Māṇḍūkyopaniṣad with Māṇḍūkyamūlamantrabhāṣya, Māṇḍūkyopaniṣatkārikā, and Āgamaśāstrabhāṣya # Header This file is a plain text transformation of http://gretil.sub.uni-goettingen.de/gretil/corpustei/sa_mANDUkyopaniSad-comm.xml with a rudimentary header. For a more extensive header please refer to the source file. ## Data entry: members of the Sansknet Project ## Contribution: members of the Sansknet Project ## Date of this version: 2020-07-31 ## Source: - . ## Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen ## Licence: This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim. Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License. ## Structure of references: A reference is assembled consisting of - a pragmatic abbreviation of the title: Māṇḍūkyopaniṣad+comm = , - the number of the in arabic numerals, - the number of the verse in arabic numerals. ## Notes: This file has been created by mass conversion of GRETIL's Sanskrit corpus from agsas_1u.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the note element below: Agamasastra 1) Agamaprakarana (including Mandukya-Upanisad) containing: 1) Mandukya-Upanisad (=Mandukyopanisad) 2) Mandukyamulamantrabhasya (commentary on MandUp ascribed to Samkara) 3) Mandukyopanisatkarika by Gaudapada (also known as Gaudapadakarika, Mandukyakarika or Agamasastra) 4) Agamasastrabhasya (commentary ascribed to Samkara) NOTE: The term "Agamasastra" is applied to the entire compilation. Input by members of the Sansknet project (formerly: www.sansknet.org) This GRETIL version has been converted from a custom Devanagari encoding. Therefore, word boundaries are usually not marked by blanks. These and other irregularities cannot be standardized at present. In addition, the Sansknet version came in a kind of semi-pausa format, with Sandhi rules applied only in part. In this GRETIL version Sandhi rules are applied throughout, although some cases may have escaped the conversion routine. The mula text has been checked against the ed. by V.P. Limaye and R.D. Vadekar (Eighteen Principal Upanisads, vol. 1, Poona 1958). The text of Gaudapada's Karikas has been checked against the ed. by A.V. Kathavate, Poona 1890 (Anandasrama Sanskrit Series, 10). The text of the commentary is not proofread! REFERENCE SYSTEM (added): MandUp_ = Māṇḍūkya-Upaniṣad MandUpC_ = Māṇḍūkyamūlamantrabhāṣya (i.e., Śaṃkara's comm. on MandUp) MandUpK_ = Gauḍapāda's Māṇḍūkyopaniṣatkārikā MandUpKC_ = Āgamaśāstrabhāṣya (i.e., Śaṃkara's comm. on MandUpK) ## Revisions: - 2020-07-31: TEI encoding by mass conversion of GRETIL's Sanskrit corpus # Text oṃ tatsadbrahmaṇe+namaḥ māṇḍūkyopaniṣad (mandukya upanishad) śāntipāṭha oṃ bhadraṃ karṇebhiḥ śṛṇuyāma devā bhadraṃ paśyemākṣabhiryajatrāḥ / sthirairaṅgaistuṣṭuvā sastanūbhirvyaśema devahitaṃ yadāyuḥ // oṃ śāntiḥ !! śāntiḥ !! śāntiḥ !!! svasti na indro vṛddhaśravāḥ svasti naḥ pūṣā viśvavedāḥ / svasti nastārkṣyo ariṣṭanemiḥ svasti no bṛhaspatirdadhātu // oṃ śāntiḥ !! śāntiḥ !! śāntiḥ!!! āgamaprakaraṇa invocation prajñānāṃśupratānaiḥ sthiracaranikaravyāpibhir vyāpya lokān bhuktvā bhogānsthaviṣṭhānpunarapi dhiṣaṇodbhāsitānkāmajanyān / pītvā sarvān viśeṣān svapiti madhurabhuṅ māyayā bhojayanno māyāsaṃkhyāturīyaṃ paramamṛtamajaṃ brahma yattannato 'smi //1// yo viśvātmā vidhijaviṣayān prāśya bhogān sthaviṣṭhān paścāc cānyān svamativibhavāñ jyotiṣā svena sūkṣmān / sarvān etān punar api śanaiḥ svātmani sthāpayitvā hitvā sarvānviśeṣānvigataguṇagaṇaḥ pātvasau nasturīyaḥ //2// _______________________________________________________________________ start mandup 1 omityetadakṣaramidaṃ sarvam / tasyopavyākhyānaṃ vedāntārthasārasaṃgrahabhūtamidaṃ prakaraṇacatṛṣṭayamomityetadakṣaramityādyārabhyate / ata eva na pṛthaksambandhābhidheyaprayojanāni vaktavyāni / yānyeva tu vedānte sambandhābhidheya prayojanāni tānyeveha bhavitumarhanti / tathāpi prakaraṇavyācikhyāsunā saṃkṣepato vaktavyāni / tatra prayojanavat sādhanābhivyañjakatvenābhidheyasambaddhaṃ śāstraṃ pāramparyeṇa viśiṣṭasaṃbandhābhidheyaprayojanavad bhavati / kiṃ punas tat prayojanam ity ucyate rogārtasyaiva roganivṛttau svasthatā / tathā duḥkhātmakasyātmano dvaitaprapañcopaśame svasthatā / advaitabhāvaḥ prayojanam / dvaitaprapañcasyāvidyākṛtatvād vidyayā tad upaśamaḥ syād iti brahmavidyāprakāśanāyāsya ārambhaḥ kriyate / "yatra hi dvaitam iva bhavati"(bṛ.u 2 / 4 / 14) "yatra vānyad iva syāt tatrānyo 'nyat paśyed anyo 'nyad vijānīyāt"(bṛ.u 4 / 3 / 31) "yatra vāsya sarvam ātmaivābhūt tat kena kaṃ paśyet kena kaṃ vijānīyāt"(bṛ.u 2 / 4 / 14) ity ādi śrutibhyo 'syārthasya siddhiḥ / tatra tāvad oṃkāranirṇayāya prathamaṃ prakaraṇam āgamapradhānām ātmatattvapratipatty upāyabhūtam / yasya dvaitaprapañcasyopaśame 'dvaitapratipattī rajjvām iva sarpādivikalpa upaśame rajjutattvapratipattis tasya dvaitasya hetuto vaitathyapratipādanāya dvitīyaṃ prakaraṇam / tathādvaitasyāpi vaitathyaprasaṅgaprāptau yuktitas tathātvadarśanāya tṛtīyaṃ prakaraṇam / advaitasya tathātvapratipattipakṣabhūtāni yāni vādāntarāṇyavaidikāni teṣām anyonyavirodhitvādatathārthatvena tadupapattibhir eva nirākaraṇāya caturthaṃ prakaraṇam / kathaṃ puna oṃkāranirṇaya ātmatattvapratipatty upāyatvaṃ pratipadyata ity ucyate"oṃ ity etat"(ka.u 1 / 2 / 15) "etad ālambanam"(ka.u.1 / 2 / 17) "etad vai satyakāma"(pra.u.5 / 2) "oṃ ity ātmānaṃ yuñjīta"(maitryu.6 / 3) "oṃ iti brahma"(tai.u.1 / 8 / 1) "oṃkāra evedaṃ sarvam" (chā.u.2 / 23 / 3) ity ādi śrutibhyaḥ / rajjur ādir iva sarpādivikalpasyāspado 'dvaya ātmā paramārthaḥ sanprāṇādivikalpasyāspado yathā tathā sarvo 'pi vākprapañcaḥ prāṇādy ātmavikalpaviṣaya oṃkāra eva / sa cātmasvarūpam eva tadabhidhāyakatvāt / oṃkāravikāraśabdābhidheyaś ca sarvaḥ prāṇādir ātmavikalpo 'bhidhānavyatirekeṇa nāsti / "vācārambhaṇaṃ vikāro nāmadheyam"(chā.u.6 / 1 / 4) "tad asyedaṃ vācā tantyā nāmabhir dāmabhiḥ sarvaṃ sitam" "sarvaṃ hīdaṃ nāmāni"ity ādi śrutibhyaḥ / ata āha oṃ ity etad akṣaram idaṃ sarvaṃ tasyopavyākhyānaṃ bhūtaṃ bhavad bhaviṣyad iti sarvam oṃkāra eva | yac cānyat trikālātītaṃ tad apy oṃkāra eva || mandup_1 || __________ mandupc_1 oṃ ity etad akṣaram idaṃ sarvam iti / yad idam arthajātam abhidheyabhūtaṃ tasyābhidhānāvyatirekād abhidhānasya ca oṃkārāvyatirekād oṃkāra evedaṃ sarvam / paraṃ ca brahmābhidhānābhidheya upāyapūrvakam eva gamyata ity oṃkāra eva / tasyaitasya parāpara brahmarūpasyākṣarasya oṃ ity etasyopavyākhyānam; brahmapratipatty upāyatvād brahmasamīpatayā vispaṣṭaṃ prakathanam upavyākhyānaṃ prastutaṃ veditavyam iti vākyaśeṣaḥ / bhūtaṃ bhavadbhaviṣyad iti kālatrayaparicchedyaṃ yat tad apy oṃkāra evoktanyāyataḥ / yac cānyat trikālātītaṃ kāryādhigamyaṃ kālāparicchedyamavyākṛtādi tad apy oṃkāra eva //1// _______________________________________________________________________ start mandup 2 abhidhānābhidheyayor ekatve 'py abhidhānāprādhānyena nirdeśaḥ kṛtaḥ / oṃ ity etad akṣaram idaṃ sarvam ity ādy abhidhānaprādhānyena nirdiṣṭasya puno 'bhidheyaprādhānyena nirdeśo 'bhidhānābhidheyayor ekatvapratipatty arthaḥ / itaro 'thā hy abhidhānatantrābhidheyapratipattir ity abhidheyasyābhidhānatvaṃ gauṇām ity āśaṅkā syāt / ekatvapratipatteś ca prayojanam abhidhānābhidheyayor ekenaiva prayatnena yugapatpravilāparyastadvilakṣaṇaṃ brahma pratipadyeta iti / tathā ca vakṣyati"pādā mātrā mātrāś ca pādāḥ" (mā.u.8) iti / tadāha sarvaṃ hy etad brahmāyam ātmā brahma so 'yam ātmā catuṣpāt || mandup_2 || __________ mandupc_2 sarvaṃ hy etad brahmeti / sarvaṃ yad uktam oṃkāramātram iti tadetad brahma / tac ca brahma parokṣābhihitaṃ pratyakṣato viśeṣeṇa nirdiśatyayamātmā brahmeti / ayam iti catuṣpātvena pravibhajyamānaṃ pratyagātmatayābhinayena nirdiśati ayam ātmeti / so 'yamātma oṃkārābhidheyaḥ parāparatvena vyavasthitaś catuṣpātkārṣāpaṇavan na gaur iveti / trayāṇāṃ viśvādīnāṃ pūrvapūrvapravilāpanena turīyasya pratapattir iti karaṇasādhanaḥ pādaśabdaḥ / turīyasya padyata iti karmasādhanaḥ pādaśabdaḥ //2// _______________________________________________________________________ start mandup 3 kathaṃ catuṣpātvam ity āha jāgaritasthāno bahiḥprajñaḥ saptāṅga ekonaviṃśatimukhaḥ sthūlabhug vaiśvānaraḥ prathamaḥ pādaḥ || mandup_3 || __________ mandupc_3 jāgaritaṃ sthānam asyeti jāgaritasthānaḥ / bahiṣprajñaḥ svātmavyatirikte viṣaye prajñā sa bahiṣprajño bahir viṣaya eva prajñāvidyākṛtāv avabhāsata ity arthaḥ / tathā saptāṅgānyasya"tasya ha vaitasyātmano vaiśvānarasya mūrdhaiva sutejāś cakṣurviśvarūpaḥ prāṇaḥ pṛthagvartmātmā saṃdoho bahulo vastir eva rayiḥ pṛthivy eva pādau" (chā.u.5 / 18 / 2) ity agnihotrakalpanāśeṣatvenāhavanīyo 'gnir asya mukhatvenokta ity evaṃ saptāṅgāni yasya sa saptāṅgaḥ / tathaikonaviṃśatir mukhāny asya buddhīndriyāṇi karmendriyāṇi ca daśa vāyavaś ca prāṇādayaḥpañca mano buddhirahaṅkāraccittam iti mukhānīva mukhāni tāny upalabdhidvārāṇityarthaḥ sa evaṃ viśiṣṭo vaiśvānaro yathoktair dvāraiḥ śabdādīn sthūlān viṣayān bhuṅkta iti sthūlabhuk / viśveṣāṃ narāṇām anekadhā nayanād vaiśvānaraḥ / yad vā viśvaś cāsau naraś ceti viśvānaraḥ / viśvānara eva vaiśvānaraḥ / sarvapiṇḍātmananyatvāt saḥ prathamaḥ pādaḥ / etat pūrvakatvād uttarapādādhigamasya prāthamyamasya / katham ayamātmā brahmeti pratyagātmano 'sya catuṣpāttve prakṛte dyulokādīnāṃ mūrdhādyaṅgatvam iti / naiṣa doṣaḥ / sarvasyaprapañcasya sādhidaivikasyānena ātmanā catuṣpāttvasya vivakṣitatvāt / evaṃ ca sati sarvaprapañca upaśame 'dvaitasiddhiḥ / sarvabhūtasthaś cātmaiko dṛṣṭaḥ syāt sarvabhūtāni cātmani / "yas tu sarvāṇi bhūtāni"(ī.u.6) ity ādiśrutyarthopasaṃhṛtaś caivaṃ syāt / anyathā hi svadehaparicchinna eva pratyāgātmā sāṃkhyādibhir iva dṛṣṭaḥ syāt tathā ca satyadvaitam iti śrutikṛto viśeṣo na syāt sāṃkhyādidarśanenāviśeṣāt / iṣyate ca sarva upaniṣadāṃ sarvātmaikyapratipādakatvam / ato yuktam evāsyādhyātmikasya piṇḍātmano dyulokādy aṅgatvena virāḍātmanādhidaivikenaikatvam abhipretya saptāṅgatvavacanam / "mūrdhā te vyapatiṣyat"(chā.u 5 / 12 / 2) ity ādi liṅgadarśanāc ca / virāja ekatvam upalakṣaṇārthaṃ hiraṇyagarbhāvyākṛtātmanoḥ / uktaṃ caitan madhubrāhmaṇe"yaś cāyam asyāṃ pṛthivyāṃ tejomayo 'mṛtamayaḥ puruṣo yac cāyam adhyātmam"(bṛ.u.2 / 5 / 1) ityādi / suṣuptāvyākṛtayaḥ sa tv ekatvaṃ siddham eva nirviśeṣatvāt / evaṃ ca satyetat siddhaṃ bhaviṣyati sarvadvaita upaśame cādvaitam iti //3// _______________________________________________________________________ start mandup 4 svaprasthāno 'ntaḥprajñaḥ saptāṅga ekonaviṃśatimukhaḥ praviviktabhuktaijaso dvitīyaḥ pādaḥ || mandup_4 || __________ mandupc_4 svapnaḥ sthānasya taijasasya svapnasthānaḥ / jāgratprajñānekasādhanā bahir viṣaya evāvabhāsamānā manaḥspandanamātrā satī tathābhūtaṃ saṃskāraṃ manasyādhatte / tan manas tathā saṃskṛtaṃ citrita iva paṭo bāhyasādhanān anapekṣam avidyākāmakarmabhiḥ preryamāṇaṃ jāgradvadavabhāsate / tathā coktam"asya lokasya sarvāvato mātrām apādāya"(bṛ.u.4 / 3 / 9) iti / tathā"pare deve manasy ekībhavati"(pra.u.4 / 2) iti prastutya"atraiṣa devaḥ svapne mahimānam anubhavati"(pra.u.4 / 5) ityātharvaṇe / indriyāpekṣayāntaḥsthatvān manasas tad vāsanārūpā ca svapne prajñā yasyātyantaḥprajñaḥ / viṣayaśūnyānāṃ prajñāyāṃ kevalaprakāśasvarūpāyāṃ viṣayitvena bhavatīti taijasaḥ / viśvasya saviṣayatvena prajñāyāḥ sthūlāyā bhojyatvam / iha punaḥ kevalā vāsanāmātrā prajñā bhojyeti pravivikto bhoga iti / samānamanyat / dvitīyaḥ pādas taijasaḥ //4// _______________________________________________________________________ start mandup 5 darśanādarśanavṛttyas tatvāprabodhalakṣaṇasya svāpasya tulyatvāt suṣuptigrahaṇārthaṃ yatra supta ityādi viśeṣaṇam / atha vā triṣv api sthāneṣu tattvāpratibodhalakṣaṇaḥ svāpo 'viśiṣṭa iti pūrvābhyāṃ suṣuptaṃ vibhajate yatra supto na kañcana kāmaṃ kāmayate na kañcana svapnaṃ paśyati tat suṣuptam | suṣuptasthāna ekībhūtaḥ prajñānaghana evāndamayo hy ānandabhukcetomukhaḥ prājñaḥ tṛtīyaḥ pādaḥ || mandup_5 || __________ mandupc_5 yatra yasmin sthāne kāle vā supto na kañcana svapnaṃ paśyati na kañcana kāmaṃ kāmayate / na hi suṣupte pūrvayor ivānyathāgrahaṇalakṣaṇaṃ svapnadarśanaṃ kāmo vā kaścana vidyane / tadetat suṣuptaṃ sthānam asyeti suṣuptasthānaḥ / sthānadvayapravibhaktaṃ manaḥ spanditaṃ dvaitajātaṃ tathā rūpāparityāgenāvivekāpannaṃ naiśatamograstamivāhaḥ saprapañcamekībhūtam ity ucyate / ata eva svapnajāgran manaḥspandanāni prajñānāni ghanībhūtānīva seyamavasthāvivekarūpatvāt prajñānaghanocyate / yathā rātrau naiśena tamasā vibhajyamānaṃ sarvaṃ ghanam iva tadvat prajñānaghana eva / eva śabdān na jātyantaraṃ prajñānavyatirekeṇāstītārthaḥ / manaso viṣayīviṣayyākāraspandanāyāsaduḥkhābhāvādānandamaya ānandaprāyo nānanda eva / yathā loke nirāyāsasthitaḥ sukhyānandabhugucyate 'tyantānāyāsarūpā hīyaṃ sthitiranenānubhūyata ity ānandabhuk"eṣo 'sya parama ānandaḥ"(bṛ.u.4 / 3 / 32) iti śruteḥ / svapnādipratibodhicetaḥ prati dvārībhūtatvāc cetomukhaḥ / bodhalakṣaṇaṃ vā ceto dvāraṃ mukham asya svapnādy āgamanaṃ pratīti cetomukhaḥ / bhūtabhaviṣyaj jñātṛtvaṃ sarvaviṣayajñātṛtvam asyaiti prājñaḥ / suṣupto 'pi hi bhūtapūrvagatyā prājñocyate / athavā prajñaptimātram asyaivāsādhāraṇaṃ rūpam iti prājña itarayor viśiṣṭam api vijñānam asti / so 'yaṃ prājñas tṛtīyaḥ pādaḥ //5// _______________________________________________________________________ start mandup 6 eṣaḥ sarveśvara eṣa sarvajña eṣo 'ntaryāmy eṣa yoniḥ sarvasya prabhavāpyayau hi bhūtānām || mandup_6 || __________ mandupc_6 eṣa hi svarūpāvasthaḥ sarveśvaraḥ sādhidaivikasya bhedajātasya sarvasyeśitā naitasmāj jātyantarabhūto 'nyeṣām iva / "prāṇabandhanaṃ hi somya manaḥ"(chā.u.6 / 8 / 2) iti śruteḥ / ayam eva hi sarvasya sarvabhedāvastho jñātetyeṣa sarvajñaḥ / eṣo 'ntaryāmy antaranupraviśya sarveṣāṃ bhūtānāṃ niyantāpy eṣa eva / ata eva yathoktaṃ sabhedaṃ jagatprasūyata ity eṣa yoniḥ sarvasya / yata evaṃ prabhavaś cāpi yaś ca prabhavāpyayau hi bhūtānām eṣa eva //6// ========================================================================== atha gauḍapādīyakārikāḥ start mandupk 1.1 atraitasmin yathokte 'rtha ete ślokā bhavanti bahiḥprajño vibhuḥ viśvo hy antaḥprajñas tu taijasaḥ / ghanaprajñaḥ tathā prājña eka eva tridhā smṛtaḥ // mandupk_1.1 // mandupkc_1.1 bahiḥprajña iti / paryāyeṇa tristhānatvāt sa aham iti smṛtyā pratisandhānāc ca sthānatrayavyatiriktamekatvaṃ śuddhatvam asaṅgatvaṃ ca siddham ity abhiprāyaḥ / mahāmatsyādidṛṣṭāntaśruteḥ //1// start mandupk 1.2 jāgaritāvasthāyām eva viśvādīnāṃ trayāṇām anubhavapradarśanārtho 'yaṃ ślokaḥ dakṣiṇākṣimukhe viśvo manasy antas tu taijasaḥ / ākāśe ca hṛdi prājñas tridhā dehe vyavasthitaḥ // mandupk_1.2 // mandupkc_1.2 dakṣiṇam akṣyeva mukhaṃ tasminprādhānyena draṣṭā sthūlānāṃ viśvo 'nubhūyate"indho ha vai nāmaiṣa yo 'yaṃ dakṣiṇe 'kṣan puruṣaḥ" / iti śruteḥ / indho dīptiguṇo vaiśvānaraḥ / ādityāntargato vairāja ātmā cakṣuṣi ca draṣṭaikaḥ / nanv ayo hiraṇyagarbhaḥ kṣetrajño dakṣiṇo 'kṣi(kṣa)ṇyakṣṇorniyantā draṣṭā cānyo dehasvāmī / na svato bhedānabhyupagamāt / "eko devaḥ sarvabhūteṣu gūḍhaḥ"(śve.u.6 / 11) iti śruteḥ / "kṣetrajñaṃ cāpi māṃ viddhiṃ sarvakṣetreṣu bhārata" / (gītā 13 / 2) "āvibhaktaṃ ca bhūteṣu vibhaktamiva ca sthitam" / (gītā 13 / 16) iti smṛteḥ / "sarveṣu karaṇeṣv aviśeṣe 'pi dakṣiṇākṣaṇy upalabdhipāṭavadarśanāt tatra viśeṣeṇa nirdeśo viśvasya / dakṣiṇākṣigato rūpaṃ dṛṣṭvā nimīlitākṣas tadeva smaran manasyantaḥ svapna iva tadeva vāsanārūpābhivyaktaṃ paśyati / yathātra tathā svapne / ato manasyantas tu taijaso 'pi viśva eva / ākāśe ca hṛdi smaraṇākhyavyāpāroparame prājña ekībhūto ghanaprajña eva bhavati manovyāpārābhāvāt / darśanasmaraṇa eva hi manaḥspandite tadabhāve hṛdyevāviśeṣeṇa prāṇātmanāvasthānam / "prāṇo hy evaitān sarvān saṃvṛṅkte"(chā.4 / 3 / 3) iti śruteḥ / taijaso hiraṇyagarbho manaḥsthatvāt / "liṅgaṃ manaḥ"(bṛ.u4.4.6) / "manomayo 'yaṃ puruṣaḥ" (bṛ.u5 / 3 / 1) ityādiśrutibhyaḥ / nanu vyākṛtaḥ prāṇaḥ suṣupte / tadātmakāni karaṇāni bhavanti / katham avyākṛtatā? naiṣa doṣo 'vyākṛtasya deśakālaviśeṣābhāvāt / yadyapi prāṇābhimāne sati vyākṛtataiva prāṇasya tathāpi piṇḍaparicchinnaviśeṣābhimānanirodhaḥ prāṇobhavatītyavyākṛta eva prāṇaḥ suṣupte paricchinnābhimānavatām / yathā prāṇalaye paricchinnābhimānināṃ prāṇo 'vyākṛtas tathā prāṇābhimānino 'py aviśeṣāpattāvavyākṛtatā samānā prasavabījātmakatvaṃ ca tadadhyakṣaś caiko 'vyākṛtāvasthaḥ / paricchinnābhimāninām adhyakṣāṇāṃ ca tena ekatvam iti pūrvoktaṃ viśeṣaṇamekībhūta prajñānaghana ityādyupapantam / tasminn uktahetutvāc ca / kathaṃ prāṇaśabdatvam avyākṛtasya / "prāṇabandhanaṃ hi somya manaḥ"(chā.u6 / 8 / 2) iti śruteḥ / nanu tatra"sadeva somya"(chā.u6 / 2 / 1) iti prakṛtaṃ sadbrahma prāṇaśabdavācyam / naiṣa doṣo bījātmakatvābhyupagamātsataḥ / yady api tadbrahma prāṇaśabdavācyaṃ tatra tathāpi jīvaprasavabījātmakatvam apiratyajya eva prāṇaśabdatvaṃ sataḥ sacchabdavācyatā ca / yadi hi nirbījarūpaṃ vivakṣitaṃ brahmābhaviṣyat"neti neti"(bṛ.u.4.4.2.24.5.15)"yato vāco nivartante"(tai.u.2.9)"anyadeva tadviditād athāviditāt"(ke.u1.3) ityavakṣyata"na sattannāsaducyate"(gītā.13.12) iti smṛteḥ / nirbījatayaiva cet sati līnānāṃ suṣuptapralayayoḥ punarutthānānupapattiḥ syāt / muktānāṃ ca punarutpattiprasaṅgo bījābhāvāviśeṣāt / jñānadāhyabījābhāve ca jñānānarthakyaprasaṅgaḥ / tasmāt sa bījatvābhyupagamena eva sataḥ prāṇatvavyapadeśaḥ sarvaśrutiṣu ca kāraṇatvavyapadeśaḥ / ata eva"akṣarātparataḥ paraḥ"(mu.u2.1.2) / "sabāhyābhyāntaro hy ajaḥ" (mu.u2.1.2) / "yato vāco nivartante"(tai.u2.9) / "neti neti"(bṛ.u4.4.12) ityādinā bījavatvāpanayanena vyapadeśaḥ / tāṃ bījāvasthāṃ tasyaiva prājñaśabdavācyasya turīyatvena dehādisaṃbandhajāgradādirahitāṃ pāramārthikīṃ pṛthagvakṣyati / bījāvasthāpi na kiñcidavediṣamityutthitasya pratyayadarśanāddehe 'nubhūyata eveti tridhā dehe vyavasthitety ucyate //2// start mandupk 1.3-4 viśvaḥ hi sthūlabhuṅ nityaṃ taijasaḥ praviviktabhuk / ānandabhuk tathā prājñastridhā bhogaṃ nibodhata // mandupk_1.3 // sthūlaṃ tarpayate viśvaṃ praviviktaṃ tu taijasam / ānandaś ca tathā prājñaṃ tridhā tṛptiṃ nibodhata // mandupk_1.4 // mandupkc_1.3-4 uktārthau ślokau //3-4 // start mandupk 1.5 triṣu dhāmasu yadbhojyaṃ bhoktā yaś ca prakīrtitaḥ / vadaitadubhayaṃ yas tu sa bhuñjāno na lipyate // mandupk_1.5 // mandupkc_1.5 triṣu dhāmasu jāgradādiṣu sthūlapraviviktānandākhyaṃ bhojyam ekaṃ tridhābhūtam / yaś ca viśvataijasaprājñākhyo bhoktaikaḥ sa aham ityekatvenapratisaṃdhānāddraṣṭutvāviśeṣāc ca prakīrtitaḥ / yo vedaitadubhayaṃ bhojyabhoktṛtayānekadhā bhinnaṃ sa bhuñjāno na lipyate / bhojyasya sarvasyaikasya bhoktur bhojyatvāt / na hi yasya yo viṣayaḥ sa tena hīyate vardhate vā na hy agniḥ svaviṣayaṃ dagdhvā kāṣṭhādi tadvat //5// start mandupk 1.6 prabhavaḥ sarvabhāvānāṃ satām iti viniścayaḥ / sarvaṃ janayati prāṇaś ceto 'ṃśūn puruṣaḥ pṛthak // mandupk_1.6 // mandupkc_1.6 satāṃ vidyamānānāṃ svenāvidyākṛtanāmarūpamāyāsvarūpeṇa sarvabhāvānāṃ viśvataijasaprājñabhedānāṃ prabhavotpattiḥ / vakṣyati ca"vandhyāputro na tattvena māyayā vāpi jāyate"iti / yadi hy asatām eva janma syād brahmaṇo 'vyavahāryasya grahaṇadvārābhāvādasatvaprasaṅgaḥ / dṛṣṭaṃ ca rajjusarpādīnām avidyākṛtamāyābījotpannānāṃ rajjvādy ātmanā satvam / na hi nirāspadā rajjusarpamṛgatṛṣṇikādayaḥ kvacid upalabhyante kenacit / yathā rajjvāṃ prāksarpotpatte rajjvātmanāṃ sarpaḥ sanneva āsīd evaṃ sarvabhāvānām utpatteḥ prākprāṇabījātmanaiva satvam / ityataḥ śrutir api vakti"brahmaivedam"(mu.u2.2.11)"ātmaivedam agra āsīt"(bṛ.u.1.4.1) iti / sarvaṃ janayati prāṇaścetoṃ'śūnaṃśava iva raveś cidātmakasya puruṣasya cetorūpā jalārkasamāḥ prājñataijasaviśvabhedena devatiryagādidehabhedeṣu vibhāvyamānāś cetoṃśavoyetān puruṣaḥ pṛthag viṣayabhāvavilakṣaṇān agniviṣphuliṅgavat salakṣaṇāñjalārkavac ca jīvalakṣaṇāṃstvitarān sarvabhāvān prāṇo bījātmā janayati"yathorṇanābhiḥ"(mu.u.1.1.7)"yathāgneḥ kṣudrārvisphuliṅgāḥ"(bṛ.u.2.1.20) ityādiśruteḥ //6// start mandupk 1.7 vibhūtiṃ prasavaṃ tv anye manyante sṛṣṭicintakāḥ / svapnamāyāsarūpeti sṛṣṭir anyaiḥ vikalpitā // mandupk_1.7 // mandupkc_1.7 vibhūtir vistāreśvarasya