Mādhva: Anuvyākhyāna a Dvaita verse commentary on Bādarāyaṇa's Brahmasūtra # Header This file is a plain text transformation of http://gretil.sub.uni-goettingen.de/gretil/corpustei/sa_mAdhva-anuvyAkhyAna.xml with a rudimentary header. For a more extensive header please refer to the source file. ## Data entry: members of the Sansknet Project ## Contribution: members of the Sansknet Project ## Date of this version: 2020-07-31 ## Source: - . ## Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen ## Licence: This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim. Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License. ## Structure of references: A reference is assembled consisting of - a pragmatic abbreviation of the title: Anuvyākhyāna = , - the number of the in arabic numerals, - the number of the verse in arabic numerals. ## Notes: This file has been created by mass conversion of GRETIL's Sanskrit corpus from madhanuu.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the note element below: Madhva Anandatirtha: Anuvyakhyana, a Dvaita verse commentary on Badarayana's Brahmasutra Input by members of the Sansknet project (http://sansknet.ac.in/) STRUCTURE OF REFERENCES (added): MAnuv_n,n.n = Madhva's Anuvyākhyāna_adhyāya,pāda.verse ## Revisions: - 2020-07-31: TEI encoding by mass conversion of GRETIL's Sanskrit corpus # Text || sūtraprasthānam || || anuvyākhyānam || nārāyaṇaṃ nikhilapūrṇaguṇaikadehaṃ nirdoṣamāpyatamamapyakhilaiḥ suvākyaiḥ / asyodbhavādidamaśeṣaviśeṣato 'pi vandyaṃ sadā priyatamaṃ mama sannamāmi // manuv_1,1.1 // tameva śāstraprabhavaṃ praṇamya jagadgurūṇāṃ gurumañjasaiva / viśeṣato me paramākhyavidyāvyākhyāṃ karomyanvapi cāhameva // manuv_1,1.2 // prādurbhūto harirvyāso viriñcabhavapūrvakaiḥ / arthitaḥ paravidyākhyaṃ cakre śāstramanuttamam // manuv_1,1.3 // gururgurūṇāṃ prabhavaḥ śāstrāṇāṃ bādarāyaṇaḥ / yatastaduditaṃ mānamajādibhyastadarthataḥ // manuv_1,1.4 // vaktṛśrotṛprasaktīnāṃ yadāptiranukūlatā / āptavākyatayā tena śrutimūlatayā tathā // manuv_1,1.5 // yuktimūlatayā caiva prāmāṇyaṃ trividhaṃ mahat / dṛśyate brahmasūtrāṇāmekadhānyatra sarvaśaḥ // manuv_1,1.6 // ato naitādṛśaṃ kiñcit pramāṇatamamiṣyate / svayaṃ kṛtāpi tadvayākhyā kriyate spaṣṭatārthataḥ // manuv_1,1.7 // tatra tārāthamūlatvaṃ sarvaśaśastrasya ceṣyate / sarvatrānugatatvena pṛthagoṅkriyate 'khilaiḥ // manuv_1,1.8 // otatvavācī hyoṅkāro vaktayasau tadguṇotatām / sa eva brahmaśabdārtho nārāyaṇapadoditaḥ // manuv_1,1.9 // sa eva bhargaśabdārtho vyāhṛtīnāṃ ca bhūmataḥ / bhāvanāccaiva sutvācca so 'yaṃ puruṣa ityapi // manuv_1,1.10 // sa eva sarvavedārtho jijñāsyo 'yaṃ vidhīyate / jñānī priyatamo 'to me taṃ vidvāneva cāmṛtaḥ // manuv_1,1.11 // vṛṇute yaṃ tena labhya ityādyuktibalena hi / jijñāsotthajñānajāt tatprasādādeva mucyate // manuv_1,1.12 // dravyaṃ karma ca kālaśca svabhāvo jīva eva ca / yadanugrahataḥ santi na santi yadupekṣayā // manuv_1,1.13 // narte tvat kriyate kiñcidityāderna hariṃ vinā / jñānasvabhāvato 'pi syānmuktiḥ kasyāpi hi kvacit // manuv_1,1.14 // ajñānāṃ jñānado viṣṇurjñānināṃ mokṣadaśca saḥ / ānandadaśca muktānāṃ sa evaiko janārdanaḥ // manuv_1,1.15 // ityukterbandhamithyātvaṃ naiva muktirapekṣate / mithyātvamapi bandhasya na pratyakṣavirodhataḥ // manuv_1,1.16 // mithyātvaṃ yadi duḥkhādestadvākyāgrato bhavet / mithyāyāḥ sādhakatvaṃ ca na siddhaṃ prativādinaḥ // manuv_1,1.17 // tacca mithyāpramāṇena satā vā sādhyate tvayā / satā ced dvaitasiddhiḥ syānna siddhaṃ cānyasādhanam // manuv_1,1.18 // sādhakatvaṃ satastena sākṣiṇā siddhimicchatā / svīkṛtaṃ hyaviśeṣasya sādhyā sādhakatā punaḥ // manuv_1,1.19 // taccāviśeṣamānena sādhyamityanavasthitiḥ / anaṅgīkurvatāṃ viśvasatyatāṃ tanna vāditā // manuv_1,1.20 // tasmād vyavahṛtiḥ sarvā satyetyeva vyavasthitā / vyāvahārikametasmāt satyamityeva cāgatam // manuv_1,1.21 // vyavahārasataścāpi sādhakatvaṃ tu pūrvavat / sattraividhyaṃ ca mānena siddhayet keneti pṛcchyate // manuv_1,1.22 // tasyāpyuktaprakāreṇa naiva siddhiḥ kathañcana / vailakṣaṇyaṃ sadasatorapyetena niṣidhyate // manuv_1,1.23 // vailakṣaṇyaṃ sataścāpi svayaṃ sadbhedavādinaḥ / asataścāpi viśvasya tenāniṣyaṃ kathaṃ bhavet // manuv_1,1.24 // yadyucyate 'pi sarvasmāditi sadbhedasaṃsthitiḥ / sanmātratvaṃ brahmaṇo 'pi tasmāt tadapi no bhavet // manuv_1,1.25 // jñānabādhyatvamapi tu na siddhaṃ prativādinaḥ / vijñātasyānyathā samyag vijñānaṃ hyeva tanmatam // manuv_1,1.26 // asadvilakṣaṇajñaptyai jñātavyamasadeva hi / tasmādasatpratītiśca kathaṃ tena nivāryate // manuv_1,1.27 // anyathātvamasat tasmād bhrāntāveva pratīyate / sattvasyāsata evaṃ hi svīkāryaiva pratītatā // manuv_1,1.28 // tasyānirvacanīyatve syādeva hyanavasthitiḥ / nirviśeṣe svayaṃ bhāte kimajñānāvṛtaṃ bhavetaḥ // manuv_1,1.29 // mithyāviśeṣo 'pyajñānasiddhimeva hyapekṣate / nacāavaraṇamajñānamasatye tena ceṣyate // manuv_1,1.30 // aprakāśasvarūpatvājjaḍe 'jñānaṃ na manyate / ajñānābhāvataḥ śāstraṃ sarvaṃ vyarthībhaviṣyati // manuv_1,1.31 // ajñānasya ca mithyātvamajñānāditi kalpane / anavasthitistathāca syādanyonyāśrayatāthavā // manuv_1,1.32 // svabhāvājñānavādasya nirdoṣatvānna tad bhavet / avidyādurghaṭatvaṃ cet syādātmāpi hi tādṛśaḥ // manuv_1,1.33 // ato 'dhikāriviṣayaphalayogādivarjitam / anantadoṣaduṣṭaṃ ca heyaṃ māyāmataṃ śubhaiḥ // manuv_1,1.34 // satyatvāt tena duḥkhādeḥ pratyakṣeṇa virodhataḥ / na brahmatāṃ vaded vedo jīvasya hi kathañcana // manuv_1,1.35 // yajamānaprastaratvaṃ yathā nārthaḥ śruterbhavet / brahmatvamapi jīvasya pratyakṣasyāviśeṣataḥ // manuv_1,1.36 // sārvajñyādiguṇaṃ jīvād bhinnaṃ jñāpayati śrutiḥ / īśaṃ tāmupajīvyaiva vartate hyaikyavādinī // manuv_1,1.37 // upajīvyavirodhena nāsyāstanmānatā bhavet / svātantrye ca viśiṣṭatve sthānamattyaikyayorapi // manuv_1,1.38 // sādṛśye caikyavāk samyak sāvakāśā yatheṣyataḥ / avakāśojkhitā bhedaśrutirnātibalā katham // manuv_1,1.39 // ajñānāsambhavādeva mithyābhedo nirākṛtaḥ / ato yathārthabandhasya vinā viṣṇuprasādataḥ // manuv_1,1.40 // anivṛttestadarthaṃ hi jijñāsātra vidhīyate / yathā dṛṣṭayā prasannaḥ san rājā bandhāpanodakṛt // manuv_1,1.41 // evaṃ dṛṣṭaḥ sa bhagavān kuryād bandhavibhedanam / kāryatā ca na kācit syādiṣṭasādhanatāṃ vinā // manuv_1,1.42 // kāryaṃ na hi kriyāvyāpyaṃ niṣiddhasya samatvataḥ / na bhaviṣyatkriyā kāryaṃ srakṣyatīśa iti hyapi // manuv_1,1.43 // kāryaṃ syānnaiva cākartumaśakyaṃ kāryamiṣyate / sāmyādeva niṣiddhasya tadiṣṭaṃ sādhanaṃ tathā // manuv_1,1.44 // kāryaṃ sādhanamiṣṭasya bhagavāniṣṭadevatā / mukhyeṣyaṃ vā sumanasāṃ preyastaditi ca śrutiḥ // manuv_1,1.45 // prāṇabuddhimanaḥkhātmadehāpatyadhanādayaḥ / yatsamparkāt priyā āsaṃstataḥ ko nvaparaḥ priyaḥ // manuv_1,1.46 // ityādivākyairākāṅkṣāsannidhiryogyatā yataḥ / asminneva samastasyetīṣye vyutpattiriṣyate // manuv_1,1.47 // attyapūpāṃstava bhrātetyādāvāvāpato 'pi ca / udvāpād vartamānatvādākāṅkṣādibalādapi // manuv_1,1.48 // bālo vyutpattimapyeti nānayetyādivākyataḥ / ānīyamānadṛṣṭayaiva vyutpatteḥ sambhave sati // manuv_1,1.49 // eṣyadānayanāyāyaṃ kuta eva pratīkṣate / vyutpanno vartamāne tu kriyāśabde bhaviṣyati // manuv_1,1.50 // punardṛṣṭyaiva śabdaśrut paścāt vyutpattimeṣyati / vartamānamatītaṃ ca bhaviṣyaditi ca kramāt // manuv_1,1.51 // ākāṅkṣādiyutaṃ yasmād vidhervyutpādanaṃ kutaḥ / dṛṣṭyā jñātapadārthasya padākāṅkṣā bhaviṣyati // manuv_1,1.52 // vyutpattiḥ prathamā tasmād vatarmāne gate tataḥ / iṣṭamākāṅkṣate sarvo na pravṛttimapekṣate // manuv_1,1.53 // aparokṣaṃ parokṣaṃ vā jñānamiṣṭasya sādhanam / kvāpi ceṣyā tadarthā syādattirhi rasavittaye // manuv_1,1.54 // vākyārthajñānamātreṇa kvacidiṣṭaṃ bhavedapi / na ca srukasruvavahnayādāvatātparyaṃ śruterbhavet // manuv_1,1.55 // yatkiñcitkaraṇarasyāpi yajñataivānyathā bhavet / tasmādupāsanārthaṃ ca svārthe tātparyavad bhavet // manuv_1,1.56 // iti śabdonnaye 'gnāvityunnīte smṛtirbhavet / itiśabdavyapetāni hyapi santi vacāṃsyalam // manuv_1,1.57 // ātmānamevetyādīni yoge 'gnāvapi tat samam / ekavākyatvayoge tu vedasyāpi hyaśeṣataḥ // manuv_1,1.58 // vākyabhedo na yuktaḥ syād yogaśca syānmahāphale / iti brūyāditi vaco gatamagnau samīpagam // manuv_1,1.59 // kalpanāgauravaṃ cet syāt pṛthak tātparyasambhave / kalpanāgauravādeva padārthā na syureva hi // manuv_1,1.60 // pramāṇāvagatatvaṃ cet tātparyāṇaśaṃ tathaiva hi / tasmāt padārthe vākyārthe tātparyamubhayatra ca // manuv_1,1.61 // pṛthageva ca vākyatvaṃ pṛthaganvayato bhavet / avāntaratvād vākyānāṃ vākyabhedo na dūṣaṇam // manuv_1,1.62 // aṅgīkṛtatvādapi taiḥ padārthānāṃ pṛthak pṛthak / kriyāpadenānvayasya vākyabhedāddhi dūṣaṇam // manuv_1,1.63 // pratyakṣādivirodhe 'to gauṇārthasyāpi sambhavāt / atātparyaṃ padārthe 'pi na kalpyamavirodhataḥ // manuv_1,1.64 // ato jñānaphalānyeva karmāṇi jñānameva hi / mukhyaprasādadaṃ viṣṇorjijñāsāyāśca tad bhavet // manuv_1,1.65 // kartavyā tena jijñāsā śrutiprāmāṇyayogataḥ / pratyakṣavacca prāmāṇyaṃ svata evāgamasya hi // manuv_1,1.66 // anavasthānyathā hi syādaprāmāṇyaṃ tathānyataḥ / mithyājñaptipralambhādestena vedavirodhi yat // manuv_1,1.67 // na mānamapi vedānāmaṅgīkāryā hi nityatā / na hi dharmādisiddhiḥ syānnityavākyaṃ vinā kvacit // manuv_1,1.68 // avipralambhastajjñānaṃ tatkṛtatvādayo 'pi ca / kalpyā gauravadoṣeṇa puṃvākyaṃ jñāpakaṃ na tat // manuv_1,1.69 // pratyakṣaḥ kasyacid dharmo vastutvāditi codite / na buddho dharmadarśī syāt puṃstvādityanumāhatiḥ // manuv_1,1.70 // adharmavādino vākyamaprayojanameva hi / dharmābhāvo 'pi no tena pratyakṣāvagato bhavet // manuv_1,1.71 // ataḥ saṃśayasampattau vākyaṃ pratyakṣavat pramā / śaktiścaivānvite svārthe śabdānāmanubhūyate // manuv_1,1.72 // ato 'nvitābhidhāyitvaṃ gauravaṃ kalpane 'nyathā / nacāśakyābhidhāyitvaṃ pravṛttiśca dvidhānyathā // manuv_1,1.73 // etat sarvaṃ tarkaśāstre brahmatarke hi vistarāt / uktaṃ vidyāpṛthaktavāttu saṅkṣepeṇātra sūcitam // manuv_1,1.74 // pramāṇanyāyasacchikṣā kriyate tarkaśāstrataḥ / mānanyāyaistu tatsiddhaimīmāṃsā meyaśodhanam // manuv_1,1.75 // brahmatarkaṃ ca bhagavān sa eva kṛtavān prabhuḥ / pañcāśatkoṭivistārānnārāyaṇatanau kṛtāt // manuv_1,1.76 // uddhṛtya pañcasāhasraṃ kṛtavān bādarāyaṇaḥ / atastadarthaṃ saṅkṣepādata ityabhyasūcayat // manuv_1,1.77 // yato 'nubhavataḥ sarvaṃ siddhametadato 'pi ca / devaiśca durgamārtheṣu vyāpṛto nātivistṛtim // manuv_1,1.78 // cakāraitā hyavajñeyā yuktayaḥ pratipakṣagāḥ / pratyakṣekṣākṣamaḥ pakṣaṃ kamevātrābhivīkṣate // manuv_1,1.79 // tasmādakṣamapakṣatvānmokṣaśāstre 'bhyupekṣitaḥ / svayaṃ bhagavatā viṣṇurbrahmetyetat puroditam // manuv_1,1.80 // sa viṣṇurāha hīyante devaśāstrasya tena hi / ādyantaṃ devaśāstrasya svayaṃ bhagavatā kṛtam // manuv_1,1.81 // madhyaṃ tadājñayā pailaśeṣābhyāṃ kṛtamañjasā / atastatraiva viṣṇutvasiddherbrahmetyasūcayat // manuv_1,1.82 // doṣāracchidraśabdānāṃ paryāyatvaṃ yatastataḥ / guṇā nārā iti jñeyastadvān nārāyaṇaḥ smṛtaḥ // manuv_1,1.83 // brahmaśabdo 'pi hi guṇapūrtimeva vadatyayam / ato nārāyaṇasyaiva jijñāsātra vidhīyate // manuv_1,1.84 // siddhatvād brahmaśabdasya viṣṇau spaṣṭatayā śrutau / ambhasyapāra ityukto nārāyaṇapaderitaḥ // manuv_1,1.85 // āpo nārā iti hyāha sa evāpsvantarīritaḥ / kāmato vidhirudrādipadadātṛyā svayaṃ śriyā // manuv_1,1.86 // yonitvenātmano viṣṇostiṣṭhantītyuditasya ca / yasmin devā adhītyuktavā samudraṃ sthānameva ca // manuv_1,1.87 // nāma cākṣaramityeva ṛca ityuditaṃ tu yat / yataḥ prasūtetyuktavā ca tadeva brahma cābravīt // manuv_1,1.88 // antaḥsamudragaṃ viśvaprasūteḥ kāraṇaṭha tu yat / sūktopaniṣadādyuktaṃ janmādyasyeti lakṣyate // manuv_1,1.89 // sṛṣṭiḥ sthitiśca saṃhāro niyatirjñānamāvṛtiḥ / bandhamokṣāvapi hyāsu śrutiṣūktā hareḥ sadā // manuv_1,1.90 // yaṃ nāmāni viśantyaddhā yo devānāmiti hyapi / śruternāmāni sarvāṇi viṣṇoreva yatastataḥ // manuv_1,1.91 // ato na mukhyato nāma tadanyasya hi kasyacit / guṇāḥ śrutā iti hyasmānna doṣo 'rthaḥ śruterbhavet // manuv_1,1.92 // prītyā mokṣaparatvācca tātparyaṃ naiva dūṣaṇe / sarveṣāmapi vākyānāṃ mahātātparyamatra hi // manuv_1,1.93 // tadvirodhe na mānatvaṃ phalaṃ muktirhi vākyataḥ / na purāṇādimānatvaṃ viruddhārthe śruterbhavet // manuv_1,1.94 // darśanāntaramūlatvānmohārthaṃ cājñayā hareḥ / na sarvanāmatānyeṣāṃ śrutāvuktā hi kutracit // manuv_1,1.95 // adoṣavacanāccaiva niyamena hareḥ śrutau / ajñānaṃ pāratantryaṃ ca praḷaye 'bhāva eva ca // manuv_1,1.96 // aśaktiścoditānyeṣāṃ sarveṣāmapi ca śrutau / janmādyasyeti tenaitad viṣṇoreva svalakṣaṇam // manuv_1,1.97 // asyodbhavādihetutvaṃ sākṣādeva svalakṣaṇam / kṛṣṇaddhayānacchalenaiva svayaṃ bhāgavate 'bravīt // manuv_1,1.98 // ato jīvaikyamapi sa nirācakre jagadguruḥ / na hi janmādihetutvaṃ jīvasya jagato bhavet // manuv_1,1.99 // hitākriyādidoṣaṃ ca vakṣyatyeva svayaṃ prabhuḥ / nirguṇatvaṃ ca tenaiva niṣiddhaṃ prabhuṇā svayam // manuv_1,1.100 // bhedenaiva tu mukhyārthasambhave lakṣaṇā kutaḥ / kathaṃ nityaguṇasyāsya syādaikyaṃ guṇahānataḥ // manuv_1,1.101 // sadaiva guṇavattve 'sya bhinnaṃ syānnirguṇaṃ sadā / na ca mithyāguṇatvaṃ syādanirvācyasya dūṣaṇāt // manuv_1,1.102 // nirguṇatvaṃ tadā ca syādāsuratvaṃ nacānyathā / lakṣyalakṣaṇayorbhedo 'bhedo vā yadi vobhayam // manuv_1,1.103 // iti pṛṣṭe tadaikyasya gatireva na vidyate / aikyābhede na śāstreṇa jñeyaṃ tat svaprakāśataḥ // manuv_1,1.104 // bhede mithyātvato bhedasatyatvaṃ syād balādapi / bhedābhedau yadi tadā syādeva hyanavasthitiḥ // manuv_1,1.105 // svanirvāhakatā cet syād bāhyaṃ bāhakamityapi / paryāyo bhedavān vā syādanavasthobhayatra ca // manuv_1,1.106 // satyajñānādike 'pyeva na vyāvṛttyā prayojanam / vyāvṛttasyāviśeṣatve tadakhaṇḍaṃ ca khaṇḍitam / nirviśeṣatvametena mūko 'hamitivad bhavet // manuv_1,1.107 // abhinne 'pi viśeṣo 'yaṃ balādāpatati hyataḥ / viśeṣatadvatoścaiva svanirvāhakatā bhavet // manuv_1,1.108 // bhedahīne tvaparyāyaśabdāntaraniyāmakaḥ / viśeṣo nāma kathitaḥ so 'sti vastuṣvaśeṣataḥ // manuv_1,1.109 // viśeṣāste 'pyanantāśca parasparaviśeṣiṇaḥ / svanirvāhakatāyuktāḥ santi vastuṣvaśeṣataḥ // manuv_1,1.110 // ato 'nantaguṇaṃ brahma nirbhedamapi bhaṇyate / evaṃ dharmāniti śrutyā tadabhedo 'pyudīryate // manuv_1,1.111 // śaivādyāgamasamprāptadṛṣṭagena phalena tu / tadvākyopamayānyacca pramāṇatve 'numīyate // manuv_1,1.112 // īśavākyatvata iti cet tadgavyabhicāriṇā / aprāmāṇyānumā ca syānna pṛthak cānumeśvare // manuv_1,1.113 // puṃstvahetubalādeva pūrvoktenaiva vartmanā / śāstrayonitvametena kāraṇasya balād bhavet // manuv_1,1.114 // nāvedavinna tarkeṇa matirityādivākyataḥ / tarko jñāpayituṃ śakto neśitāraṃ kathañcana // manuv_1,1.115 // vanakṛttvādirūpeṇa pakṣabhūtasya ceśituḥ / kiñcijjñānaṃ hi puṃstvena śakyaṃ sādhayituṃ sukham // manuv_1,1.116 // vṛkṣakṛnnākhilaṃ vṛkṣaṃ vetti puṃstvāddhi caitravat / ityādyanumayā spardhi nānumānaṃ pareśituḥ / śaktaṃ vijñāpane cātiprasaṅgo 'numayedṛśā // manuv_1,1.117 // vastutvāt turagaḥ śṛṅgī puṣpavat khaṃ sutairyutā / citriṇī ca rasaḥ ṣaṣṭho rasatvāt sottaro bhavet / upakramādiliṅgebhyo nānyāsyādanumā tataḥ // manuv_1,1.118 // ta evānvayanāmānastaiḥ samyak pravicārite / mukhyārtho bhagavān viṣṇuḥ sarvaśāstrasya nāparaḥ // manuv_1,1.119 // īkṣaṇīyatvato viṣṇurvācya eva nacānyathā / lakṣyatvaṃ kvāpi dṛṣṭaṃ hi kiṃ tadityanavasthitiḥ // manuv_1,1.120 // mādhuryādiviśeṣāśca tacchabdairuditāḥ sadā / vākyārtho 'pi hi vākyārthaśabdenaivodito bhavet // manuv_1,1.121 // nāvācyaṃ tena kiñcit syād yata ityādikairvadan / avācyatvaṃ kathaṃ brūyānmūko 'hamitivat sudhīḥ // manuv_1,1.122 // yena lakṣyamiti proktaṃ lakṣyaśabdena so 'vadat / ekasyāpi hi śabdasya gauṇārthasvīkṛtau satām // manuv_1,1.123 // mahatī jāyate lajjā yatra tatrākhilā ravāḥ / amukhyārthā iti vadan yastanmārgānuvartinām / kathaṃ na jāyate lajjā vaktuṃ śābdatvamātmanaḥ // manuv_1,1.124 // ātmabrahmādayaḥ śabdāḥ sākṣāt pūrṇābhidhāyinaḥ / janmādikāraṇaṃ brahma lakṣitaṃ ca yadā tadā // manuv_1,1.125 // vandhyāputropamaṃ māyāśabalaṃ vācyamityapi / kalpayitvā vinā mānaṃ lakṣyaṃ śuddhaṃ vadan padaiḥ // manuv_1,1.126 // ātmaśabdoditasyaiva jñānaṃ muktāvasādhanam / āha śrutaparityāgaḥ syāccāsyāśrutakalpanam // manuv_1,1.127 // syāt sarvatra ca yatraikamapi loko jugupsate / niyamenobhayaṃ syāddhi yasya svaparayormate // manuv_1,1.128 // alaṅkṛtaḥ sadaivāyaṃ durghaṭaireva bhūṣaṇaiḥ / andhantamo nityuduḥkhaṃ tasya syād vasanadvayam // manuv_1,1.129 // anandā nāma te lokā andhena tamasā'vṛtāḥ / tāṃste pretyābhigacchantyavidvāṃso budho janāḥ // manuv_1,1.130 // asuryā nāma te lokā andhena tamasā'vṛtāḥ / tāṃste pretyābhigacchanti ye kecātmahano janāḥ // manuv_1,1.131 // ityādiśrutayo mānaṃ śataśo 'tra samantataḥ / heyatvāvacanāccaiva nātmā gauṇaḥ śrutau śrutaḥ // manuv_1,1.132 // tamevaikaṃ jānathānyā vāco muñcatha ceti ha / ukta ātmā kathaṃ gauṇo heyapakṣe hyasau śrutaḥ // manuv_1,1.133 // parivāratayā grāhyā api heyāḥ pradhānataḥ / pūrṇasya pūrṇamādāya pūrṇamevāvaśiṣyate // manuv_1,1.134 // iti svasyaiva pūrṇasya pūrṇe 'pyaya udāhṛtaḥ / kathaṃ māyāvyavacchinnaḥ pūrṇo mukhyatayā bhavet // manuv_1,1.135 // padaṃ ca nirguṇa iti kathaṃ gauṇaṃ vadiṣyati / guṇābhāvopalakṣyaṃ cet padaṃ tadapi vācakam // manuv_1,1.136 // ato 'navasthitimukhasarvadoṣamahāspadam / kathametanmataṃ sadbhirādriyeta vicakṣaṇaiḥ // manuv_1,1.137 // na ca sāṅkhayanirākṛtyai sūtrāṇyetānyacīkḷpat / bhagavān nahyaśabdatvaṃ pradhāne 'ṅgīkarotyasau // manuv_1,1.138 // samanvaye pratijñāte śabdagocarataiva hi / prathamapratipādyā syāt tadabhāve kuto 'nvayaḥ // manuv_1,1.139 // kathaṃ ca lakṣaṇāvādī brūyād brahmasamanvayam / yo 'sau śabdasya mukhyārthastatraiva syāt samanvayaḥ // manuv_1,1.140 // janmādikāraṇe sākṣādāha devaḥ samanvayam / uktaṃ tadeva jijñāsyaṃ kvāvakāśo 'tra nirguṇe // manuv_1,1.141 // kathañcāsambhavastasya mukhyārthasya nirākṛtau / mānena kena vijñeyamavācyājñeyanirguṇam // manuv_1,1.142 // ameyaṃ cenna śāstrasya tatra vṛttiḥ kathañcana / tasmācchāstreṇa jijñāsyamasmadīyaṃ guṇārṇavam // manuv_1,1.143 // vāsudevākhyamadvandvaṃ paraṃ brahmākhilottamam / vijñeyavācyalakṣyatvapūrvāśeṣaviśeṣataḥ // manuv_1,1.144 // nirgataṃ manaso vāco yadi tat syādagocaram / astu tanmā vaded vādī nacāsmacchāstragaṃ tu tat // manuv_1,1.145 // avācyaṃ vācyamityuktavā kimityunmattavanmṛṣā / asmacchāstrasya cauryāya yatate svoktidūṣakaḥ // manuv_1,1.146 // janmādikāraṇaṃ yattat sākṣānnārāyaṇābhidham / vadantu śrutayo brahma śāstraṃ caitat tadarthataḥ // manuv_1,1.147 // svaprakāśatvamapi tu yairjñānasya nivāritam / kathaṃ sarvajñatā tasya svajñānādhigamaṃ vinā // manuv_1,1.148// pravṛttamastvavācyaṃ te maiva brūyāḥ kathañcana / sarvaśabdairavācyaṃ taduktavā tadviṣayaṃ punaḥ // manuv_1,1.149 // vayaṃ tvāṃ śrutiyuktibhyāṃ baddhvāsmacchāstramañjasā / vicārayāmaḥ śrutibhiryuktibhiścaiva sādaram // manuv_1,1.150 // adbhutatvādavācyaṃ tadatarkyājñeyameva ca / anantaguṇapūrṇatvādityūde paiṅgināṃ śrutiḥ / avācyamiti loke 'pi vaktayāścāryatamaṃ bhuvi // manuv_1,1.151 // evaṃ śāstrāvagamyatve vibhāgena samanvayam / ānandamaya ityādinādhyāyena vadatyajaḥ // manuv_1,1.152 // tatrānyatra prasiddhānāṃ viṣṇāveva samanvayam / śabdānāṃ prathame pāde guṇisāmānyavācinām // manuv_1,1.153 // guṇavācināṃ ca prathamamāha devaḥ samanvayam / samudraśāyinaṃ sarvaprasūtiprasavaṃ śrutiḥ // manuv_1,1.154 // tadeva brahma paramamiti sāvadhṛtirjagau / yato 'to brahmaśabdasya tatraiva niyatatvataḥ // manuv_1,1.155 // yo 'nnaṃ brahmetyādirūpādabhyāsāt taittirīyake / anyāsu caitadrūpāsu śākhāsvapi sahasraśaḥ // manuv_1,1.156 // ānandamaya ityādyaiḥ śabdairvācyo hariḥ svayam / upalakṣaṇatvaṃ śabdānāmānandamayapūrviṇām // manuv_1,1.157 // sūtrasyālpākṣaratvena sarvaśākhāvinirṇaye / punaśca prāpakāddhetostatrādhikaraṇāntaram // manuv_1,1.158 // sarve vedā āmananti yat padaṃ tviti hi śrutiḥ / ānandamayarūpe tu brahmaṇaḥ pucchatoktitaḥ // manuv_1,1.159 // samastābrahmatāprāpterānandamayanāma hi / brahmaśabdasya cābhyāsāt pañcarūpādiṣu sphuṭam // manuv_1,1.160 // brahmatāvayave 'pi syāt tathāvayavini svataḥ / yathaiva kṛṣṇakeśasya kṛṣṇasya brahmatākhilā // manuv_1,1.161 // darśitā caiva pārthāya niḥsīmāḥ śaktayo 'sya hi / ṛtaṃ satyaṃ paraṃ brahma puruṣaṃ kṛṣṇapiṅgalam // manuv_1,1.162 // viṣṇvākhyamuktamanyatra hyūrdhvaretaṃ ca tat prati / virūpākṣākhyamavaraṃ brahmoktaṃ tadvrate sthitam // manuv_1,1.163 // samānādhikṛtatvaṃ ceduttaraṃ nīlalohitam / kṛṣṇapiṅgalarūpeṇa punaruktaṃ bhaviṣyati // manuv_1,1.164 // brahmādhipatirityatra tāpanīyaśrutau puraḥ / svaritabrahmaśabdāntaṃ bahuvrīhitvameṣyati // manuv_1,1.165 // svāhendraśatruvardhasva yad bahuvrīhitāmagāt / mahāvyākaraṇe sūtramiti svaravinirṇaye // manuv_1,1.166 // pūrvāntasvarite puṃsorbahuvrīhitvameṣyati / mahāvyākaraṇe sūtramiti svaravinirṇaye // manuv_1,1.167 // ṛtaṃ satyaṃ paraṃ brahmetyādyuddeśyadvitīyakā / vibhaktirūrdhvaretādiḥ prathamā rudragocarā // manuv_1,1.168 // tasmād viṣṇuṃ paraṃ brahma prati rudro vrate sthitaḥ / ūrdhvaretā iti hyeva śrutyartho 'vasito bhavet // manuv_1,1.169 // ṛtaṃ satyaṃ paraṃ brahma prati viṣṇuṃ sadāśivaḥ / ūrdhvaretā dhyāyati ha śaṅkaro nīlalohitaḥ // manuv_1,1.170 // ityarthametamevāha nīlagrīvaśrutiḥ parā / ārtharvaṇī paraṃ brahma tasmādeko hariḥ śrutau // manuv_1,1.171 // tadevartamiti prāha kathamevānyathā śrutiḥ / avadhārayantī tasyaiva hyṛtatvādikamañjasā // manuv_1,1.172 // eko nārāyaṇa āsīnna brahmā na ca śaṅkaraḥ / vāsudevo 'gra evāsīnna brahmā na ca śaṅkaraḥ // manuv_1,1.173 // nendrasūryau na ca guho na somo na vināyakaḥ / ityādivākyato viṣṇorutpattiravatāragā // manuv_1,1.174 // mukhyaṃ brahma haristasmāt prastāvaḥ paramityapi / mukhyabrahmagrahe yukte nāmukhyaṃ yujyate kvacit // manuv_1,1.175 // asambhave hi mukhyasya gauṇārthāṅgīkṛtirbhavet / prācuryārthāśca mayaṭaḥ sarve 'tra pratipāditāḥ // manuv_1,1.176 // bhogyatvamatra cādyatvamupajīvyatayā hareḥ / mahābhoktā mahābhogya ityartho 'nnamaye bhavet // manuv_1,1.177 // mahāprāṇo mahābodho mahāvijñānavānapi / viśeṣasāmānyatayā vijñānaṃ mana ityapi // manuv_1,1.178 // ekasya jñānarūpasya hareruktirvibhāgataḥ / abhede 'pi viśeṣeṇaivānya ityudito hariḥ // manuv_1,1.179 // bhedaśabdā viśeṣaṃ tu harāvanyatra bhinnatvāt / brūyurharerjīvajaḍairapi bhedaṃ hi mukhyataḥ // manuv_1,1.180 // brahmatarkavaco 'pyevamata ekaḥ sa pañcadhā / ukto 'nnamaya ityādi bhṛgoścaitad vadiṣyati // manuv_1,1.181 // prāpyatvena mayaṭprokterna tatrāpyanyaducyate / pracurānnādirevāto hyannamannamayetyapi // manuv_1,1.182 // ucyate hyaviśeṣeṇa nānyat kiñcidihocyate / mahānandatva evāsya hetuḥ ko 'nyāditi sphuṭam // manuv_1,1.183 // uktaḥ śrutyantare yasmāt sukhaṃ labdhvā karotyayam / karoti nāsukhī bhūmā sukhaṃ nālpe sukhaṃ bhavet // manuv_1,1.184 // ityuktaṃ yat pravṛttiśca nṛttagānādikā sukhāt / duḥkhād rodādikā caiva sarvakartṛtvato 'sya ca // manuv_1,1.185 // sarvaśakter na duḥkhaṃ syādataḥ kevalalīlayā / pravartako na cedeṣa prāṇyādanyācca kaḥ pumān // manuv_1,1.186 // brahmavit paramāpnotīti yat prathamasūcitam / tadeva mantravarṇena satyaṃ jñānamanantavat // manuv_1,1.187 // lakṣitaṃ tatra satyatvaṃ sṛṣṭayānnaprāṇayorapi / uktaṃ jñānaṃ tu manasā vijñānenāpyudīritam // manuv_1,1.188 // anantatvaṃ tathā'nandamayavācāpyudāhṛtam / sadbhāvaṃ yāpayed yasmāt satyaṃ tat tena kathyate // manuv_1,1.189 // iti sṛṣṭiriha proktā jagatsadbhāvayāpakam / brahmeti sthāpanāyaiva sattvaṃ jīvanameva ca // manuv_1,1.190 // viśīrṇatā ca sattvaṃ syāt sannamityāhureva yat / ato 'dyatāttṛtānnatvaṃ satyaśabdārtha eva hi // manuv_1,1.191 // prāṇaṃ devā anuprāṇanti manuṣyāḥ paśavaśca ye / āyuḥ prāṇo hi bhūtānāmiti yad gatijīvane // manuv_1,1.192 // ukte saditidhātvartho gatiścāto hi satyatā / prāṇatvamavabodhārtho manudhātuḥ prakīrtitaḥ // manuv_1,1.193 // nālpe sukhamiti proktayaivānandamayatoktitaḥ / anantatvaṃ sunirṇītaṃ pūrṇānando hi nālpake // manuv_1,1.194 // ato hi mantravarṇoktavistṛtistu samastayā / kriyate parayā yasmāditaro 'tra na kathyate // manuv_1,1.195 // puruṣaṃ vetti yo mucyennānyaḥ panthā hi vidyate / iti śruteranyavedī kathaṃ muktiṃ prayāsyati // manuv_1,1.196 // puruṣaḥ para ātmājo brahma nārāyaṇaḥ prabhuḥ / mahānānanda ud viṣṇurbharga oma itīryate // manuv_1,1.197 // svayaṃ nārāyaṇo devo nānyasyaitāni kasyacit / tasmādomityudāhṛtya yajñadānādi kurvate // manuv_1,1.198 // sūktena pauruṣeṇainaṃ yajantyadhyātmakovidāḥ / iti paiṅgiśrutistena nānyajñānād vimucyate // manuv_1,1.199 // brahmaśabdodite tasminnātmaśabdaṃ prayujya ca / tasmādākāśasṛṣṭiṃ ca provācātra catuvirdhām // manuv_1,1.200 // bhūtaṃ bhūtābhimānī ca taddeho 'ntarniyāmakaḥ / hariścākāśaśabdokto mukhyato harireva ca // manuv_1,1.201 // ā samantāt kāśate yadākāśo mukhyato hariḥ / balajñānasvarūpatvād vāyuragniragaṃ nayan // manuv_1,1.202 // āpa āpālanāccaiva pṛthivī prathito yataḥ / uṣyānāmāśrayatvena sa evoṣadhināmakaḥ // manuv_1,1.203 // oṣadhīṣu sthito viṣṇuḥ kṣudhitairāśrito bhavet / puri śete yataḥ so 'tha puruṣaśceti gīyate // manuv_1,1.204 // kriyāpravartakatvena prādurbhāvo harerjaniḥ / ākāśādiṣu nānyāsti hyabhimāno 'bhimāninaḥ // manuv_1,1.205 // abhimāniśarīrasya sākṣād bhūtasya codbhavaḥ / evaṃ dehādiparyantamāgataṃ harimeva tu // manuv_1,1.206 // parāmṛśati tasyaiva pañcarūpatvavittaye / tyaktavā bhūtādikaṃ sarvaṃ sa vā eṣa iti śrutiḥ // manuv_1,1.207 // sa ityātmapadoddiṣṭa eṣa jīvaśarīragaḥ / sārānnamaya evāyaṃ na lokānnamayaḥ prabhuḥ // manuv_1,1.208 // iti taṃ rasaśabdena viśinaṣṭi śarīragam / idamityeva nirdeśo vastraprāvṛtavad vibhoḥ // manuv_1,1.209 // śira āderbhavejjīvaśira ādau vyavasthiteḥ / taṃ viditvāsya muktiḥ syānnānyajñānāt kathañcana // manuv_1,1.210 // āditye puruṣe cāyamiti bhedopadeśataḥ / nāsyābhedo 'sti jīvena nānumā kāmacāriṇī // manuv_1,1.211 // vimatāni śarīrāṇi madbhogāyatanāni yat / śarīrāṇītyādikā tu tattvajñāne hyapekṣyate // manuv_1,1.212 // pratyakṣādiviruddhatvādakṣāgamabhayojkhitā / anumā kāmavṛttā hi kutra nāvasaraṃ vrajet // manuv_1,1.213 // jaḍa ātmaiva vastutvāt prameyatvājjaḍaṃ citiḥ / ghana ākāśa ityādyā vāryante kena hetunā // manuv_1,1.214 // na jīvabhedasūtrāṇāṃ śaṅkayātra punaruktatā / vākyāntaradyotakatvāt pṛthagityatra pūrṇatā / yogamannamayādyairyat phalatvenāsya śaṃsati / sthānadvaye 'pyataḥ kośā eta ityatisāhasam // manuv_1,1.215 // upasaṅkramaṇaṃ caiva dvitīyoddeśitaṃ prati / atikramaṃ vadantaṃ tamupaśabdo nivārayet // manuv_1,1.216 // aśrutasyātiśabdasya sthānaṃ dadyāt kathaṃ punaḥ / śrutāśrutaparityāgakalpane vigatahriyām // manuv_1,1.217 // mṛtāveva parityāgaḥ kṛto hyannamayasya ca / ye 'nnaṃ brahmetyādyupāsāṃ sāmānādhikaraṇyataḥ // manuv_1,1.218 // uktavā pañcasvarūpāṇāṃ punastatprāptivādinī / sthānadvayagatā vedavāṇī tadapalāpinām // manuv_1,1.219 // tamaso 'nyatra saṃsthānaṃ kathameva saheta sā / adhīhi bhagavo brahmetyukto 'nnaprāṇapūrvakam // manuv_1,1.220 // āha brahma kathaṃ tanna dvāraṃ taditi vādinaḥ / upasattiṃ kathaṃ vidyurupasannāya hi triśaḥ // manuv_1,1.221 // vaktavyaṃ brahma guruṇā caturvāramathāpi vā / sakṛd vetyāgamā brūyuḥ sampradāyavido 'pi ca // manuv_1,1.222 // tad yatkiñcit kathaṃ brūyādupasannāya dikpatiḥ / na vaded brahma ca kathaṃ māyāvī na hi vārirāṭ // manuv_1,1.223 // caṣṭa ityeva taccakṣuḥ śravaṇācchrotramucyate / vacanādeva vāg brahma sṛṣṭisthityādikāraṇam // manuv_1,1.224 // tacca vāghūlaśākhāyāmaṣṭarūpamudāhṛtam / vijñānānandasahitaṃ pṛthak sṛṣṭayādilakṣaṇaiḥ // manuv_1,1.225 // āvāpodvāpataṣa śākhā yata āhuḥ paraṃ padam / yato bhūtāni jāyanta ityādyairlakṣaṇaiḥ svayam // manuv_1,1.226 // lakṣitaṃ guruṇā paścāt tapasaivāparokṣataḥ / dṛṣṭvaikaikaṃ svarūpaṃ tu samastoktānudarśanam // manuv_1,1.227 // icchatā'jñāṃ guroḥ prāpya tapasaivārokṣitam / abrahmetyeva vadatāṃ śrutahānyaśrutagrahau // manuv_1,1.228 // sākṣāllakṣaṇatāṃ prāptāviti lajjā taduktiṣu / samīpe sahabhogasya muktitvenoktito 'sakṛt // manuv_1,1.229 // bhedo jīveśayormithyetyeva mithyā svayaṃ bhavet / etena mayaṭaścaiva dvaividhyenārthakalpanāt / tadanyeṣāṃ matamapi satsaṃsatsu na bhāsate // manuv_1,1.230 // ato nārāyaṇo devo niḥśeṣaguṇavācakaiḥ / guṇisāmānyavacanairapi mukhyatayoditaḥ // manuv_1,1.231 // adhyātmagaiśca prāṇādyaistathaiva hyadhibhūtagaiḥ / annādiśabdairbhagavāneko mukhyatayoditaḥ // manuv_1,1.232 // janmādyasyeti sūtreṇa guṇasarvasvasiddhaye / brahmaṇo lakṣaṇaṃ proktaṃ śāstramūlaṃ yatastataḥ // manuv_1,1.233 // anvayaḥ sarvaśabdānāṃ guṇasarvasvavedakaḥ / śabdapravṛttihetūnāṃ tasmin mukhyasamanvayāt // manuv_1,1.234 // anyārtheṣvalpatāhetostannimittatvatastathā / tadvācakatvaṃ śabdānāṃ bahulātiprayogataḥ // manuv_1,1.235 // rūḍhamityeva sādhyaṃ syād rūḍhirhi dvividhā matā / avidvadvidvadāptyaiva mukhyā hi viduṣāṃ tu sā // manuv_1,1.236 // vidvadrūḍhirvaidikā syāt sā yogādeva labhyate / tasmānmukhyārthatā viṣṇoriti kṛtvā hṛdi prabhuḥ // manuv_1,1.237 // samanvayaṃ sādhayati devānāṃ tatra śaktatām / āśaṅkaya tatra rūḍhiṃ ca tacchabdānāmapi svayam // manuv_1,1.238 // samudrāntasthitatvādyaistaddharmairviṣṇurūḍhatām / sādhayitvābhidāṃ taiśca punareva nyavārayat // manuv_1,1.239 // ceṣṭā hi cetanānāṃ yā sā bhavet tatprasādataḥ / acetanasvabhāvastu vivarādiḥ kathaṃ tataḥ // manuv_1,1.240 // iti śaṅkānivṛttyarthamākāśa iti nāma ca / parato 'pivarīyastvapūrvālliṅgāddharerbhavet // manuv_1,1.241 // iti śaṅkānivṛttyarthamākāśa iti nāma ca / parato 'pi varīyastva pūrvālliṅgāddharerbhavet // manuv_1,1.242 // prāṇādihetutādṛṣṭeratideśo hi tādṛśaḥ / liṅgaṃ balavadeva syāt prerako 'syāpi yaddhariḥ // manuv_1,1.243 // nityatvādeva śabdasya tatsvabhāvaḥ kathaṃ hareḥ / kathaṃ prasiddhabahulaśabdānāmayathārthatā // manuv_1,1.244 // iti cet taddharereva bāhulyācchrutiliṅgayoḥ / tādṛśatvācca tacchakterbāhulye śrutiliṅgayoḥ // manuv_1,1.245 // anyasya mukhyavācyatvamiti tannātragasya hi / viṣṇoreva tu liṅgāni prāṇasthāni tu sarvaśaḥ // manuv_1,1.246 // prāṇasaṃvādapūrvāṇi mukhyato jīvagāni ca / abhyārcacchatavarṣāṇi prāṇavaṃśatvamityapi // manuv_1,1.247 // tasmādanyatragaiḥ śabdairuktanyāyaiḥ samantataḥ / eko nārāyaṇo devo bhaṇyate nātra saṃśayaḥ // manuv_1,1.248 // vāsudevādirūpeṇa caturmūrtiśca sarvaśaḥ / athavā pañcamūrtiḥ sa prokto 'dhikaraṇaṃ prati // manuv_1,1.249 // pratisūtraṃ pratipadaṃ pratyakṣaramathāpi vā / taistairyuktiśrutinyāyaviśeṣairyogyatā yathā // manuv_1,1.250 // bṛhattantrapramāṇena bahvarthamapi saṅgrahāt / ucyate narabuddhīnāmapi kiñcidgrahārthataḥ // manuv_1,1.251 // grantho 'yamapi bahvartho bhāṣyaṃ cātyarthavistaram / bahujñā eva jānanti viśeṣaṇārthametayoḥ / tasmānmahāguṇo viṣṇurnāmnāyapunaruktitaḥ // manuv_1,1.252 // || iti śrīmadānandatīrthabhagavatpādācāyarviracite śrīmadbrahmasūtrānuvyākhyāne prathamādhyāyasya prathamaḥ pādaḥ || liṅgātmakānāṃ śabdānāṃ vṛttirnārāyaṇe pare / cintyate sarvagatvaṃ tu prathamaṃ pravicāryate // manuv_1,2.1 // tatra tatra sthito viṣṇustattacchaktiprabodhakaḥ / dūrato 'pyatiriktaḥ sa līlayā kevalaṃ prabhuḥ // manuv_1,2.2 // iti jñāpayituṃ karmakartrorutsargato bhidā / abhedo 'pi viśeṣe syād balī so 'pyanapoditaḥ // manuv_1,2.3 // etad bhāvābhidhaṃ liṅgaṃ kriyāliṅge tataḥ param / antaryāmyantaraśceti kriyābhāvākhyamucyate // manuv_1,2.4 // adṛśyatvādyabhāvākhyaṃ śrutirliṅgādhikā parā / anityatvāt kriyāṇāṃ tu kathameva svarūpatā // manuv_1,2.5 // iti cet sa viśeṣo 'pi kriyāśaktayātmanā sthiraḥ / śaktitā vyaktatā ceti viśeṣo 'pi viśeṣavān // manuv_1,2.6 // abhinno 'pi kriyādiśca svabhāva iti hi śrutiḥ / jñānaṃ nityaṃ kriyā nityā balaṃ śaktiḥ parātmanaḥ // manuv_1,2.7 // iti paiṅgiśrutiścāha śaktisadbhāva eva tu / kriyādinityatā jñeyā tadanyatra tvanityatā // manuv_1,2.8 // iti sattattvavacanaṃ dvitvaṃ caikasya yujyate / yaḥ seturiti caikatvavacanena viśeṣaṇāt // manuv_1,2.9 // antaḥ sthitvā ramaṇakṛdantaraḥ samudāhṛtaḥ / ramaṇaṃ cātmaśabdenādeyaṃ mātīti cocyate // manuv_1,2.10 // viśiṣṭasukhavattvācca brahmatvaṃ ca viśiṣṭatā / anyonyaniyatiśceśaniyame nānyathā bhavet // manuv_1,2.11 // cetanānāṃ viśeṣo yaḥ svabhāvo 'pīśvarāpirtaḥ / anyonyaniyame tasmādanavasthityasambhavau // manuv_1,2.12 // īśvaraścenniyantā ca sa eva prathamāgataḥ / kimityapodyate kasmād vṛthāvasthitikalpanā / doṣavatyeva tasmāt sā naiva kāryā kathañcana // manuv_1,2.13 // ramaṇaṃ nātiyatnasya vikṣepādeva yujyate / iti cet sarvaniyamo yasya kasmānna śakyate // manuv_1,2.14 // ātmanāniyataṃ vastu pratīpaṃ hyātmano bhavet / svādhīnasattāśaktayādi kathamātmapratīpakam // manuv_1,2.15 // guṇakriyādayo bhāvā yadivā syurabhedinaḥ / abhedo 'bhāvadharmāṇāṃ brahmaṇā yujyate katham // manuv_1,2.16 // nābhāvo bhāva iti ca viśeṣaḥ prāyaśo bhavet / atadbhāvo 'nyatā ceti na viśeṣo 'sti kaścana // manuv_1,2.17 // doṣābhāvo guṇa iti prasiddho laukikeṣvapi / adṛśyatvādikāṃstasmād guṇānāha svayaṃ prabhuḥ // manuv_1,2.18 // bhāvābhāvavirodho 'pi na tu sarvatra vidyate / tadabhāvo hi tadbhāvavirodhī na tato 'paraḥ // manuv_1,2.19 // pṛthaktavābhāvatadrūpān bhedāṃstrīn kalpayanti cet / kalpanāgauravādyāstu doṣāstatra virodhinaḥ // manuv_1,2.20 // pṛthaktavānyatvabhedāstu paryāyeṇaiva laukikaiḥ / vyavahriyante satataṃ vaidikairapi sarvaśaḥ // manuv_1,2.21 // dṛṣṭahāniradṛṣṭasya kalpanetyeva dūṣaṇam / yadā tadadhiko doṣo vidyate ko nu vādinām // manuv_1,2.22 // bhāvābhāvasvarūpāstu viśeṣā eva vastunaḥ / abhinnā eva saṅgrāhyā vyavahāraprasiddhaye // manuv_1,2.23 // yathaikaḥ samavāyo 'pi bhedābhedau ca vastuni / aṅgīkāryā viśeṣeṇa sthāneṣu vyavahartṛbhiḥ // manuv_1,2.24 // akhaṇḍavādino' pi syādviśeṣo 'nicchato 'pyasau / vyāvṛtte nirviśeṣe tu kiṃ vyāvartyabahutvataḥ // manuv_1,2.25 // bahuliṅgasamāyuktairbahubhī rūḍhanāmabhiḥ / prasiddhairanyagatvena vācyaḥ sākṣājjanārdanaḥ // manuv_1,2.26 // vaiśvānarādayaḥ śabdā api tadvācinastataḥ / tāni liṅgāni te śabdā api tadgā hi sarvaśaḥ / bahulāpyajñarūḍhistatprajñārūḍhiṃ na bādhate // manuv_1,2.27 // || iti śrīmadānandatīrthabhagavatpādaviracite śrīmadbrahmasūtrānuvyākhyāne prathamādhyāyasya dvitīyaḥ pādaḥ || tatrānyatra ca siddhānāṃ liṅganāmnāṃ punarhariḥ / viśeṣānmukhyato vṛttiṃ svasminnevātra vaktayajaḥ // manuv_1,3.1 // viṣṇāvevātmaśabdasya rūḍhatvānna śivādikān / śrutirvaktyakhileśatvād bhūmā viṣṇuḥ sukhādhikaḥ // manuv_1,3.2 // ato viruddhavad bhātamapi vyākhyāya tattvataḥ / yojanīyaṃ harau vākyaṃ viruddhairlakṣaṇairyutam // manuv_1,3.3 // brahmaiva tāni liṅgāni tadanyatra tvasantyapi / avirodhena govinde santyasthūlādikāni ca // manuv_1,3.4 // anyavastusvabhāvānāṃ sthaulyādīnāmapākṛtim / nārāyaṇe śrutirvakti natu tasyāsvabhāvatām // manuv_1,3.5 // sarvadharmā sarvanāmā sarvakarmā guṇāḥ śrutāḥ / doṣāḥ śrutāśca netyādyā pramāṇaṃ śrutiratra ca // manuv_1,3.6 // liṅgaṃ sādhāraṇaṃ śabdau sthānaṃ liṅgamanugrahaḥ / punaḥ śabdā liṅgaśabdau vicāryā dvisthitā iha // manuv_1,3.7 // bāhulyaṃ liṅgaśabdānāmanuktiśca viruddhatā / adṛṣṭiranvayābhāvo viparītaśrutibhramaḥ // manuv_1,3.8 // liṅgāvakāśarāhityabhramastādṛg dvayaṃ tathā / bahutādṛktavamuktasya virodho 'rthāt tathā gatiḥ / samastametadityatra pūrvapakṣeṣu yuktayaḥ // manuv_1,3.9 // tā eva balavantastu gatyantaravivarjitāḥ / siddhāntayuktayo jñeyā dṛśyante tāśca sarvaśaḥ // manuv_1,3.10 // muktopasṛpyatā prāṇādādhikyaṃ sarvatastathā / vailakṣaṇyaṃ svabhāvasya prekṣāpūrvakriyā tathā // manuv_1,3.11 // arasya ṇyasya ceśatvaṃ sūryādyanukṛtistathā / vāmanākhyā sarvakampastacchabdānanyasiddhatā // manuv_1,3.12 // anāmarūpatā bhedasyopajīvyapramāṇatā / sarvaiśvaryādikādyāstā vedeśena pradarśitāḥ // manuv_1,3.13 // adhikāraśca taddhāniḥ prasaṅgādeva cintitau / tatphalāya vidhiḥ siddhe copāsāyā nirākṛtaḥ // manuv_1,3.14 // yato jaimininānyārthamasiddhe 'rthe vidhistathā / vidyādhirājasya matamavirodhastayostataḥ // manuv_1,3.15 // mokṣe phalaviśeṣo 'sti na ca sarvaṃ prakāśate / sarvadā tena devānāmapi yuktā hyupāsanā // manuv_1,3.16 // nityaṃ vṛddhikṣayāpetaṃ viṣṇoḥ pūrṇaṃ tu vedanam / spaṣṭātispaṣṭaviśadaṃ brahmaṇo 'śeṣavastugam // manuv_1,3.17 // anyeṣāṃ kramaśo jñānaṃ mitavastugataṃ sadā / ityādayo viśeṣāstu sadā vidyāpaterhṛdi // manuv_1,3.18 // jaiminyādyāstu sāmānyavettṛtvāt tat tathāvadan / vidyeśamatametasmānnaiva sadbhirviruddhayate // manuv_1,3.19 // || iti śrīmadānandatīrthabhagavatpādācāryaviracite śrībrahmasūtrānuvyākhyāne prathamādhyāyasya tṛtīyaḥ pādaḥ || duḥkhibaddhāvarādyāstu tadadhīnatvahetutaḥ / śabdā brahmaṇi vartante rājñi yadvat parājayaḥ // manuv_1,4.1 // svātantryaṃ tadgatatvaṃ ca śabdavṛtterhi kāraṇam / svātantryaṃ tatra mukhyaṃ syāt kuto rājñi jayo 'nyathā // manuv_1,4.2 // na hi bhṛtyasya vijayiśabdastāvat prayujyate / yāvad rājñyanyagatve 'pi svātantryābhāsamātrataḥ // manuv_1,4.3 // bhṛtyabandhādikaṃ rājñi rājño bandhādiyogyataḥ / kāraṇaṃ saṃśayasya syāditi naiva prayujyate // manuv_1,4.4 // amaṅgalatvācchabdānāṃ rājñā yogādamaṅgale / apriyatvāttu śabdasya syāt prayoganivartanam // manuv_1,4.5 // guṇāstu tādṛśā yatra prayujyante 'khilā api / pūjyeṣveva viśeṣeṇa svātantryaṃ mukhyakāraṇam // manuv_1,4.6 // tato doṣātidūratvāt saṃśayasyāpyasambhavāt / doṣāṇāṃ viṣṇugatvasya prājñabuddhivyapekṣayā // manuv_1,4.7 // svātantryārthamabhipretya doṣaśabdāśca viṣṇavi / vāsudevaśrutiścāha naiva viṣṇāvamaṅgalam // manuv_1,4.8 // maṅgalāmaṅgale 'nyatra tato nāmaṅgalaṃ vadet / svātantryāpekṣayā viṣṇau doṣo nāmaṅgaloktitaḥ // manuv_1,4.9 // bahubhuktavaṃ yathā doṣo nṛṣu naiva harau kvacit / evaṃ duḥkhyādiśabdāśca svātantryāpekṣayoditāḥ // manuv_1,4.10 // naiva doṣā harau tadgabuddhayoktā doṣakāriṇaḥ / tasmāt te doṣaśabdāśca tatraiva guṇavācakāḥ // manuv_1,4.11 // jātamotaṃ harau yasmājjyotiḥ ṣaḥ prāṇarūpataḥ / āyajñetaścāyajeto vasantiśca vasantataḥ // manuv_1,4.12 // vigatacchādanatvāt tu gaccha bhūtakṣayaṅkaraḥ / bhuṅkṣetyukto harir huṃ ca hutamasmin jagad yataḥ // manuv_1,4.13 // sphuṭatvāt phaḍiti proktaḥ kavarakṣaṇa ityataḥ / kavacaṃ vatarte yasmāt ṣaḍguṇatvena sarvadā / vaṣaṭ tadgatvatasteṣāṃ vauṣaḍityeva kathyate // manuv_1,4.14 // svīyaṃ svīkurute yasmāt svāhetyukto janārdanaḥ / namantyasmin guṇā yasyānnama ityeva kathyate // manuv_1,4.15 // ityaśeṣakriyānāmaśabdaireko janārdanaḥ / ucyate mukhyato yasmāt padavarṇasvarādibhiḥ // manuv_1,4.16 // tasmādanantaguṇatā śrutitātparyato 'sya hi / vijñānārthatvataḥ sarvaśabdānāṃ nāsti dūṣaṇam // manuv_1,4.17 // aṅgīkṛte 'pi naivāsti doṣo vākyasamanvaye / tadarthatvena karmādeḥ sambhavādalpabuddhaye // manuv_1,4.18 // kaśchandasāṃ yogamiti śruteryogārthatattvavit / brahmaiko naiva cānyo 'sti ka ityasyarobhayārthataḥ // manuv_1,4.19 // tasyāpi pūrvasiddhasya jñānameveti niścayāt / nityayogo 'pi śabdānāmarthairnaiva niṣiddhayate / strīśabdāśca niṣedhārthāḥ sarve 'pi brahmavācakāḥ // manuv_1,4.20 // virodhisarvabāhulyakāraṇastrīniṣedhinām / pṛthak samanvayārthāni sthānānyetāni sarvaśaḥ // manuv_1,4.21 // sarvamānairvirodhaśca vyutpatterapyaśakyatā / parasparavirodhaśca virodhaḥ kāryatadvatoḥ / strīliṅgatvaṃ niṣedhaśca pūrvapakṣeṣu hetavaḥ // manuv_1,4.22 // doṣātyaspṛṣṭiniyamaḥ śabdārthānekatā tathā / bahurūpatvamīśasya vyaktayavyaktiviśeṣitā // manuv_1,4.23 // utpādanaṃ svadehācca durjanāvyaktatā tathā / itayādyā yuktayaḥ sākṣāt siddhāntasthāpakā iha // manuv_1,4.24 // anvayaḥ sarvaśabdānāmaśakyo jñātumañjasā / iti yallokavaimukhyaṃ jaiminyādimataṃ vadan // manuv_1,4.25 // vidyādhinātho bhagavānapācakre svayaṃ prabhuḥ / svaśiṣyāṇāṃ prasiddhayarthaṃ matamātmīyamaṃśataḥ // manuv_1,4.26 // vijñātaṃ tairjagādātra tāratamyaṃ nṛṇāṃ vadan / teṣu teṣu padārtheṣu rūḍhiraṅgīkṛtā yataḥ // manuv_1,4.27 // prayojanabahutvena tasya tasyāvirodhataḥ / upadeśādisāmarthyād viṣṇau śaktiśca gṛhyate // manuv_1,4.28 // tathāpyetadvirodhe tu tadvācitvamapodyate / avirodhe tu bahvarthā etanmūlatayā matāḥ // manuv_1,4.29 // ito hi rūḍhatānyeṣāmupajīvyatvamatra hi / tatsiddhistadapekṣā ca sāpekṣā ca harīcchayā // manuv_1,4.30 // tasmāt paramamukhyatvaṃ viṣṇāvanyatra mukhyatā / upalakṣaṇā ca gauṇī ca tisraḥ śabdasya vṛttayaḥ // manuv_1,4.31 // pravṛttihetorbāhulyaṃ jñeyaṃ paramamukhyatā / tatra prayogabāhulyaṃ yadi tatparatā kimu // manuv_1,4.32 // ubhayaṃ dṛśyate viṣṇau śabdānāmapi sarvaśaḥ / prayogamātrabāhulyaṃ rūḍhirityabhidhīyate // manuv_1,4.33 // prayogayuktasādṛśyaṃ sambandho vāpyamukhyataḥ / vṛttiheturiti jñeyaḥ pūrvāyoge paragrahaḥ // manuv_1,4.34 // etameva tathā santaṃ śatarcītyādināmabhiḥ / ācakṣata iti hyatra santamityavadhāraṇā // manuv_1,4.35 // yogasya rūḍheḥ prābalyaṃ vidvadrūḍhiṃ ca tatragām / bahuśo darśayatyañjastātparyāt saniruktikam // manuv_1,4.36 // a iti brahma kathitaṃ tadvayākhyānānmatā tathā / śabdānāmapi sarveṣāṃ nāmavitkṛtakṛtyatā // manuv_1,4.37 // viṣṇunāmārtharūpatvaṃ saṃhitāderathābravīt / ṇakāraṃ ca ṣakāraṃ ca balaceṣṭātmakaṃ vadan // manuv_1,4.38 // tajjñānapūrvakatvena saṃhitādhyayanaṃ tathā / upasargatvato vestu tācchīlyārthādunastathā // manuv_1,4.39 // ṇakāraśca ṣakāraśca nāmarūpatayā matau / tasmāt samanvayo viṣṇau svaravarṇapadātmanaḥ // manuv_1,4.40 // api vedasya kimuta vākyarūpeṇa saṅgatiḥ / ghoṣāḥ sarve 'pi vedāśca sarve vedāśca yat padam // manuv_1,4.41 // indraṃ mitraṃ yamindraṃ ca prathamaḥ saṅkṛtistathā / nāmadhāḥ sarvadevānāmeka ityādikā śrutiḥ // manuv_1,4.42 // pramāṇamuktaviṣaye tadevoktamupakramāt / iti svayaṃ bhagavatā bruvatāśeṣamanvayam // manuv_1,4.43 // na śabdavācyataivātra pradhanasya niṣiddhayate / sarvavedetihāseṣu purāṇeṣu ca saṅgrahāt // manuv_1,4.44 // sattvaṃ rajastama iti guṇāḥ prakṛtisambhavāḥ / nibadhnanti mahābāho dehe dehinamavyayam // manuv_1,4.45 // ityādivākyarūpeṇa yatrārtho nānya iṣyate / tejo 'bannātmakaṃ vāpi yadyupādānamiṣyate // manuv_1,4.46 // anādyevāparādhaḥ kaḥ pradhānamiti codite / ajāmekāmiti prāha śrutiretāṃ yadā tadā / ko doṣaḥ sarvathaivāsti pariṇāmi jaḍaṃ yadi // manuv_1,4.47 // asmākaṃ paramamukhyārtho bhagavāneka eva tu / mukhyamātratayā rūḍhaṃ sarvamabhyupagamyate // manuv_1,4.48 // sarveṣāmapi śabdānāṃ gauṇyādyaṃ tadayogataḥ / arthadvayamabhipretya pravṛtte hariruktavān // manuv_1,4.49 // kāryāṇāṃ kāraṇaṃ pūrvaṃ vacasāṃ vācyamuttamam / yogānāṃ paramāṃ siddhiṃ paramaṃ te padaṃ viduḥ // manuv_1,4.50 // iti buddhau samārohādubhayoryogarūḍhayoḥ / tyāge ca kāraṇābhāvādubhayārthatvamiṣyate // manuv_1,4.51 // viparītapramābhāve pūrvārohastu kāraṇam / sā bhaved yatra sa vyarthaḥ pūrvāroho bhramo yathā / ato jagadupādānaṃ pradhānaṃ vakti sā śrutiḥ // manuv_1,4.52 // yattat triguṇamavyaktaṃ nityaṃ sadasadātmakam / pradhānaṃ prakṛtiṃ prāhuraviśeṣaṃ viśeṣavat // manuv_1,4.53 // pañcabhiḥ pañcabhirbrahma caturbhirdaśabhistathā / etaccaturviṃśatikaṃ gaṇaṃ prādhānikaṃ viduḥ // manuv_1,4.54 // iti bhāgavate prāha vidyādhīśaḥ svayaṃ prabhuḥ / na ca prakṛtiśabdena brahmopādānamucyate // manuv_1,4.55 // avikāraḥ sadā śuddho nitya ātmā sadā hariḥ / sadaikarūpavijñānabala ānandarūpakaḥ // manuv_1,4.56 // nirvikāro 'kṣaraḥ śuddho nirātaṅko 'jaro 'maraḥ / aviśvo viśvakartājo yaḥ paraḥ so 'bhidhīyate // manuv_1,4.57 // nirvikāramanaupamyaṃ sadaikarasamakṣayam / brahmeti paramātmeti yaṃ vidurvaidikā janāḥ // manuv_1,4.58 // iti śrutipurāṇoktayā na vikārī janārdanaḥ / parādhīnaviśeṣāptiranivartyānyathābhavaḥ // manuv_1,4.59 // kṣīrādivad vikāraḥ syānnaiva sa syāddhareḥ kvacit / apādānatvamevāsya yadyupādānateṣyate // manuv_1,4.60 // aṅgīkṛtaṃ tat pitṛvannatu viśvātmanā bhavaḥ / na corṇanābhijanitṛmātṛṇāṃ ca vikāritā // manuv_1,4.61 // cetanatvāt tadannaṃ hi kāryarūpatayā bhavet / apādānatayā viśvakartṛtvaṃ buddhipūrvakam // manuv_1,4.62 // uktaṃ bhāllaviśākhāyāṃ brahmatarke ca sādaram / icchāmātrāt prabhoḥ sṛṣṭiravikārasya sarvadā // manuv_1,4.63 // svabhāvo 'yamanantasya rajo yenābhavajjagat / svadehādicchayā viśvaṃ bhuktapūrvaṃ janārdanaḥ // manuv_1,4.64 // sasarja mātāpitṛvadūrṇanābhivadeva vā / pradhānaṃ pariṇāmyeśo nirvikāraḥ svayaṃ sadā // manuv_1,4.65 // na cetanavikāraḥ syād yatra kvāpi hyacetanam / nācetanavikāro 'pi cetanaḥ syāt kadācana // manuv_1,4.66 // nacānyasyānyarūpatvaṃ vikṛtatve 'pi dṛśyate / na kṣīrādanyatā dadhnaḥ kenacid dṛśyate kvacit // manuv_1,4.67 // sarvajñād brahmaṇo 'nyatvaṃ jagato hyanubhūyate / abhedaḥ sattvamātreṇa syād kharvasvaṇayorapi // manuv_1,4.68 // bhāgena pariṇāmaśced bhāgayorbheda eva hi / yo bhāgo na vikārī syāt sa evāsmākamīśvaraḥ // manuv_1,4.69 // bhinnānāṃ samudāyasya nāma brahmeti ced bhavet / brahmopādānatā na syāt tadā viśvasya hi kvacit // manuv_1,4.70 // śṛṅgāccharo 'vilomabhyo dūrvā gomayatastathā / vṛścikaścetyevamādyeṣvapādānatvamiṣyate // manuv_1,4.71 // upādānaikadeśatvaṃ yadyapyatra pradṛśyate / apyapādānataivātra dṛṣṭānto brahmaṇo bhavet // manuv_1,4.72 // na hy upādānataivātra bāhyāvayavagauravāt / na cācetanatas tatra cetanasya samudbhavaḥ // manuv_1,4.73 // upādānatayā kintarhyapādānaṃ hyacetanam / kāryadehagatasyāsya cetanasya pradṛśyate // manuv_1,4.74 // sacca tyaccābhavaditi nāsya viśvatvamucyate / tat sṛṣṭveti giraivāsya pūrvaṃ viśvasya siddhitaḥ // manuv_1,4.75 // sattvāt tatervaidikatvāt samyag vaktumaśakyataḥ / āśrayatvāt svāśrayatvājjñānatvād durvidatvataḥ // manuv_1,4.76 // sattateryātanāccaiva hyaprāptatvācca durjanaiḥ / nityāsādhuguṇavyāptiyantṛrūpatvataḥ sadā / jagadgatena rūpeṇa brahmaiva hi tathocyate // manuv_1,4.77 // vyaktiruktaguṇānāṃ hi puruṣāpekṣayā nṛṇām / bhavedabhavadityādyaḥ prayogaścātra yujyate // manuv_1,4.78 // tasmādaśeṣakartaiko nirvikāro ramāpatiḥ / śabdaiḥ prakṛtirityādyaiḥ strīliṅgairabhidhīyate // manuv_1,4.79 // bahu syāmiti tasyaiva hyuktamārgeṇa yujyate / tattadgatena rūpeṇa tadarthaṃ hyasṛjajjagat // manuv_1,4.80 // yaccāvikṛtamevaitad brahma viśvātmanā mṛṣā / dṛśyate mandadṛṣṭayaiva sa sarga iti kathyate // manuv_1,4.81 // sā mandadṛṣṭistasyaiva brahmaṇaḥ kiṃ tato 'nyagā / brahmaṇaścet kva sārvajñyamanyagā cet svato 'nyatā // manuv_1,4.82 // nādehayogino dṛṣṭiriti tat kāraṇaṃ svataḥ / dehinaḥ kāraṇayutā dehāśca yadi na bhramāt // manuv_1,4.83 // kiṃ bhrāntikalpitaṃ tatra bhedo 'pi bhramajo yadi / bhrānterajñānamūlatvāt tasya bhedavyapekṣayā // manuv_1,4.84 // nājñānakalpakaṃ kiñcidanyonyāśrayatā yataḥ / bhramatve tviyamuktiśca tadantaḥpatanānnahi // manuv_1,4.85 // vyāvahārikatā cāsya syādabādhyatva eva hi / bādhyaṃ nārthakriyākāri na ca svapno 'pi no mṛṣā // manuv_1,4.86 // vāsanājanitatvena tasyāpyaṅgīkṛtatvataḥ / sa hi karteti vākyācca jāgrattvamiti hi bhramaḥ // manuv_1,4.87 // sarpabhramādāvapi hi jñānamastyeva tādṛśam / tadevārthakriyākāri tat sadevārthakārakam // manuv_1,4.88 // brahma tvarthakriyākāri parataḥ svata eva vā / aṅgīkṛtaṃ hi tenaiva paratastve na ca pramā // manuv_1,4.89 // amukhyasatyamānasya sādhakatve sadā'vayoḥ / na hi sampratipattiḥ syādatastiṣṭhatu sā pramā // manuv_1,4.90 // na hi vipratipannena śakyaṃ sādhayituṃ kvacit / sādhakatvaṃ tu satyasya sākṣiṇo hyāvayordvayoḥ / samyak sampratipannaṃ tanna vivatarmamataṃ bhavet // manuv_1,4.91 // yadi nāṅgīkṛtaṃ kiñcidanaṅgīkṛtatāpi hi / nāṅgīkṛteti mūkaḥ syāditi nāsmadvivāditā // manuv_1,4.92 // viśvaṃ satyaṃ yacciketa praghānvasya yathārthataḥ / ityādiśrutayaḥ sarvā viśvasatyatvavācakāḥ // manuv_1,4.93 // satyatvaṃ gaganādeśca sākṣipratyakṣasādhitam / sākṣisiddhasya na kvāpi bādhyatvaṃ tadadoṣataḥ // manuv_1,4.94 // savarkāleṣvabādhyatvaṃ sākṣiṇaiva pratīyate / kālo hi sākṣipratyakṣaḥ suṣuptau ca pratītitaḥ // manuv_1,4.95 // atītānāgatau kālāvapi nāsākṣigocarau / pakṣīkartumaśakyatvānnānumā tatra vartate // manuv_1,4.96 // tadetaditi sarvaṃ ca dṛśyaṃ vā smṛtigocaram / sākṣisiddhena kālena khacitaṃ hyeva vartate // manuv_1,4.97 // tasmānna taṃ vinā kiñcit smartuṃ draṣṭumathāpi vā / śakyaṃ tannityasiddherhi nānumāvasaro bhavet // manuv_1,4.98 // ato 'doṣapratītasya satyatvaṃ sākṣiṇā matam / parīkṣādeśca satyatvaṃ tena hyeva mataṃ bhavet // manuv_1,4.99 // anyathā śrutiyuktayādipramāṇaiśca sahaiva tu / akasmād vinivṛttiśca kiṃ viśvasya na śaṅkayate // manuv_1,4.100 // itaḥ pūrvaṃ tathābhāvād yadi no saṃsṛtergatiḥ / vākyānumāditaścet syāt tatprāmāṇyaṃ ca sākṣitaḥ // manuv_1,4.101 // tatprāmāṇyaṃ yathā sākṣī sthāpayatyevameva hi / sarvakāleṣvapi sthairyād vyabhicāramapohya ca // manuv_1,4.102 // evamakṣajamānatvasiddhāṃ viśvasya satyatām / kimiti sthāpayennāyaṃ nirdoṣajñānaśaktitaḥ // manuv_1,4.103 // ekajñānakṛtaṃ viśvamiti yaccoṣyate mṛṣā / bahujñānakṛtaṃ viśvamiti tasyottaraṃ bhavet // manuv_1,4.104 // parasya satyatāṃ jānannapi yaḥ svātmataskaraḥ / paro nāstīti vadati kimityunmattavad vadet // manuv_1,4.105 // parābhāve hi vāg vyarthā yadi naivocyate tadā / kaśāvetrādikaṃ tasya taskarasyottaraṃ vadet // manuv_1,4.106 // prapañco yadi vidyeta nivarteta na saṃśayaḥ / māyāmātramidaṃ dvaitamadvaitaṃ paramārthataḥ // manuv_1,4.107 // vikalpo vinivarteta kalpito yadi kenacit / upadeśādayaṃ vādo 'jñāte dvaitaṃ na vidyate // manuv_1,4.108 // ityatra yadiśabdau ca nivarteteti ca dvayam / viśvasya satyatāmāhurvidyetotpattimeva ca // manuv_1,4.109 // vidotpattāviti hyasmād dhātorutpattireva hi / nivṛttivyāptiyuk prāyaḥ prapañco bhedapañcakaḥ // manuv_1,4.110 // jīveśvarabhidā caiva jaḍeśvarabhidā tathā / jīvabhedo mithaścaiva jaḍajīvabhidā tathā / mithaśca jaḍabhedo yaḥ prapañco bhedapañcakaḥ // manuv_1,4.111 // so 'yaṃ satyo hyanādiśca sādiścennāśamāpnuyāt / dvaitaṃ na vidyata iti tasmādajñānināṃ matam // manuv_1,4.112 // iti śrutermitaṃ trātaṃ māyākhyaharividyayā / uttamo 'rtho haristvekastadanyanmadhyamādhyamam // manuv_1,4.113 // vācārabdhaṃ tu sāṅketyaṃ nāma syād vikṛtaṃ bahu / nityaṃ tu nāmadheyaṃ yanmṛttiketyādi vaidikam // manuv_1,4.114 // prādhānyāt tatparijñānāt prākṛtājño 'pi pūruṣaḥ / vidvānityucyate sadbhirevaṃ nityaparātmavit // manuv_1,4.115 // sadātanaṃ satyamiti nityamevocyate budhaiḥ / prayogaścottaratrāsti jarā yadyenamāpnuyāt // manuv_1,4.116 // dehaḥ pradhvaṃsate vāyaṃ kiṃ tato 'syātiśiṣyate / hanyate na vadhenāyaṃ jarayā ca na jīryati // manuv_1,4.117 // etat satyaṃ brahmapuramiti nityatva eva hi / vācārambhaṇamityukte mithyetyaśrutakalpanam // manuv_1,4.118 // punaruktirnāmadheyamitītyasya nirarthatā / ekaḥ piṇḍo maṇiśceti padavaiyathyarmeva ca // manuv_1,4.119 // vikāratvavivakṣāyāṃ nacaikanakhakṛntanam / sarvakārṣṇāyasaṃ ca syādataḥ sādṛśya eva ca // manuv_1,4.120 // vivakṣātra tu nityatve prādhānye coktavartmanā / prādhānyapratipattyarthaṃ sṛṣṭayādeścaiva vistaraḥ // manuv_1,4.121 // tasmāt kenāpi mārgeṇa na vivartamataṃ bhavet / tadasaṅkhayātadoṣetaṃ heyameva śubhārthibhiḥ // manuv_1,4.122 // asaṅkhayatvena doṣāṇāṃ granthādhikyabhayādapi / uparamyate tato viṣṇuricchāpūrvakamaśramaḥ / karoti pitṛvad viśvaṃ pūrṇaśeṣaguṇātmakaḥ // manuv_1,4.123 // || iti śrīmadānandatīrthabhagavatpādācāryaviracite śrīmadbrahmasūtrānuvyākhyāne prathamo 'dhyāyaḥ || uktaḥ samanvayaḥ sākṣādavirodho 'tra sādhyate / caturvidhasya tasyādau yauktastatrāpi ca smṛteḥ // manuv_2,1.1 // tasyāścatuḥsvarūpatvāt pratyekaṃ caturātmakāḥ / pādāḥ sarve tadaṃśāśca mūrtīnāṃ varṇamā'gamāt // manuv_2,1.2 // āptatā samatādṛṣṭiśrutisāmyabalādbhavāḥ / sarvānusāro laghutā viśeṣādarśanāphale // manuv_2,1.3 // iṣṭasiddhiśca niyamaḥ pūrvapakṣeṣu yuktayaḥ / etā eva tvatibalā siddhāntasya niyāmakāḥ // manuv_2,1.4 // āptaiḥ pratyakṣato dṛṣṭvā proktamarthaṃ kathaṃ śratiḥ / pipīlikālipinibhā vārayeta sarvagā hi te // manuv_2,1.5 // iti ced yadyaśeṣajñā rudrādyā haripūrvakāḥ / kiṃ nāśeṣavido mānaṃ hy ubhayatra samaṃ bhavet // manuv_2,1.6 // nacāptiniścayastatra śakyate vyabhicārataḥ / nacāsyā vyabhicāre 'pi hīyate mānatā kvacit // manuv_2,1.7 // vedoktasyādhikārasya durnirūpatvataḥ sadā / niyamo vyabhicāro vā naiva jñātuṃ hi śakyate // manuv_2,1.8 // adhikāro hi sulabhaḥ kathito 'nyāgameṣvalam / vedokto hy adhikārastu durlabhaḥ sarvamānuṣaiḥ // manuv_2,1.9 // anyāgameṣu vipratvamapi caṇḍālajanmanām / maṇḍalāntaḥpraveśena kramaśaḥ pratipādyate // manuv_2,1.10 // adhikāraṃ durāpādyamuktavātisulabhaṃ punaḥ / aśakyaṃ sādhanaṃ coktavā suśakaṃ tatphalāptaye / ucyate 'tastaduktaṃ hi vyabhicāri phale 'pi tu // manuv_2,1.11 // kathaṃ pramāṇatāṃ gacchennityatvāt puruṣodbhavaiḥ / ujkhitaṃ sarvadoṣaiśca kathaṃ no mānatāṃ vrajet // manuv_2,1.12 // virūpa nityayā vācā nityayānityayā sadā / ityādiśrutibhirvedo nitya ityavagamyate // manuv_2,1.13 // pipīlikālipiścāpi pramāṇamavirodhataḥ / yathā drauṇerulūkena kṛtamapyāsa bodhakam // manuv_2,1.14 // aviruddhaṃ viruddhaṃ tu virodhādeva bādhitam / virodhādarśanāt tasmād vedaprāmāṇyamiṣyate // manuv_2,1.15 // tanmūlatvāt smṛtīnāṃ ca virodho yatra na kvacit / virodho 'pi sa evoktaḥ pratyakṣeṇāgamena vā // manuv_2,1.16 // āgamenāgamasyaiva virodhe yuktiriṣyate / upajīvyavirodhe tu vedasyānyārthakalpanā // manuv_2,1.17 // pratyakṣamupajīvyaṃ syāt prāyo yuktirapi kvacit / āgamaikapramāṇeṣu tasyaiva hyupajīvyatā // manuv_2,1.18 // yukto 'yuktaśca yadyartha āgamasya pratīyate / syāt tatra yukta evārtho yuktiśca trividhā matā // manuv_2,1.19 // vyāptiḥ pratyakṣatā yasyā yuktigā'gamagā tathā / pratyakṣāgamamūlā tu yuktistatra balīyasī // manuv_2,1.20 // yāthārthyameva mānatvaṃ tanmukhyaṃ jñānaśabdayoḥ / arthatvamaryataiva syānna kriyārtheṣu sā matā // manuv_2,1.21 // jñānārthe jñeyatā mukhyā śabdārthe tadanantaram / yathārthajñānajanakā yathārthā yuktayaḥ smṛtāḥ // manuv_2,1.22 // anupramāṇametāni hyakṣayuktivacāṃsyataḥ / prāmāṇyaṃ nānuvādasya smṛterapi vihīyate // manuv_2,1.23 // yāthārthyameva prāmāṇyaśabdārtho yad vivakṣitaḥ / aṅgīkṛtaṃ cet prāmāṇyaṃ smṛtyādeḥ kā virodhatā // manuv_2,1.24 // nacāphalatvaṃ vaktavyaṃ sarvasmṛtyanuvādayoḥ / phalavattvaṃ nacāsmābhiḥ prāmāṇyaṃ hi vivakṣitam // manuv_2,1.25 // tṛṇādidarśane kiṃ ca phalavattvaṃ nigadyate / sukhaduḥkhādikaṃ kiñcit smṛtāvapi hi dṛśyate // manuv_2,1.26 // na paricchedakāryeva pramāṇamiti ca pramā / nirdoṣākṣodbhavaṃ hyatra pratyakṣamiti gīyate // manuv_2,1.27 // prākṛtaṃ śuddhacaitanyamakṣaṃ tu dvividhaṃ matam / śuddhamīśaramāmukteṣvanyatra prākṛtairyutam // manuv_2,1.28 // nirdoṣameva caitanyamanyatrobhayamiṣyate / sukhaduḥkhādiviṣayaṃ śuddhaṃ saṃsārageṣvapi // manuv_2,1.29 // nirdoṣatvātiniyamāt tad baliṣṭhatamaṃ matam / pañcendriyamanobhedāt prākṛtaṃ ṣaḍvidhaṃ smṛtam // manuv_2,1.30 // anumā yuktirevoktā vyāptireva tu sā smṛtā / pratijñātārthasiddhayarthaṃ vyāptireva yadoditā // manuv_2,1.31 // avaśiṣṭaṃ kimatrāsti liṅgaṃ tatra vijānataḥ / yadi liṅgamasiddhaṃ syāt kuta evāsya mānatā // manuv_2,1.32 // yadi smārakamātraṃ syāt smarturnātra prayojanam / na pañcāvayoktau ca vivādāvasitirbhavet // manuv_2,1.33 // dṛṣṭāntādiṣu caivaṃ syāt sādhanaṃ punareva hi / liṅgoktāvapi caivaṃ syādanumāvasitirdhruvā // manuv_2,1.34 // virodho 'saṅgatiścaiva sākṣād yuktestu dūṣaṇam / pratijñāyāmasambandho yukteruktā hyasaṅgatiḥ // manuv_2,1.35 // virodho 'pi tridhaiva syāt pratijñārthaviruddhatā / liṅgarāhityamavyāptirnyūnādhikye tu vācike // manuv_2,1.36 // sādhyavyāpakavailomyamavyāptiḥ sādhanasya ca / durbalena virodhe 'pi na pramāṇamasādhakam // manuv_2,1.37 // svavākyena virodhe 'pi naiva sādhakatāṃ vrajet / saṃvādānuktisaṃyuktā eta eva ca nigrahāḥ // manuv_2,1.38 // vādo jalpo vitaṇḍeti kathāstisro vijānatām / svārthaṃ parārthamapi vā tattvanirṇayasādhanī // manuv_2,1.39 // kevalaṃ tu kathā vādo jalpo 'rthādivyapekṣayā / satāmeva kathā jñeyā vitaṇḍā tvasatāṃ satām // manuv_2,1.40 // aprakāśya svasiddhāntamasatāṃ pakṣadūṣaṇam / ukte taiḥ prathamaṃ māne vaktavyaṃ tasya dūṣaṇam // manuv_2,1.41 // vidyāparīkṣāpūrvaiva vitaṇḍā jalpa eva ca / uccanīcatvanirṇītiryato jayaparājayau // manuv_2,1.42 // vinaiva tattvanirṇītiṃ na hi jalpādinā kvacit / uccanīcatvavijñānamiti vidyāparīkṣaṇam // manuv_2,1.43 // vādena coccanīcatvavijñānaṃ bhavati sphuṭam / iti vādasya pūrvatvaṃ tatsiddhau vyarthatānyayoḥ // manuv_2,1.44 // bahuvidyatvasiddhau tu naiva vādo 'pi kāraṇam / sabhāsabhāpaprāśnīkapūrvastu spardhināmapi // manuv_2,1.45 // vāda evobhayārthaḥ syānnirṇītijayakārakaḥ / tattvāprakāśa evaiko vitaṇḍājalpayoḥ phalam // manuv_2,1.46 // vinā vādena vidyāyā yadi śakyaṃ parīkṣaṇam / syājjalpādirapi kvāpi vāda evānyathā bhavet // manuv_2,1.47 // jalpa ityapi nāma syād vādasyaitādṛśasya tu / pratijñāmātrasādhyatvamapi syād yājñavalkyavat // manuv_2,1.48 // sabhā sabhāpatiścaiva prāśnikāścaiva vaiṣṇavāḥ / rāgadveṣavihīnāśca syuḥ sabhyāḥ sarvavedinaḥ // manuv_2,1.49 // prāśnikāścaitadajñāne sabhyāścaiṣāṃ ca dūragāḥ / pramāṇaṃ nirṇayāya syuḥ pakṣapātavivarjitāḥ // manuv_2,1.50 // ubhābhyāṃ sādhanaṃ caiva dūṣaṇaṃ vādajalpayoḥ / sadbhirāgama evaikaḥ prayojyo 'bhīṣyasādhakaḥ // manuv_2,1.51 // svasiddhāntānusāreṇa hyasadbhiranumocyate / pratyakṣāgamavairūpyamāśrityānyārthataiva tu // manuv_2,1.52 // āgame daśarnīyātra doṣo liṅgavilomatā / liṅgānukūlyaṃ svārthasya śrutyādīnāmanugrahaḥ // manuv_2,1.53 // tripañcāvayavāmeva yugmāvayavinīmapi / niyamād yo 'numāṃ brūyād taṃ brūyād yadi tādṛśī / nānumeti tadā kena sādhyāvayavakalpanā // manuv_2,1.54 // ***[note: jump in verse numbering, no lacuna in text!]