Mahāsubhāṣitasaṃgraha 1-9979 # Header This file is a plain text transformation of http://gretil.sub.uni-goettingen.de/gretil/corpustei/sa_mahAsubhASitasaMgraha-1-9979.xml with a rudimentary header. For a more extensive header please refer to the source file. ## Data entry: n.n. ## Contribution: n.n. ## Date of this version: 2020-07-31 ## Source: - . ## Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen ## Licence: This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim. Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License. ## Structure of references: A reference is assembled consisting of - a pragmatic abbreviation of the title: Mahāsubhāṣitasaṃgraha 1-9979 = MSS, - the number of the in arabic numerals, - the number of the verse in arabic numerals. ## Notes: This file has been created by mass conversion of GRETIL's Sanskrit corpus from msubhs_u.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the note element below: Mahasubhashitasangraha, verses 1-9979 input by ... ## Revisions: - 2020-07-31: TEI encoding by mass conversion of GRETIL's Sanskrit corpus # Text aṃśavastava niśākara nūnaṃ kalpitāstaruṇaketakakhaṇḍaiḥ / yena pāṇḍurataradyutayo naḥ kaṇṭakairiva tudanti śarīram // MSS_0001 aṃśukaṃ hṛtavatā tanubāhu- svastikāpihitamugdhakucāgrā / bhinnaśaṅkhavalayaṃ pariṇetrā paryarambhi rabhasādaciroḍhā // MSS_0002 aṃśukamiva śītabhayāt saṃstyānatvacchalena himadhavalam / ambhobhirapi gṛhītaṃ paśyata śiśirasya māhātmyam // MSS_0003 aṃśukena jaghanaṃ tirodadhe ka cukena ca kucau mṛgīdṛśām / pīyamānamaniśaṃ priyekṣaṇaiḥ kṣāmatāmiva jagāma madhyamam // MSS_0004 aṃśupāṇibhiratīva pipāsuḥ padmajaṃ madhu bhṛśaṃ rasayitvā / kṣībatāmiva gataḥ kṣitimeṣyaṃl lohitaṃ vapuruvāha pataṅgaḥ // MSS_0005 aṃśumānapi vipākapiśaṅgaṃ rūpamāpa parito divasānte / kaḥ paro'tra na vikāramupeyād dhvāntabhīmaparivellitamūrtiḥ // MSS_0006 aṃśo daṇḍasamaḥ pūrvaḥ prayāsasama uttamaḥ / vilopo vā yathālābhaṃ prakṣepasama eva vā // MSS_0007 aṃśo'pi duṣṭadiṣṭānāṃ pareṣāṃ syād vināśakṛt / bālaleśo'pi vyāghrāṇāṃ yat syāj jīvitahānaye // MSS_0008 aṃsāvavaṣṭabdhanatā samādhiḥ śirodharāyā rahitaprayāsaḥ / dhṛtā vikārāṃstyajatā mukhena prasādalakṣmīḥ śaśalāñchanasya // MSS_0009 aṃsālambitavāmakuṇḍaladharaṃ mandonnatabhrūlataṃ kiṃcit kuñcitakomalādharapuṭaṃ sāciprasārīkṣaṇam / alolāṅgulipallavairmuralikāmāpūrayantaṃ mudā mūle kalpatarostribhaṅgalalitaṃ dhyāye jaganmohanam // MSS_0010 aṃsāsaktakapolavaṃśavadanavyāsaktabimbādhara-dvandvodīritamandamandapavanprārabdhamugdhadhvaniḥ / īṣadvakrimalolahāranikaraḥ pratyekarokānana-nyañcaccañcadudañcadaṅgulicayastvāṃ pātu rādhādhavaḥ // MSS_0011 aṃsena karṇaṃ cibukena vakṣaḥ karadvayenākṣi tirodadhānām / saṃtāḍayāmāsa hariḥ sametya cakoranetrāṃ calukodakena // MSS_0012 aṃhaḥ saṃharadakhilaṃ sakṛdudayādeva sakalalokasya / taraṇiriva timirajaladhiṃ jayati jaganmaṅgalaṃ harernāma // MSS_0013 akaṇṭakā puṣpamahī veśayoṣidamātṛkā / mantrihīnā ca rājyaśrīr bhujyate viṭaceṭakaiḥ // MSS_0014 akaṇṭhasya kaṇṭhe kathaṃ puṣpamālā vinā nāsikāyāḥ kathaṃ dhūpagandhaḥ / akarṇasya karṇe kathaṃ gītanṛtyam apādasya pāde kathaṃ me praṇāmaḥ // MSS_0015 akaparddakasya viphalaṃ januriti jānīmahe maheśo'pi / śirasi kṛtena kaparddī bhavati jaṭājūṭakenāpi // MSS_0016 akaravamadhimauli pādapadmāv apanaya mānini mānitāmakāṇḍe / yadi pararamaṇīṃ gatastadātha stanayugaliṅgayugaṃ sprśāmi tanvi // MSS_0017 akaruṇa kātaramanasā darśitanīrā nirantarāleyam / tvāmanudhāvati vimukhaṃ gaṅgeva bhagīrathaṃ dṛṣṭiḥ // MSS_0018 akaruṇatvamakāraṇavigrahaḥ paradhanāpahṛtiḥ parayoṣitaḥ / svajanabandhujaneṣvasahiṣṇutā prakṛtisidhamidaṃ hi durātmanām // MSS_0019 akaruṇa mṛṣābhāśāsindho vimuñca mamāñcalaṃ tava paricitaḥ snehaḥ samyaṅmayetyabhidhāyinīm / aviralagaladvāṣpāṃ tanvīṃ nirastavibhūṣaṇāṃ ka iha bhavatīṃ bhadre nidre vinā vinivedayet // MSS_0020 akaroḥ kimu netraśoṇimānaṃ kimakārṣīḥ karapallavāvarodham / kalahaṃ kimadhāḥ krudhā rasajñe hitamarthaṃ na vidanti daivadaṣṭāḥ // MSS_0021 akarṇamakaroccheṣaṃ vidhirbrahmāṇḍabhaṅgadhīḥ / śrutvā rāmakathāṃ ramyāṃ śiraḥ kasya na kampate // MSS_0022 akarṇadhārāśugasaṃbhṛtāṅgatāṃ gatairaritreṇa vināsya vairibhiḥ / vidhāya yāvattaraṇerbhidāmaho nimajjya tīrṇaḥ samare bhavārṇavaḥ // MSS_0023 akartavyaṃ na kartavyaṃ prāṇaiḥ kaṇṭhagatairapi / kartavyameva kartavyaṃ prāṇaiḥ kaṇṭhagatairapi // MSS_0024 akartavyeṣvasādhvīva tṛṣṇā prerayate janam / tameva sarvapāpebhyo lajjā māteva rakṣati // MSS_0025 akarmaṇāṃ vai bhūtānāṃ vṛttiḥ syān na hi kācana / tadevābhriprapadyeta na vihanyāt kathaṃcana // MSS_0026 akarmaśīlaṃ ca mahāśanaṃ ca lokadviṣṭaṃ bahumāyaṃ nṛśaṃsam / adeśakālajñamaniṣṭaveṣam etān gṛhe na prativāsayīta // MSS_0027 akalaṅkacandrakalayā kalitā sā bhāti vāruṇī taruṇī / bhālasthalīva śambhoḥ saṃdhyādhyānopaviṣṭasya // MSS_0028 akalaṅkāntike kāntiḥ keti kālaṅkalaṅkinaḥ / aruṇe taruṇe masyā dhāvaṃ kāmayate śaśī // MSS_0029 akalaṅkā pulakavatī sasnehā muktakañcukī śyāmā / patatu tavorasi dayitā khaṅgalatā vairiṇaḥ śirasi // MSS_0030 akalaṅko dṛḍhaḥ śuddhaḥ parivārī guṇānvitaḥ / sadvaṃśo hṛdayagrāhī khaṅgaḥ susadṛśastava // MSS_0031 akalitanijapararūpaḥ svakamapi doṣaṃ parasthitaṃ vetti / nāvāsthitastaṭasthān acalānapi vicalitān manute // MSS_0032 akaliyugamakharvamatra hṛdyaṃ vyacaradapāpaghano yataḥ kuṭumbī / mama ruciriha lakṣmaṇāgrajena prabhavati śarmadaśāsyamardena // MSS_0033 akalilatapastejovīryaprathimni yaśonidhā- vavitathamadadhmāte roṣānmunāvabhidhāvati / abhinavadhanurvidyādarpakṣamāya ca karmaṇe sphurati rabhasāt pāṇiḥ pādopasaṃgrahaṇāya ca // MSS_0034 akalpaḥ svāṅgaceṣṭāyāṃ śakunta iva pañjare / anucchvasansmaran pūrvaṃ garbhe kiṃ nāma vindate // MSS_0035 akasmāt prakriyā nṝṇāṃ akasmāccāpakarṣaṇam / śubhāśubhe mahattvaṃ ca prakartuṃ buddhilāghavāt // MSS_0036 akasmādapi yaḥ kaścid arthaṃ prāpnoti pūruṣaḥ / taṃ haṭheneti manyante sa hi yatno na kasyacit // MSS_0037 akasmādunmatta praharasi kimadhvakṣitiruhaṃ hradaṃ hastāghātairvidalasi kimutphullanalinam / tadā jānīmaste karivara balodgāramasamaṃ saṭāṃ suptasyāpi spṛśasi yadi pañcānanaśiśoḥ // MSS_0038 akasmādekasmin pathi sakhi mayā yāmunataṭaṃ vrajantyā dṛṣṭo'yaṃ navajaladharaśyāmalatanuḥ / sa dṛgbhaṅgyā kiṃ vākuruta na hi jāne tata idaṃ mano me vyālolaṃ kvacana gṛhakṛtye na lagate // MSS_0039 akasmādeva kupyanti prasīdantyanimittataḥ / śīlametadasādhūnām abhraṃ pāriplavaṃ yathā // MSS_0040 akasmādeva tanvaṅgī jahāsa yadiyaṃ punaḥ / nūnaṃ prasūnabāṇo'syāṃ svārājyamadhitiṣṭhati // MSS_0041 akasmādeva te caṇḍi sphuritādharapallavam / mukhaṃ muktāruco dhatte gharmāmbhaḥkaṇamañjarīḥ // MSS_0042 akasmādeva yaḥ kopād abhīkṣṇaṃ bahu bhāṣate / tasmādudvijate lokaḥ sasphuliṅgādivānalāt // MSS_0043 akasmāddveṣṭi yo bhaktam ājanmaparisevitam / na vyañjane ruciryasya tyājyo nṛpa ivāturaḥ // MSS_0044 akāṇḍakopino bhartur anyāsakteśca yoṣitaḥ / praśāntiścetasaḥ kartuṃ brahmaṇāpi na śakyate // MSS_0045 akāṇḍadhrtamānasavyavasitotsavaiḥ sārasair akāṇdapaṭutāṇḍavairapi śikhaṇḍināṃ maṇḍalaiḥ / diśaḥ samavalokitāḥ sarasanirbharaprollasad- bhavatpṛthuvarūthinīrajanibhūrajaḥśyāmalāḥ // MSS_0046 akāṇḍapātajātānām astrāṇāṃ marmabhedinām / gāḍhaśokaprahārāṇām acintaiva mahauṣadham // MSS_0047 akāṇḍe vakṣojaskhalitavasanavyāpṛtakaraṃ mṛṣā jṛmbhārambhonnamitabhujabandhonnatakucam / vṛthā yātāyātaiḥ kapaṭakalitānyonyahasitaṃ harantyetāścittānyahaha jagatāṃ vāravanitāḥ // MSS_0048 akāmasya kriyā kācid dṛśyate neha kaṛhicit / yadyaddhi kurute kiṃcit tattat kāmasya ceṣṭitam // MSS_0049 akāmāṃ kāmayānasya śarīramupatapyate / icchantīṃ kāmayānasya prītirbhavati śobhanā // MSS_0050 akāmān kāmayati yaḥ kāmayānān paridviṣan / balavantaṃ ca yo dveṣṭi tamāhurmūḍhacetasam // MSS_0051 akāraṇaṃ rūpamakāraṇaṃ kulaṃ mahatsu nīceṣu ca karma śobhate / idaṃ hi rūpaṃ paribhutapūrvakaṃ tadeva bhūyo bahumānamāgataṃ // MSS_0052 akāraṇaṃ vyākaraṇaṃ tantrīśabdo'pyakāraṇam / akāraṇaṃ trayo vedās taṇḍulāstatra kāraṇam // MSS_0053 akāraṇāviṣkṛtakopadāruṇāt khalādbhayaṃ kasya na nāma jāyate / viṣaṃ mahāheriva yasya durvacaḥ suduḥsahaṃ saṃnihitaṃ sadā mukhe // MSS_0054 akāraṇena viprebhyo yaḥ kupyati narādhipaḥ / krṣṇasarpaṃ sa gṛhṇāti śirasā baladaṛpitaḥ // MSS_0055 akāryakaraṇādbhītaḥ kāryāṇāṃ ca vivarjanāt / akāle mantrabhedācca yena mādyenna tat pibet // MSS_0056 akāryapratiṣedhaśca kāryāṇāṃ ca pravartanam / pradānaṃ ca pradeyānām adeyānāmasaṃgrahaḥ // MSS_0057 akāryamasakṛt kṛtvā dṛśyante hyadhanā narāḥ / dhanayuktāstvadharmasthā dṛśyante cāpare janāḥ // MSS_0058 akāryāṇyapi paryāpya kṛtvāpiṃ vṛjinārjanaṃ / vidhīyate hitaṃ yasya sa dehaḥ kasya susthiraḥ // MSS_0059 akārye tathyo vā bhavati vitathaḥ kāmamathavā tathāpyuccairdhāmnāṃ harati mahimānaṃ janaravaḥ / tulottīrṇasyāpi prakaṭanihatāśeṣatamaso ravestādṛktejo na hi bhavati kanyāṃ gata iti // MSS_0060 akālacaryā viṣamā ca goṣṭhī kumitrasevā na kadāpi kāryā / paśyāṇḍajaṃ padmavane prasuptaṃ dhanurvimuktena śareṇa bhinnam // MSS_0061 akālajaladendoḥ sā hṛdyā vadanacandrikā / nityaṃ kavicakorairyā pīyate na ca hīyate // MSS_0062 akālajaladaślokaiś citramātmakṛtairiva / jātaḥ kādambarīrāmo nāṭake pravaraḥ kaviḥ // MSS_0063 akālajaladacchannam ālokya ravimaṇḍalam / cakravākayugaṃ rauti rajanībhayaśaṅkayā // MSS_0064 akālamṛtyuṃ parihṛtya jīvitaṃ dadāti yo dehasukhaṃ ca dehinām / natena dhātrāsti samaḥ kuto'dhiko na jīvitāddānamihātiricyate // MSS_0065 akālamṛtyurviśvāso viśvasan hi vipadyate / yasmin karoti viśvāsaṃ sa jīvatyaparo mṛtaḥ // MSS_0066 akālasahamatyalpaṃ mūrkhavyasanināyakam / aguptaṃ bhīruyodhaṃ ca durgavyasanamucyate // MSS_0067 akālasainyayuktastu hanyate kālayodhinā / kauśikena hatajyotir niśītha iva vāyasaḥ // MSS_0068 akāle kṛtyamārabdhaṃ kaṛtuṃ nārthāya kalpate / tadeva kāla ārabdhaṃ mahate'rthāya kalpate // MSS_0069 akāle garjite deve durdinaṃ vāthavā bhavet / pūrvakāṇḍahataṃ lakṣyam anadhyāyaṃ pracakṣate // MSS_0070 akiṃcanaḥ paripatan sukhamāsvādayiṣyasi / akiṃcanaḥ sukhaṃ śete samuttiṣṭhati caiva hi // MSS_0071 akiṃcanatvaṃ rājyaṃ ca tulayā samatolayat / akiṃcanatvamadhikaṃ rājyādapi jitātmanaḥ // MSS_0072 akiṃcanasya dāntasya śāntasya samacetasaḥ / mayā saṃtuṣṭamanasaḥ sarvāḥ sukhamayā diśaḥ // MSS_0073 akiṃcanasya śuddhasya upapannasya sarvaśaḥ / avekṣamāṇastrīṃllokān na tulyamupalakṣaye // MSS_0074 akiṃcanāśca dṛśyante puruṣāścirajīvinaḥ / samṛddhe ca kule jātā vinaśyanti pataṃgavat // MSS_0075 akiṃcitkāriṇāṃ dīnair ākṛṣṭaguṇakarmaṇām / aghāya gatasattvānāṃ darśanasparśanādikam // MSS_0076 akīrtiṃ cāpi bhūtāni kathayiṣyanti te'vyayām / saṃbhāvitasya cākīrtir maraṇādatiricyate // MSS_0077 akīrtiryasya gīyeta loke bhūtasya kasyacit / patatyevādhamāṃllokān yāvacchabdaḥ prakīrtyate // MSS_0078 akīrtirnindyate devaiḥ kīrtirlokeṣu pūjyate / kīrtyarthaṃ tu samārambhaḥ sarveṣāṃ sumahātmanām // MSS_0079 akīrteḥ kāraṇaṃ yoṣid yoṣidvairasya kāraṇam / saṃsārakāraṇaṃ yoṣid yoṣitaṃ varjayettataḥ // MSS_0080 akuṇṭhotkaṇṭhayā pūrṇam akaṇṭhaṃ kalakaṇṭhi mām / kambukaṇṭhyāḥ kṣaṇaṃ kaṇṭhe kuru kaṇṭhārtimuddhara // MSS_0081 akuberapurīvilokanaṃ na dharāsūnukaraṃ kadācana / atha tatpratikārahetave- 'damayantīpatilocanaṃ bhaja // MSS_0082 akurvanto'pi pāpāni śucayaḥ pāpasaṃśrayāt / parapāpairvinaśyanti matsyā nāgahrade yathā // MSS_0083 akulānāṃ kule bhāvaṃ kulīnānāṃ kulakṣayam / saṃyogaṃ viprayogaṃ ca paśyanti cirajīvinaḥ // MSS_0084 akulīnaḥ kulīnaśca maryādāṃ yo na laṅghayet / dharmāpekṣī mṛdurdāntaḥ sa kulīnaśatairvaraḥ // MSS_0085 akulīnastu puruṣaḥ prakṛtaḥ sādhusaṃkṣayāt / durlabhaiśvaryasaṃprāpto garvitaḥ śatrutāṃ vrajet // MSS_0086 akulīno'pi mūrkho'pi bhūpālaṃ yo'tra sevate / api saṃmānahīno'pi sa sarvatra prapūjyate // MSS_0087 akule patito rājā mūrkhaputro hi paṇḍitaḥ / nirdhanasya dhanaprāptis tṛṇavanmanyate jagat // MSS_0088 akūpārād vāri pracurataramādāya jaladaḥ sa dānādhyakṣo'pi prakirati jalaṃ nādbhutamidam / sa megho dhanyo yat parikirati muktāphalatayā yadīyāsau kīrtirnaṭati nṛpanārīkucataṭe // MSS_0089 akūrcārambho'pi praticubukadeśaṃ karatalaṃ pratijñāyāṃ kurvan yuvatiṣu dṛśaṃ snigdhataralāṃ / kumāro'haṃ kārāt pariṣadi samānānagaṇayan bhujau vakṣaḥ paśyannavavayasi kāntiṃ vitanute // MSS_0090 akṛtakavalārambhairvaktrairbhayasthagitekṣaṇāḥ kimapi valitagrīvaṃ sthitvā muhurmṛgapaṅktayaḥ / gaganamasakṛtpaśyantyetāstathāśrughanairmukhair nipatati yathā śṛṅgāgrebhyo'kramaṃ nayanodakam // MSS_0091 akṛtajñamanāryaṃ ca dīrgharoṣamanārjavam / caturo viddhi cāṇḍālāñ jātyā jāyeta pañcamaḥ // MSS_0092 akṛtatyāgamahimnāṃ mithyā kiṃ rājarājaśabdena / goptāraṃ na nidhīnāṃ mahayanti maheśvaraṃ vibudhāḥ // MSS_0093 akṛtadviṣadunnaticchidaḥ śritasaṃrakṣaṇavandhyakarmaṇaḥ / puruṣasya nirarthakaḥ karaḥ kila kaṇḍūyanamātrasārthakaḥ // MSS_0094 akṛtapremaiva varaṃ na punaḥ saṃjātavighaṭitapremā / uddhṛtanayanastāmyati yathā hi na tatheha jātāndhaḥ // MSS_0095 akṛta viśadadhāmno bimbasāraṃ gṛhītvā dayita yuvativaktraṃ lokadhātreti vidmaḥ / na hi na hi bhavadīyo moha evaiṣa mitra sitagaralanidhānaṃ tattvato niścinu tvam // MSS_0096 akṛtasyāgamo nāsti kṛte nāśo na vidyate / akasmādeva loko'yaṃ tṛṣṇe dāsīkṛtastvayā // MSS_0097 akṛtātmānamāsādya rājānamanaye ratam / samṛddhāni vinaśyanti rāṣṭrāṇi nagarāṇi ca // MSS_0098 akṛte'pyudyame puṃsām anyajanmakṛtaṃ phalam / śubhāśubhaṃ samabhyeti vidhinā saṃniyojitam // MSS_0099 akṛteṣvevakāryeṣu mṛtyurvai saṃprakarṣati / yuvaiva dharmaśīlaḥ syād animittaṃ hi jīvitam // MSS_0100 akṛtopadravaḥ kaścin mahānapi na pūjyate / pūjayanti narā nāgān na tārkṣyaṃ nāgaghātinam // MSS_0101 akṛtayaṃ naiva kṛtyaṃ syāt prāṇatyāge'pyupasthite / na ca kṛtyaṃ parityājyam eṣa dharmaḥ sanātanaḥ // MSS_0102 akṛtayaṃ manyate kṛtayaṃ agamyaṃ manyate sugam / abhakṣyaṃ manyate bhakṣyaṃ strīvākyaprerito naraḥ // MSS_0103 akṛtrimapremarasā vilāsālasagāminī / asāre dagdhasaṃsāre sāraṃ sāraṅgalocanā // MSS_0104 akṛtrimavilāsāṅkam aśikṣitakalākramam / avibhāgāṅgasubhagaṃ babhūva surataṃ tayoḥ // MSS_0105 akṛtvā karma yo loke phalaṃ vindati viṣṭitaḥ / sa tu vaktavyatāṃ yāti dveṣyo bhavati prāyaśaḥ // MSS_0106 akṛtvā nijadeśasya rakṣāṃ yo vijigīṣate / sa nṛpaḥ paridhānena vṛtamauliḥ pumāniva // MSS_0107 akṛtvā parasaṃtāpam agatvā khalanamratām / anutsṛjya satāṃ vartma yat svalpamapi tad bahu // MSS_0108 akṛtvā pauruṣaṃ yā śrīḥ kiṃ tayālasabhāgyayā / kuraṅgo'pi samaśnāti daivādupanataṃ tṛṇam // MSS_0109 akṛtvā mānuṣaṃ karma yo daivamanuvartate / vṛthā śrāmyati saṃprāpya patiṃ klībamivāṅganā // MSS_0110 akṛtvā helayā pādam uccairmūrdhasu vidviṣām / kathaṃkāramanālambā kīrtirdyāmadhirohati // MSS_0111 akṛpaṇamaśaṭhamacapalaṃ yoginamaviṣādinaṃ budhaṃ śūram / yadi nāśrayati naraṃ śrīḥ śrīreva hi vañcitā bhavati // MSS_0112 akṛśaṃ kucayoḥ kṛśaṃ valagne vitataṃ cakṣuṣi vistṛtaṃ nitambe / aruṇādharamāvirastu citte karuṇāśāli kapālibhāgadheyam // MSS_0113 akṛśaṃ nitambabhāge kṣāmaṃ madhye samunnataṃ kucayoḥ / atyāyataṃ nayanayor mama jīvitametadāyāti // MSS_0114 akṛṣṭaphalamūlena vanavāsarataḥ sadā / kurute'harahaḥ śrāddham ṛṣirvipraḥ sa ucyate // MSS_0115 akekī kiṃ kekī vacasi caturaḥ kinna kuraraḥ śukaḥ kiṃvā mūkaḥ sa ca kalaravaḥ kiṃ kṣataravaḥ / tvayāgaṇyaiḥ puṇyaiḥ pikamadhurimā dhīragarimā yato labdhaḥ stabdhaḥ kimasi ruciraṃ neha suciram // MSS_0116 akausumī manmathacāpayaśṭi- ranaṃśukā vibhramavaijayantī / lalāṭaraṅgāṅgaṇanartakīyam anañjanā bhrūranuyāti dṛṣṭam // MSS_0117 akratvaṅgamatastakraṃ na śatakratunā hutam / nādattamiti vākyārthāt takraṃ śakrasya durlabham // MSS_0118 akratvarthamiti jñātvā śakre na hutavān purā / nādattamiti śāstrārthāt takraṃ śakrasya durlabham // MSS_0119 akrameṇānupāyena karmārambho na sidhyati / dadhisarpiḥpayāṃsīva śabarasya yathā hi goḥ // MSS_0120 akrodhaṃ śikṣayantyanyaiḥ krodhanā ye tapodhanāḥ / nirdhanāste dhanāyaiva dhātuvādopadeśinaḥ // MSS_0121 akrodhanaḥ krodhanebhyo viśiṣṭas tathā titikṣuratitikṣorviśiṣṭaḥ / amānuṣebhyomānuṣāśca pradhānā vidvāṃstathaivāviduṣaḥ pradhānaḥ // MSS_0122 akrodhanaḥ satyavādī bhūtānāmavihiṃsakaḥ / anasūyaḥ sadācāro dīrghamāyuravāpnuyāt // MSS_0123 akrodhanaśca rājendra satyaśīlo dṛḍhavrataḥ / ātmopamaśca bhūteṣu sa tīrthaphalamaśnute // MSS_0124 akrodhavairāgyajitendriyatvaṃ kṣamādayāśāntijanapriyatvam / nirlobhadātā bhayaśokahārī jñānasya cihnaṃ bhayalakṣaṇāni // MSS_0125 akrodhasya yadā krodhaḥ sarvanāśāya kalpate / rāghavasya prakopena baddho nadanadīpatiḥ // MSS_0126 akrodhena jayet krodham asādhuṃ sādhunā jayet / jayet kadaryaṃ dānena jayet satyena cānṛtam // MSS_0127 aklāntadyutibhirvasantakusumairuttaṃsayan kuntalān antaḥ khelati khañjarīṭanayane kuñjeṣu kañjekṣaṇaḥ / asmanmandirakarmatastava karau nādyāpi viśrāmyataḥ kiṃ brūmo rasikāgraṇīrasi ghaṭī neyaṃ vilambakṣamā // MSS_0128 akliṣṭabālatarupallavalobhanīyaṃ pītaṃ mayā sadayameva ratotsaveṣu / bimbādharaṃ daśasi ced bhramara priyāyās tvāṃ kārayāmi kamalodarabandhanastham // MSS_0129 akleśādiva cintitam upatiṣṭhati siddhameva puṇyavatām / uḍḍīyāpuṇyavatāṃ gacchanti kapotakāḥ paśya // MSS_0130 akṣatrārikṛtābhimanyunidhanaprodbhūtatīvrabhruvaḥ pārthasyākṛta śātravapratikṛterantaḥ śucā muhyataḥ / kīrṇā bāṣpakaṇaiḥ patanti dhanuṣi vrīḍājaḍā dṛṣṭayo hā vatseti giraḥ sphuranti na punarniryānti vaktrādbahiḥ // MSS_0131 akṣadevanapaṇīkṛtedhare kāntayorjayaparājaye sati / atra vaktu yadi vetti manmathaḥ kastayorjayati jīyate'pi vā // MSS_0132 akṣadyūtajitādharagrahavidhāvīśo'si tatkhaṇḍanā- dādhikye vada ko bhavāniti mṛṣā kopāñcitabhrū latam / svidyatkhinnakarā /grakuḍma/ laparāyattīkṛtāsyasya me mugdhākṣīpratikṛtya tat kṛtavatī dyūte'pi yannārjitam // MSS_0133 akṣamaḥ kṣamatāmāno kriyāyāṃ yaḥ pravartate / sa hi hāsyāspadatvaṃ ca labhate prāṇasaṃśayam // MSS_0134 akṣamālāpavṛttijñā kuśāsanaparigrahā / brāhmīva daurjanī saṃsad vandanīyā samekhalā // MSS_0135 akṣamā hrīparityāgaḥ śrīnāśo dharmasaṃkṣayaḥ / abhidhyāprājñatā caiva sarvaṃ lobhāt pravartate // MSS_0136 akṣamo'satyasaṃdhaśca paradārī nṛśaṃsakṛt / pacyate narakeṣveva dahyamānaḥ svakarmaṇā // MSS_0137 akṣaradvayamabhyastaṃ nāsti nāstīti yat purā / tadidaṃ dehi dehīti viparītamupasthitam // MSS_0138 akṣaramaitrībhājaḥ sālaṃkārasya cāruvṛttasya / kiṃ brūmo sakhi yūno na hi na hi sakhi padyabandhasya // MSS_0139 akṣarāṇāmakāro'ham iti viṣṇuḥ svayaṃ bruvan / bhavatā so'pi yat satyam ākāreṇa laghūkṛtaḥ // MSS_0140 akṣarāṇi parīkṣyantām ambarāḍambareṇa kim / śaṃbhurambarahīno'pi sarvajñaḥ kiṃ na jāyate // MSS_0141 akṣarāṇi vicitrāṇi yena jānanti mānavāḥ / balīvardasamāste tu khuraśṛṅgavivarjitāḥ // MSS_0142 akṣarāṇi samānāni vartulāni ghanāni ca / parasparavilagnāni taruṇīkucakumbhavat // MSS_0143 akṣipakṣma kadā luptaṃ chidyante hi śiroruhāḥ / vardhamānātmanāmeva bhavanti hi vipattayaḥ // MSS_0144 akṣibhyāṃ kṛṣṇaśārābhyām asyāḥ karṇau na bādhitau / śaṅke kanakatāḍaṅkapāśatrāsavaśādiva // MSS_0145 akṣīṇakarmabandhastu jñātvā mṛtyumupasthitam / uktvāntikāle saṃsmṛtya punaryogitvamṛcchati // MSS_0146 akṣīṇabhogādviṣamād iṣṭāniṣṭabhayojjhitāt / durjanādvata devā apy aśaktā iva bibhyati // MSS_0147 akṣetre bījamutsṛṣṭam antareva vinaśyati / abījakamapi kṣetraṃ kevalaṃ sthaṇḍilaṃ bhavet // MSS_0148 akṣeṣu mṛgayāyāṃ ca strīṣu pāne vṛthāṭane / nidrāyāṃ ca nibandhena kṣipraṃ naśyati bhūpatiḥ // MSS_0149 akṣeṣviyaṃ vyasanitā hṛdaye yadete rāgo ghano madhumadotkaṭamānanaṃ ca / padmastathāpi paramāspadameva lakṣmyās taddainyameva kila durbhagatā yadebhiḥ // MSS_0150 akṣoṭhaśuṇṭhimaricārdrakadāḍimatvak kustumburūlavaṇatailasusaṃskṛtān yaḥ / matsyān suśītasitabhaktatale dadhāti sa brahmalokamadhigacchati puṇyakarmā // MSS_0151 akṣaure'pi ca nakṣatre kurvīta budhasomayoḥ / yukte'pi tithinakṣatre na kuryācchanibhaumayoḥ // MSS_0152 akṣauhiṇī ripuṃ hanyāt svayaṃ vā tena hanyate / brāhmaṇo mantraviddhanyāt sarvāneva ripūn kṣaṇāt // MSS_0153 akṣṇornikṣipadañjanaṃ śravaṇayostāpiñchagucchāvalīṃ mūrdhni śyāmasarojadāma kucayoḥ kastūrikāpatrakam / dhūrtānāmabhisārasaṃbhramajuṣāṃ viṣvaṅnikuñje sakhi dhvāntaṃ nīlanicolacāru sudṛśāṃ pratyaṅgamāliṅgati // MSS_0154 akṣṇormañjulamañjanaṃ caraṇayornīlāśmajau nūpurā- vaṅge nīlapaṭaḥ sphuṭaṃ mṛgamadanyāsaḥ kapolasthale / yatprītyā pariśīlitaṃ paradṛśāṃ rodhāya tatsāṃprataṃ nepathyasya vidhāvapīdamasatījātasya jātaṃ tamaḥ // MSS_0155 akṣṇoryugmaṃ vilokānmṛdutanuguṇatastarpayantī śarīraṃ divyāmodena vaktrādapagatamarutā nāsikāṃ cāruvācā / śrotradvaṃdvaṃ manojñādrasanamapi rasādarpayantī mukhābjaṃ yadvatpañcākṣasaukhyaṃ vitarati yuvatiḥ kāmināṃ nānyadevaṃ // MSS_0156 akṣṇorvipakṣa iti sānuśayaṃ lulāva nīlotpalaṃ yadabalā kalamasya goptrī / bhūyastadeva śirasāvahadunnatānāṃ vairaṃ virodhiṣu dṛḍhaṃ na parājiteṣu // MSS_0157 akhaṇḍamaṇḍalaḥ śrīmān paśyaiṣa pṛthivīpatiḥ / na niśākaravajjātu kalāvaikalyamāgataḥ // MSS_0158 akhaṇḍitaṃ ca kramukaṃ cūrṇam tu rasavarjitam / bhūmau nipatitaṃ patraṃ śakrasyāpi śriayaṃ haret // MSS_0159 akhaṇḍitā śaktirathopamānaṃ na svīkṛtaṃ na cchalarītirasti / aspṛṣṭasaṃdehaviparyayasya ko'yaṃ tava nyāyanaye niveśaḥ // MSS_0160 akharvaparvagarteṣu vicchinno yasya vāridhiḥ / sa eva hi muneḥ pāṇir adhastādvindhyabhūbhṛtaḥ // MSS_0161 akhilaṃ viduṣāmanāvilaṃ suhṛdā ca svahṛdā ca paśyatām / savidhe'pi nasūkṣmasākṣiṇī vadanālaṃkṛtimātramakṣiṇī // MSS_0162 akhileṣu vihaṃgeṣu hanta svacchandacāriṣu / śuka pañjarabandhaste madhurāṇāṃ girāṃ phalam // MSS_0163 agajānanapadmārkaṃ gajānanamaharniśam / anekadaṃ taṃ bhaktānām ekadantamupāsmahe // MSS_0164 agaṇitaguṇena sundara kṛtvā cāritramapyudāsīnam / bhavatānanyagatiḥ sā vihitāvartena taraṇiriva // MSS_0165 agaṇitagururyācñālolaṃ padāntasadātithiḥ samayamavidan mugdhaḥ kālāsaho ratilampaṭaḥ / kṛtakakupitaṃ hastāghātaṃ trapāruditaṃ haṭhā- daparigaṇayan lajjāyāṃ māṃ nimajjayati priyaḥ // MSS_0166 agaṇitanijaśramāṇāṃ parakṛtye'bhyetya vartamānānām / sujanaghanadinamaṇīnāṃ paropakārārthamajani janiḥ // MSS_0167 agaṇitayaśasā tyakta- sthitinā kriyate'tha yākṛtajñena / snigdhe suhṛdi sarāge mitre tava vañcanā na yuktā sā // MSS_0168 agatitvamatiśraddhā jñānābhāsena tṛptatā / trayaḥ śiṣyaguṇā hyete mūrkhācāryasya bhāgyajāḥ // MSS_0169 agatīnāṃ khalīkārād duḥkhaṃ naivopajāyate / bhavantyaśokāḥ prāyeṇa sāṃkurāḥ pādatāḍitāḥ // MSS_0170 agadaiḥ sarvasāmānyair vyantarāṇāṃ viṣaṃ haret / dhūpo devīsahāpicchakhaṇḍanaistadviṣāpahaḥ // MSS_0171 agamyagamanāt prāyaḥ prāyaścittīyate janaḥ / agamyaṃ tvadyaśo yāti sarvatraiva ca pāvanam // MSS_0172 agamyāni pumān yāti yo'sevyāṃśca niṣevate / sa mṛtyumupagṛhṇāti garbhamaśvatarī yathā // MSS_0173 agamyārthaṃ tṛṇaprāṇāḥ pṛṣṭhasthīkṛtabhīhriyaḥ / śambhalībhuktasarvasvā janā yatpāripārśvikāḥ // MSS_0174 agamyo mantrāṇāṃ prakṛtibhiṣajāmapyaviṣayaḥ sudhāsārāsādhyo visadṛśatarārambhagahanaḥ / jagadbhrāmīkartuṃ pariṇatadhiyānena vidhinā sphuṭaṃ sṛṣṭo vyādhiḥ prakṛtiviṣamo durjanajanaḥ // MSS_0175 agastitulyāśca ghṛtābdhiśoṣaṇe dambholitulyā vaṭakādribhedane / śākāvalīkānanavahnirūpās ta eva bhaṭṭā itare bhaṭāśca // MSS_0176 agastihastaculukamite'bdhau vāhanākṛtau / magnaḥ samudro velāyām iti devāstadā jaguḥ // MSS_0177 agastya iva yasyāsir nyañcitakṣitibhṛdbabhau / citraṃ so'pyakaronnṛtyat kabandhaṃ samarārṇavam // MSS_0178 agastyasya muneḥ śāpād brahmasyandanamāsthitaḥ / mahāsukhāt paribhraṣṭo nahuṣaḥ sarpatāṃ gataḥ // MSS_0179 agastyena payorāśeḥ kiyat kiṃ pītamujjhitam / tvayā vairikulaṃ vīra samare kīdṛśaṃ kṛtam // MSS_0180 agā gāṅgāṅgakākākagāhakāghakakākahā / ahāhāṅka khagāṅkāgakaṅkāgakhagakākaka // MSS_0181 agādhajalasaṃcārī vikārī na ca rohitaḥ / gaṇḍūṣajalamātre tu śapharī pharpharāyate // MSS_0182 agādhahṛdayā bhūpāḥ kūpā iva durāsadāḥ / ghaṭakā guṇino no cet kathaṃ labhyeta jīvanam // MSS_0183 agādhenāpi kiṃ tena toyena lavaṇāmbudheḥ / janumātraṃ varaṃ vāri tṛṣṇācchedakaraṃ nṛṇām // MSS_0184 agāre'smin kānte giriśamaniśānāthaśakalaṃ bhujaṃgānuttuṅgān sakalamapi vātāyanapathe / nikuñjeṣu śyenānadhigṛhaśiro rāhuvalayaṃ likhantyā nīyante śiva śiva tayā hanta divasāḥ // MSS_0185 aguṇakaṇo guṇarāśir dvayamapi daivena khalamukhe patitam / prasarati tailamivaikaḥ salile ghṛtavajjaḍatvametyanyaḥ // MSS_0186 agururiti vadatu loko gauravamatraiva punarahaṃ manye / darśitaguṇaikavṛttir yasya jane janitadāhe'pi // MSS_0187 agurusurabhidhūpāśobhitaṃ keśapāśaṃ galitakusumamālaṃ dhunvatī kuñcitāgram / tyajati gurunitambā nimnanābhiḥ sumadhyāpy uṣasi śayanavāsaḥ kāminī kāmaśobhā // MSS_0188 agurorapi sata uccaiḥ praśaṃsanaṃ tadguṇā vitanvanti / agururjvalane'pyastaḥ saurabhamiṣato guṇān vamati // MSS_0189 agūḍhavibhavā yasya paurā rāṣṭravāsinaḥ / nayāpanayavettāyaḥ sa rājā rājasattamaḥ // MSS_0190 agūḍhahāsasphuṭadantakesaraṃ mukhaṃ svidetadvikasannu paṅkajam / iti pralīnāṃ nalinīvane sakhīṃ vidāmbabhūvuḥ sucireṇa yoṣitaḥ // MSS_0191 agniṃ prāpya yathā sadyas tūlarāśirvinaśyati / tathā gaṅgājalenaiva sarvapāpaṃ vinaśyati // MSS_0192 agniṃ stokamivātmānaṃ saṃdhukṣayati yo naraḥ / sa vardhamāno grasate mahāntamapi saṃcayam // MSS_0193 agniḥ stoko vardhate cājyasikto bījaṃ caikaṃ bahusāhasrameti / kṣayodayau vipulau saṃniyamya tasmādalpaṃ nāvamanyeta vittam // MSS_0194 agnikuṇḍasamā nārī ghṛtakumbhasamo naraḥ / saṃgamena parastrīṇāṃ kasya no calate manaḥ // MSS_0195 agnikumbhasamā nārī ghṛtakumbhasamo naraḥ / ubhayorapi saṃyogaḥ kasya viśvāsakārakaḥ // MSS_0196 agnidāhe na me duḥkhaṃ chede na nikaṣe na vā / yattadeva mahadduḥkhaṃ guñjayā saha tolanam // MSS_0197 agnido garadaścaiva śastrapāṇirdhanāpahaḥ / kṣetradārāpahārī ca ṣaḍete hyātatāyinaḥ // MSS_0198 agninā bhasmanā caiva stambhena ca janena ca / advāreṇaiva mārgeṇa paṅktitadoṣo na vidyate // MSS_0199 agnirāpaḥ striyo mūrkhāḥ sarpā rājakulāni ca / nityaṃ yatnena sevyāni sadyaḥ prāṇaharāṇi ṣaṭ // MSS_0200 agnirgururdvijātīnāṃ varṇānāṃ pārthivo guruḥ / kulastrīṇāṃ gururbhartā sarvasyābhyāgato guruḥ // MSS_0201 agnirdahati tāpena sūryo dahati raśmibhiḥ / rājā dahati daṇḍena tapasā brāhmaṇo dahet // MSS_0202 agnirdevo dvijātīnāṃ munīnāṃ hṛdi daivatam / pratimāsvalpabuddhīnāṃ sarvatra samadarśinaḥ // MSS_0203 agnirhi devatāḥ sarvāḥ sarvaṇaṃ ca tadātmakam / tasmāt suvarṇaṃ dadatā dattāḥ sarvāḥ sma devatāḥ // MSS_0204 agniṣṭomādibhiryajñair vividhairāptadakṣiṇaiḥ / na tat phalamavāpnoti tīrthārthe gamanena yat // MSS_0205 agniśtejo mahalloke gūḍhastiṣṭhati dāruṣu / na copayuṅkte taddāru yāvanno dīpyate paraiḥ // MSS_0206 sa eva khalu dārubhyo yadā nirmathya dīpyate / tadā tacca vanaṃ cānyan nirdahatyāśu tejasā // MSS_0207 evameva kule jātāḥ pāvakopamatejasaḥ / kṣamāvanto nirākārāḥ kāṣṭhe'gniriva śerate // MSS_0208 agnihotraṃ gṛhaṃ kṣetraṃ garbhirṇīṃ vṛddhabālakau / riktahastena nopeyād rājānaṃ devatāṃ gurum // MSS_0209 agnihotraṃ trayo vedās tridaṇḍaṃ bhasmaguṇṭhanam / buddhipauruṣahīnānāṃ jīviketi bṛhaspatiḥ // MSS_0210 agnihotraphalā vedāḥ śīlavṛttaphalaṃ śrutam / ratiputraphalā dārā dattabhuktaphalaṃ dhanam // MSS_0211 agnihotramadhītaṃ vā dānādyāścākhilāḥ kriyāḥ / bhajante tasya vaiphalyaṃ yasya vākyamakāraṇam // MSS_0212 agnihotreṣu viprāṇāṃ hṛdi devo manīṣiṇām / pratimāsvalpabuddhīnāṃ sarvatra viditātmanām // MSS_0213 agneryathā dāruviyogayogayor adṛṣṭato'nyatra nimittamasti / evaṃ hi jantorapi durvibhāvyaḥ śarīrasaṃyogaviyogahetuḥ // MSS_0214 agnau kriyāvatāṃ devo divi devo manīṣiṇām / pratimāsvalpabuddhīnāṃ yogināṃ hṛdaye hariḥ // MSS_0215 agnau dagdhaṃ jale magnaṃ hṛtaṃ taskarapārthivaiḥ / tatsarvaṃ dānamityāhur yadi klaibyaṃ na bhāṣate // MSS_0216 agnau prāptaṃ pradhūyeta yathā tūlaṃ dvijottama / tathā gaṅgāvagāḍhasya sarvaṃ pāpaṃ pradhūyate // MSS_0217 agnau prāstaṃ tu puruṣaṃ karmānveti svayaṃkṛtam / tasmāttu puruṣo yatnād dharmaṃ saṃcinuyācchanaiḥ // MSS_0218 agnau prāstāhutiḥ samyag ādityamupatiṣṭhate / ādityājjāyate vṛṣṭir vṛṣr̥erannaṃ tataḥ prajāḥ // MSS_0219 agnyākāraṃ kalayasi puraścakravākīva candraṃ baddhotkampaṃ śiśiramarutā dahyate padminīva / prāṇān dhatse kathamapi balādgacchataḥ śalyatulyāṃs tat kenāsau sutanu janito māmmathaste vikāraḥ // MSS_0220 agnyādhānena yajñena kāṣāyeṇa jaṭājinaiḥ / lokān viśvāsayitvaiva tato lumpedyathā vṛkaḥ // MSS_0221 agracchāyā tṛṇāgniśca nīcasevā paṭe jalam / veśyārāgaḥ khalaprema sarvaṃ budbudasannibham // MSS_0222 agrataḥ pṛṣṭhato madhye pārśvato'tha samantataḥ / vidyuccakitavadbhāti sūryakoṭisamaprabhaḥ // MSS_0223 agrataścaturo vedān pṛṣṭhataḥ saśaraṃ dhanuḥ / ubhābhyāṃ ca samartho'haṃ śāpādapi śarādapi // MSS_0224 agrato vāmapādaṃ ca dakṣiṇaṃ jātu kuñcitam / ālīḍhaṃ tu prakartavyaṃ hastadvayasavistaram // MSS_0225 agrasānuṣu nitāntapiśaṅgair bhūruhānmṛdukarairavalambya / astaśailagahanaṃ nu vivasvān āviveśa jaladhiṃ nu mahīṃ nu // MSS_0226 agrāhyaṃ śravaṇasya bhūṣaṇamalaṃkāro na bhāvocitaḥ kaṇṭhasyāñjanamujjvalaṃ nayanayoḥ sūkṣmatvamāvekṣitum / vaktrasya kṣaṇiko'dhivāsanavidhiḥ kānte priye nābhavas saubhāgyapratikarmanirmitamahāvidyaiva yenātmanaḥ // MSS_0227 agrāhyā mūrdhajeṣvetāḥ striyo guṇasamanvitāḥ / na latāḥ pallavacchedam arhantyupavanodbhavāḥ // MSS_0228 agre kasyacidasti kaṃcidabhitaḥ kenāpi pṛṣṭe kṛtaḥ saṃsāraḥ śiśubhāvayauvanajarābhārāvatārādayam / bālastaṃ bahu manyatāmasulabhaṃ prāptaṃ yuvā sevatāṃ vṛddhastadviṣyādbahiṣkṛta iva vyāvṛtya kiṃ paśyati // MSS_0229 agre kugrāmavargaḥ piśitarasalasaccaṇḍacaṇḍāyamānaḥ paścādvyādho vadhārtho niśitaśarakaraḥ pādamudrānapāyī / viṣvagdīpto vanāgnirvanamatigahanaṃ dhūmavātyā ca dṛṣṭeḥ saroddhī kāndiśīko hari hari hariṇaḥkaṃ śaraṇyaṃ prayātu // MSS_0230 agre gacchata dhenudugdhakalaśānādāya gopyo gṛhaṃ dugdhe vaskayaṇīkule punariyaṃ rādhā śanairyāsyati / ityanyavyapadeśaguptahṛdayaḥ kurvan viviktaṃ vrajaṃ devaḥ kāraṇanandasūnuraśivaṃ kṛṣṇaḥ sa muṣṇātu vaḥ // MSS_0231 agre gītaṃ sarasakavayaḥ pārśvato dākṣiṇātyāḥ pṛṣṭhe līlāvalayaraṇitaṃ cāmaragrāhiṇīnām / yadyastyevaṃ kuru bhavarasāsvādane lampaṭatvaṃ no ceccetaḥ praviśa sahasā nirvikalpe samādhau // MSS_0232 agre taptajalā nitāntaśiśirā mūle muhurbāhubhir vyāmathyoparataprapeṣu pathikairmārgeṣu madhyaṃdine / ādhārāḥ plutabālaśaivaladalacchedāvakīrṇormayaḥ pīyante halamuktamagnamahiṣaprakṣobhaparyāvilāḥ // MSS_0233 agre tiṣṭhati dāruṇākṛtirasau krodhoddhataḥ kesarī paścādudbhaṭadāvadūṣitadharāsaṃkrāntacaṇḍānilaḥ / kiṃ kurmaḥ sahasā vihāya kalabhānetān brajāmaḥ kathaṃ haṃho kūṇitalocaneti kariṇī cintākulā tābhyati // MSS_0234 agre dhanuḥ śarakaraḥ svayamasti kāmaḥ paścāttvarā śaśadharodayasaṃśayotthā / dhvāntaṃ dināntavikasadvibhavaṃ samantāt kiṃ kevalā pathi vadhūrdayitābhisāre // MSS_0235 agre prastutanāśānāṃ mūkatā paramo guṇaḥ / tathāpi prabhubhaktānāṃ saudharmyādevamucyate // MSS_0236 yaireva stutibhiḥ svāmī prāpyate vyasanāvaṭam / paścānmūkatvamāpannair ḍaddharttuṃ naiva śakyate // MSS_0237 agre māhiṣikaṃ dṛṣṭvā madhye tu vṛṣalīpatim / ante vārdhuṣikaṃ dṛṣṭvā nirāśāḥ pitaro gatāḥ // MSS_0238 agre yānti rathasya reṇuvadamī cūrṇībhavanto ghanāś cakrabhrāntirarāntareṣu janayatyanyāmivārāvalim / citranyastamivācalaṃ hayaśirasyāyāmavaccāmaraṃ yaṣṭyagre ca samaṃ sthito dhvajapaṭaḥ prānte ca vegānilāt // MSS_0239 agre laghimā paścān mahatāpi pidhīyate na hi mahimnā / vāmana iti trivikramam abhidadhati daśāvatāravidaḥ // MSS_0240 agre vikīrṇakurabaka- phalajālakahīyamānasahakāram / pariṇāmābhimukhamṛtor utsukayati yauvanaṃ cetaḥ // MSS_0241 agre vyādhaḥ karadhṛtaśaraḥ pārśvato jālamālā pṛṣṭe vahnirdahati nitarāṃ saṃnidhau sārameyāḥ / eṇī garbhādalasagamanā bālakai ruddhapādā cintāviṣṭā vadati hi mṛgaṃ kiṃ karomi kva yāmiḥ // MSS_0242 agre śyāmalabindubaddhatilakairmadhye'pi pākānvaya- prauḍhībhūtapaṭolapāṭalatarairmūle manāgbabhrubhiḥ / vṛnte karkaśakīrapiccaharibhiḥ sthūlaiḥ phalairbandhurāḥ saṃpratyutsukayanti kasya na manaḥ pūgadrumāṇāṃ chaṭāḥ // MSS_0243 agresarī kumārī tatpṛṣṭe puṅkhago yadā tāraḥ / siddhistadottamā syād dṛṣṭāpyādau varā durgā // MSS_0244 agre strīnakhapāṭalaṃ kuravakaṃ śyāmaṃ dvayorbhāgayor bālāśokamupoḍharāgasubhagaṃ bhedonmukhaṃ tiṣṭhati / īṣadbaddharajaḥkaṇāṃgrakapiśā cūte navā mañjarī mugdhatvasya ca yauvanasya ca sakhe madhye madhuśrīḥ sthitā // MSS_0245 agryo muktimatāṃ prayogasamaye mantreṣu pṛṣṭhaṃ gataḥ pākāgāragatastu pācakamanastoṣāya vācaspatiḥ / uccāyāṃ nirato rato'rthakagaṇe piṇḍeṣu dattādaro nānāśrāddhagaṇaikacālitamanā bhaddoṭṭamo rājate // MSS_0246 aghaṃ sa kevalaṃ bhuṅkte yaḥ pacatyātmakāraṇāt / yajñaśiṣṭāśanaṃ hyetat satāmannaṃ vidhīyate // MSS_0247 aghaṭitaṃ ghaṭanāṃ nayati dhruvaṃ sughaṭitaṃ kṣaṇabhaṅguratācalam / jagadidaṃ kurute sacarācaraṃ vidhiraho balavāniti me matiḥ // MSS_0248 aghaṭitaghaṭitaṃ ghaṭayati sughaṭitaghaṭitāni jarjarīkurute / vidhireva tāni ghaṭayati yāni pumānnaiva cintayati // MSS_0249 aghṛṣṭamiva māṇikyam amattamiva ca dvipam / aśūraṃ pārthivaṃ loko jātyamapyavamanyate // MSS_0250 aṅkaṃ ke'pi śaśaṅkirejalanidheḥ paṅkaṃ pare menire sāraṅgaṃ katicicca saṃjagadire bhūmeśca bimbaṃ pare / indau yaddalitendranīlaśakalaśyāmaṃ darīdṛśyate tanmanye ravibhītamandhatamasaṃ kukṣisthamālakṣyate // MSS_0251 aṅkanilīnagajānana- śaṅkākulabāhuleyahṛtavasanau / sasmitaharakarakalitau himagiritanayāstanau jayataḥ // MSS_0252 aṅkanyāsairviṣamair māyāvanitālakāvalīkuṭilaiḥ / ko nāma kāmacāraiḥ kāyasthairmohito na janaḥ // MSS_0253 aṅkamallavinodeṣu tathānyeṣūtsavādiṣu / antaḥpurapracāreṣu devapūjāpareṣu ca // MSS_0254 aṅkādhiropitamṛgaś candramā mṛgalāñchanaḥ / kesarī niṣṭhurakṣiptamṛgayūtho mṛgādhipaḥ // MSS_0255 aṅkurite pallavite korakite vikasite ca sahakāre / aṅkuritaḥ pallavitaḥ korakito vikasitaśca madanaḥ // MSS_0256 aṅkekṛtvottamāṅgaṃ plavagabalapateḥ pādamakṣasya hantur datvotsaṅge salīlaṃ tvaci kanakamṛgasyāṅgaśeṣaṃ nidhāya / bāṇaṃ rakṣaḥ kulaghanaṃ praguṇitamanujenādarāttīkṣṇamakṣṇaḥ koṇenāvekṣamāṇastvadanujavacane dattakarṇo'yamāste // MSS_0257 aṅke vṛddhimupāgataṃ śiśutayā sarvāṅgamāliṅgitaṃ matsyaḥ śrīparirambhanirbharataravyākośakoṣonmukhaiḥ / āśāptaiḥ paripīyamānamaniśaṃ niḥspandamindindirair dūrādeva nimeṣaśūnyanayanaḥ padmaṃ samudvīkṣate // MSS_0258 aṅkeṣu śūnyavinyāsād vṛddhiḥ syāttu daśādhikā / tasmājjñeyā viśeṣeṇa aṅkānāṃ vāmato gatiḥ // MSS_0259 aṅkollakvāthatoyena miśritaṃ ghṛtamākṣikam / vasā kiṭikuṅgāṇām etaiḥ siktā mahīruhāḥ // MSS_0260 aṅkollakvathitaṃ svinnaṃ nṛmāṃsaṃ chāgadugdhayuk / piṇyākasahitaṃ mūle sahakārasya nikṣipet // MSS_0261 aṅkollatailabhāvitam uṣitaṃ gośakṛti kumudakandamalam / karakāmbukardamabhṛte kalaśe kusumaṃ samudvahati // MSS_0262 aṅkollatailasūkara- śiśumāravasāsu bhāvitaṃ bījam / sadyo rohati nihitaṃ bhūmau karakāmbhasā siktam // MSS_0263 aṅkollapatradhapena yadvā keśasamanvitaiḥ / saktubhiḥ kaṭutailāktair yāti matsyaviṣaṃ kṣayam // MSS_0264 aṅkollabījamajjānāṃ sūkṣmacūrṇaṃ vidhīyate / tilatailena taccūrṇaṃ samyakkṛtvā ca bhāvayet // MSS_0265 aṅgaṃ galitaṃ palitaṃ muṇḍaṃ dantavihīnaṃ jātaṃ tuṇḍam / karadhṛtakampitaśobhitadaṇḍaṃ tadapi na muñcatyāśā piṇḍam // MSS_0266 aṅgaṃ candanapaṅkapaṅkajabisacchedāvalīnaṃ muhus tāpaḥ śāpa ivaiṣa śoṣaṇapaṭuḥ kampaḥ sakhīkampanaḥ / śvāsāḥ saṃvṛtatārahārarucayaḥ saṃbhinnacīnāṃśukā jātaḥ prāgatidāhavedanamahārambhaḥ sa tasyā jvaraḥ // MSS_0267 aṅgaṃ candanapāṇḍu pallavamṛdustāmbūlatāmro'varo dhārāyantrajalābhiṣekakaluṣe dhautāñjane locane / antaḥpuṣpasugandhirārdrakabarī svacchaṃ tanīyo'mbaraṃ kāntānāṃ kamanīyatāṃ bidadhate grīṣme'parāhṇagame // MSS_0268 aṅgaṃ dakṣiṇamāruhya vāmenottarati sphuṭam / tadā hānikarī jñeyā vyatyayena tu lābhadā // MSS_0269 aṅgaṃ damanapattrābhamaṅge yasmin pratīyate / vidyāddamanavajraṃ tu tīkṣṇadhāraṃ mahāguṇam // MSS_0270 aṅgaṃ pratīyate yatra bahugranthisamanvitam / durlabhaṃ tanmahāmūlyaṃ granthivajrakamucyate // MSS_0271 aṅgaṃ bhūṣaṇanikaro bhūṣayatītyeṣa laukiko vādaḥ / aṅgāni bhūṣaṇānāṃ kāmapi suṣamāmajījanaṃstasyāḥ // MSS_0272 aṅgaṃ yena rathīkṛtaṃ nayanayoryugmaṃ rathāṅgīkṛtaṃ patraṃ svaṃ rathakarmasāratthikṛtaṃ śvāsasturaṃgīkṛtāḥ / koda'ḍīkṛtamātmavīryamacirānmaurvīkṛtaṃ bhūṣaṇaṃ vāmāṅgaṃ viśikhīkṛtaṃ diśatu naḥ kṣemaṃ sa dhanvī pumān // MSS_0273 aṅgaṇaṃ tadidamunmadadvipa- śreṇiśoṇitavihāriṇo hareḥ / ullasattaruṇakelipallavāṃ sallakīṃ tyajati kiṃ mataṅgajaḥ // MSS_0274 aṅgaṇavedirvasudhā kulyā jaladhiḥ sthalī ca pātālam / valmīkaśca sumeruḥ kṛtapratijñasya dhīrasya // MSS_0275 aṅgadoṣaparityaktaś caturmārgakṛtaśramaḥ / jñātā kulakavādyasya rañjako vādakaḥ smṛtaḥ // MSS_0276 aṅganānāmivāṅgāni gopyante svaguṇā yadā / tadā te spṛhaṇīyāḥ syur ime hyatyantadurlabhāḥ // MSS_0277 aṅganāmaṅganāmantare mādhavo mādhavaṃ mādhavaṃ cāntareṇāṅganā / itthamākalpite maṇḍale madhyagaḥ saṃjagau veṇunā devakīnandanaḥ // MSS_0278 aṅganyāsastataḥ kāryaḥ śivoktaḥ siddhimicchatā / ācāryeṇa ca śiṣyasya pāpaghno vighnanāśanaḥ // MSS_0279 aṅgapratyaṅgajaḥ putro hṛdayāccāpi jāyate / tasmāt priyataro mātuḥ priyatvānna tu bāndhavaḥ // MSS_0280 aṅgapratyaṅgabhāgena tataḥ piṇḍaḥ prajāyate / carmaṇācchāditaḥ sapta dhātavaḥ suyranukramāt // MSS_0281 aṅgamaṅgena saṃpīḍya māṃsaṃ māṃsena tu striyaḥ / purāhamabhavaṃ prīto yattanmohavijṛmbhitam // MSS_0282 aṅgamanaṅgakliṣṭaṃ sukhayedanyā na me karasparśāt / nocchvasiti tapanakiraṇaiś candrasyevāṃśubhiḥ kumudam // MSS_0283 aṅgayuktaḥ kṛtāsraśca kurvan samyakpurovidhim / vijānan siddhasādhyādīn vairiṇo'strairna pīḍyate // MSS_0284 aṅgasaṅgāt tathā jīvo bhajate prākṛtān guṇān / ahaṃkārābhibhūtaḥ san bhinnastebhyo'pi so'vyayaḥ // MSS_0285 aṅgāḥ saṃjātabhaṅgādyanavanavasatiprāptaraṅgāḥ kaliṅgās tailaṅgāḥsvargagaṅgābhiṣavaṇamatayaḥ śīryadaṅgāśca vaṅgāḥ / lāṭāḥsvidyallalāṭāḥ padagamanadṛḍhāśvāsalolāśca colā jāyante śrīnijāma pṛthuraṇa bhavataḥ prauḍhaniḥsāṇanādāt // MSS_0286 aṅgākṛṣṭadukūlayā sarabhasaṃ gūḍhau bhujābhyāṃ stanāv ākṛṣṭe jaghanāṃśuke kṛtamadhaḥ saṃsaktamūrudvayam / nābhīmūlanibaddhacakṣuṣi mayi vrīḍānatāṅgyā tayā dīpaḥ sphūtkṛtavātavepitaśikhaḥ karṇotpalenāhataḥ // MSS_0287 aṅgākṛṣṭirvyathayati nakhāṅkeṣu vakṣojakumbhā- vāsyaṃ jṛmbhā daśanavasane dantadaṣṭaṃ dunoti / yāntyāḥ khedaṃ vrajati karajaśreṇiṣu śroṇibhāgaḥ prātaryāti praguṇataratāṃ vaiśasaṃ naiśamasyāḥ // MSS_0288 aṅgāṅgamāgate śatrau kiṃ karoti paricchadaḥ / rāhuṇā grasite candre kiṃ kiṃ bhavati tārakaiḥ // MSS_0289 aṅgāṅgibhāvamajñātvā kathaṃ sāmarthyanirṇayaḥ / paśya ṭiṭṭibhamātreṇa samudro vyākulīkṛtaḥ // MSS_0290 aṅgānāmatitānavaṃ kuta idaṃ kampaśca kasmāt kuto mugdhe pāṇḍukapolamānanamiti prāṇeśvarepṛcchati / tanvyā sarvamidaṃ svabhāvata iti vyāhṛtya pakṣmāntara- vyāpī bāṣpabharastayā valitayā niḥśvasya mukto'nyataḥ // MSS_0291 aṅgāni khedayasi kiṃ śirīṣakusumaparipelavāni mudhā / ayamīhitakusumānāṃ saṃpādayitā tavāsti dāsajanaḥ // MSS_0292 aṅgāni candanarajaḥparidhūsarāṇi tāmbūlarāgasubhago'dharapallavaśca / svacchāñjane ca nayane vasanaṃ tanīyaḥ kāntāsu bhūṣaṇamidaṃ vibahvaśca śeṣaḥ // MSS_0293 aṅgāni dattvā hemāṅgi prāṇān krīṇāsi cen nṛṇām / yuktametan na tu punaḥ koṇaṃ nayanapadmayoḥ // MSS_0294 aṅgāni dhīpaṭutvaṃ śaktirdaśanāḥ śanairviśīryante / nikhilendriyāṇi yeṣāṃ cirāyuṣaste narā jñeyāḥ // MSS_0295 aṅgāni nidrālasavibhramāṇi vākyāni kiṃcin madalālasāni / bhrūkṣepajihmāni ca vīkṣitāni cakāra kāmaḥ pramadājanānām // MSS_0296 aṅgāni me dahatu kāntaviyogavahniḥ samrakṣatu priyatamaṃ hṛdi vartate'sau / ityāśayā śaśimukhī jaladaśruvāri- dhārābhiruṣṇamabhiṣiñcati hṛtpradeśam // MSS_0297 aṅgāni ślathaniḥ sahāni nayate mugdhālase vibhramaś- vāsotkampitakomalastanamuraḥ sāyāsasupte bhruvau / kiṃ cāndolanakautukavyuparatāvāsyeṣu vāmabhruvāṃ svedāmbhaḥ stapitākulālakalateṣvāvāsito manmathaḥ // MSS_0298 aṅgāmodasamocchaladghṛṇipatadbhṛṅgāvalīmālita- sphūrjallañchanasūtragumphitamilannīlotpalaśrīriva / niryatpādanakhonmukhāṃśuvisarasragdanturaḥ smaryatāṃ mañjuśrīḥ suramuktamañjariśikhāvarṣairivābhyarcitaḥ // MSS_0299 aṅgārapūrve gamane ca lābhaḥ some śanau dakṣiṇamarthalābham / budhe gurau paścimakāryasiddhī ravau bhṛgau cottaramarthalābhaḥ // MSS_0300 aṅgāraśūlāśmapalālakeśa- vistīrṇaviṭcarmamṛteṣu dṛṣṭaḥ / śvā mūtrayanyacchati kāryanāśaṃ dāridryamṛtyupramukhānanarthān // MSS_0301 aṅgārasadṛśī nārī ghṛtakumbhasamaḥ pumān / ye prasaktā vilīnāste ye sthitāste pade sthitāḥ // MSS_0302 aṅgārasadṛśī yoṣit sarpiḥkumbhasamaḥ pumān / tasyāḥ parisare brahman sthātavyaṃ na kadācana // MSS_0303 aṅgārahāsiṣu vilāsagṛhodareṣu talpeṣu tūlapaṭakalpitaveṣṭaneṣu / uṣṇeṣu ca praṇayinīkucamaṇḍaleṣu śāntiṃ jagāma śiśirasya tuṣāragarvaḥ // MSS_0304 aṅgāraiḥ khaciteva bhūrviyadapi jvālākarālaṃ karais tigmāṃśoḥ kiratīva tīvramabhito vāyuḥ kukūlānalam / apyambhāṃsi nakhaṃpacāni saritāmāśā jvalantīva ca grīṣme'sminnavavahnidīpitamivāśeṣaṃ jagadvartate // MSS_0305 aṅgāraiḥ śākavṛkṣasya cūrṇitaiḥ saghṛtaistryaham / dattairnaśyatyatīsārastry ahaṃ pānīyavāraṇāt // MSS_0306 aṅgāsaṅgimṛṇālakāṇḍamayate bhṛṅgāvalīnāṃ rucaṃ nāsāmauktikamindranīlasaraṇiṃ śvāsānilād gāhate / datteyaṃ himavālukāpi kucayordhatte kṣaṇaṃ dīpatāṃ taptāyaḥpatitāmbuvatkaratale dhārāmbu saṃlīyate // MSS_0307 aṅgīkuru tvamavadhīraya vā vayaṃ tu dāsāstaveti vacasaiva jayema lokān / etāvataiva sukaro nanu viśvamāta- ruddaṇḍadaṇḍadharakiṃkaramaulibhaṅgaḥ // MSS_0308 aṅgīkurvanti bhaṅgīmakhilagirigaṇāstaptajāmbūnadīyāṃ dūrīkurvanti pūrīkṛtakanakagirisphāragavaṃ ca yasyāḥ / unmattadhvāntadhārāsuravarapaṭalīdāhasañjātakīrtiḥ seyaṃ prācī pradīptirdalayatu duritaṃ sarvadā sarvadā me // MSS_0309 aṅgīkurvannamṛtarucirāmutpatiṣṇossalīlaṃ chāyāmantastava maṇimayo mālyavāneṣa śailaḥ / śobhāṃ vakṣyatyadhikalalitāṃ śobhamānāmatīndor devasyāderupajanayato mānasādindubimbam // MSS_0310 aṅgīkṛtatitikṣaḥ seḍ guṇī niṣṭhāparo yathā / mṛṣistathā vijayate śrīrāmo rājasattamaḥ // MSS_0311 aṅgīkṛttāḥ kṣatimimāmapi ye viṣahya goptuṃ guṇān kimiti vāñchasi tānmudhaiva / muktāmaṇervimalarūpatayā nitāntam ete tava svayamapi prakaṭībhavanti // MSS_0312 aṅgulibhaṅgavikalpana- vividhavivādapravṛttapāṇḍityaḥ / japacapaloṣṭhaḥ sajane dhyānaparo nagararathyāsu // MSS_0313 aṅgulīkisalayāgratarjanaṃ bhrūvibhaṅgakuṭilaṃ ca vīkṣitam / mekhalābhirasakṛcca bandhanaṃ vañcayan praṇayinīravāpa saḥ // MSS_0314 aṅgulībhiḥ kuraṅgākṣyāḥ śobhate mudrikāvaliḥ / proteva bāṇaiḥ pañceṣoḥ sūkṣmā lakṣyaparamparā // MSS_0315 aṅgulībhiriva keśasaṃcayaṃ saṃnigṛhya timiraṃ marīcibhiḥ / kuḍmalīkṛtasarojalocanaṃ cumbatīva rajanīmukhaṃ śaśī // MSS_0316 aṅgulyaḥ pañcame māse dṛṣṭikukṣau ca ṣaṣṭhame / saṃcāraḥ saptame māse aṣṭame nayaneṣu ca // MSS_0317 aṅgulyaḥ pallavānyāsan kusumāni nakhārciṣaḥ / bāhū late vasantaśrīs tvaṃ naḥ pratyakṣacāriṇī // MSS_0318 aṅgulyagranakhena bāṣyasalilaṃ vikṣipya vikṣipya kiṃ tūṣṇīṃ rodiṣi kopane bahutaraṃ phūtkṛtya rodiṣyasi / yasyāste piśunopadeśavacanairmāne'tibhūmiṃ gate nirviṇṇo'nunayaṃ prati priyatamo madhyasthatāmeṣyati // MSS_0319 aṅgulyagranirodhatastanutarāṃ dhārāmiyaṃ tanvatī karkayā na paraṃ payo nipuṇikā dātuṃ prapāpālikā / viśliṣṭāṅgulinā kareṇa daśanāpāḍaṃ śanaiḥ pāntha he niśpandordhvavilocanas tvamapi hā jānāsi pātuṃ payaḥ // MSS_0320 aṅgulyagreṇa yajjaptaṃ yajjaptaṃ merulaṅghane / vyagracittena yajjaptaṃ trividhaṃ niṣphalaṃ bhavet // MSS_0321 aṅgulyā kaḥ kavāṭaṃ praharati kuṭile mādhavaḥ kiṃ vasanto no cakrī kiṃ kulālo na hi dharaṇidharaḥ kiṃ dvijihvaḥ phaṇīndraḥ / nāhaṃ ghorāhimardī kimasi khagapatirno hariḥ kiṃ kapīndraḥ ityevaṃ gopakanyāprativacanajitaḥ pātu vaścakrapāṇiḥ // MSS_0322 aṅguṣṭhatarjanībhyāṃ gā ghrāṇe saṃgṛhya nāmayet / mantreṇānena vaśyāḥ syuḥ paśavo'śvādayastathā // MSS_0323 aṅguṣṭhanakhadambhena pādayoḥ patitaḥ kimu / vibhāti vaktravijitaḥ śaśī vigatakalmaṣaḥ // MSS_0324 aṅguṣṭhanakhamūle tu tarjanyagraṃ susaṃsthitaṃ / matsarī sā ca vijñeyā citralakṣyasya vedhane // MSS_0325 aṅguṣṭhākramavakritāṅguliradhaḥ pādārdhanīruddhabhūḥ pārśvādvegakṛto nihatya kaphaṇidvandvena daṃśānmuhuḥ / nyagjānudvayayantrayantritaghaṭīvaktrāntarālaskhalad dhārādhvānamanoharaṃ sakhi payo gāṃ dogdhi gopālakaḥ // MSS_0326 aṅguṣṭhāgre tu tarjanyā mukhaṃ yatra niveśitaṃ / kākatuṇḍī ca vijñeyā sūkṣmalakṣyeṣu yojitā // MSS_0327 aṅguṣṭhe padagulphajānujaghane nābhau ca vakṣaḥstane kakṣākaṇṭhakapoladantavasane netrālike mūrdhani / śuklāśuklavibhāgato mṛgadṛśāmaṅgeṣvanaṅgasthitī- rūrdhvādhogamanena vāmapadagāḥ pakṣadvaye lakṣayet // MSS_0328 aṅguṣṭhodaramātraṃ viśeṣavitprāpya padmarāgamaṇim / sukhasaṃvāhyamanuttaraṃ arthaṃ kiṃ tena nāpnoti // MSS_0329 aṅgena kenāpi vijetumasyā gaveṣyate kiṃ calapatrapatraṃ / na cedviśeṣāditaracchadebhyas tasyāstu kampastu kuto bhayena // MSS_0330 aṅgena gātraṃ nayanena vaktraṃ nyāyena rājyaṃ lavaṇena bhojyaṃ / dharmeṇa hīnaṃ khalu jīvitaṃ ca na rājate candramasā vinā niśā // MSS_0331 aṅge'naṅgajvarahutavahaścakṣuṣi dhyānamudrā kaṇṭhe jīvaḥ karakisalaye dīrghaśāyī kapolaḥ / aṃse vīṇā kucaparisare candanaṃ vāci maunaṃ tasyāḥ sarvaṃ sthitamiti na tu tvāṃ vinā kvāpi cetaḥ // MSS_0332 aṅgenāṅgaṃ pratanu tanunā gāḍhataptena taptaṃ sāsrepyāsradrutamaviratotkaṇṭhamutkaṇṭhitena / aṣṇocchvāsaṃ samadhikatarocchvāsinā dūravartī saṃkalpaiste viśati vidhinā vairiṇā ruddhamārgaḥ // MSS_0333 aṅgenāṅgamanupraviśya milato hastāvalepādibhiḥ kā vārtā yudhi gandhasindhurapatergandho'pi cetke dvipāḥ / jetavyo'sti hareḥ sa lāñchanamato vandāmahe tāmabhūd yadgabha śarabhaḥ svayaṃjaya iti śrutvāpi yo nāṅkitaḥ // MSS_0334 aṅgeṣu caturaśratvaṃ samapādau latākarau / prārambhe sarvanṛtyānām etatsāmānyamucyate // MSS_0335 aṅgeṣu mukhyā dvijamadhyasaṃsthā vāṇānusaṃdhāna parāsi nityaṃ / adhaṃ sthirapremarasā rasajñe narastutiṃ saṃtyaja karṇavat tvaṃ // MSS_0336 aṅgeṣvābharaṇaṃ karoti bahuśaḥ patre'pi saṃcāriṇi prāptaṃ tvāṃ pariśaṅkate vitanute śayyāṃ ciraṃ dhyāyati / ityākalpavikalpatalparacanāsaṅkalpalīlāśata- vyāsaktāpi vinā tvayā varatanurnaiṣā niśāṃ neṣyati // MSS_0337 aṅgaiḥ sukumārataraiḥ sā kusumānāṃ śriyaṃ praharati / vikalayati kusumabāṇo bāṇālībhirmama prāṇān // MSS_0338 aṅgairantarnihitavacanaiḥ sūcitaḥ samyagarthaḥ pādanyāso layamanugatastanmayatvaṃ raseṣu / śākhāyonirmṛdurabhinayastadvikalpānuvṛttau bhāvo bhāvaṃ nudati viṣayādrāgabandhaḥ sa eva // MSS_0339 aṅghridaṇḍo harerūrdhvam utkṣipto balinigrahe / vidhiviṣṭarapadmasya nāladaṇḍo mude'stu vaḥ // MSS_0340 acakamata sapallavāṃ dharitrīṃ mṛdusurabhiṃ virahayya puṣpaśayyām / bhṛśamaratimavāpya tatra cāsyās tava sukhaśītamupaitumaṅkamicchā // MSS_0341 acañcalaṃ mugdhamudañcitaṃ dṛśor anunnataṃ śrīmaduro mṛgīdṛśaḥ / abhaṅgurākūtavatī gatirbhruvor abaddhalakṣyaṃ kvacidutkamāntaram // MSS_0342 acaturvadano brahmā dvibāhuraparo hariḥ / abhālalocanaḥ śaṃbhur bhagavān bādarāyaṇaḥ // MSS_0343 acalaṃ caladiva cakṣuḥ prakṛtamapīdaṃ samudyadiva vakṣaḥ / atadiva tadapi śarīraṃ saṃprati vāmabhruvo jayati // MSS_0344 acalā kamalā kasya kasya mitraṃ mahīpatiḥ / śarīraṃ ca sthiraṃ kasya kasya vaśyā varāṅganā // MSS_0345 acalā kamalā hi kasya kasya kṣitipālaḥ kila mitramasti loke / iha vaśyatamā ca kasya veśyā sthiramapyasti ca kasya dehamatra // MSS_0346 acintanīyā vidhivañcaneyaṃ yadambujākṣī sthavirasya bhartuḥ / svayaṃ samādāya karaṃ nidhāya vakṣojayugme svapiti śvasantī // MSS_0347 acintitāni duḥkhāni yathaivāyānti dehinām / sukhānyapi tathā manye daivamatrātiricyate // MSS_0348 acintyamatiduḥsahaṃ trividhaduḥkhameno'rjitaṃ caturvidhagatiśritaṃ bhavabhṛtā na kiṃ prāpyate / śarīramasukhākaraṃ jagati gṛhṇatā muñcatā tanoti na tathāpyayaṃ viratimūrjitāṃ pāpataḥ // MSS_0349 acintyāḥ panthānaḥ kimapi mahatāmandhakaripor yadakṣṇo'bhūt tejastadakṛta kathāśeṣamadanam / munernetrādatreryadajani punarjyotirahaha pratene tenedaṃ madanamayameva tribhuvanam // MSS_0350 acirāt parātmaniṣṭhā bhavati yatastatkriyeta catureṇa kleśen kāmadamanaṃ dhigekadārañjayantamātmānam // MSS_0351 acirādupakarturācared atha vātmaupayikīmupakriyām / pṛthuritthamathāṇurastu sā na viśeṣe viduṣāmiha grahaḥ // MSS_0352 acirādhiṣṭhitarājyaḥ śatruḥ prakṛtiṣvarūḍhamūlatvāt / navasaṃropaṇaśithilas taruriva sukaraḥ samuddhartum // MSS_0353 acireṇa parasya bhūyasoṃ viparītāṃ vigaṇayya cātmanaḥ / kṣayayuktimupekṣate kṛtī kurute tatpratikāramanyathā // MSS_0354 acireṇa rocate me divasānevaṃ vṛthātivāhayate / śritakṛṣṇapakṣagataye vayasya kāmyastanīvirahaḥ // MSS_0355 acumbi yā candanabindumaṇḍalī nalīyavaktreṇa sarojatarjinā / śriyaṃ śritā kācana tārakāsakhī kṛtāśaśāṅkasya tayāṅkavartinī // MSS_0356 acetanā api prāyo maitrīmevānubadhyate / svavṛddhāt kṣīyate kṣīrāt kṣīrāt prāgeva vāriṇā // MSS_0357 aceṣṭamānamāsīnaṃ śrīḥ kaṃcidupatiṣṭhati / kaścit karmāṇi kurvan hi na prāpyamadhigacchati // MSS_0358 acodyamānāni yathā puṣpāṇi ca phalāni ca / svakālaṃ nātivartante tathā karma purākṛtam // MSS_0359 acchaprakāśavati candramasi priye'sminn āhlādakāriṇi sudhāvati pūrṇabimbe / dhātā vicintya manasākhiladṛṣṭipātaṃ hartuṃ cakāra kimu kajjalabinduyogam // MSS_0360 . . . . . . acchalaṃ mitrabhāvena satāṃ dārāvalokanam MSS_0361 acchācchacandanarasārdrakarā mṛgākṣyo dhārāgṛhāṇi kusumāni ca kaumudī ca / mando marut sumanasaḥ śuci harmyapṛṣṭhaṃ grīṣme madaṃ ca madanaṃ ca vivardhayanti // MSS_0362 acchāsu haṃsa iva bālamṛṇālikāsu bhṛṅgo navāsviva madhudrumamañjarīṣu / ko'vantibharturaparo rasanirbharāsu pṛthvīpatiḥ sukavisūktiṣu baddhabhāvaḥ // MSS_0363 acchidramastu hṛdayaṃ paripūrṇamastu maukharyamastamitamastu gurutvamastu / kṛṣṇapriye sakhi diśāmi sadāśiṣaste yadvāsare murali me karuṇāṃ karoṣi // MSS_0364 acchinnaṃ nayanāmbu bandhuṣu kṛtaṃ cintā guruṣvarpitā dattaṃ dainyamaśeṣataḥ parijane tāpaḥ sakhīṣvāhitaḥ / adya śvaḥ paranirvṛtiṃ bhajati sā śvāsaiḥ paraṃ khidyate viśrabdho bhava viprayogajanitaṃ duḥkhaṃ vibhaktaṃ tayā // MSS_0365 acchinnamekhalamalabdhadṛḍhopagūḍham aprāptacumbanamavīkṣitavaktrakānti / kāntāvimiśravapuṣaḥ kṛtavipralambha- sambhogasakhyamiva pātu vapuḥ smarāreḥ // MSS_0366 acchinnāmṛtabinduvṛṣṭisadṛśīṃ prītiṃ dadatyā dṛśāṃ yātāyā vigalatpayodharabharāddraṣṭavyatāṃ kāmapi / asyāścandramasastanoriva karasparśāspadatvaṃ gatā naite yanmukulībhavanti sahasā padmāstadevādbhutam // MSS_0367 acchedyo'yamadāhyo'yam akledyo'śoṣya eva ca / nityaḥ sarvagataḥ sthāṇur acalo'yaṃ sanātanaḥ // MSS_0368 acyutacaraṇataraṅgiṇi śaśiśekharamaulimālatīmāle / tvayi tanuvitaraṇasamaye haratā deyā na me haritā // MSS_0369 acyutabhaktivaśādiha samabhāvastatprasaṅgena / sā ramaterabhyudayati ratiriti naivādbhutaṃ kiṃcit // MSS_0370 acyutānantagovindanāmoccāraṇabheṣajāt / naśyanti sakalā rogāḥ satyaṃ satyaṃ vadāmyaham // MSS_0371 ajani pratidinameṣā kardamaśeṣā madaṅgasaṅgena / pratiniśamapūri pampā dakṣiṇasaṃpātibhiḥ salilaiḥ // MSS_0372 ajani bhagavānasmādvedhāḥ śiraḥsu sudhābhujāṃ kṛtapadamidaṃ caitaddevyāḥ śriyo dhṛtimandiram / tadiha bhuvanābhogaślāghye saroruhi yacciraṃ śaśadhara tava dveṣārambhaḥ sa eṣa jaḍagrahaḥ // MSS_0373 ajani rajaniranyā candramaḥ kāntivanyā- vipulacapalavīcivyācitā kācideva / satarugirisaridbhiḥ kiṃ haridbhiḥ sametaṃ dhavalimani dharitrīmaṇḍalaṃ magnametat // MSS_0374 ajani śiśiraśīlaṃ śaivalaṃ sāgare yac cikuramakṛta kāmastanvi te kiṃ na tena / vahati kuṭilamenaṃ hetunā kena mūrdhnā vadanavidhurayaṃ cet sodaro nādasīyaḥ // MSS_0375 ajanmā puruṣastāvad gatāsustṛṇameva vā / yāvanneṣubhirādatte viluptamaribhiryaśaḥ // MSS_0376 ajanyakampāḥ śūrā ye nityamapyaparāṅmukhāḥ / darśayantyaparāgeṇa parebhyaścitrarūpavat // MSS_0377 ajarāmaravat prājño vidyāmarthaṃ ca cintayet / gṛhīta iva keśeṣu mṛtyunā dharmamācaret // MSS_0378 ajavaccarvaṇaṃ kuryād gajavat snānamācaret / rājavat praviśedgrāmaṃ coravadgamanaṃ caret // MSS_0379 ajasya gṛhṇato janma nirīhasya hatadviṣaḥ / svapato jāgarūkasya yāthātmyaṃ veda kastava // MSS_0380 ajasraṃ lasatpadminī vṛndasaṅgaṃ madhūni prakāmaṃ pibantaṃ milindam / ravirmocayatyabjakārāgṛhebhyo dayālurhi no duṣṭavad doṣadarśī // MSS_0381 ajasrabhūmītaṭakuṭṭanotthitair upāsyamānaṃ caraṇeṣu reṇubhiḥ / rayaprakarṣādhyayanārthamāgatair janasya cetobhirivāṇimāṅkitaiḥ // MSS_0382 ajasramabhyāsamupeyuṣā samaṃ mudaiva devaḥ kavinā budhena ca / dadhau paṭīyān samayaṃ nayannayaṃ dineśvaraśrīrudayaṃ dine dine // MSS_0383 ajasramārohasi dūradīrghāṃ saṃkalpasopānatatiṃ tadīyām / śvāsān sa varṣatyadhikaṃ punaryad dhyānāttava tvanmayatāṃ tadāpya // MSS_0384 ajā iva prajā mohād yo hanyāt pṛthivīpatiḥ / tasyaikā jāyate tṛptir na dvitīyā kathaṃcana // MSS_0385 ajāgalasthastana uṣṭrapucchaṃ kakṣāntare keśamathāṇḍayugmam / tvāṃ saṃsṛjan sāyaṇamāyaṇādau brahmāgragaṇyo na babhūva pūjyaḥ // MSS_0386 ajāṅghrinirdattarajaścayāpi kapālinā baddharasāpi kāmam / tato'pyadhodhaḥ patitāpi nityaṃ gaṅgā kusaṅgāpi punāti lokān // MSS_0387 ajājījambāle rajasi maricānāṃ ca luṭhitāḥ kaṭutvāduṣṇatvājjanitarasanauṣṭhavyatikarāḥ / anirvāṇotthena prabalataratailāktatanavo mayā sadyo bhṛṣṭāḥ katipayakavayyaḥ kavalitāḥ // MSS_0388 ajātamṛtamūrkhāṇāṃ varamādyau na cāntimaḥ / sakṛdduḥkhakarāvādyāv antimas tu pade pade // MSS_0389 ajātamṛtamūrkhebhyo mṛtājātau sutau varam / yatastau svalpaduḥkhāya yāvajjīvaṃ jaḍo dahet // MSS_0390 ajātaromāmatisundarāṅgīṃ śṛṅgāravallīmiva rājakanyām / bhuktvā drutaṃ kvāpi gato na cet syāḥ syātte tadānarthanipāta eva // MSS_0391 ajādhūliriva trastair mārjanīreṇuvajjanaiḥ / dīpakhaṭvotthacchāyeva tyajyate nirdhano janaḥ // MSS_0392 ajānatā bhavetkaścid aparādhaḥ kuto yadi kṣantavyameva tasyāhuḥ suparīkṣya parīkṣayā // MSS_0393 ajānatī kāpi vilokanotsukā samīradhūtārdhamapi stanāṃśukam / kucena tasmai calate'karot puraḥ purāṅganā maṅgalakumbhasaṃbhṛtim // MSS_0394 ajānan māhātmyaṃ patati śalabhas tīvradahane sa mīno'pyajñānād baḍiśayutamaśnātu piśitam / vijānanto'pyete vayamiha vipajjālajaṭilān na muñcāmaḥ kāmānahaha gahano mohamahimā // MSS_0395 ajāmūtraṃ ca tadviṣṭhā sūkarasya tathaiva viṭ / budbudaṃ lepato hanyān maṇḍalikṣveḍasaṃbhavam // MSS_0396 ajāyantaitasmādamṛtaśaśilakṣmīprabhṛtayaḥ paritrātāścendrāt kulaśikhariṇaḥ pūrvayamunā / upetā ityevaṃ tava jalanidhe tīramadhunā vigarjābhiḥ kiṃ naḥ śrutipuṭamaho jarjarayasi // MSS_0397 ajāyuddhamṛṣiśrāddhaṃ prabhāte meghaḍambaraḥ / dampatyoḥ kalahaścaiva bahvārambhe laghukriyā // MSS_0398 ajārajaḥ khararajas tathā saṃmārjanīrajaḥ / dīpakhaṭvotthacchāyā ca śakrasyāpi śriyaṃ haret // MSS_0399 ajārajaḥ parvaṇi maithunāni śmaśānadhūmo maṭhabhojanāni / rajasvalānetranirīkṣaṇāni haranti puṇyāni divā kṛtāni // MSS_0400 ajāvigardabhoṣṭrāṇāṃ mārjāramūṣikasya ca / rajāṃsyetāni pāpāni sarvataḥ parivarjayet // MSS_0401 ajāśvayormukhaṃ medhyaṃ gāvo medhyāstu pṛṣṭhataḥ / brāhmaṇāḥ pādato medhyāḥ striyo medhyāśca sarvataḥ // MSS_0402 ajā siṃhaprasādena vane carati nirbhayam / rāmamāsādya laṅkāyāṃ lebhe rājyaṃ vibhīṣaṇaḥ // MSS_0403 ajitendriyavargasya nācāreṇa bhavet phalam / kevalaṃ dehakhedāya durbhagasya vibhūṣaṇam // MSS_0404 ajitvā sārṇavāmurvīm aniṣṭvā vividhairmakhaiḥ / adattvā cārthamarthibhyo bhaveyaṃ pārthivaḥ katham // MSS_0405 ajīyatāvartaśubhaṃyunābhyāṃ dorbhyāṃ mṛṇālaṃ kimu komalābhyām / niḥ sūtramāste ghanapaṅkamṛtsu mūrtāsu nākīrtiṣu tannimagnam // MSS_0406 ajīrṇaṃ tapasaḥ krodho jñānājīrṇamahaṃkṛtiḥ / parinindā kriyāṃjīrṇam annājīrṇaṃ viṣūcikā // MSS_0407 ajīrṇe bheṣajaṃ vāri jīrṇe vāri balapradam / bhojane cāmṛtaṃ vāri bhojanānte viṣāpaham // MSS_0408 ajeyaḥ subhagaḥ saumyaḥ tyāgī bhogī yaśonidhiḥ / bhavatyabhayadānena ciraṃjīvī nirāmayaḥ // MSS_0409 ajaiḍakāsūkaraviḍviḍaṅga- kiṇvopacāreṇa ca bījapūraḥ / bhūyośvamūtrāvilavārisiktaḥ phalāni dhatte subahūni śaśvat // MSS_0410 arjitaṃ svena vīryeṇa nānyapāśritya kaṃcana / phalaśākamapi śreyo bhoktuṃ hyakṛpaṇaṃ gṛhe // MSS_0411 ajñaṃ karmāṇi limpanti tajjñaṃ karma na limpati / lipyate rasanaivaikā sarpiṣā karavad yathā // MSS_0412 ajñaḥ sukhamārādhyaḥ sukhataramārādhyate viśeṣajñaḥ / jñānalavadurvidagdhaṃ brahmāpi naraṃ na rañjayati // MSS_0413 ajñatayā premṇā vā cūḍāmaṇimākalayya kācamaṇim / nṛpatirvaheta śirasā tenāsau nahyanarghyamaṇiḥ // MSS_0414 ajñaścāśraddadhānaśca saṃśayātmā vinaśyati / nāyaṃ loko'sti na paro na sukhaṃ saṃśayātmanaḥ // MSS_0415 ajñastāvadahaṃ na mandadhiṣaṇaḥ kartuṃ manohāriṇīś cāṭūktīḥ prabhavāmiyāmibhavato yābhiḥ kṛpāpātratām / ārtenāśaraṇena kiṃ tu kṛpaṇenākranditaṃ karṇayoḥ kṛtvā satvarame hi dehi caraṇaṃ mūrdhanyadhanyasya me // MSS_0416 ajñātakālocitakarmayogā rogā ivāharniśi paśyamānāḥ jagattraye devamanuṣyanāgāḥ / prajñādaridrāḥ khalu sarva eva // MSS_0417 ajñātakulaśīlasya vāso deyo na kasyacit / mārjārasya hi doṣeṇa hato gṛdhro jaradgavaḥ // MSS_0418 ajñātakulaśīle'pi prītiṃ kurvanti vānarāḥ / ātmārthe ca na rodanti rodanti tvitare janāḥ // MSS_0419 ajñātadeśakālāś capalamukhā paṅgavo'pisa plutayaḥ / navavihagā iva mugdhā bhakṣyante dhūrtamārjāraiḥ // MSS_0420 ajñātadoṣairdoṣajñair uddūṣyobhayavetanaiḥ / bhedyāḥ śatrorabhivyaktaśāsanaiḥ sāmavāyikāḥ // MSS_0421 ajñātanāmavarṇeṣv ātmāpi yayārpyate dhanāṃśena / tasyā api sadbhāvaṃ mṛgayante moghasaṃkalpāḥ // MSS_0422 ajñātapāṇḍityarahasyamudrā ye kāvyamārge dadhate'bhimānam / te gāruḍīyānanadhītya mantrān hālāhalāsvādanamārabhante // MSS_0423 ajñātabhāvicaurādi doṣairnityavināśinā / hāsyaikahetunā loke gaṇakasya dhanena kim // MSS_0424 ajñātamahimā vāṇī śivaṃ stautu rasonmadā / rasātirekādaucityabhaṅgaḥ strīṇāṃ kva labhyate // MSS_0425 ajñātamātṛla lana- maiṇaśiśuṃ kaścidaṅkamāropya / adyāpi rakṣasi vidho dharmātmā konu bhavadanyaḥ // MSS_0426 ajñātavīvadhāsāratoyasasyo vrajettu yaḥ pararāṣṭraṃ na bhūyaḥ sa svarāṣṭramadhigacchati // MSS_0427 ajñātaśāstrasadbhāvāñ chāstramātraparāyaṇān / tyajed dūrād bhiṣakpāśān pāśān vaivasvatāniva // MSS_0428 ajñātāḥ puruṣā yasya praviśanti mahīpateḥ / durgaṃ tasya na saṃdehaḥ praviśanti drutaṃ dviṣaḥ // MSS_0429 ajñātāgamamīlitākṣiyugalaṃ kiṃ tvaṃ mudhā tiṣṭhasi jñātosi prakaṭaprakampapulakairaṅgai sphuṭaṃ mugdhayā / muñcaināṃ jaḍa kiṃ na paśyasi galadbāṣpāmbudhau tānanāṃ sakhyaivaṃ gadite vimucya rabhasāt kaṇṭhevalagno yuvā // MSS_0430 ajñātenduparābhavaṃ parilasadvyālolanetrāñjanaṃ bhrāntabhrū latamaiṇanābhitilakaṃ śrīkhaṇḍapatrālakam / bandhūkādharasundaraṃ suramunivyāmohi vākyāmṛtaṃ trailokyādbhutapaṅkajaṃ varatanorāsyaṃ na kasya priyam // MSS_0431 ajñānaṃ kāraṇaṃ na syād viyogo yadi kāraṇam / śoko dineṣu gacchatsu vardhatāmapayāti kim // MSS_0432 ajñānaṃ khalu kaṣṭaṃ krodhādibhyo'pi sarvapāpebhyaḥ / arthaṃ hitamahitaṃ vā na vetti yenāvṛto lokaḥ // MSS_0433 ajñānaṃ yatphalaṃ tasya raso'dharmaḥ prakīrtitaḥ / bhāvodakena saṃvṛddhis tasyāśraddhā ṛtuḥ priya // MSS_0434 ajñānatimirāndhasya jñānañjanaśalākyā / cakṣurun mīlitaṃ yena tasmai śrīgurave namaḥ // MSS_0435 ajñānaprabhavaṃ hīdaṃ yadduḥkhamupalabhyate / lobhaprabhavamajñānaṃ vṛddhaṃ bhūyaḥ pravardhate // MSS_0436 ajñānamiha nidānaṃ prāgrūpaṃ jananameva bhavaroge / pāripākaḥ saṃsaraṇaṃ bhaiṣajyaṃ naiṣṭhikī śāntiḥ // MSS_0437 ajñānavaraṣaṇḍena prasupto naragarddabhaḥ / kaḥ samarthaḥ prabīddhuṃ taṃ jñānabherīśatairapi // MSS_0438 ajñānavalito bālye madamūḍhaśca yauvane / vārddhake vihvalāṅgaśca kadā kuśalabhāgjanaḥ // MSS_0439 ajñānājjñānato vāpi jambūryena praropitā / gṛhe'pi sa vasannityaṃ yatidharmeṇa yujyate // MSS_0440 ajñānāt kurute śrāddhaṃ yo'bhiśravaṇavarjitam / śrāddhahantā bhavetkartā nirāśāḥ pitaro gatāḥ // MSS_0441 ajñānājjñānato vāpi yadduruktamudāhṛtam / tat kṣantavyaṃ yuvābhyāṃ me kṛtvā prītiparaṃ manaḥ // MSS_0442 ajñānādyadi vā jñānāt kṛtvā karma vigarhitam / tasmād vimuktimanvicchan dvitīyaṃ na samācaret // MSS_0443 ajñānādyadi vādhipatyarabhasādasmatparokṣaṃ hṛtā sīteyaṃ pravimucyatāṃ śaṭha marutputrasya haste'dhunā / no cel lakṣmaṇamuktamārgaṇagaṇacchedocchalacchoṇita- cchatracchannadigantamantakapuraṃ putrairvṛto yāsyasi // MSS_0444 ajñānāndhamabāndhavaṃ kavalitaṃ rakṣobhirakṣābhidhaiḥ kṣiptaṃ mohamahāndhakūpakuhare durhṛdbhirābhyntaraiḥ / krandantaṃ śaraṇāgataṃ gatadhṛtiṃ sarvāpadāmāspadaṃ mā māṃ muñca maheśa peśaladṛśā satrāsamāśvāsaya // MSS_0445 ajñānānnirayaṃ yāti tathājñānena durgatim / ajñānāt kleśamāpnoti tathāpatsu nimajjati // MSS_0446 ajñānāmavanībhujāmaharaḥ svarṇābhiṣekotsavāj jñātuḥ śrīyuvaraṅgabhūparasikaślāghaiva saṃmānanā / sārāsāravivekaśūnyaramaṇīsaṃbhogasāmrājyataḥ sārajñendumukhīvilokakapaṭaścāturyayūnāṃ mude // MSS_0447 ajñānāmavirāmalaukikavacobhājāmamīṣāṃ punar mantroccāraṇa eva paryavasitaṃ maunavrataṃ karmasu / grāmāyavyayalekhanena nayatāṃ kālānaśeṣānaho pāraṃparyata īdṛśāmiha nṛṇāṃ brāhmaṇyamanyādṛśam // MSS_0448 ajñānena parāṅmukhīṃ paribhavādāśliṣya māṃ duḥkhitāṃ kiṃ labdhaṃ śaṭha durnayena nayatā saubhāgyametāṃ daśām / paśyaitaddayitākucavyatikaronmṛṣṭāṅgarāgāruṇaṃ vakṣaste malatailapaṅkaśabalairveṇīpadairaṅkitam // MSS_0449 ajñānenāpihite vijñāne karma kiṃ kurute / vikale cakṣuṣi tamasā vyādāya mukhaṃ kimīkṣeta // MSS_0450 ajñānenāvṛto loko mātsaryānna prakāśate / lobhāt tyajati mitrāṇi saṅgāt svargaṃ na gacchati // MSS_0451 ajñānenāvṛto loko lobhena ca vaśīkṛtaḥ / saṅgana bahubhirnaṣṭas tena svargaṃ na gacchati // MSS_0452 ajñānaikahato bālye yauvane gṛhatatparaḥ / vārdhake'patyacintārtaḥ karmabhirbadhyate punaḥ // MSS_0453 ajñānopahato bālye yauvane madanāhataḥ / śeṣe kalatracintārtaḥ kiṃ karotu kadā janaḥ // MSS_0454 ajñaścāśraddadhānaśca saṃśayātmā vinaśyati // nāyaṃ loko'sti na paro na sukhaṃ saṃśayātmanaḥ // MSS_0455 ajñāstaranti pāraṃ vijñā vijñāya drāṅnimajjanti / kathaya kalāvati keyaṃ tava nayanataraṅgiṇīrītiḥ // MSS_0456 ajñebhyo granthinaḥ śreṣṭhā granthibhyo dhāriṇo varāḥ / dhāribhyo jñāninaḥ śreṣṭhā jñānibhyo vyavasāyinaḥ // MSS_0457 ajñeṣvajño guṇiṣu guṇavān paṇḍite paṇḍito'sau dīne dīnaḥ sukhini sukhavān bhogino bhogibhāvaḥ / jñātā jñāturyuvatiṣu yuvā vāgmināṃ tattvavettā dhanyaḥ so'yaṃ bhavati bhuvana yo'vadhūte'vadhūtaḥ // MSS_0458 ajño jantuśca nīco'yam ātmanaḥ sukhaduḥkhayoḥ / īśvaraprerito gacchet svargaṃ vā śvabhrameva vā // MSS_0459 ajño na vitaratyarthān punardāridriyaśaṅkayā / prājño'pi vitaratyarthān punardāridriyaśaṅkayā // MSS_0460 ajño'pi tajjñatāmeti śanaiḥ śailo'pi cūrṇyate / bāṇo'pyeti mahālakṣyaṃ paśyābhyāsavijṛmbhitam // MSS_0461 ajño bhavati vai bālaḥ pitā bhavati mantradaḥ / ajñaṃ hi bāla ityāhuḥ pitetyeva tu mantradam // MSS_0462 ajño vā yadi vā viparyayagate jñāne'tha saṃdehabhṛd dṛṣṭādṛṣṭavirodhi karma kurute yastasya goptā guruḥ / niḥ saṃdehaviparyaye sati punarjñāne viruddhakriyaṃ rājā cet puruṣaṃ na śāsti tadayaṃ prāptaḥ prajāviplavaḥ // MSS_0463 añcati rajanirudañcati timiramidaṃ cañcati mahobhūḥ / uktaṃ na tyaja yuktaṃ viracaya raktaṃ manastasmin// MSS_0464 añcalāntaritagurjarāṅganā- kuṅkmāruṇakucaprabhādharam / kokarāgapaṭalairnu rañjitaṃ bhānumantamudayantamāśraye // MSS_0465 añjanamustośīraiḥ sanāgakośātakāmalakacūrṇaiḥ / katakaphalasamāyuktaiḥ kūpe yogaḥ pradātavyaḥ // MSS_0466 añjanamiṣataḥ strīṇāṃ dṛśorviṣaṃ śaśvadāvasati / kathamanyathā tadīṣat pāte'pi hatā yuvānaḥ syuḥ // MSS_0467 añjanasya kṣayaṃ dṛṣṭvā valmīkasya ca saṃcayam / avandhyaṃ divasaṃ kuryād dānādhyayanakarmabhiḥ // MSS_0468 añjaliṃ śapathaṃ sāntvaṃ praṇamya śirasā vadet / aśruprapātanaṃ caiva kartavyaṃ bhūtimicchatā // MSS_0469 añjaliṃ śapathaṃ sāntvaṃ śirasā pādavandanam / āśākaraṇamityekaṃ kartavyaṃ bhūtimicchatā // MSS_0470 añjalirakāri lokair mlānimanāptaiva rañjitā jagatī / saṃdhyāyā iva vasatiḥ svalpāpi sakhe sukhāyaiva // MSS_0471 añjalisthāni puṣpāṇi vāsayanti karadvayam / aho sumanasāṃ vṛttir vāmadakṣiṇayoḥ samā // MSS_0472 añjalau jalamadhīralocanā locanapratiśarīraśāritam / āttamāttamapi kāntamukṣituṃ kātarā śapharaśaṅkinī jahau // MSS_0473 aṭatā dhātrīmakhilām idamāścaryaṃ mayā dṛṣṭam / dhanado'pi nayananandana pariharasi yadugrasaṃparkam // MSS_0474 aṭatkaṭakaghoṭakaprakaṭacāpaṭaṅkāravac caṭaccaṭaditi sphuṭaṃ sphuṭati medinī karparam / nijāmadharaṇīpatau valati kautukāḍambarād idaṃ bhuvanamaṇḍalaṃ daradarīdarīdaryaho // MSS_0475 aṭanena mahāraṇye supanthā jāyate śanaiḥ / vedābhyāsāt tathā jñānaṃ śanaiḥ parvatalaṅghanam // MSS_0476 aṭa vā vikaṭaḥ patatranādaiḥ kaṭuvācaṃ raṭa vāthavā divāndha / paruṣaṃ paripaśya saṃyataṃ tat paramaṃ naḥ puramāgato na cet tvam // MSS_0477 aṭavī kīdṛśī prāyo durgamā bhavati priye / priyasya kīdṛśī kāntā tanoti suratotsavam // MSS_0478 aṭavyā drumapuṣpāṇi dūrasthā api bāndhavāḥ / kāntā cālekhyarūpā ca te kāle na pratiṣṭhitāḥ // MSS_0479 aṭṭaśūlā janapadāḥ śivaśūlāścatuṣpathāḥ / keśaśūlāḥ striyo rājan bhaviṣyanti yugakṣaye // MSS_0480 aṇimā mahimā caiva laghimā garimā tathā / prāptiḥ prākāmyamīśitvaṃ vaśitvaṃ cāṣṭa siddhayaḥ // MSS_0481 aṇukaṃ surataṃ nāma daṃpatyoḥ pārśvasaṃsthayoḥ / jāyante nibiḍāśleṣāḥ samībhūtaśarīrayoḥ // MSS_0482 aṇunāpi praviśyāriṃ chidreṇa balavattaram / niḥśeṣaṃ majjayedrāṣṭraṃ yānapātramivodakam // MSS_0483 aṇu dhanamapi na tyājyaṃ mama bhavatā jñāpite satyam / vittaṃ jīvitamagryaṃ jīvitahānirdhanatyāgaḥ // MSS_0484 aṇupūrvaṃ bṛhat paścād bhavatyāryeṣu saṃgatam / viparītamanāryeṣu yathecchasi tathā kuru // MSS_0485 aṇubhyaśca mahadbhyaśca śāstrebhyaḥ kuśalo naraḥ / sarvatḥ sāramādadyāt puṣpebhya iva ṣaṭpadaḥ // MSS_0486 aṇumātraṃ yathā śalyaṃ śarīre duḥkhadāyakam / tathātisū . . saṃyuktaṃ manaḥ saṃsāradāyakam // MSS_0487 aṇurapi nanu naiva kroḍabhūṣāsya kācit paribhajasi yadetattadvibhūtistathaiva / iha sarasi manojñe saṃtataṃ pātumambhaḥ śramaparibhavamagnāḥ ke na magnāḥ karīndrāḥ // MSS_0488 aṇurapi maṇiḥ prāṇatrāṇakṣamo viṣabhakṣiṇāṃ śiśurapi ruṣā siṃhīsūnuḥ samāhvayate gajān / tanurapi taruskandhodbhūto dahatyanalo vanaṃ prakṛtimahatāṃ jātyaṃ tejo na mūrtimapekṣate // MSS_0489 aṇurapyasatāṃ saṅgaḥ sadguṇaṃ hanti vistṛtam / guṇarupāntaraṃ yāti takrayogādyathā payaḥ // MSS_0490 aṇurapyupahanti vigrahaḥ prabhumantaḥ prakṛtiprakopajaḥ / akhilaṃ hi hinasti bhūdharaṃ taruśākhāntanigharṣajo'nalaḥ // MSS_0491 aṇoraṇīyān mahato mahīyān ātmāsya jantor nihito guhāyām / tamakratuḥ paśyati vītaśoko dhātuprasādānmahimānamātmanaḥ // MSS_0492 aṇoraṇīyān mahato mahīyān madhyo nitambaśca mama priyāyāḥ / yajñopavītaṃ paramaṃ pavitraṃ kiṃcāṅgarāgāruṇitaṃ priyāyāḥ // MSS_0493 aṇoraṇīyān mahato mahīyān yoge viyoge divaso'ṅganāyāḥ / yajñopavītaṃ paramaṃ pavitraṃ spṛṣṭvā sakhe satyamidaṃ bravīmi // MSS_0494 aṇḍaṃ kaṇḍūyamānena yat sukhaṃ tava bhūpate / khurjanānantaraṃ duḥkhaṃ bhūyāttu tava vairiṇām // MSS_0495 aṇḍajāḥ puṇḍarīkeṣu samudreṣu janārdanāḥ / nīlakaṇṭhāśca śaileṣu nivasantu na tena te // MSS_0496 aṇḍābhyāṃ lomaśābhyāṃ tu jātāṇḍo na hitaḥ smṛtaḥ / bharamābhāvaktrapucchaṃ ca kṛṣṇanīlaṃ parityajet / nindyaḥ kevalakṛṣṇastu sarvaśvetastu pūjitaḥ // MSS_0497 aṇvapi guṇāya mahatāṃ mahadapi doṣāya doṣiṇāṃ sukṛtam / tṛṇamapi dugdhāya gavāṃ dugdhamapi viṣāya sarpāṇām // MSS_0498 ataḥ kavirnāmasu yāvadarthaḥ syādapramatto vyavasāyabuddhiḥ / siddhe'nyathā'rthe na yateta bhūyaḥ pariśramaṃ tatra samīkṣamāṇaḥ // MSS_0499 ataḥ paraṃ pravakṣyāmi khaḍgalakṣaṇamuttamam / pradhānadehasaṃbhūtair daityāsthibhirariṃdam // MSS_0500 ataḥ paraṃ pravakṣyāmi śarāṇāṃ lakṣaṇāṃ śubham / sthūlaṃ na cātisūkṣmaṃ ca na pakvaṃ na kubhūmijam / hīnagranthividīrṇaṃ ca varjayedīdṛśaṃ śaram // MSS_0501 ataḥ paramagamyo'yaṃ panthā viśramyatāmiti / pratyakṣiyugalaṃ tasyāḥ karṇau vaktumivāgatau // MSS_0502 ataḥ praśaste nakṣatre śubhe vāre śuciṣmatā / auṣadhaṃ vidhivadgrāhyaṃ smṛtvā devīṃ ca suprabhām // mantraḥ -- oṃ suprabhāyai namaḥ // MSS_0503 ataḥ saṃdehadolāyāṃ ropaṇīyaṃ na mānasam / granthe'smiṃścāpacaturair cīracintāmaṇau kvacit // MSS_0504 ataḥ samīkṣya kartavyaṃ viśeṣāt saṃgataṃ rahaḥ / ajñātahṛdayeṣvevaṃ vairībhavati sauhṛdam // MSS_0505 ataḥ susthitacittena prasthātavyaṃ śubhe dine / smṛtvā kṣemaṃkarīṃ devīṃ paśyatā śakunāñśubhān // MSS_0506 ata āhartumicchāmi pārvatīmātmajanmane / utpattaye havirbhoṃktur yajamāna ivāraṇim // MSS_0507 ata eva hi necchanti sādhavaḥ satsamāgamam / yadviyogāsilūnasya manaso nāsti bheṣajam // MSS_0508 ataṭasthasvāduphala- grahaṇavyavasāyaniścayo yeṣām / te śokakleśarujāṃ kevalamupayānti pātratāṃ mandāḥ // MSS_0509 atattvajño'si bālaśca dustoṣo'pūraṇo'nalaḥ / naiva tvaṃ vettha sulabhaṃ naiva tvaṃ vettha durlabham // MSS_0510 atathyānyapi tathyāni darśayanti hi peśalāḥ / same nimnonnatānīva citrakarmavido janāḥ // MSS_0511 atathyāstathyasaṃkāśās tathyāścātathyadarśanāḥ / dṛśyante vividhā bhāvās tasmādyuktaṃ parīkṣaṇam // MSS_0512 atathyenocyamānasya kaḥ kopo yanna tattathā / tathyenāpi hi kaḥ kopo yadanukte'pi mattathā // MSS_0513 atanujvarapīḍitāsi bāle tava saukhyāya mato mamopavāsaḥ / rasamarpaya vaidyanātha nāhaṃ bhavadāveditalaṅghane samarthā // MSS_0514 atanunā navamambudamāmbudaṃ sutanurastramudastamavekṣya sā / ucitamāyataniḥśvasitacchalāc chvasanaśastramamuñcadamuṃ prati // MSS_0515 atantrī vāgvīṇā stanayugalamagrīvakalasā- vanabjaṃ dṛṅnīlotpaladalamapatrorukadalī / akāṇḍā dorvallī vadanamalakalaṅkaḥ śaśadharas tadasyāstāruṇyaṃ bhuvanaviparītaṃ ghaṭayati // MSS_0516 atandracandrābharaṇā samuddīpitamanmathā / tārakātaralā śyāmā sānandaṃ na karoti kam // MSS_0517 atandritacamūpatiprahitahastamasvīkṛta- praṇītamaṇipādukaṃ kimiti vismitāntaḥpuram / avāhanapariṣkriyaṃ patagarājamārohataḥ karipravarabṛṃhite bhagavatastvarāyai namaḥ // MSS_0518 atasīkusumopameyakāntir yamunālakukadambamūlavartī / navagopavadhūvinodaśālī vanamālī vitanotu maṅgalāni // MSS_0519 atasīpuṣpasaṃkāśaṃ khaṃ vīkṣya jaladāgame / ye viyoge'pi jīvanti na teṣāṃ vidyate bhayam // MSS_0520 ataskarakaragrāhyam arājājñāvaśaṃvadam / adāyādavibhāgārhaṃ dhanamārjayatasthiram // MSS_0521 atastu viparītasya nṛpaterajitātmanaḥ / saṃkṣipyate yaśo loke ghṛtabindurivāmbhasi // MSS_0522 atastvaṣṭāṅgayā buddhyā nṛpatirnītiśāstravit / samarthaḥ pṛthivīṃ kṛtsnām api jetuṃ vicakṣaṇaḥ // MSS_0523 atāḍayat pallavapāṇinaikāṃ puṣpoccaye rājavadhūmaśokaḥ / tacchedahetoralipaṅki bhaṅgyā vyākṛṣyate vāsilatā smareṇa // MSS_0524 atikaluṣamāśunaśvaram āpātasphuraṇamanabhilāṣakaram / api hṛṣyanti janāḥ katham avalambya jñānakhadyotam // MSS_0525 atikupitamanaske kopaniṣpattihetuṃ vidadhati sati śatrau vikriyāṃ citrarūpām / vadati vacanamuccairduḥśravaṃ karkaśādi kaluṣavikalatā yā tāṃ kṣamāṃ varṇayanti // MSS_0526 atikupitā api sujanā yogena mṛdūbhavanti na tu nīcāḥ / hemnaḥ kaṭhinasyāpi dravaṇopāyo'sti na tṛṇānām // MSS_0527 atikṛṣṇeṣvatigaureṣv atipīneṣvatikṛśeṣu manujeṣu / atidīrgheṣvatilaghuṣu prāyeṇa na vidyate'patyam // MSS_0528 atikramyāpāṅgaṃ śravaṇapathaparyantagamana- prayāsenevākṣṇostaralataratāraṃ gamitayoḥ / idānīṃ rādhāyāḥ priyatamasamāyātasamaye papātasve dāmbuprasara iva harṣāśrunikaraḥ // MSS_0529 atikrāntaṃ tu yaḥ kāryaṃ paścāccintayate naraḥ / taccāsya na bhavet kāryaṃ cintayā tu vinaśyati // MSS_0530 atikrāntaḥ kālaḥ sucaritaśatāmodasubhago gatāḥ śuklā dharmā navanalinasūtrāṃśutanutām / parimlānaḥ prāyo budhajanakathāsāranipuṇo nirānandaṃ jātaṃ jagadidamatītotsavamiva // MSS_0531 atikrāntaḥ kālo laṭabhalalanābhogasubhago bhramantaḥ śrāntāḥ smaḥ suciramiha saṃ sārasaraṇau / idānīṃ svaḥ sindhostaṭabhuvi samākrandanagiraḥ sutāraiḥ phūtkāraiḥ śiva śiva śiveti pratanumaḥ // MSS_0532 atikrāntamatikrāntam anāgatamanāgatam / vartamānasukhabhrāntir navā bhogidaridrayoḥ // MSS_0533 atikleśena yad dravyam atilobhena yatsukham / parapīḍā ca yā vṛttir naiva sādhuṣu vidyate // MSS_0534 atikleśena ye'rthāḥ syur dharmasyātikrameṇa ca / arervā praṇipātena mā sma teṣu manaḥ kṛthāḥ // MSS_0535 atikleśe manaḥsthairyaṃ krameṇa sahanaṃ tathā / jayalābhāya hetū dvau sainyānāmadhikau viduḥ // MSS_0536 atigambhīramanāvilam akṣobhyamadṛṣṭapāramavilaṅghyam / aviralataraṅgasaṃkulam ekṣiṣi vijñānasāgaraṃ mahatām // MSS_0537 atigambhīre bhūpe kūpa iva janasya duḥkhatārasya / dadhati samīhitasiddhiṃ guṇavantaḥ pārthivā ghaṭakāḥ // MSS_0538 aticapalakalatraṃ prātiveśmāticaura- stanayagatimāṃdhaṃ (?) bālaraṇḍā tanūjā / atiśaṭhamatha maitrī (?) vaśyatā sarvajanto ripubhayatanurogau cāṣṭaduḥkhaṃ narāṇām // MSS_0539 aticārucandrarociḥ kurvan kusumeṣukeliketanatām / surabhiḥ kadānuyāsyati samukularucirastanīhāraḥ // MSS_0540 aticirādanuṣaṅgavataḥ kaṇā- navanijān yadi hema jihāsasi / paṭupuṭajvalanajvaravedanā tava bhavatyapayāti ca gauravam // MSS_0541 atijīrṇamapakvaṃ ca jñātidhṛṣṭaṃ tathaiva ca / dagdhaṃ chidraṃ na kartavyaṃ bāhyābhyantarahastakam // MSS_0542 atijīvati vittena sukhaṃ jīvati vidyayā / kiṃcijjīvati śilpena ṛte karma na jīvati // MSS_0543 atitāmaso'jagandhiḥ kākaravo hrasvakūrcakaḥ pāpaḥ / bhīruḥ kudhīḥ piśāco rāsabhaliṅgastu vijñeyaḥ // MSS_0544 atitṛṣṇā na kartavyā tṛṣṇāṃ naiva parityajet / atitṛṣṇābhibhūtasya śikhā bhavati mastake / MSS_0545 atitejasvyapi rājā pānāsakto na sādhayatyarthān / tṛṇamapi dagdhuṃ śakto na vāḍavāgniḥ pibannaniśam // MSS_0546 atithiṃ nāma kākutsthāt putraṃ prāpa kumudvatī / paścimādyāminīyāmāt prasādamiva cetanā // MSS_0547 . . . . . . atithiḥ kila pūjārhaḥ prākṛto'pi vijānatā // MSS_0548 atithiḥ dvāri tiṣṭheta āpo gṛhṇāti yo naraḥ / āpośanaṃ surāpānam annaṃ gomāṃsabhakṣaṇam // MSS_0549 atithiḥ pūjito yasya gṛhasthasya tu gacchati / nānyastasmāt paro dharma iti prāhurmanīṣiṇaḥ // MSS_0550 atithiḥ pūjito yasya dhyāyate manasā śabham / na tat kratuśatenāpi tulyamāhurmanīṣiṇaḥ // MSS_0551 atithitvena varṇānāṃ deyaṃ śakyānupūrvaśaḥ / apraṇodyo'tithiḥ sāyam api vāgbhūtṛṇodakaiḥ // MSS_0552 atithirbālakaḥ patnī jananī janakastathā / pañcaite gṛhiṇaḥ poṣyā itare ca svaśaktitaḥ // MSS_0553 atithirbālakaścaiva rājā bhāryā tathaiva ca / asti nāsti na jānanti dehi dehi punaḥ punaḥ // MSS_0554 atithirbālakaścaīva strījano nṛpatistathā / ete vittaṃ na jānanti jāmātā caiva pañcamaḥ // MSS_0555 atithiryasya bhagnāśo gṛhātpratinivartate / sa dattvā duṣkṛtaṃ tasmai puṇyamādāya gacchati // MSS_0556 atithiścāpavādī ca dvāvetau mama bāndhavau / apavādī haret pāpam atithiḥ svargasaṃkramaḥ // MSS_0557 atithīnāṃ ca sarveṣāṃ preṣyāṇāṃ svajanasya ca / sāmānyaṃ bhojanaṃ sadbhir gṛhasthasya praśasyate // MSS_0558 atithīnāṃ na satkāro na ca sajjanasaṃgamaḥ / na yatra svātmavarṇāsthā sā gṛhāśramavañcanā // MSS_0559 atidarpe hatā laṅkā atimāne ca kauravāḥ / atidāne balirbaddhaḥ sarvamatyantagarhitam // MSS_0560 atidākṣiṇyayuktānāṃ śaṅkitānāṃ pade pade / parāpavādibhīrūṇāṃ na bhavanti vibhūtayaḥ // MSS_0561 atidānāddhataḥ karṇastv atilobhāt suyodhanaḥ / atikāmāddaśagrīvastv ati sarvatra varjayet // MSS_0562 atidānādbalirbaddho naṣṭo mānāt suyodhanaḥ / vinaṣṭo rāvaṇo lau lyād ati sarvatra varjayet // MSS_0563 atidānādbalirbaddho hyatimānāt suyodhanaḥ / atikāmāddaśagrīvo hyati sarvatra garhitaḥ // MSS_0564 atidāne balirbaddho atimāne ca kauravāḥ / atirūpe hṛtā sītā sarvamatyantagarhitam // MSS_0565 atidīrghajīvidoṣād vyāsena yaśo'pahāritaṃ hanta / kairnocyeta guṇāḍhyaḥ sa eva janmāntarāpannaḥ // MSS_0566 atidūrapathaśrāntāś chāyāṃ yānti ca śītalām / śitalāśca punaryānti kā kasya paridevanā // MSS_0567 ati dharmād balaṃ manye balād dharmaḥ pravartate / bale pratiṣṭhito dharmo dharṇyāmiva jaṅgamam // MSS_0568 atinīcāni vākyāni dṛṣṭimātrātinindakaḥ / kṣudrasaṃvādabhāṣī yo hyevaṃ duṣṭaḥ śaṭho janaḥ // MSS_0569 atipakvakapitthena liptapātre suyāmitam / dugdhamastuvihīnaṃ syāc candrabimbopamaṃ dadhi // MSS_0570 atipaṭalairanuyātāṃ sahṛdayahṛdayajvaraṃ vilumpantīm / mṛgamadaparimalalaharīṃ samīra pāmarapure kirasi // MSS_0571 atiparamādbhutaveṣā kāpyeṣā jayati sṛṣṭirātmabhuvaḥ / tat kiṃ na vāñchitaṃ syād asyā yadi vidhuravīkṣaṇaḥ pātā // MSS_0572 atiparigṛhītamaunā varjitamālyānulepanasnānā / dūrotsāritalajjā nirgranthagrantharacaneva // MSS_0573 atiparicayādavajñā bhavati viśiṣṭe'pi vastuni prāyaḥ / lokaḥ prayāgavāsī kūpe snānaṃ samācarati // MSS_0574 atiparicayādavajñā saṃtatagamanādanādaro bhavati / malaye bhillapurandhrī candanatarumindhanaṃ kurute // MSS_0575 atiparicayādavajñety etad vākyaṃ mṛṣaiva tadbhāti / atiparicite'pyanādau saṃsāre'smin na jāyate'vajñā // MSS_0576 atipātitakālasādhanā svaśarīrendriyavargatāpanī / janavanna bhavantamakṣamā nayasiddherapanetumarhati // MSS_0577 atipītāṃ tamorājīṃ tanīyān soḍhumakṣamaḥ / vamatīva śanaireṣa pradīpaḥ kajjalacchalāt // MSS_0578 atipūjitatāreyaṃ dṛṣṭiḥ śrutilaṅghanakṣamā sutanu / jinasiddhāntasthitiriva savāsanā kaṃ na mohayati // MSS_0579 atipelavamatiparimita- varṇaṃ laghutaramudāharati śaṭhaḥ / paramārthataḥ sa hṛdayaṃ vahati punaḥ kālakūṭaghaṭitamiva // MSS_0580 atipracaṇḍāṃ bahupākapākinīṃ vivādaśīlāṃ svayameva taskarīm / akrośabījāṃ paraveśmagāminīṃ tyajeta bhāryāṃ daśaputrasūrapi // MSS_0581 atipracaṇḍā bahuduḥkhabhāginī vivādaśīlā paragehagāminī / bhartuḥ svayaṃ nindati yā ca taskarī tyajet svabhāryāṃ daśaputraputriṇīm // MSS_0582 atiprauḍhā rātrirbahalaśikhadīpaḥ prabhavati priyaḥ premārabdhasmaravidhirasajñaḥ paramasau / sakhi svairaṃ svairaṃ suratamakarodvrīḍitavapur yataḥ paryaṅko'yaṃ ripuriva kaḍatkāramukharaḥ // MSS_0583 atibalināmapi malinā- śayena balikarṇaputrāṇām / viśvāsopanatānāṃ vāsoputreṇa jīvitaṃ jahre // MSS_0584 atibahutaralajjāśṛṅkhalābaddhapādo madananṛpativāho yauvanonmattahastī / prakaṭitakucakumbho lomarājīkareṇa pibati sarasi nābhīmaṇḍalākhye payāṃsi // MSS_0585 atibhīrumatiklībaṃ dīrghasūtraṃ pramādinam / vyasanād viṣayākrāntaṃ na bhajanti nṛpaṃ prajāḥ // MSS_0586 atimandacandanamahīdharavātaṃ stabakābhirāmalatikātarujātam / api tāpasānupavanaṃ madanārtān madamañjuguñjadalipuñjamakārṣīt // MSS_0587 atimaline kartavye bhavati khalānāmatīva nipuṇā dhīḥ / timire hi kauśikānāṃ rūpaṃ pratipadyate dṛṣṭiḥ // MSS_0588 atimātrabhāsuratvaṃ puṣyati bhānuḥ parigrahādahnaḥ / adhigacchati mahimānaṃ candro'pi niśāparigṛhītaḥ // MSS_0589 atimānaḥ śriyaṃ hanti puruṣasyālpamedhasaḥ / garbheṇa duṣyate kanyā gṛhavāsena ca dvijaḥ // MSS_0590 atimāninamagrāhyam ātmasaṃbhāvitaṃ naram / krodhanaṃ vyasane hanti svajano'pi narādhipam // MSS_0591 atimṛdu navanītāccandrakāccātiramyaṃ bahulalitasudhāyāḥ svādataḥ sadrasāḍhyam / sakalalalitabhogāgārabhāgyaikayogyaṃ parilasati haviṣyaṃ kasya gallacchalena // MSS_0592 atiyatnagṛhīto'pi khalaḥ khalakhalāyate / śirasā dhāryamāṇo'pi toyasyārdhaghaṭo yathā // MSS_0593 atiramaṇīye kāvye piśuno'nveṣayati dūśaṇānyeva / atiramaṇīye vapuṣi vraṇameva hi makṣikānikaraḥ // MSS_0594 atirāgād daśagrīvo hyatilobhāt suyodhanaḥ / atidānād dhataḥ karṇo hyatiḥ sarvatra garhitaḥ // MSS_0595 atiricyate sujanmā kaścijjanakānnijena caritena / kumbhaḥ parimitamambhaḥ pibati papau kumbhasaṃbhavo'mbhodhim // MSS_0596 atiruciraṅgajakṛttyā kṣobhitadakṣaṃ bhavantameva bhaje / yasmin prasādasumukhe sadyo vāmāpi bhavati mama tuṣṭyai // MSS_0597 atirupavatī sītā atigarvī ca rāvaṇaḥ / atīva balavān rāmo laṅkāyena kṣayaṃ gatā // MSS_0598 atirūpād dhṛtā sītā atigarveṇa rāvaṇaḥ / atidānād balirbaddho hyati sarvatra garhitam // MSS_0599 atirūpeṇa vai sītā atigarveṇa rāvanaḥ / atidānaṃ balirdattvā ati sarvatra varjayet // MSS_0600 atilobho na kartavyaḥ kartavyastu pramāṇataḥ / atilobhajadoṣeṇa jambuko nidhanaṃ gataḥ // MSS_0601 atilobho na kartavyo lobhaṃ naiva parityajet / atilobhābhibhūtasya cakraṃ bhramati mastake // MSS_0602 atilohitakaracaraṇaṃ mañjulagorocanātilakam / haṭhaparivartitaśakaṭaṃ muraripumuttānaśāyinaṃ vande // MSS_0603 atilaulyaprasaktānāṃ vipattinairva dūrataḥ / jīvaṃ naśyati lobhena mīnasyāmiṣadarśane // MSS_0604 ativādāṃstitikṣeta nābhimanyetkathaṃcana / krodhyamānaḥ priyaṃ brūyād ākruṣṭaḥ kuśalaṃ vadet // MSS_0605 ativādāṃstitikṣeta nāvamanyeta kaṃcana / na cemaṃ dehamāśritya vairaṃ kurvīta kenacit // MSS_0606 ativādo'timānaśca tathātyāgo narādhipa / krodhaścātivivitsā ca mitradrohaśca tānī ṣaṭ // MSS_0607 eta evāsayastīkṣṇāḥ kṛntantyāyūṃṣi dehinām / etāni mānavān ghnanti na mṛtyurbhadramastu te // MSS_0608 ativāhitamatigahanaṃ vināpavādena yauvanaṃ yena / doṣanidhāne janmani kiṃ na prāptaṃ phalaṃ tena // MSS_0609 ativitatagaganasaraṇi- prasaraṇaparimuktaviśramānandaḥ / marudullāsitasaurabha- kamalākarahāsakṛdravirjayati // MSS_0610 ativipulaṃ kucayugalaṃ rahasi karairāmṛśan muhurlakṣmyāḥ / tadapahṛtaṃ nijahṛdayaṃ jayati hararmṛgayamāṇa iva // MSS_0611 ativiśadānantapada- pravṛttadṛṣṭirna madhuravīkṣaṇataḥ / tṛpyatyañcitakāmaḥ prātastanakamalamukulavīkṣaṇataḥ // MSS_0612 ativṛṣṭiranāvṛṣṭiḥ śalabhāḥ mūṣakāḥ śukāḥ / asatkaraśca daṇḍaśca paracakrāṇi taskarāḥ // MSS_0613 rājānīkapriyotsargo marakavyādhipīḍanam / paśūnāṃ maraṇaṃ rogo rāṣṭravyasanamucyate // MSS_0614 ativyayo'napekṣā ca tathārjanamadharmataḥ / moṣaṇaṃ dūrasaṃsthānāṃ koṣavyasanamucyate // MSS_0615 atiśayitakadambo'yaṃ modakadambānilo vahati / viyadambudameduritaṃ me duritaṃ paśya nāgato dayitaḥ // MSS_0616 atiśaravyayatā madanena tāṃ nikhilapuṣpamayasvaśaravyayāt / sphuṭamakāri phalānyapi muñcatā tadurasi stanatālayugārpaṇam // MSS_0617 atiśaucamaśaucaṃ vā atinindā atistutiḥ / atyācāramanācāraṃ ṣaḍvidhaṃ mūrkhalakṣaṇam // MSS_0618 atiślathālambipayodhareyaṃ śubhrībhavatkāśavikāsikeśā / atītalāvaṇyajalapravāhā prāvṛṭ jarāṃ prāpa śaracchalena // MSS_0619 atisaṃcayalubdhānāṃ vittamanyasya kāraṇam / anyaiḥ saṃcīyate yatnād anyaiśca madhu pīyate // MSS_0620 atisaṃpadamāpannair bhetavyaṃ patanādbhūyaḥ / atyuccaśikharā meroḥ śakravajreṇa pātitāḥ // MSS_0621 atisajjanadurgatiḥ khalapaṅktisamunnatiḥ / yuvatistanavicyutiriti kiṃ vidhinirmitiḥ // MSS_0622 atisatkṛtā api śaṭhāḥ sahabhuvamujjhanti jātu na prakṛtim / śirasā maheśvareṇā- 'pi nanu dhṛto vakra eva śaśī // MSS_0623 atisāhasamatiduṣkaram atyāścaryaṃ ca dānamarthānām / yo'pi dadāti śarīraṃ na dadāti sa vittaleśamapi // MSS_0624 atisāhasikaṃ śūrā mantriṇastaṃ nirūpakam / vinītaṃ guravo jajñur dhūrtamantaḥpurāṅganāḥ // MSS_0625 atiharitapatraparikara- saṃpannaspandanaikaviṭapasya / ghanavāsanairmayūkhaiḥ kusumbhakusumāyate taraṇiḥ // MSS_0626 atītalābhasya surakṣaṇārthaṃ bhaviṣyalābhasya ca saṃgamārtham / āpatprapannasya ca mokṣaṇārthaṃ yanmantryate'sau paramo hi mantraḥ // MSS_0627 atītānāgatānarthān viprakṛṣṭatirohitān / vijānāti yadā yogī tadā saṃviditi smṛtā // MSS_0628 atītānāgatā bhāvā ye ca vartanti sāṃpratam / tān kālanirmitān buddhvā na saṃjñāṃ hātumarhasi // MSS_0629 atītā śītārtiḥ prasarati śanairuṣmakaṇikā dināni sphāyante ravirapi rathaṃ mantharayati / himānīnirmuktaḥ sphurati nitarāṃ śītakiraṇaḥ śarāṇāṃ vyāpāraḥ kusumadhanuṣo na vyavahitaḥ // MSS_0630 atītya bandhūnavalaṅghya mitrāṇy ācāryamāgacchati śiṣyadoṣaḥ / bālaṃ hyapatyaṃ gurave pradātur naivāparādho'sti piturna mātuḥ // MSS_0631 atīndriyāyāṃ paralokavṛttāv ihaiva tīvrāśubhapākaśaṃsī / dṛṣyeta nāśo yadi nāma nāśu na kaḥ kukṛtyena yateta bhūtyai // MSS_0632 atīva karkaśāḥ stabdhā hiṃsrajantubhirāvṛtāḥ / durāsadāśca viṣamā īśvarāḥ parvatā iva // MSS_0633 atīva khalu te kāntā vasudhā vasudhādhipa / gatāsurapi yāṃ gātrair māṃ vihāya niṣevase // MSS_0634 atīva balahīnaṃ hi laṅghanaṃ naiva kārayet / ye guṇā laṅghane proktās te guṇā laghubhojane // MSS_0635 atīva saukhyaśubhadā yāmyā niśi bhavecchivā / pūrvasyāṃ tatpurādhyakṣam anyaṃ kuryādaharmukhe // MSS_0636 atulitabaladhāmaṃ svarṇaśailābhadehaṃ danujavanakṛśānuṃ jñānināmagragaṇyam / sakalaguṇanidhānaṃ vānarāṇāmadhīśaṃ raghupativaradūtaṃ vātajātaṃ namāmi // MSS_0637 atuṣṭaṃ sveṣu dāreṣu capalaṃ capalendriyam / nayanti nikṛtiprajñaṃ paradārāḥ parābhavam // MSS_0638 atuṣṭidānaṃ kṛtapūrvanāśanam amānanaṃ duścaritānukīrtanam / kathāprasaṅgena ca nāmavismṛtir viraktabhāvasya janasya lakṣaṇam // MSS_0639 atuhinarucināsau kevalaṃ nodayādriḥ kṣaṇamuparigatena kṣmābhṛtaḥ sarva eva / navakaranikareṇa spaṣṭabandhūkasūna- stabakaracitamete śekharaṃ bibhratīva // MSS_0640 atṛṇe patito vahniḥ svayamevopaśāmyati / akṣamāvān paraṃ doṣair ātmānaṃ caiva yojayet // MSS_0641 atṛṇe satṛṇā yasmin satṛṇe tṛṇavarjitā mahī yatra / tasmiñśirā pradiṣṭā vaktavyaṃ vā dhanaṃ tatra // MSS_0642 atogarīyaḥ kiṃ nusyād aśarma narakeṣvapi / yat priyasya priyaṃ kartum adhamena na śakyate // MSS_0643 ato nijabalonmānaṃ cāpaṃ syācchubhakārakam / devānāmuttamaṃ cāpaṃ tato nyūnaṃ ca mānavam // MSS_0644 ato'rthaṃ paṭhyate śāstraṃ kīrtirlokeṣu jāyate / kīrtimān pūjyate loke paratreha ca mānavaḥ // MSS_0645 ato hāsyataraṃ loke kiṃcidanyanna vidyate / yatra durjana ityāha durjanaḥ sajjanaṃ svayam // MSS_0646 attuṃ vāñchati śāṃbhavo gaṇapaterākhuṃ kṣudhārttaḥ phaṇī taṃ ca krauñcaripoḥ śikhī girisutāsiṃho'pi nāgānanam / itthaṃ yatra parigrahasya ghaṭanā śaṃbhorapi syādgṛhe tatrānyasya kathaṃ na bhāvi jagatastasmāt svarūpaṃ hi tat // MSS_0647 atyacchaṃ sitamaṃśukaṃ śuci madhu svāmodamacchaṃ rajaḥ kārpuraṃ vidhṛtārdracandanakucadvandvāḥ kuraṅgīdṛśaḥ / dhārāveśma sapāṭalaṃ vicakilasragdāma candratviṣo dhātaḥ sṛṣṭiriyaṃ vṛthaiva tava na grīṣmo'bhaviṣyadyadi // MSS_0648 atyadbhutamimaṃ manye svabhāvamamanasvinaḥ / yadupakriyamāṇo'pi prīyate na vilīyate // MSS_0649 atyantaṃ kurutāṃ rasāyanavidhiṃ vākyaṃ priyaṃ jalpatu vārdheḥ pāramiyartu gacchatu nabho devādrimārohatu / pātālaṃ viśatu prasarpatu diśaṃ deśāntaraṃ bhrāmyatu na prāṇī tadapi prahartumanasā saṃtyajyate mṛtyunā // MSS_0650 atyantakaṇḍūtiparo narāṇām virodhakārī śunakaḥ sadaiva / syādūrdhvapādaḥ śunakaḥ śayānaḥ siddhipradaḥ kāryavidhau viduṣṭe // MSS_0651 atyantakṛṣṇaḥ sa vinirmalastvaṃ sa vāmanaḥ sarvata unnato'si / janārdano yat sa dayāparastvaṃ viṣṇuḥ kathaṃ vīra tavopamānam // MSS_0652 atyantakopaḥ kaṭukā ca vāṇī daridratā ca svajaneṣu vairam / nīcaprasaṅgaḥ kulahīnasevā cihnāni dehe narakasthitānām // MSS_0653 atyantacañcalasyeha pāradasya nibandhane / kāmaṃ vijñāyate yuktir na strīcittasya kācana // MSS_0654 atyantanirgate caiva subaddhe naiva cāvile / praśaste vājināṃ netre madhvābhe kālatārake // MSS_0655 atyantapariṇāhitvād atīva ślakṣṇatāvaśāt / na kāṃcidupamāṃ roḍhum ūrū śaknoti subhruvaḥ // MSS_0656 atyantabhīmavanajīvagaṇena pūrṇaṃ durgaṃ vanaṃ bhavabhṛtāṃ manasāpyagamyam / caurākulaṃ viśati lobhavaśena martyo no dharmakarma vidadhāti kadācidajñaḥ // MSS_0657 atyantamatimedhāvī trayāṇāmekamaśnute / alpāyuṣo daridro vā hyanapatyo na saṃśayaḥ // MSS_0658 atyantamanthanakadarthanamutsahante maryādayā niyamitāḥ kimu sādhavo'pi / lakṣmīsudhākarasudhādyupanīya śeṣe ratnākaro'pi garalaṃ kimu nojjagāra // MSS_0659 atyantamasadāryāṇām anālocitaceṣṭitam / atasteṣāṃ vivardhante satataṃ sarvasaṃpadaḥ // MSS_0660 atyantavimukhe daive vyarthayatne ca pauruṣe / manasvino daridrasya vanādanyat kutaḥ sukham // MSS_0661 atyantavyavadhānalabdhajanuṣo jātyāpi bhinnakramāḥ sāṃnidhyaṃ vidhinā kutūhalavatā kutrāpi saṃprāpitāḥ / gacchantyāmaraṇaṃ guṇavyatikṛtā bhedaṃ na bhūmīruhas te kāṣṭhādapi niṣṭhurā guṇagaṇairye naikatāṃ prāpitāḥ // MSS_0662 atyantaśītalatayā subhagasvabhāva satyaṃ na kaścidapi te tarurasti tulyaḥ / chāyārthināmapi punarvikaṭadvijihva- saṅgena candana viṣadrumanirviśeṣaḥ // MSS_0663 atyantaśuddhacinmātre pariṇāmaścirāya yaḥ / turyātītaṃ padaṃ tat syāt tatstho bhūyo na śocati // MSS_0664 atyantasukhasaṃcārā madhyāhne sparśataḥ sukhāḥ / divasāḥ subhagādityāś chāyāsaliladurbhagāḥ // MSS_0665 atyantastimitāṅgānāṃ vyāyāmena sukhaiṣiṇām / bhrāntijñānāvṛtākṣāṇāṃ prahāro'pi sukhāyate // MSS_0666 atyantonnatapūrvaparvatamahāpīṭhe haraspardhayā dūrodañcitadhūmasaṃnibhatamastārāsphuliṇgākulam / nūnaṃ pañcaśaro'karocchaśimiṣāt svaṃ jvālaliṅgaṃ yato garvāccharvaparān dahenmunivarān sarvānakharvā śubhiḥ // MSS_0667 atyapūrvasya rāgasya pūrvapakṣāya pallavāḥ / padmāni pādayugmasya pratyudāharaṇāni ca // MSS_0668 atyambupānaṃ kaṭhināsanaṃ ca dhātukṣayo vegavidhāraṇaṃ ca / divāśayo jāgaraṇaṃ ca rātrau ṣaḍbhirnarāṇāṃ nivasanti rogāḥ // MSS_0669 atyambupānāt prabhavanti rogāḥ alpāmbupāne ca tathaiva doṣāḥ / tasmānnaro vahnivivardhanāya muhurmuhurvāri pibedabhuri // MSS_0670 atyambupānād viṣamāśanācca divāśayājjāgaraṇacca rātrau / samrodhanān mūtrapurīṣayośca ṣaḍbhiḥ prakāraiḥ prabhavanti rogāḥ // MSS_0671 atyambupānānna vipacyate'nnam anambupānācca sa eva doṣaḥ / tasmānnaro vahnivivardhanārthaṃ mahurmuhurvāri pibedabhūri // MSS_0672 atyarthavakratvamanarthakaṃ yā śūnyāpi sarvānyaguṇairvyanakti / aspṛśyatādūṣitayā tayā kiṃ tucchaśvapucchacchaṭayeva vācā // MSS_0673 atyalpaṃ jīvitaṃ pāpāny āpātamadhurāṇyalam / tadācara cirastheyaparalokāvalokanam // MSS_0674 atyalpasaṃpadaḥ santaḥ pumāniṣṭaśca duṣkule / lakṣmīranabhijātasya vedhasaḥ skhalitatrayam // MSS_0675 atyāgraho na kartavyo haṭhātkaścinna bhāṣate / yathāyathondati tathā bhāro bhavati kambalaḥ // MSS_0676 atyājilabdhavijayaprasarastvayā kiṃ vijñāyate rucipadaṃ na mahīmahendraḥ / pratyarthidānavaśatāhitaceṣṭayāsau jīmūtavāhanadhiyaṃ na karoti kasya // MSS_0677 atyādarādadhyayanaṃ dvijānām arthopalabdhyā phalavadvidhāya / kratūnatucchānavituṃ tavaiṣā mīmāṃsakādyādhikṛtiḥ prasiddhā // MSS_0678 atyādareṇa nihitaṃ mayi yadbhavatyā tatpremahema kimabhūditi naiva jāne / utsṛjya kiṃ tadiha pātakamuttarāṇi prāṇā api priyatame katame bhaveyuḥ // MSS_0679 atyādaro dārasahodareṣu na mātṛpitrorna ca sodareṣu / mūrkhe niyogastanaye viyogaḥ paśyanti lokāḥ kalikautukāni // MSS_0680 atyādaro bhaved yatra kāryakāraṇavarjitaḥ / tatra śaṅkā prakartavyā pariṇāme'sukhāvahā // MSS_0681 atyāyatairniyamakāribhiruddhatānāṃ divyaiḥ prabhābhiranapāyamayairupāyaiḥ / śaurirbhujairiva caturbhiradaḥ sadā yo lakṣmīvilāsabhavanairbhuvanaṃ babhāra // MSS_0682 atyāyāsena nātmānaṃ kuryādatisamucchrayam / pāto yathā hi duḥkhāya nocchrāyaḥ sukhakṛt tathā // MSS_0683 atyāryamatidātāram atiśūramativratam / prajñābhimāninaṃ caiva śrīrbhayānnopasarpati // MSS_0684 na cātiguṇavatsveṣā nātyantaṃ nirguṇeṣu ca / naiṣā guṇānkāmayate nairguṇyāṃ nānurajyate / unmattā gaurivāndhā śrīḥ kvacidevāvatiṣṭhate // MSS_0685 atyāśīviṣaśastraṃ hi vijitapralayānalam / tejo laṅghayituṃ śaktaḥ ko nu nāma dvijanmanām // MSS_0686 atyāsannā vināśāya dūrasthā na phalapradā / tasmādāhṛtya dātavyā bhūmiḥ pārthivasattama // MSS_0687 atyāsannā vināśāya dūrasthā na phalapradāḥ / sevyā madhyamabhāvena rājāvahnirguruḥ striyaḥ // MSS_0688 atyuktau yadi na prakupyasi mṛṣāvādaṃ na cenmanyase tadbrūmo'dbhutakīrtanāya rasanā keṣāṃ na kaṇḍūyate / deva tvattaruṇapratāpadahanajvālāvalīśoṣitāḥ sarve vāridhayastato ripuvadhūnetrāmbubhiḥ pūritāḥ // MSS_0689 atyuccastanaśailadurgamamuro nābhirgabhīrāntarā bhīmaṃ dehavanaṃ sphuradbhujalataṃ romālijālākulam / vyādhaḥ pañcaśaraḥ kiratyatitarāṃ tīkṣṇān kaṭākṣāśugāṃs- tanme brūhi manaḥkuraṅga śaraṇaṃ kiṃ sāṃprataṃ yāsyasi // MSS_0690 atyuccāḥ paritaḥsphuranti girayaḥ sphārāstathāmbhodhayas tānetānapi bibhratī kimapi na klāntāsi tubhyaṃ namaḥ / āścaryeṇa muhurmuhuḥ stutimimāṃ prastaumi yāvadbhuvas tāvadbibhrādimāṃ smṛtastava bhujo vācastato mudritāḥ // MSS_0691 atyuccairatinīcair aślīlamayuktamanupayuktaṃ ca / na vadati nṛpatisabhāyā- mādaramīpsurmahāmanasām // MSS_0692 atyucchrite mantriṇi pārthive ca viṣṭabhya pādāvupatiṣṭhate śrīḥ / sā strīsvabhāvādasahā bharasya tayordvayorekataraṃ jahāti // MSS_0693 atyucchritonnatasitadhvajapaṅkticitrair nāgāśvapattirathasaṃkṣubhitairbalaughaiḥ / uddhūtacāmaravirājitagātraśobhāḥ puṇyena bhūmipatayo bhuvi saṃcaranti // MSS_0694 atyujjvalairavayavairmṛdutāṃ dadhānā muktā balaṃ vitarati smaradānadakṣā / snigdhāśāyā guruguṇagrathitā manojñā phīṇī navīnalalaneva mudaṃ dadāti // MSS_0695 atyutsārya bahirviṭaṅkavaḍabhīgaṇḍasthalaśyāmikāṃ bhinnābhinnagavākṣajālaviralacchidraiḥ pradīpāṃśavaḥ / ārūḍhasya bhareṇa yauvanamiva dhvāntasya naktaṃ mukhe niryātāḥ kapilāḥ karālaviralaśmaśrūprarohā iva // MSS_0696 atyutsekena mahasā sāhasādhyavasāyinām / śrīrārohati saṃdehaṃ mahatāmapi bhūbhṛtām // MSS_0697 atyudāttagaṇeṣveṣā kṛtapuṇyaiḥ praropitā / śataśākhī bhavatyeva yāvanmātrāpi satkriyā // MSS_0698 atyudgāḍharayasthirākṛtighanadhvānabhramanmandara- kṣubdhakṣīradhivīcisaṃcayagataprāleyapādopamaḥ / śrīmatpotalake gabhīravivṛtidhvānapratidhvānite sāndrasvāṃśucayaśriyā valayito lokeśvaraḥ pātu vaḥ // MSS_0699 atyuddhṛtā vasumatī dalito'rivargaḥ kroḍīkṛtā balavatā balirājalakṣmīḥ / ekatra janmani kṛtaṃ yadanena yūnā janmatraye tadakarot puruṣaḥ purāṇaḥ // MSS_0700 atyunnatapadaṃ prāptaḥ pūjyān naivāvamānayet / nahuṣaḥ śakratāṃ prāptaś cyuto'gastyāvamānanāt // MSS_0701 atyunnatastanamuro nayane sudīrghe vakre bhruvāvatitarāṃ vacanaṃ tato'pi / madhyo'dhikaṃ tanuranūnagururnitambo mandā gatiḥ kimapi cādbhutayauvanāyāḥ // MSS_0702 atyunnatastanayugā taralāyatākṣī dvāri sthitā tadupayānamahotsavāya / sā pūrṇakumbhanavanīrajatoraṇasrak- saṃbhāramaṅgalamayatnakṛtaṃ vidhatte // MSS_0703 atyunnatiṃ prāpya naraḥ prāvāraḥ kīṭako yathā / sa vinaśyatyasaṃdeham āhaivamuśanā nṛpaḥ // MSS_0704 atyunnativyasaninaḥ śiraso'dhunaiṣa svasyaiva cātakaśiśuḥ praṇayaṃ vidhattām / asyaitadicchati yadi pratatāsu dikṣu tāḥ svacchaśītamadhurāḥ kva nu nāma nāpaḥ // MSS_0705 atyunnato'mbubhirmeghaś cātakān na dhinoti cet / marutā hṛtasarvasvaḥ sa paścāt kiṃ kariśyati // MSS_0706 atyupacittairupāyaiś cakrabhṛdeko bhujairiva caturbhiḥ / nṛpatiḥ śriyamapi suciraṃ haririva parirabhya nirbharaṃ ramate // MSS_0707 atyullasadbisarahasyayujā bhujena vaktreṇa śāradasudhāṃśusahodareṇa / pīyuṣapoṣasubhagena ca bhāṣitena tvaṃ cet prasīdasi mṛgākṣi kuto nidāghaḥ // MSS_0708 atyuṣṇā jvariteva bhāskarakarairāpītasārā mahī yakṣmārtā iva pādapāḥ pramuṣitacchāyā davāgnyāśrayāt / vikrośantyavaśādivocchritaguhāvyāttānanāḥ parvatā loko'yaṃ ravipākanaṣṭahṛdayaḥ saṃyāti mūrchāmiva // MSS_0709 atyuṣṇāt saghṛtādannād acchidrāccaiva vāsasaḥ / aparapreṣyabhāvācca bhūya icchan patatyadhaḥ // MSS_0710 atyeti rajanī yā tu sā na pratinivartate / yātyeva yamunā pūrṇā samudramudakārṇavam // MSS_0711 atra caitrasamaye nirantarāḥ proṣitāhṛdayakīrṇapāvakāḥ / vānti kāmukamanovimohanā vyālalolamalayācalānilāḥ // MSS_0712 atra manmathamivātisundaraṃ dānavārimiva divyatejasam / śailarājamiva dhairyaśālinaṃ vedmi veṅkaṭapatiṃ mahīpatim // MSS_0713 atra yat patitaṃ varṇabindumātrāvisargakam / bhramapramādadoṣāddhi kṣantavyaṃ tat subuddhibhiḥ // MSS_0714 atrasto nijapakṣais tuṇḍavighātairjanānabhibhavantaḥ / kurvanti śatruvṛddhiṃ niśi virutavanto janavināśam // MSS_0715 atrasthaḥ sakhi lakṣayojanagatasyāpi priyasyāgamaṃ vettyākhyāti ca dhikchukādaya ime sarve pathantaḥ sthitāḥ / matkāntasya viyogatāpadahanajvālāvalīcandanaḥ kākastena guṇena kāñcanamaye vyāpāritaḥ pañjare // MSS_0716 atrakaṇṭhaṃ viluṭha salile nirjalā bhūḥ purastāj jahyāḥ śoṣaṃ vadanavihitenāmalakyāḥ / phalena sthāne sthāne taditi pathikastrījana(ḥ) klāntagātrīṃ paśyan sītāṃ kimu na kṛpayā vardhito roditaśca // MSS_0717 atranugodaṃ mṛgayānivṛttas taraṅgavātena vinītakhedaḥ / rahastvadutsaṅganiṣaṇṇamūrdhā smarāmi vānīragṛheṣu suptaḥ // MSS_0718 atrāntare kimapi vāgvibhavātivṛtta- vaicitryamullasitavibhramamāyatākṣyāḥ / tadbhūrisāttvikavikāramapāstadhairyam ācāryakaṃ vijayi mānmathamāvirāsīt // MSS_0719 atrāntare ca kulaṭākulavartmaghāta- saṃjātapātaka iva sphuṭalāñchanaśrīḥ / vṛndāvanāntaramadīpayadṃśujālair diksundarīvadanacandanabindurinduḥ // MSS_0720 atrāpi bhārataṃ śreṣṭhaṃ jambudvīpe mahāmune / yato hi karmabhūreṣā ato'nyā bhogabhūmayaḥ // MSS_0721 atrāyātaṃ pathika bhavatā karmaṇākāri pathyaṃ tathyaṃ brūmaḥ punarapi sakhe sāhasaṃ mā vidhāsīḥ / vāmākṣīṇāṃ nayananalinaprāntanirdhūtadhairyāḥ svāṃ maryādāmiha hi nagare yogino'pi tyajanti // MSS_0722 atrardracandanakucārpitasūtrahāra- sīmantacumbisicayasphuṭabāhumūlaḥ / dūrvāprakāṇḍarucirāsu gurūpabhogo gauḍāṅganāsu cirameṣa cakāsti veṣaḥ // MSS_0723 atrāryaḥ kharadūṣaṇatriśirasāṃ nādānubandhodyame rundhāne bhuvanaṃ tvayā cakitayā yoddhā niruddhaḥ kṣaṇam / sasnehāḥ sarasāḥ sahāsarabhasāḥ sabhrū bhramāḥ saspṛhāḥ sotsāhāstvayi tadbale ca nidadhe dolāyamānā dṛśaḥ // MSS_0724 atrāvāsaparigrahaṃ gṛhapaterācakṣva caṇḍodyamaiḥ caṇḍālairupasevitāḥ sakhi dhanurhastaiḥ purastādimāḥ / utkālākulasārameyarasanālelihyamānonnata- dvārāgratvagavāsthisāsraśakalasragvallayaḥ pallayaḥ // MSS_0725 atrāśitaṃ śayitamatra nipītamatra sāyaṃ tayā saha mayā vidhivañcitena / ityādi hanta paricintayato vanānte rāmasya locanapayobhirabhūt payodhiḥ // MSS_0726 atrāsīt kila nandasadma śakaṭasyātrābhavad bhañjanaṃ bandhacchedakaro'pidāmabhirabhūd baddho'tra dāmodaraḥ / itthaṃ māthuravṛddhavaktravigalatpīyūṣadhārāṃ pibann ānandāśrudharaḥ kadā madhupurīṃ dhanyaścariṣyāmyaham // MSS_0727 atrāsīt phaṇipāśabandhanavidhiḥ śaktyā bhavad devare gāḍhaṃ vakṣasi tāḍite hanumatā droṇādriratrāhṛtaḥ / divyairindrajidatra lakṣmaṇaśarairlokāntaraṃ prāpitaḥ kenāpyatra mṛgākṣi rākṣasapateḥ kṛttā ca kaṇṭhṭavī // MSS_0728 atrāsthaḥ piśitaṃ śavasya kaṭhinairutkṛtya kṛtsnaṃ nakhair nagnasnāyukarālaghorakuharairmastiṣkadigdhāṅgaliḥ / saṃdaśyauṣṭhapuṭena bhugnavadanaḥ pretaścitāgnidrutaṃ sūtkārairnalakāsthikoṭaragataṃ majjānamākarṣati // MSS_0729 atrāsmin sutanu latāgṛhe'sti ramyaṃ mālatyāḥ kusumamanuccitaṃ pareṇa / ityuktvā mṛdukarapallavaṃ gṛhītvā mugdhākṣī rahasi nināya ko'pi dhanyaḥ // MSS_0730 atrilocanasaṃbhūtajyotirudgamabhāsibhiḥ / sadṛśaṇ śobhate'tyarthaṃ bhūpāla tava ceṣṭitam // MSS_0731 atraiva dāsyasi vimuktimathāpi yāce mātaḥ śarīrapatanaṃ maṇikarṇikāyām / astu svakṛtyamanukampanamīśvarāṇāṃ dāsasya karmakarataiva tathā svakṛtyam // MSS_0732 atraiva sarasi jātaṃ vikasitamatraiva nirbharaṃ nalinaiḥ / kālavaśāgatatuhinair vilīnamatraiva hā kaṣṭam // MSS_0733 atraiṣa svayameva citraphalake kampaskhalallekhayā saṃtāpārtivinodanāya kathamapyālikhya sakhyā bhavān / bāṣpavyākulamīkṣitaḥ sarabhasaṃ cūtāṅkurairarcito mūrdhnā ca praṇataḥ sakhīṣu madanavyājena cāpahnutaḥ // MSS_0734 atrotpātaghanena mantrivikale śūnyāmbaravyāpinā dhṛṣṭasvaprakṛtikriyāsamucite grame tathā jṛmbhitam / rathyākardamavāhināmatiśucisvacchātmanāmantaraṃ nāpyajñāyi janairyathaughapayasāṃ srotojalānāmapi // MSS_0735 atrodyāne mayā dṛṣṭā vallarī pañcapallavā / pallave pallave tāmrā yasyāṃ kusumamañjarī // MSS_0736 atvarā sarvakāryeṣu tvarā kāryavināśinī / tvaramāṇena mūrkheṇa mayūro vāyasīkṛtaḥ // MSS_0737 atha kālāgnirudrasya tṛtīyanayanotthitā / jvālā dahati tatsarvaṃ nirvāṇaṃ brahmaṇo yataḥ // MSS_0738 atha kṛtakavihaṅgaiḥ pārthivoddūlayantais tumulamuparipātādambuvarṣāt trasantyaḥ avigalitasapatnīgātrasaṃmardaduḥkhāḥ praṇayinamabhipeturhāninādena devyaḥ // MSS_0739 (arjuna uvāca) atha kena prayukto'yaṃ pāpaṃ carati pūruṣaḥ / anicchannapi vārṣṇeya balādiva niyojitaḥ // MSS_0740 (śrībhagavānuvāca) kāma eṣa krodha eṣa rajoguṇasamudbhavaḥ / mahāśano mahāpāpmā viddhyenamiha vairiṇam // MSS_0741 dhūmenāvriyate vahnir yathādarśo malena ca / yatholbenāvṛto garbhas tathā tenedamāvṛtam // MSS_0742 atha kokila kuru maunaṃ jaladharasamaye'pi picchilā bhūmiḥ / vikasati kuṭajakadambe vaktari bheke kutastavāvasaraḥ // MSS_0743 atha dhūkasvaro vāme yātrāyāṃ gacchataḥ śubhaḥ / dakṣiṇe mṛtaye kiṃcid duṣṭaṃ darśanamasya hi // MSS_0744 atha jagadavagāḍhaṃ vāsarāntāpacārāt timirapaṭalavṛddhāvapratīkārasattvam / śaśibhiṣaganupūrvaṃ śītahasto bhiṣajyann adhikaviśadavaktraḥ svairabhāvaṃ cakāra // MSS_0745 atha dīrghatamaṃ tamaḥ pravekṣyan sahasā rugṇarayaḥ sa saṃbhrameṇa / nipatantamivoṣṇaraśmimurvyāṃ valayībhūtataruṃ dharāṃ ca mene // MSS_0746 atha dehaṃ sthirīrktuṃ yogināṃ siddhimicchatām / kathyante śuddhakarmāṇi yaiḥ siddhiṃ prāpuruttamāḥ // MSS_0747 atha nagaradhṛtairamātyaratnaiḥ pathi samiyāya sa jāyayābhirāmaḥ / madhuriva kusumaśriyā sanāthaḥ kramamilitairalibhiḥ kutūhalotkaiḥ // MSS_0748 atha nabhasi nirīkṣya vyāptadikcakravālaṃ sajalajaladajālaṃ prāptahaṛṣaprakarṣaḥ / vihitavipulabarhāḍambaro nīlakaṇṭho madamṛdukalakaṇṭho nāṭyamaṅgīcakāra // MSS_0749 atha nayanasamutthaṃ jyotiratreriva dyauḥ surasaridiva tejo vahniniṣṭhyūtamaiśam / narapatikulabhūtyai garbhamādhatta rājñī gurubhirabhiniviṣṭaṃ lokapālānubhāvaiḥ // MSS_0750 atha nityamanityaṃ vā neha śocanti tadvidaḥ / nānyathā śakyate kartuṃ svabhāvaḥ śocatāmiti // MSS_0751 atha paṅktimatāmupeyivadbhiḥ sarasairvakrapathaśritairvacobhiḥ / kṣitibharturupāyanaṃ cakāra prathamaṃ tatparatasturaṅgamādyaiḥ // MSS_0752 atha pathikavadhūdahanaḥ śanakairudabhūnniśākarālokaḥ / kumudaprabodhadūto vyasanaguruścakravākīṇām // MSS_0753 atha prasannendumukhīn sitāmbarā samāyayāvutpalapatralocanā / sapaṅkajā śrīriva gāṃ niṣevituṃ sahaṃsabālavyajanā śaradvadhūḥ // MSS_0754 athabaddhajeṭe rāme sumantre gṛhamāgate / tyakto rājā sutatyāgād aviśvastairivāsubhiḥ // MSS_0755 atha bhadrāṇi bhūtāṇi hīnaśaktirahaṃ param / mudaṃ tadāpi kurvīta hānirdveṣaphalaṃ yataḥ // MSS_0756 atha manasijadigjyābhiśaṃsī jaladharadugdubhirātatāna śabdam / tadanu tadanujīvibhiḥ kadambaiḥ kavacitamunmadaṣaṭpadacchalena // MSS_0757 atha mantramimaṃ karne japeddaṃśaṃ spṛśet tathā / ekaviṃśativāraṃ ca vṛścikakṣveḍaśāntaye // MSS_0758 atha manmathavāhinīparāgaḥ kimapi jyotirudasphurat purastāt / timirasya jarā cakorakūraṃ kulaḍākelibanīdavānalārciḥ // MSS_0759 atha ratirabhasādalīkanidrā- madhuravighūrṇitalocanotpalābhiḥ / śayanatalamaśiśriyan vadhūbhiḥ saha madamanmathamantharā yuvānaḥ // MSS_0760 atha rājñā daraḥ kāryo na tu kasyāṃ cidāpadi / api cetasi dīrṇaḥ syān naiva varteta dīrṇavat // MSS_0761 arthatupakvāt kalato'vaśoṣitād vikṛṣya bījaṃ payasā niṣicya / viśoṣitaṃ pañcadināni sarpiṣā viḍaṅgamiśreṇa ca dhūpayet tataḥ // MSS_0762 atharvavidhitattvajñair brāhmaṇairvijitendriyaiḥ / mantratantravidhānajñair dūrādunmūlayed ripūn // MSS_0763 atharvāmnāyatattvajñas tantrajñaḥ kratukarmaṭhaḥ dhanurvedasya vettā ca purodhā rājasaṃmataḥ // MSS_0764 atha lakṣmaṇānugatakāntavapur jaladhiṃ vilaṅghya śaśidāśarathiḥ / parivāritaḥ parita ṛkṣaganais timiraugharākṣasakulaṃ bibhide // MSS_0765 athavā naśyati prajñā prājñasyāpi narasya hi / pratikūle gate daive vināśe samupasthite // MSS_0766 athavā procyate dhyānam anyadevātra yoginām / rahasyaṃ paramaṃ mukteḥ kāraṇaṃ prathamaṃ ca yat // MSS_0767 athavā bhavataḥ pravartanā na kathaṃ piṣṭamiyaṃ pinaṣṭi naḥ / svata eva satāṃ parārthatā grahaṇānāṃ hi yathā yathārthatā // MSS_0768 athavābhiniviṣṭabuddhiṣu vrajati vyarthakatāṃ subhāṣitam / ravirāgiṣu śītarociṣaḥ karajālaṃ kamalākaroṣviva // MSS_0769 athavā mama bhāgyaviplavād aśaniḥ kalpita eṣa vedhasā / yadanena tarurna pātitaḥ kṣipatā tadviḍapāśrayā latā // MSS_0770 athavā mūlasaṃsthānām udghātaistu prabodhayet / suptāṃ kuṇḍalinīṃ śaktiṃ bisatantunibhākṛtim // MSS_0771 athavā mṛdu vastu hiṃsituṃ mṛdunaivārabhate prajāntakaḥ / himasekavipattiratra me nalīnī pūrvanidarśanaṃ matā // MSS_0772 atha vāsavasya vacanena ruciravadanastrilocanam / klāntirahitamabhirādhayituṃ vidhivat tapāṃsi vidadhe dhanaṃjayaḥ // MSS_0773 atha saṃsārasaṃhāravāmanābandhavāsitaḥ / ajāyata vṛṣārūḍho bhairavo mahasāṃ nidhiḥ // MSS_0774 atha sa lalitayoṣidbhrūlatācāruśṛṅgaṃ rativalayapadāṅke cāpamāsajya kaṇṭhe / sahacaramadhuhastanyastucūtāṅkurāstraś śatamakhamupatasthe prāñjaliḥ puṣpadhanvā // MSS_0775 atha sa viṣayavyāvṛttātmā yathāvidhi sūnave nṛpatikakudaṃ dattvā yūne sitātapavāraṇam / munivanatarucchāyāṃ devyā tayā saha śiśriye galitavayasāmikṣvākūṇāmidaṃ hi kulavratam // MSS_0776 atha sāndrasāṃdhyakiraṇāruṇitaṃ harihetihūti mithunaṃ patatoḥ / pṛthagutpapāta virahārtidalad- dhṛdayasrutāsṛganuliptamiva // MSS_0777 atha sāmānyaśṛṅgāre yuvatīnāṃ praśaṃsanam / strīpuṃsajātikathanaṃ tayoḥ saṃyogavarṇanam // MSS_0778 atha sphuranmīnavidhūtapaṅkajā vikaṅkatīraskhalitormisaṃhatiḥ / payo'vagāḍhuṃ kalahaṃsanādinī samājuhāveva vadhūḥ surāpagā // MSS_0779 atha svamādāya bhayena manthanāc ciratnaratnādhikamuccitaṃ cirāt / nilīya tasmin nivasannapāṃnidhir vane taḍāko dadṛśo'vanībhujā // MSS_0780 atha svasthāya devāya nityāya hatapāpmane / tyaktakramavibhāgāya caitanyajyotiṣe namaḥ // MSS_0781 athāgatya bhuvaṃ rājñāṃ gatā vāhanatāṃ hayāḥ / teṣāṃ dharmārthakāmāṃśca sādhayantyupakāriṇaḥ // MSS_0782 athāṅgarājādavatārya cakṣur yāhīti janyāmavadat kumārī / nāsau na kāmyo na ca veda samyag dṛṣṭuṃ na sā bhinnarucirhi lokaḥ // MSS_0783 athātaḥ saṃpravakṣyāmi lakṣaṇāni hi vājinām / śubhāni varṇairāvartais tāni vidyādvicārataḥ // MSS_0784 athātaḥ saṃpravakṣyāmi hayārohaṇamuttamam / yena vijñātamātreṇa revantaḥ priyatāṃ vrajet // MSS_0785 athātmanaḥ śabdaguṇaṃ guṇajñaḥ padaṃ vimānena vigāhamānaḥ / ratnākaraṃ vīkṣya mithaḥ sa jāyāṃ rāmābhidhāno harirityuvāca // MSS_0786 athānandakaraṃ vakṣye ṣaḍartūnāṃ ca varṇanam / yadrasāsvādamuditā vibhānti vibudhālayaḥ // MSS_0787 athānukramadvārāṇi viracyante'tra vāṅmaye / anyoktisūktamuktālīṃ samuddhṛtya śrutāmbudheḥ // MSS_0788 athāpi nāpasajjeta strīṣu straiṇeṣu cārthavit / viṣayendriyasaṃyogān manaḥ kṣubhyati nānyathā // MSS_0789 athāpraśastāḥ kharatulyanādāḥ pradīptapucchāḥ kūnakhā vivarṇāḥ / nikṛttakarṇā dvipamastakāśca bhavanti ye vā sitatālujihvāḥ // MSS_0790 athāyatanasaṃnidhau bhagavato bhavānīpater manoharamacīkhanad bhuvanabhūṣaṇaṃ bhūpatiḥ / vigāhanakutūhalottaralapaurasīmantinī- payodharabharatruṭadvikaṭavīcimudraṃ saraḥ // MSS_0791 athāśuddhodbhavo grāmyanartaksyeva yo bhavet / kaitavasnehamāpanno bhavaḥ saṃkīrṇa ucyate // MSS_0792 athāśvānāṃ janmadeśān pravakṣyāmyanupūrvaśaḥ / uttamānāṃ ca madhyānāṃ hīnānāṃ yatra saṃbhavaḥ // MSS_0793 athāsasādāstamanindyatejā janasya dūrojjhitamṛtyubhīteḥ / utpattimadvastu vināśyavaśyaṃ yathāhamityevamivopadeṣṭum // MSS_0794 athetare sapta raghupravīrā jyeṣṭhaṃ purojanmatayā guṇaiśca cakruḥ kuśaṃ ratnaviśoṣabhājaṃ saubhrātrameṣāṃ hi kulānusāri // MSS_0795 athedaṃ rakṣobhiḥ kanakahariṇacchadmavidhinā tathā vṛttaṃ pāpairvyathayati yathā kṣālitamapi / janasthāne śūnye vikalakaraṇairāryacaritair api grāvā rodityapi dalati vajrasya hṛdayam // MSS_0796 atheha kathyatesmābhiḥ karmanā yena bandhanam / chidyate sadupāyena śrutvā tatra pravartyatām // MSS_0797 athaitat pūrṇamabhyātmaṃ yac ca netyanṛtaṃ vacaḥ / sarvaṃ netyanṛtaṃ brūyāt sa duṣkīrtiḥ svasan mṛtaḥ // MSS_0798 atho gaṇapatiṃ vande mahāmodavidhāyinam / vidyādharagaṇairyasya pūjyate kaṇṭhagarjitam // MSS_0799 athoccakairjaraṭhakapotakaṃdharā- tanūruhaprakaravipāṇḍuradyuti / balaiścalaccaraṇavidhūtamuccarad dhanāvalīrudacarata kṣamārajaḥ // MSS_0800 athocyate śvānarutasya sāraṃ sāraṃ samasteṣvapi śākuneṣu / vispaṣṭaceṣṭaṃ śubhalakṣaṇaṃ ca śubhāśubhaṃ prāktanakarmapākam // MSS_0801 athottarasyāṃ diśi khañjarīṭam ālokya ko'pi smitamādadhānaḥ / kasyāścidāsye smitacārubhāsi sabhāvayāmāsa vilocanāni // MSS_0802 athodyayau bālasuhṛt smarasya śayāmādhavaḥ śyāmalalakṣmabhaṅgyā / tārāvadhūlocanacumbanena līlāvilīnāñjanabindurinduḥ // MSS_0803 athopagūḍhe śaradā śaśāṅke prāvṛḍ yayau śāntataḍitkaṭākṣā / kāsāṃ na saubhāgyaguṇo'ṅganānāṃ naṣṭaḥ paribhraṣṭpayodharāṇām // MSS_0804 adaḥ samitsaṃmukhavīrayauvata- traṭadbhujākambumṛṇālahāriṇī / dviṣadgaṇastraiṇadṛgambunirjhare yaśomarālāvalirasya khelati // MSS_0805 adaṇḍanamadaṇḍyānāṃ daṇḍyānāṃ cāpi daṇḍanam / agrāhyāgrahaṇaṃ caiva grāhyāṇāṃ grahaṇaṃ tathā // MSS_0806 adaṇḍyān daṇḍayan rājā daṇḍyāṃścaivāpyadaṇḍayan / ayaśo mahadāpnoti narakaṃ caiva gacchati // MSS_0807 adattaṃ nādatte kṛtasukṛtakāmaḥ kimapi yaḥ śubhaśreṇistasmin vasati kalahaṃsīva kamale / vipat tasmād dūraṃ vrajati rajanīvāmbaramaṇer vinītaṃ vidyeva tridivaśivalakṣmīrbhajati tam // MSS_0808 adattadoṣeṇa bhaved daridro daridradoṣeṇa karoti pāpam / pāpādavaśyaṃ narakaṃ prayāti punardaridraḥ punareva pāpī // MSS_0809 adattabhuktamutsṛjya dhanaṃ sucirarakṣitam / mūṣakā iva gacchanti kadaryāḥ svakṣaye kṣayam // MSS_0810 adattānāmupādānaṃ hiṃsā caivāvidhānataḥ / paradāropasevā ca śārīraṃ trividhaṃ smṛtam // MSS_0811 adattetyāgatā lajjā datteti vyathitaṃ manaḥ / dharmasnehāntare nyastā duḥkhitāḥ khalu mātaraḥ // MSS_0812 adanaspṛhayā durīśvarāṇāṃ sadandvāri vitardimāśrayantām / apunarbhavasādhanaṃ śarīraṃ jarayāmo vayamoṃ namaḥ śivāya // MSS_0813 adabhramabhropalapaṭṭakeṣu ye śitīkriyante madanena patriṇaḥ / taḍillatā tannikaṣotthapāvaka- sphuliṅgabhaṅgīṃ lalitāṅgi sevate // MSS_0814 adambhā hi rambhā vilakṣā ca lakṣmīr ghṛtācī hriyā cīrasaṃcchāditāsyā / aho jāyate mandavarṇāpyaparṇā samākarṇya tasyā guṇasyaikadeśam // MSS_0815 adayaṃ gharṣa śilāyāṃ daha vā dāhena bhindhi lauhena / he hemakāra kanakaṃ ma māṃ guñjāphalaistulaya // MSS_0816 adaya daśasi kiṃ tvaṃ bimbabuddhyādharaṃ me bhava capala nirāśaḥ pakvajambūphalānām / iti dayitamavetya dvāradeśāptamanyā nigadati śukamuccaiḥ kāntadantakṣatauṣṭhī // MSS_0817 adarśanādāpatitaḥ punaścādarśanaṃ gataḥ / na tvāsau veda na tvaṃ taṃ kaḥ san kamanuśocasi // MSS_0818 adarśanādāpatitāḥ punaścādarśanaṃ gatāḥ / na te tava na teṣāṃ tvaṃ tatra kā paridevanā // MSS_0819 adarśane darśanamātrakāmā dṛṣṭau pariṣvaṅgarasaikalolā / āliṅgitāyāṃ punarāyatākṣyām āśāsmahe vigrahayorabhedam // MSS_0820 adākṣiṇyādatīvogrāḥ pavanā iva durjanāḥ / gurūnapi pratikṣeptuṃ prayatante kṣamābhṛtaḥ // MSS_0821 adātā puruṣastyāgī dātā tyāgī ca nityaśaḥ / iti jñātvā svayaṃ buddhayā dhanaṃ dadyāt punaḥ punaḥ // MSS_0822 adātā puruṣas dhanaṃ saṃtyajya gacchati / dātāraṃ kṛpaṇaṃ manye mṛto'pyarthaṃ na muñcati // MSS_0823 adātāraṃ dātṛpravaramanayaṃ viśvavinayaṃ virūpaṃ rūpāḍhyaṃ vigatajayinaṃ viśvajayinam / akulyaṃ kulyaṃ tvāmahamavadamāśāparavaśāt mṛṣāvādetyuktistvayi khalu mṛṣāvādini mayi // MSS_0824 adātā vaṃśadoṣeṇa karmadoṣād daridratā / utmādo mātṛdoṣeṇa pitṛdoṣeṇa mūrkhatā // MSS_0825 adātṛmānasaṃ kvāpi na spṛśanti kavergiraḥ / duḥkhāyaivātivṛddhasya vilāsāstaruṇīkṛtāḥ // MSS_0826 adānamīṣad dānaṃ ca kiṃcit kopāya dardhiyām / saṃpūrṇadānaṃ prakṛtir virāmo vairakāraṇam // MSS_0827 adāntasyāvinītasya vṛthāpaṇḍitamāninaḥ / na guṇāya bhavanti sma naṭasyevājitātmanaḥ // MSS_0828 adāhi yastena daśārdhabāṇaḥ purā purārernayanālayena / na nirdahaṃstaṃ bhavadakṣivāsī na vairaśuddheradhunādharmaṇaḥ // MSS_0829 adīpte'gnau hato homo hatā bhuktirasākṣikā / upajīvyā hatā kanyā svārthe pākakriyā hatā // MSS_0830 adīrghaṃ kālamāpannaḥ praśrayaṃ yuvateḥ smaraḥ / pragalbhyate manasyeva mughaṃ vapuṣi jāyate // MSS_0831 bibhetyaṅgārpaṇe vācchatyālikhyātāṃ ratiṃ priye / uktapratyuktasaṃmūḍhā saṃmukhaṃ na nirīkṣate // MSS_0832 ratacūtaphalotpākarasaiḥ kāntaṃ na dhinvatī / bālā nidāghalakṣmīva tāpayatyeva kevalam // MSS_0833 adīrghadarśibhiḥ krūrair mūḍhairindriyasāyakaiḥ / hamadbhiḥ kriyate karma rudadbhiranubhūyate // MSS_0834 adīrghasūtraḥ smṛtimān kutajño nītiśāstravit / dhīmānāyatidarśī ca mantrī rājñaḥ susaṃnidhiḥ // MSS_0835 adurgaviṣayaḥ kasya nāreḥ paribhavāspadam / adurgo'nāśrayo rājā potacyutamanuṣyavat // MSS_0836 adṛṣṭāpatitāṃ bhāryāṃ mūḍho yastu parityajet / saptajanmani sa strītvaṃ labhate nātra saṃśayaḥ // MSS_0837 aduṣṭāpatitāṃ bhāryāṃ yauvane yaḥ parityajet / sa jīvanānte strītvaṃ ca vandhyatvaṃ ca samāpnuyāt // MSS_0838 adūragamanaṃ tīrtham adehadamanaṃ tapaḥ / anambhaḥsaṃbhavaṃ snānaṃ mātuścaraṇapaṅkajam // MSS_0839 adṛṣyanti purastena khelāḥ khañjanapaṅktayaḥ / asmayranta viniḥśvasya priyānayanavibhramāḥ // MSS_0840 adṛṣṭaguṇadoṣāṇām adhṛtānāṃ ca karmaṇām / nāntareṇa kriyāṃ teṣāṃ phalmiṣṭaṃ pravartate // MSS_0841 adṛṣṭapūrvaḥ kaṇṭho'yaṃ kāntāyā bhuvantraye / yasmādviṇāninādasya samudbhūtirvibhāvyate // MSS_0842 adṛṣṭapūrvamasmābhir yadetaddṛśyate'dhunā / viṣaṃ viṣadharaiḥ pītaṃ mūrchitāḥ pathikāṅganāḥ // MSS_0843 adṛṣṭapūrvānādāya bhāvānapariśaṅkitān / iṣṭāniṣṭān manuṣyāṇām astaṃ gacchanti rātrayaḥ // MSS_0844 adṛṣṭapūrvā bahavaḥ sahāyāḥ sarve padasthasya bhavanti vaśyāḥ / arthādvihīnasya padacyutasya bhavanti kāle svajano'pi śatruḥ // MSS_0845 adṛṣṭamukhabhaṅgasya yuktamandhasya yācitum / aho bata mahat kaṣṭaṃ cakṣuṣmānapi yācate // MSS_0846 adṛṣṭavyāpāraṃ gatavati dinānāmadhipatau yaśaḥ śeṣībhūte śaśini gatadhāmni grahagaṇe / tathāndhaṃ saṃjātaṃ jagadupanate meghasamaye yathāmī gaṇyante tamasi paṭavaḥ kīṭamaṇayaḥ // MSS_0847 adṛṣṭe darśanotkaṇṭhā dṛṣṭe vicchedabhīrutā / tadṛṣṭena na dṛṣṭena bhatratā labhyate mukham // MSS_0848 adeśakālārthamanāyatikṣamaṃ yadapriyaṃ lāghavakāri cātmanaḥ / vicintya buddhyā muhurapyavaimyahaṃ na tadvaco hālahalaṃ hi tadviṣam // MSS_0849 adeśakāle yad dānam apātrebhyaśca dīyate / asatkṛtamavajñātaṃ tattāmasamudāhṛdam // MSS_0850 adeśastho hi ripuṇā svalpakenāpi hanyate / grāho'lpīyānapi jale jalendramapāi karṣati // MSS_0851 adaivaṃ daivataṃ kuryur daivataṃ cāpyadaivatam / lokapālān sṛjeyuśca lokānanyāṃstathā dvijaḥ // MSS_0852 adoṣāddoṣādvā tyajti vipine tāṃ yadi bhavān abhradraṃ bhadraṃ vā tribhuvanapate tvāṃ vadatu kaḥ / idaṃ krūraṃ me smarati hṛdayaṃ yat kila tayā tvadartha kāntāre kulatilaka nātmāpi gaṇitaḥ // MSS_0853 adbhiḥ śudhyanti vastrāṇi manaḥ satyena śudhyati / ahiṃsayā ca bhūtātmā buddhirjñānena śudhyati // MSS_0854 adbhirgātrāṇi śudhyanti manaḥ satyena śudhyati / vidyātapobhyāṃ bhūtātmā buddhirjñānena śudhyati // MSS_0855 adbhutastakrpāthodhir agādhī yasya vardhakaḥ / akṣapādo'tamaḥspṛṣṭas tvakalaṅkaḥ kalānidhiḥ // MSS_0856 adbhyo 'gnirbrahmataḥkṣatram aśmano lohamutthitam / teṣāṃ sarvatragaṃ tejaḥ svāsu yoniṣu sāmyati // MSS_0857 adyatano yoddhavye śakuno vihayāya yākrikavirudvaḥ / divasāntarite yuddhe kṣemaḥ prāsthānikaḥ śakunaḥ // MSS_0858 adya dhārā sadādhārā sadālambā sarasvatī / paṇḍitā maṇḍitāḥ sarve bhojarāje bhuvaṃ gate // MSS_0859 adya prabhṛtyavanatāṅgi tavāsmi dāsaḥ krītastapobhiriti vādini candramaulau / ahnāya sā niyamajaṃ klamamutsasarja kleśaḥ phalena hi punarnavatāṃ vidhatte // MSS_0860 adya bhomidinaṃ satyaṃ satyamaprastutaṃ tava / tathāpi dūti gantavyaṃ nārtaḥ kālamapekṣate // MSS_0861 adya me saphalamāyatanetre jīvitaṃ madanasaṃśrayabhāvam / āgatāsi bhavanaṃ mama yasmāt svāgataṃ tava varoru niṣīda // MSS_0862 adya yāvadapi yena nibaddhau na prabhū vicalituṃ balivindhyau / āsthitāvitathatāguṇapāśas tvādṛśā sa viduṣā durapāsaḥ // MSS_0863 adya śītaṃ varivarti sarīsarti samīraṇaḥ / apatnīko marīmarti narīnarti kucoṣṇavān // MSS_0864 adya sa pravasatīti subhruvaḥ śrotrasīmani vijṛmbhite dhvanau / sadya eva nijapāṇigumphite puṣpadāmani mahoragabhramaḥ // MSS_0865 adya sundari kalindanandinī- tīrakuñjabhuvi kelilampaṭaḥ / vādayan muralikāṃ muhurmuhur mādhavo harati māmakaṃ manaḥ // MSS_0866 adya svargavadhūgaṇe guṇamaya tvatkīrtimindūjjavalām uccairgāyati niṣkalaṅkimadaśāmādāsyate candramāḥ / gītākarṇanamodamuktayavasagrāsābhilāṣo vada svāminnaṅkamṛgaḥ kiyanti hi dinānyetasya vartiṣyate // MSS_0867 adya svāṃ jananīmakāraṇaruṣā prātaḥ sudūraṃ gatāṃ pratyānetumito gato gṛhapatiḥ kṣutvaiva madhyaṃdine / paṅgutvena śarīrajarjaratayā prāyaḥ sa lakṣyākṛtir dṛṣṭo'sau bhavatā na kiṃ pathika he sthitvā kṣaṇaṃ kathyatām // MSS_0868 adyāpi kokanadacārusarekhahastāṃ tāṃ śātakumbhakalaśastanacārugātrīm / bimbādharīṃ viṣamabāṇanipīḍitāṅgīṃ saṃcintaye dvyaṇukamadhyatanuprakāśām // MSS_0869 adyāpi kopavimukhīkṛtagantukāmā noktaṃ vacaḥ pratidadāti yadaiva vaktram / cumbāmi rodati bhṛśaṃ patito'smi pāde dāsastava priyatame bhaja māṃ smarāmi // MSS_0870 adyāpi cāṭuśatadurlalitocitārthaṃ tasyāḥ smarāmi surataklamavihvalāyāḥ / avyaktaniḥsvanitakātarakthyamāna- saṃkīrṇavarṇarucitaṃ vacanaṃ priyāyāḥ // MSS_0871 adyāpi tatkanakakuṇḍalaghṛṣṭagaṇḍam āsyaṃ smarāmi viparītaratābhiyoge / āndolanaśramajalasphuṭasāndrabindu- muktāphalaprakaravicchuritaṃ priyāyāḥ // MSS_0872 adyāpi tatkanakagaurakṛtāṅgarāgaṃ prasvedabinduvitataṃ vadnaṃ priyāyāḥ / ante smarāmi ratikhedavilolanetraṃ rāhūparāgaparimuktamivendubimbam // MSS_0873 adyāpi tatkanakareṇughanorudeśe nyastaṃ smarāmi nakharakṣatalakṣma tasyāḥ / ākṛṣṭahemarucirāmbarmutthitāyā lajjāvaśāt karadhṛtaṃ ca tato vrajantyāḥ // MSS_0874 adyāpi tatkamalareṇusugandhagandhi tatpremavāri makaradhvajapātakāri / prāpnomyahaṃ yadi punaḥ surataikatīrthaṃ prāṇāṃstyajāmi niyataṃ tadavāptihetoḥ // MSS_0875 adyāpi tatkṛtakacagrahamāgraheṇa dantairmayā daśanavāsasi khaṇḍyamāne / tasyā manāṅmukulitākṣamalakṣyamāṇa- sītkāragarbhamasakṛdvadanaṃ smarāmi // MSS_0876 adyāpi tattaralatārakitākṣamāsyam ālipracandanarasāhitaśobhamasyāḥ / kastūrikātilakatārakitābhirāma- gaṇḍasthaladyuti muhurmanasā smarāmi // MSS_0877 adyāpi tatpraṇayabhaṅguradṛṣṭipātaṃ tasyāḥ smarāmi rativibhramagātrabhaṅgam / vastrāñcalaskhalanacārupayodharāntaṃ dantacchadaṃ daśanakhaṇḍanamaṇḍanaṃ ca // MSS_0878 adyāpi tatsapariveṣaśaśiprakāśam āsyaṃ smarāmi jaḍgātravivartaneṣu / tadveladujjvalakarāṅgulijālagumpha- doḥ kandalīyugalakaṃ dayitaṃ priyāyāḥ // MSS_0879 adyāpi tatsuratakelinirastrayuddhaṃ bandhopabandhapatanotthitaśūnyahastam / MSS_0880 dantauṣṭhapīḍananakhakṣataraktasiktaṃ tasyāḥ smarāmi ratibandhuraniṣṭhuratvam // MSS_0879 adyāpi tatsuratakelivimardakheda- saṃjātagharmakaṇavisphuritaṃ priyāyāḥ / āpāṇḍuraṃ taralatāranimīlitākṣaṃ vaktraṃ smarāmi paripūrṇaniśākarābham // MSS_0881 adyāpi tadvadanapaṅkajagandhalubdha- bhrāmyaddvirephacayacumbitagaṇḍayugmam / līlāvadhūtakarapallavakaṅkanānāṃ kvāṇo vimūrcchati manaḥ stutarāṃ madīyam // MSS_0882 adyāpi tadvikasitāmbujamadhyagauraṃ gorocanātilakabhāsuraphālarekham / īṣanmadālasavighūrṇitadṛṣṭipātaṃ tasyā mukhaṃ prati mano mama gacchatīdam // MSS_0883 adyāpi tannayanakajjalamujjvalāsyaṃ viśrāntakarṇayugalaṃ parihāsahetoḥ / paśye tavātmani navīnapayodharābhyāṃ kṣīṇaṃ vapuryadi vinaśyati no na doṣaḥ // MSS_0884 adyāpi tanmadanakārmukabhaṅgurabhru- dantadyutiprakarakarburitādharoṣṭham / karṇāvasaktapulakojjvaladantapatraṃ tasyāḥ punaḥ punarapīha mukhaṃ smarāmi // MSS_0885 adyāpi tanmanasi saṃparivartate me rātrau mayi kṣutavati kṣitipālaputryā / jīveti maṅgalavacaḥ parihṛtya kopāt karṇe kṛtaṃ kanakapatramanālapantyā // MSS_0886 adyāpi tāṃ kanakakaṅkaṇabhūṣitāgra- hastāṃ ca vaktrakamalena sunirjitendum / līlāvartīṃ suratakhedanimīlitākṣīṃ dhyāyāmi cetasi madākulalālasāṅgīm // MSS_0887 adyāpi tāṃ kanakakāntimadālasāṅgīṃ vrīḍotsukāṃ nipatitāmiva ceṣṭamānām / aṅgāṅgasaṅgaparicumbanajātamohāṃ tāṃ jīvanauṣadhimiva pramadhāṃ smarāmi // MSS_0888 adyāpi tāṃ kanakacampakadāmagaurīṃ phullāravindavadanāṃ tanuromarājīm / suptotthitāṃ madanavihvalasālasāṅgīṃ vidyāṃ pramādagalitāmiva cintayāmi // MSS_0889 adyāpi tāṃ kanakapatrasanāthakarṇām uttuṅgakarkaśakucārpitatārahārām / kāñcīnipuñjitaviśālanitambabimbām uddānanūpuraraṇaccaraṇāṃ smarāmi // MSS_0890 adyāpi tāṃ kaṭisamārpitavāmapāṇim ākuñcitaikacaraṇāgraniruddhabhūmim / stambhāvalambitabhujāṃ pathi māṃ vrajantaṃ paśyāmi bandhuritakaṃdharamīkṣamāṇām // MSS_0891 adyāpi tāṃ kuṭilakuntalakeśapāśām untidratāmarasapatraviśālanetrām / uttuṅgapīvarapayodharakuṅmalāḍhyāṃ dhyāyāmi cetasi yathaiva gurūpadeśam // MSS_0892 adyāpi tāṃ kṣaṇaviyogaviṣopame yāṃ saṅge punarbahutarāmamṛtābhiṣekām / tāṃ jīvadhāraṇakarīṃ madanātapatrām uddhṛttakeśanivahāṃ sudatīṃ smarāmi // MSS_0893 adyāpi tāṃ kṣititale varakāminīnāṃ sarvāṅgasundaratayā prathamaikarekhām / śṛṅgāranāṭakarasottamapānapātrīṃ kāntāṃ smarāmi kusumāyudhabāṇakhinnām // MSS_0894 adyāpi tāṃ gatinirākṛtarājahaṃsīṃ dhammillanirjitakalāpamayūkhabhāsām / mattaśriyā madacakoravilolanetrāṃ saṃcintayāmi kalakaṇṭjasamānakaṇṭhām // MSS_0895 adyāpi tāṃ gamanamityuditaṃ madīyaṃ śrutvaiva bhīruhariṇīmiva cañcalākṣīm / vācaḥ skhaladvigaladaśruhalākulākṣīṃ saṃcintayāmi guruśokavinamravaktrām // MSS_0896 adyāpi tāṃ galitabandhanakeśapāśāṃ srastasrajaṃ smitasudhāmadhurādharauṣṭhīm / pīnonnatastanayugoparicārucumban- muktāvalīṃ rahasi loladṛśaṃ smarāmi // MSS_0897 adyāpi tāṃ cirayite mayi tannivāsaṃ rātrau samāgatavatīṃ parivartamānām / gatvā smitaṃ kimapi caṇcalitāṃ niṣaṇṇāṃ sakhyā samāgatavatīmadhikaṃ smarāmi // MSS_0898 adyāpi tāṃ jagati varṇayituṃ na kaścic chaknotyadṛṣṭasadṛśīṃ ca parigrahaṃ me / dṛṣṭaṃ dvayoḥ sadṛśayoḥ khalu yena rūpaṃ śakto bhavedyadi sa eva naro na cānyaḥ // MSS_0899 adyāpi tāṃ jaghanadarśanalālasena kṛṣṭaṃ mayā nivasanāṃcalamekapārśvāt / pūjya sthitāmapi tato muhurākṛṣantīṃ mandākṣasaṃkucitanūtnamukhīṃ smarāmi // MSS_0900 adyāpi tāṃ jhaṭiti vakritakandharāgrāṃ nikṣiptapāṇikamalāṃ ca nitambamimbe / vāsāṃsapārśvalasadulbaṇakeśapāśāṃ paśyāmi māṃ prati dṛśaṃ bahuśaḥ kṣipantīm // MSS_0901 adyāpi tāṃ dhavalaveśmani ratnadīpa- mālāmayūkhapaṭalairdalitāndhakāre / prāptodyame rahasi saṃmukhadarśanārthaṃ lajjābhayārtanayanāmanucintayāmi // MSS_0902 adyāpi tāṃ nakhapadaṃ stanamaṇḍale yad dattaṃ mayāsyamadhupānavimohitena / udbhinnaromapulakairbahubhiḥ samantāj jāgarti rakṣati vilokayati smarāmi // MSS_0903 adyāpi tāṃ na khalu vedmi kimīśapatnī śāpaṃ gatā surapateratha kṛṣṇalakṣmīḥ / dhatraiva kiṃ nu jagataḥ parimohanāya sā nirmitā yuvatiratnadidṛkṣayā vā // MSS_0904 adyāpi tāṃ navavayaḥśriyaminduvaktrāṃ uttuṅgapīvarapayodharabhārakhinnām / saṃpīḍya bāhuyugalena pibāmi vaktrāṃ pronmattavanmadhukaraḥ kamalaṃ yatheṣṭam // MSS_0905 adyāpi tāṃ nijavapuḥkṛśavedimadhyām uttuṅgasaṃbhṛtasudhāstanakumbhayugmām / nānāvicitrakṛtamaṇḍanamṇḍitāṅgīṃ suptotthitāṃ niśi divā na hi vismarāmi // MSS_0906 adyāpi tāṃ nidhuvanaklamaniḥsahāṅgīm āpāṇḍugaṇḍapatitālakakuntalālīm / pracchannapāpakṛtamantarivāvahantīṃ kaṇṭhāvasaktamṛdubāhulatāṃ smarāmi // MSS_0907 adyāpi tāṃ nidhuvane madhupānaraktāṃ līlādharāṃ kṛśatanuṃ capalāyatākṣīm / kāśmīrapaṅkamṛganābhikṛtāṅgarāgāṃ karpūrapūgaparipūrṇamukhīṃ smarāmi // MSS_0908 adyāpi tāṃ nibhṛtavaktrakamāpatantaṃ māṃ dvāri vīkṣya sahasaiva miṣeṇa suptām / mandaṃ mayi spṛśati kaṇṭakitāṅgayaṣṭim utphullagallaphalakāṃ bahuśaḥ smarāmi // MSS_0909 adyāpi tāṃ nṛpatiśekhararājaputrīṃ saṃpūrṇayauvanamadālasaghūrṇanetrīm / gandharvayakṣasurakinnarnāgakanyāṃ svargādaho nipatitāmiva cintayāmi // MSS_0910 adyāpi tāṃpraṇayinīṃ mṛgaśāvakākṣīṃ pīyūṣapūrṇakucakumbhayugaṃ vahantīm / paśyāmyahaṃ yadi purnadivasāvasāne svargāpavarganararājasukhaṃ tyajāmi // MSS_0911 adyāpi tāṃ prathamato varasundarīṇāṃ snehaikapātraghaṭitāmavanīśaputrīm / haṃho janā mama viyogahutāśano'yaṃ soḍhuṃ na śakyata iti praticintayāmi // MSS_0912 adyāpi tāṃ prathamameva gataṃ virāgaṃ nirbhartsya roṣaparuṣairvacanairmuhurmām / āndolanena ca nitambasahāyavṛttyā samcintayāmi ratye sudatīmabhīkṣṇam // MSS_0913 adyāpi tāṃ prathamasaṃgamajātalajjāṃ bālāṃ rasena patite mayi mandapīṭhe / phūrkārakampitaśikhātaralapradīpaṃ karṇotpalena vinivārayatīṃ smarāmi // MSS_0914 adyāpi tāṃ bhujalatārpitakaṇṭhapāśāṃ vakṣaḥsthalaṃ mama pidhāya payodharābhyām / īṣannimīlitasalīlavilocanāntāṃ paśyāmi mṛgdhavadanāṃ vadanaṃ pibantīm // MSS_0915 adyāpi tāṃ madanamandiravaijayantīm antargṛhe vivasanāṃ dadhatīṃ niśānte / aṅgairanaṅgavisarairmama gāḍhmaṅgam āliṅgya keliśayane śayitāṃ smarāmi // MSS_0916 adyāpi tāṃ mama manaḥparitāpaśāntyai cakṣurviśuddhataṭinīmalasālasāṅgīm / śrīkhaṇḍakhaṇḍakhacitācitagātrayiṣṭaṃ tanvīṃ sadā hṛdayaharṣanidhiṃ smarāmi // MSS_0917 adyāpi tāṃ mayi kapāṭasamīpalīne manmārgadattadṛśamānanadattahastām madgotracihnitapadaṃ mṛdukākalībhiḥ kiṃcittaraṅgamanasaṃ manasā smarāmi // MSS_0918 adyāpi tāṃ mayi kṛtāgasi dṛṣṭabhāvāṃ bhāṣāṃ lapatyapi muhurnigṛhītavācam / rāmāṃ viruddhaghanamanyusabāṣpakaṇṭhāṃ niḥśvāsaśuṣyadadharāṃ rudatīṃ smarāmi // MSS_0919 adyāpi tāṃ mayi gate cirakopayantīṃ yāntīṃ samāgatavatīṃ parivartamānām / ūrdhvasthitāṃ kimapi mañcatalaṃ niṣaṇṇāṃ śayyāṃ samāśratavatīmadhikaṃ smarāmi // MSS_0920 adyāpi tāṃ mayi dṛśaṃ tudatīṃ smarāmi smerāṃ smaradvarakarāṃ madhurāṃ sutārām / atyudbalāṃ suratalāṃ kuṭilāṃ suśīlāṃ niṣpandamandasamadapramadaprasādām // MSS_0921 adyāpi tāṃ mayi nimīlitacārunetre ko'yaṃ vadetyabhihitāṃ vadatīṃ sakhībhiḥ / mātarna vidya iti sasmitamullasantīm utphullagaṇḍaphalakāṃ nitarāṃ smarāmi // MSS_0922 adyāpi tāṃ masṛṇacandanapaṅkamiśra- kastūrikāparimalotthavisarpigandām / anyonyacañcupuṭacumbanalagnapakṣma - yugmābhirāmanayanāṃ śayane smarāmi // MSS_0923 adyāpi tāṃ mukhagatairaruṇaiḥ karāgrair āpṛcchyamānamapi māṃ na vibhāṣayantīm / tadvāṣpapūritadṛśaṃ bahu niḥśvasantīṃ cintākulāṃ kimapi namramukhīṃ smarāmi // MSS_0924 adyāpi tāṃ punaḥ kamalāyatākṣīṃ paśyāmi pīvarapayodharabhārakhinnām / saṃpīḍya bāhuyugalena pibāmi vaktram unmattavanmadhukaraḥ kamalaṃ yatheṣṭam // MSS_0925 adyāpi tāṃ yadi punaḥ śravaṇāyatākṣīṃ paśyāmi dīrghavirahajvaritāṅgayaṣṭim / aṅgairahaṃ samupagūhma tato'tigāḍhaṃ nonmīlayāmi nayane na ca tāṃ tyajāmi // MSS_0926 adyāpi tāṃ rahasi darpaṇamīkṣamāṇām dṛṣṭvā sphuṭaṃ pratinidhiṃ mayi pṛṣṭhalīne / paśyāmi vepathumatīṃ ca suvibhramāṃ ca lajjākulāṃ ca samudaṃ jitamanmathāṃ ca // MSS_0927 adyāpi tāṃ vidhṛtakajjalalolanetrāṃ pṛthvīṃ prabhūtakusumākulakeśapāśām / sindūrasaṃlulitamauktikadantakāntim ābaddhahemakaṭakāṃ rahasi smarāmi // MSS_0928 adyāpi tāṃ vidhṛtakakajjalalolanetrāṃ pṛthvīṃ prabhūtakusumākulakeśapāśām / sindūrasaṃlulitamauktikadantakāntim ābaddhahemakaṭakāṃ rahasi smarāmi // MSS_0929 adyāpi tāṃ virahavahri nipoḍitāṅgīṃ tanvīṃ kuraṅganayanāṃ surataikapātrīm / nānāvicitrakutamaṇḍanamāvahantīṃ tāṃ rājahaṃsagamanāṃ sudatīṃ smarāmi // MSS_0930 adyāpi tāṃ vihasītāṃ kācabhāranamrāṃ muktākalāpadhavalīkṛtakaṇṭhadeśām / tatkelimandaragirau kusumāyudhasya kāntāṃ smarāmi rucirojjvalapuṣpaketum // MSS_0931 adyāpi tāṃ śaśimukhīṃ navayauvanāḍhyāṃ pīnastanīṃ punarahaṃ yadi gaurakāntim / paśyāmi manmathaśarānalapīḍitāṅgīṃ gātrāṇi saṃprati karomi suśītalāni // MSS_0932 adyāpi tāṃ śikharacāruvalakṣadantair mukhyāni kundamukulāni jitāṃ ca sādhvīm / saṃcintayāmi satataṃ pravilolicittāṃ kāmeṣunīrajadṛśaṃ vanajāvataṃsām // MSS_0933 adyāpi tāṃ samapanītanitambavastrāṃ śyāmāṃ ca sādhvasarasākulavihvalāṅgīm / ekena pāṇikamalena pidhāya gṛhyam anyena nābhikuharaṃ dadhatīṃ smarāmi // MSS_0934 adyāpi tāṃ salalitaślathakeśapāśām īṣatsamunmiṣitaghūrṇitavakranetrām / suptotthitāṃ vidadhatīṃ muhuraṅgabhaṅga paśyāmi daṣṭamadharaṃ bahuśaḥ spṛśantīm // MSS_0935 adyāpi tāṃ sunipuṇaṃ yatatā mayāpi dṛṣṭaṃ na yatsadṛśato vadanaṃ kadācit / saundaryanirjitarati dvijarājakānti kāntāmihātivimalatvamahāguṇena // MSS_0936 adyāpi tāṃ surataghūrṇanimīlitākṣīṃ srastāṅgayaṣṭagalitāṃśukakeśapāśām / śṛṅgāravāriruhakānanarāhahaṃsīṃ janmāntare'pi nidhane'pyanucintayāmi // MSS_0937 adyāpi tāṃ suratajāgaraghūrṇamāna- tiryagvalattaralatārakdīrghanetrām / śṛṅgārasārakamalākararājahaṃsīṃ vrīḍāvinamravadanāmuṣasi smarāmi // MSS_0938 adyāpi tāṃ suratatāṇḍavasūtradhāraṃ durvāradarpajaghanaglapitāṅgayaṣṭim / aṅgaṃ rasaiḥ samupaguhya kaṭiṃ dadhānāṃ kiṃcinnimīlanayanāṃ manasā smarāmi // MSS_0939 adyāpi tāṃ suratatāṇḍavasūtradhārīṃ pūrṇendusundaramukhīṃ madavihvalāṅgīm / tanvīṃ viśālajaghanastanabhāranamrāṃ vyālolakuntalakalāpavatīṃ smarāmi // MSS_0940 adyāpi tāṃ suratalabdhayaśaḥpatākāṃ lambālakāṃ virahapāṇḍuragaṇḍabhittim / svapne'pi lolanayanāṃ kṣaṇadṛṣṭanaṣṭāṃ vidyāṃ pramādaguṇitāmiva saṃsmarāmi // MSS_0941 adyāpi tāṃ surabhinirbharadantabhājaṃ dhāvantamāsyakamalaṃ calacañcarīkam / kiṃciccalallalitakuñcitavāmanetrāṃ paśyāmi kelikamalena nivārayantīm // MSS_0942 adyāpi tāṃ suvadanāṃ valabhau niṣaṇṇāṃ tadgehasaṃnidhipade mayi dṛṣṭamātre / vītottarāṃ priyasakhīṣu kutasmarāsu lajjāvilāsahasitāṃ hṛdi cintayāmi // MSS_0943 adyāpi tāṃ suvadanāṃ stanabhāranabhrāṃ śyāmāṃ ca vāmanayanāṃ ramaṇīyagātrīm / nidrālasāmalakanirjitaṣaṭpadāliṃ saṃcintayāmi satataṃ smaravaijayantīm // MSS_0944 adyāpi tāṃ suśayitāṃ kṣaṇaviprabuddhāṃ nidrālasāṃ hṛdi vahāmi kṛtāṅgabhaṅgām / jṛmbhāvatīrṇamukhamārutagandhalabdha- mughabhramadbhramaravibhramalolanetrām // MSS_0945 adyāpi tāṃ stimitavastramivāṅgalagnāṃ prauḍhapratāpamadanānalataptadehām / bālāmanāthaśaraṇāmanukampanīyāṃ prāṇādhikāṃ kṣaṇamahaṃ na hi vismarāmi // MSS_0946 adyāpi tāni smitamukhīṃ puruṣāyiteṣu lambālakākulakapolalatāṃ smarāmi / āndolanaśramajalākulavihvalāṅgīṃ śvāsottaraṃ ca nibhṛtaṃ ca muhurvadantīm // MSS_0947 adyāpi tāni parivartitakaṃdharāṇi kiṃcitkṣutatruṭitakañcukajālakāni / tasyā bhujāgraluladudvalakuntalāni citte sphuranti mama vakravilocanāni // MSS_0948 adyāpi tāni mama cetasi saṃsphuranti karṇāntasaṃgatakaṭākṣanirīkṣitāni / tasyāḥ smarajvarakarāṇi madālasāni līlāvilāsabahulāni vilocanāni // MSS_0949 adyāpi tāni mama cetasi saṃsphuranti bimboṣṭhadeśaparikīrṇaśucismatāni / MSS_0950 adyāpi tāni mṛduvākyasubhāṣitāni tirthagvivarttinayanāntanirīkṣaṇāni līlālasāñcitagatāni śucismitāni tasyāḥ smarāmi madavibhramaceṣṭitāni // MSS_0951 adyāpi tāmanibhṛtakramamāgataṃ ca māṃ dvāri vīkṣya śayane nimiṣeṇa suptām / mandaṃ mayi spṛśati kaṇḍakitāṅgayaṣṭim utphullagaṇḍaphalakāṃ bahuśaḥ smarāmi // MSS_0952 adyāpi tāmanunayatyapi cāṭupūrvaṃ kopāt prākṛtamukhīṃ mayi sāparādhe / āliṅgati prasabhamutpulakāṅgayaṣṭiṃ māmete duḥsahamivoktavatīṃ smarāmi // MSS_0953 adyāpi tāmanunayatyapi mayyasaktāṃ vyāvṛttya keliśayane śayitāṃ parācīm / nidrākulāmiva mamābhimukhībhavantīṃ prātarmadaṅganihitaikabhujāṃ smarāmi // MSS_0954 adyāpi tāmabhiviśālanitambabimbāṃ gambhīranābhikuharāṃ tanumadhyabhāgām / amlānakomalamṛṇālasamānabāhuṃ līlālasāñcitagatiṃ manasā smarāmi // MSS_0955 adyāpi tāmaruṇayatyaruṇentarikṣam āpṛcchamānamapi nāma vidhārayantīm / utthāpya niścaladṛśau mama niḥśvasantīṃ cintākulāṃ kimapi namramukhīṃ smarāmi // MSS_0956 adyāpi tāmalamasīlitacārunetrāṃ loladbhujāvalayajhaṃkṛtimāvahantīm / vellatkarorukucamunnamitasvakarṇe kaṇḍūyanaṃ vidadhatīṃ hṛdi cintayāmi // MSS_0957 adyāpi tāmavahitāṃ manasācalena saṃcintayāmi yuvatīṃ mama jīvitāśām / nānyopabhuktanavayauvanabhārasārāṃ janmāntare'pi mama saiva gatiryathā syāt // MSS_0958 adyāpi tāmavigaṇayya kṛtāparādham āpādamūlapatitaṃ sahasā calantīm / vastrāñcalaṃ mama karānnijamākṣipantīṃ mā meti roṣaparuṣaṃ vadatīṃ smarāmi // MSS_0959 adyāpi tāmahamalajjitapūrvaghṛṣṭe śayyātale suśayitāṃ madanotsavāya / vīrṇāvatīṃ vikacacampakapuṣpanāsāṃ dhyāyāmi cetasi sadā nadatīṃ śubhāṅgīm // MSS_0960 adyāpi tāmita itaśca puraśca paścād antarbahiḥ parita eva paribhramantīm / paśyāmi phullakanakāmbujasaṃnibhen vaktreṇa tiryagapavartitalocanena // MSS_0961 adyāpi tāmupavane paricārayuktāṃ saṃcintayāmyupagatāṃ madanotsavāya / māṃ pārśvasaṃnihitalokabhayāt saśaṅkaṃ vyāvartitekṣaṇamanukṣaṇamīkṣamāṇām // MSS_0962 adyāpi tāmubhayapārśvagahāraramyāṃ vāsantikākusumabhāsittakañcukāṃ ca / rākābhirāmavidhumaṇḍalavalguvavatrāṃ lāvaṇyanirjjitarayāṃ satataṃ smarāmi // MSS_0963 adyāpi tāmurasijadvayamunnamayya madhye valitritayalakṣitaromarājim / dhyāyāmi vellitabhujāṃ vihitāṅgabhaṅgaṃ vyājena nābhikuharaṃ mama darśayantīm // MSS_0964 adyāpi tiṣṭhati dṛśoridamuttarīyaṃ dhartuṃ punaḥ stanataṭe galitaṃ pravṛttā / vācaṃ niśamya nayanaṃ nayanaṃ mameti kiṃcittadā yadkarot smitamāyatākṣī // MSS_0965 adyāpi durnivāraṃ stutikanyā bhajati kaumāram / madbhyo na rocate sā- 'santo'pyasyai na rocante // MSS_0966 adyāpi dhāvati manaḥ kimahaṃ karomi sārdhaṃ sakhībhirapi vāsagṛhe sukānte / kāntāṅgasaṃgaparihāsavicitranṛtye krīḍābhirāma iti yātu madīyakālaḥ // MSS_0967 adyāpi na sphurati kesarabhāralakṣmīr na preṅkhati dhvanitamadraguhāntareṣu / mattāstathāpi kariṇo hariṇādhipasya paśyanti bhītamanasaḥ padavīṃ vaneṣu // MSS_0968 adyāpi nirmalaśaracchaśigaurakānti ceto munerapi haret kimutāsmadīyam / vaktraṃ sudhāmayamahaṃ yadi tat prapadye cumban pibāmyavirataṃ vyathate mano me // MSS_0969 adyāpi nānaṃ harakopavahnis tvayi jvalatyaurva ivāmburāśau / tvamanyathā manmatha madvidhānāṃ bhasmāvaśeṣaḥ kathamevamuṣṇaḥ // MSS_0970 adyāpi rojjhati haraḥ kila kālakūṭaṃ kūrmo bibharti dharaṇīṃ puṣṭhabhāge / ambhonidhirvahati duḥsahavāḍavāgniṃ aṅgīkṛtaṃ sukṛtinaḥ paripālayanti // MSS_0971 adyāpi mārutavidhūtalatāvitānāṃ vīṇāvinodaracanāṃ mama jīviteśām / pañceṣurāṣṭrakamalāṃ śubhavedimadhyāṃ dhyāyāmi cetasi sartīṃ madanābhirāmām // MSS_0972 adyāpi me niśi divā hṛdayaṃ dunoti pūrṇendusundarasukhaṃ mama vallabhāyāḥ / lāvaṇyanirjitaratikṣatakāmadarpaṃ bhūyaḥ puraḥ pratipadaṃ na vilokyate yat // MSS_0973 adyāpi me varatanormadhurāṇi tasyā yānyarthavanti na ca yāni nirarthakāni / nidrānimīlitadṛśo madamantharāyās tānyakṣarāṇi hṛdaye kimapi dhvananti // MSS_0974 adyāpi ye na vihitā vipulāḥ prabandhā vidyotamānavibhavāḥ sukhayanti viśvam / so'yaṃ dviśuddhaguruvaṃśabhavaḥ prasiddho gopāladatta upameyapadaṃ kathaṃ syāt // MSS_0975 adyāpi vāsagṛhato mayi nīyamāne durvārabhīṣaṇakarairyamadūtakalpaiḥ / kiṃ kiṃ tayā bahuvidhaṃ na kṛtaṃ madarthe vaktuṃ na pāryata iti vyathate mano me // MSS_0976 adyāpi vismayakarī tridaśān vihāya buddhirbalāccalati me kimahaṃ karomi / jānannapi pratimuhūrtamihāntakāle kānteti vallabhatareti mameti dhīrā // MSS_0977 adyāpi śītadyutirātmabimbaṃ nirmāya nirmāya punarbhunakti / tasyā mukhenāyatalocanāyāḥ kartuṃ na śaktiḥ sadṛśaṃ priyāyāḥ // MSS_0978 adyāpi śravasī na kuṇḍalacale kelikvaṇatkaṅkaṇau bāhū nāpi na hārihāravalayāluṇṭhā ca kaṇṭhāvaniḥ / asyāḥ paśya tathāpi paṅkajadṛśo viśvaṃ priyaṃ bhāvukaṃ paśyāmaḥ sphuṭatāvibhūṣaṇakarābhogaṃ vapurvaibhavam // MSS_0979 adyāpi sā mama manastaṭinī sadāste romāñcavīcivilasadvipulasvabhāvā / kādambakeśararuciḥ kṣatavīkṣaṇaṃ māṃ gātraklamaṃ kathayatī priyarājahaṃsī // MSS_0980 adyāpi sundari tavānanacandrabimbaṃ bandīkṛtāmbujayugaṃ paricumbya cetaḥ / tvatsaṃgamodbhavasukhaṃ tanute tathāpi vairaṃ karoti karuṇāvikalo vivekaḥ // MSS_0981 adyāpi stanaśailadurgaviṣame sīmantinīnāṃ hṛdi sthātuṃ vāñchati māna eṣa dhigiti krodhādivālohitaḥ / udyaddūrataraprasāritakaraḥ karṣatyasau tatkṣaṇāt phullatkairavakośaniḥsaradaliśreṇīkṛpāṇaṃ śaśī // MSS_0982 adyāpi hariharādibhir amarairapi tattvato na vijñātāḥ / bhramavibhramabahumohā veśyāḥ saṃsāramāyāśca // MSS_0983 adyāpi hi nṛśaṃsasya pituste divaso gataḥ / tamasā pihitaḥ panthā ehi putraka śevahe // MSS_0984 adyāpyaśokanavapallavaraktahastāṃ muktāphalapracayacumbitacūcukāgrām / antaḥsmitocchvasitapāṇḍuragaṇḍabhittiṃ tāṃ vallabhāmalasahaṃsagatiṃ smarāmi // MSS_0985 adyāpyahaṃ calitacārunimīlitākṣam āsyaṃ smarāmi satataṃ suratāvasāne / tatkālaniśvasitaniḥsṛtakāntikāntaṃ svedodabinduparidanturitaṃ priyāyāḥ // MSS_0986 adyāpyahaṃ varavadhūsuratopabhogaṃ jīvāmi nānyavidhinā kṣaṇamantareṇa / tadbhrātaro maraṇameva hi duḥkhaśāntyai vijñāpayāmi bhavatastvaritaṃ lunīdhvam // MSS_0987 adyāpyahaṃ vikacakundasamānadantaṃ tiryagvivartitaviśālavilocanāntam / tasyā mukhaṃ suvijitendu na vismarāmi codyaṃ kṛtajña iva sādhukṛtopakāram // MSS_0988 adyāpyahaṃ sarasamañjulabhṛṅganādam īṣatsmarollasitarāgasupāṇḍugaṇḍam / paśyāmi pūrṇaśaradindusamānakānti tasyā mukhaṃ vikacapaṅkajapātranetram // MSS_0989 adyāpyaho jagati sundaralakṣapūrṇe anyānyamuttamaguṇādhikasaṃprapanne / anyābhirapyupamituṃ na mayā ca śakyaṃ rūpaṃ tadīyamiti me hṛdaye vitarkaḥ // MSS_0990 adyāpyunmadayātudhānataruṇīcañ catkarāsphālana- vyāvalgannṛkapālatālaraṇitairnṛtyatpiśācāṅganāḥ / udgāyanti yaśāṃsi yasya vitatairnādaiḥ pracaṇḍānila- prakṣubhyatkarikumbhakūṭakuharavyaktai raṇakṣoṇayaḥ // MSS_0991 adyābhogini gāḍhamarmanivahe harmyāgravedījuṣāṃ sadyaścandanaśoṣiṇi stanataṭe saṅge kuraṅgīdṛśām / prāyaḥ praślathayanti puṣpadhanuṣaḥ puṣpākare niṣṭhite nirvedaṃ navamallikāsurabhayaḥ sāyaṃtanā vāyavaḥ // MSS_0992 adyāmbhaḥ paritaḥ patiṣyati bhuvastāpo'dya nirvāsyati kṣetreṣvadya yatiṣyate janapadaḥ sasyeṣu paryutsukaḥ / nartiṣyanti tavodaye'dya jalada vyālolapucchacchada- cchatracchāditamaulayo diśi diśi krīḍālasāḥ kekinaḥ // MSS_0993 adyārabhya kaṭhorakārmukalatāvinyastahastāmbujas tāvanna prakaṭīkaromi nayane śoṇe nimeṣodayān / yāvat sāyakakotipāṭitaripukṣmāpālamauliskhalan mallīmālyapatatparāgapaṭalairāmodinī medinī // MSS_0994 adyārabhya na hi priye punarahaṃ mānasya vā bhājanaṃ gṛhṇīyāṃ viṣarūpiṇaḥ śaṭhamaternāmāpi saṃkṣepataḥ / kiṃ tenaiva vinā śaśāṅkakiraṇaspaṣṭāṭṭahāsā niśā naiko vā divasaḥ payodamalino yāyān mama prāvṛṣi // MSS_0995 adyāśanaṃ śiśujanasya balena jātaṃ śvo vā kathaṃ nu bhaviteti vicintayantī / ityaśrupātamalinīkṛtagaṇḍadeśā neccheddaridragṛhiṇī rajanīvirāmam // MSS_0996 adyedaṃ śva idaṃ tathā parudidaṃ kṛtyaṃ parāri tvadaś cetaścintayasītthameva satataṃ nirvyākulaṃ re kutaḥ / tatkālaṃ vilasanmanorathalatākāntāradāvānalo yasmin daṇḍadharaṃ smariṣyasi sakhe so'pyasti kaścit kṣaṇaḥ // MSS_0997 adyeśvarāścāraṇagāyanānāṃ sadaiva kalpadrumavat phalanti / sadbhyastu kiṃcid vacasaiva sāyaṃ dīpāya karpūramivārpayanti // MSS_0998 adyaike prātarapare vitate'hni tathā pare / yānti niḥsīmni saṃsāre kaḥ sthātā nanu śocati // MSS_0999 adyaiva kuru yacchreyo mā tvā kālo'tyagādayam / akṛteṣveva kāryeṣu mṛtyurvai saṃprakarṣati // MSS_1000 adyaiva kuru yacchreyo vṛddhaḥsan kiṃ kariṣyasi / svagātrāṇyapi bhārāya bhavanti hi viparyaye // MSS_1001 adyaiva yat pratipadudgatacandralekhā- sakhyaṃ tvayā tanuriyaṃ gamitā varākyāḥ / kānte gate kusumasāyaka tat prabhāte bāṇāvalīṃ kathaya kutra vimokṣyasi tvam // MSS_1002 adyaiva śvaḥ paraśvastricaturadivasānantaraṃ sāyamahni prātaḥ prāhṇe parāhṇe kṣaṇamiha nivasa prasthito'bhyehi bhūyaḥ / itthaṃ rekātirekānaviditakapaṭaprakriyānarthisārthān atyarthaṃ vyarthayanti pratidivasamaho rājadhānyāṃ vadānyāḥ // MSS_1003 adyaiva hasitaṃ gītaṃ krīḍitaṃ yaiḥ śarīribhiḥ / adyaiva te na dṛśyante paśya kālasya ceṣṭitam // MSS_1004 adyotsaṅgavasadbhujaṃgakavalakleśādiveśācala- prāleyaplavanecchayānusarati śrīkhaṇḍaśailānilaḥ / kiṃ ca snigdharasālamaulimukulānyālokya harṣodayād unmīlanti kuhūḥkuhūriti kalottālāḥ pikānāṃ giraḥ // MSS_1005 adyodyānagṛhāṅgaṇe sakhi mayā svapnena lākṣāruṇaḥ protkṣipto'yamaśokadohadavidhau pādaḥ kvaṇannūpuraḥ / tāvat kiṃ kathayāmi kelipaṭunā nirgatya kuñjodarād ajñātopanatena tena sahasā mūrdhnaiva saṃbhāvitaḥ // MSS_1006 adyonmīlanmalayapavanoddhūtacūtāṃkurāgra- grāsāsvādādadhikamadhurairuccaradbhirninādaiḥ / kvāpi kvāpi smarahutavahoddīpanāyādhvagānāṃ hotuṃ prāṇānṛcamiva pikaḥ sāmidhenīmadhīte // MSS_1007 adrākṣīdapanidrakorakabharavyānamravallīskhalad- dhūlīdurdinasūditāmbaramasāvudyānamurvīpatiḥ / āsthānībhavanaṃ vasantanṛpaterdevasya cetobhuvaḥ satrāgāramanuttaraṃ madhulihāmekaṃ prapāmaṇḍapam // MSS_1008 adrākṣurye narendrā drupadatanubhuvaḥ keśapāśāvakṛṣṭiṃ cakrurvākārayan vā manasi kimaparaṃ ye'nvamanyanta mohāt / sarveṣāmeva teṣāṃ samaramakhabhuvi krodhavahṇau juhoti dvitrairhuṃkāramntrairabhijanasamidho madhyamaḥ pāṇḍaveyaḥ // MSS_1009 adriṣvañjanapuñjakānti jaladraprāyaṃ ca mūle diśām ūrdhvaṃ nīlavitānakalpabhavanau jambālalepopamam / tīre nīranidhestamālaviṭapicchāyāṃ ca sāyaṃ śanair udgacchatyabhisārikāpriyatamapremānukūlaṃ tamaḥ // MSS_1010 adreḥ kiṃ svidvahati pavanaḥ śṛṅgamityunmukhībhir dṛṣṭotsāhaścakitacakitaṃ mugdhasiddhāṅganābhiḥ / sthānādasmāt sarasaniculādutpatodaṅmukhaḥ khaṃ diṅnāgānāṃ pathi pariharan sthūlahastāvalepān // MSS_1011 adrohaḥ śaucānām acāpalaṃ vrataviśeṣaniyamānām / paiśunyamapriyāṇāṃ vṛtticchedo nṛśaṃsacaritānām // MSS_1012 adrohaḥ sarvabhūteṣu karmaṇā manasā girā / anugrahaśca dānaṃ ca satāṃ dharmaḥ sanātanaḥ // MSS_1013 adrohasamayaṃ kṛtvā munīnāmagrato hariḥ / jaghāna namuciṃ paścād apāṃ phenena pārthiva // MSS_1014 adrohe samayaṃ kṛtvā ciccheda namuceḥ śiraḥ / śakraḥ sā hi matā tasya ripau vṛttiḥ sanātanī // MSS_1015 adrau jīrṇadarīṣu saṃkaṭasarittīreṣu nimnonnate ūḍhā yena vṛṣeṇa dhūrbalavatā yūnā dvitīyena yā / tāṃ vṛddho'pi kṛśo'pi durvaha dhuraṃ voḍhuṃ sa eva kṣamo rathyābhaḍḍalakaiḥ sametya bahubhirnākṛṣyate'nyairvṛṣaiḥ // MSS_1016 advitīyaṃ nijaṃ loke vilokya vahato mudam / pramadāvadanasyāyaṃ darpodreko na tu smitam // MSS_1017 advisaṃvīkṣaṇaṃ cakṣur advisaṃmīlanaṃ manaḥ / advisaṃsparśanaḥ pāṇir adya me kiṃ kariṣyati // MSS_1018 adveṣapeśalaṃ kuryān manaḥ kusumakomalam / babhūva dveṣadoṣeṇa devadānavasaṃkṣayaḥ // MSS_1019 advaitaṃ sukhaduḥkhayoranuguṇaṃ sarvāsvavasthāsu yad viśrāmo hṛdayasya yatra jarasā yasminnahāryo rasaḥ / kālenāvaraṇātyayāt pariṇate yatsnehasāre sthitaṃ bhadraṃ tasya sumānuṣasya kathamapyekaṃ hi tat prāpyate // MSS_1020 advaitamekaṃ sukhamunnayantī vismārayantī jagadeva tanvi / muktāśritāmātmaruciṃ vadantī vedāntasiddhāntakatheva bhāsi // MSS_1021 advaitoktipaṭūn vaṭūnapi vayaṃ bālān namaskurmahe ye tu dvandvavadāstadīyaśirasi nyasyāma vāmaṃ padam / siṃhaḥ svīyaśiśūn niveśya hṛdaye sāndrādarādāmṛśaty āveśena bhinatti saṃbhramapadaṃ mattebhakumbhasthalam // MSS_1022 advaidhamānasaṃyuktaṃ śūraṃ dhīraṃ vipaścitam / na śrīḥ saṃtyajate nityam ādityamiva raśmayaḥ // MSS_1023 adhaḥ karoti yadratnaṃ mūrdhnā dhārayate tṛṇam / doṣastasyaiva jaladhe ratnaṃ ratnaṃ tṛṇaṃ tṛṇam // MSS_1024 adhaḥ kurvanprajāḥ sarvā bahudhā mahimolbaṇaḥ / rājā parvaṇi kasmiṃścid bhavedahibhayākulaḥ // MSS_1025 adhaḥ kṣipanti kṛpaṇā vittaṃ tatra yiyāsavaḥ / santastu gurutīrthādau taduccaiḥpadakāṅkṣiṇaḥ // MSS_1026 adhaḥ paśyan pārśvadvayavalitasācīkṛtaśirāḥ śanaiḥ pakṣasthairyāddivi masṛṇacakrākṛtigatiḥ / cirāccillastiryaktvaritataramāhāranipuṇo nipatyaivākasmāccalacaraṇamūrdhaṃ prapatati // MSS_1027 adhaḥ paśyasi kiṃ bāle patitaṃ tava kiṃ bhuvi / re re mūrkha na jānāsi gataṃ tāruṇyamauktikam // MSS_1028 adhaḥpuṣpī śaṅkhapuṣpī lajjālurgirikarṇikā / nīlinī sahadevā ca putramārjārikā tathā // MSS_1029 viṣṇukrāntā ca sarvāsāṃ jaṭā grāhyā raverdine / baddhā bhuje vilepādvā kāye śastraughavārikā // MSS_1030 adhaḥ śete śambhustava caraṇamādhāya hṛdaye bahirdvāre dauvārikapadamupetaḥ kamalajaḥ / viḍaujā vaiphalyaṃ bhajati nijavijñāpanakṛte tāvahaṃ dāsaḥ syāmiti manasi lajjā bhayamapi // MSS_1031 adhaḥsthā ramate nārī uparisthaśca kāmukaḥ / prasiddhaṃ tadrataṃ jñeyaṃ grāmabālajanapriyam // MSS_1032 adhanaṃ khalu jīvadhanaṃ dhanamardhadhanaṃ mahaddhanaṃ dhānyam / atidhanametat sundari vidyā ca tapaśca kīrtiśca // MSS_1033 adhanā api te dhanyāḥ sādhavo gṛhamedhinaḥ / yadgṛhā hyarhavaryāmbutṛṇabhūmīśvarāvarāḥ // MSS_1034 adhanā dhanamicchanti vācaṃ caiva catuṣpadāḥ / mānavāḥ svargamicchanti mokṣamicchanti devatāḥ // MSS_1035 adhanenārthakāmena nārthaḥ śakyo vivitsatā / arthairarthā nibadhyante gajairiva mahāgajāḥ // MSS_1036 adhano dātukāmo'pi saṃprāpto dhanināṃ gṛham / manyate yācako'yaṃ dhig dāridryaṃ khalu dehinām // MSS_1037 adhano'yaṃ dhanaṃ prāpya mādyannuccairna māṃ smaret / iti kāruṇiko nūnaṃ dhanaṃ me bhūri nādadat // MSS_1038 adhamaṃ bādhate bhūyo duḥkhavego na tattamam / pādadvayaṃ vrajatyāśu śītasparśo na cakṣuṣī // MSS_1039 adhamamitrakumitrasamāgamaḥ priyaviyogabhayāni daridratā / apayaśaḥ khalu lokaparābhavo bhavati pāpataroḥ phalamīdṛśam // MSS_1040 adhamarṇaśavājīviśrāddhabhugduṣṭabhūbhujām / abhiprāyā na siddhyanti tenedaṃ dhriyate jagat // MSS_1041 adhamāḥ kalimicchanti saṃdhimicchanti madhyamāḥ / uttamā mānamicchanti māno hi mahatāṃ dhanam // MSS_1042 adhamā dhanamicchanti dhanamānau ca madhyamāḥ / uttamā mānamicchanti māno hi mahatāṃ dhanam // MSS_1043 adhame saṃgatā lakṣmīr nopabhogāya kasyacit / kardame patitā chāyā sahakārataroriva // MSS_1044 adhamo mātukāraśca dhātukāraśca madhyamaḥ / dhātumātukriyākāra uttamaḥ parikīrtitaḥ // MSS_1045 adhamo lakṣaṇajñaḥ syān madhyamo lakṣyamācaret / lakṣyalakṣaṇasaṃyukta uttamaḥ parikīrtitaḥ // MSS_1046 adharaṃ kila bimbanāmakaṃ phalamasmāditi bhavyamanvayam / labhate'dharabimbamityadaḥ padamasyā radanacchadaṃ vadat // MSS_1047 adharaḥ kisalayarāgaḥ komalaviṭapānukāriṇau bāhū / kusumamiva lobhanīyaṃ yauvanamaṅgeṣu saṃnaddham // MSS_1048 adharaḥ padmarāgo'yam anarghaḥ savraṇo'pi te / mugdhe hastaḥ kimartho'yam apārtha iha dīyate // MSS_1049 adharadyutirastapallavā mukhaśobhā śaśikāntilaṅghinī / tanurapratimā ca subhruvo na vidherasya kṛtiṃ vivakṣati // MSS_1050 adharamadhare kaṇṭhaṃ kaṇṭhe nidhāya bhujaṃ bhuje hṛdi ca hṛdayaṃ madhye madhyaṃ sarojadṛśo dṛḍham / sarabhasamaho corāvūruṃ padaṃ ca pade balād gamayati jano dhanyaḥ kaścit samāṃ śiśire niśām // MSS_1051 adharamadhare kaṇṭhe kaṇṭhaṃ sacāṭu dṛśordṛśāv alikamalike kṛtvā gopījanena sasaṃbhramam / śiśuriti rudan kṛṣṇo vakṣaḥsthale nihito'cirān- nibhṛtapulakaḥ smeraḥ pāyāt smarālasavigrahaḥ // MSS_1052 adharamamṛtaṃ kaḥ saṃdeho madhunyapi nānyathā madhuramadhikaṃ drākṣāyāśca prasannarasaṃ phalam / sakṛdapi punarmadhyasthaḥ san rasāntaravijjano vadatu yadihānyat svādu syāt priyādaśanacchadāt // MSS_1053 adharasya madhurimāṇaṃ kucakāṭhinyaṃ dṛśostathā taikṣṇyam / kavitāyāḥ paripākān anubhavarasiko vijānāti // MSS_1054 adharāmṛtapānena mamāsyamaparādhyatu / mūrdhno kimaparāddhaṃ yaḥ pādau nāpnoti cumbitum // MSS_1055 adharāmṛtamādhurīdhurīṇo harilīlāmuralīnināda eṣaḥ / pratatāna manaḥpramodamuccair hariṇīnāṃ hariṇīdṛśaṃ munīnām // MSS_1056 adharāmṛtena pittaṃ naśyati vāyuḥ payodharayugena / anavarataratena kaphaṃ tridoṣaśamanaṃ vapurnāryāḥ // MSS_1057 adhareṇa samāgamād radānām aruṇimnā pihito'pi śuklabhāvaḥ / hasitena sitena pakṣmalākṣyāḥ punarullāsamavāpa jātapakṣaḥ // MSS_1058 adhareṇonnatibhājā bhujaṃgaparipīḍitena te dūti / saṃkṣobhitaṃ mano me jalanidhiriva mandarāgeṇa // MSS_1059 adhare navavīṭikānurāgo nayane kajjalamujjvalaṃ dukūlam / idamābharaṇaṃ nitambanīnām itaradbhūṣaṇamaṅgadūṣaṇāya // MSS_1060 adhare binduḥ kaṇṭhe maṇimālā stanayuge śaśaplutakam / tava sūcayanti ketaki kusumāyudhaśāstrapaṇḍitaṃ ramaṇam // MSS_1061 adhare madhurā sarasvatīyaṃ nanu karṇe maṇikarṇikāpravāhaḥ / śirasi pratibhāti cāruveṇī kathameṇīnayanā na tīrtharājaḥ // MSS_1062 adhare vinihitavaṃśaṃ campakakusumena kalpitottaṃsam / vinataṃ dadhānamaṃsaṃ vāmaṃ satataṃ namāmi jitakaṃsam // MSS_1063 adharo'yamadhīrākṣyā bandhujīvaprabhāharaḥ / anyajīvaprabhāṃ hanta haratīti kimadbhutam // MSS_1064 adharoṣṭhe ca ghoṇāyāṃ gaṇḍayościbuke tathā / muṣke nābhau trike kukṣāv āvartāstvatininditāḥ // MSS_1065 adharo'sau kuraṅgākṣyāḥ śobhate nāsikātale / suvarṇanalikāmadhyān māṇikyamiva vicyutam // MSS_1066 adharmaṃ dharmamiti yā manyate tamasāvṛtā / sarvārthān viparītāṃśca buddhiḥ sā pārtha tāmasī // MSS_1067 adharmaṃ dharmaveṣeṇa yadimaṃ lokasaṃkaram / abhipatsye śubhaṃ hitvā kriyāvidhivivarjitam / MSS_1068 adharmaḥ kṣatriyasyaitad yad vyādhimaraṇaṃ gṛhe / yuddhe tu maraṇaṃ yat syāt so'sya dharmaḥ sanātanaḥ // MSS_1069 adharmaḥ surasastasya cotkaṭairmadhurāyate / yādṛśaiśca phalaiścaiva suphalo lobhapādapaḥ // MSS_1070 adharmadaṇḍanaṃ loke yaśoghnaṃ kīrtināśanam / asvargyaṃ ca paratrāpi tasmāttat parivarjayet // MSS_1071 adharmadaṇḍanaṃsvargakīrtilokavināśanam / samyaktu daṇḍanaṃ rājñaḥ svargakīrtijayāvaham // MSS_1072 adharmadrohasaṃyukte mitrajāte'pyupekṣaṇam / ātmavanmitravarge tu prāṇānapi parityajet // MSS_1073 adharmapratiṣedhaśca nyāyamārgeṇa vartanam / upakāryopakāritvam iti vṛttaṃ mahīpateḥ // MSS_1074 adharmamanyatra mahītale'smin saṃkṣobhahetuṃ malinaṃ vicārya / niṣkāsanāyāsya ruṣeva deva sitaṃ yaśaḥ sarvadiśaḥ prayāti // MSS_1075 adharmarucayo mūḍhās tiryaggatiparāyaṇāḥ / kṛcchrāṃ yonimanuprāpya na sukhaṃ vindate janāḥ // MSS_1076 adharmasādhanaṃ budhā mudhā na jantuhiṃsanaṃ sṛjantu vedanindayā bhajantu kevalaṃ dayām / iti prabodhayan vidhiṃ vidhāya vaidikaṃ vidhiṃ viśuddhabodhabandhurantaredhi buddhadeva naḥ // MSS_1077 adharmastu mahāṃstāta bhavet tasya mahīpateḥ / yo hared baliṣaḍbhāgaṃ na ca rakṣati putravat // MSS_1078 adharmādarjitaṃ dravyam alpakālaṃ tu tiṣṭhati / tataḥ sapatnamayate samūlaṃ tena naśyati // MSS_1079 adharmeṇa ca yaḥ prāha yaścādharmeṇa pṛcchati / tayoranyataraḥ praiti vidveṣaṃ vādhigacchati // MSS_1080 adharmeṇaidhate tāvat tato bhadrāṇi paśyati / tataḥ sapatnāñ jayati samūlastu vinaśyati // MSS_1081 adharmeṣu rasastasya utkledairmadhurāyate / tādṛśaiśca phalaiścaiva saphalo lobhapādapaḥ // MSS_1082 adharmopacitaṃ vittaṃ harantyanye'lpamedhasaḥ / saṃbhojanīyāpadeśair jalānīva jalaukasaḥ // MSS_1083 adharmopārjitairarthairyaḥ karotyaurdhvadehikam / na sa tasya phalaṃ pretya bhuṅkte'rthasya durāgamāt // MSS_1084 adharṣitānāṃ śūrāṇāṃ samareṣvanivartinām / dharṣaṇāmarṣaṇaṃ bhīru maraṇādatiricyate // MSS_1085 adhaśca dūrapātitvaṃ same lakṣyaṃ suniścitam / dṛḍhasphoṭaṃ prakurvīta ūrdhvasaṃsthānayogataḥ // MSS_1086 adhastanaśvabhrabhuvo na yāti ṣaṇ- na sarvanārīṣu na sañjito'nyataḥ / na jāyate vyantaradevajātiṣu na bhāvanajyotiṣikeṣu sadruciḥ // MSS_1087 adhastācchidritaṃ carma durgandhiparipūritam / mūtraklinnaṃ ca tasyārthe mā rājan brāhmaṇān vadhīḥ // MSS_1088 adhākṣīnno laṅkāmayamayamudanvantamatarad viśalyāṃ saumitrairayamupanināyauṣadhivarām / iti smāraṃ smāraṃ tvadarinagarībhittilikhitaṃ hanūmantaṃ dantairdaśati kupito rākṣasagaṇaḥ // MSS_1089 adhāri padmeṣu tadaṅghriṇā ghṛṇā kva tacchayacchāyalavo'pi pallave / tadāsyadāsye'pi gato'dhikāritāṃ na śāradaḥ pārvikaśarvarīśvaraḥ // MSS_1090 adhārmikāṃśca krūrāṃśca dṛṣṭadoṣān nirākṛtān / parebhyo'bhyāgatāṃścaiva dūrādetān vivarjayet // MSS_1091 adhārmiko naro yo hi yasya cāpyanṛtaṃ dhanam / hiṃsāratiśca yo nityaṃ nehāsau sukhamedhate // MSS_1092 adhikaḥ syāt pituḥ putro rūpavidyāparākramaiḥ / tiṣṭhan pitrārjitapade subrahmaṇyastu tādṛśaḥ // MSS_1093 adhikaratalatalpaṃ kalpitasvāpalīlā- parimilananimīlatpāṇḍimā gaṇḍapālī / sutanu kathaya kasya vyañjayatyañjasaiva smaranarapatilīlāyauvarājyābhiṣekam // MSS_1094 adhikāra ṛṇaṃ garbhaś caturthaṃ śvānamaithunam / āgame paramaṃ saukhyaṃ nirgame duḥkhakāraṇam // MSS_1095 adhikārābhiṣekeṣu mṛdaṅgavacanaṃ śṛṇu / baddhā daṇḍahatā riktā bhaviṣyasi yathā vayam // MSS_1096 adhikāreṇa yo yuktaḥ kathaṃ tasyāsti khaṇḍanam / nīceṣūpakṛtaṃ rājan bālukāsviva mudritam // MSS_1097 adhikonnatairapi sudāruṇānvitair asakṛdbhramatpaśugaṇāṅghripīḍitaiḥ / vidhisiddhanaikaguṇasasyasampadāṃ virasasvabhāvakaṭhinairalaṃ khalaiḥ // MSS_1098 adhigaganamanekāstārakā rājyabhājaḥ pratigṛhamiha dīpā darśayanti prabhutvam / diśi diśi vilasantaḥ santi khadyotapotāḥ savitari paribhūte kiṃ na lokairvyaloki // MSS_1099 adhigataparamārthān paṇḍitān māvamaṃsthās tṛṇamiva laghu lakṣmīrnaiva tān saṃruṇaddhi / abhinavamadalekhāśyāmagaṇḍasthalānāṃ na bhavati bisatanturvāraṇaṃ vāraṇānām // MSS_1100 adhigatamahimā manuṣyaloke bata sutarāmavasīdati pramādī / gajapatiruruśailaśṛṅgavaṛṣmā gururavamajjati paṅkabhāṅna dāru // MSS_1101 adhigatyedṛgetasyā hṛdayaṃ mṛdutāmucoḥ / pratīma eva vaimukhyaṃ kucayoryuktavṛttayoḥ // MSS_1102 adhigamanamanekāstārakā rājamānāḥ pratigṛhamapi dīpāḥ prāpnuvanti pratiṣṭhām / diśi diśi vikasantaḥ santi khadyotapotāḥ savitari udite'smin kiṃ nu lokairaloki // MSS_1103 adhigamyāśu golakṣyam ekaḥ śāmyati mārgaṇaḥ / anurodhasthiratayā na ca śakyapratāraṇaḥ // MSS_1104 adhidehali hanta hemavallī śaradinduḥ sarasīruhe śayānaḥ / adhikhañjanacañcu mauktikālī phalitaṃ kasya sujanmanastapobhiḥ // MSS_1105 adhipañcavaṭīkuṭīravarti sphuṭitendīvarasundarorumūrti / api lakṣmaṇalocanaikalakṣyaṃ bhajata brahma saroruhāyatākṣam // MSS_1106 adhibhillapalligallaṃ syādballavapallavo'pi vācālaḥ / nāgaranaravarapariṣadi kasya mukhādakṣaraṃ kṣarati // MSS_1107 adhiyāmini gajagāmini kāmini saudāminīva yaṃ vrajasi / jaladeneva na jāne kati kati sukṛtāni tena vihitāni // MSS_1108 adhirajani jagāma dhāma tasyāḥ priyatamayeti ruṣā srajāvanaddhaḥ / padamapi calituṃ yuvā na sehe kimiva na śaktiharaṃ sasādhvasānām // MSS_1109 adhirajani priayasavidhe kathmapi saṃveśitā balād gurubhiḥ / kiṃ bhaviteti saśaṅkaṃ paṅkajanayanā parāmṛśati // MSS_1110 adhirajanimukhe yaḥ sāndralākṣānurāgair vyatikarita ivoccaiḥ pāṭalatvaṃ dadhānaḥ / uṣasi sa khalu dīpaḥ pānanirdhūtarāgaḥ sphuradadhara ivāyaṃ dhasaratvaṃ bibharti // MSS_1111 adhirajani vyādhagṛhe sukhamananabhūtamanubhūya / apaśokakokamithunaṃ jīvanadānesamullasati / MSS_1112 adhirohārya pādābhyāṃ pāduke hemabhūṣite / ete hi sarvalokasya yogakṣemaṃ vidhāsyataḥ // MSS_1113 adhilavaṅgamamī rajasādhikaṃ malinitāḥ sumanodalatālinaḥ / sphuṭamiti prasavena puro'hasat sapadi kundalatā dalatālinaḥ // MSS_1114 adhiśrīrudyāne tvamasi bhavataḥ pallavacayo dhurīṇaḥ kalyāṇe tava jagati śākhā śramaharā / mude puṣpollekhaḥ phalamapi ca tuṣṭyai tanabhṛtāṃ rasāla tvāṃ tasmāc chrayati śataśaḥ kokilakulam // MSS_1115 adhiṣṭhānaṃ samicchanti hyacalaṃ nirbale sati / saṃsāre sarvabhūtānāṃ tṛṇabinduvadasthire // MSS_1116 adhītapañcāśugabāṇavañcane sthitā madantarbahireṣi ceduraḥ / smarāśugebhyo hṛdaya bibhetu na praviśya tattvanmayasapuṭe mama // MSS_1117 adhītavidyairvigate śiśutve dhanorjite hāriṇi yauvane ca / sevyā nitambāstu vilāsinīnāṃ tatastadarthaṃ dharaṇīdharāṇām // MSS_1118 adhītasya ca taptasya karmaṇaḥ sukṛtasya ca / ṣaṣṭhaṃ bhajati bhāgaṃ tu prajā dharmeṇa pālayan // ṣaḍbhāgasya na bhoktāsau rakṣate na prajāḥ katham // MSS_1119 adhītibodhācaraṇapracāraṇair daśāścatasraḥ praṇayannupādhibhiḥ / caturdaśatvaṃ kṛtavān kutaḥ svayaṃ na vedmi vidyāsu caturdaśasvayam // MSS_1120 adhīte tu mahābhāṣye vyarthā sā padamañjarī / nādhīte tu mahābhāṣye vyarthā sā padamañjarī // MSS_1121 adhītya caturo vedān dharmaśāstrāṇyanekaśaḥ / paraṃ tattvaṃ na jānāti darvī pākarasāniva // MSS_1122 adhītya caturo vedān vyākṛtyāṣṭādaśa smṛtīḥ / aho śramasya vaiphalyam ātmāpi kalito na cet // MSS_1123 adhītya nītiṃ yasmācca nītiyukto na dṛśyate / anabhijñaśca sācivyaṃ gamitaḥ kena hetunā // MSS_1124 adhītya vedān parisaṃstīrya cāgnīn iṣṭvā yajñaiḥ pālayitvā prajāśca / gobrāhmaṇārthe śastrapūtāntarātmā hataḥ saṃgrame kṣatriyaḥ svargameti // MSS_1125 adhītya sakalaṃ śrutaṃ ceramupāsya ghoraṃ tapo yadicchasi phalaṃ tayoraha hi lābhapūjādikam / chinatsi tarupallavaprasarameva śūnyāśayaḥ kathaṃ samupalipsate surasamasya pakvaṃ phalam / MSS_1126 adhītyedaṃ yathāśāstraṃ naro jānāti sattamaḥ / dharmopadeśavikhyātaṃ kāryākāryaṃ śubhāśubham // MSS_1127 adhīyate vijānanti virajyanti muhurmuhuḥ / nātyantāya nivartante narā vaṣamyato vidheḥ // MSS_1128 adhīyīta brāhmaṇo'tho yajeta dadyādiyāt tīrthamukhyāni caiva / adhyāpayedyājayeccāpi yājyān pratigrahān vā viditān pratīcchet // MSS_1129 tathā rājanyo rakṣaṇaṃ vai prajānāṃ kṛtvā dharmeṇāprayatto'tha dattvā / yajñairiṣṭvā sarvavedānadhītya dārān kṛtvā puṇyakṛdāvased gṛhān // MSS_1130 vaiśyo'dhītya kṛṣigorakṣapaṇyair vittaṃ cinvan pālayannapramattaḥ / priyaṃ kurvan brāhmaṇakṣatriyāṇāṃ dharmaśīlaḥ puṇyakṛdāvased gṛhān // MSS_1131 paricaryāṃ vandanaṃ brāhmāṇānāṃ nādhīyīta pratiṣiddho'sya yajñaḥ / nityotthito bhūtaye'tandritahaḥ syād eṣa smṛtaḥ śūdradharmaḥ purāṇaḥ // MSS_1132 adhīraḥ karkaśaḥ stabdhaḥ kucelaḥ svayamāgataḥ / ete pañca na pūjyante bṛhaspatisamā yadi // MSS_1133 adhīrākṣyāḥ pīnastanakalaśamāskandasi muhuḥ kramādūrudvandvaṃ kalayasi ca lāvaṇyalalitam / bhujāśliṣṭo harṣādanubhavasi hastāhatikalām idaṃ vīṇādaṇḍaṃ prakaṭaya phalaṃ kasya tapasaḥ // MSS_1134 adhunā dadhimanthanānubandhaṃ kuruṣe kiṃ guruvibhramālasāṅgi / kalaśastani lālasīti kuñje muralīkomalakākalī murāreḥ // MSS_1135 adhunā madhukarapatinā gilito'pyapakāradaṃpatī yena / trātaḥ sa pālayettvāṃ vikārarahito vināyako lakṣmyāḥ // MSS_1136 adhṛtaparipatannicolabandhaṃ muṣitanakāramavakradṛṣṭipātaṃ / prakaṭahasitamunnatāsyabimbaṃ purasudṛśaḥsmaraceṣṭitaṃ smarāmi // MSS_1137 adhṛta yadvirahoṣmaṇi sajjitaṃ manasijena tadūruyugaṃ tadā / spṛśati tatkadanaṃ kadalītarur yadi marujvaladūṣaradūṣitaḥ // MSS_1138 adhogatiṃ ca samprāpya bisāḥ paṅkakalaṅkitāḥ / guṇino nirguṇairdāśaiḥ kṛṣṭāḥ svāṅkuradarśitāḥ // MSS_1139 adhodṛṣṭinairkṛtikaḥ svārthasādhanatatparaḥ / śaṭho mithyāvinītaśca bakavratacaro dvijaḥ // MSS_1140 adho'dhaḥ paśyataḥ kasya mahimā nopacīyate / uparyupari paśyantaḥ sarva eva daridrati // MSS_1141 adhomukhī strīstanatulyatāptaye pratapya tīvraṃ sumahattaraṃ tapaḥ / yadā na tāmāpa tadā hṛdi sphuṭaṃ vidīryate pakvamiṣeṇa dāḍimaḥ // MSS_1142 adhomukhaikadaṃṣṭreṇa viṣaśukrapravāhiṇā / anena duścikitsyena jagaddaṣṭaṃ bhagāhinā // MSS_1143 adho'rdhe lakṣaṇaṃ yasya parārdhe naiva dṛśyate / adhamaḥ sa bhavet khaṅgaḥ kṣitīśānāṃ bhayāvahaḥ // MSS_1144 adho'rdhe varṇa ekaḥ syād ūrdhvārdhe bhinnavarṇakaḥ / varṇasaṃkaravān khaḍgo nṛpāṇāṃ bhayavardhanaḥ // MSS_1145 adhovidhānāt kamalapravālayoḥ śiraḥsu dānādakhilakṣamābhujām / puredamūrdhvaṃ bhavatīti vedhasā padaṃ kimasyāṅkitamūrdhvarekhayā // MSS_1146 adhyayanamitrasaṅga- praveśayātrāvivāhadāneṣu / śubhakāryeṣvakhileṣvapi śastaḥ somādhvagaḥ pavanaḥ // MSS_1147 adhyastāndhyamapūrvamarthadhiṣaṇairgrāhyaṃ pumarthāspadaṃ lakṣyaṃ lakṣaṇabhedataḥ śrutigataṃ nirdhūtasādhyārthakam / āmnāyāntavibhātaviśvavibhavaṃ sarvāviruddhaṃ paraṃ satyaṃ jñānamanarthasārthavidhuraṃ brahma prapadye sadom // MSS_1148 adhyākrāntā vasatiramunāpyāśramaṃ sarvabhogye rakṣāyogādayamapi tapaḥ pratyahaṃ saṃcinoti / asyāpi dyāṃ spṛśati vaśinaścāraṇadvandvagītaḥ puṇyaḥ śabdo muniriti muhuḥ kevalaṃ rājapūrvaḥ // MSS_1149 adhyāpayanti śāstrāṇi tṛṇīkurvanti paṇḍitān / vismārayanti jātiṃ svāṃ varāṭāḥ pañcaṣāḥ kare // MSS_1150 adhyāpitasyośanasāpi nītiṃ prayuktarāgapraṇidhirdviṣaste / kasyārthadharmau vada pīḍayāmi sindhostaṭāvogha iva pravṛddhaḥ // MSS_1151 adhyāpito'si kenaitāṃ maśaka kṣudratāmiha / yasyaiva karṇe lagasi pīḍāṃ tasya karoṣi yat // MSS_1152 adhyāyodhanavedi mārgaṇakuśānāstīrya khaḍgasrucā hutvāreḥ palalaṃ caruṃ havirasṛk tanmastakasvastikaiḥ / saṃveṣṭyāhavanīyamānasadasi khyo'sau pratāpānalo- 'sthāpi drāgudakāñjalīkṛtacatuḥpāthodhinā śrīmatā // MSS_1153 adhyāsāmāsuruttuṅgahemapīṭhāni yānyamī / tairūhe kesarikrāntatrikūṭaśikharopamā // MSS_1154 adhyāsite vayasyāyā bhavatā mahatā hṛdi / stanāvantarasaṃmāntau niṣkrāntau brūmahe bahiḥ // MSS_1155 adhyāsīnāśvavārairupajanitabhaye heṣamāṇaisturaṅgair garjatsphūrjanmahaujotkaṭakaraṭighaṭākoṭibhirduṣpraveśe/ saṃgrāme kalpakalpe'pyarijanavisarairmārgaṇaśreṇibaddhe badhye'vadhye nṛpe'pi prabhavati yavasaṃ prāṇaviśrāṇanāya // MSS_1156 adhyāsya śāntāṃ kukubhaṃ śrgālī narasya vāmā yadi rāraṭīti / tadarthalābhaṃ vitaratyavaśyam arthakṣayaṃ dakṣiṇato raṭantī // MSS_1157 adhyāsya saurabheyaṃ mauktikaruciraṅgaṇeṣu vihitagatiḥ mānyaḥ sa eva hṛdi me gaurī vāmāṅgamāśritā yasya // MSS_1158 adhyāhāraḥ smaraharaśiraścandraśeṣasya śeṣa- syāherbhūyaḥ phaṇasamucitaḥ kāyayaṣṭīnikāyaḥ / dugdhāmbhodhermuniculukanatrāsanāśābhyupāyaḥ kāyavyūhaḥ kva jagati na jāgartyadaḥ kīrtipūraḥ // MSS_1159 adhyeti nṛtyati lunāti minoti nauti krīṇāti hanti vapate cinute bibheti / muṣṇāti gāyati dhinoti bibharti bhinte lobhena sīvyati paṇāyati yācate ca // MSS_1160 adhruveṇa śarīreṇa pratikṣaṇavināśinā / dhruvaṃ yo nārjayeddharmaṃ sa śocyo mūḍhacetanaḥ // MSS_1161 adhruve hi śarīre yo na karoti tapo'rjanam / sa paścāttapyate mūḍho mṛto gatvātmano gatim // MSS_1162 adhvaklāntatanurnavajvaravatī nṛtyaślathāṅgī tathā māsaikaprasavā dadāti surate ṣaṇmāsagarbhā sukham / vikhyātā virahasya saṃgamavidhau kruddhaprasanne ṛtu- sthāne nūtanasaṃgame madhumade rāgāspadaṃ yoṣitaḥ // MSS_1163 adhvani padagrahaparaṃ madayati hṛdayaṃ na vā na vā śravaṇam / kāvyamabhijñasabhāyāṃ mañjīraṃ kelivelāyām // MSS_1164 adhvanīno'tithirjñeyaḥ śrotriyo vedapāragaḥ / mānyāvetau gṛhasthasya brahmalokamabhīpsataḥ // MSS_1165 adhvanyadhvani taravaḥ pathi pathi pathikairupāsyate chāyā / viralaḥ sa ko'pi viṭapī yamadhvago gṛhagataḥ smarati // MSS_1166 adhvanyadhvani bhūruhaḥ phalabṛto namrānupekṣyādarād dūrādunnatisaṃśrayavyasaninaḥ pānthasya mugdhātmanaḥ / yanmūlaṃ samupāgatasya madhuracchāyāphalaiḥ kā kathā śīrṇenāpi hi nopayogamagamat parṇena tāladrumaḥ // MSS_1167 adhvanyasya vadhūrviyogavidhurā bhartuḥ smarantī yadi prāṇānujjhati kasya tanmahadaho saṃjāyate kilbiṣam / ityevaṃ pathikaḥ karoti hṛdaye yāvat tarormūrdhani prodghuṣṭaṃ parapuṣṭayā tava tavetyuccairvaco'nekaśaḥ // MSS_1168 adhvanyāḥ kila mūlagartamadhunāpyāpūrayantyaśrubhir vyākrośantyadhunā sabāndhavakulāḥ sāyaṃ muhūrtaṃ dvijāḥ / itthaṃ yāvadimāni bibhrati śucaṃ bhūtānyapi tvatkṛte tāvattvaṃ na gato'si pādapa ciraṃ kīrtyātmanā vartase // MSS_1169 adhvanyānāṃ śiśirasamaye caṇḍacāṇḍālakāṇḍa- prāyāḥ kāyānahaha pavanāḥ kleśayanto viśanti / badhnantyete sapadi sudṛśāṃ durbhagānāmapīha prauḍhāśleṣāślathitadayitaṃ mūrdhni saubhāgyapaṭṭam // MSS_1170 adhvanyān kati rundhate kati dṛdhān bhindanti toyākarān kedārān kati yajjayanti kati ca vyāpāṭayanti drumān / vāhinyaḥ kṣaṇaluptavārivibhavā vanyā avanyāmimā yaḥ sindhuḥ sakalāśrayaḥ sa tu punaḥ kutreti na jñāyate // MSS_1171 adhvanyairmakarandaśīkarasurāmattakvaṇatkokile mārge mārganirodhinī parihṛtā śaṅke'śubhāśaṅkayā / pānthastrīvadhapātakādupagataṃ caṇḍālacihnaṃ madhor eṣā kiṅkiṇikeva ṣaṭpadamayī jhaṃkāriṇī saṃhatiḥ // MSS_1172 adhvaśramāya caraṇau virahāya dārā abhyarthanāya vacanaṃ ca vapurjarāyai / etāni me vidadhatastava sarvadaiva dhātastrapā yadi na kiṃ na pariśramo'pi // MSS_1173 adhvaśrāntamavijñātam atithiṃ kṣutpipāsitam / yastaṃ na pūjayed bhaktyā tamāhurbrahmaghātinam // MSS_1174 adhvāgrajāgrannibhṛtāpadandhur bandhuryadi syāt pratibandhumarhaḥ / joṣaṃ janaḥ kāryavidastu vastu pracchyā nijecchā padavīṃ mudastu // MSS_1175 adhvā jarā dehavatāṃ parvatānāṃ jalaṃ jarā / asaṃbhogo jarā strīṇāṃ vākśalyaṃ manaso jarā // MSS_1176 adhvā jarā manuṣyāṇām anadhvā vājināṃ jarā / amaithunaṃ jarā strīṇām aśvānāṃ maithunaṃ jarā // MSS_1177 adhvānaṃ naikacakraḥ prabhavati bhuvanabhrāntidīrghaṃ vilaṅghya prātaḥ prāptuṃratho me punariti manasi nyastacintātibhāraḥ / saṃdhyākṛṣṭāvaśiṣṭasvakaraparikaraiḥ spaṣṭahemārapaṅkti vyākṛṣyāvasthito'stakṣitibhṛti nayatīvaiṣa dikcakramarkaḥ // MSS_1178 adhvā na yadi nisaṅgapaṅkasaṃkulito bhavet / tataḥ kutaste dhaureya dhuryatā vyajyatāmiyam // MSS_1179 advāreṇa viśantyeva buddhimanto riporgṛham / akṛtvā dharṣaṇāṃ pūrvaṃ kathaṃ yuddhaṃ pravartate // MSS_1180 anakṣaraṃ rūpamiha kṣarantī pañcāśadarṇairamṛtāmbupūrṇaiḥ / vyākīrṇavidhyamaṇḍamadantarālā (?) śabdātmikā māmavatāt samantāt // MSS_1181 anakṣarajñena janena sakhyaṃ saṃbhāṣaṇaṃ duṣprabhusevanaṃ ca / āliṅganaṃ lambapayodharāṇāṃ pratyakṣaduḥkhaṃ trayameva bhūmau // MSS_1182 anaṅkuritakūrcakaḥ sa tu sitopalāḍhyaṃ payaḥ sa eva dhṛtakūcakaḥ salavaṇāmbutakropamaḥ / sa eva sitakūrcakaḥ kvathitaguggulodvegakṛd bhavanti hariṇīdṛśāṃ priyatameṣu bhāvāstrayaḥ // MSS_1183 anaṅgaḥ pañcabhiḥ puṣpair viśvaṃ vyajayateṣubhiḥ / ityasaṃbhāvyamathavā vicitrā vastuśaktayaḥ // MSS_1184 anaṅgatāpapraśamāya tasya kadarthyamānā muhurāmṛṇālam / madhau madhau nākanadīnalinyo varaṃ vahantāṃ śiśire'nurāgam // MSS_1185 anaṅga palitaṃ mūrdhni paśyaitad vijayadhvajam / idānīṃ jitamasmābhis tavākiṃcitkarāḥ śarāḥ // MSS_1186 anaṅgabāṇākulitasya śaṃbhoḥ śiro bhavānīcaraṇe'tinamram / vilokya kāciccaraṇe carantī pipīlikā cumbati candrabimbam // MSS_1187 anaṅgamaṅgalagṛhāpāṅgabhaṅgitaraṅgitaiḥ / āliṅgitaḥ sa tanvaṅgyā kārtārthyaṃ labhate kadā // MSS_1188 anaṅgamaṅgalabhuvas tadapāṅgasya bhaṅgayaḥ / janayanti muhuryūnām antaḥsaṃtāpasaṃtatim // MSS_1189 anaṅgamaṅgalārambhakumbhāviva payodharau / kasya nārtiharau tasyāḥ karapallavasaṃvṛtau // MSS_1190 anaṅgaraṅgapīṭho'syāḥ śṛṅgārasvarṇaviṣṭaraḥ / lāvaṇyasārasaṃghātaḥ sā ghanā jaghanasthalī // MSS_1191 anaṅgaraṅgapratimaṃ tadaṅgaṃ bhaṅgībhiraṅgīkṛtamānatāṅgyāḥ / kurvanti yūnāṃ sahasā yathaitāḥ svāntāni śāntāparacintanāni // MSS_1192 anaṅgarasacāturīcapalacārucelāñcalaś calanmakarakuṇḍalasphuritakāntigaṇḍasthalaḥ / vrajollasitanāgarīnikararāsalāsyotsukaḥ sa me sapadi mānase sphuratu ko'pi gopālakaḥ // MSS_1193 anaṅgalaṅghanālagnanānātaṅkā sadaṅganā / sadānagha sadānanda natāṅgāsaṅgasaṃgata // MSS_1194 anaṅgaśastrāṇi natāṅgi tīkṣṇatāṃ nayatyayaskāra ivāmbudāgamaḥ / malīmasāṅgārarucāṃ payomucāṃ tathāhi madhye jvalitastaḍicchikhī // MSS_1195 anaṅgīkṛtakāmānām anumānārhavarṣmaṇām / dhrtanirmalatīrthānāṃ bhūtilepo vibhūṣaṇam // MSS_1196 anaṅgenābalāsaṅgāj jitā yena jagattrayī / sa citracaritaḥ kāmaḥ sarvakāmaprado'stu vaḥ // MSS_1197 anaṅgo'yamanaṅgatvam adya nindiṣyati dhruvam / yadanena na saṃprāptaḥ pāṇisparśotsavastava // MSS_1198 anañjitāsitā dṛṣṭir bhrūranāvarjitā natā / arañjito'ruṇaścāyam adharastava sundari // MSS_1199 anaṇuraṇanmaṇimekhala- mavirataśiñjānamañjumañjīram / parisaraṇamaruṇacaraṇe raṇaraṇakamakāraṇaṃ kurute // MSS_1200 anaticirojjhitasya jaladena cira- sthitabahubudbudasya payaso'nukṛtim / viralavikīrṇavajraśakalā sakalām iha vidadhāti dhautakaladhautamahī // MSS_1201 anatiśayaṃ svarṇacayaṃ nivahan nitarāṃ pramodaye svānte / kiṃtu tavaiṣā saṃpat kasyopakṛte pratibrūhi // MSS_1202 anatiśithile puṃbhāvena pragalbhabalāḥ khalu prasabhamalayaḥ pāthojāsye niviśya niritvarāḥ / kimapi mukhataḥ kṛtvānītaṃ vitīrya sarojinī- madhurasamuṣoyoge jāyāṃ navānnamacīkaran // MSS_1203 anadhigatamanorathasya pūrvaṃ śataguṇiteva gatā mama triyāmā / yadi tu tava samāgame tathaiva prasarati subhrutataḥ kṛtī bhaveyam // MSS_1204 anadhītya yathā vedān na vipraḥ śrāddhamarhati / evamaśrutaṣāḍguṇyo na mantraṃ śrotumarhati // MSS_1205 anadhītya svajaśāstraṃ yo'nyaśāstraṃ samīhate vaktum / so'heḥ padāni gaṇayati niśi tamasi jale ciragatasya // MSS_1206 anadhītyārthaśāstraṇi bahavaḥ paśubuddhayaḥ / prāgalbhyādvaktumicchanti mantreṣvabhyantarīkṛtāḥ // MSS_1207 anadhyavasitāvagāhanamanalpadhīśaktināpy adṛṣṭaparmārthatattvamadhikābhiyogairapi / mataṃ mama jagatyalabdhasadṛśapratigrāhakaṃ prayāsyati payonidheḥ paya iva svadehe jarām // MSS_1208 anadhvanyāḥ kāvyeṣvalasagatayaḥ śāstragahaneṣv aduḥkhajñā vācāṃ pariṇatiṣu mūkāḥ paraguṇe / vidagdhānāṃ goṣṭhīṣvakṛtaparicaryāśca khalu ye bhaveyuste kiṃ vā parabhaṇitikaṇḍūtinikaṣāḥ // MSS_1209 anantaṃ bata me vittaṃ yasya me nāsti kiṃcana / mithilāyāṃ pradīptāyāṃ na me dahyati kiṃcana // MSS_1210 anantakopādicatuṣṭayodaye tribhedamithyātvamalodaye tathā / durantamithyātvaviṣaṃ śarīriṇām anantasaṃsārakaraṃ prarohati // MSS_1211 anantakhyātisaṃpannaḥ śuddhasattvaḥ sadhībalaḥ / dhatte bahumukhaṃ bhogaṃ śrutidṛṣṭisthirāśayaḥ // MSS_1212 anantatattvaṃ parigṛhya dhātrā vinirmito'syāḥ kila madhyabhāgaḥ / aṇuḥ paraṃ yogidṛśānulakṣyaḥ saccitkalāsthairyabalāvanaddhaḥ // MSS_1213 anantanāmadheyāya sarvākāravidhāyine / samastamantravācyāya viśvaikapataye namaḥ // MSS_1214 anantapadavinyāsaracanā sarasā kaveḥ / budho yadi samīpastho na kujanyaḥ puro yadi // MSS_1215 anantapāraṃ kila śabdaśāstraṃ svalpaṃ tathāyurbahavaśca vighnāḥ / yat sārabhūtaṃ tadupāsanīyaṃ haṃsairyathā kṣīramivāmbumadhyāt // MSS_1216 anantaratnaprabhavasya yasya himaṃ na saubhāgyavilopi jātam / eko hi doṣo guṇasaṃnipāte nimajjatīndoḥ kiraṇeṣvivāṅkaḥ // MSS_1217 anantaramariṃ vadyād arisevinameva ca areranantaraṃ mitram udāsīnaṃ tayoḥ param // MSS_1218 anantavibhavabhraṣṭā daurbbhāgyaparitāpinī / śocyati prāpya jīvatvaṃ bhartṛhīneva nāyikā // MSS_1219 anantaśāstraṃ bahulāśca vidyāḥ svalpaśca kālo bahuvidhnatā ca / yat sārabhūtaṃ tadupāsanīyaṃ haṃso yathā kṣīramivāmbumadhyāt // MSS_1220 anantāsau kīrtiḥ kavikumudabandhoḥ kṣitipates trilokīyaṃ kṣudrā tadiha kathamasyāḥ sthitiriti / mudheyaṃ vaḥ śaṅkā kalayata kiyaddarpaṇatalaṃ viśālā kiṃ tatra sphurati na kavīndrapratikṛtiḥ // MSS_1221 anantodbhūtabhūtaughasaṃkule bhūtale'khile / śastre śāstre tricaturāś caturā yadi mādṛśāḥ // MSS_1222 ananyakṣuṇṇaśrīrmalayavanajanmāyamanilo nipīya svedāmbu smaramakarasaṃbhukttavibhavam / vidarbhāṇāṃ bhūri priyatamaparīrambharabhasa- prasaṅgādeṅgāni dviguṇapulakāsañji tanute // MSS_1223 ananyaśobhābhibhaveyamākṛtir vimānanā subhru kutaḥ piturgṛhe / parābhimarśo na tavāsti kaḥ karaṃ prasārayet pannagaratnasūcaye // MSS_1224 ananyasādhāraṇakāntikānta- tanoramuṣyāḥ kimu madhyadeśaḥ / jagattrayījanmabhṛtāṃ niṣaṇṇā cittāvalīyaṃ trivalīmiṣeṇa // MSS_1225 ananyasādhāraṇasaurabhānvitaṃ dadhānamatyujjvalapuṣpasaṃpadaḥ / na campakaṃ bhṛṅgagaṇaḥ siṣeve kathaṃ sugandhermalinātmanāṃ ratiḥ // MSS_1226 ananyasāmānyatayā prasiddhas tyāgīti gīto jagatītale yaḥ / abhūdahaṃpūrvikayā gatānām atīva bhūmiḥ smaramārgaṇānām // MSS_1227 ananyālambanatvena prema bhāgavataṃ bhaja / nṛṇāṃ premeti kā mātrā prāptaṃ prema prabhoryadi // MSS_1228 ananyāścintayanto māṃ ye janāḥ paryuṃpāsate / teṣāṃ nityābhiyuktānāṃ yogakṣemaṃ vahāmyaham // MSS_1229 ananyāśritacittena sevito'pi ca vāridaḥ / siṃñcenna cet tadā manye cātakasyaiva pātakam // MSS_1230 anapekṣitaguruvacanā sarvān granthīn vibhedayati samyak / prakaṭayati pararahasyaṃ vimarśaśakttirnijā jayati // MSS_1231 anabhijñāya śāstrārthān puruṣāḥ paśubuddhayaḥ / prāgalbhyādvaktumicchanti mantreṣvabhyantarīkṛtāḥ // MSS_1232 anabhijño guṇānāṃ yo na bhṛtyaiḥ so'nugamyate / dhanāḍhyo'pi kulīno'pi kramāyāto'pi bhūpatiḥ // MSS_1233 anabhidhyā parasveṣu sarvasattveṣu sauhṛdam / karmaṇāṃ phalamastīti trividhaṃ manasā caret // MSS_1234 anabhilaṣataḥ śrīlīlābje parāgavilepanaṃ tridaśakariṇaḥ pātuṃ dānapravāhamavāñchataḥ / tridaśasumanogandhāsaktiṃ vimuktavataḥ sakhe bata khalu śivā saṃtuṣṭasya dvirepha tava sthitiḥ // MSS_1235 anabhyāsahatotsāhā pareṇa paribhūyate / yā lajjājananī jāḍyāt kiṃ tayā mandavidyayā // MSS_1236 anabhyāsahatā vidyā hato rājavirodhakṛt / jīvanārthaṃ hataṃ tīrthaṃ jīvanārthaṃ hataṃ vratam // MSS_1237 anabhyāsena vidyānām asaṃsargeṇa dhīmatām / anigraheṇa cākṣāṇāṃ jāyate vyasanaṃ nṛṇām // MSS_1238 anabhyāsena vedānām ācārasya ca varjanāt / ālasyādannadoṣācca mṛtyurviprān jighāṃsati // MSS_1239 anamyāsairhatā vidyā nityahāsairhatāḥ striyaḥ / kubījena hataṃ kṣetraṃ bhṛtyadoṣairhatā nṛpāḥ // MSS_1240 anabhravṛṣṭiḥ śravaṇāmṛtasya sarasvatī vibhramajanmabhūmiḥ / vaidarbharītiḥ kṛtināmudeti saubhāgyalābhapratibhūḥ padānām // MSS_1241 anabhrevidyutaṃ dṛṣṭvā dakṣiṇāṃ diśamāśritām / rātrāvindradhanuścāpi jīvitaṃ dvitrimāsikam // MSS_1242 anamrākramaṇaṃ śauryaṃ dhanaṃ nijabhujārjitam bhāryā rūpānurūpā ca puruṣasyeha yujyate // anyathā tu kimetena rūpeṇāpi . . . MSS_1243 anayanapathe priye na vyathā yathā dṛśya eva duṣprāpe / mlānaiva kevalaṃ niśi tapanaśilā vāsare jvalati // MSS_1244 anayaśca nayaścāpi daivāt saṃpadyate naraiḥ / tadvaśāt kurute karma śubhāśubhaphalaṃ pumān // MSS_1245 anayā kṛtamanyabhuktayā vasudhāgocarayā viraktayā / atiśāyi mahendrayoṣitāṃ vapuṣā kiṃ na tavāvarodhanam // MSS_1246 anayā jaghanābhogabharamantharayānayā / anyato'pi vrajantyā me hṛdaye nihitaṃ padam // MSS_1247 anayā tava rūpasīmayā kṛtasaṃskāravibodhanasya me / ciramapyavalokitādya sā smṛtimārūḍhavatī śucismitā // MSS_1248 anayānukramaṇikayā muktāmaṇayo mayābhihitāḥ / ekaiko'pi hi bhāsvān kiṃ punareṣāṃ nigadyate nikaraḥ // MSS_1249 anayā ratnasamṛddhyā sāgara lahalahasi kimiha laharībhiḥ / tvadvallabhā varākyo vahanti varṣāsu vārīṇi // MSS_1250 anayā surakāmyamānayā saha yogaḥ sulabhastu na tvayā / ghanasaṃvṛtayāmbudāgame kumudeneva niśākaratviṣā // MSS_1251 anayeneva rājyaśrīr dainyeneva manasvitā / mamlau sātha viṣādena padminīva himāmbhasā // MSS_1252 anayoranavadyāṅgi stanayorjṛmbhamāṇayoḥ / avakāśo na paryāptas tava bāhulatāntare // MSS_1253 anayo vinayastasya vidhiryasyānuvartate / nayaḥ samyakprayukto'pi bhāgyahīnasya durnayaḥ // MSS_1254 anarghyaṃ saundaryaṃ jagadupari mādhuryalaharī- parītaṃ saurabhyaṃ diśi diśi rasaikavyasanitā / iti prītyāsmābhistvayi khalu rasāle vyavasitaṃ ka evaṃ jānīte yadasi kaṭukīṭairupahataḥ // MSS_1255 anarghyamapi māṇikyaṃ hemāśrayamapekṣate / anāśrayā na śobhante paṇḍitā vanitā latāḥ // MSS_1256 anarghyalāvaṇyanidhānabhūmir na kasya lobhaṃ laṭabhā tanoti / avaimi puṣpāyudhayāmiko'syām aviśvasan na kṣaṇameti nidrām // MSS_1257 anarghyāṇyapi ratnāni labhyante vibhavaiḥ sukham / durlabho ratnakoṭyāpi kṣaṇo'pi hi gatāyuṣaḥ // MSS_1258 anarthakaṃ vipravāsaṃ gṛhebhyaḥ pāpaiḥ saṃdhiṃ paradārābhimarśam / dambhaṃ stainyaṃ paiśunaṃ madyapānaṃ na sevate yaḥ sa sukhī sadaiva // MSS_1259 anarthamakarāgārād asmāt saṃsārasāgarāt / uḍḍīyate nirudvegaṃ sarvatyāgena putraka // MSS_1260 anarthamarthataḥ paśyann arthaṃ caivāpyanarthataḥ / indriyaiḥ prasṛto bālaḥ suduḥkhaṃ manyate sukham // MSS_1261 anarthāṃ ścārtharūpeṇa arthāṃścānartharūpataḥ / arthāyaiva hi keṣāṃcid dhananāśo bhavatyuta // MSS_1262 anarthā hyartharūpāśca arthāścānartharūpiṇaḥ / bhavanti te vināśāya daivāyattasya rocate // MSS_1263 anarthitarpaṇaṃ vittaṃ cittamadhyānadarpaṇam / atīrthasarpaṇaṃ dehaṃ paryante śocyatāṃ vrajet // MSS_1264 anarthitvānmanuṣyāṇāṃ bhayāt parijanasya ca / maryādāyāmamaryādāḥ striyastiṣṭhanti bhartṛṣu // MSS_1265 anarthe caiva niratam arthe caiva parāṅmukham / na taṃ bhartāramicchanti ṣaṇḍhaṃ patimiva striyaḥ // MSS_1266 anartho'pyartharūpeṇa tathārtho'nartharūpabhāk / utpadyate vināśāya tasmāduktaṃ parīkṣayet // MSS_1267 analaṃkṛto'pi mādhava harasi mano me sadā prasabham / kiṃ punaralaṃkṛtastvaṃ saṃprati nakharakṣataistasyāḥ // MSS_1268 analaḥ śītanāśāya viṣanāśāya gāruḍam / viveko duḥkhanāśāya sarvanāśāya durmatiḥ // MSS_1269 analaḥ salilājjātaḥ kārttikeyo'pi vahnitaḥ / gūḍhaṃ hi mahatāṃ janma paricchettuṃ ka īśvaraḥ // MSS_1270 analasajavāpuṣpotpīḍacchavi prathamaṃ tataḥ samadayavanīgaṇḍacchāyaṃ punarmadhupiṅgalam / tadanu ca navasvarṇādarśaprabhaṃ śaśinastatas taruṇatagarākāraṃ bimbaṃ vibhāti nabhastale // MSS_1271 analastambhanavidyāṃ subhaga bhavān niyatameva jānāti / manmathaśarāgnitapte hṛdi me kathamanyathā vasasi // MSS_1272 analpaṃ jalpantaḥ kati bata gatā no yamapuraṃ purastādasmākaṃ vidhṛtanayanā vyāttavadanāḥ / atītā yadyevaṃ na hi nijahitaṃ cetasi vayaṃ vahāmo hā mohād viṣayaviṣajātādavasitāḥ // MSS_1273 analpaṃ saṃtāpaṃ śamayati manojanmajanitaṃ tathā śītaṃ sphītaṃ himavati niśīthe glapayati / tadevaṃ ko'pyūṣmā ramaṇaparirambhotsavamilat- purandhrīnīrandhrastanakalaśajanmā vijayate // MSS_1274 analpacintābharamohaniścalā vilokyamānaiva karoti sādhvasam / svabhāvaśobhānatimātrabhūṣaṇā tanustaveyaṃ bata kiṃ nu sundari // MSS_1275 analpatvāt pradhānatvād vaṃśasyevetare svarāḥ / vijigīṣornṛpatayaḥ prayānti parivāratām // MSS_1276 anavadyamavadyaṃ syād vāruṇīleśamātrataḥ / tadvacchiṣyo viruddhārthād viguroreva naśyati // MSS_1277 anavaratakanakavitaraṇa- jalalavabhṛtakarataraṅgitārthitateḥ / bhaṇitiriva matirmatiriva ceṣṭā ceṣṭeva kīrtirativimalā // MSS_1278 anavaratadhanurjyāsphālanakrūrapūrvaṃ ravikiraṇasahiṣṇu svedaleśairabhinnam / apacitamapi gātraṃ vyāyatatvādalakṣyaṃ giricara iva nāgaḥ prāṇasāraṃ bibharti // MSS_1279 anavaratanayanavigalita- jalalavaghaṭitākṣasūtravalayena / mṛtyuṃjayamiva japati tvadgotraṃ virahiṇī bālā // MSS_1280 anavaratanayanavigalita- jalalavaparimuṣitapattralekhāntam / karatalaniṣaṇṇamabale vadanamidaṃ kaṃ na tāpayati // MSS_1281 anavarataparopakaraṇa- vyagrībhavadamalacetasāṃ mahatām / āpātakāṭavāni sphuranti vacanāni bheṣajānīva // MSS_1282 anavaratarasena rāgabhājā karajaparikṣatilabdhasaṃstavena / sapadi taruṇapallavena vadhvā vigatadayaṃ khalu khaṇḍitena mamle // MSS_1283 anavasare ca yadukttaṃ subhāṣitaṃ tacca bhavati hāsyāya / rahasi prauḍhavadhūnāṃ ratisamaye vedapāṭha iva // MSS_1284 anavasthitacittasya na jane na vane sukham / jane dahati saṃsargo vane saṅgavivarjanam // MSS_1285 anavasthitacittānāṃ prasādo'pi bhayaṃkaraḥ / sarpī hanti kila snehād apatyāni na vairataḥ // MSS_1286 anavahitaḥ kimaśaktto vibudhairabhyarthitaḥ kimatirasikaḥ / sarvaṃkaṣo'pi kālas tirayati sūktāni na kavīnām // MSS_1287 anavāpyaṃ ca śokena śarīraṃ copatapyate / amitrāśca prahṛṣyanti mā sma śoke manaḥ kṛthāḥ // MSS_1288 anavekṣitamaryādaṃ nāstikaṃ vipralumpakam / arakṣitāramattāraṃ nṛpaṃ vidyādadhogatim // MSS_1289 anavyaye vyayaṃ yāti vyaye yāti suvistṛtim / apūrvastava kośo'yaṃ vidyākośeṣu bhārati // MSS_1290 anasi sīdati saikatavartmani pracurabhārabharakṣapitaukṣake / gurubharoddharaṇoddhurakaṃdharaṃ smarati sārathireṣa dhuraṃdharam // MSS_1291 anasūyaḥ kṛtaprajñaḥ śobhanānyācaran sadā / akṛcchrāt sukhamāpnoti sarvatra ca virājate // MSS_1292 anasūyā kṣamā śāntiḥ saṃtoṣaḥ priyavāditā / kāmakrodhaparityāgaḥ śiṣṭācāranidarśanam // MSS_1293 anasūyārjavaṃ śaucaṃ saṃtoṣaḥ priyavāditā / damaḥ satyamanāyāso na bhavanti durātmanām // MSS_1294 anastamitasārasya tejasastadvijṛmbhitam / yena pāṣāṇakhaṇḍasya mūlyamalpaṃ vasuṃdharā // MSS_1295 anākalitamānuṣyāḥ kṣamāsaṃsparśavarjitāḥ / pratibuddhairna sevyante pūrvadevavirodhinaḥ // MSS_1297 anākāśe candraḥ sarasijadaladvandvasahito gṛhītaḥ paścārdhe kuṭilakuṭilaiḥ so'pi timiraiḥ / sudhāṃ muñcatyuccairaniśamatha saṃmohajananīṃ kimutpātālīyaṃ vadata jagataḥ kartumuditā // MSS_1298 anākūtaireva priyasahacarīṇāṃ śiśutayā vacobhiḥ pāñcālīmithunamadhunā saṃgamayitum / upādatte no vā viramati na vā kevalamiyaṃ kapolau kalyāṇī pulakamukulairdanturayati // MSS_1299 anākṛṣṭasya viṣayair vidyānāṃ pāradṛśvanaḥ / tasya dharmaraterāsīd vṛddhatvaṃ jarasā vinā // MSS_1300 anāgataṃ bhayaṃ dṛṣṭvā nītiśāstraviśāradaḥ / avasanmūṣakastatra kṛtvā śatamukhaṃ bilam // MSS_1301 anāgataṃ yaḥ kurute sa śobhate sa śocate yo na karotyanāgatam / vane vasanneva jarāmupāgato bilasya vācā na kadāpi hi śrutā // MSS_1302 anāgataṃ hi budhyeta yacca kāryaṃ puraḥ sthitam / na tu buddhikṣayāt kiṃcid atikrāmet prayojanam // MSS_1303 anāgatavartīṃ cintāṃ kṛtvā yastu prahṛṣyati / sa tiraskāramāpnoti bhagnabhāṇḍo dvijo yathā // MSS_1304 anāgatavatīṃ cintāṃ yo naraḥ kartumicchati / sa bhūmau pāṇḍuraḥ śete somaśarmapitā yathā // MSS_1305 anāgatavidhātā ca pratyutpannamatiśca yaḥ / dvaveva sukhamedhete dīrghasūtrī vinaśyati // MSS_1306 anāgatavidhātāram apramattamakopanam / sthirārambhamadīnaṃ ca naraṃ śrīrupatiṣṭhati // MSS_1307 anāgatavidhānaṃ ca kartavyaṃ viṣaye nṛpaiḥ // āgamaścāpi kartavyas tathā doṣo na jāyate // MSS_1308 anāgatavidhānaṃ tu kartavyaṃ śubhamicchatā / āpadaṃ śaṅkamānena puruṣeṇa vipaścitā // MSS_1309 anāgatopadhaṃ hiṃsraṃ durbuddhimabahuśrutam / tyakttopāttaṃ madyapānadyūtastrīmṛgayāpriyam // kārye mahati yuñjāno hīyate'rthapatiḥ śriyā // MSS_1310 anāghrātaṃ puṣpaṃ kisalayamalūnaṃ kararuhair anāviddhaṃ ratnaṃ madhu navamanāsvāditarasam / akhaṇḍaṃ puṇyānāṃ phalamiva ca tadrūpamanaghaṃ na jāne bhokttāraṃ kamiha samupasthāsyati vidhiḥ // MSS_1311 anātapatro'pyayamatra lakṣyate sitātapatrairiva sarvato vṛtaḥ / acāmaro'pyeṣa sadaiva vījyate vilāsabālavyajanena ko'pyayam // MSS_1312 anāturotkaṇṭhitayoḥ prasidhyatā samāgamenāpi ratirna māṃ prati / parasparaprāptinirāśayorvaraṃ śarīranāśo'pi samānurāgayoḥ // MSS_1313 anātmavān nayadveṣī vardhayannarisaṃpadaḥ / prāpyāpi mahadaiśvaryaṃ saha tena vinaśyati // MSS_1314 anāthānāṃ daridrāṇāṃ bālavṛddhatapasvinām / anyāyaparibhūtānāṃ sarveṣāṃ pārthivo gatiḥ // MSS_1315 anāthānāṃ nātho gatiragatikānāṃ vyasanināṃ vinetā bhītānāmabhayamadhṛtīnāṃ bharavaśaḥ / suhṛdbandhuḥ svāmī śaraṇamupakārī varaguruḥ pitā mātā bhrātā jagati puruṣo yaḥ sa nṛpatiḥ // MSS_1316 anāthān rogiṇo yaśca putravat paripālayet / guruṇā samanujñātaḥ sa bhiṣakcchabdamaśnute // MSS_1317 anādaraparo vidvān īhamānaḥ sthirāṃ śriyam / agneḥ śeṣamṛṇāccheṣaṃ śatroḥ śeṣaṃ na śeṣayet // MSS_1318 anādarahatāṃ sevāṃ dāmpatyaṃ premavarjitam / maitrīṃ ca hetusāpekṣāṃ ce tanā nādhikurvate // MSS_1319 anādarālokavivṛddhaśokaḥ pituḥ priyāvākyavaśaṃgatasya / auttānapādirjagatāṃ śaraṇyam ārādhya viṣṇuṃ padamagryamāyāt // MSS_1320 anādāyī vyayaṃ kuryād asahāyī raṇapriyaḥ / āturaḥ sarvabhakṣī ca naraḥ śīghraṃvinaśyati // MSS_1321 anādidhāvisvaparaṃparāyā hetusrajaḥ srotasi veśvare vā / āyattadhīreṣa janastadāryāḥ kimīdṛśaḥ paryanuyogayogyaḥ // MSS_1322 anādiṣṭopi bhūpasya dṛṣṭvā hānikaraṃ ca yaḥ / yatate tasya nāśāya sa bhṛtyo'rho mahībhujām // MSS_1323 anādṛtyaucityaṃ hriyamavigaṇayyātimahatīṃ yadetasyāpyarthe dhanalavadurāśātaralitāḥ / alīkāhaṃkārajvarakuṭilitabhrūṇi dhanināṃ mukhāni prekṣyante dhigidamatiduṣpūramudaram // MSS_1324 anādeyaṃ nādadīta parikṣīṇo'pi pārthivaḥ / na cādeyaṃ samṛddho'pi sūkṣmamapyarthamutsṛjet // MSS_1325 anādeyasya cādānād ādeyasya ca varjanāt / daurbalyaṃ khyāpyate rājñaḥ sa pretyeha ca naśyati // MSS_1326 anādyantā tu sā tṛṣṇā antardehagatā nṛṇām / vināśayati saṃbhūtā ayonija ivānalaḥ // MSS_1327 anāptapuṇyopacayairdurāpā phalasya nirdhūtarajāḥ savitrī / tulyā bhavaddarśanasaṃpadeṣā vṛṣṭerdivo vītabalāhakāyāḥ // MSS_1328 anāmnāyamalā vedā brāhmaṇasyāvrataṃ malam / malaṃ pṛthivyā vāhīkāḥ puruṣasyānṛtaṃ malam // MSS_1329 anāyakā vinaśyanti naśyanti bahunāyakāḥ / strīnāyakā vinaśyanti naśyanti śiśunāyakāḥ // MSS_1330 anāyake na vastavyaṃ na vased bahunāyake / strīnāyake na vastavyaṃ na vased bālanāyake // MSS_1331 anāyavyayakartā ca anāthaḥ kalahapriyaḥ / āturaḥ sarvabhakṣī ca naraḥ śīghraṃ vinaśyati // MSS_1332 anāyāsakṛśaṃ madhyam aśaṅkatarale dṛśau / abhūṣaṇamanohāri vapurvayasi subhruvaḥ // MSS_1333 anāyi deśaḥ katamastvayādya vasantamuktasya daśāṃ vanasya / tvadāptasaṃketatayā kṛtārthā śravyāpi nānena janena saṃjñā // MSS_1334 anārataṃ tena padeṣu lambhitā vibhajya samyagviniyogasatkriyāḥ / phalantyupāyāḥ paribṛṃhitāyatīr upetya saṃgharṣamivārthasaṃpadaḥ // MSS_1335 anārataṃ pratidiśaṃ pratideśaṃ jale sthale / jāyante ca mriyante ca budbudā iva vāriṇi // MSS_1336 anāratapariskhalannayanavāridhārāśata- pravṛddhapathanimnagāsalilaruddhayānodyamā / tvadīyaripukāminī bahuvideśayānaiṣiṇī vinindati valaddṛśā gururuṣāśrupaṃ prāvṛṣam // MSS_1337 anārabdhākṣepaṃ paramakṛtavāṣpavyatikaraṃ nigūḍhāntastāpaṃ hṛdayavinipītaṃ vyavasitam / kṛśāṅgyā yatpāpe vrajati mayi nairāśyapiśunaṃ ślathairaṅgairuktaṃ hṛdayamidamunmūlayati tat // MSS_1338 anārabhyā bhavantyarthāḥ kecin nityaṃ tathāgatāḥ / kṛtaḥ puruṣakāro'pi bhavedyeṣu nirarthakaḥ // MSS_1339 anārambhastu kāryāṇāṃ prathamaṃ buddhilakṣaṇam / ārabdhasyāntagamanaṃ dvitīyaṃ buddhilakṣaṇam // MSS_1340 anārādhya kālīmanāsvādya gauḍī- mṛte mantratantrādvinā śabdacauryāt / prabandhaṃ pragalbhaṃ prakartuṃ pravaktuṃ viriñciprapañce madanyaḥ kaviḥ kaḥ // MSS_1341 anārogyamanāyuṣyam asvargyaṃ cātibhojanam / apuṇyaṃ lokavidviṣṭaṃ tasmāt tat parivarjayet // MSS_1342 anāryatā niṣṭhuratā krūratā niṣkriyātmatā / puruṣaṃ vyañjayantīha loke kaluṣayonijam // MSS_1343 anāryaprajñānāmiha janavadhūnāṃ hi manaso mahāśalyaṃ karṇe tava kanakajambūkisalayaḥ / bhraman bhikṣāhetoradhinagari buddho'si na mayā ? tvayaitāvadveṣaḥ pathika na vidheyaḥ punarapi // MSS_1344 anāryamapyācaritaṃ kumāryā bhavān mama kṣāmyatu saumya tāvat / haṃso'pi devāṃśatayāsi vandyaḥ śrīvatsalakṣmeva hi matsyamūrtiḥ // MSS_1345 anāryavṛttamaprājñam asūyakamadhārmikam / anarthāḥ kṣipramāyānti vāgduṣṭaṃ krodhanaṃ tathā // MSS_1346 anāryeṇa kṛtaghnena saṃgatirme na yujyate / vināśamapi kāṅkṣanti jñātīnāṃ jñātayaḥ sadā // MSS_1347 anālokya vyayaṃ karttā anāthaḥ kalahapriyaḥ / āturaḥ sarvakṣetreṣu naraḥ śīghraṃ vinaśyati // MSS_1348 anālocya premṇaḥ pariṇatimanādṛtya suhṛdas tvayākāṇḍe mānaḥ kimiti sarale saṃprati kṛtaḥ / samākṛṣṭā hyete pralayadahanodbhāsuraśikhāḥ svahastenāṅgārāstadalamadhunāraṇyaruditaiḥ // MSS_1349 anāvartī kālo vrajati sa vṛthā tanna gaṇitaṃ daśāstāstāḥ soḍhā vyasanaśatasaṃpātavidhurāḥ / kiyadvā vakṣyāmaḥ kimiva bata nātmanyupakṛtaṃ vayaṃ yāvattāvat punarapi tadeva vyavasitam // MSS_1350 anāvarjitacittāpi dhruvaṃ sarvān pradhāvati / phalaṃ na labhate kiṃcit tṛṣṇā jīrṇeva kāminī // MSS_1351 anāvilaṃ phalaṃ bhuṅkte viṣayāṇāmanutsukaḥ / utsuko labdharokeṇa tatra śokena śīryate // MSS_1352 anāvṛtanavadvārapañjare vihagānilaḥ / yattiṣṭhati tadāścaryaṃ viyoge tasya kā kathā // MSS_1353 anāvṛtāḥ svavarṇeṣu sarvasādhāraṇāḥ purā / nāryo babhūvurnirvairo yataḥ sarvo'bhavajjanaḥ // MSS_1354 anāvṛṣṭihate deśe sasye ca pralayaṃ gate / dhanyāstāta na paśyanti deśabhaṅgaṃ kulakṣayam // MSS_1355 anāśritā dānapuṇyaṃ vedapuṇyamanāśritāḥ / rāgadveṣavinirmuktā vicarantīha mokṣiṇaḥ // MSS_1356 anāśrite dṛptagurau avajñāṃ kalayen nṛpaḥ / saṃvartena maruttastu nirastamakarodgurum // MSS_1357 anāsthā vastūnāmabhimataguṇānāmupahṛtau ghano garvastanvyā ruṣi ca vihitāḍambaravidhiḥ / prahāraḥ pādābhyāṃ yamanamapi kāñcyā caraṇayoḥ priyāyā vibbokaṃ tadidamiti dhanyo'nubhavati // MSS_1358 anāsvāditasaṃbhogāḥ patantu tava śatravaḥ / bālavaidhavyadagdhānāṃ kulastrīṇāṃ stanā iva // MSS_1359 anāsvādyamavikreyam anādeyamanīpsitam / dattaṃ nirupakāraṃ yad vandhyadānena tena kim // MSS_1360 anāhitāgniḥ śatagur ayajvā ca sahsraguḥ / surāpo vṛṣalībhartā braḥmahā gurutalpagaḥ // MSS_1361 asatpratigrahe yukttaḥ stenaḥ kutsitayājakaḥ / adoṣastyaktumanyonyaṃ karmasaṃkaraniścayāt // MSS_1362 anāhūtaḥ praviśati apṛṣṭo bahu bhāṣate / viśvasityapramatteṣu mūḍhacetā narādhamaḥ // anāhūtaḥ samāyātaḥ anāpṛṣṭastu bhāṣate / paranindātmanaḥ stutiś catvāri laghulakṣaṇam // MSS_1363 anāhūtapraviṣṭasya dṛṣṭasya kruddhacakṣuṣā / svayamevopaviṣṭasya varaṃ mṛtyurna bhojanam // MSS_1364 anahūtāḥ svayaṃ yānti rasāsvādavilolupāḥ / nivāritā na gacchanti makṣikā iva bhikṣukāḥ // MSS_1365 anāhūto viśedyastu apṛṣṭo bahu bhāṣate / ātmānaṃ manyate prītaṃ bhūpālasya sa durmatiḥ // MSS_1366 anāhvāne praveśaśca apṛṣṭe paribhāṣaṇam / ātmastutiḥ pare nindā catvāri laghulakṣaṇam // MSS_1367 anicchato'pi duḥkhāni yathehāyānti dehinaḥ / sukhānyapi tathā manye cintādainyena ko guṇaḥ // MSS_1368 aniḥsarantīmapi gehagarbhāt kīrtiṃ pareṣāmasatīṃ vadanti / svairaṃ bhramantīmapi ca trilokyāṃ tvatkīrtimāhuḥ kavayaḥ satīṃ tu // MSS_1369 anicchanto'pi vinayaṃ vidyābhyāsena bālakāḥ / bheṣajeneva nairujyaṃ prāpaṇīyāḥ prayatnataḥ // MSS_1370 anicchannapi cittena videśastho'pi mānavaḥ / svakarmotpātavātena nīyate yatra tatphalam // MSS_1371 anijyayā vivāhaiśca vedasyotsādanena ca / kulānyakulatāṃ yānti dharmasyātikrameṇa ca // MSS_1372 anityaṃ nisrāṇaṃ jananamaraṇavyādhikalitaṃ jaganmithyātvārthairahamahamikāliṅgitamidam / vicintyaivaṃ santo vimalamanaso dharmamatayas tapaḥ kartuṃ vṛttāstadapasṛtaye jainamanagham // MSS_1373 anityaṃ yauvanaṃ rūpaṃ jīvitaṃ dravyasaṃcayaḥ / aiśvaryaṃ priyasaṃvāso gṛdhyedeṣu na paṇḍitaḥ // MSS_1374 anityatāsamākhyānaṃ viṣayādiviḍambanam / paścāttāpasya kathanaṃ kālasya caritaṃ tathā // MSS_1375 anityate jagannindye vandanīyāsi saṃprati / yā karoṣi prasaṅgena duḥkhānāmapyanityatām // MSS_1376 anityatve kṛtamatir mlānamālyena śocati / nityatve kṛtabuddhistu bhinnabhāṇḍe'nuśocati // MSS_1377 anityamiti jānanto na bhavanti bhavanti ca / atha yenaiva kurvanti naiva jātu bhavanti te // MSS_1378 anityasya śarīrasya sarvadoṣamayasya ca / durgandhasya ca rakṣārthaṃ nāhaṃ pāpaṃ karomi vai // MSS_1379 anityāni śarīrāṇi vibhavo naiva śāśvataḥ / nityaṃ saṃnihito mṛtyuḥ kartavyo dharmasaṃgrahaḥ // MSS_1380 anitye priyasaṃvāse saṃsāre cakravadgatau / pathi saṃgatamevaitad bhrātā mātā pitā sakhā // MSS_1381 anityo vijayo yasmād dṛśyate yudhyamānayoḥ / parājayaśca saṃgrāme tasmādyuddhaṃ vivarjayet // MSS_1382 anidro duḥsvapnaḥ prapatanamanadri drumataṭaṃ jarāhīnaḥ kampastimirarahitastrāsasamayaḥ / anāghātaṃ duḥkhaṃ vigatanigaḍo bandhanavidhiḥ sajīvaṃ jantūnāṃ maraṇamavanīśāśrayarasaḥ // MSS_1383 anidhāya mukhe patraṃ pūgaṃ khādati yo naraḥ / saptajanmadaridratvam ante viṣṇusthitiśca na // MSS_1384 anindā parakṛtyeṣu svadharmaparipālanam / kṛpaṇeṣu dayālutvaṃ sarvatra madhurā giraḥ // MSS_1385 prāṇairapyupakāritvaṃ mitrāyāvyabhicāriṇe / gṛhāgate pariṣvaṅgaḥ śaktyā dānaṃ sahiṣṇutā // MSS_1386 bandhubhirbaddhasaṃyogaḥ sujane caturaśratā / taccittānuvidhāyitvam iti vṛttaṃ mahātmanām // MSS_1387 anindyamapi nindanti stuvantyastutyamuccakaiḥ / svāpateyakṛte martyāḥ kiṃ kiṃ nāma na kurvate // MSS_1388 anibandhanakacabandhanam anidānaṃ dānamuttarīyasya / ākasmikamandasmitam apahastayatīva bālyametasyāḥ // MSS_1389 anibhālita eva kevalaṃ khanigarbhe nidhireṣa jīryatu / na tu sīdatu mūlyahānito vaṇijālokanagocarīkṛtaḥ // MSS_1390 animiṣamavirāmā rāgiṇāṃ sarvarātraṃ navanidhuvanalīlāḥ kautukenātivīkṣya / idamudavasitānāmasphuṭālokasaṃpan nayanamiva sanidraṃ ghūrṇate daipamarciḥ // MSS_1391 aniyataruditasmitaṃ virājat- katipayakomaladantakuḍmalāgram / vadanakamalakaṃ śiśoḥ smarāmi skhaladasamañjasamugdhajalpitaṃ te // MSS_1392 aniyuktā hi sācivye yadvadanti manīṣiṇaḥ / anurāgadravasyaitāḥ praṇayasyātibhūmayaḥ // MSS_1393 anirākṛtatāpasaṃpadaṃ phalahīnāṃ sumanobhirujjhitām / khalatāṃ khalanāmivāsatīṃ pratipadyeta kathaṃ budho janaḥ // MSS_1394 anirīkṣaṇameva dṛṣṭirārdrā parihāsālapanāni maunameva / avadhīraṇameva cābhiyogo vinigūḍho'pi hi lakṣyate'nurāgaḥ // MSS_1395 anirghātaṃ dhārādharamaśamanīyaṃ nidhirapām akāṭhinyaṃ cintāmaṇimajaḍabhūtaṃ suratarum / abhittvopādāya prabhurapaśuvṛttiṃ ca surabhiṃ parārthaikasvārthānakṛta puruṣānādipuruṣaḥ // MSS_1396 anirjayena dviṣatāṃ yasyāmarṣaḥ praśāmyati / puruṣoktiḥ kathaṃ tasmin brūhi tvaṃ hi tapodhana // MSS_1397 kṛtaṃ puruṣaśabdena jātimātrāvalambinā / yo'ṅgīkṛtaguṇaiḥ ślādhyaḥ savismayamudāhṛtaḥ // MSS_1398 grasamānamivaujāṃsi sadasā gauraveritam / nāma yasyābhinanadanti dviṣo'pi sa pumānpumān // MSS_1399 anirdayopabhogasya rūpasya mṛdunaḥ katham / kaṭhinaṃ khalu te cetaḥ śirīṣasyeva bandhanam // MSS_1400 anirloḍitakāryasya vāgjālaṃ vāgmino vṛthā / nimittādaparāddheṣor dhānuṣkasyeva valgitam // MSS_1401 anirvācyamanirbhinnam aparicchinnamavyayam / brahmeva sujanaprema duḥkhamūlanikṛntanam // MSS_1402 anirvṛtaṃ tathā mandaṃ paralokaparāṅmukham / narakāya na sadgatyaṃ kuputrālambijanma vai // MSS_1403 anirvedaḥ śriyo mūlaṃ cañcurme lohasaṃnibhā / ahorātrāṇi dīrghāṇi samudraḥ kiṃ na śuṣyati // MSS_1404 anirvedaḥ śriyo mūlaṃ duḥkhanāśe sukhasya ca / mahān bhavatyanirviṇṇaḥ sukhaṃ cātyantamaśnute // MSS_1405 anirvedaḥ śriyo mūlam anirvedaḥ paraṃ sukham / anirvedo hi satataṃ sarvārtheṣu pravartakaḥ // MSS_1406 anirvedo hi satataṃ sarvārtheṣu pravartakaḥ / karoti saphalaṃ jantoḥ karma yacca karoti saḥ // MSS_1407 anila nikhilaviśvaṃ prāṇiti tvatprayuktaṃ sapadi ca vinimīlatyākulaṃ tvadviyogāt / vapurasi parameśasyācitaṃ nocitaṃ te surabhimasurabhiṃ vā yatsamaṃ svīkaroṣi // MSS_1408 aniśaṃ nayanābhirāmayā ramayā saṃmadino mukhasya te / niśi niḥsaradindiraṃ kathaṃ tulayāmaḥ kalayāpi paṅkajam // MSS_1409 aniśaṃ mataṅgajānāṃ bṛṃhitamākarṇyate yathā vipine / manye tathā na jīvati gajendrapalakavalanaḥ siṃhaḥ // MSS_1410 aniśamapi makaraketur manaso rujamāvahannabhimato me / yadi madirāyatanayanāṃ tāmadhikṛtya praharatīti // MSS_1411 aniścitairadhyavasāyabhīrubhir yatheṣṭasaṃlāparatiprayojanaiḥ / phale visaṃvādamupāgatā giraḥ prayānti loke parihāsavastutām // MSS_1412 aniṣṭaḥ kanyakāyā yo varo rūpānvito'pi yaḥ / yadi syāttasya no deyā kanyā śreyo'bhivāñchatā // MSS_1413 aniṣṭadaḥ kṣitīśānāṃ bhūkampaḥ saṃdhyayordvayoḥ / digdāhaḥ pītavarṇatvād rājñāṃ cāniṣṭadaḥ paraḥ // MSS_1414 aniṣṭayogāt priyaviprayogataḥ parāpamānāddhanahīnajīvitāt / anekajanmavyasanaprabandhato bibheti no yastapaso bibheti saḥ // MSS_1415 aniṣṭasamprayogācca viprayogātpriyasya ca / mānuṣā mānasairduḥkhair yujyante alpabuddhayaḥ // MSS_1416 aniṣṭādiṣṭalābhe'pi na gatirjāyate śubhā / yatrāste viṣasaṃsargo'mṛtaṃ tadapi mṛtyave // MSS_1417 aniṣpannāmapi kriyāṃ nayopetāṃ vicakṣaṇāḥ / phaladāṃ hi prakurvanti mahāsenāpatiryathā // MSS_1418 anīrṣyāḥ śrotāro mama vacasi cedvacmi tadahaṃ svapakṣādbhetavyaṃ bahu na tu viprapakṣāt prabhavataḥ / tamasyākrāntaśe kiyadapi hi tejovayavinaḥ svaśaktyā bhāsante divasakṛti satyeva na punaḥ // MSS_1419 anīrṣyurguptadāraḥ syāc cokṣaḥ syādaghṛṇī nṛpaḥ / striyaṃ seveta nātyarthaṃ mṛṣṭaṃ muñjīta nāhitam // MSS_1420 anīrṣyurguptadāraḥ syāt saṃvibhāgī priyaṃvadaḥ / ślakṣṇo madhuravākstrīṇāṃ na cāsāṃ vaśago bhavet // MSS_1421 anīśāya śarīrasya hṛdayaṃ svavaśaṃ mayi / stanakampakriyālakṣyair nyastaṃ niḥśvasitairiva // MSS_1422 anīśvaro'yaṃ puruṣo bhavābhave sūtraprotā dārumayīva yoṣā / dhātrā tu diṣṭasya vaśe kilāyaṃ tasmādvada tvaṃ śravaṇe dhrto'ham // MSS_1423 anukartumapahnotum ativartitumīkṣitum / aśakye tejasāṃ patyau mitratānumatikṣamā // MSS_1424 anukurutaḥ khalasujanāv agrimapāścātyabhāgayoḥ sūcyāḥ / vidadhāti randhrameko guṇavānanyastvapidadhāti // MSS_1425 anukūlakalatro yas tasya svarga ihaiva hi / pratikūlakalatrasya narako nātra saṃśayaḥ // MSS_1426 anukūlamarthyamavirodhi hitaṃ śravaṇīyamāgamarahasyayutam / vacanaṃ madīyamapakarṇayati kva manobhavaḥ kva guṇasaṃgrahaṇam // MSS_1427 anukūlavarapuraṃdhriṣu puruṣāṇāṃ baddhamūlarāgāṇām / nayati mano duḥśīlaḥ kusumāstro hīnapātreṣu // MSS_1428 anukūlavidhāyidaivato vijayī syān nanu kīdṛśo nṛpaḥ / virahiṇyapi jānakī vane nivasantī mudamādadhau kutaḥ // MSS_1429 anukūlāṃ vimalāṅgīṃ kulajāṃ kuśalāṃ suśīlasaṃpannām / pañcalakārāṃ bhāryāṃ puruṣaḥ puṇyodayāllabhate // MSS_1430 anukūlā sadā tuṣṭā dakṣā sādhvī vicakṣaṇā / ebhireva guṇairyuktā śrīriva strī na saṃśayaḥ // MSS_1431 anukūle vidhau deyaṃ yataḥ pūrayitā hariḥ / pratikūle vidhau deyaṃ yataḥ sarvaṃ hariṣyati // MSS_1432 anukūle sati dhātari bhavatyaniṣṭādapīṣṭamavilambam / pītvā viṣamapi śaṃbhur mṛtyuṃjayatāmavāpa tatkālam // MSS_1433 anukṛtagaṇḍaśailamadamaṇḍitagaṇḍataṭa- bhramadalimaṇḍalīniviḍaguṅgumaghoṣajuṣaḥ / dalayati helayaiva harirugrakarānkariṇa- strijagati teja eva guru no vikṛtākṛtitā // MSS_1434 anukṣaṇamanukṣaṇaṃ kṣitipa rakṣyamāṇā tvayā prayāti vidiśo daśa prabalakīrtirekākinī / iyaṃ niyatamarthiṣu pratidinaṃ vitīrṇā ramā jahāti na tavāntikaṃ dvitayametadatyadbhutam // MSS_1435 anugataparitoṣitānujīvī madhuravacāścaritānuraktalokaḥ / sunipuṇaparamāptasaktatantro bhavati ciraṃ nṛpatiḥ pradīptaraśmiḥ // MSS_1436 anugantuṃ satāṃ vartma kṛtsnaṃ yadi na śakyate / svalpamapyanugantavyaṃ mārgastho nāvasīdati // MSS_1437 anugamya śmaśānāntaṃ nivartantīha bāndhavāḥ / agnau prakṣipya puruṣaṃ jñātayaḥ suhṛdastathā // MSS_1438 anugṛhāṇa śiśūnabhilaṅghitā śabaravārivihāravanasthalī / visṛja kātaratāmidamagrato harini kāruṇikasya tapovanam // MSS_1439 anugrahavidhau devyā mātuśca mahdantaram / mātā gāḍhaṃ nibadhnāti bandhaṃ devī nikṛntati // MSS_1440 anugrahādeva divaukasāṃ naro nirasya mānuṣyakameti divyatām / ayovikāre svaritatvamiṣyate kuto'yasāṃ siddharasaspṛśāmapi // MSS_1441 anucarati śaśāṅkaṃ rāhudoṣe'pi tārā patati na vanavṛkṣe yāti bhūmiṃ latā ca / tyjati na ca kareṇuḥ paṅkalagnaṃ gajendraṃ vrajatu caratu dharmaṃ bhartṛnāthā hi nāryaḥ // MSS_1442 anucitakarmārambhaḥ svajanavirodho balīyasā spardhā / pramadājanaviśvāso mṛtyordvārāṇi catvāri // MSS_1443 anucitaphalābhilāṣī nityaṃ vidhinā nivāryate puruṣaḥ / drākṣāvipākasamaye mukhapāko bhavati kākānām // MSS_1444 anucitamucitaṃ vā karma ko'yaṃ vibhāgo bhagavati paramāstāṃ bhaktiyogo draḍhīyān / kirati viṣamahīndraḥ sāndrapīyūṣamindur dvayamapi sa maheśo nirviśeṣaṃ bibharti // MSS_1445 anucitamevācaritaṃ paśupatinā yadvidheḥ śiraśchinnam / chinno na cāsya hasto yenāyaṃ durlipiṃ likhati // MSS_1446 anucite yadi karmaṇi yujyate śaṭhadhiyā prabhuṇā saguṇo janaḥ / bhavati nāsya guṇāpacayastataḥ padagatasya kirīṭamaṇeriva // MSS_1447 anuccanīcacalatām aṅgānāṃ calapādatām / kaṭikūrparaśīrṣāṃśakarṇānāṃ samarūpatām // MSS_1448 ramyāṃ pratīkaviśrāntim urasaśca samunnatim / abhyāsābhyarhitaṃ prāhuḥ sauṣṭhavaṃ nṛtyavedinaḥ // MSS_1449 anucchiṣṭo devairaparidalito rāhudaśanaiḥ kalaṅkenāspṛṣṭo na khalu paribhūto dinakṛtā / kuhūbhirno lupto na ca yuvativaktreṇa vijitaḥ kalānāthaḥ ko'yaṃ kanakalatikāyāmudayate // MSS_1450 anujaguratha divyaṃ dundubhidhvānamāśāḥ surakusumanipātairvyomni lakṣmīrvitene / priyamiva kathayiṣyannāliliṅga sphurantīṃ bhuvamanibhṛtavelāvīcibāhuḥ payodhiḥ // MSS_1451 anujjhitasuhṛdbhāvaḥ suhṛdāṃ durhṛdāmapi / sama ityeva bhāvyo'pi nama ityabhibhāṣyate // MSS_1452 anutkīrṇā yathā paṅke putrikā vātha dāruṇi / varṇā yathā maṣīkalke tathā sarge sthitāḥ pare // MSS_1453 anuttamānubhāvasya parairapihitaujasaḥ / akāryasuhṛdo'smākam apūrvāstava kīrtayaḥ // MSS_1454 anutthāne dhruvo nāśaḥ prāptasyānāgatasya ca / prāpyate phalamutthānāl labhate cārthasaṃpadam // MSS_1455 anu tvā tāta jīvantu suhṛdaḥ sādhubhiḥ saha / parjanyamiva bhūtāni svādudrumamivāṇḍajāḥ // MSS_1456 anutsūtrapadanyāsā sadvṛttiḥ sannibandhanā / śabdavidyeva no bhāti rājanītirapaspaśā // MSS_1457 anuditasaṭāvaṃsau nātisphuṭāḥ karajāṅkurā daśanamukulodbhedaḥ stoko mukhe mṛdu garjitam / mṛgapatiśiśornāstyadyāpi kriyā svakulocitā madakṛtamahāgandhasyāndhyaṃ vyapohati dantinām // MSS_1458 anudinamatitīvraṃ rodiṣīti tvamuccaiḥ sakhi kila kuruṣe tvaṃ vācyatāṃ me mudhaiva / hṛdayamidamanaṅgāṅgārasaṅgādvilīya prasarati bahirambhaḥ susthite naitadaśru // MSS_1459 anudinamadhikaṃ te kampate kāyavallī śiva śiva nayanāntaṃ nāśrudhārā jahāti / kathaya kathaya ko'yaṃ yatkṛte komalāṅgi tyajati na pariṇaddhaṃ pāṇḍimānaṃ kapolaḥ // MSS_1460 anudinamanukūlamācarantaṃ vihitamatiḥ pratikūlamācaret kaḥ / śamitagaralajātakaṇṭhadāhaṃ śitikaṇṭhaḥ śaśinaṃ śirahsu dhatte // MSS_1461 anudunamanuraktaḥ padminīcakravāle navaparimalamādyaccañcarīkānukarṣī / kalitamadhurapadmaḥ ko'pi gambhīravedī jayati mihirakanyākūlavanyākarīndraḥ // MSS_1462 anudinamabhyāsadṛḍhaiḥ soḍhuṃ dīrgho'pi śakyate virahaḥ / pratyāsannasamāga ma- muhūrtavighno'pi durviṣaḥ // MSS_1463 anudehamāgatavataḥ pratimāṃ pariṇāyakasya gurumudvahatā / mukureṇa vepathubhṛto'tibharāt kathamapyapāti na vadhūkarataḥ // MSS_1464 anudghuṣṭaḥ śabdairatha ca ghaṭanātaḥ sphuṭarasaḥ padānāmarthātmā ramayati na tūttānitarasaḥ / yathā dṛśyaḥ kiṃcitpavanacalacīnāṃśukatayā stanābhogaḥ strīṇāṃ harati na tathonmudritatanuḥ // MSS_1465 anunayagurorgoṣṭhībandho mukhāsavasaṃpadāṃ śapathavivaraṃ visrabdhānāṃ dhiyāṃ prathamātithiḥ / avinayavacovādasthānaṃ puraṃdhriṣu paprathe madavilasitasyaikācāryaściraṃ rativibhramaḥ // MSS_1466 anunayati patiṃ na lajjamānā kathayati nāpi sakhījanāya kiṃcit / prasarati malayānile navoḍhā vahati paraṃtu cirāya śūnyamantaḥ // MSS_1467 anunayamagṛhītvā vyājasuptā parācī rutamatha kṛkavākostāramākarṇya kalye / kathamapi parivṛttā nidrayāndhā kila strī mukulitanayanaivāśliṣyati prāṇanātham // MSS_1468 anunetuṃ māninyā dayitaścaraṇe sarāgacaraṇāyāḥ / yāvat patitaḥ sa tayā tatkṣaṇamavadhīritaḥ kasmāt // MSS_1469 anupāyena karmāṇi viparītāni yāni ca kriyamāṇāni duṣyanti havīṃṣyaprayateṣviva // MSS_1470 anupālayatāmudeṣyatīṃ prabhuśaktiṃ dviṣatāmanīhayā / apayāntyacirānmahībhujāṃ jananirvādabhayādiva śriyaḥ // MSS_1471 anupoṣya trirātrāṇi tirthānyanabhigamya ca / adattvā kāñcanaṃ gāśca daridro nāma jāyate // MSS_1472 anuprāsini sandarbhe gonandanasamaḥ kutaḥ / yathārthanāmataivāsya yadvā vadati cārutām // MSS_1473 anubandhaṃ kṣayaṃ hiṃsām anapekṣya ca pauruṣam / mohādārabhyate karma yattattāmasamucyate // MSS_1474 anubandhaṃ ca saṃprekṣya vipākāṃścaiva karmaṇām / utthānamātmanaścaiva dhīraḥ kurvīta vā na vā // MSS_1475 anubandhānavekṣeta sānubandheṣu karmasu / saṃpradhārya ca kurvīta na vegena samācaret // MSS_1476 anubhavaṃ vadanendurupāgaman niyatameṣa yadasya mahātmanaḥ / kṣubhitamutkalikātaralaṃ manaḥ paya iva stimitasya mahodadheḥ // MSS_1477 anubhavata dadata vittaṃ mānyān mānayata sajjanān bhajata / atiparuṣapavanavilulita- dīpaśikhācañcalā lakṣmīḥ // MSS_1478 anubhavata yuvatyo bhāgyavatyo nitāntaṃ kusumavalayavelāsaṅgakhelāsukhāni / mama tu madhukarāṇāṃ vāṭapāṭaccarāṇāṃ sapadi patati dhāṭī puṣpavāṭīniveśe // MSS_1479 anubhavannavadolamṛtūtsavaṃ paṭurapi priyakaṇṭhajighṛkṣayā / anyadāsanarajjuparigrahe bhujalatāṃ jalatāmabalājanaḥ // MSS_1480 anubhāvavatā guru sthiratvād avisaṃvādi dhanurdhanaṃjayena / svabalavyasane'pi pīḍyamānaṃ guṇavanmitramivānatiṃ prapede // MSS_1481 anubhūtacareṣu dīrghikāṇām upakaṇtheṣu gatāgataikatānāḥ / madhupāḥ kathayanti padminīnāṃ salilairantaritāni korakāṇi // MSS_1482 anubhūtabhavavyavasthitir janatākānaratābhilāṣiṇī / tadavaimi sukhena saṃsṛtau kalitānaṅgatayaiva nisṛtiḥ // MSS_1483 anubhūtamidaṃ loke yadbadhvā balavattaraiḥ / īśvarairdurbalaḥ kṛṣyaḥ kratau paśurivābalaḥ // MSS_1484 anumatamivānetuṃ joṣaṃ tamītamasāṃ kulaṃ diśi diśi dṛśo vinyasyantyaḥ śriyāṅkuritāñjanāḥ / madanahutabhugdhūmacchāyaiḥ paṭairasitairvṛtāḥ prayayurarasadbhūṣairaṅgaiḥ priyānabhisārikāḥ // MSS_1485 anumatisarasaṃ vimucya cūtaṃ navanavamañjulamañjarīparītam / api pikadayite kathaṃ matiste ghaṭayati niśphalapippale'valepam // MSS_1486 anumamāra na māra kathaṃ nu sā ratiratiprathitāpi pativratā / iyadanāthavadhūvadhapātakī dayitayāpi tayāsi kimujjñitaḥ // MSS_1487 anumaraṇe vyavasāyaṃ strīdharme kaḥ karoti savivekaḥ / saṃsāramuktyupāyaṃ daṇḍagrahaṇaṃ vrataṃ hitvā // MSS_1488 anuyayau vividhopalakuṇḍala- dyutivitānakasaṃvalitāṃśukam / dhṛtadhanuvalayasya payomucaḥ śabalimā balimānamuṣo vapuḥ // MSS_1489 anuyātāne kajanaḥ parapuruṣairuhyate'sya nijadehaḥ / adhikārasthaḥ puruṣaḥ śava iva na śṛṇoti vīkṣate kumatiḥ // MSS_1490 anuyāti na bhartāraṃ yadi daivāt kathaṃcana / tathāpi śīlaṃ saṃrakṣyaṃ śīlabhaṅgāt patatyadhaḥ // MSS_1491 anuyāsyan munitanayāṃ sahasā vinayena vāritaprasaraḥ / sthānādanuccalannapi gatveva punaḥ pratinivṛttaḥ // MSS_1492 anuyukto dasyuvadhe raṇe kuryāt parākramam / nāsya kṛtyamataḥ kiṃcid anyad dasyunibarhaṇāt // MSS_1493 anuraktajanaviraktā namrotsiktā viraktarāgiṇyaḥ / vañcakavacanāsaktā nāryaḥ sadbhāvaśaṅkinyaḥ // MSS_1494 anuraktena hrṣṭena tuṣṭena jagatīpatiḥ / alpenāpi svasainyena bhūmiṃ jayati bhūmipaḥ // MSS_1495 anurañjitā api guṇair na namanti prakṛtayo vinā daṇḍāt / aṅkagatāpi na vīṇā kalamadhuramatāḍitā kvaṇati // MSS_1496 anurañjaya rājānaṃ mā jānan jātu kopayeḥ prakṛtīḥ / etaddvayānurāga- sthirayā tiṣṭha pratiṣṭhayāśliṣṭaḥ // MSS_1497 anurāgaṃ jano yāti parokṣe guṇakīrtanam / na bibhyati ca sattvāni siddherlakṣaṇamuttamam // MSS_1498 anurāgavatī saṃdhyā divasastatpuraḥsaraḥ / aho daivagatiścitrā tathāpi na samāgamaḥ // MSS_1499 anurāgavantamapi locanayor dadhataṃ vapuḥ sukhamatāpakaram / nirakāsayadravimapetavasuṃ viyadālayādaparadiggaṇikā // MSS_1500 anurāgavartinā tava viraheṇogreṇa sā gṛhītāṅgī / tripuraripuṇeva gaurī varatanurardhāvaśiṣṭeva // MSS_1501 anurāgādabhisarato laṅghitajaladheḥ kalādhināthasya / rajanīmukhacumbanataḥ śithilitamalakaṃ kalaṅkamākalaye // MSS_1502 anurāgo vṛthā strīṣu strīṣu garvo vṛthā tathā / pṛiyo'ham sarvadā hyasyā mamaiṣā sarvadāpriyā // MSS_1503 anurūpamidaṃ kūpa chadmacchannasya kiṃ na te / sanmārgavibhramānmārgapāto'yaṃ yannipātitaḥ // MSS_1504 anurūpeṇa saṃsargaṃ prāpya sarvo'pi modate / dinaṃ tejonidhiryadvad ratriṃ doṣākaras tathā // MSS_1505 anulepanāni kusumānyabalāḥ kṛtamanyavaḥ patiṣu dīpaśikhāḥ / samayena tena cirasuptamano- bhavabodhanaṃ samamabodhiṣata // MSS_1506 anulomena balinaṃ pratilomena durjanam / ātmatulyabalaṃ śatruṃ vinayena balena vā // MSS_1507 anuvanaṃ vanarājivadhūmukhe bahalarāgajavādharacāruṇi / vikacabāṇadalāvalayo'dhikaṃ rurucire rucirekṣaṇavibhramāḥ // MSS_1508 anuvanamanuyāntaṃ bāṣpavāri tyajantaṃ muditakamaladāmakṣāmamālokya rāmam / dinamapi ravirocistāpamantaḥ prapede rajanirapi ca tārābāṣpabindūn babhāra // MSS_1509 anuvanamanuśailaṃ tāmanālokya sītāṃ pratidinamatidīnaṃ vīkṣya rāmaṃ virāmam / giriraśanimayo'yaṃ yastadā na dvidhābhūt kṣitirapi na vidīrṇā sāpi sarvaṃsahaiva / MSS_1510 anuvādayitā vādyaṃ nṛtyasi yattvayi sureśvaraḥ sākṣāt / pakṣaśca te'javandyas tadasi kalāpin paraṃ dhanyaḥ // MSS_1511 anuvelaṃ nihanyante yasya sindhorivodyamāḥ / taṃ pramathya śriyaṃ ko'pi vipakṣo bhūbhṛduddharet // MSS_1512 anuśayavatyevoktā proṣyatpatikā na bhedato bahubhiḥ / paradeśādāgacchat- patikāpi yathā pramuditaiva // MSS_1513 anuśāsaddhi dharmeṇa vyavahāreṇa saṃsthayā / nyāyena ca caturthena caturantāṃ mahīṃ jayet // MSS_1514 anuśīlitakuñjavāṭikāyāṃ jaghanālaṃkṛtapītaśāṭikāyām / muralīkalakūjite ratāyāṃ mama ceto'stu kadambadevatāyām // MSS_1515 anuśocanamastavicāramanā vigatasya mṛtasya ca yaḥ kurute / sa gate salile tanute varaṇaṃ bhujagasya gatasya gatiṃ kṣipati // MSS_1516 anuṣṭhānena rahitāṃ pāṭhamātreṇa kevalam / rañjayatyeva yā lokaṃ kiṃ tayā śukavidyayā // MSS_1517 anuṣṭhitaṃ tu yad devair ṛṣibhiryadanuṣṭhitam / nānuṣṭheyaṃ manuṣyaistu taduktaṃ karma ācaret // MSS_1518 anuṣṭhiteṣu kāryeṣu yo guhyaṃ na prakāśayet / sa tatra labhate siddhiṃ jalamadhye kapiryathā // MSS_1519 anusarati karikapolaṃ bhramaraḥ śravaṇena tāḍyamāno'pi / gaṇayati na tiraskāraṃ dānāndhavilocano nīcaḥ // MSS_1520 anusara sarastīraṃ vairaṃ kimatra sahātmanā katipayapayaḥpāṇam mānin samācara cātaka / pralayapavanairastaṃ nītaḥ purātanavārido yadayamadayaṃ kīlājālaṃ vimuñcati nūtanaḥ // MSS_1521 anūḍhā mandire yasya rajaḥ prāpnoti kanyakā / patanti pitaras tasya svargasthā api tairguṇaiḥ // MSS_1522 anūnavegādayamadvitīyaś cchāyāturaṅgādiva lajjamānaḥ / khuroddhutairvīra turaṅgamaste rajobhirahṇanāṃ patimāvṛṇoti // anrjutvamasadbhāvaṃ kārpaṇyaṃ calacittatā / puṃsāṃ mitreṣu ye doṣās te veśyāsu guṇāḥ smṛtāḥ // MSS_1523 anṛtaṃ ca samutkarṣe rājagāmi ca paiśunam / guroścālīkanirbandhaḥ samāni brahmahatyayā // MSS_1524 anṛtaṃ cāṭuvādaśca dhanayogo mahānayam / satyaṃ vaiduṣyamityeṣa yogo dāridryakārakaḥ // MSS_1525 anṛtaṃ satyamityāhuḥ satyaṃ cāpi tathānṛtam / iti yāstāḥ kathaṃ vīra saṃrakṣyāḥ puruṣairiha // MSS_1526 anṛtaṃ sāhasaṃ māyā mūrkhatvamatilubdhatā / aśaucatvaṃ nirdayatvaṃ strīṇāṃ doṣāḥ svabhāvajāḥ // MSS_1527 anṛtapaṭutā kraurye cittaṃ satāmavamānitā matiravinaye dharme śāṭhyaṃ guruṣvapi vañcanam / lalitamadhurā vākpratyakṣe parokṣavibhāṣiṇī kaliyugamahārājasyaitāḥ sphuranti vibhūtayaḥ // MSS_1528 anrtamanṛtametadyastudhāsūtirindur niyatamayamanāryo nirgataḥ kālakūṭāt / hṛdayadahanadakṣā dāruṇā cānyatheyaṃ vada sakhi madhuratve mohaśaktiḥ kuto'sya // MSS_1529 anṛte dharmabhagne ca na śuśrūṣati cāpriye / na priyaṃ na hitaṃ vācyaṃ sadbhireveti ninditāḥ // MSS_1530 anekagaticitritaṃ vividhajātibhedākulaṃ sametya tanumadgaṇaḥ pracuracitraceṣṭodyataḥ / purārjitavicitrakarmaphalabhugvicitrāṃ tanuṃ pragṛhya naṭavat sadā bhramati janmaraṅgāṅgaṇe // MSS_1531 anekacittamantraśca dveṣyo bhavati mantriṇām / anavasthitacittatvāt karye taiḥ samupekṣyate // MSS_1532 anekajanmasaṃbhūtaṃ pāpaṃ puṃsāṃ praṇaśyati / snānamātreṇa gaṅgāyāṃ sadyaḥ puṇyasya bhājanam // MSS_1533 anekajīvaghātotthaṃ mlecchocchiṣṭaṃ malāvilam / malāktapātranikṣiptaṃ kiṃ śaucaṃ lihato madhu // MSS_1534 anekadoṣaduṣṭasya kāyasyaiko mahān guṇaḥ / yo yathā vartayatyenaṃ taṃ tathaivānuvartate // MSS_1535 anekadoṣaduṣṭasya madhuno'pāstadoṣatām / yo brūte tadrasāsaktaḥ so'satyāmbudhirastadhīḥ // MSS_1536 anekadheti praguṇena cetasā vivicya mithyātvamalaṃ sadūṣaṇam / vimucya jainendramataṃ sukhāvahaṃ bhajanti bhavyā bhavaduḥkhabhīravaḥ // MSS_1537 anekaparyāyaguṇairupetaṃ vilokyate yena samastatattvam / tadindriyānindriyabhedabhinnaṃ jñānaṃ jinendrairgaditaṃ hitāya // MSS_1538 anekabhavasaṃcitā iha hi karmaṇā nirmitāḥ priyāpriyaviyogasaṃgamavipattisaṃpattayaḥ / bhavanti sakalāsvimā gatiṣu sarvadā dehināṃ jarāmaraṇavīcike jananasāgare majjatām // MSS_1539 anekamalasaṃbhave kṛmikulaiḥ sadā saṃkule vicitrabahuvedane budhavinindite duḥsahe / bhramannayamanārataṃ vyasanasaṃkaṭe dehavān purārjitavaśo bhave bhavati bhāminīgarbhake // MSS_1540 anekamukhapāpātmā chadmasaṃdarśitāśramaḥ / karburaprakṛtiḥ kaścit kāpeyakalahocitaḥ // anekayuddhavijayī saṃdhānaṃyasya gacchati / tatpratāpena tasyāśu vaśaṃ gacchanti vidviṣaḥ // MSS_1541 anekarājyāntaritam atikṣiptaṃ na yudhyate / antargatāmitraśalyam antaḥśalyaṃ hi na kṣamam // MSS_1542 anekavarṇapadatāṃ vāgvidyudiva bibhratī / abhrānteṣu sadā sārasaṅgiṣu syāt sphuradguṇā // MSS_1544 anekavidvajjanaratnapūrṇaṃ ve dodakanyāyataraṅgaramyam / alaṅghanīyaṃ gurutīrthamekaṃ sabhāsamudraṃ śirasā namāmi // MSS_1545 anekaśāstraṃ bahu veditavyam alpaśca kālo bahavaśca vighnāḥ / yat sārabhūtaṃ tadupāsitavyaṃ haṃso yathā kṣīramivāmbumadhyāt // MSS_1546 anekasaṃśayocchedi parokṣārthasya darśakam / sarvasya locanaṃ śāstraṃ yasya nāstyandha eva saḥ // MSS_1547 anekasuṣiraṃ kāntaṃ vādi strīmukhapaṅkajam / paśya kānte vanasyānte netraśrutimanoramam // MSS_1548 anekasuṣiraṃ vādyaṃ kāntaṃ ca ṛṣisaṃjñitam / cakriṇā ca sadārādhyaṃ yo jānāti sa paṇḍitaḥ // MSS_1549 aneke phaṇinaḥ santi bhekahbakṣaṇatatparāḥ / eka eva hi śeṣo'yaṃ dharaṇīdharaṇakṣamaḥ // MSS_1550 anekairnāyakaguṇaiḥ sahitaḥ sakhi me patiḥ / sa eva yadi jāraḥ syāt saphalaṃ jīvitaṃ bhavet // MSS_1551 anena kalyāṇi mṛṇālakomalaṃ vratena gātraṃ glapayasyakāraṇam / prasādamākāṅkṣati yastavotsukaḥ sa kiṃ tvayā dāsajanaḥ prasādyate // MSS_1552 anena kasyāpi kulāṅkureṇa spṛṣṭasya gātreṣu sukhaṃ mamaivam / kāṃ nirvṛtiṃ cetasi tasya kuryād yasyāyamaṅgāt kṛtinaḥ prarūḍhaḥ // MSS_1553 anena kiṃ na paryāptaṃ māṃsasya parivarjanam / yatpāṭitaṃ tṛṇenāpi svamaṅgaṃ paridūyate // MSS_1554 anena kumbhadvayasaṃniveśa- saṃlakṣyamāṇena kucadvayena unmajjatā yauvanavāraṇena vāpīva tanvaṅgi taraṅgitāsi // MSS_1555 anena tanumadyayā mukharanūpurārāviṇā navāmburuhakomalena caraṇena saṃbhāvitaḥ / aśoka yadi sadya eva kusumairna saṃpatsyase vṛthā vahasi dohadaṃ lalitakāmisādhāraṇam // MSS_1556 anena tava putrasya prasuptasya vanāntare / śikhāmāruhya hastena khaḍgena nihataṃ śiraḥ // MSS_1557 anena tvaṃ svarūpeṇa puṣpabāṇaiśca pañcabhiḥ / mohayan puruṣān strīśca kuru sṛṣṭiṃ sanātanīm // MSS_1558 anena dharmaḥ saviśeṣamadya me trivargasāraḥ pratibhāti bhāvini / tvayā manonirviṣayārthakāmayā yadeka eva pratigṛhya sevyate // MSS_1559 anena puruṣo dehān upādatte vimuñcati / harṣaṃ śokaṃ bhayaṃ duḥkhaṃ sukhaṃ cānena vindati // MSS_1560 anena bhavati śreṣṭho mucyante ca sabhāsadaḥ / kartārameno gacchecca nindyo yatra hi nindyate // MSS_1561 anena martyadehena yallokadvayaśarmadam / vicintya tadanuṣṭheyaṃ heyaṃ karma tato'nyathā // MSS_1562 anena yūnā saha pārthivena rambhoru kaccin manaso ruciste / siprātaraṅgānilakampitāsu vihartumudyānaparaṃparāsu // MSS_1563 anena yogarājena dhūpitāmbarabhūṣaṇaḥ / dhūpitāṅgastribhuvanaṃ manujaḥ kurute vaśam // MSS_1564 anena yogena vivṛddhatejā nijāṃ parasmai padavīmayacchan / samācarācāramupāttaśastro japopavāsābhiṣavairmunīnām // MSS_1565 anena rambhoru bhavanmukhena tuṣārabhānostulayā jitasya / ūnasya nūnaṃ paripūraṇāya tārāḥ sphuranti pratimānakhaṇḍāḥ // MSS_1566 anena vītarāgeṇa buddhenevādhareṇa te / dūti nirvyājamākhyātā sarvavastuṣu śūnyatā // MSS_1567 anena sarvārthikṛtārthitā kṛtā hṛtārthinau kāmagavīsuradrumau / mithaḥpayaḥsecanapallavāśanaiḥ pradāya dānavyasanaṃ samāpnutam // MSS_1568 anena sārdhaṃ tava yauvanena koṭiṃ parāmacchiduro'dhyarohat / premāpi tanvi tvayi vāsavasya guṇo'pi cāpe sumanaḥśarasya // MSS_1569 anena sārdhaṃ viharāmburāśes tīreṣu tālīvanamarmareṣu / dvīpāntarānītalavaṅgapuṣpair apākṛtasvedalavā marudbhiḥ // MSS_1570 anena sidhyati hyetanmamāpyeṣa parākramaḥ / evaṃ jñātvā caredyastu saphalāstasya buddhayaḥ // MSS_1571 anenaiva prakāreṇa trayo grīvāśritāḥ śubhāḥ / lalāṭe yugalāvartau candrārkau śubhakārakau // MSS_1572 anaiśvarye tṛṣā bhāryā pathi kṣetre tridhā kṛṣiḥ / lambakaḥ sākṣiṇaścaiva pañcānarthā asaṃkṛtāḥ // MSS_1573 anaucityādṛte nānyad rasabhaṅgasya kāraṇam / prasiddhaucityabandhastu rasasyopaniṣat parā // MSS_1574 anaucityena kanyāsu purastrīṣu ca yā ratiḥ / sa kāmo hi kṣitīndrāṇām ariṣaḍvargapūrvajaḥ // MSS_1575 antaḥkaṭurapi laghurapi sadvṛttaṃ yaḥ pumān na saṃtyajati / sa bhavati sadyo vandyaḥ sarṣapa iva sarvalokasya // MSS_1576 antaḥkaṭu sadā prema mānuṣaṃ parilakṣyate / hatāśān na karotyasmān daivapremaiva kevalam // MSS_1577 antaḥkapālavivare jihvāmākuñcya cārpayet / bhrūmadhyadṛṣṭiramṛtaṃ pibet khecaramudrayā // MSS_1578 antaḥkaraṇatattvasya dampatyoḥ snehasaṃśrayāt / ānandagranthireko'yam apatyamiti kathyate // MSS_1579 antaḥkaraṇavikāraṃ guruparijanasaṃkaṭe'pi kulaṭānām / jānanti tadabhiyuktā bhrūbhaṅgāpāṅgamadhuradṛṣṭena // MSS_1580 antaḥkaraṇaśūnyo'pi tṛṇapūlakapūruṣaḥ satkṛtaḥ kṣetrapatinā samartho mṛgavārane // MSS_1581 antaḥ kiṃcit kiṃcin muktānāmahaha vibhramaṃ vahasi / dūrāddarśayasi punaḥ kṣārodgāraṃ jaḍādhīśaḥ // MSS_1582 antaḥ kuṭilatāṃ bibhrac chaṅkhaḥ sa khalu niṣṭhuraḥ / huṃkaroti yadā dhmātas tadaiva bahu gaṇyatām // MSS_1583 antaḥkūjadudārakaṇṭhamasakṛnmuñceti lolekṣaṇaṃ prāyaḥ smerakapolamūlamamṛtaprasyandi bimbādharam / ādhūtāṅgulipallavāgramalamityānartitabhrūlataṃ pītaṃ yena mukhaṃ tvadīyamabale so'haṃ hi dhanyo yuvā // antaḥ kecana kecanāpi hi dale kecit tathā pallave mūle kecana kecana tvaci phale puṣpe ca ke'pi drumāḥ / saurabhyaṃ nitarāṃ bibhartyavikalaḥ śrīkhaṇḍaṣaṇḍīkṛtaḥ sarvāṅge surabhirna ko'pi dadṛśe muktvā bhavantaṃ kvacit // MSS_1584 antaḥkopakaṣāyite'pi hṛdaye sādhorasacceṣṭitair bhadrāṇyeva bahiḥ kriyāsu vacanānyāvirbhavantyarthataḥ / madhye'tyantakarālavāḍavaśikhāśoṣe'pi vārāṃnidheḥ kallolāḥ prakaṭībhavanti satataṃ muktāphalodgāriṇaḥ // MSS_1585 antaḥkrūrāḥ saumyamukhā agādhahṛdayāḥ striyaḥ / antarviṣā bahiḥsaumyā bhakṣyā viṣakṛtā iva // MSS_1587 antaḥ krodhojjihānajvalanabhavaśikhākārajihvāvalīḍha- prauḍhabrahmāṇḍabhāṇḍaḥ pṛthubhuvanaguhāgarbhagambhīranādaḥ / dṛpyatpārīndramūrtirmurajidavatu vaḥ suprabhāmaṇḍalībhiḥ kurvannirdhūmadhūmadhvajanicitamiva vyoma romacchaṭānām // MSS_1588 antaḥkhedamivodvahan yadaniśaṃ ratnākaro ghūrṇate yacca dhyānamivāsthito na kanakakṣoṇīdharaḥ syandate / jāne dānavilāsadānarabhasaṃ śauryaṃ ca te śuśruvān eko manthavighaṭṭanāstadaparaṣṭaṅkāhatīḥ śaṅkate // MSS_1589 antaḥpuracaraiḥ sārdhaṃ yo na mantraṃ samācaret / na kalatrairnarendrasya sa bhaved rājavallabhaḥ // MSS_1590 antaḥpuradhanādhyakṣair vairidūtairnirākṛtaiḥ / saṃsargaṃ na vrajed rājam vinā pārthivaśāsanāt // MSS_1591 antaḥpurāṇāṃ vihitavyavasthaḥ pade pade'haṃ skhalitāni rakṣan / jarāturaḥ saṃprati daṇḍanītyā sarvaṃ nṛpasyānukaromi vṛttam // MSS_1592 antaḥpurīyasi raṇeṣu sutīyasi tvaṃ pauraṃ janaṃ tava sadā ramaṇīyate śrīḥ / dṛṣṭaḥ priyābhiramṛtadyutidarśamindra- saṃcāramatra bhuvi saṃcarasi kṣitīśa // MSS_1593 antaḥpure pitṛtulyaṃ mātṛtulyaṃ mahānase / goṣu cātmasamaṃ dadyāt svayameva kṛṣiṃ vrajet // MSS_1594 antaḥprakāśamicchantaḥ sadasacca vivecitum / snehaṃ sūktipradīpe'smin vardhayantu subuddhayaḥ // MSS_1595 antaḥprataptamarusaikatadahyamāna- mūlasya campakataroḥ kva vikāsacintā / prāyo bhavatyanucitasthitideśabhājāṃ śreyaḥ svajīvaparipālanamātrameva // MSS_1596 antaḥ praviśya yuvacihnamuro'balānāṃ yena krameṇa bata loḍayate manīṣin / āśritya taṃ hi niyamaṃ tata unnayete etau kucau sapadi hanti vidīrṇamadhyāt // MSS_1597 antaḥśarīrapariśoṣamudagrayantaḥ kīṭakṣatasrutibhirasramivodvamantaḥ / chāyāviyogamalinā vyasane nimagnā vṛkṣāḥ śmaśānamupagantumiva pravṛttāḥ // MSS_1598 antaḥsaṃtoṣacittānāṃ saṃpadasti pade pade / antarmalinacittānāṃ sukhaṃ svapne'pi durlabham // MSS_1599 antaḥsaṃtoṣavāṣpaiḥ sthagayati na dṛśastābhirākarṇayiṣyann aṅgenānastiromā racayati pulakaśreṇimānandakandām / na kṣoṇībhaṅgabhīruḥ kalayati ca śiraḥkampanaṃ tanna vidmaḥ śṛṇvannetasya kīrtīḥ kathamuragapatiḥ prītimāviṣkaroti // MSS_1600 antaḥsamutthavirahānalatīvratāpa- saṃtāpitāṅga karipuṅgava muñca śokam / dhātrā svahastalikhitāni lalāṭapaṭṭe ko vākṣarāṇi parimārjayituṃ samarthaḥ // MSS_1601 antaḥ sametyāpi bahiḥ prayāti spṛṣṭā vidhatte tvavagūhanāni / dattvādharaṃ roditi śuṣkameva saivaṃ vilāsaistapasāpyalabhyā // MSS_1602 antaḥsāravihīnānāṃ sahāyaḥ kiṃ kariṣyati / malaye'pi sthito veṇur veṇureva na candanaḥ // MSS_1603 antaḥsāravihīnānām upadeśo na jāyate / malayācalasaṃsargān na veṇuścandanāyate // MSS_1604 antaḥsārairakuṭilais susnigdhaiḥ suparīkṣitaiḥ / mantribhirdhāryate rājyaṃ sustambhairiva mandiram // MSS_1605 antaḥsāro'pi niryāti nūnamarthitayā saha / anyathā tadavasthasya mahimā kena dehinām // MSS_1606 antaḥsthasuratārambhā bhilāṣamapi gopayat / anyonyaṃ mithunaṃ vetti netre dṛṣṭvaiva cañcale // MSS_1607 antaḥsthenāviruddhena suvṛttenāticāruṇā / antarbhinnena saṃprāptaṃ mauktikenāpi bandhanam // MSS_1608 antaḥsvīkṛtajāhnavījalamatisvacchandaratnāṃkura- śreṇīśoṇabhujaṅganāyakaphaṇācakrollasatpallavam / bhūyādabhyudayāya mokṣanagaraprasthānabhājāmitaḥ pratyūhapraśamaikapūrṇakalaśaprāyaṃ śiro dhūrjaṭeḥ // MSS_1609 antakaḥ paryavasthātā janminaḥ saṃtatāpadaḥ / iti tyājye bhave bhavyo muktāvruttiṣṭhate janaḥ // MSS_1610 antakaḥ śamano mṛtyuḥ pātālaṃ vaḍavāmukham / kṣuradhārā viṣaṃ sarpo vahnirityekataḥ striyaḥ // MSS_1611 antakāya dadatā tvayā priyā- kāyakāncanalatāpratigraham / dīyate bata madīyajīvanaṃ dakṣiṇānila kuto na dakṣiṇā // MSS_1612 antakāle ca māmeva smaranmuktvā kalevaram / yaḥ prayāti sa madbhāvaṃ yāti nāstyatra saṃśayaḥ // MSS_1613 antakāle hi bhūtāni muhyantīti purāśrutiḥ / [rājñaivaṃ kurvatā loke pratyakṣā sā śrutiḥ kṛtā] // MSS_1614 antako'pi hi jantūnām antakālamapekṣate / na kālaniyamaḥ kaścid uttamarṇasya vidyate // MSS_1615 antaraṃ kiyadākhyānti santo raghukirātayoḥ / antaraṃ tāvadākhyānti santo raghukirātayoḥ // MSS_1616 antaraṅgamanaṅgasya śṛṅgārakuladaivatam / aṅgīkaroti tanvaṅgī sā vilāsamayaṃ vayaḥ // MSS_1617 antaraṅgā hi ye rājñaḥ parasvādāyinaḥ śaṭhāḥ / bhṛtyā bhavanti prāyeṇa tebhyo rakṣedimāḥ prajāḥ // MSS_1618 antarāyatimiropaśāntaye śāntapāvanamacintyavaibhavam / taṃ naraṃ vapuṣi kuñjaraṃ mukhe manmahe kimapi tundilaṃ mahaḥ // MSS_1619 antargatamalo duṣṭas tīrthasnānaśatairapi / na śudhyati yathā bhāṇḍaṃ surāyā dāhitaṃ ca sat // MSS_1620 antargatā madanavahniśikhāvalī yā sā bāghyate kimiha candanapaṅkalepaiḥ / yatkumbhakārapacanopari paṅkalepas tāpāya kevalamasau na ca tāpaśāntyai // MSS_1621 antargatairguṇaiḥ kiṃ dvitrā api yatra sākṣiṇo viralāḥ / sa guṇo gīteryadasau vanecaraṃ hariṇamapi harati // MSS_1622 antargato yadi haristapasā tataḥ kiṃ nāntargato yadi haristapasā tataḥ kim / antarbahiryadi haristapasā tataḥ kiṃ nāntarbahiryadi haristapasā tataḥ kim // MSS_1623 antargāḍhaṃ cihnahīnaṃ viśālaṃ madhye sthūlaṃ sthūladhārātitīkṣṇam / rakṣovakṣaśchedanārthaṃ mahāntaṃ kṛtvā khaṅgaṃ devarājotihṛṣṭaḥ // MSS_1624 antargūḍhānarthān avyañjayataḥ prasādarahitasya / saṃdarbhasya nadasya ca na rasaḥ prītyai rasajñānām // MSS_1625 antargṛhaṃ nayati vardhitaromaharṣaṃ sparśena sītkaraṇagarbhamukhīḥ karoti / kiṃcādharavraṇavatīḥ kurute puranghrīḥ kiṃ vallabhaḥ kimuta haimana eṣa vātaḥ // MSS_1626 antargṛhe kṛṣṇamavekṣya cauraṃ baddhvā kavāṭaṃ jananīṃ gataikā / ulūkhale dāmanibaddhamenaṃ tatrāpi dṛṣṭvā stimitā babhūva // MSS_1627 antarjalāvāritamūrti yāto bālāpariṣvaṅgasukhāya patyuḥ / vighnāya vaimalyamapāṃ babhūva vyarthaḥ prasādo hi jalāśayānām // MSS_1628 antardadhānāpi kaṭhorabhāvaṃ svacchadyutiḥ sā nijamādhurībhiḥ / bhuktā rasaṃ svāduvidāṃ tanoti guṇopagūḍhā sitaśarkareva // MSS_1629 antarduṣṭaḥ kṣamāyuktaḥ sarvānarthakaraḥ kila / śakuniḥ śakaṭāraśca dṛṣṭāntāvatra bhūpate // MSS_1630 antardhṛtaguṇaireva pareṣāṃ sthīyate hṛdi / arthaṃ samarthayantyenaṃ samagraṃ kusumasrajaḥ // MSS_1631 antarnāḍīniyamitamarullaṅghitabrahmarandhraṃ svānte śāntipraṇayini samunmīladānandasāndram / pratyagjyotirjayti yaminaḥ spaṣṭalālāṭanetra- vyājavyaktīkṛtamiva jagadvāpi candrārdhamauleḥ // MSS_1632 antarnidahyamānena śaktihīnena śatruṣu / saṃtatiḥ kriyate yena nindyaṃ dhiktasya jīvitam // MSS_1633 antarnibaddhagurumanyuparaṃparābhir iccocitaṃ kimapi vaktumaśaknuvatyāḥ / avyktahūṃkuticalatkucamaṇḍalāyās tasyāḥ smarāmi muhurardhavilokitāni // MSS_1634 antarbalānyahamamuṣya mṛgādhipasya vācā nigadya kathamadya laghūkaromi / jānanti kiṃ na karajakṣatakumbhikumbhā- dāmuktamauktikamayāni digantarāṇi // MSS_1635 antarbhāvanigūdheyaṃ vākte prakṛtipeśalā / vikārādyanabhijñeyā viṣadigdheva vāruṇī // MSS_1636 antarbhūto nivasati jaḍe jaḍaḥ śiśiramahasi hariṇa iva / ajaḍe śaśīva tapane sa tu praviṣṭo'pi niḥsarati // MSS_1637 antarbhūya prabhoḥ prāpyo viśeṣaḥ sarvathā budhaiḥ / ko hi nāma na kurvīta kevalodarapūraṇam // MSS_1638 antarmagnakareṇavaḥ kalabhakavyārugṇakandāṅkuraiḥ sāmodāḥ paritaḥ pramattamahiṣaśvāsollasadvīcayaḥ / saṃmodaṃ janayanti śailasaritaḥ succhāyakacchasthalī- sīmāno jalasekaśītalaśilānidrāṇarohidgaṇāḥ // MSS_1639 antarmanyuvibhinnadīrgharasitaprodbhūtakaṇṭhavyathair ākruṣṭāstaṭinīṣu kokamithunairyāvanniśīthaṃ mithaḥ / śītojjāgarajambukaughamukharagrāmopakaṇṭhasthalāḥ kṛcchreṇoparamanti pānthagṛhiṇīcintāyatā rātrayaḥ // MSS_1640 antarmalinadehena bahirāhlādakāriṇā / mahākālaphaleneva kaḥ khalena na vañcitaḥ // MSS_1641 antarmalinasaṃsargāc chrutavānapi duṣyati / yaccakṣuḥsaṃnikarṣeṇa karṇo'bhūt kuṭilāśrayaḥ // MSS_1642 antarmalīmase vakre cale karṇāntasarpiṇi tasyā netrayuge dṛṣṭe durjane ca kutaḥ sukham // MSS_1643 antarmārarasārdrā guruguṇabaddhānukūlatāṃ dhatte / niṣṭhurabāhyākārā dṛtiriva patisaṃnidhau navyā // MSS_1644 antarmohanamaulighūrṇanacalanmandāravibhraṃśanaḥ stambhākarṣaṇadṛptiharṣaṇamahāmantraḥ kuraṅgīdṛśām / dṛpyaddānavadūyamānadiviṣaddurvāraduḥkhāpadāṃ bhraṃśaḥ kaṃsariporvilopayatu vo'śreyāṃsi vaṃśīravaḥ // MSS_1645 antarye satataṃ luthantyagaṇitāstāneva pāthodharair āttānāpatatastaraṅgavalayairāliṅgya gṛhṇannasau / vyaktaṃ mauktikaratnatāṃ jalakaṇānsaṃprāpayatyambudhiḥ prāyo'nyena kṛtādaro laghurapi prāpto'rcyate svāmibhiḥ // MSS_1646 antarlīnabhujaṃgamaṃ gṛhamivāntaḥsthograsiṃhaṃ vanaṃ grāhākīrṇamivābhirāmakamalacchāyāsanāthaṃ saraḥ / kālenāryajanāpavādapiśunaiḥ kṣudrairanāryaiḥ śritaṃ duḥkhena pravigāhyate sacakitaṃ rājñāṃ manaḥ sāmayam // MSS_1647 antarlīnasya duḥkhāgner adyoddāmaṃ jvaliṣyataḥ / utpīḍa iva dhūmasya mohaḥ prāgāvṛṇoti mām // MSS_1648 antarvasati mārjārī śunī vā rājaveśmani / bahirbaddho'pi mātaṅgas tataḥ kiṃ laghutāṃ gataḥ // MSS_1649 antarvahasi kaṣāyaṃ bāhyākāreṇa madhuratāṃ yāsi / sahakāra māyiviṭapin yuktaṃ lokairbahirnītaḥ // MSS_1650 antarbahistrijagatīrasabhāvavidvān yo nartayatyakhiladehabhṛtāṃ kulāni / kṣemaṃ dadātu bhagavān paramādidevaḥ śṛṅgāranāṭakamahākavirātmajanmā // MSS_1651 antarvāṇiṃ manyamānaḥ khalo'yaṃ paurobhāgyaṃ sūktimuktāsu dhatte / sarvānandinyaṅgake kāminīnām īrma mārgatyeṣa vai bambharāliḥ // MSS_1652 antarviśati mārjārī śunī vā rājaveśmani / bahiḥsthasya gajendrasya kimarthaḥ parihīyate // MSS_1653 antarviṣamayā hyetā bahiścaiva manoramāḥ / guñjāphalasamākārā yoṣitaḥ kena nirmitāḥ // MSS_1654 antarviṣṇostrilokī nivasati phaṇināmīśvare so'pi śete sindhoḥ so'pyekadeśe tamapi culukayāṃ kumbhayoniścakāra / dhatte khadyotalīlāmayamapi nabhasi śrīnṛsiṃhakṣitīndra tvatkīrteḥ karṇanīlotpalamidamapi ca prekṣaṇīyaṃ vibhāti // MSS_1655 antarhite śaśini saiva kumudvatī me dṛṣṭiṃ na nandayati saṃsmaraṇīyaśobhā / iṣṭapravāsajanitānyabalājanena duḥkhāni nūnamatimātradurudvahāni // MSS_1656 antaśchidrāṇi bhūyaṃsi kaṇṭakā bahavo bahiḥ / kathaṃ kamalanālasya mā bhūvan bhaṅgurā guṇāḥ // MSS_1657 antaśchidrairiyamadhigatā dustyajā duṣṭavaṃśair atyāsaktirnijakulaśubhodarkalābhāya na syāt / kiṃ tu grīṣmaśvasanajanitānyonyasaṃgharṣavahni- jvālāmālājaṭilavapuṣāmātmanāṃ nāśanāya // MSS_1658 antastava sa jvalano bhīmā makarāśca sarvato vikaṭāḥ / atha bata viṣamayamaṅgam taditi niṣevyaḥ kathaṃ bhaverjaladhe // MSS_1659 antastāraṃ taralitatalāḥ stokamutpīḍabhājaḥ pakṣmāgreṣu grathitapṛṣataḥ kīrṇadhārāḥ krameṇa / cittātaṅkaṃ nijagarimataḥ samyagāsūtrayanto niryāntyasyāḥ kuvalayadṛśo bāṣpavārāṃ pravāhāḥ // MSS_1660 antastimiranāśāya śābdabodho nirarthakaḥ / na naśyati tamo nāma kṛtayā dīpavārtayā // MSS_1661 antastṛṣṇopataptānāṃ dāvadāhamayaṃ jagat / bhavatyakhilajantūnāṃ yadantastadbahiḥ sthitam // MSS_1662 antikāntikagatenduvisṛṣṭe jihmatāṃ jahati dīdhitijāle / niḥsṛtastimirabhāranirodhād ucchvasanniva rarāja digantaḥ // MSS_1663 antenārjunatāṃ dadhāti nayanaṃ madhye tathā kṛṣṇatāṃ dvairūpyaṃ dadhatāmunā viracitaḥ karṇena te vigrahaḥ / tatkarṇārjunakṛṣṇavigrahavatī sākṣāt kurukṣetratāṃ yātāsi tvadavāptireva taruṇi śreyaḥ paraṃ gaṇyate // MSS_1664 anteṣu remire dhīrā nate madhyeṣu remire / antaprāptiṃ sukhāmāhur duḥkhamantaramantayoḥ // MSS_1665 ante santoṣadaṃ viṣṇuṃ smaret hantāramāpadām / śaratalpagato bhīṣmaḥ sasmāra garuḍadhvajam // MSS_1666 anto nāścaryajātasya jatato dṛśyate kvacit / kṣudrāhaṃbhāvasīmāyā yāvatīṃ muktimāpnumaḥ / āścaryāṇi hi tāvanti prakāśāni bhavanti naḥ // MSS_1667 anto nāsti pipāsāyāḥ saṃtoṣaḥ paramaṃ sukham / tasmāt saṃtoṣameveha dhanaṃ paśyanti paṇḍitāḥ // MSS_1668 antyajo'pi naraḥ pūjyo yasyāsti vipulaṃ dhanam / api brahmakule jāto nirdhanaḥ paribhūyate // MSS_1669 antyajo'pi yadā sākṣī vivāde saṃprajāyate / na tatra yujyate divyaṃ kiṃ punarvanadevatāḥ // MSS_1670 antyāvasthāgato'pi mahān svaguṇāñjahāti na śuddhatayā / na śvetabhāvamujjhati śaṅkhaḥ śikhibhuktamukto'pi // MSS_1671 antraprotabṛhatkapālanalakakrūrakvaṇatkaṅkaṇa- prāyapreṅkhitabhūribhūṣaṇaravairādhoṣayantyambaram / pītaccharditaraktakardamaghanaprāgbhāraghorollasad vyālolastanabhārabhairavavapurdarpoddhataṃ dhāvati // MSS_1672 antrākalpacalatpayodharabharavyāviddhameghacchaṭā- sṛkvasthāmiṣagṛdhnugṛdhragarudāsphāloccalanmūrdhajā / vyādāyānanamaṭṭahāsavikaṭaṃ dūreṇa tārāpathāt trasyatsiddhapuraṃdhrivṛndarabhasonmuktādupakrāmati // MSS_1673 antraiḥ kalpitamaṅgalapratisarāḥ strīhastaraktotpala- vyaktottaṃsabhṛtaḥ pinahya sahasā hṛtpuṇḍarīkasrajaḥ / etāḥ śoṇitapaṅkakuṅkumajuṣaḥ saṃbhūya kāntaiḥ pibanty asthisnehasurāḥ kapālacaṣakaiḥ prītāḥ piśācāṅganāḥ // MSS_1674 antraiḥ svairapi saṃyatāgracaraṇo mūrcchāvirāmakṣaṇe svādhīnavraṇitāṅgaśastranicito romodgamaṃ varmayan / bhagnānudvalayannijān parabhaṭān saṃtarjayan niṣṭhuraṃ dhanyo dhāma jayaśriyaḥ pṛthuraṇastambhe patākāyate // MSS_1675 andūmuddhūya baddhāṃ nijamapi sahasā sūtamunmathya sadyo niryātastrastavājivrajakṛtaninadākarṇanakruddhacetāḥ / saṃrambhārambhabhagnadrumaviṭapaśataiḥ prothayannāpanasthān āyāti vyālanāgastvaritamiha janāḥ sāvadhānā bhavantu // MSS_1676 andhaṃ tamaścedayi bādhate tvāṃ sarojanetraṃ jagadekasūtram / sudhācaritram paramaṃ pavitraṃ kuruṣva mitraṃ vasudevaputram // MSS_1677 andhaṃ daridritamapi priyayā vihīnaṃ vīkṣyeśvare vadati yā ca varaṃ tvamekam / netre na nāpi vasu no vanitāṃ sa vavre chatrābhirāmasutadarśanamityuvāca // MSS_1678 andhaṃ patiṃ prāpya vilāsinīnāṃ kaṭākṣabāṇā viphalā bhavanti / tadvat kujādityaśanaiścarāṇāṃ na vāradoṣāḥ prabhavanti rātrau // MSS_1679 andhaḥ sa eva śrutavarjito yaḥ śaṭhaḥ sa evārthinirarthako yaḥ / mṛtaḥ sa evāsti yaśo na yasya dharme na dhīryasya sa eva śocyaḥ // MSS_1680 andhaḥ syādandhavelāyāṃ bādhiryamapi cāśrayet / kuryāt tṛṇamayaṃ cāpaṃ śayīta mṛgaśāyikām // MSS_1681 sāntvādibhirupāyaistu hanyācchatruṃ vaśe sthitam / dayā tasmin na karttavyā śaraṇāgata ityuta // MSS_1682 andhakaṃ kubjakaṃ caiva kuṣṭhāṅgaṃ vyādhipīḍitam / āpadgataṃ ca bhartāraṃ na tyajet sā mahāsatī // MSS_1683 andhakaḥ kubjakaścaiva tristanī rājakanyakā / trayo'pyanyāyataḥ siddhāḥ saṃmukhe karmaṇi sthite // MSS_1684 andhakaḥ kubjakaścaiva rājakanyā ca tristanī / anayo'pi nayaṃ yāti yāvacchrīrbhajate naram // MSS_1685 andhakaḥ kubjakaścaiva rājakanyā ca tristanī / sānukūle jagannāthe viparītaḥ suyugbhavet // MSS_1686 andhakāragaralaṃ yato jagan- mohakāri bhṛśamatti nityaśaḥ / ujjvalaṃ jaṭharamoṣadhīpater añjanābhamabhavat tataḥ priye // MSS_1687 andhakārāṅkuro jajñe vavṛdhe cāvilambitam / bhīmena ramamāṇāyā hiḍimbāyā ivātmajaḥ // MSS_1688 andhatvamandhasamaye badhiratvaṃ bahdirakāla ālambya / śrīkeśavayoḥ praṇayī parameṣṭhī nābhivāstavyaḥ // MSS_1689 andhadvaye mahānandho viṣayāndhīkṛtekṣaṇaḥ / cakṣuṣāndho na jānāti viṣayāndho na kenacit // MSS_1690 andhasya darpaṇeneva hiteneva hataśruteḥ / duḥkhābhitaptaḥ śokena nekṣate na śṛṇoti ca // MSS_1691 andhasya panthā badhirasya panthāḥ striyaḥ panthā vaivadhikasya panthāḥ / rājñaḥ panthā brāhmaṇenāsametya sametya tu brāhmaṇasyaiva panthāḥ // MSS_1692 andhasya me hṛtavivekamahādhanasya caurairvibho balibhirindriyanāmadheyaiḥ / mohāndhakūpakuhare vinipātitasya deveśa dehi kṛpaṇasya karāvalambam // MSS_1693 andhā iva na paśyanti yogyāyogyaṃ hitāhitam / pathā tenaiva gacchanti nīyante yena pārthivāḥ // MSS_1694 andhā iva badhirā iva mūkā iva mohabhāja iva / paṅgava ivānabhimate nṛpaternivasanti sādhavaḥ sadasi // MSS_1695 andhā vidvajjanairhīnā mūkā kavibhirujjhitā / badhirā gāyanairhīnā sabhā bhavati bhūbhṛtām // MSS_1696 andhīkaromi bhuvanaṃ badhirīkaromi dhīraṃ sacetanamacetanatāṃ nayāmi / kṛtyaṃ na paśyati na yena hitaṃ śṛṇoti dhīmānadhītamapi na pratisaṃdadhāti // andhe tamasi majjāmaḥ paśubhirye yajāmahe / ahiṃsāyāḥ paro dharmo na bhūto na bhaviṣyati // MSS_1697 ando'pyanyoktapatho daṇḍadhṛganyopacaraṇīyaḥ / rājatvapratihatair janānurāgairbharati bhūpaḥ // MSS_1698 andho matsyānivāśnāti sa naraḥ kaṇṭakaiḥ saha / yo bhāṣate'rthavaikalyam apratyakṣaṃ sabhāṃ gataḥ // MSS_1699 andho vā vadhiro vātha kuṣṭī vāpyantyajo'pi vā / parigṛhṇātu tāṃ kanyāṃ salakṣāṃ syād videśagaḥ // MSS_1700 andho hi rājā bhavati yastu śāstravivarjitaḥ / andhaḥ paśyati cāreṇa śāstrahīno na paśyati // MSS_1701 anghrīnīranghrapīnastanataṭaluṭhanāyāsamandapracārāś cārūnullāsayanto draviḍanaravadhūhāridhammillabhārān / jighrantaḥ siṃhalīnāṃ mukhakamalamalaṃ keralīnāṃ kapolaṃ cumbanto vānti mandaṃ malayaparimalā vāyavo dākṣiṇātyāḥ // MSS_1702 annaṃ kiṃśukapuṣpapuñjasadṛśaṃ pāṣāṇajālairyutaṃ dhūmyaṃ gandhayutaṃ ca jālamakhilaṃ bhagnāśca dantālayaḥ / ājyaṃ dūrataraṃ na cāpi lavaṇaṃ na śrūyate tintriṇī bhakṣyāṇāṃ vacanaṃ ca nāsti hi sakhe tadbhojanaṃ varṇaye // MSS_1703 annaṃ dadyādatithaye śraddhayā svargadaṃ hi tat / sakuṭumbo diśannannaṃ saktuprastho divaṃgataḥ // MSS_1704 annaṃ dhānyaṃ vasu vasumatītyuttareṇottareṇa vyākṛṣyante paramakṛpaṇāḥ pāmarā yadvadityam / bhūmiḥ khaṃ dyaurdruhiṇagṛhamityuttareṇottareṇa vyāmohyante vimalamatayo'pyasthireṇaiva dhāmnā // MSS_1705 annaṃ nāstyudakaṃ nāsti nāsti tāmbūlacarvaṇam / mandireṣumahotsāhaḥ śuṣkacarmasya (?) tāḍanam // MSS_1706 annaṃ muktāsuvarṇaṃ dravaguṇarahitāḥ svarṇarūpāśca sūpāḥ sāmodāḥ śākabhedāḥ phalaguḍamilitāḥ pāyasam ... / yāvadbhojyaṃ tadājyaṃ dadhi kathinataraṃ naikarūpāstvapūpāḥ bhujyante bhūsuraudhairmahati tava gṛhe rāmacandrasya tṛptyai // MSS_1707 annaṃ vidhātrā vihitaṃ martyānāṃ jīvadhāraṇam / tadanādṛtya matimān prārthayenna tu kiṃcana // MSS_1708 annaṃ saṃprokṣya gāyatryā satyaṃ tvarteti mantrataḥ / ṛtaṃ tveti ca sāyaṃ tu pariṣiñcet pradakṣiṇam // MSS_1709 annaṃ hi prāṇināṃ prāṇā ārtānāṃ śaraṇaṃ tvaham / dharmo vittaṃ nṛṇāṃ pretya santo'rvāg bibhyato'raṇam // MSS_1710 annajā bhuvi martyānāṃ śramajā vā kathaṃcana / saiṣā bhavati lokasya nidrā sarvasya laukikī // MSS_1711 annadātā bhayatrātā kanyādātā tathaiva ca / janitā copanetā ca pañcaite pitaraḥ smṛtāḥ // MSS_1712 annadānaṃ mahādānaṃ vidyādānaṃ mahattaram / annena kṣaṇikā tṛptir yāvajjīvaṃ tu vidyayā // MSS_1713 annadānāt paraṃ dānaṃ na bhūtaṃ na bhaviṣyati / annena dhāryate sarvaṃ jagadetaccarācaram // MSS_1714 annadāhe harenmāṃsam ambudāhe ca śoṇitam / kāmadāhe harennetram anidrā rogakāriṇī // MSS_1715 annado jaladaścaiva āturasya cikitsakaḥ / trayaste svargamāyānti vinā yajñena bhārata // MSS_1716 annapānaṃ viṣādrakṣed viśeṣeṇa mahīpateḥ / yogakṣemau tadāyattau dharmādyā yannibandhanāḥ // MSS_1717 annapānādibhiścaiva vastrālaṃkārabhūṣaṇaiḥ / gandhamālyairvicitraiśca guruṃ tatra prapūjayet // MSS_1718 annapānāni jīryante yatra bhakṣāśca bhakṣitāḥ / tasminnevodare garbhaḥ kiṃ nāma na vijīryate // MSS_1719 annapraṇāśe sīdanti śarīre pañca dhātavaḥ / āhārāt sarvabhūtāni saṃbhavanti mahītale // MSS_1720 annamūlaṃ balaṃ puṃsāṃ balamūlaṃ hi jīvanam / tasmād yatnena saṃrakṣed balaṃ ca kuśalo bhiṣak // MSS_1721 annavastrasuvarṇāni ratnāni vividhāni ca / brāhmaṇebhyo nadītīre dadāti vraja satvaram // MSS_1722 annahīno dahedrāṣṭraṃ mantrahīnaśca ṛtvijaḥ / yajamānaṃ dānahīno nāsti yajñasamo ripuḥ // MSS_1723 annādaṣṭaguṇaṃ piṣṭaṃ piṣṭādaṣtaguṇaṃ payaḥ / payaso'ṣṭaguṇaṃ māṃsaṃ māṃsādaṣṭaguṇaṃ ghṛtam // MSS_1724 annādivargaṃ phalapuṣpamāṃsa- matsyādibhiḥ pūrṇamukhaḥ sadaiva / syāddṛṣṭamātro'bhimatārthasiddhyai mṛṣṭānnabhojyāya mude ca kākaḥ // MSS_1725 annādiviṣṭhānavagomayāni na vā vidhunvan vadane sadaiva / vāmopasavyo'pyavalokyamāno manorathaṃ pūrayate dhruvaśca // MSS_1726 annādiviṣṭhāpiśitādibhiryaḥ pūrṇānano'bhīṣṭaphalaprado'sau / mantrādisiddhyai vaṇigādilābhe śasto vivāhādividhau ca kākaḥ // MSS_1727 annāde bhrūṇahā mārṣṭi annena abhiśaṃsati / stenaḥ pramukto rājani yācannanṛtasaṃkare // MSS_1728 annāde bhrūṇahā mārṣṭi patyau bhāryāpacāriṇī / gurau śiṣyaśca yājyaśca steno rājani kilbiṣam // MSS_1729 annādbhavanti bhūtāni parjanyādannasaṃbhavaḥ / yajñād bhavati parjanyo yajñaḥ karmasamudbhavaḥ // MSS_1730 annādraktaṃ ca śuklaṃ cāpy ato jīvaḥ pratiṣṭhitaḥ / indriyāṇi ca buddhiśca tṛpyantyannena nityaśaḥ // MSS_1731 annābhāve mṛtyuḥ śālibhirannāni śālayo vṛṣṭyā / vṛṣṭistapaseti vadann amṛtyave tattapaścaratu // MSS_1732 annāśane syāt paramāṇumātraḥ praśakyate śodhayituṃ tapobhiḥ / māṃsāśane parvatarājamātro no śakyate śodhayituṃ mahattvāt // MSS_1733 annena dhāryate sarvaṃ jagadetaccarācaram / annāt prabhavati prāṇaḥ pratyakṣaṃ nāsti saṃśayaḥ // MSS_1734 anne pāne ca tāmbūle phale puṣpe vibhūṣaṇe / vastre vilepane dhūpe śayyāyāmāsaneṣu ca // MSS_1735 anyaṃ kānanamāśu gaccha tarasā vanyaṃ phalaṃ bhuṅkṣva re dhanyaṃ dhāma vibhāti te na hi tathā puṇyaṃ jaghanyaṃ kuru / etasminkariśāva mā vraja vane jalpāmi tathyaṃ vaco jānāsyeva karīndradarpadalano nidrāti pañcānanaḥ // MSS_1736 anyaṃ manuṣyaṃ hṛdayena kṛtvā anyaṃ tato dṛṣṭibhirāhvayanti / anyatra muñcanti madaprasekam anyaṃ śarīreṇa ca kāmayante // MSS_1737 anyaḥ kaḥ kṣāravārdhe tvamiva niyamito vānarairvā narairvā vipreṇaikena ko'nyaḥ karakuharapuṭīpātramātre nipītaḥ / jalpannitthaṃ pṛthūrmighvanibhiravataratphenakūṭāṭṭahāsaiḥ spardhāṃ dhatte payodheradhikamadhipuraṃ nirmito yattaṭākaḥ // MSS_1738 anyaḥ karoti vyāpāraṃ lipto bhavati lekhakaḥ / bhagaliṅgaprasaṅgena chinnā bhavati nāsikā // MSS_1739 anyaḥ ko'pi sa kumbhasaṃbhavamunerāstāṃ śikhī jāṭharo yaṃ saṃcintya dukūlavahnisadṛśaḥ saṃlakṣyate vāḍavaḥ / vandyaṃ tajjaṭharaṃ sa mīnamakaragrāhāvalistoyadhiḥ paścātpārśvamapūritāntaraviyadyatra svanan bhrāmyati // MSS_1740 anya ityanupajātayantraṇaṃ drāgudañcitavatī vilocanam / māmavetya cakitā vṛtānanā dantadaṣṭarasanā manāgabhūt // MSS_1741 anyakarmavimūḍho ya ātmakarmaviśāradaḥ / yathā paśya na jānāti stanapānetaracchiśuḥ // MSS_1742 anyakālaparihāryamajasraṃ taddvayena vidadhe dvayameva / dhṛṣṭatā rahasi bhartṛṣu tābhir nirdayatvamitarairabalāsu // MSS_1743 anyakṣetre kṛtaṃ pāpaṃ puṇyakṣetre vinaśyati / puṇyakṣetre kṛtaṃ pāpaṃ vajralepo bhaviṣyati // MSS_1744 anyato naya muhūrtamānanaṃ candra eṣa sarale kalāmayaḥ // mā kadācana kapolayormalaṃ saṃkramayya samatāṃ sa neṣyati // MSS_1745 anyato yadi nijopacikīrṣā mānahāniriti bhītiranītiḥ / śrīdharo'pi hi bale śriyamicchan mānamātanuta vāmanameva // MSS_1476 anyatkṛtyaṃ manujaś cintayati divāniśaṃ viśuddhadhiyā / vedhā vidadhātyanyat svāmīva na śakyate dhartum // MSS_1477 anyatra deśe ghaṭitā jaganti grasiṣyate viśvasṛjeti matvā / saṃkocayitvā kimu pādamūla- dvayāntarāle nihitāsti yoniḥ // MSS_1748 anyatra bhīṣmād gāṅgeyād anyatra ca hanūmataḥ / hariṇīkhuramātreṇa carmaṇā mohitaṃ jagat // MSS_1749 anyatra yāpitaniśaṃ parilohitāṅgam anyāṅganāgatamivāgatamuṣṇaraśmim / prātarnirīkṣya kupiteva hi padminīyam utphullahallakasulohitalocanābhūt // MSS_1750 anyatra yūyaṃ kusumāvacāyaṃ kurudhvamatrāsmi karomi sakhyaḥ / nāhaṃ hi dūraṃ bhramituṃ samarthā prasīdatāyaṃ racito'ñjalirvaḥ // MSS_1751 anyatra vrajatīti kā khalu kathā nāpyasya tādṛk suhṛd yo māṃ necchati nāgataśca hahahā ko'yaṃ vidheḥ prakramaḥ / ityalpetarakalpanākavalitasvāntā niśāntāntare bālā vṛttavivartanavyatikarā nāpnoti nidrāṃ niśi // MSS_1752 anyathā cintitā hyarthā naraistāta manasvibhiḥ / anyathaiva hi gacchanti daivāditi matirmama // MSS_1753 anyathā paridṛṣṭāni munibhirvedadarśibhiḥ / anyathā parivartante vegā iva nabhasvataḥ // MSS_1754 anyathāliṅgyate kāntā bhāvena duhitānyathā / manaso bhidyate vṛttir abhinneṣvapi vastuṣu // MSS_1755 anyathā varttamānānām arthī bhūto'yamanyathā / asmābhiryadanuṣṭheyaṃ gandharvaistadanuṣṭhitam // MSS_1756 anyathā vedaśāstrāṇi jñānapāṇḍityamanyathā / anyathā tatpadaṃ śāntaṃ lokāḥ kliśyanti cānyathā // MSS_1757 anyathā śāstragarbhiṇyā dhiyā dhīro'rthamīhate / svāmīva prāktanaṃ karma vidadhāti tadanyathā // MSS_1758 anyathaiva vicintyante puruṣeṇa manorathāḥ / daivenāhitasadbhāvāḥ karmaṇāṃ gatayo'nyathā // MSS_1759 anyathaivasatī putraṃ cintayedanyathā patim / yathā yathā svabhāvasya mahābhāga udāhṛtam // MSS_1760 anyathaiva hi manyante puruṣāstāni tāni ca / anyathaiva prabhustāni karoti vikaroti ca // MSS_1761 anyathaiva hi sauhārdaṃ bhavetsvacchāntarātmanaḥ / pravartate'nyathā vāṇī śāṭhyopahatacetasaḥ // MSS_1762 anyadasmi bhavatīṃ na yācitā vāramekamadharaṃ dhayāmi te / ityasisvadadupāṃśukākuvāk sopamardahaṭhavṛttireva tam // MSS_1763 anyadābhāṣitaṃ pūrvaṃ dattamanyattato'lpakam / yatsadoṣamayogyaṃ vā kūṭadānena tena kim // MSS_1764 anyadā bhūṣaṇaṃ puṃsaḥ kṣamā lajjeva yoṣitaḥ / parākramaḥ paribhave vaiyātyaṃ surateṣviva // MSS_1765 anyadīyamavicintya pātaka nirghṛṇo harati jīvitopamam / dravymatra kitavo vicetanas tena gacchati kadarthanāṃ ciram // MSS_1766 anyaduḥkhena yo duḥkhī yo'nyaharṣeṇa harṣataḥ / sa eva jagatāmīśo nararūpadharo hariḥ // MSS_1767 anyaducchṛṅkhalaṃ sattvam anyacchāstraniyantritam / sāmānādhikaraṇyaṃ hi tejastimirayoḥ kutaḥ // MSS_1768 anyaduptaṃ jātamanyad ityetannopapadyate / upyate yaddhi yadbījaṃ tattadeva prarohati // MSS_1769 anyadoṣamiva sa svakaṃ guṇaṃ khyāpayet kathamadhṛṣṭatājaḍaḥ / ucyate sa khalu kāryavattayā dhigvabhinnabudhasetumarthitām // MSS_1770 anyadgopucchakaṃ jñeyaṃ śuddhakāṣṭhavinirmitam / mukhe ca lohakaṇṭhena vedhyaṃ tryaṅgulasaṃmitam // MSS_1771 anyapūrvāṃ striyaṃ sādhvīṃ kāmayeta na garvataḥ / sādhvīricchan mahādevaḥ ṣaṇḍo'bhūddārukāvane // MSS_1772 anyapratāpamāsādya yo dṛḍhatvaṃ na gacchati / jātuṣābharaṇasyeva rūpeṇāpi hi tasya kim // MSS_1773 anyamāśrayate lakṣmīs tvanyamanyaṃ ca medinī / ananyagāminī puṃsāṃ kīrtirekā pativratā // MSS_1774 anyayānyavanitāgatacittaṃ cittanāthamabhiśaṅkitavatyā / pītabhūrisurayāpi na mede nirvṛtirhi manaso madahetuḥ // MSS_1775 anyayā yauvane martyo buddhyā bhavati mohitaḥ / madhye'nyayā jarāyāṃtu so'nyāṃ rocayate matim // MSS_1776 anyavarṇaṃ śiro yasya pucchaṃ vā yasya vājinaḥ / pucchena śirasā vāpi nānāvarṇaḥ sa ninditaḥ // MSS_1777 anyavarṇaparāvṛttyā bandhacihnanigūhanaiḥ / anākhyātaḥ satāṃ madhye kaviścoro vibhāvyate // MSS_1778 anyastrīspṛhayālavo jagati ke padbhyāmagamyā ca kā ko dhāturdaśane samastamanujaiḥ kā prārthyate'harniśam / dṛṣṭvaikāṃ yavaneśvaro nijapure padmānanāṃ kāminīṃ mitraṃ prāha kimādareṇa sahasā yārānadīdaṃśamā // MSS_1779 anyasmāllabdhoṣmā kśudraḥ prāyeṇa duḥsaho bhavati / ravirapi na dahati tādṛg yādṛghyuttaptavālukānikaraḥ // MSS_1780 anyasminnapi kāle dayitāvirahaḥ karoti saṃtāpam / kiṃ punaraviralajaladhara- gurutararasiteṣu divaseṣu // MSS_1781 anyasmin preṣyamāṇe tu purastādyaḥ samutpatet / ahaṃ kiṃ karavāṇīti sa rājavasatiṃ vaset // MSS_1782 anyasya lagati karṇe jīvitamanyasya harati bāṇa iva / hṛdayaṃ dunoti piśunaḥ kaṇṭaka iva pādalagno'pi // MSS_1783 anyasyai saṃpratīyaṃ kuru madanaripo svāṅgadānaprasādaṃ nāhaṃ soḍhuṃ samarthā śirasi suranadīṃ nāpi saṃdhyāṃ praṇantum / ityuktvā kopaviddhāṃ vighaṭayitumumāmātmadehaṃ pravṛttāṃ rundhānaḥ pātu śambhoḥ kucakalasahaṭhasparśakṛṣṭo bhujo vaḥ // MSS_1784 anyāṅganābhiradhikaṃ sa karoti keliṃ tvaṃ tena mā kuru viṣādamadabhrarūpe / pepīyate madhukaraḥ kva na taṃ marandaṃ no jātu vismarati paṅkajinīṃ tathāpi // MSS_1785 anyā jagaddhitamayī manasaḥ pravṛttir anyaiva kāpi racanā vacanāvalīnām / lokottarā ca kṛṭirākṛtirārtahṛdyā vidyāvatāṃ sakalameva girāṃ davīyaḥ // MSS_1786 anyādānākulāntaḥkaraṇavaśavipadbādhitapretaraṅkaṃ grāsabhraśyatkarālaślathapiśitaśavāgragrahe muktanādam / sarvaiḥ krāmadbhirulkānanakavalarasavyāttavaktraprabhābhir vyaktaistaiḥ saṃvaladbhiḥ kṣaṇamaparamiva vyomni vṛttaṃ śmaśānam // MSS_1787 anyānapi tarūn ropya phalapuṣpopayoginaḥ / ratnadhenusahasrasya phalaṃ prāpnoti mānavaḥ // MSS_1788 anyā nirarthikā cintā balatejaḥpraṇāśinī / nāśayet sarvasaukhyaṃ tu rūpahāniṃ nidarśayet // MSS_1789 anyāni śāstrāṇi vinodamātraṃ prāpteṣu vā teṣu na taiśca kiṃcit / cikitsitajyotiṣamantravādāḥ pade pade pratyayamāvahanti // MSS_1790 anyāni śāstrāṇi vinodamātraṃ prāpteṣu kāleṣu na taiśca kiṃcit / cikitsitajyotiṣamantravādāḥ pade pade pratyayamāvahanti // MSS_1791 anyānparivadan sādhur yathā hi paritapyate / tathā parivadannanyāṃs tuṣṭo bhavati durjanaḥ // MSS_1792 anyānyopamitaṃ yugaṃ nirupamaṃ te'yugmamaṅgeṣu yat so'yaṃ sikthakamāsyakāntimadhunastanvaṅgi candrastava / tvadvācāṃ svaramātrikāṃ madakalaḥ puṃskokilo ghoṣayaty abhyāsasya kimastyagocaramiti pratyāśayā mohitaḥ // MSS_1793 anyā prakāmasurataśramakhinnadehā rātriprajāgaravipāṭalanetrapadmā / śayyāntadeśalulitākulakeśapāśā nidrāṃ prayāti mṛdusūryakarābhitaptā // MSS_1794 anyā priyeṇa paribhuktamavekṣya gātraṃ harṣānvitā viracitādharacāruśobhā / kūrpāsakaṃ paridadhāti nakhakṣatāṅgī vyālambinīlalalitālakakuñcitākṣī // MSS_1795 anyābhyo vanyābhyo mālati dhanyāsi vallarībhyastvam / yat kila tavaiva savidhe krīḍati madhupaḥ sadaiva mudito'yam // MSS_1796 anyāmanyāṃ dhanāvasthāṃ prāpya vaiśeṣikīṃ narāḥ / asaṃtuṣṭāḥ pramuhyanti saṃtoṣaṃ yānti paṇḍitāḥ // MSS_1797 anyāyaḥ prauḍhavādena nīyate nyāyatāṃ yayā / nyāyaścānyāyatāṃ lobhāt kiṃ tayā kṣudravidyayā // MSS_1798 anyāyakarabhogaiśca yo hi jīvati nityaśaḥ / virāgādeva lokānāṃ bhraṃśate sa hi pārthivaḥ // MSS_1799 anyāyadraviṇādāneṣv udyamaḥ kriyate vṛthā / lubdhānāṃ satyasaṃkocāt saṃkucantyeva saṃpadaḥ // MSS_1800 anyāyavittena kṛto'pi dharmaḥ savyāja ityāhuraśeṣalokāḥ / nyāyārjitārthena sa eva dharmo nirvyāja ityāryajanā vadanti // MSS_1801 anyāyasamupāttena dānadharmo dhanena yaḥ / kriyate na sa kartāraṃ trāyate mahato bhayāt // MSS_1802 anyā yā vasanottamaṃ tadadhunā saṃgṛhya mānyaṃ punar yanmāṃ darśayasi priyaṃ priyatamaṃ toṣāya roṣāya no / sarvasaiva sataśca rītiriyatī pūrvaṃ śrutā vṛddhataḥ prāyaḥ prāpya nijaprakarṣamakhilaṃ mitraṃ mudādarśayat // MSS_1803 anyāyopārjitaṃ dravyaṃ daśavarṣāṇi tiṣṭhati / prāpte caikādaśe varṣe samūlaṃ ca vinaśyati // MSS_1804 anyāyopārjitaṃ dravyam arthadūṣaṇamucyate / apātradānaṃ pātrārtha haraṇaṃ tasya lakṣaṇam // MSS_1805 anyārthamaṅgīkṛtavāripāṇau viśaṅkamānāstava dānanīram / parasparaṃ dīnamukhā na ke vā devāḥ sumeruṃ śuśucuḥ svabhūmim // MSS_1806 anyā vihāya patigṛha- mavicintitakulakalaṅkajanagarhāḥ / rāgoparaktahṛdayā yānti digantaṃ manuṣyā āsajya // MSS_1807 anyāściraṃ suratakelipariśrameṇa khedaṃ gatāḥ praśithilīkṛtagātrayaṣṭyaḥ / saṃhṛṣyamāṇavipulorupayodharārtā abhyañjanaṃ vidadhati pramadāḥ suśobhāḥ // MSS_1808 anyāsāṃ na kimasti veśmani vadhūḥ kaivaṃ niśi prāvṛṣi praiti prāntataḍāgamamba gṛhiṇi svasthāsi me'vasthayā / bhagno'yaṃ valayo ghaṭo vighaṭitaḥ kṣaṇṇā tanuḥ kaṇṭakair ākrāntaḥ sa tathā bhujaṅgahatakaḥ kaṣṭaṃ na yaddaṣṭavān // MSS_1809 anyā sādhigatā tvayā kva yuvatī yasyāḥ sa mānagraho yāte locanagocaraṃ priyatame saṃpratyapakrāmati / asmākaṃ punarugrapūruṣaśatāśleṣapragalbhātmanām etādṛśyanabhijñapūruṣapariṣvaṅge kutaḥ sādhvasam // MSS_1810 anyā sā sarasī marāla munibhiryattīrasopānikā- vinyastān balitaṇḍulān kavalayan dṛṣṭo'si hṛdyairmukhaiḥ / eṣā pakkaṇavāpikā kamalinīkhaṇḍe'tra guptātmabhir vyādhaistvadvidhamugdhabandhanavidhau kiṃ nāma nāsūtryate // MSS_1811 anyāsu tāvadupamardasahāsu bhṛṅga lolaṃ vinodaya manaḥ sumanolatāsu / mughdāmajātarajasaṃ kalikāmakāle vyarthaṃ kadarthayasi kiṃ navamallikāyāḥ // MSS_1812 anyāstā guṇaratnarohaṇabhuvo dhanyā mṛdanyaiva sā saṃbhārāḥ khalu te'nya eva vidhinā yaireṣa sṛṣṭo yuvā / śrīmatkāntijuṣāṃ dviṣāṃ karatalāt strīṇāṃ nitambasthalād dṛṣṭe yatra patanti mūḍhamanasāmastrāṇi vastrāṇi ca // MSS_1813 anyāstā malayādrikānanabhuvaḥ svacchasravannirjjharās tṛṣṇā yāsu nivartate tanubhṛtāmālokamātrādapi / rūkṣadhvāṅkṣaparigraho marurayaṃ sphārībhavadbhrāntayaḥ tā etā mṛgatṛṣṇikā hariṇa he nedaṃ payo gamyatām // MSS_1814 anyūnaṃ guṇamamṛtasya dhārayantī saṃphullasphuritasaroruhāvataṃsā / preyobhiḥ saha sarasī niṣevyamāṇā raktatvaṃ vyadhita vadhūdṛśaṃ surā ca // MSS_1815 anyūnonnatayo'timātrapṛthavaḥ pṛthvīdharaśrībhṛtas tanvantaḥ kanakāvalībhirupamāṃ saudāmanīdāmabhiḥ / varṣantaḥ śamamānayannupalasacchṛṅgāralekhāyudhāḥ kāle kāliyakāyakālavapuṣaḥ pāṃsūn gajāmbhomucaḥ // MSS_1816 anye ca bahavo rāgā jātā deśaviśeṣataḥ / mārūprabhṛtayo loke te ca tad deśikāḥ smṛtāḥ // MSS_1817 anye cet prākṛtā lokā bahupāpāni kurvate / pradhānapuruṣeṇāpi kāryaṃ tatpṛṣṭhato nu kim // MSS_1818 anye te jaladāyino jaladharāstṛṣṇāṃ vinighnanti ye bhrātaścātaka kiṃ vṛthātiraṭitaiḥ khinno'si viśrāmyatām / meghaḥ śārada eṣa kāśadhavalaḥ pānīyariktodaro garjatyeva hi kevalaṃ bhṛśataraṃ no bindumapyujjhati // MSS_1819 anye te vihagāḥ payoda parito dhāvanti tṛṣṇāturā vāpīkūpataḍāgasāgarajale majjanti dattādarāḥ / māmadyāpi na vetsi cātakaśiśuṃ yacchuṣkakaṇṭho'pi san nānyaṃ vāñchati nopasarpati na ca prastauti na dhyāyati // MSS_1820 anye te sumanolihaḥ prahasadapyambhojamujjhanti ye vātāndolanakelicañcaladalaprāntairapi trāsitāḥ / anyaḥ ko'pi sa eṣa ṣaṭpadabhaṭaḥ saṃsahya karṇāhatīr yenānekapagaṇḍagaṇḍalamiladdānāmbuni krīḍitam // MSS_1821 anyenāpi svamāṃsena chidyamānena dūyate / tathāpi paramāṃsāni svādūnīti samaśnute // MSS_1822 anye'pi santi guṇinaḥ kati no jagatyāṃ hāra tvameva guṇināmuparisthito'si / eṇīdṛśāmurasi nityamavasthito'si sadvṛttatā ca śucitā ca na khaṇḍitā te // MSS_1823 anye'pi santi bata tāmarasāvataṃsā haṃsāvalīvalayino jalasaṃniveśāḥ / ko'pyāgraho gururayaṃ bata cātakasya pauraṃdarīṃ yadabhivāñchati vāridhārām // MSS_1824 anyeyaṃ rūpasaṃpattir anyā vaidagdhyadhoraṇī / naiṣā nalinapatrākṣī sṛṣṭiḥ sādhāraṇī vidheḥ // MSS_1825 anyeṣāṃ yo na pāpāni cintayatyātmano yathā / tasya pāpāgamastāta hetvabhāvānna vidyate // MSS_1826 karmaṇā manasā vācā parapīḍāṃ karoti yaḥ / tadbījaṃ janma phalati prabhūtaṃ tasya cāśubham // MSS_1827 anyeṣāmapi naśyanti suhṛdaśca dhanāni ca / paśya buddhyā manuṣyāṇāṃ rājannāpadamātmanaḥ // MSS_1828 anyeṣvarthakṛtā maitrī yāvadarthaviḍambanam / puṃbhiḥ strīṣu kṛtā yadvat sumanaḥsviva ṣaṭpadaiḥ // MSS_1829 anye hi duḥkhamṛtavaḥ prathayantyahobhiḥ sūryāṃśuluptatimirairabhisārikāṇām / hemanta eṣa himaruddhasahasradhāmā kāmaṃ karoti divaseṣvapi śarma tāsām // MSS_1830 anyaiḥ sākaṃ virodhena vayaṃ pañcottaraṃ śatam / parasparavirodhena vayaṃ pañca ca te śatam // MSS_1831 anyocchiṣṭeṣu pātreṣu bhuktvaiteṣu mahībhujaḥ / kasmānna lajjāmavahañ śaucacintāṃ na vā dadhuḥ // MSS_1832 anyo dhanaṃ pretagatasya bhuṅkte vayāṃsi cāgniśca śarīradhātūn / dvābhyāmayaṃ saha gacchatyamutra puṇyena pāpena ca veṣṭyamānaḥ // MSS_1833 anyonyaṃ kṛtavairāṇāṃ putrapautraṃ nigacchati / putrapautre vinaṣṭe tu paralokaṃ nigacchati // MSS_1834 anyonyaṃ daśanacchadeṣu daśatoranyonyamāliṅgator anyonyaṃ nakharaiḥ kharairvilikhatoranyonyamācumbatoḥ / autsukyena navaṃ navaṃ nidhuvanaprāgalbhyamabhyasyatoḥ śrānte pañcaśare'pi na praṇayinoḥ prāpto'pakarṣaṃ rasaḥ // MSS_1835 anyonyaṃ matimāsthāya yatra sampratibhāṣyate / na caikamatye śreyosti mantraḥ so'dhama ucyate // MSS_1836 anyonyakṛtavairāṇāṃ saṃvāsānmṛdutāṃ gatam / nava tiṣṭhati tadvaraṃ puṣkarasthamivodakam // MSS_1837 anyonyagūḍhaceṣṭita- sadbhāvasnehapāśabaddhasya / vicchedakaro mṛtyur dhīrāṇāṃ vā paricchedaḥ // MSS_1838 anyonyagopyaṃ viduṣāṃ tu lakṣaṃ yadasya tulyāḥ prabhavo bhavanti / parasparāliṅganatatparāṇāṃ na kānta saukhyaṃ yuvatījanānām // MSS_1839 anyonyagrathitāruṇāṅgulinamatpāṇidvayasyopari nyasyocchavāsavikampitādharadalaṃ nirvedaśūnyaṃ mukham / āmīlannayanāntavāntasalilaṃ ślādhyasya nindyasya vā kasyedaṃ dṛḍhasauhṛdaṃ pratidinaṃ dīnaṃ tvayā smaryate // MSS_1840 anyonyadarśanakṛtaḥ samānarūpānurāgakulavayasām / keṣāṃcideva manye samāgamo bhavati puṇyavatām // MSS_1841 anyonyaprakaṭānurāgarabhasādudbhūtaromāñcayor utkaṇṭhāparikhedaduḥsahatayā kṣāmībhavadgātrayoḥ / naktaṃ daivavaśāt kṣaṇaṃ gurujanātsvāyattatāṃ prāptayor yāto durlabhasaṃgamotsavavidhiryūnorjanākhyeyatām // MSS_1842 anyonyabhedo bhrātṝṇāṃ suhṛdāṃ vā balāntaka / bhavatyānandakṛddeva dviṣatāṃ nātra saṃśayaḥ // MSS_1843 anyonyamutpīḍayadutpalākṣyāḥ stanadvayaṃ pāṇḍu tathā pravṛddham / madhye yathā śyāmamukhasya tasya mṛṇālasūtrāntaramapyalabhyam // MSS_1844 anyonyarāgavaśayoryuvayorvilāsa- svacchandatācchidapayātu tadālivargaḥ / atyājayan sicayamājimakārayanvā dantairnakhaiśca madano madanaḥ kathaṃ syāt // MSS_1845 anyonyalakṣaṇairyuktāṃ nārīṃ saṃkīrṇakāṃ viduḥ / yā nijaireva saṃyuktā cihnaistāṃ kevalāṃ jaguḥ // MSS_1846 anyonyalāvaṇyavilokanāntaṃ netradvayaṃ syātsatataṃ kilāsyāḥ / ityeva nāsā vihitā vidhātrā madhye tayordarśanavighnakartrī // MSS_1847 anyonyavārighaṭitau dhanavāripātād bhītau bhṛśaṃ mṛgavadhūrmṛgayūthapaśca / vittastayā ghaṭanayā kṛtasaukhyamohau naivāmbuvāhajalaśīkarapātapīḍām // MSS_1848 anyonyaviparītāni matāni manasaḥ sadā / avidyāyāṃ punaḥ satye jñānasyoccatarasya hi / aṅgāni nikhilāni syuḥ pūrayanti parasparam // MSS_1849 anyonyaśvasitāśanaiḥ phaṇadharairāviśya sattvānbahir bhuñjānaiḥ paricārakaistṛṇagaṇairānandinā nandinā / bhikṣānnopacitaiśca dāratanayaiḥ puṣṇāti viśvāni yaḥ sa svāmī mama daivataṃ taditaro nāmnāpi nāmnāyate // MSS_1850 anyonyasaṃgamavaśādadhunā vibhātāṃ tasyāpi te'pi manasī vikasadvilāse / sraṣṭuṃ punarmanasijasya tanuṃ pravṛttam ādāviva dvyaṇukakṛtparamāṇuyugmam // MSS_1851 anyonyasaṃbhinnadṛśāṃ sakhīnāṃ tasyāstvayi prāganurāgacihnam / kasyāpi ko'pīti niveditaṃ ca dhātreyikāyāścaturaṃ vacaśca // MSS_1852 anyonyasaṃvalitamāṃsaladantakānti sollāsamāviralasaṃ valitārdhatāram / līlāgṛhe pratikalaṃ kilakiñciteṣu vyāvartamānavinayaṃ mithunaṃ cakāsti // MSS_1853 anyonyasamupaṣṭambhād anyonyāpāśrayeṇa ca / jñātayaḥ saṃpravardhante sarasīvotpalānyuta // MSS_1854 anyonyasmādvinirbhinnaṃ bhinnagarbhaṃ na yudhyate / tathaivāpasṛtaṃ śaktaṃ naikarājyāntarīkṛtam // MSS_1855 anyonyasya niyantraṇāparibhavādaprauḍhaśītātapāḥ puṣpyatkiṃśukacūtanūtanadalāvirbhūtaśoṇaśriyaḥ / padmollāsitagandhavāsitavahadvātāvadātatviṣo modonmādajuṣo haranti hṛdayaṃ vāsantikā vāsarāḥ // MSS_1856 anyonyasya layaṃ bhayādiva mahābhūteṣu yāteṣvalaṃ kalpānte parameka eva sa taruḥ skandhoccayairjṛmbhate / vinyasya trijaganti kukṣikurhare devena yasyāsyate śākhāgre śiśuneva sevitajalakrīḍāvilāsālasam // MSS_1857 anyonyasyāvyabhīcāro bhavedāmaraṇāntikaḥ / eṣa dharmaḥ samāsena jñeyaḥ matrīpuṃsayoḥ paraḥ // MSS_1858 anyonyākṣinipātajātamadayoranyonyaceṣṭāśata- spṛṣṭāntaḥpadayormanobhavaśaravyāghātasaṃbhrāntayoḥ / syādeva dviradendrayoriva tayorāliṅganaṃ prāṅgaṇe dhairyastambhaviḍambinī balavatī lajjā na cedargalā // MSS_1859 anyonyāntaranirgatāṅgulidalaśreṇībhavanniścala- granthipragrathitaṃ karadvayamuparyuttānamābibhratā / seyaṃ vibhramatoraṇapraṇayinā jṛmbhābharottabhite- noccairbāhuyugena śaṃsati manojanmapraveśotsavam // MSS_1860 anyonyāsphālabhinnadviparudhiravasāmāṃsamastiṣkapaṅke magnānāṃ syandanānāmupari kṛtapadanyāsavikrāntapattau / sphītāsṛkpānagoṣṭhīrasadaśivaśivātūṛyanṛtyatkabandhe saṃgrāmaikārṇavāntaḥpayasi vicarituṃ paṇḍitāḥ pāṇḍuputrāḥ // MSS_1861 anyonyāhatadantanādamukharaṃ prahvaṃ mukhaṃ kurvatā netre sāśrukaṇe nimīlya pulakavyāsaṅgi kaṇḍūyatā / hā hā heti suniṣṭhuraṃ vivadatā bāhū prasārya kṣaṇaṃ puṇyāgniḥ pathikena pīyata iva jvālāhataśmaśruṇā // MSS_1862 anyonyeṣāṃ puṣkarairāmṛśanto dānodbhedānuccakairbhugnavālāḥ / unmūrdhānaḥ saṃnipatyāparāntaiḥ prāyudhyanta spaṣṭadantadhvanībhāḥ // MSS_1863 anyopabhogakaluṣā mānavatī premagarvitā muditā / saundaryagarvitā ca premaparādhīnamānasānūḍhā // MSS_1864 anyo'pi candanatarormahanīyamūrteḥ sekārthamutsahati tadguṇabaddhatṛṣṇaḥ / śākhoṭakasya punarasya mahāśayoyam ambhoda eva śaraṇaṃ yadi nirguṇasya // MSS_1865 anyo hi nāśnāti kṛtaṃ hi karma sa eva kartā sukhaduḥkhabhāgī / yattena kiṃciddhi kṛtaṃ hi karma tadaśnute nāsti kṛtasya nāśaḥ // MSS_1866 anvagrāhi mayā preyān niśi svopanayāditi / na vipralabhate tāvad ālīriyamalīkavāk // MSS_1867 anvayāgatavidyānām anvayāgatasaṃpadām / viduṣāṃ ca prabhūṇāṃ ca hṛdayaṃ nāvalipyate // MSS_1868 anvarthavedī śūraśca kṣamāvānna ca karkaśaḥ / kalyāṇamedhāstejasvī sa bhadraḥ parikīrtitaḥ // MSS_1869 anviṣyadbhirayaṃ cirāt kathamapi prārthyeta yadyarthibhir nātha tvaṃ punararthinaḥ pratidinaṃ yatnāt samanviṣyasi / prāptau cintitamātrakaṃ dadadasau cintātiriktapradaṃ tvāmālokya vidīryate yadi na tadgrāvaiva cintāmaṇiḥ // MSS_1870 anvīkṣaṇaṃ ca vidyānāṃ sadvarṇāśramarakṣaṇam / grahaṇaṃ śastraśāstrāṇāṃ yuddhamārgopaśikṣaṇam // MSS_1871 anvetaṃ vāyavo yānti pṛṣṭhe bhānurvayāṃsi ca / anuplavante meghāśca yasya tasya raṇe jayaḥ // MSS_1872 anveṣayati madāndha- dviradamadāmbusiktamavanitalam / pariṇatagarbhabharārtā siṃhavadhūḥ śallakīvipine // MSS_1873 apaḥ piban prapāpālīm anurakto vilokayan / agastyaṃ cintayāmāsa caturaḥ sāpi sāgarān // MSS_1874 apakartāhamasmīti hṛdi te mā sma bhūdbhayam / vimukheṣu na me khaḍgaḥ prahartuṃ jātu vāñchati // MSS_1875 apakāradaśāyāmapy upakurvanti sādhavaḥ / chindantamapi vṛkṣaḥ svac chāyayā kiṃ na rakṣati // MSS_1876 apakāramasaṃprāpya tuṣyet sādhurasādhutaḥ / naiṣo'lābho bhujaṅgena veṣṭito yo na daśyate // MSS_1877 apakāriṇi kopaścet kope kopaḥ kathaṃ na jāyeta / dharmārthakāmamokṣa- prāṇayaśohāriṇi krūre // MSS_1878 apakāriṇi cet kopaḥ kope kāpaḥ kathaṃ na te / dharmārthakāmamokṣāṇāṃ prasahya paripanthini // MSS_1879 apakāriṇi visrambhaṃ yaḥ karoti narādhamaḥ / anātho durbalo yadvan na ciraṃ sa tu jīvati // MSS_1880 apakāriṣu mā pāpaṃ cintaya tvaṃ kadācana / svayameva patiṣyanti kūlajātā iva drumāḥ // MSS_1881 apakuryāt samarthaṃ vā nopakuryādyadāpadi / ucchindyādeva tanmitraṃ viśvasyāṅkamupasthitam // MSS_1882 apakurvannapi prāyaḥ prāpnoti mahataḥ phalam / aurvaṃ dahantamevāgniṃ saṃtarpayati sāgaraḥ // MSS_1883 apakṛtya balasthasya dūrastho'smīti nāśvaset / śyenānucaritairhyete nipatanti pramādyataḥ // MSS_1884 apakṛtvā buddhimato dūrastho'smīti nāśvaset / dīrghau buddhimato bāhū yābhyāṃ hiṃsati hiṃsitaḥ // MSS_1885 apakrānte bālye taruṇimani cāgantumanasi prayāte mugdhatve caturimaṇi cāśleṣarasike / na kenāpi spṛṣṭaṃ yadiha vayasā marma paramaṃ yadetat pañceṣorjayati vapurindīvaradṛśaḥ // MSS_1886 apakvaṃ bhaṅgamāyāti atijīrṇaṃ tu karkaśam / jñātighṛṣṭaṃ tu sodvegaṃ kalaho bāndhavaiḥ saha // MSS_1887 apakvamapi cūtasya phalaṃ dravati vegataḥ / guḍaśuṇṭīpralepena vidhṛtaṃ śaśvadātape // MSS_1888 apakve tu ghaṭe nīraṃ cālanyāṃ sūkṣmapiṣṭakam / strīṇāṃ ca hṛdaye vārtā na tiṣṭhati kadāpi hi // MSS_1889 apagatamadarāgā yoṣidekā prabhāte kṛtanibiḍakucāgrā patyurāliṅganena / priyatamaparibhuktaṃ vīkṣamānā svadehaṃ vrajati śayanavāsād vāsamanyaddhasantī // MSS_1890 apagatarajovikārā ghanapaṭalākrāntatārakālokā / lambapayodharabhārā prāvṛḍiyaṃ vṛddhavaniteva // MSS_1891 apaṅkiladhiyaḥ śuddhāḥ sādhumānasavṛttayaḥ / vamanti śrutijīvātuṃ dhvaniṃ navarasāspadam // MSS_1892 apacikramiṣuḥ pūrvaṃ senāṃ svāṃ parisāntvayan / vilaṅghayitvā satreṇa tataḥ svayamupakramet // MSS_1893 apaṭaḥ kapaṭī himahīnaruciḥ prathitaḥ paśuranyakalatrarataḥ / tava rāya(?)vasantasamo na haro na harirnna harirnna harirnna hariḥ // MSS_1894 apaṇḍitāste puruṣā matā me ye strīṣu ca śrīṣu ca viśvasanti / śriyo hi kurvanti tathaiva nāryo bhujaṅgakanyāparisarpaṇāni // MSS_1895 apaṇḍito vāpi suhṛt paṇḍito vāpyanātmavān / mantramūlaṃ yato rājyam ato mantraṃ surakṣitam // MSS_1896 apatuṣāratayā viśadaprabhaiḥ suratasaṅgapariśramanodibhiḥ / kusumacāpamatejayadaṃśubhir himakaro makarorjitaketanam // MSS_1897 apatyaṃ dharmakāryāṇi śuśrūṣā ratiruttamā / dārādhīnastathā svargaḥ pitṛṇāmātmanaśca ha // MSS_1898 apatyadarśanasyārthe prāṇānapi ca yā tyajet / tyajanti tāmapi krūrā mātaraṃ dārahetave // MSS_1899 apatyāni prāyo daśa daśa varāhī janayati kṣamābhāre dhuryaḥ sa punariha nāsīnna bhavitā / padaṃ kṛtvā yaḥ svaṃ phaṇipatiphaṇācakravalaye nimajjantīmantarjaladhi vasudhāmuttulayati // MSS_1900 apatye yat tādṛgduritamabhavat tena mahatā viṣaktastīvreṇa vraṇitahṛdayena vyathayatā / paṭurdhārāvāhī nava iva cireṇāpi hi na me nikṛntanmarmāṇi krakaca iva manyurviramati // MSS_1901 apathena pravavṛte na jātūpacito'pi saḥ / vṛddhau nadīmukhenaiva prasthānaṃ lavaṇāmbhasaḥ // MSS_1902 apathenaiva yo yogād adhaḥ sārāyate svayam / nīcopasarpaṇavaśāt sa pated vaṃśavānapi // MSS_1903 apathyabhogeṣu yathāturāṇāṃ spṛhā yathārtheṣvatidurgatānām / paropatāpeṣu yathā khalānāṃ strīṇāṃ tathā cauryaratotsaveṣu // MSS_1904 apathyamāyatau lobhād āmanantyanujīvinaḥ / priyaṃ śrṇoti yastebhyas tamṛcchanti na saṃpadaḥ // MSS_1905 apathyasya ca bhuktasya dantasya calitasya ca / amātyasya ca duṣṭasya samūloddharaṇaṃ sukham // MSS_1906 apadāntaraṃ ca paritaḥ kṣitikṣitām apatan drutabhramitahemanemayaḥ / javimārutāñcitaparasparopama- kṣitireṇuketuvasanāḥ patākinaḥ // MSS_1907 apado dūragāmo ca sākṣaro na ca paṇḍitaḥ / amukhaḥ sphuṭavaktā ca yo jānāti sa paṇḍitaḥ // MSS_1908 apadhvasto hyavamato duḥkhaṃ jīvati jīvitam / jīvitaṃ yadavakṣiptaṃ yathaiva maraṇaṃ tathā // MSS_1909 apanaya mahāmohaṃ rājannanena tavāsinā kathaya kuhakakrīḍāścaryaṃ kathaṃ kva ca śikṣitam / yadarirudhiraṃ pāyaṃ pāyaṃ kusumbharasāruṇaṃ jhagiti vamati kṣīrāmbhodhipravāhasitaṃ yaśaḥ // MSS_1910 apanidramadhūkapāṇḍurā sudṛśo'dṛśyata gaṇḍamaṇḍalī / gamitāśrujalaplavairiva kraśimākīrṇatayāpi nimnatām // MSS_1911 apanītaṃ sunītena yo'rthaṃ pratyāninīṣate / matimāsthāya sudṛḍhāṃ tadakāpuruṣavratam // MSS_1912 apanītaparimalāntara- kathe padaṃ nyasya devatarukusume / puṣpāntare'pi gantuṃ vāñchasi ced bhramara dhanyo'si // MSS_1913 apaneyamudetumicchatā timiraṃ roṣamayaṃ dhiyā puraḥ / avibhidya niśākṛtaṃ tamaḥ prabhayā nāṃśumatāpyudīyate // MSS_1914 apamānaṃ puraskṛtya mānaṃ kṛtvā tu pṛṣṭhataḥ / svārthamabhyuddharet prājñaḥ kāryadhvaṃso hi mūrkhatā // MSS_1915 apamānaḥ pativihito guruparikaratīvratā gṛhe dauḥsthyam / śīlakṣataye yāsāṃ tāsāmatirāgato'nyanararaktiḥ // MSS_1916 apamānāt tapovṛddhiḥ saṃmānācca tapaḥkṣayaḥ / arcitaḥ pūjito vipro dugdhā gauriva gacchati // MSS_1917 apamānāt tu saṃbhūtaṃ mānena praśamaṃ nayet / sāmapūrva upāyo vā praṇāmo vābhimānaje // MSS_1918 apamānito'pi kulajo na vadati puruṣaṃ svabhāvadākṣiṇyāt / nahi malayacandanataruḥ paraśuprahataḥ sravet pūyam // MSS_1919 apameghodayaṃ varṣam adṛṣṭakusumaṃ phalam / atarkitopapannaṃ vo darśanaṃ pratibhāti me // MSS_1920 apayāti saroṣayā niraste kṛtakaṃ kāmini cukṣuve mṛgākṣyā / kalayannapi savyatho'vatasthe- 'śakunena skhalitaḥ kiletaro'pi // MSS_1921 apayāntīnāmadhunā saṃketaniketanānmṛgākṣīṇām / vāsasa eva na kevalam abhavanmanaso'pi parivartaḥ // MSS_1922 apayāyini svato'rthe kathamiva sauhārdadhīḥ kadaryāṇām / yasyāpayānasamaye prāṇatyāgo'pi hā sukaraḥ // MSS_1923 aparajaladherlakṣmīṃ yasmin purīṃ purabhitprabhe madagajaghaṭākārairnāvāṃ śatairavamṛdnati / jaladapaṭalānīkākīrṇaṃ navotpalamecakaṃ jalanidhiriva vyoma vyomnaḥ samo'bhavadambudhiḥ // MSS_1924 aparatarunikaramuktaṃ marumaṇḍalamāvasatyasāvekaḥ / phalakusumairupakurvann arare karīra kathaṃ dhīraḥ // MSS_1925 aparāgasamīraṇeritaḥ kramaśīrṇākulamūlasaṃtatiḥ / sukarastaruvat sahiṣṇunā ripurunmūlayituṃ mahānapi // MSS_1926 aparāddhaṃ bhavadvāṇīśrāviṇā pṛccha kiṃ mayā / vīṇāha paruṣaṃ yanmāṃ kalakaṇṭhī ca niṣṭhuram // MSS_1927 aparāddhāṃstu susnigdhān snohoktyā mānadānataḥ / sādhayed bhedadaṇḍābhyāṃ yathāyogena cāparān // MSS_1928 aparādhaṃ na śṛṇumo na cāsatyaṃ tvayoditam / gopyeti gaditaḥ kṛṣṇas tūṣṇīṃ tiṣṭhan punātu vaḥ // MSS_1929 aparādhaḥ sa daivasya na punarmantriṇāmayam / kāryaṃ sughaṭitaṃ yatnād daivayogād vinaśyati // MSS_1930 aparādhasahasrabhājanaṃ patitaṃ bhīmabhavārṇavodare / agatiṃ śaraṇāgataṃ hare kṛpayā kevalamātmasātkuru // MSS_1931 aparādhānurūpaṃ ca daṇḍaṃ pāpeṣu pātayet / udvejayeddhanairṛddhān daridrān vadhabandhanaiḥ // MSS_1932 aparādhini mayi daṇḍaṃ saṃharasi kimudyataṃ kuṭilakeśi / vardhayasi vilasitaṃ tvaṃ dāsajanāyātra kupyasi ca // MSS_1933 aparādhī nāmāhaṃ prasīda rambhoru virama saṃrambhāt / sevyo janaśca kupitaḥ kathaṃ nu dāso niraparādhaḥ // MSS_1934 aparādhīnāśokaḥ sahate caraṇāhatiṃ sarojadṛśām / vilasitabakulo vanitā- mukhavāsī madyapāta iva // MSS_1935 aparādhe'pi niḥśaṅko niyogī cirasevakaḥ / sa svāminamavajñāya carecca niravagrahaḥ // MSS_1936 aparādho na me'stīti naitad viśvāsakāraṇam / vidyate hi nṛśaṃsebhyo bhayaṃ guṇavatāmapi // MSS_1937 aparādho mayā kānte kṛto yadi tvayā mataḥ / nipātya giriśṛṅgoccau kucau kiṃ na nipīḍyate // MSS_1938 aparāhṇaśītalatareṇa śanair anilena lolitalatāṅgulaye / nilayāya śākhina ivāhvayate dadurākulāḥ khagakulāni giraḥ // aparityaktamātmānam icchatā paṇyayoṣitām / nityaupayogikaṃ dravyam ātmasāraṃ pradarśayet // MSS_1939 aparīkṣitaparavañcanam añcati lobhādapekṣitaprekṣī / vyādhūtapakṣamavaśo vihanyate pakṣivat kṣitipaḥ // MSS_1940 aparīkṣitalakṣaṇapramāṇair aparāmṛṣṭapadārthasārthatattvaiḥ / avaśīkṛtajaitrayuktijālair alametairanadhītatarkavidyaiḥ // MSS_1941 aparīkṣya na kartavyaṃ kartavyaṃ suparīkṣitam / paścādbhavati saṃtāpo brāhmaṇī nakulaṃ yathā // MSS_1942 aparokṣadhano gamyaḥ śrīmānapi nānyatheti nirdiṣṭam / kandarpaśāstrakāraiḥ kutaḥ kathā luptavibhavasya // MSS_1943 aparṇeyaṃ bhūbhṛdvanamaṭati valkāmbaradharā jaṭālo digvāsāḥ śikhariṇi śivo'yaṃ nivasati / iti bhrāntyānyo'nyaṃ kṣaṇamilitayoḥ kṣoṇitilaka dviṣaddampatyoste śiva śiva bhavanti praṇatayaḥ // MSS_1944 aparṇaiva latā sevyā vidvadbhiriti me matiḥ / yayā vṛtaḥ purāṇo'pi sthāṇuḥ sūte'mṛtaṃ phalam // MSS_1945 aparyantasya kālasya kiyānaṃśaḥ śaracchatam / tanmātraparamāyuryaḥ sa kathaṃ svaptumarhati // MSS_1946 aparyāptabhujāyāmaḥ sakhedo'syāḥ sakhījanaḥ / śroṇyāṃ kathaṃcit kurute raśanādāmabandhanam // MSS_1947 apavarjitaviplave śucau hṛdayagrāhiṇi maṅgalāspade / vimalā tava vistare girāṃ matirādarśa ivābhidṛśyate // MSS_1948 apavādādabhītasya samasya guṇadoṣayoḥ / asadvṛtteraho vṛttaṃ durvibhāvaṃ vidheriva // MSS_1949 apavādo bhaved yena yena vipratyayo bhavet / narake gamyate yena tad budhaḥ kathamācaret // MSS_1950 apaśaṅkamaṅkaparivartanocitāś calitāḥ puraḥ patimupaitumātmajāḥ / anuroditīva karuṇena patriṇāṃ virutena vatsalatayaiṣa nimnagāḥ // MSS_1951 apaśāstradhano rājā saṃcayaṃ nādhigacchati / asthāne cāsya tadvittaṃ sarvameva vinaśyati // MSS_1952 apaśūlaṃ tamāsādya lavaṇaṃ lakṣmaṇānujaḥ / rurodha saṃmukhīno hi jayo randhraprahāriṇām // MSS_1953 apaśokamanāḥ kuṭumbinīm anugṛhṇīṣva nivāpadattibhiḥ / svajanāśru kilātisaṃtataṃ dahati pretamiti pracakṣate // MSS_1954 apaścāttāpakṛt samyag anubandhiphalapradaḥ / adīrghakālo'bhīṣṭaśca praśasto mantra ucyate // MSS_1955 apaśyadbhiriveśānaṃ raṇānnivavṛte gaṇaiḥ / muhyatyeva hi kṛcchreṣu saṃbhramajvalitaṃ manaḥ // MSS_1956 apaśyadbhirmahāsvādān bhāvān svādvavivekibhiḥ / kiṃ jñeyamaśanādanyat kṣmāpairandhairivokṣabhiḥ // MSS_1957 apasaraṇameva yuktaṃ maunaṃ vā tatra rājahaṃsasya / kaṭu raṭati nikaṭavartī vācāṭaṣṭiṭṭibho yatra // MSS_1958 apasarati na cakṣuṣo mṛgākṣī rajaniriyaṃ ca na yāti naiti nidrā / praharati madano'pi duḥkhitānāṃ bata bahuśo'bhimukhībhavantyapāyāḥ // MSS_1959 apasara pṛthivi samudrāḥ saṃvṛṇutāmbūni bhūdharā namata / vāmanaharilaghutunde jagatāṃ kalahaḥ sa vaḥ pāyāt // MSS_1960 apasara madhukara dūraṃ parimalabahule'pi ketakīkusume / iha nahi madhulavalābho bhavati paraṃ dhūlidhūsaraṃ vadanam // MSS_1961 apasara sakhe dūrādasmāt kaṭākṣaviṣānalāt prakṛtiviṣamād yoṣitsarpād vilāsaphaṇābhṛtaḥ / itaraphaṇinā daṣṭaḥ śakyaścikitsitumauṣadhaiś caṭulavanitābhogigrastaṃ tyajanti hi mantriṇaḥ // MSS_1962 apasāraya ghanasāraṃ kuru hāraṃ dūra eva kiṃ kamalaiḥ / alamalamāli mṛṇālair iti vadati divāniśaṃ bālā // MSS_1963 apasārasamāyuktaṃ nayajñairdurgamucyate / apasāraparityaktaṃ durgavyājena bandhanam // MSS_1964 apastaranti pāṣāṇā hyanughnanti hi rākṣasān / kapayaḥ karma kurvanti kālasya kuṭilā gatiḥ // MSS_1965 apahatya tamastīvraṃ yathā bhātyudare raviḥ / tathāpahatya pāpmānaṃ bhāti gaṅgājalokṣitaḥ // MSS_1966 apaharati mano me ko'pyayaṃ kṛṣṇacauraḥ praṇataduritacauraḥ pūtanāprāṇacauraḥ / valayavasanacauro bālagopījanānāṃ nayanahṛdayacauraḥ paśyatāṃ sajjanānām // MSS_1967 apaharati mahattvaṃ prārthanā kiṃ na jāne janayati gurulajjāmityahaṃ kiṃ na vedmi / tadapi vada vadānyaṃ taṃ sadā pratyahaṃ māṃ jaṭharapiṭharavartī vahnirarthīkaroti // MSS_1968 apaharasi sadā manāṃsi puṃsām atimahatā guṇasaṃparigraheṇa / na ca bhavasi tathāpyanekacitto hṛtamathavā vivṛṇoti kaḥ parasvam // MSS_1969 apahastitabāndhave tvayā vihitaṃ sāhasamasya tṛṣṇayā / tadihānaparādhini priye sakhi ko'yaṃ karuṇojjhitakramaḥ // MSS_1970 apahāya śanaiḥ paṭīravāṭīr iha lāṭījanamānaluṇṭhanāya / samudeti manojarājadhāṭī- paripāṭīpaṭureṣa gandhavāhaḥ // MSS_1971 apahṛtya parasyārthaṃ tena dharmaṃ karoti yaḥ / sa dātā narakaṃ yāti yasyārthastasya tatphalam // MSS_1972 apahnuvānasya janāya yannijām adhīratāmasya kṛtaṃ manobhuvā / abodhi tajjāgaraduḥkhasākṣiṇī niśā ca śayyā ca śaśāṅkakomalā // MSS_1973 apāṃ nidhiṃ vāribhirarcayanti dīpena sūryaṃ pratibodhayanti / tābhyāṃ tayoḥ kiṃ paripūrṇatā syād bhaktyā hi tuṣyanti mahānubhāvāḥ // MSS_1974 apāṃ pravāho gāṅgo'pi samudraṃ prāpya tadrasaḥ / bhavatyavaśyaṃ tad vidvān nāśrayedaśubhātmakam // MSS_1975 apāṃ mūle līnaṃ kṣaṇaparicitaṃ candanarase muṇālīhārādau kṛtalaghupadaṃ candramasi ca / muhūrtaṃ viśrāntaṃ sarasakadalīkānanatale priyākaṇṭhāśleṣe nivasati paraṃ śaityamadhunā // MSS_1976 apāṃ vihāre tava hāravibhramaṃ karotu nīre pṛṣadutkarastaran / kaṭhorapīnoccakucadvayītaṭa- truṭattaraḥ sāravasāravormijaḥ // MSS_1977 apākuru kapolataḥ sakhi bhujaṅgavallīrasaṃ parityaja kucasthalāt truṭitabandhanaṃ kañcukam / pidhehi daśanacchade daśanajakṣataṃ lākṣayā vadetthamabalāgaṇe gurujane kathaṃ yāsyasi // MSS_1978 apākṛtyāśeṣāṇyapi ca ghanajālāni paritas tamodhūmastomodbhavamalinimānaṃ ca tadanu / śaraccandraḥ śilpī ratipatimude'sau nijakaraiḥ sudhāsaṃdohārdrairbhuvanabhavanaṃ pāṇḍurayati // MSS_1979 apāṅgatarale dṛśau madhuravakravarṇā giro vilāsabharamantharā gatiratīva kāntaṃ mukham / iti sphuritamaṅgake mṛgadṛśaḥ svato līlayā tadatra na madodayaḥ kṛtapado'pi saṃlakṣyate // MSS_1980 apāṅgapātairapadeśapūrvair eṇīdṛśāmekaśilānagaryāt / vīthīṣu vīthīṣu vināparādhaṃ pade pade śṛṅkhalitā yuvānaḥ // MSS_1981 apāṅgasaṃsargi taraṅgitaṃ dṛśor bhruvorarālāntavilāsi vellitam / visāri romāñcanakañcukaṃ tanos tanoti yo'sau subhage tavāgataḥ // MSS_1982 apāṅgastava tanvaṅgi vicitro'yaṃ bhujaṅgamaḥ / dṛṣṭamātraḥ sumanasām api mūrchāvidhāyakaḥ // MSS_1983 apāṅgāt pucchamūlaṃ tu tiryagaśvaṃ pramāṇayet / khurāntāt kakudaṃ yāvad ūrdhvamānena buddhimān // MSS_1984 apātraṃ pātratā yāti yatra pātraṃ na vidyate / asmin deśe drumo nāsti eraṇḍo'pi drumāyate // MSS_1985 apātravarṣaṇaṃ jātu na kuryāt sadvigarhitam / apātravarṣaṇāt kiṃ syād anyat kośakṣayādṛte // MSS_1986 apātre pātratābuddhiḥ pātre buddhirapātratā / ṛṇānubandharūpeṇa dāturutpadyate matiḥ // MSS_1987 apātre ramate nārī girau varṣati vāsavaḥ / khalamāśrayate lakṣmīḥ prājñaḥ prāyeṇa nirdhanaḥ // MSS_1988 apānaprāṇayoraikyaṃ kṣayo mūtrapurīṣayoḥ / yuvā bhavati vṛddho'pi satataṃ mūlabandhanāt // MSS_1989 apānena punaḥ kaścit preritaḥ kālarūpiṇā / niḥśvāsocchvāsakṛdvāti japan haṃsetyaharniśam // MSS_1990 apāpaghanasaṃvṛteraviśadasmitātyunnamat samastanarasādaragrahaṇataḥ kṛtārthapriyā / ratirmanasi jāyate yadi kadāpi śauryāśrayā tadaiva sakalaṃ januḥ saphalamevamāhātmabhūḥ // MSS_1991 apāpāstatkulīnāśca mānayanti svakān hitān / eṣa prāyo narendrāṇāṃ śaṅkanīyastu śobhanaḥ // MSS_1992 apāmudvṛttānāṃ nijamupadiśantyā sthitipadaṃ dadhatyā śālīnāmavanatimudāre sati phale / mayūrāṇāmugraṃ viṣamiva harantyā madamaho kṛtaḥ kṛtsnasyāyaṃ vinaya iva lokasya śaradā // MSS_1993 apāyakalitā manurjagati sāpadaḥ sampado vinaśvaramidaṃ sukhaṃ viṣayajaṃ śriyaścañcalāḥ / bhavanti jarasārasāstaralalocanā yoṣitas tadapyayamaho janastapasi no pare rajyati // MSS_1994 apāyasaṃdarśanajāṃ vipattim upāyasaṃdarśanajāṃ ca siddhim / medhāvino nītividhiprayuktāṃ puraḥ sphurantīmiva darśayanti // MSS_1995 apāyi muninā purā punaramāyi maryādayā atāri kapinā purā punaradāhi laṅkāriṇā / amanthi muravairiṇā punarabandhi laṅkāriṇā kva nāma vasudhāpate tava yaśo'mbudhiḥ kvāmbudhiḥ // MSS_1996 apāraḥ pāthodhiḥ pulinapadavī yojanaśataṃ nirālambo mārgo viyati kila śūnyā daśa diśaḥ / itīvāyaṃ kīraḥ katipayapadānyeva gagane muhurbhrāmyan bhrāmyan patati guṇavṛkṣe punarapi // MSS_1997 apārapulinasthalībhuvi himālaye mālaye nikāmavikaṭonnate duradhirohaṇe rohaṇe / mahatyamarabhūdhare gahanakandare mandare bhramanti na patantyaho pariṇatā bhavatkīrtayaḥ // MSS_1998 apārasaṃsārasamudramadhye saṃmajjato me śaraṇaṃ kimasti / guro dayālo kṛpayā vadaitad viśveśapādāmbujadīrghanaukā // MSS_1999 apāre kāvyasaṃsāre kavireva prajāpatiḥ / yathā vai rocate viśvaṃ tathedaṃ parivartate // MSS_2000 apāre pāthodhau kimiti satimigrāhagahane nilīya śrīnāthaḥ svapiti bhujage śaṅkita iva / kimetāvadbhirvā bhavatu kila sarvātiśayitaḥ śriyā saṃśliṣṭāṅko vyapagatabhayaṃ ko nivasatu // MSS_2001 apārairvyāpārairahariha nayanto'śanadaśā- svatha snātāḥ saṃdhyāṃ vidadhati na jātu svasamaye / tyajantaḥ svāṃ vṛttiṃ dvijakulabhavā grāmagaṇakī- bhavanto hantāmī kathamapi ca jīvanti bahavaḥ // MSS_2002 apārthakamanāyuṣyaṃ goviṣāṇasya bhakṣaṇam / dantāśca parighṛṣyante rasaścāpi na labhyate // MSS_2003 apārthetarayuktānāṃ vyāsasaṃgrahaśālinām / api gopālagītānāṃ niveśo nigamādiṣu // MSS_2004 apāstapātheyasudhopayogais tvaccumbinaiva svamanorathena / kṣudhaṃ ca nirvāpayatā tṛṣaṃ ca svādīyasādhvā gamitaḥ sukhaṃ taiḥ // MSS_2005 apāstapāthoruhi śāyitaṃ kare karoti līlākamalaṃ kimānanam / tanoṣi hāraṃ kiyadasruṇaḥ sravair adoṣanirvāsitabhūṣaṇe hṛdi // MSS_2006 apāstastārābhirvidhana iva kāmī yuvatibhir madhucchatracchāyāṃ spṛśati śaśalakṣmā pariṇataḥ / ayaṃ prācīkarṇābharaṇaracanāśokakusuma- cchaṭālakṣmīcauraḥ kalayati raviḥ pūrvamacalam // MSS_2007 apāsya lakṣmīharaṇotthavairitām acintayitvā ca tadadrimanthanam / dadau nivāsaṃ haraye mahodadhir vimatsarā dhīradhiyāṃ hi vṛttayaḥ // MSS_2008 api kalpānilasyaiva taraṅgasya mahodadheḥ / śakyate prasaro roddhuṃ nānuraktasya cetasaḥ // MSS_2009 api kāpuruṣo bhīruḥ syāccennṛpatisevakaḥ / tathāpi na parābhūtiṃ janādāpnoti mānavaḥ // MSS_2010 api kāpuruṣo bhīruḥ syāccennṛpatisevakaḥ / yadāpnoti phalaṃ lokāt tasyāṃśamapi no guṇī // MSS_2011 api kāpuruṣo mārge dvitīyaḥ kṣemakārakaḥ / karkaṭena dvitīyena jīvitaṃ parirakṣitam // MSS_2012 api kālasya yaḥ kālaḥ so'pi kālamapekṣate / kartuṃ jaganti hantuṃ vā kālastena jagatprabhuḥ // MSS_2013 api kīrtyarthamāyānti nāśaṃ sadyo'timāninaḥ / na cecchantyayaśomiśram apyevānantyamāyuṣaḥ // MSS_2014 api kuñjarakarṇāgrād api pippalapallavāt / api vidyudvilasitād vilolaṃ lalanāmanaḥ // MSS_2015 api kriyārthaṃ sulabhaṃ samitkuśaṃ jalānyapi snānavidhikṣamāṇi te / api svaśaktyā tapasi pravartase śarīramādyaṃ khalu dharmasādhanam // MSS_2016 api ghorāparādhasya dharmamāśritya tiṣṭhataḥ / sa hi pracchādyate doṣaḥ śailo meghairivāsitaiḥ // MSS_2017 api cāpyaphalaṃ karma paśyāmaḥ kurvato janān / nānyathā hyabhijānanti vṛttiṃ loke kathaṃcana // MSS_2018 api cintāmaṇiścintāpariśramamapekṣate / idaṃ tvacintitaṃ manye kṛtamāścaryamāryayā // MSS_2019 api cet sudurācāro bhajate māmananyabhāk / sādhureva sa mantavyaḥ samyag vyavasito hi saḥ // MSS_2020 api cedasi pāpebhyaḥ sarvebhyaḥ pāpakṛttamaḥ / sarvaṃ jñānaplavenaiva vṛjinaṃ saṃtariṣyasi // MSS_2021 api janakasutāyāstacca taccānurūpaṃ sphuṭamiha śiśuyugme naipuṇonneyamasti / nanu punariva tanme gocarībhūtamakṣṇor abhinavaśatapatraśrīmadāsyaṃ priyāyāḥ // MSS_2022 api jalakaṇān payodher dūrādāhṛtya jāyate jaladaḥ / nikaṭād ghaṭānapi śataṃ samīharan vārihāryeva // MSS_2023 api tadvapuṣi prasarpator gamite kāntijharairagādhatām / smarayauvanayoḥ khalu dvayoḥ plavakumbhau bhavataḥ kucāvubhau // MSS_2024 api taruvanānyūṣmāyante tapatyapi yāminī dahati sarasīvāto'pyeṣa jvalanti jalānyapi / iti samadhikaṃ grīṣme bhīṣme na puṇyavatāṃ bhayaṃ malayajarasairdigdhaṃ labdhvā vadhūstanamaṇḍalam // MSS_2025 api turagasamīpādutpatantaṃ mayūraṃ na sa rucirakalāpaṃ bāṇalakṣyīcakāra / sapadi gatamanaskaścitramālyānukīrṇe rativigalitabandhe keśapāśe priyāyāḥ // MSS_2026 api tejo nidhirhanta patito yadi jāyate / surataṃ kimivāsmākam iti kokairviyujyate // MSS_2027 api tvayā kairaviṇi vyadhāyi mudhā sudhābandhuni bandhubhāvaḥ / janāpavādaḥ paritaḥ prayātaḥ samāgamo hanta na jātu jātaḥ // MSS_2028 api dalanmukule bakule yayā padamadhāyi kadāpi na tṛṣṇayā / ahaha sā sahasā vidhure vidhau madhukarī badarīmanuvartate // MSS_2029 api dinamaṇireṣa kleśitaḥ śītasaṃghair atha niśi nijabhāryāṃ gāḍhamāliṅgya dorbhyām / svapiti punarudetuṃ sālasāṅgastu tasmāt kimu na bhavatu dīrghā yāminī kāminīyam // MSS_2030 api dorbhyāṃ paribaddhā baddhāpi guṇairanekadhā nipuṇaiḥ / nirgacchati kṣaṇādiva jaladhijalotpattipicchilā lakṣmīḥ // MSS_2031 api nadatha nikāmaṃ dardurāḥ kiṃ suvarṇa- dyutibharamupanītā nūtanairvāripūraiḥ / ayamaciravināśī śocanīyastu bhāvī sa ciramavaṭasīmni prācya eva krayo vaḥ // MSS_2032 api nāma sa dṛśyeta puruṣātiśayo bhuvi / garvocchūnamukhā yena dhanino nāvalokitāḥ // MSS_2033 api nityānandamayaṃ sahaḥ śriyaṃ vahati saṃtataṃ hṛdaye / kaḥ sādhāraṇapuruṣaḥ prabhavatvenāmanādarttum // MSS_2034 api nipuṇataramadhītaṃ durvinayārūḍhacetasaḥ puṃsaḥ / maṇiriva phaṇiphaṇavartī prabhavati śokāya lokānām // MSS_2035 api nirmuktabhogena svāntaḥsthaviṣayekṣayā / asadbhāvāya jāyeta jihmagena sahāsikā // MSS_2036 api pañcaśataṃ daṇḍyān daṇḍayet pṛthivīpatiḥ / abhāve pañca kāyasthān ekaṃ vā svarṇakārakam // MSS_2037 api pañcaśataṃ śūrā mṛdnanti mahatīṃ camūm / athavā pañca ṣaṭ sapta vijayante'nivartinaḥ // MSS_2038 api putraiḥ kalatrairvā prāṇān rakṣeta paṇḍitaḥ / vidyamānairyatastaiḥ syāt sarvaṃ bhūyo'pi dehinām // MSS_2039 api pauruṣamādeyaṃ śāstraṃ cedyuktibodhakam / anyattvārṣamapi tyājyaṃ bhāvyaṃ nyāyyaikasevinā // MSS_2040 api pragalbhalalanākaṭākṣacapalāḥ śriyaḥ / sanmantripraṇidhānena ciraṃ tiṣṭhanti bhūbhujām // MSS_2041 api prājyaṃ rājyaṃ tṛṇamiva parityajya sahasā viloladvānīraṃ tava janani tīraṃ śritavatām / sudhātaḥ svādīyaḥ salilamidamātṛpti pibatāṃ janānāmānandaḥ parihasati nirvāṇapadavīm // MSS_2042 api prāṇasamāniṣṭān pālitāṃllālitānapi / bhṛtyān yuddhe samutpanne paśyecchuṣkamivendhanam // MSS_2043 api bandhutayā nārī bahuputrā guṇairyutā / śocyā bhavatisā nārī patihīnā tapasvinī // MSS_2044 api brahmaparānandādidamapyadhikaṃ dhruvam / jahāra nāradādīnāṃ cittāni kathamanyathā // MSS_2045 api brahmavadhaṃ kṛtvā prāyaścittena śudhyati / tadarthena vicīrṇena na kathaṃcitsuhṛddruhaḥ // MSS_2046 api bhujalatotkṣepādasyāḥ kṛtaṃ parirambhaṇaṃ priyasahacarīkrīḍālāpe śrutā api sūktayaḥ / navapariṇayavrīḍāvatyā mukhonnatiyatnato- 'pyalasavalitā tiryagdṛṣṭiḥ karoti mahotsavam // MSS_2047 api bhogiṣu maṇidhāriṇa eva nihaṃsi natu yaddviṣo'pi parān / tattava garuḍa sthāne dānavasaṃhārivāhasya // MSS_2048 api bhrātā suto'rghyo vā śvaśuro mātulo'pi vā / nādaṇḍyo nāma rājño'sti dharmādvicalitaḥ svakāt // MSS_2049 api mandatvamāpanno naṣṭo vāpīṣṭadarśanāt / prāyeṇa prāṇināṃ bhūyo duḥkhavego'dhiko bhavet // MSS_2050 api maraṇamupaiti sā mṛgāṅke vilasati kaiva kathā rasāntarasya / ayi kathamadhunā dadhāti śāntiṃ viṣamaśarajvaratīvradehadāhaḥ // MSS_2051 api mānuṣyakaṃ labdhvā bhavanti jñānino na ye / paśutaiva varā teṣāṃ pratyavāyāpravartanāt // MSS_2052 api mārdavabhāvena gātraṃ saṃlīya buddhimān / ariṃ nāśayate nityaṃ yathā vallī mahādrumam // MSS_2053 api mudamupayānto vāgvilāsaiḥ svakīyaiḥ parabhaṇitiṣu toṣaṃ yānti santaḥ kiyantaḥ / nijaghanamakarandasyandapūrṇālavālaḥ kalaśasalilasekaṃ nehate kiṃ rasālaḥ // MSS_2054 api mṛgapatinā karīndrakumbha- sthaladalanodgatapauruṣeṇa yasya / bhayacakitadṛśā pranaṣṭamuccaiḥ sa hi śarabhīkularājacakravartī // MSS_2055 api mṛdvyā girā labhyaḥ sadā jāgartyatandritaḥ / nāsti dharmasamo bhṛtyaḥ kiṃciduktastu dhāvati // MSS_2056 api merūpamaṃ prājñam api śūramapi sthiram / tṛṇīkaroti tṛṣṇaikā nimeṣeṇa narottamam // MSS_2057 api yatsukaraṃ karma tadapyekena duṣkaram / biśeṣato'sahāyena kimu rājyaṃ mahodayam // MSS_2058 api rājyādapi svargād apīndorapi mādhavāt / api kāntākucasparśāt saṃtoṣaḥ paramaṃ sukham // MSS_2059 api lapitumahaṃ na hanta śaktas tava purataḥ paritāpamāyatākṣyāḥ / śiva śiva rasanā yato na yatnād api yatate nijadāhaśaṅkayeva // MSS_2060 api lalitasuguṇaveṇiḥ sālaṃkārāpi yā suvarṇāpi / raghutilaka vihīnā ced vāṇī ramaṇīva naiva kalyāṇī // MSS_2061 api vajreṇa saṃgharṣam api padbhyāṃ parābhavam / sahante guṇalobhena ta eva maṇayo yadi // MSS_2062 api vaṭataroḥ spardhāṃ bījena sarṣapa sāṃprataṃ pariṇamasi yo muṣṭiḥ śākaṃ sati sthalasauṣṭhave / jaṭharakuharakrīḍadviśvo yadekadalodare pralayaśiśuko devaḥ śiśye pureti ha śuśrumaḥ // MSS_2063 api varṣaśataṃ sthitvā sadā kṛtrimarāgiṇī / veśyā śukīva niḥśvāsā niḥsaṅgebhyaḥ palāyate // MSS_2064 api vidhiḥ kusumāni tavāśugān smara vidhāya na nirvṛtimāptavān / adita pañca hi te sa niyamya tāṃs tadapi tairbata jarjaritaṃ jagat // MSS_2065 api vīryotkaṭaḥ śatrur yato bhedena sidhyati / tasmād bhedaḥ prayoktavyaḥ śatrūṇāṃ vijigīṣuṇā // MSS_2066 api vetti ṣaḍakṣarāṇi ced upadeṣṭuṃ śitikaṇṭhamicchati / vasanāśanamātramasti ced dhanadādapyatiricyate khalaḥ // MSS_2067 api śāradacandrikā yadīyāṃ tulanāṃ gacchati duṣkaraistapobhiḥ / na taṭuñjhati mānasaṃ madīyaṃ hasitaṃ khañjanamañjulocanāyāḥ // MSS_2068 api śāstreṣu kuśalā lokācāravivarjitāḥ / sarve te hāsyatāṃ yānti yathā te mūrkhapaṇḍitāḥ // MSS_2069 api śiśirataropacārayogyaṃ dvitayamidaṃ yugapanna sahyameva / jaraṭhitaravidīdhitiśca kālo dayitajanena samaṃ ca viprayogaḥ // MSS_2070 api śroṇibharasvairāṃ dhartuṃ tāmaśakanna saḥ / tadaṅgasaṅgajastambho gajastambhorudorapi // MSS_2071 api saṃtāpaśamanāḥ śuddhāḥ surabhiśītalāḥ / bhujaṅgasaṅgājjāyante bhīṣaṇāścandanadrumāḥ // MSS_2072 api saṃpūrṇatāyuktaiḥ kartavyāḥ suhṛdo budhaiḥ / nadīśaḥ paripūrṇo'pi candrodayamapekṣate // MSS_2073 api saṃbhṛtasya satataṃ riktatvaṃ bibhrato visarjanataḥ / udarasyodārasya ca kevalamākārato bhedaḥ // MSS_2074 api satpathaniṣṭhānām āśāḥ pūrayatāmapi / agastyavṛttirmeghānāṃ hanta mālinyakāraṇam // MSS_2075 api sa divasaḥ kiṃ syādyatra priyāmukhapaṅkaje madhu madhukarīvāsmaddṛṣṭirvikāsini pāsyati / tadanu ca mṛdusnigdhālāpakramāhitanarmaṇaḥ suratasacivairaṅgaiḥ saṅgo mamāpi bhaviṣyati // MSS_2076 api sarvavido na rājate vacanaṃ śrotari bodhavarjite / api bhartari naṣṭalocane viphalaḥ kiṃ na kalatravibhramaḥ // MSS_2077 api sahavasatāmasatāṃ jalaruhajalavadbhavatyasaṃśleṣaḥ / dūre'pi satāṃ vasatāṃ prītiḥ kumudenduvad bhavati // MSS_2078 api sāgaraparyantā vicetavyā vasundharā / deśo hyaratnimātro'pi nāsti daivajñavarjitaḥ // MSS_2079 api subhagaṃ tava vadanaṃ paśyati subhage yadā yadā candraḥ / glāyati hanta pidhatte sapadi mukhaṃ svaṃ payodāntaḥ // MSS_2080 api sthānuvadāsīta śuṣyan parigataḥ kṣudhā / na tvevānātmasaṃpannād vṛttimīheta paṇḍitaḥ // MSS_2081 api syāt pitṛhā vairī so'pi dānavilobhitaḥ / gatvā viśvāsabhāvaṃ sa śatrorātmānamarpayet // MSS_2082 api svamasvapnamasūṣupannamī parasya dārānanavaitumeva mām / svayaṃ duradhvārṇavanāvikāḥ kathaṃ spṛśantu vijñāya hṛdāpi tādṛśīm // MSS_2083 api svalpataraṃ kāryaṃ yadbhavet pṛthivīpateḥ / tanna vācyaṃ sabhāmadhye provācedaṃ bṛhaspatiḥ // MSS_2084 api svalpamasatyaṃ yaḥ puro vadati bhūbhujām / devānāṃ ca vināśaḥ syād dhruvaṃ tasya gurorapi // MSS_2085 api svaiḥ sarvasvaiḥ punarapadhanaiḥ kairapi dhanaiḥ paritrāṇaiḥ prāṇairyadapi ca vidheyaṃ parahitam / tadadyaitacchabdāt parabhṛta bhavatyeva bhavatas tataḥ śabdālasyaṃ kathamapi nirasyaṃ kṣaṇamapi // MSS_2086 apīḍayan balaṃ śatrūñ jigīṣurabhiṣeṇayet / sukhasādhyaṃ dviṣāṃ sainyaṃ dīrghaprayāṇapīḍitam // MSS_2087 apītakṣībakādambam asaṃmṛṣṭāmalāmbaram / aprasāditaśuddhāmbu jagadāsīnmanoharam // MSS_2088 aputratvaṃ bhavacchreyo na tu syādviguṇaḥ sutaḥ / jīvannapyavinīto'sau mṛta eva na saṃśayaḥ // MSS_2089 aputrasya gatirnāsti svargo naiva ca naiva ca / tasmāt putramukhaṃ dṛṣṭvā bhavet paścāddhi tāpasaḥ // MSS_2090 aputrasya gṛhaṃ śūnyaṃ diśaḥ śūnyāstvabāndhavāḥ / mūrkhasya hṛdayaṃ śūnyaṃ sarvaśūnyā daridratā // MSS_2091 aputrasya gṛhaṃ śocyaṃ śocyaṃ rājyamarājakam / nirāhārāḥ prajāḥ śocyā śocyaṃ maithunamaprajam // MSS_2092 apunardehiśabdārtham apratyupakṛtikṣamam / arthinaṃ kurute kaścit punarāvṛttivarjitam // MSS_2093 apuṣyata ghanāvalī bhuvanajīvanairyatkarair avardhyata sudhārucirbahubudhālisaṃtarpaṇaḥ / tamandhatamasacchidaṃ ravimavekṣya jājvalyase tvameva ravikāntatāmayasi hanta kiṃ kurmahe // MSS_2094 apūjitaivāstu girīndrakanyā kiṃ pakṣapātena manobhavasya / yadyasti dūtī sarasoktidakṣā dāsaḥ patiḥ pādatale vadhūnām // MSS_2095 apūjito'tithiryasya gṛhādyāti viniḥśvasan / gacchanti pitarastasya vimukhāḥ saha daivataiḥ // MSS_2096 apūjyā yatra pūjyante pūjyānāṃ tu vimānanā / trīṇi tatra pravartante durbhikṣaṃ maraṇaṃ bhayam // MSS_2097 apūjyā yatra pūjyante pūjyānāmapyamānanā / tava daivakṛto daṇḍaḥ sadyaḥ patati dāruṇaḥ // MSS_2098 apūrṇe naiva martavyaṃ saṃpūrṇe naiva jīvati / tasmāddhairyaṃ vidhātavyaṃ hantavyā paravāhinī // MSS_2099 apūrvaṃ cauryamabhyastaṃ tvayā cañcalalocane / divāpi jāgratāṃ puṃsāṃ ceto harasi dūrataḥ // MSS_2100 apūrvaṃ yadvastu prathayati vinā kāraṇakalāṃ jagad grāvaprakhyaṃ nijarasabharāt sārayati ca / kramāt prakhyopākhyāprasarasubhagaṃ bhāsayati tat sarasvatyāstattvaṃ kavisahṛdayākhyaṃ vijayate // MSS_2101 apūrvaḥ ko'pi kopāgniḥ sajjanasya khalasya ca / ekasya śāmyati snehād vardhate'nyasya vāritaḥ // MSS_2102 apūrvaḥ ko'pi kośo'yaṃ vidyate tava bhārati / vyayato vṛddhimāyāti kṣayamāyāti saṃcayāt // MSS_2103 apūrvaḥ ko'pi tanvaṅgyā mama mārgaḥ pradarśitaḥ / yogaṃ cintayato yena rāga eva vivardhate // MSS_2104 apūrvakarmacaṇḍālam api mugdhe vimuñca mām / śritāsi candanabhrāntyā durvipākaṃ viṣadrumam // MSS_2105 apūrvadeśādhigame yuvarājābhiṣecane / putrajanmani vā mokṣo bandhanasya vidhīyate // MSS_2106 apūrvamadhurāmodapramoditadiśastataḥ / āyayurbhṛṅgamukharāḥ śiraḥ śekharaśālinaḥ // MSS_2107 apūrvayeva tatkālasamāgamasakāmayā / dṛṣṭena rājan vapuṣā kaṭākṣairvijayaśriyā // MSS_2108 apūrvā rasanāvyālī khalānanabileśayā / karṇamūle daśatyanyaṃ haratyanyasya jīvitam // MSS_2109 apūrvāhlādadāyinya uccaistarapadāśrayāḥ / atimohāpahāriṇyaḥ sūktayo hi mahīyasām // MSS_2110 apūrviṇā na kartavyaṃ karma loke vigarhitam / kṛtapūrviṇastu tyajato mahān dharma iti śrutiḥ // MSS_2111 apūrveyaṃ dhanurvidyā bhavatā śikṣitā kutaḥ / mārgaṇaughaḥ samāyāti guṇo jāti digantaram // MSS_2112 apūrvo dṛśyate vahniḥ kāminyāḥ stanamaṇḍale / dūrato dahate gātraṃ gātralagnaḥ suśītalaḥ // MSS_2113 apūrvo bhāti bhāratyāḥ kāvyāmṛtaphale rasaḥ / carvaṇe sarvasāmānye svāduvit kevalaṃ kaviḥ // MSS_2114 apūrvo'yaṃ kānte jvalati mukhadīpastava ciraṃ tamo draṣṭ ṇāṃ yo janayatitarāṃ yāti sutano / adhastādyatreyaṃ bata surabhidhūmālakatatir yadīyā vārtaiva jvalayati pataṃgāniva janān // MSS_2115 apūrvo'yaṃ dhanurvedo manmathasya mahātmanaḥ / śarīramakṣataṃ kṛtvā bhinattyantargataṃ manaḥ // MSS_2116 apūrvo'yaṃ panthāḥ śiva tava vibhutvasya katamo jagadbandho yatte padayugamakāmaṃ praṇamatām / prayāti pradhvaṃsaṃ na khalu duritaṃ kevalamidaṃ ciropāttaṃ sadyaḥ sukṛtamapi sarvaṃ vigalati // MSS_2117 apūrvo'yaṃ mayā dṛṣṭaḥ kāntaḥ kamalalocane / śo'ntaraṃ yo vijānāti sa vidvannātra saṃśayaḥ // MSS_2118 apṛcchaṃ putradārādīṃs tairukto'haṃ raghattama / pāpaṃ tavaiva tatsarvaṃ vayaṃ tu phalabhāginaḥ // MSS_2119 apṛṣṭastasya na brūyād yaśca necchet parābhavam / eṣa eva satāṃ dharmo viparīto'satāṃ mataḥ // MSS_2120 apṛṣṭastu naraḥ kiṃcid yo brūte rājasaṃsadi / na kevalamasaṃmānaṃ labhate ca viḍambanām // MSS_2121 apṛṣṭena na vaktavyaḥ sacivena vipaścitā / nānuśiṣyādapṛcchantaṃ mahadetaddhi sāhasam // MSS_2122 apṛṣṭenāpi vaktavyaṃ sacivenātra kiṃcana / pṛṣṭena tu viśeṣeṇa vācyaṃ pathyaṃ mahīpateḥ // MSS_2123 apṛṣṭo'trāpradhāno yo brūte rājñaḥ puraḥ kudhīḥ / na kevalamasaṃmānaṃ labhate ca viḍambanam // MSS_2124 apṛṣṭvaiva bhavenmūḍhajñānaṃ manasi cintanāt / apūrṇaḥ kurute śabdaṃ na pūrṇaḥ kurute ghaṭaḥ // MSS_2125 apekṣante na ca snehaṃ na pātraṃ na daśāntaram / sadā lokahitāsaktā ratnadīpā ivottamāḥ // MSS_2126 apetāḥ śatrubhyo vayamiti viṣādo'yamaphalaḥ pratīkārastveṣāmaniśamanusaṃdhātumucitaḥ / jarāsaṃdhādbhagnaḥ saha halabhṛtā dānavaripur jaghānainaṃ paścānna kimanilasūnuḥ priyasakhaḥ // MSS_2127 apehi hṛdayādvā me vāme darśanamehi vā / adūravirahotkaṇṭhāduḥkhaṃ duḥkena sahyate // MSS_2128 apyakhilālaṃkārā- nākalayanto'pi rasavidaścitram / kalayanti sarasakāvye nālaṃkāraṃ kadācidapi // MSS_2129 apyagraṇīrmantrakṛtāmṛṣīṇāṃ kuśāgrabuddhe kuśalī guruste / yatastvayā jñānamaśeṣamāptaṃ lokena caitanyamivoṣṇaraśmeḥ // MSS_2130 apyatiśayitamanarthaṃ śamayatyarthaṃ samarpayan nṛpatiḥ / tamanarpayan nirarthaṃ prāṇena samaṃ parityajatyartham // MSS_2131 apyatyucco bhūmisamaḥ pārthivo'pi na pārthivaḥ / mānārthaṃ jīvitaṃ tasya kṛte māne na jīvati // MSS_2132 apyanārabhamāṇasya vibhorutpāditāḥ paraiḥ / vrajanti guṇatāmarthāḥ śabdā iva vihāyasaḥ // MSS_2133 apyanāvarjitāḥ svena phalarāgeṇa saṃnatāḥ / arbhakairapi gṛhyante sādhusaṃtānaśākhinaḥ // MSS_2134 apyanekairupacitair durvinītaiḥ sutairalam / nidarśanaṃ dhārtarāṣṭrāḥ śataṃ duryodhanādayaḥ // MSS_2135 apyabhīṣṭā na labhyante saṃtyaktā na tyajanti ca / vāsanā iva saṃsāre mohanaikaparāḥ striyaḥ // MSS_2136 apyaśakyaṃ tvayā dattaṃ duḥkhaṃ śakyantarātmani / bāṣpo vāhīkanārīṇāṃ vegavāhī kapolayoḥ // MSS_2137 apyākarasamutpannamaṇijātirasaṃskṛtā / jātarūpeṇa kalyāṇi na hi saṃyogamarhati // MSS_2138 apyātmano vināśaṃ gaṇayati na khalaḥ paravyasanahṛṣṭaḥ / prāyo mastakanāśe samaramukhe nṛtyati kabandhaḥ // MSS_2139 apyāpatsamayaḥ sādhoḥ prayāti ślāghanīyatām / vidhorvidhuṃtudāskandavipatkālo'pi sundaraḥ // MSS_2140 apyāmīlitapaṅkajāṃ kamalinīmapyullasatpallavāṃ vāsantīmapi saudhabhittipatitāmātmapraticchāyikām / manvānaḥ prathamaṃ priyeti pulakasvedaprakampākulaṃ prītyāliṅgati nāsti seti na punaḥ khedottaraṃ mūrcchati // MSS_2141 apyutkaṭe ca raudre ca śatrau yasya na hīyate / dhairyaṃ prāpte mahīpasya na sa yāti parābhavam // MSS_2142 apyunnatapadārūḍhaḥ pūjyān naivāpamānayet / nahuṣaḥ śakratāṃ prāpya cyuto'gastyāvamānanāt // MSS_2143 apyunmattāt pralapato bālācca parisarpataḥ / sarvataḥ sāramādadyād aśmabhya iva kāñcanam // MSS_2144 apyupāyaistribhistāta yo'rthaḥ prāptuṃ na śakyate / tasya vikramakālāṃstān yuktānāhurmanīṣiṇaḥ // MSS_2145 apyuddāmavyasanasaraṇeḥ saṃgame kāmukānāṃ bhadraṃ bhadre bhuvanajayinastvatkalākaulaśasya / apyutsāhapracurasuhṛdaḥ kāmakelīnivāsāḥ prauḍhotsāhāstava suvadane svastimanto vilāsāḥ // MSS_2146 apyekavaṃśajanuṣoḥ paśyata pūrṇatvatucchatābhājoḥ / jyākārmukayoḥ kaścid guṇabhūtaḥ kaścidapi bhartā // MSS_2147 apyetadrajanīmayaṃ jagadatho nidrāmayī sā niśā nidrā svapnamayī bhavedatha ca sa svapno mṛgākṣīmayaḥ / seyaṃ mānamayī mama priyatamā taccāṭuceṣṭāmayo mādṛk kveti samīhitaikavidhaye saṃkalpa tubhyaṃ namaḥ // MSS_2148 apyeva dahanaṃ spṛṣṭvā vane tiṣṭhanti pādapāḥ / rājadoṣaparāmṛṣṭās tiṣṭhante nāparādhinaḥ // MSS_2149 apyautsukye mahati dayitaprārthanāsu pratīpāḥ kāṅkṣantyo'pi vyatikarasukhaṃ kātarāḥ svāṅgadāne / ābādhyante na khalu madanenaiva labdhāntaratvād ābādhante manasijamapi kṣiptakālāḥ kumāryaḥ // MSS_2150 aprakaṭavartitastana- maṇḍalikānibhṛtacakradarśinyaḥ / āveśayanti hṛdayaṃ smaracaryāguptayoginyaḥ // MSS_2151 aprakaṭīkṛtaśaktiḥ śakto'pi janāt tiraskriyāṃ labhate / nivasannantardāruṇi laṅghyo vahnirna tu jvalitaḥ // MSS_2152 apragalbhasya yā vidyā kṛpaṇasya ca yaddhanam / yacca bāhubalaṃ bhīror vyarthametat trayaṃ bhuvi // MSS_2153 apragalbhāḥ padanyāse jananīrāgahetavaḥ / santyeke bahulālāpāḥ kavayo bālakā iva // MSS_2154 apraṇodyo'tithiḥ sāyaṃ sūryoḍho gṛhamedhinā / kāle prāptastvakāle vā nāsyānaśnan gṛhe vaset // MSS_2155 apraṇādyo'tithiḥ sāyaṃ sūryoḍho gṛhamedhinām / pūjayā tasya devatvaṃ prayānti gṛhamedhinaḥ // MSS_2156 apratikṛtyātmānaṃ sahasānartheṣu na pravarteta / śirasi dhṛte'mṛtakiraṇe viṣamaghasadviṣamanetro'pi // MSS_2157 apratibuddhe śrotari vakturvākyaṃ prayāti vaiphalyam / nayanavihīne bhartari lāvaṇyamiveha khañjanākṣīṇām // MSS_2158 apratiṣṭhāśca ye kecid adharmaśaraṇāśca ye / teṣāṃ pratiṣṭhā gaṅgeha śaraṇaṃ śarma varma ca // MSS_2159 apratyakṣāṇi śāstrāṇi vivādastatra kevalam / pratyakṣaṃ jyautiṣaṃ śāstraṃ candrārkau yatra sākṣiṇau // MSS_2160 apratyākalitaprabhāvavibhave sarvāśrayāmbhonidhau vāso nālpatapaḥphalaṃ yadaparaṃ doṣo'yameko mahān / śambūko'pi yadatra durlabhatarai ratnairanarghaiḥ saha spardhāmekanivāsakāraṇavaśādekāntato vāñchati // MSS_2161 apradātā samṛddho'sau daridraśca mahāmanāḥ / aśrutaśca samunnaddhas tamāhurmūḍhacetasam // MSS_2162 apradīpā yathā rātrir anādityaṃ yathā nabhaḥ / tathāsāṃvatsaro rājā bhramatyandha ivādhvani // MSS_2163 apradhānaḥ pradhānaḥ syāt pārthivaṃ yadi sevate / pradhāno'pyapradhānaḥ syād yadi sevāvivarjitaḥ // MSS_2164 aprabhūtamatanīyasi tanvī kāñcidhāmni pihitaikataroru / kṣaumamākulakarā vicakarṣa krāntapallavamabhīṣṭatamena // MSS_2165 apramattaśca yo rājā sarvajño vijitendriyaḥ / kṛtajño dharmaśīlaśca sa rājā tiṣṭhate ciram // MSS_2166 apramatte'pi puruṣe hitakāryāvalambini / daivamunmārgarasikam anyathaiva pramadyate // MSS_2167 apramādaśca kartavyas tvayā rājñaḥ samāśraye / tvadīyasya śarīrasya vayaṃ bhāgyopajīvinaḥ // MSS_2168 aprasannamaparāddhari patyau kopadīptamurarīkṛtadhairyam / kṣālitaṃ nu śamitaṃ nu vadhūnāṃ drāvitaṃ nu hṛdayaṃ madhuvāraiḥ // MSS_2169 aprasādo'nadhiṣṭhānaṃ deyāṃśaharaṇaṃ ca yat / kālayāpo'pratīkāras tad vairāgyasya kāraṇam // MSS_2170 aprastāvastutibhiraniśaṃ karṇaśūlaṃ karoti svaṃ dāridryaṃ vadati vasanaṃ darśayatyeva jīrṇam / chāyābhūtaścalati na puraḥ pārśvayornaiva paścān niḥsvaḥ khedaṃ diśati dhanināṃ vyādhivadduścikitsyaḥ // MSS_2171 aprākṛtaḥ sa kathamastu na vismayāya yasminnuvāsa karuṇā ca kṛtajñatā ca / lakṣmīśca sāttvikaguṇajvalitaṃ ca tejo dharmaśca mānavinayau ca parākramaśca // MSS_2172 aprākṛtasya cāritātiśayasya bhāvair atyadbhutairmama hṛtasya tathāpyanāsthā / ko'pyeṣa vīraśiśukākṛtiraprameya- sāmarthyasārasamudāyamayaḥ padārthaḥ // MSS_2173 aprākṛtasyāhavadurmadasya nivāryamasyāstrabalena vīryam / alpīyaso'pyāmayatulyavṛtter mahāpakārāya riporvivṛddhiḥ // MSS_2174 aprājñena ca kātareṇa ca guṇaḥ syād bhaktiyuktena kaḥ prajñāvikramaśālino'pi hi bhavet kiṃ bhaktihīnāt phalam / prajñāvikramabhaktayaḥ samuditā yeṣāṃ guṇā bhūtaye te bhṛtyā nṛpateḥ kalatramitare saṃpatsu cāpatsu ca // MSS_2175 aprāptakālaṃ vacanaṃ bṛhaspatirapi bruvan / labhate buddhyavajñānam avamānaṃ ca bhārata // MSS_2176 aprāptakālavacanaṃ bṛhaspatirapi bruvan / prāpnuyād buddhiśaithilyam apamānaṃ ca śāśvatam // MSS_2177 aprāptakālo yo mūrkho haset svecchānusārataḥ / prāpnuyād buddhyavajñānaṃ sabhāyāṃ caiva śāśvatam // MSS_2178 aprāptakelisukhayoratimānaruddha- saṃdhānayo rahasi jātaruṣorakasmāt / yūnormitho'bhilaṣatoḥ prathamānunītiṃ bhāvāḥ prasādapiśunāḥ kṣapayanti nidrām // MSS_2179 aprāptapuṣpodgamavibhramaiva ruddhā bhujaṅgena tathā yatheyam / na śakyate spraṣṭumapīhamānair āmodinī candanaśākhikeva // MSS_2180 aprāptaprathamāvakartanaruṣā vyānamramūkībhavad- vakreṣvanyaśiraḥsu yasya dahane chinnaṃ śiro juhvataḥ / uccārya svayameva mantramakaronnāsyāhamityātmanas tyāgaṃ paṅktimukhaḥ sa vikramasuhṛdvīraḥ kathaṃ varṇyate // MSS_2181 aprāptayauvanā nārī na kāmāya na śāntaye / saṃprāpte ṣoḍaśe varṣe gardabhī cāpsarāyate // MSS_2182 aprāptavallabhasamāgamanādhikāyāḥ sakhyāḥ puro'tra nijacittavinodabuddhyā / ālāpaveṣagatihāsyavikatthanādyaiḥ prāṇeśvarānukṛtimākalayanti līlām // MSS_2183 aprāpye'pi yathā kāme dharme cintā na kiṃ tathā / alābhe'pi dvayorekā bhayadā śivadāparā // MSS_2184 aprāpyeṣurudāsitāsiraśanerārāt kutaḥ śaṅkutaś cakravyutkramakṛt parokṣaparaśuḥ śūlena śūnyā yayā / mṛtyurdaityapateḥ kṛtaḥ sa sadṛśaḥ pādāṅgulīparvataḥ pārvatyā pratipālyatāṃ tribhuvanaṃ niḥśalyakalyaṃ tayā // MSS_2185 aprāmāṇyaṃ ca vedānāṃ śāstrāṇāṃ cātilaṅghanam / sarvatra cānavasthānam etannāśanamātmanaḥ // MSS_2186 aprārthanamasaṃsparśam asaṃdarśanameva ca / puruṣasyeha niyamo bhavedrāgaprahāṇaye // MSS_2187 aprārthitaṃ yathā duḥkhaṃ tathā sukhamapi svayam / prāṇinaṃ pratipadyeta sarvaṃ niyatiyantritam // MSS_2188 apriyaṃ na hi bhāṣeta na virudhyeta kenacit / kāryasiddhiṃ samīheta kāryabhraṃśo hi mūrkhatā // MSS_2189 apriyaṃ puruṣa cāpi paradrohaṃ parastriyam / adharmamanṛtaṃ caiva dūrāt prājño vivarjayet // MSS_2190 apriyaṃ yasya kurvīta bhūyas tasya priyaṃ caret / acireṇa priyaḥ sa syād yo'priyaḥ priyamācaret // MSS_2191 apriyamuktāḥ puruṣāḥ prayatante dviguṇamapriyaṃ vaktum / tasmādavācyamapriyam apriyamaśrotukāmena // MSS_2192 apriyavacanadaridraiḥ priyavacanāḍhyaiḥ svadāraparituṣṭaiḥ / paraparivādanivṛttaiḥ kvacit kvacin maṇḍitā vasudhā // MSS_2193 apriyavacanāṅgārair dagdho'pi na vipriyaṃ vadatyāryaḥ / kiṃ dahyamānamagaru svabhāvasurabhiṃ parityajati // MSS_2194 apriyasyāpi vacasaḥ pariṇāmāvirodhinaḥ / vaktā śrotā ca yatrāsti ramante tatra saṃpadaḥ // MSS_2195 apriyāṇyapi kurvantaḥ svārthāyodyata ceṣṭitāḥ / paṇḍitā nopalabhyante vāyasairiva kokilāḥ // MSS_2196 apriyāṇyapi kurvāṇo niṣṭhurāṇyapi ca bruvan / cetaḥ prahlādayatyeva sarvāvasthāsu vallabhaḥ // MSS_2197 apriyāṇyapi kurvāṇo yaḥ priyaḥ priya eva saḥ / dagdhamandirasāre'pi kasya vahnāvanādaraḥ // MSS_2198 apriyāṇyapi pathyāni ye vadanti nṛṇāmiha / ta eva suhṛdaḥ proktā anye syurnāmadhārakāḥ // MSS_2199 apriyā na bhaviṣyanti priyo me na bhaviṣyati / ahaṃ ca na bhaviṣyāmi sarvaṃ ca na bhaviṣyati // MSS_2200 apriyaiḥ saha saṃvāsaḥ priyaiścāpi vinābhavaḥ / asadbhiḥ saṃprayogaśca tadduḥkhaṃ cirajīvinām // MSS_2201 apriyairapi niṣpiṣṭaiḥ kiṃ syāt kleśāsahiṣṇubhiḥ / ye tadunmūlane śaktā jigīṣā teṣu śobhate // MSS_2202 apriyo'pi hi pathyaḥ syād iti vṛddhānuśāsanam / vṛddhānuśāsane tiṣṭhan priyatāmupagacchati // MSS_2203 aprītāṃ rogiṇīṃ nārīm antarvatnīṃ dhṛtavratām / rajasvalāmakāmāṃ ca na kāmeta balāt pumān // MSS_2204 apsu plavante pāṣāṇā mānuṣā ghnanti rākṣasān / kapayaḥ karma kurvanti kālasya kuṭilā gatiḥ // MSS_2205 apsvātmānaṃ na vīkṣeta nāvagāhet payorayam / saṃdigdhanāvaṃ nārohen na bāhubhyāṃ nadīṃ taret // aphalaṃ śrāddham apātre dhanam aphalaṃ yat na dattamarthibhyaḥ / yauvanamaphalaṃ yaminaś śrutamaphalaṃ durvinītasya // MSS_2206 aphalasyāpi vṛkṣasya chāyā bhavati śītalā / nirguṇo'pi varaṃ bandhur yaḥ paraḥ para eva saḥ // MSS_2207 aphalāni durantāni samavyayaphalāni ca / aśakyāni ca kāryāṇi nārabheta vicakṣaṇaḥ // MSS_2208 abandhuṣvapi bandhutvaṃ snehāt samupajāyate / bandhuṣvapi ca bandhutvam alokajñeṣu hīyate // MSS_2209 abalaḥ pronnataṃ śatruṃ yo yāti madamohitaḥ / yuddhārthaṃ sa nivarteta śīrṇadanto yathā gajaḥ // MSS_2210 abalasvakulāśino jhaṣān nijanīḍadrumapīḍinaḥ khagān / anavadyatṛṇārdino mṛgān mṛgayāghāya na bhūbhujāṃ ghnatām // MSS_2211 abalāṃ balinā nītāṃ daśāmimāṃ makaraketunā rakṣa / āpatpatitoddhṛtaye bhavati hi śubhajanmanāṃ janma // MSS_2212 abalā api vīreśān yatsāhāyyamupāśritāḥ / parābhavanti dṛkkoṇapātenaiva sa manmathaḥ // MSS_2213 abalāḍhyavigrahaśrīr amartyanatirakṣamālayopetaḥ / pañcakramoditamukhaḥ pāyāt parameśvaro muhuranādiḥ // MSS_2214 abalābuddhihīnāyā doṣaṃ kṣantuṃ sadārhasi / mūḍhasya satataṃ doṣaṃ kṣamāṃ kurvanti sādhavaḥ // MSS_2215 abalā yatra prabalā śiśuravanīśo nirakṣaro mantrī / nahi nahi tatra dhanāśā jīvita āśāpi durlabhā bhavati // MSS_2216 abalāvanapara eko bhuvanatritaye'pi cettadā bharttā / kathamanyathā sudhākara- candanamukhyāpriyatvaṃ syāt // MSS_2217 abalā viṣaheta kathaṃ dṛḍhaśaktimamuṣya ratirasaprasaram / madanatulitānurāgo na vidadhyādyadi balādhānam // MSS_2218 abalāsu vilāsino'nvabhūvan nayanaireva navopagūhanāni / marudāgamavārtayāpi śūnye samaye jāgrati saṃpravṛddha eva // MSS_2219 abaleti parīvādo vṛthā hi hariṇīdṛśām / yāsāṃ netranipātena naṭavad ghūrṇyate jagat // MSS_2220 abale salile vyavasyatā te mukhabhāvo gamito na paṅkajena / kathamādimavarṇatāntyajasya dvijarājena kṛtorunigrahasya // MSS_2221 abalo'si na jitakāśī- pratibhaṭarāśīn parāpata kṣitipa / jātāmbhaḥkaṇapātaḥ kva vinaśyatyanalasaṃghātaḥ // MSS_2222 abālarucire bhruvau na ca marālamandā gatir dṛgañcalamacañcalaṃ hṛdayabhūdabhūto dayā(?) / sudhā na khalu vākpathātithirathāpi yūnāṃ mano manojaśarajarjjarannayati mohamasyāstanuḥ // MSS_2223 abudhā ajaṃgamā api kayāpi gatyā paraṃ padamavāptāḥ / mantriṇa iti kīrtyante nayabalaguṭikā iva janena // MSS_2224 abudhaiḥ kṛtamānasaṃvidas tava pārthaiḥ kuta eva yogyatā / sahasi plavagairupāsitaṃ na hi guñjāphalameti soṣmatām // MSS_2225 abudhairarthalābhāya paṇyastrībhiriva svayam / ātmā saṃskṛtya saṃskṛtya paropakaraṇīkṛtaḥ // MSS_2226 abuddhimāśritānāṃ ca kṣantavyamaparādhinām / na hi sarvatra pāṇḍityaṃ sulabhaṃ puruṣeṇa vai // MSS_2227 atha ced buddhijaṃ kṛtvā brūyuste tadabuddhijam / pāpān svalpe'pi tān hanyād aparādhe tathānṛjūn // MSS_2228 abuddhvā cittamaprāpya viśrambhaṃ prabhaviṣṇuṣu / na svecchaṃ vyavahartavyam ātmano bhūtimicchatā // MSS_2229 abodhi no hrīnibhṛtaṃ madiṅgitaṃ pratītya vā nādṛtavatyasāviti / lunāti yūnaḥ sma dhiyaṃ kiyadgatā nivṛtya bālādaradarśaneṣuṇā // MSS_2230 abjaṃ tvajjamathābjabhūstata idaṃ brahmāṇḍamaṇḍāt punar viśvaṃ sthāvarajaṃgamaṃ taditarat tvanmūlamitthaṃ payaḥ / dhik tvāṃ caura iva prayāsi nibhṛtaṃ nirgatya jālāntarair badhyante vivaśāstvadekaśaraṇāstvāmāśritā jantavaḥ // MSS_2231 abdāyanartuṣvatha māsapakṣa- dināni kārye'pyavadhau vidadhyāt / hīnāvadhiryena bhavatyasatyaḥ sarvo'pi loke śakuno gṛhītaḥ // MSS_2232 abdebhakumbhe nirbinne vidyutkhaḍgalatāhate / svacchamuktāphalasthūlā nipetustoyabindavaḥ // MSS_2233 abdairvārijighṛkṣayārṇavagataiḥ sākaṃ vrajantī muhuḥ saṃsargādvaḍavānalasya samabhūdāpannasattvā taḍit / manye deva tayā krameṇa janito yuṣmatpratāpānalo yenārātivadhūvilocanajalaiḥ sikto'pi saṃvardhate // MSS_2234 abdhinā saha mitratve dāridryaṃ yadi jāyate / lāñchanaṃ sāgarasyaiva maitrīkarturna lāñchanam // MSS_2235 abdhirna tṛpyati yathā saritāṃ sahasrair no cendhanairiva śikhī bahudhopanītaiḥ / jīvaḥ samastaviṣayairapi tadvadevaṃ saṃcintya cārudhiṣaṇastyajatīndriyārthān // MSS_2236 abdhiryadyavadhīrito na tu tadā tasmānnipīyāmbudair vāntān yācasi kākubhirjalalavānuttānacañcūpuṭaḥ / tatte nistrapanīcataivamucitā nirvaktumetat kathaṃ vidmaḥ kena guṇena māniṣu punaḥ sāraṅga saṃgīyate // MSS_2237 abdhī ratnamadho dhatte dhatte vā śirasā tṛṇam / abdhereva hi doṣo'yaṃ ratnaṃ ratnaṃ tṛṇaṃ tṛṇam // MSS_2238 abdherambhaḥ sthagitabhuvanābhogapātālakukṣeḥ / potopāyā iha hi bahavo laṅghane'pi kṣamante / āho riktaḥ kathamapi bhavedeṣa daivāt tadānīṃ ko nāma syādavaṭakuharālokane'pyasya kalpaḥ // MSS_2239 abdhau majjanti mīnā iva phaṇina iva kṣauṇirandhraṃ viśanti krāmantyadrīn vihaṅgā iva kapaya iva kvāpyaraṇye caranti / deva kṣmāpālaśakra prasaradanupamatvaccamūcakravāha- vyūhavyādhūtadhūlīpaṭalahatadṛśaḥ kāndiśīkāḥ kṣitīśāḥ // MSS_2240 abravīcca bhagavan mataṅgajair yadbṛhadbhirapi karma duṣkaram / tatra nāhamanumantumutsahe moghavṛtti kalabhasya ceṣṭitam // MSS_2241 abhakṣyaṃ bhakṣayennityaṃ suvāsomadyapā gṛhe / kuṣṭhī bhavati vitteśo veśyādoṣāḥ svabhāvajāḥ // MSS_2242 abhagnavṛttāḥ prasabhād ākṛṣṭā yauvanoddhataiḥ / cakranduruccakairmuṣṭigrāhyamadhyā dhanurlatā // MSS_2243 abhayaṃ sattvasaṃśuddhir jñānayogavyavasthitiḥ / dānaṃ damaśca yajñaśca svādhyāyastapa ārjavam // MSS_2244 ahiṃsā satyamakrodhas tyāgaḥ śāntirapaiśunam / dayā bhūteṣvaloluptvaṃ mārdavaṃ hrīracāpalam // MSS_2245 tejaḥ kṣamā dhṛtiḥ śaucam adroho nātimānitā / bhavanti saṃpadaṃ daivīm abhijātasya bhārata // MSS_2246 dambho darpo'timānaśca krodhaḥ pāruṣyameva ca / ajñānaṃ cābhijātasya pārtha saṃpadamāsurīm // MSS_2247 daivī saṃpadvimokṣāya nibandhāyāsurī matā // MSS_2248 abhayaṃ sarvabhūtebhyo dattvā yaścarate muniḥ / tasyāpi sarvabhūtebhyo na bhayaṃ vidyate kvacit // MSS_2249 abhayaṃ sarvabhūtebhyo yo dadāti dayāparaḥ / abhayaṃ tasya bhūtāni dadatītyanuśuśrumaḥ // MSS_2250 abhayaṃ sarvabhūtebhyo yo dadāti dayāparaḥ / tasya dehavimuktasya kṣaya eva na vidyate // MSS_2251 abhayamabhayaṃ deva brūmastavāsilatāvadhūḥ kuvalayadalaśyatmā śatroruraḥsthalaśāyinī / samayasulabhāṃ kīrtiṃ bhavyāmasūta sutāmasāv api ramayituṃ rāgāndheva bhramatyakhilaṃ jagat // MSS_2252 abhayasya hi yo dātā sa pūjyaḥ satataṃ nṛpaḥ / satraṃ hi vardhate tasya sadaivābhayadakṣiṇam // MSS_2253 abhayasyaiva yo dātā tasyaiva sumahatphalam / na hi prāṇasamaṃ dānaṃ triṣu lokeṣu vidyate // MSS_2254 abhavadabhinavaprarohabhājāṃ chaviparipāṭiṣu yaḥ purāṅgakānām / ahaha virahavaikṛte sa tasyāḥ kraśimani saṃprati dūrvayā vivādaḥ // MSS_2255 abhavyajīvo vacanaṃ paṭhannapi jinasya mithyātvaviṣaṃ na muñcati / yathā viṣaṃ raudraviṣo'ti pannagaḥ saśarkaraṃ cāru payaḥ pibannapi // MSS_2256 abhāvi sindhvā saṃdhyābhrasadṛgrudhiratoyayā / hṛte yoddhuṃ janaḥ pāṃśau sa dṛgrudhi rato yayā // MSS_2257 abhāve na narastasmād bhāvaḥ sarvatra kāraṇam / cittaṃ śodhaya yatnena kimanyairbāhyaśodhanaiḥ // MSS_2258 abhāve paṭṭasūtrasya hāriṇī snāyuriṣyate / guṇārthamathavā grāhyāḥ snāyavo mahiṣīgavām // abhigamyāste sadbhir vyapagatamānāvamānadoṣāśca / ye svagṛhamupagatānāṃ śramamupacārairvyapanayanti // MSS_2259 abhijanavato bhartuḥ ślāghye sthitā gṛhiṇīpade vibhavagarubhiḥ kṛtyairasya pratikṣaṇamākulā / tanayamacirāt prācīvārkaṃ prasūya ca pāvanaṃ mama virahajāṃ na tvaṃ vatse śucaṃ gaṇayiṣyasi // MSS_2260 abhijātajanavyathāvahā bahaloṣmaprasarā vidāhinaḥ / prakhalā iva dṛṣṭimāgatā bhuvi tāpāya nidāghavāsarāḥ // MSS_2261 abhitāpasaṃpadamathoṣṇarucir nijatejasāmasahamāna iva / payasi prapitsuraparāmbunidher adhiroḍhumastagirimabhyapatat // MSS_2262 abhitigmaraśmi ciramāviramā- davadhānakhinnamanimeṣatayā / vigalanmadhuvratakulāśrujalaṃ nyamimīladabjanayanaṃ nalinī // MSS_2263 abhito nitarāṃ salilaṃ jalade dātuṃ samudyate bhavati / tadapi bahulamalpaṃ vā pātrādhīnaṃ mataṃ patanam // MSS_2264 abhittāvutthite citre dṛśyate bhittirātatā / aho vicitrā māyeyaṃ bhagnaṃ tuṇḍaṃ śilāplutā // MSS_2265 abhidroheṇa bhūtānām arjayan gatvarīḥ śriyaḥ / udanvāniva sindhūnām āpadāmeti pātratām // MSS_2266 abhidhāya tadā tadapriyaṃ śiśupālo'nuśayaṃ paraṃ gataḥ / bhavato'bhimanāḥ samīhate saruṣaḥ kartumupetya mānanām // MSS_2267 abhidhāvati māṃ mṛtyur ayamudgūrṇamudgaraḥ / kṛpaṇaṃ puṇḍarīkākṣa rakṣa māṃ śaraṇāgatam // MSS_2268 abhidhyālu parasveṣu neha nāmutra nandati / tasmādabhidhyā saṃtyājyā sarvadābhīpsatā sukham // MSS_2269 abhinayaśastau hastau pādau paribhūtakisalayau salayau / aṅgaṃ rañjitaraṅgaṃ nṛttaṃ puṃbhāvaśāli samavṛttam // MSS_2270 abhinayān paricetumivodyatā malayamārutakampitapallavā / amadayat sahakāralatā manaḥ sakalikā kalikāmajitāmapi // MSS_2271 abhinavaṃ galitāṃśukadarśitaṃ dadhati yatstanayoruparisthitam / vasanamaṇḍalamaṇḍanamaṅganās tadadhikaṃ pratipakṣamanojvaram // MSS_2272 abhinavakuśasūtraspardhi karṇe śirīṣaṃ kuravakaparidhānaṃ pāṭalādāma kaṇṭhe / tanusarasajalārdronmīlitaḥ sundarīṇāṃ dinapariṇatijanmā ko'pi veśaścakāsti // MSS_2273 abhinavajavāpuṣpaspardhī tavādharapallavo hasitakusumonmeṣacchāyādaracchuritāntaraḥ / nayanamadhupaśreṇīṃ yūnāmanāratamāharaṃs taruṇi tanute tāruṇyaśrīrvilāsavataṃsatām // MSS_2274 abhinavanalinīkisalaya- mṛṇālavalayādi davadahanarāśiḥ / subhaga kuraṅgadṛśo'syā vidhivaśatastvadviyogapavipāte // MSS_2275 abhinavanalinīvinodalubdho mukulitakairaviṇīviyogabhīruḥ / bhramati madhukaro'yamantarāle śrayati na paṅkajinīṃ kumudvatīṃ vā // MSS_2276 abhinavanavanītaprītamātāmranetraṃ vikacanalinalakṣmīspardhi sānandavaktram / hṛdayabhavanamadhye yogibhirdhyānagamyaṃ navagaganatamālaśyāmalaṃ kaṃcidīḍe // MSS_2277 abhinavanavanītasnigdhamāpītadugdhaṃ dadhikaṇaparidigdhaṃ mugdhamaṅgaṃ murāreḥ / diśatu bhuvanakṛcchraccheditāpicchagucchac chavi navaśikhipicchālāñchitaṃ vāñchitaṃ vaḥ // MSS_2278 abhinavapallavaraśanā śiśirataratuṣārajalamaṅgalasnātā / puṣpavatī cūtalatā priyeva dadṛśe phalābhimukhī // MSS_2279 abhinavapulakālīmaṇḍitā gaṇḍapālī nigadati vinigūḍhānandahindolicetaḥ / sudati vadati puṇyaiḥ kasya dhanyairmanoja- prasaramasakṛdetaccāpalaṃ locanasya // MSS_2280 abhinavamukhamudraṃ kṣudrakūpopavītaṃ praśithilavipulatvaṃ jvālakocchavāsipālam / pariṇatiparipāṭivyākṛtenāruṇimnā hataharitimaśeṣaṃ nāgaraṅgaṃ cakāsti // MSS_2281 abhinavayavasaśrīśālini kṣmātale'smin atiśayaparabhāgaṃ bhejire jiṣṇugopāḥ / kuvalayaśayanīye mugdhamugdhekṣaṇāyā maṇaya iva vimuktāḥ kāmakeliprasaṅgāt // MSS_2282 abhinavavadhūroṣasvādaḥ karīṣatanūnapād asaralajanāśleṣakrūrastuṣārasamīraṇaḥ / galitavibhavasyājñevādya dyutirmasṛṇā raver virahivanitāvaktraupamyaṃ bibharti niśākaraḥ // MSS_2283 abhinavaviṣavallīpādapadmasya viṣṇor madanamathanamaulermālatīpuṣpamālā / jayati jayapatākā kāpyasau mokṣalakṣmyāḥ kṣapitakalikalaṅkā jāhnavī naḥ punātu // MSS_2284 abhinavasevakavinayaiḥ prāghuṇakoktairvilāsinīruditaiḥ / dhūrtajanavacananikarair iha kaścidavañcito nāsti // MSS_2285 abhinaṣati vainateyaṃ cāmarasahitaḥ sasatyabhāmo yaḥ / nārāyaṇaḥ sa sākṣād vibudhasamarcyaḥ sadā jayatu // MSS_2286 abhinnavelau gambhīrāv amburāśirbhavānapi / asāvañjanasaṃkāśas tvaṃ tu cāmīkaradyutiḥ // MSS_2287 abhinneṣvapi kāryeṣu bhidyate manasaḥ kriyā / anyathaiva stanaṃ putraś cintayatyanyathā patiḥ // MSS_2288 abhipatati ghanaṃ śṛṇoti garjāḥ sahati śilāḥ sahate taḍittaraṅgān / vidhuvati garutaṃ rutaṃ vidhatte jalapṛṣate kiyate'pi cātako'yam // MSS_2289 abhiprāyaṃ yo viditvā tu bhartuḥ sarvāṇi kāryāṇi karotyatandrīḥ / vaktā hitānāmanurakta āryaḥ śaktijña ātmeva hi so'nukampyaḥ // MSS_2290 vākyaṃ tu yo nādriyate'nuśiṣṭaḥ pratyāha yaścāpi niyujyamānaḥ / prajñābhimānī pratikūlavādī tyājyaḥ sa tādṛktvarayaiva bhṛtyaḥ // MSS_2291 abhiprāyānusāreṇa prakaṭīkurute priyam / aho mahāprabhāvānāṃ bhūpatīnāṃ vasuṃdharā // MSS_2292 abhipretārthasiddhyarthaṃ pūjito yaḥ surairapi / sarvavighnacchide tasmai gaṇādhipataye namaḥ // MSS_2293 abhibhavati manaḥ kadambavāyau madamadhure ca śikhaṇḍināṃ nināde / jana iva na dhṛteścacāla jiṣṇur na hi mahatāṃ sukaraḥ samādhibhaṅgaḥ // MSS_2294 abhibhūto'pi notsāhaṃ jahyājjātu svasiddhaye / naṣṭāṅgo'pi grasatyeva saiṃhikeyo muhurdviṣau // MSS_2295 abhibhūto'pyavajñāto yo rājñāṃ dvāri tiṣṭhati / sa tu rājñāṃ śriyaṃ bhuṅkte nābhimānī kadācana // MSS_2296 abhibhūya vibhūtimārtavīṃ madhugandhātiśayena vīrudhām / nṛpateramarasragāpa sā dayitorustanakoṭisusthitam // MSS_2297 abhibhūya satāmavasthitiṃ jaḍajeṣu pratipādya ca śriyam / jagatīparitāpakṛt kathaṃ jaladhau nāvapatedasau raviḥ // MSS_2298 abhimataphaladātā tvaṃ ca kalpadrumaśca prakaṭamiha viśeṣaṃ kaṃcanodāharāmaḥ / kathamiha madhuroktipremasaṃmānamiśraṃ tulayati suraśākhī deva dānaṃ tvadīyam // MSS_2299 abhimataphalasiddhisiddhamantrā- vali balijitparameṣṭhinorupāsye / bhagavati madanārināri vande nikhilanagādhipabhartṛdārike tvām // MSS_2300 abhimatamabhitaḥ kṛtāṅgabhaṅgā kucayugamunnativittamunnamayya / tanurabhilaṣitaṃ klamacchalena vyavṛṇuta vellitabāhuvallarīkā // MSS_2301 abhimatamahāmānagranthiprabhedapaṭīyasī gurutaraguṇagrāmāmbhojasphuṭojjvalacandrikā / vipulavilasallajjāvallīvidārakuṭhārikā jaṭharapiṭharī duḥpūreyaṃ karoti viḍambanām // MSS_2302 abhimatavastūpahṛtā- vapi gurugarvādanādarastanvyāḥ / skhalite'pi priyasya saṃ- yamatāḍanamityeva bibbokaḥ // MSS_2303 abhimatasiddhiraśeṣā bhavati hi puruṣasya puruṣakāreṇa / daivamiti yadapi kathayasi puruṣaguṇaḥ so'pyadṛṣṭākhyaḥ // MSS_2304 abhimantrya śucividhānād ājyāḍhyaṃ hastikarṇajaṃ cūrṇam / yo'śnāti sa hi naraḥ syād yatheṣṭaceṣṭo'pi dīrghāyuḥ // MSS_2305 abhimānadhanaṃ yeṣāṃ ciraṃ jīvanti te narāḥ / abhimānavihīnānāṃ kiṃ dhanena kimāyuṣā // MSS_2306 abhimānadhanasya gatvarair asubhiḥ sthāsnu yaśaścicīṣataḥ / acirāṃśuvilāsacañcalā nanu lakṣmīḥ phalamānuṣaṅgikam // MSS_2307 abhimānavatāṃ puṃsām ātmasāramajānatām / andhānāmiva dṛśyante patanāntāḥ pravṛttayaḥ // MSS_2308 abhimānavatāṃ brahman yuktāyuktavivekinām / yujyate'vaśyabhogyānāṃ duḥkhānāmaprakāśanam // MSS_2309 abhimānavato manasvinaḥ priyamuccaiḥ padamārurukṣataḥ / vinipātanivartanakṣamaṃ matamālambanamātmapauruṣam // MSS_2310 abhimānitabhūtena sānubandharasena tu / yataḥ sarvendriyaprītiḥ sa kāmaḥ procyate budhaiḥ // MSS_2311 abhimāninamudbhrāntam ātmasaṃbhāvitaṃ śaṭham / krodhanaṃ caiva nṛpatiṃ vyasane ghnanti vairiṇaḥ // MSS_2312 abhimukhagate yasminneva priye bahuśo vadaty avanatamukhaṃ tūṣṇīmeva sthitaṃ mṛganetrayā / atha kila balāllīlālolaṃ sa eṣa tathekṣitaḥ kathamapi yathā dṛṣṭyā manye kṛtaṃ śrutilaṅghanam // abhimukhamadhuratarebhyaḥ parāṅmukhākrośanāt kuśīlebhyaḥ / abhyantarakaluṣebhyo bhetavyaṃ mitraśatrubhyaḥ // MSS_2313 abhimukhanihatasya satas tiṣṭhatu tāvajjayo'tha vā svargaḥ / ubhayabalasādhuvādaḥ śravaṇamukho'styeva cātyartham // MSS_2314 abhimukhapatayālubhirlalāṭa- śramasalilairavidhautapatralekhaḥ / kathayati puruṣāyitaṃ vadhūnāṃ mṛditahimadyutidurmanāḥ kapolaḥ // MSS_2315 abhimukhapatitairguṇaprakarṣād avajitamuddhatimujjvalāṃ dadhānaiḥ / tarukisalayajālamagrahastaiḥ prasabhamanīyata bhaṅgamaṅganānām // MSS_2316 abhimukhamupayāti māṃ sma kiṃcit tvamabhidadhāḥ paṭale madhuvratānām / madhusurabhimukhābjagandhalabdher adhikamadhi tvadanena mā nipāti // MSS_2317 abhimukhāgatamārgaṇadhoraṇi- dhvanitapallavitāmbaragahvare / vitaraṇe ca raṇe ca samudyate bhavati ko'pi paraṃ viralaḥ paraḥ // MSS_2318 abhimukhe mayi saṃhṛtamīkṣitaṃ hasitamanyanimittakṛtodayam / vinayavāritavṛttiratastayā na vivṛto madano na ca saṃvṛtaḥ // MSS_2319 abhimuni sahasā hṛte parasyā ghanamarutā jaghanāṃśukaikadeśe / cakitamavasanoru satrapāyāḥ pratiyuvatīrapi vismayaṃ nināya // MSS_2320 abhiyāti naḥ satṛṣa eṣa cakṣuṣo harirityakhidyata nitambinījanaḥ / na viveda yaḥ satatamenamīkṣate na vitṛṣṇatāṃ vrajati khalvasāvapi // MSS_2321 abhiyuktaṃ balavatā durlabhaṃ hīnasādhanam / hṛtasvaṃ kāminaṃ coram āviśanti prajāgarāḥ // MSS_2322 abhiyukto balavatā tiṣṭhan durge prayatnavān / tadbalīyastarāhvānaṃ kurvītātmavimuktaye // MSS_2323 abhiyukto yadā paśyen na kāṃcid gatimātmanaḥ / yudhyamānastadā prājño mriyate ripuṇā saha // MSS_2324 abhiyoktā balī yasmād alabdhvā na nivartate / upahārādṛte tasmāt saṃdhiranyo na vidyate // MSS_2325 abhirāme'bhiniveśaṃ vidadhānā vividhalābhanirapekṣā / upahasyase sumadhye vidagdhavārāṅganāvāraiḥ // MSS_2326 abhilakṣyaṃ sthiraṃ puṇyaṃ khyātaṃ sadbhirniṣevitam / seveta siddhimanvicchañ ślāghyaṃ vindhyamiveśvaram // MSS_2327 abhilaṣata upāyaṃ vikramaṃ kīrtilakṣmyor asugamamarisainyairaṅkamabhyāgatasya / janaka iva śiśutve supriyasyaikasūnor avinayamapi sehe pāṇḍavasya smarāriḥ // MSS_2328 abhilaṣati na khalu puruṣaḥ śriyamapi kīrtyā vinākṛtāṃ kuśalaḥ / kṣaṇikāya vastune kas tyajatīha cirasthiraṃ śreyaḥ // MSS_2329 abhilaṣati padmayonau niḥsvavadhūnāṃ sutān sraṣṭum / svaṃ svaṃ viśaṅkamānā vepante krakacavarttino lokāḥ // MSS_2330 abhilaṣatoranubhāvān tilottamāyāḥ kilottamānubhayoḥ / sundopasundayorapi nāśo bhedādudāhriyate // MSS_2331 abhilaṣanti tavādharamādhurīṃ tadiha kiṃ hariṇākṣi mudhā budhāḥ / surasudhāmadharīkurute yatas tvadadharo'dharatāmagamat tataḥ // MSS_2332 abhilaṣasi yadīndo vaktralakṣmīṃ mṛgākṣyāḥ punarapi sakṛdabdhau majja saṃkṣālayāṅkam / suvimalamatha bimbaṃ pārijātaprasūnaiḥ surabhaya vada no cet tvaṃ kva tasyā mukhaṃ kva // MSS_2333 abhilaṣitādhikavarade praṇipatitajanārtihāriṇi śaraṇye / caraṇau namāmyahaṃ te vidyādharadevate gauri // MSS_2334 abhivarṣati yo'nupālayan vidhibījāni vivekavāriṇā / sa sadā phalaśālinīṃ kriyāṃ śaradaṃ loka ivādhitiṣṭhati // MSS_2335 abhivādanaśīlasya nityaṃ vṛddhopasevinaḥ / catvāri tasya vardhanta āyuḥ prajñā yaśo balam // MSS_2336 abhivādayeta vṛddham āsanaṃ cāsya darśayet / kṛtāñjalirupāsīta gacchantaṃ pṛṣṭhato'nviyāt // MSS_2337 abhivādya yathā vṛddhān santo gacchanti nirvṛtim / evaṃ sajjanamākruśya mūrkho bhavati nirvṛtaḥ // MSS_2338 abhivīkṣya sāmikṛtamaṇḍanaṃ yatīḥ kararuddhanīvigaladaṃśukāḥ striyaḥ / dadhire'dhibhitti paṭahapratisvanaiḥ sphuṭamaṭṭahāsamiva saudhapaṅktayaḥ // MSS_2339 abhiśaptaḥ puṇyakārye pravṛtto'pi na siddhibhāk / bhartrānugamanodyuktā reṇukā janamārikā // MSS_2340 abhiśastavat prapaśyanti daridraṃ pārśvataḥ sthitam / dāridryaṃ pātikaṃ loke kastacchaṃsitumarhati // MSS_2341 abhiṣiṣeṇayiṣuṃ bhuvanāni yaḥ smaramivākhyata lodhrarajaścayaḥ / kṣubhitasainyaparāgavipāṇḍura- dyutirayaṃ tirayannudabhūddiśaḥ // MSS_2342 abhiṣekārdraśirasā rājā rājyāvalokinā / sahāyavaraṇaṃ kāryaṃ tatra rājyaṃ pratiṣṭhitam // MSS_2343 yadapyalpataraṃ karma tadapyekena duṣkaram / puruṣeṇāsahāyena kimu rājyaṃ mahodayam // MSS_2344 abhisaraṇaparā sadā varākī samaramahādhvasu raktapaṅkileṣu / hṛdi dharaṇibhujāmiyaṃ nṛpaśrīr nihitapadaiva kalaṅkamātanoti // MSS_2345 abhisaraṇamayuktamaṅganānām iti tava sundari mā sma bhūdvitarkaḥ / nanu patimagamat svayaṃ nadīnāṃ saridapi śaṃbhujaṭāmuhūrtamālā // MSS_2346 abhisaraṇarasaḥ kṛśāṅgayaṣṭer ayamaparatra na vīkṣitaḥ śruto vā / ahimapi yadiyaṃ nirāsa nāṅghrer nibiḍatanūpuramātmanīnabuddhyā // MSS_2347 abhisāre sarojākṣi yadi gantuṃ samīhase / samācchādya mukhaṃ yāhi prayatnena priyaṃ prati // MSS_2348 abhihanti hanta kathameṣa mādhavaṃ sukumārakāyamanavagrahaḥ smaraḥ / acireṇa vaikṛtavivartadāruṇaḥ kalabhaṃ kaṭhora iva kūṭapākalaḥ // MSS_2349 abhihitāpyabhiyogaparāṅmukhī prakaṭamaṅgavilāsamakurvatī / upari te puruṣāyitumakṣamā navavadhūriva śatrupatākinī // MSS_2350 abhīkṣṇamuccairdhvanatā payomucā ghanāndhakārīkṛtaśarvarīṣvapi / taḍitprabhādarśitamārgabhūmayaḥ prayānti rāgādabhisārikāḥ striyaḥ // MSS_2351 abhīkṣṇamuṣṇairapi tasya soṣmaṇaḥ surendrabandīśvasitānilairyathā / sacandanāmbhaḥkaṇakomalaistathā vapurjalārdrāpavanairna nirvavau // MSS_2352 abhīpsāṃ svātmano rakṣā'virataṃ susthiraṃ tathā / yatnamātiṣṭha dhairyeṇa tataḥ siddhirbhaved dhruvam // MSS_2353 abhīṣṭaphalasaṃsiddhis tuṣṭiḥ kāmyā susaṃpadaḥ / dvitribhirbahubhi sārdhaṃ bhojanena prajāyate // MSS_2354 abhīṣṭamāsādya cirāya kāle samuddhṛtāśaṃ kamanī cakāśe / yoṣinmanojanmasukhodayeṣu samuddhṛtāśaṅkamanīcakāśe // MSS_2355 abhuktāyāṃ yasyāṃ kṣaṇamapi na yātaṃ nṛpaśatair bhuvas tasyā lābhe ka iva bahumānaḥ kṣitibhujām / tadaṃśasyāpyaṃśe tadavayavaleśe'pi patayo viṣāde kartavye vidadhati jaḍāḥ pratyuta mudam // MSS_2356 abhuktvāmalakaṃ pathyaṃ bhuktvā tu badarīphalam / kapitthaṃ sarvadā pathyaṃ kadalī na kadācana // MSS_2357 abhuñjatāṃścādadatāṃ dhanaṃ caurā haranti hi / saraghāṇāṃ yathā sarvaṃ mākṣikaṃ vanacāriṇaḥ // MSS_2358 abhūtapūrvaṃ mama bhāvi kiṃ vā sarvaṃ sahe me sahajaṃ ca duḥkham / kiṃ tu tvadagre śaraṇāgatānāṃ parābhavo nātha na te'nurūpam // MSS_2359 abhūtamāsajya viruddhamīhitaṃ balādalabhyaṃ tava lipsate nṛpaḥ / vijānato'pi hyanayasya raudratāṃ bhavatyapāye parimohinī matiḥ // MSS_2360 abhūt prācī piṅgā rasapatiriva prāśya kanakaṃ gatacchāyaścandro budhajana iva grāmyasadasi / kṣaṇāt kṣīṇāstārā nṛpataya ivānudyamaparā na dīpā rājante draviṇarahitānāmiva guṇāḥ // MSS_2361 abhūdambhorāśeḥ saha vasatirāsīt kamalayā guṇānāmādhāro nayanaphalaminduḥ prathayati / kathaṃ siṃhīsūnustamapi tudati prauḍhadaśanair guṇānāmāsvādaṃ piśunarasanā kiṃ rasayati // MSS_2362 abhūvannadbhutoṣmāṇaḥ śītavyāpte jagattraye / kucotsaṅgāḥ kṛśāṅgīṇāṃ sthānaṃ manmathatejasaḥ // MSS_2363 abhedenaiva yudhyeran rakṣeyuśca parasparam / phalgu sainyasya yat kiṃcin madhye vyūhasya tadbhavet // MSS_2364 abhedenopāste kumudamudare vā sthitavato vipakṣādambhojādupagatavato vā madhulihaḥ / aparyāptaḥ ko'pi svaparaparicaryāparicaya- prabandhaḥ sādhūnāmayamanabhisaṃdhānamadhuraḥ // MSS_2365 abhedyo'nuddhataḥ stabdhaḥ sūnṛtaḥ priyadarśanaḥ / bahuśrutaḥ kālavedī jitagrantho'rthakarmavit // MSS_2366 abhogasubhagā bhūtir adainyadhavalaṃ kulam / adarpaviśadā vidyā bhavatyunnatacetasām // MSS_2367 abhoginau maṇḍalinau tatkṣaṇānmuktakañcukau / varamāśīviṣau spṛṣṭau na tu patnyāḥ payodharau // MSS_2368 abhyaktaṃ rahasi gataṃ vicittamanyena mantrayantaṃ vā / ucitapraṇayamapi nṛpaṃ sahasāryā nopasarpanti // MSS_2369 abhyaktamiva snātaḥ śuciraśucimiva prabuddha iva suptam / baddhamiva strairagatir janamiha sukhasaṅginamavaimi // MSS_2370 abhyaghāni municāpalāt tvayā yanmṛgaḥ kṣitipateḥ parigrahaḥ / akṣamiṣṭa tadayaṃ pramādyatāṃ saṃvṛṇoti khalu doṣamajñatā // abhyantaragatā bāhyā bāhyāścābhyataraṃ gatāḥ / yairnarā nidhanaṃ yānti yathā rājā kacadrumaḥ // MSS_2371 abhyarthaye kimapi jīvitajanmatastvām utkaṇṭhatodgati niḥsara tāvadeva / kānte dṛgantapathalambini jīvatīti yāvanna karṇapathameti janāpavādaḥ // MSS_2372 abhyarthya sapraṇati mandiramabhyupetā devī svayaṃ bhagavatī pṛthageva tāsām / āsannavallabhasamāgamasūcanāni saṃjīvanāni vacanānyapi vācitāni // MSS_2373 abhyastāḥ sphuṭameva śāstragatayaḥ samyakkavitvodadheḥ pāraṃ cādhigataṃ satāṃ pariṣadi prāptaḥ pratiṣṭhodayaḥ / nirviṇṇasya mamādhunā nanu paraḥ panthā na dainyaṃ vinā netuṃ vāñchati vāsanā suradhunītīre'nurūpaṃ vayaḥ // MSS_2374 abhyaste'pi nitambabhāraphalake khedālaseyaṃ gatiḥ kiṃcit saṃvalitārdhapakṣmaviralālokā dṛśo'ntargatāḥ / tanmanye nibhṛtaṃ tvayādya hṛdaye kaściddhṛto vallabho niśvāsāḥ kathamanyathā dviguṇatāmete tavaivaṃ gatāḥ // MSS_2375 abhyaste'pi hi nāma vastuni cirādajñānasaṃbhāvanaṃ śaucāśaucāvivāditā viśakalasmṛtyakṣarāvartanam / vāraṃ vāramṛṇopaghātakathanaṃ ko'pyeṣa ḍambhātmanāṃ prāyo dagdhadurīśavañcanavidhau jāgartyapūrvaḥ kramaḥ // MSS_2376 abhyasya pavanavijayaṃ vyākhyāya ca śaivasaṃhitāḥ sakalāḥ / maraṇasamaye gurūṇāṃ pardavadasavo viniṣkrāntāḥ // MSS_2377 abhyasya vedamavadhāya ca pūrvatantram ālakṣya śiṣṭacaritāni pṛthagvidhāni / adhyāpanādibhiravāpya dhanaṃ ca bhūri karmāṇi mātaralasāḥ kathamācareyuḥ // MSS_2378 abhyasya smaradaṃśakauśalamupādhyāyīrupāsyāvayoḥ krīḍāmnāyarahasyavastuni mitho'pyāsījjigīṣā sakhi / utkampotpulakāṅgasaṃbhṛtaghanasvedāvilastanmayā sadyo niṣpratibhaḥ sa manmathakathāvaitaṇḍikaḥ khaṇḍitaḥ // MSS_2379 abhyasyādau śrutimatha gṛhaṃ prāpya labdhvā mahārthān iṣṭvā yajñairjanitatanayaḥ pravrajedāyuṣo'nte / ityācaṣṭe ya iha sa manuryājñavalkyo'pi vā me tāvat kālaṃ pratibhavati cedāyuṣastatpramāṇam // MSS_2380 abhyāyāntaṃ jhaṭiti gilituṃ vāyumapyāyatāsye bhīmākāre prakṛtikuṭile baddhanirvyājavaire / prāyeṇetthaṃ kṛtaparicaye pāpini krūrasarpe bhadraśrībhiḥ paricitikathā kīdṛśī mādṛśānām // MSS_2381 abhyāvahati kalyāṇaṃ vividhā vāksubhāṣitā / saiva durbhāṣitā rājann anarthāyopapadyate // MSS_2382 abhyāsaḥ karmaṇāṃ samyag utpādayati kauśalam / vidhinā tāvadabhyastaṃ yāvat sṛṣṭā mṛgekṣaṇā // MSS_2383 abhyāsakāraṇā vidyā lakṣmīḥ puṇyānusāriṇī / dānānusāriṇī kīrtir buddhiḥ karmānusāriṇī // MSS_2384 abhyāsarahitā vidyā nirudyogā nṛpaśriyaḥ / veṣayoṣāśca rāgiṇyo hāsyāyatanamaṅgane // MSS_2385 abhyāsaśchandasāṃ daṇḍo jvaradaṇḍaśca laṅghanam / yamadaṇḍo viṣṇubhaktiḥ śatrudaṇḍaḥ śubhā gatiḥ // MSS_2386 abhyāsasthitacūtaṣaṇḍagahanasthānādito gehinī grāmaṃ kaṃcidavṛkṣakaṃ virahiṇī tūrṇaṃ vadhūrnīyatām / atrāyāntyacireṇa kokilakulavyāhārajhaṃkāriṇaḥ panthastrījanajīvitaikaharaṇaprauḍhāḥ puro vāsarāḥ // MSS_2387 abhyāsāttu sthirasvānta ūrdhvaretāśca jāyate / parānandamayo yogī jarāmaraṇavarjitaḥ // MSS_2388 abhyāsāddhāryate vidyā kulaṃ śīlena dhāryate / guṇena jñāyate tvāryaḥ kopo netreṇa gamyate // MSS_2389 abhyāsāddhāryate vidyā kulaṃ śīlena dhāryate / guṇairmitrāṇi dhāryante akṣṇā krodhaśca dhāryate // MSS_2390 abhyāsānusarī vidyā buddhiḥ karmānusāriṇī / udyogānusarī lakṣmīḥ phalaṃ bhāgyānusāri ca // MSS_2391 abhyāsena sthiraṃ cittam abhyāsenānilacyutiḥ / abhyāsena parānando hyabhyāsenātmadarśanam // MSS_2392 abhyāsenānyasaṃcāro hyabhyāsenānyarūpatā / abhyāsena samutkrāntir abhyāsenāṇimādayaḥ // MSS_2393 abhyāso ratihetor bhavati narāṇāṃ na vastusadguṇataḥ / satyapi māṃsopacaye rāgāya kucau sphijau na punaḥ // MSS_2394 abhyāso hi karmaṇāṃ kauśalamāvahati / na hi sakṛnnipātamātreṇoda- bindurapi grāvaṇi nimnatāmādadhāti // MSS_2395 abhyukṣito'si salilairna balāhakānāṃ cāṣāgrapakṣasadṛśaṃ bhṛśamantarāle / mithyaitadānanamidaṃ bhavatastathā hi hemantapadmamiva niṣprabhatāmupaiti // MSS_2396 abhyutthānamupāgate gṛhapatau tadbhāṣaṇe namratā tatpādārpitadṛṣṭirāsanavidhistasyopacaryā svayam / supte tatra śayīta tatprathamato jahyācca śayyāmiti prācyaiḥ putri niveditaḥ kulavadhūsiddhāntadharmāgamaḥ // MSS_2397 abhyuddhṛtā vasumatī dalitaṃ ripūraḥ krīḍīkṛtā balavatā balirājalakṣmīḥ / ekatra janmani kṛtaṃ tadanena yūnā janmatraye yadakarot puruṣaḥ purāṇaḥ // MSS_2398 abhyudyatkavalagrahapraṇayinaste śallakīpallavās taccāsphālasahaṃ saraḥ kṣitidhṛtāmityasti ko nihnute / dantastambhaniṣaṇṇaniḥsahakaraḥ śvāsairatiprāṃśubhir yenāyaṃ virahī tu vāraṇapatiḥ svāmin sa vindhyo bhavān // MSS_2399 abhyunnatastanayugā taralāyatākṣī dvāri sthitā tadupayānamahotsavāya / sā pūrṇakumbhanavanīrajatoraṇasrak saṃbhāramaṅgalamayatnakṛtaṃ vidhatte // MSS_2400 abhyunnatāṅguṣṭhanakhaprabhābhir nikṣepaṇādrāgamivodgirantau / ājahratustaccaraṇau pṛthivyāṃ sthalāravindaśriyamavyavasthām // MSS_2401 abhyunnatānāmaṇurapyudāraṃ paścāt prakopaṃ janayedarīṇām / taṃ cāpramattaḥ prasamīkṣya yāyān- na nāśayed dṛṣṭamadṛṣṭahetoḥ // MSS_2402 abhyunnatā purastād avagāḍhā jaghanagauravāt paścāt / dvāre'sya pāṇḍusikate padapaṅktirdṛśyate'bhinavā // MSS_2403 abhyunnate'pi jalade jagadekasāra- sādhāraṇapraṇayahāriṇi hā yadete / ullāsalāsyalalitaṃ taravo na yānti he dāvapāvaka sa tāvaka eva doṣaḥ // MSS_2404 abhyunnatevāṅghrinakhāṅkurāṇāṃ dyutirvireje hariṇī dṛśo'syāḥ / puṅkhāvalī pañcaśarā yudhānāṃ lāvaṇyadarpadviguṇīkṛteva // MSS_2405 abhyunnato'si salilaiḥ paripūrito'si tvāmarthayanti vihagāstṛṣitāstathaite / kālaḥ payodhara paropakṛtestavāyaṃ caṇḍānilavyatikare kva bhavān kva te vā // MSS_2406 abhyupayuktāḥ sadbhir gatāgatairaharahaḥ prakhindānāḥ / kṛpaṇajanasaṃnikarṣaṃ prāpyārthāḥ prasvapantīva // MSS_2407 abhyullasanti vinivāritacandanānām eṇīdṛśāṃ vapuṣi kuṅkumapatralekhāḥ / abhyāgatāḥ karasarojapadāravinda- saṃrakṣaṇāya kiraṇā iva tigmabhānoḥ // MSS_2408 abhyuṣṇāt saghṛtādannād acchidrāccaiva vāsasaḥ / aparapreṣyabhāvācca bhūya icchan patatyadhaḥ // MSS_2409 abhyetya yācito'pi tyaktvā lajjāṃ mayā vigatalajjaḥ / cicchedaiṣa mamāśāṃ sahasā pratiṣedhaśastreṇa // MSS_2410 abhracchāyā khalaprītiḥ samudrānte ca medinī / alpenaiva vinaśyanti yauvanāni dhanāni ca // MSS_2411 abhracchāyā khalaprītir navasasyāni yoṣitaḥ / kiṃcitkālopabhogyāni yauvanāni dhanāni ca // MSS_2412 abhracchāyā khalaprītir veśyārāgo vibhūtayaḥ / mahībhujāṃ prasādaśca pañcaite cañcalāḥ smṛtāḥ // MSS_2413 abhracchāyā tṛṇādagniḥ khalaprītiḥ sthale jalam / veśyārāgaḥ kumitraṃ ca ṣaḍete budbudopamāḥ // MSS_2414 abhracchāyā tṛṇādagniḥ parādhīnaṃ ca yat sukham / ajñāneṣu ca vairāgyaṃ kṣiprametad vinaśyati // MSS_2415 abhradhvānairmukharitadiśaḥ śreṇayastoyadānāṃ dhārāsārairdharaṇivalayaṃ sarvataḥ plāvayanti / tena snehaṃ vahati vipulaṃ matsakhīyuktametat tvam niḥsneho yadasi tadidaṃ nātha me vismayāya // MSS_2416 abhrapuṣpamapi ditsati śītaṃ sārthinā vimukhatā yadabhāji / stokakasya khalu cañcupuṭena mlānirullasati tadghanasaṃghe // MSS_2417 abhravṛndaṃ viśākhāntaṃ prasūtyantaṃ ca yauvanam / rājyāntaṃ narakaṃ tadvad yācanāntaṃ hi gauravam // MSS_2418 abhrūvilāsamaspṛṣṭamadarāgaṃ mṛgekṣaṇam / idaṃ tu nayanadvandvaṃ tava tadguṇabhūṣitam // MSS_2419 amajjadākaṇṭhamasau sudhāsu priyaṃ priyāyā vacanaṃ nipīya / dviṣanmukhe'pi svadate stutiryā tanmiṣṭatā neṣṭamukhe tvameyā // MSS_2420 amadayanmadhugandhasanāthayā kisalayādharasaṃgatayā manaḥ / kusumasaṃbhṛtayā navamallikā smitarucā tarucāruvilāsinī // MSS_2421 amanaskaṃ gate citte jāyate karmaṇāṃ kṣayaḥ / yathā citrapaṭe dagdhe dahyate citrasaṃcayaḥ // MSS_2422 amantramakṣaraṃ nāsti nāsti mūlamanauṣadham / ayogyaḥ puruṣo nāsti yojakastatra durlabhaḥ // MSS_2423 amantramakṣaraṃ nāsti nāsti mūlamanauṣadham / nirdhanā pṛthivī nāsti hyāmnāyāḥ khalu durlabhāḥ // MSS_2424 amandataravāryagradhārāhatamahībhṛtaḥ / citracāpadharā vīrā vidyotante ghanā iva // MSS_2425 amandamaṇinūpurakvaṇanacārucārīkramaṃ jhaṇajjhaṇitamekhalāskhalitatārahāracchaṭam / idaṃ taralakaṅkaṇāvaliviśeṣavācālitaṃ mano harati subhruvaḥ kimapi kandukakrīḍitam // MSS_2426 amandamattamātaṅga āsārābhyudayānvitaḥ / ityādilakṣaṇopetaḥ skandhāvāraḥ praśasyate // MSS_2427 amandānandaniṣyandam apāstānyakriyākramam / jagajjanmotsave tasyāḥ pītāmṛtamivābhavat // MSS_2428 amandānandānāṃ galadalaghusaṃtāpavipadāṃ padāmbhojadvandvaṃ śirasi dadhatāminduśirasaḥ / kadā naḥ kālindīsalilaśabalairambarasarit taraṅgairaṅgārībhavati bhavabandhendhanacayaḥ // MSS_2429 amanyatāsau kusumeṣu garbhagaṃ parāgamandhaṃkaraṇaṃ viyoginām / smareṇa mukteṣu purā purāraye tadaṅgabhasmeva śareṣu saṃgatam // MSS_2430 amaratarukusumasaurabha- sevanasaṃpūrṇasakalakāmasya / puṣpāntaraseveyaṃ bhramarasya viḍambanā mahatī // MSS_2431 amarayuvatigītodgrīvasāraṅgaśṛṅgo- llikhitaśaśisudhāmbhaḥśādvalārāmaramyām / surapatigajagaṇḍasraṃsidānāmbudhārā prasavasurabhimāśāṃ vāsavīyāṃ namāmi // MSS_2432 amarīmukhasīdhumādhurīṇāṃ laharī kācana cāturī kalānām / taralīkurute mano madīyaṃ muralīnādaparaṃparā murāreḥ // MSS_2433 amarukakavitvaḍamaruka- nādena vinuhnutā na saṃcarati / śṛṅgārabhaṇitiranyā dhanyānāṃ śravaṇavivareṣu // MSS_2434 amarairamṛtaṃ na pītamabdher na ca hālāhalamulbaṇaṃ hareṇa / vidhinā nihitaṃ khalasya vāci dvayametad bahirekamantaranyat // MSS_2435 amarairgataṃ madhukaraiścalitaṃ pravaraiḥ prayātamapi padmadṛśām / vibhave gate sakalameva gataṃ dhruvamekamañcati yaśaḥ sarasaḥ // MSS_2436 amartyāḥ santu martyā vā cetanāḥ santvacetanāḥ / dānameva puraskṛtya stūyante bhuvanaistribhiḥ // MSS_2437 amarṣiṇā kṛtyamiva kṣamāśrayaṃ madoddhateneva hitaṃ priyaṃ vacaḥ / balīyasā tadvidhineva pauruṣaṃ balaṃ nirastaṃ na rarāja jiṣṇunā // MSS_2438 amarṣopagṛhītānāṃ manyusaṃtaptacetasām / parasparāpakāreṇa puṃsāṃ bhavati vigrahaḥ // MSS_2439 amalamṛṇālakāṇḍakamanīyakapolaruces taralasalīlanīlanalinapratiphulladṛśaḥ / vikasadaśokaśoṇakarakāntibhṛtaḥ sutanor madalulitāni hanta lalitāni haranti manaḥ // MSS_2440 amalātmasu pratiphalannabhitas taruṇīkapolaphalakeṣu muhuḥ / visasāra sāndrataramindurucām adhikāvabhāsitadiśāṃ nikaraḥ // MSS_2441 amalīmasamacchidram akrauryamatisundaram / adeyamapratigrāhyam aho jñānaṃ mahādhanam // MSS_2442 amātyaḥ śūra eva syād yuddhasaṃpanna eva ca / tasmādapi bhayaṃ rājñaḥ paśya rājyasya yojanam // MSS_2443 amātyarāṣṭradurgāṇi kośo daṇḍaśca pañcamaḥ / etāḥ prakṛtayastajjñair vijigīṣorudāhṛtāḥ // MSS_2444 amātyādyāḥ prakṛtayo mitrāntā rājyamucyate / aśeṣarājyavyasanāt pārthivavyasanaṃ guru // MSS_2445 amātye daṇḍa āyatto daṇḍe vainayikī kriyā / nṛpatau koṣarāṣṭre tu dūte saṃdhiviparyayau // MSS_2446 amātyaiḥ kāmavṛtto hi rājā kāpathamāśritaḥ / nigrāhyaḥ sarvathā sadbhir na nigrāhyo nigṛhyase // MSS_2447 amātyo yuvarājaśca bhujāvetau mahīpateḥ / mantrī netraṃ hi tadbhinna etasminnapi tadvadhaḥ // MSS_2448 amātsaryaṃ budhāḥ prāhur dānaṃ dharme ca saṃyamam / avasthitena nityaṃ ca satyenāmatsarī bhavet // MSS_2449 amānitaṃ hi yudhyeta kṛtamānārthasaṃgraham / na vimānimatyarthaṃ pradīptakrodhapāvakam // MSS_2450 amānuṣaṃ sattvamantar yoginaṃ praviśedyadi / vāyvagnidhāraṇā cainaṃ dehasaṃsthaṃ vinirdahet // MSS_2451 amānenāpi bhavatā dānamānādibhirguṇaiḥ / āśritaḥ sarva evāyaṃ samānaḥ kriyate janaḥ // MSS_2452 amāyayaiva varteta na kathaṃcana māyayā / budhyetāriprayuktāṃ ca māyāṃ nityaṃ susaṃvṛtaḥ // MSS_2453 amāvāsyāmaṣṭamīṃ ca paurṇamāsīṃ caturdaśīm / brahmacārī bhavennityam apyṛtau snātako dvijaḥ // MSS_2454 amitaṃ madhu tatkathā mama śravaṇaprāghuṇakīkṛtā janaiḥ / madanānalabodhane bhavet khaga dhāyyā dhigadhairyadhāriṇaḥ // MSS_2455 amitaḥ samitaḥ prāptair utkarṣairharṣada prabho / ahitaḥ sahitaḥ sādhuyaśobhirasatāmasi // MSS_2456 amitaguṇo'pi padārtho doṣeṇaikena nindito bhavati / nikhilarasāyanamahito gandhenogreṇa laśuna iva // MSS_2457 amitadyutirākarāt prasūtiḥ pariśuddhā ca mahāmaṇerviśeṣaḥ / makuṭe caraṇāṅgulīyake vā viniveśaḥ punarasya śilpitantram // MSS_2458 amitraṃ kurute mitraṃ mitraṃ dveṣṭi hinasti ca / karma cārabhate duṣṭaṃ tamāhurmūḍhacetasam // MSS_2459 amitraṃ kurute mitraṃ mitraṃ dveṣṭi hinasti ca / śubhaṃ vettyaśubhaṃ pāpaṃ bhadraṃ daivahato naraḥ // MSS_2460 amitraṃ kurute mitraṃ mitraṃ dveṣṭi hinasti vaḥ / mitrāṇi tasya naśyanti amitraṃ naṣṭameva ca // MSS_2461 amitraṃ naiva muñceta bruvantaṃ karuṇānyapi / duḥkhaṃ tatra na kurvīta hanyāt pūrvāpakāriṇam // MSS_2462 amitramapi ceddīnaṃ śaraṇaiṣiṇamāgatam / vyasane yo'nugṛhṇāti sa vai puruṣasattamaḥ // MSS_2463 amitrapramitā hyetā gataśraddhāḥ sudāruṇaḥ / mūlapravādena viṣaṃ prayacchanti jighāṃsavaḥ // MSS_2464 amitravyasanānmitram utthitaṃ yadvirajyati / arivyasanasiddhyā tac chatruṇaiva prasidhyati // MSS_2465 amitrāṇāṃ vadhe yukto mitrāṇāṃ saṃgrahe rataḥ / trivargaphalabhoktā tu rājā dharmeṇa yujyate // MSS_2466 amitrādunnatiṃ prāpya nonnato'smīti viśvaset / tasmāt prāpyonnatiṃ naśyet prāvāra iva kīṭakaḥ // MSS_2467 amitrānapi kurvīta mitrānyupacayāvahān / ahite vartamānāni mitrāṇyapi parityajet // MSS_2468 amitre viśvāsaḥ śvapacakarake saumikarasaḥ kapāle gaṅgāmbhaḥ khalapariṣadaṅke sujanatā / parikṣīṇācāre śrutamanupanīte ca nigamaḥ svataḥsiddhāṃ śuddhiṃ tyajati viparītaṃ ca phalati // MSS_2469 amitro na vimoktavyaḥ kṛpaṇaṃ bahvapi bruvan / kṛpā tasmin na kartavyā hanyādevāpakāriṇam // MSS_2470 amitro mitratāṃ yāti mitraṃ cāpi praduṣyati / sāmarthyayogāt kāryāṇāṃ tadgatyā hi sadā gatiḥ // MSS_2471 amī kārāgāre niviḍanalinīnālanigaḍair nibadhyantāṃ haṃsāḥ prathamavisakandāṅkurabhidaḥ / nave vāsantīnāmudayini vane garbhakalikā- cchido nirdhāryantāṃ parabhṛtayuvāno madakalāḥ // MSS_2472 amī taṭasamīpanirjharataraṅgariṅgatpayo- jaḍīkṛtapaṭīrabhūruhakuṭīrasaṃcāriṇaḥ / mano vidhurayanti me malayamekhalāmedurāḥ durāsadavanapriyapriyatamārutā mārutāḥ // MSS_2473 amī tilāḥ tailika nūnametāṃ snehādavasthāṃ bhavatopanītāḥ / dveṣo'bhaviṣyadyadamīṣu nūnaṃ tadā na jāne kimivākariṣyaḥ // MSS_2474 amī pānakarambhābhāḥ saptāpi jalarāśayaḥ / tvadyaśorāja haṃsasya pañjaraṃ bhuvanatrayam // MSS_2475 amī purasthāḥ sakalāḥ sunidritā na nūpuraṃ muñca sukhena yāsyasi / vrajatyapi śrīpatiraṅghrimāśritaṃ hare tavākhyātiriyaṃ bhaviṣyati // MSS_2476 amī pṛthustambabhṛtaḥ piśaṅgatāṃ gatā vipākena phalasya śālayaḥ / vikāsi vaprāmbhasi gandhasūcitaṃ namanti nighrātumivāsyatotpalam // MSS_2477 amībhiḥ saṃsiktestava kimu phalaṃ vāridaghaṭe yadete'pekṣante salilamavaṭebhyo'pi taravaḥ / ayaṃ yukto vyaktaṃ nanu sukhayituṃ cātakaśiśur yadeṣa grīṣme'pi spṛhayati na pāthastvadaparān // MSS_2478 amībhirākaṇṭhamabhoji tadgṛhe tuṣāradhārāmṛditeva śakarā / hayadviṣadvaṣkayaṇīpayaḥ sutaṃ sudhāhradāt paṅkamivoddhṛtaṃ dadhi // MSS_2479 amī vyarthārambhā duradhigamabhūbhṛtparisare viṣaktā lakṣyante vayamiva hatāśā jaladharāḥ / mamevāntaśceṣṭāviphalavipulākāravibhavāḥ svabhūmau yāntīmāḥ pariṇatimasaṃkhyāśca saritaḥ // MSS_2480 amī śirīṣaprasavāvataṃsāḥ prabhraṃśino vārivihāriṇīnām / pāriplavāḥ srotasi nimnagāyāḥ śaivālalolāṃśchalayanti mīnān // MSS_2481 amīṣāṃ jantūnāṃ katipayanimeṣasthitijuṣāṃ viyoge dhīrāṇāṃ ka iha paritāpasya viṣayaḥ / kṣaṇādutpadyante vilayamapi yānti kṣaṇamamī na ke'pi sthātāraḥ suragiripayodhiprabhṛtayaḥ // MSS_2482 amīṣāṃ prāṇānāṃ tulitabisinīpatrapayasāṃ kṛte kiṃ nāsmābhirvigalitavivekairvyavasitam / yadāḍhyānāmagre draviṇamadaniḥsaṃjñamanasāṃ kṛtaṃ vītavrīḍairnijaguṇakathāpātakamapi // MSS_2483 amīṣāṃ mañjuśrīruciravadanaśrīkṛtarucāṃ śrutaṃ no nāmāpi kva nu khalu himāṃśuprakṛtayaḥ / mamābhyarṇe dhārṣṭyāccarati punarindīvaramiti krudhevedaṃ prāntāruṇamavatu vo locanayugam // MSS_2484 amīṣāṃ maṇḍalābhogaḥ stanānāmeva śobhate / yeṣāmupetya sotkampā rājāno'pi karapradāḥ // MSS_2485 amīṣāṃ mohādvā dharaṇidharacūḍāñcalabhuvām abhāgyādvā kaiścinmarakatamaṇiścenna gaṇitaḥ / tathāsau rathyāyāmapi nipatitaḥ kiṃ na kurute samunmīlannīladyutilahariliptā iva diśaḥ // MSS_2486 amīṣāmāmodapraṇayasubhagaṃ saṃgatamabhūt prasūnairunnidraiḥ saha bahubhireva prativanam / udanyā na kvāpi vyaramadaravinde paramamī pibanti svacchandaṃ rasamudarapūraṃ madhulihaḥ // MSS_2487 amīṣāmārūḍhaprasavavivarāṇāṃ madhulihāṃ dhvaniḥ pānthastrīṇāṃ prasarati viyogajvara iva / drumālīnāṃ yūnormana iva sarāgaṃ kisalayaṃ parāgaḥ puṣpāṇāṃ patati madanasyeva viśikhaḥ // MSS_2488 amīṣāmuṣṇāṃśoḥ kiraṇanikarāṇāṃ paricayāt sarastīkṣṇaṃ mābhūstava kila nisargaḥ śiśirimā / durātmāno hyete katipayapayobindurasikān nirasyantaḥ pānthāṃstvayi kimapi śoṣaṃ vidadhati // MSS_2489 amī samuddhūtasarojareṇunā hṛtā hṛtāsārakaṇena vāyunā / upāgame duścaritā ivāpadāṃ gatiṃ na niścetumalaṃ śilīmukhāḥ // MSS_2490 amī hi vastrāntaniruddhavaktrāḥ prayānti me dūrataraṃ vayasyāḥ / paro'pi bandhuḥ sukhasaṃsthitasya mitraṃ na kaścid viṣamasthitasya // MSS_2491 amī hi vṛkṣāḥ phalapuṣpaśobhitāḥ kaṭhoraniṣpandalatopaveṣṭitāḥ / nṛpājñayā rakṣijanena pālitā narāḥ sadārā iva yānti nirvṛtim // MSS_2492 amī helonmeṣavyasaniṣu palāśeṣu paritaḥ pibanti svacchandaṃ madhu madhuliho mādyati janaḥ / ayaṃ ca pratyagraṃ daśati sahakāraṃ parabhṛto yadīdaṃ marmāntarvidalati ka eṣa vyatikaraḥ // MSS_2493 amuṃ kālakṣepaṃ tyaja jalada gambhīramadhuraiḥ kimebhirnirghoṣaiḥ sṛja jhaṭiti jhātkāri salilam / aye paśyāvasthāmakaruṇasamīravyatikara- sphuraddāvajvālāvalijaṭilamūrterviṭapinaḥ // MSS_2494 amuṃ puraḥ paśyasi devadāruṃ putrīkṛto'sau vṛṣabhadhvajena / yo hemakumbhastananiḥsṛtānāṃ skandasya mātuḥ payasāṃ rasajñaḥ // MSS_2495 amuṃ sahāsaprahitekṣaṇāni vyājārdhasaṃdarśitamekhalāni / nālaṃ vikartuṃ janitendraśaṅkaṃ surāṅganāvibhramaceṣṭitāni // MSS_2496 amuktāṃ bhūṣayantu svāṃ tanuṃ saṃsārasindhugaiḥ / maṇikarṇī tāmraparṇī muktimuktāphalairjanāḥ // MSS_2497 amudrakumudatviṣaḥ sphuritaphenalakṣmīspṛśo marālakulavibhramāḥ śapharaphālalīlābhṛtaḥ / jayanti girijāpatestaralamaulimandākinī- taraṅgacayacumbinastuhinadīdhiteraṃśavaḥ // MSS_2498 amudro'pi varaṃ kūpaḥ samudreṇāpi tena kim / susvādu salilaṃ yatra pīyate pathikaiḥ pathi // MSS_2499 amunā marukūpena ke ke nāma na vañcitāḥ / rudatpathikanetrāmbupicchilaprāntabhūminā // MSS_2500 amunā yamunājalakelikṛtā sahasā tarasā parirabhya bhṛtā / hariṇā hariṇī mṛganetravatī navayauvanayauvanabhāravatī // MSS_2501 amunaiva kaṣāyitastanī subhagena priyagātrabhasmanā / navapallavasaṃstare yathā racayiṣyāmi tanuṃ vibhāvasau // MSS_2502 amunaiva pathāgatāgataṃ kṛtavānadya manoharo hariḥ / sakhi durjanabhītayā mayā hatayā hanta ciraṃ na vīkṣitaḥ // MSS_2503 amuṣminnārāme tarubhirabhirāme viṭapinaḥ sphuṭaṃ nṛtyadbhṛṅgī vividhanavasaṃgītakalanāt / parānandaiḥ pūrṇāḥ ka iva tava varṇāvalipada- kramaśrotā vettā dvijavara śuka śrāmyasi kutaḥ // MSS_2504 amuṣminnudyānadrumakuharanīrandhrabharite tamaḥkhaṇḍe piṇḍīkṛtabahalakālāyasaghane / yatāmadyāsmākaṃ kathamapi puronyastacaraṇaṃ nimeṣe'pyunmeṣe nahi nahi viśeṣo nayanayoḥ // MSS_2505 amuṣminnudyāne vihagakhala eṣa pratikalaṃ vilolaḥ kākolaḥ kvaṇati khalu yāvat kaṭutaram / sakhe tāvat kīra draḍhaya hṛdi vācaṃ ca sakalāṃ na maunena nyūno bhavati guṇabhājāṃ guṇagaṇaḥ // MSS_2506 amuṣmin pañceṣostribhuvanajigīṣoḥ sahacare mukhaṃ rātreratrestanubhuvi rahaścumbati sati / jvalantīrṣyāroṣodayamayatayevoṣadhilatāḥ patadbhṛṅgībhaṅgyā dadhati kumudinyaḥ kaluṣatām // MSS_2507 amuṣmin saṃnaddhe jalamuci samabhyasya katicit kakārān paryantadviguṇamatarephaprasavinaḥ / sa mādyandātyūhaścalavipulakaṇṭhaḥ prasarati kramodañcattāraḥ kramavaśanamanmandamadhuraḥ // MSS_2508 amuṣmin saṃsāre parikalitasāretaratayā tadā vidyotkarṣaḥ pariṇatimupaiti śrutividām / yadā mandākinyā madhuravamarālīkalakala- praṇālīvācāle parisarataṭe yānti divasāḥ // MSS_2509 amuṣmiṃllāvāṇyāmṛtasarasi nūnaṃ mṛgadṛśaḥ smaraḥ śarvapluṣṭaḥ pṛthujaghanabhāge nipatitaḥ / yadaṅgāṅgārāṇāṃ prathamapiśunā nābhikuhare śikhā dhūmasyeyaṃ pariṇamati romāvalivapuḥ // MSS_2510 amuṣmai caurāya pratinihatamṛtyupratibhiye prabhuḥ prītaḥ prādāduparitanapādadvayakṛte / suvarṇānāṃ koṭīrdaśa daśanakoṭikṣatagirīn gajendrānapyaṣṭau madamuditakūjanmadhulihaḥ // MSS_2511 amuṣya dorbhyāmaridurgaluṇṭhane dhruvaṃ gṛhītārgaladīrghapīnatā / uraḥśriyā tatra ca gopurasphurat- kapāṭadurdharṣatiraḥprasāritā // MSS_2512 amuṣya dhīrasya jayāya sāhasī tadā khalu jyāṃ viśikhaiḥ sanāthayan / nimajjayāmāsa yaśāṃsi saṃśaye smarastrilokīvijayārjitānyapi // MSS_2513 amuṣya muṣitā lakṣmīś cakṣuṣeti na nūtanam / na vedmi kathayatyasyāḥ karṇe lagnaṃ kimutpalam // MSS_2514 amuṣya vidyā rasanāgranartakī trayīva nītāṅgaguṇena vistaram / agāhatāṣṭādaśatāṃ jigīṣayā navadvayadvīpapṛthagjayaśriyām // MSS_2515 amuṣyāṃ saṃkrāntau tava taruṇi