sṛṣṭir iti sṛṣṭicintakā manyante na tu paramārthacintakānāṃ sṛṣṭav ādara ity arthaḥ / "indro māyābhiḥ pururūpeyate" (bṛ.u.2.5.19) iti śruteḥ / na hi māyāvinaṃ sūtram ākāśe nikṣipya tena sāyudham āruhya cakṣurgocaratām atītya yuddhena khaṇḍaśaśchinnaṃ patitaṃ punarutthitaṃ ca paśyatāṃ tat kṛtaṃ māyādisatatvacintāyām ādaro bhavati / tathaivāyaṃ māyāvinaḥ sūtraprasāraṇasamaḥ suṣuptasvapnādivikāsastadārūḍhamayāvisamaś ca tatsthaḥ prājñataijasādiḥ / sūtratadārūḍhābhyāmanyaḥ paramārthamāyāvī sa eva bhūmiṣṭho māyāchanno 'dṛśyamāna eva sthito yathā tathā turīyākhyaṃ paramārthatattvam / atas tac cintāyām evādaro mumukṣūṇāmāryāṇāṃ na niṣprayojanāyāṃ sṛṣṭav ādara ityataḥ sṛṣṭicintakānām evaite vikalpety āha svapnamāyāsarūpeti / svapnarūpā māyāsarūpā ceti //7// start mandupk 1.8 icchāmātraṃ prabhoḥ sṛṣṭir iti sṛṣṭau viniścitāḥ / kālāt prasūtiṃ bhūtānāṃ manyante kālacintakāḥ // mandupk_1.8 // mandupkc_1.8 icchāmātraṃ prabhoḥ satyasaṃkalpatvāt sṛṣṭir ghaṭādiḥ saṃkalpanāmātraṃ na saṃkalpanātiriktam / kālād eva sṛṣṭir iti kecit //8// start mandupk 1.9 bhogārthaṃ sṛṣṭir iti anye krīḍārtham iti cāpare / devasyaiṣa svabhāvo 'yam āptakāmasya kā spṛhā // mandupk_1.9 // mandupkc_1.9 bhogārthaṃ krīḍārtham iti cānye sṛṣṭiṃ manyante / anayoḥ pakṣayor dūṣaṇaṃ devasyaiṣa svabhāvo 'yam iti devasya svabhāvapakṣam āśritya sarveṣāṃ vā pakṣāṇām āptakāmasya kā spṛheti / na hi rajjvādīnām avidyāsvabhāvavyatirekeṇa sarpādyābhāsatve kāraṇaṃ śakyaṃ vaktum //9// _______________________________________________________________________ start mandup 7 caturthaḥ pādaḥ kramaprāpto vaktavya ity āhanāntaḥprajñam ityādinā / sarvaśabdapravṛttinimittaśūnyatvāt tasya śabdānabhidheyatvam iti viśeṣapratiṣedhena eva ca turīyaṃ nirdidikṣati / śūnyam eva tarhi tat / na mithyāvikalpasya nirnimittatvānupapatter na hi rajatasarpapuruṣamṛgatṛṣṇikādivikalpāḥ śuktikārajjusthāṇur ūṣarādi vyatirekeṇāvastvāspadāḥ śakyāḥ kalpayitum / evaṃ tarhi prāṇādisarvavikalpāspadatvāt turīyasya śabdavācyatvam iti na pratiṣedhaiḥ pratyāyyatvam / udakādhārāder iva ghaṭādeḥ / na prāṇādivikalpasyāsatvāc chuktikādiṣv iva rajatādeḥ / na hi sadasatoḥ saṃbandhaḥ śabdapravṛttinimittabhāgavastutvāt / nāpi pramāṇāntaraviṣayatvaṃ svarūpeṇa gavādivad ātmano nirupādhikatvād / gavādivan nāpi jātimatvamadvitīyatvena sāmānyaviśeṣābhāvāt / nāpi kriyāvatvaṃ pācakādivadavikriyatvāt / nāpi guṇavatvaṃ nīlādivan nirguṇatvāt / ato nābhidhānena nirdeśam arhati / śaśaviṣāṇādisamatvān nirarthakatvaṃ tarhi / nātmatvāvagame turīyasyānātmatṛṣṇāvyāvṛttihetutvāc chuktikāvagama iva rajatatṛṣṇāyāḥ / na hi turīyasyātmatvāvagame satyavidyātṛṣṇādidoṣāṇāṃ sambhavo 'sti / na ca turīyasyā'tmatvānavagame kāraṇamasti sarvopaniṣadāṃ tādarthyenopakṣayāt / "tatvamasi"(chā.u.6.8.16)"ayamātmā brahma"(bṛ.u.2.5.19)"tatsatyaṃ sa ātmā"(chā.u.6.8.16)"yatsākṣādaṣarokṣādbrahma"(bṛ.u.3.4.1)"sabāhyābhyantaro hyajaḥ"(mu.u.2.1.2) / "ātmaivedaṃ sarvam"(chā.u.7.25.2) ityādīnām / so 'yam ātmā paramārthāparamārtharūpaś catuṣpāda ity uktas tasyāparamārtharūpam avidyākṛtaṃ rajjusarpādisamam uktaṃ pādatrayalakṣaṇaṃ bījāṅkurasthānīyam / athedānīṃ bījātmakaṃ paramārthasvarūpaṃ rajjusthānīyaṃ sarpādisthānīyoktasthānatrayānirākaraṇenāha nāntaḥ prajñamityādi / nāntaḥprajñaṃ na bahiḥprajñaṃ nobhayataḥprajñaṃ na prajñānaghanaṃ na prajñaṃ nāprajñam | adṛṣṭam avyavahāryam agrāhyam alakṣaṇam acintyam avyapadeśyam ekātmapratyayasāraṃ prapañcopaśamaṃ śāntaṃ śivam advaitaṃ caturthaṃ manyante | sa ātmā sa vijñeyaḥ || mandup_7 || __________ mandupc_7 nanv ātmanaś catuṣpātvaṃ pratijñāya prādatrayakathanena eva caturthasyāntaḥ prajñādibhyo anyatve siddhe nāntaḥ prajña ityādi pratiṣedho 'narthakaḥ / na sarpādivikalpapratiṣedhena eva rajjusvarūpapratipattivattryavasthasya evātmanas turīyatvena pratipipādayiṣitatvāt / "tattvamasi"(chā.u.6.8.16) itivat / yadi hi tryavasthātmavilakṣaṇaṃ turīyam anyat tatpratipattidvārābhāvācchāstropadeśānarthakyaṃ śūnyatāpattir vā / rajjur iva sarpādibhirvikalpyamānā sthānatraye 'py ātmaika evāntaḥ prajñāditvena vikalpyate yadā tadāntaḥ prajñatvādipratiṣedhavijñānapramāṇasamakālamevātmany anarthaprapañcanivṛttilakṣaṇaphalaṃ parisamāptam iti turīyādhigame pramāṇāntaraṃ sādhanāntaraṃ vā ma mṛgyam / rajjusarpavivekasamakāla iva rajjvāṃ sarpanivṛttiphale sati rajjvadhigayasya / yeṣāṃ punas tamo 'panayavyatirekeṇa ghaṭādhigame pramāṇaṃ vyāpriyate teṣāṃ chedyāvayavasambandhaviyogavyatirekeṇāny anyatarāvayave 'picchidirvyā priyata ity uktaṃ syāt / yadā punarghaṭatamaso vivekakaraṇe pravṛttaṃ pramāṇamanupāditsitatamonivṛttiphalāvasānaṃ chidirivacchedyāvayavasaṃbandhavivekakaraṇe pravṛttā tadavayavadvaidhībhāvaphalāvasānā tathā nāntarīyakaṃ ghaṭavijñānaṃ na tat pramāṇaphalam / na ca tadvad apy ātmany adhyāropitāntaḥ prajñatvādivivekakaraṇe pravṛttasya pratiṣedhavijñānapramāṇasyānupāditsitāntaḥ prajñatvadinivṛttivyatirekeṇa turīye vyāpāra upapattiḥ / antaḥ prajñatvādinivṛttisamakālameva pramātṛtvādibhedanivṛtteḥ / tathā ca vakṣyati"jñāte dvaitaṃ na vidyate"(māṇḍū.kā.1.18) iti / jñānasya dvaitanivṛttikṣaṇavyatirekeṇa kṣaṇāntarānavasthānāt / avasthāne cānavasthāprasaṅgād dvaitānivṛttiḥ / tasmāt pratiṣedhavijñānapramāṇavyāpārasamakālair vātmany adhyāropitāntaḥ prajñatvādyanarthānivṛttir iti siddham / nāntaḥ prajñam iti taijasapratiṣedho na bahiṣprajñam iti viśvapratiṣedhaḥ / na ubhayataḥ prajñam iti jāgratsvaprayorantarālāvasthāpratiṣedhaḥ / na prajñānaghanam iti suṣuptāvasthāpratiṣedho bījabhāvāvivekarūpatvāt / na prajñam iti yugapatsarvaviṣaprajñātṛtvapratiṣedhaḥ / nāprajñam iti caitanyapratiṣedhaḥ / kathaṃ punarantaḥ prajñatvādīnām ātmani gamyamānānāṃ rajjvādau sarpādivat pratiṣedhādasatvaṃ gamyata ity ucyate / jñasvarūpāviśeṣe 'pītaretaravyabhicārādrajjvādāv iva sarpadhārādivikalpita bhedavat sarvatrāvyabhicārājjñasvarūpasya satyatvam / suṣupte vyabhicaratīti cen na / suṣuptasyānubhūyamānatvāt"na hi vijñātur vijñāter viparalopo vidyate"(bṛ.u.4.3.30) iti śruteḥ / ata evādṛṣṭam / yasmād adṛṣṭaṃ tasmād avyavahāryam / agrāhyaṃ karmendriyaiḥ / alakṣaṇamaliṅgam ity etad ananumey ity arthaḥ / ata evācintyam / ata evāvyapadeśyaṃ śabdaiḥ / ekātmapratyayasāraṃ jāgradādisthāneṣv eko 'yam ātmetyavyabhicārī yaḥ pratyayastenānusaraṇīyam / athavaika ātmapratyayaḥ sāraṃ pramāṇaṃ yasya turīyasyādhigame tat turīyamekātmapratyayasāram / "ātmetyevopāsīta"(bṛ.u.1.4.7) iti śruteḥ / antaḥ prajñatvādisthānidharmaḥ pratiṣedhaḥ kṛtaḥ / prapañca upaśamam iti jāgradādisthānadharmābhāvocyate / ata eva śāntamavikriyaṃ śivaṃ yato 'dvaitaṃ bhedavikalparahitam / caturthaṃ turīyaṃ manyante pratīyamānapādatrayarūpavailakṣaṇyāt / sa ātmā sa vijñeya iti pratīyamānasarpabhūchidradaṇḍādivyatiriktā yathā rajjus tathā tattvamasītyādivākyārtha ātmā"adṛṣṭo draṣṭā"(bṛ.u.3.7.23)"na hi draṣṭur dṛṣṭeviparilopo vidyate"(bṛ.u.4.3.23) ityādibhirukto yaḥ / sa vijñeya iti bhūtapūrvagatyā jñāte dvaitābhāvaḥ //7// start mandupk 1.10 atraite ślokā bhavanti nivṛtteḥ sarvaduḥkhānām īśānaḥ prabhur avyayaḥ / advaitaḥ sarvabhāvānāṃ devās turyo vibhuḥ smṛtaḥ // mandupk_1.10 // mandupkc_1.10 prājñataijasaviśvalakṣaṇānāṃ sarvaduḥkhānāṃ nivṛtte īśānas turīya ātmā / īśāna ity asya vyākhyānaṃ prabhur iti / duḥkhanivṛttiṃ prati prabhur bhavatīty arthaḥ / tad vijñānanimittatvād duḥkhanivṛtteḥ / avyayo na vyeti svarūpān na vyabhicaratīti yāvat / etat kutaḥ / yasmād advaitaḥ sarvabhāvānāṃ rajjusarpavanmṛṣātvāt sa eṣa devo dyotanāt turīyaś caturtho vibhuvyāpī smṛtaḥ //10// start mandupk 1.11 viśvādīnāṃ sāmānyaviśeṣabhāvo nirūpyate turyayāthātmyāvadhāraṇārtham kāryakāraṇabaddhau tāv iṣyete viśvataijasau / prājñaḥ kāraṇabaddhas tu dvau tau turye na sidhyataḥ // mandupk_1.11 // mandupkc_1.11 kāryaṃ kriyata iti phalabhāvaḥ / kāraṇaṃ karotīti bījabhāvaḥ / tattvāgrahaṇān yathāgrahaṇābhyāṃ bījaphalabhāvābhyāṃ tau yathoktau viśvataijasau baddhau saṃgṛhītāviṣyete / prājñas tu bījabhāvenaiva baddhaḥ / tattvāpratibodhamātram eva hi bījaṃ prājñatve nimittam / tato dvau tau bījaphalabhāvau tatvāgrahaṇān yathā grahaṇe turye na sidhyato na vidyete na sambhavata ity arthaḥ //11// start mandupk 1.12 kathaṃ punaḥ kāraṇabaddhatvaṃ prājñasya turīye vā tattvāgrahaṇān yathāgrahaṇalakṣaṇau bandhau na sidhyata iti / yasmāt nātmānaṃ na parāś caiva na satyaṃ na api cānṛtam / prājñaḥ kiñcana saṃvetti turyaṃ tat sarvadṛk sadā // mandupk_1.12 // mandupkc_1.12 ātmavilakṣaṇam avidyābījaprasūtaṃ bāhyaṃ dvaitaṃ prājño na kiñcana saṃvetti tathā viśvataijasau / tataś cāsau tattvāgrahaṇena tamasānyathā grahaṇabījabhūtena baddho bhavati / yasmāt turīyaṃ tatsarvadṛksadā turīyādanyasyābhāvāt sarvadā sadaivaiti sarvaṃ ca tadddṛkceti sarvadṛk tasmān na tattvāgrahaṇalakṣaṇaṃ bījaṃ tatra / tat prasūtasyānyathāgrahaṇasyāpyataivābhāvo na hi savitari sadā prākāśātmake tad viruddham aprakāśanam anyathā prakāśanaṃ vā sambhavati / "na hi draṣṭur dṛṣṭer viparilopo vidyate" (bṛ.u.4 / 3 / 23) iti śruteḥ / atha vā jāgratsvapnayoḥ sarvabhūtāvasthaḥ sarvavastudṛgābhāsas turīyaiveti sarvadṛksadā"nānyad ato 'sti draṣṭṛ"(bṛ.u.3.8.11) ityādi śruteḥ //12// start mandupk 1.13 dvaitasyāgrahaṇaṃ tulyam ubhayoḥ prājñaturyayoḥ / bījanidrāyutaḥ prājñaḥ sā ca turye na vidyate // mandupk_1.13 // mandupkc_1.13 nimittāntaraprāptāśaṅkānivṛtyartho 'yaṃ ślokaḥ / kathaṃ dvaitāgrahaṇasya tulyatvāt kāraṇabaddhatvaṃ prājñasya eva na turīyasyeti prāptāśaṅkā nivartyate / yasmādbījanidrāyutas tattvāpratibodho nidrā / sa eva ca viśeṣapratibodhaprasavasya bījaṃ sā bījanidrā tayā yutaḥ prājñaḥ / sadā dṛksvabhāvatvāt tattvāpratibodhalakṣaṇā nidrā turīye na vidyate 'to na kāraṇabandhastasminnityābhiprāyaḥ //13// start mandupk 1.14 svapnanidrāyutāv ādyau prājñas tv asvapnanidrayā / na nidrāṃ naiva ca svapnaṃ turye paśyanti niścitaḥ // mandupk_1.14 // mandupkc_1.14 svapno 'nyathāgrahaṇaṃ sarpa iva rajjvām / nidroktā tattvāpratibodhalakṣaṇaṃ tama iti / tābhyāṃ svapnanidrābhyāṃ yuktau viśvataijasau / atas tau kāryakāraṇabaddhāv ity uktau / prājñas tu svapnavarjitakevalaiva nidrayā yuta iti kāraṇabaddha ity uktam / nobhayaṃ paśyanti turīye niścitā brahmavido viruddhatvāt savitarīva tamaḥ / ato na kāryakāraṇabaddha ity uktas turīyaḥ //14// start mandupk 1.15 kadā turīye niścito bhavatītyucyate anyathā gṛhṇataḥ svapno nidrā tattvam ajānataḥ / viparyāse tayoḥ kṣīṇe turīyaṃ padam aśnute // mandupk_1.15 // mandupkc_1.15 svapnajāgaritayoranyathā rajvāṃ sarpa iva gṛhṇatastattvaṃ svapno bhavati / nidrā tattvam ajānatas tisṛṣvavasthāsu tulyā / svapnanidrayos tulyatvād viśvataijasayor ekarāśitvam / anyathāgrahaṇaprādhānyāc ca guṇabhūtā nidreti tasmin viparyāsaḥ svapnaḥ / tṛtīye tu sthānetattvājñānalakṣaṇā nidraiva kevalā viparyāsaḥ / atas tayoḥ kāryakāraṇasthānayor anyathāgrahaṇāgrahaṇalakṣaṇaviparyāse kāryakāraṇabandharūpe paramārthatatvapritabodhataḥ kṣīṇe turīyaṃ padam aśnute / tadobhayalakṣaṇaṃ bandharūpaṃ tatrāpaśyaṃs turīye niścito bhavatīty arthaḥ //15// start mandupk 1.16 anādimāyayā supto yadā jīvaḥ prabudhyate / ajam anidram asvapnam advaitaṃ budhyate tadā // mandupk_1.16 // mandupkc_1.16 yo 'yaṃ saṃsārī jīvaḥ sobhayalakṣaṇena tattvāpratibodharūpeṇa bījātmanānyathāgrahaṇalakṣaṇena cānādikālapravṛttena māyālakṣaṇena svapnena mamāyaṃ pitā putro 'yaṃ naptā kṣetraṃ paśavo 'ham eṣāṃ svāmī sukhī duḥkhī kṣayito 'ham anena vardhitaś cānena ity evaṃprakārān svapnān sthānadvaye 'pi paśyan suptaḥ / yadā vedāntārthatattvābhijñena paramakāruṇikena guruṇā nāsyaivaṃ tvaṃ hetuphalātmakaḥ kiṃ tu tattvam asīti pratibodhyamānas tadaivaṃ pratibudhyate katham? nāsmin bāhyam ābhyantaraṃ vā janmādibhāvavikāro 'sty ato 'jaṃ sabāhyābhyantarasarvabhāvikāravarjitam ityarthaḥ / yasmāj janmādikāraṇabhūtaṃ nāsminn avidyātamobījaṃ nidrā vidyata ity anidram / anidraṃ hi tat turīyamata evāsvapnaṃ tan nimittatvād anyathāgrahaṇasya / yasmāc cānidram asvapnaṃ tasmād ajam advaitaṃ turīyam ātmānaṃ budhyate tadā //16// start mandupk 1.17 prapañcanivṛtyā cet pratibudhyate 'nivṛtte prapañce katham advaitam ity ucyate prapañco yadi vidyeta nivarteta na saṃśayaḥ / māyāmātram idaṃ dvaitam advaitaṃ paramārthataḥ // mandupk_1.17 // mandupkc_1.17 satyam avaṃ syāt prapañco yadi vidyeta rajjvāṃ sarpa iva kalpitatvān na tu sa vidyate / vidyamānaś cen nivarteta na saṃśayaḥ / na hi rajjvāṃ bhrāntibuddhyā kalpitaḥ sarpo vidyamānaḥ sanvivekato nivṛttaḥ / naiva māyā māyāvinā prayuktā tad darśināṃ cakṣurbandhāpagame vidyamānā satī nivṛttā / tathedaṃ prapañcākhyaṃ māyāmātraṃ dvaitaṃ rajjuvan māyāvivaccadvaitaṃ paramārthatas tasmān na kaścit prapañcaḥ pravṛtto nivṛtto vāstītīty abhiprāyaḥ //17// start mandupk 1.18 nanu śāstā śāstraṃ śiṣya iti vikalpaḥ kathaṃ nivartata ity ucyate vikalpo vinivarteta kalpito yadi kenacit / upadeśād ayaṃ vādo jñāte dvaitaṃ na vidyate // mandupk_1.18 // mandupkc_1.18 vikalpo vinivarteta yadi kenacit kalpitaḥ syāt / yathāyaṃ prapañco māyārajjusarpavat tathāyaṃ śiṣyādi bhedavikalpo 'pi prāk pratibodhādevopadeśanimitto 'topadeśādayaṃ vādaḥ śiṣyaḥ śāstā śāstram iti / upadeśakārye tu jñāne nirvṛtte jñāte paramārthatatve dvaitaṃ na vidyate //18// _______________________________________________________________________ start mandup 8 abhidheyapradhāna oṃkāraś catuṣpādātmeti vyākhyāto yaḥ so 'yam ātmādhyakṣaram oṃkāraḥ | adhimātraṃ pādā mātrā mātrāśca pādā akāra ukāro makāra iti || mandup_8 || __________ mandupc_8 so 'yam ātmādhyakṣaramakṣaram adhikṛtyābhidhānaprādhānyena varṇyamāno 'dhyakṣaram / kiṃ punas tadakṣaram ity āha oṃkāraḥ / so 'yam oṃkāraḥ pādaśaḥ pravibhajyamāno 'dhimātraṃ mātrām adhikṛtya vartata ity adhimātram / katham? ātmano ye pādāsta oṃkārasya mātrāḥ / kās tāḥ? akārokāro makāra iti //8// _______________________________________________________________________ start mandup 9 tatra viśeṣaniyamaḥ kriyate jāgaritasthāno vaiśvānaraḥ akāraḥ prathamā mātrāpterādimattvād vā | āpnoti ha vai sarvān kāmān ādiś ca bhavati ya evaṃ veda || mandup_9 || __________ mandupc_9 jāgaritasthāno vaiśvānaro yaḥ sa oṃkārasyākāraḥ prathamā mātrā / kena sāmānyenety āha āpterāptirvyāptikāreṇa sarvā vāg vyāptā / "akāro vai sarvā vāk"(ai.ā.2 / 3 / 6) iti śruteḥ / tathā vaiśvānareṇa jagat"tasya ha vaitasyātmano vaiśvānarasya mūrdhaiva sutejāḥ"(chā.u.5 / 18 / 2) ityādi śruteḥ / abhidhānābhidheyayarekatvaṃ cāvocāma / ādirasya vidyata ityādi madyathaivādimadakārākhyamakṣaraṃ tathaiva vaiśvānaras tasmād vā sāmānyād akāratvaṃ vaiśvānarasya / tad ekatvavidaḥ phalam āha āpnoti ha vai sarvān kāmānādiḥ prathamaś ca bhavati mahatāṃ ya evaṃ veda yadoktam ekatvaṃ vedety arthaḥ //9// _______________________________________________________________________ start mandup 10 svapnasthānas taijasa ukāro dvitīyā mātrotkarṣād ubhayatvād vā | utkarṣati ha vai jñānasaṃtatiṃ | samānaś ca bhavati | nāsyābrahmavit kule bhavati ya evaṃ veda || mandup_10 || __________ mandupc_10 svapnasthānas taijaso yaḥ sa oṃkārasyokāro dvitīyā mātrā / kena sāmānyety āhotkarṣāt / akārād utkṛṣṭa iva hy ukāras tathā taijaso viśvād ubhayatvād akāramakārayor madhyasyokāras tathā viśvaprājñayor madhye taijaso 'tobhayabhāktvasāmānyāt / vidvatphalamucyate utkarṣati ha vai jñānasaṃtatim / vijñānasaṃtatiṃ vardhayatīty arthaḥ / samānas tulyaś ca mitrapakṣasyaiva śatrupakṣāṇām apy apradveṣyo bhavati / abrahmavidasya kule na bhavati ya evaṃ veda //10// _______________________________________________________________________ start mandup 11 suṣuptasthānaḥ prājño makāraḥ tṛtīyā mātrā miter apīter vā | minoti ha vā idaṃ sarvam apītiś ca bhavati ya evaṃ veda || mandup_11 || __________ mandupc_11 suṣuptasthānaḥ prājño yaḥ sa oṃkārasya makāras tṛtīyā mātrā / kena sāmānyenety āha sāmānyamidam atra mito 'mitirmānaṃ mīyata iva viśvataijasau prājñena pralayotpattyoḥ / praveśanirgamābhyāṃ prastheneta yavās tathauṃkārasamāptau punaḥ prayoge ca praviśya nirgacchata ivākāroṃkārau makāre / apīter vā / apīty apy aya ekībhāvaḥ / oṃkāra uccāraṇe hy antyākṣara ekībhūtāvivākāra oṃkārau / tathā viśvataijasau suṣuptakāle prājñe / ato vā sāmānyād ekatvaṃ prājñam akārayoḥ / vidvatphalam āha minoti ha vedaṃ sarvaṃ jagad yāthātmyaṃ jānātīty arthaḥ / apītiś ca jagat kāraṇātmā bhavatīty arthaḥ / atrāv atrāvāntaraphalavacanaṃ pradhānasādhanastutyartham //11// start mandupk 1.19 atraite ślokā bhavanti viśvasyātvavivakṣāyām ādisāmānyam utkṛṣṭam / mātrāsaṃpratipattau syād āptisāmānyam eva ca // mandupk_1.19 // mandupkc_1.19 viśvasyātvamakāramātratvaṃ yadā vivakṣyate tadāditvasāmānyamuktanyāyenotkaṭamudbhṛtaṃ dṛśyata ity arthaḥ / atvavivakṣāyāmity asya vyākhyānaṃ mātrāsaṃpratipattāv iti / viśvasyākāramātratvaṃ yadā saṃpratipadyata ity arthaḥ / āptisāmānyam eva cotkaṭam ity anuvartate ca śabdāt //19// start mandupk 1.20 taijasasyotvavijñāna utkarṣo dṛśyate sphuṭam / mātrāsaṃpratipattau syād ubhayatvaṃ tathā vidham // mandupk_1.20 // mandupkc_1.20 taijasasyātvavijñānokāratvavivakṣāyāmutkarṣo dṛśyate sphuṭaṃ spaṣṭa ity artha ubhayatvaṃ ca sphuṭam eveti / pūrvavat sarvam //20// start mandupk 1.21 makārabhāve prājñasya mānasām anyam utkaṭam / mātrāsaṃpratipattau tu layasāmānyam eva ca // mandupk_1.21 // mandupkc_1.21 makāratve prājñasya mitilayāvutkṛṣṭe sāmānya ity arthaḥ //21// start mandupk 1.22 triṣu dhāmasu yat tulyaṃ sāmānyaṃ vetti niścitaḥ / sa pūjyaḥ sarvabhūtānāṃ vandyaś caiva mahāmuniḥ // mandupk_1.22 // mandupkc_1.22 yathoktasthānatraye yastulyam uktaṃ sāmānyaṃ vetyavam evaitad iti niścito yaḥ sa pūjyo vandyaś ca brahmavilloke bhavati //22// start mandupk 1.23 yathoktaiḥ sāmānyair ātmapādānāṃ mātrābhiḥ sahaikatvaṃ kṛtvā yathoktam oṃkāraṃ pratipadya yo dhyāyati tam akāro nayate viśvam ukāraś cāpi taijasam / makāraś ca punaḥ prājñaṃ nāmātre vidyate gatiḥ // mandupk_1.23 // mandupkc_1.23 akāro nayate viśvaṃ prāpayati / akārālambanam oṃkāraṃ vidvān vaiśvānaro bhavatīty arthaḥ / tathākāras taijasam / makāraś cāpi punaḥ prājñam / ca śabdān nayata ity anuvartate / kṣīṇe tu makāre bījabhāvakṣayādamātra oṃkāre gatir na vidyate kvacid ity arthaḥ //23// _______________________________________________________________________ start mandup 12 amātraś caturtho 'vyavahāryaḥ prapañcopaśamaḥ śivo 'dvaitaḥ | evam oṃkāra ātmaiva | saṃviśaty ātmanātmānaṃ ya evaṃ veda || mandup_12 || __________ mandupc_12 amātro mātrā yasya nāsti sa amātra oṃkāraś caturthas turīya ātmaiva kevalo 'bhidhānābhidheyarūpayor avāṅmanasayoḥ kṣīṇatvād avyavahāryaḥ / prapañca upaśamaḥ śivo 'dvaitaḥ saṃvṛtta evaṃ yathokta vijñānavatā prayukta oṃkāras trimātras tripāda ātmaiva / saṃviśaty ātmanā svenaiva / svaṃ pāramārthikam ātmānaṃ ya evaṃ veda / paramārthadarśī brahmavit tṛtīyaṃ bījabhāvaṃ dagdhvātmānaṃ praviṣṭa iti na puno jāyate turīyasyābījatvāt / na hi rajjusarpayor viveke rajjvāṃ praviṣṭaḥ sarpo buddhisaṃskārāt punaḥ pūrvavattad vivekinām utthāsyati / mandamadhyamadhiyāṃ tu pratipannasādhakabhāvānāṃ sanmārgagāmināṃ saṃnyāsināṃ mātrāṇāṃ pādānāṃ ca kḷptasāmānyavidāṃ yathāvad upāsyamāna oṃkāro brahmapratipattaya ālambanī bhavati tathā ca vakṣyati'āśramās trividhāḥ'(mā.kā.3.16) ityādi //12// (iti māṇḍūkyamūlamantrabhāṣyam) start mandupk 1.24 pūrvavad atraite ślokā bhavanti oṃkāraṃ pādaśo vidyāt pādā mātrā na saṃśayaḥ / oṃkāraṃ pādaśo jñātvā na kiñcid api cintayet // mandupk_1.24 // mandupkc_1.24 yathoktaiḥ sāmānyaiḥ pādaiva mātrā mātrāś ca pādās tasmād oṃṅkāraṃ pādaśo vidyād ityarthaḥ / evam oṃkāre jñāte dṛṣṭārtham adṛṣṭārthaṃ vā na kiñcit prayojanaṃ cintayet kṛtārthatvād ityarthaḥ //24// start mandupk 1.25 yuñjīta praṇave cetaḥ praṇavo brahma nirbhayam / praṇave nityayuktasya na bhayaṃ vidyate kvacit // mandupk_1.25 // mandupkc_1.25 yuñjīta samādadhyādyathāvyākhyāte paramārtharūpe praṇave ceto manaḥ / yasmāt praṇavo brahma nirbhayam / na hi tatra sadā yuktasya bhayaṃ vidyate kvacit 'vidvān na bibheti kutaścana'(tai.u.2.9) iti śruteḥ //25// start mandupk 1.26 praṇavo hy aparaṃ brahma praṇavaś ca paraḥ smṛtaḥ / apūrvo 'nantaro 'bāhyo 'naparaḥ praṇavo 'vyayaḥ // mandupk_1.26 // mandupkc_1.26 parāpare brahmāṇi praṇavaḥ / paramārthatā kṣīṇeṣu mātrāpādeṣu para