Mṛgendrāgama (= Mrgendratantra) # Header This file is a plain text transformation of http://gretil.sub.uni-goettingen.de/gretil/corpustei/sa_mRgendrAgama.xml with a rudimentary header. For a more extensive header please refer to the source file. ## Data entry: Dominic Goodall ## Contribution: Dominic Goodall ## Date of this version: 2020-07-31 ## Source: - Madhusudan Kaul Shastri, Bombay (Srinagar) : Nirnayasagara Press, 1930. (Kashmir Series of Texts and Studies 50) and N.R. Bhatt: Mṛgendrāgama (Kriyāpāda et Caryāpāda), avec le commentaire de Bhaṭṭa-Nārāyaṇakaṇṭha. Pondicherry : Institut Français d'Indologie, 1962. (Publications de l'Institut Français d'Indologie, 23). ## Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen ## Licence: This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim. Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License. ## Structure of references: A reference is assembled consisting of - a pragmatic abbreviation of the title: Mṛgendrāgama = MT, - the number of the in arabic numerals, - the number of the verse in arabic numerals. ## Notes: This file has been created by mass conversion of GRETIL's Sanskrit corpus from mrgt1mau.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the note element below: Mrgendragama (=Mrgendratantra), 1. Vidyapada (Mula text only.) Based on the edition by Madhusudan Kaul Shastri, Bombay (Srinagar) : Nirnayasagara Press, 1930. (Kashmir Series of Texts and Studies, 50) Input by Dominic Goodall The text is not proofread. TEXT WITH PADA MARKERS ## Revisions: - 2020-07-31: TEI encoding by mass conversion of GRETIL's Sanskrit corpus # Text parameśaṃ namaskṛtya bharadvājamṛṣiṃ tataḥ harādindrakramāyātaṃ jñānaṃ śṛṇuta suvratāḥ // MrgT_1,1.1 nārāyaṇāśrame puṇye bharadvājādayo dvijāḥ tepuḥ śivaṃ pratiṣṭhāpya tadekāhitamānasāḥ // MrgT_1,1.2 atha tānbhāvitānmatvā kadācittridaśādhipaḥ tadāśramapadaṃ bheje svayaṃ tāpasaveṣabhṛt // MrgT_1,1.3 sa taiḥ saṃpūjitaḥ pṛṣṭvā tāṃśca sarvānanāmayam provāca codanādharmaḥ kimarthaṃ nānuvartyate // MrgT_1,1.4 ta ūcurnanvayaṃ dharmaś codanāvihito mune devatārādhanopāyas tapasābhīṣṭasiddhaye // MrgT_1,1.5 vede 'sti saṃhitā raudrī vācyā rudraśca devatā sānnidhyakaraṇe 'pyasmin vihitaḥ kālpiko vidhiḥ // MrgT_1,1.6 ityukte 'pi paraṃ bhāvaṃ jijñāsuḥ prahasanprabhuḥ tānāha mithyā jñānaṃ vaḥ śabdamātraṃ hi devatā // MrgT_1,1.7 śabdetaratve yugapadbhinnadeśeṣu yaṣṭṛṣu na sā prayāti sāṃnidhyaṃ mūrtatvadasmadādivat // MrgT_1,1.8 na ca tatsādhakaṃ kiṃcit pramāṇaṃ bhātyabādhitam vākyaṃ tadanyathāsiddhaṃ lokavādāḥ kva sādhavaḥ // MrgT_1,1.9 ityanīśavacovārivelānunno 'bdhineva saḥ śakreṇa na cacālaiṣāṃ dhīśailaḥ sāragauravāt // MrgT_1,1.10 na jātu devatāmūrtir asmadādiśarīravat viśiṣṭaiśvaryasampannā sāto naitannidarśanam // MrgT_1,1.11 athāstvevaṃ ghaṭe nyāyaḥ śabdatvādindraśabdavat nādatte ghaṭaśabdo 'mbhaś candraśabdo na rājate // MrgT_1,1.12 athānyaviṣayaṃ vākyam astu śakrādivācakam karmarūpādiśabdānāṃ sārthakatvaṃ katham bhavet // MrgT_1,1.13 pravādo 'pyakhilo mithyā samūlatvānna yuktimat na cedamūlaṃ bhūtānāṃ hatāḥ sarvāḥ pravṛttayaḥ // MrgT_1,1.14 upamanyurharaṃ dṛṣṭvā vimanyurabhavanmuniḥ kathaṃ tasya vaco mithyā yasya vaśyaḥ payonidhiḥ // MrgT_1,1.15 kroḍīkṛto 'hipāśena viṣajvālāvalīmucā huṅkṛtya mocitaḥ patyā dṛṣṭaḥ śveto dhanairjanaiḥ // MrgT_1,1.16 iti vādānuṣaṅgeṇa haraśaṃsāpraharṣitān sāśrugadgadavācastān vīkṣya prīto 'bhavaddhariḥ // MrgT_1,1.17 svaṃ rūpaṃ darśayāmāsa vajrī devaḥ śatakratuḥ taruṇādityasaṃkāśaṃ stūyamānaṃ marudgaṇaiḥ // MrgT_1,1.18 te tamṛgbhiryajurbhiśca sāmabhiścāstuvannatāḥ so 'bravīducyatāṃ kāmo jagatsu pravaro 'pi yaḥ // MrgT_1,1.19 te vavrire śivajñānaṃ śrūyatāmiti so 'bravīt kiṃtveko 'stu mama praṣṭā nikhilaśrotṛsammataḥ // MrgT_1,1.20 atha teṣāṃ bharadvājo bhagavānagraṇīrabhūt vāgmī pragalbhaḥ papraccha nyāyataḥ surapūjitam // MrgT_1,1.21 kathaṃ maheśvarādetad āgataṃ jñānamuttamam kiṃ ca cetasi saṃsthāpya nirmame bhagavānidam // MrgT_1,1.22 sṛṣṭikāle maheśānaḥ puruṣārthaprasiddhaye vidhatte vimalaṃ jñānaṃ pañcasroto 'bhilakṣitam // MrgT_1,1.23 tadvartivācakavrātavācyānaṣṭau maheśvarān saptakoṭiprasaṃkhyātān mantrāṃśca parame 'dhvani // MrgT_1,1.24 aṣṭādaśādhikaṃ cānyac chrutaṃ māyādhikāriṇām mantreśvarāṇāmūrdhvādhvasthiteśopamatejasām // MrgT_1,1.25 teṣu vyaktaḥ sa bhagavān idaṃ yogyeṣu siddhaye prakāśayatyato 'nyeṣu yo 'rthaḥ samupapadyate // MrgT_1,1.26 śivodgīrṇamidaṃ jñānaṃ mantramantreśvareśvaraiḥ kāmadatvātkāmiketi pragītaṃ bahuvistaram // MrgT_1,1.27 tebhyo 'vagatya dṛgjyotir jvālālīḍhasmaradrumaḥ dadāvumāpatirmahyaṃ sahasrairbhavasaṃmitaiḥ // MrgT_1,1.28 tatrāpi vistaraṃ hitvā sūtraiḥ sārārthavācakaiḥ vakṣye nirākulaṃ jñānaṃ taduktaireva bhūyasā // MrgT_1,1.29 athānādimalāpetaḥ sarvakṛtsarvavicchivaḥ pūrvavyatyāsitasyāṇoḥ pāśajālamapohati // MrgT_1,2.1 tripadārthaṃ catuṣpādaṃ mahātantraṃ jagatpatiḥ sūtreṇaikena saṃhṛtya prāha vistaraśaḥ punaḥ // MrgT_1,2.2 jagajjanmasthitidhvaṃsatirobhāvavimuktayaḥ kṛtyaṃ sakārakaphalaṃ jñeyamasyaitadeva hi // MrgT_1,2.3 tena svabhāvasiddhena bhavitavyaṃ jagatkṛtā arvāksiddhe 'navasthā syān mokṣo nirhetuko 'pi vā // MrgT_1,2.4 caitanyaṃ dṛkkriyārūpaṃ tadastyātmani sarvadā sarvataśca yato muktau śrūyate sarvatomukham // MrgT_1,2.5 sadapyabhāsamānatvāt tanniruddhaṃ pratīyate vaśyo 'nāvṛtavīryasya so 'ta evāvimokṣaṇāt // MrgT_1,2.6 prāvṛtīśabale karma māyākāryaṃ caturvidham pāśajālaṃ samāsena dharmā nāmnaiva kīrtitāḥ // MrgT_1,2.7 iti vastutrayasyāsya prākpādakṛtasaṃsthiteḥ caryāyogakriyāpādair viniyogo 'bhidhāsyate // MrgT_1,2.8 viniyogaphalaṃ muktir bhuktirapyanuṣaṅgataḥ parāparavibhāgena bhidyete te tvanekadhā // MrgT_1,2.9 vedānasāṃkhyasadasatpādārthikamatādiṣu sasādhanā muktirasti ko viśeṣaḥ śivāgame // MrgT_1,2.10 praṇetrasarvadarśitvān na sphuṭo vastusaṃgrahaḥ upāyāḥ saphalāstadvac chaive sarvamidaṃ param // MrgT_1,2.11 vedānteṣveka evātmā cidacidvyaktilakṣitaḥ pratijñāmātramevedaṃ niścayaḥ kiṃnibandhanaḥ // MrgT_1,2.12 atha pramāṇaṃ tatrātmā prameyatvaṃ prapadyate yatraitadubhayaṃ tatra catuṣṭayamapi sthitam // MrgT_1,2.13 advaitahānirevaṃ syān niṣpramāṇakatānyathā bhogasāmyāvimokṣau ca yau neṣṭāvātmavādibhiḥ // MrgT_1,2.14 sāṃkhyajñāne 'pi mithyātvaṃ kārye kāraṇabuddhitaḥ akartṛbhāvādbhoktuśca svātantryādapyacittvataḥ // MrgT_1,2.15 iha sapta padārthāḥ syur jīvājīvāstravāstrayaḥ saṃvaro nirjaraścaiva bandhamokṣāvubhāvapi // MrgT_1,2.16 syādvādalāñchitāścaite sarve 'naikāntikatvataḥ tadeva sattadevāsad iti kena pramīyate // MrgT_1,2.17 sadanyadasadanyacca tadevaṃ siddhasādhyatā asajjaghanyaṃ sacchreṣṭham ityapi bruvate budhāḥ // MrgT_1,2.18 naikatra tadapekṣātaḥ sthitamevobhayaṃ tataḥ atha cetsadasadbhāvaḥ sadāyuktataro mataḥ // MrgT_1,2.19 tatkarmasaṃkarabhayād avyāpitvaṃ ca te jaguḥ sāmānyetarasambandhajñānābhāvādacetasaḥ // MrgT_1,2.20 yaḥ prāgavyāpakaḥ so 'nte kathamanyādṛśo bhavet sa vikāsādidharmā cet tato doṣaparamparā // MrgT_1,2.21 ṣaṭpadārthaparijñānān mithyājñānaṃ nivartate rāgadveṣau mamatvaṃ ca tadviśeṣaguṇāstataḥ // MrgT_1,2.22 kramaśo vinivartante dehasaṃyogajā yataḥ sā muktirjaḍatārūpā tato muktaḥ śavo na kim // MrgT_1,2.23 cidvyañjakasya karmādeḥ kṣaṇikatvānmuhurmuhuḥ vyajyate jāyamānaiva kṣaṇiketi matā paraiḥ // MrgT_1,2.24 tadasatkarmaṇo bhogād atītānubhavasmṛteḥ sthitirniranvaye nāśe na smṛternāpi karmaṇaḥ // MrgT_1,2.25 vināśalakṣaṇo 'paiti na muktāvapyupaplavaḥ na cāstyanubhavaḥ kaścid bhavāvasthā varaṃ tataḥ // MrgT_1,2.26 ityādyajñānamūḍhāṇāṃ matamāśrityadurdhiyaḥ apavargamabhīpsanti khadyotātpāvakārthinaḥ // MrgT_1,2.27 yatkaivalyaṃ puṃsprakṛtyor vivekād yo vā sarvaṃ brahma matvā virāmaḥ yā vā kāścinmuktayaḥ pāśajanyās tāstāḥ sarvā bhedamāyānti sṛṣṭau // MrgT_1,2.28 śaive siddho bhāti mūrdhnītareṣāṃ muktaḥ sṛṣṭau punarabhyeti nādhaḥ viśvānarthānsvena viṣṭabhya dhāmnā sarveśānānīśitaḥ sarvadāste // MrgT_1,2.29 athopalabhya dehādi vastu kāryatvadharmakam kartāramasya jānīmo viśiṣṭamanumānataḥ // MrgT_1,3.1 vaiśiṣṭyaṃ kāryavaiśiṣṭyād dṛṣṭaṃ lokasthitāvapi yadyathā yādṛśaṃ yāvat kāryaṃ tatkāraṇaṃ tathā nityaṃ kālānavacchedād dvaitatyānna pradeśagam // MrgT_1,3.2 kramākramasamutpatteḥ kramādyutpattiśaktimat tasyāsti karaṇaṃ yena dṛṣṭā nākaraṇā kṛtiḥ // MrgT_1,3.3 anāgāmi ca tajjñeyaṃ kāryasyānādisaṃsthiteḥ karaṇaṃ ca na śaktyanyac chaktirnācetanā citaḥ // MrgT_1,3.4 viṣayāniyamādekaṃ bodhe kṛtye ca tattathā kāryaṃ na sthitijanmādi bījasya prakṛteraṇoḥ // MrgT_1,3.5 pāriśeṣyānmaheśasya muktasya śiva eva saḥ sambandhāgrahaṇe bādhā mānasyābhyeti kasyacit // MrgT_1,3.6 sā parasyāpi dhūmo 'nyo girau māhānasādyataḥ loke vapuṣmato dṛṣṭaṃ kṛtyaṃ so 'pyasmadādivat // MrgT_1,3.7 mūlādyasambhavācchāktaṃ vapurno tādṛśaṃ prabhoḥ tadvapuḥ pañcabhirmantraiḥ pañcakṛtyopayogibhiḥ // MrgT_1,3.8 īśatatpuruṣāghoravāmājairmastakādikam īṣṭe yena jagatsarvaṃ guṇenoparivartinā // MrgT_1,3.9 sa mūrdhasamadeśatvān mūrdhā nāvayavastanoḥ tasya tasya tanuryā pūs tasyāmuṣati yena saḥ // MrgT_1,3.10 tattrāṇādvyañjanāccāpi sa tatpuruṣavaktrakaḥ hṛdayaṃ bodhaparyāyaḥ so 'syāghoraḥ śivo yataḥ // MrgT_1,3.11 parigrahasya ghoratvād ghoroktirupacārataḥ vāmastrivargavāmatvād rahasyaśca svabhāvataḥ vāmaṃ dhāma paraṃ guhyaṃ yasyāsau vāmaguhyakaḥ // MrgT_1,3.12 sadyo 'ṇūnāṃ mūrtayaḥ sambhavanti yasyecchātastena sadyo 'bhidhānaḥ sadyo mūrtīryogināṃ vā vidhatte sadyomūrtiḥ kṛtyaśaighryānna mūrteḥ // MrgT_1,3.13 itthaṃ śaktiḥ kurvatī dehakṛtyaṃ dehābhāvāducyate dehaśabdaiḥ tasyā bhedā ye 'pi vāmādayaḥ syus te 'pi proktāḥ kṛtyabhedena sadbhiḥ // MrgT_1,3.14 sa itthaṃvigraho 'nena karaṇenāhataujasā karoti sarvadā kṛtyaṃ yadā yadupapadyate // MrgT_1,4.1 tatrādau kevalāṇūnāṃ yogyānāṃ kurute 'ṣṭakam vāmādiśaktibhiryuktaṃ saptakoṭiparicchadam // MrgT_1,4.2 teṣāmanantaḥ sūkṣmaśca tathā caiva śivottamaḥ ekanetraikarudrau ca trimūrtiścāmitadyutiḥ // MrgT_1,4.3 śrīkaṇṭhaśca śikhaṇḍī ca rājarājeśvareśvarāḥ īṣadaprāptayogatvān niyojyāḥ parameṣṭhinaḥ // MrgT_1,4.4 sarvajñatvādiyoge 'pi niyojyatvaṃ malāṃśataḥ parasparaṃ viśiṣyante mantrāścaivamadhaḥ sthitāḥ // MrgT_1,4.5 te ca mantreśvaravyaktaśivaśaktipracoditāḥ kurvantyanugrahaṃ puṃsāṃ yadā yeṣāṃ sa yujyate // MrgT_1,4.6 prayoktṛdehasāpekṣaṃ tadardhamakhile 'dhvani kṛtvādhikāraṃ sthityante śivaṃ viśati seśvaram // MrgT_1,4.7 vinādhikaraṇenānyat pradhānavikṛteradhaḥ kṛtvādhikāramīśeṣṭam apaiti svādhvasaṃhṛtau // MrgT_1,4.8 tato 'nantādyabhivyaktaḥ patīnāṃ granthitattvataḥ kalādyārabdhadehānāṃ karotyaṣṭādaśaṃ śatam // MrgT_1,4.9 tānapyāviśya bhagavān sāñjanān bhuvanādhipān yebhyaḥ sarvamidaṃ yeṣāṃ śaktiḥ karmanibandhanā // MrgT_1,4.10 praṇetṝṇ paśuśāstrāṇāṃ paśūṃstadanuvartakān svasādhyakārakopetān kāladhāmāvadhisthitān // MrgT_1,4.11 sthitau sakārakānetān samākramya svatejasā yunakti svārthasiddhyarthaṃ bhūtairanabhilakṣitaḥ // MrgT_1,4.12 bhogasādhanamākṣipya kṛtvā kāraṇasaṃśrayam tacca sātmakamākramya viśramāyāvatiṣṭhate // MrgT_1,4.13 bhavināṃ bhavakhinnānāṃ sarvabhūtahito yataḥ svāpāvasānamāsādya punaḥ prāgvatpravartate // MrgT_1,4.14 svāpe 'pyāste bodhayanbodhayogyān rodhyānrundhanpācayan karmikarma māyāśaktīrvyaktiyogyāḥ prakurvan paśyansarvaṃ yadyathā vastujātam // MrgT_1,4.15 tamaḥśaktyadhikārasya nivṛttestatparicyutau vyanakti dṛkkriyānantyaṃ jagadbandhuraṇoḥ śivaḥ // MrgT_1,5.1 yānvimocayati svāpe śivāḥ sadyo bhavanti te saṃhṛtau vā samudbhūtāv aṇavaḥ patayo 'thavā // MrgT_1,5.2 rudramantrapatīśānapadabhājo bhavanti te sthitau yānanugṛhṇāti gurumāsthāya cidvataḥ // MrgT_1,5.3 yeṣāṃ śarīriṇāṃ śaktiḥ patatyapi nivṛttaye teṣāṃ talliṅgamautsukyaṃ muktau dveṣo bhavasthitau // MrgT_1,5.4 bhaktiśca śivabhakteṣu śraddhā tacchāsake vidhau anenānumitiḥ śiṣṭahetoḥ sthūladhiyāmapi // MrgT_1,5.5 paśudṛgyogasiddhānāṃ karmavyaktidvayaṃ samam jyeṣṭhādiphalayogyānāṃ sādhikārāsu muktiṣu // MrgT_1,5.6 upāyādaravaiśiṣṭyān mṛgyate tattrayaṃ punaḥ dvayorvyaktikaraḥ kaścic cyutisiddhivilakṣitaḥ // MrgT_1,5.7 īṣadardhanivṛtte tu rodhakatve tamaḥpateḥ bhavantyetāni liṅgāni kiṃcicchiṣṭe ca dehinām // MrgT_1,5.8 yogyatātrayamapyetat samatītya maheśvaraḥ svāpe 'numanugṛhṇāti sādhikāramidaṃ yataḥ // MrgT_1,5.9 sargamūle tṛtīyāyāṃ svāpavadbhūtasaṃhṛtau sa yadvyapāsya kriyate tadvidho yo 'ṇurucyate // MrgT_1,5.10 tathā bījaṃ śarīrādeḥ pācayatyāniveśanāt na yogyatāṅgamabhajat sadyaḥ syādauṣadhādivat // MrgT_1,5.11 pākārhamapi tatpaktuṃ neśatyātmānamātmanā dharmasāmānya evāyaṃ sarvasya pariṇāminaḥ // MrgT_1,5.12 sarvajñaḥ sarvakartṛtvāt sādhanāṅgaphalaiḥ saha yo yajjānāti kurute sa tadeveti susthitam // MrgT_1,5.13 taccāsyāvṛtiśūnyatvān na vyañjakamapekṣate tanna sāṃśayikaṃ tasmād viparītaṃ na jātucit // MrgT_1,5.14 yāni vyañjakamīkṣante vṛtatvānmalaśaktibhiḥ vyañjakasyānurodhena tāni syurvyāhatānyapi // MrgT_1,5.15 nādhyakṣaṃ nāpi tallaiṅgaṃ na śābdamapi śāṅkaram jñānamābhāti vimalaṃ sarvadā sarvavastuṣu // MrgT_1,5.16 tadekaṃ viṣayānantyād bhedānantyaṃ prapadyate kartṛtvaṃ tadabhinnatvāt tadvadevopacārataḥ // MrgT_1,5.17 sattasvarūpakaraṇārthavidheyadṛgbhir leśoditābhiriti ye vidurīśatattvam te mocayanti bhavino bhavapaṅkamagnān no vistareṇa puruṣāḥ paśupāśarūpam // MrgT_1,5.18 atha viśvanimittasya prāptaṃ lakṣaṇamātmanaḥ tadīśoktau gataprāyaṃ tathāpyuddeśa ucyate // MrgT_1,6.1 kāryaṃ kṣityādi karteśas tatkarturnopayujyate na svārthamapyacidbhāvān nānarthyaṃ kartṛgauravāt // MrgT_1,6.2 pāriśeṣyātparārthaṃ tat kṣetrajñaḥ sa parastayoḥ paro dehastadarthatvāt parārthāḥ kṣmādayo nanu // MrgT_1,6.3 kāyo 'pyacittvādānyārthyaṃ sutarāṃ pratipadyate cetanaścenna bhogyatvād vikāritvācca jātucit // MrgT_1,6.4 bhogyā vikāriṇo dṛṣṭāś cidvihīnāḥ paṭādayaḥ yasminsati ca sattvādvā na satyapi śave citiḥ // MrgT_1,6.5 pariṇāmasay vaiśiṣṭyād asti cet na smṛtistadā nāpyevaṃ supratītatvāt smartā kāyetaro 'styataḥ // MrgT_1,6.6 nāvyāpako na kṣaṇiko naiko nāpi jaḍātmakaḥ nākartā bhinnacidyogī pāśānte śivatāśruteḥ // MrgT_1,6.7 athāvidyādayaḥ pāśāḥ kathyante leśato 'dhunā yeṣāmapāye patayo bhavanti jagato 'ṇavaḥ // MrgT_1,7.1 pāśābhāve pāratantryaṃ vaktavyaṃ kinnibandhanam svābhāvikaṃ cenmukteṣu muktaśabdo nivartate // MrgT_1,7.2 bandhaśūnyasya vaśitā dṛṣṭā baddhasya vaśyatā etāvatī te baddhatvamuktatve baddhamuktayoḥ // MrgT_1,7.3 tatpāratantryaṃ baddhatvaṃ tasminnitye cidādivat muktisādhanasaṃdoho vyartho 'lamanayā dhiyā // MrgT_1,7.4 