Mādhava: Jaiminīyanyāyamālāvistara a metrical exposition of Jaimini's Mīmāṃsāsūtra, with Mādhava's prose commentary # Header This file is a plain text transformation of http://gretil.sub.uni-goettingen.de/gretil/corpustei/sa_mAdhava-jaiminIyanyAyamAlAvistara.xml with a rudimentary header. For a more extensive header please refer to the source file. ## Data entry: members of the Sansknet Project ## Contribution: members of the Sansknet Project ## Date of this version: 2020-07-31 ## Source: - Pandit Sivadatta: Jaiminiyanyayamala, Poona 1892. (Anandasrama Sanskrit Series, 24). ## Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen ## Licence: This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim. Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License. ## Structure of references: A reference is assembled consisting of - a pragmatic abbreviation of the title: Jaiminīyanyāyamālāvistara = , - the number of the in arabic numerals, - the number of the verse in arabic numerals. ## Notes: This file has been created by mass conversion of GRETIL's Sanskrit corpus from mjnya01u.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the note element below: Madhava: Jaiminiyanyayamalavistara, a metrical exposition of Jaimini's Mimamsasutra, with Madhava's prose commentary Based on the ed. by Pandit Sivadatta: Jaiminiyanyayamala, Poona 1892. (Anandasrama Sanskrit Series, 24) ADHYAYA 1 Input by members of the Sansknet project (formerly: www.sansknet.org) This GRETIL version has been converted from a custom Devanagari encoding. Therefore, word boundaries are usually not marked by blanks. These and other irregularities cannot be standardized at present. THE TEXT IS NOT PROOF-READ! STRUCTURE OF REFERENCES (added): Jaim_n,n.n = Jaimini: Mimamsasutra_Adhyaya,Pada.Sutra MJaiNy_n,n.n = Madhava: Jaiminiyanyayamalavistara_Adhyaya,Pada.Sutra MJaiNyC_n,n.n = Madhava: JaiminiyanyayamalavistaraCommentary_Adhyaya,Pada.Sutra ## Revisions: - 2020-07-31: TEI encoding by mass conversion of GRETIL's Sanskrit corpus # Text oṃ tatsadbrahmaṇai namaḥ śrīmādhavapraṇīto jaiminīyanyāyamālāvistaraḥ / vāgīśādyāḥ sumanasaḥ sarvārthānāmupakrame / yaṃ natvā kṛtakṛtyāḥ syustaṃ namāmi gajānanam // mjainy_1.0.1 // yuktiṃ mānavatīṃ vidansthiradhṛtirbhede viśeṣārthabhāg āptohaḥ kramakṛtprayuktinipuṇaḥ ślādhyātideśonnatiḥ / nityasphūrtyadhikāravāngatasadābādhaḥ svatantreśvaro jāgarti śrutimatprasaṅgacaritaḥ śrī bukkaṇakṣmāpatiḥ // mjainy_1.0.2 // yadbrahma pratipādyate praguṇayattatpañcamūrtiprathāṃ tatrāyaṃ sthitimūrtimākalayati śrī bukkaṇakṣmāpatiḥ / vidyātīrthamunistadātmani lasanmūrtistvanugrāhikā tenāsya svaguṇairakhaṇḍitaradaṃ sārvajñamuddyotate // mjainy_1.0.3 // indrasyā'ṅgiraso nalasya sumatiḥ śaibyasya medhātithir dhaumyo dharmasutasya vainyanṛpateḥ svaujā nimergautamiḥ / pratyagdṛṣṭirarundhatīsahacaro rāmasya puṇyātmano yadvattasya vibhorabhūtkulagururmantrī tathā mādhavaḥ // mjainy_1.0.4 // sa khalu prājñajīvātuḥ sarvaśāstraviśāradaḥ / akarojjaiminimate nyāyamālāṃ garīyasīm // mjainy_1.0.5 // tāṃ praśasya sabhāmadhye vīraśrībukkabhūpatiḥ / kuru vistarayasyāstvamiti mādhavamādiśat // mjainy_1.0.6 // sa bhavyādbhāratītīrthayatīndracaturānanāt / kṛpāmavyāhatāṃ labdhvā parārdhyapratimo 'bhavat // mjainy_1.0.7 // nirmāya mādhavācāryo vidvadānandadāyinīm / jaiminīyanyāyamālāṃ vyācaṣṭe bālabuddhaye // mjainy_1.0.8 // nyāyamālāyā ādau svakīyagranthatvadyotanāya svamudrārūpamanekārthagarbhe devatānamaskārapratipādakaṃ ślokaṃ paṭhati - start mjainy 1,1.1 vāgīśādyāḥ sumanasaḥ sarvārthānāmupakrame / yaṃ natvā kṛtakṛtyāḥ syustaṃ namāmi gajānanam // mjainy_1,1.1 // start mjainy 1,1.2 iṣṭadevatāṃ namaskṛtya cikīrṣitārthaparipālanāya pālake svāmini vidyamānaṃ mahimānamanusmarati -- yuktiṃ mānavatīṃ vidansthiradhṛtirbhede viśeṣārthabhāg āptohaḥ kramakṛtprayuktinipuṇaḥ ślādhyātideśonnatiḥ / nityasphūrtyadhikāravāngatasadābādhaḥ svatantreśvaro jāgarti śrutimatprasaṅgacaritaḥ śrībukkaṇakṣmāpatiḥ // mjainy_1,1.2 // atra cikīrṣite dharmaśāstre vartamānānāṃ dvādaśānāmadhyāyānāṃ ye pratipādyā arthāḥ, ye ca nītiśāstroktā rājadharmāḥ, te sarve 'pyasminbhūpatāvupalabhyante | nītipakṣe - yuktiryogaḥ saṃdhiḥ | sā ca yuktirmānavatī | mānaḥ satkāraścaturṣu sāmabhedadānadaṇḍeṣūpāyeṣu prathama upāyaḥ | vairiṇo buddhibhedo dvitīyaḥ | etābhyāṃ dānadaṇḍāvapyupalakṣyete | etaiścaturbhirūpāyairviśeṣeṇārthaṃ dhanaṃ bhajati prāpnoti | etāvatā śatrukṣayaḥ kathitaḥ | avaśiṣṭena svarājyapratipālanaprakāraḥ pratipadyate -- āpteṣvamātyaprabhṛtiṣu puruṣeṣu 'ayamīdṛśasya vyāpārasya yogyo nānyasya' ityevamūhāpohakuśalaḥ | 'rājasabhāyāmete tapasvinaḥ pūjyā viprā dakṣiṇabhāga upaveśanīyāḥ, ete ca bhṛtyā vāmabhāge' iti kramaṃ karoti tattadgrāmeṣvadhikṛtānpuruṣānucitabuddhipradānena prayoktuṃ nipuṇaḥ | samudraparyantatvenātibahalasya deśasyonnatiḥ samastavastusaṃpattiḥ | sā ca pararāṣṭranivāsibhiḥ sakalapraṇibhiḥ ślāghyate | 'idaṃ kartavyam, idaṃ na' ityevaṃ kāryākāryaviṣayā sphūrtistasyāmadhikāro 'sya rājño nityaḥ sarvatrāpratihatabuddhitvāt | gato nivāritaḥ satāṃ tapasvināmābādho vighno yenāsau gatasadābādhaḥ | deśāntarādhipatīnāṃ rājñāmetadadhīnatvenāparapreṣyatvādayaṃ svatantraḥ | jagadīśvarasya vidyātīrthamunerbhogamūrtitvenāyamīśvaraḥ | yasya sabhāyāṃ goṣṭhīrūpaḥ prasaṅgo vedārthaviṣayatvena śrutimān | yadīyaṃ caritamapi nirantaraṃ vedoktarahasyārthandhyānarūpatvena śrutimadbhavati so 'yaṃ śrutimatprasaṅgcaritaḥ | evaṃvidho bukkabhūpatirantaḥ parameśvaradhyāne, bahiḥ prajāpālane ca nityaṃ jāgarti | yathā nītiśāstrokteṣu sāmabhedādiṣvayaṃ kuśalastathā sarvajñāvatāratvāddharmaśāstrokteṣu pramāṇādiprasaṅgānteṣvadhyāyārtheṣu kuśalaḥ | te cādhyāyārthā upariṣṭātpradarśyante || mjainyc_1,1.2 || start mjainy 1,1.3 rājñaḥ sarvajñatvaṃ sopapattikaṃ prakaṭayati -- yadbrahma pratipādyate praguṇayattatpañcamūrtiprathāṃ tatrāyaṃ sthitimūrtimākalayati śrī bukkaṇakṣmāpatiḥ / vidyātīrthamunistadātmani lasanmūrtistvanugrāhikā tenāsya svaguṇairakhaṇḍitapadaṃ sārva muddyotate // mjainy_1,1.3 // sarvāsūpaniṣatsu pratīyamānaṃ yatparaṃ brahma tadeva śaivāgameṣu sṛṣṭisthitisaṃhāranirodhanānugrahalakṣaṇapañcakṛtya siddhyarthamīśānatatpuruṣāghoravāmadevasadyojātalakṣaṇānāṃ pañcānāṃ mūrtīnāṃ prathāṃ prasiddhiṃ vistāraṃ vā praguṇayati prakaṭī karotīti pratipādyate | tatra tāsu mūrtiṣvayaṃ bhūpālaḥ sthitimūrtiṃ dhatte | tasyā mūrterātmani lasanvidyātīrthamuniḥ kṛtsnasya jagato 'nugrāhikā mūrtirityucyate | yasmādayaṃ bhūpo vedāntoktaṃ paraṃ brahma, yasmāccā'gamoktā maheśvarasya sthitimūrtiḥ, yasmācca śrīvidyātīrthamunistadātmani saṃnidhāya prakāśate, tasmātsarvajñatvamasya rājña utkarṣeṇā'vidva- daṅganāgopālamavivādena pratibhāsate || mjainyc_1,1.3 || start mjainy 1,1.4 uktaguṇopetasya rājño mantriṇaṃ nānāpurāṇaprasiddhadṛṣṭāntairhitakāritayā praśaṃsati -- indrasyāṅgiraso nalasya sumatiḥ śaivyasya medhātithir dhaumyo dharmasutasya vainyanṛpateḥ svaujā nimergautamiḥ / pratyagdṛṣṭirarundhatīsahacaro rāmasya puṇyātmano yadvattasya vibhorabhūtkulagururmantrī tathā mādhavaḥ // mjainy_1,1.4 // start mjainy 1,1.5 cikīrṣitagranthe śraddhātiśayamutpādayituṃ kartṛgauravaṃ prakaṭayati -- śrutismṛtisadācārapālako mādhavo budhaḥ / smārtaṃ vyākhyāya sarvārthaṃ dvijārthaṃ śrauta udyataḥ // mjainy_1,1.5 // sarvavarṇāśramānugrahāya purāṇasārapārāśarasmṛtivyākhyādinā smārto dharmaḥ pūrvevyākhyātaḥ | idānīṃ dvijānāṃ viśeṣānu grahāya śrautadharmavyākhyānāya pravṛttaḥ || mjainyc_1,1.5 || start mjainy 1,1.6 granthamāripsurgurumūrtyupādhikaṃ sakalavedaśāstrapravartakatvenātrociteṣṭadevatārūpaṃ parameśvaramādau namaskṛtya śrotṛpravṛttisiddhyarthaṃ viṣayaprayojane darśayaṃstaṃ granthaṃ pratijānīte -- praṇamya paramātmānaṃ śrīvidyātīrtharūpiṇam / jaiminīyanyāyamālā ślokaiḥ saṃgṛhyate sphuṭam // mjainy_1,1.6 // jaiminīproktāni dharmanirṇāyakānyadhikaraṇāni nyāyāḥ | te 'sya granthasya viṣayaḥ | paṭhituṃ suśakaiḥ katipayaireva ślokaisteṣāṃ sphuṭībhāvaḥ prayojanam | nyāyamālā saṃgṛhyata iti granthanāmanirdeśapūrvikā pratijñā || mjainyc_1,1.6 || start mjainy 1,1.7-8 kariṣyamāṇasya granthasya prakāraṃ darśayati -- eko viṣayasaṃdehapūrvapakṣāvabhāsakaḥ / śloko 'parastu siddhāntavādī prāyeṇa kathyate // mjainy_1,1.7 // catvāro 'vayavā ekaślokenoktāḥ kvacitkvacit / yatra kvāpi bahuślokairucyante 'to na vistaraḥ // mjainy_1,1.8 // ekaikasyādhikaraṇasya viṣayaḥ, saṃdehaḥ, saṃgatiḥ, pūrvapakṣaḥ, siddhāntaśceti paścāvayavāḥ | tatra saṃgatiranantarameva vyutpādayiṣyamāṇena prakāreṇa pratyadhikaraṇaṃ svayamevohituṃ śakyate | avaśiṣṭānāṃ caturṇāmavayavānāṃ saṃgrāhakāḥ kvacidbhahavaḥ ślokāḥ, kvacideka ityāvāpodvāpābhyāmantataḥ pratyadhikaraṇaṃ ślokadvitve saṃkhyā paryavasyati | ato bahutvādbibhyatā granthagauravaśaṅkā na kartavyā || mjainyc_1,1.7 || start mjainy 1,1.9 tameva granthāgauvarabhāvaṃ sphuṭīkurvanrūpakavyājena subodhatvaṃ darśayati -- sarvathāpi sahasre dve nātikrāmati saṃgrahaḥ / mīmāṃsāsāgarastena krīḍāpuṣkariṇī bhavet // mjainy_1,1.9 // ślokena ślokābhyāṃ ślokairvā yathāsaṃbhavaṃ nyāyaḥ saṃgṛhyatām | sarvathāpisahasranyāyasaṃgraharūpo granthaḥ ślokasahasradvayapūrterarvāgeva samāṃpsyate, na tu sahasradvayamattikrāmati | bhāṣyaṭīkādīnāṃ bahutvādduravagāhatvācca mīmāṃsā sāgarasabhā pūrvamāsīt | kriyamāṇenānena granthena doṣadvayarahitena rājaputrāṇāṃ bālānāṃ krīḍārthaṃ nirmitayā nābhidaghnyā puṣkariṇyā samā bhaviṣyati | yadyapi śāstradīpikādau kvacitkvacitsaṃgrahaśloko 'sti, tathāpi na sarvatra vidyate | yatrāsti tatrāpi viṣayasaṃśayayoresaṃgrahānna ślokapāṭhamātreṇādhikaraṇamupanyasituṃ śakyate | ato na kvāpi gatārthatvaṃ śaṅkanīyam || mjainyc_1,1.9 || start mjainy 1,1.10 saṃgatiṃ vyutpādayati - śāstre 'dhyāye tathā pāde nyāyasaṃgatayastridhā / śāstrādiviṣaye jñāte tattatsaṃgatirūhyatām // mjainy_1,1.10 // śāstrasaṃgitaḥ, adhyāyasaṃgatiḥ, pādasaṃgatiśceti tridhā saṃgatiḥ | sā ca śāstrādīnāṃ trayāṇāmasādharaṇe viṣaye jñāte sati svayamepvohituṃ śakyā || mjainyc_1,1.10 || start mjainy 1,1.11-12 śāstrasyādhyāyānāṃ cāsādhāraṇaṃ viṣayaṃ darśayati - dharmo dvādaśalakṣaṇyā vyutpādyastatra lakṣaṇaiḥ / pramāṇabhedaśeṣatvaprayuktikramasaṃjñakāḥ // mjainy_1,1.11 // adhikāro 'tideśaśca sāmānyena viśeṣataḥ / ūho bādhaśca tantraṃ ca prasaṅgaścoditāḥ kramāt // mjainy_1,1.12 // lakṣaṇānyadhyāyāḥ | dvādaśānāṃ lakṣaṇānāṃ samāhāro dvādaśalakṣaṇī | tādṛśasya dvādaśalakṣaṇopetasya śāstrasya dharmo viṣayaḥ | pramāṇādayaḥ prasaṅgāntā dvādaśa padārthāḥ kramāddvādaśānāmadhyāyānāṃ viṣayāḥ | prathame 'dhyāye - vidhyarthavādādirūpaṃ pramāṇaṃ nirūpitam | dvitīye-yāgadānādi karmabhedaḥ | tṛtīye - prayājādīnāṃ darśapūrṇamāsādyarthatvena taccheṣatvam | caturthe - 'godohanasya puruṣārthatvaprayuktyānuṣṭhānam, na tu kratvarthatvaprayuktyā' ityevamādayaḥ | pañcame - kramaniyatividheyatvādayaḥ | ṣaṣṭhe - 'karturadhikāro nāndhādeḥ' ityādayaḥ | saptame -"samānaṣitaracchayenena"ityādipratyakṣavacanena, agnihotrādināmnānumitavacanena ca sāṃmānyato 'tideśaḥ | aṣṭame -"saurye caruṃ nirvapet"ityatra nirvāpastaddhitena devatānirdeśa ekadevatātvamauṣadhadravyakatvamiti liṅgenā'gneyapuroḍāśetikartavyataiva, nānyasyetyevamādirviśeṣato 'tideśaḥ | navame - prakṛtau"agnaye juṣṭaṃ nirvapāmi"iti paṭhite mantre vikṛtau sauryacarāvagnipadaparityāgena sūryapadaprakṣepeṇa 'sūryāya juṣṭaṃ nirvapāmi ' ityevamādyūhaḥ | daśame - kṛṣṇaleṣu codakaprāptasyāvaghātasya vituṣīkaraṇāsaṃbhavena lopa ityevamādirbādhaḥ | ekādaśe - bahūnāmagneyādīnāṃ pradhānānāṃ sakṛdanuṣṭhitena prayājādyaṅgenopakāra iti tantram | dvādaśe - pradhānasya paśorupakārāyānuṣṭhitena prayājādyaṅgena paśvaṅgapuroḍāṣe 'pyupakāra ityādiprasaṅgaḥ || mjainyc_1,1.11-12 || start mjainy 1,1.13 pādānāmasādhāraṇaṃ viṣayaṃ darśayati - vidhyarthavādasmṛtayo nāma ceti caturvidham / prathamādhyāyagaiḥ pādaiścaturbhirmānamīritam // mjainy_1,1.13 // prathame pāde - vidhirūpaṃ mānamīritam | dvitīye - arthavādarūpam | arthavādo mantrasyāpyupalakṣakaḥ | tṛtīye - smṛtirūpam | smṛtirācāramapyupalakṣayati | caturthe - ubhdiñcitrādināmarūpam || mjainyc_1,1.13 || start mjainy 1,1.14 upoddhātaḥ karmabhedamānaṃ tasyāpavādagīḥ / prayogabheda ityete dvitīyādhyāyapādagāḥ // mjainy_1,1.14 // dvitīyādhyāyasya prathame pāde - ākhyātamevāpūrvabodhakam, apūrvasabhdāvaścetyādikaḥ karmabhedacintopayukta upodghāto varṇitaḥ | dvitīye - dhātubhedapunaruktyādibhiḥ karmabhedaḥ | tṛtīye - rathantarādīnāṃ karmabhedaprāmāṇyāpavādaḥ | caturthe - nityakāmyayoḥ prayogayorbhedaḥ || mjainyc_1,1.14 || start mjainy 1,1.15 śrutirliṅgaṃ ca vākyādivirodhapratipattayaḥ / anārabhyoktibahvarthasvāmyarthā aṣṭapādagāḥ // mjainy_1,1.15 // tṛtīyādhyāyasya prathame pāde - śeṣatvabodhakānāṃ śrutiliṅgādīnāṃ madhye śrutirvicāritā | dvitīye - liṅgam | tṛtīye - vākyaprakaraṇādi | caturthe - nivītopavītādiṣvarthavādatvavidhitvādinirṇayahetuḥ śrutyādeḥ parasparavirodhasadasabhdāvaḥ | pañcame - pratipattikarmāṇi | ṣaṣṭhe - anārabhyādhītāni | saptame - bahupradhānopakārakaprayājādīni | aṣṭame - yājamānāni || mjainyc_1,1.15 || start mjainy 1,1.16 pradhānasya prayoktṛtvamapradhānaprayoktṛtā / phalacintā jaghanyāṅgacintetyete caturthagāḥ // mjainy_1,1.16 // caturthādhyāyasya prathame pāde - pradhānabhūtā'mikṣā dadhyānayanasya prayojikesyādi pradhānaprayoktṛtvaṃ vicāritam | dvitīye tu -apradhānaṃ vatsāpākaraṇaṃ śākhāchede prayodakamityādyapradhānaprayoktṛtvam | tṛtīye - juhūparṇamayītvāderapāpaślokaśravaṇādiphalabhāvābhāvacintā | caturthe - rājasūyagatajaghanyāṅgākṣadyūtādicintā || mjainyc_1,1.16 || start mjainy 1,1.17 śrutyādibhiḥ kramastasya viśeṣo vṛddhyavardhane / śrutyāderbalitā ceti pañcamādhyāyapādagāḥ // mjainy_1,1.17 // pañcamādhyāyasya prathame pāde - śrutyarthapāṭhādibhiḥ kramo nirūpitaḥ | dvitīye - vājapeyagateṣu saptadaśasu paśuṣvekaikadharmasamāpanamityādikramaviśeṣaḥ | tṛtīye - pañcaprayājādīnāmāvartanenaikādaśyamityādivṛddhiḥ, adābhyagrahacitriṇyoranāvṛttirityādivṛddhyabhāvaḥ | caturthe - kramaniyāmakānāṃ śrutyarthapāṭhādīnāṃ prabaladurbalabhāvaḥ || mjainyc_1,1.17 || start mjainy 1,1.18 adhikārī tasya dharmāḥ pratinidhyarthalopane / dīkṣā satraṃ deyuhnī ṣaṣṭhe pādeṣvamī sthitāḥ // mjainy_1,1.18 // ṣaṣṭhādhyāyasya prathame pāde - karmādhikāraḥ karturasti, andhādernāsti, striyā asti, sa ca patyā saha, ityevamādinādhikārī nirūpitaḥ | dvitīye - tatrādhikāriṇāṃ pratyekaṃ kṛtsnnaṃ phalam, darśapūrṇamāsayoḥ kartraikyaniyamaḥ, kāmyaṃ karma samāpanīyam, ityevamādayo 'dhikāridharmā uktāḥ | tṛtīye - dravyasya pratinidhirasti, devādīnāmagnyādīnāmadhikāriṇaśca sa nāsti, ityādinirūpaṇam | caturthe - padārthalopanaṃ vicāritam, 'avattanāśe tatyājyena yajet, iḍājyasya nāśe sati śeṣānnaṃ grāhyam' ityādikam | pañcame - kālāparādhena candrodaye satyabhyudayeṣṭiḥ prāyaścittam , jyotiṣṭomasyaikādayo dīkṣāḥ, dvādaśāhasya dvādaśa dīkṣāḥ, ityādi nirūpitam | ṣaṣṭhe - tatrādhikāriṇastulyakalpā eva, satraṃ viprasyaiva, ityevamādikaṃ cintitam | saptame - pitrādikaṃ na deyam, mahābhūmirna deyā, ityevamādirdeyavicāraḥ | aṣṭame - laukikāgnā vupanayanahomaḥ, sthapatīṣṭistathaiva, ityevamādyagnivicāraḥ kṛtaḥ || mjainyc_1,1.18 || start mjainy 1,1.19 pratyakṣoktyātideśo 'sya śeṣaḥ sāmanirūpaṇam / nāmaliṅgātideśau dvau saptamādhyāyapādagāḥ // mjainy_1,1.19 // saptamādhyāyasya prathame pāde - 'samānamitaracchyenena' ityādipratyakṣavacanātideśaḥ | dvitīye - rathantaraśabdena gānamātrābhidhāyinā gānasyaivātideśyatvamityetādṛśaḥ pūrvoktātideśasya śeṣo vicāritaḥ | tṛtīye - agnihotranāmnātideśaḥ | caturthe - nirvāpauṣadhadravyādiliṅgātideśaḥ || mjainyc_1,1.19 || start mjainy 1,1.20 spaṣṭaliṅgādathāspaṣṭātprabalādapavādataḥ / atideśaviśeṣāḥ syuraṣṭamādhyāyapādagāḥ // mjainy_1,1.20 // aṣṭamādhyāyasya prathame pāde - spaṣṭena liṅgenātideśaviśeṣaḥ | tadyathā sauryacarārvatideśakāni nirvāpaḥ, taddhitena devatānirdeśaḥ, ekadevatatvam, auṣadhadravyakatvam, ityādīni spaṣṭānyagniyaliṅgāni | dvitīye tu-aspaṣṭairliṅgaratideśaḥ | tadyathā - vājine haviḥ sāmānyena liṅgena payovidhyanto 'tidiśyate | tatra liṅgamaspaṣṭam | śīghraṃ tadbuddhyanutpādanāt | tṛtīye - prabalena liṅgenātideśaḥ | tadyathā - ābhicārikaṣṭāvāgnāvaiṣṇavasārasvatabārhaspatyeṣu haviḥṣu tritvena liṅgena yathākramamāgneyādividhyante prāpte dvidaivatyatvena liṅgena prathama āgnāvaiṣṇave tṛtīyasāyāgnīṣomīyasya vidhyanto 'tidiṣṭaḥ | prabalaṃ ca dvidaivatyatvam | śabdoccāraṇamātreṇa sahasā pratibhāsāt | kramastu vilambitapratītyā durbalaḥ | caturthe - darvihomeṣvatideśo 'podyate || mjainyc_1,1.20 || start mjainy 1,1.21 ūhārambho 'tha sāmoho mantrohastatprasaṅgataḥ / navamādhyāyapādeṣu caturṣvete prakīrtitāḥ // mjainy_1,1.21 // navamādhyāyasya prathame pāde - upodghātapūrvakamūhavicāraprārambhaḥ | tatra prayājādayo dharmā apūrvaprayuktāḥ | avadhātamantrādiṣvavivakṣitaṃ vrīhyagnyādisvarūpaṃ sādhanaviśeṣatvamātraṃ vivakṣitamityādirūpoddhātaḥ | savitraśvipūṣaśabdānāṃ vikṛtiṣu nāstyūhaḥ | agniśabdasyāstyūha ityādika ūhavicārārambhaḥ | dvitīye - saparikaraḥ sāmohaḥ | tṛtīye - mantrohaḥ | caturthe - mantrohaprasaṅgāpatito vicāraḥ || mjainyc_1,1.21 || start mjainy 1,1.22 dvāralopo 'sya vistāraḥ kāryaikatvaṃ samuccayaḥ / grahasāmaprakīrṇāni nañarthaścāṣṭapādagāḥ // mjainy_1,1.22 // daśamādhyāyasya prathame pāde - bādhaheturdvāralopo nirūpitaḥ | tadyathā - 'svayaṅkṛtā vedirbhavati 'ityatra vediniṣpādanarūpasya dvārasya lopena niṣpādakānāmuddhananādīnāṃ bādhaḥ | kṛṣṇaleṣu vituṣīkaraṇarūpasya dvārasya lopenāvaghātasya bādhaḥ | dvitīye - saṃkṣepeṇoktasya dvāralopasya bahubhirudāharaṇairvistāraḥ | tṛtīye - bādhakāraṇaṃ kāryaikatvam | tadyathā - prakṛtau gavāśvādidakṣiṇāyā ṛtvikparikrayaḥ kāryam | tathā vikṛtirūpe bhūnāmnyekāhe dhenurūpāyā dakṣiṇāyāstadeva kāryam | tato dhenvāgavāśvādidakṣiṇā vikṛtau codakapraptā bādhyate | caturthe - nakṣatreṣṭivihitā upahomāścodakaprāptairnāriṣṭhahomaiḥ saha samuccīyante, ityādiḥ samuccayaḥ | pañcame - ṣoḍaśigrahaḥ prakṛtigāmī | sa cā'grayaṇapātrādeva grahītavyaḥ, ityādirbādhaprasaṅgāgato grahādivicāraḥ | ṣaṣṭhe - 'sāma tṛce geyam ' ityādirbādhaprasaṅgāgataḥ sāmavicāraḥ | saptame - paśvaṅgeṣu - pratyaṅgaṃ havirbhedaḥ, na kṛtsnaḥ paśurhavirbhedaḥ | gṛhamedhīyamapūrve karmetyādirbādhaprasaṅgāgataḥ prakīrṇavicāraḥ | aṣṭame - 'nānuyājeṣu ' iti paryudāsaḥ , ' na some ityarthavādaḥ, 'nātirātre ' iti pratiṣedhaḥ ' ityādirbādhopayukto nañarthavicāraḥ || mjainyc_1,1.22 || start mjainy 1,1.23 upodghātastathā tantrāvāpau tantrasya vistṛtiḥ / āvāpavistṛtiścaikādaśādhyāyasya pādagāḥ // mjainy_1,1.23 // ekādaśādhyāyasya prathame pāde - tantrasyopodghāto varṇitaḥ | dvitīye - tantrāvāpau saṃkṣepeṇoktau | tṛtīye - tantramudāharaṇabāhulyena prapañcitam | caturthe - tathaivā'vāpaḥ prapañcitaḥ || mjainyc_1,1.23 || start mjainy 1,1.24 prasaṅgastantrinirṇītiḥ samuccayavikalpane / dvādaśādhyāyapādārthā iti pādārthasaṃgrahaḥ // mjainy_1,1.24 // dvādaśādhyāyasya prathame pāde - paśudharmāṇāṃ paśupuroḍāśe prasaṅgaḥ, saumikavederuttarakālīmakarmasu prasaṅgaḥ, ityādivicāraḥ | dvitīye - savanīyapaśostantritvam , na tu savanīyapuroḍāśānām | vikṛtistantriṇī, na prakṛtiḥ, anvārambhaṇīyā vikayatiṣvapi syāt, na tu prakṛtāvevetyādivicāraḥ | tṛtīye - tvagvāsasoḥ samuccayaḥ | ādāragatānāmṛjutvasamatatatvādīnāṃ samuccaya ityādikaṃ prādhānyena, yavavrīhyorvikalpa ityādikaṃ samuccayāpavādatvena, ityubhayaṃ cintitam | caturthe ca - aindrābārhaspatyayājyānuvākyāyagalayorvikalpa ityādikaṃ prādhānyena, prājyānuvākyayoḥ samuccaya ityādikaṃ vikalpāpadādatvenetyubhayaṃ cintitam | caturthe ca - aindrābārhaspatyayājyānuvākyāyugalayorvikalpa ityādikaṃ prādhānyena, prājyānuvākyayoḥ samuccaya ityādikaṃ vikalpāpadādatvenetyubhayaṃ cintitam | tadevaṃ dvādaśādhyāyagateṣu ṣaṣṭisaṃkhyākeṣu pādeṣu pratipāhyā arthā saṃgṛhītāḥ || mjainyc_1,1.24 || start mjainy 1,1.25 nanu yathoktebhyaḥ pādārthebhyo 'pyarthā bahavastattatpādeṣu vicāryante, teṣāṃ kathaṃ tattatpādāntarbhāva ityāśaṅkyā'ha - upodghātāpavādābhyāṃ prasaṅgānuprasaṅgataḥ / tattatpādagatatvena vicārāntaramunnayet // mjainy_1,1.25 // yathoktapādapratipādyadanyeṣvartheṣu yathocitaṃ kaścidupoddhātaḥ, kaścidapavādaḥ , kaścitprasaṅgapatitaḥ, kaścidanuprasaṅgapatitaḥ, ityevaṃ pādāntarbhāva unneyaḥ || mjainyc_1,1.25 || start mjainy 1,1.26 nanu santvevamadhyāyānāṃ pādānāṃ ca vyavasthitā arthāḥ / tadīyastu kramaḥ kathamanagantavya ityata āha - śāstre pūrvottarībhāvo 'dhyāyānāmabhidhāsyate / pādānāṃ tu tamatraiva leśādvyatpādayāmahe // mjainy_1,1.26 // ekasminnadhyāye samāpti rasti , adhyāyāntarārambhe, tayoradhyāyayoḥ pūrvoparī bhāvo vakṣyate || mjainyc_1,1.26 || start mjainy 1,1.27 prathamādhyā gatāmāṃ pādānāṃ pūrvottarībhāva udhṛte sati tadvyutpatyā pādāntareṣvapi tasyotpekṣitu śakyatayā tamudāharati - vidhiḥ mākṣāmitirdharme tasya śeṣor'thavādagīḥ / vedamūlā smṛtirnāma vākyāṃśo 'mīpvataḥ kramaḥ // mjainy_1,1.27 // jijñāsya vama pratijñāta dharme vivivākyaṃ sākṣātpramāṇamiti tadvicāraḥ prathame pāde yuktaḥ | arthavādavākya vividvārā prāmaṇyadvidhyanantarabhāvitvam smṛti vākyasya sārthavādavidhirūpavedamūlatayā prāmāṇyādarthavādottarabhāvitvam | nāmadheyasya vākyaikadeśatvena pūrvoktatrividhavākyavicārottarakālīnatvam | anena nyāyenottarādhyāyagatapādānāṃ parasparaṃ krama unneyaḥ || mjainyc_1,1.27 || start mjainy 1,1.27* itthaṃ śāstrasyādhyāyānāṃ pādānāṃ ca kramaviśeṣaviśiṣṭānāmasādhāraṇapratipādyamarthe nirūpya tannirṇayaphalaṃ darśayati - ūhitvā saṃgatīstistrastathāvāntarasaṃgatim / ūhetā'kṣepadṛṣṭāntapratyudāharaṇādikam // mjainy_1,1.27* // śāstrādipratipādyārthasaṃbandhitayādhikaraṇe yojite sati tasyādhikaraṇasya śāstrasaṃgatiḥ, adhyāyasaṃgatiḥ, pādasaṃgatiśceti tistra ūhitā bhavanti | tadyathā - prathamādhyāyasya prathamapādasya dvitīyadhikaraṇe dharmasya lakṣaṇapramāṇarāhityaṃ pūrvapakṣīkṛtya tatsadbhāvaḥ pratipāditaḥ | tasyādhikaraṇasya dharmasaṃbandhitayā dharmavicāraśāstre saṃgitaḥ | pramāṇavicārarūpatvātprathamādhyāye saṃgatiḥ | vidhivākyasya pramāṇatvenopanyāsātprathamapāde saṃgatiḥ | yathaitatsaṃgatitrayamūhitam, tathā pūrvottarādhikaraṇayoḥ parasparamavāntarasaṃgatirūhanīyā | sā cānekarūpā - ākṣepasaṃgatiḥ, dṛṣṭāntasaṃgatiḥ, pratyudāharaṇasaṃgatiḥ, prāsaṅgikasaṃgitaḥ, upodghātasaṃgatiḥ, apavādasaṃgati ścetyevamādirūpā || mjainyc_1,1.27* || start mjainy 1,1.28 tāsāmākṣepādisaṃgatīnāmūhaṃ vyutpādayati -- pūrvanyāyasya siddhāntayuktiṃ vīkṣya pare naye / pūrvapakṣoktayuktiṃ ca tatrā'kṣepādi yojayet // mjainy_1,1.28 // tadetatsarve yojayitvā pradarśyate - prathame 'dhyāye prathamapādasya prathamādhikaraṇagato 'dharmavicāraśāstra vaidham ' iti siddhāntaḥ | ' arthajñānapetāvadhyayane niyamavidheḥ saṃbhavāt ' iti tadyuktiḥ | dvitīyādhikaraṇe - 'dharme lakṣaṇaṃ pramāṇaṃ ca nāsti ' iti pūrvapakṣaḥ | 'laukikākārahīnatvāt, pratyakṣādyapravṛtteśca ' iti tadyuktiḥ | tayā yuktyā dharmasya lakṣaṇapramāṇarahitatve sati naraviṣāṇasamo dharma iti tadvicāraśāstrasya vidheyatvamamupapannamityākṣepasaṃgatiḥ | yathā prathamādhikaraṇe niyamavidhisaṃbhavena hetunā vicāraśāstrasya vidheyatvamuktam, tathā dvitīyādhikaraṇe laukikākārahīnatvapratyakṣādyapravṛttirūpeṇa hatunā dharme lakṣaṇapramāṇe na sta iti dṛṣṭāntasaṃgatiḥ | yathā prathamādhikaraṇasiddhānte pūrvoktayuktiravalokyate, tathā dvitīyādhikaraṇe kāñcidapi yuktiṃ na paśyāma iti pratyudāharaṇasaṃgatiḥ | ete dṛṣṭāntapratyudāharaṇasaṃgatī mandabuddhibhirapi sarvatrotprekṣituṃ śakyete | pañcamādhikaraṇe vidhivākyasya nirapekṣatvātprāmāṇyaṃ varṇitam | tasya ca vākyasya śabdarthayormadhye śabdakoṭiniviṣṭatvādvākya prasaṅgena śabdanityatvaṃ ṣaṣṭhādhikaraṇe varṇyata iti prāsaṅgikasaṃgatiḥ | saptamādhyāyasya caturthe pāde dvitīyādhikaraṇena sauryādivikṛtiṣu vaidikamaṅgajātamupadeṣṭuṃ tadupayogitvena prathamādhikaraṇe dharmasāpakṣatvaṃ sādhitam | tatra prathamādhikaraṇamupodghātaḥ | seyamuttarādhikaraṇena saha pūrvādhikaraṇasyopodghātasaṃgatiḥ | prathamādhyāyasya tṛtīyapādasya prathamādhikaraṇe - aṣṭakādismṛteḥ prāmāṇyamuktam | dvitīyādhikaraṇe - sarvaveṣṭanasmṛteḥ pūrvavatprāptaprāmāṇyamapodyate | seyamapavādasaṃgatiḥ | anayā diśī sarvatra saṃgatirūhanīyā || mjainyc_1,1.28 || (prathame dharmaśāstrārambhapratijñādhikaraṇe sūtram ) athāto dharmajijñāsā / jaim_1,1.1 / start mjainy 1,1.29-31 itthaṃ saṃgatīrvyutpādyātha pratyadhikaraṇaṃ viṣayasaṃśayapūrvapakṣasiddhāntāṃścaturo 'vayavāntañjighṛkṣuḥ prathamādhyāyasya prathame pāde prathamādhikaraṇaṃ bhaṭṭamatenā'racayati - svādhyāyo 'dhyeya ityasya vidhānasya prayuktitaḥ / vicāraśāstraṃ nā'rabhyamārabhyaṃ veti saṃśayaḥ // mjainy_1,1.29 // arthadhīhetutādhītelokasiddhāvaghātavat / niyāmakaṃ na caivāto vaidhārambho na saṃbhavī // mjainy_1,1.30 // darśāpūrvavadastyatra kratvapūrve niyāmakam / arthanirṇāyakaṃ śāstramata ārabhyatāṃ vidheḥ // mjainy_1,1.31 // ''codanālakṣaṇor'tho dharmaḥ '' ityārabhya"anvāhārye ca darśanāt"ityetadantaṃ jaiminiproktaṃ sūtrajātaṃ dharmavicāraśāstram | tadetasya prathamādhikaraṇasya viṣayaḥ 'svādhyāyo 'dhyetavyaḥ' ityadhyayamavidhirakṣaragrahaṇamātraparyavasāyīti kecinmanyante | apare tvevamāhuḥ - 'arthajñānarūpadṛṣṭaprayojanāyedamadhyayanaṃ vidhīyate | arthajñānaṃ vicāramantareṇa na saṃbhavati | tato vidhirvicāraśāstrasya prayojakaḥ' iti | tatraivaṃ saṃśayaḥ - 'idaṃ vicāraśāstraṃ vidhiprayuktyā nā'rambhaṇīyam , utā'rambhaṇīyam ' iti | tatra ' arthajñānāyādhyayanasya vidhiḥ ' iti vadanvādī praṣṭavyaḥ - kimantyantamaprāptamadhyayanaṃ vidhīyate, kiṃvā pakṣe 'prāptamavaghātavanniyamyate, iti | nā'dyaḥ - ' vimataṃ vedādhyayanamarthajñānahetuḥ, adhyayanatvāt , bhāratādhyayamavat , ityanumānenaiva vidhinirapekṣeṇa prāptatvāt | tarhyastu dvitīyaḥ pakṣaḥ | avaghātavanniyamavidhitvasaṃbhavāt | yathā nakhairavadhātena vā taṇḍulīnaṣpattisaṃbhavātpakṣe 'prāpto 'vadhāto vidhināvaśyaṃ kartavya iti niyamyate, tathā likhitapāṭhena gurupūrvakādhyayanena vār'thajñānasaṃbhavātpakṣe 'prāptamadhyayanaṃ vidhinā niyamyata iti cet | na | vaiṣamyāt | avaghātaniṣpanaireva taṇḍulaikhāntarāpūrvadvāreṇa darśapūrṇamāsau paramāpūrve janayataḥ, nānyathā | tato darśapūrṇamāsāpūrvamavaghātasya niyamahetuḥ | atra tu likhitapāṭhajanyenaivārthajñānena kratvanuṣṭhānasiddheradhyayanasya niyamaheturnāsti | ato dvividhavidhyasaṃbhavādarthajñānahetuvicāraśāstrārambhasya vaidhatvaṃ nāsti | tarhi śrūyamāṇasya vidheḥ kā gatiriti cet, svargayākṣaragrahaṇamātraṃ vidheyamiti vadāmaḥ | aśruto 'pi svargo viśvajinnyāyena kalpanīyaḥ | "sa svargaḥsyātsarvānpratyaviśeṣāt" [pū . mī. sū. 4.3.15 ] iti sūtreṇa viśvajityaśrūyamāṇamapyadhikāriṇaṃ saṃpādayituṃ tadviśeṣaṇaṃ svargaphalaṃ yuktyā sthāvitam | tadvadadhyayane 'pyastu | etadevābhipretyoktam - '' vināpi vidhinā dṛṣṭalābhānnahi tadarthatā | kalpyastu vidhisāmarthyātsvargo viśvajidādivat '' || iti | evaṃ ca sati 'vedamadhītya snāyāt ' iti śāstramanugṛhyate | asmiñśāstrevedādhyayanatamāvartanayornairantarye pratīyate | tvatpakṣe tu - adhīte 'pi vede dharmavicāraṇāya gurukula evādhivāsaḥ kartavyaḥ | tathā sati tannaipantarye bādhyate | tasmādvicāraśāstrasyaṃ vaidhatvābhāvātpāṭhamātreṇa dharmasiddheḥ samāvartanaśāstrācca dharmavicāraśāstraṃ nā'rambhaṇīyamiti pūrvaḥ pakṣaḥ | atrocyate - yaduktam - 'lokasiddhatvānnāpraptavidhiḥ ' iti | tatathaivāstu | niyamavidhitvaṃ tu na vārayituṃ śakyam | yathā darśapūrṇamāsajanyaṃ paramāpūrvamavācātā niyamavidhitvaṃ tṛ na vārayituṃ śakyam | yathā darśapūrṇamāsajanyaṃ paramāpūrvamavavātāniyamajanyasyāvāntarāpūrvasya kalpakaṃ bhaviṣyati | niyamādṛṣṭānaṅgīkāre ca śrūyamāṇe vidhiranarthakaḥ syāt | na ca viśvajinnyāyena svargārthatvaṃ yuktam | dṛṣṭaphaler'thajñāne saṃbhavatyadṛṣṭasya kalpayitumaśakyatvāt | ata evoktam - "labhyamāne phale dṛṣṭe nādṛṣṭaparikalpanā | vidhestu niyamārthatvānnā'narthakyaṃ bhaviṣyati" || iti || nanvevamapi śrutavyākaraṇādyaṅgasyādhītavedasya puruṣasyārthajñānasaṃbhavādvicāraśāstrasya vaiyarthyamiti cet | na | jñānamātrasaṃbhave 'pi nirṇayasya vicārādhīnatvāt | 'aktāḥ śarkarā upadadhāti ' ityatra 'ghṛtenaiva, na tailādinā' ityayaṃ nirṇayo vyākaraṇena niruktena nigamena vā na sidhyati | vicāraśāstraṃ tu ' tejo vai ghṛtam ' iti vākyaśeṣādarthe nirṇeṣyati | ato vicāro vaidhaḥ | ' vedamadhītya snāyāt ' iti śāstraṃ tvadhyayanasamāvartanayoḥ pūrvāparībhāvasamānakartṛkatve evācaṣṭe, na tvānantaryam | tasmādvidhivaśādeva vicāraśāstramāpambhaṇīyamiti siddhāntaḥ || mjainyc_1,1.29-31 || start mjainy 1,1.32-34 asminnevādhikaraṇe gurumatamāha - athavādhyāpanātsiddhernaivāstyadhyayane vidhiḥ / tena pūrvottarau pakṣau prasādhyāvanyahetubhiḥ // mjainy_1,1.32 // vidheyādhyāpanaṃ sidhyedvālasyārthadhiyaṃ vinā / tena nirviṣayaṃ śāstraṃ niṣphalaṃ cetyupekṣyatām // mjainy_1,1.33 // svataḥ prāptārthabodhasya vivakṣānapanopanāt / viṣayādi susaṃpādaṃ śāstramārabhyate tataḥ // mjainy_1,1.34 // 'aṣṭavarṣe brāhmaṃmupanayīta, tamadhyāpayīta ' ityadhyāpanaṃ vihitam | na cātra niyojyābhāvaḥ | ācāryatvakāmino niyojyatvāt | ' upanayīta ' ityanenā'cāryakaraṇe"saṃmānanotsañjanācāryakaraṇajñānabhṛtivigaṇanavyayeṣu niyaḥ" [pā. sū. 1.3.36 ] iti pāṇinisūtreṇa vihitenā'tmanepadena niyojyaviśeṣaṇamācāryatvaṃ pratīyate | upanayane yo niyojyaḥ | sa evādhyāpane 'pi | tayorekaprayojanatvāt | evaṃ satyācāryakartṛkamadhyāpanaṃ māṇavakakartṛkeṇādhyayanena vinā na sidhyatītyadhyāpanaviśvipratyuktyaivādhyayanānuṣṭhānatiddherna vidhirabhyupagantavyaḥ | śrūyamāṇaṃ vidhivākyaṃ nityānuvādatvenāpyupapadyate | tato 'dhyayana vidhimupajīvya pūrvamupanyastau pūrvottarapakṣāvanyathā varṇanīyau | viṣayasaṃśayayostu nāsti vipratipattiḥ | vicāraśāstraṃ viṣayaḥ | avaidhaṃ vaidhaṃ veti saṃśayaḥ | tatra vaidhatvavādī praṣṭavyaḥ- vidheyamācāryakartṛkamadhyāpanaṃ kiṃ māṇavakasyārthajñānamapi prayuñjīta kiṃvā pāṭhamātram | nā'dyaḥ | antareṇāpyarthajñānamadhyāpanasiddheḥ | pāṭhamātre tu vicārasya viṣayo na bhavati | āpātataḥ pratītaḥ saṃdigdhor'tho viṣayaḥ | tathā sati yatrārthapratītireva nāsti tatra saṃdehasya kā kathā | nirṇayo vicārasya phalama | so 'pi viṣayavaddūrāpetaḥ | ato viṣayaprayojanābhāvādvicāraśāstraṃ nā'rambhaṇīyamiti pūrvaḥ pakṣaḥ | atrocyate - mā nāmādhyāpanenārthāvabodhaḥ prayujyatām | tathāpi sāṅgavedādhyāyino nigamaniruktavyākaraṇairvyutpannasya pauruṣeyagrantheṣviva vede 'pyarthāvabodhaḥ svata eva prāpnoti | nanu yathā 'viṣaṃ bhuṅkṣva 'ityatra pratīyamāmano 'pyartho na vivakṣitaḥ, tathā vedārthasyāviṣayādyabhāvastadavastha iti ceta | na | vivakṣāyā amanoditumaṣakyatvāt | viṣabhojanavākāyasyā'ptapraṇītatvena bādho mā bhrūditi mukhyārthastatra parityaktaḥ | vede tu - kuto na vivakṣitārthatvam | vivakṣite ca vedārthe yatra yatra puruṣasya saṃdehaḥ sa sarvo 'pi vicāraśāstrasya viṣayaḥ | tannirṇayaḥ prayojanam | tato 'dhyāpanavidhiprayuktenādhyayanena budhyamānasyārthasya vicārthatvādvicāraśāstrasya vaidhatvaṃ siddham || mjainyc_1,1.32-34 || (dvitīye dharmalakṣaṇādhikaraṇe sūtram ) codanālakṣaṇo 'rtho dharmaḥ / jaim_1,1.2 / start mjainy 1,1.35-37 dvitīyādhikaraṇaṃ bhaṭṭamatenāracayati -- vicāraviṣayo dharmo lakṣaṇena vivarjitaḥ / mānenaṃ vāthavopetasvābhyāmiti vicintyate // mjainy_1,1.35 // laukikākārahīnasya tasya kiṃ nāma lakṣaṇam / mānaśaṅkā tu dūre 'tra pratyakṣādyapravartanāt // mjainy_1,1.36 // codamāgasya ākāro hyarthatve sati lakṣaṇam / ata eva pramāṇaṃ ca codanaivātra no kutaḥ // mjainy_1,1.37 // lakṣaṇapramāṇābhyāṃ hi vastusiddhiḥ | ata evā'huḥ- "mānādhīnā meyasiddhirmānasiddhiśca lakṣaṇāt"iti | sajātīyavijātīyavyāvartako lakṣyagataḥ kaścillokaprasiddha ākāro lakṣaṇam | tena ca lakṣaṇena lakṣye vastuni saṃbhāvanābuddhau jātāyāṃ pramātumudyuktaḥ pramāṇena tadavagacchati | tadyathā - ' sāsnādimatī gauḥ ' ityupaśrutya catuṣpātsu jīveṣu tallakṣaṇalakṣitapadārthamanviṣya 'ittha gauḥ ' iti cakṣuṣāvagacchati | evaṃ ca satyalaukikatvāddharmasya nāsti lakṣaṇam | tatra kutaḥ pramātumudyogaḥ | kathañcittadupayoge 'pi na tatra pramāṇasabhdāvaḥ śāṅkitumapi śakyaḥ | na tāvadatra pratyakṣa kramate | dharmasya rūpādirahitatvāt | ata eva vyāptigrahaṇābhāvārnnānumānam | pratyakṣādyanumānamūlaśca śabdasya saṃgatigrahaḥ | tato vyutpattyabhāvānnā'gamo 'pi tatra pravartate | tasmāddharmo lakṣaṇapramāṇarahita iti prāpte brūmaḥ- mā bhūccakṣurādigamyo laukika ākāraḥ | tathāpi codanāgamyaḥ svargaphalasādhanatvādilakṣaṇa ākāro 'sti | ' tena arthatve sati codanāgamyo dharmaḥ ' iti lakṣaṇaṃ bhavati | 'artho dharmaḥ' ityukte brahmaṇi caityavandanādau ghaṭādau cātivyāptiḥ | tadvyavacchedāya 'codanāgamyaḥ' ityuktam | tāvatyevokte vidhigamye 'narthaphalatvenānartharūpe śyenādyabhicārakarmaṇyativyāptiḥ | tadvyavacchedāya 'arthaḥ' ityuktam | yadyapi śyenasya śatruvadhaḥ phalam, natu narakaḥ, tathāpi tasya vadhasya narakahetutvādvadhadvārā śyeno 'narthaḥ | na caivamagnīṣomīyapaśuhiṃsāyā api vadhatvena narakahetutvaṃ syāditi śaṅkanīyam | tasyāḥ kratvaṅgatvena kratuphalasvargavyatirekeṇa phalāntarābhāvāt | yataścodanāgamyatve satyarthatvaṃ dharmalakṣaṇam | ata eva garme dharme gamakaṃ vidhivākyaṃ pramāṇam | yadyapi pratyakṣānumānayoraviṣayo dharmaḥ, tathāpi prasiddhepadasamabhivyāhāreṇa vyutpattiḥ saṃbhavati | tasmāllakṣaṇapramāṇābhyāmupeto dharmaḥ || mjainyc_1,1.35-37 || start mjainy 1,1.38-40 asminnevādhikaraṇe gurutamamāha - yadvā jijñāsyavedārthaḥ kiṃ mantrādyavabodhitaḥ / siddhārtho 'pyatha vidhyekagamyaḥ kāryārtha eva vā // mjainy_1,1.38 // siddhe 'pi putrajanmādau vyutpatterūpapattitaḥ / mantrādigamyasiddhasya vedārthatve 'pi kā kṣatiḥ // mjainy_1,1.39 // harṣahetubahutvena vyutpattiḥ putrajanmani / durlabhā sulabhā kārye vedārtho 'taḥ sa eva hi // mjainy_1,1.40 // "athāto dharmajijñāsā" [pū.mī.sū.1.1.1 ] ityatrāthaśabdena kṛtsna vedādhyayanānantaryamucyate | ataḥśabdena kṛtsnasya vedasya vivakṣitārthatvaṃ hetū"kriyate | uktaśabdadvayānusāreṇa dharmaśabdo 'pi kṛtsnaṃ vedārthamācaṣṭe | tataḥ sūtre 'vedārtho jijñāsyaḥ ' iti pratijñā kṛtā | tatra saṃśayaḥ - kiṃ mantrārthavādapratītaḥ siddhārtho 'pi vedārtho bhavati, kiṃvā vidhivākyapratītaḥ kāryārthaṃ eva vedārthaḥ, iti | tatra - "lokāvagatasāmarthyaḥ śabdo vede 'pi bodhakaḥ" iti jñāyena vyutpattyanusārī vedārtho varṇanīyaḥ | vyutpattiśca siddhārthe 'pyasti | 'putraste jātaḥ ' iti vārtāharavyāhārajanyaṃ śroturharṣamanumāya harṣahetau putrajanmani saṃgatiṃ pratipadyate | ato mantrārthavādapratīto 'pyartho vedārtha iti prāpte brūmaḥ - putrajanmavaddharṣahetūnāṃ dhanalābhādīnāṃ bahutvādasya vākyaskaya putrajanmaivārtha iti nirṇayo durlabhaḥ | 'gāmānaya ' iti vākye tu gavānayanarūpāṃ madhyamabṛddhapravattimavalokya saṃgatigrahaṇaṃ sulabham | tasmātkāryarūpa eva vaidārtha iti || mjainyc_1,1.38-40 || (tṛtīye dharmapramāṇaparīkṣādhikaraṇe sūtram ) tasya nimittaparīṣṭiḥ / jaim_1,1.3 / start mjainy 1,1.41-42 tṛtīyādhikaraṇaṃ bhaṭṭamatenāracayati - dharmasya jñāpakaṃ mānaṃ yaduktaṃ codanātmakam / etatkiṃ na parīkṣyaṃ syātkiṃvā samyakparīkṣyatām // mjainy_1,1.41 // mānopadeśānmeyasya siddhatvātkiṃ parīkṣayā / maivaṃ vicāraśāstre 'sminparīkṣopekṣate kutaḥ // mjainy_1,1.42 // spaṣṭorthaḥ || mjainyc_1,1.41-42 || start mjainy 1,1.43-44 asminnevādhikaraṇe gurūmatamāha - ādau parīkṣyo vedārthaścodanāmānatāthavā / vedārthasya pradhānatvātprathamaṃ tatparīkṣyatām // mjainy_1,1.43 // codanāmānataivātra prathamaṃ sādhyatāṃ gatā / anapekṣatayā tasya yato mukhyatvamāśritam // mjainy_1,1.44 // dvitīyādhyāyādyaiḥ karmabhedaśeṣaśeṣitvādirūpo vedārthaḥ sūtrakāreṇa parīkṣiṣyate | cojanāprāmāṇyaṃ tu prathamādhyāye parīkṣyate | tadaitadayuktam | kutaḥ | vedārthasya pradhānatvenā'dau parīkṣyayītvāt | pradhānabhāge hi vedaḥ | purūṣārthatvenānuṣṭheyatvāt | pradhāṇaṃ tu tadvevanāya pravṛttaṃ sattaccheṣatayāna pradhānamiti prāpte brūmaḥ- astvanuṣṭhānopāyo vedārthapramāṇayoḥ pradhānotsarjatabhāvaḥ | pramāṇaprameyabhāvopāyau tu pramāṇasyaiva mukhyatvaṃ nirapekṣatvāt | nahi svataḥ pramāṇyavādināṃ mate sāpekṣayā pramāṇasyāsti | prameyaṃ tu sārekṣam | 'mānāvīnā methasiddhiḥ ' ityuktatvāt | tadetanmukhyatvamāśritya sūtrakāraḥ pramāṇaparīkṣāmādau cakāreti yajyate | ayānvatprā athānyatprādhānyamāśritya dharmavicāra evādau kasmānna kṛtaḥ? | na kṛtaḥ - aparīkṣitena pramāṇena dharmasyāsiddhau tadvicārasyā'śrayāsiddheḥ || tadevamadhikaraṇatraye vyutpādanāya bhāṭṭaprābhākaramatabheda upanyastaḥ || mjainyc_1,1.43-44 || atha prāyeṇa bhaṭṭamatamevopanyasyate - (caturthe dharme pratyakṣādyagamyatvādhikaraṇe sūtram ||) satsaṃprayoge puruṣasyendriyāṇāṃ buddhijanma tatpratyakṣam animittaṃ vidyamānopalambhanatvāt / jaim_1,1.4 / start mjainy 1,1.45-46 caturthādhikaraṇamāracayati - pratyakṣādibhirapyeṣa gamyate vidhinaiva vā / akṣādīnāṃ pramāṇatvānmeyadharmāvabhāsitā // mjainy_1,1.45 // vartamānaikaviṣayamakṣaṃ dharmastu bhāvyasau / akṣamūlo 'numānādistena vidhyekameyatā // mjainy_1,1.46 // akṣaṃ pratyakṣam / pratyakṣādīnāṃ pramāṇatvātprameyāvabhāsakatvaṃ tāvadavivādam | dharmaśca prameyaḥ, asaṃdigdhāviparyastatve sati budhyamānatvāt, ghaṭādivat | tasmātpratyakṣādibhirapyeṣa dharmo gamyata iti prāpte - brūmaḥ - dharmasya prameyatve 'pi pratyakṣayogyatā nāsti, pratyakṣasya vartamānamātraviṣayatvāt | yastu pratyakṣasyātyantamaviṣayaḥ, tatrānumānādīnāṃ kaiva kathā | kvacitpratyakṣeṇa gṛhīte vyāptyādau paścādanumānādīnāṃ pravṛttiḥ | tasmādvidhinaiva dharmo gamyate || mjainyc_1,1.45-46 || (pañcame dharme vidhiprāmāṇyādhikaraṇe sūtram ||) autpattikas tu śabdasyārthena saṃbandhas tasya jñānam upadeśo 'vyatirekaś cārthe 'nupalabdhe tatpramāṇaṃ bādarāyaṇasyānapekṣatvāt / jaim_1,1.5 / start mjainy 1,1.47-48 pañcamādhikaraṇamāracayati - abodhako bodhako vā na tāvadbodhako vidhiḥ / śakteralaukike dharme grahaṇaṃ durghaṭaṃ yataḥ // mjainy_1,1.47 // samabhivyāhṛte dharme śaktigrahaṇasaṃbhavāt / bodhakasya vidhermātvamanapekṣatayā sthitam // mjainy_1,1.48 // yathā dharme pratyakṣādīnāṃ prāmāṇyaṃ nāsti, tathā vidherapi nāsti prāmāṇyam | śaktigrahaṇapūrvakaṃ hi prāmāṇyamāptavākyasya loke dṛṣṭam | śaktiśca lokaprasiddhe gavādau gṛhyate | dharmastvalaukikaḥ | atastatra śaktigrahaṇaṃ durghaṭam | tasmādvidherabodhakatvānna dharme prāmāṇyamiti prāpte - brūmaḥ - yathā 'prabhinnakamalodare madhūni madhukaraḥ pibati' ityatra madhukarapadasyārthamajānannanyapadārthamavagatya tatyamabhivyāhārāt kamalasya madhyagate madhupānaṃ kurvati dṛśyamānabhramare madhukaraśabdasya saṅgatiṃ gṛhītvā vākyārthaṃ pratipadyate, tathā 'kārīryā vṛṣṭikāmo yajeta' ityatra lokaprasiddhārthavṛṣṭyādipadasamabhivyāhārādalaukikabhāvanāyāṃ vidheḥ saṅgatiṃ gṛhītvā vidhivākyārthaṃ puruṣo budhyate | tasmādabodhakatvalakṣaṇamaprāmāṇyaṃ nāsti | na ca saṃvādābhāvādaprāmāṇyam, samanantarabhāvipratiniyataphale vṛṣṭyādau saṃvādasyāpi saṃbhavāt | aniyatadṛṣṭaphale citrayāgādau, pratiniyatajanmāntaraphale jyotiṣṭomādau ca saṃvādaḥ kathamiti cet, evaṃ tarhi svataḥprāmaṇyābhyupagamānnāsti kvāpi saṃvādādyapekṣā | tasmādabodhakatvasāpekṣatvayoraprāmāṇyakāraṇayorabhāvādvidheḥ svataḥsiddhaṃ prāmāṇyaṃ nāpahnotuṃ śakyam || mjainyc_1,1.47-48 || (ṣaṣṭhe śabdanityatādhikaraṇe sūtrāṇi 6-23) karmaike tatra darśanāt / jaim_1,1.6 /asthānāt / jaim_1,1.7 /karoti śabdāt / jaim_1,1.8 /sattvāntare ca yaugapadyāt / jaim_1,1.9 /prakṛti vikṛtyoś ca / jaim_1,1.10 /vṛddhiś ca kartṛbhūmnāsya / jaim_1,1.11 /samaṃ tu tatra darśanam / jaim_1,1.12 /sataḥ paramadarśanaṃ viṣayānāgamāt / jaim_1,1.13 /prayogasya param / jaim_1,1.14 /ādittyavadyaugapadyam / jaim_1,1.15 /varṇāntaram avikāraḥ / jaim_1,1.16 /nādavṛddhiparā / jaim_1,1.17 /nityas tu syād darśanasya parārthatvāt / jaim_1,1.18 /sarvatra yaugapadyāt / jaim_1,1.19 /saṃkhyābhāvāt / jaim_1,1.20 /anapekṣatvāt / jaim_1,1.21 /prakhyābhāvāc ca yogasya / jaim_1,1.22 /liṅgadarśanāc ca / jaim_1,1.23 / start mjainy 1,1.49-50 ṣaṣṭhādhikaraṇamāracayati - vidhyādirūpo yaḥ śabdaḥ so 'nityo 'thāvinaśvaraḥ / anityo varṇarūpatvādvarṇe janmopalambhanāt // mjainy_1,1.49 // abādhitapratyabhijñābalādvarṇasya nityatā / uccāraṇaprayatnena vyajyate 'sau na janyate // mjainy_1,1.50 // śabdanityatvavādino vaiyākaraṇāstāvadevaṃ manyante - varṇasamūhaśravaṇānantaraṃ 'idamekaṃ padam' iti pratyayo mānasapratyakṣeṇotpadyate | tasya ca pratyayasya varṇavyatiriktaḥ kaścit sphoṭanāmakaḥ padārtho viṣayaḥ | sa ca nityaḥ | sa eva śabdaḥ, na tu varṇā iti | tadetannaiyāyikādayo na sahante | varṇeṣvevaikārthāvacchedopādhinā padaikyabuddherupapattau varṇātiriktasphoṭakalpanā nirarthikā | tasmādvarṇānāmeva śabdatvam | varṇāśca pratipuruṣaṃ pratyuccāraṇaṃ ca janmavināśavanta upalabhyante | tasmādanityaḥ śabdaḥ | tasya ca kāraṇadoṣasaṃbhavādvidheraprāmāṇyamiti pūrvaḥ pakṣaḥ || bahubhiḥ puruṣaiḥ pratyekaṃ bahukṛtva uccārite gośabde 'ta eveme gakārādayo varṇāḥ' ityabādhitapratyabhijñā jāyate | tadbalānnityā varṇāḥ | na ca varṇānāṃ janmābhāve bahukṛtva uccāraṇaprayatno vyartha iti śaṅkanīyam, tatprayatnasya vyañjakatvāṅgīkārāt | evaṃ sati puruṣabhedāduccāraṇabhedāśca yathāyogamudāttādibhedaiḥ paṭumṛdutvādibhedaiścopetāndhvaniviśeṣānutpādya caritārthā bhaviṣyanti | tasmānnitye śabde kāraṇadoṣābhāvānnāstyaprāmāṇyam || mjainyc_1,1.49-50 || (saptame vedapratyāyakatvādhikaraṇe sūtrāṇi 24-26) uttpattau vāvacanāḥ syur arthasyātannimittatvāt / jaim_1,1.24 /tadbhūtānāṃ kriyārthena sāmāmnāyo 'rthasya tannimittattvāt / jaim_1,1.25 /loke sanniyamāt prayogasannikarṣaḥ syāt / jaim_1,1.26 / start mjainy 1,1.51-52 saptamādhikaraṇamāracayati - vedavākyamamānaṃ syānmānaṃ vā nāsya mānatā / pṛthaksaṅgatyapekṣāyāmanapekṣatvavarjanāt // mjainy_1,1.51 // vede 'pi lokavannaiva vākyārthe saṅgatiḥ pṛthak / grahītavyā tato vākyaṃ pramāṇaṃ nairapekṣyataḥ // mjainy_1,1.52 // yadyapi varṇānāṃ nityatvādekārthāvacchedakasya padasyāpi varṇarūpatayānityatvādvarṇapadadvārā vedasya kāraṇasāpekṣatvaṃ nāsti, tathāpi 'agnihotraṃ juhuyātsvargakāmaḥ' ityādivākyasya vākyārthe saṅgatigrahaṇamapekṣitam | tasmānnairapekṣyābhāvātprāmāṇyaṃ nāstīti prāpte - brūmaḥ - loke 'gāmānaya' ityādivṛddhaprayoge padapadārthayoreva saṅgatirgṛhyate | vākyaṃ tvākāṅkṣāyogyatāsannidhivaśāt svārthaṃ pratipādayatītyavivādam | tathā vedavākyasyāpi pratyāyakatvādanapekṣatvena prāmāṇyamaviruddham || mjainyc_1,1.51-52 || (aṣṭame vedāpauruṣeyatvādhikaraṇe sūtrāṇi 27-32) vedāṃś caike sannikarṣaṃ puruṣākhyāḥ / jaim_1,1.27 /anityadarśanāc ca / jaim_1,1.28 /uktaṃ tu śabdapūrvatvam / jaim_1,1.29 /ākhyā pravacanāt / jaim_1,1.30 /parantu śrutisāmānyamātram / jaim_1,1.31 /kṛte vā viniyogaḥ syāt karmaṇaḥ saṃbandhāt / jaim_1,1.32 / start mjainy 1,1.53-54 aṣṭamādhikaraṇamāracayati - pauruṣyaṃ na vā vedavākyaṃ syātpauruṣyatā / kāṭhakādisamākhyānādvākyatvāccānyavākyavat // mjainy_1,1.53 // samākhyādhyāpakatvena vākyatvaṃ tu parāhatam / tatkartranupalambhena syāttato 'pauruṣeyatā // mjainy_1,1.54 // 'kāṭhakam, kauthumam, taittirīyakam' ityādisamākhyā tattadvedaviṣayā loke dṛṣṭā | taddhitapratyayaśca 'tena proktam' [pāṇi. sū. 4.3.101] ityarthe vartate | tathā sati 'vyāsena proktaṃ vaiyāsikaṃ bhāratam' ityādāviva pauruṣeyatvaṃ pratīyate | kiñca 'vimataṃ vedavākyaṃ pauruṣeyam, vākyatvāt, kālidāsādivākyavat' iti prāpte - brūmaḥ - adhyayanasaṃpradāyapravartakatvena samākhyopapadyate | kālidāsādigrantheṣu tattatsargāvasāne kartāra upalabhyante | tathā vedasyāpi pauruṣeyatve tatkartopalabhyeta | na copalabhyate | ato vākyatvahetuḥ pratikūlatarkaparāhataḥ | tasmādapauruṣeyo vedaḥ | tathā sati puruṣabuddhidoṣakṛtasyāprāmāṇyasyānāśaṅkanīyatvādvidhivākyasya dharme prāmāṇyaṃ susthitam || mjainyc_1,1.53-54 || iti śrīmādhavīye jaiminīyanyāyamālāvistare prathamādhyāyasya prathamaḥ pādaḥ // (atha dvitīyaḥ pādaḥ) (prathame 'rthavādādhikaraṇe sūtrāṇi 1-18) āmnāyasya kriyārthatvād ānarthakyam atadarthānāṃ tasmād anityam ucyate / jaim_1,2.1 /śāstradṛṣṭāvirodhāc ca / jaim_1,2.2 /tathāphalābhāvāt / jaim_1,2.3 /anyānarthakyāt / jaim_1,2.4 /abhāgipratiṣedhāc ca / jaim_1,2.5 /anityasaṃyogāt / jaim_1,2.6 /vidhinā tv ekavākyatvāt stutyarthena vidhīnāṃ syuḥ / jaim_1,2.7 /tulyaṃ ca sāmpradāyikam / jaim_1,2.8 /aprāptā cānupapattiḥ prayoge hi virodhaḥ syāc chabdārthas tv aprayogabhūtas tasmād upapadyeta / jaim_1,2.9 /guṇavādas tu / jaim_1,2.10 /rūpāt prāyāt / jaim_1,2.11 /dūrabhūyastvāt / jaim_1,2.12 /aparādhāt kartuś ca putradarśanam / jaim_1,2.13 /ākālikepsā / jaim_1,2.14 /vidyāpraśaṃsā / jaim_1,2.15 /sarvatvam ādhikārikam / jaim_1,2.16 /phalasya karmaniṣpattes teṣāṃ lokavatparimāṇataḥ phalaviśeṣaḥ syāt / jaim_1,2.17 /antyayor yathoktam / jaim_1,2.18 / dvitīyapādasya prathamādhikaraṇamāracayati - start mjainy 1,2.1-3 vāyurvā ityevamāderarthavādasya mānatā / na vidheye 'sti dharme kiṃ kiṃvāsau tatra vidyate // mjainy_1,2.1 // vidhyarthavādaśabdānāṃ mithopekṣāparikṣayāt / nāstyekavākyatā dharme prāmāṇyaṃ saṃbhavetkutaḥ // mjainy_1,2.2 // vidhyarthavādau sākāṅkṣau prāśastyapuruṣārthayoḥ / tenaikavākyatā tasmādvādānāṃ dharmamānatā // mjainy_1,2.3 // kāmyapaśukāṇḍe vidhyarthavādau śrūyete | 'vāyavyaṃ śvetamālabheta bhūtikāmaḥ' iti vidhiḥ | 'vāyurvai kṣepiṣṭhā devatā, vāyumeva svena bhāgadheyenopadhāvati, sa evainaṃ bhūtiṃ gamayati' ityarthavādaḥ | tatra vidhivākyagatā vāyavyādiśabdā arthavādaśabdanairapekṣyeṇaiva viśiṣṭamarthaṃ vidadhati | arthavādaśabdaścetaranairapekṣyeṇaiva bhūtārthamanvācakṣate | 'kṣipragāmī vāyuḥ svocitena bhāgena toṣito bhāgapradāyaiśvaryaṃ prayacchati' ityukte rāmāyaṇabhāratādāviva vṛttāntaḥ kaścit pratīyate, na tvanuṣṭheyaṃ kiñcit | ata ekavākyatvābhāvānnāstyarthavādasya dharme prāmāṇyamiti prāpte - brūmaḥ - mā bhūtpadaikavākyatā | vākyaikavākyatā tu vidyate | vidhivākyaṃ tāvat puruṣaṃ prerayituṃ vidheyārthasya prāśastyamapekṣate | arthavādavākyaṃ ca phalavadarthāvabodhaparyavasitādhyayanavidhiparigṛhītatvena puruṣārthamapekṣate | tatra puruṣārthaparyavasitavidhyapekṣitaṃ prāśastyaṃ lakṣaṇāvṛttyā samarpayadarthavādavākyaṃ vidhivākyena sahaikavākyatāmāpadyate | 'yataḥ kṣipragāmisvabhāvatayā śīghraphalaprado vāyurasya paśordevatā, tataḥ praśastamimaṃ vāyavyaṃ paśumālabheta' iti vākyayoranvayaḥ | tasmādarthavādā dharme pramāṇam || mjainyc_1,2.1-3 || start mjainy 1,2.4 asminnevādhikaraṇematāntaramanusṛtya pūrvottarapakṣāvāha - vādoktahetvapekṣatvānna vidhermānateti cet / satyanvaye stutidvārā nāpekṣeti gururjagau // mjainy_1,2.4 // 'yato vāyuḥ kṣiprameva phalapradaḥ, ato vāyavyamālabheta' ityevamarthavādoktaṃ hetumapekṣya vidhiḥ puruṣaṃ niyuṅkte | tataḥ sāpekṣatvādapramāṇamiti pūrvapakṣaḥ || 'vimataṃ karmānuṣṭheyam, phalapradadevatopetatvāt, rājasevādivat' ityanumānaṃ yadyarthavāde vivakṣyate, tadānīmāgamapramāṇasya vidhivākyasya pramāṇāntarasāpekṣatvaṃ syāt | na tvevaṃ vivakṣitam | kintu phalapradadevatātoṣakatvopanyāsamukhena karmaprāśastyamupalakṣyate | tathā sati 'praśastaṃ karmānuṣṭheyam' ityasminnarthe sārthavādasya videḥ paryavasānādekavākyatā labhyate | tatra kutaḥ sāpekṣatvam | tasmāt vidhiḥ pramāṇam iti siddhāntaḥ || mjainyc_1,2.4 || (dvitīye vidhivannigadādhikaraṇe sūtrāṇi 19-25) vidhir vā syād apūrvatvād vādamātrama hy anarthakam / jaim_1,2.19 /lokavad iti cet / jaim_1,2.20 /na pūrvatvāt / jaim_1,2.21 /uktaṃ tu vākyaśeṣatvam / jaim_1,2.22 /vidhiś cānarthakaḥ kvacit tasmāt stutiḥ pratīyeta tatsāmānyād itareṣu tathātvam / jaim_1,2.23 /prakaraṇe sambhavannapakarṣo na kalpyeta vidhyānarthakyaṃ hi taṃ prati / jaim_1,2.24 /vidhau ca vākyabhedaḥ syāt / jaim_1,2.25 / start mjainy 1,2.5-7 dvitīyādhikaraṇamāracayati - ūrjo 'varudhyā ityeṣa vidhivannigado na kim / yūpaudumbaratāṃ stauti stauti vā tadvidhitsayā // mjainy_1,2.5 // caturthyā phalatālābhādyūpaudumbaratā phalam / ūrjo 'varodhaṃ kathayankathaṃ stutiparo bhavet // mjainy_1,2.6 // astutaudumbaratvasyāvidhānātkasya tatphalam / arthadvaidhe vākyabhedastena stāvaka eva saḥ // mjainy_1,2.7 // idamāmnāyate - 'audumbaro yūpo bhavati, ūrgvā udumbaraḥ, ūrkpaśavaḥ, ūrjaivāsmā ūrjaṃ paśūnāpnoti, ūrjo 'varudhyai' iti | amṛtaśabdābhidheyo 'tyantasārabhūtaḥ sūkṣmo 'nnarasaḥ ūrgucyate | udumbararūpayorjā yajamānārthamadhvaryuḥ paśurūpāmūrjamāpnoti | tato yūpasyaudumbaratvamūrjaḥ sampādanāya bhavatītyarthaḥ | atra 'avarudhyai' iti tādarthye caturthī | tayā phalatvaṃ gamyate | 'dhanalābhāya rājasevā' ityādau taddarśanāt | na ca phalaparasya vacanasya stāvakatvaṃ yujyate | anyathā svargakāma ityatra svargaśabdasyāpi jyotiṣṭomastāvakatvaprasaṅgāditi prāpte - brūmaḥ - ayamūrjo 'varodhaḥ kasya phalaṃ syāt - kimavihitasyaudumbaratvasya, uta vihitasya | nā'dyaḥ, anuṣṭhānamantareṇa dravyamātrāt phalānutpatteḥ | dvitīye kimatra vidhiḥ pratyakṣaḥ, utonneyaḥ | nā'dyaḥ, 'audumbaro yūpo bhavati' ityatra liṅpratyayāśravaṇāt | dvitīye stutyā sa unneyaḥ | na cātra stutimaṅgīkaroṣi | athocyeta - 'vidhānāyaudumbaratvaṃ stūyate tatphalaṃ cāvabodhyate' iti | tarhi vākyaṃ bhidyeta | tataḥ phalavidhivannigadyamānamapyetadvākyaṃ stāvakameva || mjainyc_1,2.5-7 || start mjainy 1,2.8 atraivagurumatenapūrvottarapakṣāvāha - āpnotīti vidhitvasya vādatvasyāpyanirṇayāt / na pramā codanetyetan vādo hyekavākyataḥ // mjainy_1,2.8 // ūrjaṃ paśūnāpnoti ityapūrvārthatvādvidhitvaṃ pratibhāsate, liṅṅādyabhāvādarthavādatvam | ataḥ sandigdhatvānna prāmāṇyaṃ codanāyā iti pūrvapakṣaḥ || ekavākyatvalābhenārthavādatvaṃ nirṇīyate | ataḥ pramāṇaṃ codanā iti rāddhāntaḥ || mjainyc_1,2.8 || (tṛtīye hetuvannigadādhikaraṇe sūtrāṇi 26 - 30 ) hetur vā syād arthavatvopapattibhyām / jaim_1,2.26 /stutis tu śabdapūrvatvād acodanā tasya / jaim_1,2.27 /arthe stutir anyāyyeti cet / jaim_1,2.28 /arthas tu vidhiśeṣatvād yathā loke / jaim_1,2.29 /yadi ca hetur avatiṣṭheta nirdeśāt sāmānyād iti ced avasthā vidhīnāṃ syāt / jaim_1,2.30 / tṛtīyādhikaraṇamāracayati - start mjainy 1,2.9-10 tena hyannamiti prokto vādo heturuta stutiḥ / hinā śrutā hetutātaḥ śūrpamanyacca sādhanam // mjainy_1,2.9 // śūrpasādhanatā śrautī nāśrautaiḥ sā vikalpyate / ato nirarthako hetuḥ stutistasmātpravartikā // mjainy_1,2.10 // idamāmnāyeta - 'śūrpeṇa juhoti tena hyannaṃ kriyate' ayamarthavādo vidheye śūrpe hetutvenānveti | hiśabdasya hetuvāyitvāt | ' yasmādannasādhanaṃ, tasmācchūrpeṇa hotavyam ' ityukte ' yadyadannasādhanaṃ darvīpiṭharādikaṃ tena sarveṇa hotavyam ' iti labhyate | tataḥ ' piṭharādayaḥ śūrpeṇa saha vikalpyante ' iti prāpte - brūmaḥ-- śūrpasya homasādhanatvaṃ śrautam, tṛtīyayā tadavagamāt | piṭharādīnāṃ tvānumānikam | ato 'samānabalatvānna vikalpo yuktaḥ | tato heturvyarthaḥ | stutriḥ prarocanāyopayuktā, tasmātstutitvenānvayaḥ || mjainyc_1,2.9-10 || (caturthe mantraliṅgādhikaraṇe sūtrāṇi 31 - 53 ) tadarthaśāstrāt / jaim_1,2.31 /vākyaniyamāt / jaim_1,2.32 /buddhiśāstrāt / jaim_1,2.33 /avidyamānavacanāt / jaim_1,2.34 /acetane 'rthabandhanāt / jaim_1,2.35 /arthavipratiṣedhāt / jaim_1,2.36 /svādhyāyavadvacanāt / jaim_1,2.37 /avijñeyāt / jaim_1,2.38 /anityasaṃyogān mantrārthānarthakyam / jaim_1,2.39 /aviśiṣṭas tu vākyārthaḥ / jaim_1,2.40 /guṇārthena punaḥ śrutiḥ / jaim_1,2.41 /parisaṃkhyā / jaim_1,2.42 /arthavādo vā / jaim_1,2.43 /aviruddhaṃ param / jaim_1,2.44 /saṃpraiṣe karmagarhānupālambhaḥ saṃskārattvāt / jaim_1,2.45 /abhidhāne 'rthavādaḥ / jaim_1,2.46 /guṇād apratiṣedhaḥ syāt / jaim_1,2.47 /vidyāvacanam asaṃyogāt / jaim_1,2.48 /sataḥ paramavijñānam / jaim_1,2.49 /uktaś cānityasaṃyogaḥ / jaim_1,2.50 /liṅgopadeśaś ca tadarthavat / jaim_1,2.51 /ūhaḥ / jaim_1,2.52 /vidhiśabdāś ca / jaim_1,2.53 / caturthādhikaraṇamāracayati - start mjainy 1,2.11-12 mantrā uru prathasveti kimadṛṣṭaikahetavaḥ / yāgeṣūta puroḍāśaprathanādeśca bhāsakāḥ // mjainy_1,2.11 // brāhmaṇenāpi tadbhānānmantrāḥ puṇyaikahetavaḥ / na tadbhānasya dṛṣṭatvāddṛṣṭaṃ varamadṛṣṭataḥ // mjainy_1,2.12 // 'uru prathasva' ityayaṃ kaścinmantraḥ | tasyāyamarthaḥ - bhoḥ puroḍāśa, svamuruvipulatā yathā bhavati tathā prasara ' iti | evamādayo mantrā yāgaprayogepūccāryamāṇā adṛṣṭameva janayanti | natvarthaprakāśanāya taduccāraṇam | puroḍāśaprathana lakṣaṇasyārthasya vrāhmaṇavākyenāpi bhāsanāt tha 'uru prathasveti puroḍāśaṃ prathayati' iti hi brāhmaṇavākyam ,[iti cetṭa | naitadyuktam | arthapratyāyanasya dṛṣṭaprayojanaskaya saṃbhave sati kevalādṛṣṭasya kalpayitumaśakyatvāt | tasmāddṛṣṭamarthānusmapaṇameva yāgaprayoge mantroccāraṇasya prayojanam | brāhmaṇavākyenāpyarthānusmaraṇasaṃbhave 'mantreṇaivānusmapaṇīyam ' iti yo niyamaḥ, tasya dṛṣṭāsaṃbhavādadṛṣṭaṃ prayojanamastu || mjainyc_1,2.11-12 || start mjainy 1,2.13 atraiva matāntareṇa pūrvottarapakṣāvāha - mantrabrāhmaṇayoryadvā kalaho viniyojane / na mantraliṅgasiddhārthamanuvaktītaradyataḥ // mjainy_1,2.13 // asya mantrasya liṅgena viniyoge brāhmaṇavākyamavivakṣitārthe syāt | vākyena viniyoga mantraliṅgaṃ na vivakṣyeta | ityubhayorvirodhādaprāmāṇyaṃ codanāyā iti pūrveḥ pakṣaḥ | nāyaṃ virodhaḥ, prabalena hi liṅgena viniyogasiddhau vākyasyānuvādakatvāditi - rāddhāntaḥ || mjainyc_1,2.13 || iti śrīmādhavīye jaiminīyanyāyamālāvistare prathamādhyāyasya dvitīyaḥ pādaḥ atha tṛtīyaḥ pādaḥ (prathame smṛtiprāmāṇyādhikaraṇe sūtre 1-2) dharmasya śabdamūlatvād aśabdam anapekṣaṃ syāt / jaim_1,3.1 /api vā kartṛsāmānyāt pramāṇam anumānaṃ syāt / jaim_1,3.2 / start mjainy 1,3.1-2 tṛtīyapādasya prathamādhikaraṇamāracayati - aṣṭakādismṛterdharme na mātvaṃ mānatāthavā / nirmūlatvānna mānaṃ sā vedārthoktau nirarthatā // mjainy_1,3.1 // vaidikaiḥ smaryamāṇatvātsaṃbhāvyā vedamūlatā / viprakīrṇārthasekṣepātsārthatvādasti mānatā // mjainy_1,3.2 // "aṣṭakāḥ kartavyāḥ"ityādi smṛtivākyaṃ na dharme pramāṇama , pauruṣeyavākyatve sati mūlapramāṇarahitatvāt , vipralambhakavākyatvāt | atha mūlapramāṇavattvāya vedārtha eva smṛtiranarthā syāt | tadānīmanuvādakatvādaprāmāṇyamiti prāpte - brūmaḥ -- ' vimatā smṛtirvedamūlā, vaidikamanvādipraṇītasmṛtitvāt , upanayānādhyayanādismṛtivat ' | na ca vaiyarthye śaṅkanīyam | asmadādīnāṃ pratyakṣeṣu parokṣeṣu caṃ nānāvedeṣu viprakīrṇasyānuṣṭheyārthasyaikatra saṃkṣipyamāṇatvāt | tasmādiyaṃ smṛtidharme pramāṇam || mjainyc_1,2.1-2 || start mjainy 1,3.3 asminneva matāntareṇa pūrvottarapakṣāvāha - na mā smārtāṣṭaṅkāṅgatvādyāṃ janā iti mantragīḥ / tanna smṛtermūlavede 'numite mātvasaṃbhavāt // mjainy_1,3.3 // 'yāṃ janāḥ pratinandati ' ityayaṃ mantroṣṭakāśrāddhasyāṅgam | tecca śrāddhaṃ smārtam | na hi tasya pratipādakaṃ vedavākyamupalabhāmahe | tasmādidaṃ mantravākyaṃ na dharme pramāṇamiti cet | na | tanmūlasya vedasyānumeyatvāt | anumānaṃ ca darśitam | tasmādasau mantro dharme pramāṇam || mjainyc_1,2.3 || (dvitīye śrutiprābalyādhikaraṇe sūtram) virodhe tv anapekṣyaṃ syād asati hy anumānam / jaim_1,3.3 / start mjainy 1,3.4-5 dvitīyādhikaraṇamāracayati - audumbarī veṣṭanīyā sarvetyeṣā smṛtirmitiḥ / amitirveti saṃdehe mitiḥ syādaṣṭakādivat // mjainy_1,3.4 // audumbarīṃ spṛśangāyediti pratyakṣavedataḥ / virodhānmūlavedasyānanumānādamānatā // mjainy_1,3.5 // jyotiṣṭome sadonāmakasya maṇḍapasya madhye kācidaudumbarī śākhā nikhanyate | tasyāśrca vāsasā veṣṭanaṃ smaryate- ' audumbarī sarvā veṣṭayitavyā' iti | sā smṛtiḥ pramāṇam, aṣṭakādismṛtiṣviva mūlavedasyānumātuṃ śakyatvāditi prāpte - brūmaḥ - ' audumbarīṃ spṛṣṭvodgāyet ' iti pratyakṣevadavacanena sparśo vidhīyate | na ca sarvaveṣṭane sparśaḥ saṃbhavati | ato mūlavedānumānaṃ kālātyayāpadiṣṭama | ato vipralambhakavākyavannirmūlā smṛtirapramāṇam || mjainyc_1,2.4-5 || start mjainy 1,3.6-7 asminnevādhikaraṇe matāntaramāha - pratyakṣānumitaśrutyoryadvā vyāghātadarśanāt / amātve śaṅkite bādho 'numānasyātra varṇyate // mjainy_1,3.6 // parapratyakṣavedo 'tra mūlaṃ cedveṣṭanasya tat / astvevamapyanuṣṭhānaṃ svapratyakṣānurodhataḥ // mjainy_1,3.7 // sparśasarvaveṣṭanaviṣayayoḥ pratyakṣānumitaśrutyoḥ parasparavirodhādubhayorapyaprāmāṇyamiti pūrvapakṣaḥ | anumānasya kālātyayāpadiṣṭatayā viruddhaśrutyabhāvena sparśaśrutiḥ svārthe pramāṇam | yadi puruṣāntarapratyakṣavedaḥ sarvaveṣṭanasmṛtermūlamityucyate, tarhi mā bhūttasyā aprāmāṇyam | tathāpi parapratyakṣātsvapratyakṣasyābhyarhitatvena sparśa evātrānuṣṭheyo natu sarvaveṣṭanam || mjainyc_1,2.6-7 || (tṛtīye dṛṣṭamūlakasmṛtyaprāmāṇyādhikaraṇe sūtram ) / hetudarśanāc ca / jaim_1,3.4 / start mjainy 1,3.8-9 tṛtīyādhikaraṇamāracayati - vaisarjanākhyahomīyanāsaso grahaṇasmṛtiḥ / pramā na vā śrutyabādhātpramā syādaṣṭakādivat // mjainy_1,3.8 // dṛṣṭalobhaikamūlatvasaṃbhave śrutyakalpanāt / sarvaveṣṭanavadvādhahīnāpyeṣā na hi pramā // mjainy_1,3.9 // jyotiṣṭom'gnīṣomīyasya paśostantre prakrānte vaisarjanahomo vihitaḥ | tatra yajamānaṃ patnīṃ putrāṃśrca bhrātṝṃśrcāhatena vāsasā pracchādya vāsaso 'nte strugdaṇḍamupanibadhya juhoti | tasminvāsasyevaṃ smaryate - ' vaisarjanahomīyaṃ vāso 'dhvaryurgṛhṇāti' iti | seyaṃ smṛtiḥ sarvaveṣṭanasmṛtivatpratyakṣaśrutyā na bādhyate | tato 'ṣṭakādismṛtivatpramāṇamiti prāpte - brūmaḥ- kadācitkaśrcidadhvaryurlobhādatadvāso jagrāha | tanmūlaivaiṣā smṛtirityapi kalpanā saṃbhavati | dṛṣṭāmusāriṇī caiṣāṃ kalpanā | dakṣiṇayā parikrītānāmṛtvijāṃ lobhadarśanāt | tathā satyasyāḥ smṛteranyathāpyupapattāvaṣṭakādiśrutivanna mūlaśrutiḥ kalpayituṃ śakyate | ato bādhābhāve 'pi mūlabhedābhāvānneyaṃ smṛtiḥ pramāṇam || mjainyc_1,2.8-9 || (caturthe padārthaprabalyādhikaraṇe sūtrāṇi 5 - 7) śiṣṭākope 'viruddham iti cet / jaim_1,3.5 /na śāstraparimāṇatvāt / jaim_1,3.6 /api vā kāraṇagrahaṇe prayuktāni pratīyeran / jaim_1,3.7 / start mjainy 1,3.10-11 caturthādhikaraṇaṃ bhāṣyamatenā'racayati - ācāntenetyamā mā vā smṛtireṣā na mā bhavet / vedaṃ kṛtveti yaḥ śrautaḥ kramastena virodhataḥ // mjainy_1,3.10 // ācāntyādiḥ padārtho 'tra kramo dharmaḥ padārthagaḥ / dharmasya dharmyapekṣatvādabādhādasti mānatā // mjainy_1,3.11 // 'kṣuta ācāmet ' iti vihitaṃ puruṣārthamācamanam | yadā tu kratumadhye kṣutādi nimittaṃ prapnoti tadā naimittikamācamanaṃ kratvaṅgatvena smṛtyā vidhīyate | ' ācāntena kartavyam ' iti | seyaṃ smṛtirna pramāṇam | kutaḥ | virūddhatvāt | 'vedaṃ kṛtvā vediṃ karoti ' iti śrutau pūrvakālavācinā tvāpratyayena kramaḥ pratīyate | vedo nāma darbhamayaṃ saṃmārjanasādhanam | vedirāhavanīyagārhapatyamadhyavartinī caturaṅgulakhātā bhūmiḥ | tayormadhye yadi kṣutādinimittamācamanaṃ kuryāt , tadā śrutyuktaṃ nairantaryaṃ virūdhyeta | tasmādveṣṭanasmṛtivadācamanasmṛtirna pramāṇamiti prapte - brūmaḥ- vedavedyādiśrutyuktapadārthavadācamanādayaḥ smṛtyuktā anuṣṭheyapadārthāḥ | kramastu padārthaniṣṭho dharmaḥ | sa ca padārthānupajīvati | tata upajīvyavirodhātkrama eva bādhyate | natu krameṇā'camanasya bādho 'sti | tasmādiyaṃ smṛtiḥ pramāṇam | asminneva vārtikakāraḥ prakārāntareṇa vicāradvayaṃ cakāra || mjainyc_1,2.10-11 || start mjainy 1,3.12 tatra prathamaṃ vicāraṃ darśayati - śākyoktāhiṃsanaṃ dharmo na vā dharmaḥ śrutatvataḥ / na dharmo nahi pūtaṃ syādgokṣīraṃ śrvadṛtau dhṛtam // mjainy_1,3.12 // 'brahmacaryamahiṃsāṃ cāparigrahaṃ ca satyaṃ ca yatnena rakṣet ' iti śrutāvahiṃsādirdharmatvenoktaḥ | sa eva dharmaḥ śākyenāpyuktaḥ | tasmācchākyasmṛtirdharme pramāṇamiti cet | na | svarūpeṇa dharmasyāpi gokṣīranyāyena śākyasaṃbandhe satyadharmatvaprasaṅgāt | tadīyagranthenāhiṃsādirnāvagantavyaḥ | tasmānna sā smutirdharme pramāṇam || mjainyc_1,2.12 || start mjainy 1,3.13 vicārāntaraṃ darśayati - sadācāro 'pramā mā vā nirmūlatvādamānatā / aṣṭakāderivaitasya samūlatvātpramāṇatā // mjainy_1,3.13 // holākotsavādisadācārasya mūlabhūtavedābhāvādaprāmāṇyamiti cet | na | vaidikaiḥ śiṣṭaiḥ parigṛhītatvenāṣṭakādivadvedamūlatvāt | ata eva manvādibhirgranthagauravabhayādviśeṣākāreṇānupadiṣṭo 'pi sadācāraḥ sāmānyākāreṇopadiṣṭaḥ | "śrutiḥ smṛtiḥ sadācāraḥ"ityevaṃ dharme pramāṇopanyāsāt | tasmācchiṣṭacāra pramāṇam || mjainyc_1,2.13 || (pañcameśāstraprasiddhārthaprāmāṇyādhikaraṇe[āryamlecchādhikaraṇeṭasūtre 8 - 9) teṣv adarśanād virodhasya samā vipratipattiḥ syāt / jaim_1,3.8 /śāstrasthā vā tannimittatvāt / jaim_1,3.9 / start mjainy 1,3.14-15 pañcamādhikaraṇamāracayati - yaṃvāndiśabdāḥ kiṃ dvyarthā no vār''yamlecchasāmyataḥ / dīrghaśūkapriyaṅgvādyā dvaye 'pyarthā vikalpitāḥ // mjainy_1,3.14 // yatrānyā iti śāstrasthā prasiddhistu balīyasī / śāstrīyadharme tenātra priyaṅgvādi na gṛhyate // mjainy_1,3.15 // 'yavamayaśrcarurbhavati ' 'vārāhī upānahāvupamuñcate ' iti śrūyate | tatra yava śabdamāryā dīrghaśūkeṣu prayuñjate varāhaśabdaṃ ca sūkare | mlecchāstu yavaśabdaṃ priyaṅguṣu , varāhaśabdaṃ ca kṛṣṇaśakunau | tathā sati lokavyavahāreṇa niśrcetavyeṣu śabdārtheṣvāryamlecchaprasiddhyoḥ samānabalatvādubhayavidhā aṣyarthā vikalpena svīkāryā iti prapte - brūmaḥ- śāstrīyadharmāvabodhe śāstraprasiddhirbalīyasī | pratyāsannatvādavicchinnapāramparyāgatatvācca | śāstre yavavidhyarthavāda evaṃ śrūyate - ' yatrānyā oṣadhayo mlāyante, athaite modamānā ivotiṣṭhanti ' iti | itarauṣadhivināśakāle 'bhivṛddhirghaśūkeṣu dṛśyate, na tu priyaṅguṣu | teṣāmitarauṣadhiparipākātpūrve pacyamānatvāt | vārāhopānadvidhyarthavādaśrcaivaṃ bhavati - ' varāhaṃ gāvo 'nudhāvanti ' iti | gavāmanudhāvanaṃ śūkare saṃbhavati na tu kṛṣṇaśakunau | tasmāddīrghaśūkdiryavādiśabdārthaḥ | atra vārtikakāraḥ pīluśabdamudājahāra | taṃ ca mlecchā hastini prayuñjate, āryāstu vṛkṣe | tatrāviplutavyavahārasyār''yeṣu saṃbhavādvṛkṣa eva pīluśabdārthaḥ || mjainyc_1,2.14-15 || start mjainy 1,3.16 asminnevādhikaraṇe gurumatamāha - yavādyarthānirṇayena tadvākyaṃ na prameti cet / na śāstrasya balitvena tatprasiddhyār'thanirṇayāt // mjainy_1,3.16 // spaṣṭo 'rthaḥ || mjainyc_1,2.16 || start mjainy 1,3.17-18 asminnevādhikaraṇe vārtikakāramatena varṇakāntaramāracayati - yo mātulavivāhādau śiṣṭācāraḥ sa mā na vā / itarācāravanmātvamamātvaṃ smartabādhanāta // mjainy_1,3.17 // smṛtimūlo hi sarvatra śiṣṭācārastato 'tra ca / anumeyā smṛtiḥ smṛtyā bādhyā pratyakṣayā tu sā // mjainy_1,3.18 // keṣuciddakṣiṇadeśeṣu mātulasya duhitaraṃ śiṣṭāḥ pariṇayanti | so 'yamāyāraḥ pramāṇaṃ, śiṣṭācāratvāt , holākādyācāravat , iti cet | na | smṛtiviruddhatvena kālātyayāpadiṣṭatvāt | tathā ca smṛtiḥ- "mātulasya sutāmūḍhvā mātṛgotrāṃ tathaiva ca | samānapravarāṃ caiva tyaktvā cāndrāyaṇaṃ caret" || iti | na ca smṛtyācārayormūlavaidānumāpakasāmyātsamabalatvamiti śaṅkanīyam | holākādisadācārasya manvādismṛtivadvedānumāpakatvāyogāt | nahīdānīntanāḥ śiṣṭā manvādivaddeśakālaviprakṛṣṭaṃ vedaṃ divyajñānena sākṣātkartu śaknuvanti | yena śiṣṭacāro mūlavedamanumāpayet | śaknoti ca yaḥ kopi śiṣṭo yatra kvāpi deśaviśeṣe kālaviśeṣe ca yaṃ kañcanāpi holākādyācarasya mūlabhūtaṃ smṛtigranthamavalokayitum | tasmācchiṣṭācāreṇa smṛtirevānumātuṃ śakyate, natu śrutiḥ | anumitā ca smṛtirvirūddhayā pratyakṣayā smṛtyā bādhyate | ata evā'huḥ- "ācārāttu smṛtiṃ jñātvā smṛtiśrca śrutikalpamam | tena dvayantaritaṃ teṣāṃ prāmāṇyaṃ viprakaṣyate" || iti | tasmādīdṛśasyā'cārasyāprāmāṇyamabhyupeyam || mjainyc_1,2.17-18 || start mjainy 1,3.19 tatraivāparaṃ varṇakamāracayati - laukiko vākyago vār'thastrivṛdādeḥ samatvataḥ / ubhau vidhyarthavādaikavākyatvādastvihāntimaḥ // mjainy_1,3.19 // 'trivṛdvahiṣpavamānam' iti śrutau vivṛcchabdasya traiguṇyaṃ lokasiddhor'thaḥ | vākyaśeṣādṛktrayātmakeṣu triṣu sūkteṣvavasthitānāṃ bahiṣpavamānātmakastotraniṣpādanakṣamāṇām ' upāsmai gāyatā naraḥ ' -- ityādīnāmṛcāṃ navakamarthaḥ | tatra dharmaniṇaye vedasya prabalatve 'pi padapadārthanirṇaye lokavedayoḥ samānabalatvādubhāvapyarthau vikalpeva grahītavyāviti cet | maivam | laukikārthasvīkārapakṣe vidhivākyer'thastraiguṇyam, arthavādavākye stotriyāṇāmṛcāṃ navakam , ityevaṃ vidhyarthavādayorvaiyadhikaraṇyādekavākyatvaṃ na syāt | ata ekavākyatvāya stotriyāṇāṃ navakamityeva vidhivākye niyator'thaḥ || mjainyc_1,2.19 || (ṣaṣṭhe mlecchaprasiddhārthaprāmāṇyādhikaraṇe sūtram) coditaṃ tu pratīyetāvirodhāt pramāṇena / jaim_1,3.10 / start mjainy 1,3.20-21 ṣaṣṭhādhikaraṇamāracayati - kalpyaḥ pikādiśabdārtho grāhyo vā mleccharūḍhitaḥ / kalpya āryoṣvasiddhatvādanāryāṇānamādarāt // mjainy_1,3.20 // grāhya mlocchaprasiddhistu virodhādarśane sati / pikanemādiśabdānāṃ kokilādyarthatā tataḥ // mjainy_1,3.21 // āryāḥ pikādiśabdaṃ na kvāpyarthe prayuñjate, mlecchāśrca na pramāṇabhūtāḥ | tasmānnigamanirūktavyākaraṇaiḥ pikanemādiśabdānāmarthaḥ kalpanīya iti cet | maivam | āryaprasiddhivirodhasyādṛṣṭatvenedṛśe viśaya mlecchaprasiddherapyādaraṇīyatvāt | kalpyamānādabyavasthitādarthādvare mleccharūḍhiḥ | yatredṛśyā api rūḍherabhāvastatra nirūktādayaśrcaritārthāḥ | tasmādanārya prasiddhyā pikaḥ kokilaḥ, nemaśabdor'dhavācī , tāmarasaśabdaḥ padmavācī, ityevaṃ draṣṭavyam || mjainyc_1,2.20-21 || start mjainy 1,3.22 asminnevādhikaraṇe gurumatamāha - arthābodhādapramāṇaṃ pikālambhanacodanā / maivaṃ mlecchaprasiddhyāpi tabdodhādaviruddhayā // mjainy_1,3.22 // spaṣṭo 'rthaḥ || mjainyc_1,2.22 || (saptame kalpasūtrāsvataḥ prāmāṇyādhikaraṇe sūtrāṇi 11 - 14 ) / prayogaśāstram iti cet / jaim_1,3.11 /nāsaṃniyamāt / jaim_1,3.12 /avākyaśeṣāc ca / jaim_1,3.13 /sarvatra ca prayogāt saṃnidhānaśāstrāc ca / jaim_1,3.14 / start mjainy 1,3.23-24 saptamādhikaraṇamāracayati - apauruṣeyāḥ kalpādyāḥ kṛtrimā vā na kṛtrimāḥ / śrutismatyordharmabuddheḥ svato mātvaṃ yataḥ samam // mjainy_1,3.23 // puṃnāmokteḥ pauruṣeyāḥ kāṭhakādyasamatvataḥ / tatropalebhire kecidāpastambādikartṛtām // mjainy_1,3.24 // baudhāyanāpastambā śrvalāyanakātyāyanādināmāṅkitāḥ kalparsūtragranthāḥ, nigamaniruktādiṣaḍaṅgagranthāḥ, manvādismṛtayaśrcāṣauruṣeyāḥ, dharmabuddhijanakatvāt, vedavat | na ca mūlapramāṇasāpekṣatvena vedavaiṣamyamiti śaṅkanīyam | utpannāyā buddheḥ svataḥ- prāmāṇyāṅgīkāreṇa nirapekṣatvāt | maivam | uktānumānasya kālātyayāpadiṣṭatvāt | baudhāyanasūtram , āpastambasūtram, ityevaṃ puruṣanāmnā te granthā ucyante | na ca kāṭhakādisamākhyavatpravacananimittatvaṃ yuktam | tadgranthanirmāṇakāle tadānīntanaiḥ kaiśrcidupalabdhatvāt | taccāvicchinnapāramparyeṇānuvartate | tataḥ kālidāsādigranthavatpauruṣeyāḥ | tathāpi vedamūlatvātpramāṇam || mjainyc_1,2.23-24 || start mjainy 1,3.25 atraiva gurumatamāha - kalpe sarvatithau darśakāryatokteḥ śrutirna mā / na kalpe sādhyavedatvaprahāṇāddurbalatvataḥ // mjainy_1,3.25 // sarvatithau darśayāgakartavyatāṃ kalpasūtrakāra āha -"sarvāsu tithiṣvamāvāsyā kartavyā"iti | śrutistvamāvāsyāyāmeva tithau kartavyatāṃ brūte | tataḥ kalpasūtrarūpeṃṇa vedena viruddhatvādiyaṃ śrutirna mānamiti cet | maivam | kalpasya vedatvaṃ nādyāpi siddham | kintu yatnena sādhyam | na ca tatsādhayituṃ śakyam | pauruṣeyatvasya samākhyayā tatkarturupalambhena ca sādhitatvāt | ataḥ kalpasūtrasya durbalatayā na śruteraprāmāṇyam || mjainyc_1,2.25 || (aṣṭame holākādhikaraṇe sūtrāṇi 14 - 23) anumānavyavasthānāt tatsaṃyuktaṃ pramāṇaṃ syāt / jaim_1,3.15 /api vā sarvadharmaḥ syāt tannyāyatvād vidhānasya / jaim_1,3.16 /darśanād viniyogaḥ syāt / jaim_1,3.17 /liṅgābhāvāc ca nityasya / jaim_1,3.18 /ākhyā hi deśasaṃyogāt / jaim_1,3.19 /na syād deśāntareṣv iti cet / jaim_1,3.20 /syādyogākhyā hi māthuravat / jaim_1,3.21 /karmadharmo vā pravaṇavat / jaim_1,3.22 /tulyaṃ tu kartṛdharmeṇa / jaim_1,3.23 / start mjainy 1,3.26 aṣṭamādhikaraṇamācarayati -- holākādervyavasthā syātsādhāraṇyamutāgrimaḥ / deśabhedena dṛṣṭatvātsāmyaṃ mūlasamatvataḥ // mjainy_1,3.26 // holākādiśiṣṭācārāṇāṃ hārītādismṛtiviśeṣāṇāṃ cānuṣṭhātṛpuruṣabhedena vyavasthitaṃ prāmāṇyam | kutaḥ | deśaviśeṣe teṣāṃ dṛṣṭatvāt | holākādayaḥ prācyaireva kriyante | vasantotsavo holākā | āhnīnaibukādayo dākṣiṇātyai svasvakulāgataṃ karañjārkādisthāvaradevatāpūjādikamāhnīnaibukaśabdenocyate | udvṛṣabhayajñādaya udīcyaiḥ | jyeṣṭhamāsasya paurṇamāsyāṃ balīvardānabhyarcya dhāvayanti so 'yamudvṛṣabhayajñaḥ | evaṃ hārītādismṛtiḥ kācitkvaciddeśaviśeṣe dṛśyate | tasmādvyavasthitaṃ prāmāṇyamiti cet | maivam | tanmūlatvenānumitasya vedasya sarvasādhāraṇatvena teṣāmapi sarvasādhāraṇatvāt || mjainyc_1,2.26 || start mjainy 1,3.27 atraiva gurumatamāha - prācyādipadayuktāyāḥ śruteranumitau pade / arthābodhādamātvaṃ cenna sāmānyāmumānataḥ // mjainy_1,3.27 // prācyādibhirvyavasthayā holākādiṣvanuṣṭhīyamāneṣu tanmūlaśrutirapi prācyādipadayuktaivānumātavyā | tatra prācyādipadasyārtho na budhyate | ye puruṣāḥ kañcitkālaṃ prācyāṃ nivasanti , ta eva kālāntare pratīcyāṃ nivasanta upalabhyante | tatra śrautaprācyādipadasyārthābodhādapramāṇaṃ śrutiriti cet | maivam | anuṣṭhānasāmānyasya mūlaśrutikalpakatvāt | ataḥ prācyādipadarāhitye satyarthabodhādanumitā śrutiḥ pramāṇam || mjainyc_1,2.27 || (navame sādhupadaprayuktyadhikaraṇe sūtrāṇi 24 - 29 ) prayogotpatyaśāstratvāc chabdeṣu na vyavasthā syāt / jaim_1,3.24 /śabde prayatnaniṣpatter aparādhasya bhāgitvam / jaim_1,3.25 /anyāyaś cānekaśabdatvam / jaim_1,3.26 /tatra tattvam abhiyogaviśeṣāt syāt / jaim_1,3.27 /tadaśaktiś cānurūpatvāt / jaim_1,3.28 /eka deśatvāc ca vibhāktivyatyaye syāt / jaim_1,3.29 / start mjainy 1,3.28-29 navamādhikaraṇamāracayati - gogāvyādiṣu sādhutve prayoge vā na kaśrcana / niyamo 'trāsti bā nāsti vyākṛtermūlavarjanāt // mjainy_1,3.28 // sādhūneva prayuñjīta gavādyā eva sādhavaḥ / ityasti niyamaḥ pūrvapūrvavyākṛtimūlataḥ // mjainy_1,3.29 // vyākaraṇābhijñaiḥ sāsnādimadvastuni 'gauḥ ' ityeṣa śabdaḥ prayujyate | tadanabhijñaistu svasvadeśīyabhāṣāmanusṛtya gāvī, goṇī, gopotalikā, ityevamādayaḥ śabdaḥ prayujyante | tatra - 'īdṛṣa eva śabdaḥ sādhuḥ, nedṛśaḥ ' -- ityasminnarthe niyāmakaṃ nāsti | tathā yoge 'pi tannāsti - ' īdṛśa eva śabdaḥ prayoktavyaḥ , nedṛśaḥ ' iti na tāvadvṛddhavyavahāro niyāmakaḥ | tasya sarveṣu śabdeṣu samānatvāt | nāpi vyākaraṇasmṛtirniyāmikā | tasyā nirmūlatvenāpramāṇatvāt | na hyabhiyuktaprayogastanmūlama | anyonyāśrayatvaprasaṅgāt | vyākaraṇasmṛteḥ prāmāṇyasiddhau tadanusāreṇa prayoktṝṇāmamiyuktatvasiddhiḥ | tatsiddhau tatprayogamūlatayā vyākaraṇasya prāmāṇyam | tasmānnāsti sādhutvaprayogayorniyamaḥ , iti prāpte -- brūmaḥ- ' sādhūneva prayuñjati, na tvapabhraṃśān ' ityasti niyamaḥ | ubhayatra krameṇa doṣaguṇavādinorvedavākyayoḥ śravaṇāt | "ekaḥ śabdaḥ samyagjñātaḥ suprayuktaḥ svarge loke kāmadhugbhavati"iti guṇavākyam | "tasmādbrāhmaṇena na mlecchitavai ' nāpabhāṣitavai , mleccho ha vā eṣa yadapaśabdaḥ"iti doṣavākyam | yathā prayoge niyamastathā sādhutve 'pi niyamo draṣṭavyaḥ - 'gavādyā eva sādhavaḥ, na tu gāvyādayaḥ ' iti | asminnarthe vyākaraṇasya niyāmakatvāt | na ca nirmūlatvam , pūrvapūrvavyākaraṇasya tanmūlatvāt | etadevābhipretyoktam - ' tatra yūpādhikaraṇavadvyākaraṇaparamparānāditvādanupālambhaḥ ' iti vyākaraṇa prāmāṇyaṃ vedenaiva sākṣādupanyastam | tathā'cārthavaṇikā āmananti -"dve vidye veditavye iti ha sma yadbrahmavido vadanti parā caivāparā ca | tatrāparā - ṛgvedo yajurvedaḥ sāmavedo 'tharvavedaḥ śikṣā kalpo vyākaraṇaṃ niruktaṃ chando jyotiṣama"iti | taittirīyakabrāhmaṇe 'pi vyākaraṇasyopādeyatā śrūyate - 'vāgvai parācyavyākṛtāvadat | te devā indramabruvan - 'imāṃ no vācaṃ vyākuru, iti tāmindro madhyato 'pakramya vyākarot | tasmādiyaṃ vyākṛtā vāgudyate ' iti | vyākartāraśrca pāṇinikātyāyanapatañjalayo manvādisamānāḥ | tasmātsādhūnāmeva prayoge gavādīnāmeva sādhutve vyākaraṇasmṛtiḥ pramāṇam || mjainyc_1,2.28-29 || start mjainy 1,3.30 atraiva gurumatamāha - aśrvālambhanaśāstrasya dantyatālavyasaṃśayāt / amātve 'dantyanirṇītirāptoktavyākṛterbalāt // mjainy_1,3.30 // "aśrvamālabheta"ityatrākāravakārayormadhyavartino varṇasya dantyatve ' svaṃ dhanam , tadrahitaṃ daridramālabheta' ityartho bhavati | tālavyatve turaṅgamavācitvam | tataḥ saṃśayādaprāmāṇyamiti cet | na | vyākaraṇānusāreṇa"aśū vyāptau"ityasmāddhātorauṇādike vapratyaye sati tālavyatvanirṇayāt | tasmādaśrvālambhanaśāstraṃ pramāṇam || mjainyc_1,2.30 || (daśame lokavedayoḥ śabdaikyādhikaraṇa ākṛtyadhikaraṇe vā sūtrāṇi 30 - 35) / prayogacodanābhāvād arthaikatvam avibhāgāt / jaim_1,3.30 /adravyaśabdatvāt / jaim_1,3.31 /anyadarśanāc ca / jaim_1,3.32 /ākṛtis tu kriyārthatvāt / jaim_1,3.33 /na kriyā syād iti cedarthāntare vidhānaṃ na dravyam iti cet / jaim_1,3.34 /tadarthatvāt prayogasyāvibhāgaḥ / jaim_1,3.35 / start mjainy 1,3.31-32 daśamādhikaraṇe prathamaṃ varṇakamācarayati - loke padāpadārthau yau na tau vede 'thavātra tau / rūpabhedātpadaṃ bhinnamuttānādibhidā sphuṭā // mjainy_1,3.31 // varṇaikatvātpadaikatvaṃ kvācitkī rūpabhinnatā / prāyikeṇa padaikyena tadarthaikyaṃ tathāvidham // mjainy_1,3.32 // vaidikau padapadārthau laukikābhyāṃ padapadārthābhyāmanyau | kutaḥ | rūpabhedāt | pade tāvadrūpabhedo dṛśyate | ātmaśabda ākārāditvena loke niyataḥ | vede tu kvacidākārarahitaḥ paṭhyate -"prayataṃ purūṣaṃ tmanā"iti | 'brāhmaṇāḥ ' iti loke | vede tvanyathā paṭhyate -"brāhmaṇāsaḥ pitaraḥ somyāsaḥ"iti | arthabhedo 'pi sphuṭaḥ | uttānā vai devagavā vahanti"iti śrūyate - devebhyo vanaspate havīṃṣi hiraṇyaparṇa pradivaste artham"iti | tasmāt ' lokavedayoḥ padapadārthāvanyau ' iti prāpte - brūmaḥ- ya eva laukikāḥ padārthāḥ, ta eva vaidikāḥ | tathā hi - varṇānāṃ tāvannityatvaṃ prathamapāde sādhitam | yathā prayoktṝṇāṃ puruṣāṇāṃ bhede 'pyekaikasya puruṣasya bahukṛtva uccāraṇabhede 'pi ' ta evāmī varṇāḥ ' iti pratyabhijñānādvarṇaikyam | tathā ' yāni loke gavādipadāni , tānyeva vede 'dhīyamānāni ' ityavādhitapratyabhijñayā padaikatvamabhyupeyam | ' tmanā, devāsaḥ ' ityādipadabhedastu kvācitkaḥ | naitāvatā bahutarapratyabhijñāvagataṃ padaikyamapoḍhuṃ śakyam | anyathā 'so 'yaṃ devadattaḥ ' iti pratyabhijñātaṃ devadattaikyamapi deśādibhedamātreṇāpodyeta | padaikye cārthaikatvamavaśyaṃbhāvi | anyathā vede pṛthagvyutpattyabhāvādabodhakatvaṃ prasajyeta | etadevābhipretyoktam - "lokāvagatasāmarththaḥ śabde vede 'pi bodhakaḥ"iti | svaruyūpāhavanīyāndiśabdānāṃ tadarthānāṃ cālaukikatve 'pi prasiddhapadasamabhivyāhārādva yuptattiḥ saṃbhavati | uttānavahanādikaṃ tvarthavādaḥ | astu vā tathāvahanam , tathāpyuttānādiśābdāstadarthāśrca lokaprasiddhā eva | tasmādya eva laukikāḥ padapadārthāsta eva vaidikāḥ || mjainyc_1,2.31-32 || start mjainy 1,3.33-34 dvitīyavarṇakamāracayati - vyaktirṃvrīhyādiśabdārtha ākṛtirvā kriyānvayāt / vyaktirvyutpattivelāyāmākṛtyā sopalakṣyate // mjainy_1,3.33 // śaktigrahādiyuktibhya ākṛterarthatocitā / ktiyāparyavasānāya vyaktistatropalakṣyatām // mjainy_1,3.34 // "vrīhīnavahanti" "paśumālabheta" "gāmānayā" "brāhmaṇo na hantavyaḥ"ityādiprayogeṣu vrīhyādiśabdānāṃ vyaktirarthaḥ | kutaḥ | avahananādikriyābhirvyakteranvetuṃ śakyatvāt | nahyākṛtiravahantumālabdhumānetuṃ vā yogyā | nanvānantyavyabhicārābhyāṃ na vyaktau vyutpattiḥ saṃbhavati | anantā hi vyaktayaḥ | atītānāgatānāmanekadeśavartināṃ gavāmiyattāyā anavadhāraṇāt | kiñca śullavyaktau vyutpanno gośabdaḥ kṛṣṇavyaktau prayujyamānaḥ svārthe vyabhicaret | tatra kathaṃ vyutpattiriti cet | evaṃ tarhi vyutpattikāle sā vyaktirākṛtyopalakṣyatāmiti prāpte - brūmaḥ- anvayavyatirekābhyāmākṛteḥ śaktigrahaṇanimittatvācchābdārthatvaṃ tasyā evocitam | kiñca gośabda uccārite vyaktivādinaḥ saṃśayo bhavet | tasmādākṛterevābhidheyatvam | yadyākṛtāvavahananādikriyā na paryavasyettarhi vyaktistatropalakṣaṇīyā | kiñca"śyonarcittaṃ cinvīta"ityādāvākṛtereva sādṛśyapratiyogitayā kāryānvayo dṛśyate | tasmāt - ākṛtiḥ śabdārthaḥ || mjainyc_1,2.33-34 || start mjainy 1,3.35 atraiva gurumatamāha - gavādicodanā no mā jātivyaktyoranirṇayāt / ānantyavyabhicārābhyāṃ na vyaktiriti nirṇayaḥ // mjainy_1,3.35 // spaṣṭo 'rthaḥ || mjainyc_1,2.35 || iti śrīmādhavīye jaiminīyanyāyamālāvistare prathamādhyāyasya tṛtīyaḥ pādaḥ (atha caturthaḥ pādaḥ) (prathama udbhidādiśabdānāṃ yāganāmatayā prāmāṇyādhikaraṇe sūtram) uktaṃ samāmnāyaidam arthyaṃ tasmāt sarvaṃ tadarthaṃ syāt / jaim_1,4.1 / start mjainy 1,4.1-2 caturthapādasya prathamādhikaraṇaṃ / vārtikakāronnītamāracayati - udbhidādipadaṃ dharme kimamānamuta pramā / vidhyarthavādamantrāṃśeṣvanantarbhāvato na mā // mjainy_1,4.1 // antarbhāvo vidhāvudbhidā yajeteti dṛśyate / nāmatvenānvayo vākye vakṣyate 'taḥ pramaiva tat // mjainy_1,4.2 // "udbhidā yadeta" "balabhidā yajeta" "viśvajitā yajeta"ityevaṃ samāmnāyate | tatrodbhidādipadaṃ na dharme pramāṇam | kutaḥ | pramāṇatvanobhimateṣu triṣu vedavebhāgeṣvanantarbhāvāt | tathā hi - vidhiḥ sākṣātpramāṇam | arthavādamantrau tu vidhyanvayena | tatra na tāvadudbhidādipadaṃ vidhāvantarbhavati | vidhyartharūpāyā bhāvanāyā aṃśeṣu bhāvyakaraṇetikartavyatārūpeṣu kasyāpyavācakatvāt | nāpyarthavādatvam | stutibuddherabhāvāt | nāpi mantratvam | uttamapuruṣādīnāṃ mantraliṅgānāmabhāvāt | tathā coktam - "uttamāmantraṇāsyantatvāntarūpādyabhāvataḥ | mantraprasiddhyabhāvācca mantrataiṣāṃ na yujyate" || iti | "agnaye juṣṭaṃ nirvapāmi"ityuttamapuruṣaḥ | "agne yaśasvinyaśase samarpaya"ityāmantraṇam | "urvī cāsi, vasvī cāsi"ityasyantarūpam | "iṣe tvā, ūrje tvā"iti tvāntarūpam | ādiśabdeva - āśīrdevatāpratipādanādayaḥ | evamādyanantarbhāvādamānamiti cet | na | vidhyaṃśe karaṇe 'ntarbhāvāt | yadyapi liṅpratyayena samānapadopātto yajidhātvarthaḥ karaṇam tathāpi tasya yajernāmatvenodbhidādipadamanveti | tasmātpramāṇam || mjainyc_1,4.1-2 || start mjainy 1,4.3-4 (dvitīya udbhidādiśabdānāṃ yāganāmadheyatādhikaraṇe sūtram ) api vā nāmadheyaṃ syād yad utpattāv apūrvam avidhāyakatvāt / jaim_1,4.2 / dvitīyādhikāraṇamāracayati - guṇo 'yaṃ nāmadheyaṃ vā khanitre 'sya niruktitaḥ / jyotiṣṭomaṃ samāśritya paśvarthe guṇacodanā // mjainy_1,4.3 // phalodbhedātsamānaiṣā niruktiryāganāmnyapi / nāmatvamucitaṃ yāgasāmānādhikaraṇyataḥ // mjainy_1,4.4 // "udbhidā yajeta paśukāmaḥ"ityatra tṛtīyāntenodbhitpadena yor'tho vivakṣitaḥ so 'yaṃ yāge kaścidguṇaḥ syāt | "daghnājuhoti"ityanena guṇavidhinā samānatvāt | athocyeta - ' dadhiśabdārtho lokaprasiddhaḥ, udbhicchabdārthastvaprasiddhaḥ ' iti | tanna | rūḍhyabhāve 'pyavayavārthaniruktyā tatprasiddheḥ | ' udbhidyate bhūmiranena ' iti vyutpattyā khanitravācyasau śabdaḥ | na cātra paśuphalakaḥ kaścidyāgo vidhīyata iti vācyam | paśūnāṃ guṇaphalatvāt | yathā"godohanena paśukāmasya"ityatra paśavo godohanaguṇasya phalam | tatheha khanitraguṇasya phalamastu | yadi"camasenāpaḥ praṇayet"iti vihitaṃ prakṛtamapāṃ praṇayanamāśritya godohanaṃ vidhīyate, tarhyatrāpi"jyotiṣṭomena yajeta ' iti vihitaṃ prakṛtaṃ jyotiṣṭomamāśritya khanitraṃ vidhīyatām | tasmādguṇavidhiriti prāpte , ---- brūmaḥ- "paśukāmo yajeta"ityasya padadvayasyāyamarthaḥ-- ' paśurupaṃ phalaṃ yāgena kuryāt ' iti | tatra 'kena yāgena' ityapekṣāyām ' udbhidā ' iti tṛtīyāntaṃ padaṃ yāganāmatvenānveti | 'udbhidyate paśuphalamanena yāgena ' iti niruktyā nāmatvamudbhitpadasyopapadyate | evamapi guṇavidhināmadheyatvayoḥ śabdanirvacanasāmyānna nirṇaya iti cet | maivam | sāmānādhikaraṇyasya nirṇāyakatvāt | 'udbhinnāmakena yāgena phalaṃ kuryāt ' ityukte sāmānādhikaraṇyaṃ labhyate | guṇatve tu ' khanitreṇa sādhyo yo yāgaḥ, tena '- ityevaṃ vaiyadhikaraṇyaṃ syāt | yadi 'khanitravatā yāgena ' iti sāmānādhikaraṇyaṃ yojyeta tadā matvarthalakṣaṇā prasajyeta | tasmādudbhidādipadaṃ nāmadheyam | ' dadhnā juhoti ' ' vrīhibhiryajeta ' ityādiṣu dravyaviśeṣe dadhyādiśabdānāmatyantarūḍhatayā yāganāmatvāsaṃbhavādagatyā guṇatvamāśritam | ' somena yajeta ' ityatrāpi ' aprasiddhārthanāmadheyatvakalpanāto varaṃ prasiddhārthadvāreṇa lakṣaṇāśrayaṇam ' ityabhipretya ' somadravyavatā yāgena ' iti matvarthalakṣaṇā svīkṛtā | udbhicchabdasya tu lokaprasiddhārthābhāvāduktarītyā nāmatvaṃ yuktam | prayojanaṃ tu nāmnaḥ sarvatra vyavahāra eva | na hyantareṇa nāmadheyamṛtvigvaraṇādiṣu ' anenāhaṃ yakṣye ' ityākhyānopāyo laghuḥ kaścidasti | tasmāt - udbhidādīkaṃ nāmadheyam || mjainyc_1,4.3-4 || start mjainy 1,4.5 atraiva gurumatamāha -- laukike gaṇayāge 'sya vidheḥ sāpekṣateti cet / niruktyā śrautayāgasya nāmatvānnirapekṣatā // mjainy_1,4.5 // 'udbhidā yajeta ' ityayaṃ guṇavidhiḥ | na cāsya kaścicchrauta āśrayo labhyate | tato laukiko mātṛgaṇayāgādirāśrayatvenāpekṣaṇīyaḥ | tasminyoge maivam | pūrvoktaniruktyā śrautayāganāmatve sati nirapekṣatvāt || mjainyc_1,4.5 || start mjainy 1,4.6-7 (tṛtīye citrādiśabdānāṃ yāganāmadheyatādhikaraṇe sūtram) yasmin guṇopadeśaḥ pradhānato 'bhisambandhaḥ / jaim_1,4.3 / tṛtīyādhikaraṇamāracayati --- yaccitrayā yajeteti tadguṇo nāma vā bhavet / citrastrītvaguṇo rūḍheragnīṣomīyake paśau // mjainy_1,4.6 // dvayorvidhau vākyabhedo vaiśiṣṭye gauravaṃ tataḥ / syānnāma pṛṣṭhājyabahiṣpavamāneṣu tattathā // mjainy_1,4.7 // "citrayā yajeta paśukāmaḥ"ityāmnāyate | tatra citrāśabdo nodbhicchabdavadyaugikaḥ, kintu rūḍhyā citratvaṃ strītvaṃ cābhidhatte | tato na pūrvanyāyena nāmatvam | tathā sati"agnīṣomīyaṃ paśumālabheta"iti vihitaṃ paśuyāgamātraṃ ' yajeta ' ityanena padenānūdya tasminpaśau citratvastrītve guṇau vidhīyete iti prāpte --- brūmaḥ - citratvaṃ strītvaṃ ceti dvāvetau guṇau | tayordvayorvidhāne vākyaṃ bhidyeta | tathā coktam -- "prāpte karmaṇi nāneko bidhātuṃ śakyate guṇaḥ | aprāpte tu vidhīyante bahavo 'pyekayatnataḥ" || iti | atha vākyabhedapirahārāya guṇadvayāvīśīṣṭa paśudravyarūpaṃ kārakaṃ vidhīyate tadā gauravaṃ syāt | tasmāccitrāśabdaḥ pūrvavadyajisāmānādhikaraṇyena yāganāmadheyaṃ bhavati | citratvaṃ tu tasya vilakṣaṇadravyadvāreṇopapadyate | ' dadhi, madhu, ghṛtam , āpaḥ, dhānāḥ, taṇḍulāḥ, tatsaṃsṛṣṭaṃ prājāpatyam ' iti dadhyādīni vicitrāṇi pradeyadravyāṇi ṣaḍāmnātāni | tradetaccitrānāmakasya yāgasyotpattivākyam | yāgasvarūpabhūtayordadhyādidravyaprajāpatidevatayoratropadiśyamānatvāt | utpannasya tasya yāgasya ' citrayā yajeta paśukāmaḥ ' ityetatphalavākyam | evaṃ sati prakṛtārtho labhyate | agnīṣomīyapaśvanuvādena guṇavidhāne prakṛtahānāprakṛtaprakriye prasajyeyātām | liṅpratyayasyānuvādakatvāṅgīkārānmukhyo vidhyartho bādhyeta | tasmāccitrāpadaṃ nāmadheyam | yathā citrāśabde nāmadheyatvam | tathā bahiṣpavamānaśabde, ājyaśabde, pṛṣṭhaśabde ca tannāmadheyatvaṃ yojanīyam | evaṃ hi śrūyate -"trivṛddhahiṣpavamānam" "pañcadaśānyājyāni" "saptadaśāni pṛṣṭhāni"iti | asya vākyatrayasyārtho vivriyate - sāmagānāmuttarāgranthe tṛcātmakāni sūktānyāmnātāni | tatra"upāsmai gāyatā naraḥ"ityādyaṃ sūtram | "davidyutatyā rucā"iti dvitīyam | "pāvamānasya te kave"iti tṛtīyam | jyotiṣṭomasya prātaḥ savanānuṣṭhāne teṣu triṣuṃ sūkteṣu gāyatraṃ sāma gātavyam | tadidaṃ sūktatrayagānasādhyaṃ stotraṃ bahiṣpavamānamityucyate tatrāvasthitānāmṛcāṃ pavamānārthatvāt | bahiḥ saṃbandhācca | na khalbidaṃ stotramitarastotravatsadonāmakasya maṇḍapasya madhya audumbaryāḥ stambaśākhāyāḥ saṃnidhau prayujyate, kintu sadaso bahiḥ prasarpadbhiḥ prayujyate | tasya ca bahiṣpavamānasya trivṛnnāmakaḥ stomo bhavati | tasya ca stomasya vidhāyakaṃ brāhmaṇavākkayamevamāmnāyate ---"tisṛbhyo hiṃ karoti sa prathamayā, tisṛmyo hiṃ karoti sa madhyamayā tisṛbhyo hiṃ karoti sa uttamayā, uhyatī trivṛto viṣṭutiḥ"iti | ayamarthaḥ --- ' sūktatrayapaṭhitānāṃ navānāmṛcāṃ gānāntribhiḥ paryāyaiḥ -kartavyam | tatra prathame paryāye - triṣu sūkteṣvādyāstustra kracaḥ , dvitīye paryāye -- madhyamāḥ, tṛtīye paryāye cottamāḥ | tisṛbhya iti tṛtīyārthe pañcamī | hiṃ karoti gāyati ' ityarthaḥ | seyaṃ yathoktaprakāropetā gītistrivṛtstomasya viṣṭutiḥ stutiprakāraviśeṣaḥ | tasyā viṣṭuterudyatī nāma, iti | evaṃ parivartinī kulāyinīti dve viṣṭutī | tayoḥ parivartinyevamāmnāyate -"tisṛbhyo hiṃ karoti sa parācībhiḥ, tisṛbhyo hiṃ karoti sa parācībhiḥ , tisṛbhyo hiṃ karoti sa parācībhiḥ, parivartinī trivṛto viṣṭutiḥ"iti | parācībhiranukrameṇā'mnātābhirityarthaḥ | kulāyinyevamāmnāyate --"tisṛbhyo hiṃ karoti sa parācībhistisṛbhyo hiṃ karoti, yā madhyamā sā prathamā, pottamā sā madhyamā, yā prathamā sottamā, tisṛbhyo hiṃ karoti yottamā sā prathamā, yā prathamā, sā madhyamā yā madhyamā sottamā, kulāyinī trivṛtto viṣṭutiḥ"iti | atra prathamasūkte pāṭhakrama eva | dvitīye madhyamottamaprathamāḥ | tṛtīyetūttamaprathamamadhyamā ityevaṃ vyatyayena mantrā gātavyāḥ | tadidaṃ viṣṭutitrayaṃ vikalpitam | trivṛcchabdasyedṛśaṃ stomasvarūpamartho, na tu traiguṇyamiti pūrvapāde nirṇītam | uttarāgranthe bahiṣpavamānasūktebhyastribhya ūrdhve catvāri sūktānyāmnātāni --"agna ā yāhi vītaye"ityādyaṃ sūktam | "ā no mitrāvaruṇa" --iti dvitīyam | "ā yāhi suṣumā hi te" ---iti tṛtīyam | "indrāgnī ā gataṃ sutam" ---iti caturtham | tānyetāni prātaḥ savane gāyatrasāmnā gīyamānāni catvāryājyastotrāṇītyucyante | tannirvacanaṃ ca śrūyate --"yadājimīyuḥ, tadājyānāmājyatvam"iti | teṣvājyastotreṣu pañcadaśanāmakaḥ stomo bhavati | tasya stomasya viṣṭutirevamāmnāyate -"pañcabhyo hiṃ karoti sa tisṛbhiḥ sa ekayā sa ekayā pañcabhyo hiṃ karoti sa ekayā sa tisṛbhiḥ sa ekayā, pañcabhyo hiṃ karoti sa ekayā sa ekayā sa tisṛbhiḥ"iti | ekaṃ sūktaṃ trirāvartanīyam | tatra prathamāvṛttau prathamāyā ṛcastrirabhyāsaḥ | dvitīyāvṛttau madhyamāyāḥ | tṛtīyāvṛttāvṛttamāyāḥ | so 'yaṃ pañcadaśastomaḥ | uktebhyaścaturbhyaḥ sūktebhya ūrdhvamuttarāgranthe trīṇi mādhyandinapavamānasūktānyāmnāya tata ūrdhve catvāri sūktānyāmnātāni - teṣu"abhi tvā śūra nonuma" -ityādyam ,"kayā naścitra ābhuvat"iti dvitīyam | "taṃ vo dasmamṛtīṣaham"iti tṛtīyam | "tarobhirvo vidadvasum"iti caturtham | etāni krameṃ rathantaravāmadevyanaudhasakāleyasāmabhirmādhyandinasavane gīyamānāni pṛṣṭhastotrāṇītyucyante | "sparśanātpṛṣṭhāni"ityeva niruktirdraṣṭavyā | teṣu stotreṣu saptadaśastomo bhavati | tasya stomasya viṣṭutirevamāmnāyate -"pañcabhyo hiṃ karoti sa tisṛbhiḥ sa ekayā sa ekayā, pañcabhyo hiṃ karoti sa ekayā sa tisṛbhiḥ sa ekayā sa ekayā, pañcabhyo hiṃ karoti sa ekayā sa tisṛbhiḥ sa ekayā, saptabhyo hiṃ karoti sa ekayā sa tisṛbhiḥ sa tisṛbhiḥ"iti | atra prathamāvṛttau prathamāyā ṛcastrirabhyāsaḥ, dvitīyāvṛttau madhyamāyāḥ , tṛtīyāvṛttau madhyamottamayoḥ so 'yaṃ saptadaśastomaḥ | atra triṣvapi vākyeṣu trivṛtpañcadaśasaptadaśaśabdā guṇavidhāyakatvena saṃmatāḥ | yadi bahiṣpavamānājyapṛṣṭhaśabdā api guṇavidhāyakāḥ syustadā pratyudāharaṇam | guṇadvayīvadhānādvākyabhedaḥ syāt | tasmādvahiṣpavamānādiśabdāḥ stotranāmadheyāni | tairnāmabhiḥ karmāṇyanūdya trivṛdādiguṇā vidhīyante || mjainyc_1,4.6-7 || start mjainy 1,4.8-12 (caturthe 'gnihotrādiśabdānāṃ yāganāmadheyatādhikaraṇe (matprakhyanyāye) sūtram) tatprakhyaṃ cānyaśāstram / jaim_1,4.4 / caturthādhikaraṇamāracayati --- agnihotraṃ juhotyāghāramāghārayatītyamū / vidheyau guṇasaṃskārāvāhosvitkarmanāmanī // mjainy_1,4.8 // agnaye hotramatreti bahuvrīhigato 'nalaḥ / guṇo vidheyo nāmatve rupaṃ na syātkṣaradghṛte // mjainy_1,4.9 // saṃskriyā'ghāramāghārayatītyuktā dvitīyayā / āghāretyagnihotreti yaugike karmanāmanī // mjainy_1,4.10 // agnirjyotiriti prāpto mantrāddevastathā ghṛtam / caturgṛhītavākyoktaṃ dvitīyāyāstviyaṃ gatiḥ // mjainy_1,4.11 // nāsādhite hi dhātvarthe karaṇatvaṃ tato 'sya sā / sādhyatāṃ vakti saṃskāro naivā'śaṅkyaḥ kriyātvataḥ // mjainy_1,4.12 // "agnihotraṃ juhoti" "āghāramāghārayati"ityatrāgnihotraśabdasya kamanāmatve dravyadevatayorabhāvādyāgasya svarupameva na sidhyet | tasmādagnidevatārūpoguṇo 'nena darvihome vidhīyate | āghāraśabdaśca"ghṛ kṣaraṇadīptyoḥ"ityasmāddhātorutpannaḥ kṣaradghṛtamātaṣṭe | tasmiṃśca ghṛte dvitīyāvibhaktvā saṃskāryatvaṃ pratīyate | tacca saṃskṛtaṃ ghṛtamupāṃśuyāje (ge) dravyaṃ bhavati | tasmāt ' agnihotrāghāraśabdau guṇasaṃskārayorvidhāyakau ' iti prāpte --- brūmaḥ-"agnirjyotirjyotiragniḥ svāheti sāyaṃ juhoti, sūryo jyotirjyotiḥ sūryaḥ svāheti prātaḥ"iti vihitena mantreṇa prāptatvāddevatā na vidheyā | tato 'gnisūryadevatākasya sāyaṃprātaḥ kālayorniyamenānuṣṭheyasya karmaṇaḥ ' agnihotram ' iti yaugikaṃ nāmadheyam | yogaśca bahuvrīhiṇā darśitaḥ | "caturgṛhītaṃ vā etadabhūttasyā'ghāramāghāryaḥ"ityanenaivā'jyadravyasya praptatayā kṣaraddhṛtasaṃskārasyāvidheyatvādāghāraśabdo 'pi yaugikaṃ karmanāmadheyam | 'yasminkarmāṇi nairṛtīṃ diśamārabhyaiśānīṃ diśamavadhiṃ kṛtvā saṃtatyā ghṛtaṃ kṣāryate ' tasya karmaṇa etaṃnnāma | nanu nāmadheyatve sati"udbhidā yajeta" "jyotiṣṭomena yajeta"ityādāviva dhātvarthena karaṇena sāmānādhikaraṇyāya 'agnihotreṇa juhoti ' 'āghāreṇā'ghārayati ' iti tṛtīyayā bhavitavyam | naiṣa doṣaḥ | anuṣṭhānādūrdhve cātvarthasya siddhatvākāreṇa karaṇatve 'pi tataḥ pūrve sādhyatvākāraṃ vaktum 'agnihotram ' ' āghāram ' iti dvitīyāyā yuktatvāt | na cātra dvitīyānusāreṇa 'vrīhīnprokṣati ' itrayadāvidya saṃskāraḥ śaṅkanīyaḥ | vrīhiśabdavadagnihotrāghāraśabdayoḥ prasiddhadravyavācakatvābhāvena kriyāvācitvābhyupagamāt | tasmāt - agnihotrāghāraśabdau darvihomopāṃśuyājayorguṇasaṃskāravidhāyinau na bhavataḥ, kintu karmāntarayornāmanī || mjainyc_1,4.8-12 || start mjainy 1,4.13-15 (pañcame śyenādiśabdānāṃ yāganāmadheyatādhikaraṇe (tadvyapadeśanyāye) sūtram) tadvyapadeśaṃ ca / jaim_1,4.5 / pañcamādhikaraṇamāracayati -- śyenenābhicaranmartyo yajeteti śrutau guṇaḥ / vidhīyate pakṣirūpo nāma vā tasya karmaṇaḥ // mjainy_1,4.13 // śyoneneti guṇaḥ kāmyaḥ saumikaḥ somabādhayā / na citrāvadvākyabhedo rūḍhoścaivamanugrahaḥ // mjainy_1,4.14 // yathā vai śyena ityuktā hyupamānopameyatā / naikasmiṃstena gaiṃṇyāsya vṛttyā syātkarmanāmatā // mjainy_1,4.15 // "śyenenābhicaranyajeta"ityatra karmanāmatve dravyadevatayorabhāvādyāgasvarūpamapi na sidhyet | tataḥ somayāge nityaṃ somadravyaṃ bādhitvā somasya sthāne pakṣidravyarūpo guṇaḥ kāmyo vidhīyate | tathā sati śyena śabdasya pakṣiṇi lokasiddhā rūḍhiranugṛhyate | na ca guṇavidhitve citrāyāmiva vākyabheda āpādayituṃ śakyaḥ | citratvastrītvavadguṇadvayābhāvāditi prāpte -- brūmaḥ-"yathā vai śyono nipatyā'datte, evamayaṃ dviṣantaṃ bhrātṛvyaṃ nipatyā'datte yamabhicarati śyenena"iti vākyenokta upamānopameyabhāvaḥ pakṣiṇyekasminna yujyate | tasmātpakṣiṇa upamānasya guṇa upameye karmaṇyastīti śyevaśabdasyābhicārakarmanāmatvam | "saṃdaṃśevanābhicanyajeta" " | gavābhicaryamāṇo yajeta"ityatra saṃdaṃśagośabdayornāmatvaṃ śyenaśabdavaddraṣṭavyam | "yathā saṃdaṃśena durādānamādatte" "yathā gāvo gopāyanti"iti vākyaśeṣābhyāmupamānopameyabhāvābhidhānāt || mjainyc_1,4.13-15 || start mjainy 1,4.15*-18 (ṣaṣṭhe vājapeyādiśabdānāṃ nāmadheyatādhikaraṇe sūtrāṇi) / nāmadheye guṇaśruteḥ syād vidhānam iti cet / jaim_1,4.6 /tulyatvāt kriyayor na / jaim_1,4.7 /aikaśabdye parārthavat / jaim_1,4.8 / ṣaṣṭhādhikaraṇamāracayati- yajeta vājapeyena svārājyārthītyasau guṇaḥ / nāma vā guṇatā tantrayogādguṇaphaladvaye // mjainy_1,4.15* // sādhāraṇayajeḥ karmakaraṇatvena tantratā / trikadvayaṃ viruddhaṃ syāttantratāyāṃ phalaṃ prati // mjainy_1,4.16 // upādeyavidheyatvaguṇatvākhyaṃ trikaṃ yajeḥ / uddeśyānūktimukhyatvatrikaṃ tasya guṇaṃ prati // mjainy_1,4.17 // tyaktvā tantraṃ tadāvṛttau vākyaṃ bhidyate tena saḥ / vājapeyetiśabdo 'pi karmanāmāgnihotravat // mjainy_1,4.18 // "vājapeyena svārājyakāmo yajeta"ityatra vājapeyaśabdena guṇo vidhīyate | annavācī vājaśabdaḥ | taccānnaṃ peyaṃ surādravyam | taccātra guṇaḥ | surāgrahāṇāmanuṣṭheyatvāt | nanu guṇatve ' vājapeyaguṇavatā yāgena svārājaṃ bhāvayet ' iti matvarthalakṣaṇā prasajyeta | maivam | sakṛduccaritasya, yajeta, itvākhyātasya vājapeyaguṇe svārājyaphale ca tantreṇa saṃbandhāṅgīkārāt | vājapeyena dravyeṇa svārājyāya yajeta, ityevamubhayasaṃbandhaḥ | nanu guṇasaṃbandhe sati vājapeyaguṇena yāgaṃ kuryāt, iti yajeḥ karmakārakatvaṃ bhavati, phalasaṃbandhe tu ' yāgena svārājyaṃ saṃpādayet ' iti karaṇakārakatvam | tatkathaṃ tadubhayasaṃbandha iti cet | nāyaṃ doṣaḥ | yajeḥ sādhāraṇatvena dvirūpatvasaṃbhavāt | ' yajeta ' ityatra prakṛtyā yāga uktaḥ, pratyayena bhāvanoktā, tayostu samabhivyāhārātsaṃbandhamātraṃ gamyate | tacca karmatvakaraṇatvayoḥ sādhāraṇam | na khalu tatra karmatvasya karaṇatvasya vā sākṣādabhidhāyikā kācidasādhāraṇī vibhaktiḥ śrūyate | ataḥ sādhāraṇasya yajerubhābhyāṃ yugapatsaṃbandhe sita yathocitasaṃbandhaviśeṣaḥ paryavasyati | evaṃ tantreṇa saṃbandhāṅgīkāre ' vājapeyadravyeṇa yāgaṃ kuryāt ' ityarthasya lamyamānatvādguṇavidhitve 'pi nāsti matvarthalakṣaṇā | yadyudbhidādiṣvapyevaṃ guṇavidhiḥ syāt, tarhi tānyapi vākyānyatrodāhṛtya tadīyaḥ siddhāntaḥ punarākṣipyatāmiti prāpte -- brūmaḥ- yajestantreṇobhayasaṃbandhe sati viruddhatrikadvayāpattiḥ syāt | upādeyatvaṃ, vidheyatvaṃ, guṇatvaṃ cetyekaṃ trikam | uddeśyatvam, anuvādyatvaṃ, mukhyatvaṃ cetyaparaṃ trikam | tatroddeśyatvādayastrayaḥ svārājyaphalaniṣṭhā dharmāḥ | upādeyatvādayastrayaḥ sādhanabhūtayajiniṣṭhā dharmāḥ | phalamuddiśya yajirupasarjanam | phalasyoddeśyatvaṃ nāma mānatāpekṣo viṣayatvākāraḥ | yajerupādeyatvaṃ nāmānuṣṭhīyamānatākāraḥ | tāvubhau manaḥ śarīropādhikau dharmau | anuvādyatvavidheyatvadharmau tu śabdopādhikau | jñātasya kathanamanuvādaḥ | ajñātasyānuṣṭheyatvakathanaṃ vidhiḥ | phalayāgayoḥ sādhyasādhanatvarūpatayā pradhānatvopasarjanatve | evaṃ sati phalatatsādhanayoḥ svārājyayāgayoḥ svabhāvaparyālocanāyāṃ yathā phalasyoddeśyatvāditrikaṃ yāgasyopādeyatvāditrikaṃ vyavatiṣṭhate tathā yāgasya vājapeyasya ca sādhyasādhanabhāvāparyālocanāyāṃ yāgasyoddeśatvāditrikam, vājapeyadrayasyopādeyatvāditrikaṃ ca paryavasyati | tato yāgasya phaladravyābhyāṃ yugapatsaṃbandhe sati viruddhaṃ trikadvayamāpadyate | nanu tarhi mā bhūttantreṇobhayasaṃbandhaḥ, pṛthaksaṃbandhāya yajirāvartyatāmiti cet | vākyabhedaprasaṅgāt | ' dravyeṇa yāgaṃ kuryāt ' ityekaṃ vākyam | ' yāgena phalaṃ kuryāt ' ityaparam | tasmādvājapeyaśabdo na guṇavidhāyakaḥ, kintu yathektaṃ dravyaṃ nimittīkṛtyāgnihotraśabdavatkarmanāmadheyam || mjainyc_1,4.15*-18 || start mjainy 1,4.19-20 (saptama āgneyādīnāmanāmatādhikaraṇe sūtram) tadguṇās tu vidhāyer annavibhāgād vidhānārthe na ced anyena śiṣṭāḥ / jaim_1,4.9 / saptamādhikaraṇamāracayati -- yadāgneyo 'ṣṭākapāla iti nāma guṇo 'thavā / nāmāgnihotravanmaivaṃ nāmatve devatā nahi // mjainy_1,4.19 // mantro 'pi neha pratyakṣastaddhitāddevatāvidhiḥ / devadravyaviśiṣṭasya vidhānādekavākyatā // mjainy_1,4.20 // darśapūrṇamāsayoḥ śrūyate -"yadāgneyo 'ṣṭākapālo 'māvāsyāyām, paurṇamāsyāṃ cācyuto bhavati"iti | tatra yathāgnihotraśabdaḥ ' agnaye hotramatra ' ityamuparthe nimittīkṛtya karmanāmadheyam, tathā'gneyaśabdo 'gnisaṃbandhaṃ nimittīkṛtya karmanāma syāditi cet | maivam | nāmatve devatārāhityaprasaṅgāt | agnihotre tu"agnirjyotirjyotiragniḥ svāheti sāyaṃ juhoti"ityanena vacanena vihito mantraḥ pratyakṣavihita iti māntravarṇikī devatā labhyate | iha tu na tādṛśo mantro 'sti | āgneyaśabdastu devatāṃ vidhātuṃ śaknoti | ' agnirdevatāsya ' itrayasminnarthe taddhitasyotpannatvāt | na ca dravyadevatayorubhayorguṇavidhānādvākyabheda iti śaṅkanīyam | karmaṇo 'prāptatvena guṇadvayaviśiṣṭasya karmaṇa ekena vākyena vidhānāt | tasmāt - āgneyaśabdena devatāguṇo vidhīyate || mjainyc_1,4.19-20 || start mjainy 1,4.21 atra gurupatamāha - yadāgneya iti proktaṃ na mānaṃ vidhyasaṃbhavāt / iti cenna viśiṣṭārthavidhau satyapramā kutaḥ // mjainy_1,4.21 // udāhṛtavākye devatārāhityaprasaṅgena nāmatvābhāvādguṇayorvidhau vākkayabhedāñca vidhyasaṃbhavādaprāmāṇyamiti pūrvapakṣaḥ | guṇadvayaviśiṣṭakarmavidhisaṃbhavātprāmāṇyamiti siddhāntaḥ || mjainyc_1,4.21 || start mjainy 1,4.22-23 (aṣṭame barhirādiśabdānāṃ jātivācitādhikaraṇe sūtram) barhirājyayor asaṃskāre śabdalābhād atacchabdaḥ / jaim_1,4.10 / aṣṭamādhikaraṇamāracayati - varhirājyapuroḍāśaśabdāḥ saṃskāravācinaḥ / jātyarthā vā śāstrarūḍheste syuḥ saṃskāravācinaḥ // mjainy_1,4.22 // jātiṃ tyaktvā na saṃskāre prayuktā lokavedayoḥ / vināpi saṃskṛtiṃ loke dṛṣṭatvājjātivācinaḥ // mjainy_1,4.23 // darśapūrṇamāsayoḥ śrūyate -"barhirlunāti" "ājyaṃ vilāpayati" "puroḍāśaṃ paryāgni karoti" iti | atra barhirādiśabdānāṃ śāstre sarvartra saṃskṛteṣu tṛṇādiṣu prayogāt, pīlvādiśabdeṣu śāstrīyarūḍhiprābalyasyoktatvāt, yūpāhavanīyādiśabdavatsaṃskāravācino barhirādiśabdā iti cet | maivam | anvayavyatirekābhyāṃ jātivācitvāt | yatra yatra barhirādiśabdaprayogaḥ, tatra tatra jātiḥ ' ityasyā vyāpterloke vede ca nāsti vyabhicāraḥ | saṃskāravyāpterlaukikaprayoge vyabhicāro dṛśyate | kvaciddeśaviśeṣe laukikavyavahāro jātimātramupajīvya vinā saṃskāraṃ te śabdāḥ prayujyante - ' barhirādāya gāvo gatāḥ ' iti, ' ktayyamājyam ' iti, ' puroḍāśena me mātā prahelakaṃ dadāti ' iti ca | tasmājjātivācinaḥ | prayojanaṃ tu"barhiṣā yūpāvaṭamavastṛṇāti"ityatra vinā saṃskāreṇa staraṇasiddhiḥ || mjainyc_1,4.22-23 || start mjainy 1,4.24 atra gurumatamāha -- barhirādau nimittaskaya durvacatvānna meti cet / jātestatra nimittatvāttadyuktā codanā pramā // mjainy_1,4.24 // spaṣṭor'thaḥ || mjainyc_1,4.24 || start mjainy 1,4.25-26 (navame prokṣaṇyādiśabdānāṃ yaugikatādhikaraṇe sūtram) prokṣaṇīṣv arthasaṃyogāt / jaim_1,4.11 / navamādhikaraṇamāracayati -- prokṣaṇīḥ saṃskṛtirjātiryogo vā sarvabhūmiṣu / tathokteḥ saṃskṛtirjātiḥ syādrūḍheḥ prabalatvataḥ // mjainy_1,4.25 // anyonyāśrayato nā'dyo na jātiḥ kalpyaśaktitaḥ / yogaḥ syātkḷptaśaktitvātkḷptarvyākaraṇādbhavet // mjainy_1,4.26 // darśapūrṇamāsayoḥ śrūyate -"prokṣaṇīrāsādaya"iti | tatra prokṣaṇīśabdasyābhimantraṇāsādamādisaṃskṛtiḥ pravṛttinimitam | kutaḥ- sarveṣu vaidikaprayogapradeśeṣu saṃskṛtānāmevāpāṃ prokṣaṇīśabdenocyamānatvādityekaḥ pakṣaḥ | loke jalakrīḍāyāṃ ' prokṣaṇībhirudvejitāḥ smaḥ ' ityasaṃskṛtāsvapsu prayogādvarhirādiśabdavajjātau rūḍhatvādudakatvajātiḥ pravṛttinimittam | na ca ' prakarṣeṇokṣyata ābhiḥ ' iti yogo 'tra śaṅkanīyaḥ | rūḍheḥ prabalatvāditi pakṣāntaram | tatra na tāvatsaṃskāro yuktaḥ | anyonyāśrayatvāt | vihiteṣvabhimantraṇādiṣu saṃskāreṣvanuṣṭhiteṣu paścātsaṃskṛtāsvapsu prokṣaṇīśabdapravṛttiḥ | tatpravṛttau satyāṃ prokṣaṇīśabdenāpo 'mūdyābhimantraṇasiddhiriti | nāpi jātipakṣo yuktaḥ | udakajātau prokṣaṇī śabdasya vṛddhavya vahāre pūrvamakḷptatvenetaḥ paraṃ śakteḥ kalpanīyatvāt | tato gośabdavadaśvakarṇaśabdavacca rūḍho na bhavati | yogastu vyākaraṇena kḷptaḥ | sopasargāddhātoḥ karaṇe lyuṭpratyayena vyutpādanāt | tasmāt -- prokṣaṇīśabdo yaugikaḥ | ghṛtādeḥ prokṣaṇatvaṃ prayojanam || mjainyc_1,4.25-26 || start mjainy 1,4.27 (daśame nirmanthyaśabdasya yaugikatādhikaraṇe sūtram) tathā nirmanthye / jaim_1,4.12 / daśamādhikaraṇamāracayati -- rūḍhiryogo yogarūḍhirvā nirmanthyasya vartanam / ādyau pūrvavadanttyo 'cirajāternāvanītavat // mjainy_1,4.27 // agnicayane śrūyate -"nirmanthyeneṣṭakāḥ pacanti"iti | tatra nirmanthyaśabdasya svārthe kīdṛśī vṛttiḥ, iti saṃśaye barhirādiśabdavallaukikavaidikasādhāraṇyādūvahnijātau rūḍhirityekaḥ pakṣaḥ | prokṣaṇīśabdavadgūḍherakḷptatvādaraṇinirmanthanajanyasācca yoga iti pakṣāntaram | laukikanirmanthanena ciranirmanthanena ca janyaṃ vārayituṃ yogarūḍhiḥ paṅkajādivadāśrayaṇīyā | ādhānakāle nirmathya gārhapatye nityaṃ dhṛto 'gniściranirmathitaḥ | cayanakāle nirmathyokhāsu dhṛto 'gniraciranirmathitaḥ | sadya eva laukikamathanena jāto 'gniraciranirmathitaḥ | teneṣṭakāḥ pacyante | yathā purāṇamūtamayorghṛtayornavanītajanyatve samāne 'pi yogarūḍhyā nūtanameva ' nāvanītam ' iti vyavahriyate tadvat || mjainyc_1,4.27 || start mjainy 1,4.28-31 (ekādaśe vaiśvadevādiśabdānāṃ nāmadheyatādhikaraṇe sūtrāṇi 13 - 16) vaiśvadeve vikalpa iti cet / jaim_1,4.13 /na vā prakaraṇāt pratyakṣavidhānāc ca na hi prakaraṇaṃ dravyasya / jaim_1,4.14 /mithaś cānarthasaṃbandhaḥ / jaim_1,4.15 /parārthatvād guṇānām / jaim_1,4.16 / ekādaśādhikaraṇamāracayati - cāturmāsyādyaparvaproktāgneyādyaṣṭakāntike / vaiśvadeveti śabdokto guṇaḥ saṃghasya nāma vā // mjainy_1,4.28 // nāmatve rūparāhityādavidhirguṇatā sataḥ / agnyādibhirvikalpyante viśvadevāstu saptasu // mjainy_1,4.29 // anūdyāṣṭau yajeteti tatsaṃghe nāma varṇitam / avidhitve 'pyarthavatsyānnāma prākpravaṇādiṣu // mjainy_1,4.30 // ijyante 'tra yajante vā viśve devā itīdṛśī / niruktirna vikalpaḥ syādutpattyutpannaśiṣṭataḥ // mjainy_1,4.31 // cāturmāsyayāgasya catvāri parvāṇi --- vaiśvadevaḥ , varuṇapraghāsaḥ , sākamedhaḥ , śunāsārīyaśceti | teṣu prathame parvaṇyaṣṭau yāgā vihitāḥ --- āgneyamaṣṭākapālaṃ nirvapati, saumyaṃ carum, sāvitraṃ dvādaśakapālam, sārasvataṃ carum, pauṣṇaṃ carum , mārutaṃ saptakapālakam, vaiśvadevīmāmikṣām, dyāvāpṛthivyamekakapālam, iti | teṣāmaṣṭhānāṃ yāgānāṃ saṃnidhāvidamāmnāyate ---"vaiśvadevena yajeta"iti | tatrā'gneyādīnyāgān ' yajeta ' ityanūdya vaiśvadevaśabdena devatārūpo guṇasteṣu vidhīyate | yadyapi vaiśvadevyāmikṣāyāṃ viśve devāḥ prāptāḥ, tathāpyāgneyādiṣu saptasu yāgeṣvaprāptasvādvidhīyante | teṣvapyagnyādidevatāḥ santīti cet, tarhi gatyabhāvātteṣu devatā vikalpyantām | nāmadheyatve tu nāmamātrasyābhidheyatvāddravyadevatayorabhāvena yāgasyātra svarūpāsaṃbhavācchūyamāṇo vidhiranarthakaḥ syāt -- tasmāt ' guṇavidhiḥ ' -- iti prāpte - ' brūmaḥ- utpattivākyairvihitānāgneyādīnaṣṭau yāgān 'yajeta' ityanūdyāṣṭānāṃ saṃghe vaiśvadevaśabdo nāmatvenopavarṇyate | na ca vidhitvāsaṃbhave 'pi nāmopadeśavaiyarthyam, 'prācīnapravaṇe vaiśvadevena yajeta ' ityādiṣu vaiśvadevaśabdenaikenaivāṣṭānāṃ saṃghasya vyavahartavyatvāt | nāmapravṛttinimittabhūtā niruktirdvidhā - āmikṣāyāge viśveṣāṃ devānāmijyamānatayā tatsahacaritārthānāṃ sarveṣāṃ chatrinyāyena vaiśvadevatvam | athavā ' viśve devā aṣṭānāṃ kartāraḥ ' iti vaiśvadevatvam | tathā ca brāhmaṇam -"yadviśve devāḥ samayajanta, tadvaiśvadevasya vaiśvadevatvam"iti | devatāvikalpastu samānabalatvābhāvānna yujyate | āgnyādaya utpattiśiṣṭatvātprabalāḥ, viśve devā utpannaśiṣṭatvādadurbalāḥ | tasmāt -- vaiśvadevaśabdaḥ karmanāmadheyam || mjainyc_1,4.28-31 || start mjainy 1,4.32 atra gurumatamāha -- guṇanāmatvasaṃdehādapramā codaneti cet / noktanyāyena saṃghasya nāmadheyatvanirṇayāt // mjainy_1,4.32 // spaṣṭor'thaḥ || mjainyc_1,4.32 || start mjainy 1,4.33-35 (dvādaśe vaiśvānare 'ṣṭatvādyarthavādatādhikaraṇe sūtrāṇi 17 - 22 ) pūrvavanto 'vidhānārthās tatsāmarthyaṃ samāmnāye / jaim_1,4.17 /guṇasya tu vidhānārthe tadguṇāḥ prayoge syur anarthakā na hi taṃ pratyarthavattāsti / jaim_1,4.18 /taccheṣo nopapadyate / jaim_1,4.19 /avibhāgād vidhānārthe stutyarthenopapadyeran / jaim_1,4.20 /kāraṇaṃ syād iti cet / jaim_1,4.21 /ānarthakyād akāraṇaṃ kartur hi kāraṇāni guṇārtho hi vidhīyate / jaim_1,4.22 / dvādaśādhikaraṇamāracayati -- yaddvādaśakapāleṣṭervaiśvānayāṃ anantaram / śrutamaṣṭākapālādi tadguṇo nāma vā stutiḥ // mjainy_1,4.33 // antarbhāvādaṣṭatādernāma syādagnihotravat / dravyaṃ dravyāntare no cedguṇastarhi phale tvasau // mjainy_1,4.34 // vākyaikyamupasaṃhārādvispaṣṭaṃ tattu bādhyate / nānāguṇavidhau tasmādaṃśadvārāṃśisaṃstutiḥ // mjainy_1,4.35 // kāmyeṣṭikāṇḍe śrūyate -"vaiśvānaraṃ dvādaśakapālaṃ nirvapetputre jāte" "yadaṣṭākapālo bhavati gāyatryaivainaṃ brahmavarcasena punāti, yannavakapālastrivṛtaivāsmiṃstejo dadhāti, yaddaśakapālo virājaivāsminnannādyaṃ dadhāti, yadekādaśakapālastriṣṭumaivāsminnindriyaṃ dadhāti, yaddvādaśakapālo jagatyaivāsminpaśūndadhāti, yasmiñjāta etāmiṣṭiṃ nirvapati pūta eva sa tejasvyannāda indrīyāvī paśumānbhavati"iti | atrāṣṭatvādisaṃkhyāsāmānyātpuroḍāśādīnāṃ gāyatryādirūpatvakalpanā kṛtā | iṣṭi vidhāyake vākye yeyaṃ dvādaśasaṃkhyā tasyāmaṣṭatvādisaṃkhyānāmantarbhāvāttāḥ saṃkhyā nimittīkṛtyāgnihotraśabdavadaṣṭākapālādiśabdāḥ karmanāmadheyānītyekaḥ pakṣaḥ | nātra dvādaśakapālaśabdaḥ saṃkhyāparaḥ , kintu puroḍośadravyaparaḥ | ' dvādaśasu kapāleṣu saṃskṛtaḥ ' iti vyutpatteḥ | evamaṣṭākapālādiśabdā api | tathā sati dravyasya dravyāntare 'nantarbhāvānnāmadheyasya nimittaṃ nāstīti cet , evaṃ tarhi puroḍāśabdavyarūpo guṇo vidhīyatām | na cotpattiśiṣṭadvādaśakapālapuroḍāśāvaruddhatvādaṣṭakapālādranavakāśa iti vācyam | brahmavarcasādiphalāya tadvidhyupapatterityaparaḥ pakṣaḥ | ayamapyupapannaḥ | bahūnāṃ guṇānāṃ vidhau vākyabhedāpatteḥ | na ca bhinnānyevaitāni vākyānīti vācyam | "vaiśvānaraṃ dvādaśakapālaṃ nirvapet"iti vihitasya"yasmiñjāta etām" -ityupasaṃhāreṇa vākyaikatvāvagamāt | tasmādaṃśairaṣṭākapālādibhiraṃśī dvādaśakapālaḥ stūyate || mjainyc_1,4.33-35 || start mjainy 1,4.36 atra gurumatamāha -- aguṇatvādanāmatvādamantratvādananvaye / aṣṭatvādyapramāṇaṃ cennārthavādatayānvayāt // mjainy_1,4.36 // uktarītyā guṇatvaṃ nāmatvaṃ ca na saṃbhavati | uttamapuruṣāmantraṇādyabhāvānnamantratvam | ato 'ṣṭākapāladīnāmananvayādaprāmāṇyaṃ vākyasyeti cet | maivam | stāvakatvenānvayasyoktatvāt || mjainyc_1,4.36 || start mjainy 1,4.37-39 (trayodaśe yajamānaśabdasya prastarādistutyarthatvādhikaraṇe sūtram) tatsiddhiḥ / jaim_1,4.23 / trayodaśādhikaraṇamāracayati --- yajamānaḥ prastaro 'tra guṇo vā nāma vā stutiḥ / sāmānādhikaraṇyena syādekasyānyanāmatā // mjainy_1,4.37 // guṇo vā yajamāno 'stu kārye prastaralakṣite / aṃśāṃśitvādyabhāvena pūrvavannātra saṃstutiḥ // mjainy_1,4.38 // arthabhedādanāmatvaṃ guṇaśvetprahriyeta saḥ / yāgasādhakatādvārā vidheyaprastarastutiḥ // mjainy_1,4.39 // idamāmnāyate -"yajamānaḥ prastaraḥ"iti | tatra yajamānasya prastaraśabdo nāmadheyam, prastarasya vā yajamānaśabdo nāmadheyam | kutaḥ - ' udbhidā yānena ' ityādāviva sāmānādhikaraṇyādityekaḥ pakṣaḥ | guṇavidhirityaparaḥ pakṣaḥ | tadāpi yajamānakārye japādau prastarasyācetanasya sāmarthyābhāvādguṇatvaṃ nāsti | prastarakārye strugdhāraṇādau yajamānasya śaktatvādyajamānarūpo guṇo vidhīyate | evaṃ sati paścācchrutasya prastaraśabdasya kāryalakṣakatve 'pi prathamaśruto yajamānaśabdo mukhyavṛttirbhavati | na cātra pūrvanyāyena stutiḥ saṃbhavati | aṣṭākapāladvādaśakapālayoriva prastarayajamānayoraṃśāṃśitvābhāvāt | "vāyurvai kṣepiṣṭhā devatā"ūrjo 'varudhyai"ityādivatstutiriti cet | na | kṣipratvādidharmavatkasyacidutkarṣasyāpratīteḥ | tasmāt - ' nāmaguṇayoranyataratvam"iti prāpte , -- brūmaḥ- gomahiṣayorivārthabhedasyātyantaprasiddhatvānnāmatvaṃ na yuktam | guṇapakṣe tu - agnau praharaṇasya prastarakāryatvādyajamāne prahṛte sati karmalopaḥ syāt | tasmāt - vidheyaḥ prastaro yajamānaśabdena stūyate | yathā ' siṃho devadattaḥ ' ityatra siṃhaguṇena śauryādinopeto devadattaḥ siṃhaśabdena stūyate, tathā yajamānaguṇena yāgasādhanatvena yuktaḥ prastaro yajamānaśabdena stūyate | evaṃ"yajamāna ekakapālaḥ"ityādiṣu draṣṭavyam || mjainyc_1,4.37-39 || start mjainy 1,4.40 (caturdaśa āgneyādiśabdānāṃ brāhmaṇādistutyarthatādhikaraṇe sūtram) jātiḥ / jaim_1,4.24 / caturdaśādhikaraṇamāracayati - āgneyo brāhyaṇo 'trāpi pūrvavatsarvanirṇayaḥ / dvāraṃ tu mukhajanyatvasāgneyatvena saṃstave // mjainy_1,4.40 // idamāmnāyate -"āgneyo vai brāhmaṇaḥ"iti | atrātyantaprasiddhārthabhedādāgneyaśabdo na brāhyaṇasya nāmadheyam | nāpyagnidevatārūpo guṇo vidhīyate | ' āgneyaṃ sūktam ' ' āgneyaṃ haviḥ, ityevaṃ devatātaddhitasya sūktahavirviṣayatvāt | nahi brāhmaṇaḥ sūktam, nāpi haviḥ | ataḥ saṃbandhavācitaddhitāntāgneyaśabdena brāhmaṇaḥ stūyate | yadyapi brāhmaṇe nāgnisaṃbandhaḥ, tathāpyagnisaṃbandho mukhajanyatvaguṇo brāhmaṇe vidyate | tathā cāgnibrāhmaṇayormukhajanyatvaṃ kvacidarthavāde samāmnāyate -"prajāpatirakāmayata, prajāḥ sṛjeta, iti | sa mukhatastrivṛtaṃ niramimīta, tamagnirdevatānvayujyata, gāyatrī chandaḥ, rathantaraṃ sāma, brāhmaṇo manuṣyāṇām, ajaḥ paśūnām, tasmātte mukhyā mukhato hyasṛjyanta"iti | tasmāt - āgneyaśabdaḥ stāvakaḥ | evam"aindro rājanyaḥ" "vaiśyo vaiśvadevaḥ"ityādiṣu draṣṭavyam || mjainyc_1,4.40 || start mjainy 1,4.41 (pañcadaśe yūpādiśabdānāṃ yajamānastutyarthatādhikaraṇe sūtram) sārūpyāt / jaim_1,4.25 / pañcadaśādhikaraṇamāracayati - ādityo yūpa ityatra stutirādityaśabdataḥ / dvāraṃ cākṣuṣasārūpyaṃ ghṛtākte taijase 'sti tat // mjainy_1,4.41 // āditye yaccakṣurgamyaṃ tejasvitvaṃ tadyūpe 'pyasti | ghṛtāktasya yūpasya tejasvitvādhyavasāyāt | tataḥ- ādityaśabdena yūpaḥ stūyate | evaṃ"yajamāno yūpaḥ"ityatra cakṣurgamyasyordhvatvasya samānatvādyajamānaśabdena yūpaḥ stūyate || mjainyc_1,4.41 || start mjainy 1,4.42-44 (ṣoḍaśe 'paśvādiśabdānāṃ gavādipraśaṃsārthatvādhikaraṇe sūtram) praśaṃsā / jaim_1,4.26 / ṣoḍaśādhikaraṇamāracayati - paśavo 'nye gavāśvebhyo 'paśavo vā iti śrutam / ajādiṣvapaśutvaṃ yadguṇo vādo 'thavāstu tat // mjainy_1,4.42 // stutyabhāvādguṇasteṣu paśukāryaniṣedhanam / aśakyatvānniṣedhasya ghaṭādyarthābhidhāyinā // mjainy_1,4.43 // paśavo 'paśuśabdena prāśastyābhāvasāmyataḥ / lakṣyāstatra nimittaṃ tu praśaṃsaiva gavāśvayoḥ // mjainy_1,4.44 // idamāmnāyate --"apaśavo vā anye gośvebhyaḥ, paśavo goaśvāḥ"iti | tatrājādiṣu śrūyamāṇaṃ yadapaśutvaṃ tasyārthavādatvaṃ na saṃbhavati | paśutvaniṣedhamātreṇa stuterapratibhānāt | tataḥ paśukāryaniṣedharumo guṇo vidhīyata iti cet | maivam | ajādipaśuvidhivaiyarththaprasaṅgena niṣeddhumaśakyatvāt | apaśuśabdaḥ paśuvyatiriktaṃ ghaṭādipadārthajātamabhidadhāti | tasminghaṭādau gavāśvavatprāśastyaṃ nāsti | so 'yaṃ prāśastyābhāvo 'jādiṣu paśuṣvastītyanenābhiprāyeṇa paśava eva santo 'pyajādayo ghaṭādisāmyādapaśuśabdena lakṣyante | pūrvatra yajamānādiśabdānāṃ prastarādyartheṣu pravṛttinimittam | tatpravṛttiphalaṃ prastarādipraśaṃsā | iha tvapaśuśabdasyājādiṣu mavṛttau gavāśvayoḥ praśaṃsaiva nimittaṃ phalaṃ ca | dviprakārā praśaṃsā- vastūnividyamānaguṇotkarṣa ekaḥ prakāraḥ | stāvakena śabdena saṃpādito guṇotkarṣo 'paraḥ prakāraḥ | gavāśvayorajādibhya utkarṣo lokasiddho yaḥ so 'tra nimittam | ' ajādayaḥ svabhāvataḥ paśavo 'pi santo gavāśvau pratyapaśavaḥ saṃpannāḥ | īdṛśo gavāśvayormahimā ' iti stutiphalam | tasmāt --"apaśavo vai"ityayamarthavādaḥ | ayameva nyāya udāharaṇāntare 'pi yojanīyaḥ-"ayajño vā eṣa yo 'sāma"ityekamudāharaṇam | "asatraṃ vā etadyacchandogam"ityaparamudāharaṇam | "agnihotradarśapūrṇamāsādiryajño 'pi sāmahīnatvādayajño bhavati | īdṛśaḥ sāmno mahimā | chandogaśabdena caturviśaḥ, catuścatvāriṃśaḥ, aṣṭacatvāriṃśa ityete trayaḥ stomā ucyante | akṣarasaṃkhyāsāmyena gāyatrītriṣṭubjagarīchandobhirgīyamānatvāt | teṣāṃ ca viṣṭutiḥ sāmabrāhmaṇe draṣṭavyā | ataḥ satramapi caturdaśarātrādikaṃ chandogarahitatvādasatraṃ bhavati | īdṛśaśchandogānāṃ mahimā | ityevaṃ stāvakatvādarthavādatvam || mjainyc_1,4.42-44 || start mjainy 1,4.45-48 (saptadaśe bhūmādhikaraṇe bāhulyena sṛṣṭivyapadeśādhikaraṇe sūtram) bhūmā / jaim_1,4.27 / saptādaśādhikaraṇamāracayati ---- sṛṣṭīrupadadhātīti ye mantrāḥ sṛṣṭiliṅgakāḥ / vidheyāste guṇatvena vādo vātra guṇe vidhiḥ // mjainy_1,4.45 // ākhyātenābhisaṃbandhādavidhyantarayogataḥ / liṅgaprakaraṇaprāptermantrāṇāṃ vidhyasaṃbhavāt // mjainy_1,4.46 // tānanūdyeṣṭakādhānaṃ vidadhyātstoṣyate yataḥ / yathāsṛṣṭetyanenātaḥ sṛṣṭīrityarthavādagīḥ // mjainy_1,4.47 // ekayāstuvatetyādau mantrasaṃghe kvacinnahi / sṛṣṭiśabdastathāpyuktiḥ sṛṣṭiśabdena bhūmataḥ // mjainy_1,4.48 // agnicayane śrūyate --"sṛṣṭīrupadadhāti"iti | sṛṣṭiśabdopetā mantrā yāsāmiṣṭakānāmupadhāne vidyante tā iṣṭakāḥ sṛṣṭaya ucyante | ' sṛṣṭimānāsāmupadhāno mantraḥ ' iti vigṛhya"tadvāmāsāmupadhānaḥ" [pā. sū. 4.4.125] ityādivyākaraṇasūtrasiddhaprakriyayā tanniṣpādanāt | sṛṣṭiśabdopetāścopadhānamantrāḥ"ekayāstuvata"ityasminnanuvāke samāmnātāḥ | "brahmāsṛjyata, bhūtānyasṛjyanta"ityādinā sṛjatidhātosteṣu prayuktatvāt | te mantrā atra sṛṣṭiśabdenopadhāne guṇatvena vidhīyante | kutaḥ- ' upadadhāti ' ityanenā'khyātenābhisaṃbandhāt | na cārthavādatvamasya saṃbhavati | vidhyantareṇa sahaikavākyatvābhāvāditi prāpte, -- brūmaḥ- agnicayanaprakaraṇe paṭhitatvātteṣāṃ mantrāṇāṃ sāmānyataścayanasaṃbandho 'vaganyate | viśeṣasaṃbandhaḥ sṛjatiliṅgādavagantavyaḥ | tathāsati prāptatvānna te mantrā atra vidhīyante, kintu - tānmantrānanūdyeṣṭakopadhānaṃ vidhīyate | sṛṣṭiśabdenānuvādastu vakṣyamāṇārthavādopapattyarthaḥ | "yathāsṛṣṭamevāvarūndhe"iti hi vakṣyarmāṇor'thavādaḥ | yadi vidhivākye mantrāṇāmanuvādakaḥ sṛṣṭiśabdo na syāt , tadānīmarthavāde sṛṣṭiśabdaprayogādvidhyarthavādayorvaiyadhikaraṇyabhramaḥ syāt | tasmānmantrānuvādī sṛṣṭīśabdo na guṇavidhāyakaḥ , kintvarthavādaḥ | nanu prathamamantre sṛjatidhāturna prayuktaḥ , kintu dadhātidhātuḥ prayuktaḥ | "ekayāstuvata" "prajāadhīyanta"iti tatpāṭhāt | bāḍham | tathāpi dvitīyatṛtīyādiṣu bahuṣu mantreṣu sṛjatidhātuprayogāddhūmarūpaṃ sādṛśyamasti | yatra sarvāṇi vākyāni sṛṣṭiśabdopetāni tatra yathā sṛṣṭiśabdaprayogaḥ || mjainyc_1,4.45-48 || start mjainy 1,4.49 (aṣṭādaśe liṅgasamavāyanyāye (prāṇabhṛdādiśabdānāṃ stutyarthatvādhikaraṇe ) sūtram) liṅgasamavāyāt / jaim_1,4.28 / aṣṭādaśādhikaraṇamāracayati -- sṛṣṭivatprāṇabhṛttatra sādṛśyaṃ liṅgabhūmataḥ / atraikamantrago liṅgasamavāyo viśiṣyate // mjainy_1,4.49 // "prāṇabhṛta upadadhāti"ityatrāpi sṛṣṭinyāyena mantravidhiriti pūrvapakṣaḥ | liṅgaprakaraṇaprāptamantrānuvādeneṣṭakopadhānavidhiḥ | "etasyaiva prāṇāndadhāti"ityasya vakṣyamāṇārthavādasyopapattaye prāṇabhṛcchabdena mantrānuvādaḥ | pūrvatra - dvitīyā - dimantreṣu sṛṣṭiliṅgānāṃ bāhulyam | iha tu - prathamamantra eva prāṇabhṛlliṅgamāmnāyate -"ayaṃ purobhuvastasya prāṇo bhauvāyanaḥ"iti | ekasyaiva mantrasya prāṇabhṛttve 'pi ' chatriṇo gacchanti ' itivattatsahacaritāḥ sarve mantrāḥ prāṇabhṛcchabdena lakṣyante | tadevaṃ yajamānakāryasiddhyādayo guṇavṛttihetavo nirṇītāḥ | tathā coktam --- "tatsiddhijātisārūpyapraśaṃsāliṅgabhūmabhiḥ | ṣaḍbhiḥ sarvatra śabdānāṃ gauṇī vṛttiḥ prakalpitā" || iti | || mjainyc_1,4.49 || start mjainy 1,4.50-53 (ekonaviṃśe vākyaśeṣeṇa saṃdigdhārthanirūpaṇādhikaraṇe sūtram) saṃdigdheṣu vākyaśeṣāt / jaim_1,4.29 / ekonaviṃśādhikaraṇamāracayati --- śarkarā upadhatte 'ktāstejo vai ghṛtamatra kim / tailādināñjitā aktā ghṛtenaivāthavāñjanam // mjainy_1,4.50 // tailādināpi mukhyatvādasaṃjātavirodhanāt / aprāptārthatvataścāsya vidhervādādbalitvataḥ // mjainy_1,4.51 // sāmānyamananuṣṭheyaṃ viśeṣastu vidhau nahi / ghṛtenaivāñjanaṃ vākyaśeṣātsaṃdigdhanirṇayāt // mjainy_1,4.52 // arthavādagatā ceyaṃ stutirghṛtamupeyuṣī / bodhayantī vidheyatvaṃ ghṛtasya gamayedvidhim // mjainy_1,4.53 // "aktāḥ śarkarā upadadhāti" "tejo vai ghṛtam"iti śrūyate | mṛttikāmiśrāḥ kṣudāpāṣāṇāḥ śarkarāḥ | tāśca ghṛtatailavasādīnāmanyatamena dravyeṇāñjanīyāḥ | kutaḥ | añjanasāmānyabodhakasya vidhivākyasya ghṛtaviśeṣabodhakādarthabādātprabalatvāt | tatprābalye ca mukhyatvādayastrayo hetavaḥ | svārthatayā vidhermukhyatvam , prathamaśrutatvāccāsaṃjātavirodhitvam , anadhigatārthabodhakatvādaprāptārthatvam, arthavādastu - vidhistāvakatvānna mukhyaḥ, caramaśrutatvātsaṃjātavirodhī, jñātārthānuvāditvātprāptārthaḥ | tasmāt - ' yena kenāpyañjanam ' iti prāpte, -- brūmaḥ- vidhivākyena kimañjanasādhanasāmānyaṃ vidhīyate, tadviśeṣo vā | nā'dyaḥ | sāmānyasyānanuṣṭheyatvāt | na dvitīyaḥ | ghṛtatailādiviśeṣavācakaśabdābhāvāt | tata uktarītyā prabalamapi vidhivākyamanuṣṭhānayogye viśeṣe saṃdehajanakatayā nirṇayahetumarthavādamapekṣate, na tu tena saha virudhyate | arthavāde 'pi ghṛtasya vidhirnāstīti cet | na | vidherunneyatvāt | ' tejo vai ghṛtam ' ityevaṃ tejastvena ghṛtasya stūyamānatvādvidheyatvaṃ gamyate | "stūyate sa vidhīyate"iti nyāyāt | tena ca vidheyatvena vidhāyakaḥ śabdaḥ kalpyate - ghṛtenāktā iti | tasmāt - ghṛtenaivāñjanam || mjainyc_1,4.50-53 || start mjainy 1,4.54-55 (viṃśe sāmarthyenāvyavasthitānāṃ vyavasthādhikaraṇe sūtram) arthād vā kalpanaikadeśatvāt / jaim_1,4.30 / viṃśādhikaraṇamāracayati -- struveṇātha svadhitinā hastenāvadyatītyamī / ājye māṃse puroḍāśe saṃkīrṇā vā vyavasthitāḥ // mjainy_1,4.54 // vyavasthāpakarāhityātstrūvādyā avyavasthitāḥ / vyavasthāpakatāśaktestadvaśena vyavasthitiḥ // mjainy_1,4.55 // "struveṇāvadyati" "svadhitinādyati" "hastenāvadyati"iti śrūyate | tatrāvadeyeṣvājyamāṃsapuroḍāśeṣu haviḥṣvamī struvādyā avadānahetavaḥ saṃkīrṇāḥ | kutaḥ | vyavasthāpakasya śabdasyābhāvāditi cet | maivam | śaktervyavasthāpakatvāt | "ākhyātānāmarthe bruvatāṃ śaktiḥ sahakāriṇī" iti nyāyāt | ' kaṭe bhuṅkte ' ' kāṃsyapātryāṃ bhuṅkte ' ityatra laukikāstattadvastuśaktyanusāreṇa vyavasthāṃ kalpayanti --' kaṭa āsīnaḥ , ' kāṃsyapātryāmodanaṃ nidhāya ' iti | vede 'pi -"añjalinā saktūnpradāya juhuyāt"ityatra yadyapi dvihastasaṃyogo 'ñjaliḥ, tathāpi gurudevatādiprasādanārthāñjalivanniśchidrasaṃyogo na bhavati | tādṛśe 'ñjalau saktūnāmavakāśābhāvāt | ataḥ sāparthyātsaṃyuktaprasṛtidvayātmako madhyagatāvakāśopeto 'ñjalirgṛhītaḥ | evamatrāpi dravadravyasyā'jyasya struvo yogyaḥ, chedanīyamāṃsasya śastraviśeṣaḥ svadhitiḥ | saṃhatasya puroḍāśasya hastaḥ, ityenena prakāreṇa struvādyā vyavasthitāḥ || mjainyc_1,4.54-55 || iti śrī mādhavīye jaiminīyanyāyamālāvistare prathamādhāyāyasya caturthaḥ pādaḥ samāptaśca prathamo 'dhyāyaḥ śrīḥ atha dvitīyo 'dhyāyaḥ / (tatra prathamaḥ pādaḥ) start mjainy 2,1.1 pramāṇamupajīvyatvātprathame 'dhyāya īritam / mānādhīnasya dharmasya dbitīye bheda ucyate // mjainy_2,1.1 // anena prathamadvitīyayoradhyāyayoḥ pūrvottarabhāva upapāditaḥ || 1 || (prathame 'pūrvasyā'khyātapritipādyatvādhikaraṇe sūtrāṇi 1 - 4) bhāvārthāḥ karmaśabdās tebhyaḥ kriyā pratīyeta eṣa hy artho vidhīyate / jaim_2,1.1 /sarveṣāṃ bhāvo 'rtha iti cet / jaim_2,1.2 /yeṣām utpattau sve prayoge rūpopalabdhis tāni nāmāni tasmāt tebhyaḥ parākāṅkṣā bhūtatvāt sve prayogai / jaim_2,1.3 /yeṣāṃ tūtpattāv arthe sve prayogo na vidyate tāny ākhyātāni tasmāt tebhyaḥ pratīyetāśritatvāt prayogasya / jaim_2,1.4 / start mjainy 2,1.2-3 dvitīyādhyāyasya prathame pāde prathamādhikaraṇe prathamaṃ varṇakamāracayati - vidhivākye padaiḥ sarvairapūrve pratipādyate / pratyekamathavaikyena sarvaistatpratipādanam // mjainy_2,1.2 // phalānvayitvātsarveṣāṃ pradhānānvayalābhataḥ / lāghavādekabodhyatvaṃ taccheṣastu padāntaram // mjainy_2,1.3 // vidhivākyamadṛṣṭārthamakhilamatrodāharaṇama | vidhivākye yāvanti padāni santi tāni sarvāṇi kriyākārakasaṃbandhamanādṛtya pratyekamapūrvasya pratipādakāni | kutaḥ | apūrvasya phalatvena sarveṣāṃ padānāṃ phalānvayitvāta | apūrvapratipādanābhāve 'pi kriyākārakayoḥ parasparānvayo 'styeveti cet | satyam | tathāpi pradhānānvayo labhyeta | phalaṃ hi pradhānam | purūṣārthatayā sādhyamānatvāditi prāpte , brūmaḥ - apūrvasyāntyantamadṛṣṭatvādekakalpanayaiva vākyasyopapattāvanekakalpane gauravaṃ syāt | tasmādekamapūrvamekena śabdena pratipādyate | padāntaraṃ tu taccheṣatayānveti | nanu yasya padasyārtho 'pūrvasya kalpakastatpadārthasya phalasādhanatayā phalaṃ pratyupādeyatvavidheyatvaguṇatvānyabhyupagantavyāni | tathā tasyaiva śeṣabhūtapadāntarārthe pratyuddeśyatvānuvādyatvapradhānatvānāmapi prāptatvādviruddhatrikadvayāpattiriti cet | mevam | "udbhidā yajeta paśukāmaḥ" "śyenenābhicaranyajeta"ityādāvudbhidādiśabdānāṃ nāmatvenātvaye sati yāgasādhanavācitvābhāvena yajatāvuddeśyatvāditrikāpādakatvābhāvāt | tasmādekameva padamapūrvapratipādakam | na ca dharmabhedacintāṃ prastutā parityajya kimityapūrve cintyata iti vācyam | apūrvasyaiva dharmatvāt || mjainyc_2,1.2-3 || dvitīyaṃ varṇakamāracayati -- start mjainy 2,1.4-7 dravyādiśabdato 'pūrvadhīrbhāvārthapadāduta / dravyādīnāṃ phalārthatvāttacchabdena hyapūrvadhīḥ // mjainy_2,1.4 // kriyādvāramṛte dravyaṃ phalena nahi yujyate / bhāvanāvācino 'pūrvamākhyātādavagamyate // mjainy_2,1.5 // dhātvarthavyatirekeṇa bhāvanā neti cenna tat / sarvadhātvarthasaṃbaddhaḥ karotyartho hi bhāvanā // mjainy_2,1.6 // dhātvarthaḥ karaṇaṃ tasyāṃ samānapadavarṇitaḥ / dravyādyupakṛtirdṛṣṭā dhātvarthotpādanātmikā // mjainy_2,1.7 // idamāmnāyate -"somena yajeta" "hiraṇyamātreyāya dadāti" "tasmātsuvarṇe hiraṇyaṃ dhāryam" "śyenenābhicaranyajeta" "citrayā yajeta paśukāmaḥ"ityādi | tatra somahiraṇyaśabdau dravyavācinau, suvarṇaśabdo guṇavācī, śyenacitrāśabdau karmavācinau | tairetairdravyādiśabdairapūrve pratyeti kutaḥ | dravyādīnāṃ siddharūpāṇāṃ sādhyaṃ phalaṃ prati sādhanatvasaṃbhavāt | yāgadānādirūpastu bhāvārthaḥ svayamapi phalavatsādhyarūpatvānna sādhanaṃ bhavitumarhapti | tato dravyādīnāṃ phalaṃ prati karaṇatvāddravyādiśabdā apūrvapratyāyakā iti prāpte - brūmaḥ- kriyāṃ vinā dravyāṇi phalaṃ sādhayituṃ na kṣamante | pacikrīyāmantareṇa kāṣṭhasthālyādīnāmodanasādhakatvādarśanāt | ato bhāvanāvācinā yajati dadātītyākhyātenāpūrve pratīyate | nanu dhātvartha eva bhāvanā, tadanyā vā | na tāvaddhātvarthaḥ | tasya tāṃ prati karaṇatvokteḥ | na dvitīyaḥ | dhātvarthavyatiriktāyāḥ kriyāyādurlakṣyatvāditi cet | maivam | sarvadhātvarthasaṃbaddhasya karotirūpasya lakṣayituṃ śakyatvāt | taduktamācāryaiḥ- "dhātvarthavyatirekeṇa yadyapyeṣā na lakṣyate | tathāpi sarvasāmānyarūpeṇaivāvagamyate"iti | anyairapyuktam - "siddhasādhyasvabhāvābhyāṃ dhātvartho dvividhastayoḥ | anyotpādānukūlātmā bhāvanā sādhyarūpiṇī"iti | ' pacati ' ityukte ' pākaṃ karotri ' ityetamarthe sarve janāḥ pratiyanti | tatra pākaḥ, paktiḥ pacanam, ityetaiḥ śabdairvyavahriyamāṇo liṅgakārakasaṃkhyāyogyo dhātvarthaḥ siddhasvabhāvaḥ | ' karoti ' ityanena vyavahriyamāṇo liṅgādyapetaḥ sādhyasvabhāvadyotanāyā'khyātapratyayavidhiḥ | sa cā'khyātapratyayārtha odanotpatteranukūlaḥ | tato bhaviturodanasya prayojakavyāpāratvāṇṇijantena bhāvanāśabdenocyate - iti | anye bhāvanāpakṣā ayuktāḥ | prayatno bhāvaneti cet | na | 'ratho gacchati' ityatra tadabhāvaprasaṅgāt | spanda iti cet | na | mānasatyāgarūpe yajatāvavyāpteḥ | ubhayasādhāraṇamudāsīnatvavicchedasāmānyaṃ bhāvaneti cet | na | śabdabhāvanāyāmavyāptiḥ na hi śabdasya vibhoracetanasya spandaḥ prayatno vāsti | liṅ - leṭ - loṭtavyapratyayamātragatā śabdabhāvanā | sarvākhyātagatār'thabhāvanā | taduktam -- "abhidhāṃ bhāvanāmāhuranyāmeva liṅṅādayaḥ | arthātmabhāvanā tvanyā sarvākhyāteṣu gamyate"iti || kiṃca spandādivādino 'pi na svarūpeṇa spandādīnāṃ bhāvanātvamāhuḥ, kiṃtvanyotpādānukūlaṃ svarūpam | tasmādasmaduktaiva bhāvanā | yathā ' pacati, ityatraudanaphalotpattyanukūlā, tathā 'yajati' ityatra svargādiphalotpattyanukūlā | tasyāṃ ca phalabhāvanāyāṃ pratyayavācyāyāmekapadopāttatvena pratyāsamnatvātprakṛtyarthaḥ karaṇam , na tu dravyādi | tasya padāntaropāttatvena viprakṛṣṭatvāt | sādhyarūpo 'pi prakṛtyarthaḥ svasādhananiṣpāditaḥ sañśaknoti phalaṃ sādhayitum | dravyādīnāṃ tu prakṛtyarthotpādanena dṛṣṭa evopakāraḥ | dravyādiniṣpāditena dhātuvācyena yāgādikaraṇena svargādiphalotpattau satyāṃ yeyamanukūlavyāpārātmā kṛtiśabdābhidheyā phalotpādanā seyaṃ yajyādidhātūnāmanyatameva kenāpi nābhidhīyate | sarvadhātvarthānuyāyisvāt | ato na bhāvanāyāḥ prakṛtyarthatvamāśaṅkituṃ śakyam | astu tarhi -- dhātvarthasāmānyameva bhāvaneti cet | na | pratidhātvarthe vilakṣaṇarūpatvāt | anyaddhi pākasyaudanaṃ pratyānukūlyam | anyacca calanasya saṃyogavibhāgau prati | anyathā phalavibhāgānupapatteḥ | bhinnāsu bhāvanāvyaktiṣu bhāvanātvasāmānyamanuvartatāṃ nāma | naitāvatāprakṛtyarthasāmānyaṃ tadbhavati | tasmādviśeṣarūpātsāmānyarūpācca yajyādidhātuvācyādanyaivā'khyātapratyayavācyā bhāvanā | tathāsati 'yajeta' ityatrā'khyātasya 'bhāvayet' ityartho bhavati | tatra ' kiṃ bhāvayet, kena bhāvayet, kathaṃ bhāvayet, ityakāṅkṣāyāṃ ' svarge bhāvayet ' yāgena bhāvayem, agnyanvādhānaprayājāvaghātādibhirupakāraṃ saṃpādya bhāvayet , ityevaṃ bhājyakaraṇetikartavyatāsamarpaṇenā'kāṅkṣāpūraṇātprakaraṇāmnātaḥ sakalaḥ śabdasaṃdarbho bhāvanāvācina ākhyātasyaiva prapañcaḥ | bhāvyādyaṃśatrayavatī seyamārthī bhāvanetyucyate | sā sarvāpi śabdabhāvanāyā bhāvyā, vidhāyako liṅṅādiḥ karaṇam | arthavādasaṃpāditā stutiritikartavyatā | seyaṃ śabdabhāvanā liṅṅādibhireva gamyate | ' arthabhāvanāṃ sarvairākhyātapratyaiyargamyata ityuktam | tasyāṃ cārthabhāvanāyāṃ svargasya bhāvyatvaṃ kamiyogādavagamyate | prakṛtyarthasya karaṇatvaṃ tṛtīyāśrutyā | tathā ca śrūyate -"darśapūrṇamāsābhyāṃ svargakāmo yajeta"' citrayā yajeta paśukāmaḥ ' iti | tacca karaṇatvamapūrvakalpanāmantareṇa na saṃbhavatītyabhidhāsyate | tasmādākhyātapratyayāntādbhāvārthapadādapūrve ganyate | cintāprayojanaṃ tu - 'pūrvapakṣe dravyādyapacāre pratinidhyabhāvaḥ | siddhānte tu tatsadbhāvaḥ ' iti || mjainyc_2,1.4-7 || (dvitīye 'pūrvasyāstitvādhikaraṇe sūtram) codanā punar ārambhaḥ / jaim_2,1.5 / start mjainy 2,1.8-10 dvitīyādhikaraṇamāracayati - apūrvasadasadbhāvasaṃśaye sati nāsti tat / mānābhāvātphalaṃ yāgātsidhyecchāstrapramāṇataḥ // mjainy_2,1.8 // kṣaṇikasya vinaṣṭasya svargahetutvakalpanam / viruddhaṃ māntareṇātaḥ śreyo 'pūrvasya kalpanam // mjainy_2,1.9 // avāntaravyāpṛtirvā śaktirvā yāgajocyate / apūrvamiti tadbhedaḥ prakriyāto 'vagamyatām // mjainy_2,1.10 // pūrvādhikaraṇe varṇakābhyāṃ yadidamuktam - 'apūrvasyaikameva padaṃ pratyāyakam ' tacca 'yajeta' ityākhyātāntabhāvārthapadam, iti | tadanupannam | apūrvasadbhāvemānābhāvāt | ' yajeta ' ityābhyāṃ prakṛtipratyayābhyāṃ karaṇabhāvanayorabhidhānāt | apūrvābhāve kālāntarabhāvisvargasādhanatvaṃ vinaśvarasya yāgasyānupapannamiti cet | na | śāstraprāmāṇyena tadupapatteriti prāpte - brūmaḥ- ' darśapūrṇamāsābhyām ' iti tṛtīyāśrutyā tāvadyāgasya svargasādhanatvaṃ pramitam | tadyathopapadyate tathāvaśyaṃ bhavatāpi kalpanīyam | tatra kiṃ yāvatphalaṃ yāgasyāvasthānaṃ kalpyate, kiṃvā vinaṣṭasyāpi svargotpādanam | nā'dyaḥ | yāge kṣaṇikatvasya pratyakṣasiddhatvāt | na dvitīyaḥ | mṛtayordaṃpatyoḥ putrotpattyadarśanāt | ato mānāntaraviruddhādbhavadīyakalpanādasmadīyamavirūddhamapūrvakalpanaṃ jyāyaḥ | kalpite 'pyapūrve tasyaiva svargasādhanatvādyāgasya svargasādhanatvaśrutirvirūdhyeteti cet | na | ' yāgāvāntaravyāpāro 'pūrvam ' ityaṅgīkārāt | na hyudyamananipatanayoravāntaravyāpārayoḥ sattve kuṭhārasya sādhanatvamapaiti | yadi vyāpāravato yāgasya nāśe vyāpāre na tiṣṭhettarhi yāgajanyā kācicchaktirapūrvamastu | śaktivyavadhāne 'pi yāgasya sādhanatvamavirūddham | auṣṇyavyavahite 'pyagnau dāhakatvāṅgīkārāt | yathāṅgārajanyamauṣṇyaṃ śānteṣyapyaṅgāreṣu jale 'nuvartate, tathā yāgajanyamapūrve naṣṭe 'pi yāge karrtayātmanyavanuvartatām | tasmādastyarpūvam | tadviśeṣastu saṃpradāyasiddhayāgaprakriyayāvagantavyaḥ | tathā hi - prakriyā pūrvācāryairitthaṃ darśitā -"prathamaṃ tāvatphalavākyena karmaṇaḥ phalasādhanatā bodyate - ' yāgena svarge kuryāt ' iti | 'kathaṃ vinaśvareṇa phalaṃ kartavyam ' ityapekṣāyām ' apūrve kṛtvā ' ityucyate | ' kathamapūrve kriyate ' ityapekṣāyāṃ ' yāgānuṣṭhānaprakāreṇa ' iti | taccāpūrve darśapūrṇamāsayoranekavidham - phalāpūrvam | samudāyāpūrvam ṣa utpattyapūrvam, aṅgāpūrve ceti | yena svarga ārabhyate tatphalāpūrvam | amāvāsyāyāṃ trayāṇāṃ yāgānāmekaḥ samudāyaḥ, paurṇamāsyāmaparaḥ, tayorbhinnakālavartinoḥ saṃhatya phalāpūrvārambhāyogāttadārambhāya samudāyadvayajanyamapūrvadvayaṃ kalpanīyam | tayorekaikasyā' rambhāyaikaikasamudāyavartināṃ trayāṇāṃ yāgāmāṃ bhinnakṣaṇavartitvena saṃghātāpattyabhāvādyāgatrayaṇanyāni trīṇyutpattyapūrvāṇi kalpanīyāni | teṣāṃ cāṅgepakāramantareṇāniṣpatteraṅgānāṃ cānekakṣaṇavartināṃ saṃghātāsaṃbhavādaṅgāpūrvāṇi kalpanīyāni | tatra tvayaṃ vibhāgaḥ- saṃvipatyopakārakāṇyavaghātādīni dravyadevatāsaṃskāradvāreṇa yāgasvarūpasyaivātiśayādhānena tadatpattyapūrvaniṣpattau vyāpriyante | taddvāreṇa phalāpūrve | ārādupakārakāṇi tu prayājādīnyutpattyupūrvebhyaḥ phalāpūrvaniṣpattau sākṣādeva vyāpriyante | evaṃ prakārabhede satyapi sarvāṇyaṅgānyapūrvaniṣpattāvanugrāhakāṇi - ityekarūpeṇetthaṃbhāvena svī kriyante | anayaiva diśā sarvatrāpūrvaprakriyāvagantavyā || mjainyc_2,1.8-10 || start mjainy 2,1.11-12 atra gurumatamāha - yāgakriyā sūkṣmarūpā paramāṇvātmasaṃśritā / yāvatphalaṃ niyogākhyaṃ nāpūrvamiti cenna tat // mjainy_2,1.11 // mānahīnaṃ kriyāsaukṣmyaṃ niyogastu liṅādinā / abhidheyaḥ pṛthagyāgādapūrve kāryamastyataḥ // mjainy_2,1.12 // guruṇā yanniyogākhyamapūrvamabhipreyate tannāsti | kutaḥ | antareṇaiva tadapūrve phalaniṣpatteḥ | na ca yāganāśātkathaṃ phalasiddhiriti vācyam | na hi yāgakriyā sarvātmanā naśyati, kiṃtu sūkṣmarūṣatvenādṛśyā satī svargadehārambhakeṣu yāgasaṃbandhidravyagataparamāṇuṣu yāgakarrtayātmani vāvasthāya phalamārabhata iti pūrvapakṣaḥ | naitadyuktam | ukter'the pramāṇābhāvāt | na ca niyoge 'pi pramāṇābhāvaḥ śaṅkanīyaḥ | vaidikaliṅādīnāṃ tadabhidhāyakatvāt | tato dhātvarthātiriktaṃ kālāntarabhāvyakāmyaphalasādhanamapūrvamatvita || mjainyc_2,1.11-12 || (tṛtīye karmaṇāṃ guṇapradhānabhāvavibhāgādhikaraṇe sūtrāṇi 6 - 8) tāni dvaidhaṃ guṇapradhānabhūtāni / jaim_2,1.6 /yair dravyaṃ na cikīrṣyate tāni pradhānabhūtāni dravyasya guṇabhūtatvāt / jaim_2,1.7 /yais tu dravyaṃ cikīrṣyate guṇas tatra pratīyeta tasya dravyapradhānatvāt / jaim_2,1.8 / start mjainy 2,1.13-14 tṛtīyādhikaraṇamāracayati -- avaghātādināpūrvamutpādyaṃ vidyate na vā / yajatyādivadastyeva vākyavaiyarthyamanyathā // mjainy_2,1.13 // dṛṣṭe tuṣavimoke tu nāpūrve dravyatantrataḥ / syādyajatyādivaiṣamyaṃ niyamāpūrvakṛdvacaḥ // mjainy_2,1.14 // darśapūrṇamāsayoḥ śrūyate -"vrīhīnavahanti" "taṇḍulānpinaṣṭi"iti | tatra akdhātapeṣaṇe apūrvajanake, vihitadhātvarthatvāt, yajatyādighātvarthavat ' | vipakṣe - vidhivākyavaiyarthyarūpo bādhakastarko 'vagantavyaḥ | tuṣavimokacūrṇatvayordṛṣṭaprayojanayorlokasiddhatvena tādarthye 'vaghātapeṣaṇayorvidhirrvyathaḥ syāt | tasmāt - astyapūrvamiti prāpte, brūmaḥ- dṛṣṭaphale saṃbhavatyapūrve na kalpanīyam | yajatyādidṛṣṭāntastu viṣamaḥ | tatra hi kriyāprādhānyena dravyapāratantryābhāvādapūrvasādhanatvaṃ kriyāyā yuktam | iha tu ' vrīhīn ' iti karmakārakavibhaktyā vrīhīṇāmīpsitatamatvena prādhānyāvagamāddravyaparatantro 'vaghāto dravya evātiśayaṃ kuryāt, na tvapūrve janayati | na ca vidhivaiyarthyam | nakhanirbhedanādinā tuṣavimokasaṃbhave 'pi 'avaghātenaivāsau kartavyaḥ ' iti yo niyamastasya niyamasyāpūrvahetutvena vidheyatvāt | tasmānnāstyavavātādijanyamapūrnam || mjainyc_2,1.13-14 || atra gurumatamāha - start mjainy 2,1.15 dvitīyāṃ saktuvadbhaṅktvā niyoge 'nvayitāṃ krīyā / sākṣāditi na mantavyaṃ dṛṣṭasyātropapattitaḥ // mjainy_2,1.15 // "saktūñjuhoti"ityatra dravyaprādhānyaṃ parityajya dvitīyāyā bhaṅgaṃ kṛtvā kriyāprādhānyāya"saktubhirjuhoti"iti tṛtīyātvena vipariṇāmo vakṣyate | tathā"vrīhibhiravahanti"iti vipariṇāmena pradhānabhūtā kriyā dravyavyavadhānamantareṇa sākṣādeva niyoge 'nvetavyeti cet | maivam | vaiṣamyāt | tatra"homena saktuṣu saṃskāro na bhavati"bhasmībhūtānāmanyatra viniyogāsaṃbhavāt , ityabhipretya saṃskārakarmatvaṃ parityaktam | iha dṛṣṭastuṣavimākesaṃskāra upapadyate | vituṣāṇāṃ teṣāṃ puroḍāśe viniyogasaṃbhavāt || mjainyc_2,1.15 || (caturthe saṃmārjanādīnāmapradhānatādhikaraṇe sūtrāṇi 9 - 12) dharmamātre tu karma syād anirvṛtteḥ prayājavat / jaim_2,1.9 / tulyaśrutitvād vetaraiḥ sadharmaḥ syāt / jaim_2,1.10 /dravyopadeśa iti cet / jaim_2,1.11 /na tadarthatvāl lokavat tasya ca śeṣabhūtatvāt / jaim_2,1.12 / start mjainy 2,1.16-17 caturthādhikaraṇamāracayati -- saṃmārṣṭa struca ityatra kiṃ pradhānākhyakarmatā / guṇakarmatvamathavā dṛṣṭābhāve 'vaghātavat // mjainy_2,1.16 // guṇatvaṃ nahi saṃbhāvyaṃ prādhānyaṃ tu prayājavat / adṛṣṭakalpanenāpi guṇatvaṃ syāddvitīyayā // mjainy_2,1.17 // darśapūrṇamāsayorjuhvādīnāṃ darbhaiḥ saṃmārjanamāmnātam -"strucaḥ saṃmārṣṭi"iti | tatra saṃmārjanaṃ pradhānakarma | kutaḥ | guṇakarmalakṣaṇarahitatvāt, pradhānakarmalakṣaṇayuktatvācca | sūtrakāro hi karmaṇāṃ rāśidvayaṃ pratijñāya tayorlakṣaṇaṃ pṛthaksūtrayāmāsa-"tāni dvaidhaṃ guṇapradhānabhūtāni""yaistu dravyaṃ cikīrṣyate, guṇastatra pratīyeta, tasya dravyapradhānatvāt""yaistu dravyaṃ na cikīrṣyate, tāni pradhānabhūtāni, dravyasya guṇabhūtatvāt"ccpū.mī.sū. 2 | 1 | 6 - 8 chtaiti | yaiḥ karmabhirdravyamutpādayituṃ saṃskartu veṣyate, teṣu karmasu guṇatvam | kutaḥ | tasya karmaṇo dravyapradhānatvāt | dravyaṃ pradhānamasya, iti bahuvrīhiḥ | "yūpaṃ takṣati"āhavanīyamādaghāti" ityādau yūpāhavanīyādidravyamutpādayitumiṣyate | "vrīhīnavahanti" "taṇḍulānpinaṣṭi"ityādau vrīhyādidravyaṃ saṃskartumiṣṭam | prayājādiṣūktavaiparītyātpradhānakarmatvam | evaṃ satyavaghātena yathā vrīhīṇāṃ tuṣavimoko dṛṣṭaḥ saṃskāraḥ, tathā saṃmārjanena juhvādiṣu kaṃcidatiśayaṃ na paśyāmaḥ | ato 'vaghātavadguṇakarmatvābhāvātprayājādivatpradhānakarmatvamiti prāpte -- brūmaḥ- 'struca' iti dvitīyā karmakārake vihitā | karmatvaṃ cepsitatamatvesati bhavati | "karturīpsitatamaṃ karma"ccpā.sū. 1 | 4 | 49 chtaiti karmasaṃjñāvidhānāt | kratusādhanatvena ca strucāṃ yuktamīpsitatamatvam | ataḥ pradhānabhūtāḥ strucaḥ | tathāsati saṃmārjanakriyāyā guṇakarmatvamavaghātavadbhaviṣyati | yadi strukṣudṛṣṭo 'tiśayo na syāt, tarhyapūrve kalpanīyam || mjainyc_2,1.16-17 || (pañcame stotrādiprādhānyādhikaraṇe sūtrāṇi 13 - 29) stutaśastrayos tu saṃskāro yājyāvad devatābhidhānatvāt / jaim_2,1.13 /arthena tv apakṛṣyeta devatānām acodanārthasya guṇabhūtatvāt / jaim_2,1.14 /vaśāvad vā guṇārthaṃ syāt / jaim_2,1.15 /na śrutisamavāyitvāt / jaim_2,1.16 /vyapadeśabhedāc ca / jaim_2,1.17 /guṇaś cānarthakaḥ syāt / jaim_2,1.18 /tathā yājyāpurorucoḥ / jaim_2,1.19 /vaśāyām arthasamavāyāt / jaim_2,1.20 /yatreti vārthavattvāt syāt / jaim_2,1.21 /na tvāmnāteṣu / jaim_2,1.22 /dṛśyate / jaim_2,1.23 /api vā śrutisaṃyogāt prakaraṇe stautiśaṃsatī kriyotpāttiṃ vidadhyātām / jaim_2,1.24 /śabdapṛthaktvāc ca / jaim_2,1.25 /anarthakaṃ ca tadvacanam / jaim_2,1.26 /anyaś cārthaḥ pratīyate / jaim_2,1.27 /abhidhānaṃ ca karmavat / jaim_2,1.28 /phalanirvṛttiś ca / jaim_2,1.29 / start mjainy 2,1.18-19 pañcamādhikaraṇamāracayati - praugaṃ śaṃsatītyādau guṇatota pradhānatā / dṛṣṭā devasmṛtistena guṇatā stotraśastrayoḥ // mjainy_2,1.18 // smṛtyarthatve stautiśaṃsyordhātvoḥ śrautārthabādhanam / tenādṛṣṭamupetyāpi prādhānyaṃ śrutaye matam // mjainy_2,1.19 // jyotiṣṭome śrūyate -"praugaṃ śaṃsati" "niṣkevalyaṃ śaṃsati" "ājyaiḥ stuvate" "pṛṣṭaiḥ stuvate"prauganiṣkevalyaśabdau śastraviśeṣanāmanī | ājyapṛṣṭaśabdau tu vyākhyātau | apragītamantrasādhyā stutiḥ śastram | pragītamantrasādhyāstutiḥ stotram | tayoḥ stutaśastrayorguṇakarmatvaṃ yuktam | kutaḥ | tuṣavimokavaddṛṣṭārthalābhāt | ṣaṭhyamāneṣu mantreṣvanusmaraṇena devatā saṃskriyata iti prāpte -- brūmaḥ- stotavyāyā devatāyāḥ stāvakairguṇaiḥ saṃbandhakīrtanaṃ stautiśaṃsatidhātvorvācyor'thaḥ | yadi mantravākyāni guṇasaṃbandhābhidhānaparāṇi , tadā dhātvormukhyārthalābhācchratiranugṛhītā bhaviṣyati | yadā tu guṇadvāreṇānusmaraṇīyadevatāsvarūpa prakāśanaparāṇi mantravākyāni syuḥ, tadā dhātvormukhyor'tho na syāt | loke hi ' devadattaścaturvedābhijñaḥ ' ityukte stutiḥ pratīyate | tasya vākyasya guṇasaṃbandhaparatvābhāvāt | yadā tu devadattarūpaparatā ' yaścaturvedī tamānaya, ityādau, tatra na stutipratītiḥ | tasya caturvedasaṃbandhadvāreṇa devadattasvarūpopalakṣaṇaparatvena guṇasaṃbandhaparatvābhāvāt | tataśca - ' ājyairdevaṃ prakāśayet , ' pṛṣṭairdevaṃ prakāśayet, ityevaṃ vidhyarthaparyavasānāddhātvormukhyārtho bādhyeta | tato dhātuśrutimabādhituṃ stotraśastrayoḥ pradhānakarmatvamabhyupetavyam | tatra dṛṣṭaṃ prayojanaṃ nāstīti cet | tarhyapūrvamastu || mjainyc_2,1.18-19 || (ṣaṣṭhe mantrāvidhāyakatvādhikaraṇe sūtre 30 - 31) vidhimantrayor aikārthyam aikaśabdyāt / jaim_2,1.30 /api vā prayogasāmarthyān mantro 'bhidhānavācī syāt / jaim_2,1.31 / start mjainy 2,1.20-21 ṣaṣṭhādhikaraṇamāracayati - devāṃśca yābhiryajata ityākhyātaṃ tu mantragam / vidhāyakaṃ na vānyena samatvāttadvidhāyakam // mjainy_2,1.20 // yacchabdādeḥ kṣīṇaśaktirna vidhistrividhaṃ tataḥ / ākhyātamabhidhānaṃ ca pradhānaguṇakarmaṇī // mjainy_2,1.21 // ayaṃ mantra āmnāyate -"devāṃśca yābhiryajate dadāti ca jyogittābhiḥ sacate gopatiḥ saha"iti | ayamarthaḥ- gopatiryajamāno yābhirgobhirdevānyajate yāśca gā brāhmaṇebhyo dadāti cirameva tābhiḥ saha paraloke 'vatiṣṭhate iti | tatra yathā brāhmaṇagatamākhyātapadaṃ pradhānaguṇakarmaṇoranyantarasya vidhāyakam, tathā mantragatamapīti cet | maivam | yacchabdādinā vidhiśakteḥ kṣīṇatvāt | sati hi yacchabde tasya vākyasyānuvādakatvaṃ pratīyate, na tu vidhāyakatvam | 'yacchabdādeḥ ' ityādiśabdenottamapuruṣāmantraṇādayaḥ | ' barhirdevasadanaṃ dāmi ' ityuttamapurūmaḥ | 'agnīdagnīnvihara' ityāmantraṇam | evaṃ brahmaṇe 'pi - ' yasyobhayaṃ havirārtimārcchat ' ityudāharaṇīyam | tasmāt - ' ākhyātasya pradhānakarmavidhāyatvaṃ, guṇavidhāyakatvaṃ vā ' ityevaṃ dvāveva prakārau na bhavataḥ, kiṃtu - ' abhidhāyakatvam ' ityapyasti tṛtīyaḥ prakāraḥ | tato na mantragatākhyātasya vidhāyakatvam || mjainyc_2,1.20-21 || (saptame mantranirvacanādhikaraṇe sūtram) taccodakeṣu mantrākhyā / jaim_2,1.32 / start mjainy 2,1.22-23 saptamādhikaraṇamāracayati -- ahe budhiṇya mantraṃ ma iti mantrasya lakṣaṇam / nāstyasti vāsya nāstyetadavyāptyāderavāraṇāt // mjainy_2,1.22 // yājñikānāṃ samākhyānaṃ lakṣaṇaṃ doṣavarjitam / te 'nuṣṭhānasmārakādau mantraśabdaṃ prayuñjate // mjainy_2,1.23 // ādhāna idamāmnāyate -"ahe budhiṇya mantraṃ me gopāya"iti | tatra mantrasya lakṣaṇaṃ nāsti, avyāptyativyāptyorvārayitumaśakyatvāt | 'vihitārthābhidhāya ko mantraḥ ' ityukte ' vasantāya kapiñjalānālabheta ' ityasya mantrasya vidhirūpatvādavyāptiḥ | ' mananaheturmantraḥ ' ityukte - brāhmaṇe 'tivyāptiḥ | evam - ' asipadānto mantraḥ ' ' uttamapuruṣānto mantraḥ ' ityādilakṣaṇānāṃ parasparamavyāptiriti cet | maivam | yājñikasamākhyānasya nirdoṣalakṣaṇatvāt | tacca samākhyānamanuṣṭhānasmārakādīnāṃ mantratvaṃ gamayati | ' uru prathasva ' - ityādayo 'nuṣṭhānasmārakāḥ | 'agnimīle purohitam ' ityādayaḥ stutirūpāḥ | 'iṣe tvā' - ityādayastvāntāḥ | 'agna ā yāhi vītaye ' ityādaya āmantraṇopetāḥ | ' agnīdagnīnvihara ' - ityādayaḥ praiṣarūpāḥ | ' adhaḥ svidāsīdupari svidāsīt ' ityādayo vicārarūpāḥ | ' ambe ambike ambālike na mānayati kaśrcana ' - ityādayaḥ paridevanarūpāḥ | ' pṛcchāmi tvā paramantaṃ pṛthivyāḥ ' ityādayaḥ praśnarūpāḥ | 'vedimāhuḥ paramantaṃ pṛthivyāḥ ' ityādaya uttararūpāḥ | evamanyadapyudāhartavyarm | idṛśeṣvatyantavijātīyeṣu samākhyānamantareṇa nānyaḥ kaścidanugato dharmo 'sti, yasya lakṣaṇatvamucyeta | lakṣaṇasyopayogaśca pūrvācāryairdarśitaḥ- "ṛṣayo 'pi padārthānāṃ nāntaṃ yānti pṛthaktvaśaḥ | lakṣaṇena tu siddhānāmantaṃ yānti vipaścitaḥ" || iti | tasmāt - abhiyuktānām ' mantro 'yam ' iti samākhyānaṃ lakṣaṇam || mjainyc_2,1.22ḥ23 || (aṣṭame brāhmaṇanirvacanādhikaraṇe sūtram) śeṣe brāhmaṇaśabdaḥ / jaim_2,1.33 / start mjainy 2,1.24-25 aṣṭamādhikaraṇamāracayati -- nāstyetadbrahmaṇetyatra lakṣaṇaṃ vidyate 'thavā / nāstīyanto vedabhāgā iti kḷpterabhāvataḥ // mjainy_2,1.24 // mantraśca brāhmaṇaṃ ceti dvau bhāgau tena mantrataḥ / anyadbrāhmaṇamityetadbhavedbrāhmaṇalakṣaṇam // mjainy_2,1.25 // cāturmāsyeṣvidamāmnāyate - ' etadbrāhmaṇānyeva pañca harvīṣi ' iti | tatra - brāhmaṇasya lakṣaṇaṃ nāsti | kutaḥ | vedabhāgānāmiyattānavadhāraṇena brāhmaṇabhāgeṣvanyabhāgeṣu ca lakṣaṇasyāvyāptyativyāptyoḥ śodhayitumaśakyatvāt | pūrvokto mantrabhāga ekaḥ | bhāgāntarāṇi ca kānicitpūrvairudāhartu saṃgṛhītāni - "heturnirvacanaṃ nindā praśaṃsā saṃśayo vidhiḥ | parakriyā purākalpo vyavadhāraṇakalphanā | "iti | ' tena hmannaṃ kriyate ' iti hetuḥ | ' taddadhaṇe dadhitvam ' iti nirvacanam | ' amādhyā vai māṣāḥ ' iti nindā | 'vāyurvai kṣepiṣṭhā devatā' iti praśaṃsā | ' tadvyacikitsajjuhavāni , mā hauṣam ' iti saṃśayaḥ | ' yajamānena saṃmitaudumbarī bhavati ' iti vidhiḥ | ' bhāṣāneva mahyaṃ pacata ' iti parakṛtiḥ | ' purā brāhmaṇā abhaiṣuḥ ' iti purākalpaḥ | ' yāvato 'ścānpratigṛhṇīyāt, tāvato vāruṇāṃścatuṣkapālannirvapet ' iti viśeṣāvadhāraṇakalpanā | evamanyadapyudāhāryam | na ca ' hetvādīnāmanyatamaṃ brāhmaṇam'iti lakṣaṇam | mantreṣvapi hetvādisadbhāvāt | tathā hi - ' indavovāmuśanti hi ' iti hetuḥ | ' udāniṣurmahīrīti tasmādudakamucyate ' iti nirvacanam | 'moghamannaṃ vindate apracetāḥ ' iti nindā | ' agnirmūrdhā divaḥ kakutpatiḥ ' iti praśaṃsā | ' adhaḥ svidāsīdupari svidāsīt ' iti saṃśayaḥ | ' kapiñjalānālabheta ' iti vidhiḥ | ' sahastramaṃyutaṃ dadat ' iti parakṛtiḥ | ' yajñena yajñamayajanta devāḥ ' iti purākalpaḥ | ' itikaraṇabahulaṃ brāhmaṇam ' iti cet | na | ' ityadadā ityayajathā ityapaca iti brāhmaṇo gāyet ' ityasminbrahmaṇena gātavye mantre ativyāpteḥ | ' ityāhetyanena vākyenopanibaddhaṃ brāhmaṇam ' iti cet | na | ' rājā cidyaṃ bhagaṃ bhakṣītyāha ' ' yo vā rakṣāḥ śucirasmītyāha ' ityanayormantrayorativyāpteḥ | ' ākhyāyikārūpaṃ brāhmaṇam ' iti cet | na | yamayamīsaṃvādasūktādāvativyāpteḥ | tasmāt - ' nāsti brāhmaṇasya lakṣaṇam ' iti prāpte - brūmaḥ- ' mantrabrāhmaṇarūpau dvāveva vedabhāgau ' ityaṅgīkārānmantralakṣaṇasya pūrvamabhihitatvāt ' avaśiṣṭo vedabhāgo brāhmaṇam ' ityetallakṣaṇaṃ bhavati -- iti || mjainyc_2,1.24-25 || (navama ūhādyamantratādhikaraṇe sūtram) anāmnāteṣv amantratvamāmnāteṣu hi vibhāgaḥ / jaim_2,1.34 / start mjainy 2,1.26 navamādhikaraṇamāracayati - ūhapravaranāmnāṃ kiṃ mantratāstyathavā na hi / mantrāstadekavākyatvānna tallakṣaṇavarjanāt // mjainy_2,1.26 // "agnaye juṣṭaṃ nirvapāmi"ityasya saurye carau ' sūryāya juṣṭaṃ nirvapāmi ' ityevaṃ padāntaraprakṣepa ūhaḥ | ' adīkṣiṣṭāyaṃ brāhmaṇaḥ ' ityasya mantrasya śeṣatvena prayogakāle brāhmaṇanāmadheyaviśeṣaṃ tadīyapravaraṃ caivaṃ paṭhanti -"asau devadatto 'muṣya putro 'muṣya pautro 'muṣya naptāmuṣyāḥ putro 'muṣyāḥ pautro 'muṣyā naptā ' iti | ' āṅgirasabārhaspatyabhāradvājagotraḥ ' iti ca | eteṣāmūhapravaranāmadheyānāṃ mantratvamasti | kutaḥ | mantreṇa sahaikavākyatvāditi cet | maivam | yājñikaprasiddhirūpasya mantralakṣaṇasyaiteṣvabhāvāt | na hyadhyetāra ūhādīnmantrakāṇḍe 'vīyate | tasmāt - nāsti mantratvam || mjainyc_2,1.26 || (daśama ṛglakṣaṇādhikaraṇe sūtram) teṣām ṛgyatrārthavaśena pādavyavasthā / jaim_2,1.35 / (ekādaśe sāmalakṣaṇādhikaraṇe sūtram) gītiṣu samākhyā / jaim_2,1.36 / (dvādaśe yajurlakṣaṇādhikaraṇe sūtram) śeṣe yajuḥ śabdāḥ / jaim_2,1.37 / start mjainy 2,1.27 daśamaikādaśadvādaśādhikaraṇamāracayati -- narksāmayajuṣāṃ lakṣma sāṃkaryāditi śaṅkite / pādaśca gītiḥ praśliṣṭapāṭha ityastvasaṃkaraḥ // mjainy_2,1.27 // idamāmnāyate - ' ahe budhiṇya mantraṃ me gopāya yamṛṣayastraividā viduḥ | ṛcaḥ sāmāni, yajūṃṣi ' iti | "trīnvedānvidanti"iti trividaḥ, trividāṃ saṃbandhino 'dhyetārastraividāḥ | te ca yaṃ mantrabhāgamṛgādirūpeṇa trividhamāhuḥ, taṃ gopāya, iti yojanā | tatra trividhānāmṛksamayajuṣāṃ vyavasthitaṃ lakṣaṇaṃ nāsti | kutaḥ | sāṃkaryasya duṣpariharatvāt | 'adhyāpakaprasiddherhyṛgvedādiṣu paṭhito mantra ṛgādiḥ ' iti hi lakṣaṇaṃ vaktavyam | tacca saṃkīrṇam | 'devo vaḥ savitotpūnātvacchidreṇa pavitreṇa vasoḥ sūryasya raśmibhiḥ ' ityayaṃ mamtro yajurvede saṃpratipannayajuṣāṃ madhye paṭhitaḥ | na ca tasya yajuṣṭvamāsti | tadbrāhmaṇe ' sāvitryarcā ' ityṛktvena vyavahṛtatvāt | ' etatsāma gāyannāste ' iti pratijñāya kiṃcitsāma yajurvede gītam | ' akṣitamasi ' ' acyutamasi ' ' prāṇasaṃśitamasi ' iti trīṇi yajūṃṣi sāmavede samāmnātāni | tathā gīyamānasya sāmnā āśrayabhūtā ṛcaḥ sāmavede samāmnāyante | tasmāt - nāsti lakṣaṇam - iti cet | na | pādādīnāmasaṃkīrṇalakṣaṇatvāt | ' pādenārthena copetā vṛttabaddhāmantrā ṛcaḥ | gītirūpā mantrāḥ sāmāni | vṛttagītivarjitatvena praśliṣṭapaṭhitā mantrā yajūṃṣi ' ityukte na kvāpi saṃkaraḥ || mjainyc_2,1.27 || (trayodaśe nigadānāṃ yajuṣṭravādhikaraṇe sūtrāṇi 38 - 45) nigado vā caturthaṃ syād dharmaviśeṣāt / jaim_2,1.38 /vyapadeśāc ca / jaim_2,1.39 /yajūṃṣi vā tadrūpatvāt / jaim_2,1.40 /vacanād dharmaviśeṣaḥ / jaim_2,1.41 /arthāc ca / jaim_2,1.42 /guṇārtho vyapadeśaḥ / jaim_2,1.43 /sarveṣām iti cet / jaim_2,1.44 /na ṛgvyapadeśāt / jaim_2,1.45 / start mjainy 2,1.28-29 trayodaśādhikaraṇamāracayati - prokṣaṇīrāsādayeti nigadastrividhādbahiḥ / yajurvoccaistvadharmasya bhedādasya caturthatā // mjainy_2,1.28 // parapratyāyanārthatvāduccaistvaṃ yajureva saḥ / tallakṣaṇena yuktatvātraividhyamiti susthitam // mjainy_2,1.29 // ' prokṣaṇīrāsādaya ' ' idhmaṃ barhirupasādaya ' ' agnīdagnīnvihara' ' barhiḥ stṛṇīhi ' 'indra āgaccha' 'hariva āgaccha' ityādayo nigadā āmnātāḥ | parapratyāyanārthā mantrā nigadaḥ | ete ca pūrvoktebhya ṛgyajuḥsāmabhyo bahirbhūtāścaturthaprakārāḥ | kutaḥ | pādagītkayorṛksāmalakṣaṇayorabhāvāt | praśliṣṭapāṭhasya yajurlakṣaṇasya sattve 'pi dharmabhedena yajuṣyantarbhāvānupapatteḥ | ' upāṃśuyajuṣā ' ' uccairnigadena ' iti hi dharmabhedaḥ - iti prāpte --- brūmaḥ- ' vahirbrāhmaṇā bhojyantām ' ' piravrājakāstvantaḥ ' ityatra satyeva parivrājakānāṃ brāhmaṇye pūjānimitto viśeṣo yathā tathā nigadānāṃ yajurlakṣaṇopetatvena yajuṣāmeva satāṃ parapratyāyananimittamuccaistvadharmaḥ | tato mantrāṇāṃ traividhyaṃ susthitam || mjainyc_2,1.28-29 || (caturdaśa ekavākyatvalakṣaṇādhikaraṇe sūtram) arthaikatvād ekaṃ vākyaṃ sākāṅkṣaṃ ced vibhāge syāt / jaim_2,1.46 / start mjainy 2,1.30-31 caturdaśādhikaraṇamāracayati - devasya tveti vākyasya bhinnatvamathavaikatā / aikyaprayojakasyātra durbodhatvena bhinnatā // mjainy_2,1.30 // vibhāge sati sākāṅkṣasyaikārthatvaṃ prayojakam / tasmādvākyaikyametena yajuranto 'vardhāyate // mjainy_2,1.31 // darśapūrṇamāsayorāmnāyate - "devasya tvā savituḥ prasave, aśvinorbāhubhyām , pūṣṇo hastābhyām, agnaye juṣṭaṃ rnivapāmi"iti | tatra vākyāni bhinnāni bhavitumarhanti | kutaḥ | ekatvaniyāmakasya durvodhatvāt | arthaikyaṃ vākyaikye prayojakamiti cet | na | ekasminpade 'tivyāpteḥ | padasamūhasya vākyatve, samūhānāmatra bahūnāṃ saṃbhavādvākyabhedaḥ syāt - iti cet | maivam | ' yadvibhāge sākāṅkṣamavibhāge caikārtham, tadekaṃ vākyam ' iti prayojakasya boddhuṃ śakyatvāt | 'vibhāge sākāṅkṣam ' ityukte 'tivyāptiḥ syāt | "syonaṃ te sadanaṃ kṛṇomi ghṛtasya dhārayā susevaṃ kalpayāmi, tasminsīdāmṛte pratitiṭha vrīhīṇāṃ medha sumanasyamānaḥ"ityatra 'tasmin' - ityādipadasamūhasya vibhāge sati prakṛtavācitacchabdārthanirṇayāya pūrvapadasamūhasākāṅkatvamasti, atastadvyavacchettum 'ekārtham ' ityucyate | nahi tatraikārthatvamasti | pūrvasamūhasya sadanakaraṇamarthaḥ, uttarasamūhasya puroḍāśapratiṣṭhāpanam | syonaṃ samīcīnam | susevaṃ suṣṭhu sevituṃ yogyam | medha sārabhūtapuroḍāśetyarthaḥ | atra dvayoḥ samṛhayorvākyadvayamubhayavādisiddham | tat ' ekārtham ' ityanena vyāvartyate | ' ekārtham ' ityukte 'tivyāptiḥ syāt | "bhago vāṃ vibhajatu, pūṣā vāṃ vibhajatu"ityanayorvibhajanamantratvena saṃmatayoḥ padasamūbayostātparyaviṣayasya dravyavibhāgarūpasyārthasyaikatvāt , tadravyavacchettuṃ ' vibhāge sākāṅkṣam ' ityuktam | prakṛte tu ' agnaye juṣṭam ' ityādisamūhe pṛthakkṛte pūrvo ' devasya tvā 'iti samūhaḥ sākāṅkṣo bhavati | ekīkṛte tu kṛtsnasyaika eva nirvāpor'thaḥ | etenaikavākyatvanirṇayenāniyataparimāṇasya yajuṣo 'vasānaṃ niścetuṃ śakyam || mjainyc_2,1.30-31 || (pañcadaśe vākyabhedādhikaraṇe sūtram) sameṣu vākyabhedaḥ syāt / jaim_2,1.47 / start mjainy 2,1.32-33 pañcadaśādhikaraṇamāracayati - iṣe tvādirmantra eko bhinno vaikaḥ kriyāpade / asatyarthāsmārakatvādekādṛṣṭasya kalpanāt // mjainy_2,1.32 // chedane mārjane caitau viniyuktau kriyāpade / adhyāhṛte smārakatvānmantrabhedor'thabhedataḥ // mjainy_2,1.33 // "iṣe tvorje tvā"iti śrūyate | so 'yaṃ padasamudāya eko mantraḥ | kutaḥ | asya mantrasyādṛṣṭatve tvekasyaivādṛṣṭasya kalpane lāghavāt | na ca"uru prathasva"ityādimantravadanuṣṭheyārthasmārakatvaṃ saṃbhavati | kriyāpadābhāvena tadarthapratītyabhāvāt -- iti prāpte, brūmaḥ- ' iṣe tveti cchinatti, ūrje tvetyanumārṣṭi ' iti palāśaśākhāyāśchedanamārjanayoretau viniyuktau | tatastadamanusāreṇa"chinadmi"iti kriyāpade 'dhyāhṛte satyanuṣṭheyārthasmārakatvādarthabhedena vākyabhedādyajurmantrabhedaḥ | iṣyamāṇāyānnāya bhoḥ palāśaśākhe tvā chinadmi ' ' ūrje rasāya balāya vā tvāmanumārjmi ' ityarthabhedaḥ | evam"āyuryajñena kalpatām" "prāṇo yajñena kalpatām"ityādau kḷptisāmānyarūpasyārthasyaikatve 'pyāyurādibhirbhinnatvādarthabhedavākya bhedayoḥ spaṣṭatvāt , ' kḷptīrvācayati ' iti kḷptibahutvasya coditatvācca yajurbhedo draṣṭavyaḥ || mjainyc_2,1.32-33 || (ṣoḍaśe (saptadaśe ca) anuṣaṅgādhikaraṇe sūtram) anuṣaṅgo vākyasamāptiḥ sarveṣu tulyayogitvāt / jaim_2,1.48 / start mjainy 2,1.34-35 ṣoḍaśādhikaraṇamāracayati - yā te agne rajetyadhyāhāro yadvānuṣañjanam / tanūrityanyaśeṣatvādadhyāhāro 'tra laukikaḥ // mjainy_2,1.34 // vedākāṅkṣā pūraṇīyā vedenetyanuṣañjanam / anyaśeṣo 'pir buddhastho laukikastu na tādṛśaḥ // mjainy_2,1.35 // jyotiṣṭome upasaddhomeṣvevamāmnāyate -- "yā te agne 'yāśayā tanūrvarṣiṣṭhā gahvareṣṭhā | ugraṃ vaco apāvadhītveṣaṃ vaco apāvadhītsvāhā | yā te agne rajāśayā, yā te agne harāśayā"iti | ayamarthaḥ- ' ayasā rajatena hiraṇye na ca nirmitā agnestistrastanavaḥ, tāsvādyā yeyamuktā tanuḥ sātiśayena vṛddhaṃ, gahvare tīkṣṇe dravye lohe 'vasthitā tayā tanvā kṣutpipāse upapātakam, vīrahatyādi mahāpatakaṃ ca hatavānasmi ' iti | tathā ca brāhmaṇam,"yadugraṃ vaco apāvadhīttveṣaṃ vaco apāvadhītsvāheti | aśanāyāpipāse havā ugraṃ vacaḥ | enaśca vairahatyaṃ ca tveṣaṃ vacaḥ"iti | tatra svāhāntaḥ prathamo mantraḥ saṃpūrṇavākyatvānniśeṣo 'dhyāhartavyaḥ | na hi ' tanūrvarṣiṣṭhā ' ityādibhāgastayoranvetuṃ yogyaḥ | tasya prathamamantraśeṣatvāt, iti prāpte, brūmaḥ- vaidikayormantrayorākāṅkṣā vaidikenaiva vākyaśeṣeṇa pūraṇīyā | tataḥ ' tanūrvarṣiṣṭhā ' ityādibhāga uttarayormantrayoranuṣajyate | yadyapyasāvanyaśeṣaḥ, tathāpir buddhasthaḥ sankalpanīyādadhyāhārātsaṃnikṛṣyate | tasmāt - anuṣaṅgaḥ kartavyaḥ || mjainyc_2,1.34-35 || start mjainy 2,1.36-37 saptadaśādhikaraṇamāracayati -- nānuṣaṅgo 'nuṣaṅgo vācchidroṇotyasya śeṣiṇau / citpatistvetyanākāṅkṣāvato nātrānuṣajyate // mjainy_2,1.36 // karaṇatvaṃ kriyāpekṣaṃ kriyā caikā punātviti / mantratraye 'tastaddvārā sarvaśeṣo 'nuṣajyate // mjainy_2,1.37 // jyotiṣṭome dīkṣāprakaraṇe paṭhyate -"citpatistvā punātu" "vākpatistvā punātu" "devastvā savitā punātvācchidreṇa pavitreṇa vasoḥ sūryasya raśmibhiḥ"iti | tatra tṛtīyamantraśeṣaḥ ' acchidreṇa ' - ityādibhāgaḥ prathamadvitīyayormantrayornānuṣajyate | kutaḥ | nirākāṅkṣatvāt | na hi"citpatistvā punātu""vākpatistvā punātu"ityanayoḥ śeṣiṇoḥ saṃpūrṇavākyayoḥ kāciccheṣākāṅkṣāsti - iti prāpte - brūmaḥ- ' mā bhūccheṣiṇorākāṅkṣā, tathāpi śeṣasyā'kāṅkṣāsti ' iti | ' pavitreṇa raśmibhiḥ ' ityuktaṃ karaṇatvaṃ hi kriyāmapekṣate | kriyā ca ' punātu ' ityeṣā triṣvapi mantreṣvekā | tayā kriyayā saṃbaddhaḥ śeṣaḥ kriyādvārā tṛtīyamantre nirapekṣe 'pi yathānveti, tathā pūrvayorapyanvetumarhati | tasmāt - astyanuṣaṅgaḥ || mjainyc_2,1.36-37 || (aṣṭādaśe (saptadaśe) vyavetānanuṣaṅgādhikaraṇe sūtram) vyavāyān nānuṣajyeta / jaim_2,1.49 / start mjainy 2,1.38-39 aṣṭādaśā(saptadaśā) dhikaraṇamāracayati - gacchatāmitiśabdasyāmuṣaṅgo 'sti na vopari / saṃ yajñapatirityatra yogyatvātso 'sti pūrvabat // mjainy_2,1.38 // tadekavacanaṃ madhyamantre 'ṅgānītyanena hi / nānveti tadvyavāyena noparyapyanuṣajyate // mjainy_2,1.39 // agnīṣomīyapaśau śrūyate --"saṃ te aprāṇo vātena gacchatām, samaṅgāni yajatraiḥ, saṃ yajñapatirāśiṣā"iti | ayamarthaḥ- ' bhoḥ paśo tava prāṇo ' vātena bāhyena vāyunā saṃgacchatām, tava hṛdayādyaṅgāni yāgaviśeṣaiḥ saṃyujyantām, yajñapatirāśiṣā saṃyujyatām ' iti | tatra"yajñapatiḥ"ityasmiṃstṛtīye mantre 'sam' ityupasargasya kriyāpadākāṅkṣatvātprathamamantragatasya ' gacchatām ' iti padasyaikavacanāntasya yajñapatiśabdenānvetuṃ yogyatvātpūrvavadbuddhisthatvena saṃnihitatvādākāṅkṣāsaṃnidhiyogyatānāṃ sadbhāvena kriyāpadamanuṣajyate -- iti prāpte , - brūmaḥ- madhyamamantre bahuvacanāntena ' aṅgāni ' ityanenānvetumayogyatvāttadvyavāyena buddhisaṃnidhyabhāvānnāstyanuṣaṅgaḥ | tato dvitīyatṛtīyamantrayoryathocitaṃ vākyaśeṣo 'dhyāhartavyaḥ || mjainyc_2,1.38-39 || iti śrīmādhavīye jaiminīyanyāyamālāvistare dvitīyādhyāyasya prathamaḥ pādaḥ (atha dvitīyādhyāyasya dvitīyaḥ pādaḥ) (prathame 'ṅgāpūrvabhedādhikaraṇe sūtram) śabdāntare karmabhedaḥ kṛtānubandhatvāt / jaim_2,2.1 / start mjainy 2,2.1-2 dvitīyapādasya prathamādhikaraṇamācarayati -- dadāti yajatītyādau bhāvanaikyamutānyatā / ākhyātaikyāttadekatvaṃ dhātubhedo 'prayojakaḥ // mjainy_2,2.1 // dhātubhedena bhinnatvamākhyāte śrūyate tataḥ / utpattyekānuraktatvādbhidyante bhāvanā mithaḥ // mjainy_2,2.2 // ihaikaprakaraṇagatānyaparyāyadhātuniṣpannānyākhyātāni yajati, dadāti, juhoti, ityādīnyudāharaṇam | tāni caivaṃ śrūyate --"somena yajeta""hiraṇyamātreyāya dadāti" "dākṣiṇāni juhoti"iti | teṣu bhāvanāvācina ākhyātasyaikatvādbhāvanāyā ekatvaṃ yuktam | na ca dhātubhedādbhāvanābhedaḥ | tadvācitvābhāvena dhātostasyāmaprayojakatvāt - iti prāpte , brūmaḥ- astvākhyātameva bhāvanāyāḥ prayojakam | taccākhyārta pratidhātu bhinnam | na hi bahūnāṃ dhātūnāmuparyeka ākhyātapratyayaḥ śrūyate | nāpi vyākaraṇe dhātusamūhādekamākhyātaṃ vihitam | tata ākhyātānāṃ bahūnāmekaikadhātuviśeṣāmuraktatvenaivotpannānāṃ bhāvanāvācitvena yāgadānahomabhāvanāḥ parasparaṃ bhidyante || 1-2 || start mjainy 2,2.3 atra gurumatamāha - niyogaikatvataḥ śāstramabhinnamiti cenna tat / dhātubhedācchāstrabhede niyogo bhidyate balāt // mjainy_2,2.3 // ' karmabhedacintā nādhyāyārthaḥ, kiṃtu śāstrabhedacintā ' iti gurormatam | tatra ' yajeta, dadyāt, juhuyāt ' ityeteṣu liṅpratyayabācyasya niyogasyaikatvādhātūnāṃ niyogavācakatvābhāvenāprayojakatvādekaniyogārthe kṛtsnaṃ śāstramekam - iti pūrvapakṣaḥ | pratidhātu liṅpratyayasya bhinnatvāddhātvarthānubandhabhedena tadviśiṣṭe niyoge 'pi bhedasya vārayitumaśakyatayā niyogānusāri śāstraṃ bhinnam - iti siddhāntaḥ || mjainyc_2,2.3 || (dvitīye samidādyapūrvabhedādhikaraṇe sūtram) ekasyaivaṃ punaḥ śrutir aviśeṣād anarthakaṃ hi syāt / jaim_2,2.2 / start mjainy 2,2.4-5 dvitīyādhikaraṇamāracayati - samidho yajatītyādāvekatvamuta bhinnatā / dhātupratyayayoraikyādekatvaṃ bhinnatā kutaḥ // mjainy_2,2.4 // abhyāsātkarmabhedo 'tra nāmatvānna vidhirguṇe / vidhitvaṃ śrutito bhāti saṃnidheranuvādatā // mjainy_2,2.5 // darśapūrṇamāsayoḥ śrūyate -"samidho yajati" 'tanūnapātaṃ yajati ' ' iḍo yajati '"barhiryajati""svāhākāraṃ yajati"iti | tatra pañcakṛtvaḥ śrūyamāṇe yajatipade pūrvokteṣu ' yajati dadāti ' ityādipadeṣviva dhātubhedo nāsti, yena bhāvanābheda āśaṅkyeta | tasmādākhyātaikyaprayuktaṃ bhāvanaikyamanivāryamiti cet | maivam | yajatipadābhyāsena karmabhedāvagamāt | karmaikatve 'bhyāso nirarthakaḥ syāt | athocyeta -- ' samigho yajati ' ityanena prathamaśrutena vākyena vihitaṃ saminnāmakaṃ yāgamuparitanaiśrcaturbhiryajatipadairanūdya tanūnapādādayo devatārūpā dravyarūpā vā guṇāścatvāro vikalpitā vidhīyante, tato 'nuvādārthatvānnābhyāsavaiyarthyam --- iti | tanna | tanūnapādādiśabdānāṃ yāganāmatvena guṇavidhitvābhāvāt | na tāvadatra devatāvidhiḥ | caturthītaddhitayoraśravaṇāt | nāpi dravyavidhiḥ, tṛtīyāntatvābhāvāt | tataḥ ' agnihotraṃ juhoti ' ityādāvina dvitīyāntānāṃ yuktaṃ nāmatvam | yattu - caturṇāmuparitānāṃ yajatipadānāmanuvādatvam | tadasat | teṣāṃ vidhāyakatvāt | yathā ' samidho yajati ' ityatra yajatipade vidhitvaṃ śrutyā pratīyate, tathānyeṣvapi caturṣu padeṣu vidhitvaṃ śrautam | anuvādatvaṃ tu purovādarūpasya ' samidho yajati' ityasya saṃnidhināvagamyate | saṃnidhiśca śruterdurbalaḥ | vidhitve ca pūrvavākyavihitasya saminnāmakasya yāgasya punarvidhānāyogāttanūnapādādināmakāni yāgāntarāṇi vidhīyante | nanvevaṃ sati saṃjñābhedātkarmabhedaḥ saṃpadyate, natvabhyāsāt | tathāsati vakṣyamāṇenādhikaraṇena saṃkīryate | maivam | vaiṣamyāt | ' athaiṣa jyotiḥ ' ityasminvakṣyamāṇodāharaṇe yāgāvagaptātprāgena saṃjñātvāvagamātsaṃjñāyāḥ karmabhedahetutvam | iha tu vidhāyakairyajatipadairyāgeṣvavagateṣu, bhede cābhyāsādavagate, bhinnānāṃ yāgānāṃ samitsaṃjñāyā anyāḥ saṃjñā apekṣitaḥ | iti tanūnapādādīnāṃ saṃjñātvaṃ paścādavagamyate | tasmāt - abhyāsa evātra bhedahetuḥ || mjainyc_2,2.4-5 || (tṛtīya āghārādyagneyādīnāmaṅgāṅgibhāvādhikaraṇe sūtrāṇi 3-8) prakaraṇaṃ tu paurṇamāsyāṃ rūpāvacanāt / jaim_2,2.3 /viśeṣadarśanāc ca sarveṣāṃ sameṣu hy apravṛttiḥ syāt / jaim_2,2.4 /guṇas tu śrutisaṃyogāt / jaim_2,2.5 /codanā vā guṇānāṃ yugapacchāstrāc codite hi tadarthatvāt tasya tasyopadiśyeta / jaim_2,2.6 /vyapadeśaś ca tadvat / jaim_2,2.7 /liṅgadarśanāc ca / jaim_2,2.8 / start mjainy 2,2.6-10 tṛtīyādhikaraṇamāracayati -- evaṃ vidvānpaurṇamāsīmamāvāsyāmitīritam / karmānyaduta pūrvoktasamudāyānuvādakam // mjainy_2,2.6 // karmāntaraṃ syādabhyāsāddhrauvaṃ dravyaṃ hi devatā / vārtraghaṇītyādito labhyānuvādastu na yujyate // mjainy_2,2.7 // vārtraghaṇītyājyabhāgāṅgavyavasthokterna devatā / paurṇetyanūdyate paurṇamāsīyuktaṃ trikaṃ tathā // mjainy_2,2.8 // ametyapi samūhasya dvitvasiddhiḥ prayojanam / sahasthitiḥ paurṇamāsyāmityuktibhyāṃ trike trike // mjainy_2,2.9 // vidvadvākyavidhau vidhyāvṛttirāgneyakādinā / vihitasya phalitvena prādhānyamitare guṇāḥ // mjainy_2,2.10 // idamāmnāyate ---- ' ya evaṃ vidvānpaurṇamāsīṃ yajate ' ' ya evaṃ vidvānamāvāsyāṃ yajate ' iti | atra yajatinā karmāntaraṃ vidhīyate, na tu prakṛtā āgneyādayaḥ ṣaḍyāgā anūdyante | āgneyādayaśca kālasaṃyuktāstasminprakaraṇa evamāmnāyante - ' yadāgneyo 'ṣṭākapālo 'māvāsyāyāṃ paurṇamāsyāṃ cācyuto bhavati ' iti, ' tāvabrūtāmagnīṣomāvājyasyaiva anāvupāṃśu paurṇamāsyāṃ yajan ' iti , tābhyāmetamagnīṣomīyamekādaśakapālaṃ pūrṇamāse prāyacchat ' iti, ' aindraṃ dadhyamāvāsyāyām"iti, ' aindraṃ payo 'māvāsyāyām ' iti | etebhyaḥ prakṛtebhyaḥ ṣaḍbhya āgneyādibhyo vidvadvākyavihitasya, karmaṇo 'nyatve sati pūrvādhikaraṇanyāyena vidhyabhyāsa upapadyate | na ca karmāntare dravyadevatayorabhāvaḥ, dhrauvājyasadbhāvāt | ata evoktam ---- "dhrauvaṃ sādhāraṇaṃ dravyaṃ devatā māntravarṇikī | rūpavantau tato yāgau vidhīyete pṛthaktayā"iti | "sarvasmai vā etadyajñāya gṛhyate yaddhruvāyāmājyam"iti dhrauvasya sādhāraṇatvaṃ śrutam | devatāyā māntravarṇikatvamitthamunnetavyam --"tasmādvārtraghaṇī paurṇamāsyāmanūcyete, vṛdhanvatī amāvāsyāyām"eti vārtraghnyau vṛdhanvatyau carcau krameṇa kāladvayopete karmaṇi vidhīyete | tatra --"agnirvṛtrāṇi jaṅghanat"ityeko vārtraghro mantraḥ | ' tvaṃ somāsi satpatistvaṃ rājota vṛtrahā ' ityaparaḥ | tayoruktāvagnīṣomau paurṇamāsadevate | evamantarāmnātayorvṛdhidhātuyuktayormantrayoruktāvagnīṣomāvamāvasyādevate | ābhyāṃ dravyadevatābhyāṃ rūpavattvādyāgāntaramatra vidhīyate | ṣaḍyāgānuvādatve tadanuvādeva vidheyāntarasya kasyacidadarśanādvidvadvākyamanarthakaṃ syāt | na kevalaṃ tadānarthakyam, kiṃtu"paurṇamāsyāṃ paurṇamāsyā yajeta, amāvāsyāyāmamāvāsyayā yajeta ' ityetadapi vyartha syāt | na caitatkālavidhāyakam,"yadāgneyaḥ"-- ityādyutpattivākyaireva tadvidhānāt | karmāntaratve tu kālaṃ vidhāsyati | tasmātkarmāntaravidhiḥ- iti prāpte , brūmaḥ- āstāṃ tāvaddravyam | devatā tu vidhitsitasya karmāntarasya sarvathā na labhyate | vārtraghnyorvṛdhanvatyoścā'jyabhāgadevatāpratipādakatvāt | hautre mantrakāṇḍe sānidhenīrāvāhananigadaṃ prayājamantrāṃścā'mnāya prayājānantarabhāvinorājyabhāgayoḥ krame vārtraghnyau vṛdhanvatyau cā'mnāte liṅgaṃ cāgniviṣayaṃ somaviṣayaṃ ca tatropalabhyate | tato liṅgakramābhyāmājyabhāgaviṣayatvamavagamyate | yattu -"vārtraghnī paurṇamāsyām"- ityādi vākyam, talliṅgakramakḷptayorājyabhāgāghgayormantrayugalayoḥ kāladvaye vyavasthāmācaṣṭe | na tu nūtanakarmāṅgatāmanayorvidadhāti | ato rūparāhityādvidvadvākyaṃ karmāntaravidhāyakaṃ na bhavati , kiṃ tarhi - pūrvaprakṛteṣvāgneyādiṣu ṣaṭsu trikarūpau dvau samudāyāvanuvadati | na ca kālavācibhyāṃ paurṇamāsyamāvāsyāśabdābhyāṃ yāgānuvādānupapattiḥ | tatkālavihitayoryāgatrikayorupalakṣitatvāt | na cānuvādo vyarthaḥ | samudāyadvitvasiddhestatprayojanatvāt | tatsiddhau ca"darśapūrṇamāsābhyāṃ svargakāmo yajeta"ityasminphalavākye ṣaḍyāgavivakṣayā dvivacananirdeśa upapadyate | yadapyuktam - anuvādapakṣe"paurṇamāsyām"ityādivākyavairthyam - iti | tadayuktam | kālavidhānā saṃbhave 'pyekasya trikasya sahaprayogavidhānāt | āgneyopāṃśuyājāgnīṣomīyāṇāṃ trayāṇāṃ paurṇamāsīkālavihitānāṃ sahaprayogaḥ ' porṇamāsyā ' ityanena tṛtīyaikavacanāntena vidhīyate | evamitaratrāpi | nanu - vidvadvākyasya karmāntaravidhāyakatvābhāve 'pi nānuvādakatvam | tasya yāgāvidhāyakatvābhyupagamāt | "āgneyo 'ṣṭākapālaḥ"ityādivākyāni tu vihitayāgānuvādena dravyadevatālakṣaṇaguṇavidhāyakāni - iti cet | na | tathāsatyekena vākyenānekaguṇavidhyasaṃbhavāt | pratiguṇaṃ pṛthagvidhau vidhyāvṛttiḥ prasajyeta | āgneyādivākyānāṃ vidhāyakatve tu viśiṣṭavidhitvānnāsti vidhyāvṛttidoṣaḥ | tasmādāgneyādivākyavihitānāṃ vidvadvākyamanuvādakam | kiṃcānuvādatvamabhyupagamya karmāntaravidhiṃ vadataḥ prayojādīnāmāgneyādīnāṃ ca guṇapradhānabhāvo na sidhyet | tathā hi -- ' samidho yajati ' ' āghāramāghārayati ' ityādayaḥ kālayogarahitāḥ kecidvidhaya āmnātāḥ | ' yadāgneyo 'ṣṭākapālo 'māvāsyāyāṃ ca paurṇamāsyāṃ ca ' ityādayaḥ kālayuktā apare | teṣāmubhayeṣāṃ prakṛtatvāt"darśapūrṇamāsābhyāṃ svargakāmo yajeta"iti vākye sarveṣāṃ phalasaṃbandho bodhanīyaḥ | 'darśapūrṇamāsābhyām, iti dvivacanaṃ bahuvacanatvena pariṇetavyam | vidvadvākyavihite dve karmāntare prayājādaya āgneyādayaśceti | eteṣu dvitvāsaṃbhavāt | sarveṣāṃ ca phalasaṃbandhe rājasūyagateṣṭipaśusomavatsamaprādhānyātprayājādīnāṃ guṇabhāvo na syāt | tadabhāve cānaṅgatvātsauryādivikṛtiṣvāgneyādīnāmivātideśo na syāt | anuvādapakṣe tu trikayoḥ kālayogena darśapūrṇamāsaśabdārhatvāt | samudāyadvitvena dvivacanārhatvāccā'gneyādīnāmeva phalasaṃbandhena prādhānyam | prayājādīnāṃ tu guṇabhāva iti na ko 'pi doṣaḥ | tasmāt -- vidvadvākyamanuvādakam || mjainyc_2,2.6-10 || (caturtha upāṃśuyājāpūrvatādhikaraṇe sūtrāṇi 9 - 12) paurṇamāsīvad upāṃśuyājaḥ syāt / jaim_2,2.9 /codanā vāprakṛtatvāt / jaim_2,2.10 /guṇopabandhāt / jaim_2,2.11 /prāye vacanāc ca / jaim_2,2.12 / start mjainy 2,2.11-12 caturthādhikaraṇamāracayati -- upāṃśuyājamityeṣo 'nuvādo 'trāthavā vidhiḥ / viṣṇvādivākye vispaṣṭavidherasyānuvādatā // mjainy_2,2.11 // jāmitvokterantarāla upāṃśuguṇake vidhau / satyarthavādo viṣṇvādistadrūpaṃ dhrauvamantrataḥ // mjainy_2,2.12 // idamāmnāyate -- ' jāmi vā etadyajñasya kriyate | yadanvañcau puroḍāśāvapāṃśuyājamantarā yajati | viṣṇurupāṃśu yaṣṭavyo 'jāmitvāya | prajāpatirupāṃśu yaṣṭavyo 'jīmatvāya | agnīṣomāvupāṃśu yaṣṭavyāvajāmitvāya"iti | tatra viṣṇvādivākyeṣu vihitasya yāgatrayasamudāyasyānuvādaḥ- iti cet | maivam | āgneyāgnīṣomīyapuroḍāśadvayanairavantaryakṛtasya jāmitvadoṣasya vākyopakrama upanyāsātparoḍāśayorantarāle kiṃcidvidhitsitam | na hyantarālaguṇaviśiṣṭaṃ vidheyaṃ viṣṇvādivākyeṣu pratīyate | pūrvavākye tu tatpratīyata iti vidhāyakaṃ tadvākyam | na cātra 'yajati' iti vartamānāpadeśaḥ śaṅkanīyaḥ | pañcamalakārasyā'śrayaṇāt | antarālakālavadupāṃśutvaguṇasyāpi viśeṣaṇatvāttadviśiṣṭakarmaṇa upāṃśuyājanāprakatvam | satyevaṃ guṇadvayaviśiṣṭakarmaṇyādyena vākyena vihite viṣṇvādivākyamarthavādaḥ syāt | na cātra vihitayāgānuvādena devatāvidhiḥ śaṅkanīyaḥ | samādhātavyena jāmitvadoṣeṇopakramāt, ājāmitvena samādhānenopasaṃhārācca ' jāmi vai ' ityādeḥ ' ajāmitvāya ' ityantasya sarvasya mahāvākyasyaikatvapratīteḥ | na khalvekasminvākye vidheyabāhulyaṃ saṃbhavati | na cātra vidhitsitasyopāṃśuyājasya dravyābhāvaḥ | dhrauvasya tadradravyatvāt | nāpi devatāyā abhāvaḥ | nānāśākhāsūpāṃśuyājakrame paṭhitairvaiṣṇavaprājāpatyāgnīṣomīyamantrairvikalpena devatātrayasya pratīyamānatvāt | tasmāt - yajatītyetadvidhāyakam || mjainyc_2,2.11-12 || (pañcama āghārādyapūrvatādhikaraṇe sūtrāṇi 13-16) āghārāgnihotram arūpatvāt / jaim_2,2.13 /saṃjñopabandhāt / jaim_2,2.14 /aprakṛtatvāc ca / jaim_2,2.15 /codanā vā śabdārthasya prayogabhūtatvāt tatsannidher guṇārthena punaḥ śrutiḥ / jaim_2,2.16 / start mjainy 2,2.13-14 pañcamādhikaraṇamāracayati -- agnihotrāghāravākyamanuvādo 'thavā vidhiḥ / arūpatvāttu dadhyūrdhvavākyenoktamanūdyate // mjainy_2,2.13 // guṇyasiddhau na dadhyādirguṇo duṣṭā viśiṣṭatā / rūpaṃ dadhyādimantrābhyāmato 'sau guṇino vidhiḥ // mjainy_2,2.14 // idamāmnāyate - ' agnihotraṃ juhoti ' 'dadhaṇa juhoti ' 'payasā juhoti' iti ca | idamaparamāmnāyat - 'ādhāramāghārayati' 'ūrdhvamāghārayati' ' ṛjumāghārayati' iti ca | tatrāgnihotravākyaṃ dadhyādivākyavihitasya karmasamudāyasyānuvādaḥ | āghāravākyaṃ cordhvādivākyavihitasya | na tvedvākyadvayaṃ karmavidhāyakam | kutaḥ | dravyadevatālakṣaṇasya yāgarūpasyābhāvāt - iti cet | tatra vaktavyam - kiṃ dadhyādivākyena guṇāmātraṃ vidhīyate, kiṃvā guṇaviśiṣṭakarma | nā'dyaḥ | agnihotrādivākyasya tvanmate karmavidhāyakatvābhāvena guṇinaḥ kasyacidasiddhau guṇyanuvādapuraḥsarasya guṇamātravidhānasyāsaṃbhavāt | dvitīye vidhigauravaṃ syāt | tacca satyāṃ gatāvayuktam | ato 'gnihotrādivākyaṃ karmavidhāyakam | tatra dravyaṃ dadhyādivākyairlabhyate | devatā tu māntravarṇikī | āghāre 'pyevaṃ dravyadevate unnetavye || mjainyc_2,2.13-14 || (ṣaṣṭhe paśusomāpūrvatādhikaraṇe sūtrāṇi 17-20) dravyacodanā paśusomayoḥ prakaraṇe hy anarthako dravyasaṃyogo na hi tasya guṇārthena / jaim_2,2.17 /acodakāś ca saṃskārāḥ / jaim_2,2.18 /tadbhedāt karmaṇo 'bhyāso dravyapṛthaktvād anarthakaṃ hi syād bhedo dravyaguṇībhāvāt / jaim_2,2.19 /saṃskāras tu na bhidyeta parārthatvād dravyasya guṇabhūtatvāt / jaim_2,2.20 / start mjainy 2,2.15-16 ṣaṣṭhādhikaraṇamāracayati -- yajatyālabhatītyetāvanuvādau vidhī uta / gṛhṇātyavadyatītyābhyāṃ vihiter'the 'nuvādinau // mjainy_2,2.15 // nānuvādo 'purovāde yajyālabhyorato vidhiḥ / brahmaṇe somasaṃskāro 'vadāne paśusaṃskriyā // mjainy_2,2.16 // ' somena yajeta ' iti śrūyate | tatra ' aindravāyavaṃ gṛhraṇāti, maitrāvarūṇaṃ gṛhraṇāti ' ityādīnyapi śrutāni | evam ' agniṣomīyaṃ paśumālabheta ' iti śrūyate | tatra ' hṛdayasyāgre 'vadyati | atha jihvāyāḥ | atha vakṣasaḥ ' ityādīnyapi śrutāni | tatraindravāyvādivākyairyāgā vidhīyante | indravāyvādiprātipadikairdevatānārṃ, taddhatena somarasadravyasya ca pratīyamānatvāt | eteṣāṃ grahaṇavākyavihitānāṃ yāgānāṃ samudāyaḥ ' somena yajeta ' ityanenānūdyate | tathāvadānavākyeṣu hṛdayādidravyaṃ śrutam | tato dravyaviśiṣṭā yāgāstatra vidhīyante | tadanuvādena paśvālambhavākye 'gnīṣomarūpā devatā vidhīyate | tasmāt - avadānavākyavihitānāṃ yāgānāṃ samudāyaḥ"paśumālabheta"ityanenānūdyate - iti prāpte -- brūmaḥ- sati hi purovāde 'nuvādo bhavati | na cātra purovādo 'sti | 'somena yajeta ' ityanena pratītasyārthasya grahaṇavākyeṣvapratīteḥ | nahi grahaṇaṃ yajanaṃ bhavati | nāpi taddhitapratyayokto rasaḥ somalatā | na ca - taddhitapratyayaḥ sarvanāmārthe vihitaḥ prakṛtaṃ brūte, na tu rasam - iti śaṅkanīyam | ' dhārayā gṛhrāti ' iti rasasyaiva prakṛtatvāt | tathā"paśumālabheta"ityanena pratītor'tho nāvadānavākyeṣu pratīyate | tataḥ purovādābhāvenānuvādāsaṃbhavādyajatyālabhatibhyāṃ karmaṇī vidhīyete | grahaṇavākyaistu devatāviśiṣṭaḥ somasaṃskāro vidhīyate | avadānavākyaiśca paśusaṃskāraḥ || mjainyc_2,2.14-16 || (saptame saṃkhyākṛtakarmabhedādhikaraṇe sūtram) pṛthakttvaniveśāt saṃkhyayā karmabhedaḥ syāt / jaim_2,2.21 / start mjainy 2,2.17-21 saptamādhikaraṇamāracayati -- āhutīstistra ityatra karmaikyamuta bhinnatā / ekatvaṃ sakṛdākhyātātsaṃkhyāvṛttyā prayājavat // mjainy_2,2.17 // ākhyātamātraṃ no mānaṃ saṃkhyayā bahukarmatā / āvṛttyaikādaśatvaṃ tu prayāje gatyabhāvataḥ // mjainy_2,2.18 // paśūnsaptadaśa prājāpatyānityatra bhāṣyakṛt / vicāramāha pūrvatra kriyātritvasphuṭatvataḥ // mjainy_2,2.19 // bahutvopetapaśubhirdevayogādabhinnatā / rūpasya tena karmaikyaṃ saṃkhyā nātra kriyāgatā // mjainy_2,2.20 // devatāsaṃgatasyaiva taddhitārthasya paścimaḥ / bahutvasaṃgamo rūpasaṃkhyayā tatkriyābhidā // mjainy_2,2.21 // ' tistra āhutīrjuhoti ' iti śrūyate | tatra ' juhoti ' ityetadākhyātaṃ ' samidho yajati ' ityādivannābhyastam, kiṃtu sakṛdevā'mnātam | tata ekamidaṃ karma | tritvasaṃkhyā tu tasyaiva karmaṇa āvṛttyā netavyā | yathā prayājeṣvekādaśatvasaṃkhyā pañcānāmeva prayājānāmāvṛttyā nītā, tadvat - iti prāpte - brūmaḥ- kimidamākhyātaṃ padāntaranirapekṣameva karmaikye pramāṇam, uta padāntarānvitam | nā'dyaḥ | vākyāṃśasya padamātrasya pramitijanakatvābhāvāt | dvitīye - tri -tvasaṃkhyayā viśeṣitenā'khyātena karmabahutvaṃ gamyate | prayojānāṃ tu pūrvameva pañcasaṃkhyāvaruddhatvādāvṛttimantareṇaikādaśatvaṃ duḥsaṃpādam | iha tvetadvidhitaḥ pūrva karmaṇa ekatvasaṃkhyāvarodho nāstīti vaiṣamyam | tadetadvṛttikārodāharaṇaṃ bhāṣyakāro nānumanyate | karmavācina āhutiśabdasya viśeṣaṇena triśabdena karmabahutvasya sphuṭatayā pūrvapakṣānutthānāt | idaṃ tvatrodāharaṇam - ' saptadaśa prājāpatyānpaśūnālabhate ' iti | atra ' prajāpattirdevatā yeṣāṃ paśūnāṃ te prājāpatyāḥ ' iti taddhitavyutpattau bahutvopotāḥ paśava ekaṃ dravyam | tato dravyaikyāddevataikyācca yāgasya rūpamabhinnamityekamidaṃ karma | yā tu 'saptadaśa' iti saṃkhyā, sā paśudravyagatā, na tu pūrvodāhṛtatritvasaṃkhyeva kriyāgatā | tasmāt -- 'na karmabhedamāpādayati ' iti prāpte - brūmaḥ- atra ' prajāpatirdevatā yasya paśoḥ sa prājāpatyaḥ ' iti taddhitāntaṃ prātipadikaṃ vyutpādya paścāttaddhitāntaprātipādikārthasya prajāpatidevatāviśiṣṭapaśoḥ karmatvabahutvavivakṣāyāmutpanne ime dvitīyāvibhaktibahuvacane | tatra prathamabhāvinyā dvitīyāvibhaktereva taddhitotpattivelāyāmanvayo nāsti, kutaḥ paścādbhāvino bahuvacanasyānvayaḥ | evaṃ sati ' prājāpatyaḥ ' ityanena taddhitāntaprātipadikanaikapaśudravyamekadevatopetaṃ yāgasya rūpaṃ samarpyate | tādṛśānāṃ rūpāṇāṃ bahutvāya bahuvacanam | bahutvaviśeṣaśca ' saptadaśaḥ ' iti nirdiśyate | tasmāt - atra saṃkhyayā karmabhedaḥ | evaṃ ca sati, aṣṭame vakṣyamāṇaṃ saptadaśapaśūnāmaikādaśinapaśugaṇavikṛtitvamupapadyate || mjainyc_2,2.17-21 || (aṣṭame saṃjñākṛtakarmabhedādhikaraṇe sūtram) saṃjñā cotpattisaṃyogāt / jaim_2,2.22 / start mjainy 2,2.22-23 aṣṭamādhikaraṇamāracayati -- athaiṣa jyotirityatra guṇo vā karma vā pṛthak / guṇaḥ sahastradānātmā jyotiṣṭome hyanūdite // mjainy_2,2.22 // atheti prakṛte chinna etacchabdo 'gragaṃ vadet / saṃkhyayevānyakarmatvamiha nūtanasaṃjñayā // mjainy_2,2.23 // "athaiṣa jyotiḥ, athaiṣa viśvajyotiḥ, athaiṣa sarvajyotiḥ, anena sahastradakṣiṇena yajeta ' iti śrūyate | atra prakṛtaṃ jyotiṣṭopam 'eṣa jyotiḥ ' ityanūdya tasminsahastradānalakṣaṇo guṇo vidhīyate -- iti cet | na | prakṛtasya jyotiṣṭomasya ' atha ' ityanena vicchinnatvāt | na caivaṃ sati ' ayaiṣa jyotiḥ ' ityukta etacchabdo 'nupapanna iti vācyam | saṃnihitavācinaitacchabdenātītasaṃnihitasyevā'gāmisaṃnihitasyāpi parāmarśasaṃbhavāt | āgāmisaṃnihitaśca jyotiḥ śabdārthaḥ | sa ca jyotiḥ śabdo 'tī maparāmṛśannapūrvasaṃjñārūpatvānnūtanaṃ kiṃcitkarmābhidhatte | tato yathā pūrvatra saṃkhyayā karmabhedaḥ, tathātrāpi saṃjñayā karma bhidyate | viśvajyotiḥ sarvajyotiḥ śabdayorapyayaṃ nyāyo draṣṭavyaḥ || mjainyc_2,2.22-23 || (navame devatābhedakṛtakarmabhedādhikaraṇe sūtram) guṇāś cāpūrvasaṃyoge vākyoḥ samatvāt / jaim_2,2.23 / start mjainy 2,2.24-25 navamādhikaraṇamāracayati -- guṇaḥ karmāntaraṃ vā syādvājibhyo vājinaṃ tviti / guṇo devānanūdyoktasamuccayavikalpataḥ // mjainy_2,2.24 // āmikṣotpattiśiṣṭatvātprabalā tatra vājinam / guṇo 'praviśya karmānyatkalpayedvājidevakam // mjainy_2,2.25 // 'tapte payasi dadhyānayati , sā vaiśvadevyāmikṣā, vājibhyo vājinam ' iti śrūyate | ghanībhūtaḥ payaḥpiṇḍa āmikṣā, jalaṃ vājinam | tatra --- āmikṣādravyabhājo ye viśve devā uktāḥ, te 'vājibhyaḥ' ityanenānūdyante | 'vājo 'nnamāmikṣārūpameṣāmasti ' iti tanniṣpatteḥ | tānanūdya vājinadravyarūpo guṇo vidhīyate | tacca dravyamāmikṣādravyeṇa saha samuccīnatāṃ vikalpyatāṃ vā, iti prāpte -- brūmaḥ- utpattiśiṣṭenā'mikṣādravyeṇāvaruddhevaiśvadevayāge vājinadravyasyotpannaśiṣṭasya praveśābhāvādvājinaṃ vājiśabdārthasya devatāntaramāpādayati | tato dravyadevatālakṣaṇasya rūpasya bhinnatvātkarmāntaram || mjainyc_2,2.24-25 || (daśam dravyaviśeṣānuktikṛtakarmaikyādhikaraṇe sūtram) aguṇe tu karmaśabde guṇas tatra pratīyeta / jaim_2,2.24 / start mjainy 2,2.26 daśamādhikaraṇamāracayati-- dadhihome 'nyakarmatvaṃ guṇo vānyattu pūrvavat / nirguṇatvādagnihotre yukto dadhyādiko guṇaḥ // mjainy_2,2.26 // "dadhaṇa juhoti"iti śrūyate | tatra -"agnihotraṃ juhoti"ityetasmātprakṛtātkarmaṇo 'nyaddadhihomarūpaṃ karma - iti pūrvanyāyenāvagamyate | yathā pūrvatra vājinadravyeṇa karma bhidyate, tathā dadhidravyeṇeti cet | na | vaiṣamyāt | yathā vaiśvadevo yāga āmikṣāguṇāvaruddhaḥ, tathāgnihotraṃ na guṇāntarāvaruddham | pratyuta - nirguṇatvādguṇamākāṅkṣati | tasmādayaṃ guṇavidhiḥ | evaṃ"payasā juhoti"ityādiṣu draṣṭavyam | payodadhyādīnāṃ sarveṣāmutpannaśiṣṭatayāṃ samabalatvādekaikena dravyeṇāgnihotraniṣpatteśca vrīhīyavavadvikalpaḥ || mjainyc_2,2.26 || (ekādaśe dadhyādidravyasaphalatvādhikaraṇe sūtre 25 - 26 ) phalaśrutes tu karma syāt phalasya karmayogitvāt / jaim_2,2.25 /atulyatvāt tu vākyayor guṇe tasya pratīyeta / jaim_2,2.26 / ekādaśādhikaraṇamāracayati -- start mjainy 2,2.27-28 yaddaghnendriyakāmasya juhuyāditi tatpṛthak / guṇo vā bhidyate karma dhātvarthasya phalitvataḥ // mjainy_2,2.27 // matvarthagauravādibhyo nānyatkarma phalāya tu / guṇe vidheye dhātvartho vihitatvādanūdyate // mjainy_2,2.28 // "daghnedriyakāmasya juhuyāt"iti śrūyate | tadidaṃ makṛtādagnihotrādanyatkarma | ma tvatra vidhiḥ | kutaḥ | 'indriyakāmasya' ityaktasya phalasya dhātvartha mantareṇa dravyamātrādaniṣpatteḥ - iti cet | naivam | karmāntaravidhau 'dadhamatā homenondriyaṃ bhāvayet' iti matvarthalakṣaṇā prasaṅgāt | guṇaviśiṣṭakriyāvidhau, gauravāt | prakṛtahānāmakṛtaprakriyāprasaṅgācca | guṇamātraṃ tu phalāya vidhīyate | yadyapi 'dadhaṇa juhoti' iti prāptam, tathāpi phalasaṃbandho na praptaḥ | dhātvarathābhāte phalāsaṃbhava iti cet | na | 'agnihotraṃ juhoti'iti vihitasya dhātvarthasyānūdyamānatvāt || mjainyc_2,2.27-28 || (dvādaśe vāravantīyādīnāṃ karmāntaratādhikaraṇe sūtram) sameṣu karmayuktaṃ syāt / jaim_2,2.27 / start mjainy 2,2.29-31 dvādaśādhikaraṇamāracayati -- uktvāgniṣṭutametasya vāravantīyasāma hi / revatīṣvṛkṣu kṛtveti śrutaṃ paśuphalāptaye // mjainy_2,2.29 // revatyādiguṇaḥ karma pṛthagvā pūrvavadguṇaḥ / revatīvāravantīyasaṃbandhākhyaḥ paśupradaḥ // mjainy_2,2.30 // sāmno 'tra phalakarmabhyāṃ saṃbandhe vākyabhinnatā / tenoktaguṇasaṃyuktamanyatkarmocyate phale // mjainy_2,2.31 // ' trivṛdagniṣṭudagniṣṭomastasya vāyavyāsvṛkṣvekaviṃśamagniṣṭomasāma kṛtvā brahmavacasakāmo yajeta ' ityasya saṃnidhau śrūyate - ' etasyaiva revatīṣu vāravantīyamagniṣṭomasāma kṛtvā paśukāmo hyetena yajeta ' iti | asyāyamarthaḥ - ' agniṣṭomasya vikṛtirūpaḥ kaścidekāho 'gniṣṭunnāmakaḥ | sa ca pṛṣṭhastotre trivṛtsomayuktatayā 'trivṛt' ityucyate | agniṣṭomokthādīnāṃ saptānāṃ somasaṃsthānāṃ madhye 'gniṣṭomasaṃsthārūpatvāt ' agniṣṭomaḥ ' ityapyucyate | prakṛtau tṛtīyasavana ārbhavapavamānasyopari yajñāyajñīyaṃ sāma gīyate | tena ca sāmnāgniṣṭomayāgasya samāpyamānatvāt ' agniṣṭomasāma ' ityucyate | tacca prakṛtau 'yajñāyajñā vo agnayaḥ ' ityādyāgneyīṣvṛkṣu gīyate | asmiṃstvagniṣṭuti brahmavarcasakāmena vāyavyāsvṛkṣu tatsāma gātavyam | tañca prakṛtāvivaikaviṃśastomayuktam | paśukāmatya tu ' revatīrnaḥ sadhamādaḥ'- ityādiṣu revatīṣvakṣu vāravantīyaṃ sāma gāyet, iti | tatra revatīnāmṛcāṃ vāravantīyanāmakena sāmnā yaḥ saṃbandhaḥ, so 'yaṃ paśuphalāyāgniṣṭuti vidhīyate | 'etasyaiva ' iti prakṛtaparāmarśakenaitacchabdena, anyavyāvartakenaivakāreṇa cāgniṣṭutaḥ samarpyamāṇatvāt | yathā pūrvādhikaraṇa indriyaphalāya prakṛte 'gnihotre dadhiguṇo vihitaḥ,tadvat | iti prāpte, brūmaḥ- viṣamo dṛṣṭāntaḥ | dadhaṇe homajanakatvaṃ na śāstreṇa bodhanīyam | tasya lokato 'vagantuṃ śakyatvāt | phalasaṃbandha eka eva śāstrabodhya iti na tatra vākyabhedaḥ | iha tu - revatyugādhārakavāravantīyasāmno 'gniṣṭutkarmasādhanatvaṃ phalasādhanatvaṃ cetyubhayasya śāstraikabodhyatvāddurvāro vākyabhedaḥ | tena paśuphalakaṃ yathoktaguṇaviśiṣṭaṃ karmāntaramatra vidhīyate | etacchabda evakāraśca vidhīyamānakarmāntaraviṣayatayā yojanīyau || mjainyc_2,2.29-31 || (trayodaśe saubharanidhanayoḥ kāmaikyādhikaraṇe sūtre 28 - 29 ) saubhare puruṣaśruter nidhanaṃ kāmasaṃyogaḥ / jaim_2,2.28 /sarvasya voktakāmatvāt tasmin kāmaśrutiḥ syān nidhanārthā punaḥ śrutiḥ / jaim_2,2.29 / start mjainy 2,2.32-35 trayodaśādhikaraṇamāracayati -- vṛṣṭannasvargakāmānāṃ saubharaṃ stotramīritam / nidhanānyapi hīṣūrgū iti vṛṣṭyādikābhinām // mjainy_2,2.32 // phalāntaraṃ kiṃ vṛṣṭyādi hīśādīnāmutodite / saubhare phalasaṃbhinne nidhanaṃ viniyamyate // mjainy_2,2.33 // phalāntaraṃ caturthyoktaṃ vṛṣṭikāmāya hīṣiti / saubharasya phalaṃ vṛṣṭihīṣiyuktyā vivardhate // mjainy_2,2.34 // noktavṛṣṭyannakāmānāmanyatvaṃ pratyabhijñayā / niyame 'pi caturthyeṣā tādarthyādupapadyate // mjainy_2,2.35 // ' yo vṛṣṭikāmo yo 'nnādyakāmo yaḥ svargakāmaḥ sa saubhareṇa stuvīta, sarve vai kāmāḥ saubhare ' iti samāmnāya punaḥ samāmnātam - hīṣita vṛṣṭikāmāya nidhanaṃ kuryāt, ūrgityannādyakāmāya, ū iti svargakāmāya ' iti | saubharaṃ nāma sāmaviśeṣaḥ | nidhanaṃ nāma pañcabhiḥ saptabhirvā bhāgairupetasya sāmno 'ntimo bhāgaḥ | tasminnidhane hīṣādayo viśeṣāḥ saubharasāmasādhyastotraphalebhyo vṛṣṭyādibhyo 'nyāni vṛṣṭryādiphalāni janayituṃ vidhīyante | kutaḥ | hīṣādividhivākye 'vṛṣṭikāmāya ' ityādinā caturthīśravaṇāt | tādarthye bruvatī [caturthī] hīṣādīnāṃ vṛṣṭyādikāmapuruṣaśeṣatvaṃ gamayati | taccheṣatvaṃ ca puruṣābhilavitaphalasādhanatve satyupapadyate | tataḥ saubharasya hīṣitinidhanaviśeṣasya ca phalabhūte dve vṛṣṭī bhavataḥ | tadubhayamelanānmahatī vṛṣṭiḥ- iti prāpte, brūmaḥ- saubharavidhau yo vṛṣṭyādikāmaḥ sa eva hīṣādividhau pratyabhijñāyate | tataḥ saubharasya phalabhūtā ye vṛṣṭyādayaḥ, ta eva hīṣādivākyeṣvanūdyante, iti na phalāntaram | athocyeta - nūtanaphalāntarābhāvāt, hīṣādīnāṃ ca nānāśākhādhyayanādeva saubhare prāptatvādanarthako 'yaṃ vidhiḥ- iti | tanna | phalatrayakāmāṇāṃ trayāṇāmaniyamenaiva hīṣādiṣu madhye yasya kasyacinnidhanasya prāptau vidherniyamārthatvāt | tādarthya tu phalāntarābhāve 'pi saubharavākyoktavṛṣṭyādiphalasādhane saubhare hīṣādīnāṃ niyamyamānatvādupapadyate | tasmāt - ayaṃ nidhanaviśeṣaniyamanāvidhiḥ || mjainyc_2,2.32-35 || iti śrīmādhavīye jaiminīyanyāyamālāvistare dvitīyādhyāyasya dvitīyaḥ pādaḥ (atha dvitīyādhyāyasya tṛtīyaḥ pādaḥ) (prathame grahāgratāyā jyotiṣṭomāṅgatādhikaraṇe sūtre 1-2) guṇas tu kratusaṃyogāt karmāntaraṃ prayojayet saṃyogasyāśeṣabhūtvāt / jaim_2,3.1 /ekasya tu liṅgabhedāt prayojanārtham ucyetaikatvaṃ guṇavākyatvāt / jaim_2,3.2 / start mjainy 2,3.1-3 tṛtīyapādasya prathamādhikaraṇamāracayati -- rathaṃtaraṃ sāma some bhavettadvadbṛhajjagat / aindravāyavaśukrāgrayaṇāgrāśca grahāḥ śrutāḥ // mjainy_2,3.1 // rathaṃtarādisaṃyuktamanyatkarmāthavā guṇaḥ / gāyatrādiyutātpūrvādanyadvyāvṛttito guṇaiḥ // mjainy_2,3.2 // somaśabdaprakaraṇe jyotiṣṭomasamarpake / grahāgratvaṃ guṇastatra vyāvṛttistu parasparam // mjainy_2,3.3 // jyotiṣṭomaprakaraṇe śrūyate -"yadi rathaṃtarasāmā somaḥ syādaindravāyabāgrāngrahāngṛhṇīyāt | yadi bṛhatsāmā śukrāgrān | yadi jagatsāmā'grayaṇāgrān"iti | tatra - somaśabdena somalatāsādhanako yāgo ''bhidhīyate | tasmiṃśca yāge bādhyaṃdine savane pṛṣṭhastotre rathaṃtarabṛhajjagannāmakāni sāmāni vikalpena vihitāni | "abhi tvā śūra"- ityetasyāṃ yonāvutpannaṃ rathaṃtaram | "tvāmiddhi havāmahe"- ityetasyāmutpannaṃ bṛhat | jagatīchandaskāyāmṛcyutpannaṃ jagat | aindramāyavaḥ, maitrāvaruṇaḥ, āśvinaḥ, śukraḥ, manthyāgrayaṇaḥ, ukthyaḥ, dhruvaḥ, ityādināmakā grahāḥ prātaḥsavane gṛhyante | dārupātreṣu somaratasya grahaṇādgrahā bhavanti | somayāgasya rathaṃtarasāmopetatvapakṣa eteṣu graheṣvaindravāyavaḥ prathamaṃ grahītavyaḥ | bṛhatsāmopetatvapakṣe śukraḥ | jagatsāmopetatvapakṣa āgrayaṇaḥ prāthamikaḥ- iti viṣayavākyārthaḥ | tatra prakṛto jyotiṣṭomo gāyatrādisāmopetaḥ, tadvyāvṛttyarthamiha rathaṃtarādayo guṇāḥ kīrtyante | tasmāt - aindravāyavādiguṇopetāni karmāntarāṇyatra vidhīyante - iti prāpte, brūmaḥ-"yadi rathaṃtarasāmā somaḥ syāt"ityukto yaḥ somaśabdaḥ, tena prakaraṇena cātra jyotiṣṭomaḥ samarpyate | samarpite tasminyathoktagrahāgratvaṃ guṇo vidhīyate | na ca rathaṃtarādiguṇānuvādena jyotiṣṭomasya vyāvṛttiḥ saṃbhavati | tasya prātaḥ savanādau gāyatrādisāmopetatve 'pi pṛṣṭhastotre rathaṃtarādiyogasyāpi sadbhāvāt | kiṃ tarhi vyāvartyata iti cet | rathaṃtarabṛhajjagatāṃ parasparavyāvṛttiḥ- iti vadāmaḥ | rathaṃtarādayaḥ pṛṣṭhastotre vikalpitāḥ | tatra rathaṃtarānuvādenetarau pakṣau vyāvartyete | evamitaratrāpi | tasmāt - guṇavidhiḥ | nanu yaḥ prakṛto jyotiṣṭomaḥ so 'nyeṣāṃ so 'nyeṣāṃ somayāgānāṃ prakṛtiḥ | nahi prakṛtau jagatyāmutpannaṃ sāma vihitamasti | ata eva daśamādhyāye pañcamapādasya pañcadaśādhikaraṇe prathamavarṇake"yadi jagattāmā"iti vākyoktamāgrayaṇāgratvaṃ vikṛtau viṣuvannāmake mukhye 'hani vyavasthāpitam | ṣāḍham, tathāpi nātra kaścidvirodhaḥ | āgrayaṇāgratvavākyaṃ na karmāntaravidhāyakam, kiṃtu 'anyena vihite somayāge yatra jagatsāma saṃbhavati tatra guṇavidhāyakam - ' ityetāvanmātrasyātra pratipādyatvāt || mjainyc_2,3.1-3 || (dvitīye 'veṣṭeḥ kratvantaratādhikāratādhikaraṇe sūtram) aveṣṭau yajñasaṃyogātkratupradhānamucyate / jaim_2,3.3 / start mjainy 2,3.4-6 dvitīyādhikaraṇamāracayati -- rājasūyaṃ prakṛtyeṣṭiraveṣṭyākhyā śrutātra tu / viprakṣattriyaviḍbhedāddhaviṣāṃ vyatyayaḥ krame // mjainy_2,3.4 // viprāderanuvādaḥ syātprāpaṇaṃ vānuvādagīḥ / vyatyayāya trayāṇāṃ ca rājatvāprāptirasti hi // mjainy_2,3.5 // na rājyayogādrājatvaṃ kṣatriyatvaṃ tu tattvataḥ / aprāptaprāpaṇaṃ tasmānna rathaṃtaratulyatā // mjainy_2,3.6 // rājasūyaprakaraṇe kācidiṣṭiraveṣṭināmikā śrūyate - "āgneyamaṣṭākapālaṃ nirvapet , hiraṇyaṃ dakṣiṇā | aindramākādaśakapālam, ṛṣabho dakṣiṇā | vaiśvadevaṃ carum , piśaṅgī praṣṭhauhī dākṣiṇā | maitrāvaruṇīmāmikṣām, vaśā dakṣiṇā | bārhaspatyaṃ carum, śitipṛṣṭho dikṣaṇāṃ"iti | tasyāmeveṣṭau haviṣāṃ kramavyatyayaḥ śrūyate -"yadi brāhmaṇo yajeta, bārhaspatyaṃ madhye nidhāyā'hutiṃ hutvā tamabhighārayet | yadi rājanya aindram | yadi vaiśyo vaiśvadevam"iti | tatra yathā pūrvādhikaraṇe - aindravāyavāgratvaṃ vyavasthāpayituṃ yadiśabdayuktena vākyena rathaṃtaraṃ nimittatvenānūditam, evamatrāpi pañcamasthāne śrūyamāṇaṃ bārhaspatyaṃ caruṃ madhye tṛtīyasthāne sthāpayituṃ 'yadi rādanyaḥ' ityanuvādaḥ | vaiśvadevasya tu svata eva tṛtīyasthāne śravaṇāttatra madhye nidhānavidhirnityāmuvādaḥ | nanu rājakartṛke rājasūye brāhmaṇavaiśyayoḥ prāptyabhāvānnānuvādo yuktaḥ- iti cet | na | tayorapi rājyayogaheturājaśabdārthatvāt, iti prāpte, - brūmaḥ- rājaśabdaḥ kṣattriyajātau rūḍhaḥ, na tu rājyayogastasya pravṛttinimittam | pratyuta- rājyaśabdasya rājayogaḥ pravṛttinimittam | 'rājñaḥ karma' iti vigṛhya rājaprātipadikasyopari | pratyayaviśeṣavidhānāt | brāhyaṇavaiśyayoḥ prajāpālanena rājyaśabda upacaritaḥ | tasmāt - aveṣṭau brāhmaṇavaiśyau pūrvamaprāptāvanena vacanena prāpyete | nanu rājasūyasya rājakartṛkatvāttadantargatāyā aveṣṭerapi tathātvāttasyāṃ brāhmaṇavaiśyayoḥ prāpaṇamayuktam - iti cet | maivam | antaraveṣṭau tadasaṃbhave 'pi rājasūyādbahiḥ prayujyamānāyāmaveṣṭau tatsaṃbhavāt | tasmāt - atra brāhmaṇādikartṛkaṃ yathoktaguṇaviśiṣṭaṃ karmāntaraṃ vidhīyata iti na rathaṃtarāditulyatvam | yadiśabdastu nipātatvādanarthakor'thāntaravācī vetyunneyam || mjainyc_2,3.4-6 || (tṛtīya ādhānasya vidheyatvādhikaraṇe sūtram) ādhāne sarvaśeṣatvāt / jaim_2,3.4 / start mjainy 2,3.7-9 tṛtīyādhikaraṇamāracayati - vasante vipra ādadhyāttatraivopanayīta tam / anuvādaḥ prāpaṇaṃ vānuvādaḥ kālasiddhaye // mjainy_2,3.7 // antareṇāgnividyābhyāṃ karmānuṣṭhityasaṃbhavāt / kḷpte ādhānopanītī prāptā viprādayastataḥ // mjainy_2,3.8 // laukikāgneḥ pustakāñca tatsiddhernāsti kalpanam / kālaviprādisaṃyuktamato 'prāptaṃ vidhīyate // mjainy_2,3.9 // "vasante brāhmaṇo 'gnīnādadhīta | grīṣme rājanyaḥ | śaradi vaiśyaḥ"iti śrūyate | "vasante brāhmaṇamupanayīta | grīṣme rājanyam | śaradi vaiśyam"iti ca | tatra vasantādikālaviśeṣaṃ vidhātuṃ brāhmaṇādayo 'nūdyante | na ca teṣāṃ prāptyabhāvaḥ | kratvanuṣṭhānānyathānupapattyā kḷptatvāt | na hyāhutyādhārabhūtamagnim, anuṣṭhānaprakārajñāpikāṃ vidyāṃ ca vinā karmānuṣṭhānaṃ saṃbhavati | agniśca nā'dhānamantareṇāstīti brāhmaṇādikartṛkamādhānaṃ kalpayati, vidyā copanayanapūrvakādhyayanamantareṇā saṃbhavantī brāhmaṇādyupanayanaṃ kalpayati - iti tatra prāptiḥ- iti cet | maivam | laukikāgnau hotuṃ, pustakapāṭhenādhigantuṃ ca śakyatvenā'dhānopanayanayorakalpane brāhmaṇādīnāmaprāpteḥ | tasmāt - vasantādikālaviśiṣṭe brāhmaṇādikartṛke ādhānopanayane atra vidhīyete || mjainyc_2,3.7-9 || (caturthe dākṣayaṇādīnāṃ guṇatādhikaraṇe sūtrāṇi 5-11) ayaneṣu codanāntaraṃ saṃjñopabandhāt / jaim_2,3.5 /aguṇāc ca karmacodanā / jaim_2,3.6 /samāptaṃ ca phale vākyam / jaim_2,3.7 /vikāro vā prakaraṇāt / jaim_2,3.8 /liṅgadarśanāc ca / jaim_2,3.9 /guṇāt saṃjñopabandhaḥ / jaim_2,3.10 /samāptir aviśiṣṭā / jaim_2,3.11 / start mjainy 2,3.10-11 caturthādhikaraṇamāracayati - yaddākṣāyaṇayajñena svargakāmo yajeta tat / karmāntaraṃ guṇo voktadarśādau phalasiddhaye // mjainy_2,3.10 // guṇasyāsyāprasiddhatvātkarmabhedo 'tra saṃjñayā / guṇo vyutpattiśeṣābhyāmāvṛttyākhyo na nāma tat // mjainy_2,3.11 // darśapūrṇamāsaprakaraṇe śrūyate -"dākṣāyaṇayajñena svargakāmo yajeta"iti | tatra - dākṣāyaṇaśabdavācyasya