Mālinīvijayottaratantra # Header This file is a plain text transformation of http://gretil.sub.uni-goettingen.de/gretil/corpustei/sa_mAlinIvijayottaratantra.xml with a rudimentary header. For a more extensive header please refer to the source file. ## Data entry: Somadeva Vasudeva ## Contribution: Somadeva Vasudeva ## Date of this version: 2020-07-31 ## Source: - Adhikaras 1-4, 7, 11-17: critical edition by Somadeva Vasudeva, Wolfson College, Oxford, July 2000 (critical apparatus not included) (also publ. Pondichery c2004, Collection indologie, 97); Adhikaras 5, 6, 8-10, 18-23: ed. by Madhusudan Kaul Shastri, Bombay 1922 (Kashmir series of texts and studies ; 37). ## Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen ## Licence: This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim. Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License. ## Structure of references: A reference is assembled consisting of - a pragmatic abbreviation of the title: Mālinīvijayottaratantra = , - the number of the in arabic numerals, - the number of the verse in arabic numerals. ## Notes: This file has been created by mass conversion of GRETIL's Sanskrit corpus from malinivu.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the note element below: Malinivijayottaratantra Adhikaras 1-4, 7, 11-17 based on the critical edition by Somadeva Vasudeva, Wolfson College, Oxford, July 2000 (critical apparatus not included) (also publ. Pondichery c2004, Collection indologie, 97) Adhikaras 5, 6, 8-10, 18-23 based on the ed. by Madhusudan Kaul Shastri, Bombay 1922 (Kashmir series of texts and studies ; 37) Input by Somadeva Vasudeva ## Revisions: - 2020-07-31: TEI encoding by mass conversion of GRETIL's Sanskrit corpus # Text mālinīvijayottaratantram sṛṣṭyadhikāraḥ prathamaḥ 1.1ab: jayanti jagadānandavipakṣakṣapaṇakṣamāḥ 1.1cd: parameśamukhodbhūtajñānacandramarīcayaḥ 1.2ab: jagadarṇavamagnānāṃ tārakaṃ tārakāntakam 1.2cd: sanatkumārasanakasanātanasanandanāḥ 1.3ab: nāradāgastyasaṃvartavasiṣṭhādyā maharṣayaḥ 1.3cd: jijñāsavaḥ paraṃ tattvaṃ śivaśaktyunmukhīkṛtāḥ 1.4ab: samabhyarcya vidhānena te tam ūcuḥ praharṣitāḥ 1.4cd: bhagavadyogasaṃsiddhikāṅkṣiṇo vayam āgatāḥ 1.5ab: sā ca yogaṃ vinā yasmān na bhavet tam ato vada 1.5cd: ṛṣibhir yogam icchadbhiḥ sa tair evam udāhṛtaḥ 1.6ab: pratyuvāca prahṛṣṭātmā namaskṛtya maheśvaram 1.6cd: śṛṇudhvaṃ saṃpravakṣyāmi sarvasiddhiphalapradam 1.7ab: mālinīvijayaṃ tantraṃ parameśamukhodgatam 1.7cd: bhuktimuktipradātāram umeśam amarārcitam 1.8ab: svasthānastham umā devī praṇipatyedam abravīt 1.8cd: siddhayogeśvarītantraṃ navakoṭipravistaram 1.9ab: yat tvayā kathitaṃ pūrvaṃ bhedatrayavisarpitam 1.9cd: mālinīvijaye tantre koṭitritayalakṣite 1.10ab: yogamārgas tvayā proktaḥ suvistīrṇo maheśvara 1.10cd: bhūyas tasyopasaṃhāraḥ prokto dvādaśabhis tathā 1.11ab: sahasraiḥ so 'pi vistīrṇo gṛhyate nālpabuddhibhiḥ 1.11cd: atas tam upasaṃhṛtya samāsād alpadhīhitam 1.12ab: sarvasiddhikaraṃ brūhi prasādāt parameśvara 1.12cd: evam uktas tadā devyā prahasyovāca viśvarāṭ 1.13ab: śṛṇu devi pravakṣyāmi siddhayogeśvarīmatam 1.13cd: yan na kasya cid ākhyātaṃ mālinīvijayottaram 1.14ab: mayāpy etat purā prāptam aghorāt paramātmanaḥ 1.14cd: upādeyaṃ ca heyaṃ ca vijñeyaṃ paramārthataḥ 1.15ab: śivaḥ śaktiḥ savidyeśā mantrā mantreśvarāṇavaḥ 1.15cd: upādeyam iti proktam etat ṣaṭkaṃ phalārthinām 1.16ab: malaḥ karma ca māyā ca māyīyam akhilaṃ jagat 1.16cd: sarvaṃ heyam iti proktaṃ vijñeyaṃ vastu niścitam 1.17ab: etaj jñātvā parityajya sarvasiddhiphalaṃ labhet 1.17cd: tatreśaḥ sarvakṛc chāntaḥ sarvajñaḥ sarvakṛt prabhuḥ 1.18ab: sakalo niṣkalo 'nantaḥ śaktir apy asya tadvidhā 1.18cd: sa sisṛkṣur jagat sṛṣṭer ādāv eva nijecchayā 1.19ab: vijñānakevalān aṣṭau bodhayām āsa pudgalān 1.19cd: aghoraḥ paramo ghoro ghorarūpas tadānanaḥ 1.20ab: bhīmaś ca bhīṣaṇaś caiva vamanaḥ pivanas tathā 1.20cd: etān aṣṭau sthitidhvaṃsarakṣānugrahakāriṇaḥ 1.21ab: mantramantreśvare śuddhe saṃniyojya tataḥ punaḥ 1.21cd: mantrāṇām asṛjat tadvat saptakoṭīḥ samaṇḍalāḥ 1.22ab: sarve 'py ete mahātmāno mantrāḥ sarvaphalapradāḥ 1.22cd: ātmā caturvidho jñeyas tatra vijñānakevalaḥ 1.23ab: malaikayuktas tatkarmayuktaḥ pralayakevalaḥ 1.23cd: malam ajñānam icchanti saṃsārāṅkurakāraṇam 1.24ab: dharmādharmātmakaṃ karma sukhaduḥkhādilakṣaṇam 1.24cd: īśvarecchāvaśād asya bhogecchā saṃprajāyate 1.25ab: bhogasādhanasaṃsiddhyai bhogecchor asya mantrarāṭ 1.25cd: jagad utpādayām āsa māyām āviśya śaktibhiḥ 1.26ab: sā caikā vyāpinī sūkṣmā niṣkalā jagato nidhiḥ 1.26cd: anādyantāśiveśānī vyayahīnā ca kathyate 1.27ab: asūta sā kalātattvaṃ yad yogād abhavat pumān 1.27cd: jātakartṛtvasāmarthyo vidyārāgau tato 'sṛjat 1.28ab: vidyā vivecayaty asya karma tatkāryakāraṇe 1.28cd: rāgo 'nurañjayaty enaṃ svabhogeṣv aśuciṣv api 1.29ab: niyatir yojayaty enaṃ svake karmaṇi pudgalam 1.29cd: kālo 'pi kalayaty enaṃ tuṭyādibhir avasthitaḥ 1.30ab: tata eva kalātattvād avyaktam asṛjat tataḥ 1.30cd: guṇān aṣṭaguṇāṃ tebhyo dhiyaṃ dhīto 'py ahaṅkṛtim 1.31ab: tat tridhā taijasāt tasmān mano 'kṣeśam ajāyata 1.31cd: vaikārikāt tato 'kṣāṇi tanmātrāṇi tṛtīyakāt 1.32ab: śrotraṃ tvakcakṣuṣī jihvā ghrāṇaṃ buddhīndriyāṇi tu 1.32cd: karmendriyāṇi vākpāṇipāyūpasthāṅghrayaḥ kramāt 1.33ab: kalādikṣitiparyantam etat saṃsāramaṇḍalam 1.33cd: samudrādi jagat kṛtsnaṃ parivartayatīcchayā 1.34ab: bhedaḥ paraḥ kalādīnāṃ bhuvanatvena yaḥ sthitaḥ 1.34cd: asṛjat tam asāv eva bhogināṃ bhogasiddhaye 1.35ab: ity anena kalādyena dharāntena samanvitāḥ 1.35cd: pumāṃsaḥ sakalā jñeyās tadavasthājighāṃsubhiḥ 1.36ab: avasthātritaye 'py asmiṃs tirobhāvanaśīlayā 1.36cd: śivaśaktyā samākrāntāḥ prakurvanti viceṣṭitam 1.37ab: evaṃ jagati sarvatra rudrāṇāṃ yogyatāvaśāt 1.37cd: aṅguṣṭhamātrapūrvāṇāṃ śatam aṣṭādaśottaram 1.38ab: anugṛhya śivaḥ sākṣān mantreśatve niyuktavān 1.38cd: te svagocaram āsādya bhuktimuktiphalārthinām 1.39ab: brahmādīnāṃ prayacchanti svabalena samaṃ phalam 1.39cd: ṛṣibhyas te 'pi te cānu manvantebhyo mahādhipāḥ 1.40ab: heyopādeyavijñānaṃ kathayanti śivoditam 1.40cd: brahmādistambaparyante jātamātre jagaty alam 1.41ab: mantrāṇāṃ koṭayas tisraḥ sārdhāḥ śivaniyojitāḥ 1.41cd: anugṛhyāṇusaṃghātaṃ yātāḥ padam anāmayam 1.42ab: evam asyātmanaḥ kāle kasmiṃś cid yogyatāvaśāt 1.42cd: śaivī saṃbadhyate śaktiḥ śāntā muktiphalapradā 1.43ab: tatsaṃbandhāt tataḥ kaś cit tatkṣaṇād apavṛjyate 1.43cd: ajñānena sahaikatvaṃ kasya cid vinivartate 1.44ab: rudraśaktisamāviṣṭaḥ sa yiyāsuḥ śivecchayā 1.44cd: bhuktimuktiprasiddhyarthaṃ nīyate sadguruṃ prati 1.45ab: tam ārādhya tatas tuṣṭād dīkṣām āsādya śāṅkarīm 1.45cd: tatkṣaṇād vopabhogād vā dehapāte śivaṃ vrajet 1.46ab: yogadīkṣāṃ samāsādya jñātvā yogaṃ samabhyaset 1.46cd: yogasiddhim avāpnoti tadante śāśvataṃ padam 1.47ab: anena kramayogena saṃprāptaḥ paramaṃ padam 1.47cd: na bhūyaḥ paśutām eti śuddhe svātmani tiṣṭhati 1.48ab: ātmā caturvidho hy eṣa punar eṣa caturvidhaḥ 1.48cd: ācāryatvādibhedena śuddhātmā paripaṭhyate 1.49ab: nityāditritayaṃ kuryād guruḥ sādhaka eva ca 1.49cd: nityam eva dvayaṃ cānyo yāvajjīvaṃ śivājñayā 1.50ab: upādeyaṃ ca heyaṃ ca tad etat parikīrtitam 1.50cd: jñātvaitaj jñeyasarvasvaṃ sarvasiddhyaraho bhavet iti śrīmālinīvijayottare tantre prathamo 'dhikāraḥ samāptaḥ vyāptyadhikāro dvitīyaḥ 2.1ab: athaiṣām eva tattvānāṃ dharādīnām anukramāt 2.1cd: prapañcaḥ kathyate leśād yogināṃ yogasiddhaye 2.2ab: śaktimacchaktibhedena dharātattvaṃ vibhidyate 2.2cd: svarūpasahitaṃ tac ca vijñeyaṃ daśapañcadhā 2.3ab: śivādisakalātmāntāḥ śaktimantaḥ prakīrtitāḥ 2.3cd: tacchaktayaś ca vijñeyās tadvad eva vicakṣaṇaiḥ 2.4ab: evaṃ jalādimūlāntaṃ tattvavrātam idaṃ mahat 2.4cd: pṛthag bhedair imair bhinnaṃ vijñeyaṃ tatphalepsubhiḥ 2.5ab: anenaiva vidhānena puṃstattvāt tu kalāntikam 2.5cd: trayodaśavidhaṃ jñeyaṃ rudravat pralayākalaḥ 2.6ab: tadvan māyāpi vijñeyā navadhā jñānakevalaḥ 2.6cd: mantrāḥ saptavidhās tadvat pañcadhā mantranāyakāḥ 2.7ab: tridhā mantreśvareśānāḥ śivaḥ sākṣān na bhidyate 2.7cd: bhedaḥ prakathito leśād ananto vistarād ayam 2.8ab: evaṃ bhuvanamālāpi bhinnā bhedair imaiḥ sphuṭam 2.8cd: vijñeyā yogasiddhyarthaṃ yogibhir yogapūjitā 2.9ab: eteṣām eva tattvānāṃ bhuvanānāṃ ca śāṅkari 2.9cd: ya ekam api jānāti so 'pi yogaphalaṃ labhet 2.10ab: yaḥ punaḥ sarvatattvāni vetty etāni yathārthataḥ 2.10cd: sa gurur matsamaḥ prokto mantravīryaprakāśakaḥ 2.11ab: dṛṣṭāḥ saṃbhāṣitās tena spṛṣṭāś ca prītacetasā 2.11cd: narāḥ pāpaiḥ pramucyante saptajanmakṛtair api 2.12ab: ye punar dīkṣitās tena prāṇinaḥ śivacoditāḥ 2.12cd: te yatheṣṭaṃ phalaṃ prāpya gacchanti paramaṃ padam 2.13ab: rudraśaktisamāveśas tatra nityaṃ pratiṣṭhitaḥ 2.13cd: sati tasmiṃś ca cihnāni tasyaitāni vilakṣayet 2.14ab: tatraitat prathamaṃ cihnaṃ rudre bhaktiḥ suniścalā 2.14cd: dvitīyaṃ mantrasiddhiḥ syāt sadyaḥpratyayakārikā 2.15ab: sarvasattvavaśitvaṃ ca tṛtīyaṃ lakṣaṇaṃ smṛtam 2.15cd: prārabdhakāryaniṣpattiś cihnam āhuś caturthakam 2.16ab: kavitvaṃ pañcamaṃ proktaṃ sālaṃkāraṃ manoharam 2.16cd: sarvaśāstrārthavettṛtvam akasmāc cāsya jāyate 2.17ab: rudraśaktisamāveśaḥ pañcadhā paripaṭhyate 2.17cd: bhūtatattvātmamantreśaśaktibhedād varānane 2.18ab: pañcadhā bhūtasaṃjñas tu tathā triṃśatidhā paraḥ 2.18cd: ātmākhyas trividhaḥ prokto daśadhā mantrasaṃjñakaḥ 2.19ab: dvividhaḥ śaktisaṃjño 'pi jñātavyaḥ paramārthataḥ 2.19cd: pañcāśadbhedabhinno 'yaṃ samāveśaḥ prakīrtitaḥ 2.20ab: āṇavo 'yaṃ samākhyātaḥ śākto 'py evaṃvidhaḥ smṛtaḥ 2.20cd: evaṃ śāmbhavam apy ebhir bhedair bhinnaṃ vilakṣayet 2.21ab: uccārakaraṇadhyānavarṇasthānaprakalpanaiḥ 2.21cd: yo bhavet sa samāveśaḥ samyag āṇava ucyate 2.22ab: uccārarahitaṃ vastu cetasaiva vicintayan 2.22cd: yam āveśam avāpnoti śāktaḥ so 'trābhidhīyate 2.23ab: akiṃciccintakasyaiva guruṇā pratibodhataḥ 2.23cd: jāyate yaḥ samāveśaḥ śāmbhavo 'sāv udīritaḥ 2.24ab: sārdham etac chataṃ proktaṃ bhedānām anupūrvaśaḥ 2.24cd: saṃkṣepād vistarād asya parisaṃkhyā na vidyate 2.25ab: saṃvittiphalabhedo 'tra na prakalpyo manīṣibhiḥ 2.25cd: bhedo 'paro 'pi saṃkṣepāt kathyamāno 'vadhāryatām 2.26ab: jāgratsvapnādibhedena sarvāveśakramo budhaiḥ 2.26cd: pañcabhinnaḥ parijñeyaḥ svavyāpārāt pṛthak pṛthak 2.27ab: tatra svarūpaṃ śaktiś ca sakalaś ceti tattrayam 2.27cd: iti jāgradavastheyaṃ bhede pañcadaśātmake 2.28ab: akalau dvau parijñeyau samyak svapnasuṣuptayoḥ 2.28cd: mantrāditatpatīśānavargas turya iti smṛtaḥ 2.29ab: śaktiśaṃbhū parijñeyau turyātīte varānane 2.29cd: trayodaśātmake bhede svarūpam akalāv ubhau 2.30ab: mantramantreśvareśānāḥ śaktiśaṃbhū ca kīrtitau 2.30cd: pralayākalabhede 'pi svaṃ vijñānakalāv ubhau 2.31ab: mantramantreśvareśānāḥ śaktīśāv api pūrvavat 2.31cd: navadhā kīrtite bhede svaṃ mantrā mantranāyakāḥ 2.32ab: tadīśāḥ śaktiśaṃbhū ca pañcāvasthāḥ prakīrtitāḥ 2.32cd: pūrvavat saptabhede 'pi svaṃ mantreśeśaśaktayaḥ 2.33ab: śivaś ceti parijñeyāḥ pañcaiva varavarṇini 2.33cd: svaṃ śaktiḥ sanijeśānā śaktiśaṃbhū ca pañcake 2.34ab: trike svaśaktiśaktīcchāśivapadaṃ vilakṣayet 2.34cd: svavyāpārādhipatvena taddhīnaprerakatvataḥ 2.35ab: icchānivṛtteḥ svasthatvād abhinnam api pañcadhā 2.35cd: iti pañcātmake bhede vijñeyaṃ vastu kīrtitam 2.36ab: bhūyo 'py āsām avasthānāṃ saṃjñābhedaḥ prakāśyate 2.36cd: piṇḍasthaḥ sarvatobhadro jāgrannāmadvayaṃ matam 2.37ab: dvisaṃjñaṃ svapnam icchanti padasthaṃ vyāptir ity api 2.37cd: rūpasthaṃ tu mahāvyāptiḥ suṣuptasyāpi taddvayam 2.38ab: pracayaṃ rūpātītaṃ ca samyak turyam udāhṛtam 2.38cd: mahāpracayam icchanti turyātītaṃ vicakṣaṇāḥ 2.39ab: pṛthak tattvaprabhedena bhedo 'yaṃ samudāhṛtaḥ 2.39cd: sarvāṇi eva tattvāni pañcaitāni yathā śṛṇu 2.40ab: bhūtatattvābhidhānānāṃ yo 'ṃśo 'dhiṣṭheya iṣyate 2.40cd: piṇḍastham iti taṃ prāhuḥ padastham aparaṃ viduḥ 2.41ab: mantrās tatpatayaḥ seśā rūpastham iti kīrtyate 2.41cd: rūpātītaṃ parā śaktiḥ savyāpārāpy anāmayā 2.42ab: niṣprapañco nirābhāsaḥ śuddhaḥ svātmany avasthitaḥ 2.42cd: sarvātītaḥ śivo jñeyo yaṃ viditvā vimucyate 2.43ab: caturvidhaṃ tu piṇḍastham abuddhaṃ buddham eva ca 2.43cd: prabuddhaṃ suprabuddhaṃ ca padasthaṃ ca caturvidham 2.44ab: gatāgataṃ suvikṣiptaṃ saṅgataṃ susamāhitam 2.44cd: caturdhā rūpasaṃsthaṃ tu jñātavyaṃ yogacintakaiḥ 2.45ab: uditaṃ vipulaṃ śāntaṃ suprasannam athāparam 2.45cd: manonmanam anantaṃ ca sarvārthaṃ satatoditam 2.46ab: pracaye tatra saṃjñeyam ekaṃ tanmahati sthitam 2.46cd: ity evaṃ pañcadhādhvānaṃ tridhedānīṃ nigadyate 2.47ab: vijñānākalaparyantam ātmatattvam udāhṛtam 2.47cd: īśvarāntaṃ ca vidyāhvaṃ śeṣaṃ śivapadaṃ viduḥ 2.48ab: evaṃ bhedair imair bhinnas tatrādhvā parikīrtitaḥ 2.48cd: yugapat sarvamārgāṇāṃ prabhedaḥ procyate 'dhunā 2.49ab: pārthivaṃ prākṛtaṃ caiva māyīyaṃ śāktam eva ca 2.49cd: iti saṅkṣepataḥ proktam etad aṇḍacatuṣṭayam 2.50ab: pṛthag dvayam asaṅkhyātam ekam ekaṃ pṛthak pṛthak 2.50cd: ādyaṃ dhārikayā vyāptaṃ tatraikaṃ tattvam iṣyate 2.51ab: ekam ekaṃ pṛthak kṣārṇaṃ padārṇamanuṣu smaret 2.51cd: kālāgnibhuvanād yāvad vīrabhadrapurottamam 2.52ab: puraṣoḍaśakaṃ jñeyaṃ ṣaḍvidho 'dhvā prakīrtitaḥ 2.52cd: āpyāyinyā dvitīyaṃ ca tatra tattvāni lakṣayet 2.53ab: trayoviṃśatyabādīni tadvad dhādyakṣarāṇi ca 2.53cd: padāni pañca mantrāś ca ṣaṭpañcāśatpurāṇi ca 2.54ab: tattvāni sapta bodhinyā tac caturdhā purāṇi ca 2.54cd: tṛtīye sapta varṇāḥ syuḥ padamantradvayaṃ dvayam 2.55ab: utpūyinyā caturthaṃ tu tatra tattvatrayaṃ viduḥ 2.55cd: varṇatrayaṃ mantram ekaṃ padam ekaṃ ca lakṣayet 2.56ab: aṣṭādaśa vijānīyād bhuvanāni samāsataḥ 2.56cd: śivatattvaṃ paraṃ śāntaṃ kalā tatrāvakāśadā 2.57ab: svaraṣoḍaśakaṃ mantraṃ padaṃ caikaṃ vilakṣayet 2.57cd: ity evaṃ ṣaḍvidho 'py adhvā samāsāt parikīrtitaḥ 2.58ab: śuddhāśuddhaṃ jagatsarvaṃ brahmāṇḍaprabhavaṃ yataḥ 2.58cd: tasmāc chuddham imaiḥ śuddhair brahmāṇḍaiḥ sarvam iṣyate 2.59ab: brahmā viṣṇuś ca rudraś ca īśvaraś ceti suvrate 2.59cd: pṛthag eteṣu boddhavyaṃ śāntaṃ paticatuṣṭayam 2.60ab: yo hi yasmād guṇotkṛṣṭaḥ sa tasmād ūrdhva ucyate 2.60cd: etat te kathitaṃ sarvaṃ kim anyat paripṛcchasi iti śrīmālinīvijayottare tantre vyāptyadhikāro dvitīyaḥ samāptaḥ mantroddhārādhikāras tṛtīyaḥ 3.1ab: evam uktā mahādevī jagadānandakāriṇā 3.1cd: praṇipatya punar vākyam idam āha jagatpatim 3.2ab: evam etan mahādeva nānyathā samudāhṛtam 3.2cd: yathākhyātaṃ tathā jñātam āditaḥ samanukramāt 3.3ab: śivādivasturūpāṇāṃ vācakān parameśvara 3.3cd: sāṃprataṃ śrotum icchāmi prasādād vaktum arhasi 3.4ab: ity uktaḥ sa maheśānyā jagadārtiharo haraḥ 3.4cd: vācakān avadan mantrān pāramparyakramāgatān 3.5ab: yā sā śaktir jagaddhātuḥ kathitā samavāyinī 3.5cd: icchātvaṃ tasya sā devi sisṛkṣoḥ pratipadyate 3.6ab: saikāpi saty anekatvaṃ yathā gacchati tac chṛṇu 3.6cd: evam etad iti jñeyaṃ nānyatheti suniścitam 3.7ab: jñāpayantī jagaty atra jñānaśaktir nigadyate 3.7cd: evaṃbhūtam idaṃ vastu bhavatv iti yadā punaḥ 3.8ab: jātā tadaiva tat tadvat kurvaty atra kriyocyate 3.8cd: evam eṣā dvirūpāpi punar bhedair anantatām 3.9ab: arthopādhivaśād yāti cintāmaṇir iveśvarī 3.9cd: tatra tāvat samāpannā mātṛbhāvaṃ vibhidyate 3.10ab: dvidhā ca navadhā caiva pañcāśaddhā ca mālinī 3.10cd: bījayonyātmakād bhedād dvidhā bījaṃ svarā matāḥ 3.11ab: kādibhiś ca smṛtā yonir navadhā vargabhedataḥ 3.11cd: pṛthag varṇavibhedena śatārdhakiraṇojjvalā 3.12ab: bījam atra śivaḥ śaktir yonir ity abhidhīyate 3.12cd: vācakatvena sarvāpi śaṃbhoḥ śaktiś ca śasyate 3.13ab: vargāṣṭakam iha jñeyam aghorādyam anukramāt 3.13cd: tad eva śaktibhedena māheśvaryādi cāṣṭakam 3.14ab: māheśī brāhmaṇī caiva kaumārī vaiṣṇavī tathā 3.14cd: aindrī yāmyā ca cāmuṇḍā yogīśī ceti tā matāḥ 3.15ab: śatārdhabhedabhinnānāṃ tatsaṃkhyānāṃ varānane 3.15cd: rudrāṇāṃ vācakatvena kalpitāḥ parameṣṭhinā 3.16ab: tadvad eva ca śaktīnāṃ tatsaṃkhyānām anukramāt 3.16cd: sarvaṃ ca kathayiṣyāmi tāsāṃ bhedaṃ yathā śṛṇu 3.17ab: amṛto 'mṛtapūrṇaś ca amṛtābho 'mṛtadravaḥ 3.17cd: amṛtaugho 'mṛtormiś ca amṛtasyandano 'paraḥ 3.18ab: amṛtāṅgo 'mṛtavapur amṛtodgāra eva ca 3.18cd: amṛtāsyo 'mṛtatanus tathā cāmṛtasecanaḥ 3.19ab: tanmūrtir amṛteśaś ca sarvāmṛtadharo 'paraḥ 3.19cd: ṣoḍaśaite samākhyātā rudrabījasamudbhavāḥ 3.20ab: jayaś ca vijayaś caiva jayantaś cāparājitaḥ 3.20cd: sujayo jayarudraś ca jayakīrtir jayāvahaḥ 3.21ab: jayamūrtir jayotsāho jayado jayavardhanaḥ 3.21cd: balaś cātibalaś caiva balabhadro balapradaḥ 3.22ab: balāvahaś ca balavān baladātā baleśvaraḥ 3.22cd: nandanaḥ sarvatobhadro bhadramūrtiḥ śivapradaḥ 3.23ab: sumanāḥ spṛhaṇo durgo bhadrakālo manonugaḥ 3.23cd: kauśikaḥ kālaviśveśau suśivaḥ kopavardhanaḥ 3.24ab: ete yonisamudbhūtāś catustriṃśat prakīrtitāḥ 3.24cd: strīpāṭhavaśam āpannā eta evātra śaktayaḥ 3.25ab: bījayonisamudbhūtā rudraśaktisamāśrayāḥ 3.25cd: vācakānām anantatvāt parisaṃkhyā na vidyate 3.26ab: sarvaśāstrārthagarbhiṇyā ity evaṃvidhayānayā 3.26cd: aghoraṃ bodhayām āsa svecchayā parameśvaraḥ 3.27ab: sa tayā saṃprabuddhaḥ san yoniṃ vikṣobhya śaktibhiḥ 3.27cd: tatsamānaśrutīn varṇāṃs tatsaṃkhyān asṛjat prabhuḥ 3.28ab: te tair āliṅgitāḥ santaḥ sarvakāmaphalapradāḥ 3.28cd: bhavanti sādhakendrāṇāṃ nānyathā vīravandite 3.29ab: tair idaṃ saṃtataṃ viśvaṃ sadevāsuramānuṣam 3.29cd: tebhyaḥ śāstrāṇi vedāś ca saṃbhavanti punaḥ punaḥ 3.30ab: anantasyāpi bhedasya śivaśakter mahātmanaḥ 3.30cd: kāryabhedān mahādevi traividhyaṃ samudāhṛtam 3.31ab: viṣayeṣv eva saṃlīnān adho 'dhaḥ pātayanty aṇūn 3.31cd: rudrāṇūnyāḥ samāliṅgya ghorataryo 'parāḥ smṛtāḥ 3.32ab: miśrakarmaphalāsaktiṃ pūrvavaj janayanti yāḥ 3.32cd: muktimārganirodhinyās tāḥ syur ghorāḥ parāparāḥ 3.33ab: pūrvavaj jantujātasya śivadhāmaphalapradāḥ 3.33cd: parāḥ prakathitās tajjñair aghorāḥ śivaśaktayaḥ 3.34ab: etāḥ sarvāṇusaṃghātam api niṣṭhā yathā sthitāḥ 3.34cd: tathā te kathitāḥ śaṃbhoḥ śaktir ekaiva śāṅkarī 3.35ab: asyā vācakabhedena bhedo 'nyaḥ saṃpracakṣyate 3.35cd: yatheṣṭaphalasaṃsiddhyai mantratantrānuvartinām 3.36ab: viśeṣavidhihīneṣu nyāsakarmasu mantravit 3.36cd: nyasec chāktaśarīrārthaṃ bhinnayoniṃ tu mālinīm 3.37ab: na śikhā ṛ.rḷṭ ca śiromālā tha mastakam 3.37cd: netrāṇi cadha vai nāsā ī samudre ṇuṇū śrutī 3.38ab: bakavarga iā vaktradantajihvāsu vāci ca 3.38cd: vabhayāḥ kaṇṭhadakṣādiskandhayor bhujayor ḍaḍhau 3.39ab: ṭho hastayor jhañau śākhā jraṭau śūlakapālake 3.39cd: pa hṛc chalau stanau kṣīram ā sa jīvo visargayuk 3.40ab: tatparaḥ kathitaḥ prāṇaḥ ṣakṣāv udaranābhigau 3.40cd: maśaṃtāḥ kaṭiguhyoru yugmagā jānunī tathā 3.41ab: eaikārau tathā jaṅghe tatparau caraṇau daphau 3.41cd: ato vidyāś ca mantrāś ca samuddhāryā yathā śṛṇu 3.42ab: sabindukāṃ dakṣajaṅghāṃ tato vācaṃ prakalpayet 3.42cd: tayaiva jaṅghayā yuktaṃ caturthaṃ daśanaṃ tataḥ 3.43ab: dakṣajānuyutaṃ daṇḍaṃ prāṇaṃ daṇḍastham īryutam 3.43cd: pṛthag ghṛddaṇḍakaṭigā dvijadaṇḍau ca pūrvavat 3.44ab: usthitaṃ binduyukprāṇaṃ pūrvavad daśanaṃ tataḥ 3.44cd: daṇḍaṃ kevalam uddhṛtya vāmamudrānvitaṃ punaḥ 3.45ab: dakṣajānuyutaṃ hṛc ca prāṇaṃ jīvātmanā yutam 3.45cd: daśanaṃ purvavan nyasya daṇḍaṃ kevalam eva ca 3.46ab: nitambaṃ dakṣamudretaṃ dvitīyaṃ jihvayā dvijam 3.46cd: sanāsaṃ dakṣaśikharaṃ nitambaṃ kevalaṃ tataḥ 3.47ab: punas tathaiva śikharaṃ jaṭharaṃ kevalaṃ tataḥ 3.47cd: dakṣajānuyutaṃ karṇaṃ kaṇṭhaṃ kevalam eva ca 3.48ab: nitambaṃ kevalaṃ nyasya hṛdayaṃ jihvayā yutam 3.48cd: vaktraṃ kevalam uddhṛtya prāṇam ādyena jānunā 3.49ab: śūladaṇḍacatuṣkaṃ ca tatrādyaṃ dvayam usthitam 3.49cd: vāmapādaṃ ca tasyānte kapālaṃ patitaṃ nyaset 3.50ab: tataḥ paramaghorāntaṃ pādyakādye ca pūrvavat 3.50cd: parāparā samākhyātā aparā ca prakathyate 3.51ab: aghorāntaṃ nyased ādau prāṇaṃ binduyutaṃ punaḥ 3.51cd: vāmamudrānvitaṃ nyasya pādyaṃ kādyena pūrvavat 3.52ab: apareyaṃ samākhyātā rudraśaktiṃ parāṃ śṛṇu 3.52cd: mantrāḥ saṃmukhatāṃ yānti yayoccāritamātrayā 3.53ab: kampate gātrayaṣṭiś ca drutaṃ cotpatanaṃ bhavet 3.53cd: mudrābandhaṃ ca geyaṃ ca śivāruditam eva ca 3.54ab: atītānagatārthasya kuryād vā kathanādikam 3.54cd: vāmajaṅghānvito jīvaḥ pāramparyakramāgataḥ 3.55ab: pareyam anayā siddhiḥ sarvakāmaphalapradā 3.55cd: nāśiṣyāya pradeyeyaṃ nābhaktāya kadā cana 3.56ab: rudraś ca rudraśaktiś ca guruś ceti trayaṃ samam 3.56cd: bhaktyā prapaśyate yas tu tasmai deyā varānane 3.57ab: śiṣyenāpi tadā grāhyā yadā saṃtoṣito guruḥ 3.57cd: śarīradravyavijñānaśuddhikarmaguṇādibhiḥ 3.58ab: bodhitā tu yadā tena guruṇā hṛṣṭacetasā 3.58cd: tadā siddhipradā jñeyā nānyathā vīravandite 3.59ab: parāparāṅgasaṃbhūtā yoginyo 'ṣṭau mahābalāḥ 3.59cd: pañca ṣaṭ pañca catvāri dvitridvyarṇāḥ krameṇa tu 3.60ab: jñeyāḥ saptaikādaśārṇā ekārdhārṇadvayānvitā 3.60cd: jīvo dīrghasvaraiḥ ṣaḍbhiḥ pṛthag jātivibheditaḥ 3.61ab: vidyātrayasya gātrāṇi hrasvair vaktrāṇi pañcabhiḥ 3.61cd: oṃkāraiḥ pañcabhir mantro vidyāṅgahṛdayaṃ bhavet 3.62ab: oṃ amṛte tejomālini svāhā padāni bhūṣitam 3.62cd: ekādaśākṣaraṃ proktam etad brahmaśiraḥ priye 3.63ab: vedavedini hūṃphaṭ ca ca praṇavādisamanvitā 3.63cd: rudrāṇy aṣṭākṣarā jñeyā śikhā vidyāgaṇasya tu 3.64ab: vajriṇe vajradharāya svāhāntaṃ praṇavādikam 3.64cd: ekādaśākṣaraṃ varma puruṣṭutam iti smṛṭam 3.65ab: ślīpadaṃ paśuśabdaṃ ca hūṃphaḍantaṃ bhavādikam 3.65cd: etat pāśupataṃ proktam ardhasaptākṣaraṃ param 3.66ab: laraṭakṣavayair dīrghaiḥ sūmāyuktaiḥ sabindukaiḥ 3.66cd: indrādīn kalpayed dhrasvais tadastrāṇi vicakṣaṇaḥ 3.67ab: tadvan nāsāpayobhyāṃ tu kalpyau viṣṇuprajāpatī 3.67cd: svarāv ādyatṛtīyau tu vācakau padmacakrayoḥ 3.68ab: iti mantragaṇaḥ proktaḥ sarvakāmaphalapradaḥ 3.68cd: yogināṃ yogasiddhyarthaṃ kim anyat paripṛcchasi iti śrīmālinīvijayottare tantre mantroddhārādhikāras tṛtīyaḥ samāptaḥ yogalakṣaṇadhikāraś caturthaḥ 4.1ab: athaitad upasaṃśrutya munayo muditekṣaṇāḥ 4.1cd: praṇamya krauñcahantāraṃ punar ūcur idaṃ vacaḥ 4.2ab: yogamārgavidhiṃ devyā pṛṣṭena parameṣṭhinā 4.2cd: tatpratijñāvatāpy uktaṃ kimarthaṃ mantralakṣaṇam 4.3ab: evam uktaḥ sa taiḥ samyak kārtikeyo mahāmatiḥ 4.3cd: idam āha vacas teṣāṃ saṃdehavinivṛttaye 4.4ab: yogam ekatvam icchanti vastuno 'nyena vastunā 4.4cd: yad vastu jñeyam ity uktaṃ heyatvādiprasiddhaye 4.5ab: dvirūpam api taj jñānaṃ vinā jñātuṃ na śakyate 4.5cd: tatprasiddhyai śivenoktaṃ jñānaṃ yad upavarṇitam 4.6ab: sabījayogasaṃsiddhyai mantralakṣaṇam apy alam 4.6cd: na cādhikāritā dīkṣāṃ vinā yoge 'sti śāṅkare 4.7ab: kriyājñānavibhedena sā ca dvedhā nigadyate 4.7cd: dvividhā sā prakartavyā tena caitad udāhṛtam 4.8ab: na ca yogādhikāritvam ekam evānayā bhavet 4.8cd: api mantrādhikāritvaṃ muktiś ca śivadīkṣayā 4.9ab: śrutvā caitat pater vākyaṃ romāñcitaśarīriṇī 4.9cd: idam āha punar vākyam ambā munivarottamāḥ 4.10ab: abhinnamālinīkāye tattvāni bhuvanāni ca 4.10cd: kalāḥ padāni mantrāś ca yathāvad avadhāritāḥ 4.11ab: bhinnayonis tu yā deva tvayoktā mālinī mama 4.11cd: tasyā aṅge yathaitāni saṃsthitāni tathā vada 4.12ab: evam ukto mahādevyā bhairavo bhūribhogadaḥ 4.12cd: sphuraddhimāṃśusaṃtānaprakāśitadigantaraḥ 4.13ab: surāsuraśiromaulimālālālitaśāsanaḥ 4.13cd: uvāca madhurāṃ vācam imām akleśitāśayām 4.14ab: yā mayā kathitā devi bhinnayonis tu mālinī 4.14cd: tadaṅge saṃpravakṣyāmi sarvam etad yathā sthitam 4.15ab: phe dharātattvam uddiṣṭaṃ dādijhānte 'nupūrvaśaḥ 4.15cd: trayoviṃśatyabādīni pradhānāntāni lakṣayet 4.16ab: ṭhādau ca saptake sapta puruṣādīni pūrvavat 4.16cd: iṅagheṣu trayaṃ vidyād vidyātaḥ sakalāvadhi 4.17ab: śivatattve gakārādināntān ṣoḍaśa lakṣayet 4.17cd: kalāḥ padāni mantrāś ca bhuvanāni ca sundari 4.18ab: pūrvavad veditavyāni tat saṅkhyārṇavibhedataḥ 4.18cd: vidyātrayavibhāgena yathedānīṃ tathā śṛṇu 4.19ab: niṣkale padam ekārṇaṃ tryarṇaikārṇam atha dvayam 4.19cd: sakale tu parijñeyaṃ pañcaikārṇadvayaṃ dvaye 4.20ab: caturekākṣare dve ca māyāditritaye mate 4.20cd: caturakṣaram ekaṃ ca kālādidvitaye matam 4.21ab: rañjake dvyarṇam uddiṣṭaṃ pradhāne tryarṇam iṣyate 4.21cd: buddhau devāṣṭakavyāptyā padaṃ dvyakṣaram iṣyate 4.22ab: tataḥ pañcāṣṭakavyāptyā dvyekadvidvyakṣarāṇi tu 4.22cd: vidyāpadāni catvāri sārdhavarṇaṃ tu pañcamam 4.23ab: ekaikasārdhavarṇāni trīṇi tattve tu pārthive 4.23cd: parāṅge sarvam anyac ca varṇamantrakalādikam 4.24ab: sārdhenāṇḍadvayaṃ vyāptam ekaikena pṛthag dvayam 4.24cd: aparāyāḥ samākhyātā vyāptir eṣā vilomataḥ 4.25ab: sārṇenāṇḍatrayaṃ vyāptaṃ triśūlena caturthakam 4.25cd: sarvātītaṃ visargeṇa parāvyāptir udāhṛtā 4.26ab: etat sarvaṃ parijñeyaṃ yoginā hitam icchatā 4.26cd: ātmano vā pareṣāṃ vā nānyathā tad avāpyate 4.27ab: dvāv eva mokṣadau jñeyau jñānī yogī ca śāṅkari 4.27cd: pṛthaktvāt tatra [3] boddhavyaṃ phalakāṅkṣibhiḥ 4.28ab: jñānaṃ ca trividhaṃ proktaṃ tatrādyaṃ śrutam iṣyate 4.28cd: cintāmayam athānyac ca bhāvanāmayam eva ca 4.29ab: śāstrārthasya parijñānaṃ vikṣiptasya śrutaṃ matam 4.29cd: idam atredam atreti idam atropayujyate 4.30ab: sarvam ālocya śāstrārtham ānupūrvyā vyavasthitam 4.30cd: tadvac cintāmayaṃ jñānaṃ dvirūpam upadiśyate 4.31ab: mandasvabhyastabhedena tatra svabhyastam ucyate 4.31cd: suniṣpanne tatas tasmiñ jāyate bhāvanāmayam 4.32ab: yato yogaṃ samāsādya yogī yogaphalaṃ labhet 4.32cd: evaṃ vijñānabhedena jñānī proktaś caturvidhaḥ 4.33ab: saṃprāpto ghaṭamānaś ca siddhaḥ siddhatamo 'nyathā 4.33cd: yogī caturvidho devi yathāvat pratipadyate 4.34ab: samāveśoktivad yogas trividhaḥ samudāhṛtaḥ 4.34cd: tatra prāptopadeśas tu pāramparyakrameṇa yaḥ 4.35ab: prāptayogaḥ sa vijñeyas trividho 'pi manīṣibhiḥ 4.35cd: cetaso ghaṭanaṃ tattvāc calitasya punaḥ punaḥ 4.36ab: yaḥ karoti tam icchanti ghaṭamānaṃ manīṣiṇaḥ 4.36cd: tad eva cetasā nānyad dvitīyam avalambate 4.37ab: siddhayogas tadā jñeyo yogī yogaphalārthibhiḥ 4.37cd: yaḥ punar yatra tatraiva saṃsthito 'pi yathā tathā 4.38ab: bhuñjānas tatphalaṃ tena hīyate na kathañ cana 4.38cd: susiddhaḥ sa tu boddhavyaḥ sadāśivasamaḥ priye 4.39ab: uttarottaravaiśiṣṭyam eteṣāṃ samudāhṛtam 4.39cd: jñānināṃ yogināṃ caiva dvayor yogavid uttamaḥ 4.40ab: yato 'sya jñānam apy asti pūrvo yogaphalojjhitaḥ 4.40cd: yataś ca mokṣadaḥ proktaḥ svabhyastajñānavān budhaiḥ 4.41ab: ity etat kathitaṃ sarvaṃ vijñeyaṃ yogipūjite 4.41cd: tantrārtham upasaṃhṛtya samāsād yogināṃ hitam iti śrīmālinīvijayottare tantre caturtho 'dhikāraḥ samāptaḥ atha pañcamo 'dhikāraḥ 5.1ab: athātaḥ saṃpravakṣyāmi bhuvanādhvānam īśvari 5.1cd: ādau kālāgnibhuvanaṃ śodhitavyaṃ prayatnataḥ 5.2ab: avīciḥ kumbhīpākaś ca rauravaś ca tṛtīyakaḥ 5.2cd: kūṣmāṇḍabhuvane śuddhe sarve śuddhā na saṃśayaḥ 5.3ab: pātālāni tataḥ sapta teṣām ādau mahātalam 5.3cd: rasātalaṃ tataś cānyat talātalam ataḥ param 5.4ab: sutalaṃ nitalaṃ ceti vitalaṃ talam eva ca 5.4cd: hāṭakena viśuddhena sarveṣāṃ śuddhir iṣyate 5.5ab: tadūrdhvaṃ pṛthivī jñeyā saptadvīpārṇavānvitā 5.5cd: devānām āśrayo merus tanmadhye saṃvyavasthitaḥ 5.6ab: bhuvolokas tadūrdhve ca svarlokas tasya copari 5.6cd: maho janas tapaḥ satyam ity etal lokasaptakam 5.7ab: caturdaśavidho yatra bhūtagrāmaḥ pravartate 5.7cd: sthāvaraḥ sarpajātiś ca pakṣijātis tathāparā 5.8ab: mṛgasaṃjñaś ca paśvākhyaḥ pañcamo 'nyaś ca mānuṣaḥ 5.8cd: paiśāco rākṣaso yākṣo gāndharvaś caindra eva ca 5.9ab: saumyaś ca prājāpatyaś ca brāhmaś cātra caturdaśa 5.9cd: sarvasyaivāsya saṃśuddhir brāhme saṃśodhite sati 5.10ab: bhuvanaṃ vaiṣṇavaṃ tasmān madīyaṃ tadanantaram 5.10cd: tatra śuddhe bhavec chuddhaṃ sarvam etan na saṃśayaḥ 5.11ab: kālāgnipūrvakair ebhir bhuvanaiḥ pañcabhiḥ priye 5.11cd: śuddhaiḥ sarvam idaṃ śuddhaṃ brahmāṇḍāntarvyavasthitam 5.12ab: tadbahiḥ śatarudrāṇāṃ bhuvanāni pṛthak pṛthak 5.12cd: daśa saṃśodhayet paścād ekaṃ tannāyakāvṛtam 5.13ab: anantaḥ prathamas teṣāṃ kapālīśas tathāparaḥ 5.13cd: agnirudro yamaś caiva nairṛto bala eva ca 5.14ab: śīghro nidhīśvaraś caiva sarvavidyādhipo 'paraḥ 5.14cd: śaṃbhuś ca vīrabhadraś ca vidhūmajvalanaprabhaḥ 5.15ab: ebhir daśaikasaṃkhyātaiḥ śuddhaiḥ śuddhaṃ śataṃ matam 5.15cd: upariṣṭāt puras teṣām aṣṭakāḥ pañca saṃsthitāḥ 5.16ab: lakulī bhārabhūtiś ca diṇḍhyāṣāḍhī sapuṣkarau 5.16cd: naimiṣaṃ ca prabhāsaṃ ca amareśam athāṣṭakam 5.17ab: etat pratyātmakaṃ proktam ato guhyātiguhyakam 5.17cd: tatra bhairavakedāramahākālāḥ samadhyamāḥ 5.18ab: āmrātikeśajalpeśaśrīśailāḥ saharīndavaḥ 5.18cd: bhīmeśvaramahendrāṭṭahāsāḥ savimaleśvarāḥ 5.19ab: kanakhalaṃ nākhalaṃ ca kurukṣetraṃ gayā tathā 5.19cd: guhyam etat tṛtīyaṃ tu pavitram adhunocyate 5.20ab: sthānusvarṇākṣakāv ādyau bhadragokarṇakau parau 5.20cd: mahākālāvimukteśarudrakoṭyambarāpadāḥ 5.21ab: sthūlaḥ sthūleśvaraḥ śaṅkukarṇakālañjarāv api 5.21cd: maṇḍaleśvaramākoṭadviraṇḍachagalāṇḍakau 5.22ab: sthāṇvāṣṭakam iti proktam ahaṅkārāvadhi sthitam 5.22cd: devayonyaṣṭakaṃ buddhau kathyamānaṃ mayā śṛṇu 5.23ab: paiśācaṃ rākṣasaṃ yākṣaṃ gāndharvaṃ caindram eva ca 5.23cd: tathā saumyaṃ saprājeśaṃ brāhmam aṣṭamam iṣyate 5.24ab: yogāṣṭakaṃ pradhāne tu tatrādāv akṛtaṃ bhavet 5.24cd: kṛtaṃ ca raibhavaṃ brāhmaṃ vaiṣṇavaṃ tadanantaram 5.25ab: kaumāram aumaṃ śraikaṇṭham iti yogāṣṭakaṃ tathā 5.25cd: puruṣe vāmabhīmograbhaveśānaikavīrakāḥ 5.26ab: pracaṇḍomādhavājāś ca anantaikaśivāv atha 5.26cd: krodheśacaṇḍau vidyāyāṃ saṃvarto jyotir eva ca 5.27ab: kalātattve parijñeyau surapañcāntakau pare 5.27cd: ekavīraśikhaṇḍīśaśrīkaṇṭḥāḥ kālam āśritāḥ 5.28ab: mahātejaḥ prabhṛtayoḥ maṇḍaleśānasaṃjñakāḥ 5.28cd: māyātattve sthitās tatra vāmadevabhavodbhavau 5.29ab: ekapiṅgekṣaṇeśānabhuvaneśapuraḥsarāḥ 5.29cd: aṅguṣṭhamātrasahitāḥ kālānalasamatviṣaḥ 5.30ab: vidyātattve 'pi pañcāhur bhuvanāni manīṣiṇaḥ 5.30cd: tatra hālāhalaḥ pūrvo rudraḥ krodhas tathāparaḥ 5.31ab: ambikā ca aghorā ca vāmadevī ca kīrtyate 5.31cd: īśvare pivanādyāḥ syur aghorāntā maheśvarāḥ 5.32ab: raudrī jyeṣṭhā ca vāmā ca tathā śaktisadāśivau 5.32cd: etāni sakale pañca bhuvanāni vidur budhāḥ 5.33ab: evaṃ tu sarvatattveṣu śatam aṣṭādaśottaram 5.33cd: bhuvanānāṃ parijñeyaṃ saṅkṣepān na tu vistarāt 5.34ab: śuddhenānena śuddhyanti sarvāṇy api na saṃśayaḥ 5.34cd: sarvamārgaviśuddhau tu kartavyāyāṃ mahāmatiḥ 5.35ab: sakalāvadhi saṃśodhya śive yogaṃ prakalpayet 5.35cd: bubhukṣoḥ sakalaṃ dhyātvā yogaṃ kurvīta yogavit 5.36ab: ity eṣa kīrtito mārgo bhuvanākhyasya me mataḥ iti śrīmālinīvijayottare tantre pañcamo 'dhikāraḥ samāptaḥ atha dehamārgādhikāraḥ ṣaṣṭhaḥ 6.1ab: athāsya vastujātasya yathā dehe vyavasthitiḥ 6.1cd: kriyate jñānadīkṣāsu tathedānīṃ nigadyate 6.2ab: pādādhaḥ pañcabhūtāni vyāptyā dvyaṅgulayā nyaset 6.2cd: dharātattvaṃ ca gulphāntam abādīni tataḥ kramāt 6.3ab: tadvat tundopariṣṭāt tu parvaṣaṭkāvasānakam 6.3cd: puṃstattvāt kalātattvāntaṃ tattvaṣaṭkaṃ vicintayet 6.4ab: tato māyāditattvāni catvāri susamāhitaḥ 6.4cd: caturaṅgulayā vyāptyā sakalāntāni bhāvayet 6.5ab: śivatattvaṃ tataḥ paścāt tejorūpam anākulam 6.5cd: sarveṣāṃ vyāpakatvena sabāhyābhyantaraṃ smaret 6.6ab: ṣaṭtriṃśattattvabhedena nyāso 'yaṃ samudāhṛtaḥ 6.6cd: adhunā pañca tattvāni yathā dehe tathocyate 6.7ab: nābher ūrdhvaṃ tu yāvat syāt parvaṣaṭkam anukramāt 6.7cd: dharātattvena gulphāntaṃ vyāptaṃ śeṣam ihāmbunā 6.8ab: dvāviṃśatiś ca parvāṇi tadūrdhvaṃ tejasāvṛtam 6.8cd: tasmād dvādaśa parvāṇi vāyuvyāptir udāhṛtā 6.9ab: ākāśāntaṃ paraṃ śāntaṃ sarveṣāṃ vyāpakaṃ smaret 6.9cd: śaktyādipañcakhaṇḍādhvavidhiṣv apy evam iṣyate 6.10ab: trikhaṇḍe kaṇṭhaparyantam ātmatattvam udāhṛtam 6.10cd: vidyātattvam atordhvaṃ ca śivatattvaṃ tu pūrvavat 6.11ab: evaṃ tattvavidhiḥ prokto bhuvanādhvā tathocyate 6.11cd: kālāgner vīrabhadrāntaṃ puraṣoḍaśakaṃ tataḥ 6.12ab: gulphāntaṃ vinyased dhyātvā yathāvad anupūrvaśaḥ 6.12cd: tasmād ekāṅgulavyāptyā lakulīśāditaḥ kramāt 6.13ab: vinyaset tu dviraṇḍāntaṃ tryaṅgulaṃ chagalāṇḍakam 6.13cd: tataḥ pādāṅgulavyāptyā devayogāṣṭakaṃ pṛthak 6.14ab: tato 'py ardhāṅgulavyāptyā puraṣaṭkam anukramāt 6.14cd: catuṣkaṃ tu dvaye 'nyasminn ekam ekatra cintayet 6.15ab: uttarādikramād dvyekabhedo vidyādike traye 6.15cd: kāle pratyekam uddiṣṭam ekaikaṃ tu yathākramaṃ 6.16ab: maṇḍalādhipatīnāṃ tu vyāptir ardhāṅgulā matā 6.16cd: tribhāganyūnaparvākhyā tritayasya tathopari 6.17ab: dvitayasya ca saṃpūrṇā pañcakaṃ samudāhṛtam 6.17cd: aṣṭakaṃ pañcakaṃ cānyad evam eva vilakṣayet 6.18ab: bhuvanādhvavidhāv atra pūrvavac cintayec chivam 6.18cd: padāni dvividhāny atra vargavidyāvibhedataḥ 6.19ab: teṣāṃ tanmantravad vyāptir yathedānīṃ tathā śṛṇu 6.19cd: caturaṅgulam ādyaṃ tu dve cānye 'ṣṭāṅgule pṛthak 6.20ab: daśāṅgulāni trīṇy asmād ekaṃ pañcadaśāṅgulam 6.20cd: caturbhir adhikaiś cānyad vyāpakaṃ navamaṃ mahat 6.21ab: ūnaviṃśatike bhede padānāṃ vyāptir ucyate 6.21cd: ekaikaṃ dvyaṅgulaṃ jñeyaṃ tatra pūrvaṃ padatrayam 6.22ab: aṣṭāṅgulāni catvāri daśāṅgulam ataḥ param 6.22cd: dvyaṅgule dve pade cānye ṣaḍaṅgulam ataḥ param 6.23ab: dvādaśāṅgulam anyac ca dve 'nye pañcāṅgule pṛthak 6.23cd: padadvayaṃ catuṣparva tathānye dve dviparvaṇī 6.24ab: vyāpakaṃ padam anyac ca pūrvavat parikīrtitaṃ 6.24cd: aparo 'yaṃ vidhiḥ proktaḥ parāparam ataḥ śṛṇu 6.25ab: pūrvavat pṛthivītattvaṃ vijñeyaṃ caturaṅgulam 6.25cd: sārdhadvyaṅgulamānāni dhiṣaṇāntāni lakṣayet 6.26ab: pradhānaṃ tryaṅgulaṃ jñeyaṃ śeṣaṃ pūrvavad ādiśet 6.26cd: pare 'pi pūrvavat pṛthvī tryaṅgulāny aparāṇi ca 6.27ab: catuṣparva pradhānaṃ ca śeṣaṃ pūrvavad āśrayet 6.27cd: dvividho 'pi hi varṇānāṃ ṣaḍvidho bheda ucyate 6.28ab: tattvamārgavidhānena jñātavyaḥ paramārthataḥ 6.28cd: padamantrakalādīnāṃ pūrvasūtrānusārataḥ 6.29ab: tritayatvaṃ prakurvīta tattvavarṇoktavartmanā 6.29cd: itthaṃ bhūtaśarīrasya guruṇā śivamūrtinā 6.30ab: prakartavyā vidhānena dīkṣā sarvaphalapradā iti śrīmālinīvijayottare tantre dehamārgādhikāraḥ ṣaṣṭhaḥ samāptaḥ mudrādhikāraḥ saptamaḥ 7.1ab: athātaḥ saṃpravakṣyāmi mudrākhyāḥ śivaśaktayaḥ 7.1cd: yābhiḥ saṃrakṣito mantrī mantrasiddhim avāpnuyāt 7.2ab: triśūlaṃ ca tathā padmaṃ śaktiś cakraṃ savajrakam 7.2cd: daṇḍadaṃṣṭre mahāpretā mahāmudrā khageśvarī 7.3ab: mahodayā karālā ca khaṭvāṅgaṃ sakapālakam 7.3cd: halaṃ pāśāṅkuśā ghaṇṭā mudgaras triśikho 'paraḥ 7.4ab: āvāhasthāpanīrodhā dravyadā natir eva ca 7.4cd: amṛtā yogamudreti vijñeyā vīravandite 7.5ab: tarjanīmadhyamānāmā dakṣiṇasya prasāritāḥ 7.5cd: kaṇiṣṭhāṅguṣṭhakākrāntās triśūlaṃ parikīrtitam 7.6ab: padmākārau karau kṛtvā padmamudrāṃ pradarśayet 7.6cd: saṃmukhau prasṛtau kṛtvā karāv antaritāṅgulī 7.7ab: prasṛte madhyame lagne kaumāryāḥ śaktir iṣyate 7.7cd: uttānavāmamuṣṭes tu dakṣa[6] 7.8ab: [4] kṣipen muṣṭiṃ cakraṃ nārāyaṇīpriyam 7.8cd: uttānavāmakasyordhvaṃ nyased dakṣam adhomukham 7.9ab: kaniṣṭhāṅguṣṭhakau śliṣṭau śeṣāḥ syur maṇibandhagā 7.9cd: vajramudreti vikhyātā aindrīsaṃtoṣakārikā 7.10ab: ūrdhvaprasārito muṣṭir dakṣiṇo 'ṅguṣṭhagarbhagaḥ 7.10cd: daṇḍamudreti vikhyātā vaivasvatakulapriyā 7.11ab: vāmato vaktragāṃ kuryād vāmamuṣṭeḥ kaniṣṭhikām 7.11cd: daṃṣṭreyaṃ kīrtitā devi cāmuṇḍākulanandinī 7.12ab: vāmajānugataṃ pādaṃ but hastau pṛṣṭhapralambinau 7.12cd: vikṛte locane grīvā bhagnā jihvā prasāritā 7.13ab: sarvayogigaṇasyeṣṭā pretā yogīśvarī matā 7.13cd: hastāv adhomukhau padbhyāṃ hṛdayāntaṃ nayed budhaḥ 7.14ab: tiryag mukhāntam upari saṃmukhāv ūrdhvagau nayet 7.14cd: mahāmudreti vikhyātā dehaśodhanakarmaṇi 7.15ab: sarvakarmakarī caiṣā yogināṃ yogasiddhaye 7.15cd: baddhvā padmāsanaṃ yogī nābhāv akṣeśvaraṃ nyaset 7.16ab: daṇḍākāraṃ tu taṃ tāvan nayed yāvat kakhatrayam 7.16cd: nigṛhya tatra tat tūrṇaṃ prerayet khatrayeṇa tu 7.17ab: etāṃ baddhvā mahāvīraḥ khe gatiṃ pratipadyate 7.17cd: adhomukhasya dakṣasya vāmam uttānam ūrdhvataḥ 7.18ab: anāmāmadhyame tasya vāmāṅguṣṭhena pīḍayet 7.18cd: tarjanyā