nityavyāpakacicchaktinidhirapyarthasiddhaye pāśavaṃ śāmbhavaṃ vāpi nānviṣyatyanyathā balam // MrgT_1,7.5 tadāvaraṇamasyāṇoḥ pañcasrotasi śāṅkare paryāyairbahubhirgītam adṛṣṭaṃ paśubhiḥ sadā // MrgT_1,7.6 paśutvapaśunīhāramṛtyumūrcchāmalāñjanaiḥ avidyāvṛtirugglānipāpamūlakṣapādibhiḥ // MrgT_1,7.7 tadekaṃ sarvabhūtānām anādi nibiḍaṃ mahat pratyātmasthasvakālāntāpāyiśaktisamūhavat // MrgT_1,7.8 tadanādisthamarvāgvā taddhetustadato 'nyathā ruṇaddhi muktānevaṃ cen mokṣe yatnastato mṛṣā // MrgT_1,7.9 tadekaṃ bahusaṃkhyaṃ tu tādṛgutpattimadyataḥ kintu tacchaktayo 'nekā yugapanmuktyadarśanāt // MrgT_1,7.10 tāsāṃ māheśvarī śaktiḥ sarvānugrāhikā śivā dharmānuvartanādeva pāśa ityupacaryate // MrgT_1,7.11 pariṇāmayatyetāśca rodhāntaṃ kārkacittviṣā yadonmīlanamādhatte tadānugrāhikocyate // MrgT_1,7.12 śambhościdādyanugrāhyaṃ tadvirodhitayā mithaḥ yugapanna kṣamaṃ śaktiḥ sarvānugrāhikā katham // MrgT_1,7.13 kathaṃ bhūtopakārārthaṃ pravṛttasya jagatprabhoḥ apakārakamāviśya yujyate tunnatodanam // MrgT_1,7.14 na todanāya kurute malasyāṇoranugraham kintu yatkriyate kiñcit tadupāyena nānyathā // MrgT_1,7.15 na sādhikāre tamasi muktirbhavati kasyacit adhikāro 'pi tacchakteḥ pariṇāmānnivartate // MrgT_1,7.16 so 'pi na svata eva syād api yogyasya vastunaḥ sarvathā sarvadā yasmāc citprayojyamacetanam // MrgT_1,7.17 yathā kṣārādinā vaidyas tudannapi na rogiṇam koṭāviṣṭārthadāyitvād duḥkhahetuḥ pratīyate // MrgT_1,7.18 sarvagatvānmaheśasya nādhiṣṭhānaṃ vihanyate na ca yatrāsti kartavyaṃ tasminnaudāsyameti saḥ // MrgT_1,7.19 dharmiṇo 'nugraho nāma yattaddharmānuvartanam na so 'sti kasyacijjātu yaḥ patyā nānuvartate // MrgT_1,7.20 gatādhikāranīhāravīryasya sata edhate paśoranugraho 'nyasya tādarthyādasti karmaṇaḥ // MrgT_1,7.21 boddhṛtvapariṇāmitvadharmayoranuvartanam malasya sādhikārasya nivṛttestatparicyutau // MrgT_1,7.22 ityevaṃ yaugapadyena kramātsughata eva hi māyāyāḥ sādhikārāyāḥ karmaṇaścokta eva saḥ // MrgT_1,7.23 athendriyaśarīrārthaiś cidyogasyānumīyate nimittamāgāmibhāvād yato nāgāmyahetumat // MrgT_1,8.1 tasya pradeśavartitvād vaicitryātkṣaṇikatvataḥ pratipuṃniyatatvācca santatatvācca tadguṇam // MrgT_1,8.2 īśāvidyādyapekṣitvāt sahakāri taducyate karma vyāpārajanyatvād adṛṣṭaṃ sūkṣmabhāvataḥ // MrgT_1,8.3 janakaṃ dhārakaṃ bhogyam adhyātmāditrisādhanam tatsatyānṛtayonitvād dharmādharmasvarūpakam // MrgT_1,8.4 svāpe vipākamabhyeti tatsṛṣṭāvupayujyate māyāyāṃ vartate cānte nābhuktaṃ layameti ca // MrgT_1,8.5 iti māyādikālāntapravartakamanādimat karma vyañjakamapyetad rodhi sadyanna muktaye // MrgT_1,8.6 atha sarvajñavākyena pratipannasya lakṣaṇam kathyate granthipāśasya kiñcidyuktyāpi leśataḥ // MrgT_1,9.1 tadekamaśivaṃ bījaṃ jagataścitraśaktimat sahakāryadhikārāntasaṃrodhi vyāpyanaśvaram // MrgT_1,9.2 kartānumīyate yena jagaddharmeṇa hetunā tenopādānamapyasti na paṭastantubhirvinā // MrgT_1,9.3 tadacetanameva syāt kāryasyācittvadarśanāt prāptaḥ sarvaharo doṣaḥ kāraṇāniyamo 'nyathā // MrgT_1,9.4 yadyanityamidaṃ kāryaṃ kasmādutpadyate punaḥ avyāpi cetkutastatsyāt sarveṣāṃ sarvatomukham // MrgT_1,9.5 yadanekamacittattu dṛṣṭamutpattidharmakam na tadutpattimattasmād ekamabhyupagamyatām // MrgT_1,9.6 paṭastantugaṇāddṛṣṭaḥ sarvamekamanekataḥ tadapyanekamekasmād eva bījātprajāyate // MrgT_1,9.7 yeṣāṃ ciddharmakāddhetor acidapyupajāyate teṣāṃ dhūmena liṅgena jalaṃ kiṃ nānumīyate // MrgT_1,9.8 bhūtāvadhi jagadyeṣāṃ kāraṇaṃ paramāṇavaḥ teṣāṃ pūrvoditāddhetor jñātaiva jñānasūkṣmatā // MrgT_1,9.9 śarīrādeḥ śarīrādi yadi tannikhilātyaye kā vārtā nākhiladhvaṃso na sarvajño mṛṣā vadet // MrgT_1,9.10 ekadeśe 'pi yo dharmaḥ pratīto yasya dharmiṇaḥ sa tasya sarvataḥ kena jāyamāno nivāryate // MrgT_1,9.11 koṭiśo maraṇaṃ dṛṣṭvā saṃhatānāṃ śarīriṇām so 'pi pratīyate kālo yatrāśeṣajanakṣayaḥ // MrgT_1,9.12 tadādhārāṇi kāryāṇi śaktirūpāṇi saṃhṛtau vivṛtau vyaktirūpāṇi vyāpriyante 'rthasiddhaye // MrgT_1,9.13 tantvādikārakādānaṃ paṭāsattve paṭārthinaḥ sattve kārakaśabdo 'pi vyapaitīti hataṃ jagat // MrgT_1,9.14 sāphalyamasadutpattāv astu kārakavastunaḥ utpādayatu sarvasmāt sarvaḥ sarvamabhīpsitam // MrgT_1,9.15 athāśakyaṃ yataḥ śakyam atra vaḥ kiṃ niyāmakam na ca paśyāmi tatkiṃcit śaktiścetsiddhasādhyatā // MrgT_1,9.16 anyathā kārakavrātapravṛttyanupapattitaḥ śrutirādānamarthaśca vyapaitītyapi taddhatam // MrgT_1,9.17 athāstyutpādikā śaktir na kāryaṃ śaktirūpakam tayorviśeṣaṇaṃ vācyaṃ naitatpaśyāmi kiñcana // MrgT_1,9.18 tasmānniyāmikā janyaśaktiḥ kāra[ṇa]vastunaḥ sānvayavyatirekābhyāṃ rūḍhito vāvasīyate // MrgT_1,9.19 tadvyatkirjananaṃ nāma tatkārakasamāśrayāt tena tantugatākāraṃ paṭākārāvarodhakam // MrgT_1,9.20 vemādināpanīyātha paṭavyaktiḥ prakāśyate yathā kaṭādigūḍhasya paṭādestadvyudāsataḥ nāsataḥ kriyate vyaktiḥ kalādergranthitastathā // MrgT_1,9.21 granthijanyaṃ kalākālavidyārāganṛmātaraḥ guṇadhīgarvacittākṣamātrābhūtānyanukramāt // MrgT_1,10.1 vidhatte dehasiddhyarthaṃ yatsākṣādyatpadāntarāt yathā yunakti yaddhetos tādṛktadadhunocyate // MrgT_1,10.2 kartṛśaktiraṇornityā vibhvī ceśvaraśaktivat tamaścchannatayārtheṣu nābhāti niranugrahā // MrgT_1,10.3 tadanugrāhakaṃ tattvaṃ kalākhyaṃ taijasaṃ haraḥ māyāṃ vikṣobhya kurute pravṛttyaṅgaṃ paraṃ hi tat // MrgT_1,10.4 tena pradīpakalpena tadāsvacchaciteraṇoḥ prakāśayatyekadeśaṃ vidārya timiraṃ ghanam // MrgT_1,10.5 kala ityeṣa yo dhātuḥ saṃkhyāne preraṇe ca saḥ protsāraṇaṃ preraṇaṃ sā kurvatī tamasaḥ kalā // MrgT_1,10.6 ityetadubhayaṃ vipra saṃbhūyānanyavatsthitam bhogakriyāvidhau jantor nijaguḥ kartṛkārakam // MrgT_1,10.7 evaṃ vyaktakriyāśaktir didṛkṣurgocaraṃ dṛśaḥ bhajatyanugrahāpekṣaṃ svayaṃ draṣṭumaśaknuvat // MrgT_1,10.8 tadarthaṃ kṣobhayitveśaḥ kalāmeva janikṣamām tattvaṃ vidyākhyamasṛjat karaṇaṃ paramātmanaḥ // MrgT_1,10.9 tena prakāśarūpeṇa jñānaśaktiprarocinā sarvakārakaniṣpādyam avaiti viṣayaṃ param // MrgT_1,10.10 tadabhivyaktacicchaktidṛṣṭārtho 'pyapipāsitaḥ naiti taṃ janakaṃ rāgaṃ tasmādevāsṛjatprabhuḥ // MrgT_1,10.11 sa tena rañjito bhogyaṃ malīmasamapi spṛhan ādatte na ca bhuñjāno virāgamadhigacchati // MrgT_1,10.12 iti pravṛttaḥ karaṇaiḥ kāryarūḍhaiḥ sabhauvanaiḥ bhogabhūmiṣu nā bhuṅkte bhogānkālānuvartinaḥ // MrgT_1,10.13 tuṭyādipratyayasyārthaḥ kālo māyāsamudbhavaḥ kalayannā samutthānān niyatyā niyataṃ paśum // MrgT_1,10.14 sasādhanasya bhogasya karmatantratayā jaguḥ kecinniyāmakaṃ karma yadanyadatiricyate // MrgT_1,10.15 bhogo 'rthaḥ sarvatattvānāṃ so 'pi karmanibandhanaḥ karmaivāstu śarīrādi tataḥ sarvamapārthakam // MrgT_1,10.16 atha dehādisāpekṣaṃ tatpumarthaprasādhakam tato niyatisāpekṣam astu karma niyāmakam // MrgT_1,10.17 puṃstattvaṃ tata evābhūt puṃspratyayanibandhanam āpūrakaṃ pradhānāder bhauvanerudrasaṃśrayam // MrgT_1,10.18 tataḥ prādhānikaṃ tattvaṃ kalātattvādajījanat saptagranthinidānasya yattadgauṇasya kāraṇam // MrgT_1,10.19 tato buddhyādyupādānaṃ gauṇaṃ sattvaṃ rajastamaḥ tadvṛttayaḥ prakāśādyāḥ prasiddhā eva bhūyasā // MrgT_1,10.20 trayo guṇāstathāpyekaṃ tattvaṃ tadaviyogataḥ ekaikaśrutireteṣāṃ vṛttyādhikyanibandhanā // MrgT_1,10.21 na tadasti jagatyasmin vastu kiñcidacetanam yanna vyāptaṃ guṇairyasminn eko vāmiśrako guṇaḥ // MrgT_1,10.22 buddhitattvaṃ tato nānābhāvapratyayalakṣaṇam paraṃ tadātmano bhogyaṃ vakṣyamāṇārthasaṃskṛtam // MrgT_1,10.23 bhāvā buddhiguṇā dharmajñānavairāgyabhūtayaḥ sāttvikā vyatyayenaite rāgamutsṛjya tāmasāḥ // MrgT_1,10.24 pratyayāstadupādānās te 'ṣṭau nava caturguṇāḥ sapta pañca ca vikhyātāḥ siddhyādyā vargaśo mune // MrgT_1,10.25 bhāvāḥ sapratyayāsteṣāṃ leśāllakṣaṇamucyate sāṃsiddhikā vainayikāḥ prākṛtāśca bhavantyaṇoḥ // MrgT_1,10.26 viśiṣṭadharmasaṃskārasamuddīpitacetasām guṇaḥ sāṃsiddhiko bhāti dehābhāve 'pi pūrvavat // MrgT_1,10.27 lokadhīguruśāstrebhyo bhāti vainayiko guṇaḥ samarjito vainayiko manovāktanuceṣṭayā // MrgT_1,10.28 prākṛto dehasaṃyoge vyaktaḥ svapnādibodhavat svargo muktiḥ prakṛtitvā- vighātau yonikrāntirnirayāvāptibandhau rūpeṣvarthā vainayaprākṛteṣu sampadyante savighātāḥ krameṇa // MrgT_1,10.29 vaśyākrāntistatparijñānayogo bhogānicchā vighnasaṃghavyapāyaḥ bhogāsaktirnyakkṛtirdehalabdhir vighnaścārthāsteṣu sāṃsiddhikeṣu // MrgT_1,10.30 atha siddhyādivargāṇāṃ leśātsāmānyalakṣaṇam kathyate viplavo mā bhūt samāsokteḥ prabhedaśaḥ // MrgT_1,11.1 puṃsprakṛtyādiviṣayā buddhiryā siddhiratra sā tuṣṭirnurakṛtārthasya kṛtārtho 'smīti yā matiḥ // MrgT_1,11.2 aśaktiḥ kārakāpāye sadarthāprabhaviṣṇutā kiñcitsāmānyato 'nyatra matiranyā viparyayaḥ // MrgT_1,11.3 prakāśakatayā siddhir vyaktādeḥ sattvabhāvajā prakāśārthapravṛttatvād rajoṃśaprabhavapi ca // MrgT_1,11.4 tuṣṭirmithyāsvarūpatvāt tamoguṇanibandhanā sukharūpatayā brahman sāttvikyapyavasīyate // MrgT_1,11.5 aśaktirapravṛttatvāt tāmasī duḥkhabhāvataḥ rājasyapi guṇo dṛṣṭaḥ kārye kāraṇasaṃśrayaḥ // MrgT_1,11.6 viparyayastamoyonir mithyārūpatayā sa ca sāmānyamātrakābhāsāt sattvātmeti viniścitaḥ // MrgT_1,11.7 iti buddhiprakāśo 'yaṃ bhāvapratyayalakṣaṇaḥ bodha ityucyate bodhavyaktibhūmitayā paśoḥ // MrgT_1,11.8 buddhirbodhanimittaṃ ced vidyā tadvyatiricyate rāgo 'pi satyavairāgye kalāyoniḥ karoti kim // MrgT_1,11.9 vyañjakāntarasadbhāve vyañjakaṃ yadyapārthakam manodevārthasadbhāve sati dhīrapyanarthikā // MrgT_1,11.10 athaivaṃ bruvate kecit karaṇatvavivakṣayā so 'pi devairmanaḥṣaṣṭhaiḥ pakṣo 'naikāntikaḥ smṛtaḥ // MrgT_1,11.11 athaikaviniyogitve satyekamatiricyate śrotradṛkpāṇipādādi tato bhinnārthamastu nuḥ // MrgT_1,11.12 na caikaviniyogitvaṃ vidyābuddhyoḥ kathañcana viniyogāntaradvārā na duṣṭānekasādhyatā // MrgT_1,11.13 vidyā vyaktāṇucicchaktir nunnākṣeśākṣagocarān svīkṛtya puṃsprayuktasya karaṇasyaiti karmatām // MrgT_1,11.14 matistenetarā rāgo na gauṇastadvidharmataḥ tacca bhogyatvametadvā vītarāgastato hataḥ // MrgT_1,11.15 rāgo 'rtheṣvabhilāṣo yo na so 'sti viṣayadvaye karmāstu vyāpakaṃ kalpyaṃ kalpite 'pītaratra yat // MrgT_1,11.16 karmaṇaḥ kevalasyoktaṃ niyatāveva dūṣaṇam doṣaḥ sahānavasthāno nāsāmyāddveṣarāgayoḥ // MrgT_1,11.17 sarvasya sarvadā sarvā pravṛttiḥ sukhabuddhijā pravṛttasya sukhaṃ duḥkhaṃ moho vāpyupajāyate // MrgT_1,11.18 pravṛttyanantaraṃ dveṣo rāgastatpūrvakālataḥ dveṣānte sa punaryena vīryavadyogakāraṇam // MrgT_1,11.19 atha vyaktāntarādbuddher garvo 'bhūtkaraṇaṃ citaḥ vyāpārādyasya ceṣṭante śārīrāḥ pañca vāyavaḥ // MrgT_1,11.20 prāṇāpānādayaste tu bhinnā vṛtterna vastutaḥ vṛttiṃ leśānnigadato bharadvāja nibodha me // MrgT_1,11.21 vṛttiḥ praṇayanaṃ nāma yattajjīvanamucyate yattadūhaṃ matiḥ puṃsāṃ bhramatyandheva mārgatī // MrgT_1,11.22 tatkurvannucyate prāṇaḥ prāṇo vā prāṇayogataḥ cityātivāhike śaktau prāṇaśabdaḥ kalāsu ca // MrgT_1,11.23 tathāpanayanaṃ bhuktapītaviṇmūtraretasām kurvannapānaśabdena gīyate tattvadarśibhiḥ // MrgT_1,11.24 samantato 'nnapānasya samatvena samarpaṇam kurvansamāna ityukto vyāno vinamanāttanoḥ // MrgT_1,11.25 vivakṣāyatnapūrveṇa koṣṭhavyomaguṇadhvaneḥ vāgindriyasahāyena kriyate yena varṇatā // MrgT_1,11.26 sa udānaḥ śarīre 'smin sthānaṃ yadyasya dhāraṇe jayaḥ phalaṃ vācyaśeṣaṃ patyā skandhāntareritam // MrgT_1,11.27 atha śeṣārthasiddhyarthaṃ skandhānasyāta eva saḥ trīnniścakarṣa sattvādibhūyiṣṭhānīśaśaktigaḥ // MrgT_1,12.1 taijaso vaikṛto yo 'nyo bhūtādiriti saṃsmṛtaḥ tebhyaḥ samātrakā devā mātrebhyo bhūtapañcakam // MrgT_1,12.2 śrotraṃ tvakcakṣuṣī jihvā nāsā ca manasā saha prakāśānvayataḥ sāttvās taijasaśca sa sāttvikaḥ // MrgT_1,12.3 vāṇī pāṇī bhagaḥ pāyuḥ pādau ceti rajobhuvaḥ karmānvayādrajobhūyān gaṇo vaikāriko 'tra yaḥ // MrgT_1,12.4 śabdaḥ sparśaśca rūpaṃ ca raso gandhaśca pañcamaḥ guṇāviśiṣṭāstanmātrās tanmātrapadayojitāḥ // MrgT_1,12.5 prakāśakarmakṛdvargavailakṣaṇyāttamobhavāḥ prakāśyatvācca bhūtādir ahaṅkāreṣu tāmasaḥ // MrgT_1,12.6 devapravartakaṃ śīghrakāri saṃkalpadharmi ca manaḥ śabdādiviṣaye grāhakāḥ śravaṇādayaḥ // MrgT_1,12.7 vacanādānasaṃhlādavisargavihṛtikriyāḥ vāgādīnāṃ padānyatvaṃ pade satyapyatadguṇāḥ // MrgT_1,12.8 ātmendriyārthanaikṛṣṭye sarvadevāpravṛttitā pravṛttikārakāstitvaṃ yuktito 'pyavasīyate // MrgT_1,12.9 tattvāntaroktavṛttibhyo vailakṣaṇyādvilakṣaṇaḥ saṃkalpo bījamabhyeti manastatpāriśeṣyataḥ // MrgT_1,12.10 jñānaṃ tadakṣayogāttat kramayogitayā kramāt tathāpyābhāti yugapan nāśusaṃcaraṇādṛte // MrgT_1,12.11 niyatārthatayākṣāṇi nānāyonīni kasyacit gandhādivyañjakatvācca tadādhārātmakānyapi // MrgT_1,12.12 śabdaikagrāhakaṃ śrotraṃ sparśaikagrāhiṇī ca tvak tathāstu yadi nādatte saguṇaṃ kāraṇāntaram // MrgT_1,12.13 tvagindriyamayuktārthagrāhi yuktaparāṅmukham tejovārimahīdravyaṃ dṛgādatte sarūpakam // MrgT_1,12.14 tatastridravyajā sā syān na pareṇeṣyate tathā yenopalabhyate yo 'rthaḥ sa tasyārthasya kāraṇam // MrgT_1,12.15 na prāptamapi karmādi seyaṃ vyasanasantatiḥ karṇarandhraviśiṣṭaṃ khaṃ śabdavargāvabhāsakam // MrgT_1,12.16 nāsārandhaviśiṣṭaṃ tad brūta kena nivāryate tadadṛṣṭāvaruddhaṃ vā tadapyanyatra kiṃ kṛtam // MrgT_1,12.17 prāptaṃ gṛhṇāti nātodye śaptaṃ kenāpi dasyunā yuktyagamye 'pi sadvākyāt pratītiraupadravā // MrgT_1,12.18 mitārthādamitārthasya jyāyastvamiti sūrayaḥ vyomaprabhañjanāgnyambubhūmayo bhūtapañcakam // MrgT_1,12.19 śabdādyekottaraguṇam avakāśādivṛttimat dhūnanajvalanaplāvakharatvāvedino guṇāḥ // MrgT_1,12.20 śabdā vāyvādiṣu vyomni savarṇapratiśabdagāḥ vyūho 'vakāśadānaṃ ca paktisaṃgrahadhāraṇāḥ // MrgT_1,12.21 vāyuvyomahutāśāmbudharaṇīnāṃ ca vṛttayaḥ śabdaḥ khaguṇa eveti tadanyatropalabdhitaḥ // MrgT_1,12.22 bruvate bhagavan kecit sarvabhūtaguṇaḥ katham kvānyatra śravaṇākāśe kathamanyatra tadguṇaḥ // MrgT_1,12.23 pareṣṭādāśrayāttatra nirṇetānubhavo nṛṇām kadācitkarṇamūle 'pi saṃvidityatha manyase // MrgT_1,12.24 śrotravṛttivadasyāpi pariṇāmo 'stu kā kṣatiḥ āgamādhyakṣavihatā hetavo nārthasādhakāḥ // MrgT_1,12.25 kālātyayāpadiṣṭatvād iti nyāyavido viduḥ ityapi sthitamevāyaṃ gandho 'pyastu nabhoguṇaḥ // MrgT_1,12.26 yena ketakapuṣpāder vaikṛṣṭye 'pyupalabhyate iti pañcasu śabdo 'yaṃ sparśo bhūtacatuṣṭaye // MrgT_1,12.27 aśītoṣṇo mahīvāyvoḥ śītoṣṇau vāritejasoḥ bhāsvadagnau jale śuklaṃ kṣitau śuklādyanekadhā // MrgT_1,12.28 rūpaṃ triṣu raso 'mbhaḥsu madhuraḥ ṣaḍvidhaḥ kṣitau gandhaḥ kṣitāvasūrabhiḥ surabhiśca mato budhaiḥ // MrgT_1,12.29 dehe 'sthimāṃsakeśatvaṅnakhadanteṣu cāvaniḥ mūtraraktakaphasvedaśukrādau vāri saṃsthitam // MrgT_1,12.30 hṛdi paktau dṛśoḥ pitte tejastaddharmadarśanāt prāṇādivṛttibhedena nabhasvānukta eva te // MrgT_1,12.31 