*** niyatāvayavāsiddhau vyāptimātreṇa sādhanam / kartavyameva tena syāt tasmāt saivānumā matā // manuv_2,1.57 // anubhūtiḥ pramāṇaṃ cet kena smṛtirapodyate / pūrvānubhūte kiṃ mānamityukte syāt kimuttaram // manuv_2,1.58 // mānasaṃ taddhi vijñānaṃ tacca sākṣipramāṇakam / atītānāgataṃ yadvad yogibhirdṛśyate 'ñjasā / evaṃ pūrvānubhūtaṃ ca manasaivāvagamyate // manuv_2,1.59 // vijñātaṃ manasā pūrvaṃ mayaitat kṛtamityapi / sākṣādanubhavāt siddhaṃ kathameva hyapodyate // manuv_2,1.60 // evaṃ lakṣaṇake mānatraye brahmādivastuṣu / pramāṇaṃ veda evaikas tatprāmāṇyaṃ ca sādhitam // manuv_2,1.61 // tathāpi mṛjjalādīnāṃ buddhivāgādivācakaḥ / dṛṣṭavyāptiviruddhatvāt tatra mānaṃ kathaṃ bhavet // manuv_2,1.62 // tatastannāmakaḥ kaścit pumānanyo bhavediti / yuktayāgamāvirodhena prāptamatrābhidhīyate // manuv_2,1.63 // bālarūḍhiṃ vinaivāpi vidvadrūḍhisamāśrayāt / tattannāmāna evaite tattadvastvabhimāninaḥ // manuv_2,1.64 // santi teṣāṃ viśeṣeṇa śaktiranyebhya ucyate / vyāptiścoktānusāreṇa dṛśyante cādhikāribhiḥ // manuv_2,1.65 // śāstroktavastunaścaiva vyutpattiḥ śāstraliṅgataḥ / vyutpattiḥ sā balavatī mūrkhavyutpattitā hi yat // manuv_2,1.66 // dṛḍhayuktivirodhe tu sarvatra nyāya īdṛśaḥ / alpavākyayutā yuktirbahulaiva virodhinī // manuv_2,1.67 // yatra tatra kathaṃ vastunirṇayaḥ syāditīrite / virodhiyuktibāhulyāditi nyāyo viniścitaḥ // manuv_2,1.68 // yuktestu yuktibāhulyamāgamādāgamasya ca / kathaṃ na nirṇayaṃ kuryādityasat kāraṇaṃ na hi // manuv_2,1.69 // śrutyartho bhavati kvāpi śrutiprāyopapattibhiḥ / avirodhaścaturthe tu pāte samyak samarthyate // manuv_2,1.70 // asat kāryaṃ yathā dṛṣṭaṃ vastutvāt kāraṇaṃ tathā / iti cenna niṣedhaikasvarūpasya na kartṛtā // manuv_2,1.71 // buddhipūrvapravṛttirhi kartṛtvamiha niścitam / pratiṣedhātmakatvaṃ tu bhāvasyābhāvadharmataḥ / dharmadharmaikyataścaiva natu tanmātratā bhavet // manuv_2,1.72 // abhāvasya ca bhāvo 'pi dharmo 'thāpi hi dharmiṇaḥ / tādṛktavaṃ mātratehoktā buddhirāhityameva tat // manuv_2,1.73 // viśeṣyataiva dharmitvaṃ prathamapratipattiṣu / niṣedhavidhirūpatvaṃ bhāvābhāvatvamatra hi // manuv_2,1.74 // sarvanāśeṣvapi sadā śiṣṭatvād yasya kasya nuḥ / nāśo 'yaṃ vimato 'pi syānnāśatvāt kartṛśeṣavān // manuv_2,1.75 // nacāśeṣanṛnāśastu dṛṣṭo dṛśyo 'sti vā kvacit / dharmādharmāśrayatvena svīkāryo 'pi naro laye // manuv_2,1.76 // anāditvaṃ vinādṛṣṭaṃ kathaṃ syāt kāraṇaṃ kvacit / pūrvādṛṣṭāt parādṛṣṭaṃ yadi naivottaraṃ kutaḥ // manuv_2,1.77 // adṛṣṭaṃ kāraṇaṃ no cellaye mānaṃ ca kiṃ bhavet / utpattināśakārī hi buddhimān dṛśyate kvacit // manuv_2,1.78 // taddṛṣṭāntena sarvatra kartā kiṃ nānumīyate / āgamānugṛhītā tu mānameṣānumāpitu // manuv_2,1.79 // āgamānugrahābhāve na tarkaḥ syāt pratiṣṭhitaḥ / akṣajāgamamūlasya syādevāsya pratiṣṭhitiḥ / anyathāsyāpratiṣṭhā ca svavācā vyāhataiva hi // manuv_2,1.80 // na ca śiṣyāgṛhītatvaṃ nirīśādīśavādinaḥ / ato 'vaśiṣṭajīvādikartṛtātra niṣiddhayate // manuv_2,1.81 // tanmano 'kurutetyāderasato manaso janiḥ / nivāritā tu pūrvatra hyakasmāditi tadvinā // manuv_2,1.82 // asato viśvajananamāśaṅkayātra niṣiddhayate / prāpakaṃ vākyamātraṃ tu parihāro viśeṣitaḥ // manuv_2,1.83 // kvacijjīvākṛtaṃ dṛṣṭvā cetanādeva cākṛtam / tadvadevānumānyatra vastutvāt kriyate śruteḥ // manuv_2,1.84 // nānyadanyatvamāpannaṃ kvacid dṛṣṭaṃ kathañcana / ato jīvasya na brahmabhāvaḥ syāddhi kadācana // manuv_2,1.85 // kvacid bhinnatayā dṛṣṭaṃ tadabhinnatayā katham / dṛśyenno dṛṣṭapūrvaṃ hi tādṛśaṃ na ca dṛśyate // manuv_2,1.86 // bhoktṛtvāpattita iti yanmataṃ tat kuto hariḥ / bhoktrāpatteriti prāha kathaṃ ca tadananyatā // manuv_2,1.87 // jagatastvavikāratva uktanyāyena sādhite / svatantrakāraṇānyatvaṃ tena hyatra niṣiddhayate // manuv_2,1.88 // dravyaṃ karma ca kālaśca svabhāvaścetanā dhṛtiḥ / yatprasādādime santi na santi yadupekṣayā / iti śrutestadvaśasya bhāvo na para ityataḥ // manuv_2,1.89 // śakto 'pi hyanyathākartuṃ svecchāniyamato hariḥ / kāraṇairniyataireva karotīdaṃ jagat sadā // manuv_2,1.90 // nityabhedo nimittena hyupādānena tu dvayam / asad yat kāryarūpeṇa kāraṇātmatayāsti hi // manuv_2,1.91 // anavasthānyathā hi syāt sarvatrotpattināśayoḥ / śakto 'pi bhagavān viṣṇurakartuṃ kartumanyathā // manuv_2,1.92 // svabhinnaṃ kāraṇābhinnabhinnaṃ viśvaṃ karotyajaḥ / iti śruteravasita uktārtho 'yamaśeṣataḥ // manuv_2,1.93 // anaṃśasyāpi jīvasya kiñcit sāmarthyayojanām / kāryeṣu yaḥ karotyaddhā namastasmai svayambhuve // manuv_2,1.94 // yadi bhāgena kāryeṣu jīvaśaktiṃ na yojayet / haristadā hi sarvatra kṛtsnayatnoṃ'śitāpi vā // manuv_2,1.95 // aṃśino hi paṭādyā ye bhinnaireva parasparam / aṃśairaṃśina ucyante naivameva hi cetanāḥ // manuv_2,1.96 // ato 'naṃśina ityeva śrutireteṣu vartate / apyanekasvarūpeṣu viśeṣādeva kevalam // manuv_2,1.97 // bahusvarūpatākhyā tu teṣvastyeva hi sāṃśatā / bahutvenāvinābhāvād bhinnatā niyamād bhavet // manuv_2,1.98 // yadi naivaṃ niyamakṛd bhagavān puruṣottamaḥ / tasya tvaśeṣaśaktitvād yujyate savarmeva ca // manuv_2,1.99 // virodhaḥ sarvavaiśiṣṭaye yo dvitīye nirasyate / nārāyaṇasya tvadhyāye tadanye tatratatragāḥ // manuv_2,1.100 // sṛṣṭisaṃhāravākyānāṃ jīvarūpābhidhāyinām / apyanyonyāvirodhastu dvitīyādhyāyagocaraḥ // manuv_2,1.101 // mānameyaviśeṣeṇa punaruktirna jāyate / sadā pravṛttirīśasya svabhāvādeva kevalam // manuv_2,1.102 // aṅgaceṣyā yathā puṃsaḥ kāściduddeśavarjitāḥ / devasyaiṣa svabhāvo 'yamityāha śrutirañjasā // manuv_2,1.103 // krīḍāṃ prayojanaṃ kṛtvā sṛṣṭiḥ śrutivirodhinī / iti kevalalīlaiva nirṇītā prabhuṇā svayam // manuv_2,1.104 // ātmaprayojanārthāya spṛhāṃ śrutiravārayat / na prayojanavattvenetyata āha jagadguruḥ // manuv_2,1.105 // icchāmātraṃ prabhoḥ sṛṣṭiriti sṛṣṭau viniścitāḥ / iti praśaṃsayā kāmaśrutibhyaścaiva yuktitaḥ / mahātātparyayukteśca necchāmātraṃ niṣiddhayate // manuv_2,1.106 // mokṣārthāḥ śrutayo yasmāt sa ca tasya prasādataḥ / unninīṣativākyācca lokadṛṣṭānusārataḥ // manuv_2,1.107 // icchāṃnimittako yasmāt tadabhāve kutaḥ śrutiḥ / mahātātparyarahitā pramāṇatvaṃ gamiṣyati // manuv_2,1.108 // yāthārthyameva mānatvamapi vākyaṃ prayojakam / mānatvameti tatrāpi yat sampūrṇaprayojanam // manuv_2,1.109 // vaiṣamyaṃ caiva nairghṛṇyaṃ vedāprāmāṇyakāraṇam / nāṅgīkāryamato 'nyattu na vaiṣamyādināmakam // manuv_2,1.110 // yadadhīnā guṇāścaiva doṣā api hi sarvaśaḥ / guṇāstasya kathaṃ na syuḥ syurdeṣāśca kathaṃ punaḥ // manuv_2,1.111 // sarvadharmāpapattestad vākyairapi hi tādṛśaiḥ / nirdoṣāśeṣaguṇako nirṇīto bhagavān hariḥ // manuv_2,1.112 // || iti śrīmadānandatīrthabhagavatpādācāryaviracite śrībrahmasūtrānuvyākhyāne dvitīyādhyāyasya prathamaḥ pādaḥ || smṛtiyuktiśrutiguṇayuktayo bahuyuktayaḥ / evaṃ caturvidhā naiva viruddhayante 'nvayaṃ prati // manuv_2,2.1 // iti prathamapādena nirṇīte 'pyabhiyogataḥ / darśanānāṃ pravṛttatvānmanda āśaṅkate punaḥ // manuv_2,2.2 // anādikālato vṛttāḥ samayā hi pravāhataḥ / nacocchedo 'sti kasyāpi samayasyetyato vibhuḥ // manuv_2,2.3 // bhrāntimūlatvameteṣāṃ pṛthag darśayati sphuṭam / tarkairdṛḍhatamaireva vākyaiścāgamavādinām // manuv_2,2.4 // daurlabhyācchuddhabuddhīnāṃ bāhulyādalpavedinām / tāmasatvācca lokasya mithyājñānaprasaktitaḥ / vidveṣāt parame tattve tattvavediṣu cāniśam // manuv_2,2.5 // anādivāsanāyogādasurāṇāṃ bahutvataḥ / durāgrahagṛhītatvād vartante samayāḥ sadā // manuv_2,2.6 // tathāpi śuddhabuddhīnāmīśānugrahayoginām / yuyuktayastamo hanyurāgamānugatāḥ sadā // manuv_2,2.7 // iti vidyāpatiḥ samyak samayānāṃ nirākṛtim / cakāra nijabhaktānāṃ buddhiśāṇatvasiddhaye // manuv_2,2.8 // cetanācetanaṃ tattvadvayameva nirīśvarāḥ / āhustat pañcapañcatvavibhāgasthamacetanam / cetanaṃ tadasaṅkhayātaṃ bhinnamanyad layaṃ bhavet // manuv_2,2.9 // acetanasya kartṛtvaṃ svātantryeṇa nigadyate / parasparavibhedaśca kāryāṇāmālayaṃ bhavet // manuv_2,2.10 // bhoktṛṇāṃ cetanasyāhuḥ kecit tāmapi nāpare / svarūpacaitanyabalāt svaprakāśācca bhogitām // manuv_2,2.11 // prakṛteśca svarūpasya vivekāgrahameva tu / abhogavādino bhogamāhurbhedagrahāt tayoḥ // manuv_2,2.12 // bhogināṃ muktiruddiṣṭā sa evābhogavādinām / īśasyāsaṅgrahādeva na yuktau tāvubhāvapi // manuv_2,2.13 // cetanecchānusāreṇa yadā dṛṣṭaḥ paṭodbhavaḥ / etādṛśatvamanyasya vastutvāt kena vāryate // manuv_2,2.14 // na ca kācit pramoktārthe śrutireva pramā hi naḥ / āptatvamuktamārgeṇa vakturnaivopapadyate // manuv_2,2.15 // aprāmāṇyasvatastvasya svīkārādapi māyivat / svoktākhilaniṣedhī syānna ca kiñcit prasiddhayati // manuv_2,2.16 // idaṃ nācetanavaśaṃ vastutvāt pratipannavat / ityeva pratiṣiddhasya kena mūlānumā bhavet // manuv_2,2.17 // svatantravṛttī racanā sā caivācetane kutaḥ / acetanatvaṃ svātantryamiti cātmapramāhatam // manuv_2,2.18 // svecchānusāritāmeva svātantryaṃ hi vido viduḥ / kuta icchācetanasya secchaṃ cet kimacetanam // manuv_2,2.19 // icchāmyahamiti hyeva nijānubhavarodhataḥ / acetanecchāpagatā yadi bhedāgraho 'tra ca // manuv_2,2.20 // kathaṃ na sa ghaṭasya syānmano ma iti bhedataḥ / manaso 'pi gṛhītatvādubhayātmakatā yataḥ // manuv_2,2.21 // kāmasya tu manaḥ kāmaḥ priyāpriyavibhedataḥ / dvaividhyaṃ dṛśyate cāsya tasmād bhedāgrahaḥ kutaḥ // manuv_2,2.22 // racanānupapattestanna sarvajñānumāgatam / acetanaṃ jagatkartṛ payo 'mbvādi ca nopamā // manuv_2,2.23 // etatpraśāstivacanāccetanācetanasya ca / dvaividhye 'pitu kāmādeḥ kutaḥ svāmitvamātmanaḥ // manuv_2,2.24 // sākṣādanubhavārūḍhaṃ śakyate 'podituṃ kvacit / icchāsvāmitvamevoktamicchāvattvaṃ nacāparam // manuv_2,2.25 // kiñcit tadvaśagatve 'pi svāmitvaṃ lokavad bhavet / sarvātmatantrakāmādeḥ kimutaiva pareśituḥ // manuv_2,2.26 // na cānubhavagaṃ kāmasvāmitvaṃ vedavāgapi / śaktāpavadituṃ tasmāt sā tadanyābhidhāyinī // manuv_2,2.27 // mokṣakāmo bhavedanyo yadi muktād bhaviṣyataḥ / mokṣakāmasya kiṃ tena svanāśārthaṃ ca ko yatet // manuv_2,2.28 // kartṛtvaṃ yasya tasyaiva bhoktṛtvamupalabhyate / vibhāge ca tayormānaṃ naiva kiñcit kvacid bhavet // manuv_2,2.29 // sarvamānavirodhaikadurdīkṣādīkṣitastvayam / māyāvādyupamāṃ yāyāt taccaśabdānnirākṛtaḥ // manuv_2,2.30 // sāṅkhayastu seśvaro brūte kṣetrānugrahaśaktimān / astīśvaraḥ svayambhātaḥ kleśakarmādivarjitaḥ // manuv_2,2.31 // kṣetraśaktimatī saiva prakṛtirbījaśaktimān / jīvaḥ parjanyavad daivaśaktimānīśvaraḥ smṛtaḥ // manuv_2,2.32 // pṛthivīvat pradhānaṃ tajjīvaḥ sannidhimātrataḥ / bījāvapanakartevetyatra prāha prabhuḥ svayam // manuv_2,2.33 // anyatra kāpi śaktirna svātantryeṇeśa eva hi / śaktīstāḥ prerayatyañjastadadhīnāśca sarvadā // manuv_2,2.34 // sattāpradhānapuruṣaśaktīnāṃ ca pratītayaḥ / pravṛttayaśca tāḥ sarvā nityaṃ nityātmanā yataḥ // manuv_2,2.35 // yathā nityatayā nityaṃ nityaśaktayā svayeśvaraḥ / niyāmayati nityaṃ ca na ṛte tvaditi śruteḥ // manuv_2,2.36 // svabhāvajīvakarmāṇi dravyaṃ kālaḥ śrutiḥ kriyāḥ / yatprasādādime santi na santi yadupekṣayā // manuv_2,2.37 // iti śruterna sattādyā api nārāyaṇaṃ vinā / tatpatañjalivindhyādimataṃ na puruṣārthadam // manuv_2,2.38 // cārvākairucyate mānamakṣajaṃ nāparaṃ kvacit / deha ātmā pumarthaśca kāmārthābhyāṃ vinā na hi // manuv_2,2.39 // yadevaṃ darśanenāsya ko 'rthaḥ pratyakṣagocaraḥ / labdhastenaiva hi naraiḥ śāstrāt kiṃ mohanaṃ vinā // manuv_2,2.40 // svaparārthavihīnatvāt svamatenaiva niṣphalam / kimityunmattavacchāstraṃ vṛthā pralapati svayam // manuv_2,2.41 // dehādanyo 'nubhavata ātmā bhāti śarīriṇām / mama deha iti vyaktaṃ mamārtha itivat sadā // manuv_2,2.42 // pratyakṣasyaiva mānatvamiti kenāvasīyate / yadi tatsādhakaṃ vedaprāmāṇye na kathaṃ bhavet // manuv_2,2.43 // na cānyāmānatā kvāpi pramāṇenāvasīyate / svamatenārtharahita upekṣyaḥ pakṣa īdṛśaḥ // manuv_2,2.44 // sannidhānāccetanasya vartate yadyacetanam / tathāpyabuddhipūrvatvāduktadoṣaḥ samo bhavet // manuv_2,2.45 // aṅgitvaṃ puruṣasyaiva sarvairapyanubhūyate / tadaṅgatvoktitaścaiva syāt sarvasyāpalāpakaḥ / kimu sarveśvarasyāsya hyapalāṣād yato 'khilam // manuv_2,2.46 // aṅgitvaṃ yadi tasyaiva svātantryaṃ cennacākhilam / tatpreraṇe 'pyaśaktatvāt svatantro 'nyo hyapekṣitaḥ // manuv_2,2.47 // na ca svātantryamasyaiva pratyakṣādivirodhataḥ / hitākṛtyādidoṣācca bhadraṃ nānīśvaraṃ matam // manuv_2,2.48 // saṃsāriṇo 'nyaṃ sarveśaṃ sarvaśaktimanaupamam / cetanācetanasyāsya sattvādestadadhīnatām / nāṅgīkurvanti ye teṣāṃ sarveṣāṃ ca samā ime // manuv_2,2.49 // tasmācchrutipramāṇena yuktibhiśca paro hariḥ / aṅgīkāyartamo nityaḥ sarvairapi suniścitam // manuv_2,2.50 // nityajñānaprayatnecchaṃ saṅkhayadyairapi pañcabhiḥ / yuktamīśaṃ vadantyanye tadicchādṛṣṭacoditāḥ / paramāṇavaścaturvargāḥ saṃyujyante dviśo 'khilāḥ // manuv_2,2.51 // paramāṇudvayenaiva dvayaṇukaṃ nāma jāyate / dvayaṇukatrayeṇa tṛyaṇukaṃ taiścaturbhistadātmakam // manuv_2,2.52 // tatastvaniyamenaiva khaṇḍāvayavināṃ bhavaḥ / tataścāniyamenaiva sarvāvayavisambhavaḥ // manuv_2,2.53 // kāraṇaṃ samavāyyākhyaṃ paramāṇvādi tatra hi / īśecchādṛṣṭakālāstu nimittaṃ kāraṇaṃ matam // manuv_2,2.54 // sāmānyāntyaviśeṣau ca samavāyaśca tattrayam / nityaṃ kriyā anityāstu guṇadravye dvirūpake // manuv_2,2.55 // kārye guṇakriyāṇāṃ tu samavāyyanyakāraṇam / kāraṇasthā guṇādyāstu saṃyogo dravyakāraṇam // manuv_2,2.56 // evaṃ sthite 'pi siddhānte viśeṣastatra kalpitaḥ / dvayaṇuke paramāṇau ca hrasvatvaṃ parimaṇḍalam // manuv_2,2.57 // na kāraṇaṃ kāryaguṇe vairūpyaṃ tatra kāraṇam / ityāhustānathovāca vidyādhīśaḥ svayaṃ prabhuḥ // manuv_2,2.58 // mahattvaṃ caiva dīrghatvaṃ tṛyaṇukādyeṣu kalpitam / tasmācca sadṛśaṃ kāryaṃ tatkāryeṣūpajāyate // manuv_2,2.59 // yathā tathaiva hrasvatvāt pārimāṇḍalyato 'pi hi / jāyeta sadṛśaṃ kārye parimāṇaṃ samatvataḥ // manuv_2,2.60 // na cenmahattvataścaiva dīghartvādapi no bhavet / sadṛśasya hi kāryasya naiva yogaḥ kathañcana // manuv_2,2.61 // apratyakṣatvamevaṃ syād yataḥ kāryeṣvaṇutvataḥ / iti cenna mahattvaṃ ca paramāṇāvaṇāvapi / kathaṃ tṛyaṇukapūrveṣu nāṇutvamapi kathyate // manuv_2,2.62 // pratyakṣatvatadanyatve puruṣāpekṣayākhile / aṇutvaṃ ca mahattvaṃ ca yato vastuvyapekṣayā // manuv_2,2.63 // tāratamyasthitā yasmāt padārthāḥ sarva eva ca / yathā mahattvaviśrāntistathāṇutvasya ceṣyate // manuv_2,2.64 // parimāṇatvataścenna mahattvasyāpi viśramaḥ / dṛśyate 'nanta ityeva tathānantyamaṇāvapi // manuv_2,2.65 // na mahattatvaguṇata etāvāniti hīśvaraḥ / paricchinnastathāṇośca naitāvadbhāgatā kvacit // manuv_2,2.66 // viśrānto yadyanantāṃśaḥ kaścidastīti gamyate / nāvasāyayituṃ śakyo virodhādeva kevalam // manuv_2,2.67 // kevalaṃ sākṣimānena kālo deśo 'pi nāntavān / aparyavasitiścāṇordṛśyate sakṣiṇā dvayoḥ // manuv_2,2.68 // yadi no sākṣigamyaṃ tanmahattvaṃ kena gamyate / viśrāntistāratamyena dṛśyate hyanumānataḥ // manuv_2,2.69 // yadyāgamādanantaṃ tanmahattvamavagamyate / anantameva cāṇutvaṃ kuto naivāvasīyate // manuv_2,2.70 // mahattvāṇutvayornaiva viśrāntirupalabhyate / anyadeva hyanantatvaṃ mahattvāṇutvayoḥ samam // manuv_2,2.71 // bahutvālpatvayoryadvat sāṅkhayāyāmupalabhyate / ānantyamekabhāgānāṃ tāvattvaṃ hyeva gaṇyate // manuv_2,2.72 // aṇīyāṃśca mahīyāṃśca bhagavānāgamoditaḥ / ānantyavācakaḥ śabdo dvidhānantye 'pi mānatām // manuv_2,2.73 // yāti naiva guṇālpatvaṃ kālātpatvaṃ ca mānagam / sarvakālagatasyālpakāle 'pi syādavasthitiḥ // manuv_2,2.74 // mahāguṇasya cālpo 'pi guṇaḥ syāditi ced bhavet / tāvattvameva naiva syād deśe 'pyetanna no matam // manuv_2,2.75 // mahato 'lpatvamapi hi vyomavat prāha vedavit / yadyalpadeśasaṃsthānaṃ na sarvatrāpi no bhavet // manuv_2,2.76 // sthitasya hyalpadeśeṣu sarvagatvaṃ bhaved dhruvam / ekatrāpyanavasthasya kuta evākhilasthatā // manuv_2,2.77 // śūnyatvameva tasya syād yasyaikatrāpi na sthitiḥ / ato nāṇutvaviśrāntirna mahattvasya ca kvacit // manuv_2,2.78 // ubhayānantyayuk tasmād yadi mukhyamahad bhavet / tacca brahma paraṃ sākṣāt sarvānantyayutaṃ sadā // manuv_2,2.79 // yadi sākṣī svayambhāto na mānaṃ kena gamyate / akṣajādeśca mānatvamanavasthāthavā bhavet // manuv_2,2.80 // ataḥ sarvapadārthānāṃ bhāgāḥ santyeva sarvadā / sarvadikṣvapi sambandhādavibhāgaḥ parāṇutā // manuv_2,2.81 // tatsaṃyogādaniyatāt padārthānāṃ janirbhavet / dvayoreva tu saṃyoga iti kenāvasīyate // manuv_2,2.82 // kāraṇasya guṇāstena bhaveyuḥ kāryagā api / tāratamyena sarve 'pi mahāntaścāṇavo yataḥ // manuv_2,2.83 // na ca tatproktasṛṣṭau tu mānaṃ kevalakalpanā / kathaṃ sākṣimitasyāsya śaknuyād vāraṇe kvacit // manuv_2,2.84 // yadi sākṣimitaṃ naitannānumā tatra vartate / pakṣīkartumaśakyatvāt kuta evānumā bhavet // manuv_2,2.85 // yatra nāsti padanyāsaḥ kastaṃ viṣayamāpnuyāt / deśāntarādiśabdaśca śaśaśṛṅgādiśabdavat // manuv_2,2.86 // sadṛśaṃ ca sajātīyaṃ nāsmatpakṣe kim eva hi / yenaiva ca prakāreṇātyasiddhamanumīyate / tenaiva śaśṛṅgādeḥ śakyamastitvakalpanam // manuv_2,2.87 // pratyakṣamāgamo vāpi bhaved yatra niyāmakaḥ / saiva vyāptirbhavenmānaṃ nānyā sandigdhamūlataḥ // manuv_2,2.88 // sahadarśanamātreṇa na vyāptiravasīyate / yadaivāvyatirekasya hyakṣajaṃ vāgamo bhavet / tannirdhāritayuktirvā vyāptiḥ saivāparā na hi // manuv_2,2.89 // anyathā saptamarasabhavo 'pyanumayā'patet / aniṣṭāni ca sarvāṇi hyanumā kāmacāriṇī // manuv_2,2.90 // kāryakāraṇayoścaiva guṇādeḥ pañcakasya ca / bhinnasyaiva tu sambandhaḥ samavāyo 'nya īryate // manuv_2,2.91 // bhinnatvasāmyatastasya tābhyāṃ yogo bhaved dhruvam / sa svanirvāhakaścet syād dravyameva tathā na kim // manuv_2,2.92 // viśeṣastadgatatvādiryadyabhinne 'vasīyate / guṇakriyādirūpasya niṣedhaḥ kena hetunā // manuv_2,2.93 // dravyameva tato 'nantaviśeṣātmatayā sadā / nānāvyavahṛterheturanantatvaṃ viśeṣataḥ // manuv_2,2.94 // viśeṣaśca viśeṣī saḥ svenaiva samavāyavat / kalpanāgurutādoṣāt padārthāntaratā na hi // manuv_2,2.95 // kalpayitvā ṣaṭ padārthān sābhāvānapi kevalam / ekasmin sa viśeṣaścet kiṃ pūrvaṃ tasya vismṛtiḥ // manuv_2,2.96 // yena pratyakṣasiddhena vyavahāro 'khilo bhavet / bhāvābhāvavibhāgena yaṃ vinā na kathañcana // manuv_2,2.97 // abhedena pratītiśca kāryakāraṇapūrvake / abhāvānte padārthe 'smin saviśeṣāvasīyate // manuv_2,2.98 // sāmānyādipadārtheṣu tanniṣṭhatvādayo 'khilāḥ / kathaṃ dharmā nivāryante vastvaikye 'pi hi vādibhiḥ // manuv_2,2.99 // kāryasya tattanniṣṭhatvaṃ guṇādervyāpitādikaḥ / kathaṃ viśeṣo naivāsti sa ca dharmo 'paro yadi // manuv_2,2.100 // ṣaṭpadārthātirekaḥ syāt padārthāniyame 'pi hi / dharmasya dharmasantānādanavasthākaro bhavet // manuv_2,2.101 // sāmānyasyāpi sāmānyaṃ guṇasyāpi guṇo hyataḥ / nāṅgīkṛtaḥ sa ca yadi nānavasthā kvacid bhavet // manuv_2,2.102 // asmatpakṣe guṇādyāśca tadvanto hi viśeṣataḥ / ananyatvānnānavasthā bhedo nāśe bhavet tathā // manuv_2,2.103 // viśeṣameva saṃśritya viśeṣo balavān yataḥ / dṛṣṭipramāṇataścaiva virodho darśane katham // manuv_2,2.104 // virodho hyavirodhaśca yato darśanamānagau / tato dṛṣṭe virodhastu sadbhirāpādyate katham // manuv_2,2.105 // abhinno bhagavān svena tadanyena vibhedavān / nityā dharmāstadīyāstu sarve 'smānnaiva bhedinaḥ // manuv_2,2.106 // sāmastyocchedino 'nyatra dharmā ubhayarūpakāḥ / bhāve ta eva cocchedāt tadanye ca samastaśaḥ // manuv_2,2.107 // aṃśāṃśinorabhedena tvaṃśasaṃyoga eva hi / aṃśino nānavasthāto yadyapyaṃśeṣvaviśramaḥ // manuv_2,2.108 // ekasmin jāta evānyaḥ saṃyogo jāyate yadi / anavasthā tadaiva syāt saṃyogaikye bhavet kva sā // manuv_2,2.109 // aṃśe saṃyogadṛṣṭeśca dṛṣṭe kā sānavasthitiḥ / yadyaṃśago na saṃyogaḥ kāryeṣu prathimā katham // manuv_2,2.110 // paramāṇoraṇornāsti mahattetyadbhutaṃ vacaḥ / aṇūnāṃ prathimāpekṣāṃ vinaiva tṛyaṇuke 'pi saḥ / paramāṇormahattvaṃ ca vinetyetad vacaḥ katham // manuv_2,2.111 // aṃśino 'ṃśairabhedo 'yamaṃśena tu bhidābhidā / sarvapratyakṣaviṣayaḥ kathameva hyapohyate // manuv_2,2.112 // saṃyogaśca vibhāgaśca bhedaścaiva pṛthak pṛthak / anyonyapratiyogena hyubhayorapi dṛśyate // manuv_2,2.113 // bhinnā iti tu bhedānāṃ samudāyo hi dṛśyate / yathaiva ca padārthānāmanayorbheda ityapi // manuv_2,2.114 // ito 'muṣyāmuto 'pyasya bhedo dṛṣṭo dvidharmikaḥ / tatraikavacanaṃ yattad viprāṇāṃ bhojanaṃ yathā // manuv_2,2.115 // naratvādikamapyevaṃ tattaddharmatayeyate / na sarvadharma eko 'sti samudāyastu bhinnagaḥ // manuv_2,2.116 // etādṛśaṃ ca sādṛśyaṃ padārtheṣu pṛthak pṛthak / ekasmin sa vinaṣṭe 'pi yato 'nyatraiva dṛśyate // manuv_2,2.117 // kuto bhasmatvamāptasya naratvaṃ punariṣyate / ekatve nāsti mānaṃ ca śrutirapyāha sādaram // manuv_2,2.118 // bhinnāśca bhinnadharmāśca padārthā akhilā api / svaiḥ svairdharmairabhinnāśca svarūpairapi sarvaśaḥ // manuv_2,2.119 // anivṛttavināśāstu dharmā ubhayarūpakāḥ / na kenacidabhinno 'to bhagavān svaguṇairvinā // manuv_2,2.120 // iti vyutpattirapi hi sādṛśyenaiva gamyate / sarveṣu yugapacchabdaḥ sadṛśeṣu pravartate // manuv_2,2.121 // tathāpi prāptitastvekavacanācca viśeṣataḥ / abhīṣyāvagatiśca syācchaktiḥ sādṛśyagā yataḥ // manuv_2,2.122 // tādṛśo 'yaṃ ca tacchabda iti jñāpayati sphuṭam / jātitaścet kathaṃ tāsu tatra cedanavasthitiḥ // manuv_2,2.123 // tathaiva vyaktivijñānaṃ vyaktitvābhāvadūṣitam / yadi taccāsti tasyāpi viśeṣeṣvanavasthitiḥ // manuv_2,2.124 // kathaṃ svarūpatvamapi jñāyate 'nugataṃ yadi / ekavyutpattiparyantamanavasthādidūṣitam / kalpanāgauravāt tena yuktā nānugakalpanā // manuv_2,2.125 // aupādhikaviśiṣṭādyamapi tadvastu kiṃ tataḥ / anyat tadeva cedagnimattvaṃ kiṃ tatra bhaṇyate // manuv_2,2.126 // agnisaṃyogamātraṃ ced bhavet tat siddhasādhanam / bhūdharasyāgnisaṃyogo yadi ṣaṣṭhayartha eva kaḥ // manuv_2,2.127 // samavāyo yadi hy asya caikatvāt siddhasādhanam / yadyasyaupādhiko bhedaḥ kuta ekatvamiṣyate // manuv_2,2.128 // nānirvācyaṃ hi teneṣyamata aupādhikānyayoḥ / satyatvāt ko viśeṣaḥ syānmāyāvādyanyathā bhavet // manuv_2,2.129 // upādhijanyaṃ tadgamyamiti vaupādhikaṃ bhavet / ubhayatrāpyanantāḥ syuḥ samavāyā itastataḥ / bhinnatvaṃ caiva teṣvasti ko viśeṣa upādhige // manuv_2,2.130 // avidyamāna evānyaḥ samavāyo 'dhigamyate / upādhinā tadgamakamanumānaṃ na mā bhavet // manuv_2,2.131 // evamevāsataḥ sattasamavāyo janirmatā / tatrāpi hyuktadoṣāṇāṃ naiva kiñcinnivārakam // manuv_2,2.132 // asmatpakṣe viśeṣasya sarvatrāṅgīkṛtatvataḥ / nāsti doṣaḥ kvacid bhāvo hyabhāvaśca sa eva hi // manuv_2,2.133 // abhāvasya ca dharmāḥ syurbhāvāsteṣāṃ ca te 'khilāḥ / pratyakṣamānataḥ sarvametanno vāraṇakṣamam / sarve bhāvā abhāvāśca padārthāstena sarvadā // manuv_2,2.134 // tathāpi prathamaṃ buddheryo niṣedhasya gocaraḥ / so 'bhāvo vidhibuddhestu gocaraḥ prathamaṃ paraḥ // manuv_2,2.135 // tasmāt pradhvastabhedādi sadityevāvagamyate / astyabhāvo 'sti ca dhvaṃso dehābhāvaśca bhasmatā // manuv_2,2.136 // ityādi yujyate sarvaṃ pratyakṣādipramāṇataḥ / anyonyābhāvabhedau ca pṛthaktavaṃ ca pṛthak pṛthak // manuv_2,2.137 // yat kalpayanti taccaiva kalpanāgauravād gatam / paryāyatvena te śabdā jñāyante sarva eva hi // manuv_2,2.138 // bhedasya tu svarūpatve ye vadanti ca śūnyatām / adbhutatāste yato 'nyasya pratiyogitvamiṣyate // manuv_2,2.139 // pratiyogino hi bhedo 'yaṃ natu svasmāt kathañcana / vibhāgenālpataiva syāt kuta eva ca śūnyatā // manuv_2,2.140 // na śūnyānāṃ hi saṃyogād bhāvo vastuna iṣyate / vidāraṇārtho dhātuśca vibhāgaguṇavācakaḥ // manuv_2,2.141 // avidāraṇe 'pi hyāsyasya bhinnāvoṣṭhau tu tasya ca / ata unmattavākyatvānmāyāvādo 'bhyupekṣitaḥ // manuv_2,2.142 // na cāmandasadānandasyandyanantaguṇārṇavaḥ / īśvaro 'ṣṭaguṇatvena prameyo 'pramitatvataḥ // manuv_2,2.143 // mayyanantaguṇe 'nante guṇato 'nantavigrahe / anantaguṇamāhātmyaśaktijñānamahārṇavaḥ // manuv_2,2.144 // nārāyaṇaḥ paro 'śeṣacetanebhyaḥ paraṃ padam / ityādivedatadvākyairanantaiścāvasīyate // manuv_2,2.145 // anantaguṇatā viṣṇoḥ kathameva hyapodyate / yadyanantaviśeṣāśca tajjñānādernivāritāḥ // manuv_2,2.146 // kathaṃ tattadviṣayatā sārvajñyārthaṃ vidhīyate / aupādhikaviśeṣastu pūrvameva nirākṛtaḥ // manuv_2,2.147 // svaprakāśatvamapi tu yairjñānasya nivāritam / kathaṃ sarvajñatā tasya svajñānādhigamaṃ vinā // manuv_2,2.148 // jñānaṃ viśvādhigaṃ tvekaṃ tajjñānaviṣayaṃ param / iti jñānadvayenaiva sarvavit parameśvaraḥ // manuv_2,2.149 // iti cedeṣa evārthastajjñānāvasito yadi / svaprakāśatvameva syājjñānaṃ hyetad viśeṣaṇam // manuv_2,2.150 // jñānāntareṇa cedatra bhavedevānavasthitiḥ / svaprakāśatvametasmād durnivāryaṃ samāpatet // manuv_2,2.151 // sukhavān duḥkhavāṃśca syāditi vyāptiśca no bhavet / nirduḥkhatvaṃ mahānandaḥ śrutyaiveśasya bhaṇyate // manuv_2,2.152 // yo 'śanāyāpipāse ca śokādīṃścātivartate / ānandaṃ brahmaṇo vidvān vipāpmetyādikā ca sā // manuv_2,2.153 // īśvarasya tatheṣṭatvaṃ duḥkhitvopādhirityapi / ukte kimuttaraṃ brūyācchrutyanādaratatparaḥ // manuv_2,2.154 // nacātmaduḥkhitecchā syādata etannivāryate / sahadarśanamātreṇa śrutīnāmapalāpakaḥ // manuv_2,2.155 // yajñāder api pāpasya hetutvaṃ hiṃsayā yuteḥ / nānumāti kathaṃ tatra yadyupādhirniṣiddhatā // manuv_2,2.156 // aduḥkhitvena cānuktiḥ kathaṃ nopādhitāṃ vrajet / aduḥkhamitarat sarvaṃ jīvā eva tu duḥkhinaḥ / teṣāṃ duḥkhaprahāṇāya śrutireṣā pravartate // manuv_2,2.157 // iti śrutirhi paramā śrutyuktir yadi kāraṇam / kiṃ kāryamanumānena gaḷastanasamena hi // manuv_2,2.158 // anumānena yadyarthaḥ śrutidṛṣṭo vyapodyate / pūrvoktena prakāreṇa neśvaro dharma eva ca / syāt tatphalaṃ ca tenātra śrutireva pramā bhavet // manuv_2,2.159 // īśasyānumayā siddheḥ śrutirdhamirpramā bhavet / tayā sarvaguṇaiḥ pūrṇa ukta īśo yatastataḥ // manuv_2,2.160 // anānandānumā tasya dharmigrāhivirodhataḥ / na pramāṇaṃ bhavet tasmānnānumātropayoginī // manuv_2,2.161 // nityecchatvāt pareśasya paramāṇusadātvataḥ / adṛṣṭakālayoścaiva bhāvāt kāryaṃ sadā bhavet // manuv_2,2.162 // na hi kālavibhedo 'sti tatpakṣe 'smanmate hareḥ / viśeṣakāla evaitatsṛṣṭayādīcchā sadātanā // manuv_2,2.163 // viśeṣāścaiva kālasya harericchāvaśāḥ sadā / sarve nimeṣā iti hi śrutirevāha sādaram // manuv_2,2.164 // udīrayati kālākhyaśaktimityasya vāgapi / kālasya kālagatvena na virodho 'pi kaścana // manuv_2,2.165 // asaṅkhayātaviśeṣatvādicchāyā api sarvadā / īśo deśaś ca kālaś ca svagatā eva sarvadā // manuv_2,2.166 // īśādhīnau ca tau nityaṃ tadādhārau ca tadgatau / iti śrutirapi prāha kāle svoddiṣṭa eva tu // manuv_2,2.167 // tatkālasṛṣṭimevāto vāñchatīśaḥ sadaiva hi / syāt kālaḥ sa tadaiveti kālasya svagatatvataḥ // manuv_2,2.168 // svabhāvādeva hīcchaiṣā devasyaiva iti śruteḥ / svabhāvo 'pi pareśecchāvaśa ityuditaḥ purā // manuv_2,2.169 // nityā anityāśca tatastadadhīnā iti śrutiḥ / rūpasparśādihetubhyaḥ paramāṇoranityatā // manuv_2,2.170 // anumeyā śrutīnāṃ ca viruddhatvānna tanmatam / upādeyamataścāyamaviruddhaḥ samanvayaḥ // manuv_2,2.171 // vaibhāṣikāśca sautrāntāḥ svarasakṣaṇikaṃ jagat / aṇūnāṃ samudāyaṃ ca kālakarmanimittataḥ // manuv_2,2.172 // utpattikāle yuktānāmātmānaṃ ca kṣaṇasthitim / nityaṃ santānameteṣāṃ pañcaskandhātmanā sthitam // manuv_2,2.173 // saṃskārarūpavijñānasañjñāduḥkhātmanā sthitiḥ / duḥkhābhāvaṃ sukhaṃ cāhurarūpajñānasantatim // manuv_2,2.174 // mokṣaṃ sa samudāyo hi naikasmādeva yujyate / nobhayoścobhayatvaṃ yat samudāyavyapekṣayā // manuv_2,2.175 // ato 'nyonyāśrayatvena samudāyo na yujyate / anyonyāpekṣayā puṃsaḥ samudāyatvavedanam // manuv_2,2.176 // syāt tatsadātanatve 'pi tacca sāmīpyahetukam / iti cet kāryasambhūtimātravyāpṛtikāraṇam // manuv_2,2.177 // natu kāryaviśeṣeṣu vyāpṛtaṃ kāraṇaṃ bhavet / ato 'rthendriyasaṃyogirūpakāraṇatātmanaḥ / saṃyogirūparāhityānnaiva tajjñānatāpi hi // manuv_2,2.178 // viśaṣaṣakāryajanakaṃ yadi kāraṇamiṣyate / kutaḥ samānarūpatvaṃ kāryāṇāmapi sarvaśaḥ // manuv_2,2.179 // ato 'niyatyā yatkiñcid yasya kasyāpi kāraṇam / adṛṣṭasyāpi tasyaiva viśeṣāpādakaṃ kutaḥ // manuv_2,2.180 // yasya kasyāpi yatkiñcid viśeṣamupapādayet / kāryaṃ ca kāraṇaṃ caiva yatkiñcid yasya kasyacit // manuv_2,2.181 // bhavenniyāmakābhāvādidamasyaiva kāraṇam / iti nityavināśitve kena mānena gamyate // manuv_2,2.182 // idaṃ na jāyate 'muṣmādityatrāpi na kāraṇam / vināśotpattayaścaiva na dṛśyante sadātanāḥ // manuv_2,2.183 // dṛśyate pratyabhijñātaḥ sthiratvaṃ sarvavastuṣu / phalādīnāṃ viśeṣeṇa sarvatrāpyanumīyate // manuv_2,2.184 // ***[note: jump in verse numbering, no lacuna in text!]