tatkaniṣṭhāṃ ca tarjanīṃ ca kaniṣṭhayā 7.19ab: madhyamānāmikābhyāṃ ca tadaṅguṣṭhaṃ nipīḍayet 7.19cd: mudrā mahodayākhyeyaṃ mahodayakarī nṛṇām 7.20ab: anāmikākaniṣṭhābhyāṃ sṛkviṇyau pravidārayet 7.20cd: jihvāṃ ca lālayen mantrī hāhākāraṃ ca kārayet 7.21ab: kruddhadṛṣṭiḥ karāleyaṃ mudrā duṣṭabhayaṅkarī 7.21cd: vāmaskandhagato vāma muṣṭir ucchritatarjanī 7.22ab: khaṭvāṅgākhyā smṛtā mudrā kapālam adhunā śṛṇu 7.22cd: nimnaṃ pāṇitalaṃ dakṣam īṣat saṃkucitāṅguli 7.23ab: kapālam iti vijñeyam adhunā halam ucyate 7.23cd: muṣṭibaddhasya dakṣasya tarjanī vāmamuṣṭinā 7.24ab: vakratarjaninā grastā halamudreti kīrtitā 7.24cd: muṣṭyā pṛṣṭhagayor dakṣa vāmayos tarjanīdvayam 7.25ab: vāmāṅguṣṭhāgrasaṃlagnaṃ pāśaḥ prasṛtakuñcitaḥ 7.25cd: hale muṣṭir yathā vāmo dakṣahīnas tathāṅkuśaḥ 7.26ab: adhomukhasthite vāme dakṣiṇāṃ tarjanīṃ budhaḥ 7.26cd: cālayen madhyadeśasthāṃ ghaṇṭāmudrā priyā matā 7.27ab: karāv ūrdhvamukhau kāryāv anyonyāntaritāṅgulī 7.27cd: anāme madhyapṛṣṭhasthe tarjanyau mūlaparvage 7.28ab: madhyame dve yute kārye kaniṣṭhe puruṣāvadhi 7.28cd: tarjanyau madhyapārśvasthe virale parikalpite 7.29ab: mudgaras triśikho hy eṣa kṣaṇād āveśakārakaḥ 7.29cd: karābhyām añjaliṃ kṛtvā anāmāmūlaparvagau 7.30ab: aṅguṣṭhau kalpayed vidvān mantrāvāhanakarmaṇi 7.30cd: muṣṭī dvāv unnatāṅguṣṭhau sthāpanī parikīrtitā 7.31ab: dvāv eva garbhagāṅguṣṭhau vijñeyā saṃnirodhinī 7.31cd: dravyadā tu samākhyātā [4]tra saṃmukhī 7.32ab: hṛdaye saṃmukhau hastau saṃlagnau prasṛtāṅgulī 7.32cd: namaskṛtir iyaṃ mudrā mantravandanakarmaṇi 7.33ab: anyonyāntaritāḥ sarvāḥ karayor aṅgulīḥ sthitāḥ 7.33cd: kaniṣṭhāṃ dakṣiṇāṃ vāme 'nāmikāgre niyojayet 7.34ab: dakṣiṇe ca tathā vāmaṃ tarjanīmadhyame tathā 7.34cd: aṅguṣṭhau madhyamūlasthau mudreyam amṛtaprabhā 7.35ab: dakṣiṇaṃ nābhimūle tu vāmasyopari saṃsthitam 7.35cd: tarjanyaṅguṣṭhakau lagnau ucchritau yogakarmaṇi 7.36ab: evaṃ mudrāgaṇaṃ mantrī badhnīyad dhṛdaye budhaḥ 7.36cd: sarvāsāṃ vācakāś cāsāṃ oṃ hrīṃ nāma tato namaḥ iti śrīmālinīvijayottare tantre mudrādhikāro saptamaḥ samāptaḥ 8.1ab: athātaḥ saṃpravakṣyāmi yajanaṃ sarvakāmadam 8.1cd: yasya darśanamātreṇa yoginīsaṃmato bhavet 8.2ab: tatrādau yāgasadanaṃ śubhe kṣetre manoramam 8.2cd: kārayed agnikuṇḍena vartulena samanvitam 8.3ab: pañcaviṃśatiparveṇa samantād ardhanābhinā 8.3cd: turyāṃśamekhalenāpi parvauṣṭhena suśobhinā 8.4ab: tataḥ snātvā jitadvandvo bhāvasnānena mantravit 8.4cd: tac ca ṣaḍvidham uddiṣṭaṃ bhasmasnānādyanukramāt 8.5ab: bhasmasnānaṃ mahāstreṇa bhasma saptābhimantritam 8.5cd: malasnānāya saṃhārakrameṇoddhūlayet tanum 8.6ab: vidyāṅgaiḥ pañcabhiḥ paścāc chiraḥ prabhṛti guṇṭhayet 8.6cd: abhiṣekaṃ tu kurvīta mūlenaiva ṣaḍaṅginā 8.7ab: tato 'vāsāḥ suvāsā ca hastau pādau ca dhāvayet 8.7cd: ācamya mārjanaṃ kuryād vidyayā bhūrivarṇayā 8.8ab: nyāsaṃ kṛtvā tu sāmānyām aghamarṣaṃ dvitīyayā 8.8cd: upasthānaṃ ca mālinyā japec caikākṣarāṃ parām 8.9ab: jalasnāne 'pi cāstreṇa mṛdaṃ saptābhimantritam 8.9cd: pūrvavat tanum ālabhya malasnānaṃ samācaret 8.10ab: vidhisnānādikaṃ cātra pūrvavat kiṃ tu vāriṇā 8.10cd: sādhāraṇavidhisnāto vidyātritayamantritam 8.11ab: toyaṃ vinikṣipen mūrdhni mantrasnānāya mantravit 8.11cd: rajasā godhutenaiva vāyavyaṃ snānam ācaret 8.12ab: mahāstram uccaran gacched dhyānayuk padasaptakam 8.12cd: tad eva punar āgacched anusmṛtya parāparām 8.13ab: varṣātapasamāyogād divyo .apy evaṃvidho mataḥ 8.13cd: kiṃ tu tatra parāṃ mantrī sravantīm amṛtaṃ smaret 8.14ab: astreṇāṅguṣṭhamūlāt tu vahnim utthāpya nirdahet 8.14cd: svatanuṃ plāvayet paścāt parayaivāmṛtena tu 8.15ab: sūryādau mantram ādāya gacched astram anusmaran 8.15cd: yāgaveśmāstrasaṃśuddhaṃ viśec chucir anākulaḥ 8.16ab: tatra dvārapatīn pūjya mahāstreṇābhimantritam 8.16cd: puṣpaṃ vinikṣiped dhyātvā jvaladvighnapraśāntaye 8.17ab: daśasv api tato 'streṇa dikṣu saṃkalpya rakṣaṇaṃ 8.17cd: praviśed yāgasadanaṃ vahnivad vahnisaṃyutam 8.18ab: pūrvāsyaḥ saumyavaktro vā viśeṣanyāsam ārabhet 8.18cd: tatrādāv astramantreṇa kālānalasamatviṣā 8.19ab: aṅguṣṭhāgrāt tanuṃ dagdhāṃ sabāhyābhyantarāṃ smaret 8.19cd: vikīryamāṇaṃ tadbhasma dhyātvā kavacavāyunā 8.20ab: śivabindusamākāram ātmānam anucintayet 8.20cd: tato 'sya yojayec chaktiṃ so 'ham ity aparājitaḥ 8.21ab: vidyāmūrtiṃ tato dadhyān mantreṇānena śāṅkari 8.21cd: daṇḍākrāntaṃ mahāprāṇaṃ daṇḍārūḍhaṃ sanābhikam 8.22ab: nitambaṃ tadadhastāc ca vāmastanam adhaḥ punaḥ 8.22cd: kaṇṭhaṃ ca vāmaśikharaṃ vāmamudrāvibhūṣitam 8.23ab: bindvardhacandrakhaṃ nādaśaktibinduvibhūṣitam 8.23cd: eṣa piṇḍakaro devi navātmaka iti śrutaḥ 8.24ab: sarvasiddhikaraś cāyaṃ sarahasyam udāhṛtaḥ 8.24cd: eṣa tryarṇojjhito .adhastād dīrghaiḥ ṣaḍbhiḥ svarair yutaḥ 8.25ab: ṣaḍaṅgāni hṛdādīni jātibhedena kalpayet 8.25cd: kṣayaravalabījaiś ca dīptair binduvibhūṣitaiḥ 8.26ab: vaktrāṇi kalpayet pūrvam ūrdhvavaktrāditaḥ kramāt 8.26cd: pratyaṅgavidhisiddhyarthaṃ lalāṭādiṣv atho nyaset 8.27ab: a lalāṭe dvitīyaṃ ca vaktre saṃparikalpayet 8.27cd: i ī netradvaye dattvā u ū karṇadvaye nyaset 8.28ab: ṛ .r nāsāpuṭe tadvad ḷ .l gaṇḍadvaye tathā 8.28cd: e ai adhordhvadanteṣu o-aukārau tathoṣṭhayoḥ 8.29ab: aṃ śikhāyāṃ visargeṇa jihvāṃ saṃparikalpayet 8.29cd: dakṣiṇaskandhadordaṇḍa karāṅgulinakheṣu ca 8.30ab: kavargaṃ vinyased vāme tadvac cādyam anukramāt 8.30cd: ṭatādyau pūrvavad vargau nitamborvādiṣu nyaset 8.31ab: pādyaṃ pārśvadvaye pṛṣṭhe jaṭhare hṛdy anukramāt 8.31cd: tvagraktamāṃsasūtreṣu yavargaṃ parikalpayet 8.32ab: śādyam asthivasāśukraprāṇakopeṣu pañcakam 8.32cd: mūrtyaṅgāni tato dattvā śivam āvāhayed budhaḥ 8.33ab: prāṇopari nyasen nābhiṃ tadūrdhve dakṣiṇāṅgulim 8.33cd: vāmakarṇaprameyotaḥ sarvasiddhipradaḥ śivaḥ 8.34ab: sadbhāvaḥ paramo hy eṣaḥ bhairavasya mahātmanaḥ 8.34cd: aṅgāny anena kāryāṇi pūrvavat svarabhedataḥ 8.35ab: mūrtiḥ sṛṣṭis tritattvaṃ ca aṣṭau mūrtyaṅgasaṃyutāḥ 8.35cd: śivaḥ sāṅgaś ca ṣoḍhaiva nyāsaḥ saṃparikīrtitaḥ 8.36ab: asyopari tataḥ śāktaṃ kuryān nyāsaṃ yathā śṛṇu 8.36cd: mūrtau parāparāṃ nyasya tadvaktrāṇi ca mālinīm 8.37ab: parāditritayaṃ paścāc chikhāhṛtpādagaṃ nyaset 8.37cd: kavaktrakaṇṭhahṛnnābhiguhyorūpādagaṃ kramāt 8.38ab: aghoryādyaṣṭakaṃ nyasya vidyāṅgāni tu pūrvavat 8.38cd: tatas tv āvāhayec chaktiṃ sarvayoginamaskṛtām 8.39ab: jīvaḥ prāṇapuṭāntasthaḥ kālānalasamadyutiḥ 8.39cd: atidīptas tu vāmāṅghribhūṣito mūrdhni bindunā 8.40ab: dakṣajānuyutaś cāyaṃ sarvamātṛgaṇānvitaḥ 8.40cd: anena prīṇitāḥ sarvā dadate vāñchitaṃ phalam 8.41ab: sadbhāvaḥ paramo hy eṣa mātṛṇāṃ paripaṭhyate 8.41cd: tasmād enāṃ japen mantrī ya icchet siddhim uttamām 8.42ab: rudraśaktisamāveśo nityam atra pratiṣṭhitaḥ 8.42cd: yasmād eṣā parāśaktir bhedenānena kīrtitā 8.43ab: yāvatyaḥ siddhayas tantre sarvāḥ syur anayā kṛtāḥ 8.43cd: aṅgāni kalpayed asyāḥ pūrvavat svarabhedataḥ 8.44ab: mūrtiḥ savaktrā śaktiś ca vidyātritaya eva ca 8.44cd: aghoryādyaṣṭakaṃ ceti tathā vidyāṅgapañcakam 8.45ab: sāṅgāś caiva parā śaktir nyāsaḥ prokto .atha ṣaḍvidhaḥ 8.45cd: yāmalo 'yam ato nyāsaḥ sarvasiddhiprasiddhaye 8.46ab: vāmo vāyaṃ vidhiḥ kāryo muktimārgāvalambibhiḥ 8.46cd: varṇamantravibhedena pṛthag vā tatphalārthibhiḥ 8.47ab: yāvantaḥ kīrtitā bhedaiḥ śaṃbhuśaktyaṇuvācakāḥ 8.47cd: tāvatsv apy evam evāyaṃ nyāsaḥ pañcavidho mataḥ 8.48ab: kiṃ tu bāhyas tu yo yatra sa tatrāṅgasamanvitaḥ 8.48cd: ṣaṣṭhaḥ syād iti sarvatra ṣoḍhaivāyam udāhṛtaḥ 8.49ab: svānuṣṭhānāvirodhena bhāvābhāvavikalpanaiḥ 8.49cd: yāgadravyāṇi sarvāṇi kāryāṇi vidhivad budhaiḥ 8.50ab: tato 'rghapātram ādāya bhāvābhāvavikalpitam 8.50cd: tataś cāstrāgnisaṃdagdhaṃ śaktyambuplāvitaṃ śuci 8.51ab: kartavyā yasya saṃśuddhir anyasyāpy atra vastunaḥ 8.51cd: tasyānenaiva mārgeṇa prakartavyā vijānatā 8.52ab: na cāsaṃśodhitaṃ vastu kiñcid apy atra kalpayet 8.52cd: tena śuddhaṃ tu sarvaṃ yad aśuddham api tac chuci 8.53ab: tad ambunā samāpūrya ṣaḍbhir aṅgaiḥ samarpya ca 8.53cd: amṛtīkṛtya sarvāṇi tena dravyāṇi śodhayet 8.54ab: ātmānaṃ pūjayitvā tu kuryād antaḥkṛtiṃ yathā 8.54cd: tathā te kathayiṣyāmi sarvayogigaṇārcite 8.55ab: ādāvauāv ādhāraśaktiṃ tu nābhyadhaś caturaṅgulām 8.55cd: dharāṃ surodaṃ potaṃ ca kandaś ceti catuṣṭayam 8.56ab: ekaikāṅgulam etat syāc chūlasyāmalasārakam 8.56cd: tato nālam anantākhyaṃ daṇḍam asya prakalpayet 8.57ab: lambikāvadhitaś cātra śūlordhvaṃ granthir iṣyate 8.57cd: abhittvainaṃ mahādevi pāśajālamahārṇavam 8.58ab: na sa yogam avāpnoti śivena saha mānavaḥ 8.58cd: dharmaṃ jñānaṃ ca vairāgyam aiśvaryaṃ ca catuṣṭayam 8.59ab: koṇeṣu cintayen mantrī āgneyādiṣv anukramāt 8.59cd: gātrakāṇāṃ catuṣkaṃ ca dikṣu pūrvādiṣu smaret 8.60ab: granther ūrdhvaṃ triśūlādho bhavitavyā catuṣkikā 8.60cd: vidyātattvaṃ tad evāhuś chadanatrayasaṃyutam 8.61ab: kakhalambikayor madhye tat tattvam anucintayet 8.61cd: padmākṛti kakhatattvam aiśvaraṃ cintayed budhaḥ 8.62ab: karṇikākesaropetaṃ sabījaṃ vikasat sitam 8.62cd: pūrvapatrāditaḥ paścād vāmādinavakaṃ nyaset 8.63ab: vāmā jyeṣṭhā ca raudrī ca kālī ceti tathā parā 8.63cd: kalavikaraṇī caiva balavikaraṇī tathā 8.64ab: balapramathanī cānyā sarvabhūtadamany api 8.64cd: manonmanī ca madhye 'pi bhānumārgeṇa vinyaset 8.65ab: vibhvādinavakaṃ cānyad vilomāt parikalpayet 8.65cd: vibhur jñānī kriyā cecchā vāgīśī jvālinī tathā 8.66ab: vāmā jyeṣṭhā ca raudrī ca sarvāḥ kālānalaprabhāḥ 8.66cd: brahmaviṣṇuharāḥ pūrvaṃ ye śāktāḥ pratipāditāḥ 8.67ab: dalakesaramadhyasthā maṇḍalānāṃ ta īśvarāḥ 8.67cd: dhvani [?] cārkenduvahnīnāṃ saṃjñeyā paribhāvayet 8.68ab: īśvaraṃ ca mahāpretaṃ prahasantaṃ sacetanam 8.68cd: kālāgnikoṭivapuṣam ity evaṃ sarvam āsanam 8.69ab: tasya nābhyutthitaṃ śaktiśūlaśṛṅgatrayaṃ smaret 8.69cd: kakhatrayeṇa niryātaṃ dvādaśāntāvasānakam 8.70ab: cintayet tasya śṛṅgeṣu śāktaṃ padmatrayaṃ tataḥ 8.70cd: sarvādhiṣṭhāyakaṃ śuklamām ity etat paramāsanam 8.71ab: tatropari tato mūrtiṃ vidyākhyām anucintayet 8.71cd: ātmākhyāṃ ca tatas tasyāṃ pūrvanyāsaṃ śivātmakam 8.72ab: tato madhye parāṃ śaktiṃ dakṣiṇottarayor dvayam 8.72cd: parāparāṃ svarūpeṇa raktavarṇāṃ mahābalām 8.73ab: icchārūpadharāṃ dhyātvā kiṃ cid ugrāṃ na bhīṣaṇām 8.73cd: aparāṃ vāmaśṛṅge tu bhīṣaṇāṃ kṛṣṇapiṅgalām 8.74ab: icchārūpadharāṃ devīṃ praṇatārtivināśinīm 8.74cd: parāṃ cāpyāyanīṃ devīṃ candrakoṭyayutaprabhām 8.75ab: ṣaḍvidhe 'pi kṛte śākte mūrtyādāv api cintayet 8.75cd: vidyāṅgapañcakaṃ paścād āgneyyādiṣu vinyaset 8.76ab: agnīśarakṣovāyūnāṃ dakṣiṇe ca yathākrama 8.76cd: śaktyaṅgāni śivāṅgāni tathaiva vidhinā smaret 8.77ab: kiṃ tu śakrādidikṣv astramantraṃ madhye ca locanam 8.77cd: aghorādyaṣṭakaṃ dhyāyed aghoryādyaṣṭakānvitam 8.78ab: sarvāsām āvṛtatvena lokapālāṃś ca bāhyataḥ 8.78cd: sāstrān svamantraiḥ saṃcintya japaṃ paścāt samārabhet 8.79ab: svarūpe tallayo bhūtvā ekaikāṃ daśadhā smaret 8.79cd: jvalatpāvakasaṃkāśāṃ dhyātvā svāhāntam uccaret 8.80ab: sakṛd ekaikaśo mantrī homakarmaprasiddhaye 8.80cd: ity eva mānaso yāgaḥ kathitaḥ sāmudāyikaḥ 8.81ab: etat triśūlam uddiṣṭam ekadaṇḍaṃ triśaktikam 8.81cd: ittham etad avijñāya śaktiśūlaṃ varānane 8.82ab: baddhvāpi khecarīṃ mudrāṃ notpatayaty avanītalāt 8.82cd: ity etac chāmbhavaṃ proktam aṣṭāntaṃ śāktam iṣyate 8.83ab: turyāntam āṇavaṃ vidyād iti śūlatrayaṃ matam 8.83cd: pṛthag yāgavidhānena śakticakraṃ vicintayet 8.84ab: tenāpi khecarīṃ baddhvā tyajaty evaṃ mahītalam 8.84cd: tato 'bhimantrya dhānyāni mahāstreṇa trisaptadhā 8.85ab: nikṣiped dikṣu sarvāsu jvalatpāvakavat smaret 8.85cd: nirvighnaṃ tad gṛhaṃ dhyātvā saṃhṛtyeśadiśaṃ nayet 8.86ab: pañcagavyaṃ tataḥ kuryād vadanaiḥ pañcabhir budhaḥ 8.86cd: gomūtraṃ gomayaṃ caiva kṣīraṃ dadhi ghṛtaṃ tathā 8.87ab: mantrayed ūrdhvaparyantaiḥ ṣaḍaṅgena kuśodakam 8.87cd: mudre dravyāmṛtaṃ baddhvā tattvaṃ tasya vicintayet 8.88ab: tena saṃprokṣayed bhūmiṃ svalpenānyannidhāpayet 8.88cd: vāstuyāgaṃ tataḥ kuryān mālinyuccārayogataḥ 8.89ab: puṣpair añjalim āpūrya phakārādi samuccaret 8.89cd: dhyātvā śaktyantam adhvānaṃ nakārānte vinikṣipet 8.90ab: gandhadhūpādikaṃ dattvā gaṇeśānaṃ prapūjayet 8.90cd: ṣaḍuttham āsanaṃ nyasya praṇavena tatopari 8.91ab: gām ity anena vighneśaṃ gandhapuṣpādibhir yajet 8.91cd: asyāṅgāni gakāreṇa ṣaḍdīrghasvarayogataḥ 8.92ab: trinetraṃ muditaṃ dhyātvā gajāsyaṃ vāmanākṛtim 8.92cd: visarjya siddhikāmas tu mahāstram anupūjayet 8.93ab: dattvānantaṃ tathā dharmaṃ jñānaṃ vairāgyam eva ca 8.93cd: aiśvaryaṃ karṇikāṃ ceti ṣaḍuttham idam āsanam 8.94ab: asyopari nyased dhyātvā khaḍgakheṭakadhāriṇam 8.94cd: vikarālaṃ mahādaṃṣṭraṃ mahograṃ bhrūkuṭīmukham 8.95ab: svāṅgaṣaṭkasamopetaṃ diṅmātṛparivāritam 8.95cd: svārṇair evāṅgaṣaṭkaṃ tu phaṭkāraparidīpitam 8.96ab: tadrūpam eva saṃcintya tato mātraṣṭakaṃ yajet 8.96cd: indrāṇīṃ pūrvapatre tu savajrāṃ yugapat smaret 8.97ab: āgneyiṃ śaktihastāṃ tu yāmyāṃ daṇḍakarāṃ tataḥ 8.97cd: nairṛtīṃ varuṇānīṃ ca vāyavīṃ ca vicakṣaṇaḥ 8.98ab: khaḍgapāśadhvajair yuktāṃ cintayed yugapat priye 8.98cd: kauverīṃ mudgarakarām īśānīṃ śūlasaṃyutām 8.99ab: gandhapuṣpādibhiḥ pūjya svatantre homam ācaret 8.99cd: ādau ca kalaśaṃ kuryāt sahasrādhikamantritam 8.100ab: sahasraṃ homayet tatra tato japtvā visarjayet 8.100cd: śatam aṣṭottaraṃ pūrṇaṃ paścād yajanam ārabhet 8.101ab: tatrādau kumbham ādāya hemādimayam avraṇam 8.101cd: sarvamantrauṣadhīgarbhaṃ gandhāmbuparipūritam 8.102ab: cūtapallavavaktraṃ ca sraksūtrasitakaṇṭhakam 8.102cd: rakṣoghnatilakākrāntaṃ sitavastrayugāvṛtam 8.103ab: śatāṣṭottarasaṃjaptaṃ mūlamantraprapūjitam 8.103cd: vārdhāny api tathābhūtā kiṃ tu sāstreṇa pūjitā 8.104ab: vikirair āsanaṃ dattvā pūrvoktaṃ tu vicakṣaṇaḥ 8.104cd: indrādīn pūjayet paścāt svadikṣu proktasasvaraiḥ 8.105ab: avicchinnāṃ tato dhārāṃ vārdhānyā pratipādayet 8.105cd: bhrāmayet kalaśaṃ paścād brūyal lokeśvarān idam 8.106ab: bho bhoḥ śakra tvayā svasyāṃ diśi vighnapraśāntaye 8.106cd: sāvadhānena karmāntaṃ bhavitavyaṃ śivājñayā 8.107ab: nītvā tatrāsane pūrvaṃ mūrtibhūtaṃ ghaṭaṃ nyaset 8.107cd: tasya dakṣiṇadigbhāge vārdhānīṃ viniveśayet 8.108ab: ātmamūrtyādipūjyāntaṃ kumbhe vinyasya mantravit 8.108cd: gandhapuṣpādibhiḥ pūjya vārdhānyāṃ pūjayed imam 8.109ab: gandhair maṇḍalakaṃ kṛtvā brahmasthāne vicakṣanaḥ 8.109cd: tatra saṃpūjayet ṣaṭkaṃ trikaṃ vāpy ekam eva vā 8.110ab: kuṇḍasyollekhanaṃ lekhaḥ kuṭṭanaṃ copalepanam 8.110cd: catuṣpathākṣavāṭaṃ ca vajrasaṃsthāpanaṃ tathā 8.111ab: kuśāstaraṇaparidhiviṣṭarāṇāṃ ca kalpanam 8.111cd: sarvam astreṇa kūrvīta vidyām oṃ hrīm iti nyaset 8.112ab: śivam om iti vinyasya saṃpūjya dvitayaṃ punaḥ 8.112cd: tāmrapātre śarāve vā ānayej jātavedasam 8.113ab: śivaśukram iti dhyātvā vidyāyonau vinikṣipet 8.113cd: tatas tv āhūtayaḥ pañca vidyāṅgair eva homayet 8.114ab: jananādi tataḥ karma sarvam evaṃkṛte kṛtam 8.114cd: parāparām anusmṛtya dadyāt pūrṇāhutiṃ punaḥ 8.115ab: saṃpūjya mātaraṃ vahneḥ pitaraṃ ca visarjayet 8.115cd: carvādisādhanāyāgniṃ samuddhṛtya tataḥ punaḥ 8.116ab: jvalitasyāthavā vahneś citiṃ vāmena vāyunā 8.116cd: ākṛṣya hṛdi saṃkumbhya dakṣiṇena punaḥ kṣipet 8.117ab: pūrṇāṃ ca pūrvavad dadyāc chivāgner aparo vidhiḥ 8.117cd: śivarūpaṃ tam ālokya tasyātmāntaḥkṛtiḥ kramāt 8.118ab: kuryād antaḥkṛtiṃ mantrī tato homaṃ samārabhet 8.118cd: mūlaṃ śatena saṃtarpya tadaṅgāni ṣaḍaṅgataḥ 8.119ab: śeṣāṇāṃ mantrajātīnāṃ daśāṃśenaiva tarpaṇam 8.119cd: tataḥ praveśayec chiṣyāñ śucīn snātānupoṣitān 8.120ab: praṇamya devadeveśaṃ catuṣṭayagataṃ kramāt 8.120cd: pañcagavyaṃ caruṃ dadyād dantadhāvanam eva ca 8.121ab: hṛdayena caroḥ siddhir yājñikaiḥ kṣīrataṇḍulaiḥ 8.121cd: saṃpātaṃ saptabhir mantrais tataḥ ṣaḍbhāgabhājitam 8.122ab: śivāgniguruśiṣyāṇāṃ vārdhānīkumbhayoḥ samam 8.122cd: dantakāṣṭhaṃ tato dadyāt kṣīravṛkṣasamudbhavam 8.123ab: tasya pātaḥ śubhaḥ prācīsaumyaiśāpy ordhvadiggataḥ 8.123cd: aśubho 'nyatra tatrāpi homo 'ṣṭaśatiko bhavet 8.124ab: bahiḥkarma tataḥ kuryād dikṣu sarvāsu daiśikaḥ 8.124cd: oṃ kṣaḥ kṣaḥ sarvabhūtebhyaḥ svāheti manunāmunā 8.125ab: samācamya kṛtanyāsaḥ samabhyarcya ca śaṅkaram 8.125cd: [lacuna] gṛhe śuciḥ 8.126ab: nyāsaṃ kṛtvā tu śiṣyāṇām ātmanaś ca viśeṣataḥ 8.126cd: prabhāte nityakarmādi kṛtvā svapnaṃ vicārayet 8.127ab: śubhaṃ prakāśayet teṣāṃ aśubhe homam ācaret 8.127cd: tataḥ puṣpaphalādīnāṃ suveśābharaṇāḥ striyaḥ 8.128ab: āpaduttaraṇaṃ caiva śubhadeśāvarohaṇam 8.128cd: madyapānaṃ śiraśchedam āmamāṃsasya bhakṣaṇam 8.129ab: devatādarśanaṃ sākṣāt tathā viṣṭānulepanam 8.129cd: evaṃvidhaṃ śubhaṃ dṛṣṭvā siddhiṃ prāpnoty abhīpsitām 8.130ab: etad evānyathābhūtaṃ duḥsvapna iti kīrtyate 8.130cd: pakvamāṃsāśanābhyaṅgagartādipatanādikam 8.131ab: tantroktāṃ niṣkṛtiṃ kṛtvā dvijatvāpādanaṃ tataḥ 8.131cd: devāgnigurudevīnāṃ pūjāṃ kṛtvā sadā budhaḥ 8.132ab: eteṣām anivedyaiva na kiṃ cid api bhakṣayet 8.132cd: devadravyaṃ gurudravyaṃ caṇḍīdravyaṃ ca varjayet 8.133ab: niṣphalaṃ naiva ceṣṭeta muhūrtam api mantravit 8.133cd: yogābhyāsarato bhūyān mantrābhyāsarato 'pi vā 8.134ab: ity evam ādisamayāñ śrāvayitvā visarjayet 8.134cd: devadevaṃ tataḥ snānaṃ śiṣyāṇām ātmano 'pi vā 8.135ab: kārayec chivakumbhena sarvaduṣkṛtahāriṇā 8.135cd: ity etat sāmayaṃ karma samāsāt parikīrtitam iti śrīmālinīvijayottare samayādhikāro 'ṣṭamaḥ sargaḥ kriyādikṣādhikāro navamaḥ 9.1ab: athaiṣāṃ samayasthānāṃ kuryād dīkṣāṃ yada guruḥ 9.1cd: tadādhivāsanaṃ kṛtvā [lacuna] 9.2ab: sa ca pūrvaṃ diśaṃ samyak sūtram āsphālayet tataḥ 9.2cd: tanmadhyāt pūrvavāruṇyā vaṅkayeta samāntaram 9.3ab: pūrvāparasamāsena sūtreṇottaradakṣiṇam 9.3cd: aṅkayed aparād aṅkād pūrvād api tathaiva te 9.4ab: matsyamadhye kṣipet sūtram āyataṃ dakṣiṇottare 9.4cd: matakṣetrārdhamānena madhyād dikṣv aṅkayet samam 9.5ab: tadvad diksthāc ca koṇeṣu anulomavilomataḥ 9.5cd: pātayet teṣu sūtrāṇi caturaśraprasiddhaye 9.6ab: vedāśrite hi haste prāk pūrvam ardhaṃ vibhājayet 9.6cd: hastārdhaṃ sarvatas tyaktvā pūrvodagyāmadiggatam 9.7ab: guṇāṅgulasamair bhāgaiḥ śeṣam asya vibhājayet 9.7cd: tryaṅgulaiḥ koṣṭakair ūrdhvais tiryak cāṣṭadvidhātmakaiḥ 9.8ab: dvau dvau bhāgau parityajya punar dakṣiṇasaumyagau 9.8cd: brahmaṇaḥ pārśvayor jīvāc caturthāt pūrvatas tathā 9.9ab: bhāgārdhabhāgamānaṃ tu khaṇḍacandradvayaṃ dvayam 9.9cd: tayor antas tṛtīye tu dakṣiṇottarapārśvayoḥ 9.10ab: jīve khaṇḍenduyugalaṃ kuryād antarbhramād budhaḥ 9.10cd: tayor aparamarmasthaṃ khaṇḍendudvayakoṭigam 9.11ab: bahir mukhabhramaṃ kuryāt khaṇḍacandradvayaṃ dvayam 9.11cd: tadvad brahmaṇi kurvīta bhāgabhāgārdhasaṃmitam 9.12ab: tato dvitīyabhāgānte brahmaṇaḥ pārśvayor dvayoḥ 9.12cd: dve rekhe pūrvage neye bhāgatryaṃśaśame budhaiḥ 9.13ab: ekārdhendūrdhvakoṭisthaṃ brahmasūtrāgrasaṃgataṃ 9.13cd: sūtradvayaṃ prakurvīta madhyaśṛṅgaprasiddhaye 9.14ab: tadagrapārśvayor jīvāt sūtram ekāntare śritam 9.14cd: ādidvitīyakhaṇḍendu koṇāt koṇāntam āśrayet 9.15ab: tayor evāparāj jīvāt prathamārdhendukoṇataḥ 9.15cd: tadvad eva nayet sūtraṃ śṛṅgadvitayasiddhaye 9.16ab: kṣetrārdhe cāpare daṇḍo dvikaracchannapañcakaḥ 9.16cd: dvikaraṃ pañca tadbhāgāḥ pañcapīṭhatirohitāḥ 9.17ab: śeṣam anyad bhaved dṛśyaṃ pṛthutvād bhāgasaṃmitam 9.17cd: ṣaḍvistṛtaṃ caturdīrghaṃ tadadho 'malasārakam 9.18ab: vedāṅgulaṃ ca tadadho mūlaṃ tīkṣṇāgram iṣyate 9.18cd: ādikṣetrasya kurvīta dikṣu dvāracatuṣṭayam 9.19ab: hastāyāmaṃ tadardhaṃ tu vistarād api atasamam 9.19cd: dviguṇaṃ bāhyataḥ kuryāt tataḥ padmaṃ yathā śṛṇu 9.20ab: ekaikabhāgamānāni kuryād vṛttāni vedavat 9.20cd: dikṣv aṣṭau punar apy aṣṭau jīvasūtrāṇi ṣoḍaśa 9.21ab: dvayor dvayoḥ punar madhye tatsaṃkhyātāni pātayet 9.21cd: eṣāṃ tṛtīyavṛttasthaṃ pārśvajīvasamaṃ bhramam 9.22ab: etad antaṃ prakurvīta tato jīvāgram ānayet 9.22cd: yatraiva kutra cit saṅgas tatsaṃbandhe sthirīkṛte 9.23ab: tatra kṛtvā nayen mantrī patrāgrāṇāṃ prasiddhaye 9.23cd: ekaikasmin dale kuryāt kesarāṇāṃ trayaṃ trayam 9.24ab: dviguṇāṣṭāṅgulaṃ kāryaṃ tadvac chṛṅgakajatrayam 9.24cd: tataḥ prapūjayen mantrī rajobhiḥ sitapūrakaiḥ 9.25ab: raktaiḥ kṛṣṇais tathāpītair haritaiś ca viśeṣataḥ 9.25cd: karṇikāḷpītavarṇena mūlamadhyāgradeśataḥ 9.26ab: sitaṃ raktaṃ tathā pītaṃ kāryaṃ kesarajālakam 9.26cd: dalāni śuklavarṇāni prativāraṇayā saha 9.27ab: pītaṃ tadvac catuṣkoṇaṃ karṇikārdhasamaṃ bahiḥ 9.27cd: sitaraktapītakṛṣṇais tatpādān vahnitaḥ kramāt 9.28ab: caturbhir api śṛṅgāṇi tribhir maṇḍalam iṣyate 9.28cd: daṇḍaḥ syān nīlaraktena pītamāmalasārakam 9.29ab: raktaṃ śūlaṃ prakurvīta yat tat pūrvaṃ prakalpitam 9.29cd: paścād dvārasya pūrveṇa tyaktvāṅgulacatuṣṭayam 9.30ab: dvāraṃ vedāśri vṛttaṃ vā saṃkīrṇaṃ vā vicitritam 9.30cd: ekadvitripuraṃ tulyaṃ sāmudgam atha vobhayam 9.31ab: kapālakaṇṭhaśobhopa śobhādibahucitritam 9.31cd: vicitrākārasaṃsthānaṃ vallīsūkṣmagṛhānvitam 9.32ab: evam atra suniṣpanne gandhavastreṇa mārjanam 9.32cd: kṛtvā snānaṃ prakurvīta pūrvoktenaiva karmaṇā 9.33ab: praviśya pūrvavan mantrī upaviśya yathā purā 9.33cd: nyasya pūrvoditaṃ sarvaṃ pañcadhā bhairavātmakam 9.34ab: uttare vinyasec chṛṅge devadevaṃ navātmakam 9.34cd: madhye bhairavasadbhāvaṃ dakṣiṇe ratiśekharam 9.35ab: raktatvaṅmāṃsasūtrais tu vāmakarṇavibhūṣitam 9.35cd: binduyuktaṃ prameyotaṃ ratiśekharam ādiśet 9.36ab: śāktaṃ ca pūrvavat kṛtvā tarpayet pūrvavad budhaḥ 9.36cd: punar abhyarcya deveśaṃ bhaktyā vijñāpayed idam 9.37ab: gurutvena tvayaivāham ājñātaḥ parameśvara 9.37cd: anugrāhyās tvayā śiṣyāḥ śivaśaktipracoditāḥ 9.38ab: tad ete tadvidhāḥ prāptās tvam eṣāṃ kurv anugraham 9.38cd: madīyāṃ tanum āviśya yenāhaṃ tvat samo bhavan 9.39ab: karomy evam iti prokto harṣād utphullalocanaḥ 9.39cd: tataḥ ṣaḍvidham adhvānam anenādhiṣṭhitaṃ smaret 9.40ab: sṛṣṭyādipañcakarmāṇi niṣpādyāny asya cintayet 9.40cd: śaktibhir jīvamūrtiḥ syād dvidhaivāsya parāparā 9.41ab: mūrtāmūrtatvabhedena mām apy eṣānutiṣṭhati 9.41cd: karaṇatvaṃ prayānty asya mantrā ye hṛdayādayaḥ 9.42ab: evaṃbhūtaṃ śivaṃ dhyātvā tadgatenāntarātmanā 9.42cd: bhāvyaṃ tanmayam ātmānaṃ daśadhāvartayec chivam 9.43ab: triḥkṛtvā sarvamantrāṃś ca garbhāvaraṇasaṃsthitān 9.43cd: sitoṣṇīṣaṃ tato buddhvā saptajaptaṃ navātmanā 9.44ab: śivahastaṃ tataḥ kuryāt pāśaviśleṣakārakam 9.44cd: prakṣālya gandhatoyena hastaṃ hastena kena cit 9.45ab: gandhadigdho yajed devaṃ sāṅgam āsanavarjitam 9.45cd: ātmany ālabhanaṃ kuryād grahaṇaṃ yojanaṃ tathā 9.46ab: viyogaṃ ca tathoddhāraṃ pāśacchedādikaṃ ca yat 9.46cd: evaṃ patitvam āsādya prapañcavyāptitaḥ śivam 9.47ab: bhāvayet pṛthag ātmānaṃ tatsamānaguṇaṃ tataḥ 9.47cd: maṇḍalastho 'ham evāyaṃ sākṣīvākhilakarmasu 9.48ab: homādhikaraṇatvena vahnāv aham avasthitaḥ 9.48cd: ā yāgāntam ahaṃ kumbhe saṃsthito vighnaśāntaye 9.49ab: śiṣyadehe ca tatpāśa viśleṣatvaprasiddhaye 9.49cd: sākṣāt svadehasaṃstho 'haṃ kartānugrahakarmaṇaḥ 9.50ab: ity etat sarvam ālocya śodhyādhvānaṃ vicintayet 9.50cd: dīkṣāṃ yenādhvanā mantrī śiṣyāṇāṃ kartum icchati 9.51ab: tatraivālocayet sarvaṃ yāyāt padam anāmayam 9.51cd: tatra tenāpṛthagbhūtvā punaḥ saṃcintayed idam 9.52ab: aham eva paraṃ tattvaṃ mayi sarvam idaṃ jagat 9.52cd: adhiṣṭhātā ca kartā ca sarvasyāham avasthitaḥ 9.53ab: tatsamatvaṃ gato jantur mukta ity abhidhīyate 9.53cd: evaṃ saṃcintya bhūyo 'pi śodhyam ādyaṃ samāśrayet 9.54ab: śiṣyamaṇḍalavahnīnāṃ tatraikaṃ bhāvayet sthitam 9.54cd: śodhyādhvānaṃ tu śiṣyāṇāṃ nyasya dehe puroktavat 9.55ab: svena svenaiva mantreṇa svavyāptidhyānam āśrayet 9.55cd: āgantu sahajaṃ śāktaṃ buddhvādau pāśapañjaraṃ 9.56ab: bāhukaṇṭhaśikhāgreṣu triṣu (vṛt) triguṇatantunā 9.56cd: svamantreṇa tatas tattvam āvāhyeṣṭvā pratarpya ca 9.57ab: tatas tacchodhyayonīnāṃ vyāpinīṃ yoniṃ ānayet 9.57cd: māyānte 'dhvani tām eva śuddhe vidyāṃ vicakṣaṇaḥ 9.58ab: tasyāṃ saṃtarpaṇaṃ kṛtvā śiṣyam astreṇa tāḍayet 9.58cd: ālabhya hṛdaye vidvāñ chivahastena taṃ punaḥ 9.59ab: grahaṇaṃ tasya kūrvīta raśmimātrāviyogataḥ 9.59cd: nāḍīmārgeṇa gatvā tu haṃhṛnmantrapuṭīkṛtam 9.60ab: kṛtvātmasthaṃ tato yonau garbhādhānaṃ vicintayet 9.60cd: tryarṇārdhākṣarayā mantrī sarvagarbhakriyānvitam 9.61ab: bhogyabhoktṛtvasāmarthya niṣpattyā jananaṃ budhaḥ 9.61cd: dakṣaśṛṅgasthayā mantrī prakurvīta sulocane 9.62ab: pibatīpūrvikābhiś ca astrādyaiḥ parayāpi ca 9.62cd: samyag āhutayo dadyād daśa pañca vicakṣaṇaḥ 9.63ab: tato 'syāparayā kāryaṃ pāśavicchedanaṃ budhaiḥ 9.63cd: bhuvaneśam athāmantrya tattveśvaram athāpi vā 9.64ab: bhogabhāgā[lacuna] paścāt tam idam ādiśet 9.64cd: bhuvaneśa tvayā nāsya sādhakasya śivājñayā 9.65ab: pratibandhaḥ prakartavyo yātuḥ padam anāmayam 9.65cd: utkṣepaṇaṃ tataḥ kuryāt tayaivādhyuṣṭavarṇayā 9.66ab: avyāptimantrasaṃyogat pṛthaṅ mārgaviśuddhaye 9.66cd: dadyād ekaikaśo dhyātvā āhutīnāṃ trayaṃ trayam 9.67ab: tataḥ pūrṇāhutiṃ dadyāt parayā vauṣaḍantayā 9.67cd: śiśum utkṣipya cātmasthaṃ taddehasthaṃ ca kārayet 9.68ab: āhutīnāṃ trayaṃ dadyād dattvā pūrṇāhutiṃ budhaḥ 9.68cd: mahāpāśupatāstreṇa vilomādiviśuddhaye 9.69ab: visarjayitvā vāgīśīṃ tattvaṃ tu tadantaraṃ 9.69cd: vilīnaṃ bhāvayec chuddhaṃ aśuddhe parameśvari 9.70ab: kālāntavyāptisaṃśuddhau kṛtāyām evam ādarāt 9.70cd: bāhupāśaṃ tu taṃ chittvā homayed ājyasaṃyutam 9.71ab: māyātattve viśudhe tu kaṇṭhapāśe tathā budhaḥ 9.71cd: māyāntamārgasaṃśuddhau dīkṣākarmaṇi sarvataḥ 9.72ab: kriyāsv anuktamantrāsu yojayed aparām budhaḥ 9.72cd: vidyādisakalānte ca tadvad eva parāparām 9.73ab: yoyayen naiśvarād ūrdhvaṃ pibantyādikam aṣṭakam 9.73cd: na cāpi sakalād ūrdhvam aṅgaṣaṭkaṃ vicakṣaṇaḥ 9.74ab: niṣkale parayā kāryaṃ yat kiṃ cid vidhicoditam 9.74cd: viśuddhe sakalānte tu śikhāṃ chittvā vicakṣaṇaḥ 9.75ab: hutvā cājyaṃ tataḥ śiṣyaṃ snāpayed anupūrvataḥ 9.75cd: ācamyābhyarcya deveśaṃ sruvam āpūrya sarpiṣā 9.76ab: kṛtvā śiṣyaṃ tathātmasthaṃ mūlamantram anusmaret 9.76cd: śivaśaktiṃ tathātmānaṃ śiṣyaṃ sarpis tathānalam 9.77ab: ekīkurvañ chanair gacched dvādaśāntam ananyadhīḥ 9.77cd: tatra kumbhakam āsthāya dhyāyan sakalaniṣkalam 9.78ab: tiṣṭhet tāvad anudvigno yāvad ājyakṣayo bhavet 9.78cd: evaṃ yukte pare tattve guruṇa śivamūrtinā 9.79ab: na bhūyaḥ paśutāṃ eti dagdhamāyānibandhanaḥ 9.79cd: vidhir eṣa samākhyāto dīkṣākarmaṇi bhauvane 9.80ab: itarādhvavidhiṃ muktvā śivayogavidhiṃ tathā 9.80cd: vilomakarma saṃtyajya dviguṇas tattvavartmani 9.81ab: tadvac ca varṇamārge 'pi caturdhā padavartmani 9.81cd: aṣṭadhā mantramārge 'pi kalākhye 'pi ca tad dvidhā 9.82ab: trikhaṇḍe viṃśatiguṇaḥ sa eva parikīrtitaḥ 9.82cd: iti sarvādhvasaṃśuddhiḥ samāsāt parikīrtitā 9.83ab: sādhakācāryayoḥ karma kathyamānam ataḥ śṛṇu iti śrīmālinīvijayottare tantre kriyādīkṣādhikāro navamaḥ samāptaḥ abhiṣekādhikāro daśamaḥ 10.1ab: atha lakṣaṇasaṃpannaṃ siddhisādhanatatparam 10.1cd: śāstrajñaṃ saṃyataṃ dhīram alubdham aśaṭhaṃ dṛḍham 10.2ab: aparīkṣya gurus tadvat sādhakatve niyojayet 10.2cd: samabhyarcya vidhānena pūrvavat parameśvaram 10.3ab: dvitīye pūrvavat kumbhaṃ hemādimayam avraṇam 10.3cd: sarvatra madhyapadmasya dakṣiṇaṃ dalam āśritam 10.4ab: nāyakānāṃ pṛthaṅ mantrān pūjayet kusumādibhiḥ 10.4cd: taṃ saṃtarpya sahasreṇa prakuryād abhiṣecanam 10.5ab: bhadrapīṭhe śubhe sthāpya śrīparṇe dārunirmite 10.5cd: pūrvāmukham udagvaktraṃ snātaṃ puṣpādyalaṅkṛtam 10.6ab: kṛtamantratanuḥ samyak samyak ca kṛtamaṅgalaḥ 10.6cd: śaṅkhabheryādinirghoṣair vedamaṅgalanisvanaiḥ 10.7ab: sarvarājopacāreṇa kṛtvā tasyābhiṣecanam 10.7cd: sadāśivasamaṃ dhyātvā tatas tam api bhūṣayet 10.8ab: punaḥ saṃpūjya deveśaṃ mantram asmai daded budhaḥ 10.8cd: puṣpākṣatatilopetaḥ sajala[lacuna]śvaraṃ nyaset 10.9ab: so 'pi mūrdhani taṃ tadvan mūrtim āśritya dakṣiṇam 10.9cd: abhiṣicya tato 'streṇa rudraśaktiṃ prakāśayet 10.10ab: sa tayāliṅgya tanmantraṃ sahasreṇa pratarpayet 10.10cd: tadā prabhṛti tanniṣṭhas tatsamānaguṇo bhavet 10.11ab: ācāryasyābhiṣeko 'yaṃ sa[lacuna]mantravidhiṃ vinā 10.11cd: kiṃ tu tasya [lacuna] adhivāsapadānvitam 10.12ab: evam etat padaṃ prāpyaṃ duṣprāpyam akṛtātmanām 10.12cd: sādhako mantrasiddhyarthaṃ mantravratam upācaret 10.13ab: evaṃ kṛtvābhiṣekoktaṃ snātvā vidyādhipaṃ japet 10.13cd: lakṣam ekaṃ daśāṃśena tasya tarpaṇam ācaret 10.14ab: pūrvavac cābhiṣekaṃ ca kṛtvā brahmaśiro japet 10.14cd: tallakṣyas tanmayo bhūtvā lakṣadvayam atandritaḥ 10.15ab: lakṣadvayaṃ ca rudrāṇīṃ catuṣkaṃ tu puruṣṭutam 10.15cd: lakṣāṇāṃ pañcakaṃ devi mahāpāśupataṃ japet 10.16ab: sitaraktapītakṛṣṇa vicitrāmbarabhūṣaṇaḥ 10.16cd: tataḥ saṃrakṣito mantrair ebhir apratimo bhavet 10.17ab: avācyaḥ sarvaduṣṭānāṃ mantratejopabṛṃhitaḥ 10.17cd: evaṃ cīrṇavrato bhūtvā yaṃ sādhayitum icchati 10.18ab: dattvārghaṃ tasya lakṣāṇāṃ japen navakam ādarāt 10.18cd: uttamadravyahomāc ca taddaśāṃśena tarpaṇam 10.19ab: mahākṣmāpapalāny āhur uttamādīni tadvidaḥ 10.19cd: madhyame dviguṇaṃ kṛtvā triguṇaṃ kanyase 'pi ca 10.20ab: ājyaguggulanṛsnehā mahāmāṃsasamāḥ matāḥ 10.20cd: dadhibilvapayaḥpadmāḥ kṣmāsamāḥ parikīrtitāḥ 10.21ab: dhātrīdurvāmṛtāmīnāḥ samyag ājyasamā matāḥ 10.21cd: tilādyair atha kurvīta navaṣaṭtriguṇaṃ kramāt 10.22ab: pūrvam evam imaṃ kṛtvā siddher arghaṃ daded budhaḥ 10.22cd: dattvārghaṃ tu japet tāvad yāvat siddhir abhīpsitā 10.23ab: lakṣeṇaikena pṛthvīśaḥ sabhṛtyabalavāhanaḥ 10.23cd: vaśam ānīyate devi dvābhyāṃ rājyam avāpnuyāt 10.24ab: tribhir nidhānasaṃsiddhiś caturbhir balasiddhayaḥ 10.24cd: pañcabhir medinī sarvā ṣaḍbhir apsarasāṃ gaṇaḥ 10.25ab: saptabhiḥ sapta lokāś ca daśabhis tatsamo bhavet 10.25cd: pañcāśadbhis tato gacched avyaktāntaṃ maheśvari 10.26ab: māyāntaṃ ṣaṣtibhir lakṣair īśvarāntam aśītibhiḥ 10.26cd: sakalāvaniparyantaṃ koṭijaptasya siddhyati 10.27ab: athavā vīracittaḥ syāt kṛtvā sevāṃ yathoditām 10.27cd: kṛṣṇabhūtadine rātrau vidhim enaṃ samācaret 10.28ab: kṛtvā pūrvoditaṃ yāgaṃ hutvā dravyam athottaram 10.28cd: ūrdhvakāyo japen mantrī suniṣkampottarāmukhaḥ 10.29ab: tāvad yāvat samāyātā yogeśvaryaḥ samantataḥ 10.29cd: kṛtvā kalakalārāvam atighoraṃ sudāruṇam 10.30ab: bhūmau nipatya tiṣṭhanti veṣṭyāntaḥ sādhakeśvaram 10.30cd: tāsāṃ kṛtvā namaskāraṃ bhittvā vāmāṅgam ātmanaḥ 10.31ab: tadutthena tatas tāsāṃ dattvārghaṃ tatsamo bhavet 10.31cd: ācāryo 'pi ca ṣaṇmāsaṃ maunī pratidinaṃ caret 10.32ab: daśa pañca ca ye mantrāḥ pūrvam uktā mayā tava 10.32cd: pūrvanyāsena saṃnaddhas trikālaṃ vahnikāryakṛt 10.33ab: dhyāyet pūrvoditaṃ śūlaṃ brahmacaryaṃ samāśritaḥ 10.33cd: kṛtvā pūrvoditaṃ yāgaṃ triśaktiparimaṇḍalam 10.34ab: abhiṣiñcet tadātmānam ādāv ante ca daiśikaḥ 10.34cd: evaṃ cīrṇavrato bhūtvā mantrī mantravid uttamaḥ 10.35ab: nigrahānugrahaṃ karma kurvan na pratihanyate 10.35cd: śuddhayor vinyasen mūla madhyāditritaye trayam 10.36ab: vāmāṅguṣṭhe tule netre tarjanyām astram eva ca 10.36cd: akṣahrīm iti khaṇḍena śabdarāśiṃ niveśayet 10.37ab: naphahrīm ityanenāpi śaktimūrtiṃ vicakṣaṇaḥ 10.37cd: viparītamahāmudrā prayogān mūlam eva ca 10.38ab: svasthāneṣu tathāṅgāni nyāsaḥ sāmānya ity ayam iti śrīmālinīvijayottare 'bhiṣekādhikāro daśamaḥ samāptaḥ dīkṣādhikāra ekādaśaḥ 11.1ab: athātaḥ saṃpravakṣyāmi dīkṣāṃ paramadurlabhām 11.1cd: bhuktimuktikarīṃ samyak sadyaḥpratyayakārikām 11.2ab: nāsyāṃ maṇḍalakuṇādi kiṃ cid apy upayujyate 11.2cd: na ca nyāsādikaṃ pūrvaṃ snānādi ca yathecchayā 11.3ab: praviśya yāgasadanaṃ sūpaliptaṃ sucarcitam 11.3cd: prāṅmukhodaṅmukho vāpi supuṣpāmbarabhūṣitaḥ 11.4ab: dīptāṃ śaktim anusmṛtya pādāgrān mastakāvadhi 11.4cd: mahāmudrāprayogena nirdagdhāṃ cintayet tanum 11.5ab: anulomaprayogāc ca mālinīm amṛtaprabhām 11.5cd: cintayet tanuniṣpattyai taddhyānagatamānasaḥ 11.6ab: śodhyādhvānaṃ tato dehe pūrvoktam anucintayet 11.6cd: tataḥ saṃśodhya vastūni śaktyaivāmṛtatāṃ nayet 11.7ab: parāsaṃpuṭamadhyasthāṃ mālinīṃ sarvakarmasu 11.7cd: yojayet vidhānajñaḥ parāṃ vā kevalāṃ priye 11.8ab: gaṇeśaṃ pūjayitvā tu purā vighnapraśāntaye 11.8cd: tataḥ svagurum ārabhya pūjayed gurupaddhatim 11.9ab: gaṇeśādhas tataḥ sarvaṃ yajen mantrakadambakam 11.9cd: tatpatīnāṃ tato 'rghaṃ tatraiva paripūjayet 11.10ab: antyādhaḥ pūjayed vidyāṃ tadvad vidyāṃ maheśvarīm 11.10cd: mantravidyāgaṇasyāntaḥ kulaśaktiṃ niveśayet 11.11ab: pūrvayāmyāparodakṣu māheśyādicatuṣṭayam 11.11cd: indrāṇīpūrvakaṃ tadvad aiśādidala antagam 11.12ab: tatropari nyased devaṃ kūṭarūpāṇunāmunā 11.12cd: jīvaṃ daṇḍasamākrāntaṃ śūlasyopari saṃsthitam 11.13ab: dakṣāṅguliṃ tato 'dhastāt tato vāmapayodharam 11.13cd: nābhikaṇṭhau tatodhastād vāmaskandhavibhūṣaṇau 11.14ab: śivajihvānvitaḥ paścāt tadūrdhvoṣṭhena copari 11.14cd: sarvayoginicakrāṇām adhipo 'yam udāhṛtaḥ 11.15ab: asyāpy uccāraṇād eva saṃvittiḥ syāt paroditā 11.15cd: tato vīrāṣṭakaṃ paścāc chaktyuktavidhinā yajet 11.16ab: prabhūtair vividhair iṣṭvā gandhadhūpaiḥ sragādibhiḥ 11.16cd: śrīkārapūrvakaṃ nāma pādāntaṃ parikalpayet 11.17ab: tataḥ śiṣyaṃ samāhūya bahudhā suparīkṣitam 11.17cd: rudraśaktyā tu saṃprokṣya devāgre viniveśayet 11.18ab: bhujau tasya samālokya rudraśaktyā pradīpayet 11.18cd: tathaivāpy arpayet puṣpaṃ karayor gandhadigdhayoḥ 11.19ab: nirālambau tu tau dhyātvā śaktyākṛṣṭau vicintayet 11.19cd: śaktimantritanetreṇa baddhvā netre tu pūrvavat 11.20ab: tataḥ prakṣepayet puṣpaṃ sā śaktis tatkarasthitā 11.20cd: yatra tat patate puṣpaṃ tatkulaṃ tasya lakṣayet 11.21ab: mukham udghāṭya taṃ paścāt pādayoḥ pratipātayet 11.21cd: tato 'sya mastake cakraṃ hastayoś cārcya yogavit 11.22ab: taddhastau prerayec chaktyā yāvan mūrdhāntam āgatau 11.22cd: śivahastavidhiḥ proktaḥ sadyaḥpratyayakārakaḥ 11.23ab: carukaṃ dāpayet paścāṭ kharjūrādiphalodbhavam 11.23cd: śaktyālambāṃ tanuṃ kṛtvā sthāpayed agrataḥ śiśoḥ 11.24ab: puṣpakṣepaprayogena hastam ākṛṣya dakṣiṇam 11.24cd: carukaṃ grāhayen mantrī taddhyānagatamānasaḥ 11.25ab: śivahastaprayogena samāropya mukhaṃ nayet 11.25cd: anenaiva vidhānena kṣīravṛkṣasamudbhavam 11.26ab: dantakāṣṭhaṃ dadet devi ṣoḍaśāṅgulam āyatam 11.26cd: eteṣāṃ cālanān mantrī śaktipātaṃ parīkṣayet 11.27ab: mandatīvrādibhedena mandatīvrādikān budhaḥ 11.27cd: ity ayaṃ samayī proktaḥ saṃsthitoktena vartmanā 11.28ab: cikīrṣuś ca yadāḷdīkṣām asyaivārpitamānasaḥ 11.28cd: tad iṣṭvā pūrvavad yogī kuleśaṃ tam anukramāt 11.29ab: saṃpūjya pūrvavac chiṣyam ṛjudehe vilokayet 11.29cd: śaktiṃ saṃcintya pādāgrān mastakāntaṃ vicakṣaṇaḥ 11.30ab: śodhyādhvānaṃ tato nyasya sarvādhvavyāptibhāṣanām 11.30cd: śaktitattvādibhedena pūrvoktena ca vartmanā 11.31ab: upaviśya tatas tasya vidhānam idam ācaret 11.31cd: mūlaśodhyāt samārabhya śaktiṃ dīptānalaprabhām 11.32ab: yojayec chodhyasaṃśuddhi bhāvanāgatamānasaḥ 11.32cd: evaṃ sarvāṇi śodhyāni nirdahantīm anāmayām 11.33ab: śive saṃcintayel līnāṃ niṣkale sakale 'pi vā 11.33cd: yoginā yojitā mārge svajātīyasya poṣaṇam 11.34ab: kurute nirdahaty anyad bhinnajātikadambakam 11.34cd: anayā śodhyamānasya śiṣyasyāsya mahāmatiḥ 11.35ab: lakṣayec cihnasaṃghātam ānandādikam ādarāt 11.35cd: ānanda udbhavaḥ kampo nidrā ghūrṇiś ca pañcamī 11.36ab: evam āviṣṭayā śaktyā mandatīvrādibhedataḥ 11.36cd: pāśastobhapaśugrahau prakurvīta yathecchayā 11.37ab: gṛhītasya punaḥ kuryān niyogaṃ śeṣabhuktaye 11.37cd: athavā kasya cin nāyam āveśaḥ saṃprajāyate 11.38ab: tad enaṃ yugapac chaktyā sabāhyābhyantare dahet 11.38cd: tayā saṃdahyamāno 'sau cchinnamūla iva drumaḥ 11.39ab: patate kāśyapīpṛṣṭhe ākṣepaṃ vā karoty asau 11.39cd: yasya tv evam api syān na taṃ caivopalavat tyajet 11.40ab: pṛthaktattvavidhau dīkṣāṃ yogyatāvaśyavarjinaḥ 11.40cd: tattvābhyāsavidhānena vakṣyamāṇena kārayet 11.41ab: iti saṃdīkṣitasyāsya mumukṣoḥ śeṣavartanam 11.41cd: kulakrameṣṭir ādeśyā pañcāvasthāsamanvitā 11.42ab: bubhukṣos tu prakurvīta samyagyogābhiṣecanam 11.42cd: tatreṣṭvā pūrvavad dehaṃ vistīrṇair vibudhair budhaiḥ [?] 