tāruṇyataraṇe smaro dātā devastrivalitaṭinītīranikaṭe / amū te vakṣojau sakhi sughaṭitau hāṭakaghaṭau mahādānaṃ kasmai vada bhavatu sāraṅganayane // MSS_2516 amuṣyā lāvaṇyaṃ mṛdulamṛdulānapyavayavān manolaulyaṃ dhātuḥ karakaṭhinatāṃ me vimṛśati / padaṃ citte dhatte matiriti purā paṅkajabhuvā dhruvaṃ kalyāṇīyaṃ kalitasukṛtaireva racitā // MSS_2517 amuṣyorvībharttuḥ prasṛmaracamūsindhurabhavair avaimi prārabdhe vamathubhiravaśyāyasamaye / na kampantāmantaḥ pratinṛpabhaṭā mlāyatu na tad vadhūvaktrāmbhojaṃ bhavatu na sa teṣāṃ kudivasaḥ // MSS_2518 amūni gacchanti yugāni na kṣaṇaḥ kiyat sahiṣye na hi mṛtyurasti me / sa māṃ na kāntaḥ sphuṭamantarujjhitā na taṃ manastacca na kāyavāyavaḥ // MSS_2519 amūrkho yo manuṣyāṇāṃ manyusaṃtaptacetasām / parasparopakāreṇa puṃsāṃ bhavati vigrahaḥ // MSS_2520 amūrhi bhittvā jaladāntarāṇi paṅkāntarāṇīva mṛṇālasūcyaḥ / patanti candravyasanādvimuktā divo'śrudhārā iva vāridhārāḥ // MSS_2521 amūlyasya mama svarṇatulākoṭidvayaṃ kiyat / iti kopādivātāmraṃ pādayugmaṃ mṛgīdṛśaḥ // MSS_2522 amṛtaṃ kirati himāṃśur viṣameva phaṇī samudgirati / guṇameva vakti sādhur doṣamasādhuḥ prakāśayati // MSS_2523 amṛtaṃ caiva mṛtyuśca dvayaṃ dehe pratiṣṭhitam / mṛtyumāpadyate mohāt satyenāpadyate'mṛtam // MSS_2524 amṛtaṃ tadadharabimbe vacaneṣvamṛtaṃ vilokane'pyamṛtam / amṛtabhṛtau kucakumbhau satyaṃ sā sṛṣṭiraparaiva // MSS_2525 amṛtaṃ durlabhaṃ n ṇāṃ devānāmudakaṃ tathā / pit ṇāṃ durlabhaḥ putras takraṃ śakrasya durlabham // MSS_2526 amṛtaṃ nāma yat santo mantrajihveṣu juhvati / śobhaiva mandarakṣubdhakṣubhitāmbhodhivarṇanā // MSS_2527 amṛtaṃ bhujyate vidye bhavatīmāśritaiḥ param / anye tu bata dūyante saṃsaranta itastataḥ // MSS_2528 amṛtaṃ śiśire vahnir amṛtaṃ kṣīrabhojanam / amṛtaṃ guṇavadbhāryā amṛtaṃ bālabhāṣitam // MSS_2529 amṛtaṃ śiśire vahnir amṛtaṃ priyadarśanam / amṛtaṃ rājasaṃmānam amṛtaṃ kṣīrabhojanam // MSS_2530 amṛtaṃ śiśire vahnir amṛtaṃ bālabhāṣaṇam / amṛtaṃ svapriyā bhāryā hyamṛtaṃ svāmigauravam // MSS_2531 amṛtaṃ śiśire vahnir amṛtaṃ svāmigauram / bhāryāmṛtaṃ guṇavatī dhāroṣṇamamṛtaṃ payaḥ // MSS_2532 amṛtaṃ sadguṇā bhāryā amṛtaṃ bālabhāṣitam / amṛtaṃ rājasaṃmānam amṛtaṃ mānabhojanam // MSS_2533 amṛtajaladheḥ pāyaṃ pāyaṃ payāṃsi payodharaḥ kirati karakāstārākārā yadi sphaṭikāvanau / tadiha tulanāmānīyante kṣaṇaṃ kaṭhināḥ punaḥ satatamamṛtasyandodgārā giraḥ pratibhāvatām // MSS_2534 amṛtadravamādhurīdhurīṇāṃ giramākarṇya kuraṅgalocanāyāḥ / muhurabhyasanaṃ kaṣāyakaṇṭhī kalakaṇṭhī kurute kuhūrutena // MSS_2535 amṛtadravairvidadhadabjadṛśām apamārgamoṣadhipatiḥ sma karaiḥ / parito visarpi paritāpi bhṛśaṃ vapuṣo'vatārayati mānaviṣam // MSS_2536 amṛtanidhānaṃ ruciraṃ saṃtāpanivartate sadā niratam / candramukhaṃ tava sundari susmitabhāsā vikāsate paritaḥ // MSS_2537 amṛtamadhuraiḥ kāñcīnādaiḥ kṛtābhayaḍiṇḍime trivalilaharīlāvaṇyāmbhaḥkaṇotkarakarbure / viṣamanayanajvālājālāvalīḍhaparākramo luṭhati madanastanvaṅgīnāṃ nitambaśilātale // MSS_2538 amṛtamamṛtaṃ kaḥ saṃdeho madhūnyapi nānyathā madhuramadhikaṃ cūtasyāpi prasannarasaṃ phalam / sakṛdapi punarmadhyasthaḥ san rasāntaravijjano vadatu yadihānyatsvādu syāt priyādaśanacchadāt // MSS_2539 amṛtamamṛtaṃ candraṃ candraṃ ratiṃ ca ratiṃ tathā prathitamatayaḥ kāmaṃ brūyurmadhūni madhūnyapi / yadi na subhagāsparśāmodaṃ vinā pramude tataḥ sakalamakalaṃ teṣāṃ vyūhaṃ bravīmi punaḥ priye // MSS_2540 amṛtamamṛtaṃ candraścandrastathāmbujamambujaṃ ratirapi ratiḥ kāmaḥ kāmo madhūni madhūnyapi / iti na bhajate vastu prāyaḥ parasparasaṃkaraṃ tadiyamabalā dhatte lakṣmīṃ kathaṃ sakalātmikām // MSS_2541 amṛtamayamanaṅgakṣmāruhasyālavālaṃ mṛtadivasakapālaṃ kālakāpālikasya / jayati makaraketoḥ śāṇacakraṃ śarāṇām amarapurapurandhrīdarpaṇaḥ śvetabhānuḥ // MSS_2542 amṛtarasavisaravitaraṇa- maraṇottāritasure sati payodhau / kasya sphuranti hṛdaye grīṣmataḍākā bhuvi varākāḥ // MSS_2543 amṛtarasasārabhūtaḥ sakalakalo makaraketusarvasvam / akhilajananayanasukhakṛt kathamindurvāsare'bhyuditaḥ // MSS_2544 amṛtavacanalīlāvibhramairannapānaṃ racaya catura kīra bhrāntacitteṣu teṣu / akalitaparasevātāpapāpaḥ piko'sau bhajatu vipinavāṭīmeṣa pīyūṣakaṇṭhaḥ // MSS_2545 amṛtasiktamivāṅgamidaṃ yadi bhavati tanvi tavādbhutavīkṣitaiḥ / adharamindukarādapi śubhrayanty aruṇayantyaruṇādapi kiṃ dṛśam // MSS_2546 amṛtasyandikiraṇaś candramā nāmato mataḥ / anya evāyamarthātmā viṣaniṣyandidīdhitiḥ // MSS_2547 amṛtasyandinaṃ kaścit kṛṣṇameghaṃ dvijaḥ smaran / udanyayā na veśantam udanvantaṃ ca vīkṣate // MSS_2548 amṛtasya pravāhaiḥ kiṃ kāyakṣālanasaṃbhavaiḥ / cirānmitrapariṣvaṅgo yo'sau mūlyavivarjitaḥ // MSS_2549 amṛtasyeva kuṇḍāni sukhānāmiva rāśayaḥ / rateriva nidhānāni yoṣitaḥ kena nirmitāḥ // MSS_2550 amṛtasyeva tṛpyeta apamānasya yogavit / viṣavacca jugupseta saṃmānasya sadā dvijaḥ // MSS_2551 amṛtasyeva saṃtṛpyed avamānasya vai dvijaḥ / sukhaṃ hyavamataḥ śete yo'vamantā sa naśyati // MSS_2552 amṛtāṃśoḥ kiraṇebhyo- 'jāyata vṛddhirmahodadherudare / kathayanti hāramaṇayo hṛdi tāpamuṣaḥ spṛśanto'pi // MSS_2553 amṛtātmani padmānāṃ dveṣṭari snigdhatārake / mukhendau tava satyasmin apareṇa kimindunā // MSS_2554 amṛtādamṛtaṃ na tāvakād aparaṃ yat tripurārirādarāt / avalambya śiraḥsthalena tad dhṛtahālāhāla eṣa jīvati // MSS_2555 amṛtādhmātajīmūtasnigdhasaṃhananasya te / pariṣvaṅgīya vātsalyād ayamutkaṇṭhate janaḥ // MSS_2556 amṛtāpyāyināṃ n ṇāṃ saṃtoṣo naiva jāyate / gāvastṛṇamivāraṇye prārthayanti navaṃ navam // MSS_2557 amṛtāyatāmiti vadet pīte bhukte kṣute ca śataṃ jīva / choṭikayā saha jṛmbhā- samaye syātāṃ cirāyurānandau // MSS_2558 amṛtā vigataprāṇā sāntaḥ śalyākṛtavraṇā / abaddhā niścalevāste kūṭasaṃsthe mṛge mṛgī // MSS_2559 amṛtotprekṣaṇe cārur aśeṣajanasajjanaḥ / kavirgaruḍavanmānya indravajrādivṛttakṛt // MSS_2560 amṛtonmathitaiḥ suvarṇacūrṇair mṛdamutpādya nidhāya nābhicakre / akaronnavaromarājiyaṣṭyā kucakumbhau kusumeṣukumbhakāraḥ // MSS_2561 amedhyapūrṇe kṛmijālasaṃkule svabhāvadurgandhini śaucavarjite / kalevare mūtrapurīṣabhājane ramanti mūḍhā viramanti paṇḍitāḥ // MSS_2562 ameyo mitalokastvam anarthī prārthanāvahaḥ / ajito jiṣṇuratyantam avyakto vyaktakāraṇam // MSS_2563 amoghakrodhaharṣasya svayaṃ kṛtyānvavekṣiṇaḥ / ātmapratyayakośasya vasudheyaṃ vasuṃdharā // MSS_2564 amoghā vāsare vidyud amoghaṃ niśi garjitam / amoghā munīnāṃ vāṇī amoghaṃ devadarśanam // MSS_2565 amauktikamasauvarṇaṃ brāhmaṇānāṃ vibhūṣaṇam / devatānāṃ pit ṇāṃ ca bhāgo yena pradīyate // MSS_2566 ambaraṃ vinayataḥ priyapāṇer yoṣitaśca karayoḥ kalahasya / vāraṇāmiva vidhātumabhīkṣṇaṃ kakṣyayā ca valayaiśca śiśiñje // MSS_2567 ambaraṃ stimitamambudhārayā vyakta eṣa paritaḥ payodharaḥ / prāvṛṣā kimapi lajjamānayā mīlite ravividhūvilocane // MSS_2568 ambaramanūrulaṅghyaṃ vasuṃdharā sāpi vāmanaikapadā / abdhirapi potalaṅghyaḥ satāṃ manaḥ kena tulyaṃ syāt // MSS_2569 ambaramapanaya mugdhe vrajatu vikāśaṃ digambaratā / hārāvalisurataṭinī nakhaśaśimaṇḍalasya kucaśambhoḥ // MSS_2570 ambaramambuni patramarātiḥ pītamahīnagaṇasya dadāha / yasya vadhūstanayaṃ gṛhamabjā pātu sa vo haralocanavahniḥ // MSS_2571 ambarameṣa ramaṇyai yāminyai vāsaraḥ preyān / adhikaṃ dadau nijāṅkād atha saṃkucitaḥ svayaṃ tasthau // MSS_2572 ambaravipinamidānīṃ timiravarāho'vagāhate jaladheḥ / romasu yadasya lagnās tārakajalabindavo bhānti // MSS_2573 ambarāntamavalambitukāmam andhyayā samabhivīkṣya tu kāmam / andhakāramatha gamya tanūnaṃ lajjayeva niragamyata nūnam // MSS_2574 ambare'mbubharalambipayode mattabarhirucire'drinitambe / puṣpadhāmani kadambakadambe kā gatiḥ pathika kālavilambe // MSS_2575 amba śrāmyasi tiṣṭha gorasamahaṃ mathnāmi manthānakaṃ prālambya sthitamīśvaraṃ sarabhasaṃ dīnānano vāsukiḥ / sāsūyaṃ kamalālayā suragaṇaḥ sānandamudyadbhayaṃ rāhuḥ praikṣata yaṃ sa vo'stu śivado gopālabālo hariḥ // MSS_2576 ambā kupyati tāta mūrdhni vidhṛtā gaṅgeyamutsṛjyatāṃ vidvan ṣaṇmukha kā gatirmama ciraṃ mūrdhni sthitāyā vada / kopāveśavaśādaśeṣavadanaiḥ pratyuttaraṃ dattavān ambhodhirjaladhiḥ payodhirudadhirvārāṃ nidhirvāridhiḥ // MSS_2577 ambā tuṣyati na mayā na snuṣayā sāpi nāmbayā na mayā / ahamapi na tayā na tayā vada rājan kasya doṣo'yam // MSS_2578 ambāmathārghajalapātrabhṛtaṃ nirīkṣya dūrādapāsaradasau janatā vihastā / pūrṇādivāndhatamasāni tuṣārakānter āryāt pṛthagjanaśatāni hi saṃbhramanti // MSS_2579 ambāyāśca pituśca sadguṇagaṇo yasminnabhivyajyate tasmin svapratibimbiteva nikhilā saivākṛtiḥ sā dyutiḥ / sā vāṇi vinayaḥ sa eva sahajaḥ puṇyānubhāvaḥ sa ca ślāghāyāḥ sadanaṃ sukhasya vasatistenaiva putrī pitā // MSS_2580 ambā yena sarasvatī sutavatī tasyārpayantī rasān nānācāṭumukhī sa durlaḍitavān khelābhirucchṛṅkhalaḥ / jihvādurvyasanairupadravarujaḥ kurvanti ye duḥsutām tān dṛṣṭvārthamitastato nikhanati svaṃ niḥsvamātanvatī // MSS_2581 ambā śete'tra vṛddhā pariṇatavayasāmagraṇīratra tāto niḥśeṣāgārakarmaśramaśithilatanuḥ kumbhadāsī tatheha / asmin pāpāhamekā katipayadivasaproṣitaprāṇanāthā pānthāyetthaṃ yuvatyā kathitamabhimataṃ vyāhṛtivyājapūrvam // MSS_2582 ambujamambuni jātaṃ nahi dṛṣṭaṃ jātamambujādambu / adhunā tadviparītaṃ caraṇasarojādvinirgatā gaṅgā // MSS_2583 ambujamambuni magnaṃ trāsādākāśamāśritaścandraḥ / samprati kaḥ paripanthī yaṃ prati kopāruṇaṃ vadanam // MSS_2584 ambudaḥ kṛtapado nabhastale toyapūraparipūritodadhiḥ / goṣpadasya bharaṇe'pmaśaktimān ityasatyamabhidhīyate katham // MSS_2585 ambudherudagamadvidhubhaṅgyā nūnamaurvaśikhibhāsmanapiṇḍaḥ / yatkilāsya ghaṭate nahi tṛptiḥ khaṇḍitājanadṛgambusaridbhiḥ // MSS_2586 ambeyaṃ neyamambā nahi kharakapiśaṃ śmaśru tasyā mukhārdhe tāto'yaṃ naiṣa tātaḥ stanamurasi piturdṛṣṭavānnāhamatra / keyaṃ ko'yaṃ kimetadyuvatiratha pumān vastu kiṃ syāt tṛtīyaṃ śaṃbhoḥ saṃvīkṣya rūpādapasarati guhaḥ śaṅkitaḥ pātu yuṣmān // MSS_2587 ambhaḥ kardamatāmupaiti sahasā paṅkadravaḥ pāṃśutāṃ pāṃśurvāraṇakarṇatālapavanair dikprāntanīhāratām / nimnatvaṃ girayaḥ samaṃ viṣamatāṃ śūnyaṃ janasthānakaṃ niryāte tvayi rājyapāla bhavati tyaktasvabhāvaṃ jagat // MSS_2588 ambhaḥ kumbhāmbhoruha- cāmarabhṛṅgārahemarūpyāṇi / phalatāmbūlavarāmbara- madirāmīnājyabhojyāni // MSS_2589 ambhaḥsaṃbhṛtimantharāmbudaravaiḥ śālūragarjābhara- prārabdhapriyaviprayuktayuvatījīvagrahe bhīṣaṇāḥ / vidyuddanturitāndhakārapaṭalā gāmbhīryabaddhārava- sthairyonmūlanaśaktayaḥ kathamamī niryānti varṣāniśāḥ // MSS_2590 ambhasaḥ parimāṇena unnataṃ kamalaṃ bhavet / svasvāminā balavatā bhṛtyo bhavati garvitaḥ // MSS_2591 ambhasaḥ prasṛtīraṣṭau ravāvanudite pibet / vātapittakaphān hatvā jīvedvarṣaśataṃ sukhī // MSS_2592 ambhasā bhidyate setus tathā mantro'pyarakṣitaḥ / paiśunyād bhidyate sneho vāgbhirbhidyeta kātaraḥ // MSS_2593 ambhasā śamamāyāti muṣṭimeyaśikhaḥ śikhī / pravṛddho'dhaḥsthitaiḥ paścāt saṃtaptaireva dṛśyate // MSS_2594 ambhasi taraṇisutāyāḥ stambhitataraṇiḥ sa devakīsūnuḥ / ātaravirahitagopyāḥ kātaramukhamīkṣate smeraḥ // MSS_2595 ambhastattvaṃ bhūmitattvaṃ ca vāyos tattvaṃ tejastattvamākāśatattvam / pañcaitāni prāṇavāyuṃ militvā nāḍīyugme prāṇināṃ saṃcaranti // MSS_2596 ambhāṃsi jalajantūnāṃ durgaṃ durganivāsinām / svabhūmiḥ śvāpadādīnāṃ rājñāṃ sainyaṃ paraṃ balam // MSS_2597 ambhojagarbhasukumāratanustadāsau kaṇṭhagrahe prathamarāgaghane vilīya / sadyaḥ patanmadanamārgaṇarandhramārgair manye mama priyatamā hṛdayaṃ praviṣṭā // MSS_2598 ambhojapatrāyatalocanānām ambhodhidīrghāsviha dīrghikāsu / samāgatānāṃ kuṭilairapāṅgair anaṅgabāṇaiḥ prahatā yuvānaḥ // MSS_2599 ambhojaprakaro'tha ketakakulaṃ kundotkaraḥ kairava- vrāto malligaṇo'tha campakacayo jātīgaṇo vāthavā / no cedādaramātanoti pika tatkhedaṃ vṛthā mā kṛthā yasmāt kvāpi kadāpi ko'pi bhavitā yastvadguṇaṃ jñāsyati // MSS_2600 ambhojākṣyāḥ puravanalatā dhāmni saṃketabhājaś cetonāthe cirayati bhṛśaṃ mohanidrāṃ gatāyāḥ / svacchaṃ nābhihradavalayitaṃ kāntaratnāṃśujālaṃ toyabhrāntyā pibati hariṇī vismayaṃ ca prayāti / MSS_2601 ambhojāni ghanāghanavyavahito'pyullāghayatyaṃśumān dūrastho'pi payodharo'tiśiśirasparśaṃ karotyātapam / śaktiḥ kāpyaparikṣatāsti mahatāṃ svairaṃ daviṣṭhānyaho yanmāhātmyavaśena yānti ghaṭanāṃ kāryāṇi niryantraṇām // MSS_2602 ambhojinīvanavilāsanivāsameva haṃsasya hanti nitarāṃ kupito vidhātā / na tvasya dugdhajalabhedavidhau prasiddhāṃ vaidagghyakīrtimapahartumasau samarthaḥ // MSS_2603 ambhodastanitaṃ niśamya kariṇāṃ bṛṃheti raṃhoyutas sadyastyaktamahīdhrakandaragṛhaḥ kautūhalī nirgataḥ / etasmin kṣaṇa eva caṇḍamaśanerākarṇya śabdaṃ krudhā taṃ pratyutpatati svagarjitajitaṃ dhīro mṛgāṇāṃ patiḥ // MSS_2604 ambhodhiḥ sthalatāṃ sthalaṃ jaladhitāṃ dhūlīvalaḥ śailatāṃ merurmṛtkaṇatāṃ tṛṇaṃ kuliśatāṃ vajraṃ tṛṇaklībatām / vahniḥ śītalatāṃ himaṃ dahanatāmāyāti yasyecchayā līlādurlalitādbhutavyasanine daivāya tasmai namaḥ // MSS_2605 ambhodhikṣiptamuktāruciharicaraṇodgīrṇagaṅgāmbutulyaṃ kālindīphenakāntisphuritaphaṇadharonmuktanirmokarociḥ / karṇāṭīkuntalāntarvigalitasumanodāmaramyaṃ samantāc chrīkhaṇḍālepalakṣmīmupanayati yaśo yasya khaḍgaprasūtam // MSS_2606 ambhodhīnāṃ tamālaprabhavakisalayaśyāmavelāvanānām ā pārebhyaścaturṇāṃ caṭulatimikulakṣobhitāntarjalānām / mālevāmlānapuṣpā tava nṛpatiśatairuhyate yā śirobhiḥ sā mayyeva skhalantī kathayati vinayālaṃkṛtaṃ te prabhutvam // MSS_2607 ambhodhereva jātāḥ kati jagati na te hanta santīha śaṅkhā yān saṃgṛhya bhramanti pratibhavanamamī bhikṣavo jīvanāya / ekaḥ śrīpāñcajanyo hariharakamalakroḍahaṃsāyamāno yasyādhvānairamānairasuravaravadhūvargagarbhā galanti // MSS_2608 ambhodherjalayantramandiraparispande'pi nidrāṇayoḥ śrīnārāyaṇayorghanaṃ vighaṭayatyūṣmā samāliṅganam / kiṃ cottaptaviyatkapālaphalake kaṅkālaśeṣaśriyaṃ candraṃ marmarayanti parpaṭamiva krūrā raveraṃśavaḥ // MSS_2609 ambhodhervaḍavāmukhānalajhalājvālopagūḍhāntarā vyāmohādapibannapaḥ sphuṭamamī tarṣeṇa paryāvilāḥ / uddeśasphuradindracāpavalayajvālāpadeśādaho dahyante kathamanyathārdhamalināṅgāradyutastoyadāḥ // MSS_2610 ambhodhau viharantamantarahitaiḥ kīrtiṃ vahantaṃ guṇais taṃ mainākamavajragarvaviṣayau pakṣau dadhānaṃ numaḥ / āsanne suralokamānuṣajagatpātālapārātyaye yaḥ pāthonidhilaṅghinaḥ pathi marutsūnorvyanaiṣīt klamam // MSS_2611 ambhonidheranavagītaguṇaikarāśer uccaiḥśravaprabhṛtiṣu prasabhaṃ hṛteṣu / āśvāsanaṃ yadavakṛṣṭamabhūnmaharṣe toyaṃ tvayā tadapi niṣkaruṇena pītam // MSS_2612 ambho'pi pravahatsvabhāvamaśanairāśyānamaśmāyate grāvāmbhaḥ sravati dravatvamuditodrekeṣu cāveyuṣaḥ / kālasyāskhalitaprabhāvarabhasaṃ bhāti prabhutve'dbhute kasyāmutra vidhātṛśaktighaṭite mārge nisargaḥ sthiraḥ // MSS_2613 ambhobindugrahaṇarabhasāṃścātakān vīkṣamāṇāḥ śreṇībhūtāḥ parigaṇanayā nirdiśanto valākāḥ / tvāmāsādya stanitasamaye mānayiṣyanti siddhāḥ sotkampāni priyasahacarīsaṃbhramāliṅgitāni // MSS_2614 ambho bhajasva ciramasya yathābhilāṣam etanna tāṇḍavaya sairibha kānanaṃ ca / duśceṣṭitena yadanena bhṛśaṃ tavaiṣa dhvastāśayo bhavati niṣkaluṣastaḍāgaḥ // MSS_2615 ambhobhistanakumbhayostava ghanaśleṣāt samutkīrṇatāṃ yātāyā śukavakrimapraṇayinī seyaṃ na luptā lipiḥ / kiṃ caitāṃ kusumeṣu kuñjaraśironakṣatramālāṃ tiro- dhitsurniṣphalameva majjasi nabhaḥ svacche sarovāriṇi // MSS_2616 ambhomucāṃ salilamudgiratāṃ niśīthe tāḍīvaneṣu nibhṛtasthitakarṇatālāḥ / ākarṇayanti kariṇo'rdhanimīlitākṣā dhārāravaṃ daśanakoṭiniṣaṇṇahastāḥ // MSS_2617 ambhorāśirivāsi sattvanilayo no mandarakṣo bhavān kalyāṇaprakṛtiḥ sumeruriva kiṃ devaḥ surāpāśrayaḥ / sacchāyo na tu rūḍhadustaralatastvaṃ kalpavṛkṣo yathā taiḥ kurvanti tulāṃ tathāpi bhavato mūḍhāḥ kavīnāṃ dhiyaḥ // MSS_2618 ambhoruhaṃ vadanamambakamindukāntaḥ pāthonidhiḥ kusumacāpabhṛto vikāraḥ / prādurbabhūva subhaga tvayi dūrasaṃsthe caṇḍālacandradhavalāsu niśāsu tasyāḥ // MSS_2619 ambhoruhamaye snātvā vāpīpayasi kāminī / dadāti bhaktisaṃpannā puṣpasaubhāgyakāmyayā // MSS_2620 ambhoruhākṣi śaṃbhoś caraṇāvārādhitau kena / yasmai vicalitavadanā madanākūtaṃ vibhāvayasi // MSS_2621 ambhovāhamuradviṣo nivasanaṃ dhvāntādridivyauṣadhī kandarpasya vilāsacampakadhanurvarṣālatāmañjarī / lekhā vyomakaśopale viracitā cāmīkarasya sphurad dhāmnaḥ pānthivilāsinījanamanaḥ kampāya śampābhavat // MSS_2622 amlānapaṅkajā mālā kaṇṭhe rāmasya sītayā / mudhā budhā bhramantyatra pratyakṣe'pi kriyāpade // MSS_2623 amlānamālyābharaṇāmbarasya varāṅganānandanamandirasya / nityaprakāśotsavasevitasya svargasya vittasya ca ko viśeṣaḥ // MSS_2624 amlānastabakanti kuntalabhare sīmantasīmāsvimāḥ sindūranti kapolabhittiṣu milanmaireyarāganti ca / prauḍherṣyādyutiviśramanti nayanopānte kuraṅgīdṛśaḥ bimboṣṭhe kṣitipāla bālataraṇerlākṣārasanti tviṣaḥ // MSS_2625 amlānirāmodabharaśca divyaḥ puṣpeṣu bhūyādbhavadaṅgasaṅgāt / dṛṣṭaṃ prasūnopamayā mayānyan na dharmaśarmobhayakarmaṭhaṃ yat // MSS_2626 amlāno balavāñśūraś chāyevānugataḥ sadā / satyavādī mṛdurdāntaḥ sa rājavasatiṃ vaset // MSS_2627 ayaṃ kanakanirmitaḥ sakalabhūdharādunnataḥ sahasranayanāśrayaḥ sapadi labdhabhāgyodayaḥ / kucopari parisphurattaruṇicārucelāñcalaṃ manāgapi nivāraya tyajatu garvamurvīdharaḥ // MSS_2628 ayaṃ kāṇaḥ śukro viṣamacaraṇaḥ sūryatanayaḥ kṣatāṅgo'yaṃ rāhurvikalamahimā śītakiraṇaḥ / ajānānasteṣāmapi niyatakarmasvakaphalaṃ grahagrāmagrastā vayamiti jano'yaṃ pralapati // MSS_2629 ayaṃ kāmo nijāmo vā tvayā kimavadhāritam / iti dṛṣṭiriva praṣṭuṃ śrutiṃ śrayati subhruvām // MSS_2630 ayaṃ khalu mṛṇālinīnavavilāsavaihāsikas tviṣāṃ vitapate patiḥ sapadi dṛśyamānā nijāḥ / stanau pulakayanti cotpaladṛśāṃ priyoraḥsthale viparyasitavṛttayo ghusṛṇapaṅkapatrāṅkurāḥ // MSS_2631 ayaṃ ca suratajvālaḥ kāmāgniḥ praṇayendhanaḥ / narāṇāṃ yatra hūyante yauvanāni dhanāni ca // MSS_2632 ayaṃ jyotsnājānistava vadanadūno'mbaraguhāṃ praviṣṭastatrāpi prasṛtamidamenaṃ dṛḍhatamaḥ / iti trāsodrekakramagalitasattvaḥ kṣayagadī vidhirdagdho dīnaṃ vyathayati nidānaṃ hi mṛdutā // MSS_2633 ayaṃ tasyā rathakṣobhād aṃsenāṃso nipīḍitaḥ / ekaḥ kṛtī śarīre'smiñ śeṣamaṅgaṃ bhuvo bharaḥ // MSS_2634 ayaṃ tāvad bāṣpastruṭita iva muktāmaṇisaro visarpan dhārābhirluṭhati dharaṇīṃ jarjarakaṇaḥ / niruddho'pyāvegaḥ sphuradadharanāsāpuṭatayā pareṣāmunneyo bhavati ca bharādhmātahṛdayaḥ // MSS_2635 ayaṃ te vidrumacchāyo marumārga ivādharaḥ / karoti kasya no bāle pipāsākulitaṃ manaḥ // MSS_2636 ayaṃ trayāṇāṃ grāmāṇāṃ nidhānaṃ madhuradhvaniḥ / rekhātrayamitīvāsyāḥ sūtritaṃ kaṇṭhakandale // MSS_2637 ayaṃ daridro bhaviteti vaidhasīṃ lipiṃ lalāṭe'rthijanasya jāgratīm / mṛṣā na cakre'lpitakalpapādapaḥ praṇīya dāridryadaridratāṃ nalaḥ // MSS_2638 ayaṃ dūtārthasaṃkṣepaḥ pratyarthaniyatā giraḥ / prayojanaṃ kriyotpādi kiyacchakyeta bhāṣitum // MSS_2639 ayaṃ dūrabhrāntaḥ paṭutarapipāsākulamanāḥ kapole te mattadvipa nipatitaḥ ṣaṭpadayuvā / tvamapyetāṃ pīnaśravaṇadaradolāvyasanitāṃ vimuñca svācchandyādapanayatu tāvat tṛṣamimām // MSS_2640 ayaṃ dvīpī priyāṃ leḍhi jihvāgreṇa punaḥ punaḥ / prītimāyāti ca tayā lihyamānaḥ svakāntayā // MSS_2641 ayaṃ dhārāvāhastaḍidiyamiyaṃ dagdhakarakā sa cāyaṃ nirghoṣaḥ sa ca ravavaśo bhekanicayaḥ / itīva pratyaṅgaprathitamadanāgniṃ kṛśatanur ghanaśvāsotkṣepairjvalayati muhurmṛtyuvaśinī // MSS_2642 ayaṃ dhūrto māyāvinayamadhurādasya caritāt sakhi pratyūṣi tvaṃ prakṛtisarale paśyasi na kim / kapole yallākṣārasabahalarāgapraṇayinīm imāṃ dhatte mudrāmanaticiravṛttāntapiśunām // MSS_2643 ayaṃ nijaḥ paro veti gaṇanā laghucetasām / udāracaritānāṃ tu vasudhaiva kuṭumbakam // MSS_2644 ayaṃ netrādatrerajani rajanīvallabha iti bhramaḥ ko'yaṃ prajñāparicayaparādhīnamanasām / sudhānāmādhāraḥ sa khalu ratibimbādharasudhā- rasāsekasnigdhādajani nayanāt puṣpadhanuṣaḥ // MSS_2645 ayaṃ paṭaḥ sūtradaridratāṃ gato hyayaṃ paṭaśchidraśatairalaṃkṛtaḥ / ayaṃ paṭaḥ prāvarituṃ na śakyate hyayaṃ paṭaḥ saṃvṛta eva śobhate // MSS_2646 ayaṃ paṭo me pituraṅgabhūṣaṇaṃ pitāmahādyairupabhuktayauvanaḥ / alaṃkariṣyatyatha putrapautrakān mayādhunā puṣpavadeva dhāryate // MSS_2647 ayaṃ padmāsanāsīnaś cakravāko virājate / yugādau bhagavān vedhā vinirmitsuriva prajāḥ // MSS_2648 ayaṃ pīnastanābhogasaubhāgyavibhavocitaḥ / draviṇopārjanasyaiva kālaḥ kuvalayekṣaṇe // MSS_2649 ayaṃ puraḥ pārvaṇaśarvarīśaḥ kiṃ darpaṇo'yaṃ rajanīramaṇyāḥ / yatastadīyaṃ pratibimbamasmin saṃlakṣyate lāñchanakaitavena // MSS_2650 ayaṃ prabhurayaṃ bhṛtya iti yā jagataḥ sthitiḥ / phalaṃ vijayate tatra śrīprasādāprasādayoḥ // MSS_2651 ayaṃ bandhuḥ paraścāyaṃ mamāyamayamanyataḥ / iti brahmanna jānāmi tena jīvāmyanāmayaḥ // MSS_2652 ayaṃ mandadyutirbhāsvān astaṃ prati yiyāsati / udayaḥ patanāyeti śrīmato bodhayan narān // MSS_2653 ayaṃ mama dahatyaṅgam ambhojadalasaṃstaraḥ / hutāśanapratinidhir dāhātmā nanu yujyate // MSS_2654 ayaṃ mārtaṇḍaḥ kiṃ sa khalu turagaiḥ saptabhiritaḥ kṛśānuḥ kiṃ sarvāḥ prasarati diśo naiṣa niyatam / kṛtāntaḥ kiṃ sākṣānmahiṣavahano'sāviti ciraṃ samālokyājau tvāṃ vidadhati vikalpān pratibhaṭāḥ // MSS_2655 ayaṃ mukhasaroruhabhramaravibhramaḥ subhruvāṃ kucasthalakuraṅgakaḥ pṛthunitambalīlāśikhī / na yauvanamadodayaścarati cārukānticchaṭā- kulatrivalikūlinīpulinarājahaṃsaściram // MSS_2656 ayaṃ mṛgaḥ samāyāti mṛgāt siṃhaḥ palāyate / tato vegāt palāyasva tvaritaistvaritaiḥ padaiḥ // MSS_2657 ayaṃ meghavyūhe balini paripanthinyapasṛte śarajjanyāḥ svairaṃ hasitamiva harṣādaviratam / payaḥpūrabhraṃśakramajanitasopānasikate nadītīre dhīraṃ carati viśadaḥ khañjanagaṇaḥ // MSS_2658 ayaṃ me vāggumpho viśadapadavaidagdhyamadhuraḥ sphuradbandho vandhyaḥ parahṛdi kṛtārthaḥ kavihṛdi / kaṭākṣo vāmākṣyā daradalitanetrāntagalitaḥ kumāre niḥsāraḥ sa tu kimapi yūnaḥ sukhayati // MSS_2659 ayaṃ ratnākaro'mbhodhir ityasevi dhanāśayā / dhanaṃ dūre'stu vadanam apūri kṣāravāribhiḥ // MSS_2660 ayaṃ rasālaḥ sukṛtaikasālaḥ pravālamālollasadālavālaḥ / mudaḥ pradātā bhavitā kathaṃ me varāṅganetyaśrumukhī śuśoca // MSS_2661 ayaṃ revākuñjaḥ kusumaśarasevāsamucitaḥ samīro'yaṃ velāvanavidaladelāparimalaḥ / iyaṃ prāvṛḍ dhanyā navajaladavinyāsacaturā smarādhīnaṃ cetaḥ sakhi kimapi kartuṃ mṛgayate // MSS_2662 ayaṃ lolanmuktāvalikiraṇamālāparikaraḥ sphuṭasyendorlakṣmīṃ kṣapayitumalaṃ manmathasuhṛt / viśālaḥ śyāmāyāḥ skhalitaghananīlāṃśukavṛtiḥ stanābhogaḥ snihyanmasṛṇaghusṛṇālepasubhagaḥ // MSS_2663 ayaṃ vahati dhātāraṃ yadvā devīṃ sarasvatīm / pakṣadvayamapi sthāne rājahaṃsasya nirmalam // MSS_2664 ayaṃ vārāmeko nilaya iti ratnākara iti śrito'smābhistṛṣṇātaralitamanobhirjalanidhiḥ / ka evaṃ jānīte nijakarapuṭīkoṭaragataṃ kṣaṇādenaṃ tāmyattimimakaramāpāsyati muniḥ // MSS_2665 ayaṃ vipāko vada kasya yūnaḥ kalyāṇi kalyāṇaparaṃparāṇām / yadakṣikoṇasravadacchadhārā hārāvatāro guṇamantareṇa // MSS_2666 ayaṃ śūnyo grāmaḥ surasadanametannu patitaṃ puraḥ śuṣkā vāpī tarurayamitaḥ śīrṇaviṭapaḥ / vayaṃ caite pānthāḥ parikṛśadaśābhāgyagatayaḥ samānaḥ saṃyogaḥ kaṭurapi mano me ramayati // MSS_2667 ayaṃ sa kālaḥ saṃprāpto dhārttarāṣṭropajīvinām / niveṣṭavyaṃ mayā tatra prāṇānaparirakṣatā // MSS_2668 ayaṃ sa te tiṣṭhati saṃgamotsuko viśaṅkase bhīru yato'vadhīraṇām / labheta vā prārthayitā na vā śriyaṃ śriyo durāpaḥ kathamīpsito bhavet // MSS_2669 ayaṃ sa bhuvanatrayaprathitasaṃyamaḥ śaṃkaro bibharti vapuṣādhunā virahakātaraḥ kāminīm / anena kila nirjitā vayamiti priyāyāḥ karaṃ kareṇa paritāḍayan jayati jātahāsaḥ smaraḥ // MSS_2670 ayaṃ sa raśanotkarṣī pīnastanavimardanaḥ / nābhyūrujaghanasparśī nīvīvisraṃsanaḥ karaḥ // MSS_2671 ayaṃ sarvāṇi śāstrāṇi hṛdi jñeṣu ca vakṣyati / sāmarthyakṛdamitrāṇāṃ mitrāṇāṃ ca nṛpātmajaḥ // MSS_2672 ayaṃ senottaṃsaḥ karakṛtakṛpāṇo raṇabhuvi dviṣadbhūmīpālāḥ kimapasarata prāṇakṛpaṇāḥ / kimabhyarthyaḥ pṛthvīdharakuharavāso'dya bhavatāṃ na kiṃ hṛdyā vidyādharanagaranīlotpaladṛśaḥ // MSS_2673 ayaṃ snigdhaśyāmo ya iha viharatyambujavane vinidre vyāguñjanmadhupa iti taṃ jalpatu janaḥ / ahaṃ śaṅke paṅkeruhakuharavāsavyasaninīṃ śriyaṃ bhṛṅgacchadmā muraripurupeto ramayitum // MSS_2674 ayaṃ svabhāvaḥ svata eva yat para- śramāpanodapravaṇaṃ mahātmanām / sudhāṃśureṣa svayamarkakarkaśa- prabhābhitaptāmavati kṣitiṃ kila // MSS_2675 ayaṃ svārthaḥ parārtho'yam ityevaṃ vā na kalpayet / vibudhā naiva manyante svaṃ paraṃ vā pṛthak pṛthak / niyuñjīta parasyārthe protsaheta svakarmaṇi // ayaṃ hi tīvreṇa jaganti tejasā MSS_2676 pratāpya bhāsāṃ patirastamāgataḥ / pratāpamātropanatā vibhūtayaś ciraṃ na tiṣṭhanti paropatāpinām // MSS_2677 ayaṃ hi dehino deho dravyajñānakriyātmakaḥ / dehino vividhakleśasaṃtāpakṛdudāhṛtaḥ // MSS_2678 ayaṃ hi prathamo rāgaḥ samastajanarañjane / yasya nāsti dvitīyo'pi sa kathaṃ pañcamo bhavet // MSS_2679 ayaḥpiṇḍa ivottapte khalānāṃ hṛdaye kṣaṇāt / patitā api nekṣyante guṇāstoyakanā iva // MSS_2680 ayathāvihitānāṃ yan manojñatāsaṃpādau na staḥ / kathayāmyatastarūṇāṃ ropavidhānaṃ yathoddiṣṭam // MSS_2681 ayane viṣuve caiva ṣaḍaśītimukheṣu ca / candrasūryoparāge ca dattamakṣayamaśnute // MSS_2682 ayamakṣuṇṇakāntaśrīr adharo hariṇīdṛśaḥ / pravālapadmarāgāder upari pratigarjati // MSS_2683 ayamaṅkurabhāva eva tāvat kucayoḥ karṣati lokalocanāni / itaretarapīḍanīmavasthāṃ gatayoḥ śrīranayoḥ kathaṃ bhavitrī // MSS_2684 ayamatijaraṭhāḥ prakāmagurvīr alaghuvilambipayodharoparuddhāḥ / satatamasumatāmagamyarūpāḥ pariṇatadikkarikāstaṭīrbibharti // MSS_2685 ayamaparalatāyāḥ sādaraṃ hanta pītvā madhu mama makarandaṃ pātumāyāti bhṛṅgaḥ / iti manasi viṣādaṃ mallike mā kuru tvaṃ bata vada madhupānāṃ mānase ko vivekaḥ // MSS_2686 ayamapi kharayoṣitkarṇakāṣāyamīṣad visṛmaratimirorṇājarjaropāntamarciḥ / madakalakalaviṅkīkākunāndīkarebhyaḥ kṣitiruhaśikharebhyo bhānumānuccinoti // MSS_2687 ayamapi puruhūtapreyasīmūrdhni pūrṇaḥ kalaśa iva sudhāṃśuḥ sādhurullālasīti / madanavijayayātrākālavijñāpānāya sphurati jaladhimadhye tāmrapātrīva bhānuḥ // MSS_2688 ayamabhinavameghaśyāmalottuṅgasānur madamukharamayūrīmuktasaṃsaktakekaḥ / śakuniśabalanīḍānokahasnigdhavarṣmā vitarati bṛhadaśmā parvataḥ prītimakṣṇoḥ // MSS_2689 ayamamṛtanidhānaṃ nāyako'pyoṣadhīnām amṛtamayaśarīraḥ kāntiyukto'pi candraḥ / bhavati vigataraśmirmaṇḍalaṃ prāpya bhānoḥ parasadananiviṣṭaḥ ko laghutvaṃ na yāti // MSS_2690 ayamamṛtanidhānaṃ nāyako'pyoṣadhīnāṃ śatabhiṣaganuyātaḥ śaṃbhumūrdhāvataṃsaḥ / virahayati na cainaṃ rājayakṣmā śaśāṅkaṃ hatavidhiparipākaḥ kena vā laṅghanīyaḥ // MSS_2691 ayamayamasāvākarṇyārāt pratidvipaḍiṇḍimaṃ madakaluṣite netre mārjannudastakarārgalaḥ / agaṇitasṛṇiḥ krodhastabdhāyataśrutipallavaḥ praviśati nṛpasyāntaḥkakṣāṃ javādarimudgaraḥ // MSS_2692 ayamayogivadhūvadhapātakair mramimavāpya divaḥ khalu pātyate / śitiniśādṛṣadi sphuṭadutpatat- kaṇagaṇādhikatārakitāmbaraḥ // MSS_2693 ayamaravivarebhyaścātakairniṣpatadbhir haribhiracirabhāsāṃ tejasā cānuliptaiḥ / gatamupari ghanānāṃ vārigarbhodarāṇāṃ piśunayati rathastaṃ śīkaraklinnanemiḥ // MSS_2694 ayamalaghuvisārisphārijihvākalāpo jvalati yadi na madhye vāḍavo havyavāhaḥ / muhurupacitasāro vāribhirnimnagānāṃ tribhuvanamapi kiṃ na plāvayatyamburāśiḥ // MSS_2695 ayamavasaraḥ saraste salilairupakartumarthināmaniśam / idamapi ca sulabhamambho bhavati purā jaladharābhyudaye // MSS_2696 ayamavasara upakṛtaye prakṛticalā yāvadasti saṃpadiyam / vipadi sadābhyudayinyāṃ punarupakartuṃ kuto'vasaraḥ // MSS_2697 ayamavicāritacārutayā saṃsāro bhāti ramaṇīyaḥ / atra punaḥ paramārthadṛśāṃ na kimapi sāramaṇīyaḥ // MSS_2698 ayamasau gaganāṅgaṇadīpakas taralakālabhujaṃgaśikhāmaṇiḥ / kṣaṇaviḍambitavāḍavavigrahaḥ patati vārinidhau vidhuro raviḥ // MSS_2699 ayamasau bhagavānuta pāṇḍavaḥ sthitamavāṅmuninā śaśimaulinā / samadhirūḍhamajena nu jiṣṇunā sviditi vegavaśānmumuhe gaṇaiḥ // MSS_2700 ayamaho rajanīcarakesarī giridarīśayanāt sahasotthitaḥ / timiravāraṇakumbhavidāraṇoc- chvalitaraktabharairiva lohitaḥ // MSS_2701 ayamātmā svayaṃ sākṣād guṇaratnamahārṇavaḥ / sarvajñaḥ sarvadṛk sārvaḥ parameṣṭhī nirañjanaḥ // MSS_2702 ayamāndolitaprauḍhacandanadrumapallavaḥ / utpādayati sarvasya prītiṃ malayamārutaḥ // MSS_2703 ayamālohitacchāyo madena mukhacandramāḥ / saṃnaddhodayarāgasya candrasya pratigarjati // MSS_2704 ayamiha mugdho madhupaḥ parihṛtasahakāramañjarīpuñjaḥ / asaralamarasamasāraṃ śākhoṭakaviṭapamanusarati // MSS_2705 ayamudayati kokīśokaśalyairmayūkhaiḥ śatamakhapuranārīnetragaṇḍūṣapeyaḥ / udayagirimṛgendrodgārabhinnāṅkaraṅku- śravaṇarudhiradhārāpāṭalaḥ pārvaṇenduḥ // MSS_2706 ayamudayati candraścandrikādhautaviśvaḥ pariṇatavimalimni vyomni karpūragauraḥ / ṛjurajataśalākāspardhibhiryasya pādair jagadamalamṛṇālīpañjarasthaṃ vibhāti // MSS_2707 ayamudayati candro vāridherambugarbhād amṛtakaṇakarālairaṃśubhirdīpyamānaḥ / bhujagaśayanavakṣoharmyadeśe lalantyā vadanamiva yadṛcchottānitaṃ viśvamātuḥ // MSS_2708 ayamudayati mudrābhañjanaḥ padminīnām udayagirivanālībālamandārapuṣpam / virahavidhurakokadvandvabandhurvibhindan kupitakapikapolakroḍatāmrastamāṃsi // MSS_2709 ayamudayamahīdhradhāturāgair aruṇakarāruṇitāmbarābhirāmaḥ / vitarasi na dṛśau kṛśāṅgi tārām iva divi vanditumindurabhyupaiti // MSS_2710 ayamudayamahībhṛnmūrdhni pāṇiṃ gṛhītvā divasapatirahauṣīdindupādān havīṃṣi / aruṇakiraṇavahnau kanyakā pauruhūtī haridapi kimakārṣīt tārakālājahomam // MSS_2711 ayamudito himaraśmir vanitāvadanasya kīdṛśaḥ sadṛśaḥ / nīlādikopalambhaḥ sphurati pratyakṣataḥ kasya // MSS_2712 ayamupagatakṛṣṇaḥ kṛṣṇasārākṣipātair yamakṛ(vikasi?)tanavanīlāmbhojavaktraścakāsti / jalayuvatikucānuprāsitottuṅgakumbha- sthalamadakalagarjannīranāgastaṭākaḥ // MSS_2713 ayamuṣasi vinidradrāviḍītuṅgapīna- stanaparisarasāndrasvedabindūpamardī / srutamalayajavṛkṣakṣīrasaurabhyasabhyo vahati sakhi bhujaṅgībhuktaśeṣaḥ samīraḥ // MSS_2714 ayamekapade tayā viyogaḥ priyayā copanataḥ suduḥsaho me / nava vāridharodayādahobhir bhavitavyaṃ ca nirātapatvaramyaiḥ // MSS_2715 ayameko'hameketi jñānaṃ tatsaṃgame na me / rāga evādhikastatra haridrācūrṇayoriva // MSS_2716 ayameva paro dharmo hyayameva paraṃ tapaḥ / patiśuśrūṣaṇaṃ yatra tat strīṇāṃ svargahetukam // MSS_2717 ayaśaḥ prāpyate yena yena cādhogatirbhavet / svārthācca bhraśyate yena tat karma na samācaret // MSS_2718 ayaśasyam anāyuṣyaṃ paradārābhimarśanam / arthakṣayakaraṃ ghoraṃ pāpasya ca punarbhavam // MSS_2719 ayaśobhidurāloke kopadhāmaraṇādṛte / ayaśobhidurā loke kopadhā maraṇādṛte // MSS_2720 ayaścaṇakacarvaṇaṃ phaṇiphaṇāmaṇeḥ karṣaṇaṃ kareṇa giritolanaṃ jalanidheḥ padā laṅghanam / prasuptaharibodhanaṃ niśitakhaṅgasaṃsparśanaṃ kadācidakhilaṃ bhavenna ca śaṭhāddhanasyārjanam // MSS_2721 ayastu kākatuṇḍena carma ārāmukhena hi / mṛtpiṇḍaṃ ca ghaṭaṃ caiva vidhyet sūcīmukhena hi // MSS_2722 ayācataḥ sīdataśca sarvopāyairnimantraya / ānṛśaṃsyaṃ paro dharmo'yācate yat pradīyate // MSS_2723 ayācitaḥ sukhaṃ datte yācitaśca na yacchati / sarvasvaṃ cāpi harate vidhiruccṛṅkhalo nṛṇām // MSS_2724 ayācitāraṃ nahi devadevam adriḥ sutāṃ grāhayituṃ śaśāka / abhyarthanābhaṅgabhayena sādhur mādhyasthamiṣṭe'pyavalambate'rthe // MSS_2725 ayācito mayā labdho matpreṣitaḥ punargataḥ / yatrāgatastatra gatas tatra kā parivedanā // MSS_2726 ayācyaṃ caiva yācante'bhojyān vyāhārayanti ca / utkocairvañcanābhiśca kāryāṇi ghnanti cāsyati // MSS_2727 ayājyayājanaiścaiva nāstikyena ca karmaṇām / kulānyāśu vinaśyanti yāni hīnāni mantrataḥ // MSS_2728 ayi kaṭhora yaśaḥ kila te priyaṃ kimayaśo nanu ghoramataḥparam / kimabhavadvipine hariṇīdṛśaḥ kathaya nātha kathaṃ bata manyase // MSS_2729 ayi kānta paśya meghaṃ nahi nahi pāpaṃ tavātipuṇyāyāḥ / nahi nahi paśya payodharam apasāraya kañcukīmurasaḥ // MSS_2730 ayi kiṃ guṇavati mālati jīvati bhavatīṃ vinā madhupāḥ / atha yadi jīvati jīvatu jīvanamapi jīvanābhāsaḥ // MSS_2731 ayi kuraṅgi tapovanavibhramād upagatāsi kirātapurīmimām / iha na paśyasi dāraya māraya grasa pibeti śukānapi jalpataḥ // MSS_2732 ayi kuraṅgi turaṅgamavikrame tyaja vanaṃ javanaṃ gamanaṃ kuru / iha vane vicaranti hi nāyakāḥ surabhilohitalohitasāyakāḥ // MSS_2733 ayi kulanicūlamūloc- chedanaduḥśīlavīcivācāle / bakavighasapaṅkasārā na cirāt kāveri bhavitāsi // MSS_2734 ayi kṣudro mābhūn matimahimagarvo manasi vaḥ karī yāto bandhaṃ yadiha vinayastatra vijayī / ayaṃ krodhādhmātastyajati vinayaṃ cen madavaśāt tataḥ skandhāvāraṃ na kimakhilamevākulayati // MSS_2735 ayi khalu badhirādhirāja kīraṃ tudasi śalākanipātanena mohāt / aniśamapi sudhānidhānavāṇīṃ racayatu maunamukho'stu vā samaste // MSS_2736 ayi khalu viṣamaḥ purākṛtānāṃ bhavati hi jantuṣu karmaṇāṃ vipākaḥ / haraśirasi śirāṃsi yāni rejuḥ śiva śiva tāni luṭhanti gṛdhrapādāḥ // MSS_2737 ayi cakitamugdhacātaka marubhuvi dhāvasi mudhā kimudgrīvam / grīṣme davāgnivalitas tāpiccho'yaṃ na vidyutvān // MSS_2738 ayi cakorakuṭumbini kātare tiraya pakṣapuṭena kuṭumbakam / bahu gataṃ kiyadapyavaśiṣyate vyapagataṃ timirairuditaḥ śaśī // MSS_2739 ayi cātaka cañcupuṭāt skhalayati jaladodabindumanilaścet / dvija eva bhāgyahīno jīvanadātā kṛtī jaladaḥ // MSS_2740 ayi citta vittaleśe sahajapremṇā kiyannu lubdhamasi / na tathāpi tadviyogaḥ kevalamāste śivenāpi // MSS_2741 ayi cetovihaga tvaṃ viṣayāraṇye bhramannasi śrāntaḥ / viśrāmakāmanā cec chivakalparuhe ciraṃ tiṣṭha // MSS_2742 ayi jalada yadi na dāsyasi katicit tvaṃ cātakāya jalakaṇikāḥ / tadayamacireṇa bhavitā salilāñjalidānayogyaste // MSS_2743 ayi tyaktāsi kastūri pāmaraiḥ paṅkaśaṅkayā / alaṃ khedena bhūpālāḥ kiṃ na santi mahītale // MSS_2744 ayi dayite tava vadanaṃ pāyaṃ pāyaṃ manobhavo garjan / smitamavalambya tamisrāsv api hatakān hanta no hanti // MSS_2745 ayi daladaravinda syandamānaṃ marandaṃ tava kimapi lihanto mañju guñjantu bhṛṅgāḥ / diśi diśi nirapekṣastāvakīnaṃ vivṛṇvan parimalamayamanyo bāndhavo gandhavāhaḥ // MSS_2746 ayi dīnadayārdranātha he mathurānātha kadāvalokyase / hṛdayaṃ tvadalokakātaraṃ dayita bhrāmyati kiṃ karomyaham // MSS_2747 ayi durjanagarjitena kiṃ sarale namramukhī viṣīdasi tvam / paripanthini devakīsute parivādo'pi tapobhirunnataiḥ // MSS_2748 ayi duṣkṛtakena kena vatse halikadvāri lavaṅgi puṣpitāsi / stabakāstava pāṃsubhiḥ parītāḥ paritaḥ prāṅgaṇasīmni yal luṭhanti // MSS_2749 ayi dūti sakhī tvameva me madano hanti śitaiḥ śilīmukhaiḥ / dayitaṃ tamupānayāśu tat suśako jīvitanirgamo'nyathā // MSS_2750 ayi nandatanūja kiṃkaraṃ patitaṃ māṃ viṣame bhavāmbudhau / kṛpayā tava pādapaṅkaja- sthitadhūlīsadṛśaṃ vibhāvaya // MSS_2751 ayi pataṅgi lavaṅgalatāvane piba madhūni vidhūya madhuvratān / iha vane ca vanecarasaṃkule na ca satāmasātāṃ ca nirūpaṇam // MSS_2752 ayi parāri parunmalayānilā vavuramī jagureva ca kokilāḥ / kalamalotkalitaṃ tu na me manaḥ sakhi babhūva vṛthaiva yathaiṣamaḥ // MSS_2753 ayi pibata cakorāḥ kṛtsnamunnāmikaṇṭha- kramasaralitacañcaccañcavaścandrikāmbhaḥ / virahavidhuritānāṃ jīvitatrāṇahetor bhavati hariṇalakṣmā ye na tejodaridraḥ // MSS_2754 ayi bata guru garvaṃ mā sma kastūri yāsīr akhilaparimalānāṃ maulinā saurabheṇa / girigahanaguhāyāṃ līnamatyantadīnaṃ svajanakamamunaiva prāṇahīnaṃ karoṣi // MSS_2755 ayi makarandasyandini padmini manye tavaiva subhagatvam / puṣpavatīmapi bhavatīṃ tyajati na vṛddhaḥ śucirhaṃsaḥ // MSS_2756 ayi madana na dagdhastvaṃ kimīśena kopāt kimuta rativiyoge nānvabhūrmūrkha duḥkham / aviditaparapīḍo yena māmutpalākṣī- rahitamahitapātraiḥ patrivarṣairdunoṣi // MSS_2757 ayi manmathacūtamañjari śravaṇāyatalocane priye / apahṛtya manaḥ kva yāsi me kimarājakamatra vartate // MSS_2758 ayi mamaiṣa cakoraśiśurmuner vrajati sindhupibasya na śiṣyatām / aśitumabdhimadhītavato'sya ca śaśikarāḥ pibataḥ kati śīkarāḥ // MSS_2759 ayi malayaja mahimāyaṃ kasya girāmastu viṣayaste / udgirato yadgaralaṃ phaṇinaḥ puṣṇāsi parimalodgāraiḥ // MSS_2760 ayi mālati saurabhasāravinir- jitasaṃvikasatkamalānilaye / madhupānavidhau madhupasya punar bhuvane bhavatīmahamākalaye // MSS_2761 ayi mṛgākṣi tavādharapallave dayitadantapadaṃ na bhavatyadaḥ / bhuvanamohanamantrapadāṅkitaṃ kimuta yantramidaṃ smarayoginaḥ // MSS_2762 ayi roṣamurīkaroṣi no cet kimapi tvāṃ prati vāridhe vadāmaḥ / jaladena tavārthinā vimuktāny api toyāni mahān na hā jahāsi // MSS_2763 ayi laṅghitamaryāda smara smara harānalam / dagdhaṃ dagdhumayuktaṃ te janaṃ virahakātaram // MSS_2764 ayi varoru hatasmaradīpike yadi gatāsi madīkṣaṇagocarāt / asamasāyakasāyakakīlitā vada gamiṣyasi me hṛdayāt katham // MSS_2765 ayi vijahīhi dṛḍhopagūhanaṃ tyaja navasaṃgamabhīru vallabham / aruṇakarodgama eṣa vartate varatanu saṃpravadanti kukkuṭāḥ // MSS_2766 ayi vidhuṃ paripṛccha guroḥ kutaḥ sphuṭamaśikṣyata dāhavadānyatā / glapitaśaṃbhugalād garalāt tvayā kimudadhau jaḍa vā vaḍavānalāt // MSS_2767 ayi śākunika kṛto'ñjalir itare na katīha jīvanopāyāḥ / hatvā śukān kimetad vipinamasārasvataṃ kuruṣe // MSS_2768 ayi saṃprati dehi darśanaṃ smara paryutsuka eṣa mādhavaḥ / dayitāsvanavasthitaṃ nṛṇāṃ na khalu prema calaṃ suhṛjjane // MSS_2769 ayi saṃprasīda pārvati śivo'pi tava pādayornipatito'ham / śiva iti kathaṃ hi jalpasi sarudhiragajacarmasaṃvītaḥ // MSS_2770 āyi sakhi kuru kṣipraṃ rambhādalaiḥ śiśirānilaṃ sahacari tanau satkarpūraṃ drutaṃ parilepaya / sarasabisinīpatraistalpaṃ priye parikalpaya sphuṭamiti vibho tasyā gehe bhavanti kiloktayaḥ // MSS_2771 ayi sakhi niśā kiṃ vā ghasraḥ śaśī kimu bhāskaraḥ sphurati purataḥ kāmaḥ kiṃ vā mamāsti sa vallabhaḥ / pratipalamiti prāṇādhīśa priyā virahāturā kathayati muhurmandaṃ mandaṃ sakhīṃ savidhasthitām // MSS_2772 ayi sakhi paridoṣo jāyate cumbane kiṃ kimu kucaparirambhe kiṃ rate brūhi tathyam / itinigadati nāthe dīpamālokayantī hari hari hariṇākṣī hrīsamudre nimagnā // MSS_2773 ayi sakhi mama prāṇādhīśo gato viṣayāntaraṃ kusumaviśikhastasmāduccairdunoti tanuṃ śaraiḥ / laghu kuru tathā yatnaṃ yena smarādhinivāraṇe paṭutaramatestasyāśu syādihāgamanaṃ tataḥ // MSS_2774 ayi sakhi śastaḥ sakhivat patiriti kiṃ tvaṃ na jānāsi / śasto'tisakhivadupapatir ityāli kathaṃ tvayāpi nābodhi // MSS_2775 ayi sarasija sāyaṃ saṃnidhānaṃ tvadīyaṃ bhramara upagato'yaṃ cūtamālāṃ vihāya / anupamamadhulobhād dūrataḥ sāṃprataṃ tad idamanucitametan mudraṇaṃ yanmukhasya // MSS_2776 ayi sarale tāvadimā upadeśagiro viśanti karṇāntaḥ / yāvannāntarbhūtaṃ taccetasi māmakaṃ cetaḥ // MSS_2777 ayi sutanuśarīre talpamāruhya tūrṇaṃ viracaya mama kaṇṭhe bandhanaṃ bāhuvallyā / itinigadati nāthe dīpamālokayantī hari hari hariṇākṣī hrīsamudre nimagnā // MSS_2778 ayi sundari tava vadanaṃ nityaṃ pūrṇaṃ sudhānidhirmatvā / hanta patatyupariṣṭān madhye'mbudhi nityamevāsau // MSS_2779 ayi sundari saṃprati paśya puraś caramācalamastakameti raviḥ / samupaiti tamaḥpaṭalījaṭilā rajanī kuru kāmakalāḥ sakalāḥ // MSS_2780 ayi svayūthyairaśanikṣatopamaṃ mamādya vṛttāntamimaṃ batoditā / mukhāni lolākṣi diśāmasaṃśayaṃ daśāpi śūnyāni vilokayiṣyasi // MSS_2781 ayi hastagataiḥ prāṇair amībhiḥ kandukairiva / aparyantarasaṃ mugdhe kiyat krīḍitumicchasi // MSS_2782 ayi hāralate saṃhara harahuṃkṛtidagdhadehasaṃkṣobham / sadbhāvajānuraktir nahi ramyā paṇyanārīṇām // MSS_2783 ayi hṛdaya dayāṃ mayi kuru kuraṅganayanāṃ vinā badhāna dhṛtim / ṭasaditi jhaṭiti sphuṭa vā sphuṭamidamuktaṃ gatirnānyā // MSS_2784 ayuktaṃ bahu bhāṣante yatra kutrāpi śerate / nagnā vikṣipya gātrāṇi sajjarā iva madyapāḥ // MSS_2785 ayuktaṃ yuktaṃ vā yadabhihitamajñena vibhunā stuyādetannityaṃ jaḍamapi guruṃ tasya vinuyāt / vivatsurnaiḥspṛhyaṃ kathamapi sabhāyāmabhinayet svakāryaṃ saṃtuṣṭe kṣitibhṛti rahasyeva kathayet // MSS_2786 ayuktaṃ svāmino yuktaṃ yuktaṃ nīcasya dūṣaṇam / amṛtaṃ rāhave mṛtyur viṣaṃ śaṃkarabhūṣaṇam // MSS_2787 ayuktaḥ prākṛtaḥ stabdhaḥ śaṭho naikṛtiko'lasaḥ / viṣādī dīrghasūtrī ca kartā tāmasa ucyate // MSS_2788 ayuktacāraṃ durdarśam asvādhīnaṃ narādhipam / varjayanti narā dūrān nadīpaṅkamiva dvipāḥ // MSS_2789 ayuktarūpaṃ kimataḥparaṃ bhavet trinetravakṣaḥ sulabhaṃ tavāpi yat / stanadvaye'smin haricandanāspade padaṃ citābhasmarajaḥ kariṣyati // MSS_2790 ayutaṃ niyutaṃ vāpi pradiśantu prākṛtāya bhogāya / krīṇanti na bilvadalaiḥ kaivalyaṃ paccaṣairmūḍhāḥ // MSS_2791 ayudhyamānasyotpādya brāhmaṇasyāsṛgaṅgataḥ / duḥkhaṃ sumahadāpnoti pretyāprājñatayā naraḥ // MSS_2792 aye kīraśreṇīparivṛḍha vṛthā vāsaraśataṃ tarorasya skandhe gamayati phalāśārabhasataḥ / yadā puṣpārambhe mukhamalinimā kiṃśukataros tadaivābhijñātaṃ phaliparicayo durlabha itaḥ // MSS_2793 aye keyaṃ dhanyā dhavalagṛhavātāyanagatā tulākoṭikvāṇairviṣamaviśikhaṃ jāgarayati / purā yā prāṇeśe gatavati kṛtā puṣpadhanuṣā śarāsārai rātriṃdivamakṛpamujjāgarakṛśā // MSS_2794 aye keyaṃ līlādhavalagṛhavātāyanatale tulākoṭikvāṇaiḥ kusumadhanuṣaṃ jāgarayati / aho netradvandvaṃ vilasati vilaṅghya śrutipathaṃ kathaṃ na trailokyaṃ jayati madanaḥ smeravadanaḥ // MSS_2795 aye kelīgṛhastambha kiṃ kṛtaṃ sukṛtaṃ tvayā / paryaṅke vallabhaṃ tyaktvā tvāmāliṅgati māninī // MSS_2796 aye ko jānīte nijapuruṣasaṅgo hi na tathā yathā cetaḥ strīṇāṃ parapuruṣasaṅgo ramayate / api svairaṃ bhuktā divasamakhilaṃ vāsarakṛtā karasparśādindormukulayati netrāṇi nalinī // MSS_2797 aye ko'yaṃ vṛddho gṛhaparivṛḍhaḥ kiṃ tava pitā na me bhartā kiṃtu vyapagatadṛganyacca badhiraḥ / huhuṃ śrānto'dyāhaṃ śiśayiṣurihaivāpavarake kva yāminyāṃ yāmi svapimi nanu nirdaṃśamaśake // MSS_2798 aye jaladhinandinīnayananīrajālambana- jvalajjvalanajitvarajvarabharatvarābhaṅguram / prabhātajalajonnamadgarimagarvasarvaṃkaṣair jagattritayarocanaiḥ śiśirayāśu māṃ locanaiḥ // MSS_2799 aye tāla vrīḍāṃ vraja gurutayā bhāti na bhavān phale na cchāyā no kaṭhinaparivāro hi bhavataḥ / iyaṃ dhanyā dhanyā saralakadalī sundaradalā parātmānaṃ manye sukhayati phalenāmṛtavatā // MSS_2800 aye diṣṭyā naṣṭo mama gṛhapiśācīparicayaḥ parāvṛttaṃ mohāt sphurati ca manāg brahmaṇi manaḥ / vikāro'pyakṣāṇāṃ galita iva nirbhāti viṣayāt tathāpi kṣetrajñaḥ spṛhayati vanāya prati muhuḥ // MSS_2801 aye dūrabhrāntaṃ viṣayaviṣamāraṇyavipathe paribhrāntaṃ ceto mama vidhuritaṃ svairamadhunā / nirāvarte nitye sthiraniravadhānabhramamaye vivekaprabhraśyadvikṛtiparamānandajaladhau // MSS_2802 aye nīlagrīva kva kathaya sakhe te'dya munayaḥ paraṃ toṣaṃ yeṣāṃ tava varavilāso vitanute / amī dūrāt krūrāḥ kvaṇitamidamākarṇya sahasā tvarante hantuṃ tvāmahaha śabarāḥ puṅkhitaśarāḥ // MSS_2803 aye nṛpatimaṇḍalīmukuṭaratna yuṣmadbhujā- mahoṣmatatisaṃjuṣā bata bhavatpratāpārciṣā / dviṣāmatibhṛśaṃ yaśaḥ prakaṭapārado dhmāpanād udusphuṭata tārakāḥ kapaṭato vihāyastaṭe // MSS_2804 aye pāthovāha sthagaya kakubho'nyāstata itas tyajaitāṃ sīmānaṃ vasati munirasyāṃ kalaśabhūḥ / udañcatkope'smin sa jaladhirapi sthāsyati na te yataḥ pāyaṃ pāyaṃ salilamiha śauryaṃ prathayasi // MSS_2805 aye madhupa mā kṛthā bata vṛthā manodīnatāṃ tuṣārasamaye latāśataniṣevaṇavyākulaḥ / iyaṃ purata eva te sarasapuṣpamāsodaye rasālanavamañjarī madhujharī jarījṛmbhate // MSS_2806 aye mamodāsitameva jihvayā dvaye'pi tasminnanatiprayojane / garau giraḥ pallavanārthalāghave mitaṃ ca sāraṃ ca vaco hi vāgmitā // MSS_2807 aye mātardṛṣṭvā mukhamamṛtabhānubhramavaśāt kacacchadmā rāhurvasati kimu tṛṣṇātaralitaḥ / kimevaṃ kandarpāntakataruṇi sindūrasaraṇic- chalādbhoktuṃ bhūyo bahiriva rasajñāṃ kalayati // MSS_2808 aye mātastātaḥ kva gata iti yadvairiśiśunā darīgehe līnā nibhṛtamiha pṛṣṭā svajananī / kareṇāsyaṃ tasya drutamatha niruddhyāśrubhṛtayā viniḥśvasya sphāraṃ śiva śiva dṛśaivottarayati // MSS_2809 aye muktāratna prasara bahiruddyotaya gṛhān api kṣoṇīndrāṇāṃ kuru phalavataḥ svānapi guṇān / kimatraivātmānaṃ jarayasi mudhā śuktikuhare mahāgambhīro'yaṃ jaladhiriha kastvāṃ gaṇayati // MSS_2810 aye yadi samīhase parapurāvarodhaṃ prabho tadākalaya madvacaḥ kimapi darpanārāyaṇa / pratīpanṛpanāgarīnayananīrakallolinī- samuttaraṇacāturīṃ turagarājimadhyāpaya // MSS_2811 aye lājā uccaiḥ pathi vacanamākarṇya gṛhiṇī śiśoḥ karṇau yatnāt supihitavatī dīnavadanā / mayi kṣīṇopāye yadakṛta dṛśāvaśrubahule tadantaḥśalyaṃ me tvamasi punaruddhartumucitaḥ // MSS_2812 aye vāpīhaṃsā nijavasatisaṃkocapiśunaṃ kurudhvaṃ mā ceto viyati calato vīkṣya vihagān / amī te sāraṅgā bhuvanamahanīyavratabhṛtāṃ nirīhāṇāṃyeṣāṃ tṛṇamiva bhavantyambunidhayaḥ // MSS_2813 aye vārāṃ rāśe katipayapayobinduvibhavair amībhirmā garvaṃ vaha niravalepā hi kṛtinaḥ / na kiṃ lopāmudrāsahacarakarakroḍakuhare bhavān dṛṣṭaḥ kaṣṭaṃ pracalajalajantuvyatikaraḥ // MSS_2814 aye vārāṃ rāśe kuliśakarakopapratibhayād ayaṃ pakṣapremṇā giripatisutastvāmupagataḥ / tvadantarvāstavyo yadi punarayaṃ vāḍavaśikhī pradīptaḥ pratyaṅgaṃ glapayati tataḥ ko'sya śaraṇam // MSS_2815 aye sudhākairaviṇi vyadhāyi mudhā sudhādhāmani bandhubhāvaḥ / janāpavādaḥ paritaḥ prayātaḥ samāgamo hanta na jātu jātaḥ // MSS_2816 aye'stamayate śaśī nahi kṛśībhavatyāgraho vinaśyati tamo haṭhaṃ kimaṇumapyapāste manaḥ / sakhi prakaṭito'ruṇo na karuṇodayaste manāk prayāti khalu yāminī na vimanīkṛthā nāyakam // MSS_2817 aye svargaḥ svargaḥ katidivasamārgaḥ pravasatāṃ purastuṅgau syātāṃ yadi na kucakumbhau mṛgadṛśaḥ / ayācaṃ pātheyaṃ sulabha[mubhayaṃ] mūlaphalayoḥ payaḥ sthāne sthāne pathi pathi ca viśrāmataravaḥ // MSS_2818 aye helāvelātulitakulaśaile jalanidhau kuto vārāmoghaṃ bata jalada moghaṃ vitarasi / samantāduttālajvaladanalakīlākavalana- klamopetānetānupacara payobhirviṭapinaḥ // MSS_2819 ayogajāmanvabhavaṃ na vedanāṃ hitāya me'bhūdiyamunmadiṣṇutā / udeti doṣādapi doṣalāghavaṃ kṛśatvamajñānavaśādivainasaḥ // MSS_2820 ayogyavastubharaṇāt bhajedyogyo'pi duṣṭatām / rakṣaṇāyendradattāsiṃ vahan vyādho'bhavanmuniḥ // MSS_2821 ayodhyāmaṭavībhūtāṃ pitrā bhrātrā ca varjitām / pipāsārto'nudhāvāmi kṣīṇatoyāṃ nadīmiva // MSS_2822 ayyayi sāhasakāriṇi kiṃ tava caṅkramaṇena / ṭasaditi bhaṅgamavāpsyasi kucayugabhārabhareṇa // arakte na sukhaṃ vetti nārakto duḥkhamaśnute / duḥkhānāṃ ca sukhānāṃ ca rakta evāspadaṃ sadā // MSS_2823 arakṣitaṃ tiṣṭhati daivarakṣitaṃ surakṣitaṃ daivahataṃ vinaśyati / jīvatyanātho'pi vane visarjitaḥ kṛtaprayatno'pi gṛhe na jīvati // MSS_2824 arakṣitaṃ bhavet satyaṃ daivaṃ tameva rakṣati / daivena nāśitaṃ yattu tasya rakṣā na dṛśyate // MSS_2825 arakṣitā gṛhe ruddhāḥ puruṣairāptakāribhiḥ / ātmānamātmanā yāstu rakṣeyustāḥ surakṣitāḥ // MSS_2826 arakṣitāraṃ rājānaṃ baliṣaḍbhāgahāriṇam / tamāhuḥ sarvalokasya samagramalahārakam // MSS_2827 arakṣyamānāḥ kurvanti yatkiṃcit kilviṣaṃ prajāḥ / tasmāttu nṛpaterardhaṃ yasmād gṛhṇātyasau karān // MSS_2828 araṇyaṃ rakṣitaṃ siṃhāt tasmāt siṃhaḥ surakṣitaḥ / ityanyonyasyopakāre mitratvaṃ tannibandhanam // MSS_2829 araṇyaṃ sāraṅgairgirikuharagarbhāśca haribhir diśo diṅmātaṅgaiḥ salilamuṣitaṃ paṅkajavanaiḥ / priyācakṣurmadhyastanavadanasaundaryavijitaiḥ satāṃ māne mlāne maraṇamathavā dūragamanam // MSS_2830 araṇyabījāñjalidānalālitās tathā ca tasyāṃ hariṇā viśaśvasuḥ / yathā tadīyairnayanaiḥ kutūhalāt puraḥ sakhīnāmamimīta locane // MSS_2831 araṇyaruditaṃ kṛtaṃ śavaśarīramudvartitaṃ sthale'bjamavaropitaṃ suciramūṣare varṣitam / śvapucchamavanāmitaṃ badhirakarṇajāpaḥ kṛtaḥ kṛtāndhamukhamaṇḍanā yadabudho janaḥ sevitaḥ // MSS_2832 araṇyahariṇagrāmam ācakrāma hutāśanaḥ / indoḥ kroḍamṛgaṃ dhartum iva dhūmo nabho yayau // MSS_2833 araṇyānī kveyaṃ dhṛtakanakasūtraḥ kva ca mṛgaḥ kva muktāhāro'yaṃ kva ca sa patagaḥ kveyamabalā / kva tatkanyāratnaṃ lalitamahibhartuḥ kva ca vayaṃ svamākūtaṃ dhātā kimapi nibhṛtaṃ pallavayati // MSS_2834 araṇye puṣpitā vṛkṣā dūrasthāne ca bāndhavāḥ / samṛddhenāpi kiṃ tena yaḥ kāle nopatiṣṭhati // MSS_2835 aratiriyamupaiti māṃ na nidrā gaṇayati tasya guṇān mano na doṣān / vigalati rajanī na saṃgamāśā vrajati tanustanutāṃ na cānurāgaḥ // MSS_2836 aratnālokasaṃhāryam avāryaṃ sūryaraśmibhiḥ / dṛṣṭirodhakaraṃ yūnāṃ yauvanaprabhavaṃ tamaḥ // MSS_2837 arayo'pi hi mitratvaṃ yānti daṇḍavato dhruvam / daṇḍaprāyo hi nṛpatir bhunaktyākramya medinīm // MSS_2838 arayo'pi hi saṃdheyāḥ sati kāryārthagaurave / ahimūṣakavad devā hyarthasya padavīṃ gataiḥ // MSS_2839 aralūvṛkṣapatrāṇāṃ lepo gomukharogahṛt / gonāsasaṃbhavaḥ kṣāro hanti puṣpaṃ cirodbhavam // MSS_2840 aravindamidaṃ vīkṣya khelatkhañjanamañjulam / smarāmi vadanaṃ tasyāś cāru cañcalalocanam // MSS_2841 aravindavṛndamakarandatundilo marudeti mandamiha mandarācalāt / suratāntatāntasudatīmatallikā- kabarīparīmalajharī parīvṛtaḥ // MSS_2842 aravindeṣu kundeṣu ramitaṃ kālayogataḥ / aye mākanda jānīhi tavaivāyaṃ madhuvrataḥ // MSS_2843 araśmi bimbaṃ sūryasya vahniṃ caivāṃśumālinam / dṛṣṭvaikādaśamāsāttu naro norddhvaṃ tu jīvati // MSS_2844 arasāpi hi vāg bhāti proktāvasara eva hi / sarvacittapramodāya gālidānaṃ karagrahe // MSS_2845 arasikajanabhāṣaṇato rasikajanaiḥ saha varaṃ kalahaḥ / lambakucāliṅganato likucakucāpādatāḍanaṃ śreyaḥ // MSS_2846 arājake jīvaloke durbalā balavattaraiḥ / bādhyante na ca vitteṣu prabhutvamiha kasyacit // MSS_2847 arājake tu loke'smiṃs tasmād rājā vidhīyatām / rājā rājye ciraṃ rakṣāṃ kṛtvā svargamavāpnuyāt // MSS_2848 arājakeṣu rāṣṭreṣu dharmo na hyavatiṣṭhate / parasparaṃ ca bādhante sarvathā dhigarājakam // MSS_2849 arājake hi loke'smin sarvato vidrute bhayāt / rakṣārthamasya sarvasya rājānamasṛjat prabhuḥ // MSS_2850 arātibhiryudhi sahayudhvano hatāñ jighūkṣavaḥ śrutaraṇatūryaniḥsvanāḥ / akurvata prathamasamāgamocitaṃ cirojjhitaṃ suragaṇikāḥ prasādhanam // MSS_2851 arātivikramālokavikasvaravilocanaḥ / kṛpāṇodagradordaṇḍaḥ sa sahasrāyudhīyati // MSS_2852 arālakeśyā alake vidhātrā vidhīyamāne calatūlikāgrāt / cyutasya bindorasitasya mārga- rekheva reje navaromarājī // MSS_2853 arāvapyucitaṃ kāryam ātithyaṃ gṛhamāgate / chettumapyāgate chāyāṃ nopasaṃharate drumaḥ // MSS_2854 ariṃ mitramudāsīnaṃ madhyasthaṃ sthaviraṃ gurum / yo na budhyati mandātmā sa ca sarvatra naśyati // MSS_2855 ariṇā saha saṃvāsād viṣeṇa saha bhojanāt / pāpmanā saha sauhārdān maraṇaṃ pratipadyate // MSS_2856 arito'bhyāgato doṣaḥ śatrusaṃvāsakāritaḥ / sarpasaṃvāsadharmitvān nityodvegena dūṣitaḥ // MSS_2857 jāyate plakṣabījāśāt kapotādiva śālmaleḥ / udvegajanano nityaṃ paścādapi bhayāvahaḥ // MSS_2858 aripakṣāśrite mitre marmavedipriyaṃvade / viśvāso naiva kartavyaḥ yadi sākṣād bṛhaspatiḥ // MSS_2859 aribhirjitairaśaktair vijñāpyaṃ sevakaiḥ prabhornītiḥ / viṣayairjito'smi śaṃbho tava yacchlāghyaṃ tadāracaya // MSS_2860 arivadhadehaśarīraḥ sahasā rathisūtaturagapādātaḥ / bhāti sadānatyāgaḥ sthiratāyāmavanitalatilakaḥ // MSS_2861 ariśca mitraṃ bhavati mitraṃ cāpi praduṣyati / anityacittaḥ puruṣas tasmin ko nāma viśvaset // MSS_2862 ariṣaṅvarga evāyam asyāstāta padāni ṣaṭ / teṣāmekamapi cchindan khañjaya bhramarīṃ śriyam // MSS_2863 ariṣṭāni mahārāja śṛṇu vakṣyāmi tāni te / yeṣāmālokanān mṛtyuḥ nijaṃ jānāti yogavit // MSS_2864 aruṃtudaṃ paruṣaṃ rūkṣavācaṃ vākkaṇṭakairvitudantaṃ manuṣyān / vidyādalakṣmīkatamaṃ janānāṃ mukhe nibaddhāṃ nirṛtiṃ vahantam // MSS_2865 arucirniśayā vinā śaśī śaśinā sāpi vinā mahattamaḥ / ubheyena vinā manobhava- sphuritaṃ naiva cakāsti kāminoḥ // MSS_2866 aruṇakiraṇajālairantarikṣe gatarkṣe calati śiśiravāte mandamandaṃ prabhāte / yuvatijanakadambe nāthamuktauṣṭhabimbe caramagirinitambe candrabimbaṃ lalambe // MSS_2867 aruṇakiraṇe vahnau lājānuḍūni juhoti yā pariṇayati tāṃ saṃdhyāmetāmavaimi maṇirdivaḥ / iyamiva sa evāgnibhrāntiṃ karoti purāyataḥ karamapi na kastasyaivotkaḥ sakautukamīkṣitum // MSS_2868 aruṇajalajarājīmugdhahastāgrapādā bahulamadhupamālākajjalendīvarākṣī / anupatati virāvaiḥ patriṇāṃ vyāharantī rajanimacirajātā pūrvasaṃdhyā suteva // MSS_2869 aruṇadalanalinyā snigdhapādāravindā kaṭhinatanudharaṇyāṃ yātyakasmāt skhalantī / avani tava suteyaṃpādavinyāsadeśe tyaja nija kaṭhinatvaṃ jānakī yātyaraṇyam // MSS_2870 aruṇanayanaṃ sabhrūbhaṅgaṃ darasphuritādharaṃ sutanu śaśinaḥ kliṣṭāṃ kāntiṃ karotu tavānanam / kṛtamanunayaiḥ kopo'yaṃ te manasvini vardhatām iti gaditayāśliṣṭo devyā śivāya śivo'stu vaḥ // MSS_2871 aruṇamapi vidrumadruṃ mṛdulataraṃ cāpi kisalayaṃ bāle / adharīkaroti nitarāṃ tavādharo madhurimātiśayāt // MSS_2872 aruṇarāganiṣedhibhiraṃśukaiḥ śravaṇalabdhapadaiśca yavāṅkuraiḥ / parabhṛtāvirutaiśca vilāsinaḥ smarabalairabalaikarasāḥ kṛtāḥ // MSS_2873 aruṇitākhilaśailavanā muhur vidadhatī pathikān paritāpinaḥ / vikacakiṃśukasaṃhatiruccakair udavahaddavahavyavahaśriyam // MSS_2874 aruṇe ca taruṇi nayane tava malinaṃ ca priyasya mukham / mukhamānataṃ ca sakhite jvalitaścāsyāntare smarajvalanaḥ // MSS_2875 aruṇodayavelāyāṃ daśāhena phalaṃ labhet / govisarjanavelāyāṃ sadyaḥ phalada iṣyate // MSS_2876 arundhatīkāmapuraṃdhrilakṣmī- jambhadviṣaddāranavāmbikānām / caturdaśīyaṃ tadihocitaiva gulphadvayāptā yadadṛśyasiddhiḥ // MSS_2877 aruṣyan kruśyamānasya sukṛtaṃ nāma vindati / duṣkṛtaṃ cātmano marṣī ruṣyatyevāpamārṣṭi vai // MSS_2878 arūpo'pi surūpo'pi āḍhyo'pi dravyavarjitaḥ / duḥśīlaḥ śīlayukto vā strīṇāṃ bhartādhidevatā // MSS_2879 are cetomatsya bhramaṇamadhunā yauvanajale tyaja tvaṃ svacchandaṃ yuvatijaladhau paśyasi na kim / tanūjālījālaṃ stanayugalatumbīphalayutaṃ manobhūḥ kaivartaḥ kṣipati ratitantu pratimuhuḥ // MSS_2880 are daiva tvadāyattaṃ kāmaṃ vittādi gacchatu / mamāyattaṃ punarvṛttaṃ hartuṃ kasyeha yogyatā // MSS_2881 are yamabhaṭāḥ śaṭhāḥ kapaṭavigrahe tūdbhaṭā nivedayata vo yamaṃ na ca tavādhikāro mayi / ahaṃ ca śivasundarīcaraṇayugmapaṅkeruha- skhalanmadhusudhārasaṃ samapibaṃ na jānītha re // MSS_2882 are rāmāhastābharaṇa bhasalaśreṇiśaraṇa smarakrīḍāvrīḍāśamana virahiprāṇadamana / sarohaṃsottaṃsa pracaladala nīlotpala sakhe sakhedo'haṃ mohaṃ ślathaya kathaya kvenduvadana // MSS_2883 are vada harernāma kṣemadhāma kṣaṇe kṣaṇe / bahiḥ sarati niḥśvāse viśvāsaḥ kaḥ pravartate // MSS_2884 araiḥ saṃdhāryate nābhir nābhau cārāḥ pratiṣṭhitāḥ / svāmisevakayorevaṃ vṛtticakraṃ pravartate // MSS_2885 arodi madhupairbhṛśaṃ kamalamālayā mīlitaṃ vyakampi jalavīcibhirvidalitaṃ mukhaṃ kairavaiḥ / vilokya rajanau hrade virahikokaśokaṃ ghanaṃ paravyasanakātarāḥ kimiva kurvate sādhavaḥ // MSS_2886 arkakarpāsayormūlaṃ jalapītaṃ jayedviṣam / paṭolamūlanasyena kāladaṣṭo'pi jīvati // MSS_2887 arkacchāyaṃ tirayati sudhāliptavidyunmatallī cakraprakhyaṃ mahati suṣamāmaṇḍale dūramagnam / raktādarśapratiphalamiva śrīsadaṅgaṃ vahantī dṛṣṭā kācit taralanayanā devateva smarasya // MSS_2888 arkāḥ kiṃ phalasaṃcayena bhavatāṃ kiṃ vaḥ prasūnairnavaiḥ kiṃ vā bhūrilatācayena mahatā gotreṇa kiṃ bhūyasā / yeṣāmekatamo babhūva sa punarnaivāsti kaścit kule chāyāyāmupaviśya yasya pathikāstṛptiṃ phalaiḥ kurvate // MSS_2889 arkāḥ kecana kecidakṣataravaḥ keciddalakṣmāruhāḥ nimbāḥ kecana kecidatra vipine krūrāḥ karīradrumāḥ / mākando makarandatundilamiladbhṛṅgāliśṛṅgāritaḥ ko'pyatrāsti na mitra yatra tanute karṇāmṛtaṃ kokilaḥ // MSS_2890 arkābhimukhyasalilasthitisādhanāni raktāmbujasya phalitānyadhunā tapāṃsi / yadbhīru tasya paribhūtikaraṃ padaṃ tvaṃ lākṣārasāntaritarāgamidaṃ karoṣi // MSS_2891 arghāyāmbudhirindumaṇḍalamapi śrīcandanaṃ taṇḍulās tārā bilvadalaṃ nabhaḥsuradhunī dhūpaḥ pradīpo raviḥ / kheṭāḥ pañcaphalāni kiṃ ca kakubhastāmbūlamārātrikaṃ meruḥ śrījagatīpate tava yaśoyogeśvarasyārcane // MSS_2892 arghyaṃ dattvātha devāya bhāskarāya samāhitaḥ / tato'laṃkṛtagātraḥ san vṛttamālokya mantravat // MSS_2893 arghyamarghyamiti vādinaṃ nṛpaṃ so'navekṣya bharatāgrajo yataḥ / kṣatrakopadahanārciṣaṃ tataḥ saṃdadhe dṛśamudagratārakām // MSS_2894 arcakasya tapoyogād arcanasyātiśāyanāt / ābhirūpyācca mūrtīnāṃ devaḥ sāṃnidhyamṛcchati // MSS_2895 arcāmaḥ satataṃ gaṇādhipamathāpyākhūn nihanmaḥ śataṃ dhyāyāmo hṛdi bhairavaṃ tadapi tu protsārayāmaḥ śunaḥ / bhūteśaṃ praṇumastathāpi śataśo bhūtān nigṛhṇīmahe nahyekasya guṇaḥ parasya mahato doṣānapi prorṇute // MSS_2896 arcāmīti dhiyā yadeva kusumaṃ kṣiptvā jano mucyate vidhyāmīti dhiyā tadeva vikiran bhasmīkṛto manmathaḥ / ityābhyantaravṛttimātrarasiko bāhyānapekṣaśca yaḥ sa svāmī mama daivataṃ taditaro nāmnāpi nāmnāyate // MSS_2897 arcirmālākarālāddivamabhilihato dāvavahneradūrād uḍḍīyoḍḍīya kiṃcicchalabhakavalanānandamandapracārāḥ / agre'gre saṃraṭantaḥ pracurataramasīpātadurlakṣadhūmrā dhūmyāṭāḥ paryaṭanti prativiṭapamamī niṣṭhurāḥ svasthalīṣu // MSS_2898 arciṣmanti vidārya vaktrakuharāṇyāsṛkkaṇo vāsukes tarjanyā viṣakarburān gaṇayataḥ saṃspṛśya dantāṅkurān / ekaṃ trīṇi navāṣṭa sapta ṣaḍiti vyastāstasaṃkhyākramā vācaḥ śaktidharasya śaiśavakalāḥ kurvantu vo maṅgalam // MSS_2899 arcye viṣṇau śilādhīrguruṣu naramatirvaiṣṇave jātibuddhir viṣṇorvā vaiṣṇavānāṃ kalimalamathane pādatīrthe'mbubuddhiḥ / śrīviṣṇornāmni mantre sakalakaluṣahe śabdasāmānyabuddhir viṣṇau sarveśvareśe taditarasamadhīryasya vā nārakī saḥ // MSS_2900 arjayejjñānamarthāṃśca pumānamaravat sadā / keśeṣviva gṛhītaḥ san mṛtyunā dharmamācaret // MSS_2901 arjitaṃ svena vīryeṇa nānyamāśritya kaṃcana / phalaśākamapi śreyo bhoktuṃ hyakṛpaṇaṃ gṛhe // MSS_2902 parasya nu gṛhe bhoktuḥ paribhūtasya nityaśaḥ / sumṛṣṭamapi na śreyo vikalpo'yamataḥ satām // MSS_2903 arjunaḥ kṛṣṇasaṃyuktaḥ karṇaṃ yatrānudhāvati / tannetraṃ tu kurukṣetram iti mugdhe mṛśāmahe // MSS_2904 arjunaḥ phalgunaḥ pārthaḥ kirīṭī śvetavāhanaḥ / bībhatsurvijayī kṛṣṇaḥ savyasācī dhanaṃjayaḥ // MSS_2905 arjunasya ime bāṇā neme bāṇāḥ śikhaṇḍinaḥ / sīdanti mama gātrāṇi māghamā segavā iva // MSS_2906 arjunasya pratijñe dve na dainyaṃ na palāyanam / āyū rakṣati marmāṇi āyurannaṃ prayacchati // MSS_2907 arjunānte varārohe bhīmānte ca varānane / pāṇḍavaiḥ saha yoddhavyaṃ rakṣaṇīyo dhanaṃjayaḥ // MSS_2908 arjunīyati yadarjane jano varjanīyajanatarjanādibhiḥ / maṅkṣu naśyati cirāya saṃcitā vañcitā jagati ke na saṃpadā // MSS_2909 arthaṃ dhigastu bahuvairikaraṃ narāṇāṃ rājyaṃ dhigastu bhayadaṃ bahu cintanīyam / svargaṃ dhigastu punarāgamanapravṛttiṃ dhig dhik śarīramapi rogasamāśrayaṃ ca // MSS_2910 arthaṃ mahāntamāsādya vidyāmaiśvaryameva vā / vicaratyasamunnaddho yaḥ sa paṇḍita ucyate // MSS_2911 arthaṃ sapratibandhaṃ prabhuradhigantuṃ sahāyavāneva / dṛśyaṃ tamasi na paśyati dīpena vinā sacakṣurapi // MSS_2912 arthaḥ kāmo dharmo mokṣaḥ sarve bhavanti puruṣasya / tāvadyāvat pīḍāṃ jāṭharavahnirna vidadhāti // MSS_2913 arthaḥ sukhaṃ kīrtirapīha mā bhūd anartha evāstu tathāpi dhīrāḥ / nijapratijñāmanurudhyamānā mahodyamāḥ karmasamārabhante // MSS_2914 artha eva hi keṣāṃcid anartho bhavitā nṛṇām / arthaśreyasi cāsakto na śreyo vindate naraḥ // MSS_2915 arthagrahaṇe na tathā dunoti kaṭukūjitairyathā piśunaḥ / rudhirādānādadhikaṃ dunoti karṇe kvaṇan maśakaḥ // MSS_2916 arthajñāt saṃśayacchettā tataḥ śreyān svakarmakṛt / muktasaṅgastato bhūyān adogdhā dharmamātmanaḥ // MSS_2917 arthatyāgo hi kāryaḥ syād arthaṃ śreyāṃsamicchatā / bījaupamyena kaunteya mā te bhūdatra saṃśayaḥ // MSS_2918 arthadharmau parityajya yaḥ kāmamanuvartate / evamāpadyate kṣipraṃ rājā daśaratho yathā // MSS_2919 arthanāśaṃ manastāpaṃ gṛhe duścaritāni ca / vañcanaṃ cāpamānaṃ ca matimān na prakāśayet // MSS_2920 arthapatau bhūmipatau bāle vṛddhe tapo'dhike viduṣi / yoṣiti mūrkhe guruṣu ca viduṣā naivottaraṃ deyam // MSS_2921 arthapraśnakṛtau loke sulabhau tau gṛhe gṛhe / dātā cottaradaścaiva durlabhau puruṣau bhuvi // MSS_2922 arthaprāṇavināśasaṃśayakarīṃ prāpyāpadaṃ dustarāṃ pratyāsannabhayo na vetti vibhavaṃ svaṃ jīvitaṃ kāṅkṣati / uttīrṇastu tato dhanārthamaparāṃ bhūyo viśatyāpadaṃ prāṇānāṃ ca dhanasya cādhamadhiyāmanyonyahetuḥ paṇaḥ // MSS_2923 arthapriyatayātmānam apriyāya dadāti yā / kāmātmanyapi niḥsnehāṃ ko'nurakteti manyate // MSS_2924 arthamanarthaṃ bhāvaya nityaṃ nāsti tataḥ sukhaleśaḥ satyam / putrādapi dhanabhājāṃ bhītiḥ sarvatraiṣā vihitā rītiḥ // MSS_2925 arthayuktasya karaṇam anarthasya ca varjanam / nyāyataśca karādānaṃ svayaṃ ca pratimokṣaṇam // MSS_2926 arthayuktimavijñāya yaḥ śubhe kurute matim / mitre vā yadi vā śatrau tasyāpi calitā matiḥ // MSS_2927 arthayedeva mitrāṇi sati vāsati vā dhane / nānarthayan vijānāti mitrāṇāṃ sāraphalgutām // MSS_2928 artharakṣāparo bhṛtyaḥ kṛtyākṛtyavivekavit / sāndhivigrahikaḥ kāryo rājñā nayaviśāradaḥ // MSS_2929 arthavantaḥ praśasyante nindyante tadvinākṛtāḥ / āgemeṣvapi cedevam adbhutaṃ kiṃ śarīriṣu // MSS_2930 arthavānarthamarthibhyo na dadātyatra ko guṇaḥ / ekaiva gatirarthasya dānamanyā vipattayaḥ // MSS_2931 arthavāneva loke'smin pūjyate mitrabāndhavaiḥ / arthahīnastu puruṣo jīvannapi mṛtopamaḥ // MSS_2932 arthavān duṣkulīno'pi loke pūjyatamo naraḥ / śaśinastulyavaṃśo'pi nirdhanaḥ paribhūyate // MSS_2933 arthaścet sarvathā rakṣya iti kaiścidudāhṛtam / tatkathaṃ na hariścandro'rakṣat kuśikanandane // MSS_2934 dharmastu rakṣitaḥ sarvair api dehavyayena ca / śibiprabhṛtibhūpālair dadhīcipramukhairdvijaiḥ // MSS_2935 arthasaṃpadvimohāya bahuśokāya caiva hi / tasmādarthamanarthakyaṃ śreyo'rthī dūratastyajet // MSS_2936 arthasaṃpādanārthaṃ ca pīḍyamānasya śatrubhiḥ / sādhuṣu vyapadeśārthaṃ dvividhaḥ saṃśrayaḥ smṛtaḥ // MSS_2937 arthasiddhiṃ parāmicchan dharmamevāditaścaret / nahi dharmādapaityarthaḥ svargalokādivāmṛtam // MSS_2938 arthasya niścayo dṛṣṭo vicāreṇa hitoktitaḥ / na snānena na dānena prāṇāyāmaśatena vā // MSS_2939 arthasya puruṣo dāsaḥ sa ca jātu na kasyacit / yadarjanaparā loke sarve'pi bhuvanatraye // MSS_2940 arthasya puruṣo dāso dāsastvartho na kasyacit / iti satyaṃ mahārāja baddho'smyarthena kauravaiḥ // MSS_2941 arthasya mūlaṃ prakṛtirnayaśca dharmasya kāruṇyamakaitavaṃ ca / kāmasya vittaṃ ca vapurvayaśca mokṣasya sarvārthanivṛttireva // MSS_2942 arthasya saṃgrahe caināṃ vyaye caiva niyojayet / śauce dharme'nnapaktyāṃ ca pāriṇāhyasya cekṣaṇe // MSS_2943 arthasya sadotthānaṃ niyamaparīpālanaṃ kriyājñānam / sthānatyāgaḥ paṭutā- 'nudvegaḥ strīṣvaviśvāsaḥ // MSS_2944 arthasya sādhane siddha utkarṣe rakṣaṇe vyaye / nāśopabhoga āyāsas trāsaścintā bhramo nṛṇām // MSS_2945 arthasyānarthapūrṇasya ko'vasīdatu saṃgrahe / tatsaṃtuṣṭairnnacediṣṭair duṣṭaiḥ syānnayanotsavaḥ // MSS_2946 arthasyopārjanaṃ kaṣṭaṃ kaṣṭamasya gṛhāgamaḥ / tasyāgatasya bandhubhyo viniyogaḥ sukhāvahaḥ // MSS_2947 arthasyopārjanaṃ kṛtvā naivābhāgyaḥ samaśnute / araṇyaṃ mahadāsādya mūḍhaḥ somilako yathā // MSS_2948 arthasyopārjane duḥkhaṃ pālane ca kṣaye tathā / nāśe duḥkhaṃ vyaye duḥkhaṃ ghnanti caivārthakāraṇāt // MSS_2949 arthahīno'pi madhuraḥ śabdo lokapriyaṃkaraḥ / vīṇāveṇumṛdaṅgādīny atrodāharaṇāni naḥ // MSS_2950 arthāṃśca durlabhāṃlloke kleśāṃśca sulabhāṃstathā / duḥkhaṃ caiva kuṭumbārthe yaḥ paśyati sa mucyate // MSS_2951 arthāṃstyajata pātrebhyaḥ sutān prāpnuta kāmajān / priyaṃ priyebhyaścarata rājā hi tvarate jaye // MSS_2952 arthāḥ khalu samṛddhā hi bāḍhaṃ duḥkhaṃ vijānatām / asamṛddhāstvapi sadā mohayantyavicakṣaṇān // MSS_2953 arthāḥ pādarajopamā girinadīvegopamaṃ yauvanaṃ mānuṣyaṃ jalabindulolacapalaṃ phenopamaṃ jīvanam / dharmaṃ yo na karoti niścalamatiḥ svargārgalodghāṭanaṃ paścāttāpahato jarāpariṇataḥ śokāgninā dahyate // MSS_2954 arthāḥ sādhāraṇā eva viyujyante svabhāvataḥ / mamatāṃ tyajatāṃ teṣu mahadutpadyate yaśaḥ // MSS_2955 arthākṛṣṭadhiyaḥ padaṃ racayataḥ śabdāvadhānātmanaḥ saṃdhicchedavidhānanirgamavidhivyāpāramātanvataḥ / mā māṃ kaścidiha grahīditi muhuḥ sāśaṅkamāpaśyataś caurasyeva kaverbhayaṃ bhavati yattadvidviṣāmastu vaḥ // MSS_2956 arthāgamo nityamarogitā ca priyā ca bhāryā priyavādinī ca / vaśyaśca putro'rthakarī ca vidyā ṣaḍ jīvalokasya sukhāni rājan // MSS_2957 arthā gṛhe nivartante śmaśāne caiva bāndhavāḥ / sukṛtaṃ duṣkṛtaṃ cāpi gacchantamanugacchati // MSS_2958 arthāturāṇāṃ na suhṛn na bandhuḥ kāmāturāṇāṃ na bhayaṃ na lajjā / vidyāturāṇāṃ na sukhaṃ na nidrā kṣudhāturāṇāṃ na vapurna tejaḥ // MSS_2959 arthāt palāyate jñānaṃ mārjārānmūṣiko yathā / vakavat jñāyatāmarthaḥ siṃhavacca jayedripum // MSS_2960 arthā duḥkhaṃ parityaktuṃ pālitāścāpi te'sukhāḥ / duḥkhena cādhigamyante teṣāṃ nāśaṃ na cintayet // MSS_2961 arthāddharmaśca kāmaśca svargaścaiva narādhipa / prāṇayātrā hi lokasya vinārthaṃ na prasidhyati // MSS_2962 arthād bhraṣṭastīrthayātrāṃ tu gacchet satyād mraṣṭo rauravaṃ vai vrajecca / yogād bhraṣṭaḥ satyadhṛtiṃ ca gacched rājyād bhraṣṭo mṛgayāyāṃ vrajecca // MSS_2963 arthānarthāntare buddhir niścitāpi na śobhate / ghātayanti hi karyāṇi dūtāḥ paṇḍitamāninaḥ // MSS_2964 arthānarthau viniścitya vyavasāyaṃ bhajeta ha / guṇataḥ saṃgrahaṃ kuryād doṣatastu visarjayet // MSS_2965 arthā na santi na ca muñcati māṃ durāśā tyāge ratiṃ vahati durlalitaṃ mano me / yācñā ca lāghavakarī svavadhe ca pāpaṃ prāṇāḥ svayaṃ vrajata kiṃ paridevanena // MSS_2966 arthā na syuryadi vijahimo dharmamarthaikasādhyaṃ kāyakleśaiḥ katikatividhaḥ sādhanīyo na dharmaḥ / kāyaḥ śrānto yadi bhavati kastāvatā dharmalopaś cittaṃ dattvā sakṛdiva śive cintitaṃ sādhayāmaḥ // MSS_2967 arthānāmadhikānāṃ rājñā caureṇa vā nāśaḥ / anne khalvatibhukte vamanaṃ vā syādvireko vā // MSS_2968 arthānāmananuṣṭhātā kāmacārī vikatthanaḥ / api sarvāṃ mahīṃ labdhvā kṣiprameva vinaśyati // MSS_2969 arthānāmarjanaṃ kāryaṃ vardhanaṃ rakṣaṇaṃ tathā / bhakṣyamāṇo nirādāyaḥ sumerurapi hīyate // MSS_2970 arthānāmarjane duḥkham arjitānāṃ ca rakṣaṇe / nāśe duḥkhaṃ vyaye duḥkhaṃ dhigarthāḥ kaṣṭasaṃśrayāḥ // MSS_2971 arthānāmārjanaṃ kāryaṃ vardhanaṃ rakṣaṇaṃ tathā / bhakṣyamāṇo nirādāyaḥ kṣīyate himavānapi // MSS_2972 arthānāmīśiṣe tvaṃ vayamapi ca girāmīśmahe yāvaditthaṃ śūras tvaṃ vāgmidarpajvaraśamanavidhāvakṣayaṃ pāṭavaṃ naḥ / sevante tvāṃ dhanāndhā matimalahataye māmapi śrotukāmā mayyapyāsthā na te cet tvayi mama sutarāmeṣa rājan gato'smi // MSS_2973 arthānāmīśvaro yaḥ syād indriyāṇāmanīśvaraḥ / indriyāṇāmanaiśvaryād aiśvaryād bhraśyate hi saḥ // MSS_2974 arthānāharato'narthāḥ samāyānti pramādinaḥ / apramattastato mārge nityamevāstu vittavān // MSS_2975 arthānulāpān vrajasundarīṇām akṛtrimāṇāṃ ca sarasvatīnām / ārdrāśayena śravaṇāñcalena saṃbhāvayantaṃ taruṇaṃ gṛṇīmaḥ // MSS_2976 arthān kecidupāsate kṛpaṇavat kecit tvalaṃkurvate veśyāvat khalu dhātuvādina ivodbadhnanti kecid rasān / arthālaṃkṛtisadrasadravamucāṃ vācāṃ praśastispṛśāṃ kartāraḥ kavayo bhavanti katicit puṇyairagaṇyairiha // MSS_2977 arthān brūyān na cāsatsu guṇān brūyān na cātmanaḥ / ādadyān na ca sādhubhyo nāsatpuruṣamāśrayet // MSS_2978 arthā bhāgyodaye jantuṃ viśanti śataśaḥ svayam / digbhyo'bhyupetya sarvābhyaḥ sāyaṃ tarumivāṇḍajāḥ // MSS_2979 arthābhāve tu yajjñānaṃ pratyakṣamiva dṛśyate / gandharvanagarākāraṃ svapnaṃ tadupalakṣayet // MSS_2980 arthābhāve mṛdutā kāṭhinyaṃ bhavati cārthabāhulye / naikatrārthamṛdutve prāyaḥ śloke ca loke ca // MSS_2981 arthārthinā priyā eva śrīharṣodīritā giraḥ / sārasvate tu saubhāgye prasiddhā tadviruddhatā // MSS_2982 arthārthinī devapūjāspapnopaśrutitatparā / sadā gaṇakagehaṃ sā praṣṭuṃ yāti grahasthitim // MSS_2983 arthārthī jīvaloko'yaṃ jvalantamupasarpati / kṣīṇakṣīrāṃ nirājīvyāṃ vatsastyajati mātaram // MSS_2984 arthārthī jīvaloko'yaṃ śmaśānamapi sevate / janitāramapi tyaktvā niḥsvaṃ gacchati dūrataḥ // MSS_2985 arthārthī yāni kaṣṭāni mūḍho'yaṃ sahate janaḥ / śatāṃśenāpi mokṣārthī tāni cen mokṣamāpnuyāt // MSS_2986 arthārthī yāni kaṣṭāni sahate kṛpaṇo janaḥ / tānyeva yadi dharmārthī na bhūyaḥ kleśabhājanam // MSS_2987 arthālābhe'pi mahati svādhyāyaṃ na samutsṛjet / kulānyakulatāṃ yānti svādhyāyasya vivarjanāt // MSS_2988 arthāharaṇakauśalyaṃ kiṃ stumaḥ śāstravādinām / avyayebhyo'pi ye cārthān niṣkarṣanti sahasraśaḥ // MSS_2989 arthā hasantyucitadānavihīnacittaṃ bhūmirnaraṃ ca mama bhūmiriti bruvāṇam / jārā hasanti tanayānupalālayantaṃ mṛtyurhasatyavanipaṃ raṇaraṅgabhīrum // MSS_2990 arthiko vyādhito mūrkhaḥ pravāsī parasevakaḥ / jīvanto'pi mṛtāḥ pañca pañcaite dukhabhāginaḥ // MSS_2991 arthitā vibhavastyāgaḥ svātantryamucitajñatā / iti pañcaguṇopatem āśrayedāśrayaṃ naraḥ // MSS_2992 arthitve prakaṭīkṛte'pi na phalaprāptiḥ prabhoḥ pratyuta druhyan dāśarathirviruddhacarito yuktastayā kanyayā / utkarṣaṃ ca parasya mānayaśasorvisraṃsanaṃ cātmanaḥ strīratnaṃ ca jagatpatirdaśamukho dṛptaḥ kathaṃ mṛṣyate // MSS_2993 arthinastvaritadānena tṛptirbhavati yādṛśī / bahudānaṃ vilambena na tādṛk tṛptikārakam // MSS_2994 arthināṃ kṛpaṇā dṛṣṭis tvanmukhe patitā sakṛt / tadavasthā punardeva nānyasya mukhamīkṣate // MSS_2995 arthināṃ mitravargasya vidviṣāṃ ca parāṅmukhaḥ / yo na yāti pitā tena putrī mātā ca vīrasūḥ // MSS_2996 arthināmupapannānāṃ pūrvaṃ cāpyupakāriṇām / āśāṃ saṃśrutya yo hanti sa loke puruṣādhamaḥ // MSS_2997 arthini kavayati kavayati paṭhati ca paṭhati stavonmukhe stauti / paścādyāmītyukte maunī dṛṣṭiṃ nimīlayati // MSS_2998 arthine na tṛṇavaddhanamātraṃ kiṃ tu jīvanamapi pratipādyam / evamāha kuśavajjaladāpī dravyadānavidhiruktividagdhaḥ // MSS_2999 arthino jaṭharajvālādagdhā vāk kaṃcidañcati / tāṃ cāśamayato vittaṃ kinnimittaṃ na vidmahe // MSS_3000 arthipratyarthilakṣairapy aparāṅmukhacetasam / tvāṃ parāṅmukhatāṃ ninyuḥ kevalaṃ parayoṣitaḥ // MSS_3001 arthibhuktāvaśiṣṭaṃ yat tadaśnīyān mahāśayaḥ / śveto'rthirahitaṃ bhuktvā nijamāṃsāśano'bhavat // MSS_3002 arthibhyaḥ kanakasya dīpakapiśā viśrāṇitā rāśayo vāde vādiviṣāṇināṃ pratihatāḥ śāstroktigarvā giraḥ / utkhātapratiropitairnṛpatibhiḥ śārairiva krīḍitaṃ kartavyaṃ kṛtamarthitā yadi vidhestatrāpi sajjā vayam // MSS_3003 arthibhyaśca dviṣadbhyaśca vaimukhyaṃ yasya nāstyasau / mahodāraḥ sadā śāntaḥ kṛtajñaḥ ko'pi durlabhaḥ // MSS_3004 arthibhraṃśabahūbhavatphalabharavyājena kubjāyitaḥ satyasminnatidānabhāji kathamapyāstāṃ sa kalpadrumaḥ / āste nirvyayaratnasaṃpadudayodagraḥ kathaṃ yācaka- śreṇīvarjanaduryaśonibiḍitavrīḍastu ratnācalaḥ // MSS_3005 arthī karoti dainyaṃ labdhārtho garvamaparitoṣaṃ ca / naṣṭadhanaśca saśokaḥ sukhamāste niḥspṛhaḥ puruṣaḥ // MSS_3006 arthī yenārthakṛtyena saṃvrajatyavicārayan / tamarthamarthaśāstrajñāḥ prāhurarthyāśca lakṣmaṇa // MSS_3007 arthī lāghavamucchrito nipatanaṃ kāmāturo lāñchanaṃ lubdho'kīrtimasaṃgaraḥ paribhavaṃ duṣṭo'nyadoṣe ratim / niḥsvo vañcanamunmanā vikalatāṃ śokākulaḥ saṃśayaṃ durvāgapriyatāṃ durodaravaśaḥ prāpnoti kaṣṭaṃ muhuḥ // MSS_3008 arthena kiṃ kṛpaṇahastagatena tena rūpeṇa kiṃ guṇaparākramavarjitena / mitreṇa kiṃ vyasanakālaparāṅmukhena jñānena kiṃ bahuśaṭhādhikamatsareṇa // MSS_3009 arthena parihīṇaṃ tu naramaspṛśyatāṃ gatam / tyajanti bāndhavāḥ sarve mṛtaṃ sattvamivāsavaḥ // MSS_3010 arthena rakṣitamidaṃ rājyaṃ punararthamarpayati / arthaikaparo nṛpatiḥ pariharati punaḥ kṣaṇādubhayam // MSS_3011 arthena hi vihīnasya puruṣasyālpamedhasaḥ / vyucchidyante kriyāḥ sarvā grīṣme kusarito yathā // MSS_3012 arthena hīnaḥ puruṣas tyajyate mitrabāndhavaiḥ / tyaktalokakriyāhāraḥ parāsuriva niṣprabhaḥ // MSS_3013 arthenāpi hi kiṃ tena yasyānarthe tu saṃgatiḥ / ko hi nāma śikhājātaṃ pannagasya maṇiṃ haret // MSS_3014 arthenopārjyate dharmo dharmeṇārtha upārjyate / anyonyāśrayaṇaṃ hyetad ubhayotpattisādhanam // MSS_3015 arthendriyārthābhidhyānaṃ sarvārthāpahnavo nṛṇām / bhraṃśito jñānavijñānād yenāviśati mukhyatām // MSS_3016 arthe pratyupalabdhe ca paradoṣe ca kīrtite / ātmānaṃ sādhu kartavyaṃ śīlavṛttamabhīpsitam // MSS_3017 arthebhyo hi vivṛttebhyaḥ saṃbhṛtebhyastatastataḥ / kriyāḥ sarvāḥ pravartante parvatebhya ivāpagāḥ // MSS_3018 artheṣu kāmamupalabhya manoratho me strīṇāṃ dhaneṣvanucitaṃ praṇayaṃ karoti / māne ca kāryakaraṇe ca vilambamāno dhig bhoḥ kulaṃ ca puruṣasya daridratāṃ ca // MSS_3019 artheṣvalabhyeṣvakṛtaprayatnaṃ kṛtādaraṃ nityamupāyavatsu / jitendriyaṃ nānutapanti rogās tatkālayuktaṃ yadi nāsti daivam // MSS_3020 arthe hyavidyamāne'pi saṃsṛtirna nivartate / dhyāyato viṣayānasya svapne'narthāgamo yathā // MSS_3021 arthairanekairjananīmamuṣyāś cittaṃ ca dattvā cirakālacintyam / saṃtoṣayeyaṃ sahasaiva bhadre na cet kathaṃ syād iha naḥ praveśaḥ // MSS_3022 arthairarthā nibaghyante gajairiva mahāgajāḥ / na hyanarthavatā śakyaṃ vāṇijyaṃ kartumīhayā // MSS_3023 arthairvihīnaḥ puruṣo jīvannapi mṛtopamaḥ / dharmārthavidyārjanato matiryasya nivartate // MSS_3024 artho girāmapihitaḥ pihitaśca kaścit saubhāgyameti marahaṭṭavadhūkucābhaḥ / nāndhrīpayodhara ivātitarāṃ prakāśo no gurjarīstana ivātitarāṃ nigūḍhaḥ // MSS_3025 arthotkaṇṭhāvakuṇṭhapramuṣitavinayairluṭhyatāṃ nākiśuṇṭhaiḥ pratno ratnoccayaḥ kiṃ tvativiṣamadaśāṃ tāmanudhyāya khidye / sindho manthādrimanthāt taralatarabṛhadbhaṅgasaṃghātaghāta- prabhraśyanmūlavelāgirigaṇapatanoddāmadhāmandhamīkā // MSS_3026 artho narāṇāṃ patiraṅganānāṃ varṣā nadīnāmṛturāṭ tarūṇām / svadharmacārī nṛpatiḥ prajānāṃ gataṃ gataṃ yauvanamānayanti // MSS_3027 artho na saṃbhṛtaḥ kaścin na vidyā kācidarjitā / na tapaḥ saṃcitaṃ kiṃcid gataṃ ca sakalaṃ vayaḥ // MSS_3028 artho nāma janānāṃ jīvitamakhilakriyākalāpaśca / tamapi harantyatidhūrtāḥ chagalagalā gāyanā loke // MSS_3029 arthopacayavijñānam asti yasya sa paṇḍitaḥ / saraḥ salilasaṃpūrṇam āśrayanti vihaṅgamāḥ // MSS_3030 arthopārjanadakṣaśca kṣāntiśīlaḥ sadā bhavet / na tatra parakāryāṇi vidvānāpi viśeṣayet // MSS_3031 artho'pyarthena cet sādhyaḥ kā vārtā dharmakāmayoḥ / arthaḥ sarvajaganmūlam anartho'rthaviparyayaḥ // MSS_3032 artho vinaivārthanayopasīdan nālpo'pi dhīrairavadhīraṇīyaḥ / mānyena manye vidhinā vitīrṇaḥ sa prītidāyo bahu mantumarhaḥ // MSS_3033 arthoṣmā pitṛlālanaṃ viṭaghaṭāmelaḥ priyaṃmanyatā tāruṇyaṃ nagare sthitistaralatā dhīḥ kāmaśāstraṃ prati / saṃgītaṃ rajanī vidhurmadhumadaḥ spardhā sapatnaistathā veśyānāmanuraktavittaharaṇe kurvanti sāhāyakam // MSS_3034 artho'sti cenna padaśuddhirathāsti sāpi no rītirasti yadi sā ghaṭanā kutastyā / sāpyasti cenna navavakragatistadetad vyarthaṃ vinā rasamaho gahanaṃ kavitvam // MSS_3035 artho hi kanyā parakīya eva tāmadya saṃpreṣya parigrahītuḥ / jāto mamāyaṃ viśadaḥ prakāmaṃ pratyarpitanyāsa ivāntarātmā // MSS_3036 artho hi naṣṭakāryārthair ayatnenādhigamyate / utsāho balavānārya nāstyutsāhāt paraṃ balam // MSS_3037 arthaucityavatā sūktir alaṃkāreṇa śobhate / pīnastanasthiteneva hāreṇa hariṇekṣaṇā // MSS_3038 ardhaṃ kalaṅkarahitā karuṇaiva śaṃbhor ardhaṃ guṇāstaditare sakalāḥ sametāḥ / ityamba saṃprati kila sphuritaṃ rahasyaṃ saṃpaśyato mama bhavanmayamaiśamardham // MSS_3039 ardhaṃ jitaṃ tripuramamba tava smitaṃ ced ardhāntareṇa ca tathā bhavitavyameva / taccintaye janani kāraṇasūkṣmarūpa- sthūlātmakatripuraśāntikṛte smitaṃ te // MSS_3040 ardhaṃ dantacchadasya sphurati japavaśādardhamapyutprakopād ekaḥ pāṇiḥ praṇantuṃ śirasi kṛtapadaḥ kṣeptumanyastameva / ekaṃ dhyānānnimīlatyaparamavikasadvīkṣate netramitthaṃ tulyānicchāvidhitsā tanuravatu sa vo yasya saṃdhyāvidhāne // MSS_3041 ardhaṃ dānavavairiṇā girijayāpyardhaṃ śivasyāhṛtaṃ devetthaṃ jagatītale puraharābhāve samunmīlati / gaṅgā sāgaramambaraṃ śaśikalā nāgādhipaḥ kṣmātalaṃ sarvajñatvamadhīśvaratvamagamat tvāṃ māṃ tu bhikṣāṭanam // MSS_3042 ardhaṃ nītvā niśāyāḥ sarabhasasuratāyāsasaṃśleṣayogaiḥ prodbhūtāsahyatṛṣṇo madhumadanirato harmyapṛṣṭhe vivikte / saṃbhogaklāntakāntāśithilabhujalatāvarjitaṃ karkarīto jyotsnābhinnācchadhāraṃ na pibati salilaṃ śāradaṃ mandabhāgyaḥ // MSS_3043 ardhaṃ premanibaddhamardhamaparaṃ lajjāśritaṃ mānasaṃ evaṃ netrasaroruhaṃ priyamukhe cānyad gavākṣe'rpitam / paryaṅke padamekameva dharaṇau pṛṣṭhe ca kṛtvāparaṃ sthātuṃ gantumapi prabhātasamaye śaknoti naivābalā // MSS_3044 ardhaṃ bhāryā manuṣyasya bhāryā śreṣṭhatamaḥ sakhā / bhāryā mūlaṃ trivargasya bhāryā mitraṃ mariṣyataḥ // MSS_3045 ardhaṃ sajjanasaṃparkād avidyāyā vinaśyati / caturbhāgastu śāstrārthaiś caturbhāgaṃ svayatnataḥ // MSS_3046 ardhaṃ striyastribhuvane sacarācare'sminn ardhaṃ pumāṃsa iti darśayituṃ bhavatyā / strīpuṃsalakṣaṇamidaṃ vapurādṛtaṃ yat tenāsi devi viditā trijagaccharīrā // MSS_3047 ardhacandraṃ ca cakraṃ ca śakaṭaṃ makaraṃ tathā / kamalaṃ śreṇikāṃ gulmaṃ vyūhānevaṃ prakalpayet // MSS_3048 ardhacandravadākāraṃ strīnāmārthaṃ ca tryakṣaram / nakārādi rikārāntaṃ yo jānāti sa paṇḍitaḥ // MSS_3049 ardhacandrasamāyuktaṃ puṃnāma caturakṣaram / kakārādi lakārāntam iha jānāti paṇḍitaḥ // MSS_3050 ardhacandrākṛtiryasmin khaṅge svābhāvikī bhavet / api doṣasahasrāṇi hanti candrastamo yathā // MSS_3051 ardhapañcamahastaṃ tu śreṣṭhaṃ cāpaṃ prakīrtitam / tadvijñeyaṃ dhanurdivyaṃ śaṃkareṇa dhṛtaṃ purā // MSS_3052 ardhapītamadirā maṇipārī śobhatāṃ kathamatīva taruṇyāḥ / cumbitairadhikapāṭalabhāsā pūritādharamayūkhabhareṇa // MSS_3053 ardhapītastanaṃ mātur āmardākliṣṭakesaram / prakrīḍituṃ siṃhaśiśuṃ balātkāreṇa karṣati // MSS_3054 ardhapuruṣe ca matsyaḥ pārāvatasaṃnibhaśca pāṣāṇaḥ / mṛdbhavati tatra nīlā dīrghaṃ kālaṃ ca bahutoyam // MSS_3055 ardhaprothasthitā rekhā dṛśyante yasya vājinaḥ / tasya mṛtyuḥ samuddiṣṭo daśamaṃ prāpya vatsaram // MSS_3056 ardhapluṣṭaṃ bahubhyaḥ śavapiśitamupāhṛtya hṛṣṭaścitābhyo jātagrāsātirekaḥ sphuṭataradhamanīnaddhaśuṣkārdrakāyaḥ / pretaḥ saṃtarjya dṛṣṭyā kuṭilaparuṣayā majjaniṣkarṣaśuṣkair āhantyāhāralubdhānmuhurabhipatato jambukānasthikhaṇḍaiḥ // MSS_3057 ardhamīlitavilolatārake sā dṛśau nidhuvanaklamālasā / yanmuhūrtamavahanna tatpunas tṛptirāsta dayitasya paśyataḥ // MSS_3058 tatklamastamadidīkṣata kṣaṇaṃ tālavṛntacalanāya nāyakam / tadvidhā hi bhavadaivataṃ priyā vedhaso'pi vidadhāti cāpalam // MSS_3059 ardharātre dinasyārdhe tvardhacandre'rdhabhāskare / rāvaṇena hṛtā sītā kṛṣṇapakṣe sitāṣṭamī // MSS_3060 ardhasiddheṣu kāryeṣu ātmaguhyaṃ prakāśayet / sa eva nidhanaṃ yāti bakaḥ karkaṭakādyathā // MSS_3061 ardhasmitena vinimantrya daśārdhabāṇam ardhaṃ vidhūya vasanāñcalamardhamārge / ardhena netraviśikhena nivṛtya sārdham ardhārdhameva taruṇī taruṇaṃ cakāra // MSS_3062 ardhahastena hīnastu bhavenmadhyasturaṅgamaḥ / tato hastena hīnaśca hīna eva smṛto hayaḥ // MSS_3063 ardhāṅganāpuṃvapuṣaḥ purārer mūrttiḥ śriyaṃ nauriva vastanotu / premātibhārādaparaṃ yadardhaṃ mamajja śṛṅgārarasāmburāśau // MSS_3064 ardhāṅgāhitapaurvakīrtivanitādīvyatsitāṃśuprabhaṃ kailāsīkṛtadikkarīndraśirasi nyastasvapādāmbujam / viśvavyāpyavināśi śaṃkarapadaṃ yāyāttvadīyaṃ yaśo na syādasya yadi kṣitīśa bhavato dānādikebhyo janiḥ // MSS_3065 ardhāṅgulaparīṇāhajihvāgrāyāsabhīravaḥ / sarvāṅgakleśajananam abudhāḥ karma kurvate // MSS_3066 ardhācitā satvaramutthitāyāḥ pade pade durnimite galantī / kasyāścidāsīd raśanā tadānīm aṅguṣṭhamūlārpitasūtraśeṣā // MSS_3067 ardhādhītāśca yairvedās tathā śūdrānnabhojanāḥ / te dvijāḥ kiṃ kariṣyanti nirviṣā iva pannagāḥ // MSS_3068 ardhāsane samadhiropya suradvipasya śakro'pi yadyudhi śacīṃ kavacīkaroti / dhīrasya tasya sahate daśakandharasya kaḥ sāhasaikarasikaḥ karavāladhārām // MSS_3069 ardhena jaladaśyāmam ardhenātapapiṅgalam / ardhanārīśvarākāraṃ na ko manyeta vāsaram // MSS_3070 ardhokte bhayamāgato'si kimidaṃ kaṇṭhaśca kiṃ gadgadaś cāṭorasya na ca kṣaṇo'yamanupakṣipteyamāstāṃ kathā / brūhi prastutamastu saṃprati mahat karṇe sakhīnāṃ mukhais tṛptirnirbharamebhirakṣarapadaiḥ prāgeva me saṃbhṛtā // MSS_3071 ardhodgatena kadalī mṛdutāmratalena garbhakoṣeṇa / pibati nidāghajvaritā ghanadhārāṃ karapuṭenaiva // MSS_3072 ardhonmīlitalocanasya pibataḥ paryāptamekaṃ stanaṃ sadyaḥ prasnutadugdhadigdhamaparaṃ hastena saṃmārjataḥ / mātrā cāṅgulilālitasya vadane smerāyamāne muhur viṣṇoḥ kṣīrakaṇorudhāmadhavalā dantadyutiḥ pātu vaḥ // MSS_3073 arpayati pratidivasaṃ priyasya pathi locane bālā / nikṣipati kamalamālāḥ komalamiva kartumadhvānam // MSS_3074 arpayantyarthine prāṇān na praṇāmamarātaye / na nāstītyuttaraṃ jātu suhṛde sumanojanāḥ // MSS_3075 arpitaṃ rasitavatyapi nāma- grāhamanyayuvaterdayitena / ujjhati sma madamapyapibantī vīkṣya madyamitarā tu mamāda // MSS_3076 arpitāḥ prathamatastvayi gāvo gopaśāvaka iti praṇayena / dīyate punaridaṃ dhanahīnair vetanaṃ garuḍaketana cetaḥ // MSS_3077 arvāgabhyetya garvādiva saridavarā seyamityuddidhīrṣāḥ kālindīṃ kopavegākalitahalahaṭhotkṣepiṇaḥ kṣemahetuḥ / tālāṅkasyāśu dālārasavivaśahṛdaḥ sraṃsadaṃsottarīyaṃ tiryagvyastāḍghri bhūyaḥ suvalanamatha laghūtthānamādhāvanaṃ tat // MSS_3078 arvācīnavacaḥ prapañcasukhināṃ duḥśikṣitānāṃ puro gambhīraṃ kavipuṅgavasya kimaho sarvasvamuddhāṭyate / vyarthaṃ kardamagandhagauravahṛtagrāmīṇagoṣṭhīmukhe ko'yaṃ nāma sacetano'sti ya iha prastauti kastūrikām // MSS_3079 arvāñcatpañcaśākhaḥ sphuraduparijaṭāmaṇḍalaḥ saṃśritānāṃ nityāparṇo'pi tāpatritayamapanayan sthāṇuravyādapūrvaḥ / yaḥ pronmīlatkapardaiḥ śirasi viracitābālabandhe dyusindhoḥ pāthobhirlabdhasekaḥ phalati phalaśataṃ vāñchitaṃ bhaktibhājām // MSS_3080 alaṃkaroti yaḥ ślokaṃ śuka eva na madhyamaḥ / alaṃ karoti yaḥ ślokaṃ śuka eva namadhyamaḥ // MSS_3081 alaṃkaroti hi jarā rājāmātyabhiṣagyatīn / viḍambayati paṇyastrīmallagāyanasevakān // MSS_3082 alaṃkartuṃ karṇau bhṛśamanubhavantyā navarujaṃ sasītkāraṃ tiryagvalitavadanāyā mṛgadṛśaḥ / karābjavyāpārānatisukṛtasārān rasayato januḥ sarvaślāghyaṃ jayati lalitottaṃsa bhavataḥ // MSS_3083 alaṃkāraḥ śaṅkākaranarakapālaṃ parijano viśīrṇāṅgo bhṛṅgī vasu ca vṛṣa eko bahuvayāḥ / avastheyaṃ sthāṇorapi bhavati sarvāmaraguror vidhau vakre mūrdhni sthitavati vayaṃ ke punaramī // MSS_3084 alaṃkārapriyo viṣṇur jaladhārāpriyaḥ śivaḥ / namaskārapriyo bhānur brāhmaṇo bhojanapriyaḥ // MSS_3085 alaṃkārabhṛto rītimantaḥ siddhā rasonnatau / lakṣaṇairlakṣitātmānaḥ kṛtino nanu kecana // MSS_3086 alaṃkāro hi nārīṇāṃ kṣamā tu puruṣasya vā / duṣkaraṃ tacca vaḥ kṣāntaṃ tridaśeṣu viśeṣataḥ // MSS_3087 yādṛśī vaḥ kṣamā putryaḥ sarvāsāmaviśeṣataḥ / kṣamā dānaṃ kṣamā yajñaḥ kṣamā satyaṃ ca putrikāḥ // MSS_3088 kṣamā yaśaḥ kṣamā dharmaḥ kṣamāyāṃ viṣṭhitaṃ jagat // MSS_3089 alaṃkṛtaḥ kāñcanakoṭimūlyair mahārharatnairgajavājivāhaiḥ / nimeṣamātraṃ labhate na jīvaṃ kālena kāle śikhayā gṛhītaḥ // MSS_3090 alaṃkriyante śikhinaḥ kekayā madaraktayā / vācā vipaścito'tyarthaṃ mādhuryaguṇayuktayā // MSS_3091 alaṃkriyā śaktisamanvitānāṃ tapodhanānāṃ balaśaktiragryā / vyāpādadāvānalavāridhārā pratyeha ca kṣāntiranarthaśāntiḥ // MSS_3092 alaṃ tridivavārtayā kimiti sārvabhaumaśriyā vidūrataravartinī bhavatu mokṣalakṣmīrapi / kalindagirinandinītaṭanikuñjapuñjodare mano harati kevalaṃ navatamālanīlaṃ mahaḥ // MSS_3093 alaṃ nalaṃ roddhumamī kilābhavan guṇā vivekapramukhā na cāpalam / smaraḥ sa ratyāmaniruddhameva yat sṛjatyayaṃ sarganisarga īdṛśaḥ // MSS_3094 alaṃ parigraheṇeha doṣavān hi parigrahaḥ / kṛmirhi kośakārastu badhyate svaparigrahāt // MSS_3095 alaṃ vā bahu yo brūte hitavākyāvamāninaḥ / sa tasmāllabhate doṣaṃ kapeḥ sūcīmukho yathā // MSS_3096 alaṃ vā bahuvādena yatra yatrānurajyase / tatra tatraiva te duḥkhadāvapāvakapaṅktayaḥ // MSS_3097 alaṃ vilaṅghya priyavijña yācñāṃ kṛtvāpi vāmyaṃ vividhaṃ vidheye / yaśaḥpathādāśravatāpadotthāt khalu skhalitvāstakhaloktikhelāt // MSS_3098 alaṃ vilambya tvarituṃ hi velā kārye kila sthairyasahe vicāraḥ / gurūpadeśaṃ pratibheva tīkṣṇā pratīkṣate jātu na kālamartiḥ // MSS_3099 alaṃ vivādena yathā śrutaṃ tvayā tathāvidhastāvadaśeṣamastu saḥ / mamātra bhāvaikarasaṃ manaḥ sthitaṃ na kāmavṛttirvacanīyamīkṣate // MSS_3100 alaṃ sthitvā śmaśāne'smin gṛdhragomāyusaṃkule / kaṅkālabahule ghore sarvaprāṇibhayaṃkare // MSS_3101 na punarjīvitaḥ kaścit kāladharmamupāgataḥ / priyo vā yadi vā dveṣyaḥ prāṇināṃ gatirīdṛśī // MSS_3102 alaṃ himānīparidīrṇagātraḥ samāpitaḥ phālgunasaṃgamena / atyantamākāṅkṣitakṛṣṇavartmā bhīṣmo mahātmājani māghatulyaḥ // MSS_3103 alakatamaḥ paripītaṃ susmitasuṣamāpuraskṛtaṃ madhuram / ko na sudhānidhisahajaṃ sumukhi mukhaṃ hanta saṃmanutām // MSS_3104 alakāśca khalāścaiva mūrdhni bhīrujanairdhṛtāḥ / uparyupari satkāre'pyāviṣkurvanti vakratām // MSS_3105 alakeṣu cūrṇabhāsaḥ svedalavābhān kapolaphalakeṣu / navaghanakautukinīnāṃ vārikaṇān paśyati kṛtārthaḥ // MSS_3106 alaktako yathā rakto naraḥ kāmī tathaiva ca / hṛtasārastathā so'pi pādamūle nipātyate // MSS_3107 alaktako yathā rakto niṣpīḍya puruṣas tathā / abalābhirbalād raktaḥ pādamūle nipātyate // MSS_3108 alakṣitakucābhogaṃ bhramantī nṛtyabhūmiṣu / smareṇāpi sarojākṣī na lakṣyīkriyate śaraiḥ // MSS_3109 alakṣitagatāgataiḥ kulavadhūkaṭākṣairiva kṣaṇānunayaśītalaiḥ praṇayakelikopairiva / suvṛttamasṛṇonnatairmṛgadṛśāmurojairiva tvadīyaturagairidaṃ dharaṇicakramākramyate // MSS_3110 alakṣmīrāviśatyenaṃ śayānamalasaṃ naram / niḥsaṃśayaṃ phalaṃ labdhvā dakṣo bhūtimupāśnute // MSS_3111 alaghutā jaṭharasya kucau gatā caraṇacañcalatā nayane gatā / sakhi vilokaya me tanuceṣṭitaṃ vinimayapragataṃ navayauvanam // MSS_3112 alaghūpalapaṅktiśālinīḥ parito ruddhanirantarāmbarāḥ / adhirūḍhanitambabhūmayo na vimuñcanti cirāya mekhalāḥ // MSS_3113 alaṅghyaṃ tattadudvīkṣya yadyaduccairmahībhṛtām / priyatāṃ jyāyasīṃ mā gān mahatāṃ kena tuṅgatā // MSS_3114 alaṅghyaṃ sarveṣāmiha khalu phalaṃ karmajanitaṃ vipat karmapraiṣyā vyathayati na jātāsi hṛdayam / yadajñāḥ kurvanti prasabhamupahāsaṃ dhanamadād idaṃ tvantargāḍhaṃ paramaparitāpaṃ janayati // MSS_3115 alabdhaṃ caiva lipseta labdhaṃ rakṣet prayatnataḥ / rakṣitaṃ vardhayeccaiva vṛddhaṃ pātreṣu nikṣipet // MSS_3116 alabdhadugdhādiraso rasāvahaṃ tadudbhavo nimbarasaṃ kṛmiryathā / adṛṣṭajainendravacorasāyanas tathā kutattvaṃ manute rasāyanam // MSS_3117 alabdhamiccheddaṇḍena labdhaṃ rakṣedavekṣayā / rakṣitaṃ vardhayed vṛddhyā vṛddhaṃ pātreṣu nikṣipet // MSS_3118 alabdhamīheddharmeṇa labdhaṃ yatnena pālayet / pālitaṃ vardhayennītyā vṛddhaṃ pātreṣu nikṣipet // MSS_3119 alabdhalipsā nyāyena labdhasya ca vivardhanam / parivṛddhasya vidhivat pātre saṃpratipādanam // MSS_3120 alabdhavetano lubdho mānī cāpyavamānitaḥ / kruddhaśca kopito'kasmāt tathā bhītaśca bhīṣitaḥ // MSS_3121 yathābhilaṣitaiḥ kāmair bhindyādetāṃścaturvidhān / parapakṣe svapakṣe ca yathāvat praśamaṃ nayet // MSS_3122 alabdhāntaḥ praveśasya tāramākrandato bahiḥ / prabho karuṇayā karṇe kriyantāṃ kṛpaṇoktayaḥ // MSS_3123 alabdhe rāgiṇo lokā aho labdhe virāgiṇaḥ / hemante tāpamīhante hanta grīṣme himaṃ punaḥ // MSS_3124 alabdhvāpi dhanaṃ rājñaḥ saṃśritā yānti saṃpadam / mahāhradasamīpasthaṃ paśya nīlaṃ vanaspatim // MSS_3125 alabdhvā yadi vā labdhvā nānuśocanti paṇḍitāḥ / ānantaryaṃ cārabhate na prāṇānāṃ dhanāyate // MSS_3126 alabhanta nabhaḥkṣetre tārāstaralakāntayaḥ / tviṣaṃ tuṣārabījānāṃ nūtanāṅkuraśālinām // MSS_3127 alabhyaṃ lapsyamānena tattvaṃ jijñāsunā ciram / jigīṣuṇā hriyaṃ tyaktvā kāryaṃ kolāhalo mahān // MSS_3128 alabhyaṃ labdhukāmasya janasya gatirīdṛśī / alabdheṣu manastāpaḥ saṃcitārtho vinaśyati // MSS_3129 alabhyalābhāya ca labdhavṛddhaye yathārhatīrthapratipādanāya ca / yaśasvinaṃ vedavidaṃ vipaścitaṃ bahuśrutaṃ brāhmaṇameva vāsaya // MSS_3130 alamaticapalatvāt svapnamāyopamatvāt pariṇativirasatvāt saṃgamenāṅganāyāḥ / iti yadi śatakṛtvas tattvamālocayāmas tadapi na hariṇākṣīṃ vismaratyantarātmā // MSS_3131 alamathavā bahuvādair viracaya lokānurāganirbandham / tatraikatra samagraṃ tannihitaṃ yanna jātu saṃnihitam // MSS_3132 alamandha bhujāyaṣṭibhrāntyā bhrātarjaḍasya te / daṃśāya daṃdaśūko'yaṃ daṃśamudrāṃ na muñcati // MSS_3133 alamanyathā gṛhītvā na khalu manasvini mayā prayuktamidam / prāyaḥ samānavidyāḥ parasparayaśaḥpurobhāgāḥ // MSS_3134 alamanyairupālambhaiḥ kīrtitaiśca vyatikramaiḥ / peśalaṃ cānurūpaṃ ca kartavyaṃ hitamātmanaḥ // MSS_3135 alamapriyāṇyuditvā rucirārthāḥ kimiha na sthitā vācaḥ / amṛtamiti vacasi satyapi viṣamiti hi kimucyate vāri // MSS_3136 alamabhimukhairbaddhairbhogairalaṃ bhramibhirdṛśor alamaviralairgarjodgārairalaṃ viṣavṛṣṭibhiḥ / kimiha bhujagāḥ kopāvegairamībhiramudritair nanu bhagavatastārkṣyasyaite vayaṃ stutipāṭhakāḥ // MSS_3137 alamalamaghṛṇasya tasya nāmnā punarapi saiva kathā gataḥ sa kālaḥ / kathaya kathaya vā tathāpi dūti prativacanaṃ dviṣato'pi mānanīyam // MSS_3138 alamalamatimātraṃ sāhasenāmunā te tvaritamayi vimuñca tvaṃ latāpāśamenam / calitamapi niroddhuṃ jīvitaṃ jīviteśe kṣaṇamiha mama kaṇṭhe bāhupāśaṃ nidhehi // MSS_3139 alamalamativṛddhyā sthīyatāṃ tasya paśyasy akaruṇa karabhororbhajyate madhyametat / iti gurujaghanājñācoditā romarājiḥ stanayugamasitākṣyā vaktumārohatīva // MSS_3140 alamalamanugamya prasthitaṃ prāṇanāthaṃ prathamavirahaśoke na pratīkāra eṣaḥ / sapadi ramaṇayātrā śreya ityāraṭantyā caraṇapatanapūrvaṃ sā niruddheva kāñcyā // MSS_3141 alamalamiyameva prāṇināṃ pātakānāṃ nirasanaviṣaye yā kṛṣṇa kṛṣṇeti vāṇī / yadi bhavati mukunde bhaktirānandasāndrā viluṭhati caraṇābje mokṣasāmrājyalakṣmīḥ // MSS_3142 alamātmīyaṃ viditaṃ viditaṃ dhanikasya yācako'vahitaḥ / candraṃ bravīti caṭakaṃ caṭakaṃ candraṃ ca lobhalolamanā // MSS_3143 alamādivarāheṇa vaṭudāsaṃ paraṃ stumaḥ / jagaduddharatā yena na vakrīkṛtamānanam // MSS_3144 alamudakena tṛṇairvā manasvinā prāṇadhāraṇā kāryā / nāsaṃskṛtaśca puruṣaḥ prākṛtasattvaḥ praṇayitavyaḥ // MSS_3145 alalitagatiruccaiḥ sthūlavakrāṅgulīkaṃ vahati caraṇa yugmaṃ kandharāṃ hrasvapīnām / kapilakacakalāpā krūraceṣṭātipīnā dviradamadavigandhiḥ svāṅkake'naṅkake ca // MSS_3146 dviguṇakaṭukaṣāyaprāyabhug vītalajjā luladativipuloṣṭhī duḥkhasādhyā prayoge / bahirapi bahuromātyantamantarviśālaṃ vahati jaghanarandhraṃ hastinī gadgadoktiḥ // MSS_3147 alasaṃ mukharaṃ stabdhaṃ krūraṃ vyasaninaṃ śaṭham / asaṃtuṣṭamabhaktaṃ ca tyajed bhṛtyaṃ narādhipaḥ // MSS_3148 alasaṃ vapuṣi ślathaṃ dukūle capalaṃ cetasi dhūsaraṃ kapole / cakitaṃ nayane stane vilolaṃ tava nāmaśravaṇaṃ tanūdarīṇām // MSS_3149 alasaṃ vikramaśrāntaṃ vihatopāyaceṣṭitam / kṣayavyayapravāsaiśca śrameṇa viparidrutam // MSS_3150 bhīruṃ mūrkhaṃ striyaṃ bālaṃ dhārmikaṃ durjanaṃ paśum / maitrīpradhānaṃ kalyāṇabuddhiṃ sāntvena sādhayet // MSS_3151 alasabhujalatābhirnādṛto nāgarībhir bhavanadamanakānāṃ nātithirvā babhūva / tvadarinagaramadhye saṃcaraṃścaitrajanmā jaradajagarapītaḥ kṣīyate gandhavāhaḥ // MSS_3152 alasamadhurā snigdhā dṛṣṭirghanatvamupāgatā kisalayarucirnistāmbūlasvabhāvadharodharaḥ / trivalivalayā lekhonneyā ghaṭanta ivaikataḥ prakṛtisubhagā garbheṇāsau kimapyupapāditā // MSS_3153 alasamukulitākṣaṃ vaktramālokya tasyā mayi vilulitacitte mūkabhāvaṃ prapanne / śravaṇakuvalayāntaścāriṇā ṣaṭpadena kṣaṇamanugatanādaṃ gītamantaḥ smarāmi // MSS_3154 alasayati gātramadhikaṃ bhramayati cetastanoti saṃtāpam / mohaṃ ca muhuḥ kurute viṣamaviṣaṃ vīkṣitaṃ tasyāḥ // MSS_3155 alasalulitamugdhānyadhvasaṃpātakhedād aśithilaparirambhairdattasaṃvāhanāni / parimṛditamṛṇālīdurbalānyaṅgakāni tvamurasi mama kṛtvā yatra nidrāmavāptā // MSS_3156 alasavalitaiḥ premārdrārdrairmuhurmukulīkṛtaiḥ kṣaṇamabhimukhairlajjālolairnimeṣaparāṅmukhaiḥ / hṛdayanihitaṃ bhāvākūtaṃ vamadbhirivekṣaṇaiḥ kathaya sukṛtī ko'yaṃ mugdhe tvayādya vilokyate // MSS_3157 alasavilasanmugdhasnigdhasmitaṃ vrajasundarīm adanakadanasvinnaṃ dhanyaṃ mahadvadanāmbujam / taruṇamaruṇajyotsnākārtsnyasmitasnapitādharaṃ jayati vijayaśreṇīmeṇīdṛśāṃ madayanmahaḥ // MSS_3158 alasavilasitānāmullasadbhrūlatānāṃ masṛṇamukulitānāṃ prāntavistāritānām / pratinayananipāte kiṃcidākuñcitānāṃ vividhamahamabhūvaṃ pātramālokitānām // MSS_3159 alasasya kuto vidyā avidyasya kuto dhanam / adhanasya kuto mitram amitrasya kutaḥ sukham // MSS_3160 alasasyālpadoṣasya nirvidyasyākṛtātmanaḥ / pradānakāle bhavati mātāpi hi parāṅmukhī // MSS_3161 alasānapi n n rakṣen na kṛtaghnān kadācana / dviṣato'pi guṇāḥ kāmyāḥ suhṛdo'pi na durguṇāḥ // MSS_3162 alasāruṇalocanāravindāṃ paribhogocitadhūsaraikacelām / śithilākulaveṇibandharamyām abalāmantikaśāyinīṃ didṛkṣe // MSS_3163 alasairmadena sudṛśaḥ śarīrakaiḥ svagṛhān prati pratiyayuḥ śanaiḥ śanaiḥ / alaghuprasāritavilocanāñjali- drutapītamādhavarasaughanirbharaiḥ // MSS_3164 alaso mandabuddhiśca sukhī ca vyādhipīḍitaḥ / nidrāluḥ kāmukaścaiva ṣaḍete śāstravarjitāḥ // MSS_3165 alābuṃ vartulākāraṃ vārtākaṃ kundasaṃnibham / prāṇānte'pi na cāśnīyān masūrānnaṃ savalkalam // MSS_3166 alābubījaṃ trapusasya bījaṃ tasyaiva toyena ca tanniṣiktam / ālepanādyairvidhivat prayuktaṃ hanyādviṣaṃ takṣakasaṃbhavaṃ ca // MSS_3167 alābhāt puruṣāṇāṃ hi bhayāt parijanasya ca / vadhabandhabhayāccāpi svayaṃ guptā bhavanti tāḥ // MSS_3168 alikulamañjulakeśī parimalabahulā rasāvahā tanvī / kiśalayapeśalapāṇiḥ kokilakalabhāṣiṇī priyatamā me // MSS_3169 alinīlālakalataṃ kaṃ na hanti ghanastani / ānanaṃ nalinacchāyanayanaṃ śaśikānti te // MSS_3170 alipaṭalairanuyātāṃ sahṛdayahṛdayajvaraṃ vilumpantīm / mṛgamadaparimalalaharīṃ samīra pāmarapure kirasi // MSS_3171 alibhirañjanabindumanoharaiḥ kusumapaṅktinipātibhiraṅkitaḥ / na khalu śobhayati sma vanasthalīṃ na tilakastilakaḥ pramadāmiva // MSS_3172 aliyuvā vilalāsa cirāya yas tridaśaśaivalinīkamalodare / vidhiviyoganiyogavaśīkṛto gatatarau sa marau ramate katham // MSS_3173 aliranusarati parimalaṃ lakṣmīranusarati nayaguṇasamṛddhim / nimnamanusarati salilaṃ vidhilikhitaṃ buddhiranusarati // MSS_3174 alirayaṃ nalinīdalamadhyagaḥ kamalinīmakarandamadālasaḥ / vidhivaśāt paradeśamupāgataḥ kuṭajapuṣparasaṃ bahu manyate // MSS_3175 alirmṛgo vā netraṃ vā yatra kiṃcid vibhāsate / aravindaṃ mṛgāṅko vā mukhaṃ vedaṃ mṛgīdṛśaḥ // MSS_3176 alivalayairalakairiva kusumastabakaiḥ stanairiva vasante / bhānti latā lalanā iva pāṇibhiriva kisalayaiḥ sapadi // MSS_3177 alīka eva tvadbhāvo madbhāvo'līka eva ca / anubhūto'pyasadrūpaḥ svapne svamaraṇaṃ yathā // MSS_3178 alīkarūpo yadi madhyabhāgaḥ payodharākārabhṛtaśca keśāḥ / utsaṅgaśobhāpi saroruhākṣyāḥ karasya śobhāṃ kalayenna kasmāt // MSS_3179 alīkavyāmuktapracurakabarībandhanamiṣād udañcaddorvallīdvayadhṛtaparīveśanihitaḥ / ayaṃ jṛmbhārambhasphaṭikaśucidantāṃśunicayo mukhendurgaurāṅgyā galitamṛgajñakṣmā vijayate // MSS_3180 alīnāṃ mālābhirviracitajaṭābhāramahimā parāgaiḥ puṣpāṇāmuparacitabhasmavyatikaraḥ / vanānāmābhoge kusumavati puṣpoccayaparo marun mandaṃ mandaṃ vicarati parivrājaka iva // MSS_3181 aluptasattvakośānāṃ mahattvaṃ mahatāṃ hi kim / ākarṇitāṃ parasyārtiṃ na cecchindanti tatkṣaṇam // MSS_3182 alubdhaiḥ saha sauhārdaṃ paṇḍitaiḥ saha saṃkathā / uttamaiḥ saha saṅgaśca vidheyāḥ sukhamicchatā // MSS_3183 alobhaḥ paramaṃ vittam ahiṃsā paramaṃ tapaḥ / amāyā paramā vidyā niravadyā manīṣiṇām // MSS_3184 alomaśaṃ pūrṇaśaśāṅkaśobhaṃ mukhaṃ tu yūnāṃ katicid dināni / jāte tataḥ śmaśruviśālajāle śevālalīnābjatulāṃ bibharti // MSS_3185 alaukikamahālokaprakāśitajagattrayaḥ / stūyate deva sadvaṃśamuktāratnaṃ na kairbhavān // MSS_3186 alaulyamārogyamaniṣṭhuratvaṃ gandhaḥ śubho mūtrapurīṣamalpam / kāntiḥ prasādaḥ svarasaumyatā ca yogapravṛtteḥ prathamaṃ hi cihnam // MSS_3187 alpaṃ kiṃcicchriyaṃ prāpya nīco garvāyate laghu / padmapatratale bheko manyate daṇḍadhāriṇam // MSS_3188 alpaṃ darpabalaṃ daitya sthiramakrodhaja balam / hatastvaṃ darpajairdoṣair hitvā yo bhāṣase kṣamām // MSS_3189 alpaṃ nirmitamākāśam anālocyaiva vedhasā / idamevaṃvidhaṃ bhāvi bhavatyāḥ stanajṛmbhanam // MSS_3190 alpato'dhikataḥ sādhyaṃ laghunaiva prasādhayet / bhūpradakṣiṇato'halyāṃ gautamaḥ kapilāṃ bhraman // MSS_3191 alpatoyaścalatkumbho hyalpadugdhāśca dhenavaḥ / alpavidyo mahāgarvī kurūpī bahuceṣṭitaḥ // MSS_3192 alpaprabhostu sevāyāṃ bhuktimātraṃ prayojanam / anugrahamajāmūlyaṃ nigrahaṃ prāṇasaṃkaṭam // MSS_3193 alpamapyavamanyeta na śatrurbaladarpitaḥ / rāmeṇa rāmaḥ śiśunā brāhmaṇyadayayojjhitaḥ // MSS_3194 alpaśrutalava eva prāyaḥ prakaṭayati vāgvibhavamuccaiḥ / sarvatra kunaṭa eva hi nāṭakamadhikaṃ viḍambayati // MSS_3195 alpasāro'pi yo mohād vistāraṃ kartumicchati / paścācchocati durbuddhir nālikerabako yathā // MSS_3196 alpākṣararamaṇīyaṃ yaḥ kathayati niścitaṃ sa khalu vāgmī / bahuvacanamalpasāraṃ yaḥ kathayati vipralāpī saḥ // MSS_3197 alpānāmapi vastūnāṃ saṃhatiḥ kāryasādhikā / tṛṇairguṇatvamāpannair badhyante mattadantinaḥ // MSS_3198 alpāpakāramapi pārśvagataṃ nihanti nīco na dūramasamāgasamapyarātim / śvā nirdaśatyupalamantikamāpatantaṃ tattyāginaṃ na tu vidūragamugraroṣaḥ // MSS_3199 alpāyāṃ vā mahatyāṃ vā senāyāmiti niścayaḥ / harṣo yodhagaṇasyaiko jayalakṣaṇamucyate // MSS_3200 alpāśca guṇāḥ sphītā bhavanti guṇasamuditeṣu puruṣeṣu / śvetagiriśikharakeṣviva niśāsu candrāṃśavaḥ patitāḥ // MSS_3201 alpāśrayaṃ samāsādya mahānapyalpako bhavet / gajendraḥ parvatākāro yathā darpaṇamāśritaḥ // MSS_3202 alpīyaḥskhalanena yatra patanaṃ kṛcchreṇa yatronnatir dvāre vetralatāvitānagahane kaṣṭaḥ praveśakramaḥ / he sāraṅga manoramā vanabhuvastyaktvā viśeṣārthinā kiṃ bhūbhṛtkaṭakasthitivyasaninā vyarthaṃ khurāḥ śātitāḥ // MSS_3203 alpīyasāmeva nivāsabhūmi- tyāgādvipattirmahatāṃ na jātu / ratnākarāt sanmaṇayo'bhiyānti rājñāṃ śiraḥ kākamukhāni bhekāḥ // MSS_3204 alpīyasaiva payasā yatkumbhaḥ pūryate prasiddhaṃ tat / brāhmaṃ tejaḥ paśyata kumbhodbhūtaḥ papau vārdhim // MSS_3205 alpecchurdhṛtimān prājñaś chāyevānugataḥ sadā / ādiṣṭo na vikalpeta sa rājavasatiṃ vaset // MSS_3206 alpena vibhavenaiva vyayādhikyaṃ na yuktitaḥ / kṣīṇena vāsasācchanne pādavistāraṇaṃ yathā // MSS_3207 alpenāpi suraktena sādhanena prayojanam / oṣṭhadvayasahāyena kāntāsyena jagajjitam // MSS_3208 alpenaiva guṇena hi kaścilloke prasiddhimupayāti / ekena kareṇa gajaḥ karī na sūryaḥ sahasreṇa // MSS_3209 alpe'pi nṛpatidatte pratiśrute vāpi dātumetena / utthāyāśīrdeyā kvacidupaviśyāpi pariṣadaucityāt // MSS_3210 alpe'pyapakṛte mohān na śāntimupagacchati / tādṛśaiḥ saṃgataṃ nīcair nṛśaṃsairakṛtātmabhiḥ / niśāmya nipuṇaṃ buddhyā vidvān dūrād vivarjayet // MSS_3211 alpe vayasi he bāle kucayoḥ patanaḥ kutaḥ / adhastāt khanane mūḍha girayo na patanti kim // MSS_3212 alpo'pi hyariratyantaṃ vardhamānaparākramaḥ / valmīko mūlaja iva grasate vṛkṣamantikāt // MSS_3213 avaṃśapatito rājā mūrkhaputraśca paṇḍitaḥ / adhanī hi dhanaṃ prāpya tṛṇavanmanyate jagat // MSS_3214 avakāśaḥ suvṛttānāṃ hṛdayāntarna yoṣitām / itīva vihitau dhātrā suvṛttau tadbahiḥ kucau // MSS_3215 avakeśino'sya yuktaṃ jānāmi taroraśoka iti nāma / phalapākavidhuritātmā yato'nyathāsau saśokaḥ syāt // MSS_3216 avakrastārakādhīśaḥ paripūrṇapriyodayaḥ / prācīṃ diśamatikramya patanaṃ pratipadyate // MSS_3217 avakre māṃsahīne ca vājijaṅghe suśobhane / kūrcaṃ samaṃ susaṃdhi syād granthivraṇavivārjitam // MSS_3218 avagacchati mūḍhacetanaḥ priyanāśaṃ hṛdi śalyamarpitam / sthiradhīstu tadeva manyate kuśaladvāratayā samuddhṛtam // MSS_3219 avagamya kathīkṛtaṃ vapuḥ priyabandhostava niṣphalodayaḥ / bahule'pi gate niśākaras tanutāṃ duḥkhamanaṅga mokṣyati // MSS_3220 avacanaṃ vacanaṃ priyasaṃnidhāv anavalokanameva vilokanam / avayavāvaraṇaṃ ca yadañcala- vyatikareṇa tadaṅgasamarpaṇam // MSS_3221 avacayaparibhogavanti hiṃsraiḥ sahacaritānyamṛgāṇi kānanāni / abhidadhurabhito muniṃ vadhūbhyaḥ samuditasādhvasaviklavaṃ ca cetaḥ // MSS_3222 avacitakusumā vihāya vallīr yuvatiṣu komalamālyamālinīṣu / padamupadadhire kulānyalīnāṃ naparicayo malinātmanāṃ pradhānam // MSS_3223 avacitabalipuṣpā vedisaṃmārgadakṣā niyamavidhijalānāṃ barhiṣāṃ copanetrī / giriśamupacacāra pratyahaṃ sā sukeśī niyamitaparikhedā tacchiraścandrapādaiḥ // MSS_3224 avajitamadhunā tavāhamakṣṇo ruciratayetyavanamya lajjayeva / śravaṇakuvalayaṃ vilāsavatyā bhramararutairupakarṇamācacakṣe // MSS_3225 avajñayā dīyate yat tathaivāśraddhayāpi ca / tadāhuradhamaṃ dānaṃ munayaḥ satyavādinaḥ // MSS_3226 avajñayā na dātavyaṃ kasya cillīlayāpi vā / avajñayā kṛtaṃ hanyād dātāraṃ nātra saṃśayaḥ // MSS_3227 avajñayā yadahasaduccakairbalaḥ samullasaddaśanamayūkhamaṇḍalaḥ / ruṣāruṇīkṛtamapi tena tatkṣaṇaṃ nijaṃ vapuḥ punaranayannijāṃ rucim // MSS_3228 avajñāto'pi duṣṭena guṇo doṣo na manyate / nahi campakasaugandhyaṃ pūtirbhṛṅgāvahelayā // MSS_3229 avajñānasahasraistu doṣāḥ kaṣṭatarā dhane / dhane sukhakalā yā ca sāpi duḥkhairvidhīyate // MSS_3230 avajñāsphuṭitaṃ prema samīkartuṃ ka īśvaraḥ / saṃdhiṃ na yāti sphuṭitaṃ lākṣālepena mauktikam // MSS_3231 avatārā hyasaṃkheyā hareḥ sattvanidherdvijāḥ / yathā vidāsinaḥ kulyāḥ sarasaḥ syuḥ sahasraśaḥ // MSS_3232 avati nikhilalokaṃ yaḥ pitevādṛtātmā dahati duritarāśiṃ pāvako vendhanaukam / vitarati śivasaukhyaṃ hanti saṃsāraśatruṃ vidadhatu śubhabuddhyā taṃ budhā dharmamatra // MSS_3233 avatu vaḥ savitusturagāvalī sphurati madhyagatāruṇanāyakā / samabhilambhitatuṅgapayodharā marakataikalateva nabhaḥśriyaḥ // MSS_3234 avadyajambālagaveṣaṇāya kṛtodyamānāṃ khalasairibhāṇām / kavīndravāṅnirjaranirjhariṇyāṃ saṃjāyate vyarthamanorathatvam // MSS_3235 avadyamukte pathi yaḥ pravartate pravartayatyanyajanaṃ ca niḥspṛhaḥ / sa sevitavyaḥ svahitaiṣiṇā guruḥ svayaṃ taraṃstārayituṃ kṣamaḥ param // MSS_3236 avadhānena maunena kāṣāyeṇa jaṭājinaiḥ / viśvāsayitvā dveṣṭāram avalumped yathā vṛkaḥ // MSS_3237 avadhāraya dharmeṣu pradhānamavadhānataḥ / nirbharānandakandāya govindāya mano'rpaya // MSS_3238 avadhārya kāryagurutāmabhavan na bhayāya sāndratamasaṃtamasam / sutanoḥ stanau ca dayitopagame tanuromarājipathavepathave // MSS_3239 avadhidināvadhijīvāḥ prasīda jīvantu pathikajanajāyāḥ / durlaṅghyavartmaśailau stanau pidhehi prapāpāli // MSS_3240 avadhidivasaḥ prāptaścāyaṃ tanorvirahasya vā ravirayamupaityastaṃ sakhyo mamāpi ca jīvitam / tadalamaphalairāśābandhaiḥ prasīda namo'stu te hṛdaya sahasā pākotpīḍaṃ viḍambaya dāḍimam // MSS_3241 avadhidivasaḥ so'yaṃ nātrāgataḥ kimiyat kṣaṇaṃ vitara nayane paśyaitanme puraḥ sakhi sāhasam / iyamiyamahaṃ rūḍhajvālākarālitarodasīṃ malayajarasābhyaktairaṅgaiḥ patāmyabhi kaumudīm // MSS_3242 avadhīraṇāṃ kṛtavatī bhavatī mayi yatkukarmamahimā sa hi me / yadi cātako na labhate'mbu ghanād vacanīyatā bhavati kāmbumucaḥ // MSS_3243 avadhīraya dhanavikalaṃ kuru gauravamakṛśasaṃpadaḥ puṃsaḥ / asmādṛśaṃ hi mugdhe dhanasiddhyai rūpanirmāṇam // MSS_3244 avadhūtapraṇipātāḥ paścāt saṃtapyamānamanaso'pi / nibhṛtairvyapatrapante dayitānunayairmanasvinyaḥ // MSS_3245 avadhūyāribhirnītā hariṇaistulyavṛttitām / anyonyasyāpi jihrīmaḥ kiṃ punaḥ sahavāsinām // MSS_3246 avadhehi kṣaṇamehi bhrātarbhāvajña bhāvaya giraṃ naḥ / carame cakāsti cetasi mūkasvapnopamo bhāvaḥ // MSS_3247 avadhau divasāvasānakāle bhavanadvāri vilocane dadhānā / avalokya samāgataṃ tadā mām atha rāmā vikasanmukhī babhūva // MSS_3248 avadhyaṃ vāthavāgamyam akṛtyaṃ nāsti kiṃcana / loke buddhimatāmatra tasmāttāṃ yojayāmyaham // MSS_3249 avadhyā brāhmaṇā gāvo striyo bālāśca jñātayaḥ / yeṣāṃ cānnāni bhuñjīta ye ca syuḥ śaraṇāgatāḥ // MSS_3250 avadhyairindupādānām asādhyaiścandanāmbhasām / dehoṣmabhiḥ subodhaṃ te sakhi kāmāturaṃ manaḥ // MSS_3251 avadhyo brāhmaṇo bālaḥ strī tapasvī ca rogabhāk / yeṣāṃ cānnāni bhuktāni ye ca syuḥ śaraṇaṃ gatāḥ // MSS_3252 avadhyo brāhmaṇo bālaḥ strī tapasvī ca rogabhāk / vihitā vyaṅgitā teṣām aparādhe garīyasi // MSS_3253 avanatavadanenduricchatīva vyavadhimadhīratayā yadasthitāsmai / aharata sutarāmato'sya cetaḥ sphuṭamabhibhūṣayati striyastrapaiva // MSS_3254 avanataśirasaḥ prayāma śīghraṃ pathi vṛṣabhā iva varṣatāḍitākṣāḥ / mama hi sadasi gauravapriyasya kulajanadarśanakātaraṃ hi cakṣuḥ // MSS_3255 avanamya vakṣasi nimagnakuca- dvitayena gāḍhamupagūḍhavatā / dayitena tatkṣaṇacaladraśanā- kalakiṃkiṇīravamudāsi vadhūḥ // MSS_3256 avanau śanaiḥ śanaistvaṃ nidadhāsi padadvayaṃ svasya / lakṣyaṃ paśyasi na vadasi bhajasi jalaṃ baka tato'si sitaḥ // MSS_3257 avantiḥ kāvyamānarca bharcormaukhariśekharaḥ (?) / śiṣyo bāṇaśca saṃkrāntakāntavedyavacāḥ kaviḥ // MSS_3258 avantinātho'yamudagrabāhur viśālavakṣāstanuvṛttamadhyaḥ / āropya cakrabhramamuṣṇatejās tvaṣṭreva yatnollikhito vibhāti // MSS_3259 avanti ye janakasamā munīśvarāś caturvidhaṃ gaṇamanavadyavṛttayaḥ / svadehavaddalitamadāṣṭakārayo bhavantu te mama guravo bhavāntakāḥ // MSS_3260 avandhyaṃ divasaṃ kuryād dharmataḥ kāmato'rthataḥ / gate hi divase tasmiṃs tadūnaṃ tasya jīvitam // MSS_3261 avandhyakopasya vihanturāpadāṃ bhavanti vaśyāḥ svayameva dehinaḥ / amarṣaśūnyena janasya jantunā na jātahārdena na vidviṣādaraḥ // MSS_3262 avamānahataṃ yacca dattamaśraddhayā dhanam / ūṣare niṣphalaṃ bījaṃ kṣiptamakṣiptameva tat // MSS_3263 avamānāraṇimathitaṃ durvāgindhanavivardhitajvālam / satpuruṣāḥ kopāgniṃ jñānāmbughaṭaiḥ praśamayanti // MSS_3264 avamānena mahatāṃ praharṣakrodhavismayaiḥ / tapāṃsi kṣayamāyānti yaśāṃsīva sudurnayaiḥ // MSS_3265 avamuktamapakrāntamukhyaṃ tanna kṣamaṃ yudhi / pitṛpaitāmahaṃ maulaṃ tat kruddhaṃ sāntvitaṃ kṣamam // MSS_3266 avayaḥ kevalakavayaḥ kīrāḥ syuḥ kevalaṃ dhīrāḥ / vīrāḥ paṇḍitakavayas tānavamantā tu kevalaṃ gavayaḥ // MSS_3267 avayaveṣu parasparabiṃbiteṣv atulanirmalakāntiṣu tattanoḥ / ayamayaṃ pravibhāga iti sphuṭaṃ jagati niścinute caturo'pi kaḥ // MSS_3268 avalambitaviṣṇupadaḥ karṣitajanacakṣuratulagatiḥ / patramayo'pi padārthaḥ pataṅgatāmeti guṇayogāt // MSS_3269 avalipteṣu mūrkheṣu raudrasāhasikeṣu ca / tathaivāpetadharmeṣu na maitrīmācared budhaḥ // MSS_3270 avalepamanaṅgasya vardhayanti balāhakāḥ / karśayanti tu dharmasya mārutoddhūtaśīkarāḥ // MSS_3271 avalokanamapi sukhayati kuvalayadalacārucapalanayanāyāḥ / kiṃ punaralakacaladdyuti- sarabhasamāliṅganaṃ tanvyāḥ // MSS_3272 avalokitamanumodita- māliṅgitamaṅganābhiranurāgaiḥ / adhivṛndāvanakuñjaṃ marakatapuñjaṃ namasyāmaḥ // MSS_3273 avalokya nartitaśikhaṇḍimaṇḍalair navanīradairniculitaṃ nabhastalam / divase'pi vañjulanikuñjamitvarī viśati sma vallabhavataṃsitaṃ rasāt // MSS_3274 avalokya stanau vadhvā guñjāphalavibhūṣitau / niḥśvasya roditi kliṣṭā kuto vyādhakaṭumbinī // MSS_3275 avaśendriyacittānāṃ hastisnānamiva kriyā / durbhagābharaṇaprāyo jñānaṃ bhāraḥ kriyāṃ vinā // MSS_3276 avaśyaṃ kopāgnistava sutanu nirvāsyati cirāt svaśobhāmārūḍhaṃ mukhamapi ca te hāsyati śucam / bhavadgoṣṭhīśūnyā mama tu divasā yānti ya ime na teṣāmāvṛttiḥ punarapi mano dūyata iti // MSS_3277 avaśyaṃ nidhanaṃ sarvair gantavyamiha mānavaiḥ / avaśyabhāvinyarthe vai saṃtāpo neha vidyate // MSS_3278 avaśyaṃ piturācāraṃ putraḥ samanuvartate / nahi ketakavṛkṣasya bhavatyāmalakīphalam // MSS_3279 ... ... ... ... ... ... / avaśyaṃ prāṇināṃ prāṇā rakṣitavyā yathābalam // MSS_3280 avaśyaṃ bhāvinaṃ nāśaṃ bhāvitvād vidhyupasthitam / ayameva hi te kālaḥ pūrvamāsīdanāgataḥ // MSS_3281 avaśyaṃ bhāvino bhāvā bhavanti mahātamapi / nagnatvaṃ nīlakaṇṭhasya mahāhiśayanaṃ hareḥ // MSS_3282 avaśyaṃbhāvibhāvānāṃ pratīkāro bhaved yada / tadā duḥkhairna bādhyante nalarāmayudhiṣṭhirāḥ // MSS_3283 avaśyaṃ yātāraścirataramuṣitvāpi viṣayā viyoge ko bhedastyajati na jano yat svamamūn / vrajantaḥ svātantryādatulaparitāpāya manasaḥ svayaṃ tyaktā hyete śamasukhamanantaṃ vidadhati // MSS_3284 avaśyaṃ labhate kartā phalaṃ pāpasya karmaṇaḥ / ghoraṃ paryāgate kāle drumaḥ puṣpamivārtavam // MSS_3285 avaśyakāraṇaiḥ prāṇān dhārayatyeva cātakaḥ / prārthanābhaṅgabhīto'pi śakrādapi na yācate // MSS_3286 avaśyagatvaraiḥ prāṇair mṛtyukāle mahātmanām / paropakāraścet kaścit sidhyet tadamṛtaṃ mṛtam // MSS_3287 avaśyaniṣpattimahāphalāḍhyām adīrghasūtrāṃ pariṇāmakalyām / kāmaṃ vyayāyāsakarīmupeyān na tveva jātu kṣayadoṣayuktām // MSS_3288 avaśyabhavyeṣvanavagrahagrahā yayā diśā dhāvati vedhasaḥ spṛhā / tṛṇena vātyeva tayānugamyate janasya cittena bhṛśāvaśātmanā // MSS_3289 avaśyamāyānti vaśaṃ vipaścitām upāyasaṃdaṃśabalena saṃpadaḥ / bhavatyudāraṃ vidhivat prayojite phalaṃ hi rājñāṃ kvacidarthasiddhaye // MSS_3290 avaśyamindriyaistāta vartitavyaṃ svagocare / caṇḍarāgastu yastatra taṃ budhaḥ parivarjayet // MSS_3291 avaśyameva bhoktavyaṃ karmaṇāṃ tvakṣayaṃ phalam / nābhuktaṃ kṣīyate karma kalpakoṭiśatairapi // MSS_3292 avaśyameva bhoktavyaṃ kṛtaṃ karma śubhāśubham / kṛtakarmakṣayo nāsti kalpakoṭiśatairapi // MSS_3293 avaśyāyakaṇaiḥ prāṇān saṃdhārayati tittiriḥ / yācñābhaṅgabhayād bhīto na daivamapi yācate // MSS_3294 avasarapaṭhitaṃ sarvaṃ subhāṣitatvaṃ prayāti yat kiṃcit / cāṣaḥ prayāṇasamaye kharaninado maṅgalo bhavati // MSS_3295 avasarapaṭhitaṃ sarvaṃ subhāṣitatvaṃ prayātyasūktamapi / kṣudhi kadaśanamapi nitarāṃ bhoktuḥ saṃpadyate svādu // MSS_3296 avasarapaṭhitā vāṇī guṇagaṇarahitāpi śobhate puṃsām / ratisamaye ramaṇīnāṃ bhūṣaṇahānistu bhūṣaṇaṃ bhavati // MSS_3297 avasaramadhigamya taṃ harantyo hṛdayamayatnakṛtojjvalasvarūpāḥ / avaniṣu padamaṅganāstadānīṃ nyadadhata vibhramasaṃpado'ṅganāsu // MSS_3298 avasitaṃ hasitaṃ prasitaṃ mudā vilasitaṃ hrasitaṃ smarabhāsitam / na samadāḥ pramadā hatasaṃmadāḥ purahitaṃ vihitaṃ na samīhitam // MSS_3299 avaskandapradānasya sarve kālāḥ prakīrtitāḥ / vyasane vartamānasya śatrocchidrānvitasya ca // MSS_3300 avaskandabhayād rājā prajāgarakṛtaśramam / divāsuptaṃ sadā hanyān nidrāvyākulasainikam // MSS_3301 avasthā pūjyate rājan na śarīraṃ śarīriṇām / tadā vanacaro rāma idānīṃ nṛpatāṃ gataḥ // MSS_3302 avākiran vayovṛddhās taṃ lājaiḥ paurayoṣitaḥ / pṛṣatairmandaroddhūtaiḥ kṣīrormaya ivācyutam // MSS_3303 avākṣirāstamasyandhe kilbiṣī narakaṃ patet / yaḥ praśnaṃ vitathaṃ brūyāt pṛṣṭaḥ san dharmaniścaye // MSS_3304 avācyavādāṃśca bahūn vadiṣyanti tavāhitāḥ / nindantastava sāmarthyaṃ tato duḥkhataraṃ nu kim // MSS_3305 avāpa sāpatrapatāṃ sa bhūpatir jitendriyāṇāṃ dhuri kīrtitasthitiḥ / asaṃvare śambaravairivikrame krameṇa tatra sphuṭatāmupeyuṣi // MSS_3306 avāpustāpamatyarthaṃ śapharyaḥ palvalodake / putrakṣetrādisaktena mamatvena yathā gṛhī // MSS_3307 avāptaḥ prāgalbhyaṃ pariṇatarucaḥ śailatanaye kalaṅko naivāyaṃ vilasati śaśāṅkasya vapuṣi / amuṣyeyaṃ manye vigaladamṛtasyandaśiśire ratiśrāntā śete rajaniramaṇī gāḍhamurasi // MSS_3308 avāptairdrāghimṇā paricayamudanvattaṭabhuvām asau bhāti śyāmadyutibhirudakairmekhalabhuvaḥ / agastyasyākārṣīd vacanamiti kopādudadhinā gṛhītaḥ keśeṣu prasabhamiva vindhyakṣitidharaḥ // MSS_3309 avāpyate vā kimiyadbhavatyā cittaikapadyāmapi vidyate yaḥ / yatrāndhakāraḥ kila cetaso'pi jihmetarairbrahma tadapyavāpyam // MSS_3310 avāpyān kāmayasvārthān nānavāpyān kadācana / pratyutpannānanubhavan mā śucastvamanāgatān // MSS_3311 avāmabhāgena yadā valitvā śvā pṛṣṭhakaṇḍūtimapākaroti / tadahni tatraiva kṛtāntagehe rogābhibhūto niyataṃ prayāti // MSS_3312 avālukāślakṣṇamṛdā pūrite gartaśodhanam / kodaṇḍārdhamite khāte jalasikte vapettarum / kadalīkṣīriṇau ropyau mūle dattvā tu gomayam // MSS_3313 avāhitā vinaśyanti sarvakarmakṣamā api / kṛśā vyādhiparītāṅgā jāyante'tyantavāhanāt // MSS_3314 avikāriṇamapi sajjanam aniśamanāryaḥ prabādhate'tyartham / kamalinyā kimiha kṛtaṃ himasya yattāṃ sadā dahati // MSS_3315 avikṛtakṛtabhaumaravā susthānasthā suceṣṭitā vāme / yātrāsu dṛṣṭamātrā durgā durgāṇi tārayati // MSS_3316 avikriyāṃ caiva samāśritāḥ samaṃ haranti jālaṃ mama pakṣiṇo hyamī / vivādameṣyanti parasparaṃ yadā samāgamiṣyanti ca madvaśaṃ tadā // MSS_3317 avikreyaṃ lavaṇaṃ pakvamannaṃ dadhi kṣīraṃ madhu tailaṃ ghṛtaṃ ca / tilā māṃsaṃ mūlaphalāni śākaṃ raktaṃ vāsaḥ sarvagandhā guḍaśca // MSS_3318 avigrahasyāpyatulena hetunā sametabhinnadvayamūrti tiṣṭhataḥ / tavaiva nānyasya jagatsu dṛśyate viruddhaveṣābharaṇasya kāntatā // MSS_3319 avicārayato yuktikathanaṃ tuṣakhaṇḍanam / nīceṣūpakṛtaṃ rājan bālukāsviva mūtritam // MSS_3320 avicāreṇa yat karma kṛtaṃ tanmarmakṛntanam / prasahya sītāharaṇād atītā rāvaṇaśriyaḥ // MSS_3321 avijitya ya ātmānam amātyān vijigīṣate / amitrān vājitāmātyaḥ so'vaśaḥ parihīyate // MSS_3322 avijñātaprabandhasya vaco vācaspaterapi / vrajatyaphalatāmeva nayadruha ivehitam // MSS_3323 avijñātaprayuktena dharṣitā mama vāsasā / saṃvṛtā śaradabhreṇa candralekheva śobhate // MSS_3324 avijñātaviśeṣasya sarvatejo'pahāriṇaḥ / svāmino nirvivekasya tamasaśca kimantaram // MSS_3325 avijñātasya vijñānaṃ vijñātasya ca niścayaḥ / ārambhaḥ karmaṇāṃ śaśvad ārabdhasyāntadarśanam // MSS_3326 avijñātasya vijñānaṃ vijñātasya viniścayaḥ / arthadvaidhasya saṃdehac chedanaṃ śeṣadarśanam // MSS_3327 avijñātāvasaktena dūṣitā mama vāsasā / chāditā śaradabhreṇa candralekheva dṛśyate // MSS_3328 avijñāte pare tattve śāstrādhītistu niṣphalā / vijñāte'pi pare tattve śāstrādhītistu niṣphalā // MSS_3329 avijñāto dhṛtaḥ khaṅgaḥ śubhasaṃpattināśakaḥ / vijñātaḥ sakalaiśvaryadāyako bhavati prabhoḥ / tasmāt teṣāṃ guṇān vakṣye yathoktaṃ munipuṃgavaiḥ // MSS_3330 avijñānād rājño bhavati matihīnaḥ parijanas tatastatprādhānyād bhavati na samīpe budhajanaḥ / budhaistyakte rājye bhavati hi na nītirguṇavatī pranaṣṭāyāṃ nītau sanṛpamavaśaṃ naśyati kulam // MSS_3331 avijñāya phalaṃ yo hi karma tvevānudhāvati / sa śocet phalavelāyāṃ yathā kiṃśukasecakaḥ // MSS_3332 avijñāyānyasāmarthyaṃ svasāmarthyaṃ pradarśayet / upahāsamavāpnoti tathaivāyamihācalaḥ // MSS_3333 avitathamanorathapatha- prathaneṣu praguṇagarimagītaśrīḥ / suratarusadṛśaḥ sa bhavān abhilaṣaṇīyaḥ kṣitīśvara na kasya // MSS_3334 avitṛptatayā tathāpi me hṛdayaṃ nirṇayameva dhāvati / avasāyayituṃ kṣamāḥ sukhaṃ na vidheyeṣu viśeṣasaṃpadaḥ // MSS_3335 avidagdhaḥ patiḥ strīṇāṃ prauḍhāṇāṃ nāyako guṇī / guṇināṃ tyāgināṃ stoko vibhavaśceti duḥkhakṛt // MSS_3336 avidagdhaḥ śramakaṭhino durlabhayoṣidyuvā jaḍo vipraḥ / apamṛtyurupakrāntaḥ kāmivyājena me rātrau // MSS_3337 aviditaguṇāntarāṇāṃ no doṣaḥ prāptadeśavāsānām / svādhīnakuṅkumā api yadvidadhati bahumatiṃ nīle // MSS_3338 aviditaguṇāpi satkavi- bhaṇitiḥ karṇeṣu vamati madhudhārām / anadhigataparimalāpi hi harati dṛśaṃ mālatīmālā // MSS_3339 aviditaparamānando vadati jano viṣayameva ramaṇīyam / tilatailameva miṣṭaṃ yena na dṛṣṭaṃ ghṛtaṃ kvāpi // MSS_3340 aviditaparavedano manobhūr dhruvamayamevamanaṅga eva nityam / yadi punarabhaviṣyadasya cāṅgaṃ na khalu tadā vyathayiṣyadanyadeham // MSS_3341 aviditaśaṣasaviśeṣā vāṇī niḥsarati vaktrato yeṣām / gudavadanavivarabhedo radanairanumīyate teṣām // MSS_3342 aviditasukhaduḥkhaṃ nirguṇaṃ vastu kiṃcij jaḍamatiriha kaścin mokṣa ityācacakṣe / mama tu matamanaṅgasmeratāruṇyaghūrṇan madakalamadirākṣīnīvimokṣo hi mokṣaḥ // MSS_3343 aviditvātmanaḥ śaktiṃ parasya na samutsukaḥ / gacchannabhimukho vahnau nāśaṃ yāti pataṅgavat // MSS_3344 avidyaṃ jīvanaṃ śūnyaṃ dikśūnyā cedabāndhavā / putrahīnaṃ gṛhaṃ śūnyaṃ sarvaśūnyā daridratā // MSS_3345 avidyaḥ puruṣaḥ śocyaḥ śocyaṃ mithunamaprajam / nirāhārāḥ prajāḥ śocyāḥ śocyaṃ rāṣṭramarājakam // MSS_3346 avidyākāmakarmādipāśabandhaṃ vimocitum / kaḥ śaknuyād vinātmānaṃ kalpakoṭiśatairapi // MSS_3347 avidyānāśinī vidyā bhāvanā bhavanāśinī / dāridryanāśanaṃ dānaṃ śīlaṃ durgatināśanam // MSS_3348 avidyābījavidhvaṃsād ayamārṣeṇa cakṣuṣā / kālau bhūtabhaviṣyantau vartamānamavīviśat // MSS_3349 avidvāṃścaiva vidvāṃśca brāhmaṇo daivataṃ mahat / praṇītaścāpraṇītaśca yathāgnirdaivataṃ mahat // MSS_3350 avidvāṃsamalaṃ loke vidvāṃsamapi vā punaḥ / pramadā hyutpathaṃ netuṃ kāmakrodhavaśānugam // MSS_3351 avidvānapi bhūpālo vidyāvṛddhopasevayā / parāṃ śriyamavāpnotijalāsannataruryathā // MSS_3352 avidheye jane puṃsāṃ kopaḥ kimupajāyate / vidheye'pi ca kaḥ kopas tanniveśitajīvite // MSS_3353 avidheyo bhṛtyajanaḥ śaṭhāni mitrāṇyadāyakaḥ svāmī / vinayarahitā ca bhāryā mastakaśūlāni catvāri // MSS_3354 avinayabhuvāmajñānānāṃ śamāya bhavannapi prakṛtikuṭilādvidyābhyāsaḥ khalatvavivṛddhaye / phaṇibhayabhṛtāmastūcchedakṣamastamasāmasau viṣadharaphaṇāratnāloko bhayaṃ tu bhṛśāyate // MSS_3355 avinayaratamādarādṛte vaśamavaśaṃ hi nayanti vidviṣaḥ / śrutavinayanidhiṃ samāśritas tanurapi naiti parābhavaṃ kvacit // MSS_3356 avināśi tu tadviddhi yena sarvamidaṃ tatam / vināśamavyayasyāsya na kaścit kartumarhati // MSS_3357 avināśinamagrāmyam akarot sātavāhanaḥ / viśuddhajātibhiḥ kośaṃ ratnairiva subhāṣitaiḥ // MSS_3358 avinītaḥ suto jātaḥ kathaṃ na dahanātmakaḥ / vinītastu suto jātaḥ kathaṃ na puruṣottamaḥ // MSS_3359 avinītasya yā vidyā sā ciraṃ naiva tiṣṭhati / markaṭasya gale baddhā maṇīnāṃ mālikā yathā // MSS_3360 avinīto bhṛtyajano nṛpatiradātā śaṭhāni mitrāṇi / avinayavatī ca bhāryā mastakaśūlāni catvāri // MSS_3361 avibhāviteṣuviṣayaḥ prathamaṃ madano'pi nūnamabhavat tamasā / udite diśaḥ prakaṭayatyamunā yadadharmadhāmni dhanurācakṛṣe // MSS_3362 avibhāvyatārakamadṛṣṭahima- dyutibimbamastamitabhānu nabhaḥ / avasannatāpamatamisramabhād apadoṣataiva viguṇasya guṇaḥ // MSS_3363 avibhramālokanadurbhagāṇi pravyaktavaktrastanamaṇḍalāni / aṅgāni re pāmarakāminīnām apuṇyatāruṇya kimāśritāni // MSS_3364 avimṛṣyametadabhilaṣyati sa dviṣatāṃ vadhena viṣayābhiratim / bhavavītaye nahi tathā sa vidhiḥ kva śarāsanaṃ kva ca vimuktipathaḥ // MSS_3365 avirataṃ parakāryakṛtāṃ satāṃ madhurimātiśayena vaco'mṛtam / api ca mānasamambunidhiryaśo vimalaśāradacandiracandrikā // MSS_3366 aviratakusumāvacāyakhedān nihitabhujālatayaikayopakaṇṭham / vipulataranirantarāvalagna- stanapihitapriyavakṣasā lalambe // MSS_3367 aviratataruṇīsahasramadhya- sthitivigalatpuruṣavratā ivaite / pratipadamatikātarāḥ kṣitīśāḥ parikalayanti bhayaṃ samantato'pi // MSS_3368 aviratamaklamamuddhṛta- dharātalaṃ susmitollasadvadanam / jagadānandavidhāyinam upaimi śaraṇaṃ prabhuṃ śeṣam // MSS_3369 aviratamadhupānāgāramindindirāṇām abhisaraṇanikuñjaṃ rājahaṃsīkulasya / pravitatabahuśālaṃ sadma padmālayāyā vitarati ratimakṣṇoreṣa līlātaḍāgaḥ // MSS_3370 aviratamidamambhaḥ svecchayoccālayantyā vikacakamalakāntottānapāṇidvayena / parikalita ivārghyaḥ kāmabāṇātithibhyaḥ salilamiva vitīrṇaṃ bālalīlāsukhānām // MSS_3371 avirataratalīlāyāsajātaśramāṇām upaśamamupayāntaṃ niḥsahe'ṅge'ṅganānām / punaruṣasi viviktairmātariśvāvacūrṇya jvalayati madanāgniṃ mālatīnāṃ rajobhiḥ // MSS_3372 aviratavirutakapotīm arpitarasamāvṛṇoti ghanavalanaḥ / navalatikāmatikātara- taralitamadiradvayīṃ mudiraḥ // MSS_3373 aviratāmbujasaṃgatisaṃgalad- bahalakesarasaṃvaliteva yā / lalitavastuvidhānasukhollasat- tanuruhā tanurātmabhuvo'vatāt // MSS_3374 aviralakamalavikāsaḥ sakalālimadaśca kokilānandaḥ / ramyo'yameti saṃprati lokotkaṇṭhākaraḥ kālaḥ // MSS_3375 aviralakaravālakampanair bhrukuṭītarjanagarjanairmuhuḥ / dadṛśe tava vairiṇāṃ madaḥ sa gataḥ kvāpi tavekṣaṇe kṣaṇāt // MSS_3376 aviraladhārānikaraṃ jaladairjalamutsṛjadbhiratimātram / mānivadhūhṛdayebhyaḥ kāluṣyamaśeṣato mṛṣṭam // MSS_3377 aviralapatadbāṣpotpīḍaprasiktakapolayā vacanaviṣayaḥ saṃdeśo'nyastayā vihito na te / manasi kimapi dhyāyantyā tu kṣaṇaṃ tava kāntayā pathika nihitā dṛṣṭiḥ kaṣṭaṃ nave karuṇāṅkure // MSS_3378 aviralaparāgasaikata- makarandataraṅgiṇīmanuvanāntam / pikayuvatijānudaghnīṃ gāhante madhupayoṣitastṛṣitāḥ // MSS_3379 aviralaparivāhairaśruṇaḥ sāraṇīnāṃ smaradahanaśikhoṣṇaśvāsapūraiśca tasyāḥ / subhaga bata kṛśāṅgyāḥ spardhayānyonyamebhiḥ kriyata iva puro bhūḥ paṅkilā pāṃsulā ca // MSS_3380 aviralapulakaḥ saha vrajantyāḥ pratipadamekataraḥ stanastaruṇyāḥ / ghaṭitavighaṭitaḥ priyasya vakṣas- taṭamuvi kandukavibhramaṃ babhāra // MSS_3381 aviralaphalinīvanaprasūnaḥ kusumitakundasugandhigandhavāhaḥ / guṇamasamayajaṃ cirāya lebhe viralatuṣārakaṇastuṣārakālaḥ // MSS_3382 aviralamadajalanivahaṃ bhramarakulānīkasevitakapolam / abhimataphaladātāraṃ kāmeśaṃ gaṇapatiṃ vande // MSS_3383 aviralamadadhārādhautakumbhaḥ śaraṇyaḥ phaṇivaravṛtagātraḥ siddhasādhyādivandyaḥ / tribhuvanajanavighnadhvāntavidhvaṃsadakṣo vitaratu gajavaktraḥ saṃtataṃ maṅgalaṃ vaḥ // MSS_3384 aviralamiva dāmnā pauṇḍarīkeṇa naddhaḥ snapita iva ca dugdhasrotasā nirbhareṇa / kavalita iva kṛtsnaścakṣuṣā sphāritena prasabhamamṛtamegheneva sāndreṇa siktaḥ // MSS_3385 aviralavigalanmadajala- kapolapālīnilīnamadhupakulaḥ / udbhinnanavaśmaśru- śreṇiriva dvipamukho jayati // MSS_3386 aviralavilolajaladaḥ kuṭajārjunanīpasurabhivanavātaḥ / ayamāyātaḥ kālo hanta mṛtāḥ pathikagehinyaḥ // MSS_3387 aviruddhaṃ sukhasthaṃ yo duḥkhamārge niyojayet / janmajanmāntare duḥkhī sa naraḥ syādasaṃśayam // MSS_3388 avilambi suvṛttaṃ ca udaraṃ cātipūjitam / nātidīrghaṃ samaṃ pṛṣṭhaṃ kiṃcicca vinataṃ śubham // MSS_3389 avilambe kṛtyasiddhau māntrikairāpyate yaśaḥ / vilambe karmabāhulyaṃ vikhyāpyāvāpyate dhanam // MSS_3390 aviviktāvatistabdhau stanāvāḍhyāvivādṛtau / viviktāvānatāveva daridrāviva garhitau // MSS_3391 avivekamatirnṛpatir mantrī guṇavatsu vakritagrīvaḥ / yatra khalāśca prabalās tatra kathaṃ sajjanāvasaraḥ // MSS_3392 avivekavṛthāśramāvivārthaṃ kṣayalobhāviva saṃśritānurāgam / vijigīṣumivānayapramādāv avasādaṃ viśikhau vininyatustam // MSS_3393 aviveki kucadvaṃdvaṃ hantu nāma jagattrayam / śrutipraṇayinorakṣṇor ayuktaṃ janamāraṇam // MSS_3394 avivekini bhūpāle naśyanti guṇināṃ guṇāḥ / pravāsarasike kānte yathā sādhvyāḥ stanonnatiḥ // MSS_3395 avivekini bhūpe yaḥ karotyāśāṃ samṛddhaye / yāsyāmyahamaneneti karotyāśāṃ sa mṛddhaye // MSS_3396 aviveko hi sarveṣām āpadāṃ paramaṃ padam / vivekarahito loke paśureva na saṃśayaḥ // MSS_3397 aviśadacalaṃ netraprāntāvalokanamasphuṭaṃ cakitacakitā vācaḥ sparśaḥ kvacijjanasaṃkule / iti tava mayā premārambhe ya eva nirīkṣitāḥ kaṭhinamanaso dṛṣṭā bhāvāsta eva virajyataḥ // MSS_3398 aviśīrṇakāntapātre navyadaśe sumukhi saṃbhṛtasnehe / madgehadīpakalike kathamupayātāsi nirvāṇam // MSS_3399 aviśuddhakulotpannā dehārpaṇajīvikā śaṭhācaraṇā / kvāhaṃ rūpājīvā kva bhavantaḥ ślāghanīyajanmaguṇāḥ // MSS_3400 aviśrānto vāto dahana iva soyaṃ janayati prasaktaṃ sātatyād dalayati kulādrīnapi jalam / prasūte kṛtyeṣu vyavasitiranirvyūḍhasudṛḍhā phalāvāptiṃ loke pratikalamasaṃbhāvyavibhavām // MSS_3401 aviśrāmaṃ vahed bhāraṃ śītoṣṇaṃ ca na vindati / sasaṃtoṣastathā nityaṃ trīṇi śikṣeta gardabhāt // MSS_3402 aviśrāmamapātheyam anālambhamadeśakam / tamaḥkāntāramadhvānaṃ kathameko gamiṣyasi // MSS_3403 aviśvasan dhūrtadhuraṃdharo'pi naraḥ puraṃdhrīpurato'ndha eva / aśeṣaśikṣākuśalo'pi kākaḥ pratāryate kiṃ na pikāṅganābhiḥ // MSS_3404 aviśvastā striyaḥ sarvā adhamottamamadhyamāḥ / yaḥ kaścid viśvaset tāsāṃ paścāttāpaiḥ sa dahyate // MSS_3405 aviśvāsaṃ sadā tiṣṭhet saṃdhinā vigraheṇa ca / dvaidhībhāvaṃ samāśritya pāpe śatrau balīyasi // MSS_3406 aviśvāsavidhānāya mahāpātakahetave / pitāputravirodhāya hiraṇyāya namo'stu te // MSS_3407 aviṣaṃ viṣamityāhur brahmasvaṃ viṣamucyate / viṣaṃ hanti kilaikaṃ ca brahmasvaṃ putrapautrakam // MSS_3408 avisaṃvādako dakṣaḥ kṛtajño matimānṛjuḥ / api saṃkṣīṇakośo'pi labhate parivāraṇam // MSS_3409 avisaṃvādanaṃ dānaṃ samayasyāvyatikramaḥ / āvartayanti bhūtāni samyakpraṇihitā ca vāk // MSS_3410 avisṛṣṭo'pi san prājñaḥ sarveṇa ca samaṃ vrajet / praviśedapyanāhūtas tvanyadā bhartturājñayā // MSS_3411 avismṛtopakāraḥ syān na kurvīta kṛtaghnatām / hatvopakāriṇaṃ vipro nāḍījaṅghamadhaścyutaḥ // MSS_3412 avīro'pi camūvīrasāhāyyena dviṣo jayet / camūsāhāyyaśūnyānāṃ jayaśrīrvyākulāyate // MSS_3413 avṛttiṃ vinayo hanti hantyanarthaṃ parākramaḥ / hanti nitayṃ kṣamā krodham ācāro hantyalakṣaṇam // MSS_3414 avṛttikaṃ tyajed deśaṃ vṛttiṃ sopadravāṃ tyajet / tyajen māyāvinaṃ mitraṃ dhanaṃ prāṇaharaṃ tyajet // MSS_3415 avṛttikaṃ prabhuṃ bhṛtyā apuṣpaṃ bhramarāstarum / ajalaṃ ca saro haṃsā muñcantyapi ciroṣitam // MSS_3416 avṛttirbhayamantyānāṃ madhyānāṃ maraṇād bhayam / uttamānāṃ tu martyānām avamānāt paraṃ bhayam // MSS_3417 avṛttivyādhiśokārtān anuvarteta śaktitaḥ / ātmavatsatataṃ paśyed api kīṭapipīlakāḥ // MSS_3418 avekśya svātmānaṃ viguṇamaparānicchati tathā phalatyetanno ced vilapati na santīha guṇinaḥ / nimārṣṭuṃ śaptuṃ vā paribhavitumudyacchati tato'py aho nīce ramyā saguṇavijigīṣā vidhikṛtā // MSS_3419 avemavyāpārākalanamaturīsparśamacirād anunmīlattantuprakaraghaṭanāyāsamasakṛt / viṣīdatpāñcālīvipadapanayaikapraṇayinaḥ paṭānāṃ nirmāṇaṃ patagapatiketoravatu naḥ // MSS_3420 avaiti tattvaṃ sadasattvalakṣaṇaṃ vinā viśeṣaṃ viparītarocanaḥ / yadṛcchayā mattavadastacetano jano jinānāṃ vacanāt parāṅmukhaḥ // MSS_3421 avaitu śāstrāṇi naro viśeṣataḥ karotu citrāṇi tapāṃsi bhāvataḥ / atattvasaṃsaktamanāstathāpi no vimuktisaukhyaṃ gatabādhamaśnute // MSS_3422 avaimi caināmanagheti kiṃ tu lokāpavādo balavān mato me / chāyā hi bhūmeḥ śaśino malatve- nāropitā śuddhimataḥ prajābhiḥ // MSS_3423 avaimi te sāramataḥ khalu tvāṃ kārye guruṇyātmasamaṃ niyokṣye / vyādiśyate bhūdharatāmavekṣya kṛṣṇena dehodvahanāya śeṣaḥ // MSS_3424 avaimi pūtamātmānaṃ dvayenaiva dvijottamāḥ / mūrdhni gaṅgāprapātena dhautapādāmbhasā ca vaḥ // MSS_3425 avaimi saubhāgyamadena vañcitaṃ tava priyaṃ yaścaturāvalokinaḥ / karoti lakṣyaṃ ciramasya cakṣuṣo na vaktramātmīyamarālapakṣmaṇaḥ // MSS_3426 avaimi haṃsāvalayo valakṣās tvatkāntikīrteścapalāḥ pulākāḥ / uḍḍīya yuktaṃ patitāḥ sravantī- veśantapūraṃ paritaḥ plavante // MSS_3427 avaiṣṇavo hato vipro hataṃ śrāddhamadakṣiṇam / abrahmaṇyaṃ hataṃ kṣetram anācāraṃ kulaṃ hatam // MSS_3428 avyaktamakṣaramupāsya babhūva kaścit svaṃ labdhavarṇamavagatya kṛtārthamānī / sadyastribhaṅgalalitasphuraṇādamanda- nandotthayā jaḍatayaiva vayaṃ kṛtārthāḥ // MSS_3429 avyaktādīni bhūtāni vyaktamadhyāni bhārata / avyaktanidhanānyeva tatra kā paridevanā // MSS_3430 avyayavato'pi dhaninaḥ svajanasahasraṃ bhavet padasthasya / bhraṣṭadhanasya hi satataṃ bandhurapi mukhaṃ na darśayati // MSS_3431 avyaye vyayamāyāti vyaye yāti suvistaram / apurvaḥ ko'pi bhāṇḍāras tava bhārati dṛśyate // MSS_3432 avyavasāyinamalasaṃ daivaparaṃ sahasācca parihīṇam / pramadeva hi vṛddhapatiṃ necchatyavagūhituṃ lakṣmīḥ // MSS_3433 avyavasthitacittasya prasādo'pi bhayaṃkaraḥ / vyavasthitaprasannātmā kupito'pyabhayaṃkaraḥ // MSS_3434 avyavasthitavṛttānām abhinnaśruticakṣuṣām / adharmārjitabhogānām āśīrapyahitocitā // MSS_3435 ... ... ... ... ... ... / avyavasthau hi dṛśyete yuddhe jayaparājayau // MSS_3436 avyākaraṇamadhītaṃ bhinnadroṇyā taraṅgiṇītaraṇam / bheṣajamapathyasahitaṃ trayamidamakṛtaṃ varaṃ na kṛtam // MSS_3437 ... ... ... ... ... ... / anyākṣepo bhaviṣyantyāḥ kāryasiddherhi lakṣaṇam // MSS_3438 avyākhyeyāṃ vitarati parāṃ prītimantarnimagnā kaṇṭhe lagnā harati nitarāṃ yāntaradhvāntajālam / tāṃ drākṣādyairapi bahumatāṃ mādhurīmudgirantīṃ kṛṣṇetyākhyāṃ kathaya rasane yadyasi tvaṃ rasajñā // MSS_3439 avyājasundaramanuttaramaprameyam aprākṛtaṃ paramamaṅgalamaṅghripadmam / saṃdarśayedapi sakṛdbhavatī dayārdrā draṣṭāsmi kena tadahaṃ tu vilocanena // MSS_3440 avyājasundarīṃ tāṃ vijñānena lalitena yojayatā / parikalpito vidhātrā bāṇaḥ kāmasya viṣadigdhaḥ // MSS_3441 avyāt sa vo yasya nisargavakraḥ spṛśatyadhijyasmaracāpalīlām / jaṭāpinaddhoragarājaratna- marīcilīḍhobhayakoṭirinduḥ // MSS_3442 avyāt svarlokacūḍāmaṇipaṭalaśikhāśreṇiśoṇīkṛtāṅghriḥ kṣoṇībhāraṃ vinetuṃ jaṭharajuṣi jagadbāndhave devakī vaḥ / rājñāmuddāmadoṣṇāṃ raṇaśirasi raṇatkīkasacchedabhīmāḥ śastrāṇāṃ khaṇṇakārāḥ pratihatiguravo yacchruterdohado'bhūt // MSS_3443 avyād vo vajrasārasphuradurunakharakrūracakrakramāgra- prodbhinnendrārivakṣaḥsthalagaladasṛgāsārakāśmīragauraḥ / prasphūrjatkeśarāgragrathitajaladharaśreṇinīlābjamālyaḥ sūryācandrāvataṃso naraharirasamābaddhaśṛṅgāralīlaḥ // MSS_3444 avyād vo valitāṅghripātavicaladbhūgolahelonmukha- bhrāmyaddikkarikalpitānukaraṇo nṛtyan gaṇagrāmaṇīḥ / yasyoddaṇḍitaśuṇḍapuṣkaramarudvyākṛṣṭasṛṣṭaṃ muhus tārācakramudaktaśīkarapṛṣallīlāmivābhyasyati // MSS_3445 avyād vo vāmano yasya kaustubhapratibimbitā / kautukālokinī jātā jāṭharīva jagattrayī // MSS_3446 avyādhigātramanukūlataraṃ kalatraṃ veśma prasiddhavibhavaṃ niśitā ca vidyā / ślāghyaṃ kulaṃ caramakālagatiḥ samartho mātuḥ kaṭākṣapariṇāmavibhūtayas te // MSS_3447 avyādhijaṃ kaṭukaṃ śīrṣarogaṃ pāpānubandhaṃ paruṣaṃ tīkṣṇamugram / satāṃ peyaṃ yanna pibantyasanto manyuṃ mahārāja piba praśāmya // MSS_3448 avyādhinā śarīreṇa manasā ca nirādhinā / pūrayannarthināmāśāṃ tvaṃ jīva śaradāṃ śatam // MSS_3449 avyāpareṣu vyāpāraṃ yo naraḥ kartumicchati / sa eva nidhanaṃ yāti kīlotpaṭīva vānaraḥ // MSS_3450 avyāpāraratā vasantasamaye grīṣme vyavāyapriyāḥ saktāḥ pramṛṣi palvalāmbhasi nave kūpodakadveṣiṇaḥ / kaṭvamloṣṇaratāḥ śaradyadhibhujo hemantanidrālasāḥ svairdoṣairapacīyamānavapuṣo naśyantu te śatravaḥ // MSS_3451 avyāhati na śakyā gaur vinā daṇḍena rakṣitum / iti pratyeti mugdho'pi vallavaḥ kimu rājakam // MSS_3452 avyāhṛtaṃ vyāhṛtācchreya āhuḥ satyaṃ vaded vyāhṛtaṃ taddvitīyam / priyaṃ vaded vyāhṛtaṃ tattṛtīyaṃ dharmyaṃ vaded vyāhṛtaṃ taccaturtham // MSS_3453 avyutpannasvabhāvānāṃ nārīṇamiva sāṃpratam / sītkārācāryakaṃ kartum ayaṃ prāpto himāgamaḥ // MSS_3454 avyutpanne śrotari vaktṛtvamanarthakaṃ puṃsām / netravihīne bhartari lāvaṇyamanarthakaṃ strīṇām // MSS_3455 avratasyāpi te dharmaḥ kārya evāntarāntarā / medhībhūto'pi hi bhrāmyan ghāsagrāsaṃ karoti gauḥ // MSS_3456 aśaktaḥ satataṃ sādhuḥ kurūpā ca pativratā / vyādhito devabhaktaśca nirdhanā brahmacāriṇaḥ // MSS_3457 aśaktastaskaraḥ sādhuḥ kurūpā cet pativratā / rogī ca devatābhakto vṛddhā veśyā tapasvinī // MSS_3458 aśaktastu bhavet sādhur brahmacārī va nirdhanaḥ / vyādhito devabhaktaśca vṛddhā nārī pativratā // MSS_3459 aśaktāḥ śaktimātmīyāṃ ślāghante ye ca durjanāḥ / te bhavantyupahāsāya mahatāmeva saṃnidhau // MSS_3460 aśakte raudratātaikṣṇyaṃ tīvrapāpeṣu dhīratā / chadmadhīrvāci pāruṣyaṃ nīcānāṃ śauryamīdṛśam // MSS_3461 aśaktairbalinaḥ śatroḥ kartavyaṃ prapalāyanam / saṃśritavyo'thavā durgo nānyā teṣāṃ gatirbhavet // MSS_3462 aśakto yaḥ kṣāntiṃ satatamapakāriṇyapi jane vidhatte so'vaśyaṃ bhujaga iva daṃṣṭrāvirahitaḥ / prabhuḥ satyāṃ śaktau kṣamata iha yasmāt sucaritaḥ sa tejasvī lokadvitayavijigīṣurvijayate // MSS_3463 aśaknuvan soḍhumadhīralocanaḥ sahasraraśmeriva yasya darśanam / praviśya hemādriguhāgṛhāntaraṃ nināya bibhyad divasāni kauśikaḥ // MSS_3464 aśakyaṃ nārabhet prājñaḥ akāryaṃ naiva kārayet / asatyaṃ naiva vaktavyam ālasyaṃ naiva kārayet // MSS_3465 aśakyaṃ nārabhet prājño akāryaṃ naiva kārayet / yathādeśagataṃ dharmaṃ yathākālaṃ ca jīvayet // MSS_3466 aśakyaḥ sahasā rājan bhāvo vettuṃ parasya vai / antaḥsvabhāvairgītaistair naipuṇyaṃ paśyatā bhṛśam // MSS_3467 aśakyārambhavṛttīnāṃ kutaḥ kleśādṛte phalam / ākāśamāsvādayataḥ kutastu kavalagrahaḥ // MSS_3468 aśaṅkitamatiḥ svastho na śaṭhaḥ parisarpati / na cāsya duṣṭā vāk cāpi tasmān nāstīha saṃśayaḥ // MSS_3469 aśaṅkitebhyaḥ śaṅketa śaṅkitebhyaśca sarvaśaḥ / aśaṅkyādbhayamutpannam api mūlaṃ nikṛntati // MSS_3470 aśaṅkyamapi śaṅketa nityaṃ śaṅketa śaṅkitāt / bhayaṃ hi śaṅkitājjātaṃ samūlamapi kṛntati // MSS_3471 aśaṭhamalolamajihmaṃ tyāginamanurāgiṇaṃ viśeṣajñam / yadi nāśrayati naraṃ śrīḥ śrīreva hi vañcitā tatra // MSS_3472 aśaṭhahṛdayaḥ kṛtajñaḥ sānukrośaḥ sthitaḥ satāṃ mārge / aparāpavādakarmā śucikarmarataḥ sa khalvāryaḥ // MSS_3473 aśanaṃ me vasanaṃ me jāyā me bandhuvargo me / iti me me kurvāṇaṃ kālavṛko hanti puruṣājam // MSS_3474 aśanaṃ vasanaṃ vāso yasya kāśyāmamārgataḥ / kīkaṭena samā kāśī gaṅgāpyaṅgāravāhinī // MSS_3475 aśanamātrakṛtajñatayā guror na piśuno'pi śuno labhate tulām / api bahūpakṛte sakhitā khale na khalu khelati khe latikā yathā // MSS_3476 aśanādindriyāṇīva syuḥ kāryāṇyakhilānyapi / etasmāt kāraṇād vittaṃ sarvasādhanamucyate // MSS_3477 aśanairaśanairbālye yauvane ghasmarāt smarāt / kalyavaikalyataḥ śeṣe sphuṭaṃ naṣṭaṃ vayo nṛṇām // MSS_3478 aśaraṇaśaraṇapramodabhūtair vanatarubhiḥ kriyamāṇacārukarma / hṛdayamiva durātmanāmaguptaṃ navamiva rājyamanirjitopabhogyam // MSS_3479 aśarmadahanajvalatkaṭukaṭākṣarūkṣekṣaṇa- kṣaṇakṣapitaśātrave jayati sindhurādhīśvare / vayaṃ na bahu manmahe nijabhujānamadgāṇḍiva- cyutāstraśikhitāṇḍavajvalitakhāṇḍavaṃ pāṇḍavam // MSS_3480 aśastraṃ puruṣaṃ hatvā naraḥ saṃjāyate kharaḥ / kṛmiḥ strīvadhakarttā ca bālahantā ca jāyate // MSS_3481 aśastrapūtamavyājaṃ puruṣāṅgopakalpitam / vikrīyate mahāmāṃsaṃ gṛhyatāṃ gṛhyatāmidam // MSS_3482 aśāntahutabhukśikhākavalitaṃ jaganmandiraṃ sukhaṃ viṣamavātabhugnasanavaccalaṃ kāmajam / jalasthaśaśicañcalā bhuvi vilokya lokasthitiṃ vimuñcata janāḥ sadā viṣayamūrchanāṃ tattvataḥ // MSS_3483 aśāntāntastṛṣṇā dhanalavaṇavārivyatikarair gatacchāyaḥ kāyaściravirasarūkṣāśanatayā / anidrā mando'gnirnṛpasalilacaurānalabhayāt kadaryāṇāṃ kaṣṭaṃ sphuṭamadhanakaṣṭādapi param // MSS_3484 aśāśvatamidaṃ sarvaṃ cintyamānaṃ hi bhārata / kadalīsaṃnibho lokaḥ samo hyasya na vidyate // MSS_3485 aśāsaṃstaskarān yastu baliṃ gṛhṇāti pārthivaḥ / tasya prakṣubhyate rāṣṭraṃ svargācca parihīyate // MSS_3486 aśāstracakṣunṛpatir andha ityabhidhīyate / varamandho na cakṣuṣmān madādākṣiptasatpathaḥ // MSS_3487 aśāstraviduṣāṃ teṣāṃ na kāryamahitaṃ vacaḥ / arthaśāstrānabhijñānāṃ vipulāṃ śriyamicchatām // MSS_3488 aśikṣitānāṃ kāvyeṣu śāstrābhyāso nirarthakaḥ / kimastyanupanītasya vājapeyādibhirmakhaiḥ // MSS_3489 aśithilaparispandaḥ kunde tathaiva madhuvrato nayanasuhṛdo vṛkṣāścaite na kuḍmalaśālinaḥ / dalati kalikā cautī nāsmiṃstathā mṛgacakṣuṣām atha ca hṛdaye mānagranthiḥ svayaṃ śithilāyate // MSS_3490 aśithilamaparāvasajya kaṇṭhe dṛḍhaparirabdhabṛhadbahiḥ stanena / hṛṣitatanuruhā bhujena bhartur mṛdumamṛdu vyatividdhamekabāhum // MSS_3491 aśirāḥ puruṣaḥ kāryo lalāṭe brahmaghātinaḥ / asambhāṣyaśca kartavyas tan manoranuśāsanam // MSS_3492 rājā stenena gantavyo muktakeśena dhāvatā / ācakṣāṇena tat steyam evaṃkarmāsmi śādhi mām // MSS_3493 aśiṣyaṃ śāsti yo rājan yaśca śūnyamupāsate / kadaryaṃ bhajate yaśca tamāhurmūḍhacetasam // MSS_3494 aśītāstaraṇo māghe phālgune paśupakṣiṇau / caitre jalacarāḥ sarve vaiśākhe naravānarau // MSS_3495 aśītenāmbhasā snānaṃ payaḥpānaṃ varāḥ striyaḥ / etadvo mānuṣāḥ pathyaṃ snigdhamuṣṇaṃ ca bhojanam // MSS_3496 aśīmahi vayaṃ bhikṣām āśāvāso vasīmahi / śayīmahi mahīpṛṣṭhe kurvīmahi kimīśvaraiḥ // MSS_3497 aśīlā bhinnamaryādā nityasaṃkīrṇamaithunāḥ / alpāyuṣo bhavantīha tathā nirayagāminaḥ // MSS_3498 aśucitānilayaṃ pralayaṃ śriyām ayaśasāṃ vibhavaṃ prabhavaṃ rujām / sukṛtanirdalanaṃ calanaṃ dhṛteḥ pariharet paravallabhayā ratam // MSS_3499 aśucirvacanād yasyaśucirbhavati pūruṣaḥ / śuciścaivāśuciḥ sadyaḥ kathaṃ rājā na daivatam // MSS_3500 aśucīkṣaṇe'śrupāte kalahe śvāsakāsayoḥ / rathyāprasarpaṇe'bhyaṅge kṣute narmaṇyupaspṛśet // MSS_3501 aśuddhaprakṛtau rājñi janatā nānurajyate / yathā gṛdhrasamāsannaḥ kalahaṃsaḥ samācaret // MSS_3502 aśuddhā tu bhaven nārī yāvacchalyaṃ na muñcati / niḥsṛte tu tataḥ śalye rajasā śudhyate tataḥ // MSS_3503 aśuddhīnāṃ tu sarvāsām ālayāḥ kutsitāḥ striyaḥ / sadā śaucaṃ na kurvanti bhuñjate'nnaṃ tathāvidhāḥ // MSS_3504 aśubhapuṣi kalāvapyapramattāḥ svadharmād anudinamupakārānācarante budhānām / bahujanaparipuṣṭā baddhadīkṣāsta ete tanusukhamapi hitvā tanvate rājasevām // MSS_3505 aśubhodaye janānāṃ naśyati buddhirna vidyate rakṣā / suhṛdo'pi santi ripavo viṣamaviṣaṃ jāyate'pyamṛtam // MSS_3506 aśṛṇvannapi boddhavyo mantribhiḥ pṛthivīpatiḥ / yathā svadoṣanāśāya vidureṇāmbikāsutaḥ // MSS_3507 aśeṣacakṣuḥśravaṇaṃ pratikūlo bhavannapi / vinatānandaheturyaḥ sa pumānāptanandanaḥ // MSS_3508 aśeṣadoṣāpagamaprakāśa- mitrāgamotsāhamahotsavārham / vikāsaśobhāṃ janayatyajasraṃ dhanaṃ janānāṃ dinamambujānām // MSS_3509 aśeṣalaṅkāpatisainyahantā śrīrāmasevācaraṇaikakartā / anekaduḥkhāhatalokagoptā tvasau hanūmāṃstava saukhyakartā // MSS_3510 aśeṣavighnapratiṣedhadakṣa- mantrākṣatānāmiva diṅmukheṣu / vikṣepalīlā karaśīkarāṇāṃ karotu vaḥ prītimibhānanasya // MSS_3511 aśokanirbhartsitapadmarāgam ākṛṣṭahemadyutikarṇikāram / muktākalāpīkṛtasinduvāraṃ vasantapuṣpābharaṇaṃ vahantī // MSS_3512 aśoke śokārtaḥ kimasi bakule'pyākulamanā nirānandaḥ kunde saha ca sahakārairna ramase / kusumbhe viśrambhaṃ yadiha bhajase kaṇṭakaśatair asaṃdigdhaṃ dagdhabhramara bhavitāsi kṣatavapuḥ // MSS_3513 aśocyaḥ śocate śocyaṃ kiṃ vā śocyo na śocyate / kaśca kasyeha śocyo'sti dehe'smin budbudopame // MSS_3514 aśocyānanvaśocastvaṃ prajñāvādāṃśca bhāṣase / gatāsūnagatāsūṃśca nānuśocanti paṇḍitāḥ // MSS_3515 aśocyānīha bhūtāni yo mūḍhastāni śocati / tadduḥkhāllabhate duḥkhaṃ dvāvanarthau niṣevate // MSS_3516 aśocyo nirdhanaḥ prājño'śocyaḥ paṇḍitabāndhavaḥ / aśocyā vidhavā nārī putrapautrapratiṣṭhitā // MSS_3517 aśnāti yaḥ saṃskurute nihanti dadāti gṛhṇātyanumanyate ca / ete ṣaḍapyatra vinindanīyā bhramanti saṃsāravane nirantam // MSS_3518 aśnāti yo māṃsamasau vidhatte vadhānumodaṃ trasadehabhājām / gṛhṇāti repāṃsi tatastapasvī tebhyo durantaṃ bhavameti jantuḥ // MSS_3519 aśnābhyācchādayāmīti prāpaśyan pāpapūruṣaḥ / nāmarṣaṃ kurute yastu puruṣaḥ so'dhamaḥ smṛtaḥ // MSS_3520 aśnīta pibata khādata jāgrata saṃviśata tiṣṭhata vā / sakṛdapi cintayatāhnaḥ sāvadhiko dehabandha iti // MSS_3521 aśmanā sādhayellohaṃ lohenāśmānameva ca / bilbāniva kare bilvair mlecchān mlecchaiḥ prasādhayet // MSS_3522 aśmātakasya vāme badarī vā dṛśyate'hinilayo vā / ṣaḍbhirudagvāsya karaiḥ sārdhe puruṣatraye toyam // MSS_3523 aśmānamapyupāyena lohaṃ vā jarayen naraḥ / na tu kaścid upāyo'sti brahmasvaṃ yena jīryate // MSS_3524 aśmāpyahṛdayo yasya guṇasāraṃ parīkṣate / ucitaiva suvarṇasya tasyāgnipatane ruciḥ // MSS_3525 aśraddhayā hutaṃ dattaṃ tapastaptaṃ kṛtaṃ ca yat / asadityucyate pārtha na ca tat pretya no iha // MSS_3526 aśraddhādarśanaṃ bhāntir duḥkhaṃ ca trividhaṃ tataḥ / daurmanasyamayogyeṣu viṣayeṣu ca yogatā // MSS_3527 aśraddheyaṃ na vaktavyaṃ pratyakṣamapi yad bhavet / yathā vānarasaṃgītaṃ tathaiva plavate śilā // MSS_3528 aśrāntaṃ dṛḍhayantraṇena kucayoratyaktakāṭhinyayor ābaddhasphuṭamaṇḍalonnatimilaccolaṃ vimucyorasaḥ / nīvīvicchuritaṃ vidhāya tamamuṃ vāmastanālambinīṃ veṇīṃ pāṇinakhāñcalaiḥ śithilayatyākramya pīṭhaṃ padā // MSS_3529 aśrāntaviśrāṇitayajñayūpa- stambhāvalīrdrāgavalambamānaḥ / yasya svabhāvād bhuvi saṃcacāra kālakramādekapado'pi dharmaḥ // MSS_3530 aśrāntaśrutipāṭhapūtarasanāvirbhūtabhūristavā- jihmabrahmamukhaughavighnitanavasvargakriyākelinā / pūrvaṃ gādhisutena sāmighaṭitā muktā nu mandākinī yatprāsādadukūlavalliranilāndolairakheladdivi // MSS_3531 aśrāntirbandhutāṃ dhatte kaṣṭaṃ naṣṭasya naśvaraḥ / skandhena paṅgunā paṅgur nahi vartmani nīyate // MSS_3532 aśrāvi bhūmipatibhiḥ kṣaṇavītanidrair aśnan puro haritakaṃ mudamādadhānaḥ / grīvāgralolakalakiṅkiṇikānināda- miśraṃ dadhaddaśanacarcuraśabdamaśvaḥ // MSS_3533 aśrucchalena sudṛśo hutapāvakadhūmakaluṣākṣyāḥ / aprāpya mānamaṅge vigalati lāvaṇyavāripūra iva // MSS_3534 aśrutamiva khalajalpitam adṛṣṭamiva gurumukhendumālinyam / agaṇitanijāpamānaṃ bhāmini bhavadarthamacyutaḥ sahate // MSS_3535 aśrutaśca samunnaddho daridraśca mahāmanāḥ / arthāścākarmaṇā prepsur mūḍha ityucyate budhaiḥ // MSS_3536 aśrubhiḥ pādyamākalpya praṇīya hṛdayāsanam / upete dayite kāntā pariṣvaṅgamupānayat // MSS_3537 aśvaṃ naiva gajaṃ naiva vyāghraṃ naiva ca naiva ca / ajāputraṃ baliṃ dadyād devo durbalaghātakaḥ // MSS_3538 aśvaṃ snātaṃ gajaṃ mattaṃ vṛṣabhaṃ kāmamohitam / śūdramakṣarasaṃyuktaṃ dūrataḥ parivarjayet // MSS_3539 aśvaḥ śastraṃ śāstraṃ vīṇā vāṇī naraśca nārī ca / puruṣaviśeṣaṃ prāptā bhavantyayogyāśca yogyāśca // MSS_3540 aśvaḥ supto gajo matto gāvaḥ prathamasūtikāḥ / antaḥpuragato rājā dūrataḥ parivarjayet // MSS_3541 aśvagandhāpalaṃ triṃśac cūrṇayitvā vicakṣaṇaḥ / vṛddhadārukacūrṇena samabhāgaṃ ca kārayet // MSS_3542 aśvatthacalapatrāgralīnatoyakaṇopame / sthirāśā jīvite yasya tatsamo nāstyacetanaḥ // MSS_3543 aśvatthamekaṃ picumandamekaṃ nyagrodhamekaṃ daśa ciñciṇīkāḥ / kapitthabilvāmalakatrayaṃ ca pañcāmravāpī narakaṃ na paśyet // MSS_3544 aśvatthasya mahattvaṃ ko nanu vaktuṃ naraḥ prabhavet / savitari yatrālakṣmīr mande lakṣmīramandāste // MSS_3545 aśvatthāmā balirvyāso hanūmāṃśca vibhīṣaṇaḥ / kṛpaḥ paraśurāmaśca saptaite cirajīvinaḥ // MSS_3546 aśvatthāmā hata iti yudhi giramanṛtāṃ yudhiṣṭhiro'vādīt / punaranutāpamavāpat pāpaṃ kṛtvānutapyeta // MSS_3547 aśvapṛṣṭhaṃ gajaskandho nārīṇāṃ ca payodharaḥ / dantadhāvanaśastraṃ ca yathā sthūlaṃ tathā sukham // MSS_3548 aśvapraśaṃsā vikhyātā dhanurvedastataḥparam / gāndharvaśāstramaparaṃ vṛkṣāyurveda eva ca // MSS_3549 aśvaplutaṃ vāsavagarjitaṃ ca strīṇāṃ ca cittaṃ puruṣasya bhāgyam / avarṣaṇaṃ cāpyativarṣaṇaṃ ca devo na jānāti kṛto manuṣyaḥ // MSS_3550 aśvamadhye kṛtaravā śivā yuddhaprapañcakṛt / śivā saptasvarā grāhyā bahuśabdāśca niṣphalāḥ // MSS_3551 aśvamedhasahasraṃ ca satyaṃ ca tulayā dhṛtam / atyaricyata satyaṃ ca iti vedavido viduḥ // MSS_3552 aśvamedhasahasraṃ ca satyaṃ ca tulayā dhṛtam / aśvamedhasahasrāddhi satyameva viśiṣyate // MSS_3553 aśvamedhasahasraṃ ca satyaṃ ca tulayā dhṛtam / tulayitvā tu paśyāmi satyamevātiricyate // MSS_3554 aśvamedhasahasraṃ ca satyaṃ ca tulayā dhṛtam / nābhijānāmi yadyasya satyasyārdhamavāpnuyāt // MSS_3555 aśvamedhasahasrasya phalaṃ satyaṃ tulāntare / dhṛtvā saṃloḍyate rājan satye bhavati gauravam // MSS_3556 aśvamedhasahasrāṇāṃ sahasraṃ yaḥ samācaret / nāsau padamavāpnoti madbhaktair yadavāpyate // MSS_3557 aśvayānaṃ gajaṃ mattaṃ gāvaścaiva prasūtikāḥ / tathā cāntaḥpure dāsīṃ dūrataḥ parivarjayet // MSS_3558 aśvaśālāṃ samāsādya yadāntarmadhumakṣikāḥ / madhujālaṃ prabadhnanti mriyante'śvāstadā dhruvam // MSS_3559 aśvasya lakṣaṇaṃ vego mado mātaṅgalakṣaṇam / cāturyaṃ lakṣaṇaṃ nāryā udyogaḥ puruṣalakṣaṇam // MSS_3560 aśvānāṃ ca patākānāṃ bālānāṃ paṇyayoṣitām / vidūṣakapaṭānāṃ ca cāpalyamatimaṇḍanam // MSS_3561 aśvā nāgāḥ syandanānāṃ ca saṅghā mantrāḥ siddhā daivataṃ cānukūlam / etānyāhuḥ sādhanāni sma rājñāṃ yebhyaśceyaṃ buddhirutkṛṣyate me // MSS_3562 aśvā yasya jayastasya yasyāśvāstasya medinī / aśvā yasya yaśas tasya yasyāśvās tasya kāñcanam // MSS_3563 aśvārūḍhaṃ payaḥpānaṃ gajārūḍhaṃ tu maithunam / śibikīmardanaṃ caiva pādacārī tu bhojanam // MSS_3564 aśvārūḍhaṃ yatiṃ dṛṣṭvā khaṭvārūḍhāṃ rajasvalām / sakeśāṃ vidhavāṃ dṛṣṭvā sacailaṃ snānamācaret // MSS_3565 aśvāścatuṣkoṭimitā lakṣāṇyekādaśaiva ca / saptatriṃśatsahasrāṇi tathā śatacatuṣṭayam // MSS_3566 saptatiścaiva saṃkhyātāḥ procyante pattayastataḥ / ṣaṭkoṭyo'śītilakṣāṇi pañcādhikamitāni ca // MSS_3567 dviṣaṣṭi ca sahasrāṇi tathā śatacatuṣṭayam / pañcāśaditi saṃkhyātā mahākṣauhinikā budhaiḥ // MSS_3568 aśvinīmaitrarevatyo mṛgo mūlaṃ punarvasuḥ / puṣyo jyeṣṭhā tathā hastaḥ prasthāne śreṣṭha ucyate // MSS_3569 aśvinī sūyate vatsaṃ kāmadhenusturaṃgamam / tathaiva sāgaro vahniṃ yathā rājā tathā prajā // MSS_3570 aśvīye yamavāhanasya nakulasyāśīviṣāṇāṃ kule mārjārasya ca mūṣakeṣu ghaṭate yā prītirātyantikī / kṣīṇe'rthe vidhureṣu bandhuṣu dṛḍhe lokāpavāde śanair jñeyā kāmijaneṣu saiva gaṇikāvargasya naisargikī // MSS_3571 aśve javo vṛṣe dhauryaṃ maṇau kāntiḥ kṣamā nṛpe / hāvabhāvau ca veśyāyāṃ gāyake madhurasvaraḥ // MSS_3572 dātṛtvaṃ dhanike śauryaṃ sainike bahudugdhatā / goṣu damastapasviṣu vidvatsu vāvadūkatā // MSS_3573 sabhyeṣvapakṣapātastu tathā sākṣiṣu satyavāk / ananyabhaktirbhṛtyeṣu suhitoktiśca mantriṣu // MSS_3574 maunaṃ mūrkheṣu ca strīṣu pātivratyaṃ subhūṣaṇam / mahādurbhūṣaṇaṃ caitad viparītamamīṣu ca // MSS_3575 aśvairyānaṃ yānaṃ strībhir līlaiva procyate līlā / māṃsāṃ bhuktaṃ bhuktaṃ cānyad ayānamalīlābhuktam // MSS_3576 aṣṭakulācalasaptasamudrā brahmapuraṃdaradinakararudrāḥ / na tvaṃ nāhaṃ nāyaṃ lokas tadapi kimarthaṃ kriyate śokaḥ // MSS_3577 aṣṭadhā devatāyonis tiryagyoniśca pañcadhā / ekadhā mānuṣī yonir ime bhūtāścaturdaśa // MSS_3578 aṣṭapādaścatuṣkarṇo dvimukhī dvimukhastathā / rājadvāre paṭhed ghoro na ca devo na rākṣasaḥ // MSS_3579 aṣṭamaṃ brahmarandhraṃ syāt paraṃ nirvāṇasūcakam / taddhyātvā sūcikāgrābhaṃ dhūmākāraṃ vimucyate / tacca jālaṃdharaṃ jñeyaṃ mokṣadaṃ līnacetasām // aṣṭamī ca amāvāsyā varjanīyā caturdaśī / MSS_3580 pūrṇimārdhadinaṃ yāvan niṣiddhā sarvakarmasu // MSS_3581 aṣṭamī hantyupādhyāyaṃ śiṣyaṃ hanti caturdaśī / āmāvāsyo'bhayaṃ hanti pratipat pāṭhanāśinī // MSS_3582 aṣṭame dvādaśe vāpi śākaṃ yaḥ pacate gṛhe / kumitrāṇyanapāśritya kiṃ vai sukhataraṃ tataḥ // MSS_3583 aṣṭāṅgayogapariśīlanakīlanena duḥsādhasiddhisavidhaṃ vidadhad vidūre / āsādayannabhimatāmadhunā viveka- khyātiṃ samādhidhanamaulimaṇirvimuktaḥ // MSS_3584 aṣṭāṅgulasya kathito vāyormāno vicakṣaṇaiḥ / caturaṅgulamānaṃ ca tejastattvaṃ nigadyate // MSS_3585 aṣṭādaśa tathā madhye hīne caiva caturdaśa / saptāṅgulaḥ khuraḥ prokta uttamāśvasya paṇḍitaiḥ // MSS_3586 aṣṭādaśapurāṇeṣu vyāsasya vacanadvayam / paropakāraḥ puṇyāya pāpāya parapīḍanam // MSS_3587 aṣṭādaśāpi smṛtayo vadanti yasyāparādhaḥ khalu tasya daṇḍaḥ / svasyāparādhaḥ khalu nābhimūle śiraḥ kuto muṇḍayate mṛgākṣi // MSS_3588 aṣṭānāṃ lokapālānāṃ saṃbhavatyaṃśato nṛpaḥ / tasmādabhibhavatyeṣa sarvabhūtāni tejasā // MSS_3589 aṣṭābhiḥ kila daṇḍanītinipuṇaiḥ satprāḍvivākaiḥ samaṃ madhyesaudhamanuttamāsanagataḥ kāryāṇi kurvan nṛṇām / viṣṇurbhūpavapurvidhāya kimasau dikpālayuk pālayaty evaṃ bhrāntimato manāṅ na kurute kāskānayaṃ mādhavaḥ // MSS_3590 aṣṭāvaṅgāni yogasya yamo niyama āsanam / prāṇāyāmaḥ pratyāhāro dhāraṇā dhyānatanmayaḥ // MSS_3591 aṣṭāvimāni harṣasya navanītāni bhārata / vartamānāni dṛśyante tānyeva susukhānyapi // MSS_3592 samāgamaśca sakhibhir mahāṃścaiva dhanāgamaḥ / putreṇa ca pariṣvaṅgaḥ saṃnipātaśca maithune // MSS_3593 samaye ca priyālāpaḥ svayūtheṣu ca saṃnatiḥ / abhipretasya lābhaśca pūjā ca janasaṃsadi // MSS_3594 aṣṭottaraśataṃ ślokaṃ cāṇakyena yathoditam / yasya vijñānamātreṇa n ṇāṃ prajñā pravardhate // MSS_3595 aṣṭau guṇāḥ puruṣaṃ dīpayanti prajñā ca kaulyaṃ ca damaḥ śrutaṃ ca / parākramaścābahubhāṣitā ca dānaṃ yathāśakti kṛtajñatā ca // MSS_3596 aṣṭau tānyavrataghnāni āpo mūlaṃ phalaṃ payaḥ / havirbhrāhmaṇakāmyā ca gurorvacanamauṣadham // MSS_3597 aṣṭau nṛpemāni manuṣyaloke svargasya lokasya nidarśanāni / catvāryeṣāmanvavetāni sadbhiś catvāryeṣāmanvavayanti santaḥ // MSS_3598 yajño dānamadhyayanaṃ tapaśca catvāryetānyanvavetāni sadbhiḥ / damaḥ satyamārjavamānṛśaṃsyaṃ catvāryetānyanvavayanti santaḥ // MSS_3599 aṣṭau pūrvanimittāni narasya vinaśiṣyataḥ / brāhmaṇān prathamaṃ dveṣṭi brāhmaṇaiśca virudhyate // MSS_3600 brāhmaṇasvāni cādatte brāhmaṇāṃśca jighāṃsati / ramate nindayā caiṣāṃ praśaṃsāṃ nābhinandati // MSS_3601 naitān smarati kṛtyeṣu yācitaś cābhyasūyati / etān doṣān naraḥ prājño buddhyā buddhvā vivarjayet // MSS_3602 aṣṭau māsān yathādityas toyaṃ harati raśmibhiḥ / tathā haret karaṃ rāṣṭrān nityamarkavrataṃ hi tat // MSS_3603 aṣṭau yadā tu dṛśyante samantād devayonayaḥ / upasargaṃ tamityāhur daivamunmattavad budhāḥ // MSS_3604 aṣṭau yasya diśo dalāni vipulaḥ kośaḥ suvarṇācalaḥ kāntaṃ kesarajālamarkakiraṇā bhṛṅgāḥ payodāvalī / nālaṃ śeṣamahoragaḥ pravitataṃ vārāṃnidherlīlayā tadvaḥ pātu samuddharan kuvalayaṃ kroḍākṛtiḥ keśavaḥ // MSS_3605 aṣṭau hāṭakakoṭayastrinavatirmuktāphalānāṃ tulāḥ pañcāśanmadhugandhamattamadhupāḥ krodhoddhatāḥ sindhurāḥ / aśvānāmayutaṃ prapañcacaturaṃ vārāṅganānāṃ śataṃ dattaṃ pāṇḍyanṛpeṇa yautakamidaṃ vaitālikāyārpyatām // MSS_3606 asaṃkalpājjayet kāmaṃ krodhaṃ kāmavivarjanāt / arthānarthekṣayā lobhaṃ bhayaṃ tattvāvamarśanāt // MSS_3607 asaṃkalpitameveha yadakasmāt pravartate / nivartyārambhamārabdhaṃ nanu daivasya karma tat // MSS_3608 asaṃkhyapuṣpo'pi manobhavasya pañcaiva bāṇārthamayaṃ dadāti / evaṃ kadaryatvamivāvadhārya sarvasvamagrāhi madhorvadhūbhiḥ // MSS_3609 asaṃkhyāḥ paradoṣajñā guṇajñā api kecana / svayameva svadoṣajñā vidyante yadi pañcaṣāḥ // MSS_3610 asaṃgatenonnatimāgatena calena vakreṇa malīmasena / sā durjaneneva samastametaṃ prabādhate bhrūyugalena lokam // MSS_3611 asaṃgṛhītasya punar mantrasya śṛṇu yatphalam / ahīnaṃ dharmakāmābhyām arthaṃ prāpnoti kevalam // MSS_3612 asaṃcayādapūrvasya kṣayāt pūrvārjitasya ca / karmaṇo bandhamāpnoti śārīraṃ na punaḥ punaḥ // MSS_3613 asaṃtuṣṭasya viprasya tejo vidyā tapo yaśaḥ / sravantīndriyalaulyena jñānaṃ caivāvakīryate // MSS_3614 asaṃtuṣṭā dvijā naṣṭāḥ saṃtuṣṭāśca mahībhṛtaḥ / salajjā gaṇikā naṣṭā nirlajjāśca kulāṅganā // MSS_3615 asaṃtuṣṭāścyutāḥ sthānān mānāt pratyavaropitāḥ / svayaṃ copahṛtā bhṛtyā ye cāpyupahatāḥ paraiḥ // MSS_3616 asaṃtuṣṭo'sakṛllokān āpnotyapi sureśvaraḥ / akiṃcano'pi saṃtuṣṭaḥ śete sarvāṅgavijvaraḥ // MSS_3617 asaṃtoṣaḥ paraṃ duḥkhaṃ saṃtoṣaḥ paramaṃ sukham / sukhārthī puruṣas tasmāt saṃtuṣṭaḥ satataḥ bhavet // MSS_3618 asaṃtoṣaḥ paraṃ pāpam ityāha bhagavān hariḥ / lobhaḥ pāpasya bījo'yaṃ moho mūlaṃ ca tasya vai / asatyaṃ tasya hi skandho mahāśākhā suvistarā // MSS_3619 asaṃtoṣaparā mūḍhāḥ saṃtoṣaṃ yānti paṇḍitāḥ / asantoṣasya nāstyantas tuṣṭistu paramaṃ sukham // MSS_3620 asaṃtoṣo'sukhāyaiva lobhādindriyavibhramaḥ / tato'sya naśyati prajñā vidyevābhyāsavarjitā // MSS_3621 asaṃtyāgāt pāpakṛtāmapāpāṃs tulyo daṇḍaḥ spṛśate miśrabhāvāt / śuṣkeṇārdraṃ dahyate miśrabhāvāt tasmāt pāpaiḥ saha saṃdhiṃ na kuryāt // MSS_3622 asaṃdadhāno mānāndhaḥ samenāpi hato bhṛśam / āmakumbhamivābhittvā nāvatiṣṭheta śaktimān // MSS_3623 asaṃdigdhamanā bhūtvā vadedikṣuraso yathā / vikṣubdho vacasā yo hi vākyaśalyena hanyate // MSS_3624 asaṃpattau paro lābho guhyasya kathanaṃ tathā / āpadvimokṣaṇaṃ caiva mitrasyaitat phalatrayam // MSS_3625 asaṃpannaḥ kathaṃ bandhur asahiṣṇuḥ kathaṃ prabhuḥ / anātmavit kathaṃ vidvān asaṃtuṣṭaḥ kathaṃ sukhī // MSS_3626 asaṃpādayataḥ kaṃcidarthaṃ jātikriyāguṇaiḥ / yadṛcchāśabdavatpuṃsaḥ saṃjñāyai janma kevalam // MSS_3627 asaṃprāptarajā gaurī prāpte rajasi rohiṇī / avyañjanā bhavet kanyā kucahīnā ca nagnikā // MSS_3628 asaṃbhavaṃ hemamṛgasya janma tathāpi rāmo lulubhe mṛgāya / prāyaḥ samāpannavipattikāle dhiyo'pi puṃsāṃ malinā bhavanti // MSS_3629 asaṃbhavaguṇastutyā jāyate svātmanastrapā / karṇikāraṃ sugandhīti vadan ko nopahasyate // MSS_3630 asaṃbhāvyaṃ na vaktavyaṃ pratyakṣamapi dṛśyate / śilā tarati pānīyaṃ gītaṃ gāyati vānaraḥ // MSS_3631 asaṃbhāṣyaṃ na bhāṣeta bhāṣase yadi tattathā / pareṣāṃ hi samudvege nātmanaśca śubhaṃ phalam // MSS_3632 asaṃbhṛtaṃ maṇḍanamaṅgayaṣṭer anāsavākhyaṃ karaṇaṃ madasya / kāmasya puṣpavyatiriktamastraṃ bālyāt paraṃ sātha vayaḥ prapede // MSS_3633 asaṃbhedyaḥ śucirdakṣaḥ kṛtānnasya parīkṣakaḥ / sūdānāṃ ca viśeṣajñaḥ sūdādhyakṣo vidhīyate // MSS_3634 asaṃbhogena sāmānyaṃ kṛpaṇasya dhanaṃ paraiḥ / asyedamiti saṃbandho hānau duḥkhena gamyate // MSS_3635 asaṃbhramo vilajjatvam avajñā prativādini / hāso rājñaḥ stavaśceti pañcaite jayahetavaḥ // MSS_3636 asaṃmataḥ kastava muktimārgaṃ punarbhavakleśabhayāt prapannaḥ / baddhaściraṃ tiṣṭhatu sundarīṇām ārecitabhrūcaturaiḥ kaṭākṣaiḥ // MSS_3637 asaṃmāne tapovṛddhiḥ saṃmmānācca tapaḥkṣayaḥ / pūjayā puṇyahāniḥ syān nindayā sadgatirbhavet // MSS_3638 asaṃmukhālokanamābhimukhyaṃ niṣedha evānumatiprakāraḥ / pratyuttaraṃ mudraṇameva vācāṃ navāṅganānāṃ nava eva panthāḥ // MSS_3639 asaṃvibhāgī duṣṭātmā kṛtaghno nirapatrapaḥ / tādṛṅnarādhamo loke varjanīyo narādhipa // MSS_3640 asaṃvṛtasya kāryāṇi prāptānyapi viśeṣataḥ / niḥsaṃśayaṃ vipadyante bhinnaplava ivodadhau // MSS_3641 asaṃvṛtākāratayā bhinnamantrasya bhūpateḥ / sakṛcchidraghaṭasyeva na tiṣṭhatyudayodakam // MSS_3642 asaṃśayaṃ kṣatraparigrahakṣamā yadāryamasyāmabhilāṣi me manaḥ / satāṃ hi saṃdehapadeṣu vastuṣu pramāṇamantaḥkaraṇapravṛttayaḥ // MSS_3643 asaṃśayaṃ nyastamupāntaraktatāṃ yadeva roddhuṃ rāmaṇībhirañjanam / hṛte'pi tasmin salilena śuklatāṃ nirāsa rāgo nayaneṣu na śriyam // MSS_3644 asaṃśayaṃ mahābāho mano durnigrahaṃ calam / abhyāsena tu kaunteya vairāgyeṇa ca gṛhyate // MSS_3645 asaṃśayaṃ vijānīhi kāle sarvaṃ phaliṣyati / dhṛtiṃ dhāraya visrabdhaṃ bhavet sarvaṃ samañjasam // MSS_3646 asakalakalikākulīkṛtāli- skhalanavikīrṇavikāsikeśarāṇām / marudavaniruhāṃ rajo vadhūbhyaḥ samupaharan vicakāra korakāṇi // MSS_3647 asakalanayanāvalokanena smitaparihāsamanoharairvacobhiḥ / kamalamukhi murārirevamevaṃ kathaya kiyanti dināni vañcanīyaḥ // MSS_3648 asakalanayanekṣitāni lajjā gatamalasaṃ paripāṇḍutā viṣādaḥ / iti vividhamiyāya tāsu bhūṣāṃ prabhavati maṇḍayituṃ vadhūranaṅgaḥ // MSS_3649 asakṛdasakṛnnaṣṭāṃ naṣṭāṃ mṛgo mṛgatṛṣṇikāṃ śramaparigato'pyutpakṣmākṣaḥ paraiti punaḥ punaḥ / gaṇayati na tanmāyātoyaṃ hataḥ salilāśayā bhavati hi matistṛṣṇāndhānāṃ vivekaparāṅmukhī // MSS_3650 asakṛn na ne'ti sāvadhi- niṣedhabodhiśrutirmayā kalitā / gamayati paramanavarataṃ yā tamakhaṇḍārtharūpamānandam // MSS_3651 asakṛdekarathena tarasvinā harihayāgrasareṇa dhanurbhṛtā / dinakarābhimukhā raṇareṇavo rurudhire rudhireṇa suradviṣām // MSS_3652 asakṛd yudhi vijitādapi bhīto bārhadrathājjale durgam / kṛtvā harirnyavātsīd vijito'pyāśaṅkanīyo'riḥ // MSS_3653 asakṛn na vadedāśāṃ prārthayed devatāṃ sakṛt / nālāyanī pañca patīn prāpoccārya punaḥ punaḥ // MSS_3654 asaktamārādhayato yathāyathaṃ vibhajya bhaktyā samapakṣapātayā / guṇānurāgādiva sakhyamīyivān na bādhate'sya trigaṇaḥ parasparam // MSS_3655 asaṅgasaṃgadoṣeṇa satyāśca mativibhramaḥ / ekarātraprasaṅgena kāṣṭhaghaṇṭāviḍambanā // MSS_3656 asajjanaḥ sajjanasaṅgisaṅgāt karoti duḥsādhyamapīha sādhyam / puṣpāśrayācchaṃbhuśiro'dhirūḍhā pipīlikā cumbati candrabimbam // MSS_3657 asajjanāyāśu varaṃ na dadyāt prītito nṛpaḥ / varaṃ bhasmāsurāyeśaḥ dattvā nīliphalaṃ gataḥ // MSS_3658 asajjanāścen madhurairvacobhiḥ śakyanta eva pratikartumāryaiḥ / tatketakīreṇubhiramburāśer bandhakriyāyāmapi kaḥ prayāsaḥ // MSS_3659 asajjanena saṃparkād anayaṃ yānti sādhavaḥ / madhuraṃ śītalaṃ toyaṃ pāvakaṃ prāpya tapyate // MSS_3660 asataḥ śrīmadāndhasya dāridryaṃ paramāñjanam / ātmaupamyena bhūtāni daridraḥ paramīkṣate // MSS_3661 asatāṃ ca parikṣepaḥ satāṃ ca parigūhanam / abhūtānāṃ ca hiṃsānām adharmāṇāṃ ca varjanam // MSS_3662 asatāṃ dharmabuddhiścet satāṃ saṃtāpakāraṇam / upoṣitasya vyāghrasya pāraṇaṃ paśumāraṇam // MSS_3663 asatāṃ pragrahaḥ kāmaḥ kopaścāvagrahaḥ satām / vyasanaṃ doṣabāhulyād atyantamubhayaṃ matam // MSS_3664 asatāṃ bata sattāpi na nyāyānugatā yadā / tatastebhyorthapūrttyāśā sudhālipseva bhoginaḥ // MSS_3665 asatāṃ saṅgadoṣeṇa satī yāti matirbhramam / ekarātripravāsena kāṣṭhaṃ muñje pralambitam // MSS_3666 asatāṃ saṅgadoṣeṇa sādhavo yānti vikriyām / duryodhanaprasaṅgena bhīṣmo goharaṇe gataḥ // MSS_3667 asatāṃ saṅgamutsṛjya satsu saṅgaṃ samācaret / asatāṃ saṅgadoṣeṇa māṇḍavyaḥ śūlamāptavān // MSS_3668 asatāṃ sahajo bhāvaś channaḥ kenāpi hetunā / saṃskāra iva bījānāṃ phalena saha jāyate // MSS_3669 asatāmupabhogāya durjanānāṃ vibhūtayaḥ / picumandaḥ phalāḍhyo'pi kākairevopabhujyate // MSS_3670 asatā saha saṅgena ko na yātyadhamāṃ gatim / payo'pi śauṇḍanīhaste madyamityabhidhīyate // MSS_3671 asatīcaritaṃ tadvad vasantādeścavarṇanam / grīṣmādervarṇanaṃ tadvad varṣāderapi varṇanam // MSS_3672 asatī bhavati salajjā kṣāraṃ nīraṃ ca śītalaṃ bhavati / dambhī bhavati vivekī priyavaktā bhavati dhūrtajanaḥ // MSS_3673 asato'pi bhavati guṇavān sadbhyo'pi paraṃ bhavantyasadvṛttāḥ / paṅkādudeti kamalaṃ krimayaḥ kamalādapi bhavanti // MSS_3674 asato vā sato vāpi svayaṃ svān varṇayan guṇān / hāsyatāṃ yāti śakro'pi kiṃ punaḥ prākṛto janaḥ // MSS_3675 asatkāryarato'dhīra ārambhī viṣayī ca yaḥ / sa rājaso manuṣyeṣu mṛto janmādhigacchati // MSS_3676 asatpratigrahītā ca narake yātyadhomukhe / eko miṣṭānnabhug yaḥ sa yāti pūyavahaṃ naraḥ // MSS_3677 asatpralāpaṃ pāruṣyaṃ paiśunyamanṛtaṃ tathā / catvāri vācā rājendra na jalpen nānucintayet // MSS_3678 asatyaḥ sarvaloke'smin satataṃ satkṛtāḥ priyaiḥ / bhartāraṃ nānumanyaṃte vinipātagataṃ striyaḥ // MSS_3679 asatyatā niṣṭhuratākṛtajñatā bhayaṃ pramādo'lasatā viṣāditā / vṛthābhimāno'pi ca dīrghasūtratā tathāṅganākṣādi vināśanaṃ śriyaḥ // MSS_3680 asatyamapratyayamūlakāraṇaṃ kuvāsanāsadmasamṛddhivāraṇam / vipannidānaṃ paravañcanorjitaṃ kṛtāparādhaṃ kṛtibhirvivarjitam // MSS_3681 asatyametad viditaṃ samastam akāryakārīti mṛṣā prapañcaḥ / kucāpalāpakramameva kartum ācchādanaṃ te hṛdayasya śaśvat // MSS_3682 asatyaśīlā vikṛtā durgrāhyahṛdayāḥ sadā / yuvatyaḥ pāpasaṃkalpāḥ kṣaṇamātrād virāgiṇaḥ // MSS_3683 asatyasaṃdhasya sataś calasyāsthiracetasaḥ / naiva devā na pitaraḥ pratīcchantīti naḥ śrutam // MSS_3684 asatyasya vaṇigmūlaṃ śākhāstasya varāṅganāḥ / kāyasthāḥ patrapuṣpāṇi phalāni dyūtakāriṇaḥ // MSS_3685 asatyāḥ satyasaṃkāśāḥ satyāścāsatyarūpiṇaḥ / dṛśyante vividhā bhāvās tasmād yuktaṃ parīkṣaṇam // MSS_3686 asatyā ca hatā vāṇī tathā paiśunyavādinī / saṃdigdho'pi hato mantro vyagracitto hato japaḥ // MSS_3687 asatyātmaguṇe śastraṃ hastābhyāṃ vinivāryate / eṣāpi na gatiḥ kṣemyā na cānyā vidyate kvacit // MSS_3688 asatyenaiva jīvanti veśyāḥ satyavivarjitāḥ / etāḥ satyena naśyanti madyeneva kulāṅganāḥ // MSS_3689 asatsaṃparkadoṣeṇa adhastād yānti sādhavaḥ / mārgastimiradoṣeṇa samo'pi viṣamāyate // MSS_3690 asatsaṅgād guṇajño'pi viṣayāsaktamānasaḥ / akasmāt pralayaṃ yāti gītarakto yathā mṛgaḥ // MSS_3691 asadṛśajaneṣu yācñā mahatāṃ nahi lāghavāya suhṛdarthe / harirapi pāṇḍusutebhyaḥ svayamarthī dhārtarāṣṭreṣu // MSS_3692 asaddharmastvayaṃ strīṇām asmākaṃ bhavati prabho / pāpīyaso narān yadvai lajjāṃ tyaktvā bhajāmahe // MSS_3693 asadbhiḥ sevito rājā svayaṃ sannapi dūṣyate / kiṃ sevyo bhogisaṃvīto gandhavānapi candanaḥ // MSS_3694 asadbhirasatāmeva bhujyante dhanasaṃpadaḥ / phalaṃ kimpākavṛkṣasya dhvāṅkṣā bhakṣanti netare // MSS_3695 asadvṛtto nāyaṃ na ca sakhi guṇaireṣa rahitaḥ priyo muktāhārastava caraṇamūle nipatitaḥ / gṛhāṇainaṃ mugdhe vrajatu tava kaṇṭhapraṇayitām upāyo nāstyanyo hṛdayaparitāpopaśamane // MSS_3696 asanto'bhyarthitāḥ sadbhiḥ kiṃcitkāryaṃ kadācana / manyante santamātmānam asantamapi vitaśrum // MSS_3697 asanto ye nivartante vedebhya iva nāstikāḥ / narakaṃ bhajamānāste pratipadyanti kilbiṣam // MSS_3698 asanthitapadā suvihvalāṅgī madaskhalitaceṣṭitairmanojñā / kva yāsyasi varoru suratakāle viṣamā kiṃ vānavāsikā tvam // MSS_3699 asabhyaḥ piśunaścaiva kṛtaghno dīrghavairiṇaḥ / catvāraḥ karmacaṇḍālāḥ jāticaṇḍālapañcamāḥ // MSS_3700 asamagravilokitena kiṃ te dayitaṃ paśya varoru nirviśaṅkam / nahi jātu kuśāgrapītamambhaḥ sucireṇāpi karotyapetatṛṣṇam // MSS_3701 asamañjasamasamañjasa- masañjasametadāpatitam / vallavakumārabuddhyā hari hari harirīkṣataḥ kutukāt // MSS_3702 asamarthaṃ parityajya samarthāḥ paribhuñjate / nṛpāṇāṃ nāsti dāyādyaṃ vīrabhogyā vasundharā // MSS_3703 asamaye matirunmiṣati dhruvaṃ karagataiva gatā yadiyaṃ kuhūḥ / punarupaiti nirudhya nivāsyate sakhi mukhaṃ na vidhoḥ punarīkṣyate // MSS_3704 asamarthāḥ prakurvanti munayo'pyarthasaṃcayam / kiṃ na kurvanti bhūpālā yeṣāṃ kośavaśāḥ prajāḥ // MSS_3705 asamartho bhavet sādhur nirdhano brahmacāryapi / vyādhimān devapūjī ca kurūpā ca pativratā // MSS_3706 asamasamarasampallampaṭānāṃ bhaṭānām avadhiravadhi yuddhe yena hampīravīraḥ / sa kila sakaladṛptakṣatranakṣatralakṣmī- haraṇakiraṇamālī kasya na syān namasyaḥ // MSS_3707 asamasāhasasuvyavasāyinaḥ sakalalokacamatkṛtikāriṇaḥ / yadi bhavanti na vāñchitasiddhayo hatavidherayaśo na manasvinaḥ // MSS_3708 asamāne samānatvaṃ bhavitā kalahe mama / iti matvā dhruvaṃ mānī mṛgāt siṃhaḥ palāyate // MSS_3709 asamāpitakṛtyasaṃpadāṃ hatavegaṃ vinayena tāvatā / prabhavantyabhimānaśālināṃ madamuttambhayituṃ vibhūtayaḥ // MSS_3710 asamāptajigīṣasya strīcintā kā manasvinaḥ / anākramya jagat kṛtsnaṃ no saṃdhyāṃ bhajate raviḥ // MSS_3711 asamaiḥ samīyamānaḥ samaiśca parihīyamāṇasatkāraḥ / adhuri viniyujyamānas tribhirarthapatiṃ tyajati bhṛtyaḥ // MSS_3712 asamyagupayuktaṃ hi jñānaṃ sukuśalairapi / upalabhyāpyaviditaṃ viditaṃ cāpyanuṣṭhitam // MSS_3713 asahāyaḥ pumānekaḥ kāryāntaṃ nādhigacchati / tuṣeṇāpi vinirmuktas taṇḍulo na prarohati // MSS_3714 asahāyaḥ samartho'pi tejasvī kiṃ kariṣyati / rāmaḥ sugrīvasāhāyyāt laṅkāṃ nirdagdhavān purā // MSS_3715 asahāyaḥ samartho'pi tejasvyapi karoti kim / nivāte patito vahniḥ svayamevopaśāmyati // MSS_3716 asahāyaḥ samartho'pi na kāryaṃ kartumarhati / tuṣeṇāpi parityaktā na prarohanti taṇḍulāḥ // MSS_3717 asahāyaḥ sahāyārthī māmanudhyātavān dhruvam / pīḍyamānaḥ śaraistīkṣṇair droṇadrauṇikṛpādibhiḥ // MSS_3718 asahāyasya kāryāṇi siddhiṃ nāyānti kānicit / tasmāt samastakāryeṣu sahāyo bhūpatergatiḥ // MSS_3719 asahāyo'samartho vā tejasvī kiṃ kariṣyati / atṛṇe patito vahniḥ svayamevopaśāmyate // MSS_3720 asahāścaiva vijñeyāḥ prabhāvanto videhajāḥ / aṅgadeśodbhavāstīkṣṇāḥ suhastāḥ sudṛḍhāstathā // MSS_3721 asahyavātoddhatareṇumaṇḍalā pracaṇḍasūryātapatāpitā mahī / na śakyate draṣṭumapi pravāsibhiḥ priyāviyogānaladagdhamānasaiḥ // MSS_3722 asahyānyapi soḍhāni gaditānyapriyāṇyapi / sthitaḥ paragṛhadvāri tṛṣṇe nivṛttimāpnuhi // MSS_3723 asādhanā vittahīnā buddhimantaḥ suhṛnmatāḥ / sādhayantyāśu kāryāṇi kākakūrmamṛgākhuvat // MSS_3724 asādhuḥ sādhurvā bhavati khalu jātyaiva puruṣo na saṅgād daurjanyaṃ na hi sujanatā kasyacidapi / prarūḍhe saṃsarge maṇibhujagayorjanmajanite maṇirnāherdoṣān spṛśati na tu sarpo maṇiguṇān // MSS_3725 asādhu parigantavyaṃ na ca sādhu ca saṃvalam / saṃvalaṃ kuru yatnena maraṇaṃ dhruvaniścayam // MSS_3726 asādhyaṃ nārabhet prājñaḥ akāryaṃ naiva kārayet / anṛtaṃ naiva jalpeta abhakṣyaṃ naiva bhakṣayet // MSS_3727 asādhyaṃ śatrumālokya dāyādaṃ tasya bhedayet / rājyakāmaṃ samarthaṃ ca yathā rāmo vibhīṣaṇam // MSS_3728 asādhyaṃ sādhumantrāṇāṃ tīvraṃ vāgviṣamutsṛjat / dvijihvaṃ vadanaṃ dhatte duṣṭo durjanapannagaḥ // MSS_3729 asādhyamanyathā doṣaṃ paricchidya śarīriṇām / yathā vaidyastathā rājā śastrapāṇirviṣahyati // MSS_3730 asādhyāyāḥ sukhaṃ siddhiḥ siddhāyāścānurañjanam / raktāyāśca ratiḥ samyak kāmaśāstraprayojanam // MSS_3731 asāmānyollekhaṃ virasahatahevākinamalaṃ vidhiṃ vande nindāmyuta bata na jāne kimucitam / anarghaṃ nirmāṇaṃ lalitatanu yasyeha bhavatī na yaḥ kṛtvāpi tvāṃ pariharati sargavyasanitām // MSS_3732 asāraṃ saṃsāraṃ parimuṣitaratnaṃ tribhuvanaṃ nirālokaṃ lokaṃ maraṇaśaraṇaṃ bāndhavajanam / adarpaṃ kandarpaṃ jananayananirmāṇamaphalaṃ jagajjīrṇāraṇyaṃ kathamasi vidhātuṃ vyavasitaḥ // MSS_3733 asāraḥ saṃsāraḥ sarasakadalīsārasadṛśo lasadvidyullekhācakitacapalaṃ jīvitamidam / yadetat tāruṇyaṃ nagagatanadīvegasadṛśam aho dhārṣṭyaṃ puṃsāṃ tadapi viṣayān dhāvati manaḥ // MSS_3734 asāraḥ sarvataḥ sāro vācā sārasamuccayaḥ / vācā sā calitā yena sukṛtaṃ tena hāritam // MSS_3735 asārabhūte saṃsāre sāraṃ sāraṅgalocanā / tadarthaṃ dhanamicchanti tattyāge ca dhanena kim // MSS_3736 asārabhūte saṃsāre sārabhūtā nitambinī / iti saṃcintya vai śaṃbhur ardhāṅge kāminīṃ dadhau // MSS_3737 asārāḥ santyete virativirasā vātha viṣayā jugupsantāṃ yad vā nanu sakaladoṣāspadamiti / tathāpyantastattvapraṇihitadhiyāmapyatibalas tadīyo'nākhyeyaḥ sphurati hṛdaye ko'pi mahimā // MSS_3738 asāre khalu saṃsāre sāraṃ śvaśuramandiram / kṣīrābdhau ca hariḥ śete śivaḥ śete himālaye // MSS_3739 asāre khalu saṃsāre sāraṃ śvaśuramandiram / haro himālaye śete viṣṇuḥ śete mahodadhau // MSS_3740 asāre khalu saṃsāre sārametaccatuṣṭayam / kāśyāṃ vāsaḥ satāṃ saṅgo gaṅgāmbhaḥ śaṃbhusevanam // MSS_3741 asāre khalu saṃsāre sukhabhrāntiḥ śarīriṇām / lālāpānamivāṅguṣṭhe bālānāṃ stanyavibhramaḥ // MSS_3742 asāre bata saṃsāre karmatantraḥ śarīriṇām / jāyante priyasaṃyogā viyoge hṛdayacchidaḥ // MSS_3743 asāre saṃsāre viṣamaviṣapāke nṛpasukhe kṛtāntenācānte prakṛticapale jīvitabale / dhruvāpāye kāye viṣayamṛgatṛṣṇāhatahṛdaḥ kṣaraprāṇaiḥ prāṇānahaha parimuṣṇanti kudhiyaḥ // MSS_3744 asāre saṃsāre sumatiśaraṇe kāvyakaraṇe yatheṣṭaṃ ceṣṭante kati na kavayaḥ svasvarucayaḥ / paraṃ dugdhasnigdhaṃ madhuraracanaṃ yastu vacanaṃ prasūte brūte vā bhavati viralaḥ ko'pi saralaḥ // MSS_3745 asāro nirguṇo vakraś citrarūpatayānvitaḥ / avāpa na cirād bhraṃśaṃ śakracāpaḥ khalo yathā // MSS_3746 asāvadhāne pāṇḍityaṃ krayakrītaṃ ca maithunam / bhojanaṃ ca parādhīnaṃ tisraḥ puṃsāṃ viḍambanāḥ // MSS_3747 asāvanāsthāparayāvadhīritaḥ saroruhiṇyā śirasā namannapi / upaiti śuṣyan kalamaḥ sahāmbhasā manobhuvā tapta ivābhipāṇḍutām // MSS_3748 asāvanupanīto'pi vedānadhijage guroḥ / svabhāvaśuddhaḥ sphaṭiko na saṃskāramapekṣate // MSS_3749 asāvantaścañcadvikacanavalīlābjayugala- stalasphūrjatkamburvilasadalisaṃghāta upari / vinā doṣāsaṅgaṃ satataparipūrṇākhilakalaḥ kutaḥ prāptaścandro vigalitakalaṅkaḥ sumukhi te // MSS_3750 asāvahaṃ lohamayī sa yasyāḥ krūraḥ sakhi prastara eṣa kāntaḥ / ākarṣakadrāvakacumbakeṣu naiko'pyasau bhrāmaka ityavaihi // MSS_3751 asāvudayamārūḍhaḥ kāntimān raktamaṇḍalaḥ / rājā harati lokasya hṛdayaṃ mṛdubhiḥ karaiḥ // MSS_3752 asāvudvelalāvaṇyaratnākarasamudbhavaḥ / jagadvijayamāṅgalyaśaṅkhaḥ kusumadhanvanaḥ // MSS_3753 asāvekadvitriprabhṛtiparipāṭyā prakaṭayan kalāḥ svairaṃ svairaṃ navakamalakandāṅkurarucaḥ / purandhrīṇāṃ preyovirahadahanoddīpitadṛśāṃ kaṭākṣebhyo bibhyannibhṛtamiva candro'bhyudayate // MSS_3754 asiḥ śarā varma dhanuśca noccakair vivicya kiṃ prārthitamīśvareṇa te / athāsti śaktiḥ kṛtameva yācñayā na dūṣitaḥ śaktimatāṃ svayaṃgrahaḥ // MSS_3755 asijīvī maṣījīvī devalo grāmayājakaḥ / dhāvakaḥ pācakaścaiva ṣaḍ viprāḥ śūdrajātayaḥ // MSS_3756 asitakhuracatuṣkaḥ śyāmalagranthipādaḥ sravati karasamīpe mūtradhārāṃ savegām / daśanacalakhalīnaḥ kukkuṭaskandhabandhaḥ kiṭivarakaṭhinorurdūragaḥ syāt turuṅgaḥ // MSS_3757 asitagirisamaṃ syāt kajjalaṃ sindhupātre surataruvaraśākhā lekhanī patramurvī / likhati yadi gṛhītvā śāradā sarvakālaṃ tadapi tava guṇānāmīśa pāraṃ na yāti // MSS_3758 asitanayanalakṣmīṃ lakṣayitvotpaleṣu kvaṇitakanakakāñcīṃ mattahaṃsasvaneṣu / adhararuciraśobhāṃ bandhujīve priyāṇāṃ pathikajana idānīṃ roditi bhrāntacittaḥ // MSS_3759 asitabhujagabhīṣaṇāsipatro ruharuhikāhitacittatūrṇacāraḥ / pulakitatanurutkapolakāntiḥ pratibhaṭavikramadarśane'yamāsīt // MSS_3760 asitabhujagaśiśuveṣṭitam abhinavamābhāti ketakīkusumam / āyasavalayālaṃkṛta- viṣāṇamiva dantinaḥ patitam // MSS_3761 asitamekasurāśitamapyamūn na punareṣa vidhurviśadaṃ viṣam / api nipīya surairjanitakṣayaṃ svayamudeti punarnavamārṇavam // MSS_3762 asitavasanasragsaṃvītā ghanāgurusāravan mṛgamadamaṣīsnātā jātāṃ tvameva tamasvinī / abhisara sukhaṃ dantoddyotaṃ na tanvi vikāsayeḥ śvasitamathavā muñceścañcaddvirephaghanodgamam // MSS_3763 asitātmā susaṃnaddhaḥ samāviṣkṛtacāpalaḥ / bhujaṃgakuṭilas tasyā bhrūvikṣepaḥ khalāyate // MSS_3764 asiddhasādhanaṃ sadbhiḥ śāsanaṃ daṇḍa ucyate / taṃ yuktyaiva nayed daṇḍaṃ yuktadaṇḍaḥ praśasyate // MSS_3765 asidhārāṃ viṣaṃ vahniṃ samatve yaḥ prapaśyati / mālāsudhātuṣārāṇāṃ sa yogī kathyate budhaiḥ // MSS_3766 asidhārākramakrītā varamekāpi kākiṇī / na parabhrūvinirdiṣṭā sāgarāntāpi medinī // MSS_3767 asidhārāpathe nātha śatruśoṇitapicchile / ājagāma kathaṃ lakṣmīr nirjagāma kathaṃ yaśaḥ // MSS_3768 asidhenuriyaṃ vibhāti te jitasarvakṣitipālamaṇḍalā / pralaye jagatīmivāśituṃ sphuratī kālakarālajihvakā // MSS_3769 asindūreṇa sīmanto mā bhūnno yoṣitāmiti / ataḥ pariharantyājāv asiṃ dūreṇa te'rayaḥ // MSS_3770 asimātrasahāyasya prabhūtāriparābhave / anyatucchajanasyeva na smayo'sya mahādhṛteḥ // MSS_3771 asīvyad dehe sve paśupatirumāṅkaṃ samaghano vigupto gopībhirduhitaramayāt sā kamalabhūḥ / yadādeśādetaj jagadapi mṛgīdṛkparavaśaṃ sa vaśyaḥ kasya syādahaha viṣamo manmathabharaḥ // MSS_3772 asukhamatha sukhaṃ vā karmaṇāṃ paktivelāsv ahaha niyatamete bhuñjate dehabhājaḥ / tadiha purata eva prāha mauhurtikaścet kathaya phalamamīṣāmantataḥ kiṃ tataḥ syāt // MSS_3773 asukhaiśca vinālāpo guhyasya kathanaṃ tathā / vipadvimokṣaṇaṃ caiva mitratāyāḥ phalatrayam // MSS_3774 asubhiraśubhaṃ tyaktvā dehaṃ nijaṃ kila yogavid viśati viśadaṃ jñānālokāt parasya kalevaram / nayanavivaraiḥ sūkṣmaiḥ sākṣādaho tava naipuṇaṃ viśasi hṛdayaṃ draṣṭuṃ spaṣṭaṃ bahiśca viceṣṭase // MSS_3775 asubhṛtāṃ vadhamācarati kṣamād vadati vākyamasahyamasūnṛtam / parakalatradhanānyapi vāñchati na kurute kimu madyamadākulaḥ // MSS_3776 asuraracitaprayatnād vijñātā diviravañcanā yena / saṃrakṣitā matimatā ratnavatī vasumatī tena // MSS_3777 asurasamaradakṣairvajrasaṃdhṛṣṭacāpair anupamabalavīryaiḥ svaiḥ kulaistulyavīryaḥ / raghuriva sa narendro yajñaviśrāntakośo bhava jagati guṇānāṃ bhājanaṃ bhrājitānām // MSS_3778 asurasuranareśāṃ yo na bhogeṣu tṛptaḥ kathamiha manujānāṃ tasya bhogeṣu tṛptiḥ / jalanidhijalapāne yo na jāto vitṛṣṇas tṛṇaśikharagatāmbhambhaḥpānataḥ kiṃ sa tṛpyet // MSS_3779 asurahitamapyādityotthaṃ vipattimupāgataṃ ditisutaguruḥ prāṇairyoktuṃ na kiṃ kacavat tamaḥ / paṭhati luṭhatīṃ kaṇṭhe vidyāmayaṃ mṛtajīvanīṃ yadi na vahate saṃdhyāmaunavratavyayabhīrutām // MSS_3780 asuro hitamupadiṣṭaḥ prahlādo nāradena garbhasthaḥ / tattvaviduṣāṃ varo'bhūd- dhitopadeśaṃ sadā śṛṇuyāt // MSS_3781 asulabhā sakalendumukhī ca sā kimapi cedamanaṅgaviceṣṭitam / abhimukhīṣviva vāñchitasiddhiṣu vrajati nirvṛtimekapade manaḥ // MSS_3782 asuhṛtsasuhṛccāpi saśatrur mitravānapi / saprajñaḥ prajñayā hīno daivena labhate sukham // MSS_3783 asūcibhedyāmāsādya bālāṃ prauḍhābhilāpiṇīm / hā kaṣṭaṃ muṣito'smīti prabhāte vakti kāmukaḥ // MSS_3784 asūcīsaṃcāre tamasi nabhasi prauḍhajalada- dhvaniprājñaṃmanye patati pṛṣatānāṃ nicaye / idaṃ saudāminyāḥ kanakakamanīyaṃ vilasitaṃ mudaṃ ca mlāniṃ ca prathayati pathi svairasudṛśām // MSS_3785 asūta sadyaḥ kusumānyaśokaḥ skandhāt prabhṛtyeva sapallavāni / pādena nāpaikṣata sundarīṇāṃ saṃparkamāśiñjitanūpureṇa // MSS_3786 asūta sā nāgavadhūpabhogyaṃ mainākamambhonidhibaddhasakhyam / kruddhe'pi pakṣacchidi vṛtraśatrāv avedanājñaṃ kuliśakṣatānām // MSS_3787 asūyako dandaśūko niṣṭhuro vairakṛnnaraḥ / sa kṛcchraṃ mahadāpnoti nacirāt pāpamācaran // MSS_3788 asūyayā hatenaiva pūrvopāyodyamairapi / kart ṇāṃ gṛhyate saṃpat suhṛdbhirmantribhistathā // MSS_3789 asūyāviṣṭe manasi yadi saṃpat pravartate / tuṣāgniṃ vāyusamyogam iva jānīhi suvrata // MSS_3790 asūyaikapadaṃ mṛtyur ativādaḥ śriyo vadhaḥ / aśuśrūṣā tvarā ślāghā vidyāyāḥ śatravastrayaḥ // MSS_3791 asekato'tyantaniṣekataśca śākhāviśoṣaṃ phalino nirūpya / saptāhamātraṃ śṛtameva sarpir viḍaṅgadugdhāmbu niṣecanīyam // MSS_3792 asevake cānuraktir dānaṃ sapriyabhāṣaṇam / anuraktasya cihnāni doṣe'pi guṇasaṃgrahaḥ // MSS_3793 aseviteśvaradvāram adṛṣṭavirahavyatham / anuktaklībavacanaṃ dhanyaṃ kasyāpi jīvitam // MSS_3794 asoḍhā tatkālollasadasahabhāvasya tapasaḥ kathānāṃ viśrambheṣvatha ca rasikaḥ śailaduhituḥ / pramodaṃ vo diśyāt kapaṭabaṭuveṣāpanayane tvarāśathilyābhyāṃ yugapadabhiyuktaḥ smaraharaḥ // MSS_3795 asau gataḥ saugata eva yasmāt kuryān nirālambanatāṃ mamaiva / sakhi priyaste kṣaṇikaḥ kimanyan nirātmakaḥ śūnyatamaḥ sa vandyaḥ // MSS_3796 asau gireḥ śītalakandarasthaḥ pārāvato manmathacāṭudakṣaḥ / dharmālasāṅgīṃ madhurāṇi kūjan saṃvījate pakṣapuṭena kāntām // MSS_3797 asaujanyañcetobhavasamucitaṃ bhāvayati tad vṛthā saṃsāre'sminnahaha samayaṃ kiṃ gamayasi / cirād bhūyo bhūyaḥ kalayasi sakhedo bhavasukhaṃ tato manye tyāgāt prabhavati parā nirvṛtiriti // MSS_3798 asau nāstīvenduḥ kvacidapi raviḥ proṣita iva grahoḍūnāṃ cakraṃ nabhasi likhitaproñchitamiva / aharvā rātrirvā dvayamapi praluptapravicayaṃ ghanairbaddhavyūhaiḥ kimidamatighoraṃ vyavasitam // MSS_3799 asau bibhrattāmratviṣamudayaśailasya śirasi skhalan prāleyāṃśuryadi bhavati matto haladharaḥ / tadānīmetat tu pratinavatamāladyutiharaṃ tamo'pi vyālolaṃ vigalati tadīyaṃ nivasanam // MSS_3800 asaubhāgyaṃ dhatte paramasukhabhogāspadamayaṃ vicitraṃ tadgehaṃ bhavati pṛthukārtasvaramayam / niviṣṭaḥ palyaṅke kalayati sa kāntārataraṇaṃ prasādaṃ kopaṃ vā janani bhavatī yatra tanute // MSS_3801 asau maruccumbitacārukesaraḥ prasannatārādhipamaṇḍalāgraṇīḥ / viyuktarāmāturadṛṣṭivīkṣito vasantakālo hanumānivāgataḥ // MSS_3802 asau mahākālaniketanasya vasannadūre kila candramauleḥ / tamisrapakṣe'pi saha priyābhir jotsnāvato nirviśati pradoṣān // MSS_3803 asau mahendradvipadānagandhis trimārgagāvīcivimardaśītaḥ / ākāśavāyurdinayauvanotthān ācāmati svedalavān mukhe te // MSS_3804 asau mahendrādrisamānasāraḥ patirmahendrasya mahodadheśca / yasya kṣaratsainyagajacchalena yātrāsu yātīva puro mahendraḥ // MSS_3805 asau rasaucityaguṇojjvalo'pi gumpho na kāvyavyapadeśayogyaḥ / dhatte khalasyāpi na durviṣahya- dveṣagrahotsāraṇamantratāṃ yaḥ // MSS_3806 asau vidyāśālī śiśurapi vinirgatya bhavanād ihāyātaḥ saṃpratyavikalaśaraccandravadanaḥ / yadālokasthāne bhavati puramunmādataralaiḥ kaṭākṣairnārīṇāṃ kuvalayitavātāyanamiva // MSS_3807 asau samarasāhasaṃ vitanute'grimaśreyase mukundamamumātmani sthirayituṃ na kiṃ vāñchati / ataḥ parataraṃ kutaḥ prataraṇāya vārāṃnidher nidānamiha saṃsṛteḥ sukhasṛteśca kiṃ kāraṇam // MSS_3808 asau samālokitakānanāntare vikīrṇavispaṣṭamarīcikesaraḥ / vinirgataḥ siṃha ivodayācalād gṛhītaniṣpandamṛgo niśākaraḥ // MSS_3809 asau hi dattvā timirāvakāśam astaṃ vrajatyunnatakoṭirinduḥ / jalāvagāḍhasya vanadvipasya tīkṣṇaṃ viṣāṇāgramivāvaśiṣṭam // MSS_3810 asau hi rāmā rativigrahapriyā rahaḥpragalbhā ramaṇaṃ rahogatam / ratena śatrau ramayet parena vā no cedudeṣyatyaruṇaḥ puro ripuḥ // MSS_3811 asau hi saṃketasamutsukābhir vilāsinībhirmadanāturābhiḥ / saroṣadṛṣṭaḥ sphuritādharābhir drutaṃ ravirbhīta ivāstameti // MSS_3812 astaṃgatabhāraviravi kālavaśāt kālidāsavidhuvidhuram / nirvāṇabāṇadīpaṃ jagadidamadyoti ratnena // MSS_3813 astaṃ gatavati savitari pāyasapiṇḍaṃ sudhākaraṃ prācī / vyaracayadambarakuśabhuvi carati kalaṅkastadantare kākaḥ // MSS_3814 astaṃ gatavati savitari bhartari madhupaṃ niveśya kośānte / kamalinyo'pi ramante kimatra citraṃ mṛgākṣīṇām // MSS_3815 astaṃgate divānāthe nalinī madhupacchalāt / gilanti svavināśāya guṭikāṃ kālakūṭajām // MSS_3816 astaṃgate nijaripāvapi kumbhayonau saṃkocamāpa jaladhirna tu mādyati sma / gambhīratāguṇacamatkṛtaviṣṭapānāṃ śatrukṣaye'pi mahatāmucitaṃ hyadaḥ syāt // MSS_3817 astaṃgate bhāsvati nāndhakārān śanaiścaro hanti vidhau budhaśca / piturguṇairna pratibhāti putro guṇānvito yaḥ sa guṇena bhāti // MSS_3818 astaṃgato'yamaravindavanaikabandhur bhāsvānna laṅghayati ko'pi vidhipraṇītam / he cakra dhairyamavalambya vimuñca śokaṃ dhīrāstaranti vipadaṃ na tu dīnacittāḥ // MSS_3819 astaṃ bhāsvati lokalocanakalāloke gate bhartari strīlokocitamācaranti sukṛtaṃ vahnau vilīya tviṣaḥ / apyetāstu cikīrṣayeva tapasāṃ tārākṣamālā diśo manye khañjanakaṇṭhakomalatamaḥkṛṣṇājinaṃ bibhrati // MSS_3820 astaṃ muktirupaitu yatra na tanūsādhyā harerbhaktayas tannaḥ saṃsṛtiredhatāṃ niravadhiryasyāḥ prasādodayāt / mūrdhni śrīpuruṣottamapraṇatayaḥ śrīrāmanāmānane hṛddeśe yadunandanasya jaladaśyāmābhirāmākṛtiḥ // MSS_3821 astaṃ yatāpi kila mastakavartināsāv astācalo'himarucā rucimapyalambhi / prāyaḥ paropakṛtaye kṛtino'nepekṣya svārthaṃ vipatkavalitā api bhāvayanti // MSS_3822 astaṃ yātastimirapaṭalīdattabhaṅgaḥ pataṃgaḥ prāpto naivodayagiriśiromūlameṇāvacūlaḥ / tatte kālaṃ katipalamayaṃ bhāti khadyotapota dyotaṃ dyotaṃ punarapi punardyotatāṃ ko vilambaḥ // MSS_3823 astaṃ śaśī yāti śaśāṅkavadane mānaṃ vimuñcādhunā kiṃ mānena mudhā natabhru gaganād bhraśyantyamūstārakāḥ / itthaṃ tvāmanuśikṣayan kṣititalādunnamya pādaṃ śanaiḥ kṣīṇāṃ vīkṣya niśāṃ nisargasubhagaṃ gāyatyasau kukkuṭaḥ // MSS_3824 astagrastagabhastimatkaratatinyaṅnītacañcūpuṭī pāṭīrādrimatho himācalamadhaḥ prakṣipya pakṣadvayam / paścādunnatapucchapuñjamudayatprācīprakāśacchalād aṇḍaṃ maṇḍalamaindavaṃ janayati vyaktaṃ bakoṭīviyat // MSS_3825 astapratyupakāragandhamakṛtasvaprārthanāpekṣama- pyambhobhirbhuvamārdrayanti jaladā jīvantyamī jantavaḥ / daivajñaḥ punarasti vṛṣṭiriti vāgekā mayokteti yad viśvaṃ krītamivādhigacchati tadevāghūrṇate marmaṇi // MSS_3826 astabdhaḥ pūjayen mānyān gurūn sevedamāyayā / arced devānnadambhena śriyamicchedakutsitām // MSS_3827 astabdhatāmacāpalyaṃ vairāṇāṃ cāpyakartṛtām / pratyakṣato vijānīyād bhadratāṃ kṣudratāmapi // MSS_3828 astabdhamaklībamadīrghasūtraṃ sānukrośaṃ ślakṣṇamahāryamanyaiḥ / arogajātīyamudāravākyaṃ dūtaṃ vadantyaṣṭaguṇopapannam // MSS_3829 astamastakaparyastasamastārkāṃśusaṃstarā / pīnastanasthitātāmrakamravastreva vāruṇī // MSS_3830 astamitaviṣayasaṅgā mukulitanayanotpalā mṛduśvasitā / dhyāyati kimapyalakṣyaṃ nityaṃ yogābhiyukteva // MSS_3831 astamīyuṣi niśākare satī rāgato'tividhurā kumudvatī / ṣaṭpadaṃ garalamagrahīn mukhe saṃmukhe'pi khagaśabdavāritā // MSS_3832 astavyastamitastataḥ pathi patan madyaṃ mahādudvaman hastābhyāṃ mukhamakṣikāḥ pariṇudan gālīrgadan gadgadan / uttālaiḥ śiśubhirbhṛśaṃ valayito bībhatsamūrtirmahān matto dakṣiṇataḥ kṣaṇaṃ kṣipa dṛśaṃ matto'yamāgacchati // MSS_3833 astavyastasamīrakampitatayā dṛṣṭestiraskāriṇīṃ hastenālakavallarīmakuṭilāmānīya karṇāntikam / udvīkṣya priyamārgamadhvagavadhūrastaṃ gate bhāsvati chinnāśā svaniveśameti śanakaiḥ svapnekṣaṇāśaṃsinī // MSS_3834 astavyastān kramatatagatīn patrimālātaraṅgān veṇīdaṇḍāniva dhṛtavatī muktasaṃdhyāṅgarāgā / dhvāntamlānāṃśukaparicayacchannalāvaṇyaśocyā dyauḥ pratyagradyumaṇivirahādvāntamakṣṇorna yāti // MSS_3835 astādripārśvamupajagmuṣi tigmabhāsi jānīta śītakiraṇo'bhyudito na veti / cārā ivātha rajanītimiraprayuktāś ceruściraṃ caraṇabhūmiṣu cañcarīkāḥ // MSS_3836 astādriśirovinihita- ravimaṇḍalasarasayāvaghaṭṭāṅkam / nayatīva kālakaulaḥ kvāpi nabhaḥsairibhaṃ siddhyai // MSS_3837 astābhimukhe sūrye udite saṃpūrṇamaṇḍale candre / gamanaṃ budhasya lagne uditāstamite ca ketau // MSS_3838 astāvalambiravibimbatayodayādri- cūḍonmiṣatsakalacandratayā ca sāyam / saṃdhyāpranṛttaharahastagṛhītakāṃsya- tāladvayeva samalakṣyata nākalakṣmīḥ // MSS_3839 astāvilarūkṣākṣyo mūṣakanayanāśca na śubhadā gāvaḥ / pracalaccipiṭaviṣāṇā karaṭāḥ kharasadṛśavarṇāśca // MSS_3840 asti kāraṇamavyaktaṃ sarvavyāpi parāparam / sāṃnidhyādapi durgrāhyaṃ viśvamūrtyopalakṣitam // MSS_3841 asti ko'pi timirastanaṃdhayaḥ kiṃcidañcitapadaṃ sa gāyati / yanmanāgapi niśamya kā vadhūr nāvadhūtahṛdayopajāyate // MSS_3842 asti grīvā śiro nāsti dvau bhujau karavarjitau / sītāharaṇasāmarthyo na rāmo na ca rāvaṇaḥ // MSS_3843 asti jalaṃ jalarāśau kṣāraṃ tat kiṃ vidhīyate tena / laghurapi varaṃ sa kūpo yatrākaṇṭhaṃ janaḥ pibati // MSS_3844 asti putro vaśe yasya bhṛtyo bhāryā tathaiva ca / abhāve sati saṃtoṣaḥ svargastho'sau mahītale // MSS_3845 asti bhayamasti kautukam asti ca mandākṣamasti cotkaṇṭhā / bālānāṃ praṇayijane bhāvaḥ ko'pyeṣa naikarasaḥ // MSS_3846 asti yadyapi sarvatra nīraṃ nīrajarājitam / modate na tu haṃsasya mānasaṃ mānasaṃ vinā // MSS_3847 asti śrīstanapatrabhaṅgamakarīmudrāṅkitoraḥsthalo devaḥ sarvajagatpatirmadhuvadhūvaktrābjacandrodayaḥ / krīḍākroḍatanornavenduviśade daṃṣṭrāṅkure yasya bhūr bhāti sma pralayābdhipalvalatalotkhātaikamustākṛtiḥ // MSS_3848 asti svarṇamayo'drirasti viṣayaḥ kṣuttṛḍbharāvarjitaḥ santi kṣīraghṛtākarā jaladhayaḥ santi drumāḥ kāmadāḥ / kiṃ nastaccaritādbhutaśravaṇataḥ sādhyaṃ kṣudhā tāmyatāṃ dṛṣṭaṃ yatsavidhe vidhehi sumate tatraiva sarvaṃ śramam // MSS_3849 asti svāduphalaṃ kimasti kimathāghrātuṃ kṣamaḥ korakas tadviśrāmyatu nāma bhoktumucitaṃ patraṃ kimastyantataḥ / sevyo hanta yadīdṛśo'pi manujairvṛkṣādhamaḥ pippalo duḥsvātantryamidaṃ vidheḥ kathaya tat kasyāgrato rudyatām // MSS_3850 astītyeva kṛṣiṃ kuryāt asti nāstīti vāṇijam / nāstītyeva ṛṇaṃ dadyāt nāhamasmīti sāhasam // MSS_3851 astu tāvadagastyena jahnormahimanihnavaḥ / kā kathā tasya bālasya viśvagrāse'pyatṛpyataḥ // MSS_3852 astu svastyayanāya digdhanapate kailāsaśailāśraya- śrīkaṇṭhābharaṇenduvibhramadivānaktaṃbhramatkaumudī / yatrālaṃ nalakūbarābhisaraṇārambhāya rambhāsphurat pāṇḍimnaiva tanostanoti virahavyagrāpi veśagraham // MSS_3853 aste śivā paścimāyāṃ paracakrabhayāya sā / śubhā kuberadiśyaste grāmāntaḥ śūnyakāriṇī // MSS_3854 astokavismayamapasmṛtapūrvavṛttam udbhūtanūtanabhayajvarajarjaraṃ naḥ / ekakṣaṇatruṭitasaṃghaṭitapramoham ānandaśokaśabalatvamupaiti cetaḥ // MSS_3855 astodayācalavilambiravīndubimba- vyājāt kṣaṇaṃ śravaṇayornihitāravindā / tārācchalena kusumāni samutkṣipantī saṃdhyeyamāgatavatī pramadeva kācit // MSS_3856 astodayādrigatamarkaśaśāṅkabimbam ahno'tivārdhakadaśāmavalambitasya / tārākṣarāṇi paṭhituṃ tapanīyaśaila- nāsāvasaktamupanetramivābabhāse // MSS_3857 astopadhānavinihita- ravibimbaśironikuñcitadigaṅgaḥ / vaste'ndhakārakambalam ambaraśayane dinādhvanyaḥ // MSS_3858 astyatraiva kilārṇave tadamṛtaṃ tatraiva hālāhalaḥ santyasmin malaye paṭīrataravastatraiva vātāśanāḥ / yadyadvastvabhijātamasti savidhe tattad durāpaṃ nṛṇāṃ prāptavyaṃ rasanāñcale karatale bhāle ca vedhā nyadhāt // MSS_3859 astyadyāpi catuḥsamudraparikhāparyantamurvītalaṃ vartante'pi ca tatra tatra rasikā goṣṭhīṣu saktā nṛpāḥ / ekastatra nirādaro bhavati cedanyo bhavet sādaro vāgdevī vadanāmbuje vasati cet ko nāma dīno janaḥ // MSS_3860 astyapratisamādheyaṃ stanadvandvasya dūṣaṇam / sphuṭatāṃ kañcukānāṃ yan nāyātyāvaraṇīyatām // MSS_3861 astyuttarasyāṃ diśi devatātmā himālayo nāma nagādhirājaḥ / pūrvāparau toyanidhī vagāhya sthitaḥ pṛthivyā iva mānadaṇḍaḥ // MSS_3862 astyekaṃ bhuvanaṃ sūkṣmaṃ kṣamadhve yatra vīkṣitum / viṣayāṃścitravidyāyāś citrāṇāṃ calatāṃ tathā // MSS_3863 nāṭakākhyāyikānāṃ ca śakyān sarvavidhānapi / sphuraṇā jāyate prāyas tata eva kalākṛtām // MSS_3864 astyeva bhūbhṛtāṃ mūrdhni divi vā dyotate'mbudaḥ / marudbhirbhajyamāno'pi sa kimeti rasātalam // MSS_3865 astyevoddāmadāvānalavikalataraṃ kānanaṃ yatra tatra prauḍhottāpābhibhūtaṃ jagadapi sakalaṃ nirjalā eva nadyaḥ / kiṃ re nirlajja garjaṃ kalayasi bahuśastarjayan pānthabālāḥ parjanya tvāmamī kiṃ kvacidapi gaṇayantyambudatvena lokāḥ // MSS_3866 astraṃ vimucya sakalaṃ prathamaprayoge bhūyo'pi hantumabalāṃ vihitodyamasya / puṣpāyudhasya vapureva tadīyamekaṃ lakṣyaṃ ca hanta śaradhiśca tadā babhūva // MSS_3867 astraṃ strī vāmano martyaḥ paśurebhyo'thavetaraḥ / vidhiyogād bhavet kāmaṃ pauruṣaṃ na parityajet // MSS_3868 astrajvālāvalīḍhapratibalajaladherantaraurvāyamāṇe senānāthe sthite'smin mama pitari gurau sarvadhanvīśvarāṇām / karṇālaṃ saṃbhrameṇa vraja kṛpa samaraṃ muñca hārdikyaśaṅkāṃ tāte cāpadvitīye vahati raṇadhuraṃ ko bhayasyāvakāśaḥ // MSS_3869 astraprayogakhuralīkalahe gaṇānāṃ sainyairvṛto'pi jita eva mayā kumāraḥ / etāvatāpi parirabhya kṛtaprasādaḥ prādādimaṃ priyaguṇo bhagavān gururme // MSS_3870 astravyastaśirastraśastrakaṣaṇaiḥ kṛttottamāṅge kṣaṇaṃ vyūḍhāsṛksariti svanatpraharaṇe varmodvamadvāhnini / āhūyājimukhe sa kosalapatirbhagne pradhāne bale ekenaiva rumaṇvatā śaraśatairmattadvipastho hataḥ // MSS_3871 astrāṇi plavagādhipena vihitāḥ paulastyavakṣaḥsthalī- saṃghaṭṭānaladattadāvavipadaḥ sīdanti bhūmīruhāḥ / utpāṭya prahitaśca śailaśikharo laṅkendrahastāvalī- niṣpiṣṭo nijakuñjanirjharajalairjambālapiṇḍāyate // MSS_3872 astrāmāsa tṛṇaṃ priyādruhi tṛṇāmāsa smarārerdhanur dārāmāsa muneḥ śilāpi nṛvarāmāsa svayaṃ pādukā / kulyāmāsa mahārṇavo'pi kapayo yodhāṃbabhūvustadā paulastyo maśakībabhūva bhagavaṃstvaṃ mānuṣāmāsithāḥ // MSS_3873 astraughaprasareṇa rāvaṇirasau yaṃ duryaśobhāginaṃ cakre gautamaśāpayantritabhujasthemānamākhaṇḍalam / kacchāvartakulīratāṃ gamayatā vīra tvayā rāvaṇaṃ tatsaṃmṛṣṭamaho viśalyakaraṇī jāgarti satputratā // MSS_3874 astvakṣaragrahavidhirjanuṣāṃ sahasrair āpātato bhavatu vāpi tato'rthabodhaḥ / durvādikalpitavikalpataraṅgasāndrān duṣpūrvapakṣajaladhīn kathamuttareyuḥ // MSS_3875 asthānagāmibhiralaṃkaraṇairupetā bhūyaḥ padaskhalananihnutiraprasannā / vāṇīva kāpi kukaverjanahasyamānā drāṅnirgatā nijagṛhād vanitā madāndhā // MSS_3876 asthānābhiniveśitā ratipateraucityabhaṅgo rater vaiyarthyaṃ navayauvanasya kimapi premṇaḥ kalaṅkāṅkuraḥ / saubhāgyasya vimānanā viguṇatā saundaryasāraśriyaḥ śṛṅgārasya viḍambanā kimaparaṃ veśyāratāḍambaraḥ // MSS_3877 asthānābhiniveśī prāyo jaḍa eva bhavati no vidvān / bālādanyaḥ ko'mbhasi jighṛkṣatīndoḥ sphuradbimbam // MSS_3878 asthāne gamitā layaṃ hatadhiyāṃ vāgdevatā kalpate dhikkārāya parābhavāya mahate tāpāya pāpāya vā / sthāne tu vyayitā satāṃ prabhavati prakhyātaye bhūtaye cetonirvṛtaye paropakṛtaye prānte śivāvāptaye // MSS_3879 asthāne janasaṃkaṭe mayi manāk kāñcīṃ samāskandati vyālole raśanāṃśuke vigalite nīte ca nābheradhaḥ / dhanyo'yaṃ sa karaḥ kuraṅgakadṛśā tasminnavasthāntare kampātaṅkakaraṃbitāṅgalatayā yasyāvakāśaḥ kṛtaḥ // MSS_3880 asthāne tāḍito vājī bahūn doṣānavāpnuyāt / tāvadbhavanti te doṣā yāvajjīvatyasau hayaḥ // MSS_3881 asthāne'bhiniviṣṭān mūrkhānasthāna eva saṃtuṣṭān / anuvartante dhīrāḥ pitara iva krīḍato bālān // MSS_3882 asthāne hyapi ca sthāne satataṃ cānugāmini / kruddho daṇḍān praṇayati vividhāṃstejasā vṛtaḥ // MSS_3883 asthikṣodavatīva kundamukulaiḥ phullaiḥ palāśadrumaiḥ sāṅgāraprakareva dhūmakaluṣevotpātibhiḥ ṣaṭpadaiḥ / raktākṣadyutibhiḥ saśeṣadahanālāteva puṃskokilair dṛṣṭā prāṇasamāciteva pathikairārād vanāntasthalī // MSS_3884 asthi nāsti śiro nāsti bāhurasti niraṅguliḥ / nāsti pādadvayaṃ gāḍham aṅgamāliṅgati svayam // MSS_3885 asthiraṃ jīvitaṃ loke yauvanaṃ dhanamasthiram / asthiraṃ putradārādi dharmaḥ kīrtirdvayaṃ sthiram // MSS_3886 asthiraḥ kulasaṃbandhaḥ sadā vidyā vivādinī / mado mohāya mithyaiva muhūrtanidhanaṃ dhanam // MSS_3887 asthiramanekarāgaṃ guṇarahitaṃ nityavakraduṣprāpam / prāvṛṣi surendracāpaṃ vibhāvyate yuvaticittamiva // MSS_3888 asthireṇa śarīreṇa sthiraṃ karma samācaret / avaśyameva yāsyanti prāṇāḥ prāghūrṇakā iva // MSS_3889 asthivad dadhivaccaiva śaṅkhavad bakavat tathā / rājaṃstava yaśo bhāti punaḥ saṃnyāsidantavat // MSS_3890 asthiṣvarthāḥ sukhaṃ māṃse tvaci bhogāḥ striyo'kṣiṣu / gatau yānaṃ svare cājñā sarvaṃ sattve pratiṣṭhitam // MSS_3891 asthisthūṇaṃ snāyuyutaṃ māṃsaśoṇitalepanam / carmāvanaddhaṃ durgandhi pūrṇaṃ mūtrapurīṣayoḥ // MSS_3892 jarāśokasamāviṣṭaṃ rogāyatanamāturam / rajasvalamanityaṃ ca bhūtāvāsamimaṃ tyajet // MSS_3893 nadīkūlaṃ yathā vṛkṣaṃ vṛkṣaṃ vā śakuniryathā / tathā tyajannimaṃ dehaṃ kṛcchrād grāhād vimucyate // MSS_3894 asthīni majjā śuklaṃ ca pituraṃśāstrayo matāḥ / raktaṃ romāṇi palalam aṃśā māturamī matā // MSS_3895 asthīnyasthīnyajinamajinaṃ bhasma bhasmendurindur gaṅgā gaṅgoraga uraga ityākulāḥ saṃbhrameṇa / bhūṣāveṣopakaraṇagaṇaprāpaṇavyāpṛtānāṃ nṛttārambhapraṇayini śive pāntu vāco gaṇānām // MSS_3896 asnātāśī malaṃ bhuṅkte ajapī pūyabhakṣaṇam / ahutāśī viṣaṃ bhuṅkte adātā viṣamaśnute // MSS_3897 aspṛśyasaṃgatimiha pravidhāya soḍhā daṇḍāhatīḥ paṭaha bandhamapi prapadya / doṣaṃ prakāśayasi yatpratirathyameva lokasya tadvimukhatāṃ prakaṭīkaroṣi // MSS_3898 aspṛśyo'stu malīmaso'stvaniyatāhāro'stvato'pyudbhaṭair doṣairastu paraḥśataiḥ parivṛtaḥ kākastataḥ kā kṣatiḥ / bhuṅkte bhojyamupasthitaṃ samupahūyaiva svayaṃ bāndhavān yaḥ sīdan kṣudhayā vicintaya tato dhanyaśca puṇyaśca kaḥ // MSS_3899 aspṛṣṭe rāhubhītyāhani niśi ca same kalmaṣacchāyayone hāsatrāsād vidūre samupacitavibhāvaibhave hṛdyagandhe / pāthodācchādahīne dharaṇitalagatādurlabhe sarvalokā- hlādaṃ cāpyādadhāne sumukhi tava mukhaupamyaleśaḥ sudhāṃśau // MSS_3900 asmatpūrvaiḥ surapatihṛtaṃ draṣṭukāmaisturaṅgaṃ bhittvā kṣoṇīmagaṇitabalaiḥ sāgaro vardhitātmā / satkārārthaṃ tava yadi girīnādiśed guptapakṣā na śrānto'pi praṇayamucitaṃ naiva bandhorvihanyāḥ // MSS_3901 asmatprayāṇasamaye kuru maṅgalāni kiṃ rodiṣi priyatame vada kāraṇaṃ me / bhoḥ prāṇanātha virahānalatīvratāpa- dhūmena vāri galitaṃ mama locanānām // MSS_3902 asmadīśvaraviśvāsapramāṇena prabhoḥ kṛpā / vidhātuṃ prabhavet kāryaṃ sāhāyyaṃ ca tathaiva naḥ // MSS_3903 asmadripūṇāmanilāśanānāṃ datto nivāsaḥ khalu candanena / itīva roṣād vyajanasya vāyur vyaśoṣayaccandanamaṅgasaṃstham // MSS_3904 asmadvairī śaśabhṛdamunā jīyate hyandhakāraḥ sāraṅgākṣyā mukhamanugataḥ keśapāśacchalena / taṃ saṃśrutya pragalitamahāḥ śītaraśmistadaiva prāptaḥ sevāghaṭanavidhaye mālatīdāmabhaṅgyā // MSS_3905 asmākaṃ jalajīvināṃ jalamidaṃ sadvājirājivrajaiḥ pātavyaṃ pararaktaraktamanasāṃ tṛptiḥ patīnāṃ kṣayaḥ / matvaivaṃ kila rājarāja nṛpate tvajjaitrayātrotsave matsī roditi makṣikā ca hasati dhyāyanti vairistriyaḥ // MSS_3906 asmākaṃ paramandirasya caritaṃ yadyapyavācyaṃ bhavet svāmī tvaṃ kathayāmi tena bhavataḥ kiṃcit priyādūṣaṇam / śrīmad rāma nṛpa tvayā raṇamukhe pāṇigrahaḥ sādaraṃ yasyāḥ sāsilatā parasya hṛdaye dṛṣṭā luṭhantī mayā // MSS_3907 asmākaṃ bata maṇḍale prathamataḥ patyā karaḥ pātyate kāñcīkuntalamadhyadeśaviṣayān saṃtyajya bhūriśriyaḥ / ityālokya kucau payoruhadṛśāṃ jātau sunīlānanau no nīco'pi parābhavaṃ viṣahate kiṃ tādṛśāvunnatau // MSS_3908 asmākaṃ vadarīcakraṃ badarī ca tavāṅgaṇe / vādarāyaṇasambandhād yūyaṃ yūyaṃ vayaṃ vayam // MSS_3909 asmākaṃ vratametadeva yadayaṃ kuñjodare jāgaraḥ śuśrūṣā madanasya vaktramadhubhiḥ saṃtarpaṇīyo'tithiḥ / nistriṃśāḥ śataśaḥ patantu śirasaśchedo'thavā jāyatām ātmīyaṃ kulavartma putri na manāgullaṅghanīyaṃ tvayā // MSS_3910 asmākaṃ sakhi vāsasī na rucire graiveyakaṃ nojjvalaṃ no vakrā gatiruddhataṃ na hasitaṃ naivāsti kaścinmadaḥ / kintvanye'pi janā vadanti subhago'pyasyāḥ priyo nānyato dṛṣṭiṃ nikṣipatīti viśvamiyatā manyāmahe duḥsthitam // MSS_3911 asmākamaṅgamaṅgaṃ paṇyopanataṃ mahādhananidhānam / dāsīsutāḥ kimete svādanti viṭāḥ prasaṅgena // MSS_3912 asmākamadhyāsitametadantas tāvadbhavatyā hṛdayaṃ cirāya / bahistvayālaṃkriyātamidānī- muro muraṃ vidviṣataḥ śriyeva // MSS_3913 asmākamātmabhūrbhūtvā hantāsmāneva haṃsi yat / re re kandarpa tannityam anaṅgatvaṃ sadāstu te // MSS_3914 asmākamekapada eva marudvikīrṇa- jīmūtajālarasitānukṛtirninādaḥ / gambhīramaṅgalamṛdaṅgasahasrajanmā śabdāntaragrahaṇaśaktimapākaroti // MSS_3915 asmāt paraṃ bata yathāśruti saṃbhṛtāni ko naḥ kule nivapanāni niyacchatīti / nūnaṃ prasūtivikalena mayā prasiktaṃ dhautāśruśeṣamudakaṃ pitaraḥ pibanti // MSS_3916 asmādṛśāṃ nūnamapuṇyabhājāṃ na svopayogī na paropayogī / sannapyasadrūpatayaiva vedyo dāridryamudro guṇaratnakoṣaḥ // MSS_3917 asmānavehi kalamānalamāhatānāṃ yeṣāṃ pracaṇḍamusalairavadātataiva / snehaṃ vimucya sahasā khalatāṃ prayānti ye svalpapīḍanavaśānna vayaṃ tilāste // MSS_3918 asmān mā bhaja kālakūṭabhagini svapne'pi padmālaye vyādhībhūya kadarthayanti bahuśo mātarvikārā ime / yaccakṣurna nirīkṣatecchaviṣayaṃ naivaṃ śṛṇoti śrutiḥ prāṇā eva varaṃ prayānti na punarniryānti vāco bahiḥ // MSS_3919 asmān vicitravapuṣaścirapṛṣṭhalagnān ko vā vimuñcati sakhe yadi vā vimuñca / hā hanta kekivara hāniriyaṃ tavaiva bhūpālamūrdhani punarbhavitā sthitirnaḥ // MSS_3920 asmān sādhu vicintya saṃyamadhanānuccaiḥ kulaṃ cātmanas tvayyasyāḥ kathamapyabāndhavakṛtāṃ snehapravṛttiṃ ca tām / sāmānyapratipattipūrvakamiyaṃ dāreṣu dṛśyā tvayā bhāgyāyattamataḥparaṃ na khalu tadvācyaṃ vadhūbandhubhiḥ // MSS_3921 asmābhiḥ kalitaṃ purā na bhavatī bhuktā nṛbhiḥ kairapi prauḍhā mānavaśālinīti calitaṃ cetaḥ sakāmaṃ tvayi / dhik tvāṃ saṃprati sadbhujaṅgajanatāsaṃśleṣamātanvatī gamyā sarvajanasya vāravanitevotkṣepaṇīyāsi naḥ // MSS_3922 asmābhiḥ smayalolamauliphalakairmuktāvisārādhipaṃ vedoddhāraparaḥ karastava paraṃ dānāmbupūtaḥ stutaḥ / kintu kṣmātilaka kṣamasva kavibhiḥ kiṃ nāma nālokyate dṛṣṭaḥ spaṣṭataraṃ tavāpi nibhṛtaḥ pāṇau sa vaisāriṇaḥ // MSS_3923 asmābhiścaturamburāśiraśanāvacchedinīṃ medinīṃ bhrāmyadbhirna sa ko'pi nistuṣaguṇo dṛṣṭo viśiṣṭo janaḥ / yasyāgre cirasaṃcitāni hṛdaye duḥkhāni saukhyāni vā saṃjalpya kṣaṇamekamardhamathavā niḥśvasya viśrāmyate // MSS_3924 asmāllokādūrdhvamamuṣya cādho mahattamastiṣṭhati hyandhakāram / tadvai mahāmohanamindriyāṇāṃ budhyasva mā tvāṃ pralabheta rājan // MSS_3925 asmiṃścandramasi prasannamahasi vyākoṣakundatviṣi prācīnaṃ khamupeyuṣi tvayi manāgdūraṃ gate preyasi / śvāsaḥ kairavakorakīyati mukhaṃ tasyāḥ sarojīyati kṣīrodīyati manmatho dṛgapi ca drāk candrakāntīyati // MSS_3926 asmiṃste śirasi tadā kānte vaidūryasphaṭikasuvarṇāḍhye / śobhāṃ svāṃ na vahati tāṃ baddhā suśliṣṭā kuvalayamāleyam // MSS_3927 asmiñ jagati mahatyapi kimapi na tadvastu vedhasā vihitam / animittavatsalāyā bhavati yato māturupakāraḥ // MSS_3928 asmiñ jaḍe jagati ko nu bṛhatpramāṇa- karṇaḥ karī nanu bhaved duritasya pātram / ityāgataṃ tamapi yo'linamunmamātha mātaṅga eva kimataḥparamucyate'sau // MSS_3929 asmiñ jarāmaraṇamṛtyumahātaraṅga- miśrodadhau mahati saṃparivartamānaḥ / puṇyaplavena sukṛtena narāstarantaḥ saṃprāpya tīramabhayaṃ sukhamāpnuvanti // MSS_3930 asmin kaḥ prabhavedyogo hyasaṃdhārye'mitātmani / laṅghane kaḥ samarthaḥ syād ṛte devaṃ maheśvaram // MSS_3931 asmin karīndrakaranirgalitāravinda- kandānukāriṇi ciraṃ rucicakravāle / kasmai phalāya kulaṭākulakoṭihomaṃ haṃho mṛgāṅka kuruṣe karuṇāmapāsya // MSS_3932 asmin kāle tu yadyuktaṃ tadidānīṃ vidhīyatām / gataṃ tu nānuśocanti gataṃ tu gatameva hi // MSS_3933 asmin kuñje vināpi pracalati pavanaṃ vartate ko'pi nūnaṃ paśyāmaḥ kiṃ na gatvetyanusarati gaṇe bhītabhīte'rbhakāṇām / tasmin rādhāsakho vaḥ sukhayatu vilasan krīḍayā kaiṭabhārir vyātanvāno mṛgāriprabalavuraghurārāvaraudroccanādān // MSS_3934 asmin kuṭilakalloladolāvikṣobhite'mbhasi / hāsyahetuḥ kathaṃ setuḥ sikatāmuṣṭibhirbhavet // MSS_3935 asmin kelivane sugandhapavane krīḍatpuraṃdhrījane guñjadbhṛṅgakule viśālabakule kūjatpikīsaṃkule / unmīlannavapāṭalāparimale mallīprasūnākule yadyekāpi na mālatī vikasitā tatkiṃ na ramyo madhuḥ // MSS_3936 asmin digvijayodyate patirayaṃ me stāditi dhyāyati kampaṃ sāttvikabhāvañcati ripukṣoṇīndradārā dharā / asyaivābhimukhaṃ nipatya samare yāsyadbhirūrdhvaṃ nijaḥ panthā bhāsvati dṛśyate bilamayaḥ pratyarthibhiḥ pārthivaiḥ // MSS_3937 asmin naktamaharvivekavikale kālādhame nīradaiḥ saṃnaddhairabhito niruddhagaganābhogāsu digbhittiṣu / bhānorna prasarantu nāma kiraṇāḥ kiṃ tvasya tejasvinaḥ sattāmātraparigraheṇa vikasantyadyāpi padmākarāḥ // MSS_3938 asminnagṛhyata pinākabhṛtā salīlam ābaddhavepathuradhīravilocanāyāḥ / vinyastamaṅgalamahauṣadhirīśvarāyāḥ srastoragapratisareṇa kareṇa pāṇiḥ // MSS_3939 asminnabhyudite jagattrayadiśāmullāsahetau diśām āsyamlānihare sudhārasanidhau deve niśāsvāmini / vaktraṃ mudritamambujanma bhavatā cet kiṃ tataḥ śāśvataṃ naitasyeśvaramaulimaṇḍanamaṇergāyanti viśve yaśaḥ // MSS_3940 asmin na nirguṇaṃ gotre apatyamupajāyate / ākare padmarāgāṇāṃ janma kācamaṇeḥ kutaḥ // MSS_3941 asminnambhodavṛndadhvanijanitaruṣi prekṣamāṇe'ntarikṣaṃ mā kāka vyākulo bhūstaruśirasi śavakravyaleśānaśāna / dhatte mattebhakumbhavyatikarakarajagrāmavajrāgrajāgrad grāsavyāsaktamuktādhavalitakavalo na spṛhāmatra siṃhaḥ // MSS_3942 asminnīṣadvalitavitatastokavicchinnabhugnaḥ kiṃcillīlopacitavibhavaḥ puñjitaścotthitaśca / dhūmodgārastaruṇamahiṣaskandhanīlo davāgneḥ svairaṃ sarpan sṛjati gagane gatvarān patrabhaṅgān // MSS_3943 asmin parasparadveṣaparuṣe puruṣāyuṣe / kevalaṃ madhurā vāṇī dadātyānīya sauhṛdam // MSS_3944 asmin prakīrṇapaṭavāsakṛtāndhakāre dṛṣṭo manāṅmaṇivibhūṣaṇaraśmijālaiḥ / pātālamudyataphaṇākṛtiśṛṅgako'yaṃ māmadya saṃsmarayatīva bhujaṅgalokaḥ // MSS_3945 asmin prakṛtimanojñe lagnā prāyeṇa mānmathī dṛṣṭiḥ / sundari yato bhavatyāḥ pratikṣaṇaṃ kṣīyate madhyaḥ // MSS_3946 asmin bhūvalaye janasya mahimā bhāgyena saṃjāyate no tatrāsti hi kāraṇaṃ prayatatā naivātha kaścid guṇaḥ / kākāyāśucibhojine hi vitaratyuccaistu loko baliṃ muktāhāraparāyaṇāya śucaye no hanta haṃsāya yat // MSS_3947 asmin marau kimaparaṃ vacasāmavācyaṃ mā muñca pāntha muhurāśritavatsalo bhūḥ / etat tvayā jalalavāmiṣalālasena dṛṣṭaṃ jvalatparikaraṃ sikatāvitānam // MSS_3948 asmin mahatyanavadhau kila kālacakre dhanyāstu ye katipaye śukayogimukhyāḥ / līnāstvadaṅghriyugale pariśuddhasattvās tānātmanastava nakhānavadhārayāmaḥ // MSS_3949 asmin mahāmohamaye kaṭāhe sūryāgninā rātridinendhanena / māsartudarvīparighaṭṭanena bhūtāni kālaḥ pacatīti vārtā // MSS_3950 asmin varṣamahe na vartata idaṃ yatkāmadevotsave stheyaṃ putri nirannayā tadadhunā kiṃcin mukhe dīyatām / ityukte jaratījanena kathamapyadhvanyavadhvā tataḥ paryaste'hani kalpitaśca kavalo dhautaśca dhārāśrubhiḥ // MSS_3951 asmin vasante na narāḥ sahante vadhūviyogaṃ ca balāsarogam / kuraṅganābhidravalepabhābhir bhajantu dṛptāḥ pramadāḥ praliptāḥ // MSS_3952 asmin sakhe nanu maṇitvamahāsubhikṣe cintāmaṇe tvamupalo bhava mā maṇirbhūḥ / adyedṛśā hi maṇayaḥ prabhavanti loke yeṣāṃ tṛṇagrahaṇakauśalameva bhūṣā // MSS_3953 asmin sthite vipadabhūd iti saṃcintya varjyate / mūḍhaiḥ parivṛḍhairāpatsevako maṅgalecchubhiḥ // MSS_3954 asmi vīrajananīti jananyām asmi vīraramaṇīti ramaṇyām / saṃmadaṃ vyadadhadutsukacetās tāratūryataralaścalito'nyaḥ // MSS_3955 asmi vīratanayā varavīra- preyasī ca kuru vīrasavitrīm / adya hṛdyasamarairiti mātā kācidāha tilakākṣatapūrvam // MSS_3956 asmai karaṃ pravitarantu nṛpā na kasmād asyaiva tatra yadabhūt pratibhūḥ kṛpāṇaḥ / daivād yadā pravitaranti na te tadaiva nedaṃkṛpā nijakṛpāṇakaragrahāya // MSS_3957 asya kṣoṇipateḥ parārdhaparayā lakṣīkṛtāḥ saṃkhyayā prajñācakṣuravekṣyamāṇatimiraprakhyāḥ kilākīrttayaḥ / gīyante svaramaṣṭamaṃ kalayatā jātena vandhyodarān mūkānāṃ prakareṇa kūrmaramaṇīdugdhodadheḥ rodhasi // MSS_3958 asyatyuccaiḥ śakalitavapuścandano nātmagandhaṃ nekṣuryantrairapi madhuratāṃ pīḍyamāno jahāti / yadvat svarṇaṃ na calati hitaṃ chinnaghṛṣṭopataptaṃ tadvat sādhuḥ kujananihato'pyanyathātvaṃ na yāti // MSS_3959 asya dagdhodarasyārthe kiṃ na kurvanti paṇḍitāḥ / vānarīmiva vāgdevīṃ nartayanti gṛhe gṛhe // MSS_3960 asya pracaṇḍabhujadaṇḍabhavaḥ kṛśānuś caṇḍāṃśucaṇḍakarajit sumahāpratāpaḥ / pratyarthibhūpatipalāśavanaṃ vidahya prauḍhāsu dikṣu bahudāhamurīkaroti // MSS_3961 asya prayāṇeṣu samagraśakter agresarairvājibhirutthitāni / kurvanti sāmantaśikhāmaṇīnāṃ prabhāprarohāstamayaṃ rajāṃsi // MSS_3962 asya śrībhojarājasya dvayameva sudurlabham / śatrūṇāṃ śṛṅkhalairlohaṃ tāmraṃ śāsanapatrakaiḥ // MSS_3963 asya snigdhasya varṇasya vipattirdāruṇā katham / idaṃ ca mukhamādhuryaṃ kathaṃ dūṣitamagninā // MSS_3964 asyāṃ netrapathaṃ manye gatāyāṃ lolacakṣuṣi / bhavanti pañcabāṇasya svabāṇā eva vairiṇaḥ // MSS_3965 asyāṃ prāvṛṣi cātakairjalakaṇā labdhā na cet kiṃ tato bhāviprāvṛṣi dāsyate dviguṇamityabhra tvayā gamyate / ete'dyaiva layaṃ vrajanti pṛthukairetat kulīno na ced ekaḥ prāṇiti tāvataiva kṛtamastyatraiva naḥ saṃśayaḥ // MSS_3966 asyāṃ munīnāmapi mohamūhe bhṛgurmahān yatkucaśailaśīlī / nānāradāhlādi mukhaṃ śritorur vyāso mahābhāratasargayogyaḥ // MSS_3967 asyāṃ vapurvyūhavidhānavidyāṃ kiṃ dyotayāmāsa navāṃ sa kāmaḥ / pratyaṅgasaṅgasphuṭalabdhabhūmā lāvaṇyasīmā yadimāmupāste // MSS_3968 asyāṃ sakhe badhiralokanivāsabhūmau kiṃ kūjitena khalu kokila komalena / ete hi daivahatakāstadabhinnavarṇaṃ tvāṃ kākameva kalayanti kalānabhijñāḥ // MSS_3969 asyāḥ kacānāṃ śikhinaśca kiṃnu vidhiṃ kalāpau vimateragātām / tenāyamebhiḥ kimapūji puṣpair abhartsi dattvā sa kimardhacandram // MSS_3970 asyāḥ kararuhakhaṇḍita- kāṇḍapaṭaprakaṭanirgatā dṛṣṭiḥ / paṭavigalitaniṣkaluṣā svadate pīyūṣadhāreva // MSS_3971 asyāḥ karaspardhanagardhanarddhir bālatvamāpat khalu pallavo yaḥ / bhūyo'pi nāmādharasāmyagarvaṃ kurvan kathaṃ vāstu na sa pravālaḥ // MSS_3972 asyāḥ karṇāvataṃsena jitaṃ sarvaṃ vibhūṣaṇam / tathaiva śobhate'tyartham asyāḥ śravaṇakuṇḍalam // MSS_3973 asyāḥ kāntasya rūpasya savaupamyātiśāyinaḥ / ekaiva gacchet sādṛśyaṃ svacchāyā darpaṇāśritā // MSS_3974 asyāḥ kāmanivāsaramyabhavanaṃ vaktraṃ vilokyādarān niścityeva sudhākaraṃ priyatamaṃ bhūmīgataṃ śobhanam / nāsāmauktikakaitavena rucirā tārāpi sā rohiṇī manye tadvirahāsahiṣṇuhṛdayā tatsaṃnidhiṃ sevate // MSS_3975 asyāḥ kuśeśayadṛśaḥ śaśiśubhraśubhraṃ nāsāgravarti navamauktikamācakāsti / kailāsamānasasarovararājahaṃsyā niḥkṣiptamaṇḍamiva jāgrati puṇḍarīke // MSS_3976 asyāḥ khalu granthinibaddhakeśa- mallīkadambapratibimbaveṣāt / smarapraśastī rajatākṣareyaṃ pṛṣṭhasthalīhāṭakapaṭṭikāyām // MSS_3977 asyāḥ padau cārutayā mahantāv apekṣya saukṣmyāllavabhāvabhājaḥ / jātā pravālasya mahīruhāṇāṃ jānīmahe pallavaśabdalabdhiḥ // MSS_3978 asyāḥ pāṭalapāṇijāṅkitamuro nidrākaṣāye dṛśau nirdhauto'dharaśoṇimā vilulitasrastasrajo mūrdhajāḥ / kāñcīdāma daraślathāñcalamiti prātarnikhātairdṛśor ebhiḥ kāmaśaraistadadbhutamabhūd yanme manaḥ kīlitam // MSS_3979 asyāḥ pīṭhopaviṣṭāyā abhyaṅgaṃ vitanotyasau / lasacchroṇi caladveṇi naṭadgurupayodharam // MSS_3980 asyāḥ pīnastanavyāpte hṛdaye'smāsu nirdaye / avakāśalavo'pyasti nātra kutra bibhartu naḥ // MSS_3981 asyāḥ saṃyamavān kaco madhukarairabhyarthyamāno muhur bhṛṅgīgopanajābhiśāpamacirādunmārṣṭukāmo nijam / sīmantena kareṇa komalarucā sindūrabinducchalād ātaptāyasapiṇḍamaṇḍalamasāvādātumākāṅkṣati // MSS_3982 asyāḥ sa cārurmadhureva kāruḥ śvāsaṃ vitene malayānilena / amūni sūnairvidadhe'ṅgakāni cakāra vācaṃ pikapañcamena // MSS_3983 asyāḥ sapakṣaikavidhoḥ kacaughaḥ sthāne mukhasyopari vāsamāpa / pakṣasthatāvadbahucandrako'pi kalāpināṃ yena jitaḥ kalāpaḥ // MSS_3984 asyāḥ sargavidhau prajāpatirabhūccandro nu kāntaprabhaḥ śṛṅgāraikarasaḥ svayaṃ nu madano māso nu puṣpākaraḥ / vedābhyāsajaḍaḥ kathaṃ nu viṣayavyāvṛttakautūhalo nirmātuṃ prabhaven manoharamidaṃ rūpaṃ purāṇo muniḥ // MSS_3985 asyāḥ sargavidhau prajāpatiraho candro na saṃbhāvyate no devaḥ kusumāyudho na ca madhurdūre viriñcaḥ prabhuḥ / etanme matamutthiteyamamṛtāt kācit svayaṃ sindhunā yā manthācalaloḍitena haraye dattvā śriyaṃ rakṣitā // MSS_3986 asyāḥ sugandhinavakuṅkumapaṅkadatto mugdhaścakāsti tilako madirekṣaṇāyāḥ / āviṣṭarāgamabhirāmamukhāravinda- niṣyandalagnamiva me hṛdayaṃ dvitīyam // MSS_3987 asyāḥ svedāmbubinducyutatilakatayā vyaktavaktrendukānter vāraṃvāreṇa vegaprahaṇanagaṇanākelivācālitāyāḥ / tatpātotpātatālakramanamitadṛśastāṇḍavottālatālī- lālityāllobhitāḥ smaḥ pratipadamamunā kandukakrīḍitena // MSS_3988 asyāṅke kaṣapaṭṭabhāsicapalā śrīḥ svarṇarekhāyate dhārāsāraghanaṃ sudarśanamadaścakraṃ jagatpaśyati / prodañcadvanamālamañjanarucā dehena pītāmbaraṃ dūronnītaśikhaṇḍamaṇḍalamidaṃ rūpaṃ harerambudaḥ // MSS_3989 asyā dhāmasarovare bhujabise vaktrāravinde bhraman netrabhrūbhramare suyauvanajale kastūrikāpaṅkile / vakṣojapratikumbhikumbhadalanakrodhādupetya drutaṃ magnaścittamataṃgajaḥ kathamasāvutthāya niryāsyati // MSS_3990 asyānanasya bhavataḥ khalu koṭireṣā kaṇṭārikā yadi bhavedaviśīrṇaparṇā / yogyā kva te karabha kalpatarorlatāyās te pallavā vimalavidrumabhaṅgabhājaḥ // MSS_3991 asyābhyāsād granthavaryasya śiṣyaḥ sarvajñaḥ syād visphuraccārubuddhiḥ / arthaṃ kāmaṃ vetti dharmaṃ ca mokṣaṃ niḥsaṃdehaṃ śīlituṃ paṇḍito'pi // MSS_3992 asyā manoharākārakabarībhāratarjitāḥ / lajjayeva vane vāsaṃ cakruścamarabarhiṇaḥ // MSS_3993 asyāmapūrva iva ko'pi kalaṅkariktaś candro'paraḥ kimuta tanmakaradhvajena / romāvalīguṇamilatkucamandareṇa nirmathya nābhijaladhiṃ dhruvamuddhṛtaḥ syāt // MSS_3994 asyā mukhaṃ himarucirnanu yadvidhātrā saṃpūrya sarvamavaśeṣatayātra muktaḥ / āśyānatāmupagato'sya rucā cakāsti nāsāgramauktikamiṣādamṛtasya binduḥ // MSS_3995 asyā mukhaśrīpratibimbameva jalācca tātānmukurācca mitrāt / abhyarthya dhattaḥ khalu padmacandrau vibhūṣaṇaṃ yācitakaṃ kadācit // MSS_3996 asyā mukhasyāstu na pūrṇamāsyaṃ pūrṇasya jitvā mahimā himāṃśum / bhrūlakṣmakhaṇḍaṃ dadhadardhamindur bhālastṛtīyaḥ khalu yasya bhāgaḥ // MSS_3997 asyā mukhena lokānāṃ hṛtapaṅkajakāntinā / niśāsu nāśitā nidrā kumudānāmivendunā // MSS_3998 asyā mukhenaiva vijitya nitya- spardhī milatkuṅkumaroṣabhāsā / prasahya candraḥ khalu nahyamānaḥ syādeva tiṣṭhatpariveṣapāśaḥ // MSS_3999 asyā mukhendāvadharaḥ sudhābhūr bimbasya yuktaḥ pratibimba eṣaḥ / tasyāthavā śrīrdrumabhāji deśe saṃbhāvyamānāsya tu vidrume sā // MSS_4000 asyāmoṣadhayo jvalantu dadhatu jyotīṃṣi kīṭā api pronmīlantu bhujaṅgamaulimaṇayaḥ krīḍantu dīpāṅkurāḥ / praṣṭavyāḥ khalu yūyameva yadi ko'pyastaṃ gate bhāsvati prauḍḥadhvāntapayodhimagnajagatīhastāvalambakṣamaḥ // MSS_4001 asyā yadaṣṭādaśa saṃvibhajya vidyāḥ śrutī dadhraturardhamardham / karṇāntarutkīrṇagabhīrarekhaḥ kiṃ tasya saṃkhyaiva navā navāṅkaḥ // MSS_4002 asyā yadāsyena purastiraśca tiraskṛtaṃ śītarucāndhakāram / sphuṭasphuradbhaṅgikacacchalena tadeva paścādidamasti baddham // MSS_4003 asyāriprakaraḥ śaraśca nṛpateḥ saṃkhye patantāvubhau sītkāraṃ ca na saṃmukhau racayataḥ kampaṃ ca na prāpnutaḥ / tadyuktaṃ na punarnivṛttirubhayorjāgarti yanmuktayor ekastatra bhinatti mitramaparaścāmitramityadbhutam // MSS_4004 asyā lalāṭe racitā sakhībhir vibhāvyate candanapatralekhā / āpāṇḍurakṣāmakapolabhittāv anaṅgabāṇavraṇapaṭṭikeva // MSS_4005 asyā vapuṣi tāruṇyaṃ śaiśavaṃ vā kṛtāspadam / jātiḥ kāpālikasyeva na kenāpyavadhāryate // MSS_4006 asyā vapuṣi tulāyāṃ śaiśavaguñjāṃ ca yauvanaṃ hema / tulayati kutukini kāme na namati madhyānmanaḥsūcī // MSS_4007 asyāścedalakāvalī kṛtamaliśreṇībhireṇīdṛśaḥ saundaryaṃ yadi cakṣuṣostaralayoḥ kiṃ manmathasyāyudhaiḥ / kā prītiḥ kanakāravindamukule pīnau stanau cedato manye kācidiyaṃ manobhavakṛtā māyā jaganmohinī // MSS_4008 asyāśced gatisaukumāryamadhunā haṃsasya garvairalaṃ saṃlāpo yadi dhāryatāṃ parabhṛtairvācaṃyamatvavratam / aṅgānāmakaṭhoratā yadi dṛṣatprāyaiva sā mālatī kāntiścet kamalā kimatra bahunā kāṣāyamālambatām // MSS_4009 asyāsirbhujagaḥ svakośasuṣirākṛṣṭaḥ sphuratkṛṣṇimā kamponmīladarālalīlavalanasteṣāṃ bhiye bhūbhujām / saṃgrāmeṣu nijāṅgulīmayamahāsiddhauṣadhīvīrudhaḥ parvāsye viniveśya jāṅgulikatā yairnāma nālambitā // MSS_4010 asyāstanimā madhye prathimā kucayordṛśośca cāñcalyam / ūrvoḥ krameṇa vṛtto- nnāhaśca tulyatāṃ dadhati // MSS_4011 asyāstanusyandanasaṃsmito vai sa mīnaketurjagatīṃ vijetum / sakuṅkumālekhamiṣeṇa vīro vyamocayaccārutarāṃ patākām // MSS_4012 asyāstanau virahatāṇḍavaraṅgabhūmau svedodabindukusumāñjalimāvikīrya / nāndīṃ papāṭha pṛthuvepathuvepamāna- kāñcīlatākalaravaiḥ smarasūtradhāraḥ // MSS_4013 asyāstuṅgamiva stanadvayamidaṃ nimneva nābhiḥ sthitā dṛśyante viṣamonnatāśca valayo bhittau samāyāmapi / aṅge ca pratibhāti mārdavamidaṃ snigdhasvabhāvaściraṃ premṇā manmukhacandramīkṣata iva smereva vaktīti ca // MSS_4014 asyāstrāṇamaho viyogaduritādasmāsu kṛtvā kṛtī svairaṃ gacchasi tattu kiṃ vimṛśasi trāsāvahaṃ hanta naḥ / vācāleṣu dineṣu kokilarutairutpañcamaprakramaiḥ sajyotsnāsu ca yāminīṣvaśaraṇāḥ kiṃ nāma kurmo vayam // MSS_4015 asyaikasyāpi kāyasya sahajā asthikhaṇḍakāḥ / pṛthak pṛthag gamiṣyanti kimutānyaḥ priyo janaḥ // MSS_4016 asyaiva rambhoru tāvananasya dṛśaiva saṃjīvitamanmathasya / vanaṃ vidhātā nanu nīrajānāṃ nīrājanārthaṃ kimu nirmimīte // MSS_4017 asyaiva sargāya bhavatkarasya sarojasṛṣṭirmama hastalekhaḥ / ityāha dhātā hariṇekṣaṇāyāṃ kiṃ hastalekhīkṛtayā tayāsyām // MSS_4018 asyodarasya pratitulyaśobhaṃ nāstīti dhātrā bhuvanatraye'pi / saṃkhyānarekhā iva saṃprayuktās tisro virejurvalayaḥ sudatyāḥ // MSS_4019 asyorvīramaṇasya pārvaṇavidhudvairājyasajjaṃ yaśaḥ sarvāṅgojjvalaśarvaparvatasitaśrīgarvanirvāsi yat / tatkambupratibimbitaṃ kimu śaratparjanyarājiśriyaḥ paryāyaḥ kimu dugdhasindhupayasāṃ sarvānuvādaḥ kimu // MSS_4020 asraṃ locanakoṇa eva kṛpaṇadravyāyate sarvadā kaṇṭhe kākuvacaḥ prasuptakamalakroḍasthabhṛṅgāyate / hā rāvo hṛdaye viyogikulajākāmābhilāṣāyate vaidehīvirahajvaro raghupaterāpākatāpāyate // MSS_4021 asramajasraṃ moktuṃ dhiṅ naḥ karṇāyate nayane / draṣṭavyaṃ paridṛṣṭaṃ tatkaiśoraṃ vrajastrībhiḥ // MSS_4022 asrasrotastaraṅgabhramiṣu taralitā māṃsapaṅke luṭhantaḥ sthūlāsthigranthibhaṅgairdhavalabisalatāgrāsamākalpayantaḥ / māyāsiṃhasya śaureḥ sphuradaruṇahṛdambhojasaṃśleṣabhājaḥ pāyāsurdaityavakṣaḥsthalakuharasarorājahaṃsā nakhā vaḥ // MSS_4023 asrākṣīnnavanīlanīrajadalopāntātisūkṣmāyata- tvaṅmātrāntaritāmiṣaṃ yadi vapurnaitat prajānāṃ patiḥ / pratyagrakṣaradasravisrapiśitagrāsagrahaṃ gṛhṇato gṛdhradhvāṅkṣavṛkāṃstanau nipatataḥ ko vā kathaṃ vārayet // MSS_4024 asvatantrāḥ striyaḥ kāryāḥ puruṣaiḥ svairdivāniśam / viṣayeṣu ca sajjantyaḥ saṃsthāpya hyātmano vaśe // MSS_4025 asvādhyāyaḥ pikānāṃ madanamakhasamārambhaṇasyādhimāso nidrāyā janmalagnaṃ kimapi madhulihāṃ ko'pi durbhikṣakālaḥ / ṛṣṭiryātrotsukānāṃ malayajamarutāṃ pānthakāntākṛtāntaḥ prāleyonmūlamūlaṃ samajani samayaḥ kaścidautpātiko'yam // MSS_4026 ahaṃkāra kvāpi vraja vṛjina he mā tvamiha bhūr abhūmirdarpāṇāmahamapasara tvaṃ piśuna he / are krodha sthānāntaramanusarānanyamanasāṃ trilokīnātho naḥ sphurati hṛdi devo harirasau // MSS_4027 ahaṃkāro dhiyaṃ brūte mainaṃ suptaṃ prabodhaya / utthite paramānande na tvaṃ nāhaṃ na vai jagat // MSS_4028 ahaṃ kimambā kimabhīṣṭatāpade taveti māturdhuri tātapṛcchayā / pralobhyatulyaṃ pravadantamarbhakaṃ mudā hasañ jighrati mūrdhni puṇyabhāk // MSS_4029 ahaṃkṛteḥ paricchedān avidyāmacitiṃ tathā / jahi yenopalabdhiste kāpi syānnistulādbhutā // MSS_4030 ahaṃ ca tvaṃ ca rājendra lokanāthāvubhāvapi / bahuvrīhirahaṃ rājan ṣaṣṭhītatpuruṣo bhavān // MSS_4031 ahaṃ ca devanandī ca kuśāgrīyadhiyāvubhau / naiva śabdāmbudheḥ pāraṃ kimanye jaḍabuddhayaḥ // MSS_4032 ahaṃ tanīyānatikomalaśca stanadvayaṃ voḍhumalaṃ na tāvat / itīva tatsaṃvahanārthamasyā valitrayaṃ puṣyati madhyabhāgaḥ // MSS_4033 ahaṃ tāvan mahārāje pitṛtvaṃ nopalakṣaye / bhrātā bhartā ca bandhuśca pitā ca mama rāghavaḥ // MSS_4034 ahaṃ tenāhūtā kimapi kathayāmīti vijane samīpe cāsīnā saralahṛdayatvādavahitā / tataḥ karṇopānte kimapi vadatāghrāya vadanaṃ gṛhītvā dhammillaṃ mama sakhi nipīto'dhararasaḥ // MSS_4035 ahaṃ na cet syāṃ mayi duṣṭabhāvanām ime vrajeyurna nirāśrayā janāḥ / tadenasā yojayataḥ parān svayaṃ mamaiva yuktā khalu nanvapatrapā // MSS_4036 ahaṃ nayanajaṃ vāri niroḍhumapi na kṣamaḥ / rāmaḥ sītāviyogārto babandha saritāṃ patim // MSS_4037 ahaṃ naśyāmi mānena mānena kalahaṃ kṛthāḥ / virodhametya kāntena kānte na paritapyate // MSS_4038 ahaṃbhāvātyayo jātu sukaro na kathaṃcana / cetanāyāmahambhāvo bhautikyāṃ vijitaḥ sakṛt / ādhyātmikyāṃ punaścaiṣa sphītaḥ sphurati no'grataḥ // MSS_4039 ahaṃ mametyeva bhavasya bījaṃ na me na cāhaṃ bhavabījaśāntiḥ / bīje pranaṣṭe kuta eva janma nirindhano vahnirupaiti śāntim // MSS_4040 ahaṃ mahānasāyātaḥ kalpito narakastava / mayā māṃsādikaṃ bhuktaṃ bhīmaṃ jānīhi māṃ baka // MSS_4041 ahaṃyuvaravarṇinījanamadāyatodavrata- sphuraccaturapañcamasvarajitānyapakṣivrajaḥ / rasālataruṇā kṛtāmasamatulyatāmātmano vihantumiha kokilaḥ phalinamanyamudvīkṣate // MSS_4042 ahaṃ rathāṅganāmeva priyā sahacarīva me / ananujñātasaṃparkā dhāriṇī rajanīva nau // MSS_4043 ahaṃ vo rakṣitetyuktvā yo na rakṣati bhūmipaḥ / sa saṃhatya nihantavyaḥ śveva sonmāda āturaḥ // MSS_4044 ahaṃ sadā prāṇasamaṃ mahībhujām ayaṃ tu māṃ vetti nṛpastṛṇopamam / itīva karṇeṣu suvarṇamarthināṃ svakhedamākhyātumabhūt kṛtāspadam // MSS_4045 ahaṃ hi saṃmato rājño ya evaṃ manyate kudhīḥ / balīvardaḥ sa vijñeyo viṣāṇaparivarjitaḥ // MSS_4046 ahanyahani boddhavyaṃ kimadya sukṛtaṃ kṛtam / dattaṃ vā dāpitaṃ vāpi vāksāhyamapi vākkṛtam // MSS_4047 ahanyahani bhūtāni gacchanti caramālayam / śeṣāḥ sthāvaramicchanti kimāścaryamataḥparam // MSS_4048 ahanyahani bhūtāni sṛjatyeva prajāpatiḥ / adyāpi na sṛjatyekaṃ yo'rthinaṃ nāvamanyate // MSS_4049 ahanyahani yācantaṃ ko'vamanyed guruṃ yathā / mārjanaṃ darpaṇasyeva yaḥ karoti dine dine // MSS_4050 ahanyahanyātmana eva tāvaj jñātuṃ pramādaskhalitaṃ na śakyam / prajāsu kaḥ kena pathā prayātīty aśeṣato veditumasti śaktiḥ // MSS_4051 ahamapi pare'pi kavayas tathāpi mahadantaraṃ parijñeyam / aikyaṃ ralayoryadyapi tat kiṃ karabhāyate kalabhaḥ // MSS_4052 ahamasmi nīlakaṇṭhas tava khalu tuṣyāmi śabdamātreṇa / nāhaṃ jaladhara bhavataś cātaka iva jīvanaṃ yāce // MSS_4053 ahamahamikābaddhotsāhaṃ ratotsavaśaṃsini prasarati muhuḥ prauḍhastrīṇāṃ kathāmṛtadurdine / kalitapulakā sadyaḥ stokodgatastanakorake valayati śanairbālā vakṣaḥsthale taralāṃ dṛśam // MSS_4054 ahamiva dinalakṣmīḥ proṣitaprāṇanāthā tvamiva pathika panthā muktapānthānubandhaḥ / ayamapi paradeśaḥ so'pi yatrāsi gantā madanamadhuramūrte kiṃ vṛthā satvaro'si // MSS_4055 ahamiva śūnyamaraṇyaṃ vayamiva tanutāṃ gatāni toyāni / asmākamivocchvāsā divasā dīrghāśca taptāśca // MSS_4056 ahamiha kṛtavidyo veditā satkalānāṃ dhanapatirahameko rūpalāvaṇyayuktaḥ / iti kṛtagurugarvaḥ khidyate kiṃ jano'yaṃ katipayadinamadhye sarvametanna kiṃcit // MSS_4057 ahamiha sthitavatyapi tāvakī tvamapi tatra vasannapi māmakaḥ / na tanusaṃgatamārya susaṃgataṃ hṛdayasaṃgatameva susaṃgatam // MSS_4058 ahameko na me kaścin nāhamanyasya kasyacit / na taṃ paśyāmi yasyāhaṃ na hi so'sti na yo mama // MSS_4059 ahametya pataṅgavartmanā punaraṅkāśrayaṇī bhavāmi te / caturaiḥ surakāminījanaiḥ priya yāvanna vilobhyase divi // MSS_4060 ahameva guruḥ sudāruṇānām iti hālāhala tāta mā sma dṛpyaḥ / nanu santi bhavādṛśāni bhūyo bhuvane'smin vacanāni durjanānām // MSS_4061 ahameva balī na cāpara iti buddhiḥ pralayaṃkarī nṛṇām / nahi santi mahītale kati prabalairye vijitā baloddhatāḥ // MSS_4062 ahameva mato mahīpater iti sarvaḥ prakṛtiṣvacintayat / udadheriva nimnagāśateṣv abhavannāsya vimānanā kvacit // MSS_4063 aharan kasyacid dravyaṃ yo naraḥ sukhamāvaset / sarvataḥ śaṅkitaḥ steno mṛgogrāmamivāgataḥ // MSS_4064 aharniśaṃ jāgaraṇodyato janaḥ śramaṃ vidhatte viṣayecchayā yathā / tapaḥśramaṃ cet kurute tathā kṣaṇaṃ kimaśnute'nantasukhaṃ na pāvanam // MSS_4065 aharniśā veti ratāya pṛcchati kramoṣṇaśītānnakarārpaṇād viṭe / hriyā vidagdhā kila tanniṣedhinī nyadhatta saṃdhyāmadhure'dhare'ṅgulim // MSS_4066 ahalyākelikāle'bhūt kandarpāṇāṃ śatadvayam / tatpañcabāṇabhinnākṣaḥ sahasrākṣo'ndhatāṃ gataḥ // MSS_4067 ahastāni sahastānām apadāni catuṣpadām / phalgūni tatra mahatāṃ jīvo jīvasya jīvanam // MSS_4068 ahaha karmakarīyati bhūpatiṃ narapatīyati karmakaraṃ naraḥ / jalanidhīyati kūpamapāṃ nidhiṃ gatajalīyati madyamadākulaḥ // MSS_4069 ahaha kimadhunā mudhaiva badhnāsy anucitakāriṇi karṇadantapatram / nanu tava caṭulabhru karṇapālir bhuvanavilocanakālasārapāśaḥ // MSS_4070 ahaha gṛhī kva nu kuśalī baddhaḥ saṃsārasāgare kṣiptaḥ / kathamapi labhate potaṃ tenāpi nimajjati nitāntam // MSS_4071 ahaha caṇḍa samīraṇa dāruṇaṃ kimidamācaritaṃ caritaṃ tvayā / yadiha cātakacañcupuṭodare patati vāri tadeva nivāritam // MSS_4072 ahaha nayane mithyādṛgvat sadīkṣaṇavarjite śravaṇayugalaṃ duṣputro vā śrṇoti na bhāṣitam / skhalati caraṇadvandvaṃ mārge madākulalokavad vapuṣi jarasā jīrṇe varṇo vyapaiti kalatravat // MSS_4073 ahaha sahajamohā dehagehaprapañce navaratamatimagnā kāminīvigrahāptiḥ / tadahamiha vihartuṃ saṃtatāmodamugdhā svahitamahitakṛtyaṃ hanta nāntaḥ smarāmi // MSS_4074 ahānyastamayāntāni udayāntā ca śarvarī / sukhasyāntaḥ sadā duḥkhaṃ duḥkhasyāntaḥ sadā sukham // MSS_4075 ahāpayan nṛpaḥ kālaṃ bhṛtyānāmanuvartinām / karmaṇāmānurūpyeṇa vṛttiṃ samanukalpayet // MSS_4076 ahāryaḥ sarvamadhyasthaḥ kāñcanadyutimudvahan / satpradakṣiṇayogyatvam upayāti mahonnataḥ // MSS_4077 ahāryeṇa kadāpyanyair asaṃhāryeṇa kenacit / titikṣākavacenaiva sarvaṃ jayati saṃvṛtaḥ // MSS_4078 ahiṃ nṛpaṃ ca śārdūlaṃ vṛddhaṃ ca bālakaṃ tathā / paraśvānaṃ ca mūrkhaṃ ca sapta suptān na bodhayet // MSS_4079 ahiṃsayaiva bhūtānāṃ kāryaṃ śreyo'muśāsanam / vāk caiva madhurā ślakṣṇā prayojyā dharmamicchatā // MSS_4080 ahiṃsā dhāma dharmasya duḥkhasyāyatanaṃ spṛhā / saṅgatyāgaḥ padaṃ mukter yogābhyāsaḥ padaṃ śucaḥ // MSS_4081 ahiṃsā paramo dharmaḥ ahiṃsā paramā gatiḥ / ahiṃsā paramā prītis tvahiṃsā paramaṃ padam // MSS_4082 ahiṃsā paramo dharmas tathāhiṃsā paro damaḥ / ahiṃsā paramaṃ dānam ahiṃsā paramaṃ tapaḥ // MSS_4083 ahiṃsā paramo yajñas tathāhiṃsā paraṃ balam / ahiṃsā paramaṃ mitram ahiṃsā paramaṃ sukham / ahiṃsā paramaṃ satyam ahiṃsā paramaṃ śrutam // MSS_4084 ahiṃsā paramo dharmo hyahiṃsaiva paraṃ tapaḥ / ahiṃsā paramaṃ dānam ityāhurmunayaḥ sadā // MSS_4085 ahiṃsāpūrvako dharmo yasmāt sarvahite rataḥ / yūkāmatkuṇadaṃśādīṃs tasmāt tānapi rakṣayet // MSS_4086 ahiṃsā prathamaṃ puṣpaṃ dvitīyendriyanigraham / tṛtīyaṃ tu dayā puṣpaṃ turīyaṃ dānapuṣpakam // MSS_4087 ahiṃsā satyamasteyaṃ tyāgo maithunavarjanam / pañcasveteṣu vākyeṣu sarve dharmāḥ pratiṣṭhitāḥ // MSS_4088 ahiṃsā satyamasteyaṃ brahmacaryaparigrahaḥ / iṣṭāniṣṭaparā cintā yama eṣa prakīrtitaḥ // MSS_4089 ahiṃsā satyamasteyaṃ śaucamindriyanigrahaḥ / etaṃ sāmāsikaṃ dharmaṃ cāturvarṇye'bravīnmanuḥ // MSS_4090 ahiṃsā satyamasteyaṃ śaucamindriyanigrahaḥ / dānaṃ damo dayā kṣāntiḥ sarveṣāṃ dharmasādhanam // MSS_4091 ahiṃsā satyavacanaṃ sarvabhūtānukampanam / śamo dānaṃ yathāśakti gārhasthyo dharma uttamaḥ // MSS_4092 ahiṃsā satyavacanaṃ sarvabhūteṣu cārjavam / kṣamā caivāpramādaśca yasyaite sa sukhī bhavet // MSS_4093 ahiṃsā satyavacanam ānṛśaṃsyaṃ damo ghṛṇā / etat tapo vidurdhīrā na śarīrasya śoṣaṇam // MSS_4094 ahiṃsā sūnṛtā vāṇī satyaṃ śaucaṃ dayā kṣamā / varṇināṃ liṅgināṃ caiva sāmānyo dharma ucyate // MSS_4095 ahiṃsāsūnṛtāsteyabrahmākiṃcanatāratam / supātraṃ munibhiḥ proktaṃ rājadveṣavivarjitam // MSS_4096 ahiṃsrasya tapo'kṣayyam ahiṃsro yajate sadā / ahiṃsraḥ sarvabhūtānāṃ yathā mātā yathā pitā // MSS_4097 ahitaṃ ca hitākāraṃ dhārṣṭyājjalpanti ye narāḥ / avekṣya mantrabāhyāste kartavyāḥ kṛtyadūṣaṇāḥ // MSS_4098 ahitahitavicāraśūnyabuddheḥ śrutisamayairbahubhirbahiṣkṛtasya / udarabharaṇamātrakevalecchoḥ puruṣapaśośca paśośca ko viśeṣaḥ // MSS_4099 ahitāt pratiṣedhaśca hite cānupravartanam / vyasane cāparityāgas trividhaṃ mitralakṣaṇam // MSS_4100 ahitādanapatrapastrasann atimātrojjhitabhīranāstikaḥ / vinayopahitastvayā kutaḥ sadṛśo'nyo guṇavānavismayaḥ // MSS_4101 ahituṇḍikadṛṣṭīnām aśeṣā bhoginaḥ padam / na saṃvartāgnisārathye sthātā yanmukhamārutaḥ // MSS_4102 ahite pratiṣedhaśca hite cānupravartanam / vyasane cāparityāgas trividhaṃ mitralakṣaṇam // MSS_4103 ahite hitabuddhiralpadhīr avamanyeta matāni mantriṇām / capalaḥ sahasaiva saṃpatann arikhaṅgābhihataḥ prabudhyate // MSS_4104 ahite hitamicchanti nisargāt sarasāstu ye / pīḍito'pīkṣudaṇḍo hi rasameva dadātyaram // MSS_4105 ahibhavanavidhānānyāyudhīkṛtya śailān amarajayini sainye rakṣasāmāttakakṣye / kathamiva raṇabhūmau vartate vānarāṇām upavanataruvallīpallavonmāthi yūtham // MSS_4106 ahibhūṣaṇo'pyabhayadaḥ sukalitahālāhalo'pi yo nityaḥ / digvasano'pyakhileśas taṃ śaśadharaśekharaṃ vande // MSS_4107 ahiraṇyamadāsīkaṃ gṛhaṃ gorasavarjitam / pratikūlakalatraṃ ca narakasyāparo vidhiḥ // MSS_4108 ahirahiriti saṃbhramapadam itarajanaḥ kimapi kātaro bhavatu / vihagapaterāhāraḥ sa tu saralamṛṇāladalaruciraḥ // MSS_4109 ahirājaḥ puruṣe'smin dhūmrā dhātrī kulatthavarṇo'śmā / māhendrī vahati śirā bhavati saphenaṃ sadā toyam // MSS_4110 ahiripupatikāntātātasaṃbaddhakāntā- haratanayanihantṛprāṇadātṛdhvajasya / sakhisutasutakāntātātasampūjyakāntā- pitṛśirasi patantī jāhnavī naḥ punātu // MSS_4111 ahiriva janayogaṃ sarvadā varjayed yaḥ kuṇamiva vasu nārīṃ tyaktakāmo virāgī / viṣamiva viṣayārthān manyamāno durantāñ jayati paramahaṃso muktibhāvaṃ sameti // MSS_4112 ahirbiḍālo jāmātā eḍakā ca saputriṇī / ātmabhāgyaṃ na paśyanti bhāgineyastu pañcamaḥ // MSS_4113 ahīnakālaṃ rājārthaṃ svārthaṃ priyahitaiḥ saha / parārthaṃ deśakāle ca brūyād dharmārthasaṃhitam // MSS_4114 ahīnabhujagādhīśavapurvalayakaṅkaṇam / śailādinandicaritaṃ kṣatakandarpadarpakam // MSS_4115 vṛṣapuṃgavalakṣmāṇaṃ śikhipāvakalocanam / sasarvamaṅgalaṃ naumi pārvatīsakhamīśvaram // MSS_4116 ahīndrān pātālād viṣamiva nimajjyoddharati yaḥ ya āruhya svargaṃ kavalayati sendrān suragaṇān / mahīṃ bhrāntvā bhrāntvā raghunalanṛpā yena vijitāḥ sa mṛtyuḥ kālaṃ na kṣamata iti mā kārṣṭa manasi // MSS_4117 ahṛtahṛdayāḥ santaḥ satyaṃ bravīmi niśamyatāṃ vipinamadhunā gatvā vāso mṛgaiḥ saha kalpyatām / sujanacaritadhvaṃsinyasmin khalodayaśālini prabhavati kalau nāyaṃ kālo gṛheṣu bhavādṛśām // MSS_4118 ahetuḥ pakṣapāto yas tasya nāsti pratikriyā / sa hi snehātmakastantur antarbhūtāni sīvyati // MSS_4119 ahetu bhrūkuṭiṃ naiva sadā kurvīta pārthivaḥ / vinā doṣeṇa yo bhṛtyān rājā dharmeṇa pālayet // MSS_4120 aheriva guṇādbhīto miṣṭānnādyā viṣādiva / rākṣasībhya iva strībhyaḥ sa vidyāmadhigacchati // MSS_4121 aho anaucitīyaṃ te hṛdi śuddhe'pyaśuddhavat / aṅkaḥ khalairivākalpi nakhaistīkṣṇamukhairmama // MSS_4122 aho ahaṃ namo mahyaṃ yadahaṃ vīkṣito'nayā / bālayā trastasāraṅgacapalāyatanetrayā // MSS_4123 aho ahīnāmapi lehanaṃ syād duḥkhāni nūnaṃ nṛpasevanāni / eko'hinā daṣṭamupaiti mṛtyuṃ kṣmāpena daṣṭastu sagotramitraḥ // MSS_4124 aho ahobhirna kalervidūyate sudhāsudhārāmadhuraṃ pade pade / dine dine candanacandraśītalaṃ yaśo yaśo dātanayasya gīyate // MSS_4125 aho ahobhirmahimā himāgame- 'pyabhiprapede prati tāṃ smarārditām / tapartupūrtāvapi medasāṃ bharā vibhāvarībhirvibharāṃbabhūvire // MSS_4126 aho aiśvaryamattānāṃ mattānāmiva māninām / asaṃbaddhā giro rūkṣāḥ kaḥ sahetānuśāsitā // MSS_4127 aho kathamasīmedaṃ himanāma vijṛmbhate / caratyeva sahasrāṃśau dhavalaṃ timirāntaram // MSS_4128 aho kanakamāhātmyaṃ vaktuṃ kenāpi śakyate / nāmasāmyādaho citraṃ dhattūro'pi madapradaḥ // MSS_4129 aho kālasya sūkṣmo'yaṃ ko'pyalakṣyakramaḥ kramaḥ / yatpākapariṇāmena sarvaṃ yātyanyarūpatām // MSS_4130 aho kimapi te śuddhaṃ yaśaḥkusumamudgatam / yasyāyamamṛtasyandī bālendurbāhyapallavaḥ // MSS_4131 aho kuṭilabuddhīnāṃ durgrāhyamasatāṃ manaḥ / anyadvacasi kaṇṭhe'nyad anyadoṣṭhapuṭe sthitam // MSS_4132 aho kenedṛśī buddhir dāruṇā tava nirmitā / triguṇā śrūyate buddhir na tu dārumayī kvacit // MSS_4133 aho khalabhujaṃgasya vicitro'yaṃ vadhakramaḥ / anyasya daśati śrotram anyaḥ prāṇairviyujyate // MSS_4134 aho khalabhujaṃgasya viparīto vadhakramaḥ / karṇe lagati cānyasya prāṇairanyo viyujyate // MSS_4135 aho guṇāḥ saumyatā ca vidvattā janma satkule / dāridryāmbudhimagnasya sarvametanna śobhate // MSS_4136 aho guṇānāṃ prāptyarthaṃ yatante bahudhā naraḥ / muktā yadarthaṃ bhagnāsyā itareṣāṃ ca kā kathā // MSS_4137 aho tama ivedaṃ syān na prajñāyeta kiṃcana / rājā cenna bhavelloke vibhajan sādhvasādhunī // MSS_4138 aho'tinirmohi janasya citraṃ paraṃ caritraṃ gadituṃ na yogyam / mukhe hi cānyaddhṛdi bhāvamanyat devo na jānāti kuto manuṣyaḥ // MSS_4139 aho'tibalavaddaivaṃ vinā tena mahātmanā / yadasāmarthyayukte'pi nīcavarge jayapradam // MSS_4140 aho tṛṣṇāveśyā sakalajanatāmohanakarī vidagdhā mugdhānāṃ harati vivaśānāṃ śamadhanam / vipaddīkṣādakṣāsahataralatāraiḥ praṇayinī- kaṭākṣaiḥ kūṭākṣaiḥ kapaṭakuṭilaiḥ kāmakitavaḥ // MSS_4141 aho dānamaho vīryam aho dhairyamakhaṇḍitam / udāravīradhīrāṇāṃ hariścandro nidarśanam // MSS_4142 aho divyaṃ cakṣurvahasi tava sāpi praṇayinī parākṣṇāmagrāhyaṃ yuvatiṣu vapuḥ saṃkramayati / samānābhijñānaṃ kathamitarathā paśyati puro bhavānekastasyāḥ pratikṛtimayīreva ramaṇīḥ // MSS_4143 aho duḥkhamahoduḥkhamaho duḥkhaṃ daridratā / tatrāpi putrabhāryāṇāṃ bāhulyamatiduḥkhadam // MSS_4144 aho durantā jagato vimūḍhatā vilokyatāṃ saṃsṛtiduḥkhadāyinī / susādhyamapyannavidhānatastapo yato jano duḥkhakaro'vamanyate // MSS_4145 aho durantā saṃsāre bhogatṛṣṇā yayā hṛtāḥ / anaucityādakīrteśca devā api na bibhyati // MSS_4146 aho durjasaṃsargān mānahāniḥ pade pade / pāvako lohasaṅgena mudgarairabhihanyate // MSS_4147 aho durjanasarpasya sarpasya mahadantaram / karṇamanyasya daśati anyaḥ prāṇairviyujyate // MSS_4148 aho dainyamaho kaṣṭaṃ pārakyaiḥ kṣaṇabhaṅguraiḥ / yannopakuryādasvārthair martyaḥ svajñātivigrahaiḥ // MSS_4149 aho dhanamadāndhastu paśyannapi na paśyati / yadi paśyatyātmahitaṃ sa paśyati na saṃśayaḥ // MSS_4150 aho dhanānāṃ mahatī vidagdhatā sukhoṣitānāṃ kṛpaṇasya veśmani / vrajanti na tyāgadaśāṃ na bhogyatāṃ parāṃ ca kāṃcit prathayanti nirvṛtim // MSS_4151 aho dhanuṣi naipuṇyaṃ manmathasya mahātmanaḥ / śarīramakṣataṃ kṛtvā bhinattyantargataṃ manaḥ // MSS_4152 aho dhātrā puraḥ sṛṣṭaṃ sāhasaṃ tadanu striyaḥ / naitāsāṃ duṣkaraṃ kiṃcin nisargādiha vidyate // MSS_4153 aho dhārṣṭyamasādhūnāṃ nindatāmanaghāḥ striyaḥ / muṣṇatāmiva caurāṇāṃ tiṣṭha caureti jalpatām // MSS_4154 aho nakṣatrarājasya sābhimānaṃ viceṣṭitam / parikṣīṇasya vakratvaṃ saṃpūrṇasya suvṛttatā // MSS_4155 aho nu kaṣṭaṃ satataṃ pravāsam tato'tikaṣṭaḥ paragehavāsaḥ / kaṣṭādhikā nīcajanasya sevā tato'tikaṣṭā dhanahīnatā ca // MSS_4156 aho nu citraṃ padmotthair baddhāstantubhiradrayaḥ / avidyamānā yāvidyā tayā sarve vaśīkṛtāḥ // MSS_4157 aho pūrṇaṃ saraḥ spaṣṭam asi nātra vicāraṇā / luṭhantastvayi yat sarve snānti jātu kathaṃcana // MSS_4158 aho prakṛtisādṛśyaṃ śleṣmaṇo durjanasya ca / madhuraiḥ kopamāyāti kaṭukair upaśāmyati // MSS_4159 aho pracchāditākāryanaipuṇyaṃ paramaṃ khale / yattuṣāgnirivānarcir dahannapi na lakṣyate // MSS_4160 aho prabhāvo vāgdevyā yanmātaṃgadivākaraḥ / śrīharṣasyābhavat sabhyaḥ samo bāṇamayūrayoḥ // MSS_4161 aho pramādī bhagavān prajāpatiḥ kṛśātimadhyā ghaṭitā mṛgekṣaṇā / yadi pramādādanilena bhajyate kathaṃ punaḥ śakṣyati kartumīdṛśam // MSS_4162 aho bata khalaḥ puṇyair mūrkho'pyaśrutapaṇḍitaḥ / svaguṇodīraṇe śeṣaḥ paranindāsu vākpatiḥ // MSS_4163 aho bata mahat kaṣṭaṃ viparītamidaṃ jagat / yenāpatrapate sādhur asādhustena tuṣyati // MSS_4164 aho bata vicitrāṇi caritāni mahātmanām / lakṣmīṃ tṛṇāya manyante tadbhāreṇa namanti ca // MSS_4165 aho bata sabhā sabhyair iyaṃ maunādadhaḥ kṛtā / santo vadanti yatsatyaṃ sabhāṃ na praviśanti vā // MSS_4166 aho bata saritpateridamanāryarūpaṃ paraṃ yadujjvalarucīn maṇīn suciracarcitāsthāguṇān / jaḍairanupayogibhiḥ parata etya labdhāspadaiḥ kṣapatyaniśamūrjitairjhagiti tanmayatvaṃ gataḥ // MSS_4167 aho bāṇasya saṃdhānaṃ śaradi smarabhūpateḥ / api so'yaṃ tviṣāmīśaḥ kanyārāśimupāgataḥ // MSS_4168 aho brahmaṇyadevasya dṛṣṭā brahmaṇyatā mayā / yaddaridratamo