garvavṛttyanuṣaṅgeṇa khaṃ samastāsu nāḍiṣu prayoktryādimahīprāntam etadaṇvarthasādhanam // MrgT_1,12.32 pratyātmaniyataṃ bhogabhedato vyavasīyate sarvato yugapadvṛtter anutpādādasarvagam bhinnajātīyamapyekaphalaṃ dīpāṅgavastuvat // MrgT_1,12.33 ityātivāhikamidaṃ vapurasya jantoś citsaṅgacidgahanagarbhavivarti leśāt naitāvatālamiti bhauvanatattvapaṅktim ādhāradehaviṣayābhyudayāya vakṣye // MrgT_1,12.34 athoktārthaprasiddhyarthaṃ bhuvanādi vinirmame sādhāraṇebhyo yonibhyaḥ kalādibhyo maheśvaraḥ // MrgT_1,13.1 tāni kālānalādīni kalāprāntāni maṇḍalam saṃsāramiti tattvajñā bhogasthānaṃ pracakṣate // MrgT_1,13.2 māyāyāmapi paṭhyante gahaneśādayo 'dhipāḥ tattvaśuddhiśca dīkṣāyāṃ sarvaṃ tatkṛtimastake // MrgT_1,13.3 nityatvavyāpakatvādiśravaṇādavasīyate dṛṣṭaṃ purādi yadbhogyaṃ mūrtaṃ pralayadharmi ca // MrgT_1,13.4 śuddhādhvanyapi māyāyāḥ parasyāḥ patayaḥ kṛtau te tasyāmapi paṭhyante te 'pi tatkṛtimastake // MrgT_1,13.5 rajo vilokyate tiryagjālāviṣṭārkarociṣām tadaṣṭāṣṭaguṇasthāne tṛtīye syātkacāgrakam // MrgT_1,13.6 likṣā yūkā yavo 'pyevam aṅgulaṃ tattrisaṃguṇaiḥ taireva guṇitaṃ pāṇir dhanustadvedalakṣitam // MrgT_1,13.7 daṇḍo dve dhanuṣī jñeyaḥ krośastaddvisahasrakam dvikrośamāhurgavyūtiṃ dvigavyūtiṃ ca yojanam // MrgT_1,13.8 kapālamarbudaṃ sthaulyād brahmaṇo 'ṇḍasya yojanaiḥ tasyāntaḥ kāñcanaṃ dhāma kālāgnestāvadeva hi // MrgT_1,13.9 yatrāntakālatīkṣṇāṃśukoṭitejāstathāvidhaiḥ rudrairāste vṛto devaḥ kālāgniriti viśrutaḥ // MrgT_1,13.10 sarvādhvavartibhūtānāṃ yasminnudvṛttatejasi bhayamutpadyate śaktyā saṃhartryā codite prabhoḥ // MrgT_1,13.11 tasya svabhāvato jvālāḥ pravṛttā daśakoṭayaḥ yojanānāṃ tadardhena dhūmaḥ sāndraḥ sudāruṇaḥ // MrgT_1,13.12 tataḥ puṭāstrayastriṃśaddaśalakṣonakoṭikāḥ tadantarāṇi dvātriṃśallakṣakāṇi durātmanām // MrgT_1,13.13 sthānāni yātanāhetor nirmitānyadhvavedhasā tāni te nāmabhirvakṣye dvijamukhya nibodha me // MrgT_1,13.14 rauravadhvāntaśītoṣṇasaṃtāpābjamahāmbujāḥ kālasūtrāṣṭamā hyete narakā iti viśrutaḥ // MrgT_1,13.15 sūcyāsyatālakhaḍgākhya kṣuradhārāmbarīṣakāḥ taptāṅgārā mahādāhāḥ saṃtāpāśceti ye mune // MrgT_1,13.16 bhavantyaṣṭau subībhatsā mahāśabdapadānugāḥ lākṣāpralepamāṃsādanirucchvāsanasocchvāsāḥ // MrgT_1,13.17 yugmādriśālmalīlohapradīptakṣutpipāsakāḥ kṛmīṇāṃ nicayaśceti rājānaḥ parikīrtitāḥ // MrgT_1,13.18 lohastambho 'tha viṇmūtras tathā vaitaraṇī nadī tāmisraścāndhatāmisraḥ kumbhīpākaḥ sarauravaḥ // MrgT_1,13.19 mahāpadānugo 'vīcī rājarājeśvareśvarāḥ eṣāṃ puṭānāṃ narakaiḥ sārdhaṃ yojanasaṃkhyayā // MrgT_1,13.20 bhavanti koṭayastriṃśad dve ca lakṣe dvijottama tatasttriṃśatsahasrāṇi tyaktvā bhūrnavalākṣikī // MrgT_1,13.21 bhavatyayomayyardhena pūrveṇārdhena kāñcanī yo 'pyadhastātpuṭastasyā mṛdardhaṃ cārdhamāyasam // MrgT_1,13.22 tatra dvātriṃśato 'mīṣāṃ nirayāṇāṃ patiḥ sthitaḥ kūṣmāṇḍa iti vikhyātaḥ pralayārkānaladyutiḥ // MrgT_1,13.23 karālavadanaḥ kruddho vṛttakoṭaralocanaḥ taṅkapāṇistathābhūtair bhūtairbhūyobhirāvṛtaḥ // MrgT_1,13.24 ayorukmapuṭādūrdhvam aṣṭamīyaṃ vasundharā sāhasrāḥ ṣaṭ parā madhyā vyarkalakṣatrikoṭikī // MrgT_1,13.25 vasatyo navasāhasrāḥ parā daśasahasrikī tadāsāṃ saptakaṃ sadbhiḥ khyātaṃ pātālasaptakam // MrgT_1,13.26 tannāmato 'dhipatita ucyamānaṃ nibodha me ābhāsaṃ paratālākhyaṃ tritalaṃ ca gabhastimān // MrgT_1,13.27 mahātalaṃ rasāṅkaṃ ca pātālaṃ saptamaṃ mune saptasveteṣu daityendrabhujaṅgakṣaṇadācarāḥ // MrgT_1,13.28 sapta sapta samākhyātās tānapyatha nibodha me daityāḥ śaṅkuśrutiḥ pūrve prahlādaḥ śiśupālakaḥ // MrgT_1,13.29 karkandhako hiraṇyākṣo bṛhadgarbho balistathā kādraveyāḥ kuṭilako vāsukiḥ kambalastathā // MrgT_1,13.30 kārkoṭako 'tha kālāṅgo durdarśastakṣakastathā vikaṭo lohitākṣaśca yamākṣo vikaṭānanaḥ // MrgT_1,13.31 karālo bhīmanirhrādaḥ piṅgalaśceti rākṣasāḥ teṣāmupari niśeṣapātālādhipatīśvaraḥ // MrgT_1,13.32 sāhasre kāñcane dhāmamaṇḍale hāṭakaḥ sthitaḥ yaṃ stuvanti priyaprāptyai yatā yativibhūṣaṇaiḥ // MrgT_1,13.33 daityayakṣāsurādhīśalalanā lalitaiḥ padaiḥ tataḥ koṭiśataṃ pṛthvī nānājanasamāśrayā // MrgT_1,13.34 dvīpaśailasaridvārinidhimaṇḍalamaṇḍitā jambūśākakuśakrauñcaśālmagomedhapuṣkarāḥ // MrgT_1,13.35 lakṣādidviguṇā dvīpāḥ kṣārādyabdhibhirāvṛtāḥ tato hiraṇmayī bhūmir lokālokaśca parvataḥ // MrgT_1,13.36 tamaḥ parastādgarbhodaḥ kaṭāhaśceti bhūtalam triśailasariddvīpakān an[al]odadhyalaṃkṛtām // MrgT_1,13.37 pṛthvīṃ bhagavatīṃ śakra śrotumicchāmi vistarāt tvayi vaktari deveśa sarvapratyakṣadarśini // MrgT_1,13.38 niṣṭhājñaptirasākṛṣṭaṃ śrutau dhāvati me manaḥ vartayiṣye dvijaśreṣṭha prastutoktiśarīravat // MrgT_1,13.39 dvīpānnadīvanāntāṃśca śṛṇuśvaikāgramānasaḥ jambudvīpaṃ kṣiternābhis tadvṛttaṃ lakṣayojanam // MrgT_1,13.40 kṣārābdhinā parivṛttaṃ parivṛttena tāvatā tasya madhye sthitaḥ śailarājarājo hiraṇmayaḥ // MrgT_1,13.41 tiraskṛtāṃśumajjyotir meruḥ suraniṣevitaḥ sa ṣoḍaśa sahasrāṇi kṣitau viṣṭo mahītalāt // MrgT_1,13.42 tadūnamunnato lakṣaṃ mūle ṣoḍaśa vistṛtaḥ triṣu pādāntareṣvasya caturvṛddheṣu parvasu // MrgT_1,13.43 nemayaḥ kaṭakākārā nirgatā dīptimattarāḥ ekā daśasahasrā tu manusāhasrikī parā // MrgT_1,13.44 nemiryā mastakopānte lokapālasamāśrayā cakravāṭeti tāmāhuḥ sarvaratnaprabhāvatīm // MrgT_1,13.45 siddhagandharvamahatāṃ tadadhaḥ parvasu sthitiḥ prācyādiṣvindramukhyānāṃ nāmatastānibodhata // MrgT_1,13.46 nānaratnaprabhājālamaṇḍalālaṅkṛtā hareḥ siddhasādhyamarujjuṣṭā rukmabhūramarāvatī // MrgT_1,13.47 raktapītamaṇiprāyahemaprākāragopurā vahnestejovatī vahnitulyabhūtaniṣevitā // MrgT_1,13.48 mṛtyoḥ saṃyamanī tuṅgalohaprākāramaṇḍalā kālapāśapitṛvyādipretamāriniṣevitā // MrgT_1,13.49 kṛṣṇā daityapatermṛtyor dhāmavaddaityasevitā nīlaratnaprabhājālavitānavarabhūṣaṇā // MrgT_1,13.50 śuddhavatyambunāthasya sphaṭikopalanirmitā pāṇḍurābhropamairyādaḥsevitā bhāti dhāmabhiḥ // MrgT_1,13.51 vāyorgandhavatī tuṅgaśvetapītadhvajākulā balavadbhūtasaṃjuṣṭā sarvaratnavinirmitā // MrgT_1,13.52 mahodayā candramasaḥ śvetā muktādinirmitā dvijasaṃghastutā bhāti purairhimagiriprabhaiḥ // MrgT_1,13.53 jvalallalāṭadṛgdagdhasmaramṛtyuyaśobhṛtaḥ purī yaśovatī sarvaratnajā rudrasevitā // MrgT_1,13.54 iti sarvartusukhadāś cakravāṭārdhavistṛtāḥ puryo 'ṣṭāvaniloddhūtapārijātarajoruṇāḥ // MrgT_1,13.55 vedhasā nirmitā lokapālacakrānuvartinām bhūtaye svarga ityetā gīyante kavibhiḥ kṣitau // MrgT_1,13.56 caturdaśa sahasrāṇi yojanānāṃ svayaṃbhuvaḥ madhye manovatī nāma purī lokeśavanditā // MrgT_1,13.57 yā cakārāruṇānuccair vidyunmārgānmahaḥśriyā sāvitryā spardhamāneva svargakāmātivartinī // MrgT_1,13.58 tasyāmupāsate devā munayaśca mahaujasaḥ mahāyogīśvaraṃ siddhyai yamādyairbhūtavedhasam // MrgT_1,13.59 tadīśabhāge tasyādreḥ śṛṅgamādityasannibham yattajjyotiṣkamityāhuḥ sadā paśupatipriyam // MrgT_1,13.60 tasya sānuṣu haimeṣu ratnacitreṣu saṃsthitāḥ skandanandimahākālagaṇeśādigaṇāvarāḥ // MrgT_1,13.61 mūrdhni devādidevasya sthānaṃ tripuravidviṣaḥ rudrāyutagaṇairjuṣṭaṃ brahmādyaiśca surottamaiḥ // MrgT_1,13.62 iti meruradho 'syānte dikṣu ye bhūdharāḥ sthitāḥ tacchiṣṭāni navadvīpe varṣāṇyasminnibodha me // MrgT_1,13.63 niṣadho hemakūṭaśca himavāṃścācalottamāḥ merordakṣiṇato nīlaḥ śvetaḥ śṛṅgīti vāmataḥ // MrgT_1,13.64 sahasradvayaviṣkambhā daśotsedhā navāntarāḥ prāgāyataḥ suparvāṇāḥ sāgarāhitakoṭayaḥ // MrgT_1,13.65 tadardhenāttaviṣkambhau mālyavadgandhamādanau yāmyottarau prākpratīcyor merutastāvadantarau // MrgT_1,13.66 paścānmālyavataḥ prācyāṃ gandhamādanaśailataḥ ilāvṛtaṃ nīlagirer yāmyato niṣadhādudak // MrgT_1,13.67 bhadrāśvaṃ mālyavatprācyāṃ varṣaṃ bhadrajanākulam suketanaṃ ketumālaṃ pratīcyāṃ gandhamādanāt // MrgT_1,13.68 niṣadhāddharivarṣe yad yāmyato hemakūṭataḥ nāmnā kiṃpuruṣaṃ khyātaṃ bhārataṃ himavadgireḥ // MrgT_1,13.69 ramyakākhyamudaṅnīlād dhiraṇyaṃ śvetaparvatāt yaduttare śṛṅgavataḥ kuruvarṣaṃ taducyate // MrgT_1,13.70 niṣkambhaśailāścatvāro meroḥ sthairyāya vedhasā lakṣārdhonnataḥ kḷptās [te] teṣāṃ pūrveṇa mandaraḥ // MrgT_1,13.71 śveto haridrācūrṇābho yāmyato gandhamādanaḥ pratīcyāṃ vipulo nīlaḥ supārśvaḥ saumyato 'ruṇaḥ // MrgT_1,13.72 sahasrayojanacchāyās teṣu kalpadrumāḥ sthitāḥ kadambajambvāvaśvatthanyagrodhau cottarāntikāḥ // MrgT_1,13.73 jambūphalarasodbhūtā meruṃ paryetya nimnagā viveśa mūlamevāsya kanakīkṛtya tāṃ mahīm // MrgT_1,13.74 taṃ pītvā pakṣisarpākhumṛgaśākhāmṛgādayaḥ babhūvuḥ kāñcanā ye ca sattvāstasyāṃ kṛtāplavāḥ // MrgT_1,13.75 dvīpaketurabhūjjambūḥ kalpaśākhiṣu satsvapi prabhāvātiśayātkhyātaṃ jambūdvīpamidaṃ tataḥ // MrgT_1,13.76 prācyāṃ viṣkambhaśailasya mūle caitrarathaṃ vanam saro 'ruṇodakaṃ nāma tatra hemābjamaṇḍitam // MrgT_1,13.77 yāmyādrimūle gandharvasurasiddhāpsarovṛtam nandanaṃ mānasaṃ tatra saro mānasataskaram // MrgT_1,13.78 vaibhrājaṃ vaipule mūle sitodaśca hradottamaḥ devairniṣevyate channaḥ kamalairaṃśumaprabhaiḥ // MrgT_1,13.79 saupārśve dhṛtimannāma kānanaṃ bhadrako hradaḥ saugandhikāmbujacchannaḥ sevyate pitṛbhiḥ sadā // MrgT_1,13.80 trayodaśasahasrāyurjambūphalarasāśanaḥ mervālokopalabdhārtho janaḥ sutvagilāvṛte // MrgT_1,13.81 varṣāyutāyurnīlābjadyutiḥ panasasārabhuk ketumāle jano divyadehabandhaḥ sukhī balī // MrgT_1,13.82 candrabimbadyutirnīlā-bjāśano bhadravājini daśavarṣasahasrāyurduḥkhaśokabhayojjhitaḥ // MrgT_1,13.83 triṃśadabdasahasrāyuḥ kāmavṛkṣaphalāśanaḥ yugmaprasūtiḥ kuruṣu śyāmāpuṣpadyutirjanaḥ // MrgT_1,13.84 bhūtavedasahasrau dvāv ekadiksaṃdhilakṣitau somavāyvāśayoḥ siddhamunicāraṇasevitau // MrgT_1,13.85 candrabhadrākarau dvīpau candraraktābjarugjanau ailāvṛtaṃ tayorāyuḥ phalaṃ mūlaṃ ca bhojanam // MrgT_1,13.86 antarbhāvaḥ kuruṣvabdhau sānnidhyātkīrtitau tataḥ adhyardhāni sahasrāṇi dvādaśāyurhiraṇvati // MrgT_1,13.87 janasyendutviṣo nityam aśnato lākucaṃ phalam nīlanīrajaramyasya ramyake dvādaśasthitiḥ // MrgT_1,13.88 janasyābdasahasrāṇi nyagrodhaphalamaśnataḥ rajatadyutirikṣvādas tāvadāyurharau janaḥ // MrgT_1,13.89 raukmaḥ kiṃpuruṣe plakṣabhojano 'bdāyutasthitiḥ iti kimpuruṣādīni varṣāṇyuktāni yāni te // MrgT_1,13.90 na teṣvavasthābhedo 'sti vivartiṣu kṛtādiṣu yugānurūpaprajñāyus tejobaladhanaprajaḥ // MrgT_1,13.91 kṛṣṭākṛṣṭāśano duḥkhatrayārto bhārate janaḥ guṇa eko yadudyukto neṣṭaṃ kiṃcinna sādhayet // MrgT_1,13.92 sarvāsāṃ phalabhūmīnāṃ karmabhūḥ kāraṇaṃ yataḥ navābdhisrotasi dvīpā nava cātrārdhakasthale // MrgT_1,13.93 indradvīpaprabhṛtayo nāmatastānnibodha me indradvīpaḥ kaśeruśca tāmraparṇo gabhastimān // MrgT_1,13.94 nāgadvīpaścāndramaso gāndharvo vāruṇastathā kumārikākhyo navamo nānāparvatanimnagāḥ // MrgT_1,13.95 nānājātijanākīrṇā bhāratākhe prakīrtitāḥ āgnīdhro nāma nṛpatir jambūnātho manoḥ kule // MrgT_1,13.96 tajjātanṛpasaṃjñābhiḥ kathyante bhāratādayaḥ kṣārakṣīradadhisneharasamadhvāmṛtodakaiḥ // MrgT_1,13.97 lakṣādidviguṇā dvīpā jambūdvīpādayo vṛtāḥ śāke śākadrumastvaṅgaḥ śākasaṃjñānibandhanaḥ // MrgT_1,13.98 kuśo 'bhūtkāñcanaḥ kauśe svayaṃbhuvi yiyakṣati krauñce krauñco hato daityaḥ krauñcādrau hemakandare // MrgT_1,13.99 skandena yuddhvā suciraṃ citramayī sumāyinā sa śailastasya daityasya khyātaścitreṇa karmaṇā // MrgT_1,13.100 ketutāmagamattasya nāmnā krauñcaṃ taducyate śālmale śālmalīvṛkṣo haimaḥ sāhasriko 'rkabhāḥ // MrgT_1,13.101 priyo 'marāṇāṃ tatketuḥ sa tadākhyānibandhanaḥ gomede gopatirnāma rājābhūdgosavodyataḥ // MrgT_1,13.102 yājyo 'bhūdvahnikalpānām autathyānāṃ manoḥ kule sa teṣu hariyajñāya pravṛtteṣu bhṛgūn gurūn // MrgT_1,13.103 vavre taṃ gautamaḥ kopādaśapadagamatkṣayam yajñavāṭe 'sya tā gāvo dagdhāḥ kopāgninā muneḥ // MrgT_1,13.104 tanmedasā mahī channā gomedaḥ sa tato 'bhavat nadī puṣkariṇī nāma hemapuṣkaramaṇḍitā // MrgT_1,13.105 tayā sa puṣkaradvīpaḥ khyāpitaḥ surasevitaḥ yathā kimpuruṣādyeṣu kṛtāvāsaḥ sadā janaḥ // MrgT_1,13.106 śākadvīpādiṣu tathā kṣīrādikṛtabhojanaḥ himenduhimanīlābjasasyakasphaṭikadyutiḥ // MrgT_1,13.107 daśavarṣasahasrāyurnaṣṭaduḥkhaikakaṇṭakaḥ saptamāmudadherarvāk dve koṭī satrikaṃ dalam // MrgT_1,13.108 pañcāśacca sahasrāṇi karṇāddhemādrigarbhataḥ tato hiraṇmayī bhūmir nānāratnadrumācalā // MrgT_1,13.109 krīḍārthaṃ vedhasā sṛṣṭā devānāṃ daśakoṭikī lokāloko bahistasyā lokālokaniyāmakaḥ // MrgT_1,13.110 yojanāyutaviṣkambhas tuṅgaśṛṅgaparicchadaḥ tasya śṛṅgeṣu tīkṣṇāṃśor bhāsaścandrātapopamāḥ // MrgT_1,13.111 na tāpayati vaikṛṣṭyād dhāmānyāśābhṛtāṃ mune tamaḥ parastānnibiḍaṃ lakṣāṇyekonaviṃśatiḥ // MrgT_1,13.112 catvāriṃśatsahasrāṇi pañcatriṃśacca koṭayaḥ saptaviṃśatilakṣāṇi koṭiścaikā samudrarāt // MrgT_1,13.113 haimaṃ kaṭāhakaṃ koṭir garbhādeti samantataḥ tithilakṣo bhuvarloko dhruvaprānto mahītalāt // MrgT_1,13.114 tadūnakoṭisvarlokaḥ svargivaryasamāśrayaḥ mahardvikoṭiryatrāste marīcyādimunivrajaḥ // MrgT_1,13.115 jano 'ṣṭakoṭyavacchinnaḥ pitṛjahnujanāśrayaḥ tapo 'rkakoṭiryatrāste mahāyogī sanandanaḥ // MrgT_1,13.116 ṛbhuḥ sanatkumāraśca sanakaśca mahātapāḥ tataḥ satya[ma]dhiḥsthānaṃ satyalokaḥ svayambhuvaḥ // MrgT_1,13.117 kāmātiśayasampannaḥ koṭayo nava sapta ca sāvitrī mūrtimatyāste yatra vedāśca sānugāḥ // MrgT_1,13.118 tataścatasraḥ ṣaṭ ceti madhutripuravidviṣoḥ sthāne jyotiṣmatīcitre koṭiraṇḍakaṭāhakaḥ // MrgT_1,13.119 śatakoṭipravistīrṇa iti brahmāṇḍagolakaḥ bhūyasā tulya evāyaṃ sarvasrotaḥsu mānataḥ // MrgT_1,13.120 tasya prācīṃ diśaṃ śakraḥ pātyagniḥ pūrvadakṣiṇām dakṣiṇāṃ bhūtasaṃhartā rākṣaso dakṣaṇāparām // MrgT_1,13.121 paścimāṃ varuṇo devo nabhasvān paścimottarām udīcīṃ somayakṣeśāv īśaḥ prāguttarāṃ diśam // MrgT_1,13.122 ūrdhve brahmā hariradhaḥ sarvārthāvahitāḥ sadā eṣāmapi niyantāro rudrā daśa daśa sthitāḥ // MrgT_1,13.123 bhūmimanto 'pyamī yeṣāṃ notkrāmanti bhayātpadam nānārūpairmahāvīryais taruṇārkasamaprabhaiḥ // MrgT_1,13.124 vṛtā nānāyudhadharair nāmabhistānnibodha me budhnavajraśarīrājakapālīśapramardanāḥ // MrgT_1,13.125 prāgvibhūtyavyayau śāsta pinākī tridaśādhipaḥ bhasmakṣayāntakaharajvalanāgnihutāśanāḥ // MrgT_1,13.126 piṅgalaḥ khādako babhrur dahanaścāgnidiggatāḥ vidhātṛdhātṛkartrīśakālamṛtyuviyojakāḥ // MrgT_1,13.127 yāmyadharmeśasaṃyoktṛharāśca yamanāyakāḥ nirṛtirmāraṇakrodhahantṛdhūmravilohitāḥ // MrgT_1,13.128 ūrdhvaliṅgavirūpākṣadaṃṣṭribhīmāḥ palādapāḥ balātibalapāśāṅgaśvetabhūtajalāntakāḥ // MrgT_1,13.129 mahābalamahābāhusunādyabdaravāḥ kapāḥ laghuśīghramahadvegasūkṣmatīkṣṇakṣayāntakāḥ // MrgT_1,13.130 kapardyabdeśapañcāntapañcacūḍāśca vāyupāḥ nidhīśo rūpavān dhanyasaumyaśāntajaṭādharāḥ // MrgT_1,13.131 kāmaprasādalakṣmīśaprakāśāścenduyakṣapāḥ vidyeśasarvavijjñānavedavijjyeṣṭhavedagāḥ // MrgT_1,13.132 vidyāvidhātṛbhūteśabalipriyasukhādhipāḥ śambhurgaṇādhyakṣavibhutryakṣacaṇḍāmarastutāḥ // MrgT_1,13.133 vicakṣaṇanabholipsusaṃvivāhāśca mūrdhani krodhanānilabhugbhogigrasanodumbareśvarāḥ // MrgT_1,13.134 vṛṣo viṣadharo 'nanto vajro daṃṣṭrī ca viṣṇupāḥ tato 'mbhaḥpramukhā bhogabhūmayastāsu saṃsthitāḥ // MrgT_1,13.135 pañcāṣṭakā niyoktṝṇāṃ kṣetrāvāptaphalaśriyaḥ bhārabhūtyāṣāḍhiḍiṇḍilākulyamarapuṣkarāḥ // MrgT_1,13.136 prabhāsanaimiṣau ceti guhyāṣṭakamidaṃ jale śrīśālajalpakedārabhairavāmrātakeśvarāḥ // MrgT_1,13.137 hariścandramahākālam adhyāḥ sātipadā rucau mahendrabhīmavimalakurukṣetragayākhalāḥ // MrgT_1,13.138 sanāpadottarāḥ sāṭṭahāsāḥ sanākhalāḥ khage sthāṇusvarṇākṣagokarṇabhadrakarṇamahālayāḥ // MrgT_1,13.139 vastrapadāvimukhāhvarudrakoṭyaḥ khamaṇḍale pavitrāṣṭakamityāhur garve mātrendriyagocare // MrgT_1,13.140 sthāṇvaṣṭakaṃ dvijaśreṣṭha nāmataḥ kathayāmi te mākoṭamaṇḍaleśānadviraṇḍachagalāṇḍakāḥ // MrgT_1,13.141 sthūlasthūleśvarau śaṅkukarṇakālañjarāvapi sūkṣmāmarapurāṇyaṣṭau buddhau paiśācamāditaḥ // MrgT_1,13.142 rākṣasaṃ yākṣagāndharvaṃ māhendraṃ ca maharddhimat saumyaṃ prājeśvaraṃ brāhmaṃ dīptaṃ paramayā śriyā // MrgT_1,13.143 gauṇe yogīśadhāmāni tvakṛtaṃ kṛtaraibhavam brāhmavaiṣṇavakaumāram aumaṃ śraikaṇṭhamantataḥ // MrgT_1,13.144 vīrabhadrasya rucimad ddhāma yogivarastutam svapadādho 'dhikārasthasarvarudrādhikaśriyaḥ // MrgT_1,13.145 vāmadevabhavānantabhīmomāpatyajeśvarāḥ sarveśāneśvarāvekavīraikaśivasaṃjñitau // MrgT_1,13.146 ugraḥ pracaṇḍadṛk ceśo guṇānāṃ mūrdhni saṃsthitāḥ tapasā guruṇopāsya krodhādīn gurutāṃ matāḥ // MrgT_1,13.147 svādhikāravidhau tīkṣṇā rudrāḥ sarvārthadṛkkriyāḥ tebhyo daśaguṇaśrīkān pradhānādhipatīñchṛṇu // MrgT_1,13.148 krodheśacaṇḍasaṃvartajyotiḥpiṅgalasūragāḥ pañcāntakaikavīrau ca śikheda iti te smṛtāḥ // MrgT_1,13.149 sarvendriyaḥ sarvatanuḥ sarvāntaḥkaraṇāśrayaḥ puruṣe niyatau yantā kāle kalanaśaktimān // MrgT_1,13.150 bhuvaneśamahādevavāmadevabhavodbhavāḥ ekapiṅgekṣaṇeśānā-ṅguṣṭhamātrāśca bhāsvarāḥ // MrgT_1,13.151 parameśopamā rāgavidyāgarbhe kalāpade mahāpuracatuḥṣaṣṭimaṇḍale maṇḍalādhipāḥ // MrgT_1,13.152 anantastrikalo goptā kṣemīśo brahmaṇaḥ patiḥ dhruvatejodhiṣau rudrau gahaneśaśca viśvarāṭ // MrgT_1,13.153 māyādhikāriṇo rudrā maṇḍalādhipatīśvarāḥ saṃsāracakrakārūḍhabhūtagrāmavivartakāḥ // MrgT_1,13.154 etāvatyeva ghoreyaṃ sarvabhūtabhavāvaniḥ sīdantyajñānino yasyāṃ paṅke gāva ivācalāḥ // MrgT_1,13.155 bhṛguṇī brahmavetālī sthāṇumatyambikā parā rūpiṇī nandinī jvālā saptasaptārbudeśvarāḥ // MrgT_1,13.156 vidyārājñyastu kathitā vidyāyāṃ rudrasaṃstutāḥ tāsāmupari dīptaśrīr devo vidyādhipaḥ sthitaḥ // MrgT_1,13.157 mantreśeśacidāviṣṭarudravyūhāṣṭakānugaḥ ucchuṣmāḥ śambarāścaṇḍā mahāvīryāḥ padadruhaḥ // MrgT_1,13.158 rudrā gaṇāḥ sadikpālāḥ śāstrāṇi patayastataḥ te cānantaprabhṛtayo gaditā eva nāmataḥ // MrgT_1,13.159 svasvarūpāśca te vipra pūrvaṃ praśnānuṣaṅgataḥ sādāśive pavitrāṅgasakalādiparicchadaḥ // MrgT_1,13.160 devaḥ sadāśivo bindau nivṛttyādikaleśvarāḥ nāde dhvanipatiḥ śaktau sarvaśaktimatāṃ varaḥ // MrgT_1,13.161 yonirviśvasya vāgīśāḥ patayaḥ parataḥ śivaḥ sadāśivaśivāntādhvakalpitāṇuvapuḥsthitiḥ // MrgT_1,13.162 sarvātiśayaviśrāmas tadūrdhvaṃ patayaḥ katham īśānatītya śāntāntaṃ tattvaṃ sādāśivaṃ smṛtam // MrgT_1,13.163 bhuvanānyapi nādādikalā nānyaḥ patiḥ śivāt kiṃtu yaḥ patibhedo 'smin sa śāstre śaktibhedavat // MrgT_1,13.164 kṛtyabhedopacāreṇa tadbhedasthānabhedajaḥ karotyunmīlanaṃ yābhiḥ śaktibhirnaratejasaḥ // MrgT_1,13.165 tā nivṛttyādisaṃjñānāṃ bhuvanānāmadhīśvarāḥ nivartayati bhūtāni yayā sāsya nivartikā // MrgT_1,13.166 nivṛttiriti tatsthānaṃ tatreśo 'pi nivṛttimān nivṛttasya gatirbhūyo yayā prācyāvalakṣaṇā // MrgT_1,13.167 niṣidhyate pratiṣṭhā sā sthānaṃ tavāṃśca tatpatiḥ tyaktvāptagamyaviṣayaṃ yayā jñānaṃ dadātyaṇoḥ // MrgT_1,13.168 sā vidyā sthānamapyasyā vidyeśaśca tadīśvaraḥ sarvaduḥkhapraśamanaṃ yayāsya kurute haraḥ // MrgT_1,13.169 sā śāntistatpadaṃ ceti tatkurvan so 'pi śāntimān ūrdhvādhoviṣayāloko mahānyaśca mahattaraḥ // MrgT_1,13.170 mahattamaśca kriyate cito yābhirvimucyataḥ tā indhikādyāstatsthānaṃ tadvānīśastisṛṣvapi // MrgT_1,13.171 sarvajñatvādiyoge 'pi niyojyatvaṃ malāṃśataḥ pramārṣṭi tadyayā sāsya mocikā tatpadaṃ ca yat // MrgT_1,13.172 mocakastatkriyākṛcca yayeśānaṃ karoti tam sordhvagā tatpadaṃ ceti tadīśaścordhvagāpatiḥ // MrgT_1,13.173 ye 'pi tatpadamāpannāḥ śaivasādhanayogataḥ te tatsthityantamāhlādaṃ prāpya yānti paraṃ padam // MrgT_1,13.174 na ca sṛṣṭyādi kurvanti svārthaniṣṭhā hi te yataḥ iti sādāśivaṃ tattvaṃ vyākhyātaṃ leśatastava // MrgT_1,13.175 śaktāvapyevamityeṣa sakalaḥ kṛtyayogataḥ kṛtyaṃ tadādiviṣayaṃ niṣkalo 'nyatra sarvadā // MrgT_1,13.176 bhūmiprādhānikagranthividyābindukalādiṣu guṇakārāḥ daśādyāḥ syur nādakoṭeradho mune // MrgT_1,13.177 ūrdhvaṃ kalāyā vidyādhaḥ śrūyante gahanādhipāḥ tadantarālametāvad iti dhījātra lakṣaṇā // MrgT_1,13.178 dvayorapyadhvanorevaṃ kramaprasavayoginoḥ vilayaḥ prātilomyena śaktitattvadvayāvadhiḥ // MrgT_1,13.179 vyastasyātha samastasya vilayaḥ sa kathaṃ kiyān tattvamārgasya bhagavan brūhi sarvārthadarśyasi // MrgT_1,13.180 mahāsvāpe samastasya vyastasyāvāntaro layaḥ sargo 'pyevaṃ sthiteḥ kālaḥ kathyamāno 'vadhāryatām // MrgT_1,13.181 caturyugasahasrāntam aharhemāṇḍajanmanaḥ niśā tāvatyahorātramānenābdaparārdhake // MrgT_1,13.182 vilayo vyutkrameṇaiṣa prakṛtyādi nivāryate tadā rudraśataṃ vīraśrīkaṇṭhau ca pradhānapāḥ // MrgT_1,13.183 śaktyākramya jagatsūkṣmaṃ sūkṣmadehāṃśca cidvataḥ prakṛtisthāśayān kālaṃ tatsvāpāntamupāsate // MrgT_1,13.184 śiveṣṭamantrabhṛnnunnamaṇḍalādhipatīritāḥ kāle jagatsamutpādya svādhikāraṃ prakurvate // MrgT_1,13.185 karma dharmādikaṃ tacca guṇatvena matau sthitam guṇino na guṇo 'paiti prakṛtāvucyate katham // MrgT_1,13.186 satyaṃ buddhiguṇaḥ karma nāpaiti guṇino guṇaḥ dehākṣaphalabhūmīnāṃ tātsthyāt tatropacaryate // MrgT_1,13.187 ādhāre kāraṇe kārye samīpe copakārake dharmādyanukṛtau ceti lakṣaṇāṃ sūrayo jaguḥ // MrgT_1,13.188 evaṃ guṇādisargāṇāṃ parārdhe guṇakāraṇam kalā leḍhi kalāṃ māyā svādhikāraparāṅmukhī // MrgT_1,13.189 tannivṛttau nivartante devāstadadhikāriṇaḥ sargasthityādiko yasmād adhikārastadāśrayaḥ // MrgT_1,13.190 evaṃ mantreśamukhyeṣu viśatsvabhimataṃ padam vidyāmatti sadātattvaṃ tadbindurbaindavaṃ dhvaniḥ // MrgT_1,13.191 nādamatti parā śaktiḥ śaktimīṣṭe svayaṃ haraḥ bhavināṃ viśramāyaivaṃ māyāyāśca paraḥ śivaḥ // MrgT_1,13.192 ākalayya svadṛkśaktyā svāpaṃ sṛṣṭyai pravartate evaṃ tattvāni bhāvāśca bhuvanāni vapūṃṣi ca // MrgT_1,13.193 śuddhāśuddhādhvanorvipra vyākhyātāni samāsataḥ vidyā pañcāṇudehāśca bindurnādo 'tha kāraṇam // MrgT_1,13.194 pañcaskandhaḥ paro mārgaḥ kva bhāvāḥ pratyayaḥ sthitāḥ nādaḥ sūkṣmaḥ kalā kālarāgayugme sapūruṣe // MrgT_1,13.195 sthūlaḥ pañcakalo nādaḥ pañcatattvāśrayo mune pradhānādicaturgranthinidhirbinduścatuṣkalaḥ // MrgT_1,13.196 garve manomukhā devā buddhau bhāvādayaḥ sthitāḥ pañcamantratanurdevaḥ sthitastanmātrapañcake sūkṣmabhūteṣu mantreśā mantrāḥ sthūleṣu saṃsthitāḥ // MrgT_1,13.197 iti yadaṇunirodhi dhvāntabījādyadṛṣṭaṃ paśumatasṛtadṛgbhiḥ pāśajālaṃ subhūyaḥ tadupaśamanimittaṃ vakṣyamāṇakriyāto rucadavihataśaktiḥ śāmbhavī mantrasampat // MrgT_1,13.198 [samayācāravidhiḥ] yenāṇūnāmuṣitamamalaṃ dṛkkriyākhyasvarūpaṃ yatsadbhāvādbhavajalanidhau jantujātasya pātaḥ durvāraṃ tatkṣapayati tamo yatprasādastamīśaṃ caryāpāde vivṛtiracanāṃ kurmahe sampraṇamya // MRgCp_0 iha hi śāstropakrame iti vastutrayasyāsya prāppādakṛtasaṃsthiteḥ| caryāyogakriyāpādairviniyogo 'bhidhāsyate|| iti yatprāksūtritaṃ tatrāvagatajñānakriyāyogānāmapi deśikādīnāṃ vihitācaraṇaniṣiddhavarjanarūpāṃ caryāṃ vinā na nirvighnato vāñchitaphalāvāptiriti kramāgataṃ yogapādasamāptāvupakṣiptasamanvayaṃ caryāpādamavatārayitumāha--- athāto deśikādīnāṃ sāmānyācārasaṃgrahaḥ paraścāvasaraprāptaḥ samāsenopadiśyate // MrgT_3.1 vṛtti: [deśikādīnām] ācāryasādhakaputrakasamayināṃ [sāmānyācārasaṃgrahaḥ] sādhāraṇāsādhāraṇācārasamuccayaḥ [avasaraprāptaḥ] kramāyātaḥ [samāsena] saṃkṣepād idānīm upadiśyate 'bhidhīyata iti| athaśabdo 'dhikārārthaḥ| ataḥśabdastu yogapādānantaryam| [śaivabhedāḥ] deśiko mantravṛttiśca putrakaḥ samayī ca yaḥ catvāra ete śaivāḥ syur vratino 'vratino 'pi vā // MrgT_3.2 vṛtti: deśika ityācāryaḥ| [mantravṛttiḥ] mantra evānanyaniṣṭhā vṛttiḥ yasya sa sādhakaḥ| śaivānāmeva deśikādīnāmiha lakṣaṇam| śāktādayastu te anyādṛśā eveti vijñāpayituṃ śaivapadopādānam| dvividhāstu te śaivāḥ| vratino [avratino 'pi] vratavarjitāśca| [vratinaḥ śaivāḥ] atha vratinastāvadāha vratino jaṭilā muṇḍās teṣvagryā bhasmapāṇḍarāḥ tilakaiḥ puṇḍrakaiḥ paṭṭair bhūṣitā bhūmipādayaḥ // MrgT_3.3 vṛtti: [vratino jaṭilā muṇḍāḥ] vratināmapi dvau bhedau jaṭitvaṃ muṇḍitā ca|jaṭilo 'pi vakṣyamāṇabhautikanaiṣṭhikabhedād dvividhaḥ| [teṣu] sarveṣu caiteṣu madhyād [agryāḥ] brāhmaṇāḥ [bhasmapāṇḍarāḥ] bhasmoddhūlitasarvāṅgāḥ| [bhūmipādayaḥ tilakaiḥ puṇḍrakaiḥ paṭṭaiḥ bhūṣitāḥ] kṣatriyāstilakālaṃkṛtatanavaḥ| vaiśyāstripuṇḍrakamaṇḍitāḥ| śūdrāstu paṭṭākṛtinā bhasmoddhūlanena bhūṣitāḥ syuriti śeṣaḥ|| [jaṭādhāraṇe 'yogyāḥ] jaṭā na śūdro vibhṛyān nājño nāpi pramādavān na yoṣinna vayontasthā na rogī vikalo 'pi vā // MrgT_3.4 vṛtti: śūdramūrkhapramattastrīvṛddhāmayāvivikalāṅgairvā jaṭā na dhāraṇīyāḥ| bahuvacananiṣedhād ekajaṭā ete syuriti kecit|| [jaṭābandhanavidhiḥ] atha tadvidhānam--- kalātattvapavitrāṇuśaktimantreśasaṃkhyayā vibhajya keśānsampātya pratyaṃśaṃ saṃhitāṇubhiḥ // MrgT_3.5 vrateśvarasya purato badhnīyācchivatejasā mantriṇaḥ sādhyamantreṇa hṛdā putrakayogyayoḥ // MrgT_3.6 vṛtti: [kalātattvapavitrāṇuśaktimantreśasaṃkhyayā] kalāḥ `tārā sutārā taraṇiḥ' ityādyā aṣṭatriṃśat| tattvāni ṣaṭtriṃśat| pavitrāṇavaḥ sadyojātādimantrāḥ pañca| śaktayo vāmādyā nava| mantreśā anantādividyeśā aṣṭau| ābhyaḥ saṃkhyābhyo madhyādanyatamayā saṃkhyayā keśān vibhajya [pratyaṃśaṃ] ekaikasminnaṃśe [saṃhitāṇubhiḥ] śivaikādaśikayā saṃhitayā [sampātya] sampātahomaṃ kṛtvābhyarcitasya vrateśvarasya śivasya purataḥ [śivatejasā] tanmūlenācāryasya jaṭāṃ badhnīyāt| [mantriṇaḥ] sādhakasya sādhyamantreṇa [putrayogyayoḥ] putrakasamasthayostu hṛdeti bhedaḥ|| tasya jaṭāvṛddhiviśeṣamāha--- kṛmighnadravyamiśreṇa bhasmanā traiphalena ca sāyacūrṇena vā puṣṭiṃ nayettā bhautikavratī // MrgT_3.7 vṛtti: [kṛmighnadravyamiśreṇa] kaṭutailaviḍaṅgapāradādidravyasaṃyuktena [traiphalena bhasmanā] harītakyāmalakavibhītakabhasmanā [sāyacūrṇena] niśācūrṇamiśreṇa vā bhautikavratī tāḥ puṣṭiṃ [nayet] prāpayet|| [bhautikavratino naiṣṭhikavratinaśca] bhautikanaiṣṭhikavratidvayalakṣaṇamāha--- bhautikavratinaste syur yeṣāṃ sāvadhikaṃ vratam dehapātāntakaṃ yeṣāṃ te niṣṭhāvratinaḥ smṛtāḥ // MrgT_3.8 vṛtti: iyatā kālenaitadvrataṃ saṃnyastavyamiti sāvadhikaṃ yeṣāṃ vrataṃ te bhautikavratinaḥ| yeṣāṃ [dehapātāntakaṃ] śarīrapātāntaṃ nirvāhaḥ te [niṣṭhāvratinaḥ] naiṣṭhikāḥ|| atha ke te naiṣṭhikavratina ityāha--- guravaḥ putrakā ye ca na prāthamikasādhakāḥ MrgT_3.9ab vṛtti: [guravaḥ] ācāryāḥ putrakāḥ tathā [na prāthamikasādhakāḥ] dehapātāvadhimantrasādhakāśceti niṣṭhāvratino jñeyāḥ| [sāntānikaḥ] bhautikavratamokṣāyāha--- pūrṇavratāvadhiḥ samyag vrateśāyārpitavrataḥ // MrgT_3.9cd nyastavratāṅgaḥ satpatnīparigrahavibhūtimān bhautikaḥ kāmya ityuktaḥ satsāntānika eva vā // MrgT_3.10 vṛtti: samyag iti aviplutavratasya sataḥ [pūrṇavratāvadhiḥ] pūrṇo vratāvadhiryasya saḥ| tathā nirvyūḍhayathāmnātavrata ityarthaḥ| tatastu [vrateśāya] vrateśvarāya [arpitavrataḥ] vratasamarpaṇaṃ kṛtvā [nyastavratāṅgaḥ] vratāṅgāni ajinakamaṇḍalvādīni saṃnyasya| yathoktaṃ śrīmatkiraṇe--- tarpayitvā praṇamyeśaṃ vratameṣāṃ samarpayet| jaṭāstadbhasmadaṇḍaṃ ca kaupīnaṃ saṃyamaṃ kramāt|| samarpya brahmaṇe dhyātvā puṣpavāryakṣataistridhā| vrataṃ samarpya mantrāṇāṃ hṛnmantreṇa visarjanam|| jaṭāvataraṇaṃ tasya kāryam iti evaṃ kṛte sati [sapatnīparigrahavibhūtimān] śobhanadāraparigrahabhūtiyuktaḥ san bhautikaḥ kāmya ityuktaḥ satsāntānika iti vā| yadvā vibhūtiyogino 'syaiva kāmya ityākhyā| tadvirahiṇastu sadā śobhanena sāntānikākhyena bhaikṣeṇa vartanātsāntānikatvam| yaduktaṃ śrīmatpauṣkare--- uttamaṃ dvijabhaikṣaṃ tu grāhyametattvayā sadā| taddhi sāntānikaṃ nāma bhaikṣaṃ hi parikalpitam|| iti| [avratinaḥ śaivāḥ] sādhako lokadharmī yaḥ putrakaḥ snātako gṛhī samayī prāggṛhasthaśca śaivāḥ syurvratavarjitāḥ // MrgT_3.11 vṛtti: sādhakasya śivadharmilaukikadharmibhedād dvaividhye sati lokadharmī yaḥ sādhakaḥ, putrakaḥ, tathā [snātako gṛhī] gṛhasthatve sati snātaḥ, samayī, [prāggṛhasthaḥ] pūrvaṃ gṛhasthaścetyete vratavarjitā jñeyāḥ| prāggṛhasthasśca ityuttarakālaṃ gārhasthyatyāgāpekṣayā| yataḥ sambhavanti kecana ājīvanamujjhitagṛhāvasthitayaḥ| tadvailakṣaṇyārthaṃ prāggṛhasthagrahaṇam|| [śaivānāṃ sādhāraṇa ācāraḥ] teṣāṃ sādhāraṇaṃ karma sandhyopāsanamarcanam snānādīni tadaṅgāni parvasu dviguṇakriyā // MrgT_3.12 vṛtti: teṣāṃ vratināmidamavratibhiḥ sādhāraṇaṃ karma ityagrasthiteṣu ślokeṣvapi sambandhanīyam| kiṃ tadityāha---[sandhyopāsanamarcanam] sandhyopāsanārcanādi| [tadaṅgāni] tasya karmaṇo yānyaṅgāni snānādīni tānyapi sādhāraṇānyeva| parvasu cāṣṭamīcaturdaśyayanaviṣuvādiṣu [dviguṇakriyā] pūjājapādikriyādvaiguṇyam|| [bhojane varjyāni patrāṇi; bhaikṣyagrahaṇaṃ ca] kiṃ ca--- nyagrodhāśvatthapatreṣu vātaghnākṣadaleṣu ca kāṃsye vābhojanaṃ bhaikṣaṃ cāturvarṇyamakutsitam // MrgT_3.13 vṛtti: [nyagrodhāśvatthapatreṣu] nyagrodhasya vaṭasya, aśvatthasya cordhvodgatamūlastadviśeṣasya patreṣu, [vātaghnākṣadaleṣu] vātaghnasya cairaṇḍādeḥ akṣasya vibhītakasya sambandhiṣu patreṣu, kāṃsye pātre abhojanaṃ, [cāturvarṇyam akutsitaṃ bhaikṣaṃ] brāhmaṇādivarṇacatuṣṭayādaninditādbhaikṣagrahaṇaṃ ca sarvasādhāraṇam|| [annavarjanam] sarvāmarapratiṣṭhāsu setvādīnāṃ niveśane sīmantonnayanādyeṣu saṃskāreṣvannavarjanam // MrgT_3.14 vṛtti: [sarvāmarapratiṣṭhāsu] sarvadevapratiṣṭhāsu [setvādīnāṃ niveśane] setuprapāvihārādipratipādane [sīmantonnayanādyeṣu saṃskāreṣu] sīmantonnayanādiṣu saṃskāreṣu ca annavarjanam annādivarjanaṃ sarveṣāṃ sādhāraṇam|| [parvasvāhāraniyamaḥ] kiṃ ca--- caruṇā phalamūlairvā haviṣyeṇāpareṇa vā caturdaśyāmathāṣṭamyāṃ pañcadaśyāṃ ca vartanam // MrgT_3.15 vṛtti: [caturdaśyām aṣṭamyāṃ pañcadaśyāṃ ca] caturdaśyaṣṭamīpañcadaśīṣu [caruṇā phalamūlairvā] carvādibhiḥ vartanaṃ prāṇayātrā| haviṣyeṇāpareṇa vā ityanena ājyapayoyavādinā havirarheṇa vastunā phalamūlādivyatiriktena vartanaṃ sādhāraṇamiti prāguktena sambandhaḥ|| [puṇyakāleṣu viśeṣaniyamāḥ] tathā vyatīpātadinadhvaṃsamāsavṛddhyayanādiṣu viśeṣasaṃyamaḥ kāryaḥ śaivānāṃ ca pratarpaṇam // MrgT_3.16 vṛtti: vyatīpātaḥ puṇyakālaviśeṣo jyotiḥśāstrāmnāto bṛhadvaidhṛtyādyupalakṣitaḥ| ayane dakṣiṇottare| ādigrahaṇādviṣuvadarkendugrahaṇakālāḥ| eṣu kāleṣu viśeṣasaṃyamaḥ [śaivānāṃ ca pratarpaṇaṃ] śaivajanatarpaṇaṃ ca sarveṣāmeva sādhāraṇam|| [āpadi śaivānāṃ rakṣaṇam] mārgakṣīṇe ripugraste rogārte kṣutprapīḍite sarvātmanā samuddhāraḥ kartavyaḥ śivayoginaḥ // MrgT_3.17 vṛtti: [śivayoginaḥ] śivaśāsane yuktasya sarvasyaiva mārgakṣīṇādiviṣaye samuddhāraḥ sarvātmanā [kartavyaḥ] karaṇīyaḥ| [mārgakṣīṇe] mārgasya adhvanaḥ kṣīṇe paricyutau, naṣṭo mārge adhvani yaḥ kṣīṇapātheyaḥ kṣīṇadeho vā tasmin| ripugraste śatrubhirvaśīkṛte| rogārte vyādhyutkrānte| [kṣutprapīḍite] kṣudhā ca prakarṣeṇa pīḍite| [sarvātmanā samuddhāraḥ] sarvaprakāramuddhāraṇaṃ tasmāttasyā āpado mocanamavaśyaṃ kāryam|| [vratināṃ varjyāni] vratino bhautikasya ca naiṣṭhikasya sāmānyavartanalakṣaṇamāha--- māṃsayoṣinmadhutyāgo vratinaḥ kṣitiśāyitā mātrārakṣaṇamekasya kamaṇḍalusahāyatā // MrgT_3.18 strīgītanartitālāpavilāsānāmupekṣaṇam striyā raho 'vyavasthānaṃ sragabhyaṅgādivarjanam // MrgT_3.19 vṛtti: vratina idamavaśyamanuṣṭheyam| māṃsayoṣinmadhutyāgaḥ māṃsasya yoṣito madhunaśca varjanam| māṃsatyāgastvatra śūdrasyaiva| anyeṣāmavratitve 'pi tanniṣedhāsiddheḥ| kṣitiśāyitā iti sthalaśāyitvam| [mātrārakṣaṇam] ajinākṣasūtradaṇḍakamaṇḍalvādimātrāyāḥ svopayoginaḥ parikarasya rakṣaṇam apramādaḥ| [ekasya kamaṇḍalusahāyatā] ekasyaiva kamaṇḍaludvitīyasyāvasthānam| [strīgītanartitālāpavilāsānāṃ] srīsambandhino gītanṛtyasalāpavilāsādeḥ [upekṣaṇaṃ] pariharaṇam| [striyā raho 'vyavasthānam] striyā ca sahaikānte 'vasthitivarjanamiti sahāvasthitimātrasyeha niṣedhaḥ, pūrvaṃ tu tatsambhogasyeti na paunaruktyam| [sragabhyaṅgādivarjanaṃ] sragvilepanābhyaṅgādivarjanaṃ ca|| [śrāddhakālāḥ] kiṃ ca--- kṛṣṇapakṣe caturdaśyām aṣṭamyāṃ siddhadarśane śrāddhaṃ parvasu sarveṣu viṣuve cāṣṭakādiṣu // MrgT_3.20 [pūjyāḥ] gurutattulyabandhūnāṃ bhrātṝṇāṃ jyāyasāmapi pūjanaṃ madhuparkādyaiḥ % MrgT_3.21a-c vṛtti: [kṛṣṇapakṣe caturdaśyāmaṣṭamyāṃ] kṛṣṇāṣṭamīcaturdaśyoḥ [siddhadarśane] siddhasandarśane [viṣuve] viṣuvaduttarāyaṇārkendugrahaṇādiṣu [sarveṣu parvasu] sarvaparvakāleṣu ca śrāddhaṃ viśeṣataśca aṣṭakādiṣu iti, kanyāgate 'rke māghatryodaśīprabhṛtiṣu ca kuryāt| [gurutattulyabandhūnāṃ] guroḥ guruputrādīnāṃ ca tattulyānāmanyeṣāṃ ca vayovidyādharmādivṛddhānāṃ ca [jyāyasāṃ bhrātṝṇāṃ] janmādinā dīkṣādyanugrahataśca jyeṣṭhānāṃ bhrātṝṇāṃ ca [madhuparkādyaiḥ] madhuparkavastrālaṃkārādyaiḥ pūjanaṃ kāryam|| [vratasamāptau bhautikavratina ācāraḥ] satpatnīparigrahavibhūtimattvaṃ bhautikasya yaduktaṃ tadviśeṣayitumāha--- (contd.) svakāle strīniṣevaṇam // MrgT_3.21d maṅgalācārayogitvaṃ gandhamālyādidhāraṇam MrgT_3.22ab vṛtti: [svakāle strīniṣevaṇam] vratasamāpterūrdhvaṃ dārasaṃgrahakālaḥ strīṇāṃ svakālaḥ, tasminniṣevaṇam| [maṅgalācārayogitvaṃ gandhamālyādidhāraṇam] maṅgalācaraṇayogaṃ prakaṭaṃ sragādidhāraṇaṃ ca kuryāt|| [śaivānām asādhāraṇa ācāraḥ] idānīṃ `paraścāvasaraprāpta' iti prākprakrānto 'sādhāraṇa ācārasaṃgrahaḥ sūtryate--- pṛthakpṛthaktathaiteṣām ācāro 'pi vidhīyate // MrgT_3.22cd vṛtti: eteṣāṃ deśikādīnāṃ pṛthakpṛthag vidhiniṣedhātmaka ācāro vidhīyate anuśāsyate| [deśikācāravidhiḥ] atra deśikasya tāvadāha--- maheśaśaktinunnānāṃ guruḥ kuryādanugraham parīkṣābhiḥ parijñāya vṛddhoktābhiḥ prayatnavān // MrgT_3.23 akṛtvā śivabhaktānāṃ kṛtvā ca vyabhicāriṇām prāyaścittī bhavedyasmāt kuryādyatnamataḥ param // MrgT_3.24 vṛtti: sā śaktirāpatatyādyā puṃso janmanyapaścime| iti pārameśvaryānugrahaśaktyāghrātānāmaṇūnāṃ gururanugrahaṃ dīkṣārūpaṃ kuryāt| kīdṛśaṃ kiṃ ca kṛtvetyāha--- vṛddhoktābhiḥ parīkṣābhiḥ prayatnavān parijñāya vidyāvṛddhā āgamoktaparīkṣākuśalā atra vṛddhaśabdenoktāḥ| tadabhihitābhiḥ parīkṣābhiḥ saprayatnaḥ san parijñāya saṃsāravaitṛṣṇyamanugrahārthināṃ ca buddhvā| yasmādevaṃvidhāṃ parīkṣāṃ vinā śivabhaktānāṃ kadācidakaraṇaṃ vyabhicāriṇāṃ ca karaṇaṃ syāt| tadānīṃ prāyaścittī gururbhavet| ataḥ [param] prakṛṣṭaṃ yatnaṃ tadāśayaparīkṣaṇe kuryāt|| [saṃjīvanākhyaṃ karma] prasaṅgād vyabhicāriṇi dīkṣite saṃjīvanākhyaṃ karma vaktumāha--- karma saṃjīvanaṃ kuryād vyabhicāriṇi dīkṣite sṛṣṭitaḥ saṃhitāhomād adhaḥ pūrṇāsamanvitam // MrgT_3.25 vṛtti: kṛtrimasaṃsāravaitṛṣṇyagurudevādibhaktiprakarṣāsṃdarśanādaparipakvve jane vyabhicāriṇi dīkṣite sati [sṛṣṭitaḥ] sṛṣṭikrameṇa pratitattvasaṃhitāhomāt sarvasamāptau [adhaḥ] adhastāt [pūrṇāsamanvitaṃ] pūrṇāhutidānataḥ [saṃjīvanaṃ] saṃjīvanākhyaṃ karma dīkṣāphalapratibandhakaṃ bhavati| nanu dīkṣāyāṃ karmadāhasya vṛttatvāt punaḥ saṃjīvanam kathamupapadyata ityetadāha--- saṃjīvanaṃ na dagdhasya karmaṇo 'sti mṛṣā citaḥ khedanāpāyaśamanaṃ prāyaścittaṃ hi tadguroḥ // MrgT_3.26 vṛtti: dīkṣitasya tāvadanarhatvādeva dīkṣāphalaṃ na siddham| ataḥ kiṃ tasya saṃjīvanoktyā| na ca dagdhasya karmaṇaḥ [saṃjīvanamasti] saṃjīvanopapattiḥ| [khedanāpāyaśamanam] api tu asthāne vṛthaiva mantrāḥ kheditāḥ, tataḥ pratyavāyo mā bhūditi tacchāntaye gurostatprāyaścittam|| [matāntarīyāṇāṃ dīkṣā] darśanāntarasaṃsthābhyaś cyutānāmanuvartinām vidhāyaivaṃ svajātyantaṃ dīkṣāṃ kuryādvilomataḥ // MrgT_3.27 vṛtti: [darśanāntarasaṃsthābhyaḥ] yāḥ kāpilasaugatādiparadarśanoditāḥ saṃsthā uktayastābhyaḥ cyutānāṃ bhāvanādivaśād bhraṣṭānām [anuvartināṃ] kālāntarataḥ śaktipātamāhātmyād andhatvanivṛttyā śaivamārgānuvartināṃ satāṃ prāyaścittārtham evam iti prāgvatsṛṣṭikramātsāmānyamantrasaṃhitāhomaṃ svajātyantaṃ kuryāt| svajātiśabdena caturdaśavidhabhūtasargamadhyasthabrāhmaṇādijātisamāśrayo bhūloke lakṣyate| tadantaṃ yāvat| tatastu vilomataḥ saṃhārakramāt prāguktavat svādhaḥparyantaṃ yāvad [dīkṣāṃ kuryād] dīkṣayā yojanikāṃ kuryāt|| [mantragopanam] na te mantraprayoktāraḥ punarbhavatayā matāḥ mantrasādhanasaṃsiddheḥ kuryāttānītarāṇyataḥ // MrgT_3.28 vṛtti: te caiva dīkṣitā api punarbhavatayā [mantraprayoktāraḥ na matāḥ] mantraprayogārhā na bhavanti| nānyasyānugrahādivyāpārayogyāḥ| nāpyātmano [mantrasādhanasaṃsiddheḥ] mantrasādhanajanitāyāḥ siddheḥ prayoktāraḥ prayojakāḥ syuḥ| mantrasiddhyarthamāmnātasya kriyākāṇḍasya prayoge teṣāmanarhakatvaṃ bhavatīti yāvat| ataḥ ebhyaḥ sakāśād [itarāṇi kuryād] mantrasādhanānyanyāni sampādayet pṛthak kuryāt| na tveṣāṃ tāni prakaṭayedityarthaḥ|| [mantravyākhyānārhāḥ] na ca sarvatra tadgopanīyam| api tu--- vyākuryācchivabhaktebhyas tantrārthaṃ gatamatsaraḥ nyāyato nyāyavartibhyaḥ pālayan gurusantatim // MrgT_3.29 vṛtti: [gurusantatiṃ pālayan] gurvāmnāyakramaṃ rakṣan [nyāyavartibhyaḥ] śāstrānuṣṭhānaparebhyaḥ śivabhaktebhyaḥ tantrārthaṃ [gatamatsaraḥ] anviṣṭaḥ san [nyāyataḥ] vakṣyamāṇanyāyena vyākuryāt|| [vyākhyāne varjyāḥ kālāḥ] nājīrṇāmlarasodgāre na ca viṇmūtrabādhane na chardyāṃ nātisāre vā nāsnātaḥ kṛtamaithunaḥ // MrgT_3.30 vṛtti: [ajīrṇāmlarasodgāre] ajīrṇatvādāmlāmburasodgāre [viṇmūtrabādhane] mūtrapurīṣottambhane [chardyāṃ] vāntau na vṛttāyāṃ atisāre ca na vyākhyānaṃ kuryāt| [nāsnātaḥ kṛtamaithunaḥ] na cāpyupabhogānantaramakṛtasnānaḥ san|| [vyākhyānavidhiḥ] vyākhyāvidhimāha--- pūte mahītale sthitvā paśuśravaṇavarjite paridhyantaḥsthitaṃ ceṣṭvā śivaṃ praṇavavigraham // MrgT_3.31 gaṇādhyakṣaṃ guruṃ caiva kārakaṃ ca kriyāśrayam pustakaṃ guptasatsūtraṃ vidhāyopari kasyacit // MrgT_3.32 brūyādaṅga paṭhasveti kṛtārthaṃ prāgudaṅmukhaḥ prārabheta gururvyākhyāṃ sambandhārthoktipūrvikām // MrgT_3.33 vṛtti: [pūte] upalepanādinā pavitrite [paśuśravaṇavarjite] adīkṣitaśravaṇarakṣite [mahītale] bhūtale [paridhyantaḥsthitaṃ] sūtroccāṭanakṛtamaryādātmakaparidhyantarasthaṃ [śivaṃ praṇavavigrahaṃ] praṇavākāraṃ parameśvaraṃ [gaṇādhyakṣaṃ] gaṇeśvaraṃ guruṃ ca [iṣṭvā] abhyarcya [kriyāśrayaṃ kārakaṃ ca] vyākhyākriyopayogikaraṇīsūtrādikārakamiṣṭvā [guptasatsūtraṃ] saṃrakṣitaśobhanagrathitasūtraṃ pustakaṃ kasyacit pīṭhayantrakādeḥ upari [vidhāya] kṛtvā kṛtārthaṃ śiṣyaṃ aṅga ityāmantrya [paṭhasveti] paṭheti [brūyād] ādiśet| svayaṃ ca [guruḥ prāgudaṅmukhaḥ] prāṅmukha udaṅmukho vā vyākhyāṃ [prārabheta] upakramet} sambandhārthoktipūrvikām iti kīdṛśaḥ sambandhaḥ? paro mahān antarālo divyo divyādivyo 'divya iti ṣaṭprakāraḥ| arthaḥ prayojanam| uktistātparyakathanam| abhidheyamityarthaḥ| tatpurassaraṃ sambandhābhidheyaprayojanavarṇanaṃ prathamaṃ kuryāditi bhāvaḥ| kiṃ ca sroto brūyādanusroto bhedān saṃkhyānameva ca pravṛttaye guruṃ svaṃ ca steyī syāttadakīrtanāt // MrgT_3.34 vṛtti: [sroto 'nusroto bhedān saṃkhyānameva ca] sroto 'nusrotastadbhedasaṃkhyānaṃ [svaṃ guruṃ ca] sva gurukramaṃ ca [pravṛttaye brūyād] śāstrapravṛttihetuṃ vadet| [tadakīrtanāt steyī bhavet] gurorakīrtanāddhi steyaṃ bhavati| [srotāṃsi] atha kāni srotāṃsi kānyupasrotāṃsi cetyāha--- srotāṃsi kāmikādyūrdhvam asitāṅgādi dakṣiṇam sammohādyuttaraṃ prācyaṃ trotalādi suvistaram // MrgT_3.35 āpyaṃ caṇḍāsidhārādi caṇḍanāthaparigraham MrgT_3.36ab vṛtti: kāmikādi kāmikādīni jñānāni [ūrdhvaṃ srotāṃsi] ūrdhvasrotaḥ| [asitāṅgādi] asitāṅgādīni dakṣiṇam| sammohādi sammohādīni uttaram| trotalādijñānāni [prācyaṃ] prācyāni| [caṇḍāsidhārādi] caṇḍāsidhārādīni [āpyaṃ] paścimam| tacca [caṇḍanāthaparigrahaṃ] caṇḍeśvaraparigrahatayā jñeyamiti pañcasrotaḥkathanam|| [anusrotāṃsi] athānusrotāṃsyucyante--- śaivaṃ māntreśvaraṃ gāṇaṃ divyamārṣaṃ ca gauhyakam // MrgT_3.36cd yoginīsiddhakaulaṃ ca srotāṃsyaṣṭau vidurbudhaḥ pratisroto 'nuyāyīni tāni brūyādvibhāgaśaḥ // MrgT_3.37 vṛtti: śaivādīni aṣṭau srotāṃsi [pratisroto 'nuyāyīni] pratisroto 'nuvidhāyinīti, etānyekaikasminnūrdhvādau srotasyanusrotastvena sthitānītyarthaḥ| [tāni] etāni ca vibhāgaśaḥ [brūyāt] kathayet|| [śaivam] athaitebhyaḥ prathamoddiṣṭaṃ śaivaṃ tāvadvyācaṣṭe--- śaivaṃ prāktantranirmāṇam ājñāsiddhamasaṃśayam MrgT_3.38ab vṛtti: [prāk] prāthamye sargaprārambha eva yacchivabhaṭṭārakāpāditatantranirmāṇam [ājñāsiddham] ājñāmātrasiddham [asaṃśayam] asandehamativīryavat tajjñānaṃ śaivam| [māntreśvaraṃ, gāṇaṃ, divyaṃ, ārṣaṃ ca] māntreśādicatuṣṭayamāha--- tadīśānairgaṇairdevair munibhiśca tadicchayā // MrgT_3.38cd vijñāya sambhṛtaṃ svoktyā tādākhyaṃ samupāgatam MrgT_3.39ab vṛtti: [tat] taccaivaṃ jñānaṃ [īśānaiḥ] mantreśvaraiḥ gaṇaiḥ devaiḥ munibhiśca vijñāya [tadicchayā] śivecchayaiva [svoktyā] svavācā sampraṇītaṃ sat krameṇa [tādākhyaṃ samupāgatam] māntreśvaraṃ gāṇeśvaraṃ divyamārṣaṃ ca saṃjñayā sampannam|| [gauhyakam] gauhyakaṃ vyācaṣṭe--- guhyakā bhujagā yakṣā dānavāśca śiveritāḥ // MrgT_3.39cd yadūcurupasaṃhṛtya tatsroto gauhyakaṃ smṛtam MrgT_3.40ab vṛtti: guhyakākhyayā bhujagayakṣadānavā ucyante| [śiveritāḥ yadūcurupasaṃhṛtya] taiḥ śivabhaṭṭārakapreritaiḥ yatsaṃkṣipyoktaṃ tad gauhyakaṃ srotaḥ|| [yoginīkaulam] yoginīkaulamāha--- yoginyo lebhire jñānaṃ sadyo yogāvabhāsakam // MrgT_3.40cd yenatadyoginīkaulaṃ nottīrṇaṃ tābhya eva tat MrgT_3.41ab vṛtti: sadyaḥ tatkṣaṇameva [yogāvabhāsakaṃ] yogamavabhāsayati yattathāvidhaṃ jñānaṃ śivabhaṭṭārakād yoginyaḥ [lebhire] prāpuḥ| tacca tābhya eva sakāśād nottīrṇaṃ nānyatra prasṛtam āsveva sampradāyatayā sthitamityarthaḥ|| [siddhakaulam] atha siddhakaulākhyamucyate--- tathānyadapi saṃhāro yo miśro miśra eva saḥ // MrgT_3.41cd vṛtti: yadanyat siddhakaulākhyaṃ jñānaṃ tat tathā iti yoginīkaulavat| yathā na tad yoginībhya uttīrṇaṃ tathedaṃ siddhebhyasteṣveva pāramparyeṇa sthitamiti yāvat| [yaḥ] yastu [miśraḥ] vyāmiśraḥ saṃhāraḥ saṃgraho yathā māntreśvaramapi munibhiḥ āṛṣaṃ vā guhyakaiḥ saṃkṣipyoktaṃ sa miśra eva saṃkṣepaḥ etatsaṃjñayā yukto jñeyaḥ|| ye caite 'nusrotobhedāḥ--- vādibhedaprabhinnatvāt teṣāṃ saṃkhyā na vidyate MrgT_3.42cd vṛtti: vaktṛbhedabhinnāni asaṃkhyānyevaitāni|| athordhvasrotasi daśāṣṭādaśabhedabhinnatāmāha--- śaivā raudrā mahābhedā daśāṣṭādaśa cordhvake // MrgT_3.42cd raudrā rudraiḥ śivāviṣṭair udgīrṇā na svabuddhitaḥ MrgT_3.43ab vṛtti: śaivāḥ kāmikādayo vakṣyamāṇā daśa bhedāḥ| raudrā vijayādayo 'ṣṭādaśa| ete [ūrdhvake] ūrdhvasrotasi [mahābhedāḥ] bhedāḥ| tatra śaivāḥ śivabhaṭṭārakeṇa upadiṣṭāḥ| raudrāstu [śivāviṣṭaiḥ] śivādhiṣṭhai rudraiḥ [udgīrṇāḥ| na svabuddhitaḥ] na svamanīṣikayā|| [aṣṭāviṃśatiḥ śaivāgamāḥ] tāneva bhedān paṭhati--- śaivānāṃ kāmikaṃ pūrvaṃ yogodbhavamacintyakam // MrgT_3.43cd kāraṇaṃ jñānamajitaṃ dīptākhyaṃ sūkṣmakaṃ param sāhasramaṃśumatsaṃjñaṃ suprabhiddaśamaṃ viduḥ // MrgT_3.44 raudrāṇāṃ vijayaṃ pūrvaṃ niḥśvāsaṃ pārameśvaram svāyambhuvaṃ tathāgneyaṃ vīrabhadraṃ ca rauravam // MrgT_3.45 makuṭaṃ vimalākhyaṃ ca candrajñānākhyameva ca mukhabimbakamudgītaṃ lalitaṃ siddhasaṃjñakam // MrgT_3.46 santānaṃ caiva śarvoktaṃ kiraṇaṃ vātulaṃ param MrgT_3.47ab vṛtti: spaṣṭam| [vyākhyānārambhavidhiḥ] tadārabhya ciraṃ nāti vyākuryātprathame 'hani // MrgT_3.47cd prārambhe 'pi na sampraśnapratipraśnātimātrakam trīṇi mūlāni sūtrāṇi dve tathaikamathāpi vā // MrgT_3.48 vidhāyoparamedūrdhvaṃ vadanvighnairviruddhyate MrgT_3.49ab vṛtti: [tadārabhya] tat śaivaṃ raudraṃ tantramārabhya nāticiraṃ prathame 'hani prathame 'hni [vyākuryād] vyācakṣīta| nāpi śiṣyaḥ prārambhe [sampraśnapratipraśnātimātrakaṃ] sampraśnapratipraśnairatimātraṃ prārambhaṃ kaluṣīkuryādityadhyāhāraḥ| kīdṛśastarhi prārambhaḥ syādityāha---trīṇīti, vakṣyamāṇalakṣaṇāni mūlāni sūtrāṇi mūlasūtrāṇi trīṇi [tathā dve] yadvā dve sūtre, [athāpi vā ekam] yadvā ekameva sūtram| vidhāya iti vyākhyāya [uparamed] viramed| [ūrdhvaṃ vadan vighnaiḥ viruddhyate] tadadhikaṃ vyākurvantaṃ hi vighnā rundhantītyarthaḥ|| [mūlasūtralakṣaṇam] trīṇi mūlāni sūtrāṇītyuktam| tāni darśayati--- yatra bīja ivārūḍho mahātantrārthapādapaḥ // MrgT_3.49cd ābhāti mūlasūtraṃ tad athaśabdādyalaṃkṛtam MrgT_3.50ab vṛtti: [yatra] yasmin sūtre [mahātantrārthapādapaḥ bīja iva] sakalatantrārtho bīja iva mahāvṛkṣa ārūḍhaḥ ābhāti śaktyātmanāvasthitaḥ pratibhāti [tad athaśabdādyalaṃkṛtaṃ] tadathaśabdaśivasiddhādimaṅgalyaśabdālaṃkṛtaṃ mūlasūtraṃ mūlaṃ sūtraṃ jñeyam| yathā---`athānādimalāpeta' ityādi||% \quote{athānādimalāpetaḥ ${\rm \mrg\vp\ 2:1a.}$} tasyoddeśakamanyatsyāt saṃkhyāsaṃjñādivācakam // MrgT_3.50cd tallakṣaṇaṃ svarūpoktis tadanyo bhāṣyasaṃgrahaḥ MrgT_3.51ab vṛtti: tasya mūlasūtropakṣiptasya tantrārthasya [uddeśakam] uddeśaḥ [anyad] dvitīyamūlasūtram [syāt] yat saṃkhyāsaṃjñādivācakaṃ saṃkhyāsaṃjñādikaṃ vakti| yathehaiva--- tripadārthaṃ catuṣpādaṃ mahātantraṃ jagatpatiḥ| sūtreṇaikena saṃgṛhya prāha vistaraśaḥ punaḥ|| iti|% \quote{tripadārthaṃ catuṣpādaṃ \devdot\ prāha vistaraśaḥ punaḥ ${\rm \mrg\vp\ 2:2.}$} tṛtīyamapi mūlasūtratvena jñeyaṃ yatra tallakṣaṇaṃ svarūpoktiścāsti| yathā--- jagajjanmasthitidhvaṃsatirobhāvavimuktayaḥ| iti|% \quote{jagajjanmasthitidhvaṃsatirobhāvavimuktayaḥ ${\rm \mrg\vp\ 2:3ab.}$} atra hi śivaḥ pāśajālamapohatīti mūlasūtropakṣiptamapohanaṃ lakṣyate| pañcavidhakṛtyātmakamapohanasvarūpamuktam| [tadanyaḥ] tatastvanyāni yāni sūtrāṇi tadvyākhyānāya pravṛttatvād [bhāṣyasaṃgrahaḥ] bhāṣyasaṃgrahatvena jñeyāni| yadvā tallakṣaṇaṃ svarūpoktiriti tairmūlasūtroddeśasūtrādibhiḥ sūtrairyadabhidheyasya lakṣaṇaṃ sā svarūpoktirjñeyā| mūlasūtradvayapramukhasūtrasaṅgrahaḥ svarūpākhyayā boddhavya ityarthaḥ| tadanyastu tadvyaktibhedagrantho bhāṣyasaṃgraha iti mantavyaḥ| asmiṃśca pakṣe svarūpagranthasya sarvasyaiva mūlasūtratvam| tena ca `trīṇi mūlāni sūtrāṇi dve tathaikamathāpi vā} vidhāyoparamed' ityaviruddham|| [vyākhyāne phalam] brūte ya evaṃ yo 'dhīte tāvubhau hatakalmaṣau // MrgT_3.51cd loke prāpya yaśo dīptaṃ viśetāṃ dhāma śāṃkaram MrgT_3.52ab vṛtti: [evam] ityuktakrameṇa yo brūte vyākurute| [yaḥ] yaśca adhīte śṛṇoti tau [ubhau] dvāvapi guruśiṣyau [hatakalmaṣau] nirastapāpau [loke] jagati [dīptaṃ] śubhraṃ yaśaḥ prāpya uttarakālaṃ [śāṃkaraṃ dhāma] parameśvaratejo viśetāṃ tatsāyujyaṃ gacchetām|| [anadhyāye vyākhyāne doṣaḥ] anyathā tu--- \newpartvs anadhyāye svatantroktavidhinā śṛṇvate mṛṣā // MrgT_3.52cd śaivaṃ vadannihālpāyur mṛtaḥ pretatvamaśnute MrgT_3.53ab vṛtti: svatantroktavidhinā [anadhyāye] ye anadhyāyāsteṣu [śṛṇvate] yaḥ śṛṇoti tasya [mṛṣā] vyarthaṃ tacchrutam| atha tathāvidhaṃ mṛṣā vyarthaṃ śṛṇvate śaivaṃ śāstraṃ [vadan] kathayan iha loke tāvad alpāyuḥ bhavati| mṛtaḥ jīvitādūrdhvaṃ [pretatvaṃ] pretabhāvamājñāvilaṅghanataḥ kravyādayonim [aśnute] prāpnoti|| [anadhyāyāḥ] athe ke te anadhyāyā yadvilaṅganādīdṛkphalāvāptirityata āha--- nādhyāpayeccaturdaśyām aṣṭamyāṃ pakṣayordvayoḥ // MrgT_3.53cd pratipatpañcadaśyośca caturthyāmarkasaṃkrame MrgT_3.54ab vṛtti: arkasaṃkramaḥ saṃkrāntidivasaḥ| spaṣṭamanyat|| nirghātolkāmahīkampapaścāccāpeṣu vāsaraḥ // MrgT_3.54cd saṃdhyāstanitadigdāhapariveṣopaleṣu ca MrgT_3.55ab vṛtti: [nirghātolkāmahīkampapaścāccāpeṣu] nirghātaḥ āntarikṣaḥ śabdaḥ| ulkā daṇḍākāratejorūpā| mahīkampaḥ bhūmikampaḥ| paścāccāpaḥ vāruṇyāṃ diśīndradhanuḥ| eteṣu [vāsaraḥ] ekavāsaro 'nadhyāyaḥ| sandhyāstanitadigdāhapariveṣopaleṣu ca] sandhyayormeghagarjitaśrutau, digdāhe, sūryapariveṣadarśane, antarikṣād upalavarṣe caśabdādekāhameva|| nīhāraprāgdhanurvyomapureṣveteṣu darśanāt // MrgT_3.55cd vṛtti: [nīhāraprāgdhanurvyomapureṣu] nīhāre himākhyayā prasiddhe| prāgdhanuṣi ca pūrvadiksthendradhanurdarśane| vyomapure gandharvanagare ca dṛṣṭe| [eteṣu darśanāt] taddarśanaṃ yāvadanadhyāyaḥ kāryaḥ|| kīlake ca ravīndusthe tryahaṃ svarbhānudarśane MrgT_3.56ab vṛtti: [ravīndusthe kīlake] candrārkabimbasthakīlakākṛtyutpātadarśane svarbhānudarśane] rāhudṛṣṭau ca tryaham anadhyāyaḥ|| pañcarātraṃ harimakhe pavitre ca makhadviṣaḥ // MrgT_3.56cd vṛtti: [harimakhe] indrotsave hariprabodhādau vā [makhadviṣaḥ pavitre ca] parameśvarapavitrārohaṇe [pañcarātraṃ] pañcāham|| biḍālavyālabhekeṣu gateṣvantarato dinam MrgT_3.57ab vṛtti: [biḍālavyālabhekeṣu] mārjārasarpamaṇḍūkeṣu [antarato] vyākhyātṛśrotṛmadhye gateṣu [dinam] ekāham|| tryahaṃ triphaṇini vyāle dṛṣṭe dviphaṇini dvyaham // MrgT_3.57cd vṛtti: triphaṇini vyāle sarpe dṛṣṭe tryaham| dviphaṇini tu dvyaham anadhyāyaḥ||\newverse antaḥ śavaśrutau dāhe śavagandhe kharānile tadvirāmaṃ vinā khyātajantumṛtyau ca vāsaram // MrgT_3.58 vṛtti: [antaḥ] vyākhyānakālamadhye [śavaśrutau] śavapaṭaharodanādiśrutau [dāhe] gṛhadāhādiśravaṇe [śavagandhe] śavanikaṭadhūmāghrāṇe [kharānile] paruṣatare vāyau ca vahati tadvirāmaṃ vinā vyākhyānaṃ na kuryāt| [khyātajantumṛtyau] prakhyāte kasmiṃścijjantau mṛte [vāsaram] naikāhaṃ vyācakṣīta|| gurau māsaṃ śivībhūte bhrātṛśiṣyādike tryaham śaive rājani saptāhaṃ trirātraṃ paśudharmiṇi // MrgT_3.59 vṛtti: gurau śivībhūte māsam anadhyāyaḥ| [bhrātṛśiṣyādike] bhrātari śiṣye ca śivībhūte tryaham| [saptāhaṃ] saptarātraṃ śaive [rājani] rājñi| paśudharmiṇi rājanyuparate trirātraṃ vyākhyāniṣedhaḥ|| svakalpānvayasiddheṣu tathānyeṣvapi deśikaḥ MrgT_3.60ab vṛtti: atha anyeṣvapi [svakalpānvayasiddheṣu] svakalpopāyena svaśāstrasādhāraṇyenānviṣṭeṣu śivībhūteṣu [deśikaḥ] ācāryaḥ [tathā] tryahamanadhyāyaṃ kuryāt|| [vyākhyānavidhiḥ] vyācakṣāṇastu--- prāgvyākhyānaparāmarśasamādhāneṣṭikṛdbhavet // MrgT_3.60cd vṛtti: pūrvavyākhyānapratyavamarśanāt tadviruddhaṃ yatkiṃcitsyāttatsamādadhyāat| kvacicca prastutavyākhyāvasarāgatapāścātyavisaṃvāde itthaṃ tatreṣṭavyamiti pūrvavyākhyāne iṣṭim ativyāptyavyāptiparihāraṃ vadet|| samayī putrako vāpi jñātvā kiṃcidapūrvakam nivedayedanujñāto gurave pīṭhavartine // MrgT_3.61 vṛtti: gurugṛhanivāsinā samayinā putrakeṇa vā [kiṃcidapūrvakaṃ] kimapyapūrvaṃ vastu jñātvā tadanujñātena [gurave pīṭhavartine] pīṭhasthagurave nivedanīyam| gṛhītācāryābhiṣeke kimapyapūrvamanyato 'dhigataṃ putrakasamayinordattānujñayoḥ sakāśāt pīṭhasthena guruṇāvagantavyam|| yadvā śṛṇuyātsvābhiṣiktādvā yogapīṭheṣṭaśaṃkaraḥ bahiḥ sthito bahiḥsaṃsthāt parasiktādapīṭhagāt // MrgT_3.62 vṛtti: [svābhiṣiktāt] svayamabhiṣiktācāryād yogapīṭhe śrīmatkiraṇādāvāmnātalakṣaṇe viśiṣṭe devaguruśāstrapūjādhāre [iṣṭaśaṃkaraḥ śṛṇuyāt] pūjitaparameśvareṇādhigantavyam| yadi tu bahiḥ sthitaḥ deśāntareṣvaṭan granthānadhigantumicchet tadā bahiḥsaṃsthāt bahiḥsthitāt parasiktād anyābhiṣiktād apīṭhagāt apīṭhasthādapyadhigantavyam|| [ācāryaniyamāḥ] na yāyādanupānatkaḥ kvacinnāpyasahāyavān nātiprāṅnātivelāyāṃ na rātrau na khārātape // MrgT_3.63 vṛtti: upānadgrahaṇaṃ pādukādyupalakṣaṇam| [anupānatkaḥ] nagnapādaḥ [asahāyavān] ekākī [nātiprāk] aprabhāte [ativelāyāṃ] sāyaṃ [rātrau] niśāyāṃ [kharātape] tīvrātape vā na gururgacchet|| na nīcaiḥ saṃvasennnāpi vṛthā yāyādgṛhādgṛham tathā nopahasetkaṃcin nānukuryānna pīḍayet // MrgT_3.64 vṛtti: [na nīcaiḥ saṃvaset] na nikṛṣṭairjanaiḥ sahavāsaṃ kuryāt| vṛthā [gṛhādgṛhamapi gṛhād gṛhāntaraṃ ca [na yāyāt] na paryaṭet| [kaṃcinnopahased nānukuryāt] na ca kasyāpyupahāsamanukaraṇaṃ ca kuryāt| [na kaṃcit pīḍayet] na ca kaṃcinmarmodghāṭanadehatāḍanadhanāpaharaṇairhiṃsyāt|| nāsadācaritaṃ kiṃcid ācaretsa gururyataḥ tadāpannamamānyatvaṃ mantryādiṣu na vāryate // MrgT_3.65 vṛtti: [asadācaritam] asadbhirācaritaṃ na kiṃcidācaret| [yataḥ sa guruḥ] yasmātsarveṣu sādhakaputrakasamayiṣvasyaiva garīyastvam| [tadāpannam amānyatvam] ācārye 'pūjyatvamāpādyamānaṃ [mantryādiṣu na vāryate] tatsādhakādiṣu durnivāram| tadanugṛhītānāmapyeṣāṃ tattatpadāvāpteḥ|| [putrakasamayinorācāraḥ] itthamācāryasya caryāmabhidhāya putrakasamayinorvaktumāha--- putrakaḥ prātarutthāya samayī ca kṛtāhnikaḥ kṛtapraṇāmo 'nujñāto guruṇā kṛtyamācaret // MrgT_3.66 vṛtti: putrakaḥ samayī ca [prātaḥ] brāhme muhūrte utthāya kṛtāhnikaḥ kṛtapraṇāmo [guruṇā anujñātaḥ] gurvanujñātaḥ [kṛtyam] karaṇīyam [ācaret] kuryāt|| [śāstraśravaṇavidhiḥ] kiṃ tat karaṇīyamityāha--- adhītya śṛṇuyācchāstraṃ gurutantro gurau vasan tyaktvābhimānamātsaryaḍambhavyasanasantatim // MrgT_3.67 vṛtti: samayinā putrakeṇa [śāstramadhītya] śāstrapāṭhānantaraṃ [gurau vasan gurutantraḥ] gurugṛhādhivāsinā tatpāratantryeṇa ca [abhimānamātsaryaḍambhasantatim] abhimānam ahaṃkāraṃ mātsaryaṃ dveṣaṃ ḍambhaṃ kṛtrimaṃ vyasanasantatiṃ kleśahelāparamparāṃ tyaktvā vihāya [śṛṇuyāt] tacchravaṇaṃ kāryam|| [gurusannidhau varjyāni] kaṇṭhaprāvṛtiniṣṭhīvakāsahāsādi sannidhau gurorna kuryānno vādaṃ kaiścinnotkṛṣṭaveṣavān // MrgT_3.68 udvartanāṅgasaṃskārajṛmbhaṇāsanasaṃsthitīḥ samānālāpaparyaṅgabandhadhyānārcanādikam // MrgT_3.69 vṛtti: uttarīyaiḥ kaṇṭhaveṣṭanaṃ kaṇṭhaprāvṛtiḥ| niṣṭhīvo mukhapānīyanirasanam| kāsahāsau prasiddhau| ādigrahaṇād aślīlabhāṣaṇakrīḍādi guroḥ sannidhau na kuryāt| [kaiścid no vādaṃ kuryāt] na ca kenacitsaha vivadet| na ca sannihite gurau [utkṛṣṭaveṣavā] utkṛṣṭaveṣaḥ syāt| udvaranādikaṃ na kuryādityabhisambadhyate| tatra udvartanaṃ prasiddham| aṅgasaṃskāraḥ snānodvapanasamālambhanādi| jṛmbhaṇaṃ vidāritāsyagātravinamanam| āsanasaṃsthitiḥ āsane 'vasthānam| samānālāpaḥ sāmyenāpihitavaktrasyānamrasya saṃkathanam| etacca paryaṅgabandhadhyānādi ca na kuryāt| ādigrahaṇād anyasyāpyavinayasya lokaprasiddhasya niṣedhaḥ|| [gurau vartanam] na bhuñjānaṃ samādhisthaṃ caṅkramantaṃ kriyodyatam sthitaṃ gurusamīpe vā matimānnābhivādayet // MrgT_3.70 vṛtti: [bhuñjānaṃ samādhisthaṃ caṅkramantaṃ] bhojanasamādhānacaṅkramaṇavyagramācāryaṃ [kriyodyataṃ] kāryeṣvāsaktaṃ [gurusamīpe sthitam] gurusaṃnikarṣasthaṃ ca [matimān] prājño nābhivādayet|| gacchantaṃ pṛṣṭhato yāyād viśantamanusaṃviśet tadvaco nānuyuñjīta śayānaṃ na prabodhayet // MrgT_3.71 anujñātaścaredbhaikṣaṃ prāptamadyānniveditam śayīta supta ityādi kuryādvidhyuditaṃ ca yat // MrgT_3.72 vṛtti: [gacchantaṃ] vrajantaṃ gurum [pṛṣṭhato yāyād] anuvrajet| viśantaṃ [anusaṃviśed] anupraviśet| [tadvaco nānuyuñjīta] tadājñāparyanuyogaṃ na kuryāt| na cainaṃ [śayānaṃ] suptaṃ prabodhayet| [anujñātaḥ] tadājñayā bhaikṣaṃ caret| [prāptam] āhṛtya [niveditaṃ] tasmai nivedya tadājñayaiva adyāt| tasmiṃśca supte [śayīta] supyāt| [yacca] ityevamādyanyadapi [vidhyuditaṃ] sāmānyaśāstravihitaṃ karaṇīyaṃ [kuryād] anutiṣṭhet|| [putrakasamayinorviśeṣācārāḥ] itthaṃ samayinaḥ putrakasya ca sādhāraṇacaryopadeśaḥ kṛtaḥ| iyāṃsu viśeṣaḥ| yaduta--- kāmaṃ caredanujñātaḥ putrako dhāmni vā vaset samayī prāggṛhasthaśca yatnenopacaredgurum // MrgT_3.73 vṛtti: [putrako dhāmni vased, anujñātaḥ kāmaṃ caredvā] putrakasya gurugṛhanivasanaṃ tadājñayā deśāntarāṭanamiti kāmacāraḥ| [samayī prāggṛhasthaśca yatnena gurumupacaret] samayinaḥ prāguktasya prāggṛhasthasya ca yatnato guruparicaryādyabhijñā|| kuta ityāha--- sādhyakoṭeralabdhatvāt tallābho 'pi tadāśrayaḥ na cānyavṛttiniṣṭhasya tasmāttatsādhako bhavet // MrgT_3.74 vṛtti: [sādhyakoṭeḥ] sādhyasyābhipretasya koṭeḥ sampatteḥ alabdhatvāt [tallābho 'pi tadāśrayaḥ] tallābhasya ca gurvāśrayatvāt samayinaḥ prāggṛhasthasya ca gurūpasadanamavaśyaṃ kāryam| yasmād anyavṛttiniṣṭhasya sato [na ca] na tallābhaḥ| tasmāt [tatsādhako bhavet] ācāryaparicaryāsādhanaparau syātām|| [sādhakācārāḥ] atha sādhakacaryā--- sādhako gurvanujñātaḥ puṇyakṣetraṃ samāśritaḥ sādhyaveṣadharo maunī haviṣyacaruśākabhuk // MrgT_3.75 sahāyavānapramattaḥ phalamūlabhugeva vā iṣṭvā śivaṃ yajet sādhyaṃ japaṃ kuryāttridhoditam // MrgT_3.76 hutvā daśāṃśaṃ tadyāgakumbhasnātaḥ śubhe dine kṣetrasthaḥ prārabhetkarma caranvā siddhisaṃśrayam // MrgT_3.77 vṛtti: vakṣyamāṇavanniyatakṣetraṃ parigṛhya tiṣṭhato vividhasiddhikṣetracāriṇo vā sādhakasya sādhāraṇī ceyaṃ caryā| yad [gurvanujñātaḥ] guroḥ prāptānujñaḥ [puṇyakṣetraṃ samāśritaḥ] pavitrasthānasthitaḥ [sādhyaveṣadharaḥ] sādhyadevatāviśeṣaveṣadhārī [maunī] saṃyatavāg [haviṣyacaruśākabhuk] haviṣyeṇa ghṛtakṣīrayavādinā caruṇā vā mantritena pāyasena śākena vā kṛtavṛttiḥ [phalamūlabhugeva vā] phalamūlāśī vā [sahāyavān] sasahāyaḥ [apramattaḥ] tyaktapramādaḥ [śivamiṣṭvā] śivamabhyarcya [sādhyaṃ yajet] sādhyamantraṃ pūjāprakaraṇoktavadyajet| japaṃ ca--- kṣudrasiddhau japaḥ kāryo bhāṣyo 'nyaśraṇātmakaḥ| upāṃśurmadhyasiddhyādau iti śrīmatparākhyādāvuktatvādvaśīkaraṇavidveṣādyadhamasiddhyapekṣayā bhāṣyarūpaṃ khaḍgāñjanādi madhyamasiddhyānuguṇyenopāṃśusaṃjñaṃ cakravartitvādyuttamasiddhyapekṣayā ca mānasaṃ kuryāt| yadi vā--- uttamāḥ śivamantrādyā mantreśādyāstu madhyamāḥ| gaṇāśca rudramantrāśca bhaginyo mātarastathā| adhamāḥ kīrtitāḥ mantrāḥ iti| tathā--- utamānmanasā mantrānmadhyamānapyupāṃśunā| adhamānapi mantrāṃstu bhāṣyeṇeha japedbudhaḥ|| iti śrīmatpauṣkaroktarītyā sādhyamantrasyaiva adhamamadhyamottamatvena bhāṣyopāṃśumānasabhedena [tridhoditaṃ japaṃ kuryād] triprakāratayā japaṃ vidadhyāt| mānasādivibhāgena japtvānte siddhyapekṣayā|% \quote{mānasādivibhāgena japvānte siddhyapekṣayā ${\rm \mrg\kp\ 4:5ab.}$} iti sādhyamantrārcanaprakaraṇe 'bhihitaṃ yataḥ| [daśāṃśaṃ hutvā] japācca daśāṃśena homaṃ kṛtvā [tadyāgakumbhasnātaḥ] tadyāgāvabhṛthasnātaḥ [śubhe dine] śubhe 'hani [kṣetrasthaḥ] niyatakṣetre [siddhisaṃśrayaṃ caranvā] kṣetrāṇi vā caran [karma prārabhet] karmārambhaṃ kuryāt|| sa cobharūpo 'pi--- na kaṃcidanugṛhṇīyān na niṣeveta bhartsayet nāsīta ciramanyatra vinā kṣetraparigrahāt // MrgT_3.78 vṛtti: bhikṣārthaṃ paryaṭan bhaikṣyalobhāt [na kaṃcidanugṛhṇīyād] āśīrvādaparo na bhavet| [na niṣeveta bhartsayed] nāpi praśaṃsāparo bhaved bhikṣāyā alābhād garhayedvā| [vinā kṣetraparigrahād anyatra] sādhyamantrajapārthaṃ parigṛhītapavitrasthānādanyadeśe [ciraṃ nāsīta] bhikṣāṃ pratīkṣamāṇo bahukālaṃ na caret|| mādhūkarīṃ caredbhikṣāṃ dinārthe savane gate sarvamantramukhe puṇye parameśādhidaivate // MrgT_3.79 vṛtti: [sarvamantramukhe] sarveṣāṃ mantrāṇāṃ yanmukhamiva mukhaṃ sannidhisthānaṃ tasmin [puṇye] pāvane [parameśādhidaivate] śivadaivate [dinārthe] mādhyāhnikākhe savane [gate] nirvartite mādhūkarīm aniyatāṃ bhikṣāṃ caret| tathoktaṃ śrīmatpauṣkare--- gṛhādgṛhaṃ paryaṭato bhaikṣaṃ mādhūkaraṃ smṛtam|| iti|| tadanirvartya yo 'śnāti savanaṃ sūrapūjitam mantrāstaṃ nādhitiṣṭhanti yogapīṭhavyavasthitāḥ // MrgT_3.80 vṛtti: tat [sūrapūjitaṃ] sarvāmarārcitaṃ mādhyandinaṃ savanaṃ tadānīṃ mantrajapadevatārcanāgnihavanādi [anirvartya] avidhāya yo [aśnāti] bhuṅkte taṃ [yogapīṭhavyavasthitā mantrāḥ] yogapīṭha āvāhitamantrā nādhitiṣṭhanti nainamīpsitaphalena yojayantīti yāvat| yogapīṭhaṃ nāmārcādhāraḥ saṃhitāntaroktalakṣaṇaḥ| tathā ca pauṣkare--- pīṭhaṃ teṣāṃ tu mantrāṇāṃ kāryaṃ padmāṅkitodaram| śrīparṇikādidārūtthāṃ vṛttaṃ tu śubhalakṣaṇam|| iti|| bhīkṣāṃ tu carato bhikṣāṃ nādadyānna vigarhitāt śaivātsvāyambhuvādeśca kutaścilliṅgino 'pi vā // MrgT_3.81 miṣṭānnapracurāṃ bhīkṣāṃ nādadyānnātisaṃskṛtām parihāsādicaturā yatra nāryastato 'pi vā // MrgT_3.82 vṛtti: bhikṣāṃ [bhikṣāṃ carataḥ] bhikṣācarād [nādadyāt] na gṛhṇīyāt| na ca śaivād vigarhitāt kṣudrācārāt| na ca [svāyambhuvādeḥ] svayaṃbhūpāsanopajīvinaḥ| ādigrahaṇānnānyasmādapi liṅgopajīvinaḥ pūjakādeśca| na ca [liṅginaḥ] mahāvrataśākyādicihnabhṛtaḥ sakāśād bhikṣāmādadīta| [miṣṭānnapracurāṃ] svādvannabhūyiṣṭhām| [atisaṃskṛtām] atisaṃskārapuraḥsarām| parihāsakrīḍālāpapraṇayakuśalāśca yatra [nāryaḥ] yoṣitaḥ tato gṛhād bhikṣāṃ [nādadyād] nādadīteti pūrveṇa sambandhaḥ|| kṛtarakṣaḥ smarannastraṃ paryaṭenmaunamāsthitaḥ bhikṣāmalabdhvā no kopaṃ kuryānno vidhṛtaściram // MrgT_3.83 na cādhvasu pradhāvatsu noktaḥ kenacidapriyam MrgT_3.84ab vṛtti: [maunamāsthitaḥ] saṃyatavāk sakalīkaraṇādinā kṛtarakṣaḥ [astraṃ smaran] astramantraṃ japan bhikṣāṃ paryaṭet| tāṃ ca alabdhvā tadarthaṃ vā ciraṃ vidhṛtaḥ san [no kopaṃ kuryāt] na kupyeta| na ca [adhvasu] mārgeṣu [pradhāvatsu] ye pradhāvanto janāḥ satsu teṣvanyeṣu ca| [kenacid apriyam uktaḥ] apriyavādiṣu na kopaṃ kuryāt|| gurvagniśivavidyābhyaḥ kṣetrapālāya cāṃśakam // MrgT_3.84cd samuddhṛtya sahāyena vibhajyādyātkṣitau śuciḥ MrgT_3.85ab vṛtti: [gurvagniśivavidhyābhyaḥ kṣetrapālāya ca] gurvādibhyo [aṃśakaṃ samuddhṛtya] bhāgamuddhṛtya [sahāyena] `ātmārthabhāgamavasthāpya śiṣṭaṃ mahyaṃ sthāpayet' ityevamanuśāsitena sadyo vibhajya kṛtatattadvidhiḥ [kṣitau] bhūmau sthāpitapātraḥ [śuciḥ] samāhitaḥ san [adyād] bhuñjīta|| samācānto japenmantraṃ vaiṣṇave samaye tataḥ // MrgT_3.85cd vyatīte kṣetrapālāya svāhetyoṃkārapūrvakam baliṃ ca nairṛte dadyād gandhadhūpapuraḥsaram // MrgT_3.86 vṛtti: [samācāntaḥ] samyagācāntaḥ [mantraṃ] sādhyamantraṃ japan vaiṣṇave samaye sāyaṃsamaya āsīta| [tato vyatīte] tasmiṃścātikrānte kṣetrapālāya svāheti [nairṛte] nirṛtidigbhāge baliṃ [gandhadhūpapuraḥsaraṃ] vilepanadhūpasrakpradhānaṃ dadyāt|| tataḥ prasārya saccarma baddhvāsanamatandritaḥ dhyāyanmantraṃ japedvidvān khinnastasmiṃllaghu svapet // MrgT_3.87 vṛtti: [tataḥ] paścāt [saccarma prasārya] mṛgājinamāstīrya [āsanam] ardhacandrapadmasvastikādyāsanaṃ baddhvā vidvān iti yogapādapradarśitadhyānādividhijño 'nalasaḥ san [mantraṃ dhyāyan japet] tattanmantrajapadhyānaṃ kuryāt| [khinnaḥ] śrāntaśca tasmin tatra śayane [laghu] stokaṃ [svapet] śayīta|| samutthāyārdharātre tu kuryātpūjājapādikam MrgT_3.88ab vṛtti: ardharātre samutthāya iti samyag dakṣiṇapārśvena parameśvarasmaraṇapūrvakaṃ śayanādutthāya [pūjājapādikaṃ] japārcanādi kuryāt|| tataśca savane brāhme samidādyāharettataḥ // MrgT_3.88cd śaivānāvasathaprāptān parayā śraddhayārcayet sampannaiḥ kārakaistāṃśca jñātvā liṅgairyathārhataḥ // MrgT_3.89 vṛtti: [tataḥ] paścād brāhme ca savane prabhāte [samidādi] samitkuśakusumāni āharet| tataśca [āvasathaprāptān] svāvasathaprāptān śaivān [liṅgaiḥ tāṃśca jñātvā] viśiṣṭaiścihnairācāryasādhakādīn brahmacārigṛhasthādīn brāhmaṇakṣatriyādīṃśca buddhvā [yathārhataḥ sampannaiḥ kārakaiḥ] yathocitāmatropakaraṇādisampattyā [parayā śraddhayā] utkṛṣṭayā bhaktyā [arcayet] sammānayet| liṅgāni cātra vratajātyādicihnāni vratiniyatapavitrakalājapamudrāpradarśanādīni śrīmatkāmikapauṣkarakiraṇādyāgamāmnātānīha na pradarśitāni granthavistaramātanvatīti tata eva jñeyāni|| na kaṃcitpraṇamed brūyāt sādhyamantraṃ na kasyacit nākṣipedoṣadhīrmantragobrāhmaṇatapasvinaḥ // MrgT_3.90 vyaktisthānaṃ śivasyaite śivanindaiva sā yataḥ MrgT_3.91ab vṛtti: [na kaṃcitpraṇāmed] guruvanna kaṃcinnamet| sādhyamantraṃ na [kasyacid brūyāt] prakāśayet| [oṣadhīḥ] oṣadhyādīn garhāṃ kurvan nākṣipet| [yataḥ] yasmāt [śivasya] parameśvarasya ete [vyaktisthānaṃ] vyaktisthānāni| eṣu vyaktaḥ śivabhaṭṭārakastattatphalado bhavati| [sā] tannindā śivanindaiva iti garhaṇayā na tānākṣipet| viśiṣṭenopahāreṇa yajetparvasu śaṃkaram // MrgT_3.91cd kṣetrapālaṃ ca sādhyāṇuṃ caruṃ dadyānna kasyacit labdhānujño mṛṣā jātu tiṣṭhennaikamapi kṣaṇam // MrgT_3.92 vṛtti: parvasu aṣṭamīcaturdaśyādiṣu [viśiṣṭenopahāreṇa] saviśeṣeṇa balyādyupahāreṇa [śaṅkaraṃ] parameśvaraṃ [sādhyāṇuṃ] sādhyamantraṃ kṣetrapālaṃ ca [yajed] arcayet| sādhyamantrasaṃskṛtaniveditaṃ caruṃ na [kasyacid] anyasmai dadyāt| kiṃ ca [labdhānujñaḥ] he bhagavan idamahaṃ karomi, anujānīhi māmiti prārthyājñāṃ labdhvā [mṛṣā] tāṃ tāmakurvan [jātu] yadā kadācit [ekamapi kṣaṇaṃ] kṣaṇamapi [na tiṣṭhet] nāsīta|| [siddhikṣetracāriṇo niyamāḥ] idānīṃ leśataḥ siddhikṣetracāriṇaṃ prati viśeṣamāha--- guptākṣasūtrapūjāṅgaḥ kriyākālavibhāgavit kramaśaḥ siddhimāpnoti siddhikṣetrāṇi saṃcaran // MrgT_3.93 vṛtti: [guptākṣasūtrapūjāṅgaḥ] aprakāśitākṣasūtrapūjopakaraṇaḥ [kriyākālavibhāgavit] kriyākālavibhāgajñaśca [siddhikṣetrāṇi saṃcaran] siddhikṣetracārī sādhakaḥ [kramaśaḥ] kramāt siddhim [āpnoti] labhate| yadyapi caitatsthāsnorapi sādhāraṇaviśeṣaṇaṃ, tathāpyasya pratyahaṃ deśāntarāṭane sati saviśeṣaṃ kriyākālajñatvam arcāliṅgākṣasūtrādiguptiśca sutarām upayogītyetadadhikaraṇe iyamuktiḥ|| [kṣetraparigrahavidhiḥ] kṣetraparigrahārthamāha--- parigṛhyāthavā kṣetraṃ salliṅgādhikṛtaṃ vaset MrgT_3.94ab vṛtti: [atha vā salliṅgādhikṛtaṃ] dāhabhaṅgasphuṭitādidoṣarahitaśreṣṭhaliṅgāśrayaṃ vā kṣetraṃ parigṛhya vaset|| tathā ca sati gaṇeśavṛṣabhaskandamātṛlokeśakīlitam // MrgT_3.94ab dakṣiṇottaradigdvāraṃ śivadhāmānyarakṣitam mahājanākulaṃ dūrasamitpuṣpakuśodakam // MrgT_3.95 sopadravaṃ ca saṃtyajya parigrahaṇamācaret MrgT_3.96ab vṛtti: tataśca kṣetre parameśvarapratiṣṭhānāt pūrvakaṃ [gaṇeśavṛṣabhaskandamātṛlokeśakīlitaṃ] gaṇeśādyākrāntaṃ [dakṣiṇottaradigdvāraṃ] yāmyodaggatadvāraṃ śivadhāma [anyarakṣitam] anyasya sādhakasya rakṣitaṃ [mahājanākulaṃ] bahulokākīrṇaṃ [dūrasamitpuṣpakuśodakaṃ] viprakṛṣṭakuśakusumasamijjalaṃ [sopadravaṃ ca] hiṃsraprāṇicorādyupadravayutaṃ ca [saṃtyajya] tyaktvā [parigrahaṇamācared] etaddoṣarahitaṃ gṛhṇīyāt|| bāṇe liṅge svayaṃvyakte munisiddhaniṣevite // MrgT_3.96cd svakalpoktena vidhinā svayaṃ vā parikalpite śuklapakṣe caturdaśyāṃ viśeṣeṇottarāyaṇe // MrgT_3.97 kuryātparigrahaṃ vidvān aṣṭamyāṃ vā samāhitaḥ MrgT_3.98ab vṛtti: [bāṇe liṅge] tripurīnarmadāpravāhādiparigṛhīte [svayaṃ vyakte] svayaṃbhūsthāne, tathā [munisiddhaniṣevite] munisiddhaparyupāsite [svakalpoktena vidhinā] svaśāstroktakrameṇa [svayaṃ vā parikalpite] svayaṃ vā vakṣyamāṇavatpratiṣṭhāpite| liṅga iti lakṣaṇayā rudrāśayasthānoktiḥ| eṣu sthāneṣu śuklapakṣacaturdaśyāmaṣṭamyāmuttarāyaṇakāle samāhitaḥ samāhitamatiḥ san tatkramajñaḥ kṣetraparigrahaṃ kuryāt|| yāgadhāma vidhāyādāvastraṃ māheśvaraṃ yajet // MrgT_3.98cd japtvā daśasahasrāṇi daśāṃśamanuhomayet MrgT_3.99ab vṛtti: [ādau] prathamaṃ yāgadhāma [vidhāya] kṛtvā tatra vighopaśamanāya [māheśvaram astraṃ yajet] pārameśvaramastramiṣṭvā [daśasahasrāṇi japtvā] daśasahasrasaṃkhyayā taṃ japan [daśāṃśam anuhomayet] taddaśāṃśena ca homaṃ kuryāt|| bhūrisragbalidhūpādyair iṣṭaliṅgasthaśaṃkaraḥ // MrgT_3.99cd nyaseddigīśvarāndikṣu śakrādīn śaṅkuvigrahān nāḍībhūtena sūtreṇa sandhāya bahirālikhet // MrgT_3.100 prākāraṃ bhasmanā dīptam astraṃ māheśvaraṃ japan tadantarakhilairbījair varmālabdhaistaduccaran // MrgT_3.101 prākāraṃ kavacaṃ kuryāt svadhāmno 'pyevameva hi MrgT_3.102ab vṛtti: [bhūrisragbalidhūpādyaiḥ] prabhūtasraṅnaivedyadhūpagandhādibhiḥ [iṣṭaliṅgasthaśaṃkaraḥ] arcito liṅgāśrayaḥ śivo yasya tathāvidhaḥ sādhakaḥ kṣetraparigrahāya śakrādīn [digīśvarān] indrādidikpatīn [śaṅkuvigrahān] śaṅkuśarīrān [dikṣu] prācyādidikṣu nyaset| tataśca [nāḍībhūtena] nāḍyātmanā sūtreṇa sandhāya digbandhanaṃ kuryāt| [bahiḥ] tadbāhye [dīptaṃ māheśvaramastraṃ] jvalatpārameśvamastraṃ japan [bhasmanā prākāram ālikhed] bhasmaprākāraṃ vilikhet| [tadantaḥ] tasyāntaḥ [akhilaiḥ bījaiḥ] sarvabījaiḥ [varmālabdhaiḥ] kavacādyabhimantritaiḥ [taduccaran] tanmantramuccārayan [kavacaṃ prākāraṃ] kavacaprākāraṃ [kuryād] vidadhyāt| [evameva hi] itthameva nityaṃ [svadhāmno 'pi] svanivāse kurvīta|| [kṣetraparigrāhiṇo dharmāḥ] tataśca dhāmaśaṅkuṣu lokeśān pradoṣe prativāsaram // MrgT_3.102cd bāhyāvṛtau tadastrāṇi yajedantarghanacchadam kṣetrapālaṃ svadigbhāge parvasu kṣetranemigān // MrgT_3.103 vṛtti: [dhāmaśaṅkuṣu] nivāsaparicchadahetuṣu dikṣvaṣṭasu niviṣṭeṣu śaṅkuṣu [lokeśān] indrādilokapālān [pradoṣe] rātryārambhe [prativāsaraṃ] pratyahaṃ pūjayet| [bāhyāvṛtau] bāhyaprākāranimittaṃ ca śakrādidigaṣṭake śaṅkuṣu [tadastrāṇi] vajrādyāyudhāni antarghanacchadam iti kavacādyāvaraṇaṃ ca yajet| [svadigbhāge] prāgukte nairṛtasthāne kṣetrapālaṃ yajet| parv asu caturdaśyaṣṭamyādiṣu kṣetranemigān indrādilokapālān yajet| tathā hyuktaṃ prāk--- nyaseddigīśvarāndikṣu śakrādīn śaṅkuvigrahān|| iti|| kṣetre yannasti taddūrāt sahāyopahṛtaṃ bhajet MrgT_3.104ab vṛtti: siddhyarthaṃ parigṛhīte kṣetre yat kuśakusumasamidādi nāsti, taddūrād viprakṛṣṭād [sahāyopahṛtaṃ bhajed] anyataḥ sahāyenānayet| nanu dūrasamitpuṣpakuśodakasya kṣetrasyāgrahaṇameva prāṅnirūpitam| iha ca dūrātsahāyena tadānayanokteḥ prāgvyākṛtaparāmarśato virodhaḥ| naiṣa doṣaḥ| kuśakusumasalilasamidvarjitamanyatphalamūlatṛṇendhanamṛdādi dūrāt sahāyenānayeditīha pratipādyate| tanna kaścidvirodhaḥ| yadvā dūrasamitpuṣpakuśodakakṣetraniṣedhasūtre sakalānyaguṇopapannaṃ kṣetraṃ yadi syāttadādnīṃ dūrasamitpuṣpakuśodakasyāpi tasyāpariharaṇamityeṣṭavyameva| tacca `kṣetre yannāsti taddūrātsahāyenopahṛtaṃ bhajed' ityetatsūtrārambhasāmarthyātsiddhyati| tadetaduktam--- prāgvyākhyātaparāmarśasamādhāneṣṭikṛdbhavet|| iti|| na siddhikṣetramutsṛjya padamapyanyato vrajet // MrgT_3.104cd varṇalakṣajapānmantro homāca daśamāṃśataḥ svaśāstravihitāṃ vṛttim āsthitasya prasiddhyati // MrgT_3.105 vṛtti: [siddhikṣetramutsṛjya] siddhikṣetrāvasthitaḥ sādhakastattyaktvā padamapi na anyato [vrajed] gacchet| [mantro varṇalakṣajapād] mantras ca sādhyasya yāvanto varṇāstāvallakṣajapāt [daśamāṃśato homācca] taddaśāṃśahomāt [svaśāstravihitāṃ vṛttimāsthitasya prasiddhyati] svaśāstrāmnātacaryācaraṇācca siddhiḥ|| [prāyaścittavidhiḥ] saṃjātavyutkramaḥ kuryāt prāyaścittaṃ vidhisthitam akāmātkāmataḥ kuryāt tadeva triguṇaṃ sudhīḥ // MrgT_3.106 vṛtti: [akāmād] anicchātaḥ [saṃjātavyutkramaḥ] svaśāstrāmnātavidhyatikrame [vidhisthitaṃ] tacchāstropadiṣṭaṃ prāyaścittaṃ kuryāt| [kāmataḥ] icchātaḥ triguṇam| sudhīriti suṣṭhu śobhanā tadanuṣṭhāne pravaṇā dhīryasya saḥ|| evam--- sādhakāhnikavicchede sadyojātāyutaṃ japet śataṃ vā saṃyataprāṇo vāsaraṃ mārutāśanaḥ // MrgT_3.107 vṛtti: [sādhakāhnikavicchede] ahnā nirvartyaḥ āhnikaḥ pratyahaṃ kāryo vidhiḥ sādhakasādhyaḥ prāgukto vidhiḥ, tasyecchāto vicchede tallope [sadyojātāyutaṃ] daśasahasrāṇi sadyojātasya japet| yadvā [vāsaraṃ mārutāśanaḥ] ekāhopoṣitaḥ [saṃyataprāṇaḥ] prāṇāyāmaśatena tameva [śataṃ] śataśo japet| atra ca dūrasthādapi yathāyogaṃ prāktanamakāmakṛta ekaguṇatvaṃ kāmakṛte tu traiguṇyamabhisambandhanīyam|| vāmasyānnavyatikare hiṃsāyāṃ bahurūpiṇaḥ vaktrasya syandane rātrau divā taddviguṇaṃ japet // MrgT_3.108 vṛtti: saṃmyataprāṇo nirāhārī śataṃ [vāmasya] vāmadevasya anicchākṛte [annavyatikare] abhojyānnabhojane japet| evaṃ hiṃsāyāṃ kṛtāyāṃ [bahurūpiṇaḥ] bahurūpaśatam| icchayā tattriguṇam| rātrau [syandane] vīryotsarge [vaktrasya] tatpuruṣamantraṃ śataśo 'bhijapet| divā tu taddviguṇaṃ prāyaścittamācaret| atra cecchākṛtatvaṃ na sambhavatītyanicchaiva mukhyā|| dvijādyucchiṣṭasaṃsarge vaktrādyanyatamaṃ guṇam caturdalābjamadhyeṣṭyā tatsthāne pañcamaṃ yajet // MrgT_3.109 vṛtti: [dvijādyucchiṣṭasaṃsarge] adīkṣitabrāhmaṇādyucchiṣṭasaṅkare puruṣāghoravāmājā jātīśā brāhmaṇāditaḥ iti% \quote{puruṣāghoravāmājā jātīśā brāhmaṇāditaḥ ${\rm \kir\ 46:6cd.}$} śrīkiraṇoktatajjātyadhipatayaḥ kramād [vaktrādyanyatamaṃ guṇaṃ] tatpuruṣabahurūpavāmadevasadyojātamantrāḥ [daturdalābjamadhyeṣṭyā] caturdalapadmamadhyayogena pūjyāḥ| evaṃ jātyanusāreṇa madhye 'rcya tatsthāne [pañcamam] īśānabhaṭṭārakaṃ [yajed] arcayet| evaṃ ca yadi brāhmaṇasyādīkṣitabrāhmaṇocchiṣṭasaṅkaro jātastadā tatpuruṣamantraṃ madhyadale 'bhyarcya pūrvadale īśānaḥ pūjanīyaḥ| anye tu svashtāneṣveva| tasyaiva kṣatriyavaiśyaśūdrocchiṣṭasparśe bahurūpādimantrā madhye 'bhyarcyāḥ| tadīyasthāne tvīśsanamantraḥ| evaṃ kṣatriyasyādīkṣitakṣatriyavaiśyocchiṣṭasparśe sati bahurūpādayaḥ prāguktakramādeva madhye, tatsthāne punarīśānabhaṭṭārakamantrakramaḥ|| japahomārthamāha--- ṣaḍahopoṣito lakṣaṃ japedvanyāśano 'pi vā juhuyādayutaṃ jñāte dviguṇaṃ śuddhikāraṇāt // MrgT_3.110 vṛtti: tasminyāge pūrvaṃ [śuddhikāraṇāt] śuddhihetoḥ dvijādyucchiṣṭasparśaśāntyai [ṣaḍahopoṣitaḥ] kramādekāhadvyahatryahaṣaḍahopoṣito [vanyāśano 'pi vā] vanyaiḥ nīvārādibhiḥ kṛtavṛttirvā yaṣṭavyamantraṃ lakṣaṃ japet| yadi vājānataḥ sthito 'pyatikramastadā ayutaṃ juhuyāt| anyathā [dviguṇaṃ] taddviguṇam| japasya cāyameva kramaḥ| yathā homastathā japaḥ iti śruteḥ|| japennirmālyasamparke sarvabrahmāṇi lakṣaśaḥ samagrasaṃhitālakṣaṃ japennirmālyabhojane // MrgT_3.111 vṛtti: [nirmālyasamparke] nirmālyasāṅkarye sati [sarvabrahmāṇi lakṣaśo japed] brahmamantrāḥ pratyekaṃ lakṣaśo japyāḥ| [nirmālyabhojane] sākṣāttu tadbhojane [samagrasaṃhitālakṣaṃ japet] sādhyamantrasaṃhitāyāḥ śivaikādaśinyā ekaikamantralakṣaṃ japet|| vāmādyāḥ patayaḥ śākyapādārthikakapālinām ajāto 'dhipatiḥ proktas trayīnaiṣṭhikaliṅginām // MrgT_3.112 tadannabhojane śuddhir jātisamparkaśuddhivat kiṃtvaindavavrataprānte kāpālyannāśane matam // MrgT_3.113 vṛtti: [śākyapādārthikakapālināṃ] saugatārhatamahāvratānāṃ [vāmādyāḥ] vāmadevāghoratatpuruṣāḥ patayaḥ| [trayīnaiṣṭhikaliṅgināṃ] trayīnaiṣṭhikāḥ saṃnyāsāśramiṇaḥ anye ca liṅgino anyadarśanāmnātavratadhāriṇaḥ, teṣām [ajāto 'dhipatiḥ] sadyojātaḥ patiḥ| tadannabhojane [śuddhiḥ] prāyaścittaṃ [jātisamparkaśuddhivat] tadadhipatiścaturdalābjamadhye tatsthāne ca īśānabhaṭṭārakaḥ| kiṃ tu [kāpālyannāśane] mahāvratānnabhojane [aindavavrataprānte matam] cāndrāyaṇavratasamāptāvevaṃvidhayāgakaraṇācchuddhiḥ|| yadi tveṣāmannaṃ na bhuktaṃ tadāha--- īśānasya japellakṣaṃ tatsaṅkaraviśuddhaye kāpālisaṅkare trīṇi lakṣāṇi kṛtasaṃyamaḥ // MrgT_3.114 vṛtti: [tatsaṅkaraviśuddhaye] sāṅkaryamātre jāte tu tacchuddhyai lakṣam īśānasya japet| [kāpālikasaṃkrame] kāpālikasaṅkare tu [kṛtasaṃyamaḥ] triṣavaṇasnāto nirāhāraḥ trīṇi lakṣāṇi|| pramādāddhārite liṅge bhraṣṭe vā sākṣasūtrake lakṣaṃ japenmaheśasya punaḥ kuryātparigraham // MrgT_3.115 vṛtti: [liṅge sākṣasūtrake pramādādddhārite bhraṣṭe vā] daivānmānuṣādvā prabalālliṅgākṣasūtrayorhāritayorbhraṣṭayorvā [maheśasya lakṣaṃ japet] parameśvaramantralakṣajapaṃ kṛtvā [punaḥ parigrahaṃ kuryāt] punarguṇotkṛṣṭayoranyayoḥ saṃgrahaṃ kuryāt|| bhraṃśe vā janite bhaṅge daśāṃśo vihito mune tadanyatrārdhamūlaṃ vā sahasraṃ sulaghīyasi // MrgT_3.116 vṛtti: janite bhaṅge bhraṃśe vā prāgukto vidhiḥ| yadi tu [tadanyatra] pūjāvisraṃsananirmālyamadhyapātādyādvā janite bhraṃśe adhaḥpāte liṅgasya akṣasūtrasya vā tadā [daśāṃśaḥ] taddaśāṃśo vihitaḥ| ayutaṃ japedityarthaḥ| tāvanapi vyājo yatra notpātaḥ tathāvidhe bhadrapīṭhād āsanādvā bhraṃśe jāte [ardhamūlaṃ] tato 'pyardhaṃ pañca sahasrāṇi| [sulaghīyasi] suṣṭhu laghīyasi alpe karacalane skhalane bhadrapīṭhe vā āsane vā karādvicyāve sahasraṃ japaḥ|| tadvacca paśunā dṛṣṭe spṛṣṭe daśaguṇaṃ japet hāritārdhaṃ guṇacchede saṃkhyāsūtrasya doṣanut // MrgT_3.117 tyāgaśca kaphaviṇmūtraspṛṣṭasyānyatra taijasāt MrgT_3.118ab vṛtti: iṣṭaliṅge akṣasūtre vā [paśunā] adīkṣiteṇa dṛṣṭe sahasraṃ japet| spṛṣṭe tu [daśaguṇaṃ japed] ayutaṃ japyam| saṃkhyāsūtrasya ityakṣasūtrasya akasmād [guṇacchede] sūtrasya cchede hāritārthaṃ lakṣārdhaṃ doṣanut| [kaphaviṇmūtraspṛṣṭasya kaphādispṛṣṭasya tyāgaḥ kāryaḥ| anyatra taijasād iti hemādilohasya duṣṭasya tenaiva dravyeṇa punarghaṭanaṃ na tu tyāga iti| ayaṃ ca liṅgākṣasūtravidhiḥ sādhakādanyatrāpi vijñeyaḥ|| pramādādyoṣitaṃ gatvā prāṇāyāmāyutaṃ bhajet // MrgT_3.118cd dvipañcaguṇitaṃ śuddhyai praṇavoccārasaṃśritam MrgT_3.119ab vṛtti: [pramādād yoṣitaṃ gatvā] anicchayā nikhilāni balīvardanyāyena pramādāt pramadayā kṛtapariṣvaṅgasya tadupabhoge [praṇavoccārasaṃśritaṃ] praṇavoccārapuraḥsaraṃ [prāṇāyāmāyutaṃ bhajet] prāṇāmāyadaśasahasraṃ kuryāt| icchayā tu [dvipañcaguṇitaṃ] taddaśaguṇaṃ japet| lakṣaṃ vidadhyād ityarthaḥ|| mahāpātakasaṃyoge śivaikādaśikāyutam // MrgT_3.119cd japeddaśaguṇaṃ prāṇasaṃyamī phalamūlabhuk tatsameṣvevameva syāt kiṃ tu prāṇāyatiṃ vinā // MrgT_3.120 vṛtti: [mahāpātakasaṃyoge] `brahmahatyā surāpānaṃ steyaṃ gurvaṅganāgamaḥ| tatsamparkaśca' iti mahāpātakāni| ebhiranicchātaḥ saṃyoge [śivaikādaśikāyutaṃ] śivaikādaśikāyāḥ saṃhitāyā ayutaṃ japet| icchayā tu [prāṇasaṃyamī] saṃyataprāṇaḥ [phalamūlabhuk] phalamūlāśanaḥ tadeva daśaguṇaṃ japet| [tatsameṣu] etatsameṣūpapātakeṣu [prāṇāyatiṃ vinā] prāṇāyāmavarjyam [evameva syād] eṣa eva vidhiḥ|| pātakeṣu tadanyeṣu kriyāvyatikareṣu ca japedekādaśājātam ekaṃ vā brahmamadhyagam // MrgT_3.121 vṛtti: [pātakeṣu] tebhyo mahāpātakopapātakebhyo yānyanyāni pātakāni tattaddravyāpaharaṇaniṣiddhānnabhakṣaṇādīni teṣu teṣvapi [tadanyeṣu kriyāvyatikareṣu] anyeṣu ca kriyācchidreṣu [ekādaśa] śivavaktrāṇyaṅgasahitāni japet| yadvā tattadanusāreṇa bahurūpanāthamevāvartayet|| na grāhyaṃ kārakaṃ kiṃcit sakhyā jātāṃhasāhṛtam ādadāno 'parijñānāt pūrvoktādardhamācaret // MrgT_3.122 vṛtti: pūrvoktamahāpātakādiyoginānucareṇa yathoktāmatropakaraṇādi [na kiñcid grāhyaṃ] na kiṃcid gṛhṇīyāt| kiṃcid [aparijñānād] ajñānād [ādadānaḥ] gṛhṇan [pūrvoktād ardham] tattanmahāpātakayoginaḥ prāyaścittaṃ yatpūrvamuktaṃ tadardham ācaret|| bahudaivasike yoge tulyaṃ sādharmyayogataḥ jñātvaivaṃ sādhako vidvān sahāyaṃ sadguṇaṃ bhajet // MrgT_3.123 sajātyabhijanopetaṃ yavīyāṃsaṃ guṇādhikam putrakaṃ samayasthaṃ vā susnigdhamaparaṃ tataḥ // MrgT_3.124 vṛtti: [bahudaivasike yoge] sañjātapātakena sakhyānekāhike samparke sati [tulyaṃ] tatsamameva sādhakasya prāyaścittam| [sādharmyayogataḥ] tatsādharmyaprāpteḥ| evaṃ buddhvā tadvidā sādhakena sadguṇaḥ satkuśalaḥ tadalābhe samānajātiḥ kanīyān guṇajyeṣṭhaḥ putrakaḥ samayī vā tayorabhāve anyaḥ kaścit susnigdhaḥ sahāyo yojanīyaḥ|| sādhakoktaṃ vrataṃ kuryād gururasvavaśo vratī dviguṇaṃ svavaśastāva ccaredasvavaśo vratī // MrgT_3.125 vṛtti: deśiko mantravṛttiśca putrakaḥ samayī ca yaḥ| catvāra ete śaivāḥ syurvratino 'vratino 'pi vā|| iti pūrvamuktatvāt avratī yo guruḥ asvavaśa ityanicchuḥ kṛtapātakaḥ sa prāguktānāṃ pātakānāṃ nivṛttyai sādhakoktam uditaṃ vrataṃ kuryāt| dviguṇaṃ svavaśa iti, kāmataḥ kṛtapātako guruḥ sādhakoktaṃ vrataṃ dviguṇamācaret| tāvaccaredasvavaśo vratīti, yadi punaranicchākṛtapāpo vratī sa dviguṇamevācaret|| svavaśastriguṇaṃ tryaṃśaṃ vinā tatputrakaścaret putrakārdhaṃ tu samayī pūrvoktānuktapāpmanām // MrgT_3.126 vṛtti: sa eva guruḥ svavaśa icchākṛtapātakaścet [triguṇaṃ] vratamanutiṣṭhet| itthaṃ sakāmākāmatvena vratitvāvratitvabhedena ca guroścaturdhā prāyaścittamuktam| adhunā putrakaṃ pratyucyate| tryaṃśaṃ vinā tatputrakaścaret| svavaśastadicchāvān putrakaḥ sādhakoktāt tribhāgaṃ prāyaścittaṃ caret| sa evānicchāvān vratī tryaṃśaṃ vineti dvibhāgamevānutiṣṭhet prathamasamayinaḥ| putrakārdhaṃ tu iti, putrakoktād vratādardhaṃ samayī pūrvoktānuktapāpmanāṃ prāguktānāmanuktānāṃ ca pāpānāṃ śāntaye vrataṃ kuryāt|| kṛcchraṃ vā pratiṣaṇmāsaṃ pratyabdamathavaindavam parākaṃ taptakṛcchraṃ vā mantrī sānucaraścaret // MrgT_3.127 nirvighnasiddhimanvicchan muktyarthamitare trayaḥ MrgT_3.128ab vṛtti: asaṃviditapātakavicchittyai [nirvighnasiddhimanvicchan] nirvighnasiddhiprepsuḥ [sānucaraḥ] sasahāyaḥ [mantrī] sādhakaḥ [itare trayaḥ] tadanye ca deśikaputrakasamayinastrayaḥ [muktyarthaṃ] vighnavarjitamuktyarthaṃ pratiṣaṇmāsaṃ kṛcchramācareyuḥ| [athavā] yadvā [pratyabdaṃ] prativarṣam [aindavaṃ] cāndrāyaṇaṃ parākaṃ taptakṛcchraṃ vā kuryuḥ| kṛcchracāndrāyaṇādilakṣaṇaṃ tantrāntarājjñeyam| yathoktaṃ śrīmatkiraṇe--- ekabhuktaṃ tryahaṃ kuryāttryahaṃ tu yadayācitam| tryahaṃ syānnaktabhojī tu tryahaṃ syānmārutāśanaḥ|| eṣa kṛcchraḥ samākhyātaḥ prājāpatya iti smṛtaḥ| māsārdhaṃ grāsavṛddhiḥ syācchukle kṛṣṇe tu hrāsayet|| cāndrāyaṇavidhiḥ proktaḥ iti tathā dvādaśāhaṃ nirāhāraḥ parāka iti saṃsmṛtaḥ| iti| tathā tryahamuṣṇaṃ pibedvāri tryahaṃ kṣīraṃ tathā pibet| tryahamuṣṇaṃ ghṛtaṃ pītvā tryahaṃ vai kevalaṃ tataḥ|| taptakṛcchro 'yamākhyātaḥ iti [atha pavitravidhiḥ] sarvacchidraharaścānyo vidhireṣāṃ nigadyate // MrgT_3.128cd yaḥ prāptastapasā devair harātsvavidhipuṣṭaye MrgT_3.129ab vṛtti: eṣāṃ sādhakādīnāṃ [sarvacchidrāpahaḥ] samayalopādijasakalacchidrāpahaḥ [anyo] yaḥ pavitrākhyo vidhiḥ prāg devaiḥ [harāt] parameśvarāt tapasā [prāptaḥ] labdhaḥ sa eveṣāmeva [svavidhipuṣṭaye] svavidhipuṣṭyarthaṃ [nigadyate] ucyate|| śrāvaṇe tadupānte vā nabhasye vocyamānavat // MrgT_3.129cd śambhoḥ pavitramāpādya pūrayedvārṣikaṃ vidhim // MrgT_3.130 vṛtti: śrāvaṇe māsi [tadupānte vā] saḥ śrāvaṇa upānto yasya kālasya sa tadupānaḥ kālaḥ| āṣāḍhapaurṇamāsī vā caturdaśī vā tasmin| yathoktaṃ śrīmanmaye---`āṣāḍhyāścādime 'hani' iti| nabhasye vā iti bhādrapade| [eteṣvanyatame kāle ucyamānavat vakṣyamāṇarītyā śambhoḥ pavitramāpādya maheśvaramūrdhni pavitrāṇyāropya vārṣikaṃ vidhiṃ pūrayet pratyabdamanuṣṭheyaṃ nityāṅgabhūtaṃ prāyaścittātmakaṃ vidhiṃ samāpayet] \gap\ tatkathanamathādhikyata iti prakaraṇasambandhaḥ| liṅgaṃ parameśvarapūjādhikaraṇam| amarārcitam iti liṅgārādhanatastatprāptirjanānāmiti jñāpayitum| tathā coktaṃ śrīmanmaye--- ādityā vasavo rudrā ṛṣayaśca mahaujasaḥ| vidhivalliṅgamārādhya padamisṭ.atamaṃ gatāḥ|| iti| [vyaktaṃ] pratimā| avyaktam anabhivyaktāṅgam| ubhayātmakaṃ vyaktāvyaktaṃ mukhaliṅgamityarthaḥ| \gap\ siddhyarthaṃ sādhaka ātmanaḥ kṛte sthāpayet paraiḥ samayisādhakaputrakādibhiḥ abhyarthito vā guruḥ ācāryaḥ pratiṣṭhāpayet| parairiti viśeṣaṇād guroḥ pare ye sādhakādayastaistadevaṃsiddhaye ātmanaḥ pratiṣṭhā kāryā| ācāryeṇa tu caturṇāmapīti tātparyam|| tadeva liṅga viśinaṣṭi--- taccilālohamṛdratnadārujaṃ bhaumasādhitam sarvajñavihitaṃ yāvad bubhuk.oritarasya vā // MrgT_3.App. vṛtti: tad liṅgaṃ bubhukṣoḥ bhogecchoḥ [itarasya vā] anyasya vā munerarcane prabhavatīti| yataḥ sarvajñatvamato 'khilakartṛprasaram| tathā bāhulyena śailalohamṛdratnadāruprakṛtijaṃ praśastam| kvaccittu svaśāstrāmnātānyaprakṛtijamapi bhāvyam|| prādhānyātprathamasya ratnajasya mānamāha--- ekāṅgulaṃ dvihastāntaṃ ratnajaṃ na paraṃ tataḥ // MrgT_3.App. vṛtti: [ekāṅgulam] ekāṅgulādārabhya [dvihastāntaṃ] caturviṃśatyaṅgulāntaṃ [ratnajaṃ] ratnamayaṃ liṅgaṃ kuryāt| na tu tataḥ param iti| paramityadhikam| ādhikyaviṣaya evāyaṃ niṣedhaḥ| tasmādaṅgulānnyūnasyāpi siddhiḥ| siddhaye badarādātharvaṇakādvāpi śasyate| saukṃsye 'ṇu ca guṇo yena balīyān sarvadoṣahṛt|| iti śrīmanmayādāvaṅgulonasyāpyāmnātatvāt| yattu śrīmatkiraṇādau--- aṅgulādivitastyantaṃ nordhvaṃ liṅgaṃ tu ratnajam| iti mānaṃ sādhakāyāvaśyamānasya viṣayam| na ca liṅgaviṣayaṃ jñeyam| lohādīnāṃ mānamucyate--- lohādi pāṇiṣaḍḍhāstaṃ dārubhistrividhaṃ param // MrgT_3.App. athātmavatāṃ matvā [vā] svādhikāraṃ suduṣkaram yaterannatmavattāyai deśikādyā jigīṣavaḥ // MT_4.1 tadātmavattvaṃ yogitvaṃ jitākṣasyopapadyate prāṇāyāmādyanuṣṭhānāj jitākṣatvaṃ śanaiḥ śanaiḥ // MT_4.2 prāṇāyāmaḥ pratyāhāro dhāraṇā dhyānavīkṣaṇe japaḥ samādhirityaṅgāny aṅgī yogo 'ṣṭamaḥ svayam // MT_4.3 prāṇaḥ prāgudito vāyur āyāmo 'sya prakhedanam preraṇākṛṣṭisaṃrodhalakṣaṇaṃ kratudoṣanut // MT_4.4 tataḥ sukhalavāsvāde teṣāṃ vṛttasya cetasaḥ pratyāhāro vidhātavyaḥ sarvato vinivartanam // MT_4.5 tenendriyārthasaṃsargavinivṛtteścito matiḥ dhāraṇāyogyatāmeti pade svecchāprakalpite // MT_4.6 cintā tadviṣayā dhyānaṃ taccādiṣṭaṃ muhurmuhuḥ tadekatānatāmeti sa samādhirvidhīyate // MT_4.7 japastadbhāṣaṇaṃ dhyeyasaṃmukhīkaraṇaṃ mune ūho 'bhivīkṣaṇaṃ vastuvikalpānantaroditaḥ // MT_4.8 yadā vetti padaṃ heyam upādeyaṃ ca tatsthiteḥ tatpoṣakaṃ vipakṣaṃ ca yacca tatpoṣakaṃ param // MT_4.9 eṣu vyastasamasteṣu kṛtayatnasya yoginaḥ vibhānti śaktayo viśvaṃ vyāpya bhānoriva tviṣaḥ // MT_4.10 na tamīṣṭe naraḥ kaścit rakṣodānavamānavāḥ rorucānamatītyaitān dṛkkriyāprāṇarociṣā // MT_4.11 nivṛttermanaso hetuḥ saṃsargātprāṇakhedanam nivṛttirdhāraṇādīnāṃ mūlaṃ sarvasya tattataḥ // MT_4.12 vistareṇa suraśreṣṭha viprakṛṣṭaṃ ca yatsthitam yadanyatsādhanaṃ kiṃcid yogasiddheśca kathyatām // MT_4.13 na śakyaṃ vistarādvaktuṃ tatprasaṅgabhayādvidheḥ praśnasyāvaśyavācyatvāt tathāpyuddeśa ucyate // MT_4.14 mūtrādyutsṛjya vidhivad ekārdhadaśasaptabhiḥ mṛdbhirliṅgagudāsavyahastayugmāni śaucayet // MT_4.15 dvirvratī trirapaḥ pītvā dvirvimṛjyānanaṃ spṛśet svabāhunābhihṛtkāni dvistrirvā śaucitādharaḥ // MT_4.16 hitajīrṇāśanasvasthas trikuḍyāveṣṭite gṛhe bādhāśūnye vanādau vā svāsanastha udaṅmukhaḥ // MT_4.17 namaskṛtya maheśānam umāskandagaṇādhipān ṛjugrīvāśirovakṣā nāsāgrāhitadṛgdvayaḥ // MT_4.18 pārṣṇibhyāṃ vṛṣaṇau rakṣan dantairdantānasaṃspṛśan viṣṭabhadeho dantāgre jihvāmādāya susthitaḥ // MT_4.19 recayecchaktiparyantaṃ puṭenaikena mārutam sa recakastadabhyāsād vedhavikṣiptakarmasu // MT_4.20 kramaśaḥ śaktatāmeti vikṛṣṭaviṣayeṣvapi bāhyena vāyunā mūrteḥ śaktisīmaprapūraṇam // MT_4.21 pūrakaḥ sa tadabhyāsāt sugurvapi vikarṣayet tyāgasaṃgrahaṇe hitvā nirodhaḥ kumbhakaḥ smṛtaḥ // MT_4.22 rodhaśaktistadabhyāsād vyaktimetyanivāritā tathāsya carato vidvān somasūryeśavartmasu // MT_4.23 taddharmayogyatāṃ buddhvā yogī saṃsādhayenmatam pūrakaṃ kumbhakaṃ vāpi bhajeccandrapathi sthite // MT_4.24 puṣṭimṛtyujayādyarthaṃ svātmano 'nyasya recakam anagnijvalane vṛkṣaśoṣaṇe bījanāśane // MT_4.25 stobhonmādaviṣoddīptipramukheṣu tu recakam dhyānārcanajapādyeṣu dehatyāge ca śāṅkare // MT_4.26 kumbhako recakaśceṣṭo dīkṣāsaṃsthāpaneṣu ca yavīyān madhyamo jyeṣṭhaḥ sa tālairdvādaśādibhiḥ // MT_4.27 tālo dvādaśabhirjānupariṇāhaparibhramaiḥ so 'pi dhyānajapopetaḥ sagarbho 'nyastadujjhitaḥ // MT_4.28 yathā sagarbhaḥ sthairyāya manaso na tathetaraḥ prātarniśākṛtaṃ pāpaṃ dinānte ca divākṛtam // MT_4.29 hantyagarbho 'pi devānāṃ pracalatvaṃ pradhāvatām snāto bhavati tīrtheṣu sarvakratuṣu dīkṣitaḥ // MT_4.30 potaḥ pitṝṇāṃ yaḥ śaśvatsagarbhamimamācaret dhyāyedadhvāntagaṃ devaṃ japettadvācakaṃ sadā // MT_4.31 kṣityādīnyatha tattvāni tadrūpādhikṛtāni vā yasmānnācetanaṃ tattvaṃ siddhamapyupakārakam // MT_4.32 śaivaṃ vapuriti dhyāyed ato yadyatsamīhitam siddhaye dhāraṇādīnāṃ vṛttīnāmanilasya ca // MT_4.33 sagarbhaṃ kumbhakaṃ vidvān ātiṣṭhedavikhinnadhīḥ ayamarkaguṇaṃ kālaṃ kṛtacittavyavasthitiḥ // MT_4.34 prāpnoti dhāraṇāśabdaṃ dhāraṇāsiddhidānataḥ sthityartho dhāraṇāśabdaḥ sthānārtho 'pyupacārataḥ // MT_4.35 sthānaṃ prāthamikasyemān yavanyādīni netarat tāni hemahimajyotiḥkṛṣṇasvacchāni rūpataḥ // MT_4.36 vedyardhamaṇḍalatryastravṛttapadmākṛtīni tu sthairyāpyāyanaviploṣapreraṇāśūnyatāptaye // MT_4.37 bhavanti vajrakajvālābinduśūnyānvitāni tu bādhakānyanuvartīni madhyasthānyavagatya ca // MT_4.38 yogī vyastasamastāni bibhṛyādiṣṭasiddhaye kva deśe dhāraṇārūpaṃ cintanīyaṃ vipaścitā // MT_4.39 kiṃ ca vyastasamastānāṃ phalaṃ brūhi sureśvara hṛdi cetasi vikṣipte dhārayetkṣitimarthavit // MT_4.40 jalaṃ pipāsitaḥ kaṇṭhe mande 'gnau jaṭhare 'nalam prāṇādivṛttisiddhyarthaṃ hṛtkaṇṭhādiṣu mārutam // MT_4.41 viṣādyabhibhave vyoma teṣu yatropayogavat khaṃ samasteṣu bhūteṣu vārivāyū śikhikṣitī // MT_4.42 vāryagnī bhūmipavanau vārikṣme analānilau madhyasthārātimitrāṇi catuṣke yugmayugmaśaḥ // MT_4.43 parijñāyeti matimān yojayediṣṭasiddhaye kāni prāṇādivṛttīnāṃ sthānānyasmin śarīrake // MT_4.44 jitāsu tāsu kiṃ ca syād iti brūhi surottama tasya hṛnnābhyuraḥkaṇṭhapṛṣṭhadeśeṣu dhāraṇāt // MT_4.45 jayaḥ praṇayanādīnāṃ vṛttīnāṃ yogino bhavet jitapraṇayano dhatte svecchayā dehamātmanaḥ // MT_4.46 jitāpanayano 'śnāti śakṛdādi jahāti na vijitonnayano 'bhyeti vāgvaśitvādikān guṇān // MT_4.47 samānavṛtīvijayād bhavettyaktajaro vaśī vapurvihāravaśitā bhavedvinamane jite // MT_4.48 paṅkāmbukaṇṭakāsaṅgo vīryamakṣayamadbhutam dhāraṇā dvādaśa dhyānaṃ divyālokapravṛttidam // MT_4.49 samādhiraṇimādīnāṃ dvādaśaitāni kāraṇam prāṇāyāmaṃ vināpyevaṃ vaśyātmā cetasi sthitaḥ // MT_4.50 samabhyasyannavāpnoti guṇānuktānanantaram yadyadvastu yathoddiṣṭakramayogāt prapadyate // MT_4.51 tatra tatrāasya cidvyaktis tadvyāptiviṣayā bhavet iti bāhye sthite sarvam ākalayya svacakṣuṣā // MT_4.52 sarvān padarthān saṃtyajya śivatattvaṃ samabhyaset śivagarbhān samātiṣṭhan prāṇāyāmādikānapi // MT_4.53 jahāti janturyaḥ prāṇān sa śivatvaṃ prapadyate rūpaṃ paraṃ maheśasya dhyātuṃ śakyaṃ na jātucit // MT_4.54 vaicitryātkalpitaṃ bhrāntyai tatrāsthā cetasaḥ katham pārthivāpye vicitrāṅke na dhyeye dhāraṇe tadā // MT_4.55 tathāpyabhyāsataḥ siddhāḥ śrūyante yoginastayoḥ bhogaviplutacittasya kathaṃ syāccittasaṃsthitiḥ // MT_4.56 nādhikṛtyāviraktāṇūn prāhedaṃ sādhanaṃ haraḥ śakyate viṣayīkartuṃ jagadapyakhilaṃ śanaiḥ // MT_4.57 kimu citraṃ vapurdāntair vairāgyābhyāsaśālibhiḥ keyaṃ vā rūpakeyattā sarvādhiṣṭhānayoginaḥ // MT_4.58 sarvadā sarvabhūtānāṃ sarvākāropakāriṇaḥ sthānarūpapramāṇāni parikalpya svacetasā // MT_4.59 yatroparamate cittaṃ tattaddhyeyaṃ punaḥ punaḥ tenāsya cetasaḥ sthairyaṃ saviśeṣaguṇaḥ śanaiḥ // MT_4.60 unmīlya yogasaṃskāraṃ hatavighnasya jāyate evamātiṣṭhataḥ samyag vinaivākārakalpanām // MT_4.61 akiñciccintakasyāsya rūpamunmīlati svakam sarvārthadṛkkriyārūpam ānandamavyayam [..] // MT_4.62 yatprāpya na punarduḥkhayogametyaśivāvaham etatsamastaguhyānāṃ guhyaṃ siddhāmarastutam // MT_4.63 sākṣādālocanaṃ śambhor atyutpāvanamuttamam nālpakāloṣitāyaitad deyaṃ nātipramādine nāmedhine nātapase yaśca nābhyarcayecchivam // MT_4.64 asyābhyāsāddivyasiddhyaṃśujālair iṣṭān lokān rorucāno vihṛtya kāle hitvāpāsravaṃ dehamāste svātmanyevāścaryacaryādhivāsaḥ // MT_4.65