11.43ab: hemādidīpakān aṣṭau ghṛtenāruṇavartikān 11.43cd: kulāṣṭakena saṃbodhya śivaṃ śaṅkhe prapūjayet 11.44ab: sarvaratnauṣadhīgarbhe gandhāmbuparipūrite 11.44cd: tenābhiṣecayet taṃ tu śivahastoktavartmanā 11.45ab: ācāryasyābhiṣeko 'yam adhikārapadānvitaḥ 11.45cd: kuryāt piṇḍādibhis tadvac catuḥṣaṣṭiṃ pradīpakān 11.46ab: abhiṣiktavidhāv eva sarvayogigaṇena tu 11.46cd: viditau bhavatas tatra gurur mokṣaprado bhavet 11.47ab: anayoḥ kathayej jñānaṃ trividhaṃ sarvam apy alam 11.47cd: svakīyājñāṃ daded yogī svakriyākaraṇaṃ prati iti śrīmālinīvijayottare tantre dīkṣādhikāra ekādaśaḥ samāptaḥ dhāraṇādhikāro dvādaśaḥ 12.1ab: athaitāṃ devadevasya śrutvā vācam atisphuṭām 12.1cd: praharṣotphullanayanā jagadānandakāriṇī 12.2ab: saṃtoṣāmṛtasaṃtṛptā devī devagaṇārcitā 12.2cd: praṇamyāndhakahantāraṃ punar āheti bhāratīm 12.3ab: pūrvam eva tvayā proktaṃ yogī yogaṃ samabhyaset 12.3cd: tasyābhyāsaḥ kathaṃ kāryaḥ kathyatāṃ tripurāntaka 12.4ab: evam ukto jagaddhātryā bhairavo bhayanāśanaḥ 12.4cd: prāha prasannagambhīrāṃ giram etām udāradhīḥ 12.5ab: yogābhyāsavidhiṃ devi kathyamānaṃ mayā śṛṇu 12.5cd: sthirībhūtena yeneha yogī siddhim avāpsyati 12.6ab: guhāyāṃ bhūgṛhe vāpi niḥśabde sumanorame 12.6cd: sarvabādhāvinirmukte yogī yogaṃ samabhyaset 12.7ab: jitāsano jitamanā jitaprāṇo jitendriyaḥ 12.7cd: jitanidro jitakrodho jitodvego gatavyathaḥ 12.8ab: lakṣyabhedena vā sarvam athavā cittabhedataḥ 12.8cd: dharādiśaktiparyantaṃ yogīśas tu prasādhayet 12.9ab: vyomavigrahabindvarṇabhuvanadhvanibhedataḥ 12.9cd: lakṣyabhedaḥ smṛtaḥ ṣoḍhā yathāvad upadiśyate 12.10ab: bāhyābhyantarabhedena samuccayakṛtena ca 12.10cd: trividhaṃ kīrtitaṃ vyoma daśadhā bindur iṣyate 12.11ab: kadambagolakākāraḥ sphurattārakasaprabhaḥ 12.11cd: śuklādibhedabhedena eko 'pi daśadhā mataḥ 12.12ab: ciñcinīcīravākādiprabhedād daśadhā dhvaniḥ 12.12cd: vigrahaḥ svāṇubhedāc ca dvidhā bhinno 'py anekadhā 12.13ab: bhuvanānāṃ na saṅkhyāsti varṇānāṃ sā śatārdhikā 12.13cd: ekasminn api sādhye vai lakṣed atrānuṣaṅgataḥ 12.14ab: anyāny api phalāni syur lakṣyabhedaḥ sa ucyate 12.14cd: ekam eva phalaṃ yatra cittabhedas tv asau mataḥ 12.15ab: homadīkṣāviśuddhātmā samāveśopadeśavān 12.15cd: yaṃ siṣādhayiṣur yogam ādāv eva samācaret 12.16ab: hastayos tu parābījaṃ nyasya śaktim anusmaret 12.16cd: mahāmudrāprayogena viparītavidhau budhaḥ 12.17ab: jvaladvahnipratīkāśāṃ pādāgrān mastakāntikam 12.17cd: namaskāraṃ tataḥ paścād baddhvā hṛdi dhṛtānilaḥ 12.18ab: svarūpeṇa parābījam atidīptam anusmaret 12.18cd: tasya mātrātrayaṃ dhyāyet kakhatrayavinirgatam 12.19ab: tatas tālaśatād yogī samāveśam avāpnuyāt 12.19cd: brahmaghno 'pi hi saptāhāt prativāsaram abhyaset 12.20ab: evam āviṣṭadehas tu yathoktaṃ vidhim ācaret 12.20cd: yaḥ punar guruṇaivādau kṛtāveśavidhikramaḥ 12.21ab: sa vāsanānubhāvena bhūmikājayam ārabhet 12.21cd: gaṇanāthaṃ namaskṛtya saṃsmṛtya trigurukramam 12.22ab: samyag āviṣṭadehaḥ syād iti dhyāyed ananyadhīḥ 12.22cd: svadehaṃ hemasaṅkāśaṃ turyāśraṃ vajralāñchitam 12.23ab: tato gurutvam āyāti saptaviṃśatibhir dinaiḥ 12.23cd: divasāt saptamād ūrdhvaṃ jaḍatā cāsya jāyate 12.24ab: ṣaḍbhir māsair jitavyādhir drutahemanibho bhavet 12.24cd: vajradehas tribhiś cābdair navanāgaparākramaḥ 12.25ab: eṣā te pārthivī śuddhā dhāraṇā parikīrtitā 12.25cd: ādyā pūrvodite devi bhede pañcadaśātmake 12.26ab: savyāpāraṃ smared dehaṃ drutahemasamaprabham 12.26cd: upaviṣṭaṃ ca turyāśre maṇḍale vajrabhūṣite 12.27ab: saptāhād gurutām eti māsād vyādhivivarjitaḥ 12.27cd: ṣaḍbhir māsair dharāntaḥsthaṃ sarvaṃ jānāti tattvataḥ 12.28ab: tribhir abdair mahīṃ bhuṅkte saptāmbhonidhimekhalām 12.28cd: dvitīyaḥ kathito bhedas tṛtīyam adhunā śṛṇu 12.29ab: tadvad eva smared dehaṃ kiṃ tu vyāpāravarjitam 12.29cd: pūrvoktaṃ phalam āpnoti tadvat pātālasaṃyutam 12.30ab: caturthe hṛdgataṃ dhyāyed dvādaśāṅgulam āyatam 12.30cd: pūrvavarṇasvarūpeṇa savyāpāram atandritaḥ 12.31ab: prāpya pūrvoditaṃ sarvaṃ pātālādhipatir bhavet 12.31cd: tad eva sthiram āpnoti nirvyāpāre tu pañcame 12.32ab: sphuratsūryanibhaṃ pītaṃ ṣaṣṭhe kṛṣṇaghanāvṛtam 12.32cd: nistaraṅgaṃ smaret tadvat saptame 'pi vicakṣaṇaḥ 12.33ab: dvaye 'py atra sthirībhūte bhūr bhuvaḥ svar iti trayam 12.33cd: vetti bhuṅkte ca lokānāṃ puroktair eva vatsaraiḥ 12.34ab: sakalaṃ hṛdayāntaḥstham ātmānaṃ kanakaprabham 12.34cd: svaprabhādyotitāśeṣa dehāntam anucintayet 12.35ab: savyāpārādibhedena saptalokīṃ tu pūrvavat 12.35cd: vetti bhuṅkte sthirībhūte bhede 'smin navame budhaḥ 12.36ab: ravibimbanibhaṃ pītaṃ pūrvavad dvitayaṃ smaret 12.36cd: brahmalokam avāpnoti pūrvoktenaiva vartmanā 12.37ab: adhaḥprakāśakaṃ pītaṃ dvirūpaṃ pūrvavan mahat 12.37cd: cintayen matsamo bhūtvā mallokam anugacchati 12.38ab: sabāhyābhyantaraṃ pītaṃ tejaḥ sarvaprakāśakam 12.38cd: cintayec chatarudrāṇām adhipatvam avāpnuyāt 12.39ab: ity evaṃ pṛthivītattvam abhyasyaṃ daśapañcadhā 12.39cd: yogibhir yogasiddhyarthaṃ tatphalāni bubhukṣayā 12.40ab: yogyatāvaśagā jātā yasya yatraiva vāsanā 12.40cd: sa tatraiva niyoktavyo dīkṣākāle vicakṣaṇaiḥ 12.41ab: yo yatra yojitas tattve sa tasmān na nivartate 12.41cd: tatphalaṃ sarvam āsādya śivayukto 'pavṛjyate 12.42ab: ayukto 'py adhvasaṃśuddhiṃ saṃprāpya bhuvaneśataḥ 12.42cd: śuddhaḥ śivatvam āyāti dagdhasaṃsārabandhanaḥ iti śrīmālinīvijayottare tantre prathamadhāraṇādhikāro dvādaśaḥ samāptaḥ jalādimahābhūtajayādhikāras trayodaśaḥ 13.1ab: athātaḥ sampravakṣyāmi dhāraṇāṃ vāruṇīm imām 13.1cd: yayā saṃsiddhayogena jalāntādhipatir bhavet 13.2ab: jalāntaḥsthaṃ smared dehaṃ sitaṃ śītaṃ suvartulam 13.2cd: sabāhyābhyantaraṃ yogī nānyad astīti cintayet 13.3ab: evam abhyasyatas tasya saptāhāt klinnatā bhavet 13.3cd: pittavyādhiparityakto māsena bhavati dhruvam 13.4ab: snigdhāṅgaḥ snigdhadṛṣṭiś ca nīlakuñcitamūrdhajaḥ 13.4cd: bhavaty abdena yogīndras tribhir varṣati meghavat 13.5ab: ity eṣā vāruṇī proktā prathamā śuddhadhāraṇā 13.5cd: adhunā saṃpravakṣyāmi bhedair bhinnām imāṃ punaḥ 13.6ab: pūrvavac cintayed dehaṃ savyāpāraṃ sitaṃ svakam 13.6cd: jalopari sthitaṃ devi tadgatenāntarātmanā 13.7ab: saptāhān mucyate rogaiḥ sarvaiḥ pittasamudbhavaiḥ 13.7cd: ṣaṇmāsāj jāyate sthairyaṃ yadi tanmayatāṃ gataḥ 13.8ab: jalāvaraṇavijñānam abdair asya tribhir bhavet 13.8cd: nirvyāpāraprabhede 'pi sarvatra varuṇopamaḥ 13.9ab: sa yāti vāruṇaṃ tattvaṃ bhūmikāḥ kramaśo 'bhyaset 13.9cd: pūrvavat kaṇṭhamadhyastham ātmānaṃ dvādaśāṅgulam 13.10ab: saṃsmarañ jalatattveśaṃ prapaśyaty acirād dhruvam 13.10cd: taddṛṣṭiḥ sthiratām eti svarūpe pañcame sthire 13.11ab: dvibhede 'pi sthirībhūte candrabimbe ghanāvṛte 13.11cd: tatsamānatvam abhyeti tataḥ sakalarūpiṇī 13.12ab: cintyate deham āpūrya sitavarṇena tejasā 13.12cd: tad eva sthiratām eti tatra susthiratāṃ gate 13.13ab: ghanamuktendubimbābhaṃ tataḥ samanucintayet 13.13cd: tatpatitvaṃ samabhyeti dvitīye sthiratāṃ vrajet 13.14ab: adhaḥprakāśakaṃ śuklaṃ tatas tejo vicintayet 13.14cd: vidyeśvaratvam āpnoti jalāvaraṇasaṃbhavam 13.15ab: svadehavyāpini dhyāte tatrasthe śuklatejasi 13.15cd: sarvādhipatyam āpnoti susthire tatra susthiram 13.16ab: dhyeyatattvasamānatvam avasthātritaye sthire 13.16cd: dvitaye ca tadīśāna saṃvittir upajāyate 13.17ab: dvitaye 'nyatra tattulyaḥ sthiro bhavati yogavit 13.17cd: ṣaṭke sarveśatām eti dvitaye 'nyatra tu cyutiḥ 13.18ab: ity ayaṃ sarvatattveṣu bhede pañcadaśātmake 13.18cd: jñeyo vidhir vidhānajñaiḥ phalapañcakasiddhidaḥ 13.19ab: tat phalāntaram etasmād uktaṃ yac cāpi vakṣyate 13.19cd: anuṣaṅgaphalaṃ jñeyaṃ tat sarvam avicārataḥ 13.20ab: itīyaṃ vāruṇī proktā prabhedair daśapañcabhiḥ 13.20cd: yogināṃ yogasiddhyartham āgneyīm adhunā śṛṇu 13.21ab: trikoṇaṃ cintayed dehaṃ raktajvālāvalīdharam 13.21cd: svaśarīrotthito vahnir jvalan vai sarvadāhakaḥ 13.22ab: saptabhir divasair devi taikṣṇyam asyopajāyate 13.22cd: vātaśleṣmabhavaiḥ sarvair māsān mucyati sādhakaḥ 13.23ab: nidrāhīnaś ca bahvāśī svalpaviṇmūtrakṛd bhavet 13.23cd: icchayā nirdahed yad yat spṛṣṭaṃ vastu ṛtukṣayāt 13.24ab: tryabdād agnisamo bhūtvā krīḍaty agnir yathecchayā 13.24cd: sarvaṃ nirdahati kruddhaḥ saśailavanakānanam 13.25ab: trikoṇamaṇḍalārūḍham ātmānam anucintayet 13.25cd: savyāpārādibhedena sarvatrāpi vicakṣaṇaḥ 13.26ab: saptāhād vyādhibhir hīnaḥ ṣaṇmāsād agnivad bhavet 13.26cd: tribhir abdaiḥ sa saṃpūrṇaṃ tejastattvaṃ prapaśyati 13.27ab: yacchaktibhede yad dṛṣṭaṃ tat tadbhede sthirībhavet 13.27cd: pūrvavat tālumadhyastham ātmānaṃ jvalanaprabham 13.28ab: dhyāyan prapaśyate tejas tattveśān akhilān kramāt 13.28cd: dhūmākrāntāgnisaṃkāśaṃ ravibimbasamākṛtim 13.29ab: dhyāyaṃs tanmadhyatas tejas tattveśasamatāṃ vrajet 13.29cd: prabhāhatatamojālaṃ vidhūmāgnisamaprabham 13.30ab: tatraiva sakalaṃ dhyāyet tatpatitvam avāpnuyāt 13.30cd: divasāgniprabhākāraṃ tatra tejo vicintayet 13.31ab: tanmantreśvaratām eti tatra susthiratām gataḥ 13.31cd: maṇipradīpasaṃkāśaṃ tejas tatra prakāśayet 13.32ab: mantreśeśatvam abhyeti yogī tanmayatāṃ gataḥ 13.32cd: sabāhyābhyantaraṃ tejo dhyāyan sarvatra tadgataḥ 13.33ab: tasmān na cyavate sthānād āsaṃhāram akhaṇḍitaḥ 13.33cd: saṃhāre tu paraṃ śāntaṃ padam abhyeti śāṅkaram 13.34ab: ity eṣā pañcadaśadhā kathitā vahnidhāraṇā 13.34cd: svadehaṃ cintayet kṛṣṇaṃ vṛttaṃ ṣaḍbindulāñchitam 13.35ab: calaṃ sacūcūśabdaṃ ca vāyavīṃ dhāraṇāṃ śritaḥ 13.35cd: calatvaṃ kaphajavyādhivicchedād vāyuvad bhavet 13.36ab: ṣaṇmāsam abhyased yogī tadgatenāntarātmanā 13.36cd: yojanānāṃ śataṃ gatvā muhūrtād ety akhedataḥ 13.37ab: vatsarais tu tribhiḥ sākṣād vāyurūpadharo bhavet 13.37cd: cūrṇayaty adrisaṃghātaṃ vṛkṣān unmūlayaty api 13.38ab: kruddhaś cālayate śakraṃ sabhṛtyabalavāhanam 13.38cd: nīlāñjananibhaṃ deham ātmīyam anucintayet 13.39ab: pūrvoktaṃ sarvam āpnoti ṣaṇmāsān nātra saṃśayaḥ 13.39cd: tryabdāt prapaśyate vāyu tattvaṃ tanmayatāṃ gataḥ 13.40ab: bhruvor madhye smared rūpam ātmano 'ñjanasaṃnibham 13.40cd: paśyate vāyutattveśān āśugān akhilān api 13.41ab: ghanāvṛtendranīlābharavibimbasamākṛtim 13.41cd: dhyāyaṃs tatsamatām eti tatsaṃlīno yadā bhavet 13.42ab: bhinnendranīlasaṃkāśaṃ sakalaṃ tatra cintayet 13.42cd: tanmantreśatvam āpnoti tatas tasyeśatām api 13.43ab: sarvavyāpini tadvarṇe dhyāte tejasy avāpnuyāt 13.43cd: tadāpradhṛṣyatām eti tatrādhordhvavisarpiṇi 13.44ab: itīyaṃ kathitā divyā dhāraṇā vāyusambhavā 13.44cd: svadehaṃ vāyuvad dhyātvā tadabhāvam anusmaran 13.45ab: divasaiḥ saptabhir yogī śūnyatāṃ pratipadyate 13.45cd: māsamātreṇa bhogīndrair api daṣṭo na muhyati 13.46ab: sarvavyādhiparityakto valīpalitavarjitaḥ 13.46cd: ṣaṇmāsād gaganākāraḥ sūkṣmarandhrair api vrajet 13.47ab: vatsaratritayāt sākṣād vyomavac ca bhaviṣyati 13.47cd: icchayaiva mahākāyaḥ sūkṣmadehas tathecchayā 13.48ab: acchedyaś cāpy abhedyaś ca cchidrāṃ paśyati medinīm 13.48cd: śatapuṣparasocchiṣṭam ūṣāgarbhakhavan nijam 13.49ab: dehaṃ cintayatas tryabdād vyomajñānaṃ prajāyate 13.49cd: pūrvoktaṃ ca phalaṃ sarvaṃ saptāhādikam āpnuyāt 13.50ab: lalāṭe cintayet tadvad dvādaśāṅgulam āyatam 13.50cd: tattattveśān kramāt sarvān prapaśyaty agrataḥ sthitān 13.51ab: rāhugrastendubimbābhaṃ dhyāyaṃs tatsamatāṃ vrajet 13.51cd: sakalaṃ candrabimbābham tatrastham anucintayet 13.52ab: tanmantreśatvam āpnoti jyotsnayā cendratām api 13.52cd: tayaivādhovisarpiṇyā sabāhyābhyantaraṃ budhaḥ 13.53ab: mantreśvareśatām āpya vijñānam atulaṃ labhet 13.53cd: tayā cordhvavisarpiṇyā jyotsnayāmṛtarūpayā 13.54ab: svatantratvam anuprāpya na kva cit pratihanyate 13.54cd: ity evaṃ pañcatattvānāṃ dhāraṇāḥ parikīrtitāḥ 13.55ab: śuddhādyasthā tu saṃvittir bhūtāveśo 'tra pañcadhā 13.55cd: tāsv eva saṃdadhac cittaṃ viṣādikṣaya ātmanaḥ 13.56ab: anyasyām api saṃvittau yasyām eva nijecchayā 13.56cd: cetaḥ samyak sthirīkuryāt tayā tatphalam aśnute 13.57ab: ekāpi bhāvyamāneyam avāntaravibhedataḥ 13.57cd: antarāyatvam abhyeti tatra kuryān na saṃsthitim 13.58ab: saṃsthitiṃ tatra kurvanto na prāpsyanty uttamaṃ phalam 13.58cd: dhāraṇāpañcake siddhe piśācādyā guṇāṣṭakāḥ 13.59ab: aindrāntāḥ pañca siddhyanti yogināṃ bhedato 'pi vā 13.59cd: iṣṭāḥ pañcadaśāvasthāḥ krameṇaiva samabhyasan 13.60ab: tryabdād ādyāṃ prasādhyānyāṃ dvābhyām ekena cāparām 13.60cd: ṣaṇmāsāt pañcabhiś cānyāṃ caturbhis tribhir eva ca 13.61ab: dvābhyām ekena pakṣeṇa daśabhiḥ pañcabhir dinaiḥ 13.61cd: tribhir dvābhyām athaikena vyastecchoḥ pūrvavat kramaḥ 13.62ab: śāśvataṃ padam āpnoti bhuktvā siddhiṃ yathepsitām iti śrīmālinīvijayottare tantre bhūtajayādhikāras trayodaśaḥ samāptaḥ tanmātradhāraṇādhikāraś caturdaśaḥ 14.1ab: atha gandhādipūrvāṇāṃ tanmātrāṇām anukramāt 14.1cd: dhāraṇāḥ saṃpravakṣyāmi tatphalānāṃ prasiddhaye 14.2ab: pītakaṃ gandhatanmātraṃ turyāśraṃ parvasaṃmitam 14.2cd: nāsārandhrāgragaṃ dhyāyed vajralāñchanalāñchitam 14.3ab: daśamād divasād ūrdhvaṃ yogino 'nanyacetasaḥ 14.3cd: kvāpi gandhaḥ samāyāti dvidhābhūto 'py anekadhā 14.4ab: tato 'sya ṛtumātreṇa śuddho gandhaḥ sthirībhavet 14.4cd: ṣaḍbhir māsaiḥ svayaṃ gandha maya eva bhaviṣyati 14.5ab: yo yatra rocate gandhas taṃ tatra kurute bhṛśam 14.5cd: tryabdāt siddhim avāpnoti prepsitāṃ pāñcabhautikīm 14.6ab: tadūrdhvam ātmano rūpaṃ tatra saṃcintayed yadi 14.6cd: gandhāvaraṇavijñānaṃ tribhir abdair avāpnuyāt 14.7ab: īṣaddīptiyutaṃ tatra tanmaṇḍalavivarjitam 14.7cd: dhyāyan prapaśyate sarvān gandhāvaraṇavāsinaḥ 14.8ab: dharātattvoktabimbābhaṃ tatraivam anucintayan 14.8cd: tatsamānatvam abhyeti pūrvavad dvitaye sthire 14.9ab: svarūpaṃ tatra saṃcintya bhāsayantam adhaḥsthitam 14.9cd: tadīśatvam avāpnoti pūrvoktenaiva vartmanā 14.10ab: dharātattvoktavat sarvam ata ūrdhvam anusmaran 14.10cd: tadrūpaṃ phalam āpnoti gandhāvaraṇasaṃsthitam 14.11ab: rasarūpām ato vakṣye dhāraṇāṃ yogisevitām 14.11cd: yayā sarvarasāvāptir yoginaḥ saṃprajāyate 14.12ab: jalabudbudasaṃkāśaṃ rājanāḍyagrasaṃsthitaṃ 14.12cd: cintayed rasatanmātraṃ jihvāgrādhāram ātmanaḥ 14.13ab: suśītaṃ ṣaḍrasaṃ snigdhaṃ tadgatenāntarātmanā 14.13cd: tato 'sya māsamātreṇa rasāsvādaḥ pravartate 14.14ab: lavaṇādīn parityajya yadā madhuratāṃ gataḥ 14.14cd: tadā tan nigiran yogī ṣaṇmāsān mṛtyujid bhavet 14.15ab: jarāvyādhivinirmuktaḥ kṛṣṇakeśo 'cyutadyutiḥ 14.15cd: jīved ācandratārārkam abhyasyaṃś ca kva cit kva cit 14.16ab: pūrvoktabudbudākāraṃ svarūpam anucintayan 14.16cd: nīrāvaraṇavijñānam āpnotīti kim adbhutam 14.17ab: tam eva dyutisaṃyuktaṃ dhyāyann ādhāravarjitam 14.17cd: paśyate vatsaraiḥ sarvaṃ rasāvaraṇam āśritam 14.18ab: jalatattvoktabimbādi tadūrdhvam anucintayan 14.18cd: pūrvoktaṃ sarvam āpnoti rasāvaraṇajaṃ sphuṭam 14.19ab: ato rūpavatīṃ vakṣye divyadṛṣṭipradāṃ śubhām 14.19cd: dhāraṇāṃ sarvasiddhyarthaṃ rūpatanmātram āśritām 14.20ab: ekāntastho yadā yogī bahirmīlitalocanaḥ 14.20cd: śaratsaṃdhyābhrasaṃkāśaṃ yat tat kiṃ cit prapaśyati 14.21ab: tatra cetaḥ samādhāya yāvad āste daśāhnikam 14.21cd: tāvat sa paśyate tatra bindūn sūkṣmatamān api 14.22ab: ke cit tatra sitā raktāḥ pītā nīlās tathāpare 14.22cd: tān dṛṣṭvā teṣu saṃdadhyān mano 'tyantam ananyadhīḥ 14.23ab: ṣaṇmāsāt paśyate teṣu rūpāṇi subahūni ca 14.23cd: tryabdāt tāny eva tejobhiḥ pradīptāni sthirāṇi ca 14.24ab: tāny abhyasyaṃs tato dvyabdād bimbākārāṇi paśyati 14.24cd: tato 'bdāt paśyate tejaḥ ṣaṇmāsāt puruṣākṛti 14.25ab: trimāsād vyāpakaṃ tejo māsāt sarvaṃ visarpitam 14.25cd: kālakramāc ca pūrvoktaṃ rūpāvaraṇam āśritam 14.26ab: sarvaṃ phalam avāpnoti divyadṛṣṭiś ca jāyate 14.26cd: itīyaṃ kalpanāśūnyā dhāraṇākṛtakoditā 14.27ab: daśapañcavidho bhedaḥ svayam evātra jāyate 14.27cd: ato 'syāṃ niścayaṃ kuryāt kim anyaiḥ śāstraḍambaraiḥ 14.28ab: ataḥ sparśavatīm anyāṃ kathayāmi tavādhunā 14.28cd: dhāraṇāṃ tu yayā yogī vajradehaḥ prajāyate 14.29ab: ṣaṭkoṇamaṇḍalāntaḥstham ātmānaṃ paribhāvayet 14.29cd: rūkṣam añjanasaṃkāśaṃ pratyaṅgasphuritākulam 14.30ab: tato 'sya daśabhir devi divasais tvaci sarvataḥ 14.30cd: bhavet pipīlikāsparśas tatas tam anucintayan 14.31ab: vajradehatvam āsādya pūrvoktaṃ pūrvaval labhet 14.31cd: pūrvoktamaṇḍalākāraṃ pūrvarūpaṃ vicintayan 14.32ab: sparśatattvāvṛtijñānaṃ labhan kena nivāryate 14.32cd: hīnamaṇḍalam ātmānaṃ dhyāyet tatpatisiddhaye 14.33ab: yayā saṃsiddhayā sarva sparśavedī bhaviṣyati 14.33cd: karṇau pidhāya yatnena nimīlitavilocanaḥ 14.34ab: saṃśṛṇoti mahāghoṣaṃ cetas tatrānusaṃdadhet 14.34cd: dīpyate jāṭharo vahnis tato 'sya daśabhir dinaiḥ 14.35ab: dūrāc chravaṇavijñānaṃ ṣaṇmāsād upajāyate 14.35cd: yas tasyānte dhvanir mandaḥ kiṃ cit kiṃ cid vibhāvyate 14.36ab: sakalātmā sa vijñeyas tadabhyāsād ananyadhīḥ 14.36cd: śabdāvaraṇavijñānam āpnoti sthiratāṃ gatam 14.37ab: yaḥ punaḥ śrūyate śabdas tadante śaṅkhanādavat 14.37cd: pralayākalarūpaṃ tad abhyasyaṃ tatphalepsubhiḥ 14.38ab: sa evātitarām anyaśabdapracchādako yadā 14.38cd: vijñānākala ity uktas tadāsāv aparājite 14.39ab: manohlādakaro yo 'nyas tadante saṃvibhāvyate 14.39cd: sa mantra iti vijñeyo yogibhir yogakāṅkṣibhiḥ 14.40ab: tatas tu śrūyate yo 'nyaḥ śāntaghaṇṭāninādavat 14.40cd: sa mantreśa iti proktaḥ sarvasiddhiphalapradaḥ 14.41ab: ghaṇṭānādavirāmānte yaḥ śabdaḥ saṃprajāyate 14.41cd: mantreśeśapadaṃ tad dhi siddhīnāṃ kāraṇaṃ mahat 14.42ab: anilenāhatā vīṇā yādṛṅ nādaṃ vimuñcati 14.42cd: tādṛśo yo dhvanis tatra taṃ vidyāc chāmbhavaṃ padaṃ 14.43ab: pṛthag vā kramaśo vāpi sarvān etān samabhyaset 14.43cd: prāpnoti sarvavit siddhīḥ śabdāvaraṇam āśritāḥ 14.44ab: ity etāḥ kathitāḥ pañca tanmātrāṇāṃ tu dhāraṇāḥ iti śrīmālinīvijayottare tantre tanmātradhāraṇādhikāraś caturdaśaḥ samāptaḥ akṣadhāraṇādhikāraḥ pañcadaśaḥ 15.1ab: atha vāgindriyādīnāṃ manontānām anukramāt 15.1cd: dhāraṇāḥ saṃpravakṣyāmi daśaikāñ ca samāsataḥ 15.2ab: vadanāntar namaḥśabdam ātmanaś cintayed budhaḥ 15.2cd: gṛhītavāktvam abhyeti maunena madhusūdani 15.3ab: sarvatrāskhalitā vāṇī ṣaḍbhir māsaiḥ pravartate 15.3cd: sarvaśāstrārthavettṛtvaṃ vatsarād upajāyate 15.4ab: vāg evāsya pravarteta kāvyālaṅkārabhūṣitā 15.4cd: tribhir abdaiḥ svayaṃ kartā śāstrāṇāṃ saṃprajāyate 15.5ab: tatraiva cintayed dehaṃ svakīyam anurūpataḥ 15.5cd: bhūyas tam eva dhavalam īṣattejovabhāsitam 15.6ab: rasāntaḥsomabimbāditejontaṃ tam anusmaret 15.6cd: sarvaṃ phalam avāpnoti vāgāvaraṇajaṃ kramāt 15.7ab: pāṇau cittaṃ samādāya ṣaṇmāsād dūrasaṃsthitam 15.7cd: vastu gṛhṇāty asaṃdehāt tryabdāt pāre 'pi vāridheḥ 15.8ab: tatrātmadehapūrvaṃ tu padmābham anucintayan 15.8cd: savyāpārādibhedena caturdaśakam ādarāt 15.9ab: puroktakālaniyamāt pūrvoktenaiva vartmanā 15.9cd: sarvaṃ phalam avāpnoti hastāvṛtisamāśritam 15.10ab: pādāv evaṃvidhau dhyāyan vatsaratrayam ādarāt 15.10cd: muhūrtena samudrāntām aśrānto bhramati kṣitim 15.11ab: caturdaśa samabhyarcya svadehādikam abhyasan 15.11cd: prāpnoti pūrvavat sarvaṃ phalaṃ pādāvṛtisthitam 15.12ab: pāyāv api manastattvaṃ sthirīkurvann avāpsyati 15.12cd: māsena tadbhavavyādhi vimuktim avilambataḥ 15.13ab: puṇyaślokatvam āpnoti tribhir abdair anādarāt 15.13cd: caturdaśavidhaṃ cātra pūrvavat phalam āpsyati 15.14ab: svarūpataḥ smarel liṅgaṃ māsamātrāj jitendriyaḥ 15.14cd: ṣaḍbhir māsair anāyāsād icchākāmitvam āpnuyāt 15.15ab: caturdaśavidhe bhede tatrābhyaste mahāmatiḥ 15.15cd: liṅgāvaraṇajaṃ sarvaṃ pūrvaval labhate phalam 15.16ab: svajihvām induvarṇābhāṃ cintayed daśabhir dinaiḥ 15.16cd: prāpnoty anubhavaṃ yogī jihvābhāvam ivātmanaḥ 15.17ab: āsvādayati dūrasthaṃ ṣaṇmāsād ekamānasaḥ 15.17cd: vatsarais tu tribhiḥ sākṣāl leḍhy asau paramāmṛtam 15.18ab: yenāsau bhavate yogī jarāmaraṇavarjitaḥ 15.18cd: apeyādiprasakto 'pi na pāpaiḥ paribhūyate 15.19ab: pūrvavat sarvam anyac ca svadehādy anucintayan 15.19cd: phalam āpnoty asaṃdehād rasanāvṛtisaṃbhavam 15.20ab: kanakābhaṃ svakaṃ ghrāṇam anucintayataḥ śanaih 15.20cd: divasair daśabhir ghrāṇaśunyatānubhavo bhavet 15.21ab: ṣaṇmāsād gandham āghrāti dūrasthasyāpi vastunaḥ 15.21cd: ghātayed gandham āghrāya yasya ruṣṭo bhaviṣyati 15.22ab: vatsarais tu tribhir divyaṃ gandham āsādya yogavit 15.22cd: jarāmaraṇanairguṇyayukto divyatvam arhati 15.23ab: sarvam anyad yathoddiṣṭaṃ tathaiva ca vicintayet 15.23cd: kramikaṃ phalam āpnoti ghrāṇāvaraṇam āsthitam 15.24ab: udayādityasaṃkāśe cintayaṃś cakṣuṣī nije 15.24cd: daśāhāc cakṣuṣo raktasrāvānubhavam āpsyati 15.25ab: vedanā mahatī cāsya lalāṭe saṃprajāyate 15.25cd: na bhetavyaṃ mahādevi na cābhyāsaṃ parityajet 15.26ab: saṃtyajann andhatām eti tena yatnāt samabhyaset 15.26cd: ṣaḍbhir māsair mahāyogī divyadṛṣṭiḥ prajāyate 15.27ab: chidrāṃ prapaśyate bhūmiṃ kaṭāhāntām atandritaḥ 15.27cd: ādhruvāntam athordhvaṃ ca karāmalakavad budhaḥ 15.28ab: vatsarais tu tribhir yogī brahmāṇḍāntaṃ prapaśyati 15.28cd: tadantar yoginījñānaṃ śarīrasthaṃ prajāyate 15.29ab: svadehādikam anyac ca pūrvoktaṃ pūrvavat smaran 15.29cd: nayanāvṛtijaṃ sarvam āpnotīti kim adbhutam 15.30ab: sarvatrāñjanapatrābhāṃ nistaraṅgāṃ tvacaṃ smaran 15.30cd: śastrair api na māsena chettuṃ śakyo bhaviṣyati 15.31ab: ṣaṇmāsād atitīvreṇa nāgnināpy eṣa dahyate 15.31cd: vatsaratritayād yogī vajropalaviṣāhibhiḥ 15.32ab: pīḍyate na kadā cit syād ajarāmaratāṃ gataḥ 15.32cd: sparśāvṛtijavijñāna gītavac ca caturdaśa 15.33ab: bhedāḥ saha phalair jñeyāḥ pūrvakālānusārataḥ 15.33cd: kiṃ tv atra cintayed dehaṃ svadehādibhir āvṛtam 15.34ab: saṃdadhānaḥ svakaṃ cetaḥ śrotrākāśe vicakṣaṇaḥ 15.34cd: dūrāc chravaṇavijñānaṃ ṣaṇmāsād upajāyate 15.35ab: tribhiḥ saṃvatsarair devi brahmāṇḍāntar udīritam 15.35cd: śṛṇoti sa sphuṭaṃ sarvaṃ jarāmaraṇavarjitaḥ 15.36ab: tatrākāśoktavat sarvaṃ svadehādy anucintayet 15.36cd: śrotrāvaraṇajaṃ sarvaṃ phalam āpnoti pūrvavat 15.37ab: manovatīm ato vakṣye dhāraṇāṃ sarvasiddhidām 15.37cd: yayā saṃsiddhayā devi sarvasiddhiphalaṃ labhet 15.38ab: mana eva manuṣyāṇāṃ kāraṇaṃ bandhamokṣayoḥ 15.38cd: tasmāt tad abhyasen mantrī yadīcchen mokṣam akṣayam 15.39ab: tad ardhacandrasaṃkāśam adhovaktraṃ hṛdi sthitam 15.39cd: cintayan māsamātreṇa pratibhāṃ pratipatsyate 15.40ab: akasmāt paśyate kiṃ cid akasmāc chṛṇute tathā 15.40cd: sarvendriyātmakaṃ jñānaṃ akasmāc ca kva cit kva cit 15.41ab: svasvakendriyavijñānaṃ saṃpaśyed vatsaratrayāt 15.41cd: bhavate yogayuktasya yoginaḥ suparisphuṭam 15.42ab: svadehādikam apy atra pūrvoktavad anusmaran 15.42cd: cittāvaraṇavijñānaṃ prāpya somaguṇaṃ labhet 15.43ab: ity ekādaśa gītāni samabhyasyāni te tathā 15.43cd: indriyāṇi yataḥ sarvaṃ phalam eṣu pratiṣṭhitam 15.44ab: bandhamokṣāv ubhāv etāv indriyāṇi jagur budhāḥ 15.44cd: vigṛhītāni bandhāya vimuktāni vimuktaye 15.45ab: etāni vyāpake bhāve yadā syur manasā saha 15.45cd: vimuktānīti vidvadbhir jñātavyāni tadā priye 15.46ab: yadā tu viṣaye kvāpi pradeśāntaravartini 15.46cd: saṃsthitāni tadā tāni baddhānīti pracakṣate 15.47ab: ity ayaṃ dvividho bhāvaḥ śuddhāśuddhaprabhedataḥ 15.47cd: indriyāṇāṃ samākhyātaḥ siddhayogīśvarīmate iti śrīmālinīvijayottare tantre 'kṣadhāraṇādhikāraḥ pañcadaśaḥ samāptaḥ dhāraṇādhikāraḥ ṣoḍaśaḥ 16.1ab: atha garvamayīṃ divyāṃ dhāraṇāṃ dhāraṇottamām 16.1cd: mahāgarvakarīṃ vakṣye yogināṃ yogavandite 16.2ab: ṣoḍaśāraṃ smarec cakram ātmadeham ananyadhīḥ 16.2cd: eṣo 'ham iti saṃcintya svakāryaparivāritam 16.3ab: apradhṛṣyo bhaved yogī vatsaratritayena tu 16.3cd: mamatvam acyutaṃ tasya bhavet sarvatra kutra cit 16.4ab: tādṛgrūpasya cakrasya nābhiṃ mūrtiṃ svakāṃ smaran 16.4cd: cintayet sarvam evāhaṃ mayi sarvam avasthitam 16.5ab: tato 'haṅkāravijñānaṃ prāpnotīti kim adbhutam 16.5cd: hṛccakre samanudhyāyan matsvarūpam atandritaḥ 16.6ab: avilambam avāpnoti garvāvaraṇajaṃ phalam 16.6cd: bimbādikaṃ kramāt sarvaṃ cintayan nīlalohitam 16.7ab: tadbhavaṃ sarvam āpnoti daśāvasthāpracoditam 16.7cd: iti garvamayī proktā prajāpatiguṇapradā 16.8ab: udyadādityabimbābhaṃ hṛdi padmam anusmaran 16.8cd: dharmādibhāvasaṃyuktam aṣṭapatraṃ sakarṇikam 16.9ab: māsena sthirabuddhiḥ syāt ṣaḍbhiḥ śrutidharo bhavet 16.9cd: tribhir abdaiḥ svayaṃ kartā śāstrāṇāṃ saṃprajāyate 16.10ab: svāṃ tatra cintayen mūrtiṃ buddhitattvaṃ prapaśyati 16.10cd: tadīśajñānam āpnoti brahmāṇam anucintayan 16.11ab: vedān udgirate suptaḥ samādhistho 'thavā muniḥ 16.11cd: susthirās te sadābhyāsād anadhītā api sphuṭam 16.12ab: bimbādikaṃ kramāt sarvaṃ pūrvoktam anucintayan 16.12cd: prāpnoti brāhmam aiśvaryaṃ buddhyāvaraṇam āśritam 16.13ab: hṛdi bimbaṃ raver dhyāyet tadantaḥ somamaṇḍalam 16.13cd: evam abhyasatas tasya ṣaṇmāsād upajāyate 16.14ab: divyacakṣur anāyāsāt siddhiḥ syād vatsaratrayāt 16.14cd: svadehaṃ cintayaṃs tatra guṇajñānam avāpsyati 16.15ab: liṅgākāraṃ smaran dīptaṃ tadīśatvam avāpnuyāt 16.15cd: bimbādi pūrvavad dhyāyan daśakaṃ daśakātmakam 16.16ab: phalam āpnoty asaṃdehād guṇāvaraṇasaṃsthitam 16.16cd: caturviṃśaty amī proktāḥ pratyekaṃ daśapañcadhā 16.17ab: dhāraṇāḥ kṣmāditattvānāṃ samāsād yogināṃ hitāḥ 16.17cd: trayodaśātmake bhede ṣaḍ anyāḥ saṃsthitā yathā 16.18ab: yoginām anuvarṇyante tathā yogaprasiddhaye 16.18cd: dehaṃ muktvā svarūpeṇa nānyat kiṃ cid iti smaret 16.19ab: sitapadmāsanāsīnaṃ maṇḍalatritayopari 16.19cd: evam atra sthirībhūte māsamātreṇa yogavit 16.20ab: sarvavyādhivinirmukto bhavatīti kim adbhutam 16.20cd: ṣaṇmāsād asya vijñānaṃ jāyate pṛthivītale 16.21ab: abdāj jarādinirmuktas tribhiḥ puṃstattvadṛg bhavet 16.21cd: hṛdadhaḥ paṅkaje 'traiva dvādaśārdhāṅgulāṃ tanum 16.22ab: hṛdantāṃ bhāvayet svākyāṃ ṣaṇmāsān mṛtyujid bhavet 16.22cd: tribhir abdaiḥ samāpnoti puṃstattveśvaratulyatām 16.23ab: bimbādau pūrvavat sarvaṃ tatra saṃcintite sati 16.23cd: phalam āpnoty asaṃdehāt puruṣāvaraṇasthitam 16.24ab: etad vedāntavijñānaṃ samāsād upavarṇitam 16.24cd: kapilasya purā proktam etad vistaraśo mayā 16.25ab: śaratsaṃdhyābhrasaṃghābhaṃ svadeham anucintayan 16.25cd: vītarāgatvam abhyeti ṣaḍbhir māsair na saṃśayaḥ 16.26ab: jarāmaraṇanirmukto varṣeṇaivopajāyate 16.26cd: tryabdāj jñānam avāpnoti rāgāvaraṇajaṃ mahat 16.27ab: raktaṃ saṃcintayed dehaṃ saṃpūrṇābhroparisthitam 16.27cd: māsaṣaṭkam anudvigno vītarāgatvasiddhaye 16.28ab: smaran saṃvatsare samyaṅ mṛtyunā na prapīḍyate 16.28cd: tribhir abdair jitadvandvo rāge ca samatāṃ vrajet 16.29ab: raktapadmasthitaṃ raktaṃ pañcaparvaṃ hṛdāvadhi 16.29cd: dhyāyan phalam avāpnoti pūrvoktam akhilaṃ kramāt 16.30ab: bimbādi cātra pūrvoktam anucintayato muhuḥ 16.30cd: phalaṃ bhavati niḥśeṣaṃ rañjakāvṛtisaṃbhavam 16.31ab: hṛdi padmaṃ sitaṃ dhyāyed dvyaṣṭapatraṃ sakesaram 16.31cd: sarvāmṛtamayaṃ divyaṃ candrakalpitakarṇikam 16.32ab: niścalaṃ tatra saṃyamya ceto nidrāntam ātmanaḥ 16.32cd: tato yat paśyate svapne tathyaṃ tat tasya jāyate 16.33ab: evam abhyasatas tasya buddhipadmoditaṃ phalam 16.33cd: sarvaṃ prajāyate tasya tatkālakramayogataḥ 16.34ab: caturaṅguladehādi sarvaṃ tatra vicintayan 16.34cd: pūrvavat sarvam āpnoti vidyātattvasamudbhavam 16.35ab: hṛdayād ekam ekaṃ tu vyatikramyārdham aṅgulam 16.35cd: pṛthak cakratrayaṃ dhyāyed raktanīlāsitaṃ kramāt 16.36ab: tatratyadvyekaparvaṃ tu puruṣaṃ tatsamadyutim 16.36cd: bimbādikaṃ ca yat proktaṃ tattvatrayam idaṃ mahat 16.37ab: trayodaśātmakaṃ bhedam etadantaṃ vidur budhāḥ 16.37cd: ekādaśaprabhedena tattvadvayam athocyate 16.38ab: kaṇṭhakūpāvadhau cakre pañcāre nābhisaṃsthitam 16.38cd: dhyāyet svarūpam ātmīyaṃ dīptanetropalabdhavat 16.39ab: kṣityādikālatattvānte yad vastu sthitam adhvani 16.39cd: sarvaṃ prasādhya yogīndro na kālenābhibhūyate 16.40ab: bimbādike 'pi tatrasthe yoginām anucintite 16.40cd: bhavatīti kilāścaryam anāyāsena tatphalam 16.41ab: kaṇṭhākāśe sthiraṃ cetaḥ kurvan yogī dine dine 16.41cd: māyotthaṃ phalam āpnoti bimbādāv api tatrage 16.42ab: kaṇṭhakūpavidhānābhaṃ rāhugrastendubimbavat 16.42cd: cintayan na punar yāti māyāder vaśavartitām 16.43ab: tad eva tatra svarbhānumuktavat paricintayan 16.43cd: tejodehādikaṃ cāpi prāpnoti parameśatām 16.44ab: madhyandinakarākāraṃ lambakasthaṃ vicintayet 16.44cd: samastamantracakrasya rūpaṃ yat sāmudāyikam 16.45ab: tataḥ kālakramād yogī mantratvam adhigacchati 16.45cd: anuṣaṅgaphalaṃ cātra pūrvoktaṃ sarvam iṣyate 16.46ab: mūrtiṃ tatraiva saṃcintya mantreśatvam avāpnuyāt 16.46cd: tadadhodīpakaṃ tejo dhyātvā tatpatitāṃ vrajet 16.47ab: sabāhyābhyantaraṃ tasmād adhordhvaṃ vyāpi ca smaran 16.47cd: tejo mantreśvareśānapadān na cyavate naraḥ 16.48ab: baddhvā padmāsanaṃ yogī parābījam anusmaran 16.48cd: bhruvor madhye nyasec cittaṃ tadbahiḥ kiṃ cid agrataḥ 16.49ab: nimīlitākṣo hṛṣṭātmā śabdālokavivarjite 16.49cd: paśyate puruṣaṃ tatra dvādaśāṅgulam āyatam 16.50ab: tatra cetaḥ sthiraṃ kuryāt tato māsatrayopari 16.50cd: sarvāvayavasaṃpūrṇaṃ tejorūpam acañcalam 16.51ab: prasannam indusaṃkāśaṃ paśyati divyacakṣuṣā 16.51cd: taṃ dṛṣṭvā puruṣam divyaṃ kālajñānaṃ pravartate 16.52ab: aśiraske bhaven mṛtyuḥ ṣaṇmāsābhyantareṇa tu 16.52cd: vañcanaṃ tatra kurvīta yatnāt kālasya yogavit 16.53ab: brahmarandhropari dhyāyec candrabimbam akalmaṣam 16.53cd: sravantam amṛtaṃ divyaṃ svadehāpūrakaṃ bahu 16.54ab: tenāpūritam ātmānaṃ cetonālānusarpiṇā 16.54cd: sabāhyābhyantaraṃ dhyāyan daśāhān mṛtyujid bhavet 16.55ab: mahāvyādhivināśe 'pi yogam enaṃ samabhyaset 16.55cd: pratyaṅgavyādhināśāya pratyaṅgagam anusmaran 16.56ab: dhūmravarṇaṃ yadā paśyen mahāvyādhis tadā bhavet 16.56cd: kṛṣṇe kuṣṭham avāpnoti nīle śītalikābhayam 16.57ab: hīnacakṣuṣi tadrogaṃ nāsāhīne tadātmakam 16.57cd: yad yad aṅgaṃ na paśyeta tatra tadvyādhim ādiśet 16.58ab: ātmano vā pareṣāṃ vā yogī yogapathe sthitaḥ 16.58cd: varṣais tu pañcabhiḥ sarvam vidyātattvāntam īśvari 16.59ab: vetti bhuṅkte ca satataṃ na ca tasmāt prahīyate 16.59cd: tatrasthe tejasi dhyāte sarvadehavisarpiṇi 16.60ab: pūrvoktaṃ sarvam āpnoti tatkālakramayogataḥ 16.60cd: athordhvavyāpini dhyāne tatra tasmād akhaṇḍitaḥ 16.61ab: sarvamantreśvareśatvān na bhūyo 'pi nivartate 16.61cd: evaṃ lalāṭadeśe 'pi mahādīptam anusmaran 16.62ab: prapaśyaty acirād eva varṇāṣṭakayutaṃ kramāt 16.62cd: indranīlapratīkāśaṃ śikhikaṇṭhasamadyuti 16.63ab: rājāvartanibhaṃ cānyat tathā vaiḍūryasaṃnibham 16.63cd: puṣparāganibhaṃ cānyat pravālakasamadyuti 16.64ab: padmarāgapratīkāśam anyac candrasamadyuti 16.64cd: tāṃ dṛṣṭvā paramāṃ jyotsnāṃ divyajñānaṃ pravartate 16.65ab: vihārapādacārādi tataḥ sarvaṃ pravartate 16.65cd: adhordhvaṃ vyāpini dhyāte na tasmāc cyavate padāt 16.66ab: ity etat sarvam ākhyātaṃ lakṣyabhedavyavasthitam 16.66cd: adhunā cittabhedo 'pi samāsād upadiśyate 16.67ab: piśācānantaparyantaguṇāṣṭakasamīhayā 16.67cd: tattadrūpaguṇaṃ kuryāt samyag īśe sthiraṃ manaḥ 16.68ab: itīśvarapadāntasya mārgasyāsya pṛthak pṛthak 16.68cd: yathopāsā tathākhyātā yogināṃ yogasiddhaye iti śrīmālinīvijayottare tantre dhāraṇādhikāraḥ ṣoḍaśaḥ samāptaḥ saptadaśaḥ ṣaḍaṅgayogādhikāraḥ 17.1ab: athaitat sarvam uddiṣṭaṃ yadi na sphuṭatāṃ vrajet 17.1cd: sphuṭīkṛte 'sthire tatra na manas tiṣṭhate sphuṭam 17.2ab: gatibhaṅgaṃ tatas tasya prāṇāyāmena kārayet 17.2cd: sa ca pañcavidhaḥ proktaḥ pūrakādiprabhedataḥ 17.3ab: pūrakaḥ kumbhakaś caiva recako hy apakarṣakaḥ 17.3cd: utkarṣaḥ pañcamo jñeyas tadabhyāsāya yogibhiḥ 17.4ab: pūrakaḥ pūraṇād vāyor dvedhā ṣoḍhā ca gīyate 17.4cd: svabhāvapūraṇād eko virecyānyaḥ prapūritaḥ 17.5ab: nāsāmukhordhvatālūnāṃ randhrabhedād vibhidyate 17.5cd: bhinnaḥ ṣoḍhātvam abhyeti punar bhedair anantatām 17.6ab: kumbhaḥ pañcavidho jñeyas tatraikaḥ pūritād anu 17.6cd: vidhṛto recakāt paścād dvitīyaḥ parikīrtitaḥ 17.7ab: dvayor ante dvayaṃ cānyat svabhāvasthaś ca pañcamaḥ 17.7cd: sthānāntaraprabhedena gacchaty eṣo 'py anantatām 17.8ab: recakaḥ pūrvavaj jñeyo dvidhābhūtaḥ ṣaḍātmakaḥ 17.8cd: sthānasaṃstambhito vāyus tasmād utkṛṣya nīyate 17.9ab: yo 'nyapradeśasaṃprāptyai sa utkarṣaka iṣyate 17.9cd: tasmād api punaḥ sthānaṃ yato nītas tadāhṛtaḥ 17.10ab: apakarṣaka ity ukto dvāv apy etāv anekadhā 17.10cd: eṣām abhyasanaṃ kuryāt padmakādyāsanasthitaḥ 17.11ab: adhamaḥ sakṛdudghāto madhyamo dviguṇo mataḥ 17.11cd: jyeṣṭhaḥ syād yas trirudghātaḥ sa ca dvādaśamātrakaḥ 17.12ab: trirjānuveṣṭanān mātrā triguṇāc choṭikātrayāt 17.12cd: ajitāṃ nākramen mātrāṃ vāyudoṣanivṛttaye 17.13ab: pratyaṅgadhāraṇād vāyuṃ na ca cakṣuṣi dhārayet 17.13cd: nābhihṛttālukāntasthe vidhṛte maruti kramāt 17.14ab: catasro dhāraṇā jñeyāḥ śikhyambvīśāmṛtātmikāḥ 17.14cd: yad yatra cintayed dravyaṃ tat tat sarvagataṃ smaret 17.15ab: bindunādātmakaṃ rūpam īśānī dhāraṇā śritā 17.15cd: amṛtāyāṃ smared induṃ kālatyāgoktavartmanā 17.16ab: dhāraṇābhir ihaitābhir yogī yogapathe sthitaḥ 17.16cd: heyaṃ vastu parityajya yāyāt padam anāmayam 17.17ab: trivedadvīndusaṅkhyātasamudghātās tv imā matāḥ 17.17cd: etābhir apy adho 'py uktaṃ phalaṃ prāpnoty anuttamam 17.18ab: yogāṅgatve samāne 'pi tarko yogāṅgam uttamam 17.18cd: heyādyālocanāt tasmāt tatra yatnaḥ praśasyate 17.19ab: mārge cetaḥ sthirībhūtaṃ heye 'pi viṣayecchayā 17.19cd: prerya tenānayet tāvad yāvat padam anāmayam 17.20ab: tadarthabhāvanāyuktaṃ mano dhyānam udāhṛtam 17.20cd: tad eva paramaṃ jñānaṃ bhāvanāmayam iṣyate 17.21ab: muhūrtād eva tatrasthaḥ samādhiṃ pratipadyate 17.21cd: tatrāpi ca suniṣpanne phalaṃ prāpnoty abhīpsitam 17.22ab: yat kiṃ cic cintayed vastu nānyatvaṃ pratipadyate 17.22cd: tena tanmayatām āpya bhavet paścād abhāvavat 17.23ab: pañcatām iva saṃprāptas tīvrair api na cālyate 17.23cd: tataḥ śabdādibhir yogī yoginīkulanandanaḥ 17.24ab: ity anena vidhānena pratyāhṛtya mano muhuḥ 17.24cd: prāṇāyāmādikaṃ sarvaṃ kuryād yogaprasiddhaye 17.25ab: sarvam apy athavā bhogaṃ manyamāno virūpakam 17.25cd: svaśarīraṃ parityajya śāśvataṃ padam ṛcchati 17.26ab: tadā pūrvoditaṃ nyāsaṃ kālānalasamaprabham 17.26cd: viparītavidhānena kuryāt skṛkchindiyuggatam 17.27ab: āgneyīṃ dhāraṇāṃ kṛtvā sarvamarmapratāpinīm 17.27cd: pūrayed vāyunā deham aṅguṣṭhān mastakāntikam 17.28ab: tam utkṛṣya tato 'ṅguṣṭhād brahmarandhrāntam ānayet 17.28cd: chedayet sarvamarmāṇi mantreṇānena yogavit 17.29ab: jīvam ādidvijārūḍhaṃ śiromālādisaṃyutam 17.29cd: kṛtvā tadagre kurvīta dvijam ādyam ajīvakam 17.30ab: ity eṣā kathitā kāla rātrir marmanikṛntanī 17.30cd: naināṃ samuccared devi ya icched dīrghajīvitam 17.31ab: śatārdhoccārayogena jāyate mūrdhni vedanā 17.31cd: evaṃ pratyayam ālocya mṛtyujiddhyānam āśrayet 17.32ab: nipīḍya taṃ tatas tatra bindunādādicintakaḥ 17.32cd: vegād utkṛṣya tatrasthaṃ kālarātryā visarjayet 17.33ab: anena kramayogena ane yojitaḥ parame pade 17.33cd: samayy api mahādevi dīkṣoktaṃ phalam aśnute 17.34ab: [lacuna] siddhayogeśvarīmate 17.34cd: tatsakāśād bhavet siddhiḥ sarvamantroktalakṣaṇā 17.35ab: tad eva mantrarūpeṇa manuṣyaiḥ samupāsyate 17.35cd: eṣa te jñeyasadbhāvaḥ kathitaḥ suravandite 17.36ab: abhaktasya guhasyāpi nākhyeyo jātucit tvayā 17.36cd: udaraṃ sarvam āpūrya brahmarandhrāntam āgatam 17.37ab: vāyuṃ bhramaṇayogena tatas taṃ prerayet tathā 17.37cd: yāvat prāṇapradeśāntaṃ yogināṃ manasepsitam 17.38ab: prāpyate punar āvṛtya tathaiva nābhimaṇḍalam 17.38cd: evaṃ samabhyaset tāvad yāvad vāsarasaptakam 17.39ab: tadāprabhṛti saṃyuktaḥ karṣayet tridaśān api 17.39cd: anenākṛṣya vijñānaṃ sarvayoginiṣevitam 17.40ab: gṛhṇīyād yogayuktātmā kim anyaiḥ kṣudraśāsanaiḥ 17.40cd: prathamaṃ mahatī ghūrṇir abhyāsāt tasya jāyate 17.41ab: tataḥ prakampo deveśi jvalatīva tato 'py aṇuḥ iti śrīmālinīvijayottare tantre saptadaśo yogāṅgādhikāraḥ samāptaḥ paramavidyādhikāro 'ṣṭādaśaḥ 18.1ab: śṛṇu devi paraṃ guhyam aprāpyam akṛtātmanām 18.1cd: yan na kasya cid ākhyātaṃ tad adya kathayāmi te 18.2ab: sarvam anyat parityajya cittam atra niveśayet 18.2cd: mṛcchailadhāturatnādibhavaṃ liṅgaṃ na pūjayet 18.3ab: yajed ādhyātmikaṃ liṅgaṃ yatra līnaṃ carācaram 18.3cd: bahir liṅgasya liṅgatvam anenādhiṣṭhitaṃ yataḥ 18.4ab: ataḥ prapūjayed etat paramādvaitam āśritaḥ 18.4cd: anudhyānena deveśi pareṇa paramāṇunā 18.5ab: yo 'nudhyātaḥ sa evaital liṅgaṃ paśyati nāparaḥ 18.5cd: yad etat spandanaṃ nāma hṛdaye samavasthitam % 5 18.6ab: tatra cittaṃ samādhāya kampa udbhava eva ca 18.6cd: tatra praśāntim āpnoti māsenaikena yogavit 18.7ab: hṛdayād utthitaṃ liṅgaṃ brahmarandhrāntam īśvari 18.7cd: svaprabhoddyotitāśeṣadehāntam amaladyuti 18.8ab: tatraiva paśyate sarvaṃ mantrajālaṃ mahāmatiḥ 18.8cd: tanmastakaṃ samāruhya māsamātram ananyadhīḥ 18.9ab: tatas tatra suniṣpanne ṣaṇmāsāt sarvasiddhayaḥ 18.9cd: etal liṅgam avijñāya yo liṅgī liṅgam āśrayet 18.10ab: vṛthāḷpariśramas tasya na liṅgaphalam aśnute 18.10cd: śaivam etan mahāliṅgam ātmaliṅge [na] siddhyati 18.11ab: siddhe 'tra liṅgaval liṅgī liṅgastho liṅgavarjitaḥ 18.11cd: bhavatīti kim āśrayam etasmāl liṅgaliṅitaḥ 18.12ab: anena liṅgaliṅgena yadā yogī bahir vrajet 18.12cd: tadā liṅgīti vijñeyaḥ purāntaṃ liṅgam iṣyate 18.13ab: etasmāl liṅgavijñānād yogino liṅgitāḥ smṛtāḥ 18.13cd: anenādiṣṭhitāḥ mantrāḥ śāntaraudrādibhedataḥ 18.14ab: bhavantīti kimāścaryaṃ tadbhāvagatacetasaḥ 18.14cd: raudraṃ bhāvaṃ samśritya yadi yogaṃ samabhyaset 18.15ab: durnirīkṣyo bhavet sarvaiḥ sadevāsuramānuṣaiḥ 18.15cd: gamāgamavinirmuktaḥ sarvadṛṣṭir akātaraḥ 18.16ab: muhūrtaṃ tiṣṭhate yāvat tāvad eveśam āpnuyāt 18.16cd: āviṣṭaḥ paśyate sarvaṃ sūryakoṭisamadyuti 18.17ab: yat tad akṣaram avyaktaṃ śaivaṃ bhairavam ity api 18.17cd: taṃ dṛṣṭvā vatsarārdhena yogī sarvajñatām iyāt 18.18ab: ya evainaṃ samāsādya yas tṛptim adhigacchati 18.18cd: na ca kṛtrimayogeṣu sa muktaḥ sarvabandhanaiḥ 18.19ab: prāṇāyāmādikair liṅgair yogāḥ syuḥ kṛtrimā matāḥ 18.19cd: tena te 'kṛtakasyāsya kalāṃ nārhanti ṣoḍaśīm 18.20ab: etat samabhyasan yogī divyacihnāni paśyati 18.20cd: upaviṣṭa ṛjur yogī na kiñ cid api cintayet 18.21ab: muhūrtān nirdahet sarvaṃ dehastham akṛtaṃ kṛtam 18.21cd: dahyamānasya tasyeha prakampānubhavo bhavet 18.22ab: tatas tatra sthirībhūte jyotir antaḥ prakāśate 18.22cd: tāṃ dṛṣṭvā paramāṃ dīptiṃ divyajñānaṃ pravartate 18.23ab: svatantraśivatām eti bhuñjāno viṣayān api 18.23cd: animīlitadivyākṣo yāvad āste muhūrtakam 18.24ab: tasmāt sarvagataṃ bhāvam ātmanaḥ pratipadyate 18.24cd: tam eva bhāvayed yatnāt sarvasiddhiphalepsayā 18.25ab: tatas taṃ bhāvayed yogī kampamāno 'tyanulbaṇam 18.25cd: tataḥ prapaśyate tejo lalāṭāgre samantataḥ 18.26ab: dṛṣṭvā tatparamaṃ tejo divyajñānam avāpnuyāt 18.26cd: ṣaḍbhir māsair anāyāsād vatsareṇa prasiddhyati 18.27ab: śivatulyabalo bhūtvā yatreṣṭaṃ tatra gacchati 18.27cd: cetaḥ sarvagataṃ kṛtvā muhūrtād eva yogavit 18.28ab: śakyāveśam avāpnoti prakampānubhavātmakam 18.28cd: tatas tatra sthirībhūte māsamātreṇa yogavit 18.29ab: śāktaṃ prapaśyate tejaḥ sabāhyābhyantare sthiram 18.29cd: tatra samyak suniṣpanne sarvendriyajam ādarāt 18.30ab: tatra sphuṭam avāpnoti vijñānam anivāritam 18.30cd: sarvagaṃ cātra vijñeyaṃ yad akṣarthena saṃgatam 18.31ab: evamevedam ākhyātaṃ tattvaṃ paryāyabhedataḥ 18.31cd: karmendriyāṇi buddhyantaṃ parityajya samastakam 18.32ab: bhāvayet paramāṃ śaktiṃ sarvatraiva vicakṣaṇaḥ 18.32cd: niścalaṃ tu manaḥ kṛtvā yāvat tanmayatāṃ gataḥ 18.33ab: tāvat sarvagata bhāvaṃ kṣaṇamātrāt prapadyate 18.33cd: nirdahya pāśajālāni yatheṣṭaṃ phalam āpnuyāt 18.34ab: tasmāt samabhyased enaṃ kṛtvā niścayam ātmanaḥ 18.34cd: yatrādhāravinirmukto jīvo layam avāpsyati 18.35ab: tatsthānaṃ sarvamantrāṇām utpattikṣetram iṣyate 18.35cd: dvividhaṃ tatparijñeyaṃ bāhyābhyantarabhedataḥ 18.36ab: prayātavādhikāḷmātrā sā jñeyā sarvasiddhidā 18.36cd: athavā gacchatas tasya svapnavṛttyā vicakṣaṇaḥ 18.37ab: nirodhaṃ madhyame sthāne kurvīta kṣaṇamātrakam 18.37cd: paśyate tatra cicchaktiṃ tuṭimātrām akhaṇḍitām 18.38ab: tad eva paramaṃ tattvaṃ tasmāj jātam idaṃ jagat 18.38cd: sa eva mantradehas tu sidhhayogīśvarīmate 18.39ab: tenaivāliṅgitā mantrāḥ sarvasiddhiphalapradāḥ 18.39cd: īṣadvyāvṛttavarṇas tu heyopādeyavarjitaḥ 18.40ab: yāṃ saṃvittim avāpnoti śivatattvaṃ tad ucyate 18.40cd: tatra cittaṃ sthirīkurvan sarvajñatvam avāpnuyāt 18.41ab: tatraiva divyacihnāni paśyate ca na saṃśayaḥ 18.41cd: yatraiva kutra cid gātre vikāra upajāyate 18.42ab: saṃkalpapūrvako devi tat tattvaṃ tattvam uttamam 18.42cd: tad abhyasen mahāyogī sarvajñatvajigīṣayā 18.43ab: prāpnoti paramaṃ sthānaṃ bhuktvā siddhiṃ yathepsitām 18.43cd: gandhapuṣpādibhir yogī nityam ātmānam ādarāt 18.44ab: brahmarandhrapradeśe tu pūjayed bhāvato 'pi vā 18.44cd: dravaddravyasamāyogāt snapanaṃ tasya jāyate 18.45ab: gandhapuṣpādigandhasya grahaṇaṃ yajanaṃ matam 18.45cd: ṣaḍrasāsvādanaṃ tasya naivedyāya prakalpate 18.46ab: yam evoccārayed varṇaṃ sa japaḥ parikīrtitaḥ 18.46cd: tatra cetaḥ samādhāya dahyamānasya vastunaḥ 18.47ab: jvālanatas tiṣṭhate yāvat tāvad dhomaḥ kṛto bhavet 18.47cd: yad eva paśyate rūpaṃ tad eva dhyānam iṣyate 18.48ab: prasaṅgād idam uddiṣṭam advaitayajanaṃ mahat 18.48cd: udayārkasamābhāsam ūrdhvadvāre manaḥ sthiram 18.49ab: hṛdi vāḷtat tathā kuryād dvādaśānte 'thavāpnuyāt 18.49cd: tato māsārdhamātreṇa tadrūpam upalabhyate 18.50ab: upalabdhaṃ tad abhyasya sarvajñatvāya kalpate 18.50cd: vastreṇa mukham ācchādya yogī lakṣye niyojayet 18.51ab: nābhikandād adhastāt tu yāvat tattvaṃ śikhāv adhi 18.51cd: sūkṣmatārakasaṃkāśaṃ raśmijvālākarālitam 18.52ab: prāṇaśaktyavasāne tu paśyate rūpam ātmanaḥ 18.52cd: tad evābhyāsato devi vikāsam upagacchati 18.53ab: tanmukhaṃ sarvamantrāṇāṃ sarvatantreṣu paṭhyate 18.53cd: tato 'sya māsamātreṇa kā cit saṃvittir iṣyate 18.54ab: yataḥ sarvaṃ vijānāti hṛdaye saṃvyavasthitaṃ 18.54cd: tāṃ jñātvā kasya cid yogī na samyak pratipādayet 18.55ab: adhyāyāt kathanaṃ kuryān nākāle mṛtyum āpnuyāt 18.55cd: mṛto 'pi śvabhrasaṃghāte krameṇa paripacyate 18.56ab: evaṃ jñātvāḷmahādevi svahitaṃ samupārjayet 18.56cd: śiṣyo 'py anyāyato gṛhṇan narakaṃ pratipadyate 18.57ab: na ca tatkālam āpnoti vacas tv avitathaṃ mama 18.57cd: nyāyena jñānam āsādya paścān na pratipadyate 18.58ab: tadā tasya prakurvīta vijñānāpahṛtiṃ budhaḥ 18.58cd: dhyātvā tam agrataḥ sthāpya svarūpeṇaiva yogavit 18.59ab: ṣaḍvidhaṃ vinyasen mārgaṃ tasya dehe puroktavat 18.59cd: tatas taṃ dīpam ālokya tadaṅguṣṭhāgrataḥ kramāt 18.60ab: nayet tejaḥ samāhṛtya dvādaśāntam ananyadhīḥ 18.60cd: tatas taṃ tatra saṃcintya śivenaikatvam āgatam 18.61ab: tatra dhyāyet tamorūpaṃ tirobhāvanaśīlanam 18.61cd: patantīṃ tena mārgeṇa hy aṅguṣṭhāgrāntam āgatām 18.62ab: sabāhyābhyantaraṃ dhyāyen niviḍāñjanasaprabhām 18.62cd: anena vidhinā tasya mūḍhabuddher durātmanaḥ 18.63ab: vijñānamantravidyādyā na kurvanty upakāritām 18.63cd: cittābhisandhimātreṇa hy adṛṣṭasyāpi jāyate 18.64ab: kathaṃ cid upalabdhasya nityam evāpakāriṇaḥ 18.64cd: athavā sūryabimbābhaṃ dhyātvā vicchedyam agrataḥ 18.65ab: svarbhānurūpayā śaktyā grastaṃ tam anucintayet 18.65cd: aparādhasahasrais tu kopena mahtānvitah 18.66ab: vidhim enaṃ prakurvīta krīḍārthaṃ na tu jātu cit 18.66cd: anena vidhinā bhraṣṭo vijñānād apareṇa ca 18.67ab: na śakyo yojituṃ bhūyo yāvat tenaiva noddhṛtaḥ 18.67cd: karuṇākṛṣṭacittas tu tasya kṛtvā viśodhanam 18.68ab: prāṇāyāmādibhis tīvraiḥ prāyaścittaiṛ vidhiśrutaiḥ 18.68cd: tatas tasya prakurvīta dīkṣāṃ pūrvoktavartmanā 18.69ab: tataḥ sarvam avāpnoti phalaṃ tasmād ananyadhīḥ 18.69cd: evaṃ jñātvā prayatnena gurum āsādayet sudhīḥ 18.70ab: yataḥ saṃtoṣa utpannaḥ śivajñānāmṛtātmakaḥ 18.70cd: na tasyānveṣayed vṛttaṃ śubhaṃ vā yadi vāśubham 18.71ab: sa eva tad vijānāti yuktaṃ vāyuktam eva vā 18.71cd: akāryeṣu yadā saktaḥ prāṇadvayāpahāriṣu 18.72ab: tadā nivāraṇīyo 'sau praṇatena vipaścitā 18.72cd: tenātivāryamāṇo 'pi yady asau na nivartate 18.73ab: tadānyatra kva cid gatvā śivam evānucintayet 18.73cd: eṣa yogavidhiḥ proktaḥ samāsād yogināṃ hitaḥ 18.74ab: nātra śuddhir na cāśuddhir na bhakṣyādivicāraṇam 18.74cd: na dvaitaṃ nāpi cādvaitaṃ liṅgapūjādikaṃ na ca 18.75ab: na cāpi tatparityāgo niṣparigrahatāpi vā 18.75cd: saparigrahatā vāpi jaṭābhasmādisaṃgrahaḥ 18.76ab: tattyāgo na vratādīnāṃ caraṇācaraṇaṃ ca yat 18.76cd: kṣetrādisaṃpraveśaś ca samayādiprapālanam 18.77ab: parasvarūpaliṅgādi nāmagotrādikaṃ ca yat 18.77cd: nāsmin vidhīyate kiṃ cin na cāpi pratiṣidhyate 18.78ab: vihitaṃ sarvam evātra pratiṣiddham athāpi vā 18.78cd: kiṃ tv etad atra deveśi niyamena vidhīyate 18.79ab: tattve cetaḥ sthirīkāryaṃ suprayatnena yoginā 18.79cd: tac ca yasya yathaiva syāt sa tathaiva samācaret 18.80ab: tattve niścalacittas tu bhuñjāno viṣayān api 18.80cd: na saṃspṛśyeta doṣaiḥ sa padmapatram ivāmbhasā 18.81ab: viṣāpahārimantrādisaṃnaddho bhakṣayann api 18.81cd: viṣaṃ na muhyate tena tadvad yogī mahāmatiḥ 18.82ab: ity etat kathitaṃ devi kim anyat paripṛcchasi iti śrīmālinīvijayottare tantre paramavidyādhikāro 'ṣṭādaśaḥ kulacakrādhikāra ekonaviṃśaḥ 19.1ab: athainaṃ paramaṃ yogavidhim ākarṇya śāṅkarī 19.1cd: punar āha prasannāsyā praṇipatya jagadgurum 19.2ab: sādhyatvena śrutā deva bhinnayonis tu mālinī 19.2cd: vidyātrayaṃ savidyāṅgaṃ vidhivac cāvadhāritam 19.3ab: adhunā śrotum icchāmi hy abhinnā sādhyate katham 19.3cd: hitāya sādhakendrāṇāṃ prasādād vaktum arhasi 19.4ab: evam ukto maheśānyā jagatāṃ patir ādarāt 19.4cd: vikasadvadanāmbhojaḥ pratyuvāca vaco 'mṛtam 19.5ab: ārirādhayiṣuḥ śaṃbhuṃ kuloktavidhinā budhaḥ 19.5cd: kulacakraṃ yajed ādau budho dīkṣoktavartmanā 19.6ab: tato japet parām śaktiṃ lakṣam ekam akhaṇḍitam 19.6cd: parābījapuṭāntaḥsthāṃ na drutāṃ na vilambitām 19.7ab: tadvat khaṇḍāṣtakaṃ cāsyā lakṣaṃ lakṣam akhaṇḍitam 19.7cd: japet kuleśvarasyāpi lakṣaṣaṭkam ananyadhīḥ 19.8ab: homayitvā daśāṃśena dravyaṃ pūrvoditaṃ budhaḥ 19.8cd: nityānusmṛtiśīlasya vāksiddhiḥ saṃprajāyate 19.9ab: svakule japayuktasya aśaktasyāpi sādhane 19.9cd: bhavanti kanyasā devi saṃsāre bhogasaṃpadaḥ 19.10ab: śaktas tu sādhayet siddhiṃ madhyamām uttamām api 19.10cd: kṛtasevāvidhiḥ pṛthvīṃ bhramed udbhrāntapantrivat 19.11ab: nagare pañcarātraṃ tu trirātraṃ pattane tu vai 19.11cd: grāme 'pi caikarātraṃ tu sthitvainaṃ vidhim ācaret 19.12ab: yan nāmādyakṣaraṃ yatra varge tat tasya vastunaḥ 19.12cd: kulam uktaṃ vidhānajñair nagarāder na saṃśayaḥ 19.13ab: yā yatra devatā varge vācyatve saṃvyavasthitā 19.13cd: saiva tasya patitvena dhyeyā pūjyā ca sādhakaiḥ 19.14ab: tasya kiṃ cit samāsādya nagarādikam ādarāt 19.14cd: svadigvargasthito bhūtvā cakraṃ yojya nijodaye 19.15ab: avā [lacuna] samekaika udite [lacuna] 19.15cd: devatā māheśvara [lacuna] 19.16ab: krameṇaiva yathā rātrau [lacuna] tathāḷdivā 19.16cd: svadiśi svodaye vargaṃ tam evānusmared budhaḥ 19.17ab: tiṣṭhed anyodayaṃ yāvat tataḥ svāṃ diśam āśrayet 19.17cd: svakulaṃ cintayan yāyāt taddeśakulam eva vā 19.18ab: yāvad anyāṃ diśaṃ mantrī tatas tad anucintayet 19.18cd: evaṃ yāvat svakaṃ sthānaṃ kulacakroktavartmanā 19.19ab: bhramitvā punar āyāti pūrvakālakrameṇa ca 19.19cd: tāvad āgatya deveśi tadeśakulanāyikā 19.20ab: daded bhakṣyādikaṃ kiṃ cid dāpayed vātha kena cit 19.20cd: anena vidhinā yukto guptācāro dṛḍhavrataḥ 19.21ab: yoginīmelakaṃ prāpya ṣaṇmāsenaiva siddhyati 19.21cd: duṣkaro 'yaṃ vidhir devi sattvahīnair narādhamaiḥ 19.22ab: sarvasiddhikaro mukhyaḥ kulaśāstreṣu sarvataḥ 19.22cd: athaikasminn api grāme pattane nagare 'pi vā 19.23ab: tad digbhāgaṃ samāśritya tad evajapate kulam 19.23cd: tribhir abdair anāyāsāt sādhayed uttamaṃ phalam 19.24ab: lokayātrāparityakto grāsamātraparigrahaḥ 19.24cd: athavā nābhicakre tu dhyānacakraṃ kulātmakam 19.25ab: cetasā bhramaṇaṃ kuryāt sarvakālakrameṇa tu 19.25cd: tato 'sya vatsarārdhena dehāntaṃ yoginīkulam 19.26ab: āvirbhavaty asaṃdehāt svavijñānaprakāśakam 19.26cd: tenāvirbhūtamātreṇa yogī yogikule kulī 19.27ab: bhaved api patir devi yogināṃ parameśvari 19.27cd: athavā cintayed devi yakārādikramāṣṭakam 19.28ab: svarūpeṇa prabhākārakarālākulavigraham 19.28cd: tasya madhye kuleśānaṃ svabodhakam anusmaran 19.29ab: sarvam eva ca tatpaścāc cakraṃ dīpaśikhākṛtim 19.29cd: saṃbhūtaṃ cintayed yogī yoginīpadakāṅkṣayā 19.30ab: etasmin vyaktim āpanne piṇḍasthaṃ buddha ucyate 19.30cd: tato 'syākasmikī devi mahāmudropajāyate 19.31ab: śṛṅgāravīrakāruṇyaśokakopādayas tathā 19.31cd: prabuddham etad uddiṣṭaṃ piṇḍastham amarārcite 19.32ab: divasair abhiyuktasya tato 'sya bahubhir dinaiḥ 19.32cd: dharāditattvabhāvānāṃ saṃvittir upajāyate 19.33ab: suprabuddhaṃ tad icchanti piṇḍasthaṃ jñānam uttamam 19.33cd: cakraṃ ca triguṇāṣṭāram athavā tatra cintayet 19.34ab: kādihāntākṣarākrāntaṃ pūrvarūpaṃ sabindukam 19.34cd: tatrāpi pūrvavat sarvaṃ kurvann etad phalaṃ labhet 19.35ab: ādivarṇānvitaṃ vātha ṣoḍaśāram anusmaran 19.35cd: madhyakrameṇa vā yogī pañcamaṃ cumbakādibhiḥ 19.36ab: dvāsaptatisahasrāṇi nāḍīnāṃ nābhicakrake 19.36cd: yataḥ piṇḍatvam āyānti tenāsau piṇḍa ucyate 19.37ab: tatra sthitaṃ tu yaj jñeyaṃ piṇḍasthaṃ tad udāhṛtam 19.37cd: a [lacuna] mala [lacuna] tkeśa [lacuna] kam 19.38ab: vijvaratvam avāpnoti vatsareṇa yadṛcchayā 19.38cd: cakrapañcakam etad dhi pūrvavad dhṛdaye sthitam 19.39ab: padastham iti śaṃsanti caturvhedaṃ vicakṣaṇāḥ 19.39cd: yatrārthāvagatir devi tat sthānaṃpadam ucyante 19.40ab: catuṣkam atra vijñeyaṃ bhedaṃ pañcadaśātmakam 19.40cd: sarvatobhadrasaṃsiddhau sarvatobhadratāṃ vrajet 19.41ab: jarāmaraṇanairguṇyanirmukto yogacintakaḥ 19.41cd: vyāptāv api prasiddhāyāṃ māyādhastattvagocaraḥ 19.42ab: vetti tatpatitulyatvaṃ tadīśatvaṃ ca gacchati 19.42cd: padasthe kiṃ tu candrābhaṃ pradīpābhaṃ na cintayet 19.43ab: etad evāmṛtaughena deham āpūrayat svakam 19.43cd: cintitaṃ mṛtyunāśāya bhavatīti kim adbhutam 19.44ab: upalakṣaṇam etat te candrabimbādyudīritam 19.44cd: yena yenaiva rūpeṇa cintyate parameśvarī 19.45ab: piṇḍasthādiprabhedeṣu tenaiveṣṭaphalapradā 19.45cd: rūpam aiśvaram icchanti śivasyāśivahāriṇaḥ 19.46ab: yadbhrūmadhyasthitaṃ yasmāt tena tatravyavasthitam 19.46cd: pañcakaṃ sūryasaṃkāśaṃ rūpastham abhidhīyate 19.47ab: tatrāpi pūrvavat siddhir īśvarāntapadodbhavā 19.47cd: rūpātītaṃ tu deveśi prāg evoktam anekadhā 19.48ab: ity eṣā kulacakrasya samāsādvyāptir uttamā 19.48cd: kathitā sarvasiddhyarthaṃ siddhayogīśvarīmate 19.49ab: sarvadātha vibhedena pṛthagvarṇavibhedataḥ 19.49cd: vidyādisarvasaṃsiddhyai yogināṃ yogam icchanti 19.50ab: bhūyo 'pi saṃpradāyena varṇabhedaś ca kīrtyate 19.50cd: strīrūpāṃ hṛdi saṃcintya sitavastrādibhūṣitām 19.51ab: nābhicakropaviṣṭām tu candrakoṭisamaprabhām 19.51cd: bījaṃ yat sarvaśāstrāṇāṃ tat tadā syād anāratam 19.52ab: svakīyenaiva vaktreṇa nirgacchat pravicintayet 19.52cd: tārahāralatākāraṃ visphuratkiraṇākulam 19.53ab: varṇais tārakasaṃkāśair ārabdham amitādyuti 19.53cd: māsārdhāc chāstrasaṃghātam udgiraty anivāritam 19.54ab: svapne māsāt samādhisthaḥ ṣaḍbhir māsair yathecchayā 19.54cd: ucchinnāny api śāstrāṇi granthataś cārthato 'pi vā 19.55ab: jānāti vatsarād yogī yadi tanmayatāṃ gataḥ 19.55cd: anuṣaṅgaphalaṃ caitat samāsād upavarṇitam % 19.55 19.56ab: vidyeśvarasamānatvasiddhir anyāś ca siddhayaḥ 19.56cd: prativarnavibhedena yathedānīṃ tathocyate 19.57ab: dhyātavyā yogibhir nityaṃ tattatphalabubhukṣubhiḥ 19.57cd: vinyāsakramayogena trividhenāpi vartmanā 19.58ab: yo yatrāṅge sthito varṇaḥ kulaśaktisamudbhavaḥ 19.58cd: taṃ tatraiva samādhāya svarūpeṇaiva yogavit iti śrīmālinīvijayottare kulacakrādhikara ekonaviṃśaḥ samāptaḥ sarvamantranirṇayo viṃśo 'dhikāraḥ 20.1ab: atha piṇḍādibhedena śāktaṃ vijñānam ucyate 20.1cd: yogināṃ yogasiddhyarthaṃ saṃkṣepān na tu vistarāt 20.2ab: piṇḍaṃ śarīram ity uktaṃ tadvac chaktiśivātmanoḥ 20.2cd: brahmānando balaṃ tejo vīryam ojaś ca kīrtyate 20.3ab: ajñānena niruddhaṃ tad anādyeva sadātmanaḥ 20.3cd: tadāvirbhūtaye sarvam aniruddhaṃ pravartate 20.4ab: tenāvirbhāvyamānaṃ tat pūrvāvasthāṃ parityajat 20.4cd: yāḥ saṃvittīr avāpnoti tā adhastāt prakīrtitāḥ % 4 20.5ab: tad eva padam icchanti sarvārthāvagatir yataḥ 20.5cd: tasmāt saṃjāyate nityaṃ nityam eva śivātmanoḥ 20.6ab: tad eva rūpam ity uktam ātmanaś ca vinaśvaram 20.6cd: rūpātītaṃ tad evāhur yatokṣāviṣayaṃ param 20.7ab: bhāvanāṃ tasya kurvīta namaskṛtya guruṃ budhaḥ 20.7cd: tāvad ālocayed vastu yāvat padam anāmayam 20.8ab: naivaṃ na caivaṃ nāpy evaṃ nāpi caivam api sphuṭam 20.8cd: cetasā yogayuktena yāvat tad idam apy alam 20.9ab: kṛtvā tanmayam ātmānaṃ sarvākṣārthavivarjitam 20.9cd: muhūrtaṃ tiṣṭhate yāvat tāvat kampaḥ prajāyate 20.10ab: bhramaṇodbhavanidrāś ca kiṃ cid ānanda ity api 20.10cd: tatra yatnena saṃdadhyāc cetaḥ paraphalecchayā 20.11ab: tad etad ātmano rūpaṃ śivena prakaṭīkṛtam 20.11cd: yatra tu yac ca vijñeyaṃ śivātmakam api sthitam 20.12ab: tadrūpodbalakatvena sthitim ity avadhārayet 20.12cd: tatsamabhyasato nityaṃ sthūlapiṇḍādy upāśrayāt 20.13ab: caturbhedatvam āyāti bhaktyābhinnam api svataḥ 20.13cd: sthūlapiṇḍe dvidhā proktaṃ bāhyābhyantarabhedataḥ 20.14ab: bhautikaṃ bāhyam icchanti dvitīyaṃ cātivāhikam 20.14cd: tatrādyopāśrayād yogī sasaṃvittir api sphuṭān 20.15ab: bāhyārthān saṃpragṛhṇāti kiṃ cid ādhyātmikān api 20.15cd: dvitīyopāśrayāt tattvabhāvārthān saṃprapadyate 20.16ab: īśate ca svadehāntaḥ pīṭhakṣetrādikaṃ sphuṭam 20.16cd: svarūpālocanād asya yat kiṃ cid upajāyate 20.17ab: tatra cetaḥ sthirīkurvaṃs tad eva sakalaṃ labhet 20.17cd: tena tatra na kurvīta caitad uttamavāñchayā 20.18ab: piṇḍadvayavinirmuktā kiṃ cit tadvāsanānvitā 20.18cd: vijñānakevalāntasthā padam ity abhidhīyate 20.19ab: yata etām anuprāpto vijñānakramayogataḥ 20.19cd: rūpodayātivijñānapadatvaṃ pratipadyate 20.20ab: etac caturvidhaṃ jñeyaṃ caturdhārthapratiśrayāt 20.20cd: sa ca tattvādisaṃvittipūrvas tatpatitāvadhiḥ 20.21ab: padabhāvavinirmuktā kiṃ cit tadanuvarjitā 20.21cd: avasthā svasvarūpasya prakāśakaraṇī yataḥ 20.22ab: tena sārūpyam ity uktā rūpasthaṃ yat tadānvitam 20.22cd: uditādiprabhedena tad apy uktaṃ caturvidhaṃ 20.23ab: jñānodayā ca deveśi mamatvāt tatphalapradam 20.23cd: amunā kramayogena antarā yeṣu saṃdadhat 20.24ab: cetaḥ śuddham avāpnoti rūpātītaṃ paraṃ padam 20.24cd: caturvidhaṃ tad apy uktaṃ saṃvittiphalabhedataḥ 20.25ab: trividhaṃ tat samabhyasya sarvasiddhiphalecchayā 20.25cd: caturthāt tu tanuṃ vyaktvā tatkṣaṇād apavṛjyate 20.26ab: iti piṇḍādi bhedena śivajñānam udāhṛtam 20.26cd: yogābhyāsavidhānena mantravidyāgaṇaṃ śṛṇu 20.27ab: pūrvoktavidhisaṃnaddhaḥ pradeśe pūrvacodite 20.27cd: nābhyādipañcadeśānāṃ parārṇaṃ kvāpi cintayet 20.28ab: svarūpeṇa prabhābhāraprakāśitatanūdaram 20.28cd: dīptibhis tasya tīvrābhir ā brahmabhuvanaṃ tataḥ 20.29ab: evaṃ saṃsmaratas tasya divasaiḥ saptabhiḥ priye 20.29cd: rudraśaktisamāveśaḥ sumahān saṃprajāyate 20.30ab: āviṣṭo bahuvākyāni saṃskṛtādīni jalpati 20.30cd: mahāhāsyaṃ tathā geyaṃ śivaruditam eva ca 20.31ab: karoty āviṣṭacittas tu na tu jānāti kiṃ cana 20.31cd: māsenaivaṃ yadā mukto yatra yatrāvalokayet 20.32ab: tatra tatra diśaḥ sarvā īkṣate kiraṇākulāḥ 20.32cd: yāṃ yām eva diśaṃ ṣaḍbhir māsair yuktas tu vīkṣate 20.33ab: nānākārāṇi rūpāṇi tasyāṃ tasyāṃ prapaśyati 20.33cd: na teṣu saṃdadhec cetaḥ na cābhyāsaṃ parityajet 20.34ab: kurvann etadvidhaṃ yogī bhīrur unmattako bhavet 20.34cd: vīraḥ śaktim punar yāti pramādāt tadgato 'pi san 20.35ab: vatsarād yogasaṃsiddhiṃ prāpnoti manasepsitām 20.35cd: parāparām athaitasyā aparāṃ vā yathecchayā 20.36ab: sadbhāvaṃ mātṛsaṃghasya hṛdayaṃ bhairavasya vā 20.36cd: navātmānam api dhyāyed ratiśekharam eva vā 20.37ab: aghoryādyaṣṭakaṃ vāpi māheśyādikam eva vā 20.37cd: amṛtādiprabhedena rudrān vā śaktayo 'pi vā 20.38ab: sarve tulyabalāḥ proktā rudraśaktisamudbhavāḥ 20.38cd: athavāmṛtapūrṇānāṃ prabhedaḥ procyate paraḥ 20.39ab: prāṇasthaṃ parayākrāntaṃ pratyekam api dīpitam 20.39cd: vidyāṃ prakalpayen mantraṃ prāṇākrāntaṃ parāsanam 20.40ab: dvādaśārasya cakrasya ṣoḍaśārasya vā smaret 20.40cd: aṣṭārasyāthavā devi tasya tredhā śatasya vā 20.41ab: ṣaḍarasyāthavā mantrī yathā sarvaṃ tathā śṛṇu 20.41cd: saṃkṣepād idam ākhyātaṃ sārdhaṃ cakraśatadvayam 20.42ab: etat triguṇātāṃ yāti strīpuṃyāmalabhedataḥ 20.42cd: śāntyādikarmabhedena pratyekaṃ dvādaśātmatām 20.43ab: dakṣaś caṇḍo haraḥ śauṇḍī pramatho bhīmamanmathau 20.43cd: śakuniḥ sumatir nando gopālo 'tha pitāmahaḥ 20.44ab: nandā bhadrā jayā kālī karālī vikṛtānanā 20.44cd: kroṣṭakī bhīmamudrā ca vāyuvegā hayānanā 20.45ab: gambhīrā ghoṣaṇī caiva dvādaśaitāḥ prakīrtitāḥ 20.45cd: āgneyyādicatuṣkoṇā brahmāṇyādyā api priye 20.46ab: siddhir ṛddhis tathā lakṣmīr dīptir mālā śikhā śivā 20.46cd: sumukhī vāmanī nandā harikeśī hayānanā 20.47ab: viśveśī ca sumākhyā ca etā vā dvādaśa kramāt 20.47cd: etāsāṃ vācakā jñeyāḥ svarāḥ ṣaṇṭhavivarjitāḥ 20.48ab: ṣoḍaśāre 'mṛtādyāś ca strīpuṃpāṭhaprabhedataḥ 20.48cd: śrīkaṇṭho 'nantasūkṣmau ca trimūrtiḥ śarvarīśvaraḥ 20.49ab: argheśo bhārabhūtiś ca sthitiḥ sthāṇur haras tathā 20.49cd: jhiṇṭhīśo bhautikaś caiva sadyojātas tathāparaḥ 20.50ab: anugraheśvaraḥ krūro mahāseno 'tha ṣoḍaśa 20.50cd: siddhir ṛddhir dyutir lakṣmī meghā kāntiḥ svadhā dhṛtiḥ 20.51ab: dīptiḥ puṣṭir matiḥ kīrtiḥ saṃsthitiḥ sugatiḥ smṛtiḥ 20.51cd: suprabhā ṣoḍaśī ceti śrīkaṇṭhādikaśaktayaḥ 20.52ab: ṣoḍaśāre svarā jñeyā vācakatvena sarvataḥ 20.52cd: aghorādyās tathāṣṭāre aghoryādyāś ca devatāḥ 20.53ab: māheśyādyās tathā devi caturviṃśaty ataḥ śṛṇu 20.53cd: nandādikāḥ kramāt sarvā brahmāṇyādyās tathaiva ca 20.54ab: saṃvarto lakulīkaś ca bhṛguḥ śveto bakas tathā 20.54cd: khaḍgī pinākī bhujago navamo balir eva ca 20.55ab: mahākālo dviraṇḍaś ca cchagalāṇḍaḥ śikhī tathā 20.55cd: lohito meṣamīnau ca tridaṇḍyāṣāḍhināmakau 20.56ab: umākānto 'rdhanārīśo dāruko lāṅgalī tathā 20.56cd: tathā someśaśarmāṇau caturvimśaty amī matāḥ 20.57ab: kādibhāntāḥ parijñeyā aṣṭāre yādyam aṣṭakam 20.57cd: makāro bindurūpasthaḥ sarveṣām upari sthitaḥ 20.58ab: juṃkāro 'tha tathā svāhā ṣaḍare ṣaṭ krameṇa tu 20.58cd: baliś ca balinandaś ca daśagrīvo haro hayaḥ 20.59ab: mādhavaś ca mahādevi ṣaṣṭhaḥ saṃparikīrtitaḥ 20.59cd: viśvā viśveśvarī caiva hārādrī vīranāyikā [hāraudrī?] 20.60ab: ambā gurveti yoginyo bījais tair eva ṣaṭ smṛtāḥ 20.60cd: anyonyavalitāḥ sarve svāmyāvaraṇabhedataḥ 20.61ab: akārādikṣakārāntāḥ sarvasiddhiphalapradāḥ 20.61cd: dhyānārādhanayuktānāṃ yogināṃ mantriṇām api 20.62ab: athavā sarvacakrāṇāṃ madhye vidyāṃ yathepsitām 20.62cd: mantraṃ vā pūrvam uddiṣṭaṃ japan dhyāyan prasiddhyati 20.63ab: iti saṃkṣepataḥ proktaṃ sarvakāmaphalapradam iti śrīmālinīvijayottare sarvamantranirṇayo nāma viṃśatitamo 'dhikāraḥ samāptaḥ candrākṛṣṭyadhikāra ekaviṃśatitamaḥ 21.1ab: athātaḥ paramaṃ guhyaṃ śivajñānāmṛtottamam 21.1cd: vyādhimṛtyuvināśāya yoginām upavarṇyate 21.2ab: ṣoḍaśāre khage cakre candrakalpitakarṇike 21.2cd: svarūpeṇa parāṃ tatra sravantīm amṛtaṃ smaret 21.3ab: pūrvanyāsena saṃnaddhaḥ kṣaṇam ekaṃ vicakṣaṇaḥ 21.3cd: tatas tu rasanāṃ nītvā lambake viniyojayat 21.4ab: sravantam amṛtaṃ divyaṃ candrabimbasitaṃ smaret 21.4cd: mukham āpūryate tasya kiṃ cil lavaṇavāriṇā 21.5ab: lohagandhena tac cātra na pibet kiṃ tu nikṣipet 21.5cd: evaṃ samabhyaset tāvad yāvat tat svādu jāyate 21.6ab: jarāvyādhivinirmukto jāyate tatpibaṃs tataḥ 21.6cd: ṣaḍbhir māsair anāyāsād vatsarān mṛtyujid bhavet 21.7ab: tatra svāduni saṃjāte tadāprabhṛti tatragam 21.7cd: yad eva cintayed dravyaṃ tenāsyāpūryate mukham 21.8ab: rudhiraṃ madiraṃ vātha vasāṃ vā kṣīram eva vā 21.8cd: ghṛtatailādikaṃ vātha dravaddravyam ananyadhīḥ 21.9ab: athānyaṃ saṃpravakṣyāmi saṃkrāntividhim uttamam 21.9cd: mṛte jīvaccharīre tu praviśed yogavidyayā 21.10ab: nivātastho jitaprāṇo jitāsanavidhikramaḥ 21.10cd: kurvīta vāyunāveśam arkatūle śanaiḥ śanaiḥ 21.11ab: svādākṛṣṭividhiṃ yāvad guḍe nimbe ca kārayet 21.11cd: śrīkhaṇḍaguḍakarpūrais tataḥ kṛtvākṛtim śubhām 21.12ab: praguṇām aguṇa[lacuna]nyaṅgeṣu saṃdadhat 21.12cd: nyāsaṃ kṛtvāpi tatrāpi vedhaṃ kuryāc chanaiḥ śanaiḥ 21.13ab: nirodhaṃ tatra kurvīta ghaṭṭanaṃ tadanantaram 21.13cd: ghaṭṭanaṃ nāma vijñeyam aṅgapratyaṅgacālanam 21.14ab: evam abhyasatas tasya yogayuktasya yoginaḥ 21.14cd: calate pratimā sā tu dhāvate cāpi saṃmukhī 21.15ab: punas tāṃ prerayet tāvad yāvat svasthānam āgatam 21.15cd: patitāṃ cālayed bhūya uttānāṃ pārśvataḥ sthitaḥ 21.16ab: evaṃ sarvātmanas tāvad yāvat svavaśatāṃ gatām 21.16cd: tataḥ prabhṛty asau yogī praviśed yatra rocate 21.17ab: mṛte jīvaccharīre vā saṃkrāntyākrāntibhedataḥ 21.17cd: prakṣipya jalavac chaktijālam sarvāṅgasaṃdhiṣu 21.18ab: pratyaṅgam aṅgatas tasya śaktiṃ tenākramed budhaḥ 21.18cd: svakīyaṃ rakṣayed deham ākrāntāv anyathā tyajet 21.19ab: bahūny api śarīrāṇi dṛḍhalakṣyo yadāḷbhavet 21.19cd: tadāḷgṛhṇāty asaṃdehaṃ yugapat saṃtyajann api 21.20ab: athāparaṃ pravakṣyāmi sadyaḥpratyayakārakam 21.20cd: samādhānāmṛtaṃ divyaṃ yogināṃ mṛtyunāśanam 21.21ab: candrākṛṣṭikaraṃ nāma māsād vāḷyogabhogadam 21.21cd: śuklapakṣe dvitīyāyāṃ meṣasthe tigmarociṣi 21.22ab: snātaḥ śucir nirāhāraḥ kṛtapūjāvidhir budhaḥ 21.22cd: nyasec candre kalājālaṃ parayā samadhiṣṭhitam 21.23ab: sarvabādhāparityakte pradeśe saṃsthito budhaḥ 21.23cd: ekacittaḥ praśāntātmā śivasadbhāvabhāvitaḥ 21.24ab: tāvad ālokayec candraṃ yāvad astam upāgatam 21.24cd: tato bhuñjīta dugdhena candradhyānasamanvitaḥ 21.25ab: evaṃ dine dine kuryād yāvat pañcadaśī bhavet 21.25cd: śeṣāṃ rātriṃ svaped dhyāyaṃśḷcandrabimbagatāṃ parām 21.26ab: paurṇamāsīṃ tathā yogī ardharātra upasthitaḥ 21.26cd: jane niḥśabdatāṃ yāte prasupte sarvajantubhiḥ 21.27ab: candrakoṭikaraprakhyāṃ tārahāravibhūṣaṇām 21.27cd: sitāmbaraparīdhānāṃ sitacandanacarcitām 21.28ab: mauktikābharaṇopetaṃ surūpāṃ navayauvanām 21.28cd: āpyāyanakarīṃ devīṃ samantād amṛtasravām 21.29ab: rājīvāsanasaṃsthāṃ ca yoganidrām avasthitām 21.29cd: candrabimbe parāṃ devīṃ īkṣate nātra saṃśayaḥ 21.30ab: tatas tāṃ cetasā vyāpya tāvad ākarṣayet sudhīḥ 21.30cd: yāvan mukhāgram āyātā tatra kuryāt sthiraṃ manaḥ 21.31ab: tataḥ prasārya vadanaṃ dhyānāsaktena cetasā 21.31cd: nigiret tāṃ samākṛṣya bhūyo hṛdi vicintayet 21.32ab: tayā praviṣṭayā dehaṃ yogī duḥkhavivarjitaḥ 21.32cd: śaktitulyabalo bhūtvā jīved ācandratārakam 21.33ab: eko 'py anekadhātmānaṃ saṃvibhajya nijecchayā 21.33cd: trailokyaṃ yaugapadyena bhunakti vaśatāṃ gatam 21.34ab: āsādya vipulān bhogān pralaye samupasthite 21.34cd: param abhyeti nirvāṇaṃ duṣprāpam akṛtātmanām 21.35ab: athavā tan na śaknoti gagane paricintitum 21.35cd: pratibimbe tathā dhyāyed udakādiṣu pūrvavat 21.36ab: tat pītvāḷmanasā śeṣāṃ svaped rātrim anusmaran 21.36cd: pūrvoktaṃ samavāpnoti ṣaḍbhir māsair akhaṇḍitam iti śrīmālinīvijayottare tantre candrākṛṣṭyadhikāra ekaviṃśatitamaḥ samāptaḥ sūryākṛṣṭyadhikāro dvāviṃśatitamaḥ 22.1ab: athānyaṃ paramaṃ guhyaṃ kathayāmi tava priye 22.1cd: yan na kasya cid ākhyātaṃ yogāmṛtam anuttamam 22.2ab: sūryākṛṣṭikaraṃ nāma yogināṃ yogasiddhidam 22.2cd: samyaṅ māsacatuṣkeṇa dināṣṭābhyadhikena tu 22.3ab: praharsyāṣṭamo bhāgo nāḍikety abhidhīyate 22.3cd: tatpādakramavṛddhyā tu prativāsaram abhyaset 22.4ab: udayāstamayaṃ yāvad yatra sūryaḥ pradṛśyate 22.4cd: pradeśe tatra vijane sarvabādhāvivarjite 22.5ab: ahorātroṣito yogī makarasthe divākare 22.5cd: śucir bhūtvā kṛtanyāsaḥ kṛtaśītapratikriyaḥ 22.6ab: bhānubimbe nyasec cakram aṣṭaṣaḍdvādaśārakam 22.6cd: śivaśaktighanopetaṃ bhairavāṣṭakasaṃyutam 22.7ab: varṣādiṛtusaṃyuktaṃ māsairṛkṣādibhir yutam 22.7cd: aṣṭāraṃ cintayed bimbe śeṣaṃ raśmiṣu cintayet 22.8ab: tatra cittaṃ samādhāya proktakālaṃ vicakṣaṇaḥ 22.8cd: animīlitanetras tu bhānubimbaṃ nirīkṣayet 22.9ab: tataḥ kāle vyatikrānte sunimīlitalocanaḥ 22.9cd: praviśed andhakārāntarbhuvanaṃ nirupadravam 22.10ab: tatronmīlitanetras tu bimbākāraṃ prapaśyati 22.10cd: saṃdhāya tatra caitanyaṃ tiṣṭhed yāvan na paśyati 22.11ab: naṣṭe 'pi cetasā śeṣaṃ tiṣṭhet kālam anusmaran 22.11cd: evaṃ māsena deveśi sthiraṃ tad upajāyate 22.12ab: māsadvayena sarvatra prekṣate nātra saṃśayaḥ 22.12cd: tribhiḥ samīkṣate sarvaṃ ravibimbasamākulam 22.13ab: proktakālāvasānena vṛṣasthe tigmarociṣi 22.13cd: prekṣate sūryabimbāntaḥ sacakraṃ parameśvaram 22.14ab: upalabdhaṃ samākṛṣya mukhāgre sthiratāṃ nayet 22.14cd: āpīya pūrvavat paścād vṛttiṃ niścalatāṃ nayet 22.15ab: tatra tena sahātmānam ekīkṛtya muhūrtakam 22.15cd: yāvat tiṣṭhati deveśi tāvat saṃtyajati kṣitim 22.16ab: paśyato janavṛndasya yāti sūryena caikataḥ 22.16cd: anena vidhinā devi siddhayogīśvareśvaraḥ 22.17ab: śivādyavaniparyantaṃ na kva cit pratihanyate 22.17cd: bhuktvā tu vipulān bhogān niṣkale līyate pare 22.18ab: tad etat khecarīcakraṃ yatra khecaratāṃ vrajet 22.18cd: siddhayogeśvarītantre sarahasyam udāhṛtam 22.19ab: athavā cakrarūpeṇa sabāhyābhyantaraṃ svakam 22.19cd: dehaṃ cintayataḥ pūrvaṃ phalaṃ syān niścitātmanaḥ 22.20ab: uccaran phādināntāṃ vā dhvanijyotirmaruddyutām 22.20cd: viśrāmya mastake cittaṃ kṣaṇam ekaṃ vicakṣaṇaḥ 22.21ab: triśūlena prayogena sadyas tyajati medinīm 22.21cd: evaṃ samabhyasan māsāc cakravad bhramati kṣitau 22.22ab: muhūrtaṃ spṛśate bhūmiṃ muhūrtāc ca nabhastalam 22.22cd: śivārāvādi kurute valanāsphoṭanāni ca 22.23ab: mudrābandhādikaṃ vātha bhāṣā vāḷvakty anekadhā 22.23cd: ṣaṇmāsān medinīṃ tyaktvā samādhistho dṛḍhendriyaḥ 22.24ab: tiṣṭhate hastamātreṇa gagane yogacintakaḥ 22.24cd: paśyate yoginīvṛndam anekākāralakṣaṇam 22.25ab: saṃvatsareṇa yuktātmā tatsamānaḥ prajāyate 22.25cd: paśyatām eva lokānāṃ tejobhir bhāsayan diśaḥ 22.26ab: yāty utkṛṣya mahīpṛṣṭhāt khecarīṇāṃ patir bhavet 22.26cd: mudrā khageśvarī nāma kathitā yoginīmate 22.27ab: jāgaritvātha vā yogī tryahorātram atandritaḥ 22.27cd: caturthe 'hni niśārambhe pūjayitvā maheśvaram 22.28ab: tato 'ndhakāre bahule kṛtarakṣāvidhir budhaḥ 22.28cd: bhruvor madhye samādhāya kṣaṇaṃ cetaḥ prapaśyati 22.29ab: tejo rūpapratīkāśaṃ paryaṅkāsanam āsthitaḥ 22.29cd: prayogaṃ tv eva satataṃ yogayuktaḥ samabhyaset 22.30ab: paśyate māsamatreṇa gṛhāntarvastu yat sthitam 22.30cd: dvābhyāṃ bahiḥ sthitaṃ sarvaṃ tribhiḥ pattanasaṃsthitam 22.31ab: caturbhir viṣayāntaḥsthaṃ pañcabhir maṇḍalāvadhi 22.31cd: ṣaḍbhir māsair mahāyogī cchidraṃ paśyati medinīm 22.32ab: sarvajñatvam avāpnoti vatsarān nātra saṃśayaḥ 22.32cd: yoginīsiddhasaṅghasya sadbhāvavyāptisaṃsthitam 22.33ab: paśyate yogayuktātmā tatsamānaś ca jāyate 22.33cd: anenaiva vidhānena svastikāsanasaṃsthitaḥ 22.34ab: binduṃ nānāvidhaṃ tyaktvā śuddharūpam anusmaret 22.34cd: tenāpi sarvaṃ purvoktaṃ vyāpnoti phalam uttamam iti śrīmālinīvijayottare tantre sūryākṛṣṭyadhikāra dvāviṃśatitamaḥ samāptaḥ trayoviṃśatitamo 'dhikāraḥ 23.1ab: athātaḥ paramaṃ guhyaṃ kathayāmi tavādhunā 23.1cd: sadyopalabdhijanakaṃ yogināṃ yogasiddhaye 23.2ab: pūrvanyāsena saṃnaddhaś cittaṃ śrotre niveśayet 23.2cd: nivāte svalpavāte vā bāhyaśabdavivarjite 23.3ab: tatas tatra śṛṇoty eṣa yogī dhvanim anāvṛtam 23.3cd: suviśuddhasya kāṃsyasya hatasyeha muhur muhuḥ 23.4ab: yam ākrṇya mahādevi puṇyapāpaiḥ pramucyate 23.4cd: tatra saṃdhāya caitanyaṃ ṣaṇmāsād yogavittamaḥ 23.5ab: rutaṃ pakṣigaṇasyāpi prasphuṭaṃ vetty ayatnataḥ 23.5cd: dūrāc chravaṇavijñānaṃ vatsareṇāsya jāyate 23.6ab: sarvakāmaphalāvāptir vatsaratritayena ca 23.6cd: siddhyatīti kim āścāryam anāyāsena siddhyati 23.7ab: athavā grahaṇe māsi kṛtvā sūryaṃ tu pṛṣṭhataḥ 23.7cd: pūrvanyāsena saṃnaddhaḥ kiṃ cid bhittimadāśritaḥ 23.8ab: lakṣayed ātmanaś chāyāṃ mastakordhvam anāhatam 23.8cd: dhūmavartiviniṣkrāntāṃ tadgatenāntarātmanā 23.9ab: yāti tanmayatāṃ tatra yogayukto yathā yathā 23.9cd: tathā tathāsya mahatī sāḷvittir upajāyate 23.10ab: tatas tatra mahātejah sphuratkiraṇasaṃnibham 23.10cd: paśyate yatra dṛṣṭe 'pi sarvapāpakṣayo bhavet 23.11ab: tad asyābhyāsato māsāt sarvatra pravisarpati 23.11cd: jvālāmālākulākārā diśaḥ sarvāḥ prapaśyati 23.12ab: ṣaṇmāsam abhyasan yogī sarvajñatvam avāpnuyāt 23.12cd: abdaṃ divyatanur bhūtvā śivavan modate ciram 23.13ab: atha jātyaḥ pravakṣyante sapūrvāsanaśāśvatāḥ 23.13cd: hrīṃ kṣlāṃ kṣvīṃ vaṃ tathāḷkṣaṃ ca pañcakasya yathākramam 23.14ab: haṃ yaṃ raṃ laṃ tathā vaṃ ca pañcakasyāparasya ca 23.14cd: ṛṃ .rṃ ḷṃ .lṃ tathā oṃ auṃ haḥ aṃ ākarṇikāvadhau 23.15ab: kesareṣu bhakārāntā haṃ hāṃ hiṃ hīṃ ca huṃ tathā 23.15cd: hūṃ heṃ haiṃ ca daleṣv evaṃ svasaṃjñābhiś ca śaktayaḥ 23.16ab: maṇḍalatritaye śeṣaṃ sūkṣmaṃ pretasya kalpayet 23.16cd: jrakāraṃ śūlaśṛṅgāṇām ity etat parikīrtitam 23.17ab: anuktāsanayogeṣu sarvatraiva prakalpayet 23.17cd: namaḥ svāhā tathā vauṣaṭ huṃ vaṣaṭ phaṭ ca jātayaḥ\testim{\svacchandatantra 1.72} 23.18ab: prāyaścitteṣu sarveṣu japen mālām akhaṇḍitām 23.18cd: bhinnāṃ vāpy athavābhinnām atikramabalābalam 23.19ab: sakṛjjapāt samārabhya yāval lakṣatrayaṃ priye 23.19cd: prāṇavṛttinirodhena tataḥ parataraṃ kva cit 23.20ab: sadā bhramaṇaśīlānāṃ pīṭhakṣetrādikaṃ bahiḥ 23.20cd: prayogaṃ saṃpravakṣyāmi sukhasiddhiphalapradam 23.21ab: nāsākrāntaṃ mahāprāṇaṃ daṇḍarūpaṃ sabindukam 23.21cd: tadvad guhyaṃ ca kurvīta vidyeyaṃ dvyakṣarā matā 23.22ab: asyāḥ pūrvoktavidhinā kṛtasevaḥ prasannadhīḥ 23.22cd: pīṭhādikaṃ bhramet siddhyai nānyathā vīravandite 23.23ab: tat pradeśaṃ samāsādya mantrair ātmānam ādarāt 23.23cd: vidyayā veṣtayet sthānaṃ raktasūtrasamānayā 23.24ab: bahudhānanyacittas tu sabāhyābhyantaraṃ budhaḥ 23.24cd: tatas tatra kva cit kṣetre yoginyo bhīmavikramāḥ 23.25ab: samāgatya prayacchanti saṃpradāyaṃ svakaṃ svakam 23.25cd: yenāsau labdhamātreṇa saṃpradāyena suvrate 23.26ab: tatsamānabalo bhūtvā bhuṅkte bhogān yathepsitān 23.26cd: athavā kṛtasevas tu lakṣam ekaṃ japet sudhīḥ 23.27ab: tarpayitvā daśāṃśena kṣudrakarmasu yojayet 23.27cd: tatroccāritamātreyaṃ viṣakṣayakarī bhavet 23.28ab: cakravabhramamāṇaiṣā yonau raktāṃ vicintayet 23.28cd: gamāgamakramād vāpi vinda[lacuna]vāritā 23.29ab: tatrasthaś cāśu saṃghātavighātākuñcanena tu 23.29cd: kṣaṇād ananyacittas tu kṣobhayed urvaśīm api 23.30ab: kṛtasevavidhir vātha lakṣatrayajapena tu 23.30cd: mahatīṃ śriyam ādhatte padmaśrīphalatarpitā 23.31ab: ṣaḍutthāsanasaṃsthānā sādhitāpy uktavartmanā 23.31cd: sarvasiddhikarī devī mantriṇām upajāyate 23.32ab: śūlapadmavidhiṃ muktvā navātmādyaṃ ca saptakam 23.32cd: ṣaḍuttham āsanaṃ dadyāt sarvacakravidhau budhaḥ 23.33ab: kudrā ca mahatī yojyā hṛdbījenopacārakam 23.33cd: athānyat saṃpravakṣyāmi svapnajñānam anuttamam 23.34ab: hṛccakre tanmayo bhūtvā rātrau rātrāv ananyadhīḥ 23.34cd: māsād ūrdhvaṃ mahādevi svapne yat kiṃcid īkṣate 23.35ab: tat tathyaṃ jāyate tasya dhyānayuktasya yoginaḥ 23.35cd: tatraiva yadi kālasya niyamena rato bhavet 23.36ab: tadā prathamayāme tu vatsareṇa śubhāśubham 23.36cd: ṣaṭtrimāsena kramaśo dvitīyādiṣv anukramāt 23.37ab: aruṇodayavelāyāṃ daśāhena phalaṃ labhet 23.37cd: saṃkalpapūrvake 'py evaṃ pareṣām ātmano 'pi vā 23.38ab: kva cit kārye samutpanne suptajñānam upākramet 23.38cd: ity etat kathitaṃ devi siddhayogīśvarīmatam 23.39ab: nātaḥ parataraṃ jñānaṃ śivādyavanigocare 23.39cd: ya evaṃ tattvato veda sa śivo nātra saṃśayaḥ 23.40ab: tasya pādarajaḥ mūrdhni dhṛtaṃ pāpapraśāntaye 23.40cd: etac chrutvā mahādevī paraṃ saṃtoṣam āgatā 23.41ab: evaṃ kṣamāpayām āsa praṇipatya punaḥ punaḥ 23.41cd: iti vaḥ sarvam ākhyātaṃ mālinīvijayottaram 23.42ab: mamaitat kathitaṃ devyā yogāmṛtam anuttamam 23.42cd: bhavadbhir api nākhyeyam aśiṣyāṇām idaṃ mahat 23.43ab: na cāpi paraśiṣyāṇām aparīkṣya prayatnataḥ 23.43cd: sarvathaitat samākhyātaṃ yogābhyāsaratātmanām 23.44ab: prayātānāṃ vinītānāṃ śivaikārpitacetasām 23.44cd: kārtikeyāt samāsādya jñānāmṛtam idaṃ mahat 23.45ab: manayo yogam abhyasya parāṃ siddhim upāgatāḥ iti śrīmālinīvijayottare tantre trayoviṃśatitamo 'dhikāraḥ samāptaḥ samāptaṃ cedaṃ mālinīvijayottaraṃ nāma mahātantram