Mañjuśrīnāmasaṃgīti # Header This file is a plain text transformation of http://gretil.sub.uni-goettingen.de/gretil/corpustei/sa_maJjuzrInAmasaMgIti-alt.xml with a rudimentary header. For a more extensive header please refer to the source file. ## Data entry: Klaus Wille ## Contribution: Klaus Wille ## Date of this version: 2020-07-31 ## Source: - Davidson, Ronald M.: "The Litany of Names of Manjusri. Text and Translation of the Manjusrinamasamgiti", Tantric and Taoist Studies in Honour of R. A. Stein, Mélanges Chinois et Bouddhique, vol. XX, (Brüssel 1981), pp. 1-69. ## Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen ## Licence: This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim. Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License. ## Structure of references: A reference is assembled consisting of - a pragmatic abbreviation of the title: Mañjuśrīnāmasaṃgīti-alt = Mns, - the number of the in arabic numerals, - the number of the verse in arabic numerals. ## Notes: This file has been created by mass conversion of GRETIL's Sanskrit corpus from manjn1au.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the note element below: Manjusrinamasamgiti Text based on: Davidson, Ronald M.: "The Litany of Names of Manjusri. Text and Translation of the Manjusrinamasamgiti", Tantric and Taoist Studies in Honour of R. A. Stein, Mélanges Chinois et Bouddhique, vol. XX, (Brüssel 1981), pp. 1-69. Input by Klaus Wille (Göttingen) 2001 TEXT WITH PADA MARKERS CONVENTIONS: "tv" for "ttv" (as in "satva" etc.) "nv" for "nnv" (as in "yanv ahaṃ" etc.) ## Revisions: - 2020-07-31: TEI encoding by mass conversion of GRETIL's Sanskrit corpus # Text mañjuśrījñānasatvasya paramārthā nāmasaṃgītiḥ namo mañjuśrīkumārabhūtāya atha vajradharaḥ śrīmān durdāntadamakaḥ paraḥ trilokavijayī vīro guhyarāṭ kuliśeśvaraḥ // Mns_1 vibuddhapuṇḍarīkākṣaḥ protphullakamalānanaḥ prollālayan vajravaraṃ svakareṇa muhur muhuḥ // Mns_2 bhṛkuṭītaraṅgapramukhair anantair vajrapāṇibhiḥ durdāntadamakair vīrair vīrabībhatsarūpibhiḥ // Mns_3 ullālayadbhiḥ svakaraiḥ prasphuradvajrakoṭibhiḥ prajñopāyamahākaruṇājagadarthakaraiḥ paraiḥ // Mns_4 hṛṣṭatuṣṭāśayair muditaiḥ krodhavigraharūpibhiḥ buddhakṛtyakarair nāthaiḥ sārdhaṃ praṇatavigrahaiḥ // Mns_5 praṇamya nāthaṃ saṃbuddhaṃ bhagavantaṃ tathāgatam kṛtāñjalipuṭo bhūtvā idam āha sthito 'grataḥ // Mns_6 maddhitāya mamārthāya anukampāya me vibho māyājālābhisaṃbodher yathā lābhī bhavāmy ahaṃ // Mns_7 ajñānapaṅkamagnānāṃ kleśavyākulacetasāṃ hitāya sarvasatvānām anuttaraphalāptaye // Mns_8 prakāśayatu saṃbuddho bhagavāṃ śāstā jagadguruḥ mahāsamayatatvajña indriyāśayavit paraḥ // Mns_9 bhagavajjñānakāyasya mahoṣṇīṣasya gīṣpateḥ mañjuśrījñānasatvasya jñānamūrteḥ svayaṃbhuvaḥ // Mns_10 gambhīrārthām udārārthāṃ mahārthām asamāṃ śivāṃ ādimadhyāntakalyāṇīṃ nāmasaṃgītim uttamāṃ // Mns_11 yātītair bhāṣitā buddhair bhāṣiṣyante hy anāgatāḥ pratyutpannāś ca saṃbuddhā yāṃ bhāṣante punaḥ punaḥ // Mns_12 māyājālamahātantre yā cāsmiṃ saṃpragīyate mahāvajradharair hṛṣṭair ameyair mantradhāribhiḥ // Mns_13 ahaṃ caināṃ dhārayiṣyāmy ā niryāṇād dṛḍhāśayaḥ yathā bhavāmy ahaṃ nātha sarvasaṃbuddhaguhyadhṛk // Mns_14 prakāśayiṣye satvānāṃ yathāśayaviśeṣataḥ aśeṣakleśanāśāya aśeṣājñānahānaye // Mns_15 evam adhyeṣya guhyendro vajrapāṇis tathāgataṃ kṛtāñjalipuṭo bhūtvā prahvakāyasthito 'grataḥ // Mns_16 adhyeṣaṇāgāthāḥ ṣoḍaśa atha śākyamunir bhagavāṃ saṃbuddho dvipadottamaḥ nirṇamayyāyatāṃ sphītāṃ svajihvāṃ svamukhāc chubhāṃ // Mns_17 smitaṃ saṃdarśya lokānām apāyatrayaśodhanaṃ trailokyābhāsakaraṇaṃ caturmārāriśāsanaṃ // Mns_18 trilokam āpūrayantyā brāhmyā madhurayā girā pratyabhāṣata guhyendraṃ vajrapāṇiṃ mahābalaṃ // Mns_19 sādhu vajradharaḥ śrīmāṃ sādhu te vajrapāṇaye yas tvaṃ jagaddhitārthāya mahākaruṇayānvitaḥ // Mns_20 mahārthāṃ nāmasaṃgītiṃ pavitrām aghanāśanīṃ mañjuśrījñānakāyasya mattaḥ śrotuṃ samudyataḥ // Mns_21 tat sādhu deśayāmy eṣa ahaṃ te guhyakādhipaḥ śṛṇu tvam ekāgramanās tat sādhu bhagavann iti // Mns_22 prativacanagāthāḥ ṣaṭ atha śākyamunir bhagavāṃ savakalaṃ mantrakulaṃ mahat mantravidyādharakulaṃ vyavalokya kulatrayaṃ // Mns_23 lokalokottarakulaṃ lokālokakulaṃ mahat mahāmudrākulaṃ cāgryaṃ mahoṣṇīṣakulaṃ mahat // Mns_24 ṣaṭkulāvalokanagāthe dve imāṃ ṣaḍmantrarājānaṃ saṃyuktām advayodayāṃ anutpādadharmiṇīṃ gāthāṃ bhāṣate sma girāṃ pateḥ // Mns_25 a ā i ī u ū e ai o au aṃ aḥ sthito hṛdi jñānamūrtir ahaṃ buddho buddhānāṃ tryadhvavartināṃ // Mns_26 oṃ vajratīkṣṇaduḥkhacchedaprajñājñānamūrtaye | jñānakāyavāgīśvaraarapacanāye te namaḥ || Mns_27 māyājālābhisaṃbodhikramagāthās tisraḥ || tadyathā bhagavāṃ buddhaḥ saṃbuddho 'kārasaṃbhavaḥ akāraḥ sarvavarṇāgryo mahārthaḥ paramākṣaraḥ // Mns_28 mahāprāṇo hy anutpādo vāgudāhāravarjitaḥ sarvābhilāpahetvagryaḥ sarvavāksuprabhāsvaraḥ // Mns_29 mahāmahamahārāgaḥ sarvasatvaratiṃkaraḥ mahāmahamahādveṣaḥ sarvakleśamahāripuḥ // Mns_30 mahāmahamahāmoho mūḍhadhīmohasūdanaḥ mahāmahamahākrodho mahākrodharipur mahān // Mns_31 mahāmahamahālobhaḥ sarvalobhanisūdanaḥ mahākāmo mahāsaukhyo mahāmodo mahāratiḥ // Mns_32 mahārūpo mahākāyo mahāvarṇo mahāvapuḥ mahānāma mahodāro mahāvipulamaṇḍalaḥ // Mns_33 mahāprajñāyudhadharo mahākleśāṅkuśo 'graṇīḥ mahāyaśā mahākīrtir mahājyotir mahādyutiḥ // Mns_34 mahāmāyādharo vidvān mahāmāyārthasādhakaḥ mahāmāyāratirato mahāmāyendrajālikaḥ // Mns_35 mahādānapatiḥ śreṣṭho mahāśīladharo 'graṇīḥ mahākṣāntidharo dhīro mahāvīryaparākramaḥ // Mns_36 mahādhyānasamādhistho mahāprajñāśarīradhṛk mahābalo mahopāyaḥ praṇidhijñānasāgaraḥ // Mns_37 mahāmaitrīmayo 'meyo mahākāruṇiko 'gradhīḥ mahāprajño mahādhīmāṃ mahopāyo mahākṛtiḥ // Mns_38 mahāṛddhibalopeto mahāvego mahājavaḥ maharddhiko maheśākhyo mahābalaparākramaḥ // Mns_39 mahābhavādrisaṃbhettā mahāvajradharo ghanaḥ mahākrūro mahāraudro mahābhayabhayaṃkaraḥ // Mns_40 mahāvidyottamo nātho mahāmantrottamo guruḥ mahāyānanayārūḍho mahāyānanayottamaḥ // Mns_41 vajradhātumahāmaṇḍalagāthāś caturdaśa || mahāvairocano buddho mahāmaunī mahāmuniḥ mahāmantranayodbhūto mahāmantranayātmakaḥ // Mns_42 daśapāramitāprāpto daśapāramitāśrayaḥ daśapāramitāśuddhir daśapāramitānayaḥ // Mns_43 daśabhūmīśvaro nātho daśabhūmipratiṣṭhitaḥ daśajñānaviśuddhātmā daśajñānaviśuddhadhṛk // Mns_44 daśākāro daśārthārtho munīndro daśabalo vibhuḥ aśeṣaviśvārthakaro daśākāravaśī mahān // Mns_45 anādhir niṣprapañcātmā śuddhātmā tathatātmakaḥ bhūtavādī yathāvādī tathākārī ananyavāk // Mns_46 advayo 'dvayavādī ca bhūtakoṭivyavasthitaḥ nairātmyasiṃhanirnāda kutīrthyamṛgabhīkaraḥ // Mns_47 sarvatrago 'moghagatis tathāgatamanojavaḥ jino jitārir vijayī cakravartī mahābalaḥ // Mns_48 gaṇamukhyo gaṇācāryo gaṇeśo gaṇapatir vaśī mahānubhāvo dhaureyo 'nanyaneyo mahānayaḥ // Mns_49 vāgīśo vākpatir vāgmī vācaspatir anantagīḥ satyavāk satyavādī ca catuḥsatyopadeśakaḥ // Mns_50 avaivartiko hy anāgāmī khaḍgaḥ pratyekanāyakaḥ nānāniryāṇaniryāto mahābhūtaikakāraṇaḥ // Mns_51 arhan kṣīṇāsravo bhikṣur vītarāgo jitendriyaḥ kṣemaprāpto 'bhayaprāptaḥ śītībhūto hy anāvilaḥ // Mns_52 vidyācaraṇasaṃpannaḥ sugato lokavit paraḥ nirmamo nirahaṃkāraḥ satyadvayanaye sthitaḥ // Mns_53 saṃsārapārakoṭisthaḥ kṛtakṛtyaḥ sthale sthitaḥ kaivalyajñānaniṣṭhyūtaḥ prajñāśastro vidāraṇaḥ // Mns_54 saddharmo dharmarāḍ bhāsvāṃ lokālokakaraḥ paraḥ dharmeśvaro dharmarājā śreyomārgopadeśakaḥ // Mns_55 siddhārthaḥ siddhasaṃkalpaḥ sarvasaṃkalpavarjitaḥ nirvikalpo 'kṣayo dhātur dharmadhātuḥ paro 'vyayaḥ // Mns_56 puṇyavān puṇyasaṃbhāro jñānaṃ jñānākaraṃ mahat jñānavān sadasajjñānī saṃbhāradvayasaṃbhṛtaḥ // Mns_57 śāśvato viśvarāḍ yogī dhyānaṃ dhyeyo dhiyāṃ patiḥ pratyātmavedyo hy acalaḥ paramādyas trikāyadhṛk // Mns_58 pañcakāyātmako buddhaḥ pañcajñānātmako vibhuḥ pañcabuddhātmamakuṭaḥ pañcacakṣur asaṅgadhṛk // Mns_59 janakaḥ sarvabuddhānāṃ buddhaputraḥ paro varaḥ prajñābhavodbhavo 'yonir dharmayonir bhavāntakṛt // Mns_60 ghanaikasāro vajrātmā sadyojāto jagatpatiḥ gaganodbhavaḥ svayaṃbhūḥ prajñājñānānalo mahān // Mns_61 vairocano mahādīptir jñānajyotir virocanaḥ jagatpradīpo jñānolko mahātejāḥ prabhāsvaraḥ // Mns_62 vidyārājo 'gramantreśo mantrarājā mahārthakṛt mahoṣṇīṣo 'dbhutoṣṇīṣo viśvadarśī viyatpatiḥ // Mns_63 sarvabuddhātmabhāvāgryo jagadānandalocanaḥ viśvarūpī vidhātā ca pūjyo mānyo mahāṛṣiḥ // Mns_64 kulatrayadharo mantrī mahāsamayamantradhṛk ratnatrayadharaḥ śreṣṭhas triyānottamadeśakaḥ // Mns_65 amoghapāśo vijayī vajrapāśo mahāgrahaḥ vajrāṅkuśo mahāpāśo vajrabhairavabhīkaraḥ // Mns_66 suviśuddhadharmadhātujñānagāthāḥ pādonapañcaviṃśatiḥ || krodharāṭ ṣaṇmukho bhīmaḥ ṣaḍnetraḥ ṣaḍbhujo balī daṃṣṭrākarālakaṅkālo halāhalaśatānanaḥ // Mns_67 yamāntako vighnarāḍ vajravego bhayaṃkaraḥ vighuṣṭavajro hṛdvajro māyāvajro mahodaraḥ // Mns_68 kuliśeśo vajrayonir vajramaṇḍo nabhopamaḥ acalaikajaṭāṭopo gajacarmapaṭārdradhṛk // Mns_69 hāhākāro mahāghoro hīhīkāro bhayānakaḥ aṭṭahāso mahāhāso vajrahāso mahāravaḥ // Mns_70 vajrasatvo mahāsatvo vajrarājo mahāsukhaḥ vajracaṇḍo mahāmodo vajrahūṃkārahūṃkṛtiḥ // Mns_71 vajrabāṇāyudhadharo vajrakhaḍgo nikṛntanaḥ viśvavajradharo vajrī ekavajrī raṇaṃjahaḥ // Mns_72 vajrajvālākarālākṣo vajrajvālāśiroruhaḥ vajrāveśo mahāveśaḥ śatākṣo vajralocanaḥ // Mns_73 vajraromāṅkuratanur vajraromaikavigrahaḥ vajrakoṭinakhārambho vajrasāraghanacchaviḥ // Mns_74 vajramālādharaḥ śrīmāṃ vajrābharaṇabhūṣitaḥ hāhāṭṭahāsa nirghoṣo vajraghoṣaḥ ṣaḍakṣaraḥ // Mns_75 mañjughoṣo mahānādas trailokyaikavaro mahān ākāśadhātuparyanto ghoṣo ghoṣavatāṃ varaḥ // Mns_76 ādarśajñānagāthāḥ pādonasārdhadaśa || tathātābhūtanairātmyaṃ bhūtakoṭir anakṣaraḥ śūnyatāvādivṛṣabho gambhīrodāragarjanaḥ // Mns_77 dharmaśaṅkho mahāśabdo dharmagaṇḍī mahāraṇaḥ apratiṣṭhitanirvāṇo daśadigdharmadundubhiḥ // Mns_78 arūpo rūpavān agryo nānārūpo manomayaḥ sarvarūpāvabhāsaśrīr aśeṣapratibimbadhṛk // Mns_79 apradhṛṣyo maheśākhyas traidhātukamaheśvaraḥ samucchritāryamārgastho dharmaketur mahodayaḥ // Mns_80 trailokyaikakumārāṅgaḥ sthaviro vṛddhaḥ prajāpatiḥ dvātriṃśallakṣaṇadharaḥ kāntas trailokyasundaraḥ // Mns_81 lokajñānaguṇācāryo lokācāryo viśāradaḥ nāthas trātā trilokāptaḥ śaraṇaṃ tāyī niruttaraḥ // Mns_82 gaganābhogasaṃbhogaḥ sarvajñajñānasāgaraḥ avidyāṇḍakośasaṃbhettā bhavapañjaradāraṇaḥ // Mns_83 śamitāśeṣasaṃkleśaḥ saṃsārārṇavapāragaḥ jñānābhiṣekamakuṭaḥ samyaksaṃbuddhabhūṣaṇaḥ // Mns_84 triduḥkhaduḥkhaśamanas tryanto 'nantas trimuktigaḥ sarvāvaraṇanirmukta ākāśasamatāṃgataḥ // Mns_85 sarvakleśamalātītas tryadhvānadhvagatiṃgataḥ sarvasatvamahānāgo guṇaśekharaśekharaḥ // Mns_86 sarvopadhivinirmukto vyomavartmani susthitaḥ mahācintāmaṇidharaḥ sarvaratnottamo vibhuḥ // Mns_87 mahākalpataruḥ sphīto mahābhadraghaṭottamaḥ sarvasatvārthakṛt kartā hitaiṣī satvavatsalaḥ // Mns_88 śubhāśubhajñaḥ kālajñaḥ samayajñaḥ samayī vibhuḥ satvendriyajño velajño vimuktitrayakovidaḥ // Mns_89 guṇī guṇajño dharmajñaḥ praśasto maṅgalodayaḥ sarvamaṅgalamāṅgalyaḥ kīrtir lakṣmīr yaśaḥ śubhaḥ // Mns_90 mahotsavo mahāśvāso mahānando mahāratiḥ satkāraḥ satkṛtir bhūtiḥ pramodaḥ śrīr yaśaspatiḥ // Mns_91 vareṇyo varadaḥ śreṣṭhaḥ śaraṇyaḥ śaraṇottamaḥ mahābhayāriḥ pravaro niḥśeṣabhayanāśanaḥ // Mns_92 śikhī śikhaṇḍī jaṭilo jaṭī mauṇḍī kirīṭimān pañcānanaḥ pañcaśikhaḥ pañcacīrakaśekharaḥ // Mns_93 mahāvratadharo mauñjī brahmacārī vratottamaḥ mahātapās taponiṣṭhaḥ snātako gautamo 'graṇīḥ // Mns_94 brahmavid brāhmaṇo brahmā brahmanirvāṇam āptavān muktir mokṣo vimokṣāṅgo vimuktiḥ śāntatā śivaḥ // Mns_95 nirvāṇaṃ nirvṛtiḥ śāntiḥ śreyo niryāṇam antakaḥ sukhaduḥkhāntakṛn niṣṭhā vairāgyam upadhikṣayaḥ // Mns_96 ajayo 'nupamo 'vyakto nirābhāso nirañjanaḥ niṣkalaḥ sarvago vyāpī sūkṣmo bījam anāsravaḥ // Mns_97 arajo virajo vimalo vāntadoṣo nirāmayaḥ suprabuddho vibuddhātmā sarvajñaḥ sarvavit paraḥ // Mns_98 vijñānadharmatātīto jñānam advayarūpadhṛk nirvikalpo nirābhogas tryadhvasaṃbuddhakāryakṛt // Mns_99 anādinidhano buddha ādibuddho niranyvayaḥ jñānaikacakṣur amalo jñānamūrtis tathāgataḥ // Mns_100 vāgīśvaro mahāvādī vādirāḍ vādipuṃgavaḥ vadatāṃ varo variṣṭho vādisiṃho 'parājitaḥ // Mns_101 samantadarśī prāmodyas tejomālī sudarśanaḥ śrīvatsaḥ suprabho dīptir bhā bhāsurakaradyutiḥ // Mns_102 mahābhiṣagvaraḥ śreṣṭhaḥ śalyahartā niruttaraḥ aśeṣabhaiṣajyataruḥ kleśavyādhimahāripuḥ // Mns_103 trailokyatilakaḥ kāntaḥ śrīmāṃ nakṣatramaṇḍalaḥ daśadigvyomaparyanto dharmadhvajamahocchrayaḥ // Mns_104 jagacchatraikavipulo maitrīkaruṇāmaṇḍalaḥ padmanarteśvaraḥ śrīmāṃ ratnacchatro mahāvibhuḥ // Mns_105 sarvabuddhamahārājā sarvabuddhātmabhāvadhṛk sarvabuddhamahāyogaḥ sarvabuddhaikaśāsanaḥ // Mns_106 vajraratnābhiṣekaśrīḥ sarvaratnādhipeśvaraḥ sarvalokeśvarapatiḥ sarvavajradharādhipaḥ // Mns_107 sarvabuddhamahācittaḥ sarvabuddhamanogatiḥ sarvabuddhamahākāyaḥ sarvabuddhasarasvatiḥ // Mns_108 vajrasūryo mahāloko vajrendruvimalaprabhaḥ virāgādimahārāgo viśvavarṇojjvalaprabhaḥ // Mns_109 saṃbuddhavajraparyaṅko buddhasaṃgītidharmadhṛk buddhapadmodbhavaḥ śrīmāṃ sarvajñajñānakośadhṛk // Mns_110 viśvamāyādharo rājā buddhavidyādharo mahān vajratīkṣṇo mahākhaḍgo viśuddhaḥ paramākṣaraḥ // Mns_111 duḥkhacchedamahāyāno vajradharmamahāyudhaḥ jinajig vajragāmbhīryo vajrabuddhir yathārthavit // Mns_112 sarvapāramitāpūrī sarvabhūmivibhūṣaṇaḥ viśuddhadharmanairātmyaṃ samyagjñānenduhṛtprabhaḥ // Mns_113 māyājālamahodyogaḥ sarvatantrādhipaḥ paraḥ aśeṣavajraparyaṅko niḥśeṣajñānakāyadhṛk // Mns_114 samantabhadraḥ sumatiḥ kṣitigarbho jagaddhṛtiḥ sarvabuddhamahāgarbho viśvanirmāṇacakradhṛk // Mns_115 sarvabhāvasvabhāvāgryaḥ sarvabhāvasvabhāvadhṛk anutpādadharmā viśvārthaḥ sarvadharmasvabhāvadhṛk // Mns_116 ekakṣaṇamahāprājñaḥ sarvadharmāvabodhadhṛk sarvadharmābhisamayo bhūtāntamunir agradhīḥ // Mns_117 stimitaḥ suprasannātmā samyaksaṃbuddhabodhidhṛk pratyakṣaḥ sarvabuddhānāṃ jñānārciḥ suprabhāsvaraḥ // Mns_118 pratyavekṣaṇājñānagāthā dvācatvāriṃśat iṣṭārthasādhakaḥ paraḥ sarvāpāyaviśodhakaḥ sarvasatvottamo nāthaḥ sarvasatvapramocakaḥ // Mns_119 kleśasaṃgrāmaśūraikaḥ ajñānaripudarpahā dhīḥ śṛṅgāradharaḥ śrīmān vīrabībhatsarūpadhṛk // Mns_120 bāhudaṇḍaśatākṣepaḥ padanikṣepanartanaḥ śrīmacchatabhujābhogo gaganābhoganartanaḥ // Mns_121 ekapādatalākrāntamahīmaṇḍatale sthitaḥ brahmāṇḍaśikharākrāntapādāṅguṣṭhanakhe sthitaḥ // Mns_122 ekārtho 'dvayadharmārthaḥ paramārtho 'vinaśvaraḥ nānāvijñaptirūpārthaś cittavijñānasantati // Mns_123 aśeṣabhāvārtharatiḥ śūnyatāratir agradhīḥ bhavarāgādyatītaś ca bhavatrayamahāratiḥ // Mns_124 śuddhaśubhrābhradhavalaḥ śaraccandrāṃśusuprabhaḥ bālārkamaṇḍalacchāyo mahārāganakhaprabhaḥ // Mns_125 indranīlāgrasaccīro mahānīlakacāgradhṛk mahāmaṇimayūkhaśrīr buddhanirmāṇabhūṣaṇaḥ // Mns_126 lokadhātuśatākampī ṛddhipādamahākramaḥ mahāsmṛtidharas tattvaś catuḥsmṛtisamādhirāṭ // Mns_127 bodhyaṃgakusumāmodas tathāgataguṇodadhiḥ aṣṭāṅgamārganayavit samyaksaṃbuddhamārgavit // Mns_128 sarvasatvamahāsaṅgo niḥsaṅgo gaganopamaḥ sarvasatvamanojātaḥ sarvasatvamanojavaḥ // Mns_129 sarvasatvendriyārthajñaḥ sarvasatvamanoharaḥ pañcaskandhārthatatvajñaḥ pañcaskandhaviśuddhadhṛk // Mns_130 sarvaniryāṇakoṭisthaḥ sarvaniryāṇakovidaḥ sarvaniryāṇamārgasthaḥ sarvaniryāṇadeśakaḥ // Mns_131 dvādaśāṅgabhavotkhāto dvādaśākāraśuddhadhṛk catuḥsatyanayākāro aṣṭajñānāvabodhadhṛk // Mns_132 dvādaśākārasatyārthaḥ ṣoḍaśākāratattvavit viṃśatyākārasaṃbodhir vibuddhaḥ sarvavit paraḥ // Mns_133 ameyabuddhanirmāṇakāyakoṭivibhāvakaḥ sarvakṣaṇābhisamayaḥ sarvacittakṣaṇārthavit // Mns_134 nānāyānanayopāyajagadarthavibhāvakaḥ yānatritayaniryāta ekayānaphale sthitaḥ // Mns_135 kleśadhātuviśuddhātmā karmadhātukṣayaṃkaraḥ oghodadhisamuttīrṇo yogakāntāraniḥsṛtaḥ // Mns_136 kleśopakleśasaṃkleśasuprahīṇasavāsanaḥ prajñopāyamahākaruṇā amoghajagadarthakṛt // Mns_137 sarvasaṃjñāprahīṇārtho vijñānārtho nirodhadhṛk sarvasatvamanoviṣayaḥ sarvasatvamanogatiḥ // Mns_138 sarvasatvamano 'ntasthas taccittasamatāṃgataḥ sarvasatvamanohlādī sarvasatvamanoratiḥ // Mns_139 siddhānto vibhramāpetaḥ sarvabhrāntivivarjitaḥ niḥsandigdhamatis tryarthaḥ sarvārthas triguṇātmakaḥ // Mns_140 pañcaskandhārthas triṣkālaḥ sarvakṣaṇavibhāvakaḥ ekakṣaṇābhisaṃbuddhaḥ sarvabuddhasvabhāvadhṛk // Mns_141 anaṅgakāyaḥ kāyāgryaḥ kāyakoṭivibhāvakaḥ aśeṣarūpasaṃdarśī ratnaketur mahāmaṇiḥ // Mns_142 samatājñānagāthāś caturviṃśatiḥ sarvasaṃbuddhaboddhavyo buddhabodhir anuttaraḥ anakṣaro mantrayonir mahāmantrakulatrayaḥ // Mns_143 sarvamantrārthajanako mahābindur anakṣaraḥ pañcākṣaro mahāśūnyo binduśūnyaḥ śatākṣaraḥ // Mns_144 sarvākāro nirākāraḥ ṣoḍaśārdhārdhabindudhṛk akalaḥ kalanātītaś caturthadhyānakoṭidhṛk // Mns_145 sarvadhyānakalābhijñaḥ samādhikulagotravit samādhikāyo kāyāgryaḥ sarvasaṃbhogakāyarāṭ // Mns_146 nirmāṇakāyo kāyāgryo buddhanirmāṇavaṃśadhṛk daśadigviśvanirmāṇo yathāvajjagadarthakṛt // Mns_147 devātidevo devendraḥ surendro dānavādhipaḥ amarendraḥ suraguruḥ pramathaḥ pramatheśvaraḥ // Mns_148 uttīrṇabhavakāntāra ekaḥ śāstā jagadguruḥ prakhyāto daśadiglokadharmadānapatir mahān // Mns_149 maitrīsaṃnāhasaṃnaddhaḥ karuṇāvarmavarmitaḥ prajñākhaḍgadhanurbāṇaḥ kleśājñānaraṇaṃjahaḥ // Mns_150 mārārir mārajid vīraś caturmārabhayāntakṛt sarvamāracamūjetā saṃbuddho lokanāyakaḥ // Mns_151 vandyaḥ pūjyo 'bhivādyaś ca mānanīyaś ca nityaśaḥ arcanīyatamo mānyo namasyaḥ paramo guruḥ // Mns_152 trailokyaikakramagatir vyomaparyantavikramaḥ traividyaḥ śrotriyaḥ pūtaḥ ṣaḍabhijñaḥ ṣaḍanusmrtiḥ // Mns_153 bodhisatvo mahāsatvo lokātīto maharddhikaḥ prajñāpāramitāniṣṭhaḥ prajñātattvatvam āgataḥ // Mns_154 ātmavit paravit sarvaḥ sarvīyo hy agrapudgalaḥ sarvopamām atikrānto jñeyo jñānādhipaḥ paraḥ // Mns_155 dharmadānapatiḥ śreṣṭhaś caturmudrārthadeśakaḥ paryupāsyatamo jagatāṃ niryāṇatrayayāyinām // Mns_156 paramārthaviśuddhaśrīś trailokyasubhago mahān sarvasaṃpatkaraḥ śrīmān mañjuśrīḥ śrīmatāṃ varaḥ // Mns_157 kṛtyānuṣṭhānajñānagāthāḥ pañcadaśa namas te varada vajrāgrya bhūtakoṭi namo 'stu te namas te śūnyatāgarbha buddhabodhi namo 'stu te // Mns_158 buddharāga namas te 'stu buddhakāma namo namaḥ buddhaprīti namas tubhyaṃ buddhamoda namo namaḥ // Mns_159 buddhasmita namas tubhyaṃ buddhahāsa namo namaḥ buddhavāca namas te 'stu buddhabhāva namo namaḥ // Mns_160 abhavodbhava namas te ḥstu namas te buddhasaṃbhava gaganodbhava namas tubhyaṃ namas te jñānasaṃbhava // Mns_161 māyājāla namas tubhyaṃ namas te buddhanāṭaka namas te sarva sarvebhyo jñānakāya namo 'stu te // Mns_162 iti pañcatathāgatajñānastutigāthāḥ pañca | iyam asau vajrapāṇe vajradhara bhagavato jñānamūrteḥ sarvatathāgatajñānakāyasya mañjuśrījñānasatvasyāveṇikapariśuddhā nāmasaṃgītiḥ | tavānuttaraprītiprasādamahaudbilyasaṃjananārthaṃ kāyavāṅmanoguhyapariśuddhyai | aparipūrṇāpariśuddhabhūmipāramitāpuṇyajñānasaṃbhāraparipūripariśuddhyai | anadhigatānuttarārthasyādhigamāya | aprāptasya prāptyai | yāvat sarvatathāgatasaddharmanetrīsaṃdhāraṇārthaṃ ca mayā deśitā saṃprakāśitā ca vivṛttā vibhajitottānīkṛtā adhiṣṭhitā ceyaṃ mayā vajrapāṇe vajradhara tava saṃtāne sarvamantradharmatādhiṣṭhāneneti || punar aparaṃ vajrapāṇe vajradhara iyaṃ nāmasaṃgītiḥ suviśuddhaparyavadātasarvajñajñānakāyavāṅmanoguhyabhūtā | sarvatathāgatānāṃ buddhabodhiḥ | samyaksaṃbuddhānām abhismayaḥ | sarvatathāgatānām anuttaraḥ | dharmadhātugatiḥ sarvasugatānāṃ | sarvamārabalaparājayo jinānāṃ | daśabalabalitā sarvadaśabalānāṃ | sarvajñatā sarvajñasya jñānānāṃ | āgamaḥ sarvabuddhadharmāṇāṃ | samudāgamaḥ sarvabuddhānāṃ | vimalasupariśuddhapuṇyajñānasaṃbhāraparipūriḥ sarvamahābodhisatvānāṃ | prasūtiḥ sarvaśrāvakapratyekabuddhānāṃ | kṣetraṃ sarvadevamanuṣyasaṃpatteḥ | pratiṣṭhā mahāyānasya | saṃbhavo bodhisatvacaryāyāḥ | niṣṭhā samyagāryamārgasya | nikaṣo vimuktīnāṃ | utpattir niryāṇamārgasya | anucchedas tathāgatavaṃśasya | pravṛddhir mahābodhisatvakulagotrasya | nigrahaḥ sarvaparapravādināṃ | vidhvaṃsanaṃ sarvatīrthikānāṃ | parājayaś caturmārabalacamūsenānāṃ | saṃgrahaḥ sarvasatvānāṃ | āryamārgaparipākaḥ sarvaniryāṇayāyināṃ | samādhiś caturbrahmavihāravihāriṇāṃ | dhyānam ekāgracittānāṃ | yogaḥ kāyavāṅmano 'bhiyuktānāṃ | visaṃyogaḥ sarvasaṃyojanānāṃ | prahāṇaṃ sarvakleśopakleśānāṃ | upaśamaḥ sarvāvaraṇānāṃ | vimuktiḥ sarvabandhanānāṃ | mokṣaḥ sarvopadhīnāṃ | śāntiḥ sarvacittopaplavānāṃ | ākaraḥ sarvasaṃpattīnāṃ | parihāṇiḥ sarvavipattīnāṃ | pithanaṃ sarvāpāyadvārāṇāṃ | satpatho vimuktipurasya | apravṛttiḥ saṃsāracakrasya | pravartanaṃ dharmacakrasya | ucchritacchatradhvajapatākās tathāgataśāsanasya | adhiṣṭhānaṃ sarvadharmadeśanāyāḥ | kṣiprasiddhir mantramukhacaryācāriṇāṃ bodhisatvānām | bhāvanādhigamaḥ prajñāpāramitābhiyuktānāṃ | śūnyatāprativedhaḥ advayaprativedhabhāvanābhiyuktānāṃ | niṣpattiḥ sarvapāramitāsaṃbhārasya | pariśuddhiḥ sarvabhūmipāramitāparipūryai | prativedhaḥ samyakcaturāryasatyānāṃ | sarvadharmaikacittaprativedhaś catuḥsmṛtyupasthānānāṃ | yāvat parisamāptiḥ sarvabuddhaguṇānām iyaṃ nāmasaṃgītiḥ || dvitīyacakrasyeyam anuśaṃsā tatpadāni dvāpañcāśat || punar aparaṃ vajrapāṇe vajradhara iyaṃ nāmasaṃgītiḥ sarvasatvānāṃ aśeṣakāyavāṅmanaḥsamudācārapāpapraśamanī | sarvasatvānāṃ sarvāpāyānāṃ viśodhanī | sarvadurgatinivāraṇī | sarvakarmāvaraṇānāṃ samucchedanī | sarvāṣṭākṣaṇasamutpādasyānutpādakarī | aṣṭamahābhayavyupaśamanakarī | sarvaduḥsvapnanirnāśanī | sarvadurnimittavyapohanakarī | sarvaduḥśakunavighnavyupaśamanakarī | sarvamārārikarmadūrīkaraṇī | sarvakuśalamūlapuṇyasyopacayakarī | sarvāyoniśomanaskārasyānutpādanakarī | sarvamadamānadarpāhaṃkāranirghātanakarī | sarvaduḥkhadaurmanasyānutpādanakarī | sarvatathāgatānāṃ hṛdayabhūtā | sarvabodhisatvānāṃ guhyabhūtā | sarvaśrāvakapratyekabuddhānāṃ rahasyabhūtā | sarvamudrāmantrabhūtā | sarvadharmānabhilāpyavādināṃ smṛtisaṃprajanyasaṃjananī | anuttaraprajñāmedhākarī | ārogyabalaiśvaryasaṃpatkarī | śrīśubhaśāntikalyāṇapravardhanakarī | yaśaḥślokakīrtistutisaṃprakāśanakarī | sarvavyādhimahābhayapraśamanakarī | pūtatarā pūtatarāṇāṃ | pavitratarā pavitratarāṇāṃ | dhanyatamā dhanyatamānāṃ | māṅgalyatamā sarvamāṅgalyatamānāṃ | śaraṇaṃ śaraṇārthināṃ | layanaṃ layanārthināṃ | trāṇaṃ trāṇārthināṃ | parāyaṇam aparāyaṇānāṃ | dvīpabhūtā dvīpārthināṃ | agatikānām anuttaragatikabhūtā | yānapātrabhūtā bhavasamudrapāragāmināṃ | mahābhaiṣajyarājabhūtā sarvavyādhinirghātanāya | prajñābhūtā heyopādeyabhāvavibhāvanāyai | jñānālokabhūtā sarvatamondhakārakudṛṣṭyapanayanāya | cintāmaṇibhūtā sarvasatvayathāśayābhiprāyaparipūraṇāya | sarvajñajñānabhūtā mañjuśrījñānakāyapratilambhāya | pariśuddhajñānadarśanabhūtā pañcacakṣuḥpratilambhāya | ṣaṭpāramitāparipūribhūtā āmiṣābhayadharmadānotsarjanatayā | daśabhūmipratilambhabhūtā puṇyajñānasaṃbhārasamādhiparipūraṇatayā | advayadharmatā dvayadharmavigatatvāt | tathatārūpatānanyadharmatādhyāropavigatatvāt | bhūtakoṭirūpatā pariśuddhatathāgatajñānakāyasvabhāvatayā | sarvākāramahāśūnyatārūpatā aśeṣakudṛṣṭigahanagatinirghātanatayā | sarvadharmānabhilāpyarūpeyaṃ nāmasaṃgītir yadutādvayadharmatārthaṃ nāmasaṃdhāraṇaprakāśanatayeti || tṛtīyacakrasyeyam anuśaṃsā tatpadāni dvāpañcāśat || punar aparaṃ vajrapāṇe vajradhara yaḥ kaścit kulaputro vā kuladuhitā vā mantramukhacaryācārī imāṃ bhagavato mañjuśrījñānasatvasya sarvatathāgatajñānakāyasya jñānamūrter advayaparamārthāṃ nāmasaṃgītiṃ nāmacūḍāmaṇiṃ sakalaparisamāptam anyūnām akhaṇḍām ebhir eva gāthāpadavyañjanaiḥ pratyaham akhaṇḍaṃ triṣkālaṃ dhārayiṣyati vācayiṣyati paryavāpsyati yoniśaś ca manasikariṣyati | parebhyaś ca vistareṇa yathāsamayaṃ yathāyogyato yāvat saṃprakāśayiṣyati pratyekaṃ cānyatamānyatamanāmārthaṃ | mañjuśrījñānakāyam ālambanīkṛtya ekāgramānaso bhāvayiṣyati | adhimuktitatvamanaskārābhyāṃ samantamukhavihāravihārī sarvadharmaprativedhikayā paramayā anāvilayā prajñānuviddhayā śraddhayā samanvāgataḥ saṃstasya tryadhvānadhvasamaṅginaḥ sarvabuddhabodhisatvāḥ samāgamya saṃgamya sarvadharmamukhāny upadarśayiṣyanti | ātmabhāvaṃ copadarśayiṣyati | durdāntadamakāś ca mahākrodharājāno mahāvajradharādayo jagatparitrāṇabhūtā nānānirmāṇarūpakāyair ojobalaṃ tejo 'pradhṛṣyatāṃ sarvamudrāmantrābhisamayamaṇḍalāny upadarśayiṣyanti | aśeṣāś ca mantravidyārājñyaḥ sarvavighnavināyakamārārimahāpratyaṅgirāmahāparājitāḥ sarātriṃdivaṃ pratikṣaṇaṃ sarveryāpatheṣu rakṣāvaraṇaguptiṃ kariṣyanti | sarvabuddhabodhisatvādhiṣṭhānaṃ kariṣyanti | sarvakāyavāṅmanobhis tasya saṃtāne samyag adhiṣṭhāsyanti | sarvabuddhabodhisatvānugraheṇa cānugrahīṣyanti | sarvadharmavaiśāradyapratibhānaṃ copasaṃhariṣyanti | sarvārhacchrāvakapratyekabuddhāryadharmapremāśayatayā ātmabhāvaṃ copadarśayiṣyanti | ye ca brahmendropendrarudranārāyaṇasanatkumāramaheśvarakārtikeyamahākālanandikeśvarayamavaruṇakuverahārītīdaśadiglokapālāś ca satatasamitaṃ sarātriṃdivaṃ gacchatas tiṣṭhataḥ śayānasya niṣaṇṇasya svapato jāgrataḥ samāhitasyāsamāhitasya ca ekākino bahujanamadhyagatasya ca yāvad grāmanagaranigamajanapadarāṣṭrarājadhānīmadhyagatasyendrakīlarathyāpratolīnagaradvāravīthīcatvaraśṛṅgāṭakanagarāntarāpaṇapaṇyaśālāmadhyagatasya yāvac chūnyāgaragirikandaranadīvanagahanopagatasya ucchiṣṭasyānucchiṣṭasya mattasy pramattasya sarvadā sarvathā sarvaprakāraṃ ca parāṃ rakṣāvaraṇaguptiṃ kariṣyanti | ratriṃdivaṃ paraṃ svastyayanaṃ kariṣyanti | ye cānye devanāgayakṣagandharvāsuragaruḍakinnaramahoragā manuṣyāmanuṣyāś ca ye cānye grahanakṣatramātṛgaṇapatayo yāś ca sapta mātaro yāś ca yakṣiṇīrākṣasīpiścācyas tāḥ sarvāḥ sahitāḥ samagrāḥ sasainyaḥ saparivārāḥ sarve te rakṣāvaraṇaguptiṃ kariṣyanti | paraṃ ca tasya kāye ojobalaṃ prakṣepsyanti | ārogyabalam āyurvṛddhiṃś copasaṃhariṣyanti || caturthacakrasyeyam anuśaṃsā tatpadāny ekonaviṃśati || punar aparaṃ vajrapāṇe vajradhara ya imāṃ nāmasaṃgītiṃ nāmacūḍāmaṇiṃ pratyaham akhaṇḍasamādānatas triḥkṛtvā kaṇṭhagatām āvartayiṣyati | pustakagatāṃ vā paṭhamānaḥ pravartayiṣyati | bhagavato mañjuśrījñānasatvasya rūpam ālambayann anuvicintayaṃs tadrūpam anudhyāyan | tam eva rūpakāyenācirād eva dharmavinayam upādāya drakṣyati | gaganatalagatāṃś ca sarvabuddhabodhisatvān nānānirmāṇarūpakāyaiḥ sahagatān drakṣyati | na tasya mahāsatvasya jātu kadācit kathamapi durgatyapāyapatanaṃ ca bhaviṣyati | nīcakulopapattir na bhaviṣyati | pratyantajanapadopapattir na bhaviṣyati | na hīnendriyo bhaviṣyati | na vikalendriyo bhaviṣyati | na mithyādṛṣṭikulopapattir bhaviṣyati | nābuddheṣu buddhakṣetreṣūpapatsyate | na buddhotpādataddeśitadharmavimukhaparokṣatā bhaviṣyati | na ca dīrghāyuṣkeṣu deveṣūpapatsyate | na ca durbhikṣarogaśastrāntarakalpeṣūpapatsyate | na ca pañcakaṣāyakāleṣūpapatsyate | na ca rājaśatrucaurabhayaṃ bhaviṣyati | na ca sarvavaikalyadāridrabhayaṃ | na cāślokābhyākhyānanindāyaśo'kīrtibhayaṃ bhaviṣyati | sujātikulagotrasaṃpannaś ca bhaviṣyati | samantaprāsādikarūpavarṇasamanvāgato bhaviṣyati | priyo manaāpasukhasaṃvāsapriyadarśanaś ca lokānāṃ bhaviṣyati | śubhasaubhāgyādeyavākyaś ca satvānāṃ bhaviṣyati | sa yatra yatropapatsyate tatra tatra jātau jātau jātismaro bhaviṣyati | mahābhogo mahāparivāro 'kṣayabhogo 'kṣayaparivāro bhaviṣyati | agraṇīḥ sarvasatvānām agraguṇasamanvāgato bhaviṣyati | prakṛtyā ca ṣaṭpāramitāguṇaiḥ samanvāgato bhaviṣyati | caturbrahmavihāravihārī ca bhaviṣyati | smṛtisaṃprajanyopāyabalapraṇidhijñānaiḥ samanvāgataś ca bhaviṣyati | sarvaśāstraviśārado vāgmī ca bhaviṣyati | spaṣṭavāgajaḍapaṭumatir bhaviṣyati | dakṣo 'nalasaḥ saṃtuṣṭo mahārtho vitṛṣṇaś ca bhaviṣyati | paramaviśvāsī ca sarvasatvānāṃ bhaviṣyati | ācāryopādhyāyagurūṇāṃ ca saṃmato bhaviṣyati | aśrutapūrvāṇi ca tasya śilpakalābhijñājñānaśāstrāṇi cārthato granthataś ca pratibhāsam āgamiṣyati | supariśuddhaśīlājīvasamudācāracārī ca bhaviṣyati | supravrajitaḥ sūpasaṃpannaś ca bhaviṣyati | apramuṣitasarvajñatāmahābodhicittaś ca bhaviṣyati | na jātu śrāvakārhatpratyekabuddhaniyāmāvakrāntigataś ca bhaviṣyati || pañcamacakrasyeyam anuśaṃsā tatpadāny ekapañcāśat || evaṃ vajrapāṇe vajradhara aprameyaguṇasamanvāgato 'sau mantramukhacaryācārī bhaviṣyati | anyaiś cāprameyair evaṃprakārair evaṃjātīyair guṇagaṇaiḥ samanvāgato bhaviṣyati | acirād eva vajrapāṇe vajradhara paramārthanāmasaṃgītisaṃdhārakapuruṣapuṃgavaḥ susaṃbhṛtapuṇyajñānasaṃbhāraḥ ksiprataraṃ buddhaguṇān samudānīyānuttarāṃ samyaksaṃbodhim abhisaṃbhotsyate | analpakalyāṇaparinirvāṇadharmaḥ sarvasatvānām anuttaradharmadeśako 'dhiṣṭhito daśadiksaddharmadundubhir dharmarāja iti | ṣaṣṭhacakrasyānuśaṃsā tatpadāny aprameyāṇi || oṃ sarvadharmābhāvasvabhāvaviśuddhavajra a ā aṃ aḥ | prakṛtipariśuddhāḥ sarvadharmā yaduta sarvatathāgatajñānakāyamañjuśrīpariśuddhitām upādāyeti a āḥ sarvatathāgatahṛdayaṃ hara hara | oṃ hūṃ hrīḥ bhagavan jñānamūrtivāgīśvara mahāvāca sarvadharmagaganāmalasupariśuddhadharmadhātujñānagarbha āḥ | mantravinyāsaḥ || atha vajradharaḥ śrīmāṃ hṛṣṭatuṣṭaḥ kṛtāñjaliḥ praṇamya nāthaṃ saṃbuddhaṃ bhagavantaṃ tathāgataṃ // Mns_163 anyaiś ca bahuvidhair nāthair guhyendrair vajrapāṇibhiḥ sa sārdhaṃ krodharājānaiḥ provācoccair idaṃ vacaḥ // Mns_164 anumodāmahe nātha sādhu sādhu subhāṣitaṃ kṛto 'smākaṃ mahān arthaḥ samyaksaṃbodhiprāpakaḥ // Mns_165 jagataś cāpy anāthasya vimuktiphalakāṃkṣiṇaḥ śreyomārgo viśuddho 'yaṃ māyājālanayoditaḥ // Mns_166 gambhīrodāravaipulyo mahārtho jagadarthakṛt buddhānāṃ viṣayo hy eṣa samyaksaṃbuddhadeśitaḥ // Mns_167 ity upasaṃhāragāthāḥ pañca || āryamāyājālāt ṣoḍaśasāhasrikān mahāyogatantrāntaḥpātisamādhijālapaṭalād bhagavattathāgataśākyamunibhāṣitā bhagavato mañjuśrījñānasatvasya paramārthā nāmasaṃgītiḥ parisamāptā ||