lakṣmīm āśliṣṭo bibhratorasi // MSS_4169 aho bhavati sādṛśyaṃ mṛdaṅgasya ca khalasya ca / yāvanmukhagatau tau hi tāvanmadhurabhāṣiṇau // MSS_4170 aho bhāryā aho putraḥ aho ātmā aho sukham / aho mātā aho bhrātā paśya māyāvimohitam // MSS_4171 aho bhuvaḥ saptasamudravatyā dvīpeṣu varṣeṣvadhipuṇyametat / gāyanti yatratyajanā murāreḥ karmāṇi bhadrāṇyavatāravanti // MSS_4172 aho madāvalepo'yam asārāṇāṃ durātmanām / kauravāṇāṃ mahīpatvam asmākaṃ kila kālajam // MSS_4173 aho mahaccitramidaṃ kālagatyā duratyayā / ārurukṣatyupānadvai śiro mukuṭasevitam // MSS_4174 aho mahattvaṃ mahatāmapūrvaṃ vipattikāle'pi paropakāraḥ / yathāsyamadhye patito'pi rāhoḥ kalānidhiḥ puṇyacayaṃ dadāti // MSS_4175 aho mahīyasāṃ puṃsām uparyupari pauruṣam / rāmeṇājagavaṃ śaṃbhor bhagnamambhojanālavat // MSS_4176 aho māyājālaṃ hṛdayahariṇo yatra patitaḥ samutthātuṃ bhūyaḥ prabhavati na kiṃcit kathamapi / na cet tasya cchettā paramaguruvākyopanamito nijātmajñānākhurvividhadṛḍhasadyuktidaśanaiḥ // MSS_4177 aho māyābalaṃ viṣṇoḥ snehabaddhamidaṃ jagat // MSS_4178 kva deho bhautiko'nātmā kva cātmā prakṛteḥ paraḥ / kasya ke patiputrādyā moha eva hi kāraṇam // MSS_4179 aho me saubhāgyaṃ mama ca bhavabhūteśca bhaṇitaṃ ghaṭāyāmāropya pratiphalati tasyāṃ laghimani / girāṃ devī sadyaḥ śrutikalitakalhārakalikā- madhūlīmādhuryaṃ kṣipati paripūrtyai bhagavatī // MSS_4180 aho mohaḥ puṃsāmiha jagati jātiḥ kila śubhā jarāmṛtyuvyādhīnapi jayati yā niṣprabhatayā / parasmājjātānāṃ vyasanaśatamete'pi dadhati svayaṃ sutvā tebhyo vidiśati sutān sā viśasitum // MSS_4181 aho moho varākasya kākasya yadasau puraḥ / sarīsarti narīnarti yadayaṃ śikhihaṃsayoḥ // MSS_4182 aho yeṣāṃ varaṃ janma sarvaprāṇyupajīvanam / sujanasyeva yeṣāṃ vai vimukhā yānti nārthinaḥ // MSS_4183 aho raghuśiromaṇerabhinavapratāpāvali- pracaṇḍakiraṇaprathāprasarasādhvasādāśvayam / surādhipatirambudān kamalamindirā sevate himāṃśurapi candramāḥ satatamambhudhau majjati // MSS_4184 ahorātramaye loke jarārūpeṇa saṃcaran / mṛtyurgrasati bhūtāni pavanaṃ pannago yathā // MSS_4185 ahorātrāṇi gacchanti sarveṣāṃ prāṇināmiha / āyūṃṣi kṣapayantyāśu grīṣme jalamivāṃśavaḥ // MSS_4186 ahorātre vibhajate sūryo mānuṣadaivike / rātriḥ svapnāya bhūtānāṃ ceṣṭāyai karmaṇāmahaḥ // MSS_4187 aho rūpamaho rūpam aho mukhamaho mukham / aho madhyamaho madhyam asyāḥ sāraṅgacakṣuṣaḥ // MSS_4188 aho vidhātastvamatīva bāliśo yastvātmasṛṣṭyapratirūpamīhase / pare'nujīvatyaparasya yā mṛtir viparyayaścettvamasi dhruvaḥ paraḥ // MSS_4189 na hi kramaścediha mṛtyujanmanoḥ śarīriṇāmastu tadātmakarmabhiḥ / yaḥ snehapāśo nijasargavṛddhaye svayaṃ kṛtaste tamimaṃ vivṛścasi // MSS_4190 aho vidhātrā hatakena nārthāt kṛto viyogo'pi viyogināṃ naḥ / rathāṅganāmnāmiva yena sīmā na vidyate nāpi sapakṣavattvam // MSS_4191 aho viśālaṃ bhūpāla bhuvanatritayodaram / māti mātumaśakyo'pi yaśorāśiryadatra te // MSS_4192 aho viṣādapyadhikāḥ striyo raktavimānitāḥ / aho asevyāḥ sādhūnāṃ rājāno'tattvadarśinaḥ // MSS_4193 aho vaicitryametasya saṃsārasya kimucyate / guṇo'pi kleśahetuḥ syād viśrāntaḥ kaṇṭhakandale // MSS_4194 aho saṃsāravairasyaṃ vairasyakāraṇaṃ striyaḥ / dolālolā ca kamalā rogābhogagehaṃ deham // MSS_4195 aho saṃsṛtiveśyeyaṃ rāgādyuddīpanodyatā / rasamutpādya sarveṣām ante vairasyakāriṇī // MSS_4196 aho satsaṃgatirloke kiṃ pāpaṃ na vināśayet / na dadāti sukhaṃ kiṃ vā narāṇāṃ puṇyakarmaṇām // MSS_4197 aho samudragambhīradhīracittamanasvinaḥ / kṛtvāpyananyasāmānyam ullekhaṃ nodgiranti ye // MSS_4198 aho sāhajikaṃ prema dūrādapi virājate / cakoranayanadvandvam āhlādayati candramāḥ // MSS_4199 aho susadṛśī vṛttis tulākoṭeḥ khalasya ca / stokenonnatimāyāti stokenāyātyadhogatim // MSS_4200 aho strīpreraṇā nāma rajasālaṅghitātmanām / puṃsāṃ vātyeva sarasāmāśayakṣobhakāriṇī // MSS_4201 aho sthiraḥ ko'pi tavepsito yuvā cirāya karṇotpalaśūnyatāṃ gate / upekṣate yaḥ ślathabandhalambinīr jaṭāḥ kapole kalamāgrapiṅgalāḥ // MSS_4202 aho sthairyaṃ teṣāṃ prakṛtiniyamebhyaḥ sukṛtināṃ pratijñātatyāgo nahi bhavati kṛcchre'pi mahati / tathā hi tvatsenābharanamitadhātrībharadalat- kaṭāho'pi svāṅgaṃ kimu kamaṭhanāthaścalayati // MSS_4203 aho hi me bahvaparāddhamāyuṣā yadapriyaṃ vācyamidaṃ mayedṛśam / ta eva dhanyāḥ suhṛdaḥ parābhavaṃ jagatyadṛṣṭvaiva hi ye kṣayaṃ gatāḥ // MSS_4204 ahau vā hāre vā balavati ripau vā suhṛdi vā maṇau vā loṣṭe vā kusumaśayane vā dṛṣadi vā / tṛṇe vā straiṇe vā mama samadṛśo yāntu divasāḥ kvacit puṇye'raṇye śiva śiva śiveti pralapataḥ // MSS_4205 ahnastriścaturambubhiḥ snapayasi svaṃ puṣkarāvarjitair bhuṅkṣe medhyatarāṇi bhadra taruṇānyaśvatthapatrāṇi ca / puṇyāraṇyacaro'si na praviśasi grāmaṃ sakṛtkuñjara jñānaṃ cet kiyadapyudeti na samā brahmarṣayo'pi tvayā // MSS_4206 ahni bhāskaramicchanti rātrāvamṛtatejasam / ahni rātrau ca rājānam icchanti guṇinaṃ prajāḥ // MSS_4207 ahni ravirdahati tvaci vṛddhaḥ puṣpadhanurdahati prabaloḍham / rātridinaṃ punarantaramantaḥ saṃvṛtirasti raverna tu kantoḥ // MSS_4208 āṃ jñātaṃ nṛpate tvameva nikhilāṃ nityaṃ bibharṣi kṣitiṃ śailendrāḥ svayameva durbharabharāstaiḥ pratyutādho vrajet / asyāścoddharaṇe kṣamo'pi na parastvatto varāhādikaḥ paśvāderbharaṇakriyānipuṇatā naiva prabhāgocaraḥ // MSS_4209 āḥ kaṣṭaṃ vanavāsisāmyakṛtayā siddhāśramaśraddhayā pallīṃ bālakuraṅga saṃprati kutaḥ prāpto'si mṛtyormukham / yatrānekakuraṅgakoṭikadanakrīḍollasallohita- srotobhiḥ paripūrayanti parikhāmuḍḍāmarāḥ pāmarāḥ // MSS_4210 āḥ kaṣṭaṃ suvivekaśūnyahṛdayaiḥ saṃsargamāptaṃ ca tair vikrītaṃ badaraiḥ samaṃ kṣititale kugrāmasīmni sphuṭam / saṃviṣṭaṃśaṭhagāḍhamūḍhavadane dhūtkāradūrīkṛtaṃ kiṃ jānātyaguṇo jano guṇamato muktāphalaṃ roditi // MSS_4211 āḥ kaṣṭamapraḥṛṣṭāḥ śiṣṭā api vittacāpalāviṣṭāḥ / adhyāpayanti vedān ādāya cirāya māsi māsi bhṛtim // MSS_4212 āḥ kimarthamidaṃ cetaḥ satāmambhodhidurbharam / iti krudheva durvedhāḥ paraduḥkhairapūrayat // MSS_4213 āḥ pākaṃ na karoṣi pāpini kathaṃ pāpī tvadīyaḥ pitā raṇḍe jalpasi kiṃ tavaiva jananī raṇḍā tvadīyā svasā / nirgaccha tvaritaṃ gṛhād bahirito nedaṃ tvadīyaṃ gṛhaṃ hā hā nātha mamādya dehi maraṇaṃ jārasya bhāgyodayaḥ // MSS_4214 āḥ pātrī syāmakṛtakaghanapremavisphāritānāṃ savrīḍānāṃ sakalakaraṇānandanāḍiṃdhamānām / teṣāṃ teṣāṃ hṛdayanihitākūtaniṣyandinetra- vyāpārāṇāṃ punarapi tathā subhruvo vibhramāṇām // MSS_4215 āḥ sarvataḥ sphuratu kairavamāpibantu jyotsnākarambhamudaraṃbharayaścakorāḥ / yāto yadeṣa caramācalamūlacumbī paṅkeruhaprakarajāgaraṇapradīpaḥ // MSS_4216 āḥ sīte patigarvavibhramabharabhrāntabhramadbāndhava- pradhvaṃsasmitakāntimat tava tadā jātaṃ yadetanmukham / saṃpratyeva haṭhāt tadeṣa kurute keśoccayākarṣaṇa- trāsottānitalolalocanapatadbāṣpaplutaṃ rāvaṇaḥ // MSS_4217 ākaṇṭhadṛṣṭaśirasāpyavibhāvyapārśva- pṛṣṭhodareṇa ciramṛgbhirupāsyamānaḥ / nābhīsaroruhajuṣā caturānanena śete kilātra bhagavānaravindanābhaḥ // MSS_4218 ākaṇṭhārpitakañcukāñcalamuro hastāṅgulīmudraṇā- mātrāsūtritahāsyamāsyamalasāḥ pañcālikākelayaḥ / tiryaglocanaceṣṭitāni vacasāṃ cchekoktisaṃkrāntayas tasyāḥsīdati śaiśave pratikalaṃ ko'pyeṣa kelikramaḥ // MSS_4219 ākampayan phalabharānataśālijālam ānartayaṃs taruvarān kusumāvanamrān / utphullapaṅkajavanāṃ nalinīṃ vidhunvan yūnāṃ manaścalayati prasabhaṃ nabhasvān // MSS_4220 ākampitakṣitibhṛtā mahatā nikāmaṃ helābhibhūtajaladhitritayena yasya / vīryeṇa saṃhatibhidā vihatonnatena kalpāntakālavisṛtaḥ pavano'nucakre // MSS_4221 ākampitāni hṛdayāni manasvinīnāṃ vātaiḥ praphullasahakārakṛtādhivāsaiḥ / saṃbādhitaṃ parabhṛtasya madākulasya śrotrapriyairmadhukarasya ca gītanādaiḥ // MSS_4222 ākaraḥ kāraṇaṃ jantor daurjanyasya na jāyate / kālakūṭaḥ sudhāsindhoḥ prāṇināṃ prāṇahārakaḥ // MSS_4223 ākaraḥ sarvaśāstrāṇāṃ ratnānāmiva sāgaraḥ / guṇairna parituṣyāmo yasya matsariṇo vayam // MSS_4224 ākaraprabhavaḥ kośaḥ kośāddaṇḍaḥ prajāyate / pṛthivī kośadaṇḍābhyāṃ prāpyate kośabhūṣaṇā // MSS_4225 ākarṇapalitaḥ śyāmo vayasāśītipañcakaḥ / raṇe paryacarad droṇo vṛddhaḥ ṣoḍaśavarṣavat // MSS_4226 ākarṇamullasati mātarapāṅgadeśe kālāñjanena ghaṭitā tava bhāti rekhā / śaivālapaṅktiriva saṃtatanirjihāna- kāruṇyapūrapadavī kalitānubandhā // MSS_4227 ā karṇamūlamapakṛtya dhanuḥ sabāṇaṃ mayyeva kiṃ praharasi smara baddhakopaḥ / tasyāṃ muhuḥ kṣipa śarān hariṇekṣaṇāyāṃ tanmanmatho'pi bhava manmatha eva mā bhūḥ // MSS_4228 ākarṇaya tvamimamabhyupagamya vādaṃ jānātu ko'pi yadi vā hṛdayaṃ śrutīnām / tasyāpyasaṃkhyabhavabandhaśatārjito'yaṃ dvaitabhramo galatu janmaśataiḥ kiyadbhiḥ // MSS_4229 ākarṇaya sarojākṣi vacanīyamidaṃ bhuvi / śaśāṅkastava vaktreṇa pāmarairupamīyate // MSS_4230 ākarṇāntavisarpiṇaḥ kuvalayacchāyāmuṣaścakṣuṣaḥ kṣepā eva tavāharanti hṛdayaṃ kiṃ saṃbhrameṇāmunā / mugdhe kevalametadāhitanakhotkhātāṅkamutpāṃśulam bāhvormūlamalīkamuktakabarībandhacchalād darśitam // MSS_4231 ākarṇitāni rasitāni yayā prasarpat pradyumnarājarathaniḥsvanasodarāṇi / uccai raṇaccaraṇanūpurayā purandhryā kṣipraṃ priyaṃ kupitayāpi tayābhisasre // MSS_4232 ākarṇya garjitaṃ ghoraṃ jaladānāṃ samāgame / bālā vidhūtalajjeva satrāsaṃ śliṣyati priyam // MSS_4233 ākarṇya garjitaravaṃ ghanagarjitulyaṃ siṃhasya yānti vanamanyadibhā bhayārtāḥ / tatraiva pauruṣanidhiḥ svakulena sārdhaṃ darpoddhuro vasati vītabhayo varāhaḥ // MSS_4234 ākarṇya jayadevasya govindānandinīrgiraḥ / bāliśāḥ kālidāsāya spṛhayantu vayaṃ tu na // MSS_4235 ākarṇyante tapanatanayagrāmasaṃlāpaghoṣā mandaṃ mandaṃ grasati niyataḥ kālapāśo'pi kaṇṭhe / āpṛcchyante kṛtajigamiṣāsaṃbhramāḥ prāṇavātā naivedānīmapi viṣayavaimukhyamabhyeti cetaḥ // MSS_4236 ākarṇya bhūpāla yaśastvadīyaṃ vidhūnayantīha na ke śirāṃsi / viśvaṃbharābhaṅgabhayena dhātrā nākāri karṇau bhujageśvarasya // MSS_4237 ākarṇya māmavādīd dhanyāstā yuvatayaḥ sakhi kaṭhorāḥ / yā viṣahante dīrgha- priyatamavirahānalāsāram // MSS_4238 ākarṇya vāṇīḥ paurāṇīr mayaitadavadhāritam / tiṣṭhantu devā devyo'pi sevyo nārāyaṇaḥ paraḥ // MSS_4239 ākarṇya vāravanitāpaṭhitaṃ sabhāyāṃ saṃpūraṇaṃ sapadi pādamudārabhāvaḥ / yaḥ kālidāsamaraṇaṃ hṛdi niścikāya bhojaḥ sa eva paramaṃ bhuvi bhāvaboddhā // MSS_4240 ākarṇya saṃgaramahārṇavaceṣṭitāni goṣṭhīrasāhṛtajanasya manovikāraḥ / aṅge karoti pulakaṃ nayane vikāśaṃ kāntiṃ ca kāmapi mukhe sphuraṇaṃ ca bāhvoḥ // MSS_4241 ākarṇya smarayauvarājyapaṭahaṃ jīmūtanūtnadhvaniṃ nṛtyatkekikuṭumbakasya dadhataṃ mandrāṃ mṛdaṅgakriyām / unmīlannavanīlakandaladalavyājena romāñcitā harṣeṇeva samucchritān vasumatī dadhre śilīndhradhvajān // MSS_4242 ākarṇyāmraphalastutiṃ jalamabhūt tannārikelāntaraṃ prāyaḥ kaṇṭakitaṃ tathaiva panasaṃ jātaṃ dvidhorvārukam / āste'dhomukhameva kādalaphalaṃ drākṣāphalaṃ kṣudratāṃ śyāmatvaṃ bata jāmbavaṃ gatamaho mātsaryadoṣādiha // MSS_4243 ākarṣatevordhvamatikraśīyān atyunnatatvāt kucamaṇḍalena / nanāma madhyo'tigurutvabhājā nitāntamākrānta ivāṅganānām // MSS_4244 ākarṣanti na keṣām antaḥkaraṇaṃ pravālaśālinyaḥ / lalanā ivātra latikāḥ kusumeṣu śilīmukhairnicitāḥ // MSS_4245 ākarṣanniva gāṃ vamanniva khurān paścārdhamujjhanniva svīkurvanniva khaṃ pibanniva diśaśchāyāmamarṣanniva / sāṅgāraprakarāṃ spṛśanniva dharāṃ vātaṃ samaśnanniva śrīmannātha sa vājirāṭ tava kathaṃ mādṛggirāṃ gocaraḥ // MSS_4246 ākarṣet kaiśikavyāye na śikhāṃ cālayet tataḥ / pūrvāparau samau kāryau samāṃsau niścalau karau // MSS_4247 ākalitorukramapada- padmālaṃkṛtyanalpapuṇyabhavam / nijaguṇagurusvarūpaṃ kāvyañjayati prasannamatimadhuram // MSS_4248 ākalpaṃ murajinmukhendumadhuronmīlanmarunmādhurī- dhīrodāttamanoharaḥ sukhayatu tvāṃ pāñcajanyadhvaniḥ / līlālaṅghitameghanādavibhavo yaḥ kumbhakarṇavyathā- dāyī dānavadantināṃ daśamukhaṃ dikcakramākrāmati // MSS_4249 ākalpaṃ yadi varṣasi pratidinaṃ dhārāsahasraistathāpy- ambhodhau kalayatyagādhajaṭhare kastāvakīnaṃ śramam / ambhoda kṣaṇamātramujjhasi payaḥ pṛṣṭhe yadi kṣmābhṛtāṃ tat kiṃ na prasaranti nirjharasaridvyājena te kīrtayaḥ // MSS_4250 ākālpya talpaṃ śaśikāntikalpam udgrathya vīṭīḥ surapuṣpagarbhāḥ / dvāre dṛgantān parikalpayantī mano manojasya camaccakāra // MSS_4251 ā kalyād ā niśīthācca kukṣyarthaṃ vyāpriyāmahe / na ca nirvṛṇumo jātu śāntāstu sukhamāsate // MSS_4252 ākasmikasmitamukhīṣu sakhīṣu vijñā vijñāsvapi praṇayanihnavamācarantī / tatraiva raṅkunayanā nayanāravindam aspandamāhitavatī dayite gate'pi // MSS_4253 ākāṅkṣiṇaṃ kṣmāpatimandirāṇi praviśya pātālasahodarāṇi / adhogaternānyadupārjayanti phalaṃ bhujaṅgā iva vāyubhakṣyāḥ // MSS_4254 ākāṅkṣoccapade'hamātmakamatiḥ kārye manodhāraṇā ityevaṃvidhabhāvajātamucitaṃ dhartuṃ na cittāntare / vaiṣamyasya nivāraṇāya mṛgayestatkāraṇaṃ nāpare svātmanyeva gaveṣayetyatitarāṃ śreyaskaraṃ te sadā // MSS_4255 ākāraṃ vinigūhatāṃ ripubalaṃ jetuṃ samuttiṣṭhatāṃ tantraṃ cintayatāṃ kṛtākṛtaśatavyāpāraśākhākulam / mantriproktaniṣeviṇāṃ kṣitibhujāmāśaṅkināṃ sarvato duḥkhāmbhonidhivartināṃ sukhalavaḥ kāntāsamāliṅganam // MSS_4256 ākāraḥ kamanīyatākulagṛhaṃ līlālasā sā gatiḥ saṃparkaḥ kamalākaraiḥ kalatayā lokottaraṃ kūjitam / yasyeyaṃ guṇasaṃpadasti mahatī tasyāpi bhavyasya te saṃrabdhatvamasadgumadgukalahe nāhaṃ sahe haṃsa he // MSS_4257 ākāraḥ sa manoharaḥ sa mahimā tadvaibhavaṃ tadvayaḥ sā kāntiḥ sa ca viśvavismayakaraḥ saubhāgyabhāgyodayaḥ / ekaikasya viśeṣavarṇanavidhau tasyāḥ sa eva kṣamo yasyāsminnuragaprabhoriva bhavejjihvāsahasradvayam // MSS_4258 ākāraṇāya māntrikam āgatadūtasya vacanamādāya / kṛtvā pramāṇamādāv abhimantrya ca tatra mantraṇa // MSS_4259 ākāradāruṇo'yaṃ bhayamasmādityaniścayo'yamapi / bhavati mahābhairavamapi śivasya rūpaṃ śivāyaiva // MSS_4260 ākāraparivṛttistu buddheḥ paribhavaḥ punaḥ / āśāhānirivārthitvaṃ parāsutvamivāparam // MSS_4261 ākāramātravijñānasaṃpāditamanorathāḥ / dhanyāste ye na śṛṇvanti dīnāḥ kvāpyarthināṃ giraḥ // MSS_4262 ākāraveṣasaubhāgyaiḥ kandarpapratimo'pi san / yāsāṃ saṃgamamāsādya prāptaḥ ko vā na vañcanām // MSS_4263 ākāraśchādyamāno'pi na śakyo vinigūhitum / balāddhi vivṛṇotyeva bhāvamantargataṃ nṛṇām // MSS_4264 ākārasaṃvṛtiḥ kāryā suraktenāpi kāminā / raktaḥ paribhavaṃ yāti paribhūtaḥ kathaṃ priyaḥ // MSS_4265 ākārasadṛśaprajñaḥ prajñayā sadṛśāgamaḥ / āgamaiḥ sadṛśārambha ārambhasadṛśo'dayaḥ // MSS_4266 ākārālāpasaṃbhogair yadīyairlajjate janaḥ / aho vakroddhuragrīvas taireva karabho'dhamaḥ // MSS_4267 ākārāhīnakāntirnidhanavirahito yogadollāsabhāgī vikrānto viśvatulyaḥ kamalakalitadṛgvibhramotkṛṣṭamūrtiḥ / nānāśāpūrṇakīrtiḥ sukharasamayito vāraṇākrāntadeho yādṛgdeva tvamevaṃ bhavatu ripugaṇo'pyādivarṇapralopāt // MSS_4268 ākāreṇa tathā gatyā ceṣṭayā bhāṣitairapi / netravaktravikārābhyāṃ jñāyate'ntarhitaṃ manaḥ // MSS_4269 ākāreṇa nareṇa vānarayuvā vāhena vāleyako vyāghreṇaivaratho (?) gavāpi gavayaḥ siṃhena kauleyakaḥ / śyāmāṅgena pikena kāka iti [ca] spardhānubaddhādarā yadyapyatra tathāpi tadguṇagaṇasyāṃśaṃ labhante na te // MSS_4270 ākāreṇa śaśī girā parabhṛtaḥ pārāvataścumbane haṃsaścaṅkramaṇe samaṃ dayitayā ratyā vimarde gajaḥ / itthaṃ bhartari me samastayuvatiślāghyairguṇaiḥ sevite kṣuṇṇaṃ nāsti vivāhitaḥ patiriti syānnaiṣa doṣo yadi // MSS_4271 ākāreṇaiva caturās tarkayanti pareṅgitam / garbhasthaṃ ketakīpuṣpam āmodeneva ṣaṭpadāḥ // MSS_4272 ākāre madanaḥ sukāvyaracanācāturyayuktau guruḥ ṣaḍbhāṣāsvapi dṛśyate vyasanitā taṃ dṛṣṭavatyaḥ striyaḥ / svaprāṇeśvarasaṅgamaṃ sukhakaraṃ hitvā na jīvantyaho tasyānte kriyate'nayā tanayayābhyāsaḥ kalānāṃ katham // MSS_4273 ākārairiṅgitairgatyā ceṣṭayā bhāṣitena ca / netravaktravikāraiśca gṛhyate'ntargataṃ manaḥ // MSS_4274 ākārairna vidanti vakraphaṇitīrboddhuṃ na medhāvinaḥ śabdākhyeyanijāśayaṃ kulavadhūvargasya naitad vratam / grāme'smin ṛjuvācyavācakahatātmāno yuvāno jaḍās tattvajñopagatādhvagāvadhirayaṃ kāmajvaraḥ sahyatām // MSS_4275 ākāro na manoharaḥ śravaṇayoḥ śalyopamaṃ kūjitaṃ vaktraṃ viḍvikṛtaṃ kṛtāntasamayālambīdamālokitam / krīḍāsaṃvanane pṛthagjanacite vāsastarau kutsite tat kenāstu varāka kāka kanakāgāre tavāveśanam // MSS_4276 ākāśakuṇḍe sataḍiddhutāśe karoti homaṃ jhaṣaketudevaḥ / uccāṭanāyeva viyoginīnāṃ yadgarjitaṃ saiṣa hi mantrapāṭhaḥ // MSS_4277 ākāśataḥ patitametya nadādimadhyaṃ tatrāpi dhāvanasamutthamalāvaliptam / nānāvidhāvanigatāśucipūrṇamarṇo yattena śuddhimupayāti kathaṃ śarīram // MSS_4278 ākāśadeśāt paripātukāni laṅkeśaśīrṣāṇi sakuntalāni / kṣaṇaṃ nabhaḥ prāṃśumahīruhasya śikyāśritānīva phalāni rejuḥ // MSS_4279 ākāśadhāraṇāṃ kurvan mṛtyuṃ jayati niścitam / yatra tatra sthito vāpi sukhamatyantamaśnute // MSS_4280 ākāśa prasara prasarpata diśastvaṃ pṛthvi pṛthvī bhava pratyakṣīkṛtamādirājayaśasāṃ yuṣmābhirujjṛmbhitam / śrīmuddāpharaśāhapārthivayaśorāśeḥ samujjṛmbhaṇād bījocchvāsavidīrṇadāḍimadaśāṃ brahmāṇḍamārokṣyati // MSS_4281 ākāśamānasavigāhanarājahaṃsaṃ nārījanagrahilatānalinīmahebham / āghrāyamānaratināyakasaṃpradāya- dīkṣāguruṃ dṛśi niveśaya sundarīndum // MSS_4282 ākāśamutpatatu gacchatu vā digantam ambhonidhiṃ viśatu tiṣṭhatu vā yatheccham / janmāntarārjitaśubhāśubhakṛnnarāṇām chāyeva na tyajati karmaphalānubandhaḥ // MSS_4283 ākāśayānataṭakoṭikṛtaikapādās taddhemadaṇḍayugalānyavalambya hastaiḥ / kautūhalāt tava taraṅgavighaṭṭitāni paśyanti devi manujāḥ svakalevarāṇi // MSS_4284 ākāśavāpīsitapuṇḍarīkaṃ śāṇopalaṃ manmathasāyakānām / paśyoditaṃ śāradamutpalākṣi saṃdhyāṅganākandukamindubiṃbam // MSS_4285 ākāśaśyāmimānaṃ jaladharaghaṭanāṃ vā dadhānaṃ sudhāṃśuṃ nūnaṃ manye priyāsyaṃ śirasi śirasijairāhitāpūrvaśobham / yaddṛṣṭvā hanta harṣaṃ manasi kalayase jñānaśāntyādibhavyā- rāmorvījacchidāyai niśitataramasiṃ taṃ mahānto bruvanti // MSS_4286 ākāśasaudhamadhiruhya digaṅganānām aṅgeṣu nikṣipati kāmyamivāṅgarāgam / tārāvarodhavalito lalitātmajaśrīr jyotsnācchalena muditākhilaloka induḥ // MSS_4287 ākāśasaudhe śaśisaṃpaṭasthaṃ tamālanīlaṃ śivaliṅgamuccaiḥ / siddhāṅganeyaṃ rajanī sakāmā nakṣatraratnaiḥ paripūjatīva // MSS_4288 ākāśāt patitaṃ toyaṃ yathā gacchati sāgaram / sarvadevanamaskāraḥ keśavaṃ prati gacchati // MSS_4289 ākāśāt patitaṃ punarjalanidhau madhye ciraṃ saṃsthitaṃ paścād duḥsahadeharandhrajanitakleśānvitaṃ mauktikam / bāle bālakuraṅgalocanayuge ghoraṃ tapaḥ saṃcaran nāsābhūṣaṇatāmupaiti sakhi te bimbādharāpekṣayā // MSS_4290 ākāśe naṭanaṃ saroruhayuge mañjīramañjudhvaniḥ śītāṃśau kalakūjitaṃ kisalaye pīyūṣapānotsavaḥ / svargakṣoṇidhare nakhāt paribhavo dhvānte karākarṣaṇaṃ rambhāyāṃ rasanāravastaruṇayoḥ puṇyāni manyāmahe // MSS_4291 ākāśe paśya nemā nibiḍaghanaghaṭāḥ saṃbhṛtāgneyacūrṇā mañjūṣā bhānti tāsāmupari suradhanuḥ kaitavāt ketavo'mī / vidyunno nālayantraśrutimukhanipataddīptavarttiprakāśaḥ sainyaṃ mārasya manye sphurati vimathituṃ māninī mānadurgam // MSS_4292 ākiṃcanyaṃ ca rājyaṃ ca tulayā samatolayam / atyaricyata dāridryaṃ rājyādapi guṇādhikam // MSS_4293 ākiṃcanyaṃ sukhaṃ loke pathyaṃ śivamanāmayam / anamitramatho hyetad durlabhaṃ sulabhaṃ satām // MSS_4294 ākiṃcanyaṃ susaṃtoṣo nirāśīṣṭvamacāpalam / etadāhuḥ paraṃ śreya ātmajñasya jitātmanaḥ // MSS_4295 ākiṃcanyādatiparicayājjāyayopekṣyamāṇo bhūpālānāmananusaraṇād bibhyadevākhilebhyaḥ / gehe tiṣṭhan kumatiralasaḥ kūpakūrmaiḥ sadharmā kiṃ jānīte bhuvanacaritaṃ kiṃ sukhaṃ copabhuṅkte // MSS_4296 ākiṃcanye ca rājye ca viśeṣaḥ sumahānayam / nityodvigno hi dhanavān mṛtyorāsyagato yathā // MSS_4297 ākīrṇaḥ śobhate rājā na viviktaḥ kadācana / ye taṃ viviktamicchanti te tasya ripavaḥ smṛtāḥ // MSS_4298 ākuñcitāgrāṅgulinā tato'nyaḥ kiṃcitsamāvarjitanetraśobhaḥ / tiryagvisaṃsarpinakhaprabheṇa pādena haimaṃ vililekha pīṭham // MSS_4299 ākuñcitaikajaṅghaṃ darāvṛtordhvoru gopitārdhoru / sutanoḥ śvasitakramanamadṛ- udarasphuṭanābhi śayanamidam // MSS_4300 ākuñcitorū dvau yatra jānubhyāṃ dharaṇiṃ gatau / dardurakramamityāhuḥ sthānakaṃ dṛḍhabhedane // MSS_4301 ākuñcya pāṇimaśuciṃ mama mūrdhni veśyā mantrāmbhasāṃ pratipadaṃ pṛṣataiḥ pavitre / tārasvanaṃ prathitathūtkamadāt prahāraṃ hāhā hato'hamiti roditi viṣṇuśarmā // MSS_4302 ākuñcyāgraṃ nakhavilikhane paśyati bhrūvibhaṅgyā gāḍhāśleṣe vadati ca ha hā muñca muñceti vācam / keśākṛṣṭāvaruṇanayanā tāḍane sāśrunetrā nānābhāvaṃ śrayati taruṇī nāṭake manmathasya // MSS_4303 ākubjīkṛtapṛṣṭhamunnatavaladvaktrāgrapucchaṃ bhayād antarveśmaniveśitaikanayanaṃ niṣkampakarṇadvayam / lālākīrṇavidīrṇasṛkkavikacaddaṃṣṭrākarālānanaḥ śvā niḥśvāsanirodhapīvaragalo mārjāramāskandati // MSS_4304 ākumāramupadeṣṭumicchavaḥ saṃnivṛttimapathānmahāpadaḥ / yogaśaktijitajanmamṛtyavaḥ śīlayanti yatayaḥ suśīlatām // MSS_4305 ākulaścalapatatrikulānām āravairanuditauṣasarāgaḥ / āyayāvaharidaśvavipāṇḍus tulyatāṃ dinamukhena dināntaḥ // MSS_4306 ākṛtipremasarasā vilāsālasagāminī / visāre hanta saṃsāre sāraṃ sāraṅgalocanā // MSS_4307 ākṛteḥ kiṃcidullekho vibhāvayati lakṣaṇam / mahatopaplaveneva pīḍitaṃ candramaṇḍalam // MSS_4308 ākṛṣṭaḥ śikhayā nakhairvilikhitaḥ spṛṣṭaḥ kapolasthale maulau dāmabhirāhataḥ pratidiśaṃ krāman salīlaṃ pathi / itthaṃ vāravilāsinīkṛtaparīhāsasya daityādhvare viṣṇorvāmanaveṣavibhramabhṛto hāsormayaḥ pāntu vaḥ // MSS_4309 ākṛṣṭakaravālo'sau saṃparāye paribhraman / pratyarthisenayā dṛṣṭaḥ kṛtāntena samaḥ prabhuḥ // MSS_4310 ākṛṣṭapratanuvapurlataistaradbhis tasyāmbhas tadatha saromahārṇavasya / akṣobhi prasṛtavilolabāhupakṣair yoṣāṇāmurubhirurojagaṇḍaśailaiḥ // MSS_4311 ākṛṣṭaścakravākairnayanakalanayā bandhakībhirnirasto nāstaṃ drāgeti bhānurnivasati nalinībodhanidrāntarāle / sandhyādīpaprarohaṃ bahulatilarasavyāptapatrāntarālaṃ vāsāgāre diśantī hasati navavadhūkrodhadṛṣṭā bhujiṣyā // MSS_4312 ākṛṣṭiḥ kṛtacetasāṃ sumahatāmuccāṭanaṃ cāṃhasām ācaṇḍālamamūkalokasulabho vaśyaśca mokṣaśriyaḥ / no dīkṣāṃ na ca dakṣiṇāṃ na ca puraścaryāṃ manāgīkṣate mantro'yaṃ rasānāspṛgeva phalati śrīkṛṣṇanāmātmakaḥ // MSS_4313 ākṛṣṭibhagnakaṭakaṃ kena tava prakṛtikomalaṃ subhage / dhanyena bhujamṛṇālaṃ grāhyaṃ madanasya rājyamiva // MSS_4314 ākṛṣṭe kavacādahīndrarasanākalpe kṛpāṇe tvayā śrīmannāyaka rāmacandra bhavataḥ pratyarthināṃ veśmasu / gāhante sahasā lulāyacamarīśārdūlaśākhācarī- yakṣorakṣaśṛgālakolaśalabhṛdbhallūkabhillādayaḥ // MSS_4315 ākṛṣṭe yudhi kārmuke raghupatervāmo'bravīd dakṣiṇaṃ dānādānasubhojaneṣu purato yuktaṃ kimitthaṃ tava / kāmānyaḥ punarabravīnmama na bhīḥ praṣṭuṃ jagatsvāminaṃ chettuṃ rāvaṇavaktrapaṃktimiti yo dadyāt sa vo maṃgalam // MSS_4316 ākṛṣṭe yudhi kārmuke samavadad vāmaḥ karo dakṣiṇaṃ re re dakṣiṇahasta bhojanamahādānādi te kurvataḥ / paścād gaṃntumayuktamityatha punaḥ so'pyabravīdadravaṃ praṣṭuṃ rāghavamāśurāvaṇaśirovṛndāni bhindāni kim // MSS_4317 ākṛṣṭe vasanāñcale kuvalayaśyāmā trapādhaḥkṛtā dṛṣṭiḥ saṃvalitā rucā kucayuge svarṇaprabhe śrīmati / bālaḥ kaścana cūtapallava iti prāntasmitāsyaśriyaṃ śliṣyaṃstāmatha rukmiṇīṃ natamukhīṃ kṛṣṇaḥ sa puṣṇātu naḥ // MSS_4318 ākṛṣyante kariṇaḥ paṅkanimagnā mahadvipaireva / prāptāpado mahānta uddharaṇīyā mahāpuṃbhiḥ // MSS_4319 ākṛṣyādāvamandagrahamalakacayaṃ vaktramāsajya vaktre kaṇṭhe lagnaḥ sukaṇṭhaḥ punarapi kucayordattagāḍhāṅgasaṅgaḥ / baddhāsaktirnitambe patati caraṇayoryaḥ sa tādṛk priyo me bāle lajjā praṇaṣṭā nahi nahi kuṭile colakaḥ kiṃ trapākṛt // MSS_4320 ā keśagrahaṇānmitram akāryāt saṃnivartayan / avācyaḥ kasyacid bhavati kṛtayatno yathābalam // MSS_4321 ākopito'pi kulajo na vadatyavācyaṃ niṣpīḍito madhurameva vamet kilekṣuḥ / nīco jano guṇaśatairapi sevyamāno hāsyeṣu yad vadati tat kalaheṣvavācyam // MSS_4322 ākaumāraṃ samarajayinā kurvatorvīmavīrām etenāmī kathamiva diśāmīśitāro vimuktāḥ / antarjñātaṃ vapuṣi kalayā tasya te'ṣṭau praviṣṭāḥ prahvībhūte prabhavati nahi kṣatriyāṇāṃ kṛpāṇaḥ // MSS_4323 ā kaumārād gurucaraṇaśuśrūṣayā brahmavidyā- svāsthāyāsthāmahaha, mahatīmarjitaṃ kauśalaṃ yat / nidrāhetorniśi niśi kathāḥ śṛṇvatāṃ pārthivānāṃ kālakṣepaupayikamidamapyāḥ kathaṃ paryaṇaṃsīt // MSS_4324 ākrandāḥ stanitairvilocanajalānyaśrāntadhārāmbubhis tadvicchedabhuvaśca śokaśikhinastulyāstaḍidvibhramaiḥ / antarme dayitāmukhaṃ tava śaśī vṛttiḥ samaivāvayos tatkiṃ māmaniśaṃ sakhe jaladhara tvaṃ dagdhumevodyataḥ // MSS_4325 ākranditaṃ ruditamāhatamānane vā kasyārdramastu hṛdayaṃ kimataḥ phalaṃ vā / yasyā mano dravati yā jagatāṃ svatantrā tasyāstavāmba purataḥ kathayāmi khedam // MSS_4326 ākramya yad dvijairbhuktaṃ parikṣīṇaiśca bāndhavaiḥ / gobhiśca nṛpaśārdūla rājasūyād viśiṣyate // MSS_4327 ākramya yasya dordaṇḍam aricakraṃ prakāśate / prāpnoti puruṣo loke sa vaikuṇṭha iti prathām // MSS_4328 ākramya sarvaḥ kālena paralokaṃ ca nīyate / karmapāśavaśo jantus tatra kā paridevanā // MSS_4329 ākramyākramya sādhūnāṃ dārāṃścaiva dhanāni ca / bhokṣyanti niranukrośā rudatāmapi bhārata // MSS_4330 ākramyājeragrimaskandhamuccair āsthāyātho vītaśaṅkaṃ śiraśca / helālolā vartma gatvātimartyaṃ dyāmārohan mānabhājaḥ sukhena // MSS_4331 ākramyaikāmagrapādena jaṅghām anyāmuccairādadānaḥ kareṇa / sāsthisvānaṃ dāruvaddāruṇātmā kaṃcinmadhyāt pāṭayāmāsa dantī // MSS_4332 ākramyoccaiḥ śirasi vasatirbhūbhṛtāmunnatānāṃ toyādānaṃ tadapi jaladherlokasaṃtāpaśāntyai / dīrghā chāyā prakṛtimahati vyomni cābhogabandho he he megha spṛhayati na te kaḥ kiletthaṃ vratāya // MSS_4333 ākrāntaṃ valibhiḥ prasahya palitairatyantamāskanditaṃ vārdhakyaṃ ślathasaṃdhibandhanatayā niḥsthāma nirdhāma ca / etanme vapurasthikevalajaratkaṅkālamālokaya - - sthūlaśirākarālaparuṣatvaṅmātrapātrīkṛtam // MSS_4334 ākrāntapūrvā rabhasena sainikair digaṅganāvyomarajo'bhidūṣitā / bherīravāṇāṃ pratiśabditairghanair jagarja gāḍhaṃ gurumatsarādiva // MSS_4335 ākrāntamantararibhirmadamatsarādyair gātraṃ valīpalitarogaśatānuviddham / dāraiḥ sutaiśca gṛhamāvṛtamuttamarṇair mātaḥ kathaṃ bhavatu me manasaḥ prasādaḥ // MSS_4336 ākrāntāsu vasundharāsu yavanairāsetuhemācalaṃ vidrāṇe kṣitibhṛdgaṇe vikaruṇe nidrāti nārāyaṇe / nirvighnaprasare kalāvapi balānniṣkaṇṭakaṃ vaidikaṃ panthānaṃ kila tatra tatra paripātyeko hi lokottaraḥ // MSS_4337 ākrānteva mahopalena muninā śapteva durvāsasā sātatyaṃ bata mudriteva jatunā nīteva mūrcchāṃ viṣaiḥ / baddhevātanurajjubhiḥ paraguṇān vaktuṃ na śaktā satī jihvā lohaśalākayā khalamukhe viddheva saṃlakṣyate // MSS_4338 ākrānte śaiśave'sminnabhinavavayasā śāsanānmīnaketor bālāyā netrayugmaṃ śrutiyugamaviśad bhrūyugenāpi sārdham / vakṣojadvandvamuccairbahiriha niragācchroṇabimbena sākaṃ madhyaḥ saṃgṛhya baddhastrivalibhirabhitaḥ kārśyamaṅgīkaroti // MSS_4339 ākrāmantu tameva cūtamapi ca krośantu rephottaraṃ ḍimbho'smākamapīti vābhidadhatāṃ kākā varākāḥ svayam / gantavyaṃ kva tato'nyataḥ parabhṛta kṣantavyametāvadapy agre kasya nivedyatāmidamatikrānto vasanto'dhunā // MSS_4340 ākruśyamāno nākrośen manyureva titikṣataḥ / ākroṣṭāraṃ nirdahati sukṛtaṃ cāsya vindati // MSS_4341 ākruṣṭo'pi vrajati na ruṣaṃ bhāṣate nāpabhāṣyaṃ notkṛṣṭo'pi pravahati madaṃ śauryadhairyādidharmaiḥ / yo yāto'pi vyasanamaniśaṃ kātaratvaṃ na yāti santaḥ prāhustamiha sujanaṃ tattvabuddhyā vivecya // MSS_4342 ākrośakasamo loke suhṛdanyo na vidyate / yastu duṣkṛtamādāya sukṛtaṃ svaṃ prayacchati // MSS_4343 ākrośannāhvayannanyān ādhāvan maṇḍalaṃ rudan / gāḥ kālayati daṇḍena ḍimbhaḥ sasyāvatāriṇīḥ // MSS_4344 ākrośaparivādābhyāṃ vihiṃsantyabudhā budhān / vaktā pāpamupādatte kṣamamāṇo vimucyate // MSS_4345 ākrośena na dūyate na ca paṭuḥ proktaḥ samānandyate durgandhena na bādhyate na ca samaṃ modena saṃjīyate / strīratnena na rajyate na ca mṛtasnānena vidveṣyate mādhyasthena virājito vijayate ko'pyeṣa yogīśvaraḥ // MSS_4346 ākṣipantyaravindāni mugdhe tava mukhaśriyam / koṣadaṇḍasamagrāṇāṃ kimeṣāmasti duṣkaram // MSS_4347 ākṣipasi karṇamakṣṇā balirapi baddhastvayā tridhā madhye / iti jitasakalavadānye tanudāne lajjase sutanu // MSS_4348 ākṣiptasaṃpātamapetaśobham udvahni dhūmākuladigvibhāgam / vṛtaṃ nabho bhogikulairavasthāṃ paroparuddhasya purasya bheje // MSS_4349 ākṣiptā cāmaraśrīḥ prasabhamapahṛtaḥ pauṇḍarīko vilāsaḥ pracchanno vīrakambuḥ samajani vihitaḥ kaṇṭhabhārāya hāraḥ / lupto hāsaprakāśaḥ kamapi paribhavaṃ prāpitaḥ puṣparāśiś candrābhairyadyaśobhiḥ pratidharaṇibhujāṃ nihnutā kiṃ ca kīrtiḥ // MSS_4350 ākṣiptaiḥ pratipakṣabhūmipatibhiḥ kruddhena deva tvayā vitrastairna mahāyudhāni vividhānyāviṣkriyante yudhi / dūrāvarjitamaulayastava purastanvanti te kevalaṃ nānākārakirīṭaratnanikarairindrāyudhāni kṣitau // MSS_4351 ākṣepacaraṇalaṅghana- keśagrahakelikutukataralena / strīṇāṃ patirapi gururiti dharmaṃ na śrāvitā sutanuḥ // MSS_4352 ākṣepavacanaṃ tasya na vaktavyaṃ kadācana / anukūlaṃ priyaṃ cāsya vaktavyaṃ janasaṃsadi // MSS_4353 ākhuḥ kailāsaśailaṃ tulayati karaṭastārkṣyamāṃsābhilāṣī babhrurlāṅgūlamūlaṃ calayati capalastakṣakāhiṃ jighāṃsuḥ / bhekaḥ pāraṃ yiyāsurbhujagamapi mahāghasmarasyāmburāśeḥ prāyeṇāsannapātaḥ smarati samucitaṃ karma na kṣudrakarmā // MSS_4354 ākhunā bhakṣitasyātha nāmoccārya samuddharet / mārgadhūliṃ kṣiped dūraṃ tasya śīghraṃ sukhaṃ bhavet // MSS_4355 ākhubhyaḥ kiṃ khalairjñātaṃ khalebhyaśca kimākhubhiḥ / anyat paragṛhotkhātāt karma yeṣāṃ na vidyate // MSS_4356 ākhurvāñchati bhasmasūtraharaṇaṃ vyālastathā mūṣakaṃ vyālaṃ barhirayaṃ hariśca vṛṣabhaṃ gaṅgā tathā candrakam / itthaṃ duḥkhamaharniśaṃ śṛṇu vibho soḍhavyametat kathaṃ śaṃbhorātmadaśānibodhanaparaṃ tvāṃ pātu dīnaṃ vacaḥ // MSS_4357 ākheṭakaṃ vṛthākleśaṃ mūrkhaṃ vyasanasaṃsthitam / samālāpena yo yuṅkte sa gacchati parābhavam // MSS_4358 ākheṭakasya dharmeṇa vibhavāḥ syurvaśe nṛṇām / nṛprajāḥ prerayatyeko hantyanyo'tra mṛgāniva // MSS_4359 ākhyātanāmaracanācaturasrasaṃdhi- saddhātvalaṃkṛtiguṇaṃ sarasaṃ suvṛttam / āseduṣāmapi divaṃ kavipuṃgavānāṃ tiṣṭhatyakhaṇḍamiha kāvyamayaṃ śarīram // MSS_4360 ākhyāte hasitaṃ pitāmaha iti trastaṃ kapālīti ca vyāvṛttaṃ gururityasau dahana ityāviṣkṛtā bhīrutā / paulomīpatirityasūyitamatha vrīḍāvanamraṃ śriyā pāyād vaḥ puruṣottamo'yamiti ca nyastaḥ sa puṣpāñjaliḥ // MSS_4361 ākhyāyikānurāgī vrajati sadā puṇyapustakaṃ śrotum / daṣṭa iva kṛṣṇasarpaiḥ palāyate dānadharmebhyaḥ // MSS_4362 ākhyāstadīyā rucirārthapoṣā gāyanti kośādhikṛtāḥ satoṣāḥ / paraṃtu puṇyairiha harṣadhāma prāptaṃ tvayā saṃprati cūtanāma // MSS_4363 āgacchatāṃ ca tucchānām atucchānāṃ ca gacchatām / yadadhvani na saṃghaṭṭo ghaṭānāṃ tad vṛthā saraḥ // MSS_4364 āgacchatānavekṣita- pṛṣṭhenārthī varāṭakeneva / muṣitāsmi tena jaghanāṃ- śukamapi voḍhuṃ naśaktena // MSS_4365 āgacchadutsavo bhāti yathaiva na tathā gataḥ / himāṃśorudayaḥ sāyaṃ cakāsti na tathoṣasi // MSS_4366 āgacchadurvīndracamūsamutthair bhūreṇubhiḥ pāṇḍuritā mukhaśrīḥ / vispaṣṭamācaṣṭa haridvadhūnāṃ rūpaṃ patityāgadaśānurūpam // MSS_4367 āgacchantyavaguṇṭhayantyatha punaḥ paśyanti jighranti ca svārabdhaṃ madhumakṣikāṃ na kaṇamapyasya svayaṃ bhuñjate / dhanyastvanya upetya nirbhayamamūrutsārayan dūrataḥ svādaṃsvādamidaṃ svasaṃbhṛtamiva svacchandamānandati // MSS_4368 āgacchan sūcito yena yenānīto gṛhaṃ prati / prathamaṃ sakhi kaḥ pūjyaḥ kiṃ kākaḥ kiṃ kramelakaḥ // MSS_4369 āgacchāgaccha sajjaṃ kuru varaturagaṃ saṃnidhehi drutaṃ me khaṅgaḥ kvāsau kṛpāṇīmupanaya dhanuṣā kiṃ kimaṅga praviṣṭam / saṃrambhonnidritānāṃ kṣitibhṛti gahane'nyo'nyamevaṃ pratīcchan vādaḥ svapnābhidṛṣṭe tvayi cakitadṛśāṃ vidviṣāmāvirāsīt // MSS_4370 āgacchāmi jhaṭityahaṃ priyatame kāryaṃ vidhāyālpakaṃ gatvetastvamihaiva tiṣṭha vijane tāvadgṛhe sundare / ityuktvā sakhi vañcakaḥ sa tu gatastatra sthitā yā niśā sarvā sā hi gatā mamātikuṭilo no vai tathāpyāgataḥ // MSS_4371 āgataṃ vigrahaṃ vidvān upāyaiḥ praśamaṃ nayet / vijayasya hyanityatvād rabhasena na saṃpatet // MSS_4372 āgataḥ patiritīritaṃ janaiḥ śṛṇvatī cakitametya dehalīm / kaumudīva śiśirīkariṣyate locane mama kadā mṛgekṣaṇā // MSS_4373 āgataḥ pāṇḍavāḥ sarve duryodhanasamīhayā / tasmai gāṃ ca suvarṇaṃ ca ratnāni vividhāni ca // MSS_4374 āgatavyayaśīlasya kṛśatvamatiśobhate / dvitīyaścandramā vandyo na vandyaḥ pūrṇacandramāḥ // MSS_4375 āgataśca gataścaiva gatvā yaḥ punarāgataḥ / akarṇahṛdayo mūrkhas tatraiva nidhanaṃ gataḥ // MSS_4376 āgatānagaṇitapratiyātān vallabhānabhisisārayiṣūṇām / prāpi cetasi savipratisāre subhruvāmavasaraḥ sarakeṇa // MSS_4377 āgatānāmapūrṇānāṃ pūrṇānāmapi gacchatām / yadadhvani na saṃghaṭṭo ghaṭānāṃ tat saro'varam // MSS_4378 āgate kusumadhanvini tanvyā mānasād bahirabhūt kucakokaḥ / tiṣṭhatāsya sarasīruhacakṣuḥ khañjanena cakitaṃ sahasaiva // MSS_4379 āgatya praṇipātasāntvitasakhīdattāntare sāgasi svairaṃ kurvati talpapārśvanibhṛte dhūrte'ṅgasaṃvāhanam / jñātvā sparśavaśāt tayā kila sakhībhrāntyā svavakṣaḥ śanaiḥ khinnāsītyabhidhāya mīlitadṛśā sānandamāropitaḥ // MSS_4380 āgatya saṃprati viyogavisaṃṣṭhulāṅgīm ambhojinīṃ kvacidapi kṣapitatriyāmaḥ / etāṃ prasādayati paśya śanaiḥ prabhāte tanvaṅgi pādapatanena sahasraraśmiḥ // MSS_4381 āgatya samprati śaratsamayaḥ prasādād īṣadvihasya vikasatkumudacchalena / utsārya roṣamiva vāridharoparodham eṣa prasādayati digvanitāmukhāni // MSS_4382 āgatya satvaramasī ravirambarāntam ullāsya pādapatanaiḥ sphuṭasāṃdhyarāgaḥ / paśya prasādayati rāgavatīṃ pratīcī- dikkāminīṃ prakupitāmiva manyamānaḥ // MSS_4383 āgatyaiva kutaścideva gaganābhogaṃ ca kṛtvātmasāt bhāvābhāvavilokanāspadamamūn nītvendumukhyānapi / jājvalyaṃ jagato vidhāya kimapi prāptaḥ priyo'hnāṃ patir yātvastaṃ praviśatvathābdhimathavā merau paribhrāmyatu // MSS_4384 āgantau jāṅghike caiva sarve kākāḥ samāḥ smṛtāḥ / kṣetraje śakune grāhyaḥ kākolasteṣu sarvadā // MSS_4385 āgamaṃ nirgamaṃ sthānaṃ tathā vṛddhikṣayāvubhau / vicārya sarvapaṇyānāṃ kārayet krayavikrayau // MSS_4386 āgamarūpavicāriṇy adhikaraṇasahasraśikṣitavipakṣe / svāminijaiminiyoginy uparajyati hṛdayamasmadīyamidam // MSS_4387 āgamādeva narakāḥ śrūyante rauravādayaḥ / viṣayitvaṃ daridrāṇāṃ pratyakṣaṃ narakaṃ viduḥ // MSS_4388 āgamārthaṃ hi yatate rakṣaṇārthaṃ hi sarvadā / kuṭumbapoṣaṇe svāmī tadanye taskarā iva // MSS_4389 āgamiṣyanti te bhāvā ye bhāvā mayi bhāvinaḥ / ahaṃ tairanusartavyo na teṣāmanyato gatiḥ // MSS_4390 āgamena ca yuktyā ca yo'rthaḥ samabhigamyate / parīkṣya hemavad grāhyaḥ pakṣapātagraheṇa kim // MSS_4391 āgame yasya catvāri nirgame sārdhapañca ca / ativistāravistīrṇāś ciraṃ tiṣṭhanti no śriyaḥ // MSS_4392 āgamo'bhyadhiko bhogād vinā pūrvakramāgatāt / āgame'pi balaṃ naiva bhuktiḥ stokāpi yatra no // MSS_4393 āgarjadgirikuñjakuñjaraghaṭānistīrṇakarṇajvaraṃ jyānirghoṣamamandadundubhiravairādhmātamuttambhayan / velladbhairavaruṇḍamuṇḍanikarairvīro vidhatte bhuvaṃ tṛpyatkālakarālavaktravighasavyākīryamāṇāmiva // MSS_4394 āgarbhamābaddhamamarṣaśīlaḥ pituḥ smaran kṣatrakṛtāparādham / paraśvadhenaiva bhṛgupravīraḥ prāṇairviyojyāpi ripūṃśchinatti // MSS_4395 ā garbhād ā kulaparivṛḍhād ā caturvaktrato'pi tvatpādābjaprapadanaparān vetsi naścandramaule / māyāyāśca prapadanapareṣvapravṛttiṃ tvamāttha svāminnevaṃ sati yaducitaṃ tatra devaḥ pramāṇam // MSS_4396 āgaskāriṇi kaiṭabhapramathane tattāḍanārthaṃ ruṣā nābhīpaṅkajamastratāṃ gamayituṃ jāte prayatne śriyaḥ / svāvāsonmathanopapāditabhayabhrāntātmanastatkṣaṇ āda abrahmaṇyaparāḥ purātanamunervāgvṛttayaḥ pāntu vaḥ // MSS_4397 āgāradāhī mitraghnaḥ śākunirgrāmayājakaḥ / rudhirāndhe patantyete somaṃ vikrīṇate ca ye // MSS_4398 āgulphamālambitavalguveṇī vibhāti bālā kanakāṅgayaṣṭiḥ / uttīrṇamaurvīva vaśīkṛtorvī manobhuvaścampakacāpavallī // MSS_4399 āgneyāstrapravīṇaprabalamṛgabhaṭāḥ śatrusaṃkṣobhadakṣā yasya prauḍhapratāpānalabahalaśikhāsvindhanatvaṃ prayānti / so'yaṃ prācīpayodhiprahitakaratatītūrṇasaṃpūrṇakopo bāṅgālakṣoṇipālastribhuvanajanatāgītakīrti prarohaḥ // MSS_4400 āgneyīmeti śītādiva diśamaruṇo vāsarāḥ saṃkucantī- vāsaṃstarṣe'pi toyād vahati tanuśikhī śītapīḍāṃ pramārṣṭi (?) / talpe'nalpaprakopapravidalitadṛḍhāliṅganagranthibandhe labdhvā saṃdhānarandhraṃ nibiḍayati jaḍo dampatī mātariśvā // MSS_4401 āgneye yadi koṇe grāmasya purasya vā bhavati kūpaḥ / nityaṃ sa karoti bhayaṃ dāhaṃ ca samānuṣaṃ prāyaḥ // MSS_4402 āgneyyāmanalājī- vikayuvatipravaradhātulābhaśca / yāmye māṣakulatthaṃ bhojyaṃ gāndharvikairyogaḥ // MSS_4403 āghaṭṭayati mantrāṇi bruvan hāsyaṃ prapadyate / saṃbhāvayati doṣeṇa vṛtticchedaṃ karoti ca // MSS_4404 āghātaṃ nīyamānasya vadhyasyeva pade pade / āsannataratāṃ yāti mṛtyurjantordine dine // MSS_4405 āghūrṇadvapuṣaḥ skhalanmṛdugiraḥ kiñcillasadvāsaso revatyāṃ saniṣaṇṇaniḥsahabhujasyātāmranetradyuteḥ / śvāsāmodamadāndhaṣaṭpadakulavyādaṣṭak aṇṭhasrajaḥ pāyāsuḥ parimantharāṇi halino mattasya yātāni vaḥ // MSS_4406 āghūrṇitaṃ pakṣmalamakṣipadmaṃ prāntadyutiśvaityajitāmṛtāṃśu / asyā ivāsyāścaladindranīla- golāmalaśyāmalatāratāram // MSS_4407 āghrāṇaśravaṇāvalokanarasāsvādādayaścumbana- śraddhā vāgviṣavarṣaṇaṃ ca śiraso doṣā ime yairjanaḥ / mūḍho laṅghitasatpatho'yamiti saṃkruddhaḥ śaṭhānāṃ haṭhād yaḥ śīrṣāṇi kṛpāṇapāṇiralunāt tasmai namaḥ kalkine // MSS_4408 āghrātaṃ kamalaṃ priyeṇa sudṛśā smitvāpanītaṃ mukhaṃ dattaṃ vibhramakanduke nakhapadaṃ sītkṛtya gūḍhau stanau / dattā campakamālikorasi bhujānirbhinnaromāñcayā mīlallocanayā sthitaṃ praṇayinordūre'pi pūrṇo rasaḥ // MSS_4409 āghrātaṃ parilīḍhamugranakharaiḥ kṣuṇṇaṃ ca yaccarvitaṃ kṣiptaṃ yad bhuvi nīrasatvakupiteneti vyathāṃ mā kṛthāḥ / he māṇikya tavaitadeva kuśalaṃ yadvānareṇāgrahād antaḥsattvanirūpaṇāya sahasā cūrṇīkṛtaṃ nāśmanā // MSS_4410 āghrātaṃ maraṇena janma jarayā yātyujjvalaṃ yauvanaṃ saṃtoṣo dhanalipsayā śamasukhaṃ prauḍhāṅganāvibhramaiḥ / lokairmatsaribhirguṇā vanabhuvo vyālairnṛpā durjanair asthairyeṇa vibhūtirapyapahṛtā grastaṃ na kiṃ kena vā // MSS_4411 āghrātakṣoṇipīṭhaḥ khuraśikharasamākṛṣṭareṇusturaṅgaḥ puñjīkṛtyākhilāṅghrīn kramavaśavinamajjānurunmuktakāyaḥ / pṛṣṭhāntaḥpārśvakaṇḍūvyapanayanara sād dvistrirudvartitāṅgaḥ protthāya drāṅ nirīhaḥ kṣaṇamatha vapurāsyānupūrvyāṃ dhunoti // MSS_4412 āghrāya pustakaṃ dhanyāḥ sarvaṃ vidma iti sthitāḥ / śatakṛtvo'pi śṛṇvanto hā na vidmo jaḍā vayam // MSS_4413 āghrāya śramajamanindyagandhabandhuṃ niśvāsaśvasanamasaktamaṅganānām / āraṇyāḥ sumanasa īṣire na bhṛṅgair aucityaṃ gaṇayati ko viśeṣakāmaḥ // MSS_4414 āghrāyāghrāya gandhaṃ vikṛtamukhapuṭo darśayan dantapaṅktiṃ dhāvannunmuktanādo muhurapi rabhasākṛṣṭayā pṛṣṭhalagnaḥ / gardabhyāḥ pādaghātadviguṇitasurataprītirākṛṣṭaśiśno vegādāruhyamuhyannavatarati kharaḥ khaṇḍitecchaścirāya // MSS_4415 ācakṣmahe bata kimadyatanīmavasthāṃ tasyādya vindhyaśikharasya mahonnatasya / yatraiva sapta munayastapasā niṣeduḥ so'yaṃ kilādya vasatih piśitāśanānām // MSS_4416 ācamyādharasindhuvāri kabarīsaṃbhārasaṃmārjite svedāmbhaḥsnapite kapolavigalatkāśmīrapaṅkojjvale / kāñcīmantrarutena nirbharagalanmuktākalāpasrajā dhanyasyorasi ghūrṇamānanayanā pañceṣumabhyarcati // MSS_4417 ācarati durjano yat sahasā manaso'pyagocarānarthān / tanna na jāne jāne spṛśati manaḥ kiṃ tu naiva niṣṭhuratām // MSS_4418 ācaran bahubhirvairam alpakairapi naśyati / janaiḥ pratyāyito'mātyaṃ pretamityatyajannṛpaḥ // ācarecca sakalāṃ raticaryāṃ kāmasūtravihitāmanavadyām / deśakālabalaśaktyanurodhād vaidyatantrasamayoktyaviruddhām // MSS_4419 ācāntakāntirunnidrair mayūkhairahimatviṣaḥ / dhūsarāpi kalā cāndrī kiṃ na badhnāti locanam // MSS_4420 ācāraṃ bhajate tyajatyapi madaṃ vairāgyamālambate kartuṃ vāñchati saṅgabhaṅgagalitottuṅgābhimānaṃ tapaḥ / daivanyastaviparyayaiḥ sukhaśikhābhraṣṭaḥ praṇaṣṭo janaḥ prāyastāpavilīnalohasadṛśīmāyāti karmaṇyatām // MSS_4421 ācāraḥ kulamākhyāti deśamākhyāti bhāṣaṇam / saṃbhramaḥ snehamākhyāti vapurākhyāti bhojanam // MSS_4422 ācāraḥ kulamākhyāti vapurākhyāti bhojanam / vacanaṃ śrutamākhyāti snehamākhyāti locanam // MSS_4423 ācāraḥ khalu kartavyaḥ prāṇaiḥ kaṇṭhagatairapi / ācāraiḥ śudhyate deho vastraṃ kṣārodakairiva // MSS_4424 ācāraḥ paramo dharma ācāraḥ paramaṃ tapaḥ / ācāraḥ paramaṃ jñānam ācārāt kiṃ na sādhyate // MSS_4425 ācāraḥ paramo dharmaḥ śrutyuktaḥ smārta eva ca / tasmādasmin sadā yukto nityaṃ syādātmavān dvijaḥ // MSS_4426 ācāraḥ paramo dharmaḥ sarveṣāmiti niścayaḥ / hīnācāraparītātmā pretya ceha ca naśyati // MSS_4427 ācāraḥ prathamo dharmo nṛṇāṃ śreyaskaro mahān / ihaloke parā kīrtiḥ paratra paramaṃ sukham // MSS_4428 ācāra ityavahitena mayā gṛhītā yā vetrayaṣṭiravarodhagṛheṣu rājñaḥ / kāle gate bahutithe mama saiva jātā prasthānaviklavagateravalambanāya // MSS_4429 ācāradhārādhavalīkṛtānāṃ rādhādhavārādhanamānasānām / vidyāvivekonnatibhūṣitānāṃ bhavādṛśānāmiha kā praśaṃsā // MSS_4430 ācāraprabhavo dharmo nṛṇāṃ śreyaskaro mahān / ihaloke parā kīrtiḥ paratra paramaṃ sukham // MSS_4431 ācāraprerako rājā hyetat kālasya kāraṇam / yadi kālah pramāṇaṃ hi kasmād dharmo'sti kartṛṣu // MSS_4432 ācāramācara cirād ālasyamapāsya jātyucitam / lokānurāgasādhanam ārādhanametadeva hareḥ // MSS_4433 ācārasaṃbhavo dharmo dharmād vedāḥ samutthitāḥ / vedairyajñāḥ samutpannā yajñairdevāḥ pratiṣṭhitāḥ // MSS_4334 ācārahīnaṃ na punanti vedā yadyapyadhītā saha ṣaḍbhiraṅgaiḥ / chandāṃsyenaṃ mṛtyukāle tyajanti nīḍaṃ śakuntā iva jātapakṣāḥ // MSS_4435 ācārahīnasya tu brāhmaṇasya vedāḥ ṣaḍaṅgāstvakhilāḥ sayajñāḥ / kāṃ prītimutpādayituṃ samarthā andhasya dārā iva darśanīyāḥ // MSS_4436 ācārāt phalate dharma ācārāt phalate dhanam / ācārācchriyamāpnoti ācāro hantyalakṣaṇam // MSS_4437 ācārād vicyuto vipro na vedaphalamaśnute / ācāreṇa tu saṃyuktaḥ saṃpūrṇaphalabhāk smṛtaḥ // MSS_4438 ācārāllabhate dharmam ācārāllabhate dhanam / ācārācchriyamāpnoti ācāro hantyalakṣaṇam // MSS_4439 ācārāllabhate hyāyur ācārādīpsitāṃ prajām / ācārād dhanamakṣayyam ācāro hantyalakṣaṇam // MSS_4440 ācārāllabhate hyāyur ācārāllabhate śriyam / ācārāt kīrtimāpnoti puruṣaḥ pretya ceha ca // MSS_4441 ācāro grāmavāsānto gṛhāntā prabhutā striyaḥ / nṛpaśrīrbrahmaśāpāntā phalāntaṃ brahmavarcasam // MSS_4443 ācāryaḥ saptayuddhaḥ syāc caturyuddhastu bhārgavaḥ / dvābhyāṃ caiva bhaved yodha ekena gaṇako bhavet // MSS_4444 ācāryaḥ sarvaceṣṭāsu loka eva hi dhīmataḥ / anukuryāt tamevāto laukikārthe parīkṣakaḥ // MSS_4445 ācāryamānīya śubhe'hni kāryaṃ paiṣṭaṃ śvayugmaṃ śucirarcayitvā / kṣīreṇa bhojyaṃ bhaṣaṇasya tuṣṭyai dadyāt kumārīśiśubāndhavebhyaḥ // MSS_4446 ācāryaśca pitā caiva mātā bhrātā ca pūrvajaḥ / nārtenāpyavamantavyā brāhmaṇena viśeṣataḥ // MSS_4447 ācāryā narapatayaśca tulyaśīlā na hyeṣāṃ paricitirasti sauhṛdaṃ vā / śuśrūṣāṃ ciramapi samcitāṃ prayatnāt saṃkruddhā raja iva nāśayanti meghāḥ // MSS_4448 ācāryeṇa dhanurdeyaṃ brāhmaṇe suparīkṣite / lubdhe dhūrte kṛtaghne ca mandabuddhau na dīyate // MSS_4449 ācāryopāsanaṃ vedaśāstrārtheṣu vivekitā / tatkarmaṇāmanuṣṭhānaṃ saṅgaḥ sadbhirgiraḥ śubhāḥ // MSS_4450 stryālokālambhavigamaḥ sarvabhūtātmadarśanam / tyāgaḥ parigrahāṇāṃ ca jīrṇakāṣāyadhāraṇam // MSS_4451 viṣayendriyasaṃrodhas tandrālasyavivarjanam / śarīraparisaṃkhyānaṃ pravṛttiṣvaghadarśanam // MSS_4452 nīrajastamasā sattvaśuddhirniḥspṛhatā śamaḥ / etairupāyaiḥ saṃśuddhaḥ sa hi yogyamṛtībhavet // MSS_4453 ācāryo brahmaṇo mūrtiḥ pitā mūrtiḥ prajāpateḥ / bhrātā marutpatemūrtir mātā sākṣāt kṣitestanuḥ // MSS_4454 dayāyā bhaginī mūrtir dharmasyātmātithiḥ svayam / agnerabhyāgato mūrtiḥ sarvabhūtāni cātmanaḥ // MSS_4455 ācāryo brahmaṇo mūrtiḥ pitā mūrtiḥ prajāpateḥ / mātā pṛthivyā mūrtiśca bhrātā svo mūrtirātmanaḥ // MSS_4456 ācāryo brahmalokeśaḥ prājāpatye pitā prabhuḥ / atithistvindralokeśo devalokasya cartvijaḥ // MSS_4457 ācāryau dvārihetau (?) śarakalaśabharau (?) droṇabhūstatsamāno bhīṣmastātasya tāto dhanuṣi na sadṛśāḥ karṇaduryodhanādyāḥ / itthaṃ hantavyacintākulahṛdayatalā kauravāṇāṃ purastād dīvyaddoḥstambhaśālī samiti vijayate pāṇḍavah khāṇḍavāriḥ // MSS_4458 ācinvānamahanyahanyahani sākārān vihārakramān ārundhānamarundhatīhṛdayamapyārdrasmitārdraśriyā / ātanvānamananyajanmanayanaślāghyāmanarghyāṃ daśām ānandaṃ vrajasundarīstanataṭīsāmrājyamujjṛmbhate // MSS_4459 ācīrṇamaśubhaṃ karma dvijā bhogāya kalpate / aveṣṭitagalo nāgaḥ kimadaṣṭvā hi gacchati // MSS_4460 ācumbitaṃ kāmivareṇa harṣāt sakāmavāmācibukaṃ manojñam / śṛṅgārasatsaṃpuṭapadmamadhye bhṛṅgābhidhaḥ (?) korakavad vibhāti // MSS_4461 ācumbya bimbādharamaṅgavallīm āliṅgya saṃspṛśya kapolapālim / śrīkhaṇḍamādāya kareṇa kāntaḥ saṃtrāsayāmāsa saroruhākṣīm // MSS_4462 ācūḍamācaraṇamamba tavānuvāram antaḥsmaran bhuvanamaṅgalamaṅgamaṅgam / ānandasāgarataraṅgaparamparābhir āndolito na gaṇayāmi gatānyahāni // MSS_4463 ācchanne kṣititejasī manasijavyāpārameyaṃ manaḥ svātmā ca dvayametadasti daśamaṃ dravyaṃ pareṣāṃ tamaḥ / kālākāśadiśāṃ nirastamadhunā nāmāpi varṣāgame dravyaṃ vāri guṇaśca vāridaravaḥ karmāpi vārikriyā // MSS_4464 ācchādayasi kiṃ mugdhe vastreṇādharapallavam / khaṇḍitā eva śobhante vīrādharapayodharāḥ // MSS_4465 ācchāditāyatadigambaramuccakairgām ākramya saṃsthitamudagraviśālaśṛṅgam / mūrdhniskhalattuhinadīdhitikoṭimenam udvīkṣya ko bhuvi na vismayate nageśam // MSS_4466 ācchādya puṣpapaṭameṣa mahāntamanta- rāvartibhirgṛhakapotaśirodharābhaiḥ / svāṅgāni dhūmarucimāguravīṃ dadhānair dhūpāyatīva paṭalairnavanīradānām // MSS_4467 ācchidya priyataḥ kadambakusumaṃ yasyāridārairnavaṃ yātrābhaṅgavidhāyino jalamucāṃ kālasya cihnaṃ mahat / hṛṣyadbhiḥ paricumbitaṃ nayanayornyastaṃ hṛdi sthāpitaṃ sīmante nihitaṃ kathaṃcana tataḥ karṇāvataṃsīkṛtam // MSS_4468 ācchidya lakṣmīmita eva pūrvam atraiva visrambhasukhaprasuptaḥ / ekaḥ paraṃ veda sa kaiṭabhārir mahāśayatvaṃ makarālayasya // MSS_4469 ācchidyoragamaṇḍalīkabalanākāṅkṣārasaṃ patriṇāṃ bharturyena śarīradānavidhinā manye jagadrakṣitam / no cet tena garutmatā kabalite śeṣe nirālambanā kva kṣoṇī kva payodharāḥ kva girayaḥ kvaite diśāṃ nāyakāḥ // MSS_4470 ājagāma yadā lakṣmīr nārikelaphalāmbuvat / nirjagāma yadā lakṣmīr gajabhuktakapitthavat // MSS_4471 ājananādāmaraṇā- dabhyasyatu vāyasastapasyatu vā / ekāmapi kākalikāṃ kokilakānteva nākalayet // MSS_4472 ājananādāmaraṇā- dabhyasyatu vāyasastapasyatu vā / kekivadekāṃ kekāṃ kokilavat pañcamaṃ ca kiṃ kurute // MSS_4473 ājanmakalpatarukānanakāmacārī yatkautukādupagataḥ kuṭajaṃ milindaḥ / tatkarmaṇaḥ susadṛśaṃ phalametadeva yatprāpya sāmyamadhunā madhumakṣikābhiḥ // MSS_4474 ā janmanaḥ kuśalamaṇvapi re kujanman pāṃso tvayā yadi kṛtaṃ vada tattvametat / utthāpito'syanalasārathinā yadarthaṃ duṣṭena tatkuru kalaṅkaya viśvametat // MSS_4475 ā janmanaḥ pratimuhūrtaviśeṣaramyāṇy āceṣṭitāni tava saṃprati tāni tāni / cāṭūni cārumadhurāṇi ca saṃsmṛtāni dehaṃ dahanti hṛdayaṃ ca vidārayanti // MSS_4476 ā janmanaḥ śāṭhyamaśikṣito yas tasyāpramāṇaṃ vacanaṃ janasya / parātisamdhānamadhīyate yair vidyeti te santu kilāptavācaḥ // MSS_4477 ā janmanaḥ sahajatulyarvivartamāna- daurgatyato'sti paramo na suhṛnmamānyaḥ / yenātmano'parigaṇayya vināśamāśu deva tvadāśrayaṇapuṇyadhanaḥ kṛto'smi // MSS_4478 ā janmanaḥ saha nivāsitayā mayaiva mātuḥ payodharapayo'pi samaṃ nipīya / tvaṃ puṇḍarīkamukha bandhutayā nirastam eko nivāpasalilaṃ pibasītyayuktam // MSS_4479 ā janmano vihitabhaktirananyanāthaḥ sārathyakarmaṇi ca dakṣatayā niyuktaḥ / nādyāpyavāpa caraṇāvaruṇo'pi sūryāt puṇyairvinā nahi bhavanti manīṣitāni // MSS_4480 ājanmabrahmacārī pṛthulabhujaśilāstambhavibhrājamāna- jyāghātaśreṇisamjñāntaritavasumatī cakrajaitrapraśastiḥ / vakṣaḥ pīṭhe ghanāstravraṇakiṇakaṭhine saṃkṣṇuvānaḥ pṛṣatkān prāpto rājanyagoṣṭhīvanagajamṛgayā kautukī jāmadagnyaḥ // MSS_4481 ājanmabrahmacārī sakalaripukulānalpakālāgnikalpaḥ kalpāntaḥ kalpakartā kapiśatanuruciḥ kāmagaḥ kāmadātā / kāntaḥ kāmāribandhuḥ kapikulatilakaḥ kopanaḥ komalāṅgaḥ kauśalyāsūnudūtaḥ kalayatu kuśalaṃ vāyuputraściraṃ vaḥ // MSS_4482 ājanmaviṣasaṃbhogāt kanyā viṣamayī kṛtā / sparśocchvāsādibhirhanti tasyāstvetat parīkṣaṇam // MSS_4483 ājanmavyavasāyinā kratuśatairārādhya puṣpāyudhaṃ kenākāri purā tanūdari tanutyāgaḥ prayāgabhrame / yasyārthe sakhi lolanetranalinīnālāyamānaskhalad- baṣpāmbhaḥpatanāntarālavalitagrīvaṃ pathaḥ paśyasi // MSS_4484 ājanmasiddhaṃ kauṭilyaṃ khalasya ca halasya ca / soḍhuṃ tayormūkhākṣepam alamekaiva sā kṣamā // MSS_4485 ājanmasevitaṃ dānair mānaiśca paripoṣitam / tīkṣṇavākyānmitramapi tatkālaṃ yāti śatrutām / vakroktiśalyamuddhartuṃ na śakyaṃ mānasaṃ yataḥ // MSS_4486 ājanmasthitayo mahīruha ime kūle samunmūlitāḥ kallolāḥ kṣaṇabhaṅgurāḥ punaramī nītāḥ parāmunnatim / antaḥ prastarasaṃgraho bahirapi bhraśyanti gandhadrumā bhrātaḥ śoṇa na so'stiyo na hasati tvatsaṃpadāṃ viplave // MSS_4487 ājanmānugate'pyasmin nāle vimukhamambujam / prāyeṇa guṇapūrṇeṣu rītirlakṣmīvatāmiyam // MSS_4488 ājanmaiva tamaḥ suhṛtkuṭilatā vaktre girāṃ nirgamo grāmotsādakaraḥ śmaśānaviṭapī prāyeṇa yasyāśrayaḥ / dhig dhātaḥ sasṛje sa eva malinaḥ krūraḥ kathaṃ kauśikaḥ sṛṣṭo vā kimakalpyatāsya bhavatā kalpāntamāyuḥ sthiram // MSS_4489 ājānulambibāhuḥ kambugrīvo balī caturdaṃṣṭraḥ / bhāgyanidhiḥ pṛthuvakṣā laghumadhurāśī ca padmākṣaḥ // MSS_4490 ājāvasau coḍanṛpasya senā mahāvanasyāśvamṛgākulasya / mattebhasāradrumapūrṇitasya dāvānalo'bhūccalamūrticaṇḍaḥ // MSS_4491 ājīvaḥ kapaṭānurāgakalayā doṣo na duḥśīlatā vaidhavyaṃ na ca bādhate sadasatoḥ saṃbhāvanāvyatyayāt / yatkiṃcitkaraṇe parasvaharaṇa vrīḍā na pīḍākarī no vā rājabhayaṃ ca hī bata sukhaṃ jīvanti vārastriyaḥ // MSS_4492 ā jīvanāstāt praṇayāḥ kopāstatkṣaṇabhaṅgurāḥ / parityāgāśca niḥsaṅgā bhavanti hi mahātmanām // MSS_4493 ājīvitāntāḥ praṇayāḥ kopāśca kṣaṇabhaṅgurāḥ / parityāgāśca niḥsaṅgā na bhavanti mahātmanām // MSS_4494 ājīvocchittaye yāsāṃ prītidveṣāvubhau hi tau / kathaṃ nu khalu tau tāsāṃ syātāmupari kasyacit // MSS_4495 ājīvyaḥ sarvabhūtānāṃ rājā parjanyavad bhavet / nirājīvyaṃ tyajantyenaṃ śuṣkaṃ sara ivāṇḍajāḥ // MSS_4496 ājīvyaikataraṃ bhāvaṃ yastvanyamupajīvati / na tasmād vindate kṣemaṃ jārānnāryasatī yathā // MSS_4497 ājau tvadvājirājiprakharakhurataranyāsalīlābhirurvyāṃ dīrṇāyāṃ deva niryannaviralamavanīpāla pātālavahniḥ / aśnīyād viśvameva pratinṛpativadhūnetradhārāmbudhārā- vārā yadyenamārādarikuladamana drāṅ na nirvāpayeyuḥ // MSS_4498 ājñāṃ manmathacakravartinṛpaterādāya niḥśaṅkadhīr bhrāmyadbhṛṅgamahājanān pikagirā sākūtamākārayan / kuñjāṭe cyutapatrasaṃstaravati śrīmān vasantābhidho vyāpārī sumanomarandavasubhir vāṇijyamālambate // MSS_4499 ājñākaraśca tāḍana- paribhavasahanaśca satyamahamasyāḥ / na tu śīlaśītaleyaṃ priyetaradvaktumapi veda // MSS_4500 ājñā kākuryācñā- kṣepo hasitaṃ ca śuṣkaruditaṃ ca / iti nidhuvanapāṇḍityaṃ dhyāyaṃstasyā na tṛpyāmi // MSS_4501 ājñā kīrtiḥ pālanaṃ brāhmaṇānāṃ dānaṃ bhogo mitrasaṃrakṣaṇaṃ ca / yeṣāmete ṣaḍguṇā na pravṛttāḥ ko'rthas teṣāṃ pārthivopāśrayeṇa // MSS_4502 ājñā tejaḥ pārthivānāṃ sā ca vāci pratiṣṭhitā / yatte brūyurasat sadvā sa dharmo vyavahāriṇām // MSS_4503 ājñāpayiṣyasi padaṃ dāsyasi dayitasya śirasi kiṃ tvarase / asamayamānini mugdhe mā kuru bhagnāṅkuraṃ prema // MSS_4504 ājñābhaṅgakarān rājā na kṣameta sutānapi / viśeṣaḥ ko nu rājñaśca rājñaścitragatasya ca // MSS_4505 ājñābhaṅgo narendrāṇāṃ brāhmaṇānāmanādaraḥ / pṛthak śayyā ca nārīṇām aśastravihito vadhaḥ // MSS_4506 ājñāmavāpya mahatīṃ dviṣatāṃ nikhātān- nirvartya tāṃ sapadi labdhamukhaprasādaḥ / uccaiḥ pramodamanumoditadarśanaḥ san dhanyo namasyati padāmburuhaṃ prabhūṇām // MSS_4507 ājñāmātraphalaṃ rājyaṃ brahmacaryaphalaṃ tapaḥ / jñānamātraphalā vidyā dattabhuktaphalaṃ dhanam // MSS_4508 ājñāmeva muner nidhāya śirasā vindhyācala sthīyatām atyuccaiḥ padamicchatā punariyaṃ no laṅghanīyā tvayā / mainākādimahīdhralabdhavasatiṃ yaḥ pītavānambudhiṃ tasya tvāṃ gilataḥ kapolamilanakleśo'pi kiṃ jāyate // MSS_4509 ājñā mauliṣu bhūbhujāṃ bhayarujā citteṣu durmedhasāṃ prītiḥ satsu diśāsu kīrtiratulā yenārpitā sarvataḥ / sarvaṃ rājyamakaṇṭakaṃ ca vihitaṃ dhvastā dviṣāṃ saṃpadaḥ so'sau saṃmatavaibhavo vijayate śrīrājanārāyaṇaḥ // MSS_4510 ājñārūpeṇa yā śaktiḥ sarveṣāṃ mūrdhani sthitā / prabhuśaktir hi sā jñeyā prabhāvamahitodayā // MSS_4511 ājñā śakraśikhāmaṇipraṇayinī śāstrāṇi cakṣurnavaṃ bhaktirbhūtapatau pinākini padaṃ laṅketi divyā purī / utpattirdruhiṇānvaye ca tadaho nedṛg varo labhyate syāccedeṣa na rāvaṇaḥ kva nu punaḥ sarvatra sarve guṇāḥ // MSS_4512 ājñāsaṃpādinīṃ dakṣāṃ vīrasūṃ priyavādinīm / yo'dṛṣṭadoṣāṃ tyajati so'kṣayaṃ narakaṃ vrajet // MSS_4513 ājñeva śambarariporavalaṅghanīyā vāñcheva vigrahavatī vaśagā dṛśor me / anyārthameva kimutāpaṇamabhyupaiti saṃdeśamānayati sā kimu sārasākṣyāḥ // MSS_4514 āñjasyaṃ vyavahārāṇām ārjavaṃ paramaṃ dhiyām / svātantryamapi tantreṣu sūte kāvyapariśramaḥ // MSS_4515 āṭīkase'ṅgakarighoṭīpadātijuṣi vāṭībhuvi kṣitibhujāṃ ceṭī bhavaṃstadapi śāṭīnate vapuṣi vīṭīnavādhivadanaṃ / koṭīraratnaparipāṭī bhṛśāruṇitajūṭīvidhuntanulasan pāṭīraliptimibhadhāṭījuṣaṃ suravadhūṭīnutāṃ bhaja śivam // MSS_4516 āṭopena paṭīyasā yadapi sā vāṇī kaverāmukhe khelantī prathate tathāpi kurute no sanmanorañjanam / na syād yāvadamandasundaraguṇālaṃkārajhaṃkāritaḥ saprasyandilasadrasāyanarasāsārānusārī rasaḥ // MSS_4517 āḍhyarājakṛtotsāhair hṛdayasthaiḥ smṛtairapi / jihvāntaḥkṛṣyamāṇeva na kavitve pravartate // MSS_4518 āḍhyasya kiṃ ca dānena suhitasyāśanena kim / kiṃ śaśāṅkena śītāloḥ kiṃ ghanena himāgame // MSS_4519 āḍhyānāṃ māṃsaparamaṃ madhyānāṃ gorasottaram / tailaprāyaṃ daridrāṇāṃ bhojanaṃ bharatarṣabha // MSS_4520 āḍhyānnivāpalambho niketagāmī ca picchilaḥ panthāḥ / dvayamākulayati cetaḥ skandhāvāradvijātīnām // MSS_4521 āḍhyo vāpi daridro vā duḥkhitaḥ sukhito'pi vā / nirdoṣo vā sadoṣo vā vayasyaḥ paramā gatiḥ // MSS_4522 ātatāyinamāyāntaṃ hanyādevāvicārayan / hananādeva nistāro narakāt tasya duṣkṛteḥ // MSS_4523 ātatāyinamāyāntam api vedāntapāragam / jighāṃsantaṃ jighāṃsīyān na tena brahmahā bhavet // MSS_4524 ātanvadbhirdikṣu patrāgranādaṃ prāptairdūrādāśu tīkṣṇairmukhāgraiḥ / ādau raktaṃ sainikānāmajīvair jīvaiḥ paścāt patripūgairapāyi // MSS_4525 ātapatyaviduṣāmamṛtāṃśum aṃśumantamapi raśmisahasre / rāgiṇāṃ bhavati lakṣaṇamindor indranīlaśakalacchavilakṣma // MSS_4526 ātapāsahanaḥ pāṇḍuḥ śākhāhīno muhur yadi / akālaphalapākī syāc chākhī pittātmakaḥ kṛśaḥ // MSS_4527 ātape dhṛtimatā saha vadhvā yāminīvirahiṇā vihagena / sehire na kiraṇā himaraśmer duḥkhite manasi sarvamasahyam // MSS_4528 ātaralāghavahetor murahara tariṃ tavāvalambe / apaṇaṃ paṇamiha kuruṣe nāvikapuruṣe na viśvāsaḥ // MSS_4529 ātāmratāmapanayāmi vivarṇa eṣa lākṣākṛtāṃ caraṇayostava devi mūrdhnā / kopoparāgajanitāṃ tu mukhendubimbe hartuṃ kṣamo yadi paraṃ karuṇāmayi syāt // MSS_4530 ātāmrāḥ kiraṇā ravernavadalatvakpallavāḥ pādapāḥ vallyastārakatulyakāntisumanaḥsaurabhyasaṃbhāvitāḥ / vātyasmin madhumattaṣaṭpadapadavyādhūtacūtadruma- prāgbhāraprapatatparāgapaṭalāmodī marud dākṣiṇaḥ // MSS_4531 ātāmrābhā roṣabhājaḥ kaṭāntād āśūtkhāte mārgaṇe dhūrgatena / niścyotantī nāgarājasya jajñe dānasyāho lohitasyeva dhārā // MSS_4532 ātāmrāyatalocanāṃśulaharīlīlāsudhāp yāyitaiḥ gītāmreḍitadivyakelibharitaiḥ sphītaṃ vrajastrījanaiḥ / svedāmbhaḥkaṇabhūṣitena kimapi smereṇa vaktrendunā pādāmbhojamṛdupracārasubhagaṃ paśyāmi dṛśyaṃ mahaḥ // MSS_4533 ātāmre nayane sphuran kucabharaḥ śvāso na viśrāmyati svedāmbhaḥkaṇadanturaṃ tava mukhaṃ hetustu no lakṣyate / dhik ko veda manaḥ striyā iti girā ruṣṭāṃ priyāṃ bhīṣayaṃs tasyāstatkṣaṇakātarekṣaṇaparispṛṣṭo hariḥ pātu vaḥ // MSS_4534 ātāmrau pūjitāvoṣṭhau lelihānau mṛdutvacau / jihvā raktā ca tanvī ca tālu raktaṃ praśasyate // MSS_4535 ātāruṇyodbhedāt kānte dṛṣṭiryathā nyastā / sāmājikamadhyasthā kathamanyā samupayāti parabhāgam // MSS_4536 ātithyaṃ brāhmaṇānāṃ tu kuryāt pratidinaṃ gṛhe / ātithye rantidevasya madhuparkaṃ gavāṃ śatam // MSS_4537 ātithye śrāddhayajñeṣu devayātrotsaveṣu ca / mahājane ca siddhārtho na gacched yogavit kvacit // MSS_4538 āturasya kuto nidrā trastasyāmarṣitasya ca / arthaṃ cintayato vāpi kāmayānasya vā punaḥ // MSS_4539 āturād vittaharaṇaṃ mṛtācca prapalāyanam / etad vaidyasya vaidyatvaṃ na vaidyaḥ prabhurāyuṣaḥ // MSS_4540 āture ca pitā vaidyaḥ svasthībhūte ca bāndhavaḥ / gate roge kṛte svāsthye vaidyo bhavati pālakaḥ // MSS_4541 āture niyamo nāsti bāle vṛddhe tathaiva ca / parācārarate caiva eṣa dharmaḥ sanātanaḥ // MSS_4542 āttamāttamadhikāntamukṣituṃ kātarā śapharaśaṅkinī jahau / añjalau jalamadhīralocanā locanapratiśarīralāñchitam // MSS_4543 ātte vāsasi roddhumakṣamatayā doḥkandalībhyāṃ stanau tasyoraḥsthalamuttarīyaviṣaye sadyo mayā sañjitam / śroṇīṃ tasya kare'dhirohati punarvrīḍāmbudhau māmatho majjantīmudatārayanmanasijo devaḥ sa mūrcchāguruḥ // MSS_4544 ātte sīmantaratne marakatini hṛte hematāṭaṅkapatre luptāyāṃ mekhalāyāṃ jhaṭiti maṇitulākoṭiyugme gṛhīte / śoṇaṃ bimboṣṭhakāntyā tvadarimṛgadṛśāmitvarīṇāmaraṇye rājan guñjāphalānāṃ sraja iti śabarā naiva hāraṃ haranti // MSS_4545 ātmakāryaṃ mahākāryaṃ parakāryaṃ na kevalam / ātmakāryasya doṣeṇa kūpe patati mānavaḥ // MSS_4546 ātmacchandena vartante nāryo manmathacoditāḥ / na ca dahyanti gacchantyaḥ sutaptairapi pāṃsubhiḥ // MSS_4547 ātmacchidraṃ na jānāti paracchidrāṇi paśyati / śvacchidraṃ yadi jānāti paracchidraṃ na paśyati // MSS_4548 ātmajanmāspadaṃ vaṃśaṃ kāmaṃ dahana vāryase / kiṃ tu saṃnihitānetāṇ apyagne kiṃ dahasyaho // MSS_4549 ātmajādiparikleśam ātmanyāropya mūḍhadhīḥ / pratikartumaśakto'pi vārddhakye śocate param // MSS_4550 ātmajñaḥ śaucavān dāntas tapasvī vijitendriyaḥ / dharmakṛd vedavidyāvit sāttviko devayonitām // MSS_4551 ātmajñānaṃ samārambhas titikṣā dharmanityatā / yamarthānnāpakarṣanti sa vai paṇḍita ucyate // MSS_4552 ātmajñānamanāyāsas titikṣā dharmanityatā / vāk caiva guptā dānaṃ ca naitānyantyeṣu bhārata // MSS_4553 ātmajñānī yato dhanyo madhyaḥ pitṛpitāmahaiḥ / mātṛpakṣeṇa mātrā ca khyātiṃ yāti narādhamaḥ // MSS_4554 ātmatattvaṃ na jānāti karoti bahuvistaram / sa eva nidhanaṃ yāti nālikerodakaṃ yathā // MSS_4555 ātmadehasya māṃsāni bhoktuṃ brahmanna śakyate / dehināṃ vada yadyogyaṃ saṃtuṣṭirjāyate yataḥ // MSS_4556 ātmadoṣairniyacchanti sarve duḥkhamukhe janāḥ / manye duścaritaṃ te'sti tasyeyaṃ niṣkṛtiḥ kṛtā // MSS_4557 ātmadveṣād bhaven mṛtyuḥ paradveṣād dhanakṣayaḥ / rājadveṣād bhaven nāśo brahmadveṣāt kulakṣayaḥ // MSS_4558 ātmanaḥ pratikūlāni parebhyo yadi necchasi / pareṣāṃ pratikūlebhyo nivartaya tato manaḥ // MSS_4559 ātmanaḥ prīyate nātmā parataḥ svata eva vā / lakṣaye'labdhakāmaṃ tvāṃ cintayā śabalaṃ mukham // MSS_4560 ātmanaḥ śaktimudvīkṣya mānotsāhau tu yo vrajet / śatrūneko'pi hanyācca kṣatriyān bhārgavo yathā // MSS_4561 ātmanaśca paritrāṇe dakṣiṇānāṃ ca saṃgare / strīviprābhyupapattau ca ghnan dharmeṇa na duṣyati // MSS_4562 ātmanaśca pareṣāṃ ca pratāpastava kīrtinut / bhayakṛd bhūpaterbāhur dviṣāṃ ca suhṛdāṃ ca te // MSS_4563 ātmanaśca pareṣāṃ ca yaḥ samīkṣya balābalam / antaraṃ naiva jānāti sa tiraskriyate'ribhiḥ // MSS_4564 ātmanaścapalo nāsti kuto'nyeṣāṃ bhaviṣyati / tasmāt sarvāṇi kāryāṇi capalo hantyasaṃśayam // MSS_4565 ātmanaśca prajāyāśca doṣadarśyuttamo nṛpaḥ / viniyacchati cātmānam ādau bhṛtyāṃstataḥ prajāḥ // MSS_4566 ātmanātmānamanvicchen manobuddhīndriyairyataiḥ / ātmaiva hyātmano bandhur ātmaiva ripurātmanaḥ // MSS_4567 ātmanānarthayuktena pāpe niviśate manaḥ / sa karma kaluṣaṃ kṛtvā kleśe mahati dhīyate // MSS_4568 ātmanāma gurornāma nāmātikṛpaṇasya ca / āyuṣkāmo na gṛhṇīyāt jyeṣṭhāpatyakalatrayoḥ // MSS_4569 ātmanā vihitaṃ duḥkham ātmanā vihitaṃ sukham / garbhaśayyāmupādāya bhujyate paurvadehikam // MSS_4570 ātmanāśāya nonnatyai chidreṇa paripūrṇatā / bhūyo bhūyo ghaṭīpātraṃ nimajjat kiṃ na paśyasi // MSS_4571 ātmanā saṃgṛhītena śatruṇā śatrumuddharet / padalagnaṃ karasthena kaṇṭakenaiva kaṇṭakam // MSS_4572 ātmanindātmapūjā ca paranindā parastavaḥ / anācaritamāryāṇāṃ vṛttametaccaturvidham // MSS_4573 ātmanīnamupatiṣṭhate guṇāḥ saṃbhavanti viramanti cāpadaḥ / ityanekaphalabhāji mā sma bhūd arthitā kathamivāryasaṃgame // MSS_4574 ātmanaiva guṇadoṣakovidaḥ kiṃ na vetsi karaṇīyavastuṣu / yattathāpi na gurūn na pṛcchasi tvaṃ kramo'yamiti tatra kāraṇam // MSS_4575 ātmano gururātmaiva puruṣasya viśeṣataḥ / yat pratyakṣānumānābhyāṃ śreyo'sāvanuvindate // MSS_4576 ātmano na sahāyārthaṃ pitā mātā ca tiṣṭhati / na putradārā na jñātir dharmastiṣṭhati kevalam // MSS_4577 ātmano balamajñātvā dharmārthaparivarjitam / alabhyamicchan naiṣkarmyān mūḍhabuddhirihocyate // MSS_4578 ātmano'bhyudayākāṅkṣī pīḍyamānaḥ pareṇa vā / deśakālabalopetaḥ prārabhetaiva vigraham // MSS_4579 ātmano mukhadoṣeṇa badhyante śukasārikāḥ / bakās tatra na badhyante maunaṃ sarvārthasādhanam // MSS_4580 ātmano'rdhamiti śrautaṃ sā rakṣati dhanaṃ prajā / śarīraṃ lokayātrāṃ vai dharmaṃ svargamṛṣīn pit n // MSS_4581 ātmano vadhamāhartā kvāsau vihagataskaraḥ / yena tat prathamaṃ steyaṃ goptureva gṛhe kṛtam // MSS_4582 ātmano vikriyamiva kurvan dadyāt samīhitam / jalavat parvatāñchatrūn bhindyādanupalakṣitaḥ // MSS_4583 ātmannicchasi hanta śāśvatapurīmārge vihartuṃ yadi bhrātaḥ saṃyamavarmaṇā kuru tadā rakṣāvidhiṃ sarvataḥ / no cedindriyataskaraistava haṭhāt tīkṣṇāgrabhūrisphurac- cintābhallaśatairvibhidya manaso grāhyo viveko maṇiḥ // MSS_4584 ātmanyapi na viśvāsas tāvān bhavati satsu yaḥ / tasmāt satsu viśeṣeṇa sarvaḥ praṇayamicchati // MSS_4585 ātmanyasya samucchritīkṛtaguṇasyāhotarāmaucitī yadgātrāntaravarjanādajanayad bhūjānireṣa dviṣām / bhūyo'haṃkriyate sma yena ca hṛdā skandho na yaścānamat tanmarmāṇi dalaṃ dalaṃ samidalaṃkarmīṇabāṇavrajaḥ // MSS_4586 ātmapakṣakṣayāyaiva parapakṣodayāya ca / mantradvaidhamamātyānāṃ tanna syādiha bhūtaye // MSS_4587 ātmapakṣaparityāgāt parapakṣeṣu yo rataḥ / sa parairhanyate mūḍho nīlavarṇaśṛgālavat // MSS_4588 ātmapitṛbhrātaraśca tat strīputrāśca śatravaḥ / snuṣā śvaśrūḥ sapatnī ca nanāndā yātaras tathā // MSS_4589 ātmapitṛmātṛguṇaiḥ prakhyātaścottamottamaḥ / guṇairātmabhavaiḥ khyātaḥ paitṛkairmātṛkaiḥ pṛthak // MSS_4590 ātmapratītirdṛḍhatā viraktir iti trayaṃ svātmani yo dadhāti / netā sa evāsti samastaśiṣṭa- guṇāśrayatvānnikhilaprajānām // MSS_4591 ātmapraśaṃsā maraṇaṃ paranindā ca tādṛśī / tathāpi vakṣye kākutstha nāsti matsadṛśaḥ kapiḥ // MSS_4592 ātmapraśaṃsinaṃ duṣṭaṃ dhṛṣṭaṃ viparidhāvakam / sarvatrotsṛṣṭadaṇḍaṃ ca lokaḥ satkurute naram // MSS_4593 ātmabuddhiḥ sukhaṃ caiva gurubuddhirviśeṣataḥ / parabuddhirarvināśāya strībuddhiḥ pralayaṃkarī // MSS_4594 ātmabuddhyā sukhī bhūyāt gurubuddhyā viśeṣataḥ / bahubuddhyā vināśaḥ syāt strībuddhyā pralayo bhavet // MSS_4595 ātmabhāgyakṣatadravyaḥ strīdravyeṇānukampitaḥ / arthataḥ puruṣo nārī yā nārī sārthataḥ pumān // MSS_4596 ātmarakṣā hi satataṃ pūrvaṃ kāryā vijānatā / agnāviva hi saṃproktā vṛttī rājopajīvinām // MSS_4597 ekadeśaṃdahed agniḥ śarīraṃ vā paraṃ gataḥ / saputradāraṃ rājā tu ghātayed ardhayeta vā // MSS_4598 ātmarakṣitatantrāṇāṃ suparīkṣitakāriṇām / āpado nopapadyante puruṣāṇāṃ svadoṣajāḥ // MSS_4599 ātmaratiḥ paraśāṭhyaṃ sajjanabandhuvarjanam / ripau śraddhā striyāṃ bhaktiḥ tasya nindā bhaved dhruvam // MSS_4600 ātmarutādapi virutaṃ kurvāṇāḥ spardhayā saha mayūraiḥ / kiṃ jānanti varākāḥ kākāḥ kekāravān kartum // MSS_4601 ātmavat satataṃ paśyed api kīṭapipīlikam / ātmanaḥ pratikūlāni pareṣāṃ na samācaret // MSS_4602 ātmavat sarvabhūtāni paradravyāṇi loṣṭavat / mātṛvat paradārāṃśca yaḥ paśyati sa paśyati // MSS_4603 ātmavat sarvabhūtāni paśyatāṃ śāntacetasām / abhinnamātmanaḥ sarvaṃ ko dātā dīyate ca kim // MSS_4604 ātmavargaṃ parityajya paravargaṃ samāśrayet / svayameva layaṃ yāti yathā rājānyadharmataḥ // MSS_4605 ātmavargaṃ parityajya paravargeṣu ye ratāḥ / vānavannahaṃ rodimi ātmānaṃ naiva rodyate // MSS_4606 ātmavargaṃ parityajya paravargeṣu ye ratāḥ / sarve te'pi vinaśyanti yathā rājā kukardamaḥ // MSS_4607 ātmavāṃstvalpadeśo'pi yuktaḥ prakṛtisaṃpadā / nayajñaḥ pṛthivīṃ kṛtsnāṃ jayatyeva na hīyate // MSS_4608 ātmavikrayiṇi klībe sadā śaṅkitacetasi / nityamiṣṭaviyogārte kiṃ sevakapaśau sukham // MSS_4609 ātmavit saha tayā divāniśaṃ bhogabhāgapi na pāpamāpa saḥ / āhṛtā hi viṣayaikatānatā jñānadhautamanasaṃ na limpati // MSS_4610 ātmasaṃpadguṇaiḥ samyak saṃyuktaṃ yuktakāriṇam / mahendramiva rājānaṃ prāpya loko vivardhate // MSS_4611 ātmasaṃbhāvitāḥ stabdhā dhanamānamadānvitāḥ / yajante nāmayajñaiste dambhenāvidhipūrvakam // MSS_4612 ātmastrīdhanaguhyānāṃ goptā bandhus tu mitravat / dhanadas tu kuberaḥ syād yamaḥ syāc ca sudaṇḍakṛt // MSS_4613 ātmastrīdhanaguhyānāṃ śaraṇaṃ samaye suhṛt / proktottamo'yamanyaśca tridvyekapadamitrakaḥ // MSS_4614 ātmahetoḥ parārthe vā narmahāsyāśrayāt tathā / ye mṛṣā na vadantīha te narāḥ svargagāminaḥ // MSS_4615 ātmā kāyaśca dvāvetau mitrarūpāvubhāvapi / kāyaṃ mitraṃ parityajya ātmā yāti suniścitam // MSS_4616 ātmā janmaśatairdhanārjanadhiyā mithyā kimāyāsyate paṅgoḥ śrīrgṛhameti laṅghitabhuvo daivecchayā nirdhanāḥ / ityetāḥ puruṣārthamūlahatayaḥ kaiścit samutsāritā mugdhānāmalasotkaṭāḥ pratipadaṃ kurvanti cittabhramam // MSS_4617 ātmā jeyaḥ sadā rājñā tato jeyāśca śatravaḥ / ajitātmā narapatir vijayeta kathaṃ ripūn // MSS_4618 ātmātmanaiva janitaḥ putra ityucyate budhaiḥ / tasmād bhāryāṃ naraḥ paśyen mātṛvat putramātaram // MSS_4619 ātmādhīnaśarīrāṇāṃ svapatāṃ nidrayā svayā / kadannamapi martyānām amṛtatvāya kalpate // MSS_4620 ātmānaṃ kupathena nirgamayituṃ yaḥ sūkalāśvāyate kṛtyākṛtyavivekajīvitahatau yaḥ kṛṣṇasarpāyate / yaḥ puṇyadrumakhaṇḍakhaṇḍanavidhau sphūrjatkuṭhārāyate taṃ luptavratamudramindriyagaṇaṃ jitvā śubhaṃyurbhava // MSS_4621 ātmānaṃ ca jagat sarvaṃ dṛśā nityāvibhinnayā / cidākāśamayaṃ dhyāyan yogī yāti parāṃ gatim // MSS_4622 ātmānaṃ ca paraṃ caiva trāyate mahato bhayāt / krudhyantamapratikrudhyan dvayoreṣa cikitsakaḥ // MSS_4623 ātmānaṃ ca paraṃ caiva palāyan hanti saṃyuge / dravyanāśo vyayo'kīrtir ayaśaśca palāyane // MSS_4624 ātmānaṃ ca paraṃ caiva vīkṣya dhīraḥ samutpatet / etadeva hi vijñānaṃ yadātmaparavedanam // MSS_4625 ātmānaṃ dharmakṛtyaṃ ca putradārāṃśca pīḍayan / devatātithibhṛtyāṃśca sa kadarya iti smṛtaḥ // MSS_4626 ātmānaṃ nāvamanyeta pūrvābhirasamṛddhibhiḥ / āmṛtyoḥ śriyamanvicchen naināṃ manyeta durlabhām // MSS_4627 ātmānaṃ niyamaistaistaiḥ karṣayitvā prayatnataḥ / prāpyate nipuṇairdharmo na sukhāllabhyate sukham // MSS_4628 ātmānaṃ paramaṃ pramāṇanikarairaprāpyamavyāhataṃ jñeyaṃ yad guruvīkṣaṇādapi janā mūḍhāstu muktvaiva tat / kośeṣu pramiteṣu pañcasu parijñātuṃ samudyuñjate naṣṭebhāḥ kalaśāntareṣvapi karaṃ kṛtvā vicinvanti hi // MSS_4629 ātmānaṃ prathamaṃ rājā vinayenopapādayet / tataḥ putrāṃs tato'mātyāṃs tato bhṛtyāṃs tataḥ prajām // MSS_4630 ātmānaṃ prathamaṃ rājā vinayenopapādayet / tato'mātyāṃs tato bhṛtyāṃs tataḥ putrāṃs tataḥ prajāḥ // MSS_4631 ātmānaṃ bhāvayennityaṃ jñānena vinayena ca / na punarmriyamāṇasya paścāttāpo bhaviṣyati // MSS_4632 ātmānaṃ mantriṇaṃ dūtam amātyavacanaṃ kramam / ākāraṃ bruvate ṣaṣṭham etāvān mantraniścayaḥ // MSS_4633 ātmānaṃ mantridūtaṃ ca cchannaṃ triṣavaṇakramam / ākāraṃ bruvate ṣaṣṭham etāvān mantraniścayaḥ // MSS_4634 ātmānaṃ satataṃ rakṣed dārairapi dhanairapi / punardārāḥ punarvittaṃ na śarīraṃ punaḥ punaḥ // MSS_4635 ātmānaṃ sarvathā rakṣed rājā rakṣecca medinīm / ātmamūlamidaṃ sarvam āhurhividuṣo janāḥ // MSS_4636 ātmānaṃ susthiraṃ lakṣyaṃ caiva sthiraṃ budhaḥ / vedhayet triprakāraṃ tu sthiravedhī sa ucyate // MSS_4637 ātmā nadī bhārata puṇyatīrthā satyodakā dhṛtikūlā damormiḥ / tasyāṃ snātaḥ pūyate puṇyakarmā puṇyo hyātmā nityamambho'mbha eva // MSS_4638 ātmā nadī saṃyamapuṇyatīrthā satyodakā śīlasamādhiyuktā / tasyāṃ snātaḥ puṇyakarmā punāti na vāriṇā śuddhyati cāntarātmā // MSS_4639 ātmānandarasajñānām alaṃ śāstrāvalokanam / bhakṣitavyā hyapūpāḥ kiṃ gaṇyāni suṣirāṇi kim // MSS_4640 ātmānamanuśoca tvaṃ kimanyamanuśocasi / āyuste hīyate yasya sthitasya ca gatasya ca // MSS_4641 ātmānamanyamatha hanti jahāti dharmaṃ pāpaṃ samācarati yuktamapākaroti / pūjyaṃ na pūjayati vakti vinindyavākyaṃ kiṃ kiṃ karoti na naraḥ khalu kopayuktaḥ // MSS_4642 ātmānamambhonidhiretu śoṣaṃ brahmāṇḍamāsiñcatu vā taraṅgaiḥ / nāsti kṣatirnopacitaḥ kadāpi payodavṛtteḥ khalu cātakasya // ātmānamākhyāti hi karmabhirnaraḥ svaśīlacāritrakṛtaiḥ śubhāśubhaiḥ / pranaṣṭamapyātmakulaṃ tathā naraḥ punaḥ prakāśaṃ kurute svakarmabhiḥ // MSS_4643 ātmānamātmanā vetsi sṛjasyātmānamātmanā / ātmanā kṛtinā ca tvam ātmanyeva pralīyase // MSS_4644 ātmānamālokya ca śobhamānam ādarśabimbe stimitāyatākṣī / haropayāne tvaritā babhūva strīṇāṃ priyālokaphalo hi veṣaḥ // MSS_4645 ātmānameva prathamaṃ deśarūpeṇa yo jayet / tato'mātyānamitrāṃśca na moghaṃ vijigīṣate // MSS_4646 ātmānameva prathamam icched guṇasamanvitam / kurvīta guṇasaṃpannas tataḥ śeṣaparīkṣaṇam // MSS_4647 ātmāpi cāyaṃ na mama sarvā vā pṛthivī mama / yathā mama tathānyeṣām iti buddhyā na me vyathā // MSS_4649 ātmā prayatnādarthebhyo manaḥ samadhitiṣṭhati / saṃyogādātmamanasoḥ pravṛttirupajāyate // MSS_4650 ātmābhidhaṃ sukhamanantamakhaṇḍamekaṃ yajñādikarmajanitena sukhena tulyam / mā brūhi karma sukhadaṃ tadapīti buddhyā ratnākarasya sadṛśaṃ nu kulālakuṇḍam // MSS_4651 ātmā manaśca tadvidyair antaḥkaraṇamucyate / tābhyāṃ tu saprayatnābhyāṃ saṃkalpa upajāyate // MSS_4652 ātmā buddhīndriyāṇyarthā bahiṣkaraṇamucyate / saṃkalpādhyavasāyābhyāṃ siddhirasya prakīrttitā // MSS_4653 ubhe ete hi karaṇe yatnānantaryake smṛte / tasmāt prayatnasaṃrodhād bhāvayennirmanaskatām // MSS_4654 ātmāyatte guṇagrāme nairguṇyaṃ vacanīyatā / daivāyatteṣu vitteṣu puṃsāṃ kā nāma vācyatā // MSS_4655 ātmāyamātmani gato hṛdaye'tisūkṣmo grāhyo'calena manasā satatābhiyogāt / yo yaṃ vicintayati yāti sa tanmayatvaṃ yasmādataḥ subhagameva gatā yuvatyaḥ // MSS_4656 ātmā yasya vaśe nāsti kutas tasya pare janāḥ / ātmānaṃ vaśamānīya trailokyaṃ vartate vaśe // MSS_4657 ātmā rakṣyaḥ prayatnena yuddhasiddhirhi cañcalā / te svāmivacanaṃ sarve pratigṛhya mahaujasaḥ // MSS_4658 ātmārāmā vihitaratayo nirvikalpe samādhau jñānodrekād vighaṭitatamogranthayaḥ sattvaniṣṭhāḥ / yaṃ vīkṣante kamapi tamasāṃ jyotiṣāṃ vā parastāt taṃ mohāndhaḥ kathamayamamuṃ vettu devaṃ purāṇam // MSS_4659 ātmārthaṃ jīvaloke'smin ko na jīvati mānavaḥ / paraṃ paropakārārthaṃ yo jīvati sa jīvati // MSS_4660 ātmārthaṃ yaḥ paśūn hanyāt so'vaśyaṃ narakaṃ vrajet / devān pit n samabhyarcya khādan māṃsaṃ na doṣabhāk // MSS_4661 ātmārthaṃ yuktavittānāṃ mitramaṇḍalabhedinām / atilaṅghitalokānāṃ na bandhaḥ kenacit kvacit // MSS_4662 ātmārthatvena hi preyān viṣayo na svataḥ priyaḥ / svata eva hi sarveṣām ātmā priyatamo yataḥ / tata ātmā sadānando nāsya duḥkhaṃ kadācana // MSS_4663 ātmārthe saṃtatistyājyā rājyaṃ ratnaṃ dhanaṃ tathā / api sarvasvamutsṛjya rakṣedātmānamātmanā // MSS_4664 ... ... ... ... ... ... / ātmā vai yamito yena sa yamastu viśiṣyate // MSS_4665 ātmā samastajagatāṃ bhavatīti samyag vijñāya yad vitanute tvayi bhāvabandham / sā bhaktirityabhimataṃ yadi siddhamiṣṭaṃ vyarthaṃ viśeṣyamalamastu viśeṣaṇaṃ naḥ // MSS_4666 ātmā sahaiti manasā mana indriyeṇa svārthena cendriyamiti krama eṣa śīghraḥ / yogo'yameva manasaḥ kimagamyamasti yasmin mano vrajati tatra gato'yamātmā // MSS_4667 ātmāsti sarvajagatām ādhāraḥ pūrvamiti vicintyaiva / paścāt tattvavicāraḥ kuḍye satyeva citrakarma syāt // MSS_4668 ātmā hi dārāḥ sarveṣāṃ dārasaṃgrahavartinām / ... ... ... ... ... ... // MSS_4669 ātmīyaṃ caraṇaṃ dadhāti purato nimnonnatāyāṃ bhuvi svīyenaiva kareṇa karṣati taroḥ puṣpaṃ śramāśaṅkayā / talpe kiṃ ca mṛgatvacā viracite nidrāti bhāgairnijair antaḥpremabharālasāṃ priyatamāmaṅge dadhāno haraḥ // MSS_4670 ātmaiva tātasya caturbhujasya jātaścaturdorucitaḥ smaro'pi / taccāpayoḥ karṇalate bhruvorjye vaṃśatvagaṃśau cipiṭe kimasyāḥ // MSS_4671 ātmaiva devatāḥ sarvāḥ sarvamātmanyavasthitam / ātmā hi janayatyeṣāṃ karmayogaṃ śarīriṇām // MSS_4672 ātmaiva bhāra iti taṃ tvayi yo nidhatte so'ṅgāni kāni kalayatvalasaḥ prapatteḥ / viśvatra sātra savilakṣaṇalakṣaṇāyā visrambhasaṃpadiyameva samastamaṅgi // MSS_4673 ātmaiva yadi nātmānam ahitebhyo nivārayet / ko'nyo hitakarastasmād ātmānaṃ vārayiṣyati // MSS_4674 ātmaiva hyātmanaḥ sākṣī gatirātmā tathātmanaḥ / māvamaṃsthāḥ svamātmānaṃ nṛṇāṃ sākṣiṇamuttamam // MSS_4675 ātmaiva hyātmano bandhur ātmaiva ripurātmanaḥ / ātmaiva cātmanaḥ sākṣī kṛtasyāpyakṛtasya ca // MSS_4676 atmodayaḥ parajyānir dvayaṃ nītiritīyatī / tadūrīkṛtya kṛtibhir vācaspatyaṃ pratīyate // MSS_4677 ātmopakāracaturā narā na gaṇayanti gurukulakleśam / vedhavyathaiva kiyatī śravaso hyavataṃsabhūṣaṇīyasya // MSS_4678 ātmopamaśca bhūteṣu yo vai bhavati pūruṣaḥ / nyastadaṇḍo jitakrodhaḥ sa pretya sukhamedhate // MSS_4679 ātmaupamyena yo vetti durjanaṃ satyavādinam / sa eva vañcyate tena brāhmaṇāśchāgato yathā // MSS_4680 ātmyaupamyena sarvatra samaṃ paśyati yo'rjuna / sukhaṃ vā yadi vā duḥkhaṃ sa yogī paramo mataḥ // MSS_4681 ādadānaḥ pratidinaṃ kalāḥ samyaṅ mahīpatiḥ / śuklapakṣe pravicaran śaśāṅka iva varddhate // MSS_4682 ādaraṃ rājasadasi dhanena labhate naraḥ / subhaṭaḥ śatrusaṃgrāme vikrameṇa yathā jayam // MSS_4683 ādaraṇīyaguṇā sakhi mahatā nihitāsi tena śirasi tvam / tava lāghavadoṣo'yaṃ saudhapatākeva yaccalasi // MSS_4684 ādareṇa yathā stauti dhanavantaṃ dhanecchayā / tathā ced viśvakartāraṃ ko na mucyeta bandhanāt // MSS_4685 ādareṇārjavenaiva śauryād dānena vidyayā / pratyutthānābhigamanair ānandasmitabhāṣaṇaiḥ / upakāraiḥ svāśayena vaśīkuryājjagat sadā // MSS_4686 ā darśanāt praviṣṭā sā me suralokasundarī hṛdayam / bāṇena makaraketoḥ kṛtamārgamavandhyapātena // MSS_4687 ādarśāya śaśāṅkamaṇḍalamidaṃ harmyāya hemācalaṃ dīpāya dyumaṇiṃ mahīmiva kathaṃ no bhikṣave dattavān / ditsāpallavitapramodasalilavyākīrṇanetrāmbujo jānīmo bhṛgunandanastadakhilaṃ na prāyaśo dṛṣṭavān // MSS_4688 ādātavyaṃ na dātavyaṃ priyaṃ brūyan nirarthakam / āśāṃ kālavatīṃ kuryāt kālaṃ vighnena yojayet // MSS_4689 ādātuṃ sakṛdīkṣite'pi kusume hastāgramālohitaṃ lākṣārañjanavārtayāpi sahasā raktaṃ talaṃ pādayoḥ / aṅgānāmanulepanasmaraṇamapyatyantakhedāvahaṃ hantādhīradṛśaḥ kimanyadalakāmodo'pi bhārāyate // MSS_4690 ādānaṃ caiva tūṇīrāt saṃdhānaṃ karṣaṇaṃ tathā / kṣepaṇaṃ ca tvarāyukto bāṇasya kurute tu yaḥ / nityābhyāsavaśāt tasya śīghrasaṃdhānatā bhavet // MSS_4691 ādānapānalepaiḥ kāścid garalopatāpahāriṇyaḥ / sadasi sthitaiva siddhau- ṣadhivallī kāpi jīvayati // MSS_4692 ādānamapriyakaraṃ dānaṃ ca priyakārakam / abhīpsitānāmarthānāṃ kāle yuktaṃ praśasyate // MSS_4693 ādāya karamāḍhyebhyaḥ kīkaṭeṣvapi varṣasi / prapīya vāri sindhubhyaḥ sthaleṣviva ghanāghanaḥ // MSS_4694 ādāya cāpamacalaṃ kṛtvāhīnaṃ guṇaṃ viṣamadṛṣṭiḥ / yaścitramacyutaśaro lakṣyamabhāṅkṣīnnamastasmai // MSS_4695 ādāya daṇḍaṃ sakalāsu dikṣu yo'yaṃ paribhrāmyati bhānubhikṣuḥ / abdhau nimajjanniva tāpaso'yaṃ saṃdhyābhrakāṣāyamadhatta sāyam // MSS_4696 ādāya dhanamanalpaṃ dadānayā subhaga tāvakaṃ vāsaḥ / mugdhā rajakagṛhiṇyā kṛtā dinaiḥ katipayairniḥsvā // MSS_4697 ādāya patraṃ tvaritaṃ yadi śvā dūrvāṃ navāṃ vā navagomayaṃ vā / prayāti yātuḥ paratas tadānīṃ rājaprasādaṃ niyataṃ bravīti // MSS_4698 ādāya pratipakṣakīrtinivahān brahmāṇḍamūṣāntare nirvighnaṃ dhamatā nitāntamuditaiḥ svaireva tejo'gnibhiḥ / tattādṛkpuṭapākaśodhitamiva prāptaṃ guṇotkarṣiṇāṃ piṇḍasthaṃ ca mahattaraṃ ca bhavatā niḥkṣāratāraṃ yaśaḥ // MSS_4699 ādāya māṃsamakhilaṃ stanavarjamaṅgān māṃ muñca vāgurika yāmi kuru prasādam / sīdanti śaṣpakavalagrahaṇānabhijñā manmārgavīkṣaṇaparāḥ śiśavo madīyāḥ // MSS_4700 ādāya vakulagandhān andhīkurvan pade pade bhramarān / ayameti mandamandaṃ kāverīvāripāvanaḥ pavanaḥ // MSS_4701 ādāya vāri paritaḥ saritāṃ mukhebhyaḥ kiṃ tāvadarjitamanena durarṇavena / kṣārīkṛtaṃ ca vaḍavādahane hutaṃ ca pātālakukṣikuhare viniveśitaṃ ca // MSS_4702 ādāya vāri yata eva jahāti bhūyas tatraiva yaḥ sa jaladaḥ prathamo jaḍānām / vāntaṃ pratīpsati tadeva tadeva yastu srotaḥpatiḥ sa nirapatrapasārthavāhaḥ // MSS_4703 ādāya viprasvamapi nāśayed rājyaghātinaḥ / ādāyāsthi dadhīcestu śakro daityān jaghāna hi // MSS_4704 ādāyādāya muktāstadanu śikhidhiyādāya māṇikyavargaṃ dhūmabhrāntiṃ vahantyaḥ svavadanakamalāmodalubdhālivṛnde / paktuṃ bhillyaḥ pravṛttāḥ sarabhasamasakṛd yaddviṣatpattaneṣu brūmaḥ kiṃ kīrtipūraṃ dhavalitavasudhaṃ mallaśāhasya tasya // MSS_4705 ādāyāmṛtapūrṇamarkacaṣakaṃ śoṇāravindaprabhe pāṇāvindravadhūrvilokya ca punas tasmin nabhaḥśyāmikām / cikṣepopari kopataḥ parijane'saṃśodhya dattā sudhety enaṃ taṃ śaśinaṃ praśaṃsati janas tatpāṇimuktārjunam // MSS_4706 ādāvaghaṭitaṃ kāryaṃ madhye sughaṭitaṃ mama / bhūyo vighaṭitaṃ bhūyo bhūyād ghaṭayituṃ prabhuḥ // MSS_4707 ādāvaṅkuritaṃ punaḥ pratipadaṃ patrāvṛtaṃ tvāṃ mudā saurabhyasphuritaprasūnakalitaṃ dṛṣṭvātha hṛṣṭo'smyaham / kiṃ brūmaḥ phalite tvayi drutataraṃ hā hanta kimpāka he bhūyo vyākulayanti kaṇṭakabharāḥ sarvatra tat kiṃ bruve // MSS_4708 ādāvañjanapuñjaliptavapuṣāṃ śvāsānilollāsita- protsarpadvirahānalena ca tataḥ saṃtāpitānāṃ dṛśām / saṃpratyeva niṣekamaśrupayasā devasya cetobhuvo bhallīnāmiva pānakarma kurute kāmaṃ kuraṅgekṣaṇā // MSS_4709 ādāvapyupacāracāṭuvinayālaṃkāraśobhānvitaṃ madhye cāpi vicitravākyakusumairabhyarcitaṃ niṣphalaiḥ / paiśunyāvinayāvamānamalinaṃ bībhatsamante ca yad dūre vo'stvakulīnasaṃgatamasaddharmārthamutpāditam // MSS_4710 ādāvādipitāmahasya niyamavyāpārapātre jalaṃ paścāt pannagaśāyino bhagavataḥ pādodakaṃ pāvanam / bhūyaḥ śambhujaṭāvibhūṣaṇamaṇir jahnormaharṣeriyaṃ kanyā kalmaṣanāśinī bhagavatī bhāgīrathī dṛśyate // MSS_4711 ādāvāyuḥ parīkṣeta paścāllakṣaṇamuttamam / āyurhīnanarāṇāṃ ca lakṣaṇaiḥ kiṃ prayojanam // MSS_4712 ādāvutsṛjya kāryāṇi paścācca prārthayanti ye / te loke hāsyatāṃ yānti palāṇḍuharaṇādiva // MSS_4713 ādāveva gajendramaulivilasaddaṇḍā patākāvalī paścād vāraṇarājadhoraṇiratiproddāmayodhāśritā / uddaṇḍadhvajalāñchitāpyatha ghanībhūtā rathānāṃ tatis tatpaścāt turagāvalī vijayate yodhaiḥ samaṃ sarvataḥ // MSS_4714 ādāveva manuṣyeṇa vartitavyaṃ yathā kṣamam / yathā nātītamarthaṃ vai paścāttāpena yujyate // MSS_4715 ādikavī caturāsyau kamalajavalmīkajau vande / lokaślokavidhātror yayorbhidā leśamātreṇa // MSS_4716 āditāmajananāya dehinām antatāṃ ca dadhate'napāyine / bibhrate bhuvamadhaḥ sadātha ca brahmaṇo'pyupari tiṣṭhate namaḥ // MSS_4717 āditālo jayantaḥ syāc chṛṅgārarasasaṃyutaḥ / rudrasaṃkhyākṣarapadair āyurvṛddhikaraḥ paraḥ / eka eva laghuryasminn āditālaḥ sa kathyate // MSS_4718 ādityacandrahariśaṃkaravāsavādyāḥ śaktā na jetumatiduḥkhakarāṇi yāni / tānīndriyāṇi balavanti sudurjayāni ye nirjayanti bhuvane balinasta eke // MSS_4719 ādityacandrāvanijajñajīvaḥ śukrārkaputrā api rāhuketū / kurvantu nityaṃ dhanadhānyasauṣṭhyaṃ dīrghāyurārogyaśubhānyamī vaḥ // MSS_4720 ādityacandrāvanilānalau ca dyaurbhūmirāpo hṛdayaṃ yamaśca / ahaśca rātriśca ubhe ca sandhye dharmaśca jānāti narasya vṛttam // MSS_4721 ādityasya gatāgatairaharahaḥ saṃkṣīyate jīvitaṃ vyāpārairbahukāryabhāragurubhiḥ kālo na vijñāyate / dṛṣṭvā janmajarāvipattimaraṇaṃ trāsaś ca notpadyate pītvā mohamayīṃ pramādamadirāmunmattabhūtaṃ jagat // MSS_4722 ādityasya namaskāraṃ ye kurvanti dine dine / janmāntarasahasreṣu dāridryaṃ nopajāyate // MSS_4723 ādityasyodayo gānaṃ tāmbūlaṃ bhāratīkathā / iṣṭā bhāryā sumitraṃ ca apūrvāṇi dine dine // MSS_4724 ādityāḥ kiṃ daśaite pralayabhayakṛtaḥ svīkṛtākāśadeśāḥ kiṃ volkāmaṇḍalāni tribhuvanadahanāyodyatānīti bhītaiḥ / pāyāsurnārasiṃhaṃ vapuramaragaṇairbibhrataḥ śārṅgapāṇer dṛṣṭā dṛptāsurorastaladaraṇagaladraktaraktā nakhā vaḥ // MSS_4725 ādityādapi nityadīptamamṛtaprasyandi candrādapi trailokyābharaṇaṃ maṇerapi tamaḥkāṣaṃ hutāśādapi / viśvāloki vilocanādapi parabrahmasvarūpādapi svāntānandanamastu dhāma jagatastoṣāya sārasvatam // MSS_4726 ādityādigrahāḥ sarve nakṣatrāṇi ca rāśayaḥ / āyuḥ kurvantu te nityaṃ yasyaiṣā janmapatrikā // MSS_4727 ādityādyā grahāḥ sarve yathā tuṣyanti dānataḥ / sarvasve'pi na tuṣyeta jāmātā daśamo grahaḥ // ādityāya tamaḥ sṛṣṭaṃ meghāya grīṣmaśoṣaṇam / mārgaśramas tu vṛkṣāya duḥkhinas tūpakāriṇe // MSS_4728 ādityo'yaṃ sthito mūḍhāḥ snehaṃ kuruta mā bhayam / bahurūpo muhūrtaśca jīvetāpi kadācana // MSS_4729 ādimatsyaḥ sa jayatād yaḥ śvāsocchvāsitairjalaiḥ / gagane vidadhe'mbhodhiṃ gaganaṃ ca mahodadhau // MSS_4730 ādimadhyanidhaneṣu sauhṛdaṃ sajjane bhavati netare jane / chedatāpananigharṣatāḍanair nānyabhāvamupayāti kāñcanam // MSS_4731 ādimadhyāntarahitaṃ daśāhīnaṃ purātanam / advitīyamahaṃ vande madvastrasadṛśaṃ harim // MSS_4732 ādimadhyāvasāne ca naiva gacchati vikriyām / ata eva kulīnānāṃ nṛpāḥ kurvanti saṃgraham // MSS_4733 ādirājayaśobimbam ādarśaṃ prāpya vāṅmayam / teṣāmasaṃnidhāne'pi na svayaṃ paśya naśyati // MSS_4734 ādīptavahnisadṛśairmarutāvadhūtaiḥ sarvatra kiṃśukavanaiḥ kusumāvanamraiḥ / sadyo vasantasamayena samāgateyaṃ raktāṃśukā navavadhūriva bhāti bhūmiḥ // MSS_4735 ādīrgheṇa calena vakragatinā tejasvinā yoginā nīlābjadyutināhinā varamahaṃ dṛśyo na taccakṣuṣā / daṣṭe santi cikitsakā diśi diśi prāyeṇa dharmārthino mugdhākṣīkṣaṇavīkṣitasya nahi me vaidyo na cāpyauṣadham // MSS_4736 ādūrāt pratipānthamāhitadṛśaḥ pratyāśayonmīlati dhvānte svāntamaharvyaye'pi na parāvṛttaṃ kuraṅgīdṛśaḥ / tasyā niḥsahabāhuvallivigaladdhammillavad bhaṅgura- grīvaṃ dīrghamajīvavat priyasakhīvargeṇa nītaṃ vapuḥ // MSS_4737 ādṛtakupitabhavānī- kṛtakaramālādibandhanavyasanaḥ / kelikalākalahādau devo vaḥ śaṃkaraḥ pāyāt // MSS_4738 ādṛtā nakhapadaiḥ parirambhāś cumbitāni ghanadantanipātaiḥ / saukumāryaguṇasaṃbhṛtakīrtir vāma eva surateṣvapi kāmaḥ // MSS_4739 ā dṛṣṭiprasarāt priyasya padavīmudvīkṣya nirviṇṇayā viśrānteṣu pathiṣvahaḥpariṇatau dhvānte samutsarpati / gatvaikaṃ saśucā gṛhaṃ prati padaṃ pānthastriyāsmin kṣaṇe mā bhūdāgata ityamandavalitagrīvaṃ punarvīkṣitam // MSS_4740 ādeyasya pradeyasya kartavyasya ca karmaṇaḥ / kṣipramakriyamāṇasya kālaḥ pibati tadrasam // MSS_4741 ādehadāhaṃ kusumāyudhasya vidhāya saundaryakathādaridram / tvadaṅgaśilpāt punarīśvareṇa cireṇa jāne jagadanvakampi // MSS_4742 ādau kulaṃ parīkṣeta tato vidyāṃ tato vayaḥ / śīlaṃ dhanaṃ tato rūpaṃ deśaṃ paścāt vivāhayet // MSS_4743 ādau gṛhītapāṇiḥ paścādārūḍhajaghanakaṭibhāgā / nakhamukhalālanasukhadā sā kiṃ rāmāsti naiva bhoḥ pāmā // MSS_4744 ādau citte tataḥ kāye satāṃ saṃjāyate jarā / asatāṃ ca punaḥ kāye naiva citte kadācana // MSS_4745 ādau chāyātidīrghāpi prācyāmalpatarā tataḥ / tathā maitryasatāmādau dīrghāpyalpatarā bhavet // MSS_4746 ādau taddhitakṛt snehaṃ kāryaṃ snehamanantaram / kṛtvā sadharmavādaṃ ca madhyasthaḥ sādhayeddhitam // MSS_4747 ādau tanvyo bṛhanmadhyā vistāriṇyaḥ pade pade / yāyinyo na nivartante satāṃ maitryaḥ saritsamāḥ // MSS_4748 ādau tāto varaṃ paśyet tato vittaṃ tataḥ kulam / yadi kaścid vare doṣaḥ kiṃ dhanena kulena kim // MSS_4749 ādau tāvad vyāpārasthā yamavaruṇadhanadasadṛśā bhavantyatigarvitā mānonmattā darpotsiktāḥ paribhavaharaṇaniratā bhavantyatidāruṇāḥ / bhraṣṭāstebhyo vyāpārebhyo hatinigaḍaniyatacaraṇās tathā laguḍārditā lambaiḥ kūrcairdīnairvaktrairmunaya iva śamadamaratā bhavantyatibhadrakāḥ // MSS_4750 ādau tu mandamandāni madhye samarasāni ca / ante snehāyamānāni saṃgatānyuttamaiḥ saha // MSS_4751 ādau tu ramaṇīyāni madhye tu virasāni ca / ante vairāyamāṇāni saṃgatāni khalaiḥ saha // MSS_4752 ādau darśayati natiṃ yāntī yāntī samunnatiṃ dhatte / anukūlāpi varāhī cireṇa tucchaṃ phalaṃ dhatte // MSS_4753 ādau dharme pramāṇaṃ vividhavidhibhidāśeṣatāṃ ca prayuktiṃ paurvāparyādhikārau tadanu bahuvidhaṃ cātideśaṃ tathoham / bādhaṃ tantraṃ prasaṅgaṃ nayamanayaśataiḥ samyagālocayadbhyo bhinnā mīmāṃsakebhyo vidadhati bhuvi ke sādaraṃ vedarakṣām // MSS_4754 ādau namaskṛtiḥ paścād āśaṃsāvacanāni ca / subhāṣitapraśaṃsā ca kavikāvyastutis tataḥ // MSS_4755 ādau namras tatah stabdhaḥ kāryakāle ca niṣṭhuraḥ / kṛte kārye punarnamraḥ śiśnatulyo vaṇigjanaḥ // MSS_4756 ādau namrāḥ punarvakrāḥ svīyakāryeṣu tatparāḥ / kāryānte ca punarvakrāḥ kāṇvāstu prāṇaghātakāḥ // MSS_4757 ādau na vāpraṇayināṃ praṇayo vidheyo datto'thavā pratidinaṃ paripoṣaṇīyaḥ / utkṣipya yat kṣipati tat prakaroti lajjāṃ bhūmau sthitasya patanād bhayameva nāsti // MSS_4758 ādau necchati nojjhati smarakathāṃ vrīḍāvimiśrālasā madhye hrīparivarjitābhyuparame lajjāvinamrānanā / bhāvairnaikavidhaiḥ karotyabhinayaṃ bhūyaśca yā sādarā buddhvā puṃprakṛtiṃ yānucarati glānetaraiśceṣṭitaiḥ // MSS_4759 ādau patravicitritaḥ punarasau mugdhaprasūnāṅkitaḥ paścāt snigdhaphalodgame ghanarasaiḥ sikto mayā sarvataḥ / dānonmattadurantavāraṇakaṭīsaṃghaṭṭanaiḥ kevalaṃ so'yaṃ ghūrṇita eva daivavaśato mākandabhūmīruhaḥ // MSS_4760 ādau premakaṣāyitā haramukhavyāpāralolā śanair vrīḍābhāravidhūrṇitā mukulitā dhūmodgamavyājataḥ / patyuḥ saṃmilitā dṛśā sarabhasavyāvartanavyākulā pārvatyāḥ pariṇītimaṅgalavidhau dṛṣṭiḥ śivāyāstu vaḥ // MSS_4761 ādau budhyeta paṇitaḥ paṇamānaśca kāraṇam / tato vitarkyobhayato mataḥ śreyas tato vrajet // MSS_4762 ādau majjanacīrahāratilakaṃ netrāñjanaṃ kuṇḍalaṃ nāsāmauktikamālatīvikaraṇaṃ jhaṃkārakaṃ nūpuram / aṅge candanacarcitaṃ maṇigaṇaḥ kṣudrāvalirghaṇṭikā tāmbūlaṃ karakaṅkaṇaṃ caturatā śṛṅgārakāḥ ṣoḍaśa // MSS_4763 ādau mātā guroḥ patnī brahmaṇī rājapatnikā / dhenurdhātrī tathā pṛthvī saptaitā mātaraḥ smṛtāḥ // MSS_4764 ādau mānaparigraheṇa guruṇā dūraṃ samāropitā paścāttāpabhareṇa tānavakṛtā nītā paraṃ lāghavam / utsaṅgāntaravartināmanugamāt saṃpīḍitā gāmimāṃ sarvāṅgapraṇayapriyāmiva tarucchāyā samālambate // MSS_4765 ādau yādonivāsoktiḥ pārāvāravaroktayaḥ / kṣīranīranidheruktir nadyuktirjāhnavyuktayaḥ // MSS_4766 ādau raktaṃ punā raktaṃ madhya ujjvalabhāsvaram / durnirīkṣyaprabhāvaṃ taṃ dṛśyaṃ draṣṭāramāśraye // MSS_4767 ādau rājetyadhīrākṣi pārthivaḥ ko'pi gīyate / sanātanaśca naivāsau rājā nāpi sanātanaḥ // MSS_4768 ādau rūpavināśinī kṛśakarī kāmasya vidhvaṃsinī prajñāmāndyakarī tapaḥkṣayakarī dharmasya nirmūlinī / putrabhrātṛkalatrabhedanakarī lajjāṅkuracchedinī sā māṃ pīḍati sarvadoṣajananī prāṇāpahantrī kṣudhā // MSS_4769 ādau rūpavināśinī kṛśakarī kāmāṅkuracchedinī putrāmitrakalatrabhedanakarī garvāṅkuracchedinī / kāmaṃ mandakarī tapaḥkṣayakarī dharmasya nirmūlanī sā māṃ saṃprati sarvarogajananī prāṇāpahantrī kṣudhā // MSS_4770 ādau lajjayati kṛtaṃ madhye paribhavati riktamavasāne / khalasaṃgatasya kathayata yadi susthitamasti kiṃcidapi // MSS_4771 ādau varaṃ nirdhanatvaṃ dhanikatvamanantaram / tathādau pādagamanaṃ yānagatvamanantaram / sukhāya kalpate nityaṃ duḥkhāya viparītakam // MSS_4772 ādau vitatya caraṇau vinamayya kaṇṭham utthāpya vaktramabhihatya muhuśca vatsāḥ / mātrā vivartitamukhaṃ mukhalihyamāna- paścārdhasusthamanasaḥ stanamutpibanti // MSS_4773 ādau vismayanistaraṅgamanu ca preṅkholitaṃ sādhvasair vrīḍānamramatha kṣaṇaṃ pravikasattāraṃ didṛkṣārasaiḥ / ākṛṣṭaṃ sahajābhijātyakalanāt premṇā purah preritaṃ cakṣurbhūri kathaṃkathaṃcidagamat preyāṃsameṇīdṛśaḥ // MSS_4774 ādau veśyā punardāsī paścād bhavati kuṭṭinī / sarvopāyaparikṣīṇā vṛddhā nārī pativratā // MSS_4775 ādau hālāhalahutabhujā dattahastāvalambo bālye śaṃbhorniṭilamahasā baddhamaitrīnirūḍhaḥ / prauḍho rāhorapi mukhaviṣeṇāntaraṅgīkṛto yaḥ so'yaṃ candras tapati kiraṇairmāmiti prāptametam // MSS_4776 ādyaḥ kopastadanu madanastvadviyogas tṛtīyaḥ śāntyai dūtīvacanamaparaḥ pañcamaḥ śītabhānuḥ / itthaṃ bālā niravadhi paraṃ tvāṃ phalaṃ prārthayantī hā hā pañcajvalanamadhunā sevate yoginīva // MSS_4777 ādyaḥ praveśasamayaḥ sa kaleryugasya prāptastiraskṛtabahūdakahaṃsasārthaḥ / āhūya sādaratayā tapaso'nti me'hni kāṇo dvijaḥ pratigṛhaṃ bata yatra pūjyaḥ // MSS_4778 ādyakālikayā buddhyā dūre śva iti nirbhayāḥ / sarvabhakṣā na paśyanti karmabhūmiṃ vicetasaḥ // MSS_4779 ādyantau ca tadādyantau tadādyantau ca madhyamau / vahnīnduvāyuvaruṇaputrau pitṛsamaprabhau // MSS_4780 ādyādyasya guṇaṃ teṣām avāpnoti paraḥ paraḥ / yo yo yāvatithaścaiṣāṃ sa sa tāvad guṇaḥ smṛtaḥ // MSS_4781 ādyūnastamasāṃ cakoraramaṇīrāgābdhimanthācalo jīvāturjalajasya vāsavadiśāśailendracūḍāmaṇiḥ / ādeṣṭā śrutikarmaṇāṃ kumudinīśokāgnipūrṇāhutir devaḥ somarasāyanaṃ vijayate viśvasya bījaṃ raviḥ // MSS_4782 ādye jagmuṣi tāmracūḍaraṭite śrotraṃ prabuddhā javāt kiṃcid vāsavadiṅmukhaṃ pravikasad dṛṣṭvā gavākṣādhvanā / saṃtrāsena samīritā priyatamapremṇā ca ruddhā śanair utthānopaniveśanāni kurute talpe muhuḥ pāṃsulā // MSS_4783 ādyena hīnā jaladhāvadṛśyaṃ madhyena hīnaṃ bhuvi varṇanīyam / antena hīnaṃ dhvanate śarīraṃ hemābhidhaḥ sa śriyamātanotu // MSS_4784 ādye baddhā virahadivase yā śikhā dāma hitvā śāpasyānte vigalitaśucā yā mayodveṣṭanīyā / sparśakliṣṭāmayamitanakhenāsakṛt sārayantīṃ gaṇḍābhogāt kaṭhinaviṣayāmekaveṇīṃ kareṇa // MSS_4785 ādye yāme tu śaṅkhaḥ syān mahāśaṅkho dvitīyake / padmastṛtīyake yāme mahāpadmaś caturthake // MSS_4786 ādyairmadvihitaiḥ padyaiḥ kiyadbhiraparairapi / yutā paddhatireṣāstu sajjanānandadāyinī // MSS_4787 ādyo'dhruvas tato maṇṭhaḥ pratimaṇṭho nisārukaḥ / aḍatālas tato rāga ekatālī ca saṃmatā // MSS_4788 ādyo'ntastho'pyanantaṃ diśati phalamasāvadvitīyaṃ dvitīyas tārtīyīkaḥ pavargaprakṛtirapi balenāpavargaṃ prasūte / turyaścāturyabhājāṃ visṛjati caturaḥ śrotrapānthaḥ pumarthān rāma tvannāmavarṇā jagati katipayaṃ kautukaṃ tanvate na // MSS_4789 ā dvīpāt parato'pyamī nṛpatayaḥ sarve samabhyāgatāḥ kanyeyaṃ kaladhautakomalaruciḥ kīrteśca lābhaḥ paraḥ / nākṛṣṭaṃ na ca ṭaṅkitaṃ na namitaṃ notthāpitaṃ sthānataḥ kenāpīdamaho mahad dhanuridaṃ nirvīramurvītalam // MSS_4790 ādhatte danusūnusūdanabhujākeyūravajrāṅkura- vyūhollekhapadāvalīvalimayairaṅgairmudaṃ mandaraḥ / ādhārīkṛtakūrmapṛṣṭhakaṣaṇaprakṣīṇamūlo'dhunā jānīmaḥ parataḥ payodhimathanāduccaistaro'yaṃ giriḥ // MSS_4791 ādharmikaḥ kadaryo guṇavimukhaḥ paruṣavāganekamatiḥ / bhuṅkte saṃpadamīdṛg brūta nṛkāraḥ kimasti daivaṃ vā // MSS_4792 ādhātuṃ vinayaṃ nirāgasi nare kupyantu nāmeśvarās tena svāśayaśuddhireva sukarā prāyaḥ prabhūṇāṃ puraḥ / mithyāmānini manyase yadi tadā nityaṃ manovartinī dhyātā tāmarasākṣi citrapaṭake kā vā tvadanyā mayā // MSS_4793 ādhāturbhuvanaṃ tadetadakhilaṃ cakṣuṣmadākīṭakād divyaṃ cakṣurananyalabhyamubhayatrāste paraṃ duḥsaham / phāle bhūtapatermanobhavamukhakṣudrakṣayojjāgaraṃ bāṇe ca pratirājadarpadalanaṃ ballālapṛthvīpateḥ // MSS_4794 ādhāya komalakarāmbujakelinālīm ālīsamājamadhikṛtya samālapantī / mandasmitena mayi sācivilokitena cetaścakoranayanā culukīcakāra // MSS_4795 ādhāya dugdhakalaśe manthānaṃ śrāntadorlatā gopī / aprāptapārijātā daive doṣaṃ niveśayati // MSS_4796 ādhāya drutamākṛterupaśamād viśvāsanaṃ saṃnidhau ekaikaṃ śapharaṃ bakoṭakapaṭācāryo jighṛkṣan muhuḥ / audāsīnyanivedanāya nidadhad dikṣu kṣaṇaṃ cakṣuṣī cañcvā kiñca parāmṛśan vapurayaṃ gāmbhīryamabhyasyati // MSS_4797 ādhāya mūrdhani vṛthaiva bharaṃ mahāntaṃ mūrkhā nimajjatha kathaṃ bhavasāgare'smin / vinyasya bhāramakhilaṃ padayorjananyā visrabdhamuttarata palvalatulyamenam // MSS_4798 ādhāraḥ kandamityuktaṃ svādhiṣṭhānaṃ ca janmabhūḥ / nābhistu maṇipūrākhyaṃ hṛdayaṃ viddhyanāhatam // MSS_4799 ādhārajanmabhūtāni hṛtkaṇṭhastālunāsike / bhrūmadhye mastakadvāraṃ daśasthāneṣu dhāraṇā // MSS_4800 ādhārāya dharāvakāśavidhaye'pyākāśamālokane bhāsvānātmamahattvasādhanavidhāvanye guṇāḥ kecana / ityasminnupakārakāriṇi sadā varge paraṃ dustyaje dainyavrīḍakalaṅkamujjhatu kathaṃ ceto mahācetasām // MSS_4801 ādhāre hṛdaye śikhāparisare saṃdhāya medhāmayi tredhā bījatanūmanūnakaruṇāpīyūṣakallolinīm / tvāṃ mātarjapato niraṅkuśanijādvaitāmṛtāsvādana- prajñāmbhaśculukaiḥ sphurantu pulakairaṅgāni tuṅgāni me // MSS_4802 ādhikyādadharasudhā skhalediti prāptaśaṅkayā vidhinā / racitaṃ tadupaṣṭambhe cibukaṃ pāṭīramādadhatā // MSS_4803 ādhikṣāmāṃ virahaśayane saṃnikīrṇaikapārśvāṃ prācīmūle tanumiva kalāmātraśeṣāṃ himāṃśoḥ / nītā rātriḥ kṣaṇa iva mayā sārdhamicchāratairyā tāmevoṣṇairvirahamahatīmaśrubhiryāpayantīm // MSS_4804 ādhivyādhiparītāya adya śvo vā vināśine / ko hi nāma śarīrāya dharmāpetaṃ samācaret // MSS_4805 ādhivyādhiśatairvayasyatitarāmārogyamunmūlyate lakṣmīryatra patatrivac ca vivṛtadvārā iva vyāpadaḥ / jātaṃ jātamavaśyamāśu vivaśaṃ mṛtyuḥ karotyātmasāt tat kiṃ nāma niraṅkuśena vidhinā yan nirmitaṃ susthiram // MSS_4806 ādhūtakesaro hastī tīkṣṇaśṛṅgasturaṅgamaḥ / gurusāro'yameraṇḍo niḥsāraḥ khadiradrumaḥ // MSS_4807 ādhūtasasvedakarotpalāyāḥ smitāvagūḍhapratikūlavācaḥ / priyo vihāyādharamāyatākṣyāḥ papau cirāya pratiṣedhameva // MSS_4808 ā dhūmād vinivartante suhṛdo bāndhavaiḥ saha / yena tat saha gantavyaṃ tat karma sukṛtaṃ kuru // MSS_4809 ādhoraṇāṅkuśabhayāt karikumbhayugmaṃ jātaṃ payodharayugaṃ hṛdaye'ṅganānām / tatrāpi vallabhanakhakṣatabhedabhinnaṃ naivānyathā bhavati yallikhitaṃ vidhātrā // MSS_4810 ādhoraṇānāṃ gajasaṃnipāte śirāṃsi cakrairniśitaiḥ kṣurāgraiḥ / hṛtānyapi śyenanakhāgrakoṭi- vyāsaktakeśāni cireṇa petuḥ // MSS_4811 ādhmātoddhatadāvavahnisuhṛdaḥ kīrṇoṣṇareṇūtkarāḥ saṃtaptādhvagamuktakhedaviṣamaśvāsoṣmasaṃvādinaḥ / tṛṣṇārtājagarāyatāsyakuharakṣiprapraveśotk aṭāḥ bhrūbhaṅgairiva tarjayanti pavanāḥ pluṣṭasthalīkajjalaiḥ // MSS_4812 ānanaṃ mṛgaśāvākṣyā vīkṣya lolālakāvṛtam / bhramadbhramarasaṃbhāraṃ smarāmi sarasīruham // MSS_4813 ānanarta purā śaṃbhur govindo rāsakṛttathā / brahmā paśutvamāpannaḥ strībhiḥ ko na viḍambitaḥ // MSS_4814 ānanasya mama cedanaucitī nirdayaṃ daśanadaṃśadāyinaḥ / śodhyate sudati vairamasya tat kiṃ tvayā vada vidaśya nādharam // MSS_4815 ānanāni hariṇīnayanānām adbhutāni ca samīkṣya jagatyām / lajjayeva ghanamaṇḍalalīno mandamandamahahendurudeti // MSS_4816 ānanenduśaśalakṣma kapole sādaraṃ viracitaṃ tilakaṃ yat / tatpriye viracitāvadhibhaṅge dhautamīkṣaṇajalaistaralākṣyāḥ // MSS_4817 ānanairvicakase hṛṣitābhir vallabhānabhi tanūbhirabhāvi / ārdratāṃ hṛdayamāpa ca roṣo lolati sma vacaneṣu vadhūnām // MSS_4818 ānandaṃ kumudādīnām induḥ kandalayannayam / laṅghayatyambarābhogaṃ hanūmāniva sāgaram // MSS_4819 ānandaṃ kṛtameva kairavakulaṃ prollāsito vāridhiḥ saṃtāpaṃ tapanopalasya śamitaḥ kāntyā diśo'laṃkṛtāḥ / etenābhyudayena candra bhavatā trailokyamāpyāyitaṃ kaivalyaṃ kamalasya daivaghaṭitaṃ nātrāpi nindyo bhavān // MSS_4820 ānandaṃ dadhati mukhe karodakena śyāmāyā dayitatamena sicyamāne / īrṣyantyā vadanamasiktamapyanalpa- svedāmbusnapitamajāyatetarasyāḥ // MSS_4821 ānandaṃ viduṣāṃ tanoti tanute karṇajvaraṃ vidviṣāṃ śrīmānādivarāhapādasarasījanma praṇāmaṃ muhuḥ / sadbandhurguṇasindhurandhalaguḍo dharmasya vartmāvaneḥ śrīmallakṣmaṇasenadakṣiṇabhujādaṇḍo'pi daṇḍe kaṭuḥ // MSS_4822 ānandaṃ sadanaṃ sutāśca sudhiyaḥ kāntā na durbhāṣiṇī sanmitraṃ sudhanaṃ svayoṣiti ratiścājñāparāḥ sevakāḥ / ātithyaṃ śivapūjanaṃ pratidinaṃ miṣṭānnapānaṃ gṛhe sādhoḥ saṅgamupāsate ca satataṃ dhanyo gṛhasthāśramaḥ // MSS_4823 ānandakandamakarandakarambitāni paṅkeruhāṇi parihṛtya samāgatas tvam / saurabhyasāri sahakāri tathā vidheyaṃ yenopahāsaviṣayo na bhaved dvirephaḥ // MSS_4824 ānandakandamakhilaśrutisāramekam adhyātmadīpamatidustaramañjanābham / ākṛṣya sāndrakucayoḥ parirabhya kāmaṃ saṃprāpya gopavanitā bata puṇyapuñjāḥ // MSS_4825 ānandakāri madanajvaradarpahāri pīyūṣapaṅkaparihāsarasānukāri / premaprasāri paramābhyudayānukāri vāmabhruvāṃ harati kiṃ na mano vikāri // MSS_4826 ānanda kvacidañca muñca hṛdayaṃ cāturya dhairya tvayā stheyaṃ kveti vicāryatāṃ rasikate niryāhi paryākulā / raktāmbhojaparītaṣaṭpadanadatpakṣopamānakṣama- kṣubhyatpakṣmacalācalekṣaṇayugaṃ paśyāmi tasyā mukham // MSS_4827 ānandajaḥ śokajamaśru bāṣpas tayoraśītaṃ śiśiro bibheda / gaṅgāsarayvorjalamuṣṇataptaṃ himādrinisyanda ivāvatīrṇaḥ // MSS_4828 ānandatāṇḍavapure draviḍasya gehe citraṃ vasiṣṭhavanitāsamamājyapātram / vidyullateva parinṛtyati tatra darvī dhārāṃ vilokayati yogabalena siddhaḥ // MSS_4829 ānandadhāmani cidekarase'dvitīye tasmin pade'stu mama cittamagocare'pi / yat sadvrajasthitijuṣāṃ suhṛdāṃ kumārā- dīnāmadhīnamiva gocaratāmupaiti // MSS_4830 ānandabāṣparomāñcau yasya svecchāvaśaṃvadau / kiṃ tasya sādhanairanyaiḥ kiṃkarāḥ sarvapārthivāḥ // MSS_4831 ānandamamandamimaṃ kuvalayadalalocane dadāsi tvam / virahastvayaiva janitas tāpayatitarāṃ śarīraṃ me // MSS_4832 ānandamātramakarandamanantagandhaṃ yogīndrasusthiramilindamapāstabandham / vedāntasūryakiraṇaikavikāsaśīlaṃ herambapādaśaradambujamānato'smi // MSS_4833 ānandamādadhatamāyatalocanānām ānīlamāvalitakandharamāttavaṃśam / āpādamā mukuṭamākalitāmṛtaugham ākāramākalayatāmamumantaraṃ naḥ // MSS_4834 ānandamiśramadanajvaradīpanāni gāḍhānurāgarasavanti tadā tadā ca / snehāṅkanāni mama mugdhadṛśaśca kaṇṭhe kaṣṭaṃ smarāmi tava tāni gatāgatāni // MSS_4835 ānandamugdhanayanāṃ śriyamaṅkabhittau bibhrat punātu bhavato bhagavān nṛsiṃhaḥ / yasyāvalokanavilāsavaśādivāsīd utsannalāñchanamṛgaḥ kamalāmukhenduḥ // MSS_4836 ānandamṛgadāvāgniḥ śīlaśākhimadadvipaḥ / jñānadīpamahāvāyur ayaṃ khalasamāgamaḥ // MSS_4837 ānandayati ko'tyarthaṃ sajjanāneva bhūtale / prabodhayati padmāni tamāṃsi ca nihanti kaḥ // MSS_4838 ānandayati sattvāni yo hi maṅgalamañjuvāk / nindāmeṣyati loke saḥ paravākyanigūhakaḥ // MSS_4839 ānandayantamaravindavanāni dhūpair udvejayantamasakṛnnavakairavāṇi / prakṣālayantamabhito bhuvanāni dhāmnā bhāsvantamantakamahaṃ vipadāṃ bhajāmi // MSS_4840 ānandayanti madayanti viṣādayanti yūnāṃ manāṃsi tava yāni vilokanāni / kiṃ mantramāvahasi tādṛśamauṣadhaṃ vā kiṃ vā kṛśodari dṛśoriyameva rītiḥ // MSS_4841 ānandayanti yuktyā tāḥ sevitā ghnanti cānyathā / durvijñeyāḥ prakṛtyaiva tasmād veśyā viṣopamāḥ // MSS_4842 ānandasindhuraticāpalaśālicitta- saṃdānanaikasadanaṃ kṣaṇamapyamuktā / yā sarvadaiva bhavatā tadudantacintā tāntiṃ tanoti tava saṃprati dhigdhigasmān // MSS_4843 ānandasundarapurandaramuktamālyaṃ maulau haṭhena nihitaṃ mahiṣāsurasya / pādāmbujaṃ bhavatu me vijayāya mañju- mañjīraśiñjitamanoharamambikāyāḥ // MSS_4844 ānandastimitāḥ samādhiṣu mukhe gauryā vilāsālasāḥ saṃbhrāntāḥ kṣaṇamadbhutāḥ kṣaṇamatha smerā nije vaikṛte / krūrāḥ kṛṣṭaśarāsane manasije dagdhe ghṛṇākūṇitās tatkāntāruditeśrupūrataralāḥ śaṃbhordṛśaḥ pāntu vaḥ // MSS_4845 ānandasrutirātmano nayanayorantaḥsudhābhyañjanaṃ prastāraḥ praṇayasya manmathataroḥ puṣpaṃ prasādo rateḥ / ālānaṃ hṛdayadvipasya viṣayāraṇyeṣu saṃcāriṇo daṃpatyoriha labhyate sukṛtataḥ saṃsārasāraḥ sutaḥ // MSS_4846 ānandānatamīlitākṣiyugalaṃ kiṃ tvaṃ mudhā tiṣṭhasi jñāto'si prakaṭaprakampapulakairaṅgaiḥ sthitaṃ mugdhayā / muñcaināṃ jaḍa kiṃ na paśyasi galadvāṣpāmbudhautānanāṃ sakhyaivaṃ gadite vimucya rabhasāt kaṇṭhe vilagno mayā // MSS_4847 ānandāya ca vismayāya ca mayā dṛṣṭo'si duḥkhāya vā vaitṛṣṇyaṃ tu mamāpi saṃprati kutastvaddarśane cakṣuṣaḥ / tvatsāṃgatyasukhasya nāsmi viṣayastatkiṃ vṛthā vyāhṛtair asmin viśrutajāmadagnyadamane pāṇau dhanurjṛmbhatām // MSS_4848 ānandāya satāṃ bhūyāt subhāṣitamidaṃ mama / pṛthakpaddhatisaṃmiśraparicchedairmanoramam // MSS_4849 ānandāśru pravṛttaṃ me kathaṃ dṛṣṭvaiva kanyakām / akṣi me puṣparajasā vātoddhūtena dūṣitam // MSS_4850 ānandinī roditi vā nikāmaṃ yā duḥkhitā hāsyarasaṃ vidhatte / raktā viraktā viratā ratā ca durlakṣyacittā khalu vāṇinī yā // MSS_4851 ānandena yaśodayā samadanaṃ gopāṅganābhiściraṃ sāśaṅkaṃ balavidviṣā sakusumaṃ siddhaiḥ pṛthivyākulam / serṣyaṃ gopakumārakaiḥ sakaruṇaṃ pauraiḥ suraiḥ sasmitaṃ yo dṛṣṭaḥ sa punātu vo madhuripuḥ protkṣiptagovardhanaḥ // MSS_4852 ānandodgatabāṣpapūrapihitaṃ cakṣuḥ kṣamaṃ nekṣituṃ bāhū sveditayaiva kampavidhurau śaktau na kaṇṭhagrahe / vāṇī sādhvasagadgadākṣarapadā saṃkṣobhalolaṃ manaḥ satyaṃ yat priyasaṃgamo'pi sucirājjāto viyogāyate // MSS_4853 ānandormivyatikaradarasmerasaṃsaktapakṣma premodgārapravaṇamasṛṇārecitasnigdhatāram / antaścintābharaparicayākuñcitabhrūlatāntaṃ cakṣuśceto harati hariṇīlocanāyāḥ tadetat // MSS_4854 ānamrāḥ stabakabhareṇa pallavinyaḥ śobhante kati na latāḥ parāgapūrṇāḥ / āmode madhuni ca mārdave ca tāsāṃ yo bhedaḥ sa khalu madhuvrataikavedyaḥ // MSS_4855 ānamrāsyāḥ pihitavadanā cittamadhye nirīkṣye mānārambhaḥ sumukhi saphalo māmakīnaḥ kathaṃ syāt / yasyāṃ yasyāṃ diśi diśi mukhaṃ mānato'haṃ nayāmi tasyāṃ tasyāṃ sajalajaladaśyāmalo nandasūnuḥ // MSS_4856 ānayati pathikataruṇaṃ hariṇa iha prāpayannivātmānam / upakalamago'pi komala- kalamāvalikavalanottaralaḥ // MSS_4857 ā nābheḥ sarasi natabhruvāvagāḍhe cāpalyādatha payasas taraṅgahastaiḥ / ucchrāyi stanayugamadhyarohi labdha- sparśānāṃ bhavati kuto'thavā vyavasthā // MSS_4858 ānāmya phalinīṃ śākhāṃ pakvaṃ pakvaṃ praśātayet / phalārtho'yaṃ samārambho loke puṃsāṃ vipaścitām // MSS_4859 ānāyamiva matsyānāṃ pañjaraṃ śakuneriva / samastapāśaṃ mūḍhasya bandhanaṃ vāmalocanā // MSS_4860 ānītā naṭavanmayā tava puraḥ śrīrāma yā bhūmikā vyomākāśakhakhāṃbarābdhivasavas tvatprītaye'dyāvadhi / prīto yarhi nirīkṣaṇāt tvamadhunā yat prārthitaṃ dehi me no ced brūhi kadāpi mānaya punarmāmīdṛśīṃ bhūmikām // MSS_4861 ānītā śayanāṅgane priyasakhīvṛndaiḥ kathaṃcicchalāc citrākrāntakuraṅgikeva vigalannetrāmbudhārātatiḥ / bāṣpodvāsamukhī vidhūnitakarā nikṣepitāṅghridvayā viṣvagvellitakuntalā navavadhūrbhāgyena saṃbhujyate // MSS_4862 ānītairiṣukāra kāraṇamiha ślāghyaiḥ kimebhiḥ śaraiḥ prakhyātāmapi kiṃ na pāmarapurīmetāṃ puraḥ paśyasi / dātraṃ pātramiti bravīti kurute stotrāṇi totre rasaṃ dhatte yatra hale kutūhalamapi grāmīṇakagrāmaṇīḥ // MSS_4863 ānīto malayācalānmalayajo ratnasthale ropitaḥ pīyūṣeṇa pariplutaḥ pratidinaṃ yatnena saṃvarddhitaḥ / ārabdhaṃ yadi tena saurabhabharairbhūmaṇḍalaṃ vāsituṃ tasminneva dine vidhātṛvaśato vajreṇa cūrṇīkṛtaḥ // MSS_4864 ānīyate śarīreṇa kṣīṇo'pi vibhavaḥ punaḥ / vibhavaḥ punarānetuṃ śarīraṃ kṣīṇamakṣamaḥ // MSS_4865 ānīlacūcukaśilīmukhamudgataika- romāvalīvipulanālamidaṃ priyāyāḥ / uttuṅgasaṃgatapayodharapadmayugmaṃ nābheradhaḥ kathayatīva mahānidhānam // MSS_4866 ānīlāṃ karapallavairapanayannacchāṃ tamaḥkañcukīm āśāṃ saṃprati vāsavīmanusarannakṣīṇarāgaḥ śaśī / asyāśca stanasaṅginīmiva vahannaṅgena kastūrikām āliṅgatyayamādareṇa rajanīmardhonmiṣattārakām // MSS_4867 ānukūlyena daivasya vartitavyaṃ sukhārthinā / dustaraṃ pratikūlaṃ hi pratisrota ivāmbhasaḥ // MSS_4868 ānṛśaṃsyaṃ kṣamā satyam ahiṃsā dama ārjavam / prītiḥ prasādo mādhuryaṃ mārdavaṃ ca yamā daśa // MSS_4869 ānṛśaṃsyaṃ paro dharmaḥ kṣamā ca paramaṃ balam / ātmajñānaṃ paraṃ jñānaṃ na satyād vidyate param // MSS_4870 ānṛśaṃsyaṃ paro dharmaḥ sarvaprāṇabhṛtāṃ mataḥ / tasmād rājānṛśaṃsyena pālayet kṛpaṇaṃ janam // MSS_4871 ānṛśaṃsyamanukrośaḥ śrutaṃ śīlaṃ damaḥ śamaḥ / rāghavaṃ śobhayantyete ṣaḍguṇāḥ puruṣottamam // MSS_4872 ānetuṃ na gatā kimu priyasakhī bhīto bhujaṅgāt kimu kruddho vā pratiṣedhavāci kimasau prāṇeśvaro vartate / itthaṃ karṇasuvarṇaketakarajaḥpātopaghātacchalād akṣṇoḥ kāpi navoḍhanīrajamukhī bāṣpodakaṃ muñcati // MSS_4873 āntaramapi bahiriva hi vyañjayituṃ rasamaśeṣataḥ satatam / asatī satkavisūktiḥ kācaghaṭīti trayaṃ veda // MSS_4874 āntare caiva bāhye ca rājā yaścaiva sarvadā / ādiṣṭo naiva kampeta sa rājavasatiṃ vaset // MSS_4875 āntarebhyaḥ parān rakṣet parebhyaḥ punarāntarān / parān parebhyaḥ svān svebhyaḥ sarvān rakṣeta sarvadā // MSS_4876 āndolanairmadvapuṣā lagantīṃ smarāmi veṇīṃ puruṣāyitāyāḥ / samācarantyāḥ suratopadeśaṃ tasyāḥ kaśāvallimiva priyāyāḥ // MSS_4877 āndolayan girinikuñjakarañjarājīr nājīgaṇaḥ kalabha kaṃcana pauruṣeṇa / īṣatsamunmiṣitalocanakoṇa eva kaṇṭhīrave kimiti jīvitamujjahāsi // MSS_4878 āndolayantī vapurāyatākṣī hindolikāyāṃ kanakāṅgayaṣṭiḥ / atarki lokairgaganāntarasthā svardevatevākhilarūparamyā // MSS_4879 āndolayasyavirataṃ gaganārkamaṅke tārāgaṇaṃ ca śaśinaṃ ca tathetarāṇi / tejāṃsi bhāsurataḍitprabhṛtīni sādho citraṃ tathāpi na jahāsi yadāndhyamantaḥ // MSS_4880 āndolalolakeśīṃ calakāñcīkiṅkiṇīgaṇakvaṇitām / smarasi puruṣāyitāṃ tāṃ smaracāmaracihnayaṣṭimiva // MSS_4881 āndhratvamāndhrabhāṣā ca prābhākarapariśramaḥ / tatrāpi yājuṣī śākhā nālpasya tapasaḥ phalam // MSS_4882 āndhrī prītinibandhanaikanipuṇā lāṭī vidagdhapriyā karṇāṭī suratopacāracaturā nārī śuciścolikā / ābhīrī puruṣāyitapriyaratā lajjānvitā gūrjarī kāśmīrī ratilālasā nidhuvane dhṛṣṭā mahārāṣṭrakī // MSS_4883 ānvīkṣikīṃ trayīṃ vārtāṃ daṇḍanītiṃ ca pārthivaḥ / tadvidyaistatkriyopetaiś cintayed vinayānvitaḥ // MSS_4884 ānvīkṣikī trayī vārtā daṇḍanītiśca śāśvatī / vidyāścatasra evaitā lokasaṃsthitihetavaḥ // ... MSS_4885 ānvīkṣikyātmavijñānaṃ dharmādharmau trayīsthitau / arthānarthau tu vārtāyāṃ daṇḍanītyāṃ nayetarau // MSS_4886 ānvīkṣikītrayīvārtāḥ satīrvidyāḥ pracakṣate / satyo'pi hi na satyastā daṇḍanītestu viplave // MSS_4887 daṇḍanītiryadā samyaṅ netāramadhitiṣṭhati / tadā vidyāvidaḥ śeṣā vidyāḥ samyagupāsate // ... MSS_4888 ānvīkṣikyātmavidyā syād īkṣaṇāt sukhaduḥkhayoḥ / īkṣamāṇas tayā tattvaṃ harṣaśokau vyudasyati // MSS_4889 ānvīkṣikī trayī vārtā daṇḍanītiśca śāśvatī / vidyāścatasra evaitā abhyased nṛpatiḥ sadā // MSS_4890 ānvīkṣikyāṃ tarkaśāstraṃ vedāntādyaṃ pratiṣṭhitam / trayyāṃ dharmo hyadharmaśca kāmo'kāmaḥ pratiṣṭhitaḥ // MSS_4891 ānvīkṣikyātmavijñānād harṣaśokau vyudasyati / ubhau lokāvavāpnoti trayyāṃ tiṣṭhan yathāvidhi // MSS_4892 āpah pavitraṃ prathamaṃ pṛthivyām apāṃ pavitraṃ paramaṃ ca mantrāḥ / teṣāṃ ca sāmargyajuṣāṃ pavitraṃ maharṣayo vyākaraṇaṃ nirāhuḥ // MSS_4893 āpajjalanimagnānāṃ hriyatāṃ vyasanormibhiḥ / vṛddhavākyairvinā nūnaṃ naivottāraṃ kathaṃcana // MSS_4894 āpatkāle tu saṃprāpte yan mitraṃ mitrameva tat / vṛddhikāle tu saṃprāpte durjano'pi suhṛd bhavet // MSS_4895 āpatkāle nṛṇāṃ nūnaṃ maraṇaṃ naiva labhyate / ... ... ... ... ... ... // MSS_4896 āpatkālopayuktāsu kalāsu syāt kṛtaśramaḥ / nṛtyavṛttirvirāṭasya kirīṭī bhavane'bhavat // MSS_4897 āpat tulā sahāyānām ātmanaḥ pauruṣasya ca / anāpadi suhṛt sarvaḥ svayaṃ ca puruṣāyate // MSS_4898 āpattau patitānāṃ yeṣāṃ vṛddhā na santi śāstāraḥ / te śocyā bandhūnāṃ jīvanto'pīha mṛtatulyāḥ // MSS_4899 āpatsamuddharaṇadhīradhiyaḥ pareṣāṃ jātā mahatyapi kule na bhavanti sarve / vindhyāṭavīṣu viralāḥ khalu pādapāste ye dantidantamusalollikhanaṃ sahante // MSS_4900 āpatsu kiṃ viṣādena saṃpattau vismayena kim / bhavitavyaṃ bhavatyeva karmaṇāmeṣa niścayaḥ // MSS_4901 āpatsu ca na muhyanti narāḥ paṇditabuddhayaḥ / manodehasamutthābhyāṃ duḥkhābhyāmarpitaṃ jagat // MSS_4902 āpatsu mitraṃ jānīyād raṇe śūraṃ rahaḥ śucim / bhāryāṃ ca vibhave kṣīṇe durbhikṣe ca priyātithim // MSS_4903 āpatsvamūḍho dhṛtimān yah samyak pratipadyate / karmaṇyavaśyakāryāṇi tamāhuḥ paṇḍitaṃ budhāḥ // MSS_4904 āpatsveva hi mahatāṃ śaktirabhivyajyate na saṃpatsu / aguros tathā na gandhaḥ prāgasti yathāgnipatitasya // MSS_4905 āpadaṃ pratariṣyāmo yūyaṃ yuktyā vadiṣyatha / bhavanto mama mitrāṇi bhavatsu nāsti bhṛtyatā // MSS_4906 āpadaṃ prāpnuyāt svāmī yasya bhṛtyasya paśyataḥ / prāṇeṣu vidyamāneṣu sa bhṛtyo narakaṃ vrajet // MSS_4907 āpadaḥ kṣaṇamāyānti saṃpadaḥ kṣaṇameva ca / kṣaṇaṃ janmātha maraṇaṃ mune kimiva na kṣaṇam // MSS_4908 āpadaḥ santi mahatāṃ mahatāmeva saṃpadaḥ / itareṣāṃ manuṣyāṇaṃ nāpado na ca saṃpadaḥ // MSS_4909 āpadarthe dhanaṃ rakṣec śrīmatāṃ kuta āpadaḥ / kadāciccalate lakṣmīḥ saṃcitaṃ ca vinaśyati // MSS_4910 āpadarthe dhanaṃ rakṣed dārān rakṣed dhanairapi / ātmānaṃ satataṃ rakṣed dārairapi dhanairapi // MSS_4911 āpadāṃ kathitaḥ panthā indriyāṇāmasaṃyamaḥ / tajjayaḥ saṃpadāṃ mārgo yeneṣṭaṃ tena gamyatām // MSS_4912 āpadāmatha kāle tu kurvīta na vicālayet / aśaknuvaṃśca yuddhāya niṣpatet saha mantribhiḥ // MSS_4913 āpadāmapahartāraṃ dātāraṃ sarvasaṃpadām / lokābhirāmaṃ śrīrāmaṃ bhūyo bhūyo namāmyaham // MSS_4914 āpadāmāgamaṃ dṛṣṭvā na viṣaṇṇo bhaved vaśī / saṃpadaṃ ca suvistīrṇāṃ prāpya no'dhṛtimān bhavet // MSS_4915 āpadāmāpatantīnāṃ hito'pyāyāti hetutām / mātṛjaṅghā hi vatsasya stambhībhavati bandhane // MSS_4916 āpadāsthitapanthānām indriyāṇāmasaṃyamāt / tyajyate saṃpadāṃ mārgo yo neṣṭastena paśyata // MSS_4917 āpadi mitraparīkṣā śūraparīkṣā raṇāṅgaṇe bhavati / vinaye vaṃśaparīkṣā striyaḥ parīkṣā tu nirdhane puṃsi // MSS_4918 āpadi yenopakṛtaṃ yena ca hasitaṃ daśāsu viṣamāsu / upakṛtya tayorubhayoḥ punarapi jātaṃ naraṃ manye // MSS_4919 āpado mahatāmeva mahatāmeva saṃpadaḥ / kṣīyate vardhate candraḥ kadācin naiva tārakāḥ // MSS_4920 āpadgataṃ hasasi kiṃ draviṇāndha mūḍha lakṣmīḥ sthirā na bhavatīti kimatra citram / kiṃ tvaṃ na paśyasi na ghaṭīrjalayantracakre riktā bhavanti bharitāḥ punareva riktāḥ // MSS_4921 āpadgataḥ khalu mahāśayacakravartī vistārayatyakṛtapūrvamudārabhāvam / kālāgururdahanamadhyagataḥ samantāl lokottaraṃ parimalaṃ prakaṭīkaroti // MSS_4922 āpadgrāhagṛhītānāṃ vṛddhāḥ santi na paṇḍitāḥ / yeṣāṃ mokṣayitāro vai teṣāṃ śāntirna vidyate // MSS_4923 āpadbhujaṅgadaṣṭasya mantrahīnasya sarvadā / vṛddhavākyauṣadhā nūnaṃ kurvanti kila nirviṣam // MSS_4924 āpadyapi durantāyāṃ naiva gantavyamakrame / rāhurapyakrameṇaiva pibannapyamṛtaṃ mṛtaḥ // MSS_4925 āpadyunmārgagamane kāryakālātyayeṣu ca / apṛṣṭo'pi hitānveṣī brūyāt kalyāṇabhāṣitam // MSS_4926 āpannamahitaṃ dṛṣṭvā na dūyeta kadācana / tadunmūlanakālo'yaṃ vidhinā nanu sūcitaḥ // MSS_4927 āpannayā sannagirā vepamānorumūlayā / jāto me jarayā sārdhaṃ navavadhveva saṃgamaḥ // MSS_4928 āpannavatsala jagajjanataikabandho vidvanmarālakamalākara rāmacandra / janmādikarmavidhuraiḥ sumanaścakorair ācamyatāṃ tava yaśaḥ śaradāṃ sahasram // MSS_4929 āpannāśāya vibudhaiḥ kartavyāḥ suhṛdo'malāḥ / na taratyāpadaṃ kaścid yo'tra mitravivarjitaḥ // MSS_4930 āpanno'smi śaraṇyo'smi sarvāvasthāsu sarvadā / bhagavaṃstvāṃ prapanno'smi rakṣa māṃ śaraṇāgatam // MSS_4931 āpanmūlaṃ khalu yuvatayas tannimitto'vamānas tāsāṃ yāvat salilalaharībhaṅguraḥ pakṣapātaḥ / apyevaṃ bho pariṇataśaraccandrabimbābhirāmaṃ dūrīkartuṃ vadanakamalaṃ nālamasmatpriyāyāḥ // MSS_4932 ā paritoṣād viduṣāṃ na sādhu manye prayogavijñānam / balavadapi śikṣitānām ātmanyapratyayaṃ cetaḥ // MSS_4933 āpaskārāllūnagātrasya bhūmiṃ niḥsādhāraṃ gacchato'vāṅmukhasya / labdhāyāmaṃ dantayoryugmameva svaṃ nāgasya prāpaduttambhanatvam // MSS_4934 āpāṭalādharamadhīravilolanetram āmodanirbharitamadbhutakāntipūram / āvismitāmṛtamanusmṛtilobhanīyam āmudritānanamaho madhuraṃ murāreḥ // MSS_4935 āpāṭalaiḥ prathamamaṅkuritairmayūkhair ahnāṃ patiḥ prathamaśailavihāriṇīnām / so'yaṃ karoti surapuṅgavasundarīṇāṃ karṇeṣu kalpatarupallavabhaṅgalakṣmīm // MSS_4936 āpāṇigrahaṇādatipraṇayinī kaṇṭhasthitāhaṃ vibhoḥ sarvaireva haripriyeti kamalā so'pyucyate mādhavaḥ / no tenāpi dunomi matsutagaṇāḥ padmāsutasyānugā vāṇyetyādhinivāraṇāya satataṃ saṃgīyate vīṇayā // MSS_4937 āpāṇḍu pīnakaṭhinaṃ vartulaṃ sumanoharam / karairākṛṣyate'tyarthaṃ kiṃ vṛddhairapi saspṛham // MSS_4938 āpāṇḍurāḥ śirasijāstrivalī kapole dantāvalī vigalitā na ca me viṣādaḥ / eṇīdṛśo yuvatayaḥ pathi māṃ vilokya tāteti bhāṣaṇaparāḥ khalu vajrapātaḥ // MSS_4939 āpāṇḍurā ca mṛtsnā gorasavarṇaśca bhavati pāṣāṇaḥ / puruṣārdhe kumudanibho dṛṣṭipathaṃ mūṣako yāti // MSS_4940 āpātamātraramaṇīyamatṛptihetuṃ kimpākapākaphalatulyamatho vipāke / no śāśvataṃ pracuradoṣakaraṃ viditvā pañcendriyārthasukhamarthadhiyastyajanti // MSS_4941 āpātamātrarasike sarasīruhasya kiṃ bījamarpayitumicchasi vāpikāyām / kālaḥ kalirjagadidaṃ na kṛtajñamajñe sthitvā haniṣyati tavaiva mukhasya śobhām // MSS_4942 āpātamātrasaundaryaṃ kutra nāma na vidyate / atyantapratipattyā tu durlabho'laṃkṛto janaḥ // MSS_4943 āpātaramaṇīyānāṃ saṃyogānāṃ priyaiḥ saha / apathyānāmivānnānāṃ pariṇāmo hi dāruṇaḥ // MSS_4944 āpātālagabhīre majjati nīre nidāghasaṃtaptaḥ / na spṛśati palvalāmbhaḥ pañjaraśeṣo'pi kuñjaraḥ kvāpi // MSS_4945 āpīnapravisāritoruvikaṭaiḥ paścārdhabhāgairgurur vellatpīvarakambalālasarasadgambhīraghaṇṭākulaḥ / grāmānteṣu navīnasasyahariteṣūddāmacandrātapa- smerāsu kṣaṇadāsu dhenudhavalīvargaḥ parikrāmati // MSS_4946 āpīnabhārodvahanaprayatnād gṛṣṭirgurutvād vapuṣo narendraḥ / ubhāvalaṃcakraturañcitābhyāṃ tapovanāvṛttipathaṃ gatābhyām // MSS_4947 āpīyamānamasakṛdbhramarāyamāṇair ambhodharaiḥ sphuritavīcisahasrapatram / kṣīrāmburāśimavalokaya śeṣanālam ekaṃ jagattrayasaraḥ pṛthupuṇḍarīkam // MSS_4948 āpuṅkhāgramamī śarā manasi me magnāḥ samaṃ pañca te nirdagdhaṃ virahāgninā vapuridaṃ taireva sārdhaṃ mama / kaṣṭaṃ kāma nirāyudho'si bhavatā jetuṃ na śakyo jano duḥkhī syāmahameka eva sakalo lokaḥ sukhaṃ jīvatu // MSS_4949 ā puṣpaprasavān manoharatayā viśvāsya viśvaṃ janaṃ haṃho dāḍima tāvadeva sahase