Liṅgapurāṇa, 1-108 # Header This file is a plain text transformation of http://gretil.sub.uni-goettingen.de/gretil/corpustei/sa_liGgapurANa1-108.xml with a rudimentary header. For a more extensive header please refer to the source file. ## Data entry: members of the Sansknet Project ## Contribution: members of the Sansknet Project ## Date of this version: 2020-07-31 ## Source: - Bombay : Venkatesvara Steam Press 1906. ## Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen ## Licence: This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim. Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License. ## Structure of references: A reference is assembled consisting of - a pragmatic abbreviation of the title: Liṅgapurāṇa, 1-108 = LiP, - the number of the in arabic numerals, - the number of the verse in arabic numerals. ## Notes: This file has been created by mass conversion of GRETIL's Sanskrit corpus from lip_1_au.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the note element below: Linga-Purana, Part 1 (Adhy. 1-108) Based on the edition Bombay : Venkatesvara Steam Press 1906 Input by members of the SANSKNET-project (www.sansknet.org) Revised by Oliver Hellwig according to the ed. Calcutta, 1960 (Gurumandal Series No. XV) TEXT WITH PADA MARKERS This GRETIL version has been converted from a custom Devanagari encoding. Consequently, many word boundaries are not marked by spaces. ## Revisions: - 2020-07-31: TEI encoding by mass conversion of GRETIL's Sanskrit corpus # Text namo rudrāya haraye brahmaṇe paramātmane pradhānapuruṣeśāya sargasthityantakāriṇe // LiP_1,1.1 nārado 'bhyarcya śaileśe śaṅkaraṃ saṅgameśvare hiraṇyagarbhe svarlīne hy avimukte mahālaye // LiP_1,1.2 raudre goprekṣake caiva śreṣṭhe pāśupate tathā vighneśvare ca kedāre tathā gomāyukeśvare // LiP_1,1.3 hiraṇyagarbhe candreśe īśānye ca triviṣṭape śukreśvare yathānyāyaṃ naimiṣaṃ prayayau muniḥ // LiP_1,1.4 naimiṣeyāstadā dṛṣṭvā nāradaṃ hṛṣṭamānasāḥ samabhyarcyāsanaṃ tasmai tadyogyaṃ samakalpayan // LiP_1,1.5 so 'pi hṛṣṭo munivarair dattaṃ bheje tadāsanam sampūjyamāno munibhiḥ sukhāsīno varāsane // LiP_1,1.6 cakre kathāṃ vicitrārthāṃ liṅgamāhātmyamāśritām etasminnevakāle tu sūtaḥ paurāṇikaḥ svayam // LiP_1,1.7 jagāma naimiṣaṃ dhīmān praṇāmārthaṃ tapasvinām tasmai sāma ca pūjāṃ ca yathāvaccakrire tadā // LiP_1,1.8 naimiṣeyāstu śiṣyāya kṛṣṇadvaipāyanasya tu atha teṣāṃ purāṇasya śuśrūṣā samapadyata // LiP_1,1.9 dṛṣṭvā tam ativiśvastaṃ vidvāṃsaṃ romaharṣaṇam apṛcchaṃśca tataḥ sūtam ṛṣiṃ sarve tapodhanāḥ // LiP_1,1.10 purāṇasaṃhitāṃ puṇyāṃ liṅgamāhātmyasaṃyutām tvayā sūta mahābuddhe kṛṣṇadvaipāyano muniḥ // LiP_1,1.11 upāsitaḥ purāṇārthaṃ labdhā tasmācca saṃhitā tasmādbhavantaṃ pṛcchāmaḥ sūta paurāṇikottamam // LiP_1,1.12 purāṇasaṃhitāṃ divyāṃ liṅgamāhātmyasaṃyutām nārado 'pyasya devasya rudrasya paramātmanaḥ // LiP_1,1.13 kṣetrāṇyāsādya cābhyarcya liṅgāni munipuṅgavaḥ iha saṃnihitaḥ śrīmān nārado brahmaṇaḥ sutaḥ // LiP_1,1.14 bhavabhakto bhavāṃścaiva vayaṃ vai nāradastathā asyāgrato muneḥ puṇyaṃ purāṇaṃ vaktumarhasi // LiP_1,1.15 saphalaṃ sādhitaṃ sarvaṃ bhavatā viditaṃ bhavet evamuktaḥ sa hṛṣṭātmā sūtaḥ paurāṇikottamaḥ // LiP_1,1.16 abhivādyāgrato dhīmān nāradaṃ brahmaṇaḥ sutam naimiṣeyāṃśca puṇyātmā purāṇaṃ vyājahāra saḥ // LiP_1,1.17 namaskṛtya mahādevaṃ brahmāṇaṃ ca janārdanam munīśvaraṃ tathā vyāsaṃ vaktuṃ liṅgaṃ smarāmyaham // LiP_1,1.18 śabdaṃ brahmatanuṃ sākṣāc chabdabrahmaprakāśakam varṇāvayavam avyaktalakṣaṇaṃ bahudhā sthitam // LiP_1,1.19 akārokāramakāraṃ sthūlaṃ sūkṣmaṃ parātparam oṅkārarūpam ṛgvaktraṃ samajihvāsamanvitam // LiP_1,1.20 yajurvedamahāgrīvam atharvahṛdayaṃ vibhum pradhānapuruṣātītaṃ pralayotpattivarjitam // LiP_1,1.21 tamasā kālarudrākhyaṃ rajasā kanakāṇḍajam sattvena sarvagaṃ viṣṇuṃ nirguṇatve maheśvaram // LiP_1,1.22 pradhānāvayavaṃ vyāpya saptadhādhiṣṭhitaṃ kramāt punaḥ ṣoḍaśadhā caiva ṣaḍviṃśakam ajodbhavam // LiP_1,1.23 sargapratiṣṭhāsaṃhāralīlārthaṃ liṅgarūpiṇam praṇamya ca yathānyāyaṃ vakṣye liṅgodbhavaṃ śubham // LiP_1,1.24 iti śrīlaiṅge mahāpurāṇe prathamo 'dhyāyaḥ īśānakalpavṛttāntam adhikṛtya mahātmanā brahmaṇā kalpitaṃ pūrvaṃ purāṇaṃ laiṅgam uttamam // LiP_1,2.1 granthakoṭipramāṇaṃ tu śatakoṭipravistare caturlakṣeṇa saṃkṣipte vyāsaiḥ sarvāntareṣu vai // LiP_1,2.2 vyasteṣṭā daśadhā caiva brahmādau dvāparādiṣu liṅgamekādaśaṃ proktaṃ mayā vyāsācchrutaṃ ca tat // LiP_1,2.3 asyaikādaśasāhasre granthamānamiha dvijāḥ tasmātsaṃkṣepato vakṣye na śrutaṃ vistareṇa yat // LiP_1,2.4 caturlakṣeṇa saṃkṣipte kṛṣṇadvaipāyanena tu atraikādaśasāhasraiḥ kathito liṅgasambhavaḥ // LiP_1,2.5 sargaḥ prādhānikaḥ paścāt prākṛto vaikṛtāni ca aṇḍasyāsya ca sambhūtir aṇḍasyāvaraṇāṣṭakam // LiP_1,2.6 aṇḍodbhavatvaṃ śarvasya rajoguṇasamāśrayāt viṣṇutvaṃ kālarudratvaṃ śayanaṃ cāpsu tasya ca // LiP_1,2.7 prajāpatīnāṃ sargaś ca pṛthivyuddharaṇaṃ tathā brahmaṇaś ca divārātram āyuṣo gaṇanaṃ punaḥ // LiP_1,2.8 savanaṃ brahmaṇaścaiva yugakalpaś ca tasya tu divyaṃ ca mānuṣaṃ varṣam ārṣaṃ vai dhrauvyameva ca // LiP_1,2.9 pitryaṃ pitṝṇāṃ sambhūtir dharmaścāśramiṇāṃ tathā avṛddhirjagato bhūyo devyāḥ śaktyudbhavastathā // LiP_1,2.10 strīpumbhāvo viriñcasya sargo mithunasambhavaḥ ākhyāṣṭakaṃ hi rudrasya kathitaṃ rodanāntare // LiP_1,2.11 brahmaviṣṇuvivādaś ca punarliṅgasya sambhavaḥ śilādasya tapaścaiva vṛtrārerdarśanaṃ tathā // LiP_1,2.12 prārthanā yonijasyātha durlabhatvaṃ sutasya tu śilādaśakrasaṃvādaḥ padmayonitvameva ca // LiP_1,2.13 bhavasya darśanaṃ caiva tiṣyeṣvācāryaśiṣyayoḥ vyāsāvatārāś ca tathā kalpamanvantarāṇi ca // LiP_1,2.14 kalpatvaṃ caiva kalpānām ākhyābhedeṣvanukramāt kalpeṣu kalpe vārāhe vārāhatvaṃ hares tathā // LiP_1,2.15 meghavāhanakalpasya vṛttāntaṃ rudragauravam punarliṅgodbhavaścaiva ṛṣimadhye pinākinaḥ // LiP_1,2.16 liṅgasyārādhanaṃ snānavidhānaṃ śaucalakṣaṇam vārāṇasyāś ca māhātmyaṃ kṣetramāhātmyavarṇanam // LiP_1,2.17 bhuvi rudrālayānāṃ tu saṃkhyā viṣṇorgṛhasya ca antarikṣe tathāṇḍe 'smin devāyatanavarṇanam // LiP_1,2.18 dakṣasya patanaṃ bhūmau punaḥ svārociṣe 'ntare dakṣaśāpaś ca dakṣasya śāpamokṣastathaiva ca // LiP_1,2.19 kailāsavarṇanaṃ caiva yogaḥ pāśupatas tathā caturyugapramāṇaṃ ca yugadharmaḥ suvistaraḥ // LiP_1,2.20 saṃdhyāṃśakapramāṇaṃ ca saṃdhyāvṛttaṃ bhavasya ca śmaśānanilayaścaiva candrarekhāsamudbhavaḥ // LiP_1,2.21 udvāhaḥ śaṃkarasyātha putrotpādanameva ca maithunātiprasaṅgena vināśo jagatāṃ bhayam // LiP_1,2.22 śāpaḥ satyā kṛto devānpurā viṣṇuṃ ca pālitam śukrotsargastu rudrasya gāṅgeyodbhava eva ca // LiP_1,2.23 grahaṇādiṣu kāleṣu snāpya liṅgaṃ phalaṃ tathā kṣubdhadhī ca vivādaś ca dadhīcopendrayos tathā // LiP_1,2.24 utpattirnandināmnā tu devadevasya śūlinaḥ pativratāyāścākhyānaṃ paśupāśavicāraṇā // LiP_1,2.25 pravṛttilakṣaṇaṃ jñānaṃ nivṛttyadhikṛtā tathā vasiṣṭhatanayotpattir vāsiṣṭhānāṃ mahātmanām // LiP_1,2.26 munīnāṃ vaṃśavistāro rājñāṃ śaktervināśanam daurātmyaṃ kauśikasyātha surabherbandhanaṃ tathā // LiP_1,2.27 sutaśoko vasiṣṭhasya arundhatyāḥ pralāpanam snuṣāyāḥ preṣaṇaṃ caiva garbhasthasya vacas tathā // LiP_1,2.28 parāśarasyāvatāro vyāsasya ca śukasya ca vināśo rākṣasānāṃ ca kṛto vai śaktisūnunā // LiP_1,2.29 devatāparamārthaṃ tu vijñānaṃ ca prasādataḥ purāṇakaraṇaṃ caiva pulastyasyājñayā guroḥ // LiP_1,2.30 bhuvanānāṃ pramāṇaṃ ca grahāṇāṃ jyotiṣāṃ gatiḥ jīvacchrāddhavidhānaṃ ca śrāddhārhāḥ śrāddhameva ca // LiP_1,2.31 nāndīśrāddhavidhānaṃ ca tathādhyayanalakṣaṇam pañcayajñaprabhāvaś ca pañcayajñavidhis tathā // LiP_1,2.32 rajasvalānāṃ vṛttiś ca vṛttyā putraviśiṣṭatā maithunasya vidhiścaiva prativarṇamanukramāt // LiP_1,2.33 bhojyābhojyavidhānaṃ ca sarveṣāmeva varṇinām prāyaścittam aśeṣasya pratyekaṃ caiva vistarāt // LiP_1,2.34 narakāṇāṃ svarūpaṃ ca daṇḍaḥ karmānurūpataḥ svarginārakiṇāṃ puṃsāṃ cihnaṃ janmāntareṣu ca // LiP_1,2.35 nānāvidhāni dānāni pretarājapuraṃ tathā kalpaṃ pañcākṣarasyātha rudramāhātmyameva ca // LiP_1,2.36 vṛtrendrayormahāyuddhaṃ viśvarūpavimardanam śvetasya mṛtyoḥ saṃvādaḥ śvetārthe kālanāśanam // LiP_1,2.37 devadāruvane śambhoḥ praveśaḥ śaṃkarasya tu sudarśanasya cākhyānaṃ kramasaṃnyāsalakṣaṇam // LiP_1,2.38 śraddhāsādhyo 'tha rudrastu kathitaṃ brahmaṇā tadā madhunā kaiṭabhenaiva purā hṛtagatervibhoḥ // LiP_1,2.39 brahmaṇaḥ paramaṃ jñānam ādātuṃ mīnatā hareḥ sarvāvasthāsu viṣṇoś ca jananaṃ līlayaiva tu // LiP_1,2.40 rudraprasādādviṣṇoś ca jiṣṇoścaiva tu sambhavaḥ manthānadhāraṇārthāya hareḥ kūrmatvamevaca // LiP_1,2.41 saṃkarṣaṇasya cotpattiḥ kauśikyāś ca punarbhavaḥ yadūnāṃ caiva sambhūtir yādavatvaṃ hareḥ svayam // LiP_1,2.42 bhojarājasya daurātmyaṃ mātulasya harervibhoḥ bālabhāve hareḥ krīḍā putrārthaṃ śaṃkarārcanam // LiP_1,2.43 nārasya ca tathotpattiḥ kapāle vaiṣṇavāddharāt bhūbhāranigrahārthe tu rudrasyārādhanaṃ hareḥ // LiP_1,2.44 vainyena pṛthunā bhūmeḥ purā dohapravartanam devāsure purā labdho bhṛguśāpaś ca viṣṇunā // LiP_1,2.45 kṛṣṇatve dvārakāyāṃ tu nilayo mādhavasya tu labdho hitāya śāpastu durvāsasyānanāddhareḥ // LiP_1,2.46 vṛṣṇyandhakavināśāya śāpaḥ piṇḍāravāsinām erakasya tathotpattis tomarasyodbhavas tathā // LiP_1,2.47 erakālābhato 'nyonyaṃ vivāde vṛṣṇivigrahaḥ līlayā caiva kṛṣṇena svakulasya ca saṃhṛtiḥ // LiP_1,2.48 erakāstrabalenaiva gamanaṃ svecchayaiva tu brahmaṇaścaiva mokṣasya vijñānaṃ tu suvistaram // LiP_1,2.49 purāndhakāgnidakṣāṇāṃ śakrebhamṛgarūpiṇām madanasyādidevasya brahmaṇaś cāmarāriṇām // LiP_1,2.50 halāhalasya daityasya kṛtāvajñā pinākinā jālaṃdharavadhaścaiva sudarśanasamudbhavaḥ // LiP_1,2.51 viṣṇorvarāyudhāvāptis tathā rudrasya ceṣṭitam tathānyāni ca rudrasya caritāni sahasraśaḥ // LiP_1,2.52 hareḥ pitāmahasyātha śakrasya ca mahātmanaḥ prabhāvānubhavaścaiva śivalokasya varṇanam // LiP_1,2.53 bhūmau rudrasya lokaṃ ca pātāle hāṭakeśvaram tapasāṃ lakṣaṇaṃ caiva dvijānāṃ vaibhavaṃ tathā // LiP_1,2.54 ādhikyaṃ sarvamūrtīnāṃ liṅgamūrterviśeṣataḥ liṅge 'sminnānupūrvyeṇa vistareṇānukīrtyate // LiP_1,2.55 etajjñātvā purāṇasya saṃkṣepaṃ kīrtayettu yaḥ sarvapāpavinirmukto brahmalokaṃ sa gacchati // LiP_1,2.56 aliṅgo liṅgamūlaṃ tu avyaktaṃ liṅgamucyate aliṅgaḥ śiva ityukto liṅgaṃ śaivamiti smṛtam // LiP_1,3.1 pradhānaṃ prakṛtiśceti yadāhurliṅgamuttamam gandhavarṇarasairhīnaṃ śabdasparśādivarjitam // LiP_1,3.2 aguṇaṃ dhruvamakṣayyam aliṅgaṃ śivalakṣaṇam gandhavarṇarasairyuktaṃ śabdasparśādilakṣaṇam // LiP_1,3.3 jagadyoniṃ mahābhūtaṃ sthūlaṃ sūkṣmaṃ dvijottamāḥ vigraho jagatāṃ liṅgam aliṅgād abhavatsvayam // LiP_1,3.4 saptadhācāṣṭadhā caiva tathaikādaśadhā punaḥ liṅgānyaliṅgasya tathā māyayā vitatāni tu // LiP_1,3.5 tebhyaḥ pradhānadevānāṃ trayamāsīcchivātmakam ekasmāttriṣvabhūdviśvam ekena parirakṣitam // LiP_1,3.6 ekenaiva hṛtaṃ viśvaṃ vyāptaṃ tvevaṃ śivena tu aliṅgaṃ caiva liṅgaṃ ca liṅgāliṅgāni mūrtayaḥ // LiP_1,3.7 yathāvatkathitāścaiva tasmādbrahma svayaṃ jagat aliṅgī bhagavān bījī sa eva parameśvaraḥ // LiP_1,3.8 bījaṃ yoniś ca nirbījaṃ nirbījo bījamucyate bījayonipradhānānām ātmākhyā vartate tviha // LiP_1,3.9 paramātmā munirbrahma nityabuddhasvabhāvataḥ viśuddho 'yaṃ tathā rudraḥ purāṇe śiva ucyate // LiP_1,3.10 śivena dṛṣṭā prakṛtiḥ śaivī samabhavaddvijāḥ sargādau sā guṇairyuktā purāvyaktā svabhāvataḥ // LiP_1,3.11 avyaktādiviśeṣāntaṃ viśvaṃ tasyāḥ samucchritam viśvadhātrī tvajākhyā ca śaivī sā prakṛtiḥ smṛtā // LiP_1,3.12 tāmajāṃ lohitāṃ śuklāṃ kṛṣṇāmekāṃ bahuprajām janitrīmanuśete sma juṣamāṇaḥ svarūpiṇīm // LiP_1,3.13 tāmevājāmajo 'nyastu bhuktabhogāṃ jahāti ca ajā janitrī jagatāṃ sājena samadhiṣṭhitā // LiP_1,3.14 prādurbabhūva sa mahān puruṣādhiṣṭhitasya ca ajājñayā pradhānasya sargakāle guṇais tribhiḥ // LiP_1,3.15 sisṛkṣayā codyamānaḥ praviśyāvyaktamavyayam vyaktasṛṣṭiṃ vikurute cātmanādhiṣṭhito mahān // LiP_1,3.16 mahatastu tathā vṛttiḥ saṃkalpādhyavasāyikā mahatas triguṇas tasmād ahaṃkāro rajo 'dhikaḥ // LiP_1,3.17 tenaiva cāvṛtaḥ samyag ahaṃkāras tamo 'dhikaḥ mahato bhūtatanmātraṃ sargakṛdvai babhūva ca // LiP_1,3.18 ahaṃkārācchabdamātraṃ tasmādākāśamavyayam saśabdamāvṛṇotpaścād ākāśaṃ śabdakāraṇam // LiP_1,3.19 tanmātrādbhūtasargaś ca dvijāstvevaṃ prakīrtitaḥ sparśamātraṃ tathākāśāt tasmādvāyur mahānmune // LiP_1,3.20 tasmācca rūpamātraṃ tu tato 'gniśca rasastataḥ rasādāpaḥ śubhāstābhyo gandhamātraṃ dharā tataḥ // LiP_1,3.21 āvṛṇoddhi tathākāśaṃ sparśamātraṃ dvijottamāḥ āvṛṇodrūpamātraṃ tu vāyurvāti kriyātmakaḥ // LiP_1,3.22 āvṛṇodrasamātraṃ vai devaḥ sākṣādvibhāvasuḥ āvṛṇvānā gandhamātram āpaḥ sarvarasātmikāḥ // LiP_1,3.23 kṣmā sā pañcaguṇā tasmād ekonā rasasambhavāḥ triguṇo bhagavānvahnir dviguṇaḥ sparśasambhavaḥ // LiP_1,3.24 avakāśastato deva ekamātrastu niṣkalaḥ tanmātrādbhūtasargaś ca vijñeyaś ca parasparam // LiP_1,3.25 vaikārikaḥ sāttviko vai yugapatsampravartate sargas tathāpyahaṃkārād evamatra prakīrtitaḥ // LiP_1,3.26 pañca buddhīndriyāṇyasya pañca karmendriyāṇi tu śabdādīnāmavāptyarthaṃ manaścaivobhayātmakam // LiP_1,3.27 mahadādiviśeṣāntā hy aṇḍamutpādayanti ca jalabudbudavattasmād avatīrṇaḥ pitāmahaḥ // LiP_1,3.28 sa eva bhagavān rudro viṣṇurviśvagataḥ prabhuḥ tasminnaṇḍe tvime lokā antarviśvamidaṃ jagat // LiP_1,3.29 aṇḍaṃ daśaguṇenaiva vāriṇā prāvṛtaṃ bahiḥ āpo daśaguṇenaiva tadbāhyastejasā vṛtāḥ // LiP_1,3.30 tejo daśaguṇenaiva bāhyato vāyunā vṛtam vāyurdaśaguṇenaiva bāhyato nabhasā vṛtaḥ // LiP_1,3.31 ākāśenāvṛto vāyur ahaṃkāreṇa śabdajaḥ mahatā śabdaheturvai pradhānenāvṛtaḥ svayam // LiP_1,3.32 saptāṇḍāvaraṇānyāhus tasyātmā kamalāsanaḥ koṭikoṭiyutānyatra cāṇḍāni kathitāni tu // LiP_1,3.33 tatratatra caturvaktrā brahmāṇo harayo bhavāḥ sṛṣṭāḥ pradhānena tadā labdhvā śambhostu saṃnidhim // LiP_1,3.34 layaścaiva tathānyonyam āndyantam iti kīrtitam sargasya pratisargasya sthiteḥ kartā maheśvaraḥ // LiP_1,3.35 sarge ca rajasā yuktaḥ sattvasthaḥ pratipālane pratisarge tamodriktaḥ sa eva trividhaḥ kramāt // LiP_1,3.36 ādikartā ca bhūtānāṃ saṃhartā paripālakaḥ tasmānmaheśvaro devo brahmaṇo 'dhipatiḥ śivaḥ // LiP_1,3.37 sadāśivo bhavo viṣṇur brahmā sarvātmako yataḥ ekadaṇḍe tathā lokā ime kartā pitāmahaḥ // LiP_1,3.38 prākṛtaḥ kathitastveṣa puruṣādhiṣṭhito mayā sargaś cābuddhipūrvastu dvijāḥ prāthamikaḥ śubhaḥ // LiP_1,3.39 atha prāthamikasyeha yaḥ kālastadahaḥ smṛtam sargasya tādṛśī rātriḥ prākṛtasya samāsataḥ // LiP_1,4.1 divā sṛṣṭiṃ vikurute rajanyāṃ pralayaṃ vibhuḥ aupacārikamasyaitad ahorātraṃ na vidyate // LiP_1,4.2 divā vikṛtayaḥ sarve vikārā viśvadevatāḥ prajānāṃ patayaḥ sarve tiṣṭhantyanye maharṣayaḥ // LiP_1,4.3 rātrau sarve pralīyante niśānte sambhavanti ca ahastu tasya vaikalpo rātristādṛgvidhā smṛtā // LiP_1,4.4 caturyugasahasrānte manavastu caturdaśa catvāri tu sahasrāṇi vatsarāṇāṃ kṛtaṃ dvijāḥ // LiP_1,4.5 tāvacchatī ca vai saṃdhyā saṃdhyāṃśaś ca kṛtasya tu triśatī dviśatī saṃdhyā tathā caikaśatī kramāt // LiP_1,4.6 aṃśakaḥ ṣaṭśataṃ tasmāt kṛtasaṃdhyāṃśakaṃ vinā tridvyekasāhasramito vinā saṃdhyāṃśakena tu // LiP_1,4.7 tretādvāparatiṣyāṇāṃ kṛtasya kathayāmi vaḥ nimeṣapañcadaśakā kāṣṭhā svasthasya suvratāḥ // LiP_1,4.8 martyasya cākṣṇostasyāś ca tatas triṃśatikā kalā kalātriṃśatiko viprā muhūrta iti kalpitaḥ // LiP_1,4.9 muhūrtapañcadaśikā rajanī tādṛśaṃ tvahaḥ pitrye rātryahanī māsaḥ pravibhāgastayoḥ punaḥ // LiP_1,4.10 kṛṣṇapakṣastvahasteṣāṃ śuklaḥ svapnāya śarvarī triṃśadye mānuṣā māsāḥ pitryo māsastu sa smṛtaḥ // LiP_1,4.11 śatāni trīṇi māsānāṃ ṣaṣṭyā cāpyadhikāni vai pitryaḥ saṃvatsaro hyeṣa mānuṣeṇa vibhāvyate // LiP_1,4.12 mānuṣeṇaiva mānena varṣāṇāṃ yacchataṃ bhavet pitṝṇāṃ trīṇi varṣāṇi saṃkhyātānīha tāni vai // LiP_1,4.13 daśa vai dvyadhikā māsāḥ pitṛsaṃkhyeha saṃsmṛtā laukikenaiva mānena abdo yo mānuṣaḥ smṛtaḥ // LiP_1,4.14 etaddivyamahorātram iti laiṅge 'tra paṭhyate divye rātryahanī varṣaṃ pravibhāgastayoḥ punaḥ // LiP_1,4.15 ahastatrodagayanaṃ rātriḥ syāddakṣiṇāyanam ete rātryahanī divye prasaṃkhyāte viśeṣataḥ // LiP_1,4.16 triṃśadyāni tu varṣāṇi divyo māsastu sa smṛtaḥ mānuṣaṃ tu śataṃ viprā divyamāsāstrayastu te // LiP_1,4.17 daśa caiva tathāhāni divyo hyeṣa vidhiḥ smṛtaḥ trīṇi varṣaśatānyeva ṣaṣṭivarṣāṇi yāni tu // LiP_1,4.18 divyaḥ saṃvatsaro hyeṣa mānuṣeṇa prakīrtitaḥ trīṇi varṣasahasrāṇi mānuṣāṇi pramāṇataḥ // LiP_1,4.19 triṃśadanyāni varṣāṇi mataḥ saptarṣivatsaraḥ nava yāni sahasrāṇi varṣāṇāṃ mānuṣāṇi tu // LiP_1,4.20 anyāni navatīścaiva dhrauvaḥ saṃvatsarastu saḥ ṣaṭtriṃśattu sahasrāṇi varṣāṇāṃ mānuṣāṇi tu // LiP_1,4.21 varṣāṇāṃ tacchataṃ jñeyaṃ divyo hyeṣa vidhiḥ smṛtaḥ trīṇyeva niyutānyāhur varṣāṇāṃ mānuṣāṇi tu // LiP_1,4.22 ṣaṣṭiścaiva sahasrāṇi saṃkhyātāni tu saṃkhyayā divyaṃ varṣasahasraṃ tu prāhuḥ saṃkhyāvido janāḥ // LiP_1,4.23 divyenaiva pramāṇena yugasaṃkhyāprakalpanam pūrvaṃ kṛtayugaṃ nāma tatastretā vidhīyate // LiP_1,4.24 dvāparaśca kaliścaiva yugānyetāni suvratāḥ atha saṃvatsarā dṛṣṭā mānuṣeṇa pramāṇataḥ // LiP_1,4.25 kṛtasyādyasya viprendrā divyamānena kīrtitam sahasrāṇāṃ śatānyāsaṃś caturdaśa ca saṃkhyayā // LiP_1,4.26 catvāriṃśatsahasrāṇi tathānyāni kṛtaṃ yugam tathā daśasahasrāṇāṃ varṣāṇāṃ śatasaṃkhyayā // LiP_1,4.27 aśītiś ca sahasrāṇi kālastretāyugasya ca saptaiva niyutānyāhur varṣāṇāṃ mānuṣāṇi tu // LiP_1,4.28 viṃśatiś ca sahasrāṇi kālastu dvāparasya ca tathā śatasahasrāṇi varṣāṇāṃ trīṇi saṃkhyayā // LiP_1,4.29 ṣaṣṭiścaiva sahasrāṇi kālaḥ kaliyugasya tu evaṃ caturyugaḥ kāla ṛte saṃdhyāṃśakātsmṛtaḥ // LiP_1,4.30 niyutānyeva ṣaṭtriṃśan niraṃśāni tu tāni vai catvāriṃśattathā trīṇi niyutānīha saṃkhyayā // LiP_1,4.31 viṃśatiś ca sahasrāṇi saṃdhyāṃśaś ca caturyugaḥ evaṃ caturyugākhyānāṃ sādhikā hyekasaptatiḥ // LiP_1,4.32 kṛtatretādiyuktānāṃ manorantaramucyate manvantarasya saṃkhyā ca varṣāgreṇa prakīrtitā // LiP_1,4.33 triṃśatkoṭyastu varṣāṇāṃ mānuṣeṇa dvijottamāḥ saptaṣaṣṭistathānyāni niyutānyadhikāni tu // LiP_1,4.34 viṃśatiś ca sahasrāṇi kālo 'yam adhikaṃ vinā manvantarasya saṃkhyaiṣā laiṅge 'sminkīrtitā dvijāḥ // LiP_1,4.35 caturyugasya ca tathā varṣasaṃkhyā prakīrtitā caturyugasahasraṃ vai kalpaścaiko dvijottamāḥ // LiP_1,4.36 niśānte sṛjate lokān naśyante niśi jantavaḥ tatra vaimānikānāṃ tu aṣṭāviṃśatikoṭayaḥ // LiP_1,4.37 manvantareṣu vai saṃkhyā sāntareṣu yathātathā trīṇi koṭiśatānyāsan koṭyo dvinavatis tathā // LiP_1,4.38 kalpe 'tīte tu vai viprāḥ sahasrāṇāṃ tu saptatiḥ punastathāṣṭasāhasraṃ sarvatraiva samāsataḥ // LiP_1,4.39 kalpāvasānikāṃstyaktvā pralaye samupasthite maharlokāt prayāntyete janalokaṃ janāstataḥ // LiP_1,4.40 koṭīnāṃ dve sahasre tu aṣṭau koṭiśatāni tu dviṣaṣṭiś ca tathā koṭyo niyutāni ca saptatiḥ // LiP_1,4.41 kalpārdhasaṃkhyā divyā vai kalpamevaṃ tu kalpayet kalpānāṃ vai sahasraṃ tu varṣamekamajasya tu // LiP_1,4.42 varṣāṇāmaṣṭasāhasraṃ brāhmaṃ vai brahmaṇo yugam savanaṃ yugasāhasraṃ sarvadevodbhavasya tu // LiP_1,4.43 savanānāṃ sahasraṃ tu trividhaṃ triguṇaṃ tathā brahmaṇastu tathā proktaḥ kālaḥ kālātmanaḥ prabho // LiP_1,4.44 bhavodbhavastapaścaiva bhavyo rambhaḥ kratuḥ punaḥ ṛturvahnirhavyavāhaḥ sāvitraḥ śuddha eva ca // LiP_1,4.45 uśikaḥ kuśikaścaiva gāndhāro munisattamāḥ ṛṣabhaś ca tathā ṣaḍjo majjālīyaś ca madhyamaḥ // LiP_1,4.46 vairājo vai niṣādaś ca mukhyo vai meghavāhanaḥ pañcamaścitrakaścaiva ākūtir jñāna eva ca // LiP_1,4.47 manaḥ sudarśo bṛṃhaś ca tathā vai śvetalohitaḥ raktaś ca pītavāsāś ca asitaḥ sarvarūpakaḥ // LiP_1,4.48 evaṃ kalpāstu saṃkhyātā brahmaṇo 'vyaktajanmanaḥ koṭikoṭisahasrāṇi kalpānāṃ munisattamāḥ // LiP_1,4.49 gatāni tāvaccheṣāṇi aharniśyāni vai punaḥ parānte vai vikārāṇi vikāraṃ yānti viśvataḥ // LiP_1,4.50 vikārasya śivasyājñāvaśenaiva tu saṃhṛtiḥ saṃhṛte tu vikāre ca pradhāne cātmani sthite // LiP_1,4.51 sādharmyeṇāvatiṣṭhete pradhānapuruṣāvubhau guṇānāṃ caiva vaiṣamye viprāḥ sṛṣṭiriti smṛtā // LiP_1,4.52 sāmye layo guṇānāṃ tu tayorheturmaheśvaraḥ līlayā devadevena sargāstvīdṛgvidhāḥ kṛtāḥ // LiP_1,4.53 asaṃkhyātāś ca saṃkṣepāt pradhānād anvadhiṣṭhitāt asaṃkhyātāś ca kalpākhyā hy asaṃkhyātāḥ pitāmahāḥ // LiP_1,4.54 harayaścāpyasaṃkhyātās tv eka eva maheśvaraḥ pradhānādipravṛttāni līlayā prākṛtāni tu // LiP_1,4.55 guṇātmikā ca tadvṛttis tasya devasya vai tridhā aprākṛtasya tasyādir madhyāntaṃ nāsti cātmanaḥ // LiP_1,4.56 pitāmahasyātha paraḥ parārdhadvayasaṃmitaḥ divā sṛṣṭaṃ tu yatsarvaṃ niśi naśyati cāsya tat // LiP_1,4.57 bhūrbhuvaḥsvarmahastatra naśyate cordhvato na ca rātrau caikārṇave brahmā naṣṭe sthāvarajaṅgame // LiP_1,4.58 suṣvāpāmbhasi yastasmān nārāyaṇa iti smṛtaḥ śarvaryante prabuddho vai dṛṣṭvā śūnyaṃ carācaram // LiP_1,4.59 sraṣṭuṃ tadā matiṃ cakre brahmā brahmavidāṃ varaḥ udakairāplutāṃ kṣmāṃ tāṃ samādāya sanātanaḥ // LiP_1,4.60 pūrvavatsthāpayāmāsa vārāhaṃ rūpamāsthitaḥ nadīnadasamudrāṃś ca pūrvavaccākarotprabhuḥ // LiP_1,4.61 kṛtvā dharāṃ prayatnena nimnonnativivarjitām dharāyāṃ so 'cinotsarvān girīn dagdhān purāgninā // LiP_1,4.62 bhūrādyāṃś caturo lokān kalpayāmāsa pūrvavat sraṣṭuṃ ca bhagavāṃścakre tadā sraṣṭā punarmatim // LiP_1,4.63 yadā sraṣṭuṃ matiṃ cakre mohaścāsīnmahātmanaḥ dvijāś ca buddhipūrvaṃ tu brahmaṇo 'vyaktajanmanaḥ // LiP_1,5.1 tamo moho mahāmohas tāmisraścāndhasaṃjñitaḥ avidyā pañcadhā hyeṣā prādurbhūtā svayambhuvaḥ // LiP_1,5.2 avidyayā munergrastaḥ sargo mukhya iti smṛtaḥ asādhaka iti smṛtvā sargo mukhyaḥ prajāpatiḥ // LiP_1,5.3 abhyamanyata so 'nyaṃ vai nagā mukhyodbhavāḥ smṛtāḥ tridhā kaṇṭho munestasya dhyāyato vai hyavartata // LiP_1,5.4 prathamaṃ tasya vai jajñe tiryaksroto mahātmanaḥ ūrdhvasrotaḥ parastasya sāttvikaḥ sa iti smṛtaḥ // LiP_1,5.5 arvāksroto 'nugrahaś ca tathā bhūtādikaḥ punaḥ brahmaṇo mahatastvādyo dvitīyo bhautikas tathā // LiP_1,5.6 sargastṛtīyaścaindriyas turīyo mukhya ucyate tiryagyonyaḥ pañcamastu ṣaṣṭho daivika ucyate // LiP_1,5.7 saptamo mānuṣo viprā aṣṭamo 'nugrahaḥ smṛtaḥ navamaścaiva kaumāraḥ prākṛtā vaikṛtāstvime // LiP_1,5.8 purastādasṛjaddevaḥ sanandaṃ sanakaṃ tathā sanātanaṃ muniśreṣṭhā naiṣkarmyeṇa gatāḥ param // LiP_1,5.9 marīcibhṛgvaṅgirasaḥ pulastyaṃ pulahaṃ kratum dakṣamatriṃ vasiṣṭhaṃ ca so 'sṛjadyogavidyayā // LiP_1,5.10 navaite brahmaṇaḥ putrā brahmajñā brāhmaṇottamāḥ brahmavādina evaite brahmaṇaḥ sadṛśāḥ smṛtāḥ // LiP_1,5.11 saṃkalpaścaiva dharmaś ca hy adharmo dharmasaṃnidhiḥ dvādaśaiva prajāstvetā brahmaṇo 'vyaktajanmanaḥ // LiP_1,5.12 ṛbhuṃ sanatkumāraṃ ca sasarjādau sanātanaḥ tāvūrdhvaretasau divyau cāgrajau brahmavādinau // LiP_1,5.13 kumārau brahmaṇas tulyau sarvajñau sarvabhāvinau vakṣye bhāryākulaṃ teṣāṃ munīnāmagrajanmanām // LiP_1,5.14 samāsato muniśreṣṭhāḥ prajāsambhūtimeva ca śatarūpāṃ tu vai rājñīṃ virājamasṛjatprabhuḥ // LiP_1,5.15 svāyambhuvāttu vai rājñī śatarūpā tvayonijā lebhe putradvayaṃ puṇyā tathā kanyādvayaṃ ca sā // LiP_1,5.16 uttānapādo hyavaro dhīmāñjyeṣṭhaḥ priyavrataḥ jyeṣṭhā variṣṭhā tvākūtiḥ prasūtiścānujā smṛtā // LiP_1,5.17 upayeme tadākūtiṃ rucirnāma prajāpatiḥ prasūtiṃ bhagavāndakṣo lokadhātrīṃ ca yoginīm // LiP_1,5.18 dakṣiṇāsahitaṃ yajñam ākūtiḥ suṣuve tathā dakṣiṇā janayāmāsa divyā dvādaśa putrikāḥ // LiP_1,5.19 prasūtiḥ suṣuve dakṣāc caturviṃśatikanyakāḥ śraddhāṃ lakṣmīṃ dhṛtiṃ puṣṭiṃ tuṣṭiṃ medhāṃ kriyāṃ tathā // LiP_1,5.20 buddhiṃ lajjāṃ vapuḥśāntiṃ siddhiṃ kīrtiṃ mahātapāḥ khyātiṃ śāntiṃ ca sambhūtiṃ smṛtiṃ prītiṃ kṣamāṃ tathā // LiP_1,5.21 saṃnatiṃ cānasūyāṃ ca ūrjāṃ svāhāṃ surāraṇim svadhāṃ caiva mahābhāgāṃ pradadau ca yathākramam // LiP_1,5.22 śraddhādyāścaiva kīrtyantās trayodaśa sudārikāḥ dharmaṃ prajāpatiṃ jagmuḥ patiṃ paramadurlabhāḥ // LiP_1,5.23 upayeme bhṛgurdhīmān khyātiṃ tāṃ bhārgavāraṇim sambhūtiṃ ca marīcistu smṛtiṃ caivāṅgirā muniḥ // LiP_1,5.24 prītiṃ pulastyaḥ puṇyātmā kṣamāṃ tāṃ pulaho muniḥ kratuś ca saṃnatiṃ dhīmān atristāṃ cānasūyakām // LiP_1,5.25 ūrjāṃ vasiṣṭho bhagavān variṣṭho vārijekṣaṇām vibhāvasus tathā svāhāṃ svadhāṃ vai pitaras tathā // LiP_1,5.26 putrīkṛtā satī yā sā mānasī śivasambhavā dakṣeṇa jagatāṃ dhātrī rudramevāsthitā patim // LiP_1,5.27 ardhanārīśvaraṃ dṛṣṭvā sargādau kanakāṇḍajaḥ vibhajasveti cāhādau yadā jātā tadābhavat // LiP_1,5.28 tasyāścaivāṃśajāḥ sarvāḥ striyastribhuvane tathā ekādaśāvidhā rudrās tasya cāṃśodbhavās tathā // LiP_1,5.29 strīliṅgamakhilaṃ sā vai puṃliṅgaṃ nīlalohitaḥ taṃ dṛṣṭvā bhagavān brahmā dakṣamālokya suvratām // LiP_1,5.30 bhajasva dhātrīṃ jagatāṃ mamāpi ca tavāpi ca punnāmno narakāttrāti iti putrītvihoktitaḥ // LiP_1,5.31 praśastā tava kānteyaṃ syāt putrī viśvamātṛkā tasmāt putrī satī nāmnā tavaiṣā ca bhaviṣyati // LiP_1,5.32 evamuktastadā dakṣo niyogādbrahmaṇo muniḥ labdhvā putrīṃ dadau sākṣāt satīṃ rudrāya sādaram // LiP_1,5.33 dharmasya patnyaḥ śraddhādyāḥ kīrtitā vai trayodaśa tāsu dharmaprajāṃ vakṣye yathākramamanuttamam // LiP_1,5.34 kāmo darpo 'tha niyamaḥ saṃtoṣo lobha eva ca śrutastu daṇḍaḥ samayo bodhaścaiva mahādyutiḥ // LiP_1,5.35 apramādaś ca vinayo vyavasāyo dvijottamāḥ kṣemaṃ sukhaṃ yaśaścaiva dharmaputrāś ca tāsu vai // LiP_1,5.36 dharmasya vai kriyāyāṃ tu daṇḍaḥ samaya eva ca apramādas tathā bodho buddherdharmasya tau sutau // LiP_1,5.37 tasmātpañcadaśaivaite tāsu dharmātmajāstviha bhṛgupatnī ca suṣuve khyātirviṣṇoḥ priyāṃ śriyam // LiP_1,5.38 dhātāraṃ ca vidhātāraṃ merorjāmātarau sutau prabhūtirnāma yā patnī marīceḥ suṣuve sutau // LiP_1,5.39 pūrṇamāsaṃ tu mārīcaṃ tataḥ kanyācatuṣṭayam tuṣṭirjyeṣṭhā ca vai dṛṣṭiḥ kṛṣiścāpacitis tathā // LiP_1,5.40 kṣamā ca suṣuve putrān putrīṃ ca pulahācchubhām kardamaṃ ca varīyāṃsaṃ sahiṣṇuṃ munisattamāḥ // LiP_1,5.41 tathā kanakapītāṃ sa pīvarīṃ pṛthivīsamām prītyāṃ pulastyaś ca tathā janayāmāsa vai sutān // LiP_1,5.42 dattorṇaṃ vedabāhuṃ ca putrīṃ cānyāṃ dṛṣadvatīm putrāṇāṃ ṣaṣṭisāhasraṃ saṃnatiḥ suṣuve śubhā // LiP_1,5.43 kratostu bhāryā sarve te vālakhilyā iti śrutāḥ sinīvālīṃ kuhūṃ caiva rākāṃ cānumatiṃ tathā // LiP_1,5.44 smṛtiś ca suṣuve patnī muneścāṅgirasas tathā labdhānubhāvamagniṃ ca kīrtimantaṃ ca suvratā // LiP_1,5.45 atrerbhāryānasūyā vai suṣuve ṣaṭprajāstu yāḥ tāsvekā kanyakā nāmnā śrutiḥ sā sūnupañcakam // LiP_1,5.46 satyanetro munirbhavyo mūrtirāpaḥ śanaiścaraḥ somaś ca vai śrutiḥ ṣaṣṭhī pañcātreyāstu sūnavaḥ // LiP_1,5.47 ūrjā vasiṣṭhādvai lebhe sutāṃś ca sutavatsalā jyāyasī puṇḍarīkākṣān vāsiṣṭhān varalocanā // LiP_1,5.48 rajaḥ suhotro bāhuś ca savanaścānaghas tathā sutapāḥ śukra ityete munervai sapta sūnavaḥ // LiP_1,5.49 yaścābhimānī bhagavān bhavātmā paitāmaho vahnirasuḥ prajānām svāhā ca tasmātsuṣuve sutānāṃ trayaṃ trayāṇāṃ jagatāṃ hitāya // LiP_1,5.50 pavamānaḥ pāvakaś ca śuciragniś ca te smṛtāḥ nirmathyaḥ pavamānastu vaidyutaḥ pāvakaḥ smṛtaḥ // LiP_1,6.1 śuciḥ saurastu vijñeyaḥ svāhāputrāstrayastu te putraiḥ pautraistvihaiteṣāṃ saṃkhyā saṃkṣepataḥ smṛtā // LiP_1,6.2 visṛjya saptakaṃ cādau catvāriṃśannavaiva ca ityete vahnayaḥ proktāḥ praṇīyante 'dhvareṣu ca // LiP_1,6.3 sarve tapasvinastvete sarve vratabhṛtaḥ smṛtāḥ prajānāṃ patayaḥ sarve sarve rudrātmakāḥ smṛtāḥ // LiP_1,6.4 ayajvānaś ca yajvānaḥ pitaraḥ prītimānasāḥ agniṣvāttāś ca yajvānaḥ śeṣā barhiṣadaḥ smṛtāḥ // LiP_1,6.5 menāṃ tu mānasīṃ teṣāṃ janayāmāsa vai svadhā agniṣvāttātmajā menā mānasī lokaviśrutā // LiP_1,6.6 asūta menā mainākaṃ krauñcaṃ tasyānujāmumām gaṅgāṃ haimavatīṃ jajñe bhavāṅgāśleṣapāvanīm // LiP_1,6.7 dharaṇīṃ janayāmāsa mānasīṃ yajñayājinīm svadhā sā merurājasya patnī padmasamānanā // LiP_1,6.8 pitaro 'mṛtapāḥ proktās teṣāṃ caiveha vistaraḥ ṛṣīṇāṃ ca kulaṃ sarvaṃ śṛṇudhvaṃ tatsuvistaram // LiP_1,6.9 vadāmi pṛthagadhyāyasaṃsthitaṃ vastadūrdhvataḥ dākṣāyaṇī satī yātā pārśvaṃ rudrasya pārvatī // LiP_1,6.10 paścāddakṣaṃ vinindyaiṣā patiṃ lebhe bhavaṃ tathā tāṃ dhyātvā vyasṛjadrudrān anekānnīlalohitaḥ // LiP_1,6.11 ātmanastu samānsarvān sarvalokanamaskṛtān yācito muniśārdūlā brahmaṇā prahasan kṣaṇāt // LiP_1,6.12 taistu saṃchāditaṃ sarvaṃ caturdaśavidhaṃ jagat tāndṛṣṭvā vividhān rudrān nirmalānnīlalohitān // LiP_1,6.13 jarāmaraṇanirmuktān prāha rudrānpitāmahaḥ namo 'stu vo mahādevās trinetrā nīlalohitāḥ // LiP_1,6.14 sarvajñāḥ sarvagā dīrghā hrasvā vāmanakāḥ śubhāḥ hiraṇyakeśā dṛṣṭighnā nityā buddhāś ca nirmalāḥ // LiP_1,6.15 nirdvaṃdvā vītarāgāś ca viśvātmāno bhavātmajāḥ evaṃ stutvā tadā rudrān rudraṃ cāha bhavaṃ śivam pradakṣiṇīkṛtya tadā bhagavānkanakāṇḍajaḥ // LiP_1,6.16 namo 'stu te mahādeva prajā nārhasi śaṃkara mṛtyuhīnā vibho sraṣṭuṃ mṛtyuyuktāḥ sṛja prabho // LiP_1,6.17 tatastamāha bhagavān na hi me tādṛśī sthitiḥ sa tvaṃ sṛja yathākāmaṃ mṛtyuyuktāḥ prajāḥ prabho // LiP_1,6.18 labdhvā sasarja sakalaṃ śaṃkarāccaturānanaḥ jarāmaraṇasaṃyuktaṃ jagadetaccarācaram // LiP_1,6.19 śaṃkaro 'pi tadā rudrair nivṛttātmā hyadhiṣṭhitaḥ sthāṇutvaṃ tasya vai viprāḥ śaṃkarasya mahātmanaḥ // LiP_1,6.20 niṣkalasyātmanaḥ śambhoḥ svecchādhṛtaśarīriṇaḥ śaṃ rudraḥ sarvabhūtānāṃ karoti ghṛṇayā yataḥ // LiP_1,6.21 śaṃkaraścāprayatnena tadātmā yogavidyayā vairāgyasthaṃ viraktasya vimuktiryacchamucyate // LiP_1,6.22 aṇostu viṣayatyāgaḥ saṃsārabhayataḥ kramāt vairāgyājjāyate puṃso virāgo darśanāntare // LiP_1,6.23 vimukhyo viguṇatyāgo vijñānasyāvicārataḥ tasya cāsya ca saṃdhānaṃ prasādātparameṣṭhinaḥ // LiP_1,6.24 dharmo jñānaṃ ca vairāgyam aiśvaryaṃ śaṃkarādiha sa eva śaṃkaraḥ sākṣāt pinākī nīlalohitaḥ // LiP_1,6.25 ye śaṃkarāśritāḥ sarve mucyante te na saṃśayaḥ na gacchantyeva narakaṃ pāpiṣṭhā api dāruṇam // LiP_1,6.26 āśritāḥ śaṃkaraṃ tasmāt prāpnuvanti ca śāśvatam māyāntāścaiva ghorādyā hy aṣṭaviṃśatireva ca // LiP_1,6.27 koṭayo narakāṇāṃ tu pacyante tāsu pāpinaḥ anāśritāḥ śivaṃ rudraṃ śaṃkaraṃ nīlalohitam // LiP_1,6.28 āśrayaṃ sarvabhūtānām avyayaṃ jagatāṃ patim puruṣaṃ paramātmānaṃ puruhūtaṃ puruṣṭutam // LiP_1,6.29 tamasā kālarudrākhyaṃ rajasā kanakāṇḍajam sattvena sarvagaṃ viṣṇuṃ nirguṇatve maheśvaram // LiP_1,6.30 kena gacchanti narakaṃ narāḥ kena mahāmate karmaṇākarmaṇā vāpi śrotuṃ kautūhalaṃ hi naḥ // LiP_1,6.31 rahasyaṃ vaḥ pravakṣyāmi bhavasyāmitatejasaḥ prabhāvaṃ śaṃkarasyādyaṃ saṃkṣepātsarvadarśinaḥ // LiP_1,7.1 yoginaḥ sarvatattvajñāḥ paraṃ vairāgyamāsthitāḥ // LiP_1,7.2 prāṇāyāmādibhiścāṣṭasādhanaiḥ sahacāriṇaḥ // LiP_1,7.3 karuṇādiguṇopetāḥ kṛtvāpi vividhāni te karmāṇi narakaṃ svargaṃ gacchantyeva svakarmaṇā // LiP_1,7.4 prasādājjāyate jñānaṃ jñānādyogaḥ pravartate yogena jāyate muktiḥ prasādādakhilaṃ tataḥ // LiP_1,7.5 prasādād yadi vijñānaṃ svarūpaṃ vaktumarhasi divyaṃ māheśvaraṃ caiva yogaṃ yogavidāṃ vara // LiP_1,7.6 kathaṃ karoti bhagavān cintayā rahitaḥ śivaḥ prasādaṃ yogamārgeṇa kasminkāle nṛṇāṃ vibhuḥ // LiP_1,7.7 devānāṃ ca ṛṣīṇāṃ ca pitṝṇāṃ saṃnidhau purā śailādinā tu kathitaṃ śṛṇvantu brahmasūnave // LiP_1,7.8 vyāsāvatārāṇi tathā dvāparānte ca suvratāḥ yogācāryāvatārāṇi tathā tiṣye tu śūlinaḥ // LiP_1,7.9 tatratatra vibhoḥ śiṣyāś catvāraḥ śamabhājanāḥ praśiṣyā bahavasteṣāṃ prasīdatyevamīśvaraḥ // LiP_1,7.10 evaṃ kramāgataṃ jñānaṃ mukhādeva nṛṇāṃ vibhoḥ vaiśyāntaṃ brāhmaṇādyaṃ hi ghṛṇayā cānurūpataḥ // LiP_1,7.11 dvāpare dvāpare vyāsāḥ ke vai kutrāntareṣu vai kalpeṣu kasminkalpe no vaktumarhasi cātra tān // LiP_1,7.12 śṛṇvantu kalpe vārāhe dvijā vaivasvatāntare vyāsāṃś ca sāmprataṃ rudrāṃs tathā sarvāntareṣu vai // LiP_1,7.13 vedānāṃ ca purāṇānāṃ tathā jñānapradarśakān yathākramaṃ pravakṣyāmi sarvāvarteṣu sāmpratam // LiP_1,7.14 kratuḥ satyo bhārgavaś ca aṅgirāḥ savitā dvijāḥ mṛtyuḥ śatakraturdhīmān vasiṣṭho munipuṃgavaḥ // LiP_1,7.15 sārasvatastridhāmā ca trivṛto munipuṃgavaḥ śatatejāḥ svayaṃdharmo nārāyaṇa iti śrutaḥ // LiP_1,7.16 tarakṣuścāruṇirdhīmāṃs tathā devaḥ kṛtaṃjayaḥ ṛtaṃjayo bharadvājo gautamaḥ kavisattamaḥ // LiP_1,7.17 vācaśravā muniḥ sākṣāt tathā śuṣmāyaṇiḥ śuciḥ tṛṇabindur munī rūkṣaḥ śaktiḥ śākteya uttaraḥ // LiP_1,7.18 jātūkarṇyo hariḥ sākṣāt kṛṣṇadvaipāyano muniḥ vyāsāstvete ca śṛṇvantu kalau yogeśvarān kramāt // LiP_1,7.19 asaṃkhyātā hi kalpeṣu vibhoḥ sarvāntareṣu ca kalau rudrāvatārāṇāṃ vyāsānāṃ kila gauravāt // LiP_1,7.20 vaivasvatāntare kalpe vārāhe ye ca tān punaḥ avatārān pravakṣyāmi tathā sarvāntareṣu vai // LiP_1,7.21 manvantarāṇi vārāhe vaktumarhasi sāmpratam tathaiva cordhvakalpeṣu siddhānvaivasvatāntare // LiP_1,7.22 manuḥ svāyambhuvastvādyas tataḥ svārociṣo dvijāḥ uttamastāmasaścaiva raivatāścākṣuṣas tathā // LiP_1,7.23 vaivasvataś ca sāvarṇir dharmaḥ sāvarṇikaḥ punaḥ piśaṅgaścāpiśaṅgābhaḥ śabalo varṇakas tathā // LiP_1,7.24 aukārāntā akārādyā manavaḥ parikīrtitāḥ śvetaḥ pāṇḍus tathā raktas tāmraḥ pītaśca kāpilaḥ // LiP_1,7.25 kṛṣṇaḥ śyāmas tathā dhūmraḥ sudhūmraś ca dvijottamāḥ apiśaṅgaḥ piśaṅgaś ca trivarṇaḥ śabalas tathā // LiP_1,7.26 kālaṃdhurastu kathitā varṇato manavaḥ śubhāḥ nāmato varṇataścaiva varṇataḥ punareva ca // LiP_1,7.27 svarātmānaḥ samākhyātāś cāntareśāḥ samāsataḥ vaivasvata ṛkārastu manuḥ kṛṣṇaḥ sureśvaraḥ // LiP_1,7.28 saptamastasya vakṣyāmi yugāvarteṣu yoginaḥ samatīteṣu kalpeṣu tathā cānāgateṣu vai // LiP_1,7.29 vārāhaḥ sāmprataṃ jñeyaḥ saptamāntarataḥ kramāt yogāvatārāṃś ca vibhoḥ śiṣyāṇāṃ saṃtatis tathā // LiP_1,7.30 samprekṣya sarvakāleṣu tathāvarteṣu yoginām ādye śvetaḥ kalau rudraḥ sutāro madanas tathā // LiP_1,7.31 suhotraḥ kaṅkaṇaścaiva lokākṣir munisattamāḥ jaigīṣavyo mahātejā bhagavān dadhivāhanaḥ // LiP_1,7.32 ṛṣabhaś ca munirdhīmān ugraścātriḥ subālakaḥ gautamaścātha bhagavān sarvadevanamaskṛtaḥ // LiP_1,7.33 vedaśīrṣaś ca gokarṇo guhāvāsī śikhaṇḍabhṛt jaṭāmālyaṭṭahāsaś ca dāruko lāṅgalī tathā // LiP_1,7.34 mahākāyamuniḥ śūlī daṇḍī muṇḍīśvaraḥ svayam sahiṣṇuḥ somaśarmā ca nakulīśo jagadguruḥ // LiP_1,7.35 vaivasvate 'ntare samyak proktā hi paramātmanaḥ yogācāryāvatārā ye sarvāvarteṣu suvratāḥ // LiP_1,7.36 vyāsāścaivaṃ muniśreṣṭhā dvāpare dvāpare tvime yogeśvarāṇāṃ catvāraḥ śiṣyāḥ pratyekamavyayāḥ // LiP_1,7.37 śvetaḥ śvetaśikhaṇḍī ca śvetāśvaḥ śvetalohitaḥ dundubhiḥ śatarūpaś ca ṛcīkaḥ ketumāṃs tathā // LiP_1,7.38 viśokaśca vikeśaś ca vipāśaḥ pāpanāśanaḥ sumukho durmukhaścaiva durdamo duratikramaḥ // LiP_1,7.39 sanakaś ca sanandaś ca prabhuryaś ca sanātanaḥ ṛbhuḥ sanatkumāraś ca sudhāmā virajās tathā // LiP_1,7.40 śaṅkhapād vairajaścaiva meghaḥ sārasvatas tathā suvāhano muniśreṣṭho meghavāho mahādyutiḥ // LiP_1,7.41 kapilaścāsuriścaiva tathā pañcaśikho muniḥ vālkalaś ca mahāyogī dharmātmāno mahaujasaḥ // LiP_1,7.42 parāśaraś ca gargaś ca bhārgavaścāṅgirās tathā balabandhur nirāmitraḥ ketuśṛṅgastapodhanaḥ // LiP_1,7.43 lambodaraś ca lambaśca lambākṣo lambakeśakaḥ sarvajñaḥ samabuddhiś ca sādhyaḥ sarvastathaiva ca // LiP_1,7.44 sudhāmā kāśyapaścaiva vāsiṣṭho virajās tathā atrir devasadaścaiva śravaṇo 'tha śraviṣṭhakaḥ kuṇiś ca kuṇibāhuś ca kuśarīraḥ kunetrakaḥ // LiP_1,7.45 kaśyapo 'pyuśanāścaiva cyavano 'tha bṛhaspatiḥ utathyo vāmadevaś ca mahāyogo mahābalaḥ // LiP_1,7.46 vācaśravāḥ sudhīkaśca śyāvāśvaś ca yatīśvaraḥ hiraṇyanābhaḥ kauśalyo logākṣiḥ kuthumis tathā // LiP_1,7.47 sumanturbarbarī vidvān kabandhaḥ kuśikaṃdharaḥ plakṣo dālbhyāyaṇiścaiva ketumān gopanas tathā // LiP_1,7.48 bhallāvī madhupiṅgaśca śvetaketustaponidhiḥ uśiko bṛhadaśvaś ca devalaḥ kavireva ca // LiP_1,7.49 śālihotro 'gniveśaśca yuvanāśvaḥ śaradvasuḥ chagalaḥ kuṇḍakarṇaś ca kumbhaścaiva pravāhakaḥ // LiP_1,7.50 ulūko vidyutaścaiva maṇḍūko hyāśvalāyanaḥ akṣapādaḥ kumāraś ca ulūko vatsa eva ca // LiP_1,7.51 kuśikaścaiva garbhaś ca mitraḥ kauruṣya eva ca śiṣyāstvete mahātmānaḥ sarvāvarteṣu yoginām // LiP_1,7.52 vimalā brahmabhūyiṣṭhā jñānayogaparāyaṇāḥ ete pāśupatāḥ siddhā bhasmoddhūlitavigrahāḥ // LiP_1,7.53 śiṣyāḥ praśiṣyāścaiteṣāṃ śataśo 'tha sahasraśaḥ prāpya pāśupataṃ yogaṃ rudralokāya saṃsthitāḥ // LiP_1,7.54 devādayaḥ piśācāntāḥ paśavaḥ parikīrtitāḥ teṣāṃ patitvātsarveśo bhavaḥ paśupatiḥ smṛtaḥ // LiP_1,7.55 tena praṇīto rudreṇa paśūnāṃ patinā dvijāḥ yogaḥ pāśupato jñeyaḥ parāvaravibhūtaye // LiP_1,7.56 saṃkṣepataḥ pravakṣyāmi yogasthānāni sāmpratam kalpitāni śivenaiva hitāya jagatāṃ dvijāḥ // LiP_1,8.1 galādadho vitastyā yan nābherupari cottamam yogasthānamadho nābher āvartaṃ madhyamaṃ bhruvoḥ // LiP_1,8.2 sarvārthajñānaniṣpattir ātmano yoga ucyate ekāgratā bhaveccaiva sarvadā tatprasādataḥ // LiP_1,8.3 prasādasya svarūpaṃ yat svasaṃvedyaṃ dvijottamāḥ vaktuṃ na śakyaṃ brahmādyaiḥ kramaśo jāyate nṛṇām // LiP_1,8.4 yogaśabdena nirvāṇaṃ māheśaṃ padamucyate tasya heturṛṣerjñānaṃ jñānaṃ tasya prasādataḥ // LiP_1,8.5 jñānena nirdahetpāpaṃ nirudhya viṣayān sadā niruddhendriyavṛttestu yogasiddhirbhaviṣyati // LiP_1,8.6 yogo nirodho vṛtteṣu cittasya dvijasattamāḥ sādhanānyaṣṭadhā cāsya kathitānīha siddhaye // LiP_1,8.7 yamastu prathamaḥ prokto dvitīyo niyamas tathā tṛtīyamāsanaṃ proktaṃ prāṇāyāmastataḥ param // LiP_1,8.8 pratyāhāraṃ pañcamo vai dhāraṇā ca tataḥ parā dhyānaṃ saptamamityuktaṃ samādhistvaṣṭamaḥ smṛtaḥ // LiP_1,8.9 tapasyuparamaścaiva yama ityabhidhīyate ahiṃsā prathamo hetur yamasya yamināṃ varāḥ // LiP_1,8.10 satyamasteyamaparaṃ brahmacaryāparigrahau niyamasyāpi vai mūlaṃ yama eva na saṃśayaḥ // LiP_1,8.11 ātmavat sarvabhūtānāṃ hitāyaiva pravartanam ahiṃsaiṣā samākhyātā yā cātmajñānasiddhidā // LiP_1,8.12 dṛṣṭaṃ śrutaṃ cānumitaṃ svānubhūtaṃ yathārthataḥ kathanaṃ satyamityuktaṃ parapīḍāvivarjitam // LiP_1,8.13 nāślīlaṃ kīrtayedevaṃ brāhmaṇānāmiti śrutiḥ paradoṣān parijñāya na vadediti cāparam // LiP_1,8.14 anādānaṃ parasvānām āpadyapi vicārataḥ manasā karmaṇā vācā tadasteyaṃ samāsataḥ // LiP_1,8.15 maithunasyāpravṛttirhi manovākkāyakarmaṇā brahmacaryamiti proktaṃ yatīnāṃ brahmacāriṇām // LiP_1,8.16 iha vaikhānasānāṃ ca vidārāṇāṃ viśeṣataḥ sadārāṇāṃ gṛhasthānaṃ tathaiva ca vadāmi vaḥ // LiP_1,8.17 svadāre vidhivatkṛtvā nivṛttiścānyataḥ sadā manasā karmaṇā vācā brahmacaryamiti smṛtam // LiP_1,8.18 medhyā svanārī sambhogaṃ kṛtvā snānaṃ samācaret evaṃ gṛhastho yuktātmā brahmacārī na saṃśayaḥ // LiP_1,8.19 ahiṃsāpyevamevaiṣā dvijagurvagnipūjane vidhinā yādṛśī hiṃsā sā tvahiṃsā iti smṛtā // LiP_1,8.20 striyaḥ sadā parityājyāḥ saṅgaṃ naiva ca kārayet kuṇapeṣu yathā cittaṃ tathā kuryādvicakṣaṇaḥ // LiP_1,8.21 viṇmūtrotsargakāleṣu bahirbhūmau yathā matiḥ tathā kāryā ratau cāpi svadāre cānyataḥ kutaḥ // LiP_1,8.22 aṅgārasadṛśī nārī ghṛtakumbhasamaḥ pumān tasmānnārīṣu saṃsargaṃ dūrataḥ parivarjayet // LiP_1,8.23 bhogena tṛptirnaivāsti viṣayāṇāṃ vicārataḥ tasmādvirāgaḥ kartavyo manasā karmaṇā girā // LiP_1,8.24 na jātu kāmaḥ kāmānām upabhogena śāmyati haviṣā kṛṣṇavartmeva bhūya evābhivardhate // LiP_1,8.25 tasmāttyāgaḥ sadā kāryas tv amṛtatvāya yoginā avirakto yato martyo nānāyoniṣu vartate // LiP_1,8.26 tyāgenaivāmṛtatvaṃ hi śrutismṛtividāṃ varāḥ karmaṇā prajayā nāsti dravyeṇa dvijasattamāḥ // LiP_1,8.27 tasmādvirāgaḥ kartavyo manovākkāyakarmaṇā ṛtau ṛtau nivṛttistu brahmacaryamiti smṛtam // LiP_1,8.28 yamāḥ saṃkṣepataḥ proktā niyamāṃś ca vadāmi vaḥ śaucamijyā tapo dānaṃ svādhyāyopasthanigrahaḥ // LiP_1,8.29 vratopavāsamaunaṃ ca snānaṃ ca niyamā daśa niyamaḥ syādanīhā ca śaucaṃ tuṣṭistapas tathā // LiP_1,8.30 japaḥ śivapraṇīdhānaṃ padmakādyaṃ tathāsanam bāhyamābhyantaraṃ proktaṃ śaucamābhyantaraṃ varam // LiP_1,8.31 bāhyaśaucena yuktaḥ saṃs tathā cābhyantaraṃ caret āgneyaṃ vāruṇaṃ brāhmaṃ kartavyaṃ śivapūjakaiḥ // LiP_1,8.32 snānaṃ vidhānataḥ samyak paścād ābhyantaraṃ caret ā dehāntaṃ mṛdālipya tīrthatoyeṣu sarvadā // LiP_1,8.33 avagāhyāpi malino hy antaḥ śaucavivarjitaḥ śaivalā jhaṣakā matsyāḥ sattvā matsyopajīvinaḥ // LiP_1,8.34 sadāvagāhya salile viśuddhāḥ kiṃ dvijottamāḥ tasmādābhyantaraṃ śaucaṃ sadā kāryaṃ vidhānataḥ // LiP_1,8.35 ātmajñānāmbhasi snātvā sakṛdālipya bhāvataḥ suvairāgyamṛdā śuddhaḥ śaucamevaṃ prakīrtitam // LiP_1,8.36 śuddhasya siddhayo dṛṣṭā naivāśuddhasya siddhayaḥ nyāyenāgatayā vṛttyā saṃtuṣṭo yastu suvrataḥ // LiP_1,8.37 saṃtoṣastasya satatam atītārthasya cāsmṛtiḥ cāndrāyaṇādinipuṇas tapāṃsi suśubhāni ca // LiP_1,8.38 svādhyāyastu japaḥ proktaḥ praṇavasya tridhā smṛtaḥ vācikaścādhamo mukhya upāṃśuścottamottamaḥ // LiP_1,8.39 mānaso vistareṇaiva kalpe pañcākṣare smṛtaḥ tathā śivapraṇīdhānaṃ manovākkāyakarmaṇā // LiP_1,8.40 śivajñānaṃ gurorbhaktir acalā supratiṣṭhitā nigraho hyapahṛtyāśu prasaktānīndriyāṇi ca // LiP_1,8.41 viṣayeṣu samāsena pratyāhāraḥ prakīrtitaḥ cittasya dhāraṇā proktā sthānabandhaḥ samāsataḥ // LiP_1,8.42 tasyāḥ svāsthyena dhyānaṃ ca samādhiś ca vicārataḥ tatraikacittatā dhyānaṃ pratyayāntaravarjitam // LiP_1,8.43 cidbhāsamarthamātrasya dehaśūnyamiva sthitam samādhiḥ sarvahetuś ca prāṇāyāma iti smṛtaḥ // LiP_1,8.44 prāṇaḥ svadehajo vāyur yamastasya nirodhanam tridhā dvijairyamaḥ prokto mando madhyottamas tathā // LiP_1,8.45 prāṇāpānanirodhastu prāṇāyāmaḥ prakīrtitaḥ prāṇāyāmasya mānaṃ tu mātrādvādaśakaṃ smṛtam // LiP_1,8.46 nīco dvādaśamātrastu uddhāto dvādaśaḥ smṛtaḥ madhyamas tu dviruddhātaś caturviṃśatimātrakaḥ // LiP_1,8.47 mukhyastu yastriruddhātaḥ ṣaṭtriṃśanmātra ucyate prasvedakampanotthānajanakaśca yathākramam // LiP_1,8.48 ānandodbhavayogārthaṃ nidrāghūrṇistathaiva ca romāñcadhvanisaṃviddhasvāṅgamoṭanakampanam // LiP_1,8.49 bhramaṇaṃ svedajanyā sā saṃvinmūrchā bhavedyadā tadottamottamaḥ proktaḥ prāṇāyāmaḥ suśobhanaḥ // LiP_1,8.50 sagarbho 'garbha ityuktaḥ sajapo vijapaḥ kramāt ibho vā śarabho vāpi durādharṣo 'tha kesarī // LiP_1,8.51 gṛhīto damyamānastu yathāsvasthastu jāyate tathā samīraṇo 'svastho durādharṣaś ca yoginām // LiP_1,8.52 nyāyataḥ sevyamānastu sa evaṃ svasthatāṃ vrajet yathaiva mṛgarāṅnāgaḥ śarabho vāpi durmadaḥ // LiP_1,8.53 kālāntaravaśādyogād damyate paramādarāt tathā paricayātsvāsthyaṃ samatvaṃ cādhigacchati // LiP_1,8.54 yogādabhyasate yastu vyasanaṃ naiva jāyate evamabhyasyamānastu muneḥ prāṇo vinirdahet // LiP_1,8.55 manovākkāyajān doṣān karturdehaṃ ca rakṣati saṃyuktasya tathā samyak prāṇāyāmena dhīmataḥ // LiP_1,8.56 doṣāttasmācca naśyanti niśvāsastena jīryate prāṇāyāmena sidhyanti divyāḥ śāntyādayaḥ kramāt // LiP_1,8.57 śāntiḥ praśāntirdīptiś ca prasādaś ca tathā kramāt ādau catuṣṭayasyeha proktā śāntiriha dvijāḥ // LiP_1,8.58 sahajāgantukānāṃ ca pāpānāṃ śāntir ucyate praśāntiḥ saṃyamaḥ samyag vacasāmiti saṃsmṛtā // LiP_1,8.59 prakāśo dīptirityuktaḥ sarvataḥ sarvadā dvijāḥ sarvendriyaprasādastu buddhervai marutāmapi // LiP_1,8.60 prasāda iti samproktaḥ svānte tviha catuṣṭaye prāṇo 'pānaḥ samānaś ca udāno vyāna eva ca // LiP_1,8.61 nāgaḥ kūrmastu kṛkalo devadatto dhanaṃjayaḥ eteṣāṃ yaḥ prasādastu marutāmiti saṃsmṛtaḥ // LiP_1,8.62 prayāṇaṃ kurute tasmād vāyuḥ prāṇa iti smṛtaḥ apānayatyapānastu āhārādīn krameṇa ca // LiP_1,8.63 vyāno vyānāmayatyaṅgaṃ vyādhyādīnāṃ prakopakaḥ udvejayati marmāṇi udāno 'yaṃ prakīrtitaḥ // LiP_1,8.64 samaṃ nayati gātrāṇi samānaḥ pañca vāyavaḥ udgāre nāga ākhyātaḥ kūrma unmīlane tu saḥ // LiP_1,8.65 kṛkalaḥ kṣutakāyaiva devadatto vijṛmbhaṇe dhanaṃjayo mahāghoṣaḥ sarvagaḥ sa mṛte 'pi hi // LiP_1,8.66 iti yo daśavāyūnāṃ prāṇāyāmena sidhyati prasādo 'sya turīyā tu saṃjñā viprāścatuṣṭaye // LiP_1,8.67 visvarastu mahān prajño mano brahmā citiḥ smṛtiḥ khyātiḥ saṃvittataḥ paścād īśvaro matireva ca // LiP_1,8.68 buddheretāḥ dvijāḥ saṃjñā mahataḥ parikīrtitāḥ asyā buddheḥ prasādastu prāṇāyāmena sidhyati // LiP_1,8.69 visvaro visvarībhāvo dvaṃdvānāṃ munisattamāḥ agrajaḥ sarvatattvānāṃ mahānyaḥ parimāṇataḥ // LiP_1,8.70 yatpramāṇaguhā prajñā manastu manute yataḥ bṛhattvād bṛṃhaṇatvācca brahmā brahmavidāṃvarāḥ // LiP_1,8.71 sarvakarmāṇi bhogārthaṃ yaccinoti citiḥ smṛtā smarate yatsmṛtiḥ sarvaṃ saṃvidvai vindate yataḥ // LiP_1,8.72 khyāyate yattviti khyātir jñānādibhir anekaśaḥ sarvatattvādhipaḥ sarvaṃ vijānāti yadīśvaraḥ // LiP_1,8.73 manute manyate yasmān matirmatimatāṃvarāḥ arthaṃ bodhayate yacca budhyate buddhirucyate // LiP_1,8.74 asyā buddheḥ prasādastu prāṇāyāmena sidhyati doṣānvinirdahetsarvān prāṇāyāmādasau yamī // LiP_1,8.75 pātakaṃ dhāraṇābhistu pratyāhāreṇa nirdahet viṣayānviṣavaddhyātvā dhyānenānīśvarān guṇān // LiP_1,8.76 samādhinā yatiśreṣṭhāḥ prajñāvṛddhiṃ vivardhayet sthānaṃ labdhvaiva kurvīta yogāṣṭāṅgāni vai kramāt // LiP_1,8.77 labdhvāsanāni vidhivad yogasiddhyartham ātmavit ādeśakāle yogasya darśanaṃ hi na vidyate // LiP_1,8.78 agnyabhyāse jale vāpi śuṣkaparṇacaye tathā jantuvyāpte śmaśāne ca jīrṇagoṣṭhe catuṣpathe // LiP_1,8.79 saśabde sabhaye vāpi caityavalmīkasaṃcaye aśubhe durjanākrānte maśakādisamanvite // LiP_1,8.80 nācareddehabādhāyāṃ daurmanasyādisambhave sugupte tu śubhe ramye guhāyāṃ parvatasya tu // LiP_1,8.81 bhavakṣetre sugupte vā bhavārāme vane 'pi vā gṛhe tu suśubhe deśe vijane jantuvarjite // LiP_1,8.82 atyantanirmale samyak supralipte vicitrite darpaṇodarasaṃkāśe kṛṣṇāgarusudhūpite // LiP_1,8.83 nānāpuṣpasamākīrṇe vitānopari śobhite phalapallavamūlāḍhye kuśapuṣpasamanvite // LiP_1,8.84 samāsanastho yogāṅgāny abhyaseddhṛṣitaḥ svayam praṇipatya guruṃ paścād bhavaṃ devīṃ vināyakam // LiP_1,8.85 yogīśvarān saśiṣyāṃś ca yogaṃ yuñjīta yogavit āsanaṃ svastikaṃ baddhvā padmamardhāsanaṃ tu vā // LiP_1,8.86 samajānus tathā dhīmān ekajānurathāpivā samaṃ dṛḍhāsano bhūtvā saṃhṛtya caraṇāvubhau // LiP_1,8.87 saṃvṛtāsyopabaddhākṣa uro viṣṭabhya cāgrataḥ pārṣṇibhyāṃ vṛṣaṇau rakṣaṃs tathā prajananaṃ punaḥ // LiP_1,8.88 kiṃcidunnāmitaśira dantairdantānna saṃspṛśet samprekṣya nāsikāgraṃ svaṃ diśaścānavalokayan // LiP_1,8.89 tamaḥ pracchādya rajasā rajaḥ sattvena chādayet tataḥ sattvasthito bhūtvā śivadhyānaṃ samabhyaset // LiP_1,8.90 oṃkāravācyaṃ paramaṃ śuddhaṃ dīpaśikhākṛtim dhyāyedvai puṇḍarīkasya karṇikāyāṃ samāhitaḥ // LiP_1,8.91 nābheradhastādvā vidvān dhyātvā kamalamuttamam tryaṅgule cāṣṭakoṇaṃ vā pañcakoṇamathāpi vā // LiP_1,8.92 trikoṇaṃ ca tathāgneyaṃ saumyaṃ sauraṃ svaśaktibhiḥ sauraṃ saumya tathāgneyam atha vānukrameṇa tu // LiP_1,8.93 āgneyaṃ ca tataḥ sauraṃ saumyamevaṃ vidhānataḥ agneradhaḥ prakalpyaivaṃ dharmādīnāṃ catuṣṭayam // LiP_1,8.94 guṇatrayaṃ krameṇaiva maṇḍalopari bhāvayet sattvasthaṃ cintayedrudraṃ svaśaktyā parimaṇḍitam // LiP_1,8.95 nābhau vātha gale vāpi bhrūmadhye vā yathāvidhi lalāṭaphalikāyāṃ vā mūrdhni dhyānaṃ samācaret // LiP_1,8.96 dvidale ṣoḍaśāre vā dvādaśāre krameṇa tu daśāre vā ṣaḍasre vā caturasre smarecchivam // LiP_1,8.97 kanakābhe tathāgārasaṃnibhe susite 'pi vā dvādaśādityasaṃkāśe candrabimbasame 'pi vā // LiP_1,8.98 vidyutkoṭinibhe sthāne cintayetparameśvaram agnivarṇe 'thavā vidyud valayābhe samāhitaḥ // LiP_1,8.99 vajrakoṭiprabhe sthāne padmarāganibhe 'pi vā nīlalohitabimbe vā yogī dhyānaṃ samabhyaset // LiP_1,8.100 maheśvaraṃ hṛdi dhyāyen nābhipadme sadāśivam candracūḍaṃ lalāṭe tu bhrūmadhye śaṃkaraṃ svayam // LiP_1,8.101 divye ca śāśvatasthāne śivadhyānaṃ samabhyaset nirmalaṃ niṣkalaṃ brahma suśāntaṃ jñānarūpiṇam // LiP_1,8.102 alakṣaṇamanirdeśyam aṇoralpataraṃ śubham nirālambam atarkyaṃ ca vināśotpattivarjitam // LiP_1,8.103 kaivalyaṃ caiva nirvāṇaṃ niḥśreyasam anuttamam amṛtaṃ cākṣaraṃ brahma hy apunarbhavam adbhutam // LiP_1,8.104 mahānandaṃ parānandaṃ yogānandamanāmayam heyopādeyarahitaṃ sūkṣmātsūkṣmataraṃ śivam // LiP_1,8.105 svayaṃvedyamavedyaṃ tac chivaṃ jñānamayaṃ param atīndriyam anābhāsaṃ paraṃ tattvaṃ parātparam // LiP_1,8.106 sarvopādhivinirmuktaṃ dhyānagamyaṃ vicārataḥ advayaṃ tamasaścaiva parastātsaṃsthitaṃ param // LiP_1,8.107 manasyevaṃ mahādevaṃ hṛtpadme vāpi cintayet nābhau sadāśivaṃ cāpi sarvadevātmakaṃ vibhum // LiP_1,8.108 dehamadhye śivaṃ devaṃ śuddhajñānamayaṃ vibhum kanyasenaiva mārgeṇa codghātenāpi śaṃkaram // LiP_1,8.109 kramaśaḥ kanyasenaiva madhyamenāpi suvrataḥ uttamenāpi vai vidvān kumbhakena samabhyaset // LiP_1,8.110 dvātriṃśad recayeddhīmān hṛdi nābhau samāhitaḥ recakaṃ pūrakaṃ tyaktvā kumbhakaṃ ca dvijottamāḥ // LiP_1,8.111 sākṣātsamarasenaiva dehamadhye smarecchivam ekībhāvaṃ sametyaivaṃ tatra yadrasasambhavam // LiP_1,8.112 ānandaṃ brahmaṇo vidvān sākṣātsamarase sthitaḥ dhāraṇā dvādaśāyāmā dhyānaṃ dvādaśa dhāraṇam // LiP_1,8.113 dhyānaṃ dvādaśakaṃ yāvat samādhir abhidhīyate athavā jñānināṃ viprāḥ samparkādeva jāyate // LiP_1,8.114 prayatnādvā tayostulyaṃ cirādvā hyacirāddvijāḥ yogāntarāyās tasyātha jāyante yuñjataḥ punaḥ // LiP_1,8.115 naśyanty abhyāsatas te 'pi praṇidhānena vai guroḥ // LiP_1,8.116 ālasyaṃ prathamaṃ paścād vyādhipīḍā prajāyate pramādaḥ saṃśayasthāne cittasyehānavasthitiḥ // LiP_1,9.1 aśraddhādarśanaṃ bhrāntir duḥkhaṃ ca trividhaṃ tataḥ daurmanasyamayogyeṣu viṣayeṣu ca yogyatā // LiP_1,9.2 daśadhābhiprajāyante muneryogāntarāyakāḥ ālasyaṃ cāpravṛttiś ca gurutvātkāyacittayoḥ // LiP_1,9.3 vyādhayo dhātuvaiṣamyāt karmajā doṣajās tathā pramādastu samādhestu sādhanānām abhāvanam // LiP_1,9.4 idaṃ vetyubhayaspṛktaṃ vijñānaṃ sthānasaṃśayaḥ anavasthitacittatvam apratiṣṭhā hi yoginaḥ // LiP_1,9.5 labdhāyāmapi bhūmau ca cittasya bhavabandhanāt aśraddhābhāvarahitā vṛttirvai sādhaneṣu ca // LiP_1,9.6 sādhye cittasya hi gurau jñānācāraśivādiṣu viparyayajñānamiti bhrāntidarśanam ucyate // LiP_1,9.7 anātmanyātmavijñānam ajñānāttasya saṃnidhau duḥkhamādhyātmikaṃ proktaṃ tathā caivādhibhautikam // LiP_1,9.8 ādhidaivikamityuktaṃ trividhaṃ sahajaṃ punaḥ icchāvighātātsaṃkṣobhaś cetasastadudāhṛtam // LiP_1,9.9 daurmanasyaṃ niroddhavyaṃ vairāgyeṇa pareṇa tu tamasā rajasā caiva saṃspṛṣṭaṃ durmanaḥ smṛtam // LiP_1,9.10 tadā manasi saṃjātaṃ daurmanasyamiti smṛtam haṭhātsvīkaraṇaṃ kṛtvā yogyāyogyavivekataḥ // LiP_1,9.11 viṣayeṣu vicitreṣu jantorviṣayalolatā antarāyā iti khyātā yogasyaite hi yoginām // LiP_1,9.12 atyantotsāhayuktasya naśyanti na ca saṃśayaḥ pranaṣṭeṣvantarāyeṣu dvijāḥ paścāddhi yoginaḥ // LiP_1,9.13 upasargāḥ pravartante sarve te 'siddhisūcakāḥ pratibhā prathamā siddhir dvitīyā śravaṇā smṛtā // LiP_1,9.14 vārttā tṛtīyā viprendrās turīyā ceha darśanā āsvādā pañcamī proktā vedanā ṣaṣṭhikā smṛtā // LiP_1,9.15 svalpaṣaṭsiddhisaṃtyāgāt siddhidāḥ siddhayo muneḥ pratibhā pratibhāvṛtiḥ pratibhāva iti sthitiḥ // LiP_1,9.16 buddhirvivecanā vedyaṃ budhyate buddhirucyate sūkṣme vyavahite 'tīte viprakṛṣṭe tvanāgate // LiP_1,9.17 sarvatra sarvadā jñānaṃ pratibhānukrameṇa tu śravaṇātsarvaśabdānām aprayatnena yoginaḥ // LiP_1,9.18 hrasvadīrghaplutādīnāṃ guhyānāṃ śravaṇādapi sparśasyādhigamo yas tu vedanā tūpapāditā // LiP_1,9.19 darśanāddivyarūpāṇāṃ darśanaṃ cāprayatnataḥ saṃviddivyarase tasminn āsvādo hyaprayatnataḥ // LiP_1,9.20 vārttā ca divyagandhānāṃ tanmātrā buddhisaṃvidā vindante yoginastasmād ābrahmabhuvanaṃ dvijāḥ // LiP_1,9.21 jagatyasmin hi dehasthaṃ catuḥṣaṣṭiguṇaṃ samam aupasargikam eteṣu guṇeṣu guṇitaṃ dvijāḥ // LiP_1,9.22 saṃtyājyaṃ sarvathā sarvam aupasargikamātmanaḥ paiśāce pārthivaṃ cāpyaṃ rākṣasānāṃ pure dvijāḥ // LiP_1,9.23 yākṣe tu taijasaṃ proktaṃ gāndharve śvasanātmakam aindre vyomātmakaṃ sarvaṃ saumye caiva tu mānasam // LiP_1,9.24 prājāpatye tvahaṅkāraṃ brāhme bodhamanuttamam ādye cāṣṭau dvitīye ca tathā ṣoḍaśarūpakam // LiP_1,9.25 caturviṃśattṛtīye tu dvātriṃśacca caturthake catvāriṃśat pañcame tu bhūtamātrātmakaṃ smṛtam // LiP_1,9.26 gandho rasas tathā rūpaṃ śabdaḥ sparśastathaiva ca pratyekamaṣṭadhā siddhaṃ pañcame tacchatakratoḥ // LiP_1,9.27 tathāṣṭacatvāriṃśac ca ṣaṭpañcāśattathaiva ca catuḥṣaṣṭiguṇaṃ brāhmaṃ labhate dvijasattamāḥ // LiP_1,9.28 aupasargikam ā brahma bhuvaneṣu parityajet lokeṣvālokya yogena yogavitparamaṃ sukham // LiP_1,9.29 sthūlatā hrasvatā bālyaṃ vārdhakyaṃ yauvanaṃ tathā nānājātisvarūpaṃ ca caturbhir dehadhāraṇam // LiP_1,9.30 pārthivāṃśaṃ vinā nityaṃ surabhir gandhasaṃyutaḥ etadaṣṭaguṇaṃ proktam aiśvaryaṃ pārthivaṃ mahat // LiP_1,9.31 jale nivasanaṃ yadvad bhūmyāmiva vinirgamaḥ icchecchaktaḥ svayaṃ pātuṃ samudramapi nāturaḥ // LiP_1,9.32 yatrecchati jagatyasmiṃs tatrāsya jaladarśanam yadyadvastu samādāya bhoktumicchati kāmataḥ // LiP_1,9.33 tattadrasānvitaṃ tasya trayāṇāṃ dehadhāraṇam bhāṇḍaṃ vinātha hastena jalapiṇḍasya dhāraṇam // LiP_1,9.34 avraṇatvaṃ śarīrasya pārthivena samanvitam etat ṣoḍaśakaṃ proktam āpyamaiśvaryamuttamam // LiP_1,9.35 dehādagnivinirmāṇaṃ tattāpabhayavarjitam lokaṃ dagdhamapīhānyad adagdhaṃ svavidhānataḥ // LiP_1,9.36 jalamadhye hutavahaṃ cādhāya parirakṣaṇam agninigrahaṇaṃ haste smṛtimātreṇa cāgamaḥ // LiP_1,9.37 bhasmībhūtavinirmāṇaṃ yathāpūrvaṃ sakāmataḥ dvābhyāṃ rūpaviniṣpattir vinā taistribhir ātmanaḥ // LiP_1,9.38 caturviṃśātmakaṃ hyetat taijasaṃ munipuṅgavāḥ manogatitvaṃ bhūtānām antarnivasanaṃ tathā // LiP_1,9.39 parvatādimahābhāraskandhenodvahanaṃ punaḥ laghutvaṃ ca gurutvaṃ ca pāṇibhyāṃ vāyudhāraṇam // LiP_1,9.40 aṅgulyagranighātena bhūmeḥ sarvatra kaṃpanam ekena dehaniṣpattir vātaiśvaryaṃ smṛtaṃ budhaiḥ // LiP_1,9.41 chāyāvihīnaniṣpattir indriyāṇāṃ ca darśanam ākāśagamanaṃ nityam indriyārthaiḥ samanvitam // LiP_1,9.42 dūre ca śabdagrahaṇaṃ sarvaśabdāvagāhanam tanmātraliṅgagrahaṇaṃ sarvaprāṇinidarśanam // LiP_1,9.43 aindram aiśvaryam ityuktam etairuktaḥ purātanaḥ yathākāmopalabdhiś ca yathākāmavinirgamaḥ // LiP_1,9.44 sarvatrābhibhavaścaiva sarvaguhyanidarśanam kāmānurūpanirmāṇaṃ vaśitvaṃ priyadarśanam // LiP_1,9.45 saṃsāradarśanaṃ caiva mānasaṃ guṇalakṣaṇam chedanaṃ tāḍanaṃ bandhaṃ saṃsāraparivartanam // LiP_1,9.46 sarvabhūtaprasādaś ca mṛtyukālajayas tathā prājāpatyamidaṃ proktam āhaṅkārikamuttamam // LiP_1,9.47 akāraṇajagatsṛṣṭis tathānugraha eva ca pralayaścādhikāraś ca lokavṛttapravartanam // LiP_1,9.48 asādṛśyamidaṃ vyaktaṃ nirmāṇaṃ ca pṛthakpṛthak saṃsārasya ca kartṛtvaṃ brāhmam etad anuttamam // LiP_1,9.49 etāvattattvamityuktaṃ prādhānyaṃ vaiṣṇavaṃ padam brahmaṇā tadguṇaṃ śakyaṃ vettumanyairna śakyate // LiP_1,9.50 vidyate tatparaṃ śaivaṃ viṣṇunā nāvagamyate asaṃkhyeyaguṇaṃ śuddhaṃ ko jānīyācchivātmakam // LiP_1,9.51 vyutthāne siddhayaścaitā hy upasargāś ca kīrtitāḥ niroddhavyāḥ prayatnena vairāgyeṇa pareṇa tu // LiP_1,9.52 nāśātiśayatāṃ jñātvā viṣayeṣu bhayeṣu ca aśraddhayā tyajetsarvaṃ virakta iti kīrtitaḥ // LiP_1,9.53 vaitṛṣṇyaṃ puruṣe khyātaṃ guṇavaitṛṣṇyamucyate vairāgyeṇaiva saṃtyājyāḥ siddhayaścaupasargikāḥ // LiP_1,9.54 aupasargikam ā brahmabhuvaneṣu parityajet nirudhyaiva tyajetsarvaṃ prasīdati maheśvaraḥ // LiP_1,9.55 prasanne vimalā muktir vairāgyeṇa pareṇa vai athavānugrahārthaṃ ca līlārthaṃ vā tadā muniḥ // LiP_1,9.56 anirudhya viceṣṭedyaḥ so 'pyevaṃ hi sukhī bhavet kvacidbhūmiṃ parityajya hy ākāśe krīḍate śriyā // LiP_1,9.57 udgirecca kvacidvedān sūkṣmānarthān samāsataḥ kvacicchrute tadarthena ślokabandhaṃ karoti saḥ // LiP_1,9.58 kvaciddaṇḍakabandhaṃ tu kuryādbandhaṃ sahasraśaḥ mṛgapakṣisamūhasya rutajñānaṃ ca vindati // LiP_1,9.59 brahmādyaṃ sthāvarāntaṃ ca hastāmalakavadbhavet bahunātra kimuktena vijñānāni sahasraśaḥ // LiP_1,9.60 utpadyante muniśreṣṭhā munestasya mahātmanaḥ abhyāsenaiva vijñānaṃ viśuddhaṃ ca sthiraṃ bhavet // LiP_1,9.61 tejorūpāṇi sarvāṇi sarvaṃ paśyati yogavit devabimbānyanekāni vimānāni sahasraśaḥ // LiP_1,9.62 paśyati brahmaviṣṇvindrayamāgnivaruṇādikān grahanakṣatratārāś ca bhuvanāni sahasraśaḥ // LiP_1,9.63 pātālatalasaṃsthāś ca samādhisthaḥ sa paśyati ātmavidyāpradīpena svasthenācalanena tu // LiP_1,9.64 prasādāmṛtapūrṇena sattvapātrasthitena tu tamo nihatya puruṣaḥ paśyati hyātmanīśvaram // LiP_1,9.65 tasya prasādāddharmaś ca aiśvaryaṃ jñānameva ca vairāgyamapavargaś ca nātra kāryā vicāraṇā // LiP_1,9.66 na śakyo vistaro vaktuṃ varṣāṇāmayutairapi yoge pāśupate niṣṭhā sthātavyaṃ ca munīśvarāḥ // LiP_1,9.67 satāṃ jitātmanāṃ sākṣād dvijātīnāṃ dvijottamāḥ dharmajñānāṃ ca sādhūnām ācāryāṇāṃ śivātmanām // LiP_1,10.1 dayāvatāṃ dvijaśreṣṭhās tathā caiva tapasvinām saṃnyāsināṃ viraktānāṃ jñānināṃ vaśagātmanām // LiP_1,10.2 dānināṃ caiva dāntānāṃ trayāṇāṃ satyavādinām alubdhānāṃ sayogānāṃ śrutismṛtividāṃ dvijāḥ // LiP_1,10.3 śrautasmārtāviruddhānāṃ prasīdati maheśvaraḥ saditi brahmaṇaḥ śabdas tadante ye labhantyuta // LiP_1,10.4 sāyujyaṃ brahmaṇo yāti tena santaḥ pracakṣate daśātmake ye viṣaye sādhane cāṣṭalakṣaṇe // LiP_1,10.5 na krudhyanti na hṛṣyanti jitātmānastu te smṛtāḥ sāmānyeṣu ca dravyeṣu tathā vaiśeṣikeṣu ca // LiP_1,10.6 brahmakṣatraviśo yasmād yuktāstasmāddvijātayaḥ varṇāśrameṣu yuktasya svargādisukhakāriṇaḥ // LiP_1,10.7 śrautasmārtasya dharmasya jñānāddharmajña ucyate vidyāyāḥ sādhanātsādhubrahmacārī gurorhitaḥ // LiP_1,10.8 kriyāṇāṃ sādhanāccaiva gṛhasthaḥ sādhurucyate sādhanāttapaso 'raṇye sādhurvaikhānasaḥ smṛtaḥ // LiP_1,10.9 yatamāno yatiḥ sādhuḥ smṛto yogasya sādhanāt evamāśramadharmāṇāṃ sādhanātsādhavaḥ smṛtāḥ // LiP_1,10.10 gṛhastho brahmacārī ca vānaprastho yatis tathā dharmādharmāviha proktau śabdāvetau kriyātmakau // LiP_1,10.11 kuśalākuśalaṃ karma dharmādharmāviti smṛtau dhāraṇārthe mahān hy eṣa dharmaśabdaḥ prakīrtitaḥ // LiP_1,10.12 adhāraṇe mahattve ca adharma iti cocyate atreṣṭaprāpako dharma ācāryairupadiśyate // LiP_1,10.13 adharmaścāniṣṭaphalo hy ācāryairupadiśyate vṛddhāścālolupāścaiva ātmavanto hyadāmbhikāḥ // LiP_1,10.14 samyagvinītā ṛjavas tānācāryān pracakṣate svayamācarate yasmād ācāre sthāpayatyapi // LiP_1,10.15 ācinoti ca śāstrārthān ācāryastena cocyate vijñeyaṃ śravaṇācchrautaṃ smaraṇātsmārtamucyate // LiP_1,10.16 ijyā vedātmakaṃ śrautaṃ smārtaṃ varṇāśramātmakam dṛṣṭvānurūpamarthaṃ yaḥ pṛṣṭo naivāpi gūhati // LiP_1,10.17 yathādṛṣṭapravādastu satyaṃ laiṅge 'tra paṭhyate brahmacaryaṃ tathā maunaṃ nirāhāratvameva ca // LiP_1,10.18 ahiṃsā sarvataḥ śāntis tapa ityabhidhīyate ātmavat sarvabhūteṣu yo hitāyāhitāya ca // LiP_1,10.19 vartate tvasakṛdvṛttiḥ kṛtsnā hyeṣā dayā smṛtā yadyadiṣṭatamaṃ dravyaṃ nyāyenaivāgataṃ kramāt // LiP_1,10.20 tattadguṇavate deyaṃ dātustaddānalakṣaṇam dānaṃ trividhamityetat kaniṣṭhajyeṣṭhamadhyamam // LiP_1,10.21 kāruṇyātsarvabhūtebhyaḥ saṃvibhāgastu madhyamaḥ śrutismṛtibhyāṃ vihito dharmo varṇāśramātmakaḥ // LiP_1,10.22 śiṣṭācārāviruddhaś ca sa dharmaḥ sādhurucyate māyākarmaphalatyāgī śivātmā parikīrtitaḥ // LiP_1,10.23 nivṛttaḥ sarvasaṅgebhyo yukto yogī prakīrtitaḥ asakto bhayato yastu viṣayeṣu vicārya ca // LiP_1,10.24 alubdhaḥ saṃyamī proktaḥ prārthito 'pi samantataḥ ātmārthaṃ vā parārthaṃ vā indriyāṇīha yasya vai // LiP_1,10.25 na mithyā sampravartante śamasyaiva tu lakṣaṇam anudvigno hyaniṣṭeṣu tatheṣṭānnābhinandati // LiP_1,10.26 prītitāpaviṣādebhyo vinivṛttirviraktatā saṃnyāsaḥ karmaṇāṃ nyāsaḥ kṛtānāmakṛtaiḥ saha // LiP_1,10.27 kuśalākuśalānāṃ tu prahāṇaṃ nyāsa ucyate avyaktādyaviśeṣānte vikāre 'sminnacetane // LiP_1,10.28 cetanācetanānyatvavijñānaṃ jñānamucyate evaṃ tu jñānayuktasya śraddhāyuktasya śaṅkaraḥ // LiP_1,10.29 prasīdati na saṃdeho dharmaścāyaṃ dvijottamāḥ kiṃ tu guhyatamaṃ vakṣye sarvatra parameśvare // LiP_1,10.30 bhave bhaktirna saṃdehas tayā yukto vimucyate ayogyasyāpi bhagavān bhaktasya parameśvaraḥ // LiP_1,10.31 prasīdati na saṃdeho nigṛhya vividhaṃ tamaḥ jñānamadhyāpanaṃ homo dhyānaṃ yajñastapaḥ śrutam // LiP_1,10.32 dānamadhyayanaṃ sarvaṃ bhavabhaktyai na saṃśayaḥ cāndrāyaṇasahasraiś ca prājāpatyaśatais tathā // LiP_1,10.33 māsopavāsaiścānyairvā bhaktirmunivarottamāḥ abhaktā bhagavatyasmiṃl loke giriguhāśaye // LiP_1,10.34 patanti cātmabhogārthaṃ bhakto bhāvena mucyate bhaktānāṃ darśanādeva nṛṇāṃ svargādayo dvijāḥ // LiP_1,10.35 na durlabhā na sandeho bhaktānāṃ kiṃ punas tathā brahmaviṣṇusurendrāṇāṃ tathānyeṣāmapi sthitiḥ // LiP_1,10.36 bhaktyā eva munīnāṃ ca balasaubhāgyameva ca bhavena ca tathā proktaṃ samprekṣyomāṃ pinākinā // LiP_1,10.37 devyai devena madhuraṃ vārāṇasyāṃ purā dvijāḥ avimukte samāsīnā rudreṇa paramātmanā // LiP_1,10.38 rudrāṇī rudramāhedaṃ labdhvā vārāṇasīṃ purīm kena vaśyo mahādeva pūjyo dṛśyastvamīśvaraḥ // LiP_1,10.39 tapasā vidyayā vāpi yogeneha vada prabho niśamya vacanaṃ tasyās tathā hyālokya pārvatīm // LiP_1,10.40 āha bālendutilakaḥ pūrṇenduvadanāṃ hasan smṛtvātha menayā patnyā girergāṃ kathitāṃ purā // LiP_1,10.41 cirakālasthitiṃ prekṣya girau devyā mahātmanaḥ devi labdhā purī ramyā tvayā yatpraṣṭumarhasi // LiP_1,10.42 sthānārthaṃ kathitaṃ mātrā vismṛteha vilāsini purā pitāmahenāpi pṛṣṭaḥ praśnavatāṃ vare // LiP_1,10.43 yathā tvayādya vai pṛṣṭo draṣṭuṃ brahmātmakaṃ tvaham śvete śvetena varṇena dṛṣṭvā kalpe tu māṃ śubhe // LiP_1,10.44 sadyojātaṃ tathā rakte raktaṃ vāmaṃ pitāmahaḥ pīte tatpuruṣaṃ pītam aghore kṛṣṇamīśvaram // LiP_1,10.45 īśānaṃ viśvarūpākhyo viśvarūpaṃ tadāha mām // LiP_1,10.46 vāma tatpuruṣāghora sadyojāta maheśvara dṛṣṭo mayā tvaṃ gāyatryā devadeva maheśvara kena vaśyo mahādeva dhyeyaḥ kutra ghṛṇānidhe // LiP_1,10.47 dṛśyaḥ pūjyas tathā devyā vaktumarhasi śaṅkara avocaṃ śraddhayaiveti vaśyo vārijasaṃbhava // LiP_1,10.48 dhyeyo liṅge tvayā dṛṣṭe viṣṇunā payasāṃ nidhau pūjyaḥ pañcāsyarūpeṇa pavitraiḥ pañcabhirdvijaiḥ // LiP_1,10.49 bhava bhaktyādya dṛṣṭo 'haṃ tvayāṇḍaja jagadguro so 'pi māmāha bhāvārthaṃ dattaṃ tasmai mayā purā // LiP_1,10.50 bhāvaṃ bhāvena deveśi dṛṣṭavānmāṃ hṛdīśvaram tasmāttu śraddhayā vaśyo dṛśyaḥ śreṣṭhagireḥ sute // LiP_1,10.51 pūjyo liṅge na saṃdehaḥ sarvadā śraddhayā dvijaiḥ śraddhā dharmaḥ paraḥ sūkṣmaḥ śraddhā jñānaṃ hutaṃ tapaḥ // LiP_1,10.52 śraddhā svargaś ca mokṣaś ca dṛśyo 'haṃ śraddhayā sadā // LiP_1,10.53 kathaṃ vai dṛṣṭavānbrahmā sadyojātaṃ maheśvaram vāmadevaṃ mahātmānaṃ purāṇapuruṣottamam // LiP_1,11.1 aghoraṃ ca tatheśānaṃ yathāvadvaktumarhasi ekonatriṃśakaḥ kalpo vijñeyaḥ śvetalohitaḥ // LiP_1,11.2 tasmiṃstatparamaṃ dhyānaṃ dhyāyato brahmaṇastadā utpannastu śikhāyuktaḥ kumāraḥ śvetalohitaḥ // LiP_1,11.3 taṃ dṛṣṭvā puruṣaṃ śrīmān brahmā vai viśvatomukhaḥ hṛdi kṛtvā mahātmānaṃ brahmarūpiṇamīśvaram // LiP_1,11.4 sadyojātaṃ tato brahmā dhyānayogaparo 'bhavat dhyānayogātparaṃ jñātvā vavande devamīśvaram // LiP_1,11.5 sadyojātaṃ tato brahma brahma vai samacintayat tato 'sya pārśvataḥ śvetāḥ prādurbhūtā mahāyaśāḥ // LiP_1,11.6 sunando nandanaścaiva viśvanandopanandanau śiṣyāste vai mahātmāno yaistadbrahma sadāvṛtam // LiP_1,11.7 tasyāgre śvetavarṇābhaḥ śveto nāma mahāmuniḥ vijajñe 'tha mahātejās tasmājjajñe harastvasau // LiP_1,11.8 tatra te munayaḥ sarve sadyojātaṃ maheśvaram prapannāḥ parayā bhaktyā gṛṇanto brahma śāśvatam // LiP_1,11.9 tasmādviśveśvaraṃ devaṃ ye prapadyanti vai dvijāḥ prāṇāyāmaparā bhūtvā brahmatatparamānasāḥ // LiP_1,11.10 te sarve pāpanirmuktā vimalā brahmavarcasaḥ viṣṇulokamatikramya rudralokaṃ vrajanti te // LiP_1,11.11 tatastriṃśattamaḥ kalpo rakto nāma prakīrtitaḥ brahmā yatra mahātejā raktavarṇamadhārayat // LiP_1,12.1 dhyāyataḥ putrakāmasya brahmaṇaḥ parameṣṭhinaḥ prādurbhūto mahātejāḥ kumāro raktabhūṣaṇaḥ // LiP_1,12.2 raktamālyāmbaradharo raktanetraḥ pratāpavān sa taṃ dṛṣṭvā mahātmānaṃ kumāraṃ raktavāsasam // LiP_1,12.3 paraṃ dhyānaṃ samāśritya bubudhe devamīśvaram sa taṃ praṇamya bhagavān brahmā paramayantritaḥ // LiP_1,12.4 vāmadevaṃ tato brahmā brahma vai samacintayat tathā stuto mahādevo brahmaṇā parameśvaraḥ // LiP_1,12.5 pratītahṛdayaḥ sarva idamāha pitāmaham dhyāyatā putrakāmena yasmātte 'haṃ pitāmaha // LiP_1,12.6 dṛṣṭaḥ paramayā bhaktyā stutaś ca brahmapūrvakam tasmāddhyānabalaṃ prāpya kalpe kalpe prayatnataḥ // LiP_1,12.7 vetsyase māṃ prasaṃkhyātaṃ lokadhātāramīśvaram tatastasya mahātmānaś catvāraste kumārakāḥ // LiP_1,12.8 saṃbabhūvurmahātmāno viśuddhā brahmavarcasaḥ virajāś ca vibāhuś ca viśoko viśvabhāvanaḥ // LiP_1,12.9 brahmaṇyā brahmaṇastulyā vīrā adhyavasāyinaḥ raktāṃbaradharāḥ sarve raktamālyānulepanāḥ // LiP_1,12.10 raktakuṅkumaliptāṅgā raktabhasmānulepanāḥ tato varṣasahasrānte brahmatve 'dhyavasāyinaḥ // LiP_1,12.11 gṛṇantaś ca mahātmāno brahma tadvāmadaivikam anugrahārthaṃ lokānāṃ śiṣyāṇāṃ hitakāmyayā // LiP_1,12.12 dharmopadeśamakhilaṃ kṛtvā te brahmaṇaḥ priyāḥ punareva mahādevaṃ praviṣṭā rudramavyayam // LiP_1,12.13 ye 'pi cānye dvijaśreṣṭhā yuñjānā vāmamīśvaram prapaśyanti mahādevaṃ tadbhaktās tatparāyaṇāḥ // LiP_1,12.14 te sarve pāpanirmuktā vimalā brahmacāriṇaḥ rudralokaṃ gamiṣyanti punarāvṛttidurlabham // LiP_1,12.15 ekatriṃśattamaḥ kalpaḥ pītavāsā iti smṛtaḥ brahmā yatra mahābhāgaḥ pītavāsā babhūva ha // LiP_1,13.1 dhyāyataḥ putrakāmasya brahmaṇaḥ parameṣṭhinaḥ prādurbhūto mahātejāḥ kumāraḥ pītavastradhṛk // LiP_1,13.2 pītagandhānuliptāṅgaḥ pītamālyāṃbaro yuvā hemayajñopavītaś ca pītoṣṇīṣo mahābhujaḥ // LiP_1,13.3 taṃ dṛṣṭvā dhyānasaṃyukto brahmā lokamaheśvaram manasā lokadhātāraṃ prapede śaraṇaṃ vibhum // LiP_1,13.4 tato dhyānagatastatra brahmā māheśvarīṃ varām gāṃ viśvarūpāṃ dadṛśe maheśvaramukhāccyutām // LiP_1,13.5 catuṣpadāṃ caturvaktrāṃ caturhastāṃ catuḥstanīm caturnetrāṃ catuḥśṛṅgīṃ caturdaṃṣṭrāṃ caturmukhīm // LiP_1,13.6 dvātriṃśadguṇasaṃyuktām īśvarīṃ sarvatomukhīm sa tāṃ dṛṣṭvā mahātejā mahādevīṃ maheśvarīm // LiP_1,13.7 punarāha mahādevaḥ sarvadevanamaskṛtaḥ matiḥ smṛtirbuddhiriti gāyamānaḥ punaḥ punaḥ // LiP_1,13.8 ehyehīti mahādevi sātiṣṭhatprāñjalirvibhum viśvamāvṛtya yogena jagatsarvaṃ vaśīkuru // LiP_1,13.9 atha tāmāha deveśo rudrāṇī tvaṃ bhaviṣyasi brāhmaṇānāṃ hitārthāya paramārthā bhaviṣyasi // LiP_1,13.10 tathaināṃ putrakāmasya dhyāyataḥ parameṣṭhinaḥ pradadau devadeveśaḥ catuṣpādāṃ jagadguruḥ // LiP_1,13.11 tatastāṃ dhyānayogena viditvā parameśvarīm brahmā lokaguroḥ so 'tha pratipede maheśvarīm // LiP_1,13.12 gāyatrīṃ tu tato raudrīṃ dhyātvā brahmānuyantritaḥ ityetāṃ vaidikīṃ vidyāṃ raudrīṃ gāyatrīmīritām // LiP_1,13.13 japitvā tu mahādevīṃ brahmā lokanamaskṛtām prapannastu mahādevaṃ dhyānayuktena cetasā // LiP_1,13.14 tatastasya mahādevo divyayogaṃ bahuśrutam aiśvaryaṃ jñānasaṃpattiṃ vairāgyaṃ ca dadau prabhuḥ // LiP_1,13.15 tato 'sya pārśvato divyāḥ prādurbhūtāḥ kumārakāḥ pītamālyāṃbaradharāḥ pītasraganulepanāḥ // LiP_1,13.16 pītābhoṣṇīṣaśirasaḥ pītāsyāḥ pītamūrdhajāḥ tato varṣasahasrānta uṣitvā vimalaujasaḥ // LiP_1,13.17 yogātmānastapohlādāḥ brāhmaṇānāṃ hitaiṣiṇaḥ dharmayogabalopetā munīnāṃ dīrghasattriṇām // LiP_1,13.18 upadiśya mahāyogaṃ praviṣṭāste maheśvaram evametena vidhinā ye prapannā maheśvaram // LiP_1,13.19 anye 'pi niyatātmāno dhyānayuktā jitendriyāḥ te sarve pāpamutsṛjya vimalā brahmavarcasaḥ // LiP_1,13.20 praviśanti mahādevaṃ rudraṃ te tvapunarbhavāḥ // LiP_1,13.21 tatastasmingate kalpe pītavarṇe svayaṃbhuvaḥ punaranyaḥ pravṛttastu kalpo nāmnāsitastu saḥ // LiP_1,14.1 ekārṇave tadā vṛtte divye varṣasahasrake sraṣṭukāmaḥ prajā brahmā cintayāmāsa duḥkhitaḥ // LiP_1,14.2 tasya cintayamānasya putrakāmasya vai prabhoḥ kṛṣṇaḥ samabhavadvarṇo dhyāyataḥ parameṣṭhinaḥ // LiP_1,14.3 athāpaśyanmahātejāḥ prādurbhūtaṃ kumārakam kṛṣṇavarṇaṃ mahāvīryaṃ dīpyamānaṃ svatejasā // LiP_1,14.4 kṛṣṇāṃbaradharoṣṇīṣaṃ kṛṣṇayajñopavītinam kṛṣṇena maulinā yuktaṃ kṛṣṇasraganulepanam // LiP_1,14.5 sa taṃ dṛṣṭvā mahātmānam aghoraṃ ghoravikramam vavande devadeveśam adbhutaṃ kṛṣṇapiṅgalam // LiP_1,14.6 prāṇāyāmaparaḥ śrīmān hṛdi kṛtvā maheśvaram manasā dhyānuyuktena prapannastu tamīśvaram // LiP_1,14.7 aghoraṃ tu tato brahmā brahmarūpaṃ vyacintayat tathā vai dhyāyamānasya brahmaṇaḥ parameṣṭhinaḥ // LiP_1,14.8 pradadau darśanaṃ devo hy aghoro ghoravikramaḥ athāsya pārśvataḥ kṛṣṇāḥ kṛṣṇasraganulepanāḥ // LiP_1,14.9 catvārastu mahātmānaḥ saṃbabhūvuḥ kumārakāḥ kṛṣṇaḥ kṛṣṇaśikhaścaiva kṛṣṇāsyaḥ kṛṣṇavastradhṛk // LiP_1,14.10 tato varṣasahasraṃ tu yogataḥ parameśvaram upāsitvā mahāyogaṃ śiṣyebhyaḥ pradaduḥ punaḥ // LiP_1,14.11 yogena yogasampannāḥ praviśya manasā śivam amalaṃ nirguṇaṃ sthānaṃ praviṣṭā viśvamīśvaram // LiP_1,14.12 evametena yogena ye 'pi cānye manīṣiṇaḥ cintayanti mahādevaṃ gantāro rudramavyayam // LiP_1,14.13 tatastasmin gate kalpe kṛṣṇavarṇe bhayānake tuṣṭāva devadeveśaṃ brahmā taṃ brahmarūpiṇam // LiP_1,15.1 anugṛhya tatastuṣṭo brahmāṇamavadaddharaḥ anenaiva tu rūpeṇa saṃharāmi na saṃśayaḥ // LiP_1,15.2 brahmahatyādikān ghorāṃs tathānyānapi pātakān hīnāṃścaiva mahābhāga tathaiva vividhānyapi // LiP_1,15.3 upapātakamapyevaṃ tathā pāpāni suvrata mānasāni sutīkṣṇāni vācikāni pitāmaha // LiP_1,15.4 kāyikāni sumiśrāṇi tathā prāsaṃgikāni ca buddhipūrvaṃ kṛtānyeva sahajāgantukāni ca // LiP_1,15.5 mātṛdehotthitānyevaṃ pitṛdehe ca pātakam saṃharāmi na saṃdehaḥ sarvaṃ pātakajaṃ vibho // LiP_1,15.6 lakṣaṃ japtvā hyaghorebhyo brahmahā mucyate prabho tadardhaṃ vācike vatsa tadardhaṃ mānase punaḥ // LiP_1,15.7 caturguṇaṃ buddhipūrve krodhādaṣṭaguṇaṃ smṛtam vīrahā lakṣamātreṇa bhrūṇahā koṭimabhyaset // LiP_1,15.8 mātṛhā niyutaṃ japtvā śudhyate nātra saṃśayaḥ goghnaścaiva kṛtaghnaś ca strīghnaḥ pāpayuto naraḥ // LiP_1,15.9 ayutāghoramabhyasya mucyate nātra saṃśayaḥ surāpo lakṣamātreṇa buddhyābuddhyāpi vai prabho // LiP_1,15.10 mucyate nātra saṃdehas tadardhena ca vāruṇīm asnātāśī sahasreṇa ajapī ca tathā dvijaḥ // LiP_1,15.11 ahutāśī sahasreṇa adātā ca viśudhyati brāhmaṇasvāpahartā ca svarṇasteyī narādhamaḥ // LiP_1,15.12 niyutaṃ mānasaṃ japtvā mucyate nātra saṃśayaḥ gurutalparato vāpi mātṛghno vā narādhamaḥ // LiP_1,15.13 brahmaghnaś ca japedevaṃ mānasaṃ vai pitāmaha saṃparkātpāpināṃ pāpaṃ tatsamaṃ paribhāṣitam // LiP_1,15.14 tathāpyayutamātreṇa pātakādvai pramucyate saṃsargātpātakī lakṣaṃ japedvai mānasaṃ dhiyā // LiP_1,15.15 upāṃśu yaccaturdhā vai vācikaṃ cāṣṭadhā japet pātakādardhameva syād upapātakināṃ smṛtam // LiP_1,15.16 tadardhaṃ kevale pāpe nātra kāryā vicāraṇā brahmahatyā surāpānaṃ suvarṇasteyameva ca // LiP_1,15.17 kṛtvā ca gurutalpaṃ ca pāpakṛdbrāhmaṇo yadi rudragāyatriyā grāhyaṃ gomūtraṃ kāpilaṃ dvijāḥ // LiP_1,15.18 gandhadvāreti tasyā vai gomayaṃ svastham āharet tejo 'si śuktam ityājyaṃ kāpilaṃ saṃharedbudhaḥ // LiP_1,15.19 āpyāyasveti ca kṣīraṃ dadhikrāvṇeti cāharet gavyaṃ dadhi navaṃ sākṣāt kāpilaṃ vai pitāmaha // LiP_1,15.20 devasya tveti mantreṇa saṃgrahedvai kuśodakam ekasthaṃ hemapātre vā kṛtvāghoreṇa rājate // LiP_1,15.21 tāmre vā padmapātre vā pālāśe vā dale śubhe sakūrcaṃ sarvaratnāḍhyaṃ kṣiptvā tatraiva kāñcanam // LiP_1,15.22 japellakṣamaghorākhyaṃ hutvā caiva ghṛtādibhiḥ ghṛtena caruṇā caiva samidbhiś ca tilais tathā // LiP_1,15.23 yavaiś ca vrīhibhiścaiva juhuyādvai pṛthakpṛthak pratyekaṃ saptavāraṃ tu dravyālābhe ghṛtena tu // LiP_1,15.24 hutvāghoreṇa deveśaṃ snātvāghoreṇa vai dvijāḥ aṣṭadroṇaghṛtenaiva snāpya paścādviśodhya ca // LiP_1,15.25 ahorātroṣitaḥ snātaḥ pibetkūrcaṃ śivāgrataḥ brāhmaṃ brahmajapaṃ kuryād ācamya ca yathāvidhi // LiP_1,15.26 evaṃ kṛtvā kṛtaghno 'pi brahmahā bhrūṇahā tathā vīrahā gurughātī ca mitraviśvāsaghātakaḥ // LiP_1,15.27 steyī suvarṇasteyī ca gurutalparataḥ sadā madyapo vṛṣalīsaktaḥ paradāravidharṣakaḥ // LiP_1,15.28 brahmasvahā tathā goghno mātṛhā pitṛhā tathā devapracyāvakaścaiva liṅgapradhvaṃsakas tathā // LiP_1,15.29 tathānyāni ca pāpāni mānasāni dvijo yadi vācikāni tathānyāni kāyikāni sahasraśaḥ // LiP_1,15.30 kṛtvā vimucyate sadyo janmāntaraśatairapi etadrahasyaṃ kathitam aghoreśaprasaṃgataḥ // LiP_1,15.31 tasmājjapeddvijo nityaṃ sarvapāpaviśuddhaye // LiP_1,15.32 athānyo brahmaṇaḥ kalpo vartate munipuṅgavāḥ viśvarūpa iti khyāto nāmataḥ paramādbhutaḥ // LiP_1,16.1 vinivṛtte tu saṃhāre punaḥ sṛṣṭe carācare brahmaṇaḥ putrakāmasya dhyāyataḥ parameṣṭhinaḥ // LiP_1,16.2 prādurbhūtā mahānādā viśvarūpā sarasvatī viśvamālyāṃbaradharā viśvayajñopavītinī // LiP_1,16.3 viśvoṣṇīṣā viśvagandhā viśvamātā mahoṣṭhikā tathāvidhaṃ sa bhagavān īśānaṃ parameśvaram // LiP_1,16.4 śuddhasphaṭikasaṃkāśaṃ sarvābharaṇabhūṣitam atha taṃ manasā dhyātvā yuktātmā vai pitāmahaḥ // LiP_1,16.5 vavande devamīśānaṃ sarveśaṃ sarvagaṃ prabhum omīśāna namaste 'stu mahādeva namo 'stu te // LiP_1,16.6 namo 'stu sarvavidyānām īśāna parameśvara namo 'stu sarvabhūtānām īśāna vṛṣavāhana // LiP_1,16.7 brahmaṇo 'dhipate tubhyaṃ brahmaṇe brahmarūpiṇe namo brahmādhipataye śivaṃ me 'stu sadāśiva // LiP_1,16.8 oṅkāramūrte deveśa sadyojāta namonamaḥ prapadye tvāṃ prapanno 'smi sadyojātāya vai namaḥ // LiP_1,16.9 abhave ca bhave tubhyaṃ tathā nātibhave namaḥ bhavodbhava bhaveśāna māṃ bhajasva mahādyute // LiP_1,16.10 vāmadeva namastubhyaṃ jyeṣṭhāya varadāya ca namo rudrāya kālāya kalanāya namo namaḥ // LiP_1,16.11 namo vikaraṇāyaiva kālavarṇāya varṇine balāya balināṃ nityaṃ sadā vikaraṇāya te // LiP_1,16.12 balapramathanāyaiva baline brahmarūpiṇe sarvabhūteśvareśāya bhūtānāṃ damanāya ca // LiP_1,16.13 manonmanāya devāya namastubhyaṃ mahādyute vāmadevāya vāmāya namastubhyaṃ mahātmane // LiP_1,16.14 jyeṣṭhāya caiva śreṣṭhāya rudrāya varadāya ca kālahantre namastubhyaṃ namastubhyaṃ mahātmane // LiP_1,16.15 iti stavena deveśaṃ nanāma vṛṣabhadhvajam yaḥ paṭhet sakṛdeveha brahmalokaṃ gamiṣyati // LiP_1,16.16 śrāvayedvā dvijān śrāddhe sa yāti paramāṃ gatim evaṃ dhyānagataṃ tatra praṇamantaṃ pitāmaham // LiP_1,16.17 uvāca bhagavānīśaḥ prīto 'haṃ te kimicchasi tatastu praṇato bhūtvā vāgviśuddhaṃ maheśvaram // LiP_1,16.18 uvāca bhagavān rudraṃ prītaṃ prītena cetasā yadidaṃ viśvarūpaṃ te viśvagauḥ śreyasīśvarī // LiP_1,16.19 etadveditumicchāmi yatheyaṃ parameśvara kaiṣā bhagavatī devī catuṣpādā caturmukhī // LiP_1,16.20 catuḥśṛṅgī caturvaktrā caturdaṃṣṭrā catuḥstanī caturhastā caturnetrā viśvarūpā kathaṃ smṛtā // LiP_1,16.21 kiṃnāmagotrā kasyeyaṃ kiṃvīryā cāpi karmataḥ tasya tadvacanaṃ śrutvā devadevo vṛṣadhvajaḥ // LiP_1,16.22 prāha devavṛṣaṃ brahmā brahmāṇaṃ cātmasaṃbhavam rahasyaṃ sarvamantrāṇāṃ pāvanaṃ puṣṭivardhanam // LiP_1,16.23 śṛṇuṣvaitatparaṃ guhyam ādisarge yathā tathā evaṃ yo vartate kalpo viśvarūpastvasau mataḥ // LiP_1,16.24 brahmasthānamidaṃ cāpi yatra prāptaṃ tvayā prabho tvattaḥ parataraṃ deva viṣṇunā tatpadaṃ śubham // LiP_1,16.25 vaikuṇṭhena viśuddhena mama vāmāṅgajena vā tadāprabhṛti kalpaś ca trayastriṃśattamo hyayam // LiP_1,16.26 śataṃ śatasahasrāṇām atītā ye svayaṃbhuvaḥ purastāttava deveśa tacchṛṇuṣva mahāmate // LiP_1,16.27 ānandastu sa vijñeya ānandatve vyavasthitaḥ māṇḍavyagotrastapasā mama putratvamāgataḥ // LiP_1,16.28 tvayi yogaṃ ca sāṃkhyaṃ ca tapovidyāvidhikriyāḥ ṛtaṃ satyaṃ dayā brahma ahiṃsā sanmatiḥ kṣamā // LiP_1,16.29 dhyānaṃ dhyeyaṃ damaḥ śāntir vidyāvidyā matirdhṛtiḥ kāntirnītiḥ prathā medhā lajjā dṛṣṭiḥ sarasvatī // LiP_1,16.30 tuṣṭiḥ puṣṭiḥ kriyā caiva prasādaś ca pratiṣṭhitāḥ dvātriṃśatsuguṇā hyeṣā dvātriṃśākṣarasaṃjñayā // LiP_1,16.31 prakṛtirvihitā brahmaṃs tvatprasūtirmaheśvarī viṣṇorbhagavataścāpi tathānyeṣāmapi prabho // LiP_1,16.32 saiṣā bhagavatī devī matprasūtiḥ pratiṣṭhitā caturmukhī jagadyoniḥ prakṛtir gauḥ pratiṣṭhitā // LiP_1,16.33 gaurī māyā ca vidyā ca kṛṣṇā haimavatīti ca pradhānaṃ prakṛtiścaiva yāmāhustattvacintakāḥ // LiP_1,16.34 ajāmekāṃ lohitāṃ śuklakṛṣṇāṃ viśvaprajāṃ sṛjamānāṃ sarūpām ajo 'haṃ māṃ viddhi tāṃ viśvarūpaṃ gāyatrīṃ gāṃ viśvarūpāṃ hi buddhyā // LiP_1,16.35 evamuktvā mahādevaḥ sasarja parameśvaraḥ tataś ca pārśvagā devyāḥ sarvarūpakumārakāḥ // LiP_1,16.36 jaṭī muṇḍī śikhaṇḍī ca ardhamuṇḍaś ca jajñire tatastena yathoktena yogena sumahaujasaḥ // LiP_1,16.37 divyavarṣasahasrānte upāsitvā maheśvaram dharmopadeśamakhilaṃ kṛtvā yogamayaṃ dṛḍham // LiP_1,16.38 śiṣṭāś ca niyatātmānaḥ praviṣṭā rudramīśvaram // LiP_1,16.39 evaṃ saṃkṣepataḥ proktaḥ sahyādīnāṃ samudbhavaḥ yaḥ paṭhecchṛṇuyādvāpi śrāvayedvā dvijottamān // LiP_1,17.1 sa yāti brahmasāyujyaṃ prasādātparameṣṭhinaḥ kathaṃ liṅgamabhūlliṅge samabhyarcyaḥ sa śaṅkaraḥ // LiP_1,17.2 kiṃ liṅgaṃ kas tathā liṅgī sūta vaktumihārhasi evaṃ devāś ca ṛṣayaḥ praṇipatya pitāmaham // LiP_1,17.3 apṛcchan bhagavaṃlliṅgaṃ kathamāsīditi svayam liṅge maheśvaro rudraḥ samabhyarcyaḥ kathaṃ tviti // LiP_1,17.4 kiṃ liṅgaṃ kas tathā liṅgī so 'pyāha ca pitāmahaḥ pradhānaṃ liṅgamākhyātaṃ liṅgī ca parameśvaraḥ // LiP_1,17.5 rakṣārthamaṃbudhau mahyaṃ viṣṇostvāsīt surottamāḥ vaimānike gate sarge janalokaṃ saharṣibhiḥ // LiP_1,17.6 sthitikāle tadā pūrṇe tataḥ pratyāhṛte tathā caturyugasahasrānte satyalokaṃ gate surāḥ // LiP_1,17.7 vinādhipatyaṃ samatāṃ gate 'nte brahmaṇo mama śuṣke ca sthāvare sarve tv anāvṛṣṭyā ca sarvaśaḥ // LiP_1,17.8 paśavo mānuṣā vṛkṣāḥ piśācāḥ piśitāśanāḥ gandharvādyāḥ krameṇaiva nirdagdhā bhānubhānubhiḥ // LiP_1,17.9 ekārṇave mahāghore tamobhūte samantataḥ suṣvāpāṃbhasi yogātmā nirmalo nirupaplavaḥ // LiP_1,17.10 sahasraśīrṣā viśvātmā sahasrākṣaḥ sahasrapāt sahasrabāhuḥ sarvajñaḥ sarvadevabhavodbhavaḥ // LiP_1,17.11 hiraṇyagarbho rajasā tamasā śaṅkaraḥ svayam sattvena sarvago viṣṇuḥ sarvātmatve maheśvaraḥ // LiP_1,17.12 kālātmā kālanābhastu śuklaḥ kṛṣṇastu nirguṇaḥ nārāyaṇo mahābāhuḥ sarvātmā sadasanmayaḥ // LiP_1,17.13 tathābhūtamahaṃ dṛṣṭvā śayānaṃ paṅkajekṣaṇam māyayā mohitastasya tamavocamamarṣitaḥ // LiP_1,17.14 kastvaṃ vadeti hastena samutthāpya sanātanam tadā hastaprahāreṇa tīvreṇa sa dṛḍhena tu // LiP_1,17.15 prabuddho 'hīyaśayanāt samāsīnaḥ kṣaṇaṃ vaśī dadarśa nidrāviklinnanīrajāmalalocanaḥ // LiP_1,17.16 māmagre saṃsthitaṃ bhāsādhyāsito bhagavān hariḥ āha cotthāya bhagavān hasanmāṃ madhuraṃ sakṛt // LiP_1,17.17 svāgataṃsvāgataṃ vatsa pitāmaha mahādyute tasya tadvacanaṃ śrutvā smitapūrvaṃ surarṣabhāḥ // LiP_1,17.18 rajasā baddhavairaś ca tamavocaṃ janārdanam bhāṣase vatsa vatseti sargasaṃhārakāraṇam // LiP_1,17.19 mām ihāntaḥsmitaṃ kṛtvā guruḥ śiṣyamivānagha kartāraṃ jagatāṃ sākṣāt prakṛteś ca pravartakam // LiP_1,17.20 sanātanamajaṃ viṣṇuṃ viriñciṃ viśvasaṃbhavam viśvātmānaṃ vidhātāraṃ dhātāraṃ paṅkajekṣaṇam // LiP_1,17.21 kimarthaṃ bhāṣase mohād vaktumarhasi satvaram so 'pi māmāha jagatāṃ kartāhamiti lokaya // LiP_1,17.22 bhartā hartā bhavān aṅgād avatīrṇo mamāvyayāt vismṛto 'si jagannāthaṃ nārāyaṇamanāmayam // LiP_1,17.23 puruṣaṃ paramātmānaṃ puruhūtaṃ puruṣṭutam viṣṇumacyutamīśānaṃ viśvasya prabhavodbhavam // LiP_1,17.24 tavāparādho nāstyatra mama māyākṛtaṃ tvidam śṛṇu satyaṃ caturvaktra sarvadeveśvaro hyayam // LiP_1,17.25 kartā netā ca hartā ca na mayāsti samo vibhuḥ ahameva paraṃ brahma paraṃ tattvaṃ pitāmaha // LiP_1,17.26 ahameva paraṃ jyotiḥ paramātmā tvahaṃ vibhuḥ yadyaddṛṣṭaṃ śrutaṃ sarvaṃ jagatyasmiṃścarācaram // LiP_1,17.27 tattadviddhi caturvaktra sarvaṃ manmayamityatha mayā sṛṣṭaṃ purāvyaktaṃ caturviṃśatikaṃ svayam // LiP_1,17.28 nityāntā hyaṇavo baddhāḥ sṛṣṭāḥ krodhodbhavādayaḥ prasādāddhi bhavānaṇḍāny anekānīha līlayā // LiP_1,17.29 sṛṣṭā buddhirmayā tasyām ahaṅkārastridhā tataḥ tanmātrāpañcakaṃ tasmān manaḥ ṣaṣṭhendriyāṇi ca // LiP_1,17.30 ākāśādīni bhūtāni bhautikāni ca līlayā ityuktavati tasmiṃś ca mayi cāpi vacas tathā // LiP_1,17.31 āvayoścābhavadyuddhaṃ sughoraṃ romaharṣaṇam pralayārṇavamadhye tu rajasā baddhavairayoḥ // LiP_1,17.32 etasminnantare liṅgam abhavaccāvayoḥ puraḥ vivādaśamanārthaṃ hi prabodhārthaṃ ca bhāsvaram // LiP_1,17.33 jvālāmālāsahasrāḍhyaṃ kālānalaśatopamam kṣayavṛddhivinirmuktam ādimadhyāntavarjitam // LiP_1,17.34 anaupamyamanirdeśyam avyaktaṃ viśvasaṃbhavam tasya jvālāsahasreṇa mohito bhagavān hariḥ // LiP_1,17.35 mohitaṃ prāha māmatra parīkṣāvo 'gnisaṃbhavam adhogamiṣyāmyanalastaṃbhasyānupamasya ca // LiP_1,17.36 bhavānūrdhvaṃ prayatnena gantumarhasi satvaram evaṃ vyāhṛtya viśvātmā svarūpamakarottadā // LiP_1,17.37 vārāhamahamapyāśu haṃsatvaṃ prāptavānsurāḥ tadāprabhṛti māmāhurh aṃsaṃ haṃso virāḍiti // LiP_1,17.38 haṃsahaṃseti yo brūyān māṃ haṃsaḥ sa bhaviṣyati suśveto hyanalākṣaś ca viśvataḥ pakṣasaṃyutaḥ // LiP_1,17.39 mano 'nilajavo bhūtvā gato 'haṃ cordhvataḥ surāḥ nārāyaṇo 'pi viśvātmā nīlāñjanacayopamam // LiP_1,17.40 daśayojanavistīrṇaṃ śatayojanamāyatam meruparvatavarṣmāṇaṃ gauratīkṣṇāgradaṃṣṭriṇam // LiP_1,17.41 kālādityasamābhāsaṃ dīrghaghoṇaṃ mahāsvaram hrasvapādaṃ vicitrāṅgaṃ jaitraṃ dṛḍham anaupamam // LiP_1,17.42 vārāhamasitaṃ rūpam āsthāya gatavānadhaḥ evaṃ varṣasahasraṃ tu tvaranviṣṇuradhogataḥ // LiP_1,17.43 nāpaśyadalpamapyasya mūlaṃ liṅgasya sūkaraḥ tāvatkālaṃ gato hyūrdhvam ahamapyarisūdanaḥ // LiP_1,17.44 satvaraṃ sarvayatnena tasyāntaṃ jñātumicchayā śrānto hyadṛṣṭvā tasyāntam ahaṅkārādadhogataḥ // LiP_1,17.45 tathaiva bhagavān viṣṇuḥ śrāntaḥ saṃtrastalocanaḥ sarvadevabhavastūrṇam utthitaḥ saḥ mahāvapuḥ // LiP_1,17.46 samāgato mayā sārdhaṃ praṇipatya mahāmanāḥ māyayā mohitaḥ śaṃbhos tasthau saṃvignamānasaḥ // LiP_1,17.47 pṛṣṭhataḥ pārśvataścaiva cāgrataḥ parameśvaram praṇipatya mayā sārdhaṃ sasmāra kimidaṃ tviti // LiP_1,17.48 tadā samabhavattatra nādo vai śabdalakṣaṇaḥ omomiti suraśreṣṭhāḥ suvyaktaḥ plutalakṣaṇaḥ // LiP_1,17.49 kimidaṃ tviti saṃcintya mayā tiṣṭhanmahāsvanam liṅgasya dakṣiṇe bhāge tadāpaśyatsanātanam // LiP_1,17.50 ādyavarṇamakāraṃ tu ukāraṃ cottare tataḥ makāraṃ madhyataścaiva nādāntaṃ tasya caumiti // LiP_1,17.51 sūryamaṇḍalavaddṛṣṭvā varṇamādyaṃ tu dakṣiṇe uttare pāvakaprakhyam ukāraṃ puruṣarṣabhaḥ // LiP_1,17.52 śītāṃśumaṇḍalaprakhyaṃ makāraṃ madhyamaṃ tathā tasyopari tadāpaśyac chuddhasphaṭikavat prabhum // LiP_1,17.53 turīyātītam amṛtaṃ niṣkalaṃ nirupaplavam nirdvandvaṃ kevalaṃ śūnyaṃ bāhyābhyantaravarjitam // LiP_1,17.54 sabāhyābhyantaraṃ caiva sabāhyābhyantarasthitam ādimadhyāntarahitam ānandasyāpi kāraṇam // LiP_1,17.55 mātrāstisrastvardhamātraṃ nādākhyaṃ brahmasaṃjñitam ṛgyajuḥsāmavedā vai mātrārūpeṇa mādhavaḥ // LiP_1,17.56 vedaśabdebhya eveśaṃ viśvātmānamacintayat tadābhavadṛṣirveda ṛṣeḥ sāratamaṃ śubham // LiP_1,17.57 tenaiva ṛṣiṇā viṣṇur jñātavān parameśvaram cintayā rahito rudro vāco yanmanasā saha // LiP_1,17.58 aprāpya taṃ nivartante vācyastvekākṣareṇa saḥ ekākṣareṇa tadvācyam ṛtaṃ paramakāraṇam // LiP_1,17.59 satyamānandamamṛtaṃ paraṃ brahma parātparam ekākṣarādakārākhyo bhagavānkanakāṇḍajaḥ // LiP_1,17.60 ekākṣarādukārākhyo hariḥ paramakāraṇam ekākṣarānmakārākhyo bhagavānnīlalohitaḥ // LiP_1,17.61 sargakartā tvakārākhyo hy ukārākhyastu mohakaḥ makārākhyas tayor nityam anugrahakaro 'bhavat // LiP_1,17.62 makārākhyo vibhurbījī hy akāro bījamucyate ukārākhyo hariryoniḥ pradhānapuruṣeśvaraḥ // LiP_1,17.63 bījī ca bījaṃ tadyonir nādākhyaś ca maheśvaraḥ bījī vibhajya cātmānaṃ svecchayā tu vyavasthitaḥ // LiP_1,17.64 asya liṅgādabhūdbījam akāro bījinaḥ prabhoḥ ukārayonau nikṣiptam avardhata samantataḥ // LiP_1,17.65 sauvarṇamabhavaccāṇḍam āveṣṭyādyaṃ tadakṣaram anekābdaṃ tathā cāpsu divyamaṇḍaṃ vyavasthitam // LiP_1,17.66 tato varṣasahasrānte dvidhā kṛtamajodbhavam aṇḍam apsu sthitaṃ sākṣād ādyākhyeneśvareṇa tu // LiP_1,17.67 tasyāṇḍasya śubhaṃ haimaṃ kapālaṃ cordhvasaṃsthitam jajñe yaddyaustadaparaṃ pṛthivī pañcalakṣaṇā // LiP_1,17.68 tasmādaṇḍodbhavo jajñe tv akārākhyaścaturmukhaḥ sa sraṣṭā sarvalokānāṃ sa eva trividhaḥ prabhuḥ // LiP_1,17.69 evamomomiti proktam ityāhuryajuṣāṃ varāḥ yajuṣāṃ vacanaṃ śrutvā ṛcaḥ sāmāni sādaram // LiP_1,17.70 evameva hare brahmann ityāhuḥ śrutayastadā tato vijñāya deveśaṃ yathāvacchrutisaṃbhavaiḥ // LiP_1,17.71 mantrairmaheśvaraṃ devaṃ tuṣṭāva sumahodayam āvayoḥ stutisaṃtuṣṭo liṅge tasminnirañjanaḥ // LiP_1,17.72 divyaṃ śabdamayaṃ rūpam āsthāya prahasan sthitaḥ akārastasya mūrdhā tu lalāṭaṃ dīrghamucyate // LiP_1,17.73 ikāro dakṣiṇaṃ netram īkāro vāmalocanam ukāro dakṣiṇaṃ śrotram ūkāro vāmamucyate // LiP_1,17.74 ṛkāro dakṣiṇaṃ tasya kapolaṃ parameṣṭhinaḥ vāmaṃ kapolam ṝkāro ḷ ḹ nāsāpuṭe ubhe // LiP_1,17.75 ekāram oṣṭhamūrddhvaś ca aikārastvadharo vibhoḥ okāraś ca tathaukāro dantapaṅktidvayaṃ kramāt // LiP_1,17.76 amastu tālunī tasya devadevasya dhīmataḥ kādipañcākṣarāṇyasya pañca hastāni dakṣiṇe // LiP_1,17.77 cādipañcākṣarāṇyevaṃ pañca hastāni vāmataḥ ṭādipañcākṣaraṃ pādas tādipañcākṣaraṃ tathā // LiP_1,17.78 pakāramudaraṃ tasya phakāraḥ pārśvamucyate bakāro vāmapārśvaṃ vai bhakāraṃ skandhamasya tat // LiP_1,17.79 makāraṃ hṛdayaṃ śaṃbhor mahādevasya yoginaḥ yakārādisakārāntaṃ vibhorvai sapta dhātavaḥ // LiP_1,17.80 hakāra ātmarūpaṃ vai kṣakāraḥ krodha ucyate taṃ dṛṣṭvā umayā sārdhaṃ bhagavantaṃ maheśvaram // LiP_1,17.81 praṇamya bhagavān viṣṇuḥ punaścāpaśyadūrddhvataḥ oṅkāraprabhavaṃ mantraṃ kalāpañcakasaṃyutam // LiP_1,17.82 śuddhasphaṭikasaṃkāśaṃ subhāṣṭatriṃśadakṣaram medhākaram abhūdbhūyaḥ sarvadharmārthasādhakam // LiP_1,17.83 gāyatrīprabhavaṃ mantraṃ haritaṃ vaśyakārakam caturviṃśativarṇāḍhyaṃ catuṣkalamanuttamam // LiP_1,17.84 atharvamasitaṃ mantraṃ kalāṣṭakasamāyutam abhicārikamatyarthaṃ trayastriṃśacchubhākṣaram // LiP_1,17.85 yajurvedasamāyuktaṃ pañcatriṃśacchubhākṣaram kalāṣṭakasamāyuktaṃ suśvetaṃ śāntikaṃ tathā // LiP_1,17.86 trayodaśakalāyuktaṃ bālādyaiḥ saha lohitam sāmodbhavaṃ jagatyādyaṃ vṛddhisaṃhārakāraṇam // LiP_1,17.87 varṇāḥ ṣaḍadhikāḥ ṣaṣṭir asya mantravarasya tu pañca mantrāṃs tathā labdhvā jajāpa bhagavān hariḥ // LiP_1,17.88 atha dṛṣṭvā kalāvarṇam ṛgyajuḥsāmarūpiṇam īśānamīśamukuṭaṃ puruṣāsyaṃ purātanam // LiP_1,17.89 aghorahṛdayaṃ hṛdyaṃ vāmaguhyaṃ sadāśivam sadyaḥ pādaṃ mahādevaṃ mahābhogīndrabhūṣaṇam // LiP_1,17.90 viśvataḥ pādavadanaṃ viśvato 'kṣikaraṃ śivam brahmaṇo 'dhipatiṃ sargasthitisaṃhārakāraṇam // LiP_1,17.91 tuṣṭāva punariṣṭābhir vāgbhir varadamīśvaram // LiP_1,17.92 ekākṣarāya rudrāya akārāyātmarūpiṇe ukārāyādidevāya vidyādehāya vai namaḥ // LiP_1,18.1 tṛtīyāya makārāya śivāya paramātmane sūryāgnisomavarṇāya yajamānāya vai namaḥ // LiP_1,18.2 agnaye rudrarūpāya rudrāṇāṃ pataye namaḥ śivāya śivamantrāya sadyojātāya vedhase // LiP_1,18.3 vāmāya vāmadevāya varadāyāmṛtāya te aghorāyātighorāya sadyojātāya raṃhase // LiP_1,18.4 īśānāya śmaśānāya ativegāya vegine namo 'stu śrutipādāya ūrdhvaliṅgāya liṅgine // LiP_1,18.5 hemaliṅgāya hemāya vāriliṅgāya cāṃbhase śivāya śivaliṅgāya vyāpine vyomavyāpine // LiP_1,18.6 vāyave vāyuvegāya namaste vāyuvyāpine tejase tejasāṃ bhartre namastejo 'dhivyāpine // LiP_1,18.7 jalāya jalabhūtāya namaste jalavyāpine pṛthivyai cāntarikṣāya pṛthivīvyāpine namaḥ // LiP_1,18.8 śabdasparśasvarūpāya rasagandhāya gandhine gaṇādhipataye tubhyaṃ guhyādguhyatamāya te // LiP_1,18.9 anantāya virūpāya anantānāmayāya ca śāśvatāya variṣṭhāya vārigarbhāya yogine // LiP_1,18.10 saṃsthitāyāmbhasāṃ madhye āvayormadhyavarcase goptre hartre sadā kartre nidhanāyeśvarāya ca // LiP_1,18.11 acetanāya cintyāya cetanāyāsahāriṇe arūpāya surūpāya anaṅgāyāṅgahāriṇe // LiP_1,18.12 bhasmadigdhaśarīrāya bhānusomāgnihetave śvetāya śvetavarṇāya tuhinādricarāya ca // LiP_1,18.13 suśvetāya suvaktrāya namaḥ śvetaśikhāya ca śvetāsyāya mahāsyāya namaste śvetalohita // LiP_1,18.14 sutārāya viśiṣṭāya namo dundubhine hara śatarūpavirūpāya namaḥ ketumate sadā // LiP_1,18.15 ṛddhiśokaviśokāya pinākāya kapardine vipāśāya supāśāya namaste pāśanāśine // LiP_1,18.16 suhotrāya haviṣyāya subrahmaṇyāya sūriṇe sumukhāya suvaktrāya durdamāya damāya ca // LiP_1,18.17 kaṅkāya kaṅkarūpāya kaṅkaṇīkṛtapannaga sanakāya namastubhyaṃ sanātana sanandana // LiP_1,18.18 sanatkumārasāraṅgam āraṇāya mahātmane lokākṣiṇe tridhāmāya namo virajase sadā // LiP_1,18.19 śaṅkhapālāya śaṅkhāya rajase tamase namaḥ sārasvatāya meghāya meghavāhana te namaḥ // LiP_1,18.20 suvāhāya vivāhāya vivādavaradāya ca namaḥ śivāya rudrāya pradhānāya namonamaḥ // LiP_1,18.21 triguṇāya namastubhyaṃ caturvyūhātmane namaḥ saṃsārāya namastubhyaṃ namaḥ saṃsārahetave // LiP_1,18.22 mokṣāya mokṣarūpāya mokṣakartre namonamaḥ ātmane ṛṣaye tubhyaṃ svāmine viṣṇave namaḥ // LiP_1,18.23 namo bhagavate tubhyaṃ nāgānāṃ pataye namaḥ oṅkārāya namastubhyaṃ sarvajñāya namo namaḥ // LiP_1,18.24 sarvāya ca namastubhyaṃ namo nārāyaṇāya ca namo hiraṇyagarbhāya ādidevāya te namaḥ // LiP_1,18.25 namo 'stvajāya pataye prajānāṃ vyūhahetave mahādevāya devānām īśvarāya namo namaḥ // LiP_1,18.26 śarvāya ca namastubhyaṃ satyāya śamanāya ca brahmaṇe caiva bhūtānāṃ sarvajñāya namo namaḥ // LiP_1,18.27 mahātmane namastubhyaṃ prajñārūpāya vai namaḥ citaye citirūpāya smṛtirūpāya vai namaḥ // LiP_1,18.28 jñānāya jñānagamyāya namaste saṃvide sadā śikharāya namastubhyaṃ nīlakaṇṭhāya vai namaḥ // LiP_1,18.29 ardhanārīśarīrāya avyaktāya namonamaḥ ekādaśavibhedāya sthāṇave te namaḥ sadā // LiP_1,18.30 namaḥ somāya sūryāya bhavāya bhavahāriṇe yaśaskarāya devāya śaṅkarāyeśvarāya ca // LiP_1,18.31 namo 'ṃbikādhipataye umāyāḥ pataye namaḥ hiraṇyabāhave tubhyaṃ namaste hemaretase // LiP_1,18.32 nīlakeśāya vittāya śitikaṇṭhāya vai namaḥ kapardine namastubhyaṃ nāgāṅgābharaṇāya ca // LiP_1,18.33 vṛṣārūḍhāya sarvasya hartre kartre namonamaḥ vīrarāmātirāmāya rāmanāthāya te vibho // LiP_1,18.34 namo rājādhirājāya rājñāmadhigatāya te namaḥ pālādhipataye pālāśākṛntate namaḥ // LiP_1,18.35 namaḥ keyūrabhūṣāya gopate te namonamaḥ namaḥ śrīkaṇṭhanāthāya namo likucapāṇaye // LiP_1,18.36 bhuvaneśāya devāya vedaśāstra namo 'stu te sāraṅgāya namastubhyaṃ rājahaṃsāya te namaḥ // LiP_1,18.37 kanakāṅgadahārāya namaḥ sarpopavītine sarpakuṇḍalamālāya kaṭisūtrīkṛtāhine // LiP_1,18.38 vedagarbhāya garbhāya viśvagarbhāya te śiva virarāmeti saṃstutvā brahmaṇā sahito hariḥ // LiP_1,18.39 etatstotravaraṃ puṇyaṃ sarvapāpapraṇāśanam yaḥ paṭhecchrāvayedvāpi brāhmaṇān vedapāragān // LiP_1,18.40 sa yāti brahmaṇo loke pāpakarmarato 'pi vai tasmājjapetpaṭhennityaṃ śrāvayedbrāhmaṇāñchubhān // LiP_1,18.41 sarvapāpaviśuddhyarthaṃ viṣṇunā paribhāṣitam // LiP_1,18.42 athovāca mahādevaḥ prīto 'haṃ surasattamau paśyatāṃ māṃ mahādevaṃ bhayaṃ sarvaṃ vimucyatām // LiP_1,19.1 yuvāṃ prasūtau gātrābhyāṃ mama pūrvaṃ mahābalau ayaṃ me dakṣiṇe pārśve brahmā lokapitāmahaḥ // LiP_1,19.2 vāme pārśve ca me viṣṇur viśvātmā hṛdayodbhavaḥ prīto 'haṃ yuvayoḥ samyag varaṃ dadmi yathepsitam // LiP_1,19.3 evamuktvā tu taṃ viṣṇuṃ karābhyāṃ parameśvaraḥ pasparśa subhagābhyāṃ tu kṛpayā tu kṛpānidhiḥ // LiP_1,19.4 tataḥ prahṛṣṭamanasā praṇipatya maheśvaram prāha nārāyaṇo nāthaṃ liṅgasthaṃ liṅgavarjitam // LiP_1,19.5 yadi prītiḥ samutpannā yadi deyo varaś ca nau bhaktirbhavatu nau nityaṃ tvayi cāvyabhicāriṇī // LiP_1,19.6 devaḥ pradattavān devāḥ svātmanyavyabhicāriṇīm brahmaṇe viṣṇave caiva śraddhāṃ śītāṃśubhūṣaṇaḥ // LiP_1,19.7 jānubhyāmavanīṃ gatvā punarnārāyaṇaḥ svayam praṇipatya ca viśveśaṃ prāha mandataraṃ vaśī // LiP_1,19.8 āvayordevadeveśa vivādamatiśobhanam ihāgato bhavān yasmād vivādaśamanāya nau // LiP_1,19.9 tasya tadvacanaṃ śrutvā punaḥ prāha haro harim praṇipatya sthitaṃ mūrdhnā kṛtāñjalipuṭaṃ smayan // LiP_1,19.10 pralayasthitisargāṇāṃ kartā tvaṃ dharaṇīpate vatsa vatsa hare viṣṇo pālayaitaccarācaram // LiP_1,19.11 tridhā bhinno hyahaṃ viṣṇo brahmaviṣṇubhavākhyayā sargarakṣālayaguṇair niṣkalaḥ parameśvaraḥ // LiP_1,19.12 saṃmohaṃ tyaja bho viṣṇo pālayainaṃ pitāmaham pādme bhaviṣyati sutaḥ kalpe tava pitāmahaḥ // LiP_1,19.13 tadā drakṣyasi māṃ caivaṃ so 'pi drakṣyati padmajaḥ evamuktvā sa bhagavāṃs tatraivāntaradhīyata // LiP_1,19.14 tadāprabhṛti lokeṣu liṅgārcā supratiṣṭhitā liṅgavedī mahādevī liṅgaṃ sākṣānmaheśvaraḥ // LiP_1,19.15 layanālliṅgamityuktaṃ tatraiva nikhilaṃ surāḥ yastu laiṅgaṃ paṭhennityam ākhyānaṃ liṅgasannidhau // LiP_1,19.16 sa yāti śivatāṃ vipro nātra kāryā vicāraṇā // LiP_1,19.17 kathaṃ pādme purā kalpe brahmā padmodbhavo 'bhavat bhavaṃ ca dṛṣṭavāṃstena brahmaṇā puruṣottamaḥ // LiP_1,20.1 etatsarvaṃ viśeṣeṇa sāṃprataṃ vaktumarhasi āsīdekārṇavaṃ ghoram avibhāgaṃ tamomayam // LiP_1,20.2 madhye caikārṇave tasmin śaṅkhacakragadādharaḥ jīmūtābho 'mbujākṣaś ca kirīṭī śrīpatirhariḥ // LiP_1,20.3 nārāyaṇamukhodgīrṇasarvātmā puruṣottamaḥ aṣṭabāhurmahāvakṣā lokānāṃ yonirucyate // LiP_1,20.4 kimapyacintyaṃ yogātmā yogamāsthāya yogavit phaṇāsahasrakalitaṃ tamapratimavarcasam // LiP_1,20.5 mahābhogapaterbhogaṃ sādhvāstīrya mahocchrayam tasminmahati paryaṅke śete caikārṇave prabhuḥ // LiP_1,20.6 evaṃ tatra śayānena viṣṇunā prabhaviṣṇunā ātmārāmeṇa krīḍārthaṃ līlayākliṣṭakarmaṇā // LiP_1,20.7 śatayojanavistīrṇaṃ taruṇādityasannibham vajradaṇḍaṃ mahotsedhaṃ nābhyāṃ sṛṣṭaṃ tu puṣkaram // LiP_1,20.8 tasyaivaṃ krīḍamānasya samīpaṃ devamīḍhuṣaḥ hemagarbhāṇḍajo brahmā rukmavarṇo hyatīndriyaḥ // LiP_1,20.9 caturvaktro viśālākṣaḥ samāgamya yadṛcchayā śriyā yuktena divyena suśubhena sugandhinā // LiP_1,20.10 krīḍamānaṃ ca padmena dṛṣṭvā brahmā śubhekṣaṇam savismayamathāgamya saumyasampannayā girā // LiP_1,20.11 provāca ko bhavāñchete hy āśrito madhyamambhasām atha tasyācyutaḥ śrutvā brahmaṇastu śubhaṃ vacaḥ // LiP_1,20.12 udatiṣṭhata paryaṅkād vismayotphullalocanaḥ pratyuvācottaraṃ caiva kalpe kalpe pratiśrayaḥ // LiP_1,20.13 kartavyaṃ ca kṛtaṃ caiva kriyate yacca kiṃcana dyaurantarikṣaṃ bhūścaiva paraṃ padamahaṃ bhuvaḥ // LiP_1,20.14 tamevamuktvā bhagavān viṣṇuḥ punarathābravīt kastvaṃ khalu samāyātaḥ samīpaṃ bhagavānkutaḥ // LiP_1,20.15 kva vā bhūyaś ca gantavyaṃ kaś ca vā te pratiśrayaḥ ko bhavān viśvamūrtirvai kartavyaṃ kiṃ ca te mayā // LiP_1,20.16 evaṃ bruvantaṃ vaikuṇṭhaṃ pratyuvāca pitāmahaḥ māyayā mohitaḥ śaṃbhor avijñāya janārdanam // LiP_1,20.17 māyayā mohitaṃ devam avijñātaṃ mahātmanaḥ yathā bhavāṃstathaivāham ādikartā prajāpatiḥ // LiP_1,20.18 savismayaṃ vacaḥ śrutvā brahmaṇo lokatantriṇaḥ anujñātaś ca te nātha vaikuṇṭho viśvasaṃbhavaḥ // LiP_1,20.19 kautūhalānmahāyogī praviṣṭo brahmaṇo mukham imānaṣṭādaśa dvīpān sasamudrān saparvatān // LiP_1,20.20 praviśya sumahātejāś cāturvarṇyasamākulān brahmaṇastambhaparyantaṃ saptalokān sanātanān // LiP_1,20.21 brahmaṇastūdare dṛṣṭvā sarvānviṣṇurmahābhujaḥ aho 'sya tapaso vīryam ityuktvā ca punaḥ punaḥ // LiP_1,20.22 aṭitvā vividhāṃllokān viṣṇurnānāvidhāśrayān tato varṣasahasrānte nāntaṃ hi dadṛśe yadā // LiP_1,20.23 tadāsya vaktrānniṣkramya pannagendraniketanaḥ nārāyaṇo jagaddhātā pitāmahamathābravīt // LiP_1,20.24 bhagavānādiraṅkaś ca madhyaṃ kālo diśo nabhaḥ nāhamantaṃ prapaśyāmi udarasya tavānagha // LiP_1,20.25 evamuktvābravīdbhūyaḥ pitāmahamidaṃ hariḥ bhagavānevamevāhaṃ śāśvataṃ hi mamodaram // LiP_1,20.26 praviśya lokān paśyaitān anaupamyānsurottama tataḥ prāhlādinīṃ vāṇīṃ śrutvā tasyābhinandya ca // LiP_1,20.27 śrīpaterudaraṃ bhūyaḥ praviveśa pitāmahaḥ tāneva lokān garbhasthān apaśyat satyavikramaḥ // LiP_1,20.28 paryaṭitvā tu devasya dadṛśe 'ntaṃ na vai hareḥ jñātvā gatiṃ tasya pitāmahasya dvārāṇi sarvāṇi pidhāya viṣṇuḥ vibhurmanaḥ kartumiyeṣa cāśu sukhaṃ prasupto 'hamiti pracintya // LiP_1,20.29 tato dvārāṇi sarvāṇi pihitāni samīkṣya vai sūkṣmaṃ kṛtvātmano rūpaṃ nābhyāṃ dvāramavindata // LiP_1,20.30 padmasūtrānusāreṇa cānvapaśyatpitāmahaḥ ujjahārātmano rūpaṃ puṣkarāccaturānanaḥ // LiP_1,20.31 virarājāravindasthaḥ padmagarbhasamadyutiḥ brahmā svayaṃbhūrbhagavāñ jagadyoniḥ pitāmahaḥ // LiP_1,20.32 etasminnantare tābhyām ekaikasya tu kṛtsnaśaḥ vartamāne tu saṃgharṣe madhye tasyārṇavasya tu // LiP_1,20.33 kuto 'pyaparimeyātmā bhūtānāṃ prabhurīśvaraḥ śūlapāṇirmahādevo hemavīrāṃbaracchadaḥ // LiP_1,20.34 agacchadyatra so 'nanto nāgabhogapatir hariḥ śīghraṃ vikramatastasya padbhyām ākrāntapīḍitāḥ // LiP_1,20.35 udbhūtāstūrṇamākāśe pṛthulāstoyabindavaḥ atyuṣṇaścātiśītaś ca vāyustatra vavau punaḥ // LiP_1,20.36 taddṛṣṭvā mahadāścaryaṃ brahmā viṣṇumabhāṣata abbindavaś ca śītoṣṇāḥ kampayantyaṃbujaṃ bhṛśam // LiP_1,20.37 etanme saṃśayaṃ brūhi kiṃ vā tvanyaccikīrṣasi etadevaṃvidhaṃ vākyaṃ pitāmahamukhodgatam // LiP_1,20.38 śrutvāpratimakarmā hi bhagavānasurāntakṛt kiṃ nu khalvatra me nābhyāṃ bhūtamanyatkṛtālayam // LiP_1,20.39 vadati priyamatyarthaṃ manyuścāsya mayā kṛtaḥ ityevaṃ manasā dhyātvā pratyuvācedamuttaram // LiP_1,20.40 kimatra bhagavānadya puṣkare jātasaṃbhramaḥ kiṃ mayā ca kṛtaṃ deva yanmāṃ priyamanuttamam // LiP_1,20.41 bhāṣase puruṣaśreṣṭha kimarthaṃ brūhi tattvataḥ evaṃ bruvāṇaṃ deveśaṃ lokayātrānugaṃ tataḥ // LiP_1,20.42 pratyuvācāmbujābhākṣaṃ brahmā vedanidhiḥ prabhuḥ yo 'sau tavodaraṃ pūrvaṃ praviṣṭo 'haṃ tvadicchayā // LiP_1,20.43 yathā mamodare lokāḥ sarve dṛṣṭāstvayā prabho tathaiva dṛṣṭāḥ kārtsnyena mayā lokāstavodare // LiP_1,20.44 tato varṣasahasrāttu upāvṛttasya me 'nagha tvayā matsarabhāvena māṃ vaśīkartumicchatā // LiP_1,20.45 āśu dvārāṇi sarvāṇi pihitāni samantataḥ tato mayā mahābhāga saṃcintya svena tejasā // LiP_1,20.46 labdho nābhipradeśena padmasūtrādvinirgamaḥ mā bhūtte manaso 'lpo 'pi vyāghāto 'yaṃ kathaṃcana // LiP_1,20.47 ityeṣānugatirviṣṇo kāryāṇām aupasarpiṇī yanmayānantaraṃ kāryaṃ brūhi kiṃ karavāṇyaham // LiP_1,20.48 tataḥ paramameyātmā hiraṇyakaśipo ripuḥ anavadyāṃ priyāmiṣṭāṃ śivāṃ vāṇīṃ pitāmahāt // LiP_1,20.49 śrutvā vigatamātsaryaṃ vākyamasmai dadau hariḥ na hyevamīdṛśaṃ kāryaṃ mayādhyavasitaṃ tava // LiP_1,20.50 tvāṃ bodhayitukāmena krīḍāpūrvaṃ yadṛcchayā āśu dvārāṇi sarvāṇi ghāṭitāni mayātmanaḥ // LiP_1,20.51 na te 'nyathāvagantavyaṃ mānyaḥ pūjyaś ca me bhavān sarvaṃ marṣaya kalyāṇa yanmayāpakṛtaṃ tava // LiP_1,20.52 asmān mayohyamānastvaṃ padmādavatara prabho nāhaṃ bhavantaṃ śaknomi soḍhuṃ tejomayaṃ gurum // LiP_1,20.53 sa hovāca varaṃ brūhi padmādavatara prabho putro bhava mamārighna mudaṃ prāpsyasi śobhanām // LiP_1,20.54 sadbhāvavacanaṃ brūhi padmādavatara prabho sa tvaṃ ca no mahāyogī tvamīḍyaḥ praṇavātmakaḥ // LiP_1,20.55 adyaprabhṛti sarveśaḥ śvetoṣṇīṣavibhūṣitaḥ padmayoniriti hyevaṃ khyāto nāmnā bhaviṣyasi // LiP_1,20.56 putro me tvaṃ bhava brahman saptalokādhipaḥ prabho tataḥ sa bhagavāndevo varaṃ dattvā kirīṭine // LiP_1,20.57 evaṃ bhavatu cetyuktvā prītātmā gatamatsaraḥ pratyāsannam athāyāntaṃ bālārkābhaṃ mahānanam // LiP_1,20.58 bhavamatyadbhutaṃ dṛṣṭvā nārāyaṇamathābravīt aprameyo mahāvaktro daṃṣṭrī dhvastaśiroruhaḥ // LiP_1,20.59 daśabāhustriśūlāṅko nayanairviśvataḥ sthitaḥ lokaprabhuḥ svayaṃ sākṣād vikṛto muñjamekhalī // LiP_1,20.60 meṇḍhreṇordhvena mahatā nardamāno 'tibhairavam kaḥ khalveṣa pumān viṣṇo tejorāśir mahādyutiḥ // LiP_1,20.61 vyāpya sarvā diśo dyāṃ ca ita evābhivartate tenaivamukto bhagavān viṣṇurbrahmāṇamabravīt // LiP_1,20.62 padbhyāṃ talanipātena yasya vikramato 'rṇave vegena mahatākāśe 'pyutthitāś ca jalaśayāḥ // LiP_1,20.63 sthūlādbhir viśvato 'tyarthaṃ sicyase padmasaṃbhava ghrāṇajena ca vātena kampyamānaṃ tvayā saha // LiP_1,20.64 dodhūyate mahāpadmaṃ svacchandaṃ mama nābhijam samāgato bhavānīśo hy anādiścāntakṛtprabhuḥ // LiP_1,20.65 bhavānahaṃ ca stotreṇa upatiṣṭhāva godhvajam tataḥ kruddho 'mbujābhākṣaṃ brahmā provāca keśavam // LiP_1,20.66 bhavānna nūnamātmānaṃ vetti lokaprabhuṃ vibhum brahmāṇaṃ lokakartāraṃ māṃ na vetsi sanātanam // LiP_1,20.67 ko hyasau śaṅkaro nāma āvayorvyatiricyate tasya tatkrodhajaṃ vākyaṃ śrutvā harirabhāṣata // LiP_1,20.68 mā maivaṃ vada kalyāṇa parivādaṃ mahātmanaḥ mahāyogendhano dharmo durādharṣo varapradaḥ // LiP_1,20.69 heturasyātha jagataḥ purāṇapuruṣo 'vyayaḥ bījī khalveṣa bījānāṃ jyotirekaḥ prakāśate // LiP_1,20.70 bālakrīḍanakairdevaḥ krīḍate śaṅkaraḥ svayam pradhānamavyayo yonir avyaktaṃ prakṛtistamaḥ // LiP_1,20.71 mama caitāni nāmāni nityaṃ prasavadharmiṇaḥ yaḥ kaḥ sa iti duḥkhārtair dṛśyate yatibhiḥ śivaḥ // LiP_1,20.72 eṣa bījī bhavānbījam ahaṃ yoniḥ sanātanaḥ sa evamukto viśvātmā brahmā viṣṇumapṛcchata // LiP_1,20.73 bhavān yonirahaṃ bījaṃ kathaṃ bījī maheśvaraḥ etanme sūkṣmamavyaktaṃ saṃśayaṃ chettumarhasi // LiP_1,20.74 jñātvā ca vividhotpattiṃ brahmaṇo lokatantriṇaḥ imaṃ paramasādṛśyaṃ praśnam abhyavadaddhariḥ // LiP_1,20.75 asmānmahattaraṃ bhūtaṃ guhyamanyanna vidyate mahataḥ paramaṃ dhāma śivam adhyātmināṃ padam // LiP_1,20.76 dvividhaṃ caivamātmānaṃ pravibhajya vyavasthitaḥ niṣkalastatra yo 'vyaktaḥ sakalaś ca maheśvaraḥ // LiP_1,20.77 yasya māyāvidhijñasya agamyagahanasya ca purā liṅgodbhavaṃ bījaṃ prathamaṃ tvādisargikam // LiP_1,20.78 mama yonau samāyuktaṃ tadbījaṃ kālaparyayāt hiraṇmayamakūpāre yonyāmaṇḍamajāyata // LiP_1,20.79 śatāni daśa varṣāṇām aṇḍam apsu pratiṣṭhitam ante varṣasahasrasya vāyunā taddvidhā kṛtam // LiP_1,20.80 kapālamekaṃ dyaurjajñe kapālamaparaṃ kṣitiḥ ulbaṃ tasya mahotsedho yo 'sau kanakaparvataḥ // LiP_1,20.81 tataś ca pratisaṃdhyātmā devadevo varaḥ prabhuḥ hiraṇyagarbho bhagavāṃs tv abhijajñe caturmukhaḥ // LiP_1,20.82 ā tārārkendunakṣatraṃ śūnyaṃ lokamavekṣya ca ko 'hamityapi ca dhyāte kumārāste 'bhavaṃstadā // LiP_1,20.83 priyadarśanāstu yatayo yatīnāṃ pūrvajās tava bhūyo varṣasahasrānte tata evātmajāstava // LiP_1,20.84 bhuvanānalasaṃkāśāḥ padmapatrāyatekṣaṇāḥ śrīmānsanatkumāraś ca ṛbhuścaivordhvaretasau // LiP_1,20.85 sanakaḥ sanātanaścaiva tathaiva ca sanandanaḥ utpannāḥ samakālaṃ te buddhyātīndriyadarśanāḥ // LiP_1,20.86 utpannāḥ pratibhātmāno jagatāṃ sthitihetavaḥ nārapsyante ca karmāṇi tāpatrayavivarjitāḥ // LiP_1,20.87 alpasaukhyaṃ bahukleśaṃ jarāśokasamanvitam jīvanaṃ maraṇaṃ caiva saṃbhavaś ca punaḥ punaḥ // LiP_1,20.88 alpabhūtaṃ sukhaṃ svarge duḥkhāni narake tathā viditvā cāgamaṃ sarvam avaśyaṃ bhavitavyatām // LiP_1,20.89 ṛbhuṃ sanatkumāraṃ ca dṛṣṭvā tava vaśe sthitau trayastu trīn guṇān hitvā cātmajāḥ sanakādayaḥ // LiP_1,20.90 vavartena tu jñānena pravṛttāste mahaujasaḥ tatasteṣu pravṛtteṣu sanakādiṣu vai triṣu // LiP_1,20.91 bhaviṣyasi vimūḍhastvaṃ māyayā śaṅkarasya tu evaṃ kalpe tu vaivṛtte saṃjñā naśyati te 'nagha // LiP_1,20.92 kalpe śeṣāṇi bhūtāni sūkṣmāṇi pārthivāni ca sarveṣāṃ hyaiśvarī māyā jāgṛtiḥ samudāhṛtā // LiP_1,20.93 yathaiṣa parvato merur devaloko hyudāhṛtaḥ tasya cedaṃ hi māhātmyaṃ viddhi devavarasya ha // LiP_1,20.94 jñātvā ceśvarasadbhāvaṃ jñātvā māmaṃbujekṣaṇam mahādevaṃ mahābhūtaṃ bhūtānāṃ varadaṃ prabhum // LiP_1,20.95 praṇavenātha sāmnā tu namaskṛtya jagadgurum tvāṃ ca māṃ caiva saṃkruddho niḥśvāsānnirdahedayam // LiP_1,20.96 evaṃ jñātvā mahāyogam abhyuttiṣṭhanmahābalam ahaṃ tvāmagrataḥ kṛtvā stoṣyāmyanalasaprabham // LiP_1,20.97 brahmāṇamagrataḥ kṛtvā tataḥ sa garuḍadhvajaḥ atītaiś ca bhaviṣyaiś ca vartamānaistathaiva ca // LiP_1,21.1 nāmabhiśchāndasaiścaiva idaṃ stotramudīrayat namastubhyaṃ bhagavate suvratānantatejase // LiP_1,21.2 namaḥ kṣetrādhipataye bījine śūline namaḥ sumeḍhrāyārcyameḍhrāya daṇḍine rūkṣaretase // LiP_1,21.3 namo jyeṣṭhāya śreṣṭhāya pūrvāya prathamāya ca namo mānyāya pūjyāya sadyojātāya vai namaḥ // LiP_1,21.4 gahvarāya ghaṭeśāya vyomacīrāṃbarāya ca namaste hyasmadādīnāṃ bhūtānāṃ prabhave namaḥ // LiP_1,21.5 vedānāṃ prabhave caiva smṛtīnāṃ prabhave namaḥ prabhave karmadānānāṃ dravyāṇāṃ prabhave namaḥ // LiP_1,21.6 namo yogasya prabhave sāṃkhyasya prabhave namaḥ namo dhruvanibaddhānām ṛṣīṇāṃ prabhave namaḥ // LiP_1,21.7 ṛkṣāṇāṃ prabhave tubhyaṃ grahāṇāṃ prabhave namaḥ vaidyutāśanimeghānāṃ garjitaprabhave namaḥ // LiP_1,21.8 mahodadhīnāṃ prabhave dvīpānāṃ prabhave namaḥ adrīṇāṃ prabhave caiva varṣāṇāṃ prabhave namaḥ // LiP_1,21.9 namo nadīnāṃ prabhave nadānāṃ prabhave namaḥ mahauṣadhīnāṃ prabhave vṛkṣāṇāṃ prabhave namaḥ // LiP_1,21.10 dharmavṛkṣāya dharmāya sthitīnāṃ prabhave namaḥ prabhave ca parārdhasya parasya prabhave namaḥ // LiP_1,21.11 namo rasānāṃ prabhave ratnānāṃ prabhave namaḥ kṣaṇānāṃ prabhave caiva lavānāṃ prabhave namaḥ // LiP_1,21.12 ahorātrārdhamāsānāṃ māsānāṃ prabhave namaḥ ṛtūnāṃ prabhave tubhyaṃ saṃkhyāyāḥ prabhave namaḥ // LiP_1,21.13 prabhave cāparārdhasya parārdhaprabhave namaḥ namaḥ purāṇaprabhave sargāṇāṃ prabhave namaḥ // LiP_1,21.14 manvantarāṇāṃ prabhave yogasya prabhave namaḥ caturvidhasya sargasya prabhave 'nantacakṣuṣe // LiP_1,21.15 kalpodayanibandhānāṃ vātānāṃ prabhave namaḥ namo viśvasya prabhave brahmādhipataye namaḥ // LiP_1,21.16 vidyānāṃ prabhave caiva vidyādhipataye namaḥ namo vratādhipataye vratānāṃ prabhave namaḥ // LiP_1,21.17 mantrāṇāṃ prabhave tubhyaṃ mantrādhipataye namaḥ pitṝṇāṃ pataye caiva paśūnāṃ pataye namaḥ // LiP_1,21.18 vāgvṛṣāya namastubhyaṃ purāṇavṛṣabhāya ca namaḥ paśūnāṃ pataye govṛṣendradhvajāya ca // LiP_1,21.19 prajāpatīnāṃ pataye siddhīnāṃ pataye namaḥ daityadānavasaṃghānāṃ rakṣasāṃ pataye namaḥ // LiP_1,21.20 gandharvāṇāṃ ca pataye yakṣāṇāṃ pataye namaḥ garuḍoragasarpāṇāṃ pakṣiṇāṃ pataye namaḥ // LiP_1,21.21 sarvaguhyapiśācānāṃ guhyādhipataye namaḥ gokarṇāya ca goptre ca śaṅkukarṇāya vai namaḥ // LiP_1,21.22 varāhāyāprameyāya ṛkṣāya virajāya ca namaḥ surāṇāṃ pataye gaṇānāṃ pataye namaḥ // LiP_1,21.23 aṃbhasāṃ pataye caiva ojasāṃ pataye namaḥ namo 'stu lakṣmīpataye śrīpāya kṣitipāya ca // LiP_1,21.24 balābalasamūhāya akṣobhyakṣobhaṇāya ca dīptaśṛṅgaikaśṛṅgāya vṛṣabhāya kakudmine // LiP_1,21.25 namaḥ sthairyāya vapuṣe tejasānuvratāya ca atītāya bhaviṣyāya vartamānāya vai namaḥ // LiP_1,21.26 suvarcase ca vīryāya śūrāya hyajitāya ca varadāya vareṇyāya puruṣāya mahātmane // LiP_1,21.27 namo bhūtāya bhavyāya mahate prabhavāya ca janāya ca namastubhyaṃ tapase varadāya ca // LiP_1,21.28 aṇave mahate caiva namaḥ sarvagatāya ca namo bandhāya mokṣāya svargāya narakāya ca // LiP_1,21.29 namo bhavāya devāya ijyāya yājakāya ca pratyudīrṇāya dīptāya tattvāyātiguṇāya ca // LiP_1,21.30 namaḥ pāśāya śastrāya namastvābharaṇāya ca hutāya upahūtāya prahutaprāśitāya ca // LiP_1,21.31 namo 'stviṣṭāya pūrtāya agniṣṭomadvijāya ca sadasyāya namaścaiva dakṣiṇāvabhṛthāya ca // LiP_1,21.32 ahiṃsāyāpralobhāya paśumantrauṣadhāya ca namaḥ puṣṭipradānāya suśīlāya suśīline // LiP_1,21.33 atītāya bhaviṣyāya vartamānāya te namaḥ suvarcase ca vīryāya śūrāya hyajitāya ca // LiP_1,21.34 varadāya vareṇyāya puruṣāya mahātmane namo bhūtāya bhavyāya mahate cābhayāya ca // LiP_1,21.35 jarāsiddha namastubhyam ayase varadāya ca adhare mahate caiva namaḥ sastupatāya ca // LiP_1,21.36 namaścendriyapatrāṇāṃ lelihānāya sragviṇe viśvāya viśvarūpāya viśvataḥ śirase namaḥ // LiP_1,21.37 sarvataḥ pāṇipādāya rudrāyāpratimāya ca namo havyāya kavyāya havyavāhāya vai namaḥ // LiP_1,21.38 namaḥ siddhāya medhyāya iṣṭāyejyāparāya ca suvīrāya sughorāya akṣobhyakṣobhaṇāya ca // LiP_1,21.39 suprajāya sumedhāya dīptāya bhāskarāya ca namo buddhāya śuddhāya vistṛtāya matāya ca // LiP_1,21.40 namaḥ sthūlāya sūkṣmāya dṛśyādṛśyāya sarvaśaḥ varṣate jvalate caiva vāyave śiśirāya ca // LiP_1,21.41 namaste vakrakeśāya ūruvakṣaḥśikhāya ca namo namaḥ suvarṇāya tapanīyanibhāya ca // LiP_1,21.42 virūpākṣāya liṅgāya piṅgalāya mahaujase vṛṣṭighnāya namaścaiva namaḥ saumyekṣaṇāya ca // LiP_1,21.43 namo dhūmrāya śvetāya kṛṣṇāya lohitāya ca piśitāya piśaṅgāya pītāya ca niṣaṅgiṇe // LiP_1,21.44 namaste saviśeṣāya nirviśeṣāya vai namaḥ nama ījyāya pūjyāya upajīvyāya vai namaḥ // LiP_1,21.45 namaḥ kṣemyāya vṛddhāya vatsalāya namonamaḥ namo bhūtāya satyāya satyāsatyāya vai namaḥ // LiP_1,21.46 namo vai padmavarṇāya mṛtyughnāya ca mṛtyave namo gaurāya śyāmāya kadrave lohitāya ca // LiP_1,21.47 mahāsaṃdhyābhravarṇāya cārudīptāya dīkṣiṇe namaḥ kamalahastāya digvāsāya kapardine // LiP_1,21.48 apramāṇāya sarvāya avyayāyāmarāya ca namo rūpāya gandhāya śāśvatāyākṣatāya ca // LiP_1,21.49 purastādbṛṃhate caiva vibhrāntāya kṛtāya ca durgamāya maheśāya krodhāya kapilāya ca // LiP_1,21.50 tarkyātarkyaśarīrāya baline raṃhasāya ca sikatyāya pravāhyāya sthitāya prasṛtāya ca // LiP_1,21.51 sumedhase kulālāya namaste śaśikhaṇḍine citrāya citraveṣāya citravarṇāya medhase // LiP_1,21.52 cekitānāya tuṣṭāya namaste nihitāya ca namaḥ kṣāntāya dāntāya vajrasaṃhananāya ca // LiP_1,21.53 rakṣoghnāya viṣaghnāya śitikaṇṭhordhvamanyave // LiP_1,21.54 lelihāya kṛtāntāya tigmāyudhadharāya ca // LiP_1,21.55 pramodāya saṃmodāya yativedyāya te namaḥ anāmayāya sarvāya mahākālāya vai namaḥ // LiP_1,21.56 praṇavapraṇaveśāya bhaganetrāntakāya ca mṛgavyādhāya dakṣāya dakṣayajñāntakāya ca // LiP_1,21.57 sarvabhūtātmabhūtāya sarveśātiśayāya ca puraghnāya suśastrāya dhanvine 'tha paraśvadhe // LiP_1,21.58 pūṣadantavināśāya bhaganetrāntakāya ca kāmadāya variṣṭhāya kāmāṅgadahanāya ca // LiP_1,21.59 raṅge karālavaktrāya nāgendravadanāya ca daityānāmantakeśāya daityākrandakarāya ca // LiP_1,21.60 himaghnāya ca tīkṣṇāya ārdracarmadharāya ca śmaśānaratinityāya namo 'stūlmukadhāriṇe // LiP_1,21.61 namaste prāṇapālāya muṇḍamālādharāya ca prahīṇaśokairvividhair bhūtaiḥ parivṛtāya ca // LiP_1,21.62 naranārīśarīrāya devyāḥ priyakarāya ca jaṭine muṇḍine caiva vyālayajñopavītine // LiP_1,21.63 namo 'stu nṛtyaśīlāya upanṛtyapriyāya ca manyave gītaśīlāya munibhir gāyate namaḥ // LiP_1,21.64 kaṭakaṭāya tigmāya apriyāya priyāya ca vibhīṣaṇāya bhīṣmāya bhagapramathanāya ca // LiP_1,21.65 siddhasaṃghānugītāya mahābhāgāya vai namaḥ namo muktāṭṭahāsāya kṣveḍitāsphoṭitāya ca // LiP_1,21.66 nardate kūrdate caiva namaḥ pramuditātmane namo mṛḍāya śvasate dhāvate 'dhiṣṭhite namaḥ // LiP_1,21.67 dhyāyate jṛmbhate caiva rudate dravate namaḥ valgate krīḍate caiva lambodaraśarīriṇe // LiP_1,21.68 namo 'kṛtyāya kṛtyāya muṇḍāya kīkaṭāya ca nama unmattadehāya kiṅkiṇīkāya vai namaḥ // LiP_1,21.69 namo vikṛtaveṣāya krūrāyāmarṣaṇāya ca aprameyāya goptre ca dīptāyānirguṇāya ca // LiP_1,21.70 vāmapriyāya vāmāya cūḍāmaṇidharāya ca namastokāya tanave guṇairapramitāya ca // LiP_1,21.71 namo guṇyāya guhyāya agamyagamanāya ca lokadhātrī tviyaṃ bhūmiḥ pādau sajjanasevitau // LiP_1,21.72 sarveṣāṃ siddhiyogānām adhiṣṭhānaṃ tavodaram madhye 'ntarikṣaṃ vistīrṇaṃ tārāgaṇavibhūṣitam // LiP_1,21.73 svāteḥ patha ivābhāti śrīmān hārastavorasi diśo daśabhujāstubhyaṃ keyūrāṅgadabhūṣitāḥ // LiP_1,21.74 vistīrṇapariṇāhaś ca nīlāñjanacayopamaḥ kaṇṭhaste śobhate śrīmān hemasūtravibhūṣitaḥ // LiP_1,21.75 daṃṣṭrākarālaṃ durdharṣam anaupamyaṃ mukhaṃ tathā padmamālākṛtoṣṇīṣaṃ śiro dyauḥ śobhate 'dhikam // LiP_1,21.76 dīptiḥ sūrye vapuścandre sthairyaṃ śaile 'nile balam auṣṇyamagnau tathā śaityam apsu śabdo 'mbare tathā // LiP_1,21.77 akṣarāntaraniṣpandād guṇānetānvidurbudhāḥ japo japyo mahādevo mahāyogomaheśvaraḥ // LiP_1,21.78 pureśayo guhāvāsī khecaro rajanīcaraḥ taponidhirguhagurur nandano nandavardhanaḥ // LiP_1,21.79 hayaśīrṣā payodhātā vidhātā bhūtabhāvanaḥ boddhavyo bodhitā netā durdharṣo duṣprakampanaḥ // LiP_1,21.80 bṛhadratho bhīmakarmā bṛhatkīrtir dhanañjayaḥ ghaṇṭāpriyo dhvajī chattrī pinākī dhvajinīpatiḥ // LiP_1,21.81 kavacī paṭṭiśī khaḍgī dhanurhastaḥ paraśvadhī aghasmaro 'naghaḥ śūro devarājo 'rimardanaḥ // LiP_1,21.82 tvāṃ prasādya purāsmābhir dviṣanto nihatā yudhi agniḥ sadārṇavāṃbhastvaṃ pibannapi na tṛpyase // LiP_1,21.83 krodhākāraḥ prasannātmā kāmadaḥ kāmagaḥ priyaḥ brahmacāri cāgādhaś ca brahmaṇyaḥ śiṣṭapūjitaḥ // LiP_1,21.84 devānām akṣayaḥ kośas tvayā yajñaḥ prakalpitaḥ havyaṃ tavedaṃ vahati vedoktaṃ havyavāhanaḥ prīte tvayi mahādeva vayaṃ prītā bhavāmahe // LiP_1,21.85 bhavānīśo 'nādimāṃstvaṃ ca sarvalokānāṃ tvaṃ brahmakartādisargaḥ sāṃkhyāḥ prakṛteḥ paramaṃ tvāṃ viditvā kṣīṇadhyānāstvāmamṛtyuṃ viśanti // LiP_1,21.86 yogāś ca tvāṃ dhyāyino nityasiddhaṃ jñātvā yogān saṃtyajante punastān ye cāpyanye tvāṃ prasannā viśuddhāḥ svakarmabhiste divyabhogā bhavanti // LiP_1,21.87 aprasaṃkhyeyatattvasya yathā vidmaḥ svaśaktitaḥ kīrtitaṃ tava māhātmyam apārasya mahātmanaḥ // LiP_1,21.88 śivo no bhava sarvatra yo 'si so 'si namo 'stu te ya idaṃ kīrtayedbhaktyā brahmanārāyaṇastavam // LiP_1,21.89 śrāvayedvā dvijān vidvān śṛṇuyādvā samāhitaḥ aśvamedhāyutaṃ kṛtvā yatphalaṃ tadavāpnuyāt // LiP_1,21.90 pāpācāro 'pi yo martyaḥ śṛṇuyācchivasannidhau japedvāpi vinirmukto brahmalokaṃ sa gacchati // LiP_1,21.91 śrāddhe vā daivike kārye yajñe vāvabhṛthāntike kīrtayedvā satāṃ madhye sa yāti brahmaṇo 'ntikam // LiP_1,21.92 atyantāvanatau dṛṣṭvā madhupiṅgāyatekṣaṇaḥ prahṛṣṭavadano 'tyartham abhavatsatyakīrtanāt // LiP_1,22.1 umāpatirvirūpākṣo dakṣayajñavināśanaḥ pinākī khaṇḍaparaśuḥ suprītastu trilocanaḥ // LiP_1,22.2 tataḥ sa bhagavāndevaḥ śrutvā vāgamṛtaṃ tayoḥ jānannapi mahādevaḥ krīḍāpūrvamathābravīt // LiP_1,22.3 kau bhavantau mahātmānau parasparahitaiṣiṇau sametāvaṃbujābhakṣāv asmin ghore mahāplave // LiP_1,22.4 tāvūcaturmahātmānau saṃnirīkṣya parasparam bhagavān kiṃ tu yatte 'dya na vijñānaṃ tvayā vibho // LiP_1,22.5 vibho rudra mahāmāya icchayā vāṃ kṛtau tvayā tayostadvacanaṃ śrutvā abhinandyābhimānya ca // LiP_1,22.6 uvāca bhagavāndevo madhuraṃ ślakṣṇayā girā bho bho hiraṇyagarbha tvāṃ tvāṃ ca kṛṣṇa bravīmyaham // LiP_1,22.7 prīto 'hamanayā bhaktyā śāśvatākṣarayuktayā bhavantau hṛdayasyāsya mama hṛdyatarāvubhau // LiP_1,22.8 yuvābhyāṃ kiṃ dadāmyadya varāṇāṃ varamīpsitam athovāca mahābhāgo viṣṇurbhavamidaṃ vacaḥ // LiP_1,22.9 sarvaṃ mama kṛtaṃ deva parituṣṭo 'si me yadi tvayi me supratiṣṭhā tu bhaktirbhavatu śaṅkaraḥ // LiP_1,22.10 evamuktastu vijñāya saṃbhāvayata keśavam pradadau ca mahādevo bhaktiṃ nijapadāṃbuje // LiP_1,22.11 bhavānsarvasya lokasya kartā tvamadhidaivatam tadevaṃ svasti te vatsa gamiṣyāmyaṃbujekṣaṇa // LiP_1,22.12 evamuktvā tu bhagavān brahmāṇaṃ cāpi śaṅkaraḥ anugṛhyāspṛśaddevo brahmāṇaṃ parameśvaraḥ // LiP_1,22.13 karābhyāṃ suśubhābhyāṃ ca prāha hṛṣṭataraḥ svayam matsamastvaṃ na saṃdeho vatsa bhaktaś ca me bhavān // LiP_1,22.14 svastyastu te gamiṣyāmi saṃjñā bhavatu suvrata evamuktvā tu bhagavāṃs tato 'ntardhānamīśvaraḥ // LiP_1,22.15 gatavān gaṇapo devaḥ sarvadevanamaskṛtaḥ avāpya saṃjñāṃ govindāt padmayoniḥ pitāmahaḥ // LiP_1,22.16 prajāḥ sraṣṭumanāścakre tapa ugraṃ pitāmahaḥ tasyaivaṃ tapyamānasya na kiṃcit samavartata // LiP_1,22.17 tato dīrgheṇa kālena duḥkhātkrodho hyajāyata krodhāviṣṭasya netrābhyāṃ prāpatannaśrubindavaḥ // LiP_1,22.18 tatastebhyo 'śrubindubhyo vātapittakaphātmakāḥ mahābhāgā mahāsattvāḥ svastikairapyalaṃkṛtāḥ // LiP_1,22.19 prakīrṇakeśāḥ sarpāste prādurbhūtā mahāviṣāḥ sarpāṃstānagrajāndṛṣṭvā brahmātmānam anindayat // LiP_1,22.20 aho dhik tapaso mahyaṃ phalamīdṛśakaṃ yadi lokavaināśikī jajñe ādāveva prajā mama // LiP_1,22.21 tasya tīvrābhavanmūrcchā krodhāmarṣasamudbhavā mūrcchābhiparitāpena jahau prāṇānprajāpatiḥ // LiP_1,22.22 tasyāpratimavīryasya dehātkāruṇyapūrvakam athaikādaśa te rudrā rudanto 'bhyakramaṃs tathā // LiP_1,22.23 rodanātkhalu rudratvaṃ teṣu vai samajāyata ye rudrāste khalu prāṇā ye prāṇāste tadātmakāḥ // LiP_1,22.24 prāṇāḥ prāṇavatāṃ jñeyāḥ sarvabhūteṣvavasthitāḥ atyugrasya mahattvasya sādhurācaritasya ca // LiP_1,22.25 prāṇāṃstasya dadau bhūyas triśūlī nīlalohitaḥ labdhvāsūn bhagavānbrahma devadevamumāpatim // LiP_1,22.26 praṇamya saṃsthito 'paśyad gāyatryā viśvamīśvaram sarvalokamayaṃ devaṃ dṛṣṭvā stutvā pitāmahaḥ // LiP_1,22.27 tato vismayamāpannaḥ praṇipatya muhurmuhuḥ uvāca vacanaṃ śarvaṃ sadyāditvaṃ kathaṃ vibho // LiP_1,22.28 tasya tadvacanaṃ śrutvā brahmaṇo bhagavān bhavaḥ brahmarūpī prabodhārthaṃ brahmāṇaṃ prāha sasmitam // LiP_1,23.1 śvetakalpo yadā hyāsīd ahameva tadābhavam śvetoṣṇīṣaḥ śvetamālyaḥ śvetāṃbaradharaḥ sitaḥ // LiP_1,23.2 śvetāsthiḥ śvetaromā ca śvetāsṛk śvetalohitaḥ tena nāmnā ca vikhyātaḥ śvetakalpastadā hyasau // LiP_1,23.3 matprasūtā ca deveśī śvetāṅgā śvetalohitā śvetavarṇā tadā hyāsīd gāyatrī brahmasaṃjñitā // LiP_1,23.4 tasmādahaṃ ca deveśa tvayā guhyena vai punaḥ vijñātaḥ svena tapasā sadyojātatvamāgataḥ // LiP_1,23.5 sadyojāteti brahmaitad guhyaṃ caitatprakīrtitam tasmādguhyatvamāpannaṃ ye vetsyanti dvijātayaḥ // LiP_1,23.6 matsamīpaṃ gamiṣyanti punarāvṛttidurlabham yadā caiva punastvāsīl lohito nāma nāmataḥ // LiP_1,23.7 matkṛtena ca varṇena kalpo vai lohitaḥ smṛtaḥ tadā lohitamāṃsāsthilohitakṣīrasaṃbhavā // LiP_1,23.8 lohitākṣī stanavatī gāyatrī gauḥ prakīrtitā tato 'syā lohitatvena varṇasya ca viparyayāt // LiP_1,23.9 vāmatvāccaiva devasya vāmadevatvamāgataḥ tatrāpi ca mahāsattva tvayāhaṃ niyatātmanā // LiP_1,23.10 vijñātaḥ svena yogena tasminvarṇāntare sthitaḥ tataś ca vāmadeveti khyātiṃ yāto 'smi bhūtale // LiP_1,23.11 ye cāpi vāmadeva tvāṃ jñāsyantīha dvijātayaḥ rudralokaṃ gamiṣyanti punarāvṛttidurlabham // LiP_1,23.12 yadāhaṃ punareveha pītavarṇo yugakramāt matkṛtena ca nāmnā vai pītakalpo 'bhavattadā // LiP_1,23.13 matprasūtā ca deveśī pītāṅgī pītalohitā pītavarṇā tadā hyāsīd gāyatrī brahmasaṃjñitā // LiP_1,23.14 tatrāpi ca mahāsattva yogayuktena cetasā yasmādahaṃ tairvijñāto yogatatparamānasaiḥ // LiP_1,23.15 tatra tatpuruṣatvena vijñāto 'haṃ tvayā punaḥ tasmāttatpuruṣatvaṃ vai mamaitatkanakāṇḍaja // LiP_1,23.16 ye māṃ rudraṃ ca rudrāṇīṃ gāyatrīṃ vedamātaram vetsyanti tapasā yuktā vimalā brahmasaṃgatāḥ // LiP_1,23.17 rudralokaṃ gamiṣyanti punarāvṛttidurlabham yadāhaṃ punarevāsaṃ kṛṣṇavarṇo bhayānakaḥ // LiP_1,23.18 matkṛtena ca varṇena saṃkalpaḥ kṛṣṇa ucyate tatrāhaṃ kālasaṃkāśaḥ kālo lokaprakālakaḥ // LiP_1,23.19 vijñāto 'haṃ tvayā brahman ghoro ghoraparākramaḥ matprasūtā ca gāyatrī kṛṣṇāṅgī kṛṣṇalohitā // LiP_1,23.20 kṛṣṇarūpā ca deveśa tadāsīdbrahmasaṃjñitā tasmād ghoratvamāpannaṃ ye māṃ vetsyanti bhūtale // LiP_1,23.21 teṣāmaghoraḥ śāntaś ca bhaviṣyāmyahamavyayaḥ punaś ca viśvarūpatvaṃ yadā brahmanmamābhavat // LiP_1,23.22 tadāpyahaṃ tvayā jñātaḥ parameṇa samādhinā viśvarūpā ca saṃvṛttā gāyatrī lokadhāriṇī // LiP_1,23.23 tasmin viśvatvam āpannaṃ ye māṃ vetsyanti bhūtale teṣāṃ śivaś ca saumyaś ca bhaviṣyāmi sadaiva hi // LiP_1,23.24 yasmācca viśvarūpo vai kalpo 'yaṃ samudāhṛtaḥ viśvarūpā tathā ceyaṃ sāvitrī samudāhṛtā // LiP_1,23.25 sarvarūpā tathā ceme saṃvṛttā mama putrakāḥ catvāraste mayā khyātāḥ putra vai lokasaṃmatāḥ // LiP_1,23.26 yasmācca sarvavarṇatvaṃ prajānāṃ ca bhaviṣyati sarvabhakṣā ca medhyā ca varṇataś ca bhaviṣyati // LiP_1,23.27 mokṣo dharmastathārthaś ca kāmaśceti catuṣṭayam yasmādvedāś ca vedyaṃ ca caturdhā vai bhaviṣyati // LiP_1,23.28 bhūtagrāmāś ca catvāra āśramāś ca tathaiva ca dharmasya pādāścatvāraś catvāro mama putrakāḥ // LiP_1,23.29 tasmāccaturyugāvasthaṃ jagadvai sacarācaram caturdhāvasthitaścaiva catuṣpādo bhaviṣyati // LiP_1,23.30 bhūrloko 'tha bhuvarlokaḥ svarlokaś ca mahas tathā janastapaś ca satyaṃ ca viṣṇulokastataḥ param // LiP_1,23.31 aṣṭākṣarasthito lokaḥ sthāne sthāne tadakṣaram bhūrbhuvaḥ svarmahaścaiva pādāścatvāra eva ca // LiP_1,23.32 bhūrlokaḥ prathamaḥ pādo bhuvarlokastataḥ param svarloko vai tṛtīyaś ca caturthastu mahas tathā // LiP_1,23.33 pañcamastu janastatra ṣaṣṭhaś ca tapa ucyate satyaṃ tu saptamo loko hy apunarbhavagāminām // LiP_1,23.34 viṣṇulokaḥ smṛtaṃ sthānaṃ punarāvṛttidurlabham skāndamaumaṃ tathā sthānaṃ sarvasiddhisamanvitam // LiP_1,23.35 rudralokaḥ smṛtastasmāt padaṃ tadyogināṃ śubham nirmamā nirahaṅkārāḥ kāmakrodhavivarjitāḥ // LiP_1,23.36 drakṣyanti taddvijā yuktā dhyānatatparamānasāḥ yasmāccatuṣpadā hyeṣā tvayā dṛṣṭā sarasvatī // LiP_1,23.37 pādāntaṃ viṣṇulokaṃ vai kaumāraṃ śāntamuttamam aumaṃ māheśvaraṃ caiva tasmāddṛṣṭā catuṣpadā // LiP_1,23.38 tasmāttu paśavaḥ sarve bhaviṣyanti catuṣpadāḥ tataścaiṣāṃ bhaviṣyanti catvāraste payodharāḥ // LiP_1,23.39 somaś ca mantrasaṃyukto yasmānmama mukhāccyutaḥ jīvaḥ prāṇabhṛtāṃ brahman punaḥ pītastanāḥ smṛtāḥ // LiP_1,23.40 tasmātsomamayaṃ caiva amṛtaṃ jīvasaṃjñitam catuṣpādā bhaviṣyanti śvetatvaṃ cāsya tena tat // LiP_1,23.41 yasmāccaiva kriyā bhūtvā dvipadā ca maheśvarī dṛṣṭā punastathaivaiṣā sāvitrī lokabhāvinī // LiP_1,23.42 tasmācca dvipadāḥ sarve dvistanāś ca narāḥ śubhāḥ tasmācceyamajā bhūtvā sarvavarṇā maheśvarī // LiP_1,23.43 yā vai dṛṣṭā mahāsattvā sarvabhūtadharā tvayā tasmācca viśvarūpatvaṃ prajānāṃ vai bhaviṣyati // LiP_1,23.44 ajaścaiva mahātejā viśvarūpo bhaviṣyati amogharetāḥ sarvatra mukhe cāsya hutāśanaḥ // LiP_1,23.45 tasmātsarvagato medhyaḥ paśurūpī hutāśanaḥ tapasā bhāvitātmāno ye māṃ drakṣyanti vai dvijāḥ // LiP_1,23.46 īśitve ca vaśitve ca sarvagaṃ sarvataḥ sthitam rajastamobhyāṃ nirmuktās tyaktvā mānuṣyakaṃ vapuḥ // LiP_1,23.47 matsamīpamupeṣyanti punarāvṛttidurlabham ityevamukto bhagavān brahmā rudreṇa vai dvijāḥ // LiP_1,23.48 praṇamya prayato bhūtvā punarāha pitāmahaḥ ya evaṃ bhagavān vidvān gāyatryā vai maheśvaram // LiP_1,23.49 viśvātmānaṃ hi sarvaṃ tvāṃ gāyatryāstava ceśvara tasya dehi paraṃ sthānaṃ tathāstviti ca so 'bravīt // LiP_1,23.50 tasmādvidvān hi viśvatvam asyāścāsya mahātmanaḥ sa yāti brahmasāyujyaṃ vacanād brahmaṇaḥ prabhoḥ // LiP_1,23.51 śrutvaivamakhilaṃ brahmā rudreṇa paribhāṣitam punaḥ praṇamya deveśaṃ rudramāha prajāpatiḥ // LiP_1,24.1 bhagavandevadeveśa viśvarūpaṃ maheśvara umādhava mahādeva namo lokābhivandita // LiP_1,24.2 viśvarūpa mahābhāga kasminkāle maheśvara yā imāste mahādeva tanavo lokavanditāḥ // LiP_1,24.3 kasyāṃ vā yugasaṃbhūtyāṃ drakṣyantīha dvijātayaḥ kena vā tapasā deva dhyānayogena kena vā // LiP_1,24.4 namaste vai mahādeva śakyo draṣṭuṃ dvijātibhiḥ tasya tadvacanaṃ śrutvā śarvaḥ samprekṣya taṃ puraḥ // LiP_1,24.5 smayanprāha mahādeva ṛgyajuḥsāmasaṃbhavaḥ tapasā naiva vṛttena dānadharmaphalena ca // LiP_1,24.6 na tīrthaphalayogena kratubhir vāptadakṣiṇaiḥ na vedādhyayanairvāpi na vittena na vedanaiḥ // LiP_1,24.7 na śakyaṃ mānavairdraṣṭum ṛte dhyānādahaṃ tviha saptame caiva vārāhe tatastasminpitāmaha // LiP_1,24.8 kalpeśvaro 'tha bhagavān sarvalokaprakāśanaḥ manurvaivasvataścaiva tava pautro bhaviṣyati // LiP_1,24.9 tadā caturyugāvasthe tasminkalpe yugāntike anugrahārthaṃ lokānāṃ brāhmaṇānāṃ hitāya ca // LiP_1,24.10 utpatsyāmi tadā brahman punar asmin yugāntike yugapravṛttyā ca tadā tasmiṃś ca prathame yuge // LiP_1,24.11 dvāpare prathame brahman yadā vyāsaḥ svayaṃ prabhuḥ tadāhaṃ brāhmaṇārthāya kalau tasmin yugāntike // LiP_1,24.12 bhaviṣyāmi śikhāyuktaḥ śveto nāma mahāmuniḥ himavacchikhare ramye chāgale parvatottame // LiP_1,24.13 tatra śiṣyāḥ śikhāyuktā bhaviṣyanti tadā mama śvetaḥ śvetaśikhaścaiva śvetāsyaḥ śvetalohitaḥ // LiP_1,24.14 catvārastu mahātmāno brāhmaṇā vedapāragāḥ tataste brahmabhūyiṣṭhā dṛṣṭvā brahmagatiṃ parām // LiP_1,24.15 matsamīpaṃ gamiṣyanti dhyānayogaparāyaṇāḥ tataḥ punaryadā brahman dvitīye dvāpare prabhuḥ // LiP_1,24.16 prajāpatiryadā vyāsaḥ sadyo nāma bhaviṣyati tadā lokahitārthāya sutāro nāma nāmataḥ // LiP_1,24.17 bhaviṣyāmi kalau tasmin śiṣyānugrahakāmyayā tatrāpi mama te śiṣyā nāmataḥ parikīrtitāḥ // LiP_1,24.18 dundubhiḥ śatarūpaś ca ṛcīkaḥ ketumāṃstadā prāpya yogaṃ tathā dhyānaṃ sthāpya brahma ca bhūtale // LiP_1,24.19 rudralokaṃ gamiṣyanti sahacāritvameva ca tṛtīye dvāpare caiva yadā vyāsastu bhārgavaḥ // LiP_1,24.20 tadāpyahaṃ bhaviṣyāmi damanastu yugāntike tatrāpi ca bhaviṣyanti catvāro mama putrakāḥ // LiP_1,24.21 vikośaś ca vikeśaś ca vipāśaḥ śāpanāśanaḥ te 'pi tenaiva mārgeṇa yogoktena mahaujasaḥ // LiP_1,24.22 rudralokaṃ gamiṣyanti punarāvṛttidurlabham caturthe dvāpare caiva yadā vyāso 'ṅgirāḥ smṛtaḥ // LiP_1,24.23 tadāpyahaṃ bhaviṣyāmi suhotro nāma nāmataḥ tatrāpi mama te putrāś catvāro 'pi tapodhanāḥ // LiP_1,24.24 dvijaśreṣṭhā bhaviṣyanti yogātmāno dṛḍhavratāḥ sumukho durmukhaścaiva durdaro duratikramaḥ // LiP_1,24.25 prāpya yogagatiṃ sūkṣmāṃ vimalā dagdhakilbiṣāḥ te 'pi tenaiva mārgeṇa yogayuktā mahaujasaḥ // LiP_1,24.26 rudralokaṃ gamiṣyanti punarāvṛttidurlabham pañcame dvāpare caiva vyāsastu savitā yadā // LiP_1,24.27 tadā cāpi bhaviṣyāmi kaṅko nāma mahātapāḥ anugrahārthaṃ lokānāṃ yogātmaikakalāgatiḥ // LiP_1,24.28 catvārastu mahābhāgā vimalāḥ śuddhayonayaḥ śiṣyā mama bhaviṣyanti yogātmāno dṛḍhavratāḥ // LiP_1,24.29 sanakaḥ sanandanaś caiva prabhuryaś ca sanātanaḥ vibhuḥ sanatkumāraś ca nirmamā nirahaṃkṛtāḥ // LiP_1,24.30 matsamīpamupeṣyanti punarāvṛttidurlabham parīvarte punaḥ ṣaṣṭhe mṛtyurvyāso yadā vibhuḥ // LiP_1,24.31 tadāpyahaṃ bhaviṣyāmi logākṣīr nāma nāmataḥ tatrāpi mama te śiṣyā yogātmāno dṛḍhavratāḥ // LiP_1,24.32 bhaviṣyanti mahābhāgāś catvāro lokasaṃmatāḥ sudhāmā virajāścaiva śaṅkhapādraja eva ca // LiP_1,24.33 yogātmāno mahātmānaḥ sarve vai dagdhakilbiṣāḥ te 'pi tenaiva mārgeṇa dhyānayogasamanvitāḥ // LiP_1,24.34 matsamīpaṃ gamiṣyanti punarāvṛttidurlabham saptame parivarte tu yadā vyāsaḥ śatakratuḥ // LiP_1,24.35 vibhunāmā mahātejāḥ prathitaḥ pūrvajanmani tadāpyahaṃ bhaviṣyāmi kalau tasmin yugāntike // LiP_1,24.36 jaigīṣavyo vibhuḥ khyātaḥ sarveṣāṃ yogināṃ varaḥ tatrāpi mama te putrā bhaviṣyanti yuge tathā // LiP_1,24.37 sārasvataś ca meghaś ca meghavāhaḥ suvāhanaḥ te 'pi tenaiva mārgeṇa dhyānayogaparāyaṇāḥ // LiP_1,24.38 gamiṣyanti mahātmāno rudralokaṃ nirāmayam vasiṣṭhaścāṣṭame vyāsaḥ parīvarte bhaviṣyati // LiP_1,24.39 yadā tadā bhaviṣyāmi nāmnāhaṃ dadhivāhanaḥ tatrāpi mama te putrā yogātmāno dṛḍhavratāḥ // LiP_1,24.40 bhaviṣyanti mahāyogā yeṣāṃ nāsti samo bhuvi kapilaścāsuriścaiva tathā pañcaśikho muniḥ // LiP_1,24.41 bāṣkalaś ca mahāyogī dharmātmāno mahaujasaḥ prāpya māheśvaraṃ yogaṃ jñānino dagdhakilbiṣāḥ // LiP_1,24.42 matsamīpaṃ gamiṣyanti punarāvṛttidurlabham parivarte tu navame vyāsaḥ sārasvato yadā // LiP_1,24.43 tadāpyahaṃ bhaviṣyāmi ṛṣabho nāma nāmataḥ tatrāpi mama te putrā bhaviṣyanti mahaujasaḥ // LiP_1,24.44 parāśaraś ca gargaś ca bhārgavāṅgirasau tadā bhaviṣyanti mahātmāno brāhmaṇā vedapāragāḥ // LiP_1,24.45 dhyānamārgaṃ samāsādya gamiṣyanti tathaiva te sarve tapobalotkṛṣṭāḥ śāpānugrahakovidāḥ // LiP_1,24.46 te 'pi tenaiva mārgeṇa yogoktena tapasvinaḥ rudralokaṃ gamiṣyanti punarāvṛttidurlabham // LiP_1,24.47 daśame dvāpare vyāsaḥ tripādvai nāma nāmataḥ yadā bhaviṣyate vipras tadāhaṃ bhavitā muniḥ // LiP_1,24.48 himavacchikhare ramye bhṛgutuṅge nagottame nāmnā bhṛgostu śikharaṃ prathitaṃ devapūjitam // LiP_1,24.49 tatrāpi mama te putrā bhaviṣyanti dṛḍhavratāḥ balabandhurnirāmitraḥ ketuśṛṅgastapodhanaḥ // LiP_1,24.50 yogātmāno mahātmānas tapoyogasamanvitāḥ rudralokaṃ gamiṣyanti tapasā dagdhakilbiṣāḥ // LiP_1,24.51 ekādaśe dvāpare tu vyāsastu trivrato yadā tadāpyahaṃ bhaviṣyāmi gaṅgādvāre kalau tathā // LiP_1,24.52 ugro nāma mahātejāḥ sarvalokeṣu viśrutaḥ tatrāpi mama te putrā bhaviṣyanti mahaujasaḥ // LiP_1,24.53 lambodaraś ca lambākṣo lambakeśaḥ pralambakaḥ prāpya māheśvaraṃ yogaṃ rudralokaṃ gatā hi te // LiP_1,24.54 dvādaśe parivarte tu śatatejā yadā muniḥ bhaviṣyati mahātejā vyāsastu kavisattamaḥ // LiP_1,24.55 tadāpyahaṃ bhaviṣyāmi kalāviha yugāntike haitukaṃ vanamāsādya atrirnāmnā pariśrutaḥ // LiP_1,24.56 tatrāpi mama te putrā bhasmasnānānulepanāḥ bhaviṣyanti mahāyogā rudralokaparāyaṇāḥ // LiP_1,24.57 sarvajñaḥ samabuddhiś ca sādhyaḥ sarvastathaiva ca prāpya māheśvaraṃ yogaṃ rudralokaṃ gatā hi te // LiP_1,24.58 trayodaśe punaḥ prāpte parivarte krameṇa tu dharmo nārāyaṇo nāma vyāsastu bhavitā yadā // LiP_1,24.59 tadāpyahaṃ bhaviṣyāmi vālirnāma mahāmuniḥ vālakhilyāśrame puṇye parvate gandhamādane // LiP_1,24.60 tatrāpi mama te putrā bhaviṣyanti tapodhanāḥ sudhāmā kāśyapaścaiva vāsiṣṭho virajāstathā // LiP_1,24.61 mahāyogabalopetā vimalā ūrdhvaretasaḥ prāpya māheśvaraṃ yogaṃ rudralokaṃ gatā hi te // LiP_1,24.62 yadā vyāsastarakṣustu paryāye tu caturdaśe tatrāpi punarevāhaṃ bhaviṣyāmi yugāntike // LiP_1,24.63 vaṃśe tvaṅgirasāṃ śreṣṭhe gautamo nāma nāmataḥ bhaviṣyati mahāpuṇyaṃ gautamaṃ nāma tadvanam // LiP_1,24.64 tatrāpi mama te putrā bhaviṣyanti kalau tadā atrirdevasadaścaiva śravaṇo 'tha śraviṣṭhakaḥ // LiP_1,24.65 yogātmāno mahātmānaḥ sarve yogasamanvitāḥ prāpya māheśvaraṃ yogaṃ rudralokāya te gatāḥ // LiP_1,24.66 tataḥ pañcadaśe prāpte parivarte kramāgate traiyyāruṇiryadā vyāso dvāpare samapadyata // LiP_1,24.67 tadāpyahaṃ bhaviṣyāmi nāmnā vedaśirā dvijaḥ tatra vedaśiro nāma astraṃ tatpārameśvaram // LiP_1,24.68 bhaviṣyati mahāvīryaṃ vedaśīrṣaś ca parvataḥ himavatpṛṣṭhamāsādya sarasvatyāṃ nagottame // LiP_1,24.69 tatrāpi mama te putrā bhaviṣyanti tapodhanāḥ kuṇiś ca kuṇibāhuś ca kuśarīraḥ kunetrakaḥ // LiP_1,24.70 yogātmāno mahātmānaḥ sarve te hyūrdhvaretasaḥ prāpya māheśvaraṃ yogaṃ rudralokāya te gatāḥ // LiP_1,24.71 vyāso yuge ṣoḍaśe tu yadā devo bhaviṣyati tatra yogapradānāya bhaktānāṃ ca yatātmanām // LiP_1,24.72 tadāpyahaṃ bhaviṣyāmi gokarṇo nāma nāmataḥ bhaviṣyati supuṇyaṃ ca gokarṇaṃ nāma tadvanam // LiP_1,24.73 tatrāpi mama te putrā bhaviṣyanti ca yoginaḥ kāśyapo hyuśanāścaiva cyavano 'tha bṛhaspatiḥ // LiP_1,24.74 te 'pi tenaiva mārgeṇa dhyānayogasamanvitāḥ prāpya māheśvaraṃ yogaṃ gantāro rudrameva hi // LiP_1,24.75 tataḥ saptadaśe caiva parivarte kramāgate yadā bhaviṣyati vyāso nāmnā devakṛtañjayaḥ // LiP_1,24.76 tadāpyahaṃ bhaviṣyāmi guhāvāsīti nāmataḥ himavacchikhare ramye mahottuṅge mahālaye // LiP_1,24.77 siddhakṣetraṃ mahāpuṇyaṃ bhaviṣyati mahālayam tatrāpi mama te putrā yogajñā brahmavādinaḥ // LiP_1,24.78 bhaviṣyanti mahātmāno nirmamā nirahaṃkṛtāḥ utathyo vāmadevaś ca mahāyogo mahābalaḥ // LiP_1,24.79 teṣāṃ śatasahasraṃ tu śiṣyāṇāṃ dhyānayoginām bhaviṣyanti tadā kāle sarve te dhyānayuñjakāḥ // LiP_1,24.80 yogābhyāsaratāścaiva hṛdi kṛtvā maheśvaram mahālaye padaṃ nyastaṃ dṛṣṭvā yānti śivaṃ padam // LiP_1,24.81 ye cānye 'pi mahātmānaḥ kalau tasmin yugāntike dhyāne manaḥ samādhāya vimalāḥ śuddhabuddhayaḥ // LiP_1,24.82 mama prasādādyāsyanti rudralokaṃ gatajvarāḥ gatvā mahālayaṃ puṇyaṃ dṛṣṭvā māheśvaraṃ padam // LiP_1,24.83 tīrṇastārayate jantur daśa pūrvāndaśottarān ātmānamekaviṃśaṃ tu tārayitvā mahālaye // LiP_1,24.84 mama prasādādyāsyanti rudralokaṃ gatajvarāḥ tato 'ṣṭādaśame caiva parivarte yadā vibho // LiP_1,24.85 tadā ṛtañjayo nāma vyāsastu bhavitā muniḥ tadāpyahaṃ bhaviṣyāmi śikhaṇḍī nāma nāmataḥ // LiP_1,24.86 siddhakṣetre mahāpuṇye devadānavapūjite himavacchikhare ramye śikhaṇḍī nāma parvataḥ // LiP_1,24.87 śikhaṇḍino vanaṃ cāpi yatra siddhaniṣevitam tatrāpi mama te putrā bhaviṣyanti tapodhanāḥ // LiP_1,24.88 vācaśravā ṛcīkaś ca śyāvāśvaś ca yatīśvaraḥ yogātmāno mahātmānaḥ sarve te vedapāragāḥ // LiP_1,24.89 prāpya māheśvaraṃ yogaṃ rudralokāya saṃvṛtāḥ atha ekonaviṃśe tu parivarte kramāgate // LiP_1,24.90 vyāsastu bhavitā nāmnā bharadvājo mahāmuniḥ tadāpyahaṃ bhaviṣyāmi jaṭāmālī ca nāmataḥ // LiP_1,24.91 himavacchikhare ramye jaṭāyuryatra parvataḥ tatrāpi mama te putrā bhaviṣyanti mahaujasaḥ // LiP_1,24.92 hiraṇyanābhaḥ kauśalyo lokākṣī kuthumis tathā īśvarā yogadharmāṇaḥ sarve te hyūrdhvaretasaḥ // LiP_1,24.93 prāpya māheśvaraṃ yogaṃ rudralokāya saṃsthitāḥ tato viṃśatimaścaiva parivarto yadā tadā // LiP_1,24.94 gautamastu tadā vyāso bhaviṣyati mahāmuniḥ tadāpyahaṃ bhaviṣyāmi aṭṭahāsastu nāmataḥ // LiP_1,24.95 aṭṭahāsapriyāścaiva bhaviṣyanti tadā narāḥ tatraiva himavatpṛṣṭhe aṭṭahāso mahāgiriḥ // LiP_1,24.96 devadānavayakṣendrasiddhacāraṇasevitaḥ tatrāpi mama te putrā bhaviṣyanti mahaujasaḥ // LiP_1,24.97 yogātmāno mahātmāno dhyāyino niyatavratāḥ sumanturbarbarī vidvān kabandhaḥ kuśikaṃdharaḥ // LiP_1,24.98 prāpya māheśvaraṃ yogaṃ rudralokāya te gatāḥ ekaviṃśe punaḥ prāpte parivarte kramāgate // LiP_1,24.99 vācaśravāḥ smṛto vyāso yadā sa ṛṣisattamaḥ tadāpyahaṃ bhaviṣyāmi dāruko nāma nāmataḥ // LiP_1,24.100 tasmādbhaviṣyate puṇyaṃ devadāruvanaṃ śubham tatrāpi mama te putrā bhaviṣyanti mahaujasaḥ // LiP_1,24.101 plakṣo dārbhāyaṇiścaiva ketumān gautamas tathā yogātmāno mahātmāno niyatā ūrdhvaretasaḥ // LiP_1,24.102 naiṣṭhikaṃ vratamāsthāya rudralokāya te gatāḥ dvāviṃśe parivarte tu vyāsaḥ śuṣmāyaṇo yadā // LiP_1,24.103 tadāpyahaṃ bhaviṣyāmi vārāṇasyāṃ mahāmuniḥ nāmnā vai lāṅgalī bhīmo yatra devāḥ savāsavāḥ // LiP_1,24.104 drakṣyanti māṃ kalau tasmin bhavaṃ caiva halāyudham tatrāpi mama te putrā bhaviṣyanti sudhārmikāḥ // LiP_1,24.105 bhallavī madhupiṅgaś ca śvetaketuḥ kuśas tathā prāpya māheśvaraṃ yogaṃ te 'pi dhyānaparāyaṇāḥ // LiP_1,24.106 vimalā brahmabhūyiṣṭhā rudralokāya saṃsthitāḥ parivarte trayoviṃśe tṛṇabinduryadā muniḥ // LiP_1,24.107 vyāso hi bhavitā brahmaṃs tadāhaṃ bhavitā punaḥ śveto nāma mahākāyo muniputrastu dhārmikaḥ // LiP_1,24.108 tatra kālaṃ jariṣyāmi tadā girivarottame tena kālañjaro nāma bhaviṣyati sa parvataḥ // LiP_1,24.109 tatrāpi mama te śiṣyā bhaviṣyanti tapasvinaḥ uśiko bṛhadaśvaś ca devalaḥ kavireva ca // LiP_1,24.110 prāpya māheśvaraṃ yogaṃ rudralokāya te gataḥ parivarte caturviṃśe vyāsa ṛkṣo yadā vibho // LiP_1,24.111 tadāpyahaṃ bhaviṣyāmi kalau tasmin yugāntike śūlī nāma mahāyogī naimiṣe devavandite // LiP_1,24.112 tatrāpi mama te śiṣyā bhaviṣyanti tapodhanāḥ śālihotro 'gniveśaś ca yuvanāśvaḥ śaradvasuḥ // LiP_1,24.113 te 'pi tenaiva mārgeṇa rudralokāya saṃsthitāḥ pañcaviṃśe punaḥ prāpte parivarte kramāgate // LiP_1,24.114 vāsiṣṭhastu yadā vyāsaḥ śaktirnāmnā bhaviṣyati tadāpyahaṃ bhaviṣyāmi daṇḍī muṇḍīśvaraḥ prabhuḥ // LiP_1,24.115 tatrāpi mama te putrā bhaviṣyanti tapodhanāḥ chagalaḥ kuṇḍakarṇaś ca kubhāṇḍaś ca pravāhakaḥ // LiP_1,24.116 prāpya māheśvaraṃ yogam amṛtatvāya te gatāḥ ṣaḍviṃśe parivarte tu yadā vyāsaḥ parāśaraḥ // LiP_1,24.117 tadāpyahaṃ bhaviṣyāmi sahiṣṇurnāma nāmataḥ puraṃ bhadravaṭaṃ prāpya kalau tasmin yugāntike // LiP_1,24.118 tatrāpi mama te putrā bhaviṣyanti sudhārmikāḥ ulūko vidyutaścaiva śaṃbūko hyāśvalāyanaḥ // LiP_1,24.119 prāpya māheśvaraṃ yogaṃ rudralokāya te gatāḥ saptaviṃśe punaḥ prāpte parivarte kramāgate // LiP_1,24.120 jātūkarṇyo yadā vyāso bhaviṣyati tapodhanaḥ tadāpyahaṃ bhaviṣyāmi somaśarmā dvijottamaḥ // LiP_1,24.121 prabhāsatīrthamāsādya yogātmā yogaviśrutaḥ tatrāpi mama te śiṣyā bhaviṣyanti tapodhanāḥ // LiP_1,24.122 akṣapādaḥ kumāraś ca ulūko vatsa eva ca yogātmāno mahātmāno vimalāḥ śuddhabuddhayaḥ // LiP_1,24.123 prāpya māheśvaraṃ yogaṃ rudralokaṃ tato gatāḥ aṣṭāviṃśe punaḥ prāpte parivarte kramāgate // LiP_1,24.124 parāśarasutaḥ śrīmān viṣṇurlokapitāmahaḥ yadā bhaviṣyati vyāso nāmnā dvaipāyanaḥ prabhuḥ // LiP_1,24.125 tadā ṣaṣṭhena cāṃśena kṛṣṇaḥ puruṣasattamaḥ vasudevādyaduśreṣṭho vāsudevo bhaviṣyati // LiP_1,24.126 tadāpyahaṃ bhaviṣyāmi yogātmā yogamāyayā lokavismayanārthāya brahmacāriśarīrakaḥ // LiP_1,24.127 śmaśāne mṛtam utsṛṣṭaṃ dṛṣṭvā kāyam anāthakam brāhmaṇānāṃ hitārthāya praviṣṭo yogamāyayā // LiP_1,24.128 divyāṃ meruguhāṃ puṇyāṃ tvayā sārdhaṃ ca viṣṇunā bhaviṣyāmi tadā brahmaṃl lakulī nāma nāmataḥ // LiP_1,24.129 kāyāvatāra ityevaṃ siddhakṣetraṃ ca vai tadā bhaviṣyati suvikhyātaṃ yāvad bhūmir dhariṣyati // LiP_1,24.130 tatrāpi mama te putrā bhaviṣyanti tapasvinaḥ kuśikaś caiva gargaś ca mitraḥ kauruṣya eva ca // LiP_1,24.131 yogātmāno mahātmāno brāhmaṇā vedapāragāḥ prāpya māheśvaraṃ yogaṃ vimalā hyūrdhvaretasaḥ // LiP_1,24.132 rudralokaṃ gamiṣyanti punarāvṛttidurlabham ete pāśupatāḥ siddhā bhasmoddhūlitavigrahāḥ // LiP_1,24.133 liṅgārcanaratā nityaṃ bāhyābhyantarataḥ sthitāḥ bhaktyā mayi ca yogena dhyānaniṣṭhā jitendriyāḥ // LiP_1,24.134 saṃsārabandhacchedārthaṃ jñānamārgaprakāśakam svarūpajñānasiddhyarthaṃ yogaṃ pāśupataṃ mahat // LiP_1,24.135 yogamārgā anekāś ca jñānamārgās tv anekaśaḥ na nivṛttimupāyānti vinā pañcākṣarīṃ kvacit // LiP_1,24.136 yadācarettapaścāyaṃ sarvadvandvavivarjitam tadā sa mukto mantavyaḥ pakvaṃ phalamiva sthitaḥ // LiP_1,24.137 ekāhaṃ yaḥ pumānsamyak caretpāśupatavratam na sāṃkhye pañcarātre vā na prāpnoti gatiṃ kadā // LiP_1,24.138 ityetadvai mayā proktam avatāreṣu lakṣaṇam manvādikṛṣṇaparyantam aṣṭāviṃśad yugakramāt // LiP_1,24.139 tatra śrutisamūhānāṃ vibhāgo dharmalakṣaṇaḥ bhaviṣyati tadā kalpe kṛṣṇadvaipāyano yadā // LiP_1,24.140 niśamyaivaṃ mahātejā mahādevena kīrtitam rudrāvatāraṃ bhagavān praṇipatya maheśvaram // LiP_1,24.141 tuṣṭāva vāgbhir iṣṭābhiḥ punaḥ prāha ca śaṅkaram sarve viṣṇumayā devāḥ sarve viṣṇumayā gaṇāḥ // LiP_1,24.142 na hi viṣṇusamā kācid gatiranyā vidhīyate ityevaṃ satataṃ vedā gāyanti nātra saṃśayaḥ // LiP_1,24.143 sa devadevo bhagavāṃs tava liṅgārcane rataḥ tava praṇāmaparamaḥ kathaṃ devo hyabhūtprabhuḥ // LiP_1,24.144 niśamya vacanaṃ tasya brahmaṇaḥ parameṣṭhinaḥ prapibanniva cakṣurbhyāṃ prītastatpraśnagauravāt // LiP_1,24.145 pūjāprakaraṇaṃ tasmai tamālokyāha śaṅkaraḥ bhavānnārāyaṇaścaiva śakraḥ sākṣātsurottamaḥ // LiP_1,24.146 munayaś ca sadā liṅgaṃ sampūjya vidhipūrvakam svaṃsvaṃ padaṃ vibho prāptās tasmāt sampūjayanti te // LiP_1,24.147 liṅgārcanaṃ vinā niṣṭhā nāsti tasmājjanārdanaḥ ātmano yajate nityaṃ śraddhayā bhagavānprabhuḥ // LiP_1,24.148 ityevamuktvā brahmāṇam anugṛhya maheśvaraḥ punaḥ samprekṣya deveśaṃ tatraivāntaradhīyata // LiP_1,24.149 tamuddiśya tadā brahmā namaskṛtya kṛtāñjaliḥ sraṣṭuṃ tvaśeṣaṃ bhagavāṃl labdhasaṃjñastu śaṅkarāt // LiP_1,24.150 kathaṃ pūjyo mahādevo liṅgamūrtirmaheśvaraḥ vaktumarhasi cāsmākaṃ romaharṣaṇa sāṃpratam // LiP_1,25.1 devyā pṛṣṭo mahādevaḥ kailāse tāṃ nagātmajām aṅkasthāmāha deveśo liṅgārcanavidhiṃ kramāt // LiP_1,25.2 tadā pārśve sthito nandī śālaṅkāyanakātmajaḥ śrutvākhilaṃ purā prāha brahmaputrāya suvratāḥ // LiP_1,25.3 sanatkumārāya śubhaṃ liṅgārcanavidhiṃ param tasmādvyāso mahātejāḥ śrutavāñchrutisaṃmitam // LiP_1,25.4 snānayogopacāraṃ ca yathā śailādino mukhāt śrutavān tatpravakṣyāmi snānādyaṃ cārcanāvidhim // LiP_1,25.5 atha snānavidhiṃ vakṣye brāhmaṇānāṃ hitāya ca sarvapāpaharaṃ sākṣāc chivena kathitaṃ purā // LiP_1,25.6 anena vidhinā snātvā sakṛtpūjya ca śaṅkaram brahmakūrcaṃ ca pītvā tu sarvapāpaiḥ pramucyate // LiP_1,25.7 trividhaṃ snānamākhyātaṃ devadevena śaṃbhunā hitāya brāhmaṇādyānāṃ caturmukhasutottama // LiP_1,25.8 vāruṇaṃ purataḥ kṛtvā tataścāgneyamuttamam mantrasnānaṃ tataḥ kṛtvā pūjayetparameśvaram // LiP_1,25.9 bhāvaduṣṭo 'mbhasi snātvā bhasmanā ca na śudhyati bhāvaśuddhaścarecchaucam anyathā na samācaret // LiP_1,25.10 saritsarastaḍāgeṣu sarveṣv ā pralayaṃ naraḥ snātvāpi bhāvaduṣṭaścen na śudhyati na saṃśayaḥ // LiP_1,25.11 nṛṇāṃ hi cittakamalaṃ prabuddhamabhavadyadā prasuptaṃ tamasā jñānabhānorbhāsā tadā śuciḥ // LiP_1,25.12 mṛcchakṛttilapuṣpaṃ ca snānārthaṃ bhasitaṃ tathā ādāya tīre niḥkṣipya snānatīrthe kuśāni ca // LiP_1,25.13 prakṣālyācamya pādau ca malaṃ dehādviśodhya ca dravyaistu tīradeśasthais tataḥ snānaṃ samācaret // LiP_1,25.14 uddhṛtāsītimantreṇa punardehaṃ viśodhayet mṛdādāya tataścānyad vastraṃ snātvā hyanulbaṇam // LiP_1,25.15 gandhadvārāṃ durādharṣām iti mantreṇa mantravit kapilāgomayenaiva khasthenaiva tu lepayet // LiP_1,25.16 punaḥ snātvā parityajya tadvastraṃ malinaṃ tataḥ śuklavastraparīdhāno bhūtvā snānaṃ samācaret // LiP_1,25.17 sarvapāpaviśuddhyartham āvāhya varuṇaṃ tathā sampūjya manasā devaṃ dhyānayajñena vai bhavam // LiP_1,25.18 ācamya tristadā tīrthe hy avagāhya bhavaṃ smaran punarācamya vidhivad abhimantrya mahājalam // LiP_1,25.19 avagāhya punastasmin japedvai cāghamarṣaṇam tattoye bhānusomāgnimaṇḍalaṃ ca smaredvaśī // LiP_1,25.20 ācamya ca punastasmāj jalāduttīrya mantravit praviśya tīrthamadhye tu punaḥ puṇyavivṛddhaye // LiP_1,25.21 śṛṅgeṇa parṇapuṭakaiḥ pālāśaiḥ kṣālitais tathā sakuśena sapuṣpeṇa jalenaivābhiṣecayet // LiP_1,25.22 rudreṇa pavamānena tvaritākhyena mantravit taratsamandīvargādyais tathā śāntidvayena ca // LiP_1,25.23 śāntidharmeṇa caikena pañcabrahmapavitrakaiḥ tattanmantrādhidevānāṃ svarūpaṃ ca ṛṣīn smaran // LiP_1,25.24 evaṃ hi cābhiṣicyātha svamūrdhni payasā dvijāḥ dhyāyecca tryambakaṃ devaṃ hṛdi pañcāsyam īśvaram // LiP_1,25.25 ācamyācamanaṃ kuryāt svasūtroktaṃ samīkṣya ca pavitrahastaḥ svāsīnaḥ śucau deśe yathāvidhi // LiP_1,25.26 abhyukṣya sakuśaṃ cāpi dakṣiṇena kareṇa tu pibetprakṣipya tristoyaṃ cakrī bhūtvā hyatandritaḥ // LiP_1,25.27 pradakṣiṇaṃ tataḥ kuryād dhiṃsāpāpapraśāntaye evaṃ saṃkṣepataḥ proktaṃ snānācamanamuttamam // LiP_1,25.28 sarveṣāṃ brāhmaṇānāṃ tu hitārthe dvijasattamāḥ // LiP_1,25.29 iti śrīliṅgamahāpurāṇe pūrvabhāge snānavidhirnāma pañcaviṃśo 'dhyāyaḥ āvāhayettato devīṃ gāyatrīṃ vedamātaram āyātu varadā devīty anenaiva maheśvarīm // LiP_1,26.1 pādyamācamanīyaṃ ca tasyāścārghyaṃ pradāpayet prāṇāyāmatrayaṃ kṛtvā samāsīnaḥ sthito 'pi vā // LiP_1,26.2 sahasraṃ vā tadardhaṃ vā śatamaṣṭottaraṃ tu vā gāyatrīṃ praṇavenaiva trividheṣvekamācaret // LiP_1,26.3 arghyaṃ dattvā samabhyarcya praṇamya śirasā svayam uttame śikhare devīty uktvodvāsya ca mātaram // LiP_1,26.4 prācyālokyābhivandyeśāṃ gāyatrīṃ vedamātaram kṛtāñjalipuṭo bhūtvā prārthayedbhāskaraṃ tathā // LiP_1,26.5 udutyaṃ ca tathā citraṃ jātavedasameva ca abhivandya punaḥ sūryaṃ brahmāṇaṃ ca vidhānataḥ // LiP_1,26.6 tathā saurāṇi sūktāni ṛgyajuḥsāmajāni ca japtvā pradakṣiṇaṃ paścāt triḥ kṛtvā ca vibhāvasoḥ // LiP_1,26.7 ātmānaṃ cāntarātmānaṃ paramātmānameva ca abhivandya punaḥ sūryaṃ brahmāṇaṃ ca vibhāvasum // LiP_1,26.8 munīn pitṝn yathānyāyaṃ svanāmnāvāhayettataḥ sarvānāvāhayāmīti devānāvāhya sarvataḥ // LiP_1,26.9 tarpayedvidhinā paścāt prāṅmukho vā hyudaṅmukhaḥ dhyātvā svarūpaṃ tattattvam abhivandya yathākramam // LiP_1,26.10 devānāṃ puṣpatoyena ṛṣīṇāṃ tu kuśāṃbhasā pitṝṇāṃ tilatoyena gandhayuktena sarvataḥ // LiP_1,26.11 yajñopavītī devānāṃ nivītī ṛṣitarpaṇam prācīnāvītī viprendra pitṝṇāṃ tarpayet kramāt // LiP_1,26.12 aṅgulyagreṇa vai dhīmāṃs tarpayeddevatarpaṇam ṛṣīn kaniṣṭhāṅgulinā śrotriyaḥ sarvasiddhaye // LiP_1,26.13 pitṝṃstu tarpayed vidvān dakṣiṇāṅguṣṭhakena tu tathaivaṃ muniśārdūla brahmayajñaṃ yajed dvijaḥ // LiP_1,26.14 devayajñaṃ ca mānuṣyaṃ bhūtayajñaṃ tathaiva ca pitṛyajñaṃ ca pūtātmā yajñakarmaparāyaṇaḥ // LiP_1,26.15 svaśākhādhyayanaṃ vipra brahmayajña iti smṛtaḥ agnau juhoti yaccānnaṃ devayajña iti smṛtaḥ // LiP_1,26.16 sarveṣāmeva bhūtānāṃ balidānaṃ vidhānataḥ bhūtayajña iti prokto bhūtidaḥ sarvadehinām // LiP_1,26.17 sadārān sarvatattvajñān brāhmaṇān vedapāragān praṇamya tebhyo yaddattam annaṃ mānuṣa ucyate // LiP_1,26.18 pitṝn uddiśya yaddattaṃ pitṛyajñaḥ sa ucyate evaṃ pañca mahāyajñān kuryāt sarvārthasiddhaye // LiP_1,26.19 sarveṣāṃ śṛṇu yajñānāṃ brahmayajñaḥ paraḥ smṛtaḥ brahmayajñarato martyo brahmaloke mahīyate // LiP_1,26.20 brahmayajñena tuṣyanti sarve devāḥ savāsavāḥ brahmā ca bhagavānviṣṇuḥ śaṅkaro nīlalohitaḥ // LiP_1,26.21 vedāś ca pitaraḥ sarve nātra kāryā vicāraṇā grāmādbahirgato bhūtvā brāhmaṇo brahmayajñavit // LiP_1,26.22 yāvat tvadṛṣṭam abhavad uṭajānāṃ chadaṃ naraḥ prācyāmudīcyāṃ ca tathā prāgudīcyāmathāpi vā // LiP_1,26.23 puṇyamācamanaṃ kuryād brahmayajñārthameva tat prītyarthaṃ ca ṛcāṃ viprāḥ triḥ pītvā plāvya plāvya ca // LiP_1,26.24 yajuṣāṃ parimṛjyaivaṃ dviḥ prakṣālya ca vāriṇā prītyarthaṃ sāmavedānām upaspṛśya ca mūrdhani // LiP_1,26.25 spṛśedatharvavedānāṃ netre cāṅgirasāṃ tathā nāsike brāhmaṇo 'ṅgānāṃ kṣālya kṣālya ca vāriṇā // LiP_1,26.26 aṣṭādaśapurāṇānāṃ brahmādyānāṃ tathaiva ca tathā copapurāṇānāṃ saurādīnāṃ yathākramam // LiP_1,26.27 puṇyānāmitihāsānāṃ śaivādīnāṃ tathaiva ca śrotre spṛśeddhi tuṣṭyarthaṃ hṛddeśaṃ tu tataḥ spṛśet // LiP_1,26.28 kalpādīnāṃ tu sarveṣāṃ kalpavitkalpavittamāḥ evamācamya cāstīrya darbhapiñjūlam ātmanaḥ // LiP_1,26.29 kṛtvā pāṇitale dhīmān ātmano dakṣiṇottaram hemāṅgulīyasaṃyukto brahmabandhayuto 'pi vā // LiP_1,26.30 vidhivadbrahmayajñaṃ ca kuryātsūtrī samāhitaḥ akṛtvā ca muniḥ pañca mahāyajñāndvijottamaḥ // LiP_1,26.31 bhuktvā ca sūkarāṇāṃ tu yonau vai jāyate naraḥ tasmātsarvaprayatnena kartavyāḥ śubhamicchatā // LiP_1,26.32 brahmayajñādatha snānaṃ kṛtvādau sarvathātmanaḥ tīrthaṃ saṃgṛhya vidhivat praviśecchibiraṃ vaśī // LiP_1,26.33 bahireva gṛhātpādau hastau prakṣālya vāriṇā bhasmasnānaṃ tataḥ kuryād vidhivad dehaśuddhaye // LiP_1,26.34 śodhya bhasma yathānyāyaṃ praṇavenāgnihotrajam jyotiḥ sūrya iti prātar juhuyādudite yataḥ // LiP_1,26.35 jyotiragnis tathā sāyaṃ samyak cānudite mṛṣā tasmāduditahomasthaṃ bhasitaṃ pāvanaṃ śubham // LiP_1,26.36 nāsti satyasamaṃ yasmād asatyaṃ pātakaṃ ca yat īśānena śirodeśaṃ mukhaṃ tatpuruṣeṇa ca // LiP_1,26.37 urodeśamaghoreṇa guhyaṃ vāmena suvratāḥ sadyena pādau sarvāṅgaṃ praṇavenābhiṣecayet // LiP_1,26.38 tataḥ prakṣālayetpādaṃ hastaṃ brahmavidāṃ varaḥ vyapohya bhasma cādāya devadevamanusmaran // LiP_1,26.39 mantrasnānaṃ tataḥ kuryād āpohiṣṭhādibhiḥ kramāt puṇyaiścaiva tathā mantrair ṛgyajuḥsāmasaṃbhavaiḥ // LiP_1,26.40 dvijānāṃ tu hitāyaivaṃ kathitaṃ snānamadya te saṃkṣipya yaḥ sakṛtkuryāt sa yāti paramaṃ padam // LiP_1,26.41 iti śrīliṅgamahāpurāṇe pūrvabhāge pañcayajñavidhānaṃ nāma ṣaḍviṃśo 'dhyāyaḥ vakṣyāmi śṛṇu saṃkṣepāl liṅgārcanāvidhikramam vaktuṃ varṣaśatenāpi na śakyaṃ vistareṇa yat // LiP_1,27.1 evaṃ snātvā yathānyāyaṃ pūjāsthānaṃ praviśya ca prāṇāyāmatrayaṃ kṛtvā dhyāyeddevaṃ triyaṃbakam // LiP_1,27.2 pañcavaktraṃ daśabhujaṃ śuddhasphaṭikasannibham sarvābharaṇasaṃyuktaṃ citrāṃbaravibhūṣitam // LiP_1,27.3 tasya rūpaṃ samāśritya dāhanaplāvanādibhiḥ śaivīṃ tanuṃ samāsthāya pūjayetparameśvaram // LiP_1,27.4 dehaśuddhiṃ ca kṛtvaiva mūlamantraṃ nyaset kramāt sarvatra praṇavenaiva brahmāṇi ca yathākramam // LiP_1,27.5 sūtre namaḥ śivāyeti chandāṃsi parame śubhe mantrāṇi sūkṣmarūpeṇa saṃsthitāni yatastataḥ // LiP_1,27.6 nyagrodhabīje nyagrodhas tathā sūtre tu śobhane mahatyapi mahadbrahma saṃsthitaṃ sūkṣmavatsvayam // LiP_1,27.7 secayedarcanasthānaṃ gandhacandanavāriṇā dravyāṇi śodhayetpaścāt kṣālanaprokṣaṇādibhiḥ // LiP_1,27.8 kṣālanaṃ prokṣaṇaṃ caiva praṇavena vidhīyate prokṣaṇī cārghyapātraṃ ca pādyapātram anukramāt // LiP_1,27.9 tathā hyācamanīyārthaṃ kalpitaṃ pātrameva ca sthāpayed vidhinā dhīmān avaguṇṭhya yathāvidhi // LiP_1,27.10 darbhair ācchādayeccaiva prokṣayecchuddhavāriṇā teṣu teṣvatha sarveṣu kṣipettoyaṃ suśītalam // LiP_1,27.11 praṇavena kṣipetteṣu dravyāṇyālokya buddhimān uśīraṃ candanaṃ caiva pādye tu parikalpayet // LiP_1,27.12 jātikaṅkolakarpūrabahumūlatamālakam cūrṇayitvā yathānyāyaṃ kṣipedācamanīyake // LiP_1,27.13 evaṃ sarveṣu pātreṣu dāpayeccandanaṃ tathā karpūraṃ ca yathānyāyaṃ puṣpāṇi vividhāni ca // LiP_1,27.14 kuśāgramakṣatāṃścaiva yavavrīhitilāni ca ājyasiddhārthapuṣpāṇi bhasitaṃ cārghyapātrake // LiP_1,27.15 kuśapuṣpayavavrīhibahumūlatamālakam dāpayetprokṣaṇīpātre bhasitaṃ praṇavena ca // LiP_1,27.16 nyasetpañcākṣaraṃ caiva gāyatrīṃ rudradevatām kevalaṃ praṇavaṃ vāpi vedasāramanuttamam // LiP_1,27.17 atha saṃprokṣayetpaścād dravyāṇi praṇavena tu prokṣaṇīpātrasaṃsthena īśānādyaiś ca pañcabhiḥ // LiP_1,27.18 pārśvato devadevasya nandinaṃ māṃsamarcayet dīptānalāyutaprakhyaṃ trinetraṃ tridaśeśvaram // LiP_1,27.19 bālendumukuṭaṃ caiva harivaktraṃ caturbhujam puṣpamālādharaṃ saumyaṃ sarvābharaṇabhūṣitam // LiP_1,27.20 uttare cātmanaḥ puṇyāṃ bhāryāṃ ca marutāṃ śubhām suyaśāṃ suvratāṃ cāmbāṃ pādamaṇḍanatatparām // LiP_1,27.21 evaṃ pūjya praviśyāntar bhavanaṃ parameṣṭhinaḥ dattvā puṣpāñjaliṃ bhaktyā pañcamūrdhasu pañcabhiḥ // LiP_1,27.22 gandhapuṣpais tathā dhūpair vividhaiḥ pūjya śaṅkaram skandaṃ vināyakaṃ devīṃ liṅgaśuddhiṃ ca kārayet // LiP_1,27.23 japtvā sarvāṇi mantrāṇi praṇavādinamo 'ntakam kalpayedāsanaṃ paścāt padmākhyaṃ praṇavena tat // LiP_1,27.24 tasya pūrvadalaṃ sākṣād aṇimāmayam akṣaram laghimā dakṣiṇaṃ caiva mahimā paścimaṃ tathā // LiP_1,27.25 prāptistathottaraṃ patraṃ prākāmyaṃ pāvakasya tu īśitvaṃ nairṛtaṃ patraṃ vaśitvaṃ vāyugocare // LiP_1,27.26 sarvajñatvaṃ tathaiśānyaṃ karṇikā soma ucyate somasyādhas tathā sūryas tasyādhaḥ pāvakaḥ svayam // LiP_1,27.27 dharmādayo vidikṣvete tv anantaṃ kalpayetkramāt avyaktādicaturdikṣu somasyānte guṇatrayam // LiP_1,27.28 ātmatrayaṃ tataścordhvaṃ tasyānte śivapīṭhikā sadyojātaṃ prapadyāmīty āvāhya parameśvaram // LiP_1,27.29 vāmadevena mantreṇa sthāpayedāsanopari sānnidhyaṃ rudragāyatryā aghoreṇa nirudhya ca // LiP_1,27.30 īśānaḥ sarvavidyānām iti mantreṇa pūjayet pādyamācamanīyaṃ ca vibhoścārghyaṃ pradāpayet // LiP_1,27.31 snāpayedvidhinā rudraṃ gandhacandanavāriṇā pañcagavyavidhānena gṛhya pātre 'bhimantrya ca // LiP_1,27.32 praṇavenaiva gavyaistu snāpayecca yathāvidhi ājyena madhunā caiva tathā cekṣurasena ca // LiP_1,27.33 puṇyairdravyairmahādevaṃ praṇavenābhiṣecayet jalabhāṇḍaiḥ pavitraistu mantraistoyaṃ kṣipettataḥ // LiP_1,27.34 śuddhiṃ kṛtvā yathānyāyaṃ sitavastreṇa sādhakaḥ kuśāpāmārgakarpūrajātipuṣpakacampakaiḥ // LiP_1,27.35 karavīraiḥ sitaiścaiva mallikākamalotpalaiḥ āpūrya puṣpaiḥ suśubhaiḥ candanādyaiś ca tajjalam // LiP_1,27.36 nyasenmantrāṇi tattoye sadyojātādikāni tu suvarṇakalaśenātha tathā vai rājatena vā // LiP_1,27.37 tāmreṇa padmapatreṇa pālāśena dalena vā śaṃkhena mṛnmayenātha śodhitena śubhena vā // LiP_1,27.38 sakūrcena sapuṣpeṇa snāpayenmantrapūrvakam mantrāṇi te pravakṣyāmi śṛṇu sarvārthasiddhaye // LiP_1,27.39 yairliṅgaṃ sakṛdapyevaṃ snāpya mucyeta mānavaḥ pavamānena mantrajñāḥ tathā vāmīyakena ca // LiP_1,27.40 rudreṇa nīlarudreṇa śrīsūktena śubhena ca rajanīsūktakenaiva camakena śubhena ca // LiP_1,27.41 hotāreṇātha śirasā atharveṇa śubhena ca śāntyā cātha punaḥ śāntyā bhāruṇḍenāruṇena ca // LiP_1,27.42 vāruṇena ca jyeṣṭhena tathā vedavratena ca tathāntareṇa puṇyena sūktena puruṣeṇa ca // LiP_1,27.43 tvaritenaiva rudreṇa kapinā ca kapardinā āvosajeti sāmnā tu bṛhaccandreṇa viṣṇunā // LiP_1,27.44 virūpākṣeṇa skandena śataṛgbhiḥ śivais tathā pañcabrahmaiś ca sūtreṇa kevalapraṇavena ca // LiP_1,27.45 snāpayeddevadeveśaṃ sarvapāpapraśāntaye vastraṃ śivopavītaṃ ca tathā hyācamanīyakam // LiP_1,27.46 gandhaṃ puṣpaṃ tathā dhūpaṃ dīpamannaṃ krameṇa tu toyaṃ sugandhitaṃ caiva punarācamanīyakam // LiP_1,27.47 mukuṭaṃ ca śubhaṃ channaṃ tathā vai bhūṣaṇāni ca dāpayetpraṇavenaiva mukhavāsādikāni ca // LiP_1,27.48 tataḥ sphaṭikasaṃkāśaṃ devaṃ niṣkalamakṣaram kāraṇaṃ sarvadevānāṃ sarvalokamayaṃ param // LiP_1,27.49 brahmendraviṣṇurudrādyair ṛṣidevair agocaram vedavidbhir hi vedāntais tv agocaramiti śrutiḥ // LiP_1,27.50 ādimadhyāntarahitaṃ bheṣajaṃ bhavarogiṇām śivatattvamiti khyātaṃ śivaliṅge vyavasthitam // LiP_1,27.51 praṇavenaiva mantreṇa pūjayelliṅgamūrdhani stotraṃ japecca vidhinā namaskāraṃ pradakṣiṇam // LiP_1,27.52 arghyaṃ dattvātha puṣpāṇi pādayostu vikīrya ca praṇipatya ca deveśam ātmanyāropayecchivam // LiP_1,27.53 evaṃ saṃkṣipya kathitaṃ liṅgārcanamanuttamam ābhyantaraṃ pravakṣyāmi liṅgārcanamihādya te // LiP_1,27.54 iti śrīliṅgamahāpurāṇe pūrvabhāge liṅgārcanavidhirnāma saptaviṃśo 'dhyāyaḥ āgneyaṃ sauramamṛtaṃ bimbaṃ bhāvyaṃ tatopari guṇatrayaṃ ca hṛdaye tathā cātmatrayaṃ kramāt // LiP_1,28.1 tasyopari mahādevaṃ niṣkalaṃ sakalākṛtim kāntārdharūḍhadehaṃ ca pūjayeddhyānavidyayā // LiP_1,28.2 tato bahuvidhaṃ proktaṃ cintyaṃ tatrāsti cedyataḥ cintakasya tataścintā anyathā nopapadyate // LiP_1,28.3 tasmāddhyeyaṃ tathā dhyānaṃ yajamānaḥ prayojanam smarettannānyathā jātu budhyate puruṣasya ha // LiP_1,28.4 pure śete puraṃ dehaṃ tasmātpuruṣa ucyate yājyaṃ yajñena yajate yajamānastu sa smṛtaḥ // LiP_1,28.5 dhyeyo maheśvaro dhyānaṃ cintanaṃ nirvṛtiḥ phalam pradhānapuruṣeśānaṃ yāthātathyaṃ prapadyate // LiP_1,28.6 iha ṣaḍviṃśako dhyeyo dhyātā vai pañcaviṃśakaḥ caturviṃśakam avyaktaṃ mahadādyāstu sapta ca // LiP_1,28.7 mahāṃs tathā tvahaṅkāraṃ tanmātraṃ pañcakaṃ punaḥ karmendriyāṇi pañcaiva tathā buddhīndriyāṇi ca // LiP_1,28.8 manaś ca pañca bhūtāni śivaḥ ṣaḍviṃśakastataḥ sa eva bhartā kartā ca vidherapi maheśvaraḥ // LiP_1,28.9 hiraṇyagarbhaṃ rudro 'sau janayāmāsa śaṅkaraḥ viśvādhikaś ca viśvātmā viśvarūpa iti smṛtaḥ // LiP_1,28.10 vinā yathā hi pitaraṃ mātaraṃ tanayāstviha na jāyante tathā somaṃ vinā nāsti jagattrayam // LiP_1,28.11 kartā yadi mahādevaḥ paramātmā maheśvaraḥ tathā kārayitā caiva kurvato 'lpātmanas tathā // LiP_1,28.12 nityo viśuddho buddhaś ca niṣkalaḥ parameśvaraḥ tvayokto muktidaḥ kiṃ vā niṣkalaścetkaroti kim // LiP_1,28.13 kālaḥ karoti sakalaṃ kālaṃ kalayate sadā niṣkalaṃ ca manaḥ sarvaṃ manyate so 'pi niṣkalaḥ // LiP_1,28.14 karmaṇā tasya caiveha jagatsarvaṃ pratiṣṭhitam kimatra devadevasya mūrtyaṣṭakamidaṃ jagat // LiP_1,28.15 vinākāśaṃ jagannaiva vinā kṣmāṃ vāyunā vinā tejasā vāriṇā caiva yajamānaṃ tathā vinā // LiP_1,28.16 bhānunā śaśinā lokas tasyaitāstanavaḥ prabhoḥ vicāratastu rudrasya sthūlametaccarācaram // LiP_1,28.17 sūkṣmaṃ vadanti ṛṣayo yanna vācyaṃ dvijottamāḥ yato vāco nivartante aprāpya manasā saha // LiP_1,28.18 ānandaṃ brahmaṇo vidvān na bibheti kutaścana na bhetavyaṃ tathā tasmāj jñātvānandaṃ pinākinaḥ // LiP_1,28.19 vibhūtayaś ca rudrasya matvā sarvatra bhāvataḥ sarvaṃ rudra iti prāhur munayastattvadarśinaḥ // LiP_1,28.20 namaskāreṇa satataṃ gauravātparameṣṭhinaḥ sarvaṃ tu khalvidaṃ brahma sarvo vai rudra īśvaraḥ // LiP_1,28.21 puruṣo vai mahādevo maheśānaḥ paraḥ śivaḥ evaṃ vibhurvinirdiṣṭo dhyānaṃ tatraiva cintanam // LiP_1,28.22 caturvyūheṇa mārgeṇa vicāryālokya suvrata saṃsārahetuḥ saṃsāro mokṣahetuś ca nirvṛtiḥ // LiP_1,28.23 caturvyūhaḥ samākhyātaś cintakasyeha yoginaḥ cintā bahuvidhā khyātā saikatra parameṣṭhinā // LiP_1,28.24 suniṣṭhetyatra kathitā rudraṃ raudrī na saṃśayaḥ aindrī cendre tathā saumyā some nārāyaṇe tathā // LiP_1,28.25 sūrye vahnau ca sarveṣāṃ sarvatraivaṃ vicārataḥ saivāhaṃ so 'hamityevaṃ dvidhā saṃsthāpya bhāvataḥ // LiP_1,28.26 bhakto 'sau nāsti yastasmāc cintā brāhmī na saṃśayaḥ evaṃ brahmamayaṃ dhyāyet pūrvaṃ vipra carācaram // LiP_1,28.27 carācaravibhāgaṃ ca tyajedabhimataṃ smaran tyājyaṃ grāhyam alabhyaṃ ca kṛtyaṃ cākṛtyameva ca // LiP_1,28.28 yasya nāsti sutṛptasya tasya brāhmī na cānyathā ābhyantaraṃ samākhyātam evamabhyarcanaṃ kramāt // LiP_1,28.29 ābhyantarārcakāḥ pūjyā namaskārādibhis tathā virūpā vikṛtāścāpi na nindyā brahmavādinaḥ // LiP_1,28.30 ābhyantarārcakāḥ sarve na parīkṣyā vijānatā nindakā eva duḥkhārtā bhaviṣyantyalpacetasaḥ // LiP_1,28.31 yathā dāruvane rudraṃ vinindya munayaḥ purā tasmātsevyā namaskāryāḥ sadā brahmavidas tathā // LiP_1,28.32 varṇāśramavinirmuktā varṇāśramaparāyaṇaiḥ // LiP_1,28.33 iti śrīliṅgamahāpurāṇe pūrvabhāge śivārcanatattvasaṃkhyādivarṇanaṃ nāmāṣṭāviṃśo 'dhyāyaḥ idānīṃ śrotumicchāmi purā dāruvane vibho pravṛttaṃ tadvanasthānāṃ tapasā bhāvitātmanām // LiP_1,29.1 kathaṃ dāruvanaṃ prāpto bhagavānnīlalohitaḥ vikṛtaṃ rūpamāsthāya cordhvaretā digambaraḥ // LiP_1,29.2 kiṃ pravṛttaṃ vane tasmin rudrasya paramātmanaḥ vaktumarhasi tattvena devadevasya ceṣṭitam // LiP_1,29.3 tasya tadvacanaṃ śrutvā śrutisāravidāṃ varaḥ śilādasūnurbhagavān prāha kiṃcidbhavaṃ hasan // LiP_1,29.4 munayo dārugahane tapastepuḥ sudāruṇam tuṣṭyarthaṃ devadevasya sadāratanayāgnayaḥ // LiP_1,29.5 tuṣṭo rudro jagannāthaś cekitāno vṛṣadhvajaḥ dhūrjaṭiḥ parameśāno bhagavānnīlalohitaḥ // LiP_1,29.6 pravṛttilakṣaṇaṃ jñānaṃ jñātuṃ dāruvanaukasām parīkṣārthaṃ jagannāthaḥ śraddhayā krīḍayā ca saḥ // LiP_1,29.7 nivṛttilakṣaṇajñānapratiṣṭhārthaṃ ca śaṅkaraḥ devadāruvanasthānāṃ pravṛttijñānacetasām // LiP_1,29.8 vikṛtaṃ rūpamāsthāya digvāsā viṣamekṣaṇaḥ mugdho dvihastaḥ kṛṣṇāṅgo divyaṃ dāruvanaṃ yayau // LiP_1,29.9 mandasmitaṃ ca bhagavān strīṇāṃ manasijodbhavam bhrūvilāsaṃ ca gānaṃ ca cakārātīva suṃdaraḥ // LiP_1,29.10 saṃprokṣya nārīvṛndaṃ vai muhurmuhuranaṅgahā anaṅgavṛddhim akarod atīva madhurākṛtiḥ // LiP_1,29.11 vane taṃ puruṣaṃ dṛṣṭvā vikṛtaṃ nīlalohitam striyaḥ pativratāścāpi tamevānvayurādarāt // LiP_1,29.12 vanoṭajadvāragatāś ca nāryo visrastavastrābharaṇā viceṣṭāḥ labdhvā smitaṃ tasya mukhāravindād drumālayasthās tam athānvayustāḥ // LiP_1,29.13 dṛṣṭvā kāścidbhavaṃ nāryo madaghūrṇitalocanāḥ vilāsabāhyāstāścāpi bhrūvilāsaṃ pracakrire // LiP_1,29.14 atha dṛṣṭvāparā nāryaḥ kiṃcit prahasitānanāḥ kiṃcid visrastavasanāḥ srastakāñcīguṇā jaguḥ // LiP_1,29.15 kāścittadā taṃ vipine tu dṛṣṭvā viprāṅganāḥ srastanavāṃśukaṃ vā svānsvānvicitrān valayānpravidhya madānvitā bandhujanāṃś ca jagmuḥ // LiP_1,29.16 kācittadā taṃ na viveda dṛṣṭvā vivāsanā srastamahāṃśukā ca śākhāvicitrān viṭapānprasiddhān madānvitā bandhujanāṃstathānyāḥ // LiP_1,29.17 kāścijjagustaṃ nanṛtur nipetuś ca dharātale niṣedurgajavaccānyā provāca dvijapuṅgavāḥ // LiP_1,29.18 anyonyaṃ sasmitaṃ prekṣya cāliliṅguḥ samantataḥ nirudhya mārgaṃ rudrasya naipuṇāni pracakrire // LiP_1,29.19 ko bhavāniti cāhustaṃ āsyatāmiti cāparāḥ kutretyatha prasīdeti jajalpuḥ prītamānasāḥ // LiP_1,29.20 viparītā nipeturvai visrastāṃśukamūrdhajāḥ pativratāḥ patīnāṃ tu saṃnidhau bhavamāyayā // LiP_1,29.21 dṛṣṭvā śrutvā bhavastāsāṃ ceṣṭāvākyāni cāvyayaḥ śubhaṃ vāpyaśubhaṃ vāpi noktavānparameśvaraḥ // LiP_1,29.22 dṛṣṭvā nārīkulaṃ viprās tathābhūtaṃ ca śaṅkaram atīva paruṣaṃ vākyaṃ jajalpuste munīśvarāḥ // LiP_1,29.23 tapāṃsi teṣāṃ sarveṣāṃ pratyāhanyanta śaṅkare yathādityaprakāśena tārakā nabhasi sthitāḥ // LiP_1,29.24 śrūyate ṛṣiśāpena brahmaṇastu mahātmanaḥ samṛddhaśreyasāṃ yonir yajñā vai nāśamāptavān // LiP_1,29.25 bhṛgor api ca śāpena viṣṇuḥ paramavīryavān prādurbhāvāndaśa prāpto duḥkhitaś ca sadā kṛtaḥ // LiP_1,29.26 indrasyāpi ca dharmajña chinnaṃ savṛṣaṇaṃ purā ṛṣiṇā gautamenorvyāṃ kruddhena vinipātitam // LiP_1,29.27 garbhavāso vasūnāṃ ca śāpena vihitas tathā ṛṣīṇāṃ caiva śāpena nahuṣaḥ sarpatāṃ gataḥ // LiP_1,29.28 kṣīrodaś ca samudro 'sau nivāsaḥ sarvadā hareḥ dvitīyaścāmṛtādhāro hy apeyo brāhmaṇaiḥ kṛtaḥ // LiP_1,29.29 avimukteśvaraṃ prāpya vārāṇasyāṃ janārdanaḥ kṣīreṇa cābhiṣicyeśaṃ devadevaṃ triyaṃbakam // LiP_1,29.30 śraddhayā parayā yukto dehāśleṣāmṛtena vai niṣiktena svayaṃ devaḥ kṣīreṇa madhusūdanaḥ // LiP_1,29.31 secayitvātha bhagavān brahmaṇā munibhiḥ samam kṣīrodaṃ pūrvavaccakre nivāsaṃ cātmanaḥ prabhuḥ // LiP_1,29.32 dharmaścaiva tathā śapto māṇḍavyena mahātmanā vṛṣṇayaścaiva kṛṣṇena durvāsādyairmahātmabhiḥ // LiP_1,29.33 rāghavaḥ sānujaś cāpi durvāsena mahātmanā śrīvatsaś ca muneḥ pāda patanāttasya dhīmataḥ // LiP_1,29.34 ete cānye ca bahavo viprāṇāṃ vaśamāgatāḥ varjayitvā virūpākṣaṃ devadevamumāpatim // LiP_1,29.35 evaṃ hi mohitāstena nāvabudhyanta śaṅkaram atyugravacanaṃ procuś cogro 'pyantaradhīyata // LiP_1,29.36 te 'pi dāruvanāttasmāt prātaḥ saṃvignamānasāḥ pitāmahaṃ mahātmānam āsīnaṃ paramāsane // LiP_1,29.37 gatvā vijñāpayāmāsuḥ pravṛttamakhilaṃ vibhoḥ śubhe dāruvane tasmin munayaḥ kṣīṇacetasaḥ // LiP_1,29.38 so 'pi saṃcintya manasā kṣaṇādeva pitāmahaḥ teṣāṃ pravṛttamakhilaṃ puṇye dāruvane purā // LiP_1,29.39 utthāya prāñjalirbhūtvā praṇipatya bhavāya ca uvāca satvaraṃ brahmā munīndāruvanālayān // LiP_1,29.40 dhig yuṣmān prāptanidhanān mahānidhim anuttamam vṛthākṛtaṃ yato viprā yuṣmābhir bhāgyavarjitaiḥ // LiP_1,29.41 yastu dāruvane tasmiṃl liṅgī dṛṣṭo 'pyaliṅgibhiḥ yuṣmābhir vikṛtākāraḥ sa eva parameśvaraḥ // LiP_1,29.42 gṛhasthaiś ca na nindyāstu sadā hyatithayo dvijāḥ virūpāś ca surūpāś ca malināścāpyapaṇḍitāḥ // LiP_1,29.43 sudarśanena muninā kālamṛtyurapi svayam purā bhūmau dvijāgryeṇa jito hyatithipūjayā // LiP_1,29.44 anyathā nāsti saṃtartuṃ gṛhasthaiś ca dvijottamaiḥ tyaktvā cātithipūjāṃ tām ātmano bhuvi śodhanam // LiP_1,29.45 gṛhastho 'pi purā jetuṃ sudarśana iti śrutaḥ pratijñāmakarojjāyāṃ bhāryāmāha pativratām // LiP_1,29.46 suvrate subhru subhage śṛṇu sarvaṃ prayatnataḥ tvayā vai nāvamantavyā gṛhe hyatithayaḥ sadā // LiP_1,29.47 sarva eva svayaṃ sākṣād atithiryatpinākadhṛk tasmādatithaye dattvā ātmānamapi pūjaya // LiP_1,29.48 evamuktvātha saṃtaptā vivaśā sā pativratā patimāha rudantī ca kimuktaṃ bhavatā prabho // LiP_1,29.49 tasyāstadvacanaṃ śrutvā punaḥ prāha sudarśanaḥ deyaṃ sarvaṃ śivāyārye śiva evātithiḥ svayam // LiP_1,29.50 tasmātsarve pūjanīyāḥ sarve 'pyatithayaḥ sadā evamuktā tadā bhartrā bhāryā tasya pativratā // LiP_1,29.51 śeṣāmivājñāmādāya mūrdhnā sā prācarattadā parīkṣituṃ tathā śraddhāṃ tayoḥ sākṣād dvijottamāḥ // LiP_1,29.52 dharmo dvijottamo bhūtvā jagāmātha munergṛham taṃ dṛṣṭvā cārcayāmāsa sārghyādyairanaghā dvijam // LiP_1,29.53 sampūjitastayā tāṃ tu prāha dharmo dvijaḥ svayam bhadre kutaḥ patirdhīmāṃs tava bhartā sudarśanaḥ // LiP_1,29.54 annādyairalamadyārye svaṃ dātumiha cārhasi sā ca lajjāvṛtā nārī smarantī kathitaṃ purā // LiP_1,29.55 bhartrā nyamīlayannetre cacāla ca pativratā kiṃcetyāha punastaṃ vai dharme cakre ca sā matim // LiP_1,29.56 nivedituṃ kilātmānaṃ tasmai patyurihājñayā etasminnantare bhartā tasyā nāryāḥ sudarśanaḥ // LiP_1,29.57 gṛhadvāraṃ gato dhīmāṃs tāmuvāca mahāmuniḥ ehyehi kva gatā bhadre tamuvācātithiḥ svayam // LiP_1,29.58 bhāryayā tvanayā sārdhaṃ maithunastho 'hamadya vai sudarśana mahābhāga kiṃ kartavyamihocyatām // LiP_1,29.59 suratāntastu viprendra saṃtuṣṭo 'haṃ dvijottama sudarśanastataḥ prāha suprahṛṣṭo dvijottamaḥ // LiP_1,29.60 bhuṅkṣva caināṃ yathākāmaṃ gamiṣye 'haṃ dvijottama hṛṣṭo 'tha darśayāmāsa svātmānaṃ dharmarāṭ svayam // LiP_1,29.61 pradadau cepsitaṃ sarvaṃ tamāha ca mahādyutiḥ eṣā na bhuktā viprendra manasāpi suśobhanā // LiP_1,29.62 mayā caiṣā na saṃdehaḥ śraddhāṃ jñātumihāgataḥ jito vai yastvayā mṛtyur dharmeṇaikena suvrata // LiP_1,29.63 aho 'sya tapaso vīryam ityuktvā prayayau ca saḥ tasmāttathā pūjanīyāḥ sarve hyatithayaḥ sadā // LiP_1,29.64 bahunātra kimuktena bhāgyahīnā dvijottamāḥ tameva śaraṇaṃ tūrṇaṃ gantumarhatha śaṅkaram // LiP_1,29.65 tasya tadvacanaṃ śrutvā brahmaṇo brāhmaṇarṣabhāḥ brahmāṇamabhivandyārtāḥ procurākulitekṣaṇāḥ // LiP_1,29.66 nāpekṣitaṃ mahābhāga jīvitaṃ vikṛtāḥ striyaḥ dṛṣṭo 'smābhir mahādevo nindito yastvaninditaḥ // LiP_1,29.67 śaptaś ca sarvagaḥ śūlī pinākī nīlalohitaḥ ajñānācchāpajā śaktiḥ kuṇṭhitāsyanirīkṣaṇāt // LiP_1,29.68 vaktumarhasi deveśa saṃnyāsaṃ vai krameṇa tu draṣṭuṃ vai devadeveśam ugraṃ bhīmaṃ kapardinam // LiP_1,29.69 ādau vedānadhītyaiva śraddhayā ca guroḥ sadā vicāryārthaṃ munerdharmān pratijñāya dvijottamāḥ // LiP_1,29.70 grahaṇāntaṃ hi vā vidvān atha dvādaśavārṣikam snātvāhṛtya ca dārānvai putrānutpādya suvratān // LiP_1,29.71 vṛttibhiścānurūpābhis tān vibhajya sutānmuniḥ agniṣṭomādibhiśceṣṭvā yajñairyajñeśvaraṃ vibhum // LiP_1,29.72 pūjayet paramātmānaṃ prāpyāraṇyaṃ vibhāvasau munirdvādaśavarṣaṃ vā varṣamātram athāpi vā // LiP_1,29.73 pakṣadvādaśakaṃ vāpi dinadvādaśakaṃ tu vā kṣīrabhuk saṃyutaḥ śāntaḥ sarvān sampūjayetsurān // LiP_1,29.74 iṣṭvaivaṃ juhuyādagnau yajñapātrāṇi mantrataḥ apsu vai pārthivaṃ nyasya gurave taijasāni tu // LiP_1,29.75 svadhanaṃ sakalaṃ caiva brāhmaṇebhyo viśaṅkayā praṇipatya guruṃ bhūmau viraktaḥ saṃnyasedyatiḥ // LiP_1,29.76 nikṛtya keśān saśikhān upavītaṃ visṛjya ca pañcabhir juhuyād apsu bhūḥ svāheti vicakṣaṇaḥ // LiP_1,29.77 tataścordhvaṃ caredevaṃ yatiḥ śivavimuktaye vratenānaśanenāpi toyavṛttyāpi vā punaḥ // LiP_1,29.78 parṇavṛttyā payovṛttyā phalavṛttyāpi vā yatiḥ evaṃ jīvanmṛto no cet ṣaṇmāsādvatsarāttu vā // LiP_1,29.79 prasthānādikamāyāsaṃ svadehasya caredyatiḥ śivasāyujyamāpnoti karmaṇāpyevamācaran // LiP_1,29.80 sadyo 'pi labhate muktiṃ bhaktiyukto dṛḍhavratāḥ // LiP_1,29.81 tyāgena vā kiṃ vidhināpy anena bhaktasya rudrasya śubhairvrataiśca yajñaiś ca dānairvividhaiś ca homair labdhaiścaśāstrairvividhaiś ca vedaiḥ // LiP_1,29.82 śvetenaivaṃ jito mṛtyur bhavabhaktyā mahātmanā vo 'stu bhaktirmahādeve śaṅkare paramātmani // LiP_1,29.83 iti śrīliṅgamahāpurāṇe pūrvabhāge ekonatriṃśo 'dhyāyaḥ evamuktāstadā tena brahmaṇā brāhmaṇarṣabhāḥ śvetasya ca kathāṃ puṇyām apṛcchan paramarṣayaḥ // LiP_1,30.1 śveto nāma muniḥ śrīmān gatāyurgirigahvare sakto hyabhyarcya yadbhaktyā tuṣṭāva ca maheśvaram // LiP_1,30.2 rudrādhyāyena puṇyena namastetyādinā dvijāḥ tataḥ kālo mahātejāḥ kālaprāptaṃ dvijottamam // LiP_1,30.3 netuṃ saṃcintya viprendrāḥ sānnidhyamakaronmuneḥ śveto 'pi dṛṣṭvā taṃ kālaṃ kālaprāpto 'pi śaṅkaram // LiP_1,30.4 pūjayāmāsa puṇyātmā triyaṃbakamanusmaran triyaṃbakaṃ yajedevaṃ sugandhiṃ puṣṭivardhanam // LiP_1,30.5 kiṃ kariṣyati me mṛtyur mṛtyormṛtyurahaṃ yataḥ taṃ dṛṣṭvā sasmitaṃ prāha śvetaṃ lokabhayaṃkaraḥ // LiP_1,30.6 ehyehi śveta cānena vidhinā kiṃ phalaṃ tava rudro vā bhagavān viṣṇur brahmā vā jagadīśvaraḥ // LiP_1,30.7 kaḥ samarthaḥ paritrātuṃ mayā grastaṃ dvijottama anena mama kiṃ vipra raudreṇa vidhinā prabhoḥ // LiP_1,30.8 netuṃ yasyotthitaścāhaṃ yamalokaṃ kṣaṇena vai yasmādgatāyustvaṃ tasmān mune netumihodyataḥ // LiP_1,30.9 tasya tadvacanaṃ śrutvā bhairavaṃ dharmamiśritam hā rudra rudra rudreti lalāpa munipuṅgavaḥ // LiP_1,30.10 taṃ prāha ca mahādevaṃ kālaṃ samprekṣya vai dṛśā netreṇa bāṣpamiśreṇa saṃbhrāntena samākulaḥ // LiP_1,30.11 tvayā kiṃ kāla no nāthaś cāsti ceddhi vṛṣadhvajaḥ liṅge 'smin śaṅkaro rudraḥ sarvadevabhavodbhavaḥ // LiP_1,30.12 atīva bhavabhaktānāṃ madvidhānāṃ mahātmanām vidhinā kiṃ mahābāho gaccha gaccha yathāgatam // LiP_1,30.13 tato niśamya kupitas tīkṣṇadaṃṣṭro bhayaṅkaraḥ śrutvā śvetasya tadvākyaṃ pāśahasto bhayāvahaḥ // LiP_1,30.14 siṃhanādaṃ mahatkṛtvā cāsphāṭya ca muhurmuhuḥ babandha ca muniṃ kālaḥ kālaprāptaṃ tamāha ca // LiP_1,30.15 mayā baddho 'si viprarṣe śvetaṃ netuṃ yamālayam adya vai devadevena tava rudreṇa kiṃ kṛtam // LiP_1,30.16 kva śarvastava bhaktiś ca kva pūjā pūjayā phalam kva cāhaṃ kva ca me bhītiḥ śveta baddho 'si vai mayā // LiP_1,30.17 liṅge 'smin saṃsthitaḥ śveta tava rudro maheśvaraḥ niśceṣṭo 'sau mahādevaḥ kathaṃ pūjyo maheśvaraḥ // LiP_1,30.18 tataḥ sadāśivaḥ svayaṃ dvijaṃ nihantumāgatam nihantumantakaṃ smayan smarāriyajñahā haraḥ // LiP_1,30.19 tvaran vinirgataḥ paraḥ śivaḥ svayaṃ trilocanaḥ triyaṃbako 'mbayā samaṃ sanandinā gaṇeśvaraiḥ // LiP_1,30.20 sasarja jīvitaṃ kṣaṇād bhavaṃ nirīkṣya vai bhayāt papāta cāśu vai balī munestu saṃnidhau dvijāḥ // LiP_1,30.21 nanāda cordhvamuccadhīr nirīkṣya cāntakāntakam nirīkṣaṇena vai mṛtaṃ bhavasya viprapuṅgavāḥ // LiP_1,30.22 vineduruccamīśvarāḥ sureśvarā maheśvaram praṇemuraṃbikāmumāṃ munīśvarāstu harṣitāḥ // LiP_1,30.23 sasarjur asya mūrdhni vai munerbhavasya khecarāḥ suśobhanaṃ suśītalaṃ supuṣpavarṣamaṃbarāt // LiP_1,30.24 aho nirīkṣya cāntakaṃ mṛtaṃ tadā suvismitaḥ śilāśanātmajo 'vyayaṃ śivaṃ praṇamya śaṅkaram // LiP_1,30.25 uvāca bāladhīrmṛtaḥ prasīda ceti vai muneḥ maheśvaraṃ maheśvara-sya cānugo gaṇeśvaraḥ // LiP_1,30.26 tato viveśa bhagavān anugṛhya dvijottamam kṣaṇādgūḍhaśarīraṃ hi dhvastaṃ dṛṣṭvāntakaṃ kṣaṇāt // LiP_1,30.27 tasmānmṛtyuñjayaṃ caiva bhaktyā sampūjaye dvijāḥ muktidaṃ bhuktidaṃ caiva sarveṣāmapi śaṅkaram // LiP_1,30.28 bahunā kiṃ pralāpena saṃnyasyābhyarcya vai bhavam bhaktyā cāparayā tasmin viśokā vai bhaviṣyatha // LiP_1,30.29 evamuktāstadā tena brahmaṇā brahmavādinaḥ prasīda bhaktirdeveśe bhavedrudre pinākini // LiP_1,30.30 kena vā tapasā deva yajñenāpyatha kena vā vratairvā bhagavadbhaktā bhaviṣyanti dvijātayaḥ // LiP_1,30.31 na dānena muniśreṣṭhās tapasā ca na vidyayā yajñair homair vratair vedair yogaśāstrair nirodhanaiḥ // LiP_1,30.32 prasāde naiva sā bhaktiḥ śive paramakāraṇe atha tasya vacaḥ śrutvā sarve te paramarṣayaḥ // LiP_1,30.33 sadāratanayāḥ śrāntāḥ praṇemuś ca pitāmaham tasmātpāśupatī bhaktir dharmakāmārthasiddhidā // LiP_1,30.34 muner vijayadā caiva sarvamṛtyujayapradā dadhīcastu purā bhaktyā hariṃ jitvāmarairvibhum // LiP_1,30.35 kṣayaṃ jaghāna pādena vajrāsthitvaṃ ca labdhavān mayāpi nirjito mṛtyur mahādevasya kīrtanāt // LiP_1,30.36 śvetenāpi gatenāsyaṃ mṛtyormunivareṇa tu mahādevaprasādena jito mṛtyuryathā mayā // LiP_1,30.37 iti śrīliṅgamahāpurāṇe pūrvabhāge triṃśo 'dhyāyaḥ kathaṃ bhavaprasādena devadāruvanaukasaḥ prapannāḥ śaraṇaṃ devaṃ vaktumarhasi me prabho // LiP_1,31.1 tānuvāca mahābhāgān bhagavān ātmabhūḥ svayam devadāruvanasthāṃstu tapasā pāvakaprabhān // LiP_1,31.2 eṣa devo mahādevo vijñeyastu maheśvaraḥ na tasmātparamaṃ kiṃcit padaṃ samadhigamyate // LiP_1,31.3 devānāṃ ca ṛṣīnāṃ ca pitṝṇāṃ caiva sa prabhuḥ sahasrayugaparyante pralaye sarvadehinaḥ // LiP_1,31.4 saṃharatyeṣa bhagavān kālo bhūtvā maheśvaraḥ eṣa caiva prajāḥ sarvāḥ sṛjatyekaḥ svatejasā // LiP_1,31.5 eṣa cakrī ca vajrī ca śrīvatsakṛtalakṣaṇaḥ yogī kṛtayuge caiva tretāyāṃ kratur ucyate // LiP_1,31.6 dvāpare caiva kālāgnir dharmaketuḥ kalau smṛtaḥ rudrasya mūrtayastvetā ye 'bhidhyāyanti paṇḍitāḥ // LiP_1,31.7 caturasraṃ bahiścāntar aṣṭāsraṃ piṇḍikāśraye vṛttaṃ sudarśanaṃ yogyam evaṃ liṅgaṃ prapūjayet // LiP_1,31.8 tamo hyagnī rajo brahmā sattvaṃ viṣṇuḥ prakāśakam mūrtirekā sthitā cāsya mūrtayaḥ parikīrtitāḥ // LiP_1,31.9 yatra tiṣṭhati tadbrahma yogena tu samanvitam tasmāddhi devadeveśam īśānaṃ prabhumavyayam // LiP_1,31.10 ārādhayanti viprendrā jitakrodhā jitendriyāḥ liṅgaṃ kṛtvā yathānyāyaṃ sarvalakṣaṇasaṃyutam // LiP_1,31.11 aṅguṣṭhamātraṃ suśubhaṃ suvṛttaṃ sarvasaṃmatam samanābhaṃ tathāṣṭāsraṃ ṣoḍaśāsram athāpi vā // LiP_1,31.12 suvṛttaṃ maṇḍalaṃ divyaṃ sarvakāmaphalapradam vedikā dviguṇā tasya samā vā sarvasaṃmatā // LiP_1,31.13 gomukhī ca tribhāgaikā vedyā lakṣaṇasaṃyutā paṭṭikā ca samantādvai yavamātrā dvijottamāḥ // LiP_1,31.14 sauvarṇaṃ rājataṃ śailaṃ kṛtvā tāmramayaṃ tathā vedikāyāś ca vistāraṃ triguṇaṃ vai samantataḥ // LiP_1,31.15 vartulaṃ caturasraṃ vā ṣaḍasraṃ vā trirasrakam samantānnirvraṇaṃ śubhraṃ lakṣaṇaistat sulakṣitam // LiP_1,31.16 pratiṣṭhāpya yathānyāyaṃ pūjālakṣaṇasaṃyutam kalaśaṃ sthāpayettasya vedimadhye tathā dvijāḥ // LiP_1,31.17 sahiraṇyaṃ sabījaṃ ca brahmabhiś cābhimantritam secayecca tato liṅgaṃ pavitraiḥ pañcabhiḥ śubhaiḥ // LiP_1,31.18 pūjayecca yathālābhaṃ tataḥ siddhimavāpsyatha samāhitāḥ pūjayadhvaṃ saputrāḥ saha bandhubhiḥ // LiP_1,31.19 sarve prāñjalayo bhūtvā śūlapāṇiṃ prapadyata tato drakṣyatha deveśaṃ durdarśamakṛtātmabhiḥ // LiP_1,31.20 yaṃ dṛṣṭvā sarvamajñānam adharmaś ca praṇaśyati tataḥ pradakṣiṇaṃ kṛtvā brahmāṇamamitaujasam // LiP_1,31.21 samprasthitā vanaukāste devadāruvanaṃ tataḥ ārādhayitumārabdhā brahmaṇā kathitaṃ yathā // LiP_1,31.22 sthaṇḍileṣu vicitreṣu parvatānāṃ guhāsu ca nadīnāṃ ca vivikteṣu pulineṣu śubheṣu ca // LiP_1,31.23 śaivālaśobhanāḥ kecit kecidantarjaleśayāḥ keciddarbhāvakāśāstu pādāṅguṣṭhāgradhiṣṭhitāḥ // LiP_1,31.24 dantolūkhalinastvanye aśmakuṭṭās tathā pare sthānavīrāsanāstvanye mṛgacaryāratāḥ pare // LiP_1,31.25 kālaṃ nayanti tapasā pūjayā ca mahādhiyaḥ evaṃ saṃvatsare pūrṇe vasante samupasthite // LiP_1,31.26 tatasteṣāṃ prasādārthaṃ bhaktānām anukampayā devaḥ kṛtayuge tasmin girau himavataḥ śubhe // LiP_1,31.27 devadāruvanaṃ prāptaḥ prasannaḥ parameśvaraḥ bhasmapāṃsūpadigdhāṅgo nagno vikṛtalakṣaṇaḥ // LiP_1,31.28 ulmukavyagrahastaś ca raktapiṅgalalocanaḥ kvacicca hasate raudraṃ kvacidgāyati vismitaḥ // LiP_1,31.29 kvacinnṛtyati śṛṅgāraṃ kvacidrauti muhurmuhuḥ āśrame hyaṭate bhaikṣyaṃ yācate ca punaḥ punaḥ // LiP_1,31.30 māyāṃ kṛtvā tathārūpāṃ devastadvanam āgataḥ tataste munayaḥ sarve tuṣṭuvuś ca samāhitāḥ // LiP_1,31.31 adbhir vividhamālyaiś ca dhūpairgandhaistathaiva ca sapatnīkā mahābhāgāḥ saputrāḥ saparicchadāḥ // LiP_1,31.32 munayaste tathā vāgbhir īśvaraṃ cedam abruvan ajñānāddevadeveśa yadasmābhir anuṣṭhitam // LiP_1,31.33 karmaṇā manasā vācā tatsarvaṃ kṣantumarhasi caritāni vicitrāṇi guhyāni gahanāni ca // LiP_1,31.34 brahmādīnāṃ ca devānāṃ durvijñeyāni te hara agatiṃ te na jānīmo gatiṃ naiva ca naiva ca // LiP_1,31.35 viśveśvara mahādeva yo 'si so 'si namo 'stu te stuvanti tvāṃ mahātmāno devadevaṃ maheśvaram // LiP_1,31.36 namo bhavāya bhavyāya bhāvanāyodbhavāya ca anantabalavīryāya bhūtānāṃ pataye namaḥ // LiP_1,31.37 saṃhartre ca piśaṅgāya avyayāya vyayāya ca gaṅgāsaliladhārāya ādhārāya guṇātmane // LiP_1,31.38 tryaṃbakāya trinetrāya triśūlavaradhāriṇe kandarpāya hutāśāya namo 'stu paramātmane // LiP_1,31.39 śaṅkarāya vṛṣāṅkāya gaṇānāṃ pataye namaḥ daṇḍahastāya kālāya pāśahastāya vai namaḥ // LiP_1,31.40 vedamantrapradhānāya śatajihvāya vai namaḥ bhūtaṃ bhavyaṃ bhaviṣyaṃ ca sthāvaraṃ jaṅgamaṃ ca yat // LiP_1,31.41 tava dehātsamutpannaṃ deva sarvamidaṃ jagat pāsi haṃsi ca bhadraṃ te prasīda bhagavaṃstataḥ // LiP_1,31.42 ajñānādyadi vijñānād yat kiṃcit kurute naraḥ tatsarvaṃ bhagavāneva kurute yogamāyayā // LiP_1,31.43 evaṃ stutvā tu munayaḥ prahṛṣṭairantarātmabhiḥ yācanta tapasā yuktāḥ paśyāmastvāṃ yathāpurā // LiP_1,31.44 tato devaḥ prasannātmā svamevāsthāya śaṅkaraḥ rūpaṃ tryakṣaṃ ca saṃdraṣṭuṃ divyaṃ cakṣuradātprabhuḥ // LiP_1,31.45 labdhadṛṣṭyā tayā dṛṣṭvā devadevaṃ triyaṃbakam punastuṣṭuvurīśānaṃ devadāruvanaukasaḥ // LiP_1,31.46 iti śrīliṅgamahāpurāṇe pūrvabhāge ekatriṃśo 'dhyāyaḥ namo digvāsase nityaṃ kṛtāntāya triśūline vikaṭāya karālāya karālavadanāya ca // LiP_1,32.1 arūpāya surūpāya viśvarūpāya te namaḥ kaṭaṅkaṭāya rudrāya svāhākārāya vai namaḥ // LiP_1,32.2 sarvapraṇatadehāya svayaṃ ca praṇatātmane nityaṃ nīlaśikhaṇḍāya śrīkaṇṭhāya namonamaḥ // LiP_1,32.3 nīlakaṇṭhāya devāya citābhasmāṅgadhāriṇe tvaṃ brahmā sarvadevānāṃ rudrāṇāṃ nīlalohitaḥ // LiP_1,32.4 ātmā ca sarvabhūtānāṃ sāṃkhyaiḥ puruṣa ucyate parvatānāṃ mahāmerur nakṣatrāṇāṃ ca candramāḥ // LiP_1,32.5 ṛṣīṇāṃ ca vasiṣṭhas tvaṃ devānāṃ vāsavas tathā oṅkāraḥ sarvavedānāṃ śreṣṭhaṃ sāma ca sāmasu // LiP_1,32.6 āraṇyānāṃ paśūnāṃ ca siṃhastvaṃ parameśvaraḥ grāmyāṇāmṛṣabhaścāsi bhagavāṃllokapūjitaḥ // LiP_1,32.7 sarvathā vartamāno 'pi yo yo bhāvo bhaviṣyati tvāmeva tatra paśyāmo brahmaṇā kathitaṃ tathā // LiP_1,32.8 kāmaḥ krodhaś ca lobhaś ca viṣādo mada eva ca etad icchāmahe boddhuṃ prasīda parameśvara // LiP_1,32.9 mahāsaṃharaṇe prāpte tvayā deva kṛtātmanā karaṃ lalāṭe saṃvidhya vahnirutpāditastvayā // LiP_1,32.10 tenāgninā tadā lokā arcirbhiḥ sarvato vṛtāḥ tasmādagnisamā hyete bahavo vikṛtāgnayaḥ // LiP_1,32.11 kāmaḥ krodhaś ca lobhaś ca moho dambha upadravaḥ yāni cānyāni bhūtāni sthāvarāṇi carāṇi ca // LiP_1,32.12 dahyante prāṇinaste tu tvatsamutthena vahninā asmākaṃ dahyamānānāṃ trātā bhava sureśvara // LiP_1,32.13 tvaṃ ca lokahitārthāya bhūtāni pariṣiñcasi maheśvara mahābhāga prabho śubhanirīkṣaka // LiP_1,32.14 ājñāpaya vayaṃ nātha kartāro vacanaṃ tava bhūtakoṭisahasreṣu rūpakoṭiśateṣu ca // LiP_1,32.15 antaṃ gantuṃ na śaktāḥ sma devadeva namo 'stu te // LiP_1,32.16 iti śrīliṅgamahāpurāṇe pūrvabhāge dvātriṃśo 'dhyāyaḥ tatastutoṣa bhagavān anugṛhya maheśvaraḥ stutiṃ śrutvā stutasteṣām idaṃ vacanamabravīt // LiP_1,33.1 yaḥ paṭhecchṛṇuyādvāpi yuṣmābhiḥ kīrtitaṃ stavam śrāvayedvā dvijānvipro gāṇapatyamavāpnuyāt // LiP_1,33.2 vakṣyāmi vo hitaṃ puṇyaṃ bhaktānāṃ munipuṅgavāḥ strīliṅgamakhilaṃ devī prakṛtirmama dehajā // LiP_1,33.3 puṃlliṅgaṃ puruṣo viprā mama dehasamudbhavaḥ ubhābhyāmeva vai sṛṣṭir mama viprā na saṃśayaḥ // LiP_1,33.4 na nindedyatinaṃ tasmād digvāsasamanuttamam bālonmattaviceṣṭaṃ tu matparaṃ brahmavādinam // LiP_1,33.5 ye hi māṃ bhasmaniratā bhasmanā dagdhakilbiṣāḥ yathoktakāriṇo dāntā viprā dhyānaparāyaṇāḥ // LiP_1,33.6 mahādevaparā nityaṃ caranto hyūrdhvaretasaḥ arcayanti mahādevaṃ vāṅmanaḥkāyasaṃyatāḥ // LiP_1,33.7 rudralokamanuprāpya na nivartanti te punaḥ tasmādetadvrataṃ divyam avyaktaṃ vyaktaliṅginaḥ // LiP_1,33.8 bhasmavratāś ca muṇḍāś ca vratino viśvarūpiṇaḥ na tānparivadedvidvān na caitānnābhilaṅghayet // LiP_1,33.9 na hasennāpriyaṃ brūyād amutreha hitārthavān yastānnindati mūḍhātmā mahādevaṃ sa nindati // LiP_1,33.10 yas tvetān pūjayen nityaṃ sa pūjayati śaṅkaram evameṣa mahādevo lokānāṃ hitakāmyayā // LiP_1,33.11 yuge yuge mahāyogī krīḍate bhasmaguṇṭhitaḥ evaṃ carata bhadraṃ vas tataḥ siddhimavāpsyatha // LiP_1,33.12 atulamiha mahābhayapraṇāśahetuṃ śivakathitaṃ paramaṃ padaṃ viditvā vyapagatabhavalobhamohacittāḥ praṇipatitāḥ sahasā śirobhir ugram // LiP_1,33.13 tataḥ pramuditā viprāḥ śrutvaivaṃ kathitaṃ tadā gandhodakaiḥ suśuddhaiś ca kuśapuṣpavimiśritaiḥ // LiP_1,33.14 snāpayanti mahākumbhair adbhir eva maheśvaram gāyanti vividhairguhyair huṃkāraiścāpi susvaraiḥ // LiP_1,33.15 namo devādhidevāya mahādevāya vai namaḥ ardhanārīśarīrāya sāṃkhyayogapravartine // LiP_1,33.16 meghavāhanakṛṣṇāya gajacarmanivāsine kṛṣṇājinottarīyāya vyālayajñopavītine // LiP_1,33.17 suracitasuvicitrakuṇḍalāya suracitamālyavibhūṣaṇāya tubhyam mṛgapativaracarmavāsase ca prathitayaśase namo 'stu śaṅkarāya // LiP_1,33.18 tatas tān sa munīn prītaḥ pratyuvāca maheśvaraḥ prīto 'smi tapasā yuṣmān varaṃ vṛṇuta suvratāḥ // LiP_1,33.19 tataste munayaḥ sarve praṇipatya maheśvaram bhṛgvaṅgirā vasiṣṭhaś ca viśvāmitrastathaiva ca // LiP_1,33.20 gautamo 'triḥ sukeśaś ca pulastyaḥ pulahaḥ kratuḥ marīciḥ kaśyapaḥ kaṇvaḥ saṃvartaś ca mahātapāḥ // LiP_1,33.21 te praṇamya mahādevam idaṃ vacanamabruvan bhasmasnānaṃ ca nagnatvaṃ vāmatvaṃ pratilomatā // LiP_1,33.22 sevyāsevyatvamevaṃ ca hy etadicchāma veditum tatasteṣāṃ vacaḥ śrutvā bhagavānparameśvaraḥ // LiP_1,33.23 sasmitaṃ prāha samprekṣya sarvānmunivarāṃstadā // LiP_1,33.24 iti śrīliṅgamahāpurāṇe pūrvabhāge ṛṣivākyaṃ nāma trayastriṃśo 'dhyāyaḥ etadvaḥ sampravakṣyāmi kathā sarvasvamadya vai agnirhyahaṃ somakartā somaścāgnimupāśritaḥ // LiP_1,34.1 kṛtametadvahatyagnir bhūyo lokasamāśrayāt asakṛttvagninā dagdhaṃ jagat sthāvarajaṅgamam // LiP_1,34.2 bhasmasādvihitaṃ sarvaṃ pavitramidamuttamam bhasmanā vīryamāsthāya bhūtāni pariṣiñcati // LiP_1,34.3 agnikāryaṃ ca yaḥ kṛtvā kariṣyati triyāyuṣam bhasmanā mama vīryeṇa mucyate sarvakilbiṣaiḥ // LiP_1,34.4 bhāsata ityeva yadbhasma śubhaṃ bhāvayate ca yat bhakṣaṇāt sarvapāpānāṃ bhasmeti parikīrtitam // LiP_1,34.5 ūṣmapāḥ pitaro jñeyā devā vai somasaṃbhavāḥ agnīṣomātmakaṃ sarvaṃ jagatsthāvarajaṅgamam // LiP_1,34.6 ahamagnirmahātejāḥ somaścaiṣā mahāṃbikā ahamagniś ca somaś ca prakṛtyā puruṣaḥ svayam // LiP_1,34.7 tasmādbhasma mahābhāgā madvīryamiti cocyate svavīryaṃ vapuṣā caiva dhārayāmīti vai sthitiḥ // LiP_1,34.8 tadāprabhṛti lokeṣu rakṣārthamaśubheṣu ca bhasmanā kriyate rakṣā sūtikānāṃ gṛheṣu ca // LiP_1,34.9 bhasmasnānaviśuddhātmā jitakrodho jitendriyaḥ matsamīpaṃ samāgamya na bhūyo vinivartate // LiP_1,34.10 vrataṃ pāśupataṃ yogaṃ kāpilaṃ caiva nirmitam pūrvaṃ pāśupataṃ hyetan nirmitaṃ tadanuttamam // LiP_1,34.11 śeṣāścāśramiṇaḥ sarve paścātsṛṣṭāḥ svayaṃbhuvā sṛṣṭireṣā mayā sṛṣṭā lajjāmohabhayātmikā // LiP_1,34.12 nagnā eva hi jāyante devatā munayas tathā ye cānye mānavā loke sarve jāyantyavāsasaḥ // LiP_1,34.13 indriyairajitairnagno dukūlenāpi saṃvṛtaḥ taireva saṃvṛtairgupto na vastraṃ kāraṇaṃ smṛtam // LiP_1,34.14 kṣamā dhṛtirahiṃsā ca vairāgyaṃ caiva sarvaśaḥ tulyau mānāvamānau ca tadāvaraṇamuttamam // LiP_1,34.15 bhasmasnānena digdhāṅgo dhyāyate manasā bhavam yadyakāryasahasrāṇi kṛtvā yaḥ snāti bhasmanā // LiP_1,34.16 tatsarvaṃ dahate bhasma yathāgnistejasā vanam tasmād yatnaparo bhūtvā trikālamapi yaḥ sadā // LiP_1,34.17 bhasmanā kurute snānaṃ gāṇapatyaṃ sa gacchati samāhṛtya kratūn sarvān gṛhītvā vratamuttamam // LiP_1,34.18 dhyāyanti ye mahādevaṃ līlāsadbhāvabhāvitāḥ uttareṇāryapanthānaṃ te 'mṛtatvamavāpnuyuḥ // LiP_1,34.19 dakṣiṇena ca panthānaṃ ye śmaśānāni bhejire aṇimā garimā caiva laghimā prāptireva ca // LiP_1,34.20 icchā kāmāvasāyitvaṃ tathā prākāmyameva ca īkṣaṇena ca panthānaṃ ye śmaśānāni bhejire aṇimā garimā caiva laghimā prāptireva ca // LiP_1,34.21 indrādayas tathā devāḥ kāmikavratamāsthitāḥ aiśvaryaṃ paramaṃ prāpya sarve prathitatejasaḥ // LiP_1,34.22 vyapagatamadamohamuktarāgas tamorajodoṣavivarjitasvabhāvaḥ paribhavamidamuttamaṃ viditvā paśupatiyogaparo bhavetsadaiva // LiP_1,34.23 imaṃ pāśupataṃ dhyāyan sarvapāpapraṇāśanam yaḥ paṭhecca śucirbhūtvā śraddadhāno jitendriyaḥ // LiP_1,34.24 sarvapāpaviśuddhātmā rudralokaṃ sa gacchati te sarve munayaḥ śrutvā vasiṣṭhādyā dvijottamāḥ // LiP_1,34.25 bhasmapāṇḍuradigdhāṅgā babhūvurvigataspṛhāḥ rudralokāya kalpānte saṃsthitāḥ śivatejasā // LiP_1,34.26 tasmānna nindyāḥ pūjyāśca vikṛtā malinā api rūpānvitāś ca viprendrāḥ sadā yogīndraśaṅkayā // LiP_1,34.27 bahunā kiṃ pralāpena bhavabhaktā dvijottamāḥ saṃpūjyāḥ sarvayatnena śivavannātra saṃśayaḥ // LiP_1,34.28 malināścaiva viprendrā bhavabhaktā dṛḍhavratāḥ dadhīcastu yathā devadevaṃ jitvā vyavasthitaḥ // LiP_1,34.29 nārāyaṇaṃ tathā loke rudrabhaktyā na saṃśayaḥ tasmātsarvaprayatnena bhasmadigdhatanūruhāḥ // LiP_1,34.30 jaṭino muṇḍinaścaiva nagnā nānāprakāriṇaḥ saṃpūjyāḥ śivavannityaṃ manasā karmaṇā girā // LiP_1,34.31 iti śrīliṅgamahāpurāṇe pūrvabhāge yogipraśaṃsā nāma catustriṃśo 'dhyāyaḥ kathaṃ jaghāna rājānaṃ kṣupaṃ pādena suvrata dadhīcaḥ samare jitvā devadevaṃ janārdanam // LiP_1,35.1 vajrāsthitvaṃ kathaṃ lebhe mahādevānmahātapāḥ vaktumarhasi śailāde jito mṛtyustvayā yathā // LiP_1,35.2 brahmaputro mahātejā rājā kṣupa iti smṛtaḥ abhūnmitro dadhīcasya munīndrasya janeśvaraḥ // LiP_1,35.3 cirāttayoḥ prasaṃgādvai vādaḥ kṣupadadhīcayoḥ abhavat kṣatriyaśreṣṭho vipra eveti viśrutaḥ // LiP_1,35.4 aṣṭānāṃ lokapālānāṃ vapurdhārayate nṛpaḥ tasmādindro hyayaṃ vahnir yamaś ca nirṛtis tathā // LiP_1,35.5 varuṇaścaiva vāyuś ca somo dhanada eva ca īśvaro 'haṃ na saṃdeho nāvamantavya eva ca // LiP_1,35.6 mahatī devatā yā sā mahataścāpi suvrata tasmāttvayā mahābhāga cyāvaneya sadā hyaham // LiP_1,35.7 nāvamantavya eveha pūjanīyaś ca sarvathā śrutvā tathā mataṃ tasya kṣupasya munisattamaḥ // LiP_1,35.8 dadhīcaś cyāvaniś cogro gauravādātmano dvijaḥ atāḍayatkṣupaṃ mūrdhni dadhīco vāmamuṣṭinā cicheda vajreṇa ca taṃ dadhīcaṃ balavān kṣupaḥ // LiP_1,35.9 brahmaloke purāsau hi brahmaṇaḥ kṣutasaṃbhavaḥ labdhaṃ vajraṃ ca kāryārthaṃ vajriṇā coditaḥ prabhuḥ // LiP_1,35.10 svecchayaiva naro bhūtvā narapālo babhūva saḥ tasmādrājā sa viprendram ajayadvai mahābalaḥ // LiP_1,35.11 yathā vajradharaḥ śrīmān balavāṃstamasānvitaḥ papāta bhūmau nihato vajreṇa dvijapuṅgavaḥ // LiP_1,35.12 sasmāra ca tadā tatra duḥkhādvai bhārgavaṃ munim śukro 'pi saṃdhayāmāsa tāḍitaṃ kuliśena tam // LiP_1,35.13 yogādetya dadhīcasya dehaṃ dehabhṛtāṃvaraḥ saṃdhāya pūrvavaddehaṃ dadhīcasyāha bhārgavaḥ // LiP_1,35.14 bho dadhīca mahābhāga devadevamumāpatim sampūjya pūjyaṃ brahmādyair devadevaṃ nirañjanam // LiP_1,35.15 avadhyo bhava viprarṣe prasādāttryambakasya tu mṛtasaṃjīvanaṃ tasmāl labdhametanmayā dvija // LiP_1,35.16 nāsti mṛtyubhayaṃ śaṃbhor bhaktānāmiha sarvataḥ mṛtasaṃjīvanaṃ cāpi śaivamadya vadāmi te // LiP_1,35.17 triyaṃbakaṃ yajāmahe trailokyapitaraṃ prabhum trimaṇḍalasya pitaraṃ triguṇasya maheśvaram // LiP_1,35.18 tritattvasya trivahneś ca tridhābhūtasya sarvataḥ trivedasya mahādevaṃ sugandhiṃ puṣṭivardhanam // LiP_1,35.19 sarvabhūteṣu sarvatra triguṇe prakṛtau tathā indriyeṣu tathānyeṣu deveṣu ca gaṇeṣu ca // LiP_1,35.20 puṣpeṣu gandhavatsūkṣmaḥ sugandhiḥ parameśvaraḥ puṣṭiś ca prakṛtiryasmāt puruṣasya dvijottama // LiP_1,35.21 mahadādiviśeṣāntavikalpasyāpi suvrata viṣṇoḥ pitāmahasyāpi munīnāṃ ca mahāmune // LiP_1,35.22 indrasyāpi ca devānāṃ tasmādvai puṣṭivardhanaḥ taṃ devamamṛtaṃ rudraṃ karmaṇā tapasā tathā // LiP_1,35.23 svādhyāyena ca yogena dhyānena ca yajāmahe satyenānena mukṣīyān mṛtyupāśād bhavaḥ svayam // LiP_1,35.24 bandhamokṣakaro yasmād urvārukamiva prabhuḥ mṛtasaṃjīvano mantro mayā labdhastu śaṅkarāt // LiP_1,35.25 japtvā hutvābhimantryaivaṃ jalaṃ pītvā divāniśam liṅgasya saṃnidhau dhyātvā nāsti mṛtyubhayaṃ dvija // LiP_1,35.26 tasya tadvacanaṃ śrutvā tapasārādhya śaṅkaram vajrāsthitvam avadhyatvam adīnatvaṃ ca labdhavān // LiP_1,35.27 evamārādhya deveśaṃ dadhīco munisattamaḥ prāpyāvadhyatvamanyaiś ca vajrāsthitvaṃ prayatnataḥ // LiP_1,35.28 atāḍayacca rājendraṃ pādamūlena mūrdhani kṣupo dadhīcaṃ vajreṇa jaghānorasi ca prabhuḥ // LiP_1,35.29 nābhūnnāśāya tadvajraṃ dadhīcasya mahātmanaḥ prabhāvātparameśasya vajrabaddhaśarīriṇaḥ // LiP_1,35.30 dṛṣṭvāpyavadhyatvamadīnatāṃ ca kṣupo dadhīcasya tadā prabhāvam ārādhayāmāsa hariṃ mukundam indrānujaṃ prekṣya tadāṃbujākṣam // LiP_1,35.31 iti śrīliṅgamahāpurāṇe pūrvabhāge kṣupābidhanṛpaparābhavavarṇanaṃ nāma pañcatriṃśo 'dhyāyaḥ pūjayā tasya saṃtuṣṭo bhagavānpuruṣottamaḥ śrībhūmisahitaḥ śrīmāñ śaṅkhacakragadādharaḥ // LiP_1,36.1 kirīṭī padmahastaś ca sarvābharaṇabhūṣitaḥ pītāṃbaraś ca bhagavān devairdaityaiś ca saṃvṛtaḥ // LiP_1,36.2 pradadau darśanaṃ tasmai divyaṃ vai garuḍadhvajaḥ divyena darśanenaiva dṛṣṭvā devaṃ janārdanam // LiP_1,36.3 tuṣṭāva vāgbhir iṣṭābhiḥ praṇamya garuḍadhvajam tvamādistvamanādiś ca prakṛtistvaṃ janārdanaḥ // LiP_1,36.4 puruṣastvaṃ jagannātho viṣṇurviśveśvaro bhavān yo 'yaṃ brahmāsi puruṣo viśvamūrtiḥ pitāmahaḥ // LiP_1,36.5 tattvamādyaṃ bhavāneva paraṃ jyotirjanārdana paramātmā paraṃ dhāma śrīpate bhūpate prabho // LiP_1,36.6 tvatkrodhasaṃbhavo rudras tamasā ca samāvṛtaḥ tvatprasādājjagaddhātā rajasā ca pitāmahaḥ // LiP_1,36.7 tvatprasādātsvayaṃ viṣṇuḥ sattvena puruṣottamaḥ kālamūrte hare viṣṇo nārāyaṇa jaganmaya // LiP_1,36.8 mahāṃs tathā ca bhūtādis tanmātrāṇīndriyāṇi ca tvayaivādhiṣṭhitānyeva viśvamūrte maheśvara // LiP_1,36.9 mahādeva jagannātha pitāmaha jagadguro prasīda devadeveśa prasīda parameśvara // LiP_1,36.10 prasīda tvaṃ jagannātha śaraṇyaṃ śaraṇaṃ gataḥ vaikuṇṭha śaure sarvajña vāsudeva mahābhuja // LiP_1,36.11 saṃkarṣaṇa mahābhāga pradyumna puruṣottama aniruddha mahāviṣṇo sadā viṣṇo namo 'stu te // LiP_1,36.12 viṣṇo tavāsanaṃ divyam avyaktaṃ madhyato vibhuḥ sahasraphaṇasaṃyuktas tamomūrtirdharādharaḥ // LiP_1,36.13 adhaś ca dharmo deveśa jñānaṃ vairāgyameva ca aiśvaryamāsanasyāsya pādarūpeṇa suvrata // LiP_1,36.14 saptapātālapādastvaṃ dharājaghanameva ca vāsāṃsi sāgarāḥ sapta diśaścaiva mahābhujāḥ // LiP_1,36.15 dyaurmūrdhā te vibho nābhiḥ khaṃ vāyurnāsikāṃ gataḥ netre somaś ca sūryaś ca keśā vai puṣkarādayaḥ // LiP_1,36.16 nakṣatratārakā dyauś ca graiveyakavibhūṣaṇam kathaṃ stoṣyāmi deveśaṃ pūjyaś ca puruṣottamaḥ // LiP_1,36.17 śraddhayā ca kṛtaṃ divyaṃ yac chrutaṃ yacca kīrtitam yadiṣṭaṃ tatkṣamasveśa nārāyaṇa namo 'stu te // LiP_1,36.18 idaṃ tu vaiṣṇavaṃ stotraṃ sarvapāpapraṇāśanam yaḥ paṭhecchṛṇuyādvāpi kṣupeṇa parikīrtitam // LiP_1,36.19 śrāvayedvā dvijān bhaktyā viṣṇulokaṃ sa gacchati // LiP_1,36.20 sampūjya caivaṃ tridaśeśvarādyaiḥ stutvā stutaṃ devamajeyamīśam vijñāpayāmāsa nirīkṣya bhaktyā janārdanāya praṇipatya mūrdhnā // LiP_1,36.21 bhagavanbrāhmaṇaḥ kaścid dadhīca iti viśrutaḥ dharmavettā vinītātmā sakhā mama purābhavat // LiP_1,36.22 avadhyaḥ sarvadā sarvaiḥ śaṅkarārcanatatparaḥ sāvajñaṃ vāmapādena sa māṃ mūrdhni sadasyatha // LiP_1,36.23 tāḍayāmāsa deveśa viṣṇo viśvajagatpate uvāca ca madāviṣṭo na bibhemīti sarvataḥ // LiP_1,36.24 jetumicchāmi taṃ vipraṃ dadhīcaṃ jagadīśvara yathā hitaṃ tathā kartuṃ tvamarhasi janārdana // LiP_1,36.25 jñātvā so 'pi dadhīcasya hy avadhyatvaṃ mahātmanaḥ sasmāra ca maheśasya prabhāvamatulaṃ hariḥ // LiP_1,36.26 evaṃ smṛtvā hariḥ prāha brahmaṇaḥ kṣutasaṃbhavam viprāṇāṃ nāsti rājendra bhayametya maheśvaram // LiP_1,36.27 viśeṣādrudrabhaktānām abhayaṃ sarvadā nṛpa nīcānāmapi sarvatra dadhīcasyāsya kiṃ punaḥ // LiP_1,36.28 tasmāttava mahābhāga vijayo nāsti bhūpate duḥkhaṃ karomi viprasya śāpārthaṃ sasurasya me // LiP_1,36.29 bhavitā tasya śāpena dakṣayajñe suraiḥ samam vināśo mama rājendra punarutthānameva ca // LiP_1,36.30 tasmātsametya viprendraṃ sarvayatnena bhūpate karomi yatnaṃ rājendra dadhīcavijayāya te // LiP_1,36.31 śrutvā vākyaṃ kṣupaḥ prāha tathāstviti janārdanam bhagavānapi viprasya dadhīcasyāśramaṃ yayau // LiP_1,36.32 āsthāya rūpaṃ viprasya bhagavān bhaktavatsalaḥ dadhīcamāha brahmarṣim abhivandya jagadguruḥ // LiP_1,36.33 bhobho dadhīca brahmarṣe bhavārcanaratāvyaya varamekaṃ vṛṇe tvattas taṃ bhavāndātumarhati // LiP_1,36.34 yācito devadevena dadhīcaḥ prāha viṣṇunā jñātaṃ tavepsitaṃ sarvaṃ na bibhemi tavāpyaham // LiP_1,36.35 bhavān viprasya rūpeṇa āgato 'si janārdana bhūtaṃ bhaviṣyaṃ deveśa vartamānaṃ janārdana // LiP_1,36.36 jñātaṃ prasādādrudrasya dvijatvaṃ tyaja suvrata ārādhito 'si deveśa kṣupeṇa madhusūdana // LiP_1,36.37 jāne tavaināṃ bhagavan bhaktavatsalatāṃ hare sthāne tavaiṣā bhagavan bhaktavātsalyatā hare // LiP_1,36.38 asti cedbhagavan bhītir bhavārcanaratasya me vaktumarhasi yatnena varadāṃbujalocana // LiP_1,36.39 vadāmi na mṛṣā tasmān na bibhemi janārdana na bibhemi jagatyasmin devadaityadvijādapi // LiP_1,36.40 śrutvā vākyaṃ dadhīcasya tadāsthāya janārdanaḥ svarūpaṃ sasmitaṃ prāha saṃtyajya dvijatāṃ kṣaṇāt // LiP_1,36.41 bhayaṃ dadhīca sarvatra nāstyeva tava suvrata bhavārcanarato yasmād bhavān sarvajña eva ca // LiP_1,36.42 bibhemīti sakṛdvaktuṃ tvamarhasi namastava niyogānmama viprendra kṣupaṃ prati sadasyatha // LiP_1,36.43 evaṃ śrutvāpi tadvākyaṃ sāntvaṃ viṣṇormahāmuniḥ na bibhemīti taṃ prāha dadhīco devasattamam // LiP_1,36.44 prabhāvāddevadevasya śaṃbhoḥ sākṣātpinākinaḥ śarvasya śaṅkarasyāsya sarvajñasya mahāmuniḥ // LiP_1,36.45 tatastasya muneḥ śrutvā vacanaṃ kupito hariḥ cakramudyamya bhagavān didhakṣurmunisattamam // LiP_1,36.46 abhavatkuṇṭhitāgraṃ hi viṣṇoścakraṃ sudarśanam prabhāvāddhi dadhīcasya kṣupasyaiva hi saṃnidhau // LiP_1,36.47 dṛṣṭvā tatkuṇṭhitāgraṃ hi cakraṃ cakriṇamāha saḥ dadhīcaḥ sasmitaṃ sākṣāt sadasadvyaktikāraṇam // LiP_1,36.48 bhagavan bhavatā labdhaṃ purātīva sudāruṇam sudarśanamiti khyātaṃ cakraṃ viṣṇo prayatnataḥ // LiP_1,36.49 bhavasyaitacchubhaṃ cakraṃ na jighāṃsati māmiha brahmāstrādyaistathānyairhi prayatnaṃ kartumarhasi // LiP_1,36.50 tasya tadvacanaṃ śrutvā dṛṣṭvā nirvīryamāyudham sasarja ca punastasmai sarvāstrāṇi samantataḥ // LiP_1,36.51 cakrurdevāstatastasya viṣṇoḥ sāhāyyamavyayāḥ dvijenaikena yoddhuṃ hi pravṛttasya mahābalāḥ // LiP_1,36.52 kuśamuṣṭiṃ tadādāya dadhīcaḥ saṃsmaranbhavam sasarja sarvadevebhyo vajrāsthiḥ sarvato vaśī // LiP_1,36.53 divyaṃ triśūlam abhavat kālāgnisadṛśaprabham dagdhuṃ devānmatiṃ cakre yugāntāgnirivāparaḥ // LiP_1,36.54 indranārāyaṇādyaiś ca devaistyaktāni yāni tu āyudhāni samastāni praṇemus triśikhaṃ mune // LiP_1,36.55 devāś ca dudruvuḥ sarve dhvastavīryā dvijottama sasarja bhagavān viṣṇuḥ svadehātpuruṣottamaḥ // LiP_1,36.56 ātmanaḥ sadṛśān divyāṃl lakṣalakṣāyutān gaṇān tāni sarvāṇi sahasā dadāha munisattamaḥ // LiP_1,36.57 tato vismayanārthāya viśvamūrtirabhūddhariḥ tasya dehe hareḥ sākṣād apaśyaddvijasattamaḥ // LiP_1,36.58 dadhīco bhagavānvipraḥ devatānāṃ gaṇān pṛthak rudrāṇāṃ koṭayaścaiva gaṇānāṃ koṭayastadā // LiP_1,36.59 aṇḍānāṃ koṭayaścaiva viśvamūrtestanau tadā dṛṣṭvaitadakhilaṃ tatra cyāvanir vismitaṃ tadā // LiP_1,36.60 viṣṇumāha jagannāthaṃ jaganmayamajaṃ vibhum aṃbhasābhyukṣya taṃ viṣṇuṃ viśvarūpaṃ mahāmuniḥ // LiP_1,36.61 māyāṃ tyaja mahābāho pratibhāsā vicārataḥ vijñānānāṃ sahasrāṇi durvijñeyāni mādhava // LiP_1,36.62 mayi paśya jagat sarvaṃ tvayā sārdham anindita brahmāṇaṃ ca tathā rudraṃ divyāṃ dṛṣṭiṃ dadāmi te // LiP_1,36.63 ityuktvā darśayāmāsa svatanau nikhilaṃ muniḥ taṃ prāha ca hariṃ devaṃ sarvadevabhavodbhavam // LiP_1,36.64 māyayā hyanayā kiṃ vā mantraśaktyātha vā prabho vastuśaktyātha vā viṣṇo dhyānaśaktyātha vā punaḥ // LiP_1,36.65 tyaktvā māyāmimāṃ tasmād yoddhumarhasi yatnataḥ evaṃ tasya vacaḥ śrutvā dṛṣṭvā māhātmyamadbhutam // LiP_1,36.66 devāś ca dudruvurbhūyo devaṃ nārāyaṇaṃ ca tam vārayāmāsa niśceṣṭaṃ padmayonirjagadguruḥ // LiP_1,36.67 niśamya vacanaṃ tasya brahmaṇastena nirjitaḥ jagāma bhagavān viṣṇuḥ praṇipatya mahāmunim // LiP_1,36.68 kṣupo duḥkhāturo bhūtvā sampūjya ca munīśvaram dadhīcamabhivandyāśu prārthayāmāsa viklavaḥ // LiP_1,36.69 dadhīca kṣamyatāṃ deva mayājñānātkṛtaṃ sakhe viṣṇunā hi surairvāpi rudrabhaktasya kiṃ tava // LiP_1,36.70 prasīda parameśāna durlabhā durjanairdvija bhaktirbhaktimatāṃ śreṣṭha madvidhaiḥ kṣatriyādhamaiḥ // LiP_1,36.71 śrutvānugṛhya taṃ vipro dadhīcastapatāṃ varaḥ rājānaṃ muniśārdūlaḥ śaśāpa ca surottamān // LiP_1,36.72 rudrakopāgninā devāḥ sadevendrā munīśvaraiḥ dhvastā bhavantu devena viṣṇunā ca samanvitāḥ // LiP_1,36.73 prajāpater makhe puṇye dakṣasya sumahātmanaḥ evaṃ śaptvā kṣupaṃ prekṣya punarāha dvijottamaḥ // LiP_1,36.74 devaiś ca pūjyā rājendra nṛpaiś ca vividhairgaṇaiḥ brāhmaṇā eva rājendra balinaḥ prabhaviṣṇavaḥ // LiP_1,36.75 ityuktvā svoṭajaṃ vipraḥ praviveśa mahādyutiḥ dadhīcamabhivandyaiva jagāma svaṃ nṛpaḥ kṣayam // LiP_1,36.76 tadeva tīrthamabhavat sthāneśvaramiti smṛtam sthāneśvaram anuprāpya śivasāyujyam āpnuyāt // LiP_1,36.77 kathitastava saṃkṣepād vivādaḥ kṣubdadhīcayoḥ prabhāvaś ca dadhīcasya bhavasya ca mahāmune // LiP_1,36.78 ya idaṃ kīrtayeddivyaṃ vivādaṃ kṣubdadhīcayoḥ jitvāpamṛtyuṃ dehānte brahmalokaṃ prayāti saḥ // LiP_1,36.79 ya idaṃ kīrtya saṃgrāmaṃ praviśettasya sarvadā nāsti mṛtyubhayaṃ caiva vijayī ca bhaviṣyati // LiP_1,36.80 iti śrīliṅgamahāpurāṇe pūrvabhāge kṣupadadhīcisaṃvādo nāma ṣaṭtriṃśo 'dhyāyaḥ bhavānkathamanuprāpto mahādevamumāpatim śrotumicchāmi tatsarvaṃ vaktumarhasi me prabho // LiP_1,37.1 prajākāmaḥ śilādo 'bhūt pitā mama mahāmune so 'pyandhaḥ suciraṃ kalaṃ tapastepe suduścaram // LiP_1,37.2 tapatastasya tapasā saṃtuṣṭo vajradhṛk prabhuḥ śilādamāha tuṣṭo 'smi varayasva varāniti // LiP_1,37.3 tataḥ praṇamya deveśaṃ sahasrākṣaṃ sahāmaraiḥ provāca muniśārdūla kṛtāñjalipuṭo harim // LiP_1,37.4 bhagavandevatārighna sahasrākṣa varaprada ayonijaṃ mṛtyuhīnaṃ putramicchāmi suvrata // LiP_1,37.5 putraṃ dāsyāmi viprarṣe yonijaṃ mṛtyusaṃyutam anyathā te na dāsyāmi mṛtyuhīnā na santi vai // LiP_1,37.6 na dāsyati sutaṃ te 'tra mṛtyuhīnamayonijam pitāmaho 'pi bhagavān kimutānye mahāmune // LiP_1,37.7 so 'pi devaḥ svayaṃ brahmā mṛtyuhīno na ceśvaraḥ yonijaś ca mahātejāś cāṇḍajaḥ padmasaṃbhavaḥ // LiP_1,37.8 maheśvarāṅgajaścaiva bhavānyāstanayaḥ prabhuḥ tasyāpyāyuḥ samākhyātaṃ parārdhadvayasaṃmitam // LiP_1,37.9 koṭikoṭisahasrāṇi aharbhūtāni yāni vai samatītāni kalpānāṃ tāvaccheṣāparatraye // LiP_1,37.10 tasmādayonije putre mṛtyuhīne prayatnataḥ parityajāśāṃ viprendra gṛhāṇātmasamaṃ sutam // LiP_1,37.11 tasya tadvacanaṃ śrutvā pitā me lokaviśrutaḥ śilāda iti puṇyātmā punaḥ prāha śacīpatim // LiP_1,37.12 bhagavannaṇḍayonitvaṃ padmayonitvameva ca maheśvarāṅgayonitvaṃ śrutaṃ vai brahmaṇo mayā // LiP_1,37.13 purā mahendradāyādād gadataścāsya pūrvajāt nāradādvai mahābāho kathamatrāśu no vada // LiP_1,37.14 dākṣāyaṇī sā dakṣo 'pi devaḥ padmodbhavātmajaḥ pautrīkanakagarbhasya kathaṃ tasyāḥ suto vibhuḥ // LiP_1,37.15 sthāne saṃśayituṃ vipra tava vakṣyāmi kāraṇam kalpe tatpuruṣe vṛttaṃ brahmaṇaḥ parameṣṭhinaḥ // LiP_1,37.16 sasarja sakalaṃ dhyātvā brahmāṇaṃ parameśvaraḥ janārdano jagannāthaḥ kalpe vai meghavāhane // LiP_1,37.17 divyaṃ varṣasahasraṃ tu megho bhūtvāvahaddharam nārāyaṇo mahādevaṃ bahumānena sādaram // LiP_1,37.18 dṛṣṭvā bhāvaṃ mahādevo hareḥ svātmani śaṅkaraḥ pradadau tasya sakalaṃ sraṣṭuṃ vai brahmaṇā saha // LiP_1,37.19 tadā taṃ kalpamāhurvai meghavāhanasaṃjñayā hiraṇyagarbhastaṃ dṛṣṭvā tasya dehodbhavastadā // LiP_1,37.20 janārdanasutaḥ prāha tapasā prāpya śaṅkaram tava vāmāṅgajo viṣṇur dakṣiṇāṅgabhavo hyaham // LiP_1,37.21 mayā saha jagatsarvaṃ tathāpyasṛjadacyutaḥ jaganmayo 'vahadyasmān megho bhūtvā divāniśam // LiP_1,37.22 bhavantamavahadviṣṇur devadevaṃ jagadgurum nārāyaṇādapi vibho bhakto 'haṃ tava śaṅkara // LiP_1,37.23 prasīda dehi me sarvaṃ sarvātmatvaṃ tava prabho tadātha labdhvā bhagavān bhavātsarvātmatāṃ kṣaṇāt // LiP_1,37.24 tvaramāṇo 'tha saṃgamya dadarśa puruṣottamam ekārṇavālaye śubhre tv andhakāre sudāruṇe // LiP_1,37.25 hemaratnacite divye manasā ca vinirmite duṣprāpye durjanaiḥ puṇyaiḥ sanakādyairagocare // LiP_1,37.26 jagadāvāsahṛdayaṃ dadarśa puruṣaṃ tvajaḥ anantabhogaśayyāyāṃ śāyinaṃ paṅkajekṣaṇam // LiP_1,37.27 śaṅkhacakragadāpadmaṃ dhārayantaṃ caturbhujam sarvābharaṇasaṃyuktaṃ śaśimaṇḍalasannibham // LiP_1,37.28 śrīvatsalakṣaṇaṃ devaṃ prasannāsyaṃ janārdanam ramāmṛdukarāmbhojasparśaraktapadāmbujam // LiP_1,37.29 paramātmānamīśānaṃ tamasā kālarūpiṇam rajasā sarvalokānāṃ sargalīlāpravartakam // LiP_1,37.30 sattvena sarvabhūtānāṃ sthāpakaṃ parameśvaram sarvātmānaṃ mahātmānaṃ paramātmānamīśvaram // LiP_1,37.31 kṣīrārṇave 'mṛtamaye śāyinaṃ yoganidrayā taṃ dṛṣṭvā prāha vai brahmā bhagavantaṃ janārdanam // LiP_1,37.32 grasāmi tvāṃ prasādena yathāpūrvaṃ bhavānaham smayamānastu bhagavān pratibudhya pitāmaham // LiP_1,37.33 udaikṣata mahābāhuḥ smitamīṣaccakāra saḥ viveśa cāṇḍajaṃ taṃ tu grastastena mahātmanā // LiP_1,37.34 tatastaṃ cāsṛjadbrahmā bhruvormadhyena cācyutam sṛṣṭastena hariḥ prekṣya sthitastasyātha saṃnidhau // LiP_1,37.35 etasminnantare rudraḥ sarvadevabhavodbhavaḥ vikṛtaṃ rūpamāsthāya purā dattavarastayoḥ // LiP_1,37.36 āgacchadyatra vai viṣṇur viśvātmā parameśvaraḥ prasādamatulaṃ kartuṃ brahmaṇaś ca hareḥ prabhuḥ // LiP_1,37.37 tataḥ sametya tau devau sarvadevabhavodbhavam apaśyatāṃ bhavaṃ devaṃ kālāgnisadṛśaṃ prabhum // LiP_1,37.38 tau taṃ tuṣṭuvatuścaiva śarvamugraṃ kapardinam praṇematuś ca varadaṃ bahumānena dūrataḥ // LiP_1,37.39 bhavo 'pi bhagavān devam anugṛhya pitāmaham janārdanaṃ jagannāthas tatraivāntaradhīyata // LiP_1,37.40 iti śrīliṅgamahāpurāṇe pūrvabhāge brahmaṇo varapradānaṃ nāma saptatriṃśo 'dhyāyaḥ gate maheśvare deve tamuddiśya janārdanaḥ praṇamya bhagavānprāha padmayonimajodbhavaḥ // LiP_1,38.1 parameśo jagannāthaḥ śaṅkarastveṣa sarvagaḥ āvayorakhilasyeśaḥ śaraṇaṃ ca maheśvaraḥ // LiP_1,38.2 ahaṃ vāmāṅgajo brahman śaṅkarasya mahātmanaḥ bhavān bhavasya devasya dakṣiṇāṅgabhavaḥ svayam // LiP_1,38.3 māmāhur ṛṣayaḥ prekṣya pradhānaṃ prakṛtiṃ tathā avyaktamajamityevaṃ bhavantaṃ puruṣastviti // LiP_1,38.4 evamāhurmahādevam āvayorapi kāraṇam īśaṃ sarvasya jagataḥ prabhumavyayamīśvaram // LiP_1,38.5 so 'pi tasyāmareśasya vacanādvārijodbhavaḥ vareṇyaṃ varadaṃ rudram astuvatpraṇanāma ca // LiP_1,38.6 athāmbhasā plutāṃ bhūmīṃ samādhāya janārdanaḥ pūrvavatsthāpayāmāsa vārāhaṃ rūpamāsthitaḥ // LiP_1,38.7 nadīnadasamudrāṃś ca pūrvavaccākarotprabhuḥ kṛtvā corvīṃ prayatnena nimnonnatavivarjitām // LiP_1,38.8 dharāyāṃ so 'cinotsarvān bhūdharān bhūdharākṛtiḥ bhūrādyāṃścaturo lokān kalpayāmāsa pūrvavat // LiP_1,38.9 sraṣṭuṃ ca bhagavāṃścakre matiṃ matimatāṃ varaḥ mukhyaṃ ca tairyagyonyaṃ ca daivikaṃ mānuṣaṃ tathā // LiP_1,38.10 vibhuścānugrahaṃ tatra kaumārakam adīnadhīḥ purastādasṛjaddevaḥ sanandaṃ sanakaṃ tathā // LiP_1,38.11 sanātanaṃ satāṃ śreṣṭhaṃ naiṣkarmyeṇa gatāḥ param marīcibhṛgvaṅgirasaṃ pulastyaṃ pulahaṃ kratum // LiP_1,38.12 dakṣamatriṃ vasiṣṭhaṃ ca so 'sṛjad yogavidyayā saṃkalpaṃ caiva dharmaṃ ca hy adharmaṃ bhagavānprabhuḥ // LiP_1,38.13 dvādaśaiva prajāstvetā brahmaṇo 'vyaktajanmanaḥ ṛbhuṃ sanatkumāraṃ ca sasarjādau sanātanaḥ // LiP_1,38.14 tau cordhvaretasau divyau cāgrajau brahmavādinau kumārau brahmaṇastulyau sarvajñau sarvabhāvinau // LiP_1,38.15 evaṃ mukhyādikān sṛṣṭvā padmayoniḥ śilāśana yugadharmānaśeṣāṃś ca kalpayāmāsa viśvasṛk // LiP_1,38.16 iti śrīliṅgamahāpurāṇe pūrvabhāge vaiṣṇavakathanaṃ nāmāṣṭatriṃśo 'dhyāyaḥ śrutvā śakreṇa kathitaṃ pitā mama mahāmuniḥ punaḥ papraccha deveśaṃ praṇamya racitāñjaliḥ // LiP_1,39.1 bhagavan śakra sarvajña devadevanamaskṛta śacīpate jagannātha sahasrākṣa maheśvara // LiP_1,39.2 yugadharmānkathaṃ cakre bhagavānpadmasaṃbhavaḥ vaktumarhasi me sarvaṃ sāṃprataṃ praṇatāya me // LiP_1,39.3 tasya tadvacanaṃ śrutvā śilādasya mahātmanaḥ vyājahāra yathādṛṣṭaṃ yugadharmaṃ suvistaram // LiP_1,39.4 ādyaṃ kṛtayugaṃ viddhi tatastretāyugaṃ mune dvāparaṃ tiṣyamityete catvārastu samāsataḥ // LiP_1,39.5 sattvaṃ kṛtaṃ rajastretā dvāparaṃ ca rajastamaḥ kalistamaś ca vijñeyaṃ yugavṛttiryugeṣu ca // LiP_1,39.6 dhyānaṃ paraṃ kṛtayuge tretāyāṃ yajña ucyate bhajanaṃ dvāpare śuddhaṃ dānameva kalau yuge // LiP_1,39.7 catvāri ca sahasrāṇi varṣāṇāṃ tatkṛtaṃ yugam tasya tāvacchatī saṃdhyā saṃdhyāṃśaś ca tathāvidhaḥ // LiP_1,39.8 catvāri ca sahasrāṇi mānuṣāṇi śilāśana āyuḥ kṛtayuge viddhi prajānāmiha suvrata // LiP_1,39.9 tataḥ kṛtayuge tasmin saṃdhyāṃśe ca gate tu vai pādāvaśiṣṭo bhavati yugadharmastu sarvataḥ // LiP_1,39.10 caturbhāgaikahīnaṃ tu tretāyugamanuttamam kṛtārdhaṃ dvāparaṃ viddhi tadardhaṃ tiṣyamucyate // LiP_1,39.11 triśatī dviśatī saṃdhyā tathā caikaśatī mune saṃdhyāṃśakaṃ tathāpyevaṃ kalpeṣvevaṃ yuge yuge // LiP_1,39.12 ādye kṛtayuge dharmaś catuṣpādaḥ sanātanaḥ tretāyuge tripādastu dvipādo dvāpare sthitaḥ // LiP_1,39.13 tripādahīnastiṣye tu sattāmātreṇa dhiṣṭhitaḥ kṛte tu mithunotpattir vṛttiḥ sākṣādrasollasā // LiP_1,39.14 prajāstṛptāḥ sadā sarvāḥ sarvānandāś ca bhoginaḥ adhamottamatā tāsāṃ na viśeṣāḥ prajāḥ śubhāḥ // LiP_1,39.15 tulyamāyuḥ sukhaṃ rūpaṃ tāsāṃ tasminkṛte yuge tāsāṃ prītirna ca dvandvaṃ na dveṣo nāsti ca klamaḥ // LiP_1,39.16 parvatodadhivāsinyo hy aniketāśrayāstu tāḥ viśokāḥ sattvabahulā ekāntabahulās tathā // LiP_1,39.17 tā vai niṣkāmacāriṇyo nityaṃ muditamānasāḥ apravṛttiḥ kṛtayuge karmaṇoḥ śubhapāpayoḥ // LiP_1,39.18 varṇāśramavyavasthā ca tadāsīnna ca saṃkaraḥ rasollāsaḥ kālayogāt tretākhye naśyate dvija // LiP_1,39.19 tasyāṃ siddhau pranaṣṭāyām anyā siddhiḥ prajāyate apāṃ saukṣmye pratigate tadā meghātmanā tu vai // LiP_1,39.20 meghebhyastanayitnubhyaḥ pravṛttaṃ vṛṣṭisarjanam sakṛd eva tathā vṛṣṭyā saṃyukte pṛthivītale // LiP_1,39.21 prādurāsaṃstadā tāsāṃ vṛkṣāste gṛhasaṃjñitāḥ sarvavṛttyupabhogastu tāsāṃ tebhyaḥ prajāyate // LiP_1,39.22 vartayanti sma tebhyastās tretāyugamukhe prajāḥ tataḥ kālena mahatā tāsāmeva viparyayāt // LiP_1,39.23 rāgalobhātmako bhāvas tadā hyākasmiko 'bhavat viparyayeṇa tāsāṃ tu tena tatkālabhāvinā // LiP_1,39.24 praṇaśyanti tataḥ sarve vṛkṣāste gṛhasaṃjñitāḥ tatasteṣu pranaṣṭeṣu vibhrāntā maithunodbhavāḥ // LiP_1,39.25 api dhyāyanti tāṃ siddhiṃ satyābhidhyāyinastadā prādurbabhūvustāsāṃ tu vṛkṣāste gṛhasaṃjñitāḥ // LiP_1,39.26 vastrāṇi te prasūyante phalānyābharaṇāni ca teṣveva jāyate tāsāṃ gandhavarṇarasānvitam // LiP_1,39.27 amākṣikaṃ mahīvīryaṃ puṭake puṭake madhu tena tā vartayanti sma sukhamāyuḥ sadaiva hi // LiP_1,39.28 hṛṣṭapuṣṭāstayā siddhyā prajā vai vigatajvarāḥ tataḥ kālāntareṇaiva punarlobhāvṛtāstu tāḥ // LiP_1,39.29 vṛkṣāṃstānparyagṛhṇanti madhu vā mākṣikaṃ balāt tāsāṃ tenopacāreṇa punarlobhakṛtena vai // LiP_1,39.30 pranaṣṭā madhunā sārdhaṃ kalpavṛkṣāḥ kvacitkvacit tasyāmevālpaśiṣṭāyāṃ siddhyāṃ kālavaśāttadā // LiP_1,39.31 āvartanāttu tretāyāṃ dvandvānyabhyutthitāni vai śītavarṣātapaistīvrais tatastā duḥkhitā bhṛśam // LiP_1,39.32 dvandvaiḥ sampīḍyamānāś ca cakrur āvaraṇāni tu kṛtadvandvapratīghātāḥ ketanāni girau tataḥ // LiP_1,39.33 pūrvaṃ nikāmacārāstā hy aniketā athāvasan yathāyogaṃ yathāprīti niketeṣvavasanpunaḥ // LiP_1,39.34 kṛtvā dvandvopaghātāṃstān vṛttyupāyamacintayan naṣṭeṣu madhunā sārdhaṃ kalpavṛkṣeṣu vai tadā // LiP_1,39.35 vivādavyākulāstā vai prajāstṛṣṇākṣudhārditāḥ tataḥ prādurbabhau tāsāṃ siddhistretāyuge punaḥ // LiP_1,39.36 vārtāyāḥ sādhikāpyanyā vṛṣṭistāsāṃ nikāmataḥ tāsāṃ vṛṣṭyudakādīni hy abhavannimnagāni tu // LiP_1,39.37 abhavanvṛṣṭisaṃtatyā srotasthānāni nimnagāḥ evaṃ nadyaḥ pravṛttāstu dvitīye vṛṣṭisarjane // LiP_1,39.38 ye punastadapāṃ stokāḥ patitāḥ pṛthivītale apāṃ bhūmeś ca saṃyogād oṣadhyastāstadābhavan // LiP_1,39.39 athālpakṛṣṭāścānuptā grāmyāraṇyāścaturdaśa ṛtupuṣpaphalāścaiva vṛkṣagulmāś ca jajñire // LiP_1,39.40 prādurbhūtāni caitāni vṛkṣajātyauṣadhāni ca tenauṣadhena vartante prajāstretāyuge tadā // LiP_1,39.41 tataḥ punarabhūttāsāṃ rāgo lobhaś ca sarvaśaḥ avaśyaṃ bhāvinārthena tretāyugavaśena ca // LiP_1,39.42 tatastāḥ paryagṛhṇanta nadīkṣetrāṇi parvatān vṛkṣagulmauṣadhīścaiva prasahya tu yathābalam // LiP_1,39.43 viparyayeṇa cauṣadhyaḥ pranaṣṭāstāścaturdaśa matvā dharāṃ praviṣṭāstā ityauṣadhyaḥ pitāmahaḥ // LiP_1,39.44 dudoha gāṃ prayatnena sarvabhūtahitāya vai tadāprabhṛti cauṣadhyaḥ phālakṛṣṭāstvitastataḥ // LiP_1,39.45 vārtāṃ kṛṣiṃ samāyātā vartukāmāḥ prayatnataḥ vārtā vṛttiḥ samākhyātā kṛṣikāmaprayatnataḥ // LiP_1,39.46 anyathā jīvitaṃ tāsāṃ nāsti tretāyugātyaye hastodbhavā hyapaścaiva bhavanti bahuśastadā // LiP_1,39.47 tatrāpi jagṛhuḥ sarve cānyonyaṃ krodhamūrchitāḥ sutadāradhanādyāṃstu balādyugabalena tu // LiP_1,39.48 maryādāyāḥ pratiṣṭhārthaṃ jñātvā tadakhilaṃ vibhuḥ sasarja kṣatriyāṃstrātuṃ kṣatātkamalasaṃbhavaḥ // LiP_1,39.49 varṇāśramapratiṣṭhāṃ ca cakāra svena tejasā vṛttena vṛttinā vṛttaṃ viśvātmā nirmame svayam // LiP_1,39.50 yajñapravartanaṃ caiva tretāyāmabhavatkramāt paśuyajñaṃ na sevante kecittatrāpi suvratāḥ // LiP_1,39.51 balādviṣṇustadā yajñam akarotsarvadṛk kramāt dvijāstadā praśaṃsanti tatastvāhiṃsakaṃ mune // LiP_1,39.52 dvāpareṣvapi vartante matibhedāstadā nṛṇām manasā karmaṇā vācā kṛcchrādvārtā prasidhyati // LiP_1,39.53 tadā tu sarvabhūtānāṃ kāyakleśavaśātkramāt lobho bhṛtirvaṇigyuddhaṃ tattvānāmaviniścayaḥ // LiP_1,39.54 vedaśākhāpraṇayanaṃ dharmāṇāṃ saṃkaras tathā varṇāśramaparidhvaṃsaḥ kāmadveṣau tathaiva ca // LiP_1,39.55 dvāpare tu pravartante rāgo lobho madas tathā vedo vyāsaiścaturdhā tu vyasyate dvāparādiṣu // LiP_1,39.56 eko vedaścatuṣpādas tretāsviha vidhīyate saṃkṣayādāyuṣaścaiva vyasyate dvāpareṣu saḥ // LiP_1,39.57 ṛṣiputraiḥ punarbhedā bhidyante dṛṣṭivibhramaiḥ mantrabrāhmaṇavinyāsaiḥ svaravarṇaviparyayaiḥ // LiP_1,39.58 saṃhitā ṛgyajuḥsāmnāṃ saṃhanyante manīṣibhiḥ sāmānyā vaikṛtāścaiva draṣṭṛbhistaiḥ pṛthakpṛthak // LiP_1,39.59 brāhmaṇaṃ kalpasūtrāṇi mantrapravacanāni ca anye tu prasthitāstānvai kecittānpratyavasthitāḥ // LiP_1,39.60 itihāsapurāṇāni bhidyante kālagauravāt brāhmaṃ pādmaṃ vaiṣṇavaṃ ca śaivaṃ bhāgavataṃ tathā // LiP_1,39.61 bhaviṣyaṃ nāradīyaṃ ca mārkaṇḍeyamataḥ param āgneyaṃ brahmavaivartaṃ laiṅgaṃ vārāhameva ca // LiP_1,39.62 vāmanākhyaṃ tataḥ kūrmaṃ mātsyaṃ gāruḍameva ca skāndaṃ tathā ca brahmāṇḍaṃ teṣāṃ bhedaḥ prakathyate // LiP_1,39.63 laiṅgam ekādaśavidhaṃ prabhinnaṃ dvāpare śubham manvatriviṣṇuhārītayājñavalkyośano 'ṅgirāḥ // LiP_1,39.64 yamāpastambasaṃvartāḥ kātyāyanabṛhaspatī parāśaravyāsaśaṅkhalikhitā dakṣagautamau // LiP_1,39.65 śātātapo vasiṣṭhaś ca evamādyaiḥ sahasraśaḥ avṛṣṭirmaraṇaṃ caiva tathā vyādhyādyupadravāḥ // LiP_1,39.66 vāṅmanaḥkarmajair duḥkhair nirvedo jāyate tataḥ nirvedājjāyate teṣāṃ duḥkhamokṣavicāraṇā // LiP_1,39.67 vicāraṇācca vairāgyaṃ vairāgyāddoṣadarśanam doṣāṇāṃ darśanāccaiva dvāpare jñānasaṃbhavaḥ // LiP_1,39.68 eṣā rajastamoyuktā vṛttir vai dvāpare smṛtā ādye kṛte tu dharmo 'sti sa tretāyāṃ pravartate // LiP_1,39.69 dvāpare vyākulībhūtvā praṇaśyati kalau yuge // LiP_1,39.70 iti śrīliṅgamahāpurāṇe pūrvabhāge ekonacatvāriṃśo 'dhyāyaḥ tiṣye māyāmasūyāṃ ca vadhaṃ caiva tapasvinām sādhayanti narāstatra tamasā vyākulendriyāḥ // LiP_1,40.1 kalau pramādako rogaḥ satataṃ kṣudbhayāni ca anāvṛṣṭibhayaṃ ghoraṃ deśānāṃ ca viparyayaḥ // LiP_1,40.2 na prāmāṇyaṃ śruterasti nṛṇāṃ cādharmasevanam adhārmikāstvanācārā mahākopālpacetasaḥ // LiP_1,40.3 anṛtaṃ bruvate lubdhās tiṣye jātāś ca duṣprajāḥ duriṣṭairduradhītaiś ca durācārairdurāgamaiḥ // LiP_1,40.4 viprāṇāṃ karma doṣeṇa prajānāṃ jāyate bhayam nādhīyante tadā vedān na yajanti dvijātayaḥ // LiP_1,40.5 utsīdanti narāścaiva kṣatriyāś ca viśaḥ kramāt śūdrāṇāṃ mantrayogena saṃbandho brāhmaṇaiḥ saha // LiP_1,40.6 bhavatīha kalau tasmiñ śayanāsanabhojanaiḥ rājānaḥ śūdrabhūyiṣṭhā brāhmaṇān bādhayanti te // LiP_1,40.7 bhrūṇahatyā vīrahatyā prajāyante prajāsu vai śūdrāś ca brāhmaṇācārāḥ śūdrācārāś ca brāhmaṇāḥ // LiP_1,40.8 rājavṛttisthitāś caurāś caurācārāś ca pārthivāḥ ekapatnyo na śiṣyanti vardhiṣyantyabhisārikāḥ // LiP_1,40.9 varṇāśramapratiṣṭhāno jāyate nṛṣu sarvataḥ tadā svalpaphalā bhūmiḥ kvaciccāpi mahāphalā // LiP_1,40.10 arakṣitāro hartāraḥ pārthivāś ca śilāśana śūdrā vai jñāninaḥ sarve brāhmaṇairabhivanditāḥ // LiP_1,40.11 akṣatriyāś ca rājāno viprāḥ śūdropajīvinaḥ āsanasthā dvijāndṛṣṭvā na calantyalpabuddhayaḥ // LiP_1,40.12 tāḍayanti dvijendrāṃś ca śūdrā vai svalpabuddhayaḥ āsye nidhāya vai hastaṃ karṇaṃ śūdrasya vai dvijāḥ // LiP_1,40.13 nīcasyeva tadā vākyaṃ vadanti vinayena tam uccāsanasthān śūdrāṃś ca dvijamadhye dvijarṣabha // LiP_1,40.14 jñātvā na hiṃsate rājā kalau kālavaśena tu puṣpaiś ca vāsitaiścaiva tathānyair maṅgalaiḥ śubhaiḥ // LiP_1,40.15 śūdrānabhyarcayantyalpaśrutabhāgyabalānvitāḥ na prekṣante garvitāś ca śūdrā dvijavarān dvija // LiP_1,40.16 sevāvasaram ālokya dvāre tiṣṭhanti vai dvijāḥ vāhanasthān samāvṛtya śūdrāñśūdropajīvinaḥ // LiP_1,40.17 sevante brāhmaṇāstatra stuvanti stutibhiḥ kalau tapoyajñaphalānāṃ ca vikretāro dvijottamāḥ // LiP_1,40.18 yatayaś ca bhaviṣyanti bahavo 'sminkalau yuge puruṣālpaṃ bahustrīkaṃ yugānte samupasthite // LiP_1,40.19 nindanti vedavidyāṃ ca dvijāḥ karmāṇi vai kalau kalau devo mahādevaḥ śaṅkaro nīlalohitaḥ // LiP_1,40.20 prakāśate pratiṣṭhārthaṃ dharmasya vikṛtākṛtiḥ ye taṃ viprā niṣevante yena kenāpi śaṅkaram // LiP_1,40.21 kalidoṣān vinirjitya prayānti paramaṃ padam śvāpadaprabalatvaṃ ca gavāṃ caiva parikṣayaḥ // LiP_1,40.22 sādhūnāṃ vinivṛttiś ca vedyā tasminyugakṣaye tadā sūkṣmo mahodarko durlabho dānamūlavān // LiP_1,40.23 cāturāśramaśaithilye dharmaḥ praticaliṣyati arakṣitāro hartāro balibhāgasya pārthivāḥ // LiP_1,40.24 yugānteṣu bhaviṣyanti svarakṣaṇaparāyaṇāḥ aṭṭaśūlā janapadāḥ śivaśūlāścatuṣpathāḥ // LiP_1,40.25 pramadāḥ keśaśūlinyo bhaviṣyanti kalau yuge citravarṣī tadā devo yadā prāhuryugakṣayam // LiP_1,40.26 sarve vaṇigjanāścāpi bhaviṣyantyadhame yuge kuśīlacaryāḥ pāṣaṇḍair vṛthārūpaiḥ samāvṛtāḥ // LiP_1,40.27 bahuyājanako loko bhaviṣyati parasparam nāvyāhṛtakrūravākyo nārjavī nānasūyakaḥ // LiP_1,40.28 na kṛte pratikartā ca yugakṣīṇe bhaviṣyati nindakāścaiva patitā yugāntasya ca lakṣaṇam // LiP_1,40.29 nṛpaśūnyā vasumatī na ca dhānyadhanāvṛtā maṇḍalāni bhaviṣyanti deśeṣu nagareṣu ca // LiP_1,40.30 alpodakā cālpaphalā bhaviṣyati vasuṃdharā goptāraścāpyagoptāraḥ sambhaviṣyantyaśāsanāḥ // LiP_1,40.31 hartāraḥ paravittānāṃ paradārapradharṣakāḥ kāmātmāno durātmāno hy adhamāḥ sāhasapriyāḥ // LiP_1,40.32 pranaṣṭaceṣṭanāḥ puṃso muktakeśāś ca śūlinaḥ janāḥ ṣoḍaśavarṣāś ca prajāyante yugakṣaye // LiP_1,40.33 śukladantājinākṣāś ca muṇḍāḥ kāṣāyavāsasaḥ śūdrā dharmaṃ cariṣyanti yugānte samupasthite // LiP_1,40.34 sasyacaurā bhaviṣyanti dṛḍhacailābhilāṣiṇaḥ caurāścorasvahartāro harturhartā tathāparaḥ // LiP_1,40.35 yogyakarmaṇyuparate loke niṣkriyatāṃ gate kīṭamūṣakasarpāś ca dharṣayiṣyanti mānavān // LiP_1,40.36 subhikṣaṃ kṣemamārogyaṃ sāmarthyaṃ durlabhaṃ tadā kauśikīṃ pratipatsyante deśānkṣudbhayapīḍitāḥ // LiP_1,40.37 duḥkhenābhiplutānāṃ ca paramāyuḥ śataṃ tadā dṛśyante na ca dṛśyante vedāḥ kaliyuge 'khilāḥ // LiP_1,40.38 utsīdanti tadā yajñāḥ kevalādharmapīḍitāḥ kāṣāyiṇo 'pyanirgranthāḥ kāpālībahulāstviha // LiP_1,40.39 vedavikrayiṇaścānye tīrthavikrayiṇaḥ pare varṇāśramāṇāṃ ye cānye pāṣaṇḍāḥ paripanthinaḥ // LiP_1,40.40 utpadyante tadā te vai samprāpte tu kalau yuge adhīyante tadā vedāñ śūdrā dharmārthakovidāḥ // LiP_1,40.41 yajante cāśvamedhena rājānaḥ śūdrayonayaḥ strībālagovadhaṃ kṛtvā hatvā caiva parasparam // LiP_1,40.42 upadravāṃstathānyonyaṃ sādhayanti tadā prajāḥ duḥkhaprabhūtamalpāyur dehotsādaḥ sarogatā // LiP_1,40.43 adharmābhiniveśitvāt tamovṛttaṃ kalau smṛtam prajāsu brahmahatyādi tadā vai sampravartate // LiP_1,40.44 tasmādāyurbalaṃ rūpaṃ kaliṃ prāpya prahīyate tadā tvalpena kālena siddhiṃ gacchanti mānavāḥ // LiP_1,40.45 dhanyā dharmaṃ cariṣyanti yugānte dvijasattamāḥ śrutismṛtyuditaṃ dharmaṃ ye carantyanasūyakāḥ // LiP_1,40.46 tretāyāṃ vārṣiko dharmo dvāpare māsikaḥ smṛtaḥ yathākleśaṃ caranprājñas tadahnā prāpnute kalau // LiP_1,40.47 eṣā kaliyugāvasthā saṃdhyāṃśaṃ tu nibodha me yuge yuge ca hīyante trīṃstrīnpādāṃstu siddhayaḥ // LiP_1,40.48 yugasvabhāvāḥ saṃdhyāstu tiṣṭhantīha tu pādaśaḥ saṃdhyāsvabhāvāḥ svāṃśeṣu pādaśaste pratiṣṭhitāḥ // LiP_1,40.49 evaṃ saṃdhyāṃśake kāle samprāpte tu yugāntike teṣāṃ śāstā hyasādhūnāṃ bhūtānāṃ nidhanotthitaḥ // LiP_1,40.50 gotre 'sminvai candramaso nāmnā pramitirucyate mānavasya tu so 'ṃśena pūrvaṃ svāyaṃbhuve 'ntare // LiP_1,40.51 samāḥ sa viṃśatiḥ pūrṇāḥ paryaṭanvai vasuṃdharām anukarṣan sa vai senāṃ savājirathakuñjarām // LiP_1,40.52 pragṛhītāyudhairvipraiḥ śataśo 'tha sahasraśaḥ sa tadā taiḥ parivṛto mlecchān hanti sahasraśaḥ // LiP_1,40.53 sa hatvā sarvaśaścaiva rājñastāñśūdrayonijān pākhaṇḍāṃstu tataḥ sarvān niḥśeṣaṃ kṛtavān prabhuḥ // LiP_1,40.54 nātyarthaṃ dhārmikā ye ca tān sarvān hanti sarvataḥ varṇavyatyāsajātāś ca ye ca tānanujīvinaḥ // LiP_1,40.55 pravṛttacakro balavān mlecchānāmantakṛtsa tu adhṛṣyaḥ sarvabhūtānāṃ cacārātha vasuṃdharām // LiP_1,40.56 mānavasya tu so 'ṃśena devasyeha vijajñivān pūrvajanmani viṣṇostu pramitirnāma vīryavān // LiP_1,40.57 gotrato vai candramasaḥ pūrṇe kaliyuge prabhuḥ dvātriṃśe 'bhyudite varṣe prakrānto viṃśatiḥ samāḥ // LiP_1,40.58 vinighnansarvabhūtāni śataśo 'tha sahasraśaḥ kṛtvā bījāvaśeṣāṃ tu pṛthivīṃ krūrakarmaṇaḥ // LiP_1,40.59 parasparanimittena kopenākasmikena tu sa sādhayitvā vṛṣalān prāyaśas tān adhārmikān // LiP_1,40.60 gaṅgāyamunayormadhye sthitiṃ prāptaḥ sahānugaḥ tato vyatīte kāle tu sāmātyaḥ sahasainikaḥ // LiP_1,40.61 utsādya pārthivān sarvān mlecchāṃścaiva sahasraśaḥ tatra saṃdhyāṃśake kāle samprāpte tu yugāntike // LiP_1,40.62 sthitāsvalpāvaśiṣṭāsu prajāsviha kvacitkvacit apragrahāstatastā vai lobhāviṣṭāstu kṛtsnaśaḥ // LiP_1,40.63 upahiṃsanti cānyonyaṃ praṇipatya parasparam arājake yugavaśāt saṃśaye samupasthite // LiP_1,40.64 prajāstā vai tataḥ sarvāḥ parasparabhayārditāḥ vyākulāś ca paribhrāntās tyaktvā dārān gṛhāṇi ca // LiP_1,40.65 svānprāṇān anapekṣanto niṣkāruṇyāḥ suduḥkhitāḥ naṣṭe śraute smārtadharme parasparahatāstadā // LiP_1,40.66 nirmaryādā nirākrāntā niḥsnehā nirapatrapāḥ naṣṭe dharme pratihatāḥ hrasvakāḥ pañcaviṃśakāḥ // LiP_1,40.67 hitvā putrāṃś ca dārāṃś ca vivādavyākulendriyāḥ anāvṛṣṭihatāścaiva vārtāmutsṛjya dūrataḥ // LiP_1,40.68 pratyantānupasevante hitvā janapadān svakān saritsāgarakūpāṃste sevante parvatāṃs tathā // LiP_1,40.69 madhumāṃsairmūlaphalair vartayanti suduḥkhitāḥ cīrapatrājinadharā niṣkriyā niṣparigrahāḥ // LiP_1,40.70 varṇāśramaparibhraṣṭāḥ saṃkaṭaṃ ghoramāsthitāḥ evaṃ kaṣṭamanuprāptā alpaśeṣāḥ prajāstadā // LiP_1,40.71 jarāvyādhikṣudhāviṣṭā duḥkhānnirvedamānasāḥ vicāraṇā tu nirvedāt sāmyāvasthā vicāraṇā // LiP_1,40.72 sāmyāvasthātmako bodhaḥ saṃbodhāddharmaśīlatā arūpaśamayuktāstu kaliśiṣṭā hi vai svayam // LiP_1,40.73 ahorātrāttadā tāsāṃ yugaṃ tu parivartate cittasaṃmohanaṃ kṛtvā tāsāṃ vai suptamattavat // LiP_1,40.74 bhāvino 'rthasya ca balāt tataḥ kṛtamavartata pravṛtte tu tatastasmin punaḥ kṛtayuge tu vai // LiP_1,40.75 utpannāḥ kaliśiṣṭāstu prajāḥ kārtayugāstadā tiṣṭhanti ceha ye siddhā adṛṣṭā vicaranti ca // LiP_1,40.76 sapta saptarṣibhiścaiva tatra te tu vyavasthitāḥ brahmakṣatraviśaḥ śūdrā bījārthaṃ ye smṛtā iha // LiP_1,40.77 kalijaiḥ saha te sarve nirviśeṣāstadābhavan teṣāṃ saptarṣayo dharmaṃ kathayantītare 'pi ca // LiP_1,40.78 varṇāśramācārayutaṃ śrautaṃ smārtaṃ dvidhā tu yam tatasteṣu kriyāvatsu vardhante vai prajāḥ kṛte // LiP_1,40.79 śrautasmārtakṛtānāṃ ca dharme saptarṣidarśite keciddharmavyavasthārthaṃ tiṣṭhantīha yugakṣaye // LiP_1,40.80 manvantarādhikāreṣu tiṣṭhanti munayastu vai yathā dāvapradagdheṣu tṛṇeṣviha tataḥ kṣitau // LiP_1,40.81 vanānāṃ prathamaṃ vṛṣṭyā teṣāṃ mūleṣu saṃbhavaḥ tathā kārtayugānāṃ tu kalijeṣviha saṃbhavaḥ // LiP_1,40.82 evaṃ yugādyugasyeha saṃtānaṃ tu parasparam vartate ha vyavacchedād yāvanmanvantarakṣayaḥ // LiP_1,40.83 sukhamāyurbalaṃ rūpaṃ dharmo 'rthaḥ kāma eva ca yugeṣvetāni hīyante trīṃstrīn pādān krameṇa tu // LiP_1,40.84 sasaṃdhyāṃśeṣu hīyante yugānāṃ dharmasiddhayaḥ ityeṣā pratisiddhirvai kīrtitaiṣā krameṇa tu // LiP_1,40.85 caturyugānāṃ sarveṣām anenaiva tu sādhanam eṣā caturyugāvṛttir ā sahasrād guṇīkṛtā // LiP_1,40.86 brahmaṇastadahaḥ proktaṃ rātriścaitāvatī smṛtā anārjavaṃ jaḍībhāvo bhūtānām ā yugakṣayāt // LiP_1,40.87 etadeva tu sarveṣāṃ yugānāṃ lakṣaṇaṃ smṛtam eṣāṃ caturyugāṇāṃ ca guṇitā hyekasaptatiḥ // LiP_1,40.88 krameṇa parivṛttā tu manorantaram ucyate caturyuge yathaikasmin bhavatīha yadā tu yat // LiP_1,40.89 tathā cānyeṣu bhavati punastadvai yathākramam sarge sarge yathā bhedā utpadyante tathaiva tu // LiP_1,40.90 pañcaviṃśatparimitā na nyūnā nādhikās tathā tathā kalpā yugaiḥ sārdhaṃ bhavanti saha lakṣaṇaiḥ // LiP_1,40.91 manvantarāṇāṃ sarveṣām etadeva tu lakṣaṇam // LiP_1,40.92 yathā yugānāṃ parivartanāni cirapravṛttāni yugasvabhāvāt tathā tu saṃtiṣṭhati jīvalokaḥ kṣayodayābhyāṃ parivartamānaḥ // LiP_1,40.93 ityetallakṣaṇaṃ proktaṃ yugānāṃ vai samāsataḥ atītānāgatānāṃ hi sarvamanvantareṣu vai // LiP_1,40.94 manvantareṇa caikena sarvāṇyevāntarāṇi ca vyākhyātāni na saṃdehaḥ kalpaḥ kalpena caiva hi // LiP_1,40.95 anāgateṣu tadvacca tarkaḥ kāryo vijānatā manvantareṣu sarveṣu atītānāgateṣviha // LiP_1,40.96 tulyābhimāninaḥ sarve nāmarūpairbhavantyuta devā hyaṣṭavidhā ye ca ye ca manvantareśvarāḥ // LiP_1,40.97 ṛṣayo manavaścaiva sarve tulyaprayojanāḥ evaṃ varṇāśramāṇāṃ tu pravibhāgo yuge yuge // LiP_1,40.98 yugasvabhāvaś ca tathā vidhatte vai tadā prabhuḥ varṇāśramavibhāgāś ca yugāni yugasiddhayaḥ // LiP_1,40.99 yugānāṃ parimāṇaṃ te kathitaṃ hi prasaṅgataḥ vadāmi devīputratvaṃ padmayoneḥ samāsataḥ // LiP_1,40.100 iti śrīliṅgamahāpurāṇe pūrvabhāge caturyugaparimāṇaṃ nāma catvāriṃśo 'dhyāyaḥ punaḥ sasarja bhagavān prabhraṣṭāḥ pūrvavatprajāḥ sahasrayugaparyante prabhāte tu pitāmahaḥ // LiP_1,41.1 evaṃ parārdhe viprendra dviguṇe tu tathā gate tadā dharāmbhasi vyāptā hy āpo vahnau samīraṇe // LiP_1,41.2 vahniḥ samīraṇaścaiva vyomni tanmātrasaṃyutaḥ indriyāṇi daśaikaṃ ca tanmātrāṇi dvijottama // LiP_1,41.3 ahaṅkāramanuprāpya pralīnāstatkṣaṇādaho abhimānastadā tatra mahāntaṃ vyāpya vai kṣaṇāt // LiP_1,41.4 mahānapi tathā vyaktaṃ prāpya līno 'bhavaddvija avyaktaṃ svaguṇaiḥ sārdhaṃ pralīnamabhavadbhave // LiP_1,41.5 tataḥ sṛṣṭirabhūttasmāt pūrvavatpuruṣācchivāt atha sṛṣṭāstadā tasya manasā tena mānasāḥ // LiP_1,41.6 na vyavardhanta loke 'smin prajāḥ kamalayoninā vṛddhyarthaṃ bhagavānbrahmā putrairvai mānasaiḥ saha // LiP_1,41.7 duścaraṃ vicacāreśaṃ samuddiśya tapaḥ svayam tuṣṭastu tapasā tasya bhavo jñātvā sa vāñchitam // LiP_1,41.8 lalāṭamadhyaṃ nirbhidya brahmaṇaḥ puruṣasya tu putrasnehamiti procya strīpuṃrūpo 'bhavattadā // LiP_1,41.9 tasya putro mahādevo hy ardhanārīśvaro 'bhavat dadāha bhagavānsarvaṃ brahmāṇaṃ ca jagadgurum // LiP_1,41.10 athārdhamātrāṃ kalyāṇīm ātmanaḥ parameśvarīm bubhuje yogamārgeṇa vṛddhyarthaṃ jagatāṃ śivaḥ // LiP_1,41.11 tasyāṃ hariṃ ca brahmāṇaṃ sasarja parameśvaraḥ viśveśvarastu viśvātmā cāstraṃ pāśupataṃ tathā // LiP_1,41.12 tasmādbrahmā mahādevyāś cāṃśajaś ca haris tathā aṇḍajaḥ padmajaścaiva bhavāṅgabhava eva ca // LiP_1,41.13 etatte kathitaṃ sarvam itihāsaṃ purātanam parārdhaṃ brahmaṇo yāvat tāvadbhūtiḥ samāsataḥ // LiP_1,41.14 vairāgyaṃ brahmaṇo vakṣye tamodbhūtaṃ samāsataḥ nārāyaṇo 'pi bhagavān dvidhā kṛtvātmanastanum // LiP_1,41.15 sasarja sakalaṃ tasmāt svāṅgādeva carācaram tato brahmāṇamasṛjad brahmā rudraṃ pitāmahaḥ // LiP_1,41.16 mune kalpāntare rudro hariṃ brahmāṇam īśvaram tato brahmāṇamasṛjan mune kalpāntare hariḥ // LiP_1,41.17 nārāyaṇaṃ punarbrahmā brahmāṇaṃ ca punarbhavaḥ tadā vicārya vai brahmā duḥkhaṃ saṃsāra ityajaḥ // LiP_1,41.18 sargaṃ visṛjya cātmānam ātmanyeva niyojya ca saṃhṛtya prāṇasañcāraṃ pāṣāṇa iva niścalaḥ // LiP_1,41.19 daśavarṣasahasrāṇi samādhistho 'bhavatprabhuḥ adhomukhaṃ tu yatpadmaṃ hṛdi saṃsthaṃ suśobhanam // LiP_1,41.20 pūritaṃ pūrakeṇaiva prabuddhaṃ cābhavattadā tadūrdhvavaktram abhavat kumbhakena nirodhitam // LiP_1,41.21 tatpadmakarṇikāmadhye sthāpayāmāsa ceśvaram tadomiti śivaṃ devam ardhamātrāparaṃ param // LiP_1,41.22 mṛṇālatantubhāgaikaśatabhāge vyavasthitam yamī yamaviśuddhātmā niyamyaivaṃ hṛdīśvaram // LiP_1,41.23 yamapuṣpādibhiḥ pūjyaṃ yājyo hyayajadavyayam tasya hṛtkamalasthasya niyogāccāṃśajo vibhuḥ // LiP_1,41.24 lalāṭamasya nirbhidya prādurāsītpitāmahāt lohito 'bhūt svayaṃ nīlaḥ śivasya hṛdayodbhavaḥ // LiP_1,41.25 vahneścaiva tu saṃyogāt prakṛtya puruṣaḥ prabhuḥ nīlaś ca lohitaścaiva yataḥ kālākṛtiḥ pumān // LiP_1,41.26 nīlalohita ityuktas tena devena vai prabhuḥ brahmaṇā bhagavānkālaḥ prītātmā cābhavadvibhuḥ // LiP_1,41.27 suprītamanasaṃ devaṃ tuṣṭāva ca pitāmahaḥ nāmāṣṭakena viśvātmā viśvātmānaṃ mahāmune // LiP_1,41.28 namaste bhagavan rudra bhāskarāmitatejase namo bhavāya devāya rasāyāmbumayāya te // LiP_1,41.29 śarvāya kṣitirūpāya sadā surabhiṇe namaḥ īśāya vāyave tubhyaṃ saṃsparśāya namo namaḥ // LiP_1,41.30 paśūnāṃ pataye caiva pāvakāyātitejase bhīmāya vyomarūpāya śabdamātrāya te namaḥ // LiP_1,41.31 mahādevāya somāya amṛtāya namo 'stu te ugrāya yajamānāya namaste karmayogine // LiP_1,41.32 yaḥ paṭhecchṛṇuyādvāpi paitāmahamimaṃ stavam rudrāya kathitaṃ viprāñ śrāvayedvā samāhitaḥ // LiP_1,41.33 aṣṭamūrtestu sāyujyaṃ varṣādekādavāpnuyāt evaṃ stutvā mahādevam avaikṣata pitāmahaḥ // LiP_1,41.34 tadāṣṭadhā mahādevaḥ samātiṣṭhatsamantataḥ tadā prakāśate bhānuḥ kṛṣṇavartmā niśākaraḥ // LiP_1,41.35 kṣitirvāyuḥ pumānaṃbhaḥ suṣiraṃ sarvagaṃ tathā tadāprabhṛti taṃ prāhur aṣṭamūrtiritīśvaram // LiP_1,41.36 aṣṭamūrteḥ prasādena virañciścāsṛjatpunaḥ sṛṣṭvaitad akhilaṃ brahmā punaḥ kalpāntare prabhuḥ // LiP_1,41.37 sahasrayugaparyantaṃ saṃsupte ca carācare prajāḥ sraṣṭumanās tepe tata ugraṃ tapo mahat // LiP_1,41.38 tasyaivaṃ tapyamānasya na kiṃcitsamavartata tato dīrgheṇa kālena duḥkhātkrodho vyajāyata // LiP_1,41.39 krodhāviṣṭasya netrābhyāṃ prāpatannaśrubindavaḥ tatastebhyo 'śrubindubhyo bhūtāḥ pretāstadābhavan // LiP_1,41.40 sarvāṃstānagrajāndṛṣṭvā bhūtapretaniśācarān anindata tadā devo brahmātmānam ajo vibhuḥ // LiP_1,41.41 jahau prāṇāṃś ca bhagavān krodhāviṣṭaḥ prajāpatiḥ tataḥ prāṇamayo rudraḥ prādurāsītprabhormukhāt // LiP_1,41.42 ardhanārīśvaro bhūtvā bālārkasadṛśadyutiḥ tadaikādaśadhātmānaṃ pravibhajya vyavasthitaḥ // LiP_1,41.43 ardhenāṃśena sarvātmā sasarjāsau śivāmumām sā cāsṛjattadā lakṣmīṃ durgāṃ śreṣṭhāṃ sarasvatīm // LiP_1,41.44 vāmāṃ raudrīṃ mahāmāyāṃ vaiṣṇavīṃ vārijekṣaṇām kalāṃ vikiriṇīṃ caiva kālīṃ kamalavāsinīm // LiP_1,41.45 balavikariṇīṃ devīṃ balapramathinīṃ tathā sarvabhūtasya damanīṃ sasṛje ca manonmanīm // LiP_1,41.46 tathānyā bahavaḥ sṛṣṭās tayā nāryaḥ sahasraśaḥ rudraiścaiva mahādevas tābhistribhuvaneśvaraḥ // LiP_1,41.47 sarvātmanaś ca tasyāgre hy atiṣṭhatparameśvaraḥ mṛtasya tasya devasya brahmaṇaḥ parameṣṭhinaḥ // LiP_1,41.48 ghṛṇī dadau punaḥ prāṇān brahmaputro maheśvaraḥ brahmaṇaḥ pradadau prāṇān ātmasthāṃstu tadā prabhuḥ // LiP_1,41.49 prahṛṣṭo 'bhūttato rudraḥ kiṃcitpratyāgatāsavam abhyabhāṣata deveśo brahmāṇaṃ paramaṃ vacaḥ // LiP_1,41.50 mā bhairdeva mahābhāga viriñca jagatāṃ guro mayeha sthāpitāḥ prāṇās tasmāduttiṣṭha vai prabho // LiP_1,41.51 śrutvā vacastatastasya svapnabhūtaṃ manogatam pitāmahaḥ prasannātmā netraiḥ phullāmbujaprabhaiḥ // LiP_1,41.52 tataḥ pratyāgataprāṇaḥ samudaikṣan maheśvaram sa udvīkṣya ciraṃ kālaṃ snigdhagaṃbhīrayā girā // LiP_1,41.53 uvāca bhagavān brahmā samutthāya kṛtāñjaliḥ bho bho vada mahābhāga ānandayasi me manaḥ // LiP_1,41.54 ko bhavān aṣṭamūrtir vai sthita ekādaśātmakaḥ tasya tadvacanaṃ śrutvā vyājahāra maheśvaraḥ // LiP_1,41.55 spṛśankarābhyāṃ brahmāṇaṃ sukhābhyāṃ sa surārihā māṃ viddhi paramātmānam enāṃ māyāmajāmiti // LiP_1,41.56 ete vai saṃsthitā rudrās tvāṃ rakṣitumihāgatāḥ tataḥ praṇamya taṃ brahmā devadevamuvāca ha // LiP_1,41.57 kṛtāñjalipuṭo bhūtvā harṣagadgadayā girā bhagavandevadeveśa duḥkhairākulito hyaham // LiP_1,41.58 saṃsārānmoktumīśāna māmihārhasi śaṅkara tataḥ prahasya bhagavān pitāmahamumāpatiḥ // LiP_1,41.59 tadā rudrairjagannāthas tayā cāntardadhe vibhuḥ tasmācchilāda lokeṣu durlabho vai tvayonijaḥ // LiP_1,41.60 mṛtyuhīnaḥ pumānviddhi samṛtyuḥ padmajo 'pi saḥ kiṃtu deveśvaro rudraḥ prasīdati yadīśvaraḥ // LiP_1,41.61 na durlabho mṛtyuhīnas tava putro hyayonijaḥ mayā ca viṣṇunā caiva brahmaṇā ca mahātmanā // LiP_1,41.62 ayonijaṃ mṛtyuhīnam asamarthaṃ niveditum evaṃ vyāhṛtya viprendram anugṛhya ca taṃ ghṛṇī // LiP_1,41.63 devairvṛto yayau devaḥ sitenebhena vai prabhuḥ // LiP_1,41.64 iti śrīliṅgamahāpurāṇe pūrvabhāge indravākyaṃ nāmaikacatvāriṃśo 'dhyāyaḥ gate puṇye ca varade sahasrākṣe śilāśanaḥ ārādhayanmahādevaṃ tapasātoṣayadbhavam // LiP_1,42.1 atha tasyaivamaniśaṃ tatparasya dvijasya tu divyaṃ varṣasahasraṃ tu gataṃ kṣaṇamivādbhutam // LiP_1,42.2 valmīkenāvṛtāṅgaś ca lakṣyaḥ kīṭagaṇairmuniḥ vajrasūcīmukhaiścānyai raktakīṭaiś ca sarvataḥ // LiP_1,42.3 nirmāṃsarudhiratvag vai nirlepaḥ kuḍyavat sthitaḥ asthiśeṣo 'bhavatpaścāt tamamanyata śaṅkaraḥ // LiP_1,42.4 yadā spṛṣṭo munistena kareṇa ca smarāriṇā tadaiva muniśārdūlaś cotsasarja klamaṃ dvijaḥ // LiP_1,42.5 tapatastasya tapasā prabhustuṣṭātha śaṅkaraḥ tuṣṭastavetyathovāca sagaṇaścomayā saha // LiP_1,42.6 tapasānena kiṃ kāryaṃ bhavataste mahāmate dadāmi putraṃ sarvajñaṃ sarvaśāstrārthapāragam // LiP_1,42.7 tataḥ praṇamya deveśaṃ stutvovāca śilāśanaḥ harṣagadgadayā vācā somaṃ somavibhūṣaṇam // LiP_1,42.8 bhagavandevadeveśa tripurārdana śaṅkara ayonijaṃ mṛtyuhīnaṃ putramicchāmi sattama // LiP_1,42.9 pūrvamārādhitaḥ prāha tapasā parameśvaraḥ śilādaṃ brahmaṇā rudraḥ prītyā paramayā punaḥ // LiP_1,42.10 pūrvamārādhito vipra brahmaṇāhaṃ tapodhana tapasā cāvatārārthaṃ munibhiś ca surottamaiḥ // LiP_1,42.11 tava putro bhaviṣyāmi nandināmnā tvayonijaḥ pitā bhaviṣyasi mama piturvai jagatāṃ mune // LiP_1,42.12 evamuktvā muniṃ prekṣya praṇipatya sthitaṃ ghṛṇī somaḥ somopamaḥ prītas tatraivāntaradhīyata // LiP_1,42.13 labdhaputraḥ pitā rudrāt prīto mama mahāmune yajñāṅgaṇaṃ mahatprāpya yajñārthaṃ yajñavittamaḥ // LiP_1,42.14 tadaṅgaṇādahaṃ śaṃbhos tanujastasya cājñayā saṃjātaḥ pūrvamevāhaṃ yugāntāgnisamaprabhaḥ // LiP_1,42.15 vavarṣustadā puṣkarāvartakādyā jaguḥ khecarāḥ kinnarāḥ siddhasādhyāḥ śilādātmajatvaṃ gate mayyupendraḥ sasarjātha vṛṣṭiṃ supuṣpaughamiśrām // LiP_1,42.16 māṃ dṛṣṭvā kālasūryābhaṃ jaṭāmukuṭadhāriṇam tryakṣaṃ caturbhujaṃ bālaṃ śūlaṭaṅkagadādharam // LiP_1,42.17 vajriṇaṃ vajradaṃṣṭraṃ ca vajriṇārādhitaṃ śiśum vajrakuṇḍalinaṃ ghoraṃ nīradopamaniḥsvanam // LiP_1,42.18 brahmādyāstuṣṭuvuḥ sarve surendraś ca munīśvarāḥ neduḥ samantataḥ sarve nanṛtuścāpsarogaṇāḥ // LiP_1,42.19 ṛṣayo muniśārdūla ṛgyajuḥsāmasaṃbhavaiḥ mantrairmāheśvaraiḥ stutvā sampraṇemurmudānvitāḥ // LiP_1,42.20 brahmā hariś ca rudraś ca śakraḥ sākṣācchivāṃbikā jīvaścendurmahātejā bhāskaraḥ pavano 'nalaḥ // LiP_1,42.21 īśāno nirṛtiryakṣo yamo varuṇa eva ca viśvedevās tathā rudrā vasavaś ca mahābalāḥ // LiP_1,42.22 lakṣmīḥ sākṣācchacī jyeṣṭhā devī caiva sarasvatī aditiś ca ditiścaiva śraddhā lajjā dhṛtis tathā // LiP_1,42.23 nandā bhadrā ca surabhī suśīlā sumanās tathā vṛṣendraś ca mahātejā dharmo dharmātmajas tathā // LiP_1,42.24 āvṛtya māṃ tathāliṅgya tuṣṭuvurmunisattama śilādo 'pi munirdṛṣṭvā pitā me tādṛśaṃ tadā // LiP_1,42.25 prītyā praṇamya puṇyātmā tuṣṭāveṣṭapradaṃ sutam bhagavandevadeveśa triyaṃbaka mamāvyaya // LiP_1,42.26 putro 'si jagatāṃ yasmāt trātā duḥkhāddhi kiṃ punaḥ rakṣako jagatāṃ yasmāt pitā me putra sarvaga // LiP_1,42.27 ayonija namastubhyaṃ jagadyone pitāmaha pitā putra maheśāna jagatāṃ ca jagadguro // LiP_1,42.28 vatsa vatsa mahābhāga pāhi māṃ parameśvara tvayāhaṃ nandito yasmān nandī nāmnā sureśvara // LiP_1,42.29 tasmānnandaya māṃ nandin namāmi jagadīśvaram prasīda pitarau me 'dya rudralokaṃ gatau vibho // LiP_1,42.30 pitāmahaś ca bho nandin navatīrṇe maheśvare mamaiva saphalaṃ loke janma vai jagatāṃ prabho // LiP_1,42.31 avatīrṇe sute nandin rakṣārthaṃ mahyamīśvara tubhyaṃ namaḥ sureśāna nandīśvara namo 'stu te // LiP_1,42.32 putra pāhi mahābāho devadeva jagadguro putratvameva nandīśa matvā yatkīrtitaṃ mayā // LiP_1,42.33 tvayā tatkṣamyatāṃ vatsa stavastavya surāsuraiḥ yaḥ paṭhecchṛṇuyādvāpi mama putraprabhāṣitam // LiP_1,42.34 śrāvayedvā dvijān bhaktyā mayā sārdhaṃ sa modate evaṃ stutvā sutaṃ bālaṃ praṇamya bahumānataḥ // LiP_1,42.35 munīśvarāṃś ca samprekṣya śilāda uvāca suvrataḥ paśyadhvaṃ munayaḥ sarve mahābhāgyaṃ mamāvyayaḥ // LiP_1,42.36 nandī yajñāṅgaṇe devaś cāvatīrṇo yataḥ prabhuḥ matsamaḥ kaḥ pumāṃlloke devo vā dānavo 'pi vā // LiP_1,42.37 eṣa nandī yato jāto yajñabhūmau hitāya me // LiP_1,42.38 iti śrīliṅgamahāpurāṇe pūrvabhāge nandikeśvarotpattir nāma dvicatvāriṃśo 'dhyāyaḥ mayā saha pitā hṛṣṭaḥ praṇamya ca maheśvaram uṭajaṃ svaṃ jagāmāśu nidhiṃ labdhveva nirdhanaḥ // LiP_1,43.1 yadāgato 'hamuṭajaṃ śilādasya mahāmune tadā vai daivikaṃ rūpaṃ tyaktvā mānuṣyam āsthitaḥ // LiP_1,43.2 naṣṭā caiva smṛtirdivyā yena kenāpi kāraṇāt mānuṣyamāsthitaṃ dṛṣṭvā pitā me lokapūjitaḥ // LiP_1,43.3 vilalāpātiduḥkhārtaḥ svajanaiś ca samāvṛtaḥ jātakarmādikāścaiva cakāra mama sarvavit // LiP_1,43.4 śālaṅkāyanaputro vai śilādaḥ putravatsalaḥ upadiṣṭā hi tenaiva ṛkśākhā yajuṣas tathā // LiP_1,43.5 sāmaśākhāsahasraṃ ca sāṅgopāṅgaṃ mahāmune āyurvedaṃ dhanurvedaṃ gāndharvaṃ cāśvalakṣaṇam // LiP_1,43.6 hastināṃ caritaṃ caiva narāṇāṃ caiva lakṣaṇam sampūrṇe saptame varṣe tato 'tha munisattamau // LiP_1,43.7 mitrāvaruṇanāmānau tapoyogabalānvitau tasyāśramaṃ gatau divyau draṣṭuṃ māṃ cājñayā vibhoḥ // LiP_1,43.8 ūcatuś ca mahātmānau māṃ nirīkṣya muhurmuhuḥ tāta nandyayamalpāyuḥ sarvaśāstrārthapāragaḥ // LiP_1,43.9 na dṛṣṭamevamāścaryam āyurvarṣādataḥ param ityuktavati viprendraḥ śilādaḥ putravatsalaḥ // LiP_1,43.10 samāliṅgya ca duḥkhārto rurodātīva visvaram hā putra putra putreti papāta ca samantataḥ // LiP_1,43.11 aho balaṃ daivavidher vidhātuśceti duḥkhitaḥ tasya cārtasvaraṃ śrutvā tadāśramanivāsinaḥ // LiP_1,43.12 nipeturvihvalātyarthaṃ rakṣāścakruś ca maṅgalam tuṣṭuvuś ca mahādevaṃ triyaṃbakamumāpatim // LiP_1,43.13 hutvā triyaṃbakenaiva madhunaiva ca saṃplutām dūrvāmayutasaṃkhyātāṃ sarvadravyasamanvitām // LiP_1,43.14 pitā vigatasaṃjñaś ca tathā caiva pitāmahaḥ viceṣṭaś ca lalāpāsau mṛtavannipapāta ca // LiP_1,43.15 mṛtyor bhīto 'ham acirāc chirasā cābhivandya tam mṛtavatpatitaṃ sākṣāt pitaraṃ ca pitāmaham // LiP_1,43.16 pradakṣiṇīkṛtya ca taṃ rudrajāpyarato 'bhavam hṛtpuṇḍarīke suṣire dhyātvā devaṃ triyaṃbakam // LiP_1,43.17 tryakṣaṃ daśabhujaṃ śāntaṃ pañcavaktraṃ sadāśivam saritaścāntare puṇye sthitaṃ māṃ parameśvaraḥ // LiP_1,43.18 tuṣṭo 'bravīnmahādevaḥ somaḥ somārdhabhūṣaṇaḥ vatsa nandinmahābāho mṛtyorbhītiḥ kutastava // LiP_1,43.19 mayaiva preṣitau viprau matsamastvaṃ na saṃśayaḥ vatsainattava dehaṃ ca laukikaṃ paramārthataḥ // LiP_1,43.20 nāstyeva daivikaṃ dṛṣṭaṃ śilādena purā tava devaiś ca munibhiḥ siddhair gandharvairdānavottamaiḥ // LiP_1,43.21 pūjitaṃ yatpurā vatsa daivikaṃ nandikeśvara saṃsārasya svabhāvo 'yaṃ sukhaṃ duḥkhaṃ punaḥ punaḥ // LiP_1,43.22 nṛṇāṃ yoniparityāgaḥ sarvathaiva vivekinaḥ evamuktvā tu māṃ sākṣāt sarvadevamaheśvaraḥ // LiP_1,43.23 karābhyāṃ suśubhābhyāṃ ca ubhābhyāṃ parameśvaraḥ pasparśa bhagavān rudraḥ paramārtiharo haraḥ // LiP_1,43.24 uvāca ca mahādevas tuṣṭātmā vṛṣabhadhvajaḥ nirīkṣya gaṇapāṃścaiva devīṃ himavataḥ sutām // LiP_1,43.25 samālokya ca tuṣṭātmā mahādevaḥ sureśvaraḥ ajaro jarayā tyakto nityaṃ duḥkhavivarjitaḥ // LiP_1,43.26 akṣayaścāvyayaścaiva sapitā sasuhṛjjanaḥ mameṣṭo gaṇapaścaiva madvīryo matparākramaḥ // LiP_1,43.27 iṣṭo mama sadā caiva mama pārśvagataḥ sadā madbalaścaiva bhavitā mahāyogabalānvitaḥ // LiP_1,43.28 evamuktvā ca māṃ devo bhagavān sagaṇastadā kuśeśayamayīṃ mālāṃ samunmucyātmanastadā // LiP_1,43.29 ābabandha mahātejā mama devo vṛṣadhvajaḥ tayāhaṃ mālayā jātaḥ śubhayā kaṇṭhasaktayā // LiP_1,43.30 tryakṣo daśabhujaścaiva dvitīya iva śaṅkaraḥ tata eva samādāya hastena parameśvaraḥ // LiP_1,43.31 uvāca brūhi kiṃ te 'dya dadāmi varamuttamam tato jaṭāśritaṃ vāri gṛhītvā cātinirmalam // LiP_1,43.32 uktā nadī bhavasveti utsasarja vṛṣadhvajaḥ tataḥ sā divyatoyā ca pūrṇāsitajalā śubhā // LiP_1,43.33 padmotpalavanopetā prāvartata mahānadī tāmāha ca mahādevo nadīṃ paramaśobhanām // LiP_1,43.34 yasmājjaṭodakādeva pravṛttā tvaṃ mahānadī tasmājjaṭodakā puṇyā bhaviṣyasi saridvarā // LiP_1,43.35 tvayi snātvā naraḥ kaścit sarvapāpaiḥ pramucyate tato devyā mahādevaḥ śilādatanayaṃ prabhuḥ // LiP_1,43.36 putraste 'yamiti procya pādayoḥ saṃnyapātayat sā māmāghrāya śirasi pāṇibhyāṃ parimārjatī // LiP_1,43.37 putrapremṇābhyaṣiñcacca srotobhistanayaistribhiḥ payasā śaṅkhagaureṇa devadevaṃ nirīkṣya sā // LiP_1,43.38 tāni srotāṃsi trīṇyasyāḥ srotasvinyo 'bhavaṃstadā nadīṃ trisrotasaṃ devo bhagavānavadadbhavaḥ // LiP_1,43.39 trisrotasaṃ nadīṃ dṛṣṭvā vṛṣaḥ paramaharṣitaḥ nanāda nādāttasmācca saridanyā tato 'bhavat // LiP_1,43.40 vṛṣadhvaniriti khyātā devadevena sā nadī jāṃbūnadamayaṃ citraṃ sarvaratnamayaṃ śubham // LiP_1,43.41 svaṃ devaścādbhutaṃ divyaṃ nirmitaṃ viśvakarmaṇā mukuṭaṃ cābabandheśo mama mūrdhni vṛṣadhvajaḥ // LiP_1,43.42 kuṇḍale ca śubhe divye vajravaiḍūryabhūṣite ābabandha mahādevaḥ svayameva maheśvaraḥ // LiP_1,43.43 māṃ tathābhyarcitaṃ vyomni dṛṣṭvā meghaiḥ prabhākaraḥ meghāṃbhasā cābhyaṣiñcac chilādanam atho mune // LiP_1,43.44 tasyābhiṣiktasya tadā pravṛttā srotasā bhṛśam yasmāt suvarṇānniḥsṛtya nadyeṣā sampravartate // LiP_1,43.45 svarṇodaketi tāmāha devadevastriyaṃbakaḥ jāmbūnadamayādyasmād dvitīyā mukuṭācchubhā // LiP_1,43.46 prāvartata nadī puṇyā ūcur jambūnadīti tām etatpañcanadaṃ nāma japyeśvarasamīpagam // LiP_1,43.47 yaḥ pañcanadamāsādya snātvā japyeśvareśvaram pūjayecchivasāyujyaṃ prayātyeva na saṃśayaḥ // LiP_1,43.48 atha devo mahādevaḥ sarvabhūtapatirbhavaḥ devīmuvāca śarvāṇīm umāṃ girisutāmajām // LiP_1,43.49 devī nandīśvaraṃ devam abhiṣiñcāmi bhūtapam gaṇendraṃ vyāhariṣyāmi kiṃ vā tvaṃ manyase 'vyaye // LiP_1,43.50 tasya tadvacanaṃ śrutvā bhavānī harṣitānanā smayantī varadaṃ prāha bhavaṃ bhūtapatiṃ patim // LiP_1,43.51 sarvalokādhipatyaṃ ca gaṇeśatvaṃ tathaiva ca dātumarhasi deveśa śailādistanayo mama // LiP_1,43.52 tataḥ sa bhagavāñśarvaḥ sarvalokeśvareśvaraḥ sasmāra gaṇapān divyān devadevo vṛṣadhvajaḥ // LiP_1,43.53 iti śrīliṅgamahāpurāṇe pūrvabhāge nandikeśvaraprādurbhāvanandikeśvarābhiṣekamantro nāma tricatvāriṃśo 'dhyāyaḥ smaraṇādeva rudrasya samprāptāś ca gaṇeśvarāḥ sarve sahasrahastāś ca sahasrāyudhapāṇayaḥ // LiP_1,44.1 trinetrāś ca mahātmānas tridaśairapi vanditāḥ koṭikālāgnisaṃkāśā jaṭāmukuṭadhāriṇaḥ // LiP_1,44.2 daṃṣṭrākarālavadanā nityā buddhāś ca nirmalāḥ koṭikoṭigaṇaistulyair ātmanā ca gaṇeśvarāḥ asaṃkhyātā mahātmānas tatrājagmurmudā yutāḥ // LiP_1,44.3 gāyantaś ca dravantaś ca nṛtyantaś ca mahābalāḥ mukhāḍambaravādyāni vādayantastathaiva ca // LiP_1,44.4 rathairnāgairhayaiścaiva siṃhamarkaṭavāhanāḥ vimāneṣu tathārūḍhā hemacitreṣu vai gaṇāḥ // LiP_1,44.5 bherīmṛdaṅgakādyaiś ca paṇavānakagomukhaiḥ vāditrairvividhaiścānyaiḥ paṭahairekapuṣkaraiḥ // LiP_1,44.6 bherīmurajasaṃnādair āḍambarakaḍiṇḍimaiḥ mardalairveṇuvīṇābhir vividhaistālaniḥsvanaiḥ // LiP_1,44.7 darduraistalaghātaiś ca kacchapaiḥ paṇavairapi vādyamānairmahāyogā ājagmurdevasaṃsadam // LiP_1,44.8 te gaṇeśā mahāsattvāḥ sarvadeveśvareśvarāḥ praṇamya devaṃ devīṃ ca idaṃ vacanam abruvan // LiP_1,44.9 bhagavandevadeveśa triyaṃbaka vṛṣadhvaja kimarthaṃ ca smṛtā deva ājñāpaya mahādyute // LiP_1,44.10 kiṃ sāgarāñśoṣayāmo yamaṃ vā saha kiṅkaraiḥ hanmo mṛtyusutāṃ mṛtyuṃ paśuvaddhanma padmajam // LiP_1,44.11 baddhvendraṃ saha devaiś ca saha viṣṇuṃ ca vāyunā ānayāmaḥ susaṃkruddhā daityānvā saha dānavaiḥ // LiP_1,44.12 kasyādya vyasanaṃ ghoraṃ kariṣyāmastavājñayā kasya vādyotsavo deva sarvakāmasamṛddhaye // LiP_1,44.13 tāṃstathāvādinaḥ sarvān gaṇeśān sarvasaṃmatān uvāca devaḥ sampūjya koṭikoṭiśatānprabhuḥ // LiP_1,44.14 śṛṇudhvaṃ yatkṛte yūyam ihāhūtā jagaddhitāḥ śrutvā ca prayatātmānaḥ kurudhvaṃ tadaśaṅkitāḥ // LiP_1,44.15 nandīśvaro 'yaṃ putro naḥ sarveṣāmīśvareśvaraḥ vipro 'yaṃ nāyakaścaiva senānīr vaḥ samṛddhimān // LiP_1,44.16 tamimaṃ mama saṃdeśād yūyaṃ sarve 'pi saṃmatāḥ senānyam abhiṣiñcadhvaṃ mahāyogapatiṃ patim // LiP_1,44.17 evamuktā bhagavatā gaṇapāḥ sarva eva te evamastviti saṃmantrya saṃbhārānāharaṃstataḥ // LiP_1,44.18 tasya sarvāśrayaṃ divyaṃ jāṃbūnadamayaṃ śubham āsanaṃ merusaṃkāśaṃ manoharam upāharan // LiP_1,44.19 naikastaṃbhamayaṃ cāpi cāmīkaravaraprabham muktādāmāvalambaṃ ca maṇiratnāvabhāsitam // LiP_1,44.20 staṃbhaiś ca vaiḍūryamayaiḥ kiṅkiṇījālasaṃvṛtam cāruratnakasaṃyuktaṃ maṇḍapaṃ viśvatomukham // LiP_1,44.21 kṛtvā vinyasya tanmadhye tadāsanavaraṃ śubham tasyāgrataḥ pādapīṭhaṃ nīlavajrāvabhāsitam // LiP_1,44.22 cakruḥ pādapratiṣṭhārthaṃ kalaśau cāsya pārśvagau sampūrṇau paramāmbhobhir aravindāvṛtānanau // LiP_1,44.23 kalaśānāṃ sahasraṃ tu sauvarṇaṃ rājataṃ tathā tāmrajaṃ mṛnmayaṃ caiva sarvatīrthāmbupūritam // LiP_1,44.24 vāsoyugaṃ tathā divyaṃ gandhaṃ divyaṃ tathaiva ca keyūre kuṇḍale caiva mukuṭaṃ hārameva ca // LiP_1,44.25 chatraṃ śataśalākaṃ ca vālavyajanameva ca dattaṃ mahātmanā tena brahmaṇā parameṣṭhinā // LiP_1,44.26 śaṅkhahārāṅgagaureṇa pṛṣṭhenāpi virājitam vyajanaṃ candraśubhraṃ ca hemadaṇḍaṃ sucāmaram // LiP_1,44.27 airāvataḥ supratīko gajāvetau supūjitau mukuṭaṃ kāñcanaṃ caiva nirmitaṃ viśvakarmaṇā // LiP_1,44.28 kuṇḍale cāmale divye vajraṃ caiva varāyudham jāṃbūnadamayaṃ sūtraṃ keyūradvayameva ca // LiP_1,44.29 sambhārāṇi tathānyāni vividhāni bahūnyapi samantān ninyur avyagrā gaṇapā devasaṃmatāḥ // LiP_1,44.30 tato devāś ca sendrāś ca nārāyaṇamukhās tathā munayo bhagavānbrahmā navabrahmāṇa eva ca // LiP_1,44.31 devaiś ca lokāḥ sarve te tato jagmurmudā yutāḥ teṣvāgateṣu sarveṣu bhagavānparameśvaraḥ // LiP_1,44.32 sarvakāryavidhiṃ kartum ādideśa pitāmaham pitāmaho 'pi bhagavān niyogādeva tasya tu // LiP_1,44.33 cakāra sarvaṃ bhagavān abhiṣekaṃ samāhitaḥ arcayitvā tato brahmā svayamevābhyaṣecayat // LiP_1,44.34 tato viṣṇustataḥ śakro lokapālāstathaiva ca abhyaṣiñcanta vidhivad gaṇendraṃ śivaśāsanāt // LiP_1,44.35 ṛṣayastuṣṭuvuścaiva pitā mahapurogamāḥ stutavatsu tatasteṣu viṣṇuḥ sarvajagatpatiḥ // LiP_1,44.36 śirasyañjalimādāya tuṣṭāva ca samāhitaḥ prāñjaliḥ praṇato bhūtvā jayaśabdaṃ cakāra ca // LiP_1,44.37 tato gaṇādhipāḥ sarve tato devāstato 'surāḥ evaṃ stutaścābhiṣikto devaiḥ sabrahmakaistadā // LiP_1,44.38 udvāhaś ca kṛtastatra niyogātparameṣṭhinaḥ marutāṃ ca sutā devī suyaśākhyā babhūva yā // LiP_1,44.39 labdhaṃ śaśiprabhaṃ chatraṃ tayā tatra vibhūṣitam cāmare cāmarāsaktahastāgraiḥ strīgaṇairyutā // LiP_1,44.40 siṃhāsanaṃ ca paramaṃ tayā cādhiṣṭhitaṃ mayā alaṃkṛtā mahālakṣmyā mukuṭādyaiḥ subhūṣaṇaiḥ // LiP_1,44.41 labdho hāraś ca paramo devyāḥ kaṇṭhagatas tathā vṛṣendraś ca sito nāgaḥ siṃhaḥ siṃhadhvajas tathā // LiP_1,44.42 rathaś ca hemacchatraṃ ca candrabiṃbasamaprabham adyāpi sadṛśaḥ kaścin mayā nāsti vibhuḥ kvacit // LiP_1,44.43 sānvayaṃ ca gṛhītveśas tathā saṃbandhibāndhavaiḥ āruhya vṛṣamīśāno mayā devyā gataḥ śivaḥ // LiP_1,44.44 tadā devīṃ bhavaṃ dṛṣṭvā mayā ca prārthayan gaṇaiḥ munidevarṣayaḥ siddhā ājñāṃ pāśupatīṃ dvijāḥ // LiP_1,44.45 athājñāṃ pradadau teṣām arhāṇām ājñayā vibhoḥ nandiko nagajābhartus teṣāṃ pāśupatīṃ śubhām // LiP_1,44.46 tasmāddhi munayo labdhvā tadājñāṃ munipuṅgavāt bhavabhaktāstadā cāsaṃs tasmādevaṃ samarcayet // LiP_1,44.47 namaskāravihīnastu nāma udgirayedbhave brahmaghnadaśasaṃtulyaṃ tasya pāpaṃ garīyasam // LiP_1,44.48 tasmātsarvaprakāreṇa namaskārādimuccaret ādau kuryānnamaskāraṃ tadante śivatāṃ vrajet // LiP_1,44.49 iti śrīliṅgamahāpurāṇe pūrvabhāge nandikeśvarābhiṣeko nāma catuścatvāriṃśo 'dhyāyaḥ sūta suvyaktamakhilaṃ kathitaṃ śaṅkarasya tu sarvātmabhāvaṃ rudrasya svarūpaṃ vaktumarhasi // LiP_1,45.1 bhūrbhuvaḥ svarmahaścaiva janaḥ sākṣāttapas tathā satyalokaś ca pātālaṃ narakārṇavakoṭayaḥ // LiP_1,45.2 tārakāgrahasomārkā dhruvaḥ saptarṣayas tathā vaimānikāstathānye ca tiṣṭhantyasya prasādataḥ // LiP_1,45.3 anena nirmitāstvevaṃ tadātmāno dvijarṣabhāḥ samaṣṭirūpaḥ sarvātmā saṃsthitaḥ sarvadā śivaḥ // LiP_1,45.4 sarvātmānaṃ mahātmānaṃ mahādevaṃ maheśvaram na vijānanti saṃmūḍhā māyayā tasya mohitāḥ // LiP_1,45.5 tasya devasya rudrasya śarīraṃ vai jagattrayam tasmātpraṇamya taṃ vakṣye jagatāṃ nirṇayaṃ śubham // LiP_1,45.6 purā vaḥ kathitaṃ sarvaṃ mayāṇḍasya yathā kṛtiḥ bhuvanānāṃ svarūpaṃ ca brahmāṇḍe kathayāmyaham // LiP_1,45.7 pṛthivī cāntarikṣaṃ ca svarmaharjana eva ca tapaḥ satyaṃ ca saptaite lokāstvaṇḍodbhavāḥ śubhāḥ // LiP_1,45.8 adhastādatra caiteṣāṃ dvijāḥ sapta talāni tu mahātalādayasteṣāṃ adhastānnarakāḥ kramāt // LiP_1,45.9 mahātalaṃ hematalaṃ sarvaratnopaśobhitam prāsādaiś ca vicitraiś ca bhavasyāyatanais tathā // LiP_1,45.10 anantena ca saṃyuktaṃ mucukundena dhīmatā nṛpeṇa balinā caiva pātālasvargavāsinā // LiP_1,45.11 śailaṃ rasātalaṃ viprāḥ śārkaraṃ hi talātalam pītaṃ sutalamityuktaṃ vitalaṃ vidrumaprabham // LiP_1,45.12 sitaṃ hi atalaṃ tacca talaṃ yacca sitetaram kṣmāyāstu yāvadvistāro hy adhasteṣāṃ ca suvratāḥ // LiP_1,45.13 talānāṃ caiva sarveṣāṃ tāvatsaṃkhyā samāhitā sahasrayojanaṃ vyoma daśasāhasrameva ca // LiP_1,45.14 lakṣaṃ saptasahasraṃ hi talānāṃ saghanasya tu vyomnaḥ pramāṇaṃ mūlaṃ tu triṃśatsāhasrakeṇa tu // LiP_1,45.15 suvarṇena muniśreṣṭhās tathā vāsukinā śubham rasātalamiti khyātaṃ tathānyaiś ca niṣevitam // LiP_1,45.16 virocanahiraṇyākṣanarakādyaiś ca sevitam talātalamiti khyātaṃ sarvaśobhāsamanvitam // LiP_1,45.17 vaināyakādibhiścaiva kālanemipurogamaiḥ pūrvadevaiḥ samākīrṇaṃ sutalaṃ ca tathāparaiḥ // LiP_1,45.18 vitalaṃ dānavādyaiś ca tārakāgnimukhais tathā mahāntakādyair nāgaiś ca prahlādenāsureṇa ca // LiP_1,45.19 vitalaṃ cātra vikhyātaṃ kambalāśvaniṣevitam mahākumbhena vīreṇa hayagrīveṇa dhīmatā // LiP_1,45.20 śaṅkukarṇena saṃbhinnaṃ tathā namucipūrvakaiḥ tathānyair vividhair vīrais talaṃ caiva suśobhitam // LiP_1,45.21 taleṣu teṣu sarveṣu cāmbayā parameśvaraḥ skandena nandinā sārdhaṃ gaṇapaiḥ sarvato vṛtaḥ // LiP_1,45.22 talānāṃ caiva sarveṣām ūrdhvataḥ saptasaptamāḥ kṣmātalāni dharā cāpi saptadhā kathayāmi vaḥ // LiP_1,45.23 iti śrīliṅgamahāpurāṇe pūrvabhāge pātālavarṇanaṃ nāma pañcacatvāriṃśo 'dhyāyaḥ saptadvīpā tathā pṛthvī nadīparvatasaṃkulā samudraiḥ saptabhiścaiva sarvataḥ samalaṃkṛtā // LiP_1,46.1 jambūḥ plakṣaḥ śālmaliś ca kuśaḥ krauñcastathaiva ca śākaḥ puṣkaranāmā ca dvīpāstvabhyantare kramāt // LiP_1,46.2 saptadvīpeṣu sarveṣu sāmbaḥ sarvagaṇairvṛtaḥ nānāveṣadharo bhūtvā sānnidhyaṃ kurute haraḥ // LiP_1,46.3 kṣārodekṣurasodaś ca surodaś ca ghṛtodadhiḥ dadhyarṇavaś ca kṣīrodaḥ svādūdaścāpyanukramāt // LiP_1,46.4 samudreṣviha sarveṣu sarvadā sagaṇaḥ śivaḥ jalarūpī bhavaḥ śrīmān krīḍate cormibāhubhiḥ // LiP_1,46.5 kṣīrārṇavāmṛtamiva sadā kṣīrārṇave hariḥ śete śivajñānadhiyā sākṣādvai yoganidrayā // LiP_1,46.6 yadā prabuddho bhagavān prabuddhamakhilaṃ jagat yadā suptastadā suptaṃ tanmayaṃ ca carācaram // LiP_1,46.7 tenaiva sṛṣṭamakhilaṃ dhṛtaṃ rakṣitameva ca saṃhṛtaṃ devadevasya prasādātparameṣṭhinaḥ // LiP_1,46.8 suṣeṇā iti vikhyātā yajante puruṣarṣabham aniruddhaṃ muniśreṣṭhāḥ śaṅkhacakragadādharam // LiP_1,46.9 ye cāniruddhaṃ puruṣaṃ dhyāyantyātmavidāṃ varāḥ nārāyaṇasamāḥ sarve sarvasaṃpatsamanvitāḥ // LiP_1,46.10 sanandanaś ca bhagavān sanakaś ca sanātanaḥ vālakhilyāś ca siddhāś ca mitrāvaruṇakau tathā // LiP_1,46.11 yajanti satataṃ tatra viśvasya prabhavaṃ harim saptadvīpeṣu tiṣṭhanti nānāśṛṅgā mahodayāḥ // LiP_1,46.12 āsamudrāyatāḥ kecid girayo gahvarais tathā dharāyāḥ patayaścāsan bahavaḥ kālagauravāt // LiP_1,46.13 sāmarthyātparameśānāḥ krauñcārerjanakātprabhoḥ manvantareṣu sarveṣu atītānāgateṣviha // LiP_1,46.14 pravakṣyāmi dhareśān vo vakṣye svāyaṃbhuve 'ntare manvantareṣu sarveṣu atītānāgateṣu ca // LiP_1,46.15 tulyābhimāninaścaiva sarve tulyaprayojanāḥ svāyaṃbhuvasya ca manoḥ pautrāstvāsanmahābalāḥ // LiP_1,46.16 priyavratātmajā vīrās te daśeha prakīrtitāḥ āgnīdhraścāgnibāhuś ca medhā medhātithirvasuḥ // LiP_1,46.17 jyotiṣmāndyutimān havyaḥ savanaḥ putra eva ca priyavrato 'bhyaṣiñcattān sapta saptasu pārthivān // LiP_1,46.18 jambūdvīpeśvaraṃ cakre āgnīdhraṃ sumahābalam plakṣadvīpeśvaraścāpi tena medhātithiḥ kṛtaḥ // LiP_1,46.19 śālmaleś ca vapuṣmantaṃ rājānamabhiṣiktavān jyotiṣmantaṃ kuśadvīpe rājānaṃ kṛtavānnṛpaḥ // LiP_1,46.20 dyutimantaṃ ca rājānaṃ krauñcadvīpe samādiśat śākadvīpeśvaraṃ cāpi havyaṃ cakre priyavrataḥ // LiP_1,46.21 puṣkarādhipatiṃ cakre savanaṃ cāpi suvratāḥ puṣkare savanasyāpi mahāvītaḥ suto 'bhavat // LiP_1,46.22 dhātakī caiva dvāvetau putrau putravatāṃ varau mahāvītaṃ smṛtaṃ varṣaṃ tasya nāmnā mahātmanaḥ // LiP_1,46.23 nāmnā tu dhātakeścaiva dhātakīkhaṇḍamucyate havyo 'pyajanayat putrāñ chākadvīpeśvaraḥ prabhuḥ // LiP_1,46.24 jaladaṃ ca kumāraṃ ca sukumāraṃ maṇīcakam kusumottaramodākī saptamastu mahādrumaḥ // LiP_1,46.25 aladaṃ jaladasyātha varṣaṃ prathamamucyate kumārasya tu kaumāraṃ dvitīyaṃ parikīrtitam // LiP_1,46.26 sukumāraṃ tṛtīyaṃ tu sukumārasya kīrtyate maṇīcakaṃ caturthaṃ tu māṇīcakamihocyate // LiP_1,46.27 kusumottarasya vai varṣaṃ pañcamaṃ kusumottaram modakaṃ cāpi modāker varṣaṃ ṣaṣṭhaṃ prakīrtitam // LiP_1,46.28 mahādrumasya nāmnā tu saptamaṃ tanmahādrumam teṣāṃ tu nāmabhistāni sapta varṣāṇi tatra vai // LiP_1,46.29 krauñcadvīpeśvarasyāpi putrā dyutimatastu vai kuśalo manugaścoṣṇaḥ pīvaraścāndhakārakaḥ // LiP_1,46.30 muniśca dundubhiścaiva sutā dyutimatastu vai teṣāṃ svanāmabhir deśāḥ krauñcadvīpāśrayāḥ śubhāḥ // LiP_1,46.31 kuśaladeśaḥ kuśale manugasya manonugaḥ uṣṇasyoṣṇaḥ smṛto deśaḥ pīvaraḥ pīvarasya ca // LiP_1,46.32 andhakārasya kathito deśo nāmnāndhakārakaḥ munerdeśo muniḥ prokto dundubher dundubhiḥ smṛtaḥ // LiP_1,46.33 ete janapadāḥ sapta krauñcadvīpeṣu bhāsvarāḥ jyotiṣmantaḥ kuśadvīpe sapta cāsanmahaujasaḥ // LiP_1,46.34 udbhido veṇumāṃścaiva dvairatho lavaṇo dhṛtiḥ ṣaṣṭhaḥ prabhākaraścāpi saptamaḥ kapilaḥ smṛtaḥ // LiP_1,46.35 udbhidaṃ prathamaṃ varṣaṃ dvitīyaṃ veṇumaṇḍalam tṛtīyaṃ dvairathaṃ caiva caturthaṃ lavaṇaṃ smṛtam // LiP_1,46.36 pañcamaṃ dhṛtimat ṣaṣṭhaṃ prabhākaram anuttamam saptamaṃ kapilaṃ nāma kapilasya prakīrtitam // LiP_1,46.37 śālmalasyeśvarāḥ sapta sutāste vai vapuṣmataḥ śvetaś ca haritaścaiva jīmūto rohitas tathā // LiP_1,46.38 vaidyuto mānasaścaiva suprabhaḥ saptamas tathā śvetasya deśaḥ śvetastu haritasya ca hāritaḥ // LiP_1,46.39 jīmūtasya ca jīmūto rohitasya ca rohitaḥ vaidyuto vaidyutasyāpi mānasasya ca mānasaḥ // LiP_1,46.40 suprabhaḥ suprabhasyāpi sapta vai deśalāñchakāḥ plakṣadvīpe tu vakṣyāmi jambūdvīpādanantaram // LiP_1,46.41 sapta medhātitheḥ putrāḥ plakṣadvīpeśvarā nṛpāḥ jyeṣṭhaḥ śāntabhayasteṣāṃ saptavarṣāṇi tāni vai // LiP_1,46.42 tasmācchāntabhayāccaiva śiśirastu sukhodayaḥ ānandaś ca śivaścaiva kṣemakaś ca dhruvas tathā // LiP_1,46.43 tāni teṣāṃ tu nāmāni saptavarṣāṇi bhāgaśaḥ niveśitāni taistāni pūrvaṃ svāyaṃbhuve 'ntare // LiP_1,46.44 medhātithestu putraistaiḥ plakṣadvīpanivāsibhiḥ varṇāśramācārayutāḥ prajāstatra niveśitāḥ // LiP_1,46.45 plakṣadvīpādivarṣeṣu śākadvīpāntikeṣu vai jñeyaḥ pañcasu dharmo vai varṇāśramavibhāgaśaḥ // LiP_1,46.46 sukhamāyuḥ svarūpaṃ ca balaṃ dharmo dvijottamāḥ pañcasveteṣu dvīpeṣu sarvasādhāraṇaṃ smṛtam // LiP_1,46.47 rudrārcanaratā nityaṃ maheśvaraparāyaṇāḥ anye ca puṣkaradvīpe prajātāś ca prajeśvarāḥ // LiP_1,46.48 prajāpateś ca rudrasya bhāvāmṛtasukhotkaṭāḥ // LiP_1,46.49 iti śrīliṅgamahāpurāṇe pūrvabhāge bhuvanakośe dvīpadvīpeśvarakathanaṃ nāma ṣaṭcatvāriṃśo 'dhyāyaḥ āgnīdhraṃ jyeṣṭhadāyādaṃ kāmyaputraṃ mahābalam priyavrato 'bhyaṣiñcadvai jaṃbūdvīpeśvaraṃ nṛpaḥ // LiP_1,47.1 so 'tīva bhavabhaktaś ca tapasvī taruṇaḥ sadā bhavārcanarataḥ śrīmān gomāndhīmāndvijarṣabhāḥ // LiP_1,47.2 tasya putrā babhūvuste prajāpatisamā nava sarve māheśvarāścaiva mahādevaparāyaṇāḥ // LiP_1,47.3 jyeṣṭho nābhir iti khyātas tasya kiṃpuruṣo 'nujaḥ harivarṣastṛtīyastu caturtho vai tvilāvṛtaḥ // LiP_1,47.4 ramyastu pañcamas tatra hiraṇmān ṣaṣṭha ucyate kurustu saptamasteṣāṃ bhadrāśvastvaṣṭamaḥ smṛtaḥ // LiP_1,47.5 navamaḥ ketumālastu teṣāṃ deśānnibodhata nābhestu dakṣiṇaṃ varṣaṃ hemākhyaṃ tu pitā dadau // LiP_1,47.6 hemakūṭaṃ tu yadvarṣaṃ dadau kiṃpuruṣāya saḥ naiṣadhaṃ yatsmṛtaṃ varṣaṃ haraye tatpitā dadau // LiP_1,47.7 ilāvṛtāya pradadau meruryatra tu madhyamaḥ nīlācalāśritaṃ varṣaṃ ramyāya pradadau pitā // LiP_1,47.8 śvetaṃ yaduttaraṃ tasmāt pitrā dattaṃ hiraṇmate yaduttaraṃ śṛṅgavarṣaṃ pitā tatkurave dadau // LiP_1,47.9 varṣaṃ mālyavataṃ cāpi bhadrāśvasya nyavedayat gandhamādanavarṣaṃ tu ketumālāya dattavān // LiP_1,47.10 ityetāni mahāntīha nava varṣāṇi bhāgaśaḥ āgnīdhrasteṣu varṣeṣu putrāṃstānabhiṣicya vai // LiP_1,47.11 yathākramaṃ sa dharmātmā tatastu tapasi sthitaḥ tapasā bhāvitaścaiva svādhyāyaniratastvabhūt // LiP_1,47.12 svādhyāyanirataḥ paścāc chivadhyānaratas tvabhūt yāni kiṃpuruṣādyāni varṣāṇyaṣṭau śubhāni ca // LiP_1,47.13 teṣāṃ svabhāvataḥ siddhiḥ sukhaprāyā hyayatnataḥ viparyayo na teṣvasti jarāmṛtyubhayaṃ na ca // LiP_1,47.14 dharmādharmau na teṣvāstāṃ nottamādhamamadhyamāḥ na teṣvasti yugāvasthā kṣetreṣvaṣṭasu sarvataḥ // LiP_1,47.15 rudrakṣetre mṛtāścaiva jaṅgamāḥ sthāvarās tathā bhaktāḥ prāsaṃgikāścāpi teṣu kṣetreṣu yānti te // LiP_1,47.16 teṣāṃ hitāya rudreṇa cāṣṭakṣetraṃ vinirmitam tatra teṣāṃ mahādevaḥ sānnidhyaṃ kurute sadā // LiP_1,47.17 dṛṣṭvā hṛdi mahādevam aṣṭakṣetranivāsinaḥ sukhinaḥ sarvadā teṣāṃ sa eveha parā gatiḥ // LiP_1,47.18 nābhernisargaṃ vakṣyāmi himāṅke 'sminnibodhata nābhistvajanayatputraṃ merudevyāṃ mahāmatiḥ // LiP_1,47.19 ṛṣabhaṃ pārthivaśreṣṭhaṃ sarvakṣatrasya pūjitam ṛṣabhādbharato jajñe vīraḥ putraśatāgrajaḥ // LiP_1,47.20 so 'bhiṣicyātha ṛṣabho bharataṃ putravatsalaḥ jñānavairāgyamāśritya jitvendriyamahoragān // LiP_1,47.21 sarvātmanātmani sthāpya paramātmānamīśvaram nagno jaṭī nirāhāraś cīrī dhvāntagato hi saḥ // LiP_1,47.22 nirāśastyaktasaṃdehaḥ śaivamāpa paraṃ padam himādrerdakṣiṇaṃ varṣaṃ bharatāya nyavedayat // LiP_1,47.23 tasmāttu bhārataṃ varṣaṃ tasya nāmnā vidurbudhāḥ bharatasyātmajo vidvān sumatirnāma dhārmikaḥ // LiP_1,47.24 babhūva tasmiṃstadrājyaṃ bharataḥ saṃnyaveśayat putrasaṃkrāmitaśrīko vanaṃ rājā viveśa saḥ // LiP_1,47.25 iti śrīliṅgamahāpurāṇe pūrvabhāge bharatavarṣakathanaṃ nāma saptacatvāriṃśo 'dhyāyaḥ asya dvīpasya madhye tu merur nāma mahāgiriḥ nānāratnamayaiḥ śṛṅgaiḥ sthitaḥ sthitimatāṃ varaḥ // LiP_1,48.1 caturaśītisāhasram utsedhena prakīrtitaḥ praviṣṭaḥ ṣoḍaśādhastād vistṛtaḥ ṣoḍaśaiva tu // LiP_1,48.2 śarāvavat saṃsthitatvād dvātriṃśanmūrdhni vistṛtaḥ vistārāt triguṇaś cāsya pariṇāho 'numaṇḍalaḥ // LiP_1,48.3 haimīkṛto maheśasya śubhāṅgasparśanena ca dhattūrapuṣpasaṃkāśaḥ sarvadevaniketanaḥ // LiP_1,48.4 krīḍābhūmiś ca devānām anekāścaryasaṃyutaḥ lakṣayojana āyāmas tasyaivaṃ tu mahāgireḥ // LiP_1,48.5 tataḥ ṣoḍaśasāhasraṃ yojanāni kṣiteradhaḥ śeṣaṃ copari viprendrā dharāyāstasya śṛṅgiṇaḥ // LiP_1,48.6 mūlāyāmapramāṇaṃ tu vistārān mūlato gireḥ ūcurvistāramasyaiva dviguṇaṃ mūlato gireḥ // LiP_1,48.7 pūrvataḥ padmarāgābho dakṣiṇe hemasannibhaḥ paścime nīlasaṃkāśa uttare vidrumaprabhaḥ // LiP_1,48.8 amarāvatī pūrvabhāge nānāprāsādasaṃkulā nānādevagaṇaiḥ kīrṇā maṇijālasamāvṛtā // LiP_1,48.9 gopurairvividhākārair hemaratnavibhūṣitaiḥ toraṇair hemacitraistu maṇikḷptaiḥ pathi sthitaiḥ // LiP_1,48.10 saṃlāpālāpakuśalaiḥ sarvābharaṇabhūṣitaiḥ stanabhāravinamraiś ca madaghūrṇitalocanaiḥ // LiP_1,48.11 strīsahasraiḥ samākīrṇā cāpsarobhiḥ samantataḥ dīrghikābhirvicitrābhiḥ phullāmbhoruhasaṃkulaiḥ // LiP_1,48.12 hemasopānasaṃyuktair hemasaikatarāśibhiḥ nīlotpalaiścotpalaiś ca haimaiścāpi sugandhibhiḥ // LiP_1,48.13 evaṃvidhaistaṭākaiś ca nadībhiś ca nadairyutā virājate purī śubhrā tayāsau parvataḥ śubhaḥ // LiP_1,48.14 tejasvinī nāma purī āgneyyāṃ pāvakasya tu amarāvatīsamā divyā sarvabhogasamanvitā // LiP_1,48.15 vaivasvatī dakṣiṇe tu yamasya yamināṃ varāḥ bhavanairāvṛtā divyair jāṃbūnadamayaiḥ śubhaiḥ // LiP_1,48.16 nairṛte kṛṣṇavarṇā ca tathā śuddhavatī śubhā tādṛśī gandhavantī ca vāyavyāṃ diśi śobhanā // LiP_1,48.17 mahodayā cottare ca aiśānyāṃ tu yaśovatī parvatasya diganteṣu śobhate divi sarvadā // LiP_1,48.18 brahmaviṣṇumaheśānāṃ tathānyeṣāṃ niketanam sarvabhogayutaṃ puṇyaṃ dīrghikābhirnagottamam // LiP_1,48.19 siddhairyakṣaistu sampūrṇaṃ gandharvairmunipuṅgavaiḥ tathānyairvividhākārair bhūtasaṃghaiś caturvidhaiḥ // LiP_1,48.20 girerupari viprendrāḥ śuddhasphaṭikasannibham sahasrabhaumaṃ vistīrṇaṃ vimānaṃ vāmataḥ sthitam // LiP_1,48.21 tasminmahābhujaḥ śarvaḥ somasūryāgnilocanaḥ siṃhāsane maṇimaye devyāste ṣaṇmukhena ca // LiP_1,48.22 harestadardhaṃ vistīrṇaṃ vimānaṃ tatra so 'pi ca padmarāgamayaṃ divyaṃ padmajasya ca dakṣiṇe // LiP_1,48.23 tasmin śakrasya vipulaṃ puraṃ ramyaṃ yamasya ca somasya varuṇasyātha nirṛteḥ pāvakasya ca // LiP_1,48.24 vāyoścaiva tu rudrasya śarvālayasamantataḥ teṣāṃ teṣāṃ vimāneṣu divyeṣu vividheṣu ca // LiP_1,48.25 īśānyāmīśvarakṣetre nityārcā ca vyavasthitā siddheśvaraiś ca bhagavāñ chailādiḥ śiṣyasaṃmataḥ // LiP_1,48.26 sanatkumāraḥ siddhaistu sukhāsīnaḥ sureśvaraḥ sanakaś ca sanandaś ca sadṛśāś ca sahasraśaḥ // LiP_1,48.27 yogabhūmiḥ kvacittasmin bhogabhūmiḥ kvacitkvacit bālasūryapratīkāśaṃ vimānaṃ tatra śobhanam // LiP_1,48.28 śailādinaḥ śubhaṃ cāsti tasminnāste gaṇeśvaraḥ ṣaṇmukhasya gaṇeśasya gaṇānāṃ tu sahasraśaḥ // LiP_1,48.29 suyaśāyāḥ sunetrāyāḥ mātṝṇāṃ madanasya ca tasya jambūnadī nāma mūlamāveṣṭya saṃsthitā // LiP_1,48.30 tasya dakṣiṇapārśve tu jambūvṛkṣaḥ suśobhanaḥ atyucchritaḥ suvistīrṇaḥ sarvakālaphalapradaḥ // LiP_1,48.31 meroḥ samantādvistīrṇaṃ śubhaṃ varṣamilāvṛtam tatra jambūphalāhārāḥ keciccāmṛtabhojanāḥ // LiP_1,48.32 jāṃbūnadasamaprakhyā nānāvarṇāś ca bhoginaḥ merupādāśrito viprā dvīpo 'yaṃ madhyamaḥ śubhaḥ // LiP_1,48.33 navavarṣānvitaścaiva nadīnadagirīśvaraiḥ navavarṣaṃ tu vakṣyāmi jaṃbūdvīpaṃ yathātatham // LiP_1,48.34 vistārānmaṇḍalāccaiva yojanaiś ca nibodhata // LiP_1,48.35 iti śrīliṅgamahāpurāṇe pūrvabhāge 'ṣṭacatvāriṃśo 'dhyāyaḥ śatamekaṃ sahasrāṇāṃ yojanānāṃ sa tu smṛtaḥ anu dvīpaṃ sahasrāṇāṃ dviguṇaṃ dviguṇottaram // LiP_1,49.1 pañcāśatkoṭivistīrṇā sasamudrā dharā smṛtā dvīpaiś ca saptabhir yuktā lokālokāvṛtā śubhā // LiP_1,49.2 nīlastathottare meroḥ śvetastasyottare punaḥ śṛṅgī tasyottare viprās trayaste varṣaparvatāḥ // LiP_1,49.3 jaṭharo devakūṭaś ca pūrvasyāṃ diśi parvatau niṣadho dakṣiṇe meros tasya dakṣiṇato giriḥ hemakūṭa iti khyāto himavāṃstasya dakṣiṇe // LiP_1,49.4 meroḥ paścimataścaiva parvatau dvau dharādharau mālyavāngandhamādaś ca dvāvetāvudagāyatau // LiP_1,49.5 ete parvatarājānaḥ siddhacāraṇasevitāḥ teṣām antaraviṣkambho navasāhasramekaśaḥ // LiP_1,49.6 idaṃ haimavataṃ varṣaṃ bhārataṃ nāma viśrutam hemakūṭaṃ paraṃ tasmān nāmnā kiṃpuruṣaṃ smṛtam // LiP_1,49.7 naiṣadhaṃ hemakūṭāttu harivarṣaṃ taducyate harivarṣātparaṃ caiva meroḥ śubhamilāvṛtam // LiP_1,49.8 ilāvṛtātparaṃ nīlaṃ ramyakaṃ nāma viśrutam ramyātparataraṃ śvetaṃ vikhyātaṃ taddhiraṇmayam // LiP_1,49.9 hiraṇmayātparaṃ cāpi śṛṅgī caiva kuruḥ smṛtaḥ dhanuḥsaṃsthe tu vijñeye dve varṣe dakṣiṇottare // LiP_1,49.10 dīrghāṇi tatra catvāri madhyatastadilāvṛtam meroḥ paścimapūrveṇa dve tu dīrghetare smṛte // LiP_1,49.11 arvāktu niṣadhasyātha vedyardhaṃ cottaraṃ smṛtam vedyardhe dakṣiṇe trīṇi varṣāṇi trīṇi cottare // LiP_1,49.12 tayormadhye ca vijñeyaṃ merumadhyamilāvṛtam dakṣiṇena tu nīlasya niṣadhasyottareṇa tu // LiP_1,49.13 udagāyato mahāśailo mālyavānnāma parvataḥ yojanānāṃ sahasre dve upariṣṭāttu vistṛtaḥ // LiP_1,49.14 āyāmataścatustriṃśat sahasrāṇi prakīrtitaḥ tasya pratīcyāṃ vijñeyaḥ parvato gandhamādanaḥ // LiP_1,49.15 āyāmataḥ sa vijñeyo mālyavāniva vistṛtaḥ jambūdvīpasya vistārāt samena tu samantataḥ // LiP_1,49.16 prāgāyatāḥ suparvāṇaḥ ṣaḍete varṣaparvatāḥ avagāḍhāścobhayataḥ samudrau pūrvapaścimau // LiP_1,49.17 himaprāyastu himavān hemakūṭastu hemavān taruṇādityasaṃkāśo hairaṇyo niṣadhaḥ smṛtaḥ // LiP_1,49.18 caturvarṇaḥ sasauvarṇo meruścordhvāyataḥ smṛtaḥ vṛttākṛtiparīṇāhaś caturasraḥ samutthitaḥ // LiP_1,49.19 nīlaś ca vaiḍūryamayaḥ śvetaḥ śuklo hiraṇmayaḥ mayūrabarhavarṇastu śātakuṃbhas triśṛṅgavān // LiP_1,49.20 evaṃ saṃkṣepataḥ proktāḥ punaḥ śṛṇu girīśvarān mandaro devakūṭaś ca pūrvasyāṃ diśi parvatau // LiP_1,49.21 kailāso gandhamādaś ca hemavāṃścaiva parvatau pūrvataś cāyatāvetāv arṇavāntarvyavasthitau // LiP_1,49.22 niṣadhaḥ pāriyātraś ca dvāvetau varaparvatau yathā pūrvau tathā yāmyāv etau paścimataḥ śritau // LiP_1,49.23 triśṛṅgo jāruciścaiva uttarau varaparvatau pūrvataś cāyatāvetāv arṇavāntarvyavasthitau // LiP_1,49.24 maryādāparvatān etān aṣṭāvāhurmanīṣiṇaḥ yo 'sau merurdvijaśreṣṭhāḥ prāṃśuḥ kanakaparvataḥ // LiP_1,49.25 tasya pādāstu catvāraś caturdikṣu nagottamāḥ yairviṣṭabdhā na calati saptadvīpavatī mahī // LiP_1,49.26 daśayojanasāhasram āyāmas teṣu paṭhyate pūrve tu mandaro nāma dakṣiṇe gandhamādanaḥ // LiP_1,49.27 vipulaḥ paścime pārśve supārśvaścottare smṛtaḥ mahāvṛkṣāḥ samutpannāś catvāro dvīpaketavaḥ // LiP_1,49.28 mandarasya gireḥ śṛṅge mahāvṛkṣaḥ saketurāṭ pralambaśākhāśikharaḥ kadambaś caityapādapaḥ // LiP_1,49.29 dakṣiṇasyāpi śailasya śikhare devasevitā jambūḥ sadā puṇyaphalā sadā mālyopaśobhitā // LiP_1,49.30 saketur dakṣiṇe dvīpe jambūrlokeṣu viśrutā vipulasyāpi śailasya paścime ca mahātmanaḥ // LiP_1,49.31 saṃjātaḥ śikhare 'śvatthaḥ sa mahān caityapādapaḥ supārśvasyottarasyāpi śṛṅge jāto mahādrumaḥ // LiP_1,49.32 nyagrodho vipulaskandho 'nekayojanamaṇḍalaḥ teṣāṃ caturṇāṃ vakṣyāmi śailendrāṇāṃ yathākramam // LiP_1,49.33 amānuṣyāṇi ramyāṇi sarvakālartukāni ca manoharāṇi catvāri devakrīḍanakāni ca // LiP_1,49.34 vanāni vai caturdikṣu nāmatastu nibodhata pūrve caitrarathaṃ nāma dakṣiṇe gandhamādanam // LiP_1,49.35 vaibhrājaṃ paścime vidyād uttare saviturvanam mitreśvaraṃ tu pūrve tu ṣaṣṭheśvaram ataḥ param // LiP_1,49.36 varyeśvaraṃ paścime tu uttare cāmrakeśvaram mahāsarāṃsi ca tathā catvāri munipuṅgavāḥ // LiP_1,49.37 yatra krīḍanti munayaḥ parvateṣu vaneṣu ca aruṇodaṃ saraḥ pūrvaṃ dakṣiṇaṃ mānasaṃ smṛtam // LiP_1,49.38 sitodaṃ paścimasaro mahābhadraṃ tathottaram śākhasya dakṣiṇe kṣetraṃ viśākhasya ca paścime // LiP_1,49.39 uttare naigameyasya kumārasya ca pūrvataḥ aruṇodasya pūrveṇa śailendrā nāmataḥ smṛtāḥ // LiP_1,49.40 tāṃstu saṃkṣepato vakṣye na śakyaṃ vistareṇa tu sitāntaś ca kuraṇḍaś ca kuraraścācalottamaḥ // LiP_1,49.41 vikaro maṇiśailaś ca vṛkṣavāṃścācalottamaḥ mahānīlo 'tha rucakaḥ sabindurdarduras tathā // LiP_1,49.42 veṇumāṃś ca sameghaś ca niṣadho devaparvataḥ ityete parvatavarā hy anye ca girayas tathā // LiP_1,49.43 pūrveṇa mandarasyaite siddhāvāsā udāhṛtāḥ teṣu teṣu girīndreṣu guhāsu ca vaneṣu ca // LiP_1,49.44 rudrakṣetrāṇi divyāni viṣṇornārāyaṇasya ca saraso mānasasyeha dakṣiṇena mahācalāḥ // LiP_1,49.45 ye kīrtyamānāstānsarvān saṃkṣipya pravadāmyaham śailaś ca viśirāścaiva śikharaścācalottamaḥ // LiP_1,49.46 ekaśṛṅgo mahāśūlo gajaśailaḥ piśācakaḥ pañcaśailo 'tha kailāso himavāṃścācalottamaḥ // LiP_1,49.47 ityete devacaritā utkaṭāḥ parvatottamāḥ teṣu teṣu ca sarveṣu parvateṣu vaneṣu ca // LiP_1,49.48 rudrakṣetrāṇi divyāni sthāpitāni surottamaiḥ digbhāge dakṣiṇe proktāḥ paścime ca vadāmi vaḥ // LiP_1,49.49 apareṇa sitodaś ca surapaś ca mahābalaḥ kumudo madhumāṃścaiva hy añjano mukuṭas tathā // LiP_1,49.50 kṛṣṇaś ca pāṇḍuraścaiva sahasraśikharaś ca yaḥ pārijātaś ca śailendraḥ śrīśṛṅgaścācalottamaḥ // LiP_1,49.51 ityete devacaritā utkaṭāḥ parvatottamāḥ sarve paścimadigbhāge rudrakṣetrasamanvitāḥ // LiP_1,49.52 mahābhadrasya sarasaś cottare ca mahābalāḥ ye sthitāḥ kīrtyamānāṃstān saṃkṣipyeha nibodhata // LiP_1,49.53 śaṅkhakūṭo mahāśailo vṛṣabho haṃsaparvataḥ nāgaś ca kapilaścaiva indraśailaś ca sānumān // LiP_1,49.54 nīlaḥ kaṇṭakaśṛṅgaś ca śataśṛṅgaś ca parvataḥ puṣpakośaḥ praśailaś ca virajaścācalottamaḥ // LiP_1,49.55 varāhaparvataścaiva mayūraścācalottamaḥ jārudhiścaiva śailendra eta uttarasaṃsthitāḥ // LiP_1,49.56 teṣu śaileṣu divyeṣu devadevasya śūlinaḥ asaṃkhyātāni divyāni vimānāni sahasraśaḥ // LiP_1,49.57 eteṣāṃ śailamukhyānām antareṣu yathākramam santi caivāntaradroṇyaḥ sarāṃsyupavanāni ca // LiP_1,49.58 vasanti devā munayaḥ siddhāś ca śivabhāvitāḥ kṛtavāsāḥ sapatnīkāḥ prasādātparameṣṭhinaḥ // LiP_1,49.59 lakṣmyādyānāṃ bilvavane kakubhe kaśyapādayaḥ tathā tālavane proktam indropendroragātmanām // LiP_1,49.60 uduṃbare kardamasya tathānyeṣāṃ mahātmanām vidyādharāṇāṃ siddhānāṃ puṇye tvāmravane śubhe // LiP_1,49.61 nāgānāṃ siddhasaṃghānāṃ tathā niṃbavane sthitiḥ sūryasya kiṃśukavane tathā rudragaṇasya ca // LiP_1,49.62 bījapūravane puṇye devācāryo vyavasthitaḥ kaumude tu vane viṣṇupramukhānāṃ mahātmanām // LiP_1,49.63 sthalapadmavanāntasthanyagrodhe 'śeṣabhoginaḥ śeṣastvaśeṣajagatāṃ patirāste 'tigarvitaḥ // LiP_1,49.64 sa eva jagatāṃ kālaḥ pātāle ca vyavasthitaḥ viṣṇorviśvagurormūrtir divyaḥ sākṣāddhalāyudhaḥ // LiP_1,49.65 śayanaṃ devadevasya sa hareḥ kaṅkaṇaṃ vibhoḥ vane panasavṛkṣāṇāṃ saśukrā dānavādayaḥ // LiP_1,49.66 kinnarairuragāścaiva viśākhakavane sthitāḥ manoharavane vṛkṣāḥ sarvakoṭisamanvitāḥ // LiP_1,49.67 nandīśvaro gaṇavaraiḥ stūyamāno vyavasthitaḥ saṃtānakasthalīmadhye sākṣāddevī sarasvatī // LiP_1,49.68 evaṃ saṃkṣepataḥ proktā vaneṣu vanavāsinaḥ asaṃkhyātā mayāpyatra vaktuṃ no vistareṇa tu // LiP_1,49.69 iti śrīliṅgamahāpurāṇe pūrvabhāge ekonapañcāśattamo 'dhyāyaḥ śitāntaśikhare śakraḥ pārijātavane śubhe tasya prācyāṃ kumudādrikūṭo 'sau bahuvistaraḥ // LiP_1,50.1 aṣṭau purāṇyudīrṇāni dānavānāṃ dvijottamāḥ suvarṇakoṭare puṇye rākṣasānāṃ mahātmanām // LiP_1,50.2 nīlakānāṃ purāṇyāhur aṣṭaṣaṣṭirdvijottamāḥ mahānīle 'pi śailendre purāṇi daśa pañca ca // LiP_1,50.3 hayānanānāṃ mukhyānāṃ kinnarāṇāṃ ca suvratāḥ veṇusaudhe mahāśaile vidyādharapuratrayam // LiP_1,50.4 vaikuṇṭhe garuḍaḥ śrīmān karañje nīlalohitaḥ vasudhāre vasūnāṃ tu nivāsaḥ parikīrtitaḥ // LiP_1,50.5 ratnadhāre girivare saptarṣīṇāṃ mahātmanām saptasthānāni puṇyāni siddhāvāsayutāni ca // LiP_1,50.6 mahatprajāpateḥ sthānam ekaśṛṅge nagottame gajaśaile tu durgādyāḥ sumedhe vasavas tathā // LiP_1,50.7 ādityāś ca tathā rudrāḥ kṛtāvāsāstathāśvinau aśītirdevapuryastu hemakakṣe nagottame // LiP_1,50.8 sunīle rakṣasāṃ vāsāḥ pañcakoṭiśatāni ca pañcakūṭe purāṇyāsan pañcakoṭipramāṇataḥ // LiP_1,50.9 śataśṛṅge puraśataṃ yakṣāṇāmamitaujasām tāmrābhe kādraveyāṇāṃ viśākhe tu guhasya vai // LiP_1,50.10 śvetodare muniśreṣṭhāḥ suparṇasya mahātmanaḥ piśācake kuberasya harikūṭe harergṛham // LiP_1,50.11 kumude kiṃnarāvāsas tv añjane cāraṇālayaḥ kṛṣṇe gandharvanilayaḥ pāṇḍure purasaptakam // LiP_1,50.12 vidyādharāṇāṃ viprendrā viśvabhogasamanvitam sahasraśikhare śaile daityānāmugrakarmaṇām // LiP_1,50.13 purāṇāṃ tu sahasrāṇi sapta śakrāriṇāṃ dvijāḥ mukuṭe pannagāvāsaḥ puṣpaketau munīśvarāḥ // LiP_1,50.14 vaivasvatasya somasya vāyornāgādhipasya ca takṣake caiva śailendre catvāryāyatanāni ca // LiP_1,50.15 brahmendraviṣṇurudrāṇāṃ guhasya ca mahātmanaḥ kuberasya ca somasya tathānyeṣāṃ mahātmanām // LiP_1,50.16 santyāyatanamukhyāni maryādāparvateṣvapi śrīkaṇṭhādriguhāvāsī sarvāvāsaḥ sahomayā // LiP_1,50.17 śrīkaṇṭhasyādhipatyaṃ vai sarvadeveśvarasya ca aṇḍasyāsya pravṛttistu śrīkaṇṭhena na saṃśayaḥ // LiP_1,50.18 ananteśādayastvevaṃ pratyekaṃ cāṇḍapālakāḥ cakravartina ityuktās tato vidyeśvarāstviha // LiP_1,50.19 śrīkaṇṭhādhiṣṭhitānyatra sthānāni ca samāsataḥ maryādāparvateṣvadya śṛṇvantu pravadāmy aham // LiP_1,50.20 śrīkaṇṭhādhiṣṭhitaṃ viśvaṃ carācaramidaṃ jagat kālāgniśivaparyantaṃ kathaṃ vakṣye savistaram // LiP_1,50.21 iti śrīliṅgamahāpurāṇe pūrvabhāge bhuvanavinyāsoddeśasthānavarṇanaṃ nāma pañcāśattamo 'dhyāyaḥ devakūṭe girau madhye mahākūṭe suśobhane hemavaiḍūryamāṇikyanīlagomedakāntibhiḥ // LiP_1,51.1 tathānyairmaṇimukhyaiś ca nirmite nirmale śubhe śākhāśatasahasrāḍhye sarvadrumavibhūṣite // LiP_1,51.2 campakāśokapuṃnāgavakulāsanamaṇḍite pārijātakasampūrṇe nānāpakṣigaṇānvite // LiP_1,51.3 naikadhātuśataiścitre vicitrakusumākule nitambapuṣpasālamben-aikasattvagaṇānvite // LiP_1,51.4 vimalasvādupānīyen-aikaprasravaṇairyute nirjharaiḥ kusumākīrṇair anekaiś ca vibhūṣite // LiP_1,51.5 puṣpoḍupavahābhiś ca sravantībhir alaṃkṛte snigdhavarṇaṃ mahāmūlam anekaskandhapādapam // LiP_1,51.6 ramyaṃ hyaviralacchāyaṃ daśayojanamaṇḍalam tatra bhūtavanaṃ nāma nānābhūtagaṇālayam // LiP_1,51.7 mahādevasya devasya śaṅkarasya mahātmanaḥ dīptamāyatanaṃ tatra mahāmaṇivibhūṣitam // LiP_1,51.8 hemaprākārasaṃyuktaṃ maṇitoraṇamaṇḍitam sphāṭikaiś ca vicitraiś ca gopuraiś ca samanvitam // LiP_1,51.9 siṃhāsanairmaṇimayaiḥ śubhāstaraṇasaṃyutaiḥ kṣitāvitastataḥ samyak śarveṇādhiṣṭhitaiḥ śubhaiḥ // LiP_1,51.10 amlānamālānicitair nānāvarṇair gṛhottamaiḥ maṇḍapaiḥ suvicitrais tu sphāṭikastambhasaṃyutaiḥ // LiP_1,51.11 saṃyutaṃ sarvabhūtendrair brahmendropendrapūjitaiḥ varāhagajasiṃharkṣaśārdūlakarabhānanaiḥ // LiP_1,51.12 gṛdhrolūkamukhaiścānyair mṛgoṣṭrājamukhairapi pramathairvividhaiḥ sthūlair girikūṭopamaiḥ śubhaiḥ // LiP_1,51.13 karālairharikeśaiś ca romaśaiś ca mahābhujaiḥ nānāvarṇākṛtidharair nānāsaṃsthānasaṃsthitaiḥ // LiP_1,51.14 dīptāsyair dīptacaritair nandīśvaramukhaiḥ śubhaiḥ brahmendraviṣṇusaṃkāśair aṇimādiguṇānvitaiḥ // LiP_1,51.15 aśūnyamamarairnityaṃ mahāpariṣadais tathā tatra bhūtapaterdevāḥ pūjāṃ nityaṃ prayuñjate // LiP_1,51.16 jharjharaiḥ śaṅkhapaṭahair bherīḍiṇḍimagomukhaiḥ lalitāvasitodgītair vṛttavalgitagarjitaiḥ // LiP_1,51.17 pūjito vai mahādevaḥ pramathaiḥ pramatheśvaraḥ siddharṣidevagandharvair brahmaṇā ca mahātmanā // LiP_1,51.18 upendrapramukhaiścānyaiḥ pūjitastatra śaṃkaraḥ vibhaktacāruśikharaṃ yatra tacchaṅkhavarcasam // LiP_1,51.19 kailāso yakṣarājasya kuberasya mahātmanaḥ nivāsaḥ koṭiyakṣāṇāṃ tathānyeṣāṃ mahātmanām // LiP_1,51.20 tatrāpi devadevasya bhavasyāyatanaṃ mahat tasminnāyatane somaḥ sadāste sagaṇo haraḥ // LiP_1,51.21 yatra mandākinī nāma nalinī vipulodakā suvarṇamaṇisopānā kuberaśikhare śubhe // LiP_1,51.22 jāṃbūnadamayaiḥ padmair gandhasparśaguṇānvitaiḥ nīlavaiḍūryapatraiś ca gandhopetairmahotpalaiḥ // LiP_1,51.23 tathā kumudaṣaṇḍaiś ca mahāpadmair alaṃkṛtā yakṣagandharvanārībhir apsarobhiś ca sevitā // LiP_1,51.24 devadānavagandharvair yakṣarākṣasakinnaraiḥ upaspṛṣṭajalā puṇyā nadī mandākinī śubhā // LiP_1,51.25 tasyāścottarapārśve tu bhavasyāyatanaṃ śubham vaiḍūryamaṇisampannaṃ tatrāste śaṅkaro 'vyayaḥ // LiP_1,51.26 dvijāḥ kanakanandāyās tīre vai prāci dakṣiṇe vanaṃ dvijasahasrāḍhyaṃ mṛgapakṣisamākulam // LiP_1,51.27 tatrāpi sagaṇaḥ sāmbaḥ krīḍate 'drisame gṛhe nandāyāḥ paścime tīre kiṃcid vai dakṣiṇāśrite // LiP_1,51.28 puraṃ rudrapurī nāma nānāprāsādasaṃkulam tatrāpi śatadhā kṛtvā hy ātmānaṃ cāmbayā saha // LiP_1,51.29 krīḍate sagaṇaḥ sāmbas tacchivālayam ucyate evaṃ śatasahasrāṇi śarvasyāyatanāni tu // LiP_1,51.30 pratidvīpe muniśreṣṭhāḥ parvateṣu vaneṣu ca nadīnadataṭākānāṃ tīreṣvarṇavasaṃdhiṣu // LiP_1,51.31 iti śrīliṅgamahāpurāṇe pūrvabhāge ekapañcāśattamo 'dhyāyaḥ nadyaś ca bahavaḥ proktāḥ sadā bahujalāḥ śubhāḥ sarovarebhyaḥ sambhūtās tv asaṃkhyātā dvijottamāḥ // LiP_1,52.1 prāṅmukhā dakṣiṇāsyāstu cottaraprabhavāḥ śubhāḥ paścimāgrāḥ pavitrāś ca prativarṣaṃ prakīrtitāḥ // LiP_1,52.2 ākāśāṃbhonidhir yo 'sau soma ityabhidhīyate ādhāraḥ sarvabhūtānāṃ devānāmamṛtākaraḥ // LiP_1,52.3 asmātpravṛttā puṇyodā nadī tvākāśagāminī saptamenānilapathā pravṛttā cāmṛtodakā // LiP_1,52.4 sā jyotīṃṣyanuvartantī jyotirgaṇaniṣevitā tārākoṭisahasrāṇāṃ nabhasaś ca samāyutā // LiP_1,52.5 parivartatyaharaho yathā somastathaiva sā catvāryaśītiś ca tathā sahasrāṇāṃ samucchritaḥ // LiP_1,52.6 yojanānāṃ mahāmeruḥ śrīkaṇṭhākrīḍakomalaḥ tatrāsīno yataḥ śarvaḥ sāmbaḥ saha gaṇeśvaraiḥ // LiP_1,52.7 krīḍate suciraṃ kālaṃ tasmātpuṇyajalā śivā giriṃ meruṃ nadī puṇyā sā prayāti pradakṣiṇam // LiP_1,52.8 vibhajyamānasalilā sā javenānilena ca merorantarakūṭeṣu nipapāta caturṣvapi // LiP_1,52.9 samantātsamatikramya sarvādrīnpravibhāgaśaḥ niyogāddevadevasya praviṣṭā sā mahārṇavam // LiP_1,52.10 asyā vinirgatā nadyaḥ śataśo 'tha sahasraśaḥ sarvadvīpādrivarṣeṣu bahavaḥ parikīrtitāḥ // LiP_1,52.11 kṣudranadyastvasaṃkhyātā gaṅgā yadgāṅgatāmbarāt ketumāle narāḥ kālāḥ sarve panasabhojanāḥ // LiP_1,52.12 striyaścotpalavarṇābhā jīvitaṃ cāyutaṃ smṛtam bhadrāśve śuklavarṇāś ca striyaścandrāṃśusaṃnibhāḥ // LiP_1,52.13 kālāmrabhojanāḥ sarve nirātaṅkā ratipriyāḥ daśavarṣasahasrāṇi jīvanti śivabhāvitāḥ // LiP_1,52.14 hiraṇmayā ivātyartham īśvarārpitacetasaḥ tathā ramaṇake jīvā nyagrodhaphalabhojanāḥ // LiP_1,52.15 daśavarṣasahasrāṇi śatāni daśapañca ca jīvanti śuklāste sarve śivadhyānaparāyaṇāḥ // LiP_1,52.16 hairaṇmayā mahābhāgā hiraṇmayavanāśrayāḥ ekādaśa sahasrāṇi śatāni daśapañca ca // LiP_1,52.17 varṣāṇāṃ tatra jīvanti aśvatthāśanajīvanāḥ hairaṇmayā ivātyartham īśvarārpitamānasāḥ // LiP_1,52.18 kuruvarṣe tu kuravaḥ svargalokāt paricyutāḥ sarve maithunajātāś ca kṣīriṇaḥ kṣīrabhojanāḥ // LiP_1,52.19 anyonyamanuraktāś ca cakravākasadharmiṇaḥ anāmayā hyaśokāś ca nityaṃ sukhaniṣeviṇaḥ // LiP_1,52.20 trayodaśasahasrāṇi śatāni daśapañca ca jīvanti te mahāvīryā na cānyastrīniṣeviṇaḥ // LiP_1,52.21 sahaiva maraṇaṃ teṣāṃ kurūṇāṃ svargavāsinām hṛṣṭānāṃ supravṛddhānāṃ sarvānnāmṛtabhojinām // LiP_1,52.22 sadā tu candrakāntānāṃ sadā yauvanaśālinām śyāmāṅgānāṃ sadā sarvabhūṣaṇāspadadehinām // LiP_1,52.23 jaṃbūdvīpe tu tatrāpi kuruvarṣaṃ suśobhanam tatra candraprabhaṃ śambhor vimānaṃ candramaulinaḥ // LiP_1,52.24 varṣe tu bhārate martyāḥ puṇyāḥ karmavaśāyuṣaḥ śatāyuṣaḥ samākhyātā nānāvarṇālpadehinaḥ // LiP_1,52.25 nānādevārcane yuktā nānākarmaphalāśinaḥ nānājñānārthasampannā durbalāścālpabhoginaḥ // LiP_1,52.26 indradvīpe tathā kecit tathaiva ca kaseruke tāmradvīpaṃ gatāḥ kecit keciddeśaṃ gabhastimat // LiP_1,52.27 nāgadvīpaṃ tathā saumyaṃ gāndharvaṃ vāruṇaṃ gatāḥ kecinmlecchāḥ pulindāś ca nānājātisamudbhavāḥ // LiP_1,52.28 pūrve kirātāstasyānte paścime yavanāḥ smṛtāḥ brāhmaṇāḥ kṣatriyā vaiśyā madhye śūdrāś ca sarvaśaḥ // LiP_1,52.29 ijyāyuddhavaṇijyābhir vartayanto vyavasthitāḥ teṣāṃ saṃvyavahāro 'yaṃ vartate 'tra parasparam // LiP_1,52.30 dharmārthakāmasaṃyukto varṇānāṃ tu svakarmasu saṃkalpaścābhimānaś ca āśramāṇāṃ yathāvidhi // LiP_1,52.31 iha svargāpavargārthaṃ pravṛttiryatra mānuṣī teṣāṃ ca yugakarmāṇi nānyatra munipuṅgavāḥ // LiP_1,52.32 daśavarṣasahasrāṇi sthitiḥ kiṃpuruṣe nṛṇām suvarṇavarṇāś ca narāḥ striyaścāpsarasopamāḥ // LiP_1,52.33 anāmayā hyaśokāś ca sarve te śivabhāvitāḥ śuddhasattvāś ca hemābhāḥ sadārāḥ plakṣabhojanāḥ // LiP_1,52.34 mahārajatasaṃkāśā harivarṣe 'pi mānavāḥ devalokāccyutāḥ sarve devākārāś ca sarvaśaḥ // LiP_1,52.35 haraṃ yajanti sarveśaṃ pibantīkṣurasaṃ śubham na jarā bādhate tena na ca jīryanti te narāḥ // LiP_1,52.36 daśavarṣasahasrāṇi tatra jīvanti mānavāḥ madhyamaṃ yanmayā proktaṃ nāmnā varṣamilāvṛtam // LiP_1,52.37 na tatra sūryastapati na te jīryanti mānavāḥ candrasūryau na nakṣatraṃ na prakāśam ilāvṛte // LiP_1,52.38 padmaprabhāḥ padmamukhāḥ padmapattranibhekṣaṇāḥ padmapattrasugandhāś ca jāyante bhavabhāvitāḥ // LiP_1,52.39 jambūphalarasāhārā aniṣpandāḥ sugandhinaḥ devalokāgatāstatra jāyante hyajarāmarāḥ // LiP_1,52.40 trayodaśasahasrāṇi varṣāṇāṃ te narottamāḥ āyuḥpramāṇaṃ jīvanti varṣe divye tvilāvṛte // LiP_1,52.41 jaṃbūphalarasaṃ pītvā na jarā bādhate tvimān na kṣudhā na klamaścāpi na jano mṛtyumāṃs tathā // LiP_1,52.42 tatra jāmbūnadaṃ nāma kanakaṃ devabhūṣaṇam indragopapratīkāśaṃ jāyate bhāsvaraṃ tu tat // LiP_1,52.43 evaṃ mayā samākhyātā navavarṣānuvartinaḥ varṇāyurbhojanādyāni saṃkṣipya na tu vistarāt // LiP_1,52.44 hemakūṭe tu gandharvā vijñeyāścāpsarogaṇāḥ sarve nāgāś ca niṣadhe śeṣavāsukitakṣakāḥ // LiP_1,52.45 mahābalās trayastriṃśad ramante yājñikāḥ surāḥ nīle tu vaiḍūryamaye siddhā brahmarṣayo 'malāḥ // LiP_1,52.46 daityānāṃ dānavānāṃ ca śvetaḥ parvata ucyate śṛṅgavān parvataścaiva pitṝṇāṃ nilayaḥ sadā // LiP_1,52.47 himavān yakṣamukhyānāṃ bhūtānām īśvarasya ca sarvādriṣu mahādevo hariṇā brahmaṇāṃbayā // LiP_1,52.48 nandinā ca gaṇaiścaiva varṣeṣu ca vaneṣu ca nīlaśvetatriśṛṅge ca bhagavānnīlalohitaḥ // LiP_1,52.49 siddhairdevaiś ca pitṛbhir dṛṣṭo nityaṃ viśeṣataḥ nīlaś ca vaiḍūryamayaḥ śvetaḥ śuklo hiraṇmayaḥ // LiP_1,52.50 mayūrabarhavarṇastu śātakuṃbhas triśṛṅgavān ete parvatarājāno jaṃbūdvīpe vyavasthitāḥ // LiP_1,52.51 iti śrīliṅgamahāpurāṇe pūrvabhāge bhuvanakośasvabhāvavarṇanaṃ nāma dvipañcāśattamo 'dhyāyaḥ plakṣadvīpādidvīpeṣu sapta saptasu parvatāḥ ṛjvāyatāḥ pratidiśaṃ niviṣṭā varṣaparvatāḥ // LiP_1,53.1 plakṣadvīpe tu vakṣyāmi sapta divyān mahācalān gomedako 'tra prathamo dvitīyaścāndra ucyate // LiP_1,53.2 tṛtīyo nārado nāma caturtho dundubhiḥ smṛtaḥ pañcamaḥ somako nāma sumanāḥ ṣaṣṭha ucyate // LiP_1,53.3 sa eva vaibhavaḥ prokto vaibhrājaḥ saptamaḥ smṛtaḥ saptaite girayaḥ proktāḥ plakṣadvīpe viśeṣataḥ // LiP_1,53.4 sapta vai śālmalidvīpe tāṃstu vakṣyāmyanukramāt kumudaścottamaścaiva parvataś ca balāhakaḥ // LiP_1,53.5 droṇaḥ kaṅkaś ca mahiṣaḥ kakudmān saptamaḥ smṛtaḥ kuśadvīpe tu saptaiva dvīpāś ca kulaparvatāḥ // LiP_1,53.6 tāṃstu saṃkṣepato vakṣye nāmamātreṇa vai kramāt vidrumaḥ prathamaḥ prokto dvitīyo hemaparvataḥ // LiP_1,53.7 tṛtīyo dyutimānnāma caturthaḥ puṣpitaḥ smṛtaḥ kuśeśayaḥ pañcamastu ṣaṣṭho harigiriḥ smṛtaḥ // LiP_1,53.8 saptamo mandaraḥ śrīmān mahādevaniketanam mandā iti hyapāṃ nāma mandaro dhāraṇād apām // LiP_1,53.9 tatra sākṣādvṛṣāṅkastu viśveśo vimalaḥ śivaḥ somaḥ sanandī bhagavān āste hemagṛhottame // LiP_1,53.10 tapasā toṣitaḥ pūrvaṃ mandareṇa maheśvaraḥ avimukte mahākṣetre lebhe sa paramaṃ varam // LiP_1,53.11 prārthitaś ca mahādevo nivāsārthaṃ sahāṃbayā avimuktādupāgamya cakre vāsaṃ sa mandare // LiP_1,53.12 sanandī sagaṇaḥ somas tenāsau tanna muñcati krauñcadvīpe tu sapteha krauñcādyāḥ kulaparvatāḥ // LiP_1,53.13 krauñco vāmanakaḥ paścāt tṛtīyaścāndhakārakaḥ andhakārātparaścāpi divāvṛnnāma parvataḥ // LiP_1,53.14 divāvṛtaḥ paraścāpi vivindo girirucyate vivindātparataścāpi puṇḍarīko mahāgiriḥ // LiP_1,53.15 puṇḍarīkātparaścāpi procyate dundubhisvanaḥ ete ratnamayāḥ sapta krauñcadvīpasya parvatāḥ // LiP_1,53.16 śākadvīpe ca girayaḥ sapta tāṃstu nibodhata udayo raivataścāpi śyāmako munisattamāḥ // LiP_1,53.17 rājataśca giriḥ śrīmān āṃbikeyaḥ suśobhanaḥ āṃbikeyātparo ramyaḥ sarvauṣadhisamanvitaḥ // LiP_1,53.18 tathaiva kesarītyukto yato vāyuḥ prajāyate puṣkare parvataḥ śrīmān eka eva mahāśilaḥ // LiP_1,53.19 citrairmaṇimayaiḥ kūṭaiḥ śilājālaiḥ samucchritaiḥ dvīpasya tasya pūrvārdhe citrasānusthito mahān // LiP_1,53.20 yojanānāṃ sahasrāṇi ūrdhvaṃ pañcāśaducchritaḥ adhaścaiva catustriṃśat sahasrāṇi mahācalaḥ // LiP_1,53.21 dvīpasyārdhe parikṣiptaḥ parvato mānasottaraḥ sthito velāsamīpe tu navacandra ivoditaḥ // LiP_1,53.22 yojanānāṃ sahasrāṇi ūrdhvaṃ pañcāśaducchritaḥ tāvadeva tu vistīrṇaḥ pārśvataḥ parimaṇḍalaḥ // LiP_1,53.23 sa eva dvīpapaścārdhe mānasaḥ pṛthivīdharaḥ eka eva mahāsānuḥ saṃniveśāddvidhā kṛtaḥ // LiP_1,53.24 tasmindvīpe smṛtau dvau tu puṇyau janapadau śubhau rājatau mānasasyātha parvatasyānumaṇḍalau // LiP_1,53.25 mahāvītaṃ tu yadvarṣaṃ bāhyato mānasasya tu tasyaivābhyantaro yastu dhātakīkhaṇḍa ucyate // LiP_1,53.26 svādūdakenodadhinā puṣkaraḥ parivāritaḥ puṣkaradvīpavistāravistīrṇo 'sau samantataḥ // LiP_1,53.27 vistārānmaṇḍalāccaiva puṣkarasya samena tu evaṃ dvīpāḥ samudraistu saptasaptabhir āvṛtāḥ // LiP_1,53.28 dvīpasyānantaro yastu samudraḥ saptamastu vai evaṃ dvīpasamudrāṇāṃ vṛddhirjñeyā parasparam // LiP_1,53.29 pareṇa puṣkarasyātha anuvṛtya sthito mahān svādūdakasamudrastu samantātpariveṣṭya ca // LiP_1,53.30 pareṇa tasya mahatī dṛśyate lokasaṃsthitiḥ kāñcanī dviguṇā bhūmiḥ sarvā caikaśilopamā // LiP_1,53.31 tasyāḥ pareṇa śailastu maryādāpāramaṇḍalaḥ prakāśaścāprakāśaś ca lokālokaḥ sa ucyate // LiP_1,53.32 dṛśyādṛśyagirir yāvat tāvadeṣā dharā dvijāḥ yojanānāṃ sahasrāṇi daśa tasyocchrayaḥ smṛtaḥ // LiP_1,53.33 tāvāṃś ca vistarastasya lokālokamahāgireḥ arvācīne tu tasyārdhe caranti raviraśmayaḥ // LiP_1,53.34 parārdhe tu tamo nityaṃ lokālokastataḥ smṛtaḥ evaṃ saṃkṣepataḥ prokto bhūrlokasya ca vistaraḥ // LiP_1,53.35 ā bhānorvai bhuvaḥ svastu ā dhruvānmunisattamāḥ āvahādyā niviṣṭāstu vāyorvai sapta nemayaḥ // LiP_1,53.36 āvahaḥ pravahaścaiva tataścānuvahas tathā saṃvaho vivahaścātha tataścordhvaṃ parāvahaḥ // LiP_1,53.37 dvijāḥ parivahaśceti vāyorvai sapta nemayaḥ balāhakās tathā bhānuś candro nakṣatrarāśayaḥ // LiP_1,53.38 grahāṇi ṛṣayaḥ sapta dhruvo viprāḥ kramādiha yojanānāṃ mahīpṛṣṭhād ūrdhvaṃ pañcadaśa ā dhruvāt // LiP_1,53.39 niyutānyekaniyutaṃ bhūpṛṣṭhādbhānumaṇḍalam rathaḥ ṣoḍaśasāhasro bhāskarasya tathopari // LiP_1,53.40 caturaśītisāhasro meruścopari bhūtalāt koṭiyojanamākramya maharloko dhruvāddhruvaḥ // LiP_1,53.41 janaloko maharlokāt tathā koṭidvayaṃ dvijāḥ janalokāttapolokaś catasraḥ koṭayo mataḥ // LiP_1,53.42 prājāpatyādbrahmalokaḥ koṭiṣaṭkaṃ visṛjya tu puṇyalokāstu saptaite hy aṇḍe 'sminkathitā dvijāḥ // LiP_1,53.43 adhaḥ saptatalānāṃ tu narakāṇāṃ hi koṭayaḥ māyāntāścaiva ghorādyā aṣṭāviṃśatireva tu // LiP_1,53.44 pāpinasteṣu pacyante svasvakarmānurūpataḥ avīcyantāni sarvāṇi rauravādyāni teṣu ca // LiP_1,53.45 pratyekaṃ pañcakānyāhur narakāṇi viśeṣataḥ aṇḍamādau mayā proktam aṇḍasyāvaraṇāni ca // LiP_1,53.46 hiraṇyagarbhasargaś ca prasaṃgādbahuvistarāt aṇḍānāmīdṛśānāṃ tu koṭyo jñeyāḥ sahasraśaḥ // LiP_1,53.47 sarvagatvāt pradhānasya tiryag ūrdhvam adhas tathā aṇḍeṣveteṣu sarveṣu bhuvanāni caturdaśa // LiP_1,53.48 pratyaṇḍaṃ dvijaśārdūlās teṣāṃ heturmaheśvaraḥ aṇḍeṣu cāṇḍabāhyeṣu tathāṇḍāvaraṇeṣu ca // LiP_1,53.49 tamo 'nte ca tamaḥpāre cāṣṭamūrtirvyavasthitaḥ asyātmano maheśasya mahādevasya dhīmataḥ // LiP_1,53.50 adehinas tvaho deham akhilaṃ paramātmanaḥ asyāṣṭamūrteḥ śarvasya śivasya gṛhamedhinaḥ // LiP_1,53.51 gṛhiṇī prakṛtirdivyā prajāś ca mahadādayaḥ paśavaḥ kiṅkarāstasya sarve dehābhimāninaḥ // LiP_1,53.52 ādyantahīno bhagavān anantaḥ pumānpradhānapramukhāś ca sapta pradhānamūrtistvatha ṣoḍaśāṅgo maheśvaraścāṣṭatanuḥ sa eva // LiP_1,53.53 ājñābalāttasya dharā sthiteha dharādharā vāridharāḥ samudrāḥ jyotirgaṇaḥ śakramukhāḥ surāś ca vaimānikāḥ sthāvarajaṅgamāś ca // LiP_1,53.54 dṛṣṭvā yakṣaṃ lakṣaṇairhīnamīśaṃ dṛṣṭvā sendrāste kimetattviheti yakṣaṃ gatvā niścayātpāvakādyāḥ śaktikṣīṇāścābhavan yattato 'pi // LiP_1,53.55 dagdhuṃ tṛṇaṃ vāpi samakṣamasya yakṣasya vahnirna śaśāka viprāḥ vāyustṛṇaṃ cālayituṃ tathānye svānsvānprabhāvān sakalāmarendrāḥ // LiP_1,53.56 tadā svayaṃ vṛtraripuḥ surendraiḥ sureśvaraḥ sarvasamṛddhihetuḥ sureśvaraṃ yakṣamuvāca ko vā bhavānitītthaṃ sa kutūhalātmā // LiP_1,53.57 tadā hyadṛśyaṃ gata eva yakṣas tadāṃbikā haimavatī śubhāsyā umā śubhairābharaṇairanekaiḥ suśobhamānā tvanu cāvirāsīt // LiP_1,53.58 tāṃ śakramukhyā bahuśobhamānām umāmajāṃ haimavatīmapṛcchan /* kimetadīśe bahuśobhamāne vāṃbike yakṣavapuścakāsti // LiP_1,53.59 niśamya tadyakṣamumāmbikāha tvagocaraśceti surāḥ saśakrāḥ /* praṇemurenāṃ mṛgarājagāminīmumāmajāṃ lohitaśuklakṛṣṇām // LiP_1,53.60 saṃbhāvitā sā sakalāmarendraiḥ sarvapravṛttistu surāsurāṇām ahaṃ purāsaṃ prakṛtiś ca puṃso yakṣasya cājñāvaśagetyathāha // LiP_1,53.61 tasmāddvijāḥ sarvamajasya tasya niyogataścāṇḍamabhūdajādvai ajaś ca aṇḍādakhilaṃ ca tasmāj jyotirgaṇairlokamajātmakaṃ tat // LiP_1,53.62 iti śrīliṅgamahāpurāṇe pūrvabhāge bhuvanakośavinyāsanirṇayo nāma tripañcāśattamo 'dhyāyaḥ jyotirgaṇapracāraṃ vai saṃkṣipyāṇḍe bravīmyaham devakṣetrāṇi cālokya grahacāraprasiddhaye // LiP_1,54.1 mānasopari māhendrī prācyāṃ meroḥ purī sthitā dakṣiṇe bhānuputrasya varuṇasya ca vāruṇī // LiP_1,54.2 saumye somasya vipulā tāsu digdevatāḥ sthitāḥ amarāvatī saṃyamanī sukhā caiva vibhā kramāt // LiP_1,54.3 lokapālopariṣṭāt tu sarvato dakṣiṇāyane kāṣṭhāṃ gatasya sūryasya gatir yā tāṃ nibodhata // LiP_1,54.4 dakṣiṇaprakrame bhānuḥ kṣipteṣuriva dhāvati jyotiṣāṃ cakramādāya satataṃ parigacchati // LiP_1,54.5 purāntago yadā bhānuḥ śakrasya bhavati prabhuḥ sarvaiḥ sāyamanaiḥ sauro hy udayo dṛśyate dvijāḥ // LiP_1,54.6 sa eva sukhavatyāṃ tu niśāntasthaḥ pradṛśyate astameti punaḥ sūryo vibhāyāṃ viśvadṛg vibhuḥ // LiP_1,54.7 mayā prokto 'marāvatyāṃ yathāsau vāritaskaraḥ tathā saṃyamanīṃ prāpya sukhāṃ caiva vibhāṃ khagaḥ // LiP_1,54.8 yadāparāhṇastvāgneyyāṃ pūrvāhṇo nairṛte dvijāḥ tadā tvapararātraś ca vāyubhāge sudāruṇaḥ // LiP_1,54.9 īśānyāṃ pūrvarātrastu gatireṣā ca sarvataḥ evaṃ puṣkaramadhye tu yadā sarpati vāripaḥ // LiP_1,54.10 triṃśāṃśakaṃ tu medinyāṃ muhūrtenaiva gacchati yojanānāṃ muhūrtasya imāṃ saṃkhyāṃ nibodhata // LiP_1,54.11 pūrṇā śatasahasrāṇām ekatriṃśattu sā smṛtā pañcāśacca tathānyāni sahasrāṇyadhikāni tu // LiP_1,54.12 mauhūrtikī gatirhyeṣā bhāskarasya mahātmanaḥ etena gatiyogena yadā kāṣṭhāṃ tu dakṣiṇām // LiP_1,54.13 paryapṛcchet pataṅgo 'pi saumyāśāṃ cottare 'hani madhye tu puṣkarasyātha bhramate dakṣiṇāyane // LiP_1,54.14 mānasottaraśaile tu mahātejā vibhāvasuḥ maṇḍalānāṃ śataṃ pūrṇaṃ tadaśītyadhikaṃ vibhuḥ // LiP_1,54.15 bāhyaṃ cābhyantaraṃ proktam uttarāyaṇadakṣiṇe pratyahaṃ carate tāni sūryo vai maṇḍalāni tu // LiP_1,54.16 kulālacakraparyanto yathā śīghraṃ pravartate dakṣiṇaprakrame devas tathā śīghraṃ pravartate // LiP_1,54.17 tasmātprakṛṣṭāṃ bhūmiṃ tu kālenālpena gacchati sūryo dvādaśabhiḥ śīghraṃ muhūrtairdakṣiṇāyane // LiP_1,54.18 trayodaśārdhamṛkṣāṇām ahnā tu carate raviḥ muhūrtaistāvadṛkṣāṇi naktamaṣṭādaśaiścaran // LiP_1,54.19 kulālacakramadhyaṃ tu yathā mandaṃ prasarpati tathodagayane sūryaḥ sarpate mandavikramaḥ // LiP_1,54.20 tasmāddīrgheṇa kālena bhūmimalpāṃ tu gacchati sa ratho dhiṣṭhito bhānor ādityairmunibhis tathā // LiP_1,54.21 gandharvairapsarobhiś ca grāmaṇīsarparākṣasaiḥ pradīpayan sahasrāṃśur agrataḥ pṛṣṭhato 'pyadhaḥ // LiP_1,54.22 ūrdhvataś ca karaṃ tyaktvā sabhāṃ brāhmīmanuttamām aṃbhobhir munibhistyaktaiḥ saṃdhyāyāṃ tu niśācarān // LiP_1,54.23 hatvā hatvā tu samprāptān brāhmaṇaiścarate raviḥ aṣṭādaśa muhūrtaṃ tu uttarāyaṇapaścimam // LiP_1,54.24 aharbhavati taccāpi carate mandavikramaḥ trayodaśārdham ṛkṣāṇi naktaṃ dvādaśabhī raviḥ muhūrtais tāvad ṛkṣāṇi divāṣṭādaśabhiścaran // LiP_1,54.25 tato mandataraṃ nābhyāṃ cakraṃ bhramati vai yathā mṛtpiṇḍa iva madhyastho dhruvo bhramati vai tathā // LiP_1,54.26 triṃśanmuhūrtair evāhur ahorātraṃ purāvidaḥ ubhayoḥ kāṣṭhayormadhye bhramato maṇḍalāni tu // LiP_1,54.27 kulālacakranābhistu yathā tatraiva vartate auttānapādo bhramati grahaiḥ sārdhaṃ grahāgraṇīḥ // LiP_1,54.28 gaṇo munijyotiṣāṃ tu manasā tasya sarpati adhiṣṭhitaḥ punastena bhānustvādāya tiṣṭhati // LiP_1,54.29 kiraṇaiḥ sarvatastoyaṃ devo vai sasamīraṇaḥ auttānapādasya sadā dhruvatvaṃ vai prasādataḥ // LiP_1,54.30 viṣṇorauttānapādena cāptaṃ tātasya hetunā āpaḥ pītāstu sūryeṇa kramante śaśinaḥ kramāt // LiP_1,54.31 niśākarānnisravante jīmūtānpratyapaḥ kramāt vṛndaṃ jalamucāṃ caiva śvasanenābhitāḍitam // LiP_1,54.32 kṣmāyāṃ sṛṣṭiṃ visṛjate 'bhāsayattena bhāskaraḥ toyasya nāsti vai nāśaḥ tadaiva parivartate // LiP_1,54.33 hitāya sarvajantūnāṃ gatiḥ śarveṇa nirmitā bhūrbhuvaḥ svas tathā hyāpo hy annaṃ cāmṛtameva ca // LiP_1,54.34 prāṇā vai jagatāmāpo bhūtāni bhuvanāni ca bahunātra kimuktena carācaramidaṃ jagat // LiP_1,54.35 apāṃ śivasya bhagavān ādhipatye vyavasthitaḥ apāṃ tvadhipatirdevo bhava ityeva kīrtitaḥ // LiP_1,54.36 bhavātmakaṃ jagatsarvam iti kiṃ ceha cādbhutam nārāyaṇatvaṃ devasya hareścādbhiḥ kṛtaṃ vibhoḥ jagatāmālayo viṣṇus tv āpastasyālayāni tu // LiP_1,54.37 dandahyamāneṣu carācareṣu godhūmabhūtās tvathaniṣkramanti yā yā ūrdhvaṃ māruteneritā vai tāstāstvabhrāṇyagninā vāyunā ca // LiP_1,54.38 ato dhūmāgnivātānāṃ saṃyogastvabhramucyate vārīṇi varṣatītyabhram abhrasyeśaḥ sahasradṛk // LiP_1,54.39 yajñadhūmodbhavaṃ cāpi dvijānāṃ hitakṛtsadā dāvāgnidhūmasambhūtam abhraṃ vanahitaṃ smṛtam // LiP_1,54.40 mṛtadhūmodbhavaṃ tvabhram aśubhāya bhaviṣyati abhicārāgnidhūmotthaṃ bhūtanāśāya vai dvijāḥ // LiP_1,54.41 evaṃ dhūmaviśeṣeṇa jagatāṃ vai hitāhitam tasmādācchādayeddhūmam abhicārakṛtaṃ naraḥ // LiP_1,54.42 anāchādya dvijaḥ kuryād dhūmaṃ yaścābhicārikam evamuddiśya lokasya kṣayakṛcca bhaviṣyati // LiP_1,54.43 apāṃ nidhānaṃ jīmūtāḥ ṣaṇmāsāniha suvratāḥ varṣayantyeva jagatāṃ hitāya pavanājñayā // LiP_1,54.44 stanitaṃ ceha vāyavyaṃ vaidyutaṃ pāvakodbhavam tridhā teṣāmihotpattir abhrāṇāṃ munipuṅgavāḥ // LiP_1,54.45 na bhraśyanti yato 'bhrāṇi mehanānmegha ucyate kāṣṭhāvāhāś ca vairiñcyāḥ pakṣāścaiva pṛthagvidhāḥ // LiP_1,54.46 ājyānāṃ kāṣṭhasaṃyogād agnerdhūmaḥ pravartitaḥ dvitīyānāṃ ca saṃbhūtir viriñcocchvāsavāyunā // LiP_1,54.47 bhūbhṛtāṃ tvatha pakṣaistu maghavaccheditaistataḥ vāhneyāstvatha jīmūtās tv āvahasthānagāḥ śubhāḥ // LiP_1,54.48 viriñcocchvāsajāḥ sarve pravahaskandhajāstataḥ pakṣajāḥ puṣkarādyāś ca varṣanti ca yadā jalam // LiP_1,54.49 mūkāḥ saśabdaduṣṭāśās tv etaiḥ kṛtyaṃ yathākramam kṣāmavṛṣṭipradā dīrghakālaṃ śītasamīriṇaḥ // LiP_1,54.50 jīvakāś ca tathā kṣīṇā vidyuddhvanivivarjitāḥ tiṣṭhantyākrośamātre tu dharāpṛṣṭhāditastataḥ // LiP_1,54.51 ardhakrośe tu sarve vai jīmūtā girivāsinaḥ meghā yojanamātraṃ tu sādhyatvād bahutoyadāḥ // LiP_1,54.52 dharāpṛṣṭhāddvijāḥ kṣmāyāṃ vidyudguṇasamanvitāḥ teṣāṃ teṣāṃ vṛṣṭisargaṃ tredhā kathitamatra tu // LiP_1,54.53 pakṣajāḥ kalpajāḥ sarve parvatānāṃ mahattamāḥ kalpānte te ca varṣanti rātrau nāśāya śāradāḥ // LiP_1,54.54 pakṣajāḥ puṣkarādyāś ca varṣanti ca yadā jalam tadārṇavamabhūtsarvaṃ tatra śete niśīśvaraḥ // LiP_1,54.55 āgneyānāṃ śvāsajānāṃ pakṣajānāṃ dvijarṣabhāḥ jaladānāṃ sadā dhūmo hy āpyāyana iti smṛtaḥ // LiP_1,54.56 pauṇḍrāstu vṛṣṭayaḥ sarvā vaidyutāḥ śītaśasyadāḥ puṇḍradeśeṣu patitā nāgānāṃ śīkarā himāḥ // LiP_1,54.57 gāṅgā gaṅgāmbusambhūtā parjanyena parāvahaiḥ nagānāṃ ca nadīnāṃ ca diggajānāṃ samākulam // LiP_1,54.58 meghānāṃ ca pṛthagbhūtaṃ jalaṃ prāyādagādagam parāvaho yaḥ śvasanaś cānayatyambikāgurum // LiP_1,54.59 menāpatimatikramya vṛṣṭiśeṣaṃ dvijāḥ param abhyeti bhārate varṣe tv aparāntavivṛddhaye // LiP_1,54.60 vṛṣṭayaḥ kathitā hyadya dvidhā vastu vivṛddhaye sasyadvayasya saṃkṣepāt prabravīmi yathāmati // LiP_1,54.61 sraṣṭā bhānurmahātejā vṛṣṭīnāṃ viśvadṛg vibhuḥ so 'pi sākṣāddvijaśreṣṭhāś ceśānaḥ paramaḥ śivaḥ // LiP_1,54.62 sa eva tejastvojastu balaṃ viprā yaśaḥ svayam cakṣuḥ śrotraṃ mano mṛtyur ātmā manyur vidig diśaḥ // LiP_1,54.63 satyaṃ ṛtaṃ tathā vāyur aṃbaraṃ khacaraś ca saḥ lokapālo harirbrahmā rudraḥ sākṣānmaheśvaraḥ // LiP_1,54.64 sahasrakiraṇaḥ śrīmān aṣṭahastaḥ sumaṅgalaḥ ardhanārivapuḥ sākṣāt trinetras tridaśādhipaḥ // LiP_1,54.65 asyaiveha prasādāttu vṛṣṭirnānābhavaddvijāḥ sahasraguṇamutsraṣṭum ādatte kiraṇairjalam // LiP_1,54.66 jalasya nāśo vṛddhirvā nāstyevāsya vicārataḥ dhruveṇādhiṣṭhito vāyur vṛṣṭiṃ saṃharate punaḥ // LiP_1,54.67 grahān niḥsṛtya sūryāt tu kṛtsne nakṣatramaṇḍale cārasyānte viśatyarke dhruveṇa samadhiṣṭhitā // LiP_1,54.68 iti śrīliṅgamahāpurāṇe pūrvabhāge jyotiścakre sūryagatyādikathanaṃ nāma catuḥpañcāśattamo 'dhyāyaḥ sauraṃ saṃkṣepato vakṣye rathaṃ śaśina eva ca grahāṇām itareṣāṃ ca yathā gacchati cāmbupaḥ // LiP_1,55.1 saurastu brahmaṇā sṛṣṭo rathastvarthavaśena saḥ saṃvatsarasyāvayavaiḥ kalpitaś ca dvijarṣabhāḥ // LiP_1,55.2 trinābhinā tu cakreṇa pañcāreṇa samanvitaḥ sauvarṇaḥ sarvadevānām āvāso bhāskarasya tu // LiP_1,55.3 navayojanasāhasro vistārāyāmataḥ smṛtaḥ dviguṇo 'pi rathopasthād īṣādaṇḍaḥ pramāṇataḥ // LiP_1,55.4 asaṅgaistu hayairyukto yataścakraṃ tataḥ sthitaiḥ vājinastasya vai sapta chandobhir nirmitāstu te // LiP_1,55.5 cakrapakṣe nibaddhāstu dhruve cākṣaḥ samarpitaḥ sahāśvacakro bhramate sahākṣo bhramate dhruvaḥ // LiP_1,55.6 akṣaḥ sahaikacakreṇa bhramate 'sau dhruveritaḥ prerako jyotiṣāṃ dhīmān dhruvo vai vātaraśmibhiḥ // LiP_1,55.7 yugākṣakoṭisambaddhau dvau raśmī syandanasya tu dhruveṇa bhramate raśminibaddhaḥ sa yugākṣayoḥ // LiP_1,55.8 bhramato maṇḍalāni syuḥ khecarasya rathasya tu yugākṣakoṭī te tasya dakṣiṇe syandanasya hi // LiP_1,55.9 dhruveṇa pragṛhīte vai vicakrāśve ca rajjubhiḥ bhramantamanugacchanti dhruvaṃ raśmī ca tāvubhau // LiP_1,55.10 yugākṣakoṭistvetasya vātormisyandanasya tu kīle saktā yathā rajjur bhramate sarvatodiśam // LiP_1,55.11 bhrāmyatastasya raśmī tu maṇḍaleṣūttarāyaṇe vardhete dakṣiṇe caiva bhramatā maṇḍalāni tu // LiP_1,55.12 ākṛṣyete yadā te vai dhruveṇādhiṣṭhite tadā ābhyantarasthaḥ sūryo 'tha bhramate maṇḍalāni tu // LiP_1,55.13 aśītimaṇḍalaśataṃ kāṣṭhayorantaraṃ dvayoḥ dhruveṇa mucyamānābhyāṃ raśmibhyāṃ punareva tu // LiP_1,55.14 tathaiva bāhyataḥ sūryo bhramate maṇḍalāni tu udveṣṭayan sa vegena maṇḍalāni tu gacchati // LiP_1,55.15 devāścaiva tathā nityaṃ munayaś ca divāniśam yajanti satataṃ devaṃ bhāskaraṃ bhavamīśvaram // LiP_1,55.16 saratho 'dhiṣṭhito devair ādityairmunibhis tathā gandharvairapsarobhiś ca grāmaṇīsarparākṣasaiḥ // LiP_1,55.17 ete vasanti vai sūrye dvau dvau māsau krameṇa tu āpyāyayanti cādityaṃ tejobhir bhāskaraṃ śivam // LiP_1,55.18 grathitaiḥ svairvacobhistu stuvanti munayo ravim gandharvāpsarasaścaiva nṛtyageyairupāsate // LiP_1,55.19 grāmaṇīyakṣabhūtāni kurvate 'bhīṣusaṃgraham sarpā vahanti vai sūryaṃ yātudhānā anuyānti ca // LiP_1,55.20 vālakhilyā nayantyastaṃ parivāryodayādravim ityete vai vasantīha dvau dvau māsau divākare // LiP_1,55.21 madhuś ca mādhavaścaiva śukraś ca śucireva ca nabhonabhasyau viprendrā iṣaścorjastathaiva ca // LiP_1,55.22 sahaḥsahasyau ca tathā tapasyaś ca tapaḥ punaḥ ete dvādaśa māsāstu varṣaṃ vai mānuṣaṃ dvijāḥ // LiP_1,55.23 vāsantikas tathā graiṣmaḥ śubho vai vārṣikas tathā śāradaś ca himaścaiva śaiśira ṛtavaḥ smṛtāḥ // LiP_1,55.24 dhātāryamātha mitraś ca varuṇaścendra eva ca vivasvāṃścaiva pūṣā ca parjanyo 'ṃśur bhagas tathā // LiP_1,55.25 tvaṣṭā viṣṇuḥ pulastyaś ca pulahaścātrireva ca vasiṣṭhaścāṅgirāścaiva bhṛgurbuddhimatāṃ varaḥ // LiP_1,55.26 bhāradvājo gautamaś ca kaśyapaś ca kratus tathā jamadagniḥ kauśikaś ca vāsukiḥ kaṅkaṇīkaraḥ // LiP_1,55.27 takṣakaś ca tathā nāga elāpatras tathā dvijāḥ śaṅkhapālas tathā cānyas tv airāvata iti smṛtaḥ // LiP_1,55.28 dhanañjayo mahāpadmas tathā karkoṭakaḥ smṛtaḥ kambalo 'śvataraścaiva tumbururnāradas tathā // LiP_1,55.29 hāhā hūhūrmuniśreṣṭhā viśvāvasuranuttamaḥ ugraseno 'tha surucir anyaścaiva parāvasuḥ // LiP_1,55.30 citraseno mahātejāś corṇāyuścaiva suvratāḥ dhṛtarāṣṭraḥ sūryavarcā devī sākṣāt kṛtasthalā // LiP_1,55.31 śubhānanā śubhaśroṇir divyā vai puñjikasthalā menakā sahajanyā ca pramlocātha śucismitā // LiP_1,55.32 anumlocā ghṛtācī ca viśvācī corvaśī tathā pūrvacittiriti khyātā devī sākṣāttilottamā // LiP_1,55.33 raṃbhā cāmbhojavadanā rathakṛd grāmaṇīḥ śubhaḥ rathaujā rathacitraś ca subāhurvai rathasvanaḥ // LiP_1,55.34 varuṇaś ca tathaivānyaḥ suṣeṇaḥ senajicchubhaḥ tārkṣyaścāriṣṭanemiś ca kṣatajit satyajittathā // LiP_1,55.35 rakṣohetiḥ prahetiś ca pauruṣeyo vadhas tathā sarpo vyāghraḥ punaścāpo vāto vidyuddivākaraḥ // LiP_1,55.36 brahmopetaś ca rakṣendro yajñopetastathaiva ca ete devādayaḥ sarve vasantyarke krameṇa tu // LiP_1,55.37 sthānābhimānino hyete gaṇā dvādaśa saptakāḥ dhātrādiviṣṇuparyantā devā dvādaśa kīrtitāḥ // LiP_1,55.38 ādityaṃ paramaṃ bhānuṃ bhābhirāpyāyayanti te pulastyādyāḥ kauśikāntā munayo munisattamāḥ // LiP_1,55.39 dvādaśaiva stavairbhānuṃ stuvanti ca yathākramam nāgāścāśvatarāntāstu vāsukipramukhāḥ śubhāḥ // LiP_1,55.40 dvādaśaiva mahādevaṃ vahantyevaṃ yathākramam krameṇa sūryavarcāntās tumburupramukhāmbupam // LiP_1,55.41 gītairenamupāsante gandharvā dvādaśottamāḥ kṛtasthalādyā raṃbhāntā divyāścāpsaraso ravim // LiP_1,55.42 tāṇḍavaiḥ sarasaiḥ sarvāś copāsante yathākramam divyāḥ satyajidantāś ca grāmaṇyo rathakṛnmukhāḥ // LiP_1,55.43 dvādaśāsya krameṇaiva kurvate 'bhīṣusaṃgraham prayānti yajñopetāntā rakṣohetimukhāḥ saha // LiP_1,55.44 sāyudhā dvādaśaivaite rākṣasāśca yathākramam dhātāryamā pulastyaś ca pulahaś ca prajāpatiḥ // LiP_1,55.45 urago vāsukiścaiva kaṅkaṇīkaś ca tāvubhau tumburur nāradaścaiva gandharvau gāyatāṃ varau // LiP_1,55.46 kṛtasthalāpsarāścaiva tathā vai puñjikasthalā grāmaṇī rathakṛccaiva rathaujāścaiva tāvubhau // LiP_1,55.47 rakṣohetiḥ prahetiś ca yātudhānāvudāhṛtau madhumādhavayoreṣa gaṇo vasati bhāskare // LiP_1,55.48 vasanti grīṣmakau māsau mitraś ca varuṇaś ca ha ṛṣiratrirvasiṣṭhaś ca takṣako nāga eva ca // LiP_1,55.49 menakā sahajanyā ca gandharvau ca hāhāhūhūḥ subāhunāmā grāmaṇyau rathacitraś ca tāvubhau // LiP_1,55.50 pauruṣeyo vadhaścaiva yātudhānāvudāhṛtau ete vasanti vai sūrye māsayoḥ śuciśukrayoḥ // LiP_1,55.51 tataḥ sūrye punaścānyā nivasantīha devatāḥ indraścaiva vivasvāṃś ca aṅgirā bhṛgureva ca // LiP_1,55.52 elāpatras tathā sarpaḥ śaṅkhapālaś ca tāvubhau viśvāvasūgrasenau ca varuṇaś ca rathasvanaḥ // LiP_1,55.53 pramlocā caiva vikhyātā anumlocā ca te ubhe yātudhānās tathā sarpo vyāghraścaiva tu tāvubhau // LiP_1,55.54 nabhonabhasyayoreṣa gaṇo vasati bhāskare parjanyaścaiva pūṣā ca bharadvājo 'tha gautamaḥ // LiP_1,55.55 dhanañjaya irāvāṃś ca suruciḥ saparāvasuḥ ghṛtācī cāpsaraḥśreṣṭhā viśvācī cātiśobhanā // LiP_1,55.56 senajicca suṣeṇaś ca senānīr grāmaṇīś ca tau āpo vātaś ca tāvetau yātudhānāvubhau smṛtau // LiP_1,55.57 vasantyete tu vai sūrye māsa ūrja iṣe ca ha haimantikau tu dvau māsau vasanti ca divākare // LiP_1,55.58 aṃśurbhagaś ca dvāvetau kaśyapaś ca kratuḥ saha bhujaṅgaś ca mahāpadmaḥ sarpaḥ karkoṭakas tathā // LiP_1,55.59 citrasenaś ca gandharva ūrṇāyuścaiva tāvubhau urvaśī pūrvacittiś ca tathaivāpsarasāvubhe // LiP_1,55.60 tārkṣyaścāriṣṭanemiś ca senānīr grāmaṇīś ca tau vidyuddivākaraścobhau yātudhānāvudāhṛtau // LiP_1,55.61 sahe caiva sahasye ca vasantyete divākare tataḥ śaiśirayoścāpi māsayor nivasanti vai // LiP_1,55.62 tvaṣṭā viṣṇurjamadagnir viśvāmitrastathaiva ca kādraveyau tathā nāgau kambalāśvatarāvubhau // LiP_1,55.63 dhṛtarāṣṭraḥ sagandharvaḥ sūryavarcāstathaiva ca tilottamāpsarāścaiva devī raṃbhā manoharā // LiP_1,55.64 rathajitsatyajiccaiva grāmaṇyau lokaviśrutau brahmopetas tathā rakṣo yajñopetaś ca yaḥ smṛtaḥ // LiP_1,55.65 ete devā vasantyarke dvau dvau māsau krameṇa tu sthānābhimānino hyete gaṇā dvādaśa saptakāḥ // LiP_1,55.66 sūryamāpyāyayantyete tejasā teja uttamam grathitaiḥ svairvacobhistu stuvanti munayo ravim // LiP_1,55.67 gandharvāpsarasaścaiva nṛtyageyairupāsate grāmaṇīyakṣabhūtāni kurvate 'bhīṣusaṃgraham // LiP_1,55.68 sarpā vahanti vai sūryaṃ yātudhānā anuyānti vai vālakhilyā nayantyastaṃ parivāryodayādravim // LiP_1,55.69 eteṣāmeva devānāṃ yathā tejo yathā tapaḥ yathāyogaṃ yathāmantraṃ yathādharmaṃ yathābalam // LiP_1,55.70 tathā tapatyasau sūryas teṣāmiddhastu tejasā ityete vai vasantīha dvau dvau māsau divākare // LiP_1,55.71 ṛṣayo devagandharvapannagāpsarasāṃ gaṇāḥ grāmaṇyaś ca tathā yakṣā yātudhānāś ca mukhyataḥ // LiP_1,55.72 ete tapanti varṣanti bhānti vānti sṛjanti ca bhūtānāmaśubhaṃ karma vyapohantīha kīrtitāḥ // LiP_1,55.73 mānavānāṃ śubhaṃ hyete haranti ca durātmanām duritaṃ supracārāṇāṃ vyapohanti kvacit kvacit // LiP_1,55.74 vimāne ca sthitā divye kāmage vātaraṃhasi ete sahaiva sūryeṇa bhramanti divasānugāḥ // LiP_1,55.75 varṣantaś ca tapantaś ca hlādayantaś ca vai dvijāḥ gopāyantīha bhūtāni sarvāṇi dyāmanukṣayāt // LiP_1,55.76 sthānābhimāninām etat sthānaṃ manvantareṣu vai atītānāgatānāṃ vai vartante sāṃprataṃ ca ye // LiP_1,55.77 ete vasanti vai sūrye saptakāste caturdaśa caturdaśasu sarveṣu gaṇā manvantareṣviha // LiP_1,55.78 saṃkṣepādvistarāccaiva yathāvṛttaṃ yathāśrutam kathitaṃ muniśārdūlā devadevasya dhīmataḥ // LiP_1,55.79 ete devā vasantyarke dvau dvau māsau krameṇa tu sthānābhimānino hyete gaṇā dvādaśa saptakāḥ // LiP_1,55.80 ityeṣa ekacakreṇa sūryastūrṇaṃ rathena tu haritairakṣarairaśvaiḥ sarpate 'sau divākaraḥ // LiP_1,55.81 ahorātraṃ rathenāsāv ekacakreṇa tu bhraman saptadvīpasamudrāṅgāṃ saptabhiḥ sarpate divi // LiP_1,55.82 iti śrīliṅgamahāpurāṇe pūrvabhāge sūryarathanirṇayo nāma pañcapañcāśattamo 'dhyāyaḥ vīthyāśrayāṇi carati nakṣatrāṇi niśākaraḥ tricakrobhayato 'śvaś ca vijñeyastasya vai rathaḥ // LiP_1,56.1 śatāraiś ca tribhiścakrair yuktaḥ śuklairhayottamaiḥ daśabhistvakṛśair divyair asaṃgais tair manojavaiḥ // LiP_1,56.2 rathenānena devaiś ca pitṛbhiścaiva gacchati somo hyambumayair gobhiḥ śuklaiḥ śuklagabhastimān // LiP_1,56.3 kramate śuklapakṣādau bhāskarātparamāsthitaḥ āpūryate parasyāntaḥ satataṃ divasakramāt // LiP_1,56.4 devaiḥ pītaṃ kṣaye somam āpyāyayati nityaśaḥ pītaṃ pañcadaśāhaṃ tu raśminaikena bhāskaraḥ // LiP_1,56.5 āpūrayan suṣumnena bhāgaṃ bhāgamanukramāt ityeṣā sūryavīryeṇa candrasyāpyāyitā tanuḥ // LiP_1,56.6 sa paurṇamāsyāṃ dṛśyeta śuklaḥ sampūrṇamaṇḍalaḥ evamāpyāyitaṃ somaṃ śuklapakṣe dinakramāt // LiP_1,56.7 tato dvitīyāprabhṛti bahulasya caturdaśīm pibantyambumayaṃ devā madhu saumyaṃ sudhāmṛtam // LiP_1,56.8 saṃbhṛtaṃ tvardhamāsena hy amṛtaṃ sūryatejasā pānārthamamṛtaṃ somaṃ paurṇamāsyāmupāsate // LiP_1,56.9 ekarātriṃ surāḥ sarve pitṛbhistvṛṣibhiḥ saha somasya kṛṣṇapakṣādau bhāskarābhimukhasya ca // LiP_1,56.10 prakṣīyante parasyāntaḥ pīyamānāḥ kalāḥ kramāt trayastriṃśacchatāścaiva trayastriṃśattathaiva ca // LiP_1,56.11 trayastriṃśatsahasrāṇi devāḥ somaṃ pibanti vai evaṃ dinakramātpīte vibudhaistu niśākare // LiP_1,56.12 pītvārdhamāsaṃ gacchanti amāvāsyāṃ surottamāḥ pitaraścopatiṣṭhanti amāvāsyāṃ niśākaram // LiP_1,56.13 tataḥ pañcadaśe bhāge kiṃcicchiṣṭe kalātmake aparāhṇe pitṛgaṇā jaghanyaṃ paryupāsate // LiP_1,56.14 pibanti dvikalaṃ kālaṃ śiṣṭā tasya kalā tu yā nisṛtaṃ tadamāvāsyāṃ gabhastibhyaḥ svadhāmṛtam // LiP_1,56.15 māsatṛptimavāpyāgryāṃ pītvā gacchanti te 'mṛtam pitṛbhiḥ pīyamānasya pañcadaśyāṃ kalā tu yā // LiP_1,56.16 yāvattu kṣīyate tasya bhāgaḥ pañcadaśastu saḥ amāvāsyāṃ tatastasyā antarā pūryate punaḥ // LiP_1,56.17 vṛddhikṣayau vai pakṣādau ṣoḍaśyāṃ śaśinaḥ smṛtau evaṃ sūryanimittaiṣā pakṣavṛddhirniśākare // LiP_1,56.18 iti śrīliṅgamahāpurāṇe pūrvabhāge somavarṇanaṃ nāma ṣaṭpañcāśattamo 'dhyāyaḥ aṣṭabhiś ca hayairyuktaḥ somaputrasya vai rathaḥ vāritejomayaścātha piśaṅgaiścaiva śobhanaiḥ // LiP_1,57.1 daśabhiścākṛśairaśvair nānāvarṇai rathaḥ smṛtaḥ śukrasya kṣmāmayairyukto daityācāryasya dhīmataḥ // LiP_1,57.2 aṣṭāśvaścātha bhaumasya ratho haimaḥ suśobhanaḥ jīvasya haimaścāṣṭāśvo mandasyāyasanirmitaḥ // LiP_1,57.3 ratha āpomayairaśvair daśabhistu sitetaraiḥ svarbhānorbhāskarāreś ca tathā cāṣṭahayaḥ smṛtaḥ // LiP_1,57.4 sarve dhruvanibaddhā vai grahāste vātaraśmibhiḥ etena bhrāmyamāṇāś ca yathāyogaṃ vrajanti vai // LiP_1,57.5 yāvantyaścaiva tārāś ca tāvantaścaiva raśmayaḥ sarve dhruvanibaddhāś ca bhramanto bhrāmayanti tam // LiP_1,57.6 alātacakravadyānti vātacakreritāni tu yasmādvahati jyotīṃṣi pravahastena sa smṛtaḥ // LiP_1,57.7 nakṣatrasūryāś ca tathā grahatārāgaṇaiḥ saha unmukhābhimukhāḥ sarve cakrabhūtāḥ śritā divi // LiP_1,57.8 dhruveṇādhiṣṭhitāścaiva dhruvameva pradakṣiṇam prayānti ceśvaraṃ draṣṭuṃ meḍhībhūtaṃ dhruvaṃ divi // LiP_1,57.9 navayojanasāhasro viṣkambhaḥ savituḥ smṛtaḥ triguṇastasya vistāro maṇḍalasya pramāṇataḥ // LiP_1,57.10 dviguṇaḥ sūryavistārād vistāraḥ śaśinaḥ smṛtaḥ tulyastayostu svarbhānur bhūtvādhastātprasarpati // LiP_1,57.11 uddhṛtya pṛthivīchāyāṃ nirmitāṃ maṇḍalākṛtim svarbhānostu bṛhatsthānaṃ tṛtīyaṃ yat tamomayam // LiP_1,57.12 candrasya ṣoḍaśo bhāgo bhārgavasya vidhīyate viṣkambhānmaṇḍalāccaiva yojanācca pramāṇataḥ // LiP_1,57.13 bhārgavātpādahīnastu vijñeyo vai bṛhaspatiḥ pādahīnau vakrasaurī tathāyāmapramāṇataḥ // LiP_1,57.14 vistārānmaṇḍalāccaiva pādahīnastayorbudhaḥ tārānakṣatrarūpāṇi vapuṣmantīha yāni vai // LiP_1,57.15 budhena tāni tulyāni vistārānmaṇḍalādapi prāyaśaścandrayogīni vidyādṛkṣāṇi tattvavit // LiP_1,57.16 tārānakṣatrarūpāṇi hīnāni tu parasparam śatāni pañca catvāri trīṇi dve caiva yojane // LiP_1,57.17 sarvopari nikṛṣṭāni tārakāmaṇḍalāni tu yojanadvayamātrāṇi tebhyo hrasvaṃ na vidyate // LiP_1,57.18 upariṣṭāttrayasteṣāṃ grahā ye dūrasarpiṇaḥ sauro 'ṅgirāś ca vakraś ca jñeyā mandavicāriṇaḥ // LiP_1,57.19 tebhyo 'dhastāttu catvāraḥ punaranye mahāgrahāḥ sūryaḥ somo budhaścaiva bhārgavaścaiva śīghragāḥ // LiP_1,57.20 tāvantyastārakāḥ koṭyo yāvantyṛkṣāṇi sarvaśaḥ dhruvāt tu niyamāccaiṣām ṛkṣamārge vyavasthitiḥ // LiP_1,57.21 saptāśvasyaiva sūryasya nīcoccatvamanukramāt uttarāyaṇamārgastho yadā parvasu candramāḥ // LiP_1,57.22 uccatvāddṛśyate śīghraṃ nātivyaktairgabhastibhiḥ tadā dakṣiṇamārgastho nīcāṃ vīthimupāśritaḥ // LiP_1,57.23 bhūmirekhāvṛtaḥ sūryaḥ paurṇimāvāsyayos tadā dadṛśe ca yathākālaṃ śīghramastamupaiti ca // LiP_1,57.24 tasmāduttaramārgastho hy amāvāsyāṃ niśākaraḥ dadṛśe dakṣiṇe mārge niyamāddṛśyate na ca // LiP_1,57.25 jyotiṣāṃ gatiyogena sūryasya tamasā vṛtaḥ samānakālāstamayau viṣuvatsu samodayau // LiP_1,57.26 uttarāsu ca vīthīṣu vyantarāstamanodayau paurṇimāvāsyayor jñeyau jyotiścakrānuvartinau // LiP_1,57.27 dakṣiṇāyanamārgastho yadā carati raśmivān grahāṇāṃ caiva sarveṣāṃ sūryo 'dhastāt prasarpati // LiP_1,57.28 vistīrṇaṃ maṇḍalaṃ kṛtvā tasyordhvaṃ carate śaśī nakṣatramaṇḍalaṃ kṛtsnaṃ somādūrdhvaṃ prasarpati // LiP_1,57.29 nakṣatrebhyo budhaścordhvaṃ budhādūrdhvaṃ tu bhārgavaḥ vakrastu bhārgavādūrdhvaṃ vakrād ūrdhvaṃ bṛhaspatiḥ // LiP_1,57.30 tasmācchanaiścaraścordhvaṃ tasmātsaptarṣimaṇḍalam ṛṣīṇāṃ caiva saptānāṃ dhruvasyordhvaṃ vyavasthitiḥ // LiP_1,57.31 taṃ viṣṇulokaṃ paramaṃ jñātvā mucyeta kilbiṣāt dviguṇeṣu sahasreṣu yojanānāṃ śateṣu ca // LiP_1,57.32 grahanakṣatratārāsu upariṣṭādyathākramam grahāś ca candrasūryau ca yutau divyena tejasā // LiP_1,57.33 nityamṛkṣeṣu yujyante gacchanto 'harniśaṃ kramāt grahanakṣatrasūryās te nīcoccaṛjusaṃsthitāḥ // LiP_1,57.34 samāgame ca bhede ca paśyanti yugapatprajāḥ ṛtavaḥ ṣaṭ smṛtāḥ sarve samāgacchanti pañcadhā // LiP_1,57.35 parasparāsthitā hyete yujyante ca parasparam asaṃkareṇa vijñeyas teṣāṃ yogastu vai budhaiḥ // LiP_1,57.36 evaṃ saṃkṣipya kathitaṃ grahāṇāṃ gamanaṃ dvijāḥ bhāskarapramukhānāṃ ca yathādṛṣṭaṃ yathāśrutam // LiP_1,57.37 grahādhipatye bhagavān brahmaṇā padmayoninā abhiṣiktaḥ sahasrāṃśū rudreṇa tu yathā guhaḥ // LiP_1,57.38 tasmādgrahārcanā kāryā agnau codyaṃ yathāvidhi ādityagrahapīḍāyāṃ sadbhiḥ kāryārthasiddhaye // LiP_1,57.39 iti śrīliṅgamahāpurāṇe pūrvabhāge jyotiścakre grahacārakathanaṃ nāma saptapañcāśattamo 'dhyāyaḥ abhyaṣiñcatkathaṃ brahmā cādhipatye prajāpatiḥ devadaityamukhān sarvān sarvātmā vada sāṃpratam // LiP_1,58.1 grahādhipatye bhagavān abhyaṣiñcaddivākaram ṛkṣāṇāmoṣadhīnāṃ ca somaṃ brahmā prajāpatiḥ // LiP_1,58.2 apāṃ ca varuṇaṃ devaṃ dhanānāṃ yakṣapuṅgavam ādityānāṃ tathā viṣṇuṃ vasūnāṃ pāvakaṃ tathā // LiP_1,58.3 prajāpatīnāṃ dakṣaṃ ca marutāṃ śakrameva ca daityānāṃ dānavānāṃ ca prahlādaṃ daityapuṅgavam // LiP_1,58.4 dharmaṃ pitṝṇām adhipaṃ nirṛtiṃ piśitāśinām rudraṃ paśūnāṃ bhūtānāṃ nandinaṃ gaṇanāyakam // LiP_1,58.5 vīrāṇāṃ vīrabhadraṃ ca piśācānāṃ bhayaṃkaram mātṝṇāṃ caiva cāmuṇḍāṃ sarvadevanamaskṛtām // LiP_1,58.6 rudrāṇāṃ devadeveśaṃ nīlalohitamīśvaram vighnānāṃ vyomajaṃ devaṃ gajāsyaṃ tu vināyakam // LiP_1,58.7 strīṇāṃ devīmumāṃ devīṃ vacasāṃ ca sarasvatīm viṣṇuṃ māyāvināṃ caiva svātmānaṃ jagatāṃ tathā // LiP_1,58.8 himavantaṃ girīṇāṃ tu nadīnāṃ caiva jāhnavīm samudrāṇāṃ ca sarveṣām adhipaṃ payasāṃ nidhim // LiP_1,58.9 vṛkṣāṇāṃ caiva cāśvatthaṃ plakṣaṃ ca prapitāmahaḥ // LiP_1,58.10 gandharvavidyādharakinnarāṇām īśaṃ punaś citrarathaṃ cakāra nāgādhipaṃ vāsukimugravīryaṃ sarpādhipaṃ takṣakamugravīryam // LiP_1,58.11 digvāraṇānāmadhipaṃ cakāra gajendram airāvatam ugravīryam /* suparṇamīśaṃ patatāmathāśvarājānamuccaiḥśravasaṃ cakāra // LiP_1,58.12 siṃhaṃ mṛgāṇāṃ vṛṣabhaṃ gavāṃ ca mṛgādhipānāṃ śarabhaṃ cakāra senādhipānāṃ guhamaprameyaṃ śrutismṛtīnāṃ lakulīśamīśam // LiP_1,58.13 abhyaṣiñcatsudharmāṇaṃ tathā śaṅkhapadaṃ diśām ketumantaṃ krameṇaiva hemaromāṇameva ca // LiP_1,58.14 pṛthivyāṃ pṛthumīśānaṃ sarveṣāṃ tu maheśvaram caturmūrtiṣu sarvajñaṃ śaṅkaraṃ vṛṣabhadhvajam // LiP_1,58.15 prasādādbhagavāñchambhoś cābhyaṣiñcadyathākramam purābhiṣicya puṇyātmā rarāja bhuvaneśvaraḥ // LiP_1,58.16 etadvo vistareṇaiva kathitaṃ munipuṅgavāḥ abhiṣiktāstatastvete viśiṣṭā viśvayoninā // LiP_1,58.17 iti śrīliṅgamahāpurāṇe sūryādyabhiṣekakathanaṃ nāmāṣṭapañcāśattamo 'dhyāyaḥ etacchrutvā tu munayaḥ punastaṃ saṃśayānvitāḥ papracchuruttaraṃ bhūyas tadā te romaharṣaṇam // LiP_1,59.1 yadetaduktaṃ bhavatā sūteha vadatāṃ vara etadvistarato brūhi jyotiṣāṃ ca vinirṇayam // LiP_1,59.2 śrutvā tu vacanaṃ teṣāṃ tadā sūtaḥ samāhitaḥ uvāca paramaṃ vākyaṃ teṣāṃ saṃśayanirṇaye // LiP_1,59.3 asminnarthe mahāprājñair yaduktaṃ śāntabuddhibhiḥ etadvo 'haṃ pravakṣyāmi sūryacandramasorgatim // LiP_1,59.4 yathā devagṛhāṇīha sūryacandrādayo grahāḥ ataḥ paraṃ tu trividham agnervakṣye samudbhavam // LiP_1,59.5 divyasya bhautikasyāgner atho 'gneḥ pārthivasya ca vyuṣṭāyāṃ tu rajanyāṃ ca brahmaṇo 'vyaktajanmanaḥ // LiP_1,59.6 avyākṛtamidaṃ tvāsīn naiśena tamasā vṛtam caturbhāgāvaśiṣṭe 'smin loke naṣṭe viśeṣataḥ // LiP_1,59.7 svayaṃbhūrbhagavāṃstatra lokasarvārthasādhakaḥ khadyotavatsa vyacarad āvirbhāvacikīrṣayā // LiP_1,59.8 so 'gniṃ sṛṣṭvātha lokādau pṛthivījalasaṃśritaḥ saṃhṛtya tatprakāśārthaṃ tridhā vyabhajadīśvaraḥ // LiP_1,59.9 pavano yastu loke 'smin pārthivo vahnirucyate yaścāsau lokādau sūrye śuciragnistu sa smṛtaḥ // LiP_1,59.10 vaidyuto 'bjastu vijñeyas teṣāṃ vakṣye tu lakṣaṇam vaidyuto jāṭharaḥ sauro vārigarbhāstrayo 'gnayaḥ // LiP_1,59.11 tasmādapaḥ pibansūryo gobhir dīpyatyasau vibhuḥ jale cābjaḥ samāviṣṭo nādbhir agniḥ praśāmyati // LiP_1,59.12 mānavānāṃ ca kukṣistho nāgniḥ śāmyati pāvakaḥ arciṣmānpavanaḥ so 'gnir niṣprabho jāṭharaḥ smṛtaḥ // LiP_1,59.13 yaścāyaṃ maṇḍalī śuklī nirūṣmā samprajāyate prabhā saurī tu pādena hy astaṃ yāte divākare // LiP_1,59.14 agnimāviśate rātrau tasmāddūrātprakāśate udyantaṃ ca punaḥ sūryam auṣṇyam agneḥ samāviśet // LiP_1,59.15 pādena pārthivasyāgnes tasmādagnistapatyasau prakāśoṣṇasvarūpe ca saurāgneye tu tejasī // LiP_1,59.16 parasparānupraveśād āpyāyete parasparam uttare caiva bhūmyardhe tathā hyagniś ca dakṣiṇe // LiP_1,59.17 uttiṣṭhati punaḥ sūryaḥ punarvai praviśaty apaḥ tasmāttāmrā bhavantyāpo divārātripraveśanāt // LiP_1,59.18 astaṃ yāti punaḥ sūryo 'harvai praviśaty apaḥ tasmānnaktaṃ punaḥ śuklā āpo dṛśyanti bhāsvarāḥ // LiP_1,59.19 etena kramayogena bhūmyardhe dakṣiṇottare udayāstamane nityam ahorātraṃ viśaty apaḥ // LiP_1,59.20 yaścāsau tapate sūryaḥ pibannaṃbho gabhastibhiḥ pārthivāgnivimiśro 'sau divyaḥ śuciriti smṛtaḥ // LiP_1,59.21 sahasrapādasau vahnir vṛttakumbhanibhaḥ smṛtaḥ ādatte sa tu nāḍīnāṃ sahasreṇa samantataḥ // LiP_1,59.22 nādeyīścaiva sāmudrīḥ kūpāścaiva tathā ghanāḥ sthāvarā jaṅgamāścaiva vāpīkulyādikā apaḥ // LiP_1,59.23 tasya raśmisahasraṃ tac chītavarṣoṣṇaniḥsravam tāsāṃ catuḥśatā nāḍyo varṣante citramūrtayaḥ // LiP_1,59.24 bhajanāścaiva mālyāś ca ketanāḥ patanās tathā amṛtā nāmataḥ sarvā raśmayo vṛṣṭisarjanāḥ // LiP_1,59.25 himodvahāś ca tā nāḍyo raśmayas triśatāḥ punaḥ reśā meghāś ca vātsyāś ca hlādinyo himasarjanāḥ // LiP_1,59.26 candrabhā nāmataḥ sarvā pītābhāś ca gabhastayaḥ śuklāś ca kakubhāścaiva gāvo viśvabhṛtas tathā // LiP_1,59.27 śuklāstā nāmataḥ sarvās triśatīrgharmasarjanāḥ somo bibharti tābhistu manuṣyapitṛdevatāḥ // LiP_1,59.28 manuṣyānauṣadheneha svadhayā ca pitṝnapi amṛtena surān sarvāṃs tisṛbhis tarpayatyasau // LiP_1,59.29 vasante caiva grīṣme ca śataiḥ sa tapate tribhiḥ varṣāsvatho śaradi ca caturbhiḥ saṃpravarṣati // LiP_1,59.30 hemante śiśire caiva himamutsṛjate tribhiḥ indro dhātā bhagaḥ pūṣā mitro 'tha varuṇo 'ryamā // LiP_1,59.31 aṃśur vivasvāṃstvaṣṭā ca parjanyo viṣṇureva ca varuṇo māghamāse tu sūrya eva tu phālgune // LiP_1,59.32 caitre māsi bhavedaṃśur dhātā vaiśākhatāpanaḥ jyeṣṭhe māsi bhavedindra āṣāḍhe cāryamā raviḥ // LiP_1,59.33 vivasvān śrāvaṇe māsi prauṣṭhapade bhagaḥ smṛtaḥ parjanyo 'śvayuje māsi tvaṣṭā vai kārtike raviḥ // LiP_1,59.34 mārgaśīrṣe bhavenmitraḥ pauṣe viṣṇuḥ sanātanaḥ pañcaraśmisahasrāṇi varuṇasyārkakarmaṇi // LiP_1,59.35 ṣaḍbhiḥ sahasraiḥ pūṣā tu devo 'ṃśuḥ saptabhis tathā dhātāṣṭabhiḥ sahasraistu navabhistu śatakratuḥ // LiP_1,59.36 vivasvān daśabhir yāti yātyekādaśabhir bhagaḥ saptabhistapate mitras tvaṣṭā caivāṣṭabhiḥ smṛtaḥ // LiP_1,59.37 aryamā daśabhir yāti parjanyo navabhis tathā ṣaḍbhī raśmisahasraistu viṣṇustapati medinīm // LiP_1,59.38 vasaṃte kapilaḥ sūryo grīṣme kāñcanasaprabhaḥ śveto varṣāsu varṇena pāṇḍuḥ śaradi bhāskaraḥ // LiP_1,59.39 hemante tāmravarṇastu śiśire lohito raviḥ iti varṇāḥ samākhyātā mayā sūryasamudbhavāḥ // LiP_1,59.40 oṣadhīṣu balaṃ dhatte svadhayā ca pitṛṣvapi sūryo 'mareṣvapyamṛtaṃ trayaṃ triṣu niyacchati // LiP_1,59.41 evaṃ raśmisahasraṃ tat sauraṃ lokārthasādhakam bhidyate lokamāsādya jalaśītoṣṇaniḥsravam // LiP_1,59.42 ityetanmaṇḍalaṃ śuklaṃ bhāsvaraṃ sūryasaṃjñitam nakṣatragrahasomānāṃ pratiṣṭhāyonireva ca // LiP_1,59.43 candraṛkṣagrahāḥ sarve vijñeyāḥ sūryasaṃbhavāḥ nakṣatrādhipatiḥ somo nayanaṃ vāmamīśituḥ // LiP_1,59.44 nayanaṃ caivam īśasya dakṣiṇaṃ bhāskaraḥ svayam teṣāṃ janānāṃ loke 'smin nayanaṃ nayate yataḥ // LiP_1,59.45 iti śrīliṅgamahāpurāṇe pūrvabhāge sūryaraśmisvarūpakathanaṃ nāmaikonaṣaṣṭitamo 'dhyāyaḥ śeṣāḥ pañca grahā jñeyā īśvarāḥ kāmacāriṇaḥ paṭhyate cāgnirāditya udakaṃ candramāḥ smṛtaḥ // LiP_1,60.1 śeṣāṇāṃ prakṛtiṃ samyag vakṣyamāṇāṃ nibodhata surasenāpatiḥ skandaḥ paṭhyate 'ṅgārako grahaḥ // LiP_1,60.2 nārāyaṇaṃ budhaṃ prāhur devaṃ jñānavido janāḥ sarvalokaprabhuḥ sākṣād yamo lokaprabhuḥ svayam // LiP_1,60.3 mahāgraho dvijaśreṣṭhā mandagāmī śanaiścaraḥ devāsuragurū dvau tu bhānumantau mahāgrahau // LiP_1,60.4 prajāpatisutāvuktau tataḥ śukrabṛhaspatī ādityamūlamakhilaṃ trailokyaṃ nātra saṃśayaḥ // LiP_1,60.5 bhavatyasmājjagatkṛtsnaṃ sadevāsuramānuṣam rudrendropendracandrāṇāṃ viprendrāgnidivaukasām // LiP_1,60.6 dyutirdyutimatāṃ kṛtsnaṃ yattejaḥ sarvalaukikam sarvātmā sarvalokeśo mahādevaḥ prajāpatiḥ // LiP_1,60.7 sūrya eva trilokeśo mūlaṃ paramadaivatam tataḥ saṃjāyate sarvaṃ tatraiva pravilīyate // LiP_1,60.8 bhāvābhāvau hi lokānām ādityānniḥsṛtau purā avijñeyo graho viprā dīptimānsuprabho raviḥ // LiP_1,60.9 atra gacchanti nidhanaṃ jāyante ca punaḥ punaḥ kṣaṇā muhūrtā divasā niśāḥ pakṣāś ca kṛtsnaśaḥ // LiP_1,60.10 māsāḥ saṃvatsaraścaiva ṛtavo 'tha yugāni ca tadādityādṛte hyeṣā kālasaṃkhyā na vidyate // LiP_1,60.11 kālādṛte na niyamo na dīkṣā nāhnikakramaḥ ṛtūnāṃ ca vibhāgaś ca puṣpaṃ mūlaṃ phalaṃ kutaḥ // LiP_1,60.12 kutaḥ sasyaviniṣpattis tṛṇauṣadhigaṇo 'pi ca abhāvo vyavahārāṇāṃ jantūnāṃ divi ceha ca // LiP_1,60.13 jagatpratāpanamṛte bhāskaraṃ rudrarūpiṇam sa eṣa kālaścāgniś ca dvādaśātmā prajāpatiḥ // LiP_1,60.14 tapatyeṣa dvijaśreṣṭhās trailokyaṃ sacarācaram sa eṣa tejasāṃ rāśiḥ samastaḥ sārvalaukikaḥ // LiP_1,60.15 uttamaṃ mārgamāsthāya rātryahobhir idaṃ jagat pārśvata ūrdhvam adhaś caiva tāpayatyeṣa sarvaśaḥ // LiP_1,60.16 yathā prabhākaro dīpo gṛhamadhye 'valambitaḥ pārśvata ūrdhvam adhaścaiva tamo nāśayate samam // LiP_1,60.17 tadvatsahasrakiraṇo graharājo jagatprabhuḥ sūryo gobhir jagat sarvam ādīpayati sarvataḥ // LiP_1,60.18 rave raśmisahasraṃ yat prāṅmayā samudāhṛtam teṣāṃ śreṣṭhāḥ punaḥ sapta raśmayo grahayonayaḥ // LiP_1,60.19 suṣumno harikeśaś ca viśvakarmā tathaiva ca viśvavyacāḥ punaścādyaḥ saṃnaddhaś ca tataḥ paraḥ // LiP_1,60.20 sarvāvasuḥ punaścānyaḥ svarāḍanyaḥ prakīrtitaḥ suṣumnaḥ sūryaraśmistu dakṣiṇāṃ rāśim aidhayat // LiP_1,60.21 nyagūrdhvādhaḥ pracāro 'sya suṣumnaḥ parikīrtitaḥ harikeśaḥ purastād yo ṛkṣayoniḥ prakīrtyate // LiP_1,60.22 dakṣiṇe viśvakarmā ca raśmirvardhayate budham viśvavyacāstu yaḥ paścāc chukrayoniḥ smṛto budhaiḥ // LiP_1,60.23 saṃnaddhaś ca tu yo raśmiḥ sa yonir lohitasya tu ṣaṣṭhaḥ sarvāvasū raśmiḥ sa yonistu bṛhaspateḥ // LiP_1,60.24 śanaiścaraṃ punaś cāpi raśmir āpyāyate svarāṭ evaṃ sūryaprabhāvena nakṣatragrahatārakāḥ // LiP_1,60.25 dṛśyante divi tāḥ sarvāḥ viśvaṃ cedaṃ punarjagat na kṣīyante yatastāni tasmānnakṣatratā smṛtā // LiP_1,60.26 iti śrīliṅgamahāpurāṇe pūrvabhāge ṣaṣṭitamo 'dhyāyaḥ kṣetrāṇyetāni sarvāṇi ātapanti gabhastibhiḥ teṣāṃ kṣetrāṇyathādatte sūryo nakṣatratārakāḥ // LiP_1,61.1 cīrṇena sukṛteneha sukṛtānte grahāśrayāḥ tāraṇāttārakā hyetāḥ śuklatvāccaiva tārakāḥ // LiP_1,61.2 divyānāṃ pārthivānāṃ ca naiśānāṃ caiva sarvaśaḥ ādānānnityamādityas tejasāṃ tamasāmapi // LiP_1,61.3 savane syandane 'rthe ca dhātur eṣa vibhāṣyate savanāttejaso 'pāṃ ca tenāsau savitā mataḥ // LiP_1,61.4 bahulaścandra ityeṣa hlādane dhāturucyate śuklatve cāmṛtatve ca śītatve ca vibhāvyate // LiP_1,61.5 sūryācandramasordivye maṇḍale bhāsvare khage jalatejomaye śukle vṛttakuṃbhanibhe śubhe // LiP_1,61.6 ghanatoyātmakaṃ tatra maṇḍalaṃ śaśinaḥ smṛtam ghanatejomayaṃ śuklaṃ maṇḍalaṃ bhāskarasya tu // LiP_1,61.7 vasanti sarvadevāś ca sthānānyetāni sarvaśaḥ manvantareṣu sarveṣu ṛkṣasūryagrahāśrayāḥ // LiP_1,61.8 tena grahā gṛhāṇyeva tadākhyāste bhavanti ca sauraṃ sūryo 'viśatsthānaṃ saumyaṃ somastathaiva ca // LiP_1,61.9 śaukraṃ śukro 'viśatsthānaṃ ṣoḍaśārciḥ pratāpavān bṛhad bṛhaspatiścaiva lohitaścaiva lohitam // LiP_1,61.10 śanaiścaraṃ tathā sthānaṃ devaścāpi śanaiścaraḥ baudhaṃ budhastu svarbhānuḥ svarbhānusthānamāśritaḥ // LiP_1,61.11 nakṣatrāṇi ca sarvāṇi nakṣatrāṇi viśanti ca gṛhāṇyetāni sarvāṇi jyotīṃṣi sukṛtātmanām // LiP_1,61.12 kalpādau sampravṛttāni nirmitāni svayaṃbhuvā sthānānyetāni tiṣṭhanti yāvad ābhūtasaṃplavam // LiP_1,61.13 manvantareṣu sarveṣu devasthānāni tāni vai abhimānino 'vatiṣṭhante devāḥ sthānaṃ punaḥ punaḥ // LiP_1,61.14 atītaistu sahaitāni bhāvyābhāvyaiḥ suraiḥ saha vartante vartamānaiś ca sthānibhistaiḥ suraiḥ saha // LiP_1,61.15 asminmanvantare caiva grahā vaimānikāḥ smṛtāḥ vivasvānaditeḥ putraḥ sūryo vaivasvate 'ntare // LiP_1,61.16 dyutimānṛṣiputrastu somo devo vasuḥ smṛtaḥ śukro devastu vijñeyo bhārgavo 'surayājakaḥ // LiP_1,61.17 bṛhattejāḥ smṛto devo devācāryo 'ṅgiraḥsutaḥ budho manoharaścaiva ṛṣiputrastu sa smṛtaḥ // LiP_1,61.18 śanaiścaro virūpastu saṃjñāputro vivasvataḥ agnirvikeśyāṃ jajñe tu yuvāsau lohitārciṣaḥ // LiP_1,61.19 nakṣatraṛkṣanāminyo dākṣāyaṇyastu tāḥ smṛtāḥ svarbhānuḥ siṃhikāputro bhūtasaṃtāpano 'suraḥ // LiP_1,61.20 somarkṣagrahasūryeṣu kīrtitāstvabhimāninaḥ sthānānyetānyathoktāni sthāninyaścaiva devatāḥ // LiP_1,61.21 sauram agnimayaṃ sthānaṃ sahasrāṃśorvivasvataḥ himāṃśostu smṛtaṃ sthānam ammayaṃ śuklameva ca // LiP_1,61.22 āpyaṃ śyāmaṃ manojñaṃ ca budharaśmigṛhaṃ smṛtam śuklasyāpyammayaṃ śuklaṃ padaṃ ṣoḍaśaraśmivat // LiP_1,61.23 navaraśmi tu bhaumasya lohitaṃ sthānam uttamam haridrābhaṃ bṛhaccāpi ṣoḍaśārcirbṛhaspateḥ // LiP_1,61.24 aṣṭaraśmigṛhaṃ cāpi proktaṃ kṛṣṇaṃ śanaiścare svarbhānostāmasaṃ sthānaṃ bhūtasaṃtāpanālayam // LiP_1,61.25 vijñeyāstārakāḥ sarvās tv ṛṣayastvekaraśmayaḥ āśrayāḥ puṇyakīrtīnāṃ śuklāścāpi svavarṇataḥ // LiP_1,61.26 ghanatoyātmikā jñeyāḥ kalpādāveva nirmitāḥ ādityaraśmisaṃyogāt saṃprakāśātmikāḥ smṛtāḥ // LiP_1,61.27 navayojanasāhasro viṣkaṃbhaḥ savituḥ smṛtaḥ triguṇastasya vistāro maṇḍalasya pramāṇataḥ // LiP_1,61.28 dviguṇaḥ sūryavistārād vistāraḥ śaśinaḥ smṛtaḥ tulyastayostu svarbhānur bhūtvādhastātprasarpati // LiP_1,61.29 uddhṛtya pṛthivīchāyāṃ nirmitāṃ maṇḍalākṛtim svarbhānostu bṛhatsthānaṃ tṛtīyaṃ yattamomayam // LiP_1,61.30 ādityāttacca niṣkramya samaṃ gacchati parvasu ādityameti somācca punaḥ saureṣu parvasu // LiP_1,61.31 svarbhānuṃ nudate yasmāt tasmātsvarbhānurucyate candrasya ṣoḍaśo bhāgo bhārgavasya vidhīyate // LiP_1,61.32 viṣkaṃbhānmaṇḍalāccaiva yojanāgrātpramāṇataḥ bhārgavātpādahīnastu vijñeyo vai bṛhaspatiḥ // LiP_1,61.33 bṛhaspateḥ pādahīnau vakrasaurī ubhau smṛtau vistārānmaṇḍalāccaiva pādahīnastayorbudhaḥ // LiP_1,61.34 tārānakṣatrarūpāṇi vapuṣmantīha yāni vai budhena tāni tulyāni vistārānmaṇḍalācca vai // LiP_1,61.35 prāyaśaścandrayogīni vidyādṛkṣāṇi tattvavit tārānakṣatrarūpāṇi hīnāni tu parasparam // LiP_1,61.36 śatāni pañca catvāri trīṇi dve caiva yojane sarvopari nikṛṣṭāni tārakāmaṇḍalāni tu // LiP_1,61.37 yojanānyardhamātrāṇi tebhyo hrasvaṃ na vidyate upariṣṭāttrayasteṣāṃ grahāste dūrasarpiṇaḥ // LiP_1,61.38 sauro 'ṅgirāś ca vakraś ca jñeyā mandavicāriṇaḥ pūrvameva samākhyātā gatisteṣāṃ yathākramam // LiP_1,61.39 eteṣveva grahāḥ sarve nakṣatreṣu samutthitāḥ vivasvānaditeḥ putraḥ sūryo vai munisattamāḥ // LiP_1,61.40 viśākhāsu samutpanno grahāṇāṃ prathamo grahaḥ tviṣimān dharmaputrastu somo devo vasustu saḥ // LiP_1,61.41 śītaraśmiḥ samutpannaḥ kṛttikāsu niśākaraḥ ṣoḍaśārcirbhṛgoḥ putraḥ śukraḥ sūryādanantaram // LiP_1,61.42 tārāgrahāṇāṃ pravaras tiṣye kṣetre samutthitaḥ grahaścāṅgirasaḥ putro dvādaśārcirbṛhaspatiḥ // LiP_1,61.43 phālgunīṣu samutpannaḥ pūrvākhyāsu jagadguruḥ navārcirlohitāṅgaś ca prajāpatisuto grahaḥ // LiP_1,61.44 āṣāḍhāsviha pūrvāsu samutpanna iti smṛtaḥ revatīṣveva saptārciḥsthāne sauriḥ śanaiścaraḥ // LiP_1,61.45 saumyo budho dhaniṣṭhāsu pañcārcir udito grahaḥ tamomayo mṛtyusutaḥ prajākṣayakaraḥ śikhī // LiP_1,61.46 āśleṣāsu samutpannaḥ sarvahārī mahāgrahaḥ tathā svanāmadheyeṣu dākṣāyaṇyaḥ samutthitāḥ // LiP_1,61.47 tamovīryamayo rāhuḥ prakṛtyā kṛṣṇamaṇḍalaḥ bharaṇīṣu samutpanno grahaścandrārkamardanaḥ // LiP_1,61.48 ete tārā grahāścāpi boddhavyā bhārgavādayaḥ janmanakṣatrapīḍāsu yānti vaiguṇyatāṃ yataḥ // LiP_1,61.49 mucyate tena doṣeṇa tatastadgrahabhaktitaḥ sarvagrahāṇāmeteṣām ādirāditya ucyate // LiP_1,61.50 tārāgrahāṇāṃ śukrastu ketūnāṃ cāpi dhūmavān dhruvaḥ kila grahāṇāṃ tu vibhaktānāṃ caturdiśam // LiP_1,61.51 nakṣatrāṇāṃ śraviṣṭhā syād ayanānāṃ tathottaram varṣāṇāṃ caiva pañcānām ādyaḥ saṃvatsaraḥ smṛtaḥ // LiP_1,61.52 ṛtūnāṃ śiśiraścāpi māsānāṃ māgha ucyate pakṣāṇāṃ śuklapakṣastu tithīnāṃ pratipattathā // LiP_1,61.53 ahorātravibhāgānām ahaścādiḥ prakīrtitaḥ muhūrtānāṃ tathaivādir muhūrto rudradaivataḥ // LiP_1,61.54 kṣaṇaścāpi nimeṣādiḥ kālaḥ kālavidāṃ varāḥ śravaṇāntaṃ dhaniṣṭhādi yugaṃ syātpañcavārṣikam // LiP_1,61.55 bhānorgativiśeṣeṇa cakravatparivartate divākaraḥ smṛtastasmāt kālakṛdvibhurīśvaraḥ // LiP_1,61.56 caturvidhānāṃ bhūtānāṃ pravartakanivartakaḥ tasyāpi bhagavān rudraḥ sākṣāddevaḥ pravartakaḥ // LiP_1,61.57 ityeṣa jyotiṣāmevaṃ saṃniveśo 'rthaniścayaḥ lokasaṃvyavahārārthaṃ mahādevena nirmitaḥ // LiP_1,61.58 buddhipūrvaṃ bhagavatā kalpādau sampravartitaḥ sa āśrayo 'bhimānī ca sarvasya jyotirātmakaḥ // LiP_1,61.59 ekarūpapradhānasya pariṇāmo 'yamadbhutaḥ naiṣa śakyaḥ prasaṃkhyātuṃ yāthātathyena kenacit // LiP_1,61.60 gatāgataṃ manuṣyeṇa jyotiṣāṃ māṃsacakṣuṣā āgamādanumānācca pratyakṣādupapattitaḥ // LiP_1,61.61 parīkṣya nipuṇaṃ buddhyā śraddhātavyaṃ vipaścitā cakṣuḥ śāstraṃ jalaṃ lekhyaṃ gaṇitaṃ munisattamāḥ // LiP_1,61.62 pañcaite hetavo jñeyā jyotirmānavinirṇaye // LiP_1,61.63 iti śrīliṅgamahāpurāṇe pūrvabhāge grahasaṃkhyāvarṇanaṃ nāmaikaṣaṣṭitamo 'dhyāyaḥ kathaṃ viṣṇoḥ prasādādvai dhruvo buddhimatāṃ varaḥ meḍhībhūto grāhāṇāṃ vai vaktumarhasi sāṃpratam // LiP_1,62.1 etamarthaṃ mayā pṛṣṭo nānāśāstraviśāradaḥ mārkaṇḍeyaḥ purā prāha mahyaṃ śuśrūṣave dvijāḥ // LiP_1,62.2 sārvabhaumo mahātejāḥ sarvaśastrabhṛtāṃ varaḥ uttānapādo rājā vai pālayāmāsa medinīm // LiP_1,62.3 tasya bhāryādvayam abhūt sunītiḥ surucis tathā agrajāyāmabhūtputraḥ sunītyāṃ tu mahāyaśāḥ // LiP_1,62.4 dhruvo nāma mahāprājñaḥ kuladīpo mahāmatiḥ kadācit saptavarṣe 'pi pituraṅkam upāviśat // LiP_1,62.5 surucistaṃ vinirdhūya svaputraṃ prītimānasā nyaveśayattaṃ viprendrā hy aṅkaṃ rūpeṇa mānitā // LiP_1,62.6 alabdhvā sa piturdhīmān aṅkaṃ duḥkhitamānasaḥ mātuḥ samīpamāgamya ruroda sa punaḥ punaḥ // LiP_1,62.7 rudantaṃ putramāhedaṃ mātā śokapariplutā surucirdayitā bhartus tasyāḥ putro 'pi tādṛśaḥ // LiP_1,62.8 mama tvaṃ mandabhāgyāyā jātaḥ putro 'pyabhāgyavān kiṃ śocasi kimarthaṃ tvaṃ rodamānaḥ punaḥ punaḥ // LiP_1,62.9 saṃtaptahṛdayo bhūtvā mama śokaṃ kariṣyasi svasthasthānaṃ dhruvaṃ putra svaśaktyā tvaṃ samāpnuyāḥ // LiP_1,62.10 ityuktaḥ sa tu mātrā vai nirjagāma tadā vanam viśvāmitraṃ tato dṛṣṭvā praṇipatya yathāvidhi // LiP_1,62.11 uvāca prāñjalirbhūtvā bhagavan vaktumarhasi sarveṣāmuparisthānaṃ kena prāpsyāmi sattama // LiP_1,62.12 pituraṅke samāsīnaṃ mātā māṃ surucirmune vyadhūnayatsa taṃ rājā pitā novāca kiṃcana // LiP_1,62.13 etasmāt kāraṇād brahmaṃs trasto 'haṃ mātaraṃ gataḥ sunītirāha me mātā mā kṛthāḥ śokamuttamam // LiP_1,62.14 svakarmaṇā paraṃ sthānaṃ prāptumarhasi putraka tasyā hi vacanaṃ śrutvā sthānaṃ tava mahāmune // LiP_1,62.15 prāpto vanamidaṃ brahmann adya tvāṃ dṛṣṭavānprabho tava prasādāt prāpsye 'haṃ sthānamadbhutamuttamam // LiP_1,62.16 ityuktaḥ sa muniḥ śrīmān prahasann idam abravīt rājaputra śṛṇuṣvedaṃ sthānamuttamamāpsyasi // LiP_1,62.17 ārādhya jagatāmīśaṃ keśavaṃ kleśanāśanam dakṣiṇāṅgabhavaṃ śaṃbhor mahādevasya dhīmataḥ // LiP_1,62.18 japa nityaṃ mahāprājña sarvapāpavināśanam iṣṭadaṃ paramaṃ śuddhaṃ pavitramamalaṃ param // LiP_1,62.19 brūhi mantramimaṃ divyaṃ praṇavena samanvitam namo 'stu vāsudevāya ityevaṃ niyatendriyaḥ // LiP_1,62.20 dhyāyansanātanaṃ viṣṇuṃ japahomaparāyaṇaḥ ityuktaḥ praṇipatyainaṃ viśvāmitraṃ mahāyaśāḥ // LiP_1,62.21 prāṅmukho niyato bhūtvā jajāpa prītamānasaḥ śākamūlaphalāhāraḥ saṃvatsaramatandritaḥ // LiP_1,62.22 jajāpa mantramaniśam ajasraṃ sa punaḥ punaḥ vetālā rākṣasā ghorāḥ siṃhādyāś ca mahāmṛgāḥ // LiP_1,62.23 tamabhyayurmahātmānaṃ buddhimohāya bhīṣaṇāḥ japan sa vāsudeveti na kiṃcit pratyapadyata // LiP_1,62.24 sunītir asya yā mātā tasyā rūpeṇa saṃvṛtā piśāci samanuprāptā ruroda bhṛśaduḥkhitā // LiP_1,62.25 mama tvamekaḥ putro 'si kimarthaṃ kliśyate bhavān māmanāthāmapahāya tapa āsthitavānasi // LiP_1,62.26 evamādīni vākyāni bhāṣamāṇāṃ mahātapāḥ anirīkṣyaiva hṛṣṭātmā harernāma jajāpa saḥ // LiP_1,62.27 tataḥ praśemuḥ sarvatra vighnarūpāṇi tatra vai tato garuḍamāruhya kālameghasamadyutiḥ // LiP_1,62.28 sarvadevaiḥ parivṛtaḥ stūyamāno maharṣibhiḥ āyayau bhagavānviṣṇuḥ dhruvāntikam arātihā // LiP_1,62.29 samāgataṃ vilokyātha ko 'sāvityeva cintayan pibanniva hṛṣīkeśaṃ nayanābhyāṃ jagatpatim // LiP_1,62.30 japan sa vāsudeveti dhruvastasthau mahādyutiḥ śaṅkhaprāntena govindaḥ pasparśāsyaṃ hi tasya vai // LiP_1,62.31 tataḥ sa paramaṃ jñānam avāpya puruṣottamam tuṣṭāva prāñjalirbhūtvā sarvalokeśvaraṃ harim // LiP_1,62.32 prasīda devadeveśa śaṅkhacakragadādhara lokātman vedaguhyātman tvāṃ prapanno 'smi keśava // LiP_1,62.33 na vidustvāṃ mahātmānaṃ sanakādyā maharṣayaḥ tatkathaṃ tvāmahaṃ vidyāṃ namaste bhuvaneśvara // LiP_1,62.34 tamāha prahasanviṣṇur ehi vatsa dhruvo bhavān sthānaṃ dhruvaṃ samāsādya jyotiṣām agrabhug bhava // LiP_1,62.35 mātrā tvaṃ sahitastatra jyotiṣāṃ sthānamāpnuhi matsthānametatparamaṃ dhruvaṃ nityaṃ suśobhanam // LiP_1,62.36 tapasārādhya deveśaṃ purā labdhaṃ hi śaṅkarāt vāsudeveti yo nityaṃ praṇavena samanvitam // LiP_1,62.37 namaskārasamāyuktaṃ bhagavacchabdasaṃyutam japedevaṃ hi yo vidvān dhruvaṃ sthānaṃ prapadyate // LiP_1,62.38 tato devāḥ sagandharvāḥ siddhāś ca paramarṣayaḥ mātrā saha dhruvaṃ sarve tasmin sthāne nyaveśayan // LiP_1,62.39 viṣṇorājñāṃ puraskṛtya jyotiṣāṃ sthānamāptavān evaṃ dhruvo mahātejā dvādaśākṣaravidyayā // LiP_1,62.40 avāpa mahatīṃ siddhim etatte kathitaṃ mayā // LiP_1,62.41 tasmādyo vāsudevāya praṇāmaṃ kurute naraḥ sa yāti dhruvasālokyaṃ dhruvatvaṃ tasya tattathā // LiP_1,62.42 iti śrīliṅgamahāpurāṇe pūrvabhāge bhuvanakośe dhruvasaṃsthānavarṇanaṃ nāma dviṣaṣṭitamo 'dhyāyaḥ devānāṃ dānavānāṃ ca gandharvoragarakṣasām utpattiṃ brūhi sūtādya yathākramamanuttamam // LiP_1,63.1 saṃkalpāddarśanātsparśāt pūrveṣāṃ sṛṣṭirucyate dakṣātprācetasādūrdhvaṃ sṛṣṭirmaithunasaṃbhavā // LiP_1,63.2 yadā tu sṛjatastasya devarṣigaṇapannagān na vṛddhimagamallokas tadā maithunayogataḥ // LiP_1,63.3 dakṣaḥ putrasahasrāṇi pañca sūtyāmajījanat tāṃstu dṛṣṭvā mahābhāgān sisṛkṣurvividhāḥ prajāḥ // LiP_1,63.4 nāradaḥ prāha haryaśvān dakṣaputrān samāgatān bhuvaḥ pramāṇaṃ sarvaṃ tu jñātvordhvamadha eva ca // LiP_1,63.5 tataḥ sṛṣṭiṃ viśeṣeṇa kurudhvaṃ munisattamāḥ te tu tadvacanaṃ śrutvā prayātāḥ sarvatodiśam // LiP_1,63.6 adyāpi na nivartante samudrādiva sindhavaḥ haryaśveṣu ca naṣṭeṣu punardakṣaḥ prajāpatiḥ // LiP_1,63.7 sūtyāmeva ca putrāṇāṃ sahasramasṛjatprabhuḥ śabalā nāma te viprāḥ sametāḥ sṛṣṭihetavaḥ // LiP_1,63.8 nārado 'nugatānprāha punastānsūryavarcasaḥ bhuvaḥ pramāṇaṃ sarvaṃ tu jñātvā bhrātṝn punaḥ punaḥ // LiP_1,63.9 āgatya vātha sṛṣṭiṃ vai kariṣyatha viśeṣataḥ te 'pi tenaiva mārgeṇa jagmurbhrātṛgatiṃ tathā // LiP_1,63.10 tatasteṣvapi naṣṭeṣu ṣaṣṭikanyāḥ prajāpatiḥ vairiṇyāṃ janayāmāsa dakṣaḥ prācetasastadā // LiP_1,63.11 prādātsa daśakaṃ dharme kaśyapāya trayodaśa viṃśatsapta ca somāya catasro 'riṣṭanemaye // LiP_1,63.12 dve caiva bhṛguputrāya dve kṛśāśvāya dhīmate dve caivāṅgirase tadvat tāsāṃ nāmāni vistarāt // LiP_1,63.13 śṛṇudhvaṃ devamātṝṇāṃ prajāvistāramāditaḥ marutvatī vasūr yāmir lambā bhānurarundhatī // LiP_1,63.14 saṃkalpā ca muhūrtā ca sādhyā viśvā ca bhāminī dharmapatnyaḥ samākhyātās tāsāṃ putrānvadāmi vaḥ // LiP_1,63.15 viśvedevāstu viśvāyāḥ sādhyā sādhyānajījanat marutvatyāṃ marutvanto vasostu vasavas tathā // LiP_1,63.16 bhānostu bhānavaḥ proktā muhūrtāyā muhūrtakāḥ lambāyā ghoṣanāmāno nāgavīthistu yāmijaḥ // LiP_1,63.17 saṃkalpāyāstu saṃkalpo vasusargaṃ vadāmi vaḥ jyotiṣmantastu ye devā vyāpakāḥ sarvatodiśam // LiP_1,63.18 vasavaste samākhyātāḥ sarvabhūtahitaiṣiṇaḥ āpo dhruvaś ca somaś ca dharaścaivānilo 'nalaḥ // LiP_1,63.19 pratyūṣaś ca prabhāsaś ca vasavo 'ṣṭau prakīrtitāḥ ajaikapād ahirbudhnyo virūpākṣaḥ sabhairavaḥ // LiP_1,63.20 haraś ca bahurūpaś ca tryaṃbakaś ca sureśvaraḥ sāvitraś ca jayantaś ca pinākī cāparājitaḥ // LiP_1,63.21 ete rudrāḥ samākhyātā ekādaśa gaṇeśvarāḥ kaśyapasya pravakṣyāmi patnībhyaḥ putrapautrakam // LiP_1,63.22 aditiś ca ditiścaiva ariṣṭā surasā muniḥ surabhir vinatā tāmrā tadvat krodhavaśā ilā // LiP_1,63.23 kadrūstviṣā danustadvat tāsāṃ putrānvadāmi vaḥ tuṣitā nāma ye devāś cākṣuṣasyāntare manoḥ // LiP_1,63.24 vaivasvatāntare te vai ādityā dvādaśa smṛtāḥ indro dhātā bhagastvaṣṭa mitro 'tha varuṇo 'ryamā // LiP_1,63.25 vivasvānsavitā pūṣā aṃśumān viṣṇureva ca ete sahasrakiraṇā ādityā dvādaśa smṛtāḥ // LiP_1,63.26 ditiḥ putradvayaṃ lebhe kaśyapāditi naḥ śrutam hiraṇyakaśipuṃ caiva hiraṇyākṣaṃ tathaiva ca // LiP_1,63.27 danuḥ putraśataṃ lebhe kaśyapād baladarpitam vipracittiḥ pradhāno 'bhūt teṣāṃ madhye dvijottamāḥ // LiP_1,63.28 tāmrā ca janayāmāsa ṣaṭ kanyā dvijapuṅgavāḥ śukīṃ śyenīṃ ca bhāsīṃ ca sugrīvīṃ gṛdhrikāṃ śucim // LiP_1,63.29 śukī śukānulūkāṃś ca janayāmāsa dharmataḥ śyenī śyenāṃs tathā bhāsī kuraṅgāṃś ca vyajījanat // LiP_1,63.30 gṛdhrī gṛdhrān kapotāṃś ca pārāvatī vihaṃgamān haṃsasārasakāraṇḍaplavāñchucirajījanat // LiP_1,63.31 ajāśvameṣoṣṭrakharān sugrīvī cāpyajījanat vinatā janayāmāsa garuḍaṃ cāruṇaṃ śubhā // LiP_1,63.32 saudāminīṃ tathā kanyāṃ sarvalokabhayaṅkarīm surasāyāḥ sahasraṃ tu sarpāṇāmabhavatpurā // LiP_1,63.33 kadrūḥ sahasraśirasāṃ sahasraṃ prāpa suvratā pradhānāsteṣu vikhyātāḥ ṣaḍviṃśatiranuttamāḥ // LiP_1,63.34 śeṣavāsukikarkoṭaśaṅkhairāvatakambalāḥ dhanañjayamahānīlapadmāśvataratakṣakāḥ // LiP_1,63.35 elāpatramahāpadmadhṛtarāṣṭrabalāhakāḥ śaṅkhapālamahāśaṅkhapuṣpadaṃṣṭraśubhānanāḥ // LiP_1,63.36 śaṅkhalomā ca nahuṣo vāmanaḥ phaṇitas tathā kapilo durmukhaścāpi patañjaliriti smṛtaḥ // LiP_1,63.37 rakṣogaṇaṃ krodhavaśā mahāmāyaṃ vyajījanat rudrāṇāṃ ca gaṇaṃ tadvad gomahiṣyau varāṅganā // LiP_1,63.38 surabhir janayāmāsa kaśyapāditi naḥ śrutam munirmunīnāṃ ca gaṇaṃ gaṇamapsarasāṃ tathā // LiP_1,63.39 tathā kiṃnaragandharvān ariṣṭājanayadbahūn tṛṇavṛkṣalatāgulmam ilā sarvamajījanat // LiP_1,63.40 tviṣā tu yakṣarakṣāṃsi janayāmāsa koṭiśaḥ ete tu kāśyapeyāś ca saṃkṣepātparikīrtitāḥ // LiP_1,63.41 eteṣāṃ putrapautrādivaṃśāś ca bahavaḥ smṛtāḥ evaṃ prajāsu sṛṣṭāsu kaśyapena mahātmanā // LiP_1,63.42 pratiṣṭhitāsu sarvāsu carāsu sthāvarāsu ca abhiṣicyādhipatyeṣu teṣāṃ mukhyānprajāpatiḥ // LiP_1,63.43 tato manuṣyādhipatiṃ cakre vaivasvataṃ manum svāyaṃbhuve 'ntare pūrvaṃ brahmaṇā ye 'bhiṣecitāḥ // LiP_1,63.44 tairiyaṃ pṛthivī sarvā saptadvīpā saparvatā yathopadeśamadyāpi dharmeṇa pratipālyate // LiP_1,63.45 svāyaṃbhuve 'ntare pūrve brahmaṇā ye 'bhiṣecitāḥ te hyete cābhiṣicyante manavaś ca bhavanti te // LiP_1,63.46 manvantareṣvatīteṣu gatā hyeteṣu pārthivāḥ evamanye 'bhiṣicyante prāpte manvantare tataḥ // LiP_1,63.47 atītānāgatāḥ sarve nṛpā manvantare smṛtāḥ etānutpādya putrāṃstu prajāsaṃtānakāraṇāt // LiP_1,63.48 kaśyapo gotrakāmastu cacāra sa punastapaḥ putro gotrakaro mahyaṃ bhavatād iti cintayan // LiP_1,63.49 tasyaivaṃ dhyāyamānasya kaśyapasya mahātmanaḥ brahmayogātsutau paścāt prādurbhūtau mahaujasau // LiP_1,63.50 vatsaraścāsitaścaiva tāvubhau brahmavādinau vatsarānnaidhruvo jajñe raibhyaś ca sumahāyaśāḥ // LiP_1,63.51 raibhyasya raibhyā vijñeyā naidhruvasya vadāmi vaḥ cyavanasya tu kanyāyāṃ sumedhāḥ samapadyata // LiP_1,63.52 naidhruvasya tu sā patnī mātā vai kuṇḍapāyinām asitasyaikaparṇāyāṃ brahmiṣṭhaḥ samapadyata // LiP_1,63.53 śāṇḍilyānāṃ varaḥ śrīmān devalaḥ sumahātapāḥ śāṇḍilyā naidhruvā raibhyās trayaḥ pakṣāstu kāśyapāḥ // LiP_1,63.54 nava prakṛtayo devāḥ pulastyasya vadāmi vaḥ caturyuge hyatikrānte manorekādaśe prabhoḥ // LiP_1,63.55 ardhāvaśiṣṭe tasmiṃstu dvāpare sampravartite mānavasya nariṣyantaḥ putra āsīd damaḥ kila // LiP_1,63.56 damasya tasya dāyādas tṛṇabinduriti smṛtaḥ tretāyugamukhe rājā tṛtīye saṃbabhūva ha // LiP_1,63.57 tasya kanyā tvilavilā rūpeṇāpratimābhavat pulastyāya sa rājarṣis tāṃ kanyāṃ pratyapādayat // LiP_1,63.58 ṛṣir airavilo yasyāṃ viśravāḥ samapadyata tasya patnyaścatasrastu paulastyakulavardhanāḥ // LiP_1,63.59 bṛhaspateḥ śubhā kanyā nāmnā vai devavarṇinī puṣpotkaṭā balākā ca sute mālyavataḥ smṛteḥ // LiP_1,63.60 kaikasī mālinaḥ kanyā tāsāṃ vai śṛṇuta prajāḥ jyeṣṭhaṃ vaiśravaṇaṃ tasmāt suṣuve devavarṇinī // LiP_1,63.61 kaikasī cāpyajanayad rāvaṇaṃ rākṣasādhipam kumbhakarṇaṃ śūrpaṇakhāṃ dhīmantaṃ ca vibhīṣaṇam // LiP_1,63.62 puṣpotkaṭā hyajanayat putrāṃstasmāddvijottamāḥ mahodaraṃ prahastaṃ ca mahāpārśvaṃ kharaṃ tathā // LiP_1,63.63 kumbhīnasīṃ tathā kanyāṃ balāyāḥ śṛṇuta prajāḥ triśirā dūṣaṇaścaiva vidyujjihvaś ca rākṣasaḥ // LiP_1,63.64 kanyā vai mālikā cāpi balāyāḥ prasavaḥ smṛtaḥ ityete krūrakarmāṇaḥ paulastyā rākṣasā nava // LiP_1,63.65 vibhīṣaṇo 'tiśuddhātmā dharmajñaḥ parikīrtitaḥ pulastyasya mṛgāḥ putrāḥ sarve vyāghrāś ca daṃṣṭriṇaḥ // LiP_1,63.66 bhūtāḥ piśācāḥ sarpāś ca sūkarā hastinas tathā vānarāḥ kiṃnarāścaiva ye ca kiṃpuruṣās tathā // LiP_1,63.67 anapatyaḥ kratustasmin smṛto vaivasvate 'ntare atreḥ patnyo daśaivāsan suṃdaryaś ca pativratāḥ // LiP_1,63.68 bhadrāśvasya ghṛtācyāṃ vai daśāpsarasi sūnavaḥ bhadrābhadrā ca jaladā mandā nandā tathaiva ca // LiP_1,63.69 balābalā ca viprendrā yā ca gopābalā smṛtā tathā tāmarasā caiva varakrīḍā ca vai daśa // LiP_1,63.70 ātreyavaṃśaprabhavās tāsāṃ bhartā prabhākaraḥ svarbhānupihite sūrye patite 'smindivo mahīm // LiP_1,63.71 tamo 'bhibhūte loke 'smin prabhā yena pravartitā svastyastu hi tavetyukte patanniha divākaraḥ // LiP_1,63.72 brahmarṣervacanāttasya papāta na vibhurdivaḥ tataḥ prabhākaretyuktaḥ prabhuratrirmaharṣibhiḥ // LiP_1,63.73 bhadrāyāṃ janayāmāsa somaṃ putraṃ yaśasvinam sa tāsu janayāmāsa punaḥ putrāṃstapodhanaḥ // LiP_1,63.74 svastyātreyā iti khyātā ṛṣayo vedapāragāḥ teṣāṃ dvau khyātayaśasau brahmiṣṭhau ca mahaujasau // LiP_1,63.75 datto hyatrivaro jyeṣṭho durvāsāstasya cānujaḥ yavīyasī svasā teṣām amalā brahmavādinī // LiP_1,63.76 tasya gotradvaye jātāś catvāraḥ prathitā bhuvi śyāvaś ca pratvasaścaiva vavalguścātha gahvaraḥ // LiP_1,63.77 ātreyāṇāṃ ca catvāraḥ smṛtāḥ pakṣā mahātmanām kāśyapo nāradaścaiva parvatānuddhatas tathā // LiP_1,63.78 jajñire mānasā hyete arundhatyā nibodhata nāradastu vasiṣṭhāyā-rundhatīṃ pratyapādayat // LiP_1,63.79 ūrdhvaretā mahātejā dakṣaśāpāttu nāradaḥ purā devāsure yuddhe ghore vai tārakāmaye // LiP_1,63.80 anāvṛṣṭyā hate loke hy ugre lokeśvaraiḥ saha vasiṣṭhastapasā dhīmān dhārayāmāsa vai prajāḥ // LiP_1,63.81 annodakaṃ mūlaphalam oṣadhīś ca pravartayan tānetāñjīvayāmāsa kāruṇyādauṣadhena ca // LiP_1,63.82 arundhatyāṃ vasiṣṭhastu sutān utpādayacchatam jyāyaso 'janayacchakter adṛśyantī parāśaram // LiP_1,63.83 rakṣasā bhakṣite śaktau rudhireṇa tu vai tadā kālī parāśarājjajñe kṛṣṇadvaipāyanaṃ prabhum // LiP_1,63.84 dvaipāyano hyaraṇyāṃ vai śukam utpādayatsutam upamanyuṃ ca pīvaryāṃ viddhīme śukasūnavaḥ // LiP_1,63.85 bhūriśravāḥ prabhuḥ śaṃbhuḥ kṛṣṇo gaurastu pañcamaḥ kanyā kīrtimatī caiva yogamātā dhṛtavratā // LiP_1,63.86 jananī brahmadattasya patnī sā tvanuhasya ca śvetaḥ kṛṣṇaś ca gauraś ca śyāmo dhūmrastathāruṇaḥ // LiP_1,63.87 nīlo bādarikaścaiva sarve caite parāśarāḥ parāśarāṇāmaṣṭau te pakṣāḥ proktā mahātmanām // LiP_1,63.88 ata ūrdhvaṃ nibodhadhvam indrapramitisaṃbhavam vasiṣṭhasya kapiñjalyo ghṛtācyāmudapadyata // LiP_1,63.89 trimūrtiryaḥ samākhyāta indrapramitirucyate pṛthoḥ sutāyāṃ sambhūto bhadrastasyā bhavadvasuḥ // LiP_1,63.90 upamanyuḥ sutastasya bahavo hyaupamanyavaḥ mitrāvaruṇayoścaiva kauṇḍinyā ye pariśrutāḥ // LiP_1,63.91 ekārṣeyās tathā cānye vāsiṣṭhā nāma viśrutāḥ ete pakṣā vasiṣṭhānāṃ smṛtā daśa mahātmanām // LiP_1,63.92 ityete brahmaṇaḥ putrā mānasā viśrutā bhuvi bhartāraś ca mahābhāgā eṣāṃ vaṃśāḥ prakīrtitāḥ // LiP_1,63.93 trilokadhāraṇe śaktā devarṣikulasaṃbhavāḥ teṣāṃ putrāś ca pautrāś ca śataśo 'tha sahasraśaḥ // LiP_1,63.94 yaistu vyāptāstrayo lokāḥ sūryasyeva gabhastibhiḥ // LiP_1,63.95 iti śrīliṅgamahāpurāṇe pūrvabhāge devādisṛṣṭikathanaṃ nāma triṣaṣṭitamo 'dhyāyaḥ kathaṃ hi rakṣasā śaktir bhakṣitaḥ so 'nujaiḥ saha vāsiṣṭho vadatāṃ śreṣṭha sūta vaktumihārhasi // LiP_1,64.1 rākṣaso rudhiro nāma vasiṣṭhasya sutaṃ purā śaktiṃ sa bhakṣayāmāsa śakteḥ śāpātsahānujaiḥ // LiP_1,64.2 vasiṣṭhayājyaṃ viprendrās tadādiśyaiva bhūpatim kalmāṣapādaṃ rudhiro viśvāmitreṇa coditaḥ // LiP_1,64.3 bhakṣitaḥ sa iti śrutvā vasiṣṭhastena rakṣasā śaktiḥ śaktimatāṃ śreṣṭho bhrātṛbhiḥ saha dharmavit // LiP_1,64.4 hā putra putra putreti krandamāno muhurmuhuḥ arundhatyā saha muniḥ papāta bhuvi duḥkhitaḥ // LiP_1,64.5 naṣṭaṃ kulamiti śrutvā martuṃ cakre matiṃ tadā smaranputraśataṃ caiva śaktijyeṣṭhaṃ ca śaktimān // LiP_1,64.6 na taṃ vināhaṃ jīviṣye iti niścitya duḥkhitaḥ // LiP_1,64.7 āruhya mūrdhānam ajātmajo 'sau tayātmavān sarvavid ātmavicca dharādharasyaiva tadā dharāyāṃ papāta patnyā saha sāśrudṛṣṭiḥ // LiP_1,64.8 dharādharāttaṃ patitaṃ dharā tadā dadhāra tatrāpi vicitrakaṇṭhī karāṃbujābhyāṃ karikhelagāminī rudantamādāya ruroda sā ca // LiP_1,64.9 tadā tasya snuṣā prāha patnī śaktermahāmunim vasiṣṭhaṃ vadatāṃ śreṣṭhaṃ rudantī bhayavihvalā // LiP_1,64.10 bhagavanbrāhmaṇaśreṣṭha tava deham idaṃ śubham pālayasva vibho draṣṭuṃ tava pautraṃ mamātmajam // LiP_1,64.11 na tyājyaṃ tava viprendra dehametatsuśobhanam garbhastho mama sarvārthasādhakaḥ śaktijo yataḥ // LiP_1,64.12 evamuktvātha dharmajñā karābhyāṃ kamalekṣaṇā utthāpya śvaśuraṃ natvā netre saṃmṛjya vāriṇā // LiP_1,64.13 duḥkhitāpi paritrātuṃ śvaśuraṃ duḥkhitaṃ tadā arundhatīṃ ca kalyāṇīṃ prārthayāmāsa duḥkhitām // LiP_1,64.14 snuṣāvākyaṃ tataḥ śrutvā vasiṣṭha utthāya bhūtalāt saṃjñāmavāpya cāliṅgya sā papāta suduḥkhitā // LiP_1,64.15 arundhatī karābhyāṃ tāṃ saṃspṛśyāsrākulekṣaṇām ruroda muniśārdūlo bhāryayā sutavatsalaḥ // LiP_1,64.16 atha nābhyaṃbuje viṣṇor yathā tasyāścaturmukhaḥ āsīno garbhaśayyāyāṃ kumāra ṛcamāha saḥ // LiP_1,64.17 tato niśamya bhagavān vasiṣṭha ṛcamādarāt kenoktamiti saṃcintya tadātiṣṭhatsamāhitaḥ // LiP_1,64.18 vyomāṅgaṇastho 'tha hariḥ puṇḍarīkanibhekṣaṇaḥ vasiṣṭhamāha viśvātmā ghṛṇayā sa ghṛṇānidhiḥ // LiP_1,64.19 bho vatsa vatsa viprendra vasiṣṭha sutavatsala tava pautramukhāmbhojād ṛg eṣādya viniḥsṛtā // LiP_1,64.20 matsamastava pautro 'sau śaktijaḥ śaktimānmune tasmāduttiṣṭha saṃtyajya śokaṃ brahmasutottama // LiP_1,64.21 rudrabhaktaś ca garbhastho rudrapūjāparāyaṇaḥ rudradevaprabhāveṇa kulaṃ te saṃtariṣyati // LiP_1,64.22 evamuktvā ghṛṇī vipraṃ bhagavān puruṣottamaḥ vasiṣṭhaṃ muniśārdūlaṃ tatraivāntaradhīyata // LiP_1,64.23 tataḥ praṇamya śirasā vasiṣṭho vārijekṣaṇam adṛśyantyā mahātejāḥ pasparśodaramādarāt // LiP_1,64.24 hā putra putra putreti papāta ca suduḥkhitaḥ lalāpārundhatī prekṣya tadāsau rudatīṃ dvijāḥ // LiP_1,64.25 svaputraṃ ca smaran duḥkhāt punarehyehi putraka tava putramimaṃ dṛṣṭvā bho śakte kuladhāraṇam // LiP_1,64.26 tavāntikaṃ gamiṣyāmi tava mātrā na saṃśayaḥ evamuktvā rudanvipra āliṅgyārundhatīṃ tadā // LiP_1,64.27 papāta tāḍayantīva svasya kukṣī kareṇa vai adṛśyantī jaghānātha śaktijasyālayaṃ śubhā // LiP_1,64.28 svodaraṃ duḥkhitā bhūmau lalāpa ca papāta ca arundhati tadā bhītā vasiṣṭhaś ca mahāmatiḥ // LiP_1,64.29 samutthāpya snuṣāṃ bālām ūcaturbhayavihvalau // LiP_1,64.30 vicāramugdhe tava garbhamaṇḍalaṃ karāṃbujābhyāṃ vinihatya durlabham kulaṃ vasiṣṭhasya samastamapyaho nihantumārye kathamudyatā vada // LiP_1,64.31 tavātmajaṃ śaktisutaṃ ca dṛṣṭvā cāsvādya vaktrāmṛtam āryasūnoḥ trātuṃ yato dehamimaṃ munīndraḥ suniścitaḥ pāhi tataḥ śarīram // LiP_1,64.32 evaṃ snuṣāmupālabhya muniṃ cārundhatī sthitā arundhatī vasiṣṭhasya prāha cārteti vihvalā // LiP_1,64.33 tvayyeva jīvitaṃ cāsya muner yat suvrate mama jīvitaṃ rakṣa dehasya dhātrī ca kuru yaddhitam // LiP_1,64.34 mayā yadi muniśreṣṭhas trātuṃ vai niścitaṃ svakam mamāśubhaṃ śubhaṃ dehaṃ kathaṃcit pālayāmyaham // LiP_1,64.35 priyaduḥkhamahaṃ prāptā hy asatī nātra saṃśayaḥ mune duḥkhādahaṃ dagdhā yataḥ putrī mune tava // LiP_1,64.36 aho 'dbhutaṃ mayā dṛṣṭaṃ duḥkhapātrī hyahaṃ vibho duḥkhatrātā bhava brahman brahmasūno jagadguro // LiP_1,64.37 tathāpi bhartṛrahitā dīnā nārī bhavediha pāhi māṃ tata āryendra paribhūtā bhaviṣyati // LiP_1,64.38 pitā mātā ca putrāśca pautrāḥ śvaśura eva ca ete na bāndhavāḥ strīṇāṃ bhartā bandhuḥ parā gatiḥ // LiP_1,64.39 ātmano yaddhi kathitam apyardhamiti paṇḍitaiḥ tadapyatra mṛṣā hyāsīd gataḥ śaktirahaṃ sthitā // LiP_1,64.40 aho mamātra kāṭhinyaṃ manaso munipuṅgava patiṃ prāṇasamaṃ tyaktvā sthitā yatra kṣaṇaṃ yataḥ // LiP_1,64.41 vasiṣṭhāśvatthamāśritya hy amṛtā tu yathā latā nirmūlāpyamṛtā bhartrā tyaktā dīnā sthitāpyaham // LiP_1,64.42 snuṣāvākyaṃ niśamyaiva vasiṣṭho bhāryayā saha tadā cakre matiṃ dhīmān yātuṃ svāśramamāśramī // LiP_1,64.43 kṛcchrātsabhāryo bhagavān vasiṣṭhaḥ svāśramaṃ kṣaṇāt adṛśyantyā ca puṇyātmā saṃviveśa sa cintayan // LiP_1,64.44 sā garbhaṃ pālayāmāsa kathaṃcinmunipuṅgavāḥ kulasaṃdhāraṇārthāya śaktipatnī pativratā // LiP_1,64.45 tataḥ sāsūta tanayaṃ daśame māsi suprabham śaktipatnī yathā śaktiṃ śaktimantamarundhatī // LiP_1,64.46 asūta sā ditirviṣṇuṃ yathā svāhā guhaṃ sutam agniṃ yathāraṇiḥ patnī śakteḥ sākṣātparāśaram // LiP_1,64.47 yadā tadā śaktisūnur avatīrṇo mahītale śaktistyaktvā tadā duḥkhaṃ pitṝṇāṃ samatāṃ yayau // LiP_1,64.48 bhrātṛbhiḥ saha puṇyātmā ādityair iva bhāskaraḥ rarāja pitṛlokastho vāsiṣṭho munipuṅgavāḥ // LiP_1,64.49 jagustadā ca pitaro nanṛtuś ca pitāmahāḥ prapitāmahāś ca viprendrā hy avatīrṇe parāśare // LiP_1,64.50 ye brahmavādino bhūmau nanṛtur divi devatāḥ puṣkarādyāś ca sasṛjuḥ puṣpavarṣaṃ ca khecarāḥ // LiP_1,64.51 pureṣu rākṣasānāṃ ca praṇādaṃ viṣamaṃ dvijāḥ āśramasthāś ca munayaḥ samūhurharṣasaṃtatim // LiP_1,64.52 avatīrṇo yathā hyaṇḍād bhānuḥ so 'pi parāśaraḥ adṛśyantyāścaturvaktro meghajālāddivākaraḥ // LiP_1,64.53 sukhaṃ ca duḥkhamabhavad adṛśyantyāstathā dvijāḥ dṛṣṭvā putraṃ patiṃ smṛtvā arundhatyā munestathā // LiP_1,64.54 dṛṣṭvā ca tanayaṃ bālā parāśaramatidyutim lalāpa vihvalā bālā sannakaṇṭhī papāta ca // LiP_1,64.55 sā parāśaramaho mahāmatiṃ devadānavagaṇaiś ca pūjitam jātamātram anaghaṃ śucismitā budhya sāśrunayanā lalāpa ca // LiP_1,64.56 hā vasiṣṭhasuta kutracidgataḥ paśya putramanaghaṃ tavātmajam tyajya dīnavadanāṃ vanāntare putradarśanaparāmimāṃ prabho // LiP_1,64.57 śakte svaṃ ca sutaṃ paśya bhrātṛbhiḥ saha ṣaṇmukham yathā maheśvaro 'paśyat sagaṇo hṛṣitānanaḥ // LiP_1,64.58 atha tasyāstadālāpaṃ vasiṣṭho munisattamaḥ śrutvā snuṣāmuvācedaṃ mā rodīr iti duḥkhitaḥ // LiP_1,64.59 ājñayā tasya sā śokaṃ vasiṣṭhasya kulāṅganā tyaktvā hyapālayadbālaṃ bālā bālamṛgekṣaṇā // LiP_1,64.60 dṛṣṭvā tāmabalāṃ prāha maṅgalābharaṇair vinā āsīnāmākulāṃ sādhvīṃ bāṣpaparyākulekṣaṇām // LiP_1,64.61 amba maṅgalavibhūṣaṇair vinā dehayaṣṭiranaghe na śobhate vaktumarhasi tavādya kāraṇaṃ candrabiṃbarahiteva śarvarī // LiP_1,64.62 mātarmātaḥ kathaṃ tyaktvā maṅgalābharaṇāni vai āsīnā bhartṛhīneva vaktumarhasi śobhane // LiP_1,64.63 adṛśyantī tadā vākyaṃ śrutvā tasya sutasya sā na kiṃcid abravīt putraṃ śubhaṃ vā yadi vetarat // LiP_1,64.64 adṛśyantīṃ punaḥ prāha śākteyo bhagavānmama mātaḥ kutra mahātejāḥ pitā vada vadeti tām // LiP_1,64.65 śrutvā ruroda sā vākyaṃ putrasyātīva vihvalā bhakṣito rakṣasā tātas taveti nipapāta ca // LiP_1,64.66 śrutvā vasiṣṭho 'pi papāta bhūmau pautrasya vākyaṃ sa rudandayāluḥ arundhatī cāśramavāsinastadā munervasiṣṭhasya munīśvarāś ca // LiP_1,64.67 bhakṣito rakṣasā mātuḥ pitā tava mukhāditi śrutvā parāśaro dhīmān prāha cāsrāvilekṣaṇaḥ // LiP_1,64.68 abhyarcya devadeveśaṃ trailokyaṃ sacarācaram kṣaṇena mātaḥ pitaraṃ darśayāmīti me matiḥ // LiP_1,64.69 sā niśamya vacanaṃ tadā śubhaṃ sasmitā tanayamāha vismitā tathyam etaditi taṃ nirīkṣya sā putra putra bhavamarcayeti ca // LiP_1,64.70 jñātvā śaktisutasyāsya saṃkalpaṃ munipuṅgavaḥ vasiṣṭho bhagavānprāha pautraṃ dhīmān ghṛṇānidhiḥ // LiP_1,64.71 sthāne pautra muniśreṣṭha saṃkalpastava suvrata tathāpi śṛṇu lokasya kṣayaṃ kartuṃ na cārhasi // LiP_1,64.72 rākṣasānāmabhāvāya kuru sarveśvarārcanam trailokyaṃ śṛṇu śākteya aparādhyati kiṃ tava // LiP_1,64.73 tatastasya vasiṣṭhasya niyogācchaktinandanaḥ rākṣasānāmabhāvāya matiṃ cakre mahāmatiḥ // LiP_1,64.74 adṛśyantīṃ vasiṣṭhaṃ ca praṇamyārundhatīṃ tataḥ kṛtvaikaliṅgaṃ kṣaṇikaṃ pāṃsunā munisannidhau // LiP_1,64.75 sampūjya śivasūktena tryaṃbakena śubhena ca japtvā tvaritarudraṃ ca śivasaṃkalpameva ca // LiP_1,64.76 nīlarudraṃ ca śākteyas tathā rudraṃ ca śobhanam vāmīyaṃ pavamānaṃ ca pañcabrahma tathaiva ca // LiP_1,64.77 hotāraṃ liṅgasūktaṃ ca atharvaśira eva ca aṣṭāṅgamarghyaṃ rudrāya dattvābhyarcya yathāvidhi // LiP_1,64.78 bhagavanrakṣasā rudra bhakṣito rudhireṇa vai pitā mama mahātejā bhrātṛbhiḥ saha śaṅkara // LiP_1,64.79 draṣṭumicchāmi bhagavan pitaraṃ bhrātṛbhiḥ saha evaṃ vijñāpayāṃlliṅgaṃ praṇipatya muhurmuhuḥ // LiP_1,64.80 hā rudra rudra rudreti ruroda nipapāta ca taṃ dṛṣṭvā bhagavānrudro devīmāha ca śaṅkaraḥ // LiP_1,64.81 paśya bālaṃ mahābhāge bāṣpaparyākulekṣaṇam mamānusmaraṇe yuktaṃ madārādhanatatparam // LiP_1,64.82 sā ca dṛṣṭvā mahādevī parāśaramaninditā duḥkhāt saṃklinnasarvāṅgam asrākulavilocanam // LiP_1,64.83 liṅgārcanavidhau saktaṃ hara rudreti vādinam prāha bhartāramīśānaṃ śaṅkaraṃ jagatāmumā // LiP_1,64.84 īpsitaṃ yaccha sakalaṃ prasīda parameśvara niśamya vacanaṃ tasyāḥ śaṅkaraḥ parameśvaraḥ // LiP_1,64.85 bhāryāmāryāmumāṃ prāha tato hālāhalāśanaḥ rakṣāmyenaṃ dvijaṃ bālaṃ phullendīvaralocanam // LiP_1,64.86 dadāmi dṛṣṭiṃ madrūpadarśanakṣama eṣa vai evamuktvā gaṇair divyair bhagavānnīlalohitaḥ // LiP_1,64.87 brahmendraviṣṇurudrādyaiḥ saṃvṛtaḥ parameśvaraḥ dadau ca darśanaṃ tasmai muniputrāya dhīmate // LiP_1,64.88 so 'pi dṛṣṭvā mahādevam ānandāsrāvilekṣaṇaḥ nipapāta ca hṛṣṭātmā pādayostasya sādaram // LiP_1,64.89 punarbhavānyāḥ pādau ca nandinaś ca mahātmanaḥ saphalaṃ jīvitaṃ me 'dya brahmādyāṃstāṃstadāha saḥ // LiP_1,64.90 rakṣārthamāgatastvadya mama bālendubhūṣaṇaḥ ko 'nyaḥ samo mayā loke devo vā dānavo 'pi vā // LiP_1,64.91 atha tasminkṣaṇādeva dadarśa divi saṃsthitam pitaraṃ bhrātṛbhiḥ sārdhaṃ śākteyastu parāśaraḥ // LiP_1,64.92 sūryamaṇḍalasaṃkāśe vimāne viśvatomukhe bhrātṛbhiḥ sahitaṃ dṛṣṭvā nanāma ca jaharṣa ca // LiP_1,64.93 tadā vṛṣadhvajo devaḥ sabhāryaḥ sagaṇeśvaraḥ vasiṣṭhaputraṃ prāhedaṃ putradarśanatatparam // LiP_1,64.94 śakte paśya sutaṃ bālam ānandāsrāvilekṣaṇam adṛśyantīṃ ca viprendra vasiṣṭhaṃ pitaraṃ tava // LiP_1,64.95 arundhatīṃ mahābhāgāṃ kalyāṇīṃ devatopamām mātaraṃ pitaraṃ cobhau namaskuru mahāmate // LiP_1,64.96 tadā haraṃ praṇamyāśu devadevamumāṃ tathā vasiṣṭhaṃ ca tadā śreṣṭhaṃ śaktir vai śaṅkarājñayā // LiP_1,64.97 mātaraṃ ca mahābhāgāṃ kalyāṇīṃ patidevatām arundhatīṃ jagannāthaniyogātprāha śaktimān // LiP_1,64.98 bho vatsa vatsa viprendra parāśara mahādyute rakṣito 'haṃ tvayā tāta garbhasthena mahātmanā // LiP_1,64.99 aṇimādiguṇaiśvaryaṃ mayā vatsa parāśara labdhamadyānanaṃ dṛṣṭaṃ tava bāla mamājñayā // LiP_1,64.100 adṛśyantīṃ mahābhāgāṃ rakṣa vatsa mahāmate arundhatīṃ ca pitaraṃ vasiṣṭhaṃ mama sarvadā // LiP_1,64.101 anvayaḥ sakalo vatsa mama saṃtāritastvayā putreṇa lokāñjayatīty uktaṃ sadbhiḥ sadaiva hi // LiP_1,64.102 īpsitaṃ varayeśānaṃ jagatāṃ prabhavaṃ prabhum gamiṣyāmyabhivandyeśaṃ bhrātṛbhiḥ saha śaṅkaram // LiP_1,64.103 evaṃ putramupāmantrya praṇamya ca maheśvaram nirīkṣya bhāryāṃ sadasi jagāma pitaraṃ vaśī // LiP_1,64.104 gataṃ dṛṣṭvātha pitaraṃ tadābhyarcyaiva śaṅkaram tuṣṭāva vāgbhir iṣṭābhiḥ śākteyaḥ śaśibhūṣaṇam // LiP_1,64.105 tatastuṣṭo mahādevo manmathāndhakamardanaḥ anugṛhyātha śākteyaṃ tatraivāntaradhīyata // LiP_1,64.106 gate maheśvare sāṃbe praṇamya ca maheśvaram dadāha rākṣasānāṃ tu kulaṃ mantreṇa mantravit // LiP_1,64.107 tadāha pautraṃ dharmajño vasiṣṭho munibhir vṛtaḥ alam atyantakopena tāta manyumimaṃ jahi // LiP_1,64.108 rākṣasā nāparādhyanti pitus te vihitaṃ tathā mūḍhānāmeva bhavati krodho buddhimatāṃ na hi // LiP_1,64.109 hanyate tāta kaḥ kena yataḥ svakṛtabhukpumān saṃcitasyātimahatā vatsa kleśena mānavaiḥ // LiP_1,64.110 yaśasastapasaścaiva krodho nāśakaraḥ smṛtaḥ alaṃ hi rākṣasair dagdhair dīnair anaparādhibhiḥ // LiP_1,64.111 satraṃ te viramatvetat kṣamāsārā hi sādhavaḥ evaṃ vasiṣṭhavākyena śākteyo munipuṅgavaḥ // LiP_1,64.112 upasaṃhṛtavān satraṃ sadyastadvākyagauravāt tataḥ prītaś ca bhagavān vasiṣṭho munisattamaḥ // LiP_1,64.113 samprāptaś ca tadā satraṃ pulastyo brahmaṇaḥ sutaḥ vasiṣṭhena tu dattārghyaḥ kṛtāsanaparigrahaḥ // LiP_1,64.114 parāśaramuvācedaṃ praṇipatya sthitaṃ muniḥ vaire mahati yadvākyād guror adyāśritā kṣamā // LiP_1,64.115 tvayā tasmātsamastāni bhavāñchāstrāṇi vetsyati saṃtatermama na chedaḥ kruddhenāpi yataḥ kṛtaḥ // LiP_1,64.116 tvayā tasmānmahābhāga dadāmyanyaṃ mahāvaram purāṇasaṃhitākartā bhavānvatsa bhaviṣyati // LiP_1,64.117 devatāparamārthaṃ ca yathāvadvetsyate bhavān pravṛttau vā nivṛttau vā karmaṇas te 'malā matiḥ // LiP_1,64.118 matprasādādasaṃdigdhā tava vatsa bhaviṣyati tataś ca prāha bhagavān vasiṣṭho vadatāṃ varaḥ // LiP_1,64.119 pulastyena yaduktaṃ te sarvametadbhaviṣyati atha tasya pulastyasya vasiṣṭhasya ca dhīmataḥ // LiP_1,64.120 prasādādvaiṣṇavaṃ cakre purāṇaṃ vai parāśaraḥ ṣaṭprakāraṃ samastārthasādhakaṃ jñānasaṃcayam // LiP_1,64.121 ṣaṭsāhasramitaṃ sarvaṃ vedārthena ca saṃyutam caturthaṃ hi purāṇānāṃ saṃhitāsu suśobhanam // LiP_1,64.122 eṣa vaḥ kathitaḥ sarvo vāsiṣṭhānāṃ samāsataḥ prabhavaḥ śaktisūnoś ca prabhāvo munipuṅgavāḥ // LiP_1,64.123 iti śrīliṅgamahāpurāṇe pūrvabhāge vāsiṣṭhakathanaṃ nāma catuḥṣaṣṭitamo 'dhyāyaḥ ādityavaṃśaṃ somasya vaṃśaṃ vaṃśavidāṃ vara vaktumarhasi cāsmākaṃ saṃkṣepād romaharṣaṇa // LiP_1,65.1 aditiḥ suṣuve putram ādityaṃ kaśyapāddvijāḥ tasyādityasya caivāsīd bhāryā trayam athāparam // LiP_1,65.2 saṃjñā rājñī prabhā chāyā putrāṃstāsāṃ vadāmi vaḥ saṃjñā tvāṣṭrī ca suṣuve sūryānmanumanuttamam // LiP_1,65.3 yamaṃ ca yamunāṃ caiva rājñī revatameva ca prabhā prabhātam ādityāc chāyāṃ saṃjñāpyakalpayat // LiP_1,65.4 chāyā ca tasmātsuṣuve sāvarṇiṃ bhāskarāddvijāḥ tataḥ śaniṃ ca tapatīṃ viṣṭiṃ caiva yathākramam // LiP_1,65.5 chāyā svaputrābhyadhikaṃ snehaṃ cakre manau tadā pūrvo manurna cakṣāma yamastu krodhamūrchitaḥ // LiP_1,65.6 saṃtāḍayāmāsa ruṣā pādamudyamya dakṣiṇam yamena tāḍitā sā tu chāyā vai duḥkhitābhavat // LiP_1,65.7 chāyāśāpāt padaṃ caikaṃ yamasya klinnamuttamam pūyaśoṇitasampūrṇaṃ kṛmīṇāṃ nicayānvitam // LiP_1,65.8 so 'pi gokarṇamāśritya phalakenānilāśanaḥ ārādhayanmahādevaṃ yāvadvarṣāyutāyutam // LiP_1,65.9 bhavaprasādād āgatya lokapālatvamuttamam pitṝṇāmādhipatyaṃ tu śāpamokṣaṃ tathaiva ca // LiP_1,65.10 labdhavāndevadevasya prabhāvācchūlapāṇinaḥ asahantī purā bhānos tejomayam aninditā // LiP_1,65.11 rūpaṃ tvāṣṭrī svadehāttu chāyākhyāṃ sā tvakalpayat vaḍavārūpamāsthāya tapastepe tu suvratā // LiP_1,65.12 kālātprayatnato jñātvā chāyāṃ chāyāpatiḥ prabhuḥ vaḍavāmagamatsaṃjñām aśvarūpeṇa bhāskaraḥ // LiP_1,65.13 vaḍavā ca tadā tvāṣṭrī saṃjñā tasmāddivākarāt suṣuve cāśvinau devau devānāṃ tu bhiṣagvarau // LiP_1,65.14 likhito bhāskaraḥ paścāt saṃjñāpitrā mahātmanā viṣṇoścakraṃ tu yadghoraṃ maṇḍalādbhāskarasya tu // LiP_1,65.15 nirmame bhagavāṃstvaṣṭā pradhānaṃ divyamāyudham rudraprasādācca śubhaṃ sudarśanamiti smṛtam // LiP_1,65.16 labdhavān bhagavāṃścakraṃ kṛṣṇaḥ kālāgnisannibham manostu prathamasyāsan nava putrāstu tatsamāḥ // LiP_1,65.17 ikṣvākur nabhagaś caiva dhṛṣṇuḥ śaryātireva ca nariṣyantaś ca vai dhīmān nābhāgo 'riṣṭa eva ca // LiP_1,65.18 karūṣaś ca pṛṣadhraś ca navaite mānavāḥ smṛtāḥ ilā jyeṣṭhā variṣṭhā ca puṃstvaṃ prāpa ca yā purā // LiP_1,65.19 sudyumna iti vikhyātā puṃstvaṃ prāptā tvilā purā mitrāvaruṇayostvatra prasādānmunipuṅgavāḥ // LiP_1,65.20 punaḥ śaravaṇaṃ prāpya strītvaṃ prāpto bhavājñayā sudyumno mānavaḥ śrīmān somavaṃśapravṛddhaye // LiP_1,65.21 ikṣvākoraśvamedhena ilā kiṃpuruṣo 'bhavat ilā kiṃpuruṣatve ca sudyumna iti cocyate // LiP_1,65.22 māsamekaṃ pumānvīraḥ strītvaṃ māsamabhūtpunaḥ ilā budhasya bhavanaṃ somaputrasya cāśritā // LiP_1,65.23 budhenāntaramāsādya maithunāya pravartitā somaputrādbudhāccāpi ailo jajñe purūravāḥ // LiP_1,65.24 somavaṃśāgrajo dhīmān bhavabhaktaḥ pratāpavān ikṣvākorvaṃśavistāraṃ paścādvakṣye tapodhanāḥ // LiP_1,65.25 putratrayamabhūttasya sudyumnasya dvijottamāḥ utkalaś ca gayaścaiva vinatāśvastathaiva ca // LiP_1,65.26 utkalasyotkalaṃ rāṣṭraṃ vinatāśvasya paścimam gayā gayasya cākhyātā purī paramaśobhanā // LiP_1,65.27 surāṇāṃ saṃsthitiryasyāṃ pitṝṇāṃ ca sadā sthitiḥ ikṣvākujyeṣṭhadāyādo madhyadeśam avāptavān // LiP_1,65.28 kanyābhāvācca sudyumno naiva bhāgamavāptavān vasiṣṭhavacanāt tvāsīt pratiṣṭhāne mahādyutiḥ // LiP_1,65.29 pratiṣṭhā dharmarājasya sudyumnasya mahātmanaḥ tatpurūravase prādād rājyaṃ prāpya mahāyaśāḥ // LiP_1,65.30 mānaveyo mahābhāgaḥ strīpuṃsorlakṣaṇānvitaḥ ikṣvākorabhavadvīro vikukṣirdharmavittamaḥ // LiP_1,65.31 jyeṣṭhaḥ putraśatasyāsīd daśa pañca ca tatsutāḥ abhūjjyeṣṭhaḥ kakutsthaś ca kakutsthāttu suyodhanaḥ // LiP_1,65.32 tataḥ pṛthurmuniśreṣṭhā viśvakaḥ pārthivas tathā viśvakasyārdrako dhīmān yuvanāśvastu tatsutaḥ // LiP_1,65.33 śābastiś ca mahātejā vaṃśakastu tato 'bhavat nirmitā yena śābastī gauḍadeśe dvijottamāḥ // LiP_1,65.34 vaṃśācca bṛhadaśvo 'bhūt kuvalāśvastu tatsutaḥ dhundhumāratvamāpanno dhundhuṃ hatvā mahābalam // LiP_1,65.35 dhundhumārasya tanayās trayastrailokyaviśrutāḥ dṛḍhāśvaścaiva caṇḍāśvaḥ kapilāśvaś ca te smṛtāḥ // LiP_1,65.36 dṛḍhāśvasya pramodastu haryaśvastasya vai sutaḥ haryaśvasya nikumbhastu saṃhatāśvastu tatsutaḥ // LiP_1,65.37 kṛśāśvo 'tha raṇāśvaś ca saṃhatāśvātmajāvubhau yuvanāśvo raṇāśvasya māndhātā tasya vai sutaḥ // LiP_1,65.38 māndhātuḥ purukutso 'bhūd ambarīṣaś ca vīryavān mucukundaś ca puṇyātmā trayastrailokyaviśrutāḥ // LiP_1,65.39 aṃbarīṣasya dāyādo yuvanāśvo 'paraḥ smṛtaḥ harito yuvanāśvasya haritāstu yataḥ smṛtāḥ // LiP_1,65.40 ete hyaṅgirasaḥ pakṣe kṣatropetā dvijātayaḥ purukutsasya dāyādas trasaddasyur mahāyaśāḥ // LiP_1,65.41 narmadāyāṃ samutpannaḥ sambhūtistasya cātmajaḥ viṣṇuvṛddhaḥ sutastasya viṣṇuvṛddhā yataḥ smṛtāḥ // LiP_1,65.42 ete hyaṅgirasaḥ pakṣe kṣatropetāḥ samāśritāḥ sambhūtiraparaṃ putram anaraṇyamajījanat // LiP_1,65.43 rāvaṇena hato yo 'sau trailokyavijaye dvijāḥ bṛhadaśvo 'naraṇyasya haryaśvastasya cātmajaḥ // LiP_1,65.44 haryaśvāttu dṛṣadvatyāṃ jajñe vasumanā nṛpaḥ tasya putro 'bhavadrājā tridhanvā bhavabhāvitaḥ // LiP_1,65.45 prasādād brahmasūnor vai taṇḍinaḥ prāpya śiṣyatām aśvamedhasahasrasya phalaṃ prāpya tadājñayā // LiP_1,65.46 gaṇaiśvaryamanuprāpto bhavabhaktaḥ pratāpavān kathaṃ caivāśvamedhaṃ vai karomīti vicintayan // LiP_1,65.47 dhanahīnaś ca dharmātmā dṛṣṭavān brahmaṇaḥ sutam taṇḍisaṃjñaṃ dvijaṃ tasmāl labdhavāndvijasattamāḥ // LiP_1,65.48 nāmnāṃ sahasraṃ rudrasya brahmaṇā kathitaṃ purā tena nāmnāṃ sahasreṇa stutvā taṇḍirmaheśvaram // LiP_1,65.49 labdhavāngāṇapatyaṃ ca brahmayonirdvijottamaḥ tatastasmānnṛpo labdhvā taṇḍinā kathitaṃ purā // LiP_1,65.50 nāmnāṃ sahasraṃ japtvā vai gāṇapatyamavāptavān nāmnāṃ sahasraṃ rudrasya tāṇḍinā brahmayoninā // LiP_1,65.51 kathitaṃ sarvavedārthasaṃcayaṃ sūta suvrata nāmnāṃ sahasraṃ viprāṇāṃ vaktum arhasi śobhanam // LiP_1,65.52 sarvabhūtātmabhūtasya harasyāmitatejasaḥ aṣṭottarasahasraṃ tu nāmnāṃ śṛṇuta suvratāḥ // LiP_1,65.53 yajjaptvā tu muniśreṣṭhā gāṇapatyamavāptavān oṃ sthiraḥ sthāṇuḥ prabhurbhānuḥ pravaro varado varaḥ // LiP_1,65.54 sarvātmā sarvavikhyātaḥ sarvaḥ sarvakaro bhavaḥ jaṭī daṇḍī śikhaṇḍī ca sarvagaḥ sarvabhāvanaḥ // LiP_1,65.55 hariś ca hariṇākṣaś ca sarvabhūtaharaḥ smṛtaḥ pravṛttiś ca nivṛttiś ca śāntātmā śāśvato dhruvaḥ // LiP_1,65.56 śmaśānavāsī bhagavān khacaro gocaro 'rdanaḥ abhivādyo mahākarmā tapasvī bhūtadhāraṇaḥ // LiP_1,65.57 unmattaveṣaḥ pracchannaḥ sarvalokaḥ prajāpatiḥ mahārūpo mahākāyaḥ sarvarūpo mahāyaśāḥ // LiP_1,65.58 mahātmā sarvabhūtaś ca virūpo vāmano naraḥ lokapālo 'ntarhitātmā prasādo 'bhayado vibhuḥ // LiP_1,65.59 pavitraś ca mahāṃścaiva niyato niyatāśrayaḥ svayaṃbhūḥ sarvakarmā ca ādirādikaro nidhiḥ // LiP_1,65.60 sahasrākṣo viśālākṣaḥ somo nakṣatrasādhakaḥ candraḥ sūryaḥ śaniḥ ketur graho grahapatirmataḥ // LiP_1,65.61 rājā rājyodayaḥ kartā mṛgabāṇārpaṇo ghanaḥ mahātapā dīrghatapā adṛśyo dhanasādhakaḥ // LiP_1,65.62 saṃvatsaraḥ kṛtīmantraḥ prāṇāyāmaḥ paraṃtapaḥ yogī yogo mahābījo mahārato mahābalaḥ // LiP_1,65.63 suvarṇaretāḥ sarvajñaḥ subījo vṛṣavāhanaḥ daśabāhustvanimiṣo nīlakaṇṭha umāpatiḥ // LiP_1,65.64 viśvarūpaḥ svayaṃśreṣṭho balavīro balāgraṇīḥ gaṇakartā gaṇapatir digvāsāḥ kāmya eva ca // LiP_1,65.65 mantravitparamo mantraḥ sarvabhāvakaro haraḥ kamaṇḍaludharo dhanvī bāṇahastaḥ kapālavān // LiP_1,65.66 śarī śataghnī khaḍgī ca paṭṭiśī cāyudhī mahān ajaś ca mṛgarūpaś ca tejastejaskaro vidhiḥ // LiP_1,65.67 uṣṇīṣī ca suvaktraś ca udagro vinatas tathā dīrghaś ca harikeśaś ca sutīrthaḥ kṛṣṇa eva ca // LiP_1,65.68 śṛgālarūpaḥ sarvārtho muṇḍaḥ sarvaśubhaṅkaraḥ siṃhaśārdūlarūpaś ca gandhakārī kapardyapi // LiP_1,65.69 ūrdhvaretordhvaliṅgī ca ūrdhvaśāyī nabhastalaḥ trijaṭī cīravāsāś ca rudraḥ senāpatir vibhuḥ // LiP_1,65.70 ahorātraṃ ca naktaṃ ca tigmamanyuḥ suvarcasaḥ gajahā daityahā kālo lokadhātā guṇākaraḥ // LiP_1,65.71 siṃhaśārdūlarūpāṇām ārdracarmāṃbaraṃdharaḥ kālayogī mahānādaḥ sarvāvāsaścatuṣpathaḥ // LiP_1,65.72 niśācaraḥ pretacārī sarvadarśī maheśvaraḥ bahubhūto bahudhanaḥ sarvasāro 'mṛteśvaraḥ // LiP_1,65.73 nṛtyapriyo nityanṛtyo nartanaḥ sarvasādhakaḥ sakārmuko mahābāhur mahāghoro mahātapāḥ // LiP_1,65.74 mahāśaro mahāpāśo nityo giricaro mataḥ sahasrahasto vijayo vyavasāyo hyaninditaḥ // LiP_1,65.75 amarṣaṇo marṣaṇātmā yajñahā kāmanāśanaḥ dakṣahā paricārī ca prahaso madhyamas tathā // LiP_1,65.76 tejo 'pahārī balavān vidito 'bhyudito bahuḥ gaṃbhīraghoṣo yogātmā yajñahā kāmanāśanaḥ // LiP_1,65.77 gaṃbhīraroṣo gaṃbhīro gaṃbhīrabalavāhanaḥ nyagrodharūpo nyagrodho viśvakarmā ca viśvabhuk // LiP_1,65.78 tīkṣṇopāyaś ca haryaśvaḥ sahāyaḥ karmakālavit viṣṇuḥ prasādito yajñaḥ samudro vaḍavāmukhaḥ // LiP_1,65.79 hutāśanasahāyaś ca praśāntātmā hutāśanaḥ ugratejā mahātejā jayo vijayakālavit // LiP_1,65.80 jyotiṣāmayanaṃ siddhiḥ saṃdhirvigraha eva ca khaḍgī śaṅkhī jaṭī jvālī khacaro dyucaro balī // LiP_1,65.81 vaiṇavī paṇavī kālaḥ kālakaṇṭhaḥ kaṭaṃkaṭaḥ nakṣatravigraho bhāvo nibhāvaḥ sarvatomukhaḥ // LiP_1,65.82 vimocanastu śaraṇo hiraṇyakavacodbhavaḥ mekhalākṛtirūpaś ca jalācāraḥ stutas tathā // LiP_1,65.83 vīṇī ca paṇavī tālī nālī kalikaṭus tathā sarvatūryaninādī ca sarvavyāpyaparigrahaḥ // LiP_1,65.84 vyālarūpī bilāvāsī guhāvāsī taraṃgavit vṛkṣaḥ śrīmālakarmā ca sarvabandhavimocanaḥ // LiP_1,65.85 bandhanastu surendrāṇāṃ yudhi śatruvināśanaḥ sakhā pravāso durvāpaḥ sarvasādhuniṣevitaḥ // LiP_1,65.86 praskando 'pyavibhāvaś ca tulyo yajñavibhāgavit sarvavāsaḥ sarvacārī durvāsā vāsavo mataḥ // LiP_1,65.87 haimo hemakaro yajñaḥ sarvadhārī dharottamaḥ ākāśo nirvirūpaś ca vivāsā uragaḥ khagaḥ // LiP_1,65.88 bhikṣuś ca bhikṣurūpī ca raudrarūpaḥ surūpavān vasuretāḥ suvacasvī vasuvego mahābalaḥ // LiP_1,65.89 manovego niśācāraḥ sarvalokaśubhapradaḥ sarvāvāsī trayīvāsī upadeśakaro dharaḥ // LiP_1,65.90 munirātmā munir lokaḥ sabhāgyaś ca sahasrabhuk pakṣī ca pakṣarūpaś ca atidīpto niśākaraḥ // LiP_1,65.91 samīro damanākāro hy artho hyarthakaro vaśaḥ vāsudevaś ca devaś ca vāmadevaś ca vāmanaḥ // LiP_1,65.92 siddhiyogāpahārī ca siddhaḥ sarvārthasādhakaḥ akṣuṇṇaḥ kṣuṇṇarūpaś ca vṛṣaṇo mṛdur avyayaḥ // LiP_1,65.93 mahāseno viśākhaś ca ṣaṣṭibhāgo gavāṃ patiḥ cakrahastastu viṣṭambhī mūlastambhana eva ca // LiP_1,65.94 ṛturṛtukarastālo madhurmadhukaro varaḥ vānaspatyo vājasano nityamāśramapūjitaḥ // LiP_1,65.95 brahmacārī lokacārī sarvacārī sucāravit īśāna īśvaraḥ kālo niśācārī hyanekadṛk // LiP_1,65.96 nimittastho nimittaṃ ca nandir nandikaro haraḥ nandīśvaraḥ sunandī ca nandano viṣamardanaḥ // LiP_1,65.97 bhagahārī niyantā ca kālo lokapitāmahaḥ caturmukho mahāliṅgaś cāruliṅgastathaiva ca // LiP_1,65.98 liṅgādhyakṣaḥ surādhyakṣaḥ kālādhyakṣo yugāvahaḥ bījādhyakṣo bījakartā adhyātmānugato balaḥ // LiP_1,65.99 itihāsaś ca kalpaś ca damano jagadīśvaraḥ dambho dambhakaro dātā vaṃśo vaṃśakaraḥ kaliḥ // LiP_1,65.100 lokakartā paśupatir mahākartā hyadhokṣajaḥ akṣaraṃ paramaṃ brahma balavāñchukta eva ca // LiP_1,65.101 nityo hyanīśaḥ śuddhātmā śuddho māno gatirhaviḥ prāsādastu balo darpo darpaṇo havya indrajit // LiP_1,65.102 vedakāraḥ sūtrakāro vidvāṃś ca paramardanaḥ mahāmeghanivāsī ca mahāghoro vaśīkaraḥ // LiP_1,65.103 agnijvālo mahājvālaḥ paridhūmrāvṛto raviḥ dhiṣaṇaḥ śaṅkaro nityo varcasvī dhūmralocanaḥ // LiP_1,65.104 nīlas tathāṅgaluptaś ca śobhano naravigrahaḥ svasti svastisvabhāvaś ca bhogī bhogakaro laghuḥ // LiP_1,65.105 utsaṅgaś ca mahāṅgaś ca mahāgarbhaḥ pratāpavān kṛṣṇavarṇaḥ suvarṇaś ca indriyaḥ sarvavarṇikaḥ // LiP_1,65.106 mahāpādo mahāhasto mahākāyo mahāyaśāḥ mahāmūrdhā mahāmātro mahāmitro nagālayaḥ // LiP_1,65.107 mahāskandho mahākarṇo mahoṣṭhaś ca mahāhanuḥ mahānāso mahākaṇṭho mahāgrīvaḥ śmaśānavān // LiP_1,65.108 mahābalo mahātejā hy antarātmā mṛgālayaḥ lambitoṣṭhaś ca niṣṭhaś ca mahāmāyaḥ payonidhiḥ // LiP_1,65.109 mahādanto mahādaṃṣṭro mahājihvo mahāmukhaḥ mahānakho mahāromā mahākeśo mahājaṭaḥ // LiP_1,65.110 asapatnaḥ prasādaś ca pratyayo gītasādhakaḥ prasvedano 'svedanaś ca ādikaś ca mahāmuniḥ // LiP_1,65.111 vṛṣako vṛṣaketuś ca analo vāyuvāhanaḥ maṇḍalī meruvāsaś ca devavāhana eva ca // LiP_1,65.112 atharvaśīrṣaḥ sāmāsya ṛksahasrorjitekṣaṇaḥ yajuḥ pādabhujo guhyaḥ prakāśaujāstathaiva ca // LiP_1,65.113 amoghārthaprasādaś ca antarbhāvyaḥ sudarśanaḥ upahāraḥ priyaḥ sarvaḥ kanakaḥ kāñcanasthitaḥ // LiP_1,65.114 nābhir nandikaro harmyaḥ puṣkaraḥ sthapatiḥ sthitaḥ sarvaśāstro dhanaścādyo yajño yajvā samāhitaḥ // LiP_1,65.115 nago nīlaḥ kaviḥ kālo makaraḥ kālapūjitaḥ sagaṇo gaṇakāraś ca bhūtabhāvanasārathiḥ // LiP_1,65.116 bhasmaśāyī bhasmagoptā bhasmabhūtatanurgaṇaḥ āgamaś ca vilopaś ca mahātmā sarvapūjitaḥ // LiP_1,65.117 śuklaḥ strīrūpasampannaḥ śucirbhūtaniṣevitaḥ āśramasthaḥ kapotastho viśvakarmā patirvirāṭ // LiP_1,65.118 viśālaśākhas tāmroṣṭho hy ambujālaḥ suniścitaḥ kapilaḥ kalaśaḥ sthūla āyudhaścaiva romaśaḥ // LiP_1,65.119 gandharvo hyaditistārkṣyo hy avijñeyaḥ suśāradaḥ paraśvadhāyudho devo hy arthakārī subāndhavaḥ // LiP_1,65.120 tumbavīṇo mahākopa ūrdhvaretā jaleśayaḥ ugro vaṃśakaro vaṃśo vaṃśavādī hyaninditaḥ // LiP_1,65.121 sarvāṅgarūpī māyāvī suhṛdo hyanilo balaḥ bandhano bandhakartā ca subandhanavimocanaḥ // LiP_1,65.122 rākṣasaghno 'tha kāmārir mahādaṃṣṭro mahāyudhaḥ lambito lambitoṣṭhaś ca lambahasto varapradaḥ // LiP_1,65.123 bāhustvaninditaḥ sarvaḥ śaṅkaro 'thāpyakopanaḥ amareśo mahāghoro viśvadevaḥ surārihā // LiP_1,65.124 ahirbudhnyo nirṛtiś ca cekitāno halī tathā ajaikapācca kāpālī śaṃ kumāro mahāgiriḥ // LiP_1,65.125 dhanvantarirdhūmaketuḥ sūryo vaiśravaṇas tathā dhātā viṣṇuś ca śakraś ca mitrastvaṣṭā dharo dhruvaḥ // LiP_1,65.126 prabhāsaḥ parvato vāyur aryamā savitā raviḥ dhṛtiścaiva vidhātā ca māndhātā bhūtabhāvanaḥ // LiP_1,65.127 nīrastīrthaś ca bhīmaś ca sarvakarmā guṇodvahaḥ padmagarbho mahāgarbhaś candravaktro nabho 'naghaḥ // LiP_1,65.128 balavāṃścopaśāntaś ca purāṇaḥ puṇyakṛttamaḥ krūrakartā krūravāsī tanurātmā mahauṣadhaḥ // LiP_1,65.129 sarvāśayaḥ sarvacārī prāṇeśaḥ prāṇināṃ patiḥ devadevaḥ sukhotsiktaḥ sadasatsarvaratnavit // LiP_1,65.130 kailāsastho guhāvāsī himavadgirisaṃśrayaḥ kulahārī kulākartā bahuvitto bahuprajaḥ // LiP_1,65.131 prāṇeśo bandhakī vṛkṣo nakulaś cādrikas tathā hrasvagrīvo mahājānur alolaś ca mahauṣadhiḥ // LiP_1,65.132 siddhāntakārī siddhārthaś chando vyākaraṇodbhavaḥ siṃhanādaḥ siṃhadaṃṣṭraḥ siṃhāsyaḥ siṃhavāhanaḥ // LiP_1,65.133 prabhāvātmā jagatkālaḥ kālaḥ kampī tarustanuḥ sāraṅgo bhūtacakrāṅkaḥ ketumālī suvedhakaḥ // LiP_1,65.134 bhūtālayo bhūtapatir ahorātro malo 'malaḥ vasubhṛt sarvabhūtātmā niścalaḥ suvidur budhaḥ // LiP_1,65.135 asuhṛtsarvabhūtānāṃ niścalaścalavidbudhaḥ amoghaḥ saṃyamo hṛṣṭo bhojanaḥ prāṇadhāraṇaḥ // LiP_1,65.136 dhṛtimānmatimāṃstryakṣaḥ sukṛtastu yudhāṃpatiḥ gopālo gopatirgrāmo gocarmavasano haraḥ // LiP_1,65.137 hiraṇyabāhuś ca tathā guhāvāsaḥ praveśanaḥ mahāmanā mahākāmaś cittakāmo jitendriyaḥ // LiP_1,65.138 gāndhāraś ca surāpaś ca tāpakarmarato hitaḥ mahābhūto bhūtavṛto hy apsarogaṇasevitaḥ // LiP_1,65.139 mahāketur dharādhātā naikatānarataḥ svaraḥ avedanīya āvedyaḥ sarvagaś ca sukhāvahaḥ // LiP_1,65.140 tāraṇaścaraṇo dhātā paridhā paripūjitaḥ saṃyogī vardhano vṛddho gaṇiko 'tha gaṇādhipaḥ // LiP_1,65.141 nityo dhātā sahāyaś ca devāsurapatiḥ patiḥ yuktaś ca yuktabāhuś ca sudevo 'pi suparvaṇaḥ // LiP_1,65.142 āṣāḍhaś ca suṣāḍhaś ca skandhado harito haraḥ vapurāvartamāno 'nyo vapuḥśreṣṭho mahāvapuḥ // LiP_1,65.143 śirovimarśanaḥ sarvalakṣyalakṣaṇabhūṣitaḥ akṣayo rathagītaś ca sarvabhogī mahābalaḥ // LiP_1,65.144 sāmnāyo 'tha mahāmnāyas tīrthadevo mahāyaśāḥ nirjīvo jīvano mantraḥ subhago bahukarkaśaḥ // LiP_1,65.145 ratnabhūto 'tha ratnāṅgo mahārṇavanipātavit mūlaṃ viśālo hyamṛtaṃ vyaktāvyaktastaponidhiḥ // LiP_1,65.146 ārohaṇo 'dhirohaś ca śīladhārī mahātapāḥ mahākaṇṭho mahāyogī yugo yugakaro hariḥ // LiP_1,65.147 yugarūpo mahārūpo vahano gahano nagaḥ nyāyo nirvāpaṇo 'pādaḥ paṇḍito hyacalopamaḥ // LiP_1,65.148 bahumālo mahāmālaḥ śipiviṣṭaḥ sulocanaḥ vistāro lavaṇaḥ kūpaḥ kusumāṅgaḥ phalodayaḥ // LiP_1,65.149 ṛṣabho vṛṣabho bhaṅgo maṇibimbajaṭādharaḥ indurvisargaḥ sumukhaḥ śūraḥ sarvāyudhaḥ sahaḥ // LiP_1,65.150 nivedanaḥ sudhājātaḥ svargadvāro mahādhanuḥ girāvāso visargaś ca sarvalakṣaṇalakṣavit // LiP_1,65.151 gandhamālī ca bhagavān anantaḥ sarvalakṣaṇaḥ saṃtāno bahulo bāhuḥ sakalaḥ sarvapāvanaḥ // LiP_1,65.152 karasthālī kapālī ca ūrdhvasaṃhanano yuvā yantratantrasuvikhyāto lokaḥ sarvāśrayo mṛduḥ // LiP_1,65.153 muṇḍo virūpo vikṛto daṇḍī kuṇḍī vikurvaṇaḥ vāryakṣaḥ kakubho vajrī dīptatejāḥ sahasrapāt // LiP_1,65.154 sahasramūrdhā devendraḥ sarvadevamayo guruḥ sahasrabāhuḥ sarvāṅgaḥ śaraṇyaḥ sarvalokakṛt // LiP_1,65.155 pavitraṃ trimadhurmantraḥ kaniṣṭhaḥ kṛṣṇapiṅgalaḥ brahmadaṇḍavinirmātā śataghnaḥ śatapāśadhṛk // LiP_1,65.156 kalā kāṣṭhā lavo mātrā muhūrto 'haḥ kṣapā kṣaṇaḥ viśvakṣetraprado bījaṃ liṅgamādyastu nirmukhaḥ // LiP_1,65.157 sadasadvyaktamavyaktaṃ pitā mātā pitāmahaḥ svargadvāraṃ mokṣadvāraṃ prajādvāraṃ triviṣṭapaḥ // LiP_1,65.158 nirvāṇaṃ hṛdayaścaiva brahmalokaḥ parā gatiḥ devāsuravinirmātā devāsuraparāyaṇaḥ // LiP_1,65.159 devāsuragurur devo devāsuranamaskṛtaḥ devāsuramahāmātro devāsuragaṇāśrayaḥ // LiP_1,65.160 devāsuragaṇādhyakṣo devāsuragaṇāgraṇīḥ devādhidevo devarṣir devāsuravarapradaḥ // LiP_1,65.161 devāsureśvaro viṣṇur devāsuramaheśvaraḥ sarvadevamayo 'cintyo devatātmā svayambhavaḥ // LiP_1,65.162 udgatastrikramo vaidyo varado 'varajo 'mbaraḥ ijyo hastī tathā vyāghro devasiṃho maharṣabhaḥ // LiP_1,65.163 vibudhāgryaḥ suraḥ śreṣṭhaḥ svargadevastathottamaḥ saṃyuktaḥ śobhano vaktā āśānāṃ prabhavo 'vyayaḥ // LiP_1,65.164 guruḥ kānto nijaḥ sargaḥ pavitraḥ sarvavāhanaḥ śṛṅgī śṛṅgapriyo babhrū rājarājo nirāmayaḥ // LiP_1,65.165 abhirāmaḥ suśaraṇo nirāmaḥ sarvasādhanaḥ lalāṭākṣo viśvadeho hariṇo brahmavarcasaḥ // LiP_1,65.166 sthāvarāṇāṃ patiścaiva niyatendriyavartanaḥ siddhārthaḥ sarvabhūtārtho 'cintyaḥ satyaḥ śucivrataḥ // LiP_1,65.167 vratādhipaḥ paraṃ brahma muktānāṃ paramā gatiḥ vimukto muktakeśaś ca śrīmāñchrīvardhano jagat // LiP_1,65.168 yathāpradhānaṃ bhagavān iti bhaktyā stuto mayā bhaktimevaṃ puraskṛtya mayā yajñapatirvibhuḥ // LiP_1,65.169 tato hyanujñāṃ prāpyaivaṃ stuto bhaktimatāṃ gatiḥ tasmāllabdhvā stavaṃ śaṃbhor nṛpastrailokyaviśrutaḥ // LiP_1,65.170 aśvamedhasahasrasya phalaṃ prāpya mahāyaśāḥ gaṇādhipatyaṃ samprāptas taṇḍinastejasā prabhoḥ // LiP_1,65.171 yaḥ paṭhecchṛṇuyād vāpi śrāvayedbrāhmaṇānapi aśvamedhasahasrasya phalaṃ prāpnoti vai dvijāḥ // LiP_1,65.172 brahmaghnaś ca surāpaś ca steyī ca gurutalpagaḥ śaraṇāgataghātī ca mitraviśvāsaghātakaḥ // LiP_1,65.173 mātṛhā pitṛhā caiva vīrahā bhrūṇahā tathā saṃvatsaraṃ kramājjaptvā trisaṃdhyaṃ śaṅkarāśrame // LiP_1,65.174 devam iṣṭvā trisaṃdhyaṃ ca sarvapāpaiḥ pramucyate // LiP_1,65.175 iti śrīliṅgamahāpurāṇe pūrvabhāge rudrasahasranāmakathanaṃ nāma pañcaṣaṣṭitamo 'dhyāyaḥ tridhanvā devadevasya prasādāttaṇḍinas tathā aśvamedhasahasrasya phalaṃ prāpya prayatnataḥ // LiP_1,66.1 gāṇapatyaṃ dṛḍhaṃ prāptaḥ sarvadevanamaskṛtaḥ āsīttridhanvanaścāpi vidvāṃstrayyāruṇo nṛpaḥ // LiP_1,66.2 tasya satyavrato nāma kumāro 'bhūnmahābalaḥ tena bhāryā vidarbhasya hṛtā hatvāmitaujasam // LiP_1,66.3 pāṇigrahaṇamantreṣu niṣṭhām aprāpiteṣviha tenādharmeṇa saṃyuktaṃ rājā trayyāruṇo 'tyajat // LiP_1,66.4 pitaraṃ so 'bravīt tyaktaḥ kva gacchāmīti vai dvijāḥ pitā tvenamathovāca śvapākaiḥ saha vartaya // LiP_1,66.5 ityuktaḥ sa vicakrāma nagarādvacanāt pituḥ sa tu satyavrato dhīmāñ chvapākāvasathāntike // LiP_1,66.6 pitrā tyakto 'vasadvīraḥ pitā cāsya vanaṃ yayau sarvalokeṣu vikhyātas triśaṅkuriti vīryavān // LiP_1,66.7 vasiṣṭhakopātpuṇyātmā rājā satyavrataḥ purā viśvāmitro mahātejā varaṃ dattvā triśaṅkave // LiP_1,66.8 rājye 'bhiṣicya taṃ pitrye yājayāmāsa taṃ muniḥ miṣatāṃ devatānāṃ ca vasiṣṭhasya ca kauśikaḥ // LiP_1,66.9 saśarīraṃ tadā taṃ vai divamāropayadvibhuḥ tasya satyavratā nāma bhāryā kaikayavaṃśajā // LiP_1,66.10 kumāraṃ janayāmāsa hariścandramakalmaṣam hariścandrasya ca suto rohito nāma vīryavān // LiP_1,66.11 harito rohitasyātha dhundhurhārita ucyate vijayaś ca sutejāś ca dhundhuputrau babhūvatuḥ // LiP_1,66.12 jetā kṣatrasya sarvatra vijayastena sa smṛtaḥ rucakastasya tanayo rājā paramadhārmikaḥ // LiP_1,66.13 rucakasya vṛkaḥ putras tasmādbāhuś ca jajñivān sagarastasya putro 'bhūd rājā paramadhārmikaḥ // LiP_1,66.14 dve bhārye sagarasyāpi prabhā bhānumatī tathā tābhyāmārādhitaḥ pūrvam aurvo 'gniḥ putrakāmyayā // LiP_1,66.15 aurvastuṣṭastayoḥ prādād yatheṣṭaṃ varamuttamam ekā ṣaṣṭisahasrāṇi sutamekaṃ parā tathā // LiP_1,66.16 agṛhṇād vaṃśakartāraṃ prabhāgṛhṇātsutānbahūn ekaṃ bhānumatiḥ putram agṛhṇād asamañjasam // LiP_1,66.17 tataḥ ṣaṣṭisahasrāṇi suṣuve sā tu vai prabhā khanantaḥ pṛthivīṃ dagdhā viṣṇuhuṅkāramārgaṇaiḥ // LiP_1,66.18 asamañjasya tanayaḥ so 'ṃśumānnāma viśrutaḥ tasya putro dilīpastu dilīpāttu bhagīrathaḥ // LiP_1,66.19 yena bhāgīrathī gaṅgā tapaḥ kṛtvāvatāritā bhagīrathasutaścāpi śruto nāma babhūva ha // LiP_1,66.20 nābhāgastasya dāyādo bhavabhaktaḥ pratāpavān aṃbarīṣaḥ sutastasya sindhudvīpas tato 'bhavat // LiP_1,66.21 nābhāgenāṃbarīṣeṇa bhujābhyāṃ paripālitā babhūva vasudhātyarthaṃ tāpatrayavivarjitā // LiP_1,66.22 ayutāyuḥ sutastasya sindhudvīpasya vīryavān putro 'yutāyuṣo dhīmān ṛtuparṇo mahāyaśāḥ // LiP_1,66.23 divyākṣahṛdayajño vai rājā nalasakho balī nalau dvāveva vikhyātau purāṇeṣu dṛḍhavratau // LiP_1,66.24 vīrasenasutaścānyo yaścekṣvākukulodbhavaḥ ṛtuparṇasya putro 'bhūt sārvabhaumaḥ prajeśvaraḥ // LiP_1,66.25 sudāsastasya tanayo rājā tvindrasamo 'bhavat sudāsasya sutaḥ proktaḥ saudāso nāma pārthivaḥ // LiP_1,66.26 khyātaḥ kalmāṣapādo vai nāmnā mitrasahaś ca saḥ vasiṣṭhastu mahātejāḥ kṣetre kalmāṣapādake // LiP_1,66.27 aśmakaṃ janayāmāsa ikṣvākukulavardhanam aśmakasyottarāyāṃ tu mūlakastu suto 'bhavat // LiP_1,66.28 sa hi rāmabhayādrājā strībhiḥ parivṛto vane bibharti trāṇamicchanvai nārīkavacamuttamam // LiP_1,66.29 mūlakasyāpi dharmātmā rājā śatarathaḥ sutaḥ tasmācchatarathājjajñe rājā tvilavilo balī // LiP_1,66.30 āsīt tvailaviliḥ śrīmān vṛddhaśarmā pratāpavān putro viśvasahastasya pitṛkanyā vyajījanat // LiP_1,66.31 dilīpastasya putro 'bhūt khaṭvāṅga iti viśrutaḥ yena svargād ihāgatya muhūrtaṃ prāpya jīvitam // LiP_1,66.32 trayo 'gnayastrayo lokā buddhyā satyena vai jitāḥ dīrghabāhuḥ sutastasya raghustasmādajāyata // LiP_1,66.33 ajaḥ putro raghoścāpi tasmājjajñe ca vīryavān rājā daśarathastasmāc chrīmānikṣvākuvaṃśakṛt // LiP_1,66.34 rāmo daśarathādvīro dharmajño lokaviśrutaḥ bharato lakṣmaṇaścaiva śatrughnaś ca mahābalaḥ // LiP_1,66.35 teṣāṃ śreṣṭho mahātejā rāmaḥ paramavīryavān rāvaṇaṃ samare hatvā yajñairiṣṭvā ca dharmavit // LiP_1,66.36 daśavarṣasahasrāṇi rāmo rājyaṃ cakāra saḥ rāmasya tanayo jajñe kuśa ityabhiviśrutaḥ // LiP_1,66.37 lavaś ca sumahābhāgaḥ satyavān abhavat sudhīḥ atithistu kuśājjajñe niṣadhastasya cātmajaḥ // LiP_1,66.38 nalastu niṣadhājjāto nabhastasmādajāyata nabhasaḥ puṇḍarīkākhyaḥ kṣemadhanvā tataḥ smṛtaḥ // LiP_1,66.39 tasya putro 'bhavad vīro devānīkaḥ pratāpavān ahīnaraḥ sutas tasya sahasrāśvastataḥ paraḥ // LiP_1,66.40 śubhaścandrāvalokaś ca tārāpīḍastato 'bhavat tasyātmajaścandragirir bhānucandras tato 'bhavat // LiP_1,66.41 śrutāyurabhavattasmād bṛhadbala iti smṛtaḥ bhārate yo mahātejāḥ saubhadreṇa nipātitaḥ // LiP_1,66.42 ete ikṣvākudāyādā rājānaḥ prāyaśaḥ smṛtāḥ vaṃśe pradhānā etasmin prādhānyena prakīrtitāḥ // LiP_1,66.43 sarve pāśupate jñānam adhītya parameśvaram samabhyarcya yathājñānam iṣṭvā yajñairyathāvidhi // LiP_1,66.44 divaṃ gatā mahātmānaḥ kecinmuktātmayoginaḥ nṛgo brāhmaṇaśāpena kṛkalāsatvam āgataḥ // LiP_1,66.45 dhṛṣṭaś ca dhṛṣṭaketuś ca yamabālaś ca vīryavān raṇadhṛṣṭaś ca te putrās trayaḥ paramadhārmikāḥ // LiP_1,66.46 ānarto nāma śaryāteḥ sukanyā nāma dārikā ānartasyābhavat putro rocamānaḥ pratāpavān // LiP_1,66.47 rocamānasya revo 'bhūd revād raivata eva ca kakudmī cāparo jyeṣṭhaputraḥ putraśatasya tu // LiP_1,66.48 revatī yasya sā kanyā patnī rāmasya viśrutā nariṣyantasya putro 'bhūj jitātmā tu mahābalī // LiP_1,66.49 nābhāgādaṃbarīṣastu viṣṇubhaktaḥ pratāpavān ṛtastasya sutaḥ śrīmān sarvadharmavidāṃvaraḥ // LiP_1,66.50 kṛtastasya sudharmābhūt pṛṣito nāma viśrutaḥ karūṣasya tu kārūṣāḥ sarve prakhyātakīrtayaḥ // LiP_1,66.51 pṛṣito hiṃsayitvā gāṃ guroḥ prāpa sukalmaṣam śāpācchūdratvam āpannaś cyavanasyeti viśrutaḥ // LiP_1,66.52 diṣṭaputrastu nābhāgas tasmādapi bhalandanaḥ bhalandanasya vikrānto rājāsīd ajavāhanaḥ // LiP_1,66.53 ete samāsataḥ proktā manuputrā mahābhujāḥ ikṣvākoḥ putrapautrādyā elasyātha vadāmi vaḥ // LiP_1,66.54 ailaḥ purūravā nāma rudrabhaktaḥ pratāpavān cakre tvakaṇṭakaṃ rājyaṃ deśe puṇyatame dvijāḥ // LiP_1,66.55 uttare yamunātīre prayāge munisevite pratiṣṭhānādhipaḥ śrīmān pratiṣṭhāne pratiṣṭhitaḥ // LiP_1,66.56 tasya putrāḥ sapta bhavan sarve vitatatejasaḥ gandharvalokaviditā bhavabhaktā mahābalāḥ // LiP_1,66.57 āyur māyur amāyuś ca viśvāyuścaiva vīryavān śrutāyuś ca śatāyuś ca divyāścaivorvaśīsutāḥ // LiP_1,66.58 āyuṣastanayā vīrāḥ pañcaivāsanmahaujasaḥ svarbhānutanayāyāṃ te prabhāyāṃ jajñire nṛpāḥ // LiP_1,66.59 nahuṣaḥ prathamasteṣāṃ dharmajño lokaviśrutaḥ nahuṣasya tu dāyādāḥ ṣaḍindropamatejasaḥ // LiP_1,66.60 utpannāḥ pitṛkanyāyāṃ virajāyāṃ mahaujasaḥ yatiryayātiḥ saṃyātir āyātiḥ pañcamo 'ndhakaḥ // LiP_1,66.61 vijātiśceti ṣaḍime sarve prakhyātakīrtayaḥ yatirjyeṣṭhaś ca teṣāṃ vai yayātistu tato 'varaḥ // LiP_1,66.62 jyeṣṭhastu yatirmokṣārtho brahmabhūto 'bhavatprabhuḥ teṣāṃ yayātiḥ pañcānāṃ mahābalaparākramaḥ // LiP_1,66.63 devayānīmuśanasaḥ sutāṃ bhāryāmavāpa saḥ śarmiṣṭhāmāsurīṃ caiva tanayāṃ vṛṣaparvaṇaḥ // LiP_1,66.64 yaduṃ ca turvasuṃ caiva devayānī vyajāyata tāvubhau śubhakarmāṇau stutau vidyāviśāradau // LiP_1,66.65 druhyaṃ cānuṃ ca pūruṃ ca śarmiṣṭhā vārṣaparvaṇī yayātaye rathaṃ tasmai dadau śukraḥ pratāpavān // LiP_1,66.66 toṣitastena viprendraḥ prītaḥ paramabhāsvaram susaṃgaṃ kāñcanaṃ divyam akṣaye ca maheṣudhī // LiP_1,66.67 yuktaṃ manojavair aśvair yena kanyāṃ samudvahan sa tena rathamukhyena ṣaṇmāsenājayanmahīm // LiP_1,66.68 yayātiryudhi durdharṣo devadānavamānuṣaiḥ bhavabhaktastu puṇyātmā dharmaniṣṭhaḥ samañjasaḥ // LiP_1,66.69 yajñayājī jitakrodhaḥ sarvabhūtānukampanaḥ kauravāṇāṃ ca sarveṣāṃ sa bhavadratha uttamaḥ // LiP_1,66.70 yāvannarendrapravaraḥ kauravo janamejayaḥ pūrorvaṃśasya rājñastu rājñaḥ pārikṣitasya tu // LiP_1,66.71 jagāma sa ratho nāśaṃ śāpādgargasya dhīmataḥ gargasya hi sutaṃ bālaṃ sa rājā janamejayaḥ // LiP_1,66.72 akrūraṃ hiṃsayāmāsa brahmahatyāmavāpa saḥ sa lohagandhī rājarṣiḥ paridhāvannitastataḥ // LiP_1,66.73 paurajānapadaistyakto na lebhe śarma karhicit tataḥ sa duḥkhasaṃtapto na lebhe saṃvidaṃ kvacit // LiP_1,66.74 jagāma śaunakamṛṣiṃ śaraṇyaṃ vyathitastadā indretir nāma vikhyāto yo 'sau munirudāradhīḥ // LiP_1,66.75 yājayāmāsa cendretis taṃ nṛpaṃ janamejayam aśvamedhena rājānaṃ pāvanārthaṃ dvijottamāḥ // LiP_1,66.76 sa lohagandhānnirmukta enasā ca mahāyaśāḥ yajñasyāvabhṛthe madhye yāto divyo rathaḥ śubhaḥ // LiP_1,66.77 tasmādvaṃśātparibhraṣṭo vasoścedipateḥ punaḥ dattaḥ śakreṇa tuṣṭena lebhe tasmād bṛhadrathaḥ // LiP_1,66.78 tato hatvā jarāsaṃdhaṃ bhīmastaṃ rathamuttamam pradadau vāsudevāya prītyā kauravanandanaḥ // LiP_1,66.79 abhyaṣiñcatpuruṃ putraṃ yayātirnāhuṣaḥ prabhuḥ kṛtopakārastenaiva puruṇā dvijasattamāḥ // LiP_1,66.80 abhiṣektukāmaṃ ca nṛpaṃ puruṃ putraṃ kanīyasam brāhmaṇapramukhā varṇā idaṃ vacanamabruvan // LiP_1,66.81 kathaṃ śukrasya naptāraṃ devayānyāḥ sutaṃ prabho jyeṣṭhaṃ yadumatikramya kanīyānrājyamarhati // LiP_1,66.82 ete saṃbodhayāmastvāṃ dharmaṃ ca anupālaya // LiP_1,66.83 iti śrīliṅgamahāpurāṇe pūrvabhāge ṣaṭṣaṣṭitamo 'dhyāyaḥ brāhmaṇapramukhā varṇāḥ sarve śṛṇvantu me vacaḥ jyeṣṭhaṃ prati yathā rājyaṃ na deyaṃ me kathañcana // LiP_1,67.1 mama jyeṣṭhena yadunā niyogo nānupālitaḥ pratikūlamatiścaiva na sa putraḥ satāṃ mataḥ // LiP_1,67.2 mātāpitrorvacanakṛt sadbhiḥ putraḥ praśasyate sa putraḥ putravad yas tu vartate mātṛpitṛṣu // LiP_1,67.3 yadunāhamavajñātas tathā turvasunāpi ca druhyena cānunā caiva mayyavajñā kṛtā bhṛśam // LiP_1,67.4 puruṇā ca kṛtaṃ vākyaṃ mānitaś ca viśeṣataḥ kanīyānmama dāyādo jarā yena dhṛtā mama // LiP_1,67.5 śukreṇa me samādiṣṭā devayānyāḥ kṛte jarā prārthitena punastena jarā saṃcāriṇī kṛtā // LiP_1,67.6 śukreṇa ca varo dattaḥ kāvyenośanasā svayam putro yastvanuvarteta sa te rājyadharastviti // LiP_1,67.7 bhavanto 'pyanujānantu pūrū rājye 'bhiṣicyate yaḥ putro guṇasampanno mātāpitrorhitaḥ sadā // LiP_1,67.8 sarvamarhati kalyāṇaṃ kanīyān api sa prabhuḥ arhaḥ pūruridaṃ rājyaṃ yaḥ suto vākyakṛttava // LiP_1,67.9 varadānena śukrasya na śakyaṃ kartumanyathā evaṃ jānapadaistuṣṭair ityukto nāhuṣastadā // LiP_1,67.10 abhiṣicya tato rājyaṃ pūruṃ sa sutam ātmanaḥ diśi dakṣiṇapūrvasyāṃ turvasuṃ putramādiśat // LiP_1,67.11 dakṣiṇāyāmatho rājā yaduṃ jyeṣṭhaṃ nyayojayat pratīcyāmuttarasyāṃ tu druhyuṃ cānuṃ ca tāvubhau // LiP_1,67.12 saptadvīpāṃ yayātistu jitvā pṛthvīṃ sasāgarām vyabhajacca tridhā rājyaṃ putrebhyo nāhuṣastadā // LiP_1,67.13 putrasaṃkrāmitaśrīstu harṣanirbharamānasaḥ prītimānabhavadrājā bhāram āveśya bandhuṣu // LiP_1,67.14 atra gāthā mahārājñā purā gītā yayātinā yābhiḥ pratyāharet kāmān sarvato 'ṅgāni kūrmavat // LiP_1,67.15 tābhir eva naraḥ śrīmān nānyathā karmakoṭikṛt na jātu kāmaḥ kāmānām upabhogena śāmyati // LiP_1,67.16 haviṣā kṛṣṇavartmeva bhūya evābhivardhate yatpṛthivyāṃ vrīhiyavaṃ hiraṇyaṃ paśavaḥ striyaḥ // LiP_1,67.17 nālamekasya tatsarvam iti matvā śamaṃ vrajet yadā na kurute bhāvaṃ sarvabhūteṣu pāpakam // LiP_1,67.18 karmaṇā manasā vācā brahma sampadyate tadā yadā parānna bibheti pare cāsmānna bibhyati // LiP_1,67.19 yadā na nindenna dveṣṭi brahma sampadyate tadā yā dustyajā durmatibhir yānajīryati jīryataḥ // LiP_1,67.20 yo 'sau prāṇāntiko rogas tāṃ tṛṣṇāṃ tyajataḥ sukham jīryanti jīryataḥ keśā dantā jīryanti jīryataḥ // LiP_1,67.21 cakṣuḥśrotre ca jīryete tṛṣṇaikā nirupadravā jīryanti dehinaḥ sarve svabhāvādeva nānyathā // LiP_1,67.22 jīvitāśā dhanāśā ca jīryato 'pi na jīryate yacca kāmasukhaṃ loke yacca divyaṃ mahatsukham // LiP_1,67.23 tṛṣṇākṣayasukhasyaitat kalāṃ nārhati ṣoḍaśīm evamuktvā sa rājarṣiḥ sadāraḥ prāviśadvanam // LiP_1,67.24 bhṛgutuṅge tapastaptvā tatraiva ca mahāyaśāḥ sādhayitvā tvanaśanaṃ sadāraḥ svargamāptavān // LiP_1,67.25 tasya vaṃśāstu pañcaite puṇyā devarṣisatkṛtāḥ yairvyāptā pṛthivī kṛtsnā sūryasyeva marīcibhiḥ // LiP_1,67.26 dhanī prajāvān āyuṣmān kīrtimāṃś ca bhavennaraḥ yayāticaritaṃ puṇyaṃ paṭhañchṛṇvaṃś ca buddhimān // LiP_1,67.27 sarvapāpavinirmuktaḥ śivaloke mahīyate // LiP_1,67.28 iti śrīliṅgamahāpurāṇe pūrvabhāge somavaṃśe yayāticaritaṃ nāma saptaṣaṣṭitamo 'dhyāyaḥ yadorvaṃśaṃ pravakṣyāmi jyeṣṭhasyottamatejasaḥ saṃkṣepeṇānupūrvyācca gadato me nibodhata // LiP_1,68.1 yadoḥ putrā babhūvur hi pañca devasutopamāḥ sahasrajitsuto jyeṣṭhaḥ kroṣṭur nīlo 'jako laghuḥ // LiP_1,68.2 sahasrajitsutastadvac chatajinnāma pārthivaḥ sutāḥ śatajitaḥ khyātās trayaḥ paramakīrtayaḥ // LiP_1,68.3 haihayaś ca hayaścaiva rājā veṇuhayaś ca yaḥ haihayasya tu dāyādo dharma ityabhiviśrutaḥ // LiP_1,68.4 tasya putro 'bhavadviprā dharmanetra iti śrutaḥ dharmanetrasya kīrtis tu saṃjayas tasya cātmajaḥ // LiP_1,68.5 saṃjayasya tu dāyādo mahiṣmānnāma dhārmikaḥ āsīn mahiṣmataḥ putro bhadraśreṇyaḥ pratāpavān // LiP_1,68.6 bhadraśreṇyasya dāyādo durdamo nāma pārthivaḥ durdamasya suto dhīmān dhanako nāma viśrutaḥ // LiP_1,68.7 dhanakasya tu dāyādāś catvāro lokasaṃmatāḥ kṛtavīryaḥ kṛtāgniś ca kṛtavarmā tathaiva ca // LiP_1,68.8 kṛtaujāś ca caturtho 'bhūt kārtavīryastato 'rjunaḥ jajñe bāhusahasreṇa saptadvīpeśvarottamaḥ // LiP_1,68.9 tasya rāmas tadā tvāsīn mṛtyurnārāyaṇātmakaḥ tasya putraśatānyāsan pañca tatra mahārathāḥ // LiP_1,68.10 kṛtāstrā balinaḥ śūrā dharmātmāno manasvinaḥ śūraś ca śūrasenaś ca dhṛṣṭaḥ kṛṣṇastathaiva ca // LiP_1,68.11 jayadhvajaś ca rājāsīd āvantīnāṃ viśāṃ patiḥ jayadhvajasya putro 'bhūt tālajaṅgho mahābalaḥ // LiP_1,68.12 śataṃ putrāstu tasyeha tālajaṅghāḥ prakīrtitāḥ teṣāṃ jyeṣṭho mahāvīryo vītihotro 'bhavannṛpaḥ // LiP_1,68.13 vṛṣaprabhṛtayaścānye tatsutāḥ puṇyakarmaṇaḥ vṛṣo vaṃśakarasteṣāṃ tasya putro 'bhavanmadhuḥ // LiP_1,68.14 madhoḥ putraśataṃ cāsīd vṛṣṇistasya tu vaṃśabhāk vṛṣṇestu vṛṣṇayaḥ sarve madhorvai mādhavāḥ smṛtāḥ yādavā yaduvaṃśena nirucyante tu haihayāḥ // LiP_1,68.15 teṣāṃ pañca gaṇā hyete haihayānāṃ mahātmanām // LiP_1,68.16 vītihotrāś ca haryātā bhojāścāvantayas tathā śūrasenāstu vikhyātās tālajaṅghāstathaiva ca // LiP_1,68.17 śūraś ca śūrasenaś ca vṛṣaḥ kṛṣṇastathaiva ca jayadhvajaḥ pañcamastu vikhyātā haihayottamāḥ // LiP_1,68.18 śūraś ca śūravīraś ca śūrasenasya cānaghāḥ śūrasenā iti khyātā deśāsteṣāṃ mahātmanām // LiP_1,68.19 vītihotrasutaścāpi viśruto narta ityuta durjayaḥ kṛṣṇaputrastu babhūvāmitrakarśanaḥ // LiP_1,68.20 kroṣṭuś ca śṛṇu rājarṣer vaṃśamuttamapauruṣam yasyānvaye tu sambhūto viṣṇur vṛṣṇikulodvahaḥ // LiP_1,68.21 kroṣṭoreko 'bhavatputro vṛjinīvānmahāyaśāḥ tasya putro 'bhavat svātī kuśaṅkus tatsuto 'bhavat // LiP_1,68.22 atha prasūtimicchanvai kuśaṅkuḥ sumahābalaḥ mahākratubhir īje 'sau vividhairāptadakṣiṇaiḥ // LiP_1,68.23 jajñe citrarathastasya putraḥ karmabhir anvitaḥ atha caitraratho vīro yajvā vipuladakṣiṇaḥ // LiP_1,68.24 śaśabindus tu vai rājā anvayād vratam uttamam cakravartī mahāsattvo mahāvīryo bahuprajāḥ // LiP_1,68.25 śaśabindostu putrāṇāṃ sahasrāṇāmabhūcchatam śaṃsanti tasya putrāṇām anantakam anuttamam // LiP_1,68.26 anantakāt suto yajño yajñasya tanayo dhṛtiḥ uśanāstasya tanayaḥ samprāpya tu mahīmimām // LiP_1,68.27 ājahārāśvamedhānāṃ śatamuttamadhārmikaḥ smṛtaścośanasaḥ putraḥ siteṣur nāma pārthivaḥ // LiP_1,68.28 marutastasya tanayo rājarṣirvaṃśavardhanaḥ vīraḥ kambalabarhistu marustasyātmajaḥ smṛtaḥ // LiP_1,68.29 putrastu rukmakavaco vidvān kambalabarhiṣaḥ nihatya rukmakavaco vīrān kavacino raṇe // LiP_1,68.30 dhanvino niśitair bāṇair avāpa śriyamuttamām aśvamedhe tu dharmātmā ṛtvigbhyaḥ pṛthivīṃ dadau // LiP_1,68.31 jajñe tu rukmakavacāt parāvṛtparavīrahā jajñire pañca putrāstu mahāsattvāḥ parāvṛtaḥ // LiP_1,68.32 rukmeṣuḥ pṛthurukmaś ca jyāmaghaḥ parigho hariḥ parighaṃ ca hariṃ caiva videheṣu pitā nyasat // LiP_1,68.33 rukmeṣurabhavadrājā pṛthurukmastadāśrayāt taistu pravrājito rājā jyāmagho 'vasadāśrame // LiP_1,68.34 praśāntaḥ sa vanastho 'pi brāhmaṇaireva bodhitaḥ jagāma dhanurādāya deśamanyaṃ dhvajī rathī // LiP_1,68.35 narmadātīramekākī kevalaṃ bhāryayā yutaḥ ṛkṣavantaṃ giriṃ gatvā tyaktamanyairuvāsa saḥ // LiP_1,68.36 jyāmaghasyābhavadbhāryā śaibyā śīlavatī satī sā caiva tapasogreṇa śaibyā vai samprasūyata // LiP_1,68.37 sutaṃ vidarbhaṃ subhagā vayaḥpariṇatā satī rājā putrasutāyāṃ tu vidvāṃsau krathakaiśikau // LiP_1,68.38 putrau vidarbharājasya śūrau raṇaviśāradau romapādastṛtīyaś ca babhrustasyātmajaḥ smṛtaḥ // LiP_1,68.39 sudhṛtistanayastasya vidvānparamadhārmikaḥ kauśikastanayastasmāt tasmāccaidyānvayaḥ smṛtaḥ // LiP_1,68.40 kratho vidarbhasya sutaḥ kuntistasyātmajo 'bhavat kunter vṛtastato jajñe raṇadhṛṣṭaḥ pratāpavān // LiP_1,68.41 raṇadhṛṣṭasya ca suto nidhṛtiḥ paravīrahā daśārho naidhṛto nāmnā mahārigaṇasūdanaḥ // LiP_1,68.42 daśārhasya suto vyāpto jīmūta iti tatsutaḥ jīmūtaputro vikṛtis tasya bhīmarathaḥ sutaḥ // LiP_1,68.43 atha bhīmarathasyāsīt putro navarathaḥ kila dānadharmarato nityaṃ satyaśīlaparāyaṇaḥ // LiP_1,68.44 tasya cāsīddṛḍharathaḥ śakunistasya cātmajaḥ tasmāt karambhaḥ sambhūto devarāto 'bhavattataḥ // LiP_1,68.45 devarātādabhūdrājā devarātir mahāyaśāḥ devagarbhopamo jajñe yo devakṣatranāmakaḥ // LiP_1,68.46 devakṣatrasutaḥ śrīmān madhurnāma mahāyaśāḥ madhūnāṃ vaṃśakṛdrājā madhostu kuruvaṃśakaḥ // LiP_1,68.47 kuruvaṃśād anus tasmāt purutvān puruṣottamaḥ aṃśurjajñe ca vaidarbhyāṃ bhadravatyāṃ purutvataḥ // LiP_1,68.48 aikṣvākīm avahaccāṃśuḥ sattvastasmādajāyata sattvāt sarvaguṇopetaḥ sātvataḥ kulavardhanaḥ // LiP_1,68.49 jyāmaghasya mayā proktā sṛṣṭirvai vistareṇa vaḥ yaḥ paṭhecchṛṇuyādvāpi nisṛṣṭiṃ jyāmaghasya tu // LiP_1,68.50 prajīvatyeti vai svargaṃ rājyaṃ saukhyaṃ ca vindati // LiP_1,68.51 iti śrīliṅgamahāpurāṇe pūrvabhāge vaṃśānuvarṇanaṃ nāmāṣṭaṣaṣṭitamo 'dhyāyaḥ sātvataḥ satyasampannaḥ prajajñe caturaḥ sutān bhajanaṃ bhrājamānaṃ ca divyaṃ devāvṛdhaṃ nṛpam // LiP_1,69.1 andhakaṃ ca mahābhāgaṃ vṛṣṇiṃ ca yadunandanam teṣāṃ nisargāṃścaturaḥ śṛṇudhvaṃ vistareṇa vai // LiP_1,69.2 sṛñjayyāṃ bhajanāccaiva bhrājamānādvijajñire ayutāyuḥ śatāyuś ca balavān harṣakṛtsmṛtaḥ // LiP_1,69.3 teṣāṃ devāvṛdho rājā cacāra paramaṃ tapaḥ putraḥ sarvaguṇopeto mama bhūyāditi smaran // LiP_1,69.4 tasya babhruriti khyātaḥ puṇyaśloko nṛpottamaḥ anuvaṃśapurāṇajñā gāyantīti pariśrutam // LiP_1,69.5 guṇāndevāvṛdhasyātha kīrtayanto mahātmanaḥ yathaiva śṛṇumo dūrāt saṃpaśyāmastathāntikāt // LiP_1,69.6 babhruḥ śreṣṭho manuṣyāṇāṃ devairdevāvṛdhaḥ samaḥ puruṣāḥ pañca ṣaṣṭistu ṣaṭ sahasrāṇi cāṣṭa ca // LiP_1,69.7 ye 'mṛtatvamanuprāptā babhrordevāvṛdhādapi yajvā dānamatirvīro brahmaṇyastu dṛḍhavrataḥ // LiP_1,69.8 kīrtimāṃś ca mahātejāḥ sātvatānāṃ mahārathaḥ tasyānvavāye sambhūtā bhojā vai daivatopamāḥ // LiP_1,69.9 gāndhārī caiva mādrī ca vṛṣṇibhārye babhūvatuḥ gāndhārī janayāmāsa sumitraṃ mitranandanam // LiP_1,69.10 mādrī lebhe ca taṃ putraṃ tataḥ sā devamīḍhuṣam anamitraṃ śiniṃ caiva tāvubhau puruṣottamau // LiP_1,69.11 anamitrasuto nighno nighnasya dvau babhūvatuḥ prasenaś ca mahābhāgaḥ satrājicca sutāvubhau // LiP_1,69.12 tasya satrājitaḥ sūryaḥ sakhā prāṇasamo 'bhavat syamantako nāma maṇir dattastasmai vivasvatā // LiP_1,69.13 pṛthivyāṃ sarvaratnānām asau rājābhavanmaṇiḥ kadācinmṛgayāṃ yātaḥ prasenena sahaiva saḥ // LiP_1,69.14 vadhaṃ prāpto 'sahāyaś ca siṃhādeva sudāruṇāt atha putraḥ śinerjajñe kaniṣṭhād vṛṣṇinandanāt // LiP_1,69.15 satyavāk satyasampannaḥ satyakastasya cātmajaḥ sātyakiryuyudhānastu śinernaptā pratāpavān // LiP_1,69.16 asaṃgo yuyudhānasya kuṇistasya suto 'bhavat kuṇer yugaṃdharaḥ putraḥ śaineyā iti kīrtitāḥ // LiP_1,69.17 mādryāḥ sutasya saṃjajñe suto vārṣṇiryudhājitaḥ śvaphalka iti vikhyātas trailokyahitakārakaḥ // LiP_1,69.18 śvaphalkaś ca mahārājo dharmātmā yatra vartate nāsti vyādhibhayaṃ tatra nāvṛṣṭibhayamapyuta // LiP_1,69.19 śvaphalkaḥ kāśirājasya sutāṃ bhāryāmavāpa saḥ gāndinīṃ nāma kāśyo hi dadau tasmai svakanyakām // LiP_1,69.20 sā māturudarasthā vai bahūnvarṣagaṇānkila vasantī na ca saṃjajñe garbhasthā tāṃ pitābravīt // LiP_1,69.21 jāyasva śīghraṃ bhadraṃ te kimarthaṃ cābhitiṣṭhasi provāca cainaṃ garbhasthā sā kanyā gāndinī tadā // LiP_1,69.22 varṣatrayaṃ pratidinaṃ gāmekāṃ brāhmaṇāya tu yadi dadyāstataḥ kukṣer nirgamiṣyāmyahaṃ pitaḥ // LiP_1,69.23 tathetyuvāca tasyā vai pitā kāmamapūrayat dātā śūraś ca yajvā ca śrutavānatithipriyaḥ // LiP_1,69.24 tasyāḥ putraḥ smṛto 'krūraḥ śvaphalkādbhūridakṣiṇaḥ ratnā kanyā ca śaivasya hy akrūrastāmavāptavān // LiP_1,69.25 asyāmutpādayāmāsa tanayāṃstānnibodhata upamanyus tathā māṅgur vṛtastu janamejayaḥ // LiP_1,69.26 girirakṣastathopekṣaḥ śatrughno yo 'rimardanaḥ dharmabhṛd vṛṣṭadharmā ca godhano 'tha varas tathā // LiP_1,69.27 āvāhaprativāhau ca sudhārā ca varāṅganā akrūrasyograsenyāṃ tu putrau dvau kulanandanau // LiP_1,69.28 devavānupadevaś ca jajñāte devasaṃmatau sumitrasya suto jajñe citrakaś ca mahāyaśāḥ // LiP_1,69.29 citrakasyābhavanputrā vipṛthuḥ pṛthureva ca aśvagrīvaḥ subāhuś ca sudhāsūkagavekṣaṇau // LiP_1,69.30 ariṣṭanemiraśvaś ca dharmo dharmabhṛdeva ca subhūmirbahubhūmiś ca śraviṣṭhāśravaṇe striyau // LiP_1,69.31 andhakātkāśyaduhitā lebhe ca caturaḥ sutān kukuraṃ bhajamānaṃ ca śuciṃ kambalabarhiṣam // LiP_1,69.32 kukurasya suto vṛṣṇir vṛṣṇeḥ śūrastato 'bhavat kapotaromātibalas tasya putro vilomakaḥ // LiP_1,69.33 tasyāsīt tumburusakho vidvānputro nalaḥ kila khyāyate sa sunāmnā tu candanānakadundubhiḥ // LiP_1,69.34 tasmādapyabhijitputra utpanno 'sya punarvasuḥ aśvamedhaṃ sa putrārtham ājahāra narottamaḥ // LiP_1,69.35 tasya madhye 'tirātrasya sadomadhyātsamutthitaḥ tatastu vidvān sarvajño dātā yajvā punarvasuḥ // LiP_1,69.36 tasyāpi putramithunaṃ babhūvābhijitaḥ kila āhukaścāhukī caiva khyātau kīrtimatāṃ varau // LiP_1,69.37 āhukāt kāśyaduhitur dvau putrau saṃbabhūvatuḥ devakaścograsenaś ca devagarbhasamāvubhau // LiP_1,69.38 devakasya sutā rājño jajñire tridaśopamāḥ devavān upadevaś ca sudevo devarakṣitaḥ // LiP_1,69.39 teṣāṃ svasāraḥ saptāsan vasudevāya tā dadau vṛṣadevopadevā ca tathānyā devarakṣitā // LiP_1,69.40 śrīdevā śāntidevā ca sahadevā tathāparā devakī cāpi tāsāṃ ca variṣṭhābhūtsumadhyamā // LiP_1,69.41 navograsenasya sutās teṣāṃ kaṃsastu pūrvajaḥ teṣāṃ putrāśca pautrāś ca śataśo 'tha sahasraśaḥ // LiP_1,69.42 devakasya sutā patnī vasudevasya dhīmataḥ babhūva vandyā pūjyā ca devairapi pativratā // LiP_1,69.43 rohiṇī ca mahābhāgā patnī cānakadundubheḥ pauravī bāhlikasutā saṃpūjyāsītsurairapi // LiP_1,69.44 asūta rohiṇī rāmaṃ balaśreṣṭhaṃ halāyudham āśritaṃ kaṃsabhītyā ca svātmānaṃ śāntatejasam // LiP_1,69.45 jāte rāme 'tha nihate ṣaḍgarbhe cātidakṣiṇe vasudevo hariṃ dhīmān devakyāmudapādayat // LiP_1,69.46 sa eva paramātmāsau devadevo janārdanaḥ halāyudhaś ca bhagavān ananto rajataprabhaḥ // LiP_1,69.47 bhṛguśāpachalenaiva mānayanmānuṣīṃ tanum babhūva tasyāṃ devakyāṃ vāsudevo janārdana // LiP_1,69.48 umādehasamudbhūtā yoganidrā ca kauśikī niyogāddevadevasya yaśodātanayā hyabhūt // LiP_1,69.49 sā caiva prakṛtiḥ sākṣāt sarvadevanamaskṛtā puruṣo bhagavānkṛṣṇo dharmamokṣaphalapradaḥ // LiP_1,69.50 tāṃ kanyāṃ jagṛhe rakṣan kaṃsātsvasyātmajaṃ tadā caturbhujaṃ viśālākṣaṃ śrīvatsakṛtalāñchanam // LiP_1,69.51 śaṅkhacakragadāpadmaṃ dhārayantaṃ janārdanam yaśodāyai pradattvā tu vasudevaś ca buddhimān // LiP_1,69.52 dattvainaṃ nandagopasya rakṣatāmiti cābravīt rakṣakaṃ jagatāṃ viṣṇuṃ svecchayā dhṛtavigraham // LiP_1,69.53 prasādāccaiva devasya śivasyāmitatejasaḥ rāmeṇa sārdhaṃ taṃ dattvā varadaṃ parameśvaram // LiP_1,69.54 bhūbhāranigrahārthaṃ ca hy avatīrṇaṃ jagadgurum ato vai sarvakalyāṇaṃ yādavānāṃ bhaviṣyati // LiP_1,69.55 ayaṃ sa garbho devakyā yo naḥ kleśyānhariṣyati ugrasenātmajāyātha kaṃsāyānakadundubhiḥ // LiP_1,69.56 nivedayāmāsa tadā jātāṃ kanyāṃ sulakṣaṇām asyāstavāṣṭamo garbho devakyāḥ kaṃsa suvrata // LiP_1,69.57 mṛtyur eva na saṃdeha iti vāṇī purātanī tatastāṃ hantumārebhe kaṃsaḥ sollaṅghya cāṃbaram // LiP_1,69.58 uvācāṣṭabhujā devī meghagaṃbhīrayā girā rakṣasva tatsvakaṃ deham āyāto mṛtyureva te // LiP_1,69.59 rakṣamāṇasya dehasya māyāvī kaṃsarūpiṇaḥ kiṃ kṛtaṃ duṣkṛtaṃ mūrkha jātaḥ khalu tavāntakṛt // LiP_1,69.60 devakyāḥ sa bhayātkaṃso jaghānaivāṣṭamaṃ tviti smaranti vihito mṛtyur devakyās tanayo 'ṣṭamaḥ // LiP_1,69.61 yastatpratikṛtau yatno bhojasyāsīdvṛthā hareḥ prabhāvānmuniśārdūlās tayā caiva jaḍīkṛtaḥ // LiP_1,69.62 kaṃso 'pi nihatastena kṛṣṇenākliṣṭakarmaṇā nihatā bahavaścānye devabrāhmaṇaghātinaḥ // LiP_1,69.63 tasya kṛṣṇasya tanayāḥ pradyumnapramukhās tathā bahavaḥ parisaṃkhyātāḥ sarve yuddhaviśāradāḥ // LiP_1,69.64 kṛṣṇaputrāḥ samākhyātāḥ kṛṣṇena sadṛśāḥ sutāḥ putreṣveteṣu sarveṣu cārudeṣṇādayo hareḥ // LiP_1,69.65 viśiṣṭā balavantaś ca raukmiṇeyārisūdanāḥ ṣoḍaśastrīsahasrāṇi śatamekaṃ tathādhikam // LiP_1,69.66 kṛṣṇasya tāsu sarvāsu priyā jyeṣṭhā ca rukmiṇī tayā dvādaśavarṣāṇi kṛṣṇenākliṣṭakarmaṇā // LiP_1,69.67 uṣyatā vāyubhakṣeṇa putrārthaṃ pūjito haraḥ cārudeṣṇaḥ sucāruś ca cāruveṣo yaśodharaḥ // LiP_1,69.68 cāruśravāścāruyaśāḥ pradyumnaḥ sāmba eva ca ete labdhāstu kṛṣṇena śūlapāṇiprasādataḥ // LiP_1,69.69 tān dṛṣṭvā tanayānvīrān raukmiṇeyāṃś ca rukmiṇīm jāmbavatyabravītkṛṣṇaṃ bhāryā kṛṣṇasya dhīmataḥ // LiP_1,69.70 mama tvaṃ puṇḍarīkākṣa viśiṣṭaṃ guṇavattaram sureśasaṃmitaṃ putraṃ prasanno dātumarhasi // LiP_1,69.71 jāmbavatyā vacaḥ śrutvā jagannāthastato hariḥ tapastaptuṃ samārebhe taponidhiraninditaḥ // LiP_1,69.72 so 'tha nārāyaṇaḥ kṛṣṇaḥ śaṅkhacakragadādharaḥ vyāghrapādasya ca muner gatvā caivāśramottamam // LiP_1,69.73 ṛṣiṃ dṛṣṭvā tvaṅgirasaṃ praṇipatya janārdanaḥ divyaṃ pāśupataṃ yogaṃ labdhavāṃstasya cājñayā // LiP_1,69.74 praluptaśmaśrukeśaś ca ghṛtākto muñjamekhalī dīkṣito bhagavānkṛṣṇas tatāpa ca paraṃtapaḥ // LiP_1,69.75 ūrdhvabāhur nirālaṃbaḥ pādāṅguṣṭhāgradhiṣṭhitaḥ phalāmbanilabhojī ca ṛtutrayam adhokṣajaḥ // LiP_1,69.76 tapasā tasya saṃtuṣṭo dadau rudro bahūn varān sāmbaṃ jāṃbavatīputraṃ kṛṣṇāya ca mahātmane // LiP_1,69.77 tathā jāṃbavatī caiva sāṃbaṃ bhāryā hareḥ sutam praharṣamatulaṃ lebhe labdhvādityaṃ yathāditiḥ // LiP_1,69.78 bāṇasya ca tadā tena cheditaṃ munipuṅgavāḥ bhujānāṃ caiva sāhasraṃ śāpādrudrasya dhīmataḥ // LiP_1,69.79 atha daityavadhaṃ cakre halāyudhasahāyavān tathā duṣṭakṣitīśānāṃ līlayaiva raṇājire // LiP_1,69.80 sa hatvā devasambhūtaṃ narakaṃ daityapuṅgavam brāhmaṇasyordhvacakrasya varadānānmahātmanaḥ // LiP_1,69.81 svopabhogyāni kanyānāṃ ṣoḍaśātulavikramaḥ śatādhikāni jagrāha sahasrāṇi mahābalaḥ // LiP_1,69.82 śāpavyājena viprāṇām upasaṃhṛtavān kulam saṃhṛtya tatkulaṃ caiva prabhāse 'tiṣṭhadacyutaḥ // LiP_1,69.83 tadā tasyaiva tu gataṃ varṣāṇāmadhikaṃ śatam kṛṣṇasya dvārakāyāṃ vai jarākleśāpahāriṇaḥ // LiP_1,69.84 viśvāmitrasya kaṇvasya nāradasya ca dhīmataḥ śāpaṃ piṇḍārake 'rakṣad vaco durvāsasastadā // LiP_1,69.85 tyaktvā ca mānuṣaṃ rūpaṃ jarakāstracchalena tu anugṛhya ca kṛṣṇo 'pi lubdhakaṃ prayayau divam // LiP_1,69.86 aṣṭāvakrasya śāpena bhāryāḥ kṛṣṇasya dhīmataḥ cauraiścāpahṛtāḥ sarvās tasya māyābalena ca // LiP_1,69.87 balabhadro 'pi saṃtyajya nāgo bhūtvā jagāma ca mahiṣyastasya kṛṣṇasya rukmiṇīpramukhāḥ śubhāḥ // LiP_1,69.88 sahāgniṃ viviśuḥ sarvāḥ kṛṣṇenākliṣṭakarmaṇā revatī ca tathā devī balabhadreṇa dhīmatā // LiP_1,69.89 praviṣṭā pāvakaṃ viprāḥ sā ca bhartṛpathaṃ gatā pretakāryaṃ hareḥ kṛtvā pārthaḥ paramavīryavān // LiP_1,69.90 rāmasya ca tathānyeṣāṃ vṛṣṇīnāmapi suvrataḥ kandamūlaphalaistasya balikāryaṃ cakāra saḥ // LiP_1,69.91 dravyābhāvāt svayaṃ pārtho bhrātṛbhiś ca divaṃ gataḥ evaṃ saṃkṣepataḥ proktaḥ kṛṣṇasyākliṣṭakarmaṇaḥ // LiP_1,69.92 prabhāvo vilayaścaiva svecchayaiva mahātmanaḥ ityetatsomavaṃśānāṃ nṛpāṇāṃ caritaṃ dvijāḥ // LiP_1,69.93 yaḥ paṭhecchṛṇuyādvāpi brāhmaṇān śrāvayedapi sa yāti vaiṣṇavaṃ lokaṃ nātra kāryā vicāraṇā // LiP_1,69.94 iti śrīliṅgamahāpurāṇe pūrvabhāge somavaṃśānukīrtanaṃ nāmaikonasaptatitamo 'dhyāyaḥ ādisargastvayā sūta sūcito na prakāśitaḥ sāṃprataṃ vistareṇaiva vaktumarhasi suvrata // LiP_1,70.1 maheśvaro mahādevaḥ prakṛteḥ puruṣasya ca paratve saṃsthito devaḥ paramātmā munīśvarāḥ // LiP_1,70.2 avyaktaṃ ceśvarāttasmād abhavatkāraṇaṃ param pradhānaṃ prakṛtiśceti yadāhustattvacintakāḥ // LiP_1,70.3 gandhavarṇarasair hīnaṃ śabdasparśavivarjitam ajaraṃ dhruvamakṣayyaṃ nityaṃ svātmanyavasthitam // LiP_1,70.4 jagadyoniṃ mahābhūtaṃ paraṃ brahma sanātanam vigrahaḥ sarvabhūtānām īśvarājñāpracoditam // LiP_1,70.5 anādyantamajaṃ sūkṣmaṃ triguṇaṃ prabhavāvyayam aprakāśamavijñeyaṃ brahmāgre samavartata // LiP_1,70.6 asyātmanā sarvamidaṃ vyāptaṃ tvāsīcchivecchayā guṇasāmye tadā tasminn avibhāge tamomaye // LiP_1,70.7 sargakāle pradhānasya kṣetrajñādhiṣṭhitasya vai guṇabhāvādvyajyamāno mahān prādurbabhūva ha // LiP_1,70.8 sūkṣmeṇa mahatā cātha avyaktena samāvṛtam sattvodrikto mahānagre sattāmātraprakāśakaḥ // LiP_1,70.9 mano mahāṃstu vijñeyam ekaṃ tatkāraṇaṃ smṛtam samutpannaṃ liṅgamātraṃ kṣetrajñādhiṣṭhitaṃ hi tat // LiP_1,70.10 dharmādīni ca rūpāṇi lokatattvārthahetavaḥ mahān sṛṣṭiṃ vikurute codyamānaḥ sisṛkṣayā // LiP_1,70.11 mano mahānmatirbrahma pūrbuddhiḥ khyātirīśvaraḥ prajñā citiḥ smṛtiḥ saṃvid viśveśaśceti sa smṛtaḥ // LiP_1,70.12 manute sarvabhūtānāṃ yasmācceṣṭā phalaṃ tataḥ saukṣmyāttena vibhaktaṃ tu yena tanmana ucyate // LiP_1,70.13 tattvānām agrajo yasmān mahāṃś ca parimāṇataḥ viśeṣebhyo guṇebhyo 'pi mahāniti tataḥ smṛtaḥ // LiP_1,70.14 bibharti mānaṃ manute vibhāgaṃ manyate 'pi ca puruṣo bhogasaṃbandhāt tena cāsau matiḥ smṛtaḥ // LiP_1,70.15 bṛhattvād bṛṃhaṇatvācca bhāvānāṃ sakalāśrayāt yasmāddhārayate bhāvān brahma tena nirucyate // LiP_1,70.16 yaḥ pūrayati yasmācca kṛtsnāndevānanugrahaiḥ nayate tattvabhāvaṃ ca tena pūriti cocyate // LiP_1,70.17 budhyate puruṣaścātra sarvān bhāvān hitaṃ tathā yasmādbodhayate caiva buddhistena nirucyate // LiP_1,70.18 khyātiḥ pratyupabhogaś ca yasmātsaṃvartate tataḥ bhogasya jñānaniṣṭhatvāt tena khyātiriti smṛtaḥ // LiP_1,70.19 khyāyate tadguṇair vāpi jñānādibhir anekaśaḥ tasmācca mahataḥ saṃjñā khyātirityabhidhīyate // LiP_1,70.20 sākṣātsarvaṃ vijānāti mahātmā tena ceśvaraḥ yasmājjñānānugaścaiva prajñā tena sa ucyate // LiP_1,70.21 jñānādīni ca rūpāṇi bahukarmaphalāni ca cinoti yasmādbhogārthaṃ tenāsau citirucyate // LiP_1,70.22 vartamānavyatītāni tathaivānāgatānyapi smarate sarvakāryāṇi tenāsau smṛtirucyate // LiP_1,70.23 kṛtsnaṃ ca vindate jñānaṃ yasmānmāhātmyamuttamam tasmād vinder videścaiva saṃvidityabhidhīyate // LiP_1,70.24 vidyate 'pi ca sarvatra tasminsarvaṃ ca vindati tasmātsaṃviditi prokto mahadbhir munisattamāḥ // LiP_1,70.25 jānāter jñānam ityāhur bhagavān jñānasaṃnidhiḥ bandhanādiparībhāvād īśvaraḥ procyate budhaiḥ // LiP_1,70.26 paryāyavācakaiḥ śabdais tattvam ādyam anuttamam vyākhyātaṃ tattvabhāvajñair devasadbhāvacetakaiḥ // LiP_1,70.27 mahānsṛṣṭiṃ vikurute codyamānaḥ sisṛkṣayā saṃkalpo 'dhyavasāyaś ca tasya vṛttidvayaṃ smṛtam // LiP_1,70.28 triguṇād rajasodriktād ahaṅkārastato 'bhavat mahatā ca vṛtaḥ sargo bhūtādir bāhyatastu saḥ // LiP_1,70.29 tasmādeva tamodriktād ahaṅkārādajāyata bhūtatanmātrasargastu bhūtādistāmasastu saḥ // LiP_1,70.30 bhūtādistu vikurvāṇaḥ śabdamātraṃ sasarja ha ākāśaṃ suṣiraṃ tasmād utpannaṃ śabdalakṣaṇam // LiP_1,70.31 ākāśaṃ śabdamātraṃ tu sparśamātraṃ samāvṛṇot vāyuścāpi vikurvāṇo rūpamātraṃ sasarja ha // LiP_1,70.32 jyotirutpadyate vāyos tadrūpaguṇam ucyate sparśamātrastu vai vāyū rūpamātraṃ samāvṛṇot // LiP_1,70.33 jyotiścāpi vikurvāṇaṃ rasamātraṃ sasarja ha sambhavanti tato hyāpas tā vai sarvarasātmikāḥ // LiP_1,70.34 rasamātrāstu tā hyāpo rūpamātro 'gnir āvṛṇot āpaścāpi vikurvatyo gandhamātraṃ sasarjire // LiP_1,70.35 saṃghāto jāyate tasmāt tasya gandho guṇo mataḥ tasmiṃstasmiṃś ca tanmātraṃ tena tanmātratā smṛtā // LiP_1,70.36 aviśeṣavācakatvād aviśeṣās tatas tu te praśāntaghoramūḍhatvād aviśeṣāstataḥ punaḥ // LiP_1,70.37 bhūtatanmātrasargo 'yaṃ vijñeyastu parasparam vaikārikādahaṅkārāt sattvodriktāttu sāttvikāt // LiP_1,70.38 vaikārikaḥ sa sargastu yugapat sampravartate buddhīndriyāṇi pañcaiva pañca karmendriyāṇi ca // LiP_1,70.39 sādhakānīndriyāṇi syur devā vaikārikā daśa ekādaśaṃ manastatra svaguṇenobhayātmakam // LiP_1,70.40 śrotraṃ tvak cakṣuṣī jihvā nāsikā caiva pañcamī śabdādīnāmavāptyarthaṃ buddhiyuktāni tāni vai // LiP_1,70.41 pādau pāyurupasthaś ca hastau vāgdaśamī bhavet gatirvisargo hyānandaḥ śilpaṃ vākyaṃ ca karma tat // LiP_1,70.42 ākāśaṃ śabdamātraṃ ca sparśamātraṃ samāviśat dviguṇastu tato vāyuḥ śabdasparśātmako 'bhavat // LiP_1,70.43 rūpaṃ tathaiva viśataḥ śabdasparśaguṇāvubhau triguṇastu tatastvagniḥ saśabdasparśarūpavān // LiP_1,70.44 saśabdasparśarūpaṃ ca rasamātraṃ samāviśat tasmāccaturguṇā āpo vijñeyāstu rasātmikāḥ // LiP_1,70.45 śabdasparśaṃ ca rūpaṃ ca raso vai gandhamāviśat saṃgatā gandhamātreṇa āviśanto mahīmimām // LiP_1,70.46 tasmātpañcaguṇā bhūmiḥ sthūlā bhūteṣu śasyate śāntā ghorāś ca mūḍhāś ca viśeṣāstena te smṛtāḥ // LiP_1,70.47 parasparānupraveśād dhārayanti parasparam bhūmerantastvidaṃ sarvaṃ lokālokācalāvṛtam // LiP_1,70.48 viśeṣāścendriyagrāhyā niyatatvācca te smṛtāḥ guṇaṃ pūrvasya sargasya prāpnuvantyuttarottarāḥ // LiP_1,70.49 teṣāṃ yāvacca tad yacca yacca tāvadguṇaṃ smṛtam upalabhyāpsu vai gandhaṃ kecid brūyur apāṃ guṇam // LiP_1,70.50 pṛthivyāmeva taṃ vidyād apāṃ vāyoś ca saṃśrayāt ete sapta mahātmāno hy anyonyasya samāśrayāt // LiP_1,70.51 puruṣādhiṣṭhitatvācca avyaktānugraheṇa ca mahādayo viśeṣāntā hy aṇḍamutpādayanti te // LiP_1,70.52 ekakālasamutpannaṃ jalabudbudavacca tat viśeṣebhyo 'ṇḍam abhavan mahat tad udakeśayam // LiP_1,70.53 adbhir daśaguṇābhistu bāhyato 'ṇḍaṃ samāvṛtam āpo daśaguṇenaitās tejasā bāhyato vṛtāḥ // LiP_1,70.54 tejo daśaguṇenaiva vāyunā bāhyato vṛtam vāyurdaśaguṇenaiva bāhyato nabhasā vṛtaḥ // LiP_1,70.55 ākāśenāvṛto vāyuḥ khaṃ tu bhūtādināvṛtam bhūtādirmahatā cāpi avyaktenāvṛto mahān // LiP_1,70.56 śarvaścāṇḍakapālastho bhavaścāṃbhasi suvratāḥ rudro 'gnimadhye bhagavān ugro vāyau punaḥ smṛtaḥ // LiP_1,70.57 bhīmaścāvanimadhyastho hy ahaṅkāre maheśvaraḥ buddhau ca bhagavānīśaḥ sarvataḥ parameśvaraḥ // LiP_1,70.58 etairāvaraṇairaṇḍaṃ saptabhiḥ prākṛtair vṛtam etā āvṛtya cānyonyam aṣṭau prakṛtayaḥ sthitāḥ // LiP_1,70.59 prasargakāle sthitvā tu grasantyetāḥ parasparam evaṃ parasparotpannā dhārayanti parasparam // LiP_1,70.60 ādhārādheyabhāvena vikārāste vikāriṣu maheśvaraḥ paro 'vyaktād aṇḍam avyaktasaṃbhavam // LiP_1,70.61 aṇḍājjajñe sa eveśaḥ puruṣo 'rkasamaprabhaḥ tasminkāryasya karaṇaṃ saṃsiddhaṃ svecchayaiva tu // LiP_1,70.62 sa vai śarīrī prathamaḥ sa vai puruṣa ucyate tasya vāmāṅgajo viṣṇuḥ sarvadevanamaskṛtaḥ // LiP_1,70.63 lakṣmyā devyā hyabhūddeva icchayā parameṣṭhinaḥ dakṣiṇāṅgabhavo brahmā sarasvatyā jagadguruḥ // LiP_1,70.64 tasminnaṇḍe ime lokā antarviśvamidaṃ jagat candrādityau sanakṣatrau sagrahau saha vāyunā // LiP_1,70.65 lokālokadvayaṃ kiṃcid aṇḍe hyasminsamarpitam yattu sṛṣṭau prasaṃkhyātaṃ mayā kālāntaraṃ dvijāḥ // LiP_1,70.66 etatkālāntaraṃ jñeyam aharvai pārameśvaram rātriścaitāvatī jñeyā parameśasya kṛtsnaśaḥ // LiP_1,70.67 ahastasya tu yā sṛṣṭiḥ rātriś ca pralayaḥ smṛtaḥ nāhastu vidyate tasya na rātririti dhārayet // LiP_1,70.68 upacārastu kriyate lokānāṃ hitakāmyayā indriyāṇīndriyārthāś ca mahābhūtāni pañca ca // LiP_1,70.69 tasmāt sarvāṇi bhūtāni buddhiś ca saha daivataiḥ ahastiṣṭhanti sarvāṇi parameśasya dhīmataḥ // LiP_1,70.70 aharante pralīyante rātryante viśvasaṃbhavaḥ svātmanyavasthite vyakte vikāre pratisaṃhṛte // LiP_1,70.71 sādharmyeṇāvatiṣṭhete pradhānapuruṣāvubhau tamaḥsattvarajopetau samatvena vyavasthitau // LiP_1,70.72 anupṛktāvabhūtāṃ tāv otaprotau parasparam guṇasāmye layo jñeyo vaiṣamye sṛṣṭirucyate // LiP_1,70.73 tile yathā bhavettailaṃ ghṛtaṃ payasi vā sthitam tathā tamasi sattve ca rajasyanusṛtaṃ jagat // LiP_1,70.74 upāsya rajanīṃ kṛtsnāṃ parāṃ māheśvarīṃ tathā arhamukhe pravṛttaś ca paraḥ prakṛtisaṃbhavaḥ // LiP_1,70.75 kṣobhayāmāsa yogena pareṇa parameśvaraḥ pradhānaṃ puruṣaṃ caiva praviśya sa maheśvaraḥ // LiP_1,70.76 maheśvarāttrayo devā jajñire jagadīśvarāt śāśvatāḥ paramā guhyaḥ sarvātmānaḥ śarīriṇaḥ // LiP_1,70.77 eta eva trayo devā eta eva trayo guṇāḥ eta eva trayo lokā eta eva trayo 'gnayaḥ // LiP_1,70.78 parasparāśritā hyete parasparamanuvratāḥ paraspareṇa vartante dhārayanti parasparam // LiP_1,70.79 anyonyamithunā hyete anyonyamupajīvinaḥ kṣaṇaṃ viyogo na hyeṣāṃ na tyajanti parasparam // LiP_1,70.80 īśvarastu paro devo viṣṇuś ca mahataḥ paraḥ brahmā ca rajasā yuktaḥ sargādau hi pravartate // LiP_1,70.81 paraḥ sa puruṣo jñeyaḥ prakṛtiḥ sā parā smṛtā // LiP_1,70.82 adhiṣṭhitā sā hi maheśvareṇa pravartate codyamane samantāt anupravṛttastu mahāṃstadenāṃ cirasthiratvād viṣayaṃ śriyaḥ svayam // LiP_1,70.83 pradhānaguṇavaiṣamyāt sargakālaḥ pravartate īśvarādhiṣṭhitātpūrvaṃ tasmātsadasadātmakāt // LiP_1,70.84 saṃsiddhaḥ kāryakaraṇe rudraścāgre hyavartata tejasāpratimo dhīmān avyaktaḥ samprakāśakaḥ // LiP_1,70.85 sa vai śarīrī prathamaḥ sa vai puruṣa ucyate brahmā ca bhagavāṃstasmāc caturvaktraḥ prajāpatiḥ // LiP_1,70.86 saṃsiddhaḥ kāryakāraṇe tathā vai samavartata eka eva mahādevas tridhaivaṃ sa vyavasthitaḥ // LiP_1,70.87 apratīpena jñānena aiśvaryeṇa samanvitaḥ dharmeṇa cāpratīpena vairāgyeṇa ca te 'nvitāḥ // LiP_1,70.88 avyaktājjāyate teṣāṃ manasā yadyadīhitam vaśīkṛtatvāttraiguṇyaṃ sāpekṣatvātsvabhāvataḥ // LiP_1,70.89 caturmukhastu brahmatve kālatve cāntakaḥ smṛtaḥ sahasramūrdhā puruṣas tisro 'vasthāḥ svayaṃbhuvaḥ // LiP_1,70.90 brahmatve sṛjate lokān kālatve saṃkṣipatyapi puruṣatve hyudāsīnas tisro 'vasthāḥ prajāpateḥ // LiP_1,70.91 brahmā kamalagarbhābho rudraḥ kālāgnisannibhaḥ puruṣaḥ puṇḍarīkākṣo rūpaṃ tatparamātmanaḥ // LiP_1,70.92 ekadhā sa dvidhā caiva tridhā ca bahudhā punaḥ maheśvaraḥ śarīrāṇi karoti vikaroti ca // LiP_1,70.93 nānākṛtikriyārūpanāmavanti svalīlayā maheśvaraḥ śarīrāṇi karoti vikaroti ca // LiP_1,70.94 tridhā yadvartate loke tasmāttriguṇa ucyate caturdhā pravibhaktatvāc caturvyūhaḥ prakīrtitaḥ // LiP_1,70.95 yadāpnoti yadādatte yaccātti viṣayānayam yaccāsya satataṃ bhāvas tasmādātmā nirucyate // LiP_1,70.96 ṛṣiḥ sarvagatatvācca śarīrī so 'sya yatprabhuḥ svāmitvamasya yatsarvaṃ viṣṇuḥ sarvapraveśanāt // LiP_1,70.97 bhagavān bhagavadbhāvān nirmalatvācchivaḥ smṛtaḥ paramaḥ samprakṛṣṭatvād avanād omiti smṛtaḥ // LiP_1,70.98 sarvajñaḥ sarvavijñānāt sarvaḥ sarvamayo yataḥ tridhā vibhajya cātmānaṃ trailokyaṃ sampravartate // LiP_1,70.99 sṛjate grasate caiva rakṣate ca tribhiḥ svayam āditvād ādidevo 'sāv ajātatvād ajaḥ smṛtaḥ // LiP_1,70.100 pāti yasmātprajāḥ sarvāḥ prajāpatir iti smṛtaḥ deveṣu ca mahāndevo mahādevastataḥ smṛtaḥ // LiP_1,70.101 sarvagatvācca devānām avaśyatvācca īśvaraḥ bṛhattvācca smṛto brahmā bhūtatvādbhūta ucyate // LiP_1,70.102 kṣetrajñaḥ kṣetravijñānād ekatvātkevalaḥ smṛtaḥ yasmātpuryāṃ sa śete ca tasmātpūruṣa ucyate // LiP_1,70.103 anāditvācca pūrvatvāt svayaṃbhūriti saṃsmṛtaḥ yājyatvāducyate yajñaḥ kavir vikrāntadarśanāt // LiP_1,70.104 kramaṇaḥ kramaṇīyatvāt pālakaścāpi pālanāt ādityasaṃjñaḥ kapilo hy agrajo 'gniriti smṛtaḥ // LiP_1,70.105 hiraṇyamasya garbho 'bhūd dhiraṇyasyāpi garbhajaḥ tasmāddhiraṇyagarbhatvaṃ purāṇe 'sminnirucyate // LiP_1,70.106 svayaṃbhuvo 'pi vṛttasya kālo viśvātmanastu yaḥ na śakyaḥ parisaṃkhyātum api varṣaśatairapi // LiP_1,70.107 kālasaṃkhyāvivṛttasya parārdho brahmaṇaḥ smṛtaḥ tāvaccheṣo 'sya kālo 'nyas tasyānte pratisṛjyate // LiP_1,70.108 koṭikoṭisahasrāṇi aharbhūtāni yāni vai samatītāni kalpānāṃ tāvaccheṣāḥ pare tu ye yastvayaṃ vartate kalpo vārāhastaṃ nibodhata // LiP_1,70.109 prathamaḥ sāṃpratasteṣāṃ kalpo 'yaṃ vartate dvijāḥ yasminsvāyaṃbhuvādyāstu manavaste caturdaśa // LiP_1,70.110 atītā vartamānāś ca bhaviṣyā ye ca vai punaḥ tairiyaṃ pṛthivī sarvā saptadvīpā saparvatā // LiP_1,70.111 pūrṇaṃ yugasahasraṃ vai paripālyā maheśvaraiḥ prajābhistapasā caiva teṣāṃ śṛṇuta vistaram // LiP_1,70.112 manvantareṇa caikena sarvāṇyevāntarāṇi ca kathitāni bhaviṣyanti kalpaḥ kalpena caiva hi // LiP_1,70.113 atītāni ca kalpāni sodarkāṇi sahānvayaiḥ anāgateṣu tadvacca tarkaḥ kāryo vijānatā // LiP_1,70.114 āpo hyagre samabhavan naṣṭe ca pṛthivītale śāntatāraikanīre 'smin na prājñāyata kiṃcana // LiP_1,70.115 ekārṇave tadā tasmin naṣṭe sthāvarajaṅgame tadā bhavati vai brahmā sahasrākṣaḥ sahasrapāt // LiP_1,70.116 sahasraśīrṣā puruṣo rukmavarṇas tvatīndriyaḥ brahmā nārāyaṇākhyastu suṣvāpa salile tadā // LiP_1,70.117 sattvodrekātprabuddhastu śūnyaṃ lokamudaikṣata imaṃ codāharantyatra ślokaṃ nārāyaṇaṃ prati // LiP_1,70.118 āpo nārāś ca sūnava ityapāṃ nāma śuśrumaḥ āpūrya tābhir ayanaṃ kṛtavānātmano yataḥ // LiP_1,70.119 apsu śete yatastasmāt tato nārāyaṇaḥ smṛtaḥ caturyugasahasrasya naiśaṃ kālam upāsyataḥ // LiP_1,70.120 śarvaryante prakurute brahmatvaṃ sargakāraṇāt brahmā tu salile tasmin vāyurbhūtvā samācarat // LiP_1,70.121 niśāyāmiva khadyotaḥ prāvṛṭkāle tatastu saḥ tatas tu salile tasmin vijñāyāntargatāṃ mahīm // LiP_1,70.122 anumānād asaṃmūḍho bhūmeruddharaṇaṃ punaḥ akarotsa tanūmanyāṃ kalpādiṣu yathāpurā // LiP_1,70.123 tato mahātmā bhagavān divyarūpam acintayat salilenāplutāṃ bhūmiṃ dṛṣṭvā sa tu samantataḥ // LiP_1,70.124 kiṃnu rūpamahaṃ kṛtvā uddhareyaṃ mahīmimām jalakrīḍānusadṛśaṃ vārāhaṃ rūpamāviśat // LiP_1,70.125 adhṛṣyaṃ sarvabhūtānāṃ vāṅmayaṃ brahmasaṃjñitam pṛthivyuddharaṇārthāya praviveśa rasātalam // LiP_1,70.126 adbhiḥ saṃchāditāṃ bhūmiṃ sa tāmāśu prajāpatiḥ upagamyojjahārainām āpaścāpi samāviśat // LiP_1,70.127 sāmudrā vai samudreṣu nādeyāś ca nadīṣu ca rasātalatale magnāṃ rasātalapuṭe gatām // LiP_1,70.128 prabhurlokahitārthāya daṃṣṭrayābhyujjahāra gām tataḥ svasthānamānīya pṛthivīṃ pṛthivīdharaḥ // LiP_1,70.129 mumoca pūrvavad asau dhārayitvā dharādharaḥ tasyopari jalaughasya mahatī nauriva sthitā // LiP_1,70.130 tatsamā hyurudehatvān na mahī yāti saṃplavam tata utkṣipya tāṃ devo jagataḥ sthāpanecchayā // LiP_1,70.131 pṛthivyāḥ pravibhāgāya manaścakre 'mbujekṣaṇaḥ pṛthivīṃ ca samāṃ kṛtvā pṛthivyāṃ so 'cinod girīn // LiP_1,70.132 prāksarge dahyamāne tu tadā saṃvartakāgninā tenāgninā viśīrṇāste parvatā bhūrivistarāḥ // LiP_1,70.133 śaityādekārṇave tasmin vāyunā tena saṃhatāḥ niṣiktā yatra yatrāsaṃs tatra tatrācalābhavan // LiP_1,70.134 tadācalatvād acalāḥ parvabhiḥ parvatāḥ smṛtāḥ girayo hi nigīrṇatvāc chayānatvācchiloccayāḥ // LiP_1,70.135 tatasteṣu vikīrṇeṣu koṭiśo hi giriṣvatha viśvakarmā vibhajate kalpādiṣu punaḥ punaḥ // LiP_1,70.136 sasamudrāmimāṃ pṛthvīṃ saptadvīpāṃ saparvatām bhūrādyāṃś caturo lokān punaḥ so 'tha vyakalpayat // LiP_1,70.137 lokān prakalpayitvātha prajāsargaṃ sasarja ha brahmā svayaṃbhūrbhagavān sisṛkṣurvividhāḥ prajāḥ // LiP_1,70.138 sasarja sṛṣṭiṃ tadrūpāṃ kalpādiṣu yathāpurā tasyābhidhyāyataḥ sargaṃ tathā vai buddhipūrvakam // LiP_1,70.139 buddhyāś ca samakāle vai prādurbhūtas tamomayaḥ tamomoho mahāmohas tāmisraścāndhasaṃjñitaḥ // LiP_1,70.140 avidyā pañcaparvaiṣā prādurbhūtā mahātmanaḥ pañcadhāvasthitaḥ sargo dhyāyataḥ so 'bhimāninaḥ // LiP_1,70.141 saṃvṛtastamasā caiva bījāṅkuravadāvṛtaḥ bahirantaścāprakāśas tabdho niḥsaṃjña eva ca // LiP_1,70.142 yasmātteṣāṃ vṛtā buddhir duḥkhāni karaṇāni ca tasmātte saṃvṛtātmāno nagā mukhyāḥ prakīrtitāḥ // LiP_1,70.143 mukhyasargaṃ tathābhūtaṃ dṛṣṭvā brahmā hyasādhakam aprasannamanāḥ so 'tha tato 'nyaṃ so hyamanyata // LiP_1,70.144 tasyābhidhyāyataścaiva tiryaksrotā hyavartata tasmāt tiryakpravṛttaḥ sa tiryaksrotās tataḥ smṛtaḥ // LiP_1,70.145 paśvādayaste vikhyātā utpathagrāhiṇo dvijāḥ tasyābhidhyāyato 'nyaṃ vai sāttvikaḥ samavartata // LiP_1,70.146 ūrdhvasrotāstṛtīyastu sa vai cordhvaṃ vyavasthitaḥ yasmātpravartate cordhvam ūrdhvasrotāstataḥ smṛtaḥ // LiP_1,70.147 te sukhaprītibahulā bahirantaś ca saṃvṛtāḥ prakāśā bahirantaś ca ūrdhvasrotobhavāḥ smṛtāḥ // LiP_1,70.148 te sattvasya ca yogena sṛṣṭāḥ sattvodbhavāḥ smṛtāḥ ūrdhvasrotāstṛtīyo vai devasargastu sa smṛtaḥ // LiP_1,70.149 prakāśād bahirantaś ca ūrdhvasrotodbhavāḥ smṛtāḥ te ūrdhvasrotaso jñeyās tuṣṭātmāno budhaiḥ smṛtāḥ // LiP_1,70.150 ūrdhvasrotaḥsu sṛṣṭeṣu deveṣu varadaḥ prabhuḥ prītimānabhavadbrahmā tato 'nyaṃ so 'bhyamanyata // LiP_1,70.151 sasarja sargamanyaṃ hi sādhakaṃ prabhurīśvaraḥ tato 'bhidhyāyatastasya satyābhidhyāyinastadā // LiP_1,70.152 prādurāsīttadā vyaktād arvāksrotāstu sādhakaḥ yasmād arvāṅnyavartanta tato 'rvāksrotasas tu te // LiP_1,70.153 te ca prakāśabahulās tamaḥpṛktā rajo 'dhikāḥ tasmātte duḥkhabahulā bhūyobhūyaś ca kāriṇaḥ // LiP_1,70.154 saṃvṛtā bahirantaś ca manuṣyāḥ sādhakāś ca te // LiP_1,70.155 lakṣaṇaistārakādyaiste hy aṣṭadhā tu vyavasthitāḥ // LiP_1,70.156 siddhātmāno manuṣyāste gandharvasahadharmiṇaḥ ityeṣa taijasaḥ sargo hy arvāksrotaḥprakīrtitaḥ // LiP_1,70.157 pañcamo 'nugrahaḥ sargaś caturdhā tu vyavasthitaḥ viparyayeṇa śaktyā ca siddhyā tuṣṭyā tathaiva ca // LiP_1,70.158 sthāvareṣu viparyāsas tiryagyoniṣu śaktitaḥ siddhātmāno manuṣyāstu ṛṣideveṣu kṛtsnaśaḥ // LiP_1,70.159 ityeṣa prākṛtaḥ sargo vaikṛto navamaḥ smṛtaḥ bhūtādikānāṃ bhūtānāṃ ṣaṣṭhaḥ sargaḥ sa ucyate // LiP_1,70.160 nivṛttaṃ vartamānaṃ ca teṣāṃ jānanti vai punaḥ bhūtādikānāṃ bhūtānāṃ saptamaḥ sarga eva ca // LiP_1,70.161 te parigrāhiṇaḥ sarve saṃvibhāgaratāḥ punaḥ svādanāś cāpyaśīlāś ca jñeyā bhūtādikāś ca te // LiP_1,70.162 viparyayeṇa bhūtādir aśaktyā ca vyavasthitaḥ prathamo mahataḥ sargo vijñeyo brahmaṇaḥ smṛtaḥ // LiP_1,70.163 tanmātrāṇāṃ dvitīyastu bhūtasargaḥ sa ucyate vaikārikastṛtīyastu sarga aindriyakaḥ smṛtaḥ // LiP_1,70.164 ityeṣa prākṛtaḥ sargaḥ sambhūto buddhipūrvakaḥ mukhyasargaścaturthaś ca mukhyā vai sthāvarāḥ smṛtāḥ // LiP_1,70.165 tato 'rvāksrotasāṃ sargaḥ saptamaḥ sa tu mānuṣaḥ aṣṭamo 'nugrahaḥ sargaḥ sāttvikastāmasaś ca saḥ // LiP_1,70.166 pañcaite vaikṛtāḥ sargāḥ prākṛtāstu trayaḥ smṛtāḥ prākṛto vaikṛtaścaiva kaumāro navamaḥ smṛtaḥ // LiP_1,70.167 abuddhipūrvakāḥ sargāḥ prākṛtāstu trayaḥ smṛtāḥ buddhipūrvaṃ pravartante ṣaṭ punarbrahmaṇastu te // LiP_1,70.168 vistarānugrahaḥ sargaḥ kīrtyamāno nibodhata caturdhāvasthitaḥ so 'tha sarvabhūteṣu kṛtsnaśaḥ // LiP_1,70.169 ityete prākṛtāścaiva vaikṛtāś ca nava smṛtāḥ parasparānuraktāś ca kāraṇaiś ca budhaiḥ smṛtāḥ // LiP_1,70.170 agre sasarja vai brahmā mānasānātmanaḥ samān ṛbhuḥ sanatkumāraś ca dvāvetāvūrdhvaretasau // LiP_1,70.171 pūrvotpannau purā tebhyaḥ sarveṣāmapi pūrvajau vyatīte tvaṣṭame kalpe purāṇau lokasākṣiṇau // LiP_1,70.172 tau vārāhe tu bhūrloke tejaḥ saṃkṣipya dhiṣṭhitau tāvubhau mokṣakarmāṇāv āropyātmānamātmani // LiP_1,70.173 prajāṃ dharmaṃ ca kāmaṃ ca tyaktvā vairāgyamāsthitau yathotpannastathaiveha kumāraḥ sa ihocyate // LiP_1,70.174 tasmāt sanatkumāreti nāmāsyeha prakīrtitam sanandaṃ sanakaṃ caiva vidvāṃsaṃ ca sanātanam // LiP_1,70.175 vijñānena nivṛttāste vyavartanta mahaujasaḥ saṃbuddhāścaiva nānātve apravṛttāś ca yoginaḥ // LiP_1,70.176 asṛṣṭvaiva prajāsargaṃ pratisargaṃ gatāḥ punaḥ tatasteṣu vyatīteṣu tato 'nyān sādhakān sutān // LiP_1,70.177 mānasānasṛjadbrahmā punaḥ sthānābhimāninaḥ ā bhūtasamplavāvasthā yairiyaṃ vidhṛtā mahī // LiP_1,70.178 āpo 'gniṃ pṛthivīṃ vāyum antarikṣaṃ divaṃ tathā samudrāṃś ca nadīścaiva tathā śailavanaspatīn // LiP_1,70.179 oṣadhīnāṃ tathātmāno vallīnāṃ vṛkṣavīrudhām latāḥ kāṣṭhāḥ kalāścaiva muhūrtāḥ saṃdhirātryahān // LiP_1,70.180 ardhamāsāṃś ca māsāṃś ca ayanābdayugāni ca sthānābhimāninaḥ sarve sthānākhyāścaiva te smṛtāḥ // LiP_1,70.181 devānṛṣīṃś ca mahato gadatastān nibodhata marīcibhṛgvaṅgirasaṃ pulastyaṃ pulahaṃ kratum // LiP_1,70.182 dakṣamatriṃ vasiṣṭhaṃ ca so 'sṛjanmānasān nava nava brahmāṇa ityete purāṇe niścayaṃ gatāḥ // LiP_1,70.183 teṣāṃ brahmātmakānāṃ vai sarveṣāṃ brahmavādinām sthānāni kalpayāmāsa pūrvavatpadmasaṃbhavaḥ // LiP_1,70.184 tato 'sṛjacca saṃkalpaṃ dharmaṃ caiva sukhāvaham so 'sṛjad vyavasāyāttu dharmaṃ devo maheśvaraḥ // LiP_1,70.185 saṃkalpaṃ caiva saṃkalpāt sarvalokapitāmahaḥ mānasaś ca rucirnāma vijajñe brahmaṇaḥ prabhoḥ // LiP_1,70.186 prāṇādbrahmāsṛjaddakṣaṃ cakṣurbhyāṃ ca marīcinam bhṛgustu hṛdayājjajñe ṛṣiḥ salilajanmanaḥ // LiP_1,70.187 śiraso 'ṅgirasaścaiva śrotrādatriṃ tathāsṛjat pulastyaṃ ca tathodānād vyānācca pulahaṃ punaḥ // LiP_1,70.188 samānajo vasiṣṭhaś ca apānānnirmame kratum ityete brahmaṇaḥ putrā divyā ekādaśā smṛtāḥ // LiP_1,70.189 dharmādayaḥ prathamajāḥ sarve te brahmaṇaḥ sutāḥ bhṛgvādayastu te sṛṣṭā navaite brahmavādinaḥ // LiP_1,70.190 gṛhamedhinaḥ purāṇās te dharmas taiḥ sampravartitaḥ teṣāṃ dvādaśa te vaṃśā divyā devaguṇānvitāḥ // LiP_1,70.191 kriyāvantaḥ prajāvanto maharṣibhir alaṃkṛtāḥ ṛbhuḥ sanatkumāraś ca dvāvetāvūrdhvaretasau // LiP_1,70.192 pūrvotpannau paraṃ tebhyaḥ sarveṣāmapi pūrvajau vyatīte tvaṣṭame kalpe purāṇau lokasākṣiṇau // LiP_1,70.193 virājetāmubhau loke tejaḥ saṃkṣipya dhiṣṭhitau tāvubhau yogakarmāṇāv āropyātmānam ātmani // LiP_1,70.194 prajāṃ dharmaṃ ca kāmaṃ ca tyaktvā vairāgyamāsthitau yathotpannaḥ sa eveha kumāraḥ sa ihocyate // LiP_1,70.195 tasmātsanatkumāreti nāmāsyeha pratiṣṭhitam tato 'bhidhyāyatastasya jajñire mānasāḥ prajāḥ // LiP_1,70.196 taccharīrasamutpannaiḥ kāryaistaiḥ kāraṇaiḥ saha kṣetrajñāḥ samavartanta gātrebhyastasya dhīmataḥ // LiP_1,70.197 tato devāsurapitṝn mānuṣāṃś ca catuṣṭayam sisṛkṣur ambhāṃsyetāni svam ātmānam ayūyujat // LiP_1,70.198 tatastu yuñjatastasya tamomātrasamudbhavam samabhidhyāyataḥ sargaṃ prayatnena prajāpateḥ // LiP_1,70.199 tato 'sya jaghanātpūrvam asurā jajñire sutāḥ asuḥ prāṇaḥ smṛto viprās tajjanmānas tato 'surāḥ // LiP_1,70.200 yayā sṛṣṭāsurāḥ sarve tāṃ tanuṃ sa vyapohata sāpaviddhā tanus tena sadyo rātrir ajāyata // LiP_1,70.201 sā tamobahulā yasmāt tato rātrirniyāmikā āvṛtāstamasā rātrau prajāstasmātsvapantyuta // LiP_1,70.202 sṛṣṭvāsurāṃstataḥ so vai tanumanyāmagṛhṇata avyaktāṃ sattvabahulāṃ tatastāṃ so 'bhyapūjayat // LiP_1,70.203 tatastāṃ yuñjatas tasya priyam āsīt prajāpateḥ tato mukhātsamutpannā dīvyatastasya devatāḥ // LiP_1,70.204 yato 'sya dīvyato jātās tena devāḥ prakīrtitāḥ dhāturdiviti yaḥ proktaḥ krīḍāyāṃ sa vibhāvyate // LiP_1,70.205 yasmāttasya tu dīvyanto jajñire tena devatāḥ devānsṛṣṭvātha deveśas tanumanyāmapadyata // LiP_1,70.206 utsṛṣṭā sā tanustena sadyo 'haḥ samajāyata tasmādaho dharmayuktaṃ devatāḥ samupāsate // LiP_1,70.207 sattvamātrātmikāmeva tato 'nyāṃ so 'bhyamanyata pitṛvanmanyamānasya putrāṃstāndhyāyataḥ prabhoḥ // LiP_1,70.208 pitaro hyupapakṣābhyāṃ rātryahṇor antare 'bhavan tasmātte pitaro devāḥ pitṛtvaṃ tena teṣu tat // LiP_1,70.209 yayā sṛṣṭāstu pitaras tanuṃ tāṃ sa vyapohata sāpaviddhā tanustena sadyaḥ saṃdhyā vyajāyata // LiP_1,70.210 yasmādahardevatānāṃ rātriryā sāsurī smṛtā tayormadhye tu paitrī yā tanuḥ sā tu garīyasī // LiP_1,70.211 tasmāddevā surāḥ sarve ṛṣayo mānavās tathā upāsante mudāyuktā rātryahṇor madhyamāṃ tanum // LiP_1,70.212 tato hyanyāṃ punarbrahmā tanuṃ vai samagṛhṇata rajomātrātmikāyāṃ tu manasā so 'sṛjatprabhuḥ // LiP_1,70.213 rajaḥpriyāṃstataḥ so 'tha mānasānasṛjatsutān manasvinastatastasya mānavā jajñire sutāḥ // LiP_1,70.214 sṛṣṭvā punaḥ prajāścāpi svāṃ tanuṃ tām apohata sāpaviddhā tanustena jyotsnā sadyastvajāyata // LiP_1,70.215 yasmādbhavanti saṃhṛṣṭā jyotsnāyā udbhave prajāḥ ityetāstanavastena hy apaviddhā mahātmanā // LiP_1,70.216 sadyo rātryahanī caiva saṃdhyā jyotsnā ca jajñire jyotsnā saṃdhyā ahaścaiva sattvamātrātmakaṃ trayam // LiP_1,70.217 tamomātrātmikā rātriḥ sā vai tasmānniśātmikā tasmāddevā divātanvā tuṣṭyā sṛṣṭā mukhāttu vai // LiP_1,70.218 yasmātteṣāṃ divā janma balinastena vai divā tanvā yayāsurān rātrau jaghanādasṛjatprabhuḥ // LiP_1,70.219 prāṇebhyo niśijanmāno balino niśi tena te etānyeva bhaviṣyāṇāṃ devānāmasuraiḥ saha // LiP_1,70.220 pitṝṇāṃ mānavānāṃ ca atītānāgateṣu vai manvantareṣu sarveṣu nimittāni bhavanti hi // LiP_1,70.221 jyotsnā rātryahanī saṃdhyā catvāryaṃbhāṃsi tāni vai bhānti yasmāt tato 'ṃbhāṃsi śabdo 'yaṃ sumanīṣibhiḥ // LiP_1,70.222 bhātirdīptau nigaditaḥ punaścātha prajāpatiḥ so 'mbhāṃsyetāni sṛṣṭvā tu devamānuṣadānavān // LiP_1,70.223 pitṝṃścaiva sṛjattanvā ātmanā vividhānpunaḥ tāmutsṛjya tanuṃ jyotsnāṃ tato 'nyāṃ prāpya sa prabhuḥ // LiP_1,70.224 mūrtiṃ tamorajaḥprāyāṃ punarevābhyapūjayat andhakāre kṣudhāviṣṭāṃs tato 'nyān so 'sṛjat prabhuḥ // LiP_1,70.225 tena sṛṣṭāḥ kṣudhātmāno aṃbhāṃsyādātum udyatāḥ ambhāṃsyetāni rakṣāma uktavantastu teṣu ye // LiP_1,70.226 rākṣasā nāma te yasmāt kṣudhāviṣṭā niśācarāḥ ye 'bruvan yakṣamo 'mbhāṃsi teṣāṃ hṛṣṭāḥ parasparam // LiP_1,70.227 tena te karmaṇā yakṣā guhyakā gūḍhakarmaṇā rakṣeti pālane cāpi dhātureṣa vibhāṣyate // LiP_1,70.228 evaṃ ca yakṣatir dhātur bhakṣaṇe sa nirucyate taṃ dṛṣṭvā hyapriyeṇāsya keśāḥ śīrṇāstu dhīmataḥ // LiP_1,70.229 te śīrṇāścotthitā hyūrdhvaṃ te caivārurudhuḥ prabhum hīnāstacchiraso vālā yasmāccaivāvasarpiṇaḥ // LiP_1,70.230 vyālātmānaḥ smṛtā vālā hīnatvādahayaḥ smṛtāḥ patatvātpannagāścaiva sarpāścaivāvasarpaṇāt // LiP_1,70.231 tasya krodhodbhavo yo 'sau agnigarbhaḥ sudāruṇaḥ sa tu sarpān sahotpannān āviveśa viṣātmakaḥ // LiP_1,70.232 sarpānsṛṣṭvā tataḥ kruddhaḥ krodhātmāno vinirmame varṇena kapiśenogrās te bhūtāḥ piśitāśanāḥ // LiP_1,70.233 bhūtatvātte smṛtā bhūtāḥ piśācāḥ piśitāśanāt prasannaṃ gāyatastasya gandharvā jajñire yadā // LiP_1,70.234 dhayatītyeṣa vai dhātuḥ pānatve paripaṭhyate dhayanto jajñire vācaṃ gandharvāstena te smṛtāḥ // LiP_1,70.235 aṣṭasvetāsu sṛṣṭāsu devayoniṣu sa prabhuḥ tataḥ svacchandato 'nyāni vayāṃsi vayasāsṛjat // LiP_1,70.236 svacchandataḥ svacchandāṃsi vayasā ca vayāṃsi ca paśūnsṛṣṭvā sa deveśo 'sṛjatpakṣigaṇānapi // LiP_1,70.237 mukhato 'jāḥ sasarjātha vakṣasaś cāvayo 'sṛjat gāścaivāthodarādbrahmā pārśvābhyāṃ ca vinirmame // LiP_1,70.238 padbhyāṃ cāśvān samātaṅgān rāsabhān āvayān mṛgān uṣṭrānaśvatarāṃścaiva tathānyāścaiva jātayaḥ // LiP_1,70.239 oṣadhyaḥ phalamūlinyo romabhyastasya jajñire evaṃ paśvoṣadhīḥ sṛṣṭvā yūyujat so 'dhvare prabhuḥ // LiP_1,70.240 gaurajaḥ pūruṣo meṣo hy aśvo 'śvataragardabhau etāngrāmyānpaśūnāhur āraṇyānvai nibodhata // LiP_1,70.241 śvāpado dvikhuro hastī vānarāḥ pakṣipañcamāḥ audakāḥ paśavaḥ ṣaṣṭhāḥ saptamāstu sarīsṛpāḥ // LiP_1,70.242 mahiṣā gavayākṣāś ca plavaṃgāḥ śarabhā vṛkāḥ siṃhastu saptamasteṣām āraṇyāḥ paśavaḥ smṛtāḥ // LiP_1,70.243 gāyatraṃ ca ṛcaṃ caiva trivṛtsāmarathaṃtaram agniṣṭomaṃ ca yajñānāṃ nirmame prathamān mukhāt // LiP_1,70.244 yajūṃṣi traiṣṭubhaṃ chandastomaṃ pañcadaśaṃ tathā bṛhatsāma tathokthyaṃ ca dakṣiṇādasṛjanmukhāt // LiP_1,70.245 sāmāni jagatīchandastomaṃ saptadaśaṃ tathā vairūpamatirātraṃ ca paścimādasṛjanmukhāt // LiP_1,70.246 ekaviṃśamatharvāṇam āptoryāmāṇam eva ca anuṣṭubhaṃ savairājam uttarādasṛjanmukhāt // LiP_1,70.247 vidyuto 'śanimeghāṃś ca rohitendradhanūṃṣi ca tejāṃsi ca sasarjādau kalpasya bhagavānprabhuḥ // LiP_1,70.248 uccāvacāni bhūtāni gātrebhyastasya jajñire brahmaṇastu prajāsargaṃ sṛjato hi prajāpateḥ // LiP_1,70.249 sṛṣṭvā catuṣṭayaṃ pūrvaṃ devāsuranarānpitṝn tato 'sṛjat sa bhūtāni sthāvarāṇi carāṇi ca // LiP_1,70.250 yakṣānpiśācān gandharvāṃs tv athaivāpsarasāṃ gaṇān narakinnararakṣāṃsi vayaḥpaśumṛgoragān // LiP_1,70.251 avyayaṃ ca vyayaṃ cāpi yadidaṃ sthāṇujaṅgamam teṣāṃ vai yāni karmāṇi prāksṛṣṭyāṃ pratipedire // LiP_1,70.252 tānyeva pratipadyante sṛjyamānāḥ punaḥ punaḥ hiṃsrāhiṃsre mṛdukrūre dharmādharme nṛtānṛte // LiP_1,70.253 tadbhāvitāḥ prapadyante tasmāttattasya rocate mahābhūteṣu sṛṣṭeṣu indriyārtheṣu mūrtiṣu // LiP_1,70.254 viniyogaṃ ca bhūtānāṃ dhātaiva vyadadhāt svayam kecitpuruṣakāraṃ tu prāhuḥ karma sumānavāḥ // LiP_1,70.255 daivamityapare viprāḥ svabhāvaṃ bhūtacintakāḥ pauruṣaṃ karma daivaṃ ca phalavṛttisvabhāvataḥ // LiP_1,70.256 na caikaṃ na pṛthagbhāvam adhikaṃ na tato viduḥ etadevaṃ ca naikaṃ ca nāmabhedena nāpyubhe // LiP_1,70.257 karmasthā viṣamaṃ brūyuḥ sattvasthāḥ samadarśanāḥ nāma rūpaṃ ca bhūtānāṃ kṛtānāṃ ca prapañcanam // LiP_1,70.258 vedaśabdebhya evādau nirmame sa maheśvaraḥ ṛṣīṇāṃ nāmadheyāni yāś ca vedeṣu vṛttayaḥ // LiP_1,70.259 śarvaryante prasūtānāṃ tānyevaibhyo dadātyajaḥ evaṃvidhāḥ sṛṣṭayastu brahmaṇo 'vyaktajanmanaḥ // LiP_1,70.260 śarvaryante pradṛśyante siddhimāśritya mānasīm evaṃbhūtāni sṛṣṭāni sthāvarāṇi carāṇi ca // LiP_1,70.261 yadāsya tāḥ prajāḥ sṛṣṭā na vyavardhanta sattamāḥ tamomātrāvṛto brahmā tadā śokena duḥkhitaḥ // LiP_1,70.262 tataḥ sa vidadhe buddhim arthaniścayagāminīm athātmani samadrākṣīt tamomātrāṃ niyāmikām // LiP_1,70.263 rajaḥsattvaṃ parityajya vartamānāṃ svadharmataḥ tataḥ sa tena duḥkhena duḥkhaṃ cakre jagatpatiḥ // LiP_1,70.264 tamaś ca vyanudatpaścād rajaḥ sattvaṃ tamāvṛṇot tattamaḥ pratinunnaṃ vai mithunaṃ samajāyata // LiP_1,70.265 adharmastamaso jajñe hiṃsā śokādajāyata tatastasminsamudbhūte mithune dāruṇātmike // LiP_1,70.266 gatāsur bhagavān āsīt prītiś cainam aśiśriyat svāṃ tanuṃ sa tato brahmā tāmapohata bhāsvarām // LiP_1,70.267 dvidhā kṛtvā svakaṃ deham ardhena puruṣo 'bhavat ardhena nārī sā tasya śatarūpā vyajāyata // LiP_1,70.268 prakṛtiṃ bhūtadhātrīṃ tāṃ kāmādvai sṛṣṭavānprabhuḥ sā divaṃ pṛthivīṃ caiva mahimnā vyāpyadhiṣṭhitā // LiP_1,70.269 brahmaṇaḥ sā tanuḥ pūrvā divamāvṛtya tiṣṭhati yā tvardhātsṛjato nārī śatarūpā vyajāyata // LiP_1,70.270 sā devī niyutaṃ taptvā tapaḥ paramaduścaram bhartāraṃ dīptayaśasaṃ puruṣaṃ pratyapadyata // LiP_1,70.271 sa vai svāyaṃbhuvaḥ pūrvaṃ puruṣo manurucyate tasyaiva saptatiyugaṃ manvantaramihocyate // LiP_1,70.272 lebhe sa puruṣaḥ patnīṃ śatarūpām ayonijām tayā sārdhaṃ sa ramate tasmātsā ratirucyate // LiP_1,70.273 prathamaḥ saṃprayogātmā kalpādau samapadyata virājam asṛjad brahmā so 'bhavat puruṣo virāṭ // LiP_1,70.274 samrāṭ ca śatarūpā vai vairājaḥ sa manuḥ smṛtaḥ sa vairājaḥ prajāsargaṃ sasarja puruṣo manuḥ // LiP_1,70.275 vairājātpuruṣād vīrāc chatarūpā vyajāyata priyavratottānapādau putrau dvau lokasaṃmatau // LiP_1,70.276 kanye dve ca mahābhāge yābhyāṃ jātā imāḥ prajāḥ devī nāma tathākūtiḥ prasūtiścaiva te ubhe // LiP_1,70.277 svāyaṃbhuvaḥ prasūtiṃ tu dakṣāya pradadau prabhuḥ prāṇo dakṣa iti jñeyaḥ saṃkalpo manurucyate // LiP_1,70.278 ruceḥ prajāpateḥ so 'tha ākūtiṃ pratyapādayat ākūtyāṃ mithunaṃ jajñe mānasasya ruceḥ śubham // LiP_1,70.279 yajñaś ca dakṣiṇā caiva yamalau saṃbabhūvatuḥ yajñasya dakṣiṇāyāṃ tu putrā dvādaśa jajñire // LiP_1,70.280 yāmā iti samākhyātā devāḥ svāyaṃbhuve 'ntare etasya putrā yajñasya tasmādyāmāś ca te smṛtāḥ // LiP_1,70.281 ajitaścaiva śukraś ca gaṇau dvau brahmaṇā kṛtau yāmāḥ pūrvaṃ prajātā ye te 'bhavaṃstu divaukasaḥ // LiP_1,70.282 svāyaṃbhuvasutāyāṃ tu prasūtyāṃ lokamātaraḥ tasyāṃ kanyāścaturviṃśad dakṣas tvajanayat prabhuḥ // LiP_1,70.283 sarvāstāś ca mahābhāgāḥ sarvāḥ kamalalocanāḥ bhogavatyaś ca tāḥ sarvāḥ sarvāstā yogamātaraḥ // LiP_1,70.284 sarvāś ca brahmavādinyaḥ sarvā viśvasya mātaraḥ śraddhā lakṣmīrdhṛtistuṣṭiḥ puṣṭirmedhā kriyā tathā // LiP_1,70.285 buddhirlajjā vapuḥ śāntiḥ siddhiḥ kīrtistrayodaśa patnyarthaṃ pratijagrāha dharmo dākṣāyaṇīḥ prabhuḥ // LiP_1,70.286 dārāṇyetāni vai tasya vihitāni svayaṃbhuvā tābhyaḥ śiṣṭāyavīyasya ekādaśa sulocanāḥ // LiP_1,70.287 satī khyātyatha saṃbhūtiḥ smṛtiḥ prītiḥ kṣamā tathā saṃnatiścānasūyā ca ūrjā svāhā svadhā tathā // LiP_1,70.288 tās tathā pratyapadyanta punaranye maharṣayaḥ rudro bhṛgur marīciś ca aṅgirāḥ pulahaḥ kratuḥ // LiP_1,70.289 pulastyo 'trir vasiṣṭhaś ca pitaro 'gnistathaiva ca satīṃ bhavāya prāyacchat khyātiṃ ca bhṛgave tataḥ // LiP_1,70.290 marīcaye ca saṃbhūtiṃ smṛtimaṅgirase dadau prītiṃ caiva pulastyāya kṣamāṃ vai pulahāya ca // LiP_1,70.291 kratave saṃnatiṃ nāma anasūyāṃ tathātraye ūrjāṃ dadau vasiṣṭhāya svāhāmapyagnaye dadau // LiP_1,70.292 svadhāṃ caiva pitṛbhyastu tāsvapatyā nibodhata etāḥ sarvā mahābhāgāḥ prajāsvanusṛtāḥ sthitāḥ // LiP_1,70.293 manvantareṣu sarveṣu yāvadābhūtasaṃplavam śraddhā kāmaṃ vijajñe vai darpo lakṣmīsutaḥ smṛtaḥ // LiP_1,70.294 dhṛtyāstu niyamaḥ putras tuṣṭyāḥ saṃtoṣa eva ca puṣṭyā lobhaḥ sutaścāpi medhāputraḥ śrutas tathā // LiP_1,70.295 kriyāyāmabhavatputro daṇḍaḥ samaya eva ca buddhyāṃ bodhaḥ sutas tadvat pramādo 'pyupajāyata // LiP_1,70.296 lajjāyāṃ vinayaḥ putro vyavasāyo vasoḥ sutaḥ kṣemaḥ śāntisutaścāpi sukhaṃ siddhervyajāyata // LiP_1,70.297 yaśaḥ kīrtisutaścāpi ityete dharmasūnavaḥ kāmasya harṣaḥ putro vai devyāṃ prītyāṃ vyajāyata // LiP_1,70.298 ityeṣa vai sutodarkaḥ sargo dharmasya kīrtitaḥ jajñe hiṃsā tvadharmādvai nikṛtiṃ cānṛtaṃ sutam // LiP_1,70.299 nikṛtyāṃ tu dvayaṃ jajñe bhayaṃ naraka eva ca māyā ca vedanā cāpi mithunadvayametayoḥ // LiP_1,70.300 bhūyo jajñe 'tha vai māyā mṛtyuṃ bhūtāpahāriṇam vedanāyāḥ sutaścāpi duḥkhaṃ jajñe ca rauravaḥ // LiP_1,70.301 mṛtyor vyādhijarāśokakrodhāsūyāś ca jajñire duḥkhottarāḥ sutā hyete sarve cādharmalakṣaṇāḥ // LiP_1,70.302 naiṣāṃ bhāryāstu putrāś ca sarve hyete parigrahāḥ ityeṣa tāmasaḥ sargo jajñe dharmaniyāmakaḥ // LiP_1,70.303 prajāḥ sṛjeti vyādiṣṭo brahmaṇā nīlalohitaḥ so 'bhidhyāya satīṃ bhāryāṃ nirmame hyātmasaṃbhavān // LiP_1,70.304 nādhikānna ca hīnāṃstān mānasānātmanaḥ samān sahasraṃ hi sahasrāṇāṃ so 'sṛjat kṛttivāsasaḥ // LiP_1,70.305 tulyānevātmanaḥ sarvān rūpatejobalaśrutaiḥ piṅgalānsaniṣaṅgāṃś ca sakapardānsalohitān // LiP_1,70.306 viśiṣṭān harikeśāṃś ca dṛṣṭighnāṃś ca kapālinaḥ mahārūpānvirūpāṃś ca viśvarūpān svarūpiṇaḥ // LiP_1,70.307 rathinaścarmiṇaścaiva varmiṇaś ca varūthinaḥ sahasraśatabāhūṃś ca divyān bhaumāntarikṣagān // LiP_1,70.308 sthūlaśīrṣān aṣṭadaṃṣṭrān dvijihvāṃs tāṃs trilocanān annādān piśitāśāṃś ca ājyapānsomapānapi // LiP_1,70.309 mīḍhuṣo 'tikapālāṃś ca śitikaṇṭhordhvaretasaḥ havyādāñchrutadharmāṃś ca dharmiṇo hyatha barhiṇaḥ // LiP_1,70.310 āsīnāndhāvataścaiva pañcabhūtānsahasraśaḥ adhyāpino 'dhyāyinaś ca japato yuñjatas tathā // LiP_1,70.311 dhūmavanto jvalantaś ca nadīmanto 'tidīptinaḥ vṛddhānbuddhimataścaiva brahmiṣṭhāñśubhadarśanān // LiP_1,70.312 nīlagrīvān sahasrākṣān sarvāṃścātha kṣamākarān adṛśyānsarvabhūtānāṃ mahāyogānmahaujasaḥ // LiP_1,70.313 bhramanto 'bhidravantaś ca plavantaś ca sahasraśaḥ ayātayāmān asṛjad rudrānetān surottamān // LiP_1,70.314 brahmā dṛṣṭvābravīdenaṃ māsrākṣīrīdṛśīḥ prajāḥ sraṣṭavyā nātmanastulyāḥ prajā deva namo 'stu te // LiP_1,70.315 anyāḥ sṛja tvaṃ bhadraṃ te prajā vai mṛtyusaṃyutāḥ nārapsyante hi karmāṇi prajāvagatamṛtyavaḥ // LiP_1,70.316 evamukto 'bravīdenaṃ nāhaṃ mṛtyujarānvitāḥ prajāḥ srakṣyāmi bhadraṃ te sthito 'haṃ tvaṃ sṛja prajāḥ // LiP_1,70.317 ete ye vai mayā sṛṣṭā virūpā nīlalohitāḥ sahasrāṇāṃ sahasraṃ tu ātmano niḥsṛtāḥ prajāḥ // LiP_1,70.318 ete devā bhaviṣyanti rudrā nāma mahābalāḥ pṛthivyāmantarikṣe ca dikṣu caiva pariśritāḥ // LiP_1,70.319 śatarudrāḥ samātmāno bhaviṣyantīti yājñikāḥ yajñabhājo bhaviṣyanti sarvadevagaṇaiḥ saha // LiP_1,70.320 manvantareṣu ye devā bhaviṣyantīha bhedataḥ sārdhaṃ tair ījyamānās te sthāsyantīha ā yugakṣayāt // LiP_1,70.321 evamuktastadā brahmā mahādevena dhīmatā pratyuvāca namaskṛtya hṛṣyamāṇaḥ prajāpatiḥ // LiP_1,70.322 evaṃ bhavatu bhadraṃ te yathā te vyāhṛtaṃ vibho brahmaṇā samanujñāte tathā sarvamabhūtkila // LiP_1,70.323 tataḥ prabhṛti deveśo na cāsūyata vai prajāḥ ūrdhvaretāḥ sthitaḥ sthāṇur yāvadābhūtasaṃplavam // LiP_1,70.324 yasmāduktaḥ sthito 'smīti tasmātsthāṇuriti smṛtaḥ eṣa devo mahādevaḥ puruṣo 'rkasamadyutiḥ // LiP_1,70.325 ardhanārīnaravapus tejasā jvalanopamaḥ svecchayāsau dvidhābhūtaḥ pṛthak strī puruṣaḥ pṛthak // LiP_1,70.326 sa evaikādaśārdhena sthito 'sau parameśvaraḥ tatra yā sā mahābhāgā śaṅkarasyārdhakāyinī // LiP_1,70.327 prāguktā tu mahādevī strī saiveha satī hyabhūt hitāya jagatāṃ devī dakṣeṇārādhitā purā // LiP_1,70.328 kāryārthaṃ dakṣiṇaṃ tasyāḥ śuklaṃ vāmaṃ tathāsitam ātmānaṃ vibhajasveti proktā devena śaṃbhunā // LiP_1,70.329 sā tathoktā dvidhābhūtā śuklā kṛṣṇā ca vai dvijāḥ tasyā nāmāni vakṣyāmi śṛṇvantu ca samāhitāḥ // LiP_1,70.330 svāhā svadhā mahāvidyā medhā lakṣmīḥ sarasvatī satī dākṣāyaṇī vidyā icchāśaktiḥ kriyātmikā // LiP_1,70.331 aparṇā caikaparṇā ca tathā caivaikapāṭalā umā haimavatī caiva kalyāṇī caikamātṛkā // LiP_1,70.332 khyātiḥ prajñā mahābhāgā loke gaurīti viśrutā gaṇāṃbikā mahādevī nandinī jātavedasī // LiP_1,70.333 ekarūpamathaitasyāḥ pṛthagdehavibhāvanāt sāvitrī varadā puṇyā pāvanī lokaviśrutā // LiP_1,70.334 ājñā āveśanī kṛṣṇā tāmasī sāttvikī śivā prakṛtirvikṛtā raudrī durgā bhadrā pramāthinī // LiP_1,70.335 kālarātrirmahāmāyā revatī bhūtanāyikā dvāparāntavibhāge ca nāmānīmāni suvratāḥ // LiP_1,70.336 gautamī kauśikī cāryā caṇḍī kātyāyanī satī kumārī yādavī devī varadā kṛṣṇapiṅgalā // LiP_1,70.337 barhidhvajā śūladharā paramā brahmacāriṇī mahendropendrabhaginī dṛṣadvaty ekaśūladhṛk // LiP_1,70.338 aparājitā bahubhujā pragalbhā siṃhavāhinī śumbhādidaityahantrī ca mahāmahiṣamardinī // LiP_1,70.339 amoghā vindhyanilayā vikrāntā gaṇanāyikā devyā nāmavikārāṇi ityetāni yathākramam // LiP_1,70.340 bhadrakālyā mayoktāni samyakphalapradāni ca ye paṭhanti narāsteṣāṃ vidyate na ca pātakam // LiP_1,70.341 araṇye parvate vāpi pure vāpyathavā gṛhe rakṣāmetāṃ prayuñjīta jale vātha sthale 'pi vā // LiP_1,70.342 vyāghrakumbhīnacorebhyo bhayasthāne viśeṣataḥ āpatsvapi ca sarvāsu devyā nāmāni kīrtayet // LiP_1,70.343 āryakagrahabhūtaiś ca pūtanāmātṛbhis tathā abhyarditānāṃ bālānāṃ rakṣāmetāṃ prayojayet // LiP_1,70.344 mahādevīkale dve tu prajñā śrīś ca prakīrtite ābhyāṃ devīsahasrāṇi yairvyāptamakhilaṃ jagat // LiP_1,70.345 anayā devadevo 'sau satyā rudro maheśvaraḥ ātiṣṭhatsarvalokānāṃ hitāya parameśvaraḥ // LiP_1,70.346 rudraḥ paśupatiścāsīt purā dagdhaṃ puratrayam devāś ca paśavaḥ sarve babhūvustasya tejasā // LiP_1,70.347 yaḥ paṭhecchṛṇuyādvāpi ādisargakramaṃ śubham sa yāti brahmaṇo lokaṃ śrāvayedvā dvijottamān // LiP_1,70.348 iti śrīliṅgamahāpurāṇe pūrvabhāge sṛṣṭivistāro nāma saptatitamo 'dhyāyaḥ samāsād vistarāccaiva sargaḥ proktastvayā śubhaḥ kathaṃ paśupatiścāsīt puraṃ dagdhuṃ maheśvaraḥ // LiP_1,71.1 kathaṃ ca paśavaścāsan devāḥ sabrahmakāḥ prabhoḥ mayasya tapasā pūrvaṃ sudurgaṃ nirmitaṃ puram // LiP_1,71.2 haimaṃ ca rājataṃ divyam ayasmayam anuttamam sudurgaṃ devadevena dagdhamityeva naḥ śrutam // LiP_1,71.3 kathaṃ dadāha bhagavān bhaganetranipātanaḥ ekeneṣunipātena divyenāpi tadā katham // LiP_1,71.4 viṣṇunotpāditairbhūtair na dagdhaṃ tatpuratrayam purasya saṃbhavaḥ sarvo varalābhaḥ purā śrutaḥ // LiP_1,71.5 idānīṃ dahanaṃ sarvaṃ vaktumarhasi suvrata teṣāṃ tadvacanaṃ śrutvā sūtaḥ paurāṇikottamaḥ // LiP_1,71.6 yathā śrutaṃ tathā prāha vyāsād viśvārthasūcakāt trailokyasyāsya śāpāddhi manovākkāyasaṃbhavāt // LiP_1,71.7 nihate tārake daitye tāraputre sabāndhave skandena vā prayatnena tasya putrā mahābalāḥ // LiP_1,71.8 vidyunmālī tārakākṣaḥ kamalākṣaś ca vīryavān tapastepurmahātmāno mahābalaparākramāḥ // LiP_1,71.9 tapa ugraṃ samāsthāya niyame parame sthitāḥ tapasā karśayāmāsur dehān svāndānavottamāḥ // LiP_1,71.10 teṣāṃ pitāmahaḥ prīto varadaḥ pradadau varam avadhyatvaṃ ca sarveṣāṃ sarvabhūteṣu sarvadā // LiP_1,71.11 sahitā varayāmāsuḥ sarvalokapitāmaham tān abravīt tadā devo lokānāṃ prabhur avyayaḥ // LiP_1,71.12 nāsti sarvāmaratvaṃ vai nivartadhvam ato 'surāḥ anyaṃ varaṃ vṛṇīdhvaṃ vai yādṛśaṃ samprarocate // LiP_1,71.13 tataste sahitā daityāḥ sampradhārya parasparam brahmāṇamabruvandaityāḥ praṇipatya jagadgurum // LiP_1,71.14 vayaṃ purāṇi trīṇyeva samāsthāya mahīmimām vicariṣyāma lokeśa tvatprasādājjagadguro // LiP_1,71.15 tathā varṣasahasreṣu sameṣyāmaḥ parasparam ekībhāvaṃ gamiṣyanti purāṇyetāni cānagha // LiP_1,71.16 samāgatāni caitāni yo hanyādbhagavaṃstadā ekenaiveṣuṇā devaḥ sa no mṛtyurbhaviṣyati // LiP_1,71.17 evamastviti tāndevaḥ pratyuktvā prāviśaddivam tato mayaḥ svatapasā cakre vīraḥ purāṇyatha // LiP_1,71.18 kāñcanaṃ divi tatrāsīd antarikṣe ca rājatam āyasaṃ cābhavad bhūmau puraṃ teṣāṃ mahātmanām // LiP_1,71.19 ekaikaṃ yojanaśataṃ vistārāyāmataḥ samam kāñcanaṃ tārakākṣasya kamalākṣasya rājatam // LiP_1,71.20 vidyunmāleścāyasaṃ vai trividhaṃ durgamuttamam mayaś ca balavāṃstatra daityadānavapūjitaḥ // LiP_1,71.21 hairaṇye rājate caiva kṛṣṇāyasamaye tathā ālayaṃ cātmanaḥ kṛtvā tatrāste balavāṃstadā // LiP_1,71.22 evaṃ babhūvurdaityānām atidurgāṇi suvratāḥ purāṇi trīṇi viprendrās trailokyamiva cāparam // LiP_1,71.23 puratraye tadā jāte sarve daityā jagattraye puratrayaṃ praviśyaiva babhūvuste balādhikāḥ // LiP_1,71.24 kalpadrumasamākīrṇaṃ gajavājisamākulam nānāprasādasaṃkīrṇaṃ maṇijālaiḥ samāvṛtam // LiP_1,71.25 sūryamaṇḍalasaṃkāśair vimānairviśvatomukhaiḥ padmarāgamayaiḥ śubhraiḥ śobhitaṃ candrasaṃnibhaiḥ // LiP_1,71.26 prāsādairgopurairdivyaiḥ kailāsaśikharopamaiḥ śobhitaṃ tripuraṃ teṣāṃ pṛthakpṛthaganuttamaiḥ // LiP_1,71.27 divyastrībhiḥ susampūrṇaṃ gandharvaiḥ siddhacāraṇaiḥ rudrālayaiḥ pratigṛhaṃ sāgnihotrair dvijottamāḥ // LiP_1,71.28 vāpīkūpataḍāgaiś ca dīrghikābhistu sarvataḥ mattamātaṅgayūthaiś ca turaṅgaiś ca suśobhanaiḥ // LiP_1,71.29 rathaiś ca vividhākārair vicitrairviśvatomukhaiḥ sabhāprapādibhiś caiva krīḍāsthānaiḥ pṛthak pṛthak // LiP_1,71.30 vedādhyayanaśālābhir vividhābhiḥ samantataḥ adhṛṣyaṃ manasāpyanyair mayasyaiva ca māyayā // LiP_1,71.31 pativratābhiḥ sarvatra sevitaṃ munipuṅgavāḥ kṛtvāpi sumahat pāpam apāpaiḥ śaṅkarārcanāt // LiP_1,71.32 daityeśvarairmahābhāgaiḥ sadāraiḥ sasutairdvijāḥ śrautasmārtārthadharmajñais taddharmanirataiḥ sadā // LiP_1,71.33 mahādevetaraṃ tyaktvā devaṃ tasyārcane sthitaiḥ vyūḍhoraskair vṛṣaskandhaiḥ sarvāyudhadharaiḥ sadā // LiP_1,71.34 sarvadā kṣudhitaiścaiva dāvāgnisadṛśekṣaṇaiḥ praśāntaiḥ kupitaiścaiva kubjair vāmanakais tathā // LiP_1,71.35 nīlotpaladalaprakhyair nīlakuñcitamūrdhajaiḥ nīlādrimerusaṃkāśair nīradopamaniḥsvanaiḥ mayena rakṣitaiḥ sarvaiḥ śikṣitairyuddhalālasaiḥ // LiP_1,71.36 atha samararataiḥ sadā samantāc chivapadapūjanayā sulabdhavīryaiḥ ravimarudamarendrasaṃnikāśaiḥ suramathanaiḥ sudṛḍhaiḥ susevitaṃ tat // LiP_1,71.37 sendrā devā dvijaśreṣṭhā drumā dāvāgninā yathā puratrayāgninā dagdhā hy abhavan daityavaibhavāt // LiP_1,71.38 athaivaṃ te tadā dagdhā devā deveśvaraṃ harim abhivandya tadā prāhus tamapratimavarcasam // LiP_1,71.39 so 'pi nārāyaṇaḥ śrīmān cintayāmāsa cetasā kiṃ kāryaṃ devakāryeṣu bhagavāniti sa prabhuḥ // LiP_1,71.40 tadā sasmāra vai yajñaṃ yajñamūrtirjanārdanaḥ yajvā yajñabhugīśāno yajvanāṃ phaladaḥ prabhuḥ // LiP_1,71.41 tato yajñaḥ smṛtastena devakāryārthasiddhaye devaṃ te puruṣaṃ caiva praṇemustuṣṭuvustadā // LiP_1,71.42 bhagavānapi taṃ dṛṣṭvā yajñaṃ prāha sanātanam sanātanastadā sendrān devān ālokya cācyutaḥ // LiP_1,71.43 anenopasadā devā yajadhvaṃ parameśvaram puratrayavināśāya jagattrayavibhūtaye // LiP_1,71.44 atha tasya vacaḥ śrutvā devadevasya dhīmataḥ siṃhanādaṃ mahatkṛtvā yajñeśaṃ tuṣṭuvuḥ surāḥ // LiP_1,71.45 tataḥ saṃcintya bhagavān svayameva janārdanaḥ punaḥ prāha sa sarvāṃstāṃs tridaśāṃstridaśeśvaraḥ // LiP_1,71.46 hatvā dagdhvā ca bhūtāni bhuktvā cānyāyato 'pi vā yajedyadi mahādevam apāpo nātra saṃśayaḥ // LiP_1,71.47 apāpā naiva hantavyāḥ pāpā eva na saṃśayaḥ hantavyāḥ sarvayatnena kathaṃ vadhyāḥ surottamāḥ // LiP_1,71.48 asurā durmadāḥ pāpā api devairmahābalaiḥ tasmānna vadhyā rudrasya prabhāvāt parameṣṭhinaḥ // LiP_1,71.49 ko 'haṃ brahmāthavā devā daityā devārisūdanāḥ munayaś ca mahātmānaḥ prasādena vinā prabhoḥ // LiP_1,71.50 yaḥ saptaviṃśako nityaḥ parātparataraḥ prabhuḥ viśvāmareśvaro vandyo viśvādhāro maheśvaraḥ // LiP_1,71.51 sa eva sarvadeveśaḥ sarveṣāmapi śaṅkaraḥ līlayā devadaityendravibhāgamakaroddharaḥ // LiP_1,71.52 tasyāṃśam ekaṃ sampūjya devā devatvam āgatāḥ brahmā brahmatvam āpanno hy ahaṃ viṣṇutvameva ca // LiP_1,71.53 tam apūjya jagatyasmin kaḥ pumān siddhimicchati tasmāttenaiva hantavyā liṅgārcanavidher balāt // LiP_1,71.54 dharmaniṣṭhāś ca te sarve śrautasmārtavidhau sthitāḥ tathāpi yajamānena raudreṇopasadā prabhum rudramiṣṭvā yathānyāyaṃ jeṣyāmo daityasattamān // LiP_1,71.55 satārakākṣeṇa mayena guptaṃ svasthaṃ ca guptaṃ sphaṭikābhamekam ko nāma hantuṃ tripuraṃ samartho muktvā trinetraṃ bhagavantamekam // LiP_1,71.56 evamuktvā hariśceṣṭvā yajñenopasadā prabhum upaviṣṭo dadarśātha bhūtasaṃghānsahasraśaḥ // LiP_1,71.57 śūlaśaktigadāhastān ṭaṅkopalaśilāyudhān nānāpraharaṇopetān nānāveṣadharāṃstadā // LiP_1,71.58 kālāgnirudrasaṃkāśān kālarudropamāṃstadā prāha devo hariḥ sākṣāt praṇipatya sthitān prabhuḥ // LiP_1,71.59 dagdhvā bhittvā ca bhuktvā ca gatvā daityapuratrayam punaryathāgataṃ vīrā gantumarhatha bhūtaye // LiP_1,71.60 tataḥ praṇamya deveśaṃ bhūtasaṃghāḥ puratrayam praviśya naṣṭāste sarve śalabhā iva pāvakam // LiP_1,71.61 tatastu naṣṭāste sarve bhūtā deveśvarājñayā nanṛtur mumuduś caiva jagur daityāḥ sahasraśaḥ // LiP_1,71.62 tuṣṭuvurdevadeveśaṃ paramātmānamīśvaram tataḥ parājitā devā dhvastavīryāḥ kṣaṇena tu // LiP_1,71.63 sendrāḥ saṃgamya deveśam upendraṃ dhiṣṭhitā bhayāt tāndṛṣṭvā cintayāmāsa bhagavānpuruṣottamaḥ // LiP_1,71.64 kiṃ kṛtyamiti saṃtaptaḥ saṃtaptānsendrakānkṣaṇam kathaṃ tu teṣāṃ daityānāṃ balaṃ hatvā prayatnataḥ // LiP_1,71.65 devakāryaṃ kariṣyāmi prasādātparameṣṭhinaḥ pāpaṃ vicārato nāsti dharmiṣṭhānāṃ na saṃśayaḥ // LiP_1,71.66 tasmāddaityā na vadhyāste bhūtaiścopasadodbhavaiḥ pāpaṃ nudati dharmeṇa dharme sarvaṃ pratiṣṭhitam // LiP_1,71.67 dharmādaiśvaryamityeṣā śrutireṣā sanātanī daityāścaite hi dharmiṣṭhāḥ sarve tripuravāsinaḥ // LiP_1,71.68 tasmādavadhyatāṃ prāptā nānyathā dvijapuṅgavāḥ kṛtvāpi sumahatpāpaṃ rudramabhyarcayanti ye // LiP_1,71.69 mucyante pātakaiḥ sarvaiḥ padmapatramivāṃbhasā pūjayā bhogasaṃpattir avaśyaṃ jāyate dvijāḥ // LiP_1,71.70 tasmātte bhogino daityā liṅgārcanaparāyaṇāḥ tasmātkṛtvā dharmavighnam ahaṃ devāḥ svamāyayā // LiP_1,71.71 daityānāṃ devakāryārthaṃ jeṣye 'haṃ tripuraṃ kṣaṇāt vicāryaivaṃ tatasteṣāṃ bhagavānpuruṣottamaḥ kartuṃ vyavasitaścābhūd dharmavighnaṃ surāriṇām // LiP_1,71.72 asṛjacca mahātejāḥ puruṣaṃ cātmasaṃbhavam māyī māyāmayaṃ teṣāṃ dharmavighnārthamacyutaḥ // LiP_1,71.73 śāstraṃ ca śāstā sarveṣām akarotkāmarūpadhṛk sarvasaṃmohanaṃ māyī dṛṣṭapratyayasaṃyutam // LiP_1,71.74 etatsvāṅgabhavāyaiva puruṣāyopadiśya tu māyī māyāmayaṃ śāstraṃ granthaṣoḍaśalakṣakam // LiP_1,71.75 śrautasmārtaviruddhaṃ ca varṇāśramavivarjitam ihaiva svarganarakaṃ pratyayaṃ nānyathā punaḥ // LiP_1,71.76 tacchāstramupadiśyaiva puruṣāyācyutaḥ svayam puratrayavināśāya prāhainaṃ puruṣaṃ hariḥ // LiP_1,71.77 gantumarhasi nāśāya bho tūrṇaṃ puravāsinām dharmās tathā praṇaśyantu śrautasmārtā na saṃśayaḥ // LiP_1,71.78 tataḥ praṇamya taṃ māyī māyāśāstraviśāradaḥ praviśya tatpuraṃ tūrṇaṃ munirmāyāṃ tadākarot // LiP_1,71.79 māyayā tasya te daityāḥ puratrayanivāsinaḥ śrautaṃ smārtaṃ ca saṃtyajya tasya śiṣyāstadābhavan // LiP_1,71.80 tatyajuś ca mahādevaṃ śaṅkaraṃ parameśvaram nārado 'pi tadā māyī niyogānmāyinaḥ prabhoḥ // LiP_1,71.81 praviśya tatpuraṃ tena māyinā saha dīkṣitaḥ muniḥ śiṣyaiḥ praśiṣyaiś ca saṃvṛtaḥ sarvataḥ svayam // LiP_1,71.82 strīdharmaṃ cākarotstrīṇāṃ duścāraphalasiddhidam cakrustāḥ sarvadā labdhvā sadya eva phalaṃ striyaḥ // LiP_1,71.83 janāsaktā babhūvustā vinindya patidevatāḥ adyāpi gauravāttasya nāradasya kalau muneḥ // LiP_1,71.84 nāryaścaranti saṃtyajya bhartṝn svairaṃ vṛthādhamāḥ strīṇāṃ mātā pitā bandhuḥ sakhā mitraṃ ca bāndhavaḥ // LiP_1,71.85 bhartā eva na saṃdehas tathāpy āsahamāyayā kṛtvāpi sumahatpāpaṃ yā bhartuḥ premasaṃyutā // LiP_1,71.86 prāpnuyāt paramaṃ svargaṃ narakaṃ ca viparyayāt puraikā muniśārdūlāḥ sarvadharmān sadā patim // LiP_1,71.87 saṃtyajyāpūjayansādhvyo devānanyāñjagadgurūn tāḥ svargalokamāsādya modante vigatajvarāḥ // LiP_1,71.88 narakaṃ ca jagāmānyā tasmādbhartā parā gatiḥ tathāpi bhartṝn svāṃs tyaktvā babhūvuḥ svairavṛttayaḥ // LiP_1,71.89 māyayā devadevasya viṣṇostasyājñayā prabhoḥ alakṣmīś ca svayaṃ tasya niyogāttripuraṃ gatā // LiP_1,71.90 yā lakṣmīstapasā teṣāṃ labdhā deveśvarādajāt bahirgatā parityajya niyogādbrahmaṇaḥ prabhoḥ // LiP_1,71.91 buddhimohaṃ tathābhūtaṃ viṣṇumāyāvinirmitam teṣāṃ dattvā kṣaṇaṃ devas tāsāṃ māyī ca nāradaḥ // LiP_1,71.92 sukhāsīnau hyasaṃbhrāntau dharmavighnārthamavyayau evaṃ naṣṭe tadā dharme śrautasmārte suśobhane // LiP_1,71.93 pāṣaṇḍe khyāpite tena viṣṇunā viśvayoninā tyakte maheśvare daityais tyakte liṅgārcane tathā // LiP_1,71.94 strīdharme nikhile naṣṭe durācāre vyavasthite kṛtārtha iva deveśo devaiḥ sārdhamumāpatim // LiP_1,71.95 tapasā prāpya sarvajñaṃ tuṣṭāva puruṣottamaḥ maheśvarāya devāya namaste paramātmane // LiP_1,71.96 nārāyaṇāya śarvāya brahmaṇe brahmarūpiṇe śāśvatāya hyanantāya avyaktāya ca te namaḥ // LiP_1,71.97 evaṃ stutvā mahādevaṃ daṇḍavatpraṇipatya ca jajāpa rudraṃ bhagavān koṭivāraṃ jale sthitaḥ // LiP_1,71.98 devāś ca sarve te devaṃ tuṣṭuvuḥ parameśvaram sendrāḥ sasādhyāḥ sayamāḥ sarudrāḥ samarudgaṇāḥ // LiP_1,71.99 namaḥ sarvātmane tubhyaṃ śaṅkarāyārtihāriṇe rudrāya nīlarudrāya kadrudrāya pracetase // LiP_1,71.100 gatirnaḥ sarvadāsmābhir vandyo devārimardanaḥ tvamādistvamanantaś ca anantaścākṣayaḥ prabhuḥ // LiP_1,71.101 prakṛtiḥ puruṣaḥ sākṣāt sraṣṭā hartā jagadguro trātā netā jagatyasmin dvijānāṃ dvijavatsala // LiP_1,71.102 varado vāṅmayo vācyo vācyavācakavarjitaḥ yājyo muktyarthamīśāno yogibhir yogavibhramaiḥ // LiP_1,71.103 hṛtpuṇḍarīkasuṣire yogināṃ saṃsthitaḥ sadā vadanti sūrayaḥ santaṃ paraṃ brahmasvarūpiṇam // LiP_1,71.104 bhavantaṃ tattvam ityāryās tejorāśiṃ parātparam paramātmānamityāhur asmiñjagati tadvibho // LiP_1,71.105 dṛṣṭaṃ śrutaṃ sthitaṃ sarvaṃ jāyamānaṃ jagadguro aṇoralpataraṃ prāhur mahato 'pi mahattaram // LiP_1,71.106 sarvataḥ pāṇipādaṃ tvāṃ sarvato 'kṣiśiromukham sarvataḥ śrutimalloke sarvamāvṛtya tiṣṭhasi // LiP_1,71.107 mahādevamanirdeśyaṃ sarvajñaṃ tvāmanāmayam viśvarūpaṃ virūpākṣaṃ sadāśivam anāmayam // LiP_1,71.108 koṭibhāskarasaṃkāśaṃ koṭiśītāṃśusannibham koṭikālāgnisaṃkāśaṃ ṣaḍviṃśakamanīśvaram // LiP_1,71.109 pravartakaṃ jagatyasmin prakṛteḥ prapitāmaham vadanti varadaṃ devaṃ sarvāvāsaṃ svayaṃbhuvam // LiP_1,71.110 śrutayaḥ śrutisāraṃ tvāṃ śrutisāravido janāḥ // LiP_1,71.111 adṛṣṭamasmābhir anekamūrte vinā kṛtaṃ yadbhavatātha loke tvameva daityāsurabhūtasaṃghān devān narān sthāvarajaṅgamāṃś ca // LiP_1,71.112 pāhi nānyā gatiḥ śaṃbho vinihatyāsurottamān māyayā mohitāḥ sarve bhavataḥ parameśvara // LiP_1,71.113 yathā taraṅgā laharīsamūhā yudhyanti cānyonyamapāṃnidhau ca jalāśrayādeva jaḍīkṛtāś ca surāsurāstadvadajasya sarvam // LiP_1,71.114 ya idaṃ prātarutthāya śucirbhūtvā japennaraḥ śṛṇuyādvā stavaṃ puṇyaṃ sarvakāmam avāpnuyāt // LiP_1,71.115 stutastvevaṃ surairviṣṇor japena ca maheśvaraḥ somaḥ somām athāliṅgya nandidattakaraḥ smayan // LiP_1,71.116 prāha gaṃbhīrayā vācā devānālokya śaṅkaraḥ jñātaṃ mayedamadhunā devakāryaṃ sureśvarāḥ // LiP_1,71.117 viṣṇor māyābalaṃ caiva nāradasya ca dhīmataḥ teṣāmadharmaniṣṭhānāṃ daityānāṃ devasattamāḥ // LiP_1,71.118 puratrayavināśaṃ ca kariṣye 'haṃ surottamāḥ atha sabrahmakā devāḥ sendropendrāḥ samāgatāḥ // LiP_1,71.119 śrutvā prabhostadā vākyaṃ praṇemustuṣṭuvuś ca te apyetadantare devī devamālokya vismitā // LiP_1,71.120 līlāṃbujena cāhatya kalamāha vṛṣadhvajam krīḍamānaṃ vibho paśya ṣaṇmukhaṃ ravisannibham // LiP_1,71.121 putraṃ putravatāṃ śreṣṭhaṃ bhūṣitaṃ bhūṣaṇaiḥ śubhaiḥ mukuṭaiḥ kaṭakaiścaiva kuṇḍalairvalayaiḥ śubhaiḥ // LiP_1,71.122 nūpuraiśchannavāraiś ca tathā hy udarabandhanaiḥ kiṅkiṇībhir anekābhir haimairaśvatthapatrakaiḥ // LiP_1,71.123 kalpakadrumajaiḥ puṣpaiḥ śobhitairalakaiḥ śubhaiḥ hārair vārijarāgādimaṇicitrais tathāṅgadaiḥ // LiP_1,71.124 muktāphalamayairhāraiḥ pūrṇacandrasamaprabhaiḥ tilakaiś ca mahādeva paśya putraṃ suśobhanam // LiP_1,71.125 aṅkitaṃ kuṅkumādyaiś ca vṛttaṃ bhasitanirmitam vaktravṛndaṃ ca paśyeśa vṛndaṃ kāmalakaṃ yathā // LiP_1,71.126 netrāṇi ca vibho paśya śubhāni tvaṃ śubhāni ca añjanāni vicitrāṇi maṅgalārthaṃ ca mātṛbhiḥ // LiP_1,71.127 gaṅgādibhiḥ kṛttikādyaiḥ svāhayā ca viśeṣataḥ ityevaṃ lokamātuś ca vāgbhiḥ saṃbodhitaḥ śivaḥ // LiP_1,71.128 na yayau tṛptimīśānaḥ pibanskandānanāmṛtam na sasmāra ca tāndevān daityaśastranipīḍitān // LiP_1,71.129 skandamāliṅgya cāghrāya nṛtya putretyuvāca ha so 'pi līlālaso bālo nanartārtiharaḥ prabhuḥ // LiP_1,71.130 sahaiva nanṛtuścānye saha tena gaṇeśvarāḥ trailokyamakhilaṃ tatra nanarteśājñayā kṣaṇam // LiP_1,71.131 nāgāś ca nanṛtuḥ sarve devāḥ sendrapurogamāḥ tuṣṭuvurgaṇapāḥ skandaṃ mumodāṃbā ca mātaraḥ // LiP_1,71.132 sasṛjuḥ puṣpavarṣāṇi jagurgandharvakinnarāḥ nṛtyāmṛtaṃ tadā pītvā pārvatīparameśvarau avāpatus tadā tṛptiṃ nandinā ca gaṇeśvarāḥ // LiP_1,71.133 tataḥ sa nandī saha ṣaṇmukhena tathā ca sārdhaṃ girirājaputryā viveśa divyaṃ bhavanaṃ bhavo 'pi yathāmbudo 'nyāmbudam ambudābhaḥ // LiP_1,71.134 dvārasya pārśve te tasthur devā devasya dhīmataḥ tuṣṭuvuś ca mahādevaṃ kiṃcid udvignacetasaḥ // LiP_1,71.135 kiṃtu kiṃtviti cānyonyaṃ prekṣya caitatsamākulāḥ pāpā vayam iti hyanye abhāgyāśceti cāpare // LiP_1,71.136 bhāgyavantaś ca daityendrā iti cānye sureśvarāḥ pūjāphalamimaṃ teṣām ityanye neti cāpare // LiP_1,71.137 etasminnantare teṣāṃ śrutvā śabdānanekaśaḥ kumbhodaro mahātejā daṇḍenātāḍayatsurān // LiP_1,71.138 dudruvuste bhayāviṣṭā devā hāhetivādinaḥ apatanmunayaścānye devāś ca dharaṇītale // LiP_1,71.139 aho vidherbalaṃ ceti munayaḥ kaśyapādayaḥ dṛṣṭvāpi devadeveśaṃ devānāṃ cāsuradviṣām // LiP_1,71.140 abhāgyānna samāptaṃ tu kāryamityapare dvijāḥ procurnamaḥ śivāyeti pūjya cālpataraṃ hṛdi // LiP_1,71.141 tataḥ kapardī nandīśo mahādevapriyo muniḥ śūlī mālī tathā hālī kuṇḍalī valayī gadī // LiP_1,71.142 vṛṣamāruhya suśvetaṃ yayau tasyājñayā tadā tato vai nandinaṃ dṛṣṭvā gaṇaḥ kumbhodaro 'pi saḥ // LiP_1,71.143 praṇamya nandinaṃ mūrdhnā saha tena tvaran yayau nandī bhāti mahātejā vṛṣapṛṣṭhe vṛṣadhvajaḥ // LiP_1,71.144 sagaṇo gaṇasenānīr meghapṛṣṭhe yathā bhavaḥ daśayojanavistīrṇaṃ muktājālair alaṃkṛtam // LiP_1,71.145 sitātapatraṃ śailāder ākāśamiva bhāti tat tatrāntarbaddhamālā sā muktāphalamayī śubhā // LiP_1,71.146 gaṅgākāśānnipatitā bhāti mūrdhni vibhoryathā atha dṛṣṭvā gaṇādhyakṣaṃ devadundubhayaḥ śubhāḥ // LiP_1,71.147 niyogādvajriṇaḥ sarve vinedurmunipuṅgavāḥ tuṣṭuvuś ca gaṇeśānaṃ vāgbhir iṣṭapradaṃ śubham // LiP_1,71.148 yathā devā bhavaṃ dṛṣṭvā prītikaṇṭakitatvacaḥ niyogādvajriṇo mūrdhni puṣpavarṣaṃ ca khecarāḥ // LiP_1,71.149 vavṛṣuś ca sugandhāḍhyaṃ nandino gaganoditam vṛṣṭyā tuṣṭastadā reje tuṣṭyā puṣṭyā yathārthayā // LiP_1,71.150 nandī bhavaś cāndrayātu snātayā gandhavāriṇā puṣpairnānāvidhaistatra bhāti pṛṣṭhaṃ vṛṣasya tat // LiP_1,71.151 saṃkīrṇaṃ tu divaḥ pṛṣṭhaṃ nakṣatrairiva suvratāḥ kusumaiḥ saṃvṛto nandī vṛṣapṛṣṭhe rarāja saḥ // LiP_1,71.152 divaḥ pṛṣṭhe yathā candro nakṣatrairiva suvratāḥ taṃ dṛṣṭvā nandinaṃ devāḥ sendropendrās tathāvidham // LiP_1,71.153 tuṣṭuvur gaṇapeśānaṃ devadevamivāparam namaste rudrabhaktāya rudrajāpyaratāya ca // LiP_1,71.154 rudrabhaktārtināśāya raudrakarmaratāya te kūṣmāṇḍagaṇanāthāya yogināṃ pataye namaḥ // LiP_1,71.155 sarvadāya śaraṇyāya sarvajñāyārtihāriṇe vedānāṃ pataye caiva vedavedyāya te namaḥ // LiP_1,71.156 vajriṇe vajradaṃṣṭrāya vajrivajranivāriṇe vajrālaṃkṛtadehāya vajriṇārādhitāya te // LiP_1,71.157 raktāya raktanetrāya raktāṃbaradharāya te raktānāṃ bhavapādābje rudralokapradāyine // LiP_1,71.158 namaḥ senādhipataye rudrāṇāṃ pataye namaḥ bhūtānāṃ bhuvaneśānāṃ pataye pāpahāriṇe // LiP_1,71.159 rudrāya rudrapataye raudrapāpaharāya te namaḥ śivāya saumyāya rudrabhaktāya te namaḥ // LiP_1,71.160 tataḥ prīto gaṇādhyakṣaḥ prāha devāṃśchivātmajaḥ rathaṃ ca sārathiṃ śaṃbhoḥ kārmukaṃ śaramuttamam // LiP_1,71.161 kartumarhatha yatnena naṣṭaṃ matvā puratrayam atha te brahmaṇā sārdhaṃ tathā vai viśvakarmaṇā // LiP_1,71.162 rathaṃ cakruḥ susaṃrabdhā devadevasya dhīmataḥ // LiP_1,71.163 iti śrīliṅgamahāpurāṇe pūrvabhāge puradāhe nandikeśvaravākyaṃ nāma ekasaptatitamo 'dhyāyaḥ atha rudrasya devasya nirmito viśvakarmaṇā sarvalokamayo divyo ratho yatnena sādaram // LiP_1,72.1 sarvabhūtamayaścaiva sarvadevanamaskṛtaḥ sarvadevamayaścaiva sauvarṇaḥ sarvasaṃmataḥ // LiP_1,72.2 rathāṅgaṃ dakṣiṇaṃ sūryo vāmāṅgaṃ soma eva ca dakṣiṇaṃ dvādaśāraṃ hi ṣoḍaśāraṃ tathottaram // LiP_1,72.3 areṣu teṣu viprendrāś cādityā dvādaśaiva tu śaśinaḥ ṣoḍaśāreṣu kalā vāmasya suvratāḥ // LiP_1,72.4 ṛkṣāṇi ca tadā tasya vāmasyaiva tu bhūṣaṇam nemyaḥ ṣaḍṛtavaścaiva tayorvai viprapuṅgavāḥ // LiP_1,72.5 puṣkaraṃ cāntarikṣaṃ vai rathanīḍaś ca mandaraḥ astādrirudayādriś ca ubhau tau kūbarau smṛtau // LiP_1,72.6 adhiṣṭhānaṃ mahāmerur āśrayāḥ kesarācalāḥ vegaḥ saṃvatsarastasya ayane cakrasaṃgamau // LiP_1,72.7 muhūrtā bandhurāstasya śamyāścaiva kalāḥ smṛtāḥ tasya kāṣṭhāḥ smṛtā ghoṇā cākṣadaṇḍāḥ kṣaṇāś ca vai // LiP_1,72.8 nimeṣāścānukarṣāś ca īṣā cāsya lavāḥ smṛtāḥ dyaurvarūthaṃ rathasyāsya svargamokṣāvubhau dhvajau // LiP_1,72.9 dharmo virāgo daṇḍo 'sya yajñā daṇḍāśrayāḥ smṛtāḥ dakṣiṇāḥ saṃdhayastasya lohāḥ pañcāśadagnayaḥ // LiP_1,72.10 yugāntakoṭī tau tasya dharmakāmāvubhau smṛtau īṣādaṇḍastathāvyaktaṃ buddhistasyaiva naḍvalaḥ // LiP_1,72.11 koṇas tathā hyahaṅkāro bhūtāni ca balaṃ smṛtam indriyāṇi ca tasyaiva bhūṣaṇāni samantataḥ // LiP_1,72.12 śraddhā ca gatirasyaiva vedāstasya hayāḥ smṛtāḥ padāni bhūṣaṇānyeva ṣaḍaṅgānyupabhūṣaṇam // LiP_1,72.13 purāṇanyāyamīmāṃsādharmaśāstrāṇi suvratāḥ vālāśrayāḥ paṭāścaiva sarvalakṣaṇasaṃyutāḥ // LiP_1,72.14 mantrā ghaṇṭāḥ smṛtāsteṣāṃ varṇāḥ pādāstathāśramāḥ avacchedo hyanantastu sahasraphaṇabhūṣitaḥ // LiP_1,72.15 diśaḥ pādā rathasyāsya tathā copadiśaś ca ha puṣkarādyāḥ patākāś ca sauvarṇā ratnabhūṣitāḥ // LiP_1,72.16 samudrāstasya catvāro rathakambalikāḥ smṛtāḥ gaṅgādyāḥ saritaḥ śreṣṭhāḥ sarvābharaṇabhūṣitāḥ // LiP_1,72.17 cāmarāsaktahastāgrāḥ sarvāḥ strīrūpaśobhitāḥ tatratatra kṛtasthānāḥ śobhayāṃcakrire ratham // LiP_1,72.18 āvahādyās tathā sapta sopānaṃ haimamuttamam sārathirbhagavānbrahmā devābhīṣudharāḥ smṛtāḥ // LiP_1,72.19 pratodo brahmaṇastasya praṇavo brahmadaivatam lokālokācalastasya sasopānaḥ samantataḥ // LiP_1,72.20 viṣamaś ca tadā bāhyo mānasādriḥ suśobhanaḥ nāsāḥ samantatastasya sarva evācalāḥ smṛtāḥ // LiP_1,72.21 talāḥ kapotāḥ kāpotāḥ sarve talanivāsinaḥ merureva mahāchatraṃ mandaraḥ pārśvaḍiṇḍimaḥ // LiP_1,72.22 śailendraḥ kārmukaṃ caiva jyā bhujaṅgādhipaḥ svayam kālarātryā tathaiveha tathendradhanuṣā punaḥ // LiP_1,72.23 ghaṇṭā sarasvatī devī dhanuṣaḥ śrutirūpiṇī iṣurviṣṇurmahātejāḥ śalyaṃ somaḥ śarasya ca // LiP_1,72.24 kālāgnistaccharasyaiva sākṣāttīkṣṇaḥ sudāruṇaḥ anīkaṃ viṣasambhūtaṃ vāyavo vājakāḥ smṛtāḥ // LiP_1,72.25 evaṃ kṛtvā rathaṃ divyaṃ kārmukaṃ ca śaraṃ tathā sārathiṃ jagatāṃ caiva brahmāṇaṃ prabhumīśvaram // LiP_1,72.26 āruroha rathaṃ divyaṃ raṇamaṇḍanadhṛg bhavaḥ sarvadevagaṇairyuktaṃ kampayanniva rodasī // LiP_1,72.27 ṛṣibhiḥ stūyamānaś ca vandyamānaś ca bandibhiḥ upanṛttaścāpsarasāṃ gaṇairnṛtyaviśāradaiḥ // LiP_1,72.28 suśobhamāno varadaḥ samprekṣyaiva ca sārathim tasminnārohati rathaṃ kalpitaṃ lokasaṃbhṛtam // LiP_1,72.29 śirobhiḥ patitā bhūmīṃ turagā vedasaṃbhavāḥ athādhastādrathasyāsya bhagavān dharaṇīdharaḥ // LiP_1,72.30 vṛṣendrarūpī cotthāpya sthāpayāmāsa vai kṣaṇam kṣaṇāntare vṛṣendro 'pi jānubhyāmagamaddharām // LiP_1,72.31 abhīṣuhasto bhagavān udyamya ca hayān vibhuḥ sthāpayāmāsa devasya vacanādvai rathaṃ śubham // LiP_1,72.32 tato 'śvāṃścodayāmāsa manomārutaraṃhasaḥ purāṇyuddiśya khasthāni dānavānāṃ tarasvinām // LiP_1,72.33 athāha bhagavān rudro devānālokya śaṅkaraḥ paśūnāmādhipatyaṃ me dattaṃ hanmi tato 'surān // LiP_1,72.34 pṛthakpaśutvaṃ devānāṃ tathānyeṣāṃ surottamāḥ kalpayitvaiva vadhyāste nānyathā naiva sattamāḥ // LiP_1,72.35 iti śrutvā vacaḥ sarvaṃ devadevasya dhīmataḥ viṣādamagaman sarve paśutvaṃ prati śaṅkitāḥ // LiP_1,72.36 teṣāṃ bhāvaṃ tato jñātvā devastānidamabravīt mā vo 'stu paśubhāve 'smin bhayaṃ vibudhasattamāḥ // LiP_1,72.37 śrūyatāṃ paśubhāvasya vimokṣaḥ kriyatāṃ ca saḥ yo vai pāśupataṃ divyaṃ cariṣyati sa mokṣyati // LiP_1,72.38 paśutvāditi satyaṃ ca pratijñātaṃ samāhitāḥ ye cāpyanye cariṣyanti vrataṃ pāśupataṃ mama // LiP_1,72.39 mokṣyanti te na saṃdehaḥ paśutvāt surasattamāḥ naiṣṭhikaṃ dvādaśābdaṃ vā tadardhaṃ varṣakatrayam // LiP_1,72.40 śuśrūṣāṃ kārayedyastu sa paśutvādvimucyate tasmātparamidaṃ divyaṃ cariṣyatha surottamāḥ // LiP_1,72.41 tatheti cābruvandevāḥ śive lokanamaskṛte tasmādvai paśavaḥ sarve devāsuranarāḥ prabhoḥ // LiP_1,72.42 rudraḥ paśupatiścaiva paśupāśavimocakaḥ yaḥ paśustatpaśutvaṃ ca vratenānena saṃtyajet // LiP_1,72.43 tatkṛtvā na ca pāpīyān iti śāstrasya niścayaḥ tato vināyakaḥ sākṣād bālo 'bālaparākramaḥ // LiP_1,72.44 apūjitastadā devaiḥ prāha devānnivārayan māmapūjya jagatyasmin bhakṣyabhojyādibhiḥ śubhaiḥ // LiP_1,72.45 kaḥ pumānsiddhimāpnoti devo vā dānavo 'pi vā tatastasmin kṣaṇādeva devakārye sureśvarāḥ // LiP_1,72.46 vighnaṃ kariṣye deveśa kathaṃ kartuṃ samudyatāḥ tataḥ sendrāḥ surāḥ sarve bhītāḥ sampūjya taṃ prabhum // LiP_1,72.47 bhakṣyabhojyādibhiścaiva uṇḍaraiścaiva modakaiḥ abruvaṃste gaṇeśānaṃ nirvighnaṃ cāstu naḥ sadā // LiP_1,72.48 bhavo 'pyanekaiḥ kusumair gaṇeśaṃ bhakṣyaiś ca bhojyaiḥ surasaiḥ sugandhaiḥ /* āliṅgya cāghrāya sutaṃ tadānīmapūjayatsarvasurendramukhyaḥ // LiP_1,72.49 sampūjya pūjyaṃ saha devasaṃghair vināyakaṃ nāyakamīśvarāṇām gaṇeśvaraireva nagendradhanvā puratrayaṃ dagdhumasau jagāma // LiP_1,72.50 taṃ devadevaṃ surasiddhasaṃghā maheśvaraṃ bhūtagaṇāś ca sarve gaṇeśvarā nandimukhāstadānīṃ svavāhanairanvayurīśamīśāḥ // LiP_1,72.51 agre surāṇāṃ ca gaṇeśvarāṇāṃ tadātha nandī girirājakalpam vimānamāruhya puraṃ prahartuṃ jagāma mṛtyuṃ bhagavāniveśaḥ // LiP_1,72.52 yāntaṃ tadānīṃ tu śilādaputram āruhya nāgendravṛṣāśvavaryān devāstadānīṃ gaṇapāś ca sarve gaṇā yayuḥ svāyudhacihnahastāḥ // LiP_1,72.53 khagendramāruhya nagendrakalpaṃ khagadhvajo vāmata eva śaṃbhoḥ /* jagāma jagatāṃ hitāya puratrayaṃ dagdhumaluptaśaktiḥ // LiP_1,72.54 taṃ sarvadevāḥ suralokanāthaṃ samantataścānvayuraprameyam /* surāsureśaṃ sahasraraśmir bhagavān sutīkṣṇaḥ // LiP_1,72.55 rarāja madhye bhagavānsurāṇāṃ vivāhano vārijapatravarṇaḥ yathā sumeroḥ śikharādhirūḍhaḥ sahasraraśmir bhagavān sutīkṣṇaḥ // LiP_1,72.56 sahasranetraḥ prathamaḥ surāṇāṃ gajendramāruhya ca dakṣiṇe 'sya jagāma rudrasya puraṃ nihantuṃ yathoragāṃstatra tu vainateyaḥ // LiP_1,72.57 taṃ siddhagandharvasurendravīrāḥ surendravṛndādhipam indram īśam samantatastuṣṭuvuriṣṭadaṃ te jayeti śakraṃ varapuṣpavṛṣṭyā // LiP_1,72.58 tadā hyahalyopapatiṃ sureśaṃ jagatpatiṃ diviṣṭhāḥ /* praṇemurālokya sahasranetraṃ salīlamaṃbā tanayaṃ yathendram // LiP_1,72.59 yamapāvakavitteśā vāyurnirṛtireva ca apāmpatis tatheśāno bhavaṃ cānu samāgatāḥ // LiP_1,72.60 vīrabhadro raṇe bhadro nairṛtyāṃ vai rathasya tu vṛṣabhendraṃ samāruhya romajaiś ca samāvṛtaḥ // LiP_1,72.61 sevāṃ cakre puraṃ hantuṃ devadevaṃ triyaṃbakam mahākālo mahātejā mahādeva ivāparaḥ // LiP_1,72.62 vāyavyāṃ sagaṇaiḥ sārdhaṃ sevāṃ cakre rathasya tu // LiP_1,72.63 ṣaṇmukho 'pi saha siddhacāraṇaiḥ senayā ca girirājasaṃnibhaḥ devanāthagaṇavṛndasaṃvṛto vāraṇena ca tathāgnisaṃbhavaḥ // LiP_1,72.64 vighnaṃ gaṇeśo 'pyasureśvarāṇāṃ kṛtvā surāṇāṃ bhagavānavighnam vighneśvaro vighnagaṇaiś ca sārdhaṃ taṃ deśamīśānapadaṃ jagāma // LiP_1,72.65 kālī tadā kālaniśāprakāśaṃ śūlaṃ kapālābharaṇā kareṇa prakampayantī ca tadā surendrān mahāsurāsṛṅmadhupānamattā // LiP_1,72.66 mattebhagāmī madalolanetrā mattaiḥ piśācaiś ca gaṇaiś ca mattaiḥ mattebhacarmāṃbaraveṣṭitāṅgī yayau purastācca gaṇeśvarasya // LiP_1,72.67 tāṃ siddhagandharvapiśācayakṣavidyādharāhīndrasurendramukhyāḥ praṇemuruccairabhituṣṭuvuś ca jayeti devīṃ himaśailaputrīm // LiP_1,72.68 mātaraḥ suravarārisūdanāḥ sādaraṃ suragaṇaiḥ supūjitāḥ mātaraṃ yayuratha svavāhanaiḥ svairgaṇairdhvajadharaiḥ samantataḥ // LiP_1,72.69 durgārūḍhamṛgādhipā duratigā dordaṇḍavṛndaiḥ śivā bibhrāṇāṅkuśaśūlapāśaparaśuṃ cakrāsiśaṅkhāyudham prauḍhādityasahasrasadṛśairnetrairdahantī pathaṃ bālābālaparākramā bhagavatī daityānprahartuṃ yayau // LiP_1,72.70 taṃ devamīśaṃ tripuraṃ nihantuṃ tadā tu devendraraviprakāśāḥ gajairhayaiḥ siṃhavarai rathaiś ca vṛṣairyayuste gaṇarājamukhyāḥ // LiP_1,72.71 halaiś ca phālair musalair bhuśuṇḍair girīndrakūṭair girisannibhāste yayuḥ purastāddhi maheśvarasya sureśvarā bhūtagaṇeśvarāś ca // LiP_1,72.72 tathendrapadmodbhavaviṣṇumukhyāḥ surā gaṇeśāś ca gaṇeśamīśam jayeti vāgbhir bhagavantamūcuḥ kirīṭadattāñjalayaḥ samantāt // LiP_1,72.73 nanṛturmunayaḥ sarve daṇḍahastā jaṭādharāḥ vavṛṣuḥ puṣpavarṣāṇi khecarāḥ siddhacāraṇāḥ puratrayaṃ ca viprendrāḥ prāṇadatsarvatas tathā // LiP_1,72.74 gaṇeśvarair devagaṇaiś ca bhṛṅgī sahāvṛtaḥ sarvagaṇendravaryaḥ jagāma yogī tripuraṃ nihantuṃ vimānamāruhya yathā mahendraḥ // LiP_1,72.75 keśo vigatavāsāś ca mahākeśo mahājvaraḥ somavallī savarṇaś ca somapaḥ senakas tathā // LiP_1,72.76 somadhṛk sūryavācaś ca sūryapeṣaṇakas tathā sūryākṣaḥ sūrināmā ca suraḥ sundara eva ca // LiP_1,72.77 prakudaḥ kakudantaś ca kampanaś ca prakampanaḥ indraś cendrajayaścaiva mahābhīr bhīmakas tathā // LiP_1,72.78 śatākṣaścaiva pañcākṣaḥ sahasrākṣo mahodaraḥ yamajihvaḥ śatāśvaś ca kaṇṭhanaḥ kaṇṭhapūjanaḥ // LiP_1,72.79 dviśikhas triśikhaścaiva tathā pañcaśikho dvijāḥ muṇḍo 'rdhamuṇḍo dīrghaś ca piśācāsyaḥ pinākadhṛk // LiP_1,72.80 pippalāyatanaścaiva tathā hyaṅgārakāśanaḥ śithilaḥ śithilāsyaś ca akṣapādo hyajaḥ kujaḥ // LiP_1,72.81 ajavaktro hayavaktro gajavaktro 'rdhvavaktrakaḥ ityādyāḥ parivāryeśaṃ lakṣyalakṣaṇavarjitāḥ // LiP_1,72.82 vṛndaśastaṃ samāvṛtya jagmuḥ somaṃ gaṇairvṛtāḥ sahasrāṇāṃ sahasrāṇi rudrāṇāmūrdhvaretasām // LiP_1,72.83 samāvṛtya mahādevaṃ devadevaṃ maheśvaram dagdhuṃ puratrayaṃ jagmuḥ koṭikoṭigaṇairvṛtāḥ // LiP_1,72.84 trayastriṃśatsurāścaiva trayaś ca triśatās tathā trayaś ca trisahasrāṇi jagmurdevāḥ samantataḥ // LiP_1,72.85 mātaraḥ sarvalokānāṃ gaṇānāṃ caiva mātaraḥ bhūtānāṃ mātaraścaiva jagmurdevasya pṛṣṭhataḥ // LiP_1,72.86 bhāti madhye gaṇānāṃ ca rathamadhye gaṇeśvaraḥ nabhasyamalanakṣatre tārāmadhya ivoḍurāṭ // LiP_1,72.87 rarāja devī devasya girijā pārśvasaṃsthitā tadā prabhāvato gaurī bhavasyeva jaganmayī // LiP_1,72.88 śubhāvatī tadā devī pārśvasaṃsthā vibhāti sā cāmarāsaktahastāgrā sā hemāṃbujavarṇikā // LiP_1,72.89 atha vibhāti vibhorviśadaṃ vapur bhasitabhāsitamaṃbikayā tayā sitamivābhramaho saha vidyutā nabhasi devapateḥ parameṣṭhinaḥ // LiP_1,72.90 bhātīndradhanuṣākāśaṃ meruṇā ca yathā jagat hiraṇyadhanuṣā saumyaṃ vapuḥ śaṃbhoḥ śaśidyuti // LiP_1,72.91 sitātapatraṃ ratnāṃśumiśritaṃ parameṣṭhinaḥ yathodaye śaśāṅkasya bhātyakhaṇḍaṃ hi maṇḍalam // LiP_1,72.92 sadukūlā śive raktā lambitā bhāti mālikā chatrāntā ratnajākāśāt patantīva saridvarā // LiP_1,72.93 atha mahendraviriñcivibhāvasuprabhṛtibhir natapādasaroruhaḥ saha tadā ca jagāma tayāṃbayā sakalalokahitāya puratrayam // LiP_1,72.94 dagdhuṃ samartho manasā kṣaṇena carācaraṃ sarvamidaṃ triśūlī kimatra dagdhuṃ tripuraṃ pinākī svayaṃ gataścātra gaṇaiś ca sārdham // LiP_1,72.95 rathena kiṃ ceṣuvareṇa tasya gaṇaiś ca kiṃ devagaṇaiś ca śaṃbhoḥ puratrayaṃ dagdhumaluptaśakteḥ kimetad ityāhur ajendramukhyāḥ // LiP_1,72.96 manvāma nūnaṃ bhagavānpinākī līlārthametatsakalaṃ pravarttum vyavasthitaśceti tathānyathā ced āḍambareṇāsya phalaṃ kimanyat // LiP_1,72.97 puratrayasyāsya samīpavartī sureśvarair nandimukhaiś ca nandī gaṇairgaṇeśastu rarāja devyā jagadratho merurivāṣṭaśṛṅgaiḥ // LiP_1,72.98 atha nirīkṣya sureśvaramīśvaraṃ sagaṇamadrisutāsahitaṃ tadā tripuraraṅgatalopari saṃsthitaḥ suragaṇo 'nujagāma svayaṃ tathā // LiP_1,72.99 jagattrayaṃ sarvamivāparaṃ tat puratrayaṃ tatra vibhāti samyak nareśvaraiścaiva gaṇaiś ca devaiḥ suretaraiś ca trividhairmunīndrāḥ // LiP_1,72.100 atha sajyaṃ dhanuḥ kṛtvā śarvaḥ saṃdhāya taṃ śaram yuktvā pāśupatāstreṇa tripuraṃ samacintayat // LiP_1,72.101 tasmin sthite mahādeve rudre vitatakārmuke purāṇi tena kālena jagmurekatvamāśu vai // LiP_1,72.102 ekībhāvaṃ gate caiva tripure samupāgate babhūva tumulo harṣo devatānāṃ mahātmanām // LiP_1,72.103 tato devagaṇāḥ sarve siddhāś ca paramarṣayaḥ jayeti vāco mumucuḥ saṃstuvanto 'ṣṭamūrtikam // LiP_1,72.104 athāha bhagavānbrahmā bhaganetranipātanam puṣyayoge 'pi samprāpte līlāvaśamumāpatim // LiP_1,72.105 sthāne tava mahādeva ceṣṭeyaṃ parameśvara pūrvadevāś ca devāś ca samāstava yataḥ prabho // LiP_1,72.106 tathāpi devā dharmiṣṭhāḥ pūrvadevāś ca pāpinaḥ yatastasmājjagannātha līlāṃ tyaktumihārhasi // LiP_1,72.107 kiṃ rathena dhvajeneśa tava dagdhuṃ puratrayam iṣuṇā bhūtasaṃghaiś ca viṣṇunā ca mayā prabho // LiP_1,72.108 puṣyayoge tvanuprāpte puraṃ dagdhumihārhasi yāvanna yānti deveśa viyogaṃ tāvadeva tu // LiP_1,72.109 dagdhumarhasi śīghraṃ tvaṃ trīṇyetāni purāṇi vai atha devo mahādevaḥ sarvajñastadavaikṣata // LiP_1,72.110 puratrayaṃ virūpākṣas tatkṣaṇādbhasma vai kṛtam somaś ca bhagavānviṣṇuḥ kālāgnirvāyureva ca // LiP_1,72.111 śare vyavasthitāḥ sarve devamūcuḥ praṇamya tam dagdhamapyatha deveśa vīkṣaṇena puratrayam // LiP_1,72.112 asmaddhitārthaṃ deveśa śaraṃ moktumihārhasi atha saṃmṛjya dhanuṣo jyāṃ hasan tripurārdanaḥ // LiP_1,72.113 mumoca bāṇaṃ viprendrā vyākṛṣyākarṇam īśvaraḥ tatkṣaṇāttripuraṃ dagdhvā tripurāntakaraḥ śaraḥ // LiP_1,72.114 devadevaṃ samāsādya namaskṛtvā vyavasthitaḥ reje puratrayaṃ dagdhaṃ daityakoṭiśatairvṛtam // LiP_1,72.115 iṣuṇā tena kalpānte rudreṇeva jagattrayam ye pūjayanti tatrāpi daityā rudraṃ sabāndhavāḥ // LiP_1,72.116 gāṇapatyaṃ tadā śaṃbhor yayuḥ pūjāvidherbalāt na kiṃcid abruvan devāḥ sendropendrā gaṇeśvarāḥ // LiP_1,72.117 bhayāddevaṃ nirīkṣyaiva devīṃ himavataḥ sutām dṛṣṭvā bhītaṃ tadānīkaṃ devānāṃ devapuṅgavaḥ // LiP_1,72.118 kiṃ cetyāha tadā devān praṇemustaṃ samantataḥ // LiP_1,72.119 vavandire nandinamindubhūṣaṇaṃ vavandire parvatarājasaṃbhavām vavandire cādrisutāsutaṃ prabhuṃ vavandire devagaṇā maheśvaram // LiP_1,72.120 tuṣṭāva hṛdaye brahmā devaiḥ saha samāhitaḥ viṣṇunā ca bhavaṃ devaṃ tripurārātimīśvaram // LiP_1,72.121 prasīda devadeveśa prasīda parameśvara prasīda jagatāṃ nātha prasīdānandadāvyaya // LiP_1,72.122 pañcāsyarudrarudrāya pañcāśatkoṭimūrtaye ātmatrayopaviṣṭāya vidyātattvāya te namaḥ // LiP_1,72.123 śivāya śivatattvāya aghorāya namonamaḥ aghorāṣṭakatattvāya dvādaśātmasvarūpiṇe // LiP_1,72.124 vidyutkoṭipratīkāśam aṣṭakāśaṃ suśobhanam rūpamāsthāya loke 'smin saṃsthitāya śivātmane // LiP_1,72.125 agnivarṇāya raudrāya aṃbikārdhaśarīriṇe dhavalaśyāmaraktānāṃ muktidāyāmarāya ca // LiP_1,72.126 jyeṣṭhāya rudrarūpāya somāya varadāya ca trilokāya tridevāya vaṣaṭkārāya vai namaḥ // LiP_1,72.127 madhye gaganarūpāya gaganasthāya te namaḥ aṣṭakṣetrāṣṭarūpāya aṣṭatattvāya te namaḥ // LiP_1,72.128 caturdhā ca caturdhā ca caturdhā saṃsthitāya ca pañcadhā pañcadhā caiva pañcamantraśarīriṇe // LiP_1,72.129 catuḥṣaṣṭiprakārāya akārāya namonamaḥ dvātriṃśattattvarūpāya ukārāya namonamaḥ // LiP_1,72.130 ṣoḍaśātmasvarūpāya makārāya namonamaḥ aṣṭadhātmasvarūpāya ardhamātrātmane namaḥ // LiP_1,72.131 oṅkārāya namastubhyaṃ caturdhā saṃsthitāya ca gaganeśāya devāya svargeśāya namo namaḥ // LiP_1,72.132 saptalokāya pātālanarakeśāya vai namaḥ aṣṭakṣetrāṣṭarūpāya parātparatarāya ca // LiP_1,72.133 sahasraśirase tubhyaṃ sahasrāya ca te namaḥ sahasrapādayuktāya śarvāya parameṣṭhine // LiP_1,72.134 navātmatattvarūpāya navāṣṭātmātmaśaktaye punaraṣṭaprakāśāya tathāṣṭāṣṭakamūrtaye // LiP_1,72.135 catuḥṣaṣṭyātmatattvāya punaraṣṭavidhāya te guṇāṣṭakavṛtāyaiva guṇine nirguṇāya te // LiP_1,72.136 mūlasthāya namastubhyaṃ śāśvatasthānavāsine nābhimaṇḍalasaṃsthāya hṛdi niḥsvanakāriṇe // LiP_1,72.137 kandhare ca sthitāyaiva tālurandhrasthitāya ca bhrūmadhye saṃsthitāyaiva nādamadhye sthitāya ca // LiP_1,72.138 candrabimbasthitāyaiva śivāya śivarūpiṇe vahnisomārkarūpāya ṣaṭtriṃśacchaktirūpiṇe // LiP_1,72.139 tridhā saṃvṛtya lokānvai prasuptabhujagātmane triprakāraṃ sthitāyaiva tretāgnimayarūpiṇe // LiP_1,72.140 sadāśivāya śāntāya maheśāya pinākine sarvajñāya śaraṇyāya sadyojātāya vai namaḥ // LiP_1,72.141 aghorāya namastubhyaṃ vāmadevāya te namaḥ tatpuruṣāya namo 'stu īśānāya namonamaḥ // LiP_1,72.142 namastriṃśatprakāśāya śāntātītāya vai namaḥ ananteśāya sūkṣmāya uttamāya namo 'stu te // LiP_1,72.143 ekākṣāya namastubhyam ekarudrāya te namaḥ namastrimūrtaye tubhyaṃ śrīkaṇṭhāya śikhaṇḍine // LiP_1,72.144 anantāsanasaṃsthāya anantāyāntakāriṇe vimalāya viśālāya vimalāṅgāya te namaḥ // LiP_1,72.145 vimalāsanasaṃsthāya vimalārthārtharūpiṇe yogapīṭhāntarasthāya yogine yogadāyine // LiP_1,72.146 yogināṃ hṛdi saṃsthāya sadā nīvāraśūkavat pratyāhārāya te nityaṃ pratyāhāraratāya te // LiP_1,72.147 pratyāhāraratānāṃ ca pratisthānasthitāya ca dhāraṇāyai namastubhyaṃ dhāraṇābhiratāya te // LiP_1,72.148 dhāraṇābhyāsayuktānāṃ purastātsaṃsthitāya ca dhyānāya dhyānarūpāya dhyānagamyāya te namaḥ // LiP_1,72.149 dhyeyāya dhyeyagamyāya dhyeyadhyānāya te namaḥ dhyeyānāmapi dhyeyāya namo dhyeyatamāya te // LiP_1,72.150 samādhānābhigamyāya samādhānāya te namaḥ samādhānaratānāṃ tu nirvikalpārtharūpiṇe // LiP_1,72.151 dagdhvoddhṛtaṃ sarvamidaṃ tvayādya jagattrayaṃ rudra puratrayaṃ hi kaḥ stotumicchet kathamīdṛśaṃ tvāṃ stoṣye hi tuṣṭāya śivāya tubhyam // LiP_1,72.152 bhaktyā ca tuṣṭyādbhutadarśanācca martyā amartyā api devadeva ete gaṇāḥ siddhagaṇaiḥ praṇāmaṃ kurvanti deveśa gaṇeśa tubhyam // LiP_1,72.153 nirīkṣaṇādeva vibho 'si dagdhuṃ puratrayaṃ caiva jagattrayaṃ ca līlālasenāṃbikayā kṣaṇena dagdhaṃ kileṣuś ca tadātha muktaḥ // LiP_1,72.154 kṛto rathaśceṣuvaraś ca śubhraṃ śarasanaṃ te tripurakṣayāya anekayatnaiś ca mayātha tubhyaṃ phalaṃ na dṛṣṭaṃ surasiddhasaṃghaiḥ // LiP_1,72.155 ratho rathī devavaro hariś ca rudraḥ svayaṃ śakrapitāmahau ca tvameva sarve bhagavan kathaṃ tu stoṣye hy atoṣyaṃ praṇipatya mūrdhnā // LiP_1,72.156 anantapādas tvam anantabāhur anantamūrdhāntakaraḥ śivaś ca anantamūrtiḥ katham īdṛśaṃ tvāṃ toṣye hy atoṣyaṃ kathamīdṛśaṃ tvām // LiP_1,72.157 namonamaḥ sarvavide śivāya rudrāya śarvāya bhavāya tubhyam sthūlāya sūkṣmāya susūkṣmasūkṣmasūkṣmāya sūkṣmārthavide vidhātre // LiP_1,72.158 sraṣṭre namaḥ sarvasurāsurāṇāṃ bhartre ca hartre jagatāṃ vidhātre netre surāṇāmasureśvarāṇāṃ dātre praśāstre mama sarvaśāstre // LiP_1,72.159 vedāntavedyāya sunirmalāya vedārthavidbhiḥ satataṃ stutāya vedātmarūpāya bhavāya tubhyam antāya madhyāya sumadhyamāya // LiP_1,72.160 ādyantaśūnyāya ca saṃsthitāya tathā tvaśūnyāya ca liṅgine ca aliṅgine liṅgamayāya tubhyaṃ liṅgāya vedādimayāya sākṣāt // LiP_1,72.161 rudrāya mūrdhānanikṛntanāya mamādidevasya ca yajñamūrteḥ vidhvāntabhaṅgaṃ mama kartumīśa dṛṣṭvaiva bhūmau karajāgrakoṭyā // LiP_1,72.162 aho vicitraṃ tava devadeva viceṣṭitaṃ sarvasurāsureśa dehīva devaiḥ saha devakāryaṃ kariṣyase nirguṇarūpatattva // LiP_1,72.163 ekaṃ sthūlaṃ sūkṣmamekaṃ susūkṣmaṃ mūrtāmūrtaṃ mūrtamekaṃ hyamūrtam ekaṃ dṛṣṭaṃ vāṅmayaṃ caikamīśaṃ dhyeyaṃ caikaṃ tattvamatrādbhutaṃ te // LiP_1,72.164 svapne dṛṣṭaṃ yatpadārthaṃ hyalakṣyaṃ dṛṣṭaṃ nūnaṃ bhāti manye na cāpi mūrtirno vai daivakīśāna devair lakṣyā yatnairapyalakṣyaṃ kathaṃ tu // LiP_1,72.165 divyaḥ kva deveśa bhavatprabhāvo vayaṃ kva bhaktiḥ kva ca te stutiś ca tathāpi bhaktyā vilapantamīśa pitāmahaṃ māṃ bhagavankṣamasva // LiP_1,72.166 ya imaṃ śṛṇuyāddvijottamā bhuvi devaṃ praṇipatya paṭhet sa ca muñcati pāpabandhanaṃ bhavabhaktyā puraśāsituḥ stavam // LiP_1,72.167 śrutvā ca bhaktyā caturānanena stuto hasañśailasutāṃ nirīkṣya stavaṃ tadā prāha mahānubhāvaṃ mahābhujo mandaraśṛṅgavāsī // LiP_1,72.168 stavenānena tuṣṭo 'smi tava bhaktyā ca padmaja varān varaya bhadraṃ te devānāṃ ca yathepsitān // LiP_1,72.169 tataḥ praṇamya deveśaṃ bhagavānpadmasaṃbhavaḥ kṛtāñjalipuṭo bhūtvā prāhedaṃ prītamānasaḥ // LiP_1,72.170 bhagavandevadeveśa tripurāntaka śaṅkara tvayi bhaktiṃ parāṃ me 'dya prasīda parameśvaram // LiP_1,72.171 devānāṃ caiva sarveṣāṃ tvayi sarvārthadeśvara prasīda bhaktiyogena sārathyena ca sarvadā // LiP_1,72.172 janārdano 'pi bhagavān namaskṛtya maheśvaram kṛtāñjalipuṭo bhūtvā prāha sāṃbaṃ triyaṃbakam // LiP_1,72.173 vāhanatvaṃ taveśāna nityamīhe prasīda me tvayi bhaktiṃ ca deveśa devadeva namo 'stu te // LiP_1,72.174 sāmarthyaṃ ca sadā mahyaṃ bhavantaṃ voḍhumīśvaram sarvajñatvaṃ ca varada sarvagatvaṃ ca śaṅkara // LiP_1,72.175 tayoḥ śrutvā mahādevo vijñaptiṃ parameśvaraḥ sārathye vāhanatve ca kalpayāmāsa vai bhavaḥ // LiP_1,72.176 dattvā tasmai brahmaṇe viṣṇave ca dagdhvā daityāndevadevo mahātmā sārdhaṃ devyā nandinā bhūtasaṃghair antardhānaṃ kārayāmāsa śarvaḥ // LiP_1,72.177 tatastadā maheśvare gate raṇādgaṇaiḥ saha sureśvarāḥ suvismitā bhavaṃ praṇamya pārvatīm // LiP_1,72.178 yayuś ca duḥkhavarjitāḥ svavāhanairdivaṃ tataḥ sureśvarā munīśvarā gaṇeśvarāś ca bhāskarāḥ // LiP_1,72.179 tripurārerimaṃ puṇyaṃ nirmitaṃ brahmaṇā purā yaḥ paṭhecchrāddhakāle vā daive karmaṇi ca dvijāḥ // LiP_1,72.180 śrāvayedvā dvijān bhaktyā brahmalokaṃ sa gacchati mānasairvācikaiḥ pāpais tathā vai kāyikaiḥ punaḥ // LiP_1,72.181 sthūlaiḥ sūkṣmaiḥ susūkṣmaiś ca mahāpātakasaṃbhavaiḥ pātakaiś ca dvijaśreṣṭhā upapātakasaṃbhavaiḥ // LiP_1,72.182 pāpaiś ca mucyate jantuḥ śrutvādhyāyamimaṃ śubham śatravo nāśamāyānti saṃgrāme vijayībhavet // LiP_1,72.183 sarvarogairna bādhyeta āpado na spṛśanti tam dhanamāyuryaśo vidyāṃ prabhāvamatulaṃ labhet // LiP_1,72.184 iti śrīliṅgamahāpurāṇe pūrvabhāge tripuradāhe brahmastavo nāma dvisaptitamo 'dhyāyaḥ gate maheśvare deve dagdhvā ca tripuraṃ kṣaṇāt sadasyāha surendrāṇāṃ bhagavānpadmasaṃbhavaḥ // LiP_1,73.1 saṃtyajya devadeveśaṃ liṅgamūrtimaheśvaram tārapautro mahātejās tārakasya suto balī // LiP_1,73.2 tārakākṣo 'pi ditijaḥ kamalākṣaś ca vīryavān vidyunmālī ca daityeśaḥ anye cāpi sabāndhavāḥ // LiP_1,73.3 tyaktvā devaṃ mahādevaṃ māyayā ca hareḥ prabhoḥ sarve vinaṣṭāḥ pradhvastāḥ svapuraiḥ purasaṃbhavaiḥ // LiP_1,73.4 tasmātsadā pūjanīyo liṅgamūrtiḥ sadāśivaḥ yāvatpūjā sureśānāṃ tāvadeva sthitiryataḥ // LiP_1,73.5 pūjanīyaḥ śivo nityaṃ śraddhayā devapuṅgavaiḥ sarvaliṅgamayo lokaḥ sarvaṃ liṅge pratiṣṭhitam // LiP_1,73.6 tasmāt sampūjayelliṅgaṃ ya icchetsiddhimātmanaḥ sarve liṅgārcanādeva devā daityāś ca dānavāḥ // LiP_1,73.7 yakṣā vidyādharāḥ siddhā rākṣasāḥ piśitāśanāḥ pitaro munayaścāpi piśācāḥ kinnarādayaḥ // LiP_1,73.8 arcayitvā liṅgamūrti saṃsiddhā nātra saṃśayaḥ tasmālliṅgaṃ yajennityaṃ yena kenāpi vā surāḥ // LiP_1,73.9 paśavaś ca vayaṃ tasya devadevasya dhīmataḥ paśutvaṃ ca parityajya kṛtvā pāśupataṃ tataḥ // LiP_1,73.10 pūjanīyo mahādevo liṅgamūrtiḥ sanātanaḥ viśodhya caiva bhūtāni pañcabhiḥ praṇavaiḥ samam // LiP_1,73.11 prāṇāyāmaiḥ samāyuktaiḥ pañcabhiḥ surapuṅgavāḥ caturbhiḥ praṇavaiścaiva prāṇāyāmaparāyaṇaiḥ // LiP_1,73.12 tribhiś ca praṇavairdevāḥ prāṇāyāmaistathāvidhaiḥ dvidhā nyasya tathauṃkāraṃ prāṇāyāmaparāyaṇaḥ // LiP_1,73.13 tataścauṃkāram uccārya prāṇāpānau niyamya ca jñānāmṛtena sarvāṅgāny āpūrya praṇavena ca // LiP_1,73.14 guṇatrayaṃ caturdhākhyam ahaṅkāraṃ ca suvratāḥ tanmātrāṇi ca bhūtāni tathā buddhīndriyāṇi ca // LiP_1,73.15 karmendriyāṇi saṃśodhya puruṣaṃ yugalaṃ tathā cidātmānaṃ tanuṃ kṛtvā cāgnirbhasmeti saṃspṛśet // LiP_1,73.16 vāyurbhasmeti ca vyoma tathāmbhaḥ pṛthivī tathā triyāyuṣaṃ trisaṃdhyaṃ ca dhūlayed bhasitena yaḥ // LiP_1,73.17 sa yogī sarvatattvajño vrataṃ pāśupataṃ tvidam bhavena pāśamokṣārthaṃ kathitaṃ devasattamāḥ // LiP_1,73.18 evaṃ pāśupataṃ kṛtvā sampūjya parameśvaram liṅge purā mayā dṛṣṭe viṣṇunā ca mahātmanā // LiP_1,73.19 paśavo naiva jāyante varṣamātreṇa devatāḥ asmābhiḥ sarvakāryāṇāṃ devamabhyarcya yatnataḥ // LiP_1,73.20 bāhye cābhyantare caiva manye kartavyamīśvaram pratijñā mama viṣṇoś ca divyaiṣā surasattamāḥ // LiP_1,73.21 munīnāṃ ca na saṃdehas tasmāt sampūjayecchivam sā hānistanmahacchidraṃ sa mohaḥ sā ca mūkatā // LiP_1,73.22 yatkṣaṇaṃ vā muhūrtaṃ vā śivamekaṃ na cintayet bhavabhaktiparā ye ca bhavapraṇatacetasaḥ // LiP_1,73.23 bhavasaṃsmaraṇodyuktā na te duḥkhasya bhājanam bhavanāni manojñāni divyamābharaṇaṃ striyaḥ // LiP_1,73.24 dhanaṃ vā tuṣṭiparyantaṃ śivapūjāvidheḥ phalam ye vāñchanti mahābhogān rājyaṃ ca tridaśālaye te 'rcayantu sadā kālaṃ liṅgamūrtiṃ maheśvaram // LiP_1,73.25 hatvā bhittvā ca bhūtāni dagdhvā sarvamidaṃ jagat // LiP_1,73.26 yajedekaṃ virūpākṣaṃ na pāpaiḥ sa pralipyate śailaṃ liṅgaṃ madīyaṃ hi sarvadevanamaskṛtam // LiP_1,73.27 ityuktvā pūrvamabhyarcya rudraṃ tribhuvaneśvaram tuṣṭāva vāgbhir iṣṭābhir devadevaṃ triyaṃbakam // LiP_1,73.28 tadāprabhṛti śakrādyāḥ pūjayāmāsurīśvaram sākṣātpāśupataṃ kṛtvā bhasmoddhūlitavigrahāḥ // LiP_1,73.29 iti śrīliṅgamahāpurāṇe pūrvabhāge brahmaproktaliṅgārcanavidhir nāma trisaptatitamo 'dhyāyaḥ liṅgāni kalpayitvaivaṃ svādhikārānurūpataḥ viśvakarmā dadau teṣāṃ niyogādbrahmaṇaḥ prabhoḥ // LiP_1,74.1 indranīlamayaṃ liṅgaṃ viṣṇunā pūjitaṃ sadā padmarāgamayaṃ śakro haimaṃ viśravasaḥ sutaḥ // LiP_1,74.2 viśvedevās tathā raupyaṃ vasavaḥ kāntikaṃ śubham ārakūṭamayaṃ vāyur aśvinau pārthivaṃ sadā // LiP_1,74.3 sphāṭikaṃ varuṇo rājā ādityāstāmranirmitam mauktikaṃ somarāḍ dhīmāṃs tathā liṅgamanuttamam // LiP_1,74.4 anantādyā mahānāgāḥ pravālakamayaṃ śubham daityā hyayomayaṃ liṅgaṃ rākṣasāś ca mahātmanaḥ // LiP_1,74.5 trailohikaṃ guhyakāś ca sarvalohamayaṃ gaṇāḥ cāmuṇḍā saikataṃ sākṣān mātaraś ca dvijottamāḥ // LiP_1,74.6 dārujaṃ nairṛtir bhaktyā yamo mārakataṃ śubham nīlādyāś ca tathā rudrāḥ śuddhaṃ bhasmamayaṃ śubham // LiP_1,74.7 lakṣmīvṛkṣamayaṃ lakṣmīr guho vai gomayātmakam munayo muniśārdūlāḥ kuśāgramayam uttamam // LiP_1,74.8 vāmādyāḥ puṣpaliṅgaṃ tu gandhaliṅgaṃ manonmanī sarasvatī ca ratnena kṛtaṃ rudrasya vāgbhavā // LiP_1,74.9 durgā haimaṃ mahādevaṃ savedikamanuttamam ugrā piṣṭamayaṃ sarve mantrā hyājyamayaṃ śubham // LiP_1,74.10 vedāḥ sarve dadhimayaṃ piśācāḥ sīsanirmitam lebhire ca yathāyogyaṃ prasādādbrahmaṇaḥ padam // LiP_1,74.11 bahunātra kimuktena carācaramidaṃ jagat śivaliṅgaṃ samabhyarcya sthitamatra na saṃśayaḥ // LiP_1,74.12 ṣaḍvidhaṃ liṅgamityāhur dravyāṇāṃ ca prabhedataḥ teṣāṃ bhedāścaturyuktacatvāriṃśaditi smṛtāḥ // LiP_1,74.13 śailajaṃ prathamaṃ proktaṃ taddhi sākṣāccaturvidham dvitīyaṃ ratnajaṃ tacca saptadhā munisattamāḥ // LiP_1,74.14 tṛtīyaṃ dhātujaṃ liṅgam aṣṭadhā parameṣṭhinaḥ turīyaṃ dārujaṃ liṅgaṃ tattu ṣoḍaśadhocyate // LiP_1,74.15 mṛnmayaṃ pañcamaṃ liṅgaṃ dvidhā bhinnaṃ dvijottamāḥ ṣaṣṭhaṃ tu kṣaṇikaṃ liṅgaṃ saptadhā parikīrtitam // LiP_1,74.16 śrīpradaṃ ratnajaṃ liṅgaṃ śailajaṃ sarvasiddhidam dhātujaṃ dhanadaṃ sākṣād dārujaṃ bhogasiddhidam // LiP_1,74.17 mṛnmayaṃ caiva viprendrāḥ sarvasiddhikaraṃ śubham śailajaṃ cottamaṃ proktaṃ madhyamaṃ caiva dhātujam // LiP_1,74.18 bahudhā liṅgabhedāś ca nava caiva samāsataḥ mūle brahmā tathā madhye viṣṇustribhuvaneśvaraḥ // LiP_1,74.19 rudropari mahādevaḥ praṇavākhyaḥ sadāśivaḥ liṅgavedī mahādevī triguṇā trimayāṃbikā // LiP_1,74.20 tayā ca pūjayedyastu devī devaś ca pūjitau śailajaṃ ratnajaṃ vāpi dhātujaṃ vāpi dārujam // LiP_1,74.21 mṛnmayaṃ kṣaṇikaṃ vāpi bhaktyā sthāpya phalaṃ śubham surendrāmbhojagarbhāgniyamāmbupadhaneśvaraiḥ // LiP_1,74.22 siddhavidyādharāhīndrair yakṣadānavakinnaraiḥ stūyamānaḥ supuṇyātmā devadundubhiniḥsvanaiḥ // LiP_1,74.23 bhūrbhūvaḥsvarmaharlokān kramād vai janataḥ param tapaḥ satyaṃ parākramya bhāsayan svena tejasā // LiP_1,74.24 liṅgasthāpanasanmārganihitasvāyatāsinā āśu brahmāṇḍamudbhidya nirgacchannirviśaṅkayā // LiP_1,74.25 śailajaṃ ratnajaṃ vāpi dhātujaṃ vāpi dārujam mṛnmayaṃ kṣaṇikaṃ tyaktvā sthāpayetsakalaṃ vapuḥ // LiP_1,74.26 vidhinā caiva kṛtvā tu skandomāsahitaṃ śubham kundagokṣīrasaṃkāśaṃ liṅgaṃ yaḥ sthāpayennaraḥ // LiP_1,74.27 nṛṇāṃ tanuṃ samāsthāya sthito rudro na saṃśayaḥ darśanātsparśanāttasya labhante nirvṛtiṃ narāḥ // LiP_1,74.28 tasya puṇyaṃ mayā vaktuṃ samyagyugaśatairapi śakyate naiva viprendrās tasmād vai sthāpayet tathā // LiP_1,74.29 sarveṣāmeva martyānāṃ vibhordivyaṃ vapuḥ śubham sakalaṃ bhāvanāyogyaṃ yogināmeva niṣkalam // LiP_1,74.30 iti śrīliṅgamahāpurāṇe pūrvabhāge śivaliṅgabhedasaṃsthāpanādivarṇanaṃ nāma catuḥsaptatitamo 'dhyāyaḥ niṣkalo nirmalo nityaḥ sakalatvaṃ kathaṃ gataḥ vaktumarhasi cāsmākaṃ yathā pūrvaṃ yathā śrutam // LiP_1,75.1 paramārthavidaḥ kecid ūcuḥ praṇavarūpiṇam vijñānamiti viprendrāḥ śrutvā śrutiśirasyajam // LiP_1,75.2 śabdādiviṣayaṃ jñānaṃ jñānamityabhidhīyate tajjñānaṃ bhrāntirahitam ityanye neti cāpare // LiP_1,75.3 yajjñānaṃ nirmalaṃ śuddhaṃ nirvikalpaṃ nirāśrayam guruprakāśakaṃ jñānam ityanye munayo dvijāḥ // LiP_1,75.4 jñānenaiva bhavenmuktiḥ prasādo jñānasiddhaye ubhābhyāṃ mucyate yogī tatrānandamayo bhavet // LiP_1,75.5 vadanti munayaḥ kecit karmaṇā tasya saṃgatim kalpanākalpitaṃ rūpaṃ saṃhṛtya svecchayaiva hi // LiP_1,75.6 dyaurmūrdhā tu vibhostasya khaṃ nābhiḥ parameṣṭhinaḥ somasūryāgnayo netre diśaḥ śrotraṃ mahātmanaḥ // LiP_1,75.7 caraṇau caiva pātālaṃ samudrastasya cāṃbaram devāstasya bhujāḥ sarve nakṣatrāṇi ca bhūṣaṇam // LiP_1,75.8 prakṛtistasya patnī ca puruṣo liṅgamucyate vaktrādvai brāhmaṇāḥ sarve brahmā ca bhagavānprabhuḥ // LiP_1,75.9 indropendrau bhujābhyāṃ tu kṣatriyāś ca mahātmanaḥ vaiśyāścorupradeśāttu śūdrāḥ pādātpinākinaḥ // LiP_1,75.10 puṣkarāvartakādyāstu keśāstasya prakīrtitāḥ vāyavo ghrāṇajāstasya gatiḥ śrautaṃ smṛtis tathā // LiP_1,75.11 athānenaiva karmātmā prakṛtestu pravartakaḥ puṃsāṃ tu puruṣaḥ śrīmān jñānagamyo na cānyathā // LiP_1,75.12 karmayajñasahasrebhyas tapoyajño viśiṣyate tapoyajñasahasrebhyo japayajño viśiṣyate // LiP_1,75.13 japayajñasahasrebhyo dhyānayajño viśiṣyate dhyānayajñātparo nāsti dhyānaṃ jñānasya sādhanam // LiP_1,75.14 yadā samarase niṣṭho yogī dhyānena paśyati dhyānayajñaratasyāsya tadā saṃnihitaḥ śivaḥ // LiP_1,75.15 nāsti vijñānināṃ śaucaṃ prāyaścittādi codanā viśuddhā vidyayā sarve brahmavidyāvido janāḥ // LiP_1,75.16 nāsti kriyā ca lokeṣu sukhaṃ duḥkhaṃ vicārataḥ dharmādharmau japo homo dhyānināṃ saṃnidhiḥ sadā // LiP_1,75.17 parānandātmakaṃ liṅgaṃ viśuddhaṃ śivamakṣaram niṣkalaṃ sarvagaṃ jñeyaṃ yogināṃ hṛdi saṃsthitam // LiP_1,75.18 liṅgaṃ tu dvividhaṃ prāhur bāhyamābhyantaraṃ dvijāḥ bāhyaṃ sthūlaṃ muniśreṣṭhāḥ sūkṣmamābhyantaraṃ dvijāḥ // LiP_1,75.19 karmayajñaratāḥ sthūlāḥ sthūlaliṅgārcane ratāḥ asatāṃ bhāvanārthāya nānyathā sthūlavigrahaḥ // LiP_1,75.20 ādhyātmikaṃ ca yalliṅgaṃ pratyakṣaṃ yasya no bhavet asau mūḍho bahiḥ sarvaṃ kalpayitvaiva nānyathā // LiP_1,75.21 jñānināṃ sūkṣmamamalaṃ bhavetpratyakṣamavyayam yathā sthūlamayuktānāṃ mṛtkāṣṭhādyaiḥ prakalpitam // LiP_1,75.22 artho vicārato nāstīty anye tattvārthavedinaḥ niṣkalaḥ sakalaśceti sarvaṃ śivamayaṃ tataḥ // LiP_1,75.23 vyomaikamapi dṛṣṭaṃ hi śarāvaṃ prati suvratāḥ pṛthaktvaṃ cāpṛthaktvaṃ ca śaṅkarasyeti cāpare // LiP_1,75.24 pratyayārthaṃ hi jagatām ekastho 'pi divākaraḥ eko 'pi bahudhā dṛṣṭo jalādhāreṣu suvratāḥ // LiP_1,75.25 jantavo divi bhūmau ca sarve vai pāñcabhautikāḥ tathāpi bahulā dṛṣṭā jātivyaktivibhedataḥ // LiP_1,75.26 dṛśyate śrūyate yadyat tattadviddhi śivātmakam bhedo janānāṃ loke 'smin pratibhāso vicārataḥ // LiP_1,75.27 svapne ca vipulān bhogān bhuktvā martyaḥ sukhī bhavet duḥkhī ca bhogaṃ duḥkhaṃ ca nānubhūtaṃ vicārataḥ // LiP_1,75.28 evamāhustathānye ca sarve vedārthatattvagāḥ hṛdi saṃsāriṇāṃ sākṣāt sakalaḥ parameśvaraḥ // LiP_1,75.29 yogināṃ niṣkalo devo jñānināṃ ca jaganmayaḥ trividhaṃ parameśasya vapurloke praśasyate // LiP_1,75.30 niṣkalaṃ prathamaṃ caikaṃ tataḥ sakalaniṣkalam tṛtīyaṃ sakalaṃ caiva nānyatheti dvijottamāḥ // LiP_1,75.31 arcayanti muhuḥ kecit sadā sakalaniṣkalam sarvajñaṃ hṛdaye kecic chivaliṅge vibhāvasau // LiP_1,75.32 sakalaṃ munayaḥ kecit sadā saṃsāravartinaḥ evamabhyarcayantyeva sadārāḥ sasutā narāḥ // LiP_1,75.33 yathā śivas tathā devī yathā devī tathā śivaḥ tasmādabhedabuddhyaiva saptaviṃśatprabhedataḥ // LiP_1,75.34 yajanti dehe bāhye ca catuṣkoṇe ṣaḍasrake daśāre dvādaśāre ca ṣoḍaśāre trirasrake // LiP_1,75.35 sa svecchayā śivaḥ sākṣād devyā sārdhaṃ sthitaḥ prabhuḥ saṃtāraṇārthaṃ ca śivaḥ sadasadvyaktivarjitaḥ // LiP_1,75.36 tamekamāhurdviguṇaṃ ca kecit kecittamāhustriguṇātmakaṃ ca ūcus tathā taṃ ca śivaṃ tathānye saṃsāriṇaṃ vedavido vadanti // LiP_1,75.37 bhaktyā ca yogena śubhena yuktā viprāḥ sadā dharmaratā viśiṣṭāḥ yajanti yogeśam aśeṣamūrtiṃ ṣaḍasramadhye bhagavantameva // LiP_1,75.38 ye tatra paśyanti śivaṃ trirasre tritattvamadhye triguṇaṃ triyakṣam te yānti cainaṃ na ca yogino 'nye tayā ca devyā puruṣaṃ purāṇam // LiP_1,75.39 iti śrīliṅgamahāpurāṇe pūrvabhāge śivādvaitakathanaṃ nāma pañcasaptatitamo 'dhyāyaḥ ataḥ paraṃ pravakṣyāmi svecchāvigrahasaṃbhavam pratiṣṭhāyāḥ phalaṃ sarvaṃ sarvalokahitāya vai // LiP_1,76.1 skandomāsahitaṃ devam āsīnaṃ paramāsane kṛtvā bhaktyā pratiṣṭhāpya sarvānkāmānavāpnuyāt // LiP_1,76.2 skandomāsahitaṃ devaṃ sampūjya vidhinā sakṛt yatphalaṃ labhate martyas tadvadāmi yathāśrutam // LiP_1,76.3 sūryakoṭipratikāśair vimānaiḥ sārvakāmikaiḥ rudrakanyāsamākīrṇair geyanāṭyasamanvitaiḥ // LiP_1,76.4 śivavatkrīḍate yogī yāvadābhūtasaṃplavam tatra bhuktvā mahābhogān vimānaiḥ sārvakāmikaiḥ // LiP_1,76.5 aumaṃ kaumāramaiśānaṃ vaiṣṇavaṃ brāhmameva ca prājāpatyaṃ mahātejā janalokaṃ mahas tathā // LiP_1,76.6 aindram āsādya caindratvaṃ kṛtvā varṣāyutaṃ punaḥ bhuktvā caiva bhuvarloke bhogān divyān suśobhanān // LiP_1,76.7 merumāsādya devānāṃ bhavaneṣu pramodate ekapādaṃ caturbāhuṃ trinetraṃ śūlasaṃyutam // LiP_1,76.8 sṛṣṭvā sthitaṃ hariṃ vāme dakṣiṇe caturānanam aṣṭāviṃśatirudrāṇāṃ koṭiḥ sarvāṅgasuprabham // LiP_1,76.9 pañcaviṃśatikaṃ sākṣāt puruṣaṃ hṛdayāttathā prakṛtiṃ vāmataścaiva buddhiṃ vai buddhideśataḥ // LiP_1,76.10 ahaṅkāramahaṅkārāt tanmātrāṇi tu tatra vai indriyāṇīndriyādeva līlayā parameśvaram // LiP_1,76.11 pṛthivīṃ pādamūlāttu guhyadeśājjalaṃ tathā nābhideśāt tathā vahniṃ hṛdayādbhāskaraṃ tathā // LiP_1,76.12 kaṇṭhātsomaṃ tathātmānaṃ bhrūmadhyānmastakāddivam sṛṣṭaivaṃ saṃsthitaṃ sākṣāj jagatsarvaṃ carācaram // LiP_1,76.13 sarvajñaṃ sarvagaṃ devaṃ kṛtvā vidyāvidhānataḥ pratiṣṭhāpya yathānyāyaṃ śivasāyujyamāpnuyāt // LiP_1,76.14 tripādaṃ saptahastaṃ ca catuḥśṛṅgaṃ dviśīrṣakam kṛtvā yajñeśamīśānaṃ viṣṇuloke mahīyate // LiP_1,76.15 tatra bhuktvā mahābhogān kalpalakṣaṃ sukhī naraḥ kramādāgatya loke 'smin sarvayajñāntago bhavet // LiP_1,76.16 vṛṣārūḍhaṃ tu yaḥ kuryāt somaṃ somārdhabhūṣaṇam hayamedhāyutaṃ kṛtvā yatpuṇyaṃ tad avāpya saḥ // LiP_1,76.17 kāñcanena vimānena kiṅkiṇījālamālinā gatvā śivapuraṃ divyaṃ tatraiva sa vimucyate // LiP_1,76.18 nandinā sahitaṃ devaṃ sāmbaṃ sarvagaṇairvṛtam kṛtvā yatphalamāpnoti vakṣye tadvai yathāśrutam // LiP_1,76.19 sūryamaṇḍalasaṃkāśair vimānair vṛṣasaṃyutaiḥ apsarogaṇasaṃkīrṇair devadānavadurlabhaiḥ // LiP_1,76.20 nṛtyadbhir apsaraḥsaṃghaiḥ sarvataḥ sarvaśobhitaiḥ gatvā śivapuraṃ divyaṃ gāṇapatyamavāpnuyāt // LiP_1,76.21 nṛtyantaṃ devadeveśaṃ śailajāsahitaṃ prabhum sahasrabāhuṃ sarvajñaṃ caturbāhum athāpi vā // LiP_1,76.22 bhṛgvādyairbhūtasaṃghaiś ca saṃvṛtaṃ parameśvaram śailajāsahitaṃ sākṣād vṛṣabhadhvajamīśvaram // LiP_1,76.23 brahmendraviṣṇusomādyaiḥ sadā sarvairnamaskṛtam mātṛbhir munibhiścaiva saṃvṛtaṃ parameśvaram // LiP_1,76.24 kṛtvā bhaktyā pratiṣṭhāpya yatphalaṃ tadvadāmyaham sarvayajñatapodānatīrthadeveṣu yat phalam // LiP_1,76.25 tatphalaṃ koṭiguṇitaṃ labdhvā yāti śivaṃ padam tatra bhuktvā mahābhogān yāvad ābhūtasaṃplavam // LiP_1,76.26 sṛṣṭyantare punaḥ prāpte mānavaṃ padamāpnuyāt nagnaṃ caturbhujaṃ śvetaṃ trinetraṃ sarpamekhalam // LiP_1,76.27 kapālahastaṃ deveśaṃ kṛṣṇakuñcitamūrdhajam kṛtvā bhaktyā pratiṣṭhāpya śivasāyujyamāpnuyāt // LiP_1,76.28 ibhendradārakaṃ devaṃ sāṃbaṃ siddhārthadaṃ prabhum sudhūmravarṇaṃ raktākṣaṃ trinetraṃ candrabhūṣaṇam // LiP_1,76.29 kākapakṣadharaṃ mūrdhnā nāgaṭaṅkadharaṃ haram siṃhājinottarīyaṃ ca mṛgacarmāṃbaraṃ prabhum // LiP_1,76.30 tīkṣṇadaṃṣṭraṃ gadāhastaṃ kapālodyatapāṇinam huṃphaṭkāre mahāśabdaśabditākhiladiṅmukham // LiP_1,76.31 puṇḍarīkājinaṃ dorbhyāṃ bibhrantaṃ kambukaṃ tathā hasantaṃ ca nadantaṃ ca pibantaṃ kṛṣṇasāgaram // LiP_1,76.32 nṛtyantaṃ bhūtasaṃghaiś ca gaṇasaṃghais tvalaṃkṛtam kṛtvā bhaktyā pratiṣṭhāpya yathāvibhavavistaram // LiP_1,76.33 sarvavighnān atikramya śivaloke mahīyate tatra bhuktvā mahābhogān yāvadābhūtasaṃplavam // LiP_1,76.34 jñānaṃ vicārato labdhvā rudrebhyastatra mucyate ardhanārīśvaraṃ devaṃ caturbhujamanuttamam // LiP_1,76.35 varadābhayahastaṃ ca śūlapadmadharaṃ prabhum strīpuṃbhāvena saṃsthānaṃ sarvābharaṇabhūṣitam // LiP_1,76.36 kṛtvā bhaktyā pratiṣṭhāpya śivaloke mahīyate tatra bhuktvā mahābhogān aṇimādiguṇairyutaḥ // LiP_1,76.37 ācandratārakaṃ jñānaṃ tato labdhvā vimucyate yaḥ kuryāddevadeveśaṃ sarvajñaṃ lakulīśvaram // LiP_1,76.38 vṛtaṃ śiṣyapraśiṣyaiś ca vyākhyānodyatapāṇinam kṛtvā bhaktyā pratiṣṭhāpya śivalokaṃ sa gacchati // LiP_1,76.39 bhuktvā tu vipulāṃstatra bhogān yugaśataṃ naraḥ jñānayogaṃ samāsādya tatraiva ca vimucyate // LiP_1,76.40 pūrvadevāmarāṇāṃ ca yatsthānaṃ sakalepsitam kṛtamudrasya devasya citābhasmānulepinaḥ // LiP_1,76.41 tripuṇḍradhāriṇasteṣāṃ śiromālādharasya ca brahmaṇaḥ keśakenaikam upavītaṃ ca bibhrataḥ // LiP_1,76.42 bibhrato vāmahastena kapālaṃ brahmaṇo varam viṣṇoḥ kalevaraṃ caiva bibhrataḥ parameṣṭhinaḥ // LiP_1,76.43 kṛtvā bhaktyā pratiṣṭhāpya mucyate bhavasāgarāt oṃnamo nīlakaṇṭhāya iti puṇyākṣarāṣṭakam // LiP_1,76.44 mantramāha sakṛdvā yaḥ pātakaiḥ sa vimucyate mantreṇānena gandhādyair bhaktyā vittānusārataḥ // LiP_1,76.45 sampūjya devadeveśaṃ śivaloke mahīyate jālandharāntakaṃ devaṃ sudarśanadharaṃ prabhum // LiP_1,76.46 kṛtvā bhaktyā pratiṣṭhāpya dvidhābhūtaṃ jalaṃdharam prayāti śivasāyujyaṃ nātra kāryā vicāraṇā // LiP_1,76.47 sudarśanapradaṃ devaṃ sākṣātpūrvoktalakṣaṇam arcamānena devena cārcitaṃ netrapūjayā // LiP_1,76.48 kṛtvā bhaktyā pratiṣṭhāpya śivaloke mahīyate tiṣṭhato 'tha nikumbhasya pṛṣṭhataścaraṇāṃbujam // LiP_1,76.49 vāmetaraṃ suvinyasya vāme cāliṅgya cādrijām śūlāgre kūrparaṃ sthāpya kiṅkiṇīkṛtapannagam // LiP_1,76.50 samprekṣya cāndhakaṃ pārśve kṛtāñjalipuṭaṃ sthitam rūpaṃ kṛtvā yathānyāyaṃ śivasāyujyamāpnuyāt // LiP_1,76.51 yaḥ kuryāddevadeveśaṃ tripurāntakamīśvaram dhanurbāṇasamāyuktaṃ somaṃ somārdhabhūṣaṇam // LiP_1,76.52 rathe susaṃsthitaṃ devaṃ caturānanasārathim tadākāratayā so 'pi gatvā śivapuraṃ sukhī // LiP_1,76.53 krīḍate nātra saṃdeho dvitīya iva śaṅkaraḥ tatra bhuktvā mahābhogān yāvad icchā dvijottamāḥ // LiP_1,76.54 jñānaṃ vicāritaṃ labdhvā tatraiva sa vimucyate // LiP_1,76.55 gaṅgādharaṃ sukhāsīnaṃ candraśekharameva ca // LiP_1,76.56 gaṅgayā sahitaṃ caiva vāmotsaṅge 'ṃbikānvitam vināyakaṃ tathā skandaṃ jyeṣṭhaṃ durgāṃ suśobhanām // LiP_1,76.57 bhāskaraṃ ca tathā somaṃ brahmāṇīṃ ca maheśvarīm kaumārīṃ vaiṣṇavīṃ devīṃ vārāhīṃ varadāṃ tathā // LiP_1,76.58 indrāṇīṃ caiva cāmuṇḍāṃ vīrabhadrasamanvitām vighneśena ca yo dhīmān śivasāyujyamāpnuyāt // LiP_1,76.59 liṅgamūrtiṃ mahājvālāmālāsaṃvṛtam avyayam liṅgasya madhye vai kṛtvā candraśekharamīśvaram // LiP_1,76.60 vyomni kuryāt tathā liṅgaṃ brahmāṇaṃ haṃsarūpiṇam viṣṇuṃ varāharūpeṇa liṅgasyādhastvadhomukham // LiP_1,76.61 brahmāṇaṃ dakṣiṇe tasya kṛtāñjalipuṭaṃ sthitam madhye liṅgaṃ mahāghoraṃ mahāmbhasi ca saṃsthitam // LiP_1,76.62 kṛtvā bhaktyā pratiṣṭhāpya śivasāyujyamāpnuyāt kṣetrasaṃrakṣakaṃ devaṃ tathā pāśupataṃ prabhum // LiP_1,76.63 kṛtvā bhaktyā yathānyāyaṃ śivaloke mahīyate // LiP_1,76.64 iti śrīliṅgamahāpurāṇe pūrvabhāge śivamūrtipratiṣṭhāphalakathanaṃ nāma ṣaṭsaptatitamo 'dhyāyaḥ liṅgapratiṣṭhāpuṇyaṃ ca liṅgasthāpanameva ca liṅgānāṃ caiva bhedāś ca śrutaṃ tava mukhādiha // LiP_1,77.1 mṛdādiratnaparyantair dravyaiḥ kṛtvā śivālayam yatphalaṃ labhate martyas tatphalaṃ vaktumarhasi // LiP_1,77.2 yasya bhakto 'pi loke 'smin putradāragṛhādibhiḥ bādhyate jñānayuktaścen na ca tasya gṛhaistu kim // LiP_1,77.3 tathāpi bhaktāḥ parameśvarasya kṛtveṣṭaloṣṭairapi rudralokam prayānti divyaṃ hi vimānavaryaṃ surendrapadmodbhavavanditasya // LiP_1,77.4 bālyāttu loṣṭena ca kṛtvā mṛdāpi vā pāṃsubhir ādidevam /* gṛhaṃ ca tādṛgvidhamasya śaṃbhoḥ sampūjya rudratvamavāpnuvanti // LiP_1,77.5 tasmātsarvaprayatnena bhaktyā bhaktaiḥ śivālayam kartavyaṃ sarvayatnena dharmakāmārthasiddhaye // LiP_1,77.6 kesaraṃ nāgaraṃ vāpi drāviḍaṃ vā tathāparam kṛtvā rudrālayaṃ bhaktyā śivaloke mahīyate // LiP_1,77.7 kailāsākhyaṃ ca yaḥ kuryāt prāsādaṃ parameṣṭhinaḥ kailāsaśikharākārair vimānair modate sukhī // LiP_1,77.8 mandaraṃ vā prakurvīta śivāya vidhipūrvakam bhaktyā vittānusāreṇa uttamādhamamadhyamam // LiP_1,77.9 mandarādripratīkāśair vimānairviśvatomukhaiḥ apsarogaṇasaṃkīrṇair devadānavadurlabhaiḥ // LiP_1,77.10 gatvā śivapuraṃ ramyaṃ bhuktvā bhogān yathepsitān jñānayogaṃ samāsādya gāṇapatyaṃ labhennaraḥ // LiP_1,77.11 yaḥ kuryānmerunāmānaṃ prāsādaṃ parameṣṭhinaḥ sa yatphalamavāpnoti na tat sarvair mahāmakhaiḥ // LiP_1,77.12 sarvayajñatapodānatīrthavedeṣu yatphalam tatphalaṃ sakalaṃ labdhvā śivavanmodate ciram // LiP_1,77.13 niṣadhaṃ nāma yaḥ kuryāt prāsādaṃ bhaktitaḥ sudhīḥ śivalokamanuprāpya śivavanmodate ciram // LiP_1,77.14 kuryādvā yaḥ śubhaṃ viprā himaśailamanuttamam himaśailopamair yānair gatvā śivapuraṃ śubham // LiP_1,77.15 jñānayogaṃ samāsādya gāṇapatyamavāpnuyāt nīlādriśikharākhyaṃ vā prāsādaṃ yaḥ suśobhanam // LiP_1,77.16 kṛtvā vittānusāreṇa bhaktyā rudrāya śaṃbhave yatphalaṃ labhate martyas tatphalaṃ pravadāmyaham // LiP_1,77.17 himaśaile kṛte bhaktyā yatphalaṃ prāk tavoditam tatphalaṃ sakalaṃ labdhvā sarvadevanamaskṛtaḥ // LiP_1,77.18 rudralokamanuprāpya rudraiḥ sārdhaṃ pramodate mahendraśailanāmānaṃ prāsādaṃ rudrasaṃmatam // LiP_1,77.19 kṛtvā yatphalamāpnoti tatphalaṃ pravadāmyaham mahendraparvatākārair vimānairvṛṣasaṃyutaiḥ // LiP_1,77.20 gatvā śivapuraṃ divyaṃ bhuktvā bhogānyathepsitān jñānaṃ vicāritaṃ rudraiḥ samprāpya munipuṅgavāḥ // LiP_1,77.21 viṣayān viṣavat tyaktvā śivasāyujyamāpnuyāt hemnā yastu prakurvīta prāsādaṃ ratnaśobhitam // LiP_1,77.22 drāviḍaṃ nāgaraṃ vāpi kesaraṃ vā vidhānataḥ kūṭaṃ vā maṇḍapaṃ vāpi samaṃ vā dīrgham eva ca // LiP_1,77.23 na tasya śakyate vaktuṃ puṇyaṃ śatayugairapi jīrṇaṃ vā patitaṃ vāpi khaṇḍitaṃ sphuṭitaṃ tathā // LiP_1,77.24 pūrvavatkārayedyastu dvārādyaiḥ suśubhaṃ dvijāḥ prāsādaṃ maṇḍapaṃ vāpi prākāraṃ gopuraṃ tu vā // LiP_1,77.25 karturapyadhikaṃ puṇyaṃ labhate nātra saṃśayaḥ vṛttyarthaṃ vā prakurvīta naraḥ karma śivālaye // LiP_1,77.26 yaḥ sa yāti na saṃdehaḥ svargalokaṃ sabāndhavaḥ yaścātmabhogasiddhyartham api rudrālaye sakṛt // LiP_1,77.27 karma kuryādyadi sukhaṃ labdhvā cāpi pramodate tasmād āyatanaṃ bhaktyā yaḥ kuryān munisattamāḥ // LiP_1,77.28 kāṣṭheṣṭakādibhir martyaḥ śivaloke mahīyate prasādārthaṃ maheśasya prāsāde munipuṅgavāḥ // LiP_1,77.29 kartavyaḥ sarvayatnena dharmakāmārthamuktaye aśaktaścenmuniśreṣṭhāḥ prāsādaṃ kartumuttamam // LiP_1,77.30 saṃmārjanādibhir vāpi sarvānkāmānavāpnuyāt saṃmārjanaṃ tu yaḥ kuryān mārjanyā mṛdusūkṣmayā // LiP_1,77.31 cāndrāyaṇasahasrasya phalaṃ māsena labhyate yaḥ kuryādvastrapūtena gandhagomayavāriṇā // LiP_1,77.32 ālepanaṃ yathānyāyaṃ varṣacāndrāyaṇaṃ labhet ardhakrośaṃ śivakṣetraṃ śivaliṅgātsamantataḥ // LiP_1,77.33 yas tyajed dustyajān prāṇāñ śivasāyujyam āpnuyāt svāyaṃbhuvasya mānaṃ hi tathā bāṇasya suvratāḥ // LiP_1,77.34 svāyaṃbhuve tadardhaṃ syāt syād ārṣe ca tadardhakam mānuṣe ca tadardhaṃ syāt kṣetramānaṃ dvijottamāḥ // LiP_1,77.35 evaṃ yatīnāmāvāse kṣetramānaṃ dvijottamāḥ rudrāvatāre cādyaṃ yac chiṣye caiva praśiṣyake // LiP_1,77.36 narāvatāre tacchiṣye tacchiṣye ca praśiṣyake śrīparvate mahāpuṇye tasya prānte ca vā dvijāḥ // LiP_1,77.37 tasminvā yastyajetprāṇāñ chivasāyujyamāpnuyāt vārāṇasyāṃ tathāpyevam avimukte viśeṣataḥ // LiP_1,77.38 kedāre ca mahākṣetre prayāge ca viśeṣataḥ kurukṣetre ca yaḥ prāṇān saṃtyajedyāti nirvṛtim // LiP_1,77.39 prabhāse puṣkare 'vantyāṃ tathā caivāmareśvare vaṇīśailākule caiva mṛto yāti śivātmatām // LiP_1,77.40 vārāṇasyāṃ mṛto jantur na jātu jantutāṃ vrajet triviṣṭape vimukte ca kedāre saṃgameśvare // LiP_1,77.41 śālaṅke vā tyajetprāṇāṃs tathā vai jambukeśvare śukreśvare vā gokarṇe bhāskareśe guheśvare // LiP_1,77.42 hiraṇyagarbhe nandīśe sa yāti paramāṃ gatim niyamaiḥ śoṣya yo dehaṃ tyajetkṣetre śivasya tu // LiP_1,77.43 sa yāti śivatāṃ yogī mānuṣe daivike 'pi vā ārṣe vāpi muniśreṣṭhās tathā svāyaṃbhuve 'pi vā // LiP_1,77.44 svayaṃbhūte tathā deve nātra kāryā vicāraṇā ādhāyāgniṃ śivakṣetre sampūjya parameśvaram // LiP_1,77.45 svadehapiṇḍaṃ juhuyād yaḥ sa yāti parāṃ gatim yāvattāvannirāhāro bhūtvā prāṇān parityajet // LiP_1,77.46 śivakṣetre muniśreṣṭhāḥ śivasāyujyamāpnuyāt chittvā pādadvayaṃ cāpi śivakṣetre vasettu yaḥ // LiP_1,77.47 sa yāti śivatāṃ caiva nātra kāryā vicāraṇā kṣetrasya darśanaṃ puṇyaṃ praveśastacchatādhikaḥ // LiP_1,77.48 tasmācchataguṇaṃ puṇyaṃ sparśanaṃ ca pradakṣiṇam tasmācchataguṇaṃ puṇyaṃ jalasnānamataḥ param // LiP_1,77.49 kṣīrasnānaṃ tato viprāḥ śatādhikamanuttamam dadhnā sahasramākhyātaṃ madhunā tacchatādhikam // LiP_1,77.50 ghṛtasnānena cānantaṃ śārkare tacchatādhikam śivakṣetrasamīpasthāṃ nadīṃ prāpyāvagāhya ca // LiP_1,77.51 tyajeddehaṃ vihāyānnaṃ śivaloke mahīyate śivakṣetrasamīpasthā nadyaḥ sarvāḥ suśobhanāḥ // LiP_1,77.52 vāpīkūpataḍāgāś ca śivatīrthā iti smṛtāḥ snātvā teṣu naro bhaktyā tīrtheṣu dvijasattamāḥ // LiP_1,77.53 brahmahatyādibhiḥ pāpair mucyate nātra saṃśayaḥ prātaḥ snātvā muniśreṣṭhāḥ śivatīrtheṣu mānavaḥ // LiP_1,77.54 aśvamedhaphalaṃ prāpya rudralokaṃ sa gacchati madhyāhne śivatīrtheṣu snātvā bhaktyā sakṛnnaraḥ // LiP_1,77.55 gaṅgāsnānasamaṃ puṇyaṃ labhate nātra saṃśayaḥ astaṃ gate tathā cārke snātvā gacchecchivaṃ padam // LiP_1,77.56 pāpakañcukamutsṛjya śivatīrtheṣu mānavaḥ dvijās triṣavaṇaṃ snātvā śivatīrthe sakṛnnaraḥ // LiP_1,77.57 śivasāyujyamāpnoti nātra kāryā vicāraṇā purātha sūkaraḥ kaścit śvānaṃ dṛṣṭvā bhayātpathi // LiP_1,77.58 prasaṃgādvāramekaṃ tu śivatīrthe 'vagāhya ca mṛtaḥ svayaṃ dvijaśreṣṭhā gāṇapatyamavāptavān // LiP_1,77.59 yaḥ prātardevadeveśaṃ śivaṃ liṅgasvarūpiṇam paśyetsa yāti sarvasmād adhikāṃ gatimeva ca // LiP_1,77.60 madhyāhne ca mahādevaṃ dṛṣṭvā yajñaphalaṃ labhet sāyāhne sarvayajñānāṃ phalaṃ prāpya vimucyate // LiP_1,77.61 mānasairvācikaiḥ pāpaiḥ kāyikaiś ca mahattaraiḥ tathopapātakaiścaiva pāpaiścaivānupātakaiḥ // LiP_1,77.62 saṃkrame devamīśānaṃ dṛṣṭvā liṅgākṛtiṃ prabhum māsena yatkṛtaṃ pāpaṃ tyaktvā yāti śivaṃ padam // LiP_1,77.63 ayane cārdhamāsena dakṣiṇe cottarāyaṇe viṣuve caiva sampūjya prayāti paramāṃ gatim // LiP_1,77.64 pradakṣiṇatrayaṃ kuryād yaḥ prāsādaṃ samantataḥ savyāpasavyanyāyena mṛdugatyā śucirnaraḥ // LiP_1,77.65 pade pade 'śvamedhasya yajñasya phalamāpnuyāt vācā yastu śivaṃ nityaṃ saṃrauti parameśvaram // LiP_1,77.66 so 'pi yāti śivaṃ sthānaṃ prāpya kiṃ punareva ca kṛtvā maṇḍalakaṃ kṣetraṃ gandhagomayavāriṇā // LiP_1,77.67 muktāphalamayaiścūrṇair indranīlamayais tathā padmarāgamayaiścaiva sphāṭikaiś ca suśobhanaiḥ // LiP_1,77.68 tathā mārakataiścaiva sauvarṇai rājatais tathā tadvarṇair laukikaiścaiva cūrṇairvittavivarjitaiḥ // LiP_1,77.69 ālikhya kamalaṃ bhadraṃ daśahastapramāṇataḥ sakarṇikaṃ mahābhāgā mahādevasamīpataḥ // LiP_1,77.70 tatrāvāhya mahādevaṃ navaśaktisamanvitam pañcabhiśca tathā ṣaḍbhir aṣṭābhiśceṣṭadaṃ param // LiP_1,77.71 punaraṣṭābhir īśānaṃ daśāre daśabhis tathā punarbāhye ca daśabhiḥ sampūjya praṇipatya ca // LiP_1,77.72 nivedya devadevāya kṣitidānaphalaṃ labhet śālipiṣṭādibhir vāpi padmamālikhya nirdhanaḥ // LiP_1,77.73 pūrvoktamakhilaṃ puṇyaṃ labhate nātra saṃśayaḥ dvādaśāraṃ tathālikhya maṇḍalaṃ padam uttamam // LiP_1,77.74 ratnacūrṇādibhiścūrṇais tathā dvādaśamūrtibhiḥ maṇḍalasya ca madhye tu bhāskaraṃ sthāpya pūjayet // LiP_1,77.75 grahaiś ca saṃvṛtaṃ vāpi sūryasāyujyamuttamam evaṃ prākṛtam apyārthyāṃ ṣaḍasraṃ parikalpya ca // LiP_1,77.76 madhyadeśe ca deveśīṃ prakṛtiṃ brahmarūpiṇīm dakṣiṇe sattvamūrtiṃ ca vāmataś ca rajoguṇam // LiP_1,77.77 agratastu tamomūrtiṃ madhye devīṃ tathāṃbikām pañcabhūtāni tanmātrāpañcakaṃ caiva dakṣiṇe // LiP_1,77.78 karmendriyāṇi pañcaiva tathā buddhīndriyāṇi ca uttare vidhivatpūjya ṣaḍasre caiva pūjayet // LiP_1,77.79 ātmānaṃ cāntarātmānaṃ yugalaṃ buddhimeva ca ahaṅkāraṃ ca mahatā sarvayajñaphalaṃ labhet // LiP_1,77.80 evaṃ vaḥ kathitaṃ sarvaṃ prākṛtaṃ maṇḍalaṃ param ato vakṣyāmi viprendrāḥ sarvakāmārthasādhanam // LiP_1,77.81 gocarmamātramālikhya maṇḍalaṃ gomayena tu caturaśraṃ vidhānena cādbhir abhyukṣya mantravit // LiP_1,77.82 alaṃkṛtya vitānādyaiś chatrair vāpi manoramaiḥ budbudairardhacandraiś ca haimairaśvatthapatrakaiḥ // LiP_1,77.83 sitairvikasitaiḥ padmai raktair nīlotpalais tathā muktādāmair vitānānte lambitastu sitairdhvajaiḥ // LiP_1,77.84 sitamṛtpātrakaiścaiva suślakṣṇaiḥ pūrṇakumbhakaiḥ phalapallavamālābhir vaijayantībhir aṃśukaiḥ // LiP_1,77.85 pañcāśaddīpamālābhir dhūpaiḥ pañcavidhais tathā pañcāśaddalasaṃyuktam ālikhetpadmamuttamam // LiP_1,77.86 tattadvarṇais tathā cūrṇaiḥ śvetacūrṇairathāpi vā ekahastapramāṇena kṛtvā padmaṃ vidhānataḥ // LiP_1,77.87 karṇikāyāṃ nyased devaṃ devyā deveśvaraṃ bhavam varṇāni ca nyasetpatre rudraiḥ prāgādyanukramāt // LiP_1,77.88 praṇavādinamo 'ntāni sarvavarṇāni suvratāḥ sampūjyaivaṃ muniśreṣṭhā gandhapuṣpādibhiḥ kramāt // LiP_1,77.89 brāhmaṇān bhojayettatra pañcāśadvidhipūrvakam akṣamālopavītaṃ ca kuṇḍalaṃ ca kamaṇḍalum // LiP_1,77.90 āsanaṃ ca tathā daṇḍam uṣṇīṣaṃ vastrameva ca dattvā teṣāṃ munīndrāṇāṃ devadevāya śaṃbhave // LiP_1,77.91 mahācaruṃ nivedyaivaṃ kṛṣṇaṃ gomithunaṃ tathā ante ca devadevāya dāpayeccūrṇamaṇḍalam // LiP_1,77.92 yāgopayogadravyāṇi śivāya vinivedayet oṅkārādyaṃ japeddhīmān prativarṇam anukramāt // LiP_1,77.93 evamālikhya yo bhaktyā sarvamaṇḍalamuttamam yatphalaṃ labhate martyas tadvadāmi samāsataḥ // LiP_1,77.94 sāṅgān vedān yathānyāyam adhītya vidhipūrvakam iṣṭvā yajñairyathānyāyaṃ jyotiṣṭomādibhiḥ kramāt // LiP_1,77.95 tato viśvajidantaiś ca putrānutpādya tādṛśān vānaprasthāśramaṃ gatvā sadāraḥ sāgnireva ca // LiP_1,77.96 cāndrāyaṇādikāḥ sarvāḥ kṛtvā nyasya kriyā dvijāḥ brahmavidyāmadhītyaiva jñānamāsādya yatnataḥ // LiP_1,77.97 jñānena jñeyam ālokya yogī yatkāmamāpnuyāt tatphalaṃ labhate sarvaṃ varṇamaṇḍaladarśanāt // LiP_1,77.98 yena kenāpi vā martyaḥ pralipyāyatanāgrataḥ uttare dakṣiṇe vāpi pṛṣṭhato vā dvijottamāḥ // LiP_1,77.99 catuṣkoṇaṃ tu vā cūrṇair alaṃkṛtya samantataḥ puṣpākṣatādibhiḥ pūjya sarvapāpaiḥ pramucyate // LiP_1,77.100 yastu garbhagṛhaṃ bhaktyā sakṛdālipya sarvataḥ candanādyaiḥ sakarpūrair gandhadravyaiḥ samantataḥ // LiP_1,77.101 vikīrya gandhakusumair dhūpairdhūpya caturvidhaiḥ prārthayeddevamīśānaṃ śivalokaṃ sa gacchati // LiP_1,77.102 tatra bhuktvā mahābhogān kalpakoṭiśataṃ naraḥ svadehagandhakusumaiḥ pūrayañchivamandiram // LiP_1,77.103 kramādgāndharvamāsādya gandharvaiś ca supūjitaḥ kramādāgatya loke 'smin rājā bhavati vīryavān // LiP_1,77.104 ādidevo mahādevaḥ pralayasthitikārakaḥ sargaś ca bhuvanādhīśaḥ śarvavyāpī sadāśivaḥ śivabrahmāmṛtaṃ grāhyaṃ mokṣasādhanam uttamam // LiP_1,77.105 vyaktāvyaktaṃ sadā nityam acintyam arcayet prabhum // LiP_1,77.106 iti śrīliṅgamahāpurāṇe pūrvabhāge upalepanādikathanaṃ nāma saptasaptatitamo 'dhyāyaḥ vastrapūtena toyena kāryaṃ caivopalepanam śivakṣetre muniśreṣṭhā nānyathā siddhiriṣyate // LiP_1,78.1 āpaḥ pūtā bhavantyetā vastrapūtāḥ samuddhṛtāḥ aphenā muniśārdūlā nādeyāś ca viśeṣataḥ // LiP_1,78.2 tasmādvai sarvakāryāṇi daivikāni dvijottamāḥ adbhiḥ kāryāṇi pūtābhiḥ sarvakāryaprasiddhaye // LiP_1,78.3 jantubhir miśritā hyāpaḥ sūkṣmābhistānnihatya tu yatpāpaṃ sakalaṃ cādbhir apūtābhiściraṃ labhet // LiP_1,78.4 saṃmārjane tathā nṝṇāṃ mārjane ca viśeṣataḥ agnau kaṇḍanake caiva peṣaṇe toyasaṃgrahe // LiP_1,78.5 hiṃsā sadā gṛhasthānāṃ tasmāddhiṃsāṃ vivarjayet ahiṃseyaṃ paro dharmaḥ sarveṣāṃ prāṇināṃ dvijāḥ // LiP_1,78.6 tasmātsarvaprayatnena vastrapūtaṃ samācaret taddānamabhayaṃ puṇyaṃ sarvadānottamottamam // LiP_1,78.7 tasmāttu parihartavyā hiṃsā sarvatra sarvadā manasā karmaṇā vācā sarvadāhiṃsakaṃ naram // LiP_1,78.8 rakṣanti jantavaḥ sarve hiṃsakaṃ bādhayanti ca trailokyamakhilaṃ dattvā yatphalaṃ vedapārage // LiP_1,78.9 tatphalaṃ koṭiguṇitaṃ labhate 'hiṃsako naraḥ manasā karmaṇā vācā sarvabhūtahite ratāḥ // LiP_1,78.10 dayādarśitapanthāno rudralokaṃ vrajanti ca svāmivatparirakṣanti bahūni vividhāni ca // LiP_1,78.11 ye putrapautravatsnehād rudralokaṃ vrajanti te tasmātsarvaprayatnena vastrapūtena vāriṇā // LiP_1,78.12 kāryamabhyukṣaṇaṃ nityaṃ snapanaṃ ca viśeṣataḥ trailokyamakhilaṃ hatvā yatphalaṃ parikīrtyate // LiP_1,78.13 śivālaye nihatyaikam api tatsakalaṃ labhet śivārthaṃ sarvadā kāryā puṣpahiṃsā dvijottamāḥ // LiP_1,78.14 yajñārthaṃ paśuhiṃsā ca kṣatriyairduṣṭaśāsanam vihitāvihitaṃ nāsti yogināṃ brahmavādinām // LiP_1,78.15 yatastasmānna hantavyā niṣiddhānāṃ niṣevaṇāt sarvakarmāṇi vinyasya saṃnyastā brahmavādinaḥ // LiP_1,78.16 na hantavyāḥ sadā pūjyāḥ pāpakarmaratā api pavitrāstu striyaḥ sarvā atreś ca kulasaṃbhavāḥ // LiP_1,78.17 brahmahatyāsamaṃ pāpam ātreyīṃ vinihatya ca striyaḥ sarvā na hantavyāḥ pāpakarmaratā api // LiP_1,78.18 na yajñārthaṃ striyo grāhyāḥ sarvaiḥ sarvatra sarvadā sarvavarṇeṣu viprendrāḥ pāpakarmaratā api // LiP_1,78.19 malinā rūpavatyaś ca virūpā malināṃbarāḥ na hantavyāḥ sadā martyaiḥ śivavacchaṅkayā tathā // LiP_1,78.20 vedabāhyavratācārāḥ śrautasmārtabahiṣkṛtāḥ pāṣaṇḍina iti khyātā na saṃbhāṣyā dvijātibhiḥ // LiP_1,78.21 na spṛṣṭavyā na draṣṭavyā dṛṣṭvā bhānuṃ samīkṣate tathāpi tena vadhyāś ca nṛpairanyaiś ca jantubhiḥ // LiP_1,78.22 prasaṃgādvāpi yo martyaḥ satāṃ sakṛdaho dvijāḥ rudralokamavāpnoti samabhyarcya maheśvaram // LiP_1,78.23 bhavanti duḥkhitāḥ sarve nirdayā munisattamāḥ bhaktihīnā narāḥ sarve bhave paramakāraṇe // LiP_1,78.24 ye bhaktā devadevasya śivasya parameṣṭhinaḥ bhāgyavanto vimucyante bhuktvā bhogānihaiva te // LiP_1,78.25 putreṣu dāreṣu gṛheṣu nṝṇāṃ bhaktaṃ yathā cittamathādideve sakṛtprasaṃgādyatitāpasānāṃ teṣāṃ na dūraḥ parameśalokaḥ // LiP_1,78.26 iti śrīliṅgamahāpurāṇe pūrvabhāge bhaktimahimavarṇanaṃ nāmāṣṭasaptatitamo 'dhyāyaḥ kathaṃ pūjyo mahādevo martyairmandairmahāmate kalpāyuṣair alpavīryair alpasattvaiḥ prajāpatiḥ // LiP_1,79.1 saṃvatsarasahasraiś ca tapasā pūjya śaṅkaram na paśyanti surāścāpi kathaṃ devaṃ yajanti te // LiP_1,79.2 kathitaṃ tathyam evātra yuṣmābhir munipuṅgavāḥ tathāpi śraddhayā dṛśyaḥ pūjyaḥ saṃbhāṣya eva ca // LiP_1,79.3 prasaṃgāccaiva sampūjya bhaktihīnairapi dvijāḥ bhāvānurūpaphalado bhagavāniti kīrtitaḥ // LiP_1,79.4 ucchiṣṭaḥ pūjayanyāti paiśācaṃ tu dvijādhamaḥ saṃkruddho rākṣasaṃ sthānaṃ prāpnuyān mūḍhadhīr dvijāḥ // LiP_1,79.5 abhakṣyabhakṣī sampūjya yākṣaṃ prāpnoti durjanaḥ gānaśīlaś ca gāndharvaṃ nṛtyaśīlastathaiva ca // LiP_1,79.6 khyātiśīlas tathā cāndraṃ strīṣu sakto narādhamaḥ madārtaḥ pūjayan rudraṃ somasthānamavāpnuyāt // LiP_1,79.7 gāyatryā devamabhyarcya prājāpatyamavāpnuyāt brāhmaṃ hi praṇavenaiva vaiṣṇavaṃ cābhinandya ca // LiP_1,79.8 śraddhayā sakṛdevāpi samabhyarcya maheśvaram rudralokamanuprāpya rudraiḥ sārdhaṃ pramodate // LiP_1,79.9 saṃśodhya ca śubhaṃ liṅgam amarāsurapūjitam jalaiḥ pūtaistathā pīṭhe devamāvāhya bhaktitaḥ // LiP_1,79.10 dṛṣṭvā devaṃ yathānyāyaṃ praṇipatya ca śaṅkaram kalpite cāsane sthāpya dharmajñānamaye śubhe // LiP_1,79.11 vairāgyaiśvaryasampanne sarvalokanamaskṛte oṅkārapadmamadhye tu somasūryāgnisaṃbhave // LiP_1,79.12 pādyamācamanaṃ cārghyaṃ dattvā rudrāya śaṃbhave snāpayeddivyatoyaiś ca ghṛtena payasā tathā // LiP_1,79.13 dadhnā ca snāpayedrudraṃ śodhayecca yathāvidhi tataḥ śuddhāṃbunā snāpya candanādyaiś ca pūjayet // LiP_1,79.14 rocanādyaiś ca sampūjya divyapuṣpaiś ca pūjayet bilvapatrairakhaṇḍaiś ca padmairnānāvidhais tathā // LiP_1,79.15 nīlotpalaiś ca rājīvair nadyāvartaiś ca mallikaiḥ campakair jātipuṣpaiśca bakulaiḥ karavīrakaiḥ // LiP_1,79.16 śamīpuṣpair bṛhatpuṣpair unmattāgastyajairapi apāmārgakadambaiś ca bhūṣaṇairapi śobhanaiḥ // LiP_1,79.17 dattvā pañcavidhaṃ dhūpaṃ pāyasaṃ ca nivedayet dadhibhaktaṃ ca madhvājyapariplutamataḥ param // LiP_1,79.18 śuddhānnaṃ caiva mudgānnaṃ ṣaḍvidhaṃ ca nivedayet atha pañcavidhaṃ vāpi saghṛtaṃ vinivedayet // LiP_1,79.19 kevalaṃ cāpi śuddhānnam āḍhakaṃ taṇḍulaṃ pacet kṛtvā pradakṣiṇaṃ cānte namaskṛtya muhurmuhuḥ // LiP_1,79.20 stutvā ca devamīśānaṃ punaḥ sampūjya śaṅkaram īśānaṃ puruṣaṃ caiva aghoraṃ vāmameva ca // LiP_1,79.21 sadyojātaṃ japaṃścāpi pañcabhiḥ pūjayecchivam anena vidhinā devaḥ prasīdati maheśvaraḥ // LiP_1,79.22 vṛkṣāḥ puṣpādipatrādyair upayuktāḥ śivārcane gāvaścaiva dvijaśreṣṭhāḥ prayānti paramāṃ gatim // LiP_1,79.23 pūjayedyaḥ śivaṃ rudraṃ śarvaṃ bhavamajaṃ sakṛt sa yāti śivasāyujyaṃ punarāvṛttivarjitam // LiP_1,79.24 arcitaṃ parameśānaṃ bhavaṃ śarvamumāpatim sakṛtprasaṃgādvā dṛṣṭvā sarvapāpaiḥ pramucyate // LiP_1,79.25 pūjitaṃ vā mahādevaṃ pūjyamānamathāpi vā dṛṣṭvā prayāti vai martyo brahmalokaṃ na saṃśayaḥ // LiP_1,79.26 śrutvānumodayeccāpi sa yāti paramāṃ gatim yo dadyād ghṛtadīpaṃ ca sakṛlliṅgasya cāgrataḥ // LiP_1,79.27 sa tāṃ gatim avāpnoti svāśramair durlabhāṃ sthirām dīpavṛkṣaṃ pārthivaṃ vā dāravaṃ vā śivālaye // LiP_1,79.28 dattvā kulaśataṃ sāgraṃ śivaloke mahīyate āyasaṃ tāmrajaṃ vāpi raupyaṃ sauvarṇikaṃ tathā // LiP_1,79.29 śivāya dīpaṃ yo dadyād vidhinā vāpi bhaktitaḥ sūryāyutasamaiḥ ślakṣṇair yānaiḥ śivapuraṃ vrajet // LiP_1,79.30 kārtike māsi yo dadyād ghṛtadīpaṃ śivāgrataḥ sampūjyamānaṃ vā paśyed vidhinā parameśvaram // LiP_1,79.31 sa yāti brahmaṇo lokaṃ śraddhayā munisattamāḥ āvāhanaṃ susānnidhyaṃ sthāpanaṃ pūjanaṃ tathā // LiP_1,79.32 samproktaṃ rudragāyatryā āsanaṃ praṇavena vai pañcabhiḥ snapanaṃ proktaṃ rudrādyaiś ca viśeṣataḥ // LiP_1,79.33 evaṃ sampūjayennityaṃ devadevamumāpatim brahmāṇaṃ dakṣiṇe tasya praṇavena samarcayet // LiP_1,79.34 uttare devadeveśaṃ viṣṇuṃ gāyatriyā yajet vahnau hutvā yathānyāyaṃ pañcabhiḥ praṇavena ca // LiP_1,79.35 sa yāti śivasāyujyam evaṃ sampūjya śaṅkaram iti saṃkṣepataḥ prokto liṅgārcanavidhikramaḥ // LiP_1,79.36 vyāsena kathitaḥ pūrvaṃ śrutvā rudramukhātsvayam // LiP_1,79.37 iti śrīliṅgamahāpurāṇe pūrvabhāge śivārcanavidhir nāmaikonāśītitamo 'dhyāyaḥ kathaṃ paśupatiṃ dṛṣṭvā paśupāśavimokṣaṇam paśutvaṃ tatyajurdevās tanno vaktumihārhasi // LiP_1,80.1 purā kailāsaśikhare bhogyākhye svapure sthitam sametya devāḥ sarvajñam ājagmustatprasādataḥ // LiP_1,80.2 hitāya sarvadevānāṃ brahmaṇā ca janārdanaḥ garuḍasya tathā skandham āruhya puruṣottamaḥ // LiP_1,80.3 jagāma devatābhir vai devadevāntikaṃ hariḥ sarve samprāpya devasya sārdhaṃ girivaraṃ śubham // LiP_1,80.4 sendrāḥ sasādhyāḥ sayamāḥ praṇemur girimuttamam bhagavān vāsudevo 'sau garuḍād garuḍadhvajaḥ avatīrya giriṃ merum āruroha surottamaiḥ // LiP_1,80.5 sakaladuritahīnaṃ sarvadaṃ bhogamukhyaṃ muditakuraravṛndaṃ nāditaṃ nāgavṛndaiḥ madhuraraṇitagītaṃ sānukūlāndhakāraṃ padaracitavanāntaṃ kāntavātāntatoyam // LiP_1,80.6 bhavanaśatasahasrair juṣṭam ādityakalpair lalitagatividagdhair haṃsavṛndaiś ca bhinnam dhavakhadirapalāśaiś candanādyaiś ca vṛkṣair dvijavaragaṇavṛndaiḥ kokilādyairdvirephaiḥ // LiP_1,80.7 kvacidaśeṣasuradrumasaṃkulaṃ kurabakaiḥ priyakaistilakais tathā bahukadambatamālalatāvṛtaṃ girivaraṃ śikharairvividhais tathā // LiP_1,80.8 gireḥ pṛṣṭhe paraṃ śārvaṃ kalpitaṃ viśvakarmaṇā krīḍārthaṃ devadevasya bhavasya parameṣṭhinaḥ // LiP_1,80.9 apaśyaṃstatpuraṃ devāḥ sendropendrāḥ samāhitāḥ praṇemurdūrataścaiva prabhāvādeva śūlinaḥ // LiP_1,80.10 sahasrasūryapratimaṃ mahāntaṃ sahasraśaḥ sarvaguṇaiś ca bhinnam jagāma kailāsagiriṃ mahātmā meruprabhāge puramādidevaḥ // LiP_1,80.11 tato 'tha nārigajavājisaṃkulaṃ rathair anekair amarārisūdanaḥ gaṇairgaṇeśaiś ca girīndrasaṃnibhaṃ mahāpuradvāramajo hariś ca // LiP_1,80.12 atha jāṃbūnadamayair bhavanairmaṇibhūṣitaiḥ vimānairvividhākāraiḥ prākāraiś ca samāvṛtam // LiP_1,80.13 dṛṣṭvā śaṃbhoḥ puraṃ bāhyaṃ devaiḥ sabrahmakairhariḥ prahṛṣṭavadano bhūtvā praviveśa tataḥ puram // LiP_1,80.14 harmyaprāsādasambādhaṃ mahāṭṭālasamanvitam dvitīyaṃ devadevasya caturdvāraṃ suśobhanam // LiP_1,80.15 vajravaiḍūryamāṇikyamaṇijālaiḥ samāvṛtam dolāvikṣepasaṃyuktaṃ ghaṇṭācāmarabhūṣitam // LiP_1,80.16 mṛdaṅgamurajairjuṣṭaṃ vīṇāveṇunināditam nṛtyadbhir apsaraḥsaṃghair bhūtasaṃghaiś ca saṃvṛtam devendrabhavanākārair bhavanair dṛṣṭimohanaiḥ // LiP_1,80.17 prāsādaśṛṅgeṣvatha pauranāryaḥ sahasraśaḥ puṣpaphalākṣatādyaiḥ sthitāḥ karaistasya hareḥ samantāt pracikṣipurmūrdhni yathā bhavasya // LiP_1,80.18 dṛṣṭvā nāryastadā viṣṇuṃ madāghūrṇitalocanāḥ // LiP_1,80.19 viśālajaghanāḥ sadyo nanṛturmumudurjaguḥ kāściddṛṣṭvā hariṃ nāryaḥ kiṃcit prahasitānanāḥ // LiP_1,80.20 kiṃcid visrastavastrāś ca srastakāñcīguṇā jaguḥ caturthaṃ pañcamaṃ caiva ṣaṣṭhaṃ ca saptamaṃ tathā // LiP_1,80.21 aṣṭamaṃ navamaṃ caiva daśamaṃ ca purottamam atītyāsādya devasya puraṃ śaṃbhoḥ suśobhanam // LiP_1,80.22 suvṛttaṃ sutarāṃ śubhraṃ kailāsaśikhare śubhe sūryamaṇḍalasaṃkāśair vimānaiś ca vibhūṣitam // LiP_1,80.23 sphāṭikair maṇḍapaiḥ śubhrair jāṃbūnadamayais tathā nānāratnamayaiścaiva digvidikṣu vibhūṣitam // LiP_1,80.24 gopurairgopateḥ śaṃbhor nānābhūṣaṇabhūṣitaiḥ anekaiḥ sarvatobhadraiḥ sarvaratnamayais tathā // LiP_1,80.25 prākārairvividhākārair aṣṭāviṃśatibhir vṛtam upadvārairmahādvārair vidikṣu vividhairdṛḍhaiḥ // LiP_1,80.26 guhyālayairguhyagṛhair guhasya bhavanaiḥ śubhaiḥ grāmyair anyair mahābhāgā mauktikair dṛṣṭimohanaiḥ // LiP_1,80.27 gaṇeśāyatanair divyaiḥ padmarāgamayais tathā candanairvividhākāraiḥ puṣpodyānaiś ca śobhanaiḥ // LiP_1,80.28 taḍāgair dirghikābhiś ca hemasopānapaṅktibhiḥ strīṇāṃ gatijitair haṃsaiḥ sevitābhiḥ samantataḥ // LiP_1,80.29 mayūraiścaiva kāraṇḍaiḥ kokilaiścakravākakaiḥ śobhitābhiś ca vāpībhir divyāmṛtajalais tathā // LiP_1,80.30 saṃlāpālāpakuśalaiḥ sarvābharaṇabhūṣitaiḥ stanabhārāvanamraiś ca madāghūrṇitalocanaiḥ // LiP_1,80.31 geyanādaratairdivyai rudrakanyāsahasrakaiḥ nṛtyadbhir apsaraḥsaṃghair amarairapi durlabhaiḥ // LiP_1,80.32 praphullāṃbujavṛndādyais tathā dvijavarairapi rudrastrīgaṇasaṃkīrṇair jalakrīḍāratais tathā // LiP_1,80.33 ratotsavarataiścaiva lalitaiś ca pade pade grāmarāgānuraktaiś ca padmarāgasamaprabhaiḥ // LiP_1,80.34 strīsaṃghair devadevasya bhavasya paramātmanaḥ dṛṣṭvā vismayamāpannās tasthurdevāḥ samantataḥ // LiP_1,80.35 tatraiva dadṛśurdevā vṛndaṃ rudragaṇasya ca gaṇeśvarāṇāṃ vīrāṇām api vṛndaṃ sahasraśaḥ // LiP_1,80.36 suvarṇakṛtasopānān vajravaiḍūryabhūṣitān sphāṭikān devadevasya dadṛśuste vimānakān // LiP_1,80.37 teṣāṃ śṛṅgeṣu hṛṣṭāś ca nāryaḥ kamalalocanāḥ viśālajaghanā yakṣā gandharvāpsarasas tathā // LiP_1,80.38 kinnaryaḥ kiṃnarāścaiva bhujaṅgāḥ siddhakanyakāḥ nānāveṣadharāścānyā nānābhūṣaṇabhūṣitāḥ // LiP_1,80.39 nānāprabhāvasaṃyuktā nānābhogaratipriyāḥ nīlotpaladalaprakhyāḥ padmapatrāyatekṣaṇāḥ // LiP_1,80.40 padmakiñjalkasaṃkāśair aṃśukairatiśobhanāḥ valayairnūpurairhāraiś chatraiścitraistathāṃśukaiḥ // LiP_1,80.41 bhūṣitā bhūṣitaiś cānyair maṇḍitā maṇḍanapriyāḥ dṛṣṭvātha vṛndaṃ surasundarīṇāṃ gaṇeśvarāṇāṃ surasundarīṇām jagmurgaṇeśasya puraṃ sureśāḥ puradviṣaḥ śakrapurogamāś ca // LiP_1,80.42 dṛṣṭvā ca tasthuḥ surasiddhasaṃghāḥ purasya madhye puruhūtapūrvāḥ bhavasya bālārkasahasravarṇaṃ vimānamādyaṃ parameśvarasya // LiP_1,80.43 atha tasya vimānasya dvāri saṃsthaṃ gaṇeśvaram nandinaṃ dadṛśuḥ sarve devāḥ śakrapurogamāḥ // LiP_1,80.44 taṃ dṛṣṭvā nandinaṃ sarve praṇamyāhur gaṇeśvaram jayeti devāstaṃ dṛṣṭvā so 'pyāha ca gaṇeśvaraḥ // LiP_1,80.45 bho bho devā mahābhāgāḥ sarve nirdhūtakalmaṣāḥ samprāptāḥ sarvalokeśā vaktumarhatha suvratāḥ // LiP_1,80.46 tamāhurvaradaṃ devaṃ vāraṇendrasamaprabham paśupāśavimokṣārthaṃ darśayāsmān maheśvaram // LiP_1,80.47 purā puratrayaṃ dagdhuṃ paśutvaṃ paribhāṣitam śaṅkitāś ca vayaṃ tatra paśutvaṃ prati suvrata // LiP_1,80.48 vrataṃ pāśupataṃ proktaṃ bhavena parameṣṭhinā vratenānena bhūteśa paśutvaṃ naiva vidyate // LiP_1,80.49 atha dvādaśavarṣaṃ vā māsadvādaśakaṃ tu vā dinadvādaśakaṃ vāpi kṛtvā tad vratam uttamam // LiP_1,80.50 mucyante paśavaḥ sarve paśupāśairbhavasya tu darśayāmāsa tāndevān nārāyaṇapurogamān // LiP_1,80.51 nandī śilādatanayaḥ sarvabhūtagaṇāgraṇīḥ taṃ dṛṣṭvā devamīśānaṃ sāṃbaṃ sagaṇam avyayam // LiP_1,80.52 praṇemus tuṣṭuvuś caiva prītikaṇṭakitatvacaḥ vijñāpya śitikaṇṭhāya paśupāśavimokṣaṇam // LiP_1,80.53 tasthustadāgrataḥ śaṃbhoḥ praṇipatya punaḥ punaḥ tataḥ samprekṣya tān sarvān devadevo vṛṣadhvajaḥ // LiP_1,80.54 viśodhya teṣāṃ devānāṃ paśutvaṃ parameśvaraḥ vrataṃ pāśupataṃ caiva svayaṃ devo maheśvaraḥ // LiP_1,80.55 upadiśya munīnāṃ ca sahāste cāṃbayā bhavaḥ tadāprabhṛti te devāḥ sarve pāśupatāḥ smṛtāḥ // LiP_1,80.56 paśūnāṃ ca patiryasmāt teṣāṃ sākṣāddhi devatāḥ tasmātpāśupatāḥ proktās tapastepuś ca te punaḥ // LiP_1,80.57 tato dvādaśavarṣānte muktapāśāḥ surottamāḥ yayuryathāgataṃ sarve brahmaṇā saha viṣṇunā // LiP_1,80.58 etadvaḥ kathitaṃ sarvaṃ pitāmahamukhācchrutam purā sanatkumāreṇa tasmādvyāsena dhīmatā // LiP_1,80.59 yaḥ śrāvayecchucir viprāñ chṛṇuyādvā śucirnaraḥ sa dehabhedamāsādya paśupāśaiḥ pramucyate // LiP_1,80.60 iti śrīliṅgamahāpurāṇe pūrvabhāge pāśupatavratamāhātmyaṃ nāmāśītitamo 'dhyāyaḥ vratametattvayā proktaṃ paśupāśavimokṣaṇam vrataṃ pāśupataṃ laiṅgaṃ purā devair anuṣṭhitam // LiP_1,81.1 vaktumarhasi cāsmākaṃ yathāpūrvaṃ tvayā śrutam purā sanatkumāreṇa pṛṣṭaḥ śailādirādarāt // LiP_1,81.2 nandī prāha vacastasmai pravadāmi samāsataḥ devairdaityais tathā siddhair gandharvaiḥ siddhacāraṇaiḥ // LiP_1,81.3 munibhiś ca mahābhāgair anuṣṭhitamanuttamam vrataṃ dvādaśaliṅgākhyaṃ paśupāśavimokṣaṇam // LiP_1,81.4 bhogadaṃ yogadaṃ caiva kāmadaṃ muktidaṃ śubham aviyogakaraṃ puṇyaṃ bhaktānāṃ bhayanāśanam // LiP_1,81.5 ṣaḍaṅgasahitān vedān mathitvā tena nirmitam sarvadānottamaṃ puṇyam aśvamedhāyutādhikam // LiP_1,81.6 sarvamaṅgaladaṃ puṇyaṃ sarvaśatruvināśanam saṃsārārṇavamagnānāṃ jantūnāmapi mokṣadam // LiP_1,81.7 sarvavyādhiharaṃ caiva sarvajvaravināśanam devairanuṣṭhitaṃ pūrvaṃ brahmaṇā viṣṇunā tathā // LiP_1,81.8 kṛtvā kanīyasaṃ liṅgaṃ snāpya candanavāriṇā caitramāsādi viprendrāḥ śivaliṅgavrataṃ caret // LiP_1,81.9 kṛtvā haimaṃ śubhaṃ padmaṃ karṇikākesarānvitam navaratnaiś ca khacitam aṣṭapatraṃ yathāvidhi // LiP_1,81.10 karṇikāyāṃ nyaselliṅgaṃ sphāṭikaṃ pīṭhasaṃyutam tatra bhaktyā yathānyāyam arcayed bilvapatrakaiḥ // LiP_1,81.11 sitaiḥ sahasrakamalai raktairnīlotpalairapi śvetārkakarṇikāraiś ca karavīrairbakairapi // LiP_1,81.12 etairanyair yathālābhaṃ gāyatryā tasya suvratāḥ sampūjya caiva gandhādyair dhūpairdīpaiś ca maṅgalaiḥ // LiP_1,81.13 nīrājanādyaiścānyaiś ca liṅgamūrtimaheśvaram agaruṃ dakṣiṇe dadyād aghoreṇa dvijottamāḥ // LiP_1,81.14 paścime sadyamantreṇa divyāṃ caiva manaḥśilām uttare vāmadevena candanaṃ vāpi dāpayet // LiP_1,81.15 puruṣeṇa muniśreṣṭhā haritālaṃ ca pūrvataḥ sitāgarūdbhavaṃ viprās tathā kṛṣṇāgarūdbhavam // LiP_1,81.16 tathā gugguludhūpaṃ ca saugandhikamanuttamam sitāraṃ nāma dhūpaṃ ca dadyād īśāya bhaktitaḥ // LiP_1,81.17 mahācarurnivedyaḥ syād āḍhakānnamathāpi vā etad vaḥ kathitaṃ puṇyaṃ śivaliṅgamahāvratam // LiP_1,81.18 sarvamāseṣu sāmānyaṃ viśeṣo 'pi ca kīrtyate vaiśākhe vajraliṅgaṃ ca jyeṣṭhe mārakataṃ tathā // LiP_1,81.19 āṣāḍhe mauktikaṃ liṅgaṃ śrāvaṇe nīlanirmitam māsi bhādrapade liṅgaṃ padmarāgamayaṃ śubham // LiP_1,81.20 āśvine caiva viprendrāḥ gomedakamayaṃ śubham pravālenaiva kārtikyāṃ tathā vai mārgaśīrṣake // LiP_1,81.21 vaiḍūryanirmitaṃ liṅgaṃ puṣparāgeṇa puṣyake māghe ca sūryakāntena phālgune sphāṭikena ca // LiP_1,81.22 sarvamāseṣu kamalaṃ haimamekaṃ vidhīyate alābhe rājataṃ vāpi kevalaṃ kamalaṃ tu vā // LiP_1,81.23 ratnānām apyalābhe tu hemnā vā rājatena vā rajatasyāpyalābhe tu tāmralohena kārayet // LiP_1,81.24 śailaṃ vā dārujaṃ vāpi mṛnmayaṃ vā savedikam sarvagandhamayaṃ vāpi kṣaṇikaṃ parikalpayet // LiP_1,81.25 haimantike mahādevaṃ śrīpattreṇaiva pūjayet sarvamāseṣu kamalaṃ haimamekamathāpi vā // LiP_1,81.26 rājataṃ vāpi kamalaṃ haimakarṇikamuttamam rājatasyāpyabhāve tu bilvapatraiḥ samarcayet // LiP_1,81.27 sahasrakamalālābhe tadardhenāpi pūjayet tadardhārdhena vā rudram aṣṭottaraśatena vā // LiP_1,81.28 bilvapatre sthitā lakṣmīr devī lakṣaṇasaṃyutā nīlotpale 'ṃbikā sākṣād utpale ṣaṇmukhaḥ svayam // LiP_1,81.29 padmāśrito mahādevaḥ sarvadevapatiḥ śivaḥ tasmātsarvaprayatnena śrīpattraṃ na tyajedbudhaḥ // LiP_1,81.30 nīlotpalaṃ cotpalaṃ ca kamalaṃ ca viśeṣataḥ sarvavaśyakaraṃ padmaṃ śilā sarvārthasiddhidā // LiP_1,81.31 kṛṣṇāgarusamudbhūtaṃ sarvapāpanikṛntanam gugguluprabhṛtīnāṃ caiva dīpānāṃ ca nivedanam // LiP_1,81.32 sarvarogakṣayaṃ caiva candanaṃ sarvasiddhidam saugandhikaṃ tathā dhūpaṃ sarvakāmārthasādhakam // LiP_1,81.33 śvetāgarūdbhavaṃ caiva tathā kṛṣṇāgarūdbhavam saumyaṃ sītāridhūpaṃ ca sākṣānnirvāṇasiddhidam // LiP_1,81.34 śvetārkakusume sākṣāc caturvaktraḥ prajāpatiḥ karṇikārasya kusume medhā sākṣādvyavasthitā // LiP_1,81.35 karavīre gaṇādhyakṣo bake nārāyaṇaḥ svayam sugandhiṣu ca sarveṣu kusumeṣu nagātmajā // LiP_1,81.36 tasmādetairyathālābhaṃ puṣpadhūpādibhiḥ śubhaiḥ pūjayeddevadeveśaṃ bhaktyā vittānusārataḥ // LiP_1,81.37 nivedayettato bhaktyā pāyasaṃ ca mahācarum saghṛtaṃ sopadaṃśaṃ ca sarvadravyasamanvitam // LiP_1,81.38 śuddhānnaṃ vāpi mudgānnam āḍhakaṃ cārdhakaṃ tu vā cāmaraṃ tālavṛntaṃ ca tasmai bhaktyā nivedayet // LiP_1,81.39 upahārāṇi puṇyāni nyāyenaivārjitānyapi nānāvidhāni cārhāṇi prokṣitānyaṃbhasā punaḥ // LiP_1,81.40 nivedayecca rudrāya bhaktiyuktena cetasā kṣīrādvai sarvadevānāṃ sthityarthamamṛtaṃ dhruvam // LiP_1,81.41 viṣṇunā jiṣṇunā sākṣād anne sarvaṃ pratiṣṭhitam bhūtānām annadānena prītir bhavati śaṅkare // LiP_1,81.42 tasmāt sampūjayed devam anne prāṇāḥ pratiṣṭhitāḥ upahāre tathā tuṣṭir vyañjane pavanaḥ svayam // LiP_1,81.43 sarvātmako mahādevo gandhatoye hyapāmpatiḥ pīṭhe vai prakṛtiḥ sākṣān mahadādyairvyavasthitā // LiP_1,81.44 tasmāddevaṃ yajedbhaktyā pratimāsaṃ yathāvidhi paurṇamāsyāṃ vrataṃ kāryaṃ sarvakāmārthasiddhaye // LiP_1,81.45 satyaṃ śaucaṃ dayā śāntiḥ saṃtoṣo dānameva ca paurṇamāsyāmamāvāsyām upavāsaṃ ca kārayet // LiP_1,81.46 saṃvatsarānte godānaṃ vṛṣotsargaṃ viśeṣataḥ bhojayedbrāhmaṇānbhaktyā śrotriyān vedapāragān // LiP_1,81.47 tal liṅgaṃ pūjitaṃ tena sarvadravyasamanvitam sthāpayed vā śivakṣetre dāpayed brāhmaṇāya vā // LiP_1,81.48 ya evaṃ sarvamāseṣu śivaliṅgamahāvratam kuryādbhaktyā muniśreṣṭhāḥ sa eva tapatāṃ varaḥ // LiP_1,81.49 sūryakoṭipratīkāśair vimānai ratnabhūṣitaiḥ gatvā śivapuraṃ divyaṃ nehāyāti kadācana // LiP_1,81.50 athavā hyekamāsaṃ vā caredevaṃ vratottamam śivalokamavāpnoti nātra kāryā vicāraṇā // LiP_1,81.51 athavā saktacittaśced yānyān saṃcintayedvarān varṣamekaṃ caredevaṃ tāṃstānprāpya śivaṃ vrajet // LiP_1,81.52 devatvaṃ vā pitṛtvaṃ vā devarājatvameva ca gāṇapatyapadaṃ vāpi sakto 'pi labhate naraḥ // LiP_1,81.53 vidyārthī labhate vidyāṃ bhogārthī bhogamāpnuyāt dravyārthī ca nidhiṃ paśyed āyuḥkāmaś cirāyuṣam // LiP_1,81.54 yānyāṃścintayate kāmāṃs tāṃstānprāpyeha modate ekamāsavratādeva so 'nte rudratvamāpnuyāt // LiP_1,81.55 idaṃ pavitraṃ paramaṃ rahasyaṃ vratottamaṃ viśvasṛjāpi sṛṣṭam hitāya devāsurasiddhamartyavidyādharāṇāṃ paramaṃ śivena // LiP_1,81.56 sampūjya pūjyaṃ vidhinaivamīśaṃ praṇamya mūrdhnā saha bhṛtyaputraiḥ vyapohanaṃ nāma japetstavaṃ ca pradakṣiṇaṃ kṛtya śivaṃ prayatnāt // LiP_1,81.57 purākṛtaṃ viśvasṛjā stavaṃ ca hitāya devena jagattrayasya pitāmahenaiva suraiśca sārdhaṃ mahānubhāvena mahārghyam etat // LiP_1,81.58 iti śrīliṅgamahāpurāṇe pūrvabhāge paśupāśavimocanaliṅgapūjādikathanaṃ nāmaikāśītitamo 'dhyāyaḥ vyapohanastavaṃ vakṣye sarvasiddhipradaṃ śubham nandinaś ca mukhācchrutvā kumāreṇa mahātmanā // LiP_1,82.1 vyāsāya kathitaṃ tasmād bahumānena vai mayā namaḥ śivāya śuddhāya nirmalāya yaśasvine // LiP_1,82.2 duṣṭāntakāya sarvāya bhavāya paramātmane pañcavaktro daśabhujo hy akṣapañcadaśairyutaḥ // LiP_1,82.3 śuddhasphaṭikasaṃkāśaḥ sarvābharaṇabhūṣitaḥ sarvajñaḥ sarvagaḥ śāntaḥ sarvopari susaṃsthitaḥ // LiP_1,82.4 padmāsanasthaḥ someśaḥ pāpamāśu vyapohatu īśānaḥ puruṣaścaiva aghoraḥ sadya eva ca // LiP_1,82.5 vāmadevaś ca bhagavān pāpamāśu vyapohatu anantaḥ sarvavidyeśaḥ sarvajñaḥ sarvadaḥ prabhuḥ // LiP_1,82.6 śivadhyānaikasampannaḥ sa me pāpaṃ vyapohatu sūkṣmaḥ surāsureśāno viśveśo gaṇapūjitaḥ // LiP_1,82.7 śivadhyānaikasampannaḥ sa me pāpaṃ vyapohatu śivottamo mahāpūjyaḥ śivadhyānaparāyaṇaḥ // LiP_1,82.8 sarvagaḥ sarvadaḥ śāntaḥ sa me pāpaṃ vyapohatu ekākṣo bhagavānīśaḥ śivārcanaparāyaṇaḥ // LiP_1,82.9 śivadhyānaikasampannaḥ sa me pāpaṃ vyapohatu trimūrtir bhagavān īśaḥ śivabhaktiprabodhakaḥ // LiP_1,82.10 śivadhyānaikasampannaḥ sa me pāpaṃ vyapohatu śrīkaṇṭhaḥ śrīpatiḥ śrīmāñ śivadhyānarataḥ sadā // LiP_1,82.11 śivārcanarataḥ śrīmān sa me pāpaṃ vyapohatu trailokyanamitā devī solkākārā purātanī // LiP_1,82.12 śivārcanarataḥ śrīmān sa me pāpaṃ vyapohatu trailokyanamitā devī solkākārā purātanī // LiP_1,82.13 dākṣāyaṇī mahādevī gaurī haimavatī śubhā ekaparṇāgrajā saumyā tathā vai caikapāṭalā // LiP_1,82.14 aparṇā varadā devī varadānaikatatparā umā suraharā sākṣāt kauśikī vā kapardinī // LiP_1,82.15 khaṭvāṅgadhāriṇī divyā karāgratarupallavā naigameyādibhir divyaiś caturbhiḥ putrakairvṛtā // LiP_1,82.16 menāyā nandinī devī vārijā vārijekṣaṇā aṃbāyā vītaśokasya nandinaś ca mahātmanaḥ // LiP_1,82.17 śubhāvatyāḥ sakhī śāntā pañcacūḍā varapradā sṛṣṭyarthaṃ sarvabhūtānāṃ prakṛtitvaṃ gatāvyayā // LiP_1,82.18 trayoviṃśatibhis tattvair mahadādyair vijṛmbhitā lakṣmyādiśaktibhir nityaṃ namitā nandanandinī // LiP_1,82.19 manonmanī mahādevī māyāvī maṇḍanapriyā māyayā yā jagatsarvaṃ brahmādyaṃ sacarācaram // LiP_1,82.20 kṣobhiṇī mohinī nityaṃ yogināṃ hṛdi saṃsthitā ekānekasthitā loke indīvaranibhekṣaṇā // LiP_1,82.21 bhaktyā paramayā nityaṃ sarvadevairabhiṣṭutā gaṇendrāmbhojagarbhendrayamavitteśapūrvakaiḥ // LiP_1,82.22 saṃstutā jananī teṣāṃ sarvopadravanāśinī bhaktānāmārtihā bhavyā bhavabhāvavināśanī // LiP_1,82.23 bhuktimuktipradā divyā bhaktānāmaprayatnataḥ sā me sākṣānmahādevī pāpam āśu vyapohatu // LiP_1,82.24 caṇḍaḥ sarvagaṇeśāno mukhācchaṃbhorvinirgataḥ śivārcanarataḥ śrīmān sa me pāpaṃ vyapohatu // LiP_1,82.25 śālaṅkāyanaputrastu halamārgotthitaḥ prabhuḥ jāmātā marutāṃ devaḥ sarvabhūtamaheśvaraḥ // LiP_1,82.26 sarvagaḥ sarvadṛk śarvaḥ sarveśasadṛśaḥ prabhuḥ sanārāyaṇakair devaiḥ sendracandradivākaraiḥ // LiP_1,82.27 siddhaiś ca yakṣagandharvair bhūtairbhūtavidhāyakaiḥ uragairṛṣibhiścaiva brahmaṇā ca mahātmanā // LiP_1,82.28 stutastrailokyanāthastu munirantaḥ puraṃ sthitaḥ sarvadā pūjitaḥ sarvair nandī pāpaṃ vyapohatu // LiP_1,82.29 mahākāyo mahātejā mahādeva ivāparaḥ śivārcanarataḥ śrīmān sa me pāpaṃ vyapohatu // LiP_1,82.30 merumandārakailāsataṭakūṭaprabhedanaḥ airāvatādibhir divyair diggajaiś ca supūjitaḥ // LiP_1,82.31 saptapātālapādaś ca saptadvīporujaṅghakaḥ saptārṇavāṅkuśaścaiva sarvatīrthodaraḥ śivaḥ // LiP_1,82.32 ākāśadeho digbāhuḥ somasūryāgnilocanaḥ hatāsuramahāvṛkṣo brahmavidyāmahotkaṭaḥ // LiP_1,82.33 brahmādyādhoraṇair divyair yogapāśasamanvitaiḥ baddho hṛtpuṇḍarīkākhye staṃbhe vṛttiṃ nirudhya ca // LiP_1,82.34 nāgendravaktro yaḥ sākṣād gaṇakoṭiśatairvṛtaḥ śivadhyānaikasampannaḥ sa me pāpaṃ vyapohatu // LiP_1,82.35 bhṛṅgīśaḥ piṅgalākṣo 'sau bhasitāśastu dehayuk śivārcanarataḥ śrīmān sa me pāpaṃ vyapohatu // LiP_1,82.36 caturbhistanubhir nityaṃ sarvāsuranibarhaṇaḥ skandaḥ śaktidharaḥ śāntaḥ senānīḥ śikhivāhanaḥ // LiP_1,82.37 devasenāpatiḥ śrīmān sa me pāpaṃ vyapohatu bhavaḥ śarvastatheśāno rudraḥ paśupatis tathā // LiP_1,82.38 ugro bhīmo mahādevaḥ śivārcanarataḥ sadā etāḥ pāpaṃ vyapohantu mūrtayaḥ parameṣṭhinaḥ // LiP_1,82.39 mahādevaḥ śivo rudraḥ śaṅkaro nīlalohitaḥ īśāno vijayo bhīmo devadevo bhavodbhavaḥ // LiP_1,82.40 kapālīśaś ca vijñeyo rudrā rudrāṃśasaṃbhavāḥ śivapraṇāmasampannā vyapohantu malaṃ mama // LiP_1,82.41 vikartano vivasvāṃś ca mārtaṇḍo bhāskaro raviḥ lokaprakāśakaścaiva lokasākṣītrivikramaḥ // LiP_1,82.42 ādityaś ca tathā sūryaś cāṃśumāṃś ca divākaraḥ ete vai dvādaśādityā vyapohantu malaṃ mama // LiP_1,82.43 gaganaṃ sparśanaṃ tejo rasaś ca pṛthivī tathā candraḥ sūryastathātmā ca tanavaḥ śivabhāṣitāḥ // LiP_1,82.44 pāpaṃ vyapohantu mama bhayaṃ nirṇāśayantu me vāsavaḥ pāvakaścaiva yamo nirṛtireva ca // LiP_1,82.45 varuṇo vāyusomau ca īśāno bhagavān hariḥ pitāmahaś ca bhagavān śivadhyānaparāyaṇaḥ // LiP_1,82.46 ete pāpaṃ vyapohantu manasā karmaṇā kṛtam nabhasvānsparśano vāyur anilo mārutas tathā // LiP_1,82.47 prāṇaḥ prāṇeśajīveśau mārutaḥ śivabhāṣitāḥ śivārcanaratāḥ sarve vyapohantu malaṃ mama // LiP_1,82.48 khecarī vasucārī ca brahmeśo brahmabrahmadhīḥ suṣeṇaḥ śāśvataḥ pṛṣṭaḥ supuṣṭaś ca mahābalaḥ // LiP_1,82.49 ete vai cāraṇāḥ śaṃbhoḥ pūjayātīva bhāvitāḥ vyapohantu malaṃ sarvaṃ pāpaṃ caiva mayā kṛtam // LiP_1,82.50 mantrajño mantravit prājño mantrarāṭ siddhapūjitaḥ siddhavatparamaḥ siddhaḥ sarvasiddhipradāyinaḥ // LiP_1,82.51 vyapohantu malaṃ sarve siddhāḥ śivapadārcakāḥ yakṣo yakṣeśadhanado jṛmbhako maṇibhadrakaḥ // LiP_1,82.52 pūrṇabhadreśvaro mālī śitikuṇḍalireva ca narendraścaiva yakṣeśā vyapohantu malaṃ mama // LiP_1,82.53 anantaḥ kulikaścaiva vāsukistakṣakastathā karkoṭako mahāpadmaḥ śaṅkhapālo mahābalaḥ // LiP_1,82.54 śivapraṇāmasampannāḥ śivadehaprabhūṣaṇāḥ mama pāpaṃ vyapohantu viṣaṃ sthāvarajaṅgamam // LiP_1,82.55 vīṇājñaḥ kinnaraścaiva surasenaḥ pramardanaḥ atīśayaḥ sa prayogī gītajñaścaiva kinnarāḥ // LiP_1,82.56 śivapraṇāmasampannā vyapohantu malaṃ mama vidyādharaś ca vibudho vidyārāśirvidāṃ varaḥ // LiP_1,82.57 vibuddho vibudhaḥ śrīmān kṛtajñaś ca mahāyaśāḥ ete vidyādharāḥ sarve śivadhyānaparāyaṇāḥ // LiP_1,82.58 vyapohantu malaṃ ghoraṃ mahādevaprasādataḥ vāmadevī mahājambhaḥ kālanemirmahābalaḥ // LiP_1,82.59 sugrīvo mardakaścaiva piṅgalo devamardanaḥ prahrādaścāpyanuhrādaḥ saṃhrādaḥ kila bāṣkalau // LiP_1,82.60 jambhaḥ kuṃbhaś ca māyāvī kārtavīryaḥ kṛtaṃjayaḥ ete 'surā mahātmāno mahādevaparāyaṇāḥ // LiP_1,82.61 vyapohantu bhayaṃ ghoram āsuraṃ bhāvameva ca garutmān khagatiścaiva pakṣirāṭ nāgamardanaḥ // LiP_1,82.62 nāgaśatrur hiraṇyāṅgo vainateyaḥ prabhañjanaḥ nāgāśīrviṣanāśaś ca viṣṇuvāhana eva ca // LiP_1,82.63 ete hiraṇyavarṇābhā garuḍā viṣṇuvāhanāḥ nānābharaṇasampannā vyapohantu malaṃ mama // LiP_1,82.64 agastyaś ca vasiṣṭhaś ca aṅgirā bhṛgureva ca kāśyapo nāradaścaiva dadhīcaścyavanas tathā // LiP_1,82.65 upamanyustathānye ca ṛṣayaḥ śivabhāvitāḥ śivārcanaratāḥ sarve vyapohantu malaṃ mama // LiP_1,82.66 pitaraḥ pitāmahāś ca tathaiva prapitāmahāḥ agniṣvāttā barhiṣadas tathā mātāmahādayaḥ // LiP_1,82.67 vyapohantu bhayaṃ pāpaṃ śivadhyānaparāyaṇāḥ lakṣmīś ca dharaṇī caiva gāyatrī ca sarasvatī // LiP_1,82.68 durgā uṣā śacī jyeṣṭhā mātaraḥ surapūjitāḥ devānāṃ mātaraś caiva gaṇānāṃ mātaras tathā // LiP_1,82.69 bhūtānāṃ mātaraḥ sarvā yatra yā gaṇamātaraḥ prasādāddevadevasya vyapohantu malaṃ mama // LiP_1,82.70 urvaśī menakā caiva raṃbhā ratitilottamāḥ sumukhī durmukhī caiva kāmukī kāmavardhanī // LiP_1,82.71 tathānyāḥ sarvalokeṣu divyāścāpsarasas tathā śivāya tāṇḍavaṃ nityaṃ kurvantyo 'tīva bhāvitāḥ // LiP_1,82.72 devyaḥ śivārcanaratā vyapohantu malaṃ mama arkaḥ somo 'ṅgārakaś ca budhaścaiva bṛhaspatiḥ // LiP_1,82.73 śukraḥ śanaiścaraścaiva rāhuḥ ketustathaiva ca vyapohantu bhayaṃ ghoraṃ grahapīḍāṃ śivārcakāḥ // LiP_1,82.74 meṣo vṛṣo 'tha mithunas tathā karkaṭakaḥ śubhaḥ siṃhaś ca kanyā vipulā tulā vai vṛścikas tathā // LiP_1,82.75 dhanuś ca makaraścaiva kuṃbho mīnastathaiva ca rāśayo dvādaśa hyete śivapūjāparāyaṇāḥ // LiP_1,82.76 vyapohantu bhayaṃ pāpaṃ prasādātparameṣṭhinaḥ aśvinī bharaṇī caiva kṛttikā rohiṇī tathā // LiP_1,82.77 śrīmanmṛgaśiraścārdrā punarvasupuṣyasārpakāḥ maghā vai pūrvaphālgunya uttarāphālgunī tathā // LiP_1,82.78 hastacitrā tathā svātī viśākhā cānurādhikā jyeṣṭhā mūlaṃ mahābhāgā pūrvāṣāḍhā tathaiva ca // LiP_1,82.79 uttarāṣāḍhikā caiva śravaṇaṃ ca śraviṣṭhikā śatabhiṣak pūrvabhadrā tathā proṣṭhapadā tathā // LiP_1,82.80 pauṣṇaṃ ca devyaḥ satataṃ vyapohantu malaṃ mama jvaraḥ kumbhodaraścaiva śaṅkukarṇo mahābalaḥ // LiP_1,82.81 mahākarṇaḥ prabhātaś ca mahābhūtapramardanaḥ śyenajicchivadūtaś ca pramathāḥ prītivardhanāḥ // LiP_1,82.82 koṭikoṭiśataiścaiva bhūtānāṃ mātaraḥ sadā vyapohantu bhayaṃ pāpaṃ mahādevaprasādataḥ // LiP_1,82.83 śivadhyānaikasampanno himarāḍ aṃbusannibhaḥ kundendusadṛśākāraḥ kuṃbhakundendubhūṣaṇaḥ // LiP_1,82.84 vaḍavānalaśatruryo vaḍavāmukhabhedanaḥ catuṣpādasamāyuktaḥ kṣīroda iva pāṇḍuraḥ // LiP_1,82.85 rudraloke sthito nityaṃ rudraiḥ sārdhaṃ gaṇeśvaraiḥ vṛṣendro viśvadhṛg devo viśvasya jagataḥ pitā // LiP_1,82.86 vṛto nandādibhir nityaṃ mātṛbhir makhamardanaḥ śivārcanarato nityaṃ sa me pāpaṃ vyapohatu // LiP_1,82.87 gaṅgā mātā jaganmātā rudraloke vyavasthitā śivabhaktā tu yā nandā sā me pāpaṃ vyapohatu // LiP_1,82.88 bhadrā bhadrapadā devī śivaloke vyavasthitā mātā gavāṃ mahābhāgā sā me pāpaṃ vyapohatu // LiP_1,82.89 surabhiḥ sarvatobhadrā sarvapāpapraṇāśanī rudrapūjāratā nityaṃ sā me pāpaṃ vyapohatu // LiP_1,82.90 suśīlā śīlasampannā śrīpradā śivabhāvitā śivaloke sthitā nityaṃ sā me pāpaṃ vyapohatu // LiP_1,82.91 vedaśāstrārthatattvajñaḥ sarvakāryābhicintakaḥ samastaguṇasampannaḥ sarvadeveśvarātmajaḥ // LiP_1,82.92 jyeṣṭhaḥ sarveśvaraḥ saumyo mahāviṣṇutanuḥ svayam āryaḥ senāpatiḥ sākṣād gahano makhamardanaḥ // LiP_1,82.93 airāvatagajārūḍhaḥ kṛṣṇakuñcitamūrdhajaḥ kṛṣṇāṅgo raktanayanaḥ śaśipannagabhūṣaṇaḥ // LiP_1,82.94 bhūtaiḥ pretaiḥ piśācaiś ca kūṣmāṇḍaiś ca samāvṛtaḥ śivārcanarataḥ sākṣāt sa me pāpaṃ vyapohatu // LiP_1,82.95 brahmāṇī caiva māheśī kaumārī vaiṣṇavī tathā vārāhī caiva māhendrī cāmuṇḍāgneyikā tathā // LiP_1,82.96 etā vai mātaraḥ sarvāḥ sarvalokaprapūjitāḥ yoginībhir mahāpāpaṃ vyapohantu samāhitāḥ // LiP_1,82.97 vīrabhadro mahātejā himakundendusannibhaḥ rudrasya tanayo raudraḥ śūlāsaktamahākaraḥ // LiP_1,82.98 sahasrabāhuḥ sarvajñaḥ sarvāyudhadharaḥ svayam tretāgninayano devas trailokyābhayadaḥ prabhuḥ // LiP_1,82.99 mātṝṇāṃ rakṣako nityaṃ mahāvṛṣabhavāhanaḥ trailokyanamitaḥ śrīmān śivapādārcane rataḥ // LiP_1,82.100 yajñasya ca śiraśchettā pūṣṇo dantavināśanaḥ vahnerhastaharaḥ sākṣād bhaganetranipātanaḥ // LiP_1,82.101 pādāṅguṣṭhena somāṅgapeṣakaḥ prabhusaṃjñakaḥ upendrendrayamādīnāṃ devānāmaṅgarakṣakaḥ // LiP_1,82.102 sarasvatyā mahādevyā nāsikoṣṭhāvakartanaḥ gaṇeśvaro yaḥ senānīḥ sa me pāpaṃ vyapohatu // LiP_1,82.103 jyeṣṭhā variṣṭhā varadā varābharaṇabhūṣitā mahālakṣmīrjaganmātā sā me pāpaṃ vyapohatu // LiP_1,82.104 mahāmohā mahābhāgā mahābhūtagaṇairvṛtā śivārcanaratā nityaṃ sā me pāpaṃ vyapohatu // LiP_1,82.105 lakṣmīḥ sarvaguṇopetā sarvalakṣaṇasaṃyutā sarvadā sarvagā devī sā me pāpaṃ vyapohatu // LiP_1,82.106 siṃhārūḍhā mahādevī pārvatyāstanayāvyayā viṣṇornidrā mahāmāyā vaiṣṇavī surapūjitā // LiP_1,82.107 trinetrā varadā devī mahiṣāsuramardinī śivārcanaratā durgā sā me pāpaṃ vyapohatu // LiP_1,82.108 brahmāṇḍadhārakā rudrāḥ sarvalokaprapūjitāḥ satyāś ca mānasāḥ sarve vyapohantu bhayaṃ mama // LiP_1,82.109 bhūtāḥ pretāḥ piśācāś ca kūṣmāṇḍagaṇanāyakāḥ kūṣmāṇḍakāś ca te pāpaṃ vyapohantu samāhitāḥ // LiP_1,82.110 anena devaṃ stutvā tu cānte sarvaṃ samāpayet praṇamya śirasā bhūmau pratimāse dvijottamāḥ // LiP_1,82.111 vyapohanastavaṃ divyaṃ yaḥ paṭhecchṛṇuyādapi vidhūya sarvapāpāni rudraloke mahīyate // LiP_1,82.112 kanyārthī labhate kanyāṃ jayakāmo jayaṃ labhet arthakāmo labhedarthaṃ putrakāmo bahūn sutān // LiP_1,82.113 vidyārthī labhate vidyāṃ bhogārthī bhogamāpnuyāt yānyānprārthayate kāmān mānavaḥ śravaṇādiha // LiP_1,82.114 tānsarvān śīghramāpnoti devānāṃ ca priyo bhavet paṭhyamānamidaṃ puṇyaṃ yamuddiśya tu paṭhyate // LiP_1,82.115 tasya rogā na bādhante vātapittādisaṃbhavāḥ nākāle maraṇaṃ tasya na sarpairapi daśyate // LiP_1,82.116 yatpuṇyaṃ caiva tīrthānāṃ yajñānāṃ caiva yatphalam dānānāṃ caiva yatpuṇyaṃ vratānāṃ ca viśeṣataḥ // LiP_1,82.117 tatpuṇyaṃ koṭiguṇitaṃ japtvā cāpnoti mānavaḥ goghnaścaiva kṛtaghnaś ca vīrahā brahmahā bhavet // LiP_1,82.118 śaraṇāgataghātī ca mitraviśvāsaghātakaḥ duṣṭaḥ pāpasamācāro mātṛhā pitṛhā tathā // LiP_1,82.119 vyapohya sarvapāpāni śivaloke mahīyate // LiP_1,82.120 iti śrīliṅgamahāpurāṇe pūrvabhāge vyapohanastavanirūpaṇaṃ nāma dvyaśītitamo 'dhyāyaḥ vyapohanastavaṃ puṇyaṃ śrutamasmābhir ādarāt prasaṃgālliṅgadānasya vratānyapi vadasva naḥ // LiP_1,83.1 vratāni vaḥ pravakṣyāmi śubhāni munisattamāḥ nandinā kathitānīha brahmaputrāya dhīmate // LiP_1,83.2 tāni vyāsādupaśrutya yuṣmākaṃ pravadāmyaham aṣṭamyāṃ ca caturdaśyāṃ pakṣayorubhayorapi // LiP_1,83.3 varṣamekaṃ tu bhuñjāno naktaṃ yaḥ pūjayecchivam sarvayajñaphalaṃ prāpya sa yāti paramāṃ gatim // LiP_1,83.4 pṛthivīṃ bhājanaṃ kṛtvā bhuktvā parvasu mānavaḥ ahorātreṇa caikena trirātraphalamaśnute // LiP_1,83.5 dvayor māsasya pañcamyor dvayoḥ pratipadornaraḥ kṣīradhārāvrataṃ kuryāt so 'śvamedhaphalaṃ labhet // LiP_1,83.6 kṛṣṇāṣṭamyāṃ tu naktena yāvatkṛṣṇacaturdaśī bhuñjanbhogānavāpnoti brahmalokaṃ ca gacchati // LiP_1,83.7 yo 'bdamekaṃ prakurvīta naktaṃ parvasu parvasu brahmacārī jitakrodhaḥ śivadhyānaparāyaṇaḥ // LiP_1,83.8 saṃvatsarānte viprendrān bhojayedvidhipūrvakam sa yāti śāṅkaraṃ lokaṃ nātra kāryā vicāraṇā // LiP_1,83.9 upavāsāt paraṃ bhaikṣyaṃ bhaikṣyāt param ayācitam ayācitāt paraṃ naktaṃ tasmān naktena vartayet // LiP_1,83.10 devairbhuktaṃ tu pūrvāhṇe madhyāhne ṛṣibhis tathā aparāhṇe ca pitṛbhiḥ saṃdhyāyāṃ guhyakādibhiḥ // LiP_1,83.11 sarvavelāmatikramya naktabhojanamuttamam haviṣyabhojanaṃ snānaṃ satyamāhāralāghavam // LiP_1,83.12 agnikāryamadhaḥśayyāṃ naktabhojī samācaret pratimāsaṃ pravakṣyāmi śivavratamanuttamam // LiP_1,83.13 dharmakāmārthamokṣārthaṃ sarvapāpaviśuddhaye puṣyamāse ca sampūjya yaḥ kuryānnaktabhojanam // LiP_1,83.14 satyavādī jitakrodhaḥ śāligodhūmagorasaiḥ pakṣayoraṣṭamīṃ yatnād upavāsena vartayet // LiP_1,83.15 bhūmiśayyāṃ ca māsānte paurṇamāsyāṃ ghṛtādibhiḥ snāpya rudraṃ mahādevaṃ sampūjya vidhipūrvakam // LiP_1,83.16 yāvakaṃ caudanaṃ dattvā sakṣīraṃ saghṛtaṃ dvijāḥ bhojayed brāhmaṇāñśiṣṭāñ japecchāntiṃ viśeṣataḥ // LiP_1,83.17 tathā gomithunaṃ caiva kapilaṃ vinivedayet bhavāya devadevāya śivāya parameṣṭhine // LiP_1,83.18 sa yāti muniśārdūla vāhneyaṃ lokamuttamam bhuktvā sa vipulān lokān tatraiva sa vimucyate // LiP_1,83.19 māghamāse tu sampūjya yaḥ kuryān naktabhojanam kṛśaraṃ ghṛtasaṃyuktaṃ bhuñjānaḥ saṃyatendriyaḥ // LiP_1,83.20 sopavāsaṃ caturdaśyāṃ bhavedubhayapakṣayoḥ rudrāya paurṇamāsyāṃ tu dadyādvai ghṛtakambalam // LiP_1,83.21 kṛṣṇaṃ gomithunaṃ dadyāt pūjayeccaiva śaṃkaram bhojayedbrāhmaṇāṃścaiva yathāvibhavavistaram // LiP_1,83.22 yāmyamāsādya vai lokaṃ yamena saha modate phālgune caiva samprāpte kuryādvai naktabhojanam // LiP_1,83.23 śyāmākānnaghṛtakṣīrair jitakrodho jitendriyaḥ caturdaśyāmathāṣṭamyām upavāsaṃ ca kārayet // LiP_1,83.24 paurṇamāsyāṃ mahādevaṃ snāpya sampūjya śaṅkaram dadyādgomithunaṃ vāpi tāmrābhaṃ śūlapāṇaye // LiP_1,83.25 brāhmaṇān bhojayitvā tu prārthayetparameśvaram sa yāti candrasāyujyaṃ nātra kāryā vicāraṇā // LiP_1,83.26 caitre 'pi rudramabhyarcya kuryādvai naktabhojanam śālyannaṃ payasā yuktaṃ ghṛtena ca yathāsukham // LiP_1,83.27 goṣṭhaśāyī muniśreṣṭhāḥ kṣitau niśi bhavaṃ smaret paurṇamāsyāṃ śivaṃ snāpya dadyādgomithunaṃ sitam // LiP_1,83.28 brāhmaṇān bhojayeccaiva nirṛteḥ sthānamāpnuyāt vaiśākhe ca tathā māse kṛtvā vai naktabhojanam // LiP_1,83.29 paurṇamāsyāṃ bhavaṃ snāpya pañcagavyaghṛtādibhiḥ śvetaṃ gomithunaṃ dattvā so 'śvamedhaphalaṃ labhet // LiP_1,83.30 jyeṣṭhe māse ca deveśaṃ bhavaṃ śarvamumāpatim sampūjya śraddhayā bhaktyā kṛtvā vai naktabhojanam // LiP_1,83.31 raktaśālyannamadhvā ca adbhiḥ pūtaṃ ghṛtādibhiḥ vīrāsano niśārdhaṃ ca gavāṃ śuśrūṣaṇe rataḥ // LiP_1,83.32 paurṇamāsyāṃ tu sampūjya devadevamumāpatim snāpya śaktyā yathānyāyaṃ caruṃ dadyāc ca śūline // LiP_1,83.33 brāhmaṇān bhojayitvā ca yathāvibhavavistaram dhūmraṃ gomithunaṃ dattvā vāyuloke mahīyate // LiP_1,83.34 āṣāḍhe māsi cāpyevaṃ naktabhojanatatparaḥ bhūrikhaṇḍājyasaṃmiśraṃ saktubhiścaiva gorasam // LiP_1,83.35 paurṇamāsyāṃ ghṛtādyaistu snāpya pūjya yathāvidhi brāhmaṇān bhojayitvā ca śrotriyān vedapāragān // LiP_1,83.36 dadyādgomithunaṃ gauraṃ vāruṇaṃ lokamāpnuyāt śrāvaṇe ca dvijā māse kṛtvā vai naktabhojanam // LiP_1,83.37 kṣīraṣaṣṭikabhaktena sampūjya vṛṣabhadhvajam paurṇamāsyāṃ ghṛtādyaistu snāpya pūjya yathāvidhi // LiP_1,83.38 brāhmaṇān bhojayitvā ca śrotriyān vedapāragān śvetāgrapādaṃ pauṇḍraṃ ca dadyādgomithunaṃ punaḥ // LiP_1,83.39 sa yāti vāyusāyujyaṃ vāyuvatsarvago bhavet prāpte bhādrapade māse kṛtvaivaṃ naktabhojanam // LiP_1,83.40 hutaśeṣaṃ ca viprendrān vṛkṣamūlāśrito divā paurṇamāsyāṃ tu deveśaṃ snāpya sampūjya śaṅkaram // LiP_1,83.41 nīlaskandhaṃ vṛṣaṃ gāṃ ca dattvā bhaktyā yathāvidhi brāhmaṇān bhojayitvā ca vedavedāṅgapāragān // LiP_1,83.42 yakṣalokamanuprāpya yakṣarājo bhavennaraḥ tataścāśvayuje māsi kṛtvaivaṃ naktabhojanam // LiP_1,83.43 saghṛtaṃ śaṅkaraṃ pūjya paurṇamāsyāṃ ca pūrvavat brāhmaṇān bhojayitvā ca śivabhaktān sadā śucīn // LiP_1,83.44 vṛṣabhaṃ nīlavarṇābham urodeśasamunnatam gāṃ ca dattvā yathānyāyam aiśānaṃ lokamāpnuyāt // LiP_1,83.45 kārtike ca tathā māse kṛtvā vai naktabhojanam kṣīraudanena sājyena sampūjya ca bhavaṃ prabhum // LiP_1,83.46 paurṇamāsyāṃ ca vidhivat snāpya dattvā caruṃ punaḥ brāhmaṇān bhojayitvā ca yathāvibhavavistaram // LiP_1,83.47 dattvā gomithunaṃ caiva kāpilaṃ pūrvavad dvijāḥ sūryasāyujyamāpnoti nātra kāryā vicāraṇā // LiP_1,83.48 mārgaśīrṣe ca māse 'pi kṛtvaivaṃ naktabhojanam yavānnena yathānyāyam ājyakṣīrādibhiḥ samam // LiP_1,83.49 paurṇamāsyāṃ ca pūrvoktaṃ kṛtvā śarvāya śaṃbhave brāhmaṇān bhojayitvā ca daridrānvedapāragān // LiP_1,83.50 dattvā gomithunaṃ caiva pāṇḍuraṃ vidhipūrvakam somalokamanuprāpya somena saha modate // LiP_1,83.51 ahiṃsā satyamasteyaṃ brahmacaryaṃ kṣamā dayā triḥsnānaṃ cāgnihotraṃ ca bhūśayyā naktabhojanam // LiP_1,83.52 pakṣayorupavāsaṃ ca caturdaśyaṣṭamīṣu ca // LiP_1,83.53 ityetadakhilaṃ proktaṃ pratimāsaṃ śivavratam // LiP_1,83.54 kuryādvarṣaṃ krameṇaiva vyutkrameṇāpi vā dvijāḥ sa yāti śivasāyujyaṃ jñānayogamavāpnuyāt // LiP_1,83.55 iti śrīliṅgamahāpurāṇe pūrvabhāge śivavratakathanaṃ nāma tryaśītitamo 'dhyāyaḥ umāmaheśvaraṃ vakṣye vratamīśvarabhāṣitam naranāryādijantūnāṃ hitāya munisattamāḥ // LiP_1,84.1 paurṇamāsyāmamāvāsyāṃ caturdaśyaṣṭamīṣu ca naktamabdaṃ prakurvīta haviṣyaṃ pūjayedbhavam // LiP_1,84.2 umāmaheśapratimāṃ hemnā kṛtvā suśobhanām rājatīṃ vātha varṣānte pratiṣṭhāpya yathāvidhi // LiP_1,84.3 brāhmaṇān bhojayitvā ca dattvā śaktyā ca dakṣiṇām rathādyairvāpi deveśaṃ nītvā rudrālayaṃ prati // LiP_1,84.4 sarvātiśayasaṃyuktaiś chatracāmarabhūṣaṇaiḥ nivedayedvrataṃ caiva śivāya parameṣṭhine // LiP_1,84.5 sa yāti śivasāyujyaṃ nārī devyā yadi prabho aṣṭamyāṃ ca caturdaśyāṃ niyatā brahmacāriṇī // LiP_1,84.6 varṣamekaṃ na bhuñjati kanyā vā vidhavāpi vā varṣānte pratimāṃ kṛtvā pūrvoktavidhinā tataḥ // LiP_1,84.7 pratiṣṭhāpya yathānyāyaṃ dattvā rudrālaye punaḥ brāhmaṇān bhojayitvā ca bhavānyā saha modate // LiP_1,84.8 yā nāryevaṃ caredabdaṃ kṛṣṇāmekāṃ caturdaśīm varṣānte pratimāṃ kṛtvā yena kenāpi vā dvijāḥ // LiP_1,84.9 pūrvoktamakhilaṃ kṛtvā bhavānyā saha modate amāvāsyāṃ nirāhārā bhavedabdaṃ suyantritā // LiP_1,84.10 śūlaṃ ca vidhinā kṛtvā varṣānte vinivedayet snāpyeśānaṃ yajedbhaktyā sahasraiḥ kamalaiḥ sitaiḥ // LiP_1,84.11 rājataṃ kamalaṃ caiva jāṃbūnadasukarṇikam dattvā bhavāya viprebhyaḥ pradadyād dakṣiṇām api // LiP_1,84.12 kāmato 'pi kṛtaṃ pāpaṃ bhrūṇahatyādikaṃ ca yat tatsarvaṃ śūladānena bhindyānnārī na saṃśayaḥ // LiP_1,84.13 sāyujyaṃ caivamāpnoti bhavānyā dvijasattamāḥ kuryādyadvā naraḥ so 'pi rudrasāyujyamāpnuyāt // LiP_1,84.14 paurṇamāsyāmamāvāsyāṃ varṣamekamatandritā upavāsaratā nārī naro 'pi dvijasattamāḥ // LiP_1,84.15 niyogādeva tatkāryaṃ bhartṝṇāṃ dvijasattamāḥ japaṃ dānaṃ tapaḥ sarvam asvatantrā yataḥ striyaḥ // LiP_1,84.16 varṣānte sarvagandhāḍhyāṃ pratimāṃ saṃnivedayet sā bhavānyāś ca sāyujyaṃ sārūpyaṃ cāpi suvratā // LiP_1,84.17 labhate nātra saṃdehaḥ satyaṃ satyaṃ vadāmyaham kārtikyāṃ vā tu yā nārī ekabhaktena vartate // LiP_1,84.18 kṣamāhiṃsādiniyamaiḥ saṃyuktā brahmacāriṇī dadyātkṛṣṇatilānāṃ ca bhāramekam atandritā // LiP_1,84.19 saghṛtaṃ saguḍaṃ caiva odanaṃ parameṣṭhine dattvā ca brāhmaṇebhyaś ca yathā vibhavavistaram // LiP_1,84.20 aṣṭamyāṃ ca caturdaśyām upavāsaratā ca sā bhavānyā modate sārdhaṃ sārūpyaṃ prāpya suvratā // LiP_1,84.21 kṣamā satyaṃ dayā dānaṃ śaucamindriyanigrahaḥ sarvavrateṣvayaṃ dharmaḥ sāmānyo rudrapūjanam // LiP_1,84.22 samāsādvaḥ pravakṣyāmi pratimāsamanukramāt mārgaśīrṣakamāsādikārttikāntaṃ yathākramam // LiP_1,84.23 vrataṃ suvipulaṃ puṇyaṃ nandinā paribhāṣitam mārgaśīrṣakamāse 'tha vṛṣaṃ pūrṇāṅgamuttamam // LiP_1,84.24 alaṃkṛtya yathānyāyaṃ śivāya vinivedayet sā ca sārdhaṃ bhavānyā vai modate nātra saṃśayaḥ // LiP_1,84.25 puṣyamāse tu vai śūlaṃ pratiṣṭhāpya nivedayet pūrvoktamakhilaṃ kṛtvā bhavānyā saha modate // LiP_1,84.26 māghamāse rathaṃ kṛtvā sarvalakṣaṇalakṣitam dadyāt sampūjya deveśaṃ brāhmaṇāṃścaiva bhojayet // LiP_1,84.27 sā ca devyā mahābhāgā modate nātra saṃśayaḥ phālgune pratimāṃ kṛtvā hiraṇyena yathāvidhi // LiP_1,84.28 rājatenāpi tāmreṇa yathāvibhavavistaram pratiṣṭhāpya samabhyarcya sthāpayecchaṅkarālaye // LiP_1,84.29 sā ca sārdhaṃ mahādevyā modate nātra saṃśayaḥ caitre bhavaṃ kumāraṃ ca bhavānīṃ ca yathāvidhi // LiP_1,84.30 tāmrādyairvidhivatkṛtvā pratiṣṭhāpya yathāvidhi bhavānyā modate sārdhaṃ dattvā rudrāya śaṃbhave // LiP_1,84.31 kṛtvālayaṃ hi kauberaṃ rājataṃ rajatena vai īśvaromāsamāyuktaṃ gaṇeśaiś ca samantataḥ // LiP_1,84.32 sarvaratnasamāyuktaṃ pratiṣṭhāpya yathāvidhi sthāpayetparameśasya bhavasyāyatane śubhe // LiP_1,84.33 vaiśākhe vai cared evaṃ kailāsākhyaṃ vratottamam kailāsaparvataṃ prāpya bhavānyā saha modate // LiP_1,84.34 jyeṣṭhe māsi mahādevaṃ liṅgamūrtimumāpatim kṛtāñjalipuṭenaiva brahmaṇā viṣṇunā tathā // LiP_1,84.35 madhye bhavena saṃyuktaṃ liṅgamūrti dvijottamāḥ haṃsena ca varāheṇa kṛtvā tāmrādibhiḥ śubhām // LiP_1,84.36 pratiṣṭhāpya yathānyāyaṃ brāhmaṇān bhojayettataḥ śivāya śivamāsādya śivasthāne yathāvidhi // LiP_1,84.37 brāhmaṇaiḥ sahitāṃ sthāpya devyāḥ sāyujyamāpnuyāt āṣāḍhe ca śubhe māse gṛhaṃ kṛtvā suśobhanam // LiP_1,84.38 pakveṣṭakābhir vidhivad yathāvibhavavistaram sarvabījarasaiścāpi sampūrṇaṃ sarvaśobhanaiḥ // LiP_1,84.39 gṛhopakaraṇaiścaiva musalolūkhalādibhiḥ dāsīdāsādibhiścaiva śayanairaśanādibhiḥ // LiP_1,84.40 sampūrṇaiś ca gṛhaṃ vastrair ācchādya ca samantataḥ devaṃ ghṛtādibhiḥ snāpya mahādevamumāpatim // LiP_1,84.41 brāhmaṇānāṃ sahasraṃ ca bhojayitvā yathāvidhi vidyāvinayasampannaṃ brāhmaṇaṃ vedapāragam // LiP_1,84.42 prathamāśramiṇaṃ bhaktyā sampūjya ca yathāvidhi kanyāṃ sumadhyamāṃ yāvat kālajīvanasaṃyutām // LiP_1,84.43 kṣetraṃ gomithunaṃ caiva tadgṛhe ca nivedayet sāyanair vividhair divyair meruparvatasannibhaiḥ // LiP_1,84.44 golokaṃ samanuprāpya bhavānyā saha modate bhavānyā sadṛśībhūtvā sarvakalpeṣu sāvyayā // LiP_1,84.45 bhavānyāścaiva sāyujyaṃ labhate nātra saṃśayaḥ sarvadhātusamākīrṇaṃ vicitradhvajaśobhitam // LiP_1,84.46 nivedayīta śarvāya śrāvaṇe tilaparvatam vitānadhvajavastrādyair dhātubhiś ca nivedayet // LiP_1,84.47 brāhmaṇān bhojayitvā ca pūrvoktamakhilaṃ bhavet kṛtvā bhādrapade māsi śobhanaṃ śāliparvatam // LiP_1,84.48 vitānadhvajavastrādyair dhātubhiś ca nivedayet brāhmaṇān bhojayitvā ca dāpayecca yathāvidhi // LiP_1,84.49 sā ca sūryāṃśusaṃkāśā bhavānyā saha modate kṛtvā cāśvayuje māsi vipulaṃ dhānyaparvatam // LiP_1,84.50 suvarṇavastrasaṃyuktaṃ dattvā sampūjya śaṅkaram brāhmaṇān bhojayitvā ca pūrvoktamakhilaṃ bhavet // LiP_1,84.51 sarvadhānyasamāyuktaṃ sarvabījarasādibhiḥ sarvadhātusamāyuktaṃ sarvaratnopaśobhitam // LiP_1,84.52 śṛṅgaiścaturbhiḥ saṃyuktaṃ vitānacchatraśobhitam gandhamālyais tathā dhūpaiś citraiścāpi suśobhitam // LiP_1,84.53 vicitrairnṛtyageyaiś ca śaṅkhavīṇādibhis tathā brahmaghoṣairmahāpuṇyaṃ maṅgalaiś ca viśeṣataḥ // LiP_1,84.54 mahādhvajāṣṭasaṃyuktaṃ vicitrakusumojjvalam nagendraṃ merunāmānaṃ trailokyādhāramuttamam // LiP_1,84.55 tasya mūrdhni śivaṃ kuryān madhyato dhātunaiva tu dakṣiṇe ca yathānyāyaṃ brahmāṇaṃ ca caturmukham // LiP_1,84.56 uttare devadeveśaṃ nārāyaṇamanāmayam indrādilokapālāṃś ca kṛtvā bhaktyā yathāvidhi // LiP_1,84.57 pratiṣṭhāpya tataḥ snāpya samabhyarcya maheśvaram devasya dakṣiṇe haste śūlaṃ tridaśapūjitam // LiP_1,84.58 vāme pāśaṃ bhavānyāś ca kamalaṃ hemabhūṣitam viṣṇoś ca śaṅkhaṃ cakraṃ ca gadāmabjaṃ prayatnataḥ // LiP_1,84.59 brahmaṇaścākṣasūtraṃ ca kamaṇḍalumanuttamam indrasya vajram agneś ca śaktyākhyaṃ paramāyudham // LiP_1,84.60 yamasya daṇḍaṃ nirṛteḥ khaḍgaṃ niśicarasya tu varuṇasya mahāpāśaṃ nāgākhyaṃ rudramadbhutam // LiP_1,84.61 vāyor yaṣṭiṃ kuberasya gadāṃ lokaprapūjitām ṭaṅkaṃ ceśānadevasya nivedyaivaṃ krameṇa ca // LiP_1,84.62 śivasya mahatīṃ pūjāṃ kṛtvā carusamanvitām pūjayetsarvadevāṃś ca yathāvibhavavistaram // LiP_1,84.63 brāhmaṇānbhojayitvā ca pūjāṃ kṛtvā prayatnataḥ mahāmeruvrataṃ kṛtvā mahādevāya dāpayet // LiP_1,84.64 mahāmerumanuprāpya mahādevyā pramodate ciraṃ sāyujyam āpnoti mahādevyā na saṃśayaḥ // LiP_1,84.65 kārtikyāmapi yā nārī kṛtvā devīmumāṃ śubhām sarvābharaṇasampūrṇāṃ sarvalakṣaṇalakṣitām // LiP_1,84.66 hematāmrādibhiścaiva pratiṣṭhāpya vidhānataḥ devaṃ ca kṛtvā deveśaṃ sarvalakṣaṇasaṃyutam // LiP_1,84.67 tayoragre hutāśaṃ ca sruvahastaṃ pitāmaham nārāyaṇaṃ ca dātāraṃ sarvābharaṇabhūṣitam // LiP_1,84.68 lokapālais tathā siddhaiḥ saṃvṛtaṃ sthāpya yatnataḥ rudrālaye vrataṃ tasmai dāpayedbhaktipūrvakam // LiP_1,84.69 sā bhavānyāstanuṃ gatvā bhavena saha modate ekabhaktavrataṃ puṇyaṃ pratimāsamanukramāt // LiP_1,84.70 mārgaśīrṣakamāsādikārtikāntaṃ pravartitam naranāryādijantūnāṃ hitāya munisattamāḥ // LiP_1,84.71 naraḥ kṛtvā vrataṃ caiva śivasāyujyamāpnuyāt nārī devyā na saṃdehaḥ śivena paribhāṣitam // LiP_1,84.72 iti śrīliṅgamahāpurāṇe pūrvabhāge umāmaheśvaravrataṃ nāma caturaśītitamo 'dhyāyaḥ sarvavrateṣu sampūjya devadevamumāpatim japetpañcākṣarīṃ vidyāṃ vidhinaiva dvijottamāḥ // LiP_1,85.1 japādeva na saṃdeho vratānāṃ vai viśeṣataḥ samāptirnānyathā tasmāj japetpañcākṣarīṃ śubhām // LiP_1,85.2 kathaṃ pañcākṣarī vidyā prabhāvo vā kathaṃ vada kramopāyaṃ mahābhāga śrotuṃ kautūhalaṃ hi naḥ // LiP_1,85.3 purā devena rudreṇa devadevena śaṃbhunā pārvatyāḥ kathitaṃ puṇyaṃ pravadāmi samāsataḥ // LiP_1,85.4 bhagavandevadeveśa sarvalokamaheśvara pañcākṣarasya māhātmyaṃ śrotumicchāmi tattvataḥ // LiP_1,85.5 pañcākṣarasya māhātmyaṃ varṣakoṭiśatairapi na śakyaṃ kathituṃ devi tasmāt saṃkṣepataḥ śṛṇu // LiP_1,85.6 pralaye samanuprāpte naṣṭe sthāvarajaṅgame naṣṭe devāsure caiva naṣṭe coragarākṣase // LiP_1,85.7 sarvaṃ prakṛtimāpannaṃ tvayā pralayameṣyati eko 'haṃ saṃsthito devi na dvitīyo 'sti kutracit // LiP_1,85.8 tasminvedāś ca śāstrāṇi mantre pañcākṣare sthitāḥ te nāśaṃ naiva samprāptā macchaktyā hyanupālitāḥ // LiP_1,85.9 ahameko dvidhāpyāsaṃ prakṛtyātmaprabhedataḥ sa tu nārāyaṇaḥ śete devo māyāmayīṃ tanum // LiP_1,85.10 āsthāya yogaparyaṅkaśayane toyamadhyagaḥ tannābhipaṅkajājjātaḥ pañcavaktraḥ pitāmahaḥ // LiP_1,85.11 sisṛkṣamāṇo lokānvai trīnaśakto 'sahāyavān daśa brahmā sasarjādau mānasānamitaujasaḥ // LiP_1,85.12 teṣāṃ sṛṣṭiprasiddhyarthaṃ māṃ provāca pitāmahaḥ matputrāṇāṃ mahādeva śaktiṃ dehi maheśvara // LiP_1,85.13 iti tena samādiṣṭaḥ pañcavaktradharo hyaham pañcākṣarānpañcamukhaiḥ proktavān padmayonaye // LiP_1,85.14 tānpañcavadanairgṛhṇan brahmā lokapitāmahaḥ vācyavācakabhāvena jñātavānparameśvaram // LiP_1,85.15 vācyaḥ pañcākṣarairdevi śivastrailokyapūjitaḥ vācakaḥ paramo mantras tasya pañcākṣaraḥ sthitaḥ // LiP_1,85.16 jñātvā prayogaṃ vidhinā ca siddhiṃ labdhvā tathā pañcamukho mahātmā provāca putreṣu jagaddhitāya mantraṃ mahārthaṃ kila pañcavarṇam // LiP_1,85.17 te labdhvā mantraratnaṃ tu sākṣāllokapitāmahāt tamārādhayituṃ devaṃ parātparataraṃ śivam // LiP_1,85.18 tatastutoṣa bhagavān trimūrtīnāṃ paraḥ śivaḥ dattavānakhilaṃ jñānam aṇimādiguṇāṣṭakam // LiP_1,85.19 te 'pi labdhvā varānviprās tadārādhanakāṅkṣiṇaḥ merostu śikhare ramye muñjavānnāma parvataḥ // LiP_1,85.20 matpriyaḥ satataṃ śrīmān madbhūtaiḥ parirakṣitaḥ tasyābhyāśe tapastīvraṃ lokasṛṣṭisamutsukāḥ // LiP_1,85.21 divyavarṣasahasraṃ tu vāyubhakṣāḥ samācaran tiṣṭhanto 'nugrahārthāya devi te ṛṣayaḥ purā // LiP_1,85.22 teṣāṃ bhaktimahaṃ dṛṣṭvā sadyaḥ pratyakṣatāmiyām pañcākṣaram ṛṣicchando daivataṃ śaktibījavat // LiP_1,85.23 nyāsaṃ ṣaḍaṅgaṃ digbandhaṃ viniyogamaśeṣataḥ proktavānahamāryāṇāṃ lokānāṃ hitakāmyayā // LiP_1,85.24 tacchrutvā mantramāhātmyam ṛṣayaste tapodhanāḥ mantrasya viniyogaṃ ca kṛtvā sarvamanuṣṭhitāḥ // LiP_1,85.25 tanmāhātmyāt tadā lokān sadevāsuramānuṣān varṇānvarṇavibhāgāṃś ca sarvadharmāṃś ca śobhanān // LiP_1,85.26 pūrvakalpasamudbhūtāñ chrutavanto yathā purā pañcākṣaraprabhāvācca lokā vedā maharṣayaḥ // LiP_1,85.27 tiṣṭhanti śāśvatā dharmā devāḥ sarvamidaṃ jagat tad idānīṃ pravakṣyāmi śṛṇu cāvahitākhilam // LiP_1,85.28 alpākṣaraṃ mahārthaṃ ca vedasāraṃ vimuktidam ājñāsiddhamasaṃdigdhaṃ vākyametacchivātmakam // LiP_1,85.29 nānāsiddhiyutaṃ divyaṃ lokacittānurañjakam suniścitārthaṃ gaṃbhīraṃ vākyaṃ me pārameśvaram // LiP_1,85.30 mantraṃ mukhasukhoccāryam aśeṣārthaprasādhakam tadbījaṃ sarvavidyānāṃ mantramādyaṃ suśobhanam // LiP_1,85.31 atisūkṣmaṃ mahārthaṃ ca jñeyaṃ tadvaṭabījavat vedaḥ sa triguṇātītaḥ sarvajñaḥ sarvakṛtprabhuḥ // LiP_1,85.32 omityekākṣaraṃ mantraṃ sthitaḥ sarvagataḥ śivaḥ mantre ṣaḍakṣare sūkṣme pañcākṣaratanuḥ śivaḥ // LiP_1,85.33 vācyavācakabhāvena sthitaḥ sākṣātsvabhāvataḥ vācyaḥ śivaḥ prameyatvān mantrastadvācakaḥ smṛtaḥ // LiP_1,85.34 vācyavācakabhāvo 'yam anādiḥ saṃsthitastayoḥ vede śivāgame vāpi yatra yatra ṣaḍakṣaraḥ // LiP_1,85.35 mantraḥ sthitaḥ sadā mukhyo loke pañcākṣaro mataḥ kiṃ tasya bahubhir mantraiḥ śāstrairvā bahuvistṛtaiḥ // LiP_1,85.36 yasyaivaṃ hṛdi saṃstho 'yaṃ mantraḥ syātpārameśvaraḥ tenādhītaṃ śrutaṃ tena tena sarvamanuṣṭhitam // LiP_1,85.37 yo vidvānvai japetsamyag adhītyaiva vidhānataḥ etāvaddhi śivajñānam etāvatparamaṃ padam // LiP_1,85.38 etāvad brahmavidyā ca tasmānnityaṃ japedbudhaḥ pañcākṣaraiḥ sapraṇavo mantro 'yaṃ hṛdayaṃ mama // LiP_1,85.39 guhyādguhyataraṃ sākṣān mokṣajñānam anuttamam asya mantrasya vakṣyāmi ṛṣicchando 'dhidaivatam // LiP_1,85.40 bījaṃ śaktiṃ svaraṃ varṇaṃ sthānaṃ caivākṣaraṃ prati vāmadevo nāma ṛṣiḥ paṅktiśchanda udāhṛtaḥ // LiP_1,85.41 devatā śiva evāhaṃ mantrasyāsya varānane nakārādīni bījāni pañcabhūtātmakāni ca // LiP_1,85.42 ātmānaṃ praṇavaṃ viddhi sarvavyāpinamavyayam śaktistvameva deveśi sarvadevanamaskṛte // LiP_1,85.43 tvadīyaṃ praṇavaṃ kiṃcin madīyaṃ praṇavaṃ tathā tvadīyaṃ devi mantrāṇāṃ śaktibhūtaṃ na saṃśayaḥ // LiP_1,85.44 akārokāramakārā madīye praṇave sthitāḥ ukāraṃ ca makāraṃ ca akāraṃ ca krameṇa vai // LiP_1,85.45 tvadīyaṃ praṇavaṃ viddhi trimātraṃ plutamuttamam oṅkārasya svarodātta ṛṣirbrahma sitaṃ vapuḥ // LiP_1,85.46 chando devī ca gāyatrī paramātmādhidevatā udāttaḥ prathamastadvac caturthaś ca dvitīyakaḥ // LiP_1,85.47 pañcamaḥ svaritaścaiva madhyamo niṣadhaḥ smṛtāḥ nakāraḥ pītavarṇaś ca sthānaṃ pūrvamukhaṃ smṛtam // LiP_1,85.48 indro 'dhidaivataṃ chando gāyatrī gautama ṛṣiḥ makāraḥ kṛṣṇavarṇo 'sya sthānaṃ vai dakṣiṇāmukham // LiP_1,85.49 chando 'nuṣṭup ṛṣiścātrī rudro daivatamucyate śikāro dhūmravarṇo 'sya sthānaṃ vai paścimaṃ mukham // LiP_1,85.50 viśvāmitra ṛṣistriṣṭup chando viṣṇustu daivatam vākāro hemavarṇo 'sya sthānaṃ caivottaraṃ mukham // LiP_1,85.51 brahmādhidaivataṃ chando bṛhatī cāṅgirā ṛṣiḥ yakāro raktavarṇaś ca sthānam ūrdhvaṃ mukhaṃ virāṭ // LiP_1,85.52 chanda ṛṣirbharadvājaḥ skando daivatamucyate nyāsamasya pravakṣyāmi sarvasiddhikaraṃ śubham // LiP_1,85.53 sarvapāpaharaṃ caiva trividho nyāsa ucyate utpattisthitisaṃhārabhedatastrividhaḥ smṛtaḥ // LiP_1,85.54 brahmacārigṛhasthānāṃ yatīnāṃ kramaśo bhavet utpattirbrahmacāriṇāṃ gṛhasthānāṃ sthitiḥ sadā // LiP_1,85.55 yatīnāṃ saṃhṛtir nyāsaḥ siddhir bhavati nānyathā aṅganyāsaḥ karanyāso dehanyāsa iti tridhā // LiP_1,85.56 utpattyāditribhedena vakṣyate te varānane nyasetpūrvaṃ karanyāsaṃ dehanyāsam anantaram // LiP_1,85.57 aṅganyāsaṃ tataḥ paścād akṣarāṇāṃ vidhikramāt mūrdhādipādaparyantam utpattinyāsa ucyate // LiP_1,85.58 pādādimūrdhaparyantaṃ saṃhāro bhavati priye hṛdayāsyagalanyāsaḥ sthitinyāsa udāhṛtaḥ // LiP_1,85.59 brahmacārigṛhasthānāṃ yatīnāṃ caiva śobhane saśiraskaṃ tato dehaṃ sarvamantreṇa saṃspṛśet // LiP_1,85.60 sa dehanyāsa ityuktaḥ sarveṣāṃ sama eva sa dakṣiṇāṅguṣṭhamārabhya vāmāṅguṣṭhānta eva hi // LiP_1,85.61 nyasyate yattadutpattir viparītaṃ tu saṃhṛtiḥ aṅguṣṭhādikaniṣṭhāntaṃ nyasyate hastayor dvayoḥ // LiP_1,85.62 atīva bhogado devi sthitinyāsaḥ kuṭuṃbinām karanyāsaṃ purā kṛtvā dehanyāsam anantaram // LiP_1,85.63 aṅganyāsaṃ nyasetpaścād eṣa sādhāraṇo vidhiḥ oṅkāraṃ saṃpuṭīkṛtya sarvāṅgeṣu ca vinyaset // LiP_1,85.64 karayorubhayoścaiva daśāgrāṃguliṣu kramāt prakṣālya pādāvācamya śucirbhūtvā samāhitaḥ // LiP_1,85.65 prāṅmukhodaṅmukho vāpi nyāsakarma samācaret smaret pūrvam ṛṣiṃ chando daivataṃ bījameva ca // LiP_1,85.66 śaktiṃ ca paramātmānaṃ guruṃ caiva varānane mantreṇa pāṇī saṃmṛjya talayoḥ praṇavaṃ nyaset // LiP_1,85.67 aṅgulīnāṃ ca sarveṣāṃ tathā cādyantaparvasu sabindukāni bījāni pañca madhyamaparvasu // LiP_1,85.68 utpattyāditribhedena nyasedāśramataḥ kramāt ubhābhyāmeva pāṇibhyām āpādatalamastakam // LiP_1,85.69 mantreṇa saṃspṛśeddehaṃ praṇavenaiva saṃpuṭam mūrdhni vaktre ca kaṇṭhe ca hṛdaye guhyake tathā // LiP_1,85.70 pādayor ubhayoścaiva guhye ca hṛdaye tathā kaṇṭhe ca mukhamadhye ca mūrdhni ca praṇavādikam // LiP_1,85.71 hṛdaye guhyake caiva pādayormūrdhni vāci vā kaṇṭhe caiva nyasedeva praṇavāditribhedataḥ // LiP_1,85.72 kṛtvāṅganyāsamevaṃ hi mukhāni parikalpayet pūrvādi cordhvaparyantaṃ nakārādi yathākramam // LiP_1,85.73 ṣaḍaṅgāni nyasetpaścād yathāsthānaṃ ca śobhanam namaḥ svāhā vaṣaḍḍhuṃ ca vauṣaṭphaṭkārakaiḥ saha // LiP_1,85.74 praṇavaṃ hṛdayaṃ vidyān nakāraḥ śira ucyate śikhā makāra ākhyātaḥ śikāraḥ kavacaṃ tathā // LiP_1,85.75 ākāro netramastraṃ tu yakāraḥ parikīrtitaḥ itthamaṅgāni vinyasya tato vai bandhayeddiśaḥ // LiP_1,85.76 vighneśo mātaro durgā kṣetrajño devatā diśaḥ āgneyādiṣu koṇeṣu caturṣvapi yathākramam // LiP_1,85.77 aṅguṣṭhatarjanyagrābhyāṃ saṃsthāpya sumukhaṃ śubham rakṣadhvamiti coktvā tu namaskuryātpṛthakpṛthak // LiP_1,85.78 gale madhye tathāṅguṣṭhe tarjanyādyāṅgulīṣu ca aṅguṣṭhena karanyāsaṃ kuryādeva vicakṣaṇaḥ // LiP_1,85.79 evaṃ nyāsamimaṃ proktaṃ sarvapāpaharaṃ śubham sarvasiddhikaraṃ puṇyaṃ sarvarakṣākaraṃ śivam // LiP_1,85.80 nyaste mantre 'tha subhage śaṅkarapratimo bhavet janmāntarakṛtaṃ pāpam api naśyati tatkṣaṇāt // LiP_1,85.81 evaṃ vinyasya medhāvī śuddhakāyo dṛḍhavrataḥ japetpañcākṣaraṃ mantraṃ labdhvācāryaprasādataḥ // LiP_1,85.82 ataḥ paraṃ pravakṣyāmi mantrasaṃgrahaṇaṃ śubhe yaṃ vinā niṣphalaṃ nityaṃ yena vā saphalaṃ bhavet // LiP_1,85.83 ājñāhīnaṃ kriyāhīnaṃ śraddhāhīnam amānasam ājñaptaṃ dakṣiṇāhīnaṃ sadā japtaṃ ca niṣphalam // LiP_1,85.84 ājñāsiddhaṃ kriyāsiddhaṃ śraddhāsiddhaṃ sumānasam evaṃ ca dakṣiṇāsiddhaṃ mantraṃ siddhaṃ yatastataḥ // LiP_1,85.85 upāgamya guruṃ vipraṃ mantratattvārthavedinam jñāninaṃ sadguṇopetaṃ dhyānayogaparāyaṇam // LiP_1,85.86 toṣayettaṃ prayatnena bhāvaśuddhisamanvitaḥ vācā ca manasā caiva kāyena draviṇena ca // LiP_1,85.87 ācāryaṃ pūjayecchiṣyaḥ sarvadātiprayatnataḥ hastyaśvaratharatnāni kṣetrāṇi ca gṛhāṇi ca // LiP_1,85.88 bhūṣaṇāni ca vāsāṃsi dhānyāni vividhāni ca etāni gurave dadyād bhaktyā ca vibhave sati // LiP_1,85.89 vittaśāṭhyaṃ na kurvīta yadīcchetsiddhimātmanaḥ paścānnivedayeddevi ātmānaṃ saparicchadam // LiP_1,85.90 evaṃ sampūjya vidhivad yathāśakti tvavañcayan ādadīta gurormantraṃ jñānaṃ caiva krameṇa tu // LiP_1,85.91 evaṃ tuṣṭo guruḥ śiṣyaṃ pūjitaṃ vatsaroṣitam śuśrūṣum anahaṅkāram upavāsakṛśaṃ śucim // LiP_1,85.92 snāpayitvā tu śiṣyāya brāhmaṇānapi pūjya ca samudratīre nadyāṃ ca goṣṭhe devālaye 'pi vā // LiP_1,85.93 śucau deśe gṛhe vāpi kāle siddhikare tithau nakṣatre śubhayoge ca sarvadā doṣavarjite // LiP_1,85.94 anugṛhya tato dadyāc chivajñānam anuttamam svareṇoccārayet samyag ekānte 'pi prasannadhīḥ // LiP_1,85.95 uccāryoccārayitvā tu ācāryaḥ siddhidaḥ svayam śivaṃ cāstu śubhaṃ cāstu śobhano 'stu priyo 'stviti // LiP_1,85.96 evaṃ labdhvā paraṃ mantraṃ jñānaṃ caiva gurostataḥ japennityaṃ sasaṃkalpaṃ puraścaraṇameva ca // LiP_1,85.97 yāvajjīvaṃ japennityam aṣṭottarasahasrakam anaśnaṃstatparo bhūtvā sa yāti paramāṃ gatim // LiP_1,85.98 japedakṣaralakṣaṃ vai caturguṇitamādarāt naktāśī saṃyamī yaś ca pauraścaraṇikaḥ smṛtaḥ // LiP_1,85.99 puraścaraṇajāpī vā api vā nityajāpakaḥ acirātsiddhikāṅkṣī tu tayoranyataro bhavet // LiP_1,85.100 yaḥ puraścaraṇaṃ kṛtvā nityajāpī bhavennaraḥ tasya nāsti samo loke sa siddhaḥ siddhido vaśī // LiP_1,85.101 āsanaṃ ruciraṃ baddhvā maunī caikāgramānasaḥ prāṅmukhodaṅmukho vāpi japenmantramanuttamam // LiP_1,85.102 ādyāntayor japasyāpi kuryādvai prāṇasaṃyamān tathā cānte japedbījaṃ śatamaṣṭottaraṃ śubham // LiP_1,85.103 catvāriṃśatsamāvṛtti prāṇānāyamya saṃsmaret pañcākṣarasya mantrasya prāṇāyāma udāhṛtaḥ // LiP_1,85.104 prāṇāyāmādbhavetkṣipraṃ sarvapāpaparikṣayaḥ indriyāṇāṃ vaśitvaṃ ca tasmātprāṇāṃś ca saṃyamet // LiP_1,85.105 gṛhe japaḥ samaṃ vidyād goṣṭhe śataguṇaṃ bhavet nadyāṃ śatasahasraṃ tu anantaḥ śivasannidhau // LiP_1,85.106 samudratīre devahrade girau devālayeṣu ca puṇyāśrameṣu sarveṣu japaḥ koṭiguṇo bhavet // LiP_1,85.107 śivasya saṃnidhāne ca sūryasyāgre gurorapi dīpasya gorjalasyāpi japakarma praśasyate // LiP_1,85.108 aṅgulījapasaṃkhyānam ekamekaṃ śubhānane rekhairaṣṭaguṇaṃ proktaṃ putrajīvaphalair daśa // LiP_1,85.109 śataṃ vai śaṅkhamaṇibhiḥ pravālaiś ca sahasrakam sphāṭikair daśasāhasraṃ mauktikairlakṣamucyate // LiP_1,85.110 padmākṣairdaśalakṣaṃ tu sauvarṇaiḥ koṭirucyate kuśagranthyā ca rudrākṣair anantaguṇamucyate // LiP_1,85.111 pañcaviṃśati mokṣārthaṃ saptaviṃśati pauṣṭikam triṃśacca dhanasaṃpattyai pañcāśaccābhicārikam // LiP_1,85.112 tatpūrvābhimukhaṃ vaśyaṃ dakṣiṇaṃ cābhicārikam paścimaṃ dhanadaṃ vidyād uttaraṃ śāntikaṃ bhavet // LiP_1,85.113 aṅguṣṭhaṃ mokṣadaṃ vidyāt tarjanī śatrunāśanī madhyamā dhanadā śāntiṃ karotyeṣā hy anāmikā // LiP_1,85.114 kaniṣṭhā rakṣaṇīyā sā japakarmaṇi śobhane aṅguṣṭhena japejjapyam anyairaṅgulibhiḥ saha // LiP_1,85.115 aṅguṣṭhena vinā karma kṛtaṃ tadaphalaṃ yataḥ śṛṇuṣva sarvayajñebhyo japayajño viśiṣyate // LiP_1,85.116 hiṃsayā te pravartante japayajño na hiṃsayā yāvantaḥ karmayajñāḥ syuḥ pradānāni tapāṃsi ca // LiP_1,85.117 sarve te japayajñasya kalāṃ nārhanti ṣoḍaśīm māhātmyaṃ vācikasyaiva japayajñasya kīrtitam // LiP_1,85.118 tasmācchataguṇopāṃśuḥ sahasro mānasaḥ smṛtaḥ yad uccanīcasvaritaiḥ śabdaiḥ spaṣṭapadākṣaraiḥ // LiP_1,85.119 mantramuccārayedvācā japayajñaḥ sa vācikaḥ śanairuccārayenmantram īṣad oṣṭhau tu cālayet // LiP_1,85.120 kiṃcit karṇāntaraṃ vidyād upāṃśuḥ sa japaḥ smṛtaḥ dhiyā yadakṣaraśreṇyā varṇādvarṇaṃ padātpadam // LiP_1,85.121 śabdārthaṃ cintayedbhūyaḥ sa tūkto mānaso japaḥ trayāṇāṃ japayajñānāṃ śreyān syāduttarottaraḥ // LiP_1,85.122 bhavedyajñaviśeṣeṇa vaiśiṣṭyaṃ tatphalasya ca japena devatā nityaṃ stūyamānā prasīdati // LiP_1,85.123 prasannā vipulān bhogān dadyānmuktiṃ ca śāśvatīm yakṣarakṣaḥpiśācāś ca grahāḥ sarve ca bhīṣaṇāḥ jāpinaṃ nopasarpanti bhayabhītāḥ samantataḥ // LiP_1,85.124 japena pāpaṃ śamayedaśeṣaṃ yattatkṛtaṃ janmaparaṃparāsu /* japena bhogān jayate ca mṛtyuṃ japena siddhiṃ labhate ca muktim // LiP_1,85.125 evaṃ labdhvā śivaṃ jñānaṃ jñātvā japavidhikramam // LiP_1,85.126 sadācārī japannityaṃ dhyāyan bhadraṃ samaśnute sadācāraṃ pravakṣyāmi samyagdharmasya sādhanam // LiP_1,85.127 yasmādācārahīnasya sādhanaṃ niṣphalaṃ bhavet ācāraḥ paramo dharma ācāraḥ paramaṃ tapaḥ // LiP_1,85.128 ācāraḥ paramā vidyā ācāraḥ paramā gatiḥ sadācāravatāṃ puṃsāṃ sarvatrāpyabhayaṃ bhavet // LiP_1,85.129 tadvadācārahīnānāṃ sarvatraiva bhayaṃ bhavet sadācāreṇa devatvam ṛṣitvaṃ ca varānane // LiP_1,85.130 upayānti kuyonitvaṃ tadvad ācāralaṅghanāt ācārahīnaḥ puruṣo loke bhavati ninditaḥ // LiP_1,85.131 tasmātsaṃsiddhimanvicchan samyagācāravān bhavet durvṛttaḥ śuddhibhūyiṣṭhaḥ pāpīyān jñānadūṣakaḥ // LiP_1,85.132 varṇāśramavidhānoktaṃ dharmaṃ kurvīta yatnataḥ // LiP_1,85.133 yasya yadvihitaṃ karma tatkurvanmatpriyaḥ sadā saṃdhyopāsanaśīlaḥ syāt sāyaṃ prātaḥ prasannadhīḥ // LiP_1,85.134 udayāstamayātpūrvam āramya vidhinā śuciḥ kāmānmohādbhayāllobhāt saṃdhyāṃ nātikrameddvijaḥ // LiP_1,85.135 saṃdhyātikramaṇādvipro brāhmaṇyātpatate yataḥ asatyaṃ na vadet kiṃcin na satyaṃ ca parityajet // LiP_1,85.136 yatsatyaṃ brahma ityāhur asatyaṃ brahmadūṣaṇam anṛtaṃ paruṣaṃ śāṭhyaṃ paiśunyaṃ pāpahetukam // LiP_1,85.137 paradārānparadravyaṃ parahiṃsāṃ ca sarvadā kvaciccāpi na kurvīta vācā ca manasā tathā // LiP_1,85.138 śūdrānnaṃ yātayāmānnaṃ naivedyaṃ śrāddhameva ca gaṇānnaṃ samudāyānnaṃ rājānnaṃ ca vivarjayet // LiP_1,85.139 annaśuddhau sattvaśuddhir na mṛdā na jalena vai sattvaśuddhau bhavetsiddhis tato 'nnaṃ pariśodhayet // LiP_1,85.140 rājapratigrahair dagdhān brāhmaṇān brahmavādinaḥ svinnānāmapi bījānāṃ punarjanma na vidyate // LiP_1,85.141 rājapratigraho ghoro buddhvā cādau viṣopamaḥ budhena parihartavyaḥ śvamāṃsaṃ cāpi varjayet // LiP_1,85.142 asnātvā na ca bhuñjīyād ajapo 'gnimapūjya ca parṇapṛṣṭhe na bhuñjīyād rātrau dīpaṃ vinā tathā // LiP_1,85.143 bhinnabhāṇḍe ca rathyāyāṃ patitānāṃ ca saṃnidhau śūdraśeṣaṃ na bhuñjīyāt sahānnaṃ śiśukairapi // LiP_1,85.144 śuddhānnaṃ snigdham aśnīyāt saṃskṛtaṃ cābhimantritam bhoktā śiva iti smṛtvā maunī caikāgramānasaḥ // LiP_1,85.145 āsyena na pibettoyaṃ tiṣṭhannañjalināpi vā vāmahastena śayyāyāṃ tathaivānyaṃkareṇa vā // LiP_1,85.146 vibhītakārkakārañjasnuhicchāyāṃ na cāśrayet staṃbhadīpamanuṣyāṇām anyeṣāṃ prāṇināṃ tathā // LiP_1,85.147 eko na gacchedadhvānaṃ bāhubhyāṃ nottarennadīm nāvaroheta kūpādiṃ nāroheduccapādapān // LiP_1,85.148 sūryāgnijaladevānāṃ gurūṇāṃ vimukhaḥ śubhe na kuryādiha kāryāṇi japakarma śubhāni vā // LiP_1,85.149 agnau na tāpayetpādau hastaṃ padbhyāṃ na saṃspṛśet agnernocchrayam āsīta nāgnau kiṃcin malaṃ tyajet // LiP_1,85.150 na jalaṃ tāḍayetpadbhyāṃ nāṃbhasyaṅgamalaṃ tyajet malaṃ prakṣālayet tīre prakṣālya snānamācaret // LiP_1,85.151 nakhāgrakeśanirdhūtasnānavastraghaṭodakam aśrīkaraṃ manuṣyāṇām aśuddhaṃ saṃspṛśedyadi // LiP_1,85.152 ajāśvānakhuroṣṭrāṇāṃ mārjanāt tuṣareṇukān saṃspṛśed yadi mūḍhātmā śriyaṃ hanti harerapi // LiP_1,85.153 mārjāraś ca gṛhe yasya so 'pyantyajasamo naraḥ bhojayedyastu viprendrān mārjārasaṃnidhau yadi // LiP_1,85.154 taccāṇḍālasamaṃ jñeyaṃ nātra kāryā vicāraṇā sphigvātaṃ śūrpavātaṃ ca vātaṃ prāṇamukhānilam // LiP_1,85.155 sukṛtāni harantyete saṃspṛṣṭāḥ puruṣasya tu uṣṇīṣī kañcukī nagno muktakeśo malāvṛtaḥ // LiP_1,85.156 apavitrakaro 'śuddhaḥ pralapanna japet kvacit krodho madaḥ kṣudhā tandrā niṣṭhīvanavijṛmbhaṇe // LiP_1,85.157 śvanīcadarśanaṃ nidrā pralāpāste japadviṣaḥ eteṣāṃ saṃbhave vāpi kuryātsūryādidarśanam // LiP_1,85.158 ācamya vā japeccheṣaṃ kṛtvā vā prāṇasaṃyamam sūryo 'gniścandramāścaiva grahanakṣatratārakāḥ // LiP_1,85.159 ete jyotīṃṣi proktāni vidvadbhir brāhmaṇais tathā prasārya pādau na japet kukkuṭāsana eva ca // LiP_1,85.160 anāsanaḥ śayāno vā rathyāyāṃ śūdrasannidhau raktabhūmyāṃ ca khaṭvāyāṃ na japejjāpakas tathā // LiP_1,85.161 āsanastho japetsamyak mantrārthagatamānasaḥ kauśeyaṃ vyāghracarmaṃ vā cailaṃ taulamathāpi vā // LiP_1,85.162 dāravaṃ tālaparṇaṃ vā āsanaṃ parikalpayet trisaṃdhyaṃ tu guroḥ pūjā kartavyā hitamicchatā // LiP_1,85.163 yo guruḥ sa śivaḥ prokto yaḥ śivaḥ sa guruḥ smṛtaḥ yathā śivas tathā vidyā yathā vidyā tathā guruḥ // LiP_1,85.164 śivavidyāgurostasmād bhaktyā ca sadṛśaṃ phalam sarvadevamayo devi sarvaśaktimayo hi saḥ // LiP_1,85.165 saguṇo nirguṇo vāpi tasyājñāṃ śirasā vahet śreyo 'rthī yastu gurvājñāṃ manasāpi na laṅghayet // LiP_1,85.166 gurvājñāpālakaḥ samyak jñānasaṃpattimaśnute gacchaṃstiṣṭhansvapan bhuñjan yadyatkarma samācaret // LiP_1,85.167 samakṣaṃ yadi tatsarvaṃ kartavyaṃ gurvanujñayā gurordevasamakṣaṃ vā na yatheṣṭāsano bhavet // LiP_1,85.168 gururdevo yataḥ sākṣāt tadgṛhaṃ devamandiram pāpinā ca yathāsaṃgāt tatpāpaiḥ patanaṃ bhavet // LiP_1,85.169 tadvadācāryasaṃgena taddharmaphalabhāgbhavet yathaiva vahnisaṃparkān malaṃ tyajati kāñcanam // LiP_1,85.170 tathaiva gurusaṃparkāt pāpaṃ tyajati mānavaḥ yathā vahnisamīpastho ghṛtakuṃbho vilīyate // LiP_1,85.171 tathā pāpaṃ vilīyeta ācāryasya samīpataḥ yathā prajvalito vahnir viṣṭhāṃ kāṣṭhaṃ ca nirdahet // LiP_1,85.172 gurustuṣṭo dahatyevaṃ pāpaṃ tanmantratejasā brahmā haris tathā rudro devāś ca munayas tathā // LiP_1,85.173 kurvantyanugrahaṃ tuṣṭā gurau tuṣṭe na saṃśayaḥ karmaṇā manasā vācā guroḥ krodhaṃ na kārayet // LiP_1,85.174 tasya krodhena dahyante āyuḥśrījñānasatkriyāḥ tatkrodhaṃ ye kariṣyanti teṣāṃ yajñāś ca niṣphalāḥ // LiP_1,85.175 japānyaniyamāścaiva nātra kāryā vicāraṇā gurorviruddhaṃ yadvākyaṃ na vadetsarvayatnataḥ // LiP_1,85.176 vaded yadi mahāmohād rauravaṃ narakaṃ vrajet cittenaiva ca vittena tathā vācā ca suvratāḥ // LiP_1,85.177 mithyā na kārayeddevi kriyayā ca guroḥ sadā durguṇe khyāpite tasya nairguṇyaśatabhāgbhavet // LiP_1,85.178 guṇe tu khyāpite tasya sārvaguṇyaphalaṃ bhavet gurorhitaṃ priyaṃ kuryād ādiṣṭo vā na vā sadā // LiP_1,85.179 asamakṣaṃ samakṣaṃ vā guroḥ kāryaṃ samācaret gurorhitaṃ priyaṃ kuryān manovākkāyakarmabhiḥ // LiP_1,85.180 kurvanpatatyadho gatvā tatraiva parivartate tasmātsa sarvadopāsyo vandanīyaś ca sarvadā // LiP_1,85.181 samīpastho 'pyanujñāpya vadettadvimukho gurum evamācāravān bhakto nityaṃ japaparāyaṇaḥ // LiP_1,85.182 gurupriyakaro mantraṃ viniyoktuṃ tato 'rhati viniyogaṃ pravakṣyāmi siddhamantraprayojanam // LiP_1,85.183 daurbalyaṃ yāti tanmantraṃ viniyogamajānataḥ yasya yena viyuñjīta kāryeṇa tu viśeṣataḥ // LiP_1,85.184 viniyogaḥ sa vijñeya aihikāmuṣmikaṃ phalam viniyogajamāyuṣyam ārogyaṃ tanunityatā // LiP_1,85.185 rājyaiśvaryaṃ ca vijñānaṃ svargo nirvāṇa eva ca prokṣaṇaṃ cābhiṣekaṃ ca aghamarṣaṇameva ca // LiP_1,85.186 snāne ca saṃdhyayoścaiva kuryādekādaśena vai śuciḥ parvatamāruhya japellakṣamatandritaḥ // LiP_1,85.187 mahānadyāṃ dvilakṣaṃ tu dīrghamāyuravāpnuyāt dūrvāṅkurāstilā vāṇī guḍūcī ghuṭikā tathā // LiP_1,85.188 teṣāṃ tu daśasāhasraṃ homamāyuṣyavardhanam aśvatthavṛkṣamāśritya japellakṣadvayaṃ sudhīḥ // LiP_1,85.189 śanaiścaradine spṛṣṭvā dīrghāyuṣyaṃ labhennaraḥ śanaiścaradine 'śvatthaṃ pāṇibhyāṃ saṃspṛśetsudhīḥ // LiP_1,85.190 japedaṣṭottaraśataṃ somamṛtyuharo bhavet ādityābhimukho bhūtvā japellakṣamananyadhīḥ // LiP_1,85.191 arkairaṣṭaśataṃ japtvā juhvanvyādhervimucyate samastavyādhiśāntyarthaṃ palāśasamidhair naraḥ // LiP_1,85.192 hutvā daśasahasraṃ tu nirogī manujo bhavet nityamaṣṭaśataṃ japtvā pibed ambho 'rkasannidhau // LiP_1,85.193 audaryairvyādhibhiḥ sarvair māsenaikena mucyate ekādaśena bhuñjīyād annaṃ caivābhimantritam // LiP_1,85.194 bhakṣyaṃ cānyattathā peyaṃ viṣamapyamṛtaṃ bhavet japel lakṣaṃ tu pūrvāhṇe hutvā cāṣṭaśatena vai // LiP_1,85.195 sūryaṃ nityamupasthāya samyagārogyamāpnuyāt nadītoyena sampūrṇaṃ ghaṭaṃ saṃspṛśya śobhanam // LiP_1,85.196 japtvāyutaṃ ca tatsnānād rogāṇāṃ bheṣajaṃ bhavet aṣṭāviṃśajjapitvānnam aśnīyād anvahaṃ śuciḥ // LiP_1,85.197 hutvā ca tāvatpālāśair evaṃ vārogyam aśnute candrasūryagrahe pūrvam upoṣya vidhinā śuciḥ // LiP_1,85.198 yāvadgrahaṇamokṣaṃ tu tāvannadyāṃ samāhitaḥ japetsamudragāminyāṃ vimokṣe grahaṇasya tu // LiP_1,85.199 aṣṭottarasahasreṇa pibedbrāhmīrasaṃ dvijāḥ aihikāṃ labhate medhāṃ sarvaśāstradharāṃ śubhām // LiP_1,85.200 sārasvatī bhaveddevī tasya vāgatimānuṣī grahanakṣatrapīḍāsu japedbhaktyāyutaṃ naraḥ // LiP_1,85.201 hutvā cāṣṭasahasraṃ tu grahapīḍāṃ vyapohati duḥsvapnadarśane snātvā japedvai cāyutaṃ naraḥ // LiP_1,85.202 ghṛtenāṣṭaśataṃ hutvā sadyaḥ śāntirbhaviṣyati candrasūryagrahe liṅgaṃ samabhyarcya yathāvidhi // LiP_1,85.203 yat kiṃcit prārthayed devi japedayutamādarāt saṃnidhāvasya devasya śuciḥ saṃyatamānasaḥ // LiP_1,85.204 sarvānkāmānavāpnoti puruṣo nātra saṃśayaḥ gajānāṃ turagāṇāṃ tu gojātīnāṃ viśeṣataḥ // LiP_1,85.205 vyādhyāgame śucirbhūtvā juhuyātsamidhāhutim māsamabhyarcya vidhinā-yutaṃ bhaktisamanvitaḥ // LiP_1,85.206 teṣāmṛddhiś ca śāntiś ca bhaviṣyati na saṃśayaḥ utpāte śatrubādhāyāṃ juhuyādayutaṃ śuciḥ // LiP_1,85.207 pālāśasamidhair devi tasya śāntirbhaviṣyati ābhicārikabādhāyām etaddevi samācaret // LiP_1,85.208 pratyag bhavati tacchaktiḥ śatroḥ pīḍā bhaviṣyati vidveṣaṇārthaṃ juhuyād vaibhītasamidhāṣṭakam // LiP_1,85.209 akṣarapratilomyena ārdreṇa rudhireṇa vā viṣeṇa rudhirābhyakto vidveṣaṇakaraṃ nṛṇām // LiP_1,85.210 prāyaścittaṃ pravakṣyāmi sarvapāpaviśuddhaye pāpaśuddhiryathā samyak kartumabhyudyato naraḥ // LiP_1,85.211 pāpaśuddhir yataḥ samyag jñānasaṃpattihaitukī pāpaśuddhirna cetpuṃsaḥ kriyāḥ sarvāścaniṣphalāḥ // LiP_1,85.212 jñānaṃ ca hīyate tasmāt kartavyaṃ pāpaśodhanam vidyālakṣmīviśuddhyarthaṃ māṃ dhyātvāñjalinā śubhe // LiP_1,85.213 śivenaikādaśenādbhir abhiṣiñcetsamantataḥ aṣṭottaraśatenaiva snāyātpāpaviśuddhaye // LiP_1,85.214 sarvatīrthaphalaṃ tacca sarvapāpaharaṃ śubham saṃdhyopāsanavicchede japedaṣṭaśataṃ naraḥ // LiP_1,85.215 viḍvarāhaiś ca cāṇḍālair durjanaiḥ kukkuṭairapi spṛṣṭamannaṃ na bhuñjīta bhuktvā cāṣṭaśataṃ japet // LiP_1,85.216 brahmahatyāviśuddhyarthaṃ japellakṣāyutaṃ naraḥ pātakānāṃ tadardhaṃ syān nātra kāryā vicāraṇā // LiP_1,85.217 upapātakaduṣṭānāṃ tadardhaṃ parikīrtitam śeṣāṇāmapi pāpānāṃ japetpañcasahasrakam // LiP_1,85.218 ātmabodhaparaṃ guhyaṃ śivabodhaprakāśakam śivaḥ syātsa japenmantraṃ pañcalakṣam anākulaḥ // LiP_1,85.219 pañcavāyujayaṃ bhadre prāpnoti manujaḥ sukham japecca pañcalakṣaṃ tu vigṛhītendriyaḥ śuciḥ // LiP_1,85.220 pañcendriyāṇāṃ vijayo bhaviṣyati varānane dhyānayukto japedyastu pañcalakṣamanākulaḥ // LiP_1,85.221 viṣayāṇāṃ ca pañcānāṃ jayaṃ prāpnoti mānavaḥ caturthaṃ pañcalakṣaṃ tu yo japedbhaktisaṃyutaḥ // LiP_1,85.222 bhūtānāmiha pañcānāṃ vijayaṃ manujo labhet caturlakṣaṃ japedyastu manaḥ saṃyamya yatnataḥ // LiP_1,85.223 samyagvijayamāpnoti karaṇānāṃ varānane pañcaviṃśatilakṣāṇāṃ japena kamalānane // LiP_1,85.224 pañcaviṃśatitattvānāṃ vijayaṃ manujo labhet madhyarātre 'tinirvāte japedayutamādarāt // LiP_1,85.225 brahmasiddhimavāpnoti vratenānena suṃdari japellakṣamanālasyo nirvāte dhvanivarjite // LiP_1,85.226 madhyarātre ca śivayoḥ paśyatyeva na saṃśayaḥ andhakāravināśaś ca dīpasyeva prakāśanam // LiP_1,85.227 hṛdayāntarbahirvāpi bhaviṣyati na saṃśayaḥ sarvasaṃpatsamṛddhyarthaṃ japedayutamātmavān // LiP_1,85.228 sabījasaṃpuṭaṃ mantraṃ śatalakṣaṃ japecchuciḥ matsāyujyamavāpnoti bhaktimān kimataḥ param // LiP_1,85.229 iti te sarvamākhyātaṃ pañcākṣaravidhikramam yaḥ paṭhecchṛṇuyādvāpi sa yāti paramāṃ gatim // LiP_1,85.230 śrāvayecca dvijāñchuddhān pañcākṣaravidhikramam daive karmaṇi pitrye vā śivaloke mahīyate // LiP_1,85.231 iti śrīliṅgamahāpurāṇe pūrvabhāge pañcākṣaramāhātmyaṃ nāma pañcāśītitamo 'dhyāyaḥ japācchreṣṭhatamaṃ prāhur brāhmaṇā dagdhakilbiṣāḥ viraktānāṃ prabuddhānāṃ dhyānayajñaṃ suśobhanam // LiP_1,86.1 tasmādvadasva sūtādya dhyānayajñamaśeṣataḥ vistārātsarvayatnena viraktānāṃ mahātmanām // LiP_1,86.2 teṣāṃ tadvacanaṃ śrutvā munīnāṃ dīrghasattriṇām rudreṇa kathitaṃ prāha guhāṃ prāpya mahātmanām // LiP_1,86.3 saṃhṛtya kālakūṭākhyaṃ viṣaṃ vai viśvakarmaṇā guhāṃ prāpya sukhāsīnaṃ bhavānyā saha śaṅkaram // LiP_1,86.4 munayaḥ saṃśitātmānaḥ praṇemustaṃ guhāśrayam astuvaṃś ca tataḥ sarve nīlakaṇṭhamumāpatim // LiP_1,86.5 atyugraṃ kālakūṭākhyaṃ saṃhṛtaṃ bhagavaṃstvayā ataḥ pratiṣṭhitaṃ sarvaṃ tvayā deva vṛṣadhvaja // LiP_1,86.6 teṣāṃ tadvacanaṃ śrutvā bhagavānnīlalohitaḥ prahasanprāha viśvātmā sanandanapurogamān // LiP_1,86.7 kimanena dvijaśreṣṭhā viṣaṃ vakṣye sudāruṇam saṃharettadviṣaṃ yastu sa samartho hyanena kim // LiP_1,86.8 na viṣaṃ kālakūṭākhyaṃ saṃsāro viṣamucyate tasmātsarvaprayatnena saṃhareta sudāruṇam // LiP_1,86.9 saṃsāro dvividhaḥ proktaḥ svādhikārānurūpataḥ puṃsāṃ saṃmūḍhacittānām asaṃkṣīṇaḥ sudāruṇaḥ // LiP_1,86.10 īṣaṇārāgadoṣeṇa sargo jñānena suvratāḥ tadvaśādeva sarveṣāṃ dharmādharmau na saṃśayaḥ // LiP_1,86.11 asannikṛṣṭe tvarthe 'pi śāstraṃ tacchravaṇātsatām buddhimutpādayatyeva saṃsāre viduṣāṃ dvijāḥ // LiP_1,86.12 tasmāddṛṣṭānuśravikaṃ duṣṭamityubhayātmakam saṃtyajetsarvayatnena viraktaḥ so 'bhidhīyate // LiP_1,86.13 śāstramityucyate bhāgaṃ śruteḥ karmasu taddvijāḥ mūrdhānaṃ brahmaṇaḥ sāram ṛṣīṇāṃ karmaṇaḥ phalam // LiP_1,86.14 nanu svabhāvaḥ sarveṣāṃ kāmo dṛṣṭo na cānyathā śrutiḥ pravartikā teṣām iti karmaṇyatadvidaḥ // LiP_1,86.15 nivṛttilakṣaṇo dharmaḥ samarthānām ihocyate tasmādajñānamūlo hi saṃsāraḥ sarvadehinām // LiP_1,86.16 kalā saṃśoṣamāyāti karmaṇānyasvabhāvataḥ sakalastrividho jīvo jñānahīnastvavidyayā // LiP_1,86.17 nārakī pāpakṛtsvargī puṇyakṛt puṇyagauravāt vyatimiśreṇa vai jīvaś caturdhā saṃvyavasthitaḥ // LiP_1,86.18 udbhijjaḥ svedajaścaiva aṇḍajo vai jarāyujaḥ evaṃ vyavasthito dehī karmaṇājño hyanirvṛtaḥ // LiP_1,86.19 prajayā karmaṇā muktir dhanena ca satāṃ na hi tyāgenaikena muktiḥ syāt tadabhāvādbhramatyasau // LiP_1,86.20 evamajñānadoṣeṇa nānākarmavaśena ca ṣaṭkauśikaṃ samudbhūtaṃ bhajatyeṣa kalevaram // LiP_1,86.21 garbhe duḥkhānyanekāni yonimārge ca bhūtale kaumāre yauvane caiva vārddhake maraṇe 'pi vā // LiP_1,86.22 vicārataḥ satāṃ duḥkhaṃ strīsaṃsargādibhir dvijāḥ duḥkhenaikena vai duḥkhaṃ praśāmyatīha duḥkhinaḥ // LiP_1,86.23 na jātu kāmaḥ kāmānām upabhogena śāmyati haviṣā kṛṣṇavartmeva bhūya evābhivardhate // LiP_1,86.24 tasmādvicārato nāsti saṃyogādapi vai nṛṇām arthānām arjane 'pyevaṃ pālane ca vyaye tathā // LiP_1,86.25 paiśāce rākṣase duḥkhaṃ yākṣe caiva vicārataḥ gāndharve ca tathā cāndre saumyaloke dvijottamāḥ // LiP_1,86.26 prājāpatye tathā brāhme prākṛte pauruṣe tathā kṣayasātiśayādyaistu duḥkhairduḥkhāni suvratāḥ // LiP_1,86.27 tāni bhāgyānyaśuddhāni saṃtyajecca dhanāni ca tasmādaṣṭaguṇaṃ bhogaṃ tathā ṣoḍaśadhā sthitam // LiP_1,86.28 caturviṃśatprakāreṇa saṃsthitaṃ cāpi suvratāḥ dvātriṃśadbhedamanaghāś catvāriṃśadguṇaṃ punaḥ // LiP_1,86.29 tathāṣṭacatvāriṃśacca ṣaṭpañcāśatprakārataḥ catuḥṣaṣṭividhaṃ caiva duḥkhameva vivekinaḥ // LiP_1,86.30 pārthivaṃ ca tathāpyaṃ ca taijasaṃ ca vicārataḥ vāyavyaṃ ca tathā vyauma[ṃ] mānasaṃ ca yathākramam // LiP_1,86.31 ābhimānikamapyevaṃ bauddhaṃ prākṛtameva ca duḥkhameva na saṃdeho yogināṃ brahmavādinām // LiP_1,86.32 gauṇaṃ gaṇeśvarāṇāṃ ca duḥkhameva vicārataḥ ādau madhye tathā cānte sarvalokeṣu sarvadā // LiP_1,86.33 vartamānāni duḥkhāni bhaviṣyāṇi yathātatham doṣaduṣṭeṣu deśeṣu duḥkhāni vividhāni ca // LiP_1,86.34 na bhāvayantyatītāni hy ajñāne jñānamāninaḥ kṣudvyādheḥ parihārārthaṃ na sukhāyānnamucyate // LiP_1,86.35 yathetareṣāṃ rogāṇām auṣadhaṃ na sukhāya tat śītoṣṇavātavarṣādyais tattatkāleṣu dehinām // LiP_1,86.36 duḥkhameva na saṃdeho na jānanti hyapaṇḍitāḥ svarge 'pyevaṃ muniśreṣṭhā hy aviśuddhakṣayādibhiḥ // LiP_1,86.37 rogair nānāvidhair grastā rāgadveṣabhayādibhiḥ chinnamūlataruryadvad avaśaḥ patati kṣitau // LiP_1,86.38 puṇyavṛkṣakṣayāttadvad gāṃ patanti divaukasaḥ duḥkhābhilāṣaniṣṭhānāṃ duḥkhabhogādisaṃpadām // LiP_1,86.39 asmāttu patatāṃ duḥkhaṃ kaṣṭaṃ svargāddivaukasām narake duḥkhamevātra narakāṇāṃ niṣevaṇāt // LiP_1,86.40 vihitākaraṇāccaiva varṇināṃ munipuṅgavāḥ // LiP_1,86.41 yathā mṛgo mṛtyubhayasya bhīta ucchinnavāso na labheta nidrām evaṃ yatirdhyānaparo mahātmā saṃsārabhīto na labheta nidrām // LiP_1,86.42 kīṭapakṣimṛgāṇāṃ ca paśūnāṃ gajavājinām dṛṣṭam evāsukhaṃ tasmāt tyajataḥ sukhamuttamam // LiP_1,86.43 vaimānikānāmapyevaṃ duḥkhaṃ kalpādhikāriṇām sthānābhimānināṃ caiva manvādīnāṃ ca suvratāḥ // LiP_1,86.44 devānāṃ caiva daityānām anyonyavijigīṣayā duḥkhameva nṛpāṇāṃ ca rākṣasānāṃ jagattraye // LiP_1,86.45 śramārthamāśramaścāpi varṇānāṃ paramārthataḥ āśramairna ca devaiś ca yajñaiḥ sāṃkhyairvratais tathā // LiP_1,86.46 ugraistapobhir vividhair dānairnānāvidhairapi na labhante tathātmānaṃ labhante jñāninaḥ svayam // LiP_1,86.47 tasmātsarvaprayatnena caretpāśupatavratam bhasmaśāyī bhavennityaṃ vrate pāśupate budhaḥ // LiP_1,86.48 pañcārthajñānasampannaḥ śivatattve samāhitaḥ kaivalyakaraṇaṃ yogavidhikarmacchidaṃ budhaḥ // LiP_1,86.49 pañcārthayogasampanno duḥkhāntaṃ vrajate sudhīḥ parayā vidyayā vedyaṃ vidantyaparayā na hi // LiP_1,86.50 dve vidye veditavye hi parā caivāparā tathā aparā tatra ṛgvedo yajurvedo dvijottamāḥ // LiP_1,86.51 sāmavedastathātharvo vedaḥ sarvārthasādhakaḥ śikṣā kalpo vyākaraṇaṃ niruktaṃ chanda eva ca // LiP_1,86.52 jyotiṣaṃ cāparā vidyā parākṣaramiti sthitam tadadṛśyaṃ tadagrāhyam agotraṃ tadavarṇakam // LiP_1,86.53 tadacakṣustadaśrotraṃ tadapāṇi apādakam tadajātamabhūtaṃ ca tadaśabdaṃ dvijottamāḥ // LiP_1,86.54 asparśaṃ tadarūpaṃ ca rasagandhavivarjitam avyayaṃ cāpratiṣṭhaṃ ca tannityaṃ sarvagaṃ vibhum // LiP_1,86.55 mahāntaṃ tad bṛhantaṃ ca tadajaṃ cinmayaṃ dvijāḥ aprāṇamamanaskaṃ ca tadasnigdhamalohitam // LiP_1,86.56 aprameyaṃ tadasthūlam adīrghaṃ tadanulbaṇam ahrasvaṃ tadapāraṃ ca tadānandaṃ tadacyutam // LiP_1,86.57 anapāvṛtamadvaitaṃ tadanantamagocaram asaṃvṛtaṃ tadātmaikaṃ parā vidyā na cānyathā // LiP_1,86.58 parāpareti kathite naiveha paramārthataḥ ahameva jagatsarvaṃ mayyeva sakalaṃ jagat // LiP_1,86.59 matta utpadyate tiṣṭhan mayi mayyeva līyate matto nānyaditīkṣeta manovākpāṇibhis tathā // LiP_1,86.60 sarvamātmani saṃpaśyet saccāsacca samāhitaḥ sarvaṃ hyātmani saṃpaśyan na bāhye kurute manaḥ // LiP_1,86.61 adhodṛṣṭyā vitastyāṃ tu nābhyāmuparitiṣṭhati hṛdayaṃ tadvijānīyād viśvasyāyatanaṃ mahat // LiP_1,86.62 hṛdayasyāsya madhye tu puṇḍarīkamavasthitam dharmakandasamudbhūtaṃ jñānanālaṃ suśobhanam // LiP_1,86.63 aiśvaryāṣṭadalaṃ śvetaṃ paraṃ vairāgyakarṇikam chidrāṇi ca diśo yasya prāṇādyāś ca pratiṣṭhitāḥ // LiP_1,86.64 prāṇādyaiścaiva saṃyuktaḥ paśyate bahudhā kramāt daśaprāṇavahā nāḍyaḥ pratyekaṃ munipuṅgavāḥ // LiP_1,86.65 dvisaptatisahasrāṇi nāḍyaḥ samparikīrtitāḥ netrasthaṃ jāgrataṃ vidyāt kaṇṭhe svapnaṃ samādiśet // LiP_1,86.66 suṣuptaṃ hṛdayasthaṃ tu turīyaṃ mūrdhani sthitam jāgre brahmā ca viṣṇuś ca svapne caiva yathākramāt // LiP_1,86.67 īśvarastu suṣupte tu turīye ca maheśvaraḥ vadanty evam athānye 'pi samastakaraṇaiḥ pumān // LiP_1,86.68 vartamānastadā tasya jāgradityabhidhīyate manobuddhir ahaṅkāraṃ cittaṃ ceti catuṣṭayam // LiP_1,86.69 yadā vyavasthitastvetaiḥ svapna ityabhidhīyate karaṇāni vilīnāni yadā svātmani suvratāḥ // LiP_1,86.70 suṣuptaḥ karaṇairbhinnas turīyaḥ parikīrtyate parasturīyātīto 'sau śivaḥ paramakāraṇam // LiP_1,86.71 jāgratsvapnasuṣuptiś ca turīyaṃ cādhibhautikam ādhyātmikaṃ ca viprendrāś cādhidaivikamucyate // LiP_1,86.72 tatsarvamaham eveti veditavyaṃ vijānatā buddhīndriyāṇi viprendrās tathā karmendriyāṇi ca // LiP_1,86.73 manobuddhir ahaṅkāraś cittaṃ ceti catuṣṭayam adhyātmaṃ pṛthagevedaṃ caturdaśavidhaṃ smṛtam // LiP_1,86.74 draṣṭavyaṃ caiva śrotavyaṃ ghrātavyaṃ ca yathākramam rasitavyaṃ muniśreṣṭhāḥ sparśitavyaṃ tathaiva ca // LiP_1,86.75 mantavyaṃ caiva boddhavyam ahaṃkartavyameva ca tathā cetayitavyaṃ ca vaktavyaṃ munipuṅgavāḥ // LiP_1,86.76 ādātavyaṃ ca gantavyaṃ visargāyitameva ca ānanditavyamityete hy adhibhūtamanukramāt // LiP_1,86.77 ādityo 'pi diśaścaiva pṛthivī varuṇas tathā vāyuścandras tathā brahmā rudraḥ kṣetrajña eva ca // LiP_1,86.78 agnirindras tathā viṣṇur mitro devaḥ prajāpatiḥ ādhidaivikamevaṃ hi caturdaśavidhaṃ kramāt // LiP_1,86.79 rājñī sudarśanā caiva jitā saumyā yathākramam moghā rudrāmṛtā satyā madhyamā ca dvijottamāḥ // LiP_1,86.80 nāḍī rāśiśukā caiva asurā caiva kṛttikā bhāsvatī nāḍayaścaitāś caturdaśanibandhanāḥ // LiP_1,86.81 vāyavo nāḍimadhyasthā vāhakāś ca caturdaśa prāṇo vyānastvapānaś ca udānaś ca samānakaḥ // LiP_1,86.82 vairambhaś ca tathā mukhyo hy antaryāmaḥ prabhañjanaḥ kūrmakaś ca tathā śyenaḥ śvetaḥ kṛṣṇas tathānilaḥ // LiP_1,86.83 nāga ityeva kathitā vāyavaś ca caturdaśa yaścakṣuḥṣvatha draṣṭavye tathāditye ca suvratāḥ // LiP_1,86.84 nāḍyāṃ prāṇe ca vijñāne tv ānande ca yathākramam hṛdyākāśe ya etasmin sarvasminnantare paraḥ // LiP_1,86.85 ātmā ekaś ca carati tamupāsīta māṃ prabhum ajaraṃ tamanantaṃ ca aśokamamṛtaṃ dhruvam // LiP_1,86.86 caturdaśavidheṣveva saṃcaratyeka eva saḥ līyante tāni tatraiva yadanyaṃ nāsti vai dvijāḥ // LiP_1,86.87 eka eva hi sarvajñaḥ sarveśastveka eva saḥ eṣa sarvādhipo devas tv antaryāmī mahādyutiḥ // LiP_1,86.88 upāsyamānaḥ sarvasya sarvasaukhyaḥ sanātanaḥ upāsyati na caiveha sarvasaukhyaṃ dvijottamāḥ // LiP_1,86.89 upāsyamāno vedaiś ca śāstrairnānāvidhairapi na vaiṣa vedaśāstrāṇi sarvajño yāsyati prabhuḥ // LiP_1,86.90 asyaivānnamidaṃ sarvaṃ na so 'nnaṃ bhavati svayam svātmanā rakṣitaṃ cādyād annabhūtaṃ na kutracit // LiP_1,86.91 sarvatra prāṇināmannaṃ prāṇināṃ granthirasmyaham praśāstā nayanaścaiva pañcātmā sa vibhāgaśaḥ // LiP_1,86.92 annamayo 'sau bhūtātmā cādyate hyannamucyate prāṇamayaścendriyātmā saṃkalpātmā manomayaḥ // LiP_1,86.93 kālātmā soma eveha vijñānamaya ucyate sadānandamayo bhūtvā maheśaḥ parameśvaraḥ // LiP_1,86.94 so 'ham evaṃ jagatsarvaṃ mayyeva sakalaṃ sthitam paratantraṃ svatantre 'pi tadabhāvādvicārataḥ // LiP_1,86.95 ekatvamapi nāstyeva dvaitaṃ tatra kutastvaho evaṃ nāstyatha martyaṃ ca kuto 'mṛtamajodbhavaḥ // LiP_1,86.96 nāntaḥprajño bahiḥprajño na cobhayagatas tathā na prajñānaghanastvevaṃ na prājño jñānapūrvakaḥ // LiP_1,86.97 viditaṃ nāsti vedyaṃ ca nirvāṇaṃ paramārthataḥ nirvāṇaṃ caiva kaivalyaṃ niḥśreyasamanāmayam // LiP_1,86.98 amṛtaṃ cākṣaraṃ brahma paramātmā parāparam nirvikalpaṃ nirābhāsaṃ jñānaṃ paryāyavācakam // LiP_1,86.99 prasannaṃ ca yadekāgraṃ tadā jñānamiti smṛtam ajñānamitaratsarvaṃ nātra kāryā vicāraṇā // LiP_1,86.100 itthaṃ prasannaṃ vijñānaṃ gurusaṃparkajaṃ dhruvam rāgadveṣānṛtakrodhaṃ kāmatṛṣṇādibhiḥ sadā // LiP_1,86.101 aparāmṛṣṭamadyaiva vijñeyaṃ muktidaṃ tvidam ajñānamalapūrvatvāt puruṣo malinaḥ smṛtaḥ // LiP_1,86.102 tatkṣayāddhi bhavenmuktir nānyathā janmakoṭibhiḥ jñānamekaṃ vinā nāsti puṇyapāpaparikṣayaḥ // LiP_1,86.103 jñānam evābhyaset tasmān muktyarthaṃ brahmavittamāḥ jñānābhyāsāddhi vai puṃsāṃ buddhirbhavati nirmalā // LiP_1,86.104 tasmātsadābhyasejjñānaṃ tanniṣṭhastatparāyaṇaḥ jñānenaikena tṛptasya tyaktasaṃgasya yoginaḥ // LiP_1,86.105 kartavyaṃ nāsti viprendrā asti cettattvavinna ca iha loke pare cāpi kartavyaṃ nāsti tasya vai // LiP_1,86.106 jīvanmukto yatas tasmād brahmavit paramārthataḥ jñānābhyāsarato nityaṃ jñānatattvārthavit svayam // LiP_1,86.107 kartavyābhyāsamutsṛjya jñānamevādhigacchati varṇāśramābhimānī yas tyaktakrodho dvijottamāḥ // LiP_1,86.108 anyatra ramate mūḍhaḥ so 'jñānī nātra saṃśayaḥ saṃsāraheturajñānaṃ saṃsārastanusaṃgrahaḥ // LiP_1,86.109 mokṣahetus tathā jñānaṃ muktaḥ svātmanyavasthitaḥ ajñāne sati viprendrāḥ krodhādyā nātra saṃśayaḥ // LiP_1,86.110 krodho harṣas tathā lobho moho dambho dvijottamāḥ dharmādharmau hi teṣāṃ ca tadvaśāttanusaṃgrahaḥ // LiP_1,86.111 śarīre sati vai kleśaḥ so 'vidyāṃ saṃtyajedbudhaḥ avidyāṃ vidyayā hitvā sthitasyaiva ca yoginaḥ // LiP_1,86.112 krodhādyā nāśamāyānti dharmādharmau ca vai dvijāḥ tatkṣayācca śarīreṇa na punaḥ samprayujyate // LiP_1,86.113 sa eva muktaḥ saṃsārād duḥkhatrayavivarjitaḥ evaṃ jñānaṃ vinā nāsti dhyānaṃ dhyātur dvijarṣabhāḥ // LiP_1,86.114 jñānaṃ gurorhi saṃparkān na vācā paramārthataḥ caturvyūhamiti jñātvā dhyātā dhyānaṃ samabhyaset // LiP_1,86.115 sahajāgantukaṃ pāpam asthivāgudbhavaṃ tathā jñānāgnirdahate kṣipraṃ śuṣkendhanam ivānalaḥ // LiP_1,86.116 jñānātparataraṃ nāsti sarvapāpavināśanam abhyasecca sadā jñānaṃ sarvasaṃgavivarjitaḥ // LiP_1,86.117 jñāninaḥ sarvapāpāni jīryante nātra saṃśayaḥ krīḍannapi na lipyeta pāpairnānāvidhairapi // LiP_1,86.118 jñānaṃ yathā tathā dhyānaṃ tasmāddhyānaṃ samabhyaset dhyānaṃ nirviṣayaṃ proktam ādau saviṣayaṃ tathā // LiP_1,86.119 ṣaṭprakāraṃ samabhyasya catuḥṣaḍdaśabhis tathā tathā dvādaśadhā caiva punaḥ ṣoḍaśadhā kramāt // LiP_1,86.120 dvidhābhyasya ca yogīndro mucyate nātra saṃśayaḥ śuddhajāṃbūnadākāraṃ vidhūmāṅgārasannibham // LiP_1,86.121 pītaṃ raktaṃ sitaṃ vidyut koṭikoṭisamaprabham athavā brahmarandhrasthaṃ cittaṃ kṛtvā prayatnataḥ // LiP_1,86.122 na sitaṃ vāsitaṃ pītaṃ na smared brahmavid bhavet ahiṃsakaḥ satyavādī asteyī sarvayatnataḥ // LiP_1,86.123 parigrahavinirmukto brahmacārī dṛḍhavrataḥ saṃtuṣṭaḥ śaucasampannaḥ svādhyāyanirataḥ sadā // LiP_1,86.124 madraktaścābhyaseddhyānaṃ gurusaṃparkajaṃ dhruvam na budhyati tathā dhyātā sthāpya cittaṃ dvijottamāḥ // LiP_1,86.125 na cābhimanyate yogī na paśyati samantataḥ na ghrāti na śṛṇotyeva līnaḥ svātmani yaḥ svayam // LiP_1,86.126 na ca sparśaṃ vijānāti sa vai samarasaḥ smṛtaḥ pārthive paṭale brahmā vāritattve hariḥ svayam // LiP_1,86.127 vāhneye kālarudrākhyo vāyutattve maheśvaraḥ suṣire sa śivaḥ sākṣāt kramādevaṃ vicintayet // LiP_1,86.128 kṣitau śarvaḥ smṛto devo hy apāṃ bhava iti smṛtaḥ rudra eva tathā vahnau ugro vāyau vyavasthitaḥ // LiP_1,86.129 bhīmaḥ suṣiranāke 'sau bhāskare maṇḍale sthitaḥ īśānaḥ somabimbe ca mahādeva iti smṛtaḥ // LiP_1,86.130 puṃsāṃ paśupatirdevaś cāṣṭadhāhaṃ vyavasthitaḥ kāṭhinyaṃ yattanau sarvaṃ pārthivaṃ parigīyate // LiP_1,86.131 āpyaṃ dravamiti proktaṃ varṇākhyo vahnirucyate yatsaṃcarati tadvāyuḥ suṣiraṃ yaddvijottamāḥ // LiP_1,86.132 tadākāśaṃ ca vijñānaṃ śabdajaṃ vyomasaṃbhavam tathaiva viprā vijñānaṃ sparśākhyaṃ vāyusaṃbhavam // LiP_1,86.133 rūpaṃ vāhneyamityuktam āpyaṃ rasamayaṃ dvijāḥ gandhākhyaṃ pārthivaṃ bhūyaś cintayedbhāskaraṃ kramāt // LiP_1,86.134 netre ca dakṣiṇe vāme somaṃ hṛdi vibhuṃ dvijāḥ ājānu pṛthivītattvam ānābher vārimaṇḍalam // LiP_1,86.135 ākaṇṭhaṃ vahnitattvaṃ syāl lalāṭāntaṃ dvijottamāḥ vāyavyaṃ vai lalāṭādyaṃ vyomākhyaṃ vā śikhāgrakam // LiP_1,86.136 haṃsākhyaṃ ca tato brahma vyomnaścordhvaṃ tataḥ param vyomākhyo vyomamadhyastho hy ayaṃ prāthamikaḥ smaret // LiP_1,86.137 na jīvaḥ prakṛtiḥ sattvaṃ rajaścātha tamaḥ punaḥ mahāṃstathābhimānaś ca tanmātrāṇīndriyāṇi ca // LiP_1,86.138 vyomādīni ca bhūtāni naiveha paramārthataḥ vyāpya tiṣṭhadyato viśvaṃ sthāṇurityabhidhīyate // LiP_1,86.139 udeti sūryo bhītaś ca pavate vāta eva ca dyotate candramā vahnir jvalatyāpo vahanti ca // LiP_1,86.140 dadhāti bhūmirākāśam avakāśaṃ dadāti ca tadājñayā tataṃ sarvaṃ tasmādvai cintayeddvijāḥ // LiP_1,86.141 tenaivādhiṣṭhitaṃ tasmād etatsarvaṃ dvijottamāḥ sarvarūpamayaḥ śarva iti matvā smaredbhavam // LiP_1,86.142 saṃsāraviṣataptānāṃ jñānadhyānāmṛtena vai pratīkāraḥ samākhyāto nānyathā dvijasattamāḥ // LiP_1,86.143 jñānaṃ dharmodbhavaṃ sākṣāj jñānād vairāgyasaṃbhavaḥ vairāgyātparamaṃ jñānaṃ paramārthaprakāśakam // LiP_1,86.144 jñānavairāgyayuktasya yogasiddhirdvijottamāḥ yogasiddhyā vimuktiḥ syāt sattvaniṣṭhasya nānyathā // LiP_1,86.145 tamovidyāpadacchannaṃ citraṃ yatpadamavyayam sattvaśaktiṃ samāsthāya śivamabhyarcayeddvijāḥ // LiP_1,86.146 yaḥ sattvaniṣṭho madbhakto madarcanaparāyaṇaḥ sarvato dharmaniṣṭhaś ca sadotsāhī samāhitaḥ // LiP_1,86.147 sarvadvandvasaho dhīraḥ sarvabhūtahite rataḥ ṛjusvabhāvaḥ satataṃ svasthacitto mṛduḥ sadā // LiP_1,86.148 amānī buddhimāñchāntas tyaktaspardho dvijottamāḥ sadā mumukṣurdharmajñaḥ svātmalakṣaṇalakṣaṇaḥ // LiP_1,86.149 ṛṇatrayavinirmuktaḥ pūrvajanmani puṇyabhāk jarāyukto dvijo bhūtvā śraddhayā ca guroḥ kramāt // LiP_1,86.150 anyathā vāpi śuśrūṣāṃ kṛtvā kṛtrimavarjitaḥ svargalokamanuprāpya bhuktvā bhogānanukramāt // LiP_1,86.151 āsādya bhārataṃ varṣaṃ brahmavijjāyate dvijāḥ saṃparkājjñānamāsādya jñānino yogavidbhavet // LiP_1,86.152 kramo 'yaṃ malapūrṇasya jñānaprāpterdvijottamāḥ tasmādanena mārgeṇa tyaktasaṃgo dṛḍhavrataḥ // LiP_1,86.153 saṃsārakālakūṭākhyān mucyate munipuṅgavāḥ evaṃ saṃkṣepataḥ proktaṃ mayā yuṣmākamacyutam // LiP_1,86.154 jñānasyaiveha māhātmyaṃ prasaṃgādiha śobhanam evaṃ pāśupataṃ yogaṃ kathitaṃ tvīśvareṇa tu // LiP_1,86.155 na deyaṃ yasya kasyāpi śivoktaṃ munipuṅgavāḥ dātavyaṃ yogine nityaṃ bhasmaniṣṭhāya supriyam // LiP_1,86.156 yaḥ paṭhecchṛṇuyādvāpi saṃsāraśamanaṃ naraḥ sa yāti brahmasāyujyaṃ nātra kāryā vicāraṇā // LiP_1,86.157 iti śrīliṅgamahāpurāṇe pūrvabhāge saṃsāraviṣakathanaṃ nāma ṣaḍaśītitamo 'dhyāyaḥ niśamya te mahāprājñāḥ kumārādyāḥ pinākinam procuḥ praṇamya vai bhītāḥ prasannaṃ parameśvaram // LiP_1,87.1 evaṃ cedanayā devyā haimavatyā maheśvara krīḍase vividhairbhogaiḥ kathaṃ vaktumihārhasi // LiP_1,87.2 evamuktaḥ prahasyeśaḥ pinākī nīlalohitaḥ prāha tām aṃbikāṃ prekṣya praṇipatya sthitān dvijān // LiP_1,87.3 bandhamokṣau na caiveha mama svecchā śarīriṇaḥ akartajñaḥ paśurjīvo vibhurbhoktā hyaṇuḥ pumān // LiP_1,87.4 māyī ca māyayā baddhaḥ karmabhir yujyate tu saḥ jñānaṃ dhyānaṃ ca bandhaś ca mokṣo nāstyātmano dvijāḥ // LiP_1,87.5 yadaivaṃ mayi vidvān yas tasyāpi na ca sarvataḥ eṣā vidyā hyahaṃ vedyaḥ prajñaiṣā ca śrutiḥ smṛtiḥ // LiP_1,87.6 dhṛtireṣā mayā niṣṭhā jñānaśaktiḥ kriyā tathā icchākhyā ca tathā hyājñā dve vidye na ca saṃśayaḥ // LiP_1,87.7 na hyeṣā prakṛtirjaivī vikṛtiś ca vicārataḥ vikāro naiva māyaiṣā sadasadvyaktivarjitā // LiP_1,87.8 purā mamājñā madvaktrāt samutpannā sanātanī pañcavaktrā mahābhāgā jagatāmabhayapradā // LiP_1,87.9 tāmājñāṃ sampraviśyāhaṃ cintayan jagatāṃ hitam saptaviṃśatprakāreṇa sarvaṃ vyāpyānayā śivaḥ // LiP_1,87.10 tadāprabhṛti vai mokṣapravṛttirdvijasattamāḥ evamuktvā tadāpaśyad bhavānīṃ parameśvaraḥ // LiP_1,87.11 bhavānī ca tamālokya māyāmaharadavyayā te māyāmalanirmuktā munayaḥ prekṣya pārvatīm // LiP_1,87.12 prītā babhūvurmuktāś ca tasmādeṣā parā gatiḥ umāśaṅkarayorbhedo nāstyeva paramārthataḥ // LiP_1,87.13 dvidhāsau rūpamāsthāya sthita eva na saṃśayaḥ yadā vidvānasaṃgaḥ syād ājñayā parameṣṭhinaḥ // LiP_1,87.14 tadā muktiḥ kṣaṇādeva nānyathā karmakoṭibhiḥ kramo 'vivakṣito bhūtavivṛddhaḥ parameṣṭhinaḥ // LiP_1,87.15 prasādena kṣaṇānmuktiḥ pratijñaiṣā na saṃśayaḥ garbhastho jāyamāno vā bālo vā taruṇo 'pi vā // LiP_1,87.16 vṛddho vā mucyate jantuḥ prasādātparameṣṭhinaḥ aṇḍajaś codbhijjo vāpi svedajo vāpi mucyate // LiP_1,87.17 prasādāddevadevasya nātra kāryā vicāraṇā eṣa eva jagannātho bandhamokṣakaraḥ śivaḥ // LiP_1,87.18 bhūrbhūvaḥsvarmahaś caiva janaḥ sākṣāttapaḥ svayam satyalokas tathāṇḍānāṃ koṭikoṭiśatāni ca // LiP_1,87.19 vigrahaṃ devadevasya tathāṇḍāvaraṇāṣṭakam saptadvīpeṣu sarveṣu parvateṣu vaneṣu ca // LiP_1,87.20 samudreṣu ca sarveṣu vāyuskandheṣu sarvataḥ tathānyeṣu ca lokeṣu vasanti ca carācarāḥ // LiP_1,87.21 sarve bhavāṃśajā nūnaṃ gatistveṣāṃ sa eva vai sarvo rudro namastasmai puruṣāya mahātmane // LiP_1,87.22 viśvaṃ bhūtaṃ tathā jātaṃ bahudhā rudra eva saḥ rudrājñaiṣā sthitā devī hy anayā muktiraṃbikā // LiP_1,87.23 ityevaṃ khecarāḥ siddhā jajalpuḥ prītamānasāḥ yadāvalokya tān sarvān prasādādanayāṃbikā // LiP_1,87.24 tadā tiṣṭhanti sāyujyaṃ prāptāste khecarāḥ prabhoḥ // LiP_1,87.25 iti śrīliṅgamahāpurāṇe pūrvabhāge munimohaśamanaṃ nāma saptāśītitamo 'dhyāyaḥ kena yogena vai sūta guṇaprāptiḥ satāmiha aṇimādiguṇopetā bhavantyeveha yoginaḥ tatsarvaṃ vistarātsūta vaktumarhasi sāṃpratam // LiP_1,88.1 ata ūrdhvaṃ pravakṣyāmi yogaṃ paramadurlabham pañcadhā saṃsmaredādau sthāpya citte sanātanam // LiP_1,88.2 kalpayeccāsanaṃ padmaṃ somasūryāgnisaṃyutam ṣaḍviṃśacchaktisaṃyuktam aṣṭadhā ca dvijottamāḥ // LiP_1,88.3 tataḥ ṣoḍaśadhā caiva punardvādaśadhā dvijāḥ smarec ca tat tathā madhye devyā devam umāpatim // LiP_1,88.4 aṣṭaśaktisamāyuktam aṣṭamūrtimajaṃ prabhum tābhiścāṣṭavidhā rudrāś catuḥṣaṣṭividhāḥ punaḥ // LiP_1,88.5 śaktayaś ca tathā sarvā guṇāṣṭakasamanvitāḥ evaṃ smaretkrameṇaiva labdhvā jñānamanuttamam // LiP_1,88.6 evaṃ pāśupataṃ yogaṃ mokṣasiddhipradāyakam tasyāṇimādayo viprā nānyathā karmakoṭibhiḥ // LiP_1,88.7 tatrāṣṭaguṇamaiśvaryaṃ yogināṃ samudāhṛtam tatsarvaṃ kramayogena hy ucyamānaṃ nibodhata // LiP_1,88.8 aṇimā laghimā caiva mahimā prāptireva ca prākāmyaṃ caiva sarvatra īśitvaṃ caiva sarvataḥ // LiP_1,88.9 vaśitvamatha sarvatra yatra kāmāvasāyitā taccāpi trividhaṃ jñeyam aiśvaryaṃ sārvakāmikam // LiP_1,88.10 sāvadyaṃ niravadyaṃ ca sūkṣmaṃ caiva pravartate sāvadyaṃ nāma yattatra pañcabhūtātmakaṃ smṛtam // LiP_1,88.11 indriyāṇi manaścaiva ahaṅkāraś ca yaḥ smṛtaḥ tatra sūkṣmapravṛttistu pañcabhūtātmikā punaḥ // LiP_1,88.12 indriyāṇi manaścittabuddhyahaṅkārasaṃjñitam tathā sarvamayaṃ caiva ātmasthā khyātireva ca // LiP_1,88.13 saṃyoga eva trividhaḥ sūkṣmeṣveva pravartate punaraṣṭaguṇaścāpi sūkṣmeṣveva vidhīyate // LiP_1,88.14 tasya rūpaṃ pravakṣyāmi yathāha bhagavānprabhuḥ trailokye sarvabhūteṣu yathāsya niyamaḥ smṛtaḥ // LiP_1,88.15 aṇimādyaṃ tathāvyaktaṃ sarvatraiva pratiṣṭhitam trailokye sarvabhūtānāṃ duṣprāpyaṃ samudāhṛtam // LiP_1,88.16 tat tasya bhavati prāpyaṃ prathamaṃ yogināṃ balam laṅghanaṃ plavanaṃ loke rūpamasya sadā bhavet // LiP_1,88.17 śīghratvaṃ sarvabhūteṣu dvitīyaṃ tu padaṃ smṛtam trailokye sarvabhūtānāṃ mahimnā caiva vanditam // LiP_1,88.18 mahitvaṃ cāpi loke 'smiṃs tṛtīyo yoga ucyate trailokye sarvabhūteṣu yatheṣṭagamanaṃ smṛtam // LiP_1,88.19 prākāmān viṣayān bhuṅkte tathāpratihataḥ kvacit trailokye sarvabhūtānāṃ sukhaduḥkhaṃ pravartate // LiP_1,88.20 īśo bhavati sarvatra pravibhāgena yogavit vaśyāni cāsya bhūtāni trailokye sacarācare // LiP_1,88.21 icchayā tasya rūpāṇi bhavanti na bhavanti ca yatra kāmāvasāyitvaṃ trailokye sacarācare // LiP_1,88.22 śabdaḥ sparśo raso gandho rūpaṃ caiva manas tathā pravartante 'sya cecchāto na bhavanti yathecchayā // LiP_1,88.23 na jāyate na mriyate chidyate na ca bhidyate na dahyate na muhyeta līyate na ca lipyate // LiP_1,88.24 na kṣīyate na kṣarati khidyate na kadācana kriyate vā na sarvatra tathā vikriyate na ca // LiP_1,88.25 agandharasarūpastu asparśaḥ śabdavarjitaḥ avarṇo hyasvaraś caiva asavarṇastu karhicit // LiP_1,88.26 sa bhuṅkte viṣayāṃścaiva viṣayairna ca yujyate aṇutvāttu paraḥ sūkṣmaḥ sūkṣmatvād apavargikaḥ // LiP_1,88.27 vyāpakastvapavargācca vyāpakātpuruṣaḥ smṛtaḥ puruṣaḥ sūkṣmabhāvāttu aiśvarye parame sthitaḥ // LiP_1,88.28 guṇottaramathaiśvarye sarvataḥ sūkṣmamucyate aiśvaryaṃ cāpratīghātaṃ prāpya yogamanuttamam // LiP_1,88.29 apavargaṃ tato gacchet sūkṣmaṃ tatparamaṃ padam evaṃ pāśupataṃ yogaṃ jñātavyaṃ munipuṅgavāḥ // LiP_1,88.30 svargāpavargaphaladaṃ śivasāyujyakāraṇam athavā gatavijñāno rāgātkarma samācaret // LiP_1,88.31 rājasaṃ tāmasaṃ vāpi bhuktvā tatraiva mucyate tathā sukṛtakarmā tu phalaṃ svarge samaśnute // LiP_1,88.32 tasmātsthānātpunaḥ śreṣṭho mānuṣyamupapadyate tasmādbrahma paraṃ saukhyaṃ brahma śāśvatam uttamam // LiP_1,88.33 brahma eva hi seveta brahmaiva hi paraṃ sukham pariśramo hi yajñānāṃ mahatārthena vartate // LiP_1,88.34 bhūyo mṛtyuvaśaṃ yāti tasmānmokṣaḥ paraṃ sukham athavā dhyānasaṃyukto brahmatattvaparāyaṇaḥ // LiP_1,88.35 na tu cyāvayituṃ śakyo manvantaraśatairapi dṛṣṭvā tu puruṣaṃ divyaṃ viśvākhyaṃ viśvatomukham // LiP_1,88.36 viśvapādaśirogrīvaṃ viśveśaṃ viśvarūpiṇam viśvagandhaṃ viśvamālyaṃ viśvāṃbaradharaṃ prabhum // LiP_1,88.37 gobhir mahīṃ saṃpatate patatriṇo naivaṃ bhūyo janayatyevameva kaviṃ purāṇam anuśāsitāraṃ sūkṣmācca sūkṣmaṃ mahato mahāntam // LiP_1,88.38 yogena paśyenna ca cakṣuṣā punar nirindriyaṃ puruṣaṃ rukmavarṇam aliṅginaṃ nirguṇaṃ cetanaṃ ca nityaṃ sadā sarvagaṃ sarvasāram // LiP_1,88.39 paśyanti yuktyā hyacalaprakāśaṃ tadbhāvitāstejasā dīpyamānam /* apāṇipādodarapārśvajihvo hyatīndriyo vāpi susūkṣma ekaḥ // LiP_1,88.40 paśyatyacakṣuḥ sa śṛṇotyakarṇo na cāstyabuddhaṃ na ca buddhir asti /* sa veda sarvaṃ na ca sarvavedyaṃ tamāhuragryaṃ puruṣaṃ mahāntam // LiP_1,88.41 acetanāṃ sarvagatāṃ sūkṣmāṃ prasavadharmiṇīm prakṛtiṃ sarvabhūtānāṃ yuktāḥ paśyanti yoginaḥ // LiP_1,88.42 sarvataḥ pāṇipādaṃ tat sarvato 'kṣiśiromukham sarvataḥ śrutimal loke sarvamāvṛtya tiṣṭhati // LiP_1,88.43 yukto yogena ceśānaṃ sarvataś ca sanātanam puruṣaṃ sarvabhūtānāṃ taṃ vidvānna vimuhyati // LiP_1,88.44 bhūtātmānaṃ mahātmānaṃ paramātmānamavyayam sarvātmānaṃ paraṃ brahma tadvai dhyātā na muhyati // LiP_1,88.45 pavano hi yathā grāhyo vicaransarvamūrtiṣu puri śete sudurgrāhyas tasmātpuruṣa ucyate // LiP_1,88.46 atha celluptadharmā tu sāvaśeṣaiḥ svakarmabhiḥ tatastu brahmagarbhe vai śukraśoṇitasaṃyute // LiP_1,88.47 strīpuṃsoḥ saṃprayoge hi jāyate hi tataḥ prabhuḥ tatastu garbhakālena kalalaṃ nāma jāyate // LiP_1,88.48 kālena kalalaṃ cāpi budbudaṃ samprajāyate mṛtpiṇḍastu yathā cakre cakrāvartena pīḍitaḥ // LiP_1,88.49 hastābhyāṃ kriyamāṇastu biṃbatvamanugacchati evamādhyātmikairyuktā vāyunā saṃprapūritaḥ // LiP_1,88.50 yadi yoniṃ vimuñcāmi tatprapadye maheśvaram yāvaddhi vaiṣṇavo vāyur jātamātraṃ na saṃspṛśet // LiP_1,88.51 tāvatkālaṃ mahādevam arcayāmīti cintayet jāyate mānuṣastatra yathārūpaṃ yathāvayaḥ // LiP_1,88.52 vāyuḥ saṃbhavate khāttu vātādbhavati vai jalam jalāt sambhavati prāṇaḥ prāṇācchukraṃ vivardhate // LiP_1,88.53 raktabhāgās trayastriṃśad retobhāgāś caturdaśa bhāgato 'rdhaphalaṃ kṛtvā tato garbho niṣicyate // LiP_1,88.54 tatastu garbhasaṃyuktaḥ pañcabhir vāyubhir vṛtaḥ pituḥ śarīrātpratyaṅgaṃ rūpamasyopajāyate // LiP_1,88.55 tato 'sya māturāhārāt pītalīḍhapraveśanāt nābhideśena vai prāṇās te hy ādhārā hi dehinām // LiP_1,88.56 navamāsāt parikliṣṭaḥ saṃveṣṭitaśirodharaḥ veṣṭitaḥ sarvagātraiś ca aparyāptapraveśanaḥ // LiP_1,88.57 navamāsoṣitaścāpi yonicchidrādavāṅmukhaḥ tataḥ svakarmabhiḥ pāpair nirayaṃ samprapadyate // LiP_1,88.58 asipatravanaṃ caiva śālmalicchedanaṃ tathā tāḍanaṃ bhakṣaṇaṃ caiva pūyaśoṇitabhakṣaṇam // LiP_1,88.59 yathā hyāpastu saṃchinnāḥ saṃśleṣmam upayānti vai tathā chinnāś ca bhinnāśca yātanāsthānam āgatāḥ // LiP_1,88.60 evaṃ jīvāstu taiḥ pāpais tapyamānāḥ svayaṃkṛtaiḥ prāpnuyuḥ karmabhiḥ śeṣair duḥkhaṃ vā yadi vetarat // LiP_1,88.61 ekenaiva tu gantavyaṃ sarvamutsṛjya vai janam ekenaiva tu bhoktavyaṃ tasmātsukṛtamācaret // LiP_1,88.62 na hyenaṃ prasthitaṃ kaścid gacchantam anugacchati yadanena kṛtaṃ karma tadenamanugacchati // LiP_1,88.63 te nityaṃ yamaviṣayeṣu sampravṛttāḥ krośantaḥ satatamaniṣṭasaṃprayogaiḥ śuṣyante parigatavedanāḥ śarīrā bahvībhiḥ subhṛśamanantayātanābhiḥ // LiP_1,88.64 karmaṇā manasā vācā yadabhīkṣṇaṃ niṣevate tadabhyāso haratyenaṃ tasmātkalyāṇamācaret // LiP_1,88.65 anādimānprabandhaḥ syāt pūrvakarmaṇi dehinaḥ saṃsāraṃ tāmasaṃ ghoraṃ ṣaḍvidhaṃ pratipadyate // LiP_1,88.66 mānuṣyātpaśubhāvaś ca paśubhāvān mṛgo bhavet mṛgatvātpakṣibhāvaś ca tasmāccaiva sarīsṛpaḥ // LiP_1,88.67 sarīsṛpatvādgacchedvai sthāvaratvaṃ na saṃśayaḥ sthāvaratve punaḥ prāpte yāvad unmilate janaḥ // LiP_1,88.68 kulālacakravadbhrāntas tatraiva parivartate ityevaṃ hi manuṣyādiḥ saṃsāraḥ sthāvarāntikaḥ // LiP_1,88.69 vijñeyastāmaso nāma tatraiva parivartate sāttvikaścāpi saṃsāro brahmādiḥ parikīrtitaḥ // LiP_1,88.70 piśācāntaḥ sa vijñeyaḥ svargasthāneṣu dehinām brāhme tu kevalaṃ sattvaṃ sthāvare kevalaṃ tamaḥ // LiP_1,88.71 caturdaśānāṃ sthānānāṃ madhye viṣṭambhakaṃ rajaḥ marmasu chidyamāneṣu vedanārtasya dehinaḥ // LiP_1,88.72 tatastatparamaṃ brahma kathaṃ vipraḥ smariṣyati saṃsāraḥ pūrvadharmasya bhāvanābhiḥ praṇoditaḥ // LiP_1,88.73 mānuṣaṃ bhajate nityaṃ tasmāddhyānaṃ samācaret caturdaśavidhaṃ hyetad buddhvā saṃsāramaṇḍalam // LiP_1,88.74 nityaṃ samārabheddharmaṃ saṃsārabhayapīḍitaḥ tatastarati saṃsāraṃ krameṇa parivartitaḥ // LiP_1,88.75 tasmācca satataṃ yukto dhyānatatparayuñjakaḥ tathā samārabhedyogaṃ yathātmānaṃ sa paśyati // LiP_1,88.76 eṣa āpaḥ paraṃ jyotir eṣa seturanuttamaḥ vivṛtyā hyeṣa saṃbhedād bhūtānāṃ caiva śāśvataḥ // LiP_1,88.77 tadenaṃ setumātmānam agniṃ vai viśvatomukham hṛdisthaṃ sarvabhūtānām upāsīta maheśvaram // LiP_1,88.78 tathāntaḥ saṃsthitaṃ devaṃ svaśaktyā parimaṇḍitam aṣṭadhā cāṣṭadhā caiva tathā cāṣṭavidhena ca // LiP_1,88.79 sṛṣṭyarthaṃ saṃsthitaṃ vahniṃ saṃkṣipya ca hṛdi sthitam dhyātvā yathāvaddeveśaṃ rudraṃ bhuvananāyakam // LiP_1,88.80 hutvā pañcāhutīḥ samyak taccintāgatamānasaḥ vaiśvānaraṃ hṛdisthaṃ tu yathāvadanupūrvaśaḥ // LiP_1,88.81 āpaḥ pūtāḥ sakṛtprāśya tūṣṇīṃ hutvā hyupāviśan prāṇāyeti tatastasya prathamā hyāhutiḥ smṛtā // LiP_1,88.82 apānāya dvitīyā ca vyānāyeti tathā parā udānāya caturthī syāt samānāyeti pañcamī // LiP_1,88.83 svāhākāraiḥ pṛthagghutvā śeṣaṃ bhuñjīta kāmataḥ apaḥ punaḥ sakṛtprāśya ācamya hṛdayaṃ spṛśet // LiP_1,88.84 prāṇānāṃ granthirasyātmā rudro hyātmā viśāntakaḥ rudro vai hyātmanaḥ prāṇa evamāpyāyayetsvayam // LiP_1,88.85 prāṇe niviṣṭo vai rudras tasmātprāṇamayaḥ svayam prāṇāya caiva rudrāya juhotyamṛtamuttamam // LiP_1,88.86 śivāviśeha māmīśa svāhā brahmātmane svayam evaṃ pañcāhutīścaiva prabhuḥ prīṇātu śāśvataḥ // LiP_1,88.87 puruṣo 'si pure śeṣe tvaṃ aṅguṣṭhapramāṇataḥ āśritaścaiva cāṅguṣṭham īśaḥ paramakāraṇam // LiP_1,88.88 sarvasya jagataścaiva prabhuḥ prīṇātu śāśvataḥ tvaṃ devānāmasi jyeṣṭho rudrastvaṃ ca puro vṛṣā // LiP_1,88.89 mṛdustvamannamasmabhyam etadastu hutaṃ tava ityevaṃ kathitaṃ sarvaṃ guṇaprāptiviśeṣataḥ // LiP_1,88.90 yogācāraḥ svayaṃ tena brahmaṇā kathitaḥ purā evaṃ pāśupataṃ jñānaṃ jñātavyaṃ ca prayatnataḥ // LiP_1,88.91 bhasmasnāyī bhaven nityaṃ bhasmaliptaḥ sadā bhavet yaḥ paṭhecchṛṇuyādvāpi śrāvayedvā dvijottamān // LiP_1,88.92 daive karmaṇi pitrye vā sa yāti paramāṃ gatim // LiP_1,88.93 iti śrīliṅgamahāpurāṇe pūrvabhāge 'ṇimādyaṣṭasiddhitriguṇasaṃsāraprāgnau homādivarṇanaṃ nāmāṣṭāśītitamo 'dhyāyaḥ ata ūrdhvaṃ pravakṣyāmi śaucācārasya lakṣaṇam yadanuṣṭhāya śuddhātmā paretya gatimāpnuyāt // LiP_1,89.1 brahmaṇā kathitaṃ pūrvaṃ sarvabhūtahitāya vai saṃkṣepātsarvavedārthaṃ saṃcayaṃ brahmavādinām // LiP_1,89.2 udayārthaṃ tu śaucānāṃ munīnāmuttamaṃ padam yastatrāthāpramattaḥ syāt sa munirnāvasīdati // LiP_1,89.3 mānāvamānau dvāvetau tāvevāhur viṣāmṛte avamāno 'mṛtaṃ tatra sanmāno viṣamucyate // LiP_1,89.4 gurorapi hite yuktaḥ sa tu saṃvatsaraṃ vaset niyameṣvapramattastu yameṣu ca sadā bhavet // LiP_1,89.5 prāpyānujñāṃ tataścaiva jñānayogamanuttamam avirodhena dharmasya careta pṛthivīmimām // LiP_1,89.6 cakṣuḥpūtaṃ carenmārgaṃ vastrapūtaṃ jalaṃ pibet satyapūtaṃ vadedvākyaṃ manaḥpūtaṃ samācaret // LiP_1,89.7 matsyagṛhyasya yatpāpaṃ ṣaṇmāsābhyantare bhavet ekāhaṃ tatsamaṃ jñeyam apūtaṃ yajjalaṃ bhavet // LiP_1,89.8 apūtodakapāne tu japecca śatapañcakam aghoralakṣaṇaṃ mantraṃ tataḥ śuddhimavāpnuyāt // LiP_1,89.9 athavā pūjayecchaṃbhuṃ ghṛtasnānādivistaraiḥ tridhā pradakṣiṇīkṛtya śudhyate nātra saṃśayaḥ // LiP_1,89.10 ātithyaśrāddhayajñeṣu na gacchedyogavitkvacit evaṃ hyahiṃsako yogī bhavediti vicāritam // LiP_1,89.11 vahnau vidhūme 'tyaṅgāre sarvasminbhuktavajjane carettu matimān bhaikṣyaṃ na tu teṣveva nityaśaḥ // LiP_1,89.12 athainam avamanyante pare paribhavanti ca tathā yuktaṃ caredbhaikṣyaṃ satāṃ dharmamadūṣayan // LiP_1,89.13 bhaikṣyaṃ caredvanastheṣu yāyāvaragṛheṣu ca śreṣṭhā tu prathamā hīyaṃ vṛttirasyopajāyate // LiP_1,89.14 ata ūrdhvaṃ gṛhastheṣu śīlīneṣu careddvijāḥ śraddadhāneṣu dānteṣu śrotriyeṣu mahātmasu // LiP_1,89.15 ata ūrdhvaṃ punaścāpi aduṣṭāpatiteṣu ca bhaikṣyacaryā hi varṇeṣu jaghanyā vṛttirucyate // LiP_1,89.16 bhaikṣyaṃ yavāgūstakraṃ vā payo yāvakameva ca phalamūlādi pakvaṃ vā kaṇapiṇyākasaktavaḥ // LiP_1,89.17 ityeva te mayā proktā yogināṃ siddhivarddhanāḥ āhārāsteṣu siddheṣu śreṣṭhaṃ bhaikṣyamiti smṛtam // LiP_1,89.18 abbinduṃ yaḥ kuśāgreṇa māsi māsi samaśnute nyāyato yaścaredbhaikṣyaṃ pūrvoktātsa viśiṣyate // LiP_1,89.19 jarāmaraṇagarbhebhyo bhītasya narakādiṣu evaṃ dāyayate tasmāt tadbhaikṣyamiti saṃsmṛtam // LiP_1,89.20 dadhibhakṣāḥ payobhakṣā ye cānye jīvakṣīṇakāḥ sarve te bhaikṣyabhakṣasya kalāṃ nārhanti ṣoḍaśīm // LiP_1,89.21 bhasmaśāyī bhavennityaṃ bhikṣācārī jitendriyaḥ ya icchet paramaṃ sthānaṃ vrataṃ pāśupataṃ caret // LiP_1,89.22 yogināṃ caiva sarveṣāṃ śreṣṭhaṃ cāndrāyaṇaṃ bhavet ekaṃ dve trīṇi catvāri śaktito vā samācaret // LiP_1,89.23 asteyaṃ brahmacaryaṃ ca alobhastyāga eva ca vratāni pañca bhikṣūṇām ahiṃsā paramā tviha // LiP_1,89.24 akrodho guruśuśrūṣā śaucamāhāralāghavam nityaṃ svādhyāya ityete niyamāḥ parikīrtitāḥ // LiP_1,89.25 bījayoniguṇā vastubandhaḥ karmabhir eva ca yathā dvipa ivāraṇye manuṣyāṇāṃ vidhīyate // LiP_1,89.26 devaistulyāḥ sarvayajñakriyāstu yajñājjāpyaṃ jñānamāhuś ca jāpyāt jñānād dhyānaṃ saṃgarāgādapetaṃ tasminprāpte śāśvatasyopalambhaḥ // LiP_1,89.27 damaḥ śamaḥ satyamakalmaṣatvaṃ maunaṃ ca bhūteṣvakhileṣu cārjavam atīndriyaṃ jñānamidaṃ tathā śivaṃ prāhus tathā jñānaviśuddhabuddhayaḥ // LiP_1,89.28 samāhito brahmaparo 'pramādī śucis tathaikāntaratir jitendriyaḥ /* samāpnuyādyogamimaṃ mahātmā maharṣayaścaivam aninditāmalāḥ // LiP_1,89.29 prāpyate 'bhimatān deśān aṅkuśena nivāritaḥ etanmārgeṇa śuddhena dagdhabījo hyakalmaṣaḥ // LiP_1,89.30 sadācāraratāḥ śāntāḥ svadharmaparipālakāḥ sarvāṃllokān vinirjitya brahmalokaṃ vrajanti te // LiP_1,89.31 pitāmahenopadiṣṭo dharmaḥ sākṣātsanātanaḥ sarvalokopakārārthaṃ śṛṇudhvaṃ pravadāmi vaḥ // LiP_1,89.32 gurūpadeśayuktānāṃ vṛddhānāṃ kramavarttinām abhyutthānādikaṃ sarvaṃ praṇāmaṃ caiva kārayet // LiP_1,89.33 aṣṭāṅgapraṇipātena tridhā nyastena suvratāḥ triḥpradakṣiṇayogena vandyo vai brahmaṇo guruḥ // LiP_1,89.34 jyeṣṭhānye 'pi ca te sarve vandanīyā vijānatā ājñābhaṅgaṃ na kurvīta yadīcchet siddhim uttamām // LiP_1,89.35 dhātuśūnyabilakṣetrakṣudramantropajīvanam viṣagrahaviḍambādīn varjayet sarvayatnataḥ // LiP_1,89.36 kaitavaṃ vittaśāṭhyaṃ ca paiśunyaṃ varjayetsadā atihāsam avaṣṭambhaṃ līlāsvecchāpravartanam // LiP_1,89.37 varjayetsarvayatnena gurūṇāmapi saṃnidhau tadvākyapratikūlaṃ ca ayuktaṃ vai gurorvacaḥ // LiP_1,89.38 na vadetsarvayatnena aniṣṭaṃ na smaretsadā yatīnāmāsanaṃ vastraṃ daṇḍādyaṃ pāduke tathā // LiP_1,89.39 mālyaṃ ca śayanasthānaṃ pātraṃ chāyāṃ ca yatnataḥ yajñopakaraṇāṅgaṃ ca na spṛśed vai padena ca // LiP_1,89.40 devadrohaṃ gurudrohaṃ na kuryātsarvayatnataḥ kṛtvā pramādato viprāḥ praṇavasyāyutaṃ japet // LiP_1,89.41 devadrohagurudrohāt koṭimātreṇa śudhyati mahāpātakaśuddhyarthaṃ tathaiva ca yathāvidhi // LiP_1,89.42 pātakī ca tadardhena śudhyate vṛttavānyadi upapātakinaḥ sarve tadardhenaiva suvratāḥ // LiP_1,89.43 saṃdhyālope kṛte vipraḥ trirāvṛttyaiva śudhyati āhnikacchedane jāte śatamekamudāhṛtam // LiP_1,89.44 laṅghane samayānāṃ tu abhakṣyasya ca bhakṣaṇe avācyavācane caiva sahasrācchuddhirucyate // LiP_1,89.45 kākolūkakapotānāṃ pakṣiṇāmapi ghātane śatamaṣṭottaraṃ japtvā mucyate nātra saṃśayaḥ // LiP_1,89.46 yaḥ punastattvavettā ca brahmavid brāhmaṇottamaḥ smaraṇācchuddhimāpnoti nātra kāryā vicāraṇā // LiP_1,89.47 naivamātmavidāmasti prāyaścittāni codanā viśvasyaiva hi te śuddhā brahmavidyāvido janāḥ // LiP_1,89.48 yogadhyānaikaniṣṭhāś ca nirlepāḥ kāñcanaṃ yathā śuddhānāṃ śodhanaṃ nāsti viśuddhā brahmavidyayā // LiP_1,89.49 uddhṛtānuṣṇaphenābhiḥ pūtābhir vastracakṣuṣā adbhiḥ samācaretsarvaṃ varjayetkaluṣodakam // LiP_1,89.50 gandhavarṇarasairduṣṭam aśucisthānasaṃsthitam paṅkāśmadūṣitaṃ caiva sāmudraṃ palvalodakam // LiP_1,89.51 saśaivālaṃ tathānyairvā doṣairduṣṭaṃ vivarjayet vastraśaucānvitaḥ kuryāt sarvakāryāṇi vai dvijāḥ // LiP_1,89.52 namaskārādikaṃ sarvaṃ guruśuśrūṣaṇādikam vastraśaucavihīnātmā hy aśucirnātra saṃśayaḥ // LiP_1,89.53 devakāryopayuktānāṃ pratyahaṃ śaucamiṣyate itareṣāṃ hi vastrāṇāṃ śaucaṃ kāryaṃ malāgame // LiP_1,89.54 varjayetsarvayatnena vāso 'nyair vidhṛtaṃ dvijāḥ kauśeyāvikayo rūkṣaiḥ kṣaumāṇāṃ gaurasarṣapaiḥ // LiP_1,89.55 śrīphalairaṃśupaṭṭānāṃ kutapānāmariṣṭakaiḥ carmaṇāṃ vidalānāṃ ca vetrāṇāṃ vastravanmatam // LiP_1,89.56 valkalānāṃ tu sarveṣāṃ chatracāmarayorapi cailavacchaucamākhyātaṃ brahmavidbhir munīśvaraiḥ // LiP_1,89.57 bhasmanā śudhyate kāṃsyaṃ kṣāreṇāyasam ucyate tāmramamlena vai viprās trapusīsakayorapi // LiP_1,89.58 haimam adbhiḥ śubhaṃ pātraṃ raupyapātraṃ dvijottamāḥ maṇyaśmaśaṅkhamuktānāṃ śaucaṃ taijasavatsmṛtam // LiP_1,89.59 agner apāṃ ca saṃyogād atyantopahatasya ca rasānāmiha sarveṣāṃ śuddhirutplavanaṃ smṛtam // LiP_1,89.60 tṛṇakāṣṭhādivastūnāṃ śubhenābhyukṣaṇaṃ smṛtam uṣṇena vāriṇā śuddhis tathā sruksruvayorapi // LiP_1,89.61 tathaiva yajñapātrāṇāṃ muśalolūkhalasya ca śṛṅgāsthidārudantānāṃ takṣaṇenaiva śodhanam // LiP_1,89.62 saṃhatānāṃ mahābhāgā dravyāṇāṃ prokṣaṇaṃ smṛtam asaṃhatānāṃ dravyāṇāṃ pratyekaṃ śaucamucyate // LiP_1,89.63 abhuktarāśidhānyānām ekadeśasya dūṣaṇe tāvanmātraṃ samuddhṛtya prokṣayedvai kuśāṃbhasā // LiP_1,89.64 śākamūlaphalādīnāṃ dhānyavacchuddhiriṣyate mārjanonmārjanair veśma punaḥpākena mṛnmayam // LiP_1,89.65 ullekhanenāñjanena tathā saṃmārjanena ca gonivāsena vai śuddhā secanena dharā smṛtā // LiP_1,89.66 bhūmistham udakaṃ śuddhaṃ vaitṛṣṇyaṃ yatra gaurvrajet avyāptaṃ yadamedhyena gandhavarṇarasānvitam // LiP_1,89.67 vatsaḥ śuciḥ prasravaṇe śakuniḥ phalapātane svadārāsyaṃ gṛhasthānāṃ ratau bhāryābhikāṅkṣayā // LiP_1,89.68 hastābhyāṃ kṣālitaṃ vastraṃ kāruṇā ca yathāvidhi kuśāṃbunā susaṃprokṣya gṛhṇīyāddharmavittamaḥ // LiP_1,89.69 paṇyaṃ prasāritaṃ caiva varṇāśramavibhāgaśaḥ śucirākarajaṃ teṣāṃ śvā mṛgagrahaṇe śuciḥ // LiP_1,89.70 chāyā ca vipluṣo viprā makṣikādyā dvijottamāḥ rajo bhūr vāyur agniś ca medhyāni sparśane sadā // LiP_1,89.71 suptvā bhuktvā ca vai viprāḥ kṣuttvā pītvā ca vai tathā ṣṭhīvitvādhyayanādau ca śucirapyācametpunaḥ // LiP_1,89.72 pādau spṛśanti ye cāpi parācamanabindavaḥ te pārthivaiḥ samā jñeyā na tairaprayato bhavet // LiP_1,89.73 kṛtvā ca maithunaṃ spṛṣṭvā patitaṃ kukkuṭādikam sūkaraṃ caiva kākādi śvānamuṣṭraṃ kharaṃ tathā // LiP_1,89.74 yūpaṃ cāṇḍālakādyāṃś ca spṛṣṭvā snānena śudhyati rajasvalāṃ sūtikāṃ ca na spṛśedantyajāmapi // LiP_1,89.75 sūtikāśaucasaṃyuktaḥ śāvāśaucasamanvitaḥ saṃspṛśenna rajastāsāṃ spṛṣṭvā snātvaiva śudhyati // LiP_1,89.76 naivāśaucaṃ yatīnāṃ ca vanasthabrahmacāriṇām naiṣṭhikānāṃ nṛpāṇāṃ ca maṇḍalīnāṃ ca suvratāḥ // LiP_1,89.77 tataḥ kāryavirodhāddhi nṛpāṇāṃ nānyathā bhavet vaikhānasānāṃ viprāṇāṃ patitānāmasaṃbhavāt // LiP_1,89.78 asaṃcayād dvijānāṃ ca snānamātreṇa nānyathā tathā saṃnihitānāṃ ca yajñārthaṃ dīkṣitasya ca // LiP_1,89.79 ekāhād yajñayājināṃ śuddhiruktā svayaṃbhuvā tatastvadhītaśākhānāṃ caturbhiḥ sarvadehinām // LiP_1,89.80 sūtakaṃ pretakaṃ nāsti tryahād ūrdhvam amutra vai arvāg ekādaśāhāntaṃ bāndhavānāṃ dvijottamāḥ // LiP_1,89.81 snānamātreṇa vai śuddhir maraṇe samupasthite tata ṛtutrayādarvāg ekāhaḥ parigīyate // LiP_1,89.82 saptavarṣāt tataścārvāk trirātraṃ hi tataḥ param daśāhaṃ brāhmaṇānāṃ vai prathame 'hani vā pituḥ // LiP_1,89.83 daśāhaṃ sūtikāśaucaṃ māturapyevamavyayāḥ arvāk trivarṣātsnānena bāndhavānāṃ pituḥ sadā // LiP_1,89.84 aṣṭābdād ekarātreṇa śuddhiḥ syād bāndhavasya tu dvādaśābdāttataścārvāk trirātraṃ strīṣu suvratāḥ // LiP_1,89.85 sapiṇḍatā ca puruṣe saptame vinivartate atikrānte daśāhe tu trirātramaśucirbhavet // LiP_1,89.86 tataḥ saṃnihito vipraś cārvāk pūrvaṃ tadeva vai saṃvatsare vyatīte tu snānamātreṇa śudhyati // LiP_1,89.87 spṛṣṭvā pretaṃ trirātreṇa dharmārthaṃ snānamucyate dāhakānāṃ ca netṝṇāṃ snānamātramabāndhave // LiP_1,89.88 anugamya ca vai snātvā ghṛtaṃ prāśya viśudhyati ācāryamaraṇe caiva trirātraṃ śrotriye mṛte // LiP_1,89.89 pakṣiṇī mātulānāṃ ca sodarāṇāṃ ca vā dvijāḥ bhūpānāṃ maṇḍalīnāṃ ca sadyo nīrāṣṭravāsinām // LiP_1,89.90 kevalaṃ dvādaśāhena kṣattriyāṇāṃ dvijottamāḥ nābhiṣiktasya cāśaucaṃ saṃpramādeṣu vai raṇe // LiP_1,89.91 vaiśyaḥ pañcadaśāhena śūdro māsena śudhyati iti saṃkṣepataḥ proktā dravyaśuddhiranuttamā // LiP_1,89.92 aśaucaṃ cānupūrvyeṇa yatīnāṃ naiva vidyate tretāprabhṛti nārīṇāṃ māsi māsyārtavaṃ dvijāḥ // LiP_1,89.93 kṛte sakṛd yugavaśāj jāyante vai sahaiva tu prayānti ca mahābhāgā bhāryābhiḥ kuravo yathā // LiP_1,89.94 varṇāśramavyavasthā ca tretāprabhṛti suvratāḥ bhārate dakṣiṇe varṣe vyavasthā netareṣvatha // LiP_1,89.95 mahāvīte suvīte ca jaṃbūdvīpe tathāṣṭasu śākadvīpādiṣu prokto dharmo vai bhārate yathā // LiP_1,89.96 rasollāsā kṛte vṛttis tretāyāṃ gṛhavṛkṣajā saivārtavakṛtād doṣād rāgadveṣādibhir nṛṇām // LiP_1,89.97 maithunātkāmato viprās tathaiva paruṣādibhiḥ yavādyāḥ samprajāyante grāmyāraṇyāścaturdaśa // LiP_1,89.98 oṣadhyaś ca rajodoṣāḥ strīṇāṃ rāgādibhir nṛṇām akālakṛṣṭā vidhvastāḥ punarutpāditās tathā // LiP_1,89.99 tasmātsarvaprayatnena na saṃbhāṣyā rajasvalā prathame 'hani cāṇḍālī yathā varjyā tathāṅganā // LiP_1,89.100 dvitīye 'hani viprā hi yathā vai brahmaghātinī tṛtīye 'hni tadardhena caturthe 'hani suvratāḥ // LiP_1,89.101 snātvārdhamāsāt saṃśuddhā tataḥ śuddhirbhaviṣyati ā ṣoḍaśāt tataḥ strīṇāṃ mūtravacchaucamiṣyate // LiP_1,89.102 pañcarātraṃ tathāspṛśyā rajasā vartate yadi sā viṃśaddivasādūrdhvaṃ rajasā pūrvavattathā // LiP_1,89.103 snānaṃ śaucaṃ tathā gānaṃ rodanaṃ hasanaṃ tathā yānamabhyañjanaṃ nārī dyūtaṃ caivānulepanam // LiP_1,89.104 divāsvapnaṃ viśeṣeṇa tathā vai dantadhāvanam maithunaṃ mānasaṃ vāpi vācikaṃ devatārcanam // LiP_1,89.105 varjayetsarvayatnena namaskāraṃ rajasvalā rajasvalāṅganāsparśasaṃbhāṣe ca rajasvalā // LiP_1,89.106 saṃtyāgaṃ caiva vastrāṇāṃ varjayetsarvayatnataḥ snātvānyapuruṣaṃ nārī na spṛśettu rajasvalā // LiP_1,89.107 īkṣayedbhāskaraṃ devaṃ brahmakūrcaṃ tataḥ pibet kevalaṃ pañcagavyaṃ vā kṣīraṃ vā cātmaśuddhaye // LiP_1,89.108 caturthyāṃ strī na gamyā tu gato 'lpāyuḥ prasūyate vidyāhīnaṃ vratabhraṣṭaṃ patitaṃ pāradārikam // LiP_1,89.109 dāridryārṇavamagnaṃ ca tanayaṃ sā prasūyate kanyārthinaiva gantavyā pañcamyāṃ vidhivatpunaḥ // LiP_1,89.110 raktādhikyādbhavennārī śukrādhikye bhavetpumān same napuṃsakaṃ caiva pañcamyāṃ kanyakā bhavet // LiP_1,89.111 ṣaṣṭhyāṃ gamyā mahābhāgā satputrajananī bhavet putratvaṃ vyañjayettasya jātaputro mahādyutiḥ // LiP_1,89.112 pumiti narakasyākhyā duḥkhaṃ ca narakaṃ viduḥ puṃsastrāṇānvitaṃ putraṃ tathābhūtaṃ prasūyate // LiP_1,89.113 saptamyāṃ caiva kanyārthī gacchetsaiva prasūyate aṣṭamyāṃ sarvasampannaṃ tanayaṃ samprasūyate // LiP_1,89.114 navamyāṃ dārikāyārthī daśamyāṃ paṇḍito bhavet ekādaśyāṃ tathā nārīṃ janayetsaiva pūrvavat // LiP_1,89.115 dvādaśyāṃ dharmatattvajñaṃ śrautasmārtapravartakam trayodaśyāṃ jaḍāṃ nārīṃ sarvasaṃkarakāriṇīm // LiP_1,89.116 janayatyaṅganā yasmān na gacchetsarvayatnataḥ caturdaśyāṃ yadā gacchet sā putrajananī bhavet // LiP_1,89.117 pañcadaśyāṃ ca dharmiṣṭhāṃ ṣoḍaśyāṃ jñānapāragam strīṇāṃ vai maithune kāle vāmapārśve prabhañjanaḥ // LiP_1,89.118 caredyadi bhavennārī pumāṃsaṃ dakṣiṇe labhet strīṇāṃ maithunakāle tu pāpagrahavivarjite // LiP_1,89.119 uktakāle śucirbhūtvā śuddhāṃ gacchecchucismitām ityevaṃ saṃprasaṃgena yatīnāṃ dharmasaṃgrahe // LiP_1,89.120 sarveṣāmeva bhūtānāṃ sadācāraḥ prakīrtitaḥ yaḥ paṭhecchṛṇuyād vāpi sadācāraṃ śucirnaraḥ // LiP_1,89.121 śrāvayedvā yathānyāyaṃ brāhmaṇān dagdhakilbiṣān brahmalokamanuprāpya brahmaṇā saha modate // LiP_1,89.122 iti śrīliṅgamahāpurāṇe pūrvabhāge sadācārakathanaṃ nāmaikonanavatitamo 'dhyāyaḥ ata ūrdhvaṃ pravakṣyāmi yatīnāmiha niścitam prāyaścittaṃ śivaproktaṃ yatīnāṃ pāpaśodhanam // LiP_1,90.1 pāpaṃ hi trividhaṃ jñeyaṃ vāṅmanaḥkāyasaṃbhavam satataṃ hi divā rātrau yenedaṃ veṣṭyate jagat // LiP_1,90.2 tatkarmaṇā vināpyeṣa tiṣṭhatīti parā śrutiḥ kṣaṇamevaṃ prayojyaṃ tu āyuṣyaṃ tu vidhāraṇam // LiP_1,90.3 bhavedyogo 'pramattasya yogo hi paramaṃ balam na hi yogātparaṃ kiṃcin narāṇāṃ dṛśyate śubham // LiP_1,90.4 tasmād yogaṃ praśaṃsanti dharmayuktā manīṣiṇaḥ avidyāṃ vidyayā jitvā prāpyaiśvaryamanuttamam // LiP_1,90.5 dṛṣṭvā parāvaraṃ dhīrāḥ paraṃ gacchanti tatpadam vratāni yāni bhikṣūṇāṃ tathaivopavratāni ca // LiP_1,90.6 ekaikātikrame teṣāṃ prāyaścittaṃ vidhīyate upetya tu striyaṃ kāmāt prāyaścittaṃ vinirdiśet // LiP_1,90.7 prāṇāyāmasamāyuktaṃ caretsāṃtapanaṃ vratam tataścarati nirdeśāt kṛcchraṃ cānte samāhitaḥ // LiP_1,90.8 punar āśramam āgatya caredbhikṣuratandritaḥ na dharmayuktamanṛtaṃ hinastīti manīṣiṇaḥ // LiP_1,90.9 tathāpi na ca kartavyaṃ prasaṃgo hyeṣa dāruṇaḥ ahorātropavāsaś ca prāṇāyāmaśataṃ tathā // LiP_1,90.10 asadvādo na kartavyo yatinā dharmalipsunā paramāpadgatenāpi na kāryaṃ steyamapyuta // LiP_1,90.11 steyādabhyadhikaḥ kaścin nāstyadharma iti śrutiḥ hiṃsā hyeṣā parā sṛṣṭā stainyaṃ vai kathitaṃ tathā // LiP_1,90.12 yadetaddraviṇaṃ nāma prāṇā hyete bahiścarāḥ sa tasya harate prāṇān yo yasya harate dhanam // LiP_1,90.13 evaṃ kṛtvā suduṣṭātmā bhinnavṛtto vratāccyutaḥ bhūyo nirvedamāpannaś careccāndrāyaṇaṃ vratam // LiP_1,90.14 vidhinā śāstradṛṣṭena saṃvatsaramiti śrutiḥ tataḥ saṃvatsarasyānte bhūyaḥ prakṣīṇakalmaṣaḥ punarnirvedamāpannaś caredbhikṣuratandritaḥ // LiP_1,90.15 ahiṃsā sarvabhūtānāṃ karmaṇā manasā girā akāmādapi hiṃseta yadi bhikṣuḥ paśūn kṛmīn // LiP_1,90.16 kṛcchrātikṛcchraṃ kurvīta cāndrāyaṇamathāpi vā skandedindriyadaurbalyāt striyaṃ dṛṣṭvā yatiryadi // LiP_1,90.17 tena dhārayitavyā vai prāṇāyāmāstu ṣoḍaśa divā skannasya viprasya prāyaścittaṃ vidhīyate // LiP_1,90.18 trirātramupavāsāś ca prāṇāyāmaśataṃ tathā rātrau skannaḥ śuciḥ snātvā dvādaśaiva tu dhāraṇā // LiP_1,90.19 prāṇāyāmena śuddhātmā virajā jāyate dvijāḥ ekānnaṃ madhumāṃsaṃ vā aśṛtānnaṃ tathaiva ca // LiP_1,90.20 abhojyāni yatīnāṃ tu pratyakṣalavaṇāni ca ekaikātikramātteṣāṃ prāyaścittaṃ vidhīyate // LiP_1,90.21 prājāpatyena kṛcchreṇa tataḥ pāpātpramucyate vyatikramāś ca ye kecid vāṅmanaḥkāyasaṃbhavāḥ // LiP_1,90.22 sadbhiḥ saha viniścitya yadbrūyustatsamācaret // LiP_1,90.23 careddhi śuddhaḥ samaloṣṭakāñcanaḥ samastabhūteṣu ca satsamāhitaḥ sthānaṃ dhruvaṃ śāśvatamavyayaṃ tu paraṃ hi gatvā na punarhi jāyate // LiP_1,90.24 iti śrīliṅgamahāpurāṇe pūrvabhāge yatiprāyaścittaṃ nāma navatitamo 'dhyāyaḥ ata ūrdhvaṃ pravakṣyāmi ariṣṭāni nibodhata yena jñānaviśeṣeṇa mṛtyuṃ paśyanti yoginaḥ // LiP_1,91.1 arundhatīṃ dhruvaṃ caiva somachāyāṃ mahāpatham yo na paśyenna jīvetsa naraḥ saṃvatsarātparam // LiP_1,91.2 ariśmavantam ādityaṃ raśmivantaṃ ca pāvakam yaḥ paśyati na jīvedvai māsādekādaśātparam // LiP_1,91.3 vamenmūtraṃ purīṣaṃ ca suvarṇaṃ rajataṃ tathā pratyakṣamathavā svapne daśamāsānna jīvati // LiP_1,91.4 rukmavarṇaṃ drumaṃ paśyed gandharvanagarāṇi ca paśyet pretapiśācāṃś ca navamāsān sa jīvati // LiP_1,91.5 akasmācca bhavetsthūlo hy akasmācca kṛśo bhavet prakṛteś ca nivarteta cāṣṭau māsāṃś ca jīvati // LiP_1,91.6 agrataḥ pṛṣṭhato vāpi khaṇḍaṃ yasya padaṃ bhavet pāṃsuke kardame vāpi saptamāsānsa jīvati // LiP_1,91.7 kākaḥ kapoto gṛdhro vā nilīyedyasya mūrdhani kravyādo vā khago yasya ṣaṇmāsān nātivartate // LiP_1,91.8 gacched vāyasapaṅktībhiḥ pāṃsuvarṣeṇa vā punaḥ svacchāyāṃ vikṛtāṃ paśyec catuḥpañca sa jīvati // LiP_1,91.9 anabhre vidyutaṃ paśyed dakṣiṇāṃ diśamāsthitām udake dhanur aindraṃ vā trīṇi dvau vā sa jīvati // LiP_1,91.10 apsu vā yadi vādarśe yo hyātmānaṃ na paśyati aśiraskaṃ tathā paśyen māsād ūrdhvaṃ na jīvati // LiP_1,91.11 śavagandhi bhavedgātraṃ vasāgandhamathāpi vā mṛtyurhyupāgatastasya ardhamāsānna jīvati // LiP_1,91.12 yasya vai snātamātrasya hṛdayaṃ pariśuṣyati dhūmaṃ vā mastakātpaśyed daśāhānna sa jīvati // LiP_1,91.13 saṃbhinno māruto yasya marmasthānāni kṛntati adbhiḥ spṛṣṭo na hṛṣyeta tasya mṛtyurupasthitaḥ // LiP_1,91.14 ṛkṣavānarayuktena rathenāśāṃ ca dakṣiṇām gāyannṛtyan vrajet svapne vidyānmṛtyurupasthitaḥ // LiP_1,91.15 kṛṣṇāṃbaradharā śyāmā gāyantī vāpyathāṅganā yaṃ nayeddakṣiṇāmāśāṃ svapne so 'pi na jīvati // LiP_1,91.16 chidraṃ vā svasya kaṇṭhasya svapne yo vīkṣate naraḥ nagnaṃ vā śramaṇaṃ dṛṣṭvā vidyānmṛtyumupasthitam // LiP_1,91.17 ā mastakatalādyas tu nimajjetpaṅkasāgare dṛṣṭvā tu tādṛśaṃ svapnaṃ sadya eva na jīvati // LiP_1,91.18 bhasmāṅgārāṃś ca keśāṃś ca nadīṃ śuṣkāṃ bhujaṅgamān paśyedyo daśarātraṃ tu na sa jīvati tādṛśaḥ // LiP_1,91.19 kṛṣṇaiś ca vikaṭaiścaiva puruṣairudyatāyudhaiḥ pāṣāṇaistāḍyate svapne yaḥ sadyo na sa jīvati // LiP_1,91.20 sūryodaye pratyuṣasi pratyakṣaṃ yasya vai śivāḥ krośantyabhimukhaṃ pretya sa gatāyurbhavennaraḥ // LiP_1,91.21 yasya vā snātamātrasya hṛdayaṃ pīḍyate bhṛśam jāyate dantaharṣaś ca taṃ gatāyuṣamādiśet // LiP_1,91.22 bhūyobhūyastrasedyastu rātrau vā yadi vā divā dīpagandhaṃ ca nāghrāti vidyānmṛtyum upasthitam // LiP_1,91.23 rātrau cendradhanuḥ paśyed divā nakṣatramaṇḍalam paranetreṣu cātmānaṃ na paśyenna sa jīvati // LiP_1,91.24 netramekaṃ sravedyasya karṇau sthānācca bhraśyataḥ vakrā ca nāsā bhavati vijñeyo gatajīvitaḥ // LiP_1,91.25 yasya kṛṣṇā kharā jihvā padmābhāsaṃ ca vai mukham gaṇḍe vā piṇḍikārakte tasya mṛtyurupasthitaḥ // LiP_1,91.26 muktakeśo hasaṃścaiva gāyannṛtyaṃś ca yo naraḥ yāmyāmabhimukhaṃ gacchet tadantaṃ tasya jīvitam // LiP_1,91.27 yasya śvetaghanābhāsā śvetasarṣapasaṃnibhā śvetā ca mūrtirhyasakṛt tasya mṛtyurupasthitaḥ // LiP_1,91.28 uṣṭrā vā rāsabhā vābhiyuktāḥ svapne rathe śubhāḥ yasya so 'pi na jīvettu dakṣiṇābhimukho gataḥ // LiP_1,91.29 dve vātha parame 'riṣṭe ekībhūtaḥ paraṃ bhavet ghoṣaṃ na śṛṇuyātkarṇe jyotir netre na paśyati // LiP_1,91.30 śvabhre yo nipatetsvapne dvāraṃ cāpi pidhīyate na cottiṣṭhati yaḥ śvabhrāt tadantaṃ tasya jīvitam // LiP_1,91.31 ūrdhvā ca dṛṣṭirna ca sampratiṣṭhā raktā punaḥ samparivartamānā /* mukhasya śoṣaḥ suṣirā ca nābhiratyuṣṇamūtro viṣamastha eva // LiP_1,91.32 divā vā yadi vā rātrau pratyakṣaṃ yo nihanyate hantāraṃ na ca paśyecca sa gatāyurna jīvati // LiP_1,91.33 agnipraveśaṃ kurute svapnānte yastu mānavaḥ smṛtiṃ nopalabheccāpi tadantaṃ tasya jīvitam // LiP_1,91.34 yastu prāvaraṇaṃ śuklaṃ svakaṃ paśyati mānavaḥ kṛṣṇaṃ raktamapi svapne tasya mṛtyurupasthitaḥ // LiP_1,91.35 ariṣṭe sūcite dehe tasminkāla upasthite tyaktvā khedaṃ viṣādaṃ ca upekṣed buddhimān naraḥ // LiP_1,91.36 prācīṃ vā yadi vodīcīṃ diśaṃ niṣkramya vai śuciḥ same 'tisthāvare deśe vivikte jantuvarjite // LiP_1,91.37 udaṅmukhaḥ prāṅmukho vā svasthaś cācānta eva ca svastikenopaviṣṭastu namaskṛtvā maheśvaram // LiP_1,91.38 samakāyaśirogrīvo dhārayan nāvalokayet yathā dīpo nivātastho neṅgate sopamā smṛtā // LiP_1,91.39 prāgudakpravaṇe deśe tathā yuñjīta śāstravit kāmaṃ vitarkaṃ prītiṃ ca sukhaduḥkhe ubhe tathā // LiP_1,91.40 nigṛhya manasā sarvaṃ śuklaṃ dhyānam anusmaret ghrāṇe ca rasane nityaṃ cakṣuṣī sparśane tathā // LiP_1,91.41 śrotre manasi buddhau ca tatra vakṣasi dhārayet kālakarmāṇi vijñāya samūheṣveva nityaśaḥ // LiP_1,91.42 dvādaśādhyātmamityevaṃ yogadhāraṇamucyate śatamardhaśataṃ vāpi dhāraṇāṃ mūrdhni dhārayet // LiP_1,91.43 khinnasya dhāraṇāyogād vāyurūrdhvaṃ pravartate tataścāpūrayed deham oṅkāreṇa samanvitaḥ // LiP_1,91.44 tathauṃkāramayo yogī akṣare tvakṣarī bhavet ata ūrdhvaṃ pravakṣyāmi oṅkāraprāptilakṣaṇam // LiP_1,91.45 eṣa trimātro vijñeyo vyañjanaṃ cātra ceśvaraḥ prathamā vidyutī mātrā dvitīyā tāmasī smṛtā // LiP_1,91.46 tṛtīyāṃ nirguṇāṃ caiva mātrāmakṣaragāminīm gāndhārī caiva vijñeyā gāndhārasvarasaṃbhavā // LiP_1,91.47 pipīlikāgatisparśā prayuktā mūrdhni lakṣyate yathā prayukta oṅkāraḥ pratiniryāti mūrdhani // LiP_1,91.48 tathauṃkāramayo yogī tv akṣarī tvakṣarī bhavet praṇavo dhanuḥ śaro hyātmā brahmalakṣaṇamucyate // LiP_1,91.49 apramattena veddhavyaṃ śaravat tanmayo bhavet omityekākṣaraṃ hyetad guhāyāṃ nihitaṃ padam // LiP_1,91.50 omityetattrayo lokās trayo vedāstrayo 'gnayaḥ viṣṇukramāstrayastvete ṛksāmāni yajūṃṣi ca // LiP_1,91.51 mātrā cārdhaṃ ca tisrastu vijñeyāḥ paramārthataḥ tatprayuktastu yo yogī tasya sālokyamāpnuyāt // LiP_1,91.52 akāro hyakṣaro jñeya ukāraḥ sahitaḥ smṛtaḥ makārasahitauṃkāras trimātra iti saṃjñitaḥ // LiP_1,91.53 akāras tveṣa bhūrloka ukāro bhuva ucyate savyañjano makārastu svarloka iti gīyate // LiP_1,91.54 oṅkārastu trayo lokāḥ śirastasya triviṣṭapam bhuvanāṅgaṃ ca tatsarvaṃ brāhmaṃ tatpadamucyate // LiP_1,91.55 mātrāpādo rudraloko hy amātraṃ tu śivaṃ padam evaṃ jñānaviśeṣeṇa tatpadaṃ samupāsyate // LiP_1,91.56 tasmāddhyānaratirnityam amātraṃ hi tadakṣaram upāsyaṃ hi prayatnena śāśvataṃ sukhamicchatā // LiP_1,91.57 hrasvā tu prathamā mātrā tato dīrghā tvanantaram tataḥ plutavatī caiva tṛtīyā copadiśyate // LiP_1,91.58 etāstu mātrā vijñeyā yathāvadanupūrvaśaḥ yāvadeva tu śakyante dhāryante tāvadeva hi // LiP_1,91.59 indriyāṇi mano buddhiṃ dhyāyannātmani yaḥ sadā ardhaṃ tanmātram api cec chṛṇu yat phalamāpnuyāt // LiP_1,91.60 māse māse 'śvamedhena yo yajeta śataṃ samāḥ tena yatprāpyate puṇyaṃ mātrayā tadavāpnuyāt // LiP_1,91.61 na tathā tapasogreṇa na yajñairbhūridakṣiṇaiḥ yatphalaṃ prāpyate samyaṅ mātrayā tadavāpnuyāt // LiP_1,91.62 tatra caiṣā tu yā mātrā plutā nāmopadiśyate eṣā eva bhavetkāryā gṛhasthānāṃ tu yoginām // LiP_1,91.63 eṣāṃ caiva viśeṣeṇa aiśvarye hyaṣṭalakṣaṇe aṇimādye tu vijñeyā tasmādyuñjīta tāṃ dvijāḥ // LiP_1,91.64 evaṃ hi yogasaṃyuktaḥ śucir dānto jitendriyaḥ ātmānaṃ vidyate yastu sa sarvaṃ vindate dvijāḥ // LiP_1,91.65 tasmātpāśupatairyogair ātmānaṃ cintayedbudhaḥ ātmānaṃ jānate ye tu śucayaste na saṃśayaḥ // LiP_1,91.66 ṛco yajūṃṣi sāmāni vedopaniṣadas tathā yogajñānādavāpnoti brāhmaṇo 'dhyātmacintakaḥ // LiP_1,91.67 sarvadevamayo bhūtvā abhūtaḥ sa tu jāyate yonisaṃkramaṇaṃ tyaktvā yāti vai śāśvataṃ padam // LiP_1,91.68 yathā vṛkṣāt phalaṃ pakvaṃ pavanena samīritam namaskāreṇa rudrasya tathā pāpaṃ praṇaśyati // LiP_1,91.69 yatra rudranamaskāraḥ sarvakarmaphalo dhruvaḥ anyadevanamaskārān na tatphalamavāpnuyāt // LiP_1,91.70 tasmāttriḥpravaṇaṃ yogī upāsīta maheśvaram daśavistārakaṃ brahma tathā ca brahmavistaraiḥ // LiP_1,91.71 evaṃ dhyānasamāyuktaḥ svadehaṃ yaḥ parityajet sa yāti śivasāyujyaṃ samuddhṛtya kulatrayam // LiP_1,91.72 athavāriṣṭamālokya maraṇe samupasthite avimukteśvaraṃ gatvā vārāṇasyāṃ tu śodhanam // LiP_1,91.73 yena kenāpi vā dehaṃ saṃtyajen mucyate naraḥ śrīparvate vā viprendrāḥ saṃtyajetsvatanuṃ naraḥ // LiP_1,91.74 sa yāti śivasāyujyaṃ nātra kāryā vicāraṇā avimuktaṃ paraṃ kṣetraṃ jantūnāṃ muktidaṃ sadā // LiP_1,91.75 seveta satataṃ dhīmān viśeṣānmaraṇāntike // LiP_1,91.76 iti śrīliṅgamahāpurāṇe pūrvabhāge ariṣṭakathanaṃ nāma ekanavatitamo 'dhyāyaḥ evaṃ vārāṇasī puṇyā yadi sūta mahāmate vaktumarhasi cāsmākaṃ tatprabhāvaṃ hi sāṃpratam // LiP_1,92.1 kṣetrasyāsya ca māhātmyam avimuktasya śobhanam vistareṇa yathānyāyaṃ śrotuṃ kautūhalaṃ hi naḥ // LiP_1,92.2 vakṣye saṃkṣepataḥ samyak vārāṇasyāḥ suśobhanam avimuktasya māhātmyaṃ yathāha bhagavān bhavaḥ // LiP_1,92.3 vistareṇa mayā vaktuṃ brahmaṇā ca mahātmanā śakyate naiva viprendrā varṣakoṭiśatairapi // LiP_1,92.4 devaḥ purā kṛtodvāhaḥ śaṅkaro nīlalohitaḥ himavacchikharāddevyā haimavatyā gaṇeśvaraiḥ // LiP_1,92.5 vārāṇasīmanuprāpya darśayāmāsa śaṅkaraḥ avimukteśvaraṃ liṅgaṃ vāsaṃ tatra cakāra saḥ // LiP_1,92.6 vārāṇasīkurukṣetraśrīparvatamahālaye tuṅgeśvare ca kedāre tatsthāne yo yatirbhavet // LiP_1,92.7 yoge pāśupate samyak dinamekaṃ yatirbhavet tasmātsarvaṃ parityajya caret pāśupataṃ vratam // LiP_1,92.8 devodyāne vasettatra śarvodyānamanuttamam manasā nirmame rudro vimānaṃ ca suśobhanam // LiP_1,92.9 darśayāmāsa ca tadā devodyānamanuttamam haimavatyāḥ svayaṃ devaḥ sanandī parameśvaraḥ // LiP_1,92.10 kṣetrasyāsya ca māhātmyam avimuktasya śaṅkaraḥ uktavānparameśānaḥ pārvatyāḥ prītaye bhavaḥ // LiP_1,92.11 praphullanānāvidhagulmaśobhitaṃ latāpratānādimanoharaṃ bahiḥ virūḍhapuṣpaiḥ paritaḥ priyaṅgubhiḥ supuṣpitaiḥ kaṇṭakitaiś ca ketakaiḥ // LiP_1,92.12 tamālagulmairnicitaṃ sugandhibhir nikāmapuṣpairvakulaiś ca sarvataḥ aśokapunnāgaśataiḥ supuṣpitair dvirephamālākulapuṣpasaṃcayaiḥ // LiP_1,92.13 kvacit praphullāmbujareṇubhūṣitair vihaṅgamaiś cānukalapraṇādibhiḥ vināditaṃ sārasacakravākaiḥ pramattadātyūhavaraiś ca sarvataḥ // LiP_1,92.14 kvacicca kekārutanāditaṃ śubhaṃ kvacicca kāraṇḍavanādanāditam kvacicca mattālikulākulīkṛtaṃ madākulābhir bhramarāṅganādibhiḥ // LiP_1,92.15 niṣevitaṃ cārusugandhipuṣpakaiḥ kvacit supuṣpaiḥ sahakāravṛkṣaiḥ latopagūḍhaistilakaiś ca gūḍhaṃ pragītavidyādharasiddhacāraṇam // LiP_1,92.16 pravṛttanṛttānugatāpsarogaṇaṃ prahṛṣṭanānāvidhapakṣisevitam pranṛttahārītakulopanāditaṃ mṛgendranādākulamattamānasaiḥ // LiP_1,92.17 kvacit kvacid gandhakadambakair mṛgair vilūnadarbhāṅkurapuṣpasaṃcayam praphullanānāvidhacārupaṅkajaiḥ sarastaḍāgairupaśobhitaṃ kvacit // LiP_1,92.18 viṭapanicayalīnaṃ nīlakaṇṭhābhirāmaṃ madamuditavihaṅgaṃ prāptanādābhirāmam kusumitataruśākhālīnamattadvirephaṃ navakisalayaśobhāśobhitaṃ prāṃśuśākham // LiP_1,92.19 kvacicca dantakṣatacāruvīrudhaṃ kvacillatāliṅgitacāruvṛkṣakam /* kvacidvilāsālasagāminībhir niṣevitaṃ kiṃpuruṣāṅganābhiḥ // LiP_1,92.20 pārāvatadhvanivikūjitacāruśṛṅgair abhraṅkaṣaiḥ sitamanoharacārurūpaiḥ ākīrṇapuṣpanikarapravibhaktahaṃsair vibhrājitaṃ tridaśadivyakulairanekaiḥ // LiP_1,92.21 phullotpalāṃbujavitānasahasrayuktaṃ toyāśayaiḥ samanuśobhitadevamārgam mārgāntarākalitapuṣpavicitrapaṅktisambaddhagulmaviṭapair vividhairupetam // LiP_1,92.22 tuṅgāgrair nīlapuṣpastabakabharanataprāṃśuśākhair aśokair dolāprāntāntanīlaśrutisukhajanakair bhāsitāntaṃ manojñaiḥ rātrau candrasya bhāsā kusumitatilakairekatāṃ samprayātaṃ chāyāsuptaprabuddhasthitahariṇakulāluptadūrvāṅkurāgram // LiP_1,92.23 haṃsānāṃ pakṣavātapracalitakamalasvacchavistīrṇatoyaṃ toyānāṃ tīrajātapracakitakadalīcāṭunṛtyanmayūram māyūraiḥ pakṣacandraiḥ kvacidavanigatai rañjitakṣmāpradeśaṃ deśe deśe vilīnapramuditavilasanmattahārītavṛndam // LiP_1,92.24 sāraṅgaiḥ kvacidupaśobhitapradeśaṃ pracchannaṃ kusumacayaiḥ kvacidvicitraiḥ hṛṣṭābhiḥ kvacidapi kinnarāṅganābhir vīṇābhiḥ sumadhuragītanṛttakaṇṭham // LiP_1,92.25 saṃsṛṣṭaiḥ kvacidupaliptakīrṇapuṣpair āvāsaiḥ parivṛtapādapaṃ munīnām ā mūlāt phalanicitaiḥ kvacidviśālair uttuṅgaiḥ panasamahīruhairupetam // LiP_1,92.26 phullātimuktakalatāgṛhanītasiddhasiddhāṅganākanakanūpurarāvaramyam /* ramyaṃ priyaṅgutarumañjarisaktabhṛṅgaṃ bhṛṅgāvalīkavalitāmrakadambapuṣpam // LiP_1,92.27 puṣpotkarānilavighūrṇitavāriramyaṃ ramyadvirephavinipātitamañjugulmam gulmāntaraprasabhabhītamṛgīsamūhaṃ vāteritaṃ tanubhṛtāmapavargadātṛ // LiP_1,92.28 candrāṃśujālaśabalais tilakair manojñaiḥ sindūrakuṅkumakusumbhanibhair aśokaiḥ cāmīkaradyutisamairatha karṇikāraiḥ puṣpotkarairupacitaṃ suviśālaśākhaiḥ // LiP_1,92.29 kvacidañjanacūrṇābhaiḥ kvacid vidrumasannibhaiḥ kvacitkāñcanasaṃkāśaiḥ puṣpair ācitabhūtalam // LiP_1,92.30 punnāgeṣu dvijaśatavirutaṃ raktāśokastabakabharanatam ramyopāntaklamahārabhavanaṃ phullābjeṣu bhramaravilasitam // LiP_1,92.31 sakalabhuvanabhartā lokanāthastadānīṃ tuhinaśikharaputryā sārdhamiṣṭairgaṇeśaiḥ vividhataruviśālaṃ mattahṛṣṭānnapuṣṭair upavanam atiramyaṃ darśayāmāsa devyāḥ // LiP_1,92.32 puṣpairvanyaiḥ śubhaśubhatamaiḥ kalpitairdivyabhūṣair devīṃ divyāmupavanagatāṃ bhūṣayāmāsa śarvaḥ sā cāpyenaṃ tuhinagirisutā śaṅkaraṃ devadevaṃ puṣpairdivyaiḥ śubhataratamair bhūṣayāmāsa bhaktyā // LiP_1,92.33 sampūjya pūjyaṃ tridaśeśvarāṇāṃ samprekṣya codyānam atīva ramyam gaṇeśvarair nandimukhaiś ca sārdham uvāca devaṃ praṇipatya devī // LiP_1,92.34 udyānaṃ darśitaṃ deva prabhayā parayā yutam kṣetrasya ca guṇānsarvān punarme vaktumarhasi // LiP_1,92.35 asya kṣetrasya māhātmyam avimuktasya sarvathā vaktumarhasi deveśa devadeva vṛṣadhvaja // LiP_1,92.36 devyāstadvacanaṃ śrutvā devadevo varaprabhuḥ āghrāya vadanāmbhojaṃ tadāha girijāṃ hasan // LiP_1,92.37 idaṃ guhyatamaṃ kṣetraṃ sadā vārāṇasī mama sarveṣāmeva jantūnāṃ heturmokṣasya sarvadā // LiP_1,92.38 asminsiddhāḥ sadā devi madīyaṃ vratamāsthitāḥ nānāliṅgadharā nityaṃ mama lokābhikāṅkṣiṇaḥ // LiP_1,92.39 abhyasyanti paraṃ yogaṃ yuktātmāno jitendriyāḥ nānāvṛkṣasamākīrṇe nānāvihagaśobhite // LiP_1,92.40 kamalotpalapuṣpāḍhyaiḥ sarobhiḥ samalaṃkṛte apsarogaṇagandharvaiḥ sadā saṃsevite śubhe // LiP_1,92.41 rocate me sadā vāso yena kāryeṇa tacchṛṇu manmanā mama bhaktaś ca mayi nityārpitakriyaḥ // LiP_1,92.42 yathā mokṣamavāpnoti anyatra na tathā kvacit kāmaṃ hyatra mṛto devi janturmokṣāya kalpate // LiP_1,92.43 etanmama puraṃ divyaṃ guhyādguhyatamaṃ mahat brahmādayo vijānanti ye ca siddhā mumukṣavaḥ // LiP_1,92.44 ataḥ paramidaṃ kṣetraṃ parā ceyaṃ gatirmama vimuktaṃ na mayā yasmān mokṣyate vā kadācana // LiP_1,92.45 mama kṣetramidaṃ tasmād avimuktamiti smṛtam naimiṣe ca kurukṣetre gaṅgādvāre ca puṣkare // LiP_1,92.46 snānātsaṃsevanādvāpi na mokṣaḥ prāpyate yataḥ iha samprāpyate yena tata etadviśiṣyate // LiP_1,92.47 prayāge vā bhavenmokṣa iha vā matparigrahāt prayāgādapi tīrthāgryād avimuktamidaṃ śubham // LiP_1,92.48 dharmasyopaniṣat satyaṃ mokṣasyopaniṣac chamaḥ kṣetratīrthopaniṣadaṃ na vidurbudhasattamāḥ // LiP_1,92.49 kāmaṃ bhuñjan svapan krīḍan kurvan hi vividhāḥ kriyāḥ avimukte tyajetprāṇān janturmokṣāya kalpate // LiP_1,92.50 kṛtvā pāpasahasrāṇi piśācatvaṃ varaṃ nṛṇām na tu śakrasahasratvaṃ svarge kāśīpurīṃ vinā // LiP_1,92.51 tasmātsaṃsevanīyaṃ hi avimuktaṃ hi muktaye jaigīṣavyaḥ parāṃ siddhiṃ gato yatra mahātapāḥ // LiP_1,92.52 asya kṣetrasya māhātmyād bhaktyā ca mama bhāvitaḥ jaigīṣavyaguhā śreṣṭhā yogināṃ sthānamiṣyate // LiP_1,92.53 dhyāyantastatra māṃ nityaṃ yogāgnirdīpyate bhṛśam kaivalyaṃ paramaṃ yāti devānāmapi durlabham // LiP_1,92.54 avyaktaliṅgairmunibhiḥ sarvasiddhāntavedibhiḥ iha samprāpyate mokṣo durlabho 'nyatra karhicit // LiP_1,92.55 tebhyaścāhaṃ pravakṣyāmi yogaiśvaryamanuttamam ātmanaścaiva sāyujyam īpsitaṃ sthānameva ca // LiP_1,92.56 kubero 'tra mama kṣetre mayi sarvārpitakriyaḥ kṣetrasaṃsevanādeva gaṇeśatvamavāpa ha // LiP_1,92.57 saṃvarto bhavitā yaś ca so 'pi bhakto mamaiva tu ihaivārādhya māṃ devi siddhiṃ yāsyatyanuttamām // LiP_1,92.58 parāśarasutau yogī ṛṣirvyāso mahātapāḥ mama bhakto bhaviṣyaś ca vedasaṃsthāpravartakaḥ // LiP_1,92.59 raṃsyate so 'pi padmākṣi kṣetre 'sminmunipuṅgavaḥ brahmā devarṣibhiḥ sārddhaṃ viṣṇurvāpi divākaraḥ // LiP_1,92.60 devarājastathā śakro ye 'pi cānye divaukasaḥ upāsate mahātmānaḥ sarve māmiha suvrate // LiP_1,92.61 anye 'pi yogino divyāś channarūpā mahātmanaḥ ananyamanaso bhūtvā māmihopāsate sadā // LiP_1,92.62 viṣayāsaktacitto 'pi tyaktadharmaratirnaraḥ iha kṣetre mṛtaḥ so 'pi saṃsāre na punarbhavet // LiP_1,92.63 ye punarnirmamā dhīrāḥ sattvasthā vijitendriyāḥ vratinaś ca nirārambhāḥ sarve te mayi bhāvitāḥ // LiP_1,92.64 devadevaṃ samāsādya dhīmantaḥ saṃgavarjitāḥ gatā iha paraṃ mokṣaṃ prasādānmama suvrate // LiP_1,92.65 janmāntarasahasreṣu yaṃ na yogī samāpnuyāt tamihaiva paraṃ mokṣaṃ prasādānmama suvrate // LiP_1,92.66 goprekṣakam idaṃ kṣetraṃ brahmaṇā sthāpitaṃ purā kailāsabhavanaṃ cātra paśya divyaṃ varānane // LiP_1,92.67 goprekṣakam athāgamya dṛṣṭvā māmatra mānavaḥ na durgatimavāpnoti kalmaṣaiś ca vimucyate // LiP_1,92.68 kapilāhradam ityevaṃ tathā vai brahmaṇā kṛtam gavāṃ stanyajatoyena tīrthaṃ puṇyatamaṃ mahat // LiP_1,92.69 atrāpi svayamevāhaṃ vṛṣadhvaja iti smṛtaḥ sānnidhyaṃ kṛtavān devi sadāhaṃ dṛśyate tvayā // LiP_1,92.70 bhadratoyaṃ ca paśyeha brahmaṇā ca kṛtaṃ hradam sarvairdevairahaṃ devi asmindeśe prasāditaḥ // LiP_1,92.71 gacchopaśamam īśeti upaśāntaḥ śivas tathā atrāhaṃ brahmaṇānīya sthāpitaḥ parameṣṭhinā // LiP_1,92.72 brahmaṇā cāpi saṃgṛhya viṣṇunā sthāpitaḥ punaḥ brahmaṇāpi tato viṣṇuḥ proktaḥ saṃvignacetasā // LiP_1,92.73 mayānītamidaṃ liṅgaṃ kasmāt sthāpitavān asi tamuvāca punar viṣṇur brahmāṇaṃ kupitānanam // LiP_1,92.74 rudre deve mamātyantaṃ parā bhaktirmahattarā mayaiva sthāpitaṃ liṅgaṃ tava nāmnā bhaviṣyati // LiP_1,92.75 hiraṇyagarbha ityevaṃ tato 'trāhaṃ samāsthitaḥ dṛṣṭvainamapi deveśaṃ mama lokaṃ vrajennaraḥ // LiP_1,92.76 tataḥ punarapi brahmā mama liṅgamidaṃ śubham sthāpayāmāsa vidhivad bhaktyā paramayā yutaḥ // LiP_1,92.77 svarlīneśvara ityevam atrāhaṃ svayamāgataḥ prāṇān iha narastyaktvā na punarjāyate kvacit // LiP_1,92.78 ananyā sā gatistasya yogināṃ caiva yā smṛtā asminnapi mayā deśe daityo daivatakaṇṭakaḥ // LiP_1,92.79 vyāghrarūpaṃ samāsthāya nihato darpito balī vyāghreśvara iti khyāto nityamatrāhamāsthitaḥ // LiP_1,92.80 na punardurgatiṃ yāti dṛṣṭvainaṃ vyāghramīśvaram utpalo vidalaścaiva yau daityau brahmaṇā purā // LiP_1,92.81 strīvadhyau darpitau dṛṣṭvā tvayaiva nihatau raṇe sāvajñaṃ kandukenātra tasyedaṃ dehamāsthitam // LiP_1,92.82 ādāvatrāhamāgamya prasthito gaṇapaiḥ saha jyeṣṭhasthānamidaṃ tasmād etanme puṇyadarśanam // LiP_1,92.83 devaiḥ samantād etāni liṅgāni sthāpitānyataḥ dṛṣṭvāpi niyato martyo dehabhede gaṇo bhavet // LiP_1,92.84 pitrā te śailarājena purā himavatā svayam mama priyahitaṃ sthānaṃ jñātvā liṅgaṃ pratiṣṭhitam // LiP_1,92.85 śaileśvaramiti khyātaṃ dṛśyatāmiha cādarāt dṛṣṭvaitanmanujo devi na durgatimato vrajet // LiP_1,92.86 nadyeṣā varuṇā devi puṇyā pāpapramocanī kṣetrametad alaṃkṛtya jāhnavyā saha saṃgatā // LiP_1,92.87 sthāpitaṃ brahmaṇā cāpi saṃgame liṅgamuttamam saṃgameśvaram ityevaṃ khyātaṃ jagati dṛśyatām // LiP_1,92.88 saṃgame devanadyā hi yaḥ snātvā manujaḥ śuciḥ arcayet saṃgameśvaraṃ tasya janmabhayaṃ kutaḥ // LiP_1,92.89 idaṃ manye mahākṣetraṃ nivāso yogināṃ param kṣetramadhye ca yatrāhaṃ svayaṃ bhūtvāgramāsthitaḥ // LiP_1,92.90 madhyameśvaramityevaṃ khyātaḥ sarvasurāsuraiḥ siddhānāṃ sthānametaddhi madīyavratadhāriṇām // LiP_1,92.91 yogināṃ mokṣalipsūnāṃ jñānayogaratātmanām dṛṣṭvainaṃ madhyameśānaṃ janma prati na śocati // LiP_1,92.92 sthāpitaṃ liṅgametattu śukreṇa bhṛgusūnunā nāmnā śukreśvaraṃ nāma sarvasiddhāmarārcitam // LiP_1,92.93 dṛṣṭvainaṃ niyataḥ sadyo mucyate sarvakilbiṣaiḥ mṛtaś ca na punarjantuḥ saṃsārī tu bhavennaraḥ // LiP_1,92.94 purā jambūkarūpeṇa asuro devakaṇṭakaḥ brahmaṇo hi varaṃ labdhvā gomāyurbandhaśaṅkitaḥ // LiP_1,92.95 nihato himavatputri jambūkeśastato hyaham adyāpi jagati khyātaṃ surāsuranamaskṛtam // LiP_1,92.96 dṛṣṭvainamapi deveśaṃ sarvānkāmānavāpnuyāt grahaiḥ śukrapurogaiś ca etāni sthāpitāni ha // LiP_1,92.97 paśya puṇyāni liṅgāni sarvakāmapradāni tu evametāni puṇyāni mannivāsāni pārvati // LiP_1,92.98 kathitāni mama kṣetre guhyaṃ cānyadidaṃ śṛṇu catuḥkrośaṃ caturdikṣu kṣetrametatprakīrtitam // LiP_1,92.99 yojanaṃ viddhi cārvaṅgi mṛtyukāle 'mṛtapradam mahālayagiristhaṃ māṃ kedāre ca vyavasthitam // LiP_1,92.100 gaṇatvaṃ labhate dṛṣṭvā hy asminmokṣo hyavāpyate gāṇapatyaṃ labhedyasmād yataḥ sā muktiruttamā // LiP_1,92.101 tato mahālayāt tasmāt kedārānmadhyamādapi smṛtaṃ puṇyatamaṃ kṣetram avimuktaṃ varānane // LiP_1,92.102 kedāraṃ madhyamaṃ kṣetraṃ sthānaṃ caiva mahālayam mama puṇyāni bhūrloke tebhyaḥ śreṣṭhatamaṃ tvidam // LiP_1,92.103 yataḥ sṛṣṭāstvime lokās tataḥ kṣetramidaṃ śubham kadācinna mayā muktam avimuktaṃ tato 'bhavat // LiP_1,92.104 avimukteśvaraṃ liṅgaṃ mama dṛṣṭveha mānavaḥ sadyaḥ pāpavinirmuktaḥ paśupāśairvimucyate // LiP_1,92.105 śaileśaṃ saṃgameśaṃ ca svarlīnaṃ madhyameśvaram hiraṇyagarbham īśānaṃ goprekṣaṃ vṛṣabhadhvajam // LiP_1,92.106 upaśāntaṃ śivaṃ caiva jyeṣṭhasthānanivāsinam śukreśvaraṃ ca vikhyātaṃ vyāghreśaṃ jambukeśvaram // LiP_1,92.107 dṛṣṭvā na jāyate martyaḥ saṃsāre duḥkhasāgare evam uktvā mahādevo diśaḥ sarvā vyalokayat // LiP_1,92.108 vilokya saṃsthite paścād devadeve maheśvare akasmādabhavatsarvaḥ sa deśojjvalito yathā // LiP_1,92.109 tataḥ pāśupatāḥ siddhā bhasmābhyaṅgasitaprabhāḥ māheśvarā mahātmānas tathā vai niyatavratāḥ // LiP_1,92.110 bahavaḥ śataśo 'bhyetya namaścakrurmaheśvaram punarnirīkṣya yogeśaṃ dhyānayogaṃ ca kṛtsnaśaḥ // LiP_1,92.111 tasthurātmānamāsthāya līyamānā iveśvare sthitānāṃ sa tadā teṣāṃ devadeva umāpatiḥ // LiP_1,92.112 sa bibhratparamāṃ mūrtiṃ babhūva puruṣaḥ prabhuḥ kṛtsnaṃ jagadihaikasthaṃ kartum anta iva sthitaḥ // LiP_1,92.113 tasya tāṃ paramāṃ mūrtim āsthitasya jagatprabhoḥ na śaśāka punardraṣṭuṃ hṛṣṭaromā girīndrajā // LiP_1,92.114 tatastvadṛṣṭamākāraṃ buddhvā sā prakṛtisthitam prakṛtermūrtimāsthāya yogena parameśvarī // LiP_1,92.115 taṃ śaśāka punardraṣṭuṃ harasya ca mahātmanaḥ tataste layamādhāya yoginaḥ puruṣasya tu // LiP_1,92.116 viviśurhṛdayaṃ sarve dagdhasaṃsārabījinaḥ pañcākṣarasya vai bījaṃ saṃsmarantaḥ suśobhanam // LiP_1,92.117 sarvapāpaharaṃ divyaṃ purā caiva prakāśitam nīlalohitamūrtisthaṃ punaścakre vapuḥ śubham // LiP_1,92.118 taṃ dṛṣṭvā śailajā prāha hṛṣṭasarvatanūruhā stuvatī caraṇau natvā ka ime bhagavanniti // LiP_1,92.119 tāmuvāca suraśreṣṭhas tadā devīṃ girīndrajām madīyaṃ vratamāśritya bhaktimadbhir dvijottamaiḥ // LiP_1,92.120 yairyairyogā ihābhyastās teṣām ekena janmanā kṣetrasyāsya prabhāvena bhaktyā ca mama bhāmini // LiP_1,92.121 anugraho mayā hyevaṃ kriyate mūrtitaḥ svayam tasmād etan mahat kṣetraṃ brahmādyaiḥ sevitaṃ tathā // LiP_1,92.122 śrutimadbhiś ca viprendraiḥ saṃsiddhaiś ca tapasvibhiḥ pratimāsaṃ tathāṣṭamyāṃ pratimāsaṃ caturdaśīm // LiP_1,92.123 ubhayoḥ pakṣayordevi vārāṇasyāmupāsyate śaśibhānūparāge ca kārtikyāṃ ca viśeṣataḥ // LiP_1,92.124 sarvaparvasu puṇyeṣu viṣuveṣvayaneṣu ca pṛthivyāṃ sarvatīrthāni vārāṇasyāṃ tu jāhnavīm // LiP_1,92.125 uttarapravahāṃ puṇyāṃ mama mauliviniḥsṛtām pituste girirājasya śubhāṃ himavataḥ sutām // LiP_1,92.126 puṇyasthānasthitāṃ puṇyāṃ puṇyadikpravahāṃ sadā bhajante sarvato 'bhyetya ye tāñchṛṇu varānane // LiP_1,92.127 saṃnihatya kurukṣetraṃ sārdhaṃ tīrthaśatais tathā puṣkaraṃ nimiṣaṃ caiva prayāgaṃ ca pṛthūdakam // LiP_1,92.128 drumakṣetraṃ kurukṣetraṃ naimiṣaṃ tīrthasaṃyutam kṣetrāṇi sarvato devi devatā ṛṣayas tathā // LiP_1,92.129 saṃdhyā ca ṛtavaścaiva sarvā nadyaḥ sarāṃsi ca samudrāḥ sapta caivātra devatīrthāni kṛtsnaśaḥ // LiP_1,92.130 bhāgīrathīṃ sameṣyanti sarvaparvasu suvrate avimukteśvaraṃ dṛṣṭvā dṛṣṭvā caiva triviṣṭapam // LiP_1,92.131 kālabhairavamāsādya dhūtapāpāni sarvaśaḥ bhavanti hi sureśāni sarvaparvasu parvasu // LiP_1,92.132 pṛthivyāṃ yāni puṇyāni mahāntyāyatanāni ca praviśanti sadābhyetya puṇyaṃ parvasu parvasu avimuktaṃ kṣetravaraṃ mahāpāpanibarhaṇam // LiP_1,92.133 kedāre caiva yalliṅgaṃ yacca liṅgaṃ mahālaye // LiP_1,92.134 madhyameśvarasaṃjñaṃ ca tathā pāśupateśvaram śaṅkukarṇeśvaraṃ caiva gokarṇau ca tathā hyubhau // LiP_1,92.135 drumacaṇḍeśvaraṃ nāma bhadreśvaram anuttamam sthāneśvaraṃ tathaikāgraṃ kāleśvaram ajeśvaram // LiP_1,92.136 bhairaveśvaram īśānaṃ tathauṃkārakasaṃjñitam amareśaṃ mahākālaṃ jyotiṣaṃ bhasmagātrakam // LiP_1,92.137 yāni cānyāni puṇyāni sthānāni mama bhūtale aṣṭaṣaṣṭisamākhyāni rūḍhānyanyāni kṛtsnaśaḥ // LiP_1,92.138 tāni sarvāṇyaśeṣāṇi vārāṇasyāṃ viśanti mām sarvaparvasu puṇyeṣu guhyaṃ caitadudāhṛtam // LiP_1,92.139 teneha labhate jantur mṛto divyāmṛtaṃ padam snātasya caiva gaṅgāyāṃ dṛṣṭena ca mayā śubhe // LiP_1,92.140 sarvayajñaphalaistulyam iṣṭaiḥ śatasahasraśaḥ sadya eva samāpnoti kiṃ tataḥ paramādbhutam // LiP_1,92.141 sarvāyatanamukhyāni divi bhūmau giriṣv api parātparataraṃ devī budhyasveti mayoditam // LiP_1,92.142 aviśabdena pāpastu vedoktaḥ kathyate dvijaiḥ tena muktaṃ mayā juṣṭam avimuktam ata ucyate // LiP_1,92.143 ityuktvā bhagavān rudraḥ sarvalokamaheśvaraḥ sudṛṣṭaṃ kuru deveśi avimuktaṃ gṛhaṃ mama // LiP_1,92.144 ityuktvā bhagavān devas tayā sārdham umāpatiḥ darśayāmāsa bhagavān śrīparvatamanuttamam // LiP_1,92.145 avimukteśvare nityam avasacca sadā tayā sarvagatvācca sarvatvāt sarvātmā sadasanmayaḥ // LiP_1,92.146 śrīparvatamanuprāpya devyā deveśvaro haraḥ kṣetrāṇi darśayāmāsa sarvabhūtapatirbhavaḥ // LiP_1,92.147 kuṇḍīprabhaṃ ca paramaṃ divyaṃ vaiśravaṇeśvaram āśāliṅgaṃ ca deveśaṃ divyaṃ yacca bileśvaram // LiP_1,92.148 rāmeśvaraṃ ca paramaṃ viṣṇunā yatpratiṣṭhitam dakṣiṇadvārapārśve tu kuṇḍaleśvaramīśvaram // LiP_1,92.149 pūrvadvārasamīpasthaṃ tripurāntakamuttamam vivṛddhaṃ giriṇā sārdhaṃ devadevanamaskṛtam // LiP_1,92.150 madhyameśvaramityuktaṃ triṣu lokeṣu viśrutam amareśvaraṃ ca varadaṃ devaiḥ pūrvaṃ pratiṣṭhitam // LiP_1,92.151 gocarmeśvaram īśānaṃ tathendreśvaram adbhutam karmeśvaraṃ ca vipulaṃ kāryārthaṃ brahmaṇā kṛtam // LiP_1,92.152 śrīmatsiddhavaṭaṃ caiva sadāvāso mamāvyaye ajena nirmitaṃ divyaṃ sākṣādajabilaṃ śubham // LiP_1,92.153 tatraiva pāduke divye madīye ca bileśvare tatra śṛṅgāṭakākāraṃ śṛṅgāṭācalamadhyame // LiP_1,92.154 śṛṅgāṭakeśvaraṃ nāma śrīdevyā tu pratiṣṭhitam mallikārjunakaṃ caiva mama vāsamidaṃ śubham // LiP_1,92.155 rajeśvaraṃ ca paryāye rajasā supratiṣṭhitam gajeśvaraṃ ca vaiśākhaṃ kapoteśvaramavyayam // LiP_1,92.156 koṭīśvaraṃ mahātīrthaṃ rudrakoṭigaṇaiḥ purā sevitaṃ devi paśyādya sarvasmādadhikaṃ śubham // LiP_1,92.157 dvidevakulasaṃjñaṃ ca brahmaṇā dakṣiṇe śubham uttare sthāpitaṃ caiva viṣṇunā caiva śailajam // LiP_1,92.158 mahāpramāṇaliṅgaṃ ca mayā pūrvaṃ pratiṣṭhitam paścime parvate paśya brahmeśvaramaleśvaram // LiP_1,92.159 alaṃkṛtaṃ tvayā brahman purastān munibhiḥ saha ityuktvā tadgṛhe tiṣṭhad alaṃgṛhamiti smṛtam // LiP_1,92.160 tatrāpi tīrthaṃ tīrthajñe vyomaliṅgaṃ ca paśya me kadambeśvaram etaddhi skandenaiva pratiṣṭhitam // LiP_1,92.161 gomaṇḍaleśvaraṃ caiva nandādyaiḥ supratiṣṭhitam devaiḥ sarvaistu śakrādyaiḥ sthāpitāni varānane // LiP_1,92.162 śrīmaddevahradaprānte sthānānīmāni paśya me tathā hārapure devi tava hāre nipātite // LiP_1,92.163 tvayā hitāya jagatāṃ hārakuṇḍamidaṃ kṛtam śivarudrapure caiva tatkāyopari suvrate // LiP_1,92.164 tatra pitrā suśailena sthāpitaṃ tvacaleśvaram alaṃkṛtaṃ mayā brahma purastān munibhiḥ saha // LiP_1,92.165 caṇḍikeśvarakaṃ devi caṇḍikeśā tavātmajā caṇḍikānirmitaṃ sthānam aṃbikātīrtham uttamam // LiP_1,92.166 rucikeśvarakaṃ caiva dhāraiṣā kapilā śubhā eteṣu devi sthāneṣu tīrtheṣu vividheṣu ca // LiP_1,92.167 pūjayenmāṃ sadā bhaktyā mayā sārdhaṃ hi modate śrīśaile saṃtyajed dehaṃ brāhmaṇo dagdhakilbiṣaḥ // LiP_1,92.168 mucyate nātra saṃdeho hy avimukte yathā śubham mahāsnānaṃ ca yaḥ kuryād ghṛtena vidhinaiva tu // LiP_1,92.169 sa yāti mama sāyujyaṃ sthāneṣveteṣu suvrate snānaṃ palaśataṃ jñeyam abhyaṅgaṃ pañcaviṃśati // LiP_1,92.170 palānāṃ dve sahasre tu mahāsnānaṃ prakīrtitam snāpya liṅgaṃ madīyaṃ tu gavyenaiva ghṛtena ca // LiP_1,92.171 viśodhya sarvadravyaistu vāribhir abhiṣiñcati saṃmārjya śatayajñānāṃ snānena prayutaṃ tathā // LiP_1,92.172 pūjayā śatasāhasram anantaṃ gītavādinām mahāsnāne prasaktaṃ tu snānamaṣṭaguṇaṃ smṛtam // LiP_1,92.173 jalena kevalenaiva gandhatoyena bhaktitaḥ anulepanaṃ tu tat sarvaṃ pañcaviṃśatpalena vai // LiP_1,92.174 śamīpuṣpaṃ ca vidhinā bilvapatraṃ ca paṅkajam anyānyapi ca puṣpāṇi bilvapatraṃ na saṃtyajet // LiP_1,92.175 caturdroṇair mahādevam aṣṭadroṇairathāpi vā daśadroṇais tu naivedyam aṣṭadroṇairathāpi vā // LiP_1,92.176 śatadroṇasamaṃ puṇyam āḍhake 'pi vidhīyate vittahīnasya viprasya nātra kāryā vicāraṇā // LiP_1,92.177 bherīmṛdaṅgamurajatimirāpaṭahādibhiḥ vāditrairvividhaiścānyair ninādairvividhairapi // LiP_1,92.178 jāgaraṃ kārayedyastu prārthayecca yathākramam sa bhṛtyaputradāraiś ca tathā saṃbandhibāndhavaiḥ // LiP_1,92.179 sārdhaṃ pradakṣiṇaṃ kṛtvā prārthayelliṅgam uttamam dravyahīnaṃ kriyāhīnaṃ śraddhāhīnaṃ sureśvara // LiP_1,92.180 kṛtaṃ vā na kṛtaṃ vāpi kṣantumarhasi śaṅkara ityuktvā vai japedrudraṃ tvaritaṃ śāntimeva ca // LiP_1,92.181 japitvaivaṃ mahābījaṃ tathā pañcākṣarasya vai sa evaṃ sarvatīrtheṣu sarvayajñeṣu yatphalam // LiP_1,92.182 tatphalaṃ samavāpnoti vārāṇasyāṃ yathā mṛtaḥ tathaiva mama sāyujyaṃ labhate nātra saṃśayaḥ // LiP_1,92.183 matpriyārthamidaṃ kāryaṃ madbhaktairvidhipūrvakam ye na kurvanti te bhaktā na bhavanti na saṃśayaḥ // LiP_1,92.184 niśamya vacanaṃ devī gatvā vārāṇasīṃ purīm avimukteśvaraṃ liṅgaṃ payasā ca ghṛtena ca // LiP_1,92.185 arcayāmāsa deveśaṃ rudraṃ bhuvananāyakam avimukte ca tapasā mandarasya mahātmanaḥ // LiP_1,92.186 kalpayāmāsa vai kṣetraṃ mandare cārukandare tatrāndhakaṃ mahādaityaṃ hiraṇyākṣasutaṃ prabhuḥ // LiP_1,92.187 anugṛhya gaṇatvaṃ ca prāpayāmāsa līlayā etadvaḥ kathitaṃ sarvaṃ kathāsarvasvamādarāt // LiP_1,92.188 yaḥ paṭhecchṛṇuyādvāpi kṣetramāhātmyamuttamam sarvakṣetreṣu yatpuṇyaṃ tatsarvaṃ sahasā labhet // LiP_1,92.189 śrāvayedvā dvijānsarvān kṛtaśaucān jitendriyān sa eva sarvayajñasya phalaṃ prāpnoti mānavaḥ // LiP_1,92.190 iti śrīliṅgamahāpurāṇe pūrvabhāge vārāṇasīśrīśailamāhātmyakathanaṃ nāma dvinavatitamo 'dhyāyaḥ andhako nāma daityendro mandare cārukandare damitastu kathaṃ lebhe gāṇapatyaṃ maheśvarāt // LiP_1,93.1 vaktumarhasi cāsmākaṃ yathāvṛttaṃ yathāśrutam andhakānugrahaṃ caiva mandare śoṣaṇaṃ tathā // LiP_1,93.2 varalābhamaśeṣaṃ ca pravadāmi samāsataḥ hiraṇyākṣasya tanayo hiraṇyanayanopamaḥ // LiP_1,93.3 purāndhaka iti khyātas tapasā labdhavikramaḥ prasādādbrahmaṇaḥ sākṣād avadhyatvamavāpya ca // LiP_1,93.4 trailokyamakhilaṃ bhuktvā jitvā cendrapuraṃ purā līlayā cāprayatnena trāsayāmāsa vāsavam // LiP_1,93.5 bādhitāstāḍitā baddhāḥ pātitāstena te surāḥ viviśurmandaraṃ bhītā nārāyaṇapurogamāḥ // LiP_1,93.6 evaṃ saṃpīḍya vai devān andhako 'pi mahāsuraḥ yadṛcchayā giriṃ prāpto mandaraṃ cārukandaram // LiP_1,93.7 tataste samastāḥ surendrāḥ sasādhyāḥ sureśaṃ maheśaṃ puretyāhurevam drutaṃ cālpavīryaprabhinnāṅgabhinnā vayaṃ daityarājasya śastrairnikṛttāḥ // LiP_1,93.8 itīdamakhilaṃ śrutvā daityāgamam anaupamam gaṇeśvaraiś ca bhagavān andhakābhimukhaṃ yayau // LiP_1,93.9 tatrendrapadmodbhavaviṣṇumukhyāḥ sureśvarā vipravarāś ca sarve /* jayeti vācā bhagavantam ūcuḥ kirīṭabaddhāñjalayaḥ samantāt // LiP_1,93.10 athāśeṣāsurāṃstasya koṭikoṭiśatais tataḥ bhasmīkṛtya mahādevo nirbibhedāndhakaṃ tadā // LiP_1,93.11 śūlena śūlinā protaṃ dagdhakalmaṣakañcukam dṛṣṭvāndhakaṃ nanādeśaṃ praṇamya sa pitāmahaḥ // LiP_1,93.12 tannādaśravaṇānnedur devā devaṃ praṇamya tam nanṛturmunayaḥ sarve mumudurgaṇapuṅgavāḥ // LiP_1,93.13 sasṛjuḥ puṣpavarṣāṇi devāḥ śaṃbhostadopari trailokyamakhilaṃ harṣān nananda ca nanāda ca // LiP_1,93.14 dagdho 'gninā ca śūlena protaḥ preta ivāndhakaḥ sāttvikaṃ bhāvamāsthāya cintayāmāsa cetasā // LiP_1,93.15 janmāntare 'pi devena dagdho yasmācchivena vai ārādhito mayā śaṃbhuḥ purā sākṣānmaheśvaraḥ // LiP_1,93.16 tasmādetanmayā labdham anyathā nopapadyate yaḥ smarenmanasā rudraṃ prāṇānte sakṛdeva vā // LiP_1,93.17 sa yāti śivasāyujyaṃ kiṃ punarbahuśaḥ smaran brahmā ca bhagavānviṣṇuḥ sarve devāḥ savāsavāḥ // LiP_1,93.18 śaraṇaṃ prāpya tiṣṭhanti tameva śaraṇaṃ vrajet evaṃ saṃcintya tuṣṭātmā so 'ndhakaś cāndhakārdanam // LiP_1,93.19 sagaṇaṃ śivamīśānam astuvatpuṇyagauravāt prārthitastena bhagavān paramārtiharo haraḥ // LiP_1,93.20 hiraṇyanetratanayaṃ śūlāgrasthaṃ sureśvaraḥ provāca dānavaṃ prekṣya ghṛṇayā nīlalohitaḥ // LiP_1,93.21 tuṣṭo 'smi vatsa bhadraṃ te kāmaṃ kiṃ karavāṇi te varānvaraya daityendra varado 'haṃ tavāndhaka // LiP_1,93.22 śrutvā vākyaṃ tadā śaṃbhor hiraṇyanayanātmajaḥ harṣagadgadayā vācā provācedaṃ maheśvaram // LiP_1,93.23 bhagavandevadeveśa bhaktārtihara śaṅkara tvayi bhaktiḥ prasīdeśa yadi deyo varaś ca me // LiP_1,93.24 śrutvā bhavo 'pi vacanam andhakasya mahātmanaḥ pradadau durlabhāṃ śraddhāṃ daityendrāya mahādyutiḥ // LiP_1,93.25 gāṇapatyaṃ ca daityāya pradadau cāvaropya tam praṇemustaṃ surendrādyā gāṇapatye pratiṣṭhitam // LiP_1,93.26 iti śrīliṅgamahāpurāṇe pūrvabhāge andhakagāṇapatyātmako nāma trinavatitamo 'dhyāyaḥ kathamasya pitā daityo hiraṇyākṣaḥ sudāruṇaḥ viṣṇunā sūdito viṣṇur vārāhatvaṃ kathaṃ gataḥ // LiP_1,94.1 tasya śṛṅgaṃ maheśasya bhūṣaṇatvaṃ kathaṃ gatam etatsarvaṃ viśeṣeṇa sūta vaktumihārhasi // LiP_1,94.2 hiraṇyakaśiporbhrātā hiraṇyākṣa iti smṛtaḥ purāndhakāsureśasya pitā kālāntakopamaḥ // LiP_1,94.3 devāñjitvātha daityendro baddhvā ca dharaṇīmimām nītvā rasātalaṃ cakre vandīm indīvaraprabhām // LiP_1,94.4 tataḥ sabrahmakā devāḥ parimlānamukhaśriyaḥ bādhitāstāḍitā baddhvā hiraṇyākṣeṇa tena vai // LiP_1,94.5 balinā daityamukhyena krūreṇa sudurātmanā praṇamya śirasā viṣṇuṃ daityakoṭivimardanam // LiP_1,94.6 sarve vijñāpayāmāsur dharaṇībandhanaṃ hareḥ śrutvaitadbhagavān viṣṇur dharaṇībandhanaṃ hariḥ // LiP_1,94.7 bhūtvā yajñavarāho 'sau yathā liṅgodbhave tathā daityaiś ca sārdhaṃ daityendraṃ hiraṇyākṣaṃ mahābalam // LiP_1,94.8 daṃṣṭrāgrakoṭyā hatvainaṃ reje daityāntakṛtprabhuḥ kalpādiṣu yathāpūrvaṃ praviśya ca rasātalam // LiP_1,94.9 ānīya vasudhāṃ devīm aṅkasthāmakarodbahiḥ tatas tuṣṭāva deveśaṃ devadevaḥ pitāmahaḥ // LiP_1,94.10 śakrādyaiḥ sahito bhūtvā harṣagadgadayā girā śāśvatāya varāhāya daṃṣṭriṇe daṇḍine namaḥ // LiP_1,94.11 nārāyaṇāya sarvāya brahmaṇe paramātmane kartre dhartre dharāyāstu hartre devāriṇāṃ svayam kartre netre surendrāṇāṃ śāstre ca sakalasya ca // LiP_1,94.12 tvamaṣṭamūrtistvamanantamūrtis tvamādidevastvamanantaveditaḥ tvayā kṛtaṃ sarvamidaṃ prasīda sureśa lokeśa varāha viṣṇo // LiP_1,94.13 tathaikadaṃṣṭrāgramukhāgrakoṭibhāgaikabhāgārdhatamena viṣṇo hatāḥ kṣaṇāt kāmada daityamukhyāḥ svadaṃṣṭrakoṭyā saha putrabhṛtyaiḥ // LiP_1,94.14 tvayoddhṛtā deva dharā dhareśa dharādharākāra dhṛtāgradaṃṣṭre dharādharaiḥ sarvajanaiḥ samudraiḥ surāsuraiḥ sevitacandravaktra // LiP_1,94.15 tvayaiva deveśa vibho kṛtaś ca jayaḥ surāṇāmasureśvarāṇām aho pradattastu varaḥ prasīda vāgdevatā vārijasaṃbhavāya // LiP_1,94.16 tava romṇi sakalāmareśvarānayanadvaye śaśiravī padadvaye /* nihitā rasātalagatā vasuṃdharā tava pṛṣṭhataḥ sakalatārakādayaḥ // LiP_1,94.17 jagatāṃ hitāya bhavatā vasuṃdharā bhagavan rasātalapuṭaṃ gatā tadā abaloddhṛtā ca bhagavaṃstavaiva sakalaṃ tvayaiva hi dhṛtaṃ jagadguro // LiP_1,94.18 iti vākpatirbahuvidhaistavārcanaiḥ praṇipatya viṣṇumamaraiḥ prajāpatiḥ vividhānvarān harimukhāttu labdhavān harinābhivārijadehabhṛt svayam // LiP_1,94.19 atha tāmuddhṛtāṃ tena dharāṃ devā munīśvarāḥ mūrdhnyāropya namaścakruś cakriṇaḥ saṃnidhau tadā // LiP_1,94.20 anenaiva varāheṇa coddhṛtāsi varaprade kṛṣṇenākliṣṭakāryeṇa śatahastena viṣṇunā // LiP_1,94.21 dharaṇi tvaṃ mahābhoge bhūmistvaṃ dhenuravyaye lokānāṃ dhāriṇī tvaṃ hi mṛttike hara pātakam // LiP_1,94.22 manasā karmaṇā vācā varade vārijekṣaṇe tvayā hatena pāpena jīvāmastvatprasādataḥ // LiP_1,94.23 ityuktā sā tadā devī dharā devair athābravīt varāhadaṃṣṭrābhinnāyāṃ dharāyāṃ mṛttikāṃ dvijāḥ // LiP_1,94.24 mantreṇānena yo bibhrat mūrdhni pāpātpramucyate āyuṣmān balavān dhanyaḥ putrapautrasamanvitaḥ // LiP_1,94.25 kramādbhuvi divaṃ prāpya karmānte modate suraiḥ atha deve gate tyaktvā varāhe kṣīrasāgaram // LiP_1,94.26 vārāharūpamanaghaṃ cacāla ca dharā punaḥ tasya daṃṣṭrābharākrāntā devadevasya dhīmataḥ // LiP_1,94.27 yadṛcchayā bhavaḥ paśyan jagāma jagadīśvaraḥ daṃṣṭrāṃ jagrāha dṛṣṭvā tāṃ bhūṣaṇārthamathātmanaḥ // LiP_1,94.28 dadhāra ca mahādevaḥ kūrcānte vai mahorasi devāś ca tuṣṭuvuḥ sendrā devadevasya vaibhavam // LiP_1,94.29 dharā pratiṣṭhitā hyevaṃ devadevena līlayā bhūtānāṃ saṃplave cāpi viṣṇoścaiva kalevaram // LiP_1,94.30 brahmaṇaś ca tathānyeṣāṃ devānāmapi līlayā vibhuraṅgavibhāgena bhūṣito na yadi prabhuḥ // LiP_1,94.31 kathaṃ vimuktirviprāṇāṃ tasmāddaṃṣṭrī maheśvaraḥ // LiP_1,94.32 iti śrīliṅgamahāpurāṇe pūrvabhāge varāhaprādurbhāvo nāma caturnavatitamo 'dhyāyaḥ nṛsiṃhena hataḥ pūrvaṃ hiraṇyākṣāgrajaḥ śrutam kathaṃ niṣūditastena hiraṇyakaśipurvada // LiP_1,95.1 hiraṇyakaśipoḥ putraḥ prahrāda iti viśrutaḥ dharmajñaḥ satyasampannas tapasvī cābhavatsudhīḥ // LiP_1,95.2 janmaprabhṛti deveśaṃ pūjayāmāsa cāvyayam sarvajñaṃ sarvagaṃ viṣṇuṃ sarvadevabhavodbhavam // LiP_1,95.3 tamādipuruṣaṃ bhaktyā parabrahmasvarūpiṇam brahmaṇo 'dhipatiṃ sṛṣṭisthitisaṃhārakāraṇam // LiP_1,95.4 so 'pi viṣṇostathābhūtaṃ dṛṣṭvā putraṃ samāhitam namo nārāyaṇāyeti govindeti muhurmuhuḥ // LiP_1,95.5 stuvantaṃ prāha devāriḥ pradahanniva pāpadhīḥ na māṃ jānāsi durbuddhe sarvadaityāmareśvaram // LiP_1,95.6 prahrāda vīra duṣputra dvijadevārtikāraṇam ko viṣṇuḥ padmajo vāpi śakraś ca varuṇo 'thavā // LiP_1,95.7 vāyuḥ somastatheśānaḥ pāvako mama yaḥ samaḥ māmevārcaya bhaktyā ca svalpaṃ nārāyaṇaṃ sadā // LiP_1,95.8 prahrāda jīvite vāñchā tavaiṣā śṛṇu cāsti cet śrutvāpi tasya vacanaṃ hiraṇyakaśipoḥ sudhīḥ // LiP_1,95.9 prahrādaḥ pūjayāmāsa namo nārāyaṇeti ca namo nārāyaṇāyeti sarvadaityakumārakān // LiP_1,95.10 adhyāpayāmāsa ca tāṃ brahmavidyāṃ suśobhanām durlaṅghyāṃ cātmano dṛṣṭvā śakrādibhir api svayam // LiP_1,95.11 putreṇa laṅghitāmājñāṃ hiraṇyaḥ prāha dānavān etaṃ nānāvidhairvadhyaṃ duṣputraṃ hantumarhatha // LiP_1,95.12 evamuktāstadā tena daityena sudurātmanā nijaghnurdevadevasya bhṛtyaṃ prahrādamavyayam // LiP_1,95.13 tatra tatpratikṛtaṃ tadā surair daityarājatanayaṃ dvijottamāḥ kṣīravārinidhiśāyinaḥ prabhor niṣphalaṃ tvatha babhūva tejasā // LiP_1,95.14 tadātha garvabhinnasya hiraṇyakaśipoḥ prabhuḥ tatraivāvirabhūddhantuṃ nṛsiṃhākṛtimāsthitaḥ // LiP_1,95.15 jaghāna ca sutaṃ prekṣya pitaraṃ dānavādhamam bibheda tatkṣaṇādeva karajair niśitaiḥ śataiḥ // LiP_1,95.16 tato nihatya taṃ daityaṃ sabāndhavamaghāpahaḥ pīḍayāmāsa daityendraṃ yugāntāgnirivāparaḥ // LiP_1,95.17 nādaistasya nṛsiṃhasya ghorairvitrāsitaṃ jagat ā brahmabhuvanād viprāḥ pracacāla ca suvratāḥ // LiP_1,95.18 dṛṣṭvā surāsuramahoragasiddhasādhyās tasmin kṣaṇe hariviriñcimukhā nṛsiṃham dhairyaṃ balaṃ ca samavāpya yayurvisṛjya ā diṅmukhāntam asurakṣaṇatatparāś ca // LiP_1,95.19 tatastairgataiḥ saiṣa devo nṛsiṃhaḥ sahasrākṛtiḥ sarvapāt sarvabāhuḥ sahasrekṣaṇaḥ somasūryāgninetras tadā saṃsthitaḥ sarvamāvṛtya māyī // LiP_1,95.20 taṃ tuṣṭuvuḥ suraśreṣṭhā lokā lokācale sthitāḥ sabrahmakāḥ sasādhyāś ca sayamāḥ samarudgaṇāḥ // LiP_1,95.21 parātparataraṃ brahma tattvāt tattvatamaṃ bhavān jyotiṣāṃ tu paraṃ jyotiḥ paramātmā jaganmayaḥ // LiP_1,95.22 sthūlaṃ sūkṣmaṃ susūkṣmaṃ ca śabdabrahmamayaḥ śubhaḥ vāgatīto nirālaṃbo nirdvandvo nirupaplavaḥ // LiP_1,95.23 yajñabhugyajñamūrtistvaṃ yajñināṃ phaladaḥ prabhuḥ bhavānmatsyākṛtiḥ kaurmam āsthāya jagati sthitaḥ // LiP_1,95.24 vārāhīṃ caiva tāṃ saiṃhīm āsthāyehavyavasthitaḥ devānāṃ devarakṣārthaṃ nihatya ditijeśvaram // LiP_1,95.25 dvijaśāpacchalenaivam avatīrṇo 'si līlayā na dṛṣṭaṃ yattvadanyaṃ hi bhavān sarvaṃ carācaram // LiP_1,95.26 bhavānviṣṇurbhavān rudro bhavāneva pitāmahaḥ bhavānādirbhavānanto bhavāneva vayaṃ vibho // LiP_1,95.27 bhavāneva jagatsarvaṃ pralāpena kimīśvara māyayā bahudhā saṃstham advitīyamayaṃ prabho // LiP_1,95.28 stoṣyāmastvāṃ kathaṃ bhāsi devadeva mṛgādhipa stuto 'pi vividhaiḥ stutyair bhāvairnānāvidhaiḥ prabhuḥ // LiP_1,95.29 na jagāma dvijāḥ śāntiṃ mānayanyonimātmanaḥ yo nṛsiṃhastavaṃ bhaktyā paṭhedvārthaṃ vicārayet // LiP_1,95.30 śrāvayedvā dvijānsarvān viṣṇuloke mahīyate tadantare śivaṃ devāḥ sendrāḥ sabrahmakāḥ prabhum // LiP_1,95.31 samprāpya tuṣṭuvuḥ sarvaṃ vijñāpya mṛgarūpiṇaḥ tato brahmādayastūrṇaṃ saṃstūya parameśvaram // LiP_1,95.32 ātmatrāṇāya śaraṇaṃ jagmuḥ paramakāraṇam mandarasthaṃ mahādevaṃ krīḍamānaṃ sahomayā // LiP_1,95.33 sevitaṃ gaṇagandharvaiḥ siddhairapsarasāṃ gaṇaiḥ devatābhiḥ saha brahmā bhītabhītaḥ sagadgadam praṇamya daṇḍavadbhūmau tuṣṭāva parameśvaram // LiP_1,95.34 namaste kālakālāya namaste rudra manyave namaḥ śivāya rudrāya śaṅkarāya śivāya te // LiP_1,95.35 ugro 'si sarvabhūtānāṃ niyantāsi śivo 'si naḥ namaḥ śivāya śarvāya śaṅkarāyārttihāriṇe // LiP_1,95.36 mayaskarāya viśvāya viṣṇave brahmaṇe namaḥ antakāya namastubhyam umāyāḥ pataye namaḥ // LiP_1,95.37 hiraṇyabāhave sākṣād dhiraṇyapataye namaḥ śarvāya sarvarūpāya puruṣāya namonamaḥ // LiP_1,95.38 sadasadvyaktihīnāya mahataḥ kāraṇāya te nityāya viśvarūpāya jāyamānāya te namaḥ // LiP_1,95.39 jātāya bahudhā loke prabhūtāya namonamaḥ rudrāya nīlarudrāya kadrudrāya pracetase // LiP_1,95.40 kālāya kālarūpāya namaḥ kālāṅgahāriṇe mīḍhuṣṭamāya devāya śitikaṇṭhāya te namaḥ // LiP_1,95.41 mahīyase namastubhyaṃ hantre devāriṇāṃ sadā tārāya ca sutārāya tāraṇāya namonamaḥ // LiP_1,95.42 harikeśāya devāya śaṃbhave paramātmane devānāṃ śaṃbhave tubhyaṃ bhūtānāṃ śaṃbhave namaḥ // LiP_1,95.43 śambhave haimavatyāś ca manyave rudrarūpiṇe kapardine namastubhyaṃ kālakaṇṭhāya te namaḥ // LiP_1,95.44 hiraṇyāya maheśāya śrīkaṇṭhāya namonamaḥ bhasmadigdhaśarīrāya daṇḍamuṇḍīśvarāya ca // LiP_1,95.45 namo hrasvāya dīrghāya vāmanāya namonamaḥ nama ugratriśūlāya ugrāya ca namo namaḥ // LiP_1,95.46 bhīmāya bhīmarūpāya bhīmakarmaratāya te agrevadhāya vai bhūtvā namo dūrevadhāya ca // LiP_1,95.47 dhanvine śūline tubhyaṃ gadine haline namaḥ cakriṇe varmiṇe nityaṃ daityānāṃ karmabhedine // LiP_1,95.48 sadyāya sadyarūpāya sadyojātāya te namaḥ vāmāya vāmarūpāya vāmanetrāya te namaḥ // LiP_1,95.49 aghorarūpāya vikaṭāya vikaṭaśarīrāya te namaḥ /* puruṣarūpāya puruṣaikatatpuruṣāya vai namaḥ // LiP_1,95.50 puruṣārthapradānāya pataye parameṣṭhine īśānāya namastubhyam īśvarāya namonamaḥ // LiP_1,95.51 brahmaṇe brahmarūpāya namaḥ sākṣācchivāya te sarvaviṣṇurnṛsiṃhasya rūpamāsthāya viśvakṛt // LiP_1,95.52 hiraṇyakaśipuṃ hatvā karajairniśitaiḥ svayam daityendrairbahubhiḥ sārdhaṃ hitārthaṃ jagatāṃ prabhuḥ // LiP_1,95.53 saiṃhīṃ samānayanyoniṃ bādhate nikhilaṃ jagat yatkṛtyamatra deveśa tatkuruṣva bhavāniha // LiP_1,95.54 ugro 'si sarvaduṣṭānāṃ niyantāsi śivo 'si naḥ kālakūṭādivapuṣā trāhi naḥ śaraṇāgatān // LiP_1,95.55 śukraṃ tu vṛttaṃ viśveśa krīḍā vai kevalaṃ vayam tavonmeṣanimeṣābhyām asmākaṃ pralayodayau // LiP_1,95.56 unmīlayet tvayi brahman vināśo 'sti na te śiva saṃtaptāsmo vayaṃ deva hariṇāmitatejasā // LiP_1,95.57 sarvalokahitāyainaṃ tattvaṃ saṃhartumicchasi vijñāpitas tathā devaḥ prahasanprāha tān surān // LiP_1,95.58 abhayaṃ ca dadau teṣāṃ haniṣyāmīti taṃ prabhuḥ so 'pi śakraḥ suraiḥ sārdhaṃ praṇipatya yathāgatam // LiP_1,95.59 jagāma bhagavān brahmā tathānye ca surottamāḥ athotthāya mahādevaḥ śārabhaṃ rūpamāsthitaḥ // LiP_1,95.60 yayau prānte nṛsiṃhasya garvitasya mṛgāśinaḥ apahṛtya tadā prāṇān śarabhaḥ surapūjitaḥ // LiP_1,95.61 siṃhāttato naro bhūtvā jagāma ca yathākramam evaṃ stutastadā devair jagāma sa yathākramam // LiP_1,95.62 yaḥ paṭhecchṛṇuyādvāpi saṃstavaṃ śārvamuttamam rudralokamanuprāpya rudreṇa saha modate // LiP_1,95.63 iti śrīliṅgamahāpurāṇe pūrvabhāge nārasiṃhe pañcanavatitamo 'dhyāyaḥ kathaṃ devo mahādevo viśvasaṃhārakārakaḥ śarabhākhyaṃ mahāghoraṃ vikṛtaṃ rūpamāsthitaḥ // LiP_1,96.1 kiṃ kiṃ dhairyaṃ kṛtaṃ tena brūhi sarvam aśeṣataḥ evamabhyarthito devair matiṃ cakre kṛpālayaḥ // LiP_1,96.2 yattejastu nṛsiṃhākhyaṃ saṃhartuṃ parameśvaraḥ tadarthaṃ smṛtavān rudro vīrabhadraṃ mahābalam // LiP_1,96.3 ātmano bhairavaṃ rūpaṃ mahāpralayakārakam ājagāma purā sadyo gaṇānāmagrato hasan // LiP_1,96.4 sāṭṭahāsair gaṇavarair utpatadbhir itastataḥ nṛsiṃharūpairatyugraiḥ koṭibhiḥ parivāritaḥ // LiP_1,96.5 tāvadbhir abhito vīrair nṛtyadbhiś ca mudānvitaiḥ krīḍadbhiś ca mahādhīrair brahmādyaiḥ kandukairiva // LiP_1,96.6 adṛṣṭapūrvairanyaiś ca veṣṭito vīravanditaḥ kalpāntajvalanajvālo vilasallocanatrayaḥ // LiP_1,96.7 āttaśastro jaṭājūṭe jvaladbālendumaṇḍitaḥ bālendudvitayākāratīkṣṇadaṃṣṭrāṅkuradvayaḥ // LiP_1,96.8 ākhaṇḍaladhanuḥkhaṇḍasaṃnibhabhrūlatāyutaḥ mahāpracaṇḍahuṅkārabadhirīkṛtadiṅmukhaḥ // LiP_1,96.9 nīlameghāñjanākārabhīṣaṇaśmaśruradbhutaḥ vādakhaṇḍam akhaṇḍābhyāṃ bhrāmayaṃstriśikhaṃ muhuḥ // LiP_1,96.10 vīrabhadro 'pi bhagavān vīraśaktivijṛmbhitaḥ svayaṃ vijñāpayāmāsa kimatra smṛtikāraṇam // LiP_1,96.11 ājñāpaya jagatsvāmin prasādaḥ kriyatāṃ mayi akāle bhayamutpannaṃ devānāmapi bhairava // LiP_1,96.12 jvalitaḥ sa nṛsiṃhāgniḥ śamayainaṃ durāsadam sāntvayan bodhayādau taṃ tena kiṃ nopaśāmyati // LiP_1,96.13 tato matparamaṃ bhāvaṃ bhairavaṃ saṃpradarśaya sūkṣmaṃ sūkṣmeṇa saṃhṛtya sthūlaṃ sthūlena tejasā // LiP_1,96.14 vaktramānaya kṛttiṃ ca vīrabhadra mamājñayā ityādiṣṭo gaṇādhyakṣaḥ praśāntavapurāsthitaḥ // LiP_1,96.15 jagāma raṃhasā tatra yatrāste narakesarī tatastaṃ bodhayāmāsa vīrabhadro haro harim // LiP_1,96.16 uvāca vākyamīśānaḥ pitā putramivaurasam jagatsukhāya bhagavann avatīrṇo 'si mādhava // LiP_1,96.17 sthityarthena ca yukto 'si pareṇa parameṣṭhinā jantucakraṃ bhagavatā rakṣitaṃ matsyarūpiṇā // LiP_1,96.18 pucchenaiva samābadhya bhramannekārṇave purā bibharṣi kūrmarūpeṇa vārāheṇoddhṛtā mahī // LiP_1,96.19 anena harirūpeṇa hiraṇyakaśipurhataḥ vāmanena balirbaddhas tvayā vikramatā punaḥ // LiP_1,96.20 tvam eva sarvabhūtānāṃ prabhāvaḥ prabhur avyayaḥ yadā yadā hi lokasya duḥkhaṃ kiṃcit prajāyate // LiP_1,96.21 tadā tadāvatīrṇastvaṃ kariṣyasi nirāmayam nādhikastvatsamo 'pyasti hare śivaparāyaṇa // LiP_1,96.22 tvayā dharmāś ca vedāś ca śubhe mārge pratiṣṭhitāḥ yadartham avatāro 'yaṃ nihataḥ so 'pi keśava // LiP_1,96.23 atyantaghoraṃ bhagavan narasiṃha vapustava upasaṃhara viśvātmaṃs tvameva mama saṃnidhau // LiP_1,96.24 ityukto vīrabhadreṇa nṛsiṃhaḥ śāntayā girā tato 'dhikaṃ mahāghoraṃ kopaṃ prajvālayaddhariḥ // LiP_1,96.25 āgato 'si yatastatra gaccha tvaṃ mā hitaṃ vada idānīṃ saṃhariṣyāmi jagadetaccarācaram // LiP_1,96.26 saṃhartur na hi saṃhāraḥ svato vā parato 'pi vā śāsitaṃ mama sarvatra śāstā ko 'pi na vidyate // LiP_1,96.27 matprasādena sakalaṃ samaryādaṃ pravartate ahaṃ hi sarvaśaktīnāṃ pravartakanivartakaḥ // LiP_1,96.28 yad yad vibhūtimat sattvaṃ śrīmadūrjitameva vā tattadviddhi gaṇādhyakṣa mama tejovijṛmbhitam // LiP_1,96.29 devatāparamārthajñā mamaiva paramaṃ viduḥ madaṃśāḥ śaktisampannā brahmaśakrādayaḥ surāḥ // LiP_1,96.30 mannābhipaṅkajājjātaḥ purā brahmā caturmukhaḥ tallalāṭasamutpanno bhagavānvṛṣabhadhvajaḥ // LiP_1,96.31 rajasādhiṣṭhitaḥ sraṣṭā rudrastāmasa ucyate ahaṃ niyantā sarvasya matparaṃ nāsti daivatam // LiP_1,96.32 viśvādhikaḥ svatantraś ca kartā hartākhileśvaraḥ idaṃ tu matparaṃ tejaḥ kaḥ punaḥ śrotumicchati // LiP_1,96.33 ato māṃ śaraṇaṃ prāpya gaccha tvaṃ vigatajvaraḥ avehi paramaṃ bhāvam idaṃ bhūtamaheśvaraḥ // LiP_1,96.34 kālo 'smyahaṃ kālavināśahetur lokān samāhartum ahaṃ pravṛttaḥ mṛtyormṛtyuṃ viddhi māṃ vīrabhadra jīvantyete matprasādena devāḥ // LiP_1,96.35 sāhaṅkāramidaṃ śrutvā harer amitavikramaḥ vihasyovāca sāvajñaṃ tato visphuritādharaḥ // LiP_1,96.36 kiṃ na jānāsi viśveśaṃ saṃhartāraṃ pinākinam asadvādo vivādaś ca vināśastvayi kevalaḥ // LiP_1,96.37 tavānyonyāvatārāṇi kāni śeṣāṇi sāṃpratam kṛtāni yena kenāpi kathāśeṣo bhaviṣyati // LiP_1,96.38 doṣaṃ tvaṃ paśya etattvam avasthāmīdṛśīṃ gataḥ tena saṃhāradakṣeṇa kṣaṇātsaṃkṣayameṣyasi // LiP_1,96.39 prakṛtistvaṃ pumān rudras tvayi vīryaṃ samāhitam tvannābhipaṅkajājjātaḥ pañcavaktraḥ pitāmahaḥ // LiP_1,96.40 sṛṣṭyarthena jagatpūrvaṃ śaṅkaraṃ nīlalohitam lalāṭe cintayāmāsa tapasyugre vyavasthitaḥ // LiP_1,96.41 tallalāṭādabhūcchaṃbhoḥ sṛṣṭyarthaṃ tanna dūṣaṇam aṃśo 'haṃ devadevasya mahābhairavarūpiṇaḥ // LiP_1,96.42 tvatsaṃhāre niyukto 'smi vinayena balena ca evaṃ rakṣo vidāryaiva tvaṃ śaktikalayā yutaḥ // LiP_1,96.43 ahaṅkārāvalepena garjasi tvamatandritaḥ upakāro hyasādhūnām apakārāya kevalam // LiP_1,96.44 yadi siṃha maheśānaṃ svapunarbhūta manyase na tvaṃ sraṣṭā na saṃhartā na svatantro hi kutracit // LiP_1,96.45 kulālacakravacchaktyā prerito 'si pinākinā adyāpi tava nikṣiptaṃ kapālaṃ kūrmarūpiṇaḥ // LiP_1,96.46 harahāralatāmadhye mugdha kasmānna budhyase vismṛtaṃ kiṃ tadaṃśena daṃṣṭrotpātanapīḍitaḥ // LiP_1,96.47 vārāhavigrahaste 'dya sākrośaṃ tārakāriṇā dagdho 'si yasya śūlāgre viṣvaksenacchalādbhavān // LiP_1,96.48 dakṣayajñe śiraśchinnaṃ mayā te yajñarūpiṇaḥ adyāpi tava putrasya brahmaṇaḥ pañcamaṃ śiraḥ // LiP_1,96.49 chinnaṃ tamenābhisaṃdhaṃ tadaṃśaṃ tasya tadbalam nirjitastvaṃ dadhīcena saṃgrāme samarudgaṇaḥ // LiP_1,96.50 kaṇḍūyamāne śirasi kathaṃ tadvismṛtaṃ tvayā cakraṃ vikramato yasya cakrapāṇe tava priyam // LiP_1,96.51 kutaḥ prāptaṃ kṛtaṃ kena tvayā tadapi vismṛtam te mayā sakalā lokā gṛhītāstvaṃ payonidhau // LiP_1,96.52 nidrāparavaśaḥ śeṣe sa kathaṃ sāttviko bhavān tvadādistambaparyantaṃ rudraśaktivijṛmbhitam // LiP_1,96.53 śaktimānabhitastvaṃ ca hy analastvaṃ ca mohitaḥ tattejaso 'pi māhātmyaṃ yuvāṃ draṣṭuṃ na hi kṣamau // LiP_1,96.54 sthūlā ye hi prapaśyanti tadviṣṇoḥ paramaṃ padam dyāvāpṛthivyā indrāgniyamasya varuṇasya ca // LiP_1,96.55 dhvāntodare śaśāṅkasya janitvā parameśvaraḥ kālo 'si tvaṃ mahākālaḥ kālakālo maheśvaraḥ // LiP_1,96.56 atastvamugrakalayā mṛtyormṛtyurbhaviṣyasi sthiradhanvā kṣayo vīro vīro viśvādhikaḥ prabhuḥ // LiP_1,96.57 upahastā jvaraṃ bhīmo mṛgapakṣihiraṇmayaḥ śāstāśeṣasya jagato na tvaṃ naivacaturmukhaḥ // LiP_1,96.58 itthaṃ sarvaṃ samālokya saṃharātmānam ātmanā no cedidānīṃ krodhasya mahābhairavarūpiṇaḥ // LiP_1,96.59 vajrāśaniriva sthāṇos tv evaṃ mṛtyuḥ patiṣyati ityukto vīrabhadreṇa nṛsiṃhaḥ krodhavihvalaḥ // LiP_1,96.60 nanāda tanuvegena taṃ gṛhītuṃ pracakrame atrāntare mahāghoraṃ vipakṣabhayakāraṇam // LiP_1,96.61 gaganavyāpi durdharṣaśaivatejaḥsamudbhavam vīrabhadrasya tadrūpaṃ tatkṣaṇādeva dṛśyate // LiP_1,96.62 na taddhiraṇmayaṃ saumyaṃ na sauraṃ nāgnisaṃbhavam na taḍiccandrasadṛśam anaupamyaṃ maheśvaram // LiP_1,96.63 tadā tejāṃsi sarvāṇi tasmin līnāni śāṅkare tato vyakto mahātejā vyakte saṃbhavatastataḥ // LiP_1,96.64 rudrasādhāraṇaṃ caiva cihnitaṃ vikṛtākṛti tataḥ saṃhārarūpeṇa suvyaktaḥ parameśvaraḥ // LiP_1,96.65 paśyatāṃ sarvadevānāṃ jayaśabdādimaṅgalaiḥ sahasrabāhur jaṭilaś candrārdhakṛtaśekharaḥ // LiP_1,96.66 sa mṛgārdhaśarīreṇa pakṣābhyāṃ cañcunā dvijāḥ atitīkṣṇamahādaṃṣṭro vajratulyanakhāyudhaḥ // LiP_1,96.67 kaṇṭhe kālo mahābāhuś catuṣpād vahnisaṃbhavaḥ yugāntodyatajīmūtabhīmagaṃbhīraniḥsvanaḥ // LiP_1,96.68 samaṃ kupitavṛttāgnivyāvṛttanayanatrayaḥ spaṣṭadaṃṣṭro 'dharoṣṭhaś ca huṅkāreṇa yuto haraḥ // LiP_1,96.69 haristaddarśanādeva vinaṣṭabalavikramaḥ bibhrad aurmyaṃ sahasrāṃśor adhaḥ khadyotavibhramam // LiP_1,96.70 atha vibhramya pakṣābhyāṃ nābhipāde 'bhyudārayan pādāvābadhya pucchena bāhubhyāṃ bāhumaṇḍalam // LiP_1,96.71 bhindannurasi bāhubhyāṃ nijagrāha haro harim tato jagāma gaganaṃ devaiḥ saha maharṣibhiḥ // LiP_1,96.72 sahasaiva bhayādviṣṇuṃ vihagaś ca yathoragam utkṣipyotkṣipya saṃgṛhya nipātya ca nipātya ca // LiP_1,96.73 uḍḍīyoḍḍīya bhagavān pakṣāghātavimohitam hariṃ harantaṃ vṛṣabhaṃ viśveśānaṃ tamīśvaram // LiP_1,96.74 anuyānti surāḥ sarve namovākyena tuṣṭuvuḥ nīyamānaḥ paravaśo dīnavaktraḥ kṛtāñjaliḥ // LiP_1,96.75 tuṣṭāva parameśānaṃ haristaṃ lalitākṣaraiḥ namo rudrāya śarvāya mahāgrāsāya viṣṇave // LiP_1,96.76 nama ugrāya bhīmāya namaḥ krodhāya manyave namo bhavāya śarvāya śaṅkarāya śivāya te // LiP_1,96.77 kālakālāya kālāya mahākālāya mṛtyave vīrāya vīrabhadrāya kṣayadvīrāya śūline // LiP_1,96.78 mahādevāya mahate paśūnāṃ pataye namaḥ ekāya nīlakaṇṭhāya śrīkaṇṭhāya pinākine // LiP_1,96.79 namo 'nantāya sūkṣmāya namaste mṛtyumanyave parāya parameśāya parātparatarāya te // LiP_1,96.80 parātparāya viśvāya namaste viśvamūrttaye namo viṣṇukalatrāya viṣṇukṣetrāya bhānave // LiP_1,96.81 kaivartāya kirātāya mahāvyādhāya śāśvate bhairavāya śaraṇyāya mahābhairavarūpiṇe // LiP_1,96.82 namo nṛsiṃhasaṃhartre kāmakālapurāraye mahāpāśaughasaṃhartre viṣṇumāyāntakāriṇe // LiP_1,96.83 tryaṃbakāya tryakṣarāya śipiviṣṭāya mīḍhuṣe mṛtyuñjayāya śarvāya sarvajñāya makhāraye // LiP_1,96.84 makheśāya vareṇyāya namaste vahnirūpiṇe mahāghrāṇāya jihvāya prāṇāpānapravartine // LiP_1,96.85 triguṇāya triśūlāya guṇātītāya yogine saṃsārāya pravāhāya mahāyantrapravartine // LiP_1,96.86 namaścandrāgnisūryāya muktivaicitryahetave varadāyāvatārāya sarvakāraṇahetave // LiP_1,96.87 kapāline karālāya pataye puṇyakīrttaye amoghāyāgninetrāya lakulīśāya śaṃbhave // LiP_1,96.88 bhiṣaktamāya muṇḍāya daṇḍine yogarūpiṇe meghavāhāya devāya pārvatīpataye namaḥ // LiP_1,96.89 avyaktāya viśokāya sthirāya sthiradhanvine sthāṇave kṛttivāsāya namaḥ pañcārthahetave // LiP_1,96.90 varadāyaikapādāya namaścandrārdhamauline namaste 'dhvararājāya vayasāṃ pataye namaḥ // LiP_1,96.91 yogīśvarāya nityāya satyāya parameṣṭhine sarvātmane namastubhyaṃ namaḥ sarveśvarāya te // LiP_1,96.92 ekadvitricatuḥpañcakṛtvas te 'stu namonamaḥ daśakṛtvastu sāhasrakṛtvaste ca namonamaḥ // LiP_1,96.93 namo 'parimitaṃ kṛtvā-nantakṛtvo namonamaḥ namonamo namo bhūyaḥ punarbhūyo namonamaḥ // LiP_1,96.94 nāmnāmaṣṭaśatenaivaṃ stutvāmṛtamayena tu punastu prārthayāmāsa nṛsiṃhaḥ śarabheśvaram // LiP_1,96.95 yadā yadā mamājñānam atyahaṅkāradūṣitam tadā tadāpanetavyaṃ tvayaiva parameśvara // LiP_1,96.96 evaṃ vijñāpayanprītaḥ śaṅkaraṃ narakesarī nanvaśakto bhavān viṣṇo jīvitāntaṃ parājitaḥ // LiP_1,96.97 tadvaktraśeṣamātrāntaṃ kṛtvā sarvasya vigraham śuktiśityaṃ tadā maṅgaṃ vīrabhadraḥ kṣaṇāttataḥ // LiP_1,96.98 atha brahmādayaḥ sarve vīrabhadra tvayā dṛśā jīvitāḥ smo vayaṃ devāḥ parjanyeneva pādapāḥ // LiP_1,96.99 yasya bhīṣā dahatyagnir udeti ca raviḥ svayam vāto vāti ca so 'si tvaṃ mṛtyurdhāvati pañcamaḥ // LiP_1,96.100 yadavyaktaṃ paraṃ vyoma kalātītaṃ sadāśivam bhagavaṃstvāmeva bhavaṃ vadanti brahmavādinaḥ // LiP_1,96.101 ke vayameva dhātukye vedane parameśvaraḥ na viddhi paramaṃ dhāma rūpalāvaṇyavarṇane // LiP_1,96.102 upasargeṣu sarveṣu trāyasvāsmān gaṇādhipa ekādaśātman bhagavān vartate rūpavān haraḥ // LiP_1,96.103 īdṛśān te 'vatārāṇi dṛṣṭvā śiva bahūṃstamaḥ kadācit saṃdihen nāsmāṃs tvaccintāstamayā tathā // LiP_1,96.104 guñjāgirivarataṭā-mitarūpāṇi sarvaśaḥ abhyasaṃhara gamyaṃ te na nītavyaṃ parāparā // LiP_1,96.105 dve tanū tava rudrasya vedajñā brāhmaṇā viduḥ ghorāpyanyā śivāpyanyā te pratyekamanekadhā // LiP_1,96.106 ihāsmānpāhi bhagavan nityāhatamahābalaḥ bhavatā hi jagatsarvaṃ vyāptaṃ svenaiva tejasā // LiP_1,96.107 brahmaviṣṇvindracandrādi vayaṃ ca pramukhāḥ surāḥ surāsurāḥ samprasūtās tvattaḥ sarve maheśvara // LiP_1,96.108 brahmā ca indro viṣṇuś ca yamādyā na surāsurān tato nigṛhya ca hariṃ siṃha ity upacetasam // LiP_1,96.109 yato bibharṣi sakalaṃ vibhajya tanumaṣṭadhā ato 'smān pāhi bhagavan surān dānair abhīpsitaiḥ // LiP_1,96.110 uvāca tān surāndevo maharṣīṃś ca purātanān yathā jale jalaṃ kṣiptaṃ kṣīraṃ kṣīre ghṛtaṃ ghṛte // LiP_1,96.111 eka eva tadā viṣṇuḥ śivalīno na cānyathā eṣa eva nṛsiṃhātmā sadarpaś ca mahābalaḥ // LiP_1,96.112 jagatsaṃhārakāreṇa pravṛtto narakesarī yājanīyo namastasmai madbhaktisiddhikāṅkṣibhiḥ // LiP_1,96.113 etāvaduktvā bhagavān vīrabhadro mahābalaḥ apaśyan sarvabhūtānāṃ tatraivāntaradhīyata // LiP_1,96.114 nṛsiṃhakṛttivasanas tadāprabhṛti śaṅkaraḥ vaktraṃ tanmuṇḍamālāyāṃ nāyakatvena kalpitam // LiP_1,96.115 tato devā nirātaṅkāḥ kīrtayantaḥ kathāmimām vismayotphullanayanā jagmuḥ sarve yathāgatam // LiP_1,96.116 ya idaṃ paramākhyānaṃ puṇyaṃ vedaiḥ samanvitam paṭhitvā śṛṇute caiva sarvaduḥkhavināśanam // LiP_1,96.117 dhanyaṃ yaśasyam āyuṣyam ārogyaṃ puṣṭivardhanam sarvavighnapraśamanaṃ sarvavyādhivināśanam // LiP_1,96.118 apamṛtyupraśamanaṃ mahāśāntikaraṃ śubham aricakrapraśamanaṃ sarvādhipravināśanam // LiP_1,96.119 tato duḥsvapnaśamanaṃ sarvabhūtanivāraṇam viṣagrahakṣayakaraṃ putrapautrādivardhanam // LiP_1,96.120 yogasiddhipradaṃ samyak śivajñānaprakāśakam śeṣalokasya sopānaṃ vāñchitārthaikasādhanam // LiP_1,96.121 viṣṇumāyānirasanaṃ devatāparamārthadam vāñchāsiddhipradaṃ caiva ṛddhiprajñādisādhanam // LiP_1,96.122 idaṃ tu śarabhākāraṃ paraṃ rūpaṃ pinākinaḥ prakāśitavyaṃ bhakteṣu cireṣūdyamiteṣu ca // LiP_1,96.123 taireva paṭhitavyaṃ ca śrotavyaṃ ca śivātmabhiḥ śivotsaveṣu sarveṣu caturdaśyaṣṭamīṣu ca // LiP_1,96.124 paṭhetpratiṣṭhākāleṣu śivasannidhikāraṇam coravyāghrāhisiṃhāntakṛto rājabhayeṣu ca // LiP_1,96.125 atrānyotpātabhūkampadavāgnipāṃsuvṛṣṭiṣu ulkāpāte mahāvāte vinā vṛṣṭyātivṛṣṭiṣu // LiP_1,96.126 atastatra paṭhedvidvāñ chivabhakto dṛḍhavrataḥ yaḥ paṭhecchṛṇuyādvāpi stavaṃ sarvamanuttamam // LiP_1,96.127 sa rudratvaṃ samāsādya rudrasyānucaro bhavet // LiP_1,96.128 iti śrīliṅgamahāpurāṇe pūrvabhāge śarabhaprādurbhāvo nāma ṣaṇṇavatitamo 'dhyāyaḥ jalandharaṃ jaṭāmauliḥ purā jambhārivikramam kathaṃ jaghāna bhagavān bhaganetraharo haraḥ // LiP_1,97.1 vaktumarhasi cāsmākaṃ romaharṣaṇa suvrata jalandhara iti khyāto jalamaṇḍalasaṃbhavaḥ // LiP_1,97.2 āsīdantakasaṃkāśas tapasā labdhavikramaḥ tena devāḥ sagandharvāḥ sayakṣoragarākṣasāḥ // LiP_1,97.3 nirjitāḥ samare sarve brahmā ca bhagavānajaḥ jitvaiva devasaṃghātaṃ brahmāṇaṃ vai jalandharaḥ // LiP_1,97.4 jagāma devadeveśaṃ viṣṇuṃ viśvaharaṃ gurum tayoḥ samabhavadyuddhaṃ divārātram aviśramam // LiP_1,97.5 jalandhareśayostena nirjito madhusūdanaḥ jalandharo 'pi taṃ jitvā devadevaṃ janārdanam // LiP_1,97.6 provācedaṃ diteḥ putrān nyāyadhīrjetumīśvaram sarve jitā mayā yuddhe śaṅkaro hyajito raṇe // LiP_1,97.7 taṃ jitvā sarvamīśānaṃ gaṇapair nandinā kṣaṇāt ahameva bhavatvaṃ ca brahmatvaṃ vaiṣṇavaṃ tathā // LiP_1,97.8 vāsavatvaṃ ca yuṣmākaṃ dāsye dānavapuṅgavāḥ jalandharavacaḥ śrutvā sarve te dānavādhamāḥ // LiP_1,97.9 jagarjuruccaiḥ pāpiṣṭhā mṛtyudarśanatatparāḥ daityairetaistathānyaiś ca rathanāgaturaṅgamaiḥ // LiP_1,97.10 saṃnaddhaiḥ saha saṃnahya śarvaṃ prati yayau balī bhavo 'pi dṛṣṭvā daityendraṃ merukūṭamiva sthitam // LiP_1,97.11 avadhyatvam api śrutvā tathānyair bhaganetrahā brahmaṇo vacanaṃ rakṣan rakṣako jagatāṃ prabhuḥ // LiP_1,97.12 sāṃbaḥ sanandī sagaṇaḥ provāca prahasanniva kiṃ kṛtyamasureśāna yuddhenānena sāṃpratam // LiP_1,97.13 madbāṇairbhinnasarvāṅgo martumabhyudyate mudā jalandharo 'pi tadvākyaṃ śrutvā śrotravidāraṇam // LiP_1,97.14 sureśvaramuvācedaṃ suretarabaleśvaraḥ vākyenālaṃ mahābāho devadeva vṛṣadhvaja // LiP_1,97.15 candrāṃśusannibhaiḥ śastrair hara yoddhumihāgataḥ niśamyāsya vacaḥ śūlī pādāṅguṣṭhena līlayā mahāṃbhasi cakārāśu rathāṅgaṃ raudramāyudham // LiP_1,97.16 kṛtvārṇavāṃbhasi sitaṃ bhagavān rathāṅgaṃ smṛtvā jagattrayamanena hatāḥ surāś ca dakṣāndhakāntakapuratrayayajñahartā lokatrayāntakakaraḥ prahasaṃtadāha // LiP_1,97.17 pādena nirmitaṃ daitya jalandhara mahārṇave balavān yadi coddhartuṃ tiṣṭha yoddhuṃ na cānyathā // LiP_1,97.18 tasya tadvacanaṃ śrutvā krodhenādīptalocanaḥ pradahanniva netrābhyāṃ prāhālokya jagattrayam // LiP_1,97.19 gadāmuddhṛtya hatvā ca nandinaṃ tvāṃ ca śaṅkara hatvā lokānsuraiḥ sārdhaṃ ḍuṇḍubhān garuḍo yathā // LiP_1,97.20 hantuṃ carācaraṃ sarvaṃ samartho 'haṃ savāsavam ko maheśvara madbāṇair acchedyo bhuvanatraye // LiP_1,97.21 bālabhāve ca bhagavān tapasaiva vinirjitaḥ brahmā balī yauvane vai munayaḥ surapuṅgavaiḥ // LiP_1,97.22 dagdhaṃ kṣaṇena sakalaṃ trailokyaṃ sacarācaram tapasā kiṃ tvayā rudra nirjito bhagavānapi // LiP_1,97.23 indrāgniyamavitteśavāyuvārīśvarādayaḥ na sehire yathā nāgā gandhaṃ pakṣipateriva // LiP_1,97.24 na labdhvā divi bhūmau ca bāhavo mama śaṅkara samastānparvatānprāpya gharṣitāś ca gaṇeśvara // LiP_1,97.25 girīndro mandaraḥ śrīmān nīlo meruḥ suśobhanaḥ gharṣito bāhudaṇḍena kaṇḍūnodārtham āpatat // LiP_1,97.26 gaṅgā niruddhā bāhubhyāṃ līlārthaṃ himavadgirau nārīṇāṃ mama bhṛtyaiś ca vajro baddho divaukasām // LiP_1,97.27 vaḍavāyā mukhaṃ bhagnaṃ gṛhītvā vai kareṇa tu tatkṣaṇādeva sakalaṃ caikārṇavamabhūdidam // LiP_1,97.28 airāvatādayo nāgāḥ kṣiptāḥ sindhujalopari saratho bhagavānindraḥ kṣiptaś ca śatayojanam // LiP_1,97.29 garuḍo 'pi mayā baddho nāgapāśena viṣṇunā urvaśyādyā mayā nītā nāryaḥ kārāgṛhāntaram // LiP_1,97.30 kathaṃcillabdhavān śakraḥ śacīmekāṃ praṇamya mām māṃ na jānāsi daityendraṃ jalandharamumāpate // LiP_1,97.31 evamukto mahādevaḥ prādahadvai rathaṃ tadā tasya netrāgnibhāgaikakalārdhārdhena cākulam // LiP_1,97.32 daityānāmatulabalairhayaiś ca nāgair daityendrās tripuraripor nirīkṣaṇena nāgād vaiśasam anusaṃvṛtaś ca nāgair deveśaṃ vacanamuvāca cālpabuddhiḥ // LiP_1,97.33 kiṃ kāryaṃ mama yudhi devadaityasaṃghair hantuṃ yatsakalamidaṃ kṣaṇātsamarthaḥ yattasmādbhayamihanāsti yoddhum īśa vāñchaiṣā vipulatarā na saṃśayo 'tra // LiP_1,97.34 tasmāttvaṃ mama madanāridakṣaśatro yajñāre tripuraripo mamaiva vīraiḥ bhūtendrairharivadanena devasaṃghair yoddhuṃ te balamiha cāsti ceddhi tiṣṭha // LiP_1,97.35 ityuktvātha mahādevaṃ mahādevārinandanaḥ na cacāla na sasmāra nihatānbāndhavānyudhi // LiP_1,97.36 durmadenāvinītātmā dorbhyāmāsphoṭya dorbalāt sudarśanākhyaṃ yaccakraṃ tena hantuṃ samudyataḥ // LiP_1,97.37 durdhareṇa rathāṅgena kṛcchreṇāpi dvijottamāḥ sthāpayāmāsa vai skandhe dvidhābhūtaś ca tena vai // LiP_1,97.38 kuliśena yathā chinno dvidhā girivaro dvijāḥ papāta daityo balavān añjanādririvāparaḥ // LiP_1,97.39 tasya raktena raudreṇa sampūrṇam abhavatkṣaṇāt tadraktamakhilaṃ rudraniyogānmāṃsameva ca // LiP_1,97.40 mahārauravamāsādya raktakuṇḍamabhūdaho jalandharaṃ hataṃ dṛṣṭvā devagandharvapārṣadāḥ // LiP_1,97.41 siṃhanādaṃ mahatkṛtvā sādhu deveti cābruvan yaḥ paṭhecchṛṇuyādvāpi jalandharavimardanam // LiP_1,97.42 śrāvayedvā yathānyāyaṃ gāṇapatyamavāpnuyāt // LiP_1,97.43 iti śrīliṅgamahāpurāṇe pūrvabhāge jalandharavadho nāma saptanavatitamo 'dhyāyaḥ kathaṃ devena vai sūta devadevānmaheśvarāt sudarśanākhyaṃ vai labdhaṃ vaktumarhasi viṣṇunā // LiP_1,98.1 devānām asurendrāṇām abhavacca sudāruṇaḥ sarveṣāmeva bhūtānāṃ vināśakaraṇo mahān // LiP_1,98.2 te devāḥ śaktimuśalaiḥ sāyakairnataparvabhiḥ prabhidyamānāḥ kuntaiś ca dudruvurbhayavihvalāḥ // LiP_1,98.3 parājitāstadā devā devadeveśvaraṃ harim praṇemustaṃ sureśānaṃ śokasaṃvignamānasāḥ // LiP_1,98.4 tān samīkṣyātha bhagavān devadeveśvaro hariḥ praṇipatya sthitāndevān idaṃ vacanamabravīt // LiP_1,98.5 vatsāḥ kimiti vai devāś cyutālaṅkāravikramāḥ samāgatāḥ sasaṃtāpā vaktumarhatha suvratāḥ // LiP_1,98.6 tasya tadvacanaṃ śrutvā tathābhūtāḥ surottamāḥ praṇamyāhuryathāvṛttaṃ devadevāya viṣṇave // LiP_1,98.7 bhagavandevadeveśa viṣṇo jiṣṇo janārdana dānavaiḥ pīḍitāḥ sarve vayaṃ śaraṇamāgatāḥ // LiP_1,98.8 tvameva devadeveśa gatirnaḥ puruṣottama tvameva paramātmā hi tvaṃ pitā jagatāmapi // LiP_1,98.9 tvameva bhartā hartā ca bhoktā dātā janārdana hantumarhasi tasmāttvaṃ dānavāndānavārdana // LiP_1,98.10 daityāś ca vaiṣṇavairbrāhmai raudrairyāmyaiḥ sudāruṇaiḥ kauberaiścaiva saumyaiś ca nairṛtyairvāruṇairdṛḍhaiḥ // LiP_1,98.11 vāyavyaiś ca tathāgneyair aiśānair vārṣikaiḥ śubhaiḥ saurai raudrais tathā bhīmaiḥ kampanair jṛmbhaṇair dṛḍhaiḥ // LiP_1,98.12 avadhyā varalābhātte sarve vārijalocana sūryamaṇḍalasambhūtaṃ tvadīyaṃ cakram udyatam // LiP_1,98.13 kuṇṭhitaṃ hi dadhīcena cyāvanena jagadguro daṇḍaṃ śārṅgaṃ tavāstraṃ ca labdhaṃ daityaiḥ prasādataḥ // LiP_1,98.14 purā jalandharaṃ hantuṃ nirmitaṃ tripurāriṇā rathāṅgaṃ suśitaṃ ghoraṃ tena tān hantum arhasi // LiP_1,98.15 tasmāttena nihantavyā nānyaiḥ śastraśatairapi tato niśamya teṣāṃ vai vacanaṃ vārijekṣaṇaḥ // LiP_1,98.16 vācaspatimukhānāha sa hariścakrabhṛt svayam bhobho devā mahādevaṃ sarvair devaiḥ sanātanaiḥ // LiP_1,98.17 samprāpya sāṃprataṃ sarvaṃ kariṣyāmi divaukasām devā jalandharaṃ hantuṃ nirmitaṃ hi purāriṇā // LiP_1,98.18 labdhvā rathāṅgaṃ tenaiva nihatya ca mahāsurān sarvāndhundhumukhāndaityān aṣṭaṣaṣṭiśatān surān // LiP_1,98.19 sabāndhavānkṣaṇādeva yuṣmān saṃtārayāmyaham evam uktvā suraśreṣṭhān suraśreṣṭhamanusmaran // LiP_1,98.20 suraśreṣṭhastadā śreṣṭhaṃ pūjayāmāsa śaṅkaram liṅgaṃ sthāpya yathānyāyaṃ himavacchikhare śubhe // LiP_1,98.21 meruparvatasaṃkāśaṃ nirmitaṃ viśvakarmaṇā tvaritākhyena rudreṇa raudreṇa ca janārdanaḥ // LiP_1,98.22 snāpya sampūjya gandhādyair jvālākāraṃ manoramam tuṣṭāva ca tadā rudraṃ sampūjyāgnau praṇamya ca // LiP_1,98.23 devaṃ nāmnāṃ sahasreṇa bhavādyena yathākramam pūjayāmāsa ca śivaṃ praṇavādyaṃ namo 'ntakam // LiP_1,98.24 devaṃ nāmnāṃ sahasreṇa bhavādyena maheśvaram pratināma sa padmena pūjayāmāsa śaṅkaram // LiP_1,98.25 agnau ca nāmabhir devaṃ bhavādyaiḥ samidādibhiḥ svāhāntairvidhivaddhutvā pratyekamayutaṃ prabhum // LiP_1,98.26 tuṣṭāva ca punaḥ śaṃbhuṃ bhavādyairbhavamīśvaram bhavaḥ śivo haro rudraḥ puruṣaḥ padmalocanaḥ // LiP_1,98.27 arthitavyaḥ sadācāraḥ sarvaśaṃbhurmaheśvaraḥ īśvaraḥ sthāṇurīśānaḥ sahasrākṣaḥ sahasrapāt // LiP_1,98.28 varīyān varado vandyaḥ śaṅkaraḥ parameśvaraḥ gaṅgādharaḥ śūladharaḥ parārthaikaprayojanaḥ // LiP_1,98.29 sarvajñaḥ sarvadevādigiridhanvā jaṭādharaḥ candrāpīḍaścandramaulir vidvānviśvāmareśvaraḥ // LiP_1,98.30 vedāntasārasaṃdohaḥ kapālī nīlalohitaḥ dhyānādhāroparicchedyo gaurībhartā gaṇeśvaraḥ // LiP_1,98.31 aṣṭamūrtirviśvamūrtis trivargaḥ svargasādhanaḥ jñānagamyo dṛḍhaprajño devadevastrilocanaḥ // LiP_1,98.32 vāmadevo mahādevaḥ pāṇḍuḥ paridṛḍho dṛḍhaḥ viśvarūpo virūpākṣo vāgīśaḥ śucirantaraḥ // LiP_1,98.33 sarvapraṇayasaṃvādī vṛṣāṅko vṛṣavāhanaḥ īśaḥ pinākī khaṭvāṅgī citraveṣaścirantanaḥ // LiP_1,98.34 tamoharo mahāyogī goptā brahmāṅgahṛjjaṭī kālakālaḥ kṛttivāsāḥ subhagaḥ praṇavātmakaḥ // LiP_1,98.35 unmattaveṣaś cakṣuṣyo durvāsāḥ smaraśāsanaḥ dṛḍhāyudhaḥ skandaguruḥ parameṣṭhī parāyaṇaḥ // LiP_1,98.36 anādimadhyanidhano giriśo giribāndhavaḥ kuberabandhuḥ śrīkaṇṭho lokavarṇottamottamaḥ // LiP_1,98.37 sāmānyadevaḥ kodaṇḍī nīlakaṇṭhaḥ paraśvadhī viśālākṣo mṛgavyādhaḥ sureśaḥ sūryatāpanaḥ // LiP_1,98.38 dharmakarmākṣamaḥ kṣetraṃ bhagavān bhaganetrabhit ugraḥ paśupatis tārkṣyaḥ priyabhaktaḥ priyaṃvadaḥ // LiP_1,98.39 dātā dayākaro dakṣaḥ kapardī kāmaśāsanaḥ śmaśānanilayaḥ sūkṣmaḥ śmaśānastho maheśvaraḥ // LiP_1,98.40 lokakartā bhūtapatir mahākartā mahauṣadhī uttaro gopatirgoptā jñānagamyaḥ purātanaḥ // LiP_1,98.41 nītiḥ sunītiḥ śuddhātmā somaḥ somarataḥ sukhī somapo 'mṛtapaḥ somo mahānītirmahāmatiḥ // LiP_1,98.42 ajātaśatrurālokaḥ saṃbhāvyo havyavāhanaḥ lokakāro vedakāraḥ sūtrakāraḥ sanātanaḥ // LiP_1,98.43 maharṣiḥ kapilācāryo viśvadīptistrilocanaḥ pinākapāṇir bhūdevaḥ svastidaḥ svastikṛtsadā // LiP_1,98.44 tridhāmā saubhagaḥ śarvaḥ sarvajñaḥ sarvagocaraḥ brahmadhṛg viśvasṛk svargaḥ karṇikāraḥ priyaḥ kaviḥ // LiP_1,98.45 śākho viśākho gośākhaḥ śivo naikaḥ kratuḥ samaḥ gaṅgāplavodako bhāvaḥ sakalaḥ sthapatiḥ sthiraḥ // LiP_1,98.46 vijitātmā vidheyātmā bhūtavāhanasārathiḥ sagaṇo gaṇakāryaś ca sukīrtiś chinnasaṃśayaḥ // LiP_1,98.47 kāmadevaḥ kāmapālo bhasmoddhūlitavigrahaḥ bhasmapriyo bhasmaśāyī kāmī kāntaḥ kṛtāgamaḥ // LiP_1,98.48 samāyukto nivṛttātmā dharmayuktaḥ sadāśivaḥ caturmukhaścaturbāhur durāvāso durāsadaḥ // LiP_1,98.49 durgamo durlabho durgaḥ sarvāyudhaviśāradaḥ adhyātmayoganilayaḥ sutantustantuvardhanaḥ // LiP_1,98.50 śubhāṅgo lokasāraṅgo jagadīśo 'mṛtāśanaḥ bhasmaśuddhikaro merur ojasvī śuddhavigrahaḥ // LiP_1,98.51 hiraṇyaretās taraṇir marīcir mahimālayaḥ mahāhrado mahāgarbhaḥ siddhavṛndāravanditaḥ // LiP_1,98.52 vyāghracarmadharo vyālī mahābhūto mahānidhiḥ amṛtāṅgo 'mṛtavapuḥ pañcayajñaḥ prabhañjanaḥ // LiP_1,98.53 pañcaviṃśatitattvajñaḥ pārijātaḥ parāvaraḥ sulabhaḥ suvrataḥ śūro vāṅmayaikanidhirnidhiḥ // LiP_1,98.54 varṇāśramagururvarṇī śatrujicchatrutāpanaḥ āśramaḥ kṣapaṇaḥ kṣāmo jñānavānacalācalaḥ // LiP_1,98.55 pramāṇabhūto durjñeyaḥ suparṇo vāyuvāhanaḥ dhanurdharo dhanurvedo guṇarāśirguṇākaraḥ // LiP_1,98.56 anantadṛṣṭirānando daṇḍo damayitā damaḥ abhivādyo mahācāryo viśvakarmā viśāradaḥ // LiP_1,98.57 vītarāgo vinītātmā tapasvī bhūtabhāvanaḥ unmattaveṣaḥ pracchanno jitakāmo jitapriyaḥ // LiP_1,98.58 kalyāṇaprakṛtiḥ kalpaḥ sarvalokaprajāpatiḥ tapasvī tārako dhīmān pradhānaprabhur avyayaḥ // LiP_1,98.59 lokapālo 'ntarhitātmā kalpādiḥ kamalekṣaṇaḥ vedaśāstrārthatattvajño niyamo niyamāśrayaḥ // LiP_1,98.60 candraḥ sūryaḥ śaniḥ ketur virāmo vidrumacchaviḥ bhaktigamyaḥ paraṃ brahma mṛgabāṇārpaṇo 'naghaḥ // LiP_1,98.61 adrirājālayaḥ kāntaḥ paramātmā jagadguruḥ sarvakarmācalastvaṣṭā maṅgalyo maṅgalāvṛtaḥ // LiP_1,98.62 mahātapā dīrghatapāḥ sthaviṣṭhaḥ sthaviro dhruvaḥ ahaḥ saṃvatsaro vyāptiḥ pramāṇaṃ paramaṃ tapaḥ // LiP_1,98.63 saṃvatsarakaro mantraḥ pratyayaḥ sarvadarśanaḥ ajaḥ sarveśvaraḥ snigdho mahāretā mahābalaḥ // LiP_1,98.64 yogī yogyo mahāretāḥ siddhaḥ sarvādir agnidaḥ vasurvasumanāḥ satyaḥ sarvapāpaharo haraḥ // LiP_1,98.65 amṛtaḥ śāśvataḥ śānto bāṇahastaḥ pratāpavān kamaṇḍaludharo dhanvī vedāṅgo vedavinmuniḥ // LiP_1,98.66 bhrājiṣṇur bhojanaṃ bhoktā lokanetā durādharaḥ atīndriyo mahāmāyaḥ sarvāvāsaścatuṣpathaḥ // LiP_1,98.67 kālayogī mahānādo mahotsāho mahābalaḥ mahābuddhir mahāvīryo bhūtacārī purandaraḥ // LiP_1,98.68 niśācaraḥ pretacārī mahāśaktir mahādyutiḥ anirdeśyavapuḥ śrīmān sarvahāryamito gatiḥ // LiP_1,98.69 bahuśruto bahumayo niyatātmā bhavodbhavaḥ ojastejo dyutikaro nartakaḥ sarvakāmakaḥ // LiP_1,98.70 nṛtyapriyo nṛtyanṛtyaḥ prakāśātmā pratāpanaḥ buddhaspaṣṭākṣaro mantraḥ sanmānaḥ sārasaṃplavaḥ // LiP_1,98.71 yugādikṛd yugāvarto gaṃbhīro vṛṣavāhanaḥ iṣṭo viśiṣṭaḥ śiṣṭeṣṭaḥ śarabhaḥ śarabho dhanuḥ // LiP_1,98.72 apāṃ nidhiradhiṣṭhānaṃ vijayo jayakālavit pratiṣṭhitaḥ pramāṇajño hiraṇyakavaco hariḥ // LiP_1,98.73 virocanaḥ suragaṇo vidyeśo vibudhāśrayaḥ bālarūpo balonmāthī vivarto gahano guruḥ // LiP_1,98.74 karaṇaṃ kāraṇaṃ kartā sarvabandhavimocanaḥ vidvattamo vītabhayo viśvabhartā niśākaraḥ // LiP_1,98.75 vyavasāyo vyavasthānaḥ sthānado jagadādijaḥ dundubho lalito viśvo bhavātmātmani saṃsthitaḥ // LiP_1,98.76 vīreśvaro vīrabhadro vīrahā vīrabhṛd virāṭ vīracūḍāmaṇirvettā tīvranādo nadīdharaḥ // LiP_1,98.77 ājñādharastriśūlī ca śipiviṣṭaḥ śivālayaḥ vālakhilyo mahācāpas tigmāṃśur nidhir avyayaḥ // LiP_1,98.78 abhirāmaḥ suśaraṇaḥ subrahmaṇyaḥ sudhāpatiḥ maghavānkauśiko gomān viśrāmaḥ sarvaśāsanaḥ // LiP_1,98.79 lalāṭākṣo viśvadehaḥ sāraḥ saṃsāracakrabhṛt amoghadaṇḍī madhyastho hiraṇyo brahmavarcasī // LiP_1,98.80 paramārthaḥ paramayaḥ śambaro vyāghrako 'nalaḥ rucir vararucir vandyo vācaspatiraharpatiḥ // LiP_1,98.81 ravirvirocanaḥ skandhaḥ śāstā vaivasvato janaḥ yuktirunnatakīrtiś ca śāntarāgaḥ parājayaḥ // LiP_1,98.82 kailāsapatikāmāriḥ savitā ravilocanaḥ vidvattamo vītabhayo viśvahartā nivāritaḥ // LiP_1,98.83 nityo niyatakalyāṇaḥ puṇyaśravaṇakīrtanaḥ dūraśravā viśvasaho dhyeyo duḥsvapnanāśanaḥ // LiP_1,98.84 uttārako duṣkṛtihā durdharṣo duḥsaho 'bhayaḥ anādirbhūrbhuvolakṣmīḥ kirīṭī tridaśādhipaḥ // LiP_1,98.85 viśvagoptā viśvabhartā sudhīro rucirāṅgadaḥ janano janajanmādiḥ prītimānnītimānnayaḥ // LiP_1,98.86 viśiṣṭaḥ kāśyapo bhānur bhīmo bhīmaparākramaḥ praṇavaḥ saptadhācāro mahākāyo mahādhanuḥ // LiP_1,98.87 janmādhipo mahādevaḥ sakalāgamapāragaḥ tattvātattvavivekātmā vibhūṣṇur bhūtibhūṣaṇaḥ // LiP_1,98.88 ṛṣirbrāhmaṇavijjiṣṇur janmamṛtyujarātigaḥ yajño yajñapatiryajvā yajñānto 'moghavikramaḥ // LiP_1,98.89 mahendro durbharaḥ senī yajñāṅgo yajñavāhanaḥ pañcabrahmasamutpattir viśveśo vimalodayaḥ // LiP_1,98.90 ātmayonir anādyantaḥ ṣaḍviṃśatsaptalokadhṛk gāyatrīvallabhaḥ prāṃśur viśvāvāsaḥ prabhākaraḥ // LiP_1,98.91 śiśurgirirataḥ samrāṭ suṣeṇaḥ suraśatruhā amogho 'riṣṭamathano mukundo vigatajvaraḥ // LiP_1,98.92 svayaṃjyotir anujyotir ātmajyotir acañcalaḥ piṅgalaḥ kapilaśmaśruḥ śāstranetras trayītanuḥ // LiP_1,98.93 jñānaskandho mahājñānī nirutpattir upaplavaḥ bhago vivasvānādityo yogācāryo bṛhaspatiḥ // LiP_1,98.94 udārakīrtir udyogī sadyogī sadasanmayaḥ nakṣatramālī rākeśaḥ sādhiṣṭhānaḥ ṣaḍāśrayaḥ // LiP_1,98.95 pavitrapāṇiḥ pāpārir maṇipūro manogatiḥ hṛtpuṇḍarīkamāsīnaḥ śuklaḥ śānto vṛṣākapiḥ // LiP_1,98.96 viṣṇurgrahapatiḥ kṛṣṇaḥ samartho 'narthanāśanaḥ adharmaśatrurakṣayyaḥ puruhūtaḥ puruṣṭutaḥ // LiP_1,98.97 brahmagarbho bṛhadgarbho dharmadhenurdhanāgamaḥ jagaddhitaiṣī sugataḥ kumāraḥ kuśalāgamaḥ // LiP_1,98.98 hiraṇyavarṇo jyotiṣmān nānābhūtadharo dhvaniḥ arogo niyamādhyakṣo viśvāmitro dvijottamaḥ // LiP_1,98.99 bṛhajjyotiḥ sudhāmā ca mahājyotiranuttamaḥ mātāmaho mātariśvā nabhasvān nāgahāradhṛk // LiP_1,98.100 pulastyaḥ pulaho 'gastyo jātūkarṇyaḥ parāśaraḥ nirāvaraṇadharmajño viriñco viṣṭaraśravāḥ // LiP_1,98.101 ātmabhūr aniruddho 'trijñānamūrtir mahāyaśāḥ lokacūḍāmaṇirvīraḥ caṇḍasatyaparākramaḥ // LiP_1,98.102 vyālakalpo mahākalpo mahāvṛkṣaḥ kalādharaḥ alaṃkariṣṇus tvacalo rociṣṇurvikramottamaḥ // LiP_1,98.103 āśuśabdapatirvegī plavanaḥ śikhisārathiḥ asaṃsṛṣṭo 'tithiḥ śakraḥ pramāthī pāpanāśanaḥ // LiP_1,98.104 vasuśravāḥ kavyavāhaḥ pratapto viśvabhojanaḥ jaryo jarādhiśamano lohitaś ca tanūnapāt // LiP_1,98.105 pṛṣadaśvo nabhoyoniḥ supratīkas tamisrahā nidāghastapano meghaḥ pakṣaḥ parapuraṃjayaḥ // LiP_1,98.106 mukhānilaḥ suniṣpannaḥ surabhiḥ śiśirātmakaḥ vasaṃto mādhavo grīṣmo nabhasyo bījavāhanaḥ // LiP_1,98.107 aṅgirā munirātreyo vimalo viśvavāhanaḥ pāvanaḥ purujicchakras trividyo naravāhanaḥ // LiP_1,98.108 mano buddhirahaṅkāraḥ kṣetrajñaḥ kṣetrapālakaḥ tejonidhir jñānanidhir vipāko vighnakārakaḥ // LiP_1,98.109 adharo 'nuttaro jñeyo jyeṣṭho niḥśreyasālayaḥ śailo nagastanurdeho dānavārirarindamaḥ // LiP_1,98.110 cārudhīr janakaścāruviśalyo lokaśalyakṛt caturvedaścaturbhāvaś caturaścaturapriyaḥ // LiP_1,98.111 āmnāyo 'tha samāmnāyas tīrthadevaśivālayaḥ bahurūpo mahārūpaḥ sarvarūpaś carācaraḥ // LiP_1,98.112 nyāyanirvāhako nyāyo nyāyagamyo nirañjanaḥ sahasramūrdhā devendraḥ sarvaśastraprabhañjanaḥ // LiP_1,98.113 muṇḍo virūpo vikṛto daṇḍī dānto guṇottamaḥ piṅgalākṣo 'tha haryakṣo nīlagrīvo nirāmayaḥ // LiP_1,98.114 sahasrabāhuḥ sarveśaḥ śaraṇyaḥ sarvalokabhṛt padmāsanaḥ paraṃ jyotiḥ parāvaraṃ paraṃ phalam // LiP_1,98.115 padmagarbho mahāgarbho viśvagarbho vicakṣaṇaḥ parāvarajño bījeśaḥ sumukhaḥ sumahāsvanaḥ // LiP_1,98.116 devāsuragururdevo devāsuranamaskṛtaḥ devāsuramahāmātro devāsuramahāśrayaḥ // LiP_1,98.117 devādidevo devarṣidevāsuravarapradaḥ devāsureśvaro divyo devāsuramaheśvaraḥ // LiP_1,98.118 sarvadevamayo 'cintyo devatātmātmasaṃbhavaḥ īḍyo 'nīśaḥ suravyāghro devasiṃho divākaraḥ // LiP_1,98.119 vibudhāgravaraśreṣṭhaḥ sarvadevottamottamaḥ śivajñānarataḥ śrīmān śikhiśrīparvatapriyaḥ // LiP_1,98.120 jayastaṃbho viśiṣṭambho narasiṃhanipātanaḥ brahmacārī lokacārī dharmacārī dhanādhipaḥ // LiP_1,98.121 nandī nandīśvaro nagno nagnavratadharaḥ śuciḥ liṅgādhyakṣaḥ surādhyakṣo yugādhyakṣo yugāvahaḥ // LiP_1,98.122 svavaśaḥ savaśaḥ svargaḥ svaraḥ svaramayasvanaḥ bījādhyakṣo bījakartā dhanakṛd dharmavardhanaḥ // LiP_1,98.123 daṃbho 'dambho mahādaṃbhaḥ sarvabhūtamaheśvaraḥ śmaśānanilayastiṣyaḥ seturapratimākṛtiḥ // LiP_1,98.124 lokottarasphuṭālokas tryaṃbako nāgabhūṣaṇaḥ andhakārirmakhadveṣī viṣṇukandharapātanaḥ // LiP_1,98.125 vītadoṣo 'kṣayaguṇo dakṣāriḥ pūṣadantahṛt dhūrjaṭiḥ khaṇḍaparaśuḥ sakalo niṣkalo 'naghaḥ // LiP_1,98.126 ādhāraḥ sakalādhāraḥ pāṇḍurābho mṛḍo naṭaḥ pūrṇaḥ pūrayitā puṇyaḥ sukumāraḥ sulocanaḥ // LiP_1,98.127 sāmageyaḥ priyakaraḥ puṇyakīrtiranāmayaḥ manojavastīrthakaro jaṭilo jīviteśvaraḥ // LiP_1,98.128 jīvitāntakaro nityo vasuretā vasupriyaḥ sadgatiḥ satkṛtiḥ saktaḥ kālakaṇṭhaḥ kalādharaḥ // LiP_1,98.129 mānī mānyo mahākālaḥ sadbhūtiḥ satparāyaṇaḥ candrasaṃjīvanaḥ śāstā lokagūḍho 'marādhipaḥ // LiP_1,98.130 lokabandhurlokanāthaḥ kṛtajñaḥ kṛtibhūṣaṇaḥ anapāyyakṣaraḥ kāntaḥ sarvaśāstrabhṛtāṃ varaḥ // LiP_1,98.131 tejomayo dyutidharo lokamāyo 'graṇīr aṇuḥ śucismitaḥ prasannātmā durjayo duratikramaḥ // LiP_1,98.132 jyotirmayo nirākāro jagannātho jaleśvaraḥ tumbavīṇī mahākāyo viśokaḥ śokanāśanaḥ // LiP_1,98.133 trilokātmā trilokeśaḥ śuddhaḥ śuddhī rathākṣajaḥ avyaktalakṣaṇo vyakto vyaktāvyakto viśāṃpatiḥ // LiP_1,98.134 varaśīlo varatulo māno mānadhano mayaḥ brahmā viṣṇuḥ prajāpālo haṃso haṃsagatiryamaḥ // LiP_1,98.135 vedhā dhātā vidhātā ca attā hartā caturmukhaḥ kailāsaśikharāvāsī sarvāvāsī satāṃ gatiḥ // LiP_1,98.136 hiraṇyagarbho hariṇaḥ puruṣaḥ pūrvajaḥ pitā bhūtālayo bhūtapatir bhūtido bhuvaneśvaraḥ // LiP_1,98.137 saṃyogī yogavidbrahma brahmaṇyo brāhmaṇapriyaḥ devapriyo devanātho devajño devacintakaḥ // LiP_1,98.138 viṣamākṣaḥ kalādhyakṣo vṛṣāṅko vṛṣavardhanaḥ nirmado nirahaṅkāro nirmoho nirupadravaḥ // LiP_1,98.139 darpahā darpito dṛptaḥ sarvartuparivartakaḥ saptajihvaḥ sahasrārciḥ snigdhaḥ prakṛtidakṣiṇaḥ // LiP_1,98.140 bhūtabhavyabhavannāthaḥ prabhavo bhrāntināśanaḥ artho 'nartho mahākośaḥ parakāryaikapaṇḍitaḥ // LiP_1,98.141 niṣkaṇṭakaḥ kṛtānando nirvyājo vyājamardanaḥ sattvavān sāttvikaḥ satyakīrtistambhakṛtāgamaḥ // LiP_1,98.142 akaṃpito guṇagrāhī naikātmā naikakarmakṛt suprītaḥ sumukhaḥ sūkṣmaḥ sukaro dakṣiṇo 'nalaḥ // LiP_1,98.143 skandhaḥ skandhadharo dhuryaḥ prakaṭaḥ prītivardhanaḥ aparājitaḥ sarvasaho vidagdhaḥ sarvavāhanaḥ // LiP_1,98.144 adhṛtaḥ svadhṛtaḥ sādhyaḥ pūrvamūrtiryaśodharaḥ varāhaśṛṅgadhṛg vāyur balavān ekanāyakaḥ // LiP_1,98.145 śrutiprakāśaḥ śrutimān ekabandhur anekadhṛk śrīvallabhaśivārambhaḥ śāntabhadraḥ samañjasaḥ // LiP_1,98.146 bhūśayo bhūtikṛdbhūtir bhūṣaṇo bhūtavāhanaḥ akāyo bhaktakāyasthaḥ kālajñānī kalāvapuḥ // LiP_1,98.147 satyavratamahātyāgī niṣṭhāśāntiparāyaṇaḥ parārthavṛttir varado viviktaḥ śrutisāgaraḥ // LiP_1,98.148 anirviṇṇo guṇagrāhī kalaṅkāṅkaḥ kalaṅkahā svabhāvarudro madhyasthaḥ śatrughno madhyanāśakaḥ // LiP_1,98.149 śikhaṇḍī kavacī śūlī caṇḍī muṇḍī ca kuṇḍalī mekhalī kavacī khaḍgī māyī saṃsārasārathiḥ // LiP_1,98.150 amṛtyuḥ sarvadṛk siṃhas tejorāśir mahāmaṇiḥ asaṃkhyeyo 'prameyātmā vīryavān kāryakovidaḥ // LiP_1,98.151 vedyo vedārthavidgoptā sarvācāro munīśvaraḥ anuttamo durādharṣo madhuraḥ priyadarśanaḥ // LiP_1,98.152 sureśaḥ śaraṇaṃ sarvaḥ śabdabrahma satāṃ gatiḥ kālabhakṣaḥ kalaṅkāriḥ kaṅkaṇīkṛtavāsukiḥ // LiP_1,98.153 maheṣvāso mahībhartā niṣkalaṅko viśṛṅkhalaḥ dyumaṇis taraṇir dhanyaḥ siddhidaḥ siddhisādhanaḥ // LiP_1,98.154 nivṛttaḥ saṃvṛtaḥ śilpo vyūḍhorasko mahābhujaḥ ekajyotir nirātaṅko naro nārāyaṇapriyaḥ // LiP_1,98.155 nirlepo niṣprapañcātmā nirvyagro vyagranāśanaḥ stavyastavapriyaḥ stotā vyāsamūrtiranākulaḥ // LiP_1,98.156 niravadyapadopāyo vidyārāśiravikramaḥ praśāntabuddhirakṣudraḥ kṣudrahā nityasundaraḥ // LiP_1,98.157 dhairyāgryadhuryo dhātrīśaḥ śākalyaḥ śarvarīpatiḥ paramārthagurur dṛṣṭir gurur āśritavatsalaḥ // LiP_1,98.158 raso rasajñaḥ sarvajñaḥ sarvasattvāvalaṃbanaḥ evaṃ nāmnāṃ sahasreṇa tuṣṭāva vṛṣabhadhvajam // LiP_1,98.159 snāpayāmāsa ca vibhuḥ pūjayāmāsa paṅkajaiḥ parīkṣārthaṃ hareḥ pūjākamaleṣu maheśvaraḥ // LiP_1,98.160 gopayāmāsa kamalaṃ tadaikaṃ bhuvaneśvaraḥ hṛtapuṣpo haristatra kimidaṃ tvabhyacintayat // LiP_1,98.161 jñātvā svanetramuddhṛtya sarvasattvāvalambanam pūjayāmāsa bhāvena nāmnā tena jagadgurum // LiP_1,98.162 tatastatra vibhurdṛṣṭvā tathābhūtaṃ haro harim tasmādavatatārāśu maṇḍalātpāvakasya ca // LiP_1,98.163 koṭibhāskarasaṃkāśaṃ jaṭāmukuṭamaṇḍitam jvālāmālāvṛtaṃ divyaṃ tīkṣṇadaṃṣṭraṃ bhayaṅkaram // LiP_1,98.164 śūlaṭaṅkagadācakrakuntapāśadharaṃ haram varādabhayahastaṃ ca dvīpicarmottarīyakam // LiP_1,98.165 itthaṃbhūtaṃ tadā dṛṣṭvā bhavaṃ bhasmavibhūṣitam hṛṣṭo namaścakārāśu devadevaṃ janārdanaḥ // LiP_1,98.166 dudruvustaṃ parikramya sendrā devāstrilocanam cacāla brahmabhuvanaṃ cakampe ca vasuṃdharā // LiP_1,98.167 dadāha tejastacchaṃbhoḥ prāntaṃ vai śatayojanam adhastāccordhvataścaiva hāhetyakṛta bhūtale // LiP_1,98.168 tadā prāha mahādevaḥ prahasanniva śaṅkaraḥ samprekṣya praṇayādviṣṇuṃ kṛtāñjalipuṭaṃ sthitam // LiP_1,98.169 jñātaṃ mayedamadhunā devakāryaṃ janārdana sudarśanākhyaṃ cakraṃ ca dadāmi tava śobhanam // LiP_1,98.170 yadrūpaṃ bhavatā dṛṣṭaṃ sarvalokabhayaṃkaram hitāya tava yatnena tava bhāvāya suvrata // LiP_1,98.171 śāntaṃ raṇājire viṣṇo devānāṃ duḥkhasādhanam śāntasya cāstraṃ śāntaḥ syāc chāntenāstreṇa kiṃ phalam // LiP_1,98.172 śāntasya samare cāstraṃ śāntireva tapasvinām yoddhuḥ śāntyā balacchedaḥ parasya balavṛddhidaḥ // LiP_1,98.173 devairaśāntairyadrūpaṃ madīyaṃ bhāvayāvyayam kimāyudhena kāryaṃ vai yoddhuṃ devārisūdana // LiP_1,98.174 kṣamā yudhi na kāryaṃ vai yoddhuṃ devārisūdana anāgate vyatīte ca daurbalye svajanotkare // LiP_1,98.175 akālike tvadharme ca anarthe vārisūdana evamuktvā dadau cakraṃ sūryāyutasamaprabham // LiP_1,98.176 netraṃ ca netā jagatāṃ prabhurvai padmasannibham tadāprabhṛti taṃ prāhuḥ padmākṣamiti suvratam // LiP_1,98.177 dattvainaṃ nayanaṃ cakraṃ viṣṇave nīlalohitaḥ pasparśa ca karābhyāṃ vai suśubhābhyāmuvāca ha // LiP_1,98.178 varado 'haṃ varaśreṣṭha varānvaraya cepsitān bhaktyā vaśīkṛto nūnaṃ tvayāhaṃ puruṣottama // LiP_1,98.179 ityukto devadevena devadevaṃ praṇamya tam tvayi bhaktirmahādeva prasīda varamuttamam // LiP_1,98.180 nānyamicchāmi bhaktānām ārtayo nāsti yatprabho tacchrutvā vacanaṃ tasya dayāvān sutarāṃ bhavaḥ // LiP_1,98.181 pasparśa ca dadau tasmai śraddhāṃ śītāṃśubhūṣaṇaḥ prāha caivaṃ mahādevaḥ paramātmānamacyutam // LiP_1,98.182 mayi bhaktaś ca vandyaś ca pūjyaścaiva surāsuraiḥ bhaviṣyasi na saṃdeho matprasādātsurottama // LiP_1,98.183 yadā satī dakṣaputrī vinindyaiva sulocanā mātaraṃ pitaraṃ dakṣaṃ bhaviṣyati sureśvarī // LiP_1,98.184 divyā haimavatī viṣṇo tadā tvamapi suvrata bhaginīṃ tava kalyāṇīṃ devīṃ haimavatīmumām // LiP_1,98.185 niyogād brahmaṇaḥ sādhvīṃ pradāsyasi mamaiva tām matsaṃbandhī ca lokānāṃ madhye pūjyo bhaviṣyasi // LiP_1,98.186 māṃ divyena ca bhāvena tadāprabhṛti śaṅkaram drakṣyase ca prasannena mitrabhūtamivātmanā // LiP_1,98.187 ityuktvāntardadhe rudro bhagavānnīlalohitaḥ janārdano 'pi bhagavān devānāmapi saṃnidhau // LiP_1,98.188 ayācata mahādevaṃ brahmāṇaṃ munibhiḥ samam mayā proktaṃ stavaṃ divyaṃ padmayone suśobhanam // LiP_1,98.189 yaḥ paṭhecchṛṇuyādvāpi śrāvayedvā dvijottamān pratināmni hiraṇyasya tat tasya phalam āpnuyāt // LiP_1,98.190 aśvamedhasahasreṇa phalaṃ bhavati tasya vai ghṛtādyaiḥ snāpayedrudraṃ sthālyā vai kalaśaiḥ śubhaiḥ // LiP_1,98.191 nāmnāṃ sahasreṇānena śraddhayā śivamīśvaram so 'pi yajñasahasrasya phalaṃ labdhvāsureśvaraiḥ // LiP_1,98.192 pūjyo bhavati rudrasya prītirbhavati tasya vai tathāstviti tathā prāha padmayonerjanārdanam // LiP_1,98.193 jagmatuḥ praṇipatyainaṃ devadevaṃ jagadgurum tasmānnāmnāṃ sahasreṇa pūjayed anagho dvijāḥ // LiP_1,98.194 japennāmnāṃ sahasraṃ ca sa yāti paramāṃ gatim // LiP_1,98.195 iti śrīliṅgamahāpurāṇe pūrvabhāge sahasranāmabhiḥ pūjanād viṣṇucakralābho nāmāṣṭanavatitamo 'dhyāyaḥ saṃbhavaḥ sūcito devyās tvayā sūta mahāmate savistaraṃ vadasvādya satītve ca yathātatham // LiP_1,99.1 menājatvaṃ mahādevyā dakṣayajñavimardanam viṣṇunā ca kathaṃ dattā devadevāya śaṃbhave // LiP_1,99.2 kalyāṇaṃ vā kathaṃ tasya vaktumarhasi sāṃpratam teṣāṃ tadvacanaṃ śrutvā sūtaḥ paurāṇikottamaḥ // LiP_1,99.3 saṃbhavaṃ ca mahādevyāḥ prāha teṣāṃ mahātmanām brahmaṇā kathitaṃ pūrvaṃ daṇḍine tat suvistaram // LiP_1,99.4 yuṣmābhir vai kumārāya tena vyāsāya dhīmate tasmādahamupaśrutya pravadāmi suvistaram // LiP_1,99.5 vacanādvo mahābhāgāḥ praṇamyomāṃ tathā bhavam sā bhagākhyā jagaddhātrī liṅgamūrtestrivedikā // LiP_1,99.6 liṅgastu bhagavāndvābhyāṃ jagatsṛṣṭirdvijottamāḥ liṅgamūrtiḥ śivo jyotis tamasaścopari sthitaḥ // LiP_1,99.7 liṅgavedisamāyogād ardhanārīśvarobhavat brahmāṇaṃ vidadhe devam agre putraṃ caturmukham // LiP_1,99.8 prāhiṇoti sma tasyaiva jñānaṃ jñānamayo haraḥ viśvādhiko 'sau bhagavān ardhanārīśvaro vibhuḥ // LiP_1,99.9 hiraṇyagarbhaṃ taṃ devo jāyamānamapaśyata so 'pi rudraṃ mahādevaṃ brahmāpaśyata śaṅkaram // LiP_1,99.10 taṃ dṛṣṭvā saṃsthitaṃ devam ardhanārīśvaraṃ prabhum tuṣṭāva vāgbhir iṣṭābhir varadaṃ vārijodbhavaḥ // LiP_1,99.11 vibhajasveti viśveśaṃ viśvātmānamajo vibhuḥ sasarja devīṃ vāmāṅgāt patnīṃ caivātmanaḥ samām // LiP_1,99.12 śraddhā hyasya śubhā patnī tataḥ puṃsaḥ purātanī saivājñayā vibhordevī dakṣaputrī babhūva ha // LiP_1,99.13 satīsaṃjñā tadā sā vai rudramevāśritā patim dakṣaṃ vinindya kālena devī mainā hyabhūtpunaḥ // LiP_1,99.14 nāradasyaiva dakṣo 'pi śāpādevaṃ vinindya ca avajñādurmado dakṣo devadevamumāpatim // LiP_1,99.15 anādṛtya kṛtiṃ jñātvā satī dakṣeṇa tatkṣaṇāt bhasmīkṛtvātmano dehaṃ yogamārgeṇa sā punaḥ // LiP_1,99.16 babhūva pārvatī devī tapasā ca gireḥ prabhoḥ jñātvaitadbhagavān bhargo dadāha ruṣitaḥ prabhuḥ // LiP_1,99.17 dakṣasya vipulaṃ yajñaṃ cyāvaner vacanādapi cyavanasya suto dhīmān dadhīca iti viśrutaḥ // LiP_1,99.18 vijitya viṣṇuṃ samare prasādāt tryaṃbakasya ca viṣṇunā lokapālāṃś ca śaśāpa ca munīśvaraḥ // LiP_1,99.19 rudrasya krodhajenaiva vahninā haviṣā surāḥ vināśo vai kṣaṇādeva māyayā śaṅkarasya vai // LiP_1,99.20 iti śrīliṅgamahāpurāṇe pūrvabhāge devīsaṃbhavo nāma navanavatitamo 'dhyāyaḥ vijitya viṣṇunā sārdhaṃ bhagavānparameśvaraḥ sarvāndadhīcavacanāt kathaṃ bheje maheśvaraḥ // LiP_1,100.1 dakṣayajñe suvipule devān viṣṇupurogamān dadāha bhagavān rudraḥ sarvān munigaṇān api // LiP_1,100.2 bhadro nāma gaṇastena preṣitaḥ parameṣṭhinā viprayogena devyā vai duḥsahenaiva suvratāḥ // LiP_1,100.3 so 'sṛjad vīrabhadraś ca gaṇeśānromajāñchubhān gaṇeśvaraiḥ samāruhya rathaṃ bhadraḥ pratāpavān // LiP_1,100.4 gantuṃ cakre matiṃ yasya sārathirbhagavānajaḥ gaṇeśvarāś ca te sarve vividhāyudhapāṇayaḥ // LiP_1,100.5 vimānairviśvato bhadrais tamanvayuratho surāḥ himavacchikhare ramye hemaśṛṅge suśobhane // LiP_1,100.6 yajñavāṭas tathā tasya gaṅgādvārasamīpataḥ taddeśe caiva vikhyātaṃ śubhaṃ kanakhalaṃ dvijāḥ // LiP_1,100.7 dagdhuṃ vai preṣitaścāsau bhagavān parameṣṭhinā tadotpāto babhūvātha lokānāṃ bhayaśaṃsanaḥ // LiP_1,100.8 parvatāś ca vyaśīryanta pracakampe vasuṃdharā marutaś cāpy aghūrṇanta cukṣubhe makarālayaḥ // LiP_1,100.9 agnayo naiva dīpyanti na ca dīpyati bhāskaraḥ grahāś ca na prakāśyante na devā na ca dānavāḥ // LiP_1,100.10 tataḥ kṣaṇāt praviśyaiva yajñavāṭaṃ mahātmanaḥ romajaiḥ sahito bhadraḥ kālāgnirivacāparaḥ // LiP_1,100.11 uvāca bhadro bhagavān dakṣaṃ cāmitatejasam saṃparkādeva dakṣādya munīndevān pinākinā // LiP_1,100.12 dagdhuṃ saṃpreṣitaś cāhaṃ bhavantaṃ samunīśvaraiḥ ityuktvā yajñaśālāṃ tāṃ dadāha gaṇapuṅgavaḥ // LiP_1,100.13 gaṇeśvarāś ca saṃkruddhā yūpānutpāṭya cikṣipuḥ prastotrā saha hotrā ca dagdhaṃ caiva gaṇeśvaraiḥ // LiP_1,100.14 gṛhītvā gaṇapāḥ sarvān gaṅgāsrotasi cikṣipuḥ vīrabhadro mahātejāḥ śakrasyodyacchataḥ karam // LiP_1,100.15 vyaṣṭambhayad adīnātmā tathānyeṣāṃ divaukasām bhagasya netre cotpāṭya karajāgreṇa līlayā // LiP_1,100.16 nihatya muṣṭinā dantān pūṣṇaścaivaṃ nyapātayat tathā candramasaṃ devaṃ pādāṅguṣṭhena līlayā // LiP_1,100.17 gharṣayāmāsa bhagavān vīrabhadraḥ pratāpavān cicheda ca śirastasya śakrasya bhagavānprabhoḥ // LiP_1,100.18 vahnerhastadvayaṃ chittvā jihvāmutpāṭya līlayā jaghāna mūrdhni pādena vīrabhadro mahābalaḥ // LiP_1,100.19 yamasya daṇḍaṃ bhagavān pracicheda svayaṃ prabhuḥ jaghāna devamīśānaṃ triśūlena mahābalam // LiP_1,100.20 trayastriṃśatsurānevaṃ vinihatyāprayatnataḥ trayaś ca triśataṃ teṣāṃ trisāhasraṃ ca līlayā // LiP_1,100.21 trayaṃ caiva surendrāṇāṃ jaghāna ca munīśvarān anyāṃś ca devān devo 'sau sarvānyuddhāya saṃsthitān // LiP_1,100.22 jaghāna bhagavān rudraḥ khaḍgamuṣṭyādisāyakaiḥ atha viṣṇurmahātejāś cakram udyamya mūrchitaḥ // LiP_1,100.23 yuyodha bhagavāṃstena rudreṇa saha mādhavaḥ tayoḥ samabhavadyuddhaṃ sughoraṃ romaharṣaṇam // LiP_1,100.24 viṣṇoryogabalāttasya divyadehāḥ sudāruṇāḥ // LiP_1,100.25 śaṅkhacakragadāhastā asaṃkhyātāś ca jajñire tānsarvānapi devo 'sau nārāyaṇasamaprabhān // LiP_1,100.26 nihatya gadayā viṣṇuṃ tāḍayāmāsa mūrdhani tataścorasi taṃ devaṃ līlayaiva raṇājire // LiP_1,100.27 papāta ca tadā bhūmau visaṃjñaḥ puruṣottamaḥ punarutthāya taṃ hantuṃ cakramudyamya sa prabhuḥ // LiP_1,100.28 krodharaktekṣaṇaḥ śrīmān atiṣṭhat puruṣarṣabhaḥ tasya cakraṃ ca yadraudraṃ kālādityasamaprabham // LiP_1,100.29 vyaṣṭambhayad adīnātmā karasthaṃ na cacāla saḥ atiṣṭhat stambhitastena śṛṅgavāniva niścalaḥ // LiP_1,100.30 tribhiś ca dharṣitaṃ śārṅgaṃ tridhābhūtaṃ prabhostadā śārṅgakoṭiprasaṅgād vai cicheda ca śiraḥ prabhoḥ // LiP_1,100.31 chinnaṃ ca nipapātāsu śirastasya rasātale vāyunā preritaṃ caiva prāṇajena pinākinā // LiP_1,100.32 praviveśa tadā caiva tadīyāhavanīyakam tat pratidhvastakalaśaṃ bhagnayūpaṃ satoraṇam // LiP_1,100.33 pradīpitamahāśālaṃ dṛṣṭvā yajño 'pi dudruve taṃ tadā mṛgarūpeṇa dhāvantaṃ gaganaṃ prati // LiP_1,100.34 vīrabhadraḥ samādhāya viśiraskamathākarot tataḥ prajāpatiṃ dharmaṃ kaśyapaṃ ca jagadgurum // LiP_1,100.35 ariṣṭaneminaṃ vīro bahuputraṃ munīśvaram munim aṅgirasaṃ caiva kṛṣṇāśvaṃ ca mahābalaḥ // LiP_1,100.36 jaghāna mūrdhni pādena dakṣaṃ caiva yaśasvinam cicheda ca śirastasya dadāhāgnau dvijottamāḥ // LiP_1,100.37 sarasvatyāś ca nāsāgraṃ devamātustathaiva ca nikṛtya karajāgreṇa vīrabhadraḥ pratāpavān // LiP_1,100.38 tasthau śriyā vṛto madhye pretasthāne yathā bhavaḥ etasminneva kāle tu bhagavānpadmasaṃbhavaḥ // LiP_1,100.39 bhadramāha mahātejāḥ prārthayanpraṇataḥ prabhuḥ alaṃ krodhena vai bhadra naṣṭāścaiva divaukasaḥ // LiP_1,100.40 prasīda kṣamyatāṃ sarvaṃ romajaiḥ saha suvrata so 'pi bhadraḥ prabhāveṇa brahmaṇaḥ parameṣṭhinaḥ // LiP_1,100.41 śamaṃ jagāma śanakaiḥ śāntastasthau tadājñayā devo 'pi tatra bhagavān antarikṣe vṛṣadhvajaḥ // LiP_1,100.42 sagaṇaḥ sarvadaḥ śarvaḥ sarvalokamaheśvaraḥ prārthitaścaiva devena brahmaṇā bhagavān bhavaḥ // LiP_1,100.43 hatānāṃ ca tadā teṣāṃ pradadau pūrvavattanum indrasya ca śirastasya viṣṇoścaiva mahātmanaḥ // LiP_1,100.44 dakṣasya ca munīndrasya tathānyeṣāṃ maheśvaraḥ vāgīśyāścaiva nāsāgraṃ devamātustathaiva ca // LiP_1,100.45 naṣṭānāṃ jīvitaṃ caiva varāṇi vividhāni ca dakṣasya dhvastavaktrasya śirasā bhagavānprabhuḥ // LiP_1,100.46 kalpayāmāsa vai vaktraṃ līlayā ca mahān bhavaḥ dakṣo 'pi labdhasaṃjñaś ca samutthāya kṛtāñjaliḥ // LiP_1,100.47 tuṣṭāva devadeveśaṃ śaṅkaraṃ vṛṣabhadhvajam stutastena mahātejāḥ pradāya vividhānvarān // LiP_1,100.48 gāṇapatyaṃ dadau tasmai dakṣāyākliṣṭakarmaṇe devāś ca sarve deveśaṃ tuṣṭuvuḥ parameśvaram // LiP_1,100.49 nārāyaṇaś ca bhagavān tuṣṭāva ca kṛtāñjaliḥ brahmā ca munayaḥ sarve pṛthakpṛthagajodbhavam // LiP_1,100.50 tuṣṭuvur devadeveśaṃ nīlakaṇṭhaṃ vṛṣadhvajam tān devān anugṛhyaiva bhavo 'pyantaradhīyata // LiP_1,100.51 iti śrīliṅgamahāpurāṇe pūrvabhāge śivakṛddakṣayajñavidhvaṃsano nāma śatatamo 'dhyāyaḥ kathaṃ himavataḥ putrī babhūvāṃbā satī śubhā kathaṃ vā devadeveśam avāpa patimīśvaram // LiP_1,101.1 sā menātanum āśritya svecchayaiva varāṅganā tadā haimavatī jajñe tapasā ca dvijottamāḥ // LiP_1,101.2 jātakarmādikāḥ sarvāś cakāra ca girīśvaraḥ dvādaśe ca tadā varṣe pūrṇe haimavatī śubhā // LiP_1,101.3 tapastepe tayā sārdham anujā ca śubhānanā anyā ca devī hyanujā sarvaloke namaskṛtā // LiP_1,101.4 ṛṣayaś ca tadā sarve sarvalokamaheśvarīm tuṣṭuvus tapasā devīṃ samāvṛtya samantataḥ // LiP_1,101.5 jyeṣṭhā hyaparṇā hyanujā caikaparṇā śubhānanā tṛtīyā ca varārohā tathā caivaikapāṭalā // LiP_1,101.6 tapasā ca mahādevyāḥ pārvatyāḥ parameśvaraḥ vaśīkṛto mahādevaḥ sarvabhūtapatirbhavaḥ // LiP_1,101.7 etasminneva kāle tu tārako nāma dānavaḥ tārātmajo mahātejā babhūva ditinandanaḥ // LiP_1,101.8 tasya putrāstrayaścāpi tārakākṣo mahāsuraḥ vidyunmālī ca bhagavān kamalākṣaś ca vīryavān // LiP_1,101.9 pitāmahas tathā caiṣāṃ tāro nāma mahābalaḥ tapasā labdhavīryaś ca prasādādbrahmaṇaḥ prabhoḥ // LiP_1,101.10 so 'pi tāro mahātejās trailokyaṃ sacarācaram vijitya samare pūrvaṃ viṣṇuṃ ca jitavān asau // LiP_1,101.11 tayoḥ samabhavadyuddhaṃ sughoraṃ romaharṣaṇam divyaṃ varṣasahasraṃ tu divārātram aviśramam // LiP_1,101.12 sarathaṃ viṣṇumādāya cikṣepa śatayojanam tāreṇa vijitaḥ saṃkhye dudrāva garuḍadhvajaḥ // LiP_1,101.13 tāro varāñchataguṇaṃ labdhvā śataguṇaṃ balam pitāmahājjagatsarvam avāpa ditinandanaḥ // LiP_1,101.14 devendrapramukhāñjitvā devāndeveśvareśvaraḥ vārayāmāsa tair devān sarvalokeṣu māyayā // LiP_1,101.15 devatāś ca sahendreṇa tārakādbhayapīḍitāḥ na śāntiṃ lebhire śūrāḥ śaraṇaṃ vā bhayārditāḥ // LiP_1,101.16 tadāmarapatiḥ śrīmān saṃnipatyāmaraprabhuḥ uvācāṅgirasaṃ devo devānāmapi saṃnidhau // LiP_1,101.17 bhagavaṃstārako nāma tārajo dānavottamaḥ tena saṃnihatā yuddhe vatsā gopatinā yathā // LiP_1,101.18 bhayāttasmānmahābhāga bṛhadyuddhe bṛhaspate aniketā bhramantyete śakuntā iva pañjare // LiP_1,101.19 asmākaṃ yāny amoghāni āyudhāny aṅgiro vara tāni moghāni jāyante prabhāvādamaradviṣaḥ // LiP_1,101.20 daśavarṣasahasrāṇi dviguṇāni bṛhaspate viṣṇunā yodhito yuddhe tenāpi na ca sūditaḥ // LiP_1,101.21 yastenānirjito yuddhe viṣṇunā prabhaviṣṇunā kathamasmadvidhastasya sthāsyate samare 'grataḥ // LiP_1,101.22 evam uktas tu śakreṇa jīvaḥ sārdhaṃ surādhipaiḥ sahasrākṣeṇa ca vibhuṃ samprāpyāha kuśadhvajam // LiP_1,101.23 so 'pi tasya mukhācchrutvā praṇayātpraṇatārtihā devairaśeṣaiḥ sendraistu jīvamāha pitāmahaḥ // LiP_1,101.24 jāne vo 'rtiṃ surendrāṇāṃ tathāpi śṛṇu sāṃpratam vinindya dakṣaṃ yā devī satī rudrāṅgasaṃbhavā // LiP_1,101.25 umā haimavatī jajñe sarvalokanamaskṛtā tasyāścaiveha rūpeṇa yūyaṃ devāḥ surottamāḥ // LiP_1,101.26 vibhoryatadhvamākraṣṭuṃ rudrasyāsya mano mahat tayoryogena sambhūtaḥ skandaḥ śaktidharaḥ prabhuḥ // LiP_1,101.27 ṣaḍāsyo dvādaśabhujaḥ senānīḥ pāvakiḥ prabhuḥ svāheyaḥ kārtikeyaś ca gāṅgeyaḥ śaradhāmajaḥ // LiP_1,101.28 devaḥ śākho viśākhaś ca naigameśaś ca vīryavān senāpatiḥ kumārākhyaḥ sarvalokanamaskṛtaḥ // LiP_1,101.29 līlayaiva mahāsenaḥ prabalaṃ tārakāsuram bālo 'pi vinihatyaiko devān saṃtārayiṣyati // LiP_1,101.30 evam uktas tadā tena brahmaṇā parameṣṭhinā bṛhaspatis tathā sendrair devair devaṃ praṇamya tam // LiP_1,101.31 meroḥ śikharamāsādya smaraṃ sasmāra suvrataḥ smaraṇāddevadevasya smaro 'pi saha bhāryayā // LiP_1,101.32 ratyā samaṃ samāgamya namaskṛtya kṛtāñjaliḥ saśakramāha taṃ jīvaṃ jagajjīvo dvijottamāḥ // LiP_1,101.33 smṛto yadbhavatā jīva samprāpto 'haṃ tavāntikam brūhi yanme vidhātavyaṃ tamāha surapūjitaḥ // LiP_1,101.34 tam āha bhagavāñchakraḥ saṃbhāvya makaradhvajam śaṅkareṇāṃbikāmadya saṃyojaya yathāsukham // LiP_1,101.35 tayā sa ramate yena bhagavān vṛṣabhadhvajaḥ tena mārgeṇa mārgasva patnyā ratyānayā saha // LiP_1,101.36 so 'pi tuṣṭo mahādevaḥ pradāsyati śubhāṃ gatim viprayuktastayā pūrvaṃ labdhvā tāṃ girijāmumām // LiP_1,101.37 evamukto namaskṛtya devadevaṃ śacīpatim devadevāśramaṃ gantuṃ matiṃ cakre tayā saha // LiP_1,101.38 gatvā tadāśraye śaṃbhoḥ saha ratyā mahābalaḥ vasaṃtena sahāyena devaṃ yoktumanā bhavat // LiP_1,101.39 tataḥ samprekṣya madanaṃ hasan devas triyaṃbakaḥ nayanena tṛtīyena sāvajñaṃ tam avaikṣata // LiP_1,101.40 tato 'sya netrajo vahnir madanaṃ pārśvataḥ sthitam adahattatkṣaṇādeva lalāpa karuṇaṃ ratiḥ // LiP_1,101.41 ratyāḥ pralāpamākarṇya devadevo vṛṣadhvajaḥ kṛpayā parayā prāha kāmapatnīṃ nirīkṣya ca // LiP_1,101.42 amūrto 'pi dhruvaṃ bhadre kāryaṃ sarvaṃ patistava ratikāle dhruve bhadre kariṣyati na saṃśayaḥ // LiP_1,101.43 yadā viṣṇuś ca bhavitā vāsudevo mahāyaśāḥ śāpādbhṛgormahātejāḥ sarvalokahitāya vai // LiP_1,101.44 tadā tasya suto yaś ca sa patiste bhaviṣyati sā praṇamya tadā rudraṃ kāmapatnī śucismitā // LiP_1,101.45 jagāma madanaṃ labdhvā vasaṃtena samanvitā // LiP_1,101.46 iti śrīliṅgamahāpurāṇe pūrvabhāge madanadāho nāmaikādhikaśatatamo 'dhyāyaḥ tapasā ca mahādevyāḥ pārvatyā vṛṣabhadhvaja prītiś ca bhagavāñcharvo vacanādbrahmaṇastadā // LiP_1,102.1 hitāya cāśramāṇāṃ ca krīḍārthaṃ bhagavānbhavaḥ tadā haimavatīṃ devīm upayeme yathāvidhi // LiP_1,102.2 jagāma sa svayaṃ brahmā marīcyādyairmaharṣibhiḥ tapovanaṃ mahādevyāḥ pārvatyāḥ padmasaṃbhavaḥ // LiP_1,102.3 pradakṣiṇīkṛtya ca tāṃ devīṃ sa jagato 'raṇīm kim arthaṃ tapasā lokān saṃtāpayasi śailaje // LiP_1,102.4 tvayā sṛṣṭaṃ jagatsarvaṃ mātastvaṃ mā vināśaya tvaṃ hi saṃdhārayellokān imān sarvān svatejasā // LiP_1,102.5 sarvadeveśvaraḥ śrīmān sarvalokapatirbhavaḥ yasya vai devadevasya vayaṃ kiṅkaravādinaḥ // LiP_1,102.6 sa evaṃ parameśānaḥ svayaṃ ca varayiṣyati varade yena sṛṣṭāsi na vinā yastvayāṃbike // LiP_1,102.7 vartate nātra saṃdehas tava bharttā bhaviṣyati ityuktvā tāṃ namaskṛtya muhuḥ samprekṣya pārvatīm // LiP_1,102.8 gate pitāmahe devo bhagavān parameśvaraḥ jagāmānugrahaṃ kartuṃ dvijarūpeṇa cāśramam // LiP_1,102.9 sā ca dṛṣṭvā mahādevaṃ dvijarūpeṇa saṃsthitam pratibhādyaiḥ prabhuṃ jñātvā nanāma vṛṣabhadhvajam // LiP_1,102.10 sampūjya varadaṃ devaṃ brāhmaṇacchadmanāgatam tuṣṭāva parameśānaṃ pārvatī parameśvaram // LiP_1,102.11 anugṛhya tadā devīm uvāca prahasanniva kuladharmāśrayaṃ rakṣan bhūdharasya mahātmanaḥ // LiP_1,102.12 krīḍārthaṃ ca satāṃ madhye sarvadevapatirbhavaḥ svayaṃvare mahādevī tava divyasuśobhane // LiP_1,102.13 āsthāya rūpaṃ yatsaumyaṃ sameṣye 'haṃ saha tvayā ityuktvā tāṃ samālokya devo divyena cakṣuṣā // LiP_1,102.14 jagāmeṣṭaṃ tadā divyaṃ svapuraṃ prayayau ca sā dṛṣṭvā hṛṣṭastadā devīṃ menayā tuhinācalaḥ // LiP_1,102.15 āliṅgyāghrāya sampūjya putrīṃ sākṣāttapasvinīm duhiturdevadevena na jānannabhimantritam // LiP_1,102.16 svayaṃvaraṃ tadā devyāḥ sarvalokeṣvaghoṣayat atha brahmā ca bhagavān viṣṇuḥ sākṣājjanārdanaḥ // LiP_1,102.17 śakraś ca bhagavān vahnir bhāskaro bhaga eva ca tvaṣṭāryamā vivasvāṃś ca yamo varuṇa eva ca // LiP_1,102.18 vāyuḥ somastatheśāno rudrāś ca munayas tathā aśvinau dvādaśādityā gandharvā garuḍas tathā // LiP_1,102.19 yakṣāḥ siddhāstathā sādhyā daityāḥ kiṃpuruṣoragāḥ samudrāś ca nadā vedā mantrāḥ stotrādayaḥ kṣaṇāḥ // LiP_1,102.20 nāgāś ca parvatāḥ sarve yajñāḥ sūryādayo grahāḥ trayastriṃśacca devānāṃ trayaś ca triśataṃ tathā // LiP_1,102.21 trayaś ca trisahasraṃ ca tathānye bahavaḥ surā jagmur girīndraputryāstu svayaṃvaramanuttamam // LiP_1,102.22 atha śailasutā devī haimamāruhya śobhanam vimānaṃ sarvatobhadraṃ sarvaratnair alaṃkṛtam // LiP_1,102.23 apsarobhiḥ pranṛttābhiḥ sarvābharaṇabhūṣitaiḥ gandharvasiddhairvividhaiḥ kinnaraiś ca suśobhanaiḥ // LiP_1,102.24 bandibhiḥ stūyamānā ca sthitā śailasutā tadā sitātapatraṃ ratnāṃśumiśritaṃ cāvahattathā // LiP_1,102.25 mālinī giriputryāstu saṃdhyā pūrṇendumaṇḍalam cāmarāsaktahastābhir divyastrībhiś ca saṃvṛtā // LiP_1,102.26 mālāṃ gṛhya jayā tasthau suradrumasamudbhavām vijayā vyajanaṃ gṛhya sthitā devyāḥ samīpagā // LiP_1,102.27 mālāṃ pragṛhya devyāṃ tu sthitāyāṃ devasaṃsadi śiśurbhūtvā mahādevaḥ krīḍārthaṃ vṛṣabhadhvajaḥ // LiP_1,102.28 utsaṅgatalasaṃsupto babhūva bhagavānbhavaḥ atha dṛṣṭvā śiśuṃ devās tasyā utsaṃgavarttinam // LiP_1,102.29 ko 'yam atreti saṃmantrya cukṣubhuś ca samāgatāḥ vajramāhārayattasya bāhum udyamya vṛtrahā // LiP_1,102.30 sa bāhurudyamastasya tathaiva samupasthitaḥ stambhitaḥ śiśurūpeṇa devadevena līlayā // LiP_1,102.31 vajraṃ kṣeptuṃ na śaśāka bāhuṃ cālayituṃ tathā vahniḥ śaktiṃ tathā kṣeptuṃ na śaśāka tathā sthitaḥ // LiP_1,102.32 yamo 'pi daṇḍaṃ khaḍgaṃ ca nirṛtirmunipuṅgavāḥ varuṇo nāgapāśaṃ ca dhvajayaṣṭiṃ samīraṇaḥ // LiP_1,102.33 somo gadāṃ dhaneśaś ca daṇḍaṃ daṇḍabhṛtāṃ varaḥ īśānaś ca tathā śūlaṃ tīvramudyamya saṃsthitaḥ // LiP_1,102.34 rudrāś ca śūlamādityā muśalaṃ vasavas tathā mudgaraṃ stambhitāḥ sarve devenāśu divaukasaḥ // LiP_1,102.35 stambhitā devadevena tathānye ca divaukasaḥ śiraḥ prakampayan viṣṇuś cakram udyamya saṃsthitaḥ // LiP_1,102.36 tasyāpi śiraso bālaḥ sthiratvaṃ pracakāra ha cakraṃ kṣeptuṃ na śaśāka bāhūṃścālayituṃ na ca // LiP_1,102.37 pūṣā dantān daśan dantair bālamaikṣata mohitaḥ tasyāpi daśanāḥ petur dṛṣṭamātrasya śaṃbhunā // LiP_1,102.38 balaṃ tejaś ca yogaṃ ca tathaivāstambhayad vibhuḥ atha teṣu sthiteṣveva manyumatsu sureṣvapi // LiP_1,102.39 brahmā paramasaṃvigno dhyānamāsthāya śaṅkaram bubudhe devamīśānam umotsaṃge tamāsthitam // LiP_1,102.40 sa buddhvā devamīśānaṃ śīghram utthāya vismitaḥ vavande caraṇau śaṃbhor astuvacca pitāmahaḥ // LiP_1,102.41 buddhistvaṃ sarvalokānām ahaṅkāras tvam īśvaraḥ bhūtānāmindriyāṇāṃ ca tvameveśa pravarttakaḥ // LiP_1,102.42 tavāhaṃ dakṣiṇāddhastāt sṛṣṭaḥ pūrvaṃ purātanaḥ vāmahastān mahābāho devo nārāyaṇaḥ prabhuḥ // LiP_1,102.43 iyaṃ ca prakṛtirdevī sadā te sṛṣṭikāraṇa patnīrūpaṃ samāsthāya jagatkāraṇamāgatā // LiP_1,102.44 namastubhyaṃ mahādeva mahādevyai namonamaḥ prasādāttava deveśa niyogācca mayā prajāḥ // LiP_1,102.45 devādyāstu imāḥ sṛṣṭā mūḍhāstvadyogamohitāḥ kuru prasādameteṣāṃ yathāpūrvaṃ bhavantvime // LiP_1,102.46 vijñāpyaivaṃ tadā brahmā devadevaṃ maheśvaram saṃstambhitāṃstadā tena bhagavān āha padmajaḥ // LiP_1,102.47 mūḍhāstha devatāḥ sarvā naiva budhyata śaṅkaram devadevam ihāyāntaṃ sarvadevanamaskṛtam // LiP_1,102.48 gacchadhvaṃ śaraṇaṃ śīghraṃ devāḥ śakrapurogamāḥ sanārāyaṇakāḥ sarve munibhiḥ śaṅkaraṃ prabhum // LiP_1,102.49 sārdhaṃ mayaiva deveśaṃ paramātmānamīśvaram anayā haimavatyā ca prakṛtyā saha sattamam // LiP_1,102.50 tatra te stambhitāstena tathaiva surasattamāḥ praṇemur manasā sarve sanārāyaṇakāḥ prabhum // LiP_1,102.51 atha teṣāṃ prasanno bhūd devadevastriyaṃbakaḥ yathāpūrvaṃ cakārāśu vacanādbrahmaṇaḥ prabhuḥ // LiP_1,102.52 tata evaṃ prasanne tu sarvadevanivāraṇam vapuścakāra deveśo divyaṃ paramamadbhutam // LiP_1,102.53 tejasā tasya devāste sendracandradivākarāḥ sabrahmakāḥ sasādhyāś ca sanārāyaṇakās tathā // LiP_1,102.54 sayamāś ca sarudrāś ca cakṣuraprārthayan vibhum tebhyaś ca paramaṃ cakṣuḥ sarvadṛṣṭau ca śaktimat // LiP_1,102.55 dadāvaṃbāpatiḥ śarvo bhavānyāś ca calasya ca labdhvā cakṣustadā devā indraviṣṇupurogamāḥ // LiP_1,102.56 sabrahmakaḥ saśakrāś ca tamapaśyanmaheśvaram brahmādyā nemire tūrṇaṃ bhavānī ca girīśvaraḥ // LiP_1,102.57 munayaś ca mahādevaṃ gaṇeśāḥ śivasaṃmatāḥ sasarjuḥ puṣpavṛṣṭiṃ ca khecarāḥ siddhacāraṇāḥ // LiP_1,102.58 devadundubhayo nedus tuṣṭuvurmunayaḥ prabhum jagurgandharvamukhyāś ca nanṛtuścāpsarogaṇāḥ // LiP_1,102.59 mumuhurgaṇapāḥ sarve mumodāṃbā ca pārvatī tasya devī tadā hṛṣṭā samakṣaṃ tridivaukasām // LiP_1,102.60 pādayoḥ sthāpayāmāsa mālāṃ divyāṃ sugandhinīm sādhu sādhviti samprocya tayā tatraiva cārcitam // LiP_1,102.61 saha devyā namaścakruḥ śirobhir bhūtalāśritaiḥ sarve sabrahmakā devāḥ sayakṣoragarākṣasāḥ // LiP_1,102.62 iti śrīliṅgamahāpurāṇe pūrvabhāge umāsvayaṃvaro nāma dvyadhikaśatatamo 'dhyāyaḥ atha brahmā mahādevam abhivandya kṛtāñjaliḥ udvāhaḥ kriyatāṃ deva ityuvāca maheśvaram // LiP_1,103.1 tasya tadvacanaṃ śrutvā brahmaṇaḥ parameṣṭhinaḥ yatheṣṭamiti lokeśaṃ prāha bhūtapatiḥ prabhuḥ // LiP_1,103.2 udvāhārthaṃ maheśasya tatkṣaṇādeva suvratāḥ brahmaṇā kalpitaṃ divyaṃ puraṃ ratnamayaṃ śubham // LiP_1,103.3 athāditirditiḥ sākṣād danuḥ kadruḥ sukālikā pulomā surasā caiva siṃhikā vinatā tathā // LiP_1,103.4 siddhirmāyā kriyā durgā devī sākṣātsudhā svadhā sāvitrī vedamātā ca rajanī dakṣiṇā dyutiḥ // LiP_1,103.5 svāhā svāhāmatir buddhir ṛddhir vṛddhiḥ sarasvatī rākā kuhūḥ sinīvālī devī anumatī tathā // LiP_1,103.6 dharaṇī dhāraṇī celā śacī nārāyaṇī tathā etāścānyāś ca devānāṃ mātaraḥ patnayas tathā // LiP_1,103.7 udvāhaḥ śaṅkarasyeti jagmuḥ sarvā mudānvitāḥ uragā garuḍā yakṣā gandharvāḥ kinnarā gaṇāḥ // LiP_1,103.8 sāgarā girayo meghā māsāḥ saṃvatsarās tathā vedā mantrās tathā yajñāḥ stomā dharmāś ca sarvaśaḥ // LiP_1,103.9 huṅkāraḥ praṇavaścaiva pratihārāḥ sahasraśaḥ koṭirapsaraso divyās tāsāṃ ca paricārikāḥ // LiP_1,103.10 yāś ca sarveṣu dvīpeṣu devalokeṣu nimnagāḥ tāś ca strīvigrahāḥ sarvāḥ saṃjagmurhṛṣṭamānasāḥ // LiP_1,103.11 gaṇapāś ca mahābhāgāḥ sarvalokanamaskṛtāḥ udvāhaḥ śaṅkarasyeti tatrājagmurmudānvitāḥ // LiP_1,103.12 abhyayuḥ śaṅkhavarṇāś ca gaṇakoṭyo gaṇeśvarāḥ daśabhiḥ kekarākṣaś ca vidyuto 'ṣṭābhir eva ca // LiP_1,103.13 catuḥṣaṣṭyā viśākhāś ca navabhiḥ pārayātrikaḥ ṣaḍbhiḥ sarvāntakaḥ śrīmān tathaiva vikṛtānanaḥ // LiP_1,103.14 jvālākeśo dvādaśabhiḥ koṭibhir gaṇapuṅgavaḥ saptabhiḥ samadaḥ śrīmān dundubho 'ṣṭābhir eva ca // LiP_1,103.15 pañcabhiś ca kapālīśaḥ ṣaḍbhiḥ saṃdārakaḥ śubhaḥ koṭikoṭibhir eveha gaṇḍakaḥ kuṃbhakas tathā // LiP_1,103.16 viṣṭambho 'ṣṭābhir eveha gaṇapaḥ sarvasattamaḥ pippalaś ca sahasreṇa saṃnādaś ca tathā dvijāḥ // LiP_1,103.17 āveṣṭanas tathāṣṭābhiḥ saptabhiścandratāpanaḥ mahākeśaḥ sahasreṇa koṭīnāṃ gaṇapo vṛtaḥ // LiP_1,103.18 kuṇḍī dvādaśabhir vīras tathā parvatakaḥ śubhaḥ kālaś ca kālakaścaiva mahākālaḥ śatena vai // LiP_1,103.19 āgnikaḥ śatakoṭyā vai koṭyāgnimukha eva ca ādityamūrdhā koṭyā ca tathā caiva dhanāvahaḥ // LiP_1,103.20 saṃnāmaś ca śatenaiva kumudaḥ koṭibhis tathā amoghaḥ kokilaścaiva koṭikoṭyā sumantrakaḥ // LiP_1,103.21 kākapāṭo 'paraḥ ṣaṣṭyā ṣaṣṭyā saṃtānakaḥ prabhuḥ mahābalaś ca navabhir madhupiṅgaś ca piṅgalaḥ // LiP_1,103.22 nīlo navatyā deveśaḥ pūrṇabhadrastathaiva ca koṭīnāṃ caiva saptatyā caturvaktro mahābalaḥ // LiP_1,103.23 koṭikoṭisahasrāṇāṃ śatair viṃśatibhir vṛtāḥ tatrājagmus tathā devās te sarve śaṅkaraṃ bhavam // LiP_1,103.24 bhūtakoṭisahasreṇa pramathaḥ koṭibhistribhiḥ vīrabhadraścatuḥṣaṣṭyā romajāścaiva koṭibhiḥ // LiP_1,103.25 karaṇaścaiva viṃśatyā navatyā kevalaḥ śubhaḥ pañcākṣaḥ śatamanyuś ca meghamanyus tathaiva ca // LiP_1,103.26 kāṣṭhakūṭaś catuḥṣaṣṭyā sukeśo vṛṣabhas tathā virūpākṣaś ca bhagavān catuḥṣaṣṭyā sanātanaḥ // LiP_1,103.27 tāluketuḥ ṣaḍāsyaś ca pañcāsyaś ca sanātanaḥ saṃvartakas tathā caitro lakulīśaḥ svayaṃ prabhuḥ // LiP_1,103.28 lokāntakaś ca dīptāsyas tathā daityāntakaḥ prabhuḥ mṛtyuhṛt kālahā kālo mṛtyuñjayakaras tathā // LiP_1,103.29 viṣādo viṣadaścaiva vidyutaḥ kāntakaḥ prabhuḥ devo bhṛṅgī riṭiḥ śrīmān devadevapriyas tathā // LiP_1,103.30 aśanir bhāsakaś caiva catuḥṣaṣṭyā sahasrapāt ete cānye ca gaṇapā asaṃkhyātā mahābalāḥ // LiP_1,103.31 sarve sahasrahastāś ca jaṭāmukuṭadhāriṇaḥ candrarekhāvataṃsāś ca nīlakaṇṭhās trilocanāḥ // LiP_1,103.32 hārakuṇḍalakeyūramukuṭādyair alaṃkṛtāḥ brahmendraviṣṇusaṃkāśā aṇimādiguṇairvṛtāḥ // LiP_1,103.33 sūryakoṭipratīkāśās tatrājagmurgaṇeśvarāḥ pātālacāriṇaścaiva sarvalokanivāsinaḥ // LiP_1,103.34 tuṃbarurnārado hāhā hūhūścaiva tu sāmagāḥ ratnānyādāya vādyāṃś ca tatrājagmustadā puram // LiP_1,103.35 ṛṣayaḥ kṛtsnaśastatra devagītāstapodhanāḥ puṇyān vaivāhikān mantrān ajapur hṛṣṭamānasāḥ // LiP_1,103.36 tata evaṃ pravṛtte tu sarvataś ca samāgame girijāṃ tām alaṃkṛtya svayameva śucismitām // LiP_1,103.37 puraṃ praveśayāmāsa svayam ādāya keśavaḥ sadasyāha ca deveśaṃ nārāyaṇamajo harim // LiP_1,103.38 bhavānagre samutpanno bhavānyā saha daivataiḥ vāmāṅgādasya rudrasya dakṣiṇāṅgādahaṃ prabho // LiP_1,103.39 manmūrtistuhinādrīśo yajñārthaṃ sṛṣṭa eva hi eṣā haimavatī jajñe māyayā parameṣṭhinaḥ // LiP_1,103.40 śrautasmārtapravṛttyartham udvāhārtham ihāgataḥ ato 'sau jagatāṃ dhātrī dhātā tava mamāpi ca // LiP_1,103.41 asya devasya rudrasya mūrtibhir vihitaṃ jagat kṣmābagnikhendusūryātmapavanātmā yato bhavaḥ // LiP_1,103.42 tathāpi tasmai dātavyā vacanācca girermama eṣā hy ajā śuklakṛṣṇā lohitā prakṛtirbhavān // LiP_1,103.43 śreyo 'pi śailarājena saṃbandho 'yaṃ tavāpi ca tava pādme samudbhūtaḥ kalpe nābhyaṃbujādaham // LiP_1,103.44 madaṃśasyāsya śailasya mamāpi ca gururbhavān bāḍham ityajam āhāsau devadevo janārdanaḥ // LiP_1,103.45 devāś ca munayaḥ sarve devadevaś ca śaṅkaraḥ tataścotthāya vidvānsaḥ padmanābhaḥ praṇamya tām // LiP_1,103.46 pādau prakṣālya devasya karābhyāṃ kamalekṣaṇaḥ abhyukṣad ātmano mūrdhni brahmaṇaś ca gires tathā // LiP_1,103.47 tvadīyaiṣā vivāhārthaṃ menajā hyanujā mama ityuktvā sodakaṃ dattvā devīṃ deveśvarāya tām // LiP_1,103.48 svātmānamapi devāya sodakaṃ pradadau hariḥ atha sarve muniśreṣṭhāḥ sarvavedārthapāragāḥ // LiP_1,103.49 ūcurdātā gṛhītā ca phalaṃ dravyaṃ vicārataḥ eṣa devo haro nūnaṃ māyayā hi tato jagat // LiP_1,103.50 ityuktvā taṃ praṇemuś ca prītikaṇṭakitatvacaḥ sasṛjuḥ puṣpavarṣāṇi khecarāḥ siddhacāraṇāḥ // LiP_1,103.51 devadundubhayo nedur nanṛtuścāpsarogaṇāḥ vedāś ca mūrtimantaste praṇemustaṃ maheśvaram // LiP_1,103.52 brahmaṇā munibhiḥ sārdhaṃ devadevamumāpatim devo 'pi devīmālokya salajjāṃ himaśailajām // LiP_1,103.53 na tṛpyatyanavadyāṅgī sā ca devaṃ vṛṣadhvajam varado 'smīti taṃ prāha hariṃ so 'pyāha śaṅkaram // LiP_1,103.54 tvayi bhaktiḥ prasīdeti brahmākhyāṃ ca dadau tu saḥ tatastu punarevāha brahmā vijñāpayanprabhum // LiP_1,103.55 havirjuhomi vahnau tu upādhyāyapade sthitaḥ dadāsi mama yadyājñāṃ kartavyo hyakṛto vidhiḥ // LiP_1,103.56 tamāha śaṅkaro devaṃ devadevo jagatpatiḥ yadyadiṣṭaṃ suraśreṣṭha tatkuruṣva yathepsitam // LiP_1,103.57 kartāsmi vacanaṃ sarvaṃ devadeva pitāmaha tataḥ praṇamya hṛṣṭātmā brahmā lokapitāmahaḥ // LiP_1,103.58 hastaṃ devasya devyāś ca yuyoja paramaṃ prabhuḥ jvalanaś ca svayaṃ tatra kṛtāñjalirupasthitaḥ // LiP_1,103.59 śrautairetairmahāmantrair mūrtimadbhir upasthitaiḥ yathoktavidhinā hutvā lājānapi yathākramam // LiP_1,103.60 ānītānviṣṇunā viprān sampūjya vividhairvaraiḥ triś ca taṃ jvalanaṃ devaṃ kārayitvā pradakṣiṇam // LiP_1,103.61 muktvā hastasamāyogaṃ sahitaiḥ sarvadaivataiḥ suraiś ca mānavaiḥ sarvaiḥ prahṛṣṭenāntarātmanā // LiP_1,103.62 nanāma bhagavānbrahmā devadevamumāpatim tataḥ pādyaṃ tayor dattvