Mahāsaṃnipātaratnaketudhāraṇīsūtra or Ratnaketuparivarta (=RKP) # Header This file is a plain text transformation of http://gretil.sub.uni-goettingen.de/gretil/corpustei/sa_mahAsaMnipAtaratnaketudhAraNIsUtra.xml with a rudimentary header. For a more extensive header please refer to the source file. ## Data entry: Klaus Wille ## Contribution: Klaus Wille ## Date of this version: 2020-07-31 ## Source: - Yenshu Kurumiya: Ratnaketuparivarta, Sanskrit Text. Kyoto 1978. (=Kurumiya). ## Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen ## Licence: This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim. Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License. ## Structure of references: A reference is assembled consisting of - a pragmatic abbreviation of the title: Mahāsaṃnipātaratnaketudhāraṇīsūtra = , - the number of the in arabic numerals, - the number of the verse in arabic numerals. ## Notes: This file has been created by mass conversion of GRETIL's Sanskrit corpus from ratnakeu.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the note element below: Mahasannipataratnaketudharanisutra, or Ratnaketuparivarta (=RKP) Based on the edition by Yenshu Kurumiya: Ratnaketuparivarta, Sanskrit Text. Kyoto 1978. (=Kurumiya) Input by Klaus Wille Occasional orthographical pecularities have been retained, e.g., substitution of Anusvāra for class nasal and vice versa. BOLD for pagination of Kurumiya's edition ITALICS for restorations and emendations ## Revisions: - 2020-07-31: TEI encoding by mass conversion of GRETIL's Sanskrit corpus # Text folios 1-4 are missing i. pāpikāṃ dṛṣṭiṃ grāhayeyaṃ // atha tena kṣaṇena māraḥ pāpīmāñ chīghram eva svabhavanād antarhāyāyuṣmato 'śvajito veṣaliṃgeryāpathena tayoḥ satpuruṣayoḥ purato 'ntarmārge sthitvaivam āha // uktaṃ pūrvam idaṃ mayā hi vitathaṃ hetūpamaṃ kāraṇaṃ yuvayor eva manaḥpracāraniyamaṃ vijñāyatuṃ kiṃ yuvāṃ / sarvaṃ caitad apārthakaṃ hi kathitaṃ nāsty atra hetuḥ punaḥ kṛṣṇasyāsya śubhasya karmaṇa iha prāptiḥ phalaṃ vā kutaḥ // rkp_1.9 kṣipraṃ kāmaguṇeṣv atīva carataṃ krīḍāṃ yuvāṃ vindataṃ mṛtyur nāsti na janma nārtijarase lokaḥ paro nāsti vā / puṇyāpuṇyaphalaṃ ca karmajanitaṃ nāsty atra hetukriyā lābhāye vadatīha śākyatanayo mā śraddhayā gacchathaḥ // rkp_1.10 athopatiṣyakaulitayor etad abhūt / māro vatāyaṃ pāpīmān upasaṃkrānta āvayoḥ pravrajyāvicchandanārthaṃ / athopatiṣyaḥ parāṅmukhaḥ svapariṣadam āhūyaivam āha / śruṇata yūyaṃ māṇavakāḥ smarata saṃsāradoṣān / jarayā pīḍito loko mṛtyunā parivāritaḥ / ubhayos tatprahāṇāya pravrajyāṃ sādhu gṛhṇatha // rkp_1.11 atha kaulito māraṃ provāca // ājñātaḥ pravaraḥ satāṃ matidharo dharmas triduḥkhāntakṛt kaścin nāsti yadāvayor matim imāṃ vyuccālayet sarvathā / tṛṣṇāyāḥ praśamāya dhīramanasāv āvāṃ sadā vyutthitau mā siṃhākṛtinā sṛgālavacanair āvāṃ mater bhrāmaya // rkp_1.12 yāś ca devatā dṛṣṭasatyās tā gaganasthitās tābhyāṃ satpuruṣābhyāṃ sādhukāraṃ (kurumiya 3) pradaduḥ / sādhu sādhu satpuruṣau sarvalokaviśiṣṭa eṣa mārgo yad uta pravrajyāniṣkramaḥ / sarvaduḥkhopaśānta eṣa mārgaḥ / sarvatathāgatagocarāvatāra eṣa mārgaḥ / sarvabuddhair bhagavadbhir varṇitaḥ praśasta eṣa mārgo yad uta pravrajyāniṣkrama iti / atha khalu māraḥ pāpīmān duḥkhito durmanā vipratisārī tatraivāntardhānaṃ jagamā // atha khalūpatiṣyakaulitau parivrājakau svapariṣadam avalokayaivaivam ūcatuḥ / yat khalu māṇavakā yūyaṃ jānīdhvam āvāṃ jarāmaraṇasāgarapāraṃgamāya tathāgatam uddiśya pravrajyāṃ saṃprasthitau / yaḥ punar yuṣmākaṃ necchati bhagavataḥ śāsane pravrajitum ihaiva nivartatāṃ / sarvāṇi ca tāni paṃcamāṇavakānāṃ śatāny evam āhuḥ / yat kiṃcid vayaṃ jānīmas tat sarvaṃ yuvayor anubhāvena / nūnaṃ yuvām udārasthāne pravrajitau / yam uddiśya pravrajitau yuvāṃ tam uddiśya vayam api pravrajiṣyāmaḥ // athopatiṣyakaulitau parivrājakau paṃcaśataparivārau bhagavaṃtam uddiśya pravrajyāṃ saṃprasthitau viditvātha māraḥ pāpīmān bahirājagṛhasya mahānagarasya mahāprapātam abhinirmitavān yojanaśatam adhastād (kurumiya 4) yathā tau na śakṣyataḥ śravaṇasya gautamasyāntikam upasaṃkramitum iti / bhagavāṃś ca punaḥ tādṛśam ṛddhyabhisaṃskāram abhisaṃścakāra yathā tāv upatiṣyakaulitau parivrājakau taṃ mahāprapātaṃ na dadṛśatuḥ / ṛjunā mārgeṇa gacchataḥ / punar api māraḥ pāpīmāṃs tayoḥ purataḥ parvatam abhinirmimīte dṛ ..... suṣiraṃ yojanasahasram uccatvena sahasraṃ ca siṃhānām abhinirmimīte caṇḍānāṃ duṣṭānāṃ ghorāṇāṃ / tau ca satpuruṣau bhagavatas tejasārddhyanubhāvena ca taṃ parvatam api na dadṛśatuḥ na ca siṃhān na ca siṃhanādañ chuśruvatuḥ / ṛjunā ca mārgeṇa yena bhagavāṃs tenopasaṃkrāmatuḥ / bhagavāṃś cānekaśatasahasrayā pariṣadā parivṛtaḥ puraskṛto dharmaṃ deśayati sma // atha khalu bhagavān bhikṣūn āmantrayate sma / paśyata yūyaṃ bhikṣavaḥ etau dvau satpuruṣau gaṇapramukhau gaṇaparivārau / āhuḥ / paśyāmo vayaṃ bhagavan // bhagavān āha / etau dvau satpuruṣau saparivārau mamāntike pravrajitvā eko mama sarvaśrāvakāṇāṃ prajñāvatām agro (kurumiya 5) bhaviṣyati dvitīyo ṛddhimatām // athānyataro bhikṣus tasyāṃ velāyām imā gāthā abhāṣata // etau ca vijñapuruṣau parivāravantau yau vyākṛtau hitakareṇa narottamena / samanvitāv ṛddhidhiyā viśāradāv upemy ahaṃ gauravajāta etau // rkp_1.13 atha khalu sa bhikṣur utthāyāsanād bahubhir bhikṣubhiḥ sārdhaṃ bahubhiś ca gṛhasthapravrajitair abhyudgamya tau satpuruṣau paryupāsate sma / atha tau satpuruṣau yena bhagavāṃs tenopajagmatuḥ / upetya bhagavataḥ pādau śirasābhivandya tṛpradakṣiṇaṃ kṛtvā bhagavataḥ purataḥ sthitvā bhagavaṃtam etad ūcuḥ / labhevahy āvāṃ vā bhagavato 'ntike pravrajyopasaṃpadbhikṣubhāvam / careyam āvāṃ bhagavato 'ntike brahmacaryaṃ // bhagavān āha / kiṃnāma yuvāṃ kulaputrau / upatiṣya āha / tiṣyasya brāhmaṇasyāhaṃ putra upatiṣyo nāma / mātā me śārikā nāma / tato me janma / tena me śāriputra iti nāmadheyaṃ kṛtaṃ / abhyanujñāto 'haṃ (kurumiya 6) pūrvaṃ mātāpitṛbhyāṃ pravrajyāyai // kolita āha / pitā me kauṇḍiṇyo nāma / tena me kaulito nāma / mātā me mudgalā nāma / tena me maudgalyāyana iti sāmānyaṃ nāmadheyaṃ kṛtaṃ / kaścin me jano kaulita-m-iti saṃjānāti / kaścin maudgalyāyana iti // abhyanujñāto 'haṃ pūrvaṃ mātāpitṛbhyāṃ pravrajyāyai // bhagavān āha / caratāṃ śāriputramaudgalyāyanau saparivārau mamāntike brahmacaryam iti / saiva tayoḥ pravrajyā upasaṃpad bhikṣubhāvaś ca / acirapravrajitau ca śāriputramaudgalyāyanau saparivārau // atha māraḥ pāpīmān maheśvararūpeṇa bhagavataḥ purataḥ sthitvaivam āha // ye śāstrārthaparicariyāsu nipuṇā vidyāsu pāraṃgatāḥ te sarve praṇamaṃti matsucaraṇau teṣām ahaṃ nāyakaḥ / kṣipraṃ maccharaṇaṃ saśiṣyapariṣaṃ gacchādya bho gautama sphītaṃ nirvṛti + + + + + taṃ vakṣyāmi mārgaṃ tava // rkp_1.14 bhagavān āha / tvanmārgo jagato 'sya durgativaho duḥkhārṇavaprāpako mārgo me sa carācarasya jagato duḥkhārṇavocchoṣakaḥ / kiṃ bhūyo lapasi pragalbhamukharo dhṛṣṭaṃ sṛgālasvaraḥ vyābhagno 'si na mārakarma iha me śakto 'si kartuṃ punaḥ // rkp_1.15 atha māraḥ pāpīmān maheśvararūpam aṃtardhāya brahmaveṣeṇa punar bhagavataḥ purataḥ sthitvaivam āha // karmakleśabhavāṃkurapramathanaṃ yat te kṛtaṃ prajñayā duḥkhāny utsahasīha kiṃ punar itas sattvārtham evaṃ mune / nāsty asmiṃ jagati prabho kvacid api tvatpātrabhūto janaḥ kasmāt tvaṃ vigatāmayo na tvaritaṃ nirvāsi kālo hy ayam // rkp_1.16 bhagavān āha / gaṃgāvālukasannibhān asadṛśān sattvān prapaśyāmy ahaṃ ye me vainayikāḥ sthitāḥ karuṇayā te saṃpramokṣyā mayā / madhyotkṛṣṭajaghanyatām upagato nirmokṣya niṣṭhā jagat nirvāsyāmi tato nimantrayasi māṃ śāṭhyena kiṃ durmate // rkp_1.17 atha punar api māraḥ pāpīmān duḥkhito durmanā vipratisārī tatraivāntardhāya svabhavanaṃ gatvā śokāgāraṃ praviśya niṣaṇṇaḥ / tatkṣaṇam eva ca sarvamārabhavananivāsinaś ca sattvāḥ parasparaṃ pṛcchaṃti sma / ko hetur yad ayam asmākaṃ mahārājaḥ śokāgāraṃ praviśya niṣaṇṇo na ca kaścij jānīte // atha paṃca mārakanyāśatāni paramaprītikarāṇi puṣpamālyavilepanāni gṛhītvā paramamanojñair vastrābharaṇair ātmānam alaṃkṛtya paramamanojñaharṣakarāṇi divyāni tūryāṇi pravādayaṃtyaḥ paramamanojñasvareṇa nṛtyaṃtyo gāyaṃtyo vādayaṃtyo mahatā divyena paṃcāṃgikena tūryeṇa ratikrīḍāyuktena mārasya pāpīmataḥ purataḥ sthitāḥ / sa ca māraḥ pāpīmān bāhūn pragṛhya prakrośitum ārabdhaḥ / mā śabdaṃ kuruta mā śabdaṃ kuruteti / evam uktāś ca muhūrtaṃ tā apsarasas tūṣṇīṃ tasthuḥ / punar api pragāyaṃtyas tūryāṇi parājaghnuḥ / māraś ca pāpīmān punar api bāhudvayam utkṣipya prakrośitum ārabdho yāvat saptakṛtvas tā apsarasas tāṃ ratinibaddhanṛttavā .......... punar māraḥ pāpīmān tathaiva (kurumiya 9) bāhudvayam unnāmyotkrośaṃ cakāra / mā śabdaṃ kṛdhvaṃ mā śabdaṃ kṛdhvam iti / evam uktāś ca tā apsarasas tūṣṇīṃ tasthuḥ // atha khalu vidyudvalgusvarā nāmāpsarā yena māraḥ pāpīmāṃs tenāṃjaliṃ praṇāmyaivam āha / kiṃ te vibho cyutinimittam ihādya dṛṣṭaṃ kiṃ vā jagad dhutavahākulam adya jātaṃ / śatrus tavādhikabalaḥ kim ihāsti kaścit + + + + + + samāśrayase saśokaḥ // rkp_1.18 māraḥ prāha // śatrur mamāsti balavān nigṛhītacetā māyāsu śikṣitamatir bhuvi śākyaputraḥ / tatprakṣayo yadi na cāsti kathaṃcid evaṃ śūnyaṃ kariṣyati mameha sa kāmadhātum // rkp_1.19 sā apsarā provāca / svāminn upāyabalavīryaparākramaiḥ kaiḥ kartuṃ kṣayaṃ param aśeṣam ihādya tasya / kaḥ śaknuyāt tribhavabandhanadīrghatīraṃ tṛṣṇārṇavaṃ kṣapayituṃ valasā + yuktaḥ // rkp_1.20 māraḥ prāha / dānavratāśayadayāpraṇidhānapāśaḥ śūnyānimittaparamāstragṛhītacāpaḥ / niḥśeṣato bhavanivṛttyupadeśakartā saṃsāraniḥsṛtapathapraśamānukūlaḥ // rkp_1.21 śūnyeṣu grāmanagareṣu vanāntareṣu girikandareṣv api vasaṃti tasya śiṣyāḥ / dhyānābhiyuktamanasaḥ praviviktacārā doṣakṣayāya satataṃ vidhivat prayuktāḥ // rkp_1.22 ṛddhyā balaiḥ karuṇayā ca sahāyavantāv upatiṣyakaulitav anau muninā vinītau / trailokyasarvavidhinā suvinītadharmā śūnyaṃ kariṣyati sa me kila kāmadhātuṃ // rkp_1.23 atha taiḥ paṃcabhir mārakanyāśatair mārasya pāpīmato 'ntikād bhagavato guṇavarṇaṃ śrutvā sarvair ākāravigatavidyun nāma bodhisattvasamādhiḥ pratilabdhā / atha tāni paṃca mārakanyāśatāni divyāni tūryāṇi tāṃś ca (kurumiya 11) divyapuṣpagandhamālyavilepanābharaṇavibhūṣaṇālaṃkārān yena bhagavāṃs tenākṣipan bhagavataḥ pūjākarmaṇe / tāni ca divyāni tūryāṇi te ca yāvad alaṃkārā bhagavata ṛddhyanubhāvena veṇuvane vavarṣuḥ / tāś ca mārakanyāḥ svayam adrākṣuḥ saparivāraḥ / dṛṣtvā ca punar api tāḥ prasādapramodyajātā babhūvur yad veṇuvane evaṃrūpaṃ puṣpavarṣaṃ pravṛṣṭam iti // te ca bhikṣavaḥ saṃśayajātā bhagavantaṃ papracchuḥ / yad bhagavann anayoḥ śāriputramaudgalyāyanoḥ saparivārayor idam evaṃrūpaṃ mahāścaryādbhutādṛṣṭāśrutapūrvaṃ varṣaṃ pravṛṣṭam / ko nv atra bhagavan hetuḥ / kaḥ pratyayaḥ / bhagavān āha / nānayoḥ kulaputrayor anubhāvaḥ / mārasya tu pāpīmataḥ paṃcamātraiḥ paricārikāśatais tato mārabhavanād idam evaṃrūpaṃ mahāpuṣpavarṣaṃ yāvad alaṃkāravarṣam utsṛṣṭaṃ mama pūjākarmaṇe / acirāt tā atrāgatā mamāntikād vyākaraṇaṃ pratilapsyante 'nuttarāyāṃ samyaksaṃbodhau // atha tāni paṃcamātrāṇi mārakanyāśatāni svayam eva bhagavato vākśrutaghoṣavyāhāram abhiśrutya bhūyasya mātrayā ca bhagavato 'ntike prasādajātās tās tena prasādapramodyena bodhicittāsaṃpramoṣaṃ nāma samādhiṃ pratilebhire // atha khalu tā mārakanyās tatra mārabhavane ekāṃsaṃ cīvaraṃ prāvṛtya dakṣiṇaṃ jānumaṇḍalaṃ pṛthivyāṃ pratiṣṭhāpyāṃjaliṃ kṛtvā yasyāṃ diśi bhagavān viharati tāṃ diśaṃ nirīkṣamāṇā evam ūcuḥ // tṛṣṇāsarinnikhilaśoṣaka sarvalokam ālokya netravikalaṃ jagad ekacakṣuḥ / tvaṃ tārako 'dya jagataḥ sanarāmarasya buddhā vayaṃ katham ihāśu mune bhavema // rkp_1.24 naradevapūjya bhagavan paramārthavādin strītvaṃ jugupsitam apohya vayaṃ samagrāḥ / ṛddhyā tavottamamate tvaritaṃ samīpe gatvā munīndravacanaṃ śruṇuyāma evaṃ // rkp_1.25 nairātmyavādi bhagavan paramārthadarśin bodhyaṃgaratnadhara nirmalavākpradīpa / ākramya mārabalam apratima tvam asmān bodhāya śīghram adhunā samaṃ vyākuruṣva // rkp_1.26 atha khalu mārakanyā utthāyāsanād ekakaṇṭhena māraṃ pāpīmantam etad ūcuḥ // tvaṃ nāma duṣkṛtamate bhagavatsakāśe duṣṭaḥ kathaṃ śṛyam avāpya calām asārām / jātyādiduḥkhasamupadrutasarvamūrtiḥ ghorāṃ daśām upagato 'si madāvaliptaḥ // rkp_1.27 śraddhāṃ jine kuru tathā vyapanīya roṣaṃ saṃsāradoṣamadapaṃkasamuddhṛtātmā / eṣa svayaṃ viditasarvajagasvabhāva āgaccha kāruṇikam āśu gatiṃ prayāmaḥ // rkp_1.28 atha khalu mārasya pāpīmataḥ paramaduṣṭamanasaḥ etad abhūt / yan nv ahaṃ tādṛśaṃ mārabalaviṣayavegaṃ samanusmareyaṃ yad etāni paṃca paricārikāśatāni paṃcapāśabandhanabaddhām ātmāna saṃpaśyeyur ihaiva nivarteran na punar gantuṃ śaknuyuḥ / sa ca māras tāni banddhuṃ na śaktaḥ / tat kutas tathā hi tāni paṃca paricārikāśatāni tathāgatādhiṣṭhānāni // atha khalu tāḥ paṃcaśataparicārikā mārasya pāpīmato 'ntikāt pracakramuḥ / (kurumiya 14) atha māraḥ pāpīmān bhūyasyā mātrayā ruṣṭaḥ / tasyaitad abhavat / yan nv ahaṃ punar api tādṛśaṃ mārabalaviṣayavegaṃ samanusmareyaṃ yat sarvam idam ākāśavairaṃbhasaṃghātair mahākālameghair mahākālavāyubhiś cāvṛtaṃ yathā tā eva paricārikāḥ sarvā digvidikṣu saṃbhrāntāḥ śramaṇaṃ gautamaṃ na paśyeyuḥ / punar eva me bhavanam āgaccheyuḥ / tathāpi buddhādhiṣṭānabalena kiyantam api vāyuṃ na śaknoty utpādayituṃ yo 'ntato bālāgram api kaṃpayet prāg eva bahutaram / atha māraḥ pāpīmān bhūyasya mātrayā duṣṭaduḥkhito durmanā vipratisārī rudan mahāsvareṇa svaputragaṇapāriṣadyān vikrośan sarvaṃ mārabhavanaṃ śabdena pūrayām āsa / āgacchatha priyasutā gaṇapāriṣadyā bhraṣṭā vayaṃ svaviṣayāt svabalāc ca riddheḥ / jāto 'tra eṣa viṣavṛkṣa ivāntarātmā māyāśaṭho madhuravāg iha śākyaputraḥ // rkp_1.29 atha tena śabdena sarvās tā mārakanyāḥ māraduhitarāś ca sarve ca māraputrā (kurumiya 15) gaṇapārṣadyāś ca tvaritamānarūpāḥ śīghram upagamya mārasya pāpīmataḥ puratas tasthuḥ / tasyāṃ ca pariṣadi jayamatir nāma māraputraḥ / sa prāṃjalir bhūtvaivam āha / kiṃ durmanāḥ paramakopaviduṣṭacetā no kalpadāha iha na cyutir adya te 'smāt / śatrur na cāsti tava kaścid iha pravṛddho mohaṃ gato 'si kim ivānyamatir va kasmāt // rkp_1.30 māraḥ prāha / na tvaṃ paśyasi śākyaputraviṣalañ chāyāniṣaṇṇaṃ drume yad vākyaṃ vadasīha nāsti balavāñ chatrus tavety agrataḥ / sarve tena śaṭhena caikabalinā saṃbhrāmitā naikaśo aṅgāreṇa vayaṃ sutāś ca camavaḥ yadvad vidahyāmahe // rkp_1.31 vidvāṃso bahuśāstrakāvyaracanāvyagrāḥ samagrā drutam / etaṃ śākyasutaṃ gatā dya śaramaṃ dharmāṅkuśenoddhṛtā tatv eṣa priyavigrahaḥ śaṭhamatiḥ śatrur mamātyuddhataḥ // rkp_1.32 etā vai paricārikāḥ priyatamāḥ protsṛjya māṃ niṣkṛpāḥ bho bhos taṃ śramaṇaṃ gatā dya śaraṇaṃ kṛtvāpi māṃ sākṣiṇam / kuryāt kṛtsnam idaṃ bhavatrayam ataḥ śūnyaṃ śaṭho māyayā bhasmīkurma ihādya yady atibalaṃ nāśu prayatnād vayaṃ // rkp_1.33 atha te sarve māraputrāḥ sagaṇapārṣadyāḥ prāñjalayo bhūtvaivam āhuḥ / evam astu yad asmākam ṛddhibalaviṣayānubhāvavikurvitaṃ sarvaṃ darśayiṣyāmaḥ / yadi śakṣyāma etaṃ śākyaputraṃ bhasmīkartum ity evaṃ kuśalam / yady evaṃ na śakṣyāmas taṃ śaraṇaṃ gamiṣyāmaḥ / svayam eva tāta pratyakṣo 'si yad vayaṃ mahāsainyaparivṛtāḥ prāg eva ekākinādvitīyenānena śākyaputreṇarddhibalena parājitāḥ kiṃ punar etarhy anekaparivāraparivṛtena / māraḥ pāpīmān evam āha / gacchata tāvad bhadramukhāḥ / yadi śaknutainaṃ śramaṇaṃ gautamaṃ ghātayituṃ punar āgacchata // atha na śaktās tathāpy āgacchata / svabhavanaṃ punaḥ paripālayiṣyāmaḥ // atha māraparṣaddvādaśabiṃbarāṇi tato 'tikramya ita ūrdhvaṃ yāvac (kurumiya 17) caturāśītiṃ yojanasahasrāṇi spharitvā tādṛśaṃ mārabalariddhivegaṃ darśayām āsuḥ / sarvacāturdvīpikāyām ākāśaṃ mahākālameghair āpūrayām āsuḥ / mahākālavāyubhiś colkāpātaiś ca sumeruṃ parvatarājānaṃ pāṇibhiḥ parājaghnuḥ / sarvaṃ cāturdvīpikāṃ prakampayām āsuḥ / paramabhairavāṃś ca śabdān samutsasarjuḥ / yato nāgā mahānāgāḥ yato yakṣā mahāyakṣāḥ sarvāvantyā mahāpṛthivyāḥ sagiriśailaparvatāyāḥ sumeroś ca parvatarājñaḥ kaṃpaṃ viditvā sarasāṃ mahāsarasāṃ nadīkunadīmahānadīnāṃ mahāsamudrāṇāṃ ca saṃkṣobhaṃ jñātvā gaganatale tasthuḥ / sā ca māraparṣat sumerumūrdhani sthitvā yojanapramāṇāṃ vṛṣṭim abhinirmimīyāṃgamagadheṣu samutsasarja / mahāntaṃ cāsimusalapāṣāṇatomarabhiṇḍipālanārācakṣuraprakṣuramukhakṣurakalpavāsimukhavāsidhārakarālacakravikarālacakradṛḍhakharaparuṣarūkṣavarṣaṃ nirmāyotsasarja // atha bhagavāṃś tasmin samaye māramaṇḍalavidhvaṃsanaṃ nāma samādhiṃ samāpade / yat sarvāṃ śilāpraharaṇavṛṣṭiṃ divyotpalapadmakumudapuṇḍarīkamāndāravamahāmāndāravapuṣpavṛṣṭim adhyatiṣṭhat / (kurumiya 18) tāṃś ca śabdān nānāvādyān adhyatiṣṭhat / yad uta buddhaśabdaṃ dharmaśabdaṃ saṃghaśabdaṃ pāramitāśabdaṃ abhijñāśabdaṃ avaivartikaśabdaṃ abhiṣekaśabdaṃ caturmāraparājayaśabdaṃ bodhimaṇḍopasaṃkramaṇaśabdaṃ yāvat sopādānanirupādānaśabdān adhyatiṣṭhat // sarvā rajondhakāravāyavaḥ praśemuḥ / ye kecid iha cāturdvīpike tṛṇagulmauṣadhivanaspatikṣitiśailaparvatās tān sarvān saptaratnamayān adhyatiṣṭhat // anavalokyamūrdhno bhagavān yāvad brahmalokaṃ kāyena vaśaṃ vartayām āsa / ekaikasmāc ca lakṣaṇād bhagavatas tādṛśī prabhā niścacāra yayā prabhayā tṛsāhasramahāsāhasrī lokadhātur udāreṇāvabhāsena sphuṭo 'bhūt / ye cāsyāṃ trisāhasramahāsāhasryāṃ lokadhātau devanāgayakṣagandharvāsuragaruḍakinnaramahoragapretapiśācakumbhāṇḍamanuṣyāmanuṣyā nairayikā vā tairyagyonikā vā yāmalaukikā vā te sarve bhagavaṃtam adrākṣuḥ / bahūni ca devanāgayakṣamanuṣyāmanuṣyaśatasahasrāṇi gaganasthāḥ puṣpair avakīrya pradakṣiṇaṃ cakruḥ stuvaṃto namaś cakruḥ / bahūni ca nairayikatairyagyonikayāmalaukikākṣobhyakoṭīśatasahasrāṇi smṛtiṃ pratilebhire / pūrvāvaropitakuśalamūlam anusmṛtya namo buddhāyeti kṛtvā tebhyo (kurumiya 19) 'pāyebhyaś cavitvā deveṣūpapannāḥ // tataś ca mārasainyā dvāviṃśatimāraputraśatasahasrāṇi sagaṇapārṣadyāni bhagavata evaṃrūpaṃ prātihāryaṃ dṛṣṭvā bhagavato 'ntike 'tīva prasādaṃ pratilabdhvā yena bhagavāṃs tenopajagmuḥ / upetya sārdhaṃ taiḥ paṃcabhir mārakanyāśatair bhagavataḥ pādau śirasābhivandyāṃjalīn pragṛhyābhir gāthābhir adhibhāṣaṃte sma // viśuddhamūrte paramābhirūpa jñānodadhe kāṃcanamerutulya / vitatya lokaṃ yaśasā vibhāsi tvām eva nāthaṃ śaraṇaṃ vrajāmaḥ // rkp_1.34 praṇaṣṭamārge vinimīlitākṣe ulkāyase tvaṃ jagatīva sūryaḥ / aparājitaprāṇabhṛd ekabandho tvāṃ sārthavāhaṃ śaraṇaṃ vrajāmaḥ // rkp_1.35 susaṃbhṛtajñānasamṛddhakośa nabhaḥsvabhāvādivimuktacitta / karuṇāśaya snigdhamanojñavākya sarvārthasiddhaṃ śaraṇaṃ vrajāmaḥ // rkp_1.36 saṃsārakāntāravimokṣaks tvaṃ sāmagrito hetuphalapradarśakaḥ / maitrāvihārī paramavidhijña karuṇāvihārīṃś charaṇam vrajāmaḥ // rkp_1.37 māyāmarīcidagacandrasannibhe bhave 'prasaktāviṣayāśrayeṇa / ajñānarugnāśaka lokanātha tvāṃ vaidyarājaṃ śaraṇaṃ vrajāmaḥ // rkp_1.38 tvaṃ setubhūtaś caturaughamadhyād uttārakaḥ saptadhanāryavṛttaiḥ / sanmārgasandarśaka lokabandho kṛpānvitaṃ tvām iha pūjayāmaḥ // rkp_1.39 kṣamyāmahe tvāṃ vayam agrabudddhim āsaṃ praduṣṭās tvayi yad vayaṃ tu / tam atyayaṃ vīra gṛhāṇa nātha tvam ekabandhur jagati pradhānaḥ // rkp_1.40 vayaṃ samutsṛjya hi mārapakṣam utpādayāmo varabodhicittam nimaṃtrayāmaḥ kila sarvasattvān (kurumiya 21) bodhiṃ labhemo vayam uttamātu // rkp_1.41 nidarśayāsmākam udāracaryāṃ yathā vayaṃ pāramitāś carema / ananyavādaiḥ katibhis tu dharmaiḥ samanvitā bodhim avāpnuvaṃti // rkp_1.42 puṣpāṇi yat te 'bhimukhaṃ kṣipāmaś chatrāṇi tāny eva tu sarvadikṣu / tiṣṭhaṃtu mūrdhni dvipadottamānāṃ kṣetreṣu sarvartusukhākareṣu // rkp_1.43 atha khalu te sarve māraputrā mārakanyāḥ sagaṇapārṣadyā bhagavantaṃ muktakusumair abhyavākiran / tāni ca muktakusumāni bhagavata riddhyanubhāvenānekāni koṭīniyutasahasrāṇi gaṃgānadīvālukādhikāni puṣpacchatrāṇi saṃtiṣṭhaṃte sma / tāni puṣpacchatrāṇi daśasu dikṣu sarvabuddhānāṃ tiṣṭhatāṃ yāpayatāṃ mūrdhasandhāv upary antarīkṣe tasthuḥ / svayaṃ ca tā mārakanyāḥ sagaṇapārṣadyāḥ adrākṣuḥ / daśasu dikṣu sarvabuddhakṣetreṣv asaṃkhyeyeṣv (kurumiya 22) aprameyeṣu buddhānāṃ bhagavatāṃ tiṣṭhatāṃ yāpayatāṃ dharmaṃ deśayatāṃ pariṣadā parivṛtānāṃ bhāṣatāṃ tapatāṃ virocatāṃ sanniṣaṇṇānāṃ tāni puṣpacchatrāṇy upary antarīkṣe mūrdhasandhau saṃsthitāni / te ca buddhā bhagavantaḥ samavarṇāḥ samaliṃgāḥ samarūpāḥ samadarśanāḥ / kevalaṃ teṣāṃ buddhānāṃ bhagavatāṃ siṃhāsananānātvaṃ pariṣadānānātvaṃ buddhakṣetraguṇavyūhanānātvaṃ dadṛśuḥ / te ca teṣāṃ buddhānāṃ bhagavatāṃ svaramaṇḍalapādavyāhāram aśrauṣuḥ / sā ca māraparṣad bhagavato 'nubhāvenaivaṃrūpaṃ prātihāryaṃ dṛṣṭvā paramaprītiprasādajātā bhagavataḥ pādau śirobhir vanditvā purato niṣaṇṇā dharmaśravaṇāya // atha khalu teṣāṃ māraputrāṇāṃ sagaṇapārṣadyānāṃ daśabiṃbarāṇi pratinivartya mārabhavane evaṃ vṛttāntaṃ mārāya pāpīmate vistareṇāvocann iti / ekaromakūpam api vayaṃ tasya śravaṇasya gautamasya na śaktā vidhvaṃsayitum iti // bhūyaś ca viṃśatisahasrāṇi tam eva śaraṇaṃ jagmuḥ tasyaiva cāgrato niṣaṇṇā dharmaśravaṇāya // atha khalu māraḥ pāpīmān bhūyasyā mātrayā caṇḍībhūto duḥkhito durmanā vipratisāry evam āha // lakṣmī gatā mama punar na paraiti tāvad yāvat kṛto 'sya na + śākyasutasya nāśaḥ tūṣṇīṃ sthitā vayam ananyamanaḥpratarkāḥ śākyātmajaṃ kathaṃ im'; adya tu ghātayema // rkp_1.44 atha māraḥ pāpīmān durmanaska eva śokāgāre niṣaṇṇaḥ // mahāyānasūtrād ratnaketumārajihmīkaraṇaparivarto nāma prathamaḥ // // ii. atha tā mārakanyā māraputrāś ca sagaṇapāriṣadyā bhagavantam evam āhuḥ / arthikā vayaṃ bhagavann anenaivaṃrūpeṇa yānena ca jñānena ca riddhyā kṛpayopāyena pratibhānena ca āścaryaṃ bhagavan yāvad upāyajñānasamanvāgatas tathāgataḥ / katamair bhagavan dharmaiḥ samanvāgataḥ puruṣapudgalo na ca pāpamitrahastaṃ gacchati / kṣipraṃ cānuttarāṃ samyaksaṃbodhim abhisaṃbudhyate // bhagavān āha / caturbhir dharmaiḥ samanvāgataḥ kulaputrā ihaikatyapuruṣapudgalo na pāpamitrahastaṃ gacchati / kṣipraṃ cānuttarāṃ samyaksaṃbodhim abhisaṃbudhyate / katamaiś caturbhiḥ / iha bhadramukhāḥ kulaputraḥ sarvadharmān na parāmārṣṭi / na ca kvacid dharmam udgṛhṇāti nopādatte nādhitiṣṭhati na kalpayati na vikalpayati yad uta dānapāramitāyāṃ caran na dānaphalaṃ riñcati nodgṛhṇāti nopādatte nādhitiṣṭhati na kalpayati na vikalpayati yāvat prajñāpāramitāyām api caran yāvan na kalpayati na vikalpayati // punar aparaṃ bhadramukhāḥ sa kulaputro na sattvavādī bhavati na jīvavādī na poṣavādī (kurumiya 25) na pudgalavādī na sattvadhātuṃ manasā parāmārṣṭi yāvan na kalpayati na vikalpayati // punar aparaṃ bhadramukhāḥ sa kulaputro na rūpaśabdagandharasaspraṣṭavyāni parāmārṣṭi yāvan na kalpayati na vikalpayati // punar aparaṃ bhadramukhāḥ sa kulaputraḥ sarvatryadhvatraidhātukaskandhadhātvāyatanānāṃ hetupratyālaṃbanaphalavipākasamutthānāśrayotpādān na parāmārṣṭi yāvan na kalpayati na vikalpayati // tat kutaḥ / sarvajñajñānaṃ sarvacaryādhiṣṭhānaviṣayakalpavikalparahitam anupalambhayogena ca kartavyaṃ // abhāvā bhadramukhāḥ sarvadharmāḥ sarvajñatā ca yāvad aghoṣānimittānakṣarāpraṇihitānutpādānirodhālakṣaṇāsaṃgānupalaṃbhanādarśanā viviktā nirātmā alakṣaṇāpagatākṣaṇavyupaśāntā atamānālokāsthānāviṣayānīśvarāpakṣāpratipakṣā acintyānāhārāmatsarāprapañcārajāvirajaniravayavā niṣkiṃcanākārakāvedakānāśrayāgrāhyāvijñaptikāpratibhāsākṣaṇikā bhadramukhāḥ sarvajñatā gaganasamā śūnyānupalambhayogenānadhiṣṭhānayogenāparāmārśayogenākalpāvikalpayogena (kurumiya 26) cartavyāḥ // ebhir bhadramukhāś caturbhir dharmaiḥ samanvāgataḥ puruṣapudgalo na pāpamitrahastaṃ gacchati / kṣipraṃ cānuttarāṃ samyaksaṃbodhim abhisaṃbudhyate // yaḥ kaścid bhadramukhāḥ sarvaviṣayasaṃgasamucchrayalakṣaṇādhiṣṭhānavyavacāreṇa sarvajñajñānaṃ paryeṣate sa dvayasakto bhavati / dvayasaktamanaḥsaṃkalpo visaṃvādayati sarvajñatāḥ / tatra katamad dvayam / yat skandhadhātvāyatanāni lakṣaṇavyavacāreṇādhitiṣṭhati parāmārṣṭi dvayam etad visaṃvādayati sarvajñatāḥ / caryādhiṣṭhānaphalakalpanā dvayam etat / jātibhavopādānasattvādhiṣṭhānakalpanā dvayam etat / deśanāprakāśanāprajñāpanavākpatharutavyāhārādhiṣṭhānakalpanā dvayam etat / ucchedaśāśvatavyavalokanajñānajñeyādhiṣṭhānakalpanā dvayam etat / sattvajīvapoṣapuruṣapudgalakārakakārāpakasaṃjñādhiṣṭhānakalpanā dvayam etat / yo 'pi pārāpārohāpohān adhitiṣṭhati kalpayati dvayam etat / yaḥ kaścid bhadramukhāḥ sarvajñajñānaṃ paryeṣate puruṣapudgalaḥ sa tryadhvāhaṃkāramamakārasamudayanirodhavyavacāram adhitiṣṭhati kalpayati vikalpayati parāmārṣṭi tasya dvayam etat sarvajñajñāne // tadyathā kaścit puruṣaḥ (kurumiya 27) agnyarthiko bhūtalaṃ parāmṛśet pānārthiko 'gniṃ bhojanārthikaḥ pāṣāṇaṃ puṣpārthikaś cīvaraṃ gandhārthiko manuṣyakuṇapaṃ vastrārthiko 'śmānaṃ vilepanārthika ākāśaṃ parāmṛśet / evam eva bhadramukhāḥ yaś caryādhiṣṭhānasaṃgavyavacārasamucchrayadvayādhiṣṭhānena sarvajñajñānaṃ paryeṣate niṣphalas tasya vyāyāmaḥ // atha khalu tasyām eva pariṣadi dhāraṇamatir nāma bodhisattvaḥ sannipatito 'bhūt sanniṣaṇṇaḥ / sa yena bhagavāṃs tenāṃjaliṃ praṇāmyaivam āha / yad anabhilapyaṃ tac chakyam abhisaṃboddhum // bhagavān āha / eṣa evābhisaṃbodho yad anabhilapyaṃ jānīte / tena hi kulaputra tvām eva pravakṣyāmi / yathā te kṣamaṃ tathā vyākuru / asti dravyalakṣaṇabhāvo yaḥ sarvajñatānāma labhate / āha yady astīti vakṣyāmi śāśvato bhaviṣyati / atha nāstīti vakṣyāmy ucchedo bhaviṣyati / madhyamā ca pratipan nopalabhyate // nāsāv asti nāpi nāstīti / yad eṣv asaṃgānutpādāvyayāpramāṇāsaṃkhyātamānālokeṣu jñānam eṣa evābhisaṃbodhaḥ // vidyunmatir bodhisattva āha / yatra bhagavan nāgatir na gatir ity evaṃ jñānāvatārakauśalam eṣa evābhisaṃbodhaḥ // vairocano bodhisattva āha / yatra bhagavan na prāptilakṣaṇaṃ nāprāptilakṣaṇaṃ nābhisamayo na sākṣātkṛyā na śamo na praśamo na tryadhvaṃ na (kurumiya 28) triyānaṃ na praṇidhisāmīcīmanyanā eṣa evābhisaṃbodhaḥ // dhāraṇamatir bodhisattva āha / yo bhagavan na traidhātukaṃ na trīṇi saṃyojanāni na traividyatāṃ na tṛyānatāṃ na skandhadhātvāyatanāni na kalpayati na vikalpayati na hāniṃ na vṛddhiṃ na sāmīcīkaroty eṣa evābhisaṃbodhaḥ // vajramatir bodhisattva āha / yaḥ pṛthagjanadharmān āryadharmāñ chaikṣadharmān aśaikṣadharmāñ ca śrāvakadharmāñ ca pratyekabuddhadharmān na kalpayati na vikalpayati na sāmīcīkaroty eṣa evābhisaṃbodhaḥ // dṛḍhamatir bodhisattva āha / yo vivekanayena tathatāṃ vyavacārayati eṣa evābhisaṃbodhaḥ // ratnapāṇir bodhisattva āha / yo 'nutpādalakṣanaṃ sarvadharmāṇāṃ ca prāptaye cābhisamayāya na kalpayaty eṣa evābhisaṃbodhaḥ // acintyamatir bodhisattva āha / yas traidhātukavyavacāraḥ cittam eva citte praveśayaty ubhe citte cittena vyavacārya nopalabhate eṣa evābhisaṃbodhaḥ // arivijayo bodhisattva āha / yaḥ sarvadharmeṣu na sajyate nānunīyate (kurumiya 29) nopekṣate na pratihanyate na spṛhayate na muhyate na gṛhṇāti na mucyaty eṣa evābhisaṃbodhaḥ // padmagarbho bodhisattva āha / yaḥ puṇyapāpayor na sajjate gaṃbhīrakṣāṃtinayāvatāreṇāhaṃkāramamakārān na kalpayaty eṣa evābhisaṃbodhaḥ // candraprabhaḥ kumārabhūta āha / yo dagacandrasamān sarvadharmān na prajānīte na ca dharmāṇāṃ svabhāvam ācayaṃ cāpacayaṃ vā paśyaty eṣa evābhisaṃbodhaḥ // khagamatiḥ kumārabhūta āha / yasya sarvatamālokotpādavyayotkarṣāpacayaś cittacaitasikeṣu na pravartaṃta eṣa evābhisaṃbodhaḥ // maitreyo bodhisattva āha / ..... eṣa evābhisaṃbodhaḥ // akṣayamatir bodhisattva āha / yas trimaṇḍalapariśuddhyā pāramitāsv abhyāsaṃ karoty anupalaṃbhayogena na rajyate na virajyata eṣa evābhisaṃbodhaḥ // maṃjuśrīḥ kumārabhūta āha / yo bhagavan sarvadharmeṣu na rajyate na virajyate gaṃbhīradharmanayaṃ ca prajānāti / yac ca prajānāti tan nāyūhati na niryūhati nākarṣati na vikarṣati na ca kasyacid dharmasyopacayaṃ (kurumiya 30) vāpacayaṃ vā vidyāṃ vā vimuktiṃ votpādayati vyayaṃ vā hāniṃ vā vṛddhiṃ vā vastuṣu na saṃkliṣyate 'vikalpanataḥ eṣa evābhisaṃbodhaḥ // anenaikanayena sarvajñajñānābhisaṃbodhaḥ // atha kautūhaliko bodhisattva āha / kiṃ maṃjuśrīr āyogaprayogena prayojanaṃ yad anenaikanayatathathāpraveśenaivaṃ gaṃbhīraśūnyatābhāvanānayena sarvajñañānaparijñānaṃ // maṃjuśrīr āha / viṣamadṛṣṭirahitaḥ samyagdṛṣṭyasamāropaḥ / aśāṭhyarijukatāsamāropaḥ / pāparahito gurugauravāsamāropaḥ / suvacanāsamāropaḥ / samyagājīvāsamāropaḥ / sarvasaṃyojanarahitāsamāropaḥ / samākrośasarvasattvakṛpāsamāropaḥ / tṛsaṃvarāsamāropaḥ / avisaṃvādanakuśaladharmāsamāropaḥ / avyupaśāntāsamāropaḥ / saddharmārakṣāsamāropaḥ / sarvasattvāparityāgāsamāropaḥ / sarvavastuparityāgāsamāropaḥ / durbalasattvabalapratiṣṭhāpanāsamāropaḥ / bhītaśaraṇābhayāsamāropaḥ / kumārgasaṃprasthitānāṃ pratipattiniyojanāsamāropaḥ / kṣāntisauratyāsamāropaḥ / sarvagrāhasaṃgalakṣaṇāsamāropaḥ / sarvarajastamaskandhavarjanāsamāropaḥ / (kurumiya 31) sarvapariṇāmanāphalavipākavarjanāsamāropaḥ / ime kulaputra viṃśatiḥ prayogāḥ sarvajñajñānasya / sarvākṣararutaghoṣavāgvyāhārapadaprabhedatathatājñānapraveśena sarvajñajñānasya prayogāḥ / sarvatathāgatavacanānyatīrthikavacanatathatāpraveśena sarvacaryātathatāpraveśena sarvapuṇyaprajñāpāramitāprayogatatathatāpraveśena sarvopādānotpādavyayatathatāpraveśena sarvatṛvimokṣāśrayahetukarmadharmatathatāpraveśena ca jñātvā sarvajñajñānasya prayogāvabodho bhavati // kautūhaliko bodhisattva āha / evam etan maṃjuśrīr yadā imaṃ gaṃbhīraṃ dharmanayam avabudhyate tadā na kaṃcid dharmaṃ samanupaśyati yo dharmo deśyeta yasmai deśyeta yair vārthapadavyaṃjanair deśyeta prakāśyeta / yaṃ vā punaḥ prajahyād yaṃ vā bhāvayed yaṃ vā parijānīyāt / sarvadharmānabhilāpyayogena tathatāṃ praviśati yaḥ sarvajñajñānam avabudhyate // bhagavān āha / sādhu sādhu kulaputra subhāṣitas te 'yam ekanayena sarvajñajñānapratilābhaḥ / tat kutaḥ sarvadharmā hy asamāropāḥ anutpādāvināśakoṭīkāḥ / avidyānirvāṇānutpādabhūtakoṭīkā ākāśanirvāṇakoṭīkāḥ / anabhilāpyakoṭīkāḥ sarvadharmāḥ / evaṃ sarvasattvāḥ / (kurumiya 32) sarvadharmanidravyakoṭīkāḥ sarvasaṃgavastutaḥ parikīrtitāḥ / sarvatryadhvatraidhātukaskandhaniṣkiṃcanakoṭīkāḥ / tṛsaṃskāraśūnyatākoṭīkāḥ / dharmaskandhavipākaskandhāpacayopacayaskandhanidravyakoṭīkāḥ / śūnyatābhūtakoṭyanabhilāpyārthasarvadharmasamanvāgato bodhisattvo mahāsattvaḥ sarvajñajñānam avatarati // asmin khalu punaḥ sarvajñajñānapratilābhavyākaraṇe bhāṣyamāṇe viṃśatibhir mārakanyāmāraputragaṇapārṣadyasahasrair anutpattikeṣu dharmeṣu kṣāntiḥ pratilābdhā / audārikaṃ ca kāyaṃ vijahya manamayaṃ kāyaṃ pratilebhire / apareṣām apy aṣṭāviṃśatīnām anutpattikadharmakṣāntipratilābho 'bhūt / dvinavatīnāṃ ca devamanuṣyabiṃbarāṇāṃ vicitravicitrāṇāṃ ca bodhisattvakṣāntisamādhidhāraṇīnāṃ pratilābho 'bhūt // atha tāni viṃśatisahasrāṇy anutpattikadharmakṣāṃtipratilabdhānāṃ bodhisattvānāṃ mahāsattvānāṃ bhagavantaṃ divyaiḥ puṣpair abhyavakiraṃty abhiprakiraṃti sma / bhagavataś ca pādau śirobhir abhivandyaivam āhuḥ / paśya bhagavann akalyāṇamitrasaṃsargavaśena sattvānāṃ sarvapuṇyopacayakuśalamūlāny (kurumiya 33) amanasikārāṇi bhavanti / bhagavān āha / karmapratyaya eṣa draṣṭavyaḥ / kautūhalaprāptānāṃ ca sattvānāṃ bhagavān saṃśayachittyartham imaṃ pūrvayogam udājahāra // // bhūtapūrvaṃ kulaputrātite 'dhvany aparimāṇeṣu mahākalpeṣv atikrānteṣv asyām eva cāturdvīpikāyāṃ lokadhātau yadāsīt tena kālena tena samayena dyutindhare mahākalpe vartamāne aṣṭāṣaṣṭivarṣasahasrāyuṣkāyāṃ prajāyāṃ tena ca kālena tena samayena jyotiḥsomyagandhāvabhāsaśrīr nāma tathāgato 'bhūt vidyācaraṇasaṃpannaḥ sugato lokavid anuttaraḥ puruṣadamyasārathiḥ śāstā devānāṃ ca manuṣyāṇāṃ buddho bhagavān / kliṣṭe paṃcakaṣāye loke vartamāne catasṛṇāṃ parṣadāṃ triyānapratisaṃyuktaṃ dharmaṃ deśayati sma / tena khalu punaḥ samayena rājābhūd utpalavaktro nāma caturdvīpeśvaraḥ cakravartī / atha rājā utpalavaktro 'pareṇa kālasamayena sāntaḥpuraparivāraḥ sabalakāyo yena jyotiḥsomyagandhāvabhāsaśrīs tathāgatas tenopasaṃkrāmad upasaṃkramya tasya bhagavataḥ pādau śirasābhivandya bhagavantaṃ nānāpuṣpair abhyavakiraṭ / nānāvādyair nānāgandhair nānādhūpaiś ca pūjāṃ kṛtvā tripradakṣiṇīkṛtvā bhagavataḥ bhikṣusaṃghasya pādau śirasābhivandyābhyāṃ gāthābhyām abhyaṣṭāvit // // bhujagāmarādibhir atīva guṇaiḥ samabhiṣṭutaḥ pracuradoṣaharaḥ / dhanasaptakena hitakṛj jagato vada kena sūkṣmamatimān bhavati // rkp_2.1 jagatas tamoghna śamadīpakara cyutijanmaruṅmaraṇaśokadama / jagatas tv apāyapathavārayitā vada kena mucyat'; iha mārapathā // rkp_2.2 atha khalu kulaputra sa jyotiḥsomyagandhāvabhāsaśrīs tathāgato rājānam utpalavaktram etad avocat // tṛbhiḥ satpuruṣa dharmaiḥ samanvāgato bodhisattvaḥ sūkṣmamatir bhavati / katamais tribhiḥ / adhyāśayena sarvasattveṣu karuṇāyate / sarvasattvānāṃ duḥkhapraśamāyodyukto bhavati mātṛvat / sarvadharmān nirjīvaniṣpoṣaniṣpudgalān anānākaraṇasamān vyupaparīkṣate / ebhis tribhir dharmaiḥ samanvāgataḥ satpuruṣa bodhisattvaḥ sūkṣmamatir bhavati / aparais tribhir mahārāja dharmaiḥ samanvāgataḥ satpuruṣo mārapāśeṣu sa sajjate / katamais tribhir yad uta sarvasattveṣu (kurumiya 36) akrodhano bhavati / anavatāraprekṣī / sarvasattvasamadakṣiṇīyasaṃjño bhavati / sarvadharmān ekanayena vyupaparīkṣate / yadutākāśasamān sarvadharmān niṣpratikārānānātvān ajātānutpannān aniruddhān / sarvān ākāśavad dravyalakṣaṇavigatān anupalaṃbhayogena pratyavekṣate / ebhir mahārāja tribhir dharmaiḥ samanvāgataḥ satpuruṣo mārapāśeṣu na sajyate mārapathāc ca nirmucyate // atha rājñaḥ utpalavaktrasyāgramahiṣī surasundarī nāma sā caturāśītibhiḥ strisahasraiḥ parivṛtā puraskṛtā yena jyotiḥsomyagandhāvabhāsaśrīs tathāgatas tenopajagāmopetya taṃ bhagavaṃtaṃ jyotiḥsomyagandhāvabhāsaśriyaṃ tathāgataṃ nānāpuṣpair abhyavakīryābhir gāthābhir adhyabhāṣata // asadṛśaguṇadhara vitimirakaraṇa cyutihara vada katham ihā yuvati / bhavat'; iha puruṣo vyapagatakugati laghu vinaya manaḥ pravarahitakara // rkp_2.3 paramagatigata sugata praśamaratikara bhagavan tyajati yuvati tāṃ katham iha puruṣa / vada laghu suvinaya parahitakara śāmaya matitimiraṃ mama gaganāt // rkp_2.4 asamasama jagati śramaṇa parama prathitaguṇagaṇasmṛtivinayadhara / mama yadi pun'; iha bhavati hi naratā laghu vada vitimira sugatipatham amṛtaṃ // rkp_2.5 evam ukte kulaputra sa jyotiḥsomyagandhāvabhāsaśrīs tathāgatas tāṃ surasundarīm agramahiṣīm etad avocat // asti bhagini paryāyo yena mātṛgrāmo mātṛgrāmabhāvaṃ laghv eva parivartayati pūrvākṣiptamātṛgrāmabhāvo laghv aśeṣaṃ kṣīyate na ca bhūyo mātṛgrāmeṣūpapattiṃ pratigṛhṇāti yāvad anuttaraparinirvāṇād anyatra svapraṇidhānāt / tatra bhagini kataraḥ paryāyo yena paryāyeṇa mātṛgrāmo laghu puruṣo bhavati pūrvākṣiptaṃ ca mātṛgrāmabhāvaṃ laghv aśeṣaṃ kṣapayati / iha bhaginīyaṃ ratnaketur nāma dhāraṇī mahārthikā mahānuśaṃsā mahāprabhāvā sarvamātṛgrāmabhāvakṣayakarī kāyavākcittaduḥkhavipākadauṣṭhulyaṃ niravaśeṣaṃ kṣapayati / asyāś ca ratnaketudhāraṇyāḥ sahaśravaṇena mātṛgrāmasya mātṛgrāmabhavo niravaśeṣo gacchati / strīndriyaṃ antardhāya puruṣendriyaṃ prādurbhavati / puruṣaś cāpi rūpavān sarvāṃgaparipūrṇo (kurumiya 38) bhavati / ṛjuḥ sūkṣmajñānakuśalo bhavati / kāyavāṅmanaḥsukṛtakarmāntaḥ sucaritacārī sarvaśatrunirjetā bhavati / yaś cāsya dṛṣṭadharmasāṃparāyikaḥ kāyavāṅmanoduḥkhapratisaṃvedanīyo duṣkṛtānāṃ karmaṇāṃ phalavipākaḥ sa parikṣayaṃ gacchati sthāpyānantaryakāriṇaṃ saddharmapratikṣepakam āryāpavādakaṃ ca / teṣāṃ punas tenaivātmabhāvena parikṣayaṃ gachati / pariśeṣaḥ strībhāvaḥ kāyavāṅmanodauṣṭhulyavaipākikaḥ sumerumātraḥ pārajanmikaḥ strībhāvabījanirvartako duḥkhavipākapratisaṃvedanīyaḥ karmāvaraṇabījaniṣyando niravaśeṣaḥ parikṣayaṃ gacchati / tat kutaḥ / yathā nāmeyaṃ ratnaketudhāraṇī sarvair atītais tathāgatair arhadbhiḥ samyaksaṃbuddhair bhāṣitā cādhiṣṭhitānyonyam anumoditā stutābhiṣṭutā varṇitā praśastā sattvānām duḥkhavipākakarmaparikṣayāya (kurumiya 39) kuśalamūlavivṛddhitāyai / ye 'pi kecid etarhi daśasu dikṣu pratyutpannās tathāgatā arhantaḥ samyaksaṃbuddhās tiṣṭhanti yāpayanti svakasvakeṣu buddhakṣetreṣu sarve te buddhā bhagavaṃtaḥ imāṃ ratnaketudhāraṇīṃ bhāṣaṃte yāvat praśaṃsanti sattvānāṃ karmaparikṣayāya kuśalamūlavivṛddhaye / ye 'pi te bhaviṣyaṃty anāgate 'dhvani daśasu dikṣv anyonyeṣu tathāgatā arhantaḥ samyaksaṃbuddhās te 'pīmāṃ ratnaketudhāraṇīṃ bhāṣiṣyaṃti yāvat praśaṃsiṣyaṃti sattvānāṃ duḥkhavipākakarmaparikṣayāya kuśalamūlavivṛddhaye / aham apy etarhi ratnaketudhāraṇīṃ bhāṣiṣyāmi / anumoditya ca daśasu dikṣu pratyutpannānāṃ tathāgatānāṃ bhāṣamāṇānām aham imāṃ ratnaketudhāraṇīṃ varṇayiṣyāmi praśaṃsiṣyāmi / yaḥ kaścid bhagini rājā kṣatriyo mūrdhābhiṣikto janapadasthāmaprāpta imāṃ ratnaketudhāraṇīṃ pustake likhitvā dhārayiṣyati tasya rājñaḥ kṣatriyasya daśasu dikṣūdāraḥ kīrtiśabdaśloko 'bhyudgamiṣyati yāvad sarvaṃ rūpadhātum udāraiḥ kīrtiśabdair āpūrayiṣyati / anekāni ca devanāgayakṣagandharvakoṭīnayutaśatasahasrāṇi tasya rājñaḥ kṣatriyasya pṛṣṭhataḥ samanubaddhā rākṣānuguptaye sthāsyaṃti / sarve ca tasya viṣaye kalikalahadurbhikṣarogaparacakravātavṛṣṭiśītoṣṇadoṣāḥ (kurumiya 40) praśamaṃ yāsyaṃti / sarve ca duṣṭayakṣarākṣasasiṃhamahiṣagajavṛkā anavarādhino bhaviṣyaṃti / sarve viṣatiktakaṭukarūkṣavirasaparuṣaduḥkhasaṃsparśavedanīyā doṣāḥ praśamaṃ yāsyaṃti / sarvāṇi cāsya dhanadhānyauṣadhivanaspatyaḥ phalapuṣpāṇi prarohiṣyanti vivardhiṣyaṃti snigdhāni surasāni ca bhaviṣyaṃti / saced rājā kṣatriyo mūrdhābhiṣiktaḥ saṃgrāme pratyupasthite imaṃ ratnaketudhāraṇīpustakaṃ dhvajāgrāvaropitaṃ kuryāt sa rājā kṣatriyo mūrdhābhiṣiktaḥ paracakraṃ parājeṣyati / saced ubhayo rājñoḥ kṣatriyayor mūrdhābhiṣiktayoḥ saṃgrāmābhirūḍhayor ayaṃ ratnaketudhāraṇīpustako dhvajāgrāvaropito bhaviṣyati tau parasparaṃ prītisāmagrīṃ kariṣyataḥ / ity evaṃ bahuguṇānuśaṃseyaṃ ratnaketudhāraṇī / yatra kvacid grāme vā nagare vā nigame vā manuṣyāṇāṃ vāmanuṣyāṇāṃ catuṣpadānāṃ vyādhitā-m-akālamaraṇaṃ viheṭhā vā syāt tatrāyaṃ ratnaketudhāraṇīpustako mahāpūjopakaraṇaiḥ praveśayitavyaḥ / praveśya susnātena suviliptagātreṇa navacīvaraprāvṛtena brahmacāriṇā nānāpuṣpasamīrite nānāgandhapradhūpite nānārasaparivṛte siṃhāsane 'bhiruhya tatrāyaṃ ratnaketudhāraṇīpustako vācayitavyaḥ / sarve tatra vyādhayo 'kālamaraṇāni ca praśamaṃ yāsyaṃti / sarvāṇi (kurumiya 41) ca tatra bhayaromaharṣadurnimittāny aṃtardhāsyaṃti / yaḥ kaścin mātṛgrāmaḥ putrārthī bhavet tena snātvā navacīvaraṃ prāvṛtya brahmacāriṇā puṣpagandhamālyavilepanair imaṃ pustakam arcayitvā svayaṃ nānāpuṣpasamīrite nānāgandhapradhūpite nānārasaparivṛte āsane 'bhiruhyeyaṃ ratnaketudhāraṇī vācayitavyā / putrapratilābhī bhaviṣyati / eṣa eva paścimo mātṛgrāmabhāvo yāvad anuttaraparinirvāṇād anyatra svapraṇidhānāt sattvaparipācanahetoḥ @folio 20 is missing; text according to dutt:@@ tasmin kāle tathāgato jyotiprabhaśrīr imāṃ ratnaketudhāraṇim udāharat / jaloke jaloke / moke jali / jala jalimi / jalavrate jahile / varapuruṣalakṣaṇasamāruhya / amame vamame vamame / navame mahāse / jahame jahame jahame jahame / varame varame / vavave / vavave / vahave / vaṃgave / vajave / vāra vāraśe / jalamekha / parakha / alajahili / jana tule / jana tubhukhe / vahara vahara / siṃha vrate / nana tilā / nana tina dālā / sūryavihaga / candravihaga / cakṣu rajyati śavihaga / sarvakṣayastritvasuravihaga / jakhaga jakhaga / surakhagha / vahama / amrikha / amrikha / amrikha / amrikha / amrikha / amrikha / amrikha amrikha / mrikha mrikha mrikha / vyavadeta karma / dune dune / upata vyavaccheda jñānakṛta / anuda padākhaga / neruka / aṅgule bhaṅgule vibhaṅgule / kulaha / indraparivibhaha / vyavaccheda karabha / vavrati / vavrati / ca prati / ca prati / amoha daraśane / parivarta bhaṣyu / khasama / krimajyotikhaga / jahi jahi jyoti / niṣka bhirasa / bhirasa / bhiraja / matikrama / bhivakriva / mahākriva / hile hihile / aruṇavarte / samayaniṣke / damadānadhyāna aparāmṛśe / phalakuṇḍalalakhe (kurumiya 42) nivarta istribhāva karmakṣaya prādurbhava puruṣatvam / asamasama / samaya vidijña tathāgata svāhā // samanantarabhāṣitāyāṃ śākyamuninā tathāgatenāsyāṃ ratnaketudhāraṇyāṃ punar api mahāpṛthivī cakaṃpe / tāsām api pañcaśatamārakanyānāṃ sahaśravaṇenāsyā ratnaketudhāraṇyāḥ strīvyaṃjanam antardhāya puruṣavyaṃjanaṃ prādurabhavat / aprameyāsaṃkhyeyānāṃ devanāgayakṣagandharvāsuragaruḍakinnaramahoragapretapiśācakuṃbhāṇḍakanyānāṃ sahaśravaṇenāsyā ratnaketudhāraṇyāḥ strīvyañjanāny aṃtardhāya puruṣavyañjanāni prādurbhūtāni / tāś ca sarvā avaivartyā abhūvann anuttarāyāṃ samyaksaṃbodhau / sarvāsāṃ cānāgatastrībhāvapratilābhasaṃvartanīyaṃ karmāvaraṇam aśeṣaṃ nirodhaṃ ca / tāḥ striyaḥ prāñjaliyo vanditvā taṃ śākyamuniṃ tathāgatam evaṃ maghāghoṣair āhuḥ // namo namaḥ āścaryakārakāya (kurumiya 43) śākyamunaye tathāgatāyārhate samyaksaṃbuddhāya // brūhi mahākāruṇika vistareṇemaṃ pūrvayogaṃ katham asmākaṃ strībhāvam antarhitaṃ sarvākāraparipūrṇaṃ ca puruṣabhāvaṃ saṃprāptam / tenāścaryaprātihāryasaṃvegena vayam anuttarāyāṃ samyaksaṃbodhau cittaṃ janayama / brūhi bhagavann imaṃ pūrvayogam / tatsākṣiṇo bhaviṣyaty aprameyasya devamanuṣyasya // atha khalu bhagavāṃ chākyamunis tathāgata imaṃ pūrvayogaṃ deśayati / bhadramukhāḥ jyotiḥsomyagandhāvabhāsaśriyas tathāgatasyāntikād rājña utpalavaktrasyāgramahiṣyā surasundaryā devyā sārdhaṃ caturāśītibhiḥ strīsahasrair iyaṃ ratnaketudhāraṇī śrutā sahaśravaṇāc ca tasyāḥ surasundaryā (kurumiya 44) agramahiṣyāḥ teṣāṃ caturāśītīnāṃ strīsahasrāṇāṃ strīvyaṃjananāny antardhāya puruṣavyañjanāni prādurabhavan / tadaivam aprameyāsaṃkhyeyānāṃ devakanyānāṃ yāvan manuṣyāmanuṣyakanyānāṃ sahaśravaṇād evāsyā ratnaketudhāraṇyāḥ strīndriyam antarhitaṃ puruṣendriyaṃ prādurbhūtaṃ / sarvāsāṃ tāsāṃ strīṇām anāgatastrībhāvapratilābhasaṃvartanīyaṃ karmāvaraṇam aśeṣaṃ saṃnirodham // yadā ca rājñaḥ utpalavaktrasyāgramahiṣyāḥ surasundaryāḥ sāntaḥpuraparivārāyāḥ puruṣatvan saṃvṛttaṃ tadā sa rājā utpalavaktraś caturdvīpeśvaraś cakravartī jyeṣṭhakumāraṃ rājābhiṣekenābhiṣiṃcya sārdham ekonena putrasahasreṇa mahāpuruṣeṇa ca surasundareṇa sārdhaṃ ca caturāśītibhiḥ surasundaro mahāpuruṣasahasraiḥ sārdhaṃ cāparair dvinavatibhiḥ prāṇasahasrair abhiniṣkramya tasya jyotiḥsomyagandhāvabhāsaśriyas (kurumiya 45) tathāgatasyāntike keśaśmaśrūṇy avatārya kāṣāyāṇi vastrāṇi paridhāya samyag eva śraddhayā agārād anagārikāṃ pravrajitaḥ / pravrajitvā svādhyāyābhirato yoniśamanasikārābhiyukto 'bhūt // atha tatra bahūnāṃ prāṇakoṭīnām etad abhavat / kasmād rājā cakravartī pravrajitaḥ / te parasparā evam āhuḥ / mārakarmābhiyukta eṣa tathāgataḥ śaṭho māyāvī mārakarmasamāyuktam imaṃ dharman deśayati / keṣāṃcit strīvyaṃjanam apanāyayati / keṣāṃcit puruṣavyaṃjanaṃ / keṣāṃcit keśaśmaśrūṇy avatārayati / keṣāṃcid raktāni vāsāṃsi prayacchati keṣāṃcit pāṇḍarāṇi / keṣāṃcid devopapattaye dharman deśayati / keṣāṃcin manuṣyopapattaye keṣāṃcit tiryagyonyupapattaye keṣāṃcid acyutyupapattaye dharman deśayati / mārakarmapathābhiyuktaḥ strīkaraṇamāyayā samanvāgataḥ sa śravaṇo jyotiḥsomyagandhāvabhāsaśrīḥ śramaṇarūpeṇa visaṃvādakaḥ / yan nūna vayam itaḥ prakramema / na cāsya rūpaliṃgagrahaṇaṃ paśyema / na cāsya kiṃcid vacanaṃ śṛṇuyāma // atha tatraiva kumārabhṛto nāma bhaṭaḥ / sa evam āha / yā mama bhāryāntaḥpurikā duhitaraś cābhūvan sarvāsām anena śramaṇakoraṇḍakena (kurumiya 46) strīvyaṃjanāny apanīya puruṣendriyāṇy abhinirmitāni / sarvāsāṃ śirāṃsi nirmuṇḍāni kṛtvā raktāni vāsāṃsy anupradattāni / ahaṃ caikākī śokārto muktaḥ / ete sarve vayaṃ samagrā bhūtvā viṣamaṃ mahāgahanaparvataṃ praviśāmaḥ / yatra vayam asya mārapāśābhiyuktasya śramaṇakoraṇḍakasya śramaṇamāyāvinaḥ svaraghoṣam api na śṛṇuyāmaḥ prāg eva paśyāma iti / te sarve tuṣṭā evam āhuḥ / evam astv iti // atha kumārabhṛto bhaṭaḥ tair vicikitsāprāptair bahubhiḥ prāṇakoṭībhiḥ sārdhaṃ tataḥ prākrāmat pratyantime janapade viṣamaparvatagahaneṣu riṣiveṣeṇa caryāṃ cacāra / tebhyaś ca sattvebhya evaṃ dharman deśayām āsa / nāsti saṃsārān mokṣo nāsti sukṛtaduṣkṛtānāṃ karmaṇāṃ phalavipākaḥ / ucchedavādy adya śramaṇa utpanno mārakarmābhiyukto visaṃvādakaḥ / ye ca taṃ darśanāyopasaṃkramaṃti ye ca tam abhivādayaṃti ye cāsya dharmaṃ śṛṇvaṃti te vikṣiptacittā bhavanti / śirāṃsi caiṣāṃ muṇḍayati / gṛhān nirvāpayati / raktāni vāsāṃsi prayacchati / śmaśānacaryāṃ cārayati / bhaikṣacaryāsu niveśayati / ekāhāriṇaḥ karoti / viṣamadṛṣṭimanaso nityodvignān vivekavāsābhiratāl layanaprakṣiptān kāmaratinṛtyagītagandhamālyavilepanābharaṇavibhūṣaṇamaithunadharmasurāmadyapānarahitān (kurumiya 47) alpabhāṣyāṅ karoti / evaṃrūpaḥ sa śramaṇaveṣeṇocchedavādī mārapathābhiyuktaḥ sattvānāṃ śatrubhūta utpannaḥ / adṛṣṭāśrutapūrvam etasya śramaṇagautamasya kriyā mayopalakṣiteti tena bahūni prāṇakoṭīnayutaśatasahasrāṇy evaṃrūpām imāṃ pāpikāṃ dṛṣṭiṃ grāhitāny abhūvan // yāvāpareṇa samayenotpalavaktro mahāśramaṇo 'śrauṣīt kasmiṃścit parvatagahane kecit svayaṃ kumārgasaṃprasthitāḥ parān apy etāṇ viṣamāṃ dṛṣṭiṃ grāhayantaḥ trayāṇāṃ ratnānām avarṇaṃ cārayantīti śrutvā cāsyaitad abhavat / yady ahaṃ tāvat sattvāṃs tataḥ pāpakād dṛṣṭigatān na parimokṣayeyaṃ na ca samyagdṛṣṭau pratiṣṭhāpayeyaṃ nirarthakaṃ me śrāmaṇyaṃ bhavet / kathaṃ cāham anāgate 'dhvany andhabhūte loke 'nuttarāṃ samyaksaṃbodhim abhisaṃbudhyeyaṃ kathaṃ ca vyasanagatāṃś caturmārapāśabandhanabaddhān sattvāñ chakṣyāmi parimocayitum iti // athotpalavaktro mahāśramaṇo mahādṛḍhaparākramaḥ kāruṇikas taṃ jyotiḥsomyagandhāvabhāsaśriyaṃ tathāgatam avalokyānekaprāṇaśatasahasraparivṛtaḥ puraskṛtaḥ teṣu teṣu pratyantimeṣu grāmanagaranigamaparvataviṣamakarvaṭasthāneṣu caryāṃ caraṃs tatra tatra tebhyaḥ sattvebhyo dharman deśayām āsa / tān sattvān pāpakād dṛṣṭigatān nivārayitvā samyagdṛṣṭau niyojyānuttarāyāṃ samyaksaṃbodhau pratiṣṭhāpayām āsa / kāṃścid aparān pratyekabuddhayānapraṇidhāne kāṃścic chrāvakayāne kāṃścit phale pratiṣṭhāpayām āsa / kāṃścit pravrajayām āsa / kāṃścid upāsakasaṃvare kāṃścid upavāse kāṃścit tṛśaraṇagamane pratiṣṭhāpayām āsa / strībhyaś (kurumiya 48) cemāṃ ratnaketudhāraṇīn deśayām āsa / strībhāvān nivartayitvā pratiṣṭhāpayām āsa puruṣatve / yāś ca tā bahvaḥ prāṇakoṭyas tathāgatasyāntike vicikitsāprāptā abhūvaṃs tān sarvāṃs tataḥ pāpakād dṛṣṭigatān nivāryātyayaṃ pratideśāpayitvānuttarāyāṃ samyaksaṃbodhau pratiṣṭhāpayām āsa / tasyaiva ca jyotiḥsomyagandhāvabhāsaśriyas tathāgatasyāntikam upanīya pravrājayām āsa sthāpya kumārabhṛtaṃ bhaṭaṃ / tena caivaṃ praṇidhānaṃ kṛtam abhūt / yathā mamānenotpalavaktreṇa śramaṇena parṣad vilopya nītā tathāham apy asyānuttarāṃ samyaksaṃbodhim abhiprasthitasya tatra buddhakṣetre māratvaṃ kārayeyaṃ yad uta garbhasthānāt prabhṛty enaṃ viheṭhayeyaṃ / tataḥ paścāj jātamātraṃ kumārakrīḍāpanaṃ śilpakarmapaṭhanasthaṃ ratikrīḍāntaḥpuragataṃ yāvad bodhimaṇḍaniṣaṇṇaṃ saṃtrāsayeyaṃ vighnāni ca kuryāṃ bodhiprāptasya ca śāsanavipralopaṃ kuryām // atha sa utpalavaktro mahāśramaṇas taṃ kumārabhṛtaṃ bhaṭam evaṃ praṇidhikṛtavyavasāyaṃ mahatā kṛcchrodyogaparākramaiḥ prasādayitvā (kurumiya 49) tataḥ pāpakadṛṣṭigatāt pratinivartyātyayaṃ pratideśāpayitvānuttarāyāṃ samyaksaṃbodhau cittam utpādayati sma // atha kumārabhṛto bhaṭo vinītaprasāda idaṃ praṇidhānaṃ cakāra / yadā tvaṃ mahākāruṇikānuttarāṃ samyaksaṃbodhim abhisaṃbuddho bhavet tadā bodhiprāpto māṃ vyākuryād anuttarāyāṃ samyaksaṃbodhau // syāt khalu punar bhadramukhā yuṣmākaṃ kāṃkṣā vā vimatir vānyaḥ sa tena kālena tena samayenāsīd utpalavaktro nāma yena tasya jyotiḥsomyagandhāvabhāsaśriyas tathāgatasya saparivārasyānekavidhaṃ pūjopasthānaṃ kṛtam anekaiś ca prāṇakoṭīnayutaśatasahasraiḥ sārdhaṃ niṣkramya pravrajitaḥ apramāṇāni ca prāṇakoṭīnayutaśatasahasrāṇi tataḥ pāpakād dṛṣṭigatān nivārayitvā tṛṣu yāneṣu niveśitāny aprameyāḥ sattvāḥ phaleṣu pratiṣṭhāpitā apramāṇāś ca strīkoṭīnayutaśatasahasrāṇāṃ puruṣapratilābhaḥ kṛta iti / na khalu yuṣmābhir evaṃ draṣṭavyam / ahaṃ sa tena kālena tena samayena rājābhūc caturdvīpeśvaraś cakravartī utpalavaktro nāma / mayā sa evaṃrūpaḥ puruṣādhikāraḥ kṛtaḥ / syāt khalu punar yuṣmākaṃ bhadramukhāḥ kāṃkṣā vā vimatir vā anyā sā tena kālena tena samayenābhūt surasundarī nāmāgramahiṣī yayā śrāmaṇyam avāptam / maitreyaḥ sa bodhisattvo mahāsattvas tena kālena tena samayenābhūt / syāt khalu bhadramukhā yuṣmākaṃ kāṃkṣā vā vimatir vānyaḥ sa tena kālena tena samayena kumārabhṛto nāma bhaṭo 'bhūt sārdhaṃ prāṇakoṭībhiḥ / (kurumiya 50) na khalu punar yuṣmābhir evaṃ draṣṭavyam / ayaṃ sa māraḥ pāpīmāṃs tena kālena tena samayena kumārabhṛto nāma bhaṭo 'bhūt / yan mayā tatkālam tasya pariṣad pravrajitā tena mayi pradoṣam utpādyaivaṃ praṇidhānaṃ kṛtam / yadā tvam anuttarāṃ samyaksaṃbodhim abhisaṃbuddhaḥ syāt tadā tvaṃ māṃ vyākuryād anuttarāyāṃ samyaksaṃbodhau // tasyaiva yūyaṃ kulaputrā jyotiḥsomyagandhāvabhāsaśriyas tathāgatasyāntike 'prasādaṃ kṛtvā asaṃvṛtavāgbhāṣitaṃ pāpakaṃ dṛṣṭigataṃ parigṛhya mayaiva yūyaṃ tataḥ pāpadṛṣṭigatāt parimocya pravrajitāḥ / tato 'rvāg yuṣmābhir bahūni buddhasahasrāṇi paryupāsitāni / teṣāṃ ca pūjopasthānaṃ kṛtaṃ / tebhyaś ca dharmaṃ śrutvā praṇidhānaṃ kṛtaṃ ṣaṭsu pāramitāsu caritaṃ iti // tena yūyaṃ kāyavāṅmanoduścaritena karmaṇā pūrvaṃ tṛṣv apāyeṣv aneke kalpāḥ duḥkhāny anubhūtavantaḥ / tenaiva karmāvaraṇenaitarhi mārasya pāpīmato bhavane upapannā iti // asmiṃ khalu punā ratnaketudhāraṇīpūrvayoge bhāṣyamāṇe bhagavatā śākyamuninā tathāgatena teṣāṃ paṃcānāṃ mārakanyāśatānāṃ strībhāvam antardhāya puruṣabhāvaḥ saṃvṛtto 'nutpattikadharmakṣāntipratilaṃbhāś cābhūvan / apramāṇānām asaṃkhyeyānāṃ sattvakoṭīnayutaśatasahasrāṇāṃ sadevamānuṣāyāḥ (kurumiya 51) prajāyā anuttarāyāṃ samyaksaṃbodhau cittāny utpannāny avaivartyāś cābhūvann anuttarāyāṃ samyaksaṃbodhau / evam aprameyāsaṃkhyeyāni sattvakoṭīnayutaśatasahasrāṇi śrāvakapratyekabuddhayāne 'vaivartya abhūvan / aprameyāsaṃkhyeyānāṃ devamānuṣyakanyānāṃ mātṛgrāmabhāvo vinivṛttaḥ puruṣabhāvāśrayapratilābhaś cābhūt // // ratnaketuparivartād dvitīyaḥ pūrvayogaparivartaḥ samāptaḥ // // iii. atha khalv asyāṃ ratnaketudhāraṇyāṃ bhāṣyamāṇāyāṃ śākyamuninā tathāgatenaitarhi sarvāvatīyaṃ sahālokadhātur udāreṇāvabhāsena sphuṭābhūt / yac ceha buddhakṣetre koṭīśataṃ cāturdvīpikānāṃ teṣu koṭīśataṃ kāmeśvarāṇāṃ māratvaṃ kārayaṃti / te buddhānubhāvena saṃvignā imāṃ cāturdvīpikāṃ vyavalokayaṃti sma / kuto 'yam avabhāsa utpannaḥ / nūnaṃ pāpīmān nāma māro yas tatra cāturdvīpikāyāṃ prativasati tasyaiṣa prabhāvaḥ so 'smatto balavattara īśvarataro mahaujaskataraś ca / atha khalu te mārā vyavalokayanto 'drākṣuḥ taṃ māraṃ pāpīmantaṃ śokāgāre niṣaṇṇaṃ paramadurmanasthaṃ // atha tat koṭīśataṃ mārāṇāṃ yeneyaṃ cāturdvīpikā yena mārasya pāpīmato bhavanaṃ tenopajagāmopetya māraṃ pāpīmantam evam āha / kiṃ bho kāmeśvara sarvāvatīyaṃ lokadhātur avabhāsitā tvaṃ ca śokāgāraṃ praviśya niṣaṇṇaḥ // atha kāmeśvaro māras teṣāṃ mārakoṭīśatānāṃ vistareṇārocayati sma / yat khalu mārṣā jānīyur iha bho śramaṇa utpannaḥ śākyavaṃśāt paramaśaṭhaḥ māyāvī / tenotpannamātreṇa sarvāvatīyaṃ sahālokadhātur avabhāsitā prakaṃpitā kṣobhitā / ye kecid iha kṛtsnalokadhātuvidvāṃso brahmendrā vā nāgendra vā yakṣendrā vāsurendrā vā mahoragendrā vā garuḍendrā vā kinnarendrā vā yāvad anye 'pi kecin manuṣyāmanuṣyā vidvāṃsas te sarve tam upāgatāḥ pūjākarmaṇe yāvat ṣaḍvarṣāṇy ekākyadvitīyā niṣadyālakṣaṇāṃ māyaṃ sādhitavān / ahaṃ ca svabalasaṃdarśanaṃ cikīrṣur evaṃ ṣaṭtriṃśatkoṭīsainyaparivāra upasaṃkramya samaṃtato 'nuparivārya sarvamārabalavikurvaṇarddhivīryaparākramaṃ saṃdarśitavān ekaromakūpam apy aham aśakto 'sya saṃtrāsayituṃ vā bhīṣayituṃ vā kim aṃga punas tasmād āsanāt kaṃpayituṃ kiṃ vā punar anyaṃ vighātaṃ kartum ity atha cet tena vṛṣalena tādṛśī māyā pradarśitā pṛthivīkaṃpaś ca kṛtaḥ / yat sasainyo 'haṃ parājitaḥ chinnavṛkṣa iva dharaṇītale nipatitaḥ / tena ca tatraiva (kurumiya 54) niṣaṇṇena tādṛśī alakṣaṇā māyā sādhitā yat sarvamāraviṣayam abhibhūya sādhitavidyas tasmād utthāya sattvebhyaḥ saṃprakāśayām āsa / ye ca kecid iha cāturdvīpikāyāṃ lokadhātau paṇḍitā vijñāḥ sattvās tathā māyayāvarjitā yathā cittam apy ahaṃ teṣāṃ na prajānāmi gatyupapattiṃ vā ṣaṭsu gatiṣu / ye ca taccharaṇagatās teṣām ekaromakūpam api na śaknomi saṃtrāsayituṃ vā saṃkṣobhayituṃ vā kim aṃga punas tasmād visaṃvādayituṃ vā kaṃpayituṃ vā śaknuyām / adyaiva ca me paṃca paricārikāśatāni viṃśatiś ca putrasahasrāṇi sagaṇapārṣadyāni vṛṣalaṃ gautamaṃ taṃ śramaṇaṃ śaraṇaṃ gatās tasya purato niṣaṇṇāḥ / na cāhaṃ bhūyas tāni śaktas tasmād vivecayituṃ / tena hi yūyaṃ balavantaḥ puṇyavanto jñānavantaḥ aiśvaryavantaḥ suhṛdo bhavata / taṃ śākyaputraṃ vṛṣalaṃ jīvitād vyavaropayiṣyāmaḥ / ye ca sattvās taccharaṇagatās tāṃ sarvāṃ vidhvaṃsayiṣyāmaḥ / (kurumiya 55) kṛṣṇaṃ māyāśaṭhaṃ śramaṇapakṣaṃ parājeṣyāmaḥ / śuklaṃ mārapakṣam uddyotayiṣyāmaḥ / tataḥ paścāt sukhaṃ phāṣaṃ vihariṣyāmaḥ // atha jyotiṣprabho māraḥ imaṃ jaṃbudvīpaṃ vyavalokayām āsa yatra tathāgato niṣaṇṇo dharmaṃ deśayati / atha jyotiṣprabho māro bhagavataḥ kāyam adrākṣīt / svaraghoṣayuktāṃ dharmadeśanām aśrauṣīt / atha tāvad eva tasya romaharṣaṇaḥ saṃtrāsa utpannaḥ / atha sa māraṃ pāpīmantam evam āha // kṛtsne kṣetre hy eṣa viśiṣṭo vararūpaḥ puṇyajñānair āśrayaśuddhaś cirakālaṃ / kleśān mukto mārgasuyuktaś cirarātraṃ kṣīṇāḥ sarve tasya bhavā śokavimuktaḥ // rkp_3.1 mā tvaṃ bhūyaḥ krodhavaśaṃ gaccha na yuktam agro hy eṣa śreṣṭha śaraṇyas tribhavesmiṃ / yasyāsmi vidveṣalavo 'pi pratibhāti vyāmūḍho 'sau saukhyavinaṣṭo bhavatīha // rkp_3.2 athāparo māraḥ sannimiko nāma taṃ māraṃ pāpīmantam evam āha / maharddhiko 'sau varapuṇyalakṣaṇo hy anāśṛtaḥ sarvagatipramuktaḥ / aśeṣaduḥkhakṣayamārgadeśako vihiṃsituṃ māraśatair na śakyam // rkp_3.3 pāpīmān āha / vaśaṃ madīyā janatā kṛtā hi yuṣmajjanas tasya vaśānugo 'yaṃ / na cirāt sa śūnyaṃ viṣayaṃ kariṣyati asmadgatiḥ kutra punar bhaviṣyati // rkp_3.4 atha navarajo nāma māraḥ sa māraṃ pāpīmantam evam āha / yadā tavāsīt paramā samṛddhis tadā tvayā darśitam ātmaśauryaṃ / balapranaṣṭo 'sy adhunā nirāśaḥ kiṃ spardhase sarvavidā sahādya // rkp_3.5 khaḍgasomo māraḥ prāha / kvacin na tasyāsti manaḥpradoṣaṃ bhāvena śuddho hi nirāśrayo 'sau / traidhātukān muktagatipracāro nāsau parair ghātayituṃ hi śakyam // rkp_3.6 pāpīmān āha / ye santisattvā iha kāmadhātau kāmaprasaktā madamānamūrcchitāḥ / sadānuvṛttā mama kiṃkarās te kathaṃ na śakyaṃ hanituṃ samagraiḥ // rkp_3.7 kṣititoyo nāma māraḥ sa evam āha / māyāmarīcipratimān asārān bhāvān parijñāya vinītatṛṣṇaḥ / bhaveṣv asakto gaganasvabhāvaḥ śakyaṃ vighātaḥ katham asya kartum // rkp_3.8 pāpīmān āha / ihaiva tasyāsti vaśo triloke mṛṣṭānnapānāsanavastrasevitaḥ / tṛvedanā cāsya matau pratiṣṭhitā kṣayaṃ praṇetuṃ sa kathaṃ na śakyam // rkp_3.9 tṛṣṇājaho nāma māraḥ sa evam āha / yā ṛddhir asmadviṣaye 'sti kācit pāpīmatāṃ caiva mahoragāṇāṃ / siddhārtha-ṛddher na kalāṃ spṛśaṃti kṣayaṃ praṇetuṃ sa kathaṃ hi śakyam // rkp_3.10 pāpīmān āha / bhaktacchedo mayāsmai hi kāritas tacchilā punaḥ / kṣiptā dattās tathākrośā āśramāt kaṃpito 'pi na // rkp_3.11 bodhākṣo nāma māraḥ sa evam āha / yadā tvayā tasya kṛto vighātaḥ kaścit pradoṣaḥ kupitena tena / saṃdarśitas te bhṛkuṭī mukhe vā kiṃ tasya sākṣād avacaḥ śrutaṃ te // rkp_3.12 pāpīyān āha / pratisaṃkhyayā so kṣamate ca nityaṃ prahīṇarāgo gatadoṣamohaḥ / sarveṣu sattveṣu sa maitracittaḥ saṃsargacaryā punar asya nityam // rkp_3.13 durdharṣo nāma māraḥ sa evam āha / ye ca trisaṃyojanapāśabaddhās teṣāṃ vighātāya vayaṃ yatema / sa tu prahīṇāmayamohapāśaḥ kṣayaṃ praṇetuṃ sa kathaṃ hi śakyam // rkp_3.14 pāpīmān āha / yūyaṃ mama prāptabalāḥ sahāyāḥ sadyo bhavanto bhavathāpramattāḥ / apo 'dhitiṣṭhāmi mahīm aśeṣāṃ sarvā diśaḥ parvatamālinī ca // rkp_3.15 gaganāt pracaṇḍaṃ ghanaśailavarṣaṃ samutsṛjāmy āyasacūrṇarāśim / nārācaśaktikṣuratomarāṃś ca kṣipāmi kāye 'sya vicūrṇanārthaṃ // rkp_3.16 ebhiḥ prayogair abhighātadīptais taṃ śākyasiṃhaṃ prakaromi bhasma // rkp_3.17 peyālam / yāvan mārakoṭībhir gāthākoṭī bhāṣitā iti / atha sarve mārā ekakaṇṭhenaivam āhuḥ / evam astu / gamiṣyāmaḥ / svakasvakebhyo bhavanebhyaḥ sannāhaṃ baddhvā sasainyaparivārā āgamiṣyāmo (kurumiya 60) yad asmākam ṛddhibalaviṣayaṃ tat sarvam ādarśayiṣyāmaḥ / atha tvaṃ svayam eva jñāsyase yādṛśaṃ śauryaṃ sa śramaṇo gautamas tatkṣaṇe pradarśayiṣyati / atha tā mārakoṭyaḥ svabhavanāni gatvā sannāhabandhaṃ kṛtvā ekaiko māraḥ koṭīsahasraparivāro vividhāni varmāṇi prāvṛtya te nānāpraharaṇayuktā vividhasannāhasannaddhāḥ / tasyām eva rātryām atyayenemaṃ jaṃbudvīpam anuprāptaḥ aṅgamagadhasandhau gagane tasthuḥ yāvad ye cāsmiṃś cāturdvīpike devanāgayakṣagandharvāsuragaruḍakinnaramahoragapretapiśācakumbhāṇḍā bhagavato 'ntike aprasannacittā alabdhagauravamanaskārā dharme saṃghe cāprasannacittās te sarve māreṇa pāpīmatā bhagavato 'ntike vadhāyodyojitāḥ / te 'pi nānāpraharaṇavarmaprāvṛtāḥ tatraiva tasthuḥ / māro 'pi pāpīmān anuhimavataḥ pārśvaṃ gatvā yatra jyotīraso ṛṣiḥ prativasati maheśvarabhaktiko aṣṭādaśasu vidyāsthāneṣv ṛddhiviṣayapāramiprāptaḥ paṃcaśataparivāraḥ tasya maheśvararūpeṇa purataḥ sthitvaivam āha / nityaṃ gautamagotrajo ṛṣivaro vijñān'; abhijñāśrito magadhe saṃvasatīha so 'dya carate piṇḍāya rājñogṛham / tena tvaṃ saha saṃlapasva viśadaṃ nānākathābhiḥ sthiraḥ tatraive tvam atīva paṃca niyataṃ prāpsyasy abhijñāvaśim // rkp_3.18 atha māraḥ pāpīmān imāṃ gāthāṃ bhāṣitvā tatraivāntarhitaḥ / svabhavanaṃ ca gatvā svapārṣadyānāṃ mārāṇām ārocayati sma // matto bho śṛṇutādya yādṛg atulā buddhir mayā cintitā svairaṃ śākyasutaṃ samālapata ye-d-ṛddhiprabhāvānvitāḥ / tāṃ māyāṃ na vidarśayet svaviṣayīṃ mārorudarpāpahāṃ nityaṃ snigdhavacāḥ sa śiṣyanirato māteva putreṣv iva // rkp_3.19 śiṣyās tasya hi ye prahīṇamadanāś caryāṃ caraṃti dhruvaṃ pūrvāhṇe nagaraṃ krameṇa nibhṛtāḥ svaireṇa tāvad vayaṃ / gṛhṇīmo druta nṛtyagītamadhuraprādhānyabhāvair yathā śrutvaitāṃ prakṛtiṃ manovirasatāṃ yāyāt sa śākyarṣabhaḥ // rkp_3.20 aparo māra evam āha / siṃhavyāghragajoṣṭracaṇḍamahoṣīṅ kṣipraṃ purasyāsya hi prāvṛṅmeghaninādinaḥ khararavān nirmāya naikāṃ bahiḥ / tiṣṭhemo vayam āyudhapraharaṇāḥ sākṣāt sa dṛṣṭvādbhutān bhrānto ṛddhim apāsya yāsyati tato nānādiśo vismṛtaḥ // rkp_3.21 aparo māraḥ prāha / vīthīcatvaratoraṇeṣu bahuśaḥ sthitvā virūpair mukhair nānādyāyudhatīkṣṇatomaraśaraprāsāsikhaḍgāśritaiḥ / ākāśād ghanarāvasupraharaṇair meghāsaniṃ muṃcata kṣipraṃ sa pralayaṃ prayāsyati tato bhūkaṃpabhīto 'vaśaḥ // rkp_3.22 vistareṇa yathāsau mārāṇāṃ mārabalaviṣayavikurvāṃ tāṃ sarvāṃ tathaiva cakruḥ // bhagavāṃś ca punaḥ sarvāvatīm imāṃ trisāhasramahāsāhasrīṃ lokadhātuṃ vajramayīm adhyatiṣṭhat / na ca punar bhūyo mārāḥ rāvāṃś cakrur na caturdiśam agniparvatās tasthuḥ na kṛṣṇābhrā nākālavāyavo na ca kaścin nāgo 'bhipravarṣati smāntaśaḥ ekabindur api buddhabalādhiṣṭhānena // tena khalu punaḥ samayena catvāro mahāśrāvakāḥ pūrvāhṇe nivāsya pātracīvaram ādāya rājagṛhaṃ mahānagaraṃ piṇḍāya praviviśuḥ / āyuṣmāñ chāriputro dakṣiṇena nagaradvāreṇa rājagṛhaṃ mahānagaraṃ piṇḍāya praviveśa / (kurumiya 63) tatra ca nagare paṃcāśan mārakumārakāḥ paramayauvanasurūpā mahātmaputraveśasadṛśā nṛtyaṃto gāyantaḥ saṃceruḥ / ta āyuṣmantaṃ śāriputram ubhābhyāṃ pāṇibhyāṃ gṛhītvā vīthyāṃ dhāvanti sma / nṛtyanto gāyantaḥ śāriputram evam āhuḥ / nartasva śramaṇa gāyasva śramaṇa / śāriputra āha / śṛṇuta yūyaṃ mārṣāḥ svayam / aśrutapūrvāṃ gītikāṃ śrāvayiṣyāmi / te ca sarve mārakumārakā dhāvanto gītasvareṇa saha śāriputreṇaivam āhuḥ / alam eva hi āyatanehi vaṃcite ā vayam āyatanehi / āghatanāni hi āyatanāni antu karomy ahu āyatanānām // rkp_3.23 alam eva hi skandhakṛtehi vaṃcite ā vaya skandhakṛtehi / āghatanāni hi skandhakṛtāni antu karomy ahu skandhakṛtānām // rkp_3.24 tadyathā bahara 2 bahara 3 bhāra 4 baha 5 marīcibaha 6 satyabaha 7 āmabaha 8 svāhā 9 // sthaviraḥ śāriputro dhāvan gītasvareṇeme gāthe imāni ca mantrapadāni bhāṣate sma / atha te paṃcāśan mārakumārakāḥ paramahṛṣṭāḥ suprasannamanasa evam āhuḥ / kṣamāpayāmo vayam adya nāthaṃ tvām eva bandhuṃ jagataḥ sudeśakaṃ / skandhā yathā te sabhayāḥ pradiṣṭhās tathā vayaṃ sākṣiṇa eṇu nityam // rkp_3.25 sarve ca te śāriputrasya vīthīmadhye pādau śirasābhivandya purato nyaṣedur dharmaśravaṇāya // atha khalv āyuṣmān mahāmaudgalyāyanaḥ pūrveṇa nagaradvāreṇa rājagṛhe mahānagare piṇḍāya prāviśat / tathāpi paṃcāśan mārakumārakāḥ yāvad gītasvareṇaivam āhuḥ / alam eva hi dhātumayehi vaṃcite ā vaya dhātumayehi / āghatanāni hi dhātumayāni antu karomy ahu dhātumayānām // rkp_3.26 alam eva hi vedayitebhi vaṃcite ā vaya vedayitebhi / āghatanāni hi vedayitāni antu karomy ahu vedayitānām // rkp_3.27 alam eva hi cetayitehi vaṃcite ā vaya cetayitehi / āghatanāni hi cetayitāni antu karomy ahu cetayitānām // rkp_3.28 alam eva hi saṃjñakṛtehi vaṃcite yā vaya saṃjñakṛtehi / āghatanāni hi saṃjñakṛtāni antu karomy ahu saṃjñakṛtānām // rkp_3.29 alam eva hi saṃsaritehi vaṃcite yā vaya saṃsaritehi / āghatanāni hi saṃsaritāni antu karomy ahu saṃsaritānām // rkp_3.30 tadyathā āmava 2 āmava 3 āmava 4 āmava 5 / āraja 6 ranajaha 7 / śamyatha 8 śamyatha 9 śamyatha 10 / gaganavama 11 svāhā 12 // dhāvan gītasvareṇāyuṣmān mahāmaudgalyāyano māraputrebhya imā gāthā imāni ca mantrapadāni bhāṣate sma / atha te paṃcāśan mārakumārakāḥ paramahṛṣṭāḥ suprasannamanasa evam āhuḥ / ṛddhyānvitāryapathagupta munīndrasūno saṃsāradoṣasamadarśaka dharmadīpa / pāpaṃ prahāya vayam ādarabhaktijātā buddhaṃ gatā dya śaraṇaṃ varadharmasaṃghaṃ // rkp_3.31 sarve te paṃcāśan mārakumārakā vīthīmadhye āyuṣmato maudalyāyanasya pādau śirasābhivandya tasyaiva purato nyaṣedur dharmaśravaṇāya // athāyuṣmān pūrṇo maitrāyaṇiputra uttareṇa nagaradvāreṇa piṇḍāya (kurumiya 66) prāviśat / yāvad gītasvareṇaivam āhuḥ / alam eva hi sparśakṛtehi vaṃcite yā vaya sparśakṛtehi / āghatanāni hi sparśakṛtāni antu karomy ahu sparśakṛtānām // rkp_3.32 alam eva hi ādhipatehi vaṃcite yā vayam ādhipatehi / āghatanāni hi ādhipatīni antu karomy ahu ādhipatīnām // rkp_3.33 alam eva hi saṃsaritehi vaṃcite yā vaya saṃsaritehi / āghatanāni hi saṃsaritāni antu karomy ahu saṃsaritānām // rkp_3.34 alam eva hi sarvabhavehi vaṃcite yā vaya sarvabhavehi / āghatanāni hi sarvabhavāni antu karomy ahu sarvabhavānām // rkp_3.35 laghu gacchati āyu mārṣāḥ salilā śīghrajavena veginī / na ca jānati bāliśo jano abudho rūpamadena mattakaḥ // rkp_3.36 peyālam / abudhaḥ śabdamadena mattakaḥ // rkp_3.37 abudho gandhamadena mattakaḥ // rkp_3.38 abudho rasamadena mattakaḥ // rkp_3.39 abudhaḥ sparśamadena mattakaḥ // rkp_3.40 laghu gacchati āyu mārṣāḥ salilā śīghrajavena veginī / na ca paśyati bāliśo jano abudho dharmamadena mattakaḥ // rkp_3.41 abudhaḥ skandhamadena mattakaḥ // rkp_3.42 abudho dhātumadena mattakaḥ // rkp_3.43 abudho bhogamadena mattakaḥ // rkp_3.44 abudhaḥ saukhyamadena mattakaḥ // rkp_3.45 abudho jātimadena mattakaḥ // rkp_3.46 abudhaḥ kāmamadena mattakaḥ // rkp_3.47 laghu gacchati āyu mārṣāḥ salilā śīghrajavena veginī / na ca jānati bāliśo jano abudhaḥ sarvamadena mattakaḥ // rkp_3.48 tadyathā khargava 2 khargava 3 khargava 4 mujñini 5 / āvarta 6 vivarta 7 / khavarta 8 bramārtha 9 jyotivarta 10 / svāhā 11 // athāyuṣmān pūrṇo dhāvan gītasvareṇa māraputrebhyaḥ imā gāthā imāni ca mantrapadāni bhāṣate sma / atha te paṃcāśan mārakumārakāḥ paramahṛṣṭāḥ suprasannamanasa evam āhuḥ / tvayopadiṣṭaḥ khalu śāntimārgo māyāmarīcipratimāś ca dhātavaḥ / saṃkalpamātrajanito vata jīvaloko ratnatrayaṃ hi śaraṇaṃ varadaṃ vrajāmaḥ // rkp_3.49 sarve te paṃcāśan mārakumārakāḥ āyuṣmataḥ pūrṇasya pādau śirasābhivandya vīthīmadhye tasya purato niṣaṇṇā dharmaśravaṇāya // tena ca samayenāyuṣmān subhūtiḥ paścimena nagaradvāreṇa rājagṛhaṃ mahānagaraṃ piṇḍāya prāviśat / tatra ca nagaradvāre paṃcāśan mārakumārakāḥ paramayauvanasurūpā mahātmaputraveṣadhāriṇo nṛtyaṃto gāyanto viceruḥ / ta āyuṣmantaṃ subhūtim ubhābhyāṃ pāṇibhyāṃ gṛhya vīthyāṃ dhāvanta āyuṣmantaṃ subhūtim evam āhuḥ / nartasva śramaṇa gāyasva śramaṇa / subhūtir āha / śṛṇuta mārṣā yūyam aśrutapūrvāṃ gītikāṃ śrāvayiṣyāmi / sarve cālpaśabdā abhūvan / dhāvan gītasvareṇāyuṣmān subhūtir evam āhuḥ / anitya sarvabhāva māyabudbudopama anityam asti saṃskṛte kvacic calātmake / yathā marīci dṛṣṭanaṣṭa nāsti tatra śāśvataṃ laghuvyayā hi sarvadharma buddhimān prajānate // rkp_3.50 sarvasparśa duḥkhabhāra vedanā nirātmikā yatra prasakta sarvabāla duḥkhadharmapīḍitā / mitraṃ na kaścid asti sarvaduḥkhamocaka yathā hi śraddha bodhimārga bhāvanā ca sevitā // rkp_3.51 ekalakṣa sarvadharma saṃjñavarjitāḥ śubhā nirātmayoga sarvacarya 'dravyalakṣaṇātmikā / na jīvapoṣa pudgalo 'pi kārako na vidyate tyajitva māraśāṭhya bodhi citta nāmaye // rkp_3.52 vijñānu vartate 'ndriyeṣu vidyutā yathā nabhe anātmakāś ca sarvasparśavedanā pi cetanā / yoniśo nirīkṣa kiṃcid asti naiva dravyataḥ saṃmohito hi bālavargu yaṃtravat pravartate // rkp_3.53 skandha sarve yoniśo vibhāvya kārako na labhyate bhūtakoṭi śānta śūnya sarva-antavarjitā / amohadharmataiṣa ukta bodhimārgacārikā nayāhi nāyakena bodhi prāpta tāyina // rkp_3.54 tadyathā / sumunde 2 vimunde 3 munda 4 jahi 5 / sili 6 sili 7 sili 8 / avasili 9 tathātvasili 11 bhūtakoṭisili 12 svāhā 13 // athāyuṣmān subhūtir dhāvan gītasvareṇemā gāthā imāni ca mantrapadāni bhāṣate sma / atha te paṃcāśan mārakumārakāḥ paramahṛṣṭāḥ prasannamanasaḥ evam āhuḥ / aśrutvā hīdṛśān dharmān pāpamitravaśānugaiḥ / yat kṛtaṃ pāpakaṃ karmamohāvidyānvitendriyaiḥ // rkp_3.55 pratideśya tad adyaiva vayaṃ sākṣāj jinātmajā / praṇidhānaṃ śubhaṃ kurmo buddhatvāya jagaddhitāḥ // rkp_3.56 sarve te paṃcāśan mārakumārakā āyuṣmataḥ subhūteḥ pādau śirasābhivandya tasyaiva purato vīthīmadhye nyaṣīdur dharmaśravaṇāya // tena khalu punaḥ samayena sā vīthī buddhānubhāvena yojanaśatavistīrṇāvakāśaṃ saṃdṛśyate sma / tatra ca vīthīmadhye sthaviraḥ śāriputra uttarāmukho (kurumiya 71) niṣaṇṇaḥ / mahāmaudgalyāyanaḥ paścāmukho niṣaṇṇaḥ / pūrṇo dakṣiṇāmukhaḥ / subhūtiḥ pūrvāmukhaḥ / parasparam ardhayojanapramāṇena tasthuḥ / teṣāṃ ca caturṇāṃ mahāśrāvakāṇāṃ madhye pṛthivīpradeśasya padmaṃ prādur abhavat paṃcāśad dhastavistāraṃ jāṃbūnadamayena daṇḍena nīlavaiḍūryamayaiḥ partaiḥ śrīgarbhamayena kesareṇa muktāmayyā karṇikayā / tataś ca padmān mahān avabhāso 'bhavat / tasyāṃ ca vīthyāṃ tat padmaṃ tṛpauruṣam uccatvena saṃdṛśyate sma yāvac caturmahārājakāyikeṣu deveṣu tat padmaṃ divyāni paṃcāśad yojanāny uccatvena saṃdṛśyate sma / trayastriṃśatsu tat padmaṃ yojanaśatam uccatvena saṃdṛśyate sma yāvad akaniṣṭheṣu deveṣu tat padmam ardhayojanam uccatvena saṃdṛśyate sma / tasya ca padmasya patrebhyo nānārthapadāḥ ślokā niśceruḥ / ye sattvā iha bhūmau sthitās tā imāṃ chlokāñ chuśruvuḥ // ekapudgala utpanno buddhakṣetra ihānaghaḥ / nihato māra ekena sasainyabalavāhanaḥ // rkp_3.57 ekena buddhavīryeṇa dharmacakraṃ pravartitaṃ / ekākīha jagaddhetor āyāsyati na saṃśayaḥ // rkp_3.58 vidvāṃsau bahunītiśāstrakuśalau dharmārthamokṣārthikau nītijñāv upatiṣyakaulitavarau śāstrā vinītāv iha / vidvāṃ sarvajagaddhitārthakuśalaḥ saddharmavādī mahān neṣyaty adya sa sarvalokamahito vādipradhāno muniḥ // rkp_3.59 tryadhvajñānasudeśakaḥ śramaṇarāṭ chikṣātrayodbhāvakas trātā vai sanarāmarasya jagato dharmāprameyārthavit / lokasyārthahitapracārakuśalo jñānapradīpo mahān sadvādī tṛmalaprahīṇa iha so adyaiva saṃgāsyati // rkp_3.60 lokārtham aśrāntamatiś cacāra duḥkhārditaṃ sarvajagad vimocayan / avidyayā nīvṛtalocanānāṃ saddharmacakṣuḥ pradadau yathāvat // rkp_3.61 sarvāvatīyaṃ pariṣat samāgatā na cirād ihāyāsyati vādisiṃhaḥ / paramārthadarśī paramaṃ surūpo balair upeto hi parāparajñaḥ // rkp_3.62 dṛṣṭvā jagad duḥkhamahārṇavastham āhaṃtum āyāsyati dharmadundubhim / ṣaḍindriyair uttamasaṃvarasthaḥ ṣaḍāśrayaś ca ṣaḍabhijñakovidaḥ // rkp_3.63 ṣaṭsāradharmottamadeśanāyai ṣaḍbīja āyāsyati vādisiṃhaḥ / ṣaḍindriyagrāmaviheṭanāya ṣaḍuttamārthasmṛtisārathīndraḥ // rkp_3.64 yāvat ṣaṭsu kāmāvacareṣu deveṣu tataḥ padmād imā gāthā niśceruḥ / yūyaṃ samagrā ratim adya bhuṃjatha pramattacittāḥ madatṛṣṇasaṃvṛtāḥ / sadā vimūḍhā ratipānamattā na pūjayadhvaṃ sugataṃ pramādāt // rkp_3.65 kāmā anityā dagacandrasannibhāḥ saṃsārapāśo 'tidṛḍhaḥ prajāyāḥ / aniḥsṛtānāṃ ratiṣu pramādināṃ na nirvṛtir jātu punar bhaviṣyati // rkp_3.66 sadā pramattā na śamāya yuktā na paśyata prāksukṛtaṃ śubhāśubhaṃ / jarārujāmṛtyubhayaiḥ parītā apāyabhūmiprasṛtāś ca yūyaṃ // rkp_3.67 dānaṃ damaṃ saṃyamam apramādaṃ niṣevata prāksukṛtaṃ ca rakṣata / utsṛjya kāmān aśucīn durantān upasaṃkramadhvaṃ sugataṃ śaraṇyaṃ // rkp_3.68 gatvā ca tasmād vacanaṃ śṛṇudhvaṃ subhāṣitaṃ tad dhi mahārthikaṃ ca / prajñāvimuktipraśamāya hetuḥ saddharmayuktaṃ śravaṇe mahārthaṃ // rkp_3.69 yāvat ṣoḍaśasu devanikāyeṣu tasya padmasya patrebhyaḥ imā evaṃrūpā gāthā niśceruḥ // dharmaṃ prayatnena vibhāvayadhvaṃ samāhitadhyānaratā anaṅganāḥ / abhrāntacittāś ca vimokṣakāṃkṣiṇo dveṣaprahāṇāya matiṃ ca kṛdhvaṃ // rkp_3.70 trayodaśākāranimittadīpikāṃ vibhāvayadhvaṃ paraṃāṃ hi kṣāntim / tayaiva cātyantavimokṣam āśu saṃprāpsyatha vyādhijarāviyuktam // rkp_3.71 śraddhās tu ye rūpavikalpasaṃcaye nityaṃ dhruvātmasthirabhāvadṛṣṭayaḥ / teṣāṃ na janmapravahasya hānir apāyabhūmipravaṇā hi te vai // rkp_3.72 traidhātukaṃ vīkṣya sadā nirātmam nirdravyam asvaṃvaśikaṃ nirīhaṃ / kṣāntiṃ vibhāventi ya ānulomikīṃ bhavaṃti te sarvi gatipramuktāḥ // rkp_3.73 teṣāṃ na mṛtyur na jarā na rogo na durgatir nāpriyasaṃprayogaḥ / ākāśatulyān iha sarvadharmān ye bhāvayaṃte vyayabhāvayuktān // rkp_3.74 atyantaśuddho hi varaḥ sa mārgo yeṣām asaṃgaṃ mana indriyeṣu / mārān vidhunvanti catuṣprakārān yathā hy ayaṃ saṃprati śākyasimḥaḥ // rkp_3.75 ekaṃ nayaṃ ye tu vibhāvayaṃti niṣkiṃcanaṃ sarvanimittavarjitaṃ / dvayaprahāṇāya vinītaceṣṭās teṣām ayaṃ mārgavaraḥ praṇītaḥ // rkp_3.76 vibhāvya śūnyān iha sarvadharmān asvāmikāṅ kārakajātivṛttān / spṛśaṃti bodhiṃ gaganasvabhāvān niruttamāṃ prārthanayā vivarjitām // rkp_3.77 ebhir evaṃrūpair arthapadadharmaśabdair niścaradbhir ya iha lokadhātau manuṣyāmanuṣyās te samāgamya vīthīmadhye samantatas tasya padmasya nyaṣeduḥ / yāvad aprameyāsaṃkhyeyā akaniṣṭhā devā akaniṣṭhabhavanād avatīrya tasya padmasya samantato nyaṣīdan dharmaśravaṇāya / aśrauṣīn māraḥ pāpīmān etañ chlokān / samantataṃ ca vyavalokyādrākṣīt rājagṛhe mahānagare vīthīmadhye padmaṃ / tataś ceme ślokā niśceruḥ / (kurumiya 77) tadā padmaṃ parivārya aprameyāsaṃkhyeyāni manuṣyakoṭīnayutaśatashasrāṇi sanniṣaṇṇāni dharmaśravaṇāya / atha khalu māraḥ pāpīmān ūrdhvaṃ vyavalokitavān adrākṣīt ṣaṭsu kāmāvacareṣu deveṣu sarvatra devabhavane tat padmaṃ / tad eva cānuparivāryāprameyāsaṃkhyeyāni devakoṭīnayutaśatasahasrāṇi sanniṣaṇṇāni dharmaśravaṇāya / atha bhūyasyā matrayā māraḥ pāpīmān duḥkhito durmanā vipratisārī saṃhṛṣṭaromakūpaḥ prasvinnagātraḥ saṃprakaṃpitaśarīro gagane pradhāvan mahatā svareṇāparān mārān prakrośann evam āha / śṛṇu girim asamāṃ samavahitamanā na me vaśo svaviṣaye na ca balam iha me / idam iha munibalam atiguṇaviśadaṃ prasarati jagati sthirajanakaraṇam // rkp_3.78 kamalam iha punar udayati nar'amaru dayitum upagata nikhilato sujanata niyatā / paritṛṣitasugatasuvacananiratā vrajati śamathapatham atiguṇaparamā // rkp_3.79 māyeyaṃ śramaṇena vartita iha trailokyasaṃmohanī sarve 'nanyamanā narāmaragaṇāḥ padmaṃ vitanya sthitāḥ / kṣipraṃ muṃcatha śailavṛṣṭim abhunā bhīṣmasvaraṃ rāviṇo gacchen nāśam ayaṃ yathādya nihato mārograsainyāyudhaiḥ // rkp_3.80 athāparo māraḥ pāpīmaṃtam evam āha / śṛṇv asmākam idaṃ vaco hitakaraṃ vijñātadharmo 'si kiṃ yat paśyann api mārasainyavilayaṃ nāyāsi śāntiṃ tataḥ / bhrāntāḥ smaḥ prasamīkṣya saugatam idaṃ tejovapuḥ śrīdhanaṃ rūpaṃ nānyad ihottamaṃ suśaraṇaṃ buddhād ṛte nāyakāt // rkp_3.81 athāparo māraḥ prarudan paramakrodhāviṣṭavadano māraṃ pāpīmantam eva āha / kumārgasaṃprasthita mārgahīna prajānase na svabalaṃ na śaktiṃ / na lajjase 'patrapase na caiva yat tvaṃ saha spardhasi nāyakena // rkp_3.82 asmadbalaṃ yad vilayaṃ prayātaṃ buddhasya śaktyā tu jagat samagram / upāgamat padmasamīpam āśu dharmaśravāpyāyitaśuddhadehaṃ // rkp_3.83 vayaṃ tu bībhatsatarāḥ prayātā durgandhakāyā balavīryanaṣṭāḥ / yāvan na yātā vilayaṃ kṣaṇena tāvad vrajāmaḥ śaraṇaṃ munīndram // rkp_3.84 athāpare mārāḥ kṛtāṃjalayaḥ evam āhuḥ / pāpīmaṃs tvam apetadharmacaraṇaḥ pāpakriyāyāṃ rato nātho hy eṣa jagaddhitārthakuśalo buddhaḥ satām agraṇī / āyāmo nagaraṃ drutaṃ vayam iha prītiprasannekṣaṇāḥ gacchāmaḥ śaraṇaṃ trilokamahitaṃ sarvauṣadhaṃ prāṇināṃ // rkp_3.85 atha tatraiva gagane ghoṣavatir nāma māraḥ sa uccasvareṇaivam āha / sarve yūyaṃ samagrāḥ śṛṇuta mama vaco bhaktitaḥ prītiyuktāḥ pāpād dṛṣṭiṃ nivārya praṇatatanu manovāksamācāraceṣṭāḥ / tyaktakrodhāḥ prahṛṣṭā munivaravacane sphītabhaktiprasādā gatvā buddhaṃ samakṣaṃ śaraṇam asulabhaṃ pūjayāmo 'dya bhaktyā // rkp_3.86 atha tatkṣaṇam eva sarve mārā gaganatalād avatīrya rājagṛhanagaradvārāṇi saptaratnamayāni cakruḥ / kecin mārāś cakravartirājaveṣam ātmānam abhinirmīya bhagavataḥ pūjāparās tasthuḥ / kecid brāhmaṇaveṣaṃ / kecid vaśavartiveṣaṃ / kecin maheśvaraveṣaṃ / kecin nārāyaṇaveṣaṃ / kecit tuṣitaveṣaṃ (kurumiya 80) kecid yāmaveṣaṃ / kecic chakraveṣaṃ / kecit trayastriṃśaveṣaṃ / kecit kumāraveṣaṃ / kecid vaiśravaṇaveṣaṃ / kecid virūḍhaveṣaṃ / kecid virūpākṣaveṣaṃ / kecid dhṛtarāṣṭraveṣaṃ / kecit prākṛtacaturmahārājaveṣaṃ / kecit sūryaveṣaṃ / kecic candraveṣaṃ / kecit tārakaveṣaṃ / kecid asuraveṣaṃ / kecid garuḍaveṣaṃ / kecit kinnaraveṣaṃ / kecin mahoragaveṣaṃ / kecid ratnaparvataveṣaṃ / kecin niṣkaveṣaṃ / kecin nānāratnaveṣaṃ / kecid ratnavṛkṣaveṣaṃ / kecit kṣatriyaveṣaṃ / kecid anyatīrthikaveṣaṃ / kecic cakraratnaveṣaṃ / kecin maṇiratnaveṣaṃ / kecid airāvaṇaveṣaṃ / kecid bālāhāśvarājaveṣaṃ / kecit strīratnaveṣaṃ / kecic chreṣṭhiveṣaṃ / kecid rājāmātyaveṣaṃ ātmānam abhinirmīya tasthur bhagavataḥ pūjākarmaṇe / kecin nīlā nīlavarṇāḥ śvetālaṃkārālaṃkṛtam ātmānam abhinirmīya bhagavataḥ pūjākarmaṇe lohitāṃ chatradhvajapatākāmuktāhārān dhārayantas tālapramāṇamātram uccatvena gaganatale tasthuḥ / kecid avadātā avadātavarṇābharaṇā maṃjiṣṭhavarṇābharaṇavibhūṣaṇāḥ pītāṃ chatradvajapatākān (kurumiya 81) dhārayantas tasthuḥ / kecin maṃjiṣṭhā maṃjiṣṭhavarṇāḥ suvarṇābharaṇavibhūṣaṇā nīlāñ chatradhvajapatākān dhārayantas tasthuḥ / kecil lohitā lohitavarṇāḥ śvetamuktavarṣaṃ vavarṣuḥ / kecic chvetāḥ śvetavarṇāḥ lohitamuktavarṣaṃ vavarṣuḥ / kecid devarṣivarṇam ātmānam abhinirmīya gaganāt puṣpavarṣam abhipravavarṣuḥ / kecid bhagavataḥ śrāvakaveṣaṃ ātmānam abhinirmīya nānādivyagandhavarṣaṃ gaganād vavarṣuḥ / kecid gandharvavarṇā nānādivyatūryāṇi parājaghnuḥ / kecid amarakanyāvarṇā nānāratnabhājaneṣu gandhodakaṃ dhārayaṃtaḥ pṛthivīṃ siṃciṣuḥ / kecit kācakṛṣṇavarṇā nānāgandhān pradhūpayām āsuḥ / kecid devaputraveṣeṇa nṛtyagītasvarān mumucuḥ / kecin nānāvarṇā yena bhagavāṃs tena prāñjalayo bhagavantaṃ tuṣṭuvuḥ / kecin mārā mārapārṣadyā api yasyān diśi bhagavāṃs tad abhimukhā nānādyāni maṇiratnāni dadhrire bhagavataḥ pūjākarmaṇe / kecid vīthīgṛhaśaraṇagavākṣatoraṇaharmyacatvaraśṛṅgāṭakakūṭāgāradvāravṛkṣavimāneṣu sthitvā prāṃjalayo nyaṣedur bhagavataḥ pūjākarmaṇe / atha sa māro yadādrākṣīt sarvāṃs tān mārān saparivārāṃ chramaṇaṃ gautamaṃ śaraṇam gatān tadā bhūyasyā mātrayā kṣubdhas trasto bhrāntaḥ prarudann evam āha / na bhūyo me sahāyo 'sti naṣṭā śrīr me 'dya sarvataḥ / bhraṣṭo 'smi māraviṣayāt kuryāṃ vīryaṃ hi paścimam // rkp_3.87 mūlāc chindyām ahaṃ padmaṃ sattvā yena diśo 'vrajan / chedāt padmasya saṃbhrāntā etat syāt paścimaṃ balaṃ // rkp_3.88 iti saṃcintya māraḥ pāpīmāṃ vāyuvad avatīrya gaganād yena tat padmaṃ vīthīgataṃ tena prasṛtya tat padmam ā daṇḍād icchaty uddhartuṃ spraṣṭum api na śaśāka / patrāṇi cchetum icchati na ca tāni dadarśa / padmakarṇikām api pāṇinā parāhaṃtum icchati tām api naivopalebhe // tadyathā vidyud dṛśyate na copalabhyate / tadyathā vā cchāyā dṛśyate na copalabhyate / evam eva tat padmaṃ dṛśyate na copalabhyate / yadā ca māraḥ pāpīmāṃs tat padmaṃ dadarśa na copalebhe na pasparśa / atha punaḥ sarvaparṣatsaṃtrāsanārtham uccair mahābhairavaṃ svaraṃ moktum icchati tadāpi na śaśāka / sa punar mahābalavegenobhābhyāṃ pāṇibhyām icchati mahāpṛthivīṃ parāhaṃtuṃ kaṃpayituṃ tām api spraṣṭum api na śaśāka naivopalebhe / tadyathāpi nāma kaścid ākāśam icchet parāmarṣṭuṃ na copalebhe / evam eva māraḥ pāpīmāṃ dadarśa pṛthivīṃ na ca pasparśa nopalebhe / tasyaitad abhavat / yan nv ahaṃ yathā sannipatitānāṃ sattvānāṃ prahārāṃ dadyāṃ cittavikṣepaṃ vā kuryām iti dadarśa tān sattvān na caikasattvam apy upalebhe na pasparśa / atha bhūyasyā mātrayā māraḥ pāpīmān ruroda / buddhānubhāvena cāsya sarvaṃ śarīraṃ vṛkṣavac (kurumiya 83) cakaṃpe / sāśrumukhaś caturdiśaṃ ca vyavalokayann evam āha / māyaiṣā śramaṇena sarvajagato 'dyāvarjanārthaṃ kṛtā yenāhaṃ purato vimohita iva bhrāntiṃ gato 'smi kṣaṇāt / bhraṣṭo 'haṃ viṣayāt svapuṇyabalataḥ kṣīṇaṃ ca me jīvitaṃ śīghraṃ yāmi nirākṛtaḥ svabhavanaṃ yāvan na yāmi kṣayam // rkp_3.89 svabhavanam api gaṃtum icchati na tatrāpi śaśāka gantuṃ / sa bhūyasyā mātrayā trasto ruroda / evaṃ cāsyodapādi / parikṣīṇo 'ham ṛddhibalāt / mā haivāhaṃ śramaṇasya gautamasya vaśam āgaccheyaṃ / mā vā me 'sya śatror agrato jīvitakṣayaḥ syād yan nv aham ato 'ntardhāyeyaṃ / sahabuddhakṣetrasya bahirdhā kālaṃ kuryāṃ / yathaikasattvo 'pi me sahabuddhakṣetre vā kālaṃ kurvantaṃ na paśyet / tathāpi na śaknoty antardhātuṃ na digvidikṣu palāyituṃ vā / tatraiva kaṇṭhe paṃcabandhanabaddham ātmānaṃ dadarśa / bhūyasyā mātrayā kupitas trasta uccasvareṇa prarudann evam āha / hā priyaputrabāndhavajanā na bhūyo drakṣyāma iti // atha ghoṣavatir nāma māraś cakravartiveṣeṇa niṣaṇṇabhūto māraṃ pāpīmantam evam āha / kiṃ bho śokamanās tvam adya rudiṣi vyākrośavaktrasvaraḥ kṣipraṃ sarvajagadvaraṃ munivaraṃ nirbhī śaraṇyaṃ vraja / trāṇaṃ lokagatiś ca dīpaśaraṇaṃ nāthas triduḥkhāpaho nanv etaṃ samupāsyasi ḥḥ ḥ ḥḥ śamaṃ saukhyaṃ ca saṃprāpsyasi // rkp_3.90 atha mārasya pāpīmata etad abhavat / yan nv ahaṃ santoṣavacanena śramaṇaṃ gautamaṃ śaraṇaṃ vrajeyaṃ yad aham ebhyo bandhanebhyaḥ parimucyeyam // atha māraḥ pāpīmān yasyāṃ diśi bhagavāṃ vijahāra tenāṃjaliṃ praṇāmyaivam āha / namas tasmai varapudgalāya jarāvyādhimaraṇaparimocakāya / eṣo 'haṃ taṃ buddhaṃ bhagavantaṃ śaraṇaṃ gacchāmi / evam cāha / asmān nātha mahābhayāt suviṣamāt kṣipraṃ muner bandhanān mucyeyaṃ śaraṇagato 'smi sugatasyādya prabhrtyāgraṇī / mohāndhena mayā tvayi prakupitenoccaiḥ pradośaḥ kṛtaḥ tat sarvaṃ pratideśayāmi puratas tvāṃ sākṣiṇaṃ sthāpya tu // rkp_3.91 yadā ca māraḥ pāpīmān saṃtoṣavacanena buddhaṃ bhagavantaṃ śaraṇaṃ gatas tadā muktam ātmānaṃ saṃjānīte / yadā punar asyaivaṃ bhavati / prakrameyam itaḥ parṣada iti / punar eva kaṇṭhe paṃcabandhanabaddham (kurumiya 85) ātmānaṃ saṃjānīte / yadā punar na kvacid gantuṃ śaśāka tadā bhagavato 'ntike trāṇaśaraṇacittam utpādayām āsa / punar muktam ātmānaṃ saṃjānīte yāvat saptakṛtvo baddhamuktam ātmānaṃ saṃjānīte sma / tatraiva niṣaṇṇa iti // // mahāsannipātād ratnaketusūtrāt tṛtīyo māradamanaparivartaḥ smāptaḥ // // iv. yāvat pūrvoktaṃ te catvāro mahāśrāvakās tad rājagṛhaṃ mahānagaraṃ piṇḍāya praviśantas tair mārakumārakair anācāreṇādhiṣṭhāḥ / nartasva śramaṇa gāyasva śramaṇeti / taiś ca mahāśrāvakair vīthīmadhye pradhāvadbhir nirvāṇamārgapadapratisaṃyuktena gītasvareṇa yadā gāthā bhāṣitā tadā mahāpṛthivī pracakaṃpe / tatkṣaṇaṃ bahūni devanāgayakṣagandharvāsuragaruḍakinnaramahoragaśatasahasrāṇi bhagavacchāsanābhiprasannāni sāsrumukhāny evam āhuḥ // tiṣṭhaty aśoke varadharmasārathir eṣā hy avasthā jinavaraśāsanasya / tacchrāvakānāṃ janatā dya dṛṣṭvā viḍambitaṃ kena manaḥ prasādayet // rkp_4.1 atha tāni bahūni devanāgayakṣarākṣasakoṭīnayutaśatasahasrāṇi sāsrumukhāni yena bhagavāṃs tenopajagmuḥ / upetya bhagavataḥ purataḥ sthitvaivam āhuḥ / avasthāṃ śāsanasyāsya bhagavan vīkṣya sāṃprataṃ / mopekṣāṃ kuru sarvajña śāsanācāraguptaye // rkp_4.2 bhagavān āha / evaṃ gatvā svayaṃ tatra māraṃ jitvā savāhanam / karomi janatāṃ sarvāṃ nirvāṇapuragāminīm // rkp_4.3 atha te sarve evaikakaṇṭhenaivam āhuḥ / mā bhagavaṃ gaccha // nanūktaṃ bhagavatā / acintyo buddhānāṃ bhagavatāṃ buddhaviṣayo 'cintyo māraviṣayaḥ acintyo nāgaviṣayo 'cintyaḥ karmaṇāṃ karmaviṣayaḥ iti / sarvaviṣayāṇāṃ buddhaviṣaya eṣa viśiṣṭataraḥ / śakto bhagavān ihaivāsane niṣaṇṇo mārakoṭīnayutāni parājetuṃ dharmaskandhakoṭīnayutāni prakāśayituṃ kleśasāgaram ucchoṣayituṃ dṛṣṭijālaṃ samuddhartuṃ sattvakoṭīnayutāni jñānasāgareṇāvatārayituṃ / nādya bhagavato gamanakālo yuktaḥ / bhagavān āha / yāvantaḥ sattvadhātau sattvās te sarve mārā bhaveyur yāvaṃti ca pṛthivīparamāṇurajāṃsi tāvanty ekaikasya mārabalādhiṣṭhānāni bhaveyuḥ / te sarve mama vadhāya parākrameyur ekaromakūpasyāpi me na śaktā vighātayituṃ / śaktaś cāham ihaiva niṣaṇṇo mārakoṭīnayutāni parājetuṃ sthāpyainaṃ saparivāraṃ māraṃ / gamiṣyāmi punar ahaṃ yan mama pūjākarmaṇa ebhir māraiḥ sarvaṃ rājagrhaṃ mahānagaraṃ mārabalarddhivikurvaṇādhiṣṭhānavyūhair alaṃkṛtaṃ tad anukaṃpāyai paribhokṣye yat te mārāḥ paramaprītiprasādajātāḥ kuśalamūlabījam avaropayiṣyaṃty anuttarāyāṃ samyaksaṃbodhau // yadā ca bhagavān āsanād utthātukāmo 'tha tāvad eva prabhāvaśobhanā nāma veṇuvanaparipālikā devatā sā bhagavataḥ purato 'srumukhī sthitvaivam āha / naivādya kālo bhagavan praveṣtuṃ puraṃ samaṃtād iha mārapūrṇaṃ / ekaika evaṃ paramapracaṇḍaḥ koṭīvṛtas tiṣṭhati vadisiṃhaḥ // rkp_4.4 dveṣapradīptā niśitāstradhāriṇo vadhāya te vyākulacetasaḥ sthitāḥ / mā sarvathādya praviśasva nātha mā saṃkṣyaṃ yāsyasi lokabandho // rkp_4.5 yadā ca bhagavān āsanād abhyutthitas tadā dyutimatir nāma vihāradevatā sā bhagavataḥ pādau śirasābhivandyaivam āha / pāpīmmatāṃ sahasrāṇi paṃca tiṣṭhanti sāyudhāḥ / tvāṃ pratīkṣaṃti nistriṃśā vraja mādya mahāmune // rkp_4.6 yadā bhagavāṃ vihārād viniścakrāma tadā siddhimatir nāmauṣadhidevatā sā bhagavataḥ pādau śirasābhivandyaivam āha / hā kaṣṭaṃ naśyate mārgo dharmanetrī pralujyate / dharmanaur yāti saṃbhedaṃ lokadīpe kṣayaṃ gate // rkp_4.7 dharmarasa udāro hīyate sarvaloke jagad idam atipūrṇaṃ kleśadhūrtaiḥ pracaṇḍaiḥ / nanu mama bhuvi śaktiḥ kācid asti pralopaṃ sugatasutavarāṇāṃ saṃpradhartuṇ kathaṃcit // rkp_4.8 atibahava ihāsmiṃ tvadvināśāya raudrā niśitaparaśukhaḍgāḥ saṃsthitāḥ pāpadharmāḥ / kuru sugata mamājñāṃ lokasaṃrakṣaṇārthaṃ praviśa daśabalādre mā puraṃ siddhayātra // rkp_4.9 atha bhagavān vihārāṃganād abhipratasthe / dyutindharā ca nāma tatra vṛkṣadevatā sā karuṇakaruṇaṃ rudaṃtī bhagavataḥ pādau śirasābhivandyaivam āha / sarvan nātha bhaviṣyati tribhuvanaṃ naṣṭekṣaṇaṃ sāmprataṃ nāśaṃ pūrṇamanorathe tvayi gate sarvārthasiddhe munau / etasmin gagane bhujaṃgarasanās tīkṣṇāsivāṇāyudhās tvannāśāya caranti vahnivadanā mā gaccha tatrādhunā // rkp_4.10 yadā ca bhagavāṃ dvārakoṣṭhake-m-avatatārātha jyotivaruṇā nāma dvārakoṣṭhakadevatā sā uccasvareṇa rudaṃtī bhagavataḥ pādau śirasābhivandyaivam āha / ete brāhmaṇasaṃjñināṃ puravare viṃśatsahasrāṇy atho dīptāsikṣurasāyakapraharaṇāḥ prekṣaṃti te nirdayāḥ / anyonyāpy atiraudranirdayavatāṃ viṃśatasahasrāṇy atas tiṣṭhantīha vināśanāya tava he mā gaccha śuddhānana // rkp_4.11 atha bhagavāṃ dvāraśālāṃ praviveśa / tatra ca tamālasārā nāma rājagṛhanagaraparipālikā (kurumiya 90) devatā sā nabhasy uccasvareṇa rudaṃtī bhagavataḥ sakāśaṃ tvarayopajagāmopetya bhagavataḥ pādau śirasābhivandyaivam āha / mārgo 'yaṃ bhagavaṃ punaḥ parivṛtaḥ siṃhoṣṭramattadvipair bhikṣūṇāṃ ca viheṭhanāya bahudhā mārair vighātaḥ kṛtaḥ / udyuktās tava cānyatīrthacaraṇāḥ śāstur vadhārthaṃ bhuvi tvaṃ meghasvara devanāgakṛpayā mā gaccha dīptaprabha // rkp_4.12 dṛṣṭvā narāmarabhujaṃgamakinnarendrās tvacchāsanasya vilayaṃ vyathitāḥ sametya / bhītā dravaṃti bhagavaṃ jitamāra mārān māyākṛtān ativirūpamukhāṃś ca bhūyaḥ // rkp_4.13 saddharmasya vilopanāṃ ca mahatīṃ lokasya copaplavaṃ nakṣatradyutināśitaṃ ca gaganaṃ candrārkayor vibhramaṃ / saṃpaśyan vata sajjano 'dya virasaḥ proccaiḥ śiras tāḍito hā kaṣṭaṃ kathayaty atīva sugatabhraṃśaṃ samāśaṃkayan // rkp_4.14 naśyate dṛṣṭisūryo 'yaṃ dharmolkā yāti saṃkṣayam / mṛdnāti mṛtyu saṃbuddhaṃ dharmatoyaṃ viśuṣyate // rkp_4.15 saddharmacāriṇāṃ loke vināśe pratyupasthite / prādurbhāvo 'satām eva mārāṇāṃ bhavatīha tam // rkp_4.16 atha sā devatā bhagavataḥ pratinivartanam adṛṣṭvā sāsrumukhī bhūya evam āha / lokan nirīkṣasva mune samagraṃ mā gaccha vādipravarādya saṃkṣayaṃ / mā matpure nāśam upāgate tvayi trilokanindyā satataṃ bhaveyaṃ // rkp_4.17 śṛṇu me vaco nāyaka sattvasāra mā matpure gaccha vināśam adya / sattvānukaṃpārtham iha pratīkṣa sattvāṃś ca janmārtibhayād vimokṣaya // rkp_4.18 smara pratijñāṃ hi purā tahāgata prāpyottamaṃ tārayitā bhavetaṃ / sattvān anekān bahuduḥkhataptān āśvāsaya prāṇabhṛtāṃ variṣṭha // rkp_4.19 tiṣṭhāgramūrte bahukalpakoṭyaḥ kāmeṣu sakto vata bālavargaḥ / tacchāntaye deśaya dharmamārgaṃ svabhāvaśūnyāyatanendriyārtham // rkp_4.20 tato bhagavāṃ dvāraśālāyām avatatāra / atha tāvad devatā dṛḍhā nāma pṛthivīdevatā daśabhiḥ mahaujaskamahaujaskābhir devatāsahasraiḥ sārdham asrumukhī prakīrṇakeśī bhagavataḥ purataḥ prāṃjaliḥ sthitvaivam (kurumiya 92) āha / smara pradānaṃ rudhiraprapūrṇā yat te pradattāś caturāḥ samudrāḥ / śirāṃsi cāsthīni ca cakravāḍavan netrāṇi gaṅgāsikatāsamāni // rkp_4.21 ratnāni caivaṃ vividhāni pūrvaṃ putrāś ca dārā dviradās tathāśvāḥ / āvāsavastraśayanānnapānaṃ bhaiṣajyam iṣṭaṃ ca tathāturāṇām // rkp_4.22 kṛtā ca pūjā pravarā svayaṃbhuvāṃ śīlaṃ tvayā rakṣitam apramādinā / kṣāntiśrutaṃ sevitam eva nityaṃ mātṛjñatā caiva pitṛjñatā ca // rkp_4.23 cīrṇāny anaṃtāni ca duṣkarāṇi sattvā hy anekavyasanāt pramokṣitāḥ / yat pūrvam ādau praṇidhiḥ kṛtas te buddho bhaveyaṃ paramārthadeśakaḥ // rkp_4.24 uttārayeyaṃ janatāṃ mahaughāl lokāya dharmaṃ vata deśayeyaṃ / tṛṣṇāvimūlāni mahābhayāni duḥkhāny aśeṣāṇi ca śoṣayeyam // rkp_4.25 abhaye pure sattvagaṇaṃ praveśaye niveśya tān vai varabodhimārge / vimocayeyaṃ bahuduḥkhapīḍitān tāṃ sattvadhātuṃ paripūrṇa kuryām // rkp_4.26 mārgacyutānām iha pāpacāriṇāṃ kṣamasva nātha śrutaśīlanāśināṃ / nistārayaitāṃ smaraya pratijñāṃ vadasva dharmaṃ bahukalpakoṭyaḥ // rkp_4.27 oghāt samuttāraya nātha lokaṃ saṃsnāpayāṣṭāṃgajalena cainaṃ / nehāsti sattvaḥ sadṛśas triloke tvayā hi nātha pravaro na kaścit // rkp_4.28 muktaḥ svayaṃ lokam imaṃ ca mocaya pratārayasva tribhavārṇavāj jagat / tvam eva buddho jagadekabāndhavo tiṣṭhasva nityaṃ vibhajasva dharmam // rkp_4.29 atha bahagavāṃ dvāraśālāyām avatatāra / tatkṣaṇād