv api hi janmasu śulkasaṃjñena mūlyena channaṃ duhitṛvikrayam // Manu_9.100 anyonyasyāvyabhicāro bhaved āmaraṇāntikaḥ eṣa dharmaḥ samāsena jñeyaḥ strīpuṃsayoḥ paraḥ // Manu_9.101 tathā nityaṃ yateyātāṃ strīpuṃsau tu kṛtakriyau yathā nābhicaretāṃ tau viyuktāv itaretaram // Manu_9.102 eṣa strīpuṃsayor ukto dharmo vo ratisaṃhitaḥ āpady apatyaprāptiś ca dāyadharmaṃ nibodhata // Manu_9.103 ūrdhvaṃ pituś ca mātuś ca sametya bhrātaraḥ samam bhajeran paitṛkaṃ riktham anīśās te hi jīvatoḥ // Manu_9.104 jyeṣṭha eva tu gṛhṇīyāt pitryaṃ dhanam aśeṣataḥ śeṣās tam upajīveyur yathaiva pitaraṃ tathā // Manu_9.105 jyeṣṭhena jātamātreṇa putrī bhavati mānavaḥ pitṝṇām anṛṇaś caiva sa tasmāt sarvam arhati // Manu_9.106 yasminn ṛṇaṃ saṃnayati yena cānantyam aśnute sa eva dharmajaḥ putraḥ kāmajān itarān viduḥ // Manu_9.107 piteva pālayet pūtrān jyeṣṭho bhrātṝṇ yavīyasaḥ putravac cāpi varteran jyeṣṭhe bhrātari dharmataḥ // Manu_9.108 jyeṣṭhaḥ kulaṃ vardhayati vināśayati vā punaḥ jyeṣṭhaḥ pūjyatamo loke jyeṣṭhaḥ sadbhir agarhitaḥ // Manu_9.109 yo jyeṣṭho jyeṣṭhavṛttiḥ syān māteva sa piteva saḥ ajyeṣṭhavṛttir yas tu syāt sa saṃpūjyas tu bandhuvat // Manu_9.110 evaṃ saha vaseyur vā pṛthag vā dharmakāmyayā pṛthag vivardhate dharmas tasmād dharmyā pṛthakkriyā // Manu_9.111 jyeṣṭhasya viṃśa uddhāraḥ sarvadravyāc ca yad varam tato 'rdhaṃ madhyamasya syāt turīyaṃ tu yavīyasaḥ // Manu_9.112 jyeṣṭhaś caiva kaniṣṭhaś ca saṃharetāṃ yathoditam ye 'nye jyeṣṭhakaniṣṭhābhyāṃ teṣāṃ syān madhyamaṃ dhanam // Manu_9.113 sarveṣāṃ dhanajātānām ādadītāgryam agrajaḥ yac ca sātiśayaṃ kiṃ cid daśataś cāpnuyād varam // Manu_9.114 uddhāro na daśasv asti saṃpannānāṃ svakarmasu yat kiṃ cid eva deyaṃ tu jyāyase mānavardhanam // Manu_9.115 evaṃ samuddhṛtoddhāre samān aṃśān prakalpayet uddhāre 'nuddhṛte tv eṣām iyaṃ syād aṃśakalpanā // Manu_9.116 ekādhikaṃ harej jyeṣṭhaḥ putro 'dhyardhaṃ tato 'nujaḥ aṃśam aṃśaṃ yavīyāṃsa iti dharmo vyavasthitaḥ // Manu_9.117 svebhyo 'ṃśebhyas tu kanyābhyaḥ pradadyur bhrātaraḥ pṛthak svāt svād aṃśāc caturbhāgaṃ patitāḥ syur aditsavaḥ // Manu_9.118 ajāvikaṃ saikaśaphaṃ na jātu viṣamaṃ bhajet ajāvikaṃ tu viṣamaṃ jyeṣṭhasyaiva vidhīyate // Manu_9.119 yavīyāñ jyeṣṭhabhāryāyāṃ putram utpādayed yadi samas tatra vibhāgaḥ syād iti dharmo vyavasthitaḥ // Manu_9.120 upasarjanaṃ pradhānasya dharmato nopapadyate pitā pradhānaṃ prajane tasmād dharmeṇa taṃ bhajet // Manu_9.121 putraḥ kaniṣṭho jyeṣṭhāyāṃ kaniṣṭhāyāṃ ca pūrvajaḥ kathaṃ tatra vibhāgaḥ syād iti cet saṃśayo bhavet // Manu_9.122 ekaṃ vṛṣabham uddhāraṃ saṃhareta sa pūrvajaḥ tato 'pare jyeṣṭhavṛṣās tadūnānāṃ svamātṛtaḥ // Manu_9.123 jyeṣṭhas tu jāto jyeṣṭhāyāṃ hared vṛṣabhaṣoḍaśāḥ tataḥ svamātṛtaḥ śeṣā bhajerann iti dhāraṇā // Manu_9.124 sadṛśastrīṣu jātānāṃ putrāṇām aviśeṣataḥ na mātṛto jyaiṣṭhyam asti janmato jyaiṣṭhyam ucyate // Manu_9.125 janmajyeṣṭhena cāhvānaṃ subrahmaṇyāsv api smṛtam yamayoś caiva garbheṣu janmato jyeṣṭhatā smṛtā // Manu_9.126 aputro 'nena vidhinā sutāṃ kurvīta putrikām yad apatyaṃ bhaved asyāṃ tan mama syāt svadhākaram // Manu_9.127 anena tu vidhānena purā cakre 'tha putrikāḥ vivṛddhyarthaṃ svavaṃśasya svayaṃ dakṣaḥ prajāpatiḥ // Manu_9.128 dadau sa daśa dharmāya kaśyapāya trayodaśa somāya rājñe satkṛtya prītātmā saptaviṃśatim // Manu_9.129 yathaivātmā tathā putraḥ putreṇa duhitā samā tasyām ātmani tiṣṭhantyāṃ katham anyo dhanaṃ haret // Manu_9.130 mātus tu yautakaṃ yat syāt kumārībhāga eva saḥ dauhitra eva ca hared aputrasyākhilaṃ dhanam // Manu_9.131 dauhitro hy akhilaṃ riktham aputrasya pitur haret sa eva dadyād dvau piṇḍau pitre mātāmahāya ca // Manu_9.132 pautradauhitrayor loke na viśeṣo 'sti dharmataḥ tayor hi mātāpitarau saṃbhūtau tasya dehataḥ // Manu_9.133 putrikāyāṃ kṛtāyāṃ tu yadi putro 'nujāyate samas tatra vibhāgaḥ syāj jyeṣṭhatā nāsti hi striyāḥ // Manu_9.134 aputrāyāṃ mṛtāyāṃ tu putrikāyāṃ kathaṃ cana dhanaṃ tat putrikābhartā haretaivāvicārayan // Manu_9.135 akṛtā vā kṛtā vāpi yaṃ vindet sadṛśāt sutam pautrī mātāmahas tena dadyāt piṇḍaṃ hared dhanam // Manu_9.136 putreṇa lokāñ jayati pautreṇānantyam aśnute atha putrasya pautreṇa bradhnasyāpnoti viṣṭapam // Manu_9.137 puṃnāmno narakād yasmāt trāyate pitaraṃ sutaḥ tasmāt putra iti proktaḥ svayam eva svayaṃbhuvā // Manu_9.138 pautradauhitrayor loke viśeṣo nopapadyate dauhitro 'pi hy amutrainaṃ saṃtārayati pautravat // Manu_9.139 mātuḥ prathamataḥ piṇḍaṃ nirvapet putrikāsutaḥ dvitīyaṃ tu pitus tasyās tṛtīyaṃ tatpituḥ pituḥ // Manu_9.140 upapanno guṇaiḥ sarvaiḥ putro yasya tu dattrimaḥ sa haretaiva tadrikthaṃ saṃprāpto 'py anyagotrataḥ // Manu_9.141 gotrarikthe janayitur na hared dattrimaḥ kva cit gotrarikthānugaḥ piṇḍo vyapaiti dadataḥ svadhā // Manu_9.142 aniyuktāsutaś caiva putriṇyāptaś ca devarāt ubhau tau nārhato bhāgaṃ jārajātakakāmajau // Manu_9.143 niyuktāyām api pumān nāryāṃ jāto 'vidhānataḥ naivārhaḥ paitṛkaṃ rikthaṃ patitotpādito hi saḥ // Manu_9.144 haret tatra niyuktāyāṃ jātaḥ putro yathāurasaḥ kṣetrikasya tu tad bījaṃ dharmataḥ prasavaś ca saḥ // Manu_9.145 dhanaṃ yo bibhṛyād bhrātur mṛtasya striyam eva ca so 'patyaṃ bhrātur utpādya dadyāt tasyaiva taddhanam // Manu_9.146 yā niyuktānyataḥ putraṃ devarād vāpy avāpnuyāt taṃ kāmajam arikthīyaṃ vṛthotpannaṃ pracakṣate // Manu_9.147 etad vidhānaṃ vijñeyaṃ vibhāgasyaikayoniṣu bahvīṣu caikajātānāṃ nānāstrīṣu nibodhata // Manu_9.148 brāhmaṇasyānupūrvyeṇa catasras tu yadi striyaḥ tāsāṃ putreṣu jāteṣu vibhāge 'yaṃ vidhiḥ smṛtaḥ // Manu_9.149 kīnāśo govṛṣo yānam alaṅkāraś ca veśma ca viprasyāuddhārikaṃ deyam ekāṃśaś ca pradhānataḥ // Manu_9.150 tryaṃśaṃ dāyād dhared vipro dvāv aṃśau kṣatriyāsutaḥ vaiśyājaḥ sārdham evāṃśam aṃśaṃ śūdrāsuto haret // Manu_9.151 sarvaṃ vā rikthajātaṃ tad daśadhā parikalpya ca dharmyaṃ vibhāgaṃ kurvīta vidhinānena dharmavit // Manu_9.152 caturo 'ṃśān hared vipras trīn aṃśān kṣatriyāsutaḥ vaiśyāputro hared dvyaṃśaṃ aṃśaṃ śūdrāsuto haret // Manu_9.153 yady api syāt tu satputro 'py asatputro 'pi vā bhavet nādhikaṃ daśamād dadyāc chūdrāputrāya dharmataḥ // Manu_9.154 brāhmaṇakṣatriyaviśāṃ śūdrāputro na rikthabhāk yad evāsya pitā dadyāt tad evāsya dhanaṃ bhavet // Manu_9.155 samavarṇāsu vā jātāḥ sarve putrā dvijanmanām uddhāraṃ jyāyase dattvā bhajerann itare samam // Manu_9.156 śūdrasya tu savarṇaiva nānyā bhāryā vidhīyate tasyāṃ jātāḥ samāṃśāḥ syur yadi putraśataṃ bhavet // Manu_9.157 putrān dvādaśa yān āha nṝṇāṃ svāyaṃbhuvo manuḥ teṣāṃ ṣaḍ bandhudāyādāḥ ṣaḍ adāyādabāndhavāḥ // Manu_9.158 aurasaḥ kṣetrajaś caiva dattaḥ kṛtrima eva ca gūḍhotpanno 'paviddhaś ca dāyādā bāndhavāś ca ṣaṭ // Manu_9.159 kānīnaś ca sahoḍhaś ca krītaḥ paunarbhavas tathā svayaṃdattaś ca śaudraś ca ṣaḍ adāyādabāndhavāḥ // Manu_9.160 yādṛśaṃ phalam āpnoti kuplavaiḥ saṃtarañ jalam tādṛśaṃ phalam āpnoti kuputraiḥ saṃtaraṃs tamaḥ // Manu_9.161 yady ekarikthinau syātām aurasakṣetrajau sutau yasya yat paitṛkaṃ rikthaṃ sa tad gṛhṇīta netaraḥ // Manu_9.162 eka evāurasaḥ putraḥ pitryasya vasunaḥ prabhuḥ śeṣāṇām ānṛśaṃsyārthaṃ pradadyāt tu prajīvanam // Manu_9.163 ṣaṣṭhaṃ tu kṣetrajasyāṃśaṃ pradadyāt paitṛkād dhanāt auraso vibhajan dāyaṃ pitryaṃ pañcamam eva vā // Manu_9.164 aurasakṣetrajau putrau pitṛrikthasya bhāginau daśāpare tu kramaśo gotrarikthāṃśabhāginaḥ // Manu_9.165 svakṣetre saṃskṛtāyāṃ tu svayam utpādayed dhi yam tam aurasaṃ vijānīyāt putraṃ prāthamakalpikam // Manu_9.166 yas talpajaḥ pramītasya klībasya vyādhitasya vā svadharmeṇa niyuktāyāṃ sa putraḥ kṣetrajaḥ smṛtaḥ // Manu_9.167 mātā pitā vā dadyātāṃ yam adbhiḥ putram āpadi sadṛśaṃ prītisaṃyuktaṃ sa jñeyo dattrimaḥ sutaḥ // Manu_9.168 sadṛśaṃ tu prakuryād yaṃ guṇadoṣavicakṣaṇam putraṃ putraguṇair yuktaṃ sa vijñeyaś ca kṛtrimaḥ // Manu_9.169 utpadyate gṛhe yas tu na ca jñāyeta kasya saḥ sa gṛhe gūḍha utpannas tasya syād yasya talpajaḥ // Manu_9.170 mātāpitṛbhyām utsṛṣṭaṃ tayor anyatareṇa vā yaṃ putraṃ parigṛhṇīyād apaviddhaḥ sa ucyate // Manu_9.171 pitṛveśmani kanyā tu yaṃ putraṃ janayed rahaḥ taṃ kānīnaṃ vaden nāmnā voḍhuḥ kanyāsamudbhavam // Manu_9.172 yā garbhiṇī saṃskriyate jñātājñātāpi vā satī voḍhuḥ sa garbho bhavati sahoḍha iti cocyate // Manu_9.173 krīṇīyād yas tv apatyārthaṃ mātāpitror yam antikāt sa krītakaḥ sutas tasya sadṛśo 'sadṛśo 'pi vā // Manu_9.174 yā patyā vā parityaktā vidhavā vā svayecchayā utpādayet punar bhūtvā sa paunarbhava ucyate // Manu_9.175 sā ced akṣatayoniḥ syād gatapratyāgatāpi vā paunarbhavena bhartrā sā punaḥ saṃskāram arhati // Manu_9.176 mātāpitṛvihīno yas tyakto vā syād akāraṇāt ātmānam arpayed yasmai svayaṃdattas tu sa smṛtaḥ // Manu_9.177 yaṃ brāhmaṇas tu śūdrāyāṃ kāmād utpādayet sutam sa pārayann eva śavas tasmāt pāraśavaḥ smṛtaḥ // Manu_9.178 dāsyāṃ vā dāsadāsyāṃ vā yaḥ śūdrasya suto bhavet so 'nujñāto hared aṃśam iti dharmo vyavasthitaḥ // Manu_9.179 kṣetrajādīn sutān etān ekādaśa yathoditān putrapratinidhīn āhuḥ kriyālopān manīṣiṇaḥ // Manu_9.180 ya ete 'bhihitāḥ putrāḥ prasaṅgād anyabījajāḥ yasya te bījato jātās tasya te netarasya tu // Manu_9.181 bhrātṝṇām ekajātānām ekaś cet putravān bhavet sarvāṃs tāṃs tena putreṇa putriṇo manur abravīt // Manu_9.182 sarvāsām ekapatnīnām ekā cet putriṇī bhavet sarvās tās tena putreṇa prāha putravatīr manuḥ // Manu_9.183 śreyasaḥ śreyaso 'lābhe pāpīyān riktham arhati bahavaś cet tu sadṛśāḥ sarve rikthasya bhāginaḥ // Manu_9.184 na bhrātaro na pitaraḥ putrā rikthaharāḥ pituḥ pitā hared aputrasya rikthaṃ bhrātara eva ca // Manu_9.185 trayāṇām udakaṃ kāryaṃ triṣu piṇḍaḥ pravartate caturthaḥ saṃpradātaiṣāṃ pañcamo nopapadyate // Manu_9.186 anantaraḥ sapiṇḍād yas tasya tasya dhanaṃ bhavet ata ūrdhvaṃ sakulyaḥ syād ācāryaḥ śiṣya eva vā // Manu_9.187 sarveṣām apy abhāve tu brāhmaṇā rikthabhāginaḥ traividyāḥ śucayo dāntās tathā dharmo na hīyate // Manu_9.188 ahāryaṃ brāhmaṇadravyaṃ rājñā nityam iti sthitiḥ itareṣāṃ tu varṇānāṃ sarvābhāve haren nṛpaḥ // Manu_9.189 saṃsthitasyānapatyasya sagotrāt putram āharet tatra yad rikthajātaṃ syāt tat tasmin pratipādayet // Manu_9.190 dvau tu yau vivadeyātāṃ dvābhyāṃ jātau striyā dhane tayor yad yasya pitryaṃ syāt tat sa gṛhṇīta netaraḥ // Manu_9.191 jananyāṃ saṃsthitāyāṃ tu samaṃ sarve sahodarāḥ bhajeran mātṛkaṃ rikthaṃ bhaginyaś ca sanābhayaḥ // Manu_9.192 yās tāsāṃ syur duhitaras tāsām api yathārhataḥ mātāmahyā dhanāt kiṃ cit pradeyaṃ prītipūrvakam // Manu_9.193 adhyagnyadhyāvāhanikaṃ dattaṃ ca prītikarmaṇi bhrātṛmātṛpitṛprāptaṃ ṣaḍvidhaṃ strīdhanaṃ smṛtam // Manu_9.194 anvādheyaṃ ca yad dattaṃ patyā prītena caiva yat patyau jīvati vṛttāyāḥ prajāyās tad dhanaṃ bhavet // Manu_9.195 brāhmadaivārṣagāndharvaprājāpatyeṣu yad vasu aprajāyām atītāyāṃ bhartur eva tad iṣyate // Manu_9.196 yat tv asyāḥ syād dhanaṃ dattaṃ vivāheṣv āsurādiṣu aprajāyām atītāyāṃ mātāpitros tad iṣyate // Manu_9.197 striyāṃ tu yad bhaved vittaṃ pitrā dattaṃ kathaṃ cana brāhmaṇī tad dharet kanyā tadapatyasya vā bhavet // Manu_9.198 na nirhāraṃ striyaḥ kuryuḥ kuṭumbād bahumadhyagāt svakād api ca vittād dhi svasya bhartur anājñayā // Manu_9.199 patyau jīvati yaḥ strībhir alaṅkāro dhṛto bhavet na taṃ bhajeran dāyādā bhajamānāḥ patanti te // Manu_9.200 anaṃśau klībapatitau jātyandhabadhirau tathā unmattajaḍamūkāś ca ye ca ke cin nirindriyāḥ // Manu_9.201 sarveṣām api tu nyāyyaṃ dātuṃ śaktyā manīṣiṇā grāsācchādanam atyantaṃ patito hy adadad bhavet // Manu_9.202 yady arthitā tu dāraiḥ syāt klībādīnāṃ kathaṃ cana teṣām utpannatantūnām apatyaṃ dāyam arhati // Manu_9.203 yat kiṃ cit pitari prete dhanaṃ jyeṣṭho 'dhigacchati bhāgo yavīyasāṃ tatra yadi vidyānupālinaḥ // Manu_9.204 avidyānāṃ tu sarveṣāṃ īhātaś ced dhanaṃ bhavet samas tatra vibhāgaḥ syād apitrya iti dhāraṇā // Manu_9.205 vidyādhanaṃ tu yady asya tat tasyaiva dhanaṃ bhavet maitryam audvāhikaṃ caiva mādhuparkikam eva ca // Manu_9.206 bhrātṝṇāṃ yas tu neheta dhanaṃ śaktaḥ svakarmaṇā sa nirbhājyaḥ svakād aṃśāt kiṃ cid dattvopajīvanam // Manu_9.207 anupaghnan pitṛdravyaṃ śrameṇa yad upārjitam svayam īhitalabdhaṃ tan nākāmo dātum arhati // Manu_9.208 paitṛkaṃ tu pitā dravyam anavāptaṃ yad āpnuyāt na tat putrair bhajet sārdham akāmaḥ svayam arjitam // Manu_9.209 vibhaktāḥ saha jīvanto vibhajeran punar yadi samas tatra vibhāgaḥ syāj jyaiṣṭhyaṃ tatra na vidyate // Manu_9.210 yeṣāṃ jyeṣṭhaḥ kaniṣṭho vā hīyetāṃśapradānataḥ mriyetānyataro vāpi tasya bhāgo na lupyate // Manu_9.211 sodaryā vibhajeraṃs taṃ sametya sahitāḥ samam bhrātaro ye ca saṃsṛṣṭā bhāginyaś ca sanābhayaḥ // Manu_9.212 yo jyeṣṭho vinikurvīta lobhād bhrātṝn yavīyasaḥ so 'jyeṣṭhaḥ syād abhāgaś ca niyantavyaś ca rājabhiḥ // Manu_9.213 sarva eva vikarmasthā nārhanti bhrātaro dhanam na cādattvā kaniṣṭhebhyo jyeṣṭhaḥ kurvīta yautakam // Manu_9.214 bhrātṝṇām avibhaktānāṃ yady utthānaṃ bhavet saha na putrabhāgaṃ viṣamaṃ pitā dadyāt kathaṃ cana // Manu_9.215 ūrdhvaṃ vibhāgāj jātas tu pitryam eva hared dhanam saṃsṛṣṭās tena vā ye syur vibhajeta sa taiḥ saha // Manu_9.216 anapatyasya putrasya mātā dāyam avāpnuyāt mātary api ca vṛttāyāṃ pitur mātā hared dhanam // Manu_9.217 ṛṇe dhane ca sarvasmin pravibhakte yathāvidhi paścād dṛśyeta yat kiṃ cit tat sarvaṃ samatāṃ nayet // Manu_9.218 vastraṃ patram alaṅkāraṃ kṛtānnam udakaṃ striyaḥ yogakṣemaṃ pracāraṃ ca na vibhājyaṃ pracakṣate // Manu_9.219 ayam ukto vibhāgo vaḥ putrāṇāṃ ca kriyāvidhiḥ kramaśaḥ kṣetrajādīnāṃ dyūtadharmaṃ nibodhata // Manu_9.220 dyūtaṃ samāhvayaṃ caiva rājā rāṣṭrān nivārayet rājāntakaraṇāv etau dvau doṣau pṛthivīkṣitām // Manu_9.221 prakāśam etat tāskaryaṃ yad devanasamāhvayau tayor nityaṃ pratīghāte nṛpatir yatnavān bhavet // Manu_9.222 aprāṇibhir yat kriyate tal loke dyūtam ucyate prāṇibhiḥ kriyate yas tu sa vijñeyaḥ samāhvayaḥ // Manu_9.223 dyūtaṃ samāhvayaṃ caiva yaḥ kuryāt kārayeta vā tān sarvān ghātayed rājā śūdrāṃś ca dvijaliṅginaḥ // Manu_9.224 kitavān kuśīlavān krūrān pāṣaṇḍasthāṃś ca mānavān vikarmasthān śauṇḍikāṃś ca kṣipraṃ nirvāsayet purāt // Manu_9.225 ete rāṣṭre vartamānā rājñaḥ prachannataskarāḥ vikarmakriyayā nityaṃ bādhante bhadrikāḥ prajāḥ // Manu_9.226 dyūtam etat purā kalpe dṛṣṭaṃ vairakaraṃ mahat tasmād dyūtaṃ na seveta hāsyārtham api buddhimān // Manu_9.227 pracchannaṃ vā prakāśaṃ vā tan niṣeveta yo naraḥ tasya daṇḍavikalpaḥ syād yatheṣṭaṃ nṛpates tathā // Manu_9.228 kṣatraviṭśūdrayonis tu daṇḍaṃ dātum aśaknuvan ānṛṇyaṃ karmaṇā gacched vipro dadyāc chanaiḥ śanaiḥ // Manu_9.229 strībālonmattavṛddhānāṃ daridrāṇāṃ ca rogiṇām śiphāvidalarajjvādyair vidadhyān nṛpatir damam // Manu_9.230 ye niyuktās tu kāryeṣu hanyuḥ kāryāṇi kāryiṇām dhanoṣmaṇā pacyamānās tān niḥsvān kārayen nṛpaḥ // Manu_9.231 kūṭaśāsanakartṝṃś ca prakṛtīnāṃ ca dūṣakān strībālabrāhmaṇaghnāṃś ca hanyād dviṭsevinas tathā // Manu_9.232 tīritaṃ cānuśiṣṭaṃ ca yatra kva cana yad bhavet kṛtaṃ tad dharmato vidyān na tad bhūyo nivartayet // Manu_9.233 amātyāḥ prāḍvivāko vā yat kuryuḥ kāryam anyathā tat svayaṃ nṛpatiḥ kuryāt tān sahasraṃ ca daṇḍayet // Manu_9.234 brahmahā ca surāpaś ca steyī ca gurutalpagaḥ ete sarve pṛthag jñeyā mahāpātakino narāḥ // Manu_9.235 caturṇām api caiteṣāṃ prāyaścittam akurvatām śārīraṃ dhanasaṃyuktaṃ daṇḍaṃ dharmyaṃ prakalpayet // Manu_9.236 gurutalpe bhagaḥ kāryaḥ surāpāne surādhvajaḥ steye ca śvapadaṃ kāryaṃ brahmahaṇy aśirāḥ pumān // Manu_9.237 asaṃbhojyā hy asaṃyājyā asaṃpāṭhyā 'vivāhinaḥ careyuḥ pṛthivīṃ dīnāḥ sarvadharmabahiṣkṛtāḥ // Manu_9.238 jñātisaṃbandhibhis tv ete tyaktavyāḥ kṛtalakṣaṇāḥ nirdayā nirnamaskārās tan manor anuśāsanam // Manu_9.239 prāyaścittaṃ tu kurvāṇāḥ sarvavarṇā yathoditam [m: pūrve varṇā yathoditam] nāṅkyā rājñā lalāṭe syur dāpyās tūttamasāhasam // Manu_9.240 āgaḥsu brāhmaṇasyaiva kāryo madhyamasāhasaḥ vivāsyo vā bhaved rāṣṭrāt sadravyaḥ saparicchadaḥ // Manu_9.241 itare kṛtavantas tu pāpāny etāny akāmataḥ sarvasvahāram arhanti kāmatas tu pravāsanam // Manu_9.242 nādadīta nṛpaḥ sādhur mahāpātakino dhanam ādadānas tu tal lobhāt tena doṣeṇa lipyate // Manu_9.243 apsu praveśya taṃ daṇḍaṃ varuṇāyopapādayet śrutavṛttopapanne vā brāhmaṇe pratipādayet // Manu_9.244 īśo daṇḍasya varuṇo rājñāṃ daṇḍadharo hi saḥ īśaḥ sarvasya jagato brāhmaṇo vedapāragaḥ // Manu_9.245 yatra varjayate rājā pāpakṛdbhyo dhanāgamam tatra kālena jāyante mānavā dīrghajīvinaḥ // Manu_9.246 niṣpadyante ca sasyāni yathoptāni viśāṃ pṛthak bālāś ca na pramīyante vikṛtaṃ ca na jāyate // Manu_9.247 brāhmaṇān bādhamānaṃ tu kāmād avaravarṇajam hanyāc citrair vadhopāyair udvejanakarair nṛpaḥ // Manu_9.248 yāvān avadhyasya vadhe tāvān vadhyasya mokṣaṇe adharmo nṛpater dṛṣṭo dharmas tu viniyacchataḥ // Manu_9.249 udito 'yaṃ vistaraśo mitho vivādamānayoḥ aṣṭādaśasu mārgeṣu vyavahārasya nirṇayaḥ // Manu_9.250 evaṃ dharmyāṇi kāryāṇi samyak kurvan mahīpatiḥ deśān alabdhāṃl lipseta labdhāṃś ca paripālayet // Manu_9.251 samyaṅ niviṣṭadeśas tu kṛtadurgaś ca śāstrataḥ kaṇṭakoddharaṇe nityam ātiṣṭhed yatnam uttamam // Manu_9.252 rakṣanād āryavṛttānāṃ kaṇṭakānāṃ ca śodhanāt narendrās tridivaṃ yānti prajāpālanatatparāḥ // Manu_9.253 aśāsaṃs taskarān yas tu baliṃ gṛhṇāti pārthivaḥ tasya prakṣubhyate rāṣṭraṃ svargāc ca parihīyate // Manu_9.254 nirbhayaṃ tu bhaved yasya rāṣṭraṃ bāhubalāśritam tasya tad vardhate nityaṃ sicyamāna iva drumaḥ // Manu_9.255 dvividhāṃs taskarān vidyāt paradravyāpahārakān prakāśāṃś cāprakāśāṃś ca cāracakṣur mahīpatiḥ // Manu_9.256 prakāśavañcakās teṣāṃ nānāpaṇyopajīvinaḥ pracchannavañcakās tv ete ye stenāṭavikādayaḥ // Manu_9.257 utkocakāś cāupadhikā vañcakāḥ kitavās tathā maṅgalādeśavṛttāś ca bhadrāś cekṣaṇikaiḥ saha // Manu_9.258 asamyakkāriṇaś caiva mahāmātrāś cikitsakāḥ śilpopacārayuktāś ca nipuṇāḥ paṇyayoṣitaḥ // Manu_9.259 evamādīn vijānīyāt prakāśāṃl lokakaṇṭakān nigūḍhacāriṇaś cānyān anāryān āryaliṅginaḥ // Manu_9.260 tān viditvā sucaritair gūḍhais tatkarmakāribhiḥ cāraiś cānekasaṃsthānaiḥ protsādya vaśam ānayet // Manu_9.261 teṣāṃ doṣān abhikhyāpya sve sve karmaṇi tattvataḥ kurvīta śāsanaṃ rājā samyak sārāparādhataḥ // Manu_9.262 na hi daṇḍād ṛte śakyaḥ kartuṃ pāpavinigrahaḥ stenānāṃ pāpabuddhīnāṃ nibhṛtaṃ caratāṃ kṣitau // Manu_9.263 sabhāprapāpūpaśālāveśamadyānnavikrayāḥ catuṣpathāṃś caityavṛkṣāḥ samājāḥ prekṣaṇāni ca // Manu_9.264 jīrṇodyānāny araṇyāni kārukāveśanāni ca śūnyāni cāpy agārāṇi vanāny upavanāni ca // Manu_9.265 evaṃvidhān nṛpo deśān gulmaiḥ sthāvarajaṅgamaiḥ taskarapratiṣedhārthaṃ cāraiś cāpy anucārayet // Manu_9.266 tatsahāyair anugatair nānākarmapravedibhiḥ vidyād utsādayec caiva nipuṇaiḥ pūrvataskaraiḥ // Manu_9.267 bhakṣyabhojyopadeśaiś ca brāhmaṇānāṃ ca darśanaiḥ śauryakarmāpadeśaiś ca kuryus teṣāṃ samāgamam // Manu_9.268 ye tatra nopasarpeyur mūlapraṇihitāś ca ye tān prasahya nṛpo hanyāt samitrajñātibāndhavān // Manu_9.269 na hoḍhena vinā cauraṃ ghātayed dhārmiko nṛpaḥ sahoḍhaṃ sopakaraṇaṃ ghātayed avicārayan // Manu_9.270 grāmeṣv api ca ye ke cic caurāṇāṃ bhaktadāyakāḥ bhāṇḍāvakāśadāś caiva sarvāṃs tān api ghātayet // Manu_9.271 rāṣṭreṣu rakṣādhikṛtān sāmantāṃś caiva coditān abhyāghāteṣu madhyasthāñ śiṣyāc caurān iva drutam // Manu_9.272 yaś cāpi dharmasamayāt pracyuto dharmajīvanaḥ daṇḍenaiva tam apy oṣet svakād dharmād dhi vicyutam // Manu_9.273 grāmaghāte hitābhaṅge pathi moṣābhidarśane śaktito nābhidhāvanto nirvāsyāḥ saparicchadāḥ // Manu_9.274 rājñaḥ kośāpahartṝṃś ca pratikūleṣu ca sthitān ghātayed vividhair daṇḍair arīṇāṃ copajāpakān // Manu_9.275 saṃdhiṃ chittvā tu ye cauryaṃ rātrau kurvanti taskarāḥ teṣāṃ chittvā nṛpo hastau tīkṣṇe śūle niveśayet // Manu_9.276 aṅgulīr granthibhedasya chedayet prathame grahe dvitīye hastacaraṇau tṛtīye vadham arhati // Manu_9.277 agnidān bhaktadāṃś caiva tathā śastrāvakāśadān saṃnidhātṝṃś ca moṣasya hanyāc cauram iveśvaraḥ // Manu_9.278 taḍāgabhedakaṃ hanyād apsu śuddhavadhena vā yad vāpi pratisaṃskuryād dāpyas tūttamasāhasam // Manu_9.279 koṣṭhāgārāyudhāgāradevatāgārabhedakān hastyaśvarathahartṝṃś ca hanyād evāvicārayan // Manu_9.280 yas tu pūrvaniviṣṭasya taḍāgasyodakaṃ haret āgamaṃ vāpy apāṃ bhindyāt sa dāpyaḥ pūrvasāhasam // Manu_9.281 samutsṛjed rājamārge yas tv amedhyam anāpadi sa dvau kārṣāpaṇau dadyād amedhyaṃ cāśu śodhayet // Manu_9.282 āpadgato 'tha vā vṛddhā garbhiṇī bāla eva vā paribhāṣaṇam arhanti tac ca śodhyam iti sthitiḥ // Manu_9.283 cikitsakānāṃ sarveṣāṃ mithyāpracaratāṃ damaḥ amānuṣeṣu prathamo mānuṣeṣu tu madhyamaḥ // Manu_9.284 saṃkramadhvajayaṣṭīnāṃ pratimānāṃ ca bhedakaḥ pratikuryāc ca tat sarvaṃ pañca dadyāc chatāni ca // Manu_9.285 adūṣitānāṃ dravyāṇāṃ dūṣaṇe bhedane tathā maṇīnām apavedhe ca daṇḍaḥ prathamasāhasaḥ // Manu_9.286 samair hi viṣamaṃ yas tu cared vai mūlyato 'pi vā samāpnuyād damaṃ pūrvaṃ naro madhyamam eva vā // Manu_9.287 bandhanāni ca sarvāṇi rājā mārge niveśayet duḥkhitā yatra dṛśyeran vikṛtāḥ pāpakāriṇah // Manu_9.288 prākārasya ca bhettāraṃ parikhāṇāṃ ca pūrakam dvārāṇāṃ caiva bhaṅktāraṃ kṣipram eva pravāsayet // Manu_9.289 abhicāreṣu sarveṣu kartavyo dviśato damaḥ mūlakarmaṇi cānāpteḥ kṛtyāsu vividhāsu ca // Manu_9.290 abījavikrayī caiva bījotkṛṣṭā tathaiva ca maryādābhedakaś caiva vikṛtaṃ prāpnuyād vadham // Manu_9.291 sarvakaṇṭakapāpiṣṭhaṃ hemakāraṃ tu pārthivaḥ pravartamānam anyāye chedayel lavaśaḥ kṣuraiḥ // Manu_9.292 sītādravyāpaharaṇe śastrāṇām auṣadhasya ca kālam āsādya kāryaṃ ca rājā daṇḍaṃ prakalpayet // Manu_9.293 svāmyamātyau puraṃ rāṣṭraṃ kośadaṇḍau suhṛt tathā sapta prakṛtayo hy etāḥ saptāṅgaṃ rājyam ucyate // Manu_9.294 saptānāṃ prakṛtīnāṃ tu rājyasyāsāṃ yathākramam pūrvaṃ pūrvaṃ gurutaraṃ jānīyād vyasanaṃ mahat // Manu_9.295 saptāṅgasyeha rājyasya viṣṭabdhasya