*** sattvena kṣaṇikatvaṃ cedākāśasyāviśeṣataḥ / aviśeṣo 'khilasyāpi sattvāt kiṃ nānumīyate // manuv_2,2.186 // yadyākāśasya sattvaṃ na kuta eva narādiṣu / sadharmipratiyogitvamākāśasyāvagamyate // manuv_2,2.187 // tau vinā na hy abhāvaś ca kvaciddṛṣṭaḥ kadācana / adharmipratiyogitvamākāśasyāvagamyate // manuv_2,2.187* // svīkāratyāgato 'dṛṣṭadṛṣṭayoḥ sarvavastuṣu / guṇānunmatta evāsau vidadhātyadhikaṃ punaḥ // manuv_2,2.188 // uttarotpattimātreṇa vināśāt pūvarvastunaḥ / na saṃskārārpakatvaṃ ca yujyate kasyacit kvacit // manuv_2,2.189 // ato jñātaṃ mayetyādi na jñeyamanumā kutaḥ / ekatvamanubhūtisthaṃ tyaktavā nirmānakā bhidā / kuta ātmādikeṣu syād balyevānubhavo yataḥ // manuv_2,2.190 // kāryakāraṇayoścaikakālīnatvaṃ vinā katham / pūrvasaṃskārayogī syāduttaro niyamena ca // manuv_2,2.191 // sambaddha eva saṃskāramanyatrādattate 'khilāḥ / asambaddhaḥ kathaṃ pūrva uttare vāsanākaraḥ // manuv_2,2.192 // ekakālatayā yogaṃ vinā saṃskārataḥ katham / kṣaṇamātramavasthānaṃ svīkṛtaṃ sarvavastuṣu // manuv_2,2.193 // pūrvamadhyāparakalārahitaḥ kṣaṇa iṣyate / pūrvabhāvabhavaṃ kāryamuta tannāśasambhavam // manuv_2,2.194 // yaugapadyaṃ sati bhavedutpādyānāmaśeṣataḥ / vināśe cenna tatkāryaṃ kāryotpattau ca kā pramā // manuv_2,2.195 // abhedena viśeṣeṇa dehadīpaphalādiṣu / viśeṣadarśanaṃ yuktamasmākamanubhūtitaḥ // manuv_2,2.196 // viśeṣadarśanaṃ mānaṃ yadi na sthairyadṛk kutaḥ / diksukhe ca khadṛṣṭāntād bhāvau saccet kvacid bhaved // manuv_2,2.197 // viśvaṃ pratyakṣagaṃ tyaktavā tayoryo 'numitaṃ vadet / māyāvādivadevāsāvupekṣyo bhūtimicchatā // manuv_2,2.198 // sarvapramāṇasiddhaṃ yad buddherbhedena sarvadā / kathaṃ nu tasya buddhitvaṃ viśvamanyacca kimpramam // manuv_2,2.199 // sarvaloko bibhetyañjo yasmādanubhavāt sadā / tasyāpalāpinaḥ kiṃ na niṣpramāṇakavādinaḥ // manuv_2,2.200 // so 'haṃ tadidamevāhaṃ sukhī sad gaganaṃ diśaḥ / satyā ityādyanubhavāḥ sadā tatpratipakṣagāḥ // manuv_2,2.201 // ato nirmānamakhilapramāṇapratipakṣagam / durmataṃ ko nu gṛhṇīyād vināsuratatiṃ kvacit // manuv_2,2.202 // aparaḥ śūnyamakhilaṃ manovācāmagocaram / nirviśeṣaṃ svayambhātaṃ nirlepamajarāmaram // manuv_2,2.203 // aśeṣadoṣarahitamanantaṃ deśakālataḥ / vastutaśca tadasmīti nityopāsāparokṣitam / rāgādidoṣarahitaṃ tadbhāvaṃ yoginaṃ nayet // manuv_2,2.204 // tasyaivānādisaṃvṛttyā nānābhedātmakaṃ jagat / sadivābhāti satyatvaṃ sāṃvṛtaṃ tasya ceṣyate // manuv_2,2.205 // pāramārthikasattvaṃ tu śūnyādanyasya na kvacit / sāṃvṛtenaiva satyena vyavahāro 'khilo bhavet // manuv_2,2.206 // śūnyāt saṃvṛtiyogena viśvametat pravartate / sṛṣṭikāle punaścānte stimitaṃ śūnyatāṃ vrajet / iti brūte tamuddiśya jagāda jagatāṃ guruḥ // manuv_2,2.207 // nāsato jagato bhāvo na hi dṛṣṭāsato janiḥ / sataḥ kvacit pramāṇaṃ ca dṛṣṭirevākhilād varam // manuv_2,2.208 // yadyevaṃ saptamarasānmadhurādiva pīnatā / bhavejjanasya mārjārṛṅgaṃ goriva ghātakam // manuv_2,2.209 // kāryārthī kāraṇaṃ sacca nopādadyāt kathañcana / na pravarteta ceṣyāya śūnyādeveṣyasambhavāt // manuv_2,2.210 // deśakālādiniyamo niṃha śūnyāt sato bhavet / puruṣecchānusāreṇa yadi kiñcit prajāyate // manuv_2,2.211 // kiṃ nānumīyate tadvad vastutvāt puruṣād bhavaḥ / sarvasyāpi nacābhāvo viśvaṃ saditi gamyate // manuv_2,2.212 // yato 'nubhavarodhe tu vacanaṃ vādinaḥ kutaḥ / svapnabhrāntivadevedaṃ saṃvṛttyaivopalabhyate // manuv_2,2.213 // yadi sattvena kiñcātra bhramo naiva nivartate / anāderasya viśvasya nivṛttiryadi ceṣyate / nivṛttiśca nivarteta tasyā bhrāntitvasambhavāt // manuv_2,2.214 // dṛṣṭasya bhrāntitā cet syādadṛṣṭe na bhramaḥ kutaḥ / gavāmaśṛṅgibhāvena na hi syācchaśaśṛṅgitā // manuv_2,2.215 // asmākaṃ tu pramāṇena prasādādīśvarasya ca / uktabhaṅgayā'gamānāṃ ca prāmāṇyād yujyate 'khilam // manuv_2,2.216 // dṛśyatvād vimaṃta mithyā svapnavaccediyaṃ ca mā / mithyā cet sādhyasiddhirna vyabhicāro na ced bhavet // manuv_2,2.217 // sādhakatvamasatyasya sādhyaṃ vipratipattitaḥ / tasya cetyanavasthā syāt sattvaṃ cāsyānubhūtitaḥ // manuv_2,2.218 // anubhūtivirodhena mithyātve mā na kācana / atītānāgatau kālāvapi naḥ sākṣigocarau / tatsambandhitayā sattvamapi dṛṣṭasya sākṣigam // manuv_2,2.219 // dṛḍhadṛṣṭaṃ tu yad dṛṣṭaṃ dṛṣṭābhāsastato 'param / bhrānteḥ saṃvṛtisatyasya viśeṣo 'vyabhicāravān / tenāpyaṅgīkṛtaḥ samyak sa naḥ satyatvameva hi // manuv_2,2.220 // vijñānād vyabhicāro 'sya kadācit syāditi pramā / naiva dṛṣṭā pramā sā ca na bhavet svavirodhataḥ // manuv_2,2.221 // bhedo viśeṣyadharmyādigrahaṇāpekṣayā yadi / anyonyāśrayatāhetordurgāhya iti yanna tat // manuv_2,2.222 // svarūpaṃ vastuno bhedo yanna tasya grahe grahaḥ / anyathāsyāmunā bheda iti vaktuṃ na yujyate // manuv_2,2.223 // agṛhīto yadā bhedastadā svasmāditi grahaḥ / syāt pratītivirodhācca na hi kaścit tathā vadet // manuv_2,2.224 // dharmitvapratiyogitvatadbhedā yugapad yadi / viśeṣaṇaṃ viśeṣyaṃ ca tadbhāvaścaiva gṛhyate // manuv_2,2.225 // ko virodhaḥ svarūpeṇa gṛhīto bheda eva tu / asyāmuṣmāditi punarviśeṣeṇaiva gṛhyate // manuv_2,2.226 // kiñca bhedaḥ kathaṃ grāhya iti yaḥ paripṛcchati / dharmyādibhedagrahaṇāt tenokto 'nyonyasaṃśrayaḥ // manuv_2,2.227 // anyatvāgrahaṇe proktaḥ kathamanyonyasaṃśrayaḥ / anyatvaṃ yadi siddhaṃ syāt kathamanyonyasaṃśrayaḥ // manuv_2,2.228 // etādṛśasya vaktārāvubhau jātyuttarākarau / māyī mādhyamikaścaiva tadupekṣyau bubhūṣubhiḥ // manuv_2,2.229 // yacchūnyavādinaḥ śūnyaṃ tadeva brahma māyinaḥ / na hi lakṣaṇabhedo 'sti nirviśeṣatvatastayoḥ // manuv_2,2.230 // anṛtādivirodhitvamubhayośca svalakṣaṇam / svavākyābhāvasaṃvādānna kṛtyaṃ prativādinaḥ // manuv_2,2.231 // tatpakṣa iti vaidharmyānna svapnādivadityajaḥ / aprayatnānnirācakre ceti dṛṣṭiviruddhatām / niṣpramāṇatvamapyasya sūcayāmāsa viśvakṛt // manuv_2,2.232 // jñānamevaikamakhilajñeyākāraṃ prabhāsate / tatra santatibhedaśca svabhedo bheda eva ca / kalpitāḥ pratibhāsante nānāsaṃvṛtibhūmiṣu // manuv_2,2.233 // ityetadapi no yuktaṃ na hi jñānatayā jagat / bhāsate 'nubhavasyaiva viruddhatvādapeśalam // manuv_2,2.234 // tanmataṃ kṣaṇikatvācca jñānasya sthirarūpataḥ / jñeyasyoktaprakāreṇa sarvaśrutivirodhataḥ / anubhūtiviruddhatvādapi pakṣā ime 'śivāḥ // manuv_2,2.235 // āha kṣapaṇako viśvaṃ sadasad dvayamadvayam / dvayādvayamatatsarvaṃ saptabhaṅgisadātanam // manuv_2,2.236 // naitat padārtha ekasmin yuktaṃ dṛṣṭivirodhataḥ / bhāvābhāvatayā viśvaṃ yena rūpeṇa mīyate / tadrūpameva taditi niyamaḥ kena vāryate // manuv_2,2.237 // tattaddoṣanivṛttyarthaṃ svīkṛtā tattadātmanā / yadi tairakhilairdeṣairlipyate caladarśanaḥ // manuv_2,2.238 // atihāya pramāṇāptaṃ niyamaṃ sadasattayā / aśeṣamāviruddhaṃ ca nirmānaṃ vyāhataṃ sadā // manuv_2,2.239 // sarvaprakāraṃ vadato dṛṣṭahāniramagrahaḥ / svavyāhatatvamityādyā doṣāḥ sarve bhavanti hi // manuv_2,2.240 // vakti svaprabhamātmānaṃ dehamānaṃ tadapyalam / duṣyaṃ nānāśarīreṣu praveśādanyathābhavāt // manuv_2,2.241 // anyathābhāvi yad vastu tadanityamiti sthitiḥ / tanmate tadanityatvaṃ pudgalasyānivāritam // manuv_2,2.242 // nānityatāsmatpakṣe tu caitanyāderviśeṣiṇaḥ / lakṣaṇasya nivṛttau tu syānna taccetane kvacit // manuv_2,2.243 // otaprotātmakatvaṃ tu paṭe dehe 'ṅgasaṃsthitiḥ / ityādilakṣaṇasyaiva nivṛttau syādanityatā // manuv_2,2.244 // bhautikaṃ tveva rūpādi vyāptaṃ nāśena no mate / naivaṃ tasyānyathābhāvo yasyānityatvamīritam // manuv_2,2.245 // rūpādiyuktasya tathā jagannāśitvasiddhaye / vyāptyā tayānyathābhāvādātmano 'nityatā bhavet // manuv_2,2.246 // nityordhvagatirapyeṣā yā muktiriti kathyate / alokākāśamāptasya kathaṃ na vikṛtiśca sā // manuv_2,2.247 // kīdṛśaścānyathābhāvo nāśahetutayeṣyate / saṃsthānāpagamaścet sa na hi bhūsāgarādiṣu // manuv_2,2.248 // yaḥ kaścidanyathābhāvo yadi muktiśca tādṛśī / dehamāne vikāraḥ syāditi sthāsnūnanātmanaḥ // manuv_2,2.249 // āha hastyādideheṣu hyapi syādanyathābhāvaḥ / aṇudehasya jīvasya gajatve vikṛtirhi yā / dehavyāptyai viśeṣaḥ kastasyāḥ sthāsnutanau ca nuḥ // manuv_2,2.250 // gītāt puṣpaphalāvāptiḥ sparśāt kārśyaṃ rasāt sthitiḥ / api vṛkṣasya dṛśyanta iti nānātmatā bhavet / evañcātmākārtsnyamiti tata evāha vedavit // manuv_2,2.251 // sarvajñatvādikaiḥ sarvairguṇairyuktaṃ sadāśivam / jagadvicitraracanākartāraṃ doṣavarjitam // manuv_2,2.252 // āhuḥ pāśupatāstacca bahuśrutivirodhataḥ / nopādeyaṃ mataṃ hyasya devasya stuhi gartagam // manuv_2,2.253 // utpipeṣa śirastasya gṛṇīṣe satpatiṃ padam / yad viṣṇorupamaṃ hantuṃ rudramākṛṣṭate mayā // manuv_2,2.254 // dhanuryaṃ kāmaye taṃ tamugraṃ mā śiśnadevatāḥ / ghnañchiśnadevāneko 'sāvāsīnnārāyaṇaḥ paraḥ // manuv_2,2.255 // tasmād rudraḥ samprasādaścābhūtāṃ vaiṣṇavaṃ makham / yajñena yajñamayajantābadhnan puruṣaṃ paśum // manuv_2,2.256 // yo bhūtānāmadhipatī rudrastanticaro vṛṣā / ityādiśrutisāmarthyāt pāratantryaṃ janirmṛtiḥ // manuv_2,2.257 // parādhīnaparaprāptirajñatvaṃ praḷaye 'bhavaḥ / pratīyante sadoṣatvānneśaḥ paśupatistataḥ // manuv_2,2.258 // aśarīratvatastasya sambandho jagatā kvacit / kartṛtvena na yujyeta dehino jñānadṛṣṭitaḥ // manuv_2,2.259 // na ca dehādivad viśvamasya syād bhogasambhavāt / adhiṣṭhāne sthitaḥ kartā kāryaṃ kurvan pratīyate / nāsyādhiṣṭhānayogo 'sti bhūtānāṃ praḷaye tadā // manuv_2,2.260 // adehaścedasārvajñaḥ śilākāṣṭhādivat sadā / dehī cedantavāneva yajñadattanidarśanāt // manuv_2,2.261 // nacaitadakhilaṃ viṣṇau śrutiprāmāṇyagauravāt / manobuddhayaṅgitāṃ viṣṇorlakṣayāmo ya eva saḥ // manuv_2,2.262 // sa eva deho vijñānamaiśvaryaṃ śaktirūrjitā / deho viṣṇorna te viṣṇo vāsudevo 'grato 'bhavat // manuv_2,2.263 // eko nārāyaṇastvāsīnna brahmā na ca śaṅkaraḥ / ajasya nābhāvadhyekamarpitaṃ mātrayā paraḥ // manuv_2,2.264 // saddehaḥ sukhagandhaśca jñānabhāḥ satparākramaḥ / jñānajñānaḥ sukhasukhaḥ sa viṣṇuḥ paramākṣaraḥ // manuv_2,2.265 // ānanda eka evāgra āsīnnārāyaṇaḥ prabhuḥ / priyaṃ tasya śire modapramodau ca bhujau hareḥ // manuv_2,2.266 // ānando madhyato brahma pucchaṃ nānyadabhūt kvacit / manaso 'syābhavad brahmā lalāṭādapi śaṅkaraḥ // manuv_2,2.267 // pakṣayorgaruḍaḥ śeṣo mukhādāsa sarasvatī / sahasraśīrṣā puruṣaḥ sahasrākṣaḥ sahasrapāt // manuv_2,2.268 // ityādiśrutisandarbhabalānnityaguṇātmanaḥ / viṣṇordehājjagat sarvamāvirāsīditīyate // manuv_2,2.269 // mānavattvād virodhaḥ ko nāmānaṃ kvacidiṣyate / avirodho virodhaśca mānenaiva hi gamyate // manuv_2,2.270 // ata uktaṃ samastaṃ ca vāsudevasya yujyate / śivādināmayuktāśca śrutayo viṣṇuvācakāḥ // manuv_2,2.271 // nāmāni sarvāṇi ca yameko yo devanāmadhāḥ / viṣṇunāmāni nānyasya sarvanāmā hariḥ svayam // manuv_2,2.272 // na nārāyaṇanāmāni tadanyeṣvapare harau / ityādiśrutayastatra mānaṃ coktaḥ samanvayaḥ // manuv_2,2.273 // purāṇāni purāṇādyairviruddhatvānna tat pramā / tadviruddheṣu no mānaṃ pūrvāparavirodhataḥ // manuv_2,2.274 // samabrāhmavirodhācca niyamād vaiṣṇaveṣvapi / mohārthamuktitaścaiva viṣṇureko guṇārṇavaḥ // manuv_2,2.275 // skandasūryagaṇeśādimatāni nyāyato 'mutaḥ / nirākṛtānyaśeṣeṇa siddhāntasyāviśeṣataḥ // manuv_2,2.276 // nirākṛtau viśeṣasya bhāvācchaktimataṃ pṛthak / dūṣyate mahatī devī hrīṅkarī sarvakāraṇam / tripurābhairavītyādināmabhiḥ sābhidhīyate // manuv_2,2.277 // tasyāḥ sadāśivādyāśca jāyante devamānuṣāḥ / bhūtabhautikamapyetaditi tannopapadyate // manuv_2,2.278 // dṛṣṭā pumbhyaḥ sadā sṛṣṭiḥ strīpumbhyo vā viśeṣataḥ / kevalābhyo na hi strībhyastata utpattyasambhavāt // manuv_2,2.279 // nārcyaṃ mahāvāmamataṃ vāmairanyadudīryate / śivopasarjanā śaktiḥ sasarjedaṃ samantataḥ // manuv_2,2.280 // iti taccopapannaṃ na śivasyākaraṇatvataḥ / adehatvādapi hyanye brūyuḥ sarvajñamīśvaram // manuv_2,2.281 // aṇuvāmā na tadyuktamīśavādapraveśanāt / sārvajñyādiguṇairyuktaṃ gurukalpanayā dvayam // manuv_2,2.282 // na yujyate hyatastvīśa eka eva prayojakaḥ / uktadoṣaśca tatpakṣa iti naivātra dūṣyate // manuv_2,2.283 // śrutismṛtītihāsānāṃ sāmastyena virodhataḥ / satāṃ jugupsitatvācca nāṅgīkāryaṃ hi tanmatam // manuv_2,2.284 // pañcarātraniṣedhārthametānyācakṣate yadi / sūtrāṇyativiruddhaṃ tad yata āha sa bhārate // manuv_2,2.285 // pañcarātrasya kṛtsnasya vaktā nārāyaṇaḥ svayam / jñāneṣveteṣu rājendra sarveṣvetad viśiṣṭate // manuv_2,2.286 // pañcarātravido ye tu yathākramaparā nṛpa / ekāntabhāvopagatā vāsudevaṃ viśanti te // manuv_2,2.287 // iti gītā ca tacchāstrasaṅkṣepa iti hīritam / vedena pañcarātreṇa bhaktayā yajñena caiva hi // manuv_2,2.288 // dṛśyo 'haṃ nānyathā dṛśyo varṣakoṭiśatairapi / iti vārāhavacanaṃ ślokā iti vacaḥ śrutau // manuv_2,2.289 // vedaiśca pañcarātraiśca dhyeyo nārāyaṇaḥ paraḥ / pañcarātraṃ ca vedāśca vidyaikaiva dvidheyate // manuv_2,2.290 // ityādivedavacanaiḥ pañcarātramapodyate / kathamevātra doṣaḥ ka utpattirjño 'ta ityapi // manuv_2,2.291 // ihaivoktā nacābhūtabhāvastatrāpi kathyate / anādikarmaṇā baddho jīvaḥ saṃsāramaṇḍale // manuv_2,2.292 // vāsudevecchayā nityaṃ bhramatīti hi tadvacaḥ / na hi saṃsārasāditvaṃ pañcarātroditaṃ kvacit // manuv_2,2.293 // jīvābhimāniśeṣasya nāmnā saṅkarṣaṇasya tu / vāsudevājjaniḥ proktā pradyumnasya tatastathā // manuv_2,2.294 // mano 'bhimāninaḥ kāmasyaivaṃ sākṣāddhareḥ kvacit / saṅkarṣaṇādināmnaiva nityācintyoruśaktitaḥ / vyūha ukto 'nyathānūdya kathaṃ duṣṭatvamucyate // manuv_2,2.295 // yadi vidyāccaturvedānitivad vedapūraṇam / pañcarātrāditi kuto dveṣaḥ śāṇḍilyavartane // manuv_2,2.296 // ataḥ paramaśāstrorudveṣāduditamāsuraiḥ / dūṣaṇaṃ pañcarātrasya vīkṣāyāmapi na kṣamam // manuv_2,2.297 // ato 'śeṣajagaddhātā nirdoṣoruguṇārṇavaḥ / nārāyaṇaḥ śrutigaṇatātparyādavasīyate // manuv_2,2.298 // andhaṃ tamaḥ praviśanti ye tvavidyāmupāsate / tato bhūya ivāpsyanti ye tasyā naiva nindakāḥ // manuv_2,2.299 // tato vidyāmavidyāṃ ca yo jānātyubhayaṃ saha / doṣajñānādatītyaitān vidyayāmṛtamaśnute // manuv_2,2.300 // || iti śrīmadānandatīrthabhagavatpādācāryaviracite śrīmadbrahmasūtrānuvyākhyāne dvitīyādhyāyasya dvitīyaḥ pādaḥ || athāśeṣasamāmnāyavirodhāpākṛtiṃ prabhuḥ / kariṣyannadhidaivādhibhūtajīvaparātmanām // manuv_2,3.1 // svarūpanirṇayāyaiva vacanānāṃ parasparam / pādenānenāvirodhaṃ darśayatyamitadyutiḥ // manuv_2,3.2 // anubhūtiyuktibahuvāgvailomyaṃ ca tato 'dhikam / etat sarvaṃ sataḥ sāmyaṃ dvāravaiyarthyameva ca // manuv_2,3.3 // dṛṣṭayuktayanusāritvamuktānyārthāvirodhataḥ / prasiddhanāmasvīkāre bahuvākyānuvatirtā // manuv_2,3.4 // lokadṛṣṭānusāritvaṃ jīvasāmyamanāditā / tatra tatra parijñānaṃ guṇasāmyaśrutī tathā // manuv_2,3.5 // utpattimattvaṃ svaguṇānanubhūtyalpakalpane / nānāśrutiśca vaicitṛyaṃ yuktayaḥ pūrvapakṣagāḥ // manuv_2,3.6 // vyavasthānupapattiśca svātantryamanusāritā / mukhyatā śaktimattvaṃ ca vairūpyaṃ sarvasaṅgrahaḥ // manuv_2,3.7 // gatyādirīśaśaktiśca sarvamānavirodhitā / abhīṣyāsiddhisuvyaktī śāstrasiddhivirparyayaḥ / viśeṣakāraṇaṃ ceti siddhāntasyaiva sādhakāḥ // manuv_2,3.8 // prakṛtiḥ puruṣaḥ kālo devāstadabhimāninaḥ / mahadādyāśca jāyante parādhīnaviśeṣitā / idaṃ sarvaṃ sasarjeti janimattvamihoditam // manuv_2,3.9 // avakāśamātramākāśaḥ kathamutpadyate 'nyathā / yadyanākāśatā pūrvaṃ kiṃ mūrtanibiḍaṃ jagat // manuv_2,3.10 // mūtarsampūrṇatā caiva yadyanākāśatā bhavet / mūrtadravyāṇi cākāśe sthitānyeva hi sarvadā // manuv_2,3.11 // ata ākāśaśabdoktastaddevo 'tra vināyakaḥ / dehotpattyā samutpanna iti śrutyābhidhīyate // manuv_2,3.12 // bhūtamapyasitaṃ divyadṛṣṭigocarameva tu / utpadyate 'vyākṛtaṃ hi gaganaṃ sākṣigocaram / pradeśa iti vijñeyaṃ nityaṃ notpadyate hi tat // manuv_2,3.13 // tathāpi pūrvasambandhaparatantraviśeṣayuk / khamevotpattimannāma śrutiśabdavivakṣitam // manuv_2,3.14 // prakṛtiḥ puruṣaḥ kāla ityete ca samastaśaḥ / īśādhīnaviśeṣeṇa janyā ityeva kīrtitāḥ // manuv_2,3.15 // kālapravāha evaiko nityo natu viśeṣavān / puruṣāvyaktakālānāṃ ramaivaikābhimāninī // manuv_2,3.16 // sisṛkṣutvaviśeṣaṃ tat sākṣād bhagavadicchayā / prāptaiva sṛṣṭetyuditā pradhānaṃ vikṛterapi // manuv_2,3.17 // pumāṃso dehasambandhāt sṛṣṭimanta itīritāḥ / evaṃ praḷayakāle 'pi pratibhātaparāvaraḥ // manuv_2,3.18 // mukhyāvāyurnityasamaḥ śarīrotpattikāraṇāt / parādhīnaviśeṣeṇa janimāneva śabditaḥ // manuv_2,3.19 // naiva kiñcit tato janmavarjitaṃ paramādṛte / parādhīnaviśeṣatve janmanaḥ sthūlatābhavaḥ // manuv_2,3.20 // pūrvaśabdavilopaśca yadi janmeti kīrtyate / ramāyā naiva janmāsti caitanyasyāpi kevalam // manuv_2,3.21 // pradhanasya ca vedasya vedasyāpīśvarecchayā / vyaktirnāma viśeṣo 'sti tasmāt tadvaśataiva hi // manuv_2,3.22 // utpattiratra kathitā svatantratvāt parātmanaḥ / naivotpattiḥ kathamapi na svatantraṃ tato 'param // manuv_2,3.23 // acchedyasyāpi jīvasya vibhāgaṃ bahudhā hariḥ / kṛtvā bhogān pradāyaiva caikyamāpādayet punaḥ // manuv_2,3.24 // ata īśavaśaṃ sarvaṃ cetanācetanaṃ jagat / avibhāgaṃ vibhāgāya yadā nayati keśavaḥ / kimaśakyaṃ pareśasya tadeti hyabhidhīyate // manuv_2,3.25 // evaṃ sthite 'pi jīvaikyaṃ kecidāhuḥ parātmanā / tad yo 'hamitipūrvābhiḥ śrutibhiścānumābalāt // manuv_2,3.26 // na tad yuktaṃ yato viṣṇuḥ pṛthagevābhidhīyate / prajñānetro 'loka iti muktau bhedo 'bhidhīyate / etamānandamityanyā paramaṃ sāmyamityapi // manuv_2,3.27 // idaṃ jñānamapāśritya mama sādharmyamāgatāḥ / sarge 'pi nopajāyante praḷaye na vyathanti ca // manuv_2,3.28 // upasampadya tajjyotiḥ svarūpeṇābhipadyate / tatra paryeti jakṣaṃśca krīḍannapi sadā sukhī // manuv_2,3.29 // ācakṣva me mokṣaṃ dhīrā yaṃ pravadanti tam / ityakta āha vāgdevī paraṃ mokṣaṃ prajāpateḥ // manuv_2,3.30 // śākhāṃ śākhāṃ mahānadyaḥ saṃyānti paritaḥsravāḥ / dhānāpūpā māṃsakāmāḥ sadā pāyasakardamāḥ // manuv_2,3.31 // yasminnagnimukhā devāḥ sendrāḥ sahamarudgaṇāḥ / ījire kratubhiḥ śreṣṭhaistadakṣaramupāsate // manuv_2,3.32 // praviśanti paraṃ devaṃ muktāstatraiva bhoginaḥ / nirgacchanti yathākāmaṃ pareśenaiva coditāḥ // manuv_2,3.33 // bhedadṛṣṭayābhimānena niḥsaṅgenāpi kamarṇā / kartṛtvāt saguṇaṃ brahma puruṣaṃ puruṣarṣabham // manuv_2,3.34 // sa saṅgatya punaḥ kāle kāleneśvaramūrtitā / jāte 'guṇavyatikare yathāpūrvaṃ prajāyate // manuv_2,3.35 // ṛcāṃ tvaḥ poṣamāste ca pareṇa preritāḥ sadā / yatkāmastat sṛjatyaddhaiṣātmanā tat sṛjatyapi // manuv_2,3.36 // sahaiva brahmaṇā kāmān bhuṅkate nistīrṇatadguṇaḥ / duḥkhādīṃśca parityajya jagadvayāpāravarjitaḥ // manuv_2,3.37 // bhuṅkte bhogān sahaivoccānityādyāgamamānataḥ / muktasya bhedāvagateḥ kathameva hyabhinnatā // manuv_2,3.38 // jīveśayornānumā ca tadabhedaṃ pramāpayet / mithyaiva bhedo vimato bhedatvāccandrabhedavat / iti cet sādhyadharmo 'yaṃ sannasan vā navobhayam // manuv_2,3.39 // yadi sannapasiddhāntaḥ sa evāsannitīrite / nobhayaṃ cenna siddhaṃ taditi mānasya dūṣaṇam // manuv_2,3.40 // na ca mānāntareṇaitacchakyaṃ sādhayituṃ kvacit / anumānena cet saiva hyanavasthā bhaviṣyati // manuv_2,3.41 // nacāgamastadartho 'sti nāsadāsīnna tad vadet / pariśeṣādanirvācyaṃ yadi siddhayet parātmanaḥ // manuv_2,3.42 // anirvācyatvameva syāt pariśiṣṭo hyasau tadā / nacānya āgamastatra sadasatpratiyogini // manuv_2,3.43 // na ca pratyakṣamātrāsti nacārthāpattiriṣyate / bādhāyogāt sata iti bādhābhāvata eva hi // manuv_2,3.44 // viṣayasya kuto bādho vidyamānaṃ hi bādhyate / na hi vandhyāsuto vadhyo yajñadatto hi vadhyate // manuv_2,3.45 // bādhāyogaḥ sata iti vyāptireṣā kva dṛśyate / kaścāyaṃ bādha uddiṣṭo na hi nāśo 'sato bhavet / nivṛttiścāpravṛttasya kathamevopapadyate // manuv_2,3.46 // nāsīdasti bhaviṣyacca taditi jñānameyatā / yadi bādhastadāsattvaṃ tenaivāṅgīkṛtaṃ punaḥ // manuv_2,3.47 // pratītirnāsata iti vadannaṅgīkaroti tām / niṣedho hyapratītasya kathañcinnopapadyate // manuv_2,3.48 // na copamā bhavedatra pratyakṣāt sattvameva ca / śāstragamyapareśānād bhedaḥ svātmana īyate // manuv_2,3.49 // anubhūtivirodhena kathamekatvamucyate / kiñcitkartā ca duḥkhīti sarvairevānubhūyate // manuv_2,3.50 // sarvajño bhagavān viṣṇuḥ sarvaśaktiriti śrutaḥ / anubhūtāddhi bhedena śrutireṣā vadatyamum // manuv_2,3.51 // upajīvyaviruddhaṃ tu kathamaikyaṃ śrutirvadet / aprāmāṇyaṃ yadā bhedavācakasya bhaviṣyati // manuv_2,3.52 // sa eva dharmiṇo grāhī tadabhedaḥ kathaṃ bhavet / yat svarūpagrahe mānaṃ taddharme na kathaṃ bhavet // manuv_2,3.53 // ekavijñānavijñaptyā dvayaṃ mānaṃ bhaviṣyati / na cedekamamānaṃ tad dvayamapyatra no bhavet // manuv_2,3.54 // dharmigrāhivirodhastu tasmānmānasya dūṣaṇam / nopajīvyo hyabhedo 'tra kvacid bhedaśruterbalāt // manuv_2,3.55 // na ca mānāntaropeyaṃ brahma tad bhavati kvacit / yena mānena cāpeyaṃ bhedastenāvagamyate // manuv_2,3.56 // sarvajñānamayaiveśo yadyupeyaḥ kathañcana / sarvajñathvaguṇenaiva tayā bhedo 'vagamyate // manuv_2,3.57 // na duḥkhānubhavaḥ kvāpi mithyānubhavatāṃ vrajet / na hi bādhaḥ kvacid dṛṣṭo duḥkhādyanubhavasya tu // manuv_2,3.58 // yadi duḥkhānubhūtiśca bhrāntirityavasīyate / aduḥkhitāśrutiḥ kena na bhrāntiriti gamyate // manuv_2,3.59 // śrutisvarūpamarthaśca mānenaivāvasīyate / taccenmānaṃ gṛhītaṃ te kiṃ duḥkhānubhave bhramaḥ // manuv_2,3.60 // na ca bādhaviśeṣo 'sti yadabādhitameva tat / bādho yadyanubhūte 'rthe kathaṃ nirṇaya īyate // manuv_2,3.61 // ko 'pi hy artho na niścetuṃ śakyate bhramavādinā / bhramatvamabhramatvaṃ ca yadaivānubhavopagam / ekasya bhramatā tatra parasyābhramatā kutaḥ // manuv_2,3.62 // bhramatvamabhramatvaṃ ca sarvaṃ vedyaṃ hi sākṣiṇā / sa cet sākṣī kvacid duṣyaḥ kathaṃ nirṇaya īyate // manuv_2,3.63 // viśeṣā sarva evaite sākṣipratyayagocarāḥ / ūrīkṛtya ca tān sarvān vyavahāraḥ pravartate / sākṣiṇo vyavasāyī tu vyavahāro 'bhidhīyate // manuv_2,3.64 // tasmāt sarvaprasiddhasya vyavahārasya siddhaye / sākṣī nirdoṣa evaikaḥ sadāṅgīkārya eva naḥ // manuv_2,3.65 // śuddhaḥ sākṣī yadā siddho duḥkhitvaṃ vāryate katham / upajīvyapramāṇaṃ tad bhedagrāhakameva hi / ato jīveśayorbhedaḥ śrutisāmarthyasusthiraḥ // manuv_2,3.66 // tathāpi tu cidānandapūrvāstatsadṛśā guṇāḥ / sārasvarūpamasyāpi muktāvapyavaśiṣyate // manuv_2,3.67 // ato 'bhedavadevaitāḥ śrutayaḥ pravadanti hi / paurāṇāni ca vākyāni sādṛśyābhedasaṃśrayāt // manuv_2,3.68 // sādṛśyācca pradhānatvāt svātantryādapicābhidām / āhurīśena jīvasya na svarūpābhidāṃ kvacit // manuv_2,3.69 // sthānaikyamaikamatyaṃ ca muktasya tu viśiṣṭate / sādṛśyaṃ ca viśeṣeṇa jaḍānāṃ dvayameva tu / bhavet sādṛśyamatyalpaṃ tṛtīyaṃ paramātmanā // manuv_2,3.70 // īśarūpakriyāṇāṃ ca guṇānāmapi sarvaśaḥ / tathaivāvayavānāṃ tatsvarūpaikyaṃ tu mukhyataḥ // manuv_2,3.71 // yathodakaṃ durge vṛṣṭaṃ parvateṣu vidhāvati / evaṃ dharmān pṛthak paśyaṃstānevānuvidhāvati / iti śruternobhayaṃ ca bhedābhedākhyamiṣyate // manuv_2,3.72 // ekamevādvitīyaṃ neha nānāsti kiñcana / mṛtyoḥ sa mṛtyumāpnoti ya iha nāneva paśyati // manuv_2,3.73 // iti śrutāvivetyasmād bhedābhedanirākṛtiḥ / ivobhaye ca sādṛśya iti vāk śabdanirṇaye // manuv_2,3.74 // bhedasya muktau vacanādapi tatpakṣanigrahaḥ / cetanatvādisādṛśyaṃ yadyabheda itīṣyate / aṅgīkṛtaṃ tadasmābhirna svarūpaikatā kvacit // manuv_2,3.75 // na kenacidabhedo 'sti bhedābhedo 'pivā kvacit / samudāyamṛte viṣṇoḥ svaguṇādīn vināpi vā // manuv_2,3.76 // iti śruterna tasyāsti bhedābhedo 'pi kenacit / abhedaśrutayo' ṃśatvāt sādṛśyaṃ cāṃśatāsya tu // manuv_2,3.77 // aṃśastu dvividho jñeyaḥ svarūpāṃśo 'nya eva ca / vibhinnāṃśo 'lpaśaktiḥ syāt kiñcitsādṛśyamātrayuk // manuv_2,3.78 // aṃśino yattu sāmarthyaṃ yat svarūpaṃ yathā sthitiḥ / sa eva cet svarūpāṃśaḥ prādurbhāvā hareryathā // manuv_2,3.79 // sūryamaṇḍalamānyekastatprakāśābhimānavān / sūryo 'tha saptamābdheśca bāhyodasya ca vāripaḥ // manuv_2,3.80 // kaṭhinatvena mervādeḥ pṛthivyā api devatā / dharādevyevamevaiko bhagavān viṣṇuravyayaḥ / nānāvatārarūpeṇa sthitaḥ pūrṇaguṇaḥ sadā // manuv_2,3.81 // viṇmūtrākṣyādimāninyo yathāpabhraṣṭadevatāḥ / sūryādibhyastathaivāyaṃ saṃsārī paramāt pṛthak // manuv_2,3.82 // dehadoṣaiśca duṣṭatvādapabhraṣṭākhyadevatāḥ / anyāḥ sūryādidevebhyo hyanugrāhyāśca taiḥ sadā // manuv_2,3.83 // evameva parād viṣṇoḥ pṛthak saṃsāriṇo matāḥ / anugrāhyāśca tenaiva tatprasādācca mokṣiṇaḥ // manuv_2,3.84 // na tu matsyādirūpāṇāmanugrāhyatvamiṣyate / guṇairaśeṣaiḥ pūrṇatvānmukhyābhedo 'parairnaca // manuv_2,3.85 // aṃśābhāsāśca sarve 'pi parasyāṃśā na mukhyataḥ / yathaiṣā puruṣe cchāyā etasminnetadātatam // manuv_2,3.86 // na tu pumpādavat pādā jīvā ete parātmanaḥ / pūrṇāstasya guṇā eva prādurbhāvatayā sthitāḥ / evaṃ jagāda paramaśrutirnārāyaṇaṃ param // manuv_2,3.87 // akṣayo bhagavān viṣṇurlakṣmyāvāso laye sthitaḥ / muktaiḥ sadā cintyamāno brahmādyaistāratamyagaiḥ // manuv_2,3.88 // prakṛtiḥ puruṣaḥ kālo vedāśceti catuṣyayam / nityaṃ svarūpato viṣṇorviśeṣāvāptimātrataḥ / utpattimāditi proktaṃ lakṣmīstadabhimāninī // manuv_2,3.89 // tato jātaḥ pumān nāma brahmāsyāṃ vāsudevataḥ / sūtrātmā prāṇanāmā ca devyau prakṛtimāninī // manuv_2,3.90 // tato rūpaṃ mahān nāma brahmaṇo 'haṅkṛtiḥ śivaḥ / brahmaṇo buddhināmnomā tata indro mano 'bhidhaḥ / skandaśca tata evānye sarve devāḥ prajajñire // manuv_2,3.91 // tatra pūrvatanaḥ śreyān guṇaiḥ sarvaiḥ samastaśaḥ / tebhyaśca bhagavān viṣṇustadadhīnā ime sadā // manuv_2,3.92 // janmasthitilayājñānaniyatijñānasaṃsṛtiḥ / mokṣaśca tadadhīnatvameteṣāṃ naiva hīyate // manuv_2,3.93 // muktāvapi sa evaikaḥ svatantraḥ pūrṇasadguṇaḥ / iti śrutyupapattibhyāṃ pāde 'smin prabhuṇoditam // manuv_2,3.94 // || iti śrīmadānandatīrthabhagavatpādācāryaviracite śrīmadbrahmasūtrānuvyākhyāne dvitīyādhyāyasya tṛtīyaḥ pādaḥ || śrutyarthaḥ śrutiyuktibhyāṃ viruddha iva dṛśyate / yatra tannirṇayaṃ devaḥ suviśiṣṭopapattibhiḥ / karotyanena pādena tatra spaṣṭārthavacchrutiḥ // manuv_2,4.1 // viśeṣaśrutivairūpyaṃ māhātmyaṃ vyaktasadguṇāḥ / dṛṣṭāyuktiḥ samānatvaṃ kartṛśaktirvimiśratā // manuv_2,4.2 // yuktayaḥ pūrvapakṣeṣu sunirṇītāsatu tādṛśāḥ / yuktayo nirṇayasyaiva svayaṃ bhagavatoditāḥ // manuv_2,4.3 // || iti śrīmadānandatīrthabhagavatpādācāryaviracite śrīmadbrahmasūtrānuvyākhyāne dvitīyo 'dhyāyaḥ || svābhāvikānyathānāmasahābhāvānyathoktayaḥ / aviśeṣo viśeṣau ca sahabhāvo vimiśratā // manuv_3,1.1 // viruddhoktiḥ sahasthānaṃ vaiyarthyaṃ cānyathāgatiḥ / yuktayaḥ pūrvapakṣasya guṇādhikyārthatobhavau // manuv_3,1.2 // upapattirdvirūpatvamādhikyamanurūpatā / yogyatā prabalatvaṃ ca vibhāgaḥ kāraṇābhavaḥ / kḷptiranyāgatiścaiva siddhāntasyaiva sādhakāḥ // manuv_3,1.3 // bījāpūruṣayonīnāṃ saṅgātiniyamojkhitim / athaśabdena bhagavānāha kāraṇataśca tām // manuv_3,1.4 // || iti śrīmadānandatīrthabhagavatpādācāryaviracite śrīmadbrahmasūtrānuvyākhyāne tṛtīyādhyāyasya prathamaḥ pādaḥ || paścādadṛṣṭayavijñānakāladuḥkhapṛthagbhavāḥ / sthānabhedo viruddhatvaṃ nyāyasāmyaṃ svatobhavaḥ // manuv_3,2.1 // guṇasāmyamayogaśca tarkabādho vilomatā / nānābhāvaḥ pralobhaśca pūrvapakṣagāḥ // manuv_3,2.2 // aśakyakartṛtāśaktiḥ svato 'bodhastadeva ca / amānakḷptisanmānavyavasthātyalpatābhavāḥ // manuv_3,2.3 // viśeṣadṛṣṭivākye ca puṃśaktiḥ sunidarśanam / alaukikatvamādhikyaṃ svātantryaṃ nirṇayapramāḥ // manuv_3,2.4 // vāsanāḥ sarvavastūnāmanādyanubhavāgatāḥ / santyevāśeṣajīvānāmanādimanasi sthitāḥ // manuv_3,2.5 // triguṇātmakaṃ mano 'styeva yāvanmuktiḥ sadātanam / tatraivāśeṣasaṃskārāḥ sañcīyante sadaiva ca // manuv_3,2.6 // sūkṣmatvena laye sacca prākṛtairupacīyate / sṛṣṭikāle yadā tanna kutaḥ saṃsārasaṃsthitiḥ // manuv_3,2.7 // saṃskārairbhagavāneva sṛṣṭvā nānāvidhaṃ jagat / svapnakāle darśayati bhrāntirjāgrattvameva hi // manuv_3,2.8 // adṛṣṭe cāśrute bhāve na bhāva upajāyate / adṛṣṭādaśrutād bhāvānna bhāva upajāyate // manuv_3,2.9 // iti śrutipurāṇoktiranāditvāttu yujyate / kadācid darśanāyogyaṃ yat tatrāpi vibhāgataḥ // manuv_3,2.10 // dṛṣṭaṃ samānādhikaraṇaṃ dṛśyate ca sa ca bhramaḥ / vāsanāmātramūlatvājjāgradvat spaṣṭatā na ca // manuv_3,2.11 // bhedo 'bhedo 'thavā dvandvamiti praśno na yujyate / draṣṭuḥ svapnasya dṛṣṭatvād bhedasyaivākhilairjanaiḥ // manuv_3,2.12 // praśnadoṣā hi catvāraḥ svavyāhatirasaṅgatiḥ / siddhārthatā ca vaiphalyaṃ na taiḥ syāt tattvanirṇayaḥ // manuv_3,2.13 // tattvanirṇayavailomyaṃ syād vāde 'pi hi nigrahaḥ / udbhāvanīyameva syānna kathāvasitirbhavet // manuv_3,2.14 // vijigīṣukathāyāṃ tu kathāvasitikāraṇam / parihāre 'pi siddhatvaṃ dūṣaṇaṃ prativādinaḥ / pratijñāyāṃ tadanyasya siddhataiva hi sādhakā // manuv_3,2.15 // āśrayavyāśrayāsiddhī sādhyasiddhiśca dūṣaṇam / keṣāñcin na ca te doṣā vyāptau satyāṃ kathañcana // manuv_3,2.16 // doṣo vyāhatirevāsti nṛśṛṅgāstitvasādhane / yatra vyāhatatā nāsti ko 'tisaṅgo 'sya sādhane // manuv_3,2.17 // pratyakṣāgamamūlāstu nyāyāḥ sarve bhavanti hi / nyāyābhāsā amūlāḥ syurnyāyasyānyasya tau punaḥ // manuv_3,2.18 // adṛṣṭe vyabhicāre tu sādhakaṃ taditi sphuṭam / jñāyate sākṣiṇaivādvā mānabādhe na tad bhavet // manuv_3,2.19 // yat sākṣiṇaiva mānatvaṃ mānānāmavasīyate / amānasya tu mānatvaṃ mānasatvāccalaṃ bhavet // manuv_3,2.20 // utsargato 'pi yat prāptamapavādavivarjitam / vyabhicāryapavādena mānameva bhaviṣyati // manuv_3,2.21 // ato hi bhojanādīnāmiṣṭasādhanatānumā / mānaṃ vyavahṛtau nityaṃ vyabhicāro hi tatra ca // manuv_3,2.22 // vyāptatve vyāśrayatvaṃ tu kathameva hi dūṣaṇam / rohiṇyudaya āsannaḥ kṛttikābhyuditā yataḥ / ityukte sādhanaṃ no kiṃ na hyājñaivātra sādhakā // manuv_3,2.23 // anyat sadasatorviśvamiti ca vyāhateramā / asiddhasādhane doṣaḥ ko vyāptiryadi vidyate // manuv_3,2.24 // vyāptiśca vyatirekeṇa tatra taiścaiva gamyate / aprasiddhasya sādhyasya sādhakatvaṃ yadeṣyate / liṅgasyoktau viśeṣo 'yaṃ kena mānena gamyate // manuv_3,2.25 // sādhanaṃ paramāṇvāderyadāsiddhasya ceṣyate / yathānubhavamevaitannāṅgīkāryaṃ kutastadā // manuv_3,2.26 // yatra nātiprasaṅgo 'sti mānaṃ na ca viparyate / kliṣṭakalpanayaivātra sādhyamityatidurvacaḥ // manuv_3,2.27 // pariśeṣo mithaḥsiddhiḥ cakrakasvāśrayādayaḥ / asiddhasādhakatvena pañcāvayavatāṃ vinā / aṅgīkāryāḥ samastaistanniyamaḥ kiṃnibandhanaḥ // manuv_3,2.28 // siddasādhanatāyāṃ ca na kathāvasitirbhavet / vyabhicāro hetvasiddhirekapakṣe 'pi dūṣaṇam // manuv_3,2.29 // sādhyasādhanavaikalyaṃ dṛṣṭāntasya viśeṣaṇe / vaiyathyarmekāsiddhau ca viśiṣṭāsiddhireva hi // manuv_3,2.30 // aprayojakatā tatra prathamapraśnadūṣaṇam / siddhapraśnādikaṃ yat tadādhikyāntagartaṃ bhavet // manuv_3,2.31 // arthāpattyupamābhāvā anumāntargatāḥ kvacit / pratyakṣāntargato 'bhāvaḥ sukhāderniyamena ca // manuv_3,2.32 // anyatra khaḍiti prāptaḥ prārambhādyāśca yuktayaḥ / āgamārthāvasityarthā niyatavyāptayo 'khilāḥ // manuv_3,2.33 // vākyaṃ prakaraṇaṃ sthānaṃ samākhyā ca tathāvidhāḥ / kurupāṇḍavavat teṣāmupapatteḥ pṛthag vacaḥ // manuv_3,2.34 // svanyāyaiḥ sādhanaṃ kāryaṃ paranyāyaistu dūṣaṇam / svanyāyairdūṣaṇaṃ ca syāt sādhitaiḥ prativādinaḥ // manuv_3,2.35 // prasaṅgārthatayā proktā na siddhāntasya dūṣakāḥ / chalaṃ jātiriti dvedhā vyāhatyantaramiṣyate / jātiḥ svavyāhatirjñeyā chalamarthāntarottaram // manuv_3,2.36 // evaṃ saṃśodhitanyāyasadāgamavirodhataḥ / nānirvācyamiha proktaṃ māyāmātrapadena hi // manuv_3,2.37 // vilakṣaṇaṃ sadasatoriti hi vyāhataṃ svataḥ / pratiyogitvamapyasya brahmaṇo 'ṅgīkṛtaṃ bhavet // manuv_3,2.38 // mithyā cet pratiyogitvaṃ vailakṣaṇyaṃ tato na hi / avilakṣaṇatvaṃ satyaṃ syānmithyātvaṃ brahmaṇastataḥ // manuv_3,2.39 // anirvācyasya sattvaṃ vā yadi dharmā na kecana / brahmaṇo naiva jijñāsyaṃ jijñāsā dharmanirṇayaḥ // manuv_3,2.40 // idamitthamiti jñānaṃ jijñāsāyāḥ prayojanam / itthambhāvo hi dharmo 'sya na cenna pratiyogitā // manuv_3,2.41 // itthambhāvātmakān dharmānāhuśca śrutayo 'khilāḥ / adṛśyatvādayo 'pyasya guṇā hi prabhuṇoditāḥ // manuv_3,2.42 // yadi syustādṛśā dharmāḥ sarvajñatvādayo na kim / anyāpekṣā yadi syuṣṭe sattaivaṃ deśakālagā // manuv_3,2.43 // deśakālānapekṣā hi na sattā kvāpi dṛśyate / sarvadharmojjñitasyāsya kiṃ śāstreṇādhigamyate // manuv_3,2.44 // mithyādharmavidhātuśca vedasyaivāpramāṇatā / aprāptāṃ bhrāntimāpādya kiṃ vedo mānatāṃ vrajet // manuv_3,2.45 // na hi vedaṃ vinā brahma vedyaṃ dharmāśca tadgatāḥ / vedavedyasya mithyātvaṃ yadi naikyasya tat katham // manuv_3,2.46 // dharmāropo 'pi sāmānyadharmādīnāṃ hi daśarne / idantadādidharmitve dharmo 'nyaḥ kalpyate 'tra hi // manuv_3,2.47 // sarvadharmavihīnasya dharmāropaḥ kva dṛśyate / tadarthaṃ yadi dharmāṇāmāropaḥ sānavasthitiḥ // manuv_3,2.48 // īśatajjñānavedākṣajānumāmātṛpūrviṇaḥ / bhrāntirviśvasya yenaiva mānābhāsena kalpyate 'tra hi // manuv_3,2.49 // tanmātrasyānyathā bhāvāt kiṃ na syād viśvasatyatā / yenedaṃ kalpyate bhrāntaṃ bhrāntistasyaiva kiṃ na sā // manuv_3,2.50 // bhrāntatve tasya viśvāderīśādyabhrāntameva hi / bhaveyurbhrāntayo nṛṇāṃ naiveśādeḥ kathañcana // manuv_3,2.51 // satyatvamakṣajaprāptaṃ yadi bhrāntamitīṣyate / prāmāṇyamāgamasyāpi pratyakṣādanyataḥ kutaḥ // manuv_3,2.52 // sākṣipratyakṣato hyeva mānānāṃ mānateyate / sākṣiṇaḥ svaprakāśatvamanavasthā tato na hi // manuv_3,2.53 // tātkālikaṃ pramāṇatvamakṣajasya yadā bhavet / aikyāgamasya kiṃ na syāt tasyāpyetādṛśaṃ yadi / aikyaprāmāṇyamithyātvaṃ yadā viśvasya satyatā // manuv_3,2.54 // aikyāgamasya mānatvaṃ yadyabādhyamitīṣyate / akṣajasyāpi mānatvaṃ nābādhyaṃ kimitīṣyate // manuv_3,2.55 // advaitahānisāmānyānna viśeṣaśca kaścana / yadi svatastvaṃ prāmāṇye viśvasattā kathaṃ na te // manuv_3,2.56 // prāmāṇyasya ca maryādā kālato vyāhatā bhavet / kālāntare 'pyamānaṃ cedidānīṃ mānatā kutaḥ // manuv_3,2.57 // mithyātvamānaṃ mokṣe 'pi mānaṃ kiṃ neti bhaṇyatām / mānatve 'dvaitahāniḥ syādamānatve 'pyamokṣatā // manuv_3,2.58 // viśvasya punarāpattirmithyāmānaṃ yadā na mā / asti cenmuktayavasthā ca dvaitāpattirato 'nyathā // manuv_3,2.59 // amuktatvaṃ tathā kāle kālādhīnā hi muktatā / kāla evāgamo 'pyāha muktiṃ kālanivartane / mukterapi nivṛttiḥ syāt saṃsāritvamato bhavet // manuv_3,2.60 // kva ca pratyakṣataḥ prāptamanumāgamabādhitam / dehātmatvaṃ yadi na tat prāptaṃ pratyakṣataḥ kvacit / mama deha iti hyeva na deho 'hamiti pramā // manuv_3,2.61 // upacāraśca kṛṣṇo 'hamiti kardamalepane / vastrasya yadvadevaṃ syād yadyupādhikṛtaṃ tadā / svataḥ śuklatvavat kārṣṇyaṃ na mameti pratīyate // manuv_3,2.62 // kathaṃ ca bhedo dehāderātmano na pramīyate / jātamātrā mṛgā gāvo hastinaḥ pakṣiṇo khaṣāḥ / bhayābhayasvabhogādau kāraṇāni vijānate // manuv_3,2.63 // asmṛtau pūrvadehasya vijñānaṃ tat kathaṃ bhavet / anvayavyatirekāderanusandhānavismṛtau // manuv_3,2.64 // yadā dehāntarajñānaṃ dehaikyāvasitiḥ kutaḥ / vyāptatvādātmano dehe vyavahāreṣvapāṭavāt // manuv_3,2.65 // bhedajñāne 'pi cāṅgāravahnivat svāviviktavat / bhavanti vyavahārāśca na hi pratyakṣagānapi // manuv_3,2.66 // arthān yathānubhavataḥ pratipādayituṃ kṣamāḥ / lokāstato hi pratyakṣasiddhaṃ nānyena kenacit // manuv_3,2.67 // śakyaṃ vārayituṃ kvāpi taccennottaragocaram / kathamevottaraḥ kālastadgo mokṣaśca gamyate // manuv_3,2.68 // āgamo 'pi hi sāmānye siddhe pratyakṣataḥ punaḥ / viśeṣaṃ gamayedeva kathaṃ śaktigraho 'nyathā // manuv_3,2.69 // atītānāgatārtheṣu jāte śaktigrahe 'khilam / viśeṣaṃ jñāpayed vākyaṃ na tadajñātaśaktike // manuv_3,2.70 // śaktiśced vartamāne syānnātītānāgataṃ vadet / yadi śaktigraho 'nyatra kathaṃ sa syāt tadagrahe // manuv_3,2.71 // sāmānyaṃ dṛṣṭamevāsāvanyatra gamayed yadi / sāmānyavarjitaṃ vastusvarūpaṃ gamayet katham // manuv_3,2.72 // na svarūpatvasāmānyaṃ kenāpyaṅgīkṛtaṃ kvacit / svarūpaṃ cedanugataṃ vyāvṛttaṃ tatra kiṃ bhavet // manuv_3,2.73 // sarvānugatadharmāṇāmante hi svatvamiṣyate / kiṃ vyāvṛttamiti praśne svarūpamiti kevalam / syāduttaraṃ tato 'nyaccet tadeva svayameva naḥ // manuv_3,2.74 // evaṃ vyāvṛttarūpe 'pi yadā śaktigraho bhavet / tasya sāmānyato jñānaṃ vinā sa ca bhavet kutaḥ // manuv_3,2.75 // ato viśeṣasāmānyarūpaṃ sarvamapīṣyate / vyāvṛttaṃ yacca sāmānyaṃ tadeva syād viśeṣataḥ // manuv_3,2.76 // nacaikadharmatā tena padārthānāṃ parasparam / dharmāṇāṃ bhedadṛṣṭayaiva tatsādṛśyasya darśanāt // manuv_3,2.77 // ataḥ sarvapadārthāśca sāmānyāt sākṣigocarāḥ / sarvamityeva vijñānaṃ sarveṣāṃ kathamanyathā // manuv_3,2.78 // kiñcitsādṛśyavijñānādakhilasyāpi vastunaḥ / śabdaśaktigrahaśca syāt tattatsādṛśyamānataḥ // manuv_3,2.79 // pratyakṣaṃ mānasaṃ caiva yadātītārthagocaram / tadā smṛtipramāṇatvamatītatvaviśeṣitam // manuv_3,2.80 // ādhikyamanubhūtāttu yadātītatvamiṣyate / mānatā ca kathaṃ na syāt smṛterbādhaśca nātrahi // manuv_3,2.81 // mānatvaṃ pratyabhijñāyā api sarvānubhūtigam / atītavartamānatvadharmiṇī sā ca dṛśyate // manuv_3,2.82 // na ca sā smṛtimātrārdhā tadidantvagrahaikataḥ / ato na vatarmānaikaniyamaḥ syād grahe 'kṣaje // manuv_3,2.83 // na ca pramāṇato 'nyā syāt pramitirnāma kutracit / mānābhāvād gauravācca kalpanāyāḥ kimetayā // manuv_3,2.84 // mayaitajjñātamiti tu sākṣigaṃ jñānagocaram / jñānameva tato 'nyā na pramitirnāma dṛśyate // manuv_3,2.85 // mānāmātṛprameyāṇāṃ taducchittirnahi kvacit / svapnānāmapi caiteṣāṃ na bādho dṛśyate kvacit // manuv_3,2.86 // jāgrattvamātramatraikamanyathā dṛśyate sphuṭam / ato mithyā na ca svapno jāgradvajjāgradeva ca // manuv_3,2.87 // ātmavat kvacidātmā ca syādeva bhramagocaraḥ / etāvatā na mithyāsau svapne jāgarite tathā // manuv_3,2.88 // yadyātmanyanyathā dṛśyaṃ bhrāntamatrāpi tad bhavet / abādhitānuvṛttestu svapnāderbhrāntatā kutaḥ // manuv_3,2.89 // na ca kācit pramā viśvabhrāntatve sarvameva ca / abhrāntatve pramāṇaṃ tu kathaṃ tadbhrāntitā bhavet // manuv_3,2.90 // kiñca bhrāntatvavādī sa bhrāntatvaṃ svamatasya ca / aṅgīkaroti niyataṃ tatra sampratipannatā / vādinostena cābhrāntaṃ viśvameva bhaviṣyati // manuv_3,2.91 // bhrāntitvabhrāntatā cet syāt kathaṃ nābhrāntisatyatā / aśeṣadoṣaduṣyaṃ tanmataṃ heyaṃ bubhūṣibhiḥ // manuv_3,2.92 // yena svamataheyatvaṃ svayamaṅgīkṛtaṃ sadā / bhrāntitvād durghaṭatvasya bhūṣaṇatvācca kevalam // manuv_3,2.93 // unmatto 'pi kathaṃ tasya mataṃ svīkartumicchati / īśaśakteracintyatvānmahonmattaiḥ pravartitam // manuv_3,2.94 // ataḥ prajñātra māyoktā jaivyupādānameva sā / nimittamaiśvarī mukhyaṃ nirmitaṃ trātameva ca // manuv_3,2.95 // tābhyāṃ saha pṛthak caiva māyāmātramitīryate / ubhābhyāṃ mātamaiśvaryā trātaṃ saha pṛthak tataḥ // manuv_3,2.96 // prajñātmakaṃ mano yena manorūpāśca vāsanāḥ / dhīrbhīriti manastvevetyāha ca śrutirañjasā // manuv_3,2.97 // cidacinmiśramevaitanmano yāvacca saṃsṛtiḥ / tenāvasthā imāḥ sarvā jīvaḥ paśyati sarvadā // manuv_3,2.98 // manovikārā viṣayāḥ svāpnā yad bahyavanna te / sthūlā bhavantyatasteṣāṃ spaṣṭatā na tathā kvacit // manuv_3,2.99 // kvacit spaṣṭā api syuṣye vāsanā mānasī ca sā / īśecchayāntardadhāti vyajyate ca punastayā // manuv_3,2.100 // sṛṣṭvaiva vāsānabhiśca prapañcaṃ svāpnamīśvaraḥ / vāsanāmātratāṃ tasya nītvāntardhāpayatyajaḥ // manuv_3,2.101 // suṣuptimohabodhāṃśca svavaśastadvaśaṃ sadā / jīvaṃ nayati deveśo nānyaḥ kartāsya kaścana // manuv_3,2.102 // na sthānabhedato 'pyasya bhedaḥ kaścit pareśituḥ / sarvatrāśeṣadoṣojkhapūrṇakalyāṇacidguṇaḥ // manuv_3,2.103 // tadviruddhaṃ tu yat tatra mānaṃ naiva bhavet kvacit / mahātātparyarodhena kathaṃ tanmānamatra tu // manuv_3,2.104 // duḥkhāpyayasukhāvāptihetutvenaiva vedavāk / bhavenmānaṃ tadīśānāt prasannādeva nānyathā // manuv_3,2.105 // prasannatā guṇotkarṣajñānādeva hi kevalam / nirdoṣatāparijñānādapi nānyena kenacit // manuv_3,2.106 // yo māmaśeṣadoṣojkhaṃ guṇasarvasvabṛṃhitam / jānātyasmai prasanno 'haṃ dadyāṃ muktiṃ nacānyathā // manuv_3,2.107 // yo māmaśeṣābhyadhikaṃ vijānāti sa eva mām / vijānātyakhilāṃstasya dadyāṃ kāmān paraṃ padam // manuv_3,2.108 // yo māmevamasammūḍhaḥ kiṃ mā nindanti śatravaḥ / ityādivedasmṛtigavākyairevāvasīyate // manuv_3,2.109 // lokataśca prasādena muktiḥ sa guṇavedanāt / mahātātparyamukhyasya virodhādata eva hi // manuv_3,2.110 // doṣitvanirguṇatvālpaguṇatvādi kathañcana / nārthaḥ śrutipurāṇādestadviruddho 'khilasya ca / arthaḥ svayaṃ vinirṇīto vāsudevena sādaram // manuv_3,2.111 // iti guhyatamaṃ śāstramidamuktaṃ mayānagha / etad buddhvā buddhimān syāt kṛtakṛtyaśca bhārata // manuv_3,2.112 // ityato 'khilasacchāstraviruddhatvena nānumā / vartate tatra teneśo nirṇīto 'khilasadguṇaḥ // manuv_3,2.113 // na ca cittvādabhinnatvaṃ jīvasyeśavadāpyate / yata ābhāsatāmeva śrutirasya vadatyalam // manuv_3,2.114 // yathaiṣā puruṣe cchāyā etasminnetadātatam / chāyā yathā puṃsadṛśā pumādhīnā ca dṛśyate / evamevātmakāḥ sarve brahmādyāḥ paramātmanaḥ // manuv_3,2.115 // sattāpratītikāryeṣu pumadhīno yatheyate / ābhāsa eva puruṣā muktāśca paramātmanaḥ // manuv_3,2.116 // chāyā viṣṇo ramā tasyāśchāyā dhātā viśeṣakau / tasyendrakāmau ca tayostayoranye 'khilā api // manuv_3,2.117 // harerbrahmāsya gīstasyā viśeṣāvindra etayoḥ / māraścābhāsakāḥ sarva etayostadadhīnataḥ // manuv_3,2.118 // sarve 'lpaśaktayaścaiva pūrṇaśaktiḥ paro hariḥ / cetanatve 'pi bhinnāste tasmādetena sarvadā / ityādiśrutivākyebhyo jñāyate bheda eva hi // manuv_3,2.119 // ābhāsatvaṃ hi nirṇītaṃ jīvasya paramātmanaḥ / tanna yuktaṃ yadābhāsa upādhyāyatta īyate // manuv_3,2.120 // upādhyāyattatābhāvādābhāsatvavirodhataḥ / cetanatvena cāṃśatvāt samudāyaikyamāpatet // manuv_3,2.121 // ataḥ pṛthaktavamuditaṃ samudāyāṃśayorbhavet / īśākhyā samudāye syādīśarūpeṣvivoditā // manuv_3,2.122 // ato dehādyupādhīnāmapāye samatā bhavet / īśarūpairathābhāsā mukhyataḥ sūryakādivat // manuv_3,2.123 // yadā tadopādhyāyattarūpāṇāṃ nāśitā bhavet / ityāśaṅkānivṛttyarthamāha vedādhipaḥ prabhuḥ / ata evopametyeva cānyābhāsaviśeṣitām // manuv_3,2.124 // yaduktaṃ tadadhīnatvaṃ sarvāvasthāsvaśeṣataḥ / jīvasya sadṛśatvaṃ ca cittvamātraṃ nacāparam // manuv_3,2.125 // tāvanmātreṇa cābhāso rūpameṣāṃ cidātmanām / nopādhyadhīnatādyaiśca nātisāmyaṃ nidarśane // manuv_3,2.126 // kiñcitsukhādisādṛśyamapīśenesurānṛte / tata ābhāsate nityaṃ tadvadābhāsate 'pi ca // manuv_3,2.127 // bhānamastitvamapicaivāsamantād yatastataḥ / jīva ābhāsa uddiṣṭaḥ sadaiva paramātmanaḥ // manuv_3,2.128 // na jalāyattasūryādipratibimbopamatvataḥ / tadadhīnatvameveti kiñcit sādṛśyameva ca / samprakāśayataḥ sūtragatāvakhilamānataḥ // manuv_3,2.129 // jīveśabhedadṛṣṭayaiva samudāyaikatā kutaḥ / aśeṣadoṣarāhityaṃ sarvaśaktitvato hareḥ // manuv_3,2.130 // sarvopeteti kathitamata aikyaṃ kva doṣiṇā / aśeṣaśaktiyuktaścet svātantryād doṣavān katham // manuv_3,2.131 // anusandhānarahitamaikyaṃ cedekatā na tat / cetanaikye 'nusandhānaṃ pramāṇaṃ naiva cāparam // manuv_3,2.132 // anusandhānarahitasamudāyaikyameva cet / cetaneṣvastu tannāmamātrameva yatastataḥ // manuv_3,2.133 // muktau syādanusandhānaṃ cenmithyājñānitā bhavet / sarvajña ekatāṃ nānusandhatte naiva sā yataḥ // manuv_3,2.134 // paścāt syādanusandhānaṃ cenmithyājñānitā bhavet / vidyamānānusandhānaṃ na cedajñatvamāpatet // manuv_3,2.135 // asadaikyaṃ bhavet paścād yadi syāt saptamo rasaḥ / samudāyaikyametasmād dūrato 'pākṛtaṃ sadā // manuv_3,2.136 // ato 'śeṣaguṇonnaddhaṃ nirdoṣaṃ yāvadeva hi / tāvadeveśvaro nāma tatra bhedo 'pi na kvacit // manuv_3,2.137 // neha nānāsti kimapi harayo 'yamayaṃ hi saḥ / ityādiśrutimānena jīvāṃśāḥ sarva eva ca // manuv_3,2.138 // niyamenānusandhānavanto yadyekatā svataḥ / aṃśino 'śeṣasandhānamatyalpasyāpi vidyate // manuv_3,2.139 // bhuvi jātena cāṃśena sukhaduḥkhādi tadgatam / anubhūyate viśeṣastu kaścidīśakṛto bhavet // manuv_3,2.140 // īśasyācintyaśaktitvānnāśakyaṃ kvāpi vidyate / seśatānupapannaiva yadi jīvaikatāsya hi / anīśasyeśatetyeva viruddhaṃ sarvamānataḥ // manuv_3,2.141 // īśatvenaiva vijñātamanīśatvena cecchrutiḥ / anīśatvena vijñātamīśatvenāthavā diśet // manuv_3,2.142 // upajīvyavirodhena naiva mānatvameṣyati / ata eveśatāsiddherna kiñcicchakyamasya ca // manuv_3,2.143 // īśatve 'nīśabhedena śrutyā samyak prakāśite / ayuktamapi cānyatra yuktaṃ bhavati tadbalāt // manuv_3,2.144 // ato 'nyatrāpi yad dṛṣṭaṃ tadīśenaiva kalpyate / śrutyābhāsāptamapi nahīśatvaparipanthi yat // manuv_3,2.145 // īśo 'nīśo jaganmithyā duḥkhī mukto bhidā na hi / iti pratijñāvyāghātaḥ sarvadoṣādhikādhikaḥ // manuv_3,2.146 // iti hi brahmatarkoktiratiheyamato 'khilaiḥ / bubhūṣubhirmatamidaṃ jīveśābhedavādinaḥ // manuv_3,2.147 // nāyuktamīśituḥ kiñcidīśatvasyāvirodhi yat / yadīśitvavirodhi syāt tadevāyuktamañjasā // manuv_3,2.148 // īśitvasyāvirodhena yojayitvākhilāḥ pramāḥ / siddheśitvena cāyuktamapi hīśe na yojayet // manuv_3,2.149 // mānataḥ prāptamakhilaṃ nāmānaṃ yojayet kvacit / iti hi brahmatarkoktirato yuktamihoditam // manuv_3,2.150 // sa cāprākṛtarūpatvādarūpaḥ svaguṇaśatmakam / rūpamasya śiraḥpāṇipādādyātmakamiṣyate // manuv_3,2.151 // ato nānityatā naiva śrutidvayavirodhitā / yathā hi taijasasyaiva prakāśasyojkhitāvapi / ātmaiva jyotirityāha jīvasyeśaṃ śrutistathā // manuv_3,2.152 // tadbhaktitāratamyena tāratamyaṃ vimuktigam / brahmādīnāṃ ca sarveṣāmānandāderyathākramam // manuv_3,2.153 // pratibimbavadapyeṣāmānando 'nyaguṇā yathā / nārāyaṇaguṇādhīnaścātyalpastadapekṣayā // manuv_3,2.154 // tasmād bhinnaśca satatamanyajjñānaṃ parasya ca / anyajjñānaṃ tu jīvānāmanya ānanda īśatā // manuv_3,2.155 // mukhyeśatā pareśasya gauṇī jīvasya sā yataḥ / iti śruteḥ sṛṣṭināśau tadadhīnāvitīrite / svabhāvatvāt sthiternaitadapekṣeti na yujyate // manuv_3,2.156 // yataḥ svabhāvo 'khila īśāyatto 'khilasya ca / avyakto 'pi svaktayaiva bhaktānāṃ dṛśyate hariḥ // manuv_3,2.157 // tadabhinnā guṇā nityamapi sarve viśeṣataḥ / guṇatvena guṇitvena bhoktṛbhogyatayā sthitāḥ // manuv_3,2.158 // viśeṣātmatayā teṣāṃ nityaśaktayātmanā tathā / nityasthiterna dharmāṇāṃ kriyādīnāmanityatā // manuv_3,2.159 // na viśeṣātmatā ceyamanityā śaktirūpatā / saiva yat saviśeṣā syād viśeṣo 'nyo nacāpyayam // manuv_3,2.160 // svanirvāhakatāhetostathāpi syād viśeṣataḥ / viśeṣatvena vijñāteḥ pramāṇairakhilairapi // manuv_3,2.161 // sasarja sañjahāreti viśeṣo hyavagamyate / śrutyaiva sa sa eveti tadabhedaśca gamyate // manuv_3,2.162 // bhedo yadi viśeṣasya sa bhedo bhedinā katham / bhinnaścedanavasthā syādabhinnaścet purā na kim // manuv_3,2.163 // viśeṣo 'bhinna eveti tena nābhyupagamyate / abhinno nivirśeṣaśced bhedastadbhedatā kutaḥ // manuv_3,2.164 // anenānena bhinno 'yamiti yat sa viśeṣataḥ / bheda evaiṣa bahudhā dṛśyate tat kimuttaram // manuv_3,2.165 // abhedabhedayoścaiva svarūpatvaṃ hi bhedinā / tayorapyaviśeṣatve paryāyatvaṃ hi śabdayoḥ // manuv_3,2.166 // abhedabhedaśabdau ca paryāyāviti ko vadet / bhedo 'nyonyamabhedaśca bhedinā ced viśeṣatā // manuv_3,2.167 // nirviśeṣe kathaṃ bhedo bhedinaikastathābhidā / punastayorvibhedaśca bhedimātratvato bhavet // manuv_3,2.168 // bhedinaścaiva bhedasya viśeṣo yadi gamyate / abhedābhedinoścaiva kiṃ bhedo 'bhedabhedayoḥ // manuv_3,2.169 // viśeṣeṇaiva sarvatra yadi vyavahṛtirbhavet / kalpanāgauravāyaiva kiṃ bhedaḥ kalpyate tadā // manuv_3,2.170 // aikyapratītyabhāvena bheda eva gavaśvayoḥ / sa eveti pratītau hi viśeṣo nāma bhaṇyate // manuv_3,2.171 // saccidāderaparyāyasiddhayarthaṃ māyināpi hi / aṅgīkāryo viśeṣo 'yaṃ yadyasatyaviśeṣaṇam / pṛthak pṛthag vārayituṃ śabdāntaramitīṣyate // manuv_3,2.172 // māyāviśeṣarāhityaviśeṣeṇa viśeṣitā / satyasyāpi bhavet sā ca tathā cedanavasthitiḥ // manuv_3,2.173 // yadi satye viśeṣo na na taduktirbhavet tadā / lakṣyate cet tena lakṣyamityapi syād viśeṣitā // manuv_3,2.174 // punaḥpunarlakṣaṇāyāmapi syādanavasthitiḥ / yadyabhāvaviśeṣitvaṃ syādaṅgīkṛtameva te // manuv_3,2.175 // asārvajñyādirāhityamapyevaṃ te bhaviṣyati / tadā sārvajñyameva syād bhāvārthatvānnañordvayoḥ // manuv_3,2.176 // yadi naitādṛśaṃ grāhyamasukhatvānivartanāt / asattvajñānatādeśca syādasattvādikaṃ tadā // manuv_3,2.177 // anṛtādivirodhitvaṃ yadyasyābhyupagamyate / anaiśvaryavirodhitvamapyevaṃ kiṃ nivāryate // manuv_3,2.178 // akhaṇḍakhaṇḍanādevaṃ viśeṣo'khaṇḍavādinā / khaṇḍitenāpi manasā svīkāryo'nanyathāgateḥ // manuv_3,2.179 // akhaṇḍakhaṇḍavādibhyāṃ khaṇḍākhaṇḍena caiva tat / mahādareṇa śirasi viśeṣo dhārya eva hi // manuv_3,2.180 // nidarśanatrayeṇāto bhagavānatyabhinnatām / guṇānāmādareṇāha tacca nābhihitānvayaḥ // manuv_3,2.181 // yadāśeṣaviśeṣāṇamuktiḥ sāmānyato bhavet / padaikenāpyuttareṇa viśeṣāvagatirbhavet // manuv_3,2.182 // yato 'śeṣaviśeṣāṇāṃ vastunāstyeva caikatā / ataḥ sāmānyato jñātaḥ padāntarabalāt punaḥ / bhaved viśeṣato jñānastena syādanvitoktitā // manuv_3,2.183 // svārtha evānvito yasmāt kenacit tadviśeṣataḥ / aneneti taduktayaiva jñāyate 'nubhavena hi // manuv_3,2.184 // yadyananvitamevaitat padaṃ svārthaṃ vadediha / tathānyānyapi sarvāṇi kaḥ kuryādanvayaṃ punaḥ // manuv_3,2.185 // vyāpāro na hi śabdasya paraḥ svārthaprakāśanāt / pumānapyekavāroktayā kṛtakṛtyo yadā bhavet // manuv_3,2.186 // anvayasya kathaṃ jñānaṃ śabdārthatvaṃ yadāsya na / yadaivānanvitārthasya vacanaṃ taiḥ padaibharvet // manuv_3,2.187 // ananvitaḥ syācchabdārtho na tadartho hi so 'nvayaḥ / nirākāṅkṣapadānyeva vākyamityucyate budhaiḥ // manuv_3,2.188 // tattadarthābhidhānena syānnirākāṅkṣatā ca sā // manuv_3,2.189 // apūrtestāvadarthānāmākāṅkṣā pūrvamiṣyate / karmakartṛkriyāṇāṃ tu pūrtau ko 'nyo 'nvayo bhavet // manuv_3,2.190 // apūrtiścet padairuktaiḥ kiṃ nṛśṛṅgeṇa pūryate / vyāpāraścet punasteṣāmanuktāvapi kiṃ na saḥ // manuv_3,2.191 // ukte buddhisthatāhetoryadi vyāpāra iṣyate / buddhisthatvāya yatnaṃ na kathaṃ kuryuḥ puraiva ca / puruṣādhīnatā teṣāṃ yadi paścācca sā samā // manuv_3,2.192 // pumānevānvayāyaiṣāṃ paścād yadi viceṣyate / ananvitābhidhānānāṃ sa evārthāntaroktiṣu / yatatāṃ śabdaśaktiścet tatra naivānvaye katham // manuv_3,2.193 // tatkalpanāgurutvādidoṣeto 'bhihitānvayaḥ / anubhūtiviruddhaśca tyājya eva manīṣibhiḥ // manuv_3,2.194 // kartṛśabde hyabhihite dharmasāmānyavedanāt / viśeṣadharmamanvicchan kimityeva hi pṛcchati // manuv_3,2.195 // guṇakriyādidharmāṇāṃ viśeṣe kathite punaḥ / nirākāṅkṣo bhaved yasmācchabdā anvitavācakāḥ // manuv_3,2.196 // ato 'nantaguṇātmaiko bhagavāneka eva tu / ucyate sarvavedaiśca te cākhilavilakṣaṇāḥ // manuv_3,2.197 // sarve sarvaguṇātmānaḥ sarvakartāra eva ca / tathāpi saviśeṣāśca vidvadyvutpattito 'pica // manuv_3,2.198 // taistaiḥ śabdaiśca bhaṇyante yujyate copadeśataḥ / anyānandādisādṛśyamānukūlyādinā param // manuv_3,2.199 // pūrṇatvādi mahat teṣāṃ vailakṣaṇyaṃ śrutau śrutam / pūrṇe 'śeṣaniyantā ca sukhādutama ekakalaḥ // manuv_3,2.200 // guṇorusamudāyo 'yaṃ vāsudevaḥ sa niṣkaḷaḥ / vāsudevaśrutiḥ saiṣā guṇān vakti hareḥ parān // manuv_3,2.201 // sa evāśeṣajīvasthanissaṅkhayānādikālikān / dharmādharmān sadā paśyan svecchayā bodhayatyajaḥ // manuv_3,2.202 // kāṃścit teṣāṃ phalaṃ caiva dadāti svayamacyutaḥ / na te viśeṣaṃ kamapi preraṇādikamucyate / kuryuḥ kadāpi tenāyaṃ svatantro 'nupacārataḥ // manuv_3,2.203 // karmāṇi tāni ca pṛthak cetanānyeva sarvaśaḥ / acetanaśarīrāṇi svakarmaphalabhāñci ca // manuv_3,2.204 // pratyekaṃ teṣu cānantakarmāṇyevaṃvidhāni ca / tāni caivamitīśasya nissīmā śaktiruttamā // manuv_3,2.205 // ekaiva brahmahatyā hi varāhahariṇoditā / brahmapārastavenaiva niṣkrāntā rājadehataḥ // manuv_3,2.206 // stotrasya tasya māhātmyād vyādhatvaṃ gamitā punaḥ / prāpya jñānaṃ paraṃ cāpa tathānyānyapi sarvadā // manuv_3,2.207 // anantānyuditānyevaṃ prabhuṇā kapilena hi / saṃsāre pacyamānāni karmāṇyapi pṛthak pṛthak // manuv_3,2.208 // tasmādanantamāhātmyaguṇapūgo janārdanaḥ / bhaktyā paramayā'rādhya iti pādārtha īryate // manuv_3,2.209 // || iti śrīmadānandatīrthabhagavatpādācāryaviracite śrīmadbrahmasūtrānuvyākhyāne tṛtīyādhyāyasya dvitīyaḥ pādaḥ || vairāgyato bhaktidārḍhyaṃ tenopāsā yadā bhavet / āparokṣyaṃ bhaved viṣṇoriti pādakramo bhavet // manuv_3,3.1 // yuktito jñātavedārtho nirasya samayān parān / parasparavirodhaṃ ca praṇudyāśeṣavākyagam // manuv_3,3.2 // adhyātmapraṇavo bhūtvā tasya sannihitatvataḥ / bahuyuktivirodhānāṃ bhānāt tatsahitaśruteḥ // manuv_3,3.3 // virodhaṃ ca nirākṛtya śrutīnāṃ prāṇatastvagān / parihṛtya virodhāṃśca tatprasādānurañjitaḥ // manuv_3,3.4 // dehakartṛtvamīśasya jñātvā tatpitṛtāsmṛteḥ / viśeṣasnehamāpādya sarvakartṛtvato 'dhikam // manuv_3,3.5 // niṣpādya bahumānaṃ ca tadanyatrātiduḥkhataḥ / utpādyādhikavairāgyaṃ tadguṇādhikyavedanāt // manuv_3,3.6 // sarvasya tadvaśatvācca dārḍhyaṃ bhakteravāpya ca / yatetopāsanāyaiva viśiṣṭācāryasampadā // manuv_3,3.7 // kartavyā brahmajijñāsetyukte kimiti saṃśaye / ata ityudite 'pyasya viśeṣānuktitaḥ punaḥ // manuv_3,3.8 // sṛṣṭibandhanamokṣādikartṛtvasya śrutatvataḥ / yato mokṣādidātāsāvato jijñāsya eva vaḥ / ityāha tat paraṃ brahma vyāsākhyaṃ jñānaraśmimat // manuv_3,3.9 // yenaiva bandhamokṣaḥ syāt sa ca jijñāsayā gataḥ / suprasanno bhavedīśo jijñāsāto 'sya muktidā // manuv_3,3.10 // mokṣādidatvamīśasya kathamevāvagamyate / iti cecchāstrayonitvācchāstragamyo hi mokṣadaḥ // manuv_3,3.11 // pratyakṣāvasitebhyaḥ syād yadi mokṣaḥ kathañcana / kimityanādisaṃsāramagnāḥ sarvā imāḥ prajāḥ // manuv_3,3.12 // yasmānniyamato duḥkhahāniḥ pratyakṣato