eva ca bahūni devanāgayakṣarākṣasakoṭīnayutaśatasahasrāṇi gagane vicaramāṇāni sāsrumukhāny evam āhuḥ / asmābhir ādau sugatā hi dṛṣṭāḥ praśāntakāle suvinītaśiṣyāḥ / dharmopadeśaṃ vipulaṃ ca kurvatas teṣāṃ vighāto na sa īdṛśo 'bhūt // rkp_4.30 eṣo hi śāstātinihīnakāle prāptaḥ svayaṃbhūtvam udārabuddhiḥ / kleśāvṛte dharmam uvāca loke paripācanārthaṃ jagatāṃ munīndraḥ // rkp_4.31 asmiṃ punas tiṣṭhati vādisiṃhe pāpīmatāṃ naikasahasrakoṭyaḥ / kuruvaṃti dharmasya vināśam evaṃ mā buddhavīrādya pure viśasva // rkp_4.32 athāparā devataivam āha / cakraṃ jinair vartitam ekadeśe taiḥ pūrvakair lokahitaprayuktaiḥ / ayaṃ punar gacchati yatra tatra mā khalv avasthāṃ samavāpsyate 'dya // rkp_4.33 athāparāpi devataivam āha / kāruṇyahetor iha sārthavāhaś cacāra sattvārtham atīva kurvan / sa kevalaṃ tv adya pure 'tra mā vai nāśaṃ prayāyād iti me vitarkaḥ // rkp_4.34 tena khalu punaḥ samayena tāni bahūni devanāgayakṣarākṣasāsuragaruḍakinnaramahoragakoṭīnayutaśatasahasrāṇi sāsrudurdinavadanāni gaganatalapathād avatīrya bhagavataḥ purataḥ sthitvānekaprakārān ātmano viprakārāṃś cakruḥ / kecit keśān vilumpanti sma / kecid ābharaṇāni mumucuḥ / kecic (kurumiya 95) chatradhvajapatākān prapātayām āsuḥ / kecit svaśarīreṇa bhūmau nipetuḥ / kecid bhagavataś caraṇau jagṛhuḥ / kecid atikaṣṭaṃ ruruvuḥ / kecid urāṃsi pāṇibhiḥ parājaghnuḥ / kecid bhagavataḥ pādamūle sthitvā madguvat parāvartante sma / kecid bhagavataḥ purataḥ prāṃjalayo bhūtvā stutinamaskārāṃś cakruḥ / kecid bhagavantaṃ puṣpadhūpagandhamālyavilepanavastrābharaṇasuvarṇasūtramuktāhāraduṣyair avakiraṃti sma / athāparā bahvyo devakoṭya uccair ekaṇṭhenaivam āhuḥ / tvayā pracīrṇāni hi duṣkarāṇi atīva lokārtham ito bahūni / kṣīṇe tvam utpanna ihādya kāle upekṣakas tiṣṭha ca mā tyajasva // rkp_4.35 alpaṃ kṛtaṃ te 'nagha buddhakāryaṃ sākṣīkṛtāś cālpatarā nṛdevāḥ / tvaṃ tiṣṭha dharmān suciraṃ prakāśayan uttārayāsmat tribhavārṇavāj jagat // rkp_4.36 sattvā hy aneke śubhakarmacāriṇaḥ paripakvabījā amṛtasya bhājanāḥ / karuṇāṃ janasva pratidarśayārtham oghebhya uttāraya lokam ārtam // rkp_4.37 gatyāṭavīmadhyagatā bhramaṃti saṃsārakāntāravinaṣṭamārgāḥ / teṣāṃ sumārgaṃ pratidarśayasva pramokṣayāryottamadharmavāgbhiḥ // rkp_4.38 etat tavāścaryataraṃ kṛpādbhutaṃ pravartitaṃ yad varadharmacakraṃ / ciraṃ hi tiṣṭha tvam udārabuddhe mā khalv anāthā janatā bhaveta // rkp_4.39 athāparāpi devataivam āha / nāśaṃ prayāsyaty atha yad vināyako lokas tathāndho nikhilo bhaviṣyati / aṣṭāṃgamārgas trivimokṣahetuḥ sarveṇa sarvaṃ na bhaviṣyatīha // rkp_4.40 asmābhir asmiṃ chubhabījam uptaṃ vākkāyacetodbhavam apramatttaiḥ / tato vayaṃ sarvasukhaiḥ samanvitāḥ puṇyākarasyāsya hi mā bhavet kṣayaḥ // rkp_4.41 tena ca samayena bahūni śuddhāvāsadevakoṭīnayutaśatasahasrāṇi tatraiva sannipatitāny abhūvan // tāny apy evam āhuḥ / mā bhaiṣṭa yūyaṃ na muner avasthā bhaviṣyate kācid udārabuddheḥ / pratyakṣapūrvā vayam asya sādhor upāgatā yad bhuvi mārakoṭyaḥ // rkp_4.42 ṣaṭtriṃśadyojanāni drutarabhasaparā yat samantād vitatya prāsāsisphītakhaḍgapracurakhararavā bhīṣaṇī mārasenā / saṃprāptā bodhimaṇḍe vilayam upagatā tatkṣaṇād eva bhītā prāptārthasyādya kiṃ svit prasṛtayaśaso vighnam eṣa prakuryāt // rkp_4.43 athāparā devatā prarudantī evam āha / mārasyaikasya sā senā prāg āsin na mahābalā / mārakoṭīsahasrāṇām iyaṃ senā mahābalā // rkp_4.44 niḥsaṃśayam iha prāpto nāśaṃ lokavināyakaḥ / yadvināśād ayaṃ loko nirāloko bhramiṣyati // rkp_4.45 atha khalu te śakrabrahmalokapālā bhagavataḥ pādayoḥ pariṣvajyaivam āhuḥ / tiṣṭheha sādho kuru mandadhīnām asmadvacaḥ kāruṇikapradhāna / bahudevakoṭyo ghanaśokataptās tāḥ sāmprataṃ dharmarasena siṃca // rkp_4.46 atha khalu bhagavāṃs tāṃ sarvāvatīṃ parṣadaṃ maitrāviśālābhyāṃ nayanābhyām avalokya brāhmeṇa svareṇa tāṃ samāśvāsayann evam āha / mā bhaiṣṭa yūyaṃ bhavathādya nirbhayāḥ sarve 'pi mārā yugapat savāhanāḥ / śaktā na me bhīṣayituṃ samagrā romāpy athaikaṃ kim u sarvadeham // rkp_4.47 āśvāsayāmy adya tu sarvalokaṃ dharmaṃ sadāhaṃ bhuvi deśayiṣye / mārgacyutānām aham eva samyaṅ mārgopadeśaṃ viśadaṃ kariṣye // rkp_4.48 kṛtāni pūrvaṃ bahuduṣkarāṇi mayānnapānaṃ vipulaṃ pradattaṃ / āvāsabhaiṣajyam analpakaṃ ca kartuṃ vighātaṃ mama ko 'dya śakyaḥ // rkp_4.49 tyaktā mayā hy aśvarathā gajāś ca vibhūṣaṇāny ābharaṇāni caivam / dāsāś ca dāsyo nigamāś ca rāṣṭrāḥ kartuṃ vighātaṃ mama kaḥ samarthaḥ // rkp_4.50 bhāryāsutāduhitṛkaḍatravargam aiśvaryam iṣṭaṃ bhuvi rājavaṃśaḥ / datto mayā sattvahitāya kasmāc charīranāśo 'dya bhaviṣyati me // rkp_4.51 śiraś ca netre ubhe karṇanāse hastau ca pādau tanucarmalohitaṃ / svajīvitaṃ tyaktam apīha dehināṃ kartuṃ vihiṃsāṃ mama kaḥ samarthaḥ // rkp_4.52 bahvyo mayātīva hi buddhakoṭyaḥ saṃpūjitā bhaktimatā svahastaṃ / śīlaśrutikṣāntiratena nityaṃ kartuṃ vilopaṃ mama kaḥ samarthaḥ // rkp_4.53 pūrvaṃ mayā vai bahuduṣkarāṇi kṛtāni me 'tīva samāhitena / saṃchinnagātreṇa na roṣitaṃ manaḥ kartuṃ vihiṃsāṃ mama ko 'dya śaktaḥ // rkp_4.54 kleśā jitā me niyato 'smi buddhaḥ sarveṣu sattveṣu ca maitracittaḥ / īrṣyā ca me nāsti khilaṃ ca roṣo na me samarthaḥ purato 'dya kaścit // rkp_4.55 jitaṃ mayā mārabalaṃ samagraṃ parājitā me bahumārakoṭyaḥ / yuṣmadvimokṣaṃ niyataṃ kariṣye mā bhaiṣṭa kasmān na puraṃ pravekṣye // rkp_4.56 ye keci diśāsu daśasv apīha buddhā hi tiṣṭhaṃti tu sattvahetoḥ / tāṃ sarvabuddhān iha yojayiṣye maharddhikāṃś cāpy atha bodhisattvān // rkp_4.57 kṣetraṃ prapūrṇaṃ sakalaṃ kariṣye jñānena puṇyena ca vāsayiṣye / tair eva buddhaiḥ saha netri saṃsthitā kariṣya buddhānumataṃ ca kāryam // rkp_4.58 tena khalu punaḥ samayenāprameyāsaṃkhyeyāni devanāgayakṣarākṣasāsuragaruḍakinnaramahoragamanuṣyāmanuṣyakoṭīnayutaśatasahasrāṇi bhagavate sādhukāraṃ pradaduḥ / evaṃ cāhuḥ / nama āścaryādbhutāsaṃkhyeyavīryasamanvāgatāya / namo namo mahāścaryādbhutāsaṃkhyeyavīryasamanvāgatāya buddhāya bhagavate / āśvāsito bhagavatā sadevako lokaḥ / parājito bhagavatā mārapakṣaḥ / vidhūtaṃ sattvānāṃ sandhikleśakāluṣyaṃ / (kurumiya 100) prabhinnaḥ sattvānāṃ mānaparvataḥ / chinno janmavṛkṣaḥ / vicūrṇito mṛtyusūryaḥ / vidhūto 'vidyāndhakāraḥ / prasāditā anyatīrthyāḥ / saṃśoṣitāś catvāra oghāḥ / prajvālitā dharmolkāḥ / nidarśito bodhimārgaḥ / niyojitāḥ kṣāṇtisoratye / krīḍāpitā dhyānasaukhye / avabodhitāni catvāry āryasatyāni / samuttārito bhagavatā mahākāruṇikena śāstrā janmasamudrāt sadevako lokaḥ / praveśitās sattvā 'bhayapuraṃ // atha te devamanuṣyā nānāpuṣpadhūpagandhamālyālaṅkāravibhūṣaṇair bhagavantam abhyarcayitvā bhagavato 'rthāya te mārgaṃ śobhayām āsuḥ / divyavastrapuṣpaduṣyaiś ca bhagavantaṃ saṃchādayanti sma / divyaiś ca māndāravamahāmāndāravapāruṣakamahāpāruṣakamaṃjuṣakamahāmaṃjuṣakarocamahārocotpalakumudapuṇḍarīkaiḥ saṃchādayām āsuḥ / yatra bhagavāṃs tau caraṇau niścikṣepa tasmiṃś ca mārge ubhayoḥ pārśvayor divyāṃ saptaratnamayān vṛkṣān abhinirmimīya divyavastraduṣyahastakarṇaśīrṣābharaṇair alaṃcakruḥ / teṣu ca vṛkṣāntareṣu divyāḥ puṣkiriṇīr māpayaṃti sma / śītāḥ svādūdakā viprasannā anāvilāḥ / aṣṭāṃgopetavāriparipūrṇāḥ samantāt saptaratnālaṃkārālaṃkṛtāḥ / antarikṣe ca saptaratnamayāni cchatrāṇi dadhrire / dhvajapatākāsuvarṇasūtramuktāhārāṃś ca suvarṇacūrṇavarṣāṃś ca vavarṣuḥ / rūpyavaiḍūryacūrṇāgarutagaracandanakālānusāritamālapatravarṣāṇi (kurumiya 101) samutsasarjuḥ / gośīrṣoragasāracandanacūrṇañ ca tasmin mārge vavarṣuḥ / suvarṇasūtramuktāhāramaṇimuktibhiś ca sarvaṃ gaganatalaṃ nānādivyālaṅkārair alañcakruḥ / nagarasya ca bahirdhā devamanuṣyāḥ bhagavataḥ pūjākarmaṇe mārgaśobhāñ cakrire / antarnagarañ ca mārā mārapārṣadyāś ca śobhāvyūhair vyūhayām āsur bhagavataḥ pūjākarmaṇe // atha khalu bhagavāṃs tasmiṃ samaye śūraṃgaman nāma samādhiṃ samāpede / tena ca samādhinā yathā samāpanna eva mārgaṃ jagāma / tena khalu punas samayena nānādyaiḥ kāyarūpaliṅgeryāpathair bhagavāṃs taṃ mārgam abhipratasthe / tatra ye sattvā brahmabhaktikā brahmavainayikās te brahmarūpeṇa bhagavantaṃ mārgaṃ vrajantam adrākṣuḥ / yāvad ye śakravainayikā ye nārāyaṇavainayikā ye maheśvaravainayikā ye caturmahārājavainayikā ye cakravartivainayikā ye koṭṭarājavainayikā ye maharṣivainayikā ye śramaṇavainayikā ye kumāravainayikā ye strīvainayikā ye siṃhavainayikā ye gajavainayikā ye nāgavainayikā ye asuravainayikā ye śaśabhaktikāḥ śaśavainayikāḥ śaśarūpaliṃgeryāpathena bhagavantaṃ mārgaṃ vrajantam adrākṣuḥ / ye sattvā buddhavainayikās te buddharūpaliṃgeryāpathenaiva bhagavantaṃ mārgaṃ vrajantam adrākṣuḥ / sarve ca te sattvāḥ prāṃjalayo bhūtvā samabhiṣṭuvaṃto namaskurvantaḥ pṛṣṭhataḥ pṛṣṭhataḥ samanubaddhā jagmuḥ // tena khalu punaḥ samayena yo 'sāv anuhimavannivāsī jyotīsaro nāmarṣir (kurumiya 102) māreṇa pāpīmatā udyojitaḥ sa paṃcaśataparivāro rājagṛhasya mahānagaradvārasamīpe ............................. @folios 44 to 46 are missing; text according to dutt:@@ .............................. pratīkṣya bhagavato rūpaliṅgeryāpatham apaśyat tathā mārge cāsaṃkhyeyā vṛkṣadevatā pūjākarmaṇe udyuktāḥ / dṛṣṭvedaṃ tasyaitad abhavat / satyavādī maharṣir ayaṃ mahānubhāvaḥ pūjārhaḥ / ........................ @folios 47 to 64 are very fragmentary@@ atha jyotīraso ṛṣiḥ saparivāraḥ buddharūpaliṃgeryāpathasthitaṃ bhagavantaṃ dṛṣṭvā ............ si ratnaketuṃ nāma bodhisattvasamādhiṃ pratilebhe / yasya samādheḥ samāpra ............. bhavaty asaṃhāryaḥ sarvasamāpattibhiḥ // atha jyotīraso maharṣir bhagavataḥ prāṃjalibhūtaḥ puṣpaṃ dattvā stutvā ca abhyastāvīt // anantavarṇa lokanātha satyavādi suṣṭhita prabhāsitaṃ te sarva + + + + + + + + + / + + + + + + + + + + + + + + + + + + + + + dya sattvasāra kṣīṇasaṃga nāyaka // rkp_4.108 suvarṇavarṇa kāṃcanābhāśītalā .i + + + / + + + + + + + + + + + + + + + + + + + + + + + + + + bhinnakleśaparvatā paścimā + caryaniṣṭhitādya bodhijñānakāraṇaṃ // rkp_4.109 mahābhi + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + / chindyām ahaṃ tu tṛṣṇajālu tīrṇa tāraye jagat kiyaccireṇa buddho bheṣye + + + + + + + + // rkp_4.110 + + + + + + + + + + + + + + + + + + + + + + + mārge sthāpaye nirāsrave / daśaddiśāsu ye 'pi buddha sāgaropamā guṇe + + + + + + + + + + + + + + + + + // rkp_4.111 + + + + + + + + + + + + + karkaśais tri-y-adhvikaṃ ca puṇyam adya kāyavāṅmanasaṃ me / bhavec ca tena du + + + + + + + + + + + + + + + + + + + + + + + // rkp_4.112 .yaṃtu sarvasattvavyādhi kleśatoyu śuṣyatu labhaṃtu jñānam indriyāṇi sāravaṃti .... / ............... ........ hya puṇyatejasā // rkp_4.113 ekaiku sattvo sarve sāgare guṇāṃ labhe prajñaiva puṇya .......... / .............. jātismarāś ca sarve saṃtu sattva dharmacāriṇaḥ // rkp_4.114 pāraṃ bhavārṇavasya te taraṃtu sarve ........ ................... / .......... meyān dharmavṛṣṭi varṣayan snāpayaṃtu sarvasattva dharmameghavāriṇā // rkp_4.115 kāye .............. ......... tva gauravāt / māhaṃ ca bhūyu pāpaṃ duṣṭakarmam ācaret acintyān sadāgrapud ............. // rkp_4.116 ............... punaḥ sarve caryāḥ sattvahetu sarvaduḥkham utsahe / niyojayeya sarvasattva bodhimā ............ kalpakṣetram ................. // rkp_4.117 .. ṇeya yatra bodhisparśaye bhaved viśuddha sarvasattva kṣāntibhūmisusthitāḥ prāpnuyām / abhijñapaṃca vādisiṃ ............... ............... yaka // rkp_4.118 saced bhaviṣye buddho loke sarvadharmasārathe kṣipeya muktapuṣpa cchatra aṃbare sthiheyu te / bhavaṃtu ............ ......... date śireṇa kaṃpatā vasundharā // rkp_4.119 atha khalu jyotīraso ṛṣis tāni puṣpāṇi yena bhagavāṃs tenopari prakṣiptāni / ................ ndhau ekacchatraṃ tasthau / yaṃ dṛṣṭvā jyotīraso ṛṣir bhūyasyā mātraya nirāmiṣeṇa prītisaumanasyenodvilya ............. bhagavataḥ pādayor nipapāta / samanantaranipatitaś ca jyotīraso ṛṣir bhagavataś caraṇayor atha tāvad e ................. dhātuḥ ṣaḍvikāraṃ pracakaṃpe / yāni ca tatrāprameyāsaṃkhyeyāni sattvakoṭīnayutaśatasahasrāṇi ........... prāptāny abhūvan / ye ca gajavainayikāḥ sattvās te gajarūpeṇa sugataṃ dṛṣṭvā .......... saṃsthitāni / taṃ ca pṛthivīkaṃpaṃ dṛṣṭvā bhūyasyā mātrayāścaryaprāptā bhagavataś caraṇayor nipetuḥ / ye 'pi b ............ dṛṣṭvā sarve āścaryaprāptā abhūvan // atha bhagavāṃ chūraṃgamāt samādher vyudatiṣṭhat / tasmāc ca samādher vyutthitaṃ ........... prītiprāmodyajātā bhagavantaṃ yathālabbdhaiḥ puṣpadhūpagandhamālyavilepanavastrābharaṇālaṅkārair abhyavakiran / ............ gāthā abhāṣata // uttiṣṭha śīghraṃ śṛṇu vyākariṣye maharṣe bodhaye nāyako 'bravīt / dharā cakaṃpe kusu + + + + + + + + + + + + + + + + + // rkp_4.120 + + + si tvan dvipadapradhāno buddho vibhur lokahitāya śāstā / anantapuṇyo gaganapramāṇas trailokyasāro jagataḥ pradīpaḥ // rkp_4.121 atha khalu jyotīraso bodhisattvo mahāsattvo bhagavantam etad avocat / kīdṛśaṃ bhagavan tad buddhakṣetraṃ bhaviṣyati yatrāhan dharmacakraṃ pravartiṣye / bhagavān āha / ........................... v. ................................................ atha tasmin samaye buddhakṣetre koṭīśataṃ mārāṇāṃ te saparivārā yena bhagavāṃ chākyamunis ..... atha māraḥ pāpīmān yena bhagavāṃs tenāṃjaliṃ praṇāmyaivam āha // bhagavaṃ charaṇam yāmi viprasannena cetasā / śīghraṃ mocaya bandhān māṃ dharmacaryāṃ ca saṃdiśa // rkp_5.6 bhagavān āha / nāhaṃ kasya nivāremi gacchantaṃ vāgataṃ punaḥ / mārgaṃ tvaṃ yat prajānīṣe yena yathecchasi // rkp_5.7 pāpīmān āha / yadāhaṃ gantum icchāmi sānandaṃ viṣayaṃ svakam /+ + + + + m ātmānaṃ baddhaṃ paśyāmi gautama // rkp_5.8 bhagavān āha / sarvakalpaprahīṇā me mukto 'ham iha bandhanāt / hiṃsā caiva mayā tyaktā sattvān bandhāc ca mocaye // rkp_5.9 atha khalu bhagavān buddhacakṣuṣā sarvam idaṃ buddhakṣetraṃ kṣitigaganasthaiḥ sattvaiḥ paripūrṇam avalokyemā gāthā abhāṣata / śṛṇu hi vacanaṃ me 'dya sarvaṃ tvaṃ susamāhitaḥ / prahāya saṃśayān sarvāṃs tūṣṇībhūtas tadaṃtaraṃ // rkp_5.10 durlabho loke saṃbuddho dharmasaṃghaḥ sudurlabhaḥ / durlabhā śraddhādhimuktir bodhicaryā sudurlabhā // rkp_5.11 durlabhaṃ lokanāthāsyād dharmasya śravaṇaṃ tathā / durlabhaḥ samayo hy ekaḥ kṣāntir yatra niṣevyate // rkp_5.12 durlabhaṃ cittadamanaṃ durlabhā śūnyabhāvanā / loke hi durlabhaṃ pāpasaṃkalpasya prahāṇakam // rkp_5.13 durlabhā bodhicaryā vai yathā cīrṇā mayā purā / deśayiṣyāmi yuṣmākaṃ puṣpamātram idaṃ tataḥ // rkp_5.14 + + + + + + + + + + + + + + + + / yuṣmākaṃ bhāṣayiṣyāmi yena bodhiḥ samṛdhyate // rkp_5.15 kumalāṃs trīn prahāyeha śāstuḥ śṛṇuta bhāṣitaṃ / ta + + + + + + + + + + + + + + + // rkp_5.16 trivimokṣe ca saṃsthāya trisaṃvarasthito bhava / traidhātukāś ca ye kleśās tān aśeṣān vidhunvata // rkp_5.17 triratnavaṃśapūjārthaṃ yūyaṃ + + + + + + / + + + + + + + + + + + + + + + + // rkp_5.18 + + + + + + + + prahāsyati viśeṣataḥ / traidhātukavinirmuktāṃ kṣāntiṃ lapsyati śāmikīm // rkp_5.19 caturdiśi + + + + + + + + + + + + + / + + + + + + + + + + + + + + + + // rkp_5.20 cakṣurūpaprasaṃgena kāyavākcetanāvrtaiḥ / caturdhyānavihīnaiś ca + + + + + + + + // rkp_5.21 + + + + + + + + + + + + + + + + / + + + + + + + + viparyāsacatuṣṭayāt // rkp_5.22 mocayaṃte ca te sattvāṃś caturoghebhya īśvarāḥ / + + + + + + + + + + + + + + + + // rkp_5.23 + + + + + + + + bodhisattvaviśāradāḥ / samyagjñānena cchindaṃti sattvānāṃ bhavabandhanam // rkp_5.24 paṃcaskandhāḥ parijñāna + + + + + + + + + / + + + + + + + + + + + + + + + + // rkp_5.25 pāpān deśayata kṣipraṃ buddhānāṃ yūyam agrataḥ / prahāya pāpaṃ niḥśeṣaṃ pāraṃ yāsyakutobhayam // rkp_5.26 + + + + + + + + + + + + + + + + / + + + + + + + + + + + + vaśena hi // rkp_5.27 pāpamitraprahīṇās tu pāpadṛṣṭivivarjitāḥ / smṛtvā saṃsāraduḥkhaṃ + + + + + + + + + // rkp_5.28 + + + + + + + + + + + + + + + + / paramārthe na bhāvo 'sti na dravyaṃ nāpi lakṣaṇaṃ // rkp_5.29 ṣaḍindriyaṃ yathā śūnyaṃ kārako 'tra na vidyate / + + + + + + + + + + + + + + + + // rkp_5.30 + + + + + + + + + + + + + + + + / ṣaṭ sparśāyatanāny evaṃ śūnyāny api vijānatha // rkp_5.31 bhāvam ekaṃ nirīkṣadhvaṃ ya + + + + + + + / + + + + + + + + + + + + + + + + // rkp_5.32 + + + + + + + + + + + + nirīhakāḥ / yair jñātā nirjvarās te vai eṣa mārgo hy anuttaraḥ // rkp_5.33 trayodaśāka + + + + + + + + + + + / + + + + + + + + + + + + + + + + // rkp_5.34 ...................... bhagavanta apratihatena puṇyabalavaiśāradyavegakuśalamūlaniṣyanda (kurumiya 112) ........................ khyeyākṣobhyagaṃgānadīvālukopamāsu śūnyāśūnyāsu paṃcakaṣāyeṣu ........................ aprameyāsaṃkhyeyāni sattvakoṭīnayutaśatasahasrāṇi atīva nir ........................ vicitrāḥ samādhikṣāntidhāraṇīḥ pratilebhire / iha buddhakṣetrasannipatitā .............................. pratilābho 'bhūt / tribhir yānair aprameyāsaṃkhyeyāḥ sattvā niryāṇam avā ......... .......... sopānaṃ puṣpasaṃchannam abhinirmīya tasya padmāsanasyārohaṇārthaṃ yena bhagavāṃs tena ........ + + + + + + + + + + + + + + + + / samīkṣya dharmasetuṃ sṛjasva sacarācare loke // rkp_5.35 kṣetraṃ samīkṣya pūrṇam kṛta ............ / + + + + + + + + + + + + + + + + // rkp_5.36 kleśahatānāṃ prajñopāyau pravidarśayāpratima / padme 'bhiruhya nātha pra .......... // rkp_5.37 @folios 55 and 56 are missing@@ ......................................................................................................................... pūrvapraṇidhānenānuttarāṃ samyaksaṃbodhim abhisaṃbudhya dharmaṃ deśayati sma / sa ca tathāgata etarhi sarvamāraviṣaya ya ................... viṣayocchrepaṇāṃ sarvabuddhaśāsanavaṃśatṛratnapradīpacirasthāpayitrīṃ sarvakuśalamūlavivṛddhivīryādhiṣṭhānaba .................... kautukāmaṃgalavivādaduḥsvapnadurnimittadurbhikṣobhayacakrakalikalahabandhanavigrahavivadānāvṛṣṭyakālaśi ........... sarvadevanāgayakṣamanuṣyāmanuṣyāvarjanīṃ sarvakṣatriyāvarjanakarīṃ sarvacāturvarṇyadhamārthaniyojanīṃ prajñolkā ................ sarvagṛhagrāmanagaranigamarāṣṭrarājadhānyāvarjanīṃ sarvanakṣatragraharātridivasamāsārdhamāsasaṃvatsarasamāvāhanīṃ sarvasa .............. sarvaśilpakarmāntasthānādhiṣṭhānakāryasaṃpādayitrīṃ sarvakāyavāṅmanodoṣapraśamanakarīṃ (kurumiya 114) yuktismṛtimatidhṛtiśauryakati ...................... bodhanīṃ caturāryavaṃśadharmanetryadhiṣṭhānacarīṃ mahāyānodyotanīṃ bodhisattvavivardhanīṃ mahāsattvānām āśvāsanīṃ ................ samavasaraṇakarīṃ anutpattikadharmakṣāntyavabodhanīṃ abhiṣekadharmabodhipratiṣṭhāpanīṃ vaineyasattvānugrāhikāṃ ................. dikāṃ pāramitāniyojanīṃ anuttaramārgasaṃsthāpikāṃ dharmavṛṣṭipravarṣaṇīṃ dharmarasena sattvānāṃ santarpaṇakarīṃ sakala ................. rṇīṃ anupadhiśeṣe nirvāṇadhātau pratiṣṭhāpanīṃ vajradharmasamatāpratītyadharmahṛdayasamucchrayavidhvaṃsanīṃ nāma dhāraṇīmudrāpadaprabhedapraveśavyākaraṇīṃ ... bhāṣituṃ / sarvaiś cātītais tathāgatair arhadbhiḥ samyaksaṃbuddhaiḥ vajradharmasamatāpratītyadharmahṛdayasamucchrayavidhvaṃsaṇīṃ nāma dhāraṇīmudrāpadaprabhedapraveśavyākaraṇīṃ bhāṣitā adhiṣṭhitā 'nyonyam anumoditāḥ / ye 'py etarhi daśasu dikṣu buddhā bhagavantaḥ tiṣhaṃti dhṛyaṃti yāpayaṃti dharmaṃ deśayanti te sarve 'pi vajradharmasamatāpratītyadharmahṛdayasamucchrayavidhvaṃsanīṃ nāma dhāraṇīmudrāpadaprabhedapraveśavyākaraṇīṃ bhāṣaṃte 'dhitiṣṭhanty anyonyam anumodante / ye 'nāgate 'dhvani daśasu dikṣu anyonyāsu lokadhātuṣu tathāgatā arhantaḥ samyaksaṃbuddhā bhaviṣyanti te 'pīmāṃ vajradharmasamatāpratītyadharmahṛdayasamucchrayavidhvaṃsanīṃ (kurumiya 115) nāma dhāraṇīmudrāpadaprabhedapraveśavyākaraṇīṃ bhāṣiṣyaṃte adhiṣṭhāsyanty anyonyaṃ cānumodiṣyaṃti // atha khalu teṣu buddhakṣetreṣu ye bodhisattvā mahāsattvās te tān pratipratibuddhān bhagavataḥ pariprākṣuḥ / katamāsau bhagavann asmābhir aśrutapūrvā vajradharmasamatāpratītyadharmahṛdayasamucchrayavidhvaṃsanī dhāraṇīmudrāpadaprabhedapraveśavyākaraṇī yam evaṃ bahuguṇākārī / evam acintyadharmaguṇasamanvāgatā sarvadharmānāvaraṇālokakarī yāvad upaśamakarī / deśayatu bhagavāṃs tāṃ vajradharmasamatāpratītyadharmahṛdayasamucchrayavidhvaṃsanīṃ dhāraṇīmudrāpadaprabhedapraveśavyākaraṇīṃ sarvamārabalaviṣayapramardanakarīṃ yāvad anupadhiśeṣe nirvāṇadhātau parinirvāpaṇīṃ bahujanahitāya bahujanasukhāya lokānukaṃpāyai mahato janakāyasyārthāya hitāya sukhāya devānāṃ ca manuṣyāṇāṃ ca // atha khalu te buddhā bhagavantas tān bodhisattvān evam āhuḥ / vayam api kulaputrās tāṃ sahāṃ lokadhātuṃ gamiṣyāmo yatra sa śākyamunis tathāgato viharaty arhān samyaksaṃbuddhaḥ / ye 'pi daśasu dikṣu buddhā bhagavanta etarhi tiṣṭhanti dhriyanti yāpayaṃty anyonyāsu lokadhātuṣu te sarve bodhisattvagaṇaparivṛtāḥ śrāvakasaṃghapuraskṛtāḥ tāṃ sahāṃ lokadhātuṃ gamiṣyanti yatra śākyamunis tathāgato viharaty arhān samyaksaṃbuddhas tena (kurumiya 116) śākyamuninā tathāgatena sārdham imāṃ vajradharmasamatāpratītyadharmahṛdayasamucchrayavidhvaṃsanīṃ dhāraṇīmudrāpadaprabhedapraveśavyākaraṇīṃ bhāṣiṣyaṃte 'dhiṣṭhāsyaṃty anyonyaṃ cānumodiṣyaṃti sarvasattvānāṃ hitāya duścaritakarmanivāraṇāya bhadracaryāprapūraṇāyānuttarajñānaparipūraṇāya / te sarve buddhā bhagavanto 'dya tāṃ sahāṃ lokadhātuṃ sannipatya bodhisattvagaṇaparivṛtāḥ śrāvakasaṃghapuraskṛtā imāṃ vajradharmasamatāṃ pratītyadharmahṛadayasamucchrayavidhvaṃsanīṃ dhāraṇīmudrāpadaprabhedapraveśavyākaraṇīṃ bhāṣiṣyanti / tad yo yuṣmākam icchati tāṃ vajradharmasamatāpratītyadharmahṛdayasamucchrayavidhvaṃsanīṃ dhāraṇīmudrāpadaprabhedapraveśavyākaraṇīṃ śrotuṃ tāṃś cāprameyāsaṃkhyeyāṃ gaṃgānadīvālukopamān ekakalpaikabuddhakṣetre buddhān bhagavataḥ tiṣṭhatah pūjayituṃ tāṃś ca dharmāṃ śrotuṃ tāṃś ca sarvabuddhabodhisattvadevaviṣayasarvamāraviṣayabuddhakṣetrālaṃkāravyūhān draṣṭuṃ tāṃś ca bahubuddhān sannipatitān adṛṣṭāśrutapūrvān draṣṭuṃ ta