tridaṇḍavat anyonyaguṇavaiśeṣyān na kiṃ cid atiricyate // Manu_9.296 teṣu teṣu tu kṛtyeṣu tat tad aṅgaṃ viśiṣyate yena yat sādhyate kāryaṃ tat tasmiñ śreṣṭham ucyate // Manu_9.297 cāreṇotsāhayogena kriyayaiva ca karmaṇām svaśaktiṃ paraśaktiṃ ca nityaṃ vidyān mahīpatiḥ // Manu_9.298 pīḍanāni ca sarvāṇi vyasanāni tathaiva ca ārabheta tataḥ kāryaṃ saṃcintya gurulāghavam // Manu_9.299 ārabhetaiva karmāṇi śrāntaḥ śrāntaḥ punaḥ punaḥ karmāṇy ārabhamāṇaṃ hi puruṣaṃ śrīr niṣevate // Manu_9.300 kṛtaṃ tretāyugaṃ caiva dvāparaṃ kalir eva ca rājño vṛttāni sarvāṇi rājā hi yugam ucyate // Manu_9.301 kaliḥ prasupto bhavati sa jāgrad dvāparaṃ yugam karmasv abhyudyatas tretā vicaraṃs tu kṛtaṃ yugam // Manu_9.302 indrasyārkasya vāyoś ca yamasya varuṇasya ca candrasyāgneḥ pṛthivyāś ca tejovṛttaṃ nṛpaś caret // Manu_9.303 vārṣikāṃś caturo māsān yathendro 'bhipravarṣati tathābhivarṣet svaṃ rāṣṭraṃ kāmair indravrataṃ caran // Manu_9.304 aṣṭau māsān yathādityas toyaṃ harati raśmibhiḥ tathā haret karaṃ rāṣṭrān nityam arkavrataṃ hi tat // Manu_9.305 praviśya sarvabhūtāni yathā carati mārutaḥ tathā cāraiḥ praveṣṭavyaṃ vratam etad dhi mārutam // Manu_9.306 yathā yamaḥ priyadveṣyau prāpte kāle niyacchati tathā rājñā niyantavyāḥ prajās tad dhi yamavratam // Manu_9.307 varuṇena yathā pāśair baddha evābhidṛśyate tathā pāpān nigṛhṇīyād vratam etad dhi vāruṇam // Manu_9.308 paripūrṇaṃ yathā candraṃ dṛṣṭvā hṛṣyanti mānavāḥ tathā prakṛtayo yasmin sa cāndravratiko nṛpaḥ // Manu_9.309 pratāpayuktas tejasvī nityaṃ syāt pāpakarmasu duṣṭasāmantahiṃsraś ca tad āgneyaṃ vrataṃ smṛtam // Manu_9.310 yathā sarvāṇi bhūtāni dharā dhārayate samam tathā sarvāṇi bhūtāni bibhrataḥ pārthivaṃ vratam // Manu_9.311 etair upāyair anyaiś ca yukto nityam atandritaḥ stenān rājā nigṛhṇīyāt svarāṣṭre para eva ca // Manu_9.312 parām apy āpadaṃ prāpto brāhmaṇān na prakopayet te hy enaṃ kupitā hanyuḥ sadyaḥ sabalavāhanam // Manu_9.313 yaiḥ kṛtaḥ sarvabhakṣyo 'gnir apeyaś ca mahodadhiḥ kṣayī cāpyāyitaḥ somaḥ ko na naśyet prakopya tān // Manu_9.314 lokān anyān sṛjeyur ye lokapālāṃś ca kopitāḥ devān kuryur adevāṃś ca kaḥ kṣiṇvaṃs tān samṛdhnuyāt // Manu_9.315 yān upāśritya tiṣṭhanti lokā devāś ca sarvadā brahma caiva dhanaṃ yeṣāṃ ko hiṃsyāt tāñ jijīviṣuḥ // Manu_9.316 avidvāṃś caiva vidvāṃś ca brāhmaṇo daivataṃ mahat praṇītaś cāpraṇītaś ca yathāgnir daivataṃ mahat // Manu_9.317 śmaśāneṣv api tejasvī pāvako naiva duṣyati hūyamānaś ca yajñeṣu bhūya evābhivardhate // Manu_9.318 evaṃ yady apy aniṣṭeṣu vartante sarvakarmasu sarvathā brāhmaṇāḥ pūjyāḥ paramaṃ daivataṃ hi tat // Manu_9.319 kṣatrasyātipravṛddhasya brāhmaṇān prati sarvaśaḥ brahmaiva saṃniyantṛ syāt kṣatraṃ hi brahmasaṃbhavam // Manu_9.320 adbhyo 'gnir brahmataḥ kṣatram aśmano loham utthitam teṣāṃ sarvatragaṃ tejaḥ svāsu yoniṣu śāmyati // Manu_9.321 nābrahma kṣatram ṛdhnoti nākṣatraṃ brahma vardhate brahma kṣatraṃ ca saṃpṛktam iha cāmutra vardhate // Manu_9.322 dattvā dhanaṃ tu viprebhyaḥ sarvadaṇḍasamutthitam putre rājyaṃ samāsṛjya kurvīta prāyaṇaṃ raṇe // Manu_9.323 evaṃ caran sadā yukto rājadharmeṣu pārthivaḥ hiteṣu caiva lokasya sarvān bhṛtyān niyojayet // Manu_9.324 eṣo 'khilaḥ karmavidhir ukto rājñaḥ sanātanaḥ imaṃ karmavidhiṃ vidyāt kramaśo vaiśyaśūdrayoḥ // Manu_9.325 vaiśyas tu kṛtasaṃskāraḥ kṛtvā dāraparigraham vārtāyāṃ nityayuktaḥ syāt paśūnāṃ caiva rakṣaṇe // Manu_9.326 prajāpatir hi vaiśyāya sṛṣṭvā paridade paśūn brāhmaṇāya ca rājñe ca sarvāḥ paridade prajāḥ // Manu_9.327 na ca vaiśyasya kāmaḥ syān na rakṣeyaṃ paśūn iti vaiśye cecchati nānyena rakṣitavyāḥ kathaṃ cana // Manu_9.328 maṇimuktāpravālānāṃ lohānāṃ tāntavasya ca gandhānāṃ ca rasānāṃ ca vidyād arghabalābalam // Manu_9.329 bījānām uptivic ca syāt kṣetradoṣaguṇasya ca mānayogaṃ ca jānīyāt tulāyogāṃś ca sarvaśaḥ // Manu_9.330 sārāsāraṃ ca bhāṇḍānāṃ deśānāṃ ca guṇāguṇān lābhālābhaṃ ca paṇyānāṃ paśūnāṃ parivardhanam // Manu_9.331 bhṛtyānāṃ ca bhṛtiṃ vidyād bhāṣāś ca vividhā nṛṇāṃ dravyāṇāṃ sthānayogāṃś ca krayavikrayam eva ca // Manu_9.332 dharmeṇa ca dravyavṛddhāv ātiṣṭhed yatnam uttamam dadyāc ca sarvabhūtānām annam eva prayatnataḥ // Manu_9.333 viprāṇāṃ vedaviduṣāṃ gṛhasthānāṃ yaśasvinām śuśrūṣaiva tu śūdrasya dharmo naiśreyasaḥ paraḥ // Manu_9.334 śucir utkṛṣṭaśuśrūṣur mṛduvāg anahaṃkṛtaḥ brāhmaṇādyāśrayo nityam utkṛṣṭāṃ jātim aśnute // Manu_9.335 eṣo 'nāpadi varṇānām uktaḥ karmavidhiḥ śubhaḥ āpady api hi yas teṣāṃ kramaśas tan nibodhata // Manu_9.336 adhīyīraṃs trayo varṇāḥ svakarmasthā dvijātayaḥ prabrūyād brāhmaṇas tv eṣāṃ netarāv iti niścayaḥ // Manu_10.1 sarveṣāṃ brāhmaṇo vidyād vṛttyupāyān yathāvidhi prabrūyād itarebhyaś ca svayaṃ caiva tathā bhavet // Manu_10.2 vaiśeṣyāt prakṛtiśraiṣṭhyān niyamasya ca dhāraṇāt saṃskārasya viśeṣāc ca varṇānāṃ brāhmaṇaḥ prabhuḥ // Manu_10.3 brāhmaṇaḥ kṣatriyo vaiśyas trayo varṇā dvijātayaḥ caturtha ekajātis tu śūdro nāsti tu pañcamaḥ // Manu_10.4 sarvavarṇeṣu tulyāsu patnīṣv akṣatayoniṣu ānulomyena saṃbhūtā jātyā jñeyās ta eva te // Manu_10.5 strīṣv anantarajātāsu dvijair utpāditān sutān sadṛśān eva tān āhur mātṛdoṣavigarhitān // Manu_10.6 anantarāsu jātānāṃ vidhir eṣa sanātanaḥ dvyekāntarāsu jātānāṃ dharmyaṃ vidyād imaṃ vidhim // Manu_10.7 brāhmaṇād vaiśyakanyāyām ambaṣṭho nāma jāyate niṣādaḥ śūdrakanyāyāṃ yaḥ pāraśava ucyate // Manu_10.8 kṣatriyāc chūdrakanyāyāṃ krūrācāravihāravān kṣatraśūdravapur jantur ugro nāma prajāyate // Manu_10.9 viprasya triṣu varṇeṣu nṛpater varṇayor dvayoḥ vaiśyasya varṇe caikasmin ṣaḍ ete 'pasadāḥ smṛtāḥ // Manu_10.10 kṣatriyād viprakanyāyāṃ sūto bhavati jātitaḥ vaiśyān māgadhavaidehau rājaviprāṅganāsutau // Manu_10.11 śūdrād āyogavaḥ kṣattā caṇḍālaś cādhamo nṛṇām vaiśyarājanyaviprāsu jāyante varṇasaṃkarāḥ // Manu_10.12 ekāntare tv ānulomyād ambaṣṭhograu yathā smṛtau kṣattṛvaidehakau tadvat prātilomye 'pi janmani // Manu_10.13 putrā ye 'nantarastrījāḥ krameṇoktā dvijanmanām tān anantaranāmnas tu mātṛdoṣāt pracakṣate // Manu_10.14 brāhmaṇād ugrakanyāyām āvṛto nāma jāyate ābhīro 'mbaṣṭhakanyāyām āyogavyāṃ tu dhigvaṇaḥ // Manu_10.15 āyogavaś ca kṣattā ca caṇḍālaś cādhamo nṛṇām prātilomyena jāyante śūdrād apasadās trayaḥ // Manu_10.16 vaiśyān māgadhavaidehau kṣatriyāt sūta eva tu pratīpam ete jāyante pare 'py apasadās trayaḥ // Manu_10.17 jāto niṣādāc chūdrāyāṃ jātyā bhavati pukkasaḥ śūdrāj jāto niṣādyāṃ tu sa vai kukkuṭakaḥ smṛtaḥ // Manu_10.18 kṣattur jātas tathogrāyāṃ śvapāka iti kīrtyate vaidehakena tv ambaṣṭhyām utpanno veṇa ucyate // Manu_10.19 dvijātayaḥ savarṇāsu janayanty avratāṃs tu yān tān sāvitrīparibhraṣṭān vrātyān iti vinirdiśet // Manu_10.20 vrātyāt tu jāyate viprāt pāpātmā bhūrjakaṇṭakaḥ āvantyavāṭadhānau ca puṣpadhaḥ śaikha eva ca // Manu_10.21 jhallo mallaś ca rājanyād vrātyān nicchivir eva ca naṭaś ca karaṇaś caiva khaso draviḍa eva ca // Manu_10.22 vaiśyāt tu jāyate vrātyāt sudhanvācārya eva ca kāruṣaś ca vijanmā ca maitraḥ sātvata eva ca // Manu_10.23 vyabhicāreṇa varṇānām avedyāvedanena ca svakarmaṇāṃ ca tyāgena jāyante varṇasaṃkarāḥ // Manu_10.24 saṃkīrṇayonayo ye tu pratilomānulomajāḥ anyonyavyatiṣaktāś ca tān pravakṣyāmy aśeṣataḥ // Manu_10.25 sūto vaidehakaś caiva caṇḍālaś ca narādhamaḥ māgadhaḥ tathāyogava eva ca kṣatrajātiś ca // Manu_10.26 ete ṣaṭ sadṛśān varṇāñ janayanti svayoniṣu mātṛjātyāṃ prasūyante pravārāsu ca yoniṣu // Manu_10.27 yathā trayāṇāṃ varṇānāṃ dvayor ātmāsya jāyate ānantaryāt svayonyāṃ tu tathā bāhyeṣv api kramāt // Manu_10.28 te cāpi bāhyān subahūṃs tato 'py adhikadūṣitān parasparasya dāreṣu janayanti vigarhitān // Manu_10.29 yathaiva śūdro brāhmaṇyāṃ bāhyaṃ jantuṃ prasūyate tathā bāhyataraṃ bāhyaś cāturvarṇye prasūyate // Manu_10.30 pratikūlaṃ vartamānā bāhyā bāhyatarān punaḥ hīnā hīnān prasūyante varṇān pañcadaśaiva tu // Manu_10.31 prasādhanopacārajñam adāsaṃ dāsajīvanam sairindhraṃ vāgurāvṛttiṃ sūte dasyur ayogave // Manu_10.32 maitreyakaṃ tu vaideho mādhūkaṃ saṃprasūyate nṝn praśaṃsaty ajasraṃ yo ghaṇṭātāḍo 'ruṇodaye // Manu_10.33 niṣādo mārgavaṃ sūte dāsaṃ naukarmajīvinam kaivartam iti yaṃ prāhur āryāvartanivāsinaḥ // Manu_10.34 mṛtavastrabhṛtsv anārīṣu garhitānnāśanāsu ca bhavanty āyogavīṣv ete jātihīnāḥ pṛthak trayaḥ // Manu_10.35 kārāvaro niṣādāt tu carmakāraḥ prasūyate vaidehikād andhramedau bahirgrāmapratiśrayau // Manu_10.36 caṇḍālāt pāṇḍusopākas tvaksāravyavahāravān āhiṇḍiko niṣādena vaidehyām eva jāyate // Manu_10.37 caṇḍālena tu sopāko mūlavyasanavṛttimān pukkasyāṃ jāyate pāpaḥ sadā sajjanagarhitaḥ // Manu_10.38 niṣādastrī tu caṇḍālāt putram antyāvasāyinam śmaśānagocaraṃ sūte bāhyānām api garhitam // Manu_10.39 saṃkare jātayas tv etāḥ pitṛmātṛpradarśitāḥ prachannā vā prakāśā vā veditavyāḥ svakarmabhiḥ // Manu_10.40 svajātijānantarajāḥ ṣaṭ sutā dvijadharmiṇaḥ śūdrāṇāṃ tu sadharmāṇaḥ sarve 'padhvaṃsajāḥ smṛtāḥ // Manu_10.41 tapobījaprabhāvais tu te gacchanti yuge yuge utkarṣaṃ cāpakarṣaṃ ca manuṣyeṣv iha janmataḥ // Manu_10.42 śanakais tu kriyālopād imāḥ kṣatriyajātayaḥ vṛṣalatvaṃ gatā loke brāhmaṇādarśanena ca // Manu_10.43 pauṇḍrakāś cauḍradraviḍāḥ kāmbojā yavanāḥ śakāḥ pāradāpahlavāś cīnāḥ kirātā daradāḥ khaśāḥ // Manu_10.44 mukhabāhūrupajjānāṃ yā loke jātayo bahiḥ mlecchavācaś cāryavācaḥ sarve te dasyavaḥ smṛtāḥ // Manu_10.45 ye dvijānām apasadā ye cāpadhvaṃsajāḥ smṛtāḥ te ninditair vartayeyur dvijānām eva karmabhiḥ // Manu_10.46 sūtānām aśvasārathyam ambaṣṭhānāṃ cikitsanam vaidehakānāṃ strīkāryaṃ māgadhānāṃ vaṇikpathaḥ // Manu_10.47 matsyaghāto niṣādānāṃ tvaṣṭis tv āyogavasya ca medāndhracuñcumadgūnām āraṇyapaśuhiṃsanam // Manu_10.48 kṣattrugrapukkasānāṃ tu bilaukovadhabandhanam dhigvaṇānāṃ carmakāryaṃ veṇānāṃ bhāṇḍavādanam // Manu_10.49 caityadrumaśmaśāneṣu śaileṣūpavaneṣu ca vaseyur ete vijñātā vartayantaḥ svakarmabhiḥ // Manu_10.50 caṇḍālaśvapacānāṃ tu bahir grāmāt pratiśrayaḥ apapātrāś ca kartavyā dhanam eṣāṃ śvagardabham // Manu_10.51 vāsāṃsi mṛtacailāni bhinnabhāṇḍeṣu bhojanam kārṣṇāyasam alaṅkāraḥ parivrajyā ca nityaśaḥ // Manu_10.52 na taiḥ samayam anvicchet puruṣo dharmam ācaran vyavahāro mithas teṣāṃ vivāhaḥ sadṛśaiḥ saha // Manu_10.53 annam eṣāṃ parādhīnaṃ deyaṃ syād bhinnabhājane rātrau na vicareyus te grāmeṣu nagareṣu ca // Manu_10.54 divā careyuḥ kāryārthaṃ cihnitā rājaśāsanaiḥ abāndhavaṃ śavaṃ caiva nirhareyur iti sthitiḥ // Manu_10.55 vadhyāṃś ca hanyuḥ satataṃ yathāśāstraṃ nṛpājñayā vadhyavāsāṃsi gṛhṇīyuḥ śayyāś cābharaṇāni ca // Manu_10.56 varṇāpetam avijñātaṃ naraṃ kaluṣayonijam āryarūpam ivānāryaṃ karmabhiḥ svair vibhāvayet // Manu_10.57 anāryatā niṣṭhuratā krūratā niṣkriyātmatā puruṣaṃ vyañjayantīha loke kaluṣayonijam // Manu_10.58 pitryaṃ vā bhajate śīlaṃ mātur vobhayam eva vā na kathaṃ cana duryoniḥ prakṛtiṃ svāṃ niyacchati // Manu_10.59 kule mukhye 'pi jātasya