vṛddhiṃ svakīyāmiha / yāvannaiti paropabhogasahatāmeṣā tatastāṃ tathā jñātvā te hṛdayaṃ dvidhā dalati yattenaiva vandyo bhavān // MSS_4950 āpūjitaivāstu girīndrakanyā kiṃ pakṣapātena manobhavasya / yadyasti dūtī sarasoktidakṣā nāthaḥ patet pādatale vadhūnām // MSS_4951 āpūpayugmaṃ madanassya dhātrā vinirmitaṃ valyupahārahetoḥ / galladvayaṃ kāntarasātiramyaṃ tasyā mahāsnehabhṛtaṃ vibhāti // MSS_4952 āpūritamidaṃ śyāmatamasaṃtamasairalam / brahmāṇḍamaṇḍalaṃ bhāti sakajjalakaraṇḍavat // MSS_4953 āpūrṇaśca kalābhirinduramalo yātaśca rāhormukhaṃ saṃjātaśca ghanāghano jaladharaḥ śīrṇaśca vāyorjavāt / nirvṛttaśca phalegrahirdrumavaro dagdhaśca dāvāgninā tvaṃ cūḍāmaṇitāṃ gataśca jagataḥ prāptaśca mṛtyorvaśam // MSS_4954 āpūryamāṇapalitaṃ subhagatvakāmaḥ sārdhaṃ prayāti dayitā palitādhikena / puṣpekṣaṇatvamapi śaśvadapohya pākaṃ yāti priyo nikaṭameva vilocanena (?) // MSS_4955 āpūryamāṇamacalapratiṣṭhaṃ samudramāpaḥ praviśanti yadvat / tadvat kāmā yaṃ praviśanti sarve sa śāntimāpnoti na kāmakāmī // MSS_4956 āpūryeta punaḥ sphuracchapharikāsārormibhirvāribhir bhūyo'pi pravibhajyamānanalinaṃ paśyema toyāśayam / ityāśāśatatantubaddhahṛdayo naktaṃdinaṃ dīnadhīḥ śuṣyatyātapaśoṣitasya sarasastīre jaratsārasaḥ // MSS_4957 ā pūrvasmād viḍaujaḥkarivamathupayaḥsiktasānorgirīndrād ā ca pratyakpayodhervaruṇavaravadhūnābhiniṣpītavāraḥ / ā merorā ca setoravanitalamilanmaulivisraṃsamāna- sragdāmāno yadīyaṃ caraṇamaśaraṇāḥ paryupāsannarendrāḥ // MSS_4958 āpṛcchante malayajatarūnāśvasantyetya vallīr ābhāṣante ciraparicitān mālayān nirjharaughān / adya sthitvā draviḍamahilāmandire śvaḥ prabhāte prasthātāro malayamarutaḥ kurvate saṃvidhānam // MSS_4959 āpṛcchasva sakhīṃ namaskuru gurūn nandasva bandhustriyaḥ kāverītaṭasaṃniviṣṭanayane mugdhe kimuttāmyasi / āste subhru samīpa eva bhavanādelālatāliṅgita- nyañcattīratamāladanturadarī tatrāpi godāvarī // MSS_4960 āpṛṣṭāsi vinirgato'dhvagajanastanvaṅgi gacchāmyahaṃ svalpaireva dinaiḥ samāgama iti jñātvā śucaṃ mā kṛthāḥ / ityākarṇya vacaḥ priyasya sahasā tanmugdhayā ceṣṭitaṃ yenākāṇḍasamāptatīvravirahakleśaḥ kṛto vallabhaḥ // MSS_4961 āpṛṣṭāsi vyathayati mano durbalā vāsaraśrīr ehyāliṅga kṣapaya rajanīmekikā cakravāki / nānyāsakto na khalu kupito nānurāgacyuto vā daivāyattastadiha bhavatīmasvatantrastyajāmi // MSS_4962 āpedire'mbarapathaṃ paritaḥ pataṅgā bhṛṅgā rasālamukulāni samāśrayanti / saṃkocamañcati saras tvayi dīnadīno mīno nu hanta katamāṃ gatimabhyupaitu // MSS_4963 āpo vastraṃ tilāstailaṃ gandho vā sayavā tathā / puṣpāṇāmadhivāsena tathā saṃsargajā guṇāḥ // MSS_4964 āpo vimuktāḥ kvacid āpa eva kvacin na kiṃcid garalaṃ kvacicca / yasmin vimuktāḥ prabhavanti muktāḥ payoda tasmin vimukhaḥ kutas tvam // MSS_4965 āpośanaṃ cāsanaṃ ca tailābhyaṅgaṃ tathaiva ca / svayaṃ karakṛtaṃ caiva āyuḥśrīputranāśanam // MSS_4966 āpośanamakṛtvā tu yaścānnaṃ parimardayet / marditaṃ cāpi taccānnam amedhyaṃ manurabravīt // MSS_4967 āptavākyamanādṛtya darpeṇācaritaṃ yadi / phalitaṃ viparītaṃ tat kā tatra paridevanā // MSS_4968 āptasya cāptastasyātas tasyāpyāpto'sti kaścana / suguptamapi mantraṃ hi bhinattyāptaparaṃparā // MSS_4969 āptāptasaṃtatermantraṃ saṃrakṣet tatparastu saḥ / arakṣyamāṇaṃ mantraṃ hi bhinattyāptaparaṃparā // MSS_4970 āptvāpyātmavināśaṃ gaṇayati na khalaḥ paravyasanakaṣṭam / prāyaḥ sahasranāśe samaramukhe nṛtyati kabandhaḥ // MSS_4971 ā prapadamā śiraskaṃ cāntaḥ kalimalamalīmase vapuṣi / viphalaṃ gaṅgājalamapi madyaghaṭe darbhamuṣṭiriva // MSS_4972 ā prātarghanatṛṣṇayā kavalitaṃ proddaṇḍacaṇḍātapair dagdhaṃ jīvanahānitaḥ kaluṣitaṃ cintābharaiḥ kīlitam / prasnigdhāmṛtadhārayā pratidinaṃ saṃplāvayaṃścātakaṃ tvattaḥ ko'pi na vārivāha bhuvane jāgarti jānīmahe // MSS_4973 ābaddhakṛtrimasaṭājaṭilāṃsabhittir āropito yadi padaṃ mṛgavairiṇaḥ śvā / mattebhakumbhataṭapāṭanalampaṭasya nādaṃ kariṣyati kathaṃ hariṇādhipasya // MSS_4974 ābaddhapadmamukulāñjali yācito mām utsṛjya saṃprati gataḥ kathamaṃśumālī / antarniruddhamadhupakvaṇitairitīva svapnāyate sma nalinī niśi labdhanidrā // MSS_4975 ābaddhabhīmabhṛkuṭīsthapuṭaṃ lalāṭaṃ bibhratparāṅmukhariporvidhutādharoṣṭhaḥ / ātmaiva saṃgaramukhe nijamaṇḍalāgra- cchāyāchalādabhimukhastava deva jātaḥ // MSS_4976 ābaddhātikaṭhorai raśmibharaiḥ pīḍitāśmacayaiḥ / āmarditāpi caraṇaiḥ paramiha madhuraiva cūrṇitāpi sitā // MSS_4977 ābaddhā mānuṣāḥ sarve nirbandhāḥ karmaṇordvayoḥ / daive paruṣakāre ca paraṃ tābhyāṃ na vidyate // MSS_4978 ābaddhya bāhuyugalaṃ bhavanāntarālād dūrīkṛto'pi parisuptajane niśīthe / āgatya mandamanugṛhya padau vyaloki dhṛṣṭo mayāpyatibhayāt surate sahāsaḥ // MSS_4979 ābadhnat pariveṣamaṇḍalamalaṃ vaktrendubimbād bahiḥ kurvaccampakajṛmbhamāṇakalikākarṇāvataṃsakriyām / tanvaṅgyāḥ parinṛtyatīva hasatīvotsarpatīvolbaṇaṃ lāvaṇyaṃ lalatīva kāñcanaśilākānte kapolasthale // MSS_4980 ābālyaṃ patireṣa me jagadidaṃ jānāti tattvaṃ punar bhūmadhye samupāgatā tadapi te vikhyāyate yaḥ patiḥ / vṛddhā nāsya gṛhe vasāmi suciraṃ tiṣṭhan sthirātreti tan- mātsaryādiva rāma bhūpa bhavataḥ kīrtirdigantaṃ gatā // MSS_4981 ā bālyaṃ bhavatā samīra katidhā sārdhaṃ mṛṇālīdalaṃ bhuktaṃ kelikathāmṛtairapi tathā nītaṃ rahaḥ sādaram / cittāndolanalālanairmṛgadṛśāṃ vakṣaḥsthalāsphālanair bhūyaḥ saprati māṃ vinā tava mano rantuṃ kathaṃ modate // MSS_4982 ā bālyādapi yo vidāritamadonmattebhakumbhasthalī- sthālīmadhyakavoṣṇaraktarasavanmuktāpulākapriyaḥ / hastastasya kathaṃ prasarpatu puraḥ kṛcchre'pyavasthāntare gartāvartavivartamānaśaśakaprāṇāpahāre hareḥ // MSS_4983 ā bālyād devabālāḥ suravarasadane kiṃnarīgīyamānaṃ yannāmākarṇya karṇe'maraguruvacanodgītagāthānibaddham / dānaudāryāḍhyaśauryādvayavimalaguṇaṃ sarvabhogaikasāraṃ bhartāraṃ kāmayantyo hariharagṛhiṇīpādamārādhayanti // MSS_4984 ābālyādhigamān mayaiva gamitaḥ koṭiṃ parāmunnater asmatsaṃkathayaiva pārthivasutaḥ saṃpratyasau lajjate / itthaṃ khinna ivātmajena yaśasā dattāvalambo'mbudher yātas tīratapovanāni bhavato vṛddho guṇānāṃ gaṇaḥ // MSS_4985 ābāhūdgatamaṇḍalāgrarucayaḥ saṃnaddhavakṣaḥsthalāḥ soṣmāṇo vraṇino vipakṣahṛdayapronmāthinaḥ karkaśāḥ / utsṛṣṭāmbaradṛṣṭavigrahabharā yasya smarāgresarā mārā māravadhūstanāśca na dadhuḥ kṣobhaṃ sa vo'vyājjinaḥ // MSS_4986 ābrahmakīṭāntamidaṃ nibaddhaṃ puṃstrīprayogena jagat samastam / vrīḍātra kā yatra caturmukhatvam īśo'pi lobhād gamito yuvatyāḥ // MSS_4987 ābhaṅgurāgrabahuguṇa- dīrghāsvādapradā priyādṛṣṭiḥ / karṣati mano madīyaṃ hradamīnaṃ baḍiśarajjuriva // MSS_4988 ābharaṇasyābharaṇaṃ prasādhanavidheḥ prasādhanaviśeṣaḥ / upamānasyāpi sakhe pratyupamānaṃ vapus tasyāḥ // MSS_4989 ābhāti candrarahitā na kadāpi rātriś candro'pi rātrirahito gatakāntireva / kiṃ kāraṇaṃ yadanayoḥ pratimāsameko jāto nirantaratayā parirambhayogaḥ // MSS_4990 ābhāti dhūsarataraṃ timiraṃ purastād antaḥsphuradviralatārakabhārametat / dagdhuṃ viyogivipinaṃ sitaraśmivahner dhūmo jvaliṣyata ivānugatasphuliṅgaḥ // MSS_4991 ābhāti bālikeyaṃ pāṇisparśena pulakitāvayavā / abhinavavasantasaṅgād āvirmukuleva bālacūtalatā // MSS_4992 ābhāti romarājiś caladalikulakomalā viśālākṣyāḥ / nābhīvivarāntargata- madanānaladhūmalekheva // MSS_4993 ābhāti śobhātiśayaprapañcād eṇīdṛśo'syā ramaṇīyaśobhā / veṇī lasatkuntaladhoraṇīnāṃ śreṇīva kiṃ cāruharinmaṇīnām // MSS_4994 ābhātyetad dvicandraṃ viyadapi nikhilaṃ hantinastu tridantā gaṅgāpūraścaturdhā pravilasati lasatpañcadantaḥ karīndraḥ / ṣaḍvaktraḥ (saptavaktraḥ) pariṇamati tathā ṣaṅguṇāḥ saptasaṃkhyāḥ śaṅke tvatkīrtimūrtyā navamiva jagadālakṣyate kṣoṇipāla // MSS_4995 ābhicārikahomaistu mantraiḥ ṣaṭkarmasādhakaḥ / yantralekhanakairugrair upāṃśujapanādibhiḥ // MSS_4996 ābhimukhyadaśāmātrād ādarśa iva sajjanaḥ / śīghraṃ raktamaraktaṃ vā gṛhṇāti svaprasādataḥ // MSS_4997 ābhīradārakamudañcitakiṃkiṇīkam ātāmrapāṇicaraṇaṃ puruṣaṃ purāṇam / mañjīramañjumaruṇādharamambujākṣam advaitacinmayamanādimanantamīḍe // MSS_4998 ābhīranāryāḥ karamādadhāno na śaṅkase mādhava kiṃ bravīṣi / pallīpatir ballavavallabhāyāḥ karagrahe kiṃ vidadhīta śaṅkām // MSS_4999 ābhīrādigiraḥ kāvyeṣv aprabhraṃśa iti smṛtāḥ / śāstreṣu saṃskṛtādanyad apabhraṃśatayoditam // MSS_5000 ābhugnāṅgulipallavau kacabhare vyāpārayantī karau bandhotkarṣanibaddhamānasatayā śūnyāṃ dadhānā dṛśam / bāhūtkṣepasamunnate stanataṭeparyastacīnāṃśukā hrīsaṅkocitabāhumūlasubhagaṃ badhnāti jūṭiṃ vadhūḥ // MSS_5001 ābhujyendradiśaṃ kuberakakubhaṃ svāśliṣya gāḍhaṃ karair ācumbyāmbujinīṃ samaṃ kumudinīmullāsya tāṃ dakṣiṇām / eṣo'dyāpi parārucirvijayate rātrīśvaro drāgiti krodhādeva layaṃ jagāma caturastārāgaṇaḥ sarvataḥ // MSS_5002 ābhogaḥ stanayormahatyatimahān muktāsrajaṃ bhāsuro māhātmyāvahitaprabhūtasumanobāṇo'pi te'ntaḥ sthitaḥ / bhālaṃ svacchavirocanaṃ balirasāvapyāsta evodare romṇāṃ vikriyayā yuvatvabhavayā vindhyāvalī vartate // MSS_5003 ābhogabhūṣaṇavatī kucakumbhasaṃpad antarvikāramadhurāṇi vilokitāni / aṅgānyanaṅgapiśunāni kulāṅganānāṃ dhīrātmanāmapi manaḥ paritāpayanti // MSS_5004 ābhogaścaikakhaṇḍaḥ syād dvitīyaṃ coccakhaṇḍakam / tulyanāmāṅkitaṃ caitad iti madhyamalakṣaṇam // MSS_5005 ābhoginaḥ kimapi samprati vāsarānte saṃpannaśālikhalapallavitopaśalyāḥ / grāmāstuṣārabharabandhuragomayāgni- dhūmāvalīvalayamekhalino haranti // MSS_5006 ābhoginetraparivartanavibhrameṇa mūrtyā nitambavalanākulatāṃ vahantyā / yasyāśanairaviralotkalikākalāpa- paryākulaṃ hṛdayamambunidhirmamantha // MSS_5007 ābhoginau maṇḍalinau tatkṣaṇonmuktakañcukau / varamāśīviṣau spṛṣṭau na tu tanvyāḥ payodharau // MSS_5008 ābhoge ca padaikaṃ syāt kiṃciduccaṃ dvitīyakam / prabhunāmāṅkitaṃ caitat kaniṣṭhasyeti lakṣaṇam // MSS_5009 ābhyantarād bhayaṃ rakṣan surakṣed bāhyato bhayam / ābhyantarād bhayaṃ jātaṃ sadyo mūlaṃ nikṛntati // MSS_5010 ābhyāṃ kucābhyāmibhakumbhayoḥ śrīr ādīyate'sāvanayorna tābhyām / bhayena gopāyitamauktikau tau pravyaktamuktābharaṇāvimau yat // MSS_5011 āmaṃ vipacyamānaṃ ca samyak pakvaṃ ca yo bhiṣak / jānīyāt sa bhaved vaidyaḥ śeṣas taskaravṛttayaḥ // MSS_5012 āmattabhramarakulākulāni dhunvann uddhūtagrathitarajāṃsi paṅkajāni / kāntānāṃ gagananadītaraṅgaśītaḥ saṃtāpaṃ viramayati sma mātariśvā // MSS_5013 āmattānāṃ śravaṇasubhagaiḥ kūjitaiḥ kokilānāṃ sānukrośaṃ manasijarujaḥ sahyatāṃ pṛcchateva / aṅge cūtaprasavasurabhirdakṣiṇo māruto me sāndrasparśaḥ karatala iva vyāpṛto mādhavena // MSS_5014 ā madhyāhnaṃ nadīvāsaḥ samāje devatārcanam / satataṃ śuciveṣaścety etad dambhasya jīvitam // MSS_5015 āmantraṇajayaśabdaiḥ pratipadahuṃkāraghargharārāvaiḥ / svayamuktasādhuvādair antarayati gāyano gītam // MSS_5016 āmantraṇā surabhiṇā marutā kṛtādau dattaṃ phalaṃ ca purataḥ kaṭukaṇṭakākhyam / bhagnaṃ mukhaṃ vimukhatā ca tataḥ śukānāṃ rājñāṃ puraḥ panasa kīrtiriyaṃ tavaiva // MSS_5017 āmantraṇotsavā viprā gāvo navatṛṇotsavāḥ / patyutsāhayutā nāryaḥ ahaṃ kṛṣṇa raṇotsavaḥ // MSS_5018 āmantrya tena deva tvāṃ tadvaiyarthyaṃ samarthaye / śapathaḥ karkaśodarkaḥ satyaṃ satyo'pi daivataḥ // MSS_5019 āmanthinīkalaśa eṣa sadugdhasindhur vetraṃ ca vāsukirayaṃ girireṣa manthaḥ / saṃpratyupoḍhamadamantharabāhudaṇḍa- kaṇḍūyanāvasara eva surāsurāṇām // MSS_5020 āmayārtiriputrāsa kṣudādau dṛṣṭavaikṛtān / labdhodayā hrībhayena kṣmāpā ghnantyanuyāyinaḥ // MSS_5021 ā maraṇādapi virutaṃ kurvāṇāḥ spardhayā saha mayūraiḥ / kiṃ jānanti varākāḥ kākāḥ kekāravaṃ kartum // MSS_5022 āmardayati pāṇibhyāṃ kānte kamalakorake / sindūratilake bālā kastūrītilakaṃ vyadhāt // MSS_5023 āmardya vakṣojayugaṃ nipīya bimbādharaṃ me kabarīṃ vyudasya / nīvīsamāsannakaro niruddhaḥ svapne vayasyo'dya rahasyaceṣṭaḥ // MSS_5024 āmarṣān madanaḥ sadyo dīptaś cetasi jāyate / sa vṛddhiṃ nīyate kāmaṃ tasmin dveṣye'pi yoṣitām // MSS_5025 āmāśayastho hatvāgniṃ sāmo mārgān pidhāpayan / vidadhāti jvaraṃ doṣas tasmāl laṅghanamācaret // MSS_5026 āmīlannavanīlanīrajatulāmālambate locanaṃ śaithilyaṃ navamallikāsahacarairaṅgairapi svīkṛtam / ālāpādadharaḥ sphuratkalayati preṅkhatpravālopamām ānandaprabhavāśca bāṣpakaṇikā muktāśriyaṃ bibhrati // MSS_5027 āmīlitanayanānāṃ yat surataraso'nusaṃvidaṃ kurute / mithunairmitho'vadhāritam arcitamidameva kāmanirvahaṇam // MSS_5028 āmīlitālasavivartitatārakākṣīm utkaṇṭhabandhanadaraślathabāhuvallīm / prasvedavārikaṇikācitagaṇḍabimbāṃ saṃsmṛtya tāmaniśameti na śāntimantaḥ // MSS_5029 āmuktaṃ hṛdi mauktikaṃ mṛgadṛśāṃ bhillai radopyādade luṇṭākaiḥ karaṭe'valuṇṭhi piśitaṃ raktaṃ na naktaṃcaraiḥ / he pārīndra karīndrakumbhadalane bhūto bhavānagraṇīḥ anyatraiva phalopadhānamakhilaṃ haste yaśaste param // MSS_5030 āmuktapuṣpasurabhīkṛtakeśapāśā muktālatāprahasitastanabhārakhinnāḥ / puṇyena kāntadhavalāyatapakṣmalākṣyo dāsyo nṛṇāmupanamanti balāttaruṇyaḥ // MSS_5031 āmuṣmikaihikasukhecchubhirarcanīyaṃ liṅgadvayaṃ purariporadhinābhitīrtham / preyaḥkarāgraruhabhāvitacandrarekhaṃ modāya kasya kṛtino na cirāya loke // MSS_5032 āmūlaṃ kvaciduddhṛtā kvacidapi cchinnā sthalī barhiṣām ānamrā kusumoccayācca sadayākṛṣṭāgraśākhā latā / ete pūrvavilūnavalkalatayā rūḍhavraṇāḥ śākhinaḥ sadyacchedamamī vahanti samidhāṃ prasyandinaḥ pādapāḥ // MSS_5033 āmūlakaṇṭakitakomalabāhunālam ārdrāṅgulīdalamanaṅganidāghataptaḥ / asyāḥ kareṇa karamākalayāmi kāntam āraktapaṅkajamiva dviradaḥ sarasyāḥ // MSS_5034 ā mūlato valitakuntalacārucūḍa- cūrṇālakaprakaralāñchitabhālabhāgaḥ / kakṣāniveśaniviḍīkṛtanīvireṣa veṣaściraṃ jayati kuntalakāminīnām // MSS_5035 ā mūlato vidrumarāgatāmraṃ sapallavāḥ puṣpacayaṃ dadhānāḥ / kurvantyaśokā hṛdayaṃ saśokaṃ nirīkṣyamāṇā navayauvanānām // MSS_5036 āmūlāgraṃ sakalabhuvanaślāghyasaurabhyalīlā- khelaḥ kālāgarutaruvara kvāsti dhanyastvadanyaḥ / dūye'pyevaṃ tvayi viracitaṃ vīkṣya saṅgaṃ bhujaṅgaiḥ pratyāsīdatpathikajanatāprāṇaghātaikatānaiḥ // MSS_5037 āmūlāgranibaddhakaṇṭakatanurnirgandhapuṣpodgamaś chāyā na śramahāriṇī na ca phalaṃ kṣutkṣāmasaṃtarpaṇam / burbūradruma sādhusaṅgarahitastattāvadāstāmaho anyeṣāmapi śākhināṃ phalavatāṃ guptyai vṛtirjāyase // ā mūlād ratnasānormalayavalayitādā ca kūlāt payodher yāvantaḥ santi kāvyapraṇayanapaṭavaste viśaṅkaṃ vadantu / mṛdvīkāmadhyaniryanmasṛṇarasajharīmādhurībh āgyabhājāṃ vācāmācāryatāyāḥ padamanubhavituṃ ko'sti dhanyo madanyaḥ // MSS_5038 āmūlāntāt sāyakenāyatena syūte bāhau maṇḍukaśliṣṭamuṣṭeḥ / prāpyāsahyāṃ vedanāmastadhairyād apyabhraśyaccarma nānyasya pāṇeḥ // MSS_5039 ā mṛtyuto naiva manorathānāṃ anto'sti vijñātamidaṃ mayādya / manorathāsaktiparasya cittaṃ na jāyate vai paramārthasaṅgi // MSS_5040 āmṛdgantastama iva saraḥsīmni saṃbhūya paṅkaṃ tārāsārthairiva patiśucā phenakaiḥ śliṣṭapādāḥ / bhrāntyādaṣṭasphuṭabisalatācuñcubhiścañcu cakraiś cakrā bandīkṛtavirahakṛccandralekhā ivaite // MSS_5041 āmṛdyante śvasitamaruto yatkucotsedhakampair antardhyānāt truṭati ca dṛśoryadbahirlakṣyalābhaḥ / pakṣmotkṣepavyatikarahato yacca bāṣpas tadete bhāvāścaṇḍi truṭitahṛdayaṃ manyumāvadeyanti // MSS_5042 āmṛśadbhirabhito valivīcīr lolamānavitatāṅgulihastaiḥ subhruvāmanubhavāt pratipede muṣṭimeyamiti madhyamabhīṣṭaiḥ // MSS_5043 āmṛśya stanamaṇḍalaṃ pratimuhuḥ saṃcumbya gaṇḍasthalīṃ grīvāṃ pratyavalambya saṃbhramabalairāhanyamānaḥ karaiḥ / suptasyādrinadīnikuñjagahane mattaḥ payodānilaiḥ karṇānte maśakaḥ kimapyarivadhūsārthasya te jalpati // MSS_5044 āmerumalayamurvī- valayamalaṅkṛtya kīrtikarpūraiḥ / maṅgalamāpnuhi nityaṃ guṇamaya jaya jīva yāvadādityam // āmodaṃ kumudākareṣu vipadaṃ padmeṣu kālānalaṃ pañceṣorviśikheṣu sāndraśiśirakṣāraṃ śaśigrāvasu / mlāniṃ mānavatīmukheṣu vinayaṃ cetaḥsu vāmabhruvāṃ vṛddhiṃ vārdhiṣu nikṣipannudayate devastamīkāmukaḥ // MSS_5045 āmodavāsitacalādharapallaveṣu nidrākaṣāyitavipāṭalalocaneṣu / vyāmṛṣṭapatratilakeṣu vilāsinīnāṃ śobhāṃ babandha vadaneṣu madāvaśeṣaḥ // MSS_5046 āmodāhṛtabhṛṅgapakṣapavanapreṅkhadrajaḥpiñjare padma śrīrvasatīti nādbhutamidaṃ ramyaṃ prakṛtyaiva tat / taccitraṃ yadarātikaṇṭharudhirapraklinnatīkṣṇasphurad- dhāre'sau bhavataściraṃ nivasati strītve'pi hṛṣṭā satī // MSS_5047 āmodinā samadhunā paridhūsareṇa savyākulabhramavatā patatā purastāt / āyāsitāsmi sakhi tena divāvasāne mattena kiṃ praṇayinā na hi kesareṇa // MSS_5048 āmodīni sumedurāṇi ca mṛdusvādūni ca kṣmāruhām udyāneṣu vaneṣu labdhajanuṣāṃ santītareṣāmapi / kiṃtu śrīphalatā tavaiva jayinī mālūra diṅmaṇḍale yasyaitāni phalāni yauvanavatīvakṣojalakṣmīgṛhāḥ // MSS_5049 āmodena kadambakandalabhuvā limpannaśeṣaṃ nabhaḥ prītisphītamayūravṛndanaṭanaprastāvanāpaṇḍitaḥ / ambhodaprathamodabinduracanānirmṛṣṭagharmaḥ śanair vāyurvāti bhayaṃkaraḥ pravasatāṃ meghaṃkarāḍambaraḥ // MSS_5050 āmodairmaruto mṛgāḥ kisalayollāsais tvacā tāpasāḥ puṣpaiḥ ṣaṭcaraṇāḥ phalaiḥ śakunayo gharmārditāśchāyayā / skandhairgandhagajās tvayaiva vihitāḥ sarve kṛtārthās tatas tvaṃ viśvopakṛtikṣamo'si bhavatā bhagnāpado'nye drumāḥ // MSS_5051 āmodais te diśi diśi gatairdūramākṛṣyamāṇāḥ sākṣāl lakṣmīṃ tava malayaja draṣṭumabhyāgatāḥ smaḥ / kiṃ paśyāmaḥ subhaga bhavataḥ krīḍati kroḍa eva vyālastubhyaṃ bhavatu kuśalaṃ muñca naḥ sādhayāmaḥ // MSS_5052 āmnāyānāmāhāntyā vāg gītīrītīḥ prītīrbhītīḥ / bhogo rogo modo moho dhyeye dhyecche deśe kṣeme // MSS_5053 āmnāyābhyasanānyaraṇyaruditaṃ kṛcchravratānyanvahaṃ medaśchedapadāni pūrtavidhayaḥ sarve hutaṃ bhasmani / tīrthānāmavagāhanāni ca gajasnānaṃ vinā yatpada- dvandvāmbhoruhasaṃstutiṃ vijayate devaḥ sa nārāyaṇaḥ // MSS_5054 amnāye smṛtitantre ca lokācāre ca sūribhiḥ / śarīrārdhaṃ smṛtā jāyā puṇyāpuṇyaphale samā // MSS_5055 āmraṃ chittvā kuṭhāreṇa nimbaṃ paricarettu yaḥ / yaścainaṃ payasā siñcen naivāsya madhuro bhavet // MSS_5056 āmra yadyapi gatā divasāste puṣpasaurabhaphalapracurā ye / hanta saṃprati tathāpi janānāṃ chāyayaiva dalayasyatitāpam // MSS_5057 āmrāḥ kiṃ phalabhāranamraśiraso ramyāḥ kimūṣmacchidaḥ sacchāyāḥ kadalīdrumāḥ surabhayaḥ kiṃ puṣpitāścampakāḥ / etāstā niravagrahograkarabhollīḍhārdharūḍhāḥ punaḥ śamyo bhrāmyasi mūḍha nirmaruti kiṃ mithyaiva martuṃ marau // MSS_5058 āmrāṅkuro'yamaruṇa- śyāmalarucirasthinirgataḥ sutanu / navakamaṭhakarparapuṭān mūrdhevordhvaṃ gataḥ sphurati // MSS_5059 āmrīmañjulamañjarīvaraśaraḥ satkiṃśukaṃ yaddhanur jyā yasyālikulaṃ kalaṅkarahitaṃ chatraṃ sitāṃśuḥ sitam / mattebho malayānilaḥ parabhṛto yadvandino lokajit so'yaṃ vo vitarītarītu vitanurbhadraṃ vasantānvitaḥ // MSS_5060 āmre pallavite sthitvā kokilā madhurasvaram / cukūja kāmināṃ cittam ākarṣantīva dūtikā // MSS_5061 āmraiḥ kṣemaṃ bhallā- takairbhayaṃ pīlubhistathārogyam / khadiraśamībhyāṃ durbhi- kṣamarjunaiḥ śobhanā vṛṣṭiḥ // MSS_5062 āmlena tāmraśuddhiḥ syāc chuddhiḥ kāṃsyasyabhasmanā / saṃśuddhī rajasā nāryās taṭinyā vegataḥ śuciḥ // MSS_5063 āyaṃ paśyan vyayaṃ kuryāt āyādalpataraṃ vyayam / āyābhāve vyayaṃ kurvan kubero'pi vinaśyati // MSS_5064 āyatāgrasitaraśminibaddhaṃ lāñchanacchavimaṣīrasadigdham / candrakaitavamarutpaṭacakraṃ krīḍayotsṛjati kiṃ smarabālaḥ // MSS_5065 āyatāṅgulirabhūdatiriktaḥ subhruvāṃ kraśimaśālini madhye / śroṇiṣu priyakaraḥ pṛthulāsu sparśamāpa sakalena talena // MSS_5066 āyatiṃ sarvakāryāṇāṃ tadātvaṃ ca vicārayet / atītānāṃ ca sarveṣāṃ guṇadoṣau ca tattvataḥ // MSS_5067 āyatīmiva vidhvastām ājñāṃ pratihatāmiva / dīptāmiva diśaṃ kāle pūjāmapahatāmiva // MSS_5068 āyatyāṃ guṇadoṣajñas tadātve kṣipraniścayaḥ / atīte kāryaśeṣajñaḥ śatrubhirnābhibhūyate // MSS_5069 āyatyāṃ ca tadātve ca yat syādāsvādapeśalam / tadeva tasya kurvīta na lokadviṣṭamācaret // MSS_5070 āyatyāṃ pratikārajñas tadātve dṛḍhaniścayaḥ / atīte kāryaśeṣajño naro'rthairna prahīyate // MSS_5071 āyatyā ca jayedāśām arthaṃ saṅgavivarjanāt / anityatvena ca snehaṃ kṣudhaṃ yogena paṇḍitaḥ // MSS_5072 āyadvāreṣu sarveṣu kuryādāptān parīkṣitān / ādadīta dhanaṃ taistu bhāsvānusrairivodakam // MSS_5073 āyavyayaṃ sadānuṣṇaṃ chedanaṃ saṃśayasya ca / aniśaṃ tasya ca jñānaṃ mantriṇāṃ trividhaṃ phalam // MSS_5074 āyavyaye'nnasaṃskāre gṛhopaskārarakṣaṇe / śauce'gnikārye saṃyojyāḥ rakṣā strīṇāmiyaṃ smṛtā // āyavyayau yasya ca saṃvibhaktau channaśca cāro nibhṛtaśca mantraḥ / na cāpriyaṃ mantriṣu yo bravīti sā sāgarāntāṃ pṛthivīṃ praśāsti // MSS_5075 āyastā kalahaṃ pureva kurute na sraṃsane vāsaso bhugnabhrūratikhaṇḍyamānamadharaṃ dhatte na keśagrahe / aṅgānyarpayati svayaṃ bhavati no vāmā haṭhāliṅgane tanvyā śikṣita eṣa saṃprati punaḥ kopaprakāro'paraḥ // MSS_5076 āyasya tāvadapi karma karotu kaścit tenāpi mātaradhikaṃ kimihānubhāvyam / āste sukhaṃ ya iha bhāratavarṣasīmany āste sa kiṃcidita uttarato'pasṛtya // MSS_5077 āyasya turyabhāgena vyayakarma pravartayan / anyūnatailadīpo'pi ciraṃ bhadrāṇi paśyati // MSS_5078 āyāccaturthabhāgena vyayakarma pravartayet / prabhūtatailadīpo hi ciraṃ bhadrāṇi paśyati // MSS_5079 āyātaṃ māmaparicitayā velayā mandiraṃ te coro daṇḍyas tvamiti madhuraṃ vyāharantyā bhavatyā / mande dīpe madhulavamucāṃ mālayā mallikānāṃ baddhaṃ ceto dṛḍhataramidaṃ bāhubandhacchalena // MSS_5080 āyātaṃ sakhi dayitaṃ cirāt pravāsāt kṣāmāṅgaṃ tava virahānalena taptam / sadyo'muṃ nijamṛdulāṅgasaṅgadānāt saṃtṛptiṃ naya bhava saṃmukhī kimevam // MSS_5081 āyātaḥ kumudeśvaro vijayate sarveśvaro māruto bhṛṅgaḥ sphūrjati bhairavo na nikaṭaṃ prāṇeśvaro muñcati / ete siddharasāḥ prasūnaviśikho vaidyo'navadyotsavo mānavyādhirayaṃ kṛśodari kathaṃ tvaccetasi sthāsyati // MSS_5082 āyātaste samīpaṃ tava guṇavimalān paṇḍito vādakartā kāvye bhavye hi revābhavavigatarase rugyuge rogahartā / nāhaṃ jāne cikitsāṃ sakalaguṇanidhe durdaridratvaroge śrīmadrājārjunendraprabalamapi yate kalpitā sā cikitsā // MSS_5083 āyātāḥ sakhi varṣā varṣādapi yāsu vāsaro dīrghaḥ / diśi diśi nīrataraṅgo nīrataraṅgo mamāpi hṛdayeśaḥ // MSS_5084 āyātā jaladāvalī sarabhasaṃ vidyutsamāliṅgitā śailānāṃ paritaḥ saśabdamahibhukśreṇī narīnṛtyati / evaṃ satyapi hanta saṃprati patirdeśāntaraṃ prasthitas tad duḥkhaṃ vinivedyatāṃ sakhi kathaṃ kasyādhunāgre mayā // MSS_5085 āyātā madhuyāminī yadi punarnāyāta eva prabhuḥ prāṇā yāntu vibhāvasau yadi punarjanmagrahaṃ prārthaye / vyādhaḥ kokilabandhane vidhuparidhvaṃse ca rāhugrahaḥ kandarpe haranetradīdhitirahaṃ prāṇeśvare manmathaḥ // MSS_5086 āyātā madhurajanī madhurajanīgītihṛdyeyam / aṅkuritaḥ smaraviṭapī smara viṭa pīnastanīmabalām // MSS_5087 āyātā rajanī bhaviṣyati mahāviśleṣadāvānalo nodvegaḥ sahasā kṛśāṅgi manasā kāryo rathāṅgāhvayaḥ / itthaṃ bāṣpaniruddhagadgadatayā saṃbhāṣya kokīṃ ciraṃ cintāpūrṇamanā vinodavimukho haṃho vidhiṃ nindati // MSS_5088 āyātā ratināyakasya vipinaṃ śrīrādhikābhyāgato daivādeva hariśca tatra caturaśceṭo'pi tatrāgamat / śīghraṃ parvatakandarodaragataṃ lāsyaṃ śikhīnāṃ puraḥ paṃśyāmīti hariṃ nigadya śanakairgehaṃ samabhyāgamat // MSS_5089 āyātāsi vimuñca vepathubharaṃ dṛṣṭāsi kiṃ kenacin nīlaṃ colamamuṃ vimuñca haratu svedaṃ niśīthānilaḥ / ityantarbhayasannakaṇṭhamasakṛd yāmīti talpātithir trasyantī parirabhyate sukṛtinā svairaṃ navasvairiṇī // MSS_5090 āyāti phullakusumaḥ kusumāgamo'yam eṣā śaśāṅkatilakā śaradāgateti / bāḍhaṃ prahṛṣyati jano na punarmamaitad āyuḥprahīṇamiti yāti manoviṣādam // MSS_5091 āyāti yāti khedaṃ karoti madhu harati madhukarīvānyā / adhidevatā tvameva śrīriva kamalasya mama manasaḥ // MSS_5092 āyāti yāti punareva jalaṃ prayāti padmāṅkurāṇi vidhunoti dhunoti pakṣau / unmattavad bhramati kūjati mandamandaṃ kāntāviyogavidhuro niśi cakravākaḥ // MSS_5093 āyāti śriyamañjasā nayanayorambhoruhapreyasī saṃnāhaḥ stanayorayaṃ kalayate saṃbhogayogyāṃ daśām / vaidagdhyena sahāsikāṃ vitanute vācāmiyaṃ prakriyā mugdhāyāḥ punaraindavīṃ na sahate mukhyāmabhikhyāṃ mukham // MSS_5094 āyāti skhalitaiḥ pādair mukhavaivarṇyasaṃyutaḥ / lalāṭasvedabhāg bhūrigadgadaṃ bhāṣate vacaḥ // MSS_5095 kampamānamadho'vekṣī pāpaṃ prāptaḥ sadā naraḥ / tasmād yatnāt parijñeyaś cihnairetairvicakṣaṇaiḥ // MSS_5096 āyāti hṛṣṭo'bhimukho yadi śvā krīḍāṃ prakurvan viluthaṃstathāgre / śīghraṃ tadānīṃ dhruvamadhvagānāṃ bhavet prabhūto dhanadhānyalābhaḥ // MSS_5097 āyātu yātu khedaṃ karotu madhu haratu cāpyanyā / adhidevatā tvameva śrīriva kamalasya mama manasaḥ // MSS_5098 āyāte ca tirohito yadi punardṛṣṭo'nyakārye rato vāci smeramukho viṣaṇṇavadanaḥ svakleśavāde muhuḥ / antarveśmani vāsamicchati bhṛśaṃ vyādhīti yo bhāṣate bhṛtyānāmaparādhakīrtanaparastanmandiraṃ na vrajet // MSS_5099 āyāte dayite manorathaśatairnītvā kathaṃcid dinaṃ gatvā vāsagṛhaṃ jaḍe parijane dīrghāṃ kathāṃ kurvati / daṣṭāsmītyabhidhāya satvarapadaṃ vyādhūya cīnāṃśukaṃ tanvaṅgyā ratikātareṇa manasā nītaḥ pradīpaḥ śamam // MSS_5100 āyāte dayite marusthalabhuvāmullaṅghya durlaṅghyatāṃ gehinyā paritoṣabāṣpataralāmāsajya dṛṣṭiṃ mukhe / datvā pīluśamīkarīrakavalān svenāñcalenādarād āmṛṣṭaṃ karabhasya keśarasaṭābhārābalagnaṃ rajaḥ // MSS_5101 āyāte rabhasādyadi priyatame pratyudgatā no ciraṃ no vā maṇḍalitonnatastanataṭaṃ gāḍhaṃ samāliṅgitaḥ / āśliṣya svabhujāvalambamathavā premārdrayā no girā saṃbhāvyābhihito hatāsi sarale svaireva duśceṣṭitaiḥ // MSS_5102 āyāte'rthini gotrabhidyabhimate karṇo'mucat kuṇḍalaṃ kāmāstraṃ kila bhūrilocanayugaṃ tasmin samāsajjatām / nanvetat kurunāyakasya hṛdayaṃ tasmāt samādhīyatāṃ saṃbhūtas tapaso'tra yo ratiraso māpārthato hīyatām // MSS_5103 āyāte śrutigocaraṃ priyatamaprasthānakāle puras talpāntaḥsthitayā tadānanamalaṃ dṛṣṭvā ciraṃ mugdhayā / socchvāsaṃ dṛḍhamanyunirbharagaladbāṣpāmbudhautaṃ tayā svaṃ vaktraṃ viniveśya bhartṛhṛdaye niḥśabdakaṃ rudyate // MSS_5104 āyātaiva niśā niśāpatikaraiḥ kīrṇaṃ diśāmantaraṃ bhāminyo bhavaneṣu bhūṣaṇagaṇairaṅgānyalaṃkurvate / mugdhe mānamapākaroṣi na manāgadyāpi roṣeṇa te hā hā bālamṛṇālato'pyatitarāṃ tanvī tanustāmyati // MSS_5105 āyātaiva niśā mano mṛgadṛśāmunnidramātanvatī māno me kathameṣa saṃprati nirātaṅkaṃ hṛdi sthāsyati / ūhāpohamimaṃ sarojanayanā yāvad vidhattetarāṃ tāvat kāmanṛpātapatrasuṣamaṃ bimbaṃ babhāse vidhoḥ // MSS_5106 āyāto dayitas taveti sahasā na śraddadhe bhāṣitaṃ sadyaḥ saṃmukhatāṃ gate'pi sumukhī bhrāntiṃ nijāṃ manyate / kaṇṭhāśleṣibhuje'pi śūnyahṛdayā svapnāntaraṃ śaṅkate pratyāvṛttimiyaṃ priyasya kiyatā pratyetu śātodarī // MSS_5107 āyāto bhavataḥ piteti sahasā māturniśamyoditaṃ dhūlīdhūsarito vihāya śiśubhiḥ krīḍārasān prastutān / dūrāt smeramukhaḥ prasārya lalitaṃ bāhudvayaṃ bālako nādhanyasya puraḥ sameti parayā prītyā raṭadghargharam // MSS_5108 āyāto vanamālī gṛhapatirāli samāyātaḥ / smara sakhi pāṇinisūtraṃ vipratiṣedhe paraṃ kāryam // MSS_5109 āyāt tribhāgataḥ kuryād vyayaṃ dharmaparo naraḥ / etadeva hi pāṇḍityaṃ yadāyādalpako vyayaḥ // MSS_5110 āyāntaṃ guṇinaṃ dṛṣṭvā prahṛṣyedādriyeta ca / guṇino hyādṛtā bhūyaś ceṣṭante tasya saṃpade // MSS_5111 āyāntaṃ svapatiṃ dṛṣṭvā bhakṣayantī sadākhilam / parityaktā nijaiḥ putrair bāndhavaiḥ svajanais tathā // MSS_5112 āyāntamālokya hariṃ pratolyām ālyāḥ purastādanurāgamekā / romāñcakampādibhirucyamānaṃ bhāmā jugūha praṇamantyathainam // MSS_5113 āyānti tvaritaṃ gabhīrasaritāṃ kūleṣu bhūmīruhāṃ mūleṣu vyathitā nidāghapathikāḥ kṛtyaṃ tadeṣāṃ param / yatpuṣpairadhivāsanaṃ nibiḍayā yacchāyayā pālanaṃ yanmandairupavījanaṃ ca pavanaiḥ kṛtyaṃ tadurvīruhām // MSS_5114 āyānti yatra nivasanti cirāya ceṣṭaṃ niryānti caivamamitāḥ sarito yato'mī / devairhṛteṣu bahuleṣu maṇiṣvapībhyo yaḥ pūrvavat sa jayatādamṛtaikabhūmiḥ // MSS_5115 āyānti yānti satataṃ nīraṃ śiśiraṃ kharaṃ na gaṇayanti / vidmo na hanta divasāḥ kasya kimete kariṣyanti // MSS_5116 āyāntyagre nanu tanubhavā uttamarṇā iveme śayyālagnāḥ phaṇabhṛta ivābhānti dārā idānīm / kārāgehapratimamadhunā mandiraṃ dṛśyate me tatra sthātuṃ prasajati mano na kṣaṇaṃ na kṣaṇārdham // MSS_5117 āyāntyāṃ nijayuvatau vanāt saśaṅkaṃ barhāṇāmaparaśikhaṇḍinīṃ bhareṇa / ālokya vyavadadhataṃ puro mayūraṃ kāminyaḥ śradadhuranārjavaṃ nareṣu // MSS_5118 āyāntyā divasaśriyaḥ padatalasparśānubhāvādiva vyomāśokatarornavīnakalikāgucchaḥ samujjṛmbhate / ātanvannavataṃsavibhramamasāvāśākuraṅgīdṛśām unmīlattaruṇaprabhākarakarastomaḥ samudbhāsate // MSS_5119 āyāminostadakṣṇor añjanarekhāvidhiṃ vitanvantyāḥ / pāṇiḥ prasādhikāyāḥ prāpadapāṅgaṃ cireṇa viśramya // MSS_5120 āyāsaḥ parahiṃsā vaitaṃsikasārameya tava sāraḥ / tvāmapasārya vibhājyaḥ kuraṅga eṣo'dhunaivānyaiḥ // MSS_5121 āyāsaśatalabhyasya prāṇebhyo'pi garīyasaḥ / gatirekaiva vittasya dānaṃ śeṣā vipattayaḥ // MSS_5122 āyāsaśokabhayaduḥkhamupaiti martyo mānena sarvajananinditaveṣarūpaḥ / vidyādayādamayamādiguṇāṃśca hanti jñātveti garvavaśameti na śuddhabuddhiḥ // MSS_5123 āyāsaślathabāhuvalliradhikasmerai .- -.- lolāpāṅgakapolapāliralikastomārdhaluptālakā / nyasyantī madayatyanāvṛta iva pracchādanāyāñcalaṃ mugdhā svedanipītasūkṣmasicayavyaktastanī vakṣasi // MSS_5124 āyāsādalaghutarastanaiḥ svanadbhiḥ śrāntānāmavikacalocanāravindaiḥ / abhyambhaḥ kathamapi yoṣitāṃ samūhais tairurvīnihitacalatpadaṃ pracele // MSS_5125 āyāsānavicintayannagaṇayallābhaṃ tataḥ kiṃcidapy ambho muñcati kīrtimātraśaraṇo dhārādharaḥ sarvataḥ / tadyatnādupayujya vardhayatu vā dāturyaśaḥ śāśvataṃ mauḍhyādetadupekṣya nāśayatu vā lokaḥ pramāṇaṃ tataḥ // MSS_5126 āyāsya bahubhirdugdhāṃ pītāṃ vatsena sadgavīm / suśikṣito'pi gopālaḥ prayatnena duhīta kim // MSS_5127 āyāsyasi kadā kānte madantakamayi prabhe / iti prṣṭenduvadanācchādayad vāsasā mukham // MSS_5128 āyāsyasyavadhāvaparyavasite gatveti saṃbhāvyate saṃprāpte tvayi yāni tānyapi sukhānyadyāparokṣāṇi naḥ / kiṃtvajñātaviyogavedanamidaṃ sadyastvayi prasthite cetaḥ kiṃ nu karīṣyatītyaviditaṃ samyaṅ na niścīyate // MSS_5129 āyāsyāmi punastavāntikamahaṃ yāme vyatīte priyety uktvā paṅkajalocanā sarabhasaṃ kāntā samājaṃ yayau / jāte kvāpi ca sīñjate kimu samāyāteti mārgaṃ muhur darśaṃ darśamatho mayā niśi manāg labdho na nidrārasaḥ // MSS_5130 āyuḥ karma ca vittaṃ ca vidyā nidhanameva ca / pañcaitāni hi sṛjyante garbhasthasyaiva dehinaḥ // MSS_5131 āyuḥ kallolalolaṃ katipayadivasasthāyinī yauvanaśrīr arthāḥ saṃkalpakalpā ghanasamayataḍidvibhramā bhogapūrāḥ / kaṇṭhāśleṣopagūḍhaṃ tadapi ca na ciraṃ yat priyābhiḥ praṇītaṃ brahmaṇyāsaktacittā bhavata bhavabhayāmbhodhipāraṃ tarītum // MSS_5132 āyuḥpraśne dīrghamāyur vācyaṃ mauhūrtikairjanaiḥ / jīvanto bahu manyante mṛtāḥ prakṣyanti kaṃ punaḥ // MSS_5133 āyuḥ śriyaṃ yaśo dharmaṃ lokānāśiṣa eva ca / hanti śreyāṃsi sarvāṇi puṃso mahadatikramaḥ // MSS_5134 āyuḥ śrīḥ kīrtiraiśvaryam āśiṣaḥ puruṣasya yāḥ / bhavantyeva hi tatkāle yathānicchorviparyayāḥ // MSS_5135 āyuḥsattvabalārogyasukhaprītivivardhanāḥ / rasyāḥ snigdhāḥ sthirā hṛdyā āhārāḥ sāttvikapriyāḥ // MSS_5136 āyuḥsāraṃ yuavanam ṛtusāraḥ kusumasāyakavayasyaḥ / sundari jīvitasāro ratibhogarasāmṛtasvādaḥ // MSS_5137 āyuktakebhyaścorebhyaḥ parebhyo rājavallabhāt / pṛthivīpatilobhācca prajānāṃ pañcadhā bhayam // MSS_5138 āyudhānāṃ dhanuḥ śreṣṭham āsanānāṃ ca medinī / phalānāṃ cāmravṛkṣasya devānāṃ ca maheśvaraḥ // MSS_5139 āyurghṛte guḍe rogā nityaṃ mṛtyurvidāhiṣu / ārogyaṃ kaṭutikteṣu balaṃ māṣe payastu ca // MSS_5140 āyurdānamahotsavasya vinatakṣoṇībhṛtāṃ mūrtimān viśvāso nayanotsavo mṛgadṛśāṃ kīrteḥ prakāśaḥ paraḥ / ānandaḥ kalitākṛtiḥ sumanasāṃ vīraśriyo jīvitaṃ dharmasyaiva niketanaṃ vijayate vīraḥ kaliṅgeśvaraḥ // MSS_5141 āyurdīrghataraṃ vapurvarataraṃ gotraṃ garīyastaraṃ vittaṃ bhūritaraṃ balaṃ bahutaraṃ svāmitvamuccaistaram / ārogyaṃ vigatāntaraṃ trijagati ślāghyatvamalpetaraṃ saṃsārāmbunidhiṃ karoti sutaraṃ cetaḥ kṛpārdrāntaram // MSS_5142 āyurnaśyati paśyatāṃ pratidinaṃ yāti kṣayaṃ yauvanaṃ pratyāyānti gatāḥ punarna divasāḥ kālo jagadbhakṣakaḥ / lakṣmīs toyataraṅgabhaṅgacapalā vidyuccalaṃ jīvitaṃ yasmānmāṃ śaraṇāgataṃ śaraṇada tvaṃ rakṣa rakṣādhunā // MSS_5143 āyurnīrataraṅgabhaṅguramiti jñātvā sukhenāsitaṃ lakṣmīḥ svapnavinaśvarīti satataṃ bhogeṣu baddhā ruciḥ / abhrastambaviḍambi yauvanamiti premṇāvagūḍhāḥ striyo yairevātra vimucyate bhavarasāt taireva baddho janaḥ // MSS_5144 āyurbalaṃ vipulamastu sukhitvamastu kalyāṇamastu vipulā tava kīrtirastu / śrīrastu dharmamatirastu ripukṣayo'stu saṃtānavṛddhirabhivāñchitasiddhirastu // MSS_5145 āyuryaśo balaṃ vittam ākāṅkṣadbhiḥ priyāṇi ca / pitaivārādhanīyo'gre daivataṃ hi pitā mahat // MSS_5146 āyurlekhā pavanacalanāśliṣṭadīpopameyā saṃpaccaiṣā madavaśacalatkāminīdṛṣṭilolā / tīvraścāntardahati hṛdayaṃ viprayogaḥ priyebhyas tasmādetat satatamamalaṃ brahma śāntaṃ prapannāḥ // MSS_5147 āyurvarṣaśataṃ nṛṇāṃ parimitaṃ rātrau tadardhaṃ gataṃ tasyārdhasya parasya cārdhamaparaṃ bālatvavṛddhatvayoḥ / śeṣaṃ vyādhiviyogaduḥkhasahitaṃ sevādibhirnīyate jīve vāritaraṅgacañcalatare saukhyaṃ kutaḥ prāṇinām // MSS_5148 āyurvarṣaśataṃ nṛṇāṃ parimitaṃ rātrau tadardhaṃ hṛtaṃ tasyārdhasya ca kiṃcideva jarayā bālyena kiṃcid hṛtam / kiṃcid vyādhiviyogaduḥkhamaraṇairbhūpālasevārasair naṣṭaṃ śiṣṭamatastaraṅgataralaṃ puṃsāṃ sukhaṃ kva kṣaṇe // MSS_5149 āyurvāyucalaṃ sureśvaradhanurlolaṃ balaṃ yauvanaṃ vidyudvac capalaṃ dhanaṃ girinadīkallolavac cañcalam / tāruṇyaṃ karikarṇatālataralaṃ dehaṃ ca rogākulaṃ jñātvā sarvamidaṃ kurudhvamamalaṃ dharmaṃ sadā niścalam // MSS_5150 āyurvāyuvyathitanalinīpatramitraṃ kimanyat saṃpacchampādyutisahacarī svairacārī kṛtāntaḥ / kasmādasmin bhramasi tamasi tvaṃ prayāhi prayāgaṃ paunaḥpunyaṃ bhuvi bhagavatī svardhunī te dhunīte // MSS_5151 āyurvāsaramāsavatsaragaṇe gacchatyadūraṃ pathair ākrāmanti kṛtāntakāsarakhurakṣuṇṇā rajorājayaḥ / īṣallaṅghitaśaiśavā iti vayaḥsaṃdhiṃ dadhānā iti vyaktā varjitayauvanā iti tathā nandanti tandrālavaḥ // MSS_5152 āyurvittaṃ gṛhacchidraṃ mantramaithunabheṣajam / apamānaṃ tapo dānaṃ nava gopyāni yatnataḥ // MSS_5153 āyurvittaṃ gṛhacchidraṃ mantramaithunabheṣajam / dānamānāpamānaṃ ca navaitāni sugopayet // MSS_5154 āyurvṛddhikṣayotkarṣahetuṃ kālavinirgatam / vāñchatāṃ dhanināmiṣṭaṃ jīvitāt paramaṃ dhanam // MSS_5155 āyurvedakṛtābhyāsaḥ sarveṣāṃ priyadarśanaḥ / āryaśīlaguṇopeta eṣa vaidyo vidhīyate // MSS_5156 āyurvedamadhīyānāḥ kevalaṃ saparigraham / dṛśyante bahavo vaidyā vyādhibhiḥ samabhiplutāḥ // MSS_5157 āyuṣaḥ kṣaṇa eko'pi na labhyaḥ svarṇakoṭibhiḥ / sa cennirarthakaṃ nītaḥ kā nu hānistato'dhikā // MSS_5158 āyuṣaḥ kṣaṇa eko'pi na labhyaḥ svarṇakoṭibhiḥ / sa vṛthā nīyate yena tasmai nṛpaśave namaḥ // MSS_5159 āyuṣaḥ kṣaṇa eko'pi sarvaratnairna labhyate / nīyate yad vṛthā so'pi pramādaḥ sumahānayam // MSS_5160 āyuṣmān prāṅmukho bhuñjāt dhanavān dakṣiṇāmukhaḥ / paścime tu yaśasvī syān na kadācidudaṅmukhaḥ // MSS_5161 āyuṣyaṃ sarvathā rakṣyaṃ prāṇināmiha dhīmatā / apyalpaguṇasaṃpanno jīvan bhadrāṇi paśyati // MSS_5162 āyustaḍiccalamapāyi śarīrametan mṛtyurgrasiṣyati kadeti na ko'pi veda / adyaiva tad bhajata muktipathaṃ dvijendrā jyeṣṭhāgamāvadhi hi tiṣṭhati kiṃ na darśaḥ // MSS_5163 āyuste kiyadasti tatra ca kiyat tāruṇyamatrāpi vāpy ardhaṃ nirgilitaṃ niśātmakatayā yatrāsti saṅgo na te / śeṣāḥ santi kati kṣaṇāḥ praṇayajas tatrāpi kopo yadi vyarthaṃ niścinu cakravāki jananaṃ kaste hitaṃ vakṣyati // MSS_5164 āyuste naravīra vardhatu sadā hemantarātriryathā lokānāṃ priyavardhano bhava sadā hemantasūryo yathā / lokānāṃ bhayavardhano bhava sadā hemantatoyaṃ yathā nāśaṃ yāntu tavārayo'pi satataṃ hemantapadmaṃ yathā // MSS_5165 āyūṃṣi kṣaṇikāni yauvanamapi prāyo jarādhyāsitaṃ saṃyogā virahāvasānavirasā bhogāḥ kṣaṇadhvaṃsinaḥ / jānanto'pi yathāvyavasthitamidaṃ lokāḥ samastaṃ jagac citraṃ yad gurugarvabhāvitadhiyaḥ krudhyanti mādyanti ca // MSS_5166 āyūrekhāṃ cakārāsyāḥ kare drāghīyasīṃ vidhiḥ / śauṇḍīryagarvanirvāhapratyāśāṃ ca manobhuvaḥ // MSS_5167 āye vyaye tathā nityaṃ tyaktalajjas tu vai bhavet / na kuñcitena gūḍhena nityaṃ prāvaraṇādibhiḥ // MSS_5168 āyodhane kṛṣṇagatiṃ sahāyam avāpya yaḥ kṣatriyakālarātrim / dhārāṃ śitāṃ rāmaparaśvadhasya saṃbhāvayatyutpalapatrasārām // MSS_5169 āraktatāmeti mukhaṃ jihvā vā śyāmatāṃ yadā / tadā prājño vijānīyān mṛtyumāsannamātmanaḥ // MSS_5170 āraktadīrghanayano nayanābhirāmaḥ kandarpakoṭilalitaṃ vapurādadhānaḥ / bhūyāt sa me'dya hṛdayāmburuhādhivartī vṛndāṭavīnagaranāgaracakravartī // MSS_5171 āraktarājibhiriyaṃ kusumairnavakandalī salilagarbhaiḥ / kopād antarbāṣpe smarayati māṃ locane tasyāḥ // MSS_5172 āraktāṅkuradanturā kamalinī nāyāminī yāminī stokonmuktatuṣāramambaramaṇerīṣat pragalbhaṃ mahaḥ / apyete sahakārasaurabhamuco vācālitāḥ kokilair āyānti priyaviprayuktayuvatīmarmacchido vāsarāḥ // MSS_5173 āraktānāṃ navamadhu śanairāpiban padminīnāṃ kālonnidre kuvalayavane ghūrṇamānaḥ salīlam / svinno dānairvipinakariṇāṃ saumya seviṣyate tvām āmodānāmahamahamikāmādiśan gandhavāhaḥ // MSS_5174 āraktāyatapuṣpabāṇanayane snigdhāñjanaśyāmikāṃ kāśmīrāruṇakarṇikārakusumottaṃse mahānīlatām / unmīlattilakāntare mṛgamadakṣodārdrabindūpamāṃ dhatte mugdhatamālakāntimadhupīvṛndaṃ vasantaśriyaḥ // MSS_5175 āraktairnavapallavairviṭapino netrotsavaṃ tanvate tān dhunvannayamabhyupaiti madhurāmodo maruddakṣiṇaḥ / tenāliṅgitamātra eva vidhivat prādurbhavannirbhara- krīḍākūtakaṣāyitena manasā loko'yamunmādyate // MSS_5176 āraṇyās tu svakaiḥ kuryuḥ sārthikāḥ sārthikaiḥ saha / sainikāḥ sainikaireva grāme'pyubhayavāsibhiḥ // MSS_5177 ārabdhamabdhimathanaṃ svahastayitvā dvijihvamamarairyat / ucitas tatpariṇāmo viṣamaṃ viṣameva yajjātam // MSS_5178 ārabdhā kimu ketakīkisalayairmālā kimāyāminī karpūrasya paraṃparā malayajakṣodasya lekhāthavā / dhārā vaibudhasaindhavī nu visayatyāho himānīmayī vṛṣṭiḥ pañcaśarasya tāvakadṛśorbhaṅgī kathaṃ gīyate // MSS_5179 ārabdhā makaradhvajasya dhanuṣaitasyāstanurvedhasā tvadviśleṣaviśeṣadurbalatayā jātā na tāvaddhanuḥ / tat saṃpratyapi re prasīda kimapi premāmṛtasyandinīṃ dṛṣṭiṃ nātha vidhehi sā ratipateḥ śiñjāpi samjāyatām // MSS_5180 ārabdhe dayitāmukhapratisame nirmātumasminnapi vyaktaṃ janmasamānakālamilitāmaṃśucchaṭāṃ varṣati / ātmadrohiṇi rohiṇīparivṛḍhe paryaṅkapaṅkeruhaḥ saṃkocādatiduḥsthitasya na vidhes tacchilpamunmīlitam // MSS_5181 ārabdhe paṭahe sthite gurujane bhadrāsane laṅghite skandhoccāraṇanamyamānavadanapracyotitoye ghaṭe / rājñāhūya visarjite mayi jano dhairyeṇa me vismitaḥ svaḥ putraḥ kurute pituryadi vacaḥ kastatra bho vismayaḥ // MSS_5182 ārabhante'lpamevājñāḥ kāmaṃ vyagrā bhavanti ca / mahārambhāḥ kṛtadhiyas tiṣṭhanti ca nirākulāḥ // MSS_8183 ārabheta naraḥ karma svapauruṣamahāpayan / niṣpattiḥ karmaṇo daive pauruṣe ca vyavasthitā // MSS_5184 ārabhetaiva karmāṇi śrāntaḥ śrāntaḥ punaḥ punaḥ / karmāṇyārabhamāṇaṃ hi puruṣaṃ śrīrniṣevate // MSS_5185 ārabhyate mahatkāryaṃ yaiḥ kṣudrairapi pārthivaiḥ / te cakravartino bhūtvā jāyante bhadrabhājanam // MSS_5186 ārambhagurvī kṣayiṇī krameṇa laghvī purā vṛddhimatī ca paścāt / dinasya pūrvārdhaparārdhabhinnā chāyeva maitrī khalasajjanānām // MSS_5187 ārambharatitā'dhairyam asatkāryaparigrahaḥ / viṣayopasevā cājasraṃ rājasaṃ guṇalakṣaṇam // MSS_5188 ārambharamaṇīyāni vimarde virasāni ca / prāyo vairāvasānāni saṃgatāni khalaiḥ saha // MSS_5189 ārāt kārīṣavahneḥ praviracitatṛṇaprastarāntarniṣaṇṇaiḥ saṃśīrṇagranthikanthāvivaravaśaviśacchītavātābhibhūtaiḥ / nītāḥ kṛcchreṇa pānthaiḥ śvabhiriva niviḍaṃ jānusaṃkocakubjair antardurvāraduḥkhadviguṇatarakṛtāyāmayāmāstri yāmāḥ // MSS_5190 ārādasau taruvarastava kuntalānām ākalpamātmakusumairabhiyācamānaḥ / bhūyaḥ samāhvayati yā kalakaṇṭhanādair ārohabhāramṛdugāmini tatra yāmaḥ // MSS_5191 ārāddhaṃ kimu daivataṃ kuvalayaistepe tapaścandramāḥ kiṃ nāmāyamidaṃ ca kāñcanarucāṃ kiṃ bhāgyamujjṛmbhate / daivaṃ vādya kimānukūlikamabhūd bālapravālaśriyām asyāḥ smeradṛśo dadhatyavayavaupamyaṃ yadetānyapi // MSS_5192 ārāddho mūrddhabhiryat tuhinakarakalālaṃkṛtirviśatiryad doṣṇāmuṣṇāṃśumitraṃ bhuvanaparibhavī yatpratāpaprarohaḥ / yat tat kailāsaśailoddharaṇamapi mṛṣā tat samastaṃ tavābhūt bibhralluṇṭākalīlāṃ yadapaharasi naḥ paṅkajākṣīṃ parokṣe // MSS_5193 ārādhayati yaṃ devaṃ tamutkṛṣṭataraṃ vadet / tannyūnatāṃ naiva kuryāj joṣayet tasya sevanam // MSS_5194 ārādhayituḥ prema- pratīkṣaṇārthaṃ spṛhā paraṃ yāsām / tā nanu saubhagadevyo gaṇikāḥ kṛtināṃ samārādhyāḥ // MSS_5195 ārādhitā hi rājāno devavac copasevitāḥ / anugrahairyojayanti bhaktān ghnanti viparyaye // MSS_5196 ārādhitā hi śīlena prayatnaiścopasevitāḥ / rājānaḥ saṃprasīdanti prakupyanti viparyaye // MSS_5197 ārādhito vāpyaparādhito vā khalaḥ karotyeva sadāpakāram / mūrdhnā dhṛto pādatale sthito vā daśatyavaśyaṃ khalu dandaśūkaḥ // MSS_5198 ārādhyaḥ patireva tasya ca padadvandvānuvṛttirvrataṃ kenaitāḥ sakhi śikṣitāsi vipathaprasthānadurvāsanāḥ / kiṃ rūpeṇa na yatra majjati mano yūnāṃ kimācāryakair gūḍhānaṅgarahasyayuktiṣu phalaṃ yeṣāṃ na dīrghaṃ yaśaḥ // MSS_5199 ārādhya dugdhajaladhiḥ sudhayaiva devān devāya hanta mahate garalaṃ dideśa / yeṣāṃ dhruvaṃ prakṛtireva jalāśayānāṃ nīceṣu sanmatirasanmatiruttameṣu // MSS_5200 ārādhya bhūpatimavāpya tato dhanāni bhokṣyāmahe kila vayaṃ satataṃ sukhāni / ityāśayā kalivimohitamānasānāṃ kālaḥ prayāti maraṇāvadhireva puṃsām // MSS_5201 ārādhyamāno nṛpatiḥ prayatnād ārādhyate nāma kimatra citram / ayaṃ tvapūrvaḥ pratimāviśeṣo yaḥ sevyamāno riputāmupaiti // MSS_5202 ārāmādhipatirvivekavikalo nūnaṃ rasā nīrasā vātyābhiḥ paruṣīkṛtā daśa diśaścaṇḍātapo duḥsahaḥ / evaṃ dhanvani campakasya sakale samhārahetāvapi tvaṃ siñcannamṛtena toyada kuto'pyāviṣkṛto vedhasā // MSS_5203 ārāmābharaṇasya pallavacayairāpītatigmatviṣaḥ pāthoda praśamaṃ nayāgurutaroretasya dāvajvaram / brūmas tvāmupakārakātara gataprāyāḥ payaḥsaṃpado dagdho'pyeṣa tarurdiśaḥ parimalairāpūrya nirvāsyati // MSS_5204 ārāmukhaṃ kṣurapraṃ ca gopucchaṃ cārdhacandrakam / sūcīmukhaṃ ca bhallaṃ ca vatsadantaṃ dvibhallakam // MSS_5205 karṇikaṃ kākatuṇḍaṃ ca tayānyānyapyanekaśaḥ / phalāni deśadeśeṣu bhavanti bahurūpataḥ // MSS_5206 ārāmukhena vai carma kṣurapreṇa ca kārmukam / sūcīmukhena kavacam ardhacandreṇa mastakam // MSS_5207 bhallena hṛdayaṃ vedhyaṃ dvibhallena guṇaḥ śaraḥ / lohaṃ ca kākatuṇḍena lakṣyaṃ gopucchakena ca // MSS_5208 ārāmaiḥ sadanairhayairgajavarairgānaiḥ parikrīḍanair vādyairyauvanagarvamañjulatarairvṛndaiśca vāmabhruvām / muktiḥ syād yadi tadvihāya sakalaṃ caitat pravīṇā narāḥ kartuṃ hanta tapastu muktisukhadaṃ kasmādaraṇyaṃ gatāḥ // MSS_5209 ārāmo'yamanargalena balinā bhagnaḥ samagro mayety antaḥsaṃbhṛtaharṣavardhitamadodagraḥ kimunmādyasi / mātaṅga prativarśameva bhavato bhāvī nidāghajvaras tatrāpi pratikāramarhasi sakhe samyak samālocitum // MSS_5210 āripsunā mantrabalānvitena prāgeva kāryo nipuṇaṃ vicāraḥ / doṣṇāṃ balān mantrabalaṃ garīyaḥ śakro'surān mantrabalād vijigye // MSS_5211 ārirādhayiṣuḥ samyag anujīvī mahīpatim / vidyāvinayaśilpādyair ātmānamupapādayet // MSS_5212 ārurukṣormuneryogaṃ karma kāraṇamucyate / yogārūḍhasya tasyaiva śamaḥ kāraṇamucyate // MSS_5213 āruhya dūramagaṇita- raudrakleśā prakāśayantī svam / vātapratīcchanapaṭī vahitramiva harasi māṃ sutanu // MSS_5214 āruhya nṛpatiḥ pūrvam indriyāśvān yaśīkṛtān / kāmakrodhādikāñ jitvā ripūn ābhyantarāṃśca tān / MSS_5215 jayedātmānamevādau vijayāyānyavidviṣām / ajitātmā hi vivaśo vaśīkuryāt kathaṃ parān // MSS_5216 āruhya śailaśikharaṃ tvadvadanāpahṛtakāntisarvasvaḥ / pratikartumivordhvakaraḥ sthitaḥ purastān niśānāthaḥ // MSS_5217 āruhyākrīdaśailasya candrakāntasthalīmimām / nṛtyatyeṣa lasaccārucandrakāntaḥ śikhāvalaḥ // MSS_5218 ārūḍhaḥ patita iti svasaṃbhavo'pi svacchānāṃ pariharaṇīyatāmupaiti / karṇebhyaścyutamasitotpalaṃ vadhūnāṃ vīcībhistaṭamanu yannirāsurāpaḥ // MSS_5219 ārūḍhakṣitipālabhālavigalatsvedāmbusekoddhatā bherījhāṃkṛticāpaṭaṃkṛticamatkārollasanm ānasā / kṣubhyatkṣoṇitalaṃsphuratkhurapuṭaṃ cañcaccalatkeśaraṃ mandabhrāntavilocana pratidiśaṃ nṛtyanti vājivrajāḥ // MSS_5220 ārūḍhaveṇutaruṇādharavibhrameṇa mādhuryaśālivadanāmbujamudvahantī / ālokyatāṃ kimanayā vanadevatā vaḥ kaiśorake vayasi kāpi ca kāntiyaṣṭiḥ // MSS_5221 ārūḍhasya citāṃ kṛtānumaraṇodyogapriyāliṅganaṃ puṇḍrekṣudravapānamulbaṇamahāmohapraluptasmṛte ḥ / vītāsoravataṃsamālyavalayāmodaśca yādṛg bhaved bhāvānāṃ subhagaḥ svabhāvamahimā niścetasas tādṛśaḥ // MSS_5222 ārūḍhasvāmiko'śvaḥ syād vittacintitasiddhaye / sarveṣāṃ suratakrīḍā dṛṣṭādau bhogalabdhaye // MSS_5223 ārūḍhāntarayauvanasya parito goṣṭhīranubhrāmyatas tattat tāsu manogataṃ sunibhṛtaṃ saṃvyācikīrṣorhareḥ / vegāducchalitāsphuṭākṣaradaśāgarbhās trapāgauravāt pratyañco valitā bhavantu bhavatāṃ kṛtyāya vāgūrmayaḥ // MSS_5224 ārūḍho malayāniladvipavaraṃ yukto vilāsānugaiḥ pītaḥ puṣpavilocanairnavalatāpaurāṅganānāṃ gaṇaiḥ / abhrāmyad vanapattane madhumahīpālaḥ sphuratkokilā- līlālāpamiladbhramadbhramarikājhāṃkārabherīr avaiḥ // MSS_5225 ārūḍho vāsayaṣṭiṃ gṛhavalabhitale duṣṭamārjārakeṇa krūrāsyaṃ grasyamānaḥ sakṛdapi śanakairyad vicukrośa kīraḥ / gaṅgeti svāminīṃ svāmayamamarapaterlabdhavānāsanārdhaṃ yastu traisrotasāmbhaḥ spṛśati mṛśati vā tatkathāṃ ke vidantu // MSS_5226 ārogyaṃ ciramaśvinī narapate toṣaṃ śivaḥ keśavaḥ kalyāṇaṃ tava sarvadā śaśiravī proddīpanaṃ devatāḥ / brahmādyāḥ sakalāḥ subhadramavanaṃ gauryādayo mātaraḥ kurvāte kurute karoti kurutaḥ kurvanti kurvantu ca // MSS_5227 ārogyaṃ paramānandaḥ sukhamutsāha eva ca / aiśvaryaṃ priyasaṃbhogaṃ vinā sarvaṃ nirarthakam // MSS_5228 ārogyaṃ bhāskarādicchec śriyamicched hutāśanāt / jñānaṃ maheśvarādicchen mokṣamicchej janārdanāt // MSS_5229 ārogyaṃ bhāskarādicched dhanamicched hutāśanāt / maheśvarāj jñānamicchen muktimicchej janārdanāt // MSS_5230 ārogyaṃ vidvattā sajjanamaitrī mahākule janma / svādhīnatā ca puṃsāṃ mahadaiśvaryaṃ vināpyarthaiḥ // MSS_5231 ārogyaṃ saubhāgyaṃ dhanāḍhyatā nāyakatvamānandaḥ / kṛtapuṇyasya syādiha sadā jayo vāñchitāvāptiḥ // MSS_5232 ārogyabuddhivinayodyamaśāstrarāgāḥ pañcāntarāḥ paṭhanasiddhiguṇā bhavanti / ācāryapustakanivāsasahāyakarṇā bāhyāstu pañca paṭhanaṃ parivardhayanti // MSS_5233 ārogyamānṛṇyamavipravāsaḥ sadbhirmanuṣyaiḥ saha saṃprayogaḥ / svapratyayā vṛttirabhītavāsaḥ ṣaḍ jīvalokasya sukhāni rājan // MSS_5234 ārogyalakṣmīrupayāti pitta- jvarāturaṃ reṇukaṣāyabhājam / mā tvaṃ yathā ratnakale smarārtā kṛtaprakopapraśamā sakhībhiḥ // MSS_5235 āroḍhuṃ varamaupavāhyamapahartuṃ sundarī kanyakā bhoktuṃ bhogamupasthitaṃ sukhamalaṃkartuṃ ca ratnaistanum / samnahyantyamṛtāndhaso hi śamite yenaiva hālāhale sa svāmī mama daivataṃ taditaro nāmnāpi na mnāyate // MSS_5236 āropayasi mudhā kiṃ nāhamabhijñā kila tvadaṅkasya / divyaṃ varṣasahasraṃ sthitveti na yuktamabhidhātum // MSS_5237 āropitaḥ pṛthunitambataṭe taruṇyā kaṇṭhe ca bāhulatayā niviḍaṃ gṛhītaḥ / uttuṅgapīnakucanirbharapīḍito'yaṃ kumbhaḥ karīṣadahanasya phalāni bhuṅkte // MSS_5238 āropitā api prājyā guṇā lokeṣu pūjitaiḥ / pūjayantīha dṛṣṭāntaḥ pratimā dyuḥsadāṃ nanu // MSS_5239 āropitā śilāyām aśmeva tvaṃ bhaveti mantreṇa / magnāpi pariṇayāpadi jāramukhaṃ vīkṣya hasitaiva // MSS_5240 āropyate'śmā śailāgraṃ yathā yatnena bhūyasā / nipātyate sukhenādhas tathātmā guṇadoṣayoḥ // MSS_5241 ārohaṇaṃ govṛṣakuñjarāṇāṃ prāsādaśailāgravanaspatīnām / viṣṭhānulepo rudhiraṃ mṛtaṃ ca svapneṣvagamyāgamanaṃ ca dhanyam // MSS_5242 ārohaṇāya tava sajja ivāsti tatra sopānaśobhivapuraśmavalicchaṭābhiḥ / bhogīndraveṣṭaśataghṛṣṭikṛtābhirabdhi- kṣubdhācalaḥ kanakaketakagotragātri // MSS_5243 ārohatu giriśikharaṃ samudramullaṅghya yātu pātālam / vidhilikhitākṣaramālaṃ phalati kapālaṃ na bhūpālaḥ // MSS_5244 ārohatyavanīruhaḥ praviśati śvabhraṃ nagaiḥ spardhate khaṃ vyāledhi viceṣṭate kṣititale kuñjodare līya / antarbhrāmyati koṭarasya virasatyālambate vīrudhaḥ kiṃ tad yanna karoti mārutavaśaṃ yātah kṛśānurvane // MSS_5245 ārohanti sukhāsanānyapaṭavo nāgān hayāṃs tajjuṣas tāmbūlādyupabhuñjate naṭaviṭāḥ khādanti hastyādayaḥ / prāsāde caṭakādayo'pi nivasantyete na pātraṃ stuteḥ sa stutyo bhuvane prayacchati kṛtī lokāya yah kāmitām // MSS_5246 ārohavallībhirivāmbudhārā- rājībhirābhūmivilambinībhiḥ / saṃlakṣyate vyoma vaṭadrumābham ambhodharaśyāmadalaprakāśam // MSS_5247 ārjavaṃ cānṛśaṃsyaṃ ca damaścendriyanigrahaḥ / eṣa sādhāraṇo dharmaś cāturvarṇye'bravīn manuḥ // MSS_5248 ārjavaṃ pratipadyasva putreṣu satataṃ vibho / iha kīrtiṃ parāṃ prāpya pretya svargamavāpsyasi // MSS_5249 ārjavatvaṃ caturthaṃ ca pañcamaṃ dharmameva hi / madhuratvaṃ tataḥ proktaṃ ṣaṣṭhameva varānane // MSS_5250 ārjavamamalakarāṇāṃ vinayo vararatnamukuṭānām / dyūtaṃ durvyasanānāṃ strījitatā marutaṭīpiśācānām // MSS_5251 ārjavena dhṛtā dīkṣā yā no daivaṃ paraṃ prati / atyantamānuṣīyābhyaḥ pīḍābhyas tadvimocanam // MSS_5252 ārjavena naraṃ yuktam ārjavāt savypatrapam / aśaktimantaṃ manyanto dharṣayanti kubuddhayaḥ // MSS_5253 ārtatrāṇaparāyaṇena kariṇā dāhādimūleti yad vākyaṃ cakradhareṇa nakramukhato hākārarorīkṛtam / yaḥ stambhe karatāḍanadhvanirabhūt karṇe surasyāpyaho hā kṛṣṇeti yadakṣayaṃ sa bhagavān pāyādapāyājjagat // MSS_5254 ārtaduḥkhyaparitrāṇadurgatādi yathākramam / pātramāhurdayālūnām alābhe guṇavāniti // MSS_5255 ārtadrutasvarajñā vibhinnadīnaprabhinnalaghuraudrāḥ / nindyāḥ śubhāstu śabdāḥ pramuditaparipūrṇadṛḍhaśāntāḥ // MSS_5256 ārtasya me praṇamato jagadantarātman paśyan na paśyasi vibho na śṛṇoṣi śṛṇvan / durdaivakumbhajanuṣā nanu sāṃprataṃ me pītastadīyakaruṇāvaruṇālayo'pi // MSS_5257 ārtā devān namasyanti tapaḥ kurvanti rogiṇaḥ / nirdhanā dānamicchanti vṛddhā nārī pativratā // MSS_5258 ārtānāmārtisaṃbandhaṃ prītiviśrāmakāraṇam / kena ratnamidaṃ sṛṣṭaṃ mitramityakṣaradvayam // MSS_5259 ārtānāmiha jantūnām ārticchedaṃ karoti yaḥ / śaṅkhacakragadāhīno dvibhujaḥ parameśvaraḥ // MSS_5260 ārtārte mudite hṛṣṭā proṣite malinā kṛśā / mṛte mriyeta yā patyau sā strī jñeyā pativratā // MSS_5261 ārteṣu dīyate dānaṃ śūnyaliṅgasya pūjanam / anāthapretasaṃskāram aśvamedhaphalaṃ labhet // MSS_5262 ārteṣu vipreṣu dayānvitaśca yacchraddhayā svalpamupaiti dānam / anantapāraṃ samupaiti rājan yaddīyate tanna labhed dvijebhyaḥ // MSS_5263 ārto matsadṛśo nānyas tvatto nānyaḥ kṛpāparaḥ / tulya evāvayoryogaḥ kathaṃ nātha na pāsi mām // MSS_5264 ārto vā yadi vā trastaḥ pareṣāṃ śaraṇāgataḥ / ariḥ prāṇān parityajya rakṣitavyaḥ kṛtātmanā // MSS_5265 ārdrakīkasamukhaḥ purataśced dṛśyate bhavati tacchubhadaḥ śvā / carma śuṣkamathavāsthi viśuṣkaṃ bibhradeṣa maraṇaṃ vidadhāti // MSS_5266 ārdramapi stanajaghanān- nirasya sutanu tvayaitadunmuktam / khasthamavāptumiva tvāṃ tapanāṃśūnaṃśukaṃ pibati // MSS_5267 ārdrāṃ kaṇṭhe mukhābjasrajamavanamayatyambikā jānulambāṃ sthāne kṛtvendulekhāṃ nibiḍayati jaṭāḥ pannagendreṇa nandī / kālaḥ kṛttiṃ nibadhnātyupanayati kare kālarātriḥ kapālaṃ śaṃbhornṛtyāvatāre pariṣaditi pṛthagvyāpṛtā vaḥ punātu // MSS_5268 ārdrālaktakamasyāś caraṇaṃ mukhamārutena vījayitum / pratipannaḥ prathamataraḥ saṃprati sevāvakāśo me // MSS_5269 āryakarmaṇi rajyante bhūtikarmāṇi kurvate / hitaṃ ca nābhyasūyanti paṇḍitā bharatarṣabha // MSS_5270 āryajananinditānāṃ pāpaikarasaprakāśanārīṇām / etāvāneva guṇo yadabhīṣṭasamāgamo nirāvaraṇaḥ // MSS_5271 āryajuṣṭamidaṃ vṛttam iti vijñāya śāśvatam / santaḥ parārthaṃ kurvāṇā nāvekṣante pratikriyām // MSS_5272 āryatā puruṣajñānaṃ śauryaṃ karuṇaveditā / sthaulalakṣyaṃ ca satatam udāsīnaguṇodayaḥ // MSS_5273 āryatvaṃ ca caturthaṃ ca pañcamaṃ dharmameva hi / ṣaṣṭhaṃ satītvaṃ dṛḍhatā saptamaṃ sāhaso'ṣṭamam // MSS_5274 āryadeśakularūpabalāyur- buddhibandhuramavāpya naratvam / dharmakarma na karoti jaḍo yaḥ potamujjhati payodhigataḥ saḥ // MSS_5275 āryaputra pitā mātā bhrātā putras tathā snuṣā / svāni puṇyāni bhuñjānāḥ svaṃ svaṃ bhāgyamupāsate // bharturbhāgyaṃ tu bhāryaikā prāpnoti puruṣarṣabha // MSS_5276 āryānaṅga mahāvrataṃ vidadhatā vindhyānilaiḥ pāraṇāṃ kṛtvā sāṅgamakāri kena muralākūle kaṭhoraṃ tapaḥ / yenāsyā ratikhedameduramṛduśvāsādhivāsaspṛśaḥ pīyante'dharasīdhavo vihasitajyotsnopadaṃśaṃ rahaḥ // MSS_5277 āryā mukhe tu capalā tathāpi caryā na me yataḥ sā tu / dakṣā gṛhakṛtyeṣu ta- thā duḥkhe bhavati duḥkhārtā // MSS_5278 ārye karmaṇi yuñjānaḥ pāpe vā punarīśvaraḥ / vyāpya bhūtāni carate na cāyamiti lakṣyate // MSS_5279 āryeṇa sukaraṃ hyāhury āryakarma dhanaṃjaya / anāryakarma tvāryeṇa suduṣkarataraṃ bhuvi // MSS_5280 ālakṣya dantamukulān animittahāsair avyaktavarṇaramaṇīyavacaḥ pravṛttīn / aṅkāśrayapraṇayinas tanayān vahanto dhanyās tadaṅgarajasā malinībhavanti // MSS_5281 ā laṅkānāthanārīstanataralapayovīcimudrāt samudrād ā svargaṅgātaraṅgāvaliviralaśilādustarāduttarādreḥ / ā prākśailāsurastrīsuratagativido magnabhāsvanmṛgāṅkād ā ca prācetasābdherbhavatu mama puraḥ ko'pi yadyasti vīraḥ // MSS_5282 ālapati pikavadhūriva paśyati hariṇīva calati haṃsīva / sphurati taḍillatikeva svadate tuhināṃśulekheva // MSS_5283 ālapa yathā yathecchasi yuktaṃ tava kitava kimapavārayasi / strījātilāñchanamasau jīvitaraṅkā sakhī subhaga // MSS_5284 ālambihemaraśanāh stanasaktahārāḥ kandarpadarpaśithilīkṛtagātrayaṣṭyaḥ / māse madhau madhurakokilabhṛṅganādair nāryo haranti hṛdayaṃ prasabhaṃ narāṇām // MSS_5285 ālambe jagadālambe herambacaraṇāmbuje / śuṣyanti yadrajaḥ sparśāt sadyaḥ pratyūhavārdhayaḥ // MSS_5286 ālambyāṅgaṇavāṭikāparisare svecchānatāṃ śākhikāṃ keyūrībhavadalpaśeṣavalayā bālā samastaṃ dinam / sā daivopahṛtasya mūḍhamanaso bhagnāvadheradya me panthānaṃ vivṛtāśruṇā vadanakenālokya kiṃ vakṣyati // MSS_5287 ālambhyāṅgaṇavāpikāparisare cūtadrume mañjarīṃ sarpatsāndraparāgalampaṭaraṇadbhṛṅgāṅganāśobhinīm / manye svāṃ tanumuttarīyaśakalenācchādya bālā sphurat- kaṇṭhadhvānanirodhakampitakucaśvāsodgamā roditi // MSS_5288 ālavāle sthitaṃ toyaṃ śoṣaṃ na bhajate yadā / ajīrṇaṃ tad vijānīyān na deyaṃ tādṛśe jalam // MSS_5289 ālasyaṃ kuru pāpakarmaṇi bhava krūraḥ krudhas tāḍane naiṣṭhuryaṃ bhaja lobhamohaviṣaye nidrāṃ samādhau hareḥ / jāḍyaṃ gaccha parāpavādakathane drohaṃ vidhehi smare doṣā eva guṇatvamevamakhilā yāsyanti cetas tava // MSS_5290 ālasyaṃ prathamaṃ paścād vyādhipīḍā prajāyate / pramādaḥ saṃśayasthāne cittasyehānavasthitiḥ // MSS_5291 ālasyaṃ madamohau ca cāpalaṃ goṣṭhireva ca / stabdhatā cābhimānitvaṃ tathātyāgitvameva ca / ete vai sapta doṣāstu sadā vidyārthināṃ matāḥ // MSS_5292 ālasyaṃ yadi na bhavej jagatyanarthaḥ ko na syād bahudhanako bahuśruto vā / ālasyādiyamavaniḥ sasāgarāntā saṃpūrṇā narapaśubhiśca nirdhanaiśca // MSS_5293 ālasyaṃ strīsevā sarogatā janmabhūmivātsalyam / saṃtoṣo bhīrutvaṃ ṣaḍ vyāghātā mahattvasya // MSS_5294 ālasyaṃ sthiratāmupaiti bhajate cāpalyamudyogitāṃ mūkatvaṃ mitabhāṣitāṃ vitanute maugdhyaṃ bhavedārjavam / pātrāpātravicārabhāvaviraho yacchatyudārātmatāṃ mātarlakṣmi tava prasādavaśato doṣā api syurguṇāḥ // MSS_5295 ālasyaṃ harati prajñāṃ dhanamāyuryaśo balam / yasminnāste tadālasyaṃ sarvadoṣākarastu saḥ // MSS_5296 ālasyaṃ hi manuṣyāṇāṃ śarīrastho mahān ripuḥ / nāstyudyamasamo bandhuḥ kṛtvā yaṃ nāvasīdati // MSS_5297 ālasyamapi pārīndraṃ pratipadya vijṛmbhate / hatabhāgaṃ prayatno'pi pratihanyata eva hā // MSS_5298 ālasyāt susahāyo'pi na gacchatyudayaṃ janaḥ / hastāgrāsphālito bhūmau toyārdra iva kandukaḥ // MSS_5299 ālasyena hatā vidyā parahastagatāḥ striyaḥ / alpabījaṃ hataṃ kṣetraṃ hataṃ sainyamanāyakam // MSS_5300 ālānaṃ jayakuñjarasya dṛṣadāṃ seturvipadvāridheḥ pūrvādriḥ karavālacaṇḍamahaso līlopadhānaṃ śriyaḥ / saṃgrāmāmṛtasāgarapramathanakrīḍāvidhau mandaro rājan rājati vīravairivanitāvaidhavyadaste bhujaḥ // MSS_5301 ālānatvaruṣevaitā dantibhirvṛkṣapaṅktayaḥ / sphurat kaṭakaṭārāvaṃ pātyante kṛtacitkṛtaiḥ // MSS_5302 ālānamunmūlya sukhābhidhānaṃ tāruṇyanāge gamanodyate'smin / palāyite kāmigaṇe'ṅganānāṃ vimardabhītyeva kucāḥ patanti // MSS_5303 ālāne gṛhyate hastī vājī valgāsu gṛhyate / hṛdaye gṛhyate nārī yadīdaṃ nāsti gamyatām // MSS_5304 ālāpaṃ kalakaṇṭhikā na kurute kīrā na dhīradhvaniṃ vyāhāraṃ kalayanti komalagiraḥ kūjanti no barhiṇaḥ / nīrāḍambaradurdināmbaratale dūre dvirephadhvaniḥ kākāḥ kevalameva keṅkṛtaravaiḥ kurvanti karṇajvaram // MSS_5305 ālāpaḥ smitakaumudīsahacaro dṛṣṭiḥ praharṣojjvalā bhrūrnṛtyādhvaradīkṣitā caraṇayornyāsaḥ same bhaṅguraḥ / veśeṣu kṣaṇikaspṛhā madavidherbandho na vādāśrayas tanvyā naikavikārabhūrmadhumadaprāyo madaḥ sphūrjati // MSS_5306 ālāpamālinikarasya niśamya bhītā mugdhā vilokya vadanaṃ mukuraṃ jahāti / mandaṃ na niśvasiti manmathavedanārtā kīrendu māruta bhayāt kimu manna bhūpa // MSS_5307 ālāpayatyakāryāṇi kiṃcidākhyāti vā svayam / yā na prayāti śayanaṃ sāpyanutpannasaspṛhā // MSS_5308 ālāpād gātrasaṃsparśāt saṃsargāt sahabhojanāt / āsanāc śayanād yānāt pāpaṃ saṃkramate nṛṇām // MSS_5309 ālāpān bhrūvilāso viralayati lasadbāhuvikṣiptiyātaṃ nīvigranthiṃ prathimnā pratanayati manāṅmadhyanimno nitambaḥ / utpuṣyatpārśvamūrcchatkucaśikharamuro nūnamantaḥsmareṇa spṛṣṭā kodaṇḍakoṭyā hariṇaśiśudṛśo dṛśyateyauvanaśrīḥ // MSS_5310 ālāpairmadhuraiśca kāścidaparānālokitaiḥ sasmitair anyān vibhramakalpanābhiritarānaṅgairanaṅgojjvalaiḥ / ācāraiścaturaiḥ parānabhinavairanyān bhruvaḥ kampanair itthaṃ kāścana rañjayanti sudṛśo manye manastvanyathā // MSS_5311 āli kapālini jaṭile patyāvatyāgrahaistavālamiti / haragatamiti duḥsahamapi muhurapi mukharānnigādayati gaurī // MSS_5312 āli kalpaya puraḥ karadīpaṃ candramaṇḍalamiti prathitena / nanvanena pihitaṃ mama cakṣur maṅkṣu pāṇduratamogulakena // MSS_5313 āliṅgatyanyamanyaṃ ramayati vacasā līlayā vīkṣate'nyaṃ rodityanyasya hetoḥ kalayati śapathairanyamanyaṃ vṛṇoti / śete cānyena sārdhaṃ śamanamupagatā cintayatyanyamanyaṃ strīmāyā duścaritrā jagadahitakarī kena kaṣṭena sṛṣṭā // MSS_5314 āliṅgadāpya gopīṃ tadbāhuṃ sahariraṃsayādhāya / śrutveti niścinomyaham aṅgiṣu durvāratām anaṅgasya // MSS_5315 āliṅganādharasudhārasapānavakṣo- niṣpīḍanādividhirastu vidūrataste / yattvaṃ vilokayasi cañcaladṛṅnipātair etāvataiva hariṇākṣi vayaṃ kṛtārthāḥ // MSS_5316 āliṅgante malayajatarūnāsvajante vanāntān āpṛcchante ciraparicitān mālayān nirjharaughān / adya sthitvā draviḍamahilābhyantare śvaḥ prabhāte prasthātāro malayamarutaḥ kurvate saṃnidhānam // MSS_5317 āliṅganto vasudhāṃ nijakhuradalitāmivānunetumamī / vadanavigatacaraṇā iva saṃlakṣyante javādaśvāḥ // MSS_5318 āliṅgannatisaurabhānavayavān bimbādharaṃ pāṭalaṃ cumbannākalayan payodharataṭīṃ śṛṇvan rutaṃ hāṃsakam / paśyan vāniśamāyatāṃ dṛśamupaskurvaṃllavaṅgīrasaṃ bālāyāṃ sakalartusaṃgamasukhaṃ dhanyaḥ paraṃ manyate // MSS_5319 āliṅgan bhṛśamaṅgakāni sudṛśāmāsyāni cumbaṃ nayan vakṣojorunitambakaṇṭhanakharaśrīcitrabhāvaṃ nayan / bimboṣṭhāmṛtamāpibañchithilayan nīvīṃ karakrīḍanā- saṅgenātisahāsakeliparamaḥ svairaṃ vicikrīḍa nā // MSS_5320 āliṅgayatyanunayatyavacumbayatyā- --- lokayatyanumṛjatyavagūhate ca / pārśvaṃ vilokayati manmathabhāvabhinnā śūnyāntarā smarati kelikṛtaṃ samastam // MSS_5321 āliṅgase cārulatāṃ lavaṅgīm ācumbase cāmbujinīṃ krameṇa / tāṃ cūtavallīṃ madhupa prakāmaṃ saṃtāḍayasyeva padaiḥ kimetat // MSS_5322 āliṅgitas tatra bhavān sāṃparāye jayaśriyā / āśīḥparaṃparāṃ vandyāṃ karṇe kṛtvā kṛpāṃ kuru // MSS_5323 āliṅgitāḥ parairyānti praskhalanti same pathi / avyaktāni ca bhāṣante dhanino madyapā iva // MSS_5324 āliṅgya pūrvāmanugṛhya yāmyāṃ saumyāṃ samālokya sahasrabhānuḥ / samdhyāśrito'pyāpa nipātamabdhau tad vāruṇīsaṅgaphalaṃ cakāsti // MSS_5325 āliṅgya madhurahuṃkṛtim alasonmiṣadīkṣaṇāṃ rahaḥ kāntām / yad bodhayanti suptāṃ janmani yūnāṃ tadeva phalam // MSS_5326 āliṅgya mandire ramye sadānandavidhāyini / kāntā kāntaṃ kuraṅgākṣī kumbhikumbhapayodharā // MSS_5327 āli pālilalitau tava bhātaḥ karṇikārasakhakarṇi kapolau / padmajena ratipañcabāṇayor darpaṇāviva suvarṇanirmitau // MSS_5328 āli bāliśatayā balirasmai dīyatāṃ balibhuje na kadāpi / kevalaṃ hi kalakaṇṭhaśiśūnām eṣa eva kuśaleṣu nidānam // MSS_5329 ālirdivyauṣadhī proktā sūkṣmakaṇṭakasaṃvṛtā / vimucyate viṣaiḥ prāṇī pītvā toyena tajjaṭām // MSS_5330 ālīcālitapadminīdalacalatsarvāṅgamaṅgīkṛt a- svāṅgāliṅganamarmarīkṛtanavāmbhojāliśay yā cirāt / caitanyaṃ kathamapyupetya śanakairunmīlya netrāñcalaṃ bālā kevalameva śūnyahṛdayā śūnyaṃ jagat paśyati // MSS_5331 ālībhiḥ śapathairanekakapaṭaiḥ kuñjodaraṃ nītayā śūnyaṃ tac ca nirīkṣya vikṣubhitayā na prasthitaṃ na sthitam / nyastāḥ kiṃtu navoḍhanīrajadṛśā kuñjopakaṇṭhe ruṣā tādṛgbhṛṅgakadambaḍambaracamatkāraspṛśo dṛṣṭayaḥ // MSS_5332 ālībhiḥ saha bhāṣitaṃ kimapi tadvartmāpi saṃvīkṣitaṃ pañceṣuḥ kusumairapūji kathamapyādhāya citte manāk / tenāpi priya cet tathā mayi kṛpākārpaṇyamālambase prāṇeśa prabalaṃ tadatra nikhilaṃ tatprātikūlyaṃ vidheḥ // MSS_5333 ālīṣu kelīrabhasena bālā muhurmamālāpamupālapantī / ārādupākarṇya giraṃ madīyāṃ saudāminīyāṃ suṣamāmayāsīt // MSS_5334 ālekhyaṃ gagane likhāmi bisinīsūtrairvayāmyambaraṃ svapnālokitamānayāmi kanakaṃ grathnāmi vapraṃ himaiḥ / ityādyuktamapi sphuṭaṃ jaḍamatirjānāti satyaṃ nṛpo yastādṛktrapayā na vakti sa gataprauḍhiḥ paraṃ vañcyate // MSS_5335 ālekhyaṃ nijamullilekha vijane sollekhayā rekhayā saṃkalpānakarod vikalpabahulākalpānanalpānapi / adrākṣīdaparaprajāpatimataṃ cakre ca tīvraṃ vrataṃ tvannirmāṇavidhau kiyanna vidadhe baddhāvadhāno vidhiḥ // MSS_5336 āloka eva vimukhī kvacidapi divase na dakṣiṇā bhavasi / chāyeva tadapi tāpaṃ tvameva me harasi mānavati // MSS_5337 ālokatrastanārīkṛtasabhayamahānādadhāvajjanaugha- vyāptadvārapradeśapracurakalakalākarṇanastabdhacakṣuḥ / kāṣṭhaṃ daṇḍaṃ gṛhāṇetyatimukharamukhais tāḍito loṣṭaghātair bhītaḥ sarpo gṛhasyānadhigatavivaraḥ koṇataḥ koṇameti // MSS_5338 ālokadānāc cakṣuṣmān prabhāyukto bhaven naraḥ / tān dattvā nopahiṃseta na haren nopanāśayet // MSS_5339 dīpahartā bhavedandhas tamogatirasuprabhaḥ / dīpapradaḥ svargaloke dīpamālī virājate // MSS_5340 ālokamārgaṃ sahasā vrajantyā kayācidudveṣṭanavāntamālyaḥ / baddhuṃ na saṃbhāvita eva tāvat kareṇa ruddho'pi ca keśapāśaḥ // MSS_5341 ālokayati panthānaṃ dāsyatītyāgataḥ kila / racayatyādarād veṇīṃ yadi nānyairvaśīkṛtā // MSS_5342 ālokayati payodharam upamandiramabhinavāmbubharanīlam / dayitāracitacitānala- dhūmodgamaśaṅkayā pathikaḥ // MSS_5343 ālokayed buddhiguṇopapannaiś caraiśca dūtaiśca parapracāram / etairviyukto bhavati kṣitīndro janairanetraiśca samānadharmā // MSS_5344 alokavantaḥ santyeva bhūyāṃso bhāskarādayaḥ / kalāvāneva tu grāvadrāvakarmaṇi karmaṭhaḥ // MSS_5345 ālokaviśālā me sahasā timirapraveśavicchinnā / unmīlitāpi dṛṣṭir nimīlitevāndhakāreṇa // MSS_5346 ā lokāntāt pratihatatamovṛttirāsāṃ prajānāṃ tulyodyogas tava dinakṛtaś cādhikāro mato naḥ / tiṣṭhatyeṣa kṣaṇamadhipatirjyotiṣāṃ vyomamadhye ṣaṣṭhe bhāge tvamapi divasasyātmanaś chandavartī // MSS_5347 ālokāvadhi yadvaśena sugatiṃ vindanti bhūtānyasau dṛṣṭisnehavaśena sā vitanute vaṃśe bhujaṅgabhramam / dakṣā bhogiṣu keṣucid viṣamitāṃ dṛṣṭiṃ nihantuṃ kṣaṇāt tānapyāśu vināśayet kṣaṇaruciḥ kācit kṣaṇasphūrjathuḥ // MSS_5348 ālokitaṃ gṛhaśikhaṇḍibhirutkalāpair haṃsairyiyāsubhirapākṛtamunmanaskaiḥ / ākālikaṃ sapadi durdinamantarikṣam utkaṇṭhitasya hṛdayaṃ ca samaṃ ruṇaddhi // MSS_5349 ālokairatipāṭalairacaramāṃ vistārayadbhirdiśaṃ nakṣatradyutimākṣipadbhiracirādāśaṅkya sūryodayam / puñjībhūya bhayādivāndhatamasaṃ manye dvirephacchalān mīlannīlasaroruhodarakuṭīkoṇāntare līyate // MSS_5350 ālokya komalakapolatalābhiṣikta- vyaktānurāgasubhagāmabhirāmamūrtim / paśyaiṣa bālyamativṛtya vivartamānaḥ śṛṅgārasīmani taraṅgitamātanoti // MSS_5351 ālokya candramasamabhyuditaṃ samantād udvelladūrmivicalatkalaśāmburāśeḥ / viṣvagvisāriparamāṇuparaṃparaiva jyotsnātmanā jagadidaṃ dhavalīkaroti // MSS_5352 ālokya cikuranikaraṃ satataṃ sumano'dhivāsayogyaṃ te / kāmo nijaṃ niṣaṅgaṃ parivṛtyāmṛśati sāśaṅkaḥ // MSS_5353 ālokya pāṇī suvimṛjya netre talpāt samutthāya vidhāya bhūṣām / ācumbya kāntaṃ paridhāya vāso yāntī salajjā hṛdayaṃ dunoti // MSS_5354 ālokya priyatamamaṃśuke vinīvau yattasthe namitamukhendu mānavatyā / tannūnaṃ padamavalokayāṃbabhūve mānasya drutamapayānamāsthitasya // MSS_5355 ālokya sundari mukhaṃ tava mandahāsaṃ nandantymandamaravindadhiyā milindāḥ / kiṃ cāsitākṣi mṛgalāñchanasaṃbhrameṇa cañcūpuṭaṃ caṭulayanti ciraṃ cakorāḥ // MSS_5356 ālocanaṃ ca vacanaṃ ca nigūhanaṃ ca yāsāṃ smarannamṛtavat sarasaṃ kṛśas tvam / tāsāṃ kimaṅga piśitāsrapurīṣapātraṃ gātraṃ smaran mṛgadṛśāṃ na nirākulo'si // MSS_5357 ālocya vākyaṃ svayamantarātmā hṛṣṭaḥ parānandamiva praviṣṭaḥ / prāyeṇa bhāvīni bhavanti vastūny ālocyamānāni manoharāṇi // MSS_5358 āloḍya sarvaśāstrāṇi purāṇānyuttamottamāḥ / vicintya sarvabhūteṣu dayāṃ kurvanti sādhavaḥ // MSS_5359 āloḍya sarvaśāstrāṇi vicāryaivaṃ punaḥ punaḥ / idamekaṃ suniṣpannaṃ dhyeyo nārāyaṇaḥ sadā // MSS_5360 ālolāmalakāvalīṃ vilulitāṃ bibhraccalatkuṇḍalaṃ kiṃcinmṛṣṭaviśeṣakaṃ tanutaraiḥ svedāmbhasāṃ jālakaiḥ / tanvyā yat suratāntatāntanayanaṃ vaktraṃ rativyatyaye tat tvāṃ pātu cirāya kiṃ hariharabrahmādibhirdevataiḥ // MSS_5361 ālolairupagamyate madhukaraiḥ keśeṣu mālyagrahaḥ kāntiḥ kāpi kapolayoḥ prathayate tāmbūlamantargatam / aṅgānāmanulepanaṃ parimalairālepanaprakriyā veṣaḥ ko'pi sarojasundaradṛśaḥ sūte sukhaṃ cakṣuṣoḥ // MSS_5362 ālohitamākalayan kandalamutkampitaṃ madhukareṇa / saṃsmarati pathiṣu pathiko dayitāṅgulitarjanālalitam // MSS_5363 āvaktrendu tadaṅgameva sṛjataḥ sraṣṭuḥ samagrastviṣāṃ koṣaḥ śoṣamagādagādhajagatīśilpe'pi nālpāyitaḥ / niḥśeṣadyutimaṇḍalavyayavaśādīṣallabhaist attanū- śeṣaḥ keśamayaḥ kimandhatamasastomairabhūnnirmitaḥ // MSS_5364 āvatsaramahibhītir na syād asya prabhāveṇa / śukanāsāṃ ca pibed yo jalapiṣṭāṃ tasya bhīrnāsti // MSS_5365 āvayoryodhamukhyābhyāṃ madarthaḥ sādhyatāmiti / yasmin paṇaḥ prakriyate sa saṃdhiḥ puruṣāntaraḥ // MSS_5366 āvarjita iva vinayād īṣanmadhurasmitānanasarojaḥ / aṅkārpitakarayugalaḥ kalayati vijñaptimīkṣito nṛpateḥ // MSS_5367 āvarjitā kiṃcid iva stanābhyāṃ vāso vasānā taruṇārkarāgam / paryāptapuṣpastabakāvanamrā saṃcāriṇī pallavinī lateva // MSS_5368 āvarjitālakāli śvāsotkampastanārpitaikabhujam / śayanaṃ rativivaśatanoḥ smarāmi śithilāṃśukaṃ tasyāḥ // MSS_5369 āvartaḥ kakude yasya kakudī sa udāhṛtaḥ / muṣkeṇaikena yuktastu hayas tvekāṇḍasaṃjñitaḥ // MSS_5370 āvartaḥ saṃśayānām avinayabhavanaṃ pattanaṃ sāhasānāṃ doṣāṇāṃ saṃnidhānaṃ kapaṭaśatamayaṃ kṣetramapratyayānām / svargadvārasya vighnaṃ narakapuramukhaṃ sarvamāyākaraṇḍaṃ strīyantraṃ kena sṛṣṭaṃ viṣamamṛtamayaṃ prāṇilokasya pāśaḥ // MSS_5371 āvarta iva toyasya jñānāvarto yadākulaḥ / cittamāsa kṛtāvartam upasargaḥ sa ucyate // MSS_5372 āvarta eva nābhiste netre nīlasaroruhe / taraṅgā valayastena tvaṃ lāvaṇyāmbuvāpikā // MSS_5373 āvartaśobhā natanābhikānter bhaṅgyo bhruvāṃ dvandvacarāḥ stanānām / jātāni rūpāvayavopamānāny adūravartīni vilāsinīnām // MSS_5374 āvartinaḥ śubhaphalapradaśuktiyuktāḥ saṃpannadevamaṇayo bhṛtarandhrabhāgāḥ / aśvāḥ pyadhurvasumatīmatirocamānās tūrṇaṃ payodhaya ivormibhirāpatantaḥ // MSS_5375 āvartairātarpaṇa- śobhāṃ ḍiṇḍīrapāṇḍurairdadhatī / gāyati mukharitasalilā priyasaṃgamamaṅgalaṃ surasā // MSS_5376 āvartya kaṇṭhaṃ sicayena samyag ābaddhya vakṣoruhakumbhayugmam / kāsau karālambitatailapātrā mandaṃ samāsīdati sundarīṃ tām // MSS_5377 āvartya yo muhurmantraṃ dhārayecca prayatnataḥ / aprayatnadhṛto mantraḥ pracalannagnivad dahet // MSS_5378 āvācāṃ vyaktatāyāḥ kavipadaviṣayeṣvācacaṣṭe samanyo muktāsmābhirna ko'pi smarapadamavanau saṃstutaḥ satyametat / mithyaitad bhoḥ kathaṃ re nanu śatamakṛthāḥ kuntalendrasya tattat kāvyastotrāṇi dhik tvāṃ jaḍamaya na manoreva mūrtiprabhedaḥ // MSS_5379 āvāti sphuṭitapriyaṅgusurabhirnīhāravāricchalāt svacchandaṃ kamalākareṣu vikiran pracchannavahnicchaṭāḥ / prātaḥ kundasamṛddhidarśanarasaprītiprakarṣollasan mālākāravadhūkapolapulakasthairyakṣamo mārutaḥ // MSS_5380 āvāsaḥ kilakiñcitasya dayitāḥ pārśve vilāsālasāḥ karṇe kokilakāminīkalaravaḥ smero latāmaṇḍapaḥ / goṣṭhī satkavibhiḥ samaṃ katipayairmugdhāḥ sitāṃśoḥ karāḥ keṣāṃcit sukhayanti cātra hṛdayaṃ caitre vicitrāḥ srajaḥ // MSS_5381 āvāsaḥ kriyatāṃ gāṅge pāpavāriṇi vāriṇi / stanamadhye taruṇyā vā manohāriṇi hāriṇi // MSS_5382 āvāse'smin vidagdhāḥ kvacidapi na vibho nāpi nidropabhoga- yogyatvaṃ srastarāsthā vilayamupagatā saṃmukhe vidyudeṣā / prodyaṃścāyaṃ payobhṛt taditi yadi rucirnaiśavāsetadāssvety uktaḥ pānthaḥ sudatyā hatamadanabhayas tatra mugdho'timugdhaḥ // MSS_5383 āvāsotsukapakṣiṇaḥ kalarutaṃ krāmanti vṛkṣālayān kāntābhāviviyogabhīruradhikaṃ krandatyayaṃ kātaraḥ / cakrāhvo madhupāḥ sarojagahanaṃ dhāvantyulūko mudaṃ dhatte cāruṇatāṃgato ravirasāvastācalaṃ cumbati // MSS_5384 āvāso vipināyate priyasakhīmālāpi jālāyate tāpo'pi śvasitena dāvadahanajvālākalāpāyate / sāpi tvadviraheṇa hanta hariṇīrūpāyate hā kathaṃ kandarpo'pi yamāyate viracayañ śārdūlavikrīḍitam // MSS_5385 ā vindhyādā himādrarviracitavijayastīrthayātrāprasaṅgād udgrīveṣu prahartā nṛpatiṣu vinamatkandhareṣu prasannaḥ / āryāvartaṃ yathārthaṃ punarapi kṛtavān mlecchavicchedanābhir devaḥ śākaṃbharīndro jagati vijayate bīsalaḥ kṣoṇipālaḥ // MSS_5386 āvirbhavati nārīṇāṃ vayaḥ paryastaśaiśavam / sahaiva vividhaiḥ puṃsām aṅgajonmādavibhramaiḥ // MSS_5387 āvirbhavantī prathamaṃ priyāyāḥ socchvāsamantaḥkaraṇaṃ karoti / saṃtāpadagdhasya śikhaṇḍiyūno vṛṣṭeḥ purastādaciraprabheva // MSS_5388 āvirbhāvadine na yena gaṇito hetustanīyānapi kṣīyetāpi na cāparādhavidhinā natyā na yo vardhate / pīyūṣaprativedinastrijagatīduḥkhadruhaḥ sāṃprataṃ premṇastasya guroḥ kathaṃ nu karavai vāṅniṣṭhatālāghavam // MSS_5389 āvirbhūtaṃ caturdhā yaḥ kapibhiḥ parivāritaḥ / hatavān rākṣasānīkaṃ rāmaṃ dāśarathiṃ bhaje // MSS_5390 āvirbhūtajyotiṣāṃ brāhmaṇānāṃ ye vyāhārāsteṣu mā saṃśayo bhūt / bhadrā hyeṣāṃ vāci lakṣmīrniṣiktā naite vācaṃ viplutārthāṃ vadanti // MSS_5391 āvirbhūtavipāṇḍuracchavi mukhaṃ kṣāmā kapolasthalī savyāpārapariślathe ca nayane'nutsāhamugdhaṃ vapuḥ / śyāmībhūtamukhaṃ payodharayugaṃ madhyaḥ svabhāvocchrito jātānyaiva manoharākṛtiraho garbhodaye subhruvaḥ // MSS_5392 āvirbhūtānurāgāḥ kṣaṇamudayagirerujjihānasya bhānoḥ parṇacchāyaiḥ purastādupavanataravo dūramāśveva gatvā / ete tasmin nivṛttāḥ punaraparagiriprāntaparyastabimbe prāyo bhṛtyāstyajanti pracalitavibhavaṃ svāminaṃ sevamānāḥ // MSS_5393 āvirbhūte śaśini tamasā mucyamāneva rātrir naiśasyārcirhutabhuja iva chinnabhūyiṣṭhadhūmā / mohenāntarvaratanuriyaṃ lakṣyate muktakalpā gaṅgā rodhaḥpatanakaluṣā gṛhṇatīva prasādam // MSS_5394 āvirbhūto jagati suṣamārūpato bhautike'smin jñānātmāsau lasati bhagavān viṣṭape mānasīye / prāṇānāṃ vā jvalati bhuvane prasphuṭaḥ śaktimūrtyā premadvārā prakaṭitatanurbhāsate caityaloke // MSS_5395 āvilapayodharāgraṃ lavalīdalapāṇḍurānanacchāyam / tāni dināni vapurabhūt kevalamalasekṣaṇaṃ tasyāḥ // MSS_5396 ā vivāhasamayād gṛhe vane śaiśave tadanu yauvane punaḥ / svāpaheturanupāśrito'nyayā rāmabāhurupadhānameṣa te // MSS_5397 āviśadbhiruṭajāṅgaṇaṃ mṛgair mūlasekasarasaiśca vṛkṣakaiḥ / āśramāḥ praviśadagnidhenavo bibhrati śriyamudīritāgnayaḥ // MSS_5398 āviṣkaroti na snehaṃ rāgaṃ badhnāti no rate / abhiyuktā tu mandecchā sānyakāmā tu kāminī // MSS_5399 āviṣkurvanniva navanavenādareṇānurāgaṃ sarvāṅgīṇaṃ suciravirahonmūrcchitāyāṃ nalinyām / trailokyāndhīkaraṇatimiradveṣaroṣāruṇatvaṃ vyākurvan vā kimayamudayatyambare tigmarociḥ // MSS_5400 āviṣkṛtān paraguṇān kalayanti tūṣṇīṃ duścetaso bata vidūṣayituṃ na rāgāt / ākarṇayanti kila kokilakūjitāni saṃdhātumeva kila saptanalīṃ kirātāḥ // MSS_5401 āviṣṭa iva duḥkhena tadgatena garīyasā / samanvitaḥ karuṇayā parayā dīnamuddharet // MSS_5402 āvṛṇoti yadi sā mṛgīdṛśī svāñcale kucakāñcanācalam / bhūya eva bahireti gauravād unnato na sahate tiraskriyām // MSS_5403 āvṛṇvato locanamārgamājau rajo'ndhakārasya vijṛmbhitasya / śastrakṣatāśvadvipavīrajanmā bālāruṇo'bhūd rudhirapravāhaḥ // MSS_5404 āvṛṇvānā jhagiti jaghanaṃ maddukūlāñcalena preṅkhatkrīḍākulitakabarībandhanavyagrapāṇiḥ / ardhocchvāsasphuṭanakhapadālaṃkṛtābhyāṃ stanābhyāṃ dṛṣṭā dhārṣṭyasmṛtinatamukhī mohanānte mayā sā // MSS_5405 āvṛtaṃ jñānametena jñānino nityavairiṇā / kāmarūpeṇa kaunteya duṣpūreṇānalena ca // MSS_5406 āvṛtānyapi nirantaramuccair yoṣitāmurasijadvitayena / rāgiṇāmita ito vimṛśadbhiḥ pāṇibhirjagṛhire hṛdayāni // MSS_5407 āvṛtya śrīmadenāndhān anyonyakṛtasaṃvidaḥ / svairaṃ hasanti pārśvasthā bālonmattapiśācavat // MSS_5408 āvedayitumasmākaṃ kṛtajñatvaṃ prabhuṃ prati / panthāḥ śreyaskaro nānyaḥ tūṣṇīṃ toṣeṇa vartanāt // MSS_5409 āvedyatāmaviditaṃ kimathāpyanuktaṃ vaktavyamāntararujopaśamāya nālam / ityucyate kimapi tacchravaṇe nidhātuṃ mātaḥ prasīda malayadhvajapāṇḍyakanye // MSS_5410 āvepate bhramati sarpati mohameti kāntaṃ vilokayati kūjati dīnadīnam / astaṃ hi bhānumati gacchati cakravākī hā jīvite'pi maraṇaṃ priyaviprayogaḥ // MSS_5411 āśaṅkya praṇatiṃ paṭāntapihitau pādau karotyādarād vyājenāgatamāvṛṇoti hasitaṃ na spaṣṭamudvīkṣate / mayyālāpavati pratīpavacanā sakhyā samaṃ bhāṣate tanvyās tiṣṭhatu nirbharapraṇayitā māno'pi ramyodayaḥ // MSS_5412 āśayā kṛtadāso yaḥ sa dāsaḥ sarvadehinām / āśā dāsīkṛtā yena tasya dāsāyate jagat // MSS_5413 āśāṃ kālavatīṃ kuryāt kālaṃ vighnena yojayet / vignaṃ nimittato brūyān nimittaṃ cāpi hetutaḥ // MSS_5415 āśāḥ kāñcanapuṣpakuḍmalakulacchannā na kāḥ kṣmātale saujanyāmṛtavarṣibhis tilakitaṃ sevyairna kiṃ maṇḍalam / panthānaḥ suciropacārarucirairvyāptā na kaiḥ saṃstutais teṣāmatra vasanti nihnutaguṇāḥ kālena ye mohitāḥ // MSS_5416 āśāḥ kharvaya garvayātimukharānunnādino barhiṇaḥ sarvāṃstrāsaya garjitaiḥ kalagiro haṃsān samutsāraya / drāgāskandaya mitramaṇḍalamalaṃ sadvartma saṃdūṣaya śrīmannabda nayatyayaṃ na pavano yāvad daśāṃ kāmapi // MSS_5417 āśāḥ pūrayati śriyaṃ vitarati trailokyatāpaṃ haraty avyājāmṛtasecanaṃ vidadhati prītiṃ parāṃ tanvati / etena prasabhaṃ ciraṃ jalamucā kālena dūrīkṛte pūrṇe rājani jātamulbaṇatamastomāvaśeṣaṃ jagat // MSS_5418 āśāḥ prakāśayati yastimirāṇi bhaṅktvā bodhaṃ dṛśāṃ diśati bhūriguṇeṣvabhīṣṭaḥ / khedāya yasya na paropakṛtiṣvaṭāṭyā dhīmān namasyati na kastaminaṃ praśasyam // MSS_5419 āśāḥ prasādayatu puṣyatu vā cakorān kāmaṃ tanotu kumudeṣu mudaṃ sudhāṃśuḥ / ekaḥ sa eva paramutkaṭarāhudanta- patrapraveśasamaduḥkhasukhaḥ kuraṅgaḥ // MSS_5420 āśāḥ saṃtamasopalepamalināḥ pīyūṣagauraiḥ karair ālimpannayamudgatairdivamimāṃ karpūrapūraṃ sṛjan / candraścandraśilaikakuṭṭimamayaṃ kṣoṇītalaṃ kalpayan paśyodgacchati pākapāṇḍuraśaracchāyopameyacchaviḥ // MSS_5421 āśākhaniragādheyaṃ duṣpūrā kena pūryate / yā mahadbhirapi kṣiptaiḥ pūrakaireva khanyate // MSS_5422 āśākhaniragādheyam adhaḥkṛtajagattrayā / uddhṛtyoddhṛtya tatrasthān aho sadbhiḥ samīkṛtā // MSS_5423 āśāgartaḥ pratiprāṇi yasmin viśvamaṇūpamam / kasya kiṃ kiyadāyāti vṛthā yā viṣayaiṣitā // MSS_5424 āśāgṛhītā vikalā bhavanti hatatrapā nyastaguṇābhimānāḥ / bhrāmyanti mattā iva naṣṭasaṃjñā dehītivācas taralasvabhāvāḥ // MSS_5425 āśāturagamāruhya nityaṃ dhāvati yācakaḥ / na cārtiḥ na śramo hyasya na gatau nāpi mandatā // MSS_5426 āśā dhṛtiṃ hanti samṛddhimantakaḥ krodhaḥ śriyaṃ hanti yaśaḥ kadaryatā / apālanaṃ hanti paśūṃśca rājann ekaḥ kruddho brāhmaṇo hanti rāṣṭram // MSS_5427 āśā nāma nadī manorathajalā tṛṣṇātaraṅgākulā rāgagrāhavatī vitarkavihagā dhairyadrumadhvaṃsinī / mohāvartasudustarātigahanā prottuṅgacintātaṭī tasyāḥ pāragatā viśuddhamanaso nandantu yogīśvarāḥ // MSS_5428 āśā nāma manuṣyāṇāṃ kāścidāścaryaśṛṅkhalā / yayā baddhāḥpradhāvanti muktās tiṣṭhanti kutracit // MSS_5429 āśā niṣṭhā pratiṣṭhā mama kila mahilāstāsu saukhyaṃ kadā syād yā prāntyā sā vidadhyādiha kimapi tathā madhyamā sā paratra / ādyā sā nobhayatrāpyahaha tadapi kiṃ saktatāṃ yāmi tasyāṃ yā prauḍhyādapragalbhe pratidivasamubhe te kadarthīkaroti // MSS_5430 āśāpāśanibaddho nṛtyati kiṃ vā naro na dhanikapuraḥ / hataśailūṣasya vidheḥ kutra vidheyaḥ sukhamupaiti // MSS_5431 āśāpāśavimuktiniścalasukhā svāyattacittasthitiḥ snehadveṣaviṣādalobhaviratiḥ saṃtoṣatṛptaṃ manaḥ / cintā nityamanityatāparicaye saṅge'pi niḥsaṅgatā saṃvitsekavivekapūtamanasāmityeṣa mokṣakramaḥ // MSS_5432 āśāpāśaśatairbaddhāḥ kāmakrodhaparāyaṇāḥ / īhante kāmabhogārtham anyāyenārthasaṃcayān // MSS_5433 āśāpāśaśatairbaddhā vāsanābharavāhinaḥ / kāyāt kāyamupāyānti vṛkṣād vṛkṣamivāṇḍajāḥ // MSS_5434 āśāpāśaiḥ parītāṅgā ye bhavanti naro'rditāḥ / te rātrau śerate naiva tadaprāptivicintayā // MSS_5435 āśāpiśācikā māṃ bhramayati parito daśasvapi diśāsu / svīye piśācavarge sevāyai kiṃ na yojayasi // MSS_5436 āśāpiśācikāviṣṭaḥ purato yasya kasyacit / vandate nindati stauti roditi prahasatyapi // MSS_5437 āśā balavatī kaṣṭā nairāśyaṃ paramaṃ sukham / āśāṃ nirāśāṃ kṛtvā tu sukhaṃ svapiti piṅgalā // MSS_5438 āśā balavatī rājan viparītā hi śṛṅkhalā / yayā baddhāḥ pradhāvanti muktāstiṣṭhanti paṅguvat // MSS_5439 āśā bhaṅgakarī puṃsām ajeyārātisaṃnibhā / tasmādāśāṃ tyajet prājño yadīcchec śāśvataṃ sukham // MSS_5440 āśābhareṇa nikhilāśāsu dhāvanamathāśātakumbhagiri vā kleśāvahaṃ vividhadeśāṭanaṃ draviṇaleśāyanāpi vavṛte / āśātidāmavitumāśāsva pāṇidhṛtapāśāmanekajagatām īśāmupāsitagirīśāmihāṅgadigadhīśārcitāṅghrinalinām // MSS_5441 āśābhibhūtā ye martyā mahāmohā mahoddhatāḥ / avamānādikaṃ duḥkhaṃ na jānanti kadāpyaho // MSS_5442 āśāmutpādya cākṛṣya vañcayed ripumantriṇam / asurebhyo hṛtau datvā śāṇḍāmarkau grahaṃ suraiḥ // MSS_5443 āśāyāḥ khalu ye dāsās te dāsāḥ sarvadehinām / āśā dāsīkṛtā yena tasya dāsāyate jagat // MSS_5444 āśāyā ye dāsās te dāsāḥ sarvalokasya / āśā yeṣāṃ dāsī teṣāṃ dāsāyate lokaḥ // MSS_5445 āśāyās tanayā māyā krodho'sūyāsutaḥ smṛtaḥ / hiṃsāyās tanayaḥ pāpaḥ kṛtaghno nārhati prajām // MSS_5446 āśālatāvalayitaṃ baddhamūlamavidyayā / ko hi tāpayituṃ śaktaḥ mukhena bhavapādapam // MSS_5447 āśāvalambopacitā na kasya tṛṣṇālatānarthaphalaṃ prasūte / dine dine labdharucirvivasvān mīnaṃ ca meṣaṃ ca vṛṣaṃ ca bhuṅkte // MSS_5448 āśāviplutacetaso'bhilaṣitāllābhādalābho varas tasyālābhanirākṛtā hi tanutāmāpadyate prārthanā / iṣṭāvāptisamudbhavastu sutarāṃ harṣaḥ pramāthī dhṛteḥ setorbhaṅga ivāmbhasāṃ vivaśatāṃ vegena vistāryate // MSS_5449 āśāsarasīṃ śoṣaya tapasā tanmadhyasthaḥ poṣaya manasā / kāyakleśaṃ śodhaya paruṣaṃ śithilaya paramabrahmaṇi kaluṣam // MSS_5450 āśāsāno na vai bhṛtyaḥ svāminyāśiṣa ātmanaḥ / na svāmī bhṛtyataḥ svāmyam icchan yo rāti cāśiṣaḥ // MSS_5451 āśāsu rāśībhavadaṅgavallī- bhāsaiva dāsīkṛtadugdhasindhum / mandasmitairninditaśāradenduṃ vande'ravindāsanasundari tvām // āśāsyamanyat punaruktabhūtaṃ śreyāṃsi sarvāṇyadhijagmuṣas te / putraṃ labhasvātmaguṇānurūpaṃ bhavantamīḍyaṃ bhavataḥ piteva // MSS_5452 āśā hi paramaṃ duḥkhaṃ nirāśā paramaṃ sukham / āśāpāśaṃ parityajya sukhaṃ svapiti piṅgalā // MSS_5453 āśā hi paramaṃ duḥkhaṃ nairāśyaṃ paramaṃ sukham / yathā sañchidya kāntāśāṃ sukhaṃ suṣvāpa piṅgalā // MSS_5454 āśiṣaṃ ca tilakaṃ ca jananyā manyate sma kavacādhikamanyaḥ / yena saṃyati hi sarvabhaṭānāṃ vikramaikavacatāṃ (?) pratipede // MSS_5455 āśīrvādamukhā strī mantramukho brāhmaṇaḥ priyavāk / kuśalaṃ pṛcchannatithiḥ priyasuhṛdānandaparipūrṇaḥ // MSS_5456 āśīviṣamiva kruddhaṃ prabhuṃ prāṇadhaneśvaram / yatnenopacaren nityaṃ nāhamasmīti mānavaḥ // MSS_5457 āśīviṣeṇa radanacchadadaṃśadānam etena te punaranarthatayā na gaṇyam / bādhāṃ vidhātumadhare hi na tāvakīne pīyūṣasāraghaṭite ghaṭate'sya śaktiḥ // MSS_5458 āśu kāntamabhisāritavatyā yoṣitaḥ pulakaruddhakapolam / nirjigāya mukhamindumakhaṇḍaṃ khaṇḍapatratilakākṛti kāntyā // MSS_5459 āśu laṅghitavatīṣṭakarāgre nīvimardhamukulīkṛtadṛṣṭyā / raktavaiṇikahatādharatantrī- maṇḍalakvaṇitacāru cukūje // MSS_5460 āśaikatantumavalambya vilambamānā rakṣāmi jīvamavadhirniyato yadi syāt / no ced vidhiḥ sakalalokahitaikakārī yat kālakūṭamasṛjat tadidaṃ kimartham // MSS_5461 ā śailendrāc śilāntaḥskhalitasuradhunīśīkarāsāraśīt ād ā tīrānnaikarāgasphuritamaṇiruco dakṣiṇasyārṇavasya / āgatyāgatya bhītipraṇatanṛpaśataiḥ śaśvadeva kriyante cūḍāratnāṃśugarbhāstava caraṇayugasyāṅgulīrandhrabhāgāḥ // MSS_5462 āśaiva rākṣasī puṃsām āśaiva viṣamañjarī / āśaiva jīrṇamadirā dhigāśā sarvadoṣabhūḥ // MSS_5463 ā śaiśavān mamatayā kalitas tvayāsau ānṛṇyamamba tava labdhumanā mṛgāṅkaḥ / svātmānameva niyataṃ bahudhā vibhajya tvatpādayorvinidadhe nakharāpadeśāt // MSS_5464 āścaryaṃ kathayāmi kasya purataḥ kurve kimemi kva vā kācit kāñcanavallarī gṛhaśirorūḍhā samujjṛmbhate / asyāṃ kiṃ ca sakhe dadhanti suṣamāṃ nāraṅgabimbopamāṃ dṛṣṭvā pakvaphalāni memṛdu mano mohaṃ samutpadyate // MSS_5465 āścaryaṃ pāṇipāśasya girīndratanaye tava / jagadbandhanahā śaṃbhur yena bandhaṃ samicchati // MSS_5466 āścaryaṃ vaḍavānalaḥ sa bhagavānāścaryamambhonidhir yatkarmātiśayaṃ vicintya hṛdaye kampaḥ samutpadyate / ekasyāśrayaghasmarasya pibatastṛptirna jātā jalair anyasyāpi mahātmano na vapuṣi svalpo'pi toyavyayaḥ // MSS_5467 āścaryaṃ samarāmbare ripuyaśaścandrapratāpārkayoḥ sarvagrāsamayaṃ sahaiva tanute tvatkhaṅgarāhuḥ katham / kiṃ cānyat paralokanirbhaya bhavāṃstasmin mahatyutsave gṛhṇāti tyajatāmakampahṛdayo rājñāṃ samastā bhuvaḥ // MSS_5468 āścaryadhāmabhiratīva guṇaiḥ kimetaj jālaṃ tvayā viracitaṃ yadapūrvameva / cetāṃsi mūrtirahitānyapi cañcalāni badhnāti yacchrutigataṃ tadapūrvameva // MSS_5469 āścaryamutpaladṛśo vadanāmalendu- sāṃnidhyato mama muhurjadimānametya / jātyena candramaṇineva mahīdharasya saṃdhāryate dravamayo manasā vikāraḥ // MSS_5470 āścaryamūrjitamidaṃ kimu kiṃ madīyaś cittabhramo yadayaminduranambare'pi / tatrāpi kāpi nanu citraparaṃpareyam ujjṛmbhitaṃ kuvalayadvitayaṃ yadatra // MSS_5471 āścaryastimitāḥ kṣaṇaṃ kṣaṇamatha prītipramīlatpuṭā vātāndolitapaṅkajātasumanaḥpīyūṣadhārāmucaḥ / etāḥ kasya haranti hanta na manaḥ kiṃcittrapāmañjula- premapreraṇamatra mugdhamuracattārottarā (?) dṛṣṭayaḥ // MSS_5472 āścaryaikanidhiḥ sa dugdhajaladhirmanye kimanyad yato lebhe janma sa lokalocanasudhāsāras tuṣāradyutiḥ / devīkelikacagraheṇa lalite gaṅgātaraṅgāṅkite niḥśaṅkaṃ niraṭaṅki śaṃkarajaṭājūṭe'pi yena sthitiḥ // MSS_5473 ā śmaśānān nivartante jñātayaḥ saha bāndhavaiḥ / tvayaikenaiva gantavyaṃ tat karma sukṛtaṃ kuru // MSS_5474 āśyānairgalitaṃ dalairbata kathāśeṣāḥ prasūnaśriyo nodbhedo'pi phalaṃ prati pratidiśaṃ yātā nirāśāḥ khagāḥ / āpātālaviśuṣkamūlakuharonmīlajjaṭāsaṃtatis tūṣṇīmasti tathāpyakālajaladaṃ dhyāyan marukṣmāruhaḥ // MSS_5475 āśramādāśramaṃ gatvā hutahomo jitendriyaḥ / bhikṣābalipariśrāntaḥ pravrajan pretya vardhate // MSS_5476 āśramī yadi vā varṇī pūjyo vātha gururmahān / nādaṇḍyo nāma rājño'sti yaḥ svadharmeṇa tiṣṭhati // MSS_5477 āśrameṣu dvijātīnāṃ kārye vivadatāṃ mithaḥ / na vibrūyān nṛpo dharmaṃ cikīrṣan hitamātmanaḥ // MSS_5478 āśrayaḥ kiyatāmeṣa taruḥ sanmārgamāśritaḥ / pāthoda sicyatāṃ kāle nopekṣyo dūrabhāvataḥ // MSS_5479 āśrayaḥ sarvabhūtānāṃ nivāsaḥ sarvapakṣiṇām / dadāti sadṛśā bhāgaṃ sajalasya payomucaḥ // MSS_5480 āśrayamāśrayalipsus tuṅgaṃ seveta duradhirohamapi / vinipatati yadi sa tasmāt tathāpyuparyeva nīcānām // MSS_5481 āśrayavaśena satataṃ gurutā laghutā ca jāyate jantoḥ / vindhye vindhyasamānāḥ kariṇo bata darpaṇe laghavaḥ // MSS_5482 āśrayāśaḥ kṛṣṇavartmā dahanaścaiṣa durjanaḥ / agnireva tathāpyasmin syād bhasmani hutaṃ hutam // MSS_5483 āśrayitavyo narapatir arjayitavyāni bhūri vittāni / ārabdhavyaṃ vitaraṇam ānetavyaṃ yaśo'pi daśadigbhyaḥ // MSS_5484 āśrayeṇaiva śobhante paṇḍitā vanitā latāḥ / bahumūlyaṃ hi māṇikyaṃ jaṭitaṃ hemni rājate // MSS_5485 āśritasyāpradānena dattasya haraṇena ca / janmaprabhṛti yad dattaṃ sarvaṃ naśyati bhārata // MSS_5486 āśritānāṃ bhṛtau svāmisevāyāṃ dharmasevane / putrasyotpādane caiva na santi pratihastakāḥ // MSS_5487 āśritāścaiva lokena samṛddhiṃ yānti vidviṣaḥ / samṛddhāśca vināśāya tasmān nodvejayet prajāḥ // MSS_5488 āśritya nūnamamṛtadyutayaḥ padaṃ te dehakṣayopanatadivyapadābhimukhyāḥ / lāvaṇyapuṇyanicayaṃ suhṛdi tvadāsye vinyasya yānti mihiraṃ pratimāsabhinnāḥ // MSS_5489 āśliṣṭabhūmiṃ rasitāramuccair loladbhujākārabṛhattaraṅgam / phenāyamānaṃ patimāpagānām asāvapasmāriṇamāśaśaṅke // MSS_5490 āśliṣṭāpi karoti sā mama tanuṃ kaṇṭhagrahotkaṇṭhitāṃ dṛṣṭāpi priyadarśanā niyamayatyakṣṇordidṛkṣāṃ punaḥ / antaścetasi saṃsthitāpi hṛdayaṃ bhūyo viśatyeva me rūḍhapremasamāgamāpi navatāṃ dhatte priyā pratyaham // MSS_5491 āśliṣṭā rabhasād vilīyata ivākrāntāpyanaṅgena yā yasyāḥ kṛtrimacaṇḍavastukaraṇākūteṣu khinnaṃ manaḥ / ko'yaṃ kāhamiti pravṛttasuratā jānāti yā nāntaraṃ rantuḥ sā ramaṇī sa eva ramaṇaḥ śeṣau tu jāyāpatī // MSS_5492 āśliṣya vā pādaratāṃ pinaṣṭu mām adarśanān marmahatāṃ karotu vā / yathā tathā vā vidadhātu nāgaro matprāṇanāthastu sa eva nāparaḥ // MSS_5493 āśleṣacumbanaratotsavakautukāni krīḍādurodarapaṇaḥ pratibhūranaṅgaḥ / bhogaḥ sa yadyapi jaye ca parājaye ca yūnormanastadapi vāñchati jetumeva // MSS_5494 āśleṣaśeṣā ratiraṅganānām āmodaśeṣā kucakuṅkumaśrīḥ / tūṇīraśeṣaḥ kusumāyudho'pi prabhātaśeṣā rajanī babhūva // MSS_5495 āśleṣādanu cumbanādanu nakhollekhādanu svāntaja- prodbodhādanu saṃbhramādanu ratārambhādanu prītayoḥ / anyārthaṃ gatayorbhramān militayoḥ saṃbhāṣaṇairjānator dampatyoriha ko na ko na tamasi vrīḍāvimiśro rasaḥ // MSS_5496 āśleṣādharabimbacumbanasukhālāpasmitānyāsat āṃ dūre tāvadidaṃ mitho na sulabhaṃ jātaṃ mukhālokanam / itthaṃ vyarthakṛtaikadehaghaṭanāvinyāsayorāvayoḥ keyaṃ prītividambanetyavatu vaḥ smero'rdhanārīśvaraḥ // MSS_5497 āśleṣeṇa payodharapraṇayinīṃ pratyādiśantyā dṛśaṃ dṛṣṭvā cādharabaddhatṛṣṇamadharaṃ nirbhartsayantyā mukham / ūrvorgāḍhanipīḍanena jaghane pāṇiṃ ca ruddhvānayā patyuḥ prema na khaṇḍitaṃ nipuṇayā māno'pi naivojjhitaḥ // MSS_5498 āśleṣe prathamaṃ kramādapahṛte hṛdye'dharasyārpaṇe kelidyūtavidhau paṇaṃ priyatame kāntāṃ punaḥ pṛcchati / antargūḍhavigāḍhasaṃbhramarasasphārībhavadgaṇḍayā tūṣṇīṃ śārivisāraṇāya nihitaḥ svedāmbugarbhaḥ karaḥ // MSS_5499 āśleṣe sarvadā patyuḥ satṛṣṇevāntarātmanā / ardhanārīśvaratanau gaurīvṛttaṃ samīhate // MSS_5500 saṃbhogāyogyakāleṣu sārdhaṃ kāntena kāminī / vāpīsaudhe gṛhodyāne yātrāsaṅgena tiṣṭhati // MSS_5501 anyacchāyāvaloke'pi parālāpe manāgapi / patye kruddhyatyanarthādau svayaṃ cāpi nimajjati // MSS_5502 aparopagamārambham unnāṭayati vallabham / daridrajaratīvārtā śiśire sāyamātapam // MSS_5503 patyuḥ śayyāparāvṛttiṃ viyogamiva manyate / devāgāraprayāṇaṃ ca pravāsamiva paśyati // MSS_5504 atisnehasya nisyandād atipremṇaḥ pravṛttibhiḥ / chāyevānucaret kāntaṃ yāntaṃ tiṣṭhantamaṅganā // MSS_5505 āśleṣe sundarīṇāṃ sthitavati sahasā sarvasaṃtṛptihetau vyarthaḥ pīyūṣamāptuṃ jalanidhimathane yatna ityākalayya / tasmādete viraktā jagati sumanaso yat samastāstadaddhā svargasthānāmivaiṣāṃ na kathamitarathā lāghavaṃ syāt pratītam // MSS_5506 āśvapehi mama sīdhubhājanād yāvadagradaśanairna dṛśyase / candra maddaśanamaṇḍalāṅkitaḥ khaṃ na yāsyasi hi rohiṇībhayāt // MSS_5507 āśvasihi mahābāho prāṇināṃ sarvamāpadaḥ / spṛśantyanilavalloke kṣaṇena pratiyānti ca // MSS_5508 āśvāsayati kāko'pi duḥkhitāṃ pathikāṅganām / tvaṃ candrāmṛtajanmāpi dahasīti kimucyatām // MSS_5509 āśvāsayeccāpi paraṃ sāntvadharmārthavṛttibhiḥ / athāsya praharet kāle yadā vicalite pathi // MSS_5510 āśvāsasnehabhaktīnām ekamāyatanaṃ mahat / prakṛṣṭasyeva dharmasya prasādo mūrtisundaraḥ // MSS_5511 āśvāsitasya mama nāma sutopalabdhyā sadyas tvayā saha kṛśodari viprayogaḥ / vyāvartitātaparujaḥ prathamābhravṛṣṭyā vṛkṣasya vaidyuta ivāgnirupasthito'yam // MSS_5512 āśvāsya parvatakulaṃ tapanoṣṇataptam uddāmadāvavidhurāṇi ca kānanāni / nānānadīnadaśatāni ca pūrayitvā rikto'si yajjalada saiva tavottamaśrīḥ // MSS_5513 āśvine kṛṣṇapakṣe ca ṣaṣṭhyāṃ bhaumo'tha rohiṇī / vyatīpātas tadā ṣaṣṭhī kapilānantapuṇyadā // MSS_5514 āṣāḍhaśuklapakṣe bhānordivase śirīṣavṛkṣasya / mūlaṃ jalena piṣṭvā piben na bhīstasya sarpotthā // MSS_5515 āṣāḍhī kārttikī māghī vacā śuṇṭhī harītakī / gayāyāṃ piṇḍadānena puṇyā śleṣmaharānṛṇī // MSS_5516 āṣāḍhe śaśakā dṛṣṭā sthānāsthane subhikṣadāḥ / catuṣpadādināśāya tallabdhyai śaśadarśanam // MSS_5517 āṣāḍhe śrāvaṇe māsi bījāvapanaropaṇe / grīṣmādanyatra vallīnāṃ kecidicchanti ropaṇam // MSS_5518 ā saṃpravṛddherapi vṛddhikāmaḥ samena saṃdhānamihopagacchet / apakvayorvā ghaṭayoravaśyam anyo'nyabhedī samasaṃnipātaḥ // MSS_5519 āsaṃsāraṃ tribhuvanamidaṃ cinvatāṃ tāta tādṛṅ naivāsmākaṃ nayanapadavīṃ śrotravartmāgato vā / yo'yaṃ dhatte viṣayakariṇīgāḍharūḍhābhibhāna- kṣībasyāntaḥkaraṇakariṇaḥ saṃyamālānalīlām // MSS_5520 āsaktāḥ pratikoṭaraṃ viṣadharā bhānoḥ karā mūrdhani jvālājālakarāladāvadahanaḥ pratyaṅgamāliṅgati / sarvānandanacārucandanataroretasya jīvātave re jīmūta vimuñca vāri bahuśo yuṣmadyaśo jṛmbhatām // MSS_5521 āsajya svayameva cumbanavidhiṃ yācñā vināliṅganaṃ talpānte jaghanena vepathumatā paryarpitaṃ jānunoḥ / krodhotkampamamarṣayatyanunayatyasyāḥ smarakrīḍayā prauḍhaikābhiratiḥ priyasya hṛdayaṃ helābalāt karṣati // MSS_5522 āsate śatamadhikṣiti bhūpās toyarāśirasi te khalu kūpāḥ / kiṃ grahā divi na jāgrati te te bhāskarasya katamas tulayāste // MSS_5523 āsatyalokamakhilaṃ bhuvanaṃ jaleṣu nirmajjayet prakupito jaladhirjavena / kiṃtu svamantayitumudyatamaurvamagnim antarvasantamapi hantumasau na śaktaḥ // MSS_5524 ā satyalokādā bhūmeḥ svairacārakṛtaśramāḥ / tenurindukarāḥ svedaṃ drutanīhārabhūmikam // MSS_5525 āsanaṃ caiva yānaṃ ca saṃdhāya ca vigṛhya ca / kāryaṃ vīkṣya prayuñjīta dvaidhaṃ saṃśrayameva ca // MSS_5526 āsanaṃ prāṇasaṃrodhaḥ pratyāhāraśca dhāraṇā / dhyānaṃ samādhiretāni yogāṅgāni smṛtāni ṣaṭ // MSS_5527 āsanaṃ prāṇasaṃrodho dhyānaṃ caiva samādhikaḥ / etac caṭuṣṭayaṃ viddhi sarvayogeṣu saṃmatam // MSS_5528 āsanāc śayanād yānāt saṃgateś cāpi bhojanāt / kṛte saṃcarate pāpaṃ tailabindurivāmbhasi // MSS_5529 āsanādekaśayyāyāṃ saṃbhāṣāt sahabhojanāt / puṃsāṃ saṃkramate pāpaṃ ghaṭād ghaṭamivodakam // MSS_5530 āsanāvasathau śayyām anuvrajyāmupāsanam / uttameṣūttamaṃ kuryād hīne hīnaṃ same samam // MSS_5531 āsanāśanaśayyābhir adbhirmūlaphalena vā / nāsya kaścid vased gehe śaktito'narcito'tithiḥ // MSS_5532 āsane pādamāropya yo bhuṅkte sa dvijādhamaḥ / mukhena dhamate cānnaṃ tulyaṃ gomāṃsabhakṣaṇam // MSS_5533 āsane lālayed bālāṃ taruṇīṃ śayane tathā / utsaṅge patirūḍhāṃ ca lālanaṃ trividhaṃ viduḥ // MSS_5534 āsane śayane yāne pānabhojanavastuṣu / dṛṣṭvāntaraṃ pramatteṣu praharantyarayo'riṣu // MSS_5535 āsane śayane yāne bhāvā lakṣyā viśeṣataḥ / puruṣāṇāṃ praduṣṭānāṃ svabhāvo valavattaraḥ // MSS_5536 āsan kṣīṇāni yāvanti cātakāśrūṇi te'mbuda / tāvanto'pi tvayodāra na muktā jalabindavaḥ // MSS_5537 āsannataratāmeti mṛtyurjantordine dine / āghātaṃ nīyamānasya vadhyasyeva pade pade // MSS_5538 āsannanāśaṃ salilaṃ taṭāke kūpādikānāmatiyatnalabhyam / nadi tvamagryāsi jalāśrayāṇāṃ yasyāṃ yugasthāyi sulambhamambhaḥ // MSS_5539 āsannamārgamatilaṅghya natena mūrdhnā paścāt prasaṅgavalitena mukhena yāntyā / āropitāḥ katipaye mayi paṅkajākṣyā sākūtahāsamanatiprakaṭāḥ kaṭākṣāḥ // MSS_5540 āsannamitrāgamasūcyamāna- samāgame vāsaravallabhasya / niryānti dīpā iva rātribhogyāḥ paśya prabhāte gaṇikāgṛhebhyaḥ // MSS_5541 āsannameva nṛpatir bhajate manuṣyaṃ vidyāvihīnamakulīnamasaṃstutaṃ vā / prāyeṇa bhūmipatayaḥ pramadā latāśca yaḥ pārśvato vasati taṃ pariveṣṭayanti // MSS_5542 āsannayauvanas tvaṃ duhiturme yauvanaṃ tvayā prāyaḥ / kṣapitamalakṣyaṃ strīṇāṃ galati hi sahasaiva tāruṇyam // MSS_5543 āsannasevāṃ nṛpateḥ krīḍāśastrāhipāvakaiḥ / kauśalenātimahatā vinītaḥ sānurudhyate (?) // MSS_5544 āsannāḥ kaṇṭakino ripubhayadāḥ kṣīriṇo'rthanāśāya / phalinaḥ prajākṣayakarā dārūṇyapi varjayet teṣām // MSS_5545 āsannān purato bhogān darśayitvā punaḥ punaḥ / chāgo haritamuṣṭyeva dūraṃ nīto'smi tṛṣṇayā // MSS_5546 āsannābhrajalasya dāvavigame vidyudbhayaṃ śākhino nakrāsyād galataśca majjanamayī śaṅkā bhaved vāridhau / bhoktavyasya vidhiḥ śubhasya rabhasāt svādutvaniṣpattaye jantoḥ saṃtanute nirākṛtabhiyo bhītyantarotpādanam // MSS_5547 āsannāmavalambya kesaralatāmekena puṣpojjvalāṃ savyaṃ niḥsahayā nitambaphalake kṛtvā karāmbhoruham / āmīlan nayanāntavāntasalilaṃ ślāghyasya nindyasya vā kasyedaṃ dṛḍhasauhṛdaṃ pratidinaṃ dīnaṃ tvayā smaryate // MSS_5548 āsannāmavalambya kesaralatāmekena puṣpojjvalāṃ savyaṃ niḥsahayā nitambaphalake kṛtvā karāmbhoruham / udgrīvaṃ vada durdine'dya caraṇāvunnamya mārgas tvayā bālodbhrāntamṛgekṣaṇe sukṛtinaḥ kasyāyamālokyate // MSS_5549 āsannāya sudūrāya suptāya prakaṭātmane / sulabhāyātidurgāya namaścitrāya śaṃbhave // MSS_5550 āsanne phalamāsannaṃ dūrage dūragaṃ phalam / miśraṃ tu miśre śakune phalamāhurmanīṣiṇaḥ // MSS_5551 āsanno madhurāgataṃ vanabhuvaḥ sāmrājyamityadbhutāḥ śrūyante gira eṣa tattvamiha na jñātuṃ vidhātuḥ kṣamaḥ / yat parṇais truṭitaṃ tadapyuparataṃ puṣpodgamaiḥ śākhināṃ yad glānaṃ viṭapairidaṃ punariha pratyakṣamālakṣyate // MSS_5552 āsanno valmīko dakṣiṇapārśve vibhītasya / adhyardhe bhavati śirā puruṣe jñeyā diśi prācyām // MSS_5553 āsan yāvanti yācñāsu cātakāśrūṇi cāmbuda / tāvanto'pi tvayā megha na muktā vāribindavaḥ // MSS_5554 ā saptateryasya vivāhapaṅktir vicchidyate nūnamapaṇḍito'sau / jīvanti tāḥ kartanakuṭṭanābhyāṃ gobhyaḥ kimukṣā yavasaṃ dadāti // MSS_5555 āsaptamaṃ kulaṃ hanti śiro'bhyaṅge caturdaśī / māṃsāśane pañcadaśī kāmadharme tathāṣṭamī // MSS_5556 ā samantāc caturdikṣu sannikṛṣṭāśca ye nṛpāḥ / tatparās tatparā ye'nye kramād hīnabalārayaḥ // MSS_5557 āsamastākṣivikṣepasamarpitamanobhuvām / manmathoddīpanaṃ tāsāṃ viṭavṛttaṃ vidhāsyate // MSS_5558 ā sargāt prativāsaraṃ rasaśatairyā bodhitā poṣitā kalpāntāvasare'tha saiva pṛthivī svaireva dagdhā karaiḥ / kṛtvetthaṃ kimapi svakarma niyateḥ pūrvāparopaplutaṃ kaṣṭaṃ so'pi dināntavītakiraṇas tigmāṃśurastaṃ gataḥ // MSS_5559 āsavaratiratibahubhuk kaṭvamlāśī ca karmaṭhaḥ piśunaḥ / sthūlaḥ kṛśo'tidīrghaḥ kharvo vā kṛṣṇapīto vā // MSS_5560 āsasāda munirātmanas tataḥ śiṣyavargaparikalpitārhaṇam / baddhapallavapuṭāñjalidrumaṃ darśanonmukhamṛgaṃ tapovanam // MSS_5561 āsāṃ jalāsphālanatatparāṇāṃ muktāphalaspardhiṣu śīkareṣu / payodharotsarpiṣu śīryamāṇaḥ saṃlakṣyate na cchiduro'pi hāraḥ // MSS_5562 āsāṃ vratamatīvākṣṇor yat puraḥ parisarpaṇam / saha yātaṃ manas tatra tyaktvā bhūyo nivartanam // MSS_5563 āsāditaprakaṭanirmalacandrahāsaḥ prāptaḥ śaratsamaya eṣa viśuddhakāntaḥ / utkhāya gāḍhatamasaṃ ghanakālamugraṃ rāmo daśāsyamiva saṃbhṛtabandhujīvaḥ // MSS_5564 āsāditavyo'sti karālakeśaḥ sakhedayārhaḥ samayo'pakārī / taduttamaślokakathānubandhas tāvad yathā syāt prayate tathāham // MSS_5565 āsāditasya tamasā niyaterniyogād ākāṅkṣataḥ punarapakramaṇena kālam / patyus tviṣāmiha mahauṣadhayaḥ kalatra- sthānaṃ parairanabhibhūtamamūrvahanti // MSS_5566 āsādya kṛṣṇapakṣān atrasataḥ sarvadā'bhīkān / parayātmani ratacittān vibhāvya tatkarma kurvataḥ kva bhayam // MSS_5567 āsādyate kathaṃ vā śauryāśrayaṇena gauravadhvaṃsaḥ / tat tatra dattacittaś cittajasaṃtāpabhājanaṃ na janaḥ // MSS_5568 āsādya dakṣiṇāṃ diśam avilambaṃ tyajati cottarāṃ taraṇiḥ / puruṣaṃ haranti kāntāḥ prāyeṇa hi dakṣiṇā eva // MSS_5569 āsādya bhaṅgamanayā dyūte vihitābhirucitakelipaṇe / niḥsārayatākṣāniti kapaṭaruṣotsāritāḥ sakhyaḥ // MSS_5570 āsādya mandarāgo'pi bhujaṅgenātisaṃgatim / tadbhogāttu bhraman kaṣṭaṃ prāpnoti viṣamantataḥ // MSS_5571 āsādya somabhuvamāsvahi yatra nityaṃ maṅktuṃ pralobhayati saikatamaṃśukābham / tat tatra nirvahati saṃprati nityakṛtyam etasya vismṛtagṛhasya parānubhūtyā // MSS_5572 āsādyāpi mahodadhiṃ na vitṛṣo jāto jalairvāḍavo meghaṃ prāpya na cātako'pi caraṇau bhānuṃ na lebhe'ruṇaḥ / candraḥ śaṃkaraśekhare'pi nivasan pakṣakṣaye kṣīyate prāyaḥ sajjanasaṃgato'pi labhate daivānurūpaṃ phalam // MSS_5573 āsādyāmravanīmimāṃ prati navāmāsvādya tanmañjarīṃ maivaṃ pañcamamañca nandanavanabhrāntyā tayā kokila / eṣā vāyasamaṇḍalī ghanaśiraḥśūlāhativyākulā kudhvānairbadhirīkariṣyati vṛthā śrotrāṇi satpatriṇām // MSS_5574 āsāmupari dadyāc ca pānīyasya vicakṣaṇaḥ / evaṃ yāmadvayaṃ kuryāt tatas tvāsāṃ na dāpayet // MSS_5575 āsāyaṃ salilabhare savitāramupāsya sādaraṃ tapasā / adhunābjena manāk tava mānini tulanā mukhasyāptā // MSS_5576 āsārāntamṛdupravṛttamaruto meghopaliptāmbarā vidyutpātamuhūrtadṛṣṭakakubhaḥ suptendutārāgrahāḥ / dhārāklinnakadambasaṃbhṛtasurāmododvahāḥ proṣitair niḥsaṃpātavisāridarduraravā nītāḥ kathaṃ rātrayaḥ // MSS_5577 āsāreṇa na harmyataḥ priyatamairyātuṃ bahiḥ śakyate śītotkampanimittamāyatadṛśā gāḍhaṃ samāliṅgyate / jālaiḥ śīkaraśītalāśca maruto ratyantakhedacchido dhanyānāṃ bata durdinaṃ sudinatāṃ yāti priyāsaṃgame // MSS_5578 āsāroparame pragāḍhatimirāḥ kirmīrayantyo niśāḥ pānthastrīmanasāṃ smarānalakaṇāsantānaśaṅkāspṛśaḥ / piṣṭānāṃ prasabhaṃ ghanāghanaghaṭāsaṃghaṭṭato vidyutāṃ cūrṇābhāḥ paritaḥ patanti taralāḥ khadyotakaśreṇayaḥ // MSS_5579 āsitāni hasitāni kṛtāni prekṣitāni gaditāni gatāni / prāyaśo'nukurute lalitāṅgī nartakīva caturaṃ dayitasya // MSS_5580 āsitvā vijane vimuktaviṣayāsaṅgaṃ mano niścalaṃ kṛtvā hṛjjalajāntare priyatamārūpaṃ paraṃ daivatam / dhyātvā hāralatāmayākṣavalayaṃ hastena dhṛtvā mayā tatsāyujyaphalāptaye pratidinaṃ tannāma saṃjapyate // MSS_5581 āsiṣye sukhito gṛhīti vihito mohena dāragrahas tatsaṅgāt sutadāsabāndhavasuhṛtsaṃbandhināmudbhavaḥ / tannirvāhakadarthanāparibhavānaucityacintājuṣaḥ kiṃ saukhyaṃ katamā gṛhasthitirato'nartho mayā svīkṛtaḥ // MSS_5582 āsīj janaḥ kṛtaghnaḥ kriyamāṇaghnaśca sāṃprataṃ jātaḥ / iti me manasi vitarko bhavitā lokaḥ kathaṃ bhavitā // MSS_5583 āsītā maraṇāt kṣāntā niyatā brahmacāriṇī / yo dharma ekapatnīnāṃ kāṅkṣantī tamanuttamam // MSS_5584 āsīt kalpamudanvadambuni ciraṃ bheje ca bhālānalaṃ bhargasya pratimāsakarmahutabhukkuṇḍe'pyahauṣīd vapuḥ / tīvraireva tapobhirindurakaroditthaṃ januryāpanaṃ kiṃ kuryād vidhuro na vāñchati vidhis tallāñchanaproñchanam // MSS_5585 āsīt tāmramayaṃ śarīramadhunā sauvarṇavarṇaṃ gataṃ muktāhāralatāśrubindunivahairniḥsvasya me kalpitā / svalpaṃ svalpamanalpakalpamadhunā dīrghaṃ vayaḥ kalpitaṃ svāmin duḥkha bhavatprasādavaśataḥ kiṃ kiṃ na labdhaṃ mayā // MSS_5586 āsīt pūrvaṃ vimalajaladhau maṇḍanaṃ bhūpatīnāṃ nārīṇāṃ ca prabalamukuṭe kāñcanena prasaṅgāt / tantrībaddhaḥ kathamidamaho kācakhaṇḍena sārdhaṃ bhillīkaṇṭhe marakatamaṇe kāmavasthāṃ gato'si // MSS_5587 āsīt satyayuge balistadanu ca tretāyuge bhārgavo rāmaḥ satyaparākramo'tha bhagavān dharmas tathā dvāpare / dātā ko'pi na cāsti saṃprati kalau jīvanti kenārthinaś cetyevaṃ kṛtaniścayena vidhinā vyāpāriṇo nirmitāḥ // MSS_5588 āsīdañjanamatreti paśyāmi tava locane / bhāvibhūṣaṇasaṃbhārāṃ sākṣātkurve tavākṛtim // MSS_5589 āsīdadabhraśaradabhramiṣād yaśas te nāke bhraman nṛpa yadabhramukāntaśubhram / tat puṣpavarṣaṇamivāpsarasāṃ dyuloke vyāpnotyamādiva bhuvaṃ tuhinacchalena // MSS_5590 āsīdāsīmabhūmīvalayamalayajālepanepathyakīrti ḥ saptākūpārapārīsadanajanaghanodgītacāpapratāp aḥ / vīrādasmāt paraḥ kaḥ padayugayugapatpātibhūpātibhūyaś cūḍāratnoḍupatnīkaraparicaraṇāmandanandannakhend uḥ // MSS_5591 āsīduptaṃ yadetad raṇabhuvi bhavatā vairimātaṅgakumbhān muktābījaṃ tadetat trijagati janayāmāsa kīrtidrumaṃ te / śeṣo mūlaṃ prakāṇḍaṃ himagirirudadhirdugdhapūrālavālaṃ jyotsnā śākhāpratānaḥ kusumamuḍucayo yasya candraḥ phalaṃ ca // MSS_5592 āsīdeva yadārdraḥ kimapi tadā kimayamāhato'pyāha / niṣṭhurabhāvādadhunā kaṭūni sakhi raṭati paṭaha iva // MSS_5593 āsīd gaṅgādharas tasya bhrātā gaṅgādharopamaḥ / ekān babandha yo vyālān mumocaikān yadṛcchayā // MSS_5594 āsīd gaṅgānvayāyakṣitipatitilako rājarājakṣitīśaḥ kṣmāpālaprauḍhamauliprakaramaṇiruciprasphuratpādapīṭhaḥ / yo'rātikṣatracakrakrathanakarabhujāpālitāśeṣapṛt hvī- cakraścakrāyudhābho'dadhadurasi ramāṃ vāci vācāmadhīśaḥ // MSS_5595 āsīd yastava putrakas tricaturaiḥ patrāṅkurairāvṛto meghonmuktajalaikajīvanavidhiḥ sanmārgalabdhāspadaḥ / so'yaṃ saṃprati vāsaraiḥ katipayairadhvanyapuṇyoccayaiḥ saṃpannaḥ phalanamrapallavataticchāyopaliptāvaniḥ // MSS_5596 āsīd varaḥ kaṇṭakitaprakoṣṭhaḥ svinnāṅguliḥ saṃvavṛte kumārī / tasmin dvaye tatkṣaṇamātmavṛttiḥ samaṃ vibhakteva manobhavena // MSS_5597 āsīnaḥ śayitaḥ sthitaḥ pracalitaḥ svapnāyito jāgṛtaḥ paśyan mīlitalocano vyavaharan maunaṃ prapanno'thavā / tāṃ premākulavīkṣitāṃ smitamukhīṃ savrīḍamandāgamāṃ śliṣyantīṃ praṇayārdramugdhalapitāṃ paśyāmi naktaṃdivam // MSS_5598 āsīnaḥ sukhamāpaṇe yadi vaṇik śraddhālubhiḥ prārthitaḥ kiṃcic śaṃsati pañcakaṃ śatakamityetanna tasyādbhutam / āpātālavighūrṇitāmbhasi calatyautpātike mārute majjantyāmapi nāvi muñcati na yastāmeva mūlyasthitim // MSS_5599 asīnaḥ svāminaḥ pārśve tanmukhekṣī kṛtāñjaliḥ / svabhāvaṃ cāsya vijñāya dakṣaḥ kāryāṇi sādhayet // MSS_5600 āsīnā taṭabhuvi sasmitena bhartrā rambhorūravatarituṃ sarasyanicchuḥ / dhunvānā karayugamīkṣituṃ vilāsāñ śītāluḥ salilagatena sicyate sma // MSS_5601 āsīne pūṣṇi tūṣṇīṃ vyasanini śaśini vyomni kṛṣṇe satṛṣṇe daityendre jātanidre dravati maghavati klāntakāntau kṛtānte / abrahmaṇyaṃ bruvāṇe kamalapuṭakuṭīśrotriye śāntyupāye pāyād vaḥ kālakūṭaṃ jhaṭiti kavalayaṃllīlayā nīlakaṇṭhaḥ // MSS_5602 āsīne lālayed bālāṃ taruṇīṃ śayane tathā / utthite'pyadhirūḍhāṃ ca lālanaṃ trividhaṃ viduḥ // MSS_5603 āsīnaiḥ svaṃ vimānaṃ kṛtaparivṛtibhiḥ sundarīsaṃgatais tair devaiḥ siddhaiśca yakṣairanimiṣanayanairdṛśyamānaḥ satṛṣṇam / madhyemaghye payodairmurajasadṛśatāṃ bodhayadbhiḥ sumanda- mambhaḥ saṃpātya puṣpairiva nanu mahitas tāṇḍavaḥ śreyase stāt // MSS_5604 āsīn nātha pitāmahī tava mahī mātā tato'nantaraṃ saṃpratyeva hi sāmburāśiraśanā jāyā jayodbhūtaye / pūrṇe varṣaśate bhaviṣyati punaḥ saivānavadyā snuṣā yuktaṃ nāma samastaśāstraviduṣāṃ lokeśvarāṇāmidam // MSS_5605 āsīn me manasi hṛtā na sā mṛtā sā yā dṛṣṭervrajati na gocaraṃ priyā me / jyotsnā hi sphuṭadhavalāpi kaumudīndor andhānāṃ bahalatamomalīmasaiva // MSS_5606 āsīmā kālikā yasya kṣudrāṅgaṃ kuṇḍalīkṛtam / kṣudravajrakanāmānaṃ prāha nāgārjuno muniḥ // MSS_5607 āsīmāntān nivartante suhṛdaḥ saha bandhubhiḥ / sukṛtaṃ duṣkṛtaṃ vāpi gacchantamanugacchati // MSS_5608 āsīstvaṃ niśirājaraktahṛdayetīrṣyālunā vajriṇā prātaḥ śaṅkitayeva divyapadavīṃ gatvātmanaḥ śuddhaye / aurvottāpitavārdhitāpakatalādādāya mukto bahiḥ prācyāsau divi taptamāṣaka iva pradyotano dyotate // MSS_5609 āsuraṃ kulamanādaraṇīyaṃ cittametadamalīkaraṇīyam / rāmadhāma śaraṇīkaraṇīyaṃ līlayā bhavajalaṃ taraṇīyam // MSS_5610 āse cet svagṛhe kuṭumbabharaṇaṃ kartuṃ na śakto'smyahaṃ seve cet sukhasādhanaṃ munivanaṃ muṣṇanti māṃ taskarāḥ / śvabhre cet svatanuṃ tyajāmi narakād bhīrātmahatyāvaśān no jāne karavāṇi daiva kimahaṃ martuṃ na vā jīvitum // MSS_5611 āsevyate mukhaṃ sarvair vidyānāṃ yoṣitāmapi / hṛdayagrāhiṇas tāsāṃ dvitrāḥ santi na santi vā // MSS_5612 āskandan kathamapi yoṣito na yāvad bhīmatyaḥ priyakaradhāryamāṇahastāḥ / autsukyāt tvaritamamūstadambu tāvat saṃkrāntapratimatayā dadhāvivāntaḥ // MSS_5613 āskandito bhujalatācalitāgraśākhām āliṅgito yuvatibhiḥ kalikārthinībhiḥ / dhanyo'si campakataro kusumānurūpair āsāṃ ghanastanaphalaiḥ phalito'si yacca // MSS_5614 āskandhāvadhi kaṇṭhakāṇḍavipine drāk candrahāsāsinā chettuṃ prakramite mayaiva tarasā truṭyacchirāsaṃtatau / asmeraṃ galitāśrugadgadapadaṃ bhinnabhruvā yadyabhūd vaktreṣvekamapi svayaṃ sa bhagavāṃstanme pramāṇaṃ śivaḥ // MSS_5615 ā stanyapānāj jananī paśūnām ā dāralābhācca narādhamānām / āgehakarmāvadhi madhyamānām ā jīvitāt tīrthamivottamānām // MSS_5616 āsta bhāvamadhigacchatos tayoḥ saṃmadeṣu karajakṣatārpaṇā / phāṇiteṣu maricāvacūrṇanā sā sphuṭaṃ kaṭurapi spṛhāvahā // MSS_5617 āstāṃ kiṃ bahubhiḥ paropakṛtayaḥ saṃsārasāraṃ phalaṃ siddhaṃ tat pratikūlavartini vidhau na stokamapyatra naḥ / ete smaḥ kila mānuṣā vayamapi vyarthaṃ vyapetāyuṣo yeṣāṃ svodarapūrtireva hi kimapyaṣṭau mahāsiddhayaḥ // MSS_5618 āstāṃ klamāpaharaṇaṃ jaladherjalena dūre davāgni paridīpitamānasānām / etāvadastu yadi toyakaṇairna jihvā dandahyate dviguṇatāṃ ca na yāti tṛṣṇā // MSS_5619 āstāṃ gāḍhatarānuśīlanavidhiḥ saṃsparśanaṃ dūrataḥ saṃśleṣe viṣayīkṛto'si na manāgakṣṇoḥ padaṃ prāpitaḥ / kiṃ brūmaḥ sahakāra tāvakaguṇānanyādṛśairdurlabhān saurabhyeṇa yadadhvagānapi muhuḥ prīṇāsi dūrādapi // MSS_5620 āstāṃ cakṣuridaṃ tiro'ñcati kiyacceto'pi yadvaibhavair niṣpratyāśamayaṃ mune jalanidhirgaṇḍūṣitaḥ sattapaḥ / etenaiva virantumarhasi na te gaṇḍūṣapānādhikā kācit khyātirataḥparaṃ paramasau parjanyanīvīvyayaḥ // MSS_5621 āstāṃ tat karakānipātakṛtabhīmaṇḍūkanirmajjana- kṣemaikakṣamavāri palvalaśataṃ sindhuṃ tameva stumaḥ / kupyacchakrakarasvarupraharaṇakṣuṇṇākhilāṅgakṣarat- kīlālena girivrajena śaraṇaṃ yadgarbhavāsaḥ kṛtaḥ // MSS_5622 āstāṃ tāvat kimanyena daurātmyeneha yoṣitām / vidhṛtaṃ svodareṇāpi ghnanti putramapi svakam // MSS_5623 āstāṃ tāvadakīrtirme tvayā tathyaṃ tu kathyatām / cittaṃ kathamivāsīt te harivaṃśīravaśrutau // MSS_5624 āstāṃ tāvadasīmapauruṣajuṣaḥ saṃmānitātyadbhuta- prārambhābhyadhikakriyasya sa khalu prācyaḥ pracāro hareḥ / jīrṇasyāpi ca vindhyakandaradarīdvārāvatārākṣamair aṅgairaṅgabhṛto dalanti darato gandhena gandhadvipāḥ // MSS_5625 āstāṃ tāvadaho samudramahimā dūre'pi karṇapriyas tīre yasya pipāsayaiva maraṇaṃ prāpnoti śīghraṃ janaḥ / tasmādambunidhervaraṃ laghusaraḥ kūpo'thavā vāpikā yatra svātmakaradvayena salilaṃ pepīyate svecchayā // MSS_5626 āstāṃ tāvad digantaprathitasuyaśasāṃ saṃgamaḥ sajjanānāṃ taiḥ sākaṃ vairayogo'pyatiśayamahitāmunnatiṃ saṃnidhatte / loke kasyāgamiṣyacchrutipathamavapurvaktraśeṣo'pi rāhus trailokyakhyātadhāmnoryadi raviśaśinorvairitāṃ nākariṣyat // MSS_5627 āstāṃ tāvad vacanaracanābhājanatvaṃ vidūre dūre cāstāṃ tava tanuparīrambhasaṃbhāvanāpi / bhūyo bhūyaḥ praṇatibhiridaṃ kiṃ tu yāce vidheyā smāraṃ smāraṃ svajanagaṇane kāpi rekhā mamāpi // MSS_5628 āstāṃ te guṇinastāvad bhūṣitāśeṣabhūtalāḥ / yeṣāṃ guṇarucirbhūyaḥ sāṃprataṃ te'pi durlabhāḥ // MSS_5629 āstāṃ dūratayā tadīyavadanāmbhojāmṛtāsvādanaṃ nodetyeva manoratho'pi hṛdaye tatsaṃgamāśāṃ prati / utkaṇṭhāśithilīkṛtāṅgalatikaṃ vīkṣeta māmekadā sasnehaṃ yadi sā sarojavadanā dhanyo'smyahaṃ tāvatā // MSS_5630 āstāṃ dūreṇa viśleṣaḥ priyāmāliṅgato mama / svedaḥ kiṃ na sarinnātho romāñcaḥ kiṃ na parvataḥ // MSS_5631 āstāṃ bhavāntaravidhau suviparyayo'yam atraiva janmani nṛṇāmadharoccabhāvaḥ / alpaḥ pṛthuḥ pṛthurapi kṣaṇato'lpa eva svāmī bhavatyanucaraḥ sa ca tatpadārhaḥ // MSS_5632 āstāṃ maṇḍalamaindavaṃ varatanorvaktraśriyaś cet kathā koṇe kutracidāsatāṃ kuvalayānyakṣṇoḥ prasaṅgo yadi / dūre tiṣṭhatu vallakīkalaravaḥ prastāvanā ced girāṃ vārttā cedavalagnakasya yaśasāṃ vyomnaḥ prathāyai namaḥ // MSS_5633 āstāṃ mahābodhabalena sādhyo mokṣo vibādhāmalasaukhyayuktaḥ / dharmārthakāmā api no bhavanti jñānaṃ vinā tena tadarcanīyam // MSS_5634 āstāṃ mādya bhave śubhe sakhi latā nyastā tvayā mādhavī kānte tan mama saṃprayaccha kusumaṃ kiṃ vāmunā me phalam / nālpaṃ nirmalayāmi mauktikamidaṃ nyastaṃ tvayā dahyatām itthaṃ vibhramasaṃbhramo madayati preyāṃsameṇīdṛśaḥ // MSS_5635 āstāṃ mānaḥ kathanaṃ sakhīṣu vā mayi nivedyadurvinaye / śithilitaratiguṇagarvā mamāpi sā lajjitā sutanuḥ // MSS_5636 āstāṃ varamavakeśī mā dohadamasya racaya pūgataroḥ / etasmāt phalitādapi kevalamudvegamadhigaccha // MSS_5637 āstāṃ viśvasanaṃ sakhīṣu viditābhiprāyasāre jane tatrāpyarpayituṃ dṛśaṃ salilatāṃ śaknomi na vrīḍayā / loko hyeṣa paropahāsacaturaḥ sūkṣmeṅgitajño'pyalaṃ mātaḥ kaṃ śaraṇaṃ vrajāmi hṛdaye jīrṇo'nurāgānalaḥ // MSS_5638 āstāṃ sakaṇṭakamidaṃ vasudhādhipatyaṃ trailokyarājyamapi deva tṛṇāya manye / niḥśaṅkasuptahariṇīkulasaṃkulāsu cetaḥ paraṃ valati śailavanasthalīṣu // MSS_5639 āstāmanaṅgīkaraṇād bhavena dṛśyaḥ smaro neti purāṇavāṇī / tavaiva dehaṃ śritayā śriyeti navastu vastu pratibhāti vādaḥ // MSS_5640 āstāmanyatsujanāḥ paropakāraikakaraṇadurlalitāḥ / saṃtāpitapiśuneṣu svaguṇeṣvapi hanta khidyante // MSS_5641 āstāmaparo lokaḥ krīḍāpekṣāparo yadi prītiḥ / byasanāntare patantī na vāritā parijanenāpi // MSS_5642 āstāmeva sarovareṇya bhavato dugdhodalabdhāmṛta- svādaspardhi sarojavṛndakhacitaṃ haṃsāvataṃsaṃ payaḥ / sphārollolasuśītaśīkaracayāsāraprasiktānila- sparśaireva manoharairapagatāḥ saṃtāpaśoṣaklamāḥ // MSS_5643 āstikyaṃ ced dhanamakhilamapyarthisātkartumarhaṃ nāstikyaṃ cet tadapi sutarāṃ bhogahetorapāsyam / aspṛṣṭvāpi svayamatirahaḥsthāpyate yat tadantas tasmin hetuḥ ka iti nibhṛtaṃ tarkayāmo na vidmaḥ // MSS_5644 āstīkavacanaṃ smṛtvā yaḥ sarpo na nivartate / śatadhā bhidyate mūrdhni śiṃśavṛkṣaphalaṃ yathā // MSS_5645 āstīryantāmupānte vanavṛtinipuṇairjālikairjālabandhā mucyantāṃ śṛṅkhalābhyaḥ śvagaṇabhiraṭavīgahvare sārameyāḥ / ākīryantāṃ sthalāni śramaśithilahayaiḥ sādibhiḥ pāśahastair vyādhūyantāṃ kṛtāntairiva mahiṣacarairdaṇḍibhiḥ kānanāni // MSS_5646 āstṛte'bhinavapallavapuṣpair apyanārataratābhiratābhyaḥ / dīyate sma śayituṃ śayanīye na kṣaṇaḥ kṣaṇadayāpi vadhūbhyaḥ // MSS_5647 āste kaścana bhikṣuḥ saṃgṛhṇannavyayāni daśa / na mametyavyayayugalaṃ yācāmas taṃ kimastyanyat // MSS_5648 āste'traiva sarasyaho bata kiyān saṃtoṣapakṣagraho haṃsasyāsya manāṅ na dhāvati matiḥ śrīdhāmni padme kvacit / supto'dyāpi vibudhyate na taditastāvat pratīkṣāmahe velāmityuṣasi priyā madhulihaḥ soḍhuṃ ta eva kṣamāḥ // MSS_5649 āste dāmodarīyāmiyamudaradarīṃ yāvalambya trilokī saṃmātuṃ śaknuvanti prathimabharavaśādatra naitadyaśāṃsi / tāmetāṃ pūrayitvā niraguriva madhudhvaṃsinaḥ pāṇḍupadma- cchadmāpannāni tāni dvipadaśanasanābhīni nābhīpathena // MSS_5650 āste dvāri vadhūrvidhātṛracanāvaiduṣyavikrāntibhūr bhūretasya balādahāri bhavatā bhītā natārātinā / kiṃ nāmāparamatra kāryamadhunā sādhyaṃ samāśāsyate tatpāṇigrahamaṅgalāya manujādhīśāstu yatno mahān // MSS_5651 āste no suṣamā na cāpi kusumāmodo hi no vā manāk cāturyaṃ makarandadānaviṣaye kiṃ cāturīyaṃ punaḥ / yattvaṃ citragataṃ kuśeśayadalaṃ puṣṇāsi guñjāravair māhātmyaṃ ka iva bravīmi tadaho he cañcarīkādhunā // MSS_5652 āste rohatkanakakamale kelipātre mṛḍānyāḥ khelan helonmadamadhukarīmānase mānase yaḥ / bhekodrekapraṇayini valadbālajambālajāle sa syādutkaḥ parimitajale palvale kiṃ marālaḥ // MSS_5653 āste vidhuḥ paramanirvṛta eva maulau śaṃbhoriti trijagatījanacittavṛttiḥ / antarnigūḍhanayanānaladāhaduḥkhaṃ jānāti kaḥ paramṛte bata śītaraśmeḥ // MSS_5654 āstrīśiśu prathitayaiṣa pipāsitebhyaḥ saṃrakṣyate'mbudhirapeyatayaiva dūrāt / daṃṣṭrākarālamakarālikarālitābhiḥ kiṃ bhāyayatyaparamūrmiparaṃparābhiḥ // MSS_5655 āsthāmālambya nīteṣu vaśaṃ kṣudreṣvarātiṣu / vyaktimāyāti mahatāṃ māhātmyamanukampayā // MSS_5656 āsthāya dāruṇataraṃ kamapi svabhāvam atyantaduṣkṛtakṛtāmapi śikṣaṇāya / gṛhṇāsi sāyakapade kusumānyamūni mātaḥ suteṣu mahatī kila rūkṣateyam // MSS_5657 āsthitaḥ sthagitavāridapaṅktyā saṃdhyayā gaganapaścimabhāgaḥ / sormividrumavitānavibhāsā rañjitasya jaladheḥ śriyamūhe // MSS_5658 āsphālitaṃ yat pramadākarāgrair mṛdaṅgadhīradhvanimanvagacchat / vanyairidānīṃ mahiṣais tadambhaḥ śṛṅgāhataṃ krośati dīrghikāṇām // MSS_5659 āsphālitairjaladhirūrmiparaṃparāṇāṃ dūrīkaroti yadi ratnamavastubuddhyā / ratnākaratvamapi tasya bhaved vinaṣṭaṃ ratnaṃ tu hanta bhavitā mahadaṅgadhāryam // MSS_5660 āsmākī yuvatidṛśāmasau tanoti cchāyaiva śriyamanapāyinīṃ kimebhiḥ / matvaivaṃ svaguṇapidhānasābhyasūyaiḥ pānīyairiti vidadhāvire'ñjanāni // MSS_5661 āsyaṃ nirasya rasitaiḥ suciraṃ vihasya gātrāntareṣu ghana varṣasi cātakasya / taccañcukoṭikuṭilāyatakaṃdharasya prāṇātyayo'sya bhavataḥ parihāsamātram // MSS_5662 āsyaṃ pidhāya sakalaṃ viralāṅgulinā kareṇa saghrāṇam / ayamuccaraddakāraṃ manoharaṃ jyotkaroti śiśuḥ // MSS_5663 āsyaṃ yadyapi hāsyavarjitamidaṃ lāsyena vītaṃ vaco netre śoṇasarojakānti tadapi kvāpi kṣaṇaṃ sthīyate / mālāyāḥ karaṇodyame makarikārambhaḥ kucāmbhojayor dhūpāḥ kuntaladhoraṇīṣu sudṛśaḥ sāyaṃtano dṛśyate // MSS_5664 āsyaṃ yasyāḥ sudhāṃśuṃ kalayati nayanābhyāṃ jitaḥ puṃsamūhaḥ kāntyā vidyut kucābhyāṃ jalakanakadhare nirjite hanta mohaḥ / kuṣṭhaṃ durgandhiyuktaṃ laghukṛmivikṛtaṃ pūyamajjāsravāhi- vyāptaṃ tan makṣikābhirgatiriti vapuṣaḥ kutsitā nāsti loke // MSS_5665 āsyaṃ sahāsyaṃ nayanaṃ salāsyaṃ sindūrabindūdayaśobhi bhālam / navā ca veṇī hariṇīdṛśaśced anyairagaṇyairapi bhūṣaṇaiḥ kim // MSS_5666 āsyaproñchitapārvaṇenduyaśasaṃ netrāvadhūtotpala- śrīgarvāṃ daśanacchadavyavahitāśokapravāladyutim / etāṃ dṛṣṭisudhāprapāṃ trijagataḥ śilpī vidhāya svayaṃ manye harṣavaśādajāyata nijastotrapracaṇḍaḥ kaviḥ // MSS_5667 āsyaśrījitajarjarendumalinaṃ kṛtvā kare kandukaṃ krīḍākautukamiśrabhāvamanayā tāmraṃ vahantyānanam / bhṛṅgāgragrahakṛṣṇaketakadalaspardhāvatīnāṃ dṛśā dīrghāpāṅgataraṅgitaikasuhṛdāmeṣo'smi pātrīkṛtaḥ // MSS_5668 āsyaśrīrdvijarājabādhanakarī dṛṣṭiḥ śruterlaṅghinī mūrdhanyāvaligāminī kuṭilatā baddhāśca muktā guṇaiḥ / yatte sundari durvinītiriyatī dṛṣṭābalāyā mayā tan manye makaradhvajo bhavajayī jātastvadagresaraḥ // MSS_5669 āsyendoḥ pariveṣavadratipateścāmpeyakodaṇḍavad dhammillāmbumucaḥ kṣaṇadyutivadāsajjau kṣipantī bhujau / viśliṣyadvali lakṣyanābhi vigalannīvyunnamanmadhyamaṃ kiṃcit kiṃcidudañcadañcalamaho kumbhastanī jṛmbhate // MSS_5670 āsye pūrṇasudhānidhiścaraṇayoḥ kālpadrumaṃ vaibhavaṃ dehe kāñcanakāntatā tvaci punarhaiyaṅgavīnaṃ svayam / yasyā locanayornirūpadhi sadodītānukampātatiḥ sā mātā jagatāṃ prasādapadavī sākṣānmude stādumā // MSS_5671 āsrāvayeccopacitān viparyasyecca karmasu / yathā na bhakṣayantyarthaṃ bhakṣitaṃ nirvamanti vā // MSS_5672 āsrāvayedupacitān sādhu duṣṭavraṇāniva / āyuktāste ca varterann agnāviva mahīpatau // MSS_5673 ā svarlokāduraganagaraṃ nūtanālokalakṣmīm ātanvadbhiḥ kimiva sitatāṃ ceṣṭitais te na nītam / apyetāsāṃ ramaṇavirahe vidviṣatkāminīnāṃ yairānītā nakhapadamayī maṇḍanā pāṇḍimānam // MSS_5674 āsvāditaṃ svādumarandabindu- svacchandamindīvarasundarībhiḥ / mākandapuṣpaṃ pramadājanasya pramodamāmodabharairakārṣīt // MSS_5675 āsvāditadayitādhara- sudhārasasyeva sūktayo madhurāḥ / akalitarasālamukulo na kokilaḥ kalamudañcayati // MSS_5676 āsvāditadviradaśoṇitaśoṇaśobhāṃ saṃdhyāruṇāmiva kalāṃ śaśalāñchanasya / jṛmbhāvidāritamukhasya mukhāt sphurantīṃ ko hartumicchati hareḥ paribhūya daṃṣṭrām // MSS_5677 āsvāditonmuktamivārddhabimbaṃ tamomukhād hanta sudhākarasya / sīmantasīmāntamudārarūpam idaṃ lalāṭaṃ nanu paṅkajākṣyāḥ // MSS_5678 āsvādito'si mohād bata viditā vadanamādhurī bhavataḥ / madhuliptakṣura rasanāc chedāya paraṃ vijānāsi // MSS_5679 āsvādyaṃ pramadāradacchada iva śravyaṃ navaṃ jalpitaṃ bālāyā iva dṛśyamuttamavadhūlāvaṇyalakṣmīriva / prodghoṣyaṃ ciraviprayuktavanitāsandeśavāṇīva me naivedyaṃ caritaṃ ca rūpamaniśaṃ śrīkṛṣṇa nāmāstu te // MSS_5680 āsvādya nirviśeṣaṃ virahivadhūnāṃ mṛdūni māṃsāni / karakāmiṣeṇa manye niḥṣṭhīvati nīrado'sthīni // MSS_5681 āsvādya svayameva vacmi mahatīrmarmacchido vedanā mā bhūt kasyacidapyayaṃ paribhavo yācñeti saṃsāriṇaḥ / paśya bhrātariyaṃ hi gauravajarādhikkārakelisthalī mānamlānimasī guṇavyatikaraprāgalbhyagarbhacyutiḥ // MSS_5682 āsvādyātra madhūni ṣaṭpada madaṃ mā gāḥ kaṣāyāṅkurair mākandasya pikān pratāritavato mūrdhānamadhyāsitaḥ / pratyāsannatame pike'pi bhavate yenārpitā tādṛśī mādhvī tasya vivekavicyutiriyaṃ sādguṇyametan na te // MSS_5683 āsvādyaiṣa kaṣāyamaṅkuramurupremānubaddhāśayo mākandasya yaśāṃsi kokilayuvā nirmāti digbhittiṣu / mādhvīkāni nipīya tasya madhupās tatraiva guñjantyamī ko brūtāmasatāṃ satāṃ ca vacasāṃ vartmātigaṃ ceṣṭitam // MSS_5684 āhataṃ kucataṭena taruṇyāḥ sādhu soḍhamamuneti papāta / truṭyataḥ priyatamorasi hārāt puṣpavṛṣṭiriva mauktikavṛṣṭiḥ // MSS_5685 āhate yatra khaḍge syād dhvaniḥ kākasvaropamaḥ / aṃ ākāradhvanirvā syāt sa varjyo narapuṃgavaiḥ // MSS_5686 āhate yatra madhuro dhvaniḥ samupajāyate / pūjyaḥ sa khaḍgo nṛpateḥ śatrusaṃcayanāśanaḥ // MSS_5687 āhatya cinumaḥ svargam apavargamanukramāt / anukūle hi dāmpatye pratikūlaṃ na kiṃcana // MSS_5688 āhatyāhatya mūrdhnā drutamanupibataḥ prasnutaṃ māturūdhaḥ kiṃcit kubjaikajānoranavaratacalaccārupucchasya dhenuḥ / utkarṇaṃ tarṇakasya priyatanayatayā dattahuṃkāramudrā visraṃsatkṣīradhārālavaśabalamukhasyāṅgamātṛpti leḍhi // MSS_5689 āha nāthavadanasya cumbataḥ sā sma śītakaratāmanakṣaram / sītkṛtāni sudatī vitanvatī sattvadattapṛthuvepathus tadā // MSS_5690 āharannapi na svastho vinidro na prabudhyati / vakti na svecchayā kiṃcit sevako'pīha jīvati // MSS_5691 āharej jñānamarthāṃśca pumānamaravat sadā / gṛhīta iva keśeṣu mṛtyunā dharmamācaret // MSS_5692 āhave jagaduddaṇḍarājamaṇḍalarāhave / śrīnṛsiṃha mahīpāla svastyastu tava bāhave // MSS_5693 āhaveṣu ca ye śūrāḥ svāmyarthe tyaktajīvitāḥ / bhartṛbhaktāḥ kṛtajñāśca te narāḥ svargagāminaḥ // MSS_5694 āhaveṣu mitho'nyonyaṃ jighāṃsanto mahīkṣitaḥ / yudhyamānāḥ paraṃ śaktyā svargaṃ yāntyaparāṅmukhāḥ // MSS_5695 āha smaiṣā nalādanyaṃ na juṣe manaseti yat / yauvanānumitenāsyās tanmṛṣābhūn manobhuvā // MSS_5696 āhāraṃ prati yat kathāpi śamitā yan maunamudrā mukhe yac cakṣurvinimīlanaṃ tanulatā yat tānave vartate / ekānte yadavasthitiryadapi ca dhyānaikatānaṃ manas tan manye subhaga tvadarthamanayā tapyeta tīvraṃ tapaḥ // MSS_5697 āhāraḥ phalamūlamātmarucitaṃ śayyā mahī valkalaṃ saṃvītāya paricchadaḥ kuśasamitpuṣpāṇi putrā mṛgāḥ / vastrānnāśrayadānabhogavibhavā niryantraṇāḥ śākhino mitrāṇītyadhikaṃ gṛheṣu gṛhiṇāṃ kiṃ nāma duḥkhādṛte // MSS_5698 āhāradoṣāya ca kākadīti syādākuṭāni dhvanitaṃ raṇāya / kekedhvaniṣṭhā kuvatī kikī ca trayaṃ tvidaṃ syāt puradūṣaṇāya // MSS_5699 āhāranidrābhayamaithunāni sāmānyametat paśubhirnarāṇām / jñānaṃ narāṇāmadhiko viśeṣo jñānena hīnāḥ paśubhiḥ samānāḥ // MSS_5700 āhāranirhāravihārayogāḥ susaṃvṛtā dharmavidā tu kāryāḥ / vāgbuddhikāryāṇi tapas tathaiva dhanāyuṣī guptatame tu kārye // MSS_5701 āhārapānatāmbūlagandhamālyaphalādayaḥ / bhujyante yat sa bhogaśca tanmataḥ sādhusattamaiḥ // MSS_5702 āhārabhojī kurute'numodaṃ naro vadhe sthāvarajaṅgamānām / tasyāpi tasmād duritānuṣaṅgam ityāha yas taṃ prati vacmi kiṃcit // MSS_5703 āhāravarge sulabhe vicitre vimuktapāpe bhuvi vidyamāne / prārambhaduḥkhaṃ vividhaṃ prapoṣya cedasti gṛddhirna kimatti māṃsam // MSS_5704 āhārāj jāyate vyādhir garbhāt krūraśca jāyate / alakṣmīkaśca śayyāyāṃ svapāṭhādāyuṣaḥ kṣayaḥ // MSS_5705 āhārārthaṃ karma kuryādanindyaṃ kuryāt taṃ ca prāṇasaṃdhāraṇārtham / prāṇā dhāryās tattvavijñānahetos tattvaṃ jñeyaṃ yena bhūyo na janma // MSS_5706 āhāre ca bhaved rogī naṣṭo garbhaśca maithune / nidrāyāṃ hriyate lakṣmīś cintāyāṃ maraṇaṃ dhruvam // MSS_5707 āhāre baḍavānalaśca śayane yaḥ kumbhakarṇāyate saṃdeśe badhiraḥ palāyanavidhau siṃhaḥ śṛgālo raṇe / andho vastunirīkṣaṇe'tha gamane khañjaḥ paṭuḥ krandane bhāgyenaiva hi labhyate punarasau sarvottamaḥ sevakaḥ // MSS_5708 āhāre viratiḥ samastaviṣayagrāme nivṛttiḥ parā nāsāgre nayanaṃ yadetadaparaṃ yaccaikatānaṃ manaḥ / maunaṃ cedamidaṃ ca śūnyamakhilaṃ yadviśvamābhāti te tad brūyāḥ sakhi yoginī kimasi bhoḥ kiṃ vā viyoginyasi // MSS_5709 āhāre vyavahāre ca tyaktalajjaḥ sukhī bhavet / dhanaṃ maitrīkaraṃ dāne cādāne śatrukāraṇam // MSS_5710 āhāre śucitā dhvanau madhuratā nīḍe parādhīnatā bandhau nirmamatā vane rasikatā vācālatā mādhave / yasaite guṇarāśayaḥ pikavaraṃ tyaktvā kimete janā vandante khalu khañjanaṃ kṛmibhujaṃ citrā gatiḥ karmaṇām // MSS_5711 āhāro garalaṃ tṛtīyamalike cakṣuḥ kapālaṃ kare vāsaḥ kuñjaracarma bhasmani ratirbhūṣā bhujaṅgādhipaḥ / janmālakṣyamasākṣikaṃ kulamavijñātā ca jātiḥ kathaṃ sevyo'smābhirasau piśācapariṣadbhartā hatāḥ smo vayam // MSS_5712 āhāro garalāyate pratidinaṃ hāro'pi bhārāyate candraścaṇḍakarāyate mṛdugatirvāto'pi vajrāyate / āvāso vipināyate malayajālepaḥ sphuliṅgāyate hā hanta priyaviprayogasamayaḥ saṃhārakālāyate // MSS_5713 āhāro dviguṇaḥ strīṇāṃ buddhis tāsāṃ caturguṇā / ṣaḍguṇo vyavasāyaśca kāmāś cāṣṭaguṇaḥ smṛtaḥ // MSS_5174 āhitamuktāhāryaḥ samyak sakalaprayogasampattyā / bhāvavihīno'pi naṭaḥ sāmājikacittarañjanaṃ kurute // MSS_5715 āhite tava niḥśāne sphuṭitaṃ ripuhṛdghaṭaiḥ / galite tatpriyānetre rājaṃś citramidaṃ mahat // MSS_5716 āhite nu madhunā madhuratve ceṣṭitasya gamite nu vikāsam / ābabhau nava ivoddhatarāgaḥ kāminīṣvavasaraḥ kusumeṣoḥ // MSS_5717 āhuḥ satyaṃ hi paramaṃ dharmaṃ dharmavido janāḥ / ... ... ... ... ... ... // MSS_5718 āhuḥ sūkṣmataraṃ kiṃcid amātyaparirakṣaṇam / sūkṣmāt sūkṣmataraṃ tebhyo yadātmaparirakṣaṇam // MSS_5719 āhutyāpyāyate sūryaḥ sūryād vṛṣṭirathauṣadhiḥ / tadannaṃ rasarūpeṇa śukratvamadhigacchati // MSS_5720 āhūtaḥ parito digantagatibhiḥ śākhābharāḍambaraiḥ kiṃ re jālma javena śālmaliphalapratyāśayā dhāvasi / tasminn ekapade bhidelimaphalavyālolatūlotkarair adhvāno'pi nimīlitākṣamaṭatā na prekṣaṇīyāḥ puraḥ // MSS_5721 āhūtasyābhiṣekāya nisṛṣṭasya vanāya ca / na mayā lakṣitas tasya svalpo'pyākāravibhramaḥ // MSS_5722 āhūtādya mayotsave niśi gṛhaṃ śūnyaṃ vimucyāgatā kṣībaḥ preṣyajanaḥ kathaṃ kulabadhūrekākinī yāsyati / vatsa tvaṃ tadimāṃ nayālayamiti śrutvā yaśodāgiro rādhāmādhavayorjayanti madhurasmerālasā dṛṣṭayaḥ // MSS_5723 āhūteṣu vihaṃgameṣu maśako nāyān puro vāryate madhyevāridhi vā vasaṃstṛṇamaṇirdhatte maṇīnāṃ rucam / khadyoto'pi na kampate pracalituṃ madhye'pi tejasvināṃ dhik sāmānyamacetanaṃ prabhumivānāmṛṣṭatattvāntaram // MSS_5724 āhūto'pi sahāyair emītyuktvā vimuktanidro'pi / āgantuko'pi pathikaḥ śaithilyaṃ naiva vijahāti // MSS_5725 āhūto malayācalāt pracalito mauhurtiko māruto nediṣṭhāḥ pathi santi kokilagaṇā gīte pratiṣṭhābhṛtaḥ / āptābhiḥ prativeśinībhirabhitaḥ saṃtyajya kundālayaṃ soṣyantī sahakārasaṃtatiraliśreṇībhirāveṣṭyate // MSS_5726 āhūto vāpyanāhūto yo rājñāṃ dvāri tiṣṭhati / sa vai rājyaśriyaṃ bhuṅkte nāvamānī kadācana // MSS_5727 āhūto hālikenāśrutamiva vacanaṃ tasya kṛtvā kṣaṇaikaṃ tiṣṭhāsustabdharomā kathamapi viṭapaṃ niḥsamīraṃ vihāya / dorbhyāmāvṛtya vakṣaḥsthalamalasagatirdīnapādapracāraḥ śītkārotkampabhinnasphuṭadadharapuṭaḥ pāmaraḥ kṣetrameti // MSS_5728 āhṛtābhyudyatāṃ bhikṣāṃ purastādapracoditām / mene prajāpatirgrāhyām api duṣkṛtakarmaṇaḥ // MSS_5729 āhṛtya parityaktā janayantyarthāḥ sukhābhāsam / atyantaparityaktāḥ paramānandāya kalpante // MSS_5730 āhṛtya rakṣyamāṇāpi yatnenāntarvirāgiṇī / asanmaitrī ca veśyā ca śrīśca kasya kadā sthirā // MSS_5731 āhnikottāpadagdhānāṃ trayāṇāṃ jagatāṃ bata / tapanārciṣi śānte tad bhasmedaṃ timiraṃ tu na // MSS_5732 āhlādayatveṣa kharairnakhāgrair daiteyavakṣaḥkhanimutkhanan vaḥ / prahlādahṛdyaṃ hṛdaye dvitīyam anveṣṭumicchanniva sūnuratnam // MSS_5733 āhlādahetuniravadyaśarīrayaṣṭi- lāvaṇyakāntikaluṣīkaraṇena tāsām / āsīt kuśeśayadṛśāmayathārthataiva paryastabhāsvararucāmapi bhūṣaṇānām // MSS_5734 āhvānaṃ kiṃ bhavati hi taroḥ kasyacit praśnavijñāḥ prāyaḥ kāryaṃ kimapi na kalau kurvate ke pareṣām / pūrṇaṃ candraṃ vahati nanu kā pṛcchati mlānacakṣuḥ kenodanyājanitamasamaṃ kaṣṭamāpnoti lokaḥ // MSS_5735 ikṣukṣīraguḍādīnāṃ mādhuryasyāntaraṃ mahat / tathāpi na tadākhyātuṃ sarasvatyāpi śakyate // MSS_5736 ikṣutvakkṣodasārāḥ śakaṭasaraṇayo dhīradhūlīpatākāḥ pākasvīkāranamre śirasi niviśate śūkaśāleḥ śukālī / kedārebhyaḥ praṇālaiḥ praviśati śapharīpaṅktirādhāramārād acchaḥ kaccheṣu paṅkaḥ sukhayati saritāmātapādukṣapālam // MSS_5737 ikṣudaṇdāstilāḥ śūdrāḥ kāntā hema ca medinī / candanaṃ dadhi tāmbūlaṃ mardanaṃ guṇavardhanam // MSS_5738 ikṣurāpaḥ payo mūlaṃ tāmbūlaṃ phalamauṣadham / bhakṣayitvāpi kartavyāḥ snānadānādikāḥ kriyāḥ // MSS_5739 ikṣurdhanva śarāḥ prasūnavitatirbhṛṅgāvalī siñjinī yasyājñāvaśavartinaḥ pramanaso nirviṣṭarāṣṭrādayaḥ / yadbāṇābhihatā virañcimurajinmṛtyuṃjayendrādayo vyāptāśeṣamukhā iva tribhuvanaṃ pāyādajeyaḥ smaraḥ // MSS_5740 ikṣurnadīpravāho dyūtaṃ mānagrahaśca he sutanu / bhrūlatikā ca taveyaṃ bhaṅge rasamadhikamāvahati // MSS_5741 ikṣoragrāt kramaśaḥ parvaṇi parvaṇi yathā rasaviśeṣaḥ / tadvat sajjanamaitrī viparītānāṃ tu viparītā // ikṣo rasaṃ yathādāya kūrcakas tyajyate janaiḥ / dharmasāraṃ tathādāya dehaṃ tyajati paṇḍitaḥ // MSS_5742 ikṣorvikārā matayaḥ kavīnāṃ gavāṃ raso bālakaceṣṭitāni / tāmbūlamagryaṃ yuvateḥ kaṭākṣā etānyaho śakra na santi nāke // MSS_5743 iṅgālasaptārciriva jvalitvā sarvaṃ dinaṃ caṇḍaruciḥ śaśāma / tadīyabhasmeva nabhohasantī vibhrājamānaṃ tuhināṃśubimbam // MSS_5744 iṅgitajñās tu magadhāḥ prekṣitajñās tu kosalāḥ / ardhoktāḥ kurupāñcālāḥ sarvoktā dakṣiṇāpathāḥ // MSS_5745 iṅgitākāraceṣṭābhiḥ paracittapravedinaḥ / āptāḥ suśīghragā dūtā vāgmino mitabhāṣiṇaḥ // MSS_5746 iṅgitākāratattvajña ūhāpohaviśāradaḥ / śūraśca kṛtavidyaśca na ca mānī vimatsaraḥ // MSS_5747 iṅgitākāratattvajño balavān priyadarśanaḥ / apramādī sadā dakṣaḥ pratīhāraḥ sa ucyate // MSS_5748 iṅgitena nijarāganīradhiṃ saṃvibhāvya caṭubhirguṇajñatām / bhaktatāṃ ca paricaryayāniśaṃ sādhikādhikavaśaṃ vyadhatta tam // MSS_5749 icchatāṃ saha vadhūbhirabhedaṃ yāminīvirahiṇāṃ vihagānām / āpureva mithunāni viyogaṃ laṅghyate na khalu kālaniyogaḥ // MSS_5750 icchati mānī maraṇaṃ na ca gacchati vairiṇaḥ śaraṇam / mānakṣaraṇaṃ maraṇaṃ mānaprāṇasya kevalaṃ kṛtinaḥ // MSS_5751 icchati śatī sahasraṃ sasahasraḥ koṭimīhate kartum / koṭiyuto'pi nṛpatvaṃ nṛpo'pi bata cakravartitvam // MSS_5752 icchati śatī sahasraṃ sahasrī lakṣamīhate / lakṣādhipas tato rājyaṃ rājyācca svargamīhate // MSS_5753 icchanti kecin narakeṣu vāsaṃ necchanti kecin narakeṣu vāsam / śreyo hi tasmān narakaṃ viśiṣṭaṃ na garbhavāsāt paramaṃ hi duḥkham // MSS_5754 icchantyabhīkṣṇaṃ kṣayamātmano'pi na jñātayas tulyakulasya lakṣmīm / namanti śatrūn na ca bandhuvṛddhiṃ saṃtapyamānairhṛdayaiḥ sahante // MSS_5755 icchāṃ sundarapāṇḍya unnatimatiṃ bibhrat svayā saṃjñayā niṣpādyābhyavahāravārayugalaṃ niṣkampasaṃpattikam / saṃpūrṇaṃ vidadhe gabhīramudaraṃ raṅgeśituḥ śārṅgiṇo yasyābhūd bhuvanaiś caturdaśabhirapyāpūraṇaṃ durlabham // MSS_5756 icchec ced vipulāṃ maitrīṃ trīṇi tatra na kārayet / vāgvādamarthasaṃbandhaṃ tatpatnīparibhāṣaṇam // MSS_5757 icchet paramanusartuṃ pratimāsaṃdarśanena viśadaruciḥ / anavāpya yenayogaṃ bhavato hṛdayeparaṃ nidhīyeta // MSS_5758 icched yas tu sukhaṃ nivastumavanau gacchet sa rājñaḥ sabhāṃ kalyāṇīṃ girameva saṃsadi vadet kāryaṃ vidadhyāt kṛtī / akleśād dhanamarjayedadhipaterāvarjayed vallabhān kurvītopakṛtiṃ janasya janayet kasyāpi nāpakriyām // MSS_5759 ijyācāradamāhiṃsādānasvādhyāyakarmaṇām / ayaṃ tu paramo dharmo yad yogenātmadarśanam // MSS_5760 ijyādhyayanadānāni tapaḥ satyaṃ dhṛtiḥ kṣamā / alobha iti mārgo'yaṃ dharmasyāṣṭavidhaḥ smṛtaḥ // MSS_5761 tatra pūrvaś caturvargo dambhārthamapi sevyate / uttaras tu caturvargo mahātmanyeva tiṣṭhati // MSS_5762 iḍayā saṃcaran vāyuḥ saumye kārye śubhaḥ smṛtaḥ / piṅgalāyāṃ tathā dīpte dvayoḥ kvāpi na śobhanaḥ // MSS_5763 iḍā ca piṅgalā caiva suṣumṇā ca sarasvatī / gāndhārī hastijihvā ca pūṣā caiva nigadyate // MSS_5764 alambuṣā kuhūścaiva śaṅkhinī daśamī matā / etāḥ prāṇavahā jñeyāḥ pradhānā daśa nāḍikāḥ // MSS_5765 iḍā nāsāpuṭe vāme piṅgalā dakṣiṇe bhavet / suṣumṇā tālu bhittvaiva brahmadvāraṃ pravartitā // MSS_5766 iḍāyāṃ yadi bhūmyambutattve pravahatas tadā / sthirasaumyādikāryāṇām ārambhaḥ siddhikṛd bhavet // MSS_5767 iḍā somasya nāḍī syāt piṅgalā sūryanāḍikā / iḍā saumyā bhavet vāmā piṅgalogrā ca dakṣiṇā // MSS_5768 itaḥ kākānīkaṃ pratibhayamitaḥ kauśikarutād ito gṛdhravyūhaḥ kulamidamitaḥ kaṅkavayasām / śmaśānāvasthe'sminnakhilaguṇavandhye hatamarāv api dvitrāḥ kecin na khalu kalavācaḥ śakunayaḥ // MSS_5769 itaḥ kekī nādais tudati śatakoṭipratibhaṭair itaḥ kāmaḥ kāmaṃ kaṭhinatarabāṇaiḥ praharati / ito garjatyuccairjaladharagaṇo bhīmaninadair vinā nāthaṃ jāne na sakhi bhavitā kiṃ nanu mama // MSS_5770 itaḥ krodho gṛdhraḥ prakaṭayati pakṣaṃ nijamitaḥ sṛgālī tṛṣṇeyaṃ vivṛtavadanā dhāvati puraḥ / itaḥ krūraḥ kāmo vicarati piśācaś ciramaho śmaśānaṃ saṃsāraḥ ka iha patitaḥ sthāsyati sukham // MSS_5771 itaḥ parānarbhakahāryaśastrān vaidarbhi paśyānumatā mayāsi / evaṃvidhenāhavaceṣṭitena tvaṃ prārthyase hastagatā mamaibhiḥ // MSS_5772 itaḥ paurastyāyāṃ kakubhi vivṛṇoti kramadalat- tamisrāmarmāṇaṃ kiraṇakaṇikāmambaramaṇiḥ / ito niṣkrāmantī navaratiguroḥ proñchati vadhūḥ svakastūrīpatrāṅkuramakarikāmudritamuraḥ // MSS_5773 itaḥ pratyādeśāt svajanamanugantuṃ vyavasitā muhus tiṣṭhetyuccairvadati guruśiṣye gurusame / punardṛṣṭiṃ bāṣpaprasarakaluṣāmarpitavatī mayi krūre yat tat saviṣamiva śalyaṃ dahati mām // MSS_5774 itaḥ prāleyāṃśuḥ pralayamakarot kairavakula- klamacchedotsekaiḥ kiraṇanikaraireṣa tamasām / ito'pyājñāvajñāṃ sakhi na sahate duḥsahatara- pratāpaḥ pañceṣus tadiha śaraṇaṃ sāhasarasaḥ // MSS_5775 itaḥ śuklā candradyutibhiriha raktāruṇakarais tamisrairapyantaḥskhalitagatibhirmecakaruciḥ / prabhātaśrīreṣā vilasati purasthā sukṛtināṃ mimaṅkṣūṇāṃ jahnudyumaṇividhijāsaṃgama iva // MSS_5776 itaḥ śociḥ prācyāṃ diśi diśati bhānoraruṇatām ito bhṛṅgaḥ kūjannabhikamalinīṃ proccalati ca / ito niryāntyuccairvihitasurataklāntiśithila- skhalatpādanyāsakṣaṇaraṇitamañjīramabalāḥ // MSS_5777 itaḥ sa daityaḥ prāptaśrīr neta evārhati kṣayam / viṣavṛkṣo'pi saṃvardhya svayaṃ chettumasāṃpratam // MSS_5778 itaḥ svapiti keśavaḥ kulamitas tadīyadviṣām itaś ca śaraṇārthinaḥ śikharipatriṇaḥ śerate / ito'pi vaḍavānalaḥ saha samastasaṃvartakair aho vitatamūrjitaṃ bharasahaṃ ca sindhorvapuḥ // MSS_5779 itaradeva bahirmukhamucyate hṛdi tu yat sphuratītaradeva tat/ caritametadadhīravitārakaṃ dhuri payaḥpratibimbamivāsatām // MSS_5780 itarapāpaphalāni yathecchayā vitara tāni sahe caturānana / arasikeṣu kavitvanivedanaṃ śirasi mā likha mā likha mā likha // MSS_5781 itarabhajanaghanarasataḥ phalaniṣpattirnavā bhavediti na / muktāḥ paraṃ tu loke svātighanarasaṃ vinā na jāyeran // MSS_5782 itarāṇyapi rakṣāṃsi peturvānarakoṭiṣu / rajāṃsi samarotthāni tacchoṇitanadīṣviva // MSS_5783 itarāścārthamicchanti rūpamicchanti dārikāḥ / jñātayaḥ kulamicchanti svargamicchanti tāpasāḥ // MSS_5784 itaretarayantritoruyugmaṃ kaṭhinorustanapīḍitābhirāmam / bhujamūlaśayānugaṇḍamūlaṃ mithunaṃ syūtamivābhavan niśāyām // MSS_5785 itaropāyaduḥsādhye caṇḍadaṇḍo mahīpatiḥ / aduṣṭāyatyasau nīter aśnāti vipulaṃ phalam // MSS_5786 itaścañcaccūtacyutamadhucayā vānti caturāḥ samīrāḥ saṃtoṣaṃ diśi diśi diśanto madhulihām / niśānte kāntānāṃ smarasamarakeliśramamuṣo vijṛmbhante jṛmbhākalitakamalāmodasuhṛdaḥ // MSS_5787 itaścandraḥ sāndraḥ smaramayavayaḥsaṃdhimadhuraḥ sphuranmugdhākelismitamiva mayūkhaiḥ sukhayati / cakorāṇāṃ cakraṃ kumudasamudāyo'pi ca śaran- niśārambhe'muṣmin samasamayamantarvikasati // MSS_5788 itaścetaścādbhirvighaṭitataṭaḥ seturudare dharitrī durlaṅghyā bahulahimapaṅko girirayam / idānīṃ nirvṛtte karituraganīrājanavidhau na jāne yātāras tava ca ripavaḥ kena ca pathā // MSS_5789 itastataś caṅkramaṇo rajobhiḥ krīḍanmanomattamataṅgajo'yam / yaḥ sarvadā pippalabhogatuṣṭas tacchāntaye tvaṃ harimāśrayasva // MSS_5790 itastato bhaṣan bhūri na patet piśunaḥ śunaḥ / avadātatayā kiṃ ca na bhedo haṃsataḥ sataḥ // MSS_5791 itastato vātavidhūticañcalair nīrandhritāśāgaganairdhvajāṃśukaiḥ / lakṣaiḥ kvaṇatkāñcanakiṅkiṇīkulair amajji dhūlījaladhau nabhogate // MSS_5792 itastato vānti viśiṣya yasyāṃ vātāḥ śakṛdveśmavihāravisrāḥ / sā varṇyate rauravarājadhānī kena pratolī manasāpyagamyā // MSS_5793 itastato'smin vilasanti meroḥ samānavapre maṇisānurāgāḥ / striyaśca patyau surasundarībhiḥ samā navapremaṇi sānurāgāḥ // MSS_5794 itastāvan netre valaya malayādre nidhirapām apārastvatpādapraṇayaparatantro nivasati / athātmānaṃ kiṃ na smarasi kulaśailaṃ kimayaśaḥ- patākā sarpaughaiḥ pratiśikhariśākhāsu vahasi // MSS_5795 itas trasadvidrutabhūbhṛdujjhitā priyātha dṛṣṭā vanamānavījanaiḥ / śaśaṃsa pṛṣṭādbhutamātmadeśajaṃ śaśitviṣaḥ śītalaśīlatāṃ kila // MSS_5796 iti kṛtavacanāyāḥ kaścidabhyetya bibhyad galitanayanavāreryāti pādāvanāmam / karuṇamapi samarthaṃ mānināṃ mānabhede ruditamuditamastraṃ yoṣitāṃ vigraheṣu // MSS_5797 iti kṣitīśo navatiṃ navādhikāṃ mahākratūnāṃ mahanīyaśāsanaḥ / samārurukṣurdivamāyuṣaḥ kṣaye tatāna sopānaparaṃparāmiva // MSS_5798 iti gadantamanantaramaṅganā bhujayugonnamanoccatarastanī / praṇayinaṃ rabhasādudaraśriyā valibhayālibhayādiva sasvaje // MSS_5799 iti gaditavatī ruṣā jaghāna sphuritamanoramapakṣmakeśareṇa / śravaṇaniyamitena kāntamanyā samamasitāmburuheṇa cakṣuṣā ca // MSS_5800 iti gantumicchumabhidhāya puraḥ kṣaṇadṛṣṭipātavikasadvadanām / svakarāvalambanavimuktagalat- kalakāñci kāṃcidaruṇat taruṇaḥ // MSS_5801 iti guhyatamaṃ śāstram idamuktaṃ mayānagha / etad buddhvā buddhimān syāt kṛtakṛtyaśca bhārata // MSS_5802 iti jagati na rakṣituṃ samarthaḥ kvacidapi kaścidapi prasahya nārīm / avati tu satataṃ viśuddha ekaḥ kulayuvatīṃ nijasattvapāśabandhaḥ // MSS_5803 evaṃ cerṣyā nāma duḥkhaikahetur moghaḥ puṃsāṃ dveṣadāyī pareṣām / yo'yaṃ mā bhūd rakṣaṇāyāṅganānām atyautsukyaṃ pratyutāsāṃ tanoti // MSS_5804 iti tattvadhiyaḥ paricintya budhāḥ sakalasya janasya vinaśvaratām / na manāgapi cetasi saṃdadhate śucamaṅgayaśaḥsukhanāśakarām // MSS_5805 iti deva bhavatyudārasattvo dṛḍhabhaktaśca vilāsinījano'pi / avarodhasamo mahīpatīnāṃ kimutānyaḥ kulajaḥ purandhrilokaḥ // MSS_5806 iti deva sadaiva hāsyabhāvaṃ paribhāve ca janasya nindyatāṃ ca / vipadāspadatāṃ ca yānti mūḍhā iha santas tu bhavanti pūjanīyāḥ // MSS_5807 iti dvikṛtvaḥ śucimṛṣṭabhojināṃ dināni teṣāṃ katicin mudā yayuḥ / dviraṣṭasaṃvatsaravārasundarī- parīṣṭibhis tuṣṭimupeyuṣāṃ niśi // MSS_5808 iti dharmatarormūlam aśuddhaṃ yasya mānasam / śuddhaṃ yasya ca tadrūpaṃ phalaṃ tasya na saṃśayaḥ // MSS_5809 iti nikhilamudāramarthasārtha- praṇihitamekamiheva khaḍgaśāstre / giriśamatamidaṃ niṣevya cakre kṣitipatimantrisamūhacakravartī // MSS_5810 iti netrādivikārair vaśamupanītaṃ pralīnadhairyāṅgam / māragrahābhibhūtaṃ parimṛṣṭaprāṅnirākṛtismaraṇam // MSS_5811 prādurbhūtariraṃsaṃ kṣaṇe kṣaṇe jaghanadeśagatadṛṣṭim / pakvāmramiva vimokṣyasi pūrvavadācūṣya niḥśeṣam // MSS_5812 iti pathi viniveśitātmano ripurapi gacchati sādhu mitratām / tadavanipatimatsarādṛte vinayaguṇena jagad vaśaṃ nayet // MSS_5813 iti parigaṇitārthaḥ śāstramārgānusārī niyamayati yatātmā yaḥ prajā daṇḍanītyā / apunarapagamāya prāptamārgapracārā sarita iva samudraṃ saṃpadastaṃ viśanti // MSS_5814 iti pariṇayamitthaṃ yānamekatra yāne daracakitakaṭākṣaprekṣaṇaṃ cānayos tatat / divi diviṣadadhīśāḥ kautukenāvalokya praṇidadhuriva gantuṃ nākamānandasāndrāḥ // MSS_5815 iti pūrvakarmaniyataṃ bhavitavyaṃ jagati yasya jantoryat / tadayatnena sa purataḥ patitaṃ prāpnotyasādhyamapi // MSS_5816 iti prakupitoragapramukhabhaṅgurāṃ sarvadā nidhāya nijacetasi prabaladuḥkhadāṃ saṃsṛtim / vimuñcata parigrahagrahamanārjavaṃ sajjanā yadīcchata sukhāmṛtaṃ rasitumastasarvāśubham // MSS_5817 iti pravīre subhage ca satyato vivekinīnāmapi deva yoṣitām / calaṃ mano dhāvati yatra kutracid viśuddhasattvā viralāḥ punaḥ striyaḥ // MSS_5818 iti priye pṛcchati mānavihvalā kathaṃcidantardhṛtabāṣpagadgadam / na kiṃcidityeva jagāda yad vadhūḥ kiyan na tenaiva tayāsya varṇitam // MSS_5819 iti bahubhirupāyaiḥ kuṭṭanī kāmukānāṃ kṛtasukṛtavihīnā vañcanāṃ sā kṛtaghnā (?) / vanabhuvi mṛgabandhaṃ hanta paśyanti nityaṃ tadapi hariṇaśāvāḥ kūṭapāśaṃ viśanti // MSS_5820 iti madamadanābhyāṃ rāgiṇaḥ spaṣṭarāgān anavaratarataśrīsaṅginas tānavekṣya / abhajata parivṛttiṃ sātha paryastahastā rajaniravanatendurlajjayādhomukhīva // MSS_5821 iti muṣitadhiyaḥ śriyā prayāntyā rabhasavaśādavicintya dagdhabhūpāḥ / balabharabahumānataḥ pataṅga- vratamupayānti parapratāpadīpe // MSS_5822 iti yasmādubhau lokau dhārayatyātmavān nṛpaḥ / prajānāṃ ca tataḥ samyag daṇḍaṃ daṇḍīva dhārayet // MSS_5823 iti ratisamayopadeśayuktyā ratagurudarśitayā puraṃdhrilokaḥ / nijaparaparabhāgavṛttimaujjhīt smaraparamādvayabhūmikānilīnaḥ // MSS_5824 iti rājaguṇānetān yathoktān yo'nutiṣṭhati / anubhūyeha bhadrāṇi pretya svarge mahīyate // MSS_5825 iti rājyakalatramitraputrān gṛhadhāmaṃ ca tṛṇāya manyamānaḥ / gurusattvarajastamaḥ kalaṅkāṃ prakṛtiṃ hātumagād vanaṃ narendraḥ // MSS_5826 iti vacanaṃ bhūmipateḥ śrutvā mantrī vihasya sāsūyaḥ / tamuvāca kasya rājan veśyācarite'sti viśvāsaḥ // MSS_5827 iti vadati sakhījane nimīlad- dviguṇitasāndratarākṣipakṣmamālā / apatadalibhayena bharturaṅkaṃ bhavati hi viklavatā guṇo'ṅganānām // MSS_5828 iti vadati sakhījane'nurāgād dayitatamāmaparaś ciraṃ pratīkṣya / tadanugamavaśādanāyatāni nyadhita mimāna ivāvanīṃ padāni // MSS_5829 iti viracitabandhā paddhatiryā mayeyaṃ sakalaguṇigaṇānāṃ prītaye sāstu nityam / vipulavimaladīvyatsatkalānāṃ nidhānaṃ taruṇataraṇiruddhā vidviṣatkauśikānām // MSS_5830 iti vismṛtānyakaraṇīyamātmanaḥ sacivāvalambitadhuraṃ dharādhipam / parivṛddharāgamanubandhasevayā mṛgayā jahāra catureva kāminī // MSS_5831 iti śāsati senānyāṃ gacchatas tānanekadhā / niṣidhya hasatā kiṃcit tasthe tatrāndhakāriṇā // MSS_5832 iti saṃsāraduḥkhārkatāpatāpitacetasām / vimuktipādapacchāyām ṛte kutra sukham nṛṇām // MSS_5833 iti saśarīrayā kṣaṇamiva kṣaṇadāḥ kṣapayan saha viśarīrayā dayitayā virasān divasān / dinarajanīvihāraviparītamahaṃ caritai rathacaraṇāhvayasya caritāni viḍambitavān // MSS_5834 iti striyo devi mahākulodgatāḥ viśuddhadhīraiś caritairupāsate / sadaiva bhartāramananyamānasāḥ patiḥ satīnāṃ paramaṃ hi daivatabh // MSS_5835 iti sphuṭaṃ tadvacasastayādarāt suraspṛhāropaviḍambanādapi / karāṅkasuptaikakapolakarṇayā śrutaṃ ca tadbhāṣitamaśrutaṃ ca tat // MSS_5836 iti smaraḥ śīghramatiś cakāra taṃ vadhūṃ ca romāñcabhareṇa karkaśau / skhaliṣyati snigdhatanuḥ priyādiyaṃ mradīyasī pīḍanabhīrudoryugāt // MSS_5837 iti sma rājā nayavartmanā vrajan samudyamī maṇḍalaśuddhimācaret / virājate sādhu viśuddhamaṇḍalaḥ śaracchaśīva pratirañjayan prajāḥ // MSS_5838 iti sma rājā vinayaṃ nayānvito niṣevamāṇo naradevasevitam / padaṃ samākrāmati bhāsvaraṃ śriyaḥ śiro mahāratnagirerivonnatam // MSS_5839 itihāsapurāṇāni śṛṇuyāt tadanantaram / bhuktavān viharec caiva strībhirantaḥpure saha // ītihāsapurāṇābhyāṃ vedaṃ samupabṛṃhayet / bibhetyalpaśrutād vedo māmayaṃ pracariṣyati // MSS_5840 itihāsottamādasmāj jāyante kavibuddhayaḥ / pañcabhya iva bhūtebhyo lokasaṃvidhayas trayaḥ // MSS_5841 itīrayitvā viratāṃ sa tāṃ punar girānujagrāhatarāṃ narādhipaḥ / virutya viśrāntavatīṃ tapātyaye ghanāghanaś cātakamaṇḍalīmiva // MSS_5842 itīṣṭamapyaniṣṭāya jāyate'vidhinā kṛtam / tasmān na vidhimutsṛjya prājñaḥ kurvīta kiṃcana / aprekṣāpūrvakārī ca nindyate'vadyakṛt kṣaṇāt // MSS_5843 ito gaṅgābhaṅgā ghaṭitataṭabhaṅgā punarito davajvālā jvālājvalitatarumālā vanabhuvaḥ / saraṃhaḥ siṃho'gre dhvanati mama haṃho na hi gatir vinā daivaṃ daivaṃ hariṇaśiśurevaṃ pralapati // MSS_5844 ito dāvajvālaḥ sthalabhuva ito jālajaṭilā ito vyādho dhāvatyayamanupadaṃ vakritadhanuḥ / ito'pyagre tiṣṭhatyayamajagaro vistṛtamukhaḥ kva yāyāt kiṃ kuryān mṛgaśiśurayaṃ daivavaśagaḥ // MSS_5845 ito na kiṃcit parato na kiṃcid yato yato yāmi tato na kiṃcit / vicāryamāṇaṃ hi jagan na kiṃcit svātmāvabodhādadhikaṃ na kiṃcit // MSS_5846 ito bhraṣṭas tato bhraṣṭaḥ paramekāntiveṣabhāk / na samsārasukhaṃ tasya naiva muktisukhaṃ bhavet // MSS_5847 ito mṛtyurito vyādhir ito vipadito jarā / caturaṅgā tulyabalā hanti lokamanityatā // MSS_5848 ito vidyutpuñjasphuritamasakṛd bhāvayatu mām itaḥ kekānekā haratu hṛdayaṃ nirdayamidam / itaḥ kāmo vāmaḥ praharatu muhuḥ puṅkhitaśaro gatāsi tvaṃ dūre capalanayane preyasi yataḥ // MSS_5849 ito vidyudvallīvilasitamitaḥ ketakataru- sphuradgandhaḥ prodyajjaladaninadasphūrjitamitaḥ / itaḥ kekikrīḍākalakalaravaḥ pakṣmaladṛśāṃ kathaṃ yāsyantyete virahadivasāḥ saṃbhṛtarasāḥ // MSS_5850 ito vipinapaṅktayas tilakitā rasālāṅkurair marunmalayabhūritaḥ kalamitaḥ pikīnāṃ rutam / itaśca navacampakaiḥ surabhitāḥ samantād diśas tadadya mayi tāṃ vinā bhajatu ghasmaratvaṃ smaraḥ // MSS_5851 ito hāsyataraṃ loke kiṃcidanyan na vidyate / yat tu durjana ityāha sajjanaṃ durjanaḥ svayam // MSS_5852 itthaṃ kavikuṭumbasya vacāṃsi vicinoti yaḥ / aniddhavacanasyāpi tasya vaśyā sarasvatī // MSS_5853 itthaṃ kelitatīrvihṛtya yamunākūle samaṃ rādhayā tadromāvalimauktikāvaliyuge veṇībhramaṃ bibhrati / tatrāhlādikucaprayāgaphalayorlipsāvatorhastayor vyāpārāḥ puruṣottamasya dadatu sphītaṃ mudāṃ saṃpadam // MSS_5854 itthaṃ kriyāsu nivasantyapi yāsu tāsu puṃsāṃ śriyaḥ prabalasattvabahiṣkṛtāsu / evaṃ ca sāhasadhaneṣvatha buddhimatsu saṃtuṣya dānaniratāḥ kṣitipā bhavanti // MSS_5855 ityaihikena ca purā vihitena cāpi svenaiva karmavibhavena śubhāśubhena / śaśvad bhavet tadanurūpavicitrabhogaḥ sarvo hi nāma sasurāsura eṣa sargaḥ // MSS_5856 itthaṃ copārjito yatnād guṇo'pi vidhure vidhau / saṃpattaye na na paraṃ jāyate tu vipattaye // MSS_5857 mūle hyavikṛte sadā sikte prajñānavāriṇā / nayālavālaḥ phalati prāyaḥ pauruṣapādapaḥ // MSS_5858 itthaṃ talpatalādhirohaṇamiyaṃ parṇārpaṇaprakriyā śayyāyā vacanakramasya dayitasyaivaṃvidhārādhanā / evaṃ keligṛhopadehali balādānīyamānā muhuś cāṭūktiprakaraiś ciraṃ navavadhūrālībhiradhyāpyate // itthaṃ tena nirīkṣitaṃ na ca mayāpyevaṃ samālokitas tenoktaṃ subhagena tatra na mayā dattaṃ vaco mandayā / tatsatyaṃ kathayāli kiṃ sa subhagaḥ kupyen na mahyaṃ gata ityuktvā sudṛśā kayāpi valitagrīvaṃ dṛśau sphārite // MSS_5859 itthaṃ duravadhāryaiva strīcittasya gatiḥ kila / anyāsaktiṃ ca kurvanti mriyante ca patiṃ vinā // MSS_5860 itthaṃ dharmārjitā lakṣmīr āsaṃtatyanapāyinī / itarā tu jalāpātatuṣārakaṇanaśvarī // MSS_5861 ato yateta dharmeṇa dhanamarjayituṃ pumān / rājā tu sutarāṃ yena mūlaṃ rājyatarordhanam // MSS_5862 itthaṃ vṛḍhataravāmita- manasāṃ puṃsāmasāṃprataṃ purataḥ / veśavilāsavatīnām aśarīraśaravyathākathanam // MSS_5863 itthaṃ nārīrghaṭayitumalaṃ kāmibhiḥ kāmamāsan prāleyāṃśoḥ sapadi rucayaḥ śāntamānāntarāyāḥ / ācāryatvaṃ ratiṣu vilasanmanmamathaśrīvilāsā hrīpratyūhapraśamakuśalāḥ śīdhavaś cakrurāsām // MSS_5864 itthaṃ paśupatipeśala- pāśakalīlāprayuktavakrokteḥ / harṣavaśataralatārakam ānanamavyād bhavānyā vaḥ // MSS_5865 itthaṃ prajñaiva nāmeha pradhānaṃ lokavartanam / jīvatyarthadaridro'pi dhīdaridro na jīvati // MSS_5866 itthaṃ phalati śuddhena siktaṃ saṃkalpavāriṇā / puṇyabījamapi svalpaṃ puṃsāṃ kṛṣikṛtāmiva // MSS_5867 tadeva dūṣitaṃ devi duṣṭasaṃkalpapāthasā / phalatyaniṣṭam ... ... ... ... // MSS_5868 itthaṃ madhūtthaṃ rasamudgirantī tadoṣṭhabandūkadhanurvisṛṣṭā / karṇāt prasūnāśugapañcabāṇī vāṇīmiṣeṇāsya mano viveśa // MSS_5869 itthaṃ yuktimupāyānāṃ kurvāṇasya catuṣṭayīm / vrajatīnduprabhāgauraṃ parairakṣayyatāṃ yaśaḥ // MSS_5870 itthaṃ vihṛtya vanitābhirudasyamānaṃ pīnastanorujaghanasthalaśālinībhiḥ / utsarpitormicayalaṅghitatīradeśam autsukyanunnamiva vāri puraḥ pratasthe // MSS_5871 itthaṃ sabhāpatirbhūtvā yaḥ kāvyāni parīkṣate / yaśas tasya jagadvyāpi sa sukhī tatra tatra ca // MSS_5872 itthaṃ samutthavirahānalatīvratāpa- saṃtāpitāṅga karipuṅgava muñca śokam / dhātrā svahastalikhitāni lalāṭapaṭṭe ko vākṣarāṇi parimārjayituṃ samarthaḥ // MSS_5873 itthaṃ subuddhiralpena deva yatnena bodhyate / na kṛcchreṇāpi mahatā nirvicāramatiḥ punaḥ // MSS_5874 itthaṃ svadurnayavipākavaśena divyāḥ śāpacyutā hyavataranti manuṣyaloke / bhuktvā phalaṃ taducitaṃ ca nijāṃ gatiṃ te pūrvārjitena sukṛtena punaḥ prayānti // MSS_5875 itthamārādhyamāno'pi kliśnāti bhuvanatrayam / śāmyet pratyapakāreṇa nopakāreṇa durjanaḥ // MSS_5876 ityaguhyaṃ nigūhante guhyaṃ prakaṭayanti ca / maurkhyābhimānenādātuṃ mūrkhāḥ pratyayamātmani // MSS_5877 ityaṅgaiḥ saṃyutaḥ sarvair dehino bālakākṛtiḥ / māturāhārarasato dehe garbho'bhivardhate // MSS_5878 ityajñānatamaśchannāḥ svadoṣonmārgagāminaḥ / apuraskṛtasacchāstradīpā bhraśyanti niścitam // MSS_5879 ityanarthāya śabdaikaparo tātparyavij jaḍaḥ / ... ... ... ... ... ... // MSS_5880 ityanudvegaśīlā ye bhavyā dhairyāvalambanāḥ / dūrabhraṣṭāmapi nijāṃ bhūmiṃ saṃprāpnuvanti te // MSS_5881 ityanyadupacāreṇa mitramanyat tu satyataḥ / tulye'pi snigdhatāyoge tailaṃ tailaṃ ghṛtaṃ ghṛtam // MSS_5882 ityanyaraktacittā strībhujaṅgī hantyasaṃśayam / ... ... ... ... ... ... // MSS_5883 ityabuddhidhanādhānanidhānairvividhodayaiḥ / kūṭapaṇyairasāmānyais tāruṇyamativāhyate // MSS_5884 ityarthalobhān mithyaiva vijñānakhyāpanecchavaḥ / mūrkhāḥ putramapi ghnanti na rajyet teṣu buddhimān // MSS_5885 ityākhyāte pavanatanayaṃ maithilīvonmukhī sā tvāmutkaṇṭhocchvasitahṛdayā vīkṣya saṃbhāvya caiva / śroṣyatyasmāt paramavahitā saumya sīmantinīnāṃ kāntodantaḥ suhṛdupanataḥ saṃgamāt kiṃcidūnaḥ // MSS_5886 ityādiguṇasaṃpanne lokayātrāvidi sthire / nirvṛtaḥ pitarīvāste yatra lokaḥ sa pārthivaḥ // MSS_5887 ityādi dūṣyān saṃdūṣya prajānāmabhivṛddhaye / vinayañ śriyamutkarṣaṃ rājā śalyaṃ samuddharet // MSS_5888 ityuktavatyā yadalopi lajjā sānaucitī cetasi naś cakāstu / smaras tu sākṣī tadadoṣatāyām unmādya yas tattadavīvadat tām // MSS_5889 ityudgate śaśini peśalakāntadūtī- saṃlāpasaṃcalitalocanamānasābhiḥ / agrāhi maṇḍanavidhirviparītabhūṣā- vinyāsahāsitasakhījanamaṅganābhiḥ // MSS_5890 ityetat tapaso devā mahābhāgyaṃ pracakṣate / sarvasyāsya prapaśyantas tapasaḥ puṇyamudbhavam // MSS_5891 ityetāḥ kuṭilatarāḥ krūrācārā gatatrapāś capalāḥ / yo nāma vetti rāmāḥ sa strībhirṇaiva vañcyate matimān // MSS_5892 ityevaṃ bahuhṛdayā bahujihvā bahukarāś ca bahumāyāḥ / tattvena satyarahitāḥ ko jānāti sphuṭaṃ veśyāḥ // MSS_5893 ityevaṃ yoṣito rājan bhedasya vyasanasya ca / parābhavasya ca padaṃ sevetāśaṅkito'tha tāḥ // MSS_5894 idaṃ kavivarairnityam ākhyānamupajīvyate / udayaprepsubhirbhṛtyair abhijāta iveśvaraḥ // MSS_5895 idaṃ kiṃ te nyastaṃ valayini kare vaktrakamalaṃ na yuktaḥ kopo'yaṃ praṇayini nirāgasyapi jane / bruvāṇe mayyevaṃ śvasanaviṣamotkampitakucaṃ mṛgākṣyās tatkālaṃ nayanajalamevottaramabhūt // MSS_5896 idaṃ kilāvyājamanoharaṃ vapus tapaḥkṣamaṃ sādhayituṃ ya icchati / dhruvaṃ sa nīlotpalapatradhārayā samillatāṃ chettumṛṣirvyavasyati // MSS_5897 idaṃ kṛtamidaṃ kāryam idamanyat kṛtākṛtam / evamīhāsukhāsaktaṃ kṛtāntaḥ kurute vaśe // MSS_5898 idaṃ kṛṣṇaṃ kṛṣṇaṃ priyatama nanu śvetamatha kiṃ gamiṣyāmo yāmo bhavatu gamanenātha bhavatu / purā yenaivaṃ me ciramanusṛtā cittapadavī sa evānyo jātaḥ sakhi paricitāḥ kasya puruṣāḥ // MSS_5899 idaṃ ca tvāṃ sarvaparaṃ bravīmi puṇyaṃ padaṃ tāta mahāviśiṣṭam / na jātu kāmān na bhayān na lobhād dharmaṃ tyajej jīvitasyāpi hetoḥ // MSS_5900 idaṃ jñeyamidaṃ jñeyam iti yas tṛṣitaś caret / api kalpasahasreṣu naiva jñeyamavāpnuyāt // MSS_5901 idaṃ tat kālindītaṭamiha hi kaṃsāsurabhido yaśaḥ śṛṇvad vaktraṃ skhalitakavalaṃ gokulamabhūt / bhramād veṇukvāṇapraṇayamasṛṇottāramadhura- svarābhirgopībhirdiśi diśi samudgīrṇamaniśam // MSS_5902 idaṃ tat snehasarvasvaṃ samamāḍhyadaridrayoḥ / acandanamanauśīraṃ hṛdayasyānulepanam // MSS_5903 idaṃ tāvac citraṃ yadavanitale pārvaṇaśaśī kalaṅkādunmuktaḥ kimapi ca tadantarvilasati / pravālaṃ māṇikyaṃ kuvalayadalaṃ manmathadhanur manovīṇāvādadhvaniriti mahaccitramadharam // MSS_5904 idaṃ te kenoktaṃ kathaya kamalātaṅkavadane yadetasmin hemnaḥ kaṭakamiti dhatse khalu dhiyam / idaṃ tad duḥsādhākramaṇaparamāstraṃ smṛtibhuvā tava prītyā cakraṃ karakamalamūle vinihitam // MSS_5905 idaṃ tvihotpātayugaṃ prthivyāṃ mahābhayaṃ śākunikā vadanti / yad vāyaso maithunasaṃniviṣṭo dṛśyeta yad vā dhavalaḥ kadācit // MSS_5906 idaṃ dūrvākāṇḍadyutimuṣi kapole katipayaiḥ śramāmbhobhiḥ kīrṇaṃ sahajabakulāmodasubhagam / samākāṅkṣe tāmrādharamanumanuṣva priyatame manojñaṃ te pātuṃ mukhakamalamāghrātumathavā // MSS_5907 idaṃ nabhasi bhīṣaṇabhramadulūkakolāhale niśācaravilāsinīnivahadattanetrotsave / parisphurati nirbharapracurapaṅkamagnollasad- varāhakulamāṃsalaṃ prabalabandamandhaṃ tamaḥ // MSS_5908 idaṃ nāsīn na cotpannaṃ na cāsīn na bhaviṣyati / tat tad brahmaiva sadrūpam idamitthamavasthitam // MSS_5909 idaṃ nṛpaprārthibhirujjhito'rthibhir maṇipraroheṇa vivṛdhya rohaṇaḥ / kiyaddinairambaramāvariṣyate mudhā munirvindhyamarundha bhūdharam // MSS_5910 idaṃ paramasundaraṃ tanupuraṃ kuraṅgīdṛśāṃ nivārya khalu śaiśavaṃ svayamanena nītaṃ balāt / tadāgamanaśaṅkayā makaraketunā kiṃ kṛtaṃ payodharadharādharau trivalivāhinīdustarau // MSS_5911 idaṃ prakṛtyā viṣayairvaśīkṛtaṃ parasparastrīdhanalolupaṃ jagat / sanātane vartmani sādhusevite pratiṣṭhate daṇḍabhayopapīḍitam // MSS_5912 idaṃ prāyo loke na paricitapūrvaṃ nayanayor na yācñā yat puṃsaḥ suguṇaparimāṇaṃ laghayati / viśadbhirviśvātmā svavapuṣi baliprārthanakṛte trapālīnairaṅgairyadayamabhavad vāmanatanuḥ // MSS_5913 idaṃ maghonaḥ kuliśaṃ dhārāsaṃnihitānalam / smaraṇaṃ yasya daityastrīgarbhapātāya kalpate // MSS_5914 idaṃ madaṃ candramasaḥ samantād asmatsapatnasya hariṣyatīti / yasmin purandhrīvadanasyalakṣmīṃ nijāṃ vyadhuḥ prābhṛtamambujāni // MSS_5915 idaṃ yugasahasreṣu bhaviṣyadabhavad dinam / tadapyadyatvamāpannaṃ kā kathā maraṇāvadheḥ // MSS_5916 idaṃ labdhamidaṃ naṣṭam idaṃ lapsye manoratham / idaṃ cintayatāmeva jīrṇamāyuḥ śarīriṇām // MSS_5917 idaṃ vaktraṃ sākṣād virahitakalaṅkaḥ śaśadharaḥ sudhādhārādhāraś cirapariṇataṃ bimbamadharaḥ / ime netre rātriṃdivamadhikaśobhe kuvalaye tanurlāvaṇyānāṃ jaladhiravagāhe sukhataraḥ // MSS_5918 idaṃ viśvaṃ kuṭumbo na iti yeṣāṃ suniścayaḥ / te śāntāḥ paramodārāḥ keṣāṃ vandyā na sādhavaḥ // MSS_5919 idaṃ viśvaṃ pālyaṃ vidhivadabhiyuktena manasā priyāśoko jīvaṃ kusumamiva gharmo glapayati / svayaṃ kṛtvā tyāgaṃ vilapanavinodo'pyasulabhas tadadyāpyucchvāso bhavati nanu lābho hi ruditam // MSS_5920 idaṃ vyomasaromadhye bhāti candrasitotpalam / malino'ntargato yatra kalaṅko bhramarāyate // MSS_5921 idaṃ śarīraṃ puruṣasya mohajaṃ yathā pṛthag bhautikamīyate gṛham / yathaudakaiḥ pārthivataijasairjanaḥ kālena jāto vikṛto vinaśyati // MSS_5922 yathānalo dāruṣu bhinna īyate yathānilo dehagataḥ pṛthak sthitaḥ / yathā nabhaḥ sarvagataṃ na sajjate tathā pumān sarvaguṇāśrayaḥ paraḥ // MSS_5923 idaṃ śarīraṃ ślathasaṃdhi jarjaraṃ patatyavaśyaṃ pariṇāmadurvaham / kimauṣadhaṃ pṛcchasi mūḍha durmate nirāmayaṃ kṛṣṇarasāyanaṃ piba // MSS_5924 idaṃ śītaṃ pāthaḥ pibata pathikā muñcata manāk pathaḥ śrāntiṃ kāntāsmṛtijanitacintādviguṇitām / iti sphītāpāṅgaṃ mṛdumadhuravāgbhaṅgihasitaṃ prapāpālīmālā harati taruṇānāṃ pathi gatim // MSS_5925 idaṃ svajanadehajātanayamātṛbhāryāmayaṃ vicitramiha kenacid racitamindrajālaṃ nanu / kva kasya kathamatra ko bhavati tattvato dehinaḥ svakarmavaśavartinas tribhuvane nijo vā paraḥ // MSS_5926 idaṃ svastyayanaṃ śreṣṭham idaṃ buddhivivardhanam / idaṃ yaśasyaṃ satatam idaṃ niḥśreyasaṃ param // MSS_5927 idaṃ hi puṃsas tapasaḥ śrutasya vā sviṣṭasya sūktasya ca buddhadattayoḥ / avicyuto'rthaḥ kavibhirnirūpito yaduttamaślokaguṇānuvarṇanam // MSS_5928 idaṃ hi prāṇayaśasaṃ krayavikrayapattanam / svāmisatkāraśalyānām atraivoddharaṇī kriyā // MSS_5929 idaṃ hi māhātmyaviśeṣasūcakaṃ vadanti cihnaṃ mahatāṃ manīṣiṇaḥ / mano yadeṣāṃ sukhaduḥkhasaṃbhave prayāti no harṣaviṣādavaśyatām // MSS_5930 idaṃ hi vaidagdhyarahasyamuttamaṃ paṭhen na sūktiṃ kavimāninaḥ puraḥ / na kevalaṃ tāṃ na vibhāvayatyasau svakāvyabandhena vināśayatyapi // MSS_5931 idamananyaparāyaṇamanyathā hṛdayasaṃnihite hṛdayaṃ mama / yadi samarthayase madirekṣaṇe madanabāṇahato'smi hataḥ punaḥ // MSS_5932 idamanucitamakramaś ca puṃsāṃ yadiha jarasyapi mānmatho vikāraḥ / yadapi ca na kṛtaṃ nitambinīnāṃ stanapatanāvadhi jīvitaṃ rataṃ vā // MSS_5933 idamanuditahotuḥ ko'pi homāvasāna- jvaladanalamavādīt kuṇḍamākhaṇḍalasya / maṇighaṭamabhiṣeke prātarasyocureke kalitakiraṇatoyaṃ maṇḍalaṃ caṇḍabhāsaḥ // MSS_5934 idamantaramupakṛtaye prakṛticalā yāvadarthisaṃpadiyam / vipadi niyatodayāyāṃ punarupakartuṃ kuto'vasaraḥ // MSS_5935 idamandhaṃ tamaḥ kṛtsnaṃ jāyeta bhuvanatrayam / yadi śabdāhvayaṃ jyotir ā saṃsārān na dīpyate // MSS_5936 idamanyac ca devarṣe rahasyaṃ sarvayoṣitām / dṛṣṭvaiva puruṣaṃ hṛdyaṃ yoniḥ praklidyate striyāḥ // MSS_5937 idamapaṭu kapāṭaṃ jarjaraḥ pañjaro'yaṃ viramati na gṛhe'smin krūramārjārayātrā / śuka mukulitajihvaṃ sthīyatāṃ kiṃ vacobhis tava vacanavinode nādaraḥ pāmarāṇām // MSS_5938 idamaparamadbhutatamaṃ yuvatisahasrairvilupyamānasya / vṛddhirbhavati na hānir yat tava saubhāgyakoṣasya // MSS_5939 idamapāsya virāgi parāgiṇīr alikadambakamamburuhāṃ tatīḥ / stanabhareṇa jitastabakānaman- navalate valate'bhimukhaṃ tava // MSS_5940 idamapratimaṃ paśya saraḥ sarasijairvṛtam / sakhe mā jalpa nārīṇāṃ nayanāni dahanti mām // MSS_5941 idamamṛtamameyaṃ seyamānandasindhur madhumadhuramapīdaṃ kiṃcidantardhunoti / yadayamudayalīlīlālasānāṃ vadhūnāṃ rativinimayabhājāṃ kelibhiryāti kālaḥ // MSS_5942 idamamlānamānāyā lagnaṃ stanataṭe tava / chādyatāmuttarīyeṇa navaṃ nakhapadaṃ sakhi // MSS_5943 idamayuktamaho mahadeva yad varatanoḥ smarayatyanilo'nyadā / smṛtasayauvanasoṣmapayodharān satuhinas tu hinastu viyoginaḥ // MSS_5944 idamaśiśirairantastāpād vivarṇamaṇīkṛtaṃ niśi niśi bhujanyastāpāṅgaprasāribhiraśrubhiḥ / anabhilulitajyāghātāṅkaṃ muhurmaṇibandhanāt kanakavalayaṃ srastaṃ srastaṃ mayā pratisāryate // MSS_5945 idamasulabhavastuprārthanādurnivāraṃ prathamamapi mano me pañcabāṇaḥ kṣiṇoti / kimuta malayavātonmūlitāpāṇḍupatrair upavanasahakārairdarśiteṣvaṅkureṣu // MSS_5946 idamaskhalitaṃ dhāraya vāraya paruṣākṣarā vācaḥ / ekaḥ sakalajanānāṃ jagati ripuḥ paruṣavāk puruṣaḥ // MSS_5947 idamahaṃ karuṇāmṛtasāgaraṃ śaśikiśoraśiromaṇimarthaye / vrajatu janmani janmani me vapur bhavadupāsanasādhanatāmiti // MSS_5948 idamābhāti gagane bhindānaṃ saṃtataṃ tamaḥ / amandanayanānandakaraṃ maṇḍalamaindavam // MSS_5949 idamidamiti bhūruhāṃ prasūnair muhuratilobhayatā puraḥpuro'nyā / anurahasamanāyi nāyakena tvarayati rantumaho janaṃ manobhūḥ // MSS_5950 idamidamiti samyak karmaṇā yojanīyaṃ niyatamiti vicintya prāpayedīhamānaḥ / sunayapihitarandhraḥ prākṛto yasya vargaḥ kṣitipatirupabhuṅkte sa trivargaṃ cirāya // MSS_5951 idamucchvasitālakaṃ mukhaṃ tava viśrāntakathaṃ dunoti mām / niśi suptamivaikapaṅkajaṃ viratābhyantaraṣaṭpadasvanam // MSS_5952 idamuddiśya vayasyāḥ svasamīhitadaivataṃ namata / yamunaiva jānudaghnī bhavatu na vā nāviko'stvaparaḥ // MSS_5953 idamupahitasūkṣmagranthinā skandhadeśe stanayugapariṇāhācchādinā valkalena / vapurabhinavamasyāḥ puṣyati svāṃ na śobhāṃ kusumamiva pinaddhaṃ pāṇdupatrodareṇa // MSS_5954 idamubhayabhittisaṃtata- hāraguṇāntargataikakucamukulam / guṭikādhanuriva bālā- vapuḥ smaraḥ śrayati kututena // MSS_5955 idametat kariṣyāmi tata etad bhaviṣyati / saṃkalpaḥ kriyate yo'yaṃ na taṃ mṛtyuḥ pratīkṣate // MSS_5956 idameva kalerasya madavisphūrjitaṃ mahat / yan me manorathāvāptiḥ na rāmabhajanādapi // MSS_5957 idameva narendrāṇāṃ svargadvāramanargalam / yadātmanaḥ pratijñā ca prajā ca paripālyate // MSS_5958 idameva paraṃ maurkhyam upāyaistribhirujjhitam / parākramante yuddheṣu samamevobhaye bhaṭāḥ // MSS_5959 idameva mahad dhairyaṃ dhīrāṇāṃ sutapasvinām / vighnavantyapi saṃprāpya yad vighnairna vihanyate // MSS_5960 idameva hi janmaphalaṃ jīvitaphalametadeva yat puṃsām / laṭahanitambavatījana- saṃbhogasukhena yāti tāruṇyam // MSS_5961 idameva hi nirṇītaṃ paiśunyād duḥkhasaṃgamaḥ / anyārthaṃ khanato gartaṃ kūpe pātaḥ suniścitaḥ // MSS_5962 idameva hi pāṇḍityaṃ cāturyamidameva hi / idameva subuddhitvam āyādalpataro vyayaḥ // MSS_5963 idameva hi pāṇḍityam iyameva kulīnatā / ayameva paro dharma āyādalpataro vyayaḥ // MSS_5964 idānīṃ tīvrābhirdahana iva bhābhiḥ parigato mamāścaryaṃ sūryaḥ kimu sakhi rajanyāmudayate / ayaṃ mugdhe candraḥ kimiti mayi tāpaṃ prakaṭayaty anāthānāṃ bāle kimiha viparītaṃ na bhavati // MSS_5965 idānīṃ tu mayā jñātaṃ tyāgān nāsti paraṃ sukham / nāsti vidyāsamaṃ cakṣur nāsti cakṣuḥsamaṃ balam // MSS_5966 idānīṃ plakṣāṇāṃ jaṭharadalaviśleṣacaturaḥ śikhānāmābandhaḥ sphurati śukacañcūpuṭanibhaḥ / tataḥ strīṇāṃ hanta kṣamamadharakāntiṃ kalayituṃ samantān niryāti sphuṭasubhagarāgaṃ kisalayam // MSS_5967 idānīṃ vaṃśīnāṃ śabaramithunocchṛṅkhalarahaḥ- kriyāsakhyenālaṃ girivanasaridgrāmasuhṛdām / sphurallomaśyāmacchagalaśiśukarṇapratisama- cchadāgrābhis tvagbhirvalayitakarīrās taṭabhuvaḥ // MSS_5968 idānīṃ santu kāvyāni bahūni jagatītale / yadādarśamayaṃ kāvyam ādyaṃ tat tu tadeva hā // MSS_5969 idānīmaṅgamakṣāli racitaṃ cānulepanam / idānīmeva te kṛṣṇa dhūlīdhūsaritaṃ vapuḥ // MSS_5970 idānīmarghanti prathamakalamacchedamuditā navāgrānnasthālīparimalamuco hālikagṛhāḥ / udañcaddorvallīraṇitavalayābhiryuvatibhir gṛhītaprotkṣiptabhramitamasṛṇodgīrṇamuśalāḥ // MSS_5971 inaḥ sa eva sevyo yaḥ svālokena sudhāmucā / dvijendramaṇḍalaṃ kṣīṇaṃ samagrayati saṃpadā // MSS_5972 indindirairnirbharagarbhamīṣad- unmeṣavaccampakapuṣpamāsīt / hiraṇmayaṃ śāsanalekhahetoḥ sajjaṃ maṣībhāṇḍamiva smarasya // MSS_5973 indindiro marande vimukho yadi kiṃ nu madhuni māhātmyam / rasiko vāñchati no cet rāgādharabimbamasya ko bhūmā (?) // MSS_5974 indīvaraṃ locanayos tulāyai nirmāya yatnena vidhiḥ kadācit / atulyatāṃ vīkṣya tato rajāṃsi nikṣipya cikṣepa sa paṅkamadhye // MSS_5975 indīvaradalaśyāmam indirānandakandalam / vandārujanamandāraṃ vande'haṃ yadunandanam // MSS_5976 indīvaraśyāmatanurnṛpo'sau tvaṃ rocanāgauraśarīrayaṣṭiḥ / anyonyaśobhāparivṛddhaye vāṃ yogas taḍittoyadayorivāstu // MSS_5977 indīvarasyāntarametadasyā netrotpalasyāpi yato himāṃśoḥ / tviṣo'pi naikaṃ sahate mukhākhyam ākramya tasthāvaparaṃ śaśāṅkam // MSS_5978 indīvarākṣi tava tīvrakaṭākṣabāṇa- pātavraṇe dvitayamauṣadhameva manye / ekaṃ tavādharasudhārasapānamanyad uttuṅgapīnakucakuṅkumapaṅkalepaḥ // MSS_5979 indīvarākṣyāḥ sphuṭavidrumoṣṭhyāḥ saṃketamuddiśya vane carantyāḥ / cauraiḥ samastābharaṇāni hṛtvā nāsāmaṇirno'pahṛtaḥ kimetat // MSS_5980 indīvareṇa nayanaṃ mukhamambujena kundena dantamadharaṃ navapallavena / aṅgāni campakadalaiḥ sa vidhāya vedhāḥ kānte kathaṃ ghaṭitavānupalena cetaḥ // MSS_5981 indīvarodarasahodarameduraśrīr vāso dravatkanakavṛndanibhaṃ dadhānaḥ / āmuktamauktikamanoharahāravakṣāḥ ko'yaṃ yuvā jagadanaṅgamayaṃ karoti // MSS_5982 induṃ kairaviṇīva kokapaṭalīvāmbhojinīvallabhaṃ meghaṃ cātakamaṇḍalīva madhupaśreṇīva puṣpavrajam / mākandaṃ pikasundarīva ramaṇīvātmeśvaraṃ proṣitaṃ cetovṛttiriyaṃ sadā nṛpavara tvāṃ draṣṭumutkaṇṭhate // MSS_5983 induṃ taṇḍulakhaṇḍamaṇḍalaruciṃ nityoditaṃ jātucid darśe meghagharaṭṭaghaṭṭanagaladdehaṃ vidhatte vidhiḥ / nūnaṃ lokahitecchayā kirati yat saṃtarpaṇaṃ sarvataḥ śubhrādabhraviśiṣṭapiṣṭaruciraṃbhūmau tuṣāraṃ divaḥ // MSS_5984 induṃ nindati cakravākayugalaṃ bhāsāṃ nidhiṃ kauśikaḥ svādukṣīramarocakī sukṛtinaṃ pāpī jaḍaḥ paṇḍitam / tyaktaṃ sarvajanaiḥ khalaḥ kaṭuvacā grāmyaḥ pumān nāgaraṃ kaḥ paitāmahagolake'tra nikhilaiḥ saṃmānito vartate // MSS_5985 induṃ nindati candanaṃ na sahate mallīsrajaṃ nekṣate hāraṃ dveṣṭi sitābjamujjhati bisastomaṃ nigṛhṇāti ca / śrībhūpāla mahīdhareṣu vipineṣvambhodhitīreṣu ca tvatkīrtis tvadaripriyā ca vilasatyuccaiḥ sphuratpāṇḍimā // MSS_5986 induṃ nindati candanaṃ na sahate vidveṣṭi paṅkeruhaṃ hāraṃ bhāramavaiti naiva kurute karpūrapūre manaḥ / svargaṅgāmavagāhate himagiriṃ gāḍhaṃ samāliṅgate yatkīrtirvirahātureva na manāgekatra viśrāmyati // MSS_5987 induṃ nindati taskaro gṛhapatiṃ jāro suśīlaṃ khalaḥ sādhvīmapyasatī kulīnamakulo jahyāj jarantaṃ yuvā / vidyāvantamanakṣaro dhanapatiṃ nīcaś ca rūpojjvalaṃ vairūpyeṇa hataḥ prabuddhamabudhotkṛṣṭaṃ nikṛṣṭo janaḥ // MSS_5988 induṃ nindati padmakhaṇḍakadalītalpaṃ na vā manyate karpūraṃ kirati prayāti na ratiṃ prāleyadhārāgṛhe / kiṃ vānyat tava viprayogaśikhinā sā dahyamānā muhus tvāmantarhṛdayasthitaṃ davabhayān netrāmbubhiḥ siñcati // MSS_5989 induṃ nindatu nāma vātha nalinīṃ nindantu cakrāhvayā naivānena sudhākarasya suṣamāhānirna vā duryaśaḥ / etenaiva kṛtārthatāsya janatā yanmodamālambate yajjyotsnāsu ciraṃ cakorapariṣac cañcūpuṭaṃ nyasyati // MSS_5990 induṃ mukhād bahutṛṇaṃ tava yad gṛṇanti nainaṃ mṛgas tyajati tan mṛgatṛṣṇayaiva / atyeti mohamahimā na himāṃśubimba- lakṣmīviḍambimukhi vittiṣu pāśavīṣu // MSS_5991 induṃ vetti divākaraṃ malayajaṃ dāvānalaṃ manyate jānātyambujamulmukaṃ kalayati prāleyatalpaṃ citām / hārāṅgārakadarthitena manasā sṛṣṭiṃ samastāmimāṃ saṃpratyagnimayī na vetti subhagā tyaktā varākī tvayā // MSS_5992 induḥ kiṃ kva kalaṅkaḥ sarasijametat kimambu kutra gatam / lalitasavilāsavacanair mukhamiti hariṇākṣi niścitaṃ parataḥ // MSS_5993 induḥ prayāsyati vinaṅkṣyati tārakaśrīḥ sthāsyanti līḍhatimirā na maṇipradīpāḥ / andhaṃ samagramapi kīṭamaṇe bhaviṣyaty unmeṣameṣyati bhavānapi durametat // MSS_5994 induprabhārasavidaṃ vihagaṃ vihāya kīrānane sphurasi bhārati kā ratis te / ādyaṃ yadi śrayasi jalpatu kaumudīnāṃ govindarājavacasāṃ ca viśeṣameṣaḥ // MSS_5995 indubimbādivotkīrṇaṃ padmagarbhādivoddhṛtam / vadanaṃ tava tanvaṅgi vimṛśadbhirvibhāvyate // indubhāskarayoryatra nabhaḥsaṃcārakhinnayoḥ / patākāḥ pavanādhūtāḥ bhajante tālavṛntatām // MSS_5996 indumindumukhi lokaya lokaṃ bhānubhānubhiramuṃ paritaptam / vījituṃ rajanihastagṛhītaṃ tālavṛntamiva nālavihīnam // MSS_5997 indumindradigasūta sarasvān uttaraṅgabhujarājiranṛtyat / ujjaharṣa jhaṣaketuravāpuḥ ṣaṭpadāḥ kumudabandhanamokṣam // MSS_5998 indumukhī kumudākṣī rambhorū kamalacārukaracaraṇā / amṛtadravalāvaṇyā hṛdayagatā devi kiṃ dahasi // MSS_5999 indurinduriti kiṃ durāśayā bindureṣa payaso vilokyate / nanvidaṃ vijayate mṛgīdṛśaḥ śyāmakomalakapolamānanam // MSS_6000 indurmūrdhni śivasya śailaduhiturvakro nakhāṅkaḥ stane deyād vo'bhyudayaṃ dvayaṃ tadupamāmālambamānaṃ mithaḥ / samvādaḥ praṇavena yasya dalatā kāyaikatāyāṃ tayor ūrdhvadvāravicintitena ca hṛdi dhyātasvarūpeṇa ca // MSS_6001 induryatra na nindyate na madhuraṃ dūtīvacaḥ śrūyate nālāpā nipatanti bāṣpakaluṣā nopaiti kārśyaṃ tanuḥ / svādhīnāmanukūlinīṃ svagṛhiṇīmāliṅgya yat supyate tat kiṃ prema gṛhāśramavratamidaṃ kaṣṭaṃ samācaryate // MSS_6002 induryadyudayādrimūrdhni na bhavatyadyāpi tan mā sma bhūn nāsīre'pi tamaḥsamuccayamamūrunmūlayanti tviṣaḥ / apyakṣṇormudamudgiranti kumudairāmodayante diśaḥ saṃpratyūrdhvamasau tu lāñchanamabhivyaṅktuṃ prakāśiṣyate // MSS_6003 indurlipta ivāñjanena jaḍitā dṛṣṭirmṛgīṇāmiva pramlānāruṇimeva vidrumadalaṃ śyāmeva hemaprabhā / kārkaśyaṃ kalayā ca kokilavadhūkaṇṭheṣviva prastutaṃ sundaryāḥ purataśca hanta śikhināṃ barhāḥ sagarhā iva // MSS_6004 induvratasahasraṃ tu cared yaḥ kāyaśodhanam / pibed yaś cāpi gaṅgāmbhaḥ samau syātāṃ na vā samau // MSS_6005 indus tvadyaśasā jito'vanipate bhāsāṃnidhis tejasā kandarpo vapuṣā sudhājalanidhirvāco vilāsena ca / tathyaṃ te jayaśīlametadadhunā tvaddānamaddainyayor madhye kaṃ nu vijeṣyatīti viṣaye dolāyate me manaḥ // MSS_6006 indūdayaś candanaminduvaktraś caitras tathā yasya mahāya saṃpat / vapuś ca śṛṅgāramayaṃ sa manye saṃtāpakas tvaṃ haravahniyogāt // MSS_6007 indoḥ kalākalāpena paṅktikramaniveśinā / sarvaduḥkhāpanodāya bālakānāṃ kṛtā bhujāḥ // MSS_6008 indoḥ kāntiṃ jaḍatarakarān mattanāgād gatiṃ vā trastān netre harasi hariṇāt tatra kiṃ nāma citram / etac citraṃ punariha jagajjaitrakandarpacāpa- śrīsarvasvaṃ yadapaharasi preyasi bhrūvilāsaiḥ // MSS_6009 indoḥ kiṃ druhiṇasya vā surapateḥ kiṃ vā kṛtāntasya vā kiṃ bhūteśa diśāsthi bhūṣaṇagaṇeśvākṛṣya deyaṃ mayā / itthaṃ maṇḍanamandirodaracaravyāhārato bhīkarāt bhītā yasya surāḥ prasādhanavidhau pāyāt sa vaḥ śaṃkaraḥ // MSS_6010 indoḥ saṃkṣayarakṣiṇākṣatasudhā kiṃ vedhasā nirmitā kiṃ dhairyāpaharā harasya vihitā kāmena kāntā tanuḥ / kiṃ tāruṇyavasantakāntilalitā śṛṅgārasiktā latā kiṃ lāvaṇyataraṅgiṇī punariyaṃ janmāntarāptā ratiḥ // MSS_6011 indoragatayaḥ padme sūryasya kumudeṃ'śavaḥ / guṇās tasya vipakṣe'pi guṇino lebhire'ntaram // MSS_6012 indorasya triyāmāyuvatikucataṭīcandanasthāsakasya vyomaśrīcāmarasya tripuraharajaṭāvallarīkorakasya / kaṃdarpakṣoṇipālasphaṭikamaṇigṛhasyaitadākha ṇḍalāśā- nāsāmuktāphalasya sthagayati jagatīṃ ko'pi bhāsāṃ vilāsaḥ // MSS_6013 indorivāsya purato yad vimukhī sāpavāraṇā bhramasi / tat kathaya kiṃ nu duritaṃ sakhi tvayā chāyayeva kṛtam // MSS_6014 indorekakalāyā rudreṇoddhṛtya mūrdhani dhṛtāyāḥ / sthānamiva tucchametat kalaṅkarūpeṇa pariṇamati // MSS_6015 indorlakṣma tripurajayinaḥ kaṇṭhamūlaṃ murārir diṅnāgānāṃ madajalamasībhāñji gaṇḍasthalāni / adyāpyurvīvalayatilaka śyāmalimnāvaliptāny ābhāsante vada dhavalitaṃ kiṃ yaśobhis tvadīyaiḥ // MSS_6016 indoś candanabindunaiva daśanacchāyaṃ tadīyaṃ mukhaṃ cakraṃ locanabhallamārjanavidhau śāṇasya tat kuṇḍalam / bhinnānāṃ kucakandarā smitasudhākulyeva muktāvalī pādābje dhvanadindranīlavalayaṃ rolambamālaiva sā // indau nindyā cakorairasamayati niśājāgaraḥ puṇḍarīkaiḥ bhṛṅgaiḥ śīdhunyasaṅgaḥ śaradi samadhikā glānirindīvaraiśca / bhrūbhaṅge yasya vairākarayuvatidṛśāmekamevopamānaṃ paśyāmyaśrāntabāṣpaprakaramayajharīgūḍ hacārāś camaryaḥ // MSS_6017 indraṃ dvyakṣadharaṃ tvamanthamudadhiṃ pañcānanaṃ padmajaṃ sindhuṃ svādujalaṃ śivaṃ sitagalaṃ kāmaṃ ca sadvigraham / śailān pakṣadharāṃs tathaiva ca hayāṃl lakṣmīpatiṃ piṅgalaṃ dṛṣṭaṃ sarvamidaṃ kvacin na raghurāḍdattaṃ svayaṃ hāritam // MSS_6018 indraṃ vai ṣaṇḍhamāhurmalinamuḍupatiṃ mādhavaṃ gopasūnuṃ vyāsaṃ matsītanūjaṃ gatarasamudadhiṃ pāvakaṃ sarvabhakṣam / veśyāputraṃ vasiṣṭhaṃ janapadavacanaiḥ pāṇḍavāś cānyajātā itthaṃ saṃcintya mahyaṃ kathaya narapate kasya doṣā na santi // MSS_6019 indraḥ prakṣubdhacitto diśi diśi sakalān dikpatīn sāvadhānān kurvan vajrāstrapāṇiḥ suravaravalitāṃ devasenāṃ nigṛhya / svargadvāre yadīyoddhatabalinihataprauḍhaḍhakkāninādaṃ śrutvātiṣṭhat prakampatkucakalaśataṭīkinnarīgīyamānaḥ // MSS_6020 indraḥ pradhānaṃ divi daivateṣu vipro manuṣyeṣu nadīṣu gaṅgā / gāvaḥ paśuṣveṣu dhaneṣu dhānyaṃ sarvatra gātrasya śiraḥ pradhānam // indragopakaparamparā bhṛśaṃ kānaneṣu śuśubhe visarpiṇī / prāvṛṣaḥ sarabhasāgamāc cyutā padmarāgaghaṭiteva karṇikā // MSS_6021 indragopairbabhau bhūmir nicitaiva pravāsinām / anaṅgabāṇairhṛdbhedasrutalohitabindubhiḥ // MSS_6022 indrajic caṇḍavīryo'si nāmnaiva balavānasi / dhik dhik pracchannarūpeṇa yudhyase'smadbhayākulaḥ // MSS_6023 indranīlaśukapakṣakomalā śaṅkhakundakumudendusaṃnibhā / taptakāñcanavikāsicampaka- spardhinī vasumatī praśasyate // MSS_6024 indras tvaṃ nṛpa sundarī tava śacī putro jayantopamo gehaṃ bhāti ca vaijayantasadṛśaṃ nāgo'bhramorvallabhaḥ / itthaṃ bodhakarairasatyavacanaiḥ svairaṃ stutaḥ svaṃ hariṃ vetti prasphuṭavikramaṃ sa mahimā jñeyo harermāyinaḥ // MSS_6025 indrasya vajreṇa hato vṛtrāsuramahāyaśāḥ / medasā sarvavicchinnaṃ tadarthamupalepanam // MSS_6026 indrasyārkasya vāyoś ca yamasya varuṇasya ca / candrasya ca pṛthivyāś ca nṛpaḥ saptaguṇo bhavet // MSS_6027 indrāt prabhutvaṃ jvalanāt pratāpaṃ krodho yamād vaiśravaṇāc ca vittam / parākramaṃ rāmajanārdanābhyām ādāya rājñaḥ kriyate śarīram // MSS_6028 indrādyā lokapālā harividhutapanā nāgavidyādharādyā dveṣyāḥ sarve'pi devāḥ priya tava varadaḥ ko'sti vandyo garīyān / śrutvā vācaṃ priyāyā iti daśamukhataḥ prāha vākyaṃ daśāsyaḥ śūlī śaṃbhuḥ pinākī śivabhavapaśupaḥ śarva īśaś ca bhargaḥ // MSS_6029 indrādyaiḥ kiṃ pradattaṃ pradiśasi dhavalaṃ dhāma dhanyaṃ yadebhyo mahyaṃ yan nāpi dhatse tṛṇaghaṭitakuṭīṃ kiṃ mayā te'parāddham / viśvebhyo viśvamātarvitarasi yadi vā śarma karmānusāri prottuṅgāyāḥ kṛpāyās tava tuhinagireḥ putri kutropayogaḥ // MSS_6030 indrānilayamārkāṇām agneś ca varuṇasya ca / candravitteśayoś cāpi mātrā nirhṛtya śāśvatīḥ // MSS_6031 indrābhyarthanayā pūrvaṃ bharatāya caturmukhaḥ / pramodāya mahendrasya nāṭyaṃ samupadiṣṭavān // MSS_6032 indrāya vīkṣamāṇas tanmukhamāsvādayannanantāya / spṛhayāmi cādya dayitām āliṅgan kārtavīryāya // MSS_6033 indriyaṃ vijitaṃ yena tenaiva bhuvanaṃ jitam / yaś cendriyaiḥ parābhūtaḥ sa sarvatra parājitaḥ // MSS_6034 indriyasyendriyasyārthe rāgadveṣau vyavasthitau / tayorna vaśamāgacchet tau hyasya paripanthinau // MSS_6035 indriyāṇāṃ jaye yogaṃ samātiṣṭhed divāniśam / jitendriyo hi śaknoti vaśe sthāpayituṃ prajāḥ // MSS_6036 indriyāṇāṃ jaye śūro dharmaṃ carati paṇḍitaḥ / satyavādī bhaved vaktā dātā bhavati vā na vā // MSS_6037 indriyāṇāṃ tu sarveṣāṃ yadyekaṃ kṣaratīndriyam / tato'sya kṣarati prajñā dṛteḥ pādādivodakam // MSS_6038 indriyāṇāṃ nirodhena rāgadveṣakṣayeṇa ca / ahiṃsayā ca bhūtānām amṛtatvāya kalpate // MSS_6039 indriyāṇāṃ prasaṅgena doṣamṛcchatyasaṃśayam / saṃniyamya tu tānyeva tataḥ siddhiṃ niyacchati // MSS_6040 indriyāṇāṃ prasaṅgena dharmasyāsevanena ca / pāpān saṃyānti saṃsārān avidvāṃso narādhamāḥ // MSS_6041 indriyāṇāṃ prasṛṣṭānāṃ hayānāmiva vartmasu / dhṛtiṃ kurvīta sārathye dhṛtyā tāni jayed dhruvam // MSS_6042 indriyāṇāṃ vicaratāṃ viṣayeṣvapahāriṣu / saṃyame yatnamātiṣṭhed vidvān yanteva vājinām // MSS_6043 indriyāṇāṃ hi caratāṃ yan mano'nuvidhīyate / tadasya harati prajñāṃ vāyurnāvamivāmbhasi // MSS_6044 indriyāṇāmadhiṣṭhātrī bhūtānāṃ cākhileṣu yā / bhūteṣu satataṃ tasyai vyāptyai devyai namo namaḥ // MSS_6045 indriyāṇāmanutsargo mṛtyunā na viśiṣyate / atyarthaṃ punarutsargaḥ sādayed daivatānyapi // MSS_6046 indriyāṇi ca saṃyamya rāgadveṣavivarjitaḥ / samaduḥkhasukhaḥ śāntaḥ tattvajñaḥ sādhurucyate // MSS_6047 indriyāṇi parāṇyāhur indriyebhyaḥ paraṃ manaḥ / manasas tu parā buddhir yo buddheḥ paratas tu saḥ // MSS_6048 indriyāṇi paśūn kṛtvā vedīṃ kṛtvā tapomayīm / ahiṃsāmāhutiṃ kṛtvā ātmayajñaṃ yajāmyaham // MSS_6049 indriyāṇi purā jitvā jitaṃ tribhuvanaṃ tvayā / smaradbhariva taidvairam indriyaireva nirjitaḥ // MSS_6050 ... ... ... ... ... ... / indriyāṇi pramāthīni harantyapi yatermanaḥ // MSS_6051 indriyāṇi manaḥ prāṇo jñānamāyuḥ sukhaṃ dhṛtiḥ / dhāraṇā preraṇaṃ duḥkham icchāhaṅkāra eva ca // MSS_6052 prayatna ākṛtirvarṇaḥ svaradveṣau bhavābhavau / tasyaitadātmajaṃ sarvam anāderādimicchataḥ // MSS_6053 indriyāṇi mano buddhir asyādhiṣṭhānamucyate / etairvimohayatyeṣa jñānamāvṛtya dehinam // MSS_6054 indriyāṇi mahat prepsur niyacchedarthadharmayoḥ / indriyairniyatairbuddhir vardhate'gnirivendhanaiḥ // MSS_6055 indriyāṇīndriyārthebhyaḥ prāṇādīn mana eva ca / nigṛhya samavāyena pratyāhāramupakramet // MSS_6056 indriyāṇyanupakleśya labhyaṃ śreyo gṛhāśrame / atasturyāśramaṃ prāhur abādhanyāyabādhitam // MSS_6057 indriyāṇyantaraṅgāṇi pātayanti yathā janān / abhyantarās tathā rāṣṭre bhṛtyāḥ svārthaparāyaṇāḥ // MSS_6058 indriyāṇyeva tat sarvaṃ yat svarganarakāvubhau / nigṛhītavisṛṣṭāni svargāya narakāya ca // MSS_6059 indriyārtheṣu sarveṣu na prasajyeta kāmataḥ / atiprasaktiṃ caiteṣāṃ manasā saṃnivartayet // MSS_6060 indriyairindracandrādyā hrepitā yaiḥ surā api / aparimlānamānatvaṃ tairmartyasyāthavā katham // MSS_6061 indriyairindriyārtheṣu vartamānairanigrahaiḥ / tairayaṃ tāpyate loko nakṣatrāṇi grahairiva // MSS_6062 indro nindati vāhamāha dinakṛttvarvvācamevārvataś cañcūrnyañcati kiṃ na pannagariporantastrapodrekataḥ / vātaḥ khañjati paṅgupuñjati manorājirbbhavadvājiṣu dbeṣādājiṣu vairiṇāmabhimukhaṃ dhāvatsu yāvat sukham // MSS_6063 indro yacchatamanyurasti dahano yat pāvako'pyantakaḥ kīnāśo dhanado vimānanirataḥ pāśī jalānāṃ patiḥ / īśaḥ kāmaharaś calo yadanilo yannairṛto rākṣasas tan nānyo'vanilokapāla bhavataḥ kaścit samaḥ syād guṇaiḥ // MSS_6064 indro yamo'si varuṇo'si hutāśano'si brahmā haro harirasītyasakṛd yaduktiḥ / bhūpālamaulimaṇirañjitapādapīṭha tasyānṛtasya phalamindhanamudvahāmi // MSS_6065 ibhakumbhatuṅgakaṭhinetaretara- stanabhāradūravinivāritodarāḥ / pariphullagaṇḍaphalakāḥ parasparaṃ parirebhire kukurakauravastriyaḥ // MSS_6066 ibhyā yadi nṛpadvāre saṃmanyante kimadbhutam / idānīṃ vibudhadvāre teṣāmeva puraskriyā // MSS_6067 imaṃ kanakavarṇābhaṃ bhūṣaṇaiḥ samalaṃkṛtam / gṛdhravākyāt kathaṃ putraṃ tyajadhvaṃ pitṛpiṇḍadam // MSS_6068 imaṃ tilasumāyitaṃ yuvatināsikāsaṃpuṭaṃ vibhāvya sumanojano manasi modamāpadyate / sakhe bhujagamutphaṇaṃ saviṣaphūtkṛtāhaṃkṛtaṃ vibhāvaya na tatspṛhāṃ kuru jahīhi taddṛśyatām // MSS_6069 imaṃ parityajya paraṃ raṇādariḥ svameva bhagnaḥ śaraṇaṃ budhāviśat / na vetti yat trātumitaḥ kṛtasmayo na durgayā śailabhuvāpi śakyate // MSS_6070 imaṃ lokaṃ mātṛbhaktyā pitṛbhaktyā tu madhyamam / guruśuśrūṣayā tveva brahmalokaṃ samaśnute // MSS_6071 imāṃ ca vindyādanuraktaceṣṭāṃ priyāṇi vakti svadhanaṃ dadāti / vilokya saṃhṛṣyati vītaroṣā pramārṣṭi doṣān guṇakīrtanena // MSS_6072 imāṃ parīpsurdurjāte parābhibhavakātarām / bhartṛpriyaḥ priyairbhartur ānṛṇyamasubhirgataḥ // MSS_6073 imāṃ vidhātuṃ bhujavallimujjvalāṃ gṛhītasāraṃ vidhinā natabhruvaḥ / kaṭhorabhāvapriyameva kevalaṃ mṛṇālamantastaralaṃ kuto'nyathā // MSS_6074 imāṃ sāgaraparyantāṃ himavadvindhyakuṇḍalām / mahīmekātapatrāṅkāṃ rājasiṃhaḥ praśāstu naḥ // MSS_6075 imāni prāyaśas tāni veśyāsvevaṃ pradāpayet / sā muñcatyacirāt sarvam upabhogaṃ tadātmanaḥ // MSS_6076 imā yadi bhavanti no galitayauvanā nīrucas tadā kamalalocanās taruṇamāninīrmā mucat / vilāsamadavibhramān bhramati luṇṭhayatrī jarā yato bhuvi vadhus tato bhavati niḥspṛhas tanmukhe // MSS_6077 imā rūpasthānasvajanatanayadravyavanitā- sutālakṣmīkīrtidyutiratimatiprītidhṛtayaḥ / madāndhastrīnetraprakṛticapalāḥ sarvabhavinām aho kaṣṭaṃ martyas tadapi viṣayān sevitumanāḥ // MSS_6078 imāstāḥ kastūrīprakharakhuraṭaṅkakṣatataṭās taṭinyo'raṇyānīmanu kamalinīcchannasalilāḥ / jale yāsāṃ haṃsā bisakisalayagrāsarasikāḥ salīlaṃ līyante yuvatigatividyaikaguravaḥ // MSS_6079 imāstā vindhyādreḥ śukaharitavaṃśīvanaghanā bhuvaḥ krīḍāloladviradadaśanābhugnataravaḥ / latākuñje yāsāmupanadi rataklāntaśabarī- kapolasvedāmbhaḥkaṇacayanudo vānti marutaḥ // MSS_6080 imā hindolāsu bhramitamahasaḥ kuṅkumarucā trapārūpākārās taralatarahārāś caladṛśaḥ / udañcatkāñcīnāṃ bahalataraghoṣairmanasija- trilokīsamrājo dadhati jayaghaṇṭālininadam // MSS_6081 ime tāruṇyaśrīnavaparimalāḥ prauḍhasurata- pratāpaprārambhāḥ smaravijayadānapratibhuvaḥ / ciraṃ cetaścaurā abhinavavikāraikaguravo vilāsavyāpārāḥ kimapi vijayante mṛgadṛśām // MSS_6082 ime padme nāmbhaḥ pulinataṭametan na taṭinī khametan na vyāptiḥ stabakayugametan na latikā / pravālo'yaṃ nābdhiḥ śiśirakiraṇo'yaṃ na rajanī ghano'yaṃ na prāvṛṭ śiva śiva vidheḥ śilparacanā // MSS_6083 ime mama dhanāṅgajasvajanavallabhādehajā- suhṛjjanakamātulaprabhṛtayo bhṛśaṃ vallabhāḥ / mudheti hatacetano bhavavane ciraṃ khidyate yato bhavati kasya ko jagati vālukāmuṣṭivat // MSS_6084 ime hi dainyena nimīlitekṣaṇā muhuḥ skhalanto vivaśās turaṅgamāḥ / gajāś ca saptacchadadānagandhino nivedayantīva raṇe nivartanam // MSS_6085 imau rambhāstambhau dviradapatikumbhadvayamidaṃ tadetal līlābjaṃ śaradamṛtaraśmiḥ sphuṭamayam / kimaṅge tanvaṅgyāḥ kalayati jagat kāntamadhikaṃ yadetasyāṃ śaśvat paravaśamivonmattamiva ca // MSS_6086 iyaṃ kalāvilāsinī kalāvatī samīpagā dhṛtāravindalocanā manojaśokamocanā / navīnanīradacchaṭāsamānakeśabhūṣitā na kasyacij janasya cittavṛttitāpakhaṇḍitā // MSS_6087 iyaṃ kiyaccārukuceti paśyate payaḥpradāyā hṛdayaṃ samāvṛtam / dhruvaṃ manojñā vyataradyaduttaraṃ miṣeṇa bhṛṅgāradhṛteḥ karadvayī // MSS_6088 iyaṃ gehe lakṣmīriyamamṛtavartirnayanayor asāvasyāḥ sparśo vapuṣi bahulaś candanarasaḥ / ayaṃ bāhuḥ kaṇṭhe śiśiramasṛṇo mauktikasaraḥ kimasyā na preyo yadi paramasahyastu virahaḥ // MSS_6089 iyaṃ gauruddāmā tava nibiḍabandhāpi hi kathaṃ na vaidarbhādanyat spṛśati sulabhatve'pi hi katham / avandhyā ca khyātā bhuvi kathamagamyā kavivṛṣaiḥ kathaṃ vā pīyūṣaṃ sravati bahu dugdhāpi bahubhiḥ // MSS_6090 iyaṃ gaurekā naḥ kvacidapi na saṃyojanavidhāv amuṣyāḥ paśyāmo rasabharamucaṃ kāṃcidaparām / gale baddhā dadhmo yadi na dhṛtiruddāmavidhṛtau bhayaṃ gocorebhyas tadiha ka upāyaḥ prabhavatu // MSS_6091 iyaṃ ghaṭī mattagajendragāminī- vicitrasiṃhāsanasaṃsthitā sadā / anekarāmājanalālitā paraṃ vidhervaśāt saiva satī prajārthinī // MSS_6092 iyaṃ cidrūpāpi prakaṭajaḍarūpā bhagavatī yadīyāmbhobindurvitarati hi śaṃbhorapi padam / punānā dhunvānā nikhilamapi nānāvidhamaghaṃ jagat kṛtsnaṃ pāyādanudinamapāyāt suradhunī // MSS_6093 iyaṃ tāval līlā yadadhiruruhe vṛddhavṛṣabho yadunnehe ruṇḍaṃ yadiha citibhasmāpi lilipe / ayaṃ ko vyāpāro yadatilaki bhāle hutavaho yadagraivi vyālo yadakavali hālāhalamapi // MSS_6094 iyaṃ te jananī prāptā tvadālokanatatparā / snehaprasnavanirbhinnam udvahantī stanadvayam // MSS_6095 iyaṃ triyāmā śatayāmadhāriṇī sudhākarādagnirudeti sarvataḥ / tanoti tāpaṃ mṛducandanānilo vidhau viruddhe hi vipat pade pade // MSS_6096 iyaṃ tvabhinnamaryādaiḥ svanuśiṣṭaiḥ kṛtātmabhiḥ / sarvaṃsahairupāyajñair amūḍhaireva dhāryate // MSS_6097 iyaṃ dhatte dhīre malayajasamīre na ca mudaṃ na padmānāṃ vṛnde lalitamakarande'pi ramate / na vā sā sānandā bhavati navakundāvalikule tadetasyā bādhāharamapi samādhānamiha kim // MSS_6098 iyaṃ pallī bhillairanucitasamārambharasikaiḥ samantādākīrṇā viṣaviṣamabāṇapraṇayibhiḥ / tarorasya skandhe gamaya samayaṃ kīra nibhṛtaṃ na vāṇī kalyāṇī tadiha mukhamudraiva śaraṇam // MSS_6099 iyaṃ prītirvallīhṛdayabhuvi daivāt samuditā tathā yatnād rakṣyā prakṛtimṛdulāpāyabahulā / yathā naināṃ sphītāṃ piśunajanadurvākyadahano dahatyantaḥ śoṣaṃ vrajati na punaḥ sauhṛdanidheḥ // MSS_6100 iyaṃ bālā navodvāhā satyaṃ śrutvā vyathāṃ vrajet / kāmaṃ dhīrasvabhāveyaṃ strīsvabhāvas tu kātaraḥ // MSS_6101 iyaṃ bālā māṃ pratyanavaratamindīvaradala- prabhācauraṃ cakṣuḥ kṣipati kimabhipretamanayā / gato moho'smākaṃ smarasamarabāṇavyatikara- jvarajvālā śāntā tadapi na varākī viramati // MSS_6102 iyaṃ bālā vallī mṛdukisalayaṃ tāpavilayaṃ ghanacchāyaṃ śālaṃ navamativiśālaṃ parigatā / paraṃtvasyābhyantargaralalavabhasmīkṛtavanaṃ bhujaṃgaṃ prottuṅgaṃ kathamiva varākī kalayatu // MSS_6103 iyaṃ bhujaginīśritā lasadanekapuṣpānvitā dvirephatatisevitā pramadakhañjanālaṃkṛtā / phaladvayabharānatā vilasitā navaiḥ pallavair vilocanapathaṃ gatā bhavati kāpi haimī latā // MSS_6104 iyaṃ mayi proṣita eva saṃgatā himatviṣābhūt kṛtamaṇḍanā satī / itīrṣyayeva drutamacchinad ruṣā vicitratārābharaṇāni bhāskaraḥ // MSS_6105 iyaṃ mahendraprabhṛtīnadhiśriyaś caturdigīśānavamatya māninī / arūpahāryaṃ madanasya nigrahāt pinākapāṇiṃ patimāptumicchati // MSS_6106 iyaṃ mukhāmbhoruhasaṃnidhāne vilambidhammillataticchalena / samāgatāṃ sādarameva bālā dvirephamālāmuta vā dadhāti // MSS_6107 iyaṃ yaśāṃsi dviṣataḥ sudhārucaḥ kimaṅkametad dviṣataḥ kimānanam / yaśobhirasyākhilalokadhāvibhir vibhīṣitā dhāvati tāmasī masī // MSS_6108 iyaṃ raṅgapraveśena kalānāṃ copaśikṣayā / vañcanāpaṇḍitatvena svaranaipuṇyamāśritā // MSS_6109 iyaṃ vilāsadrumadohadaśrīr iyaṃ sudhā yauvanadugdhasindhoḥ / lāvaṇyamāṇikyarucicchaṭeyam iyaṃ manaḥkārmaṇacūrṇamuṣṭiḥ // MSS_6110 iyaṃ vyādhāyate bālā bhrūrasyāḥ kārmukāyate / kaṭākṣāś ca śarāyante mano me hariṇāyate // MSS_6111 iyaṃ samdhyā dūrādahamupagato hanta malayāt tadekāṃ tvadgehe karuṇavati neṣyāmi rajanīm / samīreṇaivoktā navakusumitā cūtalatikā dhunānā murddhānaṃ nahi nahi nahītyeva kurute // MSS_6112 iyaṃ sā kālindī kuvalayadalasnigdhamadhurā madāndhavyākūjattaruṇajalaraṃkupraṇayinī / purā yasyās tīre sarabhasasatṛṣṇaṃ murabhido gatāḥ prāyo gopīnidhuvanavinodena divasāḥ // MSS_6113 iyaṃ sā lolākṣī tribhuvanalalāmaikavasatiḥ sa cāyaṃ duṣṭātmā svasurapakṛtaṃ yena mama tat / itas tīvraḥ kāmo gururayamitaḥ krodhadahanaḥ kṛto veṣaś cāyaṃ kathamidamiti bhrāmyati manaḥ // MSS_6114 iyaṃ sunayanā dāsīkṛtatāmarasaśriyā / ānanenākalaṅkena jayantīnduṃ kalaṅkitam // MSS_6115 iyaṃ surataraṅgiṇī na punaratra nausaṃgamo bhavet taraṇimajjanaṃ pathika naiva pānthāgamaḥ / nidhāya hṛdaye sadā vipulacārukumbhadvayaṃ sakhe ghanaghanāgame ghanarasasya pāraṃ vraja // MSS_6116 iyaṃ sustanī mastakanyastakumbhā kusumbhāruṇaṃ cāru vāso vasānā / samastasya lokasya cetaḥpravṛttiṃ gṛhītvā ghaṭe nyasya yātīva bhāti // MSS_6117 iyaṃ sṛṣṭā cañcatkanakalatikā paṅkajabhuvā niṣiktā lāvaṇyāmṛtarasabhareṇānudivasam / akasmād romālīmadhupapaṭalīha sphurati yat tataḥ śaṅke puṣpodgamasamayamāyātamadhunā // MSS_6118 iyaṃ svargādhināthasya lakṣmīḥ kiṃ yakṣakanyakā / athavā vipinasyaiva devatā kimu pārvati // MSS_6119 iyaṃ hi nidrā nayanāvalambinī lalāṭadeśādupasarpatīva mām / adṛśyarūpā capalā jareva yā manuṣyasattvaṃ paribhūya vardhate // MSS_6120 iyaṃ hi yoniḥ prathamā yāṃ prāpya jagatīpate / ātmā vai śakyate trātuṃ karmabhiḥ śubhalakṣaṇaiḥ // MSS_6121 iyaṃ hi lokavyatirekavartinī svabhāvataḥ pārthivatā samuddhatā / balāt tadenāṃ vinayena yojayen nayasya siddhau vinayaḥ puraḥsaraḥ // MSS_6122 iyatā vayasā na sādhitaṃ yat parataḥ kiṃ nu kariṣyatīti vedhāḥ / tilataṇḍulitāsya romarekhā- cchalataḥ kajjalacūrṇamālilimpa // iyatīṃ subhagāvasthāṃ gato'si yasyāḥ kṛte smarātaṅkāt / mūrcchāṃ harāmi sā tava gatapuṇyā nayanasalilena // MSS_6123 iyatī jagatī kiyatī bhavitā namitānanatāmiti yāti hayaḥ / viyadaṅgaṇariṅgaṇaraṅgavidhau parinartitumutkramatīva nabhaḥ // MSS_6124 iyat pṛthvīmātraṃ tadanu ca nabhomaṇḍalamiya- diyān pātālānto jalamapi pṛthivyāmiyaditi / iti jñātvā kūpe viditaviṣayo nāyamaparaḥ paraṃ mugdho bhekaḥ prabalatararāvaṃ prakurute // MSS_6125 iyatyapyetasmin niravadhimahatyadhvani guṇās ta evāmī dvitrā jaraṭhajaraṭhā yānti gaṇanām / aho grāmyo lokaḥ sa na paramamībhiḥ kṛtadhṛtiḥ smayastabdho yāvat kalayati samagraṃ tṛṇamidam // MSS_6126 iyatyāṃ saṃpattāvapi ca salilānāṃ tvamadhunā na tṛṣṇāmārtānāṃ harasi yadi kāsāra sahasā / nidāghe caṇḍāṃśau kirati parito'ṅgāranikarān kṛśībhūtaḥ keṣāmahaha parihartāsi khalu tām // MSS_6127 iyatyāmapi sāmagryāṃ sukṛtaṃ na kṛtaṃ tvayā / itīva kupito dantān antakaḥ pātayatyalam // MSS_6128 iyatyetasmin vā niravadhicamatkṛtyatiśayo varāho vā rāhuḥ prabhavati camatkāraviṣayaḥ / mahīmeko magnāṃ yadayamavahad dantaśalalaiḥ śiraḥśeṣaḥ śatruṃ nigilati paraṃ saṃtyajati ca // MSS_6129 iyamatra kayāpi diśā nītidṛśāṃ darśitā padavī / cāṇakyādyabhidhānāj jñeyanidhānādathānyadunneyam // MSS_6130 iyamatra satāmalaukikī mahatī kāpi kaṭhoracittatā / upakṛtya bhavanti dūrataḥ parataḥ pratyupakārabhīravaḥ // MSS_3131 iyamapratibodhaśāyinīṃ raśanā tvāṃ prathamā rahaḥsakhī / gativibhramasādanīravā na śucā nānumṛteva lakṣyate // MSS_6132 iyamavayavaiḥ pāṇḍukṣāmairalaṃkṛtamaṇḍanā kalitakusumā bālevāntarlatā pariśoṣiṇī / vahati ca varārohā ramyāṃ vivāhamahotsava- śriyamudayinīmudgāḍhāṃ ca vyanakti manorujam // MSS_6133 iyamasau taralāyatalocanā gurusamunnatapīnapayodharā / pṛthunitambabharālasagāminī priyatamā mama jīvitahāriṇī // MSS_6134 iyamānandalatikā na grīvā hariṇīdṛśaḥ / yato'syāṃ viluṭhantyete muktāḥ śuddhaguṇāntarāḥ // MSS_6135 iyamiyaṃ mayadānavanandinī tridaśanāthajitaḥ prasavasthalī / kimaparaṃ daśakaṃdharagehinī tvayi karoti karadvayayojanam // MSS_6136 iyamiṣṭaguṇāya rocatāṃ rucirārthā bhavate'pi bhāratī / nanu vaktṛviśeṣaniḥspṛhā guṇagṛhyā vacane vipaścitaḥ // MSS_6137 iyamudaradarī durantapūrā yadi na bhavedabhimānabhaṅgabhūmiḥ / kṣaṇamapi na sahe bhavādṛśānāṃ kuṭilakaṭākṣanirīkṣaṇaṃ nṛpāṇām // MSS_6138 iyamudgatiṃ harantī netranikocaṃ ca vidadhatī purataḥ / na vijānīmaḥ kiṃ tava vadati sapatnīva dinanidrā // MSS_6139 iyeṣa sā kartumavandhyarūpatāṃ samādhimāsthāya tapobhirātmanaḥ / avāpyate vā kathamanyathā dvayaṃ tathāvidhaṃ prema patiś ca tādṛśaḥ // MSS_6140 ilātalabharākrāntagrīvaṃ mā śeṣa vakraya / tvayi duḥkhini caikasmiñ jīvalokaḥ sadā sukhī // MSS_6141 ilikā bhramarīdhyānaṃ dhyāyantī bhramarī bhavet / vītarāgapadaṃ dhyāyan vītarāgo bhaved dhruvam // MSS_6142 iṣutrayeṇaiva jagattrayasya vinirjayāt puṣpamayāśugena / śeṣā dvibāṇī saphalīkṛteyaṃ priyādṛgambhojapade'bhiṣicya // MSS_6143 iṣṭaṃ dadāti gṛhṇāti kāryamākhyāti pṛcchati / bhuṅkte bhojayate caiva ṣaḍvidhaṃ mitralakṣaṇam // MSS_6144 iṣṭakacite samantāt puruṣanikhāte'vaṭe tarurjātaḥ / vāmana eva hi dhatte phalakusumaṃ sarvakālamiti // MSS_6145 iṣṭāṃ bhāryāṃ priyaṃ mitraṃ putraṃ cāpi kanīyasam / riktapāṇirna paśyeta tathā naimittikaṃ prabhum // MSS_6146 iṣṭāni cāpyapatyāni dravyāṇi suhṛdaḥ priyāḥ / āpaddharmavimokṣāya bhāryā cāpi satāṃ matam // MSS_6147 iṣṭān bhogān hi vo devā dāsyante yajñabhāvitāḥ / tairdattānapradāyaibhyo yo bhuṅkte stena eva saḥ // MSS_6148 iṣṭāpūrtāni kalayet jagatkhyāto vased divi / akūpāroktavṛtto'gād indradyumno divaṃ punaḥ // MSS_6149 iṣṭā bālakaceṣṭā yauvanadarpo'tha vṛddhavairāgyam / sāpi gatā so'pi gatas tadapi gataṃ svapnamāyeyam // MSS_6150 iṣṭā makhā dvijavarāś ca mayi prasannāḥ prajñāpitā bhayarasaṃ samadā narendrāḥ / evaṃvidhasya ca na me'sti manaḥpraharṣaḥ kanyāpiturhi satataṃ bahu cintanīyam // MSS_6151 iṣṭeṣu visṛjatyarthān kubera iva kāmadaḥ / namasyeyuś ca taṃ bhaktyā śiṣyā iva guruṃ sadā // MSS_6152 iṣṭo vā bahusukṛtopalālito vā śliṣṭo vā vyasanaśatābhirakṣito vā / dauḥśīlyāj janayati naiva jātvasādhur visrambhaṃ bhujaga ivāṅkamadhyasuptaḥ // MSS_6153 iṣṭvā saṃgrāmayajñena nānāpraharaṇāmbhasā / asminnavabhṛthe snātaḥ kathaṃ patnyā mayā vinā // MSS_6154 iha kapaṭakutukataralita- dṛśi viśvāsaṃ kuraṅga kiṃ kuruṣe / tava rabhasataraliteyaṃ vyādhavadhūrvāladhau valate // MSS_6155 iha kiṃ kuraṅgaśāvaka kedāre kalamamañjarīṃ tyajasi / tṛṇabāṇas tṛṇadhanvā tṛṇaghaṭitaḥ kapaṭapuruṣo'yam // MSS_6156 iha kiṃ pratisphurati me tavāgrato nayaśāstranīranidhipāradṛśvanaḥ / avalīḍhaviśvatamasaḥ puro raver nahi jātu dīpakaśikhā prakāśate // MSS_6157 iha khalu viṣamaḥ purā kṛtānāṃ vilasati jantuṣu karmaṇāṃ vipākaḥ / haraśirasi śirāṃsi yāni rejuḥ śiva śiva tāni luṭhanti gṛdhrapādaiḥ // MSS_6158 iha gamiṣyati vaidyamatiḥ śramaṃ prathamameva purastu mahāsukham / priyatamasya mṛgākṣi samāgame navakaragrahaṇā gṛhiṇī yathā // MSS_6159 iha gurujalabhārapūrṇagarbhāḥ pradaradarībhramabhūribhīmavegāḥ / taṭakaṭakaniyudhyamānaveṇī- dviguṇamahāravabhairavās taṭinyaḥ // MSS_6160 iha catvāri dānāni proktāni paramarṣibhiḥ / vicārya nānāśāstrāṇi śarmaṇe'tra paratra ca // MSS_6161 bhītebhyaś cābhayaṃ deyaṃ vyādhitebhyas tathauṣadham / deyā vidyārthināṃ vidyā deyamannaṃ kṣudhāture // MSS_6162 iha caiva striyo dhanyāḥ śīlasya parirakṣaṇāt / śīlabhaṅge ca nārīṇāṃ yamalokaḥ sudāruṇaḥ // MSS_6163 śīlaṃ rakṣyaṃ sadā strībhir duṣṭasaṃgavivarjanāt / śīlena hi paraḥ svargaḥ strīṇāṃ vaiśya na saṃśayaḥ // MSS_6164 iha jagati janasya kasya citte na vasati saukhyavidhānamukhyavārtā / khalu bhavati tadeva tasya sarvaṃ bhuvanapatis tu yadīśvaraḥ karoti // MSS_6165 iha jagati ratīśaprakriyākauśalinyaḥ kati kati na niśīthe subhruvaḥ saṃcaranti / mama tu vidhihatāyā jāyamānasmitāyāḥ sahacari paripanthī hanta dantāṃśureva // MSS_6166 iha tava deva nipatatā karakamalakuśodakena jāyante / tattaddūradaridra- dvāri dvipadānavāribhiḥ saritaḥ // MSS_6167 iha turagaśataiḥ prayāntu mūrkhā dhanarahitā vibudhāḥ prayāntu padbhyām / giriśikharagatāpi kākapaṅktiḥ pulinagatairna samatvameti haṃsaiḥ // MSS_6168 iha duḥkhaṃ nṛpādibhyaḥ paratra narakāditaḥ / prāpnoti steyatas tena steyaṃ tyājyaṃ sadā budhaiḥ // MSS_6169 iha duḥkhaṃ layaḥ prokto duḥkhaṃ hartuṃ layaḥ kṣamaḥ / duḥkhe śubhe layo duḥkhaṃ duḥkhaṃ kiṃ tasya kathyate // MSS_6170 iha dharmārthakāmānām avāptiphalamiṣyate / tatrārthaḥ saha kāmena nirīkṣyo dharmacakṣuṣā // parityajya hi yo dharmam arthamarthāya paśyati / kāmaṃ vā kāmalābhāya na sa buddheṣu buddhimān // MSS_6172 iha nagare pratirathyaṃ bhujaṃgasaṃbādharucirasaṃcāre / sundari mama matametan nakulapratipālanaṃ śreyaḥ // MSS_6173 iha niculanikuñje madhyamadhye'sya rantur vijanamajani śayyā kasya bālapravālaiḥ / iti kathayati vṛnde yoṣitāṃ pāntu yuṣmān smitaśabalitarādhāmādhavālokitāni // MSS_6174 iha niculanikuñje vaṃśasaṃbhārabhāji svapimi yadi muhūrtaṃ paśyasi kṣetrametat / iti pathikamakasmān mārga evopaviṣṭaṃ vadati taruṇakāntaṃ gopikā sāṅgabhaṅgam // MSS_6175 iha nibhṛtanipātamūkapādaṃ valayitakārmukavallayaḥ kirātāḥ / bhavadalasavilokanānabhijñā mṛgagṛhiṇi praharanti gaccha dūram // MSS_6176 iha nivasati meruḥ śekharo bhūdharāṇām iha hi nihitabhārāḥ sāgarāḥ sapta caiva / idamatulamanantaṃ bhūtalaṃ bhūribhūtod- bhavadharaṇasamarthaṃ sthānamasmadvidhānām // MSS_6177 iha niśi nibiḍanirantara- kucakumbhadvitayadattahṛdayabharā / ramaṇaguṇakṛṣyamāṇā saṃtarati tamastaraṅgiṇīṃ kāpi // MSS_6178 iha paricitā jātyandhānāmiyaṃ na tavonnatir guṇaparicaye cakṣuṣmanto tvayātiviḍambitāḥ / kṛpaṇavaṇijāmalpīkartuṃ guṇāṃs tava kevalaṃ marakata mṛṣā doṣodgāraḥ kariṣyati duryaśaḥ // MSS_6179 iha parimalo yatra vyakto na tatra madhuśriyo madhu samadhikaṃ yasmiṃs tasmin na gandhasamṛddhayaḥ / iti maruvakaṃ nindan kundādapetakutūhalaḥ kamalamadhikaṃ smāraṃ smāraṃ viṣīdati ṣaṭpadaḥ // MSS_6180 iha puro'nilakampitavigrahā milati kā na vanaspatinā latā / smarasi kiṃ sakhi kāntaratotsavaṃ na hi ghanāgamarītirudāhṛtā // MSS_6181 iha bahalitamindordīdhitīnāṃ prabhābhir madavikalacakorīcañcumudrāṅkitābhiḥ / ratibharaparikhedasrastarārthaṃ vadhūnāṃ karakisalayalīlābhañjanavyañjikābhiḥ // MSS_6182 iha bhuvi kalayati laghurapi mahatāṃ saṅgena kamapi mahimānam / laṅghayati candralīno nabhastalaṃ helayā hariṇaḥ // MSS_6183 iha bhogaṃ yaśaḥ prītiṃ sabhāsu bahumānyatām / dadyāt paratra sugatiṃ vidyādhanamanuttamam // MSS_6184 iha madhupavadhūnāṃ pītamallīmadhūnāṃ vilasati kamanīyaḥ kākalīsaṃpradāyaḥ / iha naṭati salīlaṃ mañjarī vañjulasya pratipadamupadiṣṭā dakṣiṇenānilena // MSS_6185 iha mahiṣaviṣāṇavyastapāṣāṇapīṭha- skhalanasulabharohidgarbhiṇībhrūṇahatyāḥ / kuharaviharamāṇaprauḍhabhallūkahikkā- cayacakitakirātasrastaśastrā vanāntāḥ // MSS_6186 iha muhurmuditaiḥ kalabhai ravaḥ pratidiśaṃ kriyate kalabhairavaḥ / sphurati cānuvanaṃ camarīcayaḥ kanakaratnabhuvāṃ ca marīcayaḥ // MSS_6187 iha yat kriyate karma tat paratropabhujuyate / siktamūlasya vṛkṣasya phalaṃ śākhāsu dṛśyate // MSS_6188 iha yat kriyate karma phalaṃ tatraiva bhujyate / karmabhūmiriyaṃ rājan phalabhūmiś ca sā smṛtā // MSS_6189 iha yādavavaṃśakṛṣṇavartmā- nugatiḥ sāṅgatayā mayānvabhāvi / adhunā tadavāpticetase me madhurākāmadhurāpi rocate kim // MSS_6190 iha rūpamātrasāre citrakṛte kamalakahlāre / na raso nāpi ca gandho madhukara bandho mudhā bhramasi // MSS_6191 iha re bahalā lāse bālā rāhumalīmasā / sālakā rasalīlā sā tuṅgālāli kalārata // MSS_6192 ihaloke ca pitṛbhir yā strī yasya mahāmate / adbhirdattā svardharmeṇa pretyabhāve'pi tasya sā // MSS_6193 iha loke hi dhaninaḥ paro'pi svajanāyate / svajanastu daridrāṇāṃ jīvatāmeva naśyati // MSS_6194 iha loke hi dhanināṃ paro'pi svajanāyate / svajano'pi daridrāṇāṃ tatkṣaṇād durjanāyate // MSS_6195 iha loko hato n ṇāṃ dāridryeṇa yathā nṛpa / manuṣyāṇāṃ tathā janma māghasnānaṃ vinā hatam // MSS_6196 iha vaṭavṛkṣe yakṣaḥ prativasati divāpi yatra bhayaśaṅkā / tasminnabhinavavadhvā nītā vītodayāḥ kṣaṇadāḥ // MSS_6197 iha vatsān samacārayad iha naḥ svāmī jagau vaṃśīm / iti sāsraṃ gadato me yamunātīre dinaṃ yāyāt // MSS_6198 iha vahati bahumahodadhi- vibhūṣaṇā mānagarvamiyamurvī / devasya kamaṭhamūrter na pṛṣṭhamapi nikhilamāpnoti // MSS_6199 iha vā tārayed durgād uta vā pretya tārayet / sarvathā tārayet putraḥ putra ityucyate budhaiḥ // MSS_6200 iha vikasadaśokāstokapuṣpopakārair ayamatiśayaraktaḥ saktasusnigdhabhāvaḥ / tribhuvanajayasajjaḥ prājyasā mrājyabhājaḥ prathayati pṛthumaitrīṃ puṣpacāpasya caitraḥ // MSS_6201 iha vicaranti kirātās tvādṛksvacchandatānihantāraḥ / tadamīṣāṃ gānādau mā dhāḥ śravaṇe kuraṅgaśāva tvam // MSS_6202 iha vijayini vaṃśe kīrtidhārākalāpa- snapitasakalalokaḥ śrīyaśovigraho'bhūt / jalaghaṭa iva yuddhottālabhūpāladarpa- jvalanaśamanalīlākovidaḥ ko'pi vīraḥ // MSS_6203 iha vidhiviṣamaḥ purākṛtānāṃ bhavati hi jantuṣu karmaṇāṃ vipākaḥ / kva janakatanayā kva rāmarāmā kva ca daśakandharamandire nivāsaḥ // MSS_6204 iha viracayan sādhvīṃ śiṣyaḥ kriyāṃ na nivāryate tyajati tu yadā mārgaṃ mohāt tadā gururaṅkuśaḥ / vinayarucayas tasmāt santaḥ sadaiva niraṅkuśāḥ parataramataḥ svātantryebhyo vayaṃ hi parāṅmukhāḥ // MSS_6205 iha viśvambharāpīḍe candanaṃ kasya na priyam / anusvāraṃ vilipyāpi okārasya prayojanāt // MSS_6206 iha vaikasya nāmutra amutraikasya no iha / iha cāmutra vaikasya nāmutraikasya no iha // MSS_6207 iha vyādhavyūhaḥ paṭughaṭitayantrapraharaṇo mṛgendrāṇāṃ valgat prakharanakharāṇāṃ kulamiha / ihālaṅghyaḥ śailo bahalatarapaṅkā saridiha pradīpto'gnirmadhyevanamahaha kaṣṭaṃ karipateḥ // MSS_6208 iha śayyāgatenāpi bandhumadhyasthitena vā / mayaivaikena soḍhavyā marmacchedādivedanā // MSS_6209 iha śikharakarālakṣoṇibhidgaṇḍaśaila- skhalanadalanagarjatphenilo budbudaughaḥ / pavanadhṛtaśirīṣaśreṇireṇupraṇālī- surabhisaliladṛptā dvīpavatyo vahanti // MSS_6210 iha śiṣṭānuśiṣṭānāṃ śiṣṭānāmapi sarvathā / vācāmeva prasādena lokayātrā pravartate // MSS_6211 iha saṃtamase ghanāgame sukhitaṃ bhānavamaindavaṃ vapuḥ / taḍidujjvaladīpalekhayā harito'mūḥ parito vicinvati // MSS_6212 iha samadaśakuntākrāntavānīravīrut- prasavasurabhiśītasvacchatoyā vahanti / phalabharapariṇāmaśyāmajambūnikuñja- skhalanamukharabhūrisrotaso nirjhariṇyaḥ // MSS_6213 iha sarasi salīlaṃ cārupatre vidhunvan darataralitatiryakcañcukaṇḍūyitāṅgaḥ / anusarati sarāgaḥ preyasīmagrayātām anupadasamudañcatkaṇṭhanālo marālaḥ // MSS_6214 iha sarasi saharṣaṃ mañjuguñjābhirāmaṃ madhukara kuru keliṃ sārdhamambhojinībhiḥ / anupamamakarandāmodadattapramodā tyajati bata na nidrāṃ mālatī yāvadeṣā // MSS_6215 iha sarvasvaphalinaḥ kulaputramahādrumāḥ / niṣphalatvamalaṃ yānti veśyāvihagabhakṣitāḥ // MSS_6216 iha sāmānyānugamaṃ samupadiśantaḥ sthaleṣvanekeṣu / liṅgaparāmarśaparā navīnanaiyāyikā yānti // MSS_6217 iha sphuṭaṃ tiṣṭhati nātha kaṇṭakaḥ śanaiḥ śanaiḥ karṣa nakhāgralīlayā / iti cchalāt kācidalagnakaṇṭakaṃ padaṃ tadutsaṅgatale nyaveśayat // MSS_6218 iha hi navavasante mañjarīpuñjareṇu- cchuraṇadhavaladehā baddhahelaṃ saranti / taralamalisamūhā hārihuṃkārakaṇṭhā bahulaparimalālīsundaraṃ sinduvāram // MSS_6219 iha hi madhuragītaṃ rūpametad raso'yaṃ sphurati parimalo'sau sparśa eṣa stanānām / iti hṛtaparamārthairidriyairbhrāmyamāṇaḥ svahitakaraṇadhūrtaiḥ pañcabhirvañcito'smi // MSS_6220 ihāneke satyaṃ vṛṣamahiṣameṣāḥ suturagā gṛhāṇi kṣudrāṇāṃ katipayatṛṇaireva sukhinaḥ / gajānāmāsthānaṃ madasalilajambālitabhuvāṃ tadeko vindhyādrervipinamathavā bhūpasadanam // MSS_6221 ihāneke santaḥ satatamupakāriṇyupakṛtiṃ kṛtajñāḥ kurvanto jagati nivasanto'pi sudhiyaḥ / kiyantas te santaḥ sukṛtaparipākapraṇayino vinā svārthaṃ yeṣāṃ bhavati parakṛtyavyasanitā // MSS_6222 ihāviśadyena pathātivakraḥ śāstraughaniṣyandasudhāpravāhaḥ / so'syāḥ śravaḥpatrayuge praṇālī- rekheva dhāvatyabhikarṇakūpam // MSS_6223 ihaikaś cūḍālo'bhyajani kalaśād yasya sakalaiḥ pipāsorambhobhiś culukamapi no bhartumaśakaḥ / svamāhātmyaślāghāgurugahanagarjābhiramitaḥ kuṣitvā kliśnāsi śrutikuharamabdhe kimiti naḥ // MSS_6224 ihaiva narakavyādheś cikitsāṃ na karoti yaḥ / gatvā nirauṣadhasthānaṃ sa rogī kiṃ kariṣyati // MSS_6225 ihaiva bhuvane jātaṃ sattvasaṃsthāpanaṃ kṣamam / gṛhyate kimapi svasthair anyat kimapi jihmagaiḥ // MSS_6226 ihodyāne sampratyahaha pariśiṣṭāḥ kramavaśād amī valmīkās te bhujagakulalīlāvasatayaḥ / gatās te vistīrṇastabakabharasaurabhyalaharī- parītavyomānaḥ prakṛtiguravaḥ ke'pi taravaḥ // MSS_6227 ihopapattirmama kena karmaṇā kva vā prayātavyamito bhavediti / vicāraṇā yasya na vidyate smṛtau kathaṃ sa dharmapravaṇo bhaviṣyati // MSS_6228 īkṣaṇadhyānasaṃsparśair matsyakūrmavihaṅgamāḥ / poṣayanti svakān putrān tadvat paṇḍitavṛttayaḥ // MSS_6229 īkṣitopadiśatīva nartituṃ tatkṣaṇoditamudaṃ manobhuvam / kāntadantaparipīḍitādharā pāṇidhūnanamiyaṃ vitanvatī // MSS_6230 īdṛśaṃ kārayen nyāsaṃ yena śreyo bhaviṣyati / anye'pi duṣṭamantreṇa na hiṃsanti kadācana // MSS_6231 īdṛśaṃ nigadati priye dṛśaṃ saṃmadāt kiyadiyaṃ nyamīlayat / prātarālapati kokile kalaṃ jāgarādiva niśaḥ kumudvatī // MSS_6232 īdṛśaṃ vyasanaṃ prāptaṃ bhrātaraṃ yaḥ parityajet / ko nāma sa bhavet tasya yameṣa na parityajet // MSS_6233 īdṛśasya bhavataḥ kathametal lāghavaṃ muhuratīva rateṣu / kṣiptamāyatamadarśayadurvyāṃ kāñcidāma jaghanasya mahattvam // MSS_6234 īdṛśe vyavahārāgnau mantribhiḥ paripātitāḥ / sthāne khalu mahīpālā gacchanti kṛpaṇāṃ daśām // MSS_6235 īdṛśaiḥ śvetakākīyai rājñaḥ śāsanadūṣakaiḥ / apāpānāṃ sahasrāṇi hanyante ca hatāni ca // MSS_6236 īpsitaṃ manasaḥ sarvaṃ kasya saṃpadyate sukham / daivāyattaṃ yataḥ sarvaṃ tasmāt saṃtoṣamāśrayet // MSS_6237 īrṣyayā rakṣato nārīr dhik kulasthitidāmbhikān / smarāndhatvāviśeṣe'pi tathā naramarakṣataḥ // MSS_6238 īrṣyayaiva samudvignāḥ puruṣād duṣṭacetasaḥ / atisaktāḥ palāyante śrīdhṛtismṛtikīrtayaḥ // MSS_6239 īrṣyā kalahamūlaṃ syāt kṣamā mūlaṃ hi saṃpadām / īrṣyādoṣād vipraśāpam avāpa janamejayaḥ // MSS_6240 īrṣyā kulastrīṣu na nāyakasya niḥśaṅkakelirna parāṅganāsu / veśyāsu caitad dvitayaṃ prarūḍhaṃ sarvasvametās tadaho smarasya // MSS_6241 īrṣyād hi kupyate veśyā prasaṅgāc ca virajyate / stabdhātigamanāc cāpi dānādapi vilupyate // MSS_6242 īrṣyāprasphuritādharoṣṭharuciraṃ vaktraṃ na me darśitaṃ sādhikṣepapadā manāgapi giro na śrāvitā mugdhayā / maddoṣaiḥ sarasaiḥ pratāpitamanovṛttyāpi kopo'nayā kāñcyā gāḍhatarāvabaddhavasanagranthyā samāveditaḥ // MSS_6243 īrṣyābhayakrodhasamanvitena lubdhena rugdainyanipīḍitena / vidveṣayuktena ca sevyamānam annaṃ na samyak paripākameti // MSS_6244 ... ... ... ... ... ... // īrṣyāmalaṃ khaleṣvāste viṣamāśīviṣeṣviva // MSS_6245 īrṣyāroṣajvalito nijapatisaṅgaṃ vicintayaṃs tasyāḥ / cyutavasanajaghanabhāvana- sāndrānandena nirvāmi // MSS_6246 īrṣyā lobho madaḥ prītiḥ krodho bhītiś ca sāhasam / pravṛtticchidrahetūni kārye sapta budhā jaguḥ // MSS_6247 īrṣyī ghṛṇī tvasaṃtuṣṭaḥ krodhano nityaśaṅkitaḥ / parabhāgyopajīvī ca ṣaḍete nityaduḥkhitāḥ // MSS_6248 īśaḥ karasthīkṛtakāñcanādriḥ kuberamitraṃ rajatācalasthaḥ / tathāpi bhikṣāṭanamasya jātaṃ vidhau śiraḥsthe kuṭile kutaḥ śrīḥ // MSS_6249 īśānotthaiḥ śakunaiś corā grāmaṃ praviśya na labhante / na ca rogārto jīvati svastho'pyasvāsthyamāpnoti // MSS_6250 īśānotthaiḥ śakunair viśeṣataḥ śūramaṇḍalākrāntaiḥ / ripuveṣṭita iva dūraṃ tyaktvā sthānaṃ palāyeta // MSS_6251 īśe padapraṇayabhāji muhūrtamātraṃ prāṇapriye'pi kuru mānini mā prasādam / jānātu matpatirasau padayornatānām asmādṛśāmapi manorathabhaṅgaduḥkham // MSS_6252 īśo daṇḍasya varuṇo rājñāṃ daṇḍadharo hi saḥ / īśaḥ sarvasya jagato brāhmaṇo vedapāragaḥ // MSS_6253 īśo duratyayaḥ kāla iti satyavatī śrutiḥ / vṛddhānāmapi yad buddhir bālavākyairvibhidyate // MSS_6254 īśvaraḥ sa jagatpūjyaḥ sa vāgmī caturānanaḥ / yasyāsti draviṇaṃ loke sa eva puruṣottamaḥ // MSS_6255 sa evāhṛdayo rāhur alasaḥ sa śanaiścaraḥ / vakraḥ kujanmā satataṃ vittaṃ yasya na vidyate // MSS_6256 īśvaraḥ sarvabhūtānāṃ hṛddeśe'rjuna tiṣṭhati / bhrāmayan sarvabhūtāni yantrārūḍhāni māyayā // MSS_6257 īśvaragṛhamidamatra hi viṣaṃ ca vṛṣabhaś ca bhasma cādriyate / yas tu na viṣaṃ na vṛṣabho na bhasma tasyātra kā gaṇanā // MSS_6258 īśvaraparigrahocita- moho'syāṃ madhupa kiṃ mudhā patasi / kanakābhidhānasārā vītarasā kitavakalikeyam // MSS_6259 īśvaramārādhayato vigalitamānasya labdhamaiśvaryam / sphuṭameva bhavati laghimā garimāpi kathaṃ na jānīmaḥ // MSS_6260 īśvarasevā sulabha- nyakkārā durlabhotkarṣā / ciraparicaryā viphalā nirmālyā niṣkramo'pi nirayāya // MSS_6261 īśvarasya jagat kṛtsnaṃ sṛṣṭimākulayannimām / asti yo'strīkṛtastrīkas tasya vairaṃ smaranniva // MSS_6262 īśvarāḥ piśunāñ śaśvad bibhratīti kimadbhutam / prāyo nidhaya evāhīn dvijihvān dadhatetarām // MSS_6263 īśvarāṇāṃ vacaḥ satyaṃ tathaivācaritaṃ kvacit / teṣāṃ yat svavacoyuktaṃ buddhimāṃs tat samācaret // MSS_6264 īśvarāṇāmidaṃ tantraṃ prāyeṇautsukyamāvahet / yatas tiraścāṃ caritair nītimārgaḥ pradarśyate // MSS_6265 īśvarāt samabhūd rudro jyotirmaya umāpatiḥ / rudrād viṣṇurabhūdādyas trailokyaparipālakaḥ // MSS_6266 īśvarānugṛhīto hi kaścid bālo'pi śāmyati / vṛddho'pi na śamaṃ yāti kaścit kāpuruṣaḥ punaḥ // MSS_6267 īśvarā bhūridānena yal labhante phalaṃ kila / daridras tacca kākiṇyā prāpnuyāditi na śrutiḥ // MSS_6268 īśvareṇa samaṃ prītir na me lakṣmaṇa rocate / gatasya gauravaṃ nāsti āgatasya dhanakṣayaḥ // MSS_6269 īśvaroktād dhanurvedād vyāsasyāpi subhāṣitāt / padānyākṛṣya racito granthaḥ saṃkṣepato mayā // MSS_6270 īṣatkampapayodharaṃ gurukaṭīprauḍhaprahārādbhutaṃ svidyadbhālamanekahāsyasarasaṃ saṃkathyapādavyatham / vāraṃvāramuraḥprapātasubhagaṃ saṃdaśyamānādharaṃ kiṃciddattanitambadeśanakharaṃ dhanyo rataṃ sevate // MSS_6271 īṣattuṣāraiḥ kṛtaśītaharmyaḥ suvāsitaṃ cāruśiraḥ sacampakaiḥ / kurvanti nāryo'pi vasantakāle stanaṃ sahāraṃ kusumairmanoharaiḥ // MSS_6272 īṣatprakaṭito mandas tīkṣṇas tu pulakādibhiḥ / sa tu tīkṣṇataraḥ śvāsaśoṣitāvayavo'tra yaḥ // MSS_6273 īṣadavaśiṣṭajaḍimā śiśire gatamātra eva ciramaṅgaiḥ / navayauvaneva tanvī niṣevyate nirbharaṃ vāpī // MSS_6274 īṣadāyacchamāno'pi siṃho mattānapi dvipān / nihanti balavāṃs tasmāt saṃdheyaḥ śivamicchatā // MSS_6275 īṣadvakritapakṣmapaṅktibhiranākūtasmitairvīkṣit aiḥ etaireva tavādya sundari karakroḍe jagad vartate / antaḥ pāṃsulahemaketakidaladroṇīdurāpaśriyo dormūlasya nivedanādiha punaḥ krūre kimākāṅkṣasi // MSS_6276 īṣannāsānikocaḥ kharamukharasukhaprekṣaṇaṃ hāsaleśaḥ svābodhādaprasādadhvananamasadavadyoktihelāvahelā / maunavyāsaṅgavārtāntarapararuciraślokapāṭhāda yas te soḍhavyāḥ ke kiyantaḥ śiva śiva kavite kucchalā matsarāṇām // MSS_6277 īṣanmīlitadṛṣṭi mugdhavilasatsītkāradhārāvaśād avyaktākulakelikākuvikasaddantāṃśudhautādharam / śāntastabdhapayodharaṃ bhṛśapariṣvaṅgāt kuraṅgīdṛśo harṣotkarṣavimuktaniḥsahatanordhanyo dhayatyānanam // MSS_6278 īṣanmīlitalocanā ślathasamastāṅgā śramodvejitā niśvāsaprathamā viratnarasanā saṃtyaktakaṇṭhasvanā / prodyatkāmajalā kalāsu kuśalā nirlajjayā kāminī kāntā kālavaśāt priyasya vaśagā jātā ratānte kṣaṇam // MSS_6279 īṣanmīlitalolalocanayugaṃ vyāvartitabhrūyugaṃ saṃdaṣṭādharavedanāpraṇayinaṃ mā meti mandākṣaram / tanvaṅgyāḥ suratāvasānasamaye dṛṣṭaṃ mayā yanmukhaṃ svedārdrīkṛtapāṇḍugaṇḍayugalaṃ tat kena vismaryate // MSS_6280 īṣallabdhapraveśo'pi snehavicchedakārakaḥ / kṛtakṣobho narīnarti khalo manthānadaṇḍavat // MSS_6281 īṣallomaśabhāvabhāñji kapiśaśyāmānubandhacchavī- liptatvañci cakorakīraharitonmeṣīṇi māṣīlatāḥ / etās tarkaya bālavānaravadhūhastāṅgulīlabdhrima- spardhāvanti phalāni bibhrati parīṇāmābhirāmaśriyaḥ // MSS_6282 īhamānaḥ samārambhān yadi nāsādayed dhanam / ugraṃ tapaḥ samārohen na hyanuptaṃ prarohati // MSS_6283 dānena bhogī bhavati medhāvī vṛddhasevayā / ahiṃsayā ca dīrghāyur iti prāhurmanīṣiṇaḥ // MSS_6284 īhā dhanasya na sukhā labdhvā cintā ca bhūyasī / labhdanāśo yathā mṛtyur labhdaṃ bhavati vā na vā // MSS_6285 uktaṃ ca vakṣyamānaṃ ca bhartsanaṃ tiryagīkṣaṇam / kvacid yathārthakathanaṃ vyākhyā tantrasya ṣaḍvidhāḥ // MSS_6286 uktaṃ durvacanaṃ mayā na subhage hāsye'pi duḥkhapradaṃ tyaktvā tvāmapi bhāṣitairapi mayā nānyā ganā lālitā / tvāmekāmanavadyabhūṣaṇabharaiḥ saṃbhāvayāmi tvayā he niṣkāraṇakopane vada kṛtaḥ kopaḥ kimarthaṃ mayi // MSS_6287 uktaṃ parasyāmiṣatām anuktaṃ yātyadṛśyatām / hṛdaye śalyatāṃ dhatte nidhane dhanināṃ dhanam // MSS_6288 uktaṃ yat kṛpaṇaṃ vaco viracito bhūyān vasūnāṃ vyayaḥ soḍhāḥ kiṃ ca viyogavajratatayo dūtī muhuḥ preṣitā / baddho'yaṃ praṇayāñjalirvinihite bāṣpāmbudhaute dṛśau niṣpīyādharapallavaṃ mṛgadṛśaḥ sarve sakhe vismṛtam // MSS_6289 uktas (uttas) te rudhireṇāhaṃ spṛṣṭaṃ te mastakaṃ mayā / ityetāñ śapathān kṛtvā sā vai gamyā punaḥ punaḥ // MSS_6290 uktā gacchati lajjitā viramati premṇā manāgikṣate keśāṃlluñcati jṛmbhaṇaṃ racayati prastauti gāthāṃ muhuḥ / āli gatyaparāṃ virauti paruṣaṃ cumbatyasau bālakaṃ gātraṃ bhañjati jṛmbhate vihasati pratyuttaraṃ yācate // MSS_6291 dormūlaṃ khalu darśayet stanayuge vastraṃ samālambate a guṣṭhena likhenmahīṃ smitamukhī vrīḍāṃ vidhatte mṛṣā / dantenādharapallavaṃ vidaśati vyaktaṃ tathā bhāṣate bhāvairebhiriha sphuṭaṃ mṛgadṛśāṃ jñeyo'bhilāṣaḥ sadā // MSS_6292 uktā bravīṣi surataṃ na mayā niśāyās tvaṃ dauṣṭavena gajagāmini lajjayā vā / tāmbūlakajjalakucāmayacihnacitraṃ tat saṃnivedayati māṃ ramaṇottarīyam // MSS_6293 uktirnānyā sphurati niyataṃ dhyānamanyanna cāste paśyatyanyaṃ na khalu nayanaṃ na śravo'pi śṛṇoti / śyāmaṃ śyāmaṃ pathiṣu cakitaṃ rītiretādṛśī no vṛndāraṇye ciraparicitāḥ ke na jīvanti nāryaḥ // MSS_6294 uktena bahunā kiṃ vā kiṃ kṛtaiḥ śapathairghanaiḥ / vadāmi satyamevaitat tvameva mama mānase // MSS_6295 uktvānṛtaṃ bhaved yatra prāṇināṃ prāṇrakṣaṇam / anṛtaṃ tatra satyaṃ syāt satyamapyanṛtaṃ bhavet // MSS_6296 kāminīṣu vivāheṣu gavāṃ muktau tathaiva ca / brāhmaṇānāṃ vipattau ca śapathairnāsti pātakam // MSS_6297 ugragrāhamudanvato jalamatikrāmatyanālambane vyomni bhrāmyati durgamaṃ kṣitibhṛtām prāgbhāramārohati / kīrṇaṃ yāti viṣākulairahikulaiḥ pātālamekākinī kīrtiste nayanābhirāma kṛtakaṃ manye bhayaṃ yoṣitām // MSS_6298 ugratvaṃ ca mṛdutvaṃ ca samayaṃ vīkṣya saṃśrayet / andhakāramasaṃhṛtya nogro bhavati bhāskaraḥ // MSS_6299 ugrarūpaṃ kucadvandvaṃ hāraga gādharaṃ tava / candracūḍaṃ kariṣyāmi kuru tāvad digambaram // MSS_6300 ugrābhiṣa gamanuṣa gi parasya duḥkhaṃ hantāślathaṃ vyathayati prasabhārdrabhāvam / baddhaḥ sarojakuhare virahārtanādaiś cakrābhidhasya madhupo'dhikameti dainyam // MSS_6301 ugrāvagrāhamagnā kuśadhuvanadhutādhoraṇāsphālitā gaiḥ pratyagroddaṇḍaśuṇḍoḍḍamaraṇasamaratrastadi nā gacakraiḥ / ālokyālokya śailānurucaraṇaraṇacchṛ khalāghaṭṭayadbhir yasyāśābhittijeturmadakalakaribhiḥ kvāpi na prāpi ra gaḥ // MSS_6302 ugraiḥ śāpairupahatibhiyā rakṣasā dūramuktāḥ dagdhuṃ yogyā hutavahamapi tvatpriyāvarṇaśuddhāḥ / utpaśyantyo janakatanayātejasaiva svarakṣāṃ rodhaṃ yasyāmanuvidadhate lokapālāvarodhāḥ // MSS_6303 ucitaṃ gopanamanayoḥ kucayoḥ kanakādrikāntitaskarayoḥ / avadhīritavidhumaṇḍala- mukhamaṇḍalagopanaṃ kimiti // MSS_6304 ucitaṃ nāma nāra gyāṃ ketakyāmapi kaṇṭakāḥ / rasagandhojjhite kiṃ te kaṇṭakāḥ kaṇṭakārike // MSS_6305 ucitaṃ bandhanamanayoḥ kucayugayoḥ kevalaṃ tanvi / yuvajanamānasahāṭaka- cauravidhau paśyatoharayoḥ // MSS_6306 ucitaḥ praṇayo varaṃ vihantaṃ bahavaḥ khaṇḍanahetavo hi dṛṣṭāḥ / upacāravidhirmanasvinīnāṃ na tu pūrvābhyadhiko'pi bhāvaśūnyaḥ // MSS_6307 ucitakarma tanoti na saṃpadām itaradapyasadeva vivekinām / iti nirastasamastasukhānvayaḥ kathamato na viṣīdatu paṇḍitaḥ // MSS_6308 ucitaguṇotkṣiptā api purato'pi niveśite suvarṇalave / jhagiti patanti mukhena prakaṭapramadā yathā ca tulāḥ // ucitavyayaśīlasya kṛśatvamapi śobhate / dvitīyaścandramā vandyo na vandyaḥ pūrṇacandramāḥ // MSS_6309 ucitāmupāsya rucitām abhidhehi giraṃ nirantarāvahitaḥ / apyāyatimati puruṣe prabhuṇā kaluṣeṇa bhūyate kathite // MSS_6310 ucitena vicāreṇa cārutāṃ yānti sūktayaḥ / vedyatattvāvabodhena vidyā iva manīṣiṇām // MSS_6311 uccaṃ pradeśaṃ bhaṣaṇo'dhiruhya bhaṣatyabhīkṣṇaṃ ravimīkṣamāṇaḥ / yadā tadānīmacireṇa vṛṣṭir ambhodamuktā bhavati prabhūtā // MSS_6312 uccaḥ satphalado yathāyamahamapyetādṛgetāvatā spardhāṃ manda madoddhataḥ svajanakenārkeṇa mā mā kṛthāḥ / dūrādeva bhavādṛśo'sya mahasā dhvastāḥ samastāḥ svayaṃ naivecchatyayamatyayaṃ guṇisakhaḥ kasyāpi tejonidhiḥ // MSS_6313 uccakucakumbhanihito hṛdayaṃ cālayati jaghanalagnāgraḥ / atinimnamadhyasaṃkrama- dārunibhas taruṇi tava hāraḥ // MSS_6314 uccāt pradeśādavatīrya nimnaṃ yo yāti vāmo'tha sukhaprado'sau / nimnapradeśāt punaruccadeśaṃ yakṣo vrajan dakṣiṇago'pi śastaḥ // MSS_6315 uccāraṇajño'tha girāṃ dadhānam uccā raṇatpakṣigaṇās taṭīs tam / utkaṃ dharaṃ draṣṭumavekṣya śaurim utkaṃ dharaṃ dāruka ityuvāca // uccārūḍhairnarairātmā rakṣaṇīyo'tiyatnataḥ / dūrārohaparibhraṃśavinipātaḥ suduḥsahaḥ // MSS_6316 uccāvacaṃ jagaddauḥsthyam eka eva niṣedhati / praviṣṭamātro nṛpatiḥ prapañcamiva naḥ śrutiḥ // MSS_6317 uccāvacaṃ na kuruta svanitaṃ pata gās tūrṇaṃ mukhāni paśavo mukulīkurudhvam / karṇaṃ pradāya rasikāḥ kalayantu harṣaṃ tāraṃ tanoti raṇitaṃ taruṇaḥ piko'yam // MSS_6318 uccāvacakarānyāyyāḥ pūrvarājñāṃ yudhiṣṭhira / yathā yathā na hīyeraṃs tathā kuryān mahīmatiḥ // MSS_6319 uccāvacāni jananāni bhavanti yāvat karmāṇi tāvadakhilāni layaṃ na yānti / tat karmamūlahananāya yatadhvamāryā yāvacchiro na viramej jalabandharogaḥ // MSS_6320 uccāsanagato nīcaḥ nīca eva na cottamaḥ / prasādaśikharastho'pi kākaḥ kiṃ garuḍāyate // MSS_6321 uccityaṃ prathamamadhaḥ sthitaṃ mṛgākṣī puṣpaughaṃ śritaviṭapaṃ grahītukāmā / āroḍhuṃ caraṇamadādaśokayaṣṭer āmūlaṃ punarapi tena puṣpito'sau // MSS_6322 uccīkṛtagrīvamaho mudhaiva kiṃ yācase cātakapota megham / atyūrjjitaṃ garjjitamātramasminn ambhodhare bindulavas tu dūre // MSS_6323 uccīyante sma veśmanyaśanavirahite yatnataḥ śrotriyāṇāṃ yatra śyāmākabījānyapi caṭakavadhūcañcukoṭicyutāni / yasmin dātaryakasmāc caṭulavaṭukarākṛṣṭamuktāvacūla- bhraṣṭās tatraiva dṛṣṭā yuvatibhiralasaṃ ghūrṇitā muktikaughāḥ // MSS_6324 uccaiḥ kalyāṇavāhī karajitavasudhaḥ sarvadā pūrṇakāmo vikhyātaḥ karṇavṛttyā na ca vacasi kaṭuścitrapākānubhāvī / koṣāpekṣī parasmāducitabahukathas tatparaḥ puṇyaloke citraṃ rājādhirāja tvamiva tava ripus tatra kampaṃ pratīmaḥ // MSS_6325 uccaiḥ kumbhaḥ kapiśadaśano bandhuraskandhasaṃdhiḥ snigdhātāmradyutinakhamaṇirlambavṛttoruhastaḥ / śūraḥ saptacchadaparimalaspardhidānodako'yaṃ bhadraḥ sāndradrumagirisarittīracārī karīndraḥ // MSS_6326 uccaiḥ padamadhitiṣṭhaṃl lokas tattveṣu muhyati prāyaḥ / viṣayamapi paśyati samaṃ parvataśikharāgramārūḍhaḥ // MSS_6327 uccaiḥ prakathanaṃ hāsaḥ ṣṭhīvanaṃ kutsanaṃ tathā / jṛmbhaṇaṃ gātrabha gaṃ ca parvasphoṭaṃ ca varjayet // MSS_6328 uccaiḥ ṣṭhīvanamutkaṭaprahasitaṃ śayyāsanotsarpaṇaṃ gātrāsphoṭanajṛmbhaṇāni sulabhadravyārthasaṃprārthanam / bālāli ganacumbanānyabhimukhe sakhyāḥ samālokanaṃ dṛkpātaśca parā mukho guṇakathā karṇasya kaṇḍūyanam // MSS_6329 uccaiḥ sthānakṛtodayairbahuvidhairjyotirbhirudyatprabhaiḥ śukrādyaiḥ kimamībhiratra vitathāṃ prauḍhiṃ dadhānairapi / yāvallokatamopahena bhavatā lakṣmīrna vistāryate tāvaccandra kathaṃ prayāti paramāṃ vṛddhiṃ sa ratnākaraḥ // MSS_6330 uccaiḥsthitīnāṃ viduṣāṃ padamāroḍhumicchavaḥ / satsubhāṣitasopānasevinaḥ santu sādhavaḥ // MSS_6331 uccairadhyayanaṃ ciraṃtanakathāḥ strībhiḥ sahālāpanaṃ tāsāmarbhakalālane ratiratho tatpākamithyāstutiḥ / putrabhrātṛjanāśiṣaḥ subhagatāyogyatvasaṃkīrtanaṃ svānuṣṭhānakathābhivādanavidhirbhikṣoguṇā dvādaśa // MSS_6332 uccairadhyayanaṃ purātanakathāḥ strībhiḥ sahālāpanaṃ tāsāmarbhakalālanaṃ patinutis tatpākamithyāstutiḥ / ādeśasya karāvalambanavidhiḥ pāṇḍityalekhakriyā horāgāruḍamantratantrakavidhirbhikṣoguṇā dvādaśa // MSS_6333 uccairuccaratu ciraṃ cīrī vartmani taruṃ samāruhya / digvyāpini śabdaguṇe śa khaḥ saṃbhāvanā bhūmiḥ // uccairuccaritavyaṃ yat kiṃcidajānatāpi puruṣeṇa / mūrkhā bahu manyante viduṣāmapi saṃśayo bhavati // MSS_6334 uccairuccaiḥśravās tena hayaratnamahāri ca / dehabaddhamivendrasya cirakālārjitaṃ yaśaḥ // MSS_6335 uccairuccaistarāmicchan padānyāyacchate mahān / nīco nīcaistarāṃ yāti nipātabhayaśa kayā // MSS_6336 uccairuḍḍīyamānā natimante vahati yā tu gacchantī / yacciralabhyamathālpaṃ tatsā bahu yacchati tvaritam // MSS_6337 uccairuttālakheladbhujavanapavanoddhūtaśailaughapāta- sphārodañcatpayodhiprakaṭitamakuṭasvardhunīsaṃgamāni / jīyāsus tāṇḍavāni sphuṭavikaṭajaṭākoṭisaṃghaṭṭabhūri- bhraśyannakṣatracakravyavahitasumanovṛṣṭipātāni śaṃbhoḥ // MSS_6338 uccairuttālagaṇḍasthalabahulagaladdānapānapramatta- sphītālivrātagītiśrutividhṛtikalonmīlitārdhākṣi pakṣmā / bhaktapratyūhapṛthvīruhanivahasamunmūlanoccairudañcac- chuṇḍādaṇḍāgra ugrārbhaka ibhavadano vaḥ sa pāyādapāyāt // MSS_6339 uccairudghoṣya jetavyaṃ madhyasthaścedapaṇḍitaḥ / paṇḍito yadi tatraiva pakṣapāto'dhiropyatām // MSS_6340 uccairunmathitasya tena balinā daivena dhikkarmaṇā lakṣmīmasya nirasyato jalanidherjātaṃ kimetāvatā / gāmbhīryaṃ kimayaṃ jahāti kimayaṃ puṣṇāti nāmbhodharān maryādāṃ kimayaṃ bhinatti kimayaṃ na trāyate vāḍavam // MSS_6341 uccaireṣa taruḥ phalaṃ ca pṛthulaṃ dṛṣṭvaiva hṛṣṭaḥ śukaḥ pakvaṃ śālivanaṃ vihāya jaḍadhīs tāṃ nālikerīṃ gataḥ / tāmāruhya bubhukṣitena manasā buddhiḥ kṛtā bhedane āśā tasya na kevalaṃ vigalitā cañcūrgatā cūrṇatām // MSS_6342 uccairdaivādiha paśupatau bhūṣaṇībhūya tiṣṭhan kālavyāla prathayasi phaṇāṃ bhīṣaṇāṃ tāvadeva / deve dūrādavinayabhayād yāvadevaṃ garutmān kopāṭopaṃ kathamapi tirobhāvayan maunamāste // MSS_6343 uccairniṣādagāndhārau nīcairṛṣabhadhaivatau / śeṣāstu svaritā jñeyāḥ ṣaḍjamadhyamapañcamāḥ // MSS_6344 uccairbrahmāṇḍakhaṇḍadvitayasahacaraṃ kumbhayugmaṃ dadhānaḥ pre khannāgāripakṣapratibhaṭavikaṭaśrotratālābhirā maḥ / devaḥ śaṃborapatyaṃ bhujagapatitanusparddhivarddhiṣṇuhastas trailokyāścaryamūrtiḥ sa jayati jagatāmīśvaraḥ kuñjarāsyaḥ // MSS_6345 uccairmahārajatarājivirājitāsau durvarṇabhittiriha sāndrasudhāsavarṇā / abhyeti bhasmaparipāṇḍuritasmarārer udvahnilocanalalāmalalāṭalīlām // MSS_6346 uccairyadyasti manaḥ kiṃ vipadā saṃpadā gantrī / puruṣasya manasi bhagne magnevāpatsu lakṣyate lakṣmīḥ // MSS_6347 uccairyo madhupānalubdhamanasāṃ bhṛ gā ganānāṃ gaṇair udgīto racitālayaḥ khagakulairdeśāntarādāgataiḥ / āsīd yaśca niṣevito'dhvagaśatairgrīṣmoṣmatānticchide so'yaṃ saṃprati durmadena dalitaś chāyātarurdantinā // MSS_6348 uccaistanantamabhigamya ghanaṃ tavāham abhyāgato'smyatithireṣa payodharārthī / vaktuṃ trapā tadapi vacmi vidūrabandhoḥ kāṭhinyamasti ca payodharayormamāpi // MSS_6349 uccaistarāṃ matsariṇo'pi lokāḥ kurvanti saṃsatsu puraḥ praśaṃsām / na paṇḍitarviśvasitavyamatra tatsauhṛdaṃ yat kriyate parokṣam // MSS_6350 uccaistarādambaraśailamauleś cyuto ravirgairikagaṇḍaśailaḥ / tasyaiva pātena vicūrṇitasya saṃdhyārajorājirihojjihīte // MSS_6351 uccau kucau kṛśatarā ca kaṭirgabhīro nābhiḥ samunnatataraṃ ca nitambabimbam / nimnonnateti sudṛśaḥ subhage śarīre magnaṃ mano mama na māṃ punarabhyupaiti // MSS_6352 ucchanneva kalau vṛṣasya caraṇaśreṇī navīnāṃ punas tāṃ nirmāya kṛtas tvayā punarapi nyastaḥ padasyandanaḥ / bhindānaistaraṇiṃ tvadastraniyatairetatkilodīritaṃ śrutvānūrurasau vihāya mihiraṃ tvāṃ deva seviṣyate // MSS_6353 ucchalan matsyapucchāgradaṇḍapātahatārṇasi / jagadudyānamambhodhāv unmamajja mamajja ca // MSS_6354 ucchāstrapadavinyāsaḥ sahasaivābhisaṃpataḥ / śatrukha gamukhagrāsam agatvā na nivartate // MSS_6355 ucchidyate dharmavṛttam adharmo vartate mahān / bhayamāhurdivārātraṃ yadā pāpo na vāryate // MSS_6356 ucchidrāṇi digambarasya vasanānyardhā ginassvāmino ratnālaṃkṛtibhirviśoṣitavapuḥśobhāśataṃ subhruvaḥ / paurāḍhyāśca purīḥ śmaśānavasaterbhikṣābhujo'pyakṣamā lakṣmīṃ na vyatanod daridrabharaṇeṣvajño hi senānvayaḥ // MSS_6357 ucchinnāśrayakātareva kulaṭā gotrāntaraṃ śrīrgatā tāmevānugatā gatānugatikāstyaktānurāgāḥ prajāḥ / āptairapyanavāptapauruṣaphalaiḥ kāryasya dhūrujjhitā kiṃ kurvantvathavottamā garahitaira gairiva sthīyate // MSS_6358 ucchiṣṭaṃ karakharparaṃ pathi gataṃ mūrkhairjaḍairdhikkṛtaṃ viprais tattvavicintakairmanasi taṃ svātmaprabodhe kṛtam / nṛtyantaṃ ca digambaraṃ ca jaṭilaṃ bālaiśca muktaṃ jaḍaṃ ḍimbhaścopahasanti catvarapathe dattvā muhus tālikāḥ // MSS_6359 ucchiṣṭaṃ śivanirmālyaṃ vamanaṃ śavakarpaṭam / kākaviṣṭhāsamutpannāḥ pañcaite'tipavitrakāḥ // MSS_6360 ucchiṣṭo na spṛśet kha gaṃ niśikuryānna śīrṣake / divā ca pūjayedenaṃ gandhamālyādisaṃpadā // MSS_6361 ucchīrṣe padakaṃ kṛtvā yadi śete śunas tadā / āgacchadvallabhaṃ vakti tadveśmanyacirādapi // MSS_6362 ucchūnāruṇamaśruṇirgamavaśāc cakṣurmanā mantharaṃ soṣmaśvāsakadarthitādhararucirvyastālakā bhrūbhuvaḥ / āpāṇḍuḥ karapallave ca nibhṛtam śete kapolasthalī mugdhe kasya tapaḥphalaṃ pariṇataṃ yasmai taveyaṃ daśā // MSS_6363 ucchṛ kalena nirapekṣatayonmadena yenākulīkṛtamidaṃ kariṇā babhūva / dattvā padaṃ śirasi hastipakārbhakeṇa mandaḥ kathaṃ gamita eṣa vaśaṃ prasahya // MSS_6364 ucchedanaṃ cāpacayaḥ pīḍanaṃ karśanaṃ tathā / iti vidyāvidaḥ prāhuḥ śatrau vṛttaṃ caturvidham // MSS_6365 ucchedyamapi vidvāṃso vardhayantyarimekadā / guḍena vardhitaḥ śleṣmā yato niḥśeṣatāṃ vrajet // MSS_6366 ucchmaśrurvyāttavaktraḥ pravitatarasanāpallavālīḍhasṛkkā pi gograbhrāntanetraḥ pulakitataralottānalā gūlanālaḥ / kutrāpyaklāntigāmī kvacidatipihitaḥ kvāpi tu gāgramātraś citravyāghro'yamāptuṃ pramadavanamṛgītarṇakāṃstūrṇameti // MSS_6367 ucchrāyo janabhīti heturadhikaṃ vaikṛtyamudgrīvatā sarvatra pratiparvavikramabhavaḥ krūro marurjanmabhūḥ / yasyoccaiḥ kaṭukaṇṭakapraṇayitā dhik kaṣṭamuṣṭre paśau tasmin rājaparigrahaḥ sa ca mahāśabdadvayībhājanam // MSS_6368 ucchvasan maṇdalaprāntarekhamābaddhakuḍmalam / aparyāptamuro vṛddheḥ śaṃsatyasyāḥ stanadvayam // MSS_6369 ucchvāsaḥ khaṇḍakhaṇḍastaralitahṛdaye mūkatāṃ bhūṣaṇānām uktipratyuktibandho'pyabhinayavihitaḥ pāṃsulā bhūḥ suśayyā / tūṣṇīmeva prasādānunayanakalahāś cumbanaṃ śabdaśūnyaṃ yatraitat svasti tasmai nibhṛtanidhuvanāyeti nāndī namo'stu // MSS_6370 ucchvāsayantyaḥ ślathabandhanāni gātrāṇi kandarpasamākulāni / samīpavartiṣvadhunā priyeṣu samutsukā eva bhavanti nāryaḥ // MSS_6371 ucchvāsahikkāśayanā gabha ga- viṣṭhāvamiśvāsavijṛmbhaṇāni / vaktraṃ śuno'rdhonmiṣitāṃ ca dṛṣṭiṃ dyute praśaṃsanti ca vāmaceṣṭam // MSS_6372 ucchvāsāvadhayaḥ prāṇāḥ sa cocchvāsaḥ samīraṇaḥ / samīraṇāccalaṃ nāsti yat prāṇiti tadadbhutam // MSS_6373 ucchvāso'pi na niryāti bāṇe hṛdayavartini / kiṃ punarvikaṭāṭopa padabandhā sarasvatī // MSS_6374 ucyatāṃ sa vacanīyamaśeṣaṃ neśvare paruṣatā sakhi sādhvī / ānayainamanunīya, kathaṃ vā vipriyāṇi janayannanuneyaḥ // MSS_6375 ucyamāno'valambeta paramarmaṇi mūkatām / svakarmaṇi tu bādhiryasthairyamādhuryasoṣmavān // MSS_6376 ujjāgaritabhrāmita- danturadalaruddhamadhukaraprakare / kāñcanaketaki mā tava vikasatu saurabhyasaṃbhāraḥ // MSS_6377 ujjāḍite yadā grāme gacchatāṃ dakṣiṇasvarāḥ / śrgālās taṃ punaḥ sthānaṃ kathayanti karasthitam // MSS_6378 ujjṛmbhate kumudinīsukṛtaṃ mṛgā ko viṣvagvikīrṇaparipāṭalaraśmidaṇḍaḥ / utsūtavidrumakulo jaladhes tara gād utkṣipyamāṇa iva kaścana rājakambuḥ // MSS_6379 ujjṛmbhānanamullasatkucataṭaṃ loladbhramadbhrūlataṃ svedāmbhaḥsnapitā gayaṣṭi vigaladvrīḍaṃ saromāñcayā / dhanyaḥ ko'pi yuvā sa yasya vadane vyāpāritāḥ sāṃprataṃ mugdhe dugdhamahābdhiphenapaṭalaprakhyāḥ kaṭākṣacchaṭāḥ // MSS_6380 ujjvalaṃ saralaṃ caiva vakramāraktameva ca / netraṃ caturvidhaṃ proktaṃ tasya bhāvāḥ pṛthak pṛthak // MSS_6381 ujjvalam mitrasaṃyoge saralaṃ putradarśane / vakraṃ ca kāminībhoge āraktaṃ śatrudarśane // MSS_6382 ujjvalaguṇamabhyuditaṃ kṣudro draṣṭuṃ na kathamapi kṣamate / dagdhvā tanumapi śalabho dīpraṃ dīpārciṣaṃ harati // MSS_6383 ujjvalacampakamukulā- śa kitayā yaḥ pradīpakaṃ spṛśati / kajjalakala kadāhaṃ muktvānyat tasya kiṃ ghaṭatām // MSS_6384 ujjvalālokayā snigdhā tvayā tyaktā na rājate / malīmasamukhī vartiḥ pradīpaśikhayā yathā // MSS_6385 ujjhatī śucimivāśu tamisrām antikaṃ vrajati tārakarāje / dikprasādaguṇamaṇḍanamūhe raśmihāsaviśadaṃ mukhamaindrī // MSS_6386 ujjhantyaḥ svarṇakāñcīrjhaṇiti raśanayā campakanyāsamayyā tanvatyastārahārān vicakilakalikāpaṃktimudrāvalībhiḥ / kiṃ cāśokapravālairaruṇamaṇimayān saṃtyajantyo'vataṃsān utkīrṇāḥ kāmabāṇairiva hṛdi suhṛdo vallabhānāṃ babhūvuḥ // MSS_6387 ujjhitavṛṣayogā api ratisamaye naraviśeṣanirapekṣāḥ / kṛṣṇaukābhiratā api hiraṇyakaśipupriyāḥ satatam // MSS_6388 ujjhitasaubhāgyamada- sphuṭayācñāna gabhītayoryūnoḥ / akalitamanasorekā dṛṣṭirdūtī nisṛṣṭārthī // MSS_6389 ujjhitāhamiti vatsa na dūye rāghaveṇa kuladūṣaṇabhītyā / kā tvamityabhihite bata vanyān śrāvaye kimiti muhyati cetaḥ // MSS_6390 ujjhitvā diśamambaraṃ varataraṃ vāso vasānaściraṃ hitvā vāsarasaṃ punaḥ pitṛvane kailāsaharmyāśrayaḥ / tyaktvā bhasma kṛtā garāganicayaḥ śrīkhaṇḍasāradravair devaḥ pātu himādrijāpariṇayaṃ kṛtvā gṛhasthaḥ śivaḥ // MSS_6391 uḍugaṇaparivāro nāyako'pyauṣadhīnām ayamamṛtaśarīraḥ kāntiyukto'pi candraḥ / bhavati vigataraśmirmaṇḍalaṃ prāpya bhānoḥ parasadananiviṣṭaḥ ko laghutvaṃ na yāti // MSS_6392 uḍuparivṛḍhaḥ patyā muktāmayaṃ yadapīḍayad yadapi bisinīṃ bhānorjāyāṃ jahāsa kumudvatī / tadubhaya mataḥ śa ke sa kocitaṃ nijaśa kayā prasarati navārke karkandhūphalāruṇarocaṣi // MSS_6393 uḍupariṣadaḥ kiṃ nārhatvaṃ niśaḥ kimu naucitī patiriha na yad dṛṣṭas tābhyāṃ gaṇeyarucīgaṇaḥ / sphuṭamuḍupaterāśmaṃ vakṣaḥ sphuranmalināśmana- cchavi yadanayorvicchede'pi drutaṃ bata na drutam // MSS_6394 uḍurājamukhī mṛgarājakaṭir gajarājavirājitamandagatiḥ / yadi sā vanitā hṛdaye nihitā kva japaḥ kva tapaḥ kva samādhiratiḥ // MSS_6395 uḍḍāyitaḥ pūrvadiśā krameṇa prakāśara gaḥ pṛthulaḥ pataṇgaḥ / pāre viyadvicyutaraśmirarvāk patannidānīṃ kṣapito'staśaile // MSS_6396 uḍḍīnaṃ vihagairmṛtaṃ jalacaraiḥ kṣmāntargataṃ kacchapaiḥ pāṭhīnaiḥ pṛthupa kapīṭhaluṭhanādyasmin muhurmūrcchitam / tasminneva sarasyakālajaladenāgatya tacceṣṭitaṃ yenākumbhanimagnavanyakariṇāṃ yūthaiḥ payaḥ pīyate // MSS_6397 uḍḍīnā guṇapatriṇaḥ sukhaphalānyārād vikīrṇānyadhaḥ paryastāḥ parito yaśastabakitāḥ saṃpallatāpallavāḥ / prāgevāpasṛtaḥ pramodahariṇaścchāyā kathāntaṃ gatā daivāraṇyamata gajena balinā bhagne'bhimānadrume // MSS_6398 uḍḍīnānāmeṣāṃ prāsādāt taruṇi pakṣiṇāṃ pa ktiḥ / visphurati vaijayantī pavanacchinnāpaviddheva // MSS_6399 uḍḍīyāgatamindumaṇḍalamidaṃ kiṃ khañjarīṭadvayaṃ hitvā korakatāṃ vikasvaratare yāte kimindīvare / indorbimbamavāpya jātarabhasau kiṃ vā cakorāvimāv āṃ jñātaṃ śapharīvilāsapaṭunī netre kura gīdṛśaḥ // MSS_6400 uḍḍīyāṇaṃ tu sahajaṃ kathitaṃ guruṇā sadā / abhyasedastatandras tu vṛddho'pi taruṇo bhavet // MSS_6401 uḍḍīyordhvaṃ gamane nipatyavacanā vadhonmukhī śakuniḥ / vāme yāturnidhanaṃ diśati vipakṣe vipakṣasya // uta vā tṛṇavān mārgaḥ samo gamyaḥ praśasyate / suśodhyas trividho mārgaḥ ṣaḍvidhaṃ ca svakaṃ balam // MSS_6402 utkaṭakaṇṭakakoṭī- gharṣaṇaghṛṣṭāni hṛdi na cintayati / asadṛśarasavivaśamatir viśatyaliḥ ketakīkusumam // MSS_6403 utkaṇṭhayati meghānāṃ mālā vṛndaṃ kalāpinām / yūnāṃ cotkaṇṭhayatyeṣa mānasaṃ makaradhvajaḥ // MSS_6404 utkaṇṭhākulacakravākayuvatīniḥśvāsadaṇḍāhataḥ pīyūṣadyutiracchadarpaṇatulāmārohati prasthitaḥ / kokānāṃ kṛpayeva kukkuṭaravairāhūyamāne ravau dig jātā navadhautavidrumamaṇicchāyā ca sautrāmaṇī // MSS_6405 utkaṇṭhākulamastu kaṇṭakakule saṃjāyatāṃ te manaḥ sānandaṃ picumandakandaladalāsvādeṣu kā vā kṣatiḥ / etat kiṃ tu tava kramelaka kathaṃkāraṃ sahe duḥsahaṃ tasmin puṇḍrakakandalīkisalaye yenāsi nindāparaḥ // MSS_6406 utkaṇṭhita mano bālā sudūrasthā navaṃ vayaḥ / vidhirvāmo ripuḥ kāmo hā hā duḥkhaparamparā // MSS_6407 utkaṇṭhitasya hṛdayānuguṇā vayasyā saṃketake cirayati pravaro vinodaḥ / saṃsthāpanā priyatamā virahāturāṇāṃ raktasya rāgaparivṛddhikaraḥ pramodaḥ // MSS_6408 utkaṇṭhitasya hṛdayānugatā sakhīva saṃkīrṇadoṣarahitā viṣayeṣu goṣṭhī / krīḍāraseṣu madanavyasaneṣu kāntā strīṇāṃ tu kāntarativighnakarī sapatnī // MSS_6409 utkampagharmapicchila- doḥsādhikahastavicyutaś cauraḥ / śivamāśāste sutanu stanayostava pañcalāñcalayoḥ // MSS_6410 utkampinī bhayapariskhalitāṃśukāntā te locane pratidiśaṃ vidhure kṣipantī / krūreṇa dāruṇatayā sahasaiva dagdhā dhūmāndhitena dahanena na vīkṣitāsi // MSS_6411 utkampo'pi sakampa eva hṛdaye cintāpi cintānvitā niḥśvāsā api niḥśvasantyanibhṛtaṃ bāṣpo'pi bāṣpāyate / kāntāṃ saṃsmarato videśavasaternaktaṃ divaṃ kāminaḥ prārohā iva niṣpatanti manaso duḥkhāni duḥkhānvitāt // MSS_6412 utkampo hṛdaye skhalanti vacanānyāvegalolaṃ mano gātraṃ sīdati cakṣuraśrukaluṣaṃ cintā mukhaṃ śuṣyati / yasyaiṣā sakhi pūrvara garacanā mānaḥ sa mukto mayā vansyāstā api yoṣitaḥ kṣititale yāsāmayaṃ saṃmataḥ // MSS_6413 utkarṇaṃ kariṇāṃ gaṇena vikasanmodaṃ cirād barhibhiḥ krīḍākeśaribhiśca pañjaragataiḥ kopasphurallocanam / kuñjotsa gabhuvi prakampataralaṃ sīmantinībhiḥ kṣaṇāt pītaḥ śrotrapuṭena deva paritaḥ prātarmṛda gadhvaniḥ // MSS_6414 utkarṇo'yamakāṇḍacaṇḍimapaṭuḥ sphārasphuratkesaraḥ krūrākārakarālavakravikaṭastabdhordhvalā gūlabhṛt / citreṇāpi na śakyate'bhilikhituṃ sarvā gasaṃkocanāc cītkurvadgirikuñjakuñjaraśiraḥ kumbhasthalastho hariḥ // MSS_6415 utkartituṃ samartho'pi gantuṃ caiva sapakṣakaḥ / dvirepho gandhalobhena kamale yāti bandhanam // MSS_6416 utkarṣavān nijaguṇo yathā yathā yāti karṇamanyasya / dhanuriva suvaṃśajanmā tathā tathā sajjano namati // MSS_6417 utkarṣo naiva nityaḥ syānnāpakarṣas tathaiva ca / prāk karmavaśato nityaṃ sadhano nirdhano bhavet // MSS_6418 utkalikābāhulyaṃ tat tat svābhāvikaṃ dravatvaṃ ca / sa ca nirupādhisnehas teneśasya priyā ga gā // MSS_6419 utkallolasya lakṣmīṃ lavaṇajalanidhirlambhitaḥ kṣīrasindhoḥ ko vindhyaḥ kaśca gaurīgururiti marutāmabhyudasto vivekaḥ / nītāḥ karkatvamarkapravahaṇaharayo hāritotsa galakṣmā rājannuddāmagaurairajani ca rajanīvallabhastvadyaśobhiḥ // MSS_6420 utkāmunmanayantyete bālāṃ tadalakatviṣaḥ / ambhodharās taḍitvanto gambhīrāḥ stanayitnavaḥ // MSS_6421 utkīrṇā iva vāsayaṣṭiṣu niśānidrālasā barhiṇo dhūpairjālaviniḥsṛtair valabhayaḥ saṃdigdhapārāvatāḥ / ācāraprayataḥ sapuṣpabaliṣu sthāneṣu cārciṣmatīḥ saṃdhyāma galadīpikā vibhajate śuddhāntavṛddho janaḥ // MSS_6422 utkūjati bhramati roditi