bhavet / dhāvantyeva tamuddiśya rājādyamakhilāḥ prajāḥ // manuv_3,3.13 // anumānagamyato mokṣo yadi tasyānumaiva hi / dṛṣṭapūruṣavanmokṣadātṛtāṃ vinivārayet // manuv_3,3.14 // tacchāstragamya evaiko mokṣado bhavati dhruvam / śāstragamyaśca nānyo 'sti mokṣadatvena keśavāt // manuv_3,3.15 // mokṣado hi svatantraḥ syāt paratantraḥ svayaṃ sṛtau / vartamānaḥ kathaṃ śaktaḥ paramokṣāya kevalam // manuv_3,3.16 // anyāśrayeṇa yadyeṣa dadyānmokṣaṃ sa eva hi / tenānanusṛto mokṣaṃ na dadyādanyavākyataḥ / atastadarthamapi sa jñeyo viṣṇurmumukṣibhiḥ // manuv_3,3.17 // yamevaiṣa iti śrutyā tameveti ca sādaram / śāstrayonitvamasyaiva jñāyate vedavādibhiḥ // manuv_3,3.18 // ya enaṃ viduramṛtā ityuktastu samudragaḥ / tadeva brahma paramamiti śrutyāvadhāritaḥ // manuv_3,3.19 // yataḥ prasūteti tataḥ sṛṣṭimāha tato hariḥ / śāstrayonirnacānyo 'sti mukhyatastviti gamyate // manuv_3,3.20 // śāstrayonitvametasya jñāyate hi samanvayāt / samiti hyupasargeṇa paramukhyāthartocyate // manuv_3,3.21 // evaṃ paramamukhyārtho nārāyaṇa iti śruteḥ / nirdhāraṇāya nāśabdamiti vedapatirjagau // manuv_3,3.22 // kathaṃ samanvayo jñeyaḥ svalpaśākhāvidāṃ nṛṇām / vedā hyanantā iti hi śrutirāhāpyanantatām // manuv_3,3.23 // anantavedanirṇītirmahāpraḷayavāridheḥ / uttāraṇopametyasmānna jñeyo 'tra samanvayaḥ // manuv_3,3.24 // iti śaṅkāpanodārthaṃ sa āha karuṇākaraḥ / aśakyottaraṇatve 'pi hyāgamāpāravāridheḥ / nirṇīyate mayaivāyaṃ romakūpalayodinā // manuv_3,3.25 // yadyapyaśeṣavedārtho durgamo 'khilamānavaiḥ / majjñānāvyākṛtākāśe prāpnoti paramāṇutām // manuv_3,3.26 // iti prakāśayan viśvapatirāha prameyatām / nikhilasyāpi vedasya gatisāmānyamañjasā // manuv_3,3.27 // ko nāma gatisāmānyamanantāgamasampadaḥ / jñānasūryamṛte brūyāt tamekaṃ bādarāyaṇam // manuv_3,3.28 // anyo 'pyalpamatiḥ śākhācatuṣpañcagataṃ vasu / jānannānumitatvena brūyāt tasya prasādataḥ // manuv_3,3.29 // iti mukhyatayāśeṣagatisāmānyavit prabhuḥ / pratijajñe dṛḍhaṃ yasmād devānāmapi pūryate // manuv_3,3.30 // ato nikhilavedānāṃ siddha evaṃ samanvayaḥ / iti sujñāpitārtho 'pi pṛthak cāha samanvayam // manuv_3,3.31 // tatra prathamato 'nyatra prasiddhānāṃ samanvayaḥ / śabdānāṃ vācya evātra mahāmalleśabhaṅgavat // manuv_3,3.32 // ito 'tyabhyadhikatve 'pi turyapādoditasya tu / mahāsamanvaye tasmin nādhikāro 'khilasya hi // manuv_3,3.33 // brahmaivādhikṛtastatra mukhyato 'nye yathākramam / durgamatvācca naivātra prāthamyenodito 'ñjasā // manuv_3,3.34 // ato 'nyatra prasiddhānāṃ śabdānāṃ nirṇayāya tu / pravṛttaḥ prathamaṃ devastatrānandādayo guṇāḥ / īśasyaiveti nirṇītāḥ śrutiyuktisamāśrayāt // manuv_3,3.35 // devatāntaragāḥ sarve śabdavṛttinimittataḥ / viṣṇumeva vadantyaddhā tatsaṅgādupacārataḥ // manuv_3,3.36 // anyadevān vadantīha viśeṣaguṇavaktṛtaḥ / viṣṇumeva paraṃ brūyurevamanye 'pyaśeṣataḥ // manuv_3,3.37 // ityanyatraprasiddhoruśabdarāśeraśeṣataḥ / jñāte samanvaye viṣṇau liṅgairhyeṣa samanvayaḥ // manuv_3,3.38 // teṣāmanyagatatve tu na syāt samyak samanvayaḥ / ityevāśeṣaliṅgānāṃ brahmaṇyeva samanvayam // manuv_3,3.39 // āhobhayagatatvaṃ ca syādato liṅgaśabdayoḥ / iti saṃśayanuttyarthamubhayatra pratītitaḥ // manuv_3,3.40 // śabdānāṃ vartamānānāṃ saliṅgānāṃ viśeṣataḥ / samanvayo harāveva yannaivānyatra mukhyataḥ // manuv_3,3.41 // śabdā liṅgāni ca yato naivānyatra svatantratā / asvatantreṣu śabdasya vṛttiheturna mukhyataḥ // manuv_3,3.42 // yato 'to yadadhīnāste śabdārthatvamupāgatāḥ / atyalpenaiva śabdasya vṛttihetuguṇena tu // manuv_3,3.43 // ayo yathā dāhakatvaṃ sa eveśaḥ svatantrataḥ / mukhyaśabdārtha iti hi svīkartavyo manīṣibhiḥ // manuv_3,3.44 // ityāhaivañca śabdānāṃ nārāyaṇasamanvaye / siddhe 'pyaśeṣaśabdānāṃ na kathañcana yujyate // manuv_3,3.45 // virodhāvavaratvāderapi prāptiryato bhavet / iti cedavaratvādi dvividhaṃ hyupalabhyate // manuv_3,3.46 // parasyāvaratāheturyaḥ svayaṃ para eva san / so 'pi hyavaraśabdārtho yathā rājā jayī bhavet // manuv_3,3.47 // anyo 'varatvānubhavī tayoḥ pūrvo 'sti keśave / dvitīyo jīva evāsti svātantrānnaca dūṣaṇam // manuv_3,3.48 // harerevamaśeṣeṇa sarvaśabdasamanvaye / ukte virodhahīnasya syāt samanvayatā yataḥ / ato 'śeṣavirodhānāṃ kṛteśena nirākṛtiḥ // manuv_3,3.49 // samanvayāvirodhābhyāṃ sañjāte vastunirṇaye / kiṃ mayā kāryamityeva syād buddhiradhikāriṇaḥ // manuv_3,3.50 // tatra bhaktividhānārthamabhaktānarthasantatau / uktāyāṃ bhaktidārḍhyāya prokte 'śeṣaguṇoccaye / vaktavyopāsanā nityaṃ kartavyetyādareṇa hi // manuv_3,3.51 // sopāsanā ca dvividhā śāstrābhyāsasvarūpiṇī / dhyānarūpā parā caiva tadaṅgaṃ dhāraṇādikam // manuv_3,3.52 // tathobhayātmakaṃ caiva pāde 'smin bādarāyaṇaḥ / āhopāsanamaddhava vistarācchrutipūrvakam // manuv_3,3.53 // pṛthagdṛṣṭiraśakyatvamanirṇītiḥ samuccayaḥ / viśeṣadarśanaṃ kāryalopo nānoktirāśutā // manuv_3,3.54 // vibhramo 'pākṛtirliṅgamanavasthāviśeṣitā / aprayojanatā cātiprasaṅgo 'dūrasaṃśrayaḥ // manuv_3,3.55 // viśiṣṭakāraṇaṃ ceṣyā dṛṣṭavairūpyamunnatiḥ / anuktiraprayatnatvaṃ dṛḍhabandhaparābhavau // manuv_3,3.56 // puṃsāmyaṃ prāptasantyāgaḥ kāraṇānirṇayo bhramaḥ / viśeṣadarśitā'lāpo guṇasāmyaṃ pṛthagdṛśiḥ // manuv_3,3.57 // agamyavartma sandhānamiṣṭaṃ phalamakalpanā / śuddhavairūpyamaṅgatvamaviśeṣadṛśiḥ kriyā // manuv_3,3.58 // yuktayaḥ pūrvapakṣasthāḥ sujñeyatvaṃ vidhikriyā / māhātmyamalpaśaktitvaṃ yathāyogyaphalaṃ bhavaḥ // manuv_3,3.59 // phalasāmyaṃ viśeṣaśca guṇādhikyaṃ pradhānatā / yathāśaktikriyā sandhiḥ pramāṇabalamānatiḥ // manuv_3,3.60 // kāraṇaṃ kāryavaiśeṣyaṃ svabhāvo vastudūṣaṇam / pratikriyāvirodhaśca pratisandhiranūnatā // manuv_3,3.61 // saṃskārapāṭavaṃ svecchāniyatirvastuvaibhavam / viśeṣoktiramānatvaṃ prādhānyaṃ prītirāgamaḥ // manuv_3,3.62 // susthiratvaṃ kṛtaprāptiranādiguṇavistaraḥ / sādhanottamatā nānādṛṣṭiḥ śiṣṭiranūnatā // manuv_3,3.63 // avighnatvavirodhau ca guṇavaiśeṣyamāgamaḥ / siddhāntanirṇaye hyetā yuktayo 'vyāhatāḥ sadā // manuv_3,3.64 // yathāśaktayakhilān vedān vijñāyopāsanaṃ bhavet / tatrākhilasya vijñaptiḥ samyag brahmaṇa eva hi // manuv_3,3.65 // tadanyeṣāṃ yathāyogyamakhilajñaptiriṣyate / tāvatopāsane yogyo bhavedevākhilaḥ pumān // manuv_3,3.66 // mahattvasya paraṃ pāraṃ viditvaiva janārdanaḥ / stoṣyatāmeti tuṣṭatvamiti nāstyeva nārada // manuv_3,3.67 // kintu niścalayā bhaktayā hyātmajñānānurūpataḥ / yaḥ stoṣyati sadā bhaktastuṣyastasya sadā hariḥ // manuv_3,3.68 // ityādivākyasandarbhād yathāyogyākhilajñatā / ātmajñānānurūpatvaṃ yathāśakti vicāraṇāt // manuv_3,3.69 // vedaḥ kṛtsno 'dhigantavyaḥ svādhyāyādhyayanaṃ bhavet / ityādivākyavaiyarthyamanyathā na nivāryate // manuv_3,3.70 // adyāpi tena devādyāḥ śṛṇvate manvate sadā / dhyāyanti ca yathāyogaṃ tathāpyā vastunirṇayāt / śravaṇaṃ mananaṃ caiva kartavyaṃ sarvathaiva hi // manuv_3,3.71 // matiśrutidhyānakālaviśeṣaṃ gururuttamaḥ / vetti tasyoktimārgeṇa kurvataḥ syāddhi darśanam // manuv_3,3.72 // śravaṇaṃ dṛṣṭatattvasya mananaṃ dhyānameva ca / viśeṣānandasamprāptyā anyasyaitāni dṛṣṭaye // manuv_3,3.73 // yadi tādṛg gururnāsti nirṇītaśravaṇādikam / tatsiddhāntānusāreṇa nirṇayajñāt samācaret // manuv_3,3.74 // śravaṇādi vinā naiva kṣaṇaṃ tiṣṭhedapi kvacit / atyaśakye tu nidrādau punareva samārabhet // manuv_3,3.75 // abhāve nirṇayajñasya sacchāstrāṇyeva sarvadā / śṛṇuyād yadi sajjñānaprācuryamupalabhyate // manuv_3,3.76 // mahadbhayo viṣṇubhaktebhyo yathāśakti ca saṃśayān / chindyāt svato 'dhikābhāve svayameva samabhyaset // manuv_3,3.77 // aśeṣaguṇapūrṇatvaṃ sarvadoṣasamujkhitiḥ / viṣṇoranyacca tattantramiti samyag vinirṇayaḥ // manuv_3,3.78 // svatantratvaṃ sadā tasya tasya bhedaśca sarvataḥ / adoṣatvasya siddhayarthaṃ yadabhede tadanvayaḥ // manuv_3,3.79 // tattantratvaṃ ca muktānāmapi tadguṇapūrtaye / muktānāmapi bhedaśca na hi bhinnamabhinnatām / gacchad dṛṣṭaṃ kvacit tasyāpyabhāvo 'nubhavopagaḥ // manuv_3,3.80 // pūrvābhede doṣavattvamīśasyetyatibhinnatā / nārāyaṇena muktānāmapi samyagiti sthitiḥ // manuv_3,3.81 // bhedābhede 'pyabhedena doṣāṇāmapi sambhavaḥ / nirdoṣatvaṃ ramāyāśca tadanantaratā tathā // manuv_3,3.82 // brahmā sarasvatī vīndraśeṣarudrāśca tatsriyaḥ / śakrakāmau tadanye ca kramānmuktāvapīti ca // manuv_3,3.83 // satsiddhānta iti jñeyo nirṇīto hariṇā svayam / etadvirodhi yat sarvaṃ tamase 'ndhāya kevalam // manuv_3,3.84 // andhaṃ tamo viśantīti prāha śrutiratisphuṭam / ityeva śrutayo 'śeṣāḥ pañcarātramathākhilam // manuv_3,3.85 // mūlarāmāyaṇaṃ caiva bhārataṃ smṛtayo 'khilāḥ / vaiṣṇavāni purāṇāni sāṅkhayayogau parāvapi // manuv_3,3.86 // brahmatarkaśca mīmāṃsetyanantaḥ śabdasāgaraḥ / anantara yuktayaścaiva pratyakṣāgamamūlakāḥ // manuv_3,3.87 // pratyakṣamaiśvaraṃ caiva ramādīnāmaśeṣataḥ / muktānāmapyamuktānāmetamevārthamuttamam // manuv_3,3.88 // anyāvakāśarahitaṃ prakāśayati sādaram / etadeva ca sacchāstraṃ duḥśāstraṃ tu tataḥ param // manuv_3,3.89 // sacchāstramabhyasennityaṃ duḥśāstraṃ ca parityajet / asaṃśayena tattvasya nirṇaye brahmadarśanam // manuv_3,3.90 // samyagviṣamavijñānatāratamyānusārataḥ / phalaṃ bhavet tāratamyāt sukhaduḥkhātmakaṃ nṛṇām // manuv_3,3.91 // samyak cādhikavijñānāt sukhādhikyaṃ bhavennṛṇām / ato yathātmaśaktayaiva śravaṇaṃ mananaṃ tathā // manuv_3,3.92 // viṣayeṣu ca saṃsargācchāśvatasya ca saṃśayāt / manasā cānyadākāṅkṣāt paraṃ na pratipādyate // manuv_3,3.93 // iti bhāratavākyaṃ hi tenaitaddoṣavarjitaḥ / sadopāsanayā yukto vāsudevaṃ prapaśyati // manuv_3,3.94 // doṣā anādisambaddhāste muktiparipanthinaḥ / santyeva prāyaśaḥ puṃsu tena mokṣo na jāyate // manuv_3,3.95 // sarve ta ete jīveṣu dṛśyante tāratamyataḥ / ṛjūnāmeka evāsti paramotsāhavarjanam / sa guṇālpatvamātratvānnarjatvena viruddhayate // manuv_3,3.96 // ato viṣṇau parā bhaktistadbhakteṣu ramādiṣu / tāratamyena kartavyā puruṣārthamabhīpsitā // manuv_3,3.97 // svādaraḥ sarvajantūnāṃ saṃsiddho hi svabhāvataḥ / tato 'dhikaḥ svottameṣu tadādhikyānusārataḥ // manuv_3,3.98 // kartavyo vāsudevāntaṃ sarvathā śubhamicchatā / na kadācit tyajet taṃ ca krameṇainaṃ vivardhayet // manuv_3,3.99 // sameṣu svātmavat snehaḥ satsvanyatra tato dayā / kāryaivamāparokṣyeṇa dṛśyate kṣipramīśvaraḥ // manuv_3,3.100 // tat tamo 'ndhaṃ vrajed viṣṇusamatvaṃ yo 'nupaśyati / ramābrahmaśivādīnāmapi muktau kathañcana // manuv_3,3.101 // kimutādhikyadṛṣṭestad guṇābhāvamaterapi / doṣavetturabhedasya draṣṭurdraṣṭustathobhayoḥ // manuv_3,3.102 // ityāha sacchrutistena samproktaguṇasaṃyutam / upāsīta hariṃ dṛṣṭvā muktistenaiva jāyate // manuv_3,3.103 // dveṣād yanmuktikathanaṃ śrutivākyavirodhi yat / ripavo ye tu rāmasya vimukhatvānnirāmiṇaḥ / abhidrohapade nityamandhe tamasi te sthitāḥ // manuv_3,3.104 // haridviṣastamo yānti ye caiva tadabhedinaḥ / tannirguṇatvavettārastasya doṣavido 'pi ca // manuv_3,3.105 // ityādiśrutisandarbhād dveṣiṇastama īyate / hiraṇyakaśipuścāpi bhagavannindayā tamaḥ / vidhikṣuratyagāt sūno prahlādasyānubhāvataḥ // manuv_3,3.106 // yadanindat pitā mahyaṃ tvadbhakte mayi cāghavān / tasmāt pitā me pūyeta durantād dustarādaghāt // manuv_3,3.107 // nindāṃ bhagavataḥ śṛṇvaṃstatparasya janasya vā / tato nāpaiti yaḥ so 'pi yātyaghaḥ sukṛtāccyutaḥ // manuv_3,3.108 // avajānanti māṃ mūḍhā mānuṣīṃ tanumāśritam / paraṃ bhāvamajānanto mama bhūtamaheśvaram // manuv_3,3.109 // moghāśā moghakarmāṇo moghajñānā vicetasaḥ / rākṣasīmāsurīṃ caiva prakṛtiṃ mohanīṃ śritāḥ // manuv_3,3.110 // māmātmaparadeheṣu pradviṣanto 'bhyasūyakāḥ / tānahaṃ dviṣataḥ krūrān saṃsāreṣu narādhamān / kṣipāmyajasramaśubhānāsurīṣveva yoniṣu // manuv_3,3.111 // āsurīṃ yonimāpannā mūḍhā janmani janmani / māmaprāpyaiva kaunteya tato yāntyadhamāṃ gatim // manuv_3,3.112 // yo dviṣṭād vibudhaśreṣṭhaṃ devaṃ nārāyaṇaṃ prabhum / kathaṃ sa na bhaved dveṣya ālokāntasya kasyacit // manuv_3,3.113 // yo dviṣṭād vibudhaśreṣṭhaṃ devaṃ nārāyaṇaṃ prabhum / majjanti pitarastasya narake śāśvatīḥ samāḥ / ityādivākyasandohād dveṣiṇastama eva tu // manuv_3,3.114 // naiva mokṣa iti prāhurlokāyatamate sthitāḥ / bhogaḥ śarīraparyantaṃ bhasmībhāvastato bhavet // manuv_3,3.115 // iti tat kena mānena dṛṣṭaṃ pratyakṣavādinā / na hi pratyakṣamānena mokṣābhāvo 'vasīyate // manuv_3,3.116 // ghaṭate muktidṛṣṭistu puruṣeṇa mahīyasā / neti vakturmahattvaṃ tu kathañcana na vidyate // manuv_3,3.117 // sādhayan sarvasāmānyaṃ kathameva viśeṣavān / dṛśyante puruṣā loke parāvaravido 'pica // manuv_3,3.118 // aparokṣadṛśo yoganiṣṭhāścāmalacakṣuṣaḥ / pratyakṣaṃ devatāṃ dṛṣṭvā tatprasādāptabhūtayaḥ // manuv_3,3.119 // jñānavijñānapārajñā niṣiddhayante kathaṃ nṛbhiḥ / dṛśyate cātimāhātmyaṃ teṣāmatimahaujasām // manuv_3,3.120 // yadi te 'pi niṣiddhayante kiṃ noktiste niṣiddhayate / yaduktavākyaprāmāṇyaṃ pratyakṣeṇopalabhyate // manuv_3,3.121 // varādayo 'pi taddattāḥ sadā satyā bhavanti hi / aprāmāṇyaṃ tadukteśca vṛthāvācāvasīyate // manuv_3,3.122 // na hi prayojanaṃ kiñcit paralokanivāraṇāt / vṛthāvācaṃ vṛthā hanyād yadi tasya kimuttaram / svajīvanavirodhāya vadan kiṃ nāma buddhimān // manuv_3,3.123 // prāmāṇye saṃśayaḥ kiṃ syāt tayoḥ puruṣayorapi / svajīvanaviruddhoktirajño dṛṣṭasya cāpi saḥ // manuv_3,3.124 // yaścātīndriyadevoktiśrotā dṛṣṭaparāvaraḥ / atītānāgataṃ sarvaṃ lokānubhavamāpayan / ataḥ pratyakṣagamyatvād vedamātvasya ca sphuṭam // manuv_3,3.125 // yadyāgamasya no mātvamakṣajasya tathā bhavet / yadyakṣajasya mātvaṃ syādāgamasya kathaṃ na tat / lokavākyād viśeṣaścāvyabhicāreṇa siddhayati // manuv_3,3.126 // asti mokṣo 'pi dharmeṇa yathārthajñānato 'pi ca / prāmāṇyamanumāyāśca jinasyāptatvasādhane // manuv_3,3.127 // tadvākyād dharmasajjñānavijñaptirbhavatīti ca / dharmo 'hiṃsāparo nānyo jñānaṃ pudgaladarśanam // manuv_3,3.128 // iti jaināḥ kathaṃ tat syāt pramāṇamanumānataḥ / viṣayān prati sthitaṃ hyakṣaṃ pratyakṣamiti gīyate / pratyakṣaśabdānusārādanumeti prakītirtā // manuv_3,3.129 // ā samantād gamayati dharmādharmau paraṃ padam / yaccāpyatīndriyaṃ tvanyat tenāsāvāgamaḥ smṛtaḥ // manuv_3,3.130 // etena kāreṇenaiva tattanmānatvamiṣyate / svarūpaṃ hi tadeteṣāmanyathāsiddhimānataḥ // manuv_3,3.131 // ato 'numā kathaṃ dharmaṃ pudgalaṃ cāpi darśayet / svarūpaṃ pudgalasyoktā doṣā ānandameva ca / na manyate pudgalaṃ sa duḥkhābhāvaḥ sukhaṃ tviti // manuv_3,3.132 // mātrābhogātirekeṇa sukhādhikyasya darśanāt / sukhasyābhāvatā kena na ca syāt kiṃ viparyayaḥ // manuv_3,3.133 // yadi bhāvo 'pi kaścit syāt tasyaivābhāvatā kutaḥ / yadi sarve 'pyabhāvāḥ syuranyonyamiti bhāvatā // manuv_3,3.134 // abhāvābhāvatā yat syāt kiṃ naśchinnaṃ tadā bhavet / bhāvatvaṃ vidhirūpatvaṃ niṣedhatvamabhāvatā // manuv_3,3.135 // niṣedhasya niṣedho 'pi bhāva eva balād bhavet / prathamapratipattistu bhāvabhāvaniyāmikā // manuv_3,3.136 // na ca pudgalavijñānaṃ mokṣadaṃ bhavati kvacit / asvātantryāt pudgalasya jñāto 'pi sukhado na hi // manuv_3,3.137 // na hi duḥkhiparijñānād duḥkhitvaṃ vinivartate / yadi pudgalavijñānādaduḥkhī syāt kathañcana / dehavānapi nāduḥkhī kiṃ jñānāduttaraṃ sadā // manuv_3,3.138 // īśakḷptyanusāreṇa syāt kālādīśavādinaḥ / karmahetutvamapi tu niścaitanyānnahi kvacit // manuv_3,3.139 // aśeṣaduḥkhavilaye nedānīṃ kāraṇaṃ yathā / tathottaraṃ ca naiva syād dṛṣṭipūrvānumā yataḥ // manuv_3,3.140 // śaktasyānyasya vijñānaṃ tatprītijanakaṃ yadi / tayaiva bandhahāniḥ syāditi kiṃ nāma dūṣaṇam // manuv_3,3.141 // svajñānād bandhahānistu dṛśyate kasya kutracit / ahiṃsāyāśca dharmatvaṃ kena mānena gamyate / hiṃsāyā eva dharmatvamityukte syāt kimuttaram // manuv_3,3.142 // dharmasya sukhahetutvamapi kenāvagamyate / hatyayā mokṣahetutvaṃ kuto mānānnivāryate // manuv_3,3.143 // na ca śūnyaparijñānācchūnyabhāvanayāpi ca / mokṣaḥ kathañcana bhaved yadīdānīṃ kathaṃ na saḥ // manuv_3,3.144 // paraprasādanecchostu viḷambo nāma yujyate / pumicchādhīnatā no ced viḷambaḥ kiṅkṛto bhavet // manuv_3,3.145 // anyatrāpi viḷambāstu syurīśecchānimittataḥ / anyathā kāraṇaṃ cet syāt kiṃ kāryaṃ nopajāyate / kāraṇe sati kāryasya bhāvaḥ suniyato 'sya hi // manuv_3,3.146 // vijñānavādinaścaiva vijñānādvaitavedanāt / vijñānabhāvanāccaiva mokṣo na ghaṭate kvacit // manuv_3,3.147 // antarjñānasya bāhye ca kṣaṇikatvasya vedanāt / bhāvanāccoktamārgeṇa mānābhāvānna mucyate // manuv_3,3.148 // prakṛteḥ puruṣasyāpi viveko muktisādhanam / iti śaṅkayā na caitasmin mānamīśāprasādataḥ // manuv_3,3.149 // śrutayaḥ smṛtayaścaiva yadīśasya prasādataḥ / vadanti niyamānmuktiṃ tamṛte 'taḥ kuto bhavet // manuv_3,3.150 // kaṇādayogākṣapādā apīśasya prasādataḥ / muktiṃ bruvāṇā apyāhurbhogādeva ca karmaṇām / kṣayaṃ prāhuḥ kutaścaitat prasanne jagadīśvare // manuv_3,3.151 // bhidyate hṛdayagranthiśchidyante sarvasaṃśayāḥ / kṣīyante cāsya karmāṇi tasmin dṛṣṭe parāvare // manuv_3,3.152 // bhidyate hṛdayagranthiśchidyante sarvasaṃśayāḥ / kṣīyante cāsya karmāṇi dṛṣṭa evātmanīśvare / iti śrutipurāṇādivacanebhyo 'nyathāgateḥ // manuv_3,3.153 // na ca pāśupatādyuktaśivādīnāmanugrahāt / nānyaḥ panthā iti hyuktaṃ puruṣajñānataḥ śrutau // manuv_3,3.154 // sarve nimeṣā jajñire vidyutaḥ puruṣādataḥ / evaṃ puruṣaśabdaśca prayukto 'bdhiśaye harau // manuv_3,3.155 // na tasyeśe kaścana tasya nāma mahad yaśaḥ / iti cādhipatistasya pratiṣiddhaḥ svayaṃ śrutau // manuv_3,3.156 // viśvataḥ paramāṃ nityaṃ viśvaṃ nārāyaṇaṃ harim / iti sarvādhikatvoktayā samo 'pi vinivāritaḥ / samādhikasya rāhityānnopacārapumānasau // manuv_3,3.157 // puruṣa evedaṃ sarvaṃ yad bhūtaṃ yacca bhavyam / utāmṛtatvasyeśāno yadannenātirohati // manuv_3,3.158 // muktāmuktapareśatvamiti tasyāha sā śrutiḥ / amṛteśānavacanāt sarvasyeśānatoditā // manuv_3,3.159 // yadi sarvatvamuditamuteśa iti tad vṛthā / utaśabdo vadedeṣa hīśatvasya samuccayam // manuv_3,3.160 // puruṣeṇedaṃ vyāptamiti brāhmaṇaṃ cāha taṃ prati / etāvānasya mahimeti mahimno vaco hi tat // manuv_3,3.161 // so 'mṛtasyābhayasyeśo martyamannaṃ yadatyagāt / ityamuktādhipatyaṃ tu pūrvārdhoktamanūdya ca // manuv_3,3.162 // utāmṛtasyeśa iti vidhatte muktigeśatām / ato viṣṇuparijñānādeva muktirnacānyataḥ / tad yatheti śruteścaiva tataḥ karmakṣayo bhavet // manuv_3,3.163 // yathaidhāṃsi samiddho 'gnirbhasmasāt kurute 'rjuna / jñānāgniḥ sarvakarmāṇi bhasmasāt kurute tathā // manuv_3,3.164 // sarvadharmān parityajya māmekaṃ śaraṇaṃ vraja / ahaṃ tvā sarvapāpebhyo mokṣayiṣyāmi mā śucaḥ / ityādibhagavadvākyairuktārthaścāvasīyate // manuv_3,3.165 // nityanaimittikaṃ karma kurvannanyat parityajan / mucyate saṃsṛteścaitadapyetena nirākṛtam / vidyaivetīmamevārthaṃ svayamevāha vedarāṭ // manuv_3,3.166 // vinā karma na mokṣaḥ syājjñānenetyapi sā śrutiḥ / nānyaḥ panthā iti hyeva nivārayati sādaram // manuv_3,3.167 // anyathopāsanamapi tamevamitivādinī / nivārayatyādareṇa na pratīka iti prabhuḥ // manuv_3,3.168 // andhaṃ tamaḥ praviśanti ye 'vidyāmupāsate / iti śrutivirodhācca nānyathopāsanaṃ bhavet // manuv_3,3.169 // na cāpyekatvavijñānāduktanyāyena mucyate / iti sarvaṃ pravijñāya sarvaistarkasadāgamaiḥ / upāsīta hariṃ nityaṃ guṇaireva svayogataḥ // manuv_3,3.170 // brahmā sarvaiguṇaiścaiva kriyāsāmānyataśca gīḥ / guṇasāmānyato rudro dravyasāmānyataḥ pare // manuv_3,3.171 // adhikāraviśeṣeṇa bhaktijñānasukhādibhiḥ / viśeṣo devatādīnāṃ mokṣe caiva viśeṣataḥ // manuv_3,3.172 // na tāvatā virodho 'sti nirdoṣatvāt samastaśaḥ / ābhāsatvāt pareṣāṃ tadavarāṇāṃ ca sarvaśaḥ // manuv_3,3.173 // yato 'varāṇāṃ sarve 'pi guṇāḥ sarvāḥ kriyā api / niyamenaiva pūrveṣāṃ suprasādanibandhanāḥ / ataḥ sacchiṣyavat teṣāṃ naiverṣyādiḥ kathañcana // manuv_3,3.174 // na ca saṃsāridevānāṃ kāleyattāpare ime / sūtre hyārabdhamātrasya bhogenaiva kṣayo dhruvaḥ // manuv_3,3.175 // anārabdhakārye bhogena tvitare iti coditaḥ / paunaruktayena tenaite uktārthe iti niścayaḥ // manuv_3,3.176 // uṣāḥ svāhā ca parjanyo mitro 'gnirvaruṇo vidhuḥ / pravaho 'niruddha indrome rudro vāṇī ca mārutaḥ / uttarottaratastvete guṇaiḥ sarvaiśca muktigāḥ // manuv_3,3.177 // sūryadharmau yathā somo manurdakṣo bṛhaspatiḥ / śacī ratiścāniruddhasamāstārā ca mitravat // manuv_3,3.178 // somavacchatarūpā tu prasūtirvahnivad virāṭ / parjanyavad vāruṇī ca tathā sañjñā ca rohiṇī // manuv_3,3.179 // dharmī ca mitravattvena prāvahī parikīrtitā / mitrapajarnyamadhyasthāvaśvinau vighnavittapau // manuv_3,3.180 // bhṛguragnisamo mitratanmadhye brahmaputrakāḥ / varuṇāgnyantarā tatra nāradaḥ prāya indravat // manuv_3,3.181 // kāmaḥ suparṇī comāvad vīndro rudravadīritaḥ / niṛtirmitrasadṛśo viśvāmitraḥ kasūnuvat // manuv_3,3.182 // vaivasvato manuścāśvipaścādanye tato 'varāḥ / cyavanocathyavainyāśca śaśabinduśca haihayaḥ / tadvacca viprarājanyaviśeṣo 'trāpi kaścana // manuv_3,3.183 // tadvat priyavrataścāpi tadanyāḥ śatadevatāḥ / pajarnyamitrāntarāḷe tadanye tu tato 'varāḥ // manuv_3,3.184 // etebhyo 'bhyadhikā śrīrastu sadā muktā viśeṣataḥ / tatsamo nāsti paramo harireva nacāparaḥ // manuv_3,3.185 // saṃhitāyāṃ bṛhatyāṃ tu svayaṃ bhagavatoditam / tadetadakhilaṃ prāṇa āhaṅkārika eva ca / indrādanantaro dṛṣṭirapi yogyānusārataḥ // manuv_3,3.186 // samyag guruprasādaśca mukhyato dṛṣṭikāraṇam / śravaṇādi ca kartavyaṃ nānyathā darśanaṃ kvacit // manuv_3,3.187 // guṇādhikaṃ guruṃ prāpya taddhīnaṃ nāpnuyāt kvacit / viparyayastu kartavyaḥ sarvathā muktimicchatā // manuv_3,3.188 // same vikalpa eva syāt pūrvānujñā ca sarvathā / taduttamaguruprāptyai pūrvānujñā na mṛgyate // manuv_3,3.189 // gurubarrahmākhilānāṃ ca vidyā caiva sarasvatī / devatā bhagavān viṣṇuḥ sarveṣāmaviśeṣataḥ // manuv_3,3.190 // tatprasādena muktiḥ syānnānyathā tu kathañcana / svottamāstu krameṇaiva sarveṣāṃ guravaḥ śrutāḥ / upadeśo brahmaṇastu sarveṣāmeva muktaye // manuv_3,3.191 // sādhanebhyo 'dhikā bhaktirnaivānyat tādṛśaṃ kvacit / bhaktiścaiva harāveva mukhyānyatra yathākramam // manuv_3,3.192 // svādhikā tveva sarvatra svottameṣu krameṇa ca / anuvartate ca sā bhaktirmuktāvānandarūpiṇī / tatpūrvakopāsanaivaṃ kartavyā muktaye guṇaiḥ // manuv_3,3.193 // || iti śrīmadānandatīrthabhagavatpādācāryaviracite śrīmadbrahmasūtrānuvyākhyāne tṛtīyādhyāyasya tṛtīyaḥ pādaḥ || evamutpannanirdoṣabhagavaddarśanāt sadā / apekṣitaphalaprāptirārabdhasyānatikramāt // manuv_3,4.1 // devarṣimānuṣādīnāṃ tattajjātyanusārataḥ / jaiminyuktaṃ mānuṣāṇāṃ tadviśeṣāśca kecana // manuv_3,4.2 // sāmānyaṃ bhagavatproktaṃ devādīnāṃ viśeṣataḥ / balavadvirodhisadbhāve jaiminyādyuktiriṣyate // manuv_3,4.3 // vikarmalepo naivāsti samyagdṛṣṭimatāṃ kvacit / guṇahāniśca naivāsti brahmaṇastvavikarmataḥ // manuv_3,4.4 // devānāmapi na prāyaḥ kḷptasya tu kathañcana / prāptahrāso bhavet kvāpi mahatā tu vikarmaṇā / tathāpi tat kḷptameva tasmānna niyamojkhitiḥ // manuv_3,4.5 // candrasugrīvayoścaiva svoccadāraparigrahāt / prāptahānirabhūnnaiva kḷptahāniḥ yathañcana // manuv_3,4.6 // hrāso 'pi mānuṣādīnāmānandasya vikarmaṇā / bhavenmuktau viśeṣeṇa svoccānāmaparādhataḥ // manuv_3,4.7 // jñānottarasya pāpasya caturthe 'lepa ucyate / aśucitvādikaṃ tasya na bhavediti tatphalam / atra jñānaphalasyaiva mukterniyatatocyate // manuv_3,4.8 // prārabdhakarmajasyaiva viṣabhakṣānmṛteriva / prāptasyāpyanivartyasya kiñcid bhuktasya saṃvidā / upamarda iha prokto devādīnāṃ yathākramam // manuv_3,4.9 // sarvātmanā tvabhogo hi prārabdhasyaiva karmaṇaḥ / na brahmadarśino 'pi syāt phalahrāsastu vidyate // manuv_3,4.10 // sarvātmanā phalahrāso yadi nārabdhakarmaṇaḥ / syāt kāmyavidhivaiyarthyamityuktaniyamo bhavet / evamadyāpi samproktaṃ tantrabhāgavate sphuṭam // manuv_3,4.11 // tāratamyaṃ phale no ced brahmādīnāṃ kathaṃ śrutiḥ / avṛjino 'kāmahata iti muktiṃ nigadya ca / ānandatāratamyaṃ ca teṣāṃ brūyāt pṛthak pṛthak // manuv_3,4.12 // saṃsāra eva cedetat tāratamyaṃ na mukhyataḥ / akāmahataśabdārtho 'vṛjinatvaṃ ca no bhavet // manuv_3,4.13 // kāmasya yatrāptāḥ kāmāstatra māmamṛtaṃ kṛdhi / iti yallakṣaṇaṃ mukteḥ śrutirāha balīyasī // manuv_3,4.14 // kāmāhatiḥ kuto 'nyatra prāptakāmasya sā bhavet / aprayatnena kāmānāmavāptiḥ sā yadā bhavet / tadaivākāmahatatā kuta evānyathā bhavet // manuv_3,4.15 // cetanasya tvasuptasya kutra dṛṣṭā hyakāmatā / avyaktireva kāmānāṃ na nāśo mohasuptayoḥ // manuv_3,4.16 // yatkāmaḥ svāpamāpnoti tadevotthāpitaḥ kutaḥ / avaśo 'pi vyāharati kutaḥ suptāvakāmatā // manuv_3,4.17 // sarvakāmānavāpnoti brahmaṇā saha muktigaḥ / paryeti tatra jakṣaṃśca krīḍan ratimavāpnuvan // manuv_3,4.18 // kāmānnī kāmarūpī sannimān lokāṃśca sañcaran / āste gāyan sāma mukta ityādiśrutisadbalāt // manuv_3,4.19 // akāmaḥ syāt kathaṃ muktaḥ kāmā ye 'sya hṛdi śritāḥ / ityantaḥkaraṇasthānāṃ kāmānāṃ mokṣameva hi / āha śrutirhṛdītyeva na ced vyarthaṃ viśeṣaṇam // manuv_3,4.20 // hṛdyeṣa teṣāṃ śrayaṇamiti pakṣo na bhāsate / muktānāṃ kāmitāmāha pṛthakchākhāsu yacchrutiḥ // manuv_3,4.21 // ato 'kāmahatatvaṃ tu muktānāmeva mukhyataḥ / mukhyārthasya vṛthā tyāgo māyināmeva bhūṣaṇam // manuv_3,4.22 // apāpatvamaduḥkhatvaṃ cāvṛjinatvamihoditam / apriyaṃ vṛjinaṃ duḥkhamakaṃ toda itīyarte // manuv_3,4.23 // tatkāraṇatvāt pāpaṃ vā vṛjinaṃ nāma kathyate / ityuktaḥ svayamīśena nāmārthaḥ śabdanirṇaye // manuv_3,4.24 // apāpatvaṃ ca naivāsti yāvatsaṃsāramasya hi / ārabdhapāpamastyeva duḥkhaṃ ca jñānino 'pi hi // manuv_3,4.25 // tasmāt tasmādakāmatvamiti cāśrutakalpanā / akāmahata ityukteḥ śrutahānirapi sphuṭā // manuv_3,4.26 // kutracit kāminaḥ puṃsaḥ kāmābhāvāt kvacit kvacit / indrādisukhabhogo 'stītyanubhūtirhi kupyati // manuv_3,4.27 // tasmādamuktasukhagaṃ tāratamyaṃ pṛthak pṛthak / uktvā yaśceti muktānāṃ tāratamyaṃ sukhe śrutiḥ / āheti peśalaṃ tacca caśabdādeva gamyate // manuv_3,4.28 // rāddhaḥ saṃsiddha ityeva mukta evāvagamyate / sādhunā viṣṇunā yukto muktaḥ sādhuyuvā mataḥ // manuv_3,4.29 // yauvanaṃ nityametasya muktasyeti yuvā sa ca / phalamadhyayanasyāptaṃ tenādhyāyaka īritaḥ // manuv_3,4.30 // nirhrāsānandasamprāptyā cāśiṣṭa iti gīyate / sthitasyānanyathā prāpterdṛḍhiṣṭha iti coditaḥ // manuv_3,4.31 // baliṣṭhaśca svabhāvena mukto bhavati kevalam / tasyeyaṃ pṛthivītyādi pūrvabhāvavyapekṣayā // manuv_3,4.32 // sa eka iti saṃsāragatamuktavā sukhaṃ punaḥ / śrotriyasyeti vadati muktācchataguṇātmatām // manuv_3,4.33 // saṃsāragācca saṃsāragatasyaiva śatādhikam / muktānmuktasya yuktaṃ syācchrutyuktamabhivīkṣitaḥ // manuv_3,4.34 // yuktaṃ ca sādhanādhikyāt sādhyādhikyaṃ surādiṣu / nādhikyaṃ yadi sādhye syāt prayatnaḥ sādhane kutaḥ // manuv_3,4.35 // yatnaśca dṛśyate teṣāṃ mahāneva mahātmanām / yatra sādhanabāhulyaṃ sādhyabāhulyamatra ca / dṛṣṭaṃ niyamato no cenna yatnaṃ kuryarañjasā // manuv_3,4.36 // kṛcchreṇa sādhanādeva na muktavadudīryate / daśakalpaṃ tapaścīrṇaṃ rudreṇa lavaṇārṇave / tyaktavā sukhāni sarvāṇi kliṣṭena lavaṇāmbhasā // manuv_3,4.37 // śakreṇa varṣakoṭiśca dhūmaḥ pīto 'tiduḥkhataḥ / varṣāyutaṃ ca sūryeṇa tapo 'vākchirasā kṛtam // manuv_3,4.38 // suduḥkhena sukhaṃ tyaktavā dharmeṇākāśaśāyinā / pītā mayīcayo varṣasāhasramatisādaram // manuv_3,4.39 // atikṛcchreṇa kurvanti yatnaṃ brahmavido 'pi hi / ityetadakhilaṃ mokṣaviśeṣābhāvataḥ katham // manuv_3,4.40 // daivī sampad vimokṣāya nibandhāyāsurī matā / iti mokṣaviśeṣaśca svayaṃ bhagavatoditaḥ // manuv_3,4.41 // tameva yūyaṃ bhajatātmavṛttibhirmanovacaḥkāyaguṇaiḥ svakarmabhiḥ / amāyinaḥ kāmadughāṅghripaṅkajaṃ yathādhikārāvasitārthasiddhaye // manuv_3,4.42 // akṣaṇvantaḥ karṇavantaḥ sakhāyo manojaveṣvasamā babhūvuḥ / ādaghnāsa upakakṣāsa u tve hradā iva snātvā u tve dadṛśre // manuv_3,4.43 // ityādīni ca vākyāni tāratamyaṃ vimuktigam / vyaktaṃ vadanti tat kena sāmyaṃ mukteṣu gamyate // manuv_3,4.44 // duḥkhādyabhāvasāmyaṃ ca sāmyavākyārtha īyate / bhaktayādiguṇasadbhāve hyatulyatvaṃ ca bhārate / uktaṃ sādhanavaiśeṣyamapi sarvatra kathyate // manuv_3,4.45 // durjñeyaṃ ghorarūpasya trailokyadhvaṃsinaḥ prabhoḥ / daivatairmunibhiḥ siddhairmahāyogibhireva ca // manuv_3,4.46 // nityayuktairmahābhāgairvimuktakleśasādhvasaiḥ / mahotsāhairmahādhairyaiḥ sattvasthairvyavasāyibhiḥ // manuv_3,4.47 // atītānāgatajñānaprabhavāpyayavedibhiḥ / śaucasvādhyāyasantoṣatapassatyadayānvitaiḥ // manuv_3,4.48 // kimu martyairbhayabhrāntidhvaṃsamoharujānvitaiḥ / alpāyurvīryadhīsattvavyavasāyaśrutivrataiḥ // manuv_3,4.49 // kastaṃ madāmadaṃ devaṃ madanyo jñātumarhati / brahmaiva kiñcijjānāti na tadanyo hi kaścana // manuv_3,4.50 // muktānāmapi siddhānāṃ nārāyaṇaparāyaṇaḥ / sudurlabhaḥ praśāntātmā koṭiṣvapi mahāmate // manuv_3,4.51 // iyaṃ visṛṣṭiryata ā babhūva yadi vā dadhe yadi vā na / yo asyādhyakṣaḥ parame vyoman tso aṅga veda yadi vā na veda // manuv_3,4.52 // yaḥ svātmamāyāvibhavaṃ svayaṃ gato nāhaṃ nabhasvāṃstamathāpare kutaḥ / brahmāpi yaṃ vetti naiveha samyaganye kuto devamunīndramartyāḥ // manuv_3,4.53 // namaste 'mitatattvāya dharmādīnāṃ ca sūtaye / nirguṇāya ca satkāṣṭhāṃ nāhaṃ vedāpare kutaḥ // manuv_3,4.54 // nāhaṃ parāyur ṛṣayo na marīcimukhyā jānanti yadviracitaṃ khalu sattvasaṅgāḥ / yanmāyayā muṣitacetasa īśadaityamartyādayaḥ kimuta śaśvadabhadravṛttāḥ // manuv_3,4.55 // ahaṃ mahendro nirṛtiḥ pracetāḥ somo 'gnirīśaḥ pavano 'rko viriñcaḥ / ādityaviśve vasavo 'tha sādhyā marudgaṇā rudragaṇāḥ sasiddhāḥ // manuv_3,4.56 // anye ca ye viśvasṛjo 'mareśā bhṛgvādayo 'spṛṣṭarajastamaskāḥ / yasyehitaṃ na viduḥ spṛṣṭṛmāyāḥ sattvapradhānā api kiṃ tato 'nye // manuv_3,4.57 // savarsyādau smṛto brahmā tasmād devādanantaraḥ / jānāti devapravaraṃ bhūyaścāto 'dhikaṃ nṛpa // manuv_3,4.58 // na tvāmatiśayiṣyanti muktāvapi kathañcana / madbhaktiyogājjñānācca sarvānatiśayiṣyasi // manuv_3,4.59 // yathā bhaktiviśeṣo 'tra dṛśyate puruṣottame / tathā muktiviśeṣo 'pi jñānināṃ liṅgabhedane // manuv_3,4.60 // sāyujyaṃ samanuprāptā api devādayo 'khilāḥ / tāratamyāddhi tiṣṭhanti tāratamyaṃ hi sādhane // manuv_3,4.61 // manuṣyāṇāṃ sahasreṣu kaścid yatati siddhaye / yatatāmapi siddhānāṃ kaścinmāṃ vetti tattvataḥ // manuv_3,4.62 // ya imaṃ paramaṃ guhyaṃ madbhakteṣvabhidhāsyati / bhaktiṃ mayi parāṃ kṛtvā māmevaiṣyatyasaṃśayaḥ // manuv_3,4.63 // na ca tasmānmanuṣyeṣu kaścinme priyakṛttamaḥ / bhavitā na ca me tasmādanyaḥ priyataro bhuvi // manuv_3,4.64 // adhyeṣyate ca ya imaṃ dharmyaṃ saṃvādamāvayoḥ / jñānayajñena tenāhamiṣṭaḥ syāmiti me matiḥ // manuv_3,4.65 // śraddhāvānanasūyuśca śṛṇuyādapi yo naraḥ / so 'pi muktaḥ śubhān lokān prāpnuyāt puṇyakarmaṇām // manuv_3,4.66 // dhyānenātmani paśyanti kecidātmānamātmanā / anye sāṅkhayena yogena karmayogena cāpare // manuv_3,4.67 // anye tvevamajānantaḥ śrutvānyebhya upāsate / te 'pi cātitarantyeva mṛtyuṃ śrutiparāyaṇāḥ // manuv_3,4.68 // susūkṣmairapyaśeṣaiśca viśeṣaiḥ saha paśyati / svātmānaṃ bhagavān viṣṇuḥ sarvarūpo 'pi sarvadā // manuv_3,4.69 // savartra cānyadapyevaṃ tenādṛṣṭaṃ na hi kvacit / sarvatra sarvadaiveśaṃ paśyatyeva ramāpi tu // manuv_3,4.70 // natu sarvairviśeṣaistaṃ paśyantyapyanyato 'dhikam / svātmānamanyaccāśeṣaṃ paśyatyeva hi sarvadā // manuv_3,4.71 // brahmā tu sarvagaṃ paśyed guṇānapyato 'dhikam / natu sarveṣu kāleṣu tathā paśyatyamuktigaḥ // manuv_3,4.72 // muktastu sarvadā paśyet sarvagatvena cāpi tu / na ramāvad viśeṣāṇāṃ darśanaṃ śaknuyāt kvacit // manuv_3,4.73 // svātmānamanyacca sadā viśeṣairakhilairapi / paśyantyañjastathā vāṇī viśoṣāṃstāvato natu / traiguṇyāt parataḥ paśyed vyāptaṃ śataguṇaṃ harim // manuv_3,4.74 // giriśo garuḍaścaiva tamomātragataṃ harim / paśyed viśeṣānapi hi vāṇīdṛṣṭān na paśyati // manuv_3,4.75 // umā suparṇī ca mahattattvaṃ yāvat prapaśyati / rudradṛṣṭān viśeṣāṃśca naiva paśyet kadācana // manuv_3,4.76 // svarūpamanyarūpaṃ ca muktā devāḥ samastaśaḥ / jānantīndraśca kāmaśca brahma yāvadahaṅkṛtiḥ // manuv_3,4.77 // paśyanto manudakṣādyā buddhitattvasthitaṃ harim / paśyanti somasūryau tu manasthaṃ parameśvaram // manuv_3,4.78 // anye bhūtasthitaṃ viṣṇuṃ devāḥ paśyanti sarvadā / bahusāhasravarṣeṇa mahattattve kvacit kvacit // manuv_3,4.79 // anye caiva yathāyogyamaṇḍāntarvartinaṃ harim / śvetadvīpapatiṃ caiva hṛdyevānye tu kecana / kadācideva tatrāpi kecit paśyanti keśavam // manuv_3,4.80 // umā yāvadanantāṃśān pūrvadṛṣṭebhya eva tu / viśeṣān vāsudevasya paścāduktā vicakṣate // manuv_3,4.81 // śakrakāmādayaścaiva viśeṣān brahmaṇi sthitān / umādibhiḥ prabuddhebhyaḥ śatāṃśāneva cakṣate // manuv_3,4.82 // ityādivedasmṛtigavacanebhyo yathārthataḥ / tāratamyaṃ vimuktānāṃ sādhanānāṃ ca dṛśyate // manuv_3,4.83 // sādhyasādhanavairūpyamadṛṣṭaṃ kena kalpyate / vaiṣamyaṃ nirghṛṇatvaṃ ca tena syātāṃ parasya ca / sāpekṣatvāditi ca tau vidyādhīśena vāritau // manuv_3,4.84 // tāratamyāt sādhanānāṃ sādhyatādṛktavamīśataḥ / avaiṣamyādihetuḥ syāt sadaiva parameśvare // manuv_3,4.85 // svātantrye vidyamāne 'pi sādhanādau pareśituḥ / apekṣyānādivaicitṛyaṃ na doṣa iti tadvacaḥ / nānāditvāditi hyuktamupapadyata ityapi // manuv_3,4.86 // apekṣyopāyavaiṣamyamupeyasya tathā sthitiḥ / mayā kayā viruddhā syād rājādāvapi dṛśyate // manuv_3,4.87 // tyāgo dṛṣṭasya cādṛṣṭakalpaneti suduṣkarau / māyibhyo 'nyena kenāpi tat kimanyaiśca vādibhiḥ // manuv_3,4.88 // māyino 'trānugamyante śrutahānyaśrutagrahau / apyatra māyināṃ liṅge tat ke doṣāstato 'dhikāḥ // manuv_3,4.89 // niśśeṣagatadoṣāṇāṃ bahubhirjanmabhiḥ punaḥ / syādāparokṣyaṃ hi harerdveṣerṣyādistataḥ kutaḥ // manuv_3,4.90 // bhaveyuryadi cerṣyādyāḥ sameṣvapi kuto na te / tapyamānāḥ samān dṛṣṭvā dveṣerṣyādiyutā api / dṛśyante bahavo loke doṣā evātra kāraṇam // manuv_3,4.91 // yadi nirdoṣatā tatra kimādhikyena dūṣyate / yadyanyadarśanābhāvādīrṣyādirvinivāryate / adarśanādaratyādiḥ kathaṃ tena nivāryate // manuv_3,4.92 // brahmaṇo 'pyaratirdṛṣṭvā pūrvamekākinaḥ śrutau / naiva reme sa caikākī tasamānna ramate kvacit / dvitīyamaicchat tenāsāviti śrutaya ūdire // manuv_3,4.93 // yadīcchā tatra naivāstītyeva tat kalpyate mṛṣā / śrutyuktanirdoṣataiva kiṃ nāṅgīkriyate svayam // manuv_3,4.94 // tāratamyaṃ ca kāmaṃ ca śrutamevātihāya tu / aśrutā samatā kena kalpyate yuktimāninā // manuv_3,4.95 // kiṃ tanmānaṃ samatve te muktānāmupalabhyate / vṛthāyamāgrahaḥ kena śrutahānyaśrutagrahe // manuv_3,4.96 // mokṣe 'pi tāratamyetaścetanatvāt purā yathā / ityukta uttaraṃ kiṃ te kalpanāmātravādinaḥ // manuv_3,4.97 // na ca duḥkhādikaṃ kalpyaṃ nirduḥkhatvaśruterbalāt / śokaṃ taratyātmavettā tīrṇaḥ sarvānaduḥkhabhāk // manuv_3,4.98 // yenānandyeva bhavati na śocati kadācana / kilbiṣaspṛt pituṣaṇiraraṃ hita iheśvaraḥ // manuv_3,4.99 // yaṃ yamantamabhiprepsuḥ sa saṅkalpād bhavediha / ityādiśrutayo mānaṃ nirduḥkhatvādisampadi // manuv_3,4.100 // ato duḥkhādyanumayā nāvakāśo 'tra labhyate / tāratamyānumā tena bhavennātiprasaṅginī // manuv_3,4.101 // śrutiyuktibalādevaṃ tāratamyaṃ vibhāvyate / muktāvapi tataḥ ke 'tra virodhaṃ kartumīśate // manuv_3,4.102 // anādiyogyatāṃ caiva kalivāṇīśvarāvadhim / ko nivārayituṃ śakto yuktayāgamabaloddhatām // manuv_3,4.103 // brahmaṇo 'nyatra ādhikyayuktaḥ kālo vivādavān / kālo hyayaṃ yathetyādi mānumāmānino bhavet // manuv_3,4.104 // anyaśabdo hariśrīsvasamebhyo 'nyavivakṣayā / prayukto naiva doṣāya rudrādiṣu ca yuktitaḥ // manuv_3,4.105 // uttamatvaṃ tu muktānāmapi na brahmaṇo bhavet / vyaktiḥ sukhasya tu bhavennatvādhikyaṃ sukhasya ca // manuv_3,4.106 // balajñānādhikatvaṃ ca tebhyo hi brahmaṇaḥ sadā / ādhikyasya tvanityatve na kiñcinmānamīyate // manuv_3,4.107 // śṛṇve vīra ugramugraṃ damāyannanyamanyamatinenīyamānaḥ / edhamānadviḷubhayasya rājā coṣkūyate viśa indro manuṣyān // manuv_3,4.108 // parā pūrveṣāṃ sakhyā vṛṇakti vitarturāṇo aparebhireti / anānubhūtīravadhūnvānaḥ pūrvītindraḥ śaradastartarīti // manuv_3,4.109 // divedive sadṛśīranyamardhaṃ kṛṣṇā asedhadapa sadmano jāḥ / ahan dāsā vṛṣabho vasnayantodavraje varcinaṃ śambaraṃ ca // manuv_3,4.110 // taṃ bhūtiriti devā upāsāñcakrire te babhūvustasmāddhāpyetarhi supto bhūbhrūrityeva praśvasityabhūtirityasurāste ha parābabhūvuḥ // manuv_3,4.111 //tad yathā peśaskarī peśaso mātrāmapādāyānyannavataraṃ kalyāṇataraṃ rūpaṃ tanuta evamevāyamātmedaṃ śarīraṃ nihatyāvidyāṃ gamayitavānyannavataraṃ kalyāṇataraṃ rūpaṃ kurute pitṛyaṃ pitṛyaṃ vā gāndharvaṃ vā daivaṃ vā prājāpatyaṃ vā brāhmaṃ vānyeṣāṃ vā bhūtānām // manuv_3,4.112 // prayānti paramāṃ siddhimaihikāmuṣmikīṃ drutam / yā na prāpyāsuraiḥ sarvairakṣayā kleśavarjitā / na tāṃ gatiṃ prapadyante vinā bhāgavatān narān // manuv_3,4.113 // avajānanti māṃ mūḍhā mānuṣīṃ tanumāśritam / paraṃ bhāvamajānanto mama bhūtamaheśvaram // manuv_3,4.114 // moghāśā moghakarmāṇo moghajñānā vicetasaḥ / rākṣasīmāsurīṃ caiva prakṛtiṃ mohanīṃ śritāḥ // manuv_3,4.115 // mahātmānastu māṃ pārtha daivīṃ prakṛtimāśritāḥ / bhajantyananyamanaso jñātvā bhūtādimavyayam // manuv_3,4.116 // abhayaṃ sattvasaṃśuddhirjñānayogavyavasthitiḥ / dānaṃ damaśca yajñaśca svādhyāyastapa ārjavam // manuv_3,4.117 // ahiṃsā satyamakrodhastyāgaḥ śāntirapaiśunam / dayā bhūteṣvalolutvaṃ mārdavaṃ hrīracāpalam // manuv_3,4.118 // tejaḥ kṣamā dhṛtiḥ śaucamadroho nātimānitā / bhavanti sampadaṃ daivīmabhijātasya bhārata // manuv_3,4.119 // ḍambho darpo 'timāśca krodhaḥ pāruṣyameva ca / ajñānaṃ cābhijātasya pārtha sampadamāsurīm // manuv_3,4.120 // māmātmaparadeheṣu pradviṣanto 'bhyasūyakāḥ / tānahaṃ dviṣataḥ krūrān saṃsāreṣu narādhamān / kṣipāmyajasramaśubhānāsurīṣveva yoniṣu // manuv_3,4.121 // āsurīṃ yonimāpannā mūḍhā janmani janmani / māmaprāpyaiva kaunteya tato yāntyadhamāṃ gatim // manuv_3,4.122 // dvividho bhūtasargo 'tra daiva āsura eva ca / viṣṇubhaktiparo daivo viparītastathā'suraḥ // manuv_3,4.123 // devānāṃ paramo dharmaḥ sadā yajñādikāḥ kriyāḥ / svādhyāyastattvaveditvaṃ viṣṇupūjāratiḥ smṛtiḥ // manuv_3,4.124 // daityānāṃ bāhuṣāḷitvaṃ mātsaryaṃ yuddhasatkriyā / nītiśāstrapraveditvaṃ śivapūjāratiḥ smṛtiḥ // manuv_3,4.125 // varṇāśramācāravattvaṃ svādhyāyo bhaktiracyute / śive sūrye tathā devyāṃ svabhāvo mānuṣaḥ smṛtaḥ // manuv_3,4.126 // anādivaiṣṇavā eva devatāstu svabhāvataḥ / viparītāstato daityāḥ sadaivānādikālataḥ // manuv_3,4.127 // mānuṣā miśramatayo vimiśragatayo 'pi ca / ityādivākyasandarbhe jñāyate 'nādiyogyatā // manuv_3,4.128 // yadyanādirviśeṣo na sāmprataṃ kathameva saḥ / adṛṣṭādeva cādṛṣṭaṃ svīkṛtaṃ savarvādibhiḥ // manuv_3,4.129 // ākasmiko viśeṣaścedadṛṣṭe kvacidiṣyate / sarvatrākasmikatvaṃ syānnādṛṣṭāpekṣatā bhavet / adṛṣṭāśced viśeṣo 'yamanāditvaṃ kuto na tat // manuv_3,4.130 // nacānyabhedavad viṣṇau bhedastaddarśināmapi / dṛśyate pratyabhijñaiva bahurūpeṣu dṛśyate // manuv_3,4.131 // bahutvaṃ ca viśeṣeṇa na bhedena kathañcana / pratyabhijñā ca yeṣāṃ na te 'pi tanmuṣyadṛṣṭayaḥ // manuv_3,4.132 // bhedaṃ naiva prapaśyanti bhedamanyebhya eva ca / paśyantyevaṃ haristeṣāṃ sandarśayati nānyathā // manuv_3,4.133 // evaṃ bṛhatsaṃhitāyāṃ vacanaṃ na purāṇagam / lokadarśanavādyeva vedarodhāya śaknuyāt // manuv_3,4.134 // aparīkṣitadṛṣṭiśca parīkṣāpūrvadarśanam / niṣeddhuṃ śaknuvādyeva vedarodhāya śaknuyāt // manuv_3,4.135 // na ca niścitabhedasya darśane 'sti purāṇagam / vākyaṃ kvaciddhi sammugdhadarśanaṃ tatra gamyate // manuv_3,4.136 // aparīkṣitamevātra vedhādikamadhīśituḥ / parīkṣādarśane naiva dṛśyate kenacit kvacit // manuv_3,4.137 // nirdoṣameva taṃ brahmā dadarśāśeṣarūpiṇam / nirdoṣameva rudro 'drāṅ nirdoṣaṃ taṃ purandaraḥ // manuv_3,4.138 // nirdoṣāṇyasya rūpāṇi dṛṣṭānyevaṃ surottamaiḥ / anye sadoṣāḥ sarve 'pi nirdoṣo harirekalaḥ / iti barkuśruteścaiva sadoṣaṃ nāsya darśanam // manuv_3,4.139 // aviddho viddhavad viṣṇurajāto jātavanmṛṣā / abaddho baddhavaccaiva darśayatyamitadyutiḥ / iti paiṅgiśrutiścaiva prāha nirdoṣatāṃ hareḥ // manuv_3,4.140 // aparīkṣitadṛṣṭayaiva sadoṣo dṛśyate hariḥ / parīkṣādarśane naiva dṛśyo doṣo hareḥ kvacit / iti paiṅgiśrutiścāha pramāṇaṃ hi parīkṣitam // manuv_3,4.141 // na parīkṣānavasthā syāt sākṣisiddhe tvasaṃśayāt / mānase darśane doṣāḥ syurnavai sākṣidarśane / sudṛḍho nirṇayo yatra jñeyaṃ tat sākṣidarśanam // manuv_3,4.142 // icchā jñānaṃ sukhaṃ duḥkhabhayābhayakṛpādayaḥ / sākṣisiddhā na kaściddhi tatra saṃśayavān kvacit / yat kvacid vyabhicārī syād darśanaṃ mānasaṃ hi tat // manuv_3,4.143 // manaścakṣurdarśanāderapi yatraiva sākṣiṇā / prāmāṇyaṃ sugṛhītaṃ syāt tat parīkṣitadarśanam // manuv_3,4.144 // na jñānadṛṣṭimātreṇa prāmāṇyaṃ tasya dṛśyate / niyamena sukhādyeṣu prāmāṇyaṃ sākṣigocaram // manuv_3,4.145 // svaprāmāṇyaṃ sadā sākṣī paśyatyeva suniścayāt / jñānasya grāhakeṇaiva sākṣiṇā mānatāmiteḥ // manuv_3,4.146 // doṣābhāve pramāṇatvaṃ doṣābhāvasya sākṣiṇā / niścitatvaṃ kvaciccaiva svataḥ prāmāṇyamiṣyate // manuv_3,4.147 // ato na sarvamānānāṃ prāmāṇyaṃ niścitaṃ bhavet / sākṣiṇā niścitaṃ yatra tat prāmāṇyasvalakṣaṇam // manuv_3,4.148 // na hi kaścit sukhādyeṣu saṃśayaṃ kurute janaḥ / nacaivākhilamānāni niścinotyakhilo janaḥ // manuv_3,4.149 // tasmādanubhavārūḍhaṃ kimarthamupalapyate / doṣābhāvādikaṃ caiva sākṣī samyak prapaśyati // manuv_3,4.150 // tat parīkṣitamānena na doṣo viṣṇavi kvacit / aparīkṣitadṛṣṭistu kasminnarthe na vidyate // manuv_3,4.151 // tat pratyakṣaviruddhārthe nāgamasyāpi mānatā / upajīvyamakṣajaṃ yatra tadanyatra viparyayaḥ // manuv_3,4.152 // laukike vyavahāre 'tra pratyakṣasyopajīvyatā / avatārādidaṣṭau syādāgamasyopajīvyatā // manuv_3,4.153 // āgamena hi viṣṇutvaṃ jñātvā doṣo 'tra kalpyate / na cet syāt doṣavānanyaḥ śāstrasiddhaṃ hi lakṣaṇam // manuv_3,4.154 // kasyacid doṣavattvaṃ syāditimātre 'kṣajaṃ bhavet / na viṣṇordeṣavattve hi pratyakṣaṃ vartate svataḥ // manuv_3,4.155 // kecit paśyanti doṣānityatrāpi syānnacākṣajam / paurāṇaṃ vākyamevātra tacchrutyaiva viruddhayate // manuv_3,4.156 // purāṇasyopajīvyaśca veda eva nacāparaḥ / tadvirodhe kathaṃ mānaṃ tat tatra ca bhaviṣyati // manuv_3,4.157 // aparīkṣitadṛṣṭiśca kathamevākṣajaṃ bhavet / yadyevaṃ devadattādibhramaḥ kiṃ nākṣajaṃ bhavet // manuv_3,4.158 // yāvacchakti parīkṣāyāmupajīvyasya bādhane / doṣo nāśodhite doṣa upajīvyatvamasvalam // manuv_3,4.159 // bhrame 'pyabhramabhāgo 'sti tanmātramupajīvya hi / bādhakajñānavṛttiḥ syānnacaivaṃ suparīkṣite / sarvaṃ tadupajīvyaiva pramāṇaṃ vartate yataḥ // manuv_3,4.160 // kathaṃ brahmeti tajjñeyaṃ sarvajñatvādilakṣaṇam / vihāya yasmātkasmāccit svarūpasyaiva ced yadi // manuv_3,4.161 // upajīvyatvametasmād vyāvṛttaṃ yāvatā bhavet / tāvataivopajīvyatvaṃ svarapasyaiva na kvacit // manuv_3,4.162 // sarvalakṣaṇayuktaṃ tu svarūpaṃ yadi bhaṇyate / astu no naiva hāniḥ syāt svapakṣaścāyamañjasā // manuv_3,4.163 // yasmādanvita evārthaḥ śabdānāmapi sarvaśaḥ / viśeṣasāmanyatayā svarūpamakhilaṃ bhavet // manuv_3,4.164 // purovartitvapūrvāṇi devadattādikabhrame / vyāvartayanti tadrūpaṃ caitramātrad vinaiva hi // manuv_3,4.165 // brahmaṇo nirviśeṣatvād vyāvartayati kiṃ punaḥ / yasmātkasmāccidapyarthāt tāvaccet siddhasādhanam // manuv_3,4.166 // cinmātratvaṃ ca naiveṣyamaviśeṣatvavādinaḥ / tāvanmātraṃ yadīṣyaṃ syāt sarvajñatvaṃ kuto na tat // manuv_3,4.167 // cinmātrābhedasādhye 'pi siddhaṃ tat prativādinaḥ / svābhedāṅgīkṛtereva cittvaṃ svasyāpi yanmatam // manuv_3,4.168 // sarvāpekṣatayā sarvajñatvamityeva tannahi / iti ceccetanatvaṃ ca jñatvaṃ na jñeyavarjitam // manuv_3,4.169 // svajñeyatvaṃ ca naivāsau manyate saviśeṣataḥ / svaśabdo 'pi parāpekṣastasmād vyāvṛttireva hi / svaśabdārtha iti proktaḥ svarūpaṃ nāma kiṃ na cet // manuv_3,4.170 // rūpaśabdena pūrṇatvāt tacca sāmānyatāvacaḥ / na svarūpābhidhāyi syād vaiyarthyaṃ svaravasya yat // manuv_3,4.171 // cetanasya svabhāvo hi caitanyamiti gīyate / tasmād viśeṣabāhulyaṃ caitanyasya viśeṣataḥ // manuv_3,4.172 // na jñeyajñātṛhīnaṃ hi jñānaṃ nāma kvacid bhavet / jñeyajñānavihīnaśca jña ityatra ca na pramā // manuv_3,4.173 // jñātṛjñeyavihīnaṃ ca jñānaṃ ced bhoktṛbhojyataḥ / hīnaṃ bhojanameva syāt tāḍanaṃ kartṛtāḍyataḥ // manuv_3,4.174 // nityatvāt tādṛśaṃ ca syāditi cennityavāgapi / vācyavaktṛvihīnā syānnahi sā caiva tādṛśī // manuv_3,4.175 // draṣṭāro vedavāco hi santi vācyāni cāñjasā / nityo draṣṭā ca vācyaśca bhagavāneva ca svayam // manuv_3,4.176 // na hi vaktṛvihīnā ca vācyahīnāpi vāk kvacit / jñātṛjñeyavihīnaṃ ca jñānamevaṃ na tad bhavet // manuv_3,4.177 // na hi nityo 'pi vaktāsti vākyavācyavivarjitaḥ / jñānajñeyavihīnaśca jño 'pyevaṃ naiva vidyate // manuv_3,4.178 // kiñca sarvavilopaśca kena mānena gamyate / sarveṇa saha tad vākyāmarthaśca yadi gṛhyate / tadabhāvena sarvasya nāpalāpo bhavet tadā // manuv_3,4.179 // na gṛhyate ced tannyāyādapalāpo na hi kvacit / upapattivihīnasya vākyasyārtho na gamyate // manuv_3,4.180 // upakramādiliṅgānāṃ balīyo hyuttarottaram / śrutyādau pūrvapūrvaṃ ca brahmatarkavinirṇayāt // manuv_3,4.181 // pratyakṣamupapattiśca bahavaścāgamā yadā / viruddhayante nacārtho 'sti yatra liṅgavirodhitā // manuv_3,4.182 // sa evārthaḥ kathaṃ grāhya upapanne 'virodhinī / mukhyārthe vidyamāne tu kva sāvarjñyaṃ niṣiddhayate // manuv_3,4.183 // ataḥ sarvaguṇairyuktaṃ brahmāṅgīkāyarmeva hi / apalāpo 'pi sarvasya na kathañcana yujyate // manuv_3,4.184 // anādiyogyatā coktā tena grāhyaiva sarvathā / muktānāṃ tāratamyaṃ ca mānairuktairna cālyate // manuv_3,4.185 // jñānino 'pi yato nityaṃ kurvanti śubhameva hi / tāratamyaṃ tu muktau ca tenaivādhyavasīyate // manuv_3,4.186 // tāratamyaṃ na cenmuktau kutaḥ kuryuḥ śubhaṃ punaḥ / kṛcchreṇāpi tapo jñānaṃ karmāpyete caranti hi // manuv_3,4.187 // bibhyati smāśubhānnityaṃ sakāmāśca śubhe sadā / na ca svabhāva evāyaṃ bhayapūrvapravṛttitaḥ / kṛcchreṇācaraṇāccaiva śubhasyaiva punaḥ punaḥ // manuv_3,4.188 // tādṛśo 'pi svabhāvaścedajñasyāpi bhavet tathā / phalavattve pramāṇaṃ cet tatra jñasya samaṃ hi tat // manuv_3,4.189 // niṣkāmaṃ jñānapūrvaṃ ca nivṛttamiha cocyate / nivṛttaṃ sevamānastu brahmābhyeti sanātanam // manuv_3,4.190 // śubhenānandavṛddhi syādghrāsaścaivāśubhena hi / jñānino 'pi yatastena kartavyaṃ śubhameva taiḥ // manuv_3,4.191 // upāste sa ya ātmānaṃ kṣīyate nāsya karma ha / asmāddhayevātmano yadyat kāmayet sṛjate ca tat // manuv_3,4.192 // avidvān bahukarmāpi hyantavat phalamāpnuyāt / yadeva vidyayā kuryāt tadeva hyativīryavat / ityādivākyasāmarthyāt tāratamyaṃ vimuktigam // manuv_3,4.193 // nacātropāsakasyaiva phalamakṣayamucyate / na hi jñānaṃ vinā kvāpi phalasyākṣayatā bhavet / jñānadvāreṇa cet tasya nāsmatpakṣapratīpatā // manuv_3,4.194 // jñānottarasyaivamapi hyakṣayatvaṃ nacānyathā / pūrvabhāviśubhānāṃ hi jñānenaiva kṛtārthatā // manuv_3,4.195 // prārabdhānāṃ tu bhogena tajjñānottarakarmaṇām / muktāvanupraveśaḥ syādanyathā tatkṛtirnahi // manuv_3,4.196 // jñānāt pūrvāṇi sarvāṇi śubhāni jñānasiddhaye / akāmyāni niṣiddhāni jñānarodhāya bhuktaye // manuv_3,4.197 // yogyatāyā balād yacca śubhabāhulyamāditaḥ / jñānabāhulyamevaitat kuryānnānyasya kāraṇam // manuv_3,4.198 // jñānasya bhaktibhāgatvād bhaktirjñānamitīryate / jñānasyaiva viśeṣo yad bhaktirityabhidhīyate // manuv_3,4.199 // parokṣatvāparokṣatve viśeṣau jñānagau yathā / snehayogo 'pi tadvat syād viśeṣo jñānagocaraḥ // manuv_3,4.200 // ityābhiprāyataḥ prāyo jñānameva vimuktaye / vadanti śrutayaḥ so 'yaṃ viśeṣo 'pi hyudīryate // manuv_3,4.201 // bhaktirjñānamiti kvāpi na hi dveṣayutā dṛśiḥ / puruṣārthāya bhavati sarvaśrutivirodhataḥ // manuv_3,4.202 // cetanasya dvayaṃ bhogyaṃ saṃsāro muktireva ca / saṃsārastrividhastatra svargo madhyamadhastathā // manuv_3,4.203 // muktiśca dvividhā tatra sukhaṃ nityaṃ tathāparam / nityaduḥkhamiti jñeyaṃ sādhanaṃ saṃsṛtāvapi / kāmyaṃ karma niṣiddhaṃ ca sājñānamiti niścayaḥ // manuv_3,4.204 // dveṣo bhaktiśca muktau tu muktidvayavidhāyakam / iti paiṅgiśruterdveṣo naiva sanmuktikāraṇam // manuv_3,4.205 // asanmukteḥ kāraṇaṃ ca muktāvityatra keśavaḥ / muktiśabdodito mokṣaṃ svabhaktānāṃ karoti yat // manuv_3,4.206 // dveṣato 'pi vimuktiścenmahātātparyarodhanam / bhaktayā prasannato devānmuktirityeva tadguṇān / vadanti śrutayaḥ sarvāḥ purāṇānyāgamā api // manuv_3,4.207 // yadi dveṣeṇa muktiḥ syād vaktavyo doṣasañcayaḥ / smartavyo bhagavān nityamityarthenaiva hi kvacit / dveṣādiva guṇānāha purāṇe kruddhavākyavat // manuv_3,4.208 // yathā kruddhaḥ pitā putraṃ maretyākṣepapūrvakam / proktasyānyasya kṛtyarthaṃ vadatyevaṃ purāṇagam // manuv_3,4.209 // vākyaṃ śrutivirodhena svavirodhena cāñjasā / bahvāgamavirodhācca na dveṣānmuktivācakam // manuv_3,4.210 // tamo dveṣeṇa saṃyānti bhaktayā muktiṃ tathaiva ca / viṣṇau viṣṇuprasādena vilomatvena cāñjasā / iti ṣāḍguṇyavacanamapyuktārthaniyāmakam // manuv_3,4.211 // mahātātparyarodhe ca kathaṃ vākyaṃ pramāṇatām / yāti sarvārtharūpaṃ hi mahātātparyamiṣyate // manuv_3,4.212 // vācakatvaṃ hi tātparyaṃ yadarthā akhilā ravāḥ / so 'rthaḥ kathaṃ parityājya ekaśabdasya saṃśaye / ato vijñānabhaktibhyāṃ puruṣārthaḥ paro bhavet // manuv_3,4.213 // yasya deve parā bhaktiryathā deve tathā gurau / tasyaite kathitā hyarthāḥ prakāśante mahātmanaḥ // manuv_3,4.214 // bhaktyā jñānaṃ tato bhaktistato dṛṣṭistataśca sā / tato muktistato bhaktiḥ saiva syāt sukharūpiṇī // manuv_3,4.215// bhaktayā prasanno bhagavān dadyājjñānamanākulam / tayaiva darśanaṃ yātaḥ pradadyānmuktimetayā // manuv_3,4.216 // nāhaṃ vedairna tapasā na dānena nacejyayā / śakya evaṃvidho draṣṭuṃ pradadyānmuktimetayā // manuv_3,4.217 // bhaktayā tvananyayā śakya ahamevaṃvidho 'rjuna / jñātuṃ draṣṭuṃ ca tattvena praveṣyuṃ ca parantapa // manuv_3,4.218 // ityādivākyataścaiva so 'yamuktārtha īyate / na ca prasādamāpnoti dveṣād bhaktyā tamāpnuyāt / iti dṛṣṭānusāritvamapyasminnartha īyate // manuv_3,4.219 // ye pṛthag vihitā viṣṇorguṇā vedena sādaram / ta eva dṛṣṭavailomyādaṅgīkāryā nacāparam // manuv_3,4.220 // anyad dṛṣṭānusāreṇa vāsudeve 'pi gṛhyate / doṣābhāvāśca ye vedairuditā avihāya tān // manuv_3,4.221 // anuktā apica grāhyā mahātātparyaśaktitaḥ / evaṃ bṛhatsaṃhitāvāk siddhānto hi tadīritaḥ // manuv_3,4.222 // tāratamyena tadbhakteṣvapi bhaktirviniścayāt / kartavyaiṣāpi tadbhaktirlokavedānusārataḥ // manuv_3,4.223 // yo hi bhaktaḥ pradhāne syāt tadīyeṣvapi bhaktimān / dṛśyate 'sau niyamato viparīto viparyaye // manuv_3,4.224 // vyabhicāro yadi kvāpi bhaktihrāso 'tra kalpyate / bhaktidoṣo hyasau yanna tadbhakteṣvapi bhaktimān // manuv_3,4.225 // tāratamyena teṣvaddhā bhaktirdṛṣṭānusārataḥ / viṣṇuprasādānusārāt kāryā doṣastadanyathā // manuv_3,4.226 // svaprītyanusṛtau prītirloke 'pyaddhaiva dṛśyate / tāratamyaparijñānamapyetenaiva sādhanam // manuv_3,4.227 // lakṣmīviriñcavāṇīśagirijendrāṅgirassutāḥ / sūryādayaśca kramaśo bhagavatprītigocarāḥ // manuv_3,4.228 // teṣu bhaktiḥ krameṇaiva kāryā nityaṃ mumukṣubhiḥ / sarve 'pi guravaścaite puruṣasya sadaiva hi // manuv_3,4.229 // tasmāt pūjyāśca namyāśca dhyeyāśca parito harim / iti ṣāḍguṇyavacanādapyeṣo 'rtho 'vasīyate // manuv_3,4.230 // haribhaktiḥ krameṇaiva tadīyeṣu harismṛtiḥ / haristutistatsmṛtiśca tatstutirharipūjanam // manuv_3,4.231 // tatpūjāvihitatyāga iti mukteḥ krameṇa hi / niyamāt sādhanānyeva nityasādhyāni cākhilaiḥ // manuv_3,4.232 // iti pravṛttavacanaṃ sādhanasya vinirṇaye / pravṛtte pañcarātre hi sādhanasyātiniścayaḥ // manuv_3,4.233 // haridveṣo na śubhada ;saddveṣatvād yathā guroḥ / kramād bhaktirhariprītikāraṇaṃ tatpriyaupagā / bhaktiryato yathā svasminnityādyā yuktiratra ca // manuv_3,4.234 // prādhānyatāratamyānusāriṇī bhaktiruttamā / prītidaiva hareryasmād bhaktiḥ sā svopagā yathā // manuv_3,4.235 // iti vā jñānakarmādiphalaṃ caiṣu kramopagam / svātantryatāratamyena phalaṃ hi phalināṃ bhavet // manuv_3,4.236 // aśubhaṃ tvaśubhe 'pyeṣāṃ svātantryāt prītito hareḥ / ājñayā cānyagaṃ naiva bhogāya bhavati kvacit // manuv_3,4.237 // puṇyamevāmumāpānoti na devān pāpamāpnuyāt / ityādiśrutayo mānamukte 'rthe yuktayo 'parāḥ // manuv_3,4.238 // upāsanādharmaphalaṃ yato dehāntare sthitiḥ / vāsudevājñayā caiva pūrvakarmānusārataḥ // manuv_3,4.239 // prerayanti hi te jīvān puṇyapāpeṣu nityaśaḥ / arāgadveṣataścaiva kathaṃ doṣānavāpnuyuḥ // manuv_3,4.240 // haryājñākaraṇādeva puṇyamebhiravāpyate / haripūjeti coddeśāt kathaṃ na śubhamāpnuyuḥ // manuv_3,4.241 // ato yathākramaṃ dharmajñānayoḥ phalamañjasā / sarvaprāṇigataṃ devāḥ prāpnuvantyā viriñcataḥ // manuv_3,4.242 // devā eva hi devānāṃ viśiṣṭā viniyāmakāḥ / brahmā tvakhiladevānāṃ narāṇāṃ ca niyāmakaḥ / ataḥ sarvaguṇāneṣa prāpanotyadhikamanyataḥ // manuv_3,4.243 // dravyasvātantryavijñānaprayatnairadhikaṃ phalam / devānāmanyagaṃ cāpi teṣu yad brahmaṇo hi tat // manuv_3,4.244 // bṛhattantroditaṃ vākyaṃ hariṇā phalanirṇaye / loke 'pyetādṛśaguṇaiḥ phalādhikyaṃ hi dṛśyate // manuv_3,4.245 // evañca kalipūrvāṇāmasurāṇāṃ mahat phalam / aśubheṣu sadaiva syānmithyājñānādikeṣu hi // manuv_3,4.246 // śubhāśubhaphalaṃ devā asurāśca samāpnuyuḥ / krameṇaiva yathāśakti yathā ye ye prayojakāḥ // manuv_3,4.247 // prerakā api pāpānāṃ na devāḥ pāpamāpnuyuḥ / iti prakāśikāyāṃ hi provāca harirañjasā // manuv_3,4.248 // yadyapyevaṃ surāṇāṃ ca daityānāṃ ca mahat phalam / śubhāśubhebhya evañca kartuśca syād yathoditam // manuv_3,4.249 // tasmānnirayamānuṣyasvargamuktyupabhoginaḥ / mānuṣottamamārabhya devāstu nirayaṃ vinā // manuv_3,4.250 // asurāstu vinā muktiṃ tamo 'ndhamapi cāpnuyuḥ / iti tattvavivekoktaṃ svayaṃ bhagavatā vacaḥ // manuv_3,4.251 // jñānadā apicācāryā viśeṣāt phalamāpnuyuḥ / muktāvaṣṭaguṇaṃ śiṣyād gururāpanoti śobhanam // manuv_3,4.252 // tadgururdviguṇaṃ tasmāt sārdhaṃ tāvat tato 'pare / devāḥ sahasraguṇitaṃ kramāt tasmād yathottaram // manuv_3,4.253 // brahmā mahaughaguṇitamevaṃ phalavinirṇayaḥ / ityāha bhagavāñchāstre guruvṛttābhidhe svayam / yuktaṃ ca tanna godātā gomātraphalamāpnuyāt // manuv_3,4.254 // ya imaṃ paramaṃ guhyaṃ madbhakteṣvabhidhāsyati / bhaktiṃ mayi parāṃ kṛtvā māmevaiṣyatyasaṃśayaḥ // manuv_3,4.255 // na ca tasmānmanuṣyeṣu kaścinme priyakṛttamaḥ / bhavitā na ca me tasmādanyaḥ priyataro bhuvi / ityāha bhagavānevamapi pātramapekṣyate // manuv_3,4.256 // evamevāvirodhena prārabdhasyaiva karmaṇaḥ / jñānaṃ dṛṣṭaphalaṃ proktaṃ muktiścehaiva labhyate // manuv_3,4.257 // || iti śrīmadānandatīrthabhagavatpādācāryaviracite śrīmadbrahmasūtrānuvyākhyāne tṛtīyo 'dhyāyaḥ || samanvayāvirodhābhyāṃ siddhe vastuni sādhane / vicāriteṣvaśeṣeṣu sādhaneṣu viśeṣataḥ // manuv_4,1.1 // nityaśaḥ kāryamatyantamavaśyaṃ bhāvi sādhanam / cintyate prathamaṃ tatra śravaṇādisakṛtkriyā // manuv_4,1.2 // āvṛttirveti sandehe kartavyā'vṛttireva hi / upadeśo 'tat tvamasītyādirhyasakṛdeva yat // manuv_4,1.3 // liṅgāllātavyataḥ pūrvamṛjobarrahmatvataḥ śatāt / śuśrāvogratapā nāma yogyo rudrapadasya yaḥ // manuv_4,1.4 // sārddhaṃ parārddhaṃ viṣṇostu guṇān bhaktayā sadodyataḥ / tattribhāgamupāsāṃ ca cakre sambhṛtamānasaḥ // manuv_4,1.5 // daśamanvantaraṃ śakrapadayogyo garutmataḥ / padayogyāt sumanasaḥ sunando nāma cāśṛṇot / upāsāṃ cakra udyukto manvantaracatuṣyayam // manuv_4,1.6 // sūryācandramasoścaiva padayogyau sutejasau / surūpaḥ śāntarūpaśca manvantaracatuṣyayam / aśṛṇvatāṃ sumanaso manvantaramupāsatām // manuv_4,1.7 // tataḥ proktāstu te sarve bhaktayogratapaādayaḥ / apaśyan paramaṃ viṣṇuṃ tatprasādedhitāḥ sadā / ityuktaṃ viṣṇunā sākṣād granthe sattatvasañjñite // manuv_4,1.8 // ātmeti nāma kathitaṃ sākṣānnārāyaṇasya hi / ātmā brahma mahāṃstāraḥ parameśaḥ śuciśravāḥ // manuv_4,1.9 // viṣṇurnārāyaṇo 'nanta iti śrīpatirīryate / iti piṅgaśrutiścaiva