yasya syād yonisaṃkaraḥ saṃśrayaty eva tacchīlaṃ naro 'lpam api vā bahu // Manu_10.60 yatra tv ete paridhvaṃsāj jāyante varṇadūṣakāḥ rāṣṭrikaiḥ saha tad rāṣṭraṃ kṣipram eva vinaśyati // Manu_10.61 brāhmaṇārthe gavārthe vā dehatyāgo 'nupaskṛtaḥ strībālābhyupapattau ca bāhyānāṃ siddhikāraṇam // Manu_10.62 ahiṃsā satyam asteyaṃ śaucam indriyanigrahaḥ etaṃ sāmāsikaṃ dharmaṃ cāturvarṇye 'bravīn manuḥ // Manu_10.63 śūdrāyāṃ brāhmaṇāj jātaḥ śreyasā cet prajāyate aśreyān śreyasīṃ jātiṃ gacchaty ā saptamād yugāt // Manu_10.64 śūdro brāhmaṇatām eti brāhmaṇaś caiti śūdratām kṣatriyāj jātam evaṃ tu vidyād vaiśyāt tathaiva ca // Manu_10.65 anāryāyāṃ samutpanno brāhmaṇāt tu yadṛcchayā brāhmaṇyām apy anāryāt tu śreyastvaṃ kveti ced bhavet // Manu_10.66 jāto nāryām anāryāyām āryād āryo bhaved guṇaiḥ jāto 'py anāryād āryāyām anārya iti niścayaḥ // Manu_10.67 tāv ubhāv apy asaṃskāryāv iti dharmo vyavasthitaḥ vaiguṇyāj janmanaḥ pūrva uttaraḥ pratilomataḥ // Manu_10.68 subījaṃ caiva sukṣetre jātaṃ saṃpadyate yathā tathāryāj jāta āryāyāṃ sarvaṃ saṃskāram arhati // Manu_10.69 bījam eke praśaṃsanti kṣetram anye manīṣiṇaḥ bījakṣetre tathaivānye tatreyaṃ tu vyavasthitiḥ // Manu_10.70 akṣetre bījam utsṛṣṭam antaraiva vinaśyati abījakam api kṣetraṃ kevalaṃ sthaṇḍilaṃ bhavet // Manu_10.71 yasmād bījaprabhāveṇa tiryagjā ṛṣayo 'bhavan pūjitāś ca praśastāś ca tasmād bījaṃ praśasyate // Manu_10.72 anāryam āryakarmāṇam āryaṃ cānāryakarmiṇam saṃpradhāryābravīd dhātā na samau nāsamāv iti // Manu_10.73 brāhmaṇā brahmayonisthā ye svakarmaṇy avasthitāḥ te samyag upajīveyuḥ ṣaṭ karmāṇi yathākramam // Manu_10.74 adhyāpanam adhyayanaṃ yajanaṃ yājanaṃ tathā dānaṃ pratigrahaś caiva ṣaṭ karmāṇy agrajanmanaḥ // Manu_10.75 ṣaṇṇāṃ tu karmaṇām asya trīṇi karmāṇi jīvikā yājanādhyāpane caiva viśuddhāc ca pratigrahaḥ // Manu_10.76 trayo dharmā nivartante brāhmaṇāt kṣatriyaṃ prati adhyāpanaṃ yājanaṃ ca tṛtīyaś ca pratigrahaḥ // Manu_10.77 vaiśyaṃ prati tathaivaite nivarterann iti sthitiḥ na tau prati hi tān dharmān manur āha prajāpatiḥ // Manu_10.78 śastrāstrabhṛttvaṃ kṣatrasya vaṇikpaśukṛṣir viṣaḥ ājīvanārthaṃ dharmas tu dānam adhyayanaṃ yajiḥ // Manu_10.79 vedābhyāso brāhmaṇasya kṣatriyasya ca rakṣaṇam vārtākarmaiva vaiśyasya viśiṣṭāni svakarmasu // Manu_10.80 ajīvaṃs tu yathoktena brāhmaṇaḥ svena karmaṇā jīvet kṣatriyadharmeṇa sa hy asya praty anantaraḥ // Manu_10.81 ubhābhyām apy ajīvaṃs tu kathaṃ syād iti ced bhavet kṛṣigorakṣam āsthāya jīved vaiśyasya jīvikām // Manu_10.82 vaiśyavṛttyāpi jīvaṃs tu brāhmaṇaḥ ksatriyo 'pi vā hiṃsāprāyāṃ parādhīnāṃ kṛṣiṃ yatnena varjayet // Manu_10.83 kṛṣiṃ sādhv iti manyante sā vṛttiḥ sadvigarhitāḥ bhūmiṃ bhūmiśayāṃś caiva hanti kāṣṭham ayomukham // Manu_10.84 idaṃ tu vṛttivaikalyāt tyajato dharmanaipuṇaṃ viṭpaṇyam uddhṛtoddhāraṃ vikreyaṃ vittavardhanam // Manu_10.85 sarvān rasān apoheta kṛtānnaṃ ca tilaiḥ saha aśmano lavaṇaṃ caiva paśavo ye ca mānuṣāḥ // Manu_10.86 sarvaṃ ca tāntavaṃ raktaṃ śāṇakṣaumāvikāni ca api cet syur araktāni phalamūle tathauṣadhīḥ // Manu_10.87 apaḥ śastraṃ viṣaṃ māṃsaṃ somaṃ gandhāṃś ca sarvaśaḥ kṣīraṃ kṣaudraṃ dadhi ghṛtaṃ tailaṃ madhu guḍaṃ kuśān // Manu_10.88 āraṇyāṃś ca paśūn sarvān daṃṣṭriṇaś ca vayāṃsi ca madyaṃ nīliṃ ca lākṣāṃ ca sarvāṃś caikaśaphāṃs tathā // Manu_10.89 kāmam utpādya kṛṣyāṃ tu svayam eva kṛṣīvalaḥ vikrīṇīta tilāñ śūdrān dharmārtham acirasthitān // Manu_10.90 bhojanābhyañjanād dānād yad anyat kurute tilaiḥ kṛmibhūtaḥ śvaviṣṭhāyāṃ pitṛbhiḥ saha majjati // Manu_10.91 sadyaḥ patati māṃsena lākṣayā lavaṇena ca tryaheṇa śūdro bhavati brāhmaṇaḥ kṣīravikrayāt // Manu_10.92 itareṣāṃ tu paṇyānāṃ vikrayād iha kāmataḥ brāhmaṇaḥ saptarātreṇa vaiśyabhāvaṃ niyacchati // Manu_10.93 rasā rasair nimātavyā na tv eva lavaṇaṃ rasaiḥ kṛtānnaṃ ca kṛtānnena tilā dhānyena tatsamāḥ // Manu_10.94 jīved etena rājanyaḥ sarveṇāpy anayaṃ gataḥ na tv eva jyāyaṃsīṃ vṛttim abhimanyeta karhi cit // Manu_10.95 yo lobhād adhamo jātyā jīved utkṛṣṭakarmabhiḥ taṃ rājā nirdhanaṃ kṛtvā kṣipram eva pravāsayet // Manu_10.96 varaṃ svadharmo viguṇo na pārakyaḥ svanuṣṭhitaḥ paradharmeṇa jīvan hi sadyaḥ patati jātitaḥ // Manu_10.97 vaiśyo 'jīvan svadharmeṇa śūdravṛttyāpi vartayet anācarann akāryāṇi nivarteta ca śaktimān // Manu_10.98 aśaknuvaṃs tu śuśrūṣāṃ śūdraḥ kartuṃ dvijanmanām putradārātyayaṃ prāpto jīvet kārukakarmabhiḥ // Manu_10.99 yaiḥ karmabhiḥ pracaritaiḥ śuśrūṣyante dvijātayaḥ tāni kārukakarmāṇi śilpāni vividhāni ca // Manu_10.100 vaiśyavṛttim anātiṣṭhan brāhmaṇaḥ sve pathi sthitaḥ avṛttikarṣitaḥ sīdann imaṃ dharmaṃ samācaret // Manu_10.101 sarvataḥ pratigṛhṇīyād brāhmaṇas tv anayaṃ gataḥ pavitraṃ duṣyatīty etad dharmato nopapadyate // Manu_10.102 nādhyāpanād yājanād vā garhitād vā pratigrahāt doṣo bhavati viprāṇāṃ jvalanāmbusamā hi te // Manu_10.103 jīvitātyayam āpanno yo 'nnam atti tatas tataḥ ākāśam iva paṅkena na sa pāpena lipyate // Manu_10.104 ajīgartaḥ sutaṃ hantum upāsarpad bubhukṣitaḥ na cālipyata pāpena kṣutpratīkāram ācaran // Manu_10.105 śvamāṃsam icchan ārto 'ttuṃ dharmādharmavicakṣaṇaḥ prāṇānāṃ parirakṣārthaṃ vāmadevo na liptavān // Manu_10.106 bharadvājaḥ kṣudhārtas tu saputro vijane vane bahvīr gāḥ pratijagrāha vṛdhos takṣṇo mahātapāḥ // Manu_10.107 kṣudhārtaś cāttum abhyāgād viśvāmitraḥ śvajāghanīm caṇḍālahastād ādāya dharmādharmavicakṣaṇaḥ // Manu_10.108 pratigrahād yājanād vā tathaivādhyāpanād api pratigrahaḥ pratyavaraḥ pretya viprasya garhitaḥ // Manu_10.109 yājanādhyāpane nityaṃ kriyete saṃskṛtātmanām pratigrahas tu kriyate śūdrād apy antyajanmanaḥ // Manu_10.110 japahomair apaity eno yājanādhyāpanaiḥ kṛtam pratigrahanimittaṃ tu tyāgena tapasaiva ca // Manu_10.111 śiloñcham apy ādadīta vipro 'jīvan yatas tataḥ pratigrahāc chilaḥ śreyāṃs tato 'py uñchaḥ praśasyate // Manu_10.112 sīdadbhiḥ kupyam icchadbhir dhane vā pṛthivīpatiḥ yācyaḥ syāt snātakair viprair aditsaṃs tyāgam arhati // Manu_10.113 akṛtaṃ ca kṛtāt kṣetrād gaur ajāvikam eva ca hiraṇyaṃ dhānyam annaṃ ca pūrvaṃ pūrvam adoṣavat // Manu_10.114 sapta vittāgamā dharmyā dāyo lābhaḥ krayo jayaḥ prayogaḥ karmayogaś ca satpratigraha eva ca // Manu_10.115 vidyā śilpaṃ bhṛtiḥ sevā gorakṣyaṃ vipaṇiḥ kṛṣiḥ dhṛtir bhaikṣaṃ kusīdaṃ ca daśa jīvanahetavaḥ // Manu_10.116 brāhmaṇaḥ kṣatriyo vāpi vṛddhiṃ naiva prayojayet kāmaṃ tu khalu dharmārthaṃ dadyāt pāpīyase 'lpikām // Manu_10.117 caturtham ādadāno 'pi kṣatriyo bhāgam āpadi prajā rakṣan paraṃ śaktyā kilbiṣāt pratimucyate // Manu_10.118 svadharmo vijayas tasya nāhave syāt parāṅmukhaḥ śastreṇa vaiśyān rakṣitvā dharmyam āhārayed balim // Manu_10.119 dhānye 'ṣṭamaṃ viśāṃ śulkaṃ viṃśaṃ kārṣāpaṇāvaram karmopakaraṇāḥ śūdrāḥ kāravaḥ śilpinas tathā // Manu_10.120 śūdras tu vṛttim ākāṅkṣan kṣatram ārādhayed yadi dhaninaṃ vāpy upārādhya vaiśyaṃ śūdro jijīviṣet // Manu_10.121 svargārtham ubhayārthaṃ vā viprān ārādhayet tu saḥ jātabrāhmaṇaśabdasya sā hy asya kṛtakṛtyatā // Manu_10.122 viprasevaiva śūdrasya viśiṣṭaṃ karma kīrtyate yad ato 'nyad dhi kurute tad bhavaty asya niṣphalam // Manu_10.123 prakalpyā tasya tair vṛttiḥ svakuṭumbād yathārhataḥ śaktiṃ cāvekṣya dākṣyaṃ ca bhṛtyānāṃ ca parigraham // Manu_10.124 ucchiṣṭam annaṃ dātavyaṃ jīrṇāni vasanāni ca pulākāś caiva dhānyānāṃ jīrṇāś caiva paricchadāḥ // Manu_10.125 na śūdre pātakaṃ kiṃ cin na ca saṃskāram arhati nāsyādhikāro dharme 'sti na dharmāt pratiṣedhanam // Manu_10.126 dharmepsavas tu dharmajñāḥ satāṃ vṛttam anuṣṭhitāḥ mantravarjyaṃ na duṣyanti praśaṃsāṃ prāpnuvanti ca // Manu_10.127 yathā yathā hi sadvṛttam ātiṣṭhaty anasūyakaḥ tathā tathemaṃ cāmuṃ ca lokaṃ prāpnoty aninditaḥ // Manu_10.128 śaktenāpi hi śūdreṇa na kāryo dhanasaṃcayaḥ śūdro hi dhanam āsādya brāhmaṇān eva bādhate // Manu_10.129 ete caturṇāṃ varṇānām āpaddharmāḥ prakīrtitāḥ yān samyag anutiṣṭhanto vrajanti paramaṃ gatim // Manu_10.130 eṣa dharmavidhiḥ kṛtsnaś cāturvarṇyasya kīrtitaḥ ataḥ paraṃ pravakṣyāmi prāyaścittavidhiṃ śubham // Manu_10.131 sāntānikaṃ yakṣyamāṇam adhvagaṃ sārvavedasam gurvarthaṃ pitṛmātrarthaṃ svādhyāyārthy upatāpinaḥ // Manu_11.1 na vai tān snātakān vidyād brāhmaṇān dharmabhikṣukān niḥsvebhyo deyam etebhyo dānaṃ vidyāviśeṣataḥ // Manu_11.2 etebhyo hi dvijāgryebhyo deyam annaṃ sadakṣiṇam itarebhyo bahirvedi kṛtānnaṃ deyam ucyate // Manu_11.3 sarvaratnāni rājā tu yathārhaṃ pratipādayet brāhmaṇān vedaviduṣo yajñārthaṃ caiva dakṣiṇām // Manu_11.4 kṛtadāro 'parān dārān bhikṣitvā yo 'dhigacchati ratimātraṃ phalaṃ tasya dravyadātus tu saṃtatiḥ // Manu_11.5 dhanāni tu yathāśakti vipreṣu pratipādayet vedavitsu vivikteṣu pretya svargaṃ samaśnute // Manu_11.6 [= not in M] yasya traivārṣikaṃ bhaktaṃ paryāptaṃ bhṛtyavṛttaye adhikaṃ vāpi vidyeta sa somaṃ pātum arhati // Manu_11.7 [= M 11.06] ataḥ svalpīyasi dravye yaḥ somaṃ pibati dvijaḥ sa pītasomapūrvo 'pi na tasyāpnoti tatphalam // Manu_11.8 [= M 11.07] śaktaḥ parajane dātā svajane duḥkhajīvini madhvāpāto viṣāsvādaḥ sa dharmapratirūpakaḥ // Manu_11.9 [= M 11.08] bhṛtyānām uparodhena yat karoty aurdhvadehikam tad bhavaty asukhodarkaṃ jīvataś ca mṛtasya ca // Manu_11.10 [= M 11.09] yajñaś cet pratiruddhaḥ syād ekenāṅgena yajvanaḥ brāhmaṇasya viśeṣena dhārmike sati rājani // Manu_11.11 [= M 11.10] yo vaiśyaḥ syād bahupaśur hīnakratur asomapaḥ kuṭumbāt tasya tad dravyam āhared yajñasiddhaye // Manu_11.12 [= M 11.11] āharet trīṇi vā dve vā kāmaṃ śūdrasya veśmanaḥ na hi śūdrasya yajñeṣu kaś cid asti parigrahaḥ // Manu_11.13 [= M 11.12] yo 'nāhitāgniḥ śatagur ayajvā ca sahasraguḥ tayor api kuṭumbābhyām āhared avicārayan // Manu_11.14 [= M 11.13] ādānanityāc cādātur āhared aprayacchataḥ tathā yaśo 'sya prathate dharmaś caiva pravardhate // Manu_11.15 [= M 11.14] tathāaiva saptame bhakte bhaktāni ṣaḍ anaśnatā aśvastanavidhānena hartavyaṃ hīnakarmaṇaḥ // Manu_11.16 [= M 11.15] khalāt kṣetrād agārād vā yato vāpy upalabhyate ākhyātavyaṃ tu tat tasmai pṛcchate yadi pṛcchati // Manu_11.17 [= M 11.16] brāhmaṇasvaṃ na hartavyaṃ kṣatriyeṇa kadā cana dasyuniṣkriyayos tu svam ajīvan hartum arhati // Manu_11.18 [= M 11.17] yo 'sādhubhyo 'rtham ādāya sādhubhyaḥ saṃprayacchati sa kṛtvā plavam ātmānaṃ saṃtārayati tāv ubhau // Manu_11.19 [= M 11.18] yad dhanaṃ yajñaśīlānāṃ devasvaṃ tad vidur budhāḥ ayajvanāṃ tu yad vittam āsurasvaṃ tad ucyate // Manu_11.20 [= M 11.19] na tasmin dhārayed daṇḍaṃ dhārmikaḥ pṛthivīpatiḥ kṣatriyasya hi bāliśyād brāhmaṇaḥ sīdati kṣudhā // Manu_11.21 [= M 11.20] tasya bhṛtyajanaṃ jñātvā svakuṭumbān mahīpatiḥ śrutaśīle ca vijñāya vṛttiṃ dharmyāṃ prakalpayet // Manu_11.22 [= M 11.21] kalpayitvāsya vṛttiṃ ca rakṣed enaṃ samantataḥ rājā hi dharmaṣaḍbhāgaṃ tasmāt prāpnoti rakṣitāt // Manu_11.23 [= M 11.22] na yajñārthaṃ dhanaṃ śūdrād vipro bhikṣeta karhi cit yajamāno hi bhikṣitvā