etarhy asmābhiḥ sārdhaṃ gacchatu tāṃ sahāṃ lokadhātuṃ yatra śākyamunis tathāgato viharaty arhān samyaksaṃbuddhaḥ // atha te bodhisattvā mahāsattvās tāṃ buddhān bhagavanta evam āhuḥ / evaṃ bhadanta bhagavaṅ gacchāmo vayaṃ tathāgatena sārdhaṃ tāṃ sahāṃ lokadhātuṃ yatra sa śākyamunis tathāgato viharaty arhāṃ samyaksaṃbuddhas tām aśrutapūrvāṃ vajradharmasamatāpratītyadharmahṛdayasamucchrayavidhvaṃsanīṃ (kurumiya 117) dhāraṇīmudrāpadaprabhedapraveśavyākaraṇīṃ śravaṇāya / tatra vayam ekakāle ekasamayaikabuddhakṣetre-n-aprameyāsaṃkhyeyān buddhān bhagavataḥ tiṣṭhato dhriyato yāpayato pūjayiṣyāmaḥ tebhyo dharmam api śroṣyāmaḥ / tatra ca vayaṃ caturbhī ṛddhiviṣayavyūhais tāṃ sahāṃ lokadhātuṃ samalaṃkṛtāṃ drakṣyāmaḥ / tāṃś ca mahāsannipātavyūhān drakṣyāmaḥ / saced vayaṃ tatra buddhakṣetre tasyāṃ dhāṛaṇyāṃ bhāṣyamāṇāyāṃ sthānaṃ lapsyāmahe tāṃś ca buddhāṃ bhagavato vandituṃ śakṣyāmaḥ paryupāsituṃ pūjayituṃ dharmaṃ ca śrotuṃ tāṃś ca yathāsannipatitān bodhisattvān mahāsattvān iti // atha te buddhā bhagavantaḥ pratipratibuddhakṣetre tān svān bodhisattvāṃ mahāsattvāṃs tāṃś ca mahāśrāvakān evam āhuḥ / mā yūyaṃ kulaputrā evaṅ kāṅkṣata maivaṃ vicikitsadhvaṃ cātra lokadhātau praveśasthānāvakāśaṃ prati / tat kasya hetoḥ / ananto buddhānāṃ bhagavatāṃ buddhaviṣayāvatārasamatājñānakauśalyasattvaparipākaḥ / vistīrṇāvakāśaḥ sa kulaputrā śākyamunis tathāgato mahopāyakauśalyena samanvāgataḥ / ye kecit kulaputrāḥ sattvāḥ sattvadhātusaṃgrahasaṃgṛhītāḥ dhātvāyatanasaṃniśṛtās (kurumiya 118) teṣāṃ sattvānāṃ saced ekaikasya sumerupramāṇa ātmabhāvo bhavet parikalpam upādāya śaktaḥ sa śākyamunis tathāgatas tān sarvasattvān evaṃrūpātmabhāvān ekasmin sarṣapaphale praveśayituṃ / ekaikaś ca sattvo vistīrṇaviṣayāvakāśaḥ syān na ca parasparaṃ te cakṣuṣa ābhāsam āgaccheran / na caikasyaikasya sarṣapaphalasya sarvasattvamahātmabhāvapraveśenonatvaṃ vā pūrṇatvaṃ vā prajñāyeta / evaṃrūpeṇa kulaputrā upāyakauśalyena samanvāgataḥ sa śākyamunis tathāgata iti // punar aparaṃ kulaputrā yāvat karkaśatvaṃ tat sarvaṃ pṛthivīdhātu / śaktaḥ sa śākyamunis tathāgatas taṃ sarvapṛthivīdhātum ekarajāgre praveśayituṃ / na ca tasyaikarajāgrasya sarvapṛthivīdhātupraveśenonatvaṃ vā pūrṇatvaṃ vā prajñāyeta / evaṃrūpeṇopāyakauśalyena samanvāgataḥ sa śākyamunis tathāgataḥ // punar aparaṃ kulaputrā yat kiṃcid ārdratvaṃ vā prajñāyate tat sarvaṃ abdhātu / śaktaḥ sa śākyamunis tathāgatas taṃ sarvam abdhātum ekavālāgre praveśayituṃ / na ca tasyaikasya vālāgrasya sarvābdhātupraveśenonatvaṃ vā pūrṇatvaṃ vā prajñāyeta // punar aparaṃ kulaputrā yaḥ kaścid vāyudhātuḥ prajñāyate śaktaḥ sa śākyamunis tathāgatas taṃ sarvaṃ vāyudhātum ekasmin romakūpe prakṣeptuṃ / tatra ca sarvo vāyudhātus tasmin ekaromakūpe (kurumiya 119) praveśito 'pi vistīrṇāvakāśaḥ svaviṣayavat saṃcaret // punar aparaṃ kulaputrā yāvad uṣṇatvaṃ prajñāyate tat sarvaṃ tejodhātu / ut ............... gataḥ / sa ca sarvas tejodhātus tasmin paramāṇurajasi vistīrṇāvakāśaḥ svaviṣayavat saṃcaret // punar aparaṃ kulaputrā yāni kānicid daśasu dikṣu buddhakṣetrāṇi tāni sarvāṇi sārdhaṃ taiḥ sarvasattvais taiś catubhir mahābhūtaiḥ śaktaḥ sa śākyamunis tathāgata ekarajāgre praveśayituṃ / śaktas tasmiṃś ca paramāṇurajasi te sarvasattvāḥ saha tair mahābhūtaiḥ svaviṣayakarmāntacāriṇo vistīrṇāvakāśā vicareyuḥ / na ca parasparaṃ viheṭhā bhaven na ca tasyaikarajāgrasyonatvaṃ vā pūrṇatvaṃ vā prajñāyeta / evaṃrūpeṇopāyakauśalyena samanvāgataḥ sa śākyamunis tathāgataḥ / punar aparaṃ kulaputrā yāvanti sarvatryadhvānugatānāṃ sattvānāṃ ṣaḍāyatanacaryopādānapraṇidhānādhiṣṭhānavākpatharutākṣaravāgvyāhāratṛsaṃskārakarmāntakṛyāskandhavicāropacayanānopacaraṇāni yā ca sarva ................. krāntā yāvantaś ca sarvasattvānāṃ tryadhvānugatā upabhogaparibhogāḥ sukhaduḥkhapratisaṃvedanīyāḥ tān sarvān ekakṣaṇe sa śākyamunis tathāgataḥ prajānāti / evaṃrūpeṇa lakṣaṇavikurvājñānena sa (kurumiya 120) śākyamunis tathāgato 'kalpo nirvikalpo 'nābhogaḥ tryadhvakoṭīparijñātāvī / evaṃrūpeṇa kulaputrā aprameyena buddhaviṣayāvatārajñānakauśalyasamatāsattvaparipākopāyaiḥ samanvāgataḥ sa śākyamunis tathāgata iti // asmiṃ khalu punar lakṣaṇāni ............... tathāgatānāṃ pratipratiparṣado 'prameyāsaṃkhyeyāni bodhisattvaśatasahasrāṇi praṇidhānarddhiviṣayajñānapāraṃgatāny abhavan // // mahāsannipātān mahāyānasūtrād ratnaketuparivartāt paṃcamo lakṣaṇaparivartaḥ samāptaḥ // vi. tena khalu punaḥ samayena pūrvadigbhāgād abhiratyāḥ lokadhātor akṣobhyo nāma tathāgato 'prameyāsaṃkhyeyair bodhisattvair mahāsattvaiḥ sārdhaṃ buddhaviṣayavikurvaṇādhiṣṭhānabalena saṃprasthita ekakṣaṇamātreṇedaṃ buddhakṣetram anuprāpto madhyamāṃ cāturdvīpikāṃ lokadhātuṃ yatra śākyamunis tathāgato viharaty arhān samyaksaṃbuddhaḥ / āgatya ca yathāprādurbhūte padmāsane 'sthāt / te 'pi bodhisattvā mahāsattvāḥ svarddhibalena yathāprādurbhūteṣu padmāsaneṣu tasthuḥ / evaṃpramukhāprameyāsaṃkhyeyā buddhakṣetraparamāṇurajaḥsamā buddhā bhagavantaḥ tiṣṭhaṃto dhriyanto yāpayantas tena kṣaṇalavamuhūrtenedaṃ buddhakṣetraṃ madhyamāṃ cāturdvīpikāṃ lokadhātuṃ saṃprāptā ekaikas tathāgato 'prameyāsaṃkhyeyair bodhisattvamahāsattvaiḥ śrāvakakoṭīnayutaśatasahasraiś ca sārdhaṃ yatra sa śākyamunis tathāgato viharaty arhān samyaksaṃbuddhaḥ / āgatāgatāś ca yathāprādurbhūteṣu padmāsaneṣu nyaṣeduḥ / tena khalu punaḥ samayena dakṣiṇadigbhāgād ratnadhvajo nāma tathāgata āgatya yāvad vistareṇa padmakesare nyaṣīdat / evam uttaradigbhāgād (kurumiya 122) dundubhisvaro nāma tathāgata āgatya padmakesare nyaṣīdat / tena khalu punaḥ samayena paścimadigbhāgād amitāyur nāma tathāgata āgatya yāvat padmakesare nyaṣīdat / yāvad adhastād vairocano nāma tathāgata āgatya yāvat padmakesare nyaṣīdat / agradigbhāgāñ jñānaraśmirājā nāma tathāgato 'prameyāsaṃkhyeyair gaṃgānadīvālukopamabuddhakṣetraparamāṇurajaḥsamair bodhisattvair mahāsattvaiḥ koṭīnaytutaśatasahasraiḥ sārdhaṃ buddhaviṣayavikurvitādhiṣṭhānena tataḥ saṃprasthita ekacittakṣaṇenedaṃ buddhakṣetraṃ saṃprāpto madhyamāṃ cāturdvīpikāṃ lokadhātuṃ yatra śākyamunis tathāgato viharaty arhān samyaksaṃbuddaḥ / āgatya yathāprādurbhūte padmasiṃhāsane nyaṣīdat / te 'pi bodhisattvā mahāsattvā yathaikaikapuṇyarddhibalādhiṣṭhānena nirmiteṣu padmāsaneṣu nyaṣeduḥ / te ca daśadiksaṃnipatitā bodhisattvāḥ kecij jāmbūnadasuvarṇavṛṣṭiṃ vavarṣuḥ buddhānāṃ bhagavatāṃ pūjākarmaṇe / ............. ḥ kṛtsnaṃ buddhakṣetraṃ pradakṣiṇaṃ cakruḥ / kecid dharmaśravaṇatṛṣitā buddhānāṃ bhagavatāṃ purataḥ prāñjalayas tasthuḥ / kecit ............. uḥ // tena khalu punaḥ samayena subhūtiḥ kumārabhūtaḥ prāṃjalir bhūtvā svarddhyanubhāvena buddhānāṃ bhagavatāṃ balādhānena cemaṃ buddhakṣetram aśeṣaṃ gītena pūrayann evam āha / sarvasaṃśayacchettāro municandrāḥ samāgatā / adṛṣṭāśrutapūrveyaṃ saṃghasaṃpat pradṛśyate // rkp_6.1 + + + + + + + + + + + + + + + + / caityabhūtam idaṃ kṣetraṃ sarvakṣetranamaskṛtaṃ // rkp_6.2 nāhetur adya saṃbuddhā āgatā munibhāskarāḥ / paṃcakaṣāya + + + + + + + + + + + // rkp_6.3 + + + adya mārāṇāṃ kṛṣṇapakṣaprapātanaṃ / saṃgrahaḥ śubhacaryāṇām ity arthaṃ hi samāgatāḥ // rkp_6.4 śṛṇudhvaṃ dharmatāṃ śāntim + + + + + + + + / + + + + + + + bhūtvā saṃbuddhā hi bhaviṣyata // rkp_6.5 mārgacaryaṃ mahāyānaṃ jñāsyata kṣāntivarmitāḥ / sarvakleśakṣayārthaṃ śroṣyathādya dhāraṇīm imām // rkp_6.6 + + + + + + + + + + + + + + + kān / āsaneṣu niṣaṇṇā hi rakṣāṃ vai deśayantv imām // rkp_6.7 saṃgrahaḥ sarvadharmāṇāṃ dhāraṇīm aparājitāṃ / + + + + + + + + + + + + + + + + // rkp_6.8 atha khalu tāvad evāprameyāsaṃkhyeyā kṣāntipratilabdhā bodhisattvā mahāsattvā ekakaṇṭhenaivam āhuḥ / niṣīdantu buddhā bhagavanta eṣu padmāsaneṣu deśayantv adya mahākāruṇikā uttaramahāmaitrīkṣāntiparibhāvitāṃ vaiśāradyaniṣyandapraṇītāṃ sarvadharmasaṃgrahaṇīṃ bhaya ............... karaṇīn māradhvajaprapātanīṃ dharmadhvajocchrepaṇīṃ sarvakleśāvamardanīṃ (kurumiya 124) sarvaśatrunigrahaṇīṃ sarvasaṃśayacchedanīṃ ............... sarvarakṣām anuttarāṃ sarvabodhisattvānāṃ sarvadharmasmṛtimatigatidhṛtyasaṃpramoṣasarvacaryopāyakauśalyajñānadarśanīṃ sarvasukhasaṃpannāyatanādhiṣṭhānasamādhidhāraṇīṃ kṣāntyavatārālokajñānakauśalyāvatāraṇīṃ yāvat saptatriṃśadbodhipakṣyadharmahṛdayadhāraṇīṃ ................ yai yaśaḥsukhatāyai phāṣavihāratāyai pratibhānasmṛtivivardhanatāyai śrutādhāraṇāsaṃpramoṣatāyai ................ śikṣādhāraṇatāyai smṛtibhājanatāyai caryābhiniṣpattaye bodhisaṃprāptaye / buddhā bhagavaṃta ihāsmākam etarhīmāṃ dhāraṇīṃ deśayantu dharmanetryanugrahacirasthitikatāyai ratnatrayavaṃśasya cāvipraṇāśāya sakalānuttarabodhimārgasaṃdarśanāya bhūtakoṭyākāśatathatāsaṃbhedatāyai sa .................. lpasattvajīvapoṣapudgalāsaṃbhedatāyai ajātyanutpādānirodhasarvadharmasamatālakṣaṇābhāvabhūtakoṭyasaṃbhedatāyai pṛthivyaptejovāvyākāśavijñānadhātvasaṃbhedatāyai / sarve buddhā bhagavanta ihāsmākaṃ sarvadharmanayamaṇḍalapraṇītān dhāraṇīṃ bhāṣantāṃ yad iha sahaśravaṇenāprameyāṇi (kurumiya 125) sattvakoṭīnayutaśatasahasrāṇi triratneṣu sākṣiṇo bhaveyuḥ / parasparaṃ ca sattvāḥ kalyāṇamitrahitakāriṇo bhaveyuḥ / aprameyāsaṃkhyeyāś ca sattvā anuttarāyāṃ samyaksaṃbodhau cittāny utpādayeyur avaivartikāś ca bhaveyur vyākaraṇāni ca pratilabheran / sarve ca te buddhā bhagavanto dharmaṃ deśanāyai samadhiṣṭhās tūṣṇīṃbhūtāḥ ............ teṣu padmakesareṣu / tādṛśaṃ ca buddhaviṣayapraṇidhānasamatāvatāraṃ samādhiṃ samāpedire / yathā sarvabuddhakṣetrāntargatānāṃ ............... ca buddhānāṃ bhagavatāṃ sahadarśanenaiveha buddhakṣetrāntargatānāṃ ...................... ś cittacaitteṣu praśemuḥ / ekaikaś ca sattvaḥ evaṃ saṃjānīte / ................. c. t. māmacaikas tathāgataḥ sarvacetasā samanvāhṛtya sarvajvarapraśamanaṃ dharmaṃ deśa ................ // tena khalu punaḥ samayena ye 'smiṃ kṛtsne buddhakṣetre 'ntargatāḥ (kurumiya 126) sarvasattvāḥ sarvendriyopastabdhāḥ prāñjalayas ta ekakaṇṭhenaivam āhuḥ / deśayantv asmākaṃ buddhā bhagavanto dharmaṃ / deśayaṃtv asmākaṃ bhadantāḥ sugāta dharmaṃ / vayaṃ buddhānāṃ bhagavatāṃ dharmeṣu pratipattyā ............... // tena khalu punaḥ samayena sa śākyamunis tathāgato gandhavyūhātikrāntena paramottamaviśiṣṭenodāreṇa gandhena sarvam idaṃ buddhakṣetraṃ sphuṭam adhyatiṣṭhad apareṣāṃ buddhānāṃ bhagavatāṃ pūjākarmaṇe / sarvabuddhakṣetrāntargatāṃś ca sarvasattvān nānāratnapuṣpamālyavilepanair nānācchatradhvajapatākālaṃkāravibhūṣaṇaiḥ pūrṇahastān adhiṣṭhāyāvaśiṣṭānāṃ buddhānāṃ bhagavatāṃ pūjākarmaṇe / evam āha / samanvāharaṃtu buddhā bhagavanto ye kecid etarhi daśasu dikṣv .......... / ahaṃ pūrvapraṇidhānenaivaṃ pratikṛṣṭe paṃcakaṣāye loke 'nuttarāṃ samyaksaṃbodhim abhisaṃbuddho naṣṭāśayānāṃ (kurumiya 127) pranaṣṭamārgāṇām avidyāndhakāratimirapaṭalakleśāndhakāraprakṣiptānāṃ tryapāyasaṃprasthitānām akuśalasamavadhānānāṃ sarvakuśalarahitānāṃ sarvavidvatparivarjitānām ānantaryakāriṇāṃ saddharmaparikṣepakānām āryāpavādakānām akṛpāśayānāṃ sattvānāṃ kāruṇyārthaṃ mahākṛpāvīryabalodyogena śītoṣṇavātātapapraśamanāya ........ / grāmanagaranigamajanapadarājadhānīṃ padbhyām upasaṃkramāmi / sattvahitārthaṃ cālparūkṣavirasaparamajugupsitaṃ pratikūlam āhāraṃ bhunajmi / ............ karpāsa.ṃgacīvarapāṃsukūlāni prāvṛṇomi / parvatagirikandaravanaṣaṇḍa ....... rśaṃ śayyāsanaṃ paribhunajmi / upāyakauśalyamahākaruṇāvīryasaṃnāhasaṃnaddho 'haṃ sattvebhyo nānādyāṃ kathāṃ kathayāmi / kṣatṛyebhyo rājaiśvaryakathāṃ kathayāmi / brāhmaṇebhyo vedanakṣatrakathāṃ kathayāmi / amātyebhyo (kurumiya 128) janapadakarmāntakathāṃ vaidyebhyo dhātvauṣadhisādhanakathāṃ vaṇigbhyaḥ krayavikrayakathāṃ kuṭuṃbibhyaḥ karmāntābhiniveśakathāṃ strībhyo varṇālaṃkāraputraiśvaryāsapatnakathāṃ śramaṇebhyaḥ kṣāntisauratyatrikarmābhiyuktāṃ kathāṃ kathayāmi / sattvaparipākāyāprāptasya prāptaye niyunajmi / anadhigatasyādhigamāya / asākṣātkṛtasya sākṣātkriyāyai / amuktānāṃ pramocanāya nānādyāni duḥkhāny utsahāmi / sattvaparipākāya janapadacaryāṃ carāmi // atha ca punar ime sattvās tatra mām ākrośaṃti paribhāṣanti ............ dharmeṇābhūtenābhyākhyānti / kuhanalapanamāyāśāṭhyamṛṣāvādapāruṣyaiḥ strīvacanair abhyākhyānti / pāṃsubhir mām avakiraṃti / śastraviṣāgnicakratomaraśarakhaḍgaśaktiparaśvadhaśilāyudhavṛṣṭibhir mama vadhāya parākramaṃti / hastyāśīviṣasiṃhavyāghravṛṣamahiṣavṛkamahānagnāṃś ca madvadhāyotsṛjanti / mamāvāsavihārakūṭāgārān āśucinā durgandhenāpūrayanti / macchrāvakāṇāṃ cāntarnagaram (kurumiya 129) anupraviṣṭānām ime anāryāḥ sattvā anācāreṇa nṛtyagītenānuvicārinaḥ / anekaiḥ śatasahasropāyair madvadhāyodyuktāḥ / śāsanāntardhānāya ca dharmanetrīpradīpanirvāṇāya dharmadhvajaprapātanāya dharmanauprabhedāya maddharmayajñāvakiraṇāyodyuktāḥ // tat khalv etarhi sarve buddhā bhagavantaḥ teṣāṃ buddhānāṃ bhagavatāṃ dharmanetrīṃ vyavalokayanti / yathā tair buddhair bhagavadbhir asmiṃ kliṣṭe paṃcakaṣāye buddhakṣetre mahāsannipātaṃ kṛtvā saddharmanetrīcirasthityarthaṃ sarvamārabalaviṣayapramardanārthaṃ triratnavaṃśasthityanupacchedārthaṃ sattvānāṃ kuśalamūlavardhanārthaṃ sarvāmitraparapravādisahadharmanigrahārthaṃ sattvānāṃ kalikalahadurbhikṣarogaparacakrabandhanavigrahavivādākālaśītoṣṇavātavṛṣṭivāyukāyavāṅmanodoṣakudṛṣṭipraśamanārthaṃ sarvadevanāgayakṣamanuṣyāmanuṣyāvarjanārthaṃ sarvagṛhagrāmanigamarāṣṭrarakṣaṇārthaṃ sarvaśāṭhyaviṣakākhordamohanaduḥsvapnadurnimittavināśanārthaṃ (kurumiya 130) sarvadhānyauṣadhiphalapuṣparasasattvopajīvyārthaṃ kṣatriyabrāhmaṇaviṭchūdrakuśalacaryāniyojanārthaṃ bodhicittotpādanārthaṃ pāramitāvatāraṇārthaṃ bodhisattvānāṃ mahāsattvānām upāyajñānakauśalyasmṛtimatigatiśauryapratibhānavivṛddhyartham abhiṣekabhūmisamāśvāsāvatārajñānapāraṃgamārthaṃ taiḥ pūrvakais tathāgatair arhadbhiḥ samyaksaṃbuddhair ayaṃ vajradharmasamatāpratītyadharmahṛdayasamucchrayavidhvaṃsanīdhāraṇīmudrāpadaprabhedapraveśavyākaraṇo dharmaparyāyo bhāṣito 'dhiṣṭhito 'nyonyam anumoditaḥ / te sādhv evam evaitarhi ye daśasu dikṣu buddhā bhagavantas tiṣṭhaṃto dhriyanto yāpayaṃta iha mama buddhakṣetre paṃcakaṣāye pṛcchāsamāgatāḥ sanniṣaṇṇāḥ sannipatitās te sarve 'sya buddhakṣetrasyārakṣāyai imaṃ vajradharmasamatāpratītyadharmahṛdayasamucchrayavidhvaṃsanīdhāraṇīmudrāpadaprabhedapraveśavyākaraṇaṃ dharmaparyāyaṃ bhāṣadhvam adhitiṣṭhatānyonyaṃ bhāṣitam anumodadhvaṃ saddharmanetrīcirasthitaye sarvamāraviṣayabalapramardanārthaṃ yathā pūrvoktaṃ vistareṇa yāvad anāvaraṇajñānapāraṃgamārtham anukaṃpāyai mamādhyeṣaṇāya yad iha buddhakṣetre saddharmanetrī ciraṃ tiṣṭhed anatikramaṇī sarvaparapravādibhir avipralopadharmiṇī syāt / triratnavaṃśānupacchedanārthāya ca dharmarasaḥ sarvasattvopajīvyaḥ (kurumiya 131) syāt / atha te buddhā bhagavaṃta evam āhuḥ / evam etad avaśyam evāsmābhir buddhakāryaṃ karaṇīyam / iha buddhakṣetre dharmanetrīm adhiṣṭhāsyāmaś cirasthitaye sarvamāraviṣayabalapramardanāya yāvad anāvaraṇajñānapāraṃgamāya yad imaṃ vajradharmasamatāpratītyadharmahṛdayasamucchrayavidhvaṃsanīdhāraṇīmudrāpadaprabhedapraveśavyākaraṇaṃ dharmaparyāyaṃ bhāṣiṣyāmaḥ / śṛṇvantu sarvasattvā ye kecid iha buddhakṣetre 'ntargatāḥ // tadyathā / aṅkara aṅgara / bhaṅkara prabhaṅkara / bhayam iha / mitraṃ bhase / akhe akhamaṃbare / dome domante kevaṭṭe keyūre / samavahane / samantabhadre / dharme dharme / dharmake / japhale / mitrānuphale / phalavate / gaṇe gaṇabaraṃte / hili hili / hilā hilake / jaṃbhavate ṭakase ṭakaṃte / ṭakavarānte / gaṇavahante / hirinte / śirinte / vinduvate / govāhe jure mitrajure / juse agre / abame satya tathatāṃ / (kurumiya 132) hulu / hile / candre / sama dharme / dharme / kucuru / mucuru / aciṭṭa cili cili / cicavaha / culu culu / mitravaha kulu kulu / sara sara / kuṭu kuṭu / mahāsara / tuṭu tuṭu / mahāsatya hṛdaya / puṣpe supuṣpe dhūmaparihāre abhaye rucire / karakṣe / abhayam astu vivāha / titile / mamale / paśvakha / śiśira lokavināyaka / vajre vajre dhare / vajravate / vajradade / cakravajre cakre / cavate dhare dhare / bhare bhare pūre ṭare / huhure / bhaṃgavivare / śarīśa / cili curu / mūle maṇḍale / maṇḍane / gagaraṇe / mūḍake sarvamūḍake / dhidhirayani / makhiśvaralayani / (kurumiya 133) riṣijani / dharavaci caṇḍālasame sarvasasyādhiṣṭhānācchidyantu vāhanā / mamini / phalarati ojāgre / vicini / vanaraha / bubure guru guru muru muru / hili hili / hara hara / kākaṇḍavaha hihitāṃ / āyuhana / kuṇḍa jvāla bhase / gardane / ādahani / mārgābhirohaṇi / phalasatye / ārohavati / hili hili / yathā vajaya / svāgra yathāparaṃ ca hṛdayabāhasatya / paribhāva / mārgābhirohaṇe / acala / buddhi / dada pracala pacaya / piṇḍahṛdaya candracaraha / acale / śodhane / prakṛtimārge ili ilile prabhe sāraprate sarvatra tathatā satyānugate / (kurumiya 134) anāvaraṇabrate / alata / aṃgure śāmini / vibrahmavayo hi ahita / avāhi / niravayava / aciramārga / lana laghusare / triratnavaṃśe dharmakāya / jvalacandre samudravati / mahādbhūtavyaya samudra vegava / dhāraṇīmudreṇa makhimudra surapratisaṃvid amudra / āvartani / saṃmoha skāra vidyutarasena / kṣiti mudrito si / ye keci prathivī vāha / baha baha baha kīṭakabaṭa śaila pratītya hṛdayena mudṛtā dhāraṇī dhara dhara dhara / dantilā dantindālā / huska sarvahṛdaya mudrito si / jaḍa javaṭṭa jakhavaṭa / sumati mati / mahādbhūta mudritā / ye keci ṣaḍāyatananiśṛtā bhūtā ini mine sacane / ghoṣasacane / mudritā caryādhiṣṭhāna / vākpathānanyathā mahāpuṇyasamuccayāvatāra mahākaruṇayā mudritā / sarvasamyakpratipat (kurumiya 135) cirarātraṃ jvalatu dharmanetrī sarve munivṛṣabhā mahākaruṇāsamādhijñānalābhabalena maitrītyāgātivīryabalenādhiṣṭhitā sarvabhūtopacayāya svāhā // atha tāvad eva sarvabuddhakṣetrāntargatāḥ sarvasattvās triṣkṛtvaivam āhuḥ / namaḥ sarvabuddhebhyaḥ / namo namaḥ sarvabuddhebhya iti / evam cāhuḥ / aho mahāścaryo munisannipātaḥ / aho mahāścaryo bodhisattvānāṃ mahāsattvānāṃ mahāśrāvakāṇāṃ ca sannipātaḥ / aho vata mahāścaryādbhutāśrutapūrvo 'yaṃ vajradharmasamatāpratītyadharmahṛdayasamucchrayavidhvaṃsanīdhāraṇīmudrāpadaprabhedapraveśavyākaraṇo dharmaparyāyaḥ sarvaśāstṛśāsanadharmanetrītṛratnavaṃśādhiṣṭhānanirdeśo māraviṣayabalavidhvaṃsano mārapāśasaṃchedanaḥ sarvaśatrunigraho dharmadhvajocchrepaṇaḥ dharmapakṣārakṣākaro yāvat sakalabuddhaviṣayaprapūraṇārtham etarhi sarvabuddhair bhagavadbhir ayaṃ vajradharmasamatāpratītyadharmahṛdayasamucchrayavidhvaṃsanīdhāraṇīmudrāpadaprabhedapraveśavyākaraṇo dharmaparyāyo bhāṣitaḥ sarvasattvahṛdayamudrāsarvamahābhūtasaṃskāraṣaḍāyatanaparikarma yāvat sarvasattvānām anuttaraparinirvāṇapratilābhāya / asmiṃ khalu punar dhāraṇīvyākaraṇe bhāṣyamāṇe tṛṃśadgaṃgānadivālukasamānāṃ (kurumiya 136) bodhisattvānāṃ mahāsattvānāṃ dhāraṇīnirhārasamādhikṣāntipratilābho 'bhūt // tena khalu punas samayena candraprabhaḥ kumārabhūtaḥ utthāyāsanāt prāñjalir bhūtvā samantato 'valokya budhādhiṣṭhānena svarddhibalānubhāvena sarvam idaṃ buddhakṣetraṃ svareṇāpūryaivam āha / durlabhā jinacandrāṇām īdṛśī pariṣat punaḥ / vidvāṃso durlabhāś ceme bodhisattvā mahāvratāḥ // rkp_6.19 īdṛśāyāś ca mudrāyāḥ śravaṇaṃ paramadurlabham / yeyaṃ kāruṇikair nāthair dharmanetrī svadhiṣṭhitā // rkp_6.20 sarveṣāṃ mārapakṣāṇāṃ śatrūṇāṃ ca parājayaḥ / ratnatrayānupacchedaḥ saṃbuddhaiḥ samadhiṣṭhitaḥ // rkp_6.21 sarvāvaraṇanāśāya kṣāntisauratyavardhanī / sattvānām āvarjanī ceha rājyarāṣṭrasya pālanī // rkp_6.22 vāraṇī duṣkṛtasyeha kudṛṣṭipratiṣedhanī / āśvāso bodhisattvānāṃ bodhimārgapradarśanī // rkp_6.23 pāramitāvardhanī caiva bhadracaryāprapūraṇī / upāyajñānapratibhānavṛddhaye svadhiṣṭhitā // rkp_6.24 saṃgrahaḥ śuklapakṣasya dhāraṇī svaparājitā / nirañjānā bodhimārgasya jvālanī dharmasākṣiṇām // rkp_6.25 sarvāṃ vinīya vimatin dhāraṇīm adhimucyate / eṣa vai sakalo mārgo yena bodhiḥ pravartate // rkp_6.26 vayaṃ bhūyaḥ pravakṣyāmo dhāraṇīm aparājitān / dharmabhāṇakarakṣāyai śrotrīṇām abhivṛddhaye // rkp_6.27 chandaṃ dadāti ko nv atra bodhisattvo mahāyaśāḥ / anāvaraṇabhāvāya sattvānāṃ hitavṛddhaye // rkp_6.28 tena khalu punaḥ samayena gaṃgānadīvalukāsamāḥ kumārabhūtā bodhisattvā mahāsattvā ekakaṇṭhenaivam āhuḥ / vayam apy asyān dhāraṇyāṃ chandaṃ dadāmo 'dhiṣṭhāmaḥ / yaḥ kaścit kulaputro vā kuladuhitā vā bhikṣur vā bhikṣuṇī vā upāsako vā upāsikā vā snātvā śucīni cīvarāṇi prāvṛtya nānāpuṣpasaṃchanne nānāgandhapradhūpite nānārasaparivṛte nānāvastrābharaṇaduṣyasaṃsthite cchatradhvajapatākocchrepite svalaṃkṛte maṇḍalamāḍe mṛdusukhasaṃsparśe siṃhāsane 'bhiruhyemān dhāraṇīṃ saṃprakāśayet / na cāsya kaścic cittasaṃkṣobhaṃ dhātusaṃkṣobhaṃ kāyasaṃkṣobhaṃ manaḥsaṃkṣobhaṃ vā kariṣyati / na cāsya kaścit kāye śvāsaṃ mokṣyati / śīrṣarogaṃ ca kartuṃ śakṣyati / nedaṃ sthānaṃ vidyate / na kāyarogaṃ vā na jihvārogaṃ na dantarogaṃ nāsthirogaṃ na grīvārogaṃ na bāhurogaṃ na pṛṣṭhirogaṃ nāntrarogaṃ nodararogaṃ na śroṇīrogaṃ norurogaṃ na jaṃghārogaṃ kaścit kartuṃ śakṣyati / na cāsya svarasaṃkṣobho bhaviṣyati yaś (kurumiya 138) ca tasya dharmabhāṇakasya pūrvāśubhakarmaṇā dhātusaṃkṣobhaḥ svarasaṃkṣobho vā syāt tasyemān dhāraṇīṃ vācayataḥ sarvo niḥśeṣaṃ praśamiṣyati / karmaparikṣayāt svastir bhaviṣyati / ye 'pi tatra dhārmaśrāvaṇikāḥ sannipatiṣyaṃti teṣām api na kaścid dhātusaṃkṣobhaṃ kariṣyati svarasaṃkṣobhaṃ vā / ye ca tatremān dhāraṇīṃ śroṣyaṃti teṣāṃ yad aśubhena karmaṇā dīrghagailānyaṃ dhātusaṃkṣobho vā svarasaṃkṣobho vā syāt tat sarvaṃ parikṣayaṃ yāsyati // atha khalu candraprabhaḥ kumārabhūtaḥ yena te buddhā bhagavanto gaṃgānadīvālukāsamā bodhisattvaparivārās tenāṃjaliṃ praṇamyaivam āha / samanvāharantu me buddhā bhagavanto 'syāṃ dhāraṇyāṃ chandaṃ dadantu // tadyathā / kṣante asamārope / metre somavate / ehi navakuṃjave