evātmā brahmeti na pūrvaṃ kāraṇam asya vidyata ity apūrvaḥ / nāsyāntaraṃ bhinnajātīyaṃ kiñcid vidyata ity anantaraḥ / tathā bāhyam anyan na vidyata ity abāhyaḥ / aparaṃ kāryam asya na vidyata ity anaparaḥ / sabāhyābhyāntaro hy ajaḥ saindhavaghanavat prajñānaghana ityarthaḥ //26// start mandupk 1.27 sarvasya praṇavo hy ādir madhyam antas tathaiva ca / evaṃ hi praṇavaṃ jñātvā vyaśnute tad anantaram // mandupk_1.27 // mandupkc_1.27 ādimadhyāntotpattisthitipralayāḥ sarvasyaiva / māyāhastirajjusarpamṛgatṛṣṇikāsvapnādivad utpadyamānasya viyadādiprapañcasya yathā māyāvyādayaḥ / evaṃ hi praṇavamātmānaṃ māyāvyādisthānīyaṃ jñātvā tatkṣaṇādeva tad ātmabhāvaṃ vyaśnuta ity arthaḥ //27// start mandupk 1.28 praṇavaṃ hīśvaraṃ vidyāt sarvasya hṛdi saṃsthitam / sarvavyāpinam oṃkāraṃ matvā dhīro na śocati // mandupk_1.28 // mandupkc_1.28 sarvaprāṇijātasya smṛtipratyayāspade hṛdaye sthitam īśvaraṃ praṇavaṃ vidyāt sarvavyāpinaṃ vyomavad oṃkāram ātmānam asaṃsāriṇaṃ dhīro buddhimān matvā na śocati / śokanimittān anupapatteḥ / "tarati śokam ātmavit"(chā.u.7 / 1 / 3) ityādi śrutibhyaḥ //28// start mandupk 1.29 amātro 'nantamātraś ca dvaitasyopaśamaḥ śivaḥ / oṃkāro vidito yena sa munir netāro janaḥ // mandupk_1.29 // mandupkc_1.29 amātras turīya oṃkāraḥ / mīyate 'nayeti mātrā paricchittiḥ sānantā yasya sa anantamātraḥ / naitāvatvam asya paricchettuṃ śakyata ityarthaḥ / sarvadvaita upaśamatvād eva śivaḥ / oṃkaro yathā vyākhyāto vidito yena sa paramārthatatvasya mananān muniḥ / netaro janaḥ śāstravidapītyarthaḥ //29// vaitathyaprakaraṇa start mandupk 2.1 jñāte dvaitaṃ na vidyata ityuktam,"ekamevādvitīyam"(chā.u.6 / 2 / 1) ityādi śrutibhyaḥ / āgamamātraṃ tat / tatropapattyāpi dvaitasya vaitathyaṃ śakyate 'vadhārayitum iti dvitīyaṃ prakaraṇam ārabhyate vaitathyaṃ sarvabhāvānāṃ svapna āhur manīṣiṇaḥ / antaḥsthānāt tu bhāvānāṃ saṃvṛtatvena hetunā // mandupk_2.1 // mandupkc_2.1 vitathasya bhāvo vaitathyam, asatyatvam ityarthaḥ / kasya? sarveṣāṃ bāhyādhyātmikānāṃ bhāvānāṃ padārthānāṃ svapna upalabhyamānānām, āhuḥ kathayanti, manīṣiṇaḥ pramāṇakuśalāḥ / vaitathye hetumāhāntaḥsthānāt, antaḥ śarīrasya madhye sthānaṃ yeṣām / tatra hi bhāvopalabhyante parvatahastyādayo na bahiḥ śarīrāt / tasmāt te vitathā bhavitum arhanti / nanvapavarakādyantarupalabhyamānair ghaṭādibhiranaikāntiko hetur ityāśaṅkyāha saṃvṛtatvena hetuna iti / antaḥ saṃvṛtasthānād ityarthaḥ / na hy antaḥ saṃvṛte dehento nāḍīṣu parvatahastyādīnāṃ saṃbhavo 'sti, na hi dehe parvataḥ, asti //1// start mandupk 2.2 svapnadṛśyānāṃ bhāvānāmantaḥ saṃvṛtasthānamityetad asiddham, yasmāt prācyeṣu supta udakṣu svapnān paśyann iva dṛśyata ityetad āśaṅkyāha adīrghatvāc ca kālasya gatvā deśān na paśyati / pratibuddhaś ca vai sarvas tasmin deśe na vidyate // mandupk_2.2 // mandupkc_2.2 na dehādbarhideśāntaraṃ gatvā svapnān paśyati / yasmāt suptamātra eva dehadeśād yojanaśatāntarite māsamātraprāpye deśe svapnān paśyann iva dṛśyate / na ca tad deśaprāpter āgamanasya dīrghaḥ kālo 'sti / ato dārghatvāc ca kālasya na svapnadṛgdeśāntaraṃ gacchati / kiṃ ca pratibuddhaś ca vai sarvaḥ svapnadṛksvapnadarśanadeśe na vidyate / yadi ca svapne deśāntaraṃ gacched yasmin deśe svapnān paśyet tatraiva pratibudhyeta / na caitad asti / rātrau supto 'hanīva bhāvān paśyati, bahubhiḥ saṃgato bhavati, yaś ca saṃgataḥ tair gṛhyeta / na ca gṛhyate, gṛhītaścetvām adya tatropalabdhavanto vayam iti vayamiti brūyuḥ / na caitad asti tasmān na deśāntaraṃ gacchati svapne //2// start mandupk 2.3 itaś ca svapnadṛśyā bhāvā vitathā yataḥ abhāvaś ca rathādīnāṃ śrūyate nyāyapūrvakam / vaitathyaṃ tena vai prāptaṃ svapna āhuḥ prakāśitam // mandupk_2.3 // mandupkc_2.3 abhāvaś caiva rathādīnāṃ svapnadṛśyānāṃ śrūyate nyāyapūrvakaṃ yuktitaḥ śrutau"na tatra rathāḥ"(bṛ.u.4 / 3 / 10) ity atra / dehāntaḥ sthānasaṃvṛtatvādihetunā prāptaṃ vaikathyaṃ tad anuvādinyā śrutyā svapne svayañjyotiṣṭvapratipādanaparayā prakāśitamāhur brahmavidaḥ //3// start mandupk 2.4 antasthānāt tu bhedānāṃ tasmāj jāgarite smṛtam / yathā tatra tathā svapne saṃvṛtatvena bhidyate // mandupk_2.4 // mandupkc_2.4 jāgrad dṛśyānāṃ bhāvānāṃ vaitathyam iti pratijñā / dṛśyatvād iti hetuḥ svapnadṛśyabhāvavad iti dṛṣṭāntaḥ / yathā tatra svapne dṛśyānāṃ bhāvānāṃ vaitathyaṃ tathā jāgarite 'pi dṛśyatvam aviśiṣṭam iti hetūpanayaḥ / tasmāj jāgarite 'pi vaitathyaṃ smṛtam iti nigamanam / antaḥsthānāt saṃvṛtatvena ca svapnadṛśyānāṃ bhāvānāṃ jāgrad dṛśyebhyaḥ bhedaḥ / dṛśyatvam asatyatvaṃ cāviśiṣṭam ubhayatra //4// start mandupk 2.5 svapnajāgaritasthāne hy ekam āhur manīṣiṇaḥ / bhedānāṃ hi samatvena prasiddhenaiva hetunā // mandupk_2.5 // mandupkc_2.5 prasiddhenaiva bhedānāṃ grāhyagrāhakatvena hetunā samatvena svapnajāgaritasthānayor ekatvamāhurvivekina iti pūrvapramāṇasiddhasyaiva phalam //5// start mandupk 2.6 itaś ca vaitathyaṃ jāgrad dṛśyānāṃ bhedānām ādyantayor abhāvāt / ādāvante ca yan nāsti vartamāne 'pi tat tathā / vitathaiḥ sadṛśāḥ santo 'vitathā iva lakṣitāḥ // mandupk_2.6 // mandupkc_2.6 yadādāv ante ca nāsti vastu mṛgatṛṣṇikādi tanmadhye 'pi nāsty ati niścitaṃ loke tatheme jāgrad dṛśyā bhedāḥ / ādyantayor abhāvād vitathair eva mṛgatṛṣṇikādibhiḥ sadṛśatvād vitathā eva tathāpi vitathā iva lakṣitā mūḍhair anātmavidbhiḥ //6// start mandupk 2.7 svapnadṛśyavajjāgaritadṛśyānām api satvam iti yad uktaṃ tad ayuktam / yasmāj jāgrad dṛśyā annapānavāhanādayaḥ kṣutpipāsādinivṛttiṃ kurvanto gamanāgamanādikāryaṃ ca saprayojānā dṛṣṭāḥ / na tu svapnadṛśyānāṃ tad asti / tasmāt svapnadṛśyavad jāgrad dṛśyānām asatvaṃ manorathamātram iti / tan na / kasmāt? yasmāt saprayojanatā teṣāṃ svapne vipratipadyate / tasmād ādyantavatvena mithyaiva khalu te smṛtāḥ // mandupk_2.7 // mandupkc_2.7 saprayojanatā dṛṣṭā yā annapānādīnāṃ sā svapne vipratipadyate / jāgarite hi bhuktvā pītvā ca tṛpto vinivartitatṛṭsuptamātra eva kṣutpipāsādyārtam ahorātroṣitaṃ bhuktavantam ātmānaṃ manyate / yathā spapne bhuktvā pītvā ca tṛpta utthitas tathā / tasmād jāgrad dṛśyānāṃ svapne vipratipattir dṛṣṭā / ato manyāmahe teṣām apy asatvaṃ spapnadṛśyavadanāśaṅkanīyam iti / tasmād ādyantavatvamubhayatra samānam iti mithyā iva khalu te smṛtāḥ //7// start mandupk 2.8 svapnajāgradbhedayoḥ samatvāj jāgradbhedānām asatvam iti yad uktaṃ tadasat / kasmāt? dṛṣṭāntasyāsiddhatvāt / katham? na hi jāgrad dṛṣṭā evaite bhedāḥ svapne dṛśyante / kiṃ tarhi? apūrvaṃ svapne paśyati, caturdantagajamārūṭhamaṣṭabhujamātmānaṃ manyate / anyad apy evaṃprakāram apūrvaṃ paśyati svapne / tan nānyenā asatā samam iti sadeva / ato dṛṣṭānto 'siddhaḥ / tasmātsvapnavajjāgaritasyāsatvamity ayuktam / tan na, svapne dṛṣṭam apūrvaṃ yan manyase na tatsvataḥ siddham / kiṃ tarhi? apūrvaṃ sthānidharmo hi yathā svarganivāsinām / tānayaṃ prekṣate gatvā yathaiveha suśikṣitaḥ // mandupk_2.8 // mandupkc_2.8 apūrvaṃ sthānidharmo hi sthānino draṣṭur eva hi svapnasthānavato dharmaḥ / yathā svarganivāsināmindrādīnāṃ sahasrākṣatvādi tathā svapnadṛśo 'pūrvo 'yaṃ dharmaḥ / na svataḥ siddho draṣṭuḥ svarūpavat / tānevaṃprakārānapūrvānsvacittavikalpānayaṃ sthānī svapnadṛksvapnasthāne gatvā prekṣate / yathaiveha loke suśikṣito deśāntaramārgastane mārgeṇa deśāntaraṃ gatvā tānpadārthānpaśyati tadvat / tasmādyathā sthānidharmāṇāṃ rajjusarpamṛgatṛṣṇikādīnāmasatvaṃ tathā svapnadṛṣyānāmapūrvāṇāṃ sthānidharmatvamevetyasattvamato na svapnadṛṣṭāntasyāsiddhatvam //8// start mandupk 2.9 apūrvatvāśaṅkā nirākṛtā svapnadṛṣṭāntasya punaḥ svapnatulyatāṃ jāgradbhedānāṃ prapañcayannāha svapnavṛttāv api tv antaś cetasā kalpitaṃ tv asat / bahiś cetogṛhītaṃ sad dṛṣṭaṃ vaitathyam etayoḥ // mandupk_2.9 // mandupkc_2.9 svapnavṛttāv api svapnasthāne 'py antaś cetasā manorathasaṅkalpitam asat / saṅkalpānantarasamakālam evādarśanāt tatraiva svapne bahiś cetasā gṛhītaṃ cakṣurādidvāreṇopalabdhaṃ ghaṭādi sat / ity eva satyam iti niścite 'pi sadasadvibhāgo dṛṣṭaḥ / ubhayorapyantarbahiścetaḥ kalpitayorvaitathyameva dṛṣṭam //9// start mandupk 2.10 jāgradvṛttāvapi tv antaś cetasā kalpitaṃ tv asat / bahiścetogṛhītaṃ sad yuktaṃ vaitathyam etayoḥ // mandupk_2.10 // mandupkc_2.10 sadasatorvaitathyaṃ yuktam, antarbahiścetaḥkalpitatvāviśeṣāditi vyākhyātamanyat //10// start mandupk 2.11 codaka āha ubhayor api vaitathyaṃ bhedānāṃ sthānayor yadi / ka etān budhyate bhedān ko vai teṣāṃ vikalpakaḥ // mandupk_2.11 // mandupkc_2.11 svapnajāgratsthānayorbhedānāṃ yadi vaitathyaṃ ka etānarbahiścetaḥkalpitānbudhyate / ko vai teṣāṃ vikalpakaḥ / smṛtijñānayoḥ ka ālambanamityabhiprāyaḥ, na cennirātmavāda iṣṭaḥ //11// start mandupk 2.12 kalpayaty ātmanātmānam ātmā devaḥ svamāyayā / sa eva budhyate bhedān iti vedāntaniścayaḥ // mandupk_2.12 // mandupkc_2.12 svayaṃ svamāyayā svamātmānamātsā deva ātmanyeva vakṣyamāṇaṃ bhedākāraṃ kalpayati rajjvādāviva sarpādīn svayameva ta tānbudhyate bhedāṃstadvadevetyevaṃ vedāntaniścayaḥ / nānyo 'sti jñānasmṛtyāśrayo na ca nirāspada eva jñānasmṛtī vaināśikānāmivetyabhiprāyaḥ //12// start mandupk 2.13 saṅkalpayankena prakāreṇa kalpayatītyucyate vikaroty aparān bhāvān antaścitte vyavasthitān / niyatāṃś ca bahiścitta evaṃ kalpayate prabhuḥ // mandupk_2.13 // mandupkc_2.13 vikaroti nānā karotyaparāṃl laukikān bhāvān padārthāñ śabdādīnanyāṃścāntaścitte vāsanārūpeṇa vyavasthitānavyākṛtān niyatāṃśca pṛthvyādīnaniyatāṃśca kalpanākālānbahiścittaḥ saṃstathāntaścitto manorathādilakṣaṇānityevaṃ kalpayati prabhurīśvara ātmetyarthaḥ //13// start mandupk 2.14 svapnavaccittaparikalpitaṃ sarvamityetadāśaṅkyate / yasmāccittaparikalpitairmanorathādilakṣaṇaiścittaparicchedyaivailakṣaṇyaṃ bāhyānāmanyonyaparicchedyatvamiti // sā na yuktāśaṅkā / cittakālā hi ye 'ntas tu dvayakālāś ca ye bahiḥ / kalpitā eva te sarve viśeṣo nānyahetukaḥ // mandupk_2.14 // mandupkc_2.14 cittakālā hi ye 'ntastu cittaparicchedyāḥ, nānyaścittakālavyatirekeṇa paricchedakaḥ kālo yeṣāṃ te cittakālāḥ / kalpanākāla evopalabhyanta ityarthaḥ / dvayakālāśca bhedakālā anyonyaparicchedyāḥ / yathāgodohanamāste, yāvadāste tāvadgāṃ dogdhi yāvadgāṃ dogdhi tāvadāste / tāvānayametāvānsa iti parasparaparicchedyaparicchedakatvaṃ bāhyānāṃ bhedānāṃ te dvayakalā antaścittakālā bāhyāśca dvayakālāḥ kalpitā eva te sarve / na bāhyo dvayakālatvaviśeṣaḥ kalpitatvavyatirekeṇānyahetukaḥ / atrāpi hi svapnadṛṣṭānto bhavatyeva //14// start mandupk 2.15 avyaktā eva ye 'ntas tu sphuṭā eva ca ye bahiḥ / kalpitā eva te sarve viśeṣas tv indriyāntare // mandupk_2.15 // mandupkc_2.15 yadapyantaravyaktatvaṃ bhāvānāṃ manovāsanāmātrābhivyaktānāṃ sphuṭatvaṃ vā bahiścakṣurādīndriyāntare viśeṣo nāsau bhedānāmastitvakṛtaḥ svapne 'pi tathā darśanāt / kintarhi? indriyāntarakṛta eva / ataḥ kalpitā eva jāgtadbhāvā api svapnabhāvavaditi siddham //15// start mandupk 2.16 bāhyādhyātmikānāṃ bhāvānāmitaretaranimittanaimittikatayā kalpanāyāṃ kiṃ mūlamityucyate jīvaṃ kalpayate pūrvaṃ vaco bhāvān pṛthagvidhān / bāhyān ādhyātmikāṃś caiva yathāvidyas tathāsmṛtiḥ // mandupk_2.16 // mandupkc_2.16 jīvaṃ hetuphalātmakam, ahaṃ karomi mama sukhaduḥkhe ityevaṃ lakṣaṇam, anevaṃlakṣaṇa eva śuddha ātmani rajjāviva sarpaṃ kalpayate pūrvam / tatastādarthyena kriyākārakaphalabhedena prāṇādīnnānāvidhānbhāvānbāhyānādhyātmikāṃścaiva kalpate / tatra kalpanāyāṃ ko heturityucyate / yo 'sausvayaṅkalpito jīvaḥ sarvakalpanāyāmadhikṛtaḥ sa yathāvidyaḥ, yādṛśī vidyā vijñānamasyeti yathāvidyaḥ, tathāvidhaiva smṛtistasyeti tathāsmṛtirbhavati sa iti / ato hetukalpanāvijñānātphalavijñānaṃ tato hetiphalasmṛtistatastadvijñānaṃ tadarthakriyākārakatatphalabhedavijñānāni tebhyastatsmṛtistatsmṛteśca punastadvijñānānītyevaṃ bāhyānādhyātmikāṃścetaretaranimittanaimittikabhāvenānekadhā kalpayate //16// start mandupk 2.17 tatra jīvakalpanā sarvakalpanāmūlamityuktaṃ saiva jīvakalpanā kiṃnimitteti dṛṣṭāntena pratipādayati aniścitā yathā rajjur andhakāre vikalpitā / sarpadhārādibhir bhāvais tadvad ātmā vikalpitaḥ // mandupk_2.17 // mandupkc_2.17 yathā loke svena rūpeṇāniścitānavadhāritaivameveti rajjurmandāndhakāre kiṃ sarpa udakadhārā daṇḍa iti vānekadhā vikalpitā bhavati pūrvaṃ svarūpāniścayanimittaṃ yadi hi pūrvameva rajjuḥ svarūpeṇa niścitā syāt, na sarpādivikalpo 'bhaviṣyad yathā svahastāṅgulyādiṣu, eṣa dṛṣṭāntaḥ / tadvaddhetuphalādisaṃsāradharmānarthavilakṣaṇatayā svena viśuddhavijñaptimātrasattādvayarūpeṇāniścitatvājjīvaprāṇādyanantabhāvabhedairātmavikalpita ityeṣa sarvopaniṣadāṃ siddhāntaḥ //17// start mandupk 2.18 niścitāyāṃ yathā rajjvāṃ vikalpo vinivartate / rajjur eveti cādvaitaṃ tadvad ātmaviniścayaḥ // mandupk_2.18 // mandupkc_2.18 rajjureveti niścaye sarvavikalpanivṛttau rajjureveti cādvaitaṃ yathā tathā 'neti neti'(bṛ.u.4.4.22) iti sarvasaṃsāradharmaśūnyapratipādakaśāstrajanitavijñānasūryālakakṛtātmaviniścayaḥ 'ātmaivedaṃ sarvam' (chā.u.7.25.2) 'apūrvamanaparamanantaramabāhyam' (bṛ.u.2.5.19) 'sabāhyābhyantaro hyajaḥ'(mu.u.2.1.2) 'ajaro 'maro 'mṛto 'bhayaḥ'(bṛ.u.4.4.25) 'eka evādvayaḥ' iti //18// start mandupk 2.19 yadyātmaika eveti niścayaḥ kathaṃ prāṇādibhiranantairbhāvairetaiḥ saṃsāralakṣaṇairvikalpita ity ucyate, śṛṇu prāṇādibhir anantaiś ca bhāvair etair vikalpitaḥ / māyaiṣā tasya devasya yayā saṃmohitaḥ svayam // mandupk_2.19 // mandupkc_2.19 māyaiṣā tasyātmano devasya / yathā māyāvinā vihitā māyā gaganamativimalaṃ kusumitaiḥ sapalāśaistarubhirākīrṇamiva karoti tatheyamapi devasya māyā yayāyaṃ svayamapi mohita iva mohito bhavati / 'mama māyā duratyayā'(gītā 7.14) ityuktam //19// start mandupk 2.20-28 prāṇa iti prāṇavido bhūtānīti ca tadvidaḥ / guṇā iti guṇavidas tattvānīti ca tadvidaḥ // mandupk_2.20 // pādā iti pādavido viṣayā iti ca tadvidaḥ / lokā iti lokavido devā iti ca tadvidaḥ // mandupk_2.21 // vedā iti vedavido yajñā iti ca tadvidaḥ / bhokteti ca bhoktṛvido bhojyam iti ca tadvidaḥ // mandupk_2. 22 // sūkṣma iti sūkṣmavidaḥ sthūla iti ca tadvidaḥ / mūrta iti mūrtavido 'mūrta iti ca tadvidaḥ // mandupk_2.23 // kāla iti kālavido diśa iti ca tadvidaḥ / vādā iti vādavido bhuvanānīti tadvidaḥ // mandupk_2.24 // mana iti manovido buddhir iti ca tadvidaḥ / cittam iti cittavido dharmādharmau ca tadvidaḥ // mandupk_2.25 // pañcaviṃśaka ity eke ṣaḍviśa iti cāpare / ekatriṃśaka ity āhur ananta iti cāpare // mandupk_2.26 // lokāṃl lokavidaḥ prāhur āśramā iti tadvidaḥ / strīpuṃnapuṃsakaṃ laiṅgāḥ parāparam athāpare // mandupk_2.27 // sṛṣṭir iti sṛṣṭivido laya iti ca tadvidaḥ / sthitir iti sthitividaḥ sarve ceha tu sarvadā // mandupk_2.28 // mandupkc_2.28 prāṇaḥ prājño bījātmā tatkāryabhedā hītare sthatyantāḥ / anye ca sarve laukikāḥ sarvaprāṇiparikalpitā bhedā rajjvāmiva sarpādayas tacchūnya ātmanyātmasvarūpāniścayahetoravidyayā kalpitā iti piṇḍīkṛtor'thaḥ / prāṇādiślokānāṃ pratyekaṃ padārthavyākhyāne phalguprayojanatvātsiddhapadārthatvācca yatno na kṛtaḥ //28// start mandupk 2.29 kiṃ bahunā yaṃ bhāvaṃ darśayed yasya taṃ bhāvaṃ sa tu paśyati / taṃ cāvati sa bhūtvāsau tadgrahaḥ samupaiti tam // mandupk_2.29 // mandupkc_2.29 prāṇādīnāmanyatamamuktamanuktaṃ vānyaṃ bhāvaṃ padārthaṃ darśayedyasyācāryo 'nyo vāpta idameva tattvamiti sa taṃ bhāvamātmabhūtaṃ paśyatyayamahamiti vā mameti vā / taṃ ca draṣṭāraṃ sa bhāvo 'vati yo darśito bhāvo 'sau bhūtvā rakṣati / svenātmanā sarvato niruṇaddhi / tasmingrahastadgrahastadabhiniveśaḥ / idameva tattvamiti sa taṃ grahītāramupaiti / tasyātmabhāvaṃ nigacchatītyarthaḥ //29// start mandupk 2.30 etair eṣo 'pṛthagbhāvaiḥ pṛthag eveti lakṣitaḥ / evaṃ yo veda tattvena kalpayet so 'viśaṅkitaḥ // mandupk_2.30 // mandupkc_2.30 etaiḥ prāṇādibhirātmano 'pṛthagbhūtairapṛthagbhāvaireṣa ātmā rajjuriva sarpādi vikalapnārūpaiḥ pṛthageveti lakṣito 'bhilakṣito niścito mūḍhairityarthaḥ / vivekināṃ tu rajjvāmiva kalpitāḥ sarpādayo nātmavyatirekeṇa prāṇādayaḥ santītyabhiprāya idaṃ sarvaṃ yadayamātmā (bṛ.u.2.4.6, 4.5.7) iti śruteḥ / evamātmavyatirekeṇāsatvaṃ rajjusarpavadātmani kalpitānāmātmānaṃ ca kevalaṃ nirvikalpaṃ yo veda tattvena śrutito yuktitaśca sa aviśaṅkito vedārthaṃ vibhāgataḥ kalpayetkalpayatītyarthaḥ idamevaṃparaṃ vākyamado 'nyaparamiti / na hyanadhyātmavidvedāñjñātuṃ śaknoti tattvataḥ / 'nahyanadhyātmavitkaścitkriyāphalamupāśnute' (manu.6 / 82) iti hi mānavaṃ vacanam //30// start mandupk 2.31 yadetdvaitasyāsattvamuktaṃ yuktitastadetadvedāntapramāṇāvagatamityāha svapnamāye yathā dṛṣṭaṃ gandharvanagaraṃ yathā / tathā viśvam idaṃ dṛṣṭaṃ vedānteṣu vicakṣaṇaiḥ // mandupk_2.31 // mandupkc_2.31 svapnaśca māyā ca svapnamāye 'sadvastvātmike 'satyau sadvastvātmika iva lakṣyete 'vivekibhiḥ / yathā ca prasāritapaṇyā paṇagṛhaprāsādastrīpuñjanapadavyavahārākīrṇamiva gandharvanagaraṃ dṛśyamānameva sadakasmādabhāvatāṃ gataṃ dṛṣṭam, yathā ca svapnamāye dṛṣṭe 'sadrūpe, tathā viśvamidaṃ dvaitaṃ samastamasaddṛṣṭam / kvetyāha vedānteṣu / "neha nānāsti kiñcana"(ka.u.2 / 1 / 11, bṛ.u.4 / 4 / 19) "indro māyābhiḥ"(bṛ.u.2 / 5 / 19) "ātmaivedamagra āsīt" (bṛ.u.1 / 4 / 17) "brahma vedamagra āsīt"(bṛ.u.1 / 4 / 10) "dvitīyādvai bhayaṃ bhavati"(bṛ.u.1 / 4 / 2) "na tu taddvitīyasti"(bṛ.u.4 / 3 / 23) "yatra svasya sarvamātmaivābhūt"(bṛ.u.4 / 5 / 15) ityādiṣu vicakṣaṇairnipuṇataravastudarśibhi paṇḍitairityarthaḥ / "tamaḥśvabhranibhaṃ dṛṣṭaṃ varṣabudbudasannibham / nāśaprāyaṃ sukhāddhīnaṃ nāśottaramabhāvagam"iti vyāsasmṛteḥ //31// start mandupk 2.32 prakaraṇārthopasaṃhārārtho 'yaṃ ślaukaḥ / yadā vitathaṃ dvaitamātmaivaikaḥ paramārthataḥ saṃstadedaṃ niṣpannaṃ bhavati sarvo 'yaṃ laukiko vaidikaśca vyavahāro 'vidyāviṣaya eveti / tadā na nirodho na cotpattir na baddho na ca sādhakaḥ / na mumukṣur na vai mukta ity eṣā paramārthatā // mandupk_2.32 // mandupkc_2.32 na nirodhaḥ nirodhanaṃ nirodhaḥ pralayaḥ, utpattirjananam, baddhaḥ saṃsārī jīvaḥ, sādhako mādhanavānmokṣasya, mumukṣurmocanārthī, mukto vimuktabandhaḥ / utpattipralayayorabhāvādbaddhādayo na santītyeṣā paramārthatā / kathamutpattipralayorabhāvaḥ, ityucyate, dvaitasyāsatvāt / yatra hi dvaitamiva bhavati"(bṛ.u.2 / 4 / 14) "ya iha nāneva paśyati"(ka.u.2 / 1 / 10,11) "ātmaivedaṃ sarvam"(chā.u.7 / 25 / 2) "brahmaivedaṃ sarvam"(nṛsiṃhottara.7)"ekamevādvitīyaṃ"(chā.u.6 / 2 / 1) "idaṃ sarvaṃ yadayamātmā"(bṛ.u.2 / 4 / 6,4 / 5 / 7) ityādinānāśrutibhyo dvaitasyāsatvaṃ siddham / sato hyutpattiḥ pralayo vā syānnāsataḥ śaśaviṣāṇāde / nāpyadvaitamutpadyate līyate vā / advayaṃ cotpattipralayavacceti vipratiṣiddham / yastu punardvaitasaṃvyavahāraḥ sa rajjusarpavadātmani prāṇādilakṣaṇaḥ kalpita ityuktam / na hi manovikalpanāyā rajjusarpādilakṣaṇāyā rajjvāṃ pralaya utpattirvā / na ca manasi rajjusarpasyotpattiḥ pralayo vā na cobhayato vā / tathā mānasatvāviśeṣāddvaitasya / na hi niyate manasi suṣupte vā dvaitaṃ gṛhyate / ato manovikalpanāmātraṃ dvaitamiti siddham / tasmādsūktaṃ dvaitasyāsatvānnirodhādyabhāvaḥ paramārthateti / yadyevaṃ dvaitābhāve śāstravyāpāro nādvaite virodhāt / tathā ca satyadvaitasya vastutve pramāṇābhāvācchūnyavādaprasaṅgaḥ, dvaitasya cābhāvāt / na; rajjusarpādivikalpanāyā nirāspadatvānupapattiriti pratyuktametatkathamujjīvayasītyāha rajjurapi sarpavikalpasyāspada bhūtā vikalpitaiveti dṛṣṭāntānupapattiḥ / na; vikalpanākṣaye 'vikalpitasyāvikalpitatvādeva sattopatteḥ / rajjusarpavadasattvamiti cet? na, ekāntenāvikalpitatvādavikalpitarajjvaṃśavatprāk sarpābhāvavijñānāt / vikalpayituśca prāgvikalpanotpatteḥ siddhatvābhyupagamādasatvānupapattiḥ / kathaṃ punaḥ svarūpevyāpārābhāve śāstrasya dvaitavijñānanivartakatvam? naiṣa doṣaḥ / rajjvāṃ sarpādivadātmani dvaitasyāvidyādhyastatvāt / katham? sukhyahaṃ duḥkhī mūḍho jāto mṛto jīrṇo dehavān paśyāmi vyakto 'vyaktaḥ kartā phalī saṃyukto viyuktaḥ kṣīṇo vṛddhohaṃ mamaita ityevamādayaḥ sarva ātmanyadhyāropyante / ātmaiteṣvanugataḥ sarvatrāvyabhicārāt / yathā sarpadhārādibhedeṣu rajjuḥ / yadā caivaṃ viśeṣyasvarūpapratyayasya siddhatvānna kartavyatvaṃ śāstreṇa / akṛtakartṛ ca śāstraṃ kṛtānukāritve 'prāmāṇam / yato 'vidyādhyāropitasukhitvādiviśeṣapratibandhādevātmanaḥ svarūpeṇānavasthānaṃ svarūpāvasthānaṃ ca śreya iti sukhitvādinivartakaṃ śāstram ātmanyasukhitvādipratyayakaraṇena neti netyasthūlādivākyaiḥ / ātmasvarūpavadasukhitvādyapi sukhitvādibhedeṣu nānuvṛtto 'sti dharmaḥ / yadyanuvṛttaḥ syānnādhyāropitasukhitvādilakṣaṇo viśeṣaḥ / yathoṣṇatvaguṇaviśeṣavatyagnau śītatā / tasmānnirviśeṣa evātmani sukhitvādayo viśeṣāḥ kalpitāḥ / yattvasukhitvādiśāstramātmanastatsukhitvādi viśeṣanivṛtyarthameveti siddham / "siddhaṃ tu nivartakatvāt"ityāgamavidāṃ sūtram //32// start mandupk 2.33 pūrvaślokārthasya hetumāha bhāvair asadbhir evāyam advayena ca kalpitaḥ / bhāvā apy advayenaiva tasmād advayatā śivā // mandupk_2.33 // mandupkc_2.33 yathā rajjvāmasadbhiḥ sapradhārādibhiradvayena ca rajjudravyeṇa satāyaṃ sarpa iyaṃ dhārā daṇḍo 'yamiti vā rajjudravyameva kalpyata evaṃ prāṇādibhiranantairasadbhirevāvidyamānaiḥ, na paramārthataḥ na hyapracalite manasi kaścidbhāva upalakṣayituṃ śakyate kenacit; na cātmanaḥ pracalanamasti; pracalitasyaivopalabhyamānā bhāvā na paramārthataḥ santaḥ kalpayituṃ śakyāḥ ato 'sadbhireva prāṇādabhāvairadvayena ca paramārthasatātmanā rajjuvattarvavikalpāspadabhūtenāyaṃ svayamevātmā kalpitaḥ; sadaikasvabhāvo 'pi san / te ca prāṇādibhāvāṃ apyadvayenaiva satātmanā vikalpitāḥ / na hi nirāspadā kācitkalpanopalabhyate; ataḥ sarvakalpanāspadatvātsvenātnādvayasyāvyabhicārātkalpanāvasthāyāmapyadvayatā śivā / kalpanā eva tvaṃśivāḥ / rajjusarpādivattrāsādikāriṇyo hi tāḥ / advayatābhayātaḥ saiva śivā //33// start mandupk 2.34 kutaścādvayatā śivā? nānābhūtaṃ / pṛthaktvamanyasyānyasmādyatra dṛṣṭaṃ tatrāśivaṃ bhavet / nātmabhāvena nānedaṃ na svenāpi kathañcana / na pṛthaṅ nāpṛthak kiñcid iti tattvavido viduḥ // mandupk_2.34 // mandupkc_2.34 na hyatrādvaye paramārthasatyātmani prāṇādisaṃsārajātamidaṃ jagadātmabhāvena paramārthasvarūpeṇa nirīpyamāṇaṃ nānā vastvantarabhūtaṃ bhavati / yathā rajjusvarūpeṇa prakāśena nirūpyamāṇo na nānābhūtaḥ kalpitaḥ sarpo 'sti tadvat / nāpi svena prāṇādyātmanedaṃ vidyate / kadācidapi rajjusarpavatkalpitatvādeva / tathānyonyaṃ na pṛthakprāṇādi vastu yathāśvānmahiṣaḥ pṛthagvidyata evam / ato 'stvānnāpṛthagvidyate 'nyonyaṃ pareṇa vā kiñcidity evaṃ paramārthatattvamātavido brāhmaṇā viduḥ / ato 'śivahetutvābhāvādadvayataiva śivetyabhiprāyaḥ //34// start mandupk 2.35 tadetatsamyagdarśanaṃ stūyate vītarāgabhayakrodhair munibhir vedapāragaiḥ / nirvikalpo hy ayaṃ dṛṣṭaḥ prapañcopaśamo 'dvayaḥ // mandupk_2.35 // mandupkc_2.35 vigatarāgabhayadveṣakrodhādisarvadaiṣaiḥ sarvadā munibhirmananaśīlairvivekibhirvedapāragairavagatavedārthatattvairjñānibhirni rvikalpaḥ sarvavikalpaḥ śūnyo 'mātmā dṛṣṭa upalabdho vedāntārthatatparaiḥ prapañcopaśamaḥ prapañco dvaitabhedavistārastasyopaśamo 'bhāvo yasminsa ātmā prapañcopaśamo 'ta evādvayo vigatadoṣaireva paṇḍitairvedāntārthatatparaiḥ saṃnyasibhiḥ paramātmā draṣṭuṃ śakyaḥ, nānyai rāgādikaluṣitacetobhiḥ svapakṣapātidarśanaistārkikādibhirityābhiprāyaḥ //35// start mandupk 2.36 yasmātsarvānarthapraśamarūpatvādadvayaṃ śivamabhayam tasmād evaṃ viditvainam advaite yojayet smṛtim / advaitaṃ samanuprāpya jaḍavallokam ācaret // mandupk_2.36 // mandupkc_2.36 ata evaṃ viditvainamadvaite smṛtiṃ yojayet / advaitāvagamāyaiva smṛtiṃ kuryādityarthaḥ / taccādvaitamavagamyāhamasmi paraṃ brahmeti viditvāśanāyādyatītaṃ sākṣādaparokṣādajamātmānaṃ sarvalokavyavahārātītaṃ jaḍavallokamācaret / aprakhyāpayannātmānamahamevaṃvidha ityabhiprāyaḥ //36// start mandupk 2.37 kayā caryayā lokamācaredityāha niḥstutir nirnamaskāro niḥsvadhākāra eva ca / calācalaniketaś ca yatir yādṛcchiko bhavet // mandupk_2.37 // mandupkc_2.37 stutinamaskārādisarvakarmavarjitastyaktasarvabāhyaiṣaṇaḥ pratipannaparamahaṃsapārivrājya ityabhiprāyaḥ"etaṃ vai tamātmānaṃ viditvā"(bṛ.u.3 / 5 / 1) ityādiśruteḥ;"tadbuddhayastadātmānastanniṣṭhāstatparāyaṇāḥ"(gītā 5 / 17) ityādismṛteśca calaṃ śarīraṃ pratikṣaṇamanyathābhāvāt, acalamātmatattvam, yadākadācidbhojanādivyavahāranimittamākāśavadacalaṃ svarūpamātmatattvamātmano niketamāśrayamātmasthitiṃ vismṛtyāhamiti manyate yadā tadā calo deho niketo yasya sa ayamevaṃ calācalaniketo vidvānna punarbāhyaviṣayāśrayaḥ; sa ca yādṛcchiko bhaved yadṛcchāprāptakaupīnacchādanagrāsamātradehasthitirityarthaḥ //37// start mandupk 2.38 tattvam ādhyātmikaṃ dṛṣṭvā tattvaṃ dṛṣṭvā tu bāhyataḥ / tattvībhūtas tadārāmas tattvād apracyuto bhavet // mandupk_2.38 // mandupkc_2.38 bāhyaṃ pṛthivyāditatvaṃ ādhyātmikaṃ ca dehādilakṣaṇaṃ rajjusarpādivatsvapnamāyādivacca asat"vācārambhaṇaṃ vikāro nāmadheyam" (chā.u.6 / 1 / 4) ityādiśruteḥ / ātmā ca sabāhyābhyantaro hyajo 'pūrvo 'nantaro 'bāhyaḥ kṛtsna ākāśavatsarvagataḥ sūkṣmo 'calo nirguṇo niṣkalo niṣkriyaḥ"tatsatyaṃ sa ātmā tattvamasi"(chā.u.6 / 8 / 16) iti śruteḥ / ityevaṃ tattvaṃ dṛṣṭvā tattvībhūtastadārāmo na bāhyaramaṇo yathātattvadarśī kaściccittamātmatvena pratipannaścittacalanamanucalitamātmānaṃ manyamānastatattvāccalitaṃ dehādibhūtamātmānaṃ kadācinmanyate pracyuto 'hamātmatattvādidānīmiti; samāhite cu manasi kadācittattvabhūtaṃ prasannātmānaṃ manyata idānīmasmi tattvībhūta iti; na tadātmavidbhavet / ātmana ekarūpattvātsvarūpapracyavanāsambhavācca / sadaiva brahmāsmītyapracyuto bhavettattvātsadāpracyutātmatattvadarśano bhavedityabhiprāyaḥ"śuni caiva śvapāke ca paṇḍitāḥ samadarśinaḥ"(gītā 12 / 18) "samaṃ sarveṣu bhūteṣu"(gītā 13 / 17) ityādi smṛteḥ //38// advaitaprakaraṇa start mandupk 3.1 oṃkāranirṇaya uktaḥ prapañcopaśamaḥ śivodvaita ātmeti pratijñāmātreṇa / jñāte dvaitaṃ na vidyata iti ca / tatra dvaitābhāvastu vaitathyaprakaraṇena svapnamāyāgandharvanagarādidṛṣṭāntairdṛśyatvādyantavattvādihetubhistarkeṇa ca pratipāditā / advaitaṃ kimāgamamātreṇa pratipattavyamāhosvittarkeṇāpītyata āha- śakyate tarkeṇāpi jñātum; tatkathamityadvaitaprakaraṇamārabhyata upāsyopāsānādibhedajātaṃ sarvaṃ vitathaṃ kevalaścātmādvayaḥ paramārtha iti sthitamatīte prakaraṇe; yataḥ- upāsanāśrito dharmo jāte brahmaṇi vartate / prāgutpatter ajaṃ sarvaṃ tenāsau kṛpaṇaḥ smṛtaḥ // mandupk_3.1 // mandupkc_3.1 upāsanāśrita upāsanāmātmano mokṣasādhanatvena gata upāsako 'haṃ mamopāsyaṃ brahma / tadupāsanaṃ kṛtvā jāte brahmaṇīdānīṃ vartamāno 'jaṃ brahma śarīrapātādūrdhvaṃ pratapatsye prāgutpatteścājamidaṃ sarvamahaṃ ca / yadātmako 'haṃ prāgutpatteridānīṃ jāto jāte brahmaṇi ca vartamāna upāsanayā punastadeva pratipatsya ityevamupāsanāśrito dharmaḥ sādhako yenaivaṃ kṣudrabrahmavittenāsau kāraṇena kṛpaṇo dīno 'lpakaḥ smṛto nityājabrahmadarśibhirityabhiprāyaḥ / "yadvācānabhyuditaṃ yena vāgabhyudyate / tadeva brahma tvaṃ viddhi nedaṃ yadidamupāsate"(ke.u.1 / 4) ityādiśrutestalavakāraṇām //1// start mandupk 3.2 sabāhyābhyantaramajamātmānaṃ pratipattumaśaknuvannavidyayā dīnamātmānaṃ manyamāno jāto 'haṃ jāte brahmaṇi varte tadupāsanāśritaḥ sanbrahma pratipatsya ityevaṃ pratipannaḥ kṛpaṇo bhavati yasmāt- ato vakṣyāmy akārpaṇyam ajāti samatāṃ gatam / yathā na jāyate kiñcij jāyamānaṃ samantataḥ // mandupk_3.2 // mandupkc_3.2 ato vakṣyāmyakārpaṇyakṛpaṇabhāvamajaṃ brahma / taddhi kārpaṇyāspadam"yatrānyo 'nyatpaśyatyanyacchṛṇotyanyadvijānāti tadalpaṃ martyamasat"(chā.u.7 / 24 / 1) ityādiśrutibhyaḥ / tadviparītaṃ sabāhyābhyantaramajakārpaṇyaṃ bhūmākhyaṃ brahma / yatprāpyāvidyākṛtasarvakārpaṇyanivṛttistatkārpaṇyaṃ vakṣyāmītyarthaḥ / tadajāti, avidyamānā jātirasya samatāṃ gataṃ sarvasāmyaṃ gatam / kasmāt? avayavavaiṣamyābhāvāt / yaddhi sāvayavaṃ vastu tadavayavavaiṣamyaṃ gacchajjāyata ityucyate / idaṃ tu niravayavatvātsamatāṃ gatamiti na kaiścidavayavaiḥ sphuṭatyatojātyakārpaṇyam / samantataḥ samantādyathā na jāyate kiñcidalpamapi na sphuṭati rajjusarpavadavidyākṛtadṛṣṭyā jāyamānaṃ yena prakāreṇa na jāyate sarvato 'jameva brahma bhavati tathā taṃ prakāraṃ śṛṇvityarthaḥ //2// start mandupk 3.3 ajāti brahmakārpaṇyaṃ vakṣyāmīti pratijñātam / tatsiddhyarthaṃ hetuṃ dṛṣṭāntaṃ ca vakṣyāmītyāha- ātmā hy ākāśavajjīvair ghaṭākāśair ivoditaḥ / ghaṭādivac ca saṃghātair jātāv etan nidarśanam // mandupk_3.3 // mandupkc_3.3 ātmā paro hi yasmādākāśavatsūkṣmo niravayavaḥ sarvagata ākāśavadukto jīvaiḥ kṣetrajñairghaṭākāśairiva ghaṭākāśatulya udita uktaḥ sa evākāśasamaḥ para ātmā / atha vā ghaṭākāśairyathākāśa udita utpannastathā paro jīvātmabhirutpannaḥ / jīvātmanāṃ parasmādātmana utpattiryā śrūyate vedānteṣu sā mahākāśādghaṭākāśotpattisamā na paramārtha ityabhiprāyaḥ / tasmādevākāśādghaṭādayaḥ saṃghātā yathetpadyanta evamākāśasthānīyātparamātmanaḥ pṛthivyādibhūtasaṃghātā ādhyātmikāśca kāryakaraṇalakṣaṇā rajjusarpavadvikalpitā jāyante / ata ucyate ghaṭādivacca saṃghātairudita iti / yadā mandabuddhipratipādayiṣayā śrutyātmano jātirucyate jīvādīnāṃ tadā jātāvupagamyamānāyāmetannidarśanaṃ dṛṣṭānto yathoditākāśavadityādiḥ //3// start mandupk 3.4 ghaṭādiṣu pralīneṣu ghaṭākāśādayo yathā / ākāśe saṃpralīyante tadvaj jīvā ihātmani // mandupk_3.4 // mandupkc_3.4 yathā ghaṭādyutpattyā ghaṭākāśādyutpattiḥ; yathā vā ghaṭādipralaye ghaṭākāśādipralayastadvaddehādisaṃghātotpattyā jīvotpattistatpralaye ca jīvānāmihātmani pralayo na svata ityarthaḥ //4// start mandupk 3.5 sarvadeheṣvātmaikatva ekasmiñjananamaraṇasukhādimatyātmani sarvātmanāṃ tatsambandhaḥ kriyāphalasāṅkaryaṃ ca syāditi ya āhurdvaitinastānpratīdamucyate- yathaikasmin ghāṭākāśe rajodhūmādibhir yute / na sarve saṃprayujyante tadvaj jīvāḥ sukhādibhiḥ // mandupk_3.5 // mandupkc_3.5 yathaikasminghaṭākāśe rajodhūmādibhiryute saṃyukte na sarve ghaṭākāśādayastadrajodhūmādibhiḥ saṃyujyante tadvajjīvāḥ sukhādibhiḥ / nanveka evātmā? bāḍham; nanu na śrutaṃ tvayākāśavatsarvasaṃghāteṣveka evātmeti? yadyeka evātmā tarhi sarvatra sukhī duḥkhī ca syāt? na cedaṃ sākhyacodyaṃ sambhavati / na hi sāṃkhya ātmanaḥ sukhaduḥkhādimattvamicchati buddhisamavāyābhyupagamātsukhaduḥkhādīnām / na copalabdhisvarūpasyātmano bhedakalpanāyāṃ pramāṇamasti / bhedābhāve pradhānasya pārārthyānupapattiriti cet; na pradhānakṛtasyārthasyātmanyasamavāyāt / yadi hi pradhākṛto bandho mokṣo vārthaḥ puruṣeṣu bhedena samavaiti tataḥ pradhānasya pārārthyamātmaikatve nopapadyata iti yuktā puruṣabhedakalpanā / na ca sākhyairbandho mokṣo vārthaḥ puruṣasamaveto 'bhyupagamyate / nirviśeṣāśca cetanamātrā ātmāno 'bhyupagamyante / ataḥ puruṣasattāmātraprayuktameva pradhānasya pārārthyaṃ siddhaṃ na tu puruṣabhedaprayuktamiti / ataḥ puruṣabhedakalpanāyāṃ na pradhānasya pārārthyaṃ hetuḥ / na cānyatpuruṣabhedakalpanāyāṃ pramāṇamasti sākhyānām / parasattāmātrameva caitannimittīkṛtya svayaṃ badhyate mucyate ca pradhānam / paraścopalabdhimātrasattāsvarūpeṇa pradhānapravṛttau heturnakenacidviśeṣeṇeti kevalamūḍhatayaiva puruṣabhedakalpanā vedārthaparityāgaśca / ye tvāhurvaiśeṣikādaya icchādaya ātmasamavāyina iti, tadapyasat / smṛtihetūnāṃ saṃskārāṇāmapradeśavatyātmanyasamavāyāt / ātmamanaḥ saṃyogācca smṛtyutpatteḥ smṛtiniyamānupapatti / yugapadvā sarvasmṛtyutpattiprasaṅgaḥ / na ca bhinnajātīyānāṃ sparśādihīnānāmātmanāṃ mana ādibhiḥ saṃbandho yuktaḥ / na ca dravyādrūpādayo guṇāḥ karmasāmānyaviśeṣasamavāyā vā bhinnāḥ santi pareṣām / yadi hyatyantabhinnā eva dravyātsyuricchādayaścātmanastathā ca sati dravyeṇa teṣāṃ sambandānupapattiḥ / ayutasiddhānāṃ samavāyalakṣaṇaḥ sambandho na virudhyata iti cet, na / icchādibhyo 'nityebhya ātmano nityasya pūrvasiddhatvānnāyutasiddhatvopapattiḥ / ātmanāyutasiddhatve cecchādīnāmātmagatamahatvavannityatvaprasaṅgaḥ / sa cāniṣṭaḥ / ātmano 'nirmokṣaprasaṅgāt / samavāyasya ca dravyādanyatve sati dravyeṇa sambandhāntaraṃ vācyaṃ yathā dravyaguṇayoḥ / samavāyo nityasambandha eveti na vācyamiti cettathā ca samavāyasambandhavatāṃ nityasambandhaprasaṅgātpṛthaktvānupapatti / atyantapṛthaktve ca dravyādīnāṃ sparśavadasparśadravyayoriva ṣaṣṭyarthānupapattiḥ / icchādyupajanāpāyavadguṇatve cātmano 'nityatvaprasaṅgaḥ / dehaphalādivatsāvayavatvaṃ vikriyāvatvaṃ ca dehādivadeveti doṣāvaparihāryau / yathā tvākāśasyāvidyādhyāropitarajodhūmamalavatvādidoṣavatvaṃ tathātmano 'vidyādhyāropitabuddhyādyupādhikṛtasukhaduḥkhādidoṣavatve bandhamokṣādayo vyavahārikā na virudhyante / sarvavādibhiravidyākṛtavyavahārābhyupagamātparamārthānabhyupagamācca / tasmādātmabhedaparikalpanā vṛthaiva tārkikaiḥ kriyata iti //5// start mandupk 3.6 kathaṃ punarātmabhedanimitta iva vyavahāra ekasminnātmanyavidyākṛta upapadyata iti, ucyate- rūpakāryasamākhyāś ca bhidyante tatra tatra vai / ākāśasya na bhedo 'sti tadvaj jīveṣu nirṇayaḥ // mandupk_3.6 // mandupkc_3.6 yathehākāśa ekasminghaṭakarakāpavarakādyākāśānāmalpatvamahatvādirūpāṇi bhidyante tathā kāryamudakāharaṇadhāraṇaśayanādisamākhyāśca ghaṭākāśakarakākāśa ityādyāstatkṛtāśca bhinnā dṛśyante / tatra tatra vai vyavahāraviṣaya ityarthaḥ / sarvo 'yamākāśo rūpādibhedakṛto vyavahāro na paramārtha eva / paramārthatastvākāśasya na bhedosti / na cākāśabhedanimitto vyavahāro 'styantareṇa paropādhikṛtaṃ dvāram / yathaitattadveddahopādhibhedakṛteṣu jīveṣu ghaṭākāśasthānīyeṣvātmasu nirūpaṇātkṛto buddhimadbhirnirṇayo niścaya ityarthaḥ //6// start mandupk 3.7 nanu tatra paramārthakṛta eva ghaṭākāśādiṣu rūpakāryādibhedavyavahāra iti? naitadasti, yasmāt nākāśasya ghaṭākāśo vikārāvayavau yathā / naivātmanaḥ sadā jīvo vikārāvayavau tathā // mandupk_3.7 // mandupkc_3.7 paramārthākāśasya ghaṭākāśo na vikāraḥ; yathā suvarṇasya rucakādiryathā vāpāṃ phenabudbudahimādiḥ; nāpyavayavo yathā vṛkṣasya śākhādiḥ / na tathā0kāśasya ghaṭākāśo vikārāvayavau yathā tathā naivātmanaḥ parasya paramārthasato mahākāśasthānīyasya ghaṭākāśasthānīyo jīvaḥ sadā sarvadā yathoktadṛṣṭāntavanna vikāro nāpyavayavaḥ / ata ātmabhedakṛto vyavahāro mṛṣaivetyarthaḥ //7// start mandupk 3.8 yasmādyathā ghaṭākāśādibhedabuddhinibandhano rūpakāryādibhedavyavahārastathā dehobādhijīvabhedakṛto janmamaraṇādivyavahāraḥ / tasmāttatkṛtameva kleśakarmaphalamalavatvamātmano na paramārthata ityetamarthaṃ dṛṣṭāntena pratipipādayiṣannāha- yathā bhavati bālānāṃ gaganaṃ malinaṃ malaiḥ / tathā bhavaty abuddhānām ātmāpi malino malaiḥ // mandupk_3.8 // mandupkc_3.8 yathā bhavati loke bālānāmavivekināṃ gaganamākāśaṃ ghanarajodhūmādimalārmalinaṃ malavanna gaganaṃ malavadyāthātmyavivekinām, tathā bhavatyātmā paro 'pi yo vijñātā pratyakkleśakarmaphalamalairmalino 'buddhānāṃ pratyagātmavivakerahitānāṃ nātmavivekavatām / nahyūṣaradeśastṛḍvatprāṇyadhyāropitodakaphenataraṅgādimāṃstathā nātmābudhāropitakleśādimalairmalino bhavatītyarthaḥ //8// start mandupk 3.9 punarapyuktamevārthaṃ prapañcayati- maraṇe saṃbhave caiva gatyāgamanayor api / sthitau sarvaśarīreṣu ākāśenāvilakṣaṇaḥ // mandupk_3.9 // mandupkc_3.9 ghaṭākāśajanmanāśagamanāgamanasthitivatsarvaśarīreṣvātmano janmamaraṇādirākāśenāvilakṣaṇaḥ pratyetavya ityarthaḥ //9// start mandupk 3.10 saṃghātāḥ svapnavat sarve ātmamāyāvisarjitāḥ / ādhikye sarvasāmye vā nopapattir hi vidyate // mandupk_3.10 // mandupkc_3.10 ghaṭādisthānīyāstu dehādisaṃghātāḥ svapnadṛśyadehādivanmāyāvikṛtadehādivaccātmamāyāvisarjitāḥ; ātmano māyāvidyā tayā pratyupasthāpitā na paramārthataḥ santītyarthaḥ / yadyādhikyamadhikabhāvastirgdehādyapekṣayā devādikāryakaraṇasaṃghātānāṃ yadi vā sarveṣāṃ samataiva naiṣāmupapattiḥ sambhavaḥ sadbhāpratipādako heturvidyate nāsti, hi yasmāttasmādavidyākṛtā eva na paramārthataḥ santītyarthaḥ //10// start mandupk 3.11 utpattyādivarjitasyādvayasyātmatatvasya śrutipramāṇakatvapradarśanārthaṃ vākyānyupanyasyante- rasādayo hi ye kośā vyākhyātās taittirīyake / teṣām ātmā paro jīvaḥ khaṃ yathā saṃprakāśitaḥ // mandupk_3.11 // mandupkc_3.11 rasādayo 'nnarasamayaḥ prāṇamaya ityevamādayaḥ kośā iva kośā asyāderivottarottarasyāpekṣayā bahirbhāvātpūrvapūrvasya vyākhyātā vispaṣṭamākhyātāstaittirīyake taittirīyakaśākhopaniṣadvallyāṃ teṣāṃ kośānāmātmā yenātmanā pañcāpi kośā ātmavanto 'ntaratamena, sa hi sarveṣāṃ jīvananimittatvājjīvaḥ / ko 'sāvityāha-para evātmā yaḥ pūrvam"satyaṃ jñānamanantaṃ brahma"(tai.u.2 / 1) iti prakṛtaḥ / yasmādātmanaḥ spapnamāyādivadākāśādikrameṇa rasādayaḥ kośalakṣaṇāḥ saṃghātā ātmamāyāvisarjitā ityuktam / sa ātmāsmābhiryathā khaṃ tatheti saṃprakāśitaḥ"ātmā hyākāśavat"(advaita.3) ityādiślaukaiḥ / na tārkikaparikalpitātmavatpuruṣabuddhipramāṇagamya ityabhiprāyaḥ //11// start mandupk 3.12 dvayor dvayor madhujñāne paraṃ brahma prakāśitam / pṛthivyāmudare caiva yathākāśaḥ prakāśitaḥ // mandupk_3.12 // mandupkc_3.12 kiṃ cādhidaivamadhyātmaṃ ca tejomayo 'mṛtamayaḥ puruṣaḥ pṛthivyādyantargato yo vijñātā para evātmā brahma sarvamiti dvayordvayorādvaitakṣayātparaṃ brahma prakāśitam / kvetyāha- brahmavidyākhyaṃ madhvamṛtamamṛtatvaṃ modanahetutvādvijñāyate yasminniti madhujñānaṃ madhubrāhmaṇaṃ tasminnityarthaḥ / kimivetyāha-pṛthivyāmudare caiva yathaika ākāśo 'numānena prakāśito loke tadvadityarthaḥ //12// start mandupk 3.13 jīvātmanor ananyatvam abhedena praśasyate / nānātvaṃ nindyate yac ca tad evaṃ hi samañjasam // mandupk_3.13 // mandupkc_3.13 yadyuktitaḥ śrutitaśca nirdhāritaṃ jīvasya parasya cātmano jīvātmanoranyatvamabhedena praśasyate stūyateśāstreṇa vyāsādibhiśca / yacca sarvaprāṇisādhāraṇaṃ svābāvikaṃ śāstrabahiṣkṛtaiḥ kutārkikairviracitaṃ nānātvadarśanaṃ nindyate"na tu taddvītīyamasti"(bṛ.u.4 / 3 / 23) "dvitīyādvai bhayaṃ bhavati"(bṛ.u.1 / 4 / 2) "udaramantaraṃ kurute, ata tasya bhayaṃ bhavati"(tai.u.2 / 7 / 1) "idaṃ sarvaṃ yadayamātmā"(bṛ.u.2 / 4 / 6, 4 / 5 / 7) "mṛtyoḥ sa mṛtyumāpnoti ya iha nāneva paśyati"(ka.u.2 / 1 / 10) ityādivākyaiścānyaiśca brahmavidbhiḥ / yaccaitattadevaṃ hi samañjasamṛjvavabodhaṃ nyāyyamityarthaḥ / yāstu tārkikaparikalpitāḥ kudṛṣṭayastā anṛjvyo nirūpyamāṇā na ghaṭanāṃ prāñcantītyabhiprāyaḥ //13// start mandupk 3.14 jīvātmanoḥ pṛthaktvaṃ yat prāgutpatteḥ prakīrtitam / bhaviṣyadvṛtyā gauṇaṃ tan mukhyatvaṃ hi na yujyate // mandupk_3.14 // mandupkc_3.14 nanu śrutyāpi jīvaparamātmanoḥ pṛthaktvaṃ yatprāgutpatterutpatyarthopaniṣadvākyebhyaḥ pūrvaṃ prakīrtitaṃ karmakāṇḍe 'nekaśaḥ kāmabhedata idaṅkāmo 'daḥkāma iti; paraśca"sa dādhāra pṛthivīṃ dyām"(ṛ.saṃ.10 / 12 / 1) ityādimantravarṇaiḥ; tatra kathaṃ karmajñānakāṇḍavākyavirodhe jñānakāṇḍavākyārthasyaivaikatvasya sāmañjasyamavadhāryata iti? atrocyate-"yato ve9māni bhūtāni jāyante"(tai.u.3 / 1) "yathāgneḥ kṣudrā visphuliṅgāḥ"(bṛ.u.2 / 1 / 10) "tasmādvai9tasmādātmana ākāśaḥ saṃbhūtaḥ"(tai.u.2 / 1 / 2) "tadaikṣata"(chā.u.6 / 2 / 3) "tattejosṛjata"(chā.u.6 / 2 / 3) ityādyutpattyarthopaniṣadvākyebhyaḥ prākpṛthaktvaṃ karmakāṇḍe prakīrtitiṃ yattanna paramārtham / kiṃ tarhi? gauṇaṃ mahākāśaghaṭākāśādibhedavat / yathaudanaṃ pacatīti bhaviṣyadvṛttyā yadvat / na hi bhedavākyānāṃ kadācidapi mukhyabhedārthatvamupapadyate / svābhāvikāvidyāvatprāṇibhedadṛṣṭyanuvāditvādātmabhedavākyānām / iva copāniṣatsūtpattipralayādivākyairjīvaparamātmanorekatvameva pratipipādayiṣitam"tattvamasi" (chā.u.6 / 8 -16)"anyo 'sāvanyo 'hamasmīti na sa veda"(bṛ.u.1 / 4 / 10) ityādibhiḥ / ata upaniṣatsv ekatvaṃ śrutyā pratipādayiṣitaṃ bhaviṣyatīti bhāvinīmekavṛttimāśritya loke bhedadṛṣṭyanuvādo gauṇa evetyabhiprāyaḥ / atha vā"tadaikṣata" (chā.u.6 / 2 / 3) "tattojo 'sṛjata"(chā.u.6 / 2 / 3) ityādyutpatteḥ prāk"ekamevādvitīyam"(chā.u.6 / 2 / 2) ityekatvaṃ prakīrtitam / tadeva ca"tatsatyaṃ sa ātmā tattvamasi"(chā.u.6 / 8 -16) ityekatvaṃ bhaviṣyatīti tāṃ bhaviṣyadvṛttipekṣya yajjīvātmanoḥ pṛthaktvaṃ yatra kvacidvākye gamyamānaṃ tadgauṇam, yathodanaṃ pacatīti tadvat //14// start mandupk 3.15 nanu yadyutpatteḥ prāgajaṃ sarvamekamevādvitīyaṃ tathāpyutpatterūrdhvaṃ jātamidaṃ sarvaṃ jīvāśca bhinnā iti, maivam; anyārthatvādutpattiśrutīnām / pūrvamapi parihṛtya evāyaṃ doṣaḥ svapnavadātmamāyāvisarjitāḥ saṃghātā ghaṭākāśotpattibhedādivajjīvānāmutpattibhedādiriti / ita evotpattibhedādiśrutibhya ākṛṣye7ha punarutpattiśrutīnāmaidaṃparyapratipipādayiṣayopanyāsaḥ- mṛllohavisphuliṅgādyaiḥ sṛṣṭir yā coditānyathā / upāyaḥ so 'vatārāya nāsti bhedaḥ kathañcana // mandupk_3.15 // mandupkc_3.15 mṛllokavisphuliṅgādidṛṣṭāntopanyāsaiḥ sṛṣṭiryā coditā prakāśitānyathānyathā ca sa sarvaḥ sṛṣṭiprakāro jīvaparamātmaikatvabuddhyavatārayopāyo 'smākam / yathā prāṇasaṃvāde vāgādyāsurapāpmavedhādyākhyāyikā kalpitā prāṇavaiśiṣṭyabodhāvatārāya / tadapyasiddhamiti cet / na; śākhābhedeṣvanyathānyathā ca prāṇādisaṃvādaśravaṇāt / yadi hi saṃvādaḥ paramārtha evābhūdekarūpa eva saṃvādaḥ sarvaśākhāsvaśroṣyata viruddhānekaprakāreṇa nāśroṣyata / śrūyate tu; tasmānna tādarthyaṃ saṃvādaśrutīnām / tathotpattivākyāni pratyetavyāni / kalpasargabhedātsaṃvādaśrutīnāmutpattiśrutīnāṃ ca pratisargamanyathātvamiti cet? na; niṣprayojanatvādyathoktabuddhyavatāraprayojanavyatirekeṇa / na hyanyaprayojanavattvaṃ saṃvādotpattiśrutīnāṃ śakyaṃ kalpayitum / tathātvapratipattaye dhyānārthamiti cenna; kalahotpattipralayānāṃ pratipatteraniṣṭatvāt / tasmādutpattyādiśrutaya ātmaikatvabuddhyavatārāyaiva nānyārthāḥ kalpayituṃ yuktāḥ / ato nāstyutpattyādikṛto bhedaḥ kathañcana //15// start mandupk 3.16 yadi para evātmā nityaśuddhabuddhamuktasvabhāva ekaḥ paramārthaḥ san"ekamevādvitīyam" (chā.u.6 / 2 / 2) ityādiśrutibhyo 'sadanyatkimartheyamupāsanopadiṣṭā"ātmā vā9re draṣṭavyaḥ"(bṛ.u.2 / 4 / 5) "ya ātmāpahatapāpmā"(chā.u.8 / 7 / 1,3) "sa kratuṃ kurvīta"(chā.u.3 / 14 / 1) "ātmetyevopāsīta"(bṛ.u.1 / 4 / 7) ityādiśrutibhyaḥ, karmāṇi cāgnihotrādīni? śṛṇu tatra kāraṇam- āśramāstrividhā hīnamadhyamotkṛṣṭadṛṣṭayaḥ / upāsanopadiṣṭeyaṃ tadartham anukampayā // mandupk_3.16 // mandupkc_3.16 upāsanopadiṣṭeyaṃ tadarthaṃ mandamadhyamadṛṣṭyāśramādyarthaṃ karmāṇi ca, na cātmaika evādvitīya iti niścitottamadṛṣṭyarthaṃ dayālunā vedenānukampayā sanmārgagāḥ santaḥ kathamimāmuttamāmekatvadṛṣṭiṃ prāpnuyuriti / "yanmanasā na manute yenāhurmano matam / tadeva brhama tvaṃ viddhi nedaṃ yadidamupāsate"(ke.u.1 / 4) "tattvamasi"(chā.u.6 / 8 -16)"ātmaivedaṃ sarvam"(chā.u.7 / 25 / 3) ityādiśrutibhyaḥ //16// start mandupk 3.17 śāstropapattibhyāmavadhāritatvādadvayātmadarśanaṃ samyagdarśanaṃ tadbāhyatvānmithyādarśanamanyat / itaśca mithyādarthanaṃ dvaitīnāṃ rāgadveṣādidoṣāspadatvāt / katham? svasiddhāntavyavasthāsu dvaitino niścitā dṛḍham / parasparaṃ virudhyante tairayaṃ na virudhyate // mandupk_3.17 // mandupkc_3.17 svasiddhāntavyavasthāsu svasiddhāntaracanāniyameṣu kapilakaṇādabuddharhatādidṛṣṭyanusāriṇo dvaitino niścitāḥ / evamevaiṣa paramārtho nānyatheti tatra tatrānuraktāḥ pratipakṣaṃ cātmanaḥ paśyantastaṃ dviṣanta ityevaṃ rāgadveṣopetāḥ svasiddhāntadarśananimittam eva parasparamanyonyaṃ virudhyante / tairanyonyavirodhibhirasmadīyo 'yaṃ vaidikaḥ sarvānanyatvādātmaikatvadarśanapakṣo na virudhyate yathā svahastapādādibhiḥ / evaṃ rāgadveṣādidoṣānāspadātmaikatvabuddhireva samyagdarśanamityabhiprāyaḥ //17// start mandupk 3.18 kena hetunā tairna virudhyata ityucyate- advaitaṃ paramārtho hi dvaitaṃ tadbheda ucyate / teṣām ubhayathā dvaitaṃ tenāyaṃ na viruddhyate // mandupk_3.18 // mandupkc_3.18 advaitaṃ paramārtho hi yasmādadvaitaṃ nānātvaṃ tasyādvaitasya bhedastadbhedastasya kāryamityarthaḥ / "ekamevādvitīyam"(chā.u.6 / 2 / 2) "tattejo 'sṛjata"(chā.u.6 / 2 / 3) iti śruterūpapatteśca svacittaspandanābhāve samādhau mūrchāyāṃ suṣuptau cābhāvāt / atastadbheda ucyate dvaitam / dvaitināṃ tu teṣāṃ paramārthataścāparamārthataścobhayathāpi dvaitameva / yadi ca teṣāṃ bhrāntānāṃ dvaitadṛṣṭirasmākamadvaitadṛṣṭirabhrāntānām, tenāyaṃ hetunāsmatpakṣe na virudhyate taiḥ / "indro māyābhiḥ ṣururūpa īyate" (bṛ.u.2 / 5 / 11) "na tu taddvitīyamasti"(bṛ.u.4 / 3 / 23) iti śruteḥ / yathā mattagajārūḍha unmattaṃ bhūmiṣṭhaṃ prati gajārūḍhohaṃ gajaṃ vāhaya māṃ pratīti bruvāṇamapi taṃ prati na vāhayatyavirodhabuddhyā tadvat / tataḥ paramārthato brahmavidātmaiva dvaitinām / tenāyaṃ hetunāsmatpakṣo na viruddhyate taiḥ //28// start mandupk 3.19 dvaitamadvaitabheda ityukte dvaitamapyadvaitavatparamārthasaditi syāt kasyacidāśaṅketyata āha- māyayā bhidyate hy etan nānyathājaṃ kathañcana / tattvato bhidyamāne hi martyatām amṛtaṃ vrajet // mandupk_3.19 // mandupkc_3.19 yatparamārthasadadvaitaṃ māyayā bhidyate hyetacaimirikānekacandravadrajjuḥ sarpadhārādibhirbhedairiva na paramārthato niravayavatvādātmanaḥ / sāvayavaṃ hyavayavānyathātvena bhidyate / yathā mṛd ghaṭādibhedaiḥ / tasmānniravayavamajaṃ nānpathā kathañcana kenacidapi prakāreṇa na bhidyata ityabhiprāyaḥ / tattvato bhidyamāne hyamṛtamajamadvayaṃ svabhāvataḥ sanmartyatāṃ vrajet; yathāgniḥ śītatām / taccāniṣṭaṃ svabhāvavaiparītyagamanam, sarvapramāṇavirodhāt / ajamavyayamātmatattvaṃ māyayaiva bhidyate na paramārthataḥ / tasmānna paramārthasadadvaitam //19// start mandupk 3.20 ajātasyaiva bhāvasya jātim icchanti vādinaḥ / ajāto hy amṛto bhāvo martyatāṃ katham eṣyati // mandupk_3.20 // mandupkc_3.20 ye tu punaḥ kecidupaniṣadvyākhyātāro brahmavādino vāvadūkā ajātasyaivātmatattvasya amṛtasya svabhāvato jātim utpattimicchanti paramārthata eva teṣāṃ jātaṃ cettadeva martyatāmeṣyatyavaśyam / sa cājāto hyamṛto bhāvaḥ svabhāvataḥ sannātmā kathaṃ martyatāmeṣyati? na kathañcana martyatvaṃ svabhāvavaiparītyameṣyatītyarthaḥ //20// start mandupk 3.21 yasmāt- na bhavaty amṛtaṃ martyaṃ na martyam amṛtaṃ tathā / prakṛter anyathābhāvo na kathañcid bhaviṣyati // mandupk_3.21 // mandupkc_3.21 na bhavatyamṛtaṃ lokenāpi martyamamṛtaṃ tathā / tataḥ prakṛteḥ svabhāvasyānyathābhāvaḥ svataḥ pracyutirna kathañcidbhaviṣyati, agnerivauṣṇyasya //21// start mandupk 3.22 svabhāvenāmṛto yasya bhāvo gacchati martyatām / kṛtakenāmṛtas tasya kathaṃ sthāsyati niścalaḥ // mandupk_3.22 // mandupkc_3.22 yasya punarvādinaḥ svabhāvenāmṛto bhāvo martyatāṃ gacchati paramārthato jāyate tasya prāgutpatteḥ sa bhāvaḥ svabhāvato 'mṛta iti pratijñā mṛṣaiva / kathaṃ tarhi kṛtakenāmṛtastasya bhāvaḥ? kṛtakenāmṛtaḥ sa kathaṃ sthāsyati niścalo 'mṛtasvabhāvastathā na kathañcitsthāsyatyātmajātivādinaḥ sarvadājaṃ nāma nāstyeva; sarvametanmartyam / ato 'nirmokṣaprasaṅga ityabhiprāyaḥ //22// start mandupk 3.23 nanvajātivādinaḥ sṛṣṭipratipādikā śrutirna saṃgacchate prāmāṇyam? bāḍhaṃ vidyate sṛṣṭipratipādikā śrutiḥ; sā tvanyaparā / upāyaḥ sa avatārāyetyavocāma / idānīmukte 'pi parihāre punaścodyaparihārau vivakṣitārthaṃ prati sṛṣṭiśrutyakṣarāṇāmānulomyavirodhāśaṅkāmātraparihārārthau- bhūtato 'bhūtato vāpi sṛjyamāne samā śrutiḥ / niścitaṃ yuktiyuktaṃ ca yat tad bhavati netarat // mandupk_3.23 // mandupkc_3.23 bhūtataḥ paramārthataḥ sṛjyamāne vastunyabhūtato māyayā vā māyāvineva sṛjyamāne vastuni samā tulyā sṛṣṭiśrutiḥ / nanu gauṇamukhyayormukhye śabdārthapratapattiryuktā / na, anyathā sṛṣṭeraprasiddhatvānniṣprayojanatvāccetyavocāma / avidyāsṛṣṭaviṣayaiva sarvā gauṇī mukhyā ca sṛṣṭirna paramārthataḥ"sabāhyābhyantaro hyajaḥ"(mu.u.2 / 1 / 2) iti śruteḥ / tasmācchrutyā niścitaṃ yadekamevādvitīyamajamamṛtamiti yuktiyuktaṃ ca yuktyā ca sampannaṃ tadevetyavocāma pūrvairgranthaiḥ / tadeva śrutyartho bhavati netaratkadācidapi //23// start mandupk 3.24 kathaṃ śrutuniścayaḥ? ityāha- neha nāneti cāmnāyād indro māyābhir ity api / ajāyamāno bahudhā māyayā jāyate tu saḥ // mandupk_3.24 // mandupkc_3.24 yadi hi bhūtata eva sṛṣṭiḥ syāttataḥ satyameva nānā vastviti tadabhāvapradarśanārthamāmnāyo na syāt / asti ca"neha nānāsti kiñcana"(ka.u.2 / 1 / 11) ityādirāmnāyo dvaitabhāvapratiṣedhārthaḥ / tasmādātmaikatvapratipatyarthā kalpitā sṛṣṭirabhūtaiva prāṇasaṃvādavat / "indro māyābhiḥ" (bṛ.u.3 / 5 / 19) ityabhūtārthapratipādakena māyāśabdena vyapadeśāt / nanu prajñāvacano māyāśabdaḥ / satyam; indriyaprajñāyā avadyāmayatvena māyātvabhyupagamādadoṣaḥ / māyābhirindriyaprajñābhir avidyārūpābhirityarthaḥ"ajāyamāno bahudhā vijāyate"iti śruteḥ, tasmānmāyayaiva jāyate tu sa / tu śabdo 'vadhāraṇārthaḥ- māyayaiveti / na hyajāyamānatvaṃ bahudhā janmacaikatra sambhavati, agnāviva śaityamoṣṇyaṃ ca / phalavatvāccātmaikatvadarśanameva śrutiniścitor'thaḥ"tatra ko mohaḥ kaḥ śoka ekatvamanupaśyataḥ"(ī.u.7) ityādimantravarṇāt;"mṛtyoḥ sa mṛtyumāpnoti"(ka.u.2 / 1 / 10) iti ninditatvācca sṛṣṭyādibhedadṛṣṭeḥ //24// start mandupk 3.25 saṃbhūter apavādāc ca saṃbhavaḥ pratiṣidhyate / ko nv enaṃ janayed iti kāraṇaṃ pratiṣidhyate // mandupk_3.25 // mandupkc_3.25 "andhaṃ tamaḥ praviśati ye sambhūtimupāsate"(ī.u.12) iti saṃbhūterupāsyatvāpavādātsaṃbhavaḥ pratiṣidhyate / na hi paramārthataḥ saṃbhūtāyāṃ saṃbhūtau tadapavāda upapadyate / nanu vināśena saṃbhūteḥ samuccayavidhyarthaḥ saṃbhūtyapavādaḥ / yathā"andhaṃ tamaḥ praviśanti ye 'vidyāmupāsate"(ī.u.9) iti / satyameva devatādarśanasya saṃbhūtiviṣayasya vināśaśabdavācyasya karmaṇaḥ samuccayavidhānārthaḥ saṃbhūtyapavādaḥ / tathāpi vināśākhyasya karmaṇaḥ svābhāvikājñānapravṛttirūpasya mṛtyoratitaraṇārthatvam / evaṃ hyeṣaṇādvayarūpānmṛtyoraśuddherviyuktaḥ puruṣaḥ saṃskṛtaḥ syādato mṛtyoratitaraṇārthādevatādarśanakarmasamuccayalakṣaṇā hyavidyā / evameva eṣaṇālakṣaṇāvidyāyā mṛtyoratitīrṇasya viraktasyopaniṣacchāstrārthālocanaparasya nāntarīyakī paramātmaikatvavidyotpattiriti pūrvabhāvinīmavidyāmapekṣya paścādbhāvinī brahmavidyāmṛtatvasādhanaikena puruṣeṇa sambadhyamānāvidyayā samuccīyata ityucyate / ato 'nyārthatvādamṛtatvasādhanaṃ brahmavidyāmapokṣya nindārthaṃ eva bhavati saṃbhūtyapavādaḥ / yadyapyaśuddhiviyogahetur atanniṣṭhatvāt / ata eva saṃbhūter apavādātsaṃbhūterāpekṣikameva sattvamiti paramārthasadātmaikatvamapekṣya amṛtākhyaḥ saṃbhavaḥ pratiṣidhyate / evaṃ māyānirmitasyaiva jīvasyāvidyayā pratyupasthāpitasyāvidyānāśe svabhāvarūpatvātparamārthataḥ ko nvenaṃ janayet / na hi rajjvāmavidyāropitaṃ sarpaṃ punarvivekato naṣṭaṃ janayetkaścit / tathā na kaścidenaṃ janayediti ko nvityākṣepārthatvātkāraṇaṃ pritaṣidhyate / avidyodbhūtasya naṣṭasya janayitṛkāraṇaṃ na kiñcidastītyabhiprāyaḥ"nāyaṃ kutaścinna babhūva kaścit"(ka.u.1 / 2 / 18) iti śruteḥ //25// start mandupk 3.26 sa eṣa neti netīti vyākhyātaṃ nihnute yataḥ / sarvam agrāhyabhāvena hetunājaṃ prakāśate // mandupk_3.26 // mandupkc_3.26 sarvaviśeṣapratiṣedhena"athāta ādeśo neti neti"(bṛ.u.2 / 3 / 6) iti pratipāditasyātmano durbodhyatvaṃ manyamānā śrutiḥ punaḥ punarupāyāntaratvena tasyaiva pratipipādayiṣayā yadvyākhyātaṃ tatsarvaṃ nihnate, grāhyaṃ janimadbuddhiviṣayamapalapati / arthāt"sa eṣa neti neti"(bṛ.u.3 / 1 / 26) ityātmano 'dṛśyatāṃ darśayantī śrutiḥ upāyasyopeyaniṣṭhatāmajānata upāyatvena vyākhyātasyopeyavadgrāhyatā mā bhūdityagrāhyabhāvena hetunā kāraṇena nihnuta ityarthaḥ / tataścaivamupāyasyopeyaniṣṭhatāmeva jānata upeyasya ca nityaikarūpatvamiti tasyasabāhyābhyantaramajamātmatattvaṃ prakāśate svayameva //26// start mandupk 3.27 evaṃ hi śrutivākyaśataiḥ sabāhyābhyantaramajamātmatattvamadvayaṃ na tato 'nyadastīti niścitametat / yuktyā cā7dhunaitadeva punarnirdhāryata ityāha- sato hi māyayā janma yujyate na tu tattvataḥ / tattvato jāyate yasya jātaṃ tasya hi jāyate // mandupk_3.27 // mandupkc_3.27 tatraitatsyātsadāgrāhyameva cedasadevātmatattvamiti / tanna, kāryagrahaṇāt / yathā sato māyāvino māyayā janma kāryam / evaṃ jagato janma kāryaṃ gṛhyamāṇaṃ māyāvinamiva paramārthasantam ātmānaṃ jagajjanmamāyāspadam avagamayati / yasmātsato hi vidyamānātkāraṇānmāyānirmitasya hastyādikāryasyeva jagajjanma yujyate nāsataḥ kāraṇāt / na tu tattvata evātmano janma yujyate / atha vā sato vidyamānasya vastuno rajjvādeḥ sarpādivan māyayā janma yujyate na tu tattvato yathā tathāgrāhyasyāpi sata evātmano rajjusarpavajjagadrūpeṇa māyayā janma yujyate / na tu tattvata evājasyātmano janma / yasya punaḥ paramārthasadajamātmatattvaṃ jagadrūpeṇa jāyate vādino nahi tasyājaṃ jāyata iti śakyaṃ vaktuṃ virodhāt / tatastasyārthājjātaṃ jāyata ityāpannaṃ tataścānavasthā jātājjāyamānatvena / tasmādajamekamevātmatattvamiti siddham //27// start mandupk 3.28 asato māyayā janma tattvato naiva yujyate / vandhyāputro na tattvena māyayā vāpi jāyate // mandupk_3.28 // mandupkc_3.28 asadvādināmasato bhāvasya māyayā tattvato vā na kathañcana janma yujyate, adṛṣṭatvāt / na hi vandhyāputro māyayā tattvato vā jāyate tasmādatrāsadvādo dūrata evānupapanne7tyarthaḥ //28// start mandupk 3.29 kathaṃ punaḥ sato māyayaiva janmetyucyate- yathā svapne dvayābhāsaṃ spandate māyayā manaḥ / tathā jāgraddvayābhāsaṃ spandate māyayā manaḥ // mandupk_3.29 // mandupkc_3.29 yathā rajjvāṃ vikalpitaḥ sarpo rajjurūpeṇāvekṣyamāṇaḥ sannevaṃ manaḥ paramārthavijñaptyātmarūpeṇāvekṣyamāṇaṃ sad grāhyagrāhakarūpeṇa dvayābhāsaṃ spandate svapne māyayā, rajjvāmiva sarpaḥ / tathā tadvadeva jāgrajjāgarite spandate māyayā manaḥ spandata ivetyarthaḥ //29// start mandupk 3.30 advayaṃ ca dvayābhāsaṃ manaḥ svapne na saṃśayaḥ / advayaṃ ca dvayābhāsaṃ tathā jāgran na saṃśayaḥ // mandupk_3.30 // mandupkc_3.30 rajjurūpeṇa sarpa iva paramārthata ātmarūpeṇādvayaṃ saddvayābhāsaṃ manaḥ svapne na saṃśayaḥ / na hi svapne hastyādi grāhyaṃ tadgrāhakaṃ vā cakṣurādidvayaṃ vijñānavyatirekeṇāsti / jāgradapi tathaivetyarthaḥ / paramārthasadvijñānamātrāviśeṣāt //30// start mandupk 3.31 rajjusarpavadvikalpanārūpaṃ dvaitarūpeṇa mana evetyuktam / tatra kiṃ pramāṇamityanvayavyatirekalakṣaṇamanumānamāha / katham- manodṛśyam idaṃ dvaitaṃ yat kiñcit sacarācaram / manaso hy amanībhāve dvaitaṃ naivopalabhyate // mandupk_3.31 // mandupkc_3.31 tena hi manasā vikalpyamānena dṛśyaṃ manodṛśyamidaṃ dvaitaṃ sarvaṃ mana iti pratijñā / tadbhāve bhāvāttadabhāve 'bhāvāt / manaso hyamanībhāve nirodhe vivekadarśanābhyāsavairāgyābhyāṃ rajjvāmiva sarpe layaṃ gate vā suṣupte dvaitaṃ naivopalabhyata ityabhāvātsiddhaṃ dvaitasyāsatvamityarthaḥ //31// start mandupk 3.32 kathaṃ punaramanībhāvaḥ? ity ucyate- ātmasatyānubodhena na saṃkalpayate yadā / amanastāṃ tadā yāti grāhyābhāve tadagraham // mandupk_3.32 // mandupkc_3.32 ātmaiva satyamātmasatyaṃ mṛttikāvat"vācāraṃbhaṇaṃ vikāro nāmadheyaṃ mṛttiketyeva satyam"(chā.u.6 / 1 / 4) iti śrutes tasya śāstrācāryopadeśamanvavabodha ātmasatyānubodhaḥ / tena saṃkalpyābhāvatayā na saṃkalpyate, dāhyābhāve jvalanamivāgneḥ, yadā yasminkāle tadā tasminkāle 'manastāmamanobhāvaṃ yāti; grāhyābhāve tanmano 'grahaṃ grahaṇavikalpanāvarjitamityarthaḥ //32// start mandupk 3.33 yadyasadidaṃ dvaitaṃ kena svamajamātmatattvaṃ vibudhyate? ity ucyate- akalpamajaṃ jñānaṃ jñeyābhinnaṃ pracakṣate / brahma jñeyam ajaṃ nityam ajenājaṃ vibudhyate // mandupk_3.33 // mandupkc_3.33 akalpakaṃ sarvakalpanāvarjitamata evājaṃ jñānaṃ jñaptimātraṃ jñeyena paramārthasatā brahmaṇābhinnaṃ pracakṣate kathayanti brahmavidaḥ / na hi vijñāturvijñāterviparilopo vidyate 'gnyuṣṇavat"vijñānamānandaṃ brahma"(bṛ.u.3 / 9 / 28) "satyaṃ jñānamanantaṃ brahma"(tai.u.2 / 1) ityādiśrutibhyaḥ / tasyaiva viśeṣaṇaṃ brahma jñeyaṃ yasya svasya tadidaṃ brahmajñeyamauṣṇyasyevāgnivadabhinnam / tenātmasvarūpeṇājena jñānenājaṃ jñeyamātmatattvaṃ svayameva vibudhyate 'vagacchati / nityaprakāśasvarūpa iva savitā nityavijñānaikarasaghanatvānna jñānāntaramapekṣata ityarthaḥ //33// start mandupk 3.34 ātmasatyānubodhena saṅkalpamakurvadbāhyaviṣayābhāve nirindhanāgnivatpraśāntaṃ nigṛhītaṃ niruddhaṃ mano bhavatītyuktam / evaṃ ca manaso hyamanībhāve dvaitābhāvaścoktaḥ / tasyaivam- nigṛhītasya manaso nirvikalpasya dhīmataḥ / pracāraḥ sa tu vijñeyaḥ suṣupte 'nyo na tatsamaḥ // mandupk_3.34 // mandupkc_3.34 nigṛhītasya niruddhasya manaso nirvikalpasya sarvakalpanāvarjitasya dhīmato vivekavataḥ pracāro yaḥ sa tu pracāro viśeṣeṇa jñeyo yogibhiḥ / nanu sarvapratyayābhāve yādṛśaḥ suṣuptasthasya manasaḥ pracārastādṛśa eva niruddhasyāpi pratyayābhāvāviśeṣātkiṃ tatra vijñeyamiti / atrocyate- naivam; yasmātsuṣupte 'nyaḥ pracāro 'vidyāmohatamograstasyāntarlīnānekānarthapravṛttibījavāsanāvato manasa ātmasatyānubodhahutāśavipluṣṭāvidyānarthapravṛttibījasya niruddhasyānya eva praśāntasarvakleśarajasaḥ svatantraḥ pracāraḥ / ato na tatsamaḥ / tasmādyuktaḥ sa vijñātumityabhiprāyaḥ //34// start mandupk 3.35 pracārabhede hetumāha- līyate hi suṣupte tan nigṛhītaṃ na līyate / tad eva nirbhayaṃ brahma jñānalokaṃ samantataḥ // mandupk_3.35 // mandupkc_3.35 līyate suṣupto hi yasmātsarvābhiravidyādipratyayabījavāsanābhiḥ saha tamorūpamaviśeṣarūpaṃ bījabhāvamāpadyate tadvivekavijñānapūrvakaṃ niruddhaṃ nigṛhītaṃ sanna līyate tamobījabhāvaṃ nāpadyate / tasmādyuktaḥ pracārabhedaḥ suṣuptasya samāhitasya manasaḥ / yathā grāhyagrāhakāvidyākṛtamaladvayavarjitaṃ tadā paramadvayaṃ brahmaiva tatsaṃvṛttamityatastadeva nirbhayaṃ dvaitagrahaṇasya bhayanimittasyābhāvat / śāntamabhayaṃ brahma, yadvidvānna bibheti kutaścana / tadeva viśeṣyate jñāptirjñānamātmasvabhāvacaitanyaṃ tadeva jñānamālokaḥ prākāśo yasya tadbrahma jñānālokaṃ vijñānaikarasaghanamityarthaḥ / samantataḥ samantāsarvato vyomavannairantaryeṇa vyāpakamityarthaḥ //35// start mandupk 3.36 ajam anindram asvapnam anāmakam arūpakam / sakṛdvibhātaṃ sarvajñaṃ nopacāraḥ kathañcana // mandupk_3.36 // mandupkc_3.36 janmanimittābhāvātsabāhyābhyantaramajam / avidyānimittaṃ hi janma rajjusarpavadityavocāma / sā cāvidyātmasatyānubodhena niruddhā yato 'jamata evānidram / avidyālakṣaṇānādirmāyā nidrā / svāpātprabuddhau'dvaiyasvarūpeṇātmanāto 'svapnam / aprabodhakṛte hyasyanāmarūpe / prabodhācca te rajjusarpavadvinaṣṭha iti na nāmnābhidhīyate brahma rūpyate vā na kenacitprakāreṇetyanāmakarūpakaṃ ca tat / "yato vāco nivartante"(tai.u.2 / 4 / 1) ityādiśruteḥ / kiṃ ca sakṛdvibhātaṃ sadaiva vibhātaṃ sadā bhārūpamagrahaṇānyathāgrahaṇāvirbhāvatirobhāvavarjitatvāt / grahaṇāgrahaṇe hi rātryahanī tamaścāvidyālakṣaṇaṃ sadāprabhātatve kāraṇam / tadabhāvānnityacaitanyabhārūpatvācca yuktaṃ sakṛdvibhātamiti / ata eva sarvaṃ ca tajjñasvarūpaṃ ceti sarvajñam / neha brahmaṇyevaṃvidha upacaraṇamupacāraḥ kartavyaḥ / yathānyeṣāmātmasvarūpavyatirekeṇa samādhānādyupacāraḥ / nityaśuddhabuddhamuktasvabhāvatvādbrahmaṇaḥ kathañcana na kathañcidapi kartavyasaṃbhavo 'vidyānāśa ityarthaḥ //36// start mandupk 3.37 anāmakatvādyuktārthasiddhaye hetumāha- sarvābhilāpavigataḥ sarvacintāsamutthitaḥ / supraśāntaḥ sakṛjjyotiḥ samādhir acalo 'bhayaḥ // mandupk_3.37 // mandupkc_3.37 abhilapyate 'nenetyabhilāpo vākkaraṇaṃ sarvaprakārasyābhidhānasya, tasmādvigataḥ / vāgatropalakṣaṇārthā sarvabrahmakaraṇavarjita ityetat / tathā sarvacintāsamutthitaḥ / cintyate 'nayeti cintā buddhistasyāḥ samutthito 'ntaḥ karaṇavarjita ityarthaḥ"aprāṇo hyamanāḥ śubhro hyakṣarātparataḥ paraḥ" (mu.u.2 / 1 / 2) ityādiśruteḥ / yasmātsarvaviṣayavarjito 'taḥ supraśāntaḥ, sakṛjjyotiḥ sadaiva jyotirātmacainyasvarūpeṇa, samādhiḥ samādhinimittaprajñāvagamyatvāt, samādhīyate 'sminniti vā samādhiḥ, acalo 'vikriyaḥ, ata evābhayo vikriyābhāvāt //37// start mandupk 3.38 yasmādbrahmaiva samādhiracalo 'bhaya ityuktaḥ- graho na tatra notsargaś cintā yatra na vidyate / ātmasaṃsthaṃ tadā jñānam ajāti samatāṃ gatam // mandupk_3.38 // mandupkc_3.38 na tatra tasminbrahmaṇi graho grahaṇamupādānam, notsarga utsarjanaṃ hānaṃ vā vidyate / yatra hi vikriyā tadviṣayatvaṃ vā tatra hānopādāne syātāṃ na taddvayamiha brahmaṇi saṃbhavati / vikārahetoranyasyābhāvānniravayavatvācca / ato na tatra hānopādāna ityarthaḥ / cintā yatra na vidyate / sarvaprakāraiva cintā na saṃbhavati yatrāmanastvātkutastatra hānopādāna ityarthaḥ / yadaivātmasatyānubodho jātastadaivātmasaṃsthaṃ viṣayābhāvādagnyuṣṇavadātmanyeva sthitaṃ jñānam, ajāti jātivarjitam, samatāṃ gataṃ paraṃ sāmyamāpannaṃ bhavati / yadādau pratijñātamato vakṣyāmyakārpaṇyamajāti samatāṃ gatamitīdaṃ tadupapattitaḥ śāstrataścoktamupasaṃhriyate, ajāti samatāṃ gatamiti / etasmādātmasatyānubodhātkārpaṇyaviṣayamanyat"yo vai9tadakṣaraṃ gārgyaviditvāsmāllaukātpraiti sa kṛpaṇaḥ"(bṛ.u.3 / 8 / 10) iti śruteḥ / prāpyaitatsarvaḥ kṛtakṛtyo brāhmaṇo bhavatītyabhiprāyaḥ //38// start mandupk 3.39 yadyapīdamitthaṃ paramārthatattvam- asparśayogo vai nāma durdarśaḥ sarvayogibhiḥ / yogino bibhyati hy asmād abhaye bhayadarśinaḥ // mandupk_3.39 // mandupkc_3.39 asparśayogo nāmāyaṃ sarvasaṃbandhākhyasparśavarjitatvādasparśayogo nāma vai smaryate prasiddhamupaniṣatsu / duḥkhena dṛśyata iti durdarśaḥ sarvairyogibhir vedāntavihitavijñānarahitaiḥ sarvayogibhiḥ / ātmasatyānubodhāyāsalabhya evetyarthaḥ / yogino bibhyati hyasmātsarvabhayavarjitādapyātmanāśarūpamimaṃ yogaṃ manyamānā bhayaṃ kurvanty abhaye 'sminbhayadarśino bhayanimittātmanāśadarśanaśīlā avivekina ityarthaḥ //39// start mandupk 3.40 yeṣāṃ punarbrahmasvarūpavyatirekeṇa rajjusarpavat kalpitameva mana indriyādi ca na paramārthato vidyate teṣāṃ brahmasvarūpāṇāmabhayaṃ mokṣākhyā cākṣayā śāntiḥ svabhāvata eva siddhā nānyāyattā nopacāraḥ kathañcanetyavocāma / ye tvato 'nye yogino mārgagā hīnamadhyamadṛṣṭayo mano 'nyadātmavyatiriktamātsaṃbandhi paśyanti teṣāmātmasatyānubodharahitānām- manaso nigrahāyattam abhayaṃ sarvayoginām / duḥkhakṣayaḥ prabodhaś cāpy akṣayā śāntir eva ca // mandupk_3.40 // mandupkc_3.40 manaso nigrahāyattamabhayaṃ sarveṣāṃ yoginām / kiṃ ca duḥkhakṣayo 'pi, na hyātmasaṃbandhini manasi pracalite duḥkhakṣayo 'sty avivekinām / kiṃ cātmaprabodho 'pi manonigrahāyatta eva / tathākṣayāpi mokṣākhyā śāntis teṣāṃ manonigrahāyattaiva //40// start mandupk 3.41 utseka udadher yadvat kuśāgreṇaikabindunā / manaso nigrahas tadvad bhaved aparikhedataḥ // mandupk_3.41 // mandupkc_3.41 manonigraho 'pi teṣāmudadheḥ kuśāgreṇaikabinduno9tsecanena śoṣaṇavyavasāyavadvyavasāyavatāmanavasannāntaḥ karaṇānāmanirvedādaparikhedato bhavatītyarthaḥ //41// start mandupk 3.42 kimaparikhinnavyavasāyamātrameva manonigraha upāyaḥ? na, ityucyate / upāyena nigṛhṇīyād vikṣiptaṃ kāmabhogayoḥ / suprasannaṃ laye caiva yathā kāmo layas tathā // mandupk_3.42 // mandupkc_3.42 aparikhinnavyavasāyavānsan vakṣyamāṇenopāyena kāmabhogaviṣayeṣu vikṣiptaṃ mano nigṛhṇīyānnirundhyādātmanyevetyarthaḥ / kiṃ ca līyate 'sminniti suṣupto layastasmiṃllaye ca suprasannam āyāsavarjitaṃ apī7tyetat, nigṛhṇīyādityanuvartate / suprasannaṃ cetkasmānnigṛhyata ityucyate / yasmādyathā kāmo 'narthahetustathā layo 'pi / ataḥ kāmaviṣayasya manaso nigrahavallayādapi niroddhavyamityarthaḥ //42// start mandupk 3.43 kaḥ sa upāyaḥ? ityucyate- duḥkhaṃ sarvam anusmṛtya kāmabhogān nivartayet / ajaṃ sarvamanusmṛtya jātaṃ naiva tu paśyati // mandupk_3.43 // mandupkc_3.43 sarvaṃ dvaitamavidyāvijṛmbhitaṃ duḥkhamevetyanusmṛtya kāmabhogātkāmanimitto bhoga icchāviṣayastasmādviprasṛtaṃ mano nivartayedvairāgyabhāvanayetyarthaḥ / ajaṃ brahmasarvamityetacchāstrācāryopadeśato 'nusmṛtya tadviparītaṃ dvaitajātaṃ naiva tu paśyati, abhāvāt //43// start mandupk 3.44 laye saṃbodhayec cittaṃ vikṣiptaṃ śamayet punaḥ / sakaṣāyaṃ vijānīyāt samaprāptaṃ na cālayet // mandupk_3.44 // mandupkc_3.44 evamanena jñānābhyāsavairāgyadvayopāyena laye suṣupte līnaṃ saṃbodhayenmana ātmavivekadarśanena yojayet / cittaṃ mana ityanarthāntaram / vikṣiptaṃ ca kāmabhogeṣu śamayetpunaḥ / eva punaḥ punarabhyasyato layātsaṃbodhitaṃ viṣayebhyaśca vyāvartitaṃ nāpi sāmyāpannamantarālāvasthaṃ sakaṣāyaṃ sarāgaṃ bījasaṃyuktaṃ mana iti vijānīyāt / tato 'pi yatnataḥ sāmyamāpādayet / yadā tu samaprāptaṃ bhavati samaprāptyabhimukhībhavatītyarthaḥ, tatastanna vicālayedviṣayābhimukhaṃ na kuryādityarthaḥ //44// start mandupk 3.45 nāsvādayet sukhaṃ tatra niḥsaṅgaḥ prajñayā bhavet / niścalaṃ niścarac cittam ekīkuryāt prayatnataḥ // mandupk_3.45 // mandupkc_3.45 samādhitsato yogino yatsukhaṃ jāyate tannākhādayet, tatra na rajyetetyarthaḥ / kathaṃ tarhi? niḥsaṅgo niḥspṛhaḥ prajñayā vivekabuddhyā yadupalabhyate sukhaṃ tadavidyāparikalpitaṃ mṛṣaiveti vibhāvayet / tato 'pi sukharāgānnigṛhṇīyādityarthaḥ / yathā punaḥ sukharāgānnivṛttaṃ niścalasvabhāvaṃ sanniścaradbahirnirgacchadbhavati cittaṃ tatastato niyamyoktopāyenātmanyevaikīkuryātprayatnataḥ / cittasvarūpasattāmātramevāpādayedityarthaḥ //45// start mandupk 3.46 yadā na līyate cittaṃ na ca vikṣipyate punaḥ / aniṅganam anābhāsaṃ niṣpannaṃ brahma tat tadā // mandupk_3.46 // mandupkc_3.46 yathoktopāyena nigṛhītaṃ cittaṃ yadā suṣuöe na öīyatena ca punarviṣayeṣuvikṣipyate, aniṅganamacalaṃ nivātapradīpakalpam, anābhāsaṃ na kenacitkalpitena viṣayabhāvenāvabhāsata iti, yadaivaṃlakṣaṇaṃ cittaṃ tadā niṣpannaṃ brahma bahmasvarūpeṇa niṣpannaṃ cittaṃ bhavatītyarthaḥ //46// start mandupk 3.47 svasthaṃ śāntaṃ sanirvāṇam akathyaṃ sukham uttamam / ajam ajena jñeyena sarvajñaṃ paricakṣate // mandupk_3.47 // mandupkc_3.47 yathoktaṃ paramārthasukhamātmasatyānubodhalakṣaṇaṃ svasthaṃ svātmani sthitam, śāntaṃ sarvānarthopaśamarūpam, sanirvāṇaṃ nirvṛtinirmāṇaṃ kaivalyaṃ saha nirvāṇena vartate, taccākathyaṃ na śakyate kathayitum, atyantāsādhāraṇaviṣayatvāt, sukhamuttamaṃ niratiśayaṃ hi tadyogipratyakṣameva / na jātamityajaṃ yathā viṣayaviṣayam / ajenānutpannena jñeyenāvyatiriktaṃ satsvena sarvajñarūpeṇa sarvajñaṃ brahmaiva sukhaṃ paricakṣate kathayanti brahmavidaḥ //47// start mandupk 3.48 sarvo 'pyayaṃ manonigrahādirmṛllohādivatsṛṣṭirupāsanā coktā paramārthasvarūpapratipatyupāyatvena na paramārthasatyeti / paramārthasatyaṃ tu na kaścij jāyate jīvaḥ saṃbhavo 'sya na vidyate / etat tad uttamaṃ satyaṃ yatra kiñcin na jāyate // mandupk_3.48 // mandupkc_3.48 na kaścijjāyate jīvaḥ kartā bhoktā ca notpadyate kenacidapi prakāreṇa / ataḥ svabhāvato 'jasyāsyaikasyātmanaḥ saṃbhavaḥ kāraṇaṃ na vidyate nāsti / yasmānna vidyate 'sya kāraṇaṃ tasmānna kaścijjāyate jīva ityetat / pūrveṣūpāyatvenoktānāṃ satyānāmetattaduttamaṃ satyaṃ yasminsatyasvarūpe brahmaṇyaṇumātramapi kiñcinna jāyata iti //48// alātaśāntiprakaraṇa oṃkāranirṇayadvāreṇāgamataḥ pratijñātasyādvaitasya bāhyaviṣayabhedavaitathyācca siddhasya punaradvaite śāstrayuktibhyāṃ sākṣānnirdhāritasyaitaduttamaṃ satyamityupasaṃhāraḥ kṛto 'nte / tasyaitatyāgamārthasyādvaitadarśanasya pratipakṣabhūtā dvaitino vaināśikāśca teṣāṃ cānyonyavirodādrāgadveṣādikleśāspadaṃ darśanamiti mithyādarśanatvaṃ sūcitam / kleśānāspadatvātsamyagdarśanamityadvaitadarśanaṃ stūyate / tadiha vistareṇānyonyaviruddhatayāsamyagdarśanatvaṃ pradarśya tatpratiṣedhenādvaitadarśanasiddhirupasaṃhartavyāvītanyāyenetyalātaśānd irārabhyate / start mandupk 4.1 tatrādvaitadarśanasampradāyakartur advaitasvarūpeṇaiva namaskārārtho 'yamādyaślokaḥ / ācāryapūjā hyabhipretārthasiddhyartheṣyate śāstrārambhe / jñānenākāśakalpena dharmānyo gaganopamān / jñeyābhinnena saṃbuddhas taṃ vande dvipadāṃ varam // mandupk_4.1 // mandupkc_4.1 ākāśeneṣadasamāptamākāśakalpamākāśatulyametat / tenākāśakalpena jñānena, kim? dharmānātmanaḥ, kiṃviśiṣṭāngaganopamāngaganamupamā yeṣāṃ te gaganopamāstānātmano dharmān / jñānasyaiva punarviśeṣaṇam- jñeyairdharmairātmabhirabhinnamagnyuṣṇavatsavitṛprakāśavacca jñānaṃ tena jñeyābhinnena jñānenākāśakalpena jñeyātmasvarūpāvyatiriktena gaganopamāndharmānyaḥ saṃbuddhaḥ saṃbuddhavāniti, ayameveśvaro yo nārāyaṇākhyastaṃ vande 'bhivādaye dvipadāṃ varaṃ dvipadopalakṣitānāṃ puruṣāṇāṃ varaṃ pradhānaṃ puruṣottamamityabhiprāyaḥ / upadeṣṭṛnamaskāramukhena jñānajñeyajñātṛbhedarahitaṃ paramārthadarśanamiha prakaraṇe pratipipādayiṣitaṃ pratipakṣapratiṣedhadvāreṇa pratijñātaṃ bhavati //1// start mandupk 4.2 adhunā9dvaitadarśanayogasya namaskārastatstutaye- asparśayogo vai nāma sarvasattvasukho hitaḥ / avivādo 'viruddhaś ca deśitas taṃ namāmy aham // mandupk_4.2 // mandupkc_4.2 sparśanaṃ sparśaḥ sambandho na vidyate yasya yogasya kenacitkadācidapi sa asparśayogo brahmasvabhāva eva, vai nāmeti brahmavidāmasparśayoga ityevaṃprasiddha ityarthaḥ / sa ca sarvasattvasukhaḥ / bhavati kaścidatyantasukhasādhanaviśiṣṭo 'pi duḥkharūpaḥ, yathā tapaḥ / ayaṃ tu na tathā / kiṃ tarhi sarvasattvānāṃ sukhaḥ / tatheha bhavati kaścidviṣayopabhogaḥ sukho na hito 'yaṃ tu sukho hitaśca nityamapracalitasvabhāvatvāt kiṃ cāvivādo viruddha vadanaṃ vivādaḥ pakṣapratipakṣaparigraheṇa yasminna vidyate sa avivādaḥ / kasmāt? yato 'viruddhaśca / ya īdṛśo yogo deśita upadiṣṭaḥ śāstreṇa taṃ namāmyahaṃ praṇamāmītyarthaḥ //2// start mandupk 4.3 kathaṃ dvaitinaḥ parasparaṃ virudhyante? ityucyate / bhūtasya jātim icchanti vādinaḥ kecid eva hi / abhūtasyāpare dhīrā vivadantaḥ parasparam // mandupk_4.3 // mandupkc_4.3 bhūtasya vidyamānasya vastuno jātimutpattimicchanti vādinaḥ kecideva hi sāṃkhyā na sarvaṃ eva dvaitinaḥ / yasmādabhūtasyāvidyamānasyāpare vaiśeṣikā naiyāyikāśca dhīrā dhīmantaḥ prajñābhimānina ityartho vivadanto viruddhaṃ vadanto hyanyenyamicchanti jetumityabhiprāyaḥ //3// start mandupk 4.4 tairevaṃ viruddhavadanenānyonyapakṣapratiṣedhaṃ kurvadbhiḥ kiṃ khyāpitaṃ bhavatyucyate- bhūtaṃ na jāyate kiñcid abhūtaṃ naiva jāyate / vivadanto 'dvayā hy evam ajātiṃ khyāpayanti te // mandupk_4.4 // mandupkc_4.4 bhūtaṃ vidyamānaṃ vastu na jāyate kiñcidvidyamānatvādevātmavadityevaṃ vadannasadvādī sāṃkhyapakṣaṃ pratiṣedhati sajjanma / tathābhūtamavidyamānamavidyamānatvānnaiva jāyate śaśaviṣāṇavadityevaṃ vadansāṃkhyo 'pyasaddhādipakṣamasajjanma pratiṣedhati / vivadanto viruddhaṃ vadanto 'dvayā advaitino hyete 'nyonyasya pakṣau sadasatorjanmanī pratiṣedhanto 'jātimanutpattimarthātkhyāpayanti prakāśayanti te //4// start mandupk 4.5 khyāpyamānām ajātiṃ tair anumodāmahe vayam / vivadāmo na taiḥ sārdham avivādaṃ nibodhata // mandupk_4.5 // mandupkc_4.5 tairevaṃ khyāpyamānāmajātimevamastvityanumodāmahe kevalaṃ na taiḥ sārdhaṃ vivadāmaḥ pakṣapratipakṣagrahaṇena; yathā te 'nyonyamityabhiprāyaḥ / atastamavivādaṃ vivādarahitaṃ paramārthadarśanamanujñātamasmābhirnibodhata he śiṣyāḥ //5// start mandupk 4.6 ajātasyaiva dharmasya jātim icchanti vādinaḥ / ajāto hy amṛto dharmo martyatāṃ katham eṣyati // mandupk_4.6 // mandupkc_4.6 sadasadvādinaḥ sarve 'pīti purastātkṛtabhāṣyaślokaḥ //6// start mandupk 4.7-8 na bhavaty amṛtaṃ martyaṃ na martyam amṛtaṃ tathā / prakṛter anyathābhāvo na kathañcid bhaviṣyati // mandupk_4.7 // svabhāvenāmṛto yasya dharmo gacchati martyatām / kṛtakenāmṛtas tasya kathaṃ sthāsyati niścalaḥ // mandupk_4.8 // mandupkc_4.7-8 uktārthānāṃ ślokānāmihopanyāsaḥ paravādipakṣāṇāmanyonyavirodhakhyāpitānutpatyanumodanapradarśanārthaḥ //7-8// start mandupk 4.9 yasmāllaukikyapi prakṛtirna viparyeti, kāsāvityāha- sāṃsiddhikī svābhāvikī sahajā akṛtā ca yā / prakṛtiḥ seti vijñeyā svabhāvaṃ na jahāti yā // mandupk_4.9 // mandupkc_4.9 samyaksiddhiḥ saṃsiddhistatra bhavā sāṃsiddhikī yathā yogināṃ siddhānām aṇimādyaiśvaryaprāptiḥ prakṛtiḥ / sā bhūtabhaviṣyatkālayorapi yogināṃ na viparyeti tathaiva sā / tathā svābhāvikī dravyasvabhāvata eva yathāgnyādīnām uṣṇaprakāśādilakṣaṇā, sāpi na kālāntare vyabhicarati deśāntare ca / tathā sahajā ātmanā sahaiva jātā yathā pakṣyādīnāmākāśagamanādilakṣaṇā / anyāpi yā kācidakṛtā kenacinna kṛtā yatāpāṃ nimnadeśagamanādilakṣaṇā / anyāpi yā kājitsvabhāvaṃ na jahāti sā sarvā prakṛtiriti vijñeyā loke / mithyākalpiteṣu laukikeṣvapi vastuṣu prakṛtirnānyathā bhavati kimutājasvabhāveṣu paramārthavastuṣvamṛtatvalakṣaṇā prakṛtirnānyathā bhavatītyabhiprāyaḥ //9// start mandupk 4.10 kiṃviṣayā punaḥ sā prakṛtiryasyā anyathābhāvo vādibhiḥ kalpyate kalpanāyāṃ vā ko doṣa ityāha- jarāmaraṇanirmuktāḥ sarve dharmāḥ svabhāvataḥ / jarāmaraṇam icchantaś cyavante tanmanīṣayā // mandupk_4.10 // mandupkc_4.10 jarāmaraṇanirmuktāḥ- jarāmaraṇādisarvavikriyāvarjitā ityarthaḥ / ke ? sarve dharmāḥ sarva ātmāna ityetatsvabhāvataḥ prakṛtitaḥ / evaṃsvabhāvāḥ santo dharmājarāmaraṇamicchanta icchanta ivecchantorajjvāmiva sarpamātmani kalpayantaścyavante svabhāvataścalantītyarthaḥ, tanmanīṣayā janmamaraṇacintayā tadbhāvabhāvitatvādoṣeṇetyarthaḥ //10// start mandupk 4.11 kathaṃ sajjātivādibhiḥ sāṃkhyairanupapannamucyata ityāha vaiśeṣikaḥ- kāraṇaṃ yasya vai kāryaṃ kāraṇaṃ tasya jāyate / jāyamānaṃ katham ajaṃ bhinnaṃ nityaṃ kathaṃ ca tat // mandupk_4.11 // mandupkc_4.11 kāraṇaṃ mṛdvadupādānalakṣaṇaṃ yasya vādino vai kāryaṃ kāraṇameva kāryākāreṇa pariṇamate yasya vādina ityarthaḥ, tasyājameva satprādhānādi kāraṇaṃ mahadādikāryarūpeṇa jāyata ityarthaḥ / mahadādyākāreṇa cejjāyamānaṃ pradhānaṃ kathamajamucyate tairvipratiṣiddhaṃ cedaṃ jāyate 'jaṃ ceti / nityaṃ ca tairucyate pradhānaṃ bhinnaṃ vidīrṇaṃ sphuṭitamekadeśena satkathaṃ nityaṃ bhavedityarthaḥ / na hi sāvayavaṃ ghaṭādy ekadeśasphuṭanadharmi nityaṃ dṛṣṭaṃ loka ityarthaḥ / vidīrṇaṃ ca syādekadeśenājaṃ nityaṃ cety etadvipratiṣiddhaṃ tairabhidhīyata ityabhiprāyaḥ //11// start mandupk 4.12 uktasyaivārthasya spaṣṭīkaraṇārthamāha- kāraṇād yady ananyatvam ataḥ kāryam ajaṃ yadi / jāyamānād dhi vai kāryāt kāraṇaṃ te kathaṃ dhruvam // mandupk_4.12 // mandupkc_4.12 kāraṇādajātkāryasya yadyananyatvamiṣṭaṃ tvayā tataḥ kāryamajamiti prāptam / idaṃ cānyadvipratiṣiddhaṃ kāryamajaṃ ceti tava / kiṃ cānyatkāryakāraṇayonanyatve jāyamānāddhi vai kāryakāraṇamananyannityaṃ dhruvaṃ ca te kathaṃ bhavet / na hi kukkuṭyā ekadeśaḥ pacyata ekadeśaḥ prasavāya kalpyate //12// start mandupk 4.13 kiṃ cānyam- ajād vai jāyate yasya dṛṣṭāntas tasya nāsti vai / jātāc ca jāyāmānasya na vyavasthā prasajyate // mandupk_4.13 // mandupkc_4.13 ajādanutpannādvastuno jāyate yasya vādinaḥ kāryaṃ dṛṣṭānttastasya nāsti vai, dṛṣṭāntābhāver'thādajānna kiñcijjāyata iti siddhaṃ bhavatītyarthaḥ / yadā punarjātājjāyamānasya vastuno 'bhyupagamas tadapyanyasmāj jātāttadapyanyasmāditi na vyāvasthā prasajyate / anavasthānaṃ syādityarthaḥ //13// start mandupk 4.14 "yatra tvasya sarvamātmaivābhūt"(bṛ.u.2 / 4 / 18) iti paramārthato dvaitābhāvaḥ śrutyoktastamāśrityāha- hetor ādiḥ phalaṃ yeṣām ādir hetuḥ phalasya ca / hetoḥ phalasya cānādiḥ kathaṃ tair upavarṇyate // mandupk_4.14 // mandupkc_4.14 hetordharmāderādiḥ kāraṇaṃ dehādisaṃghātaḥ phalaṃ yeṣāṃ vādinām / tathādiḥ kāraṇaṃ heturdharmādharmādiḥ phalasya ca dehādisaṃghātasya / evaṃ hetuphalayoritaretarakāryakāraṇatvenādimattvaṃ bruvadbhirevaṃ hetoḥ phalasya cānāditvaṃ kathaṃ tairupavarṇyate? vipratiṣiddhamityarthaḥ / na hi nityasya kūṭasthasyātmano hetuphalātmatā sambhavati //14// start mandupk 4.15 kathaṃ tairviruddhamabhyupagamyata ityucyate- hetor ādiḥ phalaṃ yeṣām ādir hetuḥ kalasya ca / tathā janma bhavet teṣāṃ putrāj janma pitur yathā // mandupk_4.15 // mandupkc_4.15 hetujanyādeva phalāddhetorjanmābhyupagacchatāṃ teṣāmīdṛśo virodha ukto bhavati yathā putrājjanma pituḥ //15// start mandupk 4.16 yathokto virodho na yukto 'bhyupagantumiti cenmanyase- saṃbhave hetuphalayor eṣitavyaḥ kramas tvayā / yugapatsaṃbhave yasmād asaṃbandho viṣāṇavat // mandupk_4.16 // mandupkc_4.16 saṃbhave hetuphalayorutpattau krama eṣitavyastvayānyeṣṭavyo hetu ; pūrvaṃ paścātphalaṃ ceti / itaśca yugapatsaṃbhave yasmāddhetuphalayoḥ kāryakāraṇatvenāsaṃbandhaḥ, yathā yugapatsaṃbhavatoḥ savyetaragoviṣāṇayoḥ //16// start mandupk 4.17 kathamasaṃbandhaḥ? ityāha- phalād utpadyamānaḥ san na te hetuḥ prasidhyati / aprasiddhaḥ kathaṃ hetuḥ phalam utpādayiṣyati // mandupk_4.17 // mandupkc_4.17 janyātsvato 'labdhātmakāt phalādutpadyamānaḥ sañśaśaviṣāṇāderivāsato na hetuḥ prasidhyati janma na labhate / alabdhātmako 'prasiddhaḥ sañśaśaviṣāṇādikalpastava kathaṃ phalamutpādayiṣyati? na hītaretarāpekṣasiddhyoḥ śaśaviṣāṇakalpayoḥ kāryakāraṇabhāvena saṃbandhaḥ kvacid dṛṣṭaḥ, anyathā vetyabhiprāyaḥ //17// start mandupk 4.18 yadi hetoḥ phalāt siddhiḥ phalasiddhiś ca hetutaḥ / katarat pūrvaniṣpannaṃ yasya siddhir apekṣayā // mandupk_4.18 // mandupkc_4.18 asaṃbandhatādoṣeṇāpodite 'pi hetuphalayoḥ kāryakāraṇabhāve yadi hetuphalayoranyonyasiddhirabhyupagamyata eva tvayā kataratpūrvaniṣpannaṃ hetuphalayoryasya paścādbhāvinaḥ siddhiḥ syātpūrvasiddhyapekṣayā tad brūhītyarthaḥ //18// start mandupk 4.19 athaitanna śakyate vaktumiti manyase- aśaktir aparijñānaṃ kramakopo 'tha vā punaḥ / evaṃ hi sarvathā buddhair ajātiḥ paridīpitā // mandupk_4.19 // mandupkc_4.19 seyamaśaktiraparijñānaṃ tattvāviveko mūḍhatetyarthaḥ / atha vā yo 'yaṃ tvayoktaḥ kramo hetoḥ phalasya siddhiḥ phalācca hetoḥ siddhiritītaretarānantaryalakṣaṇastasya kopo viparyāso 'nyathābhāvaḥ syādityabhiprāyaḥ / evaṃ hetuphalayoḥ kāryakāraṇabhāvānupapatterajātiḥ sarvasyānutpattiḥ paridīpitā prakāśitānyonyapakṣadoṣaṃ bruvadbhirvādibhirbuddhaiḥ paṇḍitairityarthaḥ //19// start mandupk 4.20 nanu hetulayoḥ kāryakāraṇabhāva ityasmābhiruktaṃ śabdamātramāśritya cchalamidaṃ tvayoktaṃ putrājjanma pituryathā, viṣāṇavaccāsaṃbandha ityādi / na hyasmābhirasiddhāddhetoḥ phalasiddhirasiddhādvā phalāddhetusiddharabhyupagatā / kiṃ tarhi? bījāṅkuravatkāryakāraṇabhāvo 'bhyupagamyata iti / atrocyate- bījāṅkurākhyo dṛṣṭāntaḥ sadā sādhyasamo hi sa / na hi sādhyasamo hetuḥ siddhau sādhyasya yujyate // mandupk_4.20 // mandupkc_4.20 bījāṅkurākhyā dṛṣṭānto yaḥ sa sādhyena tulyo mametyabhiprāyaḥ / nanu pratyakṣaḥ kāryakāraṇabhāvo bījāṅkurayoranādiḥ? na, pūrvasya pūrvasyāparavadādimattvābhyupagamāt / yathedānīmutpanno 'paro 'ṅkuro bījādādimānbījaṃ cāparamanyasmādaṅkurāditi krameṇotyannatvādādimat / evaṃ pūrvaḥ pūrvo 'ṅkuro bījaṃ ca pūrvaṃ pūrvamādimadeviti pratyekaṃ sarvasya bījāṅkurajātasyādimattvātkasyacidapyanāditvānupapatti / evaṃ hetuphalānām / atha bījāṅkurasantateranādimattvamiti cet? na, ekatvānupapatteḥ / na hi bījāṅkuravyatirekeṇa bījāṅkurasantatirnāmaikābhyupagamyate hetuphalasantatirvā tadanāditvavādibhis tasmātsūktaṃ hetoḥ phalasya cānādiḥ kathaṃ tairupavarṇyata iti / tathā cānyadapyanupapatternacchalamityabhiprāyaḥ / na ca loke sādhyasamo hetuḥ sādhyasiddhau siddhinimittaṃ prayujyate pramāṇakuśalairityarthaḥ / heturiti dṛṣṭānto 'trābhipretaḥ, gamakatvāt / prakṛto hi dṛṣṭānto na heturiti //20// start mandupk 4.21 kathaṃ buddhairajātiḥ paridīpitetyāha- pūrvāparāparijñānam ajāteḥ paridīpakam / jāyamānād dhi vai dharmāt kathaṃ pūrvaṃ na gṛhyate // mandupk_4.21 // mandupkc_4.21 yadetaddhetuphalayoḥ pūrvāparāparijñānaṃ taccaitadajāteḥ paridīpakamavabodhakamityarthaḥ / jāyamāno hi ceddharmo gṛhyate, kathaṃ tasmātpūrvaṃ kāraṇaṃ na gṛhyate / avaśyaṃ jāyamānasya grahītrā tajjanakaṃ grahītavyam / janyajanakayoḥ saṃbandhasyānapetatvāt / tasmādajātiparidīpakaṃ tadityarthaḥ //21// start mandupk 4.22 itaśca na jāyate kiñcit, yajjāyamānaṃ vastu- svato vā parato vāpi na kiñcid vastu jāyate / sad asat sadasad vāpi na kiñcid vastu jāyate // mandupk_4.22 // mandupkc_4.22 svataḥ parata ubhayato vā sadasatsadasadvā na jāyate na tasya kenacidapi prakāreṇa janma saṃbhavati / na tāvatsvayamevāpariniṣpannātsvataḥ svarūpātsvayameva jāyate yathā ghaṭastasmādeva ghaṭāt / nāpi parato 'nyasmādanyo yathā ghaṭātpaṭaḥ paṭātpaṭāntaram / tathā nobhayataḥ, virodhāt; yathā ghaṭapaṭābhyāṃ ghaṭaḥ paṭo vā na jāyate / nanu mṛdo ghaṭo jāyate pituśca putraḥ / satyam, asti jāyata iti pratyayaḥ śabdaśca mūḍhānām / tāveva śabdapratyayau vivekibhiḥ parīkṣyete kiṃ satyameva tāvuta mṛṣeti / yāvatā parīkṣyamāṇe śabdapratyaviṣayaṃ vastu ghaṭaputrādilakṣaṇaṃ śabdamātrameva tat / "vācārambhaṇam"(chā.u.6 / 1 / 4) iti śruteḥ / saccenna jāyate sattvānmṛtpitrādivad / yadyasattathāpi na jāyate 'sattvādeva śaśaviṣāṇādivat / atha sadasattathāpi na jāyate viruddhasyaikasyāsaṃbhavāt / ato na kiñcadvastu jāyata iti siddham / yeṣāṃ punarjanireva jāyata iti kriyākārakaphalaikatvam abhyupagamyate kṣaṇikatvaṃ ca vastunaḥ, te dūrata eva nyāyāpetāḥ / idamitthamityavadhāraṇakṣaṇāntarānavasthānādananubhūtasya smṛtyanupapatteśca //22// start mandupk 4.23 kiṃ ca hetuphalayoranāditvamabhyupagacchatā tvayā balāddhetuphalayorajanmaivābhyupagataṃ syāt / tatkatham? hetur na jāyate 'nādeḥ phalaṃ cāpi svabhāvataḥ / ādir na vidyate yasya tasya hy ādir na vidyate // mandupk_4.23 // mandupkc_4.23 anāderādirahitātphalāddheturna jāyate / na hyanutpannādanādeḥ phalāddhetorjanmeṣyate tvayā / phalaṃ cādirahitādanāderhetorajātsvabhāvata eva nirnimittaṃ jāyata iti nābhyupagamyate / tasmādanāditvamabhyupagacchatā tvayā hetuphalayorajanmāvābhyupagamyate / yasmādādiḥ kāraṇaṃ na vidyate yasya loke tasya hyādiḥ pūrvoktā jātirna vidyate / kāraṇavata eva hyādirabhyupagamyate nākāraṇavataḥ //23// start mandupk 4.24 uktasyaivārthasya dṛḍhīkaraṇacikīrṣayā punarākṣipati- prajñapteḥ sanimittatvam anyathā dvayanāśataḥ / saṃkleśasyopalabdheś ca paratantrāstitā matā // mandupk_4.24 // mandupkc_4.24 prajñānaṃ prajñaptiḥ śabdādipratītistasyāḥ sanimittatvam; nimittaṃ kāraṇaṃ viṣaya ityetatsannimittatvaṃ saviṣatvaṃ svātmavyatiriktaviṣayatetyetat pratijānīmahe / na hi nirviṣayā prajñaptiḥ śabdādipratītiḥ syāt, tasyāḥ sanimittatvāt / anyathā nirviṣayatve śabdasparśanīlapītalohitādipratyayavaicitryasya dvayasya nāśato nāśo 'bhāvaḥ prasajyetetyarthaḥ / na ca pratyayavaicitryasya dvayasyābhāvo 'sti pratyakṣatvāt / ataḥ pratyavaicitryasya dvayasya darśānāt, pareṣāṃ tantraṃ paratantramityanyaśāstram, tasya paratantrasya paratantrāśrayasya bāhyārthasya jñānavyatiriktasyāsthitā matābhipretā / na hi prajñapteḥ prakāśamātrasvarūpāyā nīlapītādibāhyālambanavaicitryamantareṇa svabhāvabhedenaiva vaicitryaṃ saṃbhavati / sphaṭikasyeva nīlādyupādhyāśrayairvinā vaicitryaṃ na ghaṭata ityabhiprāyaḥ / itaśca paratantrāśrayasya bāhyārthasya jñānavyatiriktasyāstitā / saṃkleśanaṃ saṃkleśo duḥkhamityarthaḥ / upalabhyate hyagnidāhādinimittaṃ duḥkham / yadyagnyādibāhyaṃ dāhādinimittaṃ vijñānavyatiriktaṃ na syāttato dāhādiduḥkhaṃ nopalabhyate / upalabhyate tu / atastena manyamahe 'sti bāhyor'tha iti / na hi vijñānamātre saṃklośo yuktaḥ, anyatrādarśanādityabhiprāyaḥ //24// start mandupk 4.25 atrocyate- prajñapteḥ sanimittatvam iṣyate yuktidarśanāt / nimittasyānimittatvam iṣyate bhūtadarśanāt // mandupk_4.25 // mandupkc_4.25 bāḍhamevaṃ prajñapteḥ sanimittatvaṃ dvayasaṃkleśopalabdhiyuktidarśanādiṣyate tvayā / sthirībhava tāvattvaṃ yuktidarśanaṃ vastunastathātvābhyupagame kāraṇamityatra / brūhi kiṃ tata iti / ucyate / nimittasya prajñaptyālambanābhimatasya ghaṭāderanimittatvamanālambanatvaṃ vaicitryāhetutvamiṣyate 'smābhiḥ / katham? bhūtadarśanātparamārthadarśanādityetat / na hi ghaṭo yathābhūtamṛdrūpadarśane sati tadvyatirekeṇāsti, yathāśvānmahiṣaḥ paṭo vā tantuvyatirekeṇa, tantavaścāṃśuvyatirekeṇetyevamuttarottara bhūtadarśana āśabdapratyayanirodhānnaiva nimittamupalabhāmaha ityarthaḥ / athavā bhūtadarśanādbāhyārthasyānimittatvamiṣyate, rajjvādāviva sarpāderityarthaḥ / bhrāntidarśanaviṣayatvācca nimittasyānimittatvaṃ bhavet / tadabhāve 'bhāvān na hi suṣuptasamāhitamuktānāṃ bhrāntidarśanābhāva ātmavyatirikto bāhyor'tha upalabhyate / na hyunmattāvagataṃ vastvanunmattairapi tathābhūtaṃ gamyate / etena dvayadarśanaṃ saṃkleśopalabdhiśca pratyuktā //25// start mandupk 4.26 yasmānnāsti bāhyaṃ nimittamataḥ- cittaṃ na saṃspṛśaty arthaṃ nārthābhāsaṃ tathaiva ca / abhūto hi yataś cārtho nārthābhāsas tataḥ pṛthak // mandupk_4.26 // mandupkc_4.26 cittaṃ na spṛśatyarthaṃ bāhyālambanaviṣayam, nāpyarthābhāsaṃ cittatvātsvapnacittavat / abhūto hi jāgarite 'pi svapnārthavadeva bāhyaḥ śabdādyartho yata uktahetutvācca / nāpyarthābhāsaścittātpṛthakcittameva hi ghaṭādyarthavadavabhāsate yathā svapne //26// start mandupk 4.27 nanu viparyāsastarhyasati ghaṭādau ghaṭādyābhāsatā cittasya / tathā ca satyaviparyāsaḥ kvacidvaktavya iti / atrocyate- nimittaṃ na sadā cittaṃ saṃspṛśaty adhvasu triṣu / animitto viparyāsaḥ kathaṃ tasya bhaviṣyati // mandupk_4.27 // mandupkc_4.27 nimittaṃ viṣayamatītānāgatavartamānādhvasu triṣvapi sadā cittaṃ na spṛśedeva hi / yadi hi kvacit saṃspṛśet sa aviparyāsaḥ paramārtha iti / atastadapekṣayāsati ghaṭe ghaṭādyābhāsatā viparyāsaḥ syānna tu tadasti kadācidapi cittasyārthasaṃsparśanam / tasmādanimitto viparyāsaḥ kathaṃ tasya cittasya bhaviṣyati; na kathañcidviparyāso 'stītyabhiprāyaḥ / ayameva hi svabhāvaścittasya yadutāsati nimitte ghaṭādau tadvadavabhāsanam //27// start mandupk 4.28 prajñapteḥ sanimittatvamityādyetadantaṃ vijñānavādino bauddhastha vacanaṃ bāhyārthavādipakṣapratiṣedhaparamācāryeṇānumoditam / tadeva hetuṃ kṛtvā tatpakṣapratiṣedhāya tadidamucyate- tasmān na jāyate cittaṃ cittadṛśyaṃ na jāyate / tasya paśyanti ye jātiṃ khe vai paśyanti te padam // mandupk_4.28 // mandupkc_4.28 yasmādasatyeva ghaṭādau ghaṭādyābhāsatā cittasya vijñānavādinābhyupagatā tadanumoditam asmābhirapi bhūtadarśanāt, tasmāttasyāpi cittasya jāyamānāvabhāsatāsatyeva janmani yuktā bhavitumityato na jāyate cittam, yathā cittadṛśyaṃ na jāyate / atastasya cittasya ye jātiṃ paśyanti vijñānavādinaḥ kṣaṇikatvaduḥkhitvaśūnyatvānātmatvādi ca, tenaiva cittena cittasvarūpaṃ draṣṭumaśakyaṃ paśyantaḥ khe vai paśyanti te padaṃ pakṣyādīnām / ata itarebhyo 'pi dvaitibhyo 'tyantasāhasikā ityartho ye 'pi śūnyavādinaḥ paśyanta eva sarvaśūnyatāṃ svadarśanasyāpi śūnyatāṃ svadarśanasyāpi śūnyatāṃ pratijānate te tato 'pi sāhasikatarāḥ khaṃ muṣṭināpi jighṛkṣanti //28// start mandupk 4.29 uktairhetubhirajamekaṃ brahmeti siddhaṃ yatpunarādau pratijñātaṃ tatphalopasaṃhārārthoyaṃ ślokaḥ- ajātaṃ jāyate yasmād ajātiḥ prakṛtis tataḥ / prakṛter anyathābhāvo na kathañcid bhaviṣyati // mandupk_4.29 // mandupkc_4.29 ajātaṃ yaccittaṃ brahmaiva jāyata iti vādibhiḥ parikalpyate tadajātaṃ jāyate yasmādajātiḥ prakṛtistasya / tatastasmādajātarūpāyāḥ prakṛteranyathābhāvo janma na kathañcidbhaviṣyati //29// start mandupk 4.30 ayaṃ cāpara ātmanaḥ saṃsāramokṣayoḥ paramārthasadbhāvavādināṃ doṣa ucyate- anāder antavattvaṃ ca saṃsārasya na setsyati / anantatā cādimato mokṣasya na bhaviṣyati // mandupk_4.30 // mandupkc_4.30 anāderatītakoṭirahitasya saṃsārasyāntavattvaṃ samāptirna setsyati yuktitaḥ siddhiṃ nopayāsyati / na hyanādiḥ sannantavānkaścitpadārtho dṛṣṭo loke / bījāṅkurasaṃbandhanairantaryavicchedo iṣṭa iti cet, nai7kavastvabhāvenāpoditvāt / tathānantatāpi vijñānaprāptikālaprabhavasya mokṣasyādimato na bhaviṣyati, ghaṭādiṣvadarśanāt / ghacādivināśavadavastutvādadoṣa iti cet, tathā ca mokṣasya paramārthasadbhāvapratijñāhāniḥ / asattvādeva śaśaviṣāṇasyevādimattvābhāvaśca //30// start mandupk 4.31-32 ādāvante ca yan nāsti vartamāne 'pi tat tathā / vitathaiḥ sadṛśāḥ santo 'vitathā iva lakṣitāḥ // mandupk_4.31 // saprayojanatā teṣāṃ svapne vipratipadyate / tasmād ādyantavattvena mithyaiva khalu te smṛtāḥ // mandupk_4.32 // mandupkc_4.31-32 vaitathye kṛtavyākhyānau ślokāviha saṃsāramokṣābhāvaprasaṅgena paṭhitau //31-32 // start mandupk 4.33 sarve dharmā mṛṣā svapne kāyasyāntanidarśanāt / saṃvṛtte 'smin pradeśe vai bhūtānāṃ darśanaṃ kutaḥ // mandupk_4.33 // mandupkc_4.33 nimittasyānimittatvamiṣyate bhūtadarśanādityayamarthaḥ prapañcyata etaiḥ ślokaiḥ //33// start mandupk 4.34 na yuktaṃ darśanaṃ gatvā kālasyāniyamād gatau / pratibuddhaś ca vai sarvas tasmin deśe na vidyate // mandupk_4.34 // mandupkc_4.34 jāgarite gatyāgamanakālo niyato deśaḥ pramāṇato yastasyā niyamānniyamasyābhāvātsvapne na deśāntarāgamanamityarthaḥ //34// start mandupk 4.35 mitrādyaiḥ saha saṃmantrya saṃbuddhau na prapadyate / gṛhītaṃ cāpi yat kiñcit pratibuddho na paśyati // mandupk_4.35 // mandupkc_4.35 mitrādyaiḥ saha saṃmantrya tadeva mantraṇaṃ pratibuddhau na prapadyate / gṛhītaṃ ca yatkiñciddhiraṇyādi na prāpnoti / ataśca na deśāntaraṃ gacchanti svapne //35// start mandupk 4.36 svapne cāvastukaḥ kāyaḥ pṛthag anyasya darśanāt / yathā kāyas tathā sarvaṃ cittadṛśyam avastukam // mandupk_4.36 // mandupkc_4.36 svapne cāṭandṛśyate yaḥ kāyaḥ sa avastukastato 'nyasya svāpadeśastasya pṛthakkāyāntarasya darśanāt / yathā svapnadṛśyaḥ kāyo 'saṃstathā sarvaṃ cittadṛśyamavastukaṃ jāgarite 'pi cittadṛśyatvādityarthaḥ / svapnasamatvādasajjāgaritamapīti prakaraṇārthaḥ //36// start mandupk 4.37 itaścāsatvaṃ jāgradvastunaḥ- grahaṇāj jāgaritavat taddhetuḥ svapna iṣyate / tad dhetutvāt tu tasyaiva sajjāgaritam iṣyate // mandupk_4.37 // mandupkc_4.37 jāgaritavajjāgaritasye7va grahaṇādgrāhyagrāhakarūpeṇāsvapnasya tajjāgaritaṃ heturasya svapnasya sa svapnastaddhetujāgaritakāryamiṣyate / taddhetutvājjāgaritakāryatvāttasyaiva svapnadṛśya eva sajjāgaritaṃ na tvanyeṣām / yathā svapna ityabhiprāyaḥ / yathā svapnaḥ svapnadṛśya eva sansādhāraṇavidyamānavastuvadavabhāsate tathā tatkāraṇatvātsādhāraṇavidyamānavastuvadavabhāsamānaṃ na tu sādhāraṇaṃ vidyamānavastu svapnavadevetyabhiprāyaḥ //37// start mandupk 4.38 nanu svapnakāraṇatve 'pi jāgaritavastuno na svapnavadavastutvam / atyantacalo hi svapno jāgaritaṃ tu sthiraṃ lakṣyate / satyamevamavivekināṃ syāt / vivekināṃ tu na kasyacidvastuna utpādaḥ prasiddhe 'taḥ- utpādasyāprasiddhatvād ajaṃ sarvam udāhṛtam / na ca bhūtād abhūtasya saṃbhavo 'sti kathañcana // mandupk_4.38 // mandupkc_4.38 aprasiddhatvādutpādasyātmaiva sarvamityajaṃ sarvamudāhṛtaṃ vedānteṣu"sabāhyābhyantaro hyajaḥ"(mu.u.2 / 1 / 2) iti / yadyapi manyase jāgaritāstato 'satsvapno jāyata iti tadasat / na bhūtādvidyamānāda bhūtasyāsataḥ sambhavo 'sti loke / na hyasataḥ śaśaviṣāṇādeḥ sambhavo dṛṣṭaḥ kathañcidapi //38// start mandupk 4.39 nanūktaṃ tvayaiva svapno jāgaritakāryamiti tatkathamutpādo 'prasiddha ityucyate? śṛṇu tatra yathā kāryakāraṇabhāvo 'smābhirabhipreta iti- asaj jāgarite dṛṣṭvā svapne paśyati tanmayaḥ / asatsvapne 'pi dṛṣṭvā ca pratibuddhau na paśyati // mandupk_4.39 // mandupkc_4.39 asadavidyamānaṃ rajjusarpadvikalpitaṃ vastu jāgarite dṛṣṭvā tadbhāvabhāvitastanmayaḥ svapne 'pi jāgaritavadgrāhyagrāhakarūpeṇa vikalpayanpaśyati / tathāsatsvapne 'pi dṛṣṭvā ca pratibuddhau na paśyatyavikalpayan / ca śabdāttathā jāgarite 'pi dṛṣṭvā svapne na paśyati kadācidityarthaḥ / tasmājjāgaritaṃ svapnaheturucyate na tu paramārthasaditi kṛtvā //39// start mandupk 4.40 paramārthatastu na kasyacitkenacidapi prakāreṇa kāryakāraṇabhāva upapadyate katham?- nāsty asaddhetukam asat sadasaddhetukaṃ tathā / sac ca saddhetukaṃ nāsti saddhetukam asat kutaḥ // mandupk_4.40 // mandupkc_4.40 nāstyasaddhetukamasacchaśaviṣāṇādi hetuḥ kāraṇaṃ yasyāsata eva svakusumādestadasaddhatukamasanna vidyate / tathā sadapi ghaṭādivastv asaddhetukaṃ śaśaviṣāṇādikāryaṃ nāsti / tathā sacca vidyamānaṃ ghaṭādi vidyamānaghaṭādivastvantarakāryaṃ nāsti / satkāryamasatkuta eva sambhavati? na cānyaḥ kāryakāraṇabhāvaḥ sambhavati śakyo vā kalpayitum? ato vivekināmasiddha eva kāryakāraṇabhāvaḥ kasya cidityabhiprāyaḥ //40// start mandupk 4.41 punarapi jāgratsvapnayorasatorapi kāryakāraṇabhāvāśaṅkāmapanayann āha- viparyāsād yathā jāgrad acintyān bhūtavat spṛśet / tathā svapne viparyāsād dharmāṃs tatraiva paśyati // mandupk_4.41 // mandupkc_4.41 viparyāsādavivekato yathā jāgrajjāgarite 'cintyānbhāvānaśakyacintanīyān rajjusarpādīn bhūtavatparamārthavatspṛśanniva vikalpayedityarthaḥ kaścidyathā, tathā svapne viparyāsāddhastyādīndharmān paśyanniva vikalpayati; tatraiva paśyati na tu jāgaritādutpadyamānānityarthaḥ //41// start mandupk 4.42 upalambhāt samācārād asti vastutvavādinām / jātis tu deśitā buddhair ajātes trasatāṃ sadā // mandupk_4.42 // mandupkc_4.42 yāpi buddhairadvaitavādibhirjātirdeśitopadiṣṭā, upalambhanam upalambhastasmādupalabdherityarthaḥ, samācārādvarṇāśramādidharmasamācaraṇāt, tābhyāṃ hetubhyāmastivastutvavādinām asti vastubhūva ityevaṃ vadanaśīlānāṃ dṛḍhāgrahavatāṃ śraddadhānānāṃ mandavivekināmanarthepāyatvena sā deśitā jātiḥ / tāṃ gṛhṇantu tāvat / vedāntābhyāsināṃ tu svayamevājādvayātmaviṣayo viveko bhaviṣyatīti na tu paramārthabuddhyā / te hi śrotriyāḥ sthūlabuddhitvādajāter ajātivastunaḥ sadā trasyantyātmanāśaṃ manyamānā avivekina ityarthaḥ / upāyaḥ sa avatārāyetyuktam //42// start mandupk 4.43 ajātes trasatāṃ teṣām upalambhād viyanti ye / jātidoṣā na setsyanti doṣo 'py alpo bhaviṣyati // mandupk_4.43 // mandupkc_4.43 ye caivamupalambhātsamācarāccājāterajātivastunastrasanto 'stivastvityadvayādātmano viyanti viruddhaṃ yanti dvaitaṃ pratipadyanta ityarthaḥ / teṣāmajātestrasatāṃ śraddhadhānānāṃ sanmārgāvalambināṃ jātidoṣā jātyupalambhakṛtā doṣā na setsyanti siddhiṃ nopayāsyanti, vivekamārgapravṛttatvāt / yadyapi kaściddoṣaḥ syātso 'pyalpa eva bhaviṣyati / samyagdarśanāpratipattihetuka ityarthaḥ //43// start mandupk 4.44 nanūpalambhasamācārayoḥ pramāṇatvādastyeva dvaitaṃ vastviti, na; upalambhasamācārayorvyabhicārāt / kathaṃ vyabhicāra ityucyate- upalambhāt samācārān māyāhastī yathocyate / upalambhāt samācārād asti vastu tathocyate // mandupk_4.44 // mandupkc_4.44 upalabhyate hi māyāhastī hastīva hastinamivātra samācaranti, bandhanārohaṇādihāstisambandhibhirdharmairhastīti cocyate 'sannapi yathā tathaivopalambhātsamācārāddvaitaṃ bhedarūpamasti vastvityucyate / tasmānnopalambhasamācārau dvaitavastusadbhāve hetu bhavata ityabhiprāyaḥ //44// start mandupk 4.45 kiṃ punaḥ paramārthasadvastu yadāspadā jātyāhyasadbuddhaya ityāha- jātyābhāsaṃ calābhāsaṃ vastvābhāsaṃ tathaiva ca / ajācalam avastutvaṃ vijñānaṃ śāntam advayam // mandupk_4.45 // mandupkc_4.45 ajāti sajjātivadavabhāsata iti jātyābhāsam / tadyathā devadatto jāyata iti / calābhāsaṃ calamivābhāsata iti / yathā sa eva devadatto gacchatīti / vastvābhāsaṃ vastu dravyaṃ dharmi tadvadavabhāsata iti vastvābhāsam / yathā sa eva devadatto gauro dīrgha iti jāyate devadattaḥ spandate dīrgho gaura ityevamavabhāsate / paramārthatastvajamacalamavastutvamadravyaṃ ca kiṃ tadevaṃprakāram? vijñānaṃ vijñaptiḥ / jātyādirahitatvācchāntam / ata evādvayaṃ ca tadittarthaḥ //45// start mandupk 4.46 evaṃ na jāyate cittam evaṃ dharmā ajāḥ smṛtāḥ / evam eva vijānanto na patanti viparyaye // mandupk_4.46 // mandupkc_4.46 evaṃ yathoktebhyo hetubhyo na jāyate cittamevaṃ dharmā ātmano 'jāḥ smṛtā brahmavidbhiḥ / dharmā iti bahuvacanaṃ dehabhedānuvidhāyitvādadvayasyaivopacārataḥ / evameva yathoktaṃ vijñānaṃ jātyādirahitamadvayamātmatattvaṃ vijānantastyaktabāhyaiṣaṇāḥ punarnapatantyavidyādhvāntasāgare viparyaye / "tatra ko mohaḥ kaḥ śoka ekatvamanupaśyataḥ" (ī.u.7) ityādi mantravarṇāt //46// start mandupk 4.47 yathoktaṃ paramārthadarśanaṃ prapañcayiṣyannāha- ṛjuvakrādikābhāsam alātaspanditaṃ yathā / grahaṇagrāhakābhāsaṃ vijñānaspanditaṃ tathā // mandupk_4.47 // mandupkc_4.47 yathā hi loka ṛjuvakrādiprakārābhāsamalātaspanditamulkācalanaṃ tathā grahaṇagrāhakābhāsaṃ viṣayiviṣayābhāsamityarthaḥ / kiṃ tadvijñānaspanditam / spanditamiva spanditamavidyayā / na hyacasya vijñānasya spandanamasti / ajācalamiti hyuktam //47// start mandupk 4.48 aspandamānam alātam anābhāsam ajaṃ yathā / aspandamānaṃ vijñānam anābhāsam ajaṃ tathā // mandupk_4.48 // mandupkc_4.48 aspandamānaṃ spandanavarjitaṃ tadevālātamṛjvādyākāreṇājāyamānamanābhāsamajaṃ yathā; tathāvidyayā spandamānamavidyoparame 'spandamānaṃ jātyādyākāreṇānābhāsamajamacalaṃ bhaviṣyitītyarthaḥ //48// start mandupk 4.49 kiṃ ca- alāte spandamāne vai nābhāsā anyato bhuvaḥ / na tato 'nyatra nispandān nālātaṃ praviśanti te // mandupk_4.49 // mandupkc_4.49 tasminnevālāte spandamāna ṛjuvakrādyābhāsā alātādanyataḥ kutaścidāgatyālāte naiva bhavantī7ti nānyatobhuvaḥ / na ca tasmānnispandādalātādanyatra nirgatāḥ / na ca nispandamalātameva praviśanti te //49// start mandupk 4.50 kiṃ ca- na nirgatā alātāt te dravyatvābhāvayogataḥ / vijñāne 'pi tathaiva syur ābhāsasyāviśeṣataḥ // mandupk_4.50 // mandupkc_4.50 na nirgatā alātātta ābhāsā gṛhādivaddravyatvābhāvayogato dravyasyabhāvo dravyatvam, tadabhāvo dravyatvābhāvaḥ, dravyatvābhāvayogato dravyatvābhāvayuktairvastutvābhāvādityarthaḥ, vastuno hi praveśādi sambhavati nāvastunaḥ / vijñāno 'pi jātyādyābhāsāstathaiva syurābhāsasyāviśeṣatastulyatvāt //50// start mandupk 4.51-52 kathaṃ tulyatvamityāha- vijñāne spandamāne vai nābhāsā anyatobhuvaḥ / na tato 'nyatra nispandān na vijñānaṃ viśanti te // mandupk_4.51 // na nirgatās te vijñānād dravyatvābhāvayogataḥ / kāryakāraṇatābhāvād yato 'cintyāḥ sadaiva te // mandupk_4.52 // mandupkc_4.51-52 alātena samānaṃ sarvaṃ vijñānasya / sadācalatvaṃ tu vijñānasya viśeṣaḥ / jātyādyābhāsa vijñāne 'cale kiṅkṛtā ityāha / kāryakāraṇatābhāvājjanyajanakatvānupapatterabhāvarūpatvādacintyāste yataḥ sadaiva / yathāsatsvṛjvādyābhāseṣv ṛjvādibuddhirdṛṣṭālātamātre tathāstveva jātyādiṣu vijñānamātre jātyādibuddhirmṛṣaiveti samudāyārthaḥ //51-52 // start mandupk 4.53 ajamekamātmatattvamiti sthitaṃ tatra yairapi kāryakāraṇabhāvaḥ kalpyate teṣām / dravyaṃ dravyasya hetuḥ syād anyad anyasya caiva hi / dravyatvam anyabhāvo vā dharmāṇāṃ nopapadyate // mandupk_4.53 // mandupkc_4.53 dravyaṃ dravyasyānyasyānyaddhetuḥ kāraṇaṃ syānna tu tasyaiva tat / nāpyadravyaṃ kasyacitkāraṇaṃ svatantraṃ dṛṣṭaṃ loke / na ca dravyatvaṃ dharmāṇāmātmānāmupapadyate 'nyatvaṃ vā kutaścidyenānyasya kāraṇatvaṃ kāryatvaṃ vā pratipadyate / ato 'dravyatvādananyatvācca na kasyacitkāryaṃ kāraṇaṃ vātmetyarthaḥ //53// start mandupk 4.54 evaṃ na cittajā dharmāś cittaṃ vāpi na dharmajam / evaṃ hetuphalājātiṃ praviśanti manīṣiṇaḥ // mandupk_4.54 // mandupkc_4.54 evaṃ yathoktebhyo hetubhya ātmavijñānasvarūpameva cittamiti na cittajā bāhyadharmā nāpi bāhyadharmajaṃ cittam / vijñānasvarūpābhāsamātratvātsarvadharmāṇām / evaṃ na hetoḥ phalaṃ jāyate nāpi phalāddheturiti hetuphalayorajātiṃ hetuphalājātiṃ praviśantyadhyavasyanty ātmani hetuphalayorabhāvameva pratipadyante brahmavida ityarthaḥ //54// start mandupk 4.55 ye punarhetuphalayorabhiniviṣṭāsteṣāṃ kiṃ syādityucyate- dharmādharmākhyasya hetorahaṃ kartā mama dharmādharmau tatphalaṃ kālāntare kvacitprāṇinikāye jāto bhokṣya iti- yāvad dhetuphalāveśas tāvad dhetuphalodbhavaḥ / kṣīṇe hetuphalāveśe nāsti hetuphalodbhavaḥ // mandupk_4.55 // mandupkc_4.55 yāvaddhetuphalayorāveśo hetuphalāgraha ātnyadhyāropaṇaṃ taccittatetyarthaḥ,tāvaddhetuphalayorudbhavo dharmādharmayosattphalasya cānucchedena pravṛttirityarthaḥ / yadā punarmantrauṣadhivīryeṇeva grahāveśo yathoktādvaitadaśanenāvidyodbhūtahetuphalāveśo 'panīto bhavati tadā tasminkṣīṇe nāsti hetuphalodbhavaḥ //55// start mandupk 4.56 yadi hetuphalodbhavastadā ko doṣa ityucyate- yāvad dhetuphalāveśaḥ saṃsāras tāvadāyataḥ / kṣīṇe hetuphalāveśe saṃsāraṃ na prapadyate // mandupk_4.56 // mandupkc_4.56 yāvatsamyagdarśanena hetuphalāveśo na nivartate 'kṣīṇaḥ saṃsārastāvadāyato dīrgho bhavatītyarthaḥ / kṣīṇe punarhetiphalāveśe saṃsāraṃ na prapadyate kāraṇābhāvāt //56// start mandupk 4.57 nanvajādātmano 'nyannāstyeva tatkathaṃ hetuphalayoḥ saṃsārasya cotpattivināśāvucyete tvayā? śṛṇu- saṃvṛtyā jāyate sarvaṃ śāśvataṃ nāsti tena vai / sadbhāvena hy ajaṃ sarvam ucchedas tena nāsti vai // mandupk_4.57 // mandupkc_4.57 saṃvṛtyā saṃvaraṇaṃ saṃvṛtiravidyāviṣayo laukiko vyavahārastā saṃvṛtyā jāyate sarvam / tenāvidyāviṣaye śāśvataṃ nityaṃ nāsti vai / ata utpattivināśalakṣaṇaḥ saṃsāra āyata ityucyate / paramārthasadbhāvena tvajaṃ sarvamātmaiva yasmāt / ato jātyabhāvāducchedastena nāsti vai kasyaciddhetuphalāderityarthaḥ //57// start mandupk 4.58 dharmā ya iti jāyante jāyante te na tattvataḥ / janma māyopamaṃ teṣāṃ sā ca māyā na vidyate // mandupk_4.58 // mandupkc_4.58 ye 'pyātmāno 'nye ca dharmā jāyanta iti kalpyante ta ityevaṃ prakārā yathoktā saṃvṛtinirdiśyata iti saṃvṛtyaiva dharmā jāyante; na te tattvataḥ paramārthatoya jāyante / yatpunastatsaṃvṛtyā janma teṣāṃ dharmāṇāṃ yathoktānāṃ yathā māyayā janma tathā tanmāyopamaṃ pratyetavyam / māyā nāma vastu tarhi? naivam; sā ca māyā na vidyate, māyetyavidyamānasyākhyetyabhiprāyaḥ //58// start mandupk 4.59 kathaṃ māyopamaṃ teṣāṃ dharmāṇāṃ janmetyāha- yathā māyāmayād bījāj jāyate tanmayoṅkuraḥ / nāsau nityo na cocchedī tadvad dharmeṣu yojanā // mandupk_4.59 // mandupkc_4.59 yathā māyāmayādbījājjāyate tanmayo māyāmayo 'ṅkuro nāsāṅkuro nityo na cocchedī vināśī vābhūtatvāttadvadeva dharmeṣu janmanāśādiyojanā yuktir na tu paramārthato dharmāṇāṃ janma nāśo vā yujyata ityarthaḥ //59// start mandupk 4.60 nājeṣu sarvadharmeṣu śāśvatāśāśvatābhidhā / yatra varṇā na vartante vivekas tatra nocyate // mandupk_4.60 // mandupkc_4.60 paramārthatastvātmasvajeṣu nityaikarasavijñaptimātrasattākeṣu śāśvato 'śāśvata ita vā nābhidhā nābhidhānaṃ pravartata ityarthaḥ / yatra yeṣu varṇyante yairarthāste varṇāṃ śabdā na pravartante 'bhidhātuṃ prakāśayituṃ na pravartanta ityarthaḥ / idamevamiti viveko viviktatā tatra nityo 'nitya iti nocyate / "yato vāco nivartante"(tai.u.2 / 4 / 1) iti śruteḥ //60// start mandupk 4.61-62 yathā svapne dvayābhāsaṃ cittaṃ calati māyayā / tathā jāgrad dvayābhāsaṃ cittaṃ calati māyayā // mandupk_4.61 // advayaṃ ca dvayābhāsaṃ cittaṃ svapne na saṃśayaḥ / advayaṃ ca dvayābhāsaṃ tathā jāgran na saṃśayaḥ // mandupk_4.62 // mandupkc_4.61-62 yatpunarvāggocaratvaṃ paramārthato 'dvayasya vijñānamātrasya tanmanasaḥ spandanamātraṃ na paramārthata iti / uktārthau ślokau //61-62 // start mandupk 4.63 itaśca vāggocarasyābhāvo dvaitasya- svapnadṛk pracaran svapne dikṣu vai daśasu sthitān / aṇḍajān svedajān vāpi jīvān paśyati yān sadā // mandupk_4.63 // mandupkc_4.63 svapnānpaśyatīti svapnadṛkpracaranparyaṭansvapne svapnasthāne dikṣu vai daśasu sthitānvartamānāñjīvānprāṇino 'ṇḍajānsvedajānvā yānsadā paśyati //63// start mandupk 4.64 yadyevaṃ tataḥ kim? ucyate- svapnadṛkcittadṛśyās te na vidyante tataḥ pṛthak / tathā tad dṛśyam evedaṃ svapnadṛkcittam iṣyate // mandupk_4.64 // mandupkc_4.64 svapnadṛśaścittaṃ svapnadṛkcittaṃ tena dṛśyāste jīvāstatastasmātsvapnadṛkcittātpṛthaṅna vidyante na santītyarthaḥ / cittameva hyanekajīvādibhedākāreṇa vikalpyate / tathā tadapi svapnadṛkcittamidaṃ taddṛśyameva, tena svapnadṛśā dṛśyaṃ taddṛśyam / ataḥ svapnadṛgvyatirekeṇa cittaṃ nāma nāstītyarthaḥ //64// start mandupk 4.65-66 carañ jāgarite jāgrad dikṣu vai daśasu sthitān / aṇḍajān svedajān vāpi jīvān paśyati yān sadā // mandupk_4.65 // jāgrac cittekṣaṇīyās te na vidyante tataḥ pṛthak / tathā tad dṛśyam evedaṃ jāgrataś cittam iṣyate // mandupk_4.66 // mandupkc_4.65-66 jāgrato dṛśyā jīvāstaccittāvyatiriktāścittekṣaṇīyatvātsvapnadṛkcittekṣaṇīyajīvavat / tacca jīvekṣaṇātmakaṃ cittaṃ draṣṭuravyatiriktaṃ draṣṭudṛśyatvātsvapnacittavat / uktārthamanyat //65-66 // start mandupk 4.67 ubhe hy anyonyadṛśye te kiṃ tad astīti cocyate / lakṣaṇāśūnyam ubhayaṃ tan mate naiva gṛhyate // mandupk_4.67 // mandupkc_4.67 jīvacitta ubhe cittacaitye te 'nyonyadṛśya itaretaragamye / jīvādiviṣayāpekṣaṃ hi cittaṃ nāma bhavati / cittāpekṣaṃ hi jīvādi dṛśyam / ataste 'nyenyadṛśye / tasmānna kiñcidastīti cocyate cittaṃ vā cittekṣaṇīyaṃ vā kiṃ tadastīti vivekinocyate / na hi svapne hastī hasticittaṃ vā vidyate tathehāpi vivekināmityabhiprāyaḥ / katham? lakṣaṇāśūnyaṃ lakṣyate 'nayeti lakṣaṇā pramāṇaṃ pramāṇaśūnyamubhayaṃ cittaṃ caityaṃ dvayaṃ yatastanmatenaiva taccittatayaiva tadgṛhyate / na hi ghaṭamatiṃ pratyākhyāya ghaṭo gṛhyate nāpi ghaṭaṃ pratyākhyāya ghaṭamatiḥ / na hi tatra pramāṇaprameyabhedaḥ śakyate kalpayitumityabhiprāyaḥ //67// start mandupk 4.68-70 yathā svapnamayo jīvo jāyate mriyate 'pi ca / tathā jīvā amī sarve bhavanti na bhavanti ca // mandupk_4.68 // yathā māyāmayo jīvo jāyate mriyate 'pi ca / tathā jīvā amī sarve bhavanti na bhavanti ca // mandupk_4.69 // yathā nirmitako jīvo jāyate mriyate 'pi ca / tathā jīvā amī sarve bhavanti na bhavanti ca // mandupk_4.70 // mandupkc_4.68-70 māyāmayo māyāvinā yaḥ kṛto nirmitako mantrauṣadhyādibhirniṣpāditaḥ / svapnamāyānirmitakā aṇḍajātayo jīvā yatā jāyante mriyante ca tachā manuṣyādilakṣaṇā avidyamānā eva citta vikalpanāmātrā ityartaḥ //68-70 // start mandupk 4.71 na kaścij jāyate jīvaḥ saṃbhavo 'sya na vidyate / etat tad uttamaṃ satyaṃ yatra kiñcin na jāyate // mandupk_4.71 // mandupkc_4.71 vyavahārasatyaviṣaye jīvānāṃ janmamaraṇādīḥ svapnādi jīvavadityuktam / uttamaṃ tu paramārthasatyaṃ na kaścijjāyate jīva iti / uktārthamanyat //71// start mandupk 4.72 cittaspandikam evedaṃ grāhyagrāhakavad dvayam / cittaṃ nirviṣayaṃ nityam asaṅgaṃ tena kīrtitam // mandupk_4.72 // mandupkc_4.72 sarvaṃ grāhyagrāhakavaccittaspanditameva dvayaṃ cittaṃ paramārthata ātmaiveti nirviṣayaṃ tena nirviṣayatvena nityamasaṅgaṃ kīrtitam / "asaṅgo hyayaṃ puruṣaḥ"(bṛ.u. 4 / 3 / 15,16) iti śruteḥ / saviṣayasya hi viṣaye saṅgaḥ / nirviṣayatvāccittamasaṅgamityarthaḥ //72// start mandupk 4.73 nanu nirviṣayatvena cedasaṅgatvaṃ cittasya na niḥsaṅgatā bhavati yasmācchāstā śāstraṃ śiṣyaścetyevamāderviṣayasya vidyamānatvāt / naiṣa doṣaḥ ; kasmāt- yo 'sti kalpitasaṃvṛtyā paramārthena nāsty asau / paratantrābhisaṃvṛtyā syān nāsti paramārthataḥ // mandupk_4.73 // mandupkc_4.73 yaḥ padārthaḥ śāstrādirvidyate sa kalpitasaṃvṛtyā; kalpitā ca sā paramārthapratipatyupāyatvena saṃvṛtiśca sā, tayā yo 'sti paramārthena nāstyasau na vidyate / jñāte dvaitaṃ na vidyata ityuktam / yaśca paratantrābhisaṃvṛtyā paraśāstravyavahāreṇa syātpadārthaḥ sa paramārthato nirūpyamāṇo nāstyeva / tena yuktamuktamasaṅgaṃ tena kīrtimiti //73// start mandupk 4.74 nanu śāstrādīnāṃ saṃvṛtitve 'ja itīyamapi kalpanāṃ saṃvṛtiḥ syāt? satyamevam- ajaḥ kalpitasaṃvṛtyā paramārthena nāpy ajaḥ / paratantrādiniṣpattyā saṃvṛtyā jāyate tu saḥ // mandupk_4.74 // mandupkc_4.74 śāstrādikalpitasaṃvṛtyaivāja ityucyate / paramārthena nāpyajo yasmātparatantrābhiniṣpattyā paraśāstrasiddhimapekṣya yo 'ja ityuktaḥ sa saṃvṛtyā jāyate / ato 'ja itīyamapi kalpanā paramārthaviṣaye naiva kramata ityarthaḥ //74// start mandupk 4.75 yasmādasadviṣayastasmāt- abhūtābhiniveśo 'sti dvayaṃ tatra na vidyate / dvayābhāvaṃ sa buddhvaiva nirnimitto na jāyate // mandupk_4.75 // mandupkc_4.75 asatyabhūte dvaite 'bhiniveśo 'sti kevalam / abhiniveśa āgrahamātram / dvayaṃ tatra na vidyate / mithyābhiniveśamātraṃ ca janmanaḥ kāraṇaṃ yasmāttasmāddvayābhāvaṃ buddhvā nirnimitto nivṛttamithyādvayābhiniveśo yaḥ sa na jāyate //75// start mandupk 4.76 yadā na labhate hetūn uttamādhamamadhyamān / tadā na jāyate cittaṃ hetvabhāve phalaṃ kutaḥ // mandupk_4.76 // mandupkc_4.76 jātyāśramavihitā aśīrvarjitairanuṣṭhīyamānā dharmā devatvādiprāptihetava uttamāḥ kevalāśca dharmāḥ / adharmavyāmiśrā manuṣyatvādiprāptyarthā madhyamāḥ / tiryagādiprāptinimittā adharmalakṣaṇāḥ pravṛttiviśeṣāścādhamāḥ / tānuttamamadhyamādhamānavidyāparikalpitānyadaikamevādvitīyamātmatattvaṃ sarvakalpanāvarjitaṃ jānanna labhate na paśyati yathā bālairdṛśyamānaṃ gagane malaṃ vivekī na paśyati tadvattadā na jāyate notpadyate cittaṃ devādyākārairuttamādhamamadhyamaphalarūpeṇa na hyasati hetau phalamutpadyate bījādyabhāva iva sasyādi //76// start mandupk 4.77 hetvabhāve cittaṃ notpadyata iti hyuktam / sa punaranutpattiścittasya kīdṛśītyucyate- animittasya cittasya yānutpattiḥ samādvayā / ajātasyaiva sarvasya cittadṛśyaṃ hi tadyataḥ // mandupk_4.77 // mandupkc_4.77 paramārthadarśanena nirastadharmādharmākhyotpattinimittasyānimittasya cittasyeti yā mokṣākhyānutpattiḥ sā sarvadā sarvāvasthāsu samā nirviśeṣādvayā ca / pūrvamapyajātasyaivānutpannasya cittasya sarvasyādvayasyetyarthaḥ / yasmātprāgapu vijñānāccittadṛśyaṃ tadadvayaṃ janma ca tasmādajātasya sarvasya sarvadā cittasya samādvayaivānutpattirna punaḥ kadācidbhavati kadācidvā na bhavati / sarvadaikarūpaivetyarthaḥ //77// start mandupk 4.78 yathoktena nyāyena janmanimittasya dvayasyābhāvāt- buddhvā nimittatāṃ satyāṃ hetuṃ pṛthag anāpnuvan / vītaśokaṃ tathākāmam abhayaṃ padam aśnute // mandupk_4.78 // mandupkc_4.78 animittatāṃ ca satyāṃ paramārtharūpāṃ buddhvā hetuṃ dharmādikāraṇaṃ devādiyoniprāptaye pṛthaganāpnuvannanupādadānastyaktabāhyaiṣaṇaḥ sankāmaśokādivarjitamavidyādirahitamabhayaṃ padamaśnute punarna jāyata ityarthaḥ //78// start mandupk 4.79 abhūtābhiniveśād dhi sadṛśe tat pravartate / vastvabhāvaṃ sa budhvaiva niḥsaṅgaṃ vinivartate // mandupk_4.79 // mandupkc_4.79 yasmād bhūtābhiniveśādasati dvaye dvayāstitvaniścayo 'bhūtābhiniveśastasmādavidyāvyāmoharūpāddhi sadṛśe tadanurūpe taccittaṃ pravartate / tasya dvayasya vastuno 'bhāvaṃ yadā buddhavāṃstadā tasmānniḥsaṅgo nirapekṣaṃ sadvinivartate 'bhūtābhiniveśaviṣayāt //79// start mandupk 4.80 nivṛttasyāpravṛttasya niścalā hi tathā sthitiḥ / viṣayaḥ sa hi buddhānāṃ tat sāmyam ajam advayam // mandupk_4.80 // mandupkc_4.80 nivṛtasya dvaitaviṣayādviṣayāntare cāpravṛttasyābhāvadarśanena cittasya niścalā calanavarjitā brahmasvarūpaiva tadā sthitiḥ / yaiṣā brahmasvarūpā sthitiścittasyādvayavijñānaikarasaghanalakṣaṇā, sa hi yasmādviṣayo gocaraḥ paramārthadarśināṃ buddhānāṃ tasmāttatsāmyaṃ paraṃ nirviśeṣamajamadvayaṃ ca //80// start mandupk 4.81 punarapi kīdṛśaścāsau buddhānāṃ viṣaya ityāha- ajam anidram asvapnaṃ prabhātaṃ bhavati svayam / sakṛdvibhāto hy evaiṣa dharma dhātusvabhāvataḥ // mandupk_4.81 // mandupkc_4.81 svayameva tatprabhātaṃ bhavati, nādityapādyapekṣam; syayañjyotiḥ svabhāvamityarthaḥ / sakṛdvibhātaḥ sadaiva vibhāta ityetadeṣa evaṃlakṣaṇa ātmākhyo dharmo dhātusvabhāvato vastusvabhāvata ityarthaḥ //81// start mandupk 4.82 evamucyamānamapi paramārthatattvaṃ kasmāllaukikairna gṛhyata ityucyate- sukham āvriyate nityaṃ duḥkhaṃ vivriyate sadā / yasya kasya ca dharmasya graheṇa bhagavān asau // mandupk_4.82 // mandupkc_4.82 yasmādyasya kasyaciddvayavastuno dharmasya graheṇa grahaṇāveśena mithyābhiniviṣṭatayā sukhamāvriyate 'nāyāsenācchādyata ityarthaḥ / dvayopalabdhinimittaṃ hi tatrāvaraṇaṃ na yatnāntaramapekṣyate / duḥkhaṃ ca vivriyate prakaṭīkriyate, paramārthajñānasya durlabhatvāt / bhagavānasāvātmadvayo deva ityarthaḥ, ato vedāntairācāryaiśca bahuśa ucyamāno 'pi naiva jñātuṃ śakya ityarthaḥ / "āścaryo vaktā kuśalo 'sya labdhā"(ka.u.1 / 2 / 7) iti śruteḥ //82// start mandupk 4.83 asti nāstītyādisūkṣmaviṣayā api paṇḍitānāṃ grahā bhagavataḥ paramātmana āvaraṇa eva kimuta mūḍhajanānāṃ buddhilakṣaṇā ityevamarthaṃ pradarśayannāha- asti nāsty asti nāstīti nāsti nāstīti vā punaḥ / calasthirobhayābhāvair āvṛṇotye va bāliśaḥ // mandupk_4.83 // mandupkc_4.83 astyātmeti vādī kaścitpratipadyate / nāstītyaparo vaināśiko 'sti nāstītyaparor'dhavaināśikaḥ sadasadvādī digvāsāḥ / nāsti nāstītyatyantaśūnyavādī / tatrāstibhāvaścalaḥ, ghaṭādyanityavilakṣaṇatvāt / nāstibhāvaḥ sthiraḥ sadāviśeṣatvāt / ubhayaṃ calasthiraviṣayatvātsadasadbhāvo 'bhāvo 'tyantābhāvaḥ / prakāracatuṣṭayasyāpi tairataiścalisthirobhayābhāvaiḥ sadasadādivādī sarvo 'pi bhagavantamāvṛṇotyeva bāliśo 'vivekī / yadyapi paṇḍito bāliśa eva paramārthatattvānavabodhāckimu svabhāvamūḍho jana ityabhiprāyaḥ //83// start mandupk 4.84 kīdṛkpunaḥ paramārthatattvaṃ yadavabodhādabāliśaḥ paṇḍito bhavatītyāha- koṭhyaś catasra etās tu grahair yāsāṃ sadā vṛtaḥ / bhagavān ābhir aspṛṣṭo yena dṛṣṭaḥ sa sarvadṛk // mandupk_4.84 // mandupkc_4.84 koṭhyaḥ prāvādukaśāstranirṇayāntā etā uktā asti nāstītyādyāścatasro yāsāṃ koṭīnāṃ grahairgrahaṇairūpalabdhiniścayaiḥ sadā sarvadāvṛta ācchāditasteṣāmeva prāvādukānāṃ yaḥ sa bhagavānābhirastināstītyādikoṭibhiścatasṛbhirapyaspṛṣṭo 'styādivikalpanāvarjita ityetadyena muninā dṛṣṭo jñāto vedānteṣvaupaniṣadaḥ puruṣaḥ sa sarvadṛksarvajñaḥ paramārthapaṇḍita ityarthaḥ //84// start mandupk 4.85 prāpya sarvajñatāṃ kṛtsnāṃ brāhmaṇyaṃ padam advayam / anāpannādimadhyāntaṃ kim ataḥ param īhate // mandupk_4.85 // mandupkc_4.85 prāpyaitāṃ yathoktāṃ kṛtsnāṃ samastāṃ sarvajñatāṃ brāhmaṇyaṃ padaṃ"sa brāhmaṇaḥ"(bṛ.u.3 / 8 / 10) "eṣa nityo mahimā brāhmaṇasya" (bṛ.u.4 / 4 / 23) iti śruteḥ ; ādimadhyāntā utpattisthitilayā anāpannā aprāptā yasyādvayasya padasya na vidyante tadanāpannādimadhyāntaṃ brāhmaṇyaṃ padam, tadeva prāpya labdhvā kimataḥ paramasmādātmalābhādūrdhvamīhate ceṣṭate niṣprayojanamityarthaḥ / "naiva tasya kṛtenārthaḥ"(gītā 3 / 18) ityādismṛteḥ //85// start mandupk 4.86 viprāṇāṃ vinayo hy eṣa śamaḥ prākṛta ucyate / damaḥ prakṛtidāntatvād evaṃ vidvāñ śamaṃ vrajet // mandupk_4.86 // mandupkc_4.86 viprāṇāṃ brāhmaṇānāṃ vinayo vinītatvaṃ svābhāvikaṃ yadetātmasvarūpeṇāvasthānam / eṣa vinayaḥ śamo 'pyeṣa eva prākṛtaḥ svābhāviko 'kṛtaka ucyate / damo 'pyeṣa eva prakṛtidāntatvātsvabhāvata eva copaśāntarūpatvādbrahmaṇaḥ / evaṃ yathoktaṃ svabhāvopaśāntaṃ brahma vidvāñśamamupaśāntiṃ svābhāvikīṃ brahmasvarūpāṃ vrajed brahmasvarūpeṇāvatiṣṭhata ityarthaḥ //86// start mandupk 4.87 evamanyonyaviruddhatvātsaṃsārakāraṇāni rāgadveṣadoṣāspadāni prāvādukānāṃ darśanāni / ato mithyādarśanāni tānīti tadyuktibhireva darśayitvā catuṣkoṭivarjitatvādrāhādidoṣānāspadaṃ svabhāvaśāntamadvaitadarśanameva samyagdarśamityupasaṃhṛtam / athedānīṃ svaprakriyāpradarśanārtha ārambhaḥ- savastu sopalambhaṃ ca dvayaṃ laukikam iṣyate / avastu sopalambhaṃ ca śuddhaṃ laukikam iṣyate // mandupk_4.87 // mandupkc_4.87 savastu saṃvṛtisatā vastunā saha vartata iti savastu, tathā copalabdhirupalambhastena saha vartata iti sopalbhaṃ ca śāstrādisarvavyavahārāspadaṃ grāhyagrāhakalakṣaṇaṃ dvayaṃ laukikaṃ lokādanapetaṃ lokikaṃ jāgaritamityetat / evaṃ lakṣaṇaṃ jāgaritamiṣyate vedānteṣu / avastu saṃvṛterapyabhāvāt / sopalambhaṃ vastuvadupalambhanamupalambho 'satyapi vastuni tena saha vartata iti sopalambhaṃ ca / śuddhaṃ kevalaṃ pravibhaktaṃ jāgaritātsthūlāllaukikaṃ sarvaprāṇisādhāraṇatvādiṣyate svapna ityarthaḥ //87// start mandupk 4.88 avastv anupalambhaṃ ca lokottaram iti smṛtam / jñānaṃ jñeyaṃ ca vijñeyaṃ sadā buddhaiḥ prakīrtitam // mandupk_4.88 // mandupkc_4.88 avastvanupalambhaṃ ca grāhyagrahaṇavarjitamityetat, lokottaram ata eva lokātītam / grāhyagrahaṇaviṣayo hi lokastadabhāvātsarvapravṛttibījaṃ suṣuptamityetadevaṃ smṛtam / sopāyaṃ paramārthatattvaṃ laukikaṃ śuddhalaukikaṃ lokottaraṃ ca krameṇa yena jñānena jñāyate tajjñānam / jñeyametānyeva trīṇi / etadvyatirekeṇa jñeyānupapatteḥ sarvaprāvādukakalpitavastuno 'traivāntarbhāvāt / vijñeyaṃ paramārthasatyaṃ turyākhyamadvayamajamātmatattvamityarthaḥ / sadā sarvadai9tallaukikādivijñeyāntaṃ buddhaiḥ paramārthadarśibhirbrahmavidbhiḥ prakīrtitam //88// start mandupk 4.89 jñāne ca trividhe jñeye krameṇa vidite svayam / sarvajñatā hi sarvatra bhavatīha mahādhiyaḥ // mandupk_4.89 // mandupkc_4.89 jñāne ca laukikādiviṣaye, jñeye ca laukikādau trividhe- pūrvaṃ laukikaṃ sthūlam, tadabhāvena paścācchuddhaṃ laukikam, tathābhāvena lokottaramityevaṃ krameṇa sthānatrayābhāvena paramārthasatye turye 'dvaye 'je 'bhaye vidite svayamevātmasvarūpameva sarvajñatā sarvaścāsau jñaśca sarvajñastadbhāvaḥ sarvajñatā, ihāsmiṃlloke bhavati mahādhiyo mahābuddheḥ / sarvalokātiśayavastuviṣayabuddhitvādevaṃvidaḥ sarvatra sarvadā bhavati / sakṛdvidite svarūpe vyabhicārābhāvādityarthaḥ / na hi paramārthavido jñānodbhavābhibhavau sto yathānyeṣāṃ prāvādukānām //89// start mandupk 4.90 laukikādīnāṃ krameṇa jñeyatvena nirdeśādastitvāśaṅkā paramārthato mā bhūdityāha- heyajñeyāpyapākyāni vijñeyāny agrayāṇataḥ / teṣām anyatra vijñeyād upalambhas triṣu smṛtaḥ // mandupk_4.90 // mandupkc_4.90 heyāni ca laukikādīni trīṇi jāgaritasvapnasuṣuptānyātmanyasattvena rajjvāṃ sarpavaddhātavyānītyarthaḥ / jñeyamiha catuṣkoṭivarjitaṃ paramārthatattvam / āpyānyāptavyāni tyaktabāhyaiṣaṇātrayeṇa bhikṣuṇā pāṇḍityabālyamaunākhyāni sādhanāni / pākyāni rāgadveṣamohādayo doṣāḥ kaṣāyākhyāni paktavyāni / sarvāṇyetāni heyajñeyāpyapākyāni vijñeyāni bhikṣuṇopāyatvenetyarthaḥ, agrayāṇātaḥ prathamataḥ / teṣāṃ heyādīnāmanyatra vijñeyātparamārthasatyaṃ vijñeyaṃ brahmaikaṃ varjayitvā, upalbhanamupalambho 'vidyākalpanāmātram / heyāpyāpakyeṣu triṣvapi smṛto brahmavidbhirna paramārthasatyatā trayāṇāmityarthaḥ //90// start mandupk 4.91 paramārthatastu- prakṛtyākāśavaj jñeyāḥ sarve dharmā anādayaḥ / vidyate na hi nānātvaṃ teṣāṃ kvacana kiñcanaḥ // mandupk_4.91 // mandupkc_4.91 prakṛtyā svabhāvata ākāśavadākāśatulyāḥ sūkṣmanirañjanasarvagatatvaiḥ sarve dharmā ātmāno jñeyāṃ mumukṣubhiranādayo nityāḥ / bahuvacanakṛtabhedāśaṅkāṃ nirākurvannāha- kvacana kiñcana kindidaṇumātramapi teṣāṃ na vidyate nānātvamiti //91// start mandupk 4.92 jñeyatāpi dharmāṇāṃ saṃvṛtyaiva na paramārthata ityāha- ādibuddhāḥ prakṛtyaiva sarve dharmāḥ suniścitāḥ / yasyaivaṃ bhavati kṣāntiḥ so 'mṛtatvāya kalpate // mandupk_4.92 // mandupkc_4.92 yasmādādau buddhā ādibuddhāḥ prakṛtyaiva svabhāvata eva yathā nityaprakāśasvarūpaḥ savitaivaṃ nityabodhasvarūpā ityarthaḥ sarve dharmāḥ sarva ātmānaḥ / na ca teṣāṃ niścayaḥ kartavyo nityaniścitasvarūpā ityarthaḥ / na saṃdihyamānasvarūpā evaṃ naivaṃ ceti / yasya mumukṣorevaṃ yathoktaprakāreṇa sarvadā bodhaniścayanirapekṣatātmārthaṃ parārthaṃ vā yathā savitā nityaṃ prakāśāntaranirapekṣaḥ svārthaṃ paramārthaṃ cetyevaṃ bhavati kṣāntirbodhakartavyatānirapekṣatā sarvadā svātmani sa amṛtatvāyāmṛtabhāvāya kalpate mokṣāya samartho bhavatītyarthaḥ //92// start mandupk 4.93 tathā nāpi śāntikartavyatātmanītyāha- ādiśāntā hy anutpannāḥ prakṛtyaiva sunirvṛtāḥ / sarve dharmāḥ samābhinnā ajaṃ sāmyaṃ viśāradam // mandupk_4.93 // mandupkc_4.93 yasmādādiśāntā nityameva śāntā anutpannā ajāśca prakṛtyaiva sunirvṛtāḥ suṣṭhūparatasvabhāvā ityarthaḥ, sarve dharmāḥ samāścābhinnāśca samābhinnāḥ, ajaṃ sāmyaṃ viśāradaṃ viśuddhamātmatatvaṃ yasmāttasmācchāntirmokṣo vā nāsti kartavya ityarthaḥ, na hi nityaikasvabhāvasya kṛtaṃ kiñcidarthavatsyāt //93// start mandupk 4.94 ye yathoktaṃ paramārthatattvaṃ pratipannāsta evākṛpaṇā loke kṛpaṇā evānya ityāha- vaiśāradyaṃ tu vai nāsti bhede vicaratāṃ sadā / bhedanimnāḥ pṛthagvādās tasmāt te kṛpaṇāḥ smṛtāḥ // mandupk_4.94 // mandupkc_4.94 yasmādbhedanimnā bhedānuyāyinaḥ saṃsārānugā ityarthaḥ ; ke? pṛdagvādāḥ pṛthaṅnānā vastvityevaṃ vadanaṃ yeṣāṃ te pṛthagvādā dvaitina ityarthaḥ, tasmātte kṛpaṇāḥ kṣudrāḥ smṛtāḥ; yasmādvaiśāradyaṃ viśuddhirnāsti teṣāṃ bhede vicaratāṃ dvaitamārge 'vidyākalpite sarvadā vartamānānāmityarthaḥ / ato yuktameva teṣāṃ kārpaṇyamityabhiprāyaḥ //94// start mandupk 4.95 yadidaṃ paramārthatattvamamahātmabhirapaṇḍitairvedāntabahiḥṣṭhaiḥ kṣudrairalpaprajñairanavagāhyamityāha- aje sāmye tu ye kecid bhaviṣyanti suniścitāḥ / te hi loke mahājñānās tac ca loko na gāhate // mandupk_4.95 // mandupkc_4.95 aje sāmye paramārthatattva evameveti ye kecitstrāyadayo 'pi suniścitā bhaviṣyanti cetta eva hi loke mahājñānā niratiśaya tattvaviṣayajñānā ityarthaḥ / tacca teṣāṃ vartma teṣāṃ viditaṃ paramārthatattvaṃ sāmānyabuddhiranyo loko na gāhate nāvatariti na viṣayīkarotītyarthaḥ / sarvābhūtātmabhūtasya sarvabhūtahitasya ca / devā api mārge muhyantyapadasya padaiṣiṇaḥ / "śakunīnāmivākāśe gatirnaivopalabhyate"(mahā.śā.239 / 23,24) ityādismaraṇāt //95// start mandupk 4.96 kathaṃ mahājñānatvamityāha- ajeṣv ajam asaṃkrāntaṃ dharmeṣu jñānam iṣyate / yato na kramate jñānam asaṅgaṃ tena kīrtitam // mandupk_4.96 // mandupkc_4.96 ajeṣvanutpanneṣvacaleṣu dharmeṣvātmasvajamacalaṃ ca jñānamiṣyate savitarīvauṣṇyaṃ prakāśaśca yatastasmādasaṃkrāntamarthāntare jñānamajamiṣyate / yasmānna kramater'thāntare jñānaṃ tena kāraṇenāsaṅgaṃ tatkīrtitamākāśakalpamityuktam //96// start mandupk 4.97 aṇumātre 'pi vaidharmye jāyamāne 'vipaścitaḥ / asaṅgatā sadā nāsti kimutāvaraṇacyutiḥ // mandupk_4.97 // mandupkc_4.97 ito 'nyeṣāṃ vādināmaṇumātre 'pi vaidharmye vastuni bahirantarvā jāyamāna utpādyamāne 'vipaścito 'vivekino 'saṅgatā asaṅgatvaṃ sadā nāsti kimuta vaktayavyamāvaraṇacyutirbandhanāśo nāstīti //97// start mandupk 4.98 teṣāmāvaraṇacyutirnāstīti bruvatāṃ svasiddhānte 'bhyupagataṃ tarhi dharmāṇāmāvaraṇam / netyucyate / alabdhāvaraṇāḥ sarve dharmāḥ prakṛtinirmalāḥ / ādau buddhās tathā muktā budhyanta iti nāyakāḥ // mandupk_4.98 // mandupkc_4.98 alabdhāvaraṇāḥ- alabdhamaprāptamāvaraṇamavidyādibandhanaṃ yeṣāṃ te dharmā alabdhāvaraṇā bandhanarahitā ityarthaḥ, prakṛtinirmalāḥ svabhāvaśuddhā ādau buddhāstathā muktā yasmānnityaśuddhabuddhamuktasvabhāvāḥ / yadyevaṃ kathaṃ tarhi budhyanta ityucyate? nāyakāḥ svāminaḥ samarthā boddhuṃ bodhaśaktimatsvabhāvā ityarthaḥ, yathā nityaprakāśasvarūpo 'pi savitā prakāśata ityucyate yathā vā nityanivṛttagatayo 'pi nityameva śailāstiṣṭhantītyucyate tadvat //98// start mandupk 4.99 kramate na hi buddhasya jñānaṃ dharmeṣu tāyinaḥ / sarve dharmās tathā jñānaṃ naitad buddhena bhāṣitam // mandupk_4.99 // mandupkc_4.99 yasmānna hi kramate buddhasya paramārthadarśino jñānaṃ viṣayāntareṣu dharmeṣu dharmasaṃsthaṃ savitarīva prabhā, tāyinas tāyo 'syāstīti tāyī, saṃtānavato nirantarasyākāśakalpasyetyarthaḥ, pūjāvato vā prajñāvato vā, sarve dharmā ātmāno 'pi tathā jñānavadevākāśakalpatvānna kramante kvacidapyarthāntara ityarthaḥ / yadādāvupanyastaṃ jñānenākāśakalpenetyādi tadidamākāśakalpasya tāyino buddhasya tadananyatvādākāśakalpaṃ jñānaṃ na kramaye kvacidapyarthāntare / tathā dharmā iti / ākāśamivācalamavikriyaṃ niravayavaṃ nityamadvitīyamasaṅgamadṛśyamagrāhyamaśanāyādyatītaṃ brahmātmatattvam / "na hi draṣṭurdṛṣṭerviparilopo vidyate"(bṛ.u.4 / 3 / 23) iti śruteḥ / jñānajñeyajñātṛbhedarahitaṃ paramārthatattvamadvayam etanna buddhena bhāṣitam / yadyapi bāhyārthanirākaraṇaṃ jñānamātrakalpanā cādvayavastusāmīpyamuktam / idaṃ tu paramārthatattvamadvaitaṃ vedānteṣveva vijñeyamityarthaḥ //99// start mandupk 4.100 śāstrasamāptau paramārthatattvastutyarthaṃ namaskāra ucyate- durdarśam atigambhīram ajaṃ sāmyaṃ viśāradam / buddhvā padam anānātvaṃ namaskurmo yathābalam // mandupk_4.100 // mandupkc_4.100 durdarśaṃ duḥkhena darśanamasyeti durdarśam, asti nāstīti catuṣkoṭivarjitatatvāddurvijñeyamityarthaḥ / ata evātigambhīraṃ duṣparveśaṃ mahāsamudravadakṛtaprajñaiḥ, ajaṃ sāmyaṃ viśāradam īdṛkpadamanānātvaṃ nānātvavarjitaṃ buddhvāvagamya tadbhūtāḥ santo namaskurmastasmai padāya, avyavahāryamapi vyavahāragocaramāpādya yathābalaṃ yathāśaktītyarthaḥ //100// iti śaṅkarabhagavataḥ kṛtau gauḍapādīyāgamaśāstravivaraṇe 'lātaśāntyākhyaṃ caturthaṃ prakaraṇam // oṃ śantiḥ! śāntiḥ!! śāntiḥ!!!