kasyacidguṇasya loke prasiddhyabhāvādudbhidādivadyaṇisāmānādhikaraṇyena karmanāmatvāt | "athaiṣa jyotiḥ"ityādivadarpūvasaṃjñāyāṃ karmāntaravidhiḥ- iti cet | na | dākṣāyaṇaśabdasyā'vṛttivācakatvāt | tacca śabdanirvacanādvākyaśeṣādvāvagamyate | tathā hi - 'ayanam' ityāvṛttirucyate | 'dakṣasyeme dākṣāḥ, teṣāmayanam' iti tannirvacanam | dakṣa utsāhī punaḥ punarāvṛttāvanalasa ityarthaḥ | tadīyānāṃ prayogāṇāmāvṛttirdākṣāyaṇaśabdārthaḥ | tathā cā'vṛttyā yuktaḥ prakṛto darśapūrṇamāsātmako yajño dākṣāyaṇayajñaḥ | āvṛttiprakārastu"dve paurṇamāsyau yajeta | dve amāvāsye"ityādivākyaśeṣādavagamyate | tato dadhyādivatprasiddhārthatvāddarśapūrṇamāsayoḥ prakṛtayorayaṃ svargaphalasiddyarthamāvṛttyākhyaguṇavidhiḥ, na tūdbhidādivatkarmanāmadheyam | evaṃ"sākaṃprasthāpyena yajeta paśukāmaḥ"ityatrāpi draṣṭavyam | amāvāsyāyāge dvau dvau dohau saṃpādya catasṛṇāṃ dadhipayasoḥ kumbhīnāṃ saha prasthāpanaṃ sākaṃ prasthāpyaḥ | tadyukto yāgaḥ sākaṃprasthāpyaḥ | tathāsati prakṛte darśayāgo paśuphalāya sākaṃprasthāpyākhyo guṇo vidhīyate || mjainyc_2,3.10-11 || (pañcame dravyadevatāyuktānāṃ yāgāntaratādhikaraṇe sūtrāṇi 12 - 15) saṃskāraś cāprakaraṇe 'karmaśabdatvāt / jaim_2,3.12 /yāvad uktaṃ vā karmaṇaḥ śrutimūlatvāt / jaim_2,3.13 /yajatis tu dravyaphalabhoktṛsaṃyogād eteṣāṃ karmasambandhāt / jaim_2,3.14 /liṅgadarśanāc ca / jaim_2,3.15 / start mjainy 2,3.12-14 pañcamādhikaraṇamāracayati - vāyavyaḥ śveta ālabhyo bhūtyai saurye caruṃ tathā / nirvapedbahmatejorthamīṣāmuṣṭiniruptayoḥ // mjainy_2,3.12 // guṇau śvetaṃ caruṃ kiṃvā yāvatkathitakarmaṇī / phalārthe athavā yāge viśiṣṭau vihitāviha // mjainy_2,3.13 // śvaityaṃ vāyuspṛgīṣāyāmāgneye ca raviprabhe / carurguṇaścaruḥ sthālī nirvāpastu tadāśritaḥ // mjainy_2,3.14 // phalāhānerna tatkiṃ tu yāvaccoditakarma tat / dravyādirūpasaṃpatteravāryā yāgatā'rthikī // mjainy_2,3.15 // anārabhyedamāmnāyat - 'vāyavyaṃ śvetamālabheta bhūtikāmaḥ' iti, 'saurye caruṃ nirvapedbrahmavarcasakāmaḥ' iti ca | tathā -darśapūrṇamāsayoridamāmnāyater -"iṣāmālabheta"iti,"caturo muṣṭīnnirvapati"iti car | iṣā śakaṭagato lāṅgaladaṇḍavaddīrghaḥ kāṣṭhaviśeṣaḥ | tasyā ālambhaḥ sparśaḥ | tametaṃ darśapūrṇamāsagatamīṣālambhamanūdya tasyāmālabhyāyāmīṣāyāṃ śvetatvaguṇo vidhīyate | tasya ca śvetakāṣṭhasya vāyunā spṛśyamānatvādvāyavyatā saṃbhavati | tathā - caturmuṣṭinirvapaṇamanūdya carurguṇatvena vidhīyate | caruḥ sthālī | sā ca nirvāpasyā'śrayaḥ | niruptasya haviṣa āgneyatayā sūryavatprabhāsaṃbandhātsauryavat | bhūtibrahmavarcase phale ca sarvakāmikayordarśapūrṇamāsayoḥ pūrvasiddhe evānūdyete | tasmāt - guṇavidhī - ityekaḥ pūrvapakṣaḥ | nahi phalapadayornityavacchrutayoḥ saṃbhavatprayojanayośca pākṣikānuvādatvam, ānarthakyaṃ vā yuktam | tasmāt --guṇaphalaviśiṣṭe karmāntare vidhīyete | tadāpi yāgasyāśravaṇādīlambhanirvāpayoreva śravaṇādyāvaduktakarmavidhiḥ- iti dvitīyaḥ pūrvapakṣaḥ | śvetapaśucarudravyayoḥ, vāyusūryadevatayośca spaṣṭaṃ pratīyamānatayā rūpavatoryāgayorārthikayorvārayitumaśakyatvāddravyadevatāviśiṣṭayoryāgayorvidhirabhyupagantavyaḥ | 'bhūtikāmo vāyavyena śvetena paśunā yajeta' 'brahmavarcasakāmaḥ sauryeṇa caruṇā yajeta' ityevaṃvidhor'thasiddho vidhiḥ | dravyadevatāsaṃbandhakalpitasya yāgasya liṅpratyayena kartavyatāvidhāvālambhanirvāpayordhātvarthayoḥ kā gatiḥ- iti cet | 'anuvādaḥ' iti brūmaḥ- iti siddhāntaḥ || mjainyc_2,3.12-15 || (ṣaṣṭhe vatsālambhādīnāṃ saṃskāratādhikaraṇe sūtre 16-17) viṣaye prāyadarśanāt / jaim_2,3.16 /arthavādopapatteś ca / jaim_2,3.17 / start mjainy 2,3.16 ṣaṣṭhādhikaraṇamāracayati - ṣatsālambho yajiḥ sparśo vā vāyavyādivadyajiḥ / sparśaḥ syāddevarāhityātsaṃskāraḥ prāyapāṭhataḥ // mjainy_2,3.16 // agnihotradohādhikāre śrūyate -"vatsamālabheta"iti | tatra 'vimato vatsālambho yajiḥ syāt, prāṇidravyakālambhatvāt, vāyavyālambhavat' iti cet | na | devatārāhityena tadvaiṣamyāt | kiṃca - 'ayaṃ vatsālambho 'gnihotrāṅgasaṃskāraḥ, tatprāye paṭhitatvāt, itarasaṃskāravat' | tasmāt - aye sparśamātravidhiḥ || mjainyc_2,3.16 || (saptame naivāracarorādhānārthatādhikaraṇe sūtram) saṃyuktas tv arthaśabdena tadarthaḥ śrutisaṃyogāt / jaim_2,3.18 / start mjainy 2,3.17-18 saptamādhikaraṇamāracayati - carurbhavati naivāra upadhatte caruṃ tviti / yāgaḥ syādupadhānaṃ vā yāgaḥ śeṣoktadaivataḥ // mjainy_2,3.17 // yāgatvāniścaye śeṣo nāpekṣyo 'to yajiḥ kutaḥ / kiṃtūpadhānamātratvaṃ yāvaduktaṃ carau sthitam // mjainy_2,3.18 // agnau śrūyate - 'naivāraścarurbhavati' iti, 'carumupadadhāti' iti ca | tatra - nīvāracarudravyako yāgo vidhīyate | na cātra devatāyā abhāvaḥ | 'bṛhaspatevāṃ etadannaṃ yadmīvārāḥ' iti vākyaśeṣeṇa devatāsiddheḥ | upadhānaṃ tu yāgopayuktasya pratipattiḥ sviṣṭakṛdādivat - iti prāpte, brūmaḥ- 'yāgavidhau niścite sati paścāddevatāyāmapekṣitāyāṃ vākyaśeṣabalāddevatākḷṣṭiḥ, iha tu devatākalpanena yāgavidhitvaniścayaḥ | ityanyonyāśrayaḥ | tasmāt - ihopadhānamātraṃ vidhīyate || mjainyc_2,3.17-18 || (aṣṭame pātnīvatasya paryagnikaraṇaguṇakatvādhikaraṇe sūtram) pātnīvate tu pūrvatvād avacchedaḥ / jaim_2,3.19 / start mjainy 2,3.19-21 aṣṭamādhikaraṇamāracayati -- paryagnikṛtaḥ pātnīvata utsṛjyata ityasau / yāgau guṇo vā yāgaḥ syādanvayāvyavadhānataḥ // mjainy_2,3.19 // pratyabhijñātamālabhyamanūdyotsargaśabdataḥ / guṇaṃ paryagnikṛtyākhyaṃ vaktyuttaranivṛttaye // mjainy_2,3.20 // na duṣṭā parisaṃkhyātra codakātprāgvidhau sati / paryagnikaraṇāntāṅgarītiḥ kḷptopakārataḥ // mjainy_2,3.21 // 'tvāṣṭraṃ pātnīvatamālabheta' iti prakṛtyedamāmnātam-'paryāgnikṛtaṃ pātnīvatamutsṛjanti' iti | tatra paryagnikṛtaśabdena saṃskṛtapaśudravyasya pātnīvataśabdena patnīvannāmakadevatāsaṃbandhasya ca pratīyamānatvādamaṃ yāgavidhiḥ | evaṃ sati paryagnikṛtapātnīvataśabdayoravyavahitānvayo labhyate | siddhānte tu 'paryagnikṛtamutsṛjanti' ityanvayaṃ vāñchanti | tadā vyavahitānvayo durvāraḥ | tasmāt-ṣāyavyapaśuvadyāgavidhiḥ- iti prāpte, brūmaḥ- anārabhyādhītatvānnāsti sayavye prakṛtapratyabhijñā | iha tvālabhyatvena prakṛtaḥ paśuḥ pātnīvataśabdena pratyabhijñāyate | tamanūdya paryagnikṛtaśabdānvitena 'utsṛjanti' ityākhyātena paryagnikaraṇākhyo guṇo vidhīyate | na ca prakṛtimatasya paryagnikaraṇasya vikṛtau codakena prāptatvādanarthako 'yaṃ vidhiridhivācyam | uparitanāṅgānanuvṛtterdidhiprayojanatvāt | nanvevaṃ sati parisaṃkhyā syāt | sā ca doṣatrayaduṣṭā | svārthatyāgaḥ, anyārthasvīkāraḥ, prāptavādhaśceti trayo doṣāḥ | paryagnikaraṇavākye svārtho bidhistyajyeta, anyārthe niṣedhaḥ svī kriyeta, codakaprāptānyuparitanāṅgāni bādhyeran | maivam | 'paryagnikaraṇottaramāvīnyaṅgāni nānuṣṭheyāni' ityetasyāḥ parisaṃkhyāyā anaṅgīkārāt | kathaṃ tarhi tannivṛttiḥ- 'ārthikī' iti brūmaḥ | codakapravṛtteḥ prāgevāyaṃ vidhiḥ pravartate, pratyakṣopadeśasya śīghrabuddhijanakatayā kalpyātideśātprabalatvāt | tathāsatyupadiṣṭairevāṅgairnirākāṅkṣāyāṃ vikṛtau codakasyāpravṛtyaivoparitanānyaṅgāni na prāpyante | na cānena nyāyena paryagnikaraṇātprācīnānāmapya prāptiriti vācyam | vidhīyamānasya paryāgnikaraṇasya nūtanatve satyupakārakalpanāpattyā prakṛtau yatkḷptopakāraṃ paryagnikaraṇaṃ, tadavasthāpannasyaivātra vidheyatvāt | prakṛtau ca prācīnāṅganantaramādina evopakāraḥ kḷpta ityatrāpi tādṛśasyaiva vidhānātparyāgnikaraṇāntāṅgarītiḥ sidhyati | evaṃ ca sati 'utsṛjanti' ityākhyātena yathoktaparyagnikaraṇavidhāvarthasiddha uparitanāṅgotsargo dhātunānūdyate | tadegmatra guṇavidhiḥ || mjainyc_2,3.19-21 || (navame, adābhyādīnāṃ grahanāmatādhikaraṇe sūtram) adravyatvāt kavele karmaśeṣaḥ syāt / jaim_2,3.20 / start mjainy 2,3.22-23 navamādhikaraṇamāracayati - yadadābhyaṃ gṛhītveti gṛhṇātyaṃśumiti dvayam / tadyāgo vā guṇo yāgaḥ syādadābhyāṃśunāmataḥ // mjainy_2,3.22 // grahayoreva nāma syādānantaryādvidhistayoḥ / guṇo 'stasya vākyena jyotiṣṭomābhigāminā // mjainy_2,3.23 // amārabhya śrūyate - 'eṣa vai ddaviṣā haviryajate, yo 'dābhyaṃ gṛhītvā somāya yajate' iti 'parā vā etasyā'yuḥ prāṇa eti, yoṃ'śuṃ gṛhṇāti' iti ca | tatra- adābhyaśabdasya jyotirādivadapūrvanāmatvāttannāmako yāgo 'yajate' ityākhyātena vidhīyate | 'aṃśuma' ityatra yajateravaśravaṇe 'pi nāmaviśeṣabalādevāpūrvayāgavidhiḥ | na cātra dravyadevatayorabhāvaḥ | grahaṇaliṅgena jyotiṣṭomavikṛtitvādagatau tadīyavidhyantātideśena tatsiddheḥ - iti prāpte, brūmaḥ- bhavatvadābhyāṃśuśabdayornāmatvam | te ca nāmanī grahayoreva syātām, na tu yāgayoḥ | 'gṛhītvā' itiśabdasyānantarameva pāṭhāt | yajatistu vyavahitaḥ | tādṛśo 'pi yajiraṃśuvākye nāsti | tasmādgrahayorevātra vidhiḥ | grahaṇaṃ ca jyotiṣṭomagatasya somarasasya saṃskārarūpo guṇaḥ, aindravāyavādigrahaṇasamānatvāt | yadyapyatra na prakṛto jyotiṣṭhomaḥ, tathāpi tatsaṃbandhigrahaṇadvārā vākyasya jyotiṣṭobhagāmitvam | ata eva 'somāyādābhyaṃ gṛhītvā' iti nirdiśyate | athavā-taittirīyāṇāṃ ṣaṣṭhakāṇḍe ṣaṣṭhe prapāṭhake prākaraṇikaṃ viniyojakaṃ vākyaṃ draṣṭavyam | tasmāt-jyotiṣṭome guṇavidhiḥ || mjainyc_2,3.22-23 || (daśame agnicayanasya saṃskāratādhikaraṇe sūtrāṇi 21-23) agnis tu liṅgadarśanāt kratuśabdaḥ pratīyeta / jaim_2,3.21 /dravyaṃ vā syāc codanāyās tadarthatvāt / jaim_2,3.22 /tatsaṃyogāt kratus tadākhyaḥ syāt tena dharmavidhānāni / jaim_2,3.23 / start mjainy 2,3.24-25 daśamādhikaraṇamāracayati- agniṃ cinuta ityatra yāgo vā saṃskṛtiyaṃjiḥ / liṅgena yāganāmatvādyajimā cānuvādataḥ // mjainy_2,3.24 // rūḍhyā dravyasya nāmaitadvahanerādhānavaccitiḥ / saṃskāraḥ saṃskṛte vahnāvagniṣṭomo vidhīyate // mjainy_2,3.25 // 'ya evaṃ vidvānagniṃ cinute' ityevaṃ vidhāya śrūyate-'athāto 'gnimāgniṣṭomenānuyajati,tamukthyena 'taṃ ṣoḍaśinā, tamatirātreṇa, ityādi | atra - agniśabdo yāgavācī | stotraśastrādeḥ kratuliṅgasya śrūyamāṇatvāt | tacca liṅgamevaṃ śrūyate-'agneḥ stotraṃ,agneḥ śastram' iti, 'ṣaḍupasado 'gniśrityasya bhavanti' iti ca | yadi liṅgaṃ prāpakāpekṣam, tarhi yajinā tadanuvādaḥ prāpake 'stu | agnimagniṣṭomenānuyajati' ityatesminvākye 'agniṃ yajati' iti yajisāmānādhikaraṇyāt 'upāṃśu yajati' itivadyāganāmatvam | athocyeta - anuśabdasyāgniśabdenānvayādyajyanvayo 'gniṣṭomasya, iti | tathāpyagneḥ puroyajane satyagniṣṭomasyānuyajanaṃ saṃbhavati | 'devadattamanugacchati yajñadattaḥ' ityatra devadatte purogamanadarśanāt | tasmāt 'agniṃ cinute' ityatrāgnināmako yāga ākhyātena vidhīyate | cinotistu 'iṣṭakābhiragniṃ cinute' iti vākyaprāptasya cayanasya somayāgavikṛtitvena prāptasya grahasamudāyasyevānuvādaḥ- iti prāpte, brūmaḥ- agniśabdo rūḍhyā bahnidravyamācaṣṭe | rūḍhiśca kḷptatayā liṅgādikalpyādyāgavācitvā- dbalīyasīti na yāganāmatvam | na cātra ṣāgarupamasti | dravyadetayorasiddheḥ | ataḥ 'agnimādadhīta' ityuktādhānatvāt 'agniṃ cinute' ityuktaṃ cayanamagnidravyasaṃskāraḥ | na ca saṃskṛtasya viniyogābhāvaḥ | 'agnimagniṣṭomena yajate' ityādivākyairagniṣṭomādau viniyogāt | tasmāt-saṃskāravidhiḥ || mjainyc_2,3.24-25 || (ekādaśe māsāgnihotrādīnāṃ kratvantaratādhikaraṇe sūtram) prakaraṇāntare prayojanānyatvam / jaim_2,3.24 / start mjainy 2,3.26-27 ekādaśādhikaraṇamāracayati- māsaṃ juhotyagnihotraṃ guṇo 'nyatkarma vā guṇaḥ / anūdya prāptakarmātra māso 'prāpto vidhīyate // mjainy_2,3.26 // upasadbhiścaritveti nitye tāsāmasaṃbhavāt / anekasyāvidheścānyatkarma prakaraṇāntarāt // mjainy_2,3.27 // kuṇḍapāyināmayane śrūyate-'upasadbhiścaritvā' 'māsamagnihotraṃ juhoti' 'māsaṃ darśapūrṇamāsābhyāṃ yajeta' iti | atra- prāptaṃ nityāgnihotramanūdya māsalakṣaṇo guṇo 'prāptatvādvidhīyate - iti cet | maivam | kiṃ māsa eva vidhīyate,'upasadbhiścaritvā' ityuktopasado 'pi | nā'dyaḥ | upasadāmapi nityāgnihotraprāptirahitānāṃ tvanmate vidhātavyatvāt | na dvitīyaḥ | prāpte karmaṇyanekaguṇavidhau vākyabhedāpatteḥ | nanu mā bhūttarhi guṇavidhiḥ | karmāntaratve kiṃ pramāṇam - iti cet | 'prakaraṇāntaram'- iti brūmaḥ | na setagnityāgnihotrasya prakaraṇam | asaṃnihitatvāt | ayanasya hyetatprakaraṇam | ayanamārabhyādhītatvāt | kā tarhi nityāgnihotre guṇavidhiśaṅkā - iti cet | prakaraṇasyāsamarpakatve 'pyagnihotraśabdenaitatsamarpaṇādeṣā śaṅkā bhavati | sā ca vākyabhedāpattyā nirākṛtā | tathā sati svataḥsiddhaṃ prakaraṇabhedaṃ nirākṛtya prakaraṇaikyāpādanena guṇaṃ vidhāpayituṃ pravṛttasyāgnihotraśabdasya śaktau nirūddhāyāṃ tadavasthaḥ prakaraṇabhedo nityāgnihotrādidaṃ karma bhinatti | agnihotraśabdau dharmātideśārtha iti saptame vakṣyate | nanūpasanmāsābhyāṃ viśiṣṭamidaṃ karma vidhīyate | tato vājinanyāyena guṇabhedātkarmabhedaḥ, na prakaraṇabhedāditi cet | na | vaiṣamyāt | 'upādeyatayā vidheyo guṇo vājinam | māso na tathā ityaparaṃ vaiṣamyam | paramārthatastvatra prathamatarapratītena prakaraṇabhedena siddhaṃ karmabhedaṃ guṇabheda upodbalayati | tataḥ prakaraṇāntaramevātra bhedahetuḥ || mjainyc_2,3.26-27 || (dvādaśe, āgneyādikāmyeṣṭyadhikaraṇe sūtram) phalaṃ cākarmasaṃnidhau / jaim_2,3.25 / start mjainy 2,3.28-29 dvādaśādhikaraṇamāracayati- aṣṭākapālamāgneyaṃ rukkāmaḥ prākṛte phalam / karmānyadvā phalaṃ bhānātpūrvanyāyāpraveśanāt // mjainy_2,3.28 // mā bhūdbhinnaṃ prakaraṇaṃ karmāntaramasaṃnidheḥ / anārabhyādhītametadrūpaṃ tvanyūnamīkṣate // mjainy_2,3.29 // anārabhya śrūyate- 'āgneyamaṣṭākapālaṃ nirvapedrukkāmaḥ' iti | rukkāmastejaskāmaḥ | atra - iṣṭīnāṃ prakṛtibhūtadarśapūrṇamāsagatamāgneyayāgamanūdya tatra tejaskāmarūpaṃ phalaṃ vidhīyate | kutaḥ | vākyenā'gneyaphalasaṃbandhasya māsamānatvāt | na ca pūrvoktamāsāgnihotranyāyena karmāntaratvam | vaiṣamyāt | tatrāyanamārabhyādhītatvādasti prakaraṇāntaratvam | iha tvanārabhyādhītatvena prakaraṇameva tāvannāsti, kuto 'tra prakaraṇāntaratvam | kiṃca māso 'nupādeyaḥ | agnihotrānusāreṇa saṃpādayitumaśakyatvāt | phalaṃ tūpādeyam, dārśapaurṇamāsikāgneyānusāreṇa tejasaḥ kāmayituṃ śakyatvāt | tasmāt-phalavidhiḥ- iti prāpte, brūmaḥ- prakaraṇāntaratvābhāve 'pyanārabhyādhītatvādasaṃnidhirastyeva | sa evātra karma bhinatti | na cātra vājinanyāyena karmabhedaḥ, aṣṭākapāladravyāgnidevatātmano rūpasyobhayatraikavidhatvāt | yadi prakaraṇāntaratvamapyasaṃnidhikṛtamityasaṃnidhireva māsāgnihotrakarmabhedahetuḥ, tarhi tasyaivāyaṃ prapañco 'stu | phalaṃ ca māsavadanupādeyam | anyathā sādhanavadaphalatvaprasaṅgāt | kāmanā ca viṣayasaundaryajñānātsvata evotpadyate | na tu vidhiśravaṇātsaṃpadyate | yadyadhikaraṇayornyāyabhedaḥ, yadi vā nyāyaikyam | sarvathā tejaskāmeṣṭiḥ karmāntaram | kāmyeṣṭikāṇḍapaṭhiteṣu 'aindrāgnamekādaśakapālaṃ nirvapetprajākāmaḥ' ityādiṣvayameva nyāyo draṣṭavyaḥ || mjainyc_2,3.28-29 || (trayodaśe - aveṣṭerannādyaphalakatvādhikaraṇe sūtram) saṃnidhau tv avibhāgāt phalārthena punaḥ śrutiḥ / jaim_2,3.26 / start mjainy 2,3.30-32 trayodaśādhikaraṇamāracayati- yajotsame paurṇamāsyāṃ yāvajjīvaṃ tathaitayā / annādyakāma ityādau karmabhedau'thavā guṇaḥ // mjainy_2,3.30 // vidhyupādānayoraikyāddeśāderanutrvpattitaḥ / āvaśyake karmavidhau tadbhedaḥ punaruktitaḥ // mjainy_2,3.31 // deśādiyogasyāprāptervidhirna hyekatā tayoḥ / puṃśabdayorvyāpṛtitvātpunaruktvā tvanūdyate // mjainy_2,3.32 // darśapūrṇamāsaprakaraṇe deśakālanimittānyāmnāyante- 'same yajeta' paurṇamāsyāṃ yajeta' 'yāvajjīvaṃ darśapūrṇamāsābhyāṃ yajeta' iti | aveṣṭiprakaraṇe phalamāmnātam-'etayānnādyakāmaṃ yājayaṃt' iti | ādiśabdena saṃskāro gṛhītaḥ | sa ca darśapūrṇamāsaprakaraṇe samāmnātaḥ-'śeṣaṃ sviṣṭakṛte samavadyati' iti | tatra-deśakālanimittaphalasaṃskārā ananuṣṭheyatvādanupādeyāḥ | ata eva na vidheyāḥ | upādānavidhiśabdayoḥ paryāyatvāt | tataḥ-karmavidhiḥ - ityavaśyamabhyupeyam | tatra-prakaraṇino darśādeḥ pūrvavihitasyaivaibhirvākyaiḥ punarvidhāne 'samidho yajati' ityādivadabhyāsādeva karmabhedaḥ - iti prāpte, brūmaḥ- deśādīnāmavidheyatve 'pi vihitakarmaṇā saha teṣāṃ saṃbandho vidhīyatām | sa ca karmavatpūrve na vihita ityaprāptatvādvidhimarhati | yaduktama- upādānavidhiśabdau paryāyau - iti | tadasat | 'apravṛttapravartanaṃ vidhānama, tacca puruṣaviṣayaḥ śabdavyāpāraḥ | ananuṣṭhitasyānuṣṭhānamupādānama, tacca karmāviṣayaḥ puruṣavyāpāraḥ' iti mahānbhedaḥ | yo 'pi-darśādīnāṃ punarvidhiḥ so 'pi deśādisaṃbandhaṃ vidhātuṃ karmānuvādaḥ - iti na karmabhedamāvahati | samidho 'yajati' ityādau vidheyaguṇāntarābhāvenānuvādāṃsabhavātpunarvidhānaṃ bhedahotuḥ- iti vaiṣamyam || mjainyc_2,3.30-32 || (caturdaśe,āgneyadvirukteḥ stutyarthatādhikaraṇe sūtrāṇi 27-29) āgneyasūktahetutvād abhyāsena pratīyeta / jaim_2,3.27 /avibhāgāt tu karmaṇāṃ dvirukter na vidhīyate / jaim_2,3.28 /anyārthā vā punaḥ śrutiḥ / jaim_2,3.29 / start mjainy 2,3.33-34 caturdaśādhikaraṇamāracayati- darśapūrṇamāsaprokta āgneyaḥ kevalo 'pyasau / darśe yaditi vākyābhyāṃ karmānyadvānuvādagīḥ // mjainy_2,3.33 // abhyāsādanyakarmatvaṃ darśeṣṭau dviḥ prayujyatām / ekatvapratyabhijñānādanūktyaindrāgnasaṃstutiḥ // mjainy_2,3.34 // yadāgneyo 'ṣṭākapālo 'māvasyāyāṃ paurṇamāsyāṃ cācyuto bhavati | iti kāladvaye vihitam | 'yadāgneyo 'ṣṭākapālo 'māvāsyāyāṃ bhavati' ityekasminkāle punarvihitam | tatra - aviśeṣapunaḥśrutilakṣaṇenābhyāsena prayājānāmiva bhedaḥ | tathā satyāgneyayāgasya darśakāle dviḥprayogaḥ- iti cet | na | pratyabhijñānādāgneyasyaikatve satyekakālavākyasyānuvādakatvāt | na cānuvādo vyarthaḥ | vidheyaindrāgnastutyarthatvāt | yadyapyāgneyo 'ṣṭākapālo 'māvāsyāyāṃ bhavati, tathāpi na kevalenāgninā sādhurbhavati | indrasahito 'gniḥ samīcīnataraḥ | tasmāt--- 'aindrāgnaḥ kartavyaḥ' iti vidheyastutiḥ | prayājavaiṣamyaṃ tūktamevānusaṃdheyam || mjainyc_2,3.33-34 || iti śrīmādhavīye jaiminīyanyāyamālavistare dvitīyādhyāyasya tṛtīyaḥ pādaḥ (atha dvitīyādhyāyasya caturthaḥ pādaḥ) (prathame yāvajjīvikāgnihotrādhikaraṇe sūtrāṇi 1 - 7) yāvajjīviko 'bhyāsaḥ karmadharmaḥ prakaraṇāt / jaim_2,4.1 /kartur vā śrutisaṃyogāt / jaim_2,4.2 /liṅgadarśanāc ca karmadharme hi prakrameṇa niyamyeta tatrānarthakam anyat syāt / jaim_2,4.3 /apavarge ca darśayati kālaś cet karmabhedaḥ syāt / jaim_2,4.4 /anityatvāt tu naivaṃ syāt / jaim_2,4.5 /virodhaś cāpi pūrvavat / jaim_2,4.6 /kartus tu niyamāt kālaśāstraṃ nimittaṃ syāt / jaim_2,4.7 / start mjainy 2,4.1-2 caturthapādasya prathamādhikaraṇamāracayati- yāvajjīvaṃ juhotīti dharmaḥ karmaṇi puṃsi vā / kālatvātkarmadhārmo 'taḥ kāmya ekaḥ prayujyatām // mjainy_2,4.1 // na kālo jīvanaṃ tena nimittapravibhāgataḥ / kāmyaprayogo bhinnaḥ syādyāvajjīvaprayogataḥ // mjainy_2,4.2 // bahvṛcabrāhmaṇe śrūyate- 'yāvajjīvamāgnihotraṃ juhoti' iti | tatraṃ yāvajjīvaśabdo maraṇāvadhikālaparaḥ | tatkālasaṃbandhaśca prakṛte kāmyāgnihotre pūrvamaprāptatvāt 'juhoti' ityanūdite karmaṇi vidhīyate | tathā satyasya vākyasya nityaprayogavidhāyakatvābhāvena vākyāntaravihitaḥ kāmyaprayoga eka evāgnihotrasya paryavasyati | sa ca kāmyaprayogo 'bhyasitavyaḥ | sakṛdanuṣṭhānasya 'agnihotraṃ juhuyātsvargakāmaḥ' ityanenaiva siddhatvāt | 'yāvajjīvam' ityasya kālavidhervaiyarthyaprasaṅgāt | tasmāt-ayaṃ kāmyakarmaṇo 'bhyāsasiddhaye kālarūpadharmavidhiḥ | iti prāpte,- brūmaḥ- yāvajjīvaśabdo na kālasya vācakaḥ, kiṃtu lakṣakaḥ | vācyārthastukṛtsnajīvanam | na ca-jīvanaṃ karmadharmatvena vidhātuṃ śakyam | tasya puruṣadharmatvāt | taṃ ca puruṣadharme nimittīkṛtyāgnihotraprayogo vidhīyate | na ca - atra karmabhedaḥ | taddhetūnāṃ śabdāntarādīnāmabhāvāt | na ca-abhyāsastaddhetuḥ | nimittaviśeṣasadbhāvenāviśeṣapunaḥśruterabhāvāt | ataḥ prayogabhedaḥ paryavasyati | jīvanasyātra nimittatvāt | sati nimitte naimittikasya tyāgāyogānnityatvamarthasiddham | na ca-jīvananimittanairantaryeṇa prayoganairantaryāpattiḥ | sāyaṃprātaḥkālayorvihitatvāt | tasmāt-jīvanasya purūṣadharmatvānnītyakāmyaprayogau bhinnau || mjainyc_2,4.1-2 || (dvitīye sarvaśākhāpratyayaikakarmatādhikaraṇe sūtrāṇi 8 - 32) nāmarūpadharmaviśeṣapunaruktinindāśāktisamāptivacanaprāyaścittānyārthadarśanāc chākhāntareṣu karmabhedaḥ syāt / jaim_2,4.8 /ekaṃ vā saṃyogarūpacodanākhyāviśeṣāt / jaim_2,4.9 /na nāmnā syād acodanābhidhānatvāt / jaim_2,4.10 /sarveṣāṃ caikakarmyaṃ syāt / jaim_2,4.11 /kṛtakaṃ cābhidhānam / jaim_2,4.12 /ekatve 'pi param / jaim_2,4.13 /vidyāyāṃ dharmaśāstram / jaim_2,4.14 /agneyavatpunarvacanam / jaim_2,4.15 /advirvacanaṃ vā śrutisaṃyogāviśeṣāt / jaim_2,4.16 /arthāsannidheś ca / jaim_2,4.17 /na caikaṃ pratiśiṣyate / jaim_2,4.18 /samāptivac ca saṃprekṣā / jaim_2,4.19 /ekatve 'pi parāṇi nindāśaktisamāptivacanāni / jaim_2,4.20 /prāyaścittaṃ nimittena / jaim_2,4.21 /prakramād vā niyogena / jaim_2,4.22 /samāptiḥ pūrvavattvādyathājñāte pratīyeta / jaim_2,4.23 /liṅgamaviśiṣṭaṃ sarvaśeṣatvān na hi tatra karmacodanā tasmād dvādaśāhasyāhāravyapadeśaḥ syāt / jaim_2,4.24 /dravye cācoditatvād vidhīnām avyavasthā syān nirdeśād vyatiṣṭheta tasmān nityānuvādaḥ syāt / jaim_2,4.25 /vihitapratiṣedhāt pakṣe 'tirekaḥ syāt / jaim_2,4.26 /sārasvate vipratiṣedhādyadeti syāt / jaim_2,4.27 /upahavye 'pratiprasavaḥ / jaim_2,4.28 /guṇārthā vā punaḥ śrutiḥ / jaim_2,4.29 /pratyayaṃ cāpi darśayati / jaim_2,4.30 /api vā kramasaṃyogād vidhipṛthaktvam ekasyāṃ vyavatiṣṭheta / jaim_2,4.31 /virodhinā tv asaṃyogād aikakarmye tatsaṃyogād vidhīnāṃ sarvakarmapratyayaḥ syāt / jaim_2,4.32 / start mjainy 2,4.3-4 dvitīyādhikaraṇamāracayati - śākhābhedātkarmabhedo na vā, karmātra bhidyate / dṛṣṭaṃ kāṭhakanāmādi bahu bhedasya kāraṇam // mjainy_2,4.3 // granthadvārādinā hyete yujyante bhedahetavaḥ / rūpādipratyabhijñānādabhinnaṃ karma gamyate // mjainy_2,4.4 // kāṭhakakāṇvamādhyaṃdinataittirīyādiśākhāsu darśapūrṇamāsākhyaṃ karmā'nnātam | tatra śākhābhedātkarma bhidyate | kutaḥ | bhedakāraṇānāṃ nāmabhedādīnāṃ bahūnāmupalambhāt | kāṭhaka-kāṇvādiko nāmabhedaḥ | kārīrīvākyānyadhīyānāḥ kecicchākhino bhūmau bhojanamācaranti, śākhāntaradhyāyino nā'caranti, iti dharmabhedaḥ | ekasyāṃ śākhāyāmadhītāḥ 'iṣe tvā' ityādayo mantrāḥ, palāśaśākhācchedādayaḥ kriyāśca, śākhāntare 'pyadhīyanta iti punaruktiḥ | evamaśaktyādayo bhedahetava udāhāryāḥ | na hyalpāyuvā manuṣyeṇa sarvaśākhādhyayanapūrvakaṃ karmānuṣṭhānaṃ kartu śakyam | tasmāt-śākhābhedena karmabhedaḥ | iti prāpte- brūmaḥ- rūpādyabhedādekaṃ karma | āgneyāṣṭākapālādiyāgarūpaṃ ṣadevaikasyāṃ śākhāyām, tadevānyatrāpyupalabhyate | 'darśapūrṇamāsābhyāṃ yajeta' iti yāgarūpaḥ purūṣavyāpāraścaikavidhaḥ | 'darśapūrṇamāsau' iti karmanāmāpyekam | 'svargakāmaḥ' iti phalasaṃbadho 'pyekaḥ | tasmāt- abhinnaṃ karma | pūrvapakṣahetavastvanyathā saṃgacchante | kāṭhakādikaṃ jyotirādivanna karmasāma, 'kāṭhakena yajeta' ityaśravaṇāt | 'kāṭhakavadhīte' iti prayogādgranthanomatyavagantavyam | bhūbhojanādiradhyayanadharmaḥ | punaruktiradhyetṛbhedānna duṣyati' | alpāyuvāpi śākhāntarasthopasaṃhāranyāyena karmānuṣṭhātuṃ śakyate | tasmāt- ananyathāsiddharūpapratyabhijñānācchākhābhede 'pi karma na bhidyate || mjainyc_2,4.3-4 || iti śrīmādhavīye jaiminīyanyāyamālāvistare dvitīyādhyāyasya caturthaḥ pādaḥ dvitīyo 'dhyāyasya samāptaḥ atha tṛtīyādhyāyasya prathamaḥ pādaḥ / start mjainy 3,1.1 dvitīye karmaṇāṃ bhede siddhebhinnakriyāsvayam / bubhutsitaḥ śeṣaśeṣibhāvo 'to 'trābhidhīyate // mjainy_3,1.1 // anena dvitīyatṛtīyayoradhyāyayoḥ paurvāparye nirūpitam || mjainyc_3,1.1 || (prathame pratijñādhikaraṇe sūtram -) athātaḥ śeṣalakṣaṇam / jaim_3,1.1 / start mjainy 3,1.2-3 tṛtīyādhyāyasya prathamapāde prathamādhikaraṇamāracayati-- aśābdī śeṣatā śābdī vā na śābdyapratītitaḥ / kriyākārakasaṃsargamātre vyutpattisaṃbhavāt // mjainy_3,1.2 // guṇapradhānabhāvena saṃsarge 'ntarbhavatyasau / vyutpattisaṃbhavāttatra śābdatā syātkriyādivat // mjainy_3,1.3 // yadidamasmiṃstṛtīyādhyāye pratipādyaṃ śeṣatvam, na tacchābdam | kutaḥ | kenāpi śabdena śeṣatvasyāpratīyamānatvāt | vyutpanno hi śabdaḥ pratyāyakaḥ | vyutpatiśca na śeṣaśeṣibhāve kvaciddṛṣṭā | loke sarvatra kriyākārakānvayasyaiva vyutpattiprayojakatvadarśanāt | ataḥ śeṣatāyā aśabdatvānnāyamadhyāya ārambhaṇīya iti cet | maivam | anvaye śeṣaśeṣibhāvasyāntarbhāvāt | na hi guṇapradhānabhāvamantareṇānvayaḥ saṃbhavati | dvayorguṇayoḥ parasparākāṅkṣārahitatvenānvayayogyatvābhāvāt | evaṃ dvayoḥ pradhānayorapi | ato vyutpattisaṃbhavātkriyākārakatadanvayā yathā śābdāḥ, tathā tadanvayāntargataḥ śeṣaśeṣibhāvo 'pi śābdaḥ | tasmādayamadhyāya ārambhaṇīyaḥ || mjainyc_3,1.2-3 || ( dvitīye śeṣalakṣaṇādhikaraṇe sūtram -) śeṣaḥ parārthatvāt / jaim_3,1.2 / start mjainy 3,1.4 dvitīyādhikaraṇamāracayati- svarūpahetū na sto 'tra sto vā naivānirūpaṇāt / pārārthye śeṣatāhetū rūpaṃ tenopalakṣitam // mjainy_3,1.4 // na tāvadatra śeṣatvasya svarūpaṃ nirūpayituṃ śakyate | tathā hi-śeṣatvaṃ nāma kim-avinābhūtatvam, prayojyatvaṃ vā, vidhyantavihitatvaṃ vā | nā'dyaḥ | ṣaḍadyāgānāmavinābhūtānāṃ parasparaśeṣatvaprasaṅgāt | na dvitīyaḥ | 'puroḍāśakapālena tuṣānupavapati' ityatra tuṣopavāpaṃ prati śeṣasyāpi kapālasya tatprayojyatvābhāvāt | na tṛtīyaḥ | bidhyādivihitasya palāśaśākhācchedasya satyapi śeṣatve vidhyantavihitatvābhāvāt | tasmānnāsti śeṣatāyāḥ svarūpam | nāpi heturasti | 'vimataḥ śeṣaḥ, evaṃtvāt, iti kasyaciddhetoranirūpaṇāt-iti prāpte,- brūmaḥ- 'vimataḥ prayājādiḥ śeṣaḥ, parārthatvāt, bhṛtyādivat' iti hetuḥ sunirūpaḥ | avinābhūtatvādīnāṃ lakṣaṇānāṃ duṣṭatve 'pi 'parārthaḥ śeṣaḥ' iti lakṣaṇasyāduṣṭatvāt | tena lakṣita ākāraḥ svarūpam | na ca pārārthyasyaiva hetutve lakṣaṇatve ca sāṃkaryam | ākārabhedena tadbhedāt | dṛṣṭānte gṛhītavyāptiṃ sahāyīkṛtya bodhaka ākāro hetuḥ | itakhyāvṛttyā bodhaka ākāro lakṣaṇam | tasmāccheṣatāyā hetusvarūpe vidyete || mjainyc_3,1.4 || (tṛtīye śeṣalakṣyādhikaraṇe sūtrāṇi 3-6) dravyaguṇasaṃskāreṣu bādariḥ / jaim_3,1.3 /karmāṇyapi jaiminiḥ phalārthatvāt / jaim_3,1.4 /phalaṃ ca puruṣārthatvāt / jaim_3,1.5 /puruṣaś ca karmārthatvāt / jaim_3,1.6 / start mjainy 3,1.5-6 tṛtīyādhikaraṇamāracayati- kiṃ dravyaguṇasaṃskāramātraṃ śeṣo 'thavā phalam / pumānkarma ca pakṣo dvāvādeyau matabhedataḥ // mjainy_3,1.5 // śeṣatvamupakāritvaṃ dravyādāvāha bādariḥ / pārārthye śeṣatā tacca sarveṣvastīti jaiminiḥ // mjainy_3,1.6 // sphyakapālādikaṃ dravyam, arūṇimādiko guṇaḥ, avaghātaprokṣaṇādikaḥ saṃskāraḥ | eteṣu triṣveva śeṣatvam | svargaḥ phalam, tatkāmī puruṣaḥ, darśapūrṇamāsau karma | na hi phalādīnāṃ trayāṇāṃ śeṣatvamasti | upakāritvasya śeṣatvalakṣaṇasya phalādiṣvabhāvāt - iti bādarermatam | pārārthye lakṣaṇamabhipretya 'phalādayo 'pi śeṣāḥ' iti jaiminermatam | tathā ca trīṇi sūtrāṇi paṭhyante- 'karmāṇyapi jaiminiḥ phalārthatvāt' 'phalaṃ ca puruṣārthatvāt' 'puruṣaśca karmārthatvāt' iti | tatropakāritvamativyāptam | pradhānabhūte 'pi svāmini garbhadāsopakāritvadarśanāt | tasmājjaiminimatameva mukhyaḥ siddhāntaḥ || mjainyc_3,1.5-6 || (caturthe nirvapaṇādīnāṃ vyavasthitaviṣayatādhikaraṇe sūtrāṇi 7 - 10) teṣām arthena saṃbandhaḥ / jaim_3,1.7 /vihitas tu sarvadharmaḥ syāt saṃyogato 'viśeṣāt prakaraṇāviśeṣāc ca / jaim_3,1.8 /arthalopād akarme syāt / jaim_3,1.9 /phalaṃ tu saha ceṣṭayā śabdārtho 'bhāvād viprayoge syāt / jaim_3,1.10 / caturthādhikaraṇamāracayati- start mjainy 3,1.7-8 śrutā vrīhyājyasāṃnāyyadharmāḥ sāṃkaryagāminaḥ / vyavasthitā vā sāṃkarye phalāpūrveṇa saṃgateḥ // mjainy_3,1.7 // avāntarāpūrvasattvātsākṣāttenaiva saṃgatau / śrutyā vyavasthāpitāste sā hi prakaraṇottamā // mjainy_3,1.8 // vrīhidharmā avaghātaprokṣaṇādayaḥ, ājyadharmā utpavanāvekṣaṇādayaḥ, sāṃnāyyadharmā dohanātañcanādayaḥ | te sarve phalahetutayā darśapūrṇamāsāpūrveṇa saṃgacchante | avāntarāpūrvasya kasyacidabhāvāt | ekenaivāpūrveṇa phalasiddhāvapūrvāntarasya kalpakābhāvāt | phalāpūrvaprayuktyā cānuṣṭhīyamānā dharmā yasminkasminnapi dravye 'nuṣṭhitāḥ phalāpūrve janayantyeva- iti sāṃkarye prāpte, - brūmaḥ- āgneyādayaḥ ṣaḍyāgā bhinnakṣaṇavartino vinaśvarāḥ saṃbhūya phalāpūrve janayituṃ na śaknavanti | tatastajjananasamarthānyāgneyādijanyāni ṣaḍavāntarāpūrvāṇi kalpyāni | teṣu puroḍāśadravyakayāgajanyāpūrve vrīhidharmāṇāṃ prayojakaṃ, pratyāsannatvāt | phalāpūrve tu tena vyavahitam | evam-ājyadharmāṇāṃ sāṃnāyyadharmāṇāṃ ca tattaddravyakayāgajanyāvāntarāpūrveṇaiva sākṣātsaṃgatiḥ | tathāsati tattadapūrvaprayuktāḥ saṃskārāstattadapūrvasādhanaprakṛtidravyeṣveva vyavatiṣṭhante | nanu darśapūrṇamāsaprakaraṇamatra saṃskārāṇāṃ viniyojakam | tacca sarvaprakṛtidravyasādhāraṇamiti tadavasthameva sāṃkaryam | athocyeta-'tuṣavimokasya vrīhiṣveva saṃbhavātteṣvavāvavātaḥ, na tvājyasāṃnāyyayoḥ | evaṃ vilāpanamājya eva | dohanādikaṃ sāṃnāyya eva' - iti | bāḍham | dṛṣṭārthānāṃ dharmāṇāṃ vyavasthitatve 'pyadṛṣṭārthāḥ prokṣaṇādayaḥ saṃkīryerana-iti cet | maivam | 'vrīhīnprokṣati' 'ājyamavekṣate' ityādidvitīyāśrutyā vyavasthāpitatvāt | śrutiśca prakaraṇādbalīyasī | tasmādvyavasthitā dharmāḥ || mjainyc_3,1.7-8 || (pañcame sphyādīnāṃ saṃyogānusāreṇa vyavasthitatvādhikaraṇe sūtram) dravyaṃ cotpattisaṃyogāt tad artham eva codyeta / jaim_3,1.11 / start mjainy 3,1.9-10 pañcamādhikaraṇamāracayati- dravyasya sphyakapālādeḥ sāṃkarye vā vyavasthitiḥ / yajñāyudhatvaṃ sarveṣāṃ samaṃ tenātra saṃkaraḥ // mjainy_3,1.9 // vākyasyoddhananādeḥ syādvaiyarthye saṃkare sati / anuvādo hyāyudhoktirvyavasthā tena pūrvavat // mjainy_3,1.10 // darśapūrṇamāsayoḥ śrūyate - 'sphyaśca kapālāni cāgnihotrahavaṇī ca śūrpe ca kṛṣṇājinaṃ ca śamyā colkhalaṃ ca musalaṃ ca dṛṣaccoṣalā caitāni vai daśa yajñāyudhāni' iti | sphyaśabdena khaḍgākāraṃ kāṣṭhamucyate | tatra-vrīhyādidravyeṣvavaghātādisaṃskārāṇāṃ sāṃkarye nirākṛte 'pi sphyakapālādidravyāṇā muddhananapuroḍāśaśravaṇādyaṅgakriyāsu sāṃkarye nirākartumaśakyam | yena kenāpi dravyeṇa yasyāṃ kasyāṃcitkriyāyāṃ kṛtāyāmapi śrūyamāṇasya yajñāyudhatvasyāvirodhāt | nahyavyavasthāmātreṇa yajñasādhanatvamapaiti - iti prāpte, -- brūmaḥ- 'sphyenoddhanti' 'kapāleṣu śrapayati' 'agnihotrahavaṇyā havīṃṣi nirvapati' 'śūrpeṃṇa vivinakti' 'kṛṣṇājinamadhastādulūkhalasyāvastṛṇāti' 'śamyayā | dṛṣadamupadadhāti' 'ulūkhalamusalābhyāmavahanti' 'dṛṣadupalābhyāṃ pinaṣṭi' ityeteṣāṃ viśeṣasaṃyogabodhakānāṃ vākyānāṃ vaiyarthye sāṃkaryapakṣe prasajyeta | vyavasthāpakṣe 'pi saṃbandhasāmānyabodhakaṃ yajñāyudhavākyamanarthakam - iti cet | na | uddhananādivākyasiddhārthānuvādatvāt | na ca vaiparītyenoddhananādivākyānāmevānuvādatvamiti vācyam | bahuvaiyarthyasya jaghanyatvāt | na cātyantaṃ yajñāyudhānuvādasya vaiyarthyam | 'yajñāyudhāni saṃbharanti' ityāsādanabidhānāyopayuktatvāt | tasmāt - avaghātādisaṃskāra iva sphyakapālādidravyāṇi vyavasthitāni || mjainyc_3,1.9-10 || (ṣaṣṭhe, āruṇyādiguṇānāmasaṃkīrṇatādhikaraṇe sūtram -) arthaikatve dravyaguṇayor aikakarmyān niyamaḥ syāt / jaim_3,1.12 / start mjainy 3,1.11-12 ṣaṣṭhādhikaraṇamāracayati- krīṇātyaruṇayetyetatsaṃkīrṇe vā krayaikabhāk / krameṇānanvayātkīrṇaḥ sarvadravyeṣu raktimā // mjainy_3,1.11 // dravyadvārā kraye yogāttadbhāge cānvayaḥ punaḥ / sākṣātkraye guṇasyārthāddravyaṃ saṃnihite tvasau // mjainy_3,1.12 // jyotiṣṭome śrūyate - 'aruṇayā piṅgākṣyaikahāyanyā somaṃ krīṇāti' iti | tatra - aruṇāśabdo 'ruṇimānaṃ guṇamācaṣṭe | guṇiviṣayatayā prayujyamānasyāpi 'nāgṛhītaviśeṣaṇa viśiṣṭer buddhaḥ' iti nyāyena guṇabodhakatvāt | anvayavyatirekābhyāṃ guṇamātre tadvyutpatteśca | tasya cāruṇimaguṇasya tṛtīyāśrutyā somakrayasādhanatvaṃ pratīyate taccānupapannam | amūrtasya guṇasya vāsohiṇyājivatkrayasādhanatvāsaṃbhavāt | tatastṛtīyāśruterviniyojakatvābhāvena prakaraṇasyātra viniyojakatvaṃ vaktavyam | prakaraṇaṃ ca grahacamasādyakhiladravyeṣvaruṇimānaṃ niveśayati | na cānena nyāyena piṅgākṣyekahāyanīśabdārthayorapi sarvadravyagāmitvaṃ śaṅkanīyam | tayoḥ śabdayordravyavācitvāt | piṅgalavarṇe akṣiṇī yasyāḥ sā gauḥ piṅgākṣī | evamekahāyanī | yadyapyekagovācinau śabdau, tathāpi viśeṣaṇabhūtadharmabhedācchabdadvayam | tacca yugapatpravṛttaṃ saddharmadvayaviśiṣṭaṃ godravyaṃ krayasādhanatvena vidadhāti | na cetaraddravyamitaradravye niveśayituṃ śakyam | aruṇimaguṇastu dravyeṣu viśeṣaṇatvenānvetuṃ yogyatvātteṣu niveśyate | tatraiṣākṣarayojanā - 'aruṇayā' ityetatpṛthagvākyam | tatra tṛtīyāśrutyā prākaraṇikāni sādhanadravyāṇi sarvāṇyanūdya prātipadikena guṇo vidhīyate-'yāni jyotiṣṭom sādhanadravyāṇi, tāni sarvāṇyaruṇāni kartavyāni' iti | tasmāt - guṇaḥ saṃkīrṇaḥ- iti prāpte, - brūmaḥ- yadyapyamūrte guṇaḥ, tathāpi hāyanavadakṣivacca godravyamavacchinatti | tacca dravyaṃ sādhanamiti taddvārā guṇasya krayeṇānvayo bhavati | evaṃ sati vākyabhedo na bhaviṣyati | nanu vākyabhedābhāve 'pi lakṣaṇā durvārā | guṇavācinaḥ śabdasya guṇidravyaparatvāṅgīkārāt | maivam | gusyaivātra tṛtīyāśrutyā sādhanatvamucyate | tacca dravyadvāramantareṇa na saṃbhavatītyarthāpattyā dravyāvacchedakatvaṃ kalpyate | tarhi grahacamasādidravyamapyavacchidyatām - iti cet | na | tasya dravyasya krayasādhanatvābhāvena tadavacchede guṇasya śrūyamāṇakrayasādhanatvāsiddheḥ | tarhi - 'vāsasā krīṇāti' 'ajayā krīṇāti' iti vastrādīnāṃ krayasādhanatvāttadavacchedo 'stu - iti cet | na | teṣāṃ krayāntarasādhanatvāt | na hi tatrāgnihotre payodadhyādivikalpavatkrayānuvādena vastrādidravyavikalpo vidhīyate | anuvādyasya krayamātrasyāgnihotravadanyatrāvidhānāt | tato vastrādidravyaviśiṣṭāḥ krayāntaravidhayaḥ | nahi svavākyagatamekahāyanīdravyamupekṣya vastrādyavacchedo yuktaḥ | tasmātkrayeṇa sākṣādanvitayordravyaguṇayoḥ paścādarthāpattyā parasparavacchedakatvenānvayaḥ | tathā sati 'āruṇyaviśiṣṭaikahāyanyā krīṇāti' ityarthaḥ paryavasyati | tasmāt - āruṇyaguṇaḥ krayahetumekahāyanīmeva bhajate || mjainyc_3,1.11-12 || (saptame grahasaṃmārjanādhikaraṇe (grahaikatvanyāye) sūtrāṇi 13 - 15) ekatvayuktam ekasya śrutisaṃyogāt / jaim_3,1.13 /sarveṣāṃ vā lakṣaṇatvād aviśiṣṭaṃ hi lakṣaṇam / jaim_3,1.14 /codite tu parārthatvād yathāśruti pratīyetā / jaim_3,1.15 / start mjainy 3,1.13-14 saptamādhikaraṇamāracayati - saṃmārṣṭi grahamityeko grahaḥ śodhya utākhilaḥ / eka uddeśyasaṃkhyāyā upādeyavadādarāt // mjainy_3,1.13 // prādhānyāttadguṇāvṛtterekatvamanapekṣitam / tadvidhau vākyabhedo 'to dravyoktyā sarvaśodhanam // mjainy_3,1.14 // some śrūyate- 'daśāpavitreṇa grahaṃ saṃmārṣṭi' iti | daśāpatritraṃ vāsaḥkhaṇḍaḥ | tatra - yathā 'paśunā yajeta' ityaścopādeyapaśugatamekatvaṃ vivakṣitam, tadvadddeśyagrahagatamapyekatvaṃ vivakṣitavyam | kiṃca grahaśabdasya jātivācitvena jāteḥ saṃskāyatve sati tadāśrayabhūte yasminkasminnapi dravye 'nuṣṭhitena saṃskāreṇa jātiḥ saṃskṛtā bhavati | tasmāt - eka eva grahaḥ śodhanīyaḥ-iti prāpte, - brūmaḥ- 'graham' iti dvitīyayā grahasyoddeśyatayā prayojanavattayā ca prādhānyaṃ gamyate | grahaṃ prati guṇaḥ saṃmārgaḥ | 'pratipradhānaṃ ca guṇa āvartanīyaḥ' iti nyāyena yāvanto grahāḥ santi, te saṃmārjanīyāḥ | evaṃ niścaye sati saṃmārjayitavyagraheyattāyā avubhutsitatvāduddeśyagatamekatvaṃ śrūyamāṇamapyavivakṣitam | athocyeta - nedamuddeśyagatam, kiṃtu dvayaṃ vidheyam-iti | tanna | vākyabhedāpatteḥ | 'grahaṃ saṃsṛjyāt, taṃ caikam' ityevaṃ vidheyārthabhedādvākyabhedaḥ | ' paśunā yajeta' ityatra tu yāgaṃ prati guṇabhūtaḥ paśuḥ | na hi 'pratiguṇaṃ pradhānasyā'vṛttiḥ' iti kaścinyāyo 'sti | tata iyattāyā bubhutsitatvācchrūyamāṇamekatvaṃ vivakṣyata iti vaiṣamyam | na ca jātiḥ saṃskāryā | tasyā abhūrtatvāt | tato jātidvārā dravyalakṣako guṇaśabdaḥ | tatra cā'vṛttiruktā | tasmāt- sarve grahāḥ saṃmārjanīyāḥ || mjainyc_3,1.13-14 || (aṣṭame camasādau saṃmārgādyaprayogādhikaraṇe sūtre 16 - 17) saṃskārād vā guṇānām avyavasthā syāt / jaim_3,1.16 /vyavasthā vārthasya śrutisaṃyogāt tasya śabdapramāṇatvāt / jaim_3,1.17 / start mjainy 3,1.15-16 aṣṭamādhikaraṇamāracayati - camasādi ca saṃsṛjyānno vā tasyāsti mārjanam / ekatvavadgrahatvasyāpyanādaraṇasaṃbhavāt // mjainy_3,1.15 // abādho 'trā'dare heturvākyabhedastu naiva hi / camasādau na saṃmārgaḥ śrutyā tadviṣayārpaṇāt // mjainy_3,1.16 // 'graham' ityatra pratyayārthabhūtamekatvaṃ yathā na vivakṣitam, tathā prātidikārthasya grahatvasyāpyavivakṣā saṃbhāvyate | tato grahaśabdasya somapātropalakṣakatvādgrahāṇāmiva camasānāmapi saṃmārgeṇa somāvasekanirharaṇaprayojanasaṃbhavācyamasādayo 'pi mārjanīyāḥ- iti prāpte, - brūmaḥ- ekatvaṃ vākyabhedena duṣṭatvādavivakṣitam | aduṣṭaṃ tu grahatvaṃ kuto na vivakṣyeta | tataḥ satyapi prayojane pramāṇābhāvāccamasādau nāsti saṃmārgaḥ | na ca vipayāpekṣayā tatkalpanam | grahaśrutyaiva tadviṣayasamarpaṇāt | tasmānnāsti saṃmārgaḥ || mjainyc_3,1.15-16 || (navame saptadaśāratnitāyāḥ paśudharmatādhikaraṇe sūtram) ānarthakyāttadaṅgeṣu / jaim_3,1.18 / start mjainy 3,1.17-19 navamādhikaraṇamāracayati - bhavetsaptadaśāratnirvājapeyasya yūpakaḥ / unmānaṃ dravyagaṃ vājapeyasyāṅgaṃ paśoruta // mjainy_3,1.17 // ānantaryātprakaraṇātkarmāṅgaṃ ṣoḍaśinyadaḥ / ūrdhvapātre khādire 'gne saṃyujyānveti karmaṇā // mjainy_3,1.18 // yūpadvārā paśoraṅgaṃ paśudvārā ca karmaṇaḥ / saumikatvādvājapeye yūpo nāsti paśuṃ vinā // mjainy_3,1.19 // vājapeyaprakaraṇe śrūyate - ' saptadaśāratnirvājapeyasya yūpo bhavati' iti | tatra - yūpadravyagataṃ saptadaśāratniśabdoditaṃ yadūrdhvamānaṃ tadvājapeyakarmaṇo 'ṅgam | saptadaśāratniśabdavājapeyaśabdayorānantaryāt | prakaraṇaṃ caivamanugṛhyate | yadi karmaṇaḥ sākṣādūrdhvamānaṃ na saṃbhavet, tarhi vājapeyagataṃ khādiramūrdhve yatṣoḍaśipātraṃ tasminnada unmānaṃ prathamaṃ saṃbadhya taddvārā karmaṇānveti - iti prāpte, - brūmaḥ- 'saptadaśāratniryūpaḥ' iti sāmānādhikaraṇyādyūpena sākṣātsaṃbadhyate | tasya yūpasya paśvaṅgatvādunmānaṃ yūpadvārā paśoraṅgaṃ bhavati | tasyāpi paśorvājapeyāṅgatvātpaśudvārā karmaṇo 'ṅgam | yadyapi vājapeyayūpaśabdayorānantaryamasti, tathāpi vājapeyasya somayāgatayā sākṣādyūpasaṃbandhābhāvā- tpaśuvyavadhānamabhyupeyam | 'vājapeyasya' iti ṣaṣṭhyāḥ saṃbandhamātravācitvena vyavahitasaṃbandhamapyasāvabhidhatte | 'devadattasya naptā' iti prayogāt | yattu-saptadaśāratnivājapeyaśabdayorānantaryam, pañca prakaraṇam' tadubhayamapyaviruddham | paśvaṅgatve 'pyantato vājapeyāṅgatvāṅgīkārāt | kiṃca- pūrvapakṣe yūpaśabdena ṣoḍāśipātraṃ lakṣaṇīyam | siddhānte tu nāsau deṣaḥ || mjainyc_3,1.17-19 || (daśame, abhikramaṇādīnāṃ prayājamātrāṅgatādhikaraṇe sūtre 19 - 20) kartṛguṇe tu karmāsamavāyād vākyabhedaḥ syāt / jaim_3,1.19 /sākāṅkṣaṃ tv ekavākyaṃ syād asamāptaṃ hi pūrveṇa / jaim_3,1.20 / start mjainy 3,1.20-22 daśamādhikaraṇamāracayati - abhikrāmaṃ juhotīti yuktaṃ kartrākhilasya tat / kiṃvā prayājamātrasya kṛtsnakartṛyutaṃ bhavet // mjainy_3,1.20 // prayājābhikramaṇayoḥ kriyātvādubhayorapi / mithaḥ saṃbandharāhityānmaivaṃ te 'pi samatvataḥ // mjainy_3,1.21 // kartṛyogādadoṣaścotsamāneyaṃ samāhitiḥ / tataḥ prayājasāṃnidhyāttatkartraivāsya saṃyutiḥ // mjainy_3,1.22 // darśapūrṇamāsayoḥ prayājasamīpe śrūyate- 'abhikrāmaṃ juhoti' iti | tatra homakāle yadetadāhavanīyamabhitaḥ saṃcaraṇaṃ, tatkṛtsnadarśapūrṇamāsakartrā saṃbadhyate, na tu prayājamātrakartrā | kutaḥ | abhikramaṇasya kriyārūpasya kārakatvābhāvena prayāñakriyayā saṃbandhāsaṃbhavāt - iti cet | maivam | kriyārūpatvādeva darśapūrṇamāsakriyayāpi saṃbandhāsaṃbhavāt | athocyeta-abhikramaṇaṃ kartṛkārakeṇa sākṣātsaṃbadhyate, taddvārā kṛtsnadarśapūrṇamāsakarmaṇā saṃbadhyate- iti | tadetatsamādhānaṃ prayājasaṃbandhe 'pi samānam | ataḥ saṃnidhibalātprayājakartrā saṃbadhyate || mjainyc_3,1.20-22 || start mjainy 3,1.23-24 etadevādhikaraṇaṃ vārtikakāramatenā'carayati - yadvā balitvaṃ sāṃnidhyādasti prakaraṇe tataḥ / darśādiprakriyādhīte kramaṇe syāttadaṅgatā // mjainy_3,1.23 // avāntaraprakaraṇaṃ samidho yajatītyataḥ / tanmadhyapāṃṭhāttasyāṅgaṃ taddvārā darśaśeṣatā // mjainy_3,1.24 // asminnapi mate tāveva viṣayasaṃśayau | pūrvottarapakṣahetumātramanyat | prayājasaṃnidhito 'pi darśapūrṇamāsaprakaraṇasya prabalatvātprākaraṇikeṣu kṛtsneṣvapyabhikramaṇaṃ niviśate - iti pūrvaḥpakṣaḥ | "samidho yajati"ityāraṃbhyā'mnātamavāntaraprayājaprakaraṇam | tanmadhye 'bhikramaṇamāmnātam | tasya cābhikramaṇavidherubhayataḥ prayājaviṣayairvākyaiḥ saṃdṛṣṭatvādabhikramaṇaṃ prayājamātre niviśate - iti rāddhāntaḥ | asminnapi pakṣe mahāprakaraṇaṃ na virudhyate | prayājadvārā darśapūrṇamāsayorniveśāt || mjainyc_3,1.23-24 || (ekādaśe, upavītasya prākaraṇikāṅgatādhikaraṇe sūtram) saṃdigdhe tu vyavāyād vākyabhedaḥ syāt / jaim_3,1.21 / start mjainy 3,1.25-26 ekādaśādhikaraṇamāracayati- upavyayata ityasya sāmidhenyaṅgatāthavā / darśāṅgatā prakriyaiṣāvāntarāto 'stvihāgrimaḥ // mjainy_3,1.25 // liṅgādagneraṅgabhūtairnivitsaṃjñakamantrakaiḥ / vicchede sati darśāṅgaṃ mahāprakaraṇoktitaḥ // mjainy_3,1.26 // darśapūrṇamāsaprakaraṇe 'viśvarūpo vai tvāṣṭraḥ"- ityasminprapāṭhake saptamāṣṭamayoranuvākayoḥ- sāmidhenībrāhmaṇamāmnātam | navame - nivitsaṃjñakānām"agne mahāṃ asi brāhmaṇabhārata' - ityādīnāṃ mantrāṇāṃ brāhmaṇam | daśame - kāmyāḥ sāmidhenīpakṣāḥ | ekādaśe tu - upavītamevaṃ vihitam - 'nivītaṃ manuṣyāṇām, prācīnāvītaṃ pitṝṇām, upavītaṃ devānām, upavyayate devalakṣmameva tatkurute"iti | tatra - pūrvanyāyena sāmidhenīprakaraṇasyāvāntarasyāṅgīkārātsāmidhenyaṅgamupavītam - iti cet | na | nividbrāhmaṇena sāmidhenīprakaraṇasya viccheditatvāt | na ca - nividāmapi sāmidhenyaṅgatayā tatprakaraṇapāṭhādavicchedakatvam - iti vācyam | liṅgena nividāmagnyaṅgatvāvagamāt | āhutyadhikaraṇabhūtamagniṃ saṃbodhya"mahānasi"-ityādibhirnividvākyairagnerutsāhajananāya tadguṇā āvedyante | ata eva nirvacanamevaṃ śrūyate -"nividbharnyavedayet, tannividāṃ nivittvam"iti | nanu - 'samyagidhyate 'gniryābhiṛgbhistāḥ sāmidhenyaḥ' iti vyutpattyā tā apyatra jvalanadvāreṇāgnyarthā eva - iti cet | santu nāma | naitāvatā parasparamaṅgāṅgibhāvaḥ | nanu vicchidyatāṃ sāmidhenīprakaraṇam, nivitprakaraṇenopavītasya nibidaṅgatvaṃ syāt - iti cet | na | pūrvottarānuvākayornividāmaśravaṇena prakaraṇābhāvāt | saṃnidhinā tadaṅgatvam - iti cet | na | kāmyasāmidhenībhirvyavadhānāt | na ca kāmyasāmidhenyaṅgatā śaṅkanīyā | saṃnidhitaḥ prakaraṇasya prabalatvāt | tasmāt - iha prayājanyāyābhāvānmahāprakaraṇena darśapūrṇamāsāṅgamupavītam || mjainyc_3,1.25-26 || (dvādaśe guṇānāṃ mitho 'saṃbandhādhikaraṇe sūtram) / guṇānāṃ ca parārthattvād asambandhaḥ samatvāt syāt / jaim_3,1.22 / start mjainy 3,1.27-28 dvādaśādhikaraṇamāracayati - vaikaṅkatādikaṃ pātraṃ pavamānahaviḥṣvatha / yajñe 'khile prakaraṇādādhāne 'nvitamatra tat // mjainy_3,1.27 // anarthakaṃ tadaṅgeṣu haviḥṣvevāvatiṣṭhate / nā'dhānahaviṣāṃ sāmyādvākyādyajñe 'khile bhavet // mjainy_3,1.28 // ādhānaprakaraṇe dārupātraṃ homārthe yajñārthe ca śrūyate -"tasmādvāraṇo yajñāvacaraḥ syānnatvetena juhuyāt, vaikaṅkato yajñāvacaraḥ syājjuhuyādevaitena"iti | yajñāvacaro yajñapracārahetuḥ | tatra - vāraṇavaikaṅkatādipātraṃ prakaraṇabalādādhāne prathamamanveti | etena pātreṇā'dhāne prayojanābhāvādādhānāṅgeṣu pavamānahaviḥṣveva tatpātraṃ niviśate | asti hi pavamānahaviṣāmādhānāṅgatvam | tatprakaraṇe pāṭhāt | 'kṛttikāsvagnimādadhīta' ityasminprakaraṇe 'prajāpatirvācaḥ satyamapaśyat' ityasminnanuvāke 'trīṇi havīṃṣi nirvapati' ityādinā tāni vihitāni | tato yathā saptadaśāratnitvaṃ vājapeye sākṣādasaṃbhavattadaṅgapaśoraṅge niviśate, tadvadidamapi -- iti prāpate, brūmaḥ- agnimuddiśyā'dhānaṃ yathā vihitaṃ, tathā pavamānahavīṃṣyapi | 'yadāhavanīye juhvati tena so 'svābhīṣṭaḥ prītaḥ' ityāhavanīyoddeśena pavamānahavirhomavidhānāt | tasmādagnisaṃskāratvena samāmnātānāprādhānahaviṣāṃ nāsti parasparamaṅgāṅgibhāvaḥ | tathā sati prakaraṇasya pātraṃ prati viniyojakatvābhāvāt | 'vaikaṅkato yajñāvacaraḥ' iti vākyena darśapūrṇamāsādisarvayajñeṣu tadviniyujyate || mjainyc_3,1.27-28 || (trayodaśe vārtraghnyadhikaraṇe sūtram -) mithaś cānarthasaṃbandhāt / jaim_3,1.23 / start mjainy 3,1.29-31 trayodaśādhikaraṇamāracayati -- vārtraghnyau pūrṇamāse sto vṛdhanvatyau tu darśage / iti pradhānaśeṣatvamuktaṃ kiṃvā vyavasthitiḥ // mjainy_3,1.29 // krameṇa prāpitā mantrāścatvāro 'pyājyabhāgayoḥ / kramādvākyaṃ balīyo 'ta eṣāṃ darśādiśeṣatā // mjainy_3,1.30 // na mukhye soma eko 'sti nā'dhāratvādikālayoḥ / darśāderavyavasthityāprāptau vākyādvyavasthitiḥ // mjainy_3,1.31 // darśapūrṇamāsaprakaraṇe śrūyate - 'vārtraghnī' pūrṇamāse 'nūcyete, vṛdhanvatī amāvāyāyām' iti | tatra - idaṃ vārtraghnīyugalaṃ vṛdhanvatīyugalaṃ ca hautrakāṇḍa ājyabhāgayoḥ krame 'agnirvṛtrāṇi jaṅghanam -' ityanuvākenā'mnātam | udāhṛtena tu brāhmaṇavākyena darśapūrṇamāsayāgayostadvidhiravagamyate | tatra vākyasya prabalatvādeṣāṃ mantrāṇāṃ darśapūrṇamāsayāgāṅgatvam, na tvājyabhāgāṅgatvam - iti prāpte, - brūmaḥ- 'agnirvṛtrāṇi jaṅganat' ityāgneyī prathamā vārtraghnī, 'tvaṃ somāsi satpatiḥ' iti saumyā dvitīyā vārtraghnī | 'agniḥ pratnena janmanā' - ityāgneyī prathamā bṛdhanvatī, 'soma gīrbhiṣṭvā vayam' iti saumyā dvitīyā vṛdhanvatī | tatra mukhyayordarśapūrṇamāsayāgayorāgneyapuroḍāśasadbhāvādāgneyīdvayasya vikalpena puronuvākyātvaṃ kathaṃcidbhavatu | saumyayostu tanna saṃbhavati | somadevatāyā abhāvāt | nahyagnīṣomīye 'pi kevalaḥ somo vidyate | kiṃca 'pūrṇamāse, amāvāsyāyām' iti saptamībhyāmādhāratvaṃ gamyate | tacca yāgavācitve yāgasya mukhyatvānna saṃbhavati | kālasya tūpasarjanatvāttadvācitvaṃ yuktam | kiṃca - prayājamantrānuvādakasyānantaramevāyamanuvākaḥ paṭhitaḥ | sa cā'jyabhāgayoraṅgayoḥ kramaḥ | na tu mukhyayodarśa pūrṇamāsayoḥ | tasmānna mantracatuṣṭayasya mukhyayāgāṅgatvama, kiṃ tvājyabhāgāṅgatvam | nanu - etatkrameṇaiva labdham | tatrāpi 'āgneye prathamājyabhāge mantro 'pyāgneyaḥ | saumye dvitīye saumyaḥ' ityeṣā vyavasthā liṅgenaiva labhyate | bāḍham | tathāpi 'vārtraghnīyugalaṃ paurṇamāsīkāle, vṛdhanvatīyugalamamāvāsyāyām' ityeṣā vyavasthā pūrvanaprāptā brāhmaṇavākyenābhidhīyate - iti na vaiyarthyam || mjainyc_3,1.29-31 || (caturdaśe hastāvanejanādīnāṃ kṛtsnaprākaraṇikāṅgatādhikaraṇe sūtre 24 - 25 ) ānantaryam acodanā / jaim_3,1.24 /vākyānāṃ ca samāptatvāt / jaim_3,1.25 / start mjainy 3,1.32-33 caturgaśādhikaraṇamāracayati - hastau dvāvavanenikte stṛṇātyulaparājikām / darbhāstaraṇa evāṅgaṃ hastarśuddharutākhile // mjainy_3,1.32 // tanmātrāṅgatvamatra syādānantaryātmakātkramāt / liṅgaprakaraṇābhyāṃ tu sarvānuṣṭhānaśeṣatā // mjainy_3,1.33 // darśapūrṇamāsaprakaraṇe śrūyate - 'hastāvavanenikte, ' 'ulaparājiṃ stṛṇāti' iti | vedyāmāstarituṃ saṃpāditastṛṇastamba ulaparājiḥ | tatra - hastarśuddhadarbhāstaraṇavākyayornairantaryeṇa paṭhitatvātkramapramāṇena hastarśuddharāstaraṇamātrasyāṅgam - iti cet | maivam | avanejanaṃ hastasaṃskāraḥ | 'saṃskṛtau ca hastau sarvānuṣṭhānayogyau' ityetādṛśaṃ sāmarthyo liṅgam | prakaraṇaṃ ca darśapūrṇamāsayoḥ sphuṭam | ataḥ prabalābhyāṃ liṅgaprakaraṇābhyāṃ kramabādhātsarvaśeṣo hastarśuddhaḥ | ayaṃ nyāyo vāgyame 'pi draṣṭavyaḥ | sa ca vāgyamo jyotiṣṭomaprakaraṇe śrutaḥ- 'muṣṭī karoti' 'vācaṃ yacchati' iti | tadanantaramevedaṃ śrutam - 'dīkṣitamāvedayati' iti | āvedanaprakāraścaivaṃ śrutaḥ- 'adīkṣiṣṭāyaṃ brāhmaṇa iti trirupāṃśvāha devebhya evainaṃ prāha, triruccairubhayebhya evainaṃ devamanuṣyebhyaḥ prāha' iti | atra muṣṭīkaraṇavāṅniyamābhyāṃ hastajihvāgatacāpale nivārite sati manasa ekāgrasya sarvakarmastu yogyatvaṃ liṅgam | tena kramo bādhyate || mjainyc_3,1.32-33 || (pañcadaśe caturdhākaraṇādīnāmāgneyamātrāṅgatādhikaraṇe sūtre 26-27) / śeṣas tu guṇasaṃyuktaḥ sādhāraṇaḥ pratīyeta mithas teṣām asaṃbandhāt / jaim_3,1.26 /vyavasthā vārthasaṃyogāl liṅgasyārthena saṃbandhāl lakṣaṇārthā guṇaśrutiḥ / jaim_3,1.27 / start mjainy 3,1.34-36 pañcadaśādhikaraṇamāracayati - caturdhā kārya āgneyaḥ puroḍāśa itīritam / caturdhākaraṇaṃ sarvaśeṣo vā'gneyamātragam // mjainy_3,1.34 // upalakṣaṇatā'gneye yuktātaḥ sarvaśeṣatā / agnīṣomīya aindrāgne yato 'stvāgneyatā tataḥ // mjainy_3,1.35 // nā'gneyatvaṃ tayormukhyaṃ kevalāgnyanupāśrayāt / tenaikasminpuroḍāśe caturdhākaraṇasthitiḥ // mjainy_3,1.36 // darśapūrṇamāsayoḥ śrūyate - 'āgneyaṃ caturdhā karoti' iti | tatra -āgneyavadaindrāgnāgnīṣomīyayorapi puroḍāśayoragnisaṃbandhādāgneyaśabdena puroḍāśatrayayupalakṣyate | tatastrayāṇāṃ śeṣaḥ- iti cet | maivam | nahi 'āgneyaḥ' ityayarṃ taddhataḥ saṃbandhamātre vihitaḥ, kiṃtu ddevatāsaṃbandhe | āgniśca kevalo dvidaivatyayoḥ puroḍāśayorna devatā | tato ddevataikadeśena kṛtsnadevatopalakṣaṇatvādāgneyatvaṃ tayorna mukhyamiti mukhya evā'gneye caturdhākaraṇaṃ vyavatiṣṭhate || mjainyc_3,1.34-36 || iti śrīmādhavīye jaiminīyanyāyamālāvistare tṛtīyādhyāyasya prathamaḥ pādaḥ atha tṛtīyādhyāyasya dvitīyaḥ pādaḥ / arthābhidhānasāmarthyān mantreṣu śeṣabhāvaḥ syāt tasmād utpattisambandho 'rthena nityasaṃyogāt / jaim_3,2.1 /saṃskārakatvād acoditena syāt / jaim_3,2.2 / start mjainy 3,2.1-2 dvitīyapāde prathamādhikaraṇamāracayati - devopasadanaṃ barhirdāmigīrmukhyagauṇayoḥ / talliṅgamarthayormantraṃ niyuṅkte mukhya eva vā // mjainy_3,2.1 // śabdārthatvāddvayostatra yujyate viniyojanam / prathamāvagatatvena mukhye tadviniyamyate // mjainy_3,2.2 // "barhirdevasadanaṃ dāmi' iti lavanaprakāśako mantra āmnātaḥ | tatra - lavanaprakāśanasāmarthyalakṣaṇena liṅgenāyaṃ mantro lavanakriyāyāṃ viniyujyate | lavitavyaṃ ca barhirdvividham - mukhyaṃ gauṇaṃ ca | mukhyaṃ - kuśakāśādidaśavidhadarbharūpam | gauṇaṃ tu -tatsadṛśaṃ tṛṇāntaram | tasminbarhiḥśabdasya māṇavake 'gniśabdavadguṇayogena pravṛttatvāt | tathā sati mukhyavadgauṇasyāpi śabdārthatvena darbhasya tṛṇāntarasya ca lavane mantraviniyogaḥ- iti - prāpte - brūmaḥ- mukhyasya śīghrapratītatvena mukhye mantraṃ viniyujya caritārtha liṅgaṃ vilambapratītatayā gauṇapratīkṣāṃ na karoti | tasmāt - mukhyasyaiva lavane mantro niyamyate || mjainyc_3,2.1-2 || (dvitīye (aindrīnyāye) aindryā gārhapatye viniyogādhikaraṇe sūtre 3-4) / vacanāt tv ayathārtham aindrī syāt / jaim_3,2.3 /guṇād vāpy abhidhānaṃ syāt sambandhasyāśāstrahetutvāt / jaim_3,2.4 / dvatīyādhikaraṇamāracayati - start mjainy 3,2.3-4 aindryā niveśanetyagniṃ gārhapatyaṃ bhajediti / prakāśye mukhya indre vā gauṇe mukhye 'stu pūrvavat // mjainy_3,2.3 // ekasya gauṇatādhnauvye mantrasyaivānuvādataḥ / gauṇatāto 'gnyupasthāne mantraḥ śrutyā niyujyate // mjainy_3,2.4 // agnicayane - 'niveśanaḥ saṃgamanaḥ'- ityādikā kācidaindrī samāmnātā | tasyā uttarārdhe 'indro na tasthau' iti paṭhyamānatvāt | tanmantraviṣayaṃ brāhmaṇaṃ caivamāmnāyate - 'niveśanaḥ saṃgamano vasūnāmityaindyā gārhapatyamupatiṣṭhate' iti | etena brāhmaṇena gārhapatyopasthāne viniyujyamāno mantror'the prakāśayanmukhyamindraṃ prakāśayati | mukhyaścendraḥ svargādhipatiḥ sahastrākṣaḥ | tatrendraśabdasya rūḍhatvāt | gauṇastvindro gārhapatyaḥ | tasyaiśvarye guṇayogana yajñasādhanatvena vā mukhyendrasadṛśatvāt | tatra pūrvānyāyena śīghrapratītyā mukhyendra mantreṇa prakāśite sati mantrabrāhmaṇayorvisaṃvādaṃ vārayituṃ gārhapatyaśabdena mukhyendro gārhapatyasamīpadeśo vā lakṣaṇīyaḥ- iti prāpte, brūmaḥ- indragāharpatyaśabdayoranyatasya gauṇatve 'vaśyaṃbhāvini sati brāhmaṇavākyasya vidhāyakatvādaprāptārthatvena vidhau lakṣaṇāyā anyāyyatvātprāptārthatvenānuvādako mantra evendraśabdena vahniṃ lakṣayiṣyati | tato gārhapatyaprakāśane samarthameva mantram 'aindryā' iti tṛtīyāśrutirgārhapatyopasthāne viniyuṅkte || mjainyc_3,2.3-4 || (tṛtīye, āhvānaviniyogādhikaraṇe sūtrāṇi 4-9) / tathāhavānam apīti cet / jaim_3,2.5 /nakālavidhiś coditatvāt / jaim_3,2.6 /guṇābhāvāt / jaim_3,2.7 /liṅgāc ca / jaim_3,2.8 /vidhikopaś copadeśe syāt / jaim_3,2.9 / start mjainy 3,2.5-8 tṛtīyādhikaraṇamāracayati - haviṣkṛdehītyāmantrya triravaghnansamāhvayet / viniyogo 'vaghāte syādāhvāne vāvaghātake // mjainy_3,2.5 // aindrīvanmāntramāhvānaṃ gauṇaṃ hantirvṛthānyathā / pāṭhena prāpitaṃ tritvaṃ hvayaterupacāragīḥ // mjainy_3,2.6 // trirabhyāso vidhātavyo nityaprāpterabhāvataḥ / hantinā lakṣyate kālaḥ prāpto 'sau hvayatistathā // mjainy_3,2.7 // viniyoge vākyabhedo liṅgādāhvānaśeṣatā / naindrīnyāyaḥ śrutyabhāvādbarhirnyāyena mukhyagaḥ // mjainy_3,2.8 // darśapūrṇamāsayoḥ śrūyate - 'haviṣkṛdehīti triravaghnannāhvayati' iti | devānāmarthe yā haviḥ saṃpādayati sā haviṣkṛt | tāmenāṃ saṃbodhyādhvaryuḥ 'ehi' iti brūte | tathā cāyaṃ mantro brāhmaṇena vyākhyāyate - 'haviṣkṛdehītyāha yā eva devānāṃ haviṣkṛtastānāhvayati ' iti | tamimaṃ mantramuccāryādhvaryustrivāramavaghātaṃ kurvannāhvayatītyarthaḥ | anena vākyena mantro 'vaghāte viniyujyate | nanu -āhvāne samarthaḥ, na tvavaghāte - iti cet | na | tasyāvaghātalakṣakatvāt | yathā pūrvodāṣṭtāyā maicyāmucīndvaśabdo gauṇaḥ, tadvat 'ehi' iti padaṃ mantragatatvenāvaghāte gauṇaṃ bhavivyati | anyathā mantrabrāhmaṇayorāhvānaparatvācchrūyamāṇam 'avaghnan' iti padamanarthakaṃ syāt | prāptamavaghātamuddiśya mantrasya tritvasya ca vidhau vākyabhedaḥ- iti cet | na | tritvasya prāptatvenānuvādakatvāt | kasyāṃcicchākhāyāmayaṃ mantro mantrakāṇḍe trivāramabhyasyā'mnātaḥ | āhvayatipadaṃ tu 'ehi' itivadavaghātaparatayopacaraṇīyam-iti prāpte - brūmaḥ- trirabhyāsasya nityavatprāptiḥ pāṭhamātreṇa na sidhyati | kasyāṃcicchālāyāṃ dviḥpāṭhāt | kasyāṃcitsakṛtpāṭhāt | ato 'sau nityavadvidhīyate | na ca 'avatran' ityasya vaiyarthyam | tasya kālalakṣakatvāt | kālasyāpi vidhau vākyabhedaḥ- iti cet | na | prāptatvāt | na hyavaghāte sahāyahvānamanyasminkāle bhavati | tator'thaprāptaḥ kālaḥ | āhvānamapi mantrasāmarthyādeva prāptatvānna vidheyam | na hi 'ehi' iti mantrapāṭha āhvānamantareṇopapadyate | mantravyākhyānaṃ codahṛtam | tatrāyaṃ vākyārthaḥ saṃpannaḥ- 'avaghātakāle yadāhvānaṃ tasya trirabhyāsaḥ kartavyaḥ' iti | ata eva śākhāntare vispaṣṭamāhvānānuvādenābhyāso vidhīyate | 'trirāhvayati triḥsatyā hi devāḥ' iti | evaṃsati mantrasyāpi viniyoge vākyabhedaḥ syāt | liṅgena tvāhvāne viniyujyate, nāvaghāte | na caindrīnyāyo 'tra prasarati | tṛtīyāśrutyabhāvāt | 'barhiddevasadanaṃ dāmi' ityatroktena tu nyāyena mukhya evā'hvāne liṅgena mantraviniyogaḥ, na tvavavātarūpe gauṇāhvāne | tasmāt - āhvānaśeṣo 'yaṃ mantraḥ || mjainyc_3,2.5-8 || (caturthe - agniviharaṇādiprakāśakamantraviniyogādhikaraṇe sūtram) / tathotthānavisarjane / jaim_3,2.10 / start mjainy 3,2.9-11 caturthādhikaraṇamāracayati - uttiṣṭhanpravadedagnadignīnityādikaṃ tathā / kṛṇuta vratamityevaṃ paṭhanvācaṃ vimuñcati // mjainy_3,2.9 // mantrau vidheyau kālo vā mantrāvutthānamokayoḥ / viniyojyau na kālasya lakṣaṇā yujyate vidhau // mjainy_3,2.10 // mantrārthānanvayāttatra tadvidhirnaiva śakyate / agatyā lakṣaṇāpyastu tena kālo vidhīyate // mjainy_3,2.11 // jyotiṣṭome samāmananti - 'uttiṣṭhannanvāhāgnīdagnīnvihara' iti | tathā - 'vrataṃ kṛṇuteti vācaṃ visṛjati' iti | tatra - āgnīdhraṃ saṃbodhyāgniviharaṇādipraiṣarūpo mantro 'nena vākyenotthānaśeṣatayā viniyujyate | tathā- muṣṭiṃ kṛtvā niyamitavāco dīkṣitasya vāgvimoke 'vrataṃ kṛṇuta' iti mantro viniyujyate | na cātra pūrvoktāvaghātaśabdavadutthānavimokaśabdau kālalakṣakau | tatkālayoravaghātakālavadarthaprāptyabhāvena vidheyatve sati lakṣaṇāyā anyāyyatvāt - iti prāpte, brūmaḥ- agniviharaṇapraiṣe payaḥpānarūpavratasaṃpādanapraiṣe cānvitāvetau mantrau, na tūtthāne vāgvimoke ca | ato 'samarthayorviniyogāsaṃbhavādagatyā lakṣaṇāmapyaṅgīkṛtya kālo vidhīyate || mjainyc_3,2.9-11 || (pañcame - sūktavākasya prastarapraharaṇāṅgatādhikaraṇaṃ (prastarapraharaṇanyāye) sūtrāṇi-- 11-14) / sūktavāke ca kālavidhiḥ parārthatvāt / jaim_3,2.11 /upadeśo vā yājyāśabdo hi nākasmāt / jaim_3,2.12 /sadevatārthas tatsaṃyogāt / jaim_3,2.13 /pratipattir iti cet sviṣṭakṛdvadubhayasaṃskāraḥ syāt / jaim_3,2.14 / start mjainy 3,2.12-13 pañcamādhikaraṇamāracayati -- prastaraṃ sūktavākena praharediti kāladhīḥ / aṅgāṅgitā vā syātkālo 'jupatetyādyananvayāt // mjainy_3,2.12 // prahṛteriṣṭadevārthasaṃskāratvāttadanvayaḥ / saṃpādyo devatādvārā tṛtīyāśrutito 'ṅgatā // mjainy_3,2.13 // darśapūrṇamāsayorāmnāyate - 'sūktavākena prastaraṃ praharati' iti | 'idaṃ dyāvāpṛthivī bhadramabhūt' ityādiko mantraḥ sūktavākaḥ | tasminmantre 'gniṃ saṃbodhya 'tvaṃ sūktavāgasi' ityāmnānāt | prastaro darbhamuṣṭiḥ, tasya praharaṇamagnau prakṣepaḥ | tatra - 'sūktavākena' ityetatpadaṃ kālaṃ lakṣayati | hotrā mantre 'sminpaṭhyamāne tatpāṭhakāle 'dhvaryuḥ prastaraṃ praherat | na tvatra praharaṇe mantro 'yaṃ viniyoktuṃ śakyaḥ | pūrvoktapraiṣamantravadatrānvayābhāvāt | 'agniridaṃ havirajuṣatāvīvṛdhata maho jyāyo 'kṛta'- ityādikaṃ mantre paṭhyate | 'puroḍāśasevayā vṛddho'gnistasminyajapāne tejobāhulyaṃ kṛtavān' iti tasyārthaḥ | na cāsau prastarapraharaṇe 'nvetuṃ śakyaḥ - iti prāpte, - brūmaḥ- 'sūktavākena' iti tṛtīyāśrutyā praharaṇe mantro viniyujyate | na cātyantamanvayābhāvaḥ | mantro hyayaṃ pūrvamiṣṭānagnyādidevānanusmārayati | prastapapraharaṇaṃ ceṣṭadevatāsaṃskāraḥ | ato devatādvārā mantrapraharaṇayoranvayānmantro viniyujyate | nanu- praharaṇaṃ nāma prakṣepamātram, na tu devatoddeśena prakṣepaḥ | yajidhātoraśravaṇāt | tathā sati devatānāmātrābhāvāttadvārāpi nānvayaḥ- iti cet | maivam | devatānāṃ sadbhāvāt | agnyādidevatāprakāśakasya sūktavākasya tṛtīyāśrutyā praharaṇāṅgatvaṃ bodhyate | yadi prakaraṇe 'gnyādayo devatā bhaveyuḥ, tadā tatprakāśanena dṛṣṭor'tho mantrasya labhyeta | tato devatākalpanena taduddeśapūrvakasya prakṣepasya yāgatvaṃ sidhyati | tasmāt -- devatādvārāstyevānvayaḥ || mjainyc_3,2.12-13 || ṣaṣṭhe -dgasūktavākānāmarthānusāreṇa vini-dghasūtrāṇi -- 15-18) / yogādhikaraṇe (sūktavākanyāye) kṛtsnopadeśād ubhayatra sarvavacanam / jaim_3,2.15 / yathārthaṃ vā śeṣabhūtasaṃskārāt / jaim_3,2.16 /vacanād iti cet / jaim_3,2.17 /prakaraṇāvibhāgād ubhe prati kṛtsnaśabdaḥ / jaim_3,2.18 / start mjainy 3,2.14-15 ṣaṣṭhādhikaraṇamāracayati - prahṛterakhilaḥ sūktavāko 'ṅgaṃ syādvibhajya vā / samākhyā kṛtsnagā tena vibhaktasyāṅgatā nahi // mjainy_3,2.14 // darśapūrṇimayordevānanusṛtya vibhajyatām / ākhyāṃ liṅgena bādhitvā bhāge nāma nirucyate // mjainy_3,2.15 // pūrvodāhṛte mantre sūktavākasamākhyā kṛtsnamantraviṣayā | yājñikaḥ kṛtsne tacchabdaprayogāt | tataḥ sarvo 'pi praharaṇāṅgam - iti cet | na | liṅgena samākhyāyā bādhitatvāt | tasminmatre pūrṇamāsadevatāmnānaṃ kasmiṃścidbhāge dṛśyate- 'agnīṣomāvidaṃ havirajuṣetām' iti | bhāgāntare tu darśadevatāmnānam- 'indrāgnī idaṃ havirajuṣetām' iti, 'indra idaṃ havirajuvata' iti, 'mahendra idaṃ havirajuṣata' iti ca | imdrāgnīndramahendrāḥ puruṣabhedena darśe vyavasthitāḥ | tathā sati mantraliṅgena tattadbhāgavattattatkāle vyavatiṣṭhate | sūktavākaśabdaśca bhāge yaugikaḥ | 'sūktaṃ vakti' iti tadvyutpatteḥ | yāgakāle tattanmantreṇa samyaguktaṃ devaṃ vaktītyarthaḥ | ata eva brāhmaṇena vyākhyātam- 'agniridaṃ havirajuvatetyāha, yo āyākṣma devatāstā arīradhāmeti bāvaitadāha' iti | arīradhāmā'rādhitāṃstuṣṭānakurmetyarthaḥ | tasmādayaṃ vibhajya viniyujyate || mjainyc_3,2.14-15 || (saptapte kāmyayājyānuvākyānāṃ kāmyamātrāṅgatādhikaraṇe sūtram-) / liṅgakramasamākhyānāt kāmyayuktaṃ samāmnātam / jaim_3,2.19 / start mjainy 3,2.16-18 saptamādhikaraṇamāracayati- aindrāgnādīṣṭayaḥ kāmyā yājyā apyuditāḥ kramāt / kāṇḍayostā yathāliṅgaṃ saṃcāryā niyamo 'thavā // mjainy_3,2.16 // liṅgaṃ kramasamākhyābhyāṃ prabalaṃ tadvaśādamūḥ / akāmyāsvapi saṃcāryā yājyāḥ sarvatra kā kṣatiḥ // mjainy_3,2.17 // samākhyānātkāṇḍayogaḥ kramādiṣṭiṣu yojanam / apekṣate devamātraṃ śaktiḥ kāmyaikagāstataḥ // mjainy_3,2.18 // kāmyeṣṭayastatkāṇḍe krameṇā'mnātāḥ- 'aindrāgnamekādaśakapālaṃ nirvapet, yasya sajātā vīyuḥ' ityādinā | sajātā jñātayaḥ | vīyurvigatā vipratipannā ityarthaḥ | 'idrāgnī rocana' - ityādike mantrakāṇḍe yājyānuvākyāḥ krameṇā'mnātāḥ | tatra 'idaṃ kāmyayājyānuvākyākāṇḍam' iti yājñikānāṃ samākhyayo 'vagamyate | tayoriṣṭikāṇḍamantrakāṇḍayoḥ prathamāyāmiṣṭau prathamapaṭhite yājyānuvākye ityādivyavasthā krameṇa kriyate | mantragataṃ tvaindrāgnaliṅgaṃ kāmyāyāṃ nityāyāṃ caindrāgneṣṭau te yājyānuvākye viniyuṅkte | liṅgaṃ ca prabalamiti sarvatra tayorviniyogaḥ- iti prāpte, - brūmaḥ- nātra liṅgena kramasamākhye bādhituṃ śakyete | upajīvyatvāta | indrāgnidevatārūpamātraprakāśanaṃ liṅgam | na ca tāvanmātreṇa mantrakarmaṇoraṅgāṅgibhāvaḥ | tataḥ samākhyābalānmantrakāṇḍakarmakāṇḍayoḥ saṃbandhāvagatau sāmānyena mantrakarmaṇoḥ saṃbandho 'vagamyate | viśeṣatastu 'asminprathame karmaṇyayaṃ mantraḥ prathamaḥ' iti kramādavagamyate | nanu - 'aindrāgneṣṭāvaindrāgnamantraḥ, vaiśvānareṣṭau vaiśvānaramantraḥ' ityetādṛśī viśeṣo liṅgenaivāvagamyate- iti cet | na | liṅgasādhāraṇye kramāpekṣaṇāt | "aindrāgnamekādaśakapālaṃ nirvapedbhrātṛvyavān"iti dvitīyeṣṭirapi | tatraindrāgnī paṭhitau | mantrakāṇḍe 'pi"indrāgnī navatim"ityādikamaparamaindrāgnaṃ yājyānuvākyāyugalamāmnātam | na hi tatra kramamantareṇa nirṇetuṃ śakyam | na ca krameṇaiva tatsiddherliṅgamaprayojakamiti vācyam | kvacilliṅgasyaiva vyavasthāpakatvāt | aindrābārhaspatyeṣṭirakaivā'mnātā- 'yaṃ kāmayeta rājanyamanayoddho jāyeta vṛtrānghnaṃścaret-iti tasmā enamaindrābārhaspatyaṃ caruṃ nirvapet' iti | yaṃ rājaputraṃ jāyamānaṃ prati rājñaḥ purohitasya ca kāma evaṃ bhavati- 'ayaṃ mātṛgarbhe devakṛtavighnena kenāpyapratibaddho jāyatām | jātaśca śatrūnmārayansaṃcaret' iti | tadrājaputrārtheyamiṣṭiḥ | mantrakāṇḍe tadiṣṭikrame yājyāpuronuvākye indrābṛhaspatidevatāke dvividhe āmnāte | 'idaṃ vāmāsye haviḥ- ' - ityekaṃ yugalam | 'asme indrābṛhaspatī' - ityādikamaparam | tayoḥ prathamayugalasya krameṇa viniyoge 'pi dvitīyayugalaṃ liṅgenaiva viniyoktavyam | tasmāt- kramasamākhyāsahakṛtena kāmyeṣṭiṣvevaitā yājyāniyamyante || mjainyc_3,2.16-18 || (aṣṭame, āgnīdhnopasthāne prākṛtānāṃ mantrāṇāṃ viniyogādhikaraṇe sūtrāṇi 20-23) / adhikāre ca mantravidhir atadākhyeṣu śiṣṭatvāt / jaim_3,2.20 /tadākhyo vā prakaraṇopapattibhyām / jaim_3,2.21 /anarthakaś copadeśaḥ syād asambandhāt phalavatā / jaim_3,2.22 /sarveṣāṃ copadiṣṭatvāt / jaim_3,2.23 / start mjainy 3,2.19-20 aṣṭamādhikaraṇamāracayati - āgneyyā'gnīdhramityagnidevatākā ṛco 'khilāḥ / upasthāne prayoktavyāḥ prakṛtā eva tā uta // mjainy_3,2.19 // sādhāraṇyena śabdokteḥ sarvābhistadupasthitiḥ / viśeṣe vidhisaṃkrāntyā prakṛtābhiritīṣyatām // mjainy_3,2.20 // jyotiṣṭome śrūyate - 'āgneyyā'gnīdhramupatiṣṭhate' iti | tatra- āgnīdhanāmakasya maṇḍapasya yadupasthānaṃ tat, yayā ca kayācidṛcā dāśatayīgatayāgnisaṃbandhinyā kartavyam | 'agnirdevatā yasyā ṛcaḥ sā'gneyī' iti sādhāraṇoktāvṛgviśeṣasyāpratīteḥ- iti cet | maivam | kratuprakaraṇapaṭhitānāmāgneyīnāmṛcāṃ kratuprayuktavyāpārasādhanatvaṃ prakaraṇādevāvagatam | 'ko 'sau vyāpāraḥ' iti viśeṣabubhutsāyām 'āgnīdhropasyānarūpo 'yam, iti bodhayannayaṃ vidhirviśeṣamātre saṃkrāmatīti lāghavam | aprakṛtānāṃ kratūpayuktavyāpārasādhanatvaṃ tadvyāpāraviśeṣaṣcetyubhayamanena bodhyata iti gauravam | tasmātprakṛtābhirāgnepībhistadupasthānam | evam 'aindyā sado vaiṣṇavyā havirdhānam' ityatra sadohavirdhānanāmakayormaṇḍapayorupasthāne prakṛtānāmevaindrīṇāṃ vaṣṇaivīnāṃ ca prayoga iti draṣṭavyam || mjainyc_3,2.19-20 || (navame bhakṣamantrāṇāṃ yathāliṅgaṃ grahaṇādau viniyogādhikaraṇe sūtre 24-25) / liṅgasamākhyānābhyāṃ bhakṣārthatānuvākasya / jaim_3,2.24 /tasya rūpopadeśābhyām apakarṣo 'rthasya coditatvāt / jaim_3,2.25 / navamādhikaraṇamāracayati - bhakṣehītyanuvāko 'yaṃ sarvo bhakṣaṇagāmyuta / grahaṇādau yathāyogaṃ vibhajya vyavatiṣṭhate // mjainy_3,2.21 // avidhergrahaṇādīnāṃ bhakṣaṇe nikhilo 'stu saḥ / arthākṣipteṣu teṣveva yathāliṅgaṃ vibhajyate // mjainy_3,2.22 // jyotiṣṭome hutasya somasya śeṣabhakṣaṇaṃ vihitam | ata evā'mnātam - 'abhiṣutyā'havanīye hutvā pratyañcaḥ paretya sadasi somaṃ bhakṣayanti' iti | tasminmakṣaṇe grahaṇāvekṣaṇanigaraṇasamyagjaraṇarūpāścatvāro vyāpārāḥ santi | mantracca 'bhakṣehi'- ityādyanuvāke samāmnātaḥ | tatra bhakṣaṇaṃ yathā sākṣāccoditaṃ, na tathā grahaṇāvekṣaṇanigaraṇasamyagjaraṇāni coditāni | na cāvihiteṣu mantro viniyogamarhati | samākhyā tu 'bhakṣānuvākaḥ' ityevaṃrūpā bhakṣaṇamātraviṣayā | tasmātkṛtsnasyāpyanuvākasya bhakṣaṇa eva viniyogaḥ- iti prāpte, - brūmaḥ- avihitānyapi grahaṇādīnyarthākṣiptāni | tadvyatirekeṇa bhakṣaṇāsaṃbhavāt | atasteṣvanuvāko yathāliṅgaṃ vibhajya viniyoktavyaḥ | tatra 'bhakṣehi'- ityārabhya 'aśvinostvā bāhubhyāṃ sādhyāsam' | ityanto grahaṇaṃ prakāśayati | 'ehi' ityāhvānasya bāhubhyāṃ svīkaravāṇi' ityetasya ca darśanāt | 'nṛcakṣasaṃtvā deva soma sucakṣā avakhyeṣam' ityayaṃ bhāgo 'vekṣaṇaṃ prakāśayati | 'śobhanacakṣurahaṃ manuṣyeṣu makhyātaṃ tvāmavekṣiṣīya' ityabhidhānāt | 'hinva me gātrā'- ityādiḥ 'mā me 'vāṅnābhimatigāḥ'aityantaḥ samyagjaraṇaṃ prakāśayati | gātraprīṇanenādhobhāge nāmyatikramaṇaniṣedhena ca tadavagamāt | jaraṇaṃ nārthākṣiptam, tena vināpi bhakṣasiddheḥ- iti set | na | jaraṇaparyantasyaiva sārthakabhakṣaṇatvāt | na ca - jaraṇe puruṣavyāpārābhāvaḥ | samyagupaveśanāderjaraṇārthatvāt | 'mandrābhibhūtiḥ' - ityādiḥ 'bhakṣayāmi' ityanto bhakṣaṇaṃ prakāśayati | tasmāt- liṅgena samākhyāṃ bādhitvā viniyogaḥ kartavyaḥ || mjainyc_3,2.21-22 || (daśame mandrābhibhūtirityāderekamantratādhikaraṇe sūtram - ) guṇābhidhānān mandrādir ekamantraḥ syāt tayor ekārthasaṃyogāt / jaim_3,2.26 / start mjainy 3,2.23-24 daśamādhikaraṇamāracayati- mandreti vasumadveti dvayaṃ tarpaṇabhakṣayoḥ / vibhaktavyamutāśeṣaṃ tṛptisaṃyuktabhakṣaṇe // mjainy_3,2.23 // liṅgādvibhāgo maivaṃ no tṛptirbhakṣaṇato 'nyataḥ / liṅgasyāsaṃbhave vākyaśeṣātsarve 'stu bhakṣaṇe // mjainy_3,2.24 // 'mandrābhibhūtiḥ' - ityādiḥ 'juṣāṇā somasya tṛpyatu' ityanto bhāgo hṛṣṭāyā arucimabhibhavantyāḥ somaṃ sevamānāyā jihvāyāstṛptiṃ prakāśayati | 'vasumadgaṇasya'- ityādiḥ 'bhakṣayāmi' ityanto bhāgo bhakṣaṇaprakāśakaḥ | tatra pūrvaballiṅgena vibhajya viniyogaḥ- iti cet | maivam | na khalu tṛptirbhakṣaṇādanyena vyāpāreṇa jāyate | kiṃ tarhi-bhakṣaṇāmuniṣpādinī hi sā | tathā sati kasminvyāpāre tṛptiprakāśako bhāgo viniyujyeta | tato liṅgena viniyogāsaṃbhavādbhakṣaṇavākyasya śeṣastṛptiprakāśakabhāgo bhaviṣyati | upayuktaśca tatrāyaṃ bhāgaḥ | tṛptisahitabhakṣaṇaprakāśanena puruṣotsāhajananāt | tasmānmandrādiḥ sarvo bhakṣaṇe viniyujyate || mjainyc_3,2.23-24 || (ekādaśe, indrapītasyetyādimantrāṇāṃ viniyogādhikaraṇe sūtre 27 -28) / liṅgaviśeṣanirdeśāt samānavidhāneṣv anaindrāṇām amantratvam / jaim_3,2.27 /yathādevataṃ vā tatprakṛtitvaṃ hi darśayati / jaim_3,2.28 / start mjainy 3,2.25-27 ekādaśādhikaraṇamāracayati - indrapītasyeti makṣamantrāṃśaḥ kimihaindrake / kevale 'nyatra vohācca sarvatrota yarthāśrutam // mjainy_3,2.25 // aindra eva samarthatvāttūṣṇīmevānyabhakṣaṇam / ūho vānyeṣu karmaikye 'pyastyūho bhakṣabhedataḥ // mjainy_3,2.26 // indreṇa yasminsavane somaḥ pīta itīraṇāt / savanastheṣu sarveṣu mantro 'nūhena paṭhyatām // mjainy_3,2.27 // bhakṣamantre kaścidaṃśaḥ 'indrapītasya' ityevaṃvidhaḥ śrūyate | tatra- 'indreṇa pūtasya somasya śeṣaṃ bhakṣayāmi' ityartho bhavati | tathā satyasya mantrasyendrapradānaśeṣabhakṣaṇa eva samarthatvāttatraivāyaṃ mantro viniyujyate, na tu maitrāvaruṇādiśeṣabhakṣaṇe | tasmādamantrakameva tadbhakṣaṇam, ityekaḥ pūrvapakṣaḥ | 'indrapītasya' iti padasyāsamarthatve 'pi 'mitrāvaruṇapītasya' ityeṣamūhe sati sāmarthye bhaviṣyati | nanu-āgneyayāgasya prakṛtitvāttadvatasya 'agnaye juṣṭam' | iti mantrasya vikṛtau saurye carau 'sūryāya juṣṭam' ityevamūhaḥ kriyate | iha tu karmaikyānnohaḥ- iti cet | na | karmabheda iva bhakṣabhede 'pyūhituṃ śakyatvāt | iti dvitīyaḥ pūrvapakṣaḥ | 'indrapītasya' ityatra bahuvrīhirdraṣṭavyaḥ | tatpurūṣatve 'samāsasya' (pā.sū. 6.1.123) iti sūtreṇāntodāttatvaprasaṅgāt | ādyudāttaṃ hyetatpadamāmnātam | indrapratipādikaṃ tu svata ādyudāttam | tathā sati 'bahuvrīhau prakṛtyā pūrvapadam'[pā.sū. 6.2.1] iti sūtreṇa pūrvapadaprakṛtisvaravidhānātsamastapadamapyādyudāttameva saṃpadyate | 'indreṇa pītaḥ somo yasminsavane' iti vigrahātsavanaparatve sati 'aindrabhakṣaṇa eva' iti niyantumasamarthatvātsarvabhakṣaṇeṣvanūhenaivāyaṃ mantraḥ prayoktavya iti rāddhāntaḥ || mjainyc_3,2.25-27 || (dvādaśe, abhyunnītasomabhakṣaṇādhikaraṇe sūtrāṇi 29-31) / punarabhyunnīteṣu sarveṣām upalakṣaṇaṃ dviśeṣatvāt / jaim_3,2.29 /apanayād vā pūrvasyānupalakṣaṇam / jaim_3,2.30 /grahaṇād vāpanayaḥ syāt / jaim_3,2.31 / start mjainy 3,2.28-30 dvādaśādhikaraṇamāracayati- ūhapakṣe yadūhyaṃ taccintyate nyāyapañcake / indre hute 'tha taccheṣe hotrakaiścamasasthite // mjainy_3,2.28 // somo 'bhyunnīya devebhyo hutvā saṃbhakṣyate tadā / indro na lakṣyo lakṣyo vā na śeṣe 'nyārthatā yataḥ // mjainy_3,2.29 // unnīta eva saṃbaddho na pūrvo devatāntaraiḥ / ata indrasya siddhyarthe lakṣyo 'sāvitaraiḥ saha // mjainy_3,2.30 // pūrvādhikaraṇe yo 'yamūharūpo dvitīyaḥ pūrvapakṣaḥ, tatprasaṃṅgātkṛtvācintārūpeṇa nyāyapañcakenohaviṣayaścintyate | maitrāvaruṇabrāhmaṇācchaṃsipotrādaya ṛtvijo hotrakāḥ | teṣāṃ ca santi camasāḥ | pātraviśeṣasthitāḥ somarasāścamasāḥ | tairvaṣaṭkārānuvaṣaṭkārayorhotavyam | camasānāmaindratvāddhoturvaṣaṭkāre prathamamindro hutaḥ | anantaraṃ camasasthite hutaśeṣe punaḥ somāntaramabhyunnīya devatāntarebhyo hotrakā anuvaṣaṭkāre juhvati | tatra maitrāvaruṇaḥ 'mitraṃ vayaṃ havāmahe' - iti mantreṇa mitrāvaruṇau yajati | brāhmaṇācchaṃsī 'indra tvā vṛṣabhaṃ vayam' - iti mantreṇendraṃ yajati | potā 'maruto yasya hi kṣaye'- iti mantreṇa maruto yajati | evaṃ hutvā paścātsomo bhakṣyate | tasminbhakṣaṇe 'mitrāvaruṇapītasya' iti mantra ūhanīyaḥ | tadānīm 'indramitrāvaruṇapītasya' ityevaṃ mitrāvaruṇābhyāṃ saha nendra upalakṣaṇīyaḥ | kutaḥ | indraśeṣe punarabhyunnītasya tena saha mitrāvaruṇādyarthatve sati tasya śeṣasyendrasaṃbandharāhityāt | punarunnītasyaivānyārthatvam, na pūrvasya- iti cet | na | unnayanakāle 'mitrāvaruṇādyartho 'yam' iti saṃkalpābhāvāt | pradānakāle tu pūrvaśeṣeṇa sahaiva mitrāvaruṇādibhyaḥ pradīyate | tasmāt- indrasaṃbandharāhityānnendro lakṣaṇīyaḥ- iti prāpte - brūmaḥ- mā bhūtsaṃkalpaḥ, tathāpyunnayanaṃ kariṣyamāṇaṃ maitrāvaruṇādiyāgārthameva | na tu tasya pūrvānuṣṭhitendrayāgārścatvaṃ saṃbhavati | tasmādunnīto mitrāvaruṇādisaṃbaddhaśeṣa indrasaṃbaddha evetyubhayabhakṣaṇe mitrāvaruṇādibhiḥ sahendro 'pyupalakṣaṇīyaḥ || mjainyc_3,2.28-30 || (trayodaśe pātnīvatamakṣaṇa indrādīnāmanupalakṣaṇādhikaraṇe sūtre 32-33) / pātnīvate tu pūrvavat / jaim_3,2.32 /grahaṇād vāpanītaṃ syāt / jaim_3,2.33 / start mjainy 3,2.31-33 trayodaśādhikaraṇamāracayati - dvidevaśeṣa ādityasthālyā āgrayaṇābhidhām / sthālīṃ prāptastataḥ pātnīvatasya grahaṇe sati // mjainy_3,2.31 // tadbhakṣaṇe dvidevāḥ kiṃ sārdhe pātnīvatena te / upalakṣyā na vā pūrvanyāyenāstūpalakṣaṇam // mjainy_3,2.32 // anya āgrayaṇātpātnīvato naitasya vidyate / ākāṅkṣā pūrvadeveṣu patnīvāneva lakṣyate // mjainy_3,2.33 // aindravāyavādayo dvidevatyāḥ | teṣāṃ śeṣa ādityasthālīmāgacchati, punarapi tasyāḥ sthālyā āgrayaṇasthālīmāgacchati | tasyā āgrayaṇasthālyāḥ pātnīvato gṛhyate | tasya pātnīvatasya bhakṣaṇa indravāyvādaya upalakṣaṇīyāḥ | pūrvādhikaraṇe yathā mitrāvaruṇādibhiḥ sahendra upalakṣitaḥ, tadvat - iti prāpte, - brūmaḥ- 'yadupāṃśu pātreṇa pātnīvatamāgrayaṇādgṛhṇāti' ityāgrayaṇapātrasyāpādānatvaśravaṇāttato niḥsṛtasomarasasya tatsaṃbandhe 'pete sati paścātpatnīvaddevatāyai grahaṇaṃ bhavati | tathā satyatyantabhinnasya pātnīvatasya pūrvadeveṣvākāṅkṣā nāsti | punarabhyannītastu soma aindraśeṣeṇa saṃsṛṣṭaḥ | tasya saṃsṛṣṭasya bhakṣaṇe maitrāvaruṇādīnāmivendrasyāpi saṃbandho nāpaitīti vaiṣamyam | tasmātpātnīvatabhakṣaṇa indravādhvādayo nopalakṣaṇīyāḥ || mjainyc_3,2.31-33 || (caturdaśe pātnīvataśeṣabhakṣe tvaṣṭuranupalakṣaṇīyatādhikaraṇe sūtre 34-35) / tvaṣṭāraṃ tūpalakṣayet / jaim_3,2.34 /atulyatvāt tu naivaṃ syāt / jaim_3,2.35 / start mjainy 3,2.34-35 catudarśādhikaraṇamāracayati- saha patnīvatā tvaṣṭā tadgrahe lakṣyate na vā / saha tvaṣṭrā pibetyukterdevatvātso 'pi lakṣyate // mjainy_3,2.34 // sahatvamātraṃ tvaṣṭuḥ syānna pātṛtvamaśabdanāt / codanāyā abhāvācca na devo 'to na lakṣyate // mjainy_3,2.35 // tasminneva pātnīvatagrahe śeṣabhakṣaṇamantre patnīvatā saha tvaṣṭāpyupalakṣaṇīyaḥ | kutaḥ | tvaṣṭurapi taddevatvāt | tacca homamantrādavagatam | 'agnī 3 i patnībantsajūrdevena tvaṣṭrā somaṃ piba svāhā' ityasminmantre patnīvantamagniṃ plutāntena saṃbodhya'tvaṣṭrā devena saha piba' ityabhidhānātpātṛtvena patnīvata iva tvaṣṭustaddevatvam | tataḥ- 'patnīvattvaṣṭṛpītasya' ityupalakṣaṇam-iti prāpte - brūmaḥ- pānakāle sahāvasthānamātraṃ tvaṣṭuḥ 'sajūḥ' ityanena padena pratīyate, na tu pātṛtvam | asaṃbodhitasya tvaṣṭuḥ 'piba' ityanena śabdena sāmānādhikaraṇyābhāvāt | na ca pātṛsahabhāvamātreṇa pātṛtvam - "sahaiva daśabhiḥ putrairbhāraṃ vahati gardagrī" | ityatra putrāṇāṃ voḍhṛtvādarśanāt | āstāṃ mantraḥ | vidhibalātvaṣṭurdevatvam - iti cet | na | 'pātnīvatamāgrayaṇādgṛhṇāti"ityatra tvaṣṭurapratīteḥ | tasmāt - adevatvāttvaṣṭā nopalakṣaṇīyaḥ || mjainyc_3,2.34-35 || (pañcadaśe pātnīvataśeṣabhakṣe triṃśatāmanupalakṣaṇādhikaraṇe sūtram) / triṃśac ca parārthatvāt / jaim_3,2.36 / start mjainy 3,2.36-37 pañcadaśādhikaraṇamāracayati - patnīvantastrayastriṃśaddevāstānmādayetyamī / lakṣyā na vā yājyayākterdevatvādupalakṣaṇam // mjainy_3,2.36 // eko 'gniryajamānena mādito 'nye tu vahninā / ato 'gnereva devatvānnānyeṣāmupalakṣaṇam // mjainy_3,2.37 // tasyaiva pātnīvatagrahasya yājyāyāmagniṃ saṃbodhya 'patnīvannāmadhāriṇastrayastriṃśaddevānmādaya' ityabhidhīyate - 'patnīvatastriṃśataṃ trīṃśca devānanuṣvadhamāvaha mādayasva' iti | anuṣvadhamanupradānam | atra hūyamānena somarasena mādanīyatvātrayastriṃśatāṃ taddevatvam | attaste 'pi bhakṣaṇe lakṣaṇīyāḥ- iti cet | na | yajamānena mādanīyasyāgnereva taddevatvāt | trayastriṃśaddevāstu vahninā mādyanta iti na teṣāmatra devatvam | tasmānnopalakṣaṇam || mjainyc_3,2.36-37 || (ṣoḍaśe bhakṣaṇe 'nuvaṣaṭkāradevatāyā anupalakṣaṇādhikaraṇe sūtram) / vaṣaṭkāraś ca pūrvavat / jaim_3,2.37 / start mjainy 3,2.38-39 ṣoḍaśādhikaraṇamāracayati- somasyāgna iti proktānuvaṣaṭkāradevatā / lakṣyā na vā devatātvāllakṣyā triṃśadvilakṣaṇā // mjainy_3,2.38 // prakṛtau vidyamāno 'gniranuddeśadilakṣitaḥ / uddeśyendro lakṣito 'tto vikṛtāvapi tattathā // mjainy_3,2.39 // "somasyāgne vīhī | tyanuyajati"iti śrūyate | tatra-anuvaṣaṭkārasya māntravarṇiko 'gnirdevatā | na ca trayastriṃśatāmiva vahneradevatātvam | mantre vahniṃ saṃbodhya somapātṛtvāmidhānāt | tasmāt-agnirlakṣaṇīyaḥ- iti cet | na | prakṛtāvalakṣitatvāt | aindraśvamasaḥ prakṛtiḥ | itare vikṛtirūpāḥ | tathā hi-aindraśca somo gṛhyate mīyate ca | tenaindroṣveva somaḥ, anaindreṣu soma eva nāstīti sarve somadharmā aindreṣveva | anaindrā adharmakāḥ | dharmatākāṅkṣāścodakena sadharmakā iti vikṛtitvam | gṛhyamāṇasya mīyamānasya ca somasyaindratvam 'indrāya tvā vasumate' ityādigrahaṇamantrādavagamyate | tasya prakṛtibhūtasyendracamasasya bhakṣaṇe 'gniranuvaṣaṭkāradevo nopalakṣitaḥ | kutaḥ | grahaṇe taduddeśābhāvāt | indrastūddeśyatvādupalakṣitaḥ | evaṃ vikṛtāvapyuddeśyadevānāmevolakṣaṇaṃ nyāyyam | tasmāt- agnirnopalakṣyaḥ || mjainyc_3,2.38-39 || (saptadaśe(kṛtvācintārūpe)anaindrāṇāmamantrakabhakṣaṇādhi karaṇe sūtram) / chandaḥ pratiṣedhas tu sarvagāmitvāt / jaim_3,2.38 / start mjainy 3,2.40-41 saptadaśādhikaraṇamāracayati - amantrapakṣamāśritya kṛtvācintāntaratrayam / ūho 'sti no vā so 'styatra vikṛtau tasya saṃbhavāt // mjainy_3,2.40 // someneti vidheḥ sarvapradāneṣu samatvataḥ / avikāre 'pyanūho 'to naindro nirmantrabhakṣaṇam // mjainy_3,2.41 // uktābhyaḥ pañcamyaḥ kṛtvācintābhyaḥ pūrvasminnevādhikaraṇe yo 'yam 'anaindreṣvamantrakaṃ bhakṣaṇam' ityevaṃrūpaḥ prathamaḥ pūrvapakṣaḥ, tameva manasi nidhāya punaḥ kṛtvācintānāṃ trayamabhidhīyate - anaindrapūktarītyā vikṛtitvenohasaṃbhavādaratyūhaḥ- iti cet | na | anaindraṇāṃ vikṛtitvāsaṃbhavāt | 'somena yajeta' ityutpattiśrutaḥ somaḥ karmaṇo 'ṅgam, na tu pradānaviśeṣasya kasyacidaṅgam | sa eva somaḥ sarvapradāneṣvabhyasyata iti sarvāṇi samapradhānāni | ata aindrāṇāmanaindraṇāṃ ca prakṛtivikṛtibhāvāsaṃbhavānnāstyatrohaḥ | 'indrāya tvā vasumate' ityādimantro liṅgādaindraviṣayo 'stu | naitāvatā prakṛtivikṛtibhāvaḥ sidhyati | tasmāduktamantrasya liṅgādaindraviṣayatvādanaindreṣvamantrakaṃ bhakṣaṇam || mjainyc_3,2.40-41 || (aṣṭādaśe, aindrāgnabhakṣasyāmantrakatādhikaraṇe sūtre - 39 -40) aindrāgne tu liṅgabhāvāt syāt / jaim_3,2.39 /ekasmin vā devatāntarād vibhāgavat / jaim_3,2.40 / start mjainy 3,2.42-43 aṣṭādaśādhikaraṇamāracayati - samantrakamamantraṃ vā syādaindrāgnādibhakṣaṇam / aindrāgne 'tīndrapītatvasaṃbhavāttatsamantrakam // mjainy_3,2.42 // na pānamaśarīrasya yuktaṃ dānaṃ tu miśragam / mantro 'yaṃ tu na miśrārhastasmādetadamantrakam // mjainy_3,2.43 // yadetat 'aindrāgnaṃ gṛhṇāti' iti vihitaṃ śeṣabhakṣaṇam, tatra- indrāgnibhyāṃ pītaḥ soma indreṇāpi pīto bhavati' iti leṅgenaiva viniyogātsamantrakaṃ bhakṣaṇam - iti cet | maivam | navamādhyāye vakṣyamāṇadevatādhikaraṇanyāyenāśarīrasyendrasya pānāsaṃbhavāt | atha- patiśabdena dānaṃ vivakṣyeta, tadānīm 'indrāya dattaḥ somaḥ' iti mantrārtho bhavati | na cātra yajamāna indramuddiśya dadau, kiṃtvindrāgnī uddīśya | tasmāt 'dānaṃ miśraviṣayam | mantrastu na miśraviṣayaḥ' ityamantrakaṃ bhakṣaṇam || mjainyc_3,2.42-43 || (ekonaviṃśe 'gāyatracchandasaḥ' ityādimantraviniyogādhikaraṇe sūtrāṇi 41-43) / chandaś ca devatāvat / jaim_3,2.41 /sarveṣu vābhāvād ekacchandasaḥ / jaim_3,2.42 /sarveṣāṃ vaikamantryam aitiśāyanasya bhaktipāvanatvāt savanādhikāro hi / jaim_3,2.43 / start mjainy 3,2.44-46 ekonaviṃśādhikaraṇamāracayati - aindradāne 'pi gāyatramātrayukte 'thavetaraiḥ / chandobhirapi yukte syādādyo mantre tathoktitaḥ // mjainy_3,2.44 // dvayoḥ samo bahuvrīhirekacchandāstu na kvacit / nānācchandasyaindra eva kṛtvācinteyamīritā // mjainy_3,2.45 // savanārthendrapītoktirityudghaṭanamīritam / tena sarvapradāneṣu mantrapāṭho yathā sthitaḥ // mjainy_3,2.46 // tasminneva bhakṣamantre 'gāyatracchandasa indrapītasya' iti śrūyate | 'gāyatrameva chando yasya' iti mantrapade samāsābhidhānādekacchandoyukta aindre some bhakṣamantraḥ- iti cet | maivam | bahucchandoyukte 'pi bahuvrīheḥ samānatvāt | evakāraṃ parityajya 'gāyatraṃ chando yasya' iti vigrahasaṃbhavāt | ekacchandaskastu somo na kvāpyasti | tasmānnānāchandaske soma aindrapradāna eva mantraḥ, nānyatra | tadevaṃ kṛtvācintātrayaṃ samāptam | dvividhakṛtvācintodghāṭanā tu prāgeva siddhāntinā darśitā || mjainyc_3,2.44-46 || iti śrīmādhavīye jaiminīyanyāyamālāvistare tṛtīyādhyāyasya dvitīyaḥ pādaḥ atha tṛtīyādhyāyasya tṛtīyaḥ pādaḥ / (prathame - uccaistvādīnāṃ vedadharmatādhikaraṇe sūtrāṇi 1-8) / śruter jātādhikāraḥ syāt / jaim_3,3.1 /vedo vā prāyadarśanāt / jaim_3,3.2 /liṅgāc ca / jaim_3,3.3 /dharmopadeśāc ca na hi dravyeṇa saṃbandhaḥ / jaim_3,3.4 /trayīvidyākhyā ca tadvid dhi / jaim_3,3.5 /vyaktikrame yathāśrutīti cet / jaim_3,3.6 /na sarvasmin niveśāt / jaim_3,3.7 /vedasaṃyogān na prakaraṇena bādhyate / jaim_3,3.8 / start mjainy 3,3.1-3 tṛtīyapāde prathamādhikaraṇamāracayati- kartavyamuccaiḥ sāmagarbhyāmupāṃśu yajuṣetyamī / mantrāṇāṃ vātha vedānāṃ dharmā mantragatā yataḥ // mjainy_3,3.1 // vidhyuddeśe mantravāciśabdāḥ proktā ṛgādayaḥ / ṛgvedo 'gneḥ samutpanna ityupakramavedagīḥ // mjainy_3,3.2 // asaṃjātavirodhātastadvaśādupasaṃhṛteḥ / nayane sati vākyena dharmāṇāṃ vedagāmitā // mjainy_3,3.3 // jyotiṣṭome śrūyate- 'uccaiṛcā kriyate | upāṃśu yajuṣā | uccaiḥ sāmnā' iti | tatra vidhivākye mantravācināmṛgādiśabdānāṃ prayogānmantradharmā uccaistvādayaḥ | tathā sati yajurvedotpannā adhvaryuṇā prayujyamānā apyṛca uccaireva paṭhitavyāḥ- iti cet | maivam | asaṃjātavirodhitvena prabalamupakramamanusṛtya tadvaśenopasaṃhārasya naitavyatvāt | upakrame hi vedaśabdaḥ śrutaḥ- 'trayo vedā asṛjyanta | agneṛgvedaḥ | vāyoryajurvedaḥ | ādityātsāmavedaḥ' iti | ata upakramagatavedānusāreṇa vidhyuddeśagatānāmapyṛgādiśabdānāṃ vedaparatve satyṛco 'pi yajurvedotpannā upāṃśu paṭhanīyāḥ | nanu- upakramo 'trārthavādatvāddurbalaḥ | upasaṃhāro vidhyuddeśatvātprabalaḥ- iti cet | bāḍham | labdhātmano hi vidhyuddeśasya prābalyam | iha tu prathamato buddhyīṃtpādaka upakramaḥ | tadānīmalabdhātmatvānna tasya bādhakatvam | paścāttu vākyaikatvāya tadavirodhenaivā'tmānaṃ lapsyate | tadevamupakramopasaṃhāraikavākyatābalena nirṇayādvākyaviniyogo 'yam || mjainyc_3,1.1-3 || (dvitīye-ādhāne gānasyopāṃśutādhikaraṇe sūtram) / guṇamukhyavyatikrame tadarthatvān mukhyena vedasaṃyogaḥ / jaim_3,3.9 / start mjainy 3,3.4-6 dvitīyādhikaraṇamāracayati- yajurvedasthamādhānaṃ tadaṅgaṃ sāma tatra kim / uccairupāṃśu vā gānamuccaiḥ śīghrapratītitaḥ // mjainy_3,3.4 // utpatterviniyogo 'tra prabalo 'nusṛtiryataḥ / mukhyasyāṅgena kartavyā tasmādgāna upāṃśutā // mjainy_3,3.5 // ādhānasyātra mukhyatvaṃ gānasya guṇatāthavā / viniyogasya mukhyatvamutpatterguṇatāstviha // mjainy_3,3.6 // ādhāne vāmadevyādisāmānyaṅgatvena vihitāni | tatra- yadyapyetāni yajurvedagatasyā'dhānasyāṅgāni, tathāpi sāmavede teṣāmutpannatvāt, utpatteśca śīghrabuddhihetutvātsāmavedadharmeṇa geyāni - iti cet | na | viniyogasya prabalatvāt | sa ca yajurvede śrutaḥ- 'ya evaṃ vidvānvāmadevyaṃ gāyati' iti | guṇena hi mukhyasyānusaraṇaṃ nyāyyam | ko guṇaḥ, kiṃ mukhyam- iti cet | atrāṅgitvādādhānaṃ mukhyam, sāmagānamaṅgatvena guṇaḥ | tathā sāti 'dharmaḥ śiraḥ' - ityādaya ādhānāṅgabhūtā mantrā yathopāṃśu paṭhyante, tathā sāmānyapyādhānānusāreṇopāṃśu geyāni | athavā viniyogo 'nuṣṭhāpakavidhitvānmukhyaḥ | utpattividhiratathāvidhatvādguṇaḥ | tasmāt- atra viniyogavedānusāreṇopāṃśugeyāni || mjainyc_3,1.4-6 || (tṛtīye jyotiṣṭomasya yājurvedikatādhikaraṇe sūtram -) / bhūyastvenobhayaśruti / jaim_3,3.10 / start mjainy 3,3.7-8 tṛtīyādhikaraṇamāracayati- jyotiṣṭomo yajuḥsāmavedayorasti tatra kim / uccaistvamuta nīcaistvaṃ hetvabhāvādanirṇayaḥ // mjainy_3,3.7 // yajuṣyadhigate dravyadevate tatra tadvidhiḥ / tadvaśātsvaranirṇīterupāṃśu syādanuṣṭhitiḥ // mjainy_3,3.8 // 'jyotiṣṭomena svargakāmo yajeta' ityetadvākyaṃ vedadvaye samāmnātam | tatra-'ko vidhiḥ, kaśca guṇavidhānāyānuvādaḥ, iti jijñāsāyāṃ niyāmakahetorapratimānāt 'etasya vedasya dharmo 'nuṣṭheyaḥ' ityanirṇayaḥ- iti cet | na | somadravyasya, indravāyvādidevatāyāśca yajurvede 'dhigatatvādaṅgabāhulyaśravaṇācca tatraiva vidhiḥ, iti - upāṃśuprayogaḥ || mjainyc_3,1.7-8 || (caturthe prakaraṇasya viniyojakatādhikaraṇe sūtram - ) asaṃyuktaṃ prakaraṇād iti kartavyatārthitvāt / jaim_3,3.11 / start mjainy 3,3.9-10 caturthādhikaraṇamāracayati - na kratvaṅgaṃ prayājādi kratvaṅgaṃ vā na cāṅgatā / prakriyāyā amānatvānnairākāṅkṣyeṇa vākyayoḥ // mjainy_3,3.9 // prayājādeḥ phale 'pekṣā kathaṃbhāve 'pi ca kratoḥ / tena prakaraṇāmnānaṃ tasmādaṅgāṅgitā tayoḥ // mjainy_3,3.10 // sārdhapādadvaye viniyojakatvenoktāni yāni śrutiliṅgavākyāni, tebhyo 'tiriktaṃ prakaraṇanāmakaṃ kiṃcitpramāṇaṃ na vede paśyāmaḥ | nahi padatatsāmarthyānvayairasaṃtṛṣṭaḥ kaścidvedabhāgaḥ kenacidāmnāyate | ekavākyatāmāpanno vākyasamūhaḥ prakaraṇama-iti cet | na | vākyayoḥ satoḥ paścādekatākyatāyā abhāvāt | na hi 'darśapūrṇamāsābhyāṃ svargakāmo yajeta' 'samidho yajati' ityanayorvākyayoḥ parasparākāṅkṣāsti, yena vākyaikavākyatā kalpyeta | tasmāt - na prayājādīnāṃ darśapūrṇamāsāṅgatvam- iti prāpte, - brūmaḥ- prayojādayaḥ phalahetavaḥ, puruṣapravṛttirūpatvāt, sevādivat | darśapūrṇamāsāvupakaraṇairupakāryau, karaṇatvāt, pradīpopakṛtacakṣurvat | tathā sati 'kiṃ prayājādeḥ phalam, kiṃvā darśapūrṇamāsayorupakaraṇam' ityākāṅkṣāyāṃ saṃpannavākyaikavākyatārūpaṃ prakaraṇam | tena ca prayājādīnāmaṅgatvaṃ pratīyate || mjainyc_3,1.9-10 || (pañcame kramasya viniyojakatvādhikaraṇe sūtram - ) / kramaś ca deśasāmānyāt / jaim_3,3.12 / start mjainy 3,3.11-14 pañcamādhikaraṇamāracayati- dabdhirnāmeti mantro 'ṅgamupāṃśuyajaterna vā / sādhāraṇatvālliṅgādermānābhāvādanaṅgatā // mjainy_3,3.11 // mantrāṇāṃ karmaṇāṃ cātra krameṇā'mnānamīkṣyate / prakriyāvatkramo mānaṃ yathāsaṃkhyaṃ tato 'ṅgatā // mjainy_3,3.12 // kramaḥ samānadeśatvaṃ pāṭhādarthācca pāṭhataḥ / yathāsaṃkhyaṃ saṃnidhiśca yathāsaṃkhyamudāhṛtam // mjainy_3,3.13 // śundhatvamiti sāṃnāyyapātrāṅgaṃ saṃnidhermatam / paśudharmor'thasādeśyādagnīṣomīyato bhavet // mjainy_3,3.14 // darśapūrṇamāsayoryājamāne - mantrakāṇḍe kaścinmantra āmnāyate-'dabdhirasyadabdho bhūyāsam, amuṃ dabheyam' iti | asya mantrasyopāṃśuyājāṅgatāyāṃ śrutivākye na vidyete | brāhmaṇe viniyogamanāmnāyārthavivaraṇasyaivā'bhnānāt | 'etayā vai dabdhyā devā asurānadabhnuvan | tayaiva bhrātṛvyaṃ dabhnoti' iti brāhmaṇam | dabdhirdhātukamāyudham | āgneyāgnīṣomīyayorapyaniṣṭanivārakatvālliṅgaṃ sādhāraṇam | prakaraṇaṃ ca trayāṇāmekameva | tato mānābhāvādayaṃ mantro nopāṃśuyājāṅgam - iti prāpte, - brūmaḥ- ādhvaryave kāṇḍa āgneyopāṃśuyājāgnīṣomīyakarmāṇi krameṇā'mnātāni | yājamāne ca kāṇḍe tadviṣayā mantrāḥ krameṇā'mnātāḥ- 'agnerahaṃ devayajyayānnādo bhūyāsam', 'dabdhirasyadabdho bhūyāsamamuṃ dabheyam','agniṣomayārehaṃ devayajyayā vṛtrahā bhūyāsam' iti | tatra yathā vākyadvayānusaṃdhāna saṃpannaṃ prakaraṇaṃ pṛthakpramāṇam, tathā prakaraṇadvayānusaṃdhānasaṃpannaḥ kramaḥ kuto na mānaṃ syāt | na cāsya prakaraṇe 'ntarbhāvaḥ | dvayorvākyayoriva prakaraṇayorekavākyatvābhāvāt | tasmātkramapramāṇena madhyavartina upāṃśuyājasya madhyavartī mantro 'ṅgam | 'samānadeśatvaṃ kramaḥ' iti kramasya svarūpam | tacca dvividham- pāṭhakṛtamarthakṛtaṃ ca | tatra pāṭhakṛtamapi dvividham- yathāsaṃkhyaṃ saṃnidhiśceti | tayorādyasya dabdhimantra udāharaṇam | "śundhadhvaṃ daivyāya karmaṇe"-ityayaṃ mantraḥ śodhanīyeṣu vastuṣu sādhāraṇobhāsate | tatra sāṃnāyyapātrāṇi kumbhīśākhāpavitrādīnyanantareṣu 'mātariśvanaḥ'- ityādimantreṣvavabhāsanta iti saṃnidhinā tatpātraprokṣaṇe 'śundhadhvam' iti mantro viniyujyate | anuṣṭhānasādeśyānpaśudharmāṇāmagnīṣo mīyāṅgatvam | tadevaṃ kramasya traividhyaṃ draṣṭavyam || mjainyc_3,1.11-14 || (ṣaṣṭhe samākhyāyā viniyojakatādhikaraṇe sūtram / ) ākhyā caivaṃ tadarthatvāt / jaim_3,3.13 / start mjainy 3,3.15-16 ṣaṣṭhādhikaraṇamāracayati- vedatrayoktadharmāṇāmṛtvigbhiḥ saṃgatistribhiḥ / aniyatyā niyatyā vā niyatirnānirūpaṇāt // mjainy_3,3.15 // hautratvādisamākhyānaṃ niyatergamakaṃ svataḥ / nirbādhaṃ cānyavattacca tenātra viniyojakam // mjainy_3,3.16 // yājyāpuronuvākyaṃpāṭhādayo dharmā ṛgvede proktāḥ | dohananirvāpādayo yajurvede | ājyastotrapṛṣṭhastotrādayaḥ sāmavede | tatra 'asyaivaite dharmāḥ' iti niyāmakasya durnirūpatvādyena kenāpyṛtvijā yaḥ ko 'pi dharmaicchayāsaṃgacchate- iti cet | maivam | 'hautram, ādhvaryavam, audrātram' iti samākhyānena niyatirbodhyate | na ca samākhyānasya bādhakaṃ kiṃcitpaśyāmaḥ | tasmādabodhakatvabādhitatvayoraprāmāṇyakāraṇayorabhāvācchruti liṅgādipañcakavatpramāṇena samākhyānena dharmā vyavasthāpyante || mjainyc_3,1.15-16 || (śrutyādīnāṃ pūrvapūrvabalīyastvādhikaraṇeṣu [7-12] sūtram) / śruti-liṅga-vākya-prakaraṇa-sthāna-samākhyānāṃ samavāye pāradaurbalyam arthaviprakarṣāt / jaim_3,3.14 / start mjainy 3,3.17-19 saptamā(śrutiprābalyā)dhikaraṇamāracayati- aindryopasthīyatāṃ vahniritīndrāgnyorvikalpanam / samuccayo vote śakra evāgniḥ kevalo 'thavā // mjainy_3,3.17 // vikalpaḥ śrutiliṅgābhyāṃ guṇāvṛttyā samuccayaḥ / śratiḥ śaktyanusāreti śakra eko 'tra liṅgataḥ // mjainy_3,3.18 // śaktiruktā śrutiḥ śīghrā liṅgaṃ kṣutyanumāpakam / nairākāṅkṣyātmake bodhe śrutyāgnau kevale sthitiḥ // mjainy_3,3.19 // 'aindyā gārhapatyamupatiṣṭhate' iti śrūyate | 'kadācana starīrasi nendra saścasi dāśuṣe' ityasāvṛgaindrī | tatrendrasya prakāśanāt | 'bho indra, kadācidapi ghātako na bhavasi | kiṃtvāhutiṃ dattavate yajamānāya prīyase' ityarthaḥ | tatra-indraprakāśanasāmarthyarūpālliṅgānmantrasyendraviṣayakriyā sādhanatvaṃ gamyate | yadyasau mantra indrapradhānakakriyāyāḥ sādhako na bhavet, tadānīmanena mantreṇendraprakāśanaṃ vyarthe syāt | tasmāt 'etanmantrakaraṇakakriyāṃ pratīndraḥ pradhānam' ityetādṛśabuddhyīṃ- tpādanaṃ liṅgaviniyogaḥ | 'kāsau kriyā' iti viśeṣajijñāsāyām 'aindyopatiṣṭhate' ityanenāviruddhapada- dvayarūpeṇa vākyenopasthānakriyāyāṃ paryavasānaṃ kriyate | tathāsati 'aindramantreṇendramupatiṣṭheta' ityayamarthaḥ paryavasyati | tathā 'gārhapatyam' iti dvitīyāntapadarūpayā śrutyā gārhapatyasya prādhānyaṃ gamyate | tacca guṇabhūtāṃ yatkiṃcitkaraṇakakriyāmantareṇa na saṃbhavati | tataḥ 'tādṛśīṃ kāṃcitkriyāṃ prati gārhyatyaḥ pradhānam' ityetādṛśabuddhyīṃtpādanaṃ śrutiviniyogaḥ | 'aindyā, upatiṣṭhate' iti padadvayena mantraviśeṣakriyāviśeṣayoḥ paryavasānaṃ bhavati | tathā sati 'aindreṇa mantreṇa gārhapatyamupatiṣṭhate' ityartho bhavati | tadevaṃ śrutiliṅgayorvirodhe sati pramāṇatvāviśeṣādbrīhiyavavadvikalpaḥ- ityekaḥ pūrvapakṣaḥ | indragārhapatyayoḥ pradhānatvāviśeṣadupasthānasya ca guṇatvāt 'pratipradhānaṃ guṇaḥ' iti nyāyenopasthānāvṛtyā śrutiliṅgayoḥ samuccayaḥ- iti dvitīyaḥ pūrvapakṣaḥ | śrutirviniyuñjānā vastusāmathyamanukṛtyaiva viniyuṅkte | anyathā 'vahninā siñcet' 'vāriṇā dahet' ityapi viniyujyeta | tata upajīvyatvena liṅgasya prabalatvādindra eva mantreṇopastheyaḥ- iti tṛtīyaḥ pūrvapakṣaḥ | aindramantrasya gārhapatye mukhyavṛttyā śaktyabhāve 'pi gauṇavṛttyā śaktirastīti 'niveśanaḥ'- ityasminnudāharaṇe pūrvameva darśitam | tathā sati sāmarthyābhāvakṛtapratibandhābhāvānnirvighnā śrutiḥ śīghraṃ viniyuṅkte, liṅgaṃ tu vilambate | mantrapadānyādau svābhidheyamarthe pratipādayanti | tata ūrdhva mantrasya sāmarthye nirūpyate | paścātsāmarthyavaśātsādhanatvavācinī prādhānyavācinī ca śrutiḥ kalpate | sā ca śrutiḥ 'mantreṇendramupatiṣṭheta' iti viniyuṅkte | tathā sati pratyakṣaśrutau svābhidheyapratipādanaviniyogayo rmadhyavartinau sāmarthyanirūpaṇa- śrutikalpanavyāpārau na sta iti prābalyāttayā liṅgaṃ bādhyate | na ca - pratyakṣaśrutiviniyogavelāyāmalabdhātmakatvenāprāptaṃ liṅgaṃ kathaṃ bādhyeta- iti śaṅkanīyam | bhaviṣyatpraptimatibandhasyaivātra bādhatvāt | śrutyā viniyuktasya mantrasya punarviniyogākāṅkṣāyā anudayātkathaṃ viniyojakaṃ liṅgaṃ prāpsyati | tasmāt - gārhapatyopasthāne mantraḥ pratyakṣaśrutyā viniyujyate || mjainyc_3,1.18-19 || start mjainy 3,3.20-22 aṣṭamā (vākyādyapekṣayā liṅgasya prābalyā) dhikaraṇamāracayati- syonaṃ ta iti pūrvārdha tasminsīdeti cottaram / sadane sādane cāyaṃ sarvai vār'dhe vyavasthite // mjainy_3,3.20 // tacchabdādekavākyatve bhavedādyaḥ śrutiṃ prati / liṅgasya saṃnikṛṣṭatvādvākyabādhe vyavasthitiḥ // mjainy_3,3.21 // udāhṛtiriyaṃ vākyabādhe na tvaindriyetyasau / bādhādūrdhva nirarthatvādaprāmāṇyaprasaṅgataḥ // mjainy_3,3.22 // darśapūrṇamāsayoḥ śrūyate- 'syonaṃ te sadanaṃ kṛṇomi ghṛtasya dhārayā supevaṃ kalpayāmi | tasminsīdāmṛte pratitiṣṭha vrīhīṇāṃ megha sumanasyamānaḥ' iti | 'bhoḥ puroḍāśa, tava samīcīnaṃ sthānaṃ karomi | tacca sthānaṃ ghṛtasya dhārayā suṣṭhu sevituṃ yogyaṃ kalpayāmi | bho vrīhisārabhūta, tvaṃ samāhitamanaskastasminsamīcīne sthāna upaviśa | tatra sthiro bhava' ityarthaḥ | tatra-'tasmin' ityanena tacchabdena prakṛtavācinā pūrvottarārdhayorekavākyatve sati mantradvayābhāvātsarvo 'pyayaṃ mantraḥ sthānakaraṇe 'ṅgaṃ syāt | mantraviniyojikā śrutirevaṃ kalpanīyā- 'sarveṇānena mantreṇa sthānaṃ kartavyam' iti | tathā 'sarveṇa mantreṇa puroḍāśaḥ sthāpanīyaḥ, ityapi kalpanīyā | sadanāṅgatvavatpratiṣṭhāpanāṅgatvasyāpi tadvākyabodhitatvāt | tathā sati sadanasthāpanayorasya mantrasya vikalpaḥ samuccayo vā nijecchayā bhaviṣyati- iti prāpte,- brūmaḥ- yadetatpūrvottarārdhayoḥ parasparānvayena saṃpannamekaṃ vākyam, tadetaduttarādhasya sadanakaraṇe śaktimakalpayitvā kṛtsnaṃ mantraṃ sadane viniyoktuṃ nārhati | tathā pūrvārdhasya sthāpane śaktimakalpayitvā na tatra prabhavati | ato liṅgakalpanavyavadhānena vākyaṃ śrutiṃ prati viprakṛṣyate | pratyakṣaṃ tu liṅgadvayaṃ saṃnikṛṣyate | tathā sati liṅgena vākyabādhādarthadvayamubhayorvyavasthitam | nanu-'aindyā gārhapatyam | ityatrāpi padadvayānvayarūpasya vākyasya viniyojakatvapratīterliṅgavākyavirodhāya tadevodāhniyatām- iti cet | na | tatra liṅgena vākye bādhite satyekaikapadasyārthapratyāyakatvābhāvena śrutikṛtaviniyogasyāpyasiddheraprāmāṇyamevodāhṛtasya prasajyeta | iha tu mahāvākye bādhite 'pyavāntaravākyayorarthapratītau liṅgaviniyogaḥ sidhyatītyetadevodāharaṇam || mjainyc_3,1.20-22 || start mjainy 3,3.23-24 navamā(vākyasya prakaraṇādyapekṣayā prābalyā)dhikaraṇamāracayati- agnīṣomāvidaṃ havyamajuṣetāmitīritāt / apacchidyedamityādiḥ sarvaśeṣo bhavenna vā // mjainy_3,3.23 // prakriyāto mavenmaivaṃ prakriyāntaritā tribhiḥ / vākyaṃ dvayantaritaṃ tena bhavetprakaraṇādbali // mjainy_3,3.24 // sūktavāke śrūyate- 'agniṣomāvidaṃ havirajuṣetām, avīvṛdhetām, mahojyāyo 'krātām | indrāgnī idaṃ havirajuṣetām, avīvṛghetām, 'maho jyāyo 'krātām' iti | tatra-devatāvācakamagnīṣomādipadaṃ paurṇamāsyādikāle yathādevataṃ vibhajya prayoktavyam- iti pūrvapāde nirṇītam | yattu 'idaṃ haviḥ'- ityādikamavaśiṣṭaṃ padajātaṃ, tadagnīṣomamantragatamapyamāvāsyāyāmagnīṣomapadaparityāgena paṭhanīyam | evam- indrāgnimantragatamapi paurṇamāsyāmindrāgnipadaparityāgena paṭhanīyam | tathā satyeṣāṃ mantrabhāgāṇāṃ sarvaśeṣatvabodhako darśapūrṇamāsaprakaraṇapāṭho 'nugṛhyate- iti prāpte, brūmaḥ- agnīṣomamantraśeṣasyendrāgnipadānvayāśravaṇāt | prakaraṇena prathame tadanvayarūpaṃ vākyaṃ kalpanīyam | tena ca vākyenendrādiprakāśanasāmarthyarūpaṃ liṅgaṃ kalpyate | tacca liṅgam 'anena mantrabhāgeṇendrāgniviṣayakriyānuṣṭheyā' iti viniyojikāṃ tṛtīyāśrutiṃ kalpayati | tataḥ prakaraṇaviniyogayormadhye tribhirvyavadhānaṃ bhavati | agnīṣomapadānvayarūpaṃ tu vākyaṃ śrūyamāṇatvālliṅgaśrutibhyāmeva vyavadhīyate | tasmādvākyena prakaraṇasya bādhitatvāttaccheṣastatraiva vyavatiṣṭhate || mjainyc_3,1.23-24 || start mjainy 3,3.25-26 daśamā(prakaraṇasya kramādyapekṣayā prābalyā)dhikaraṇamāracayati- rājasūye 'bhiṣecyākhyayāge ye devanādayaḥ / taccheṣāste 'khilārthā vā taccheṣāstasya saṃnidheḥ // mjainy_3,3.25 // rājasūyakathaṃbhāvānuvṛtteḥ sarvaśeṣatā / kalpyākāṅkṣābhiṣecyasya prakriyā prabalā tataḥ // mjainy_3,3.26 // rājasūye paśviṣṭhisomayāgā bahavaḥ pradhānabhūtāḥ | tatrābhiṣecanīyākhyaḥ kaścitsomayāgaḥ | tasya saṃnidhau devanādayaḥ śrūyante-'akṣairdīvyati | rājanyaṃ jināti | śaunaḥśepamākhyāpayati' iti | jināti jayati | bahvṛcabrāhmaṇe samāmnātaṃ śunaḥ śepaviṣayamupākhyānaṃ śaunaḥśepam | tatra saṃnidhibalāddevanādayo 'bhiṣecanīyāṅgam- iti cet | maivam | rājasūyasya kathaṃbhāvākāṅkṣāyāmanuvṛttāyāṃ vihitā devanādayaḥ prakaraṇena rājasūyaśeṣāḥ | rājasūyaśca bahuyāgātmaka iti tatratyasarvayāgaśeṣatvam | na cābhiṣecanīyasya kācidākāṅkṣā devanādiṣvasti | jyotiṣṭomavikṛtitvenātidiṣṭaiḥ prākṛtāṅgaireva tadākāṅkṣānivṛtteḥ | saṃnihitavidhibalādākāṅkṣotthāpyate- iti cet | ata evā'kāṅkṣārūpamavāntaraprakaraṇamādau parikalpya taddvārā vākyaliṅgaśrutīkalpanayā saṃnidhirviprakṛṣyate | rājasūyākāṅkṣārūpaṃ tu mahāprakaraṇaṃ kḷptatvādekaryā kakṣayā saṃnikṛṣyate | tasmāt-prakaraṇena saṃnidhibādhātsarvaśeṣā devanādayaḥ || mjainyc_3,1.25-26 || start mjainy 3,3.27-28 ekādaśā(kramasya samākhyāpekṣayā prābalyā)dhikaraṇamāracayati- śundhadhvamiti mantro 'ṅgaṃ pauroḍāśikaśodhane / sāṃnāyyapātraśuddhau vā prathamo 'stu samākhyayā // mjainy_3,3.27 // pauroḍāśikamityatra prakṛtyā taddhitena vā / saṃnidhyanuktitaḥ kalpyaḥ kḷptatvāccaramaḥ kramāt // mjainy_3,3.28 // 'śudhadhvaṃ daivyāya karmaṇe' ityayaṃ mantraḥ 'pauroḍāśikam' iti yājñikaiḥsamākhyāte kāṇḍe paṭhitatvātsamākhyayā puroḍāśakāṇḍoktānāmulūkhalajuhvādīnāmapi śodhane 'ṅgam- iti cet | maivam | 'pauroḍāśikam' iti samākhyāyāṃ prakṛtiḥ puroḍāśamātramabhidhatte | taddhitapratyayaśca kāṇḍam | na caitāvatā kṛtsnapuroḍāśapātrāṇāṃ mantrasaṃnidhiḥ pratyakṣo bhavati, kiṃtvarthāpattyā kalpyate | yadyuktasaṃnidhirna syāt, tadā mantrapratipādakagranthasya pauroḍāśikasamākhyā na syāt | na hyagnyasaṃnihitānām 'iṣe tvā-' dimantrāṇāmāgneyakāṇḍasamākhyā bhavati | saṃnihitānāṃ tu 'yuñjānaḥ prathamaṃ manaḥ'- ityādimantrāṇāṃ bhavatyeṣā samākhyā | tasmāt- kāṇḍasamākhyayā saṃnidhiṃ parikalpya tatsaṃnidhyanyathānupapattyā parasparākāṅkṣārūpaṃ kṛtsnaṃ pātraprakaraṇaṃ kalpayitvā taddvārā vākyaliṅgaśrutīḥ kalpayitvā tayā śrutyā viniyoga iti samākhyāyā viprakarṣaḥ | sāṃnāyyapātrāṇāṃ śodhane mantrasaṃnidhistu pratyakṣaḥ | idhmābarhiḥ saṃpādanasya muṣṭinirvāpasya cāntarālaṃ sāṃnāyyapātrāṇāṃ deśa uktaḥ | mantraśvedhmābarhirnirvāpaviṣayayormantrānuvākayomadhyoma'nuvāke paṭhyate | tena ca pratyakṣasaṃnidhinā prakaraṇādīnāṃ caturṇāmeva kalpanātsaṃnidhiḥ saṃnikṛṣyate | tasmāt- krameṇa samākhyāṃ bādhitvā 'sāṃnāyyapātraśodhanaśeṣo mantraḥ' ityayaṃ caramaḥ pakṣo 'bhyupeyaḥ || mjainyc_3,1.27-28 || start mjainy 3,3.29-30 dvādaśā(bādhayogyatā)dhikaraṇamāracayati- bādho na yukto yukto vā prāptyaprāptyorna yujyate / apravṛttaṃ prasaktaṃ yaddhiyā tasyāstu bādhyatā // mjainy_3,3.29 // pramāṇataḥ prasaktasya bādho dāśamiko 'tra tu / vibhrameṇa prasaktasya tasmādapraptabādhanam // mjainy_3,3.30 // prāptasya pravṛttirastīti na tannivāraṇaṃ śakyam | aprāptasya bādhaviṣayatvenāvasthānameva nāsti | tasmāt-na yukto bādhaḥ- iti cet | maivam | buddhyāviṣayīkṛtasya vārayituṃ śakyatvāt | na caitadatyantaṃ pravṛttam | anuṣṭhānarūpaphalaparyavasānābhāvāt | nāpyatyantamapravṛttam | tadbuddherutpannatvāt | ato noktadoṣadvayam | daśame codakapramāṇenāvabuddhor'tho bādhyata iti prāptabādhaḥ | iha tu pūrvapūrvapramāṇaviruddhairuttarottaraiḥ pramāṇābhāsairavabuddhasyetyaprāptabādhaḥ || mjainyc_3,1.29-30 || (trayodaśe dvādaśopasattāyā ahīnāṅgatādhikaraṇe(ahīnanyāye) sūtre-15-16) / ahīno vā prakaraṇād gauṇaḥ / jaim_3,3.15 /asaṃyogāt tu mukhyasya tasmād apakṛṣyeta / jaim_3,3.16 / start mjainy 3,3.31-33 trayodaśādhikaraṇamāracayati- tistra eva hi sāhne syurahīne dvādaśetyataḥ / jyotiṣṭome dvādaśatvamathavāhagaṇe bhavet // mjainy_3,3.31 // astu prakaraṇādādyo nāhīmatvaṃ virudhyate / prakṛtitvānna kenāpi hīno 'to 'tra vikalpyatām // mjainy_3,3.32 // sāhlādbhinnāhīnasaṃjñā rūḍhaipāhargaṇe bhavet / ṣaṣṭhīśrutyā dvādaśatvaṃ prakriyāto 'pakṛṣyatām // mjainy_3,3.33 // jyotiṣṭomaprakaraṇe śrūyate-'tistra eva sāhnasyopasado dvādaśāhīnasya' iti | ekenāhnā niṣpādyatvātsāhno jyotiṣṭomaḥ | dīkṣādivasādūrdhve somābhiṣavadivasātpūrva kartavyā homā upasadaḥ | tāsāṃ dvādaśatvaṃ prakaraṇabalājjyotiṣṭome niviśate | ahīnaśabdaśca tasminneva kalpate | jyotiṣṭomasya nikhilasomayāgaprakṛtitvena sarveṣāmaṅgānāṃ tatropadeśe sati tadupadeśavikalavikṛtīnāmiva hīnatvābhāvāt | ato dvādaśatvatritvayorvikalpaḥ- iti prāpte, - brūmaḥ- āvṛttasomayāgarūpo dvirātratrirātrādirahargaṇaḥ | tasminnahīnaśabdo rūḍhaḥ | yaugikatve tu 'na hīnaḥ' iti vigṛhya samāse kṛte satyayajñādiśabdabadādyudāttaḥ syāt | madhyodāttastvāmnāyate | rūḍhiśca vigrahanirapekṣatvācchīprabuddhihetuḥ | ato jyotiṣṭomavācinaḥ sāhnaśabdādbhinneyamahīnasaṃjñā jyotiṣṭomādbhinnamahargaṇamabhidhatte | tasminnahargaṇe ṣaṣṭhīśrutyā taduktaṃ dvādaśatvaṃ niveśyate | tatsiddhaye prakaraṇādidamapanetavyam || mjainyc_3,1.31-33 || (caturdaśe kulāyādau pratipadaurutkarṣādhikaraṇe sūtrāṇi 17-19) / dvitvabahutvayuktaṃ vā codanāt tasya / jaim_3,3.17 /pakṣeṇārthakṛtasyeti cet / jaim_3,3.18 /na prakṛter ekasaṃyogāt / jaim_3,3.19 / start mjainy 3,3.34-36 caturdaśādhikaraṇamāracayati- yuvaṃ hīti dvayoḥ kartrorbahūnāṃ caita ityamūm / kuryātpratipadaṃ jyotiṣṭome sāhargaṇe 'thavā // mjainy_3,3.34 // ekasya śaktirāhitye dvābhyāṃ bahubhireva vā / jyotiṣṭomasya kāryatvātprakṛte 'traiva sā bhavet // mjainy_3,3.35 // yajamānasya nānātvaṃ sākṣādvikṛtiṣu śrutam / utkṛṣya pratipattena kulāyādiṣu nīyatām // mjainy_3,3.36 // jyotiṣṭome śrūyate- 'yuvaṃ hi sthaḥ svarpatī'- iti dvayoryajamānayoḥ pratipadaṃ kuryāt | ete asṛgramindavaḥ'- iti bahubhyo yajamānebhyaḥ' iti | stotrasyopakrame paṭhanīyāmṛcaṃ pratipacchabdo 'bhidhatte | sā codāhṛtā pratipatprakaraṇājjyotiṣṭome niviśate | na ca tatra yajamāsadvitvabahutvayorasaṃbhavaḥ | ekasya yajamānasya dravyalābhādinā tadaśaktau nityakarmaṇaḥ parityāgāsaṃbhavena dvābhyāṃ bahubhirvā tasyāvaśyakartavyatvāt- iti prāpte, - brūmaḥ- yajamānadvitvaṃ kulāyanāmake yajñe sākṣādāmnātam-'etena rājapurohitau sāyujyakāmau yajeyātām' iti | yajamānabahutvaṃ satreṣvāmnātam- 'caturviṃśatiparamāḥ sattramāsīran' iti | tato dviśabdabahuśabdarūpābhyāṃ śrutibhyāṃ prakaraṇaṃ bādhitvā kulāyādiṣu yathoktapratipadorutkarṣaḥ kartavyaḥ | na cāśaktāvapi yajamānadvitvabahutve saṃbhavataḥ | aśaktena svīkṛtasya puruṣāntarasya pratividhitve yajamānatvābhāvāt | 'yajamānasya pratinidhirnāsti' iti vakṣyate | yadyanyaḥ puruṣaḥ svayameva pravartate tadānīṃ svakīyameva prayogaṃ kuryāt, natvaśaktasya sāhāyyamācaret | tasmāt- śrūyamāṇasya yajamānaikatvasya kālādivadanupādeyāṅgatvena tyaktumaśakyatvānna jyotiṣṭome yajamānasya dvitvabahutve saṃbhavataḥ || mjainyc_3,1.34-36 || (pañcadaśe jāghanyā anutkaṣārdhikaraṇe sūtrāṇi 20-23) / jāghanī caikadeśatvāt / jaim_3,3.20 /codanā vāpūrvatvāt / jaim_3,3.21 /ekadeśa iti cet / jaim_3,3.22 /na prakṛter aśāstraniṣpatteḥ / jaim_3,3.23 / start mjainy 3,3.37-38 pañcadaśādhikaraṇamāracayati- saṃyājayanti jāghanyā patnīretatpaśāvuta / darśādau tatpaśau yuktaṃ jāghanyāḥ samavāyataḥ // mjainy_3,3.37 // jāghanī nāma bhāgo 'sau darśādau samavaiti hi / notkraṣṭavyaṃ na saṃskāryā sādhanatvāttṛtīyayā // mjainy_3,3.38 // darśapūrṇamāsaprakaraṇe śrūyate-'jāghanyā patnīḥ saṃyājayanti' iti | jāghanī paśoḥ puccham | patnīśabdo 'trā'huticatuṣṭayātmakasya karmaṇo nāmadheyaikadeśaḥ | ata eva śrūyate-'pañca prayājā ijyante, catvāraḥ patnīsaṃyājāḥ' iti | tatra tṛtīyāhutau devapatnīnāṃ devatātvāttaddvārā karmanāmnaḥ patnīsaṃyājaśabdasya pravṛttiḥ | tatra jāghanīmuddiśya patnīsaṃyājasaṃskāro vidhīyate | jāghanī ca paśau samavetā na tu darśapūrṇamāsayoḥ | ataḥ prakaraṇādutkṛṣya paśau niveśanam- iti prāpte, - brūmaḥ- jāghanīśabdena paśorbhāmo 'bhidhīyate | sa ca darśapūrṇamāsayoḥ paśuyāgatvābhāve 'pi krayādinā saṃpādayituṃ śakyate | na cātra paśau vidyamānāyāṃ jāghanyāṃ patnīsaṃyājaiḥ saṃskāryatvam | tṛtīyayā sādhanatvāvagamāt | tasmāt-na prakaraṇādutkarṣaḥ || mjainyc_3,1.37-38 || (ṣoḍaśe saṃtardanasya saṃsthāniveśādhikaraṇe sūtrāṇi 24-31) / saṃtardanaṃ prakṛtau krayaṇavadanarthalopāt syāt / jaim_3,3.24 /utkarṣo vā grahaṇād viśeṣasya / jaim_3,3.25 /kartṛto vā viśeṣasya tannimittatvāt / jaim_3,3.26 /kratuto vārthavādān upapatteḥ syāt / jaim_3,3.27 /saṃsthāś ca kartṛvad dhāraṇārthāviśeṣāt / jaim_3,3.28 /ukthyādiṣu vārthasya vidyamānatvāt / jaim_3,3.29 /aviśeṣāt stutir vyartheti cet / jaim_3,3.30 /syād anityatvāt / jaim_3,3.31 / start mjainy 3,3.39-40 ṣoḍaśādhikaraṇamāracayati- saṃtṛdyeddīrghasome tatprakṛtau vikṛtābuta / dīrghasya soma ityukte prakṛtāvastu tardanam // mjainy_3,3.39 // sāmānādhikaraṇyasya ṣaṣṭhīto balavattvataḥ / dairdhyayuktaukthyasaṃsthādāvutkarṣo 'nyatra bādhanāt // mjainy_3,3.40 // jyotiṣṭome śrūyate- 'dīrghasome saṃtṛdyeddhṛtyai' iti | somayāgaviśeṣo dīrghasomaḥ | tasminsomābhiṣavādhārayoradhiṣavaṇaphalakayoḥ saṃtardanaṃ kāryam | anyonyaviyogena śaithilyaṃ mā bhūditi dṛḍhasaṃśleṣaḥ saṃtardanam | tadetatprakaraṇabalātprakṛtau niviśate | na ca tatra dīrghasomatvānupapattiḥ | 'dīrghasya somaḥ' ityevaṃ dīrghaśabdasya yajamānaviśeṣaṇatvenāpyupapatteḥ- iti prāpte- brūmaḥ- 'ṣaṣṭhīsamāsātkarmadhārayo balīyān' iti (niṣādasthapatyadhikaraṇe) vakṣyate | tathā sati dīrghatvaṃ somasya dharmaḥ, na tu yajamānasya | nanvevamapi prakṛtibhūtasya somasyeṣṭipaśvapekṣayā dīrghatvamastyeva - iti cet | na | somaśabdenaiva tadavagatau dīrghaśabdasya vaiyarthyāt | na hīṣṭipaśvapekṣayā hrasvaḥ kaścitsomo 'sti, yasya vyāvṛttaye dīrghaśabdaḥ prayujyeta | tasmātprakṛtirūpaṃ hrasvaṃ soyaṃ vyāvartayitumayaṃ dīrghaśabdaḥ | vikṛtiṣūkthyādiṣu grahādhikyāddīrghatvam | dvirātrādiṣu cā'vṛttyā dīrghatvam | tasmādvākyena prakaraṇaṃ bādhitvā vikṛtiṣu tanniveśaḥ | prakṛtau tu dīrghaśabdasya bādhaḥ pūrvamuktaḥ | saṃtardanabādhaśca sākṣācchrūyate- 'hanū vā ete yajñasya yadadhiṣavaṇe na saṃtṛṇatti, asaṃtṛṣṇe hi han' iti | tasmāt- na prakṛtau niveśaḥ || mjainyc_3,1.39-40 || (saptadaśe pravargyaniṣedhādhikaraṇe sūtre 32-33) / saṃkhyāyuktaṃ kratoḥ prakaraṇāt syāt / jaim_3,3.32 /naimittikaṃ vā kartṛsaṃyogāl liṅgasya tannimittatvāt / jaim_3,3.33 / start mjainy 3,3.41-41 saptadaśādhikaraṇamāracayati- na pravṛñjyādādyayajñe kratau so 'nuṣṭhitāvuta / pratiṣedhaḥ kratau yukta uktā hyasyā'dyayajñatā // mjainy_3,3.41 // pravṛṇaktyupasadbhyaḥ prāgiti vākyātkratau vidheḥ / ādyaprayoge prāthamyānniṣedhaḥ kvacideva saḥ // mjainy_3,3.42 // jyotiṣṭome pravargyākhyaṃ karma prakṛtya śrūyate- 'na prathamayajñe pravṛñjyāt' iti | so 'yaṃ pratiṣedho jyotiṣṭomakratau draṣṭavyaḥ' na tu tadīyaprathamaprayoge | kutaḥ | 'evavāva prathamo' yajño yajñānāṃ yajjyotiṣṭomaḥ' iti tasya prathamayajñatvāmidhānāt- iti cet maivam | 'purastādupasadāṃ pravargye pravṛṇakti' iti vākyena ktatau pravargyasya vihitatvāt | na ca vidhiniṣedhavākyayoḥ samānabalatvādanirṇayaḥ | niṣedhavākye prathamaśabdena niṣedhasya prayogaparatvanirṇayāt | prathamadvitīyādiśabdāḥ kriyāyā āvṛttau mukhyāḥ, tatsaṃbandhādvastuṣūpacaryante | prathamamadhyetavyatvātprathamaṃ kāṇḍam, tadanantaramadhyetavyatvāddvitīyaṃ kāṇḍam | evam- ādāvutpannatvātprathamaḥ putraḥ, tadanantaramutpannatvāddvitīyaḥ | tathā sati prayogakriyāyā āvṛttiviśeṣe prathamaśabdo mukhyaḥ | tadāvṛttiviṣayatayā yajñe lākṣaṇikaḥ | tvatpakṣe 'pi kratau mukhyo yajñaśabdaḥ, prayoge lākṣaṇikaḥ syāt- iti cet | bāḍham | tathāpyasaṃjātavirodhinilākṣaṇikatvakalpanādvaramuttara pade tatkalpanam | tasmājjyotiṣṭomasya prathamaprayoge pravargyaniṣedhaḥ | nanu-saptasaṃsthāyuktasya jyotiṣṭomasya prathamasaṃsthārūpo 'gniṣṭomaḥ, tatrāyaṃ niṣedhaḥ paryavasyati | vidhiśca tatra śrūyate- agniṣṭome pravṛṇakti' iti | evaṃ tarhyadhikāribhedena vidhiniṣedhayorvyavasthāstu | tathā hi śrūyate- 'kāmaṃ tu yo 'nūcānaḥ syāt, tasya pravañjyāt' iti | tasmāt- anūcānavyatiriktakartṛke 'gniṣṭomaprathamaprayoga evāyaṃ niṣedhaḥ || mjainyc_3,1.41-42 || (aṣṭādaśe pauṣṇapeṣaṇasya vikṛtau viniyogādhikaraṇe sūtram-) / pauṣṇaṃ peṣaṇaṃ vikṛtau pratīyetācodanāt prakṛtau / jaim_3,3.34 / start mjainy 3,3.43-44 aṣṭādaśādhikaraṇamāracayati- prapiṣṭabhāgaḥ pūṣeti prakṛtau vikṛtāvuta / iṣṭiprakaraṇādeva prakṛtāviti yujyate // mjainy_3,3.43 // saṃtardanādivadvākyādvikṛtau pūṣasaṃbhavāt / siddhasya punarapyuktiradhikasya vivakṣayā // mjainy_3,3.44 // darśapūrṇamāsaprakaraṇe śrūyat- 'tasmātpūṣā prapiṣṭabhāgo 'dantako hi' iti | tatra- dantarahitasya pūṣṇaḥ piṣṭabhāgatvaṃ saṃtardanapratipadādivatsiddham | tathāpyuttarā | dhikaraṇe tasminneva viṣaye viśeṣaṃ vaktumiha prastūyate || mjainyc_3,1.43-44 || (ekonaviṃśe pauṣṇapeṣaṇasya carāveva niveśādhikaraṇe-sūtrāṇi 35-38) / tatsarvārtham aviśeṣāt / jaim_3,3.35 /carau vārthoktaṃ puroḍāśe 'rthavipratiṣedhāt paśau na syāt / jaim_3,3.36 /carāv apīti cet / jaim_3,3.37 /na paktināmatvāt / jaim_3,3.38 / start mjainy 3,3.45-46 ekonaviṃśādhikaraṇamāracayati- carau paśau puroḍāśe carāvevota peṣaṇam / viśeṣādarśanādetatsarveṣvapi vidhīyate // mjainy_3,3.45 // prāptatvānna puroḍāśe hṛdādyākāranāśanāt / na paśau pāriśeṣyeṇa carāveva hi peṣaṇam // mjainy_3,3.46 // 'pauṣṇaṃ carumanunirvapet' iti carurvihitaḥ | 'pauṣṇaṃ śyāmamālametānnakāmaḥ' iti paśuvidhiḥ | 'paśumālabhya puroḍāśaṃ nirvapati' ityetaccodakena pauṣṇapaśau prāptam | tatra- 'yaddevatyaḥ paśustaddevatyaḥ puroḍāśaḥ' iti nyāyena puroḍāśasya pūṣā devatā | tatra pūrvoktaṃ peṣaṇaṃ viṣayīkṛtyocyamānāḥ saṃśayapūrvottarapakṣā vispaṣṭāḥ || mjainyc_3,1.45-46 || (viṃśe pauṣṇapeṣaṇasyaikadevatye niveśādhikaraṇe sūtrāṇi 39-46) / ekasminn ekasaṃyogāt / jaim_3,3.39 /dharmavipratiṣedhāc ca / jaim_3,3.40 /api vā sadvitīye syād devatānimittatvāt / jaim_3,3.41 /liṅgadarśanāc ca / jaim_3,3.42 /vacanāt sarvapeṣaṇaṃ taṃ prati śāstravatvād arthābhāvād vicarāv apeṣaṇaṃ bhavati / jaim_3,3.43 /ekasmin vārthadharmatvād aindrāgnav adubhayor na syād acoditatvāt / jaim_3,3.44 /hetumātram adantatvam / jaim_3,3.45 /vacanaṃ param / jaim_3,3.46 / start mjainy 3,3.47-48 viṃśādhikaraṇamāracayati- dvidevake 'pi kiṃ piṃṣyāduta pūṣaikadaivake / dvidevake 'pi tatpūṣṇaḥ sattvātpeṣaṇabhāginaḥ // mjainy_3,3.47 // devatā viphalatvena peṣaṇaṃ na prayojayet / yāgasya tattve bhāgokterna yāgāntaragāmi tat // mjainy_3,3.48 // rājasūye śrūyate- 'saumāpauṣṇaṃ caruṃ nirvapati, aindrāpauṣṇaṃ carum' iti | tatra dvidevake 'pi carau piṣṭabhājaḥ pūṣṇaḥ sattvāttatpeṣaṇaṃ pūṣārthe kartavyam- iti cet | tatra vaktavyam- kiṃ peṣaṇasya devatā prayojikā, kiṃvā yāgaḥ | nā'dyaḥ | yāgamantareṇa kevaladevatā phalajanakatvābhāvena peṣaṇaṃ prayoktuṃ na prabhavati | pauṣṇasya yāgasya peṣaṇaprayojakatve tu tatpeṣaṇaṃ dvidevake yāgāntare gantuṃ nārhati | - 'pūṣā prapiṣṭabhāgaḥ' ityatra yāgau na śrutaḥ- iti cet | maivam | bhāgaśabdānyathānupapattyā yāgasya kalpyatvāt | nahi devatātvamantareṇa piṣṭadravyabhāktvaṃ sidhyati | sati ca devatātve dravyadevatayorlābhādyāgaḥ kalpyate | tasmāt- ekadevakrayāgasya peṣaṇaprayojakatvāt, na dvidevakayāge peṣaṇamasti || mjainyc_3,1.47-48 || iti śrīmādhavīye jaiminīyanyāyamālāvistare tṛtīyādhyāyasya tṛtīyaḥ pādaḥ atha tṛtīyādhyāyasya caturthaḥ pādaḥ / (prathame nivītasyārthavādatvādhikaraṇe sūtrāṇi 1-9) nivītām iti manuṣyadharmaḥ śabdasya tatpradhānatvāt / jaim_3,4.1 /apadeśo vārthasya vidyamānatattvāt / jaim_3,4.2 /vidhis tv apūrvatvāt syāt / jaim_3,4.3 /sa prāyāt karmadharmaḥ syāt / jaim_3,4.4 /vākyaśeṣatvāt / jaim_3,4.5 /tatprakaraṇe yat tat saṃyuktam avipratiṣedhāt / jaim_3,4.6 /tatpradhāne vā tulyavat prasaṃkhyānād itarasya tadarthatvāt / jaim_3,4.7 /arthavādo vā prakaraṇāt / jaim_3,4.8 /vidhinā caikavākyatvāt / jaim_3,4.9 / start mjainy 3,4.1-2 caturthapādasya prathamādhikaraṇamāracayati - nivītaṃ tu manuṣyāṇāṃ vidhirvaiṣor'thavādakaḥ / apūrvatvātprakaraṇānnuḥ kratorvā vidhīyate // mjainy_3,4.1 // prāptaṃ nivītaṃ martyeṣu prāyeṇaitasya darśanāt / upavītavidhāvekavākyatvādarthavādatā // mjainy_3,4.2 // darśapūrṇamāsaprakaraṇe śrūyate-'nivītaṃ manuṣyāṇām | prācīnāpītaṃ pitṝṇām | upavītaṃ devānām | upavyayate devalakṣmameva tatkurute' iti | tatra- nivītasya pūrve mānāntareṇāprāhatvā- dvidheyatvamabhyupetavyam | tacca nivītaṃ 'manuṣyāṇām' iti ṣaṣṭhyā puruṣārthatvena vidhīyate- ityekaḥ pūrvapakṣaḥ | asminpakṣe manuṣyasaṃbandho dvividhaḥ- suvarṇadhāraṇavatsarvapuruṣasyabandhaḥ, ityekaḥ prakāraḥ | 'upavītaprācīnāvītayoḥ kratupraveśarahitayoḥ svatantradaivikapaitṛkakarmaṇorapi darśanāttatsāhacaryeṇa svatantra ācāryātithyādimanuṣyaviṣaye karmaṇi nivītam' ityaparaḥ prakāraḥ | prakaraṇabalātprayājādivadyāgadharṣaḥ- iti dvitīyaḥ pūrvapakṣaḥ | asminpakṣe manuṣyagrahaṇaṃ kartṛsaṃbandhānuvādaḥ | 'ṣaṣṭhīśrutiprakaraṇayoravirodhādubhayāvalambanena kratusaṃbandhimanuṣyadharmaḥ' iti pakṣāntaramudeti | tacca dvividham-'lohitoṣṇīpādivadṛtvigdharmaḥ, ityekaḥ prakāraḥ | 'kratāveva yanmanuṣyapradhānaṃ karmānvāhāryadānādi, taddharmatve satyupavītasāhacaryamapyanugṛhyate' ityaparaḥ | sarvathāpi nivītaṃ nārthavādaḥ- iti prāpte, - brūmaḥ- atra pratīyamānaṃ nivītādikaṃ vāsoviṣayam, na tu trivṛtsūtraviṣayam | 'ajinaṃ vāso vā dakṣiṇata upavīya' ityanena sadṛśatvāt | vastrasya ca nivītaṃ saukaryāya prāptam | cīnāvītopavītayoravaśyamekamekasminpārśve vastramadhaḥ patet | ataḥ prāpter'the 'manuṣyāṇām' iti ṣaṣṭhīśrutirna vidhāyikā | na ca prakaraṇātkratvaṅgatvena vidhiḥ | vākyabhedaprasaṅgāt | upavītaṃ tāvadvidhīyate | anyathā 'devalakṣmameva tatkurute' iti praśaṃsābaiyarthyāpatteḥ | tasmiṃścopavīta vidhāvarthavādatvena nivītaprācīnāvītayorekavākyatvasaṃbhave pṛthagvidhānamayuktam | navīta prācīnāvīte manuṣyapitṛviṣayavattvāddaivike karmaṇyayogye, upavītaṃ tu yogyam- iti vyatireka- mukheṇa stāvakaṃ nivītam | tasmāt-arthavādaḥ || mjainyc_3,1.1-2 || (dvitīye, upavītasya darśapūrṇamāsāṅgatādhikaraṇe sūtre 10-11) upavītaṃ liṅgadarśanāt sarvadharmaḥ syāt / jaim_3,4.10 /na vā prakaraṇāt tasya darśanam / jaim_3,4.11 / start mjainy 3,4.3-4 dvitīyādhikaraṇamāracayati- sarvārthamuta darśārthamupavyayata ityadaḥ / sarvārthamagnihotre syādupavītīti liṅgataḥ // mjainy_3,4.3 // darśādyarthe prakaraṇālliṅge syātsiddhiranyathā / dohaṃ mṛtāgnihotrasya stotumetadanūditam // mjainy_3,4.4 // 'yajñopavītī hi devebhyo dohayati' ityevamagnihotre yajñopavītasya siddhavadanuvādena liṅgena sarvakarmārthamupavītam- iti cet | na | liṅgasyānyathopapatteḥ | mṛtāgnihotraṃ tasmindine 'nyena hūyate | tatra 'prācīnāvītī dohayet' iti vidhāya tasya stutaye 'yajñepavītī'- ityādyanūditam | ato liṅgābhāsena bādhāsaṃbhavātprakaraṇāddarśapūrṇamākṣāṅgamupavītram || mjainyc_3,1.3-4 || (tṛtīye, upavītasya vidhitvādhikaraṇe sūtram) vidhir vā syād apūrvatvāt / jaim_3,4.12 / start mjainy 3,4.5 tṛtīyādhikaraṇamāracayati- upavyāne 'nuvādo vā vidhirvā'dyo yataḥ smṛtau / prāptaṃ maivamapūrvatvātkratau leṭā vidhīyate // mjainy_3,4.5 // 'nityodakī nityayajñopavītī' iti smṛtyā prāptasya 'upadhyayate' ityavamanuvādaḥ- iti cat | maivam | puruṣārthasya prāptāvapi kratvarthasya prāptyabhāvātpañcamalakāreṇa darśapūrṇamāsāṅgatayā vidhīyate || mjainyc_3,1.5 || (caturthe-upavītodagagratvayoranuvādatādhikaraṇe sūtre 13-14) udaktvaṃ cāpūrvatvāt / jaim_3,4.13 /sato vā liṅgadarśanam / jaim_3,4.14 / start mjainy 3,4.6-7 caturthādhikaraṇamāracayati - upavītī hi devebhyaḥ purodañco dvayaṃ vidhiḥ / vādo vāsyānyato 'prāpterapūrvārtho vidhīyate // mjainy_3,4.6 // hiyacchabdadvayādvādaḥ smṛtyupavyānato dvayam / saṃprāptaṃ dakṣiṇāgratvaprācīnāvītayoḥ stutiḥ // mjainy_3,4.7 // pretāgnihotre śrūyate- 'prācīnāvītī dohayedyajñopavītī hi devebhyo dohayati' iti | 'ye purodañco darbhāḥ, tāndakṣiṇāgrānstṛṇīyāt' iti | tatra- mṛtasyāgnihotre dohane prācīnāvītam, darbhāstaraṇe dakṣiṇāgratvaṃ ca yathā vidhīyate, tathā maraṇātpūrve jīvato 'gnihotre dohanāṅgamupavītam, darbhāstaraṇāṅgamuttarāgratvaṃ vidhātavyam | 'deṣebhyo yajñopavītī dohayet' 'maraṇātpurā ye darbhāsta udañcaḥ kāryāḥ' iti vacanavyaktiḥ | nahyetadubhayamanyataḥ prāptam | tasmāt- apūrvārtho vidhīyatām- iti cet | maivam | hiśabdena yacchabdena cobhayatrānuvādatvapratīteḥ | asti ca tayoḥ prāptiḥ | 'agravantyudagagrāṇi'- iti smṛtyā sarvasmindaivike karmaṇi prāptamuttarāgratvamanūdya vidheyaṃ dakṣiṇāgratvaṃ stūyate | tathā- darśapūrṇamāsayoḥ 'upavyayate' ityanena vidhinā prāptaṃ daivikamupavītamanūdya vidheyaṃ prācīnāvītaṃ stūyate | tasmād- anuvādaḥ || mjainyc_3,1.67 || (pañcame samiddhāraṇasya vidhitādhikaraṇe sūtram) vidhis tu dhāraṇe 'pūrvatvāt / jaim_3,4.15 / start mjainy 3,4.8-9 pañcamādhikaraṇamāracayati- dhārayatyupariṣṭāddhi devebhya iti saṃstavaḥ / vidhirvā'dyo dhṛteḥ pitrye proktāyāḥ pūrvavatstutiḥ // mjainy_3,4.8 // ūrdhva vidhāraṇaṃ prāptaṃ samidho nānyamānataḥ / ato hi śabdasaṃtyāgādapūrvārtho vidhīyate // mjainy_3,4.9 // pretāgnihotra evaṃ śrūyate-'adhastātsamidhaṃ dhārayannanudravet, upari hi devebhyo dhārayati' iti | atra- 'pitryaṃ havirhotuṃ haste dhārayanyadā mantraṃ paṭhati, tadānīṃ strugdaṇḍasyādhastātsamidhaṃ dhārayet- iti yadvidhīyate, tadetaddaivikenoparidhāraṇena stūyate | hiśabdena pūrvādhikaraṇa ivānuvādatvapratīteḥ- iti cet | maivam | daivike haviṣi strugdaṇḍasyopari samiddhāraṇasyāpūrvārthatvena vidhātavyatvāt | anuvādatvagamako hiśabda'saṃbhavādupekṣaṇīyaḥ || mjainyc_3,1.8-9 || (ṣaṣṭhe digvibhāgasyārthavādatādhikaraṇe sūtram-) digvibhāgaś ca tadvat saṃbandhasyārthahetutvāt / jaim_3,4.16 / start mjainy 3,4.10-11 ṣaṣṭhādhikaraṇamāracayati- diśaṃ pratīcīṃ manujā vyabhajantetyasau vidhiḥ / vādo vātra purākalpastutyartho vidhimarhati // mjainy_3,4.10 // prācīnavaṃśavākyoktervidhāvasyaikavākyataḥ / digvibhāgor'thavādo 'yamupavīte nivītavat // mjainy_3,4.11 // jyotiṣṭome śrūyate-'prācīnavaṃśaṃ karoti | devamanuṣyā diśo vyabhajantaprācīṃ devāḥ, dakṣiṇāṃ pitaraḥ, pratīcīṃ manuṣyāḥ, udīcīṃ rudrāḥ, yatprācīnavaṃśaṃ karoti devalokameva tadyajamāna upāvartate' iti | tatra- devādīnāṃ karmānadhikārānna tatra vidhiśaṅkā | 'manuṣyāḥ pratīcīṃ vibhajoyuḥ' ityevaṃ vidhiḥ syāt | kutaḥ | purākalparūpeṇārthavādena stūyamānatvāt | pūrvapuruṣācaritatvābhidhānaṃ purākalpaḥ | 'vyabhajanta' ityanena bhūtārthavācinā tadabhidhīyate | tasmāt- vidhiḥ- iti pūrvapakṣaḥ | yasya maṇḍapaviśeṣasyoparivaṃśāḥ prāgagrā bhavanti sa prācīnavaṃśaḥ | tadvidhyekavākyatvāvagamādarthavādaḥ | sāyaṃkālīnāptyāṃdau pratīcī prāptā || mjainyc_3,4.10-11 || (saptame paruṣi ditādīnāmanuvādatādhikaraṇe sūtram-) paruṣi ditapūrṇaghṛtavidagdhaṃ ca tadvat / jaim_3,4.17 / start mjainy 3,4.12-13 saptamādhikaraṇamāracayati- paruṣi cchinnamityuktyā barhiṣastu samūlatām / ghṛtaṃ daivaṃ mastu pitryamityuktyā navanītakam // mjainy_3,4.12 // yo vidagdhaḥ sa ityuktyā puroḍāśasya pakvatām / stauti pūrvottarau pakṣau yojanīyau nivītavat // mjainy_3,4.13 // darśapūrṇamāsayoḥ piṇḍapitṛyajñe śrūyate- 'yatparuṣi ditaṃ taddevānām, yadantarā tanmanuṣyāṇām, yatsamūlaṃ tatpitṝṇām, samūlaṃ barhirbhavati vyāvṛtyai' iti | paruḥ parva | ditaṃ khaṇḍitam | tathā jyotiṣṭome dīkṣārthābhyaṅge śrūyate- 'ghṛtaṃ devānāṃ, mastu pitṝṇām, niṣpakvaṃ manuṣyāṇām, tadvā etatsarvadevatyaṃ yannavanītam, yannavanītanābhyaṅkte sarvā eva devatāḥ prīṇāti' iti | mastu dadhibhavaṃ maṇḍam | niṣpakvaṃ śirasiprakṣeptumīṣadvilīnaṃ navanītaṃ takraṃ vā | darśapūrṇamāsayoḥ puroḍāśaśrapaṇe śrūyate-"yo vidagdhaḥ sa naiṛtaḥ, yo 'śṛtaḥ sa raudraḥ, yaḥ śataḥ sa daivaḥ, tasmādavidahatā śrapayitavyaḥ sa daivatvāya'' iti | vidagdho 'tyantapakvaḥ | aśṛto 'pakvaḥ | tatra - varhiṣi samūlacchedasya, abhyaṅge navanītasya puroḍāśe yathocitapākasya ca vidheyatayā sarvamavaśiṣṭaṃ stāvakam | nivītavicārasyaivāyaṃ prapañcaḥ | evam 'yatpūrṇe tanmanuṣyāṇām' ityatrāpi draṣṭavyam | tacca cāturmāsyeṣu mahāpitṛyajñe 'pitṛbhyo 'gniṣvāttebhyo 'bhivānyā gordugdhe mantham'ityatra vatsarahitāyā abhidānīśabdābhidheyāyā dhenvā dugdhe piṣṭaṃ prakṣipya kriyamāṇe manthane śrūyate- 'yatpūrṇe tanmanuṣyāṇāmupari, ardho devānām , ardhaḥ pitṛṇāma, ardha upamanthati, artho hi pitṝṇām' iti | tatra pātrasyādhobhāgarūpeṇār dhena parimite dugdhe manthanasya kartavyatvātsor'dho vidhīyate | sa ca pūrṇādivākyena stūyate || mjainyc_3,4.12 || 13 || (aṣṭame-anṛtavadananiṣedhasya kratudharmatādhikaraṇe sūtre-) akarma kratusaṃyuktaṃ saṃyogān nityānuvādaḥ syāt / jaim_3,4.18 /vidhir vā saṃyogāntarāt / jaim_3,4.19 / start mjainy 3,4.14-16 aṣṭamādhikaraṇamāracayati- anṛtaṃ na vadedvaidhaḥ puṃdharmo vānuvaidagīḥ / sakratau puṃsi śuddhevā kratau yadvā vidhiḥ kratau // mjainy_3,4.14 // anṛtoktaiḥ pumarthatvāttanniṣedhastathābidhaḥ / smārtānubādaḥ puṃskratvoḥaśrutiprakriyayovaṃśāt // mjainy_3,4.15 // nā'khyāte puruṣānuktiḥ kratāveva prayājavat / satyoktiniyamādanyaḥ saṃyogo 'taḥ kratau vidhiḥ // mjainy_3,4.16 // darśapūrṇamāsaprakaraṇe śrūyate- 'nānṛtaṃ vadet' iti | tatra-puruṣadharmatvenāyaṃ pratiṣedho vidhīyate | kutaḥ | pratiyogino 'nṛtavadanasya puruṣadharmatayā tanniṣedhasyāpi puruṣadharmatvenaiva vidhātavyatvāt | 'vadet' ityākhyātaṃ tāvatkartṛvācakam | tenā'khyātena kartṛḥ pratīyamānatvāt | puruṣasyā'khyātapratyayavācyatve sati prakṛtyarthasya vadanasya puruṣadharmatvaṃ yuktam | 'prakṛtipratyayau pratyayārthe saha brūtaḥ, tayostu pratyayaḥ prādhānyena' iti śābdikairuddhoṣaṇāt | vadanasya puruṣadharmatve tanniṣedhasyāpi puruṣadharmatvaṃ yuktam | anyathā bhinnaviṣayatve bādhakatvaṃ na syāt | tasmātpurūṣavācakākhyātaśrutyā prakaraṇaṃ bādhitvā puruṣārtho 'yaṃ pratiṣedho vidhīyate | astyeva smārtaḥ pratiṣedhaḥ- iti cet | tarhi tasyaitacchrutivākyaṃ mūlamastu | tasmāt- puruṣārthaḥ- ityekaḥ pūrvapakṣaḥ | ākhyātaśruteḥ prakaraṇasya cāvirodhāya kratuyuktapuruṣadharmo 'stu | nahyetadvākyaṃ smṛtermūlam | bhinnaviṣayatvāt | smṛtiścopanayanamārabhyā'maraṇaṃ puruṣasyānṛtaṃ pratiṣedhati | tanmadhyapatitatvātkratāvapi smārto niṣedhaḥ prāpta eva | tata ubhayārtho 'pyayaṃ pratiṣedho na vidhīyate, kiṃtvanūdyate- iti dvitīyaḥ pūrvapakṣaḥ | ākhyātena bhāvanābhidhīyate | kartā tu tadavinābhūtor'thātpratīyate | ataḥ śrutyabhāvātkevalena prakaraṇena prayājādivadārādupakārakaḥ kratāveva niviśate | na ca tatrāpi vidhīyate, kiṃtu sārvatrikasya niṣedhasya kratāvapi prāptatvādanūdyate- iti tṛtīyaḥ pūrvapakṣaḥ | 'satyameva vadet, natvanṛtam' iti yo 'yaṃ smārtāniyamarūpaḥ puruṣārthaḥ saṃyogaḥ, tasmādayamanyaḥ kratvarthaḥ saṃyogaḥ | ato 'prāptatvādvidhīyate | etadvyatikrame kratoreva vaiguṇyam, na tu puruṣasya pratyavāyaḥ | ato 'tra kratugāmi prāyaścittam | puruṣārthaniyamātikrame tu puruṣasyaiva pratyavāyo na kratorvaiguṇyam | tatra smārte prāyaścitam- iti viśeṣaḥ || mjainyc_3,4.14-16 || (navame jañjabhyamānadharmāṇāṃ prakaraṇe niveśādhikaraṇe sūtrāṇi 20-22) ahīnavat puruṣas tadarthatvāt / jaim_3,4.20 /prakaraṇaviśeṣād vā tadyuktasya saṃskāro dravyavat / jaim_3,4.21 /vyapadeśād apakṛṣyeta / jaim_3,4.22 / start mjainy 3,4.17 navamādhikaraṇamāracayati- jañjabhyamānamantroktiḥ puṃso dharmaḥ kratoruta / vākyādādyaḥ prakriyayā dvitīyo 'stvaviruddhayā // mjainy_3,4.17 // darśapūrṇamāsaprakaraṇe śrūyate-'prāṇo vai dakṣaḥ | apānaḥ kratuḥ | tasmājjañjanyamāno brūyāt- mayi dakṣakratū-iti, prāṇāpānāvevā'smanyadhatta' iti | gātravināmena vidāritamukhaḥ puruṣo jañjabhyamānaḥ | tasya vākyānmantroktiḥ pratīyate | vākyaṃ ca prakaraṇādbalīyaḥ | tasmāt- kevalaṃ puṃdharmaḥ- iti cet | maivam | kratāvapi jañjabhyamānapuruṣasaṃbhavena vākyaprakaraṇayorvirodhābhāve satyubhābhyāṃ kratuyuktapuruṣasaṃskāratvāvagamāt || mjainyc_3,4.17 || (daśame-avagoraṇādīnāṃ pumarthatādhikaraṇe sūtram-) śaṃyau ca sarvaparidānāt / jaim_3,4.23 / start mjainy 3,4.18-19 daśamādhikaraṇamāracayati- viprāyāvagurenneti kratvartho vā pumarthatā / phalavatkratusāṃnidhyātkratvarthaḥ pūrvamantravat // mjainy_3,4.18 // yātanāparihārasya niṣedhaphalatocitā / niṣedho 'yaṃ pumarthatvātprakriyāto 'pakṛṣyatām // mjainy_3,4.19 // darśapūrṇamāsaprakaraṇe śrūyate- 'yo brāhmaṇāyāvagurettaṃ śatena yātayet | tasmādbrāhmaṇāya nāvagureta' iti | tatra- yathā pūrvādhikaraṇe mantrapāṭhasya phalarahitasya phalavati kratāvaṅgatvaṃ prakaraṇenāvagamyate, evamatrāpi brāhmaṇāvajñāniṣedhasya kratvaṅgatvam- iti cet | na | vaiṣamyāt | pūrvatra hi - ātmani māṇāpānadhāraṇaṃ mantroccāraṇaphalaṃ na saṃbhavati | tasya prāgeva siddhatvāt | iha tu- avagoraṇe śatasaṃvatsarayātanāmupanyasyāvagoraṇaniṣedhā- dyātanāparihārasya niṣedhaphalatvamucitam | tasmāt- niṣedhasya kevalapuruṣārthatayā prakaraṇā dutkarṣo yuktaḥ || mjainyc_3,4.18-19 || (ekādaśe malavadvāsaḥ saṃvādaniṣedhādhikaraṇe sūtre 24-25) prāgaparodhān malavad vāsasaḥ / jaim_3,4.24 /annapratiṣedhāc ca / jaim_3,4.25 / start mjainy 3,4.20 ekādaśādhikaraṇamāracayati- na saṃvadeta malavadvāsasetyapi pūrvavat / pumarthaḥ syātkratau kvāpi saṃvādasyāprasaktitaḥ // mjainy_3,4.20 // darśapūrṇamāsaprakaraṇe śrūyate- 'malavadvāsattā na saṃvedata' iti | -asya niṣedhasya prakaraṇā tkratvaṅgatvam- iti cet | maivam | aprasaktapratiṣedhaprasaṅgāt | yasya vratye 'hani patnvanālambhukā bhavati, tāmaparudhya yajeta' iti rajasvalāyā niḥsāraṇena kratau tatsaṃvādasyāprasaktiḥ | tasmāt- kevalapuruṣārthasyāsya prakaraṇādutkarṣaḥ || mjainyc_3,4.20 || (dvādaśe suvarṇadhāraṇādīnāṃ puruṣadharmatādhikaraṇe sūtrāṇi 26-30) aprakaraṇe tu taddharmas tato viśeṣāt / jaim_3,4.26 /adravyatvāt tu śeṣaḥ syāt / jaim_3,4.27 /vedasaṃyogāt / jaim_3,4.28 /dravyasaṃyogāc ca / jaim_3,4.29 /syād vāsya saṃyogavat phalena saṃbandhas tasmāt karmaitiśāyanaḥ / jaim_3,4.30 / start mjainy 3,4.21-23 dvādaśādhikaraṇamāracayati- hiraṇyaṃ varṇavadbhārye kratvaṅgaṃ bharaṇaṃ bhavet / hiraṇyasaṃskṛtirvātra varṇo vota pumarthatā // mjainy_3,4.21 // vaidikatvātkratusmṛtyā tadaṅgaṃ karmakārake / prādhānyātsaṃskṛtivarṇo guṇo 'stu vidhilāghavāt // mjainy_3,4.22 // anārabhya śrutatvena niyatā na kratusmṛtiḥ / ataḥ pumarthatā svargaḥ kalpyo 'nyadvāstu rātrivat // mjainy_3,4.23 // anārabhya śrūyate- 'tasmātsuvarṇe hiraṇyaṃ bhāryam | suvarṇa eva bhavati | duvarṇo 'sya bhrātṛvyo bhavati' iti | tatra-yadetacchobhanavarṇopetahiraṇyadhāraṇaṃ tasya vaidikakriyārūpatvena kratusmārakatvātkratvaṅgaṃ dhāraṇam- ityekaḥ pakṣaḥ | kratvaṅgatve 'pi nā'rādupakārakam, kiṃtu kratṛgataṃ hiraṇyaṃ dhāraṇena saṃskriyate | 'bhāryam' ityatra ṇyatpratyayasya karmaṇi vihitatvena karmakārakasya hiraṇyasya prādhānyāvagamāt - iti dvitīyaḥ pakṣaḥ | varṇaviśiṣṭadhāraṇavidhāne gauravāddhāraṇasahitaṃ hiraṇyamanūdya śobhanavarṇamātraṃ vidheyam- iti tṛtīyaḥ pakṣaḥ | tredhāpi- kratvartho vidhiḥ, na tu puruṣārthaḥ- iti prāpte- brūmaḥ- yaddhikratuprakaraṇe śrutam, tasyāsti niyamena kratusmārakatvam | idaṃ tvanārabhyādhītam | na cātra hiraṇyaṃ juhvādivatkratāvavyabhicaritam, yena kratusmṛtirniyamyeta | nanu saṃskāryatvānyathānupapattyā kratupraveśaḥ syāt | nahi dhāraṇena saṃskṛtasya hiraṇyasya laukikaḥ kaścidupayogo 'sti- iti cet | na | kratāvapyupayogābhāvāt | - kratūpayogo 'pi kalpyate- iti cet | na | 'kratūpayogitvena saṃskāryatvam, tena ca kratūpayogaḥ' ityanyonyāśrayatvāt | ataḥ kratau niyantumaśakyatvātpuruṣārthamidaṃ dhāraṇam | na cātra phalābhāvaḥ | viśvajinnyāyena svargasya kalpyatvāt | athavā rātrisanne yathā vākyaśeṣeṇārthavādena śrutā pratiṣṭhā kalatvena kalpitā tathātrāpi 'suvarṇa eva bhavati, durrvaṇo 'sya bhrātṛvyaḥ' ityarthavādagataṃ phalamastu | tasmāt- puruṣārtho dhāraṇavidhiḥ || mjainyc_3,4.21-23 || (trayodaśe jayādīnāṃ vaidikakarmāṅgatādhikaraṇe sūtrāṇi 31-33) śeṣāḥ prakaraṇe 'viśeṣāt sarvakarmaṇām / jaim_3,4.31 /homās tu vyavatiṣṭher annāhavanīyasaṃyogāt / jaim_3,4.32 /śeṣaś ca samākhyānāt / jaim_3,4.33 / start mjainy 3,4.24-25 trayodaśādhikaraṇamāracayati- yenertsetkarmaṇā tatra jayāhome 'khilārthatā / vaidikeṣveva vā sarvaśeṣo 'saṃkocakatvataḥ // mjainy_3,4.24 // homa āhavanīye syātkṛṣyādiṣu na so 'sti hi / tenānārabhyapāṭhe 'pi vaidikeṣveva te jayāḥ // mjainy_3,4.25 // anārabhya śrūyate- 'yena karmaṇertset | tatra jayāṃ juhuyāt | rāṣṭrabhṛto juhoti | abhyātānāñjuhoti' iti | īrtsedṛddhimicchet | 'cittaṃ ca svāhā' ityādayo jayāḥ 'ṛtāṣāḍ' ityādayo rāṣṭrabhṛtaḥ | 'agnirbhūtānām'- ityādayo 'bhyātānāḥ | tatra- vaidikakarmaṇeva laukikakṛṣyādikarmaṇāpyṛddheriṣyamāṇatvāt, saṃkoce kāraṇāmāvājjayādihomaḥ sarvaśeṣaḥ- iti cet | maivam | 'yadāhavanīye juhvati tena so 'syābhīṣṭaḥ prītaḥ' iti vākyena homamuddiśyā' havanīyavidhānāt | kṛṣyādau tadabhāvādvaidikeṣveva jayādihomaḥ || mjainyc_3,4.24-25 || (caturdaśe vaidikāśvapratigraha iṣṭikartavyatādhikaraṇe sūtre 34-35) doṣāt tv iṣṭir laukike syāc chāstrād dhi vaidika na doṣaḥ syāt / jaim_3,4.34 /arthavādo vānupapātat tasmād yajñe pratīyeta / jaim_3,4.35 / start mjainy 3,4.26-28 caturdaśādhikaraṇamāracayati- aśvapratigraheṣṭistu dāturityabhidhāsyate / dānadvaye laukike vā vaidike vā bhavediyam // mjainy_3,4.26 // aviśeṣāddvayoryadvā na deyaḥ kesarītyataḥ / niṣedhāllaukikāttatra prāyaścittiriyaṃ bhavet // mjainy_3,4.27 // na jalodarahetutvaṃ pramitaṃ laukike kvacit / vaidike tu śrutaṃ tasmāttatprāyaścittaye 'tra sā // mjainy_3,4.28 // idamāmnāyate-'yāvato 'śvānpratigṛhṇīyāttāvato vāruṇāścatuṣkapālānnirvapet' iti | tatra 'pratigrahaśabdo dānaparaḥ' ityanantarameva vakṣyate | tatra-viśeṣāśravaṇāllaukikavaidikadānayorubhayo rapyasāviṣṭiḥ- ityekaḥ pakṣaḥ | 'na ketariṇo dadāti' iti smṛtyā mitradāyādādibhyaḥ prītyā kriyamāṇaṃ lokikamaśvadānaṃ niṣiddham | tadanuṣṭhāne prāyaścittarūpeyāmiṣṭiḥ- iti dvitīyaḥ pakṣaḥ | 'varuṇo vā etaṃ gṛhṇāti yo 'śvaṃ pratigṛhṇāti' ityaśvadāne jalodakhyādhirūpo dṛṣṭadoṣo varuṇagrahavākyenocyate | na ca laukikasyāśvadānasya taddhetutvaṃ pramitam | vaidikasya tu janmāntaraviṣayaṃ doṣaśravaṇam | ato vaidikadāne seṣṭiḥ prāyaścittam | asti hi vaidikamaśvadānam | 'vaḍavā dakṣiṇā' ityādiśravaṇāt || mjainyc_3,4.26-28 || (pañcādaśe dāturvāruṇīṣṭyadhikaraṇe sūtre 36-37) acoditaṃ ca karmabhedāt / jaim_3,4.36 /sā liṅgād ārtvije syāt / jaim_3,4.37 / start mjainy 3,4.29-30 pañcadaśādhikaraṇamāracayati- yāvataḥ pratigṛhṇīyādaśvāṃstāvatya iṣṭayaḥ / pratigrahīturdāturvā syādādyo 'stu yathāvidhi // mjainy_3,4.29 // asaṃjātavirodhyarthavādāddātuḥ prajāpateḥ / iṣṭiḥ śrutā tato dāturṇijarthe 'pi vidhiṃ nayet // mjainy_3,4.30 // pūrvodāhṛte vākye 'pratigṛhṇīyāt' iti vidhipadaśravaṇātpratigrahīturiṣṭiḥ- iti cet | na | upakramarūpeṇārthavādena dātustadiṣṭipratīteḥ | upakramaścaivaṃ śrūyate- 'prajāpativaruṇāyāśvamanayat, sa svāṃ devatāmārchat | sa paryadīryata, sa etaṃ vāruṇaṃ catuṣkapālamapaśyat, taṃ niravapat, tato vai sa varuṇapāśādamucyata' iti | anayadvattavān | sa ca dātā prajāpatiḥ svakīyāṃ varuṇadevatāṃ jalodararogapradāṃ prāptavāna | tena ca rogeṇa grastaḥ sa prajāpatirvidīrṇo bhūtvā rogaparihārāyeṣṭiṃ kṛtvā rogādamucyata, ityatra- dāturiṣṭiḥ- ityavagamyate | asaṃjātavirodhyupakramānusāreṇa vidhāvakapadamapi 'pratigrāhayet' ityevamantarbhāvitaṇijarthaparatayā vyākhyaiyam || mjainyc_3,4.29-30 || (ṣoḍaśe vaidikapānavyāpadadhikaraṇe sūtre 38-39) pānavyāpac ca tadvat / jaim_3,4.38 /doṣāt tu vaidike syād arthād dhi laukike na doṣaḥ syāt / jaim_3,4.39 / start mjainy 3,4.31-32 ṣoḍaśādhikaraṇamāracayati- somavāmicarurloke vede vendriyasaṃkṣayaḥ / dṛṣṭadoṣo lokike 'to vamane vihitaścaruḥ // mjainy_3,4.31 // adoṣo vamanāyaiva loke pānaṃ śrutau punaḥ / jaraṇāya tato vāntidoṣaśāntyai bhaveccaruḥ // mjainy_3,4.32 // idamāmnāyate- 'saumendraṃ caruṃ nirvapecchyāmākaṃ somavāminaḥ'' iti | tatra-laukike somavamane vihito 'yaṃ caruḥ | kutaḥ | 'vi vā eṣa indriyeṇa vīryeṇa vyṛdhyave yaḥ somaṃ vamati' iti dṛṣṭadoṣamupanyasya tacchāntaye caruvidhānāt - iti cet | maivam | loke dhātusāmyārthino vamanāyaiva somasya pāne sati vamanasya doṣahetusvābhāvāt | vede tu 'hinva me gātrā harivaḥ' ityanena mantreṇa jarayituṃ somaḥ pīyate | tatra vamanaprāyaścittārtho 'yaṃ caruḥ || mjainyc_3,4.31-32 || (saptadaśe saumendracaroryajamānapānavyāpadviṣayatādhikaraṇe sūtrāṇi 40-42) tatsarvatrāviśeṣāt / jaim_3,4.40 /svāmino vā tadarthatvāt / jaim_3,4.41 /liṅgadarśanāc ca / jaim_3,4.42 / start mjainy 3,4.33 saptaśādhikaraṇamāracayati- ṛtvijāṃ vamane 'pyeṣa karturevota varjanāt / viśeṣasyāgrimo maivaṃ kartureva niruptitaḥ // mjainy_3,4.33 // 'īdṛśasya somasya vamane caruḥ' iti viśeṣasyābhāvādṛtvijāṃ yajamānasya ca vamane sarvatrāsau caruḥ- iti cet | maivam | 'yo vamati sa nirvapati' iti nirvapturvamanaṃ carunimittam | nirvaptā ca yajamānaḥ | ṛtviyo nirvaptṛtve 'dhikāryantaratvaprasaṅgāt | tasmāt- yajamānasyaiva vamane caruvidhiḥ || mjainyc_3,4.33 || (aṣṭādaśe - āgneyāṣṭākapālacarordvyavadānamā- trasya hotavyatādhikaraṇe sūtrāṇi 43-47) sarvapradānaṃ haviṣas tadarthatvāt / jaim_3,4.43 /niravadānāt tu śeṣaḥ syāt / jaim_3,4.44 /upāyo vā tadarthatvāt / jaim_3,4.45 /kṛtatvāt tu karmaṇaḥ sakṛt syād dravyasya guṇabhūtatvāt / jaim_3,4.46 /śeṣadarśanāc ca / jaim_3,4.47 / start mjainy 3,4.34 aṣṭādaśādhikaraṇamāracayati- yāge havistyajetkṛtsnaṃ ko 'pyaṃśaḥ śiṣyate 'pi vā / devārthatvādyajetsarve śiṣyate dviravattataḥ // mjainy_3,4.34 // 'āgneyo 'ṣṭākapālaḥ' ityatra kṛtsno 'pi puroḍāśo 'gnaye tyaktavyaḥ | taddhitena kṛtsnasyāgnidevatāsaṃbandhāvagateḥ | tyāgamantareṇaitadanupapattiḥ- iti cet | maivam | 'dvirhaviṣo 'vadyati' ityavadānadvayaṃ śrūyate | avadeyaṃ cāṅguṣṭhaparvamāvam | tathā ca kalpasūtrakāraḥ- 'āgneyasya puroḍāśasya madhyādaṅguṣṭhaparvamātramavadānaṃ tiraścīnamavadyati' iti | tato haviṣaḥ sakāśādaṅguṣṭhaparvadvayamātraṃ khaṇḍayitvā tyaktavyam | itaraccheṣaṇīyam | devatāsaṃbandhaścāṃśadvāreṇāpyupayujyate || mjainyc_3,4.34 || aprayojakatvād ekasmāt kriyerañ śeṣasya guṇabhūtatvāt / jaim_3,4.48 /saṃskṛtatvāc ca / jaim_3,4.49 /sarvebhyo vā kāraṇāviśeṣāt saṃskārasya tadarthatvāt / jaim_3,4.50 /liṅgadarśanāc ca / jaim_3,4.51 / start mjainy 3,4.35 ekonaviṃśādhikaraṇamāracayati- śeṣātsviṣṭakṛdekasmātsarvebhyo vaikataḥ kṛte / śāstrārthasiddhiḥsarvebhyaḥ kāryaḥ saṃskārasāmyataḥ // mjainy_3,4.35 // darśapūrṇamāsayoḥ śrūyate- 'śeṣātsviṣṭakṛte samavadyati' iti | tatra-āgneyādīnāṃ trayāṇāṃ haviṣāṃ madhye yasya kasyacidekasya haviṣaḥ śeṣādavadātavyam | tāvataiva śāstrārthānuṣṭhānasiddhaḥ- iti cet | maivam | upayuktaṃ haviḥ saṃskartumidamavadīyate | saṃskāraśca sarveṣvapi haviḥṣu samānaḥ | tasmāt- sarvebhyo haviḥśeṣebhyaḥ sviṣṭakṛdanuṣṭheyaḥ || mjainyc_3,4.35 || (viṃśe prāthamikaśeṣātsviṣṭakṛdanuṣṭhānādhikaraṇe sūtre 52-53) ekasmāc ced yathākāmyam aviśeṣāt / jaim_3,4.52 /mukhyād vā pūrvakālatvāt / jaim_3,4.53 / start mjainy 3,4.36 viṃśādhikaraṇamāracayati- yadaikasmāttadā mukhyaniyātirnota vidyate / nāśruterasti mukhyātikramaṇe hetvabhāvataḥ // mjainy_3,4.36 // 'ekasmādeva haviḥśeṣātsviṣṭakṛt' iti yaḥ pūrvādhikaraṇe pūrvapakṣaḥ, tasminpakṣe niyāmakasyāśrutatvāt- yasmātkasmācciddhaviḥśeṣāt- iti prāpte, - brūmaḥ- prathamātikrame mānābhāvātprathamahaviḥśeṣeṇaiva saṃskārāsiddhāvitaratra prāptyabhāvādasti niyatiḥ || mjainyc_3,4.36 || (ekaviṃśe puroḍāśavibhāgasya bhakṣārthatādhikaraṇe sūtrāṇi 54-57) bhakṣāśravaṇād dānaśabdaḥ parikraye / jaim_3,4.54 /tatsaṃstavāc ca / jaim_3,4.55 /bhakṣārtho vā dravye samatvāt / jaim_3,4.56 /vyādeśād dānasaṃstutiḥ / jaim_3,4.57 / start mjainy 3,4.37-38 ekaviṃśādhikaraṇamāracayati- idaṃ brahmaṇa ityaktiḥ krayārthā bhakṣaṇāya vā / bhakṣāśruteḥ krayārthāto yatheṣṭaṃ tairniyujyatām // mjainy_3,4.37 // devatāya samastasya kḷptatvātsvāmitā na hi / śeṣasya pratipattyarthe bhakṣaṇaṃ tatra yujyate // mjainy_3,4.38 // caturdhākṛtapuroḍāśasya bhāgānyajamāna evaṃ nirdiśet- 'idaṃ brahmaṇaḥ, idaṃ hotuḥ, idamadhvaryoḥ, idamagnīdhaḥ, iti | so 'yaṃ nirdeśa na bhakṣaṇārthaḥ | bhakṣaṇasyāśrutatvāt | tato bhṛtidānena tānṛtvijaḥ parikretumayaṃ nirdeśaḥ kṛtaḥ | krayaśca tadaṅgīkārānusāreṇa svalpenāpyupapadyate | tasmātsvakīyā bhāgāstairicchayopayoktuṃ śakyāḥ- iti prāpte, - brūmaḥ- 'agneya juṣṭaṃ nirvapāmi' iti kṛtsnasya haviṣo devatārthe saṃkalpitatvena tatra yajamānasya svāmitvābhāvānna yuktaḥ parikrayaḥ | bhakṣaṇaṃ tu pratipattyarthatvādyuktam | avaśiṣṭasya yaḥ ko 'pyupayogaḥ pratipattiḥ | puroḍāśasya bhakṣaṇāhatvādbhakṣaṇena karmakarāṇāmṛtsāhajananācca bhakṣaṇārtho 'yaṃ nirdeśo yujyate || mjainyc_3,4.37-38 || iti śrīmādhavīye jaiminīyanyāyamālāvistare tṛtīyādhyāyasya caturthaḥ pādaḥ atha tṛtīyādhyāyasya pañcamaḥ pādaḥ / (prathame pravājyādibhiḥ sviṣṭakṛdādiśeṣānanuṣṭhānādhikaraṇe sūtrāṇi 1-12 ) ājyāc ca sarvasaṃyogāt / jaim_3,5.1 /kāraṇāc ca / jaim_3,5.2 /ekasmin samavattaśabdāt / jaim_3,5.3 /ājye ca darśanāt sviṣṭakṛdarthavadasya / jaim_3,5.4 /aśeṣatvāt tu naivaṃ syāt sarvādānād aśeṣatā / jaim_3,5.5 /sādhāraṇyān na dhruvāyāṃ syāt / jaim_3,5.6 /aktatvāc ca juhvāṃ tasya ca homasaṃyogāt / jaim_3,5.7 /camasavad iti cet / jaim_3,5.8 /na codanāvirodhād dhaviḥ prakalpanāc ca / jaim_3,5.9 /utpannādhikārāt sati sarvavacanam / jaim_3,5.10 /jātiviśeṣāt param / jaim_3,5.11 /antyam arekārthe / jaim_3,5.12 / start mjainy 3,5.1-2 pañcamapādasya prathamādhikaraṇamāracayati upāṃśuyājadravyeṇa śeṣakārye bhavenna vā / bhaveddhavirbhyaḥ sarvebhya ityuktyā prāpitatvataḥ // mjainy_3,5.1 // uktājyadravyaśeṣastu bhāvyupastaraṇādikṛt / ato na pratipattyarhaḥ śeṣakārye tataḥ katham // mjainy_3,5.2 // dhrauvādājyājupāṃśuyājārthamavadāne kṛte taccheṣeṇa dhrauveṇa dravyeṇa sviṣṭakṛdādikaṃ śeṣakārya kartavyam | kutaḥ | 'tadyatsarvebhyo havirbhyaḥ samavadyati' iti vākyena prāpitatvāt- iti cet | maivam | kṛtārthadravyaśeṣo hyupayogāpekṣaḥ pratipattimarhati | dhrauvaṃ tvājyaṃ na kṛtārtham | tena kartavyānāmupastaraṇādīnāṃ sadbhāvāt | tasmāt - na tena śeṣakārye bhavati || mjainyc_3,5.1-2 || (dvitīye sākaṃprasthāyye śeṣakarmānanuṣṭhānādhikaraṇe sūtram -) sākaṃprasthāyye sviṣṭakṛd iḍaṃ ca tadvat / jaim_3,5.13 / start mjainy 3,5.3-4 dvitīyādhikaraṇamāracayati- ākrāmansaha kumbhībhirasti śeṣakriyā na vā / juhvāvadānātprakṛtāviva śeṣakriyocitā // mjainy_3,5.3 // kumbhīṣu śeṣāsaṃsiddhaḥsākaṃprasthāyyakarmaṇi / na sviṣṭakṛdiḍaṃ kāryamagnīdhaḥ strukpradānataḥ // mjainy_3,5.4 // 'sākaṃprasthāyīyena yajeta paśukāmaḥ' iti vihite karmaṇi śrūyate- 'saha kumbhībhirabhikrāmannāha' iti | tatra catasṛbhirdadhipayaḥkumbhībhiḥ sahā'havanīyadeśe 'bhikramaṇa mātraṃ śrutam | na tu tatra kumbhībhirhomaḥ śrutaḥ | tathā satyasya karmaṇaḥ sāṃnāyyavikṛttitvājjuhvā kumbhībhyo 'vadāya hotavyam | hutaśeṣeṇa ca sviṣṭakṛdādikaṃ sāṃnāyyaśeṣeṇaiva kartavyam- iti prāpte, - brūmaḥ- nātra kumbhīṣu hutaśeṣaḥ sidhyati | sāṃnāyyavajjuhvā tadavadānābhāvāt | 'agnīdhe strucau pradāya saha kumbhībhirabhikrāman' ityuktyā juhūpabhṛtoḥ prattatvādabhikramaṇasya homārthatvācca kumbhībhireva dadhipayasorhome sati kumbhīmātrāmavaśiṣyate, na tu haviḥśeṣaḥ | tatra kutaḥ śeṣakāryam || mjainyc_3,5.3-4 || (tṛtīye sautrāmaṇyāṃ śeṣakarmānanuṣṭhānādhikaraṇe sūtre 14-15) sautrāmaṇyāṃ ca graheṣu / jaim_3,5.14 /tadvac ca śeṣavacanam / jaim_3,5.15 / start mjainy 3,5.5 tṛtīyādhikaraṇamāracayati- sautrāmaṇyāṃ grahe sviṣṭakṛdādyasti na vāsti tat / śeṣaṇānna surākṣīrayoranyatropayogataḥ // mjainy_3,5.5 // sautrāmaṇināmake yāge śrūyate - 'payograhāḥ surāgrahāśca gṛhyante' iti | tatra prakṛtigata somadyaheṣviva śeṣakārye sviṣṭakṛdādikamasti | na cātra pūrvavaccheṣābhāvaḥ | 'ucchinaṣṭi, na sarve juhoti' ityavaśeṣayitavyatvaśravaṇāt- iti cet | maivam | avaśiṣṭasyānyatropayogaśravaṇāt | 'brāhmaṇaṃ parikrīṇīyāduccheṣaṇasya pātāram' iti śrūyate | 'yadi brāhmaṇaṃ na vindeta, valmīkavapāyāmavanayet' iti ca | 'śatātṛṇāyāmavaneyat' iti ca | śatacchidrā kumbhī śatātṛṇā | tasmāt- nāsti sviṣṭakṛdādikam || mjainyc_3,5.5 || (caturthe sarvapṛṣṭheṣṭau sviṣṭakṛdiḍādīnāṃ sakṛdanuṣṭhānādhikaraṇe sūtre 16-17) dravyaikatve karmabhedāt pratikarma kriyeran / jaim_3,5.16 /avibhāgāc ca śeṣasya sarvān pratyaviśiṣṭatvāt / jaim_3,5.17 / start mjainy 3,5.6-7 caturthādhikaraṇamāracayati- rathaṃtarādibhirminnā indrāsteṣāṃ na bhidyate / puroḍāśastatra śeṣakārye kiṃ bhidyate na vā // mjainy_3,5.6 // bhidyate karmaṇāṃ bhedāccauddakaiḥ pṛthaguktitaḥ / śeṣasya sarvatulyatvāttatkārye sakṛdiṣyatām // mjainy_3,5.7 // 'ya indriyakāmo vīryakāmaḥ syāt, tametayā sarvapṛṣṭhayā yājayet' iti vihitāyāmiṣṭau ṣaḍindrā evaṃ śrūyante- 'indrāya rāthaṃtarāya, indrāya bārhatāya, indrāya vairājāya, indrāyaśākvarāya, indrāya raivatāya' iti | tatra svarūpeṇaiko 'pīndraḥ pṛṣṭhastotreṣu ṣaṭsu vihitānāṃ ṣaṇṇāṃ rathaṃtarādi sāmnāṃ saṃbandhena viśeṣyamāṇaḥ ṣoṭhā bhidyate | tāsāṃ sarvāsāmindradevatānāmeka eva puroḍāśo vidhīyate- 'dvādaśakapālaḥ puroḍāśo bhavati | vaiśvadevatvāya' iti | tasmiṃśca puroḍāśe proktadevatābhyaḥ pṛthakpṛthakpradānāya bahubhyaḥ pradeśebhyo 'vadānaṃ śrūyate- 'samantaṃ paryavadyati' iti | tatra devatābhedena pradānabhedena ca karmaṇāṃ bhede sati pṛthagatideśātsviṣṭakṛdiḍādi śeṣakārye ṣaṭkṛtvaḥ pṛthakkartavyam - iti cet | maivam | śeṣasyaikatvena tatpratipatteḥ pṛthaktvāsaṃbhavāt | tasmāt- sakṛdeva kāryam || mjainyc_3,5.6-7 || (pañcame - aindravāyavagrahe dviḥśeṣamakṣaṇādhikaraṇe sūtram) aindravāyave tu vacanāt pratikarma bhakṣaḥ syāt / jaim_3,5.18 / start mjainy 3,5.8 pañcamādhikaraṇamāracayati- aindravāyavaśeṣasya sakṛdbhakṣa utāsakṛt / pūrvanyāyātsakṛtprāptau dvirbhakṣo vacanādbhavet // mjainy_3,5.8 // jyotiṣṭome yo 'yamaindravāyavagrahaḥ' tatra saṃskāryasya somasyaikatvātsakṛdeva śeṣakāryam- iti cet | maivam | 'dviraindravāyavasya bhakṣayati, dvirhyetasya vaṣaṭkaroti' iti vacanādvirbhakṣaṇam || mjainyc_3,5.8 || (ṣaṣṭhe some śeṣabhakṣaṇādhikaraṇe sūtrāṇi 19-21) some 'vacanād bhakṣo na vidyate / jaim_3,5.19 /syād vānyārthadarśanāt / jaim_3,5.20 /vacanāni tv apūrvatvāt tasmād yathopadeśaṃ syuḥ / jaim_3,5.21 / start mjainy 3,5.9 ṣaṣṭhādhikaraṇamāracayati - someṣvabhakṣo bhakṣo vā na bhakṣo grahahomataḥ / alpokterasti śeṣo 'sya bhakṣo 'pūrvavacobalāt // mjainy_3,5.9 // somayāgeṣu śeṣabhakṣo nāsti, 'yadgrahāñjuhoti' iti kṛtsnagraheṇā'huti śravaṇātkumbhīṣviva śeṣābhāvāt- iti cet | maivam | 'alpaṃ juhoti' iti viśeṣavacanāccheṣaḥ sidhyati | tadbhakṣaṇaṃ tvapūrvārtha pratipādakavacanebhyo 'vagamyate | 'āśvinaṃ bhakṣayanti' dviraindravāyavasya bhakṣayanti' 'sadasi bhakṣayanti' ityādīni vacanānyapūrvārtha pratipādayanti | tato bhakṣavidhānādasti someṣu bhakṣaḥ || mjainyc_3,5.9 || (saptame camasināṃ śeṣabhakṣādhikaraṇe sūtram-) camaseṣu samākhyānāt saṃyogasya tannimittattvāt / jaim_3,5.22 / start mjainy 3,5.10 saptamādhikaraṇamāracayati- kiṃ praitu hotuśrcamasa ityabhakṣo 'tha bhakṣaṇam / abhakṣo 'nuktito hotuśrvamasetyākhyayāstu tat // mjainy_3,5.10 // jyotiṣṭome śrūyate- 'praitu hotuśrvamasaḥ, pra brahmaṇaḥ, prodvātṝṇāṃ, pra yajamānasya, prayantu sadasyānām' iti | tatra- vacanāmāvādabhakṣaḥ- iti cet | maivam | samākhyāgate camasaśabde bhakṣaṇasya pratīyamānatvāt | 'camvate bhakṣyate somo 'sminpātraviśeṣe' iti hi tadvyutpattiḥ | tasmāt-ḥasti tadbhakṣaṇam || mjainyc_3,5.10 || (aṣṭame- udvātṝṇāṃ saha subrahmaṇyena bhakṣādhikaraṇe sūtrāṇi - 23-26) udgātṛcamasamekaḥ śrutisaṃyogāt / jaim_3,5.23 /sarve vā sarvasaṃyogāt / jaim_3,5.24 /stotrakāriṇāṃ vā tatsaṃyogād bahuśruteḥ / jaim_3,5.25 /sarve tu vedasaṃyogāt kāraṇād ekadeśe syāt / jaim_3,5.26 / start mjainy 3,5.11-13 aṣṭamādhikaraṇamāracayati - prodvātṝṇāmiti hyeka udgātā bhakṣayeduta / sarve 'pi kiṃvā subrahmaṇyenoktāḥ sāmagāyinaḥ // mjainy_3,5.11 // sahitāstena te vā'dya udgātṛśrutito 'khilāḥ / bahutvādgānayogena tṛtīyo rūḍhibādhite // mjainy_3,5.12 // yoge samākhyayā daṇḍinyāyādantyo 'tra bhāṣyagaḥ / sadasi sthityabhāvena tṛtīyo vātiṃkoditaḥ // mjainy_3,5.13 // pūrvodāhṛtavākye 'prodvātṝṇām' ityatraikasyaiva bhakṣaḥ | udvīthaśabdābhidheyāyāḥ sāmabhakteru- dgātaryudgātṛprātipadikasya rūḍhatvāt - ityekaḥ pūrvapakṣaḥ | 'udgātṝṇām' ityasya bahutvasyaikasmi nnasaṃbhavādudgātropalakṣitāḥ ṣoḍaśartvijaḥ sarve 'pi bhakṣayeyuḥ- iti dvitīyaḥ | udgīthaprastāvaprati hārāntāmabhāgānudvātṛprastotṛpratihartāraḥ prayogakāle gāyanti | 'udutkarṣeṇa gāyanti' iti yogenodvātārastrayo bhakṣayeyuḥ- iti tṛtīyaḥ pakṣaḥ | 'rūḍhiryogamapaharati' iti nyāyādeka evodgātā | tena ca bahuvacanopapattaye pratyāsannā upalakṣyante | pratyāsattiśca prastotṛpratihartroriva subrahmaṇyasyāpyasti | sāmavedādhyāyitvena subrahmaṇyāhvānarūpe tadīyakarmaṇyapyaudgātrasamākhyāyāḥ sattvāt | tasmāt- 'subrahmaṇyena sahitāścatvāraḥ sāmagā bhakṣayeyuḥ'- ityayamantyaḥ pakṣo bhāṣyakārasyābhimataḥ | vārtikakārastu - sadaso bhakṣaṇasthānatvātsubrahmaṇyasya sadasyapraveśāttena virahitā avaśiṣṭāḥ sāmagā bhakṣayanti- iti tṛtīyaṃ pakṣamaṅgīcakāra || mjainyc_3,5.11-13 || (navame prāvastuto 'pi somabhakṣaṇādhikaraṇe sūtrāṇi 27-30) grāvastuto bhakṣo na vidyate 'nāmnānāt / jaim_3,5.27 /hāriyojane vā sarvasaṃyogāt / jaim_3,5.28 /camasināṃ vā saṃnidhānāt / jaim_3,5.29 /sarveṣāṃ tu vidhitvāt tadarthā camasiśrutiḥ / jaim_3,5.30 / start mjainy 3,5.14-15 navamādhikaraṇamāracayati- kiṃ syāccamasināmeva hāriyojanabhakṣaṇam / sarveṣāṃ vāgrimasteṣāṃ pūrvavākyeṇa saṃnidheḥ // mjainy_3,5.14 // lipsante sarva eveti hāriyojanavākyataḥ / prāvastuto 'pyasti bhakṣaścamasitvamakāraṇam // mjainy_3,5.15 // 'harirasi hāriyojanaḥ' ityanena mantreṇa gṛhyamāṇo graho hāriyojanaḥ | hotṛbrahmādaya ścamasimaḥ | yastu caturṇo hotṝṇāṃ madhye caturtho grāvastunnāmake 'sti, nāsau camasī | tatra camasināmeva hāriyojanabhakṣaṇam | kutaḥ-"yathācamasamanyāṃścamasāṃścamasino bhakṣayanti, athaitasya hāriyojanasya sarva eva lipsante' ityatra pūrvavākye camasināṃ saṃnihitvenottaravākye sarvaśabdena teṣāmevābhidhātavyatvāt | ato nāsti grāvastutastatra bhakṣaḥ- iti prāpte- brūmaḥ- athaśabdenaivakāreṇa ca camasimātraśaṅkāmapodya vākyena vihitasya sarvamakṣaṇasya saṃnidhimātreṇa saṃkocāyogādasti grāvastuto 'pi bhakṣaḥ | tasmāt- camasitvaṃ na bhakṣaṇe kāraṇam || mjainyc_3,5.14-15 || (daśame vaṣaṭkaraṇasyabhakṣanimittatādhikaraṇe sūtram -) vaṣaṭkārāc ca bhakṣayet / jaim_3,5.31 / start mjainy 3,5.16-17 daśamādhikaraṇamāracayati- ādyamakṣo vaṣaṭkarturvidhiḥ prāthamya eva kim / kiṃvā tadyuktabhakṣe syādvaṣaṭkāranimittake // mjainy_3,5.16 // aprāpteragrimo maivaṃ samāsasthityasaṃbhavāt / viśiṣṭasya vidhistasmādvaṣaṭkāro 'pi kāraṇam // mjainy_3,5.17 // 'vaṣaṭkartuḥ prathamabhakṣaḥ' ityevaṃ śrūyate | vaṣaṭkartā hotā | tasya bhakṣaṇaṃ samākhyāyā prāptam | prāthamyaṃ tvaprāptamiti tadevātra vidhiyate - iti cet | maivam | 'prathamabhakṣaḥ' ityasya samastapadatvena 'yo bhakṣaḥ, sa prathamaḥ' ityeyaṃ vicchidyānve tumayogyatvātprāthampaviśiṣṭabhakṣaṇamatra vidhīyate | tasminbhakṣaṇe vaṣaṭkāraḥ kāraṇam || mjainyc_3,5.16-17 || (ekādaśe homābhiṣavayorapi bhakṣanimittatādhikaraṇe sūtram-) homābhiṣavābhyāṃ ca / jaim_3,5.32 / start mjainy 3,5.18-19 ekādaśādhikaraṇamāracayati- ākhyāvacovaṣaṭkārā eva kiṃ bhakṣahetavaḥ / kiṃvābhiṣavahomau ca tatrā'dyo 'stūktayā diśā // mjainy_3,5.18 // havirdhāne 'bhiṣutyātha hutvā sadasi bhakṣayet / iti śrutatvatastau ca bhakṣahetū yathettare // mjainy_3,5.19 // 'praitu hotuścamasaḥ' ityatra samākhyā bhakṣahetuḥ | hāriyojane vākyam | 'vaṣaṭkartuḥ prathamabhakṣaḥ' ityatra vaṣaṭkāraḥ | ityevamuktatvātraya eva bhakṣahetavaḥ- iti cet | maivam | 'havirdhāne grāvabhirabhiṣutyā'havanīye hutvā pratyañcaḥ paretya sadasi bhakṣānbhakṣayanti' iti śrūyate | uttaravedyāḥ pratīcīne sadasaḥ prācīne maṇḍale 'miṣavaḥ | uttaravedyāṃ homaḥ | sadasi bhakṣaṇam | tatra- abhiṣavahomayorvacanāntaraprāptayoravidheyatayā tau nimittatvenānūdya bhakṣaṇaṃ vidhīyate | tasmāt- samākhyādivadetayorapi bhakṣaṇahetutvamasti || mjainyc_3,5.18-19 || (dvādaśe vaṣaṭkartrādīnāṃ camase somabhakṣādhikaraṇe sūtrāṇi 33-35) pratyakṣopadeśāc camasānām avyaktaḥ śeṣe / jaim_3,5.33 /syād vā kāraṇabhāvād anirdeśaś camasānāṃ kartus tadvacanatvāt / jaim_3,5.34 /camase cānyadarśanāt / jaim_3,5.35 / start mjainy 3,5.20-21 dvādaśādhikaraṇamāracayati- hetusaṃghe vikalpaḥ kiṃ bādho vātha samuccayaḥ / sāmyādvikalpo bādhyantāṃ sāvakāśāḥ samākhyayā // mjainy_3,5.20 // naiva vācanikaṃ bādhyaṃ bhakṣaṇe 'tra vibhāgaśaḥ / siddhevikalpo no yuktaḥ svīkāryo 'taḥ samuccayaḥ // mjainy_3,5.21 // 'praitu hotuścamasaḥ, pra brahmaṇaḥ'- ityatra cimasiṣu samākhyā bhakṣaṇe hetuḥ | 'vaṣaṭkartuḥ prathamabhakṣaḥ' ityatra vaṣaṭkāro hoturbhakṣahetuḥ | 'havirdhāne grāvamirabhaṣutyā'havanīye hutvā sadasi bhakṣayanti' ityatrābhiṣavasahito homo 'dhvaryorbhakṣahetuḥ | tatra camasavaṣaṭkārayoḥ saṃgho hotari prāptaḥ | camasābhiṣavasaṃgho 'dhvaryau prāptaḥ | tatra hetudvayasya samānabalatvādvikalpe satyanyatara nimittakṛtamevaṃ bhakṣaṇam- ityādyaḥ pakṣaḥ | vaṣaṭkārādihetoścamasetaragrahe sāvakāśatvānniravakāśayā camasisamākhyayā tadbādhe sati camasiṣu pākṣikamapi vaṣaṭkārādi hetukaṃ bhakṣaṇaṃ nāsti- iti dvitīyaḥ pakṣaḥ | 'vaṣaṭkartuḥ' ityādivākyasya prabalatvātsamākhyayā bādho na yuktaḥ | miravakāśatayā sāpi prabalā- iti cet | tarhi pramāṇadvayena pṛthagbhakṣaṇe vihite samuccayo 'bhyupeyaḥ, na ca vrīhiyavavadvikalpaḥ | tatra puroḍāśāniṣpādanasya dṛṣṭaprayojanasyaikatvāt | iha tu niyamādṛṣṭārthe bhakṣaṇam | taccādṛṣṭaṃ yathāvacanaṃ dvividham | tasmātsamuccayaḥ || mjainyc_3,5.20-21 || (trayodaśe hotuḥ prathamabhakṣādhikaraṇe sūtrāṇi 36-39) ekapātre kramād adhvaryuḥ pūrvo bhakṣayet / jaim_3,5.36 /hotā vā mantravarṇāt / jaim_3,5.37 /vacanāc ca / jaim_3,5.38 /kāraṇānupūrvyāc ca / jaim_3,5.39 / start mjainy 3,5.22-23 trayodaśādhikaraṇamāracayati- ekapātre kimadhvaryuradyātpūrvaprutetaraḥ / taddhaste pātrasaṃsthānāttasya prathamabhakṣaṇam // mjainy_3,5.22 // pāhi hoteva naḥ pūrvamiti mantreṇa pūrvatā / vaṣaṭkartustadukteśca nyāyabādhyaṃ vaco nahi // mjainy_3,5.23 // ekasminpātre vahanāṃ kvacidvihitaṃ bhakṣaṇam- tatra- adhvaryuḥ prathamaṃ bhakṣayetpātrasaṃnidhānāt - iti cet | maivam | liṅgavākyābhyāṃ hotuḥ prathamamakṣāvagamāt | 'hoteva naḥ prathamaḥ pāhi' iti ṛtvijo 'dhvaryu saṃbodhyaivaṃ prārthayante- 'yathā hotāsmattaḥ pūrve bhakṣayitvā śeṣapradānenāsmānpālitavān, tathā tvamapi vāhi' iti | tadetaddhotuḥ prathamabhakṣe liṅgam | vākyaṃ caivamāmnātam- 'vaṣaṭkartuḥ prathamabhakṣaḥ' iti | tatra viśiṣṭavidhānātprāthamyamipa sidhyati | na caitadvacanaṃ pātrasaṃnidhirūpeṇa nyāyamātreṇa bādhituṃ śakyam | tasmāt - hotā prathamaṃ bhakṣayet || mjainyc_3,5.22-23 || (caturdaśe bhakṣasyānujñāpūrvakatvādhikaraṇe sūtram -) vacanād anujñātabhakṣaṇam / jaim_3,5.40 / start mjainy 3,5.24 caturdaśādhikaraṇamāracayati- nānujñāpūrvako bhakṣastatpūrvo vātra lāghavāt / ādyo nānupahūtena peya ityuktito 'ntimaḥ // mjainy_3,5.24 // anujñābhakṣayordvayoranuṣṭhitau gauravādbhakṣamātram - iti cet | maivam | 'tasmātsomāṃ nānupahūtena peyaḥ' iti vacanenānujñāyā āvaśyakatvāt || mjainyc_3,5.24 || (pañcadaśe vaidikavacanenānujñāpanādhikaraṇe sūtram) tadupahūta upahvayasvety anenānujñāpayel liṅgāt / jaim_3,5.41 / start mjainy 3,5.25 pañcadaśādhikaraṇamāracayati- kimanujñā laukikoktyā vedoktyā vā yathā tathā / aviśeṣādupahvānamantraliṅgāttu vaidikī // mjainy_3,5.25 // 'upahūta upahvayasya'- ityayaṃ mantro liṅgena mantramanujñāyāṃ viniyuṅkte | tasmāt- vaidikoktyā tadanujñānam || mjainyc_3,5.25 || (ṣoḍaśe vaidikavākyena prativacanādhikaraṇe sūtram-) tatrārthāt prativacanam / jaim_3,5.42 / start mjainy 3,5.26-27 ṣoṣṭhaśādhikaraṇamāracayati - upahvayasvopahūta ityaśeṣo dvayorbhavet / anujñānujñāpanayorathavāsau vibhajyate // mjainy_3,5.26 // vibhāgakaraṇābhāvādaśeṣaśrcenna liṅgataḥ / upahvayetvanujñaptāvanujñāne tathetaraḥ // mjainy_3,5.27 // 'upahūta upahūvayasva' ityasminmantre madhyamapuruṣekavacanānto bhāgaḥ paścātpaṭhito 'pi praścasamatvātprathamabhāvinyanujñāpane samarthaḥ | prathamaikavacanāntastu prathamapaṭhito 'pyuttarasamānatvā tpaścādbhāvinyāmanujñāyāṃ samarthaḥ | tasmāt- liṅgena vibhajya viniyujyate || mjainyc_3,5.26-27 || (saptadaśe- ekapātrāṇāmanujñāpanādhikaraṇe sūtram - ) tadekapātrāṇāṃ samavāyāt / jaim_3,5.43 / start mjainy 3,5.28 saptadaśādhikaraṇamāracayati- upahvānamaśeṣāṇāmuta syādekapātriṇām / adṛṣṭahetorādyaḥ syāddṛṣṭādhikyādito 'ntimaḥ // mjainy_3,5.28 // anujñāpanasyādṛṣṭaṃ prayojanam | tacca vibhinnapātreṣvapi samānam- iti cet | na | dṛṣṭaprayojanasya sadbhāvāt | sādhāraṇe vastuni kathaṃcidbhāgādhikye 'parādho bhavati | ato nyūnādhikatvaparihāranimittamanujñāpanamekapātriṇāmeva || mjainyc_3,5.28 || (aṣṭādaśe svayaṃyaṣṭurbhakṣāstitvādhikaraṇe sūtrāṇi 44-45) yājyāpanayenāpanīto bhakṣaḥ pravaravat / jaim_3,5.44 /yaṣṭur vā kāraṇāgamāt / jaim_3,5.45 /pravṛttatvāt pravarasyānapāyaḥ / jaim_3,5.46 / start mjainy 3,5.29-30 aṣṭādaśādhikaraṇamāracayati- hoturyājyāpanītau kiṃ na vaṣaṭkārabhakṣayoḥ / apanītirutāpāyo nāpanītirvibhedataḥ // mjainy_3,5.29 // yajamānena yaṣṭavyaṃ na vineṣṭirvaṣaṭkṛtim / vaṣaṭkāro yājyayātaḥ sahāpaityadanaṃ tathā // mjainy_3,5.30 // jyotiṣṭoma ṛtuyājanāmakeṣu yāgeṣvāmnāyate-"yajamānasya yājyā so 'bhipreṣyati- hotaretadyaja- iti, svayaṃ vāṃ niṣadya yajati"iti | hautre kāṇḍe samāmnātā yājyāḥ samākhyayā hotuḥ prāptāḥ | tāsu kācidyājyā hoturapanīya yajamānasya vidhīyate | tato yajamānaḥ svecchayā hotāraṃ vā preṣyati, svayaṃ vā yājyāṃ paṭhati | tatra tvapāṭhapakṣe yājyā hoturapanīyate, na tu vaṣaṭkārabhakṣāvapanīyete | tayoryājyāyāmanantarbhāvāt | ato hotā vaṣaṭkaroti bhakṣayati ca iti prāpte, - brūmaḥ- 'svayaṃ vā niṣadya yajati' iti pakṣasvīkārādyajamānena svayaṃ yāgaḥ kartavyaḥ | sa ca yāgo vaṣaṭkāramantareṇa na saṃbhavati | 'yājyāyā adhi vaṣaṭkaroti' iti tadvidhānāt | nanu- yajamāno yājyāṃ paṭhatu, hotā vaṣaṭkarotu- iti cet | maivam | 'anavānaṃ yajati' iti yājyāvaṣaṭkārayormadhye śvāsaniṣedhenaikakartṛkatvāvagamāt | ato yājyayā saha vaṣaṭkāro hoturapaiti | tadapāye vaṣaṭkāranimitto bhakṣaśca hoturapetya yajamāne niviśate || mjainyc_3,5.29-30 || (ekonaviṃśe phalacamasasyejyāvikāratādhikaraṇe sūtrāṇi 47-51) phalacamaso naimittiko bhakṣavikāraḥ śrutisaṃyogāt / jaim_3,5.47 /ijyāvikāro vā saṃskārasya tadarthatvāt / jaim_3,5.48 /homāt / jaim_3,5.49 /camasaiś ca tulyakālatvāt / jaim_3,5.50 /liṅgadarśanāc ca / jaim_3,5.51 / start mjainy 3,5.31-33 ekonaviṃśādhikaraṇamāracayati- nyaprodhapiṣṭaṃ somasya sthāne kṣatriyavaiśyayoḥ / bhakṣamātre vikuryāttatsomayāge 'pi vā tathā // mjainy_3,5.31 // bibhakṣayiṣayā vākyamupakramyopasaṃhṛtam / bhakṣaṃ yacchediti tato vikāro bhakṣamātragaḥ // mjainy_3,5.32 // phalākhyacamasenāsau yajeteti śrutatvataḥ / ijyāyāṃ ca vikāro 'sti yāgārthā bhakṣasaṃskṛtiḥ // mjainy_3,5.33 // jyotiṣṭome śrūyate- 'yadi rājanyaṃ vaiśyaṃ vā yājayet, sa yadi somaṃ bibhakṣayipet, nyagrodhastibhinīrāhṛtya tāḥ saṃpiṣya dadhanyunmṛjya tamasyai bhakṣaṃ prayacchet, na somam' iti | stibhinyo mukulāni | tatra- upakramopasaṃhārayorbhakṣaviṣayatvādbhakṣamātre somaḥ piṣṭena vikriyate - iti cet | maivam | 'yadānyāścamasāñjuhvati, athaitasya darbhataruṇakenoṣahatya juhoti' iti śrutam | tatra phalacamasarūpeṇa yathoktapiṣṭena yāgamaṅgīkṛtya taruṇakaguṇo vidhīyate | kiṃca - iṣṭadravya saṃskāro hi bhakṣaḥ | sa ca yāgamantareṇānupapannaḥ | tasmāt- yāge 'pi vikāraḥ || mjainyc_3,5.31-33 || (viṃśe brāhmaṇānāmeva rājanyacamasānuprasarpaṇādhikaraṇe sūtre 52-53) anuprasarpiṣu sāmānyāt / jaim_3,5.52 /brahmaṇā vā tulyaśabdatvāt / jaim_3,5.53 / start mjainy 3,5.34-35 viṃśādhikaraṇamāracayati- rājasūye kvacitkartuścamaso daśabhirjanaiḥ / makṣyaḥ kiṃ tatra rājanyā bhakṣakā brāhmaṇā uta // mjainy_3,5.34 // ādyo bhānātsaṃkhyayaikajaiterviprāḥ śataṃ daśa / camasānadyurityuktyā rājapātraṃ ca vipragam // mjainy_3,5.35 // rājasūye daśapeyanāmake yāge śrūyate- 'daśa daśaikaikaṃ camasamanuprasarpanti' iti | tatra yajamānasya rājanyasya yaścamasaḥ, so 'yaṃ rājanyaireva daśabhirbhakṣaṇīyaḥ | kutaḥ | 'daśa' iti saṃkhyāyā jātyekatvapratibhānāt | tathā hi - daśapoyasya jyotiṣṭomavikṛtvātprākṛtaṃ dharmajātaṃ codakena prāptam | prakṛtau ca - yajamānacamasasya bhinnajātibhirbhakṣaṇaṃ nāsti, ityatrāpi tathaiva praptam | yadi- atra 'daśa' iti viśeṣo vidhīyate, tarhi prākṛtaṃ bhakṣasaṃkhyāmātraṃ nivartatām, natvekajātitvam | tasmāt- rājanyo yajamāno 'nyai rājanyairnavabhiḥ saha bhakṣayet- iti prāpte,- brūmaḥ- prakṛtitaḥ prāpteṣu daśasu camaseṣu bhakṣaṇāyāmuprasarpatāṃ puruṣāṇāṃ 'daśa, daśa, iti vīpsayā praticamasaṃ daśasaṃkhyāṃ vidhāyārthasiddhāṃ śatasaṃkhyāmanūdya saṃkhyeyānāṃ sarveṣāṃ brāhmaṇyaṃ vidhīyate -'ṅgha śataṃ brāhmaṇāḥ pibanti' iti | tathā sati- yajamānasyāpi rājanyasya yatra camasabhakṣo nāsti, tatra kuto 'nye rājanyā bhakṣayeyuḥ | tasmāt - brāhmaṇā eva bhakṣakāḥ || mjainyc_3,5.34-35 || iti śrīmādhavīye jaiminīyanyāyamālāvistare tṛtīyādhyāyasya pañcamaḥ pādaḥ atha tṛtīyādhyāyasya ṣaṣṭhaḥ pādaḥ / (prathame struvādiṣu khādiratādividhaiḥ prakṛtigāmitādhikaraṇe sūtrāṇi 1-8 ) sarvārtham aprakaraṇāt / jaim_3,6.1 /prakṛtau vādviruktatvāt / jaim_3,6.2 /tadvarjaṃ tu vacanaprāpte / jaim_3,6.3 /darśanād iti cet / jaim_3,6.4 /na codanaikārthyāt / jaim_3,6.5 /utpattir iti cet / jaim_3,6.6 /na tulyatvāt / jaim_3,6.7 /codanārthakārtsnyāt tu mukhyavipratiṣedhāt prakṛtyarthaḥ / jaim_3,6.8 / start mjainy 3,6.1-2 ṣaṣṭhapādasya prathamādhikaraṇamāracayati- prakṛtau vikṛtau vā syādyasya parṇetyasau vidhiḥ / prakṛtāveva vā tulyādvacanādubhayorasau // mjainy_3,6.1 // juhūmāśritya parṇatvavidhiḥ prakṛtimātragaḥ / codakenobhayaprāptervikṛtau vidhinātra kim // mjainy_3,6.2 // anārabhya śrūyate- 'yasya parṇamayī jūhūrbhavati, na sa pāpaṃ ślokaṃ śṛṇoti' iti | tatra- avyabhicaritakratusaṃbandhavatīṃ juhūmāśritya taddhetuḥ parṇavṛkṣo vākyena vidhīyate- 'yā juhūḥ sā parṇamayī' iti | vākyaṃ ca prakṛtivikṛtyostulyameva pravartate | ubhayatrā'śrayabhūtāyā juhvāḥ satvāt | tasmāt- prakṛtivikṛtyorūmayorapyayaṃ vidhiḥ- iti prāpte, - brūmaḥ- kimayaṃ vidhirvikṛtau codakātpūrve niviśate, paścādvā | nā'dyaḥ | āśrayabhūtāyā juhvāścodakamantareṇāsaṃbhavāt | dvitīye tu parṇatvamapi juhvā sahaiva codakenātidiśyate | tatra punarvidhivaiyarthyādayaṃ vidhiḥ prakṛtimātragaḥ | evaṃ 'yasya svādiraḥ strubo bhavati' ityudāharaṇīyam || mjainyc_3,6.1-2 || (dvitīye sāmidhenīnāṃ saptadaśasaṃkhyāyā vikṛtigāmitādhikaraṇe sūtram-) prakaraṇaviśeṣāt tu vikṛtau virodhi syāt / jaim_3,6.9 / start mjainy 3,6.3-4 dvitīyādhikaraṇamāracayati- sāmidhenīḥ saptadaśa prakṛtau vikṛtāvuta / pūrvavatprakṛtau pāñcadaśyenaitadvikalpyate // mjainy_3,6.3 // vikṛtau sāptadaśyaṃ syātprakṛtau prakriyābalāt / pāñcadaśyāvaruddhatvādākāṅkṣāyā nivṛttitaḥ // mjainy_3,6.4 // anārabhya śrūyate- 'saptadaśa sāmidhenīranubrūyāt' iti | 'pravo vājā abhidyava' - ityādyā agnisamindhanārthā ṛcaḥ sāmidhenyaḥ | tāsāṃ sāptadaśyaṃ pūrvabhyāyena prakṛtigatam | yadi prakṛtau 'pañcadaśa sāmidhenīranvāha' iti vidhiḥ syāt, tarhi pāñcadaśyasāptadaśye vikalpeyātām- iti prāpte, - brūmaḥ- vikṛtāveva sāptadaśyaṃ niviśate | prakṛtau pāñcadaśyenāvaruddhānāṃ sāmidhenīnāṃ saṃkhyākāṅkṣāyā abhāvāt | na ca - prāñcadaśyasāptadaśyavākyayoḥ samānabalatvādavarodhā bhāvaḥ- iti śaṅkanīyam | pāñcadaśye prakaraṇānugrahasyādhikatvāt | tasmāt- mitravindādhvara kalpādivikṛtau sāptadaśyamavatiṣṭhate | na cātra pūrvanyāyo 'sti | sāptadaśyasya codakaprāptyabhāvena punarvidhāne doṣābhāvāt || mjainyc_3,6.3-4 || (tṛtīye naimittikasāptadaśyasya prakṛtigāmitādhikaraṇe sūtram-) naimittikaṃ tu prakṛtau tadvikāraḥ saṃyogaviśeṣāt / jaim_3,6.10 / start mjainy 3,6.5-6 tṛtīyādhikaraṇamāracayati- sāptadaśyaṃ tu vaiśyasya vikṛtau prakṛtāvuta / pūrvavaccenna saṃkocānnitye naimittikoktitaḥ // mjainy_3,6.5 // godohanena praṇayetkāmītyetadudāharat / bhāṣyakārastadapyastu nyāyasyātra samatvataḥ // mjainy_3,6.6 // 'saptadaśānubrūyādvaiśyasya' iti vihitaṃ vaiśyanimittaṃ sāptadaśyaṃ pūrvanyāyena vikṛtigatam- iti cet | maivam | naimittikenānena vacanena prakṛtigatasya nityasya pāñcadaśyasya vaiśyavyatirikta viṣayatayā saṃkocanīyatvāt | nityaṃ sāmānyarūpatayā sāvakāśatvena ca durbalam | naimittikaṃ tu viśeṣarūpatvaniravakāśatvābhyāṃ prabalam | tasmāt- vaiśyanimittakaṃ sāptadaśyaṃ prakṛtāvavatiṣṭhate | atra bhāṣyakāro 'nyadudājahāra- 'camasenāpaḥ praṇayevgodohanena paśukāmasya' iti | tatra- prakṛteścamasenāvaruddhatvādgodohanaṃ vikṛtau- iti pūrvapakṣaḥ | kāmanānimittakena godohanena nityasya camasasya niṣkāmaviṣayatayā saṃkocanīyatvātprakṛtāveva godohanam- iti rāddhāntaḥ || mjainyc_3,6.5-6 || (caturthe,- ādhānasya pavamāneṣṭyanaṅgatādhikaraṇe sūtrāṇi 11-13) iṣṭyartham agnyādheyaṃ prakaraṇāt / jaim_3,6.11 /na vā tāsāṃ tadarthatvāt / jaim_3,6.12 /liṅgadarśanāc ca / jaim_3,6.13 / start mjainy 3,6.7-8 caturthādhikaraṇamāracayati - ādhānaṃ pavamānāderiṣṭeraṅgaṃ na vā bhavet / agnīnāmiṣṭiśeṣatvāttaddvārāsya tadaṅgatā // mjainy_3,6.7 // anārabhya vidhāmāttu nāṅgaṃ kasyacidāhitiḥ / agnyarthatvāttatsameṣṭiragnayastvagnihotragāḥ // mjainy_3,6.8 // idamāmnāyate- 'agnaye pavamānāyāṣṭādaśakapālaṃ nirvapat, agnaye pāvakāya, agnaye śucaye' iti | 'vasante brāhmaṇo 'gnīnādadhīta' iti ca | tatra- ādhānaṃ pavamānādīṣṭīnāmaṅgaṃ bhavet | kutaḥ | darśapūrṇamāsavikṛtiṣu pavamānādīṣṭiṣu codakaprāptānāmāhavamanīyādyagnīnāmiṣṭyaṅgatve satyagnidvārā tatsaṃskārarūpasyā'dhānasyāpi tadaṅgatāyā anivāryatvāt - iti cet | maivam | na hyetadādhānaṃ kasyacitkratoḥ prakaraṇe paṭhitam | kiṃtu - anārabhyādhītam | ato na kasyāpyetadaṅgam, kiṃtvādhānavadiṣṭīnāmapyagnisaṃskārārthatvātparasparaṃ nāstyaṅgāṅgibhāvaśaṅkā | nanu- pavamāneṣṭhyaṅgatvābhāve 'gnisaṃskāravaiyarthyādagnidvārā tadaṅgatvaṃ yuktam- iti cet | na | saṃskṛnāmagnīnāmagnihotrādyuttarakratuṣu tattadvākyairviniyogāvagamāt | tasmāt- nā'dhānamaṅgam || mjainyc_3,6.7-8 || (pañcame,- ādhānasya sarvārthatādhikaraṇe sūtre 14-15) tatprakṛtyarthaṃ yathānye 'nārabhyavādāḥ / jaim_3,6.14 /sarvārthaṃ vādhānasya svakālatvāt / jaim_3,6.15 / start mjainy 3,6.9-10 pañcamādhikaraṇamāracayati - ādhānaṃ kiṃ prakṛtyarthe vahnimātreṇa vā yutam / saṃskṛtāgnipranāḍyaitatparṇavatprakṛtau sthitam // mjainy_3,6.9 // laukikākāramātratve viphalatvātkratau yutiḥ / parṇasyā'havanīyādau śāstrīye 'stu svatantratā // mjainy_3,6.10 // anārabhyādhītaṃ parṇamayītvaṃ yathā juhūpranāḍyā prakṛtau niviṣṭam, tathaivāgnipranāḍyā tatsaṃskārarūpamādhānaṃ prakṛtau niviśate- iti cet | maivam | vaiṣamyāt | dvividho hi juhvā ākāraḥ- laukikaḥ śāstrīyaśca | aratnimātradairghya hasamukhatvatvagbilatvādirūpo dṛśyamāno laukikaḥ | apūrvīyatvākārastu śāstrīyaḥ | tayorapūrvīyatvaṃ kratupraveśamantareṇa nāsti | tatra yadi laukikākāramātre paryavasyati, tadā parṇamayītvaṃ viphalaṃ bhavet | kāṣṭhāntareṇāpi tadākārasya susaṃpādatvāt | aco 'pūrvīyatvāya parṇaḥ kratau praviṣṭaḥ | āhavanīyādīnāṃ tveka eva śāstrīyākāraḥ | sa ca viṅibalādādhānenaiva janyate, nānyathā | tasmādādhānasya kratupraveśaṃ vinaiva śāstrīvāhavanīyādyākārasaṃpādanasamartha tvādagnihotreṇa tatsaṃyujyate | tathā sati parṇavaiṣamyātprakṛtāvapraviśyāgnīnutpādya kratuvatsvāta tryeṇāvatiṣṭhate | tato laukikopāyasaṃpāditasuvarṇavrīhyādivadādhānasaṃpāditānāṃ svatantrāṇā mevā'havanīyādyagnīnāṃ paścādvākyaiḥ kratuṣu viniyogo 'stu || mjainyc_3,6.9-10 || (ṣaṣṭhe pavamāneṣṭīnāmasaṃskṛte 'gnau kartavyatādhikaraṇe sūtre 16-17) tāsām agniḥ prakṛtitaḥ prayājavat syāt / jaim_3,6.16 /na vā tāsāṃ tadarthatvāt / jaim_3,6.17 / start mjainy 3,6.11-12 ṣaṣṭhādhikaraṇamāracayati- saṃskṛte pavamāneṣṭyā vahnau seṣṭirna veṣṭayaḥ / vahnau tatsaṃskṛte kāryāścodakasyānurodhataḥ // mjainy_3,6.11 // codakaḥ pavamāneṣṭau na tāṃ prāpayituṃ prabhuḥ / anaṅgatveṣṭyasiddhibhyāmiṣṭayasyadasaṃskṛte // mjainy_3,6.12 // pāvamānādīṣṭibhirāhavanīyādyagnayaḥ saṃskriyante | saṃskṛteṣvagniṣvagnihotradarśapūrṇamāsādi kratavaḥpravartante | tathā sati- vimatāḥ pavamāneṣṭayastābhiriṣṭibhiḥ saṃskṛte bahnau kartavyāḥ, iṣṭitvāt, itareṣṭivat | codako 'pyevaṃ | satyanugṛhīto bhavati | etābhiriṣṭibhiḥ saṃskṛte bahnau prakṛtyanuṣṭhānāt- iti prāpte- brūmaḥ- yadyapi pavamāneṣṭirvikṛtiḥ, tathāpi codako na tasyāṃ pavamāneṣṭau pavamāneṣṭi matideṣṭuṃ prabhavati | prakṛtau prayājādivatpavamāneṣṭeraṅgatvābhāvāt | kiṃca- 'etasyāḥ pavamāneṣṭeḥ saṃskṛtāgnisiddhyartha pavamāneṣṭyantarāṅgīkāre tatrāpi tathā' ityanavasthāyāmiṣṭireva na sidhyet | tasmāt- tābhiriṣṭibhirasaṃskṛte vahnau pavamāneṣṭayaḥ kartavyāḥ || mjainyc_3,6.11-12 || (saptame- upākaraṇādīnāmagnīṣomīyadharmatādhikaraṇe sūtrāṇi 18-27) tulyaḥ sarveṣāṃ paśuvidhiḥ prakaraṇāviśeṣāt / jaim_3,6.18 /sthānāc ca pūrvasya / jaim_3,6.19 /śvas tv ekeṣāṃ tatra prākśrutir guṇārthā / jaim_3,6.20 /tenotkṛṣṭasya kālavidhir iti cet / jaim_3,6.21 /naikadeśatvāt / jaim_3,6.22 /artheneti cet / jaim_3,6.23 /na śrutivipratiṣedhāt / jaim_3,6.24 /sthānāt tu pūrvasya saṃskārasya tadarthatvāt / jaim_3,6.25 /liṅgadarśanāc ca / jaim_3,6.26 /acodanā vā guṇārthena / jaim_3,6.27 / start mjainy 3,6.13-15 saptamādhikaraṇamāracayati - agnīṣomīyasavanīyānubandhyapaśuṣvamī / upākaraṇamukhyāstu dharmāḥ sādhāraṇa na vā // mjainy_3,6.13 // jyotiṣṭomaprakaraṇe pāṭhātsādhāraṇa amī / paśudharmāgrahātsomayāge te syurnirarthakāḥ // mjainy_3,6.14 // agnīṣomīyadharmatvaṃ teṣāṃ sthānātprasidhyati / dvayoritarayoḥ paśrvoḥ prāpyante codakena te // mjainy_3,6.15 // agnīṣomīyaḥ, savanīyaḥ, anubandhyaśca, ityete trayaḥ paśavo jyotiṣṭomaprakaraṇe samāmnātāḥ | paśudharmāścopākaraṇaparyagnikaraṇādayastatrā'mnātāḥ | 'prajāpaterjāyamānāḥ' 'imaṃ paśum'- ityābhyāmṛgbhyāṃ paśorupasparśanamupākaraṇam | darbhajvālayā triḥ pradakṣiṇīkaraṇaṃ paryagnikaraṇam | ta ete dharmāstriṣvapi paśuṣu sādhāraṇyena vidhīyante | trayāṇāmapi jyotiṣṭomaprakaraṇapāṭhasāmyāt | nanu jyotiṣṭhomasya prakaraṇe paṭhitānetāndharmānsa eva grahīṣyati, na tu paśavaḥ- iti cet | na | tasya somayāgatvāt | somo hyabhiṣavādīndharmānākā ṅkṣati, na tu yūpaniyojanaviśasanādīn | tasmāt- aṅginyanarthakāḥ santo 'ṅgeṣu niviśamānā aviśeṣatastriṣvapi paśuṣvavatiṣṭhante- iti prāpte- brūmaḥ- astyatra viśeṣaḥ saṃnidhilakṣaṇaḥ | sautyanāmakādahnaḥ prācīna aupavasathyanāmake 'hni dhiṣṇyanirmāṇādūrdhvamete dharmā āmnātāḥ | agnīṣomīyasyāpi tadeva sthānam | savanīyastu sautye 'hani śrūyate- 'āśvinaṃ grahaṃ gṛhītvā trivṛtā yūpaṃ parivīyā'gneyaṃ savanīyaṃ paśumupākaroti' iti | anubandhyastvavabhṛthānte samāmnātaḥ | tataḥ saṃnidhinā te dharmā agnīṣomīye saṃbadhyante, savanīyānubandhyayostu codakādatidiśyante || mjainyc_3,6.13-15 || (aṣṭame śākhāharaṇādīnāmubhayadohadharmatādhikaraṇe sūtre 28-29) dohayoḥ kālabhedād asaṃyuktaṃ śṛtaṃ syāt / jaim_3,6.28 /prakaraṇavibhāgād vā tatsaṃyuktasya kālaśāstram / jaim_3,6.29 / start mjainy 3,6.16-17 aṣṭamādhikaraṇamāracayati- śākhāchedādayo dohe dharmāḥ sāyaṃ vyavasthitāḥ / prātaśca santi vā sāyaṃ sthānātte pūrvavatsthitāḥ // mjainy_3,6.16 // ānarthakyapratihatiḥ pūrvavanneha vidyate / balino 'taḥ prakaraṇātprātardohe 'pi santi te // mjainy_3,6.17 // darśapūrṇamāsaṃprakaraṇe - palāśaśākhāchedanam, tayā śākhayā vatsāpākaraṇam, ityādayo dohadharmāḥ samāmnātāḥ | dohau ca dvau vidyete-amāvāsyāyāṃ rātrāveko dohaḥ | pratipadi prātaraparo dohaḥ | tatra pūrvanyāyena prāthamike sāyaṃdohe prathamaśrutāste dharmā vyavatiṣṭhante- iti cet | maivam | veṣamyāt | pūrvatra hi some viśasanādidharmāṇāmananvayātprakaraṇamānarthakyaprati hatam | iha tu nāstyānarthakyapratihatiḥ | tataḥ prakaraṇena sthānaṃ bādhitvā dvayordohayoste dharmā abhyupeyāḥ || mjainyc_3,6.16-17 || (navame sādanādīnāṃ savanatrayadharmatādhikaraṇe sūtram- ) tadvat savanāntare grahāmnānam / jaim_3,6.30 / start mjainy 3,6.18 navamādhikaraṇamāracayati- grahadharmāḥ sādanādyāḥ prātaḥsavana eva te / triṣu vā niścitasthānādādyaḥ pūrvavaduttaraḥ // mjainy_3,6.18 // jyotiṣṭome prātaḥsavane santyaindravāyavādayo grahāḥ, mādhyaṃdine savane marutvatīyādayaḥ, tṛtīyasavana ādityādayaḥ | tatra sādanasaṃmārgādayo dharmāḥ prātaḥsavanīyagrahasaṃnidhāvāmnāyante - 'upopte 'nye grahāḥ sādyante, anupopte dhruvaḥ' iti | 'daśāpavitreṇa grahaṃ saṃmārṣṭi' iti ca | dhruvavyatiriktānāṃ grahāṇāmadhastānmṛttikopaveśanaṃ kṛtvā tatra sādanam, dhruvasya tu na tathā | pūrvādhikaraṇe śāśāharaṇādayaḥ pradhānayordadhipayasorrdhamāḥ samāmnātāḥ | tacca dadhi pūrvodyuḥ sāyaṃdohamantareṇa na sidhyatīti tatsiddhyarthe kevalaṃ sāyaṃ duhyate, na tu sāyaṃdohasyāsādhāraṇa tvena dharmaiḥ sahaikasmindeśe pāṭho 'stīti sthānaṃ na niścitam, iha tu tanniścitamiti prātaḥsavana eva te dharmā iti cet | maivam | sādanādīnāṃ vākyena grahadharmatvaṃ, prakaraṇena jyotiṣṭomadharmatvaṃ cāvagamyate | tasminniścitamapi sthānaṃ vākyaprakaraṇābhyāṃ bādhitvā triṣu sabaneṣu sādanādayo 'vatiṣṭhante || mjainyc_3,6.18 || (daśame raśanātrivṛttvādīnāṃ sarvapaśudharmatādhikaraṇe sūtram-) raśanā ca liṅgadarśanāt / jaim_3,6.31 / daśamādhikaraṇamāracayati- start mjainy 3,6.19-18* ekatraivota sarvatra raśanāveṣṭanādayaḥ / agnīṣomīya evaite kramālliṅgādito 'ntimaḥ // mjainyc_3,6.18* // agnīṣomīyapaśusaṃnidhau raśanayā yūpasya veṣṭanam, raśanāyāstrivṛttvaṃ darbhamayatvaṃ ca, ityādayo dharmā āmnātāḥ- 'parivyayati, ūrgvai raśanā' iti, 'triṣṛdbhavati' iti, 'darbhamayī bhaviti' iti ca | tatra yeyaṃ raśanā, ye ca veṣṭanādayaḥ, te sarve saṃnidheravāntaraprakaraṇā dvāgnīṣomīya eva syuḥ- iti cet | maivam | savanīyapaśāvapi tatsadbhāvo liṅgādavagamyate | 'trivṛtā yūpaṃ parinīyā'gneyaṃ savanīyaṃ paśumupākaroti' iti trivṛttvaparivyāṇayoḥ siddhavadanuvādoliṅgam | kiṃca tṛtīyāśrutyā vākyena ca parivyāṇasya yūpadharmatā, na tu paśudharmatā | yūpaśca trayāṇāṃ paśūnāṃ tantram, iti vakṣyate | tasmāt- sarveṣu paśudhvete dharmāḥ syuḥ || mjainyc_3,1.18* || (ekādaśe, aṃśvadābhyayorapi sādanādidharmavattvādhikaraṇe sūtrāṇi 32-34) ārāc chiṣṭam asaṃyuktam itaraiḥ saṃnidhānāt / jaim_3,6.32 /saṃyuktaṃ vā tadarthatvāc cheṣasya tannimittatvāt / jaim_3,6.33 /nirdeśād vyavatiṣṭheta / jaim_3,6.34 / start mjainy 3,6.19 ekādaśādhikaraṇamāracayati - grahadharmā anārabhyoktāṃśvadābhyadvayena hi / vidyante vā prakaraṇādādyo vākyādihāntimaḥ // mjainy_3,6.19 // anārabhya dvau grahau śrutau- 'aṃśuṃ gṛhṇāti' iti, 'adābhyaṃ gṛhṇāti' iti ca | tayoḥ sādanasaṃmārgādayo grahadharmā na vidyante | kutaḥ | ārabhyādhīteṣvaindravāyavādiṣveva prakaraṇena vyavasthāpitatvāt - iti cet | maivam | 'grahāḥ sādyante' ityādivākyena grahadharmatvāvagame tayorapi grahayoranivārya tvāt | na caindravāyavādayaḥ prakaraṇinaḥ | jyotiṣṭhomo hi prakaraṇī | tasmātsanti tayorrdhamāḥ || mjainyc_3,6.19 || (dvādaśe citriṇyādīṣṭakānāmagnyaṅgatādhikaraṇe sūtram-) agnyaṅgam aprakaraṇe tadvat / jaim_3,6.35 / start mjainy 3,6.20-21 dvādaśādhikaraṇamāracayati- akhaṇḍādīṣṭakādharmāścitriṇyādiṣu nocitāḥ / santi vā vākyamapyatrānārabhyoktaṃ tato na te // mjainy_3,6.20 // prakṛtāpūrvasaṃbandhāttādṛśādapi vākyataḥ / akhaṇḍatvādayo 'gnyarthacitriṇyādiṣu santi te // mjainy_3,6.21 // anārabhya śrūyate- 'citriṇīrupadadhāti' iti | agniprakaraṇe ceṣṭakānāṃ dharmāḥ śrutāḥ- 'akhaṇḍāmakṛṣṇāṃ kuryāt' iti | pūrvatra- aṃśvadābhyayorutpattivākyasyānārabhyādhītatve 'pi viniyojakavākyaṃ prakaraṇādhītam | citriṇyādināmakānāṃ tviṣṭakāviśeṣāṇāṃ viniyojakaṃ vākyamapyanārabhyāghītam | tacca cityantare tāścitriṇīrviniyuṅkte | akhaṇḍatvādidharmāstu ṣaṇṇāṃ citīnāṃ madhye prathamacitāvāmnātāḥ | tasmāt- te citriṇyādiṣu nocitāḥ- iti prāpte, - brūmaḥ- yadyapyutpattiviniyojakavākyayoranyatarasyāpi prakaraṇapāṭho nāsti, tathāpi 'ya evaṃ vidvānagniṃ cinute' iti prakṛtaṃ yadetadagnyapūrve tatsaṃbandhitvenaivacitriṇyādayo 'pyaprakaraṇa paṭhitenāpi vākyena viniyujyante | akhaṇḍatvādayañcāgnisādhanabhūteṣṭakādharmāḥ, na tu prathamaciti dharmāḥ | tasmāt- agnisādhanabhūtāsu citriṇyādīṣṭakāsvapi te santi || mjainyc_3,6.20-21 || (trayodaśe- abhiṣavādīnāṃ somamātradharmatādhikaraṇe sūtram-) naimittikam atulyatvād asamānavidhānaṃ syāt / jaim_3,6.36 / start mjainy 3,6.22-23 trayodaśādhikaraṇamāracayati- vidhayo 'bhiṣavādyāḥ syuḥ phalākhye camase na vā / naimittikasya nityena tulyatvādasti tadvidhiḥ // mjainy_3,6.22 // nitye kṛtārthāḥ saṃskārāḥ paścādbhāvinimittaje / na vidheyāḥ kiṃtu tatra prāpyantāmatideśataḥ // mjainy_3,6.23 // nyagrodhamukularūpasya phalasya piṣṭaṃ camyate yatra sa phalacamasaḥ | sa ca naimittikaḥ | rājanyavaiśyau nimittīkṛtya vihitatvāt | somastu nityaḥ | upādhikramamapyanupajīvyaiva 'somena yajeta' iti vihitatvāt | tasya ca nitvasya somasya yathā yāgasādhanatvam, tathā phalacamasasyāpi tadasti | tasmāt 'somamabhipuṇoti' 'somaṃ krīṇāti' ityādayo yāgadravya saṃskāravidhayaḥ soma iva phalacamase 'pi pravartante- iti prāpte, - brūmaḥ- nityā abhikvādisaṃskārā nityaṃ somaṃ saṃskārya labdhvā caritārthāḥ santo nānyaṃ saṃskāryamapekṣante | phalacamasastu soyavikāratvātpaścādbhāvī | tato nirapekṣāḥ saṃskāravidhayo na tatra pravartante | na caitāvatā saṃskārābhāvaḥ | codakena tatsiddhaḥ | tasmāt- somamātrasaṃbandhino vidhayaḥ || mjainyc_3,6.22-23 || (caturdaśe pratinidhiṣvapi mukhyadharmānuṣṭhānādhikaraṇe sūtrāṇi 37-39) pratinidhiś ca tadvat / jaim_3,6.37 /tadvatprayojanaikatvāt / jaim_3,6.38 /aśāstralakṣaṇatvācca / jaim_3,6.39 / start mjainy 3,6.24 caturdaśādhikaraṇamāracayati- nīvārādipratinidheratulyo vā vidhiḥ samaḥ / purevātulyatā sāmyamākārādbrīhitā yataḥ // mjainy_3,6.24 // 'vrīhibhiryajeta' iti vihitānāṃ vrīhīṇāmasaṃbhave nībārāḥ pratinidhitvena svīkāryā iti vakṣyate | tatra pūrvanyāyenāvaghātādividhayo vrīhiṣu kṛtārthāḥ paścādbhāvini nīvārādau na pravartante- iti cet | maivam | vrīhiśabdo hi jātiviśeṣeṇā'kāraviśeṣeṇa vopetaṃ dravyamācaṣṭe | nīvāreṣu jātito vrīhiśabdārthatvābhāve 'pyākārato vrīhiśabdārthatvena 'vrīhīnavahanti' iti vidhiḥ pravartate | yathā vrīhijātāveva samīcīnānāṃ vrīhīṇāmabhāve jalavahnyādyupaghātena sāravikaleṣvapi vidhiḥ, tathā jātivikaleṣvapi brīhiṣu mukhyaikadeśarūpatvādvidhirastu || mjainyc_3,6.24 || (pañcadaśe śruteṣvapi pratinidhiṣu mukhyadharmānuṣṭhānādhikaraṇe sūtram-) niyamārthā guṇaśrutiḥ / jaim_3,6.40 / start mjainy 3,6.25 pañcadaśādhikaraṇamāracayati- pūtīkābhiṣavo 'tulyastulyo vā somatulyatā / nāsti naimittikatvena tulyaḥ pratinidhitvataḥ // mjainy_3,6.25 // 'yadi somaṃ na vindeta, pūti(tī) kānabhiṣuṇuyāt' iti śrūyate | tatra somābhāvaṃ nimittīkṛtya pūtīkalatākhaṇḍānāṃ vihitatvātphalacamasavannaimittikatvena somābhiṣavakrayādividhiḥ pūtīkeṣu na tulyaḥ- iti cet | maivam | nīvārabatpratinidhitvāt | nanu- pratinidhitve svayamevopāditsitatvādvidhirnāpekṣitaḥ | ata eva nīvāreṣu vidhirna śrutaḥ- iti cet | na | vidherniyamārthatvasya ṣaṣṭhe vakṣyamāṇatvāt | tasmāt- abhiṣavakrayādividhiḥ somapūtīkayostulyaḥ || mjainyc_3,6.25 || (ṣoḍaśe dīkṣaṇīyādidharmāṇāmagniṣṭomāṅgatādhikaraṇe sūtrāṇi 41-47) saṃsthās tu samānavidhānāḥ prakaraṇāviśeṣāt / jaim_3,6.41 /vyapadeśaś ca tulyavat / jaim_3,6.42 /vikārās tu kāmasaṃyoge nityasya samatvāt / jaim_3,6.43 /api vā dviruktatvāt prakṛter bhaviṣyantīti / jaim_3,6.44 /vacanāt tu samuccayaḥ / jaim_3,6.45 /pratiṣedhāc ca pūrvaliṅgānām / jaim_3,6.46 /guṇaviśeṣād ekasya vyapadeśaḥ / jaim_3,6.47 / start mjainy 3,6.26-27 ṣoḍaśādhikaraṇamāracayati- ukthyādiṣu samo dīkṣaṇīyādyaṅgavidhirna vā / ekaprakaraṇatvena phalavattvācca tulyatā // mjainy_3,6.26 // ukthyādayaḥ kāmayogādvikārāḥ prakriyā tataḥ / agniṣṭomātmake jyotiṣṭomamātre ca tadvidhiḥ // mjainy_3,6.27 // jyotiṣṭomaḥ- svayameko 'pi samāptibhedādbhidyate | yajñāyajñiyastotreṇa samāptau 'agniṣṭomaḥ' ityucyate | tasmādapi stotrādūrdhvamukthyastotreṇa samāptau 'ukthyaḥ' ityucyate | evaṃ ṣoḍaśyādayo 'pi | tādṛśasya saptasaṃsthāvato jyotiṣṭomasya prakaraṇe dīkṣaṇīyeṣṭiprāyaṇīyeṣṭyādīnāmaṅgānāṃ vidhirāmnātaḥ | sa ca vidhirjyotiṣṭomasya prathamasaṃsthāviśeṣe 'gniṣṭome yathā pravṛttaḥ, tathaivokthyādiṣvapi pravartate | kutaḥ | prakaraṇasaṃbandhasya samānatvāt | kiṃca- yathāgniṣṭomaḥ phalatvādaṅgavidhibhiḥ saṃyujyate, evamukthyādayo 'pi | teṣāṃ ca phalamevamāmnāyate-'paśukāma ukthyaṃ gṛhṇīyāt' 'ṣoḍaśinā vīryakāmaḥ stuvīta' 'atirātreṇa prajākāmaṃ yājayet' iti | tasmāt - saptasvapi saṃsthāsu samāno 'ṅgavidhiḥ- iti prāpte, - brūmaḥ- yadetadukthyādīnāṃ phalamudāhṛtam, tattu teṣāṃ vikāratvaṃ gamayati | 'kāmyo guṇaḥ śrūyamāṇo nityamartha vikṛtya niviśate' iti nyāyādyathā godohanaguṇo nityaṃ camasasādhanakamapāṃ praṇayanaṃ vikṛtya niviśate,evamukthyaguṇo nityāmagniṣṭomasya saṃsthāṃ vikṛtya saṃsthāntaratvaṃ gamayati | tato 'gniṣṭomasya guṇavikārā ukthyādaya iti na sarvasaṃsthāsādhāraṇaṃ prakaraṇam, kiṃtu - agniṣṭomasyai vāsādhāraṇama | nanu- 'jyotiṣṭomena yajeta' ityuktatvājjyotiṣṭomasyedaṃ prakaraṇam, na tvagniṣṭomasaṃsthāyāḥ- iti cet | bāḍham | asā jyotiṣṭomo na kadācidapyagniṣṭomaṃ vyabhicarati | ukthyādīnāmapyantarbhāvitāgniṣṭomakatvāt | ukthyādīṃstu vyabhicarati | vināpi tairagniṣṭomaśśāyāṃ jyotiṣṭomatvasaṃbhavāt | ato 'gniṣṭomasaṃsthasya jyotiṣṭomasyedaṃ prakaraṇaṃ sattatraiva dīkṣaṇīyādyaṅgavidhiṃ niveśayati | ukthyādiṣu codakādaṅgānyatidiśyante || mjainyc_3,6.26-27 || iti śrīmādhavīye jauminīyanyāyamālāvistare tṛtīyādhyāyasya ṣaṣṭha pādaḥ atha tṛtīyādhyāyasya saptamaḥ pādaḥ / (prathame barhirādīnāṃ darśapaurṇamāsatadaṅgobhayāṅgatādhikaraṇe sūtrāṇi 1-5) prakaraṇaviśeṣād asaṃyuktaṃ pradhānasya / jaim_3,7.1 /sarveṣāṃ vā śeṣatvasyātatprayuktatvāt / jaim_3,7.2 /ārādapīti cet / jaim_3,7.3 /na tadvākyaṃ hi tadarthatvāt / jaim_3,7.4 /liṅgadarśanāc ca / jaim_3,7.5 / saptamapādasya prathamādhikaraṇamāracayati - start mjainy 3,7.1-2 mukhyāṅgataiva vedyādeḥ prayājādyaṅgato 'pi vā / tadvākyaṃ prakriyāyuktaṃ mukhyāṅgatvasya bodhakam // mjainy_3,7.1 // mukhyāṅgasyāpi vedyādeḥ prayājādiṣu cāṅgatā / mukhyārthatvātprayājādeḥ svāpūrvavyavadhānataḥ // mjainy_3,7.2 // darśapūrṇamāsayoḥ śrūyate- 'vedyāṃ havīṃṣyāsādayati' 'barhiṣi havīṃṣyāsādayati' iti | tathā taddharmāḥ śrūyante- 'vediṃ khanati' 'barhirlunāti' ityādayaḥ | mukhyahavīṃṣyāgneyapuroḍāśādīni, amukhyahavīṃṣi tu prayājādyarthāni | tatra-svasvadharmasahitāni vedyādīni prakaraṇabalānmukhyahaviṣā mevāṅgāni- 'vedyāṃ havīṃṣyāsādayati' iti vākyātsarvahaviraṅgatā- iti cet | na | prakaraṇena vākyasya saṃkocanīyatvāt | yadi vākyaṃ prakaraṇanairapekṣyeṇa svatantraṃ syāt, tadā sādanamātraparyavasānena yāgābhāve vaiyarthya syāt | saumikahīvaṣāmapyetadvedyāsādanaṃ prasajyeta | tasmāt- mukhyahaviraṅgaṃ vedyādikam- iti prāpte- brūmaḥ- astu vaiyarthyātiprasaṅgaparihāreṇa prakṛtāpūrvasādhanabhūtahaviḥṣu vedyāderaṅgatvam | prayājādihavīṃṣyapi svakīyāvāntarāpūrvadvārā mukhyāpūrvasādhanānyeveti tadaṅgatvamapi vedyāderyuktam | evaṃ sati vākyasyātyantasaṃkoco na bhaviṣyati || mjainyc_3,7.1-2 || (dvitīye svāmisaṃskārāṇāṃ pradhānārthatādhikaraṇe sūtram) phalasaṃyogāt tu svāmiyuktaṃ pradhānasya / jaim_3,7.6 / dvitīyādhikaraṇamāracayati- vapanādyupakāraḥ kiṃ dvayormukhāṅgayoruta / mukhya eva dvayorastu kṛtsnakartṛgatatvataḥ // mjainy_3,7.3 // yuktaḥ śāstrīyasaṃskāro mukhyasya phalabhojinaḥ / vināpi saṃsakṛtiṃ dṛṣṭaṃ kartṛtvaṃ tatra nāsti saḥ // mjainy_3,7.4 // jyotiṣṭome keśaśmaśruvapanapayovratādayo yajamānasaṃskārā āmnātāḥ | grahaiḥ somahomo jyotiṣṭome mukhyaḥ | agnīṣomīyapaśvādikamaṅgam | tatra-dvayormukhyāṅgayorete vapanādaya upakurvanti | kutaḥ | kartṛdharmatvāt | yajamāno hi kartṛtayā vapanādibhiḥ saṃskriyate | kartṛtvaṃ ca yathā mukhyaṃ prati tasya vidyate, tathāṅgaṃ pratyapyasti | tasmāt-ubhayorupakāraḥ- iti cet | maivam | dvau hi yajamānasyā'kārau- kriyākartṛtvam, phalabhoktṛtvaṃ ceti | tayoradṛṣṭaḥ phalabhogaḥ, kriyāniṣpattiśca dṛṣṭā | tathā sati- vapanādikṛtopakāratyāpyadṛṣṭatvādbhoktṛśeṣā vapanādayaḥ phalabhogasādhane mukhya eva paryavasyanti | vapanādisaṃskārarahitairapyṛtvigbhiḥ kṛṣīvalādibhiśca kriyā niṣpādyamānā dṛśyate | tatastatra kartṛtvākāre vapanādikṛtaḥ sa upakāro nāsti | tasmāt-adṛṣṭa phalabhojino 'sya yajamānasya yo 'yamadṛṣṭarūpaḥ śāstrīyaḥ saṃskāraḥ so 'yaṃ mukhye karmaṇi yukto nāṅgeṣu | nātra pūrvavadvākyamasti, yena paramparāphalasādhaneṣvaṅgeṣu vapanādyupakāraḥ śaṅkayeta | prakaraṇaṃ tu mukhyasyaiva, na tvaṅgānām | tasmāt- na teṣūpakāraḥ || mjainyc_3,7.3-4 || (tṛtīye saumikavedyādīnāmaṅgapradhānobhayāṅgatādhikaraṇe sūtre 7 / 9) cikīrṣayā ca saṃyogāt / jaim_3,7.7 /tadyukte tu phalaśrutis tasmāt sarvacikīrṣā syāt / jaim_3,7.9 / start mjainy 3,7.5-6 tṛtīyādhikaraṇamāracayati- mukhyārthā saumikī vedirubhayārthota mukhyagā / cikīrṣitatvānmukhyasya vedyā tatkṛtisaṃbhavāt // mjainy_3,7.5 // mukhyapauṣkalyahetutvāttadaṅgaṃ ca cikīrṣitam / mukhyavattena tadvediraṅgeṣvapyupakāriṇī // mjainy_3,7.6 // dārśikīṃ vediṃ madhye 'ntarbhāvya prācīnavaṃśo maṇḍapo 'vasthitaḥ | tataḥ pūrvasyāṃ diśi sadohavirdhānādīnāṃ paryāpto bhūbhāgaviśeṣaḥ | taiḥ sadaḥprabhṛtibhiḥ saha saumikī vedirityucyate | seyaṃ mukhyasya somayāgasyaivopakāraṃ karoti, na tvamukhyānāmagnīṣomīyādyaṅgānām | kutaḥ | mukhyasya cikīrṣitatvāt | na ca - aṅgānyapi cikīrṣitāni- iti vācyam | cikīrṣāsvarūpasya vedenaivābhihitatvāt | evaṃ śrūyate- 'ṣaṭtriṃśatprakramā prācī, caturviṃśatiragreṇa, triṃśajjaghanena, iyati śakṣyāmahe' iti | asyāyamarthaḥ- śrūyamāṇenānena dairdhyapramāṇena tiryakpramāṇadvayena ca pramite bhūbhāge phalahetusomayāgaṃ kartu śakṣyāmahe' iti niścitya tathaiva kuryāta- iti | seyaṃ cikīrṣā mukhyaviṣayā | 'iyati śakṣyāmahe' iti parimāṇasya śakteścopanyāsāt | aṅgānāṃ tu paśūnāmiṣṭīnāṃ ca sadohavirdhānādi maṇṭapanirapekṣāṇāṃ yathoktaparimāṇamantareṇāpyanuṣṭhātuṃ śakyatvātsa upanyāsastatra nirarthakaḥ | somasya tvanuṣṭhānaṃ yathoktavedyāmeva saṃbhavati, natvanyatra | tasmāt- sā vedirmukhyasyaivopakaroti- iti prāpte, - brūmaḥ- 'iyati śakṣyāmahe' ityatra sāṅgapradhānānuṣṭhāne śaktiruktā | tādṛśasyaiva phalaṃ prati puṣkalahetutvāt | ato mukhyāṅgayościkīrṣāyāstulyatvādvedirubhayārthā | na ca- atra vapanādisāmyaṃ śaṅkanīyam | dṛṣṭopayogābhāvasya tatroktatvāt | iha tu- havirāsādanādirdṛṣṭa upayogaḥ | sa ca mukhyāṅgayoḥ sama ityubhayārthatvam || mjainyc_3,7.6 || (caturthe-amimarśanasyāṅgapradhānobhayāṅgatādhikaraṇe sūtra 8 / 10) tathābhidhānena / jaim_3,7.8 /guṇābhidhānāt sarvārtham abhidhānam / jaim_3,7.10 / start mjainy 3,7.7-8 caturthādhikaraṇamāracayati- caturhotrā paurṇamāsīṃ mṛśedājyādimarśane / mantro mukhya utāṅge 'pi mukhye tadvāciśabdataḥ // mjainy_3,7.7 // śabdasya karmavācitvāttatra marśanavarjanāt / vibhaktivyatyaye mantro mukhyāṅgahaviṣordvayoḥ // mjainy_3,7.8 // darśapūrṇamāsayoḥ śrūyate- 'caturhotrā paurṇamāsīmabhimṛśet, pañcahotrābhāvāsyām' iti | pṛthivī hotā'- ityādiko mantraścaturhotā | tasminmantre yajñāṅgānāṃ caturṇā śrutatvāt | athavā- tasya mantrasyābhimānitvenā'tmabhūtaḥ kaścitpuruṣaḥ prajāpatinā caturthāramāmantritaḥ pratvuttaramuvāceti sa puruṣaścaturhūtaḥ | tadīyanāmnā mantro 'pi 'caturhūtaḥ' ityucyate | 'pūjyānāṃ pratyakṣanāmagrahaṇamayuktam' ityabhiprāyeṇa hūtaśabdasthāne hotṛśabdaḥ paṭhyate | ayamarthaḥ sarvo 'pi taittirīyabrāhmaṇe śrūyate- "ātmannātmannityāmantrayata | tasmai caturhūtaḥ pratyaśṛṇot | sa caturhūto 'bhavat | caturhūto ha vai nāmaiṣaḥ | taṃ vā etaṃ caturhūtaṃ santaṃ 'caturhotā' ityācakṣate parokṣeṇa | parokṣapriyā iva hi devaḥ"iti | 'agnirhotā'- ityādiko mantraḥ pañcahotā | tatrāpyuktaprakāro draṣṭavyaḥ | - atra-yo 'yamājyādihaviṣa upasparśanārtho mantraḥ, asau mukhya eva haviṣi niviśate | paurṇamāsyamāvāsyāśabdayormukhyahavirviṣaya tvāt-iti prāpte,- brūmaḥ- paurṇamāsyabhāvāsyaśabdau karmavācinau, na tu havirvācinau | na ca karmaṇorupasparśana saṃbhavaḥ | atha kālavivakṣāyāṃ vibhaktivyatyayena saptamyartho vyākhyāyeta, tadā kālasaṃbandhasya mukhyāṅga yorubhayostulyatvādubhayavidhahavirupasparśane mantro viniyujyate || mjainyc_3,7.7-8 || (pañcame dīkṣādakṣiṇayoḥ pradhānārthatādhikaraṇe sūtre - 11-12) dīkṣādakṣiṇaṃ tu vacanāt pradhānasya / jaim_3,7.11 /nivṛttidarśanāc ca / jaim_3,7.12 / start mjainy 3,7.9-10 pañcamādhikaraṇamāracayati- daṇḍadīkṣā dakṣiṇā tu śataṃ dvādaśamiryutam / dvayārthamuta mukhyārthe somasyetyuktisaṃbhavāt // mjainy_3,7.9 // mukhyāṅgadvayagaṃ maivaṃ pāramparyaviḍambanā / vacanasya na yuktātaḥ pradhānārthamidaṃ sthitam // mjainy_3,7.10 // jyotiṣṭome dīkṣādakṣiṇaṃ śrūyate- 'daṇḍena dakṣiyati' iti, 'tasya dvādaśaśataṃ dakṣiṇā' iti ca | tatra dīkṣā mukhyāṅgayorupakaroti, tathā dakṣiṇāpi | na ca - dīkṣā somasya, dakṣiṇā somasya' iti vākye ṣaṣṭhyā mukhyasaṃbandha evāvagamyate, na tvaṅgasaṃbandhaḥ- iti vācyam | dīkṣādakṣiṇe somanaiva sākṣātsaṃbadhnītām, sa somaḥ punaraṅgaiḥ saṃbaddhaiti paramparayā dīkṣādakṣiṇayoraṅgairapi saṃbandho 'sti | tasmāt- ubhayārthe dīkṣādikam- iti prāpte,- brūmaḥ- avyavahitasaṃbandha eva ṣaṣṭhyā abhidheyor'thaḥ | tadasaṃbhave tu - paramparāsaṃbandhaḥ kathaṃcidgṛhyate | iha tu tatsaṃbhavātpāramparya na yuktam | tasmāt- pradhānārtha dīkṣādikam || mjainyc_3,7.9-10 || (ṣaṣṭhe - antavaideryūpānaṅgatādhikaraṇe sūtre 13-14) tathā yūpasya vediḥ / jaim_3,7.13 /deśamātraṃ vā śiṣyenaikavākyatvāt / jaim_3,7.14 / start mjainy 3,7.11-12 ṣaṣṭhādhikaraṇamāracayati - antarvedi minotyardha yūpāṅgamuta lakṣayet / deśaṃ yūpāṅgamāvena vedibhāgo 'tra codyate // mjainy_3,7.11 // bahirvedyardhamityetadvākyaṃ bhidyeta tadvidhau / mīyamānasya yūpasya tāvāndeśo 'tra lakṣyate // mjainy_3,7.12 // agnīṣomīyapaśau 'yūpaṃ minoti' iti prakṛtya śrūyate- 'ardhamantarvedi minoti, ardha bahirvedi' iti | 'yūpaṃ sthāpayituṃ kiyadvistāravānavaṭo 'pekṣitaḥ' iti bubhutsāyāṃ tannirṇayāya yūpamūlasya sthaulyamaṅgulyādibhirmātavyam | tasya ca pīyamānasya yūpasya vedyabhyantarabhāgo 'laṅgatvenaṃ vidhīyate- iti cet | maivam | yathā saṃskṛto vedyabhyantarabhāgaḥ 'ardhamantarvedi' ityanena vākyena vidhīyate, tadvada saṃskṛto bahirbhāgo 'bahirvedi'- ityanena vākyena vidhātavyaḥ | tato vākyaṃ bhidyeta | yadā tu vederabhyantarabāhyabhāgābhyāmupalakṣito 'saṃskṛto' laukikadeśa evātra yūpāṅgatvena vidhīyate, na tu saṃskṛtavedibhāgaḥ || mjainyc_3,7.11-12 || (saptame havirdhānasya sāmidhenyanaṅgatādhikaraṇe sūtrāṇi 15-17) sāmidhenīs tad anvāhur iti havir dhānayor vacanāt sāmidhenīnām / jaim_3,7.15 /deśamātraṃ vā pratyakṣaṃ hy arthakarma somasya / jaim_3,7.16 /samākhyānaṃ ca tadvat / jaim_3,7.17 / start mjainy 3,7.13-14 saptamādhikaraṇamāracayati - havirdhāne sthito brūyātsāmidhenīrihāṅgatā / havirdhānasya tāsvāho taddeśo 'nena lakṣyate // mjainy_3,7.13 // vākyātsyādaṅgatā maivaṃ prakṛtyā paścime 'gnitaḥ / deśaḥ prāpto lāghavena lakṣyaḥ śakaṭasaṃnidhiḥ // mjainy_3,7.14 // jyotiṣṭome śrūyate- 'uta yatsunvanti sāmidhenīstadanvāhuḥ' - iti | havirdhānamaṇḍapagatayor dakṣiṇottarabhāgāvasthitayorhavirdhānanāmakayoḥ śakaṭayormadhye dakṣiṇaṃ śakaṭamatra yattacchabdābhyā mabhidhīyate | tasya samīpe somasyābhiṣavaḥ | 'uta' ityayaṃ śabdo 'thabdārthe vartate | 'atha yasminhavirdhāne somamabhiṣuṇvanti, tasminsāmidhenīranubrūyuḥ' | aiha dakṣiṇasya havirdhānasya sāmidhenīṣvaṅgatvaṃ pratīyate | na cātra pūrvavadvākyabhedadoṣaḥ śaṅkyaḥ | akavākyatāyāḥ spaṣṭaṃ pratibhāsāt- iti prāpte- brūmaḥ- sāmidhenīnāmiṣṭyaṅgatayā darśapūrṇamāsāvatra prakṛtiḥ | prakṛtau cā'havanīyāgneḥ paścimo deśaḥ sāmidhenīnāṃ sthānam | ihottaravederāhavanīyatvāttadapekṣayā havirdhānasya paścimadeśāvasthānāt | sa deśaścodakena prāptaḥ- iti na deśasya sāmidhenyaṅgatvaṃ vidhātavyam | kiṃtu dakṣiṇottarahavirdhānasamīpa deśayoraniyamena prāptau- dakṣiṇasyaiva havirdhānasya samīpadeśaḥ- iti niyantuṃ havirdhānena saṃnidhirlakṣyate | tathā sati niyamamātravidhānāllāghavaṃ bhavati | tvatpakṣe tvabhiṣavopalakṣitasya dakṣiṇasya havirdhānasyā tyantamaprāptaṃ sāmidhenyaṅgatvaṃ vidhīyata iti gauravam | tasmāddeśalakṣaṇā || mjainyc_3,7.13-14 || (aṣṭame- aṅgānāmanyadvārānuṣṭhānādhikaraṇe sūtrāṇi 18-20) śāstraphalaṃ prayoktari tallakṣaṇatvāt tasmāt svayaṃ prayoge syāt / jaim_3,7.18 /utsarge tu pradhānatvāc cheṣakārī pradhānasya tasmād anyaḥ svayaṃ vā syāt / jaim_3,7.19 /anyo vā syāt parikrayāmnānād vipratiṣedhāt pratyag ātmani / jaim_3,7.20 / start mjainy 3,7.15-16 aṣṭamādhikaraṇamāracayati - yajamānena kartavyaṃ nikhilaṃ tyāga eva vā / kartṛgāmiphalaśrutyā yujyate sarvakartṛtā // mjainy_3,7.15 // prayojake 'pi kartṛtvamasti no cetkrayo vṛthā / kārye tena tyāgamātramṛtvijo 'nyatra kartṛtā // mjainy_3,7.16 // 'svargakāmo yajeta' iti svargabhokturyāgakartuśca sāmānādhikaraṇyādekatvaṃ gamyate | pāṇiniśca 'svaritañitaḥ kartrabhiprāye krimāphale'[pā.sū.1.3.72 ]iti sūtreṇa kriyāphalasya kartṛgāmitve satyātmanepadaṃ vidadhāti | ataḥ sāṅgakarmānuṣṭhānamantareṇa phalāsaṃbhavānnikhilaṃ yajamānena kartavyam- iti prāpte- brūmaḥ- nikhilānuṣṭhānābhāve 'pi prayojakatayā yajamānasya sarvakartṛtvamasti | 'ṣahūbhirhalaiḥ karṣati' ityatra tathādarśanāt | yadi svenaiva sarvamanuṣṭhīyeta, tadānīmṛtviṇāṃ parikrayo vṛthā syāt | tasmāt -yajamānena tyāgamātraṃ kāryam | anyatra sāṅgapradhāne krītasyartvijo 'nuṣṭhānam | tathā sati sākṣātparamparayā ca sarvakartṛtvasya yajamāne saṃbhavāttasya phalaṃ na virudhyate || mjainyc_3,7.15-16 || (navame parikrītānāmṛtvijāṃ saṃkhyāviśeṣaniyamādhikaraṇe sūtrāṇi 21-24) tatrārthāt kartṛparimāṇaṃ syād aniyamo 'viśeṣāt / jaim_3,7.21 /api vā śrutibhedāt pratināmadheyaṃ syuḥ / jaim_3,7.22 /ekasya karmabhedād iti cet / jaim_3,7.23 /notpattau hi / jaim_3,7.24 / start mjainy 3,7.17 navamādhikaraṇamāracayati - na krītakartṛsaṃkhyāyā niyamo 'satyasti vā na hi / aviśeṣādasti yāvatkārya tāvanta eva hi // mjainy_3,7.17 // ye yajamānena krītāḥ kartāra ṛtvijaḥ, teṣāṃ saṃkhyāviśeṣo yadyapi na śrutaḥ | tathāpi kāryānusāreṇa so 'vagantavyaḥ | te ca kāryaviśeṣāḥ kartṛsaṃyuktā evaṃ śrūyante- 'puro 'dhvaryurvibhajati, pratiprasthātā manthinaṃ juhoti, neṣṭhā patnīmudānayati, unnetā camasānunnayati, prastotā prastauti, udgātodgāyati, pratihartā pratiharati, subrahmaṇyaḥ subrahmaṇyāmāhvayati, hotā prātaranuvākamanubrūte, maitrāvarūṇaḥ preṣyati, acchāvāko yajati, grāvastudgrāvastotrīyamanvāha' iti | evaṃ brahmabrāhmaṇācchaṃ syāgnīdhrapotṝṇāṃ caturṇā karmāṇyudāhāryāṇi | tasmāt- yāvanti karyāṇi tāvanta ṛtvijo varītavyāḥ || mjainyc_3,7.17 || (daśame camasādhvaryūṇāṃ pṛthaktvādhikaraṇe sūtram) camasādhvaryavaś ca tair vyapadeśāt / jaim_3,7.25 / start mjainy 3,7.18 daśamādhikaraṇamāracayati - camasādhvaryavo nānya ṛtvibhyo 'nye 'thavāgnimaḥ / yaugikyā saṃjñayā maivaṃ ṣaṣṭhyā tebhyo vibhedanāt // mjainy_3,7.18 // jyotiṣṭome śrūyate- 'camasādhvaryūnvṛṇīte' iti | ye pūrvatra kāryānusāreṇādhvaryupramukhā ṛtvija uktāḥ, tebhyo na vyatiriktāścamasādhvaryavaḥ | kutaḥ | yaugikasaṃjñayā tadabhedapratīteḥ | ta(ya)thā devadatta eva pacikriyāyogātpācako bhavati, tathādhvaryupramukhā eva camasayogāccamasādhvaryavaḥ- iti cet | maivam | madhyataḥkāriṇāṃ camasādhvaryavaḥ, hotrakāṇāṃ, camasādhvaryava iti apaṭhyā bhedāvabhāsāt | madhyataḥkāriṇor'dhvayuhotrādayaḥ | hotrakāḥ pratiprasthātṛmautrāvaruṇādayaḥ | tasmādṛtvigbhyo 'nye || mjainyc_3,7.18 || (ekādaśe camasādhvaryūṇāṃ bahutvaniyamādhikaraṇe sūtram) utpattau tu bahuśruteḥ / jaim_3,7.26 / start mjainy 3,7.19 ekādaśādhikaraṇamāracayati - tānvṛṇīteti bahutā nāsti vāsti grahaikyavat / neti cennātra vaiṣamyādutpattau bahutāśruteḥ // mjainy_3,7.19 // 'camasādhvaryūnvṛṇīta' iti yadbahutvaṃ śrutam, tanna vivakṣitam | grahaikatvavaduddeśyagatatvāt- iti cet | maivam | grahavaiṣamyāt | 'grahaṃ saṃmārṣṭi' ityetadgrahāṇāṃ notpattivākyam | camasādhvaryūṇāṃ tvetadevotpattivākyam | tatasteṣāmupādeyatvāttadgataṃ bahutvaṃ vivakṣitam || mjainyc_3,7.19 || (dvādaśe camasādhvaryūṇāṃ daśasaṃkhyāniyamādhikaraṇe sūtram-) daśatvaṃ liṅgadarśanāt / jaim_3,7.27 / start mjainy 3,7.20 dvādaśādhikaraṇamāracayati - neyattāstyasti vā teṣāṃ na niyāmakavarjanāt / camasānāṃ daśatvena camasādhvaryavo daśa // mjainy_3,7.20 // spaṣṭor'thaḥ || mjainyc_3,7.20 || (trayodaśe śamiturapṛthaktvādhikaraṇe sūtre 28-29) śamitā ca śabdabhedāt / jaim_3,7.28 /prakaraṇād votpattyasaṃyogāt / jaim_3,7.29 / start mjainy 3,7.21 trayodaśādhikaraṇamāracayati- tebhyo 'nyaḥ śamitānanyo vānyaḥ saṃjñāpṛthaktvataḥ / varaṇābhāvato nānyaḥ saṃjñābhedastu yaugikaḥ // mjainy_3,7.21 // 'śamitāra upeta na yajñam' ityasminmantre śrutāyāḥ śamitṛsaṃjñāyāḥ pṛthaktyāduktebhyo 'nyaḥ śamitā- iti cet | maivam | pṛthagvaraṇābhāvāt | saṃjñābhedastu paśusaṃjñapanayogādupapadyate | yadyapyayaṃ mantro 'dhvaryu kāṇḍe paṭhitaḥ, tathāpyadhvaryoḥ parāvṛttiśravaṇādadhvaryupuruṣāḥ pratiprasthātrādayaḥ śamitāraḥ | ata eva śrūyate- 'parāvartate 'dhvaryuḥ paśoḥ saṃjñapyamānāt' iti || mjainyc_3,7.21 || (caturdaśe- upagasyāpṛthaktvādhikaraṇe sūtram-) upagāś ca liṅgadarśanāt / jaim_3,7.30 / start mjainy 3,7.22 caturdaśādhikaraṇamāracayati- anye syurupagātāra uditebhyo na vā yathā / loke 'trāpi tathā maivaṃ nādhvaryuritiliṅgataḥ // mjainy_3,7.22 // yathā loke mukhyebhyo gāyakanāyakādibhyo 'nye pārśvasthā upagātāraḥ, tathātrāpi- iti cet | maivam | yadyuktebhyaḥ puruṣebhya upagātāro 'nye bhaveyuḥ, tadānīmadhvaryoḥ prasaktyabhāvāt 'nādhvaryurupagāyet' iti pratiṣedho 'narthakaḥ syāt | tasmādukteṣveva yaugikaḥ saṃjñābhedaḥ || mjainyc_3,7.22 || (pañcadaśe somavikretuḥ pṛthaktvādhikaraṇe sūtram-) vikrayī tvanyaḥ karmaṇo 'coditatvāt / jaim_3,7.31 / start mjainy 3,7.23 pañcadaśādhikaraṇamāracayati- somavikrayyeka eṣu na vā varaṇavarjanāt / ekaḥ kratvarthatā nāsti vikrayasyeti bhidyate // mjainy_3,7.23 // kraya eva jyotiṣṭomāṅgatvena śrutaḥ, na vikrayaḥ | na cāvihitamṛtvijaḥ kurvanti | tasmādanyo vikretā || mjainyc_3,7.23 || (ṣoḍaśe 'ṛtvik' iti nāmno 'sarvagāmitādhikaraṇe sūtrāṇi 32-35) karmakāryāt sarveṣām ṛtviktvam aviśeṣāt / jaim_3,7.32 /na vā parisaṃkhyānāt / jaim_3,7.33 /pakṣeṇeti cet / jaim_3,7.34 /na sarveṣām adhikāraḥ / jaim_3,7.35 / start mjainy 3,7.24-25 ṣoḍaśādhikaraṇamāracayati- kimṛtvignāma sarveṣu samānamuta keṣucit / ṛtau yajanametiṣāṃ tulyamityasti nāma tat // mjainy_3,7.24 // saumyādhvarasya sapta syurdaśa cetyādisaṃkhyayā / na sarveṣāṃ samaṃ nāma keṣāṃcidyogarūḍhitaḥ // mjainy_3,7.25 // ṛtvikśabdasya pravṛttinimittamṛtau yajanama | tacca brahmādiṣviva canasādhvaryupvapyasti | tasmāt- sarveṣāmṛtvignāma samānam- iti cet | maivam | saṃkhyāśrutivirodhāt | 'saumyasyādhvarasya yajñakratoḥ saptadaśartvijaḥ, iti śrūyate | tasmāt- yogamanatikramya śāstrīyarūḍhimapyāśritya keṣucidevaitamnānetyavagantavyam || mjainyc_3,7.24-25 || (saptadaśe-dgadīkṣādakṣiṇāvākyoktabrahmādīnāmeva saptadaśartviktvādhikaraṇedgha-sūtre 36-37) niyamas tu dakṣiṇābhiḥ śrutisaṃyogāt / jaim_3,7.36 /uktvā ca yajamānatvaṃ teṣāṃ dīkṣāvidhānāt / jaim_3,7.37 / start mjainy 3,7.26 saptadaśādhikaraṇamāracayati- saṃkhyātā api ye kecinniyatā vāviśeṣataḥ / ādyo na dakṣiṇādāne dīkṣāyāṃ ca viśeṣataḥ // mjainy_3,7.26 // ye saptadaśa saṃkhyātāḥ, te brahmādiṣu camasādhvaryuṣu ca ye kecidicchayā grahītavyāḥ | viśeṣasyāśravaṇāt- iti cet | maivam | dakṣiṇāvākye dīkṣāvākye ca viśeṣaśravaṇāt | 'ṛtvigbhyo dakṣiṇāṃ dadāti' ityuktvā tadviśeṣaḥ śrūyate- 'agnīdhe dadāti' ' brahmaṇe dadāti' ityādinā | dīkṣāvākyaṃ ca tatra prakaraṇe 'ye yajamānāsta ṛtvijaḥ' ityuktvānantarameva māmnādyate- 'adhvaryurgṛhapatiṃ dīkṣayitvā brahmāṇaṃ dīkṣayati, tata udvātāram, tato hotāram, tatastaṃ pratiprasthātā dīkṣayitvārdhino dīkṣayati brāhmaṇācchaṃsinaṃ brahmaṇaḥ, prastotāramudgātuḥ, maitrāvaruṇaṃ hotuḥ | tatastaṃ neṣṭā dīkṣayitvā tṛtīyino dīkṣayati- agnīdhaṃ brahmaṇaḥ, pratihartāramudgātuḥ, acchāvākaṃ hotuḥ | tatastamunnetā dīkṣayitvā pādino dīkṣayati- potāraṃ brahmaṇaḥ, subrahmaṇyamudgātuḥ, grāvastutaṃ hotuḥ | tatastamanyo brāhmaṇo dīkṣayati' iti asyāyamarthaḥ- 'adhvaryuryajurvedaproktaṃ karoti, tasya puruṣāstrayaḥ-brāhmaṇācchaṃsī, agnīt, potā ceti | udgātodgānaṃ karoti, tasya puruṣāstrayaḥ - prastotā, pratihartā, subrahmaṇyaśceti | hotā śaṃsanaṃ karoti, tasya puruṣāstrayaḥ- maitrāvaruṇaḥ acchāvākaḥ, grāvastuditi | caturṣu vargeṣu ye prathamāste dakṣiṇāṃ saṃpūrṇā prāpnuvanti | ye dvitīyāste tadardha prāpnuvanti- ityardhinaḥ | ye tṛtīyāste tṛtīyāṃśaṃ prāpnuvanti- iti tṛtīyinaḥ | ye caturthāste caturthamaṃśaṃ prāpnuvanti- iti pādinaḥ | tāmetānuktakrameṇa sa sa puruṣaḥ saṃskaroti' iti | atra - dīkṣāvākye nirdiṣṭā adhvaryuprabhṛtaya ṛtvijaḥ ṣoḍaśa, na tu camasādhvaryavaḥ- iti niyamo draṣṭavyaḥ || mjainyc_3,7.26 || (aṣṭādaśe - ṛtvijāṃ svāmisaptadaśatvādhikaraṇe sūtram-) svāmisaptadaśāḥ karmasāmānyāt / jaim_3,7.38 / start mjainy 3,7.27 aṣṭādaśādhikaraṇamāracayati- sadasye yajamāne vā sāptadaśyaṃ vṛtatvataḥ / sadasye kurute kiṃcinnāsau svāmini tattvataḥ // mjainy_3,7.27 // adhvaryubrahmādiṣu ṣoḍaśasu vyavasthiteṣu saptadaśasaṃkhyāpūrakaḥ kaścidṛtvigavaikṣitaḥ | so 'tra sadasyo bhaviṣyati | sadasyavasthitaḥ sadasyaḥ | na ca tasya varaṇābhāvaḥ | keṣāṃcicchākhāyāṃ tadvaraṇasyā'mnātatvāt | tataḥ sāptadaśyaṃ sadasye paryavasitam- iti cet | maivam | asau sadasyaḥ kiṃcidapi na karoti | 'sadasya idaṃ kuryāt' iti vidhyabhāvāt | na ca vinā kriyāmṛtuyajananimitta ṛtvikśabdastasminnavakalpate | yajamānastu tyāgaṃ karotīti tasminnupapadyate | tasmātsāptadaśyaṃ yajamāne yuktam || mjainyc_3,7.27 || (ekonaviṃśe- ādhvaryavādiṣvadhvaryvādīnāṃ kartṛtāniyamādhikaraṇe, (viṃśe- agneḥ prakṛtivikṛtisarvārthatādhikaraṇe, ca sūtrāṇi 39 - jaim_3,7.42) te sarvārthāḥ prayuktatvād agnayaś ca svakālatvāt / jaim_3,7.39 /tatsaṃyogāt karmaṇo vyavasthā syāt saṃyogasyārthavattvāt / jaim_3,7.40 /tasyopadeśasamākhyānena nirdeśaḥ / jaim_3,7.41 /tadvac ca liṅgadarśam / jaim_3,7.42 / start mjainy 3,7.28 ekonaviṃśādhikaraṇamāracayati- na kārya niyataṃ teṣāṃ niyataṃ vāgrimo yataḥ / śaktāḥ kena kimityatra niyatiḥ syātsamākhyayā // mjainy_3,7.28 // teṣāmadhvaryuprabhṛtīnāṃ kārya na niyatam | yataḥ sarve sarvatra śaktāḥ | prakaraṇaṃ ca sarvasādhāraṇatvānna niyāmakam- iti cet- maivam | samākhyāyā niyāmakatvāt | yasminkarmaṇi 'ādhvaryavam' iti samākhyā tatkarmādhvaryoḥ | evamitaratrāpi || mjainyc_3,7.28 || (viṃśe - agneḥ prakṛtivikṛtisarvārthatādhikaraṇe- uktasūtraikadeśaḥ- ) agnayaśca (sarvārthāḥ) svakālatvāt // mjainyc_3,7.31 // viśādhikaraṇamāracayati- start mjainy 3,7.29 prakṛtyartho 'tha sarvārtho vahnirādyo 'stu parṇavat / parṇanyāyo 'tidiṣṭe syādupadiṣṭe tu sarvagaḥ // mjainy_3,7.29 // yathā 'yasya parṇamayī juhūrbhavati na sa pāpaṃ ślokaṃ śṛṇoti' ityasau parṇavidhiḥ prakṛtyarthaḥ | evamādhānasyāpyanārabhyā dhītatvādāhita āhavanīyādyagniḥ prakṛtyarthaḥ- iti cet- maivam | vaiṣamyāt | parṇavākyātparṇatāyā yāvatkratupraveśe juhūrdvāram | sā ca juhūḥ prakṛtāveva vihitā vikṛtiṣu sarvatrātidiśyate | āhavanīyādyagnestu kraptupradeśe dvāraṃ homaḥ | sa ca kvacitprakṛtāveva vihitaḥ sanvikṛtāvatidiśyate | tadyathāprayāṇanāriṣṭhādihomāḥ | tādṛśe viṣaye 'yadāhavanīye juhvati' iti vākyenāgniḥ prakṛtāveva vidhīyate | vikṛtau tu homena sahātidiśyate | tasmāsatra parṇanyāyaḥ | yastu homo vikṛtāvupadiśyate | tadyathā- sāṃgrahaṇyāmiṣṭāvāmanahomaḥ | tatra dvārarabhūtasya homasya vikṛtāvupadiśyamānatayā dvāriṇo 'pi prakṛtāviva vikṛtāvapi vākyena vidhirdhārayitumaśakyaḥ | tasmāt- sarvārtho vahniḥ || mjainyc_3,7.29 || (ekaviṃśe samākhyābādhanādhikaraṇe sūtrāṇi 43-45) praiṣānuvacanaṃ maitrāvaruṇasyopadeśāt / jaim_3,7.43 /puro'nuvākyādhikāro vā praiṣasaṃnidhānāt / jaim_3,7.44 /prātar anuvāke ca hotṛdarśanāt / jaim_3,7.45 / start mjainy 3,7.30-31 ekaviṃśādhikaraṇamāracayati- yanmaitrāvaruṇaḥ preṣyatyanu cā'heti bādhanam / hautrādikasamākhyāyāstatsarvatrota kutracit // mjainy_3,7.30 // ādyo 'stu vacanānmaivaṃ sāhityoktyupalambhanāt / praiṣānuvacane yatra sahite tatra bādhanam // mjainy_3,7.31 // agnīṣomīyapaśau śrūyate- 'maitrāvaruṇaḥ preṣyati cānu cā'ha' iti | tadetadvākyaṃ praiṣānuvacanayormaitrāvaruṇakartṛkatāṃ vidadhāti | tena ca vākyena samākhyā bādhyate | 'agnaye samidhyamānāyānubrūhi' 'yūpāyājyamānāyānubrūhi' ityādipraiṣāṇāmadhvaryu kartṛkatvadarśanāt- 'ādhvaryavāḥ praiṣāḥ' ityasti yājñikānāṃ samākhyā | tathā | 'pravo bājā abhidyavaḥ'- 'añjanti tvāmadhvare devayantaḥ' ityādyanuvacanānāṃ hotṛkartṛkatvadarśanāt | 'anuvacanāni hautrāṇi'- iti yājñikasamākhyā | praiṣānuvacane ca dvividhe- samaste vyaste ca | pūrvodāhṛte vyaste | 'hotāpakṣadagniṃ samidham'- ityādyanuvacanamantrasyānte 'hotaryaja' iti praiṣa āmnātaḥ | ete praiṣānuvacane samaste | teṣu ca vyastasamastapraiṣānuvacaneṣu sarvatra prabalena vākyena samākhyāṃ bādhitvā hotṛkartṛkatvamadhvaryukartṛkatvaṃ ca parityajya maitrāvaruṇakartṛkatvamevābhyupayem- iti prāpte- abhidhīyate- 'preṣyati cānu cā'ha' iti cakāradvayena praiṣānuvacanayoḥ samuccayo vākye 'sminnupalabhyate | tataḥ samuccitrayoreva samākhyābādhanam | vyastayostu yathāsamākhyaṃ hotrādikartṛkatvamevābhyupeyam || mjainyc_3,7.30-31 || (dvāviṃśe camasahome 'dhvaryucamasādhvaryukatṛkatādhikaraṇe sūtrāṇi 46 -49) camasāṃścamasādhvaryavaḥ samākhyānāt / jaim_3,7.46 / adhvaryur vā tannyāyatvāt / jaim_3,7.47 /camase cānyadarśanāt / jaim_3,7.48 /aśaktau te pratīyeran / jaim_3,7.49 / start mjainy 3,7.32-33 dvāviṃśādhikaraṇamāracayati- camasaiścamasādhvaryurjuhotyadhvaryureva vā / saṃjñāviśeṣādādyo 'stu maivamadhvaryusaṃjñayā // mjainy_3,7.32 // viśeṣasyānapekṣatvāttenānyasyā apekṣaṇāt / adhvaryurjuhuyācchaktestadaśaktau paro 'pi vā // mjainy_3,7.33 // 'camasādhvaryuḥ' ityevaṃvidhasaṃjñāviśeṣāccamasādhvaryava eva camasairjuhuyuḥ - iti cet | maivam | adhvaryusaṃjñāyā nirapekṣatvena prabalatvāt | kevalādhvaryau camasādhvaryuṣu cānugato 'dhvaryuśabdaḥ sāmānyarūpaḥ | camasaśabdastu camasādhvaryuṣveveti viśeṣarūpaḥ | taṃ ca viśeṣamanapekṣyaivādhvaryuśabda ṛtviksaṃjñārūpeṇa vartituṃ prabhavati | camasaśabdastu sāmānyavācinamadhvaryuśabdamapekṣyaiva puruṣeṣu saṃjñā bhavati | tathā sati 'ādhvaryavo homaḥ' ityanayāṃ nirapekṣayāṃ prabalayā samākhyayādhvaryureva satyāṃ śaktau camasairjuhuyāt | grahahomavyāpṛtatvena kadācidaśaktau camasādhvaryavo juhuyuḥ || mjainyc_3,7.32-33 || (trayoviṃśe śyenavājapeyayoranekakartṛkatādhikaraṇe sūtre 50-51) vedopadeśāt pūrvavadvedānyatve yathopadeśaṃ syuḥ / jaim_3,7.50 /tadguṇād vā svadharmaḥ syād adhikārasāmarthyāt sahāṅgair avyaktaḥ śeṣe / jaim_3,7.51 / start mjainy 3,7.34-35 trayoviṃśādhikaraṇamāracayati- śyena udgātṛvedokto vājapeyo yajuṣyam / udgātrādhvaryuṇā kāryau yathāprakṛti vāgrimaḥ // mjainy_3,7.34 // ākhyāviśeṣādākhyāyāḥ pūrvabhāvī hi codakaḥ / prakṛtāviva kartārastattaddharme vyavasthitāḥ // mjainy_3,7.35 // śyenayāgaḥ sāmavede samāmnāta iti tatratyāḥ sarve padārthā udgātrānuṣṭheyāḥ, bahiṣpavamānājyapṛṣṭhādistotreṣvivodgātratva samākhyāyāḥ śyone 'pi samatvāt | tathā- yajurvede samāmnāto vājapeyaḥ sarvo 'pyadhvaryuṇaivānuṣṭheyaḥ | samākhyāvaśāt- iti prāpte- brūmaḥ- śyenavājapeyau hi jyotiṣṭomavikārau | tatra codakastattatpadārthestaistaiḥ puruṣairanuṣṭheyatayā samarpayati | aṅgeṣvatidiṣṭeṣu paṣcātsāṅgapradhānānuṣṭhāpakasya prayogavacanasāya pravṛttiḥ | prayogavacanādhīnā tu samākhyātyantajaghanyā | tataḥ prabalacodakavaśātprakṛtāviva nānāvidhāḥ kartāraḥ svasvadharmeṣu vyavatiṣṭhante || mjainyc_3,7.34-35 || iti śrīmādhavīya jaiminīyanyāyamālavistare tṛtīyādhyāyasya saptamaḥ pādaḥ atha tṛtīyādhyāyasyāṣṭamaḥ pādaḥ / (prathame krayasya svāmikarmatādhikaraṇe sūtram- ) svāmikarma parikrayaḥ karmaṇas tadarthatvāt / jaim_3,8.1 / start mjainy 3,8.1-2 aṣṭamapāde prathamādhikaraṇamāracayati- dakṣiṇādiparikrītiṛtvijaḥ svāmino 'thavā / parikrayaḥ samākhyānādṛtvijaḥ syādyathetarat // mjainy_3,8.1 // parikrayātpurādhvaryuhotrādīnāmabhāvataḥ / parikrayaṇakartṛtvaṃ yajamānasya nartvijaḥ // mjainy_3,8.2 // dakṣiṇādānena karmakarāḥ parikretavyāḥ | tatra havistyāgavyatiriktaṃ sarvamārtvivyam- iti nirṇītam | dakṣiṇā ca dvādaśaśatarūpādhvaryuveda udgātṛvede ca samāmnātai | anvāhāryadakṣiṇādhvaryuvede | tataḥ samākhyayā parikratṛtvamṛtvijaḥ- iti cet | maivam | ṛtvijāṃ parikrayaṇottarakālīnānāṃ tatkartṛtvāsaṃbhavena yajamānasyaiva tatkartṛtvāt || mjainyc_3,8.1-2 || (dvitīye varadānasyādhvaryukarmatādhikaraṇe sūtram-) vacanād itareṣāṃ syāt / jaim_3,8.2 / start mjainy 3,8.3 dvitīyādhikaraṇamāracayati- iṣṭakāvaradānaṃ kiṃ svāminaḥ syādutartvijaḥ / svāminaḥ pūrvavanmaivamadhvaryorvacanādayam // mjainy_3,8.3 // 'ya etāmiṣṭakāmupadadhyāt, sa trīnvārāndadyāt' ityupadhāturadhvaryorgotrayadānaṃ vācanikam | nahvasti vacanasyātibhāraḥ || mjainyc_3,8.3 || (tṛtīye vapanādisaṃskārāṇāṃ yājamānatādhikaraṇe sūtrāṇi 3- 8) saṃskārās tu puruṣasāmarthye yathāvedaṃ karmavadvyavatiṣṭheran / jaim_3,8.3 /yājamānās tu tatpradhānatvāt karmavat / jaim_3,8.4 /vyapadeśāc ca / jaim_3,8.5 /guṇatvena tasya nirdeśaḥ / jaim_3,8.6 /codanāṃ prati bhāvāc ca / jaim_3,8.7 /atulyatvād asamānavidhānāḥ syuḥ / jaim_3,8.8 / start mjainy 3,8.4-5 tṛtīyādhikaraṇamāracayati- saṃskārā vapanādyāḥ kimadhvaryoḥ svāmino 'thavā / adhvaryostatra śaktatvāttadvedokteśca tasya te // mjainy_3,8.4 // saṃskārairyogyatāṃ prāpya svakārya kartumṛtvijaḥ / krīṇātyataḥ kriyā teṣāṃ saṃskriyā yajamānagā // mjainy_3,8.5 // 'āpa undantu jīvase' ityādyāḥ saṃskāramantrāḥ | tadvidhayaścādhvaryuvede samāmnātāḥ- 'keśaśmaśru vapate','nakhāni nikṛntate' iti | śaktaścādhvaryurvapanādau | tasmāt- tasyādhvaryoste vapanādisaṃskārāḥ- iti cet | maivam | vapanādisaṃskārā yajamānagatamālinyamapanīya yāgayogyatāmutpādayituṃ kriyante | tathā ca brāhmaṇam- 'keśaśmaśru vapate | mṛtā vā eṣā tvagamedhyā yatkeśaśmaśru | mutāmeva tvacamamedhyāmapahatya yajñiyo bhūtvā medhamupaiti' iti | nahyadhvayuvapanena yajamānagatā mṛtā tvagapaiti | yogyasya hi karmādhikāra sati paścātprayāsarūpeṣu vyāpāreṣu svayamaśaktaḥ sankarmakarānṛtvijaḥ parikrīṇāti | loke 'pi rogiṇaḥ svāmina auṣadhādyānayana eva bhṛtyo jīvitadānena parikrīyate | na tu tadauṣadhaṃ bhṛtyaḥ sevate | tasmāt- itarakriyartvijām, saṃskārastu yajamānasya | kvacittu | vacanādṛtvijāmapi saṃskāro 'stu || mjainyc_3,8.4-5 || (caturthe tapaso yājamānatādhikaraṇe sūtrāṇi 9-11) tapaś ca phalasiddhitvāl lokavat / jaim_3,8.9 /vākyaśeṣaś ca tadvat / jaim_3,8.10 /vacanād itareṣāṃ syāt / jaim_3,8.11 / start mjainy 3,8.5*-6 caturthādhikaraṇamāracayati- nāśnāti dvayahamityetattapaḥ kasya tayordvayoḥ / duḥkhatvādbhoktṛsaṃskārādadhvaryoryujyate tapaḥ // mjainy_3,8.5* // phalāntarāyapāpasya nāśakatvena saṃskṛtiḥ / liṅgāttapaḥ svāmigāmi saṃskārāntaravattataḥ // mjainy_3,8.6 // jyotiṣṭhome- 'dvyahaṃ nāśnāti' 'tryahaṃ nāśnāti'ityādinoktaṃ tapo 'ghvaryoryuktam | tasya duḥkhātmakatvena parikrītapuruṣaiḥ kartumucitatvāt | duḥkhatvādeva phalabhoktṛsaṃskāratvābhāvādyajamānasya na yuktam- iti cet | maivam | bhāvinaḥ sukharūpasya phalasya pratibandhakaṃ duḥkhajanakaṃ yatpāpaṃ tasya nāśakatvena duḥkharūpasyāpi tapasaḥ svāmisaṃskāratvasaṃbhavāt | asminnarthe vākyaśeṣagataṃ liṅgaṃ kalpasūtrakāreṇaivamudāhṛtam- 'yadā vai dīkṣitaḥ kṛśo bhavati, atha medhyo bhavati | yadāsminnantarna kiṃcana bhavati, atha medhyo bhavati | yadāsya kṛṣṇaṃ cakṣuṣornaśyati, atha medhyo bhavati | yadāsya tvacāsthi saṃdhīyate, atha medhyo bhavati | pītvā dīkṣate, kṛśo yajate | yadasyāṅgānāṃ mīyate juhotyeva taditi vijñāyate' iti | na hi duḥkharūpaṃ tapo vinā duḥkhapradaṃ pāpaṃ naśyati | yathā pāṭanamantareṇa viṣavraṇānāṃ nopaśāntiḥ, tadvat | tasmāt- vapanādisaṃskāravattapo 'pi yajamānasyaiva || mjainyc_3,8.5-6 || (pañcame lohitoṣṇīṣatādīnāṃ sarvartvirgdhamatādhikaraṇe sūtram-) guṇatvāc ca vedena na vyavasthā syāt / jaim_3,8.12 / start mjainy 3,8.7-8 pañcamādhikaraṇamāracayati- hiraṇyamālitādyāstu saṃskārā vacanānmatāḥ / ṛtvijāṃ te yathākhyānaṃ kartavyā nikhilairuta // mjainy_3,8.7 // ādya ākhyāvaśānmaivaṃ sarvasaṃnidhipāṭhataḥ / pratimukhyaṃ guṇāvṛtteḥ kartavyā nikhilairapi // mjainy_3,8.8 // vājapeye śrūyate- 'hiraṇyamālina ṛtvijaḥ pracaranti' iti | śyene śrūyate- 'lohitoṣṇīṣā lohitavasanā nivītā ṛtvijaḥ pracaranti' iti | yadyapi hiraṇyamālitvādīnāṃ saṃskāratvādyajamānaviṣayatvaṃ pūrvanyāyena prāptam, tathāpi vacanādaya mṛtviksaṃskāraḥ | tatra hiraṇyamālitvaṃ yajurvedoktatvādadhvaryūṇāmeva, lohitoṣṇīṣādikaṃ sāmavedoktatvādudgātṝṇāmeva iti samākhyāvaśādabhyupeyam- iti cet | maivam | 'hiraṇyamālina ṛtvijaḥ pracaranti' iti sarveṣāmṛtvijāṃ saṃnidhau paṭhyamāno hiraṇyamālitvasaṃskāraḥ saṃnidhinā samākhyāṃ bādhitvā sarvairapyṛtvigbhiḥ saṃbadhyate | kiṃca- saṃrakāryatvādṛtvijāṃ prādhānye sati pratipradhānaṃ guṇāvṛttyā sarveṣāmapyṛtvijāṃ hiraṇyamālitvādisaṃskāro 'bhyupatevyaḥ || mjainyc_3,8.7-8 || (ṣaṣṭhe vṛṣṭikāmanāyā yājamānatādhikaraṇe sūtre - 13-14) tathā kāmo 'rthasaṃyogāt / jaim_3,8.13 /vyapadeśād itareṣāṃ syāt / jaim_3,8.14 / start mjainy 3,8.9-10 ṣaṣṭhādhikaraṇamāracayati- vṛṣṭikāmī sado nīcairminuyāditi kāmanā / adhvaryoḥ svāmino vā'dyo vākyānmātustaducyate // mjainy_3,8.9 // parasmaipadato 'dhvaryuvyāpārasya parārthatā / pratītāto vākyabādhe tapovatsvāmino 'stu tat // mjainy_3,8.10 // jyotiṣṭhome śrūyate- 'yadi kāmayeta- varṣukaḥ parjanyaḥ syāt- iti nīcaiḥ sado minuyāt' iti | -yathā purastātpaścāccāvasthitau havirdhānaprācīnavaṃśāvuccaiḥ, tathā sado noccaṃ, kiṃtu nīcaiḥ kāryam- ityarthaḥ | atra- vṛṣṭikāmanādhvaryoryuktā | 'yaḥ kāmayet, sa minuyāt' iti vākyena kāmayitṛmātrorekatvāvagamāt | mātṛtvaṃ cādhvaryorityabivādam | tasmāt- sa kāmayitā- iti cet | maivam | 'minuyāt' iti parasmaipadenādhvaryuvyāpāraphalasya paragāmitā pratīyate | tato vṛṣṭilakṣaṇaphalasya yajamānagāmitvātparasmaipadaśrutyā vākyaṃ bādhitvā kāmasya yajamānakartṛkatvaṃ draṣṭavyam | - 'yajamānakāmitāṃ vṛṣṭiṃ parjanyaḥ saṃpādayatu' ityeva yo 'dhvaryuḥ kāmayate, sa nīcairminuyāt, iti vākyaṃ vyākhyeyam | - 'evaṃvidudvātā'tmane vā yajamānāya vā yaṃ kāmaṃ kāmayate, tamāgāyati' iti ṛtvijo 'pi kāmaḥ- iti cet | tarhi tasminnudgīthopāsane vacanādṛtvijo 'pi phalamastu || mjainyc_3,8.9-10 || (saptame, āyurdā ityādimantrāṇāṃ yājamānatādhikaraṇe- sūtre 15-16) mantrāś cākarmakaraṇās tadvat / jaim_3,8.15 /viprayoge ca darśanāt / jaim_3,8.16 / start mjainy 3,8.11 saptamādhikaraṇamāracayati- āyurdā iti mantroktiḥ kasyādhvaryoḥ samākhyayā / tadbādhe liṅgataḥ svāmigāmitā kāmabanmatā // mjainy_3,8.11 // idamāmnāyate-'āyurdā agne 'syāyurme dehi' iti | tasyaitasya mantrasya pāṭho 'dhvaryoryajamānasya vā -ityayaṃ saṃśayaḥ 'kasya' ityanena padena sūcitaḥ | asminmantre 'āyurme dehi' iti phalasya svātmasaṃbandhaḥ pratīyate | sa ca yajamānasya yuktaḥ, nādhvaryoḥ | tasmāt- kāmavanmantro 'pi yājamānaḥ || mjainyc_3,8.11 || (aṣṭame dvyāmnātasyobhayaprayojyatādhikaraṇe sūtram-) dvyāmnāteṣūbhau dvyāmnānasyārthavattvāt / jaim_3,8.17 / start mjainy 3,8.12 aṣṭhamādhikaraṇamāracayati- vājasya metyamuṃ brūyādeko dvau vā kṛtārthataḥ / ekaḥ kāṇḍadvaye pāṭhādadhvaryusvāmināvubhau // mjainy_3,8.12 // darśapūrṇamāsayoḥ- 'vājasya mā prasavena' ityayaṃ mantro 'dhvaryukāṇḍe yajamānakāṇḍe cā'mnātaḥ | tatraikena paṭhite sati mantrasya caritārthatvāditarastaṃ na paṭhet- iti cet | maivam | kāṇḍāntarapāṭhavaiyarythaprasaṅgāt | tasmādubhābhyāṃ paṭhanīyaḥ | tayoḥ paṭhatorāśayabhedo 'sti | 'anena mantreṇa prakāśitamarthamanuṣṭhāsyāmi' ityadhvaryurmanute | 'atra na pramadiṣyāmi' iti yajamānaḥ || mjainyc_3,8.12 || (navame- abhijñasyaiva vācayitavyatādhikaraṇe sūtram-) jñāte ca vācanaṃ na hy avidvān vihito 'sti / jaim_3,8.18 / start mjainy 3,8.13 navamādhikaraṇamāracayati- vācayetsvāminaṃ jñājñau vācamīyau jña eva vā / aviśeṣādubhau jñasya svāmitvādvācayedamum // mjainy_3,8.13 // vājapeye śrūyate-'kḷptīryajamānaṃ vācayati' iti | 'āryuyajñena kalpatām' ityādayo mantrāḥ kḷptayaḥ | tatra- mantratadarthābhijñamanabhijñaṃ cobhāvapi vācayet | 'vidvāsaṃ vācayet' ityevaṃ viśeṣasyāśravaṇāt | anabhijñaṃ tadaiva śikṣayitvāpi vācayituṃ śakyatvāt- iti cet | maivam | adhyayanavidhibalādadhītavedasya viditavedārthasyaiva yajamānatvāt | tasmāt- abhijñameva vācayetu || mjainyc_3,8.13 || (daśame dvādaśadvaṃdvānāmādhvaryavatvādhikaraṇe sūtre 19-20) yājamāne samākhyānāt karmāṇi yājamānaṃ syuḥ / jaim_3,8.19 /adhvaryur vā tadartho hi nyāyapūrve samākhyānam / jaim_3,8.20 / start mjainy 3,8.14-15 daśamādhikaraṇamāracayati- vatsaṃ copasṛjettadvadukhāṃ cādhiśrayoditi / dvādaśadvaṃdvakarmaitatsvāmino vetarasya vā // mjainy_3,8.14 // ādyaḥ pāṭhātsvāmikāṇḍe tādarthyena parikrayāt / mahākāṇḍoktito 'ntyo 'stu dvaṃdvataivātra kīrtyate // mjainy_3,8.15 // darśapūrṇamāsayoryājamāne kāṇḍe śrūyate- 'dvādaśa dvaṃdvāni darśapūrṇamāsayostāni saṃpādyāni- ityāhuḥ- vatsaṃ copāvasṛjati, ukhāṃ cādhiśrayati' ayaṃ ca hanti, dṛṣadau ca samāhanti' ityādi | tatra- palāśaśākhayā vatsāpākaraṇamekaṃ karma, dohanena saṃpāditaṃ kṣīraṃ dhārayituṃ piṭharasthāpanamaparaṃ karma, tadetadubhavamekaṃ dvaṃdvam | tathā vrīhīṇāmavaghātaḥ, dṛṣadupalayoḥ pāṣāṇāntareṇa samāghātaḥ, ityetadubhayaṃ dvitīyaṃ dvaṃdvam | evaṃ dvādaśa karmadvaṃdvānyanuṣṭheyānyāmnātāni | teṣāṃ yājamāne kāṇḍe paṭhitatvātsamākhyayā yajamānena tānyanuṣṭheyāni- iti prāpte- brūmaḥ- yajamānasya yāni kāryāṇi, tānyanuṣṭhātumeva parikrītā ṛtvijaḥ | kiṃca- yajurvede yājamānamidamavāntara kāṇḍam, mahākāṇḍaṃ tvādhvaryavameva | tatraivaite vatsāpākaraṇādayo dharmā āmnātāḥ | tasmādardhvayureva tānanutiṣṭhet | yājamāne tu kāṇḍe na yevāmanuṣṭhānaprakāraścoditaḥ, kiṃtu parigaṇanayā dvaṃdvatāsaṃpādanamātramāmnātam | tena yajamānastāmānupūrvī manasi nidhāyādhvaryoranuṣṭhāne pramādarāhityamanusaṃdhātuṃ prabhavati | tasmādadhvaryorevānuṣṭhānam || mjainyc_3,8.14-15 || (ekādaśe hoturādhvaryavakaraṇānuṣṭhātṛtvādhikaraṇe sūtram- ) vipratiṣedhe karaṇaḥ samavāyaviśeṣād itaram anyas teṣāṃ yato viśeṣaḥ syāt / jaim_3,8.21 / start mjainy 3,8.16-17 ekādaśādhikaraṇamāracayati- yo hotādhvaryureva syādityādhvaryavamācaran / hautraṃ kuryānna vā tyāgahetvamāvātkaroti tat // mjainy_3,8.16 // hotaiko yugapatkarmadvayaṃ kartu nahi prabhuḥ / tyajoccodakataḥ prāptaṃ hautraṃ vācanikāryakṛt // mjainy_3,8.17 // agnīṣomīyavaśau 'parivīrasi' ityanena karaṇamantreṇādhvaryuryūpasya raśanayā pariṣyāṇaṃ karoti | tadānīṃ kriyamāṇaṃ tatparivyaṇaṃ hotā 'yuvā suvāsāḥ'- ityanena mantreṇānuvadati | tadetadubhayaṃ codakaparamparayā kuṇḍapāyināmayane prāptam | tatrādhvaryorhotuśca samāsa āmnātaḥ- 'yo hotā so 'dhvaryuḥ' iti | hotāramanūṣṭhā dhvaryutvavidhānādadhvaryukārye hotrānuṣṭheyam | tataḥ 'parivīrasi' ityanena karaṇamantreṇa hotā yūpaparivyāṇaṃ kurvīta | tadānīṃ svasya codakataḥ prāptaṃ hautramapi hotā na tyajet | nahi tyāgahetuṃ kaṃcinniṣedhaṃ paśyāmaḥ | tasmātkriyamāṇaṃ tatparivyāṇaṃ 'yuvā struṣāsāḥ' ityanena mantreṇa hotānuvadet- iti prāpte- brūmaḥ- dvayoradhvaryuhotrorucitaṃ karmadvayameko hotā yugapatkartu na śaknoti | tato 'nyatarasyāvaśyaṃbhāvini tyāge codakataḥ prāptaṃ hautrameva tyajet | ādvayava tu 'yo hotā so 'dhvaryuḥ' ityanena prāpitatvādanuṣṭheyam || mjainyc_3,8.16-17 || (dvādaśe prokṣaṇyāsādanādīnāmanādhvaryavatādhikaraṇe sūtram- ) praiṣeṣu ca parādhikārāt / jaim_3,8.22 / start mjainy 3,8.18 dvādaśādhikaraṇamāracayati - prokṣaṇyāsādanaṃ kuryādadhvaryuritaro 'thavā / ākhyayā'dyaḥ sādayeti preṣito 'nyo 'stu liṅgataḥ // mjainy_3,8.18 // darśapūrṇamāsayoḥ- prokṣaṇīnāṃ kenacitpātreṇa vedyāmātādanaṃ śrutam | tadetadyajurvedoktatvādādhvaryam- iti cet | maivam | praiṣamantravirodhaprasaṅgāt | 'prokṣaṇīrāsādaya | idmāvarhirupatādava | agnīdagnīnvihara | varhiḥ stṛṇīhi' ityādiṣvādhvaryaveṣu praiṣamantreṣu śrūyamāṇamāgnīṃprasaṃbodhanaṃ madhyamapuruṣaścānyena tadanuṣṭhāne satyupapadyate | tasmāt- nā'dhvarthavam || mjainyc_3,8.18 || (trayodaśe praiṣamantrāṇāmādhvaryavatvādhikaraṇe sūtre 23-24) adhvaryus tu darśanāt / jaim_3,8.23 /gauṇo vā karmasāmānyāt / jaim_3,8.24 / start mjainy 3,8.19 trayodaśādhikaraṇamāracayati- agnītpreṣyadutādhvaryuragnīdastvavirodhataḥ / ākhyāvirodhādadhvaryuḥ praiṣadvārār'thakṛdyataḥ // mjainy_3,8.19 // yathā prokṣaṇīrāgnīdhra āsādayati, tathā praiṣamantramapyāgnīdhra eva paṭhatu | virodhābhāvāt - iti cet | maivam | ādhvaryavasamākhyāyāḥ pūrvodāhṛtasaṃbodhanamadhyamapuruṣayośca virodhāt | na ca - prokṣaṇyāsādanādīnāma dhvaryukartṛkatvābhāve 'pi samākhyāvirodhastadavasthaḥ- iti vācyam | praiṣadvārā prayojakakartṛtve 'pi tadavirodhāt | tasmāt - adhvaryoreva praiṣamantraḥ || mjainyc_3,8.19 || (caturdaśe -dgakaraṇamantreṣu svāmiphalasyā'śāsitavyatādhikaraṇe (varconyāye)dghasūtrāṇi -- 25-27) ṛtvik phalaṃ karaṇeṣv arthatvāt / jaim_3,8.25 /svāmino vā tadarthatvāt / jaim_3,8.26 /liṅgadarśanāc ca / jaim_3,8.27 / start mjainy 3,8.20 caturdaśādhikaraṇamāracayati - mamāgna iti kasyātra phalaṃ liṅgena vaktṛgam / śrutyā svāmini na krīte liṅgaṃ tatropacaryatām // mjainy_3,8.20 // 'mamāgne varco vihaveṣvastu' ityayamāhavanīyasyānvādhāne karaṇabhūto mantro 'dhva- | rpuṇā paṭhyate | 'viśiṣṭaṃ havanaṃ yeṣāṃ yajñānāṃ te vihavāsteṣu varcastejasopalakṣitaṃ yatphalaṃ tanmamāstu' ityanena liṅgena mantramuccārayituradhvaryostatphalam- iti cet | maivam | 'darśapūrṇamāsābhyāṃ svargakāmo yajeta' ityātmanepadaśrutyā sāṅgapradhānaphalasya yajamānagāmitvaṃ pratīyate | na ca parikrītasyādhvaryordakṣiṇātiktaphalasaṃbandho nyāyyaḥ | tasmāt- śrutinyāyābhyāṃ viruddhaṃ talliṅgaṃ yajamānaparatvenopacaraṇīyam | 'madīyayajamānasya tadvarco 'stu' iti hyupacāraḥ | tasmāt- yajamānena pāṭhyeṣu 'āyurdā agne 'syāyurme dehi' ityādiṣu kriyamāṇānuvādiṣu pratyagāśīrmantreṣu śrutaṃ phalaṃ yathā yājamānam, tathaivādhvaryuṇā pāṭhyeṣu karaṇamantreṣu śrutamapi phalaṃ yājamānameva || mjainyc_3,8.20 || (pañcadaśe karaṇamantreṣu karmārthaphalasyartvigdharmatādhikaraṇe sūtram - ) karmārthaṃ tu phalaṃ teṣāṃ svāminaṃ pratyarthavattvāt / jaim_3,8.28 / start mjainy 3,8.21 pañcadaśādhikaraṇamāracayati - mā mā saṃtāptamityetatkasminsvāmini pūrvavat / adhvaryāvastu tattena svāmikarmopayogataḥ // mjainy_3,8.21 // darśapūrṇamāsayorāghārahomārthamājyapūrṇau strukstruvau gṛhītvā nābhisamīpe hastena dhārayate | tatrāyaṃ karaṇamantro 'dhvaryuṇā paṭhyate - 'agnāviṣṇū mā vāmavakramivaṃ vijihāthāṃ mā mā saṃtāptaṃ lokaṃ me lokakṛtau kuṇutam' iti | 'bho strukstruvarūpāvagnāviṣṇū yuvāṃ nābhideśe dhārayannahamadhvaryurmā vāmavakramiṣaṃ yuvayoratikramaṃ na kṛtavānasmi | yuvāṃ ca matto viyuktau mā bhavatam | tato māṃ dehadhāriṇaṃ mā saṃtāptaṃ mama dehe saṃtāpaṃ jvarādirūpaṃ mā kurutam | sthānakṛtau yuvāmāghārahomāya sthānaṃ kurutam' ityarthaḥ | tatra pūrvoktavarconyāyena saṃtāpābhāvo 'pi yajamānasyaiva, na tvadhvaryoḥ- iti cet | maivam | adhvaryāvasaṃtapte satyavighnena svāminaḥ karma samāpyate | tasmāt - adhvayurgato 'pi saṃtāpābhāvo yajamānasyaiva phalam - iti nātra macchabdasyopacāraḥ || mjainyc_3,8.21 || (ṣoḍaśe bhadramityasyobhayagāmitādhikaraṇe sūtram- ) vyapadeśāc ca / jaim_3,8.29 / start mjainy 3,8.22 ṣoḍaśādhikaraṇamāracayati- bhadraṃ tannau sahetyetatkasminsvāmini yujyate / dvitvaśrutyā dvayoretadadhvaryuyajamānayoḥ // mjainy_3,8.22 // jyotiṣṭome havirdhānamaṇḍape somābhiṣavādhārayoḥ phalakayoradhastāccatasṛṣvāgneyyādividikṣu catvāra uparavanāmakā gartā aratnimātrakhātā adhobhāge parasparaṃ militā ūrdhvabhāge parasparaṃ prādeśamātravyavahitā vartante | teṣvekasminnuparave yajamāno dakṣiṇahastaṃ prasārayati, tathaivādhvaryuranyasminsvahastaṃ prasāryādhastādyajamānahastaṃ gṛhṇāti | tadā yajamānaḥ 'kimatra' ityanena mantreṇa phalaṃ pṛcchati | adhvaryuśca 'bhadram-' ityanena mantreṇottaraṃ brūte | tato yajamānaḥ 'tannau saha - ' ityanena mantreṇa tatphalaṃ svakīyatvena svī karoti | tasmāt- yajamānasyaiva tat - iti cet | maivam | 'nau' ityanena dvivacanena, 'saha' ityanena cobhayagāmitayaiva svīkārāt || mjainyc_3,8.22 || (saptadaśe dravyasaṃskārasyāṅgapradhānārthatādhikaraṇe sūtre - 30-31) dravyasaṃskāraḥ prakāraṇāviśeṣāt sarvakarmaṇām / jaim_3,8.30 /nirdeśāt tu vikṛtāv apūrvasyānadhikāraḥ / jaim_3,8.31 / start mjainy 3,8.23-24 saptadaśādhikaraṇamāracayati- dharmāṇāṃ prakṛtisthānāṃ vikṛtāvatideśataḥ / prāptirviśeṣato vā'dyo viśeṣasyānirūpaṇāt // mjainy_3,8.23 // prakṛtau kāryakṛddharmā vikṛtau syurna cetare / yūpāvaṭāstṛtiḥ kārya na hi prākṛtabarhiṣaḥ // mjainy_3,8.24 // darśapūrṇamāsayorvedidharmā barhirrdhamāśca havirāsādanādayo 'ṅgapradhānārthā iti pūrvatra nirṇītam | te ca dharmā vikṛtāvatiddiśyamānā niyāmakābhāvātsarve 'pyatidiśyantām- iti prāpte, - brūmaḥ- kāryamatra niyāmakam | prakṛtau hi havirāsādanaṃ vedikāryam | tacca vikṛtāvapi prāpyamāṇaṃ svasiddhayekhananādīnvedidharmānprāpayati | yūpāvaṭāstaraṇarūpaṃ tu kārya na prakṛtāvasti | darśapūrṇamāsayoryūpāvaṭābhāvāt | tarcca''staraṇakārye vikṛtau vidhīyamānamapyaprākṛtakāryatayā prākṛtāllaṃvanādīnvarhiḥ saṃskārānna prāpayanti | tasmātprakṛtigatāḥ kāryakṛddharmā eva vikṛtau prāpyante || mjainyc_3,8.23-24 || (aṣṭādaśe pavitrasya paribhojanīyabarhiṣā kartavyatādhikaraṇe sūtram) virodhe ca śrutiviśeṣād avyaktaḥ śeṣe / jaim_3,8.32 / start mjainy 3,8.25 aṣṭādaśādhikaraṇamāracayati - yadvarhistatpavitrārtha na vā'dyastasya saṃbhavāt / saṃskṛtaṃ staraṇe kṣīṇaṃ pavitraṃ tvanyato bhavet // mjainy_3,8.25 // darśapūrṇamāsayorāmananti- 'samāvapracchinnāgnau darmau prādeśamātrau pavitre karoti' iti | tatra- yadetadvedistaraṇārtha lavanasaṃskṛtaṃ barhiḥ, tena pavitrasaṃbhavādāstaraṇavatpavitramapi barhipaḥ kāryam - iti cet | maivam | āstaraṇa eva saṃskṛtasya sarvasya barhiṣa upakṣīṇatvāt | na hi 'vediṃ stṛṇāti' iti vihitasya staraṇasyākasmādbarhirekadeśe saṃkoco yuktaḥ | tasmāt- yathā yūpāvaṭamasaṃskṛtena barhiṣā stṛṇāti, tathā pavitraniṣpattirapi śāstrīyalavanādisaṃskārarahitaiḥ paribhojanīyanāmakairdarbheḥ saṃpādanīyā || mjainyc_3,8.25 || (ekonaviṃśe prākṛtapuroḍāśādīnāṃ nidhānādhikaraṇe sūtram) apanayas tv ekadeśasya vidyamānasaṃyogāt / jaim_3,8.33 / start mjainy 3,8.26-27 ekonaviṃśādhikaraṇamāracayati- puroḍāśasya śakalamaindravāyavapātrake / avadadhyātpuroḍāśo navo 'tha savanīyakaḥ // mjainy_3,8.26 // siddhasya yajanārtatvānnavaṃ saṃpādya tatkriyā / savanīyena tatkārye saṃskāryatvāddvitīyayā // mjainy_3,8.27 // jyotiṣṭome śrūyate - 'puroḍāśaśakalamaindravāyavasya pātre nidadhāti' iti | tatra- stravanīyapuroḍāśasya śakalaṃ yadyapi niṣpannam, tathāpi tasya yajamārthatvena saṃskṛtabarhirbadupakṣayānnūtanaṃ kaṃcitpuroḍāśaṃ saṃpādya tadīyaśaphalasyaindravāyavapātraprakṣepakriyā kartavyā - iti cet | maivam | savanīyapuroḍāśaśakalenaitannidhānaṃ kartavyam | kutaḥ | saṃskāryatvāt | 'śakalaṃ nidadhāti' iti dvitīyayā saṃskāryatvaṃ gamyate | iṣṭaśiṣṭasya hi pratipattirūpaḥ saṃskāraḥ | na cātra kṛtsnaṃ yajanārtham | avadānasyeyattapāpuroḍāśabhāgasyāvaśeṣitatvāt | yathātra pūrvasiddhapuroḍāśaśakalam, tathā'dhānā āścinapātre' 'payasyāṃ maitrāvaruṇapātre' ityatrāpi pūrvaśeṣasyaiva prakṣepaḥ || mjainyc_3,8.26-27 || (viṃśe tāmyeṣṭipūpāṃśutvadharmasya pradhānārthatādhikaraṇe sūtre -34-35) vikṛtau sarvārthaḥ śeṣaḥ prakṛtitvāt / jaim_3,8.34 /mukhyārtho vāṅgasyācoditatvāt / jaim_3,8.35 / start mjainy 3,8.28-29 viṃśādhikaraṇamāracayati - kāmyā upāṃśu yaṣṭhavyāḥ kiṃ tadaṅgapradhānayoḥ / pradhāna eva vā nātra viśeṣoktirato dvayoḥ // mjainy_3,8.28 // mukhyānāmeva kāmyatvātteṣveva paricodanā / aṅgānāmatathābhāvādupāṃśutvaṃ pradhānagam // mjainy_3,8.29 // idamāmnāyate - 'yajñātharvaṇaṃ vai kāmyā iṣṭayaḥ, tā upāṃśu ṣaṣṭavyāḥ' iti | atharvavedoktakarmavadyajñeṣu kāmyā iṣṭayo gomyāḥ | tasmāttāsāmupāṃśutvaṃ yuktamityarthaḥ | yathā vedidharmāṇāṃ barhirrdhamāṇāṃ cāṅgapradhānayoḥ samāno vidhiḥ, tathopāṃśutvasyāpi | nahyatra kaścidviśeṣa āmnātaḥ- iti cet | maivam | kāmyatvasyaivātra viśeṣaniyāmekatvāt | na tvaṅgānāṃ kāmyatvamasti | karaṇapauṣkalyasaṃpādakānāṃ teṣāṃ phale sākṣātsaṃbandhābhāvāt | tataḥ- sākṣātphalasādhane pradhāna evopāṃśutvam | aṅgeṣu tu tattadvedānusāreṇa dhvaniviśeṣaḥ || mjainyc_3,8.28-29 || (ekaviṃśe śyenāṅgānāṃ navanītājyatādhikaraṇe sūtrāṇi 36-38) saṃnidhānāviśeṣād asaṃbhave tadaṅgānām / jaim_3,8.36 /ādhāne 'pi tatheti cet / jaim_3,8.37 /nāprakaraṇatvād aṅgasyātannimittatvāt / jaim_3,8.38 / start mjainy 3,8.30-31 ekaviṃśādhikaraṇamāracayati - navanītaṃ śyena ājyaṃ mukhye 'ṅge vāstu mukhyagam / vidheyamājyamapraptaṃ dṛtisthanavanītakam // mjainy_3,8.30 // mukhyaḥ somavikāro 'ṅge codakaprāptamājyakam / anūdya dṛtisaṃsthānaṃ navanītaguṇo vidhiḥ // mjainy_3,8.31 // śyene śrūyate - 'dṛtinavanītamājyaṃ bhavati' iti | dṛtau ciraṃ saṃgṛhītaṃ navanītaṃ yasyā'jyasya prakṛtidravyaṃ tadetadīdṛśamājyaṃ mānāntareṇa pūrvamaprāptatvātpradhānakarmaṇi vidheyam- iti cet | maivam | pradhānaśyenasya somayāgavikāratvenā'jyāpekṣāyā abhāvāt | aṅgeṣviṣṭiviśeṣeṣu codakaprāptasyā'jyasya prakṛtidravyatvena yathoktanavanītaguṇo vidhīyate || mjainyc_3,8.30-31 || (dvāviṃśe sarvaśyenāṅgānāṃ navanītājyatādhikaraṇe sūtrāṇi 39-41) tatkāle vā liṅgadarśanāt / jaim_3,8.39 /sarveṣāṃ vāviśeṣāt / jaim_3,8.40 /nyāyokte liṅgadarśanam / jaim_3,8.41 / start mjainy 3,8.32 dvāviṃśādhikaraṇamāracayati- sutyākālagatāṅgeṣu guṇaḥ sarveṣu voditaḥ / ādyo vaiśeṣikāṅgatvādvākyātsarvāṅgasaṃgatiḥ // mjainy_3,8.32 // yo 'yaṃ śyenasyāṅgeṣu dṛtinavanītatvaguṇo vihitaḥ so 'yaṃ sutyākālīneṣveva savanīyapaśutatpuroḍāśarūpeṣvaṅgeṣu, na tu kālāntaravartidīkṣaṇīyādyaṅgeṣu | vimato guṇaḥ sutyākālīnāṅgamātragaḥ, śyenavaiśeṣikatvāt, paśusāhityavat | yathā 'saha paśūnālabhate' iti vihitaṃ paśusāhityaṃ śyena eva viśeṣatvenocyamānaṃ sutyākālīneṣveva savanīyapaśuṣvavasthitam, tathā - navanītamapi- iti prāpte - brūmaḥ- 'yadājyaṃ taddṛtinavanītam' itivākyena sarvāṅgatājyaviṣayatvapratītāvanumānaṃ kālātyayāpadiṣṭam | tasmāt- sarveṣvaṅgeṣu tannavanītam || mjainyc_3,8.32 || (trayoviṃśe savanīyānāṃ māṃsamayatādhikaraṇe sūtrāṇi 42-44) māṃsaṃ tu savanīyānāṃ codanāviśeṣāt / jaim_3,8.42 /bhaktir asaṃnidhāvanyāyyeti cet / jaim_3,8.43 /syāt prakṛtiliṅgād vairājavat / jaim_3,8.44 / start mjainy 3,8.33-34 trayoviṃśādhikaraṇamāracayati - śākyāyane puroḍāśāstarasā iti māṃsatā / sarvatra savanīye vā sarvatra navanītavat // mjainy_3,8.33 // tarasāḥ savanīyāḥ syuriti tatsaṃnidhiḥ śrutaḥ / puroḍāśasya māṃsatvaṃ teṣvevāto niyamyate // mjainy_3,8.34 // ṣaṭtriṃśatsu saṃvatsareṣvanuṣṭheyaṃ śākyāyanam | tatra śrūyate - saṃsthito 'hani gṛhapatirmṛgayāṃ yāti, sa yānmṛgānhanti, teṣāṃ tarasāḥ savamīyāḥ puroḍāśā bhavanti' iti | tatra- yathā navanītaṃ sarveṣvaṅgeṣu niviṣṭam, tathā māṃsatvamapi sarveṣu puroḍāśeṣu niviśate - iti cet | maivam | tadā hi 'ye puroḍāśāste tarasāḥ' iti vacanavyaktau vyavahitānvayaḥ syāt | tarasaśabdapuroḍāśaśabdayormadhye savanīyaśabdena vyavadhānāt | iha tu 'tarasāḥ savanīyāḥ' ityanayoḥ saṃnidhiḥ śrūyate | tathā sati 'ye savanīyāste tarasāḥ' ityanena saṃnidhyanugṛhītena vākyena māṃsatvaṃ savanīyapuroḍāśeṣveva niyamyate || mjainyc_3,8.33-34 || iti śrīmādhavīye jaiminīyanyāyamālāvistare tṛtīyādhyāyasyāṣṭamaḥ pādaḥ samāptaścāyaṃ tṛtīyo 'dhyāyaḥ atha caturthādhyāyasya prathamaḥ pādaḥ / start mjainy 4,1.1 śeṣaśeṣitvasiddhau kiṃ prayojyaṃ kiṃ prayojakam / ityapekṣodayādvakti caturtha tapratyuktaye // mjainy_4,1.1 // anena tṛtīya- caturthayoradhyāyayoḥ pūrvottarabhāva upapāditaḥ || mjainyc_4,1.1 || (prathame pratijñādhikaraṇe sūtram-) athātaḥ kratvarthapuruṣārthayor jijñāsā / jaim_4,1.1 / start mjainy 4,1.2-3 caturthādhyāyasya prathamapāde prathamādhikaraṇamāracayati- cintā na kāryā kāryā vā kratvarthapuruṣārthayoḥ / aphalatvānna kartavyā prayuktaukriyatāmiyam // mjainy_4,1.2 // kvacidetadvicāreṇa kvacitphalavidhervaśāt / kvacitsākṣādihādhyāye prayuktirbahudhocyate // mjainy_4,1.3 // 'kratvartho 'yam, puruṣārtho 'yam' iti vivekasya prayojanaṃ kimapi na paśyāmaḥ | tasmāt- kākadantavicāravadayaṃ vicāra upekṣaṇīyaḥ- iti cet | maivam | tena vicāreṇa prayukterjñātuṃ śakyatvāt | sākṣādvā paramparayā vā prayuktinirṇayopayuktaṃ sarvamiha cintanīyam || mjainyc_4,1.2-3 || (dvitīye kratvarthapuruṣārthalakṣaṇādhikaraṇe sūtram-) yasmin prītiḥ puruṣasya tasya lipsārthalakṣaṇāvibhaktatvāt / jaim_4,1.2 / start mjainy 4,1.4 dvitīyādhikaraṇe prathamavarṇakamāracayati- kratvarthādernāsti vāsti lakṣma nāstyanirūpaṇāt / kratave yastadartho 'sāviti tasya nirūpaṇam // mjainy_4,1.4 // 'kratāvanuṣṭheyaḥ kratvarthaḥ' ityukte godohanādāvativyāptiḥ | 'puruṣeṇārthyamānaḥ puruṣārthaḥ' ityukte prayājādīnāmapyanuṣṭheyatayā puruṣeṇārthyamānatvādativyāptiḥ | tasmāt- tayoradruṣṭaṃ lakṣaṇaṃ durnirūpama- iti cet | maivam | ṛtusvarūpapauṣkalyāyaiva yo vidhīyate sa kratvarthaḥ | prayājādayastādṛśāḥ | nahi prayājādimiḥ puruṣasya kaścitprītiviśeṣa utpadyate, yenaite puruṣārthā bhaveyuḥ | darśapūrṇamāsakratustu taiḥ prayājādibhiḥ phalajananasāmarthyalakṣaṇaṃ pauṣkalyaṃ prāpnoti | tasmāt- te kratvarthāḥ | puruṣaprītaye vidhīyamānaḥ puruṣārthaḥ | darśapūrṇamāsādayo godohanādayaśca tādṛśāḥ | na hi darśapūrṇamāsābhyā kasyacitkratoḥ pauṣkasyaṃ bhavati | trayoreva kratutvāt | nāpi godohanaṃ kratvartham | tadabhāve 'pi camasena kratupauṣkalyasiddhiḥ | tasmāt- sunirūpaṇaṃ tadubhayalakṣaṇam || mjainyc_4,1.4 || start mjainy 4,1.5 dvitīyavarṇakamāracayati- phalaṃ vidheyaṃ no vā'dyo bhāvanāṃśatvato 'nyavat / na bhāvyāṃśo vidheyaḥ syādrāgāttatra pravartanāt // mjainy_4,1.5 // 'darśapūrṇamāsābhyāṃ svargakāmo yajeta' iti svargaḥ phalatvena śrūyate | tatra-vimataṃ phalaṃ vidheyam, bhāvanāṃśatvāt, karaṇavat, itikartavyatāvacca - iti cet | maivam | apravṛttapravartanaṃ hi vidhānam | phalaṃ tu puruṣaḥ saundarya jāmansvayaṃ rāgādeva pravṛttaḥ- iti vyarthastatra vidhiḥ || mjainyc_4,1.5 || start mjainy 4,1.6 tṛtīyavarṇakamāracayati- godohanaṃ dvayārtha syāmna vā bhānāddvayārthatā / anyathāpi kratoḥ siddhiḥkevalaṃ puruṣāya tat // mjainy_4,1.6 // darśapūrṇamāsayoḥ śrūyate- 'camasenāpaḥ praṇayedgodohanena paśukāmasya' iti | tatra- godohanasya kratvarthatvaṃ puruṣārthatvaṃ ca, ityākāradvayamasti paśuphalajanamena puruṣaprītirbhāti, apāṃ praṇayanena kratupauṣkalyamapi bhāti- iti cet | maivam | godohanamantareṇa phalāsiddhirbhavatu puruṣārthatvam | kratustu tadabhāve 'pi camasena sidhyatīti na kratvarthatā || mjainyc_4,1.6 || start mjainy 4,1.7 caturthavarṇakamāracayati - dravyārṇanaṃ syātkratvartha pumartha vā kratāvidam / niyatatvātpumarthatvaṃ dṛṣṭaṃ kratvarthatā'rthikī // mjainy_4,1.7 // brāhmaṇasya dravyārjane pratigrahayājanādhyāpanānyeva niyatāni tatra tatra śrutāni, rājanyasya jayādikam, vaiśyasya kṛṣyādikam, śūdrasya sevādikam | tacca yadetaddravyasaṃpādanaṃ tadetatkratvartham | kutaḥ | arjanopāyānāṃ niyatatvāt | puruṣaprītestu yena kenāpi dravyeṇa siddhatvādarjanopāyaniyamastatra nirarthakaḥ | kratau tu niyamāpūrva paramāpūrvāpayogīti sārthako niyamaḥ- iti prāpte | brūmaḥ- dravyārjane rāgaḥ pravartako dṛṣṭa iti na vidhirapekṣyate | phalaṃ ca kṣunnivṛttyādirūpaṃ dṛṣṭameva | ata eva smaryate- 'ṣaṇṇāṃ tu karmaṇāmasya trīṇi karmāṇi jīvikā | yājanādhyāpane caiva viśuddhācca pratigrahaḥ || ita | kratvarthatve tu jīvanābhāvātkratureva na sidhyet | puruṣārthatāyāṃ svaihikaprītikāribhojanādivatkratorāmuṣmikaprītikāritayā puruṣārthaṣvantarbhāvātkratvarthatāpyārthikī sidhyati | upāyaniyamastūpāyāntareṣu pratyavāyavivakṣayopapadyate | tasmāt- dravyārjanaṃ puruṣārtham || mjainyc_4,1.7 || (tṛtīye prajāpativratānāṃ puruṣārthatādhikaraṇe sūtrāṇi 3-6) tadutsarge karmāṇi puruṣārthāya śāstrasyānatiśaṅkyatvān na ca dravyaṃ cikīrṣyate tenārthenābhisambandhāt kriyāyāṃ puruṣaśrutiḥ / jaim_4,1.3 /aviśeṣāt tu śāstrasya yathāśruti phalāni syuḥ / jaim_4,1.4 /api vā kāraṇāgrahaṇe tadartham arthasyānabhisaṃbandhāt / jaim_4,1.5 /tathā ca lokabhūteṣu / jaim_4,1.6 / start mjainy 4,1.8-9 tṛtīyādhikaraṇamāracayati- nekṣetodyantamādityaṃ kratvartha tanna vāgrimaḥ / phalasyākalpanīyatvātkratau prāptaṃ niṣidhyate // mjainy_4,1.8 // vratoktyā paryudāsatve saṃkalpo 'nīkṣaṇe 'tra saḥ / na kratvaṅgasamānatvātpumarthaḥ pāpahānaye // mjainy_4,1.9 // anārabhya śrūyate- 'nekṣetodyantamādityaṃ nāstaṃ yantaṃ kadācana' iti | atra nañpadamabhidhāvṛttyā pratiṣedhaṃ brūte, na tu paryudāsam | pratiṣedhaśca prāptipūrvakaḥ | prāptiśca vaidikasya nipedhasya vaidikī pratyāsannā | tathā sati kratau yatrā'dityekṣaṇaṃ vihitam, tatrāyaṃ niṣedha udayāstamayoddeśena pravartate | evaṃ ca sati phalaṃ na kalpanīyam | paryudāsamāśritya puruṣārthatvāṅgīkāre 'dhikārasiddhaye phalaṃ kalpanīyaṃ syāt | tasmāt- kratvartho niṣedhaḥ- iti prāpte- brūmaḥ- 'tasya vratam' ityupaktamya 'nekṣetodyantamādityam' ityāmnātatvādanīkṣaṇarūpaṃ kiṃcidanuṣṭheyam | tacca paryudāsatve satyavakalpate | īkṣaṇasyābhāvaḥ pratiṣedhapakṣe nañarthaḥ | paryudāsapakṣe tvīkṣaṇāditaraḥ saṃkalpo nañpadena lakṣyate | sa ca saṃkalpo 'trānuṣṭheyavratatvena vidhīyate | yadyapīkṣaṇāditare bahavo vyāpārā anuṣṭhānayogyāḥ santi, tathāpi kāyikavācikavyāpāraviśeṣasyāpratīyamānatvāt, mānasavyāpārasyāvarjanīyatvācca saṃkalpa eva pariśiṣyate | saṃkalpanīyaścārthaḥ pratyāsattyā dhātvarthaniṣedhaḥ | tathā sati'udyantam, astaṃ yantaṃ cā'dityaṃ nekṣiṣye' ityevaṃrūpaḥ saṃkalpo 'trānuṣṭheyatvena vidhīyate | na ca tasya saṃkalpasya kratvaṅgatvam | tadbodhakaśrutiliṅgādipramāṇābhāvāt | na ca puruṣārthatve 'pi pramāṇābhāvaḥ | 'etāvatā hainasā mukto bhavati' ityanena vākyenekṣituḥ puruṣasya pratyavāyasaṃbandhamupanyasya tatpratyavāyanivāraṇaphalakasyānīkṣaṇasaṃkalpasya vidhānena puruṣārthatvāvagamāt | kratvaṅgatvavivakṣāyāṃ tu kratuvaikalyarūpo vipakṣabādha upanyasyeta | tasmāt- anīkṣaṇasaṃkalpādīni prajāpativratāni puruṣārthāni || mjainyc_4,1.8-9 || (caturthe yajñāyudhānāmanuvādatādhikaraṇe sūtrāṇi 7-10) dravyāṇi tv aviśeṣeṇānarthakyāt pradīyeran / jaim_4,1.7 /svena tvarthena sambandho dravyāṇāṃ pṛthagarthatvāt tasmād yathāśruti syuḥ / jaim_4,1.8 /codyante cārthakathāsu / jaim_4,1.9 /liṅgadarśanāc ca / jaim_4,1.10 / start mjainy 4,1.10-11 caturthādhikaraṇamāracayati- daśa yajñāyudhānīti haviṣṭvena vidhirna vā / ādyo 'prāpteḥ puroḍāśe samuccayavikalpate // mjainy_4,1.10 // sārdhamutpattiśiṣṭena vikalpādirna yujyate / sphyenoddhantīti yatprāptaṃ tadatrānūdya saṃstavaḥ // mjainy_4,1.11 // darśapūrṇamāsayoḥ- 'sphyaśca kapālāni ca-' ityādyupakramya 'etāni vai daśayajñāyudhāni' ityāmnātam | tāni cātra haviṣṭvena vidhīyante | kutaḥ | mānāntarairaprāptatvenāpūrvārthatvāt | yadi tatra puroḍāśo havirbhavat, tadā tena sahaiteṣāṃ samuccayo vikalpo vāstu- iti prāpte, | brūmaḥ- 'āgneyo 'ṣṭākapālaḥ' ityutpattiśiṣṭena puroḍāśena saha paścācchiṣṭānāmāyudhānāṃ vikalpaḥ samuccayo vā na saṃbhavati | āyudhatvaṃ yajñasādhanatvam | tacca 'sphyenoddhanti, kapāleṣu śrapayati' ityādiśāstrasiddhamevātrānūdya 'yajñāyudhāni saṃbharati' ityeṣa saṃbharaṇavidhiḥ stūyate | tasmāt- nāsti haviṣṭvam || mjainyc_4,1.10-11 || (pañcame paśvekatvādhikaraṇe sūtrāṇi 11-16) tatraikatvamayajñāṅgam arthasya guṇabhūtatvāt / jaim_4,1.11 /ekaśrutitvāc ca / jaim_4,1.12 /pratīyata iti cet / jaim_4,1.13 /nāśabdaṃ tatpramāṇatvāt pūrvavat / jaim_4,1.14 /śabdavat tūpalabhyate tadāgame hi taddṛśyate tasya jñānaṃ hi yathānyeṣām / jaim_4,1.15 /tadvac ca liṅgadarśanam / jaim_4,1.16 / start mjainy 4,1.12-13 pañcamādhikaraṇamāracayati- paśurālabhya ityatra paśvaikye yajanāṅgatā / nāstyasti vā'dyaḥ svapade śrutyā paśvaṅgatāgateḥ // mjainy_4,1.12 // ādau svapratyayopātta āsannatarakārake / yogaḥ kratau paśau ceti krame yāgāṅgatocitā // mjainy_4,1.13 // 'agnīṣomīyaṃ paśumālabheta' ityatra paśorekatvaṃ yajanāṅgaṃ na bhavati | tasya śrutyā paśusaṃbandhāvagamāt | 'paśum' ityetasminneva pade paśutadekatvayoḥ śravaṇātpadāntaranairapekṣyeṇa parasparasaṃbandho 'vagamyate | yāgastu 'ālabheta' ityanena padāntareṇopāttaḥ | tatra vākyena saṃbandhāvagatiḥ | vākyācca śrutirbalīyasī | tata ekatvasya yāgāṅgatvābhāvāddvābhyāṃ bahubhirvā yāgo 'nuṣṭhātuṃ śakyate- iti prāpte, brūmaḥ- 'paśum' iti padaṃ yadyapyekam, tathāpi prakṛtyā paśurmirdiṣṭaḥ | pratyayena kārakatvam, ekatvaṃ ca, ityubhayaṃ nirdiṣṭam | tata ekatvasyā'sannatare kārake prathamaṃ saṃbandho bhavati | kārakatvaṃ nāma kriyāhetutvam | tathā sati kārakadvārā kriyāyāmapi saṃbandhaḥ pratyayenaivāvagataḥ | kriyāviśeṣaśca saṃnihitapadāntaropātto yāga iti yajanāṅgatvamekatvasya sidhyati | taccaikatvaṃ svayamamūrtatayā yāgakriyāṃ niṣpādayitumasamartha sattatra samarthe paśudravyaṃ paścādavacchinatti | tata ekatvasya yāgāṅgatvānna dvābhyāṃ tribhirvā yāgasiddhiḥ | evam- 'anaḍvāhau yunakti' 'vasantāya kapiñjalānālabhate' ityatra dvitvabahutvayorvivakṣitatvaṃ draṣṭavyam || mjainyc_4,1.12-13 || (ṣaṣṭhe paśuliṅgavivakṣādhikaraṇe sūtram-) tathā ca liṅgam / jaim_4,1.17 / start mjainy 4,1.14 ṣaṣṭhādhikaraṇamāracayati- na puṃliṅge vivakṣā vā vivakṣānupayogataḥ / ādyo 'nuṣṭhityapekṣatvātsaṃkhyāvattadvivakṣyatām // mjainy_4,1.14 // 'paśumālabheta' ityatra paśupade puṃliṅgamavivakṣitam | kutaḥ | śabdārthavicāre 'nuṣṭhānavicāre ca tadupayogādarśanāt | aliṅge 'pi vṛkṣapadārthe puṃliṅgo vṛkṣaśabdaḥ prayujyate | tathā puṃvyaktāvapi strīliṅgo makṣikāśabdaḥ prayuktaḥ | tato na liṅgasya śabdārthatvena vivakṣāsti | anuṣṭhānamapi puṃvyaktistrīvyaktyoḥ samānam | ekatvāvacchinnapaśutve vaiṣamyābhāvāt | tasmāt- avivakṣitaṃ liṅgam- iti prāpte,- brūmaḥ- yathā paśutvajātiḥ, yathā vā -tadekatvam, vṛddhavyavahāre 'nvayavyatirekābhyāmananyathāsiddhābhyāṃ śabdārthaḥ, tathā liṅgasyāpi kutaḥ śabdārthatā na syāt | vṛkṣamakṣikāśabdayostu na vayamarthataḥ sādhutāṃ brūmaḥ, kiṃtvabhiyuktaprayogamātrabalena sādhutvam | na cānuṣṭhāne sāmyam | apuṃspaśau viśeṣasadbhāvāt | 'vākta āpyāyatām' ityādibhirmantraistattadavayavānāmāpyāyamanakāle 'meḍhraṃ tu ādhyāyatām' iti mantreṇa tadavayavasyā'pyāyanaśravaṇāt | tasmāt-ekatvavatpuṃliṅgamapi vivakṣitam || mjainyc_4,1.14 || (saptame- āśrayiṇāmadṛṣṭārthatādhikaraṇe sūtrāṇi 18-20) āśrayiṣv aviśeṣeṇa bhāvo 'rthaḥ pratīyeta / jaim_4,1.18 /codanāyāṃ tv anārambho vibhaktatvān na hy anyena vidhīyate / jaim_4,1.19 /syād vā dravyacikīrṣāyāṃ bhāvo 'rthe ca guṇabhūtatvāśrayād viguṇībhāvaḥ / jaim_4,1.20 / start mjainy 4,1.15-16 saptamādhikaraṇamāracayati- sviṣṭakṛtsaṃskṛtau kṣīṇa utāpūrvopayogyapi / prayojanaikyamekasminyuktaṃ karmaṇyataḥ kṣayaḥ // mjainy_4,1.15 // mantreṇa devasaṃskāraḥ prakṣepāṭhdravyasaṃskṛtiḥ / tyāgādapūrvamutpannaṃ pradhānāpūrvagaṃ ca tat // mjainy_4,1.16 // yo 'yaṃ sviṣṭakṛdyāgaḥ so 'yamupayuktahaviḥsaṃskāraḥ- ityavivādam | tatra saṃskārasya dṛṣṭaprayojanatvenāvaśyaṃbhāve sati tāvataivopakṣīṇaḥ sviṣṭakṛdyāgo nāpūrvasyopakaroti | na hyekasminkarmaṇi prayojanadvayaṃ yuktam- iti prāpte, - brūmaḥ- karmaṇa ekatve 'pyaṃśabhedātprayojanabhedo na virudhyate | mantrapāṭhaḥ, dravyaprakṣepaḥ, devatoddeśena tyāgaśca, iti trayoṃ'śāḥ | tatra tyāgena paramāpūrvopayuktamavāntarāpūrvamutpadyate | tasmāt- sviṣṭakṛdubhayārthaḥ | evam- antyaprayājapaśupuroḍāśāvapyudahāryai || mjainyc_4,1.15-16 || (aṣṭame prayuktivicārapratijñādhikaraṇe sūtram-) arthe samavaiṣamyato dravyakarmaṇām / jaim_4,1.21 / start mjainy 4,1.17 aṣṭamādhikaraṇamāracayati- śeṣatvamuparigranthe cintanīyamutetarat / śeṣo mānānna tasyātra prayuktyākhyaphaleraṇāt // mjainy_4,1.17 // vakṣyamāṇeṣvadhikaraṇeṣu śeṣatvameva cintāviṣayaḥ | yathā - atīteṣvadhikaraṇeṣu kratuśeṣo 'yam, puruṣaśeṣo 'yam, iti cintitam, tadvat | kutaḥ | uparitanagranthena tatra tatra parṇādīnāṃ śeṣatvavicārasya bhāsamānatvāt- iti cet | maivam | śeṣatvasya yatprayuktirūpaṃ phalaṃ tadeva prādhānyena vicāryate | śeṣatvaṃ tu tadupayogitveneti na tadvicāraḥ pradhānabhūtaḥ || mjainyc_4,1.17 || (navame- āmikṣāprayuktatādhikaraṇe (vājinanyāye) sūtrāṇi 22-24) ekaniṣpatteḥ sarvaṃ samaṃ syāt / jaim_4,1.22 /saṃsargarasaniśpatterāmikṣā vā pradhānaṃ syāt / jaim_4,1.23 /mukhyaśabdābhisaṃstavāc ca / jaim_4,1.24 / start mjainy 4,1.18-19 navamādhikaraṇamāracayati- āmikṣā vājinaṃ ca syāddadhyānīteḥ prayojakam / utā'mikṣaiva sāmarthya dvayostulyaṃ tato 'gnimaḥ // mjainy_4,1.18 // āmakṣī paya evātra tacchabdānmantrato rasāt / prayojikaikā pradhānyādanuniṣpādi vājinam // mjainy_4,1.19 // idamāmnāyate- 'tapte payasi dadhyānayati sā vaiśvadevyāmikṣā vājibhyo vājinam' iti | tatra-payasi dadhiprakṣepādāmikṣādravyaṃ yathā niṣpadyate, tathā vājinadravyamapi' iti dadhyānayanasya janakatvasāmarthyamubhayadravyaviṣayaṃ tulyameva | tasmāt- ubhayamapi prayojakam- iti prāpte,- brūmaḥ- 'na dravyāntaramāmikṣā, kiṃ tu paya eva' iti tacchabdādibhiravagamyate | 'yasminpayasi dadhiprakṣepaḥ, sā'mikṣā' iti tacchabdena payaḥ parāmṛśyate | āmikṣāyāgasya puronuvākyāyāmevamāmnātam- 'jupantāṃ yujyaṃ payaḥ' iti | payorasaśca madhura āmikṣāyāmanuvartate, na tu vājine | tataḥ- prādhānyena payaso vanībhāvāvasthāṃ janayituṃ dadhyānītam- ityāmikṣaiva prayojikā | anuniṣpādyeva vājinam, na tu prayojakam || mjainyc_4,1.18-19 || (daśame gavānayanasya padakarmāprayuktatādhikaraṇe sūtram-) padakarmāprayojakaṃ nayanasya parārthatvāt / jaim_4,1.25 / start mjainy 4,1.20-21 daśamādhikaraṇamāracayati- somakrayaṇyānayane padakarma prayojakam / na vā'dyo 'kṣāñjanasyāpi krayavatsaṃnikarṣataḥ // mjainy_4,1.20 // tṛtīyayā krayārthā gaustaddvārā'nayanasya ca / tādarthyattatprayuktaṃ tanna prayojakatā pade // mjainy_4,1.21 // jyotiṣṭome somakraya āghnāyate- 'ekahāyanyā krīṇāti' iti | sevamekahāyanī gauryadā somaṃ kretumānīyate, tadādhvaryustasyāḥ pṛṣṭhato 'nugacchati | tadapyāmnātam- 'ṣaṭpadānyanuniṣkrāmati' iti | tataḥ saptame pade hiraṇyaṃ nidhāya hutvā tatpadagataṃ rajo gṛhṇīyāt | etadapi śrūyate- 'saptamaṃ padamadhvaryurañjalinā gṛhṇāti' iti | tadetadrajaḥ saṃgṛhya havirdhānayoḥ śakaṭayorakṣe tena rajasāṃ saṃyuktamañjanaṃ prakṣipet | etadapi śrutam-'yajñaṃ vā etatsaṃbharanti yatsomakrayaṇyai padam' iti prastutya 'yarhi havirdhāne prācī pravartayeyuḥ, tarhi tenākṣamupāñjyāt' iti | tatra yathā krayaḥ saṃnikṛṣṭaḥ, tathaiva padakarmāpyakṣāñjanaṃ saṃnikṛṣṭam | athocyeta- dadhyānayanamāmikṣayā yathā saṃyuktam, na tathākṣāñjanaṃ somakrayaṇyānayanena saṃyuktam- iti | tanna | kraye 'pi tadasaṃyogasya tulyatvāt | atha- asaṃyukto 'pi krayo gavānayanena niṣpadyate | - tarhyakṣāñjanamapi tena niṣpadyate- iti samānatvāt | krayavatpadakarmāpi somakrayaṇyānayanasya prayojakam- iti prāpte,- brūmaḥ- 'ekahāyanyā krīṇāti' iti tṛtīyāśrutyā goḥ krayārthatā gamyate | godvārā tadānayanamapi krayārthameveti kraya evā'nayane prayojakaḥ | na ca padakarmārthatvaṃ gorvā tadānayanasya vā kvacicchrutam | tasmāt- tadaprayojakam || mjainyc_4,1.20-21 || (ekādaśe kapālānāṃ tuṣopavāpāprayuktatādhikaraṇe sūtram / ) arthābhidhānakarma ca bhaviṣyatā saṃyogasya tannimittatvāt tadartho hi vidhīyate / jaim_4,1.26 / start mjainy 4,1.22-23 ekādaśādhikaraṇamāracayati- śrapaṇaṃ tuṣavāpaśca kapālasya prayojakau / uta ścapaṇamevā'dyo vāpārthatvāttṛtīyayā // mjainy_4,1.22 // puroḍāśakapāletināmnā syācchrapaṇārthatā / prayuktasya prayuktirno tasya vāpe prasañjanam // mjainy_4,1.23 // 'kapāleṣu śrapayati' iti śrapaṇaṃ puroḍāśasya śrutam | tathā- 'puroḍāśakapālena tuṣānupavapati' iti kapāle tuṣadhāraṇaṃ śrutam | te ca tuṣāḥ sakapālāḥ 'rakṣasāṃ bhāgo 'si' iti mantreṇa naiṛtyāṃ diśyavasthāpanīyāḥ | tatra śrapaṇaṃ yathā kapālasaṃpādasya prayojakam, tathā tuṣavāpo 'pi prayojakaḥ | 'ekahāyamyā' iti tṛtīyayaikahāyanīnayanasya yathā krayārthatvāvagamaḥ tathā 'kapālena' iti tṛtīyayā kapālasya tuṣavāpārthatvāvagamāt- iti cet | maivam | nātra kapālamātrasya tuṣopavāpasādhanatvaṃ śrutam | kiṃ tarhi yatkapālaṃ puroḍāśaśrapaṇāyopāttamāsāditaṃ ca, tasya kapālasya sādhanatvam | etacca 'puroḍāśakapālena' iti saviśeṣaṇanāmnā tadvidhānādavagamyate | tathā sati pratham śrapaṇena kapālaṃ prayujyane | na ca prayuktasya punastuṣavāpena prayuktiḥ saṃbhavati | tasmāt- śrapaṇenaiva prayuktaṃ kapālaṃ tuṣopavāpe 'pi prasaṅgātsidhyati | īdṛśamevāṅgatvaṃ tṛtīyāśrutyā bodhyate || mjainyc_4,1.22-23 || (dvādaśe śakṛllohitayoḥ paśāvaprayoktṛtādhikaraṇe sūtram-) paśāv anālambhāl lohitaśakṛtor akarmatvam / jaim_4,1.27 / start mjainy 4,1.24-25 dvādaśādhikaraṇamāracayati- hṛdādiḥ śakṛdādiśca paśvālambhaprayojakaḥ / hṛdādireva vā'dyo 'stu prakṛtatvena sāmyataḥ // mjainy_4,1.24 // haviṣo vāgaśeṣatvāddhṛdāderhavirātmanaḥ / prayojakatvaṃ tasyaiva netarasyātathātvataḥ // mjainy_4,1.25 // agnīṣomīyapaśau śrutam-"hṛdayasyāgre 'vadyati, atha jihvāyāḥ, atha vakṣasaḥ,"iti | tathānyadapi śrutam- 'śakṛtsaṃpravidhyati' 'lohitaṃ nirasyati' iti | tatra hṛdayādīnāṃ śakṛdādīnāṃ ca prakaraṇapāṭhasāmyātpaśusādhyatvasāmyāñca hṛdayādivacchakṛdādikamapi paśvālambhasya prayojakam- iti cet | maivam | paśuyāgo hi haviḥsādhyaḥ | haviṣṭvaṃ cāttuṃ yogyatvāddhṛdayādīnāmeva, natvayogyayoḥ śakṛllohitayoḥ | tasmāt- hṛdayādireva prayojakaḥ | śakṛtsaṃprabedho lohitanirasanaṃ cetyetadubhayaṃ śeṣapratipattimātram || mjainyc_4,1.24-25 || (trayodaśe puroḍāśasya sviṣṭakṛdaprayuktatādhikaraṇe sutrāṇi 28-32) ekadeśadravyaś cotpattau vidyamānasaṃyogāt / jaim_4,1.28 /nirdeśāt tasyānyad arthād iti cet / jaim_4,1.29 /na śeṣasaṃnidhānāt / jaim_4,1.30 /karmakāryāt / jaim_4,1.31 /liṅgadarśanāc ca / jaim_4,1.32 / start mjainy 4,1.26-27 trayodaśādhikaraṇamāracayati- prayojakaḥ sviṣṭakṛtkiṃ puroḍāśottarārdhayoḥ / yadvā prayuktopajīvī syādādyaḥ svasya siddhaye // mjainy_4,1.26 // uttarārdhetiśabdasya prakṛtākāṅkṣaṇe sati / agnyādyartha puroḍāśamupajīvyaiṣa vartatām // mjainy_4,1.27 // darśapūrṇamāsayoḥ śrūyate- 'uttarārdhātsviṣṭakṛte samavadyati' iti | so 'yaṃ sviṣṭakṛdyāgaḥ kasyacinnūtanasya taduttarārdhasya ca prayojakaḥ | tadubhayābhāve svasiddhyabhāvāt- iti cet | maivam | uttaraśabdor'dhaśabdaśca sarvanāmatvādbhāgavācitvācca prakṛtaṃ kaṃcidbhāṇinamārābhkṣakaḥ | agnyādidevatārthaḥ puroḍāśaḥ prakṛtā bhāgavāṃśca | tasmāt- tamevopajīvya sviṣṭakṛdyāgaḥ pravartate | na tvanyasya prayojakaḥ || mjainyc_4,1.26-27 || (caturdaśe- abhighāraṇe śeṣadhāraṇatatpātrayorananuṣṭhānādhikaraṇe sūtrāṇi 33-39) abhighāraṇe viprakarṣād anuyājavat pātrabhedaḥ syāt / jaim_4,1.33 /na vāpātratvād apātratvaṃ tv ekadeśatvāt / jaim_4,1.34 /hetutvāc ca sahaprayogasya / jaim_4,1.35 /abhāvadarśanāc ca / jaim_4,1.36 /sati savyavacanam / jaim_4,1.37 /na tasyeti cet / jaim_4,1.38 /syāt tasya mukhyatvāt / jaim_4,1.39 / start mjainy 4,1.28-29 caturdaśādhikaraṇamāracayati- abhighārya prayājānāṃ śeṣeṇa haviratra kim / śeṣadhāraṇatatpātre kārye no vābhighāraṇam // mjainy_4,1.28 // nānyathā tena te kārye na kārye pratipattitaḥ / prājāpatyavapāyāśca na ko 'pyartho 'bhidhāraṇāt // mjainy_4,1.29 // prakṛtau śrutam- 'prayājaśeṣeṇa havīṃṣyabhidhārayati' iti | tadetadvikṛtāvatidiṣṭam | vikṛtayaśca vājapeyagatāḥ paśavaḥ | te ca dvividhāḥ- kratupaśavaḥ prājāpatyapaśavaśceti | 'āgneyaṃ paśumālabhate' ityādinā vihitāḥ kratupaśavaḥ | itare tu 'saptadaśa prājāpatyānpaśūnālabhate' iti vihitāḥ | ete cobhayavidhāḥ paśavaḥ prātaḥsavane sahaivopakramyante | tataḥ sarveṣāmarthe sakṛdeva prayājā anuṣṭhīyante | tatra kratupaśūnāṃ prātaḥsavana evā'labdhavyatvāttadīyahaviṣāṃ prayājaśeṣeṇābhidhāraṇaṃ nirvighnameva sidhyati | prājāpatyapaśūnāṃ paryagnikaraṇaparyantameva tadānīmanuṣṭhānam | ālambhastu mādhyaṃdine savane, tatkālaviśeṣasya 'brahmasāmnyālabhate' iti vidhānāt | teṣāṃ ca prājāpatyādīnāṃ haviṣāmabhidhāraṇārtha prātaḥkālīnaḥ prayājaśeṣo dhārayitavyaḥ | na cātra juhvāṃ taddhāraṇaṃ saṃbhavati | kratupaśvanuṣṭhāne juhvāyā vyāpṛtatvāt | ataḥ pātrāntaraṃ saṃtādya tasminnayaṃ śeṣo dhārayitavyaḥ | anyathā prājāpatyahaviṣāṃ prayājaśeṣeṇābhidhāraṇātsiddhiḥ | tasmāt- śeṣadhāraṇatatpātre saṃpādanīye- iti prāpte- brūmaḥ- te ubhe na kartavye | kutaḥ | abhidhāraṇasya śeṣapratipattirūpatvena haviḥsaṃskārakatvābhāvatt | na hi dṛṣṭe pratipādane satyadṛṣṭārthaḥ saṃskāro yuktaḥ | dṛṣṭaṃ ca juhvā riktīkaraṇam | anyathā prayājaśeṣopetāyāṃ juhvāmājyabhāgārthatayā gṛhyamāṇaṃ saṃkīryeta | tato riktīkaraṇarūpapapratipattyarthameva prakṛtau śeṣeṇābhidhāraṇam | astu vā tatra haviḥsaṃskāro 'pi tathāpi prājāpatyavapāyāmabhidhāraṇaṃ vyartham | rūkṣatvanivāraṇāya hyabhidhāryate | na ca prājāpatyavapāyā rūkṣatāsti | brahmasāmnaivatadrūkṣatāyā nivāritatvāt | ata eva- śrūyate- 'śamyā vā etarhi vapā yarhyanabhidhṛtā | brahma vai brahmasāma yadbrahmasāmnyālabhate | tenāśamyāstenābhidhṛtāḥ iti | śamyā rūkṣaityarthaḥ | tasmāt- śeṣadhāraṇatatprātre na kartavye || mjainyc_4,1.28-29 || (pañcadaśe samānayanasyā'jyadharmaprayojakatādhikaraṇe sūtre 40-41) samānayanaṃ tu mukhyaṃ syāl liṅgadarśanāt / jaim_4,1.40 /vacane hi hetvasāmarthye / jaim_4,1.41 / start mjainy 4,1.30-32 pañcadaśādhikaraṇamāracayati- caturthasya prayājasya homāyaupabhṛtaṃ ghṛtam / juhvāmānayatītyaupabhṛtaṃ naiṣāṃ prayojayet // mjainy_4,1.30 // prayojayedutā'nītiḥ prayājādyakhilārthatā / śrutaupabhṛta ājye 'to jauhavena vikalpanāt // mjainy_4,1.31 // na prayojakatā maivaṃ niyatārtha tu jauhavam / atihāyeḍa ityukte caturthe sā prayojayet // mjainy_4,1.32 // darśapūrṇamāsayoḥ śrūyate-'atihāyeḍo barhiḥ pratisamānayati juhvāmaupabhṛtam' iti | asyāyamarthaḥ- 'pañcāmāṃ prayājānāṃ madhye tṛtīyaḥ prayāja iṭ śabdena bahuvacanāntenābhidhīyate | taṃ tṛtīyaṃ prayojamatikramya barhirnāmakaṃ caturtha prayājaṃ hotumupabhṛtsaṃjñakāyāṃ struci sthitaṃ ghṛtaṃ juhvāmānetavyam' iti | tadetadānayanamupabhṛtyājyagrahaṇasya na prayojakam | tathā hi- juhūpabhṛddhruvāsu tisṛṣu strukṣvājyagrahaṇaprakārastadviniyogaścaivamāmnāyate- caturjuhvāṃ gṛhṇāti, aṣṭāvupabhṛti, ' 'catughruvāyāṃ,' yajjuhvāṃ gṛhṇāti, prayājebhyastat' ' yadupabhṛti prayājāmuyājebhyastat' 'sarvasmai vā etadyajñāya gṛhyate yaddhruvāyāmājyam' iti | tatra- jauhavaṃ kevalaprayājārtham | aupabhṛtaṃ tu prayājānuyājārthāmiti prayājeṣu jauhavamaupabhṛtaṃ ca vikalpate | tathā sati yadā jauhavena prayājā ijyante tadānīmaupabhṛtasyā'nayanameva māsti, kuta ānayanasya prayojakatvam | yadā tvaupabhṛtena prayājahomaḥ, tadānīmaupabhṛtasyardha pañcaprayājārtham, itaradanuyājārtham | tayoḥ prayājasādhanamartha prathamaprayājakāla eva juhvāmānītamiti na tasya caturthaprayājaṃ prati samānayanaṃ vidhīyate | yattvanuyājārthamitaradardhamupabhṛtyavaśiṣṭam, tanmadhye kiṃciccaturthaprayājaṃ prati samānetavyam | tattvanuyājaireva prayuktamiti na tasyā'nayanaṃ prayojakam- iti prāpte- brūmaḥ- 'yajjauhavaṃ tatprayājatritayārtham, yattvaupabhṛtaṃ tadavaśiṣṭaprayājadvayārthamanuyājārtha ca'- ityevaṃ vākyadvayasya vyavasthāyāṃ saṃbhavantyāmaṣṭadoṣagrasto vikalpo nā'śrayituṃ śakyaḥ | yadā jauhavasvīkāraḥ, tadānīmaupabhṛtavākyasya prāptaṃ prāmāṇyaṃ parityajyeta, aprāptamaprāmāṇyaṃ svī kriyeta, punarapi kadācidaupabhṛtasvīkāre tyaktaṃ prāmāṇyaṃ svīkriyeta, svīkṛtamaprāmāṇyaṃ parityajyeta, ityaupabhṛtavākye catvāro doṣaḥ | jauhavavākye 'pyevaṃ catvāraḥ, ityaṣṭau doṣāḥ | yathoktavyavasthā ca 'atihāyeḍa' itivākyādadhyavasīyate | tathā satyaupabhṛtasyānuyājā yathā prayojakāḥ, tathaiva caturthapañcamaprayājaniṣpādakamānayanamapi prayojakameva || mjainyc_4,1.30-32 || (ṣoḍaśe- aupabhṛtajauhavayoḥ krameṇobhayānubhayārthatādhikaraṇe sūtrāṇi 42-45) tatrotpattir avibhaktā syāt / jaim_4,1.42 /tatra jauhavam anuyājapratiṣedhārtham / jaim_4,1.43 /aupabhṛtaṃ tatheti cet / jaim_4,1.44 /syāj juhūpratiṣedhān nityānuvādaḥ / jaim_4,1.45 / start mjainy 4,1.33-34 ṣoḍaśādhikaraṇamāracayati- juhūpabhṛddhruvāsvājyaṃ sarvārtha vā vyavasthitiḥ / sarvārthamaviśeṣātsyatprayājārtha hi jauhavam // mjainy_4,1.33 // prayājānuyājahetuḥ syādaupabhṛtabhājyakam / dhrauvamagnyārthamityeṣā vyavasthā vacanairmatā // mjainy_4,1.34 // 'caturjuhvāṃ gṛhṇāti' ityādiṣu grahaṇavākyeṣu 'etadartham' iti viśeṣaniyāmakasyāśravaṇātpātratrayagatamājyaṃ sarvārtham- iti cet | maivam | 'yajjuhvāṃ gṛhṇāti prayājebhyastat' - ityādibhirvākyairvyavasthāvagamāt || mjainyc_4,1.33-34 || (saptadaśe- upabhṛti dvicaturgṛhītācaraṇādhikaraṇe sūtrāṇi 46-48) tadaṣṭasaṃkhyaṃ śravaṇāt / jaim_4,1.46 /anugrahāc ca jauhavasya / jaim_4,1.47 /dvayos tu hetusāmarthayaṃ śravaṇaṃ ca samānayane / jaim_4,1.48 / start mjainy 4,1.35-36 saptadaśādhikaraṇamāracayati- aṣṭāvupabhṛtītyatra kimaṣṭaikagrahe vidhiḥ / caturdvayagrahe vā'dyaḥ syādaṣṭaśrutimukhyataḥ // mjainy_4,1.35 // caturgṛhītaṃ homāṅgaṃ phalavattvānna bādhyate / caturdvitvaṃ lakṣyate 'taḥ sahānītyarthayaṣṭatā // mjainy_4,1.36 // grahaṇavākye 'caturjuhvāṃ gṛhṇāti' ityatra yathā catuḥsaṃkhyāviśiṣṭamekaṃ havirgrahaṇaṃ vihitam, tathaiva 'aṣṭāvupabhṛti' ityatrāpyaṣṭasaṃkhyāviśiṣṭamekaṃ havigrahaṇaṃ vidhātavyam' na tu caturgṛhītadvayam | tathā satyaṣṭaśrutermukhyatvāvagamāt | aṣṭasaṃkhyāvayavabhūtayordvayoścatuḥsaṃkhyayorvidhāne satyaṣṭaśabdasyāvayavalakṣaṇā prasajyeta- iti prāpte- brūmaḥ- prasajyatāṃ nāma lakṣaṇa | mukhyārthasvīkāre homavākyavirodhāpatteḥ | 'caturgṛhītaṃ juhroti' ityanārabhya śrutaṃ vākyaṃ homamātroddeśena caturgṛhītaṃ vidadhāti | yadyapyetatsarvahomaviṣayatayā sāmānyarūpam, aupabhṛtaṃ tu prayājānuyājaviṣayatayā viśeṣarūpam, tathāpi homasya phalavattvena prādhānyāt, grahaṇasya homārthatvenopasarjanatvāt, pradhānānusāreṇa caturgṛhītameva yuktam, na tūpasarjanānusāreṇāṣṭagṛhītam | tasmāt- upabhṛti caturgṛhītadvayaṃ vidhīyate | tatraikaṃ caturgṛhītaṃ haviścaturthapañcamaprayājārtham | aparaṃ tvanuyājārtham | nanvevaṃ tarhi caturgṛhītasyaiva haviṣṭvāt 'caturupabhṛti' ityeva vidhātavyam, na tu 'aṣṭāvupabhṛti' iti vidhiryuktaḥ- iti cet | maivam | tathā satyanuyājārtha dvitīyaṃ caturgṛhītaṃ na sidhyet | atha tadapi vākyāntareṇa vidhīyate, tadānīmupabhṛtaḥ prathamena caturgṛhītenāvaruddhatvāddvitīyasmai pātrāntaramanviṣyeta | yadi 'upabhṛti' ityeva dvitīyamapi caturgṛhītaṃ vidhīyate, tadā caturgṛhītadvayasya pṛthagevānuṣṭhānādupabhṛtyekaprayatnenā'nayanaṃ na sidhyet | ata ubhayasya samīpabhūmyānayanārtham 'aṣṭāvupabhṛti' ityucyate | tasmātsāhityārthamaṣṭaśabdaprayoge 'pi iviṣṭvasiddhaye caturgṛhīte atra vidhīyete || mjainyc_4,1.35-36 || iti śrīmādhavīye jaiminīyanyāyamālāvistare caturthādhyāyasya prathamaḥ pādaḥ atha caturthādhyāyasya dvitīyaḥ pādaḥ / (prathame svarośrchedanādyaprayojakatādhikaraṇe sūtrāṇi 1-6) svarus tv anekaniṣpattiḥ svakarmaśabdatvāt / jaim_4,2.1 /jātyantarāc ca śaṅkate / jaim_4,2.2 /tadekadeśo vā svarutvasya tannimittatvāt / jaim_4,2.3 /śakalaśruteś ca / jaim_4,2.4 /pratiyūpaṃ ca darśanāt / jaim_4,2.5 /ādāne karotiśabdaḥ / jaim_4,2.6 / start mjainy 4,2.1-2 dvitīye pāde prathamādhikaraṇamāracayati- svaruṃ kuruta ityatra svaruryūpātpṛthakchidām / prayojayonna vā'dyo 'stu viśiṣṭasya vidhānataḥ // mjainy_4,2.1 // ādyasya yūpakhaṇḍasya svarutvākhyaviśeṣaṇe / vihite lāghavaṃ tasmādanuniṣpanna eva saḥ // mjainy_4,2.2 // agnīṣomīyapaśau śrūyate- 'yūpasya svaruṃ karoti' iti | tatra yūpo yathā chedanasya prayojakaḥ, tathā svarurapi cchedanaṃ prayojayati | kutaḥ- 'karoti' ityanena viśiṣṭavidhipratīteḥ | karotidhātorhi bhāvanā mukhyor'thaḥ | tatra yūpaśabdopalakṣitaḥ svādiravṛkṣaḥ karaṇam | chedanādiritikartavyatā, 'chimnena vṛkṣeṇa svarurutpādanīyaḥ' iti viśiṣṭavidhiḥ | utpannasya svarorviniyoga evamāmnātaḥ- 'svaruṇā paśumanakti' iti | tasmāt- svaruśchedanasya prayojakaḥ- iti prāpte- brūmaḥ- 'chidyamānasya yūpasya yaḥ prathamaṃ pattitaḥ śakalaḥ sa svaruḥ' iti svarutvanāmamātravidhau lāghavādyūpavatsvarurnacchedanasya prayojakaḥ | kiṃtu yūpaprayukte chedane svayamanuniṣpadyate || mjainyc_4,2.1-2 || (dvitīye śākhāyā āhāryatādhikaraṇe sūtram -) śākhāyāṃ tatpradhānatvāt / jaim_4,2.7 / start mjainy 4,2.3 dvitīyādhikaraṇamāracayati- prācīmāharatītyatra dikśākhā vāstu dikśrutaiḥ / āhāryatvaṃ diśo nāsti śākhā tenopalakṣyate // mjainy_4,2.3 // darśapūrṇamāsayoḥ 'yatpalāśaśākhayā vatsānavākaroti' iti palāśaśākhāṃ prakṛtya śrūyate- 'yatprācīmāharet, devalokamabhijayet' iti | tatra prācīśabdasya digvācitvāddigāharaṇaṃ vidhīyata iti cet | maivam | aśakyatvāt | ato vṛkṣasya prācī śākhātropalakṣyate | tathā sati prakṛtānugraho bhavati || mjainyc_4,2.3 || (tṛtīye chedanasya śākhāprayuktatādhikaraṇe sūtre 8-9) śākhāyāṃ tatpradhānatvād upaveṣeṇa vibhāgaḥ syād vaiṣamyaṃ tat / jaim_4,2.8 /śrutyapāyāc ca / jaim_4,2.9 / start mjainy 4,2.4-6 tṛtīyādhikaraṇamāracayati- śākhāṃ chittvopaveṣaṃ ca mūle kurvīta śākhayā / nudedvatsāmkapālāni sthāpayedupaveṣataḥ // mjainy_4,2.4 // dvayaṃ prayojakaṃ chittervatsāpākṛtireva vā / ādyo 'gramūlayoratra vibhajya viniyogataḥ // mjainy_4,2.5 // upaveṣaṃ karotīti sākāṅkṣo 'nyārthamūlataḥ / pūryate 'to 'nuniṣpādī sa tasmādyujyate 'ntimaḥ // mjainy_4,2.6 // darśapūrṇamāsayoḥ śrūyate- 'mūlataḥ śākhāṃ parivāsyopaveṣaṃ karoti' iti | yeyaṃ palāśaśākhāṃ chittvā vakṣādāhṛtā, tāṃ punaśchittvā mūlabhāgaḥ prādeśaparimita upaveṣaḥ kāryaḥ | tayoragramūlayoḥ śākhābhāgayoḥ pṛthagviniyoga āmnātaḥ- 'śākhayā vatsānapākaroti | upaveṣeṇa kapālānyupadadhāti' iti | tadidaṃ kāryadvayaṃ vṛkṣacchedena samāhṛtayā śākhayā niṣpadyate | tasmāt- ubhayamapi cchedanāharaṇādeḥ prayojakam- iti cet | maivam | 'upaveṣaṃ karoti' ityukte 'kena dravyeṇa ityākāṅkṣāyāṃ 'mūlataḥ' iti vaktavyam | punarapi 'kasya mūlam' ityākāṅkṣāyāṃ 'vatsāpākaraṇārtha chinnāyāḥ palāśaśākhāyā mūlam' ityākāṅkṣā pūraṇīyā | tasmācchedane vatsāpākaraṇameva prayojakam | upaveṣastvanuniṣpādī | nanu-ādyacchedane tathāstu, dvitīyacchedanasyopaveṣaḥ prayojakaḥ | parivāsanasaṃpannena mūlenopaveṣakartavyatāvidhānāt | anyathā 'parivāsyopaveṣaṃ karoti' iti samānakartṛtvapūrvakālatvavācino sthappratyayasyānupapatteḥ, iti cet | maivam | parivāsanasyopaveṣasaṃbandho vākyena pratīyate | śākhāsaṃbandhastu 'śākhām' iti dvitīyāśrutyā | pūrvacchinnāyā api śākhāyāḥ punarmūlāpādānakacaśchedo 'pekṣitaḥ | anyathā samūlāṃ śākhāṃ hastenodyamya vatsāpākaraṇaṃ duḥśakaṃ syāt | ata eva 'mūlataḥ' ityapādāne pañcamau śrutā | tathā sati prathamacchedanāpādānabhūto vṛkṣo 'saṃskṛtatvādyathā laukikaḥ, tathā dvitīyacchedanāpādānabhūtaṃ mūlamapi laukikakāṣṭham | avaśyamaṅgāreṣu kapālopadhāne kasyacitkāṣṭhasyopādānamarthātprāptaṃ tadevātra 'upaveṣaṃ karoti' ityanūdyate | śākhāṃ parivāsya parityakte mūle saṃnihite sati kapālopadhānārtha kāṣṭhāntarānveṣaṇaprayāso na kartavyaḥ- iti vākyārthaḥ | evaṃ ca sati dohanarahitāyāṃ paurṇamāsyāṃ vatsāpākaraṇārthāyāḥ śākhāyā abhāvādupaveṣāya śākhāchedo na kartavyaḥ || mjainyc_4,2.4-6 || (caturthe śākhāpraharaṇasya pratipattikarmatādhikaraṇe sūtrāṇi 10-13) haraṇe tu juhotir yogasāmānyād dravyāṇāṃ cārthaśeṣatvāt / jaim_4,2.10 /pratipattir vā śabdasya tatpradhānatvāt / jaim_4,2.11 /arthe 'pīti cet / jaim_4,2.12 /na tasyānadhikārād arthasya ca kṛtatvāt / jaim_4,2.13 / start mjainy 4,2.7-9 caturthādhikaraṇamāracayati- prastaraṃ śākhayā sārdha praharetprahṛtistviyam / śākhāyā arthakarmatvaṃ pratipattirutocitā // mjainy_4,2.7 // vihitaḥ prastare yāgaḥ śākhāyāḥ sāhacaryataḥ / tathātvādarthakarmatve hṛtiḥ śākhāṃ prayojayet // mjainy_4,2.8 // haratiryāgavācī no pratipattistato bhavet / paurṇamāsyāṃ tato naiva hṛtiḥ śākhāṃ prayojayet // mjainy_4,2.9 // darśapūrṇamāsayoḥ śrūyate- 'saha śākhayā prastaraṃ praharati' iti | tatra śākhāpraharaṇamarthakarma | kutaḥ | prahṛtiśabdena yāgasyābhidhānāt | etacca 'sūktavākena prastaraṃ praharati' ityetadvākyamudāhṛtya vicāritam | prastarapraharaṇasya yāgatve tatsāhacaryācchākhāpraharaṇamapi yāga evetyarthakarma syāt | arthāya kratusāphalyaprayojanāya kriyamāṇamarthakarma | tataḥ praharaṇena paurṇamāsyāmapi palāśaśākhā prayujyate- iti prāpte, brūmaḥ- 'sūktavākena prastaraṃ praharati' ityatra haratidhātoryāgavācitvaṃ noktam | kiṃtu māntravarṇikadevatāmupalabhya dravyadevatābhyāṃ yāgaḥ kalpitaḥ | śākhāpraharaṇe tu nāsti devatā | tato yāgasya kalpayitumaśakyatayā haratidhāturatra svavācyārthaparityāgamevā'caṣṭe | tathā sati vatsāpākaraṇa upayuktāyāḥ palāśaśākhāyā upayogāntarābhāvādyāgadeśe 'vakāśalābhāya yatra kvāpyavasyaṃ parityāge prāpte śāstreṇā'havanīya eva tyāgo niyamyate | anena ca śāstrīyatyāgena śākhāyāḥ pratipattirbhavati | pratipattirnāma saṃskārarūpo dṛṣṭor'thaḥ | yathā rājñā carvitasya trāmbūlasya sauvarṇe patadgrahe prakṣepaḥ, tadvat | tataḥ praharaṇaṃ pratipattikarma | tene ca tadabhāve 'pi kratuvaikalyābhāvāt, paurṇamāsyāṃ svasiddhihetubhūtāṃ śākhāṃ na prayojayati || mjainyc_4,2.7-9 || (pañcame ninayanasya pratipattikarmatādhikaraṇe sūtre 14-15) utpattyasaṃyogāt praṇītānām ājyavad vibhāgaḥ syāt / jaim_4,2.14 /saṃyavanārthānāṃ vā pratipattir itarāsāṃ tatpradhānatvāt / jaim_4,2.15 / start mjainy 4,2.10-11 pañcamādhikaraṇamāracayati- praṇītābhistu saṃyauti vedyāṃ ninayatīti kim / apāṃ dve prāpake kiṃvā haviḥsaṃyavanaṃ tathā // mjainy_4,2.10 // apaḥ praṇayatītyukteḥ samatvādubhayārthatā / śrutyā saṃyavanārthāstā ninīteḥ pratiprattitā // mjainy_4,2.11 // darśapūrṇamāsayoḥ śrūyate- 'apaḥ praṇayati' iti | camasena pātreṇa praṇītānāṃ tāsāmapāṃ | prayojanamevaṃ śrūyate- 'praṇītābhirhavīṃṣi saṃyauti' iti, 'antarvedi praṇītā bhinayati' iti ca | havīṃṣi puroḍāśārthāni piṣṭhāni | tatra haviḥsaṃyavanaṃ vedyāṃ ninayanaṃ cetyatadubhayamapāṃ praṇayanasya prayojakam | kutaḥ | 'apaḥ vrajayati' ityasya pramayanotpattivākyasyobhayatra samānatvāt | na hyasminvākye saṃyavanasya kaścidviśeṣasaṃbandhaḥ pratīyate- iti cet | maivam | viniyogavākye 'praṇītābhiḥ' iti tṛtīyāśrutyā saṃyavanasādhanatvāvagamāt, saṃyavanameva prayojakam | ninayanavākye tu 'praṇītāḥ' ityanayā dvitīyayā saṃskāryatvāvagamānninayanaṃ pratipattirūpaḥ saṃskāra iti na praṇayanasya prayojakam || mjainyc_4,2.10-11 || (ṣaṣṭhe daṇḍadānasyārthakarmatādhikaraṇe sūtrāṇi 16-18) prāsanavan maitrāvaruṇāya daṇḍapradānaṃ kṛtārthatvāt / jaim_4,2.16 /arthakarma vā kartṛsaṃyogāt sragvat / jaim_4,2.17 /karmayukte ca darśanāt / jaim_4,2.18 / start mjainy 4,2.12-13 ṣaṣṭhādhikaraṇamāracayati- maitrāvaruṇake daṇḍadānasya pratipattitā / utārthakarmatā'dyo 'stu dhāraṇe kṛtakṛtyataḥ // mjainy_4,2.12 // yuktopayuktasaṃskārādupayoktavyasaṃskriyā / sthitvā praiṣānuvacane daṇḍo 'pekṣyor'thakarma tat // mjainy_4,2.13 // jyotiṣṭome śrūyate- 'krīte some maitrāvaruṇāya daṇḍaṃ prayacchati' iti | tadetaddaṇḍadānaṃ pratipattikarma | kutaḥ | daṇḍasya yajamānadhāraṇena kṛtakṛtyatvāt | yajamāno hyadhvaryuṇā dīkṣāsiddhayartha dattaṃ daṇḍamāsomakrayāddhārayati | ata evā'mnātam- 'daṇḍena dīkṣayati' iti, 'yaddīkṣitāya daṇḍaṃ prayacchati' iti ca | tasmādupayuktasya daṇḍasya dānaṃ pratipattiḥ- iti cet | maivam | daṇḍe bhaviṣyadupayogasyāpi sadbhāvāt | yadā maitrāvaruṇaḥ sthitvā praiṣānanuvadati, tadānīmavalambanāya daṇḍo 'pekṣitaḥ | ata evā'mnātam- 'daṇḍīpraiṣānanvāha' iti | tathā sati pratipattikarmarūpādupayuktasaṃskārādarthakarmarūpa upayokṣyamāṇasaṃskāraḥ praśastaḥ | upayojayitumeva hi sarvatra saṃskārasya pravṛttiḥ | upayukte tu pratipattirūpasya saṃskārasyākṣaramātraparyavasāyitvena kārye paryavasānābhāvādapraśastatvam | tasmāt- maitrāvaruṇasaṃskārāya daṇḍadānamarthakarma | tathā sati nirūḍhapaśāvasatyapi dīkṣite daṇḍasaṃpādanasyaitaddānaṃ prayojakam || mjainyc_4,2.12-13 || (saptame prāsanasya pratipattikarmatādhikaraṇe sūtram) utpattau yena saṃyuktaṃ tadarthaṃ tat, śrutihetutvāt tasyārthāntaragamane śeṣatvāt pratipattiḥ syāt / jaim_4,2.19 / start mjainy 4,2.14 saptamādhikaraṇamāracayati- cātvāle kṛṣṇaśṛṅgasya prāso yaḥ sor'thakarma vā / pratipattiḥ sārthakatvādādyo 'ntyo 'ntyo 'stūpayogataḥ // mjainy_4,2.14 // jyotiṣṭome śrūyate- 'prattāsu dakṣiṇāsu cātvāle kṛṣṇaviṣāṇāṃ prāsyati' iti | yajamānena dasā dakṣiṇā ṛtvigbhiryadā nītāḥ, tadā yajamānaḥ svahaste dhṛtaṃ kṛṣṇamṛgasya śṛṅgaṃ cātvālanāmake garte parityajet | so 'yaṃ parityāgor'thakarma | kutaḥ | saprayojanatvāt | pratipattitayāpūrvābhāvena nirarthakaḥ syāt | ato 'pūrvalābhāyārthakarmatvam- iti cet | maivam | 'kṛṣṇaviṣāṇayā kāṇḍūyate' iti tṛtīyāśrutyā yajamānaśiraḥkaṇḍūtāvupayuktasya viṣāṇasya pratipaśyapekṣatvāt | na ca pratipattāvatyantamapūrvābhāvaḥ | 'cātvāla eva prāsanam' ityevaṃvidhasya niyamasya vaidhatvena prāsanakriyāprayuktāpūrvābhāve 'pi niyamāpūrvasadbhāvāt | tasmāt- prāsanaṃ pratipattikarma || mjainyc_4,2.14 || (aṣṭame- avabhṛyagamanasya pratipattikarmatādhikaraṇe sūtrāṇi 20-22) saumike ca kṛtārthatvāt / jaim_4,2.20 /arthakarma vābhidhānasaṃyogāt / jaim_4,2.21 /pratipattir vā tannyāyatvād deśārthāvabhṛthaśrutiḥ / jaim_4,2.22 / start mjainy 4,2.15-16 aṣṭamādhikaraṇamāracayati- pātrasyāvamṛthe somaliptasya nayanaṃ tu kim / sādhanaṃ pratipattirvā yanti tenetyataḥ śruteḥ // mjainy_4,2.15 // prāptā sādhanatā maivaṃ puroḍāśahabiṣṭvataḥ / pātrasya tadasaṃbandhātprakṣepaḥ pratipattaye // mjainy_4,2.16 // jyotiṣṭome śrūyate- 'caturgṛhītaṃ vā etadyajñasya yadṛjīṣam, yadgrāvāṇaḥ, yadaudumvarī, yadadhiṣavaṇaphalake, tasmādyatkiṃcitsomaliptaṃ draṣyam, tenāvabhṛdyaṃ yanti' iti | niṣpīḍitasya somasya nīraso bhāga ṛjīṣam | tadetadṛjīṣagrāvādikaṃ somābhiṣavādau somena lipyate | tasya lipsasya sarvasyāvabhṛthasādhanatvamabhyupeyam | kutaḥ | 'tenāvamṛthaṃ yanti' iti tṛtīyāśrutyāvabhṛthasādhanatvāvagamāt | tasmātsomaliptaṃ dravyamavabhṛdye haviṣṭvena nīyate- iti cet | maivam | 'vāruṇenakapālenāvabhṛthamavayanti' ityanenotpattivākyaśiṣṭhapuroḍāśahaviṣāvaruddhi'vabhṛthe somaliptapātrasya haviṣṭvena saṃbandhāsaṃbhavāt | tathā satyavabhṛthaśabdena tadartha deśaṃ lakṣayitvā tasmindeśe somaliptasya pātrasya nayanamatra vidhīyate | tacca nayanaṃ pratipattaye bhavati | pātrasya pūrvamupayuktatvāt | tasmāt- etatpratipattikarma || mjainyc_4,2.15-16 || (navame kartṛdeśakālavidhīnāṃ niyamārthatādhikaraṇe sūtre 23-24) kartṛdeśakālānām acodanaṃ prayoge nityasamavāyāt / jaim_4,2.23 /niyamārthā vā śrutiḥ / jaim_4,2.24 / start mjainy 4,2.17-18 navamādhikaraṇamāracayati- same yajeta deśāderanuvādo 'thavā vidhiḥ / prayogānupapasyaiva prāptatvādanuvādatā // mjainy_4,2.17 // same vā viṣame veti pākṣikatvanivṛttaye / aprāptāṃśānupātena niyamo 'tra vidhīyate // mjainy_4,2.18 // idamāmnāyate- 'same darśapūrṇamāsābhyāṃ yajeta', 'prācīnapravaṇe vaiśvadevena yajeta' 'paurṇamāsyāṃ paurṇamāsyā yajeta' 'amāvāsyāyāmamāvāsyayā yajeta' 'paśubandhasya yajñakratoḥ ṣaḍṛtvijaḥ' 'darśapūrṇamāsayoryajñakratvoścatvāra ṛtvijaḥ' 'cāturmāsyānāṃ yajñakratūnāṃ pañcartvijaḥ' 'agnihotrasya yajñakratoreka ṛtvik' 'saumyasyādhvarasya yajñakratoḥsaptadarśītvajaḥ' 'somena yajeta' iti | kratuśabde mānasa upāsane 'pi vartate | 'sa kratuṃ kurkṣīta manomayaḥ prāṇaśarīraḥ' ityatra kratuśabdena dhyānavidhānāt | tadvyāvṛttaye 'yajñakratoḥ' iti viśeṣyate | tatra deśakālakartṛdravyāṇi na vidhīyante, kiṃtvanuśrūyante | kutaḥ | prāptatvāt | na hi deśādibhirvinā prayogaḥ saṃbhavati | ator'thāpattyā tatprāptiḥ- iti cet | maivam | arthāpattyā pākṣikī samadeśādiprāptiḥ | viṣamadeśādīnāmapi saṃbhavāt | tato yasminpakṣe prāptirnāsti tasminpakṣe samadeśādayo vidhīyante || mjainyc_4,2.17-18 || (daśame dravyaguṇavidhānasya niyamārthatādhikaraṇe sūtram-) tathā dravyeṣu guṇaśrutir utpattisaṃyogāt / jaim_4,2.25 / start mjainy 4,2.19 daśamādhikaraṇamāracayati- śvetālambho 'nuvādo vā śvaityasya vidhiragrimaḥ / dravyadvāreṇa tatprapteḥ pūrvavattanniyamyate // mjainy_4,2.19 // idamāmnāyate- 'vāyavyaṃ śvaitamālabheta bhūtikāmaḥ' iti | tatra śvaityaguṇasya dravyanirapekṣasya kriyānvayābhāvāddravyasahitasya tadanvaye dravyanirapekṣasya kriyānvayābhāvāddravyasahitasya tadanvaye dravyavidhinaivā'varjanīyatayā tatprāpteranuvādaḥ śvaityasya- iti cet | maivam | pūrvanyāyena pākṣikatvanivṛttaye niyamavidhitvāṅgīkārāt || mjainyc_4,2.19 || (ekādaśe- avadhātādisaṃskāravidhānasya niyamārthatādhikaraṇe sūtram) saṃskāre ca tatpradhānatvāt / jaim_4,2.26 / start mjainy 4,2.20 ekādaśādhikaraṇamāracayati- avaghāte 'pi niyamo deśādāviva tena saḥ / pradhānena prayuktaḥ syātsaṃbandhaḥ prakriyoktitaḥ // mjainy_4,2.20 // yathā deśakālakartṛdravyāṇāṃ pakṣe prāptau niyamo vihitaḥ, evamavaghāto 'pi taṇḍulaniṣpattyartha lokataḥ prāpte 'pi pākṣikanakhavidalanādivyāvṛttaye niyamyate | sati cāvadhatasya vidhau pradhānenā'gneyādiyāgenāsau prayujyate | na cātra saṃbandhābhāvādaprayuktiriti vācyam | pradhānayāgaprakaraṇapaṭhitatvena saṃbandhasiddhiḥ | tasmāt- avaghātādayo vidhīyante pradhānena prayujyante ca || mjainyc_4,2.20 || (dvādaśe yāgahomasvarūpanirūpaṇādhikaraṇe sūtre 27-28) yajati codanādravyadevatākriyaṃ samudāye kṛtārthatvāt / jaim_4,2.27 /tadukte śravaṇāj juhotir āsecanādhikaḥ syāt / jaim_4,2.28 / start mjainy 4,2.21-23 dvādaśādhikaraṇamāracayati- anirūpyā nirūpyā vā yāgahomadadātayaḥ / tyāgādādyo yajistyāgaḥ prakṣepo homa iṣyate // mjainy_4,2.21 // ākāṅkṣā yāgaśabdasya tyāgenaiva nivartate / yāgasyopari homasya vidheḥ kṣepāvasānatā // mjainy_4,2.22 // svīyaṃ dravyaṃ parityajya parakīyaṃ yathā bhavet / tathā saṃpādanaṃ dānaṃ tyāge 'pyeṣāmiyaṃ bhidā // mjainy_4,2.23 // idamāmnāyate- 'somena yajeta' agnihotraṃ juhoti' 'hiraṇyamātreyāya dadāti' iti | tatra yāga-homa-dāna-śabdānāmarthā na nirūpayituṃ śakyante | triṣvapi dravyatyāgasya sadbhāvāt | tato vidheyānāmarthānāṃ pradhānabhūtānāmanirṇayāt, itaratra vidhyanuvādavivekaḥ pūrvokto vyarthaḥ- iti cet | maivam | devatāmuddiśya dravyatyāgo yāgaḥ | tyaktasya vahnau prakṣepo homaḥ | svakīyadravyasya svatvanivṛttipūrvakaṃ parasvatvāpādanaṃ dānam | iti sunirūpā ete padārthāḥ | 'darśapūrṇamāsābhyāṃ svargakāmo yajeta' itivihitasya yāgasyopari 'caturavattaṃ juhoti' iti homasya vidhānāt 'tyāgamātrātmako yāgaḥ, prakṣepādhiko homaḥ' ityavagamyate | yatra tu yajatyādipadaṃ na śrutam, kiṃtu 'āgneyo 'ṣṭākapālaḥ' ityetāvadave śrutam, tatrāpyuddeśyāyā devatāyāstvajanīyadravyasya ca śrutatvāduddeśatvāgarūpo yāgo 'thasiddhaḥ | tasmāt- pradhānavidheyānāṃ yāgādīnāṃ sunirūpitatvādvidhiviveko na vyarthaḥ || mjainyc_4,2.21-23 || (trayodaśe barhiṣa ātithyādisādhāraṇyādhikaraṇe sūtre 29-30) vidheḥ karmāpavargitvād arthāntare vidhipradeśaḥ syāt / jaim_4,2.29 /api votpattisaṃyogād arthasaṃbandho 'viśiṣṭānāṃ prayogaikatvahetuḥ syāt / jaim_4,2.30 / start mjainy 4,2.24-25 trayodaśādhikaraṇamāracayati- yadātithyābarhiretadupasatsvatideśanam / sādhāraṇyavidhirvā'dyastadīyasyopasaṃhṛteḥ // mjainy_4,2.24 // varhiḥ śrutyaikatābhānānnātideśasya lakṣaṇā / ātithyayopasadbhiśva barhiretatprayujyate // mjainy_4,2.25 // jyotiṣṭome śrūyate- 'yadātithyāyāṃ barhiḥ, tadupasadām, tadagnīṣomīyasya ca' iti | krītaṃ somaṃ śakaṭe 'vasthāpyaprācīnavaṃśaṃ pratyānayane 'bhimukho yāmiṣṭiṃ nirvapati seyamātithyā | tata ūrdhva triṣu dineṣvanuṣṭhīyamānā upasadaḥ | aupavasathye dine 'nuṣṭheyo 'gnīṣobhīyaḥ | tatra- ātithyeṣṭau vihitaṃ yadbarhiḥ, tadyadi tasyā iṣṭerācchidyopasatsu vidhīyeta, tadānīmātithyāyāṃ vidhānamanarthakaṃ syāt | yadi ca tatropayuktamitaratra vidhīyeta, tadā viniyuktaviniyogarūpo virodhaḥ syāt | tasmāt- ātithyābarhiṣo ye dharmā aśvabālatvādayaḥ, te dharmā upasatsūpasaṃhriyante- ityatideśaparaṃ vākyam- iti prāpte, - brūmaḥ- barhiḥ śabdasya dharmātideśatve lakṣaṇā prasajyeta | śrutyā tu barhiṣa ātithyopasadagnīṣomīyeṣyekatvaṃ pratibhāti | ataḥ sādhāraṇyamatra vidheyam | ātithyārtha yadbarhirupādīyate tanna kevalamātithyārtham, kiṃtūpasadarthamagnīṣomīyārtha copādeyamiti vidhivākyasyārthaḥ | tasmāt- ātithyopasadagnīṣomīyāstrayo 'pyasya barhiṣaḥ prayojakāḥ || mjainyc_4,2.24-25 || iti śrīmādhavīye jaiminīyanyāyamālāvistare caturtādhyāyasya dvitīyaḥ pādaḥ atha caturthādhyāyasya tṛtīyaḥ pādaḥ / (prathame dravyasaṃskārakarmaṇāṃ kratvarthatādhikaraṇe sūtrāṇi - 1-3) dravyasaṃskārakarmasu parārthatvāt phalaśrutir arthavādaḥ syāt / jaim_4,3.1 /utpatteś cātatpradhānatvāt / jaim_4,3.2 /phalaṃ tu tatpradhānāyām / jaim_4,3.3 / start mjainy 4,3.1-2 tṛtīyapāde prathamādhikaraṇamāracayati- juhvāḥ parṇamayītvena na pāpaśrutirañjanāt / vairidṛgvṛñjanaṃ, varma prayājaiḥ, puruṣāya kim // mjainy_4,3.1 // kratave vāgrimo mānātphalasya na hi sādhyatā / vibhāti kratave tasmādarthavādaḥ phalaṃ bhavet // mjainy_4,3.2 // idamāmnāyate- 'yasya parṇamayī juhūrbhavati na sa pāpaṃ ślokaṃ śṛṇoti' 'yadāṅkte cakṣureva bhrātṛvyasya vṛṅkte' 'yatprayājānuyājā ijyante varma vā etadyajñasya kriyate, varma yajamānasya bhrātṛvyābhibhūtyai' iti | tatra- yajjuhūprakṛtibhūtaṃ parṇadravyam, yaścāñjanena cakṣuṣaḥ saṃskāraḥ, yacca prayājānuyājarūpaṃ varma tacci dvayaṃ puruṣārthatvena vidhīyate | kutaḥ | pāpaślokaśravaṇādirāhityādeḥ puruṣasaṃbandhiphalasya pratibhānāt- iti cet | maivam | phalaṃ hi sādhyaṃ bhavati | na cātra sādhyatā pratibhāsate | 'na śṛṇoti vṛṅkte, varma kriyate, iti vartamānatvanirdeśāt | ataḥ kratvarthā ete vidhavaḥ | tatra parṇamayītvasyānārabhyādhītasyāpi vākyena kratusaṃbandhaḥ | saṃskāravarmaṇostu prakaraṇena kratvarthānāṃ tu kratuniṣpādanavyatirekeṇa phalākāṅkṣāyā abhāvādvartamānanirdeśasva vipariṇāmaṃ kṛtvāpi phalaṃ kalpayituṃ na śakyam | tasmāt- phalavattvabhramahetuḥ pāpaślokaśravaṇarāhityādirarthavādaḥ || mjainyc_4,3.1-2 || (dvitīye naimittikānāmanityārthatvādhikaraṇe sūtram-) naimittike vikāratvāt kratupradhānam anyat syāt / jaim_4,3.4 / start mjainy 4,3.3-4 dvitīyādhikaraṇamāracayati- mṛnmaye praṇayetkāmī nitye 'pyetadutetarat / ākāṅkṣā saṃnidhiścāsti tasmānnitye 'pi mṛnmayam // mjainy_4,3.3 // kāmārthatvādayogyatvaṃ sāmānyavihitena ca / ākāṅkṣāyā nivṛttatvānnityārthamitaradbhavet // mjainy_4,3.4 // 'apaḥ praṇayati' iti praṇayanasya nityapyoge 'pi mṛnmayapātrameva sādhanam | kṛtaḥ | nitye 'pi pātratvā'phaṅkṣitatvāt | na ca lokasidhdaṃ kiṃcitpātramupādīyate-iti vācyam | aupte karmaṇyatyantamaśrutācchrutasya saṃnihitatvāt- iti prāpte- brūmaḥ- kāmārtha mṛnmayamāmnātam | tacca sati kāme yogyam | na hi pākṣikaṃ kāmaṃ nimittīkṛtya pravṛttaṃ nityasya yogyaṃ bhavati | pātrākāṅkṣā tu sāmānyato vihitena nivartate | 'apaḥ praṇayati'iti hi pātraviśeṣamanupanyasya vihitam | vañcānyathānuparpannaṃ tatpātraṃ kiṃcitsāmānyena kalpayati | tasmānnityaprayoge tatkāmyaṃ mṛnmartha nānveti, kiṃtvitaratpātraṃ yatkiṃcidupādeyam | -'camasenāpaḥ praṇayet iti nitye pātraṃ vidhīyate-iti vidhīyate | iti cet | tarhi kṛtvācintāstu || mjainyc_4,3.3-4 || (tṛtīye-saṃyogapṛthaktvanyāye,dadhyādernityanaimitti- kobhayārthatādhikaraṇe sūtrāṇi5-7) ekasya tūbhayatve saṃyogapṛthaktvam / jaim_4,3.5 /śeṣa iti cet / jaim_4,3.6 /nārthapṛthaktvāt / jaim_4,3.7 / start mjainy 4,3.5 tṛtīyādhikaraṇamācarayati- daghnā tvindriyakāmasya nitye 'nyaduta taddadhi / anyatsyātpūrvavanmaivaṃ saṃyogasya pṛthaktvataḥ // mjainy_4,3.5 // agnihotre śrūyate- 'dadhnendriyakāmasya juhuyāt' iti | tatra- dadhnaḥ kānyatvānnitye 'gnihotre pūrvanyāyena taddadhi na prayoktavyam | kiṃtvanyadeva kiṃciddravyam- iti cet | maivam | 'dadhnā juhoti' ityasminvākyāntare kāmasaṃyogamupanyasya nityahomasaṃyogena dadhividhānāt | tasmāt- ekasyāpi dadhno vākyadvayena nityatvaṃ kāmyatvaṃ cāviruddham | evamagnīṣomīyapaśau- 'khādire badhnāti' 'khādiraṃ vīryakāmasya yūpaṃ | kurvīta' ityudāharaṇīyam || mjainyc_4,3.5 || (caturthe payovratādīnāṃ kratudharmatādhikaraṇe sūtre 8-9) dravyāṇāṃ tu kriyārthānāṃ saṃskāraḥ kratudharmaḥ syāt / jaim_4,3.8 /pṛthaktvādvyavatiṣṭheta / jaim_4,3.9 / start mjainy 4,3.6 caturthādhikaraṇamāracayati- payo vrataṃ brāhmaṇasya puṃse tatkratave 'thavā / puṃyogādabrimo maivaṃ naiṣphalyātkratuśeṣatā // mjainy_4,3.6 // jyotiṣṭome dīkṣitasyānnabhojanābhāve vratamāmnāyate- 'payo vrataṃ brāhmaṇatva, yavāgū rājanyasya, āmikṣā vaiśyasya' iti | tatra- brāhmaṇādipuruṣasaṃyogādetadvrataṃ puruṣārtham- iti cet- maivam | indriyavīryādivatphalasyātrānuktatvāt | kratuśeṣatvaṃ tu prakaraṇādavagamyate | brāhmaṇādipuruṣā dravyaviśeṣavyavasthāyai nimittatvenopanyasyante || mjainyc_4,3.6 || (pañcame viśvajinnyāyāntargate viśvajidādīnāṃ saphalatvādhikaraṇe sūtrāṇi 10-12) codanāyāṃ phalāśruteḥ karmamātraṃ vidhīyeta na hy aśabdaṃ pratīyate / jaim_4,3.10 /api vāmnānasāmarthyāc codanārthena gamyeta, ārthānāṃ hy arthavattvena vacanāni pratīyante, arthato hy asamarthānām ānantarye 'py asaṃbandhas tasmāc chrutyekadeśaḥ / jaim_4,3.11 /vākyārthaś ca guṇārthavat / jaim_4,3.12 / start mjainy 4,3.7 pañcamādhikaraṇamāracayati- naivāsti viśvajidyāge phalamastyuta nāśruteḥ / bhāvyāpekṣādvidheḥ kalpyaṃ phalaṃ paṃsaḥ pravṛttaye // mjainy_4,3.7 // idamāmnāyate- 'viśvajitā yajeta' iti | tatra- phalasyāśrutatvānnāsti viśvajidyāge phalam- iti cet | maivam | phalasya kalpanīyatvāt | 'viśvajinnāmnā yāgena kuryāt' ityuktā bhāvanā bhāvyamapekṣate | 'kiṃ kuryāt' ityāṅkākṣāyā anivṛtteḥ | ato vākyapūraṇāya kiṃcitphalamavaśyamadhyāhartavyam | adhyāhṛte ca tatkāminaḥ puruṣasyātra pravṛttyā yāgāmuṣṭhānaṃ sidhyati | anyathā niradhikāratvādanuṣṭhāne vidhirnirarthakaḥ syāt | tasmāt- phalaṃ kalpanīyam || mjainyc_4,3.7 || (ṣaṣṭhe viśvajinnyāyāntargate viśvajidādīnāmekaphalatādhi- karaṇe sūtre 13-14) tatsarvārtham anādeśāt / jaim_4,3.13 /ekaṃ vā codanaikatvāt / jaim_4,3.14 / start mjainy 4,3.8 ṣaṣṭhādhikaraṇamāracayati- sarva phalamutaikaṃ syātsarvamastvaviśeṣataḥ / ekena tannirāṅkṣamato 'nekaṃ na kalpyate // mjainy_4,3.8 // tasminviśvajiti paśuputravīryendriyādikaṃ sarva phalatvena kalpanīyam | kutaḥ | 'etadevāsya phalam' ityatra viśeṣahetorabhāvāt- iti cet | maivam | lāghavasyaiva viśeṣahetutvāt || mjainyc_4,3.8 || (saptame viśvajannyāyāntargate viśvajidādīnāṃ svargaphalatādhikaraṇe sūtre 15-16) sa svargaḥ syāt sarvān pratyaviśiṣṭatvāt / jaim_4,3.15 /pratyayāc ca / jaim_4,3.16 / start mjainy 4,3.9 saptamādhikaraṇamāracayati- ekaṃ yatkiṃcidathavā niyataṃ na niyāmakam / tasmādādyaḥ sarvapuṃsāmiṣṭatvātsvarga eva tat // mjainy_4,3.9 // viśvajiti kalpyamānaṃ yadekaṃ phalaṃ tat 'inameva' iti niyāmakaṃ nāsti | tasmādicchayā kenacitkasmiṃścitphale kalpyamāner'thātsarvaphalatve gauravameva syāt- iti cet | maivam | svargasya paśvādiphalavadduḥkhamiśritatvābhāvāt, niratiśayasukhatvācca sarvapuruṣāṇāmiṣṭatvātsvarga eva viśvajitaḥ phalam || mjainyc_4,3.9 || (aṣṭame rātrisatranyāye rātrisatrasyār''thavādikaphalakatādhikaraṇe sūtrāṇi 17-19) kratau phalārthavādamaṅgavat kārṣṇājiniḥ / jaim_4,3.17 /phalamātreyo nirdeśād aśrutau hy anumānaṃ syāt / jaim_4,3.18 /aṅgeṣu stutiḥ parārthatvāt / jaim_4,3.19 / start mjainy 4,3.10 aṣṭamādhikaraṇamāracayati- svargāya vā pratiṣṭhāyai rātrisatramihā'dimaḥ / pūrvavatsyātpratiṣṭhā ca śrutā tenāśrutādvaram // mjainy_4,3.10 // satrakāṇḍe pratyekaṃ śrūyate- 'pratitiṣṭhanti ha vā ete, ya etā rātrīrupayanti' iti, 'brahmavarcasvino 'nnādā bhavanti, ya etā upayanti' iti ca | dvādaśāhādūrdhvabhāvinastrayodaśarātracaturdaśarātrādayaḥ sarve satraviśeṣāḥ | trayodaśasaṃkhāyākārātrayo yasminsatraviśeṣe so 'yaṃ trayodaśarātrāḥ, iti samudāyaprādhānyenaikavacanāntatayā prāyeṇa nirdeśo bhavati | kvacittu samudādhināṃ rātriśabdenā'mnāyate | tadyathā- 'ta etā viśatiṃ rātrīrapaśyat' iti tādṛśe rātrisatre viśvajinnyāyena svargaḥ phalatvena kalpanīyaḥ- iti prāpte- brūmaḥ- asya rātrisatravidheḥ stāvaker'thavāde pratiṣṭhā śrutā | sā cāsminvākye 'tyantamaśrutātsvargātpratvāsannā | tasmāt- 'pratiṣṭhākāmo rātrisatraṃ kuryāt' ityevaṃ pratiṣṭhaiva phalatvena kalpanīyā || mjainyc_4,3.10 || (navame kāmyānāṃ yathoktakāmyaphalakatvādhikaraṇe sūtrāṇi 20-24) kāmye karmaṇi nityaḥ svargo yathā yajñāṅge kratvarthaḥ / jaim_4,3.20 /vīte ca kāraṇe niyamāt / jaim_4,3.21 /kāmo vā tatsaṃyogena codyate / jaim_4,3.22 /aṅge guṇatvāt / jaim_4,3.23 /vīte ca niyamas tadartham / jaim_4,3.24 / start mjainy 4,3.11 navamādhikaraṇamāracayati- śrutāśrute śrutaṃ vaikaṃ saurye sarvapravṛttaye / ādyo maivaṃ śrutenaiva phalākāṅkṣānivartanāt // mjainy_4,3.11 // 'saurya caruṃ rnivapedbrahmavarcasakāmaḥ' ityatra brahmavarcasaṃ phalaṃ śrutam | svargo 'śrutaṃ phalam | tadubhayamapyabhyupeyam | tathā sati svargasya sarvairapekṣyamāṇatvātsarveṣāṃ tatra pravṛttirlabhyeta- iti cet | maivam | śrutena brahmavarcasaphalenaiva nirākāṅkṣe vidhivākye viśvajinnyāyena svargaphalakalpānāyā asaṃbhavāt | tasmāt - śrutameva phalam || mjainyc_4,3.11 || (daśame-darśapūrṇamāsanyāyāntargate darśapūrṇa - māsādīnāṃ sarvakāmārthatādhikaraṇe sūtre 25-26) sarvakāmyam aṅgakāmaiḥ prakaraṇāt / jaim_4,3.25 /phalopadeśo vā pradhānaśabdasaṃyogāt / jaim_4,3.26 / start mjainy 4,3.12-13 daśamādhikaraṇamāracayati- darśādiḥ sarvakāmebhyo 'nuvādo vā phale vidhiḥ / aṅgopāṅgoditaḥ kāmo vidhyabhāvādanūdyate // mjainy_4,3.12 // utpatticodanāsiddhi āśritya vidhibhāvane / phalasaṃyogabodhena bhavedeṣa phale vidhiḥ // mjainy_4,3.13 // idamāmnīyate- 'ekasmai vā anyā iṣṭayaḥ kāmāyā'hriyante, sarvebhyo darśapūrṇamāsau' iti | 'ekasmai vā anye yajñakratavaḥ kāmāyā'hriyante, sarvebhyo jyotiṣṭomaḥ' iti | tatra- 'sarvebhyaḥ' ityanena vākyena darśapūrṇamāsayorna phale vidhiḥ | vidhāyakasya liṅṅāderbhāvanāvācina ākhyātasya cābhāvāt | anuvādastu bhaviṣyati | sarvakāmānāṃ prāptatvāt | na ca- 'darśapūrṇamāsābhyāṃ svargakāmo yajeta' iti vidhānātsvarga eva prāpto na tu kāmāntaram- iti vācyam | aṅgopāṅgakāmānāmapi prāptatvāt | sāmidhenyo darśapūrṇamāsayoraṅgam | tatra kāmāḥ śrṛyante- 'ekaviṃśatimanubrūyātpratiṣṭhākāmasya, caturviṃśatimanubrūyādbrahmavarcasakāmasya' iti | tathā sāṃnāyyayāgasya dohanamaṅgam | tatsādhanaṃ vatsāpākaraṇamupāṅgam | tatra palāśaśākhāharaṇe kāma āmnātaḥ- 'yaḥ kāmayeta- paśumānsyāt- iti, bahuparṇā tasmai bahuśākhāmāharet | paśumantamevainaṃ karoti' iti | ta ete sarve kāmā anūdyante- iti prāpte, brūmaḥ- mā bhūtāmasminvākye vidhibhāvane | tathāpyutpattivākyasiddhite āśritya tādarthyavācinyā caturthyā phalasaṃyogo bodhyate | tasmāt- eṣa phale vidhiḥ || mjainyc_4,3.12-13 || (ekādaśe darśapūrṇamāsanyāyāntargate darśapūrṇamāsādīnāṃ pratiphalaṃ pṛthaganuṣṭhānādhikaraṇe, yogasiddhinyāye ca sūtre 27-28) tatra sarve 'viśeṣāt / jaim_4,3.27 /yogasiddhir vārthasyotpatyasaṃyogitvāt / jaim_4,3.28 / start mjainy 4,3.14-15 ekādaśādhikaraṇamāracayati- jyotiṣṭomaśca sarvārthaḥ sarve sakṛdanuṣṭhiteḥ / dadyātpṛthakprayogādvā sakṛttasyāviśeṣataḥ // mjainy_4,3.14 // ekaikasyānapekṣasya phalasyaiva hi sādhanam / coditaṃ tena kāmāste paryāyeṇa bhavantyamī // mjainy_4,3.15 // yathā darśapūrṇamāsau sarvakāmārthau, tathā jyotiṣṭomaśca sarvakāmārtha iti pūrvādhikaraṇenaiva siddham | tatrobhayatra kāmā naimittikāḥ | jyotiṣṭomādisvarūpaṃ nicittam | tacca sarveṣu kāmeṣvaviśiṣṭam | na hi nimittasādhāraṇye sati naimittikānāṃ paryāyo bhavati | vahnisāmīpye sati dāhaprakāśayoḥ paryāyādarśanāt | tasmājyotiṣṭome sakṛdanuṣṭhite satyekaṃ phalaṃ yathā niṣpadyate, tathā phalāntarāṇāmapi vārayitumaśakyatvādyugapatsarvaphalasiddhiḥ- iti prāpte- brūmaḥ- nahi jyotiṣṭoyaṃ nimittīkṛtya kāmā vidhīyante | kāmānāmananuṣṭheyatvāt | kiṃ tarhi- puruṣasya svata eva prāptānkāmānuddiśya tatsādhanatvenaiva jyotiṣṭomo vidhīyate | yadyapi 'sarvebhyaḥ kāmebhyaḥ' iti svargapaśvādiphalānāmekenaiva śabdenoddiśyamānatvātsāhityaṃ pratibhāti, tathāpi na tadasyi | uddeśyagatatvena sāhityasyāvivakṣitatvāt | na ca śabdataḥ sāhityaniyamābhāve 'pyekakarmaphalatvādarthataḥ sāhityam- iti vācyam | svargapaśvādīnāṃ parasparanirapekṣāṇāmeva phalatvāt | tasmādekaikasya phalasya sādhanatvena karma codyate | ata eva 'sarvebhyaḥ' iti nirdeśopapattiḥ | anyathā hi sāhityaniyamānmilitamidamekameva phalaṃ saṃpannamiti sarvaśabdo nopapadyate | tasmādyadā yatphalaṃ kāmyam, tadā tatsiddhye jyotiṣṭomaḥ prayoktavyaḥ | ekamapi sadvṛṣṭyādiphalaṃ yadā yadā kāmyate, tadā tadā kārīrīṣṭiḥ punaḥ punaḥ prayujyati | kimu vaktavyam- phalabhede prayogabhedaḥ- iti | tasmātpratiphalaṃ pṛthakprayogaḥ || mjainyc_4,3.14-15 || dvādaśe-dgakāmyānāmaihikāmuṣmikaphalavattvā-dghasūtre 27-28) adhikaraṇe varṇakāntareṇa te eva tatra sarve 'viśeṣāt // mjainyc_4,3.27 // yogasiddhirvār'thasyotpattyasaṃyogitvāt // mjainyc_4,3.28 // start mjainy 4,3.16-17 dvādaśādhikaraṇamāracayati- citrayā paśavo 'muṣminneva syurniyatā na vā / ādyaḥ svargeṇa tutyatvāddehasyotpādakatvataḥ // mjainy_4,3.16 // citrotpattau tu niyamo na śrato nāpi kalpanam / puṃspravṛttyādināpete pratibandhe bhavetphalam // mjainy_4,3.17 // kāmyakarmāṇyevaṃ śrūyante - 'citrayā yajeta paśukāmaḥ' aindramekādaśakapālaṃ nivapetprajākāmaḥ' iti | tatra-yathā svargaphalasyā'muṣmikatvaṃ niyatam, evaṃ paśvādiphalasyāpi | yadi svargaheturjyotiṣṭomo dehāntarasyotpādakaḥ, tarhi citrādirapi tathāstu iti cet | maivam | vaiṣamyāt | asmindehe svargasya bhoktupraśakyatvādaśrutāpyanyadehospattirarthāpattyā kalpyate | 'citrayā tvanyadeho 'vaśyamutpādyate' iti niyamo na śrutaḥ, nāpi kiṃcittasya kalpakamasti | anenāpi dehena paśvādiphalasya bhoktuṃ śakyatvāt | asmindehe pratigrahādidṛṣṭopāyamantareṇa paśvādyalābhādvaidhacitrādiphalamāmuṣmikameva- iti cet | na | pratigrahādeḥ pratibandhanivṛttāvupayuktatvāt | tasmāt- asati pratibandhe phalamaihikam, sati tvāmuṣmikam || mjainyc_4,3.16-17 // (trayodaśe sautrāmaṇyādīnāṃ cayanādyaṅgatādhikaraṇe sūtrāṇi 29-31) samavāye codanāsaṃyogasyārthavatvāt / jaim_4,3.29 /kālaśrutau kāla iti cet / jaim_4,3.30 /nāsamavāyātprayojanena syāt / jaim_4,3.31 / start mjainy 4,3.18-19 trayodaśādhikaraṇamāracayati- iṣṭravā tu vājapeyena bṛhaspatisavaṃ yajet / kālaṃ vā bodhayedvākyamutāṅmatvasya bodhakam // mjainy_4,3.18 // ktvāśrutyā bhāti kālo 'tra maivamaṅgatvabodhanam / śrutermukhyaṃ prakriyā ca tathā satyanugṛhyate // mjainy_4,3.19 // idamāmnāyate- 'vājapeyeneṣṭvā bṛhaspatisavena yajeta' iti | 'āgniṃ citvāsautrāmaṇyā yajeta' iti | tatra- 'iṣṭvā' iti ktvāpratyayo vājapeyasya pūrvakālīnatāṃ brūte | tasmādvākyamidaṃ bṛhaspatisavasya vājapeyottarakālīnatāṃ bodhayati- iti prāpte, - brūmaḥ- bṛhaspatisavastha vājapeyāṅgatvabodhanameva ktvāśrutermukhyor'thaḥ, | 'samānakartṛkayoḥ pūrvakāle' (3 | 4 | 21) iti (pāṇini) sūtreṇa kriyādvayasyaikakartṛkatāyāṃ tadvidhānāt | yadyapi sūtre 'pūrvakāle' ityuktam, tathāpi tanna niyatam | 'mukhaṃ vyādāya śrvapiti' ityatra kālaikye 'pi prayogāt | vājapeyaprakaraṇamapyaṅgatve 'nugṛhyate | anyathā tvaprakṛte bṛhaspatitame kālavidhānātprakaraṇaṃ bādhyeta | aṅgatve karmāntaratvena prasiddhabṛhaspatisabandhābhāvāttacchabdo 'nupapannaḥ- iti cet | na | māsāgnihotranyāyena taddharmātideśārthatvāt | tasmāt- vākyamidamaṅgatvabodhakam | 'agniṃcitvā' - ityatrāpyevaṃ yojanīyam || mjainyc_4,3.18-19 || (caturdaśe baimṛdhādeḥ paurṇamāsyādyaṅgatādhikaraṇe sūtrāṇi 32-35) ubhayārthām iti cet / jaim_4,3.32 /na śabdaikatvāt / jaim_4,3.33 /prakaraṇād iti cet / jaim_4,3.34 /notpattisaṃyogāt / jaim_4,3.35 / start mjainy 4,3.20-21 caturdaśādhikaraṇamāracayati- saṃsthāpya paurṇamāsīṃ tāmanu vaimṛdha īritaḥ / dvayoraṅgamutaikasya dvayoḥ syātprakriyāvaśāt // mjainy_4,3.20 // utpattivākyataḥ pūrṇamāsaṃ saṃyogabhāsanāt / tasyaivāṅgaṃ na darśasya prakriyā vākyabādhitā // mjainy_4,3.21 // darśapūrṇamāsaprakaraṇe śrūyate- 'saṃsthāpya paurṇamāsīṃ vaimṛdhamanunirvapati' iti | tatra-iyaṃ baimṛdhoṣṭiḥ prakaraṇabalātprayājādivaddarśapūrṇamāsayorubhayorapyaṅgam- iti cet | na | vākyasya prabalatvāt | na ca- 'saṃsthāpya' iti paurṇamāsyāḥ samāptyabhidhānāttadaṅgatvamayuktam- iti vācyam | darśasādhāraṇāṅgasamāptyabhiprāyeṇa tadupapatteḥ | tasmāt- utpattivākyāt, ekakartṛkatvavāciktvāpratyayācca pūrṇamāsasyaivāṅgam || mjainyc_4,3.20-21 || (pañcadaśe - anuyājādīnāmāgnimārutordhvakālatādhikaraṇe sūtram) anutpattau tu kālaḥ syāt prayojanena saṃbandhāt / jaim_4,3.36 / start mjainy 4,3.22-23 pañcadaśādhikaraṇamāracayati- kimāgnimārutādūrdhvamanuyājaiśrvarediti / aṅgaṃ kālo 'thavāṅgaṃ syādatipārārthyamanyathā // mjainy_4,3.22 // purāgnimārutasyāsya jñātā somārthatā tathā / anuyājāśrva paśvarthāḥ saṃyogaḥ kālasiddhaye // mjainy_4,3.23 // jyotiṣṭome śrūyate -'āgnimārutādūrdhvamanuyājaiścarati' iti | āgnimārutaṃ nāma kiṃcicchastram | anuyājāḥ 'devaṃ barhiḥ'- ityādibhiḥ pāśukahautrakāṇḍapaṭhitairekādaśabhirmantraiḥ sādhyā homāḥ | tatra-'āgnimārutaśastrasyānuyājā aṅgam' ityevamaṅgāṅgibhāvabodhanāyāyaṃ saṃyogaḥ | yadi-anuyājānāmayaṃ kālopadeśaḥ syāt,tadānīmāgnimārutopanyāsasya svārtho na kaścit- ityatyantapārārthya syāt | tasmāt- bṛhaspatisavavat, vaimṛdhavacca, anuyājā aṅgam- iti prāpte- brūmaḥ- itarastotraśastravadāgnimārutaśastrasya somāṅgatvaṃ pūrvamevāvagatam | agnīṣomīyavikṛtau savanīyapaśāvatideśataḥ prāptānāmekādaśānāmanuyājānāmapi pradhāṇavatpaśvaṅgatvamavagatam | tataḥ parasparamaṅgāṅgibhāvāsaṃbhavātkālopadeśārtho 'yaṃ saṃyogaḥ || mjainyc_4,3.22-23 || (ṣoḍaśe - somādīnāṃ darśapūrṇamāsottarakālatādyadhikaraṇe sūtram) utpattikālaviśaye kālaḥ syād vākyasya tatpradhānatvāt / jaim_4,3.37 / start mjainy 4,3.24-25 ṣoḍaśādhikaraṇamāracayati- kiṃ darśapūrṇamāsābhyāmiṣṭavā somena yāgakaḥ / aṅgāṅgibhāvaḥ kālo vā hyapārārthyāya cāṅgatā // mjainy_4,3.24 // darśādilakṣite kāle somayāgo vidhīyate / svatantraphalavatvena na yuktāṅgāṅgitā tayoḥ // mjainy_4,3.25 // idamāmnāyate- 'darśapūrṇamāsābhyāmiṣṭvā somana yajeta' iti | tatra- ubhayorāgnimārutānuyājavadanyādhīnatvābhāvāddarśapūrṇamāsokteḥ pārārdhyaparihārāya somasya darśapūrṇamāsāṅgatvabodhako 'yaṃ saṃyogaḥ - iti cet | maivam | svatantraphalavataḥ somasyāṅgatvāsaṃbhavāt | phalavatsaṃnidhāvaphalaṃ tadaṅgaṃ bhavati, iti nyāyāt | na ca- atra bṛhaspatisabanyāyena somadharmakarmaphalaṃ karmāntaraṃ vidhīyate- iti śakyaṃ vaktum | somaśabdasya bṛhaspatisavaśabdavaśvāmatvābhāvena dharmātideśakatvābhāvāt | ktvāpratyayastvasatyapyaṅgāṅgibhāve kartraikyamātreṇopapadyate | tasmāddarśapūrṇamāsaśabdasya pārārthyamabhyupetyāpi tadiṣṭyupalakṣita uttarakāle somavidhirayam | etadevābhipretya rathatvarūpamasyā'mnāyate- 'eṣa vai devaratho yaddarśapūrṇamāsau | yo darśapūrṇamāsābhyāmiṣṭvā somena yajate rathaspaṣṭa evāvasāne vare devānāmavasyami' iti | avasani niścite | vare mārge | 'yathā rathena kṣuṇṇe mārge gantuḥ kaṇṭakapāṣaṇādibādhārāhityena sukhaṃ bhavati, tathā prathamaṃ darśapūrṇamāsāviṣṭavata uttarakāle tadiṣṭivikṛtiṣu somāṅgabhūtadīkṣaṇīyaprāyaṇīyādiṣu dharmānuṣṭhānaṃ sukaraṃ bhavati' ityarthaḥ | tasmātkālārthaḥ saṃyogaḥ || mjainyc_4,3.24-25 || (saptadaśe jāteṣṭinyāyāntargate vaiśvānareṣṭeḥ putragataphalakatvādhikaraṇe sūtre 38-39) phalasaṃyogas tv acodite na syād aśeṣabhūtatvāt / jaim_4,3.38 /aṅgānāṃ tūpaghātasaṃyogo nimittārthaḥ / jaim_4,3.39 / start mjainy 4,3.26-27 saptadaśādhikaraṇamāracayati- paiśvānareṣṭyā pūtatvaṃ pituḥ putrasya vāgrimaḥ / kartureva phalaṃ yuktaṃ kartṛtvaṃ pitureva hi // mjainy_4,3.26 // jāte yasminniṣṭimetāṃ nirvapettasya pūtata / taccepsitaṃ pitustena pitā tatra pravartate // mjainy_4,3.27 // kāmyoṣṭikāṇḍe 'vaiśvānaraṃ dvādaśakapālaṃ nivaṣetputre jāte' iti prakṛtya śrūyate- 'yasminjāta etāmiṣṭiṃ nirvapati pūta eva tejakhyannāda indriyāvī paśunānbhavati' iti | tatra- pituḥ prabuddhasya kartṛtvam, na tu mugdhasya putrasya | tato 'nuṣṭhānaphalayorvaiyadhikaraṇyaparihārāya pitureva pūtatvādi phalam- iti cet | maivam | 'yasmiñjāte nirvapati sa pūtaḥ' iti vākyena phalasya putrasaṃbandhāvagamāt | na ca- atra niṣphalasya piturapravṛttiḥ- iti vācyam | putraniṣṭhapūtatvāderīpsitatvena svaphalabuddhyāpravṛttisaṃbhavāt | tasmāt- putrasya pūtatvādikam || mjainyc_4,3.26-27 || (aṣṭādaśe jāteṣṭinyāyāntargate vaiśvānareṣṭerjātakarmottarakālatā- dhikaraṇe varṇakāntareṇoktameva sūtram-) aṅgānāṃ tūpaghātasaṃyogo nimittārthāḥ // mjainyc_4,3.31 // start mjainy 4,3.28-29 aṣṭādaśādhikaraṇamāracayati- janmānantarameveṣṭirjātakarmaṇi vā kṛte / nimittānantaraṃ kārya naimittikamato 'grimaḥ // mjainy_4,3.28 // jātakarmaṇi nirvṛtte stanaprāśanadarśanāt / prāgeveṣṭau kumārasya vipatterūrdhvamastu sā // mjainy_4,3.29 // putrajanmano vaiśvānareṣṭinimittitvāt, naimittikasya kālavilambāyogāt, janmānantaramevoṣṭiḥ- iti cet | maivam | stanaprāśanaṃ tāvajjātakarmānantaraṃ vihitam | yadi jātakarmaṇaḥ prāgeva vaiśvānareṣṭirnirupyeta, tadā stanaprāśanasyātyantavilambātputro vipadyeta | tathā sati pūtatvādikamiṣṭiphalaṃ kasya syāt | tasmāt- na janmānantaram, kiṃtu jātakarmaṇa ūrdhva streṣṭhiḥ || mjainyc_4,3.28-29 || (ekonaviṃśe-jāteṣṭinyāyāntargate vaiśvānareṣṭerāśaucāpagamo- ttarakālātādhikaraṇe varṇakāntareṇoktameva sūtram- ) aṅgānāṃ tūpaghātasaṃyogo nimittārthaḥ // mjainyc_4,3.39 // start mjainy 4,3.30 ekonaviṃśādhikaraṇamāracayati- jātakarmānantaraṃ syādāśauce 'pagate 'thavā / nimittasanidherādyaḥ kartṛśuddhyarthamuttaraḥ // mjainy_4,3.30 // yadyapi jātakarmānantarameva tadanuṣṭhāne nimittabhūtaṃ janma saṃnihitaṃ bhavati, tathāpyaśudhinā pitrānuṣṭhoyamānamaṅgavikalaṃ bhavet | jātakarmaṇi tu vipattiparihārāya tātkālikī śuddhiḥśāstreṇaiva darśitā | tato mukhyasaṃnidheravaśyaṃ vādhikatvācchuddhilakṣaṇāṅgavaikalyaṃ vārayitumāśaucādūrdhvamiṣṭiṃ kuryāt || mjainyc_4,3.30 || (viṃśe sautrāmaṇyādyaṅnānāṃ svakālakartavyatādhikaraṇe sūtre 40-41) pradhānenābhisaṃyogād aṅgānāṃ mukhyakālatvam / jaim_4,3.40 /apravṛtte tu codanā tatsāmānyāt svakāle syāt / jaim_4,3.41 / start mjainy 4,3.31-32 viṃśādhikaraṇamāracayati- agniṃ citvā yajetsautrāmaṇyetyaṅgeṣṭirīdṛśī / aṅgikāle svakāle vā syādādyo 'nyāṅgavanmataḥ // mjainy_4,3.31 // nirvṛtte cayanādau tu karmāntaravidhānataḥ / svakāle codakaprāpte tadanuṣṭhānamāsthitam // mjainy_4,3.32 // 'agniṃ citvā sautrāmaṇyā yajeta' 'vājapeyeneṣṭvā bṛhaspatisavena yajeta' ityatra sautrāmaṇībṛhaspatisavayāreṅgatvaṃ pūrvamuktam | taccāṅgamaṅgikāle 'ṅginā saha prayoktavyam | itareṣāmaṅgānāṃ tathā prayujyamānatvāt- iti cet | maivam | ktvāpratyayena pūrvakālavācinā sāṅge cayanādau nirvṛtte sati paścātkarmāntaratvena sautrāmaṇyādervihitatvāt | yadi-aṅginā sahaikaprayogaḥ syāt, tadā ktvāpratyayaprāpitaḥ pūrvottarakālavibhāgo bādhyeta | na hi- aṅginā saha prayoktavyānāmukhāsaṃbharaṇādīnāṃ cayane nirvṛtte paścādvidhānaṃ śrutam - tataḥ pṛthagprayoge 'vaśyabhāvini sati svasvacodakaprapite tadanuṣṭhānaṃ yuktam | sautrāmaṇyā iṣṭiprakṛtikatvātparvakālaścedakaprāptaḥ | cayanena sahaikaprayoge tu parvaṇyukhāsaṃbharaṇādividhānādanyasmindana sautrāmaṇī vrasajyeta | tathā bṛhaspatisavasya jyotiṣṭomavikṛtitvāt, vasantakālaścodakaprāptaḥ | vājapeyena saha prayogaikye śaradi vājapeyasya vihitatvādbṛhaspatisavo 'pi śaradi prasajyeta | tasmāt- atidiṣṭe parvaṇi vasante ca tadanuṣṭhānam | nanu sarvatrāṅgāpūrvaiḥ pradhānāpūrva janayitavyam, iha tu pūrvakālīnena sāṅgapradhānānuṣṭhānena phalāpūrvasya niṣpannatvāduttarakālīnapraṅgaṃ nirarthakam- iti cet | na | tasyaivāpūrvasyānenāṅgena prābalyadaśāyāḥ kalpanīyatvāt | tasmāt- nāṅginaḥ kāle 'nuṣṭhānam, kiṃtu svakāle- iti sthitam || mjainyc_4,3.31-32 || iti śrīmādhavīye jaiminīyanyāyamālāvistare caturthādhyāyasya tṛtīyaḥ pādaḥ atha caturthādhyāyasya caturtha pādaḥ / (prathame rājasūyejyānāṃ devanādyaṅgakatvādhikaraṇe sūtre 1-2) prakaraṇaśabdasāmānyāc codanānām anaṅgatvam / jaim_4,4.1 /api vāṅgamanijyāḥ syus tato viśiṣṭatvāt / jaim_4,4.2 / start mjainy 4,4.1-2 caturthapāde prathamādhikaraṇamāracayati- rājasūye 'numatyādi devanādi ca te ubhe / mukhye utaikamukhyatvaṃ syādādyaḥ prakriyaikyataḥ // mjainy_4,4.1 // yāgānāṃ rājasūyatvādaṅgitvaṃ phalavattvataḥ / devanādyaphalaṃ yattadaṅgaṃ phalavato yajeḥ // mjainy_4,4.2 // rājasūyaprakaraṇe yāgarūpā anumatyādayo bahavaḥ śrutāḥ- 'anumatyai puroḍāśamaṣṭākapālaṃ nirvapati' 'naiṛtamekakapālam' 'ādityaṃ caru nirvapati' 'āgnāvaiṣṇavamekādaśakapālam' ityādayaḥ | yathaitā iṣṭayaḥ, tathā paśavo 'pi śrutāḥ- 'ādityāṃ malhāṃ garbhiṇīmālabhate, ' 'mārutīṃ pṛśrim' 'praṣṭhauhīmaśvibhyām' ityādi | malhā maṇilā galastanayuktetyarthaḥ | tasyā aditirdevatā | pṛśriralpatanuḥ | tasyā maruto devatā | yāvatā vayasā varṣatrayarūpeṇa pṛṣṭhe bhāraṃ voḍhuṃ śaktirbhavati, tāvadvayaskā praṣṭhauhī | tasyā āśvinau devatā | evamabhiṣecanīyadaśapeyādayaḥ somayāgāḥ śrutāḥ | tathā 'valmīkavapāyāṃ homaḥ' ityādayo darvihomāḥ | yathaita iṣṭipaśusomadarvihomāścaturvidhā yāgarūpāḥ, evamayāgarūpā api dyūtādayaḥ śrutāḥ- 'praṣṭhauhīṃ dīvyati' 'akṣairdīvyati' 'rājanyaṃ jināti' 'śaunaḥ śepamā khyāpayati' ityādayaḥ | tatra yāgā yathā mukhyāḥ, tathā devanādīnāmapi mukhyatvaṃ yuktam | prakaraṇapāṭhasyobhayatra samānatvāt- iti prāpte, brūmaḥ- 'rājā svārājyakāmo rājasūyena yajeta' ityatrā'khyātavācyāyāṃ bhāvanāyāṃ dhātuvācyo yāgaḥ karaṇam | rājasūyaśabdaścāprasiddhārthatvādyāgasāmānādhikaraṇyena tannāmadheyaṃ bhavati | tathā sati 'rājasūyena yāgena svārājyaṃ bhāvayet' iti vākyārthaparyavasānādanumatyādīnāṃ yāgānāmeva phalavattvādaṅgitvam, tatsaṃnidhau śrūyamāṇamaphalaṃ devanādikaṃ yāgāṅgam || mjainyc_4,4.1-2 || (dvitīye devanasya kṛtsnarājasūyāṅgatādhikaraṇe sūtre 3-4) madhyasthaṃ yasya tanmadhye / jaim_4,4.3 /sarvāsāṃ vā samatvāc codanātaḥ syān na hi tasya prakaraṇaṃ deśārtham ucyate madhye / jaim_4,4.4 / start mjainy 4,4.3 dvitīyādhikaraṇamāracayati- ekasyaivābhiṣecyasya tadaṅgaṃ nikhilasya vā / rājasūyasyāpakarṣādādyaḥ prakriyayottaraḥ // mjainy_4,4.3 // yadetat-devanādikamaṅgam- ityuktam, tadetabhiṣecanīyasya somayāgasyaikasyaivāṅgam | kutaḥ | apakarṣāt | yadyapi- abhiṣecanīyavidherūrdhve tatsaṃnidhau devanādayaḥ samāmnātāḥ, tathāpi- abhiṣecanīyamadhve te 'pakṛṣyante | 'māhendrasya stotraṃ pratyabhiṣicyate' iti vākyena rājño yajamānasyābhiṣeko mādhyaṃdinasavane stotrakāle 'pakṛṣyate | tasminnapakṛṣṭe sati tataḥ pūrvamāmnātānāṃ devanādīnāmarthasiddho 'pakarṣaḥ | tato māhendrastotrādivadabhiṣecanīyaprayogāntaḥ pātitvāddevanādikamabhiṣecanīya svaivāṅgam- iti prāpte,- brūmaḥ- kiṃ tadaṅgatve saṃnidhiḥ pramāṇam, kiṃvā prayogaparikalpitamavāntara prakaraṇam | ubhayathāpi pratyakṣasya mahāprakaraṇasya prabalatvāddevanādikaṃ rājasūyasyāṅgam | rājasūyaśabdaścānumatyādīnsarvānyāgānabhidhatte | tasmātsarveṣāmetadaṅgam | anuṣṭhānaṃ tu rājasūyamadhye kvacidapekṣitamiti vacanabalādabhiṣecanīyagatamāhendrastotrakāle tadanuṣṭhīyate || mjainyc_4,4.3 || (tṛtīye saumyādīnāmupasatkālakatvādhikaraṇe sūtre 5-6) prakaraṇāvibhāge ca vipratiṣiddhaṃ hy ubhayam / jaim_4,4.5 /api vā kālamātraṃ syād adarśanād viśeśasya / jaim_4,4.6 / start mjainy 4,4.4-5 tṛtīyādhikaraṇamāracayati- kiṃ purastādupasadāṃ saumyena pracarediti / aṅgāṅgibhāvaḥ kālo vā vākyādādyaḥ pratīyate // mjainy_4,4.4 // purastāditi kālo 'tra bhāti kālavidhistataḥ / nāṅgaṃ kasyāpi saumyādi pradhānamitareṣṭivat // mjainy_4,4.5 // rājasūye saṃsṛcchabdavācyānyāgneyāṣṭākapālādīni | teṣvaṣṭamanavamadaśamāni saumya- tvāṣṭra-vaiṣṇavāni | tadviṣayamidaṃ vākyamāmnāyate- 'purastādupasadāṃ saumyena pracaranti, antarā tvāṣṭreṇa, upariṣṭādvaiṣṇavena' iti | yo 'yaṃ rājasūye somayāgaḥ, tasminnatidiṣṭānāmupasadāmādimadhyāvasāneṣu saumyādīnāṃ trayāṇāmanuṣṭhānamanena vākyena codyate | tato vākyātsaumyādīnyupasadāmaṅgāni- iti prāpte, brūmaḥ- 'upasadām' iti ṣaṣṭhyāḥ kālavācinā 'purastāt' iti śabdenānvayāt | saumyādīnāṃ kālaviśeṣasaṃbandhaparamidaṃ vākyam, na tvaṅgāṅgibhāvaparam | tato na kasyāpyaṅgaṃ saumyādikam, kiṃtu- anumatyādivatpradhānam || mjainyc_4,4.4-5 || (caturthe- āmanahomānāṃ sāṃgrahaṇyaṅgatādhikaraṇe sūtram-) phalavad voktahetutvād itarasya pradhānaṃ syāt / jaim_4,4.7 / start mjainy 4,4.6 caturthādhikaraṇamāracayati- mukhyatā'manahomasya sāṃgrahaṇyaṅgatāthavā / mukhyatvamaviruddhatvātphalāya syāttadaṅgatā // mjainy_4,4.6 // kāmyeṣṭikāṇḍe śrūyate- 'vaiśvadevīṃ sāṃgrahaṇīṃ nirvapedprāmakāyaḥ ' iti | tatra- āmanahomāḥ śrutāḥ- 'āmanasya- āmanasya devāḥ- iti tistra āhutījuhoti' iti | ta eta āmanahomāḥ sāṃgrahaṇyeṣṭyā saha samapradhānabhūtāḥ | na hi teṣāṃ mukhyatve kaścidvirodho 'sti | dṛṣṭaṃ hyāgneyādiṣvanumatyādiṣu ca bahūnāṃ mukhyatvam- iti cet | maivam | 'darśapūrṇamāsābhyāṃ svargakāmaḥ' iti vākyena 'svārājyakāmo rājasūyena' iti vākyena ca yathā bahūnāṃ phalasaṃbandhāvagamaḥ, tathā'manahomānām | phalasaṃbandhābhāve sati prādhānyāyogāt | 'sāṃgrahaṇīṃ nirvapedgrāmakāmaḥ' iti vākyaṃ tu sāṃgrahaṇyāḥ saṃnidhāvāmnātā aphalā āmanahomāstadaṅgam || mjainyc_4,4.6 || (pañcame dadhigrahasya nityatādhikaraṇe sūtrāṇi 8-11) dadhigraho naimittikaḥ śrutisaṃyogāt / jaim_4,4.8 /nityaś ca jyeṣṭhaśabdāt / jaim_4,4.9 /sārvarūpyāc ca / jaim_4,4.10 /nityo vā syād arthavādas tayoḥ karmaṇy asaṃbandhād bhaṅgitvāc cāntarāyasya / jaim_4,4.11 / start mjainy 4,4.7-8 pañcamādhikaraṇamāracayati- nityanaimittikatve vā nityataiva dadhigrahe / devāntarāyājjyaiṣṭhyācca syādasyobhayarūpatā // mjainy_4,4.7 // nimittatvadyotino 'tra yadiśabdādayo na hi / ato 'sya na nimisatvaṃ kevalā nityatocitā // mjainy_4,4.8 // jyotiṣṭome śrūyate- 'yāṃ vai kāṃcidadhvaryuyajamānaśca devatāmantarītaḥ, tasyā āvṛścyete | yatprājāpatyaṃ dadhigrahaṃ gṛhṇāti, śamayatyevainām' iti so 'yaṃ dadhigraho nityo naimittikaścetyubhayātmakaḥ | kutaḥ | ākāradvayasādhakasadbhāvāt | devatāntarāyeṇa taddevatākṣobhanupanyasya graheṇa śamanābhidhānāt | antarāyo nimittam, graho naimittika iti pratibhāti | tathā jyeṣṭhatvamāmnātam- 'jyeṣṭho vā eṣa grahāṇām' iti | jyeṣṭhatvaṃ nāma paśastatvam | tacca nityatve satyupapadyate | naimittikasya pākṣikatvādapraśastatvam | tasmāt- hetudvayabalādubhayātmakaḥ- iti cet | maivam | devatāntarāyasya nimittatvābhāvāt | nimittatve yadiśabda upabadhyeta, saptamī vā śrūyate | yacchabdo vāntarāyakartroradhvaryuyajamānayoḥ sāmānādhikaraṇyena prayujyeta | 'yadi rathaṃtarasāmā somaḥ syādaindravāyavāgrāngarahāngṛhṇīyāt' 'bhinne juhoti, yo vai saṃvatsaramukhyamabhṛtvāgniṃ cinute' ityādiṣu saṃpratipannanimitteṣu taddarśanāt | tasmāt- kevalanityatvameva dadhigrahasyocitam | devatāstrobhatatsamādhānopanyāso vidheyadadhigrahastutayer'thavādaḥ || mjainyc_4,4.7-8 || (ṣaṣṭhe vaiśvānarasya naimittikatvādhikaraṇe sūtre 12-13) vaiśvānaraś ca nityaḥ syān nityaiḥ samānasaṃkhyatvāt / jaim_4,4.12 /pakṣe votpannasaṃyogāt / jaim_4,4.13 / start mjainy 4,4.9 ṣaṣṭhādhikaraṇamāracayati- nityo naumittiko vā syādyāgo vaiśvānaraścitau / nityaḥ pureva yacchabdādavirodhācca paścimaḥ // mjainy_4,4.9 // agnicayane śrūyate-'yo vai saṃvatsaramukhyamabhṛtvāgniṃ cinute | yathā sāminarbho vipadyate, tādṛgeva tadārtimārchet | vaiśvānaraṃ dvādaśakapālaṃ purastānnirvapet' iti | ukhā piṭharaḥ | tāmukhām 'yañjānaḥ prathamaṃ manaḥ' ityādiprapāṭhakāmnātairmantraiḥ saṃpādya, tasyāmukhāyāmagniṃ nidhāya, ṣaḍudyāme dvādaśodyāme vā śikye tāmukhāmavasthāpya, tacchikyaṃ svakaṇṭhe baddhvā, tamukhyamagniṃ saṃvatsaraṃ bhṛtvā paścādiṣṭakābhiragniścetavyaḥ | abharaṇe tvapūrṇagarbhapātavadvināśaḥ syāt | tato vaiśvānareṣṭiṃ cayanātprāgeva kuryāt, ityarthaḥ | atrāpyantarāyavākyavadabharaṇavākyasyārthavādatvānnityā vaiśvānareṣṭiḥ- iti cet | maivam | 'yaḥ pumānabhṛtvāgniṃ cinute, sa nivapet' iti kartṛsamānādhikṛtayacchabdabalādabharaṇeṣṭayornimittanaimittika bhāvābabhāsāt | kiṃca dadhigrahasya nitvasya pākṣikatvarūpaṃ naimittikatvaṃ viruddham | iha tu nityatve pramāṇabhāvādekameva naimittikatvamitvavirodhaḥ || mjainyc_4,4.9 || (saptame ṣaṣṭhāciternaimittikatvādhikaraṇe sūtrāṇi 14-18) ṣaṭcitiḥ pūrvavattvāt / jaim_4,4.14 /tābhiś ca tulyasaṃkhyānāt / jaim_4,4.15 /arthavādopapatteś ca / jaim_4,4.16 /ekacitir vā syād apavṛkte hi codyate nimittena / jaim_4,4.17 /vipratiṣedhāt tābhiḥ samānasaṃkhyam / jaim_4,4.18 / start mjainy 4,4.10 saptamādhikaraṇamāracayati- nityā ṣaṣṭhī citirno vā pañcāpekṣatvato 'gnimaḥ / apavṛktāvapratiṣṭhānimittīkṛtito 'ntimaḥ // mjainy_4,4.10 // agnau śrūyate- 'saṃvatsaro vā enaṃ pratiṣṭhāyai nudate, yo agniṃ citvā na pratitiṣṭhati, pañca pūrvāścitayo bhavanti, atha ṣaṣṭhīṃ citiṃ cinute' iti | lāṅgalena kṛṣṭe vyāmamātre bhūpradeśe nānāvidhābhiriṣṭikābhiḥ pakṣyākāreṇa sthānaṃ niṣpādyate, seyaṃ citiḥ | tādṛśyaḥ pañca citayaḥ pūrvāḥ kriyante | tataḥ ṣaṣṭhī citiḥ | tatra 'ṣaṇṇāṃ pūraṇī ṣaṣṭhī' iti vyutpattau pūrvāḥ pañca citūrapekṣatre | anyathā ṣaṭsaṃkhyāpūrakatvāsaṃbhavāt | tasmāt- ekaprayoganiyamāditaracitivannityā- iti cet | maivam | 'agniṃ citvā' iti pūrvābhireva pañcamiścityasyāgnicayanasya samāptau stratyāṃ paścāt- 'yo 'tra na pratitiṣṭhati, asau ṣaṣṭhīṃ cinute' iti kartṛsamānādhikṛtena yacchabdenāpratiṣṭhāṃ nimittīkṛttya vidhānātṣaṣṭhī naimittikī | tataḥ- pañcacitiko nityo 'gniḥ, naimittikastvekacitikaḥ, iti prayogaikyam | pūraṇapratyayastvabhidhānāpekṣayopapadyate | 'pūrvāḥ pañca citayo 'bhihitāḥ | athābhidhāsyamānāṃ ṣaṣṭhīṃ citiṃ cinute, iti vacanavyaktiḥ || mjainyc_4,4.10 || (aṣṭame piṇḍapitṛyajñasyānaṅgatādhikaraṇe sūtrāṇi 19-21) pitṛyajñaḥ svakālatvād anaṅgaṃ syāt / jaim_4,4.19 / tulyavat prasaṅkhyānāt / jaim_4,4.20 /pratiṣiddhe ca darśanāt / jaim_4,4.21 / start mjainy 4,4.11 aṣṭamādhikaraṇamāracayati- kratvaṅgaṃ syānna vā piṇḍapitṛyajñaḥ kratau hi saḥ / amāṣāsyoktito maivaṃ tatkālokteḥ pumarthatā // mjainy_4,4.11 // idamāmnāyate- 'amāvāsyāyāmaparāhṇe piṇḍapitṛyaccena caranti' iti | tatra-amāvāsyāśabdavācye karmaṇi vidhīyamānatvādayaṃ piṇḍapitṛyajñaḥ kratvaṅgam- iti cet | maivam | amāvāsyāśabdasya kālavācitvāt | karmaṇi tvayaṃ śabdo lākṣaṇikaḥ | na ca - vākyena ktatvaṅgatvābhāve 'pi prakaraṇena tadbhevat- iti vācyam | tasyānārabhyādhītatvāt | tasmāt- ayaṃ puruṣārthaḥ || mjainyc_4,4.11 || (navame raśanāyā yūpāṅgatādhikaraṇe sūtrāṇi 22-24) paśvaṅgaṃ raśanā syāt tadāgame vidhānāt / jaim_4,4.22 /yūpāṅgaṃ vā tatsaṃskārāt / jaim_4,4.23 /arthavādaś ca tadarthavat / jaim_4,4.24 / start mjainy 4,4.12 navamādhikaraṇamāracayati- rajjurhitīyā paśvarthā yūpārthā vānvayātpaśau / paśvarthā trivṛtrā yūpaṃ parivīyeti yūpagā // mjainy_4,4.12 // jyotiṣṭome śrūyate- 'āśvinaṃ grahaṃ gṛhītvā trivṛtā yūpaṃ parivīyā'gneyaṃ sabanayiṃ paśumupākaroti' iti | tatra- savanīyapaśoragnīṣomīyavikṛtitvāccodakaprāptaṃ yūpaparivyāṇaṃ kālopalakṣaṇārthamanūdya parivyāṇottarakāle trivṛdraśanopalakṣitapaśorupākaraṇaṃ vidhīyate | tato 'tra raśanāyāḥ paśvanvayātpaśubandhanena paśoritastato 'pakramaṇanivāraṇarūpadṛṣṭārtha lābhācca paśvarthā raśanā- iti cet | maivam | 'trivṛtā' iti tṛtīyayā 'yūpam' iti dvitīyayā ca śeṣaśeṣibhāvāvanamāt, avyavahitānvayalābhācca raśanā yūpārthā | kālastu 'āśvinaṃ grahaṃ gṛhītvā ' ityanenaivopalakṣitaḥ | paśvanapakramaṇavadyūpadārḍyamapi dṛṣṭameva prayojanam | na ca- parivyāṇena dorḍhya codakādeva siddham - iti vācyam | tasminsiddhisati puvarvidhānādeva dvitīyayā raśanayā parivyāṇāntarāṅgīkārāt | tasmāt - iyaṃ dvitīyā raśanā yūpārthā || mjainyc_4,4.12 || ( daśame svaroḥ paśvaṅgatādhikaraṇe sūtrāṇi 25-28) svaruścāpy ekadeśatvāt / jaim_4,4.25 /niṣkrayaś ca tadaṅgavat / jaim_4,4.26 /paśvaṅgaṃ vā tadarthaḥ syāt / jaim_4,4.27 /bhaktyā niṣkrayavādaḥ syāt / jaim_4,4.28 / start mjainy 4,4.13 daśamādhikaraṇamāracayati- svaruryūpe paśau vāṅgaṃ yūpasyetyuktito 'grimaḥ / svaruṇā paśumañjyādityukteḥ paśvaṅgatā sphuṭā // mjainy_4,4.13 // agnīṣomīyapaśau śrūyate - 'yūpasya svaruṃ karoti' 'svaruṇā paśumanakti' iti | tatra - svaroryūpasaṃbandhabhidhānādyūpāṅgatvam - iti cet | maivam | 'svaruṇā paśum' iti tṛtīyayā dvitīyayā cāṅgāṅgibhāvāvagatau saṃvandhasāmānyavācinyāḥ ṣaṣṭhyā yūpīyacchedanajanyatvābhiprāyeṇāpi netuṃ śakyatvāt | tasmāt- svaruḥ paśvaṅgam || mjainyc_4,4.13 || (ekādaśe - āghārādīnāmaṅgatādhikaraṇe sūtrāṇi 29-38) darśapūrṇamāsayor ijyāḥ pradhānāny aviśeṣāt / jaim_4,4.29 /api vāṅgāni kānicid yeṣv aṅgatvena saṃstutiḥ sāmānyo hy abhisaṃbanhdaḥ / jaim_4,4.30 /tathā cānyārthadarśanam / jaim_4,4.31 /avaśiṣṭaṃ tu kāraṇaṃ pradhāneṣu guṇasya vidyamānatvāt / jaim_4,4.32 /nānukte 'nyārthadarśanaṃ parārthatvāt / jaim_4,4.33 /pṛthaktve tv abhidhānayor niveśaḥ śrutito vyapadeśāc ca tatpunarmukhyalakṣaṇaṃ yatphalavatvaṃ tatsaṃnidhāv asaṃyuktaṃ tadaṅgaṃ syād bhāgitvāt kāraṇasyāśrutaś cānyasaṃbandhaḥ / jaim_4,4.34 /guṇāś ca nāmasaṃyuktā vidhīyante nāṅgeṣūpapadyante / jaim_4,4.35 /tulyā ca kāraṇaśrutir anyair aṅgāṅgisaṃbandhaḥ / jaim_4,4.36 /utpattāv abhisaṃbandhas tasmād aṅgopadeśaḥ syāt / jaim_4,4.37 /tathā cānyārthadarśanam / jaim_4,4.38 / start mjainy 4,4.14 ekādaśādhikaraṇamāracayati- āghārādeśca mukhyatvaṃ na vā'gneyādivattu tat / ṣaṇmukhyā nāmataḥ siddhāḥśeṣā anye 'ṅgasaṃstuteḥ // mjainy_4,4.14 // darśapūrṇa māsayorāghārājyabhāgaprayājānuyājādayaḥ kālasaṃyogamantareṇā'mnātāḥ | āgneyādayaḥ ṣaḍyāgāḥ kālasaṃyogena coditāḥ | tatra - āgneyādīnāṃ yathā prādhānyamaṅgīkṛtam, tathaivā'ghārādīnāmapyaṅgīkartavyam | yathā rājasūye parasparavilakṣaṇānāmiṣṭipaśusomānāṃ bahūnāṃ samaprādhānyam, tadvat | ekaprakaraṇapāṭhaścobhayatrāpi samānaḥ | tasmāt - āghārādīnāmāgneyādīnāṃ ca samapradhānyam - iti prāpte - brūmaḥ- 'rājā svārājyakāmo rājasūyena yajeta' ityatra rājasūyaśabdo rājasaṃbandhātpravartamāno rājakartṛkāṇāmekaprakaraṇa paṭhitānāṃ sarveṣāṃ yāgānāṃ nāmadheyaṃ bhavati | darśapūrṇamāsaśabdau tu kālavācinau santau kālasaṃyogena vihitānāmevā'gneyādīnāṃ ṣaṇṇāṃ yāgānāṃ nāmadheyatāṃ pratipadyete | tataḥ 'darśapūrṇamāsābhyāṃ svargakāmo yajeta' iti vākyena tannāmadheyavaśādāgneyādayaḥ ṣaḍeva yāgāḥ phalasaṃbandhitvena pratīyamānā mukhyāḥ | anye tvājyabhāgāghārādayastannāmarahitā niṣphalā āgneyādīnāṃ śeṣāḥ | evaṃ satyaṅgatvena stutirupapadyate | 'cakṣuṣī vā ete yajñasya, yadājyabhāgau' ityājyabhāgau yajñaśarīrasyāṅgino 'ṅgatvena stūyete | 'yatprayājānuyājā ijyante varma vā etaścajñāya kriyate' iti yajñaśarīropakārakavarmatvena prayājānuyājāḥ stūyante | evamāghārādiṣūdāhāryam | etacca sati sādṛśye saṃbhavati | tasmāt - ādhārādīnāṃ nāsti mukhyatvam || mjainyc_4,4.14 || (dvādaśe jyetiṣṭome dīkṣaṇīyādīnāmaṅgatādhikaraṇe sūtrāṇi 39-41) jyotiṣṭome tulyāny aviśiṣṭaṃ hi kāraṇam / jaim_4,4.39 /guṇānāṃ tūtpattivākyena saṃbandhāt kāraṇaśrutis tasmāt somaḥ pradhānaṃ syāt / jaim_4,4.40 /tathā cānyārthadarśanam / jaim_4,4.41 / start mjainy 4,4.15 dvādaśādhikaraṇamāracayati- mukhyā na vā dīkṣaṇīyā mukhyā syātsomasāmyataḥ / jyortiṣi yasya stomāḥ syuriti somaikamukhyatā // mjainy_4,4.15 // 'jyotiṣṭomena svargakāmo yajeta' ityasya prakaraṇe- aindravāyavagrahādayaḥ somayāgāḥ, dīkṣaṇīyādīṣṭayaḥ, agnīṣoyādi paśavaḥ, agnīṣoyādipaśavaḥ, āmnātāḥ | tatra - āgneyādipakṣapātidarśapūrṇamāsanāmavajjyotiṣṭomanāmnaḥ somapakṣapāte hetvabhāvena rājasūyanāmavatprakṛtasarvayāgasādhāraṇatvāt, somasamānānāṃ dīkṣaṇīyādīnāmapyasti mukhyatvam- iti cet | maivam | somayāgapakṣapāte hetusadbhāvāt | 'jyortīṣi stomā yasya yajñasya so 'yaṃ jyotiṣṭomaḥ' iti hi tadvyutpattiḥ | ata eva brāhmaṇam - 'trivṛt, pañcadaśaḥ, saptadaśaḥ, ekaviṃśaḥ, etāni vāya tāni jyotiṃṣi ya etasya stomāḥ' iti | stomānāṃ jyotiṣṭvaṃ yajñaprakāśakatvam | na ceṣṭayaḥ paśavo vā trivṛdādistomayuktāḥ pratibhāsante | tasmāt - jyotiṣṭomanāmnā somayāgānāmeva phalasaṃbandhāvagamādaphalā iṣṭipaśavo na mukhyā iti somayāgānāmeva prādhānyam || mjainyc_4,4.15 || iti śrīmādhavīye jaiminīyanyāyamālāvistare caturthādhyāyasya caturthapādaḥ caturtho 'dhyāyaśca samāptaḥ //