tathaiva paramaśrutiḥ // manuv_4,1.10 // omātmā bhagavān viṣṇurātmānando 'kṣaraḥ svarāṭ / viśvatrātā nṛsiṃho 'jo nārāyaṇa urukramaḥ // manuv_4,1.11 // anasūyā tathaivātrerjajñe putrānakalmaṣān / dattaṃ durvāsasaṃ somamātmeśabrahmasambhavān // manuv_4,1.12 // iti bhāgavate caiva tasmādātmā janārdanaḥ / tasmādupāsyo viṣṇuriti jñātavyaḥ sajjanaiḥ sadā // manuv_4,1.13 // tathaivopāsate santastathaivopadiśanti ca / ādānārthatvataścāyamātmaśabdaḥ patiṃ vadet / svāmī me viṣṇurityeva nityadopāsyamañjasā // manuv_4,1.14 // svāmī viṣṇuriti dhyānaṃ viśeṣaṇaviśeṣyataḥ / kartavyaṃ sarvathaivaitanna kathañcana vismaret // manuv_4,1.15 // iti sattattvavacanaṃ ṣāḍguṇyavacanaṃ param / mama svāmī harirnityaṃ sarvasya patireva ca / iti dhyeyaḥ sarvadaiva bhagavān viṣṇuravyayaḥ // manuv_4,1.16 // pratīkaviṣayatvena na kāryā viṣṇubhāvanā / pratīkaṃ naiva viṣṇuryanmithyopāsā hyanathardā // manuv_4,1.17 // yo 'nyathā santamātmeśamanyathā pratipadyate / kiṃ tena na kṛtaṃ pāpaṃ coreṇātmāpahāriṇā // manuv_4,1.18 // yo 'nyathā santamātmānamanyathā pratipadyate / kiṃ tena na kṛtaṃ pāpaṃ coreṇeśāpahāriṇā // manuv_4,1.19 // yo 'nyathaiva sthitaṃ viṣṇumanyathā pratipadyate / kiṃ tena na kṛtaṃ pāpaṃ coreṇa brahmacāriṇā // manuv_4,1.20 // svātmānaṃ pratimāṃ vāpi devatāntarameva vā / cetanācetanaṃ vānyad dhyāyed yaḥ keśavastviti / kiṃ tena na kṛtaṃ pāpaṃ cāreṇeśāpahāriṇā // manuv_4,1.21 // yo 'nyad viṣṇuriti dhyāyejjānīyād vā hariṃ tathā / andhe tamasi majjet sa yatra naivotthitiḥ kvacit // manuv_4,1.22 // yo 'nyad viṣṇuriti dhyāyed viṣṇuranyaditi sma vā / anyathā dhyānadoṣeṇa mahātamasi majjati // manuv_4,1.23 // yo 'nyad viṣṇuriti dhyāyed viṣṇuranyaditi sma vā / mahātamasi magnasya tasya naivotthitiḥ kvacit // manuv_4,1.24 // yatkiñcidanyathā saṃsthamanyathā dhyātamañjasā / dhyāturmahādoṣakaraṃ kimu sarveśvaro hariḥ // manuv_4,1.25 // yatkiñcidanyathā saṃsthamanyathā jñātamañjasā / mahādoṣakaraṃ viṣṇuḥ kimu sarveśvareśvaraḥ // manuv_4,1.26 // yatkiñcidanyathā saṃsthamanyathā jñātamañjasā / anarthakāraṇaṃ loke kimu sarveśvareśvaraḥ // manuv_4,1.27 // na kiñcidanyathā jñeyaṃ dhyeyaṃ vā tena kutracit / kimu sarvottamo viṣṇurjñeyo nīcatayā kvacit // manuv_4,1.28 // tasmād vastu yathārūpaṃ jñeyaṃ dhyeyaṃ ca sarvadā / kāraṇaṃ puruṣārthasya nānyathā bhavati kvacit // manuv_4,1.29 // iti śrutipurāṇoktibalato na pratīkatā / dhyeyā viṣṇoḥ kvacid yasmānmithyājñānamanarthadam // manuv_4,1.30 // ityabhipretya na hi sa ityāha bhagavān prabhuḥ / pratīkasaṃsthitatvena dhyeyo viṣṇurnacānyathā // manuv_4,1.31 // brahmeti ca sadā dhyeyo bhagavān viṣṇurañjasā / utkṛṣṭo brahmaśabdārthaḥ pūrṇatvaṃ brahmatā yataḥ // manuv_4,1.32 // ādhivyādhinimittena vikṣiptamanaso 'pi tu / dhyeyaiva brahmatā nityaṃ viṣṇorbhaktayā nirantaram / iti prakāśikāyāṃ ca vacanaṃ viṣṇuneritam // manuv_4,1.33 // nātmeti sūtramīśasya jīvatvapratipādakam / ātmaśabdaṃ yato hetuṃ kṛtvā jīvaṃ nyavārayat / svaśabdāt prāṇabhṛccaiva nokta ityeva vedarāṭ // manuv_4,1.34 // yadyātmaśabdo jīve 'pi kathaṃ sa vinivārayet / ātmaśabdoditastasmād viṣṇureva nacāparaḥ // manuv_4,1.35 // ātmabrahmādayaḥ śabdāstamṛte viṣṇumavyayam / na vadanti yato nāptā kvāpi tairguṇapūrṇatā / nārāyaṇādhyātmagatamiti yad vaiṣṇavaṃ vacaḥ // manuv_4,1.36 // yadi jīveśayorvedapatiraikyaṃ ca manyate / ātmaśabdaṃ kathaṃ tasmānnivārayati yuktitaḥ // manuv_4,1.37 // bhedasya vyapadeśaṃ ca sthitiṃ cādanameva ca / bhedadārḍhye hetumāha satātparyaṃ jagatpatiḥ // manuv_4,1.38 // vyāvahārikabhedaścet kvāsāvavyāvahārikaḥ / vyāvahārikamityeva vacanaṃ vyāvahārikam // manuv_4,1.39 // uta neti vikalpe tu yadi syād vyāvahārikam / tasyāpi bādhyatā cet syād bhedaḥ syāt pāramārthikaḥ // manuv_4,1.40 // avyāvahārikatvaṃ ced bhedo 'yaṃ satyatāṃ gataḥ / ekasyāsatyatāyāṃ hi dvayoreva viruddhayoḥ / anyasya satyataiva syāditi kena nivāryate // manuv_4,1.41 // asatyaṃ noktamityukte satyamuktamiti prajāḥ / jānantyuktaṃ tu no satyamityukte 'satyatāmapi // manuv_4,1.42 // na svapne 'pi dvayaṃ mithyā tatraikaṃ satyameva hi / bhāvābhāvāvubhau tatra kathaṃ mithyā bhaviṣyataḥ // manuv_4,1.43 // bhāvasya hi niṣedhe tu nābhāvasya niṣedhanam / svavāco 'satyatā cet syāt tasmād bhedasya satyatā // manuv_4,1.44 // tasmājjīveśayorbheda uktanyāyena gamyate / etasmādātmaśabdo 'yaṃ paramātmābhidhā bhavet // manuv_4,1.45 // pratīkaviṣayatvena viṣṇudṛṣṭirna tad bhavet / pratīke viṣṇurityeva tasmāt kāryā hyupāsanā // manuv_4,1.46 // na ca viṣṇuḥ pratīkaṃ yat tasmānnātmetyupāsanā / iti pakṣo yadā brahmadṛṣṭiścātra viruddhayate / sa neti yuktistatrāpi sametyuktaviruddhatā // manuv_4,1.47 // yadyapyutkarṣamātreṇa hyatadbhave 'pyupāsanā / utkarṣa ātmano 'pi syāccetanatvādacetanāt / tasamādatattvaṃ nopāsyamiti vedavido matam // manuv_4,1.48 // utkarṣād brahmatādhyāne yadi syāt phalamañjasā / brahmaṇo nīcatādhyānādanarthaḥ kiṃ na jāyate // manuv_4,1.49 // acetanasya brahmatvadhyāne tuṣyirnahi kvacit / nīcasya svātmatādhyāne kupyati brahma lokavat // manuv_4,1.50 // caṇḍālo nṛpa ityukte nṛpaścaṇḍāla ityapi / ko viśeṣaḥ parijñāte nṛpeṇa syāt kathañcana // manuv_4,1.51 // purato naradevasya caṇḍālo yadi pūjyate / rājavat kiṃ na kopaḥ syād rājño loke hi paśyati // manuv_4,1.52 // rājñastu purataḥ prokte caṇḍālaṃ nṛpa ityapi / ātmānaṃ sa iti proktamitivaddhayeva kupyati // manuv_4,1.53 // abhede naitayordhyāne ko viśeṣo vacasyapi / ayaṃ rājā tvamityukte caṇḍāle 'tha nṛpe 'pi ca / caṇḍāla iti tu prokte samameva hi dūṣaṇam // manuv_4,1.54 // dhyāte tvekasya tadbhāve tadbhāvo 'nyasya kiṃ na tat / nacaiva tadavijñātaṃ sarvajñabrahmaṇā kvacit // manuv_4,1.55 // tasmādapeśalaṃ sarvamanyasya brahmatāvacaḥ / tasmād yathoktamārgeṇa brahmopāsyaṃ mumukṣubhiḥ // manuv_4,1.56 // tathopāsyāñjasā dṛṣṭaṃ brahma pāpaṃ ca bhasmasāt / karoti nikhilaṃ pūrvaṃ pāścāttyasyāpyasaṅgatām / karoti taddviṣaścaivaṃ puṇyanāśo 'pyasaṅgatā // manuv_4,1.57 // yadeva vidyayetyatra pūrvoktāddhi viśiṣṭate / pūrvaṃ svargādilabdhyarthaṃ vīryavattvena coditam / karma vidyāyutaṃ paścānmokṣe vīryapradaṃ tviti // manuv_4,1.58 // tato bhogena puṇyaṃ ca kṣapayitvetarat tathā / brahmadviḍ brahmadarśī ca tamomokṣāvavāpnutaḥ // manuv_4,1.59 // brahmāṇaṃ śatakālāttu pūrvamārabdhasaṅkṣayaḥ / brahmaṇastveva tāvattvaṃ pañcāśad brahmaṇastathā / rudrasya viṃśadeva syādindrasyārkādike daśa // manuv_4,1.60 // anyeṣāṃ brahmamātrasya tvanta ārabdhasaṅkṣayaḥ / brahmaṇaiva sahātaśca paraṃ nārāyaṇaṃ vrajet / iti sattattvavacanaṃ svayaṃ bhagavatoditam // manuv_4,1.61 // || iti śrīmadānandatīrthabhagavatpādācāryaviracite śrīmadbrahmasūtrānuvyākhyāne caturthādhyāyasya prathamaḥ pādaḥ || devānāṃ ca manuṣyāṇāmetāvat samameva hi / utkrāntimārgau devānāṃ na prāyeṇa bhaviṣyataḥ // manuv_4,2.1 // karmakṣayasatathotkrāntirmārgo bhogaścatuṣyayam / phalaṃ mokṣa iti proktaḥ kramāt pādeṣu coditaḥ // manuv_4,2.2 // sraṣṭṛṣveva tu sṛjyānāṃ praveśo brahmaṇo laye / devānāṃ mārga uddiṣṭo nārcirādirnacotkramaḥ // manuv_4,2.3 // sraṣṭustu grāsabhūtasya dehastatra layaṃ vrajet / yataḥ sṛjyasya devasya naivotkrāntistato bhavet // manuv_4,2.4 // layāccaivārcirādīnāṃ lokānāmapi sarvaśaḥ / kathaṃ mārgo bhavet teṣāṃ viśatāmuttamaṃ svataḥ // manuv_4,2.5 // jātānāṃ mānuṣe loke devānāṃ ca kadācana / utkrāntimārgau bhavato na tadā muktiriṣyate // manuv_4,2.6 // anyeṣāmapi sākṣāttu muktiḥ prāpyāpi taṃ harim / sahaiva brahmaṇā bhūyāditi śāstrasya nirṇayaḥ // manuv_4,2.7 // kṣmāmbhonalānilaviyanmanaindriyārthabhūtādibhiḥ parivṛtaḥ pratisañjighṛkṣuḥ / avyākṛtaṃ viśati yarhi guṇatrayātmā kālaṃ paraṃ svamanubhūya paraḥ svayambhūḥ // manuv_4,2.8 // evaṃ paretya bhagavantamanupraviṣṭā ye yogino jitamarunmanaso virāgāḥ / tenaiva sākamamṛtaṃ puruṣaṃ purāṇaṃ brahma pradhānamupayāntyagatābhimānāḥ // manuv_4,2.9 // bhagavantamanuprāptā api tu brahmaṇā saha / paramaṃ mokṣamāyānti liṅgabhaṅgena yoginaḥ // manuv_4,2.10 // prāptā api paraṃ devaṃ sahaiva brahmaṇā punaḥ / ānandavyaktiyāyānti pūrṇāṃ liṅgasya bhaṅgataḥ // manuv_4,2.11 // iti śrutipurāṇoktibalād vijñāyate ca tat / bhogastu sarvadevānāṃ narādīnāṃ ca vidyate // manuv_4,2.12 // tatra praveśo devānāmuttarottarataḥ kramāt / ucyate dehagānāṃ ca vṛttīnāmevameva tu // manuv_4,2.13 // tatra mokṣasvarūpaṃ tu vādinaḥ pratibhāśrayāt / nānā vadanti puṃsāṃ hi matayo guṇabhedataḥ / pṛthak pṛthak prajāyante tamasaivānyathāmatiḥ // manuv_4,2.14 // rajasā miśrabuddhitvaṃ sattvenaiva yathā matiḥ / guṇātītā vimuktānāṃ matiḥ śuddhacitiryataḥ // manuv_4,2.15 // sāmyagevātha nityā ca tattanmāhātmyayogataḥ / bahaḷā cātiviśadā spaṣṭā caiva śriyo matiḥ // manuv_4,2.16 // mahāśuddhacititvena tato 'pyatimahācitiḥ / aśeṣoruviśeṣāṇāmatispaṣṭatayā dṛśiḥ / nityamekaprakārā ca nārāyaṇamatiḥ parā // manuv_4,2.17 // sūryaprabhāvadakhilaṃ bhāsayanti nirantarā / nirlepā vītadoṣā ca nityamevāvikāriṇī // manuv_4,2.18 // viśeṣāṃsatadgatāṃstyaktavā prāyastallakṣaṇā śriyaḥ / tathaiva spaṣṭatābhāvāt tattantratvācca kevalam / na tādṛśī brahmaṇastu prāya eva śriyo yathā // manuv_4,2.19 // muktānāṃ tu tadanyeṣāṃ samudrataraḷopamā / agnijvālāvadeva syāt smṛtigānāṃ dṛśo bhavaḥ // manuv_4,2.20 // evaṃvidheṣu jñāneṣu tamasā muṣyadṛṣṭayaḥ / khadyotasadṛśātyalpajñānatvādanyathādṛśaḥ / vadanti vādino mokṣaṃ nānāmatasamāśrayāt // manuv_4,2.21 // āśritya pratibhāmāha jinastatrātitāmasīm / jñānāt karmakṣayānmokṣo bhaved dehākhyapañjarāt // manuv_4,2.22 // pañjaronmuktakhagavadalākākāśagocaraḥ / nityamūrdhvaṃ vrajatyeva pudgalo hastapādavān // manuv_4,2.23 // iti tat kena mānena mokṣarūpaṃ pradṛśyate / gatirūrdhvā ca duḥkhetā gatitvāllaukikī yathā / ityukte cānumānaikaśaraṇasya kimuttaram // manuv_4,2.24 // anūrdhvagatitā tatra yadyupādhiḥ khagasya ca / dūrordhvagamane duḥkhamiti sādhyānugo na saḥ // manuv_4,2.25 // pratisādhanarūpasya nānumānasya dūṣaṇam / upādhiḥ pratirūpaṃ hi sādhanaṃ tannacāparam // manuv_4,2.26 // athāpi saśarīratvaṃ cātropādhirna vai bhavet / gatitvaṃ yatra dehitvamiti yat sādhanānugam // manuv_4,2.27 // āgamānanusāritve prasaṅgo 'yaṃ yatastataḥ / nāpasiddhāntatā doṣaḥ prasaṅge yadi sā bhavet / tadaivātiprasaṅgaḥ syānna pasaṅgaḥ kvacid bhavet // manuv_4,2.28 // lokākāśagatitvaṃ cedupādhiḥ sādhanānugaḥ / so 'pītyukte vadet kiṃ sa tasmād vedodito bhavet // manuv_4,2.29 // mokṣa evaṃ svayaṃ viṣṇuryadyapīśo hyaśeṣavit / cakāra saugatamataṃ mohāyaiva cakāra yat // manuv_4,2.30 // asurāṇāmayogyānāṃ vedamārge pravartatām / ato 'surādhikāratvānna grāhyaṃ tanmataṃ kvacit // manuv_4,2.31 // catuṣprakāraṃ taccoktaṃ śūnyaṃ vijñānamekalam / anumeyabahistattvaṃ tathā pratyakṣabāhyagam // manuv_4,2.32 // iti tatra tu ye śūnyaṃ vadantyajñānamohitaḥ / te mokṣaṃ tādṛśaṃ brūyurniśśaṅkaṃ māyino yathā // manuv_4,2.33 // na kiñcinamuktayavasthāyāmātmātmīyamathāpi vā / ekasmin saṃsṛtermukte na kiñcidavaśiṣyate // manuv_4,2.34 // tatsaṃvṛtyaiva bhedo 'yaṃ cetanācetanātmakaḥ / dṛśyate saṃvṛterdhvaṃse nirviśeṣaiva śūnyatā // manuv_4,2.35 // na sattvaṃ naiva cāsattvaṃ śūnyatattvasya vidyate / na sukhatvaṃ na duḥkhatvaṃ na viśeṣo 'pi kaścana // manuv_4,2.36 // nirviśeṣaṃ syayambhātaṃ nirlepamajarāmaram / śūnyaṃ tattvamasambādhaṃ nānāsaṃvṛtivarjitam // manuv_4,2.37 // aśeṣadoṣarahitaṃ manovācāmagocaram / mokṣa ityucyate 'sadbhirnānāsaṃvṛtidūṣitam // manuv_4,2.38 // saṃsṛtyavasthaṃ vijñeyaṃ saṃvṛtyaiva viśeṣyate / sthitayā dhvastayā caiva saṃsṛtirmokṣa ityapi // manuv_4,2.39 // kecit teṣvanyathā prāhuḥ saṃvṛtyaiva tvanekadhā / avacchinnaṃ mahāśūnyaṃ nānānapudgalaśabditam // manuv_4,2.40 // yasya śūnyaikarasatā jñānāt sā tvapagacchati / sa pudgalatvanirmukto mahāśūnyatvameṣyati // manuv_4,2.41 // saṃvṛtyānyastvavacchinno duḥkhānyanubhavatyalam / ityevaṃ māyinaścāhurekajīvatvavādinaḥ // manuv_4,2.42 // bahujīvamatāśceti māyā teṣāṃ tu saṃvṛtiḥ / nirviśeṣatvavācaiva śūnyaṃ brahmaiva no bhidā // manuv_4,2.43 // saccitsukhādikaṃ caiva kiṃ kuto 'khaṇḍavādinaḥ / vyāvartyamātrabhedastu vidyate śūnyavādinaḥ // manuv_4,2.44 // anṛtāderapohaṃ tu svayameva hi manyate / nirviśeṣatvato naiva viśeṣo brahmaśūnyayoḥ // manuv_4,2.45 // prāmāṇyādi ca vedasya phalataḥ samameva hi / atattvāvedakaṃ yasmāt pramāṇaṃ tena kathyate / atattvāvedakatvaṃ yadaprāmāṇyaṃ satāṃ matam // manuv_4,2.46 // dīrghabhrāntikarī cet syādatattvāvedakapramā / rajjusarpādivijñānādapyādhikyādamānatā / syādāgamasyānivartyamahāmohapradatvataḥ // manuv_4,2.47 // talanailyādivijñānamākāśe mānatāṃvrajet / chatrākāratvavijñānaṃcandraprādeśatāmatiḥ // manuv_4,2.48 // nirbhedatvaṃ tu śūnyasya tenāpyaṅgīkṛtaṃ sadā / sattvāsattvādidharmāṇāmabhāva ubhayormataḥ // manuv_4,2.49 // na hi satpratiyogitvaṃ śūnyatvaṃ tena ceṣyate / na ca duḥkhavirodhitvādanyā hyānandateṣyate // manuv_4,2.50 // māyinā śūnyapakṣe 'pi jñānaṃ jāḍyavirodhi ca / dharmaste 'pi na santyeva ko viśeṣastatastayoḥ // manuv_4,2.51 // etādṛśānāṃ pakṣāṇāṃ dūṣaṇaṃ prabhurā kṛtam / svapakṣasādanenaiva nābhāva iti coktitaḥ // manuv_4,2.52 // ātmābhāve pumarthaḥ ka iṣṭasyātmāvadhiryataḥ / yadi nātmāvadhirmokṣo mokṣaḥ syād ghaṭaśūnyatā / kalpitatvād viśeṣāṇāṃ māyino 'pi samaṃ hi tat // manuv_4,2.53 // dṛśyamāne viśeṣe 'pi yadi cedaviśeṣatā / ghaṭābhāvo 'viśeṣaḥ syāt pāścātyaścedanāgataḥ // manuv_4,2.54 // na mokṣo vimato yasmādadeho ghaṭaśūnyatā / yathetyukte vadet kiṃ sa yo 'numāmātramānakaḥ // manuv_4,2.55 // na ca māyī vadet tatra pūrvoktenaiva vartmanā / amānatvācchrutestasya nacādehatvavādinī // manuv_4,2.56 // śrutiḥ kācidadehatvamaprākṛtaśarīragā / mokṣe bhogaṃ yato brūte jakṣan krīḍanniti śrutiḥ // manuv_4,2.57 // nirduḥkhatvānna tanmokṣaḥ pratipannaṃ yatheti ca / anumādūṣaṇaṃ kiṃ syād vādinoḥ śūnyamāyinoḥ // manuv_4,2.58 // duḥkhaṃ duḥkhādabhinnatvānmokṣo 'pi syādasaṃśayam / bhede sadvaitataiva syādityādyamitadoṣataḥ / heyaṃ māyāmatenaiva saha śūnyamataṃ budhaiḥ // manuv_4,2.59 // evaṃ vijñānavādo 'pi jñānamātraviśeṣataḥ / tasyāpi bhaṅguratvādiviśeṣamapahāya hi / advaitatāmataṃ sākṣāduktadoṣastato bhavet // manuv_4,2.60 // kālo na kevalajñānī kālatvāt pratipannavat / etayānumayā rodhānna tādṛṅmokṣarūpatā // manuv_4,2.61 // yadi kālo 'pi netyāha kadeti praśna uttaram / kiṃ vakṣyati yadāvasthāṃ vadet sā pakṣatāṃ vrajet // manuv_4,2.62 // avasthātvāditi hyeva hetuḥ sāpi kadeti ca / pṛṣṭe kālaśca vaktavyo nākālatvaṃ tato bhavet // manuv_4,2.63 // na kāla iti sāmānyaniṣedhe kālagapramā / niruṇaddhi vaktavyo nākālatvaṃ tato bhavet // manuv_4,2.64 // ekajīvatvapakṣe tu kālābhāvādiyaṃ pramā / kupitā kālamādāya dvaitamevopapādayet // manuv_4,2.65 // vimataḥ prapañcavān kālaḥ kālatvāt pratipannavat / iti cānyānumaikatvaṃ jīvasya vinivārayet // manuv_4,2.66 // kālaśabdeśvaraikatvamatānyapyevameva hi / nirākṛtāni teṣāṃ ca samatvāt pakṣadoṣayoḥ // manuv_4,2.67 // jñānaṃ svarasabhaṅgayeva nityasantāmiṣyate / bauddhābhyāmaparābhyāṃ tu tatrāpyuktānumā ripuḥ // manuv_4,2.68 // mokṣo na śuddhavijñānasantānī kālagatvataḥ / pratipanno yathetyetadanumānaṃ taduttaram // manuv_4,2.69 // anumānāni sarvāṇi pratisādhanayogataḥ / niṣiddhānyuktabhaṅgayaiva śrutayaścāsmaduktigāḥ // manuv_4,2.70 // sāṅkhayanaiyāyikādyāśca prāhurmokṣaṃ tu nissukham / icchādveṣaprayatnāderapi sarvātmanā layam // manuv_4,2.71 // tatrāhurnaitadapyatra śobhanaṃ śrutayo yataḥ / mahānandaṃ ca bhogaṃ ca niyamena vadanti hi // manuv_4,2.72 // prākṛtapriyahānistu priyāspṛṣṭiritīryate / apriyaṃ pratikūlaṃ tadaviśeṣeṇa śabditam // manuv_4,2.73 // nāsti hyaprākṛtaṃ duḥkhaṃ sato jīvasya kutracit / priyaṃ svarūpamevāsya balānandādivākyataḥ // manuv_4,2.74 // heyatvādapapriyasyaiva priyahāneraniṣṭhataḥ / na samastapriyābhāvo mokṣe prokte tu yujyate // manuv_4,2.75 // apriyasya svarūpatvamasureṣveva hi śrutam / asurā naivamevaṃ ca naivaṃ cākhilamānuṣāḥ / ityātmapriyahānāya ko yateta ca buddhimān // manuv_4,2.76 // sañjñā nāstītyapi hyasya nāmuktajñeyateti hi / dharmānucchittimevāsya yato vaktayuttaraśrutiḥ // manuv_4,2.77 // āśaṅkayāsya jñānahāniṃ maitreyyā mohamāha mām / bhavānityuktavatyā hi nāhaṃ mohaṃ vadāmi te / ityuktavā yājñavalkyo hi svarūpānāśamūcivān // manuv_4,2.78 // jñānarūpasya vijñānānāśastannāśa eva yat / iti śūnyamatocchittyai punarānandapūrvakān / dharmānāhāpyanucchinnāṃstārkikairvinivāritān / mātrāsaṃsargamapyāha tathā mādhyandinaśrutiḥ // manuv_4,2.79 // ācikṣepa mataṃ tacca yasmin na viṣayādanam / ghrāṇādibhogābhāvasya tvaniṣṭatvahṛdā śrutiḥ // manuv_4,2.80 // yenedamakhilaṃ veda vijñātāraṃ svameva ca / kena taṃ ca vijānīyādityaniṣṭaṃ hi sarvathā // manuv_4,2.81 // nākhilajñāpako viṣṇurajñeyo niyamena hi / tajjñānārthaṃ hi vedānāmakhilānāṃ pravartanam // manuv_4,2.82 // pratyakṣāgamātmavijñānāvirodhānubhavādapi / na svavijñānitāyāṃ ca virodhaḥ kaścaneyate // manuv_4,2.83 // kartṛkarmavirodhaśca nityānubhavavirodhataḥ / kathameva padaṃ gacched virodho dṛṣṭabādhanam // manuv_4,2.84 // so 'śnute sarvakāmaṃśca kāmānnī kāmarūpyatha / ityādiśrutayaścoktamarthameva vadanti hi // manuv_4,2.85 // asvātantryādivetyuktaṃ na dvaitābhāvataḥ kvacit / ātmaivābhūditi hyasmādaviśeṣaprasaṅgataḥ // manuv_4,2.86 // asvātantryopamābhedabhedeṣviva udīritaḥ / śabdatattva iti proktaṃ maitreyyuktottaraṃ ca kim // manuv_4,2.87 // sukhādidharmahānau tu mukteḥ kiñca prayojanam / yadyartho duḥkhahāniḥ syādanarthaḥ sukhanāśanam // manuv_4,2.88 // tayośca duḥkhahānāddhi sukhanāśo 'dhiko bhavet / prāpyāpi duḥkhaṃ sumahat sukhaleśāptaye janaḥ / yatate sukhahānau hi ko mokṣāya yatet pumān // manuv_4,2.89 // alpācca sukhānāśāddhi bibhetyatitarāṃ janaḥ / mahacca duḥkhamāpnoti sukhanāśanivṛttaye // manuv_4,2.90 // na ca rāganimittaṃ tad vītarāgā api sphuṭam / nāradādyāḥ sukhārthāya sahante duḥkhamañjasā / yuddhādidarśanaṃ yasmāt suduḥkhenāpi kuvarte // manuv_4,2.91 // yadendravairocanayorbrahmāstrābhyāṃ sutāpitāḥ / api naivājahuryuddharasāt te nāradādayaḥ / iti skāndavacastasmāt sukhābhāvasya ko yatet // manuv_4,2.92 // vimato duḥkhayug yasmāccetanaḥ san sukhojkhitaḥ / pratipanno yathetyeva cānumā kena vāryate // manuv_4,2.93 // sarvaśrutipurāṇeṣu sukhabhāvoktitastathā / muktau na grāhyamevaitat sukhābhāvamataṃ budhaiḥ // manuv_4,2.94 // so 'nānandād vimuktaḥ sannānandī bhavati sphuṭam / nirguṇe brahmaṇi mayi dhārayan viśadaṃ manaḥ / paramānandamāpnoti yatra kāmo 'vasīyate // manuv_4,2.95 // na viṣṇusadṛśaṃ daivaṃ na mokṣasadṛśaṃ sukham / na vedasadṛśaṃ vākyaṃ na varṇo 'kārasammitaḥ // manuv_4,2.96 // yatrānandāśca modāśca mudaḥ pramuda āsate / kāmasya yatrāptāḥ kāmāstatra māmamṛtaṃ kṛdhi // manuv_4,2.97 // iti śrutipurāṇāni tatratatra vadanti hi / ato mokṣe sukhābhāva iti yatkiñcideva hi // manuv_4,2.98 // śiraḥkarādyabhāvaśca na muktasya bhavet kvacit / śrutayaśca purāṇāni mānamatra bahūni ca // manuv_4,2.99 // na vartate yatra rajastamastayoḥ sattvaṃ ca miśraṃ na ca kālavikramaḥ / na yatra māyā kimutāpare hareranuvratā yatra surāsurārcitāḥ // manuv_4,2.100 // śyāmāvadātāḥ śatapatralocanāḥ piśaṅgavastrāḥ surucaḥ supeśasaḥ / sarve caturbāhava unmiṣanmaṇipravekaniṣkābharaṇāḥ suvarcasaḥ // manuv_4,2.101 // pravāḷavaiḍūryamṛṇāḷavarcasāṃ parisphuratkuṇḍalamaulimālinām / bhrājiṣṇubhiryaḥ parito virājate lasadvimānāvalibhirmahātmanām // manuv_4,2.102 // vidyotamānapramadottamābhiḥ savidyudabhrāvalibhiryathā nabhaḥ / śrīryatra rūpiṇyurugāyapādayoḥ karoti mānaṃ bahudhā vibhūtibhiḥ // manuv_4,2.103 // ṛcāṃ tvaḥ poṣamāste pupuṣvān gāyatraṃ tvo gāyati śakvarīṣu / brahmā tvo vadati jātavidyāṃ yajñasya mātraṃ vimibhīta u tvaḥ // manuv_4,2.104 // kāmānnarūpī caratītipūrvaśrutyā purāṇoktibhirapyadoṣaḥ / dehaḥ svarūpātmaka eva teṣāṃ muktiṃ gatānāmapi ceyate hi // manuv_4,2.105 // śiraḥkarādyairapi muktibhājo yuktā yataste puruṣā idānīm / yathetipūrvā anumāśca jīvasvarūpamaṅgādiyugāpayanti // manuv_4,2.106 // na brahmarūpatvamamuṣya dehino muktāvapi syāt pramayā kathañcit / sa brahmaṇā sahito 'śeṣabhogān bhuṅkte tathopetya sukhārṇavaṃ tam // manuv_4,2.107 // yattat paraṃ jyotirupetya jīvo nijasvarapūtvamavāpya kāmān / bhuṅkte sa daivaṃ puruṣottamo 'ja ātmeti cokto guṇapūrtihetoḥ // manuv_4,2.108 // setuḥ sa devo 'khilamuktibhāgāmutāmṛtasyeṣya iheśitā yat / ityādivākyairbhagavadvaśaḥ san bhuṅkte'khilān muktigato 'pi bhogān // manuv_4,2.109 // kālo 'pyasau naikyayutaḥ pareṇa jīvasya kālo yata eṣa yadvat / ityādikā apyanumāḥ pramāṇaṃ muktau ca jīvasya paratvarodhe // manuv_4,2.110 // kathaṃ ca yaḥ pūrvamasau na paścād bhavet sa evetyapi yuktimeti / yato na dṛṣṭaṃ yadabhūnna pūrvaṃ paścāt tadāseti kutaśca kiñcit // manuv_4,2.111 // nacaiva muktau tu hareḥ pṛthaktavamaikyaṃ tathā syāditi yuktimeti / yato na kutrāpi bhidābhidā ca dṛṣṭā citaścetanayā kutaścit // manuv_4,2.112 // itthaṃ matāni bhramajāni yasmānmokṣaṃ samuddeśyamapi bhrameṇa / vidurna samyag yadapīha laukikāḥ sukhaṃ mama syācca sadeti jānate // manuv_4,2.113 // audāryamuccāvacaśaktirātmasvarapūdārḍhyaṃ ca nijasvabhāvaḥ / svātantryamāpūrṇaviśeṣayogyatā virodhahāniśca caturthapāde // manuv_4,2.114 // vyavasthitistvaviśeṣaḥ sthitiśca niṣedhasāmānyavidhikriyāṇām / vibhaktatā cātvarayaiva siddhirvipakṣasamprāptiviruddhahetavaḥ // manuv_4,2.115 // suśakyatā śaśvadatiprasiddhivivekavinyāsavicārasañjñāḥ / nānāpravṛttiḥ kṛtakṛtyatā ca vipakṣatarkāḥ samatītapāde // manuv_4,2.116 // mahāphalatvaṃ praviviktatā ca sandhigrahaḥ sādhanamāptakṛtyam / viśeṣakāryaṃ kṛtisaṃsthitiśca suyuktayo nirṇayagāḥ svapakṣe // manuv_4,2.117 // vyāmiśratā kāryakaratvamarthakḷptiḥ sudārḍhyaṃ paratantratā ca / samānadharmaḥ kṛtaśeṣatā ca lokopamā pūrvamatānusārāḥ // manuv_4,2.118 // viśeṣasāmyaśrutirāḍhyatā ca samānalopo mahimā viśeṣaḥ / kṛtārthatā śaśvadanupravṛttiḥ siddhāntanirṇītiviśiṣṭahetavaḥ // manuv_4,2.119 // pradhānavāyustviha vāyunāmā bhūteṣvitiproktagato 'pi yuktayā / yasmācchrutau pavate ceti bhūri prokto yato bhūtamānī ca so 'pi / mahāmānī tvalpamānī ca yasmāt tacchabdenāpyucyate tena so 'pi // manuv_4,2.120 // tasmin layaṃ yānti bhūtānyaśeṣakramāvirodhena sa eva viṣṇau / indrādīnāṃ tatra layaḥ kramaṃ tu proktaṃ viśeṣādanusṛtya nānyat // manuv_4,2.121 // tasmādaśeṣā girijāṃ praviśya tayaiva rudraṃ saha tena vāṇīm / tayā patiṃ prāpya sahaiva tena layaṃ harau yānti samastajīvāḥ // manuv_4,2.122 // somastu vārīśayuto 'niruddhaṃ viśatyasau kāmamasau ca vāruṇīm / sā śeṣadevaṃ sa giraṃ ca saiva vāyuṃ viśatyañja itīha nirṇayaḥ // manuv_4,2.123 // umāgirīśāvapi bhāratīrāviti sma vāg vedagatā bravīti / ahīndrapatnīmahipaṃ viriñcapatnīṃ viriñcaṃ ca vimuktikāle // manuv_4,2.124 // ta eva yat tatpadamāpnuvanti tatkāla etān samupāsya jīvāḥ / brahmatvakāle praviśanti caitānīti sma vāk tādṛśatāmupaiti // manuv_4,2.125 // sūryo 'gniyukto gurumāpya tena śakraṃ sahainena suparṇapatnīm / tayā suparṇaṃ saha tena vāṇīṃ brahmāṇametadgata eva yāti // manuv_4,2.126 // indrapraveśastu yadocyate 'tra tadā hyumetyeva suparṇapatnī / uktā suparṇaśca girīśanāmnā tato virodhaśca na kaścanātra // manuv_4,2.127 // bhṛgvādayo dakṣamavāpya tena prāpyendrametena suparṇapatnīm / viśanti ye manavo rājamukhyā manuṃ praviśyātra gatā mahendram // manuv_4,2.128 // ākāśa urvī ca guruṃ praviśya tenaiva yātaḥ puruhūtadevam / sanādayo yatayaḥ kāmameva viśanti śiṣṭā api havyavāham // manuv_4,2.129 // varṇāśramācāraratā manuṣyā dharmaṃ manuṃ so 'pi sameti kāle / tameva sarve pitaraḥ surānugāḥ sarve kuberaṃ sa ca somameva // manuv_4,2.130 // vimuktikāle praviśantyabhīkṣṇaṃ bhogāṃśca taddehagatāḥ prabhuñjate / ānandasuvyaktiramutra teṣāṃ bhavatyataśceṣyata eva nirgatāḥ / krīḍanti bhūyaśca samāviśanti tāneva sāyujyamidaṃ vadanti // manuv_4,2.131 // sāyujyahīnāśca laye tu sarve proktena mārgeṇa viśanti sṛṣṭau / bahiśca niryānti tato 'nyadāpi sāyujyabhājāṃ bhavati praveśaḥ // manuv_4,2.132 // uktaṃ samastaṃ paramaśrutau hi proktaṃ tu sargakramato viparyayaḥ / muktau laye yadvadatho layaśca viparyayeṇetyavadad girāṃ patiḥ // manuv_4,2.133 // layo yato muktiriyaṃ surāṇāṃ bhogo viśeṣeṇa ca yaṃ vadiṣyati / uktaśca bimbapratibimbabhāvaḥ piṅgaśrutāvuktalayānusārataḥ // manuv_4,2.134 // bimbe layo yanniyataśca muktau cidātmanāṃ tadvaśatā ca sarvadā / tejo 'bhidhāṃ tu śriyamāpya viṣṇumagre tataḥ putratayaiva vāyuḥ / āptaḥ prasūtaḥ punareva viṣṇuṃ praviśya muktaḥ praḷaye 'tra tiṣṭhati // manuv_4,2.135 // sarve 'pi te muktagaṇā amandasāndraṃ nijānandamaśeṣato 'pi / bhuñjanta evāsata īśadehe laye 'tha sarge bahireva yānti // manuv_4,2.136 // prayāti dharmaṃ nirṛtistu śakraṃ marudgaṇāḥ pārṣadāstathaiva / sarve 'niruddhaṃ pṛtanādhipādyāsturaśrutirhītthamiyaṃ vimuktiḥ // manuv_4,2.137 // || iti śrīmadānandatīrthabhagavatpādācāryaviracite śrīmadbrahmasūtrānuvyākhyane caturthādhyāyasya dvitīyaḥ pādaḥ || utkrāntamārgaśca vimuktagamyaṃ pādoditam sukramavikramau ca / sāntānikaṃ prāptirabhīṣyatā ca saukayarmityanyamatasya tarkāḥ // manuv_4,3.1 // viśeṣasamprāptirurutvamāptiḥ kramānurāgaḥ kathitānuvṛttiḥ / siddhāntanirṇītikarāḥ pratīkaṃ dehādikaṃ tadgatameva ye narāḥ // manuv_4,3.2 // upāsate te purataḥ samāpnuyurbrahmāṇamasmānmatimāpya viṣṇum / prāpsyantyato 'nye 'pi tamāpya tasmāddhariṃ gatā muktibhājaḥ parānte // manuv_4,3.3 // || śrīmadānandatīrthabhagavatpādācāryaviracite śrīmadbrahmasūtrānuvyākhyane caturthādhyāyasya tṛtīyaḥ pādaḥ || atikramoktiḥ kṛtirarthalābhaḥ parā gatiḥ pāragatistadokaḥ / samastakāryaṃ vaśitā ca viśvasambhāvanā yuktayastvanyapakṣe // manuv_4,4.1 // sāmānyarūpaṃ pratibhānamuktirāścaryatākṛtrimatāstadoṣaḥ / viśeṣakḷptiḥ kṛtaniḥśramaśca māhātmyamityeva sunirṇayārthāḥ // manuv_4,4.2 // ananyabhṛtyatvamihoditabhyastvanyasya bhṛtyatvanivāraṇāya / patiṃ yadeṣāmapi viṣṇumāha hyutāmṛtatvasya patitvavāgdhareḥ // manuv_4,4.3 // ete 'picānyādhipatitvayuktā viṣṇvanyacittvena yathā pumāṃsaḥ / prasiddhibhājastviti cānumaiva hyabhīṣyasiddhayai bhavatīha niścayāt // manuv_4,4.4 // muktasvakīyāvarayantṛtāsti muktāvapi brahmapurassarāṇām / anena devena tathāmunā ca hīṣye parārvāktanalokināmiti // manuv_4,4.5 // phalaṃ śrutirjñānata āha muktāvetacca sarvāśubhanāśaliṅgāt / lokādhipatyaṃ ca vidhātureva sarvātmanetyāha turaśrutiśca / sarve baliṃ devagaṇā vahantītyetacca nānyasya hi yuktimeti // manuv_4,4.6 // lokā itīhāpi tu lokināṃ vaco lokā iti hyeva ravaḥ prajāsu / prayujyate sarvajanaiḥ sadaiva tanmānino lokapadena coktāḥ / tadgāstu muktā iha lokaśabdā anyonyanāthā iti paiṅgināṃ śrutiḥ // manuv_4,4.7 // alokaśabdena vimuktibhājo vācyāḥ padaṃ tādṛgapīha yuktam / lokābhidhāścāpi yato hi muktāḥ prakāśarūpāḥ satataṃ ca sarve / brahmaiva lokādhipatirvimukto bhavediti prāha turaśrutiśca // manuv_4,4.8 // naceha vijñānaphalaṃ samuktaṃ lokādhipatyaṃ ravibimbato harau / uktaṃ pṛthak tacca puraiva yasmād bhedo 'munetyādi ca samyaguktaḥ // manuv_4,4.9 // tvapratyayaṃ cāpyatihāya naiva rūpeṇa teneti bhavedihārthaḥ / bhavatyasāvityaṇuśabdamatra vihāya vākyāni bahūni doṣaḥ // manuv_4,4.10 // ato jagadvayāpṛtimanta eva brahmādayaḥ pūrṇaguṇāḥ krameṇa / amandamānandamajasrameva bhuñjanta ātmīyamajāt samāsate // manuv_4,4.11 // namo namo 'śeṣaviśeṣapūrṇaguṇaikadhāmne puruṣottamāya / bhaktānukampādatiśuddhasaṃviddātre 'nupādhipriyasadguṇātmane // manuv_4,4.12 // yasya trīṇyuditāni vedavacane rūpāṇi divyānalaṃ baṭ tad darśatamitthameva nihitaṃ devasya bhargo mahat / vāyo rāmavaconayaṃ prathamakaṃ pṛkṣo dvitīyaṃ vapurmadhvo yattu tṛtīyametadanumā granthaḥ kṛtaḥ keśave // manuv_4,4.13 // niḥśeṣadoṣarahitakalyāṇākhilasadguṇa / bhūtisvayambhuśarvādivandyaṃ tvāṃ naumi me priyam // manuv_4,4.14 // || iti śrīmadānandatīrthabhagavatpādācāryaviracite śrīmadbrahmasūtrānuvyākhyāne caturtho 'dhyāyaḥ ||