caṇḍālaḥ pretya jāyate // Manu_11.24 [= M 11.23] yājñārtham arthaṃ bhikṣitvā yo na sarvaṃ prayacchati sa yāti bhāsatāṃ vipraḥ kākatāṃ vā śataṃ samāḥ // Manu_11.25 [= M 11.24] devasvaṃ brāhmaṇasvaṃ vā lobhenopahinasti yaḥ sa pāpātmā pare loke gṛdhrocchiṣṭena jīvati // Manu_11.26 [= M 11.25] iṣṭiṃ vaiśvānarīṃ nityaṃ nirvaped abdaparyaye kḷptānāṃ paśusomānāṃ niṣkṛtyartham asaṃbhave // Manu_11.27 [= M 11.26] āpatkalpena yo dharmaṃ kurute 'nāpadi dvijaḥ sa nāpnoti phalaṃ tasya paratreti vicāritam // Manu_11.28 [= M 11.27] viśvaiś ca devaiḥ sādhyaiś ca brāhmaṇaiś ca maharṣibhiḥ āpatsu maraṇād bhītair vidheḥ pratinidhiḥ kṛtaḥ // Manu_11.29 [= M 11.28] prabhuḥ prathamakalpasya yo 'nukalpena vartate na sāṃparāyikaṃ tasya durmater vidyate phalam // Manu_11.30 [= M 11.29] na brāhmaṇo vedayeta kiṃ cid rājani dharmavit svavīryeṇaiva tāñ śiṣyān mānavān apakāriṇaḥ // Manu_11.31 [= M 11.30] svavīryād rājavīryāc ca svavīryaṃ balavattaram tasmāt svenaiva vīryeṇa nigṛhṇīyād arīn dvijaḥ // Manu_11.32 [= M 11.31] śrutīr atharvāṅgirasīḥ kuryād ity avicārayan vākśastraṃ vai brāhmaṇasya tena hanyād arīn dvijaḥ // Manu_11.33 [= M 11.32] kṣatriyo bāhuvīryeṇa tared āpadam ātmanaḥ dhanena vaiśyaśūdrau tu japahomair dvijottamaḥ // Manu_11.34 [= M 11.33] vidhātā śāsitā vaktā maitro brāhmaṇa ucyate tasmai nākuśalaṃ brūyān na śuṣkāṃ giram īrayet // Manu_11.35 [= M 11.34] na vai kanyā na yuvatir nālpavidyo na bāliśaḥ hotā syād agnihotrasya nārto nāsaṃskṛtas tathā // Manu_11.36 [= M 11.35] narake hi patanty ete juhvantaḥ sa ca yasya tat tasmād vaitānakuśalo hotā syād vedapāragaḥ // Manu_11.37 [= M 11.36] prājāpatyam adattvāśvam agnyādheyasya dakṣiṇām anāhitāgnir bhavati brāhmaṇo vibhave sati // Manu_11.38 [= M 11.37] puṇyāny anyāni kurvīta śraddadhāno jitendriyaḥ na tv alpadakṣiṇair yajñair yajeteha kathaṃ cana // Manu_11.39 [= M 11.38] indriyāṇi yaśaḥ svargam āyuḥ kīrtiṃ prajāḥ paśūn hanty alpadakṣiṇo yajñas tasmān nālpadhano yajet // Manu_11.40 [= M 11.39] agnihotry apavidhyāgnīn brāhmaṇaḥ kāmakārataḥ cāndrāyaṇaṃ caren māsaṃ vīrahatyāsamaṃ hi tat // Manu_11.41 [= M 11.40] ye śūdrād adhigamyārtham agnihotram upāsate ṛtvijas te hi śūdrāṇāṃ brahmavādiṣu garhitāḥ // Manu_11.42 [= M 11.41] teṣāṃ satatam ajñānāṃ vṛṣalāgnyupasevinām padā mastakam ākramya dātā durgāṇi saṃtaret // Manu_11.43 [= M 11.42] akurvan vihitaṃ karma ninditaṃ ca samācaran prasaktaś cendriyārtheṣu prāyaścittīyate naraḥ // Manu_11.44 [= M 11.43] akāmataḥ kṛte pāpe prāyaścittaṃ vidur budhāḥ kāmakārakṛte 'py āhur eke śrutinidarśanāt // Manu_11.45 [= M 11.44] akāmataḥ kṛtaṃ pāpaṃ vedābhyāsena śudhyati kāmatas tu kṛtaṃ mohāt prāyaścittaiḥ pṛthagvidhaiḥ // Manu_11.46 [= M 11.45] prāyaścittīyatāṃ prāpya daivāt pūrvakṛtena vā na saṃsargaṃ vrajet sadbhiḥ prāyaścitte 'kṛte dvijaḥ // Manu_11.47 [= M 11.46] iha duścaritaiḥ ke cit ke cit pūrvakṛtais tathā prāpnuvanti durātmāno narā rūpaviparyayam // Manu_11.48 [= M 11.47] suvarṇacauraḥ kaunakhyaṃ surāpaḥ śyāvadantatām brahmahā kṣayarogitvaṃ dauścarmyaṃ gurutalpagaḥ // Manu_11.49 [= M 11.48] piśunaḥ pautināsikyaṃ sūcakaḥ pūtivaktratām dhānyacauro 'ṅgahīnatvam ātiraikyaṃ tu miśrakaḥ // Manu_11.50 [= M 11.49] annahartāmayāvitvaṃ maukyaṃ vāgapahārakaḥ vastrāpahārakaḥ śvaitryaṃ paṅgutām aśvahārakaḥ // Manu_11.51 [= M 11.50] evaṃ karmaviśeṣeṇa jāyante sadvigarhitāḥ jaḍamūkāndhabadhirā vikṛtākṛtayas tathā // Manu_11.52 [= M 11.51] caritavyam ato nityaṃ prāyaścittaṃ viśuddhaye nindyair hi lakṣaṇair yuktā jāyante 'niṣkṛtainasaḥ // Manu_11.53 [= M 11.52] brahmahatyā surāpānaṃ steyaṃ gurvaṅganāgamaḥ mahānti pātakāny āhuḥ saṃsargaś cāpi taiḥ saha // Manu_11.54 [= M 11.53] anṛtaṃ ca samutkarṣe rājagāmi ca paiśunam guroś cālīkanirbandhaḥ samāni brahmahatyayā // Manu_11.55 [= M 11.54] brahmojjhatā vedanindā kauṭasākṣyaṃ suhṛdvadhaḥ garhitānādyayor jagdhiḥ surāpānasamāni ṣaṭ // Manu_11.56 [= M 11.55] nikṣepasyāpaharaṇaṃ narāśvarajatasya ca bhūmivajramaṇīnāṃ ca rukmasteyasamaṃ smṛtam // Manu_11.57 [= M 11.56] retaḥsekaḥ svayonīṣu kumārīṣv antyajāsu ca sakhyuḥ putrasya ca strīṣu gurutalpasamaṃ viduḥ // Manu_11.58 [= M 11.57] govadho 'yājyasaṃyājyaṃ pāradāryātmavikrayaḥ gurumātṛpitṛtyāgaḥ svādhyāyāgnyoḥ sutasya ca // Manu_11.59 [= M 11.58] parivittitānuje 'nūḍhe parivedanam eva ca tayor dānaṃ ca kanyāyās tayor eva ca yājanam // Manu_11.60 [= M 11.59] kanyāyā dūṣaṇaṃ caiva vārdhuṣyaṃ vratalopanam taḍāgārāmadārāṇām apatyasya ca vikrayaḥ // Manu_11.61 [= M 11.60] vrātyatā bāndhavatyāgo bhṛtyādhyāpanam eva ca bhṛtyā cādhyayanādānam apaṇyānāṃ ca vikrayaḥ // Manu_11.62 [= M 11.61] sarvākāreṣv adhīkāro mahāyantrapravartanam hiṃsauṣadhīnāṃ stryājīvo 'bhicāro mūlakarma ca // Manu_11.63 [= M 11.62] indhanārtham aśuṣkāṇāṃ drumāṇām avapātanam ātmārthaṃ ca kriyārambho ninditānnādanaṃ tathā // Manu_11.64 [= M 11.63] anāhitāgnitā steyam ṛṇānām anapakriyā asacchāṣṭrādhigamanaṃ kauśīlavyasya ca kriyā // Manu_11.65 [= M 11.64] dhānyakupyapaśusteyaṃ madyapastrīniṣevaṇam strīśūdraviṭkṣatravadho nāstikyaṃ copapātakam // Manu_11.66 [= M 11.65] brāhmaṇasya rujaḥ kṛtvā ghrātir aghreyamadyayoḥ jaihmyaṃ ca maithunaṃ puṃsi jātibhraṃśakaraṃ smṛtam // Manu_11.67 [= M 11.66] kharāśvoṣṭramṛgebhānām ajāvikavadhas tathā saṃkarīkaraṇaṃ jñeyaṃ mīnāhimahiṣasya ca // Manu_11.68 [= M 11.67] ninditebhyo dhanādānaṃ vāṇijyaṃ śūdrasevanam apātrīkaraṇaṃ jñeyam asatyasya ca bhāṣaṇam // Manu_11.69 [= M 11.68] kṛmikīṭavayohatyā madyānugatabhojanam phalaidhaḥkusumasteyam adhairyaṃ ca malāvaham // Manu_11.70 [= M 11.69] etāny enāṃsi sarvāṇi yathoktāni pṛthak pṛthak yair yair vratair apohyante tāni samyaṅ nibodhata // Manu_11.71 [= M 11.70] brahmahā dvādaśa samāḥ kuṭīṃ kṛtvā vane vaset bhaikṣāśy ātmaviśuddhyarthaṃ kṛtvā śavaśiro dhvajam // Manu_11.72 [= M 11.71] lakṣyaṃ śastrabhṛtāṃ vā syād viduṣām icchayātmanaḥ prāsyed ātmānam agnau vā samiddhe trir avākśirāḥ // Manu_11.73 [= M 11.72] yajeta vāśvamedhena svarjitā gosavena vā abhijidviśvajidbhyāṃ vā trivṛtāgniṣṭutāpi vā // Manu_11.74 [= M 11.73] japan vānyatamaṃ vedaṃ yojanānāṃ śataṃ vrajet brahmahatyāpanodāya mitabhuṅ niyatendriyaḥ // Manu_11.75 [= M 11.74] sarvasvaṃ vedaviduṣe brāhmaṇāyopapādayet dhanaṃ hi jīvanāyālaṃ gṛhaṃ vā saparicchadam // Manu_11.76 [= M 11.75] haviṣyabhug vānusaret pratisrotaḥ sarasvatīm japed vā niyatāhāras trir vai vedasya saṃhitām // Manu_11.77 [= M 11.76] kṛtavāpano nivased grāmānte govraje 'pi vā āśrame vṛkṣamūle vā gobrāhmaṇahite rataḥ // Manu_11.78 [= M 11.77] brāhmaṇārthe gavārthe vā sadyaḥ prāṇān parityajet mucyate brahmahatyāyā goptā gor brāhmaṇasya ca // Manu_11.79 [= M 11.78] trivāraṃ pratiroddhā vā sarvasvam avajitya vā viprasya tannimitte vā prāṇālābhe vimucyate // Manu_11.80 [= M 11.79] evaṃ dṛḍhavrato nityaṃ brahmacārī samāhitaḥ samāpte dvādaśe varṣe brahmahatyāṃ vyapohati // Manu_11.81 [= M 11.80] śiṣṭvā vā bhūmidevānāṃ naradevasamāgame svam eno 'vabhṛthasnāto hayamedhe vimucyate // Manu_11.82 [= M 11.81] dharmasya brāhmaṇo mūlam agraṃ rājanya ucyate tasmāt samāgame teṣām eno vikhyāpya śudhyati // Manu_11.83 [= M 11.82] brahmaṇaḥ saṃbhavenaiva devānām api daivatam pramāṇaṃ caiva lokasya brahmātraiva hi kāraṇam // Manu_11.84 [= M 11.83] teṣāṃ vedavido brūyus trayo 'py enaḥ suniṣkṛtim sā teṣāṃ pāvanāya syāt pavitrā viduṣāṃ hi vāk // Manu_11.85 [= M 11.84] ato 'nyatamam āsthāya vidhiṃ vipraḥ samāhitaḥ brahmahatyākṛtaṃ pāpaṃ vyapohaty ātmavattayā // Manu_11.86 [= M 11.85] hatvā garbham avijñātam etad eva vrataṃ caret rājanyavaiśyau cejānāv ātreyīm eva ca striyam // Manu_11.87 [= M 11.86] uktvā caivānṛtaṃ sākṣye pratirudhya guruṃ tathā apahṛtya ca niḥkṣepaṃ kṛtvā ca strīsuhṛdvadham // Manu_11.88 [= M 11.87] iyaṃ viśuddhir uditā pramāpyākāmato dvijam kāmato brāhmaṇavadhe niṣkṛtir na vidhīyate // Manu_11.89 [= M 11.88] surāṃ pītvā dvijo mohād agnivarṇāṃ surāṃ pibet tayā sa kāye nirdagdhe mucyate kilbiṣāt tataḥ // Manu_11.90 [= M 11.89] gomūtram agnivarṇaṃ vā pibed udakam eva vā payo ghṛtaṃ vā maraṇād gośakṛdrasam eva vā // Manu_11.91 [= M 11.90] kaṇān vā bhakṣayed abdaṃ piṇyākaṃ vā sakṛn niśi surāpānāpanuttyarthaṃ vālavāsā jaṭī dhvajī // Manu_11.92 [= M 11.91] surā vai malam annānāṃ pāpmā ca malam ucyate tasmād brāhmaṇarājanyau vaiśyaś ca na surāṃ pibet // Manu_11.93 [= M 11.92] gauḍī paiṣṭī ca mādhvī ca vijñeyā trividhā surā yathaivaikā tathā sarvā na pātavyā dvijottamaiḥ // Manu_11.94 [= M 11.93] yakṣarakṣaḥpiśācānnaṃ madyaṃ māṃsaṃ surāsavam tad brāhmaṇena nāttavyaṃ devānām aśnatā haviḥ // Manu_11.95 [= M 11.94] amedhye vā paten matto vaidikaṃ vāpy udāharet akāryam anyat kuryād vā brāhmaṇo madamohitaḥ // Manu_11.96 [= M 11.95] yasya kāyagataṃ brahma madyenāplāvyate sakṛt tasya vyapaiti brāhmaṇyaṃ śūdratvaṃ ca sa gacchati // Manu_11.97 [= M 11.96] eṣā vicitrābhihitā surāpānasya niṣkṛtiḥ ata ūrdhvaṃ pravakṣyāmi suvarṇasteyaniṣkṛtim // Manu_11.98 [= M 11.97] suvarṇasteyakṛd vipro rājānam abhigamya tu svakarma khyāpayan brūyān māṃ bhavān anuśāstv iti // Manu_11.99 [= M 11.98] gṛhītvā musalaṃ rājā sakṛd dhanyāt tu taṃ svayam vadhena śudhyati steno brāhmaṇas tapasaiva tu // Manu_11.100 [= M 11.99] tapasāpanunutsus tu suvarṇasteyajaṃ malam cīravāsā dvijo 'raṇye cared brahmahaṇo vratam // Manu_11.101 [= M 11.100] etair vratair apoheta pāpaṃ steyakṛtaṃ dvijaḥ gurustrīgamanīyaṃ tu vratair ebhir apānudet // Manu_11.102 [= M 11.101] gurutalpy abhibhāṣyainas tapte svapyād ayomaye sūrmīṃ jvalantīṃ svāśliṣyen mṛtyunā sa viśudhyati // Manu_11.103 [= M 11.102] svayaṃ vā śiṣṇavṛṣaṇāv utkṛtyādhāya cāñjalau nairṛtīṃ diśam ātiṣṭhed ā nipātād ajihmagaḥ // Manu_11.104 [= M 11.103] khaṭvāṅgī cīravāsā vā śmaśrulo vijane vane prājāpatyaṃ caret kṛcchram abdam ekaṃ samāhitaḥ // Manu_11.105 [= M 11.104] cāndrāyaṇaṃ vā trīn māsān abhyasyen niyatendriyaḥ haviṣyeṇa yavāgvā vā gurutalpāpanuttaye // Manu_11.106 [= M 11.105] etair vratair apoheyur mahāpātakino malam upapātakinas tv evam ebhir nānāvidhair vrataiḥ // Manu_11.107 [= M 11.106] upapātakasaṃyukto goghno māsaṃ yavān pibet kṛtavāpo vased goṣṭhe carmaṇā tena saṃvṛtaḥ // Manu_11.108 [= M 11.107] caturthakālam aśnīyād akṣāralavaṇaṃ mitam gomūtreṇācaret snānaṃ dvau māsau niyatendriyaḥ // Manu_11.109 [= M 11.108] divānugacched gās tās tu tiṣṭhann ūrdhvaṃ rajaḥ pibet śuśrūṣitvā namaskṛtya rātrau vīrāsanaṃ vaset // Manu_11.110 [= M 11.109] tiṣṭhantīṣv anutiṣṭhet tu vrajantīṣv apy anuvrajet āsīnāsu tathāsīno niyato vītamatsaraḥ // Manu_11.111 [= M 11.110] āturām abhiśastāṃ vā cauravyāghrādibhir bhayaiḥ patitāṃ paṅkalagnaṃ vā sarvopāyair vimocayet // Manu_11.112 [= M 11.111] uṣṇe varṣati śīte vā mārute vāti vā bhṛśam na kurvītātmanas trāṇaṃ gor akṛtvā tu śaktitaḥ // Manu_11.113 [= M 11.112] ātmano yadi vānyeṣāṃ gṛhe kṣetre 'tha vā khale bhakṣayantīṃ na kathayet pibantaṃ caiva vatsakam // Manu_11.114 [= M 11.113] anena vidhinā yas tu goghno gām anugacchati sa gohatyākṛtaṃ pāpaṃ tribhir māsair vyapohati // Manu_11.115 [= M 11.114] vṛṣabhaikādaśā gāś ca dadyāt sucaritavrataḥ avidyamāne sarvasvaṃ vedavidbhyo nivedayet // Manu_11.116 [= M 11.115] etad eva vrataṃ kuryur upapātakino dvijāḥ avakīrṇivarjyaṃ śuddhyarthaṃ cāndrāyaṇam athāpi vā // Manu_11.117 [= M 11.116] avakīrṇī tu kāṇena gardabhena catuṣpathe pākayajñavidhānena yajeta nirṛtiṃ niśi // Manu_11.118 [= M 11.117] hutvāgnau vidhivad dhomān antataś ca samety ṛcā vātendraguruvahnīnāṃ juhuyāt sarpiṣāhutīḥ // Manu_11.119 [= M 11.118] kāmato retasaḥ sekaṃ vratasthasya dvijanmanaḥ atikramaṃ vratasyāhur dharmajñā brahmavādinaḥ // Manu_11.120 [= M 11.119] mārutaṃ puruhūtaṃ ca guruṃ pāvakam eva ca caturo vratino 'bhyeti brāhmaṃ tejo 'vakīrṇinaḥ // Manu_11.121 [= M 11.120] etasminn enasi prāpte vasitvā gardabhājinam saptāgārāṃś cared bhaikṣaṃ svakarma parikīrtayan // Manu_11.122 [= M 11.121] tebhyo labdhena bhaikṣeṇa vartayann ekakālikam upaspṛśaṃs triṣavaṇaṃ tv abdena sa viśudhyati // Manu_11.123 [= M 11.122] jātibhraṃśakaraṃ karma kṛtvānyatamam icchayā caret sāṃtapanaṃ kṛcchraṃ prājāpatyam anicchayā // Manu_11.124 [= M 11.123] saṃkarāpātrakṛtyāsu māsaṃ śodhanam aindavam malinīkaraṇīyeṣu taptaḥ syād yāvakais tryaham // Manu_11.125 [= M 11.124] turīyo brahmahatyāyāḥ kṣatriyasya vadhe smṛtaḥ vaiśye 'ṣṭamāṃśo vṛttasthe śūdre jñeyas tu ṣoḍaśaḥ // Manu_11.126 [= M 11.125] akāmatas tu rājanyaṃ vinipātya dvijottamaḥ vṛṣabhaikasahasrā gā dadyāt sucaritavrataḥ // Manu_11.127 [= M 11.126] tryabdaṃ cared vā niyato jaṭī brahmahaṇo vratam vasan dūratare grāmād vṛkṣamūlaniketanaḥ // Manu_11.128 [= M 11.127] etad eva cared abdaṃ prāyaścittaṃ dvijottamaḥ pramāpya vaiśyaṃ vṛttasthaṃ dadyāc caikaśataṃ gavām // Manu_11.129 [= M 11.128] etad eva vrataṃ kṛtsnaṃ ṣaṇmāsāñ śūdrahā caret vṛṣabhaikādaśā vāpi dadyād viprāya gāḥ sitāḥ // Manu_11.130 [= M 11.129] mārjāranakulau hatvā cāṣaṃ maṇḍūkam eva ca śvagodholūkakākāṃś ca śūdrahatyāvrataṃ caret // Manu_11.131 [= M 11.130] payaḥ pibet trirātraṃ vā yojanaṃ vādhvano vrajet upaspṛśet sravantyāṃ vā sūktaṃ vābdaivataṃ japet // Manu_11.132 [= M 11.131] abhriṃ kārṣṇāyasīṃ dadyāt sarpaṃ hatvā dvijottamaḥ palālabhārakaṃ ṣaṇḍhe saisakaṃ caikamāṣakam // Manu_11.133 [= M 11.132] ghṛtakumbhaṃ varāhe tu tiladroṇaṃ tu tittirau śuke dvihāyanaṃ vatsaṃ krauñcaṃ hatvā trihāyanam // Manu_11.134 [= M 11.133] hatvā haṃsaṃ balākāṃ ca bakaṃ barhiṇam eva ca vānaraṃ śyenabhāsau ca sparśayed brāhmaṇāya gām // Manu_11.135 [= M 11.134] vāso dadyād dhayaṃ hatvā pañca nīlān vṛṣān gajam ajameṣāv anaḍvāhaṃ kharaṃ hatvaikahāyanam // Manu_11.136 [= M 11.135] kravyādāṃs tu mṛgān hatvā dhenuṃ dadyāt payasvinīm akravyādān vatsatarīm uṣṭraṃ hatvā tu kṛṣṇalam // Manu_11.137 [= M 11.136] jīnakārmukabastāvīn pṛthag dadyād viśuddhaye caturṇām api varṇānāṃ nārīr hatvānavasthitāḥ // Manu_11.138 [= M 11.137] dānena vadhanirṇekaṃ sarpādīnām aśaknuvan ekaikaśaś caret kṛcchraṃ dvijaḥ pāpāpanuttaye // Manu_11.139 [= M 11.138] asthimatāṃ tu sattvānāṃ sahasrasya pramāpaṇe pūrṇe cānasy anasthnāṃ tu śūdrahatyāvrataṃ caret // Manu_11.140 [= M 11.139] kiṃ cid eva tu viprāya dadyād asthimatāṃ vadhe anasthnāṃ caiva hiṃsāyāṃ prāṇāyāmena śudhyati // Manu_11.141 [= M 11.140] phaladānāṃ tu vṛkṣāṇāṃ chedane japyam ṛkśatam gulmavallīlatānāṃ ca puṣpitānāṃ ca vīrudhām // Manu_11.142 [= M 11.141] annādyajānāṃ sattvānāṃ rasajānāṃ ca sarvaśaḥ phalapuṣpodbhavānāṃ ca ghṛtaprāśo viśodhanam // Manu_11.143 [= M 11.142] kṛṣṭajānām oṣadhīnāṃ jātānāṃ ca svayaṃ vane vṛthālambhe 'nugacched gāṃ dinam ekaṃ payovrataḥ // Manu_11.144 [= M 11.143] etair vratair apohyaṃ syād eno hiṃsāsamudbhavam jñānājñānakṛtaṃ kṛtsnaṃ śṛṇutānādyabhakṣaṇe // Manu_11.145 [= M 11.144] ajñānād vāruṇīṃ pītvā saṃskāreṇaiva śudhyati matipūrvam anirdeśyaṃ prāṇāntikam iti sthitiḥ // Manu_11.146 [= M 11.145] apaḥ surābhājanasthā madyabhāṇḍasthitās tathā pañcarātraṃ pibet pītvā śaṅkhapuṣpīśṛtaṃ payaḥ // Manu_11.147 [= M 11.146] spṛṣṭva dattvā ca madirāṃ vidhivat pratigṛhya ca śūdrocchiṣṭāś ca pītvāpaḥ kuśavāri pibet tryaham // Manu_11.148 [= M 11.147] brāhmaṇas tu surāpasya gandham āghrāya somapaḥ prāṇān apsu trir āyamya ghṛtaṃ prāśya viśudhyati // Manu_11.149 [= M 11.148] ajñānāt prāśya viṇmūtraṃ surāsaṃspṛṣṭam eva ca punaḥ saṃskāram arhanti trayo varṇā dvijātayaḥ // Manu_11.150 [= M 11.149] vapanaṃ mekhalā daṇḍo bhaikṣacaryā vratāni ca nivartante dvijātīnāṃ punaḥsaṃskārakarmaṇi // Manu_11.151 [= M 11.150] abhojyānāṃ tu bhuktvānnaṃ strīśūdrocchiṣṭam eva ca jagdhvā māṃsam abhakṣyaṃ ca saptarātraṃ yavān pibet // Manu_11.152 [= M 11.151] śuktāni ca kaṣāyāṃś ca pītvā medhyāny api dvijaḥ tāvad bhavaty aprayato yāvat tan na vrajaty adhaḥ // Manu_11.153 [= M 11.152] viḍvarāhakharoṣṭrāṇāṃ gomāyoḥ kapikākayoḥ prāśya mūtrapurīṣāṇi dvijaś cāndrāyaṇaṃ caret // Manu_11.154 [= M 11.153] śuṣkāṇi bhuktvā māṃsāni bhaumāni kavakāni ca ajñātaṃ caiva sūnāstham etad eva vrataṃ caret // Manu_11.155 [= M 11.154] kravyādasūkaroṣṭrāṇāṃ kukkuṭānāṃ ca bhakṣaṇe narakākakharāṇāṃ ca taptakṛcchraṃ viśodhanam // Manu_11.156 [= M 11.155] māsikānnaṃ tu yo 'śnīyād asamāvartako dvijaḥ sa trīṇy ahāny upavased ekāhaṃ codake vaset // Manu_11.157 [= M 11.156] brahmacārī tu yo 'śnīyān madhu māṃsaṃ kathaṃ cana sa kṛtvā prākṛtaṃ kṛcchraṃ vrataśeṣaṃ samāpayet // Manu_11.158 [= M 11.157] biḍālakākākhūcchiṣṭaṃ jagdhvā śvanakulasya ca keśakīṭāvapannaṃ ca pibed brahmasuvarcalām // Manu_11.159 [= M 11.158] abhojyam annaṃ nāttavyam ātmanaḥ śuddhim icchatā ajñānabhuktaṃ tūttāryaṃ śodhyaṃ vāpy āśu śodhanaiḥ // Manu_11.160 [= M 11.159] eṣo 'nādyādanasyokto vratānāṃ vividho vidhiḥ steyadoṣāpahartṝṇāṃ vratānāṃ śrūyatāṃ vidhiḥ // Manu_11.161 [= M 11.160] dhānyānnadhanacauryāṇi kṛtvā kāmād dvijottamaḥ svajātīyagṛhād eva kṛcchrābdena viśudhyati // Manu_11.162 [= M 11.161] manuṣyāṇāṃ tu haraṇe strīṇāṃ kṣetragṛhasya ca kūpavāpījalānāṃ ca śuddhiś cāndrāyaṇaṃ smṛtam // Manu_11.163 [= M 11.162] dravyāṇām alpasārāṇāṃ steyaṃ kṛtvānyaveśmataḥ caret sāṃtapanaṃ kṛcchraṃ tan niryāty ātmaśuddhaye // Manu_11.164 [= M 11.163] bhakṣyabhojyāpaharaṇe yānaśayyāsanasya ca puṣpamūlaphalānāṃ ca pañcagavyaṃ viśodhanam // Manu_11.165 [= M 11.164] tṛṇakāṣṭhadrumāṇāṃ ca śuṣkānnasya guḍasya ca celacarmāmiṣāṇāṃ ca trirātraṃ syād abhojanam // Manu_11.166 [= M 11.165] maṇimuktāpravālānāṃ tāmrasya rajatasya ca ayaḥkāṃsyopalānāṃ ca dvādaśāhaṃ kaṇānnatā // Manu_11.167 [= M 11.166] kārpāsakīṭajorṇānāṃ dviśaphaikaśaphasya ca pakṣigandhauṣadhīnāṃ ca rajjvāś caiva tryahaṃ payaḥ // Manu_11.168 [= M 11.167] etair vratair apoheta pāpaṃ steyakṛtaṃ dvijaḥ agamyāgamanīyaṃ tu vratair ebhir apānudet // Manu_11.169 [= M 11.168] gurutalpavrataṃ kuryād retaḥ siktvā svayoniṣu sakhyuḥ putrasya ca strīṣu kumārīṣv antyajāsu ca // Manu_11.170 [= M 11.169] paitṛsvaseyīṃ bhaginīṃ svasrīyāṃ mātur eva ca mātuś ca bhrātus tanayāṃ gatvā cāndrāyaṇaṃ caret // Manu_11.171 [= M 11.170] etās tisras tu bhāryārthe nopayacchet tu buddhimān jñātitvenānupeyās tāḥ patati hy upayann adhaḥ // Manu_11.172 [= M 11.171] amānuṣīṣū puruṣa udakyāyām ayoniṣu retaḥ siktvā jale caiva kṛcchraṃ sāṃtapanaṃ caret // Manu_11.173 [= M 11.172] maithunaṃ tu samāsevya puṃsi yoṣiti vā dvijaḥ goyāne 'psu divā caiva savāsāḥ snānam ācaret // Manu_11.174 [= M 11.173] caṇḍālāntyastriyo gatvā bhuktvā ca pratigṛhya ca pataty ajñānato vipro jñānāt sāmyaṃ tu gacchati // Manu_11.175 [= M 11.174] vipraduṣṭāṃ striyaṃ bhartā nirundhyād ekaveśmani yat puṃsaḥ paradāreṣu tac caināṃ cārayed vratam // Manu_11.176 [= M 11.175] sā cet punaḥ praduṣyet tu sadṛśenopamantritā kṛcchraṃ cāndrāyaṇaṃ caiva tad asyāḥ pāvanaṃ smṛtam // Manu_11.177 [= M 11.176] yat karoty ekarātreṇa vṛṣalīsevanād dvijaḥ tad bhaikṣabhug japan nityaṃ tribhir varṣair vyapohati // Manu_11.178 [= M 11.177] eṣā pāpakṛtām uktā caturṇām api niṣkṛtiḥ patitaiḥ saṃprayuktānām imāḥ śṛṇuta niṣkṛtīḥ // Manu_11.179 [= M 11.178] saṃvatsareṇa patati patitena sahācaran yājanādhyāpanād yaunān na tu yānāsanāśanāt // Manu_11.180 [= M 11.179] yo yena patitenaiṣāṃ saṃsargaṃ yāti mānavaḥ sa tasyaiva vrataṃ kuryāt tatsaṃsargaviśuddhaye // Manu_11.181 [= M 11.180] patitasyodakaṃ kāryaṃ sapiṇḍair bāndhavair bahiḥ nindite 'hani sāyāhne jñātirtviggurusaṃnidhau // Manu_11.182 [= M 11.181] dāsī ghaṭam apāṃ pūrṇaṃ paryasyet pretavat padā ahorātram upāsīrann aśaucaṃ bāndhavaiḥ saha // Manu_11.183 [= M 11.182] nivarteraṃś ca tasmāt tu saṃbhāṣaṇasahāsane dāyādyasya pradānaṃ ca yātrā caiva hi laukikī // Manu_11.184 [= M 11.183] jyeṣṭhatā ca nivarteta jyeṣṭhāvāpyaṃ ca yad dhanam jyeṣṭhāṃśaṃ prāpnuyāc cāsya yavīyān guṇato 'dhikaḥ // Manu_11.185 [= M 11.184] prāyaścitte tu carite pūrṇakumbham apāṃ navam tenaiva sārdhaṃ prāsyeyuḥ snātvā puṇye jalāśaye // Manu_11.186 [= M 11.185] sa tv apsu taṃ ghaṭaṃ prāsya praviśya bhavanaṃ svakam sarvāṇi jñātikāryāṇi yathāpūrvaṃ samācaret // Manu_11.187 [= M 11.186] etad eva vidhiṃ kuryād yoṣitsu patitāsv api vastrānnapānaṃ deyaṃ tu vaseyuś ca gṛhāntike // Manu_11.188 [= M 11.187] enasvibhir anirṇiktair nārthaṃ kiṃ cit sahācaret kṛtanirṇejanāṃś caiva na jugupseta karhi cit // Manu_11.189 [= M 11.188] bālaghnāṃś ca kṛtaghnāṃś ca viśuddhān api dharmataḥ śaraṇāgatahantṝṃś ca strīhantṝṃś ca na saṃvaset // Manu_11.190 [= M 11.189] yeṣāṃ dvijānāṃ sāvitrī nānūcyeta yathāvidhi tāṃś cārayitvā trīn kṛcchrān yathāvidhy upanāyayet // Manu_11.191 [= M 11.190] prāyaścittaṃ cikīrṣanti vikarmasthās tu ye dvijāḥ brahmaṇā ca parityaktās teṣām apy etad ādiśet // Manu_11.192 [= M 11.191] yad garhitenārjayanti karmaṇā brāhmaṇā dhanam tasyotsargeṇa śudhyanti japyena tapasaiva ca // Manu_11.193 [= M 11.192] japitvā trīṇi sāvitryāḥ sahasrāṇi samāhitaḥ māsaṃ goṣṭhe payaḥ pītvā mucyate 'satpratigrahāt // Manu_11.194 [= M 11.193] upavāsakṛśaṃ taṃ tu govrajāt punar āgatam praṇataṃ prati pṛccheyuḥ sāmyaṃ saumyecchasīti kim // Manu_11.195 [= M 11.194] satyam uktvā tu vipreṣu vikired yavasaṃ gavām gobhiḥ pravartite tīrthe kuryus tasya parigraham // Manu_11.196 [= M 11.195] vrātyānāṃ yājanaṃ kṛtvā pareṣām antyakarma ca abhicāram ahīnaṃ ca tribhiḥ kṛcchrair vyapohati // Manu_11.197 [= M 11.196] śaraṇāgataṃ parityajya vedaṃ viplāvya ca dvijaḥ saṃvatsaraṃ yavāhāras tat pāpam apasedhati // Manu_11.198 [= M 11.197] śvaśṛgālakharair daṣṭo grāmyaiḥ kravyādbhir eva ca narāśvoṣṭravarāhaiś ca prāṇāyāmena śudhyati // Manu_11.199 [= M 11.198] ṣaṣṭhānnakālatā māsaṃ saṃhitājapa eva vā homāś ca sakalā nityam apāṅktyānāṃ viśodhanam // Manu_11.200 [= M 11.199] uṣṭrayānaṃ samāruhya kharayānaṃ tu kāmataḥ snātvā tu vipro digvāsāḥ prāṇāyāmena śudhyati // Manu_11.201 [= M 11.200] vinādbhir apsu vāpy ārtaḥ śārīraṃ saṃniṣevya ca