Mātṛkābhedatantra # Header This file is a plain text transformation of http://gretil.sub.uni-goettingen.de/gretil/corpustei/sa_mAtRkAbhedatantra.xml with a rudimentary header. For a more extensive header please refer to the source file. ## Data entry: Oliver Hellwig ## Contribution: Oliver Hellwig ## Date of this version: 2020-07-31 ## Source: - . ## Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen ## Licence: This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim. Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License. ## Structure of references: A reference is assembled consisting of - a pragmatic abbreviation of the title: Mātṛkābhedatantra = , - the number of the in arabic numerals, - the number of the verse in arabic numerals. ## Notes: This file has been created by mass conversion of GRETIL's Sanskrit corpus from mabhedtu.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the note element below: Matrkabhedatantra Input by Oliver Hellwig (hellwig7@gmx.de), Berlin, 2001/02 Der digitalisierte Text kann in jedem Rahmen ohne Einschraenkungen genutzt werden. Allerdings sollte ein Hinweis auf den Einleser enthalten sein. ## Revisions: - 2020-07-31: TEI encoding by mass conversion of GRETIL's Sanskrit corpus # Text mātṛkābhedatantra mātṛkābhedatantra, prathamaḥ paṭalaḥ kailāsaśikhare ramye nānāratnopaśobhite / papraccha parayā bhaktyā bhairavaṃ parameśvaram // mbht_1.1 śrīcaṇḍikovāca / tripurāpūjanaṃ nātha svarṇaratnair viśeṣataḥ / kalikāle svarṇarūpyaṃ guptabhāvaṃ tathā maṇim // mbht_1.2 kenopāyena deveśa svarṇarūpyādi labhyate / tad vadasva viśeṣeṇa yathā ratnādikaṃ bhavet // mbht_1.3 yan noktaṃ sarvatantreṣu tad vadasva dayānidhe // mbht_1.4 śrīśaṅkara uvāca / śṛṇu devi pravakṣyāmi yathā ratnādikaṃ bhavet / mattejasā pāradena kiṃ ratnaṃ na hi labhyate // mbht_1.5 tathā sāmudrakeṇaiva suśubhralavaṇena ca / sambalasya prakāraṃ hi śṛṇu devi prayatnataḥ // mbht_1.6 cīnatantrānusāreṇa pūjayet siddhakālikām / athavā pūjayed devīṃ dakṣiṇāṃ kālikāṃ parām / kālītantroktavidhinā saptāhaṃ japapūjanam // mbht_1.7 satye caikaṃ tu tretāyāṃ dviguṇaṃ dvāpare trayam / evaṃ sarvatra jānīyāc caturguṇajapaḥ kalau // mbht_1.8 ānīya bahuyatnena sambalaṃ toladvayam / vasur ādyaṃ śivaṃ cādyaṃ māyābinduvibhūṣitam / bījatrayaṃ cāṣṭaśataṃ prajapet sambalopari // mbht_1.9 aśītitolakaṃ mānaṃ kṛṣṇadhenusamudbhavam / dugdham ānīya yatnena cāṣṭottaraśataṃ japet // mbht_1.10 vastrayuktena sūtreṇa dugdhamadhye vinikṣipet / uttāpaṃ janayed dhīmān mandamandena vahninā // mbht_1.11 bindu vedāntaparyantam ardhaśoṣaṃ bhaved yadā / tadaivottolya tad dravyaṃ toyamadhye vinikṣipet // mbht_1.12 tataḥ parīkṣā kartavyā pradadyāt pāvakopari / nirdhūmaṃ vāvake dravyaṃ dṛṣṭvā utthāpya yatnataḥ // mbht_1.13 tatraiva prajapen mantraṃ sarvavandyanavātmakam / ānīya bahuyatnena śuddhaṃ tāmraṃ manoharam // mbht_1.14 sārdhena tolakaṃ tāmraṃ vahnimadhye vinikṣipet / yathā vahnis tathā tāmraṃ dṛṣṭvā utthāpya yatnataḥ // mbht_1.15 guñjāpramāṇaṃ tad dravyaṃ tatkṣaṇād yadi yojayet / satyaṃ satyaṃ hi girije raupyaṃ bhavati niścitam // mbht_1.16 śrīcaṇḍikovāca / kāraṇaṃ dugdharūpaṃ vā kena rūpeṇa śaṅkaraḥ / tatprakāraṃ mahādeva kṛpayā vada śaṅkara // mbht_1.17 śrīśaṅkara uvāca / ṭaṅkanam ānayed dhīmān tolakaṃ tu catuṣṭayam / vahniyogena girije lājarūpaṃ cakāra ha // mbht_1.18 āmrapuṣpaṃ tad dviguṇaṃ piṣṭvā milanam ācaret / tasyopari japen mantraṃ mahāmāyāṃ hi caṇḍike // mbht_1.19 etat tu guṭikāṃ kṛtvā melanaṃ kārayed yadi / tadaiva dugdharūpaṃ syāt satyaṃ satyaṃ hi śailaje // mbht_1.20 śrīcaṇḍikovāca / gandhahīnaṃ bhaven madyaṃ kenopāyena śaṅkara / tat sarvaṃ śrotum icchāmi yadi sneho 'sti mā prati // mbht_1.21 śrīśaṅkara uvāca / śivaṃ vahnisamārūḍhaṃ vāmanetravibhūṣitam / bindunādasamāyuktaṃ gandham ādāya saṃlikhet // mbht_1.22 uhyatāṃ padam uccāryaṃ cāṣṭottaraśataṃ yadi / prajapet sādhakaśreṣṭho durgandhādivināśanam // mbht_1.23 mātṛkābhedatantra, dvitīyaḥ paṭalaḥ śrīdevy uvāca / vada īśāna sarvajña sarvatattvavidāṃ vara / yat tvayā kathitaṃ nātha mama saṅge vihārataḥ // mbht_2.1 kathaṃ vā jāyate putraḥ śukrasya katra saṃsthitiḥ / vardhamānaṃ sadā liṅgaṃ praveśo vā kathaṃ bhavet // mbht_2.2 bhītiyuktā hy ahaṃ nātha trāhi māṃ duḥkhasaṅkaṭāt // mbht_2.3 śrīśaṅkara uvāca / maṇipūraṃ mahāpadmaṃ suṣumṇāmadhyasaṃsthitam / tasya nālena deveśi nābhipadmaṃ manoharam // mbht_2.4 vakratrayasamāyuktaṃ sadā śukravibhūṣitam / ūrdhvaṃ nālaṃ sahasrāre ataḥ śukravibhūṣitam // mbht_2.5 tasmād eva stanadvandvaṃ vardhamānaṃ dine dine // mbht_2.6 madhyanālaṃ suṣumṇāntaṃ vṛntākāraṃ suśītalam / āyonyagram adhonālaṃ sadānandamayi śive // mbht_2.7 śṛṇu cārvaṅgi subhage tanmadhye liṅgatāḍanāt / yad rūpaṃ paramānandaṃ tan nāsti bhuvanatraye // mbht_2.8 nābhipadmaṃ tu yad rūpaṃ tac chṛṇuṣva samāhitaḥ / bindusthānaṃ madhyadeśe sadā padmavirājitam // mbht_2.9 bāhyadeśe cāṣṭapatraṃ caturasraṃ tu tadbahiḥ / caturdvārasamāyuktaṃ suvarṇābhaṃ savṛttakam // mbht_2.10 tatpatreṇa bhavet puṣpaṃ vṛntayuktaṃ tripattrakam / praphulle tu tripatrāre bāhye rudhiradarśanam // mbht_2.11 etanmadhye maheśāni yadi syāl liṅgatāḍanam / padmamadhye gate śukre saṃtatis tena jāyate // mbht_2.12 puruṣasya tu yac chukraṃ śakteraktādhiko bhavet / tadā kanyā bhaved devi viparītaḥ pumān bhavet // mbht_2.13 ubhayos tulyaśukreṇa klībaṃ bhavati niścitam // mbht_2.14 śṛṇu cārvaṅgi subhage puṣpamāhātmyam uttamam / madhye tacchukrasaṃyoge vardhate tad dine dine / evaṃ diṅmāsasamprāpte tatpuṣpaṃ vṛntasaṃyutam // mbht_2.15 galite parameśāni vyakto bhavati saṃtatiḥ // mbht_2.16 śrīdevy uvāca / kiṃcid rogādisambhūte kṛmikīṭādisambhave / tasmajjīvaṃ praṇaśyanti sā nārī jīvyate katham // mbht_2.17 śrīśaṅkara uvāca / asya puṣpasya māhātmyaṃ kiṃ vaktuṃ śakyate mayā / bindusthānaṃ sahasraṃ tu puṣpamadhye priyaṃvade // mbht_2.18 budbudā yatra tiṣṭhanti tatraiva saṃtatir bhavet / evaṃ krameṇa deveśi sahasraṃ saṃtatir yadi / vardhamānaṃ mahāpuṣpaṃ pīḍā kiṃcin na jāyate // mbht_2.19 mayā sārdhaṃ maheśāni vihāraṃ kuru yatnataḥ / vihāre yo bhavet putro gaṇeśaḥ sa ca kīrtitaḥ // mbht_2.20 apare parameśāni tava putraprasādataḥ / pṛthivyāṃ jāyate sṛṣṭir nirvighnena yathocitam // mbht_2.21 etac chrutvā tato devi madanānalavihvalā / śivenāliṅgitā devī śivākāreṇa vai tadā // mbht_2.22 mātṛkābhedatantra, tṛtīyaḥ paṭalaḥ śrīdevy uvāca / sarvatrāhaṃ śrutā nātha bhogaṃ cendriyapuṣṭidam / bhogena mokṣam āpnoti kathaṃ vadasi yogabhṛt // mbht_3.1 śrīśaṅkara uvāca / bhogena labhate yogaṃ bhogena kulasādhanam / bhogena siddhim āpnoti bhogena mokṣam āpnuyāt // mbht_3.2 tasmād bhogaṃ sadā kāryaṃ bāhyapūjā yathecchayā / bhojanasya vidhānaṃ yat tac chṛṇuṣva priyaṃvade // mbht_3.3 ādhāre tu yā śaktir bhujagākārarūpiṇī / ātmā parameśāni tanmadhye vartate sadā // mbht_3.4 bhojanecchā bhavet tasmān nirlipto jīvasaṃjñakaḥ / saiva sākṣād guṇamayo nirguṇo jīva ucyate // mbht_3.5 jīvasya bhojanaṃ devi bhrāntir eva na saṃśayaḥ / guṇayuktā kuṇḍalinī candrasūryāgnirūpiṇī // mbht_3.6 mūlādhārāc ca tāṃ devīm ājihvāntāṃ vibhāvayet / śodhitān matsyamāṃsādīn saṃmukhe sthāpayed budhaḥ // mbht_3.7 mūlamantraṃ samuccārya juhomi kuṇḍalīmukhe / anena manunā devi pratigrāsaṃ samāharet // mbht_3.8 pratigrāse pareśāni evaṃ kuryād vicakṣaṇaḥ / tadaiva brahmarūpo 'sau satyaṃ satyaṃ sureśvari // mbht_3.9 bhujyate kuṇḍalī devī iti cintāparo hi yaḥ / mantrasiddhir bhavet tasya jñānasiddhir na cānyathā // mbht_3.10 evaṃ kṛte brahmarūpaḥ śivarūpaḥ svayaṃ hariḥ / yogasiddhir bhavet tasya cāṣṭasiddhir bhaviṣyati // mbht_3.11 śatrubhir dīyate yat tu kṛtrimaṃ dāruṇaṃ viṣam / bhakṣaṇāt tat kṣaṇe devi hy amṛtaṃ nātra saṃśayaḥ // mbht_3.12 mantreṇa śodhitaṃ dravyaṃ bhakṣaṇād amṛtaṃ bhavet / yadaiva kālakūṭaṃ tu samudramathane priye // mbht_3.13 tadā cānena manunā tatkṣaṇāt khāditaṃ mayā // mbht_3.14 sarpākārā