navakuṃjave navakuṃjave / mūlaśodhane / vaḍhaka vaḍhaka / māravatathatā pariccheda baḍhase baḍhase / amūla acale dada pracalā / vidhile ekanayapariccheda / caṇḍatṛṇe bosare bosaratṛṇe / khagasuratṛṇe snavasuratṛṇe bhūtakoṭī (kurumiya 139) pariccheda / jalakha / jalakha / vaye jalakha / namakṣakha / kakakha / ha ha ha ha / phu phu phu phu / sparśavedanapariccheda / amama / nyamama khyamama samudra mudrabakha saṃskārāṇāṃ pariccheda bodhisa kṣitivima / mahāvima bhūtakoṭi ākāśaśvāsaparicchede svāhā // tena khalu punaḥ samayena sarvabuddhakṣetrāntargatā bodhisattvā mahāsattvās te ca mahāśrāvakāḥ śakrabrahmalokapāladevanāgayakṣagandharvāsuragaruḍakinnaramahoragendrās te ca mahaujaskamahaujaskāḥ sattvāḥ sarve sādhukāraṃ pradaduḥ / te ca buddhā bhagavanta evam āhuḥ / mahābalavegavatī sarvaśatrunivāraṇī bateyaṃ dhāraṇī sarvabhayavyādhiduḥsvapnadurnimittamokṣaṇī yāvad anāvaraṇajñānamahāpuṇyajñānasamuccayānuttarajñānaniṣyandeyaṃ dhāraṇī bhāṣitā // tena khalu punaḥ samayena bhūteśvaro nāma mahābrahmā mahābrahmabalaviṣayavyūhādhiṣṭhānena strīrūpeṇa bhagavato 'mitāyuṣaḥ purato niṣasāda / paramavarṇapuṣkalatayā samanvāgataḥ divyātikrāntaiḥ paramodārair vastrālaṃkāraiḥ puṣpagandhamālyavilepanaiś cābhyālaṃkṛtaḥ / atha bhūteśvaro mahābrahmā utthāyāsanād aṃjaliṃ praṇāmyaivam āha / adhitiṣṭhantu me buddhā bhagavantaḥ svaramaṇḍalavāgvyāhāraviniścayanirdeśaṃ yad aham idaṃ kṛtsnaṃ buddhakṣetraṃ svareṇābhivijñapayeyaṃ / na ca me 'tra kaścid vighno (kurumiya 140) bhavet / yāvad aham etarhi dharmabhāṇakānāṃ dhārmaśravaṇikānāṃ cārthe tādṛśīṃ mantrapadarakṣāṃ bhāṣeta / yathā yaḥ kaścit paścime kāle māro vā māraparṣad vā devo vā nāgo va nāgī vā nāgamahallako vā nāgamahallikā vā nāgapārṣado nāgapārṣadi vā nāgapotako vā nāgapotikā vā vistareṇa kartavyam / yāvat piśāco vā piśācī vā piśācamahallako vā piśācamahallikā vā piśācapārṣado piśācapārṣadi vā piśācapotako vā piśācapotikā vā manuṣyo vā amanuṣyo vā dharmabhāṇakānāṃ dhārmaśravaṇikānāṃ vā avatāraprekṣī avatāragaveṣī pratyarthikaḥ pratyamitro vā upasaṃkrametāṃtaśo dharmabhāṇakānāṃ dhārmaśravaṇikānāṃ vā ekaromakūpam api viheṭhayed vihiṃsayed vipralopayed ojo vāharec chvāsaṃ vā kāye prakṣiped duṣṭacitto vā prekṣetāntaśaḥ ekakṣaṇam api teṣām ahaṃ mārāṇāṃ yāvan manuṣyāmanuṣyāṇāṃ pratiṣedhaṃ daṇḍaparigrahaṃ vā kuryāṃ jambhanaṃ mohanaṃ śapathaṃ dadyāṃ / adhitiṣṭhaṃtu me buddhā bhagavantaḥ svaramaṇḍalavāgvyāhāraṃ yad aham idaṃ kṛtsnaṃ buddhakṣetraṃ svareṇāpūrayeyaṃ / kaś cātra me sāhayo bhaviṣyatīti // atha khalu te buddhā bhagavantas tūṣṇīṃbhāvenādhivāsayām āsuḥ / tatra (kurumiya 141) ca śikhindharo nāma śakraḥ jāṃbūnadamayena niṣkāvabhāsenālaṃkṛtakāyo nātidūre niṣaṇṇaḥ / atha śikhindharaś śakro bhūteśvaraṃ brahmāṇam evam āha / mā bhaginy amitāyuṣas tathāgatasya purato niṣīdasva / mā bhaginy atra pramadyasva / mā bhagavantaṃ viheṭhaya / tat kasya hetoḥ / prapaṃcābhiratā bālā niṣprapaṃcās tathāgatāḥ / saṃskāraṃ darśayante cotpādavyavalakṣaṇam // rkp_6.29 sarvarūpākṣarapadaprabhedatathatānayaprāptas tathāgataḥ / na bhagini tathāgatas tathatāṃ virodhayaty ekasamatayā tathatayā / yadutākāśasamatayā / ākāśam apy asamāropatṛsaṃskāravyayalakṣaṇaṃ / yathākāśam akalpam avikalpaṃ saṃskāreṣu / evam eva tathāgataḥ kāmaguṇān na prapaṃcayati na kalpayati na vikalpayati nādhitiṣṭhati nābhiniviśati / evaṃ na jīvaṃ na jantuṃ na poṣaṃ na pudgalaṃ na skandhadhātvāyatanāni prapaṃcayati nābhiniviśati nādhitiṣṭhati na kalpayati na vikalpayati / kathaṃ nāma tvaṃ bhagini tathāgatakāyaṃ prapaṃcayasi / amitāyus tathāgata āha / samīkṣya devānām indra vācaṃ bhāṣasva / mā te syād dīrgharātram aniṣṭaṃ phalaṃ / mahāsatpuruṣo hy eṣa bahubuddhakṛtādhikāro 'varopitakuśalamūlo buddhānāṃ bhagavatām antike / anena punaḥ satpuruṣeṇa tathāgatapūjākarmaṇe svalaṃkṛtastrīrūpam abhinirmitaṃ / mā tvam enaṃ strīvādena samudācare / atha śikhindharaḥ śakro bhūteśvaraṃ brahmāṇam evam āha / kṣamasva kulaputra mamānukaṃpām upādāya / mā cāham asyābhibhāṣitasyāniṣṭaṃ (kurumiya 142) phalaṃ prāpnuyām iti // atha kautūhaliko bodhisattva āha / yadi bhagavañ chakreṇedaṃ vacanam apratideśitam abhaviṣyat kiyāṃś tasya phalvipākaḥ / amitāyuṣas tathāgata āha / yadi kulaputrānena na pratideśitam abhaviṣyac caturaśītir janmasahasrāṇi kāmagarbhaparibhūtastrībhāvaḥ parigṛhītaḥ syāt / tasmāt tarhi rakṣitavyaṃ vākkarma / pratibhātu te kulaputrādhiṣṭhitas tathāgataiḥ tava svaramaṇḍalavāgvyāhāraḥ // atha bhūteśvaro brahmā buddhādhiṣṭhānena prāṃjalir daśadiśo vyavalokyaivam āha / samanvāharaṃtu māṃ buddhā bhagavanto bodhisattvāś ca mahāsattvā mahāśrāvakāś ca devanāgayakṣagandharvāsuragaruḍakinnaramahoragāś cātra cchandaṃ dadantu yasyāyam abhiprāyaḥ syād iyaṃ dharmanetrī cirasthitikā bhaved dharmabhāṇakānāṃ dhārmaśrāvaṇikānāṃ ca pratipattiyuktānāṃ mā viheṭhā bhaved iti / sa ca me cchandaṃ dadātu yat paścime kāle na mārā yāvan manuṣyāmanuṣyās teṣāṃ viheṭhāṃ kuryuḥ / atha sa bhūteśvaro brahmā teṣāṃ duṣṭacittānāṃ pratiṣedhanāya ..... .āya ca svaraśabdaṃ mumoca / tena ca śabdena sarvām imāṃ lokadhātum āpūrayām āsa // tena khalu punaḥ samayena sarve brahmendrā ekakaṇṭhenaivam āhuḥ / (kurumiya 143) vayam api asyāṃ dhāraṇyāṃ chandaṃ dadāmaḥ / svayaṃ ca paścime kāle imān dhāraṇīṃ dhārayiṣyāmaḥ prakāśayiṣyāmaḥ saddharmaṃ rakṣiṣyāmas tāṃś ca dharmabhāṇākān dhārmaśrāvaṇikāṃś ca pratipattiyuktān rakṣiṣyāmaḥ / vada tvaṃ satpuruṣa / vayaṃ buddhānāṃ bhagavatāṃ bodhisattvānāṃ mahāsattvānāṃ ca mahāśrāvakānām ca purato 'syān dhāraṇyāṃ chandaṃ dadāmaḥ // atha khalu bhūteśvaro brahmā evam āha / adhitiṣṭhaṃtu me buddhā bhagavaṃto bodhisattvā mahāsattvā mahāśrāvakāś ca // tadyathā / amale vimale gaṇaṣaṇḍe / hāre caṇḍe mahācaṇḍe came mahācame some sthāme / abaha vibaha / aṃgajā netrakhave mūlaparicchede yakṣacaṇḍe piśācacaṇḍe āvartani saṃvartani saṃkāraṇi jaṃbhani mohani / ucchāṭani hamaha / maha maha maha ākuṃcane / khagaśava / amala / mūla mūlaparivartate asārakhava svāhā // ya imān atikramen mantrān na cared gaṇasaṃnidhiṃ / akṣi muṣyet sphalet śīrṣam aṃgabhedo bhaved api // rkp_6.30 tadyathā / acca avaha cacacu krakṣa cacaṭa kacacā nakhaga caca / caca caca / na ca hamūla caca / camūla cacaha / amūla caca / hamūla / mū baḍabahā svāhā // atha tāvad eva sarve brahmendrā yāvat piśācendrāḥ sādhukāraṃ daduḥ / evaṃ cāhuḥ / atīva mahāsahasrabalavegapramardanāny etāni mantrapadāni / pāśo 'yaṃ saktaḥ sarvāhitaiṣiṇāṃ bhūtānāṃ kutaḥ punas teṣāṃ jīvitaṃ / bhūteśvaro brahmā evam āha / ye duṣṭāśayā akṛpā akṛtajñā bhūtāḥ sattvānāṃ viheṭhakāmā vā mārapārṣadyā vā avatāraprekṣiṇo buddhaśāsanābhiprasannānāṃ rājñāṃ kṣatriyāṇāṃ mūrdhābhiṣiktānāṃ avatāraprekṣiṇa upasaṃkrameyur agramahiṣīṇāṃ putraduhitṝṇāṃ cāntaḥpurikāṇāṃ vāmātyabhaṭabalāgrapārṣadyānām anyeṣāṃ vā buddhaśāsanābhiprasannānāṃ strīpuruṣadārakadārikāṇām upāsakopasikānāṃ vā dharmabhāṇākānāṃ dhārmaśrāvaṇikānāṃ bhikṣūṇāṃ bhikṣuṇīnāṃ vā dhyānasvādhyāyābhiyuktānāṃ (kurumiya 145) vaiyāpatyābhiyuktānāṃ vā avatāraprekṣiṇa upasaṃkrameyuḥ antaśa ekacittakṣaṇaṃ teṣām ekaromakūpam api viheṭhayeyur vihiṃseyur vipralopayeyur ojo vāpahareyuḥ śvāsaṃ vā kāye prakṣiperan duṣṭacittā vā prekṣeraṅ klinnadurgandhakāyānāṃ teṣāṃ mārāṇāṃ yāvan manuṣyāmanuṣyāṇāṃ saptadhā mūrdhaṃ sphaled akṣīṇi caiṣāṃ viparivarteran hṛdayāny ucchuṣyerañ chvitrā bhaveyuḥ klinnadurgandhakāyā ṛddhiparihīṇā bhūmiś ca teṣāṃ vivaram anuprayacchet / vāyavaś ca tāṃś caturdiśaṃ vikṣipeyuḥ / pāṃsubhir avakīrṇās tatraiva vikṣiptacittāḥ paryaṭeyuḥ / ye bhūmicarās te pṛthivīvivaram anupraviśeyuḥ caturaśītir yojanasahasrāṇy adhas tatraiva teṣām āyuḥparikṣayaḥ syāt / ye jalacarā duṣṭabhūtā buddhaśāsane nābhiprasannāḥ syu rājñāṃ kṣatriyāṇāṃ buddhaśāsanābhiprasannānāṃ yāvad vaiyāpatyābhiyuktānāṃ bhikṣūṇāṃ viheṭhāṃ kuryus teṣām api tathaiva saptadhā mūrdhaṃ sphalet / yāvat tatraiva teṣām āyuḥparikṣayaḥ syād ya imān mantrān atikrameyuḥ / api ca yasmiṃ viṣaye 'yaṃ māramaṇḍalāparājito dhāraṇīmudrādharmaparyāyaḥ pracariṣyati tatra vayaṃ rakṣāvaraṇaguptaye (kurumiya 146) autsukyam āpatsyāmaḥ / sarvāṃś ca tatra dharmakāmān sattvān paripālayiṣyāmaḥ / sarvāṃ ............................. @folio 72 to 87 are missing including chapters vii to ix@@ x. ...................................................................................................................................................... sarvo 'bdhātuḥ sarvas tejodhātuḥ sarvo vāyudhātuḥ sarva ākāśadhatur adhiṣṭhitaḥ saddharmanetrīcirasthityarthaṃ triratnavaṃśānupacchedārthaṃ sarvasattvaparipākārthaṃ yāvat saṃsārapāraṃgamanārthaṃ // atha khalu sarve te buddhā bhagavaṃto ye tadbuddhakṣetranivāsino bodhisattvā mahāsattvāḥ śakrabrahmalokapālā devanāgayakṣagandharvāsuragaruḍakinnaramahoragendrā ye ca mahaujaskamahaujaskāḥ sattvā ye ca cāturdvīpikāyāṃ lokadhātau nevāsikās tān sarvān āmantryaivam āha / yuṣmākaṃ mārṣā haste bhūyiṣṭhataram imāṃ saddharmanetrīm adhiṣṭhāya parindāmaḥ sarvasattvaparipākārthaṃ / tathā yuṣmābhir iyaṃ saddharmanetrī manasikartavyā ujjvālayitavyā rakṣitavyā yathā na kṣipram ihāyaṃ saddharmaḥ pralujyeta nāntardhāyeta / ye ca śraddhāḥ kulaputrāḥ kuladuhitaraś ca imāṃ mahāsannipātadharmaparyāyaṃ dhārayiṣyaṃti yāval likhitvā bhikṣubhikṣuṇyupāsakopāsikāḥ (kurumiya 148) saddharmadhārakāḥ pudgalās tān sarvān yuṣmākaṃ haste nyāyataḥ parindāmaḥ ārakṣaparipālanatāyai / dharmabhāṇakāḥ pudgalā dharmakāmā dhyānābhiratā dharmaśravaṇikāḥ saddharmadhārakāḥ yuṣmābhi rakṣitavyāḥ yāvat paripālayitavyāḥ / tat kasya hetoḥ / yeha te bhūtās tathāgatā arhantaḥ samyaksaṃbuddhāḥ sarvais tais tathāgataiḥ kliṣṭe paṃcakaṣāye buddhakṣetre sannipatya sarveṣāṃ śakrabrahmalokapālānāṃ haste iyaṃ dharmanetrī parīttārakṣāyai anantardhānāya saddharmadhārakapudgalārakṣāyai yāvat sarvasattvaparipākāya / evam eva ye bhaviṣyanty anāgate 'dhvani daśasu dikṣu buddhā bhagavantaḥ te 'pi sarve kliṣṭeṣu paṃcakaṣāyeṣu buddhakṣetreṣu kṣaṇāt sannipatya sattvahitārtham etāni dhāraṇīmantrapadāni bhāṣiṣyaṃte / imāṃ ca dharmanetrīm adhiṣṭhāsyaṃte / sarveṣāṃ śakrabrahmalokapālānāṃ haste imāṃ dharmanetrīm anuparindīṣyaṃti rakṣāparipālanārthaṃ / tathā vayam apy etarhi yuṣmākam iha buddhakṣetranivāsināṃ cāturdvīpikānivāsināṃ ca śakrabrahmalokapāladevanāgayakṣagandharvāsuragaruḍakinnaramahoragendrāṇāṃ haste bhūyiṣṭhataram anuparindāmaḥ ārakṣāyai sattvaparipākārthaṃ / tathā yuṣmābhir iyaṃ saddharmanetrī (kurumiya 149) manasikartavyā projjvālayitavyā yathā na kṣipram eva pralujyeta nāntardhāyeta / ye ca śraddhāḥ kulaputrāḥ kuladuhitaraś ca saddharmadhārakāś ca pudgalā bhikṣubhikṣuṇyupāsakopāsikā ya imaṃ mahāsannipātaṃ dharmaparyāyaṃ dhārayaṃti yāvat pustakalikhitam api kṛtvā dhārayanti dharmabhāṇakā dhārmaśravaṇikā dhyānayuktāḥ saddharmadhārakā yuṣmābhis te rakṣitavyāḥ pūjayitavyāḥ / tat kasya hetoḥ / sarvabuddhādhiṣṭhito 'yaṃ dharmaparyāyaḥ / yatra kvacid grāme vā nagare vā nigame vā janapade vā karvaṭe vā rājakule vāraṇyāyatane vā yāvat kuṭumbikagṛhe vāyaṃ dharmaparyāyaḥ pracaret prakāśyetoddiśyeta paryavāpyeta vāntaśaḥ pustakalikhitam api kṛtvā dhāryeta tena dharmarasena pṛthivīrasasattvaujāṃsi vivardhiṣyanti / tena yūyam ojovantas tejobalavīryaparākramavanto bhaviṣyaṃti / parivāravimānavṛddhiś ca yuṣmākaṃ bhaviṣyati / manuṣyarājā apy ārakṣitā bhaviṣyaṃti / rājaiśvaryeṇa te vivardhiṣyanti / sarvarāṣṭraṃ ca teṣām ārakṣitaṃ bhaviṣyati / tena ca dharmarasena santarpitā jaṃbudvīparājānaḥ parasparahitacittā bhaviṣyaṃti / karmavipākaṃ śraddadhāsyaṃti kuśalacittā bhaviṣyanty amatsaracittā hitavastucittā sarvasattvadayācittāḥ yāvat samyagdṛṣṭikā rājāno bhaviṣyanti / pratipratisvaviṣaye 'bhiraṃsyante / (kurumiya 150) ayaṃ ca jaṃbudvīpaḥ sphīta udārajanākīrṇo bhaviṣyati subhikṣataro ramaṇīyataraś ca bhaviṣyati / bahujanamanuṣyākīrṇā ojovati ca pṛthivī bhaviṣyati snigdhatarāṇi ca mṛṣṭataraphalāni ca patrauṣadhidhanadhānyasamṛddhatarā cārogyasukhasparśavihārasaṃjananī ca bhaviṣyati / sarvakalikalahadurbhikṣarogaparacakradaṃśamaśakaśalabhāśīviṣaduṣṭayakṣarākṣasamṛgapakṣivṛkākālavātavṛṣṭayaḥ praśamiṣyanti / samyaṅnakṣatrarātridivasamāsārdhamāsartusaṃvatsarāṇi pravahiṣyaṃti / sattvāś ca prāyo daśakuśalakarmapathacāriṇo bhaviṣyaṃti / itaś cyutāḥ sugatisvargagāmino bhaviṣyaṃti / te 'pi yuṣmatparivāro bhaviṣyati / evaṃ bahuguṇamahānuśaṃso 'yaṃ dhāraṇīdharmaparyāyaḥ / sarvabuddhādhiṣṭhito mahāsannipātaḥ sattvānāṃ saṃskārapāraṃgamāya yaśovivṛddhipāripūryai bhaviṣyati niravaśeṣamātṛgrāmabhāvaparikṣayāyopapattivedanīyo 'paraparyāyavedanīyaḥ saṃkṣepād (kurumiya 151) dṛṣṭadharmavedanīyo 'pi so mātṛgrāmātmabhāvaḥ ākṣiptaḥ sa sarvaḥ parikṣayaṃ yāsyati sthāpyānantaryakāriṇaṃ saddharmapratikṣepakaṃ vāryāpavādakaṃ vā / yad anyat kāyavāṅmanaḥphalavipākadauṣṭhulyaṃ tat sarvaṃ parikṣayaṃ yāsyati / ya imaṃ dharmaparyāyam antaśaḥ pustakalikhitam api kṛtvā dhārayiṣyati tasya sumerumātrāṇi karmakleśāvaraṇāni parikṣayaṃ yāsyaṃti / sarvakuśalamūlāraṃbaṇāni ca vivṛddhiṃ pāripūriṃ yāsyaṃti / sarvāṃgapāripūriḥ sarvābhiprāyasaṃpattiḥ sarvāṇi kāyavāṅmanaḥsucaritāni vivardhiṣyaṃti / sarvakudṛṣṭiprahāṇaṃ sarvaśatrusahadharmanigrahaḥ sarvasūkṣmaśāntamārgāvatāro bhaviṣyati / asya sarvabuddhādhiṣṭhitasya mahāsannipātadhāraṇīdharmaparyāyasya prabhāvena // yatra ca viṣaye punar ayaṃ dhāraṇīdharmaparyāyaḥ pracariṣyati tatra sā pṛthivī snigdhatarā bhaviṣyati / ojovatī mṛṣṭaphalarasā bhaviṣyati / tiktakaṭukaparuṣavirasaparivarjitā bhaviṣyati / puṣpaphalasamṛddhatarā dhanadhānyakośakoṣṭhāgārakuṃbhakalaśavṛddhir bhaviṣyati / vastrānnapānauṣadhopakaraṇabhūyiṣṭhatarāḥ ye ca tatrānnapānopajīvinaḥ sattvās te 'rogatarā bhaviṣyaṃti varṇavanto balavantaḥ smṛtivantaḥ prajñāvanto dharmakāmāḥ kuśalaparyeṣṭyabhiratāḥ pāpaparivarjitāḥ / te tataś cyavitvā yuṣmākaṃ sahabhāvyatayopapatsyaṃte / (kurumiya 152) tayā yūyaṃ parivāravṛddhyā balavanto 'pratihatacakrā dharmabalena cāturvarṇyaṃ janakāyaṃ paripālayiṣyata / sattvān dharmārtheṣu niyokṣyata / evaṃ yuṣmābhiḥ sarvatryadhvānugatānāṃ buddhānāṃ bhagavatāṃ pūjā kṛtā bhaviṣyati // atha khalu māndāravagandharocas tathāgato viśuddhena buddhaviṣayajñānasvaraghoṣeṇārthapadavyāhārānurūpeṇa kṛtsnam idaṃ buddhakṣetram āpūrya sarve ca bodhisattvā mahāsattvāḥ śakrendrā yāvad brahmendrā mahoragendrā ye ceha buddhakṣetre nivāsino bhūyiṣṭhataram asyāṃ cāturdvīpikāyāṃ nivāsinaḥ sarvabuddhānāṃ bhagavatāṃ vacanena cāsya mahāsannipātasūtrasya dharmanetryā dhāraṇāya prakāśanāya rakṣaṇāyotsāhayām āsa // tena khalu punaḥ samayena maitreyapūrvaṃgamāṇāṃ saptanavatikoṭīsahasrāṇi kṣāntipratilabdhānāṃ bodhisattvānāṃ mahāsattvānām iha buddhakṣetre nivāsīni tāni sarvāṇy ekakaṇṭhenaivam āhuḥ / vayam api sarvabuddhānāṃ bhagavatāṃ vacanena sarvanetryadhvānugatānāṃ tathāgatānāṃ pūjārtham imaṃ dharmaparyāyaṃ nyāyataḥ śāstṛsaṃmataṃ gurugauraveṇa pratigṛhṇīmaḥ / kāruṇyena sattvaparipākārthaṃ yāvad anuttare mārge pratiṣṭhāpanārthaṃ vayam imaṃ dharmaparyāyaṃ grāmanagaranigamajanapadarājadhānyaraṇyāyataneṣu vistareṇoddyotayiṣyāmaḥ / sattvāṃś ca paripācayiṣyāmaḥ saddharmacirasthityarthaṃ / tena khalu punaḥ samayena sarve buddhā bhagavantas tadbuddhakṣetrāntargatāḥ sādhukāraṃ pradaduḥ / sādhu sādhu satpuruṣā evaṃ yuṣmābhiḥ karaṇīyam // atha khalu sarve śakrabrahmamahoragendrā ye caiha buddhakṣetre 'parāṇi catuḥṣaṣṭikoṭīnayutāni mahaujaskamahaujaskānāṃ sattvānāṃ te sarve ekakaṇṭhenaivam āhuḥ / vayam apīmaṃ mahāsannipātaṃ dharmaparyāyam udgṛhīṣyāmo yāvad vistareṇa saṃprakāśayiṣyāmaḥ samuddyotayiṣyāmaḥ sattvāṃś ca paripācayiṣyāmaḥ saddharmacirasthityarthaṃ / saddharmadhārakān dhārmaśravaṇikāṃś ca rakṣiṣyāmaḥ paripālayiṣyāmaḥ / yatra cāyaṃ dharmaparyāyaḥ pracariṣyati tatra vayaṃ sarvabuddhānāṃ bhagavatāṃ vacanena sarvakalikalahavigrahavivādadurbhikṣarogaparacakrākālavātavṛṣṭiśītoṣṇāni duṣṭarūkṣaparuṣavirasatiktakaṭukabhāvān praśamayiṣyāmaḥ / kṣemaramaṇīyatāṃ subhikṣasāmagrīṃ saṃpādayiṣyāmaḥ / saddharmanetrīcirasthityartham udyogam āpatsyāmaḥ / bhūyasyā mātrayā dhārmikān rājñaḥ paripālayiṣyāmaḥ / dhyānābhiratāṃś ca sattvān rakṣiṣyāmaḥ / atha sarve te buddhā bhagavantaḥ sādhukāraṃ pradaduḥ / sādhu sādhu bhadramukhā evaṃ yuṣmābhiḥ karaṇīyaṃ / ātmobhayaparārtham udyogam āpattavyaṃ / evaṃ ca yuṣmābhis tryadhvānugatānāṃ buddhānāṃ bhagavatāṃ pūjā kṛtā bhaviṣyati / yatra hi nāma yūyaṃ sattvaparipākārthaṃ saddharmanetryujjvālanārthaṃ saddharmacirasthityartham udyuktā na cireṇa yūyaṃ kṣipram anuttarāṃ samyaksaṃodhim abhisaṃbhotsyata // atha khalu ye 'syāṃ madhyamāyāṃ cāturdvīpikāyāṃ nivāsinaḥ śakrabrahmadevendrā mahoragendrā ye ca mahaujaskamahaujaskāḥ sattvās te sarve (kurumiya 154) utthāyāsanāt prāṃjalayaḥ sthitvaivam āhuḥ / vayam api sarvabuddhānāṃ bhagavatāṃ vacanenemāṃ saddharmanetrīm uddyotayiṣyāmaḥ rakṣiṣyāmaḥ / imaṃ ca mahāsannipātaṃ sarvabuddhādhiṣṭhitaṃ dhāraṇīmudrādharpaparyāyaṃ nyāyataḥ pratigrahīṣyāmaḥ yāvad grāmanagaranigamajanapadarājadhānyaraṇyāyataneṣu vistareṇa samprakāśayiṣyāmaḥ / saddharmadhārakāṃś ca pudgalān rakṣiṣyāmaḥ paripālayiṣyāmaḥ / ye ca dharmapratipattisthitā dharmabhāṇakā dhārmaśravaṇikā bhikṣubhikṣuṇyupāsakopāsikāḥ śraddhāḥ kulaputrāḥ kuladuhitarāś ca imaṃ dharmaparyāyam udgrahīṣyaṃti yāvat pustakalikhitam api kṛtvā dhārayiṣyaṃti dhyānābhiyuktāḥ tāṃ vayaṃ sarvān rakṣiṣyāmaḥ paripālayiṣyāmaḥ satkariṣyāmo gurukariṣyāmo mānayiṣyāmaḥ pūjayiṣyāmaḥ cīvaracchatradhvajapatākāvilepanair yāvat sarvabhaiṣajyapariṣkāraiḥ satkariṣyāmaḥ / asya ca dharmaparyāyasya bhāṣyamāṇasya prakāśyamānasya vayaṃ svayam upasaṃkramiṣyāmaḥ śravaṇāya / śāstṛsaṃjñayā vayam imaṃ dharmaparyāyaṃ satkariṣyāmo gurukariṣyāmo mānayiṣyāmaḥ pūjayiṣyāmaḥ chatradhvajapatākābhiḥ / tat kasya hetoḥ / asmin vayaṃ sarvabuddhādhiṣṭhite dhāraṇīmudrādharmaparyāye prakāśyamāne dharmarasenaujovanto bhaviṣyāmaḥ / balavanto vīryavantaḥ smṛtimanto jñānavantaḥ pakṣaparivāravantaḥ apratihatacakraparākramā bhaviṣyāmaḥ / evaṃ (kurumiya 155) vayaṃ sarvaviṣaye sarvāṃ kalikalahavigrahavivādadurbhikṣarogaparacakrākālavātavṛṣṭiśītoṣṇānāvrṣṭiduḥsvapnadurnimittaduṣṭarūkṣaparuṣatiktakaṭukavirasākuśalapakṣakarān bhāvān praśamayiṣyāmaḥ / bhūyasyā mātrayā kṣemasubhikṣānnaramaṇīyārogyasāmagrīṃ saṃpādayiṣyāmaḥ / kālena vātavṛṣṭiśītoṣṇaughān āvāhayiṣyāmaḥ / samyag rātridivasamāsārdhamāsartusaṃvatsarān āvāhayiṣyāmaḥ / samyag grahanakṣatrasūryacandramasa āvāhyiṣāmaḥ / nadyutsasarastaḍākapuṣkariṇīḥ prapūrayiṣyāmaḥ / yatra sattvānām udakaughena pīḍā bhaviṣyati tad vayaṃ pratinivārayiṣyāmaḥ / bhūyasyā mātrayā vayaṃ teṣu grāmanagaranigamajanapadeṣu sattvahitārthaṃ pattraśākhāpuṣpaphalakandadhānyauṣadhasasyāni snigdhamṛṣṭavarṇarasamahatprabhūtatarāṇi niṣpādayiṣyāmaḥ / dhanadhānyauṣadhavastrābharaṇaiḥ sattvānām avaikalyaṃ saṃpādayiṣyāmaḥ / teṣāṃ ca sattvānāṃ kuśalaparyeṣṭi .... yeṣu gṛhanagaranigamajanapadarājadhānīṣv ayaṃ sarvabuddhādhiṣṭhito dhāraṇīmudrādharmaparyāyaḥ prakāśyetāntaśaḥ pustakalikhitam (kurumiya 156) api kṛtvā dhāryeta vācyeta vā pūjāsatkāreṇa vā dhāryeta / teṣu ye rājāno bhaviṣyaṃti tān vayaṃ kṣatriyāṃ mūrdhābhiṣiktān rakṣiṣyāmaḥ paripālayiṣyāmo 'hitaṃ caiṣām apanayiṣyāmo hitaṃ caiṣām upasaṃhariṣyāmaḥ / sarvakautukāmaṅgalakudṛṣṭikukāryakvadhiṣṭhānakupraṇidhakuśaraṇakuhanalapanamāyāśāṭhyamṛṣāvāderṣyāroṣamātsaryāṇi praśamayiṣyāmaḥ / samyagdṛṣṭimārge ṛjuke śraddhādamasaṃyamahrī-r-avatrāpyeṣu sanniyokṣyāmaḥ / evam agramahiṣīṇām antaḥpurakāṇām amātyagaṇakamahāmātranaigamapauruṣajānapadānāṃ caturṇāṃ varṇānāṃ strīpuruaṣadārakadārikāṇām api rakṣāṃ kariṣyāmaḥ paripālanaṃ yāvad dhrī-r-avatrāpye sanniyokṣyāmaḥ / antaśaś catuṣpadān api teṣu viṣayeṣu rakṣiṣyāmaḥ / eṣv asya dharmaparyāyasya prakāśanaṃ bhaviṣyati yāval likhitam api pustake sthāsyati / evaṃrūpair vayaṃ mahadbhir udyogaparākramaiḥ tāṃ sattvān paripālayiṣyāmaḥ / dharmanetrīsamuddyotārtham anantardhānāyodyogam āpatsyāmaḥ // atha te sarve buddhā bhagavantas tebhyaḥ satpuruṣebhyaḥ sādhukāraṃ pradaduḥ / sādhu sādhu bhadramukhāḥ / evaṃ yuṣmābhiḥ karaṇīyaṃ yad yūyaṃ dharmanetryās triratnavaṃśasya cānaṃtardhānāyodyuktā evaṃ yuṣmābhiḥ (kurumiya 157) sarvatryadhvānugatānāṃ buddhānāṃ bhagavatāṃ pūjā kṛtā bhaviṣyatīti // // ratnaketusūtrād daśamaḥ ārakṣāparivartas samāptaḥ // // xi. atha khalu bhagavāñ chākyamunis tathāgataḥ śakrabrahmavirūḍhakavirūpākṣadhṛtarāṣṭrakuverān āmantrayati sma / ahaṃ bhadramukhā iha kliṣṭe paṃcakaṣāye buddhakṣetre sattvānāṃ kāruṇyapraṇidhānenānuttarāṃ samyaksaṃbodhim abhisaṃbuddho dharmadurbhikṣe 'vidyāndhakāraprakṣiptānāṃ kleśataskaradhūrtopadrutānāṃ sattvānāṃ kleśapraśamanārtham / mārapakṣo me parājitaḥ saddharmadhvajocchrepito 'pramāṇāḥ sattvā duḥkhāc ca parimokṣitāḥ saddharmavṛṣṭir utsṛṣṭāḥ mārakoṭyo me parājitā / ........ bhadramukhā yuṣmākaṃ haste 'nuparindāmi / yad ebhir apramāṇair gaṇanāsamatikrāntair buddhair bhagavadbhir bodhisattvair mahāsattvaiś ca daśadigbhyo lokadhātubhyaḥ (kurumiya 159) sannipatitair ayaṃ vajradharmasamatāpratītyadharmahṛdayasarvasamucchrayavidhvaṃsano dhāraṇīmudrāpadaprabhedapraveśavyākaraṇo dharmaparyāyo 'dhiṣṭhito buddhakṣetrapṛthivīrasasattvasaṃvāsadoṣāṇāṃ praśamāya sattvaparipākāya sarvāśubhakarmaniravaśeṣaparikṣayārthaṃ triratnavaṃśacirasthityarthaṃ yāvat sakala buddhakāryapariniṣpattyarthaṃ tathā yuṣmābhir apy adhiṣṭhāya rakṣitavya iti // yaś ca me saddharmanetrīsaṃrakṣākuśalamūlapuṇyābhisaṃskārāṇi ..... yaś ca ......... smaraṇoccāraṇaparadeśanatṛśaraṇagamanopāsakasaṃvarabrahmacaryavāsebhyaḥ kuśalamūlapuṇyābhisaṃskāra ......... yaś ca prathamamadhyānabhāvanā ......... yāvat saṃjñāvedayitanirodhabhāvanāyāḥ yaś ca śrotāpattiphalasākṣākṛta yāvad aparāṇi kuśalamūlapuṇyābhisaṃskārāṇi etarhi kṛtāni anāgate karaṇīyāni vā mama saddharmapradīpaprajvālanapuṇyābhisaṃskārāṇi sarvam etad yuṣmākaṃ haste parindāmi ............... @folios 94 to 97 are missing@@ dharmabhāṇakam pudgalaṃ saṃcodayiṣyāmaḥ asya dharmaparyāyasya prakāśaṇasya / dharmabhāṇakadharmaśrāvaṇikānāṃ dhanadhānyasarvabhogasaṃpadvivṛddhīṃ niṣdayiṣyāmaḥ / avipralopadharmaṃ jinaśāsanaṃ saṃdhārayiṣyāmaḥ / atha khalu sarve te buddhā bhagavantaḥ teṣāṃ sarveṣāṃ manuṣyāmanuṣyāṇāṃ sādhukāraṃ pradaduḥ ......... // atha kautūhaliko bodhisattvo mahāsattvaḥ taṃ śākyamuniṃ tathāgataṃ papraccha / kiṃ bhagavan mārakoṭyaḥ saparivārāḥ samāgatāḥ / bhagavān āha / sarve saparivārāḥ / kautūhaliko bodhisattva āha / kiṃ saparivārā mārā triratne labdhaprasādāḥ / bhagavān āha / na kulaputra ayaṃ khalu māraḥ pāpīmāṃ sahasraparivāro 'labdhaprasādaḥ kupito 'nāttamanā vartamāne 'nāgatakāle 'pi yāvat saddharmanetry ujjvalati tāvad eṣo 'vatāraprekṣī avatāragaveṣī saddharmanetrīvipralopārtham (kurumiya 161) antardhānārthaṃ prayatate ... / .............. ekaviṃśatiparivāre ete alabdhaprasādāḥ kupitā anāttamanaso vartamāno 'nāgatakāle 'pi yāvat saddharmanetrīpravistāras tāvad ete mama śāsane avatāraprekṣiṇo avatāragaveṣiṇaḥ saddharmanetrīvipralopārtham antardhanārthaṃ prayatante / tat kasya hetoḥ / pūrvavairādhiṣṭhitatvād anavaropitakuśalamūlatvād akalyāṇamitraparigṛhītatvāt ..... nirvāṇasukhe alabdhaprasādatvāt praṇidhānāparigatatvāt ....... na cittena cittaṃ saṃdadhati na prasīdaṃti na saṃtiṣṭhaṃti na vipramocayaṃti / īdṛśāṃ mahāsannipātaṃ buddhaṃ dṛṣṭvā īdṛśāṃ ca gambhīrāṃ dhāraṇīṃ śrutvānenaiva hetunā paścāc chraddhāṃ pratilapsyate 'nuttarāyāṃ samyaksaṃbodhau / kautūhaliko bodhisattva āha / ........... māyaṃ dharmaparyāyo 'navaruptakuśalamūlānām (kurumiya 162) api sattvānāṃ sacet ............ śravaṇapathagata ..... anuttarāyāṃ samyaksaṃbodhau // tena khalu punaḥ samayenāgasti nāma māraḥ pūrvajineṣu kṛtādhikāraḥ ............. anuttarāyāṃ samyaksaṃbodhau / sa maharṣiveṣeṇa śākyamunes tathāgatasya ........................................ @folio 99 is missing@@ hāṇyā cittasaṃkṣobho 'sya bhavet / ṣaḍindriyāṇi cāsya gocarāsamarthā syuḥ // tadyathā / amale / ahaṃ male / ahaṃ male / ajavava / ajavava / mūlasare vyākhasale / jamasale / haha haha haha ghorasaṭṭa / jatakhaga jñeyakhaga / vijñevāsakhaga / amūkṣara / kṣakṣakṣa kṣakṣakṣa / mūlabaha / khagasvakajña / svaparivartamūra / ajñajña / vāyujñajña / candrasūryaujñajña nāvahajñajña / khurakṣajñajña / babajñajña / bhūtakoṭitathatājñajña / sarvajñebhir (kurumiya 163) adhiṣṭhajñajña vakrama / trigatakṣava kṣamamakṣamajña kṣitāmāraviṣaya svāhā // sarvajñānām adhiṣṭhānena kṣaṇikā māraviṣayā avakrāntā niṣphalīgatāḥ / evam eva ye kecid ahitakāmāḥ / atra tāvad eva sarve buddhā bhagavantaḥ sādhukāraṃ pradaduḥ / sarve ca bodhisattvā mahāsattvāḥ manuṣyāmanuṣyā devāś ca sādhukāraṃ pradaduḥ / atha tāvad eva tasyāṃ velāyām akaṃpad vasumatī cakṣubhur jaladharāḥ cakaṃpire śailarājanaḥ / cakṣobha tatra sa māraḥ saparivāraḥ sthāpya devakaṭapūtanāṃ bodhisattvāṃś ca kṣāntipratilabdhān // atha khalu māraḥ pāpīmāṃ dṛḍhamatiṃ bodhisattvam āmantrayati sma / kulaputra kuto 'syāgastino mārasya balaṃ / kutaḥ prabhāvaḥ / yad anenākṛpeṇa sarvaḥ svapakṣo mama ca viṣayabalaparākramaḥ sarvo vidhūta ........ nā ... pamocchedavādinaḥ śramaṇasya gautamasya pakṣaḥ samucchrepitaḥ / ahaṃ ca sahaśravaṇād evāsyā dhāraṇyā durgandhaklinnakāyo 'karmaṇyaḥ saṃvṛttaḥ / sarvadiśo me 'ndhīkṛtāḥ adarśanābhāsā / mahāparidāghena ca dahyāmi / dṛḍhamatir bodhisattva āha / sarvabuddhānāṃ bhagavatām adhiṣṭhānena pāpīmaṃ sarvamanuṣyāmanuṣyāṇāṃ ca balādhānenāgastī māraḥ imaṃ sarvamārabalaviṣayaparākramaṃ vidhvaṃsayati / imāni cānenāparājitāni (kurumiya 164) mantrapadāni bhāṣitāni / prasādaya tvaṃ pāpīmaṃs tathāgatānām antike cittam utpādayasva cānuttarāyāṃ samyaksaṃbodhau cittaṃ yathā tvam ebhyaḥ kāyavāṅmānasebhyo duḥkhebhyaḥ parimokṣyasi / māraḥ pāpīmān āha / utsahāmy aham aparāntakoṭyo 'saṃkhyeyāḥ ataḥ pāpiṣṭatarāṇi kāyavāṅmanoduḥkhāni na tv evāham anuttarāyāṃ samyaksaṃbodhau cittam utpādayāmi // mahāsannipātān mahāyānasūtrād ratnaketuparivartād ekadaśamaḥ saddharmanetryārakṣaṇaparivartaḥ samāptāḥ // // xii. athāṭavako mahāyakṣasenāpatir bhīṣaṇakayakṣarūpeṇa saṃjñiko mṛgarūpeṇa jñānolko markaṭarūpeṇa tṛṣṇājahaś chagalarūpeṇa cchinnasroto hastirūpeṇa ete paṃcamahāsattvāḥ śākyamunes tathāgatasya nātidūre kauṇḍinyārciṣas tathāgatasya purataḥ punar niṣaṇṇā abhūvan / sarvakāyāc caiṣāṃ viśuddhā saugandhikā prabhā niścacāra / atha te paṃcamahāsattvā ubhābhyāṃ pāṇibhyāṃ jyotiṣprabhaṃ nāma mahāmaṇiratnaṃ bhagavataḥ pūjākarmāya dadhrire // atha kautūhaliko bodhisattvo mahāsattvaḥ yoniśas teṣām āśayaviśuddhim avekṣya bodhisattvā hy ete mahāsattvā iti tam āṭavakaṃ mahāyakṣasenāpatim āmaṃtryovāca / kiṃ bho satpuruṣā arthavaśaṃ saṃpaśyamānā yūyam evaṃrūpair īryāpathair buddhānāṃ bhagavatāṃ pūjākarmāyodyuktāḥ / āṭavaka āha / bhūtapūrvaṃ kulaputrātīte 'dhvany ekanavatime kalpe yad iha buddhakṣetre vipaśyir nāma tathāgato 'rhaṃ samyaksaṃbuddho 'bhūt / tena khalu punaḥ samayena vayaṃ paṃca bhrātaraḥ sahodarā abhūvan / tathāsmābhir anuttarāyāṃ samyaksaṃbodhau cittam utpādya sattvaparipākāyodyogaḥ kṛtaḥ / tato .eṇa śikhinas tathāgatasyaivaṃ viśvabhuvaḥ yāvad eva sahapraviṣṭe bhadrake mahākalpe kakutsundas tathāgato loka udapādi (kurumiya 166) tatra vayaṃ tathaiva pūrvapraṇidhānena sahodarā eva bhrātaro 'bhūt / tasya cāsmābhis tathāgatasya bahuvidhaṃ pūjopasthānaṃ kṛtam abhūt / atha tatra saṃjñiko mahāsattva upāsako dhyānābhiratas tatredam evaṃrūpaṃ mahāpraṇidhānaṃ cakāra / aham iha nityaṃ bhadrake mahākalpe mahāyakṣasenāpatir bhaveyaṃ / ye tatrāṭavikāntāranivāsino duṣṭā akṛpā adayāpannāḥ sattveṣu nānāvikṛtarūpā yakṣā yāvat kaṭapūtanās tebhyo 'haṃ tādṛśīṃ dharmadeśanāṃ kuryām / yat prasādapratilabdhāṅ kṛtvā śikṣāgrahaṇe niveśya śive mārge pratiṣṭhāpayeyaṃ yāvat tatra tiryagyonigatebhyo 'pi mṛgahariṇasūkarādibhyo dharmaṃ deśayeyaṃ yāvad gaṃgānadīvalukāsamān duṣṭayakṣān yāvat tiryagyonigatān apy anavaropitakuśalamūlān dharmadeśanayā paripācya triṣu yāneṣu pratiṣṭhāpayeyaṃ tataḥ paścād ahaṃ vyākaraṇam anuttarāyāṃ samyaksaṃbodhau pratilabheya / evaṃ jñānolko yakṣo markaṭarūpeṇa markaṭaparipākāya praṇidhānaṃ cakāra / tṛṣṇājahaś chagalarūpeṇākṣaṇasaṃkaṭaprāptānāṃ sattvānāṃ paripākāya praṇidhānaṃ cakāra / chinnaśroto gajarūpeṇa gajaparipākāya praṇidhānaṃ cakāra / evaṃ dvādaśabhir maharddhikayakṣasahasraiś cāturdvīpikānivāsibhiḥ sattvaparipākāya nānāvidhāni praṇidhānāni kṛtāny abhūvan anuttarāṃ samyaksaṃbodhiṃ paryeṣamānaiḥ / tasyaiva cāhaṃ kakutsundasya tathāgatasya (kurumiya 167) purato 'nuttarāṃ samyaksaṃbodhiṃ paryeṣamāṇo duṣṭayakṣaparipākāya praṇidhānaṃ kṛtavān iha kṛtsne bhadrake mahākalpe / haṃta duṣṭayakṣān akṛpān akṛtajñān viṣamacārāṃ pāpecchānn adayāpannān yāvat kaṭapūtanān sattvaviheṭhakān ojoharāñ cittavikṣobhakān akuśalacittakārakāṃ prāṇātipātikān yāvan mithyādṛṣṭikāṃ kṣatriyabrāhmaṇaviṭchūdracittasaṃkṣobhakān rāṣṭragrāmanagaranigamajanapadasaṃkṣobhakāṅ grahanakṣatracandrasūryarātridivasamāsārdhamāsartusaṃvatsarasaṃkṣobhakāṅ kalikalahadurbhikṣarogaparacakrākālavātavṛṣṭyatiśītoṣṇaniyojakān bījauṣadhipatrapuṣpaphalarasavināśakān sattvasukhasaumanasyārogyasāmagrīkuśaladharmacchandapṛthivīrasaujārthadharmarasavimuktirasān antardhāpakāñ śikṣāgrahaṇe niyojyāvaivartikatve sthāpayeyaṃ tataḥ paścād aham anuttarāyāṃ samyaksaṃbodhau vyākaraṇaṃ pratilabheyaṃ // tataś cāhaṃ prabhṛti nityaṃ yakṣasenāpatiṣūpapadya pāpayakṣān yāvat pāpakaṭapūtanān triṣu yāneṣu paripācyāvaivartikatve pratiṣṭhāpayāmi / tataḥ prabhṛti hīnamadhyotkṛṣṭabhūtāṃ dṛṣṭvā nābhijānāmi paribhavituṃ / yadrūpāṃś ca paśyāmi tenaiva rūpeṇa tān aham ālapāmi saṃlapāmi samuttejayāmi saṃpraharṣayāmi pāpāt pratinivārayāmi maitrakaruṇācittatāyāṃ pratiṣṭhāpayāmi / yathābhiprāyeṇa triṣu ratneṣv avaivartikāṃ pratiṣṭhāpayāmi / yāṃ yām eva yakṣaparṣadam upasaṃkramāmi tatra te māṃ yakṣa āṭavaka-m-iti svāgatavācā āmantrayaṃti / tena me āṭavaka-m-iti nāma samājñā udapādi / ye caitarhi manuṣyāḥ purāṇadharmarahitā asaṃvarasthā ekāntakṛṣṇakarmasamācarās te kālaṃ kṛtvā tṛṣv apāyeṣūpapadyaṃte parittā manuṣyeṣu / ye vyāmiśrakarmasamācārās tṛṣu ratneṣu acalaprasādās te kālaṃ kṛtvā yadbhūyasā pāpayakṣeṣu pāpakaṭapūtaneṣūpapadyaṃte / tad etarhi bhūyiṣṭhataraṃ pāpayakṣeṣu yāvat pāpakaṭapūtaneṣūpapadyaṃte / tenaitarhi pāpayakṣāṇāṃ yāvat (kurumiya 168) pāpakaṭapūtanānāṃ loke vṛddhiḥ / sarve ca te śuklapakṣasyāntardhānāyodyuktāḥ / tenaitarhy atīva kaliyuge pravartate na cāhaṃ bhagavaṃ chaktaḥ sarvakālaṃ tān duṣṭayakṣān yāvad duṣṭakaṭapūtanān mārdavaśukladharmeṣu vivardhayituṃ / na cāhaṃ śakto bhūyaḥ sarvakṣatriyabrāhmaṇaviṭchūdraśramaṇastrīpuruṣadārakadārikāsaṃkṣobhaṃ praśamayituṃ / na ca gṛamanagaranigamajanapadarāṣṭrasaṃkṣobhaṃ praśamayitum / na ca bhūyo 'haṃ śakto bhūtānāṃ cittacaitasikeṣu vimuktirasaṃ pratiṣṭhāpayituṃ / parijñātā mayā kulaputra sarvabuddhatejasā sarvayakṣakaṭapūtanānāṃ hṛdayaśāṭhyaprayogāvakramaṇajñānatā // asti kulaputra vajrakhavasarī nāma bhūtānāṃ hṛdayaṃ mahācaṇḍadāruṇavidyāmantradhāraṇī yair maṃtrapadaiḥ prayuktair na bhūyaś kaścid yakṣo vā yakṣiṇī vā yakṣamahallako vā yakṣamahallikā vā yakṣadārako vā yakṣadārikā vā yakṣapārṣado yakṣapārṣadi vā rākṣaso vā rākṣasī vā yāvan nāgo vā nāgī vā kuṃbhāṇḍo vā kuṃbhāṇḍī vā ekāhiko vā yāvac caturthako vā pūtano vā kaṭapūtano vā kaṭapūtanā vā kaṭapūtanamahallako vā kaṭapūtanamahallikā vā kaṭapūtanapotako vā kaṭapūtanapotīkā vā kaṭapūtanapārṣado vā kaṭapūtanapārṣadī vā śaktāḥ kṣatriyasaṃkṣobhaṃ yāvaj janapadasaṃkṣobhaṃ vā kartum // yatra punaḥ kulaputra gṛame vā nagare vā nigame vā yāvat kuṭumbikagṛhe vā asyā vajrakhavasaryāḥ sarvabhūtahṛdayāyāḥ mahācaṇḍadāruṇavidyāyāḥ mantrapadānāṃ prakāśanaṃ syāt tatra te duṣṭayakṣakaṭapūtanāḥ tāṃ pūrvavairānubaddhām (kurumiya 169) akuśalakarmakṛyāṃ prajahuḥ / maitrīkaruṇāmṛducittāḥ sarvabhūtadayāpannāḥ hitacittā bhaveyuḥ / tāṃś ca sarvān rāṣṭrakuṭuṃbadevanāgayakṣakaṭapūtanasaṃkṣobhāṃ sarvacandrasūryagrahanakṣatradaṇḍaviṣaśastrakākhordasaṃkṣobhāṃ chārirāṃś ca vātapittaśleṣmasannipātajvaraikāhikadvaitīyakatraitīyakacāturthakakuṣṭhamarjakaṇḍukāsavīsarpodaraśūlāṃgapratyaṃgavyādhisaṃkṣobhāṃ praśameyuḥ / tatra ca manuṣyāmanuṣyān mṛgapakṣiṇaḥ śuklakarmāntābhiyuktāṃ sarvabhayaprahīṇān sarvasukhasaukhyasamanvitān rātriṃdivasātināmanakuśalāṃ dānadamasamyamābhiratān aklāntakāyacittāṃ bodhimārgaparyeṣaṇābhiyuktāṃ kuryuḥ // atha āṭavako mahāyakṣasenāpatir evam āha / sacet me kulaputrāḥ sarve buddhā bhagavanta eṣu mantrapadeṣu karmasiddhin dadyur adhiṣṭhiteṣur anumodeyur yad aham etāni sarvasaṃkṣobhapraśamanakarāṇi sarvaprasādakarāṇi sarvākuśalapakṣanivārakāṇi sarvakuśalapakṣavivardhanāni sarvabhūtakhavasarīmaṃtrapadāni bhāṣitā / adhitiṣṭhatu me śākyamunis tathāgataḥ svaramaṇḍalavāgvyāhāraṃ yad ahaṃ kṛtsnam idaṃ buddhakṣetraṃ svaramaṇḍalavāgvyāhārākṣararutenāpūrayitvā etāṃ yathāsannipātāṃ parṣadaṃ svaramaṇḍalavāgvyāhārārthapadavyaṃjanaiḥ paritoṣayeyam // atha khalu śakyamunis tathāgata āṭavakaṃ mahāyakṣasenāpatim āmantrayaivam āha / adhiṣṭhitas te kulaputrair buddhair bhagavadbhiḥ svaramaṇḍalavāgvyāhāraḥ asyā vajrakhavasaryāḥ sarvabhūtahṛdayāyā maṃtradhāraṇyāḥ kṛṣṇapakṣavidrāpaṇāya śuklapakṣajvālanāya / utsaha tvaṃ satpuruṣa vadasvemāni saṃkṣobhapraśamanakāryā vajrakhavasaryāḥ sarvabhūtahṛdayamantradhāraṇyāḥ sarvaduṣṭanivāraṇāni mantrapadāni // athāṭavako mahāyakṣasenāpatir utthāyāsanād yena śākyamunis tathāgatas tenāṃjaliṃ praṇāmya kṛtsnam idaṃ buddhakṣetraṃ svareṇābhivijñapayati sma / imāni ca mantrapadāni bhāṣate sma // tadyathā / dhuma dhuma / dhama dhama / dhūma dhūma / nili na nala nola / milā kuṭanī kuṭane / mahākuṭane / ṭaṭa ṭaṭo mahāṭaṭo / abhaṣa abhi abhi / riṇi riṇi / mahāriṇi riṇi / rimi rimi / rimi rimi / dārimi riṣe / mahāriṣe / śulu śulu / mahāśulu śulu / śulutha mahāśulu śulu / uguma / guma gumana / rimi rimi / hiri hiri hiri hiri / hiri hiri hiri hiri hiri hiri / nimi nimi / nihi nihi / muni muni / buddhi li pravarā sṛṣṭhaloka caryājine jine / jinarṣabha jinā jina jinarṣabha svāhā // yatra yatraiva bhagavan grāme vā nagare vā yāvat kuṭuṃbikagṛhe vā asyāṃ sarvabhūtahṛdayavajrakhavasaryāṃ mahāmantrapadavidyāyāṃ bhāṣyamāṇāyāṃ ye tatra duṣṭayakṣā yāvad duṣṭakaṭapūtanāḥ na cittaṃ prasādayiṣyaṃti na ca kāyavāṅmanobhiḥ śikṣāsaṃvaraṃ pratigrahīṣyaṃti na ca teṣāṃ sattvānāṃ (kurumiya 171) antike maitracittam upasthāpayiṣyaṃti teṣām arthāyāhaṃ bhūyo dāruṇatarāṇi mantrapadāni bhāṣiṣye // tadyathā // acche acche / mune mune / agne hu hu / mune mune / manārṣabha hu hu / akradaṇḍe / atadaṇḍe / ata ati / aṭa hini hini / hiri hiri hiri hiri hiri hiri / traguma / guma guma guma / hili hili / nili nili / mahānili samudramekha / haṭa haṭa haṭa dharaṇamekha / kṣabhakha kṣabhakha / pṛthivī apa tejo vāyv ākāśa / ṭha ṭha ṭha guṃbhe / bhagumbhe / akṣi kumbhe / jihvāgugumbhe / sarvāguṃbhe / rajagumbhe / sabhāstugumbhe svāhā // samanantarabhāṣitā cāṭavakena mahāyakṣasenāpatinā imāni mantrapadāny atha tāvad eva sarve devanāgayakṣakaṭapūtanāḥ kṣubdhās trastā iha sakale buddhakṣetre kṣitigaganasthāḥ pracakaṃpire / atha tatkṣaṇād eva sarveṣāṃ buddhānāṃ bhagavatāṃ purataḥ prāṃjalayas triṣkṛtvā evam āhuḥ / namaḥ sarvabuddhebhyo namo namaḥ sarvabuddhebhyaḥ / paramadāruṇāny etāni anenātavakena mahāyakṣasenāpatinā sarvabhūtahṛdayāvakrāntimaṃtrapadāni bhāṣitāni // // mahāsannipātān mahāyānasūtrād ratnaketuparivartād dvādaśama āṭavakaparivartaḥ samāptāḥ // // xiii. atha khalu te sarve buddhā bhagavantaḥ sveṣu sveṣu buddhakṣetreṣu gagananimittāni pradarśayām āsuḥ pratyutthānanimittāni ca / atha tāvad eva sarvāvatīyaṃ parṣā kṣitigaganasthāś ca sattvāḥ pracakaṃpire / sarvāvatī ceyaṃ bhūś cakaṃpe / nabhasi puṣpavṛṣṭir vavarṣa / antarīkṣāc ca tūryakoṭyaḥ parājaghnuḥ / sarvagandhadhūpāṃ pramumucuḥ / sarvaṃ cedaṃ buddhakṣetram avabhāsena sphuṭam abhūt / prāṃjaliḥ sarvā parṣat tasthau // atha khalu brahmā sahāṃpatir mahācandanagandhaṃ tathāgataṃ papraccha / kiyatā bhagavaṃ kuśalamūlena te samanvāgatā bhaviṣyaṃti katibhir vā dharmair adhiṣṭhitās te sattvā bhaviṣyaṃti buddhair bhagavadbhir ye 'nāgate 'dhvanīmaṃ dharmaparyāyam udgrahīṣyaṃti dhārayiṣyaṃti // evam ukte bhagavāṃ sa mahācandanagandhas tathāgatas taṃ brāhmaṇaṃ sahāṃpatim etad avocat / yathaiva brahmaṃ ṣaḍdhātavaḥ sarvabuddhair adhiṣṭhitā mārapakṣavigrahārthaṃ sarvakaliyugapraśamārthaṃ sarvasattvaparipākārthaṃ saddharmanetryāś cirasthityarthaṃ mārgaviśuddhyartham / evaṃ sarvabuddhabodhisattvair daśabhir dharmais te sattvā adhiṣṭhitā ye 'nāgate 'dhvanīmaṃ dharmaparyāyam udgrahīṣyaṃti yāval likhitvā dhārayiṣyaṃti / katamair daśabhir (kurumiya 173) yad uteha brahmaṃs te sattvāḥ sarvabuddhabodhisattvaiḥ sarveṣāṃ devanāgayakṣagandharvarākṣasakuṃbhāṇḍānāṃ nyāyataḥ parittā nityakālaṃ yuṣmābhi rakṣitavyāḥ / anarthāt pratinivārayitavyāḥ kuśale kāyavāṅmanaskarmaṇi niyojayitavyā udārānnapānopabhogaparibhogārogyakauśalyenātmajīvitaparityāgenāpi te sattvāḥ sandhārayitavyā nirdoṣāṇi ca teṣāṃ smṛtimatigatipratibhānakauśalyāni bhaviṣyaṃti / na ca taiḥ kāmaguṇasaṃsaktair manaḥsaṃkalpair vihariṣyaṃti / śūnyatāvihāriṇaś ca te bhaviṣyaṃti / dharaṇisamacittāḥ gambhīrakṣāntisamanvāgatāḥ saṃgrahavastūdyuktāś ca te bhaviṣyaṃti / kuśaladharmāvasthitāḥ sattvāḥ pariṣat kāyādattasārāḥ trivastupariśuddhā bodhicaryām uttariṣyaṃti / ratnadhvajaṃ samādhiṃ pratilapsyante yena samādhinā sarvasamādhiṣu vyavacārajñānakuśalā bhaviṣyaṃti / maraṇakālasamaye ca te sattvāḥ purastād aprameyāsaṃkhyeyān buddhān bhagavataḥ bhikṣugaṇaparivṛtāṃ bodhisattvagaṇapuraskṛtāṃ tiṣṭhato yāpayato dharman deśayamānān drakṣyaṃti / teṣāṃ ca buddhānāṃ bhagavatām antikāt tādṛśam arthapadavyaṃjanopetaṃ dharman deśyamānaṃ śroṣyaṃti / yat sarvaviśiṣṭam āryaṃ nirāmiṣaprītiprāmodyaṃ pratilabdhāḥ sarvaṃ tat karmāvaraṇam akuśalaṃ (kurumiya 174) carimavijñāne samaś. teṣāṃ sahadharmeṇā nirotsyaṃti / sarvābhiprāyeṇa ca pariśuddheṣu buddhakṣetreṣv aupapādika upapatsyaṃte / yeṣu buddhakṣetreṣu buddhā bhagavantas tiṣṭhanto yāpayantaḥ śuddhāṃ mahāyānakathāṃ deśaṃti teṣu buddhakṣetreṣu te sattvās tair mahāyānasaṃprasthitair anāvaraṇajñānasamanvāgatair gaganasamacittaiḥ sārdhaṃ saṃvasiṣyaṃti / na cireṇaiva tair guṇaiḥ samanvāgatā bhaviṣyaṃti / na ca te sattvā bhūyaḥ kliṣṭe paṃcakaṣāye buddhakṣetre upapatsyaṃte 'nyatra svapraṇidhānena kṣipram anuttarāṃ samyaksaṃbodhim abhisaṃbhotsyaṃte / ebhir daśabhir dharmair adhiṣṭhitās te sattvā buddhair bhagavadbhir bhaviṣyaṃti ya etarhi 'nāgate 'py adhvanīmāṃ saddharmanetrīm ujjvālayiṣyaṃti imaṃ ca dhāraṇīmudrādharmaparyāyam udgrahīṣyaṃti yāvat pustakalikhitam api kṛtvā dhārayiṣyaṃti / sarvabuddhabodhisattvādhiṣṭhitās te sarvopakleśavinirmuktā bodhisattvā mahāsattvā bhaviṣyantīti // atha bhagavāṃ chākyamunis tathāgataḥ śakrabrahmalokapālān āmantrayati sma / ye kecid iha mārṣā buddhā bhagavanto daśabhyo digbhyaḥ samāgatāḥ sarvair yuṣmatkāruṇyārtham iha lokadhātau bāhyabhāvaviśodhanārthaṃ sattvaparipākāya bodhicaryāpradarśanārthaṃ mārapakṣaparājayāya dharmadhvajocchrepaṇāya sakalabuddhakāryopadarśanāya triratnavaṃśānupacchedāya sarvavyādhipraśamanāya sarvaduṣṭanivāraṇāya sarvabhayārakṣāyai sarvakudṛṣṭiprahāṇāya (kurumiya 175) bodhimārgāvatāradaśatathāgatabalapāripūryai sarvakarmakleśakṣayāya-m evaṃrūpa āścaryādbhuto 'śrutapūrvo gaṃbhīradhāraṇīpadapraveśavyākaraṇo dharmaparyāyo bhāṣitaḥ yena gṛhagrāmanagaraviṣayārakṣā yāvac cāturdvīpikārakṣā devanāgayakṣamanuṣyāmanuṣyārakṣā dhānyauṣadhapatrapuṣpaphalasasyārakṣā dharmabhāṇakānāṃ dharmaśrāvaṇikānāṃ cārakṣā bhavaty asaṃgadhāraṇīpratilābhāya ākāśasamajñānāvatārāya ekanayasarvajñajñānapratilābhāya / asmiṃ khalu punar mārṣā dharmaparyāye ebhir buddhair bhagavadbhir iha buddhakṣetre ekaiko bhāvo mahākaruṇāvatārajñānaniṣyandair daśabhiḥ prakārair adhiṣṭhitaḥ / sarvabuddhabodhisattvair idaṃ mārṣā buddhakṣetram akhilaṃ paribhuktaṃ sarvakuśaladharmādhiṣṭhānāya / sarvabuddhakṣetropapannānām idaṃ buddhakṣetraṃ caityabhūtaṃ gurusthānīyaṃ śāstṛsaṃmataṃ namaskaraṇīyaṃ saṃvṛttaṃ yatra hi nāmeha paṃcānantaryakāriṇām apy akuśaladharmasamanvāgatānāṃ tat karmāvaraṇam aniṣṭhaphalaṃ niravaśeṣaṃ parikṣayaṃ gacchati / sarve ca te prahīṇakarmāvaraṇāḥ kuśaleṣu dharmeṣu pratiṣṭhante / mahāpuruṣakāro 'yaṃ mārṣā buddhānāṃ bhagavatām / iha buddhakṣetre satkṛtya mārṣā yuṣmābhir ayaṃ dharmaḥ parigṛhītavyo rakṣitavyaḥ / saddharmadhārakāś ca gṛhasthapravrajitāḥ pudgalāḥ dharmapratipannāś ca rakṣitavyāḥ / evaṃ yuṣmākaṃ hitāya sukhāya bhaviṣyati // atha khalu kusumadhvajas tathāgatas tasyāṃ velāyām asya dharmaparyāyasya guṇānuśaṃsaprarūpaṇārtham evam āha / sarvakṣetra saṃprapūrya kāṃcanena tāyiṣu prapūjanāya nāyakeṣu saṃsṛjed ya eva tad / idaṃ tu yaḥ pradhānasūtram uttamaṃ hi dhārayet sa puṇyam aprameyam evam āpnuyād viśāradaḥ // rkp_13.1 atha khalu ratnacchatraśrīs tathāgato 'py evam āha / datvā svarṇaniṣkāṃ gaṃgānadīsikatopamāṃ munivṛṣabhebhyaḥ prāpnoti puṇyam evaṃ yathā samuddiśya sūtram idam // atha khalu girikūṭas tathāgato 'py evam āha / ākāśaṃ chādayitvā varakusumacayacchatrasaṃghātameghair buddhebhyaḥ saṃpradadyāt pramuditasumanāḥ pūjanārthaṃ hi kaścit / yaḥ paścāt kṣīṇakāle pratibhayarabhase dhārayet sūtram etat puṇyasyāsya pramāṇaṃ na khalu kathayituṃ sarvasattvo 'pi śaktaḥ // rkp_13.2 atha khalu bhagavān api śākyamunis tathāgata evam āha / vartiṃ merupramāṇāṃ purata iha mune gandhatailāvasiktāṃ dīpasyojjvālya bhaktyā vikasitavadano dhārayet kalpakoṭyaḥ / yaḥ kaścit puṇyakāmo nivaraṇatanutāṃ prārthayan yas tv ihānyaḥ sūtraṃ prakṣīṇakāleṣu sadasi kathayet puṇyam asmād viśiṣṭam // rkp_13.3 atha khalv akṣobhyas tathāgato 'py evam āha / kṣāntiṃ yaś ca vibhāvayet matidharo vīryaṃ sadā cārabhen nityaṃ dhyānaparaḥ samāhitatanuḥ prajñāṃ ca visphārayet / kṣīṇe yas tv iha dhārayet kaliyuge saddharmamudrām imām eṣā kṣāntir idaṃ ca vīryam asamaṃ prajñā ca tasyātulā // rkp_13.4 atha khalu virajabalavikrāmī tathāgato 'py evam āha / etat sūtraṃ prakāśyeha dhārayitvābhilikhya ca / grāhayitvā parān yuktyā vācayitvā punaḥ sadā // rkp_13.5 pūjayitvātha dhūpaiś ca puṣpamālyāgracīvaraiḥ / yat puṇyaṃ samavāpnoti na tac chakyaṃ prakīrtitum // rkp_13.6 iti // atha khalu te 'prameyāsaṃkhyeyā buddhā bhagavanto 'sya sūtrasyāprameyāṃ varṇaguṇānuśaṃsān udīrayitvā śakrabrahmalokapālān āhūyaivam ūcuḥ // udgṛhṇīdhvaṃ mārṣā imaṃ dharmaparyāyaṃ sarvakarmāvaraṇakleśakṣayaṃkaraṃ yasya paścātkāle śravaṇamātreṇāpi sattvānāṃ sarvakarmāvaraṇakleśakṣayo bhaviṣyati // idam avocad bhagavān / āttamanā sā ca sarvāvatī parṣat sadevamānuṣāsuragandharvaś ca loko bhagavato bhāṣitam abhyanandat // // mahāsannipātān mahāyānasūtrād ratnaketuniṣṭhāgamaparivartas trayodaśamaḥ samāptāḥ // // [colophon] saṃskṛtvā ratnaketuṃ pracurabhayaharān dhāraṇīṃ yan mayāgryaṃ puṇyaṃ kiṃcit prasūtaṃ pramuditamanasā sarvabhaktyādṛtena / sarvo 'yaṃ tena loko munivacanakathālaṃkṛtāṃ ratnaketuṃ hy etām eva sphuṭārthām atiguṇaviśadāṃ prāpnuyāt sadya eva : // // saddharmasaṃgraho śrīpaṭolaṣāhi vikramādityanandasy śrīmahādevyāṃ surendramālāyāṃ tathā sārdhaṃ uvakhī śrīmahādevyāṃ dilnitapuṇyāṃ // tathā sārdhaṃ pustakalikhāpitam idaṃ mahādānapatim etalagor nikṣiṇasya tathā sārdhaṃ bhāryā āśṇāti kasumo.valtāyāṃ tathā sārdhaṃ mātā aspinaśūlāyāṃ //