sacailo bahir āplutya gām ālabhya viśudhyati // Manu_11.202 [= M 11.201] vedoditānāṃ nityānāṃ karmaṇāṃ samatikrame snātakavratalope ca prāyaścittam abhojanam // Manu_11.203 [= M 11.202] huṅkāraṃ brāhmaṇasyoktvā tvamkāraṃ ca garīyasaḥ snātvānaśnann ahaḥ śeṣam abhivādya prasādayet // Manu_11.204 [= M 11.203] tāḍayitvā tṛṇenāpi kaṇṭhe vābadhya vāsasā vivāde vā vinirjitya praṇipatya prasādayet // Manu_11.205 [= M 11.204] avagūrya tv abdaśataṃ sahasram abhihatya ca jighāṃsayā brāhmaṇasya narakaṃ pratipadyate // Manu_11.206 [= M 11.205] śoṇitaṃ yāvataḥ pāṃsūn saṃgṛhṇāti mahītale tāvanty abdasahasrāṇi tatkartā narake vaset // Manu_11.207 [= M 11.206] avagūrya caret kṛcchram atikṛcchraṃ nipātane kṛcchrātikṛcchrau kurvīta viprasyotpādya śoṇitam // Manu_11.208 [= M 11.207] anuktaniṣkṛtīnāṃ tu pāpānām apanuttaye śaktiṃ cāvekṣya pāpaṃ ca prāyaścittaṃ prakalpayet // Manu_11.209 [= M 11.208] yair abhyupāyair enāṃsi mānavo vyapakarṣati tān vo 'bhyupāyān vakṣyāmi devarṣipitṛsevitān // Manu_11.210 [= M 11.209] tryahaṃ prātas tryahaṃ sāyaṃ tryaham adyād ayācitam tryahaṃ paraṃ ca nāśnīyāt prājāpatyaṃ caran dvijaḥ // Manu_11.211 [= M 11.210] gomūtraṃ gomayaṃ kṣīraṃ dadhi sarpiḥ kuśodakam ekarātropavāsaś ca kṛcchraṃ sāṃtapanaṃ smṛtam // Manu_11.212 [= M 11.211] ekaikaṃ grāsam aśnīyāt tryahāṇi trīṇi pūrvavat tryahaṃ copavased antyam atikṛcchraṃ caran dvijaḥ // Manu_11.213 [= M 11.212] taptakṛcchraṃ caran vipro jalakṣīraghṛtānilān pratitryahaṃ pibed uṣṇān sakṛtsnāyī samāhitaḥ // Manu_11.214 [= M 11.213] yatātmano 'pramattasya dvādaśāham abhojanam parāko nāma kṛcchro 'yaṃ sarvapāpāpanodanaḥ // Manu_11.215 [= M 11.214] ekaikaṃ hrāsayet piṇḍaṃ kṛṣṇe śukle ca vardhayet upaspṛśaṃs triṣavaṇam etac cāṇdrāyaṇaṃ smṛtam // Manu_11.216 [= M 11.215] etam eva vidhiṃ kṛtsnam ācared yavamadhyame śuklapakṣādiniyataś caraṃś cāndrāyaṇaṃ vratam // Manu_11.217 [= M 11.216] aṣṭāv aṣṭau samaśnīyāt piṇḍān madhyaṃdine sthite niyatātmā haviṣyāśī yaticāndrāyaṇaṃ caran // Manu_11.218 [= M 11.217] caturaḥ prātar aśnīyāt piṇḍān vipraḥ samāhitaḥ caturo 'stam ite sūrye śiśucāndrāyaṇaṃ smṛtam // Manu_11.219 [= M 11.218] yathā kathaṃ cit piṇḍānāṃ tisro 'śītīḥ samāhitaḥ māsenāśnan haviṣyasya candrasyaiti salokatām // Manu_11.220 [= M 11.219] etad rudrās tathādityā vasavaś cācaran vratam sarvākuśalamokṣāya marutaś ca maharṣibhiḥ // Manu_11.221 [= M 11.220] mahāvyāhṛtibhir homaḥ kartavyaḥ svayam anvaham ahiṃsā satyam akrodham ārjavaṃ ca samācaret // Manu_11.222 [= M 11.221] trir ahnas trir niśāyāṃ ca savāsā jalam āviśet strīśūdrapatitāṃś caiva nābhibhāṣeta karhi cit // Manu_11.223 [= M 11.222] sthānāsanābhyāṃ vihared aśakto 'dhaḥ śayīta vā brahmacārī vratī ca syād gurudevadvijārcakaḥ // Manu_11.224 [= M 11.223] sāvitrīṃ ca japen nityaṃ pavitrāṇi ca śaktitaḥ sarveṣv eva vrateṣv evaṃ prāyaścittārtham ādṛtaḥ // Manu_11.225 [= M 11.224] etair dvijātayaḥ śodhyā vratair āviṣkṛtainasaḥ anāviṣkṛtapāpāṃs tu mantrair homaiś ca śodhayet // Manu_11.226 [= M 11.225] khyāpanenānutāpena tapasādhyayanena ca pāpakṛn mucyate pāpāt tathā dānena cāpadi // Manu_11.227 [= M 11.226] yathā yathā naro 'dharmaṃ svayaṃ kṛtvānubhāṣate tathā tathā tvacevāhis tenādharmeṇa mucyate // Manu_11.228 [= M 11.227] yathā yathā manas tasya duṣkṛtaṃ karma garhati tathā tathā śarīraṃ tat tenādharmeṇa mucyate // Manu_11.229 [= M 11.228] kṛtvā pāpaṃ hi saṃtapya tasmāt pāpāt pramucyate naivaṃ kuryāṃ punar iti nivṛttyā pūyate tu saḥ // Manu_11.230 [= M 11.229] evaṃ saṃcintya manasā pretya karmaphalodayam manovāṅgūrtibhir nityaṃ śubhaṃ karma samācaret // Manu_11.231 [= M 11.230] ajñānād yadi vā jñānāt kṛtvā karma vigarhitam tasmād vimuktim anvicchan dvitīyaṃ na samācaret // Manu_11.232 [= M 11.231] yasmin karmaṇy asya kṛte manasaḥ syād alāghavam tasmiṃs tāvat tapaḥ kuryād yāvat tuṣṭikaraṃ bhavet // Manu_11.233 [= M 11.232] tapomūlam idaṃ sarvaṃ daivamānuṣakaṃ sukham tapomadhyaṃ budhaiḥ proktaṃ tapo'ntaṃ vedadarśibhiḥ // Manu_11.234 [= M 11.233] brāhmaṇasya tapo jñānaṃ tapaḥ kṣatrasya rakṣaṇam vaiśyasya tu tapo vārtā tapaḥ śūdrasya sevanam // Manu_11.235 [= M 11.234] ṛṣayaḥ saṃyatātmānaḥ phalamūlānilāśanāḥ tapasaiva prapaśyanti trailokyaṃ sacarācaram // Manu_11.236 [= M 11.235] auṣadhāny agado vidyā daivī ca vividhā sthitiḥ tapasaiva prasidhyanti tapas teṣāṃ hi sādhanam // Manu_11.237 [= M 11.236] yad dustaraṃ yad durāpaṃ yad durgaṃ yac ca duṣkaram sarvaṃ tu tapasā sādhyaṃ tapo hi duratikramam // Manu_11.238 [= M 11.237] mahāpātakinaś caiva śeṣāś cākāryakāriṇaḥ tapasaiva sutaptena mucyante kilbiṣāt tataḥ // Manu_11.239 [= M 11.238] kītāś cāhipataṃgāś ca paśavaś ca vayāṃsi ca sthāvarāṇi ca bhūtāni divaṃ yānti tapobalāt // Manu_11.240 [= M 11.239] yat kiṃ cid enaḥ kurvanti manovāṅgūrtibhir janāḥ tat sarvaṃ nirdahanty āśu tapasaiva tapodhanāḥ // Manu_11.241 [= M 11.240] tapasaiva viśuddhasya brāhmaṇasya divaukasaḥ ijyāś ca pratigṛhṇanti kāmān saṃvardhayanti ca // Manu_11.242 [= M 11.241] prajāpatir idaṃ śāstraṃ tapasaivāsṛjat prabhuḥ tathaiva vedān ṛṣayas tapasā pratipedire // Manu_11.243 [= M 11.242] ity etat tapaso devā mahābhāgyaṃ pracakṣate sarvasyāsya prapaśyantas tapasaḥ puṇyam uttamam // Manu_11.244 [= M 11.243] vedābhyāso 'nvahaṃ śaktyā mahāyajñakriyā kṣamā nāśayanty āśu pāpāni mahāpātakajāny api // Manu_11.245 [= M 11.244] yathaidhas tejasā vahniḥ prāptaṃ nirdahati kṣaṇāt tathā jñānāgninā pāpaṃ sarvaṃ dahati vedavit // Manu_11.246 [= M 11.245] ity etad enasām uktaṃ prāyaścittaṃ yathāvidhi ata ūrdhvaṃ rahasyānāṃ prāyaścittaṃ nibodhata // Manu_11.247 [= M 11.246] savyāhṛtipraṇavakāḥ prāṇāyāmās tu ṣoḍaśa api bhrūṇahanaṃ māsāt punanty ahar ahaḥ kṛtāḥ // Manu_11.248 [= M 11.247] kautsaṃ japtvāpa ity etad vasiṣṭhaṃ ca pratīty ṛcam māhitraṃ śuddhavatyaś ca surāpo 'pi viśudhyati // Manu_11.249 [= M 11.248] sakṛj japtvāsyavāmīyaṃ śivasaṃkalpam eva ca apahṛtya suvarṇaṃ tu kṣaṇād bhavati nirmalaḥ // Manu_11.250 [= M 11.249] haviṣpāntīyam abhyasya na tamaṃ ha itīti ca japitvā pauruṣaṃ sūktaṃ mucyate gurutalpagaḥ // Manu_11.251 [= M 11.250] enasāṃ sthūlasūkṣmāṇāṃ cikīrṣann apanodanam avety ṛcaṃ japed abdaṃ yat kiṃ cedam itīti vā // Manu_11.252 [= M 11.251] pratigṛhyāpratigrāhyaṃ bhuktvā cānnaṃ vigarhitam japaṃs taratsamandīyaṃ pūyate mānavas tryahāt // Manu_11.253 [= M 11.252] somāraudraṃ tu bahvenāḥ māsam abhyasya śudhyati sravantyām ācaran snānam aryamṇām iti ca tṛcam // Manu_11.254 [= M 11.253] abdārdham indram ity etad enasvī saptakaṃ japet apraśastaṃ tu kṛtvāpsu māsam āsīta bhaikṣabhuk // Manu_11.255 [= M 11.254] mantraiḥ śākalahomīyair abdaṃ hutvā ghṛtaṃ dvijaḥ sugurv apy apahanty eno japtvā vā nama ity ṛcam // Manu_11.256 [= M 11.255] mahāpātakasaṃyukto 'nugacched gāḥ samāhitaḥ abhyasyābdaṃ pāvamānīr bhaikṣāhāro viśudhyati // Manu_11.257 [= M 11.256] araṇye vā trir abhyasya prayato vedasaṃhitām mucyate pātakaiḥ sarvaiḥ parākaiḥ śodhitas tribhiḥ // Manu_11.258 [= M 11.257] tryahaṃ tūpavased yuktas trir ahno 'bhyupayann apaḥ mucyate pātakaiḥ sarvais trir japitvāghamarṣaṇam // Manu_11.259 [= M 11.258] yathāśvamedhaḥ kraturāṭ sarvapāpāpanodanaḥ tathāghamarṣaṇaṃ sūktaṃ sarvapāpāpanodanam // Manu_11.260 [= M 11.259] hatvā lokān apīmāṃs trīn aśnann api yatas tataḥ ṛgvedaṃ dhārayan vipro nainaḥ prāpnoti kiṃ cana // Manu_11.261 [= M 11.260] ṛksaṃhitāṃ trir abhyasya yajuṣāṃ vā samāhitaḥ sāmnāṃ vā sarahasyānāṃ sarvapāpaiḥ pramucyate // Manu_11.262 [= M 11.261] yathā mahāhradaṃ prāpya kṣiptaṃ loṣṭaṃ vinaśyati tathā duścaritaṃ sarvaṃ vede trivṛti majjati // Manu_11.263 [= M 11.262] ṛco yajūṃṣi cānyāni sāmāni vividhāni ca eṣa jñeyas trivṛdvedo yo vedainaṃ sa vedavit // Manu_11.264 [= M 11.263] ādyaṃ yat tryakṣaraṃ brahma trayī yasmin pratiṣṭhitā sa guhyo 'nyas trivṛdvedo yas taṃ veda sa vedavit // Manu_11.265 [= M 11.264] cāturvarṇyasya kṛtsno 'yam ukto dharmas tvayānaghaḥ karmaṇāṃ phalanirvṛttiṃ śaṃsa nas tattvataḥ parām // Manu_12.1 sa tān uvāca dharmātmā maharṣīn mānavo bhṛguḥ asya sarvasya śṛṇuta karmayogasya nirṇayam // Manu_12.2 śubhāśubhaphalaṃ karma manovāgdehasaṃbhavam karmajā gatayo nṝṇām uttamādhamamadhyamaḥ // Manu_12.3 tasyeha trividhasyāpi tryadhiṣṭhānasya dehinaḥ daśalakṣaṇayuktasya mano vidyāt pravartakam // Manu_12.4 paradravyeṣv abhidhyānaṃ manasāniṣṭacintanam vitathābhiniveśaś ca trividhaṃ karma mānasam // Manu_12.5 pāruṣyam anṛtaṃ caiva paiśunyaṃ cāpi sarvaśaḥ asaṃbaddhapralāpaś ca vāṅmayaṃ syāc caturvidham // Manu_12.6 adattānām upādānaṃ hiṃsā caivāvidhānataḥ paradāropasevā ca śārīraṃ trividhaṃ smṛtam // Manu_12.7 mānasaṃ manasaivāyam upabhuṅkte śubhāśubham vācā vācā kṛtaṃ karma kāyenaiva ca kāyikam // Manu_12.8 śarīrajaiḥ karmadoṣair yāti sthāvaratāṃ naraḥ vācikaiḥ pakṣimṛgatāṃ mānasair antyajātitām // Manu_12.9 vāgdaṇḍo 'tha manodaṇḍaḥ kāyadaṇḍas tathaiva ca yasyaite nihitā buddhau tridaṇḍīti sa ucyate // Manu_12.10 tridaṇḍam etan nikṣipya sarvabhūteṣu mānavaḥ kāmakrodhau tu saṃyamya tataḥ siddhiṃ niyacchati // Manu_12.11 yo 'syātmanaḥ kārayitā taṃ kṣetrajñaṃ pracakṣate yaḥ karoti tu karmāṇi sa bhūtātmocyate budhaiḥ // Manu_12.12 jīvasaṃjño 'ntarātmānyaḥ sahajaḥ sarvadehinām yena vedayate sarvaṃ sukhaṃ duḥkhaṃ ca janmasu // Manu_12.13 tāv ubhau bhūtasaṃpṛktau mahān kṣetrajña eva ca uccāvaceṣu bhūteṣu sthitaṃ taṃ vyāpya tiṣṭhataḥ // Manu_12.14 asaṃkhyā mūrtayas tasya niṣpatanti śarīrataḥ uccāvacāni bhūtāni satataṃ ceṣṭayanti yāḥ // Manu_12.15 pañcabhya eva mātrābhyaḥ pretya duṣkṛtināṃ nṛṇām śarīraṃ yātanārthīyam anyad utpadyate dhruvam // Manu_12.16 tenānubhūya tā yāmīḥ śarīreṇeha yātanāḥ tāsv eva bhūtamātrāsu pralīyante vibhāgaśaḥ // Manu_12.17 so 'nubhūyāsukhodarkān doṣān viṣayasaṅgajān vyapetakalmaṣo 'bhyeti tāv evobhau mahaujasau // Manu_12.18 tau dharmaṃ paśyatas tasya pāpaṃ cātandritau saha yābhyāṃ prāpnoti saṃpṛktaḥ pretyeha ca sukhāsukham // Manu_12.19 yady ācarati dharmaṃ sa prāyaśo 'dharmam alpaśaḥ tair eva cāvṛto bhūtaiḥ svarge sukham upāśnute // Manu_12.20 yadi tu prāyaśo 'dharmaṃ sevate dharmam alpaśaḥ tair bhūtaiḥ sa parityakto yāmīḥ prāpnoti yātanāḥ // Manu_12.21 yāmīs tā yātanāḥ prāpya sa jīvo vītakalmaṣaḥ tāny eva pañca bhūtāni punar apyeti bhāgaśaḥ // Manu_12.22 etā dṛṣṭvāsya jīvasya gatīḥ svenaiva cetasā dharmato 'dharmataś caiva dharme dadhyāt sadā manaḥ // Manu_12.23 sattvaṃ rajas tamaś caiva trīn vidyād ātmano guṇān yair vyāpyemān sthito bhāvān mahān sarvān aśeṣataḥ // Manu_12.24 yo yadaiṣāṃ guṇo dehe sākalyenātiricyate sa tadā tadguṇaprāyaṃ taṃ karoti śarīriṇam // Manu_12.25 sattvaṃ jñānaṃ tamo 'jñānaṃ rāgadveṣau rajaḥ smṛtam etad vyāptimad eteṣāṃ sarvabhūtāśritaṃ vapuḥ // Manu_12.26 tatra yat prītisaṃyuktaṃ kiṃ cid ātmani lakṣayet praśāntam iva śuddhābhaṃ sattvaṃ tad upadhārayet // Manu_12.27 yat tu duḥkhasamāyuktam aprītikaram ātmanaḥ tad rajo