kuṇḍalinī yā devī paramā kalā / bhujyate sarparūpeṇa tatraiva dāruṇaṃ viṣam // mbht_3.15 iti te kathitaṃ kānte bhojanasya vidhānakam / etat sarvaṃ maheśāni goptavyaṃ paśusaṃkaṭe // mbht_3.16 śrīdevy uvāca / śṛṇu nātha parānanda parāparakulātmaka / vada me parameśāna homakuṇḍaṃ tu kīdṛśam // mbht_3.17 śrīśiva uvāca / maṇipūrasya bāhye tu nābhipadmaṃ manoharam / aṣṭapatraṃ tathā vṛttaṃ tanmadhye kuṇḍadurlabham // mbht_3.18 caturasrādikaṃ devi tat kuṇḍaṃ kāmarūpakam / sarvakuṇḍasya deveśi vipraḥ kartā vidhīyate // mbht_3.19 vartulaṃ bāhujātasya vaiśyasya cārdhacandrakam // mbht_3.20 trikoṇaṃ pādajātasya homakuṇḍaṃ sureśvari / evaṃ kuṇḍaṃ maheśāni nālatrayavibhūṣitam // mbht_3.21 ūrdhvanālaṃ sahasrāre parāmṛtavibhūṣitam / madhyanālaṃ nābhipadme mūlādhāre ca sundari // mbht_3.22 āliṅgāgram adhonālaṃ sadānandamayaṃ śive / homakuṇḍam idaṃ devi sarvatantre pariṣkṛtam // mbht_3.23 yena homaprasādena sākṣād brahmamayo bhavet / viprasya cāhutihomaṃ vijñātavyaṃ catuṣṭayam // mbht_3.24 kṣatriyasya trayaṃ devi vaiśyasya cāhutidvayam / śūdrasyaikāhutir devi muktiś cāpi caturvidhā // mbht_3.25 mahāmokṣaṃ brāhmaṇasya sāyujyaṃ kṣatriyasya ca / sārūpyaṃ corujātasya sālokyaṃ śūdrajātiṣu // mbht_3.26 bāhyakuṇḍaṃ bāhyahome eva hi suravandite / jātibhede kuṇḍabhedaṃ kuryāt sādhakasattamaḥ // mbht_3.27 bāhyahome kāmyasiddhir bhaviṣyati na saṃśayaḥ / jñānahome mokṣasiddhir labhate nātra saṃśayaḥ // mbht_3.28 iti te kathitaṃ kānte tantrāṇāṃ sāram uttamam / na vaktavyaṃ paśor agre śapatho me tvayi priye // mbht_3.29 śrīdevy uvāca / madyapāne mahāpuṇyaṃ sarvatantre śrutaṃ mayā / jātibhedaṃ na kathitam idānīṃ tat prakāśaya // mbht_3.30 śrīśaṅkara uvāca / sarvayajñādhipo vipraḥ saṃśayo nāsti pārvati / sautrāmaṇyāṃ kulācāre catvāro brāhmaṇādayaḥ // mbht_3.31 brāhmaṇasya mahāmokṣaṃ madyapāne priyaṃvade / brāhmaṇaḥ parameśāni yadi pānādikaṃ caret // mbht_3.32 tatkṣaṇāc chivarūpo 'sau satyaṃ satyaṃ hi śailaje // mbht_3.33 toye toyaṃ yathā līnaṃ yathā tejasi tejasam / ghaṭe bhagne yathākāśaṃ vāyau vāyur yathā priye // mbht_3.34 tathaiva madyapānena brāhmaṇo brahmaṇi priye / līyate nātra saṃdehaḥ paramātmani śailaje // mbht_3.35 sāyujyādi mahāmokṣaṃ niyuktaṃ kṣatriyādiṣu / sā nārī mānavī madyapāne devi na saṃśayaḥ // mbht_3.36 sūkṣmasūtre yathā vahnir dehamadhye tathā śivā / taporūpaṃ bṛhatsūtraṃ pūjārūpaṃ tathā hariḥ // mbht_3.37 saṃyuktaṃ kurute yatra vardhamāno mahāṅkuśaḥ / madyapānaṃ vinā devi tajjñānaṃ na hi labhyate / ata eva hi vipreṇa madyapānaṃ sadā caret // mbht_3.38 vedamātājapenaiva brāhmaṇo na hi śailaje / brahmajñānaṃ yadā devi tadā brāhmaṇa ucyate // mbht_3.39 devānām amṛtaṃ brahma tad iyaṃ laukikī surā / suratvaṃ bhogamātreṇa surā tena prakīrtitā // mbht_3.40 mantratrayaṃ sadā pāṭhyaṃ brahmaśāpādi mocanam / prakuryāt tu dvijenaiva tadā brahmamayī surā // mbht_3.41 havir āropamātreṇa vahnir dīpto yathā bhavet / śāpamocanamātreṇa surā muktipradāyinī // mbht_3.42 ata eva hi deveśi brāhmaṇaḥ pānam ācaret / sa brāhmaṇaḥ sa vedajñaḥ so 'gnihotrī sa dīkṣitaḥ // mbht_3.43 bahu kiṃ kathyate devi sa eva triguṇātmakaḥ // mbht_3.44 muktimārgam idaṃ devi goptavyaṃ paśusaṃkaṭe / prakāśāt kāyahāniḥ syān nindanīyo na cānyathā // mbht_3.45 mātṛkābhedatantra, caturthaḥ paṭalaḥ śrīcaṇḍikovāca / kāraṇena mahāmokṣaṃ nirmālyena śivasya ca / śrutaṃ vede purāṇe ca tava vaktre sureśvara // mbht_4.1 agrāhyaṃ tava nirmālyam agrāhyaṃ kāraṇaṃ vibho / mṛṣā vākyaṃ mahādeva kathaṃ vadasi yogabhṛt // mbht_4.2 kāraṇena vinā devi mokṣajñānādikaṃ na hi / mahāśaṅkhaṃ vinā devi na mantraḥ siddhidāyakaḥ // mbht_4.3 sākṣād brahmamayī mālā mahāśaṅkhākhyayā punaḥ / śilāyantre ca vṛndāyāṃ gaṅgāyāṃ surapūjite / naiva spṛśen mahāśaṅkhaṃ sparśanāt kāṣṭhavad bhavet // mbht_4.4 śrīcaṇḍikovāca / gaṅgā tu kāraṇaṃ vāri madyaṃ paramakāraṇam / kāraṇasparśamātreṇa mālāḥ śuddhā bhavanti hi // mbht_4.5 gaṅgāsparśena deveśa kāṣṭhavan mālikā katham / vada me parameśāna iti me saṃśayo hṛdi // mbht_4.6 śrīśaṃkara uvāca / kāraṇaṃ devadeveśi mokṣadaṃ sarvajātiṣu / tathā svargādijanakaṃ gaṅgātoyaṃ na saṃśayaḥ // mbht_4.7 kāraṇe nivased devi mahākālī parā kalā / mahāvidyā vasen nityaṃ surāyāṃ parameśvari // mbht_4.8 mahāśaṅkhe vasen nityaṃ pañcāśadvarṇarūpiṇī / mahāvidyā vasen nityaṃ mahāśaṅkhe ca sarvadā // mbht_4.9 gaṅgāsparśanamātreṇa gaṅgāyāṃ līyate priye / kāṣṭhasparśanamātreṇa kāṣṭhe vahnis tṛṇe yathā // mbht_4.10 gaṅgāsparśe tathā devi gaṅgāyāṃ līyate priye / tatkṣaṇe ca mahāśaṅkhaḥ kāṣṭhavan nātra saṃśayaḥ // mbht_4.11 śilāyantre tulasyādau tathaiva parameśvari // mbht_4.12 mahāśaṅkhākhyamālāyāṃ yo japet sādhakottamaḥ / aṣṭasiddhiḥ kare tasya sa eva śambhur avyayaḥ / maulau gaṅgā sthitā yasya gaṅgāsnānena tasya kim // mbht_4.13 vārāṇasī kāmarūpaṃ haridvāraṃ prayāgakam / gaṇḍakī badarikā devi gaṅgāsāgarasaṃgamam // mbht_4.14 yasya bhaktir mahāśaṅkhe tasya darśanamātrataḥ / tīrthasnānaphalaṃ sarvaṃ labhate nātra saṃśayaḥ // mbht_4.15 iti te kathitaṃ kānte sarvaṃ paramadurlabham / na vaktavyaṃ paśor agre prāṇānte parameśvari // mbht_4.16 mātṛkābhedatantra, pañcamaḥ paṭalaḥ śrīcaṇḍikovāca / pāradaṃ bhasmanirmāṇaṃ kenopāyena śaṃkara / tad ahaṃ śrotum icchāmi yadi te 'sti kṛpā mayi // mbht_5.1 śrīśaṃkara uvāca / pārade bhasmanirmāṇe nānāvighnāni pārvati / ata eva hi tatrādau śāntiṃ kuryād dvijottamaḥ // mbht_5.2 varayet karmakartāraṃ vakṣyamāṇavidhānataḥ / pūjayet ṣoḍaśaliṅgaṃ pārthivaṃ parvatātmaje // mbht_5.3 ṣoḍaśenopacāreṇa toḍaloktavidhānataḥ / bhogayogyaṃ pradātavyaṃ madhuparkaṃ sureśvari // mbht_5.4 pañcāmṛtena deveśaṃ snāpayec chuddhavāriṇā / puruṣasya yathāyogyaṃ yugmavastraṃ nivedayet // mbht_5.5 caturaṅgulivistāraṃ raupyanirmāṇapīṭhakam / alaṃkāraṃ yathāyogyaṃ puruṣasya nivedayet // mbht_5.6 alaktakayutaṃ vāpi dadyān malayajaṃ śive / ṣaḍaṅgadhūpaṃ deveśi pradadyāc ca punaḥ punaḥ // mbht_5.7 ghṛtayuktaṃ tathā dīpaṃ dadyāt kalyāṇahetave / naivedyaṃ vividhaṃ ramyaṃ nānāphalasamanvitam // mbht_5.8 śarkarāsaṃyutaṃ kṛtvā pāyasaṃ vinivedayet / dadyāt toyaṃ maheśāni vijayāsaṃyutaṃ priye // mbht_5.9 ṣaḍakṣaraṃ mahāmantraṃ gajāntakasahasrakam / prajapet sādhakaśreṣṭhas tataḥ siddho bhaved dhruvam // mbht_5.10 athavā parameśāni dhanadāṃ dhanadāyinīm / pūjayed bahuyatnena ṣoḍaśenopacārataḥ // mbht_5.11 dvādaśāhvaṃ yajed dhīmān diksahasraṃ tato japet / taddaśāṃśaṃ maheśāni homaṃ kuryād vicakṣaṇaḥ // mbht_5.12 homakarmādyaśaktaś ced dviguṇaṃ japam ācaret / yadi prītā bhavet sā hi tadā kiṃ vā na sidhyati // mbht_5.13 pratyahaṃ parameśāni kubero dīyate vasu / bhasmanirmāṇakaṃ devi vicitraṃ tasya kiṃ śive // mbht_5.14 gurave dakṣiṇāṃ dadyād yathāvibhavavistaraiḥ / tataḥ siddho bhaven mantrī nātra kāryā vicāraṇā // mbht_5.15 śrīcaṇḍikovāca / vidhānaṃ devadeveśa bhasmanirmāṇakarmaṇi / sakṛt kṛte yena rūpe bhasmasāj jāyate vibho // mbht_5.16 śrīśaṃkara uvāca / ānīya pāradaṃ devi sthāpayet prastaropari / tasyopari japen mantraṃ sarvavandyanavātmakam // mbht_5.17 sāṣṭasahasraṃ deveśi prajapet sādhakāgraṇīḥ / syayambhupuṣpasaṃyukte vastre cāruṇasaṃnibhe // mbht_5.18 saṃsthāpya pāradaṃ devi mṛtpātrayugale śive / puṣpayuktena sūtreṇa badhnīyād bahuyatnataḥ // mbht_5.19 muktidhārājalenaiva dhānyasya parameśvari / lepayed bahuyatnena raudre śuṣkaṃ ca kārayet // mbht_5.20 punaś ca lepayed dhīmān tato vahnau vinikṣipet / aṣṭamīnavamīrātrau kṣipen naiva sureśvari // mbht_5.21 athavā parameśāni mṛtpātre sthāpayed rasam / vallīrasena taddravyaṃ śodhayed bahuyatnataḥ // mbht_5.22 ghṛtanārīrasenaiva tathaiva śodhanaṃ caret / evaṃ kṛte tu guṭikā yadi syād dṛḍhabandhanam // mbht_5.23 dhusturaṃ ca samānīya madhye śūnyaṃ ca kārayet / kṛṣṇākhyatulasīyoge tathā ghṛtakumārikā // mbht_5.24 evaṃ kṛte vahniyoge bhasmasāj jāyate kila / bhasmayoge bhavet svarṇaṃ dhanadāyāḥ prasādataḥ // mbht_5.25 vivarṇaṃ jāyate dravyaṃ yadi pūjāṃ na cācaret // mbht_5.26 śrīcaṇḍikovāca / svayambhu kīdṛśaṃ nātha kuṇḍagolaṃ tu kīdṛśam / svapuṣpaṃ kīdṛśaṃ nātha vajrapuṣpaṃ tu kīdṛśam / sarvakālodbhavaṃ nātha kīdṛśaṃ vada śaṃkara // mbht_5.27 śrīśaṃkara uvāca / vivāharahitā kanyā prathamaṃ puṣpasaṃyutā / tacchoṇitaṃ maheśāni svayambhu nātra saṃśayaḥ // mbht_5.28 bhartari vidyamāne tu yā kanyā cānyajā śive / tadudbhavaṃ kuṇḍapuṣpaṃ sarvakāryārthasādhakam // mbht_5.29 mṛte bhartari deveśi yā kanyā anyajā śive / tadudbhavaṃ golapuṣpaṃ devavaśyakaraṃ param // mbht_5.30 vivāhitāyāḥ kanyāyāḥ prathame ṛtusambhave / tacchoṇitaṃ maheśāni svapuṣpaṃ sarvamohanam // mbht_5.31 vivāhitāyāḥ kanyāyāḥ puruṣasya ca tāḍanāt / yadi puṣpaṃ samudbhūtaṃ vajraṃ tat parikīrtitam // mbht_5.32 vivāhitāyāḥ kanyāyāḥ pratimāse ca yad bhavet / sarvakālodbhavaṃ puṣpaṃ kathitaṃ vīravandite // mbht_5.33 samakrośaṃ vahnimadhye sthāpayed bahuyatnataḥ / tata utthāya tad dravyaṃ svarṇapātre nidhāya ca // mbht_5.34 prajapet parameśāni prāsādākhyaṃ mahāmanum / tataḥ siddho bhaven mantrī nānyathā mama bhāṣitam // mbht_5.35 etan mantraṃ maheśāni gajāntakasahasrakam / japitvā pūjayet paścāt pārthivaṃ śivaliṅgakam // mbht_5.36 tataḥ parīkṣā kartavyā śṛṇu matprāṇavallabhe / śuddhatāmraṃ vahnimadhye mṛtpātre tolakaṃ mitam // mbht_5.37 dravībhūte ca tāmre ca guñjāmānaṃ kṣiped yadi / tatkṣaṇe parameśāni svarṇaṃ bhavati niścitam // mbht_5.38 guñjāpramāṇaṃ tad dravyaṃ bhojanaṃ kurute yadi / sarvarogaparityakto jāyate madanopamaḥ / mantrasiddhir bhavet tasya jāyate cirajīvitā // mbht_5.39 pratyahaṃ parameśāni śatanārīṃ ramed yadi / vīryādirahitaṃ na syāt tejovṛddhikaraṃ param // mbht_5.40 maraṇaṃ naiva paśyāmi yadi dhyānayuto bhavet / tasya vittaṃ vilokyaiva kubero 'pi tiraskṛtaḥ // mbht_5.41 gānena tumburuḥ sākṣād dānena vāsavo yathā / maheśa iva yogīndro nirṛtir iva durdharaḥ // mbht_5.42 mahābalo mahāvīryo mahāsāhasikaḥ śuciḥ / mahāsvaccho dayāvāṃś ca sarvaprāṇihite rataḥ / bahu kiṃ kathyate devi sa eva gaṇanāyakaḥ // mbht_5.43 mātṛkābhedatantra, ṣaṣṭaḥ paṭalaḥ śrīcaṇḍikovāca / vada īśāna sarvajña sarvatattvavidāṃ vara / mahāroge mahāduḥkhe mahādāridryasaṃkaṭe // mbht_6.1 nānā vyādhigate vāpi nānāpīḍādisaṃkaṭe / rājyanāśe rājabhaye kārāgāragate punaḥ // mbht_6.2 rāyadaṇḍe ca deveśa tathā ca grahapīḍite / kenopāyena deveśa mucyate vada śaṃkara // mbht_6.3 śrīśaṃkara uvāca / śṛṇu cārvaṅgi subhage yan māṃ tvaṃ paripṛcchasi / tat tat sarvaṃ pravakṣyāmi sāvadhānāvadhāraya // mbht_6.4 yā cādyā paramā vidyā cāmuṇḍā kālikā parā / tasyāḥ prayogamātreṇa kiṃ na sidhyati bhūtale // mbht_6.5 śrīcaṇḍikovāca / rāhuś caṇḍālo vikhyātaḥ sarvatra parameśvara / puṇyakālaḥ kathaṃ deva tasya sparśe divākare // mbht_6.6 niśākare tathā nātha iti me saṃśayo hṛdi / kathayasva parānanda paścād anyat prakāśaya // mbht_6.7 śrīśaṃkara uvāca / śṛṇu cārvaṅgi subhage grahaṇaṃ cottamottamam / grahaṇaṃ trividhaṃ devi candrasūryāgnisaṃyutam // mbht_6.8 śakter lalāṭake netre vahnis tiṣṭhati sarvadā / vāmanetre tathā candro dakṣe sūryaḥ pratiṣṭhitaḥ // mbht_6.9 śambhunāthena deveśi ramaṇaṃ kriyate yadā / tadaiva grahaṇaṃ devi śaktiyukto yadā śivaḥ // mbht_6.10 vāmanetre cumbane tu śaśāṅkagrahaṇaṃ tadā / dakṣanetre cumbane ca bhāskaragrahaṇaṃ tadā // mbht_6.11 lalāṭe cumbane cāgnigrahaṇaṃ parameśvari / śivavīryaṃ yato vahnirato 'dṛśyaḥ sureśvari // mbht_6.12 rāhuḥ śivaḥ samākhyātas triguṇā śaktir īritā / śivaśaktyoḥ samāyogo grahaṇaṃ parameśvari // mbht_6.13 śivaśaktisamāyogaḥ kālaṃ brahmamayaṃ priye / ata eva maheśāni rāśyādīn na vicārayet // mbht_6.14 tithinakṣatrayogena yad yogaṃ parameśvari / tadaiva parameśāni rāśyādigaṇanaṃ caret // mbht_6.15 śivaśaktisamāyogāt sarvaṃ brahmamayaṃ jagat / māsapakṣatithīnāṃ ca noccāryaṃ parameśvari // mbht_6.16 dṛṣṭimātreṇa japtavyaṃ tadā siddhir bhaved dhruvam / tatkālaṃ paramaṃ kālaṃ vijñeyaṃ vīravandite // mbht_6.17 tatra yad yat kṛtaṃ sarvam anantaphalam īritam / puraiva kathitaṃ sarvaṃ bahu kiṃ kathyate 'dhunā // mbht_6.18 etat suguptabhedaṃ hi tava snehāt prakāśitam / na vaktavyaṃ paśor agre na vaktavyaṃ sureśvari // mbht_6.19 etat tattvaṃ prayatnena brahmā jānāti mādhavaḥ / pragoptavyaṃ prayatnena svayonir iva śailaje // mbht_6.20 śrīcaṇḍikovāca / cāmuṇḍāyā mahāmantraṃ kīdṛśaṃ parameśvara / ārādhanaṃ kīdṛśaṃ vā tad vadasva dayānidhe // mbht_6.21 śrīśaṃkara uvāca / śṛṇu cārvaṅgi subhage cāmuṇḍāmantram uttamam / yasya vijñānamātreṇa punarjanma na vidyate // mbht_6.22 kālībījayugaṃ devi kūrcabījaṃ tataḥ param / tryakṣarī paramā vidyā cāmuṇḍā kālikā svayam // mbht_6.23 saptāhaṃ pūjayed devīm upacāraiś ca ṣoḍaśaiḥ / pūjānte prajapen mantraṃ trisahasraṃ varānane // mbht_6.24 rātrau tu pañcatattvena pūjayet parameśvarīm / tathā rātrau japen mantraṃ kulaśaktisamanvitam // mbht_6.25 yantranirmāṇayogyaṃ hi pīṭhaṃ dadyāt suvistaram / bhogayogyaṃ pradātavyaṃ madhuparkaṃ yathocitam // mbht_6.26 śakter yathā vidheyaṃ syād yuvatyāḥ parameśvari / tathā vastraṃ pradātavyaṃ sarvakalyāṇahetave // mbht_6.27 alaṃkāraṃ yathāyogyaṃ tatra tatra niyojayet / naivedyaṃ vividhaṃ ramyaṃ nānādravyasamanvitam // mbht_6.28 sāmiṣānnaṃ pradātavyaṃ paramānnaṃ saśarkaram / pūjayet parayā bhaktyā balidānaṃ tataḥ param // mbht_6.29 pratyahaṃ parameśāni cādyante vā baliṃ haret / sāṅge jāte maheśāni cāthavā balim āharet // mbht_6.30 evaṃ kṛte mahāsiddhiṃ labhate nātra saṃśayaḥ / dhanārthī dhanam āpnoti putrārthī putravān bhavet // mbht_6.31 vivāde jayam āpnoti rājadvāre jayī bhavet / sarvatra vijayī bhūtvā devīputra iva kṣitau // mbht_6.32 rogebhyo ghorarūpebhyaḥ pūjayitvā pramucyate / icchāsiddhir bhavet tasya sarvasiddhir na cānyathā // mbht_6.33 kārāgāragate devi mucyate nātra saṃśayaḥ / prayogaṃ parameśāni sāraṃ paramadurlabham // mbht_6.34 atisnehena deveśi tava sthāne prakāśitam / athavā parameśāni paṭhec caṇḍīṃ sanātanīm // mbht_6.35 pūjayec caṇḍikāṃ devīṃ sugandhipuṣpasaṃyutaiḥ / dhūpadīpena gandhena naivedyena sureśvari // mbht_6.36 avaśyaṃ pañcatattvena pūjayec caṇḍikāṃ parām // mbht_6.37 ādāv ṛṣyādisūktena cārghyānte parameśvari / pañcatattvaṃ samānīya śodhayec chāstravittamaḥ // mbht_6.38 tarpaṇaṃ ca tataḥ kṛtvā cārghyapātre vinikṣipet / arghyodakena saṃprokṣya pūjayet pīṭhadevatām // mbht_6.39 praṇavaṃ ca samuddhṛtya māyābījaṃ tataḥ param / prabhāṃ māyāṃ jayāṃ sūkṣmāṃ viśuddhāṃ nandinīṃ tathā // mbht_6.40 suprabhāṃ vijayāṃ sarvasiddhidāṃ paripūjayet / vajranakhadaṃṣṭrāyudhāya hūṃ phaḍ ityantatas tataḥ // mbht_6.41 namo 'ntena tu deveśi āsanaṃ ca samarcayet / gurupaṅktiṃ pūjayitvā punar dhyānaṃ samācaret // mbht_6.42 āvāhanaṃ tato mudrāṃ jīvanyāsaṃ prapūjanam / ṣaḍaṅgena tu sampūjya parivārān prapūjayet // mbht_6.43 śaṅkhanidhiṃ padmanidhiṃ tathā brāhmyādikaṃ yajet / indrādīṃś caiva vajrādīn pūjayet sādhakottamaḥ // mbht_6.44 praṇavādinamo 'ntena pūjayet sādhakottamaḥ / punar devīṃ maheśāni pañcatattvena pūjayet // mbht_6.45 prāṇāyāmaṃ tataḥ kṛtvā gurumantreṣṭadevatām / aikyaṃ vibhāvya deveśi mūlamantraṃ japec chatam // mbht_6.46 prāṇāyāmaṃ tataḥ kṛtvā kāraṇādīn samāharet / tasyai dattvā svayaṃ pītvā paṭhec caṇḍīṃ sureśvari // mbht_6.47 sāṅge jāte tu māhātmye punaḥ pānaṃ samācaret / tatas tu prapaṭhed dhīmān krameṇa pānam ācaret // mbht_6.48 samāpte tu vilomena punar mantraṃ śataṃ japet / yadi bhāgyavaśād devi śaktiyogaṃ labhen naraḥ // mbht_6.49 tatkṣaṇe hi vijānīyāt sarvasiddhiḥ kare sthitā / evaṃ kṛtvā maheśāni yadi pāṭhaṃ samācaret // mbht_6.50 māhātmyaṃ tasya pāṭhasya kiṃ vaktuṃ śakyate mayā / śatavaktraṃ yadi bhavet tadā vaktuṃ na śakyate // mbht_6.51 pañcavaktreṇa deveśi kiṃ vaktuṃ śakyate 'dhunā / sakṛt pāṭhena deveśi kiṃ punar brahma kevalam // mbht_6.52 avaśyaṃ labhate śāntiṃ sarvatra parameśvari / yadi śāntiṃ na labhate mama vākyaṃ mṛṣā tadā // mbht_6.53 ṣoḍaśenopacāreṇa prathamaṃ pūjanaṃ caret / dvitīye pañcatattvena pūjayec caṇḍikāṃ priye // mbht_6.54 sahasrāvṛttipāṭhena yat phalaṃ labhate naraḥ / sakṛt pāṭhasya deveśi kalāṃ nārhati ṣoḍaśīm // mbht_6.55 dhyānam asyāḥ pravakṣyāmi yathā dhyātvā paṭhen naraḥ // mbht_6.56 oṃ yā caṇḍī madhukaiṭabhādidaityadalanī māhiṣonmādinī yā dhūmrekṣaṇacaṇḍamuṇḍamathanī yā raktabījāśanī / śaktiḥ śumbhaniśumbhadaityadalanī yā siddhilakṣmīḥ parā sā devī navakoṭimūrtisahitā māṃ pātu viśveśvarī // mbht_6.57 dhyānam etac caṇḍikāyāḥ śṛṇuṣva vīravandite // mbht_6.58 śṛṇu mantraṃ pravakṣyāmi trailokyeṣu ca durlabham / vedādyaṃ vāgbhavaṃ māyāṃ kāmabījaṃ tataḥ param // mbht_6.59 sthiramāyāṃ mahāmāyāṃ kāmabījaṃ tato namaḥ / navākṣaraṃ mahāmantraṃ japed ādau śataṃ priye // mbht_6.60 viparītaṃ mahāmantraṃ pāṭhānte tu śataṃ japet / śṛṇu devi pravakṣyāmi ṛṣicchandaḥ sudurlabham // mbht_6.61 oṃ saptaśatīmahāstotrasya medhātithiṛṣir gāyatryanuṣṭubbṛhatīpaṃktitriṣtubjagatyaś chandāṃsi mahākālīmahālakṣmīmahāsarasvīdevatāstavakaṃ aiṃ hrīṃ klīṃ bījāni kṣrauṃ śaktiḥ mamāmukakāmasiddhyarthe viniyogaḥ // mbht_6.62 praṇavena maheśāni ṣaḍaṅganyāsam ācaret / iti te kathitaṃ kānte caṇḍīpāṭhasya lakṣaṇam // mbht_6.63 sārvaṇiḥ sūrya ityādi sārvaṇir bhavitā manuḥ etanmātraṃ paṭhed devi kiṃcin nyūnādhikaṃ na hi // mbht_6.64vāratrayaṃ paṭhed devi saṃjapya tu dinatrayam // mbht_6.65 mahāroge sahāduḥkhe rājapīḍādidāruṇe / nānā vyādhigate vāpi rājyanāśe tathā bhaye // mbht_6.66 grahapīḍādisaṃjāte brahmahatyādipātake / evaṃ pāṭhena deveśi mucyate nātra saṃśayaḥ // mbht_6.67 bahu kiṃ kathyate devi sarvaśāntiṃ labhen naraḥ / sarvaśaṅkāvinirmukto jāyate madanopamaḥ // mbht_6.68 evaṃ kṛte maheśāni yadi siddhir na jāyate / punas tenaiva kartavyaṃ tataḥ siddho bhaved dhruvam // mbht_6.69 mātṛkābhedatantra, saptamaḥ paṭalaḥ śrīśiva uvāca / athātaḥ sampravakṣyāmi tripurāmantram uttamam / yasya vijñānamātreṇa punarjanma na vidyate // mbht_7.1 tripurā trividhā devi bālā proktā purā śive / tathaiva bhairavī devī nityātantre mayoditā / idānīṃ sundarīṃ devī śṛṇu pārvati sādaram // mbht_7.2 śrīdevy uvāca / mahāmantraṃ śrutaṃ nātha vāmakeśvarayāmale / prātaḥkṛtyādi deveśa ārādhanakramaṃ vada // mbht_7.3 śrīśiva uvāca / prātar utthāya mantrajñaḥ sahasrāre nijaṃ gurum / pūrvoktadhyānam uccārya pūjayed bahuyatnataḥ // mbht_7.4 tathā ca śrīguror dhyānaṃ guptasādhanatantrake / kathitaṃ ca mayā pūrvaṃ mantraṃ śṛṇu varānane // mbht_7.5 vāgbījaṃ ca mahāmāyāṃ viṣṇuśaktiṃ samuccaret / hasakhaphreṃ tathānandabhairavasya manuṃ tataḥ // mbht_7.6 tasya śakter manuṃ paścāt tataś caivaṃ hasauḥ smṛtaḥ / śrīguroś ca tathā śakter mantram etat sureśvari // mbht_7.7 śrīguror ānandanāthānte athātaḥ śaktir īritā / vāgbījādīn samuccārya amukānandanātha ca // mbht_7.8 śrīpādukāṃ samuccārya pūjayāmi namas tataḥ / vāgbījaṃ ca śambhupatnīṃ taduttare haripriyām // mbht_7.9 bhūtabījaṃ samuccārya pravadec ca tadātmakam / samarpayāmi deveśi pūjāvidhir iti priye // mbht_7.10 tataś cāṣṭākṣaraṃ mantram aṣṭottaraśataṃ japet / japaṃ samarpayitvā tu named añjalinā priye // mbht_7.11 śrīdevy uvāca / stutiṃ ca kavacaṃ nātha śrotum icchāmi sāmpratam / śrīguroḥ kavacaṃ stotraṃ tvayā proktaṃ purā prabho // mbht_7.12 idānīṃ strīguroḥ stotraṃ kavacaṃ mayi kathyatām / yasya vijñānamātreṇa punarjanma na vidyate // mbht_7.13 śrīśiva uvāca / śṛṇu devi pravakṣyāmi stotraṃ paramagopanam / yasya śravaṇamātreṇa saṃsārān mucyate naraḥ // mbht_7.14 namas te devadeveśi namas te harapūjite / brahmavidyāsvarūpāyai tasyai nityaṃ namo namaḥ // mbht_7.15 ajñānatimirāndhasya jñānāñjanaśalākayā / yayā cakṣur unmīlitaṃ tasyai nityaṃ namo namaḥ // mbht_7.16 bhavabandhanapārasya tāriṇī jananī parā / jñānadā mokṣadā nityā tasyai nityaṃ namo namaḥ // mbht_7.17 śrīnāthavāmabhāgasthā sadā yā surapūjitā / sadā vijñānadātrī ca tasyai nityaṃ namo namaḥ // mbht_7.18 sahasrāre mahāpadme sadānandasvarūpiṇī / mahāmokṣapradā devī tasyai nityaṃ namo namaḥ // mbht_7.19 brahmaviṣṇusvarūpā ca mahārudrasvarūpiṇī / triguṇātmasvarūpā ca tasyai nityaṃ namo namaḥ // mbht_7.20 candrasūryāgnirūpā ca sadāghūrṇitalocanā / svanāthaṃ ca samāliṅgya tasyai nityaṃ namo namaḥ // mbht_7.21 brahmaviṣṇuśivatvādijīvanmuktipradāyinī / jñānavijñānadātrī ca tasyai nityaṃ namo namaḥ // mbht_7.22 idaṃ stotraṃ maheśāni yaḥ paṭhed bhaktisaṃyutaḥ / sa siddhiṃ labhate nityaṃ satyaṃ satyaṃ na saṃśayaḥ // mbht_7.23 prātaḥkāle paṭhed yas tu gurupūjāpuraḥsaram / sa eva dhanyo loke 'smin devīputra iva kṣitau // mbht_7.24 śrīśaṅkara uvāca / stotraṃ samāptaṃ deveśi kavacaṃ śṛṇu sādaram / yasya śravaṇamātreṇa vāgīśasamatāṃ vrajet // mbht_7.25 strīguroḥ kavacasyāsya sadāśiva ṛṣiḥ smṛtaḥ / tadākhyā devatā proktā caturvargaphalapradā // mbht_7.26 klīṃ bījaṃ me śiraḥ pātu tad ākhyātaṃ lalāṭakam / klīṃ bījaṃ cakṣuṣoḥ pātu sarvāṅgaṃ me sadāvatu // mbht_7.27 aiṃ bījaṃ me mukhaṃ pātu hrīṃ jaṅghāṃ parirakṣatu / śrīṃ bījaṃ skandhadeśaṃ me vāgbhavaṃ me bhujadvayam // mbht_7.28 hakāraṃ me dakṣabhujaṃ kṣakāraṃ vāmahastakam / kṣamaṇau tadadhaḥ pātu lakāraṃ hṛdayaṃ mama // mbht_7.29 rakāraṃ pṛṣṭhadeśaṃ ca rakāraṃ dakṣapārśvakam / jūṅkāraṃ vāmapārśve tu sakāraṃ merum eva tu // mbht_7.30 makāraṃ cāṅgulīḥ pātu lakāraṃ me nakhopari / vakāraṃ me nitambaṃ ca rakāraṃ jānuyugmakam // mbht_7.31 yīḥkāraṃ pādayugalaṃ hasauḥ sarvāṅgam eva tu / hasaur liṅgaṃ ca lomaṃ ca keśaṃ ca parirakṣatu // mbht_7.32 aiṃ bījaṃ pātu pūrve tu hrīṃ bījaṃ dakṣiṇe 'vatu / śrīṃ bījaṃ paścime pātu uttare bhūtasambhavam // mbht_7.33 śrīṃ pātu cāgnikoṇe ca tadākhyāṃ nairṛte 'vatu / devy ambā pātu vāyavyāṃ śambhoḥ śrīpādukāṃ tathā // mbht_7.34 pūjayāmi tathā cordhvaṃ namaś cādhaḥ sadāvatu / iti te kathitaṃ kānte kavacaṃ paramādbhutam // mbht_7.35 gurumantraṃ japitvā tu kavacaṃ prapaṭhed yadi / sa siddhaḥ sagaṇaḥ so 'pi śivaḥ sākṣān na saṃśayaḥ // mbht_7.36 pūjākāle paṭhed yas tu kavacaṃ mantravigraham / pūjāphalaṃ bhavet tasya satyaṃ satyaṃ sureśvari // mbht_7.37 trisaṃdhyaṃ yaḥ paṭhed devi sa siddho nātra saṃśayaḥ // mbht_7.38 bhūrje vilikhya guṭikāṃ svarṇasthā dhārayed yadi / tasya darśanamātreṇa vādino niṣprabhāṃ gatāḥ // mbht_7.39 vivāde jayam āpnoti raṇe ca nirṛtir iva / sabhāyāṃ jayam āpnoti mama tulyo na saṃśayaḥ // mbht_7.40 sahasrāre bhāvayaṃ stāṃ trisandhyaṃ prapaṭhed yadi / sa eva siddho lokeśo nirvāṇapadam īhate // mbht_7.41 samastamaṅgalaṃ nāma kavacaṃ paramādbhutam / yasmai kasmai na dātavyaṃ na prakāśyaṃ kadācana // mbht_7.42 deyaṃ śiṣyāya śāntāya cānyathā patanaṃ bhavet / abhaktebhyo 'pi deveśi putrebhyo 'pi na darśayet // mbht_7.43 idaṃ kavacam ajñātvā daśavidyāṃ ca yo japet / sa nāpnoti phalaṃ tasya pare ca narakaṃ vrajet // mbht_7.44 samāptaṃ kavacaṃ devi kim anyac chrotum icchasi / tava snehānubandhena kiṃ mayā na prakāśitam // mbht_7.45 kūrcabījaṃ samuccārya prāṇamantraṃ tataḥ priye / anena vāyuyogena kuṇḍalīcakraṃ saṃcaret // mbht_7.46 aṣṭottaraśataṃ mūlamantraṃ japtvā namet sudhīḥ / snānakarma tataḥ kṛtvā saṃdhyāṃ kuryāt puroditām // mbht_7.47 śrīdevy uvāca / saṃdhyāyāḥ kīdṛśaṃ dhyānaṃ vada me parameśvara / śrīvidyāviṣaye nātha viśeṣo mayi kathyatām // mbht_7.48 śrīśiva uvāca / dhyāyec ca sundarīṃ devīṃ trividhāṃ bījarūpiṇīm / prabhāte vāgbhavāṃ devī madhyāhne madanātmikām // mbht_7.49 sāyāhne śaktirūpāṃ ca trividhāṃ bindurūpiṇīm / pūjākāle mahādevīṃ dhyānānurūpiṇīṃ śivām // mbht_7.50 vāgbhavenendusadṛśāṃ śuklavarṇāṃ vicintayet / śaktibījaṃ svarṇavarṇaṃ raktavarṇāṃ vibhāvayet // mbht_7.51 prabhāte śuklavarṇābhāṃ madhyāhne nīlasaṃnibhām / sāyāhne raktavarṇābhāṃ bhāvayet sādhakottamaḥ // mbht_7.52 evaṃ dhyātvā maheśāni saṃdhyāṃ kuryād vicakṣaṇaḥ / śivapūjāṃ tataḥ kṛtvā pūjayet paradevatām // mbht_7.53 tatas tu pūjayed devīṃ tripurāṃ mokṣadāyinīm / tripurā paramā vidyā mahāvidyā pativratā // mbht_7.54 patipūjāṃ vinā pūjāṃ na gṛhṇāti kadācana / ata eva maheśāni ādau liṅgaṃ prapūjayet // mbht_7.55 pañcākṣaraṃ pañcavaktraṃ pūjayed bahuyatnataḥ / tatas tu pūjayed