pratīpaṃ vidyāt satataṃ hāri dehinām // Manu_12.28 yat tu syān mohasaṃyuktam avyaktaṃ viṣayātmakam apratarkyam avijñeyaṃ tamas tad upadhārayet // Manu_12.29 trayāṇām api caiteṣāṃ guṇānāṃ yaḥ phalodayaḥ agryo madhyo jaghanyaś ca taṃ pravakṣyāmy aśeṣataḥ // Manu_12.30 vedābhyāsas tapo jñānaṃ śaucam indriyanigrahaḥ dharmakriyātmacintā ca sāttvikaṃ guṇalakṣaṇam // Manu_12.31 ārambharucitādhairyam asatkāryaparigrahaḥ viṣayopasevā cājasraṃ rājasaṃ guṇalakṣaṇam // Manu_12.32 lobhaḥ svapno 'dhṛtiḥ krauryaṃ nāstikyaṃ bhinnavṛttitā yāciṣṇutā pramādaś ca tāmasaṃ guṇalakṣaṇam // Manu_12.33 trayāṇām api caiteṣāṃ guṇānāṃ triṣu tiṣṭhatām idaṃ sāmāsikaṃ jñeyaṃ kramaśo guṇalakṣaṇam // Manu_12.34 yat karma kṛtvā kurvaṃś ca kariṣyaṃś caiva lajjati taj jñeyaṃ viduṣā sarvaṃ tāmasaṃ guṇalakṣaṇam // Manu_12.35 yenāsmin karmanā loke khyātim icchati puṣkalām na ca śocaty asaṃpattau tad vijñeyaṃ tu rājasam // Manu_12.36 yat sarveṇecchati jñātuṃ yan na lajjati cācaran yena tuṣyati cātmāsya tat sattvaguṇalakṣaṇam // Manu_12.37 tamaso lakṣaṇaṃ kāmo rajasas tv artha ucyate sattvasya lakṣaṇaṃ dharmaḥ śraiṣṭhyam eṣāṃ yathottaram // Manu_12.38 yena yas tu guṇenaiṣāṃ saṃsarān pratipadyate tān samāsena vakṣyāmi sarvasyāsya yathākramam // Manu_12.39 devatvaṃ sāttvikā yānti manuṣyatvaṃ ca rājasāḥ tiryaktvaṃ tāmasā nityam ity eṣā trividhā gatiḥ // Manu_12.40 trividhā trividhaiṣā tu vijñeyā gauṇikī gatiḥ adhamā madhyamāgryā ca karmavidyāviśeṣataḥ // Manu_12.41 sthāvarāḥ kṛmikīṭāś ca matsyāḥ sarpāḥ sakacchapāḥ paśavaś ca mṛgāś caiva jaghanyā tāmasī gatiḥ // Manu_12.42 hastinaś ca turaṅgāś ca śūdrā mlecchāś ca garhitāḥ siṃhā vyāghrā varāhāś ca madhyamā tāmasī gatiḥ // Manu_12.43 cāraṇāś ca suparṇāś ca puruṣāś caiva dāmbhikāḥ rakṣāṃsi ca piśācāś ca tāmasīṣūttamā gatiḥ // Manu_12.44 jhallā mallā naṭāś caiva puruṣāḥ śastravṛttayaḥ dyūtapānaprasaktāś ca jaghanyā rājasī gatiḥ // Manu_12.45 rājānaḥ kṣatriyāś caiva rājñāṃ caiva purohitāḥ vādayuddhapradhānāś ca madhyamā rājasī gatiḥ // Manu_12.46 gandharvā guhyakā yakṣā vibudhānucarāś ca ye tathaivāpsarasaḥ sarvā rājasīṣūttamā gatiḥ // Manu_12.47 tāpasā yatayo viprā ye ca vaimānikā gaṇāḥ nakṣatrāṇi ca daityāś ca prathamā sāttvikī gatiḥ // Manu_12.48 yajvāna ṛṣayo devā vedā jyotīṃṣi vatsarāḥ pitaraś caiva sādhyāś ca dvitīyā sāttvikī gatiḥ // Manu_12.49 brahmā viśvasṛjo dharmo mahān avyaktam eva ca uttamāṃ sāttvikīm etāṃ gatim āhur manīṣiṇaḥ // Manu_12.50 eṣa sarvaḥ samuddiṣṭas triprakārasya karmaṇaḥ trividhas trividhaḥ kṛtsnaḥ saṃsāraḥ sārvabhautikaḥ // Manu_12.51 indriyāṇāṃ prasaṅgena dharmasyāsevanena ca pāpān saṃyānti saṃsārān avidvāṃso narādhamāḥ // Manu_12.52 yāṃ yāṃ yoniṃ tu jīvo 'yaṃ yena yeneha karmaṇā kramaśo yāti loke 'smiṃs tat tat sarvaṃ nibodhata // Manu_12.53 bahūn varṣagaṇān ghorān narakān prāpya tatkṣayāt saṃsārān pratipadyante mahāpātakinas tv imān // Manu_12.54 śvasūkarakharoṣṭrāṇāṃ go'jāvimṛgapakṣiṇāṃ caṇḍālapukkasānāṃ ca brahmahā yonim ṛcchati // Manu_12.55 kṛmikīṭapataṅgānāṃ viḍbhujāṃ caiva pakṣiṇām hiṃsrāṇāṃ caiva sattvānāṃ surāpo brāhmaṇo vrajet // Manu_12.56 lūtāhisaraṭānāṃ ca tiraścāṃ cāmbucāriṇām hiṃsrāṇāṃ ca piśācānāṃ steno vipraḥ sahasraśaḥ // Manu_12.57 tṛṇagulmalatānāṃ ca kravyādāṃ daṃṣṭriṇām api krūrakarmakṛtāṃ caiva śataśo gurutalpagaḥ // Manu_12.58 hiṃsrā bhavanti kravyādāḥ kṛmayo 'medhyabhakṣiṇaḥ parasparādinaḥ stenāḥ pretyāntyastrīniṣeviṇaḥ // Manu_12.59 saṃyogaṃ patitair gatvā parasyaiva ca yoṣitam apahṛtya ca viprasvaṃ bhavati brahmarākṣasaḥ // Manu_12.60 maṇimuktāpravālāni hṛtvā lobhena mānavaḥ vividhāṇi ca ratnāni jāyate hemakartṛṣu // Manu_12.61 dhānyaṃ hṛtvā bhavaty ākhuḥ kāṃsyaṃ haṃso jalaṃ plavaḥ madhu daṃśaḥ payaḥ kāko rasaṃ śvā nakulo ghṛtam // Manu_12.62 māṃsaṃ gṛdhro vapāṃ madgus tailaṃ tailapakaḥ khagaḥ cīrīvākas tu lavaṇaṃ balākā śakunir dadhi // Manu_12.63 kauśeyaṃ tittirir hṛtvā kṣaumaṃ hṛtvā tu darduraḥ kārpāsatāntavaṃ krauñco godhā gāṃ vāggudo guḍam // Manu_12.64 chucchundariḥ śubhān gandhān patraśākaṃ tu barhiṇaḥ śvāvit kṛtānnaṃ vividham akṛtānnaṃ tu śalyakaḥ // Manu_12.65 bako bhavati hṛtvāgniṃ gṛhakārī hy upaskaram raktāni hṛtvā vāsāṃsi jāyate jīvajīvakaḥ // Manu_12.66 vṛko mṛgebhaṃ vyāghro 'śvaṃ phalamūlaṃ tu markaṭaḥ strīm ṛkṣaḥ stokako vāri yānāny uṣṭraḥ paśūn ajaḥ // Manu_12.67 yad vā tad vā paradravyam apahṛtya balān naraḥ avaśyaṃ yāti tiryaktvaṃ jagdhvā caivāhutaṃ haviḥ // Manu_12.68 striyo 'py etena kalpena hṛtvā doṣam avāpnuyuḥ eteṣām eva jantūnāṃ bhāryātvam upayānti tāḥ // Manu_12.69 svebhyaḥ svebhyas tu karmabhyaś cyutā varṇā hy anāpadi pāpān saṃsṛtya saṃsārān preṣyatāṃ yānti śatruṣu // Manu_12.70 vāntāśy ulkāmukhaḥ preto vipro dharmāt svakāc cyutaḥ amedhyakuṇapāśī ca kṣatriyaḥ kaṭapūtanaḥ // Manu_12.71 maitrākṣajyotikaḥ preto vaiśyo bhavati pūyabhuk cailāśakaś ca bhavati śūdro dharmāt svakāc cyutaḥ // Manu_12.72 yathā yathā niṣevante viṣayān viṣayātmakāḥ tathā tathā kuśalatā teṣāṃ teṣūpajāyate // Manu_12.73 te 'bhyāsāt karmaṇāṃ teṣāṃ pāpānām alpabuddhayaḥ saṃprāpnuvanti duḥkhāni tāsu tāsv iha yoniṣu // Manu_12.74 tāmisrādiṣu cogreṣu narakeṣu vivartanam asipatravanādīni bandhanachedanāni ca // Manu_12.75 vividhāś caiva saṃpīḍāḥ kākolūkaiś ca bhakṣaṇam karambhavālukātāpān kumbhīpākāṃś ca dāruṇān // Manu_12.76 saṃbhavāṃś ca viyonīṣu duḥkhaprāyāsu nityaśaḥ śītātapābhighātāṃś ca vividhāni bhayāni ca // Manu_12.77 asakṛd garbhavāseṣu vāsaṃ janma ca dāruṇam bandhanāni ca kāṣṭhāni parapreṣyatvam eva ca // Manu_12.78 bandhupriyaviyogāṃś ca saṃvāsaṃ caiva durjanaiḥ dravyārjanaṃ ca nāśaṃ ca mitrāmitrasya cārjanam // Manu_12.79 jarāṃ caivāpratīkārāṃ vyādhibhiś copapīḍanam kleśāṃś ca vividhāṃs tāṃs tān mṛtyum eva ca durjayam // Manu_12.80 yādṛśena tu bhāvena yad yat karma niṣevate tādṛśena śarīreṇa tat tat phalam upāśnute // Manu_12.81 eṣa sarvaḥ samuddiṣṭaḥ karmaṇāṃ vaḥ phalodayaḥ naiḥśreyasakaraṃ karma viprasyedaṃ nibodhata // Manu_12.82 vedābhyāsas tapo jñānam indriyāṇāṃ ca saṃyamaḥ ahiṃsā gurusevā ca niḥśreyasakaraṃ param // Manu_12.83 sarveṣām api caiteṣāṃ śubhānām iha karmaṇām kiṃ cic chreyaskarataraṃ karmoktaṃ puruṣaṃ prati // Manu_12.84 sarveṣām api caiteṣām ātmajñānaṃ paraṃ smṛtam tad dhy agryaṃ sarvavidyānāṃ prāpyate hy amṛtaṃ tataḥ // Manu_12.85 ṣaṇṇām eṣāṃ tu sarveṣāṃ karmaṇāṃ pretya ceha ca śreyaskarataraṃ jñeyaṃ sarvadā karma vaidikam // Manu_12.86 vaidike karmayoge tu sarvāṇy etāny aśeṣataḥ antarbhavanti kramaśas tasmiṃs tasmin kriyāvidhau // Manu_12.87 sukhābhyudayikaṃ caiva naiḥśreyasikam eva ca pravṛttaṃ ca nivṛttaṃ ca dvividhaṃ karma vaidikam // Manu_12.88 iha cāmutra vā kāmyaṃ pravṛttaṃ karma kīrtyate niṣkāmaṃ jñātapūrvaṃ tu nivṛttam upadiśyate // Manu_12.89 pravṛttaṃ karma saṃsevyaṃ devānām eti sāmyatām nivṛttaṃ sevamānas tu bhūtāny atyeti pañca vai // Manu_12.90 sarvabhūteṣu cātmānaṃ sarvabhūtāni cātmani samaṃ paśyann ātmayājī svārājyam adhigacchati // Manu_12.91 yathoktāny api karmāṇi parihāya dvijottamaḥ ātmajñāne śame ca syād vedābhyāse ca yatnavān // Manu_12.92 etad dhi janmasāphalyaṃ brāhmaṇasya viśeṣataḥ prāpyaitat kṛtakṛtyo hi dvijo bhavati nānyathā // Manu_12.93 pitṛdevamanuṣyāṇāṃ vedaś cakṣuḥ sanātanam aśakyaṃ cāprameyaṃ ca vedaśāstram iti sthitiḥ // Manu_12.94 yā vedabāhyāḥ smṛtayo yāś ca kāś ca kudṛṣṭayaḥ sarvās tā niṣphalāḥ pretya tamoniṣṭhā hi tāḥ smṛtāḥ // Manu_12.95 utpadyante cyavante ca yāny ato 'nyāni kāni cit tāny arvākkālikatayā niṣphalāny anṛtāni ca // Manu_12.96 cāturvarṇyaṃ trayo lokāś catvāraś cāśramāḥ pṛthak bhūtaṃ bhavyaṃ bhaviṣyaṃ ca sarvaṃ vedāt prasidhyati // Manu_12.97 śabdaḥ sparśaś ca rūpaṃ ca raso gandhaś ca pañcamaḥ vedād eva prasūyante prasūtir guṇakarmataḥ // Manu_12.98 bibharti sarvabhūtāni vedaśāstraṃ sanātanam tasmād etat paraṃ manye yaj jantor asya sādhanam // Manu_12.99 senāpatyaṃ ca rājyaṃ ca daṇḍanetṛtvam eva ca sarvalokādhipatyaṃ ca vedaśāstravid arhati // Manu_12.100 yathā jātabalo vahnir dahaty ārdrān api drumān tathā dahati vedajñaḥ karmajaṃ doṣam ātmanaḥ // Manu_12.101 vedaśāstrārthatattvajño yatra tatrāśrame vasan ihaiva loke tiṣṭhan sa brahmabhūyāya kalpate // Manu_12.102 ajñebhyo granthinaḥ śreṣṭhā granthibhyo dhāriṇo varāḥ dhāribhyo jñāninaḥ śreṣṭhā jñānibhyo vyavasāyinaḥ // Manu_12.103 tapo vidyā ca viprasya niḥśreyasakaraṃ param tapasā kilbiṣaṃ hanti vidyayāmṛtam aśnute // Manu_12.104 pratyakṣaṃ cānumānaṃ ca śāstraṃ ca vividhāgamam trayaṃ suviditaṃ kāryaṃ dharmaśuddhim abhīpsatā // Manu_12.105 ārṣaṃ dharmopadeśaṃ ca vedaśāstrāvirodhinā yas tarkeṇānusaṃdhatte sa dharmaṃ veda netaraḥ // Manu_12.106 naiḥśreyasam idaṃ karma yathoditam aśeṣataḥ mānavasyāsya śāstrasya rahasyam upadiśyate // Manu_12.107 anāmnāteṣu dharmeṣu kathaṃ syād iti ced bhavet yaṃ śiṣṭā brāhmaṇā brūyuḥ sa dharmaḥ syād aśaṅkitaḥ // Manu_12.108 dharmeṇādhigato yais tu vedaḥ saparibṛṃhaṇaḥ te śiṣṭā brāhmaṇā jñeyāḥ śrutipratyakṣahetavaḥ // Manu_12.109 daśāvarā vā pariṣad yaṃ dharmaṃ parikalpayet tryavarā vāpi vṛttasthā taṃ dharmaṃ na vicālayet // Manu_12.110 traividyo hetukas tarkī nairukto dharmapāṭhakaḥ trayaś cāśramiṇaḥ pūrve pariṣat syād daśāvarā // Manu_12.111 ṛgvedavid yajurvic ca sāmavedavid eva ca tryavarā pariṣaj jñeyā dharmasaṃśayanirṇaye // Manu_12.112 eko 'pi vedavid dharmaṃ yaṃ vyavasyed dvijottamaḥ sa vijñeyaḥ paro dharmo nājñānām udito 'yutaiḥ // Manu_12.113 avratānām amantrāṇāṃ jātimātropajīvinām sahasraśaḥ sametānāṃ pariṣattvaṃ na vidyate // Manu_12.114 yaṃ vadanti tamobhūtā mūrkhā dharmam atadvidaḥ tatpāpaṃ śatadhā bhūtvā tadvaktṝn anugacchati // Manu_12.115 etad vo 'bhihitaṃ sarvaṃ niḥśreyasakaraṃ param asmād apracyuto vipraḥ prāpnoti paramāṃ gatim // Manu_12.116 evaṃ sa bhagavān devo lokānāṃ hitakāmyayā dharmasya paramaṃ guhyaṃ mamedaṃ sarvam uktavān // Manu_12.117 sarvam ātmani saṃpaśyet sac cāsac ca samāhitaḥ sarvaṃ hy ātmani saṃpaśyan nādharme kurute manaḥ // Manu_12.118 ātmaiva devatāḥ sarvāḥ sarvam ātmany avasthitam ātmā hi janayaty eṣāṃ karmayogaṃ śarīriṇām // Manu_12.119 khaṃ saṃniveśayet kheṣu ceṣṭanasparśane 'nilam paktidṛṣṭyoḥ paraṃ tejaḥ snehe 'po gāṃ ca mūrtiṣu // Manu_12.120 manasīnduṃ diśaḥ śrotre krānte viṣṇuṃ bale haram vācy agniṃ mitram utsarge prajane ca prajāpatim // Manu_12.121 praśāsitāraṃ sarveṣām aṇīyāṃsam aṇor api rukmābhaṃ svapnadhīgamyaṃ vidyāt taṃ puruṣaṃ param // Manu_12.122 etam eke vadanty agniṃ manum anye prajāpatim indram eke pare prāṇam apare brahma śāśvatam // Manu_12.123 eṣa sarvāṇi bhūtāni pañcabhir vyāpya mūrtibhiḥ janmavṛddhikṣayair nityaṃ saṃsārayati cakravat // Manu_12.124 evaṃ yaḥ sarvabhūteṣu paśyaty ātmānam ātmanā sa sarvasamatām etya brahmābhyeti paraṃ padam // Manu_12.125 ity etan mānavaṃ śāstraṃ bhṛguproktaṃ paṭhan dvijaḥ bhavaty ācāravān nityaṃ yatheṣṭāṃ prāpnuyād gatim // Manu_12.126 samāptaṃ mānavaṃ dharmaśāstram