devīṃ tripurāṃ mokṣadāyinīm // mbht_7.56 śrīdevy uvāca / kimādhāre yajec chambhuṃ kṛpayā vada śaṃkara / ādhārabhede deveśa sādhakaḥ phalabhāg bhavet // mbht_7.57 śrīśaṃkara uvāca / pūjayet pārthive liṅge pāṣāṇe liṅgake tathā / svarṇaliṅge 'thavā devi raupye tāmre ca kāṃsyake // mbht_7.58 pārade vātha gaṅgāyāṃ sphāṭike mārakate 'pi vā / kāryabhede lauhaliṅge bhasmanirmāṇaliṅgake // mbht_7.59 vālukānirmite liṅge gomaye vātha pūjayet / pārthive pūjanaṃ devi toḍalākhye mayoditam // mbht_7.60 saṃskāreṇa vinā devi pāṣāṇādau na pūjayet / saṃskāraṃ ca pravakṣyāmi viśeṣa iha yad bhavet // mbht_7.61 raupyaṃ ca svarṇaliṅgaṃ ca svarṇapātre nidhāya ca / tasmād uttolya taṃ liṅgaṃ dugdhamadhye dinatrayam // mbht_7.62 tryambakeṇa sthāpayitvā kālarudraṃ prapūjayet / ṣoḍaśenopacāreṇa vedyān tu pārvatīṃ yajet // mbht_7.63 tasmād uttolya taṃ liṅgaṃ gaṅgātoye dinatrayam / tato vedoktavidhinā saṃskāram ācaret sudhīḥ // mbht_7.64 śrīcaṇḍikovāca / liṅgapramāṇaṃ deveśa kathayasva mayi prabho / pārthive ca śilādau ca viśeṣo yadi vā bhavet // mbht_7.65 śrīśiva uvāca / mṛttikātolakaṃ grāhyam athavā tolakadvayam / etadanyaṃ na kartavyaṃ kadācid api pārvati // mbht_7.66 śilādau parameśāni sthūlaṃ ca phaladāyakam / aṅguṣṭhamānaṃ deveśi yad vā hemādrimānakam // mbht_7.67 evaṃ krameṇa deveśi phalaṃ bahuvidhaṃ labhet / sthūlāt sthūlataraṃ liṅgaṃ rudrākṣaṃ parameśvari // mbht_7.68 pūjanād dhāraṇād devi phalaṃ bahuvidhaṃ smṛtam // mbht_7.69 mātṛkābhedatantra, aṣṭamaḥ paṭalaḥ śrīdevy uvāca / śṛṇu nātha parānanda parāparakulātmaka / tvāṃ vinā trāṇakartā ca mama jñāne na vartate // mbht_8.1 pūrṇaliṅgaṃ maheśāna śivabījaṃ na cānyathā / śilāmadhye tathā cakraṃ lakṣmīnārāyaṇaṃ param // mbht_8.2 pāradasya śatāṃśaikaṃ mama jñāne na vartate / śivabījaṃ mahādeva śivarūpaṃ na cānyathā / liṅgarūpaṃ kathaṃ deva tad vadasva mayi prabho // mbht_8.3 śrīśiva uvāca / yathā jyotirmayaṃ liṅgaṃ kailāsaśikhare mama / tasyaiva ṣoḍaśāṃśaikaḥ kāśyāṃ viśveśvaraḥ sthitaḥ // mbht_8.4 pūrṇaliṅgaṃ maheśāni śivabījaṃ na cānyathā / śilāmadhye tathā cakraṃ lakṣmīnārāyaṇaṃ param // mbht_8.5 pāradasya śatāṃśaikaṃ lakṣmīnārāyaṇaṃ na hi / pakāraṃ viṣṇurūpaṃ ca ākāraṃ kālikā tathā // mbht_8.6 rephaṃ śivaṃ dakāraṃ ca brahmarūpaṃ na cānyathā / pāradaṃ parameśāni brahmaviṣṇuśivātmakam // mbht_8.7 yo yajet pāradaṃ liṅgaṃ sa eva śambhur avyayaḥ / sa eva dhanyo deveśi sa jñānī sa tu tattvavit // mbht_8.8 sa brahmavettā sa dhanī sa rājā bhuvi pūjitaḥ / aṇimādivibhūtīnām īśvaraḥ sādhakottamaḥ // mbht_8.9 striyaḥ svabhāvacapalā gopituṃ na hi śakyate / ata eva hi deveśi viratā bhava pārvati // mbht_8.10 śrīdevy uvāca / kathayasva kṛpānātha karuṇā yadi vartate / tava vākyaṃ vinā deva kva muktiḥ kva ca sādhutā // mbht_8.11 śrīśiva uvāca / pāradaṃ śivabījaṃ hi tāḍanaṃ na hi kārayet / tāḍanād vittanāśaḥ syāt tāḍanāt sutahīnatā / tāḍanād rogayuktaḥ syāt tāḍanān maraṇaṃ bhavet // mbht_8.12 śrīdevy uvāca / etad vighnādikaṃ nātha satyam eva na saṃśayaḥ / vighnādirahitaṃ nātha kathayasva dayānidhe // mbht_8.13 śrīśiva uvāca / pārade śivanirmāṇe nānāvighnaṃ yataḥ śive / ata eva hi tatrādau śāntisvastyayanaṃ caret // mbht_8.14 dvādaśaṃ pārthivaṃ liṅgam upacāraiś ca ṣoḍaśaiḥ / paṭṭādisūtranirmāṇaṃ racitaṃ śuklam eva vā // mbht_8.15 puruṣasya yathāyogyaṃ yugmavastraṃ nivedayet / bhogayogyaṃ pradātavyaṃ madhuparkaṃ sureśvari // mbht_8.16 alaṃkāraṃ yathāśakti dadyāt kalyāṇahetave / pūjayed bahuyatnena bilvapattreṇa pārvati // mbht_8.17 toḍaloktena vidhinā pratyekenāyutaṃ japet / ādau pañcākṣaraṃ mantram aṣṭottaraśataṃ japet // mbht_8.18 pūjānte prajapet paścāt prāsādākhyaṃ mahāmanum / dakṣiṇāntaṃ samācarya haviṣyāśī jitendriyaḥ // mbht_8.19 tāmbūlaṃ ca tathā matsyaṃ varjayen na kadācana / asmiṃs tantre haviṣyānnaṃ tāmbūlaṃ mīnam uttamam // mbht_8.20 homayet parameśāni daśāṃśaṃ vā śatāṃśam / homasya dakṣiṇā kāryā tadā vighnair na lipyate // mbht_8.21 tataḥ parasmin divase pāradam ānayed budhaḥ / tasyopari japen mantraṃ sarvavandyanavātmakam // mbht_8.22 vyomabījaṃ śivāntaṃ ca vargādyaṃ bindumastakam / vāyubījaṃ ca tritayaṃ tritayaṃ tryambakaṃ priye // mbht_8.23 imaṃ mantraṃ maheśāni prajaped auṣadhopari / pārade prajapen mantram aṣṭottaraśataṃ yadi // mbht_8.24 tad evauṣadhayogena baddho bhavati nānyathā // mbht_8.25 tataḥ parasmin divase śṛṇu matprāṇavallabhe / varayet karmakartāraṃ yathoktavibhavāvadhi // mbht_8.26 suvarṇaṃ campakākāraṃ karṇayugme nivedayet / catuṣkoṇayutaṃ svarṇaṃ grīvāyāṃ sumanoharam // mbht_8.27 hastadvaye maheśāni dadyād valayayugmakam / valayaṃ śuklavarṇaṃ ca aṅgarīyaṃ tathaiva ca // mbht_8.28 ūrmiṃ dadyāt pītavastraṃ kṣaumavastrayugaṃ śive / evaṃ kṛtvā maheśāni śivarūpaṃ vicintayet // mbht_8.29 athātaḥ sampravakṣyāmi vidhānaṃ śṛṇu pārvati / prastare caiva saṃsthāpya jhiṇṭīpattrarasena ca / prastareṇa samāloḍya kuryāt kardamavat priye // mbht_8.30 nirmāṇayogyaṃ tatraiva yadi syāt surasundari / tadā nirmāya taṃ liṅgaṃ punar dṛḍhataraṃ caret // mbht_8.31 svapuṣpasaṃyute vastre aṅgāre ca karīṣake / kiṃcid uṣṇaṃ prakartavyaṃ yato dṛḍhataro bhavet // mbht_8.32 tato nirmāya taṃ liṅgaṃ punar dṛḍhataraṃ caret / svapuṣpasaṃyute vastre sthāpayet pārthive punaḥ // mbht_8.33 kiṃcid uṣṇaṃ prakartavyaṃ yāvad dṛḍhataro bhavet / vinā hy auṣadhayogena bhasma bhavati nānyathā // mbht_8.34 mātṛkābhedatantra, navamaḥ paṭalaḥ śrīśiva uvāca / bhasmaprakāraṃ deveśi śṛṇu matprāṇavallabhe / kartāraṃ varayed ādau yathoktavibhavāvadhi // mbht_9.1 suvarṇaṃ mauktikayutaṃ karṇayugme nivedayet / hastayugme ca valayam aṅgurīyaṃ tathaiva ca // mbht_9.2 toḍhadvayaṃ bāhuyugme śuddhakāñcananirmitam / grīvāyāṃ dāpayet svarṇaṃ catuṣkoṇaṃ manoramam // mbht_9.3 vastrayugmaṃ paṭṭasūtranirmitaṃ ca suśobhanam / uṣṇīṣaṃ śuklavarṇaṃ ca uṣṇīṣaṃ pītavāsasam // mbht_9.4 evaṃ hi varayed devi karmayogyaṃ vicintayet / cintayec chivarūpaṃ ca cintayet triguṇātmakam // mbht_9.5 tataḥ parasmin divase śāntisvastyayanaṃ caret / nirmitaṃ śuddhasvarṇena bilvapattreṇa sundari // mbht_9.6 sahasrasaṅkhyayā devi pārthivaṃ dvādaśaṃ yajet / ṣoḍaśenopacāreṇa paṭṭavastrayugena ca // mbht_9.7 alaṃkāravicitraiś ca pūjayet parameśvaram / bhogayogyaṃ pradātavyaṃ madhuparkaṃ nivedayet // mbht_9.8 svarṇāsanena saṃsthāpya pratyekaṃ pūjanaṃ caret / pūjānte prajapen mantram aṣṭottaraśataṃ sudhīḥ // mbht_9.9 ṣaḍakṣaraṃ mahāmantraṃ prāsādākhyaṃ manuṃ tataḥ / diksahasraṃ japen mantraṃ taddaśāṃśaṃ hunet priye // mbht_9.10 homasya dravyaṃ deveśi śṛṇu matprāṇavallabhe / vālukānirmite vāpi kuṇḍe vā parameśvari // mbht_9.11 dvātriṃśadaṅgulimānaṃ vistṛtaṃ tatsamaṃ priye / ṣoḍaśāṅgulimānaṃ hi kuṇḍaṃ kuryāt sulakṣaṇam // mbht_9.12 tadūrdhve parameśāni vedanetrāṅguliṃ śive / eva hi svarṇakumbhaṃ ca tāmrakumbhāsamarthinā // mbht_9.13 etad anyataraṃ kumbhaṃ sthāpayed vedikopari / paṭṭavastreṇa yugmena saṃveṣṭya bahuyatnataḥ // mbht_9.14 homayed bilvapattreṇa yathoktena sureśvari / trimadhvaktena vidhinā tataḥ siddho bhaved dhruvam // mbht_9.15 tatas tu dakṣiṇā kāryā yathoktavibhavāvadhi / sarvadravyamayaṃ mūlyaṃ dviguṇaṃ vā pradāpayet // mbht_9.16 dakṣiṇāvihīnā yajñāḥ siddhidā na ca mokṣadāḥ / ata eva maheśāni dakṣiṇā vibhavāvadhi // mbht_9.17 varāhavat samānīya janmamātre 'pi sundari / pāradaṃ tolakaṃ mānaṃ bhakṣayed bahuyatnataḥ // mbht_9.18 punas tolakamānaṃ hi mātṛdugdhaṃ tataḥ param / punaś ca bhakṣayed dhīmāṃs tato dugdhaṃ tu bhakṣayet // mbht_9.19 tataś ca vatsam ānīya navadvāraṃ prayatnataḥ / sūtrayogeṇa deveśi baddhaṃ kuryāt prayatnataḥ // mbht_9.20 tataś ca helakīmantram aṣṭottaraśataṃ japet / gajapramāṇaṃ deveśi dīrghaprasthaṃ tu khātakam // mbht_9.21 karīṣakeṇa deveśi pūrṇaṃ kuryād vicakṣaṇaḥ / tanmadhye sthāpayed vatsaṃ saṃdahed bahuyatnataḥ // mbht_9.22 vahnisthite maheśāni na spṛśet kuṇḍam uttamam / kuṇḍe suśītale jāta utthāpya bahuyatnataḥ // mbht_9.23 sarvaprakāśakaṃ mantram aṣṭottaraśataṃ japet / viśveśvaraṃ pravakṣyāmi śṛṇu pārvati sādaram // mbht_9.24 pāradaṃ tolakaṃ mānaṃ tāmrapātre tu lepayet / cūrṇaṃ kuryān maheśāni gandhakaṃ sārdhaṃ tolakam // mbht_9.25 samācchādya prayatnena cūrṇena parameśvari / saṃdahed bahuyatnena mandamandena vahninā // mbht_9.26 kṛṣṇavarṇaṃ reṇuyutaṃ dṛṣṭvā utthāpya sundari / rattipramāṇaṃ tad dravyaṃ bhakṣayed yadi sundari // mbht_9.27 satyaṃ satyaṃ sarvakuṣṭhaṃ bhakṣaṇān nāśam āpnuyāt / anupānam uṣṇatoyaṃ matsyādīn parivarjayet // mbht_9.28 evaṃ prayogaṃ deveśi na kuryāt putravān gṛhī / prathame divase putrān dvitīye divase dhanam // mbht_9.29 tṛtīye divase śaktiṃ caturthe divase gṛham / pañcame divase rogaṃ nāśaṃ tu jāyate dhruvam // mbht_9.30 ata eva maheśāni ātmasvastyayanaṃ caret / pūrvoktavidhinā mantrī caturguṇaṃ samācaret // mbht_9.31 mātṛkābhedatantra, daśamaḥ paṭalaḥ śrīdevy uvāca / narākṛtiṃ guruṃ nātha mantraṃ varṇātmakaṃ tathā / dhyānānurūpiṇaṃ devam ekatvaṃ vā kathaṃ vada // mbht_10.1 śrīśiva uvāca / guruvaktrān mahāmantro labhyate sādhakottamaiḥ / yady eko jāyate vīryas tasya mūrtir bhaved dhruvam // mbht_10.2 devatāyāḥ śarīraṃ ca bījād utpadyate priye / guror ājñānusāreṇa cānyamūrtis tu jāyate // mbht_10.3 gurvādibhāvanād devi bhāvasiddhiḥ prajāyate / ata eva maheśāni caikatvaṃ parikathyate // mbht_10.4 śrīdevy uvāca / yac cākṣuṣaṃ mahādeva tadākaraṃ vicintayet / acākṣuṣe mahādeva dhyānaṃ vā kīdṛśaṃ bhavet // mbht_10.5 śrīśiva uvāca / śabdabrahmamayaṃ devi mama vaktrād vinirgatam / ākārarahite devi yathā dhyānādikaṃ bhavet // mbht_10.6 tathaivoccāraṇenaiva bhaktiyuktena cetasā / satyaṃ satyaṃ maheśāni pratyakṣaṃ nātra saṃśayaḥ // mbht_10.7 śrīdevy uvāca / paśupradāne vākyaṃ tu kīdṛśaṃ vada śaṃkara / yena vākyena deveśa devī tuṣṭā bhavaty api // mbht_10.8 śrīśiva uvāca / mṛge mahiṣe coṣṭre ca paśuśabdaṃ na yojayet / chāgale ca tathā siṃhe vyāghre ca parameśvari // mbht_10.9 paśuśabdaṃ yojayitvā mahādevyai nivedayet / paśubhāvasthito mantrī mahiṣo dīyate yadi // mbht_10.10 balidānaṃ prakartavyaṃ na māṃsaṃ bhakṣayen naraḥ / samyak phalaṃ na labhate daśāṃśaṃ labhate priye // mbht_10.11 mahiṣādi pradātavyaṃ divyavīramate sthitaḥ / sa eva siddhim āpnoti phalaṃ samyak priyaṃvade // mbht_10.12 paśudānaṃ vinā devi pūjayen na kadācana / tathā ca nityapūjāyāṃ yadi śakto bhaven naraḥ // mbht_10.13 kevalaṃ balidānena siddho bhavati nānyathā / nirdhanaḥ parameśāni yadi pūjādikaṃ caret // mbht_10.14 vatsarānte pradātavyaṃ balim ekaṃ sureśvari / anyathā naiva siddhiḥ syād ājanma pūjanād api // mbht_10.15 balidānaṃ mahāyajñaṃ kalikāle ca caṇḍike / aśvamedhādikaṃ yajñaṃ kalau nāsti sureśvari // mbht_10.16 kevalaṃ balidānena cāśvamedhaphalaṃ bhavet / yajñāvaśeṣaṃ yad dravyaṃ bhojanīyaṃ na cānyathā // mbht_10.17 yajñāvaśeṣabhogena sa yajñī nātra saṃśayaḥ / na bhakṣed yadi mohena na yajñaphalabhāg bhavet // mbht_10.18 tyājyaṃ dravyaṃ kathaṃ devi mahādevyai nivedayet / brahmarūpaṃ mahātantraṃ mama vaktrād vinirgatam // mbht_10.19 sa pūtaḥ sarvapāpebhyo yadi caikākṣaraṃ śrutam / mahābhaktiyuto bhūtvā śṛṇoti paṭalaṃ yadi // mbht_10.20 kiṃ tasya dhyānapūjāyāṃ tīrthasnānena tasya kim / śabdabrahmamayaṃ jñātvā samastaṃ yadi caṇḍike // mbht_10.21 kevalaṃ śravaṇenaiva sa siddho nātra saṃśayaḥ / aṣṭādaśapurāṇānāṃ śravaṇenaiva yat phalam // mbht_10.22 caturvedena sāṅgena śravaṇenaiva yataḥ phalam / asya tantrasya deveśi kalāṃ nārhanti ṣoḍaśīm // mbht_10.23 brahmarūpam idaṃ tantraṃ sārāt sāraṃ parāt param // mbht_10.24 mātṛkābhedatantra, ekādaśaḥ paṭalaḥ śrīcaṇḍikovāca / prāsādaṃ maṇḍapaṃ vāpi yadi devyai nivedayet / vidhānaṃ tasya māhātmyaṃ vada me parameśvara // mbht_11.1 kūpādikaṃ mahādeva yadi devyai nivedayet / vidhānaṃ tasya māhātmyaṃ vada me parameśvara // mbht_11.2 śrīśaṅkara uvāca / śṛṇu devi pravakṣyāmi yena prāsādam utsṛjet / tasyaiva paścime bhāge vedikāṃ caturasrakām // mbht_11.3 prakuryād bahuyatnena vastreṇa veṣṭanaṃ careta / tadabhāve maheśāni tṛṇenainaṃ ca veṣṭayet // mbht_11.4 kumbhayugmaṃ sthāpayitvā kṣaumavastreṇa veṣṭayet / yugmaṃ yugmaṃ kṣaumavastraṃ kumbhayugme niyojayet // mbht_11.5 īśakumbhe yajed devīm āgneyām agnidaivatam / catuḥṣaṣṭyupacāreṇa pūjayed iṣṭadevatām // mbht_11.6 abhāve pūjayed devīṃ tadardhena prayatnataḥ / athavā parameśāni yathāśaktyupacārataḥ // mbht_11.7 pūjayed bahuyatnena tato homādikaṃ caret / āgamoktena vidhinā kuryāt tatra kuśaṇḍikām // mbht_11.8 trimadhvaktena deveśi bilvapatreṇa homayet / sahasraṃ homayen mantrī śatanyūnaṃ na kārayet // mbht_11.9 pūrṇāhutiṃ tato dattvā tato vākyaṃ samācaret / adyetyādi samuccāryaṃ sauramāsaṃ samuccaret // mbht_11.10 tithigotraṃ cāmuko 'haṃ dharmārthakāmam eva vā / prāptaye parameśāni tato mūlaṃ samuccaret // mbht_11.11 devatāyai namaḥ paścād dakṣiṇāṃ dāpayed gurau / kumbhatoyena deveśi snāpayed yajamānakam // mbht_11.12 surās tv ādīn samuccārya śāntiṃ kuryāt tato guruḥ / sarvādau gurudevasya varaṇaṃ kārayet sudhīḥ // mbht_11.13 suvarṇaṃ campakākāraṃ karṇayugme nivedayet / catuṣkoṇayutaṃ svarṇaṃ grīvāyāṃ pariyojayet // mbht_11.14 uṣṇīṣaṃ ca tato dadyāt kaṇṭhe mālāṃ niyojayet / tāḍayugmaṃ tato bāhau valayaṃ maṇibandhake // mbht_11.15 aṅgulyām aṅgurī deyā divyavastraṃ niyojayet / evaṃ hi varaṇaṃ kṛtvā karmayogyaṃ vicintayet // mbht_11.16 guruṃ vā guruputraṃ vā varayed yatnataḥ sudhīḥ / sadasyaṃ na hi kartavyaṃ tantradhāraṃ na tatra vai // mbht_11.17 brahmāṇaṃ na hi kartavyaṃ kevalaṃ varayed gurum / guror bhṛtyo maheśāni bhairavo nātra saṃśayaḥ // mbht_11.18 svīyena paridhānena vāsasā toṣayet svayam / svayaṃ hotā bhaved vipro guror ājñānusārataḥ // mbht_11.19 māyābījaṃ samuccārya ādhāraśaktaye namaḥ / anena manunā devi vedisaṃskāram ācaret // mbht_11.20 bhūrasītyādimantreṇa ghaṭayugmābhimantritam / astrāntenaiva mūlena uṣṇīṣaṃ pariyojayet // mbht_11.21 vedoktaṃ caiva smṛtyuktaṃ mantraṃ na yojayet sudhīḥ / evaṃ kūpādidāneṣu kartavyaṃ parameśvari // mbht_11.22 anyat sarvaṃ samānaṃ hi prāsādādisthale punaḥ / kūpādiyojanaṃ kuryāt yaṣṭiprotanam ācaret // mbht_11.23 caturhastapramāṇaṃ ca madhyabhāge tu protanam / mūlamantraṃ samuccārya tato vahnivadhūṃ nyaset // mbht_11.24 tato yaṣṭiṃ samuccārya potayāmi vadet sudhīḥ / tatra saṃtaraṇaṃ dhenuṃ naiva kuryād vicakṣaṇaḥ // mbht_11.25 dhenusaṃtaraṇenaiva phalahāniḥ prajāyate / svarṇaṃ rūpyaṃ pravālaṃ ca dakṣiṇāṃ pariyojayeta // mbht_11.26 snāpayitvā kumbhatoyaiḥ śāntiṃ kuryāt tato guruḥ // mbht_11.27 anenaiva vidhānena kūpādyutsargam ācaret / vāpīkūpataḍāgādi hy anenotsargam ācaret // mbht_11.28 dīrghikāṃ ca puṣkariṇīṃ hy anenaiva jalāśayam / utsṛjya parayā bhaktyā mahādevyai prayatnataḥ // mbht_11.29 puruṣaṃ saptamaṃ kānte pitṛvaṃśe ca mātari / saptamaṃ puruṣaṃ kānte mātṛvaṃśe samaṃ priye // mbht_11.30 kailāse nivasen nityaṃ devyā varaprasādataḥ / svayaṃ devasvarūpaś ca jīvanmukto na saṃśayaḥ // mbht_11.31 aśvamedhasahasreṇa vājapeyaśatena ca / yat phalaṃ labhate devi tasmāl lakṣaguṇaṃ bhavet // mbht_11.32 merutulyaṃ suvarṇaṃ tu brāhmaṇe vedapārage / dattvā yat phalam āpnoti tasmāl lakṣaguṇaṃ bhavet // mbht_11.33 pūrṇaśasyena deveśi saptadvīpāṃ vasuṃdharām / pradadyād bahuyatnena brāhmaṇe vedapārage // mbht_11.34 tasmāl lakṣaguṇaṃ puṇyam anena parameśvari // mbht_11.35 sadakṣiṇaṃ vrataṃ sarvaṃ dānaṃ yad vedasaṃmatam / tasmāl lakṣaguṇaṃ puṇyam anena parameśvari // mbht_11.36 śrīcaṇḍikovāca / yajñasūtradhāraṇena bhūpūjyo nātra saṃśayaḥ / idānīṃ yajñasūtrasya vidhānaṃ mayi kathyatām // mbht_11.37 śrīśaṃkara uvāca / yajñasūtrasya yan mānaṃ tac chṛṇuṣva varānane / ṛgvedī dhārayet sūtraṃ nābher ūrdhvaṃ stanād adhaḥ // mbht_11.38 yajuṣāṃ sūtramānaṃ hi āścaryaṃ śailaje param / bāhumūlapramāṇena yajñasūtraṃ dvijātibhiḥ / dhāraṇīyaṃ prayatnena nānyad dairghyaṃ kadācana // mbht_11.39 sāmagasya yajñasūtraṃ trividhaṃ varavarṇini / brahmarandhrān nābhideśaparyantaṃ yajñasūtrakam // mbht_11.40 athavāpi ca grīvāyām āropya nābhiṃ saṃspṛśet / tasmāt pṛṣṭhān merudaṇḍaparyantaṃ yajñasūtrakam // mbht_11.41 athavā parameśāni prakārāntarakaṃ śṛṇu / grīvāyā dakṣiṇāṅguṣṭhaparyantaṃ yajñasūtrakam // mbht_11.42 athavā dhārayet sūtraṃ yatnena yajuṣāṃ matam / athavā dhārayet sūtraṃ sāmagasya pramāṇataḥ // mbht_11.43 atharvī dhārayed yajñasūtraṃ paramamohanam / ājñācakrān nābhideśaparyantaṃ yajñasūtrakam // mbht_11.44 etat saṃketam ajñātvā yaḥ kuryāt sūtradhāraṇam / sa caṇḍālasamo devi yadi vyāsasamo bhavet // mbht_11.45 mātṛkābhedatantra, dvādaśaḥ paṭalaḥ śrīśaṃkara uvāca / athātaḥ sampravakṣyāmi pūjādhāraṃ sudurlabham // mbht_12.1 śālagrāme maṇau yantre pratimāyāṃ ghaṭe jale // mbht_12.2 pustikāyāṃ ca gaṅgāyāṃ śivaliṅge prasūnake / śālagrāme śataguṇaṃ maṇau tadvat phalaṃ labhet // mbht_12.3 yantre lakṣaguṇaṃ puṇyaṃ mūrtau lakṣaṃ sulocane / ghaṭe caikaguṇaṃ puṇyaṃ jale caikaguṇaṃ priye // mbht_12.4 pustikāyāṃ sahasraṃ tu gaṅgāyāṃ tatsamaṃ phalam / śivaliṅge hy anantaṃ hi vinā pārthivaliṅgake // mbht_12.5 puṣpayantre maheśāni pūjanāt sarvasiddhibhāk / śālagrāme ca pūjāyāṃ na likhed yantram uttamam // mbht_12.6 maṇau sthite maheśāni na likhed yantram uttamam / pratimāyāṃ ca pūjāyāṃ na likhed yantram uttamam // mbht_12.7 pratimāyāś ca purato ghaṭaṃ saṃsthāpya yatnataḥ / parivārān yajet tatra ghaṭe tu parameśvari // mbht_12.8 yantrādhiṣṭhātṛdevāṃś ca ghaṭe yantre prapūjayet / samastadevatārūpaṃ ghaṭaṃ tu paricintayet / suradrumasvarūpo 'yaṃ ghaṭo hi parameśvari // mbht_12.9 janmasthānaṃ mahāyantraṃ yadi kuryāt tu sādhakaḥ / tatra mūrtiṃ na kuryāt tu kadācid api mohataḥ // mbht_12.10 yadi mūrtiṃ prakuryāt tu tatra yantraṃ na kārayet / yadi kuryāt tu mohena yajed vāradvayaṃ priye // mbht_12.11 dviguṇaṃ pūjanaṃ tatra dviguṇaṃ balidānakam / dviguṇaṃ prajapen mantraṃ dviguṇaṃ homayet sudhīḥ // mbht_12.12 anyathā viphalā pūjā viphalaṃ balidānakam / sarvaṃ hi viphalaṃ yasmāt tasmād yantraṃ na kārayet // mbht_12.13 iti te kathitaṃ kānte pūjādhāraṃ sudurlabham // mbht_12.14 athātaḥ sampravakṣyāmi śivaliṅgasya lakṣaṇam / pārthive śivapūjāyāṃ sarvasiddhiyuto bhavet // mbht_12.15 pāṣāṇe śivapūjāyāṃ dviguṇaṃ phalam īritam / svarṇaliṅge ca pūjāyāṃ śatrūṇāṃ nāśanaṃ matam // mbht_12.16 sarvasiddhīśvaro raupye phalaṃ tasmāc caturguṇam / tāmre puṣṭiṃ vijānīyāt kāṃsye ca dhanasaṃcayam // mbht_12.17 pāradasya ca māhātmyaṃ puraiva kathitaṃ mayā / gaṅgāyāṃ ca lakṣaguṇaṃ lākṣāyāṃ rogavān bhavet // mbht_12.18 sphāṭike sarvasiddhiḥ syāt tathā mārakate priye / lauhaliṅge ripor nāśaṃ kāmadaṃ bhasmaliṅgake // mbht_12.19 vālukāyāṃ kāmyasiddhir gomaye ṛtuhiṃsanam / sarvaliṅgasya māhātmyaṃ dharmārthakāmamokṣadam // mbht_12.20 ādhārabhede yat puṇyaṃ cādhikaṃ kathitaṃ tu te / atiriktaphalāny etaddhārasya sulocane // mbht_12.21 śivasya pūjanād devi caturvargādhipo bhavet / aṣṭaiśvaryayuto martyaḥ śambhunāthasya pūjanāt // mbht_12.22 svayaṃ nārāyaṇaḥ prokto yadi śambhuṃ prapūjayet / svarge martye ca pātāle ye devāḥ saṃsthitāḥ sadā / teṣāṃ pūjā bhaved devi śambhunāthasya pūjanāt // mbht_12.23 svarṇapuṣpasahasreṇa yat phalaṃ labhate naraḥ / tasmāl lakṣaguṇaṃ puṇyaṃ bhagnaikabilvapattrake // mbht_12.24 bhagnaikabilvapattrasya sahasrakena bhāgataḥ / merutulyasuvarṇena tatphalaṃ na hi labhyate // mbht_12.25 śuddhāśuddhavicāro 'pi nāsti tac chivapūjane / yena tena prakāreṇa bilvapattraiḥ prapūjanāt / sarvasiddhiyuto bhūtvā sa naraḥ siddho hi // mbht_12.26 brahmāṇḍamadhye ye devās tadbāhye yāś ca devatāḥ / te sarve tṛptim āyānti kevalaṃ śivapūjanāt // mbht_12.27 puṣpaṃ gandhaṃ jalaṃ dravyaṃ liṅgopari niyojayet / liṅgamadhye mahāvahniḥ saiva rudraḥ prakīrtitaḥ // mbht_12.28 rudropari kṣiped yat tu tad eva bhasmatāṃ gataḥ // mbht_12.29 sākṣād dhomo maheśāni śivasya pūjanād bhavet / mahāyajñeśvaro martyaḥ śivasya pūjanād bhavet // mbht_12.30 kuśāgramānaṃ yat toyaṃ tat toyena yajed yadi / satyaṃ satyaṃ hi girije taj jalaṃ sāgaropamam // mbht_12.31 puṣpaṃ ca merusadṛśaṃ liṅgopari niyojanāt / liṅgasya mastake devi yad annaṃ paritiṣṭhati // mbht_12.32 tadannasya ca dānena kṣitidānaphalaṃ labhet // mbht_12.33 ekena taṇḍulenaiva yadi liṅgaṃ prapūjayet / brahmāṇḍapātrasampūrṇam annadānaphalaṃ labhet // mbht_12.34 ekayā dūrvayā vāpi yo 'rcayec chivaliṅgakam / sarvadevasya śīrṣe tu cārdhadānaphalaṃ labhet // mbht_12.35 sāmānyatoyam ānīya yadi snāyān maheśvaram / sārdhatrikoṭitīrthasya snānasya phalabhāg bhavet // mbht_12.36 śrīcaṇḍikovāca / tāriṇī brahmaṇaḥ śaktis tripurā vaiṣṇavī parā / kathaṃ śākambharī tārā tripurā śāmbhavī katham // mbht_12.37 śrīśaṃkara uvāca / kālī dehād yadā jātā sāvitrī vedamātṛkā / trivargadātrī sā devī brahmaṇaḥ śaktir eva ca // mbht_12.38 guptarūpā mahāvidyā śaivī saikajaṭā parā / tasmāl lakṣmīr vaiṣṇavī yā trivargadāyinī śivā // mbht_12.39 guptarūpā mahāvidyā śrīmattripurasundarī / śāmbhavī paramā māyā tripurā mokṣadāyinī // mbht_12.40 ekaiva hi mahāvidyā nāmamātraṃ pṛthak pṛthak / tathaiva puruṣaś caiko nāmamātravibhedakaḥ // mbht_12.41 śrīcaṇḍikovāca / mantradhāraṇamātreṇa tadātmā tanmayo bhavet / kathaṃ vā vātulaḥ so 'pi kathaṃ vā rogavān bhavet // mbht_12.42 śrīśaṃkara uvāca / mantracchannād vātulatvaṃ rogo dehe na jāyate / mantracchannaṃ pravakṣyāmi śṛṇu devi samāhitā // mbht_12.43 abhaktiś cākṣare bhrāntir luptiś channas tathaiva ca / hrasvo dīrghaś ca kathanaṃ svapne tu cāṣṭadhā smṛtaḥ // mbht_12.44 abhaktyā naiva siddhiḥ syāt kalpakoṭiśatair api / evaṃ mantraś cānyathā vā ceti bhrāntyā ca vātulaḥ // mbht_12.45 luptavarṇe buddhināśaś chinne nāśo bhavet kila / hrasvoccāre vyādhiyukto dīrghajāpe vasukṣayaḥ // mbht_12.46 kathane mṛtyum āpnoti svapne 'pi śṛṇu śailaje / kālikāyāś ca tārāyā mantro 'pi jvaladagnivat // mbht_12.47 viprarūpeṇa devena premabhāvena cetasā / yadi mantraṃ hared devi śṛṇu sādhakalakṣaṇam // mbht_12.48 sarvāṅge vai bhavej jvālā dehamadhye viśeṣataḥ / toye śaityaṃ na jāyeta tathaivauṣadhasevane // mbht_12.49 sadā vātulavat sarvaṃ pratyakṣe svapnavad bhavet / varṣamadhye trivarṣe vā mṛtyus tasya na saṃśayaḥ // mbht_12.50 śrīcaṇḍikovāca / mantracchannaṃ cāṣṭavidhaṃ tava vaktrāc chrutaṃ mayā / yadi daivād bhaved deva tasyopāyaṃ vadasva me // mbht_12.51 śrīśaṃkara uvāca / bahujāpāt tathā homāt kāyakleśādivistarāt / yadi bhaktir bhaved devi tasya siddhir adūrataḥ // mbht_12.52 guruṇā tatsutenaiva sādhakena varānane / akṣare dūṣaṇaṃ hitvā punar mantraṃ prakāśayet // mbht_12.53 guruṇā tatsutenaiva sādhakena samāhitaḥ / luptavarṇaṃ samutthāpya punar mantraṃ prakāśayet // mbht_12.54 cakrabhedena ṣaṭkoṇaṃ tathaiva yonimudrayā / ekoccāre japen mantraṃ lakṣam ekaṃ varānane / gurvādinā maheśāni chinnadoṣanikṛntanam // mbht_12.55 guruṇā lakṣajāpena tan mantraṃ śrāvayet tridhā / dūṣaṇaṃ hrasvadīrghasya śāntiś cātra na saṃśayaḥ // mbht_12.56 guruṇā tatsutenaiva sādhakenaiva śailaje / uktamārgeṇa deveśi japel lakṣacatuṣṭayam // mbht_12.57 taddaśāṃśaṃ hunet paścāt tarpaṇādi samācaret // mbht_12.58 tato 'pi yadi naivābhūt sādhakaḥ sthiramānasaḥ / caturguṇaṃ hi kartavyaṃ śiṣyasya muktihetave // mbht_12.59 yadi mṛtyur bhavet tasya tathāpi muktibhāg bhavet / kathanasya doṣaśāntir bhavaty eva na saṃśayaḥ // mbht_12.60 svapne 'pi mantrakathane śmaśāne caiva śailaje / uktamārgeṇa deveśi japel lakṣaṃ catuṣṭayam // mbht_12.61 taddaśāṃśaṃ hunet paścāt tarpaṇādi samācaret / tato 'pi yadi naivābhūt sādhakaḥ sthiramānasaḥ // mbht_12.62 caturguṇaṃ hi kartavyaṃ pūrvoktaṃ pūjanaṃ caret / kuje vā śanivāre vā prathame gamanaṃ caret / saptāhaṃ vā yajed devīṃ turīyaṃ vādinaṃ yajet // mbht_12.63 śmaśānasādhanaṃ vakṣye śṛṇu caikāgracetasā / svarṇaṃ raupyaṃ tathā vastraṃ dattvā varaṇam ācaret // mbht_12.64 svarṇapīṭhaṃ pradātavyaṃ caturaṅgulivistṛtam / bhogayogyaṃ pradātavyaṃ madhuparkaṃ yathoditam // mbht_12.65 rājapatnī yena tuṣṭā toṣayet tena vāsasā / alaṃkāraṃ yathāyogyaṃ tatra tatra niyojayet // mbht_12.66 naivedyaṃ vividhaṃ ramyaṃ nānādravyasamanvitam / sāmiṣānnaṃ guḍaṃ chāgaṃ surāpiṣṭakapāyasam // mbht_12.67 bhogyadravyaṃ jale dadyād yadi bhoktā na tiṣṭhati / evaṃ pūjāṃ samāpyādau śivapūjāṃ samācaret // mbht_12.68 ṣoḍaśair upacāraiś ca liṅgānāṃ caikaviṃśatim / aṣṭottaraśatenaiva bilvapattraiḥ sacandanaiḥ // mbht_12.69 pratyekaṃ pūjayen mantraṃ gajāntakasahasrakam / sahasraṃ homayet paścād bilvapattrair varānane // mbht_12.70 evaṃ kṛte labhec chāntiṃ dīrghāyur nātra saṃśayaḥ // mbht_12.71 mātṛkābhedatantra, trayodaśaḥ paṭalaḥ śrīcaṇḍikovāca / śṛṇu nātha parānanda parāparajagatpate / idānīṃ śrotum icchāmi mālāyāḥ kīdṛśo japaḥ / kā mālā kasya devasya tad vadasva samāhitaḥ // mbht_13.1 śrīśaṃkara uvāca / vaiṣṇave tulasīmālā gajadantair gaṇeśvare / kālikāyā mahāmantraṃ japed rudrākṣamālayā // mbht_13.2 tārāyāś ca japen mantrī mahāśaṅkhākhyamālayā / mahāśaṅkhākhyamālāyāṃ sarvāṃ vidyāṃ japet sudhīḥ // mbht_13.3 akasmād vai mahāsiddhir mahāśaṅkhākhyamālayā / tathaiva sakalā vidyā mahāśaṅkhe vaset sadā // mbht_13.4 sphāṭikī sarvadevasya pravālaiḥ sakalāṃ japet / svarṇaraupyasamudbhūtāṃ sarvadeveṣu yojitām // mbht_13.5 kālikāyāś ca sundaryā rudrākṣaiḥ prajapet sadā / bhairavyāḥ prajapen mantrī śaṅkhapadmākhyayā priye // mbht_13.6 śmaśāne dhusturair mālā japed dhūmāvatīvidhau / iti te kathitaṃ kānte mahāmālāvinirṇayam // mbht_13.7 atha granthiṃ pravakṣyāmi śṛṇu kānte samāhitā / yena mālā susiddhā ca nṇāṃ sarvaphalapradā // mbht_13.8 mālāyāś cādhikā kānte granthiś caikā phalapradā / ekapañcāśikāyāṃ ca mālāyāṃ parameśvari // mbht_13.9 brahmagranthiyutāṃ mālāṃ sārdhadvitayaveṣṭitām / sapādaveṣṭanaṃ devi nāgapāśaṃ manoharam // mbht_13.10 sarvadevasya mālāyāṃ sarvatra parameśvari / brahmagranthiṃ vidhāyetthaṃ nāgapāśam athāpi vā // mbht_13.11 mālāyāṃ tv adhikāṃ devi caikāṃ granthiṃ pradāpayet / mūlena grathitaṃ kuryāt praṇavenāthavā priye // mbht_13.12 granthimadhye ca guṭikāṃ kuryād atimanoharām / sūtradvayaṃ maheśāni milanaṃ kārayet tataḥ // mbht_13.13 meruṃ ca grathanaṃ kuryāt tadūrdhve granthisaṃyutam / evaṃ mālāṃ vinirmāya gopayed bahuyatnataḥ // mbht_13.14 kampanaṃ dhūnanaṃ śabdaṃ naiva tatra prakāśayet / karabhraṣṭaṃ tathā chinnaṃ mahāvighnasya kāraṇam // mbht_13.15 kampane siddhihāniḥ syād dhūnanaṃ bahuduḥkhadam / śabde jāte bhaved rogaḥ karabhraṣṭād vināśakṛt // mbht_13.16 chinnasūtre bhaven mṛtyus tasmād yatnaparo bhavet / evaṃ jñātvā maheśāni śāntisvastyayanaṃ caret // mbht_13.17 kampane yo japen mantraṃ yadi siddhiṃ prayacchati / yatnena gurum ānīya dvāviṃśadupacārataḥ // mbht_13.18 kumbhasthāpanakaṃ kṛtvā pūjayed iṣṭadevatām / tato huned bilvapattrair aṣṭottaraśatāhutim // mbht_13.19 trimadhvaktena vidhinā dhūnane 'pi ca sundari / saśabde japane caṇḍi hy evaṃ kuryād vicakṣaṇaḥ // mbht_13.20 karabhraṣṭe tathā chinne puraścaraṇam ācaret / japādyante yajed devīṃ ṣoḍaśair upacārakaiḥ // mbht_13.21 pratyahaṃ prajapen mantraṃ pratyahaṃ balidānakam / pañcāṅgasya pramāṇena sarvakarma samāpayet // mbht_13.22 daridraḥ parameśāni yadi vighnaparāyaṇaḥ / ādyante mahatīṃ pūjāṃ diksahasraṃ japen manum // mbht_13.23 sahasraikaṃ hunet paścāt sarvavighnasya śāntaye / kumbhatoyaiḥ snāpayitvā punar mālāṃ pradāpayet // mbht_13.24 anenaiva vidhānena vighnajālair na lipyate // mbht_13.25 mātṛkābhedatantra, caturdaśaḥ paṭalaḥ śrīcaṇḍikovāca / mantradhāraṇamātreṇa tatkṣaṇe tanmayo bhavet / jīvātmā kuṇḍalīmadhye pradīpakalikā yathā // mbht_14.1 nijeṣṭadevatārūpā dehasaṃsthā ca kuṇḍalī / bhujyate saiva dehasthā kā cintā sādhakasya ca / tan me brūhi mahādeva yady ahaṃ tava vallabhā // mbht_14.2 śrīśaṃkara uvāca / bhogas tu trividho devi divyavīrapaśukramāt / nirlipto divyabhāvasthaḥ kuṇḍalī bhujyate yadi // mbht_14.3 ajihvāntā kuṇḍalinī vīrasya vīravandite / mahādevyāḥ prītaye ca prasādaṃ bhujyate paśuḥ // mbht_14.4 dvijāter divyabhāvaś ca sadā nirvāṇadāyakaḥ / vipro vīraś ca nirvāṇī bhavaty eva na saṃśayaḥ // mbht_14.5 sāyujyādi mahāmokṣaṃ niyuktaṃ kṣatriyādiṣu / paśunā bhaktiyuktena prasādaṃ bhujyate yadi // mbht_14.6 svargabhogī bhavaty eva maraṇe nādhikāritā / janmāntaram avāpnoti mahādevyāḥ prasādataḥ // mbht_14.7 divyavīramate dṛṣṭir jāyate nātra saṃśayaḥ / divyavīraprasādena nirvāṇī nātra saṃśayaḥ // mbht_14.8 prasādabhogī yo devi sa paśur nātra saṃśayaḥ / maraṇe nādhikāro 'sti paśubhāvasthitasya ca // mbht_14.9 naiva muktir bhavet tasya janma cāpnoti niścitam // mbht_14.10 śrīcaṇḍikovāca / vada me parameśāna divyavīrasya lakṣaṇam / yat kṛte divyavīrasya mahāmuktir bhaviṣyati // mbht_14.11 śrīśaṃkara uvāca / sākṣād brahmamayī devī cābhiśaptā ca vāruṇī / śāpamocanamātreṇa brahmarūpā sudhā parā // mbht_14.12 nivedanān mahādevyai tat tad devī bhavet kila / mūlādhārāt kuṇḍalinīm ājihvāntāṃ vibhāvayet // mbht_14.13 tanmukhe dānamātreṇa jñānavān sādhako bhavet / yathaiva kuṇḍalī devī dehamadhye vyavasthitā // mbht_14.14 tathaiva vāruṇīṃ dhyāyet kalāṅge sveṣṭadevatām / kuṇḍalyā samabhāvena śaktivaktre pradāpayet // mbht_14.15 ātmocchiṣṭaṃ mahāpūtaṃ tanmukhāt paramāmṛtam / avaśyam eva gṛhṇīyāt tādātmyena varānane // mbht_14.16 utsṛṣṭādivicāro 'pi kadācin nāsti brahmaṇi / gaṅgātoyaṃ paraṃ brahma prasādaṃ kasya tad vada // mbht_14.17 gaṅgāsāgaratoyaṃ vā prasādaṃ kasya vā bhavet / śṛṇu devi pravakṣyāmi tajjale snānamātrataḥ // mbht_14.18 muktibhāgī bhaven martyaḥ snānāvagāhanāt kila / pādādimastakāntaṃ vai snānakāle pramajjati // mbht_14.19 pādasparśo na doṣāya parabrahmaṇi śailaje / paramātmani līne ca tathaiva parameśvari // mbht_14.20 iti te kathitaṃ devi divyavīrasya lakṣaṇam / vīratantre ca kathitaṃ māhātmyaṃ prāṇavallabhe // mbht_14.21 śṛṇu devi pravakṣyāmi sādhikāyāś ca lakṣaṇam / divyaśaktir vīraśaktir guruśaktis tathā parā // mbht_14.22 kulaśaktiḥ kāminī ca navaśaktiḥ kumārikā / śrīguruṃ pūjayed bhaktyā svadehadānapūrvakam // mbht_14.23 anyathā tu svadehasya nigraho jāyate dhruvam / saptajanmani sā devī pukkasī pativarjitā // mbht_14.24 śivaṃ matvā svakāntaṃ ca pūjāsādhanam ācaret / kadācin na yajec cānyaṃ puruṣaṃ parameśvari // mbht_14.25 anyasya yajanāc caṇḍi sarvanāśo bhaved dhruvam / kāntasyāyurvihīnatvaṃ vipatiṃ ca pade pade // mbht_14.26 dhananāśo bhaven nityaṃ devyāḥ krodhaś ca jāyate / avaśyaṃ pūjayen nityaṃ gurudevaṃ sanātanam // mbht_14.27 bhadrābhadravicāraṃ ca yā karoti gurusthale / tasyā mantraṃ krodhayuktaṃ vipattiś ca pade pade // mbht_14.28 varaṃ janamukhān nindā varaṃ prāṇān parityajet / tathāpi pūjayed devaṃ sākṣān nirvāṇadāyakam // mbht_14.29 sadā bhayaṃ ca kāpaṭyaṃ varjayed gurupūjane // mbht_14.30 śrīguros tejasaṃ bhaktyā yadi dhāraṇam ācaret / satyaṃ satyaṃ punaḥ satyaṃ kāśī sā nātra saṃśayaḥ // mbht_14.31 abhaktyā parameśāni yadi dhāraṇam ācaret / japapūjādikaṃ tasyāḥ saṃdahet tena tejasā // mbht_14.32 śrīcaṇḍikovāca / sapatnīkaṃ yajed devaṃ guruṃ nirvāṇadāyakam / tasya saṅgaṃ parityajya katham ātmaniyojanam // mbht_14.33 śrīśaṃkara uvāca / śṛṇu devi pravakṣyāmi guror ājñānusārataḥ / dhārayet tejasaṃ bhaktyā svayaṃ lipsāvivarjitā // mbht_14.34 gurupatnyāś cātmajaś ca śrīguror ātmajo yataḥ / gurupatnī guruḥ sākṣād guruputro na saṃśayaḥ // mbht_14.35 ekasya pūjanāt kānta ubhayoḥ pūjanaṃ bhavet / guruputro gaṇeśaś ca guruputraḥ ṣaḍānanaḥ // mbht_14.36 ekaṃ gurusutaṃ kānte pūjane yā sadā ratā / anyaṃ gurusutaṃ kānte pūjayen na kadācana // mbht_14.37 vīraṃ vā divyamūrtiṃ vā kadācin na hi pūjayet / ekasya pūjanād devi mahāsiddhīśvaro bhavet // mbht_14.38 ubhayos trīṇi catvāri yā nārī pūjanaṃ caret / tasyāḥ samastaṃ viphalaṃ dhyānādijapapūjanam // mbht_14.39 yadi bhāgyavaśād devi ekaṃ gurusutaṃ labhet / manojñaṃ śāstravettāraṃ nigrahānugrahe ratam // mbht_14.40 sundaraṃ yauvanonmattaṃ gurutulyaṃ jitendriyam / prāṇānte 'pi ca kartavyaṃ pūjanaṃ mokṣadāyakam // mbht_14.41 no yajed yadi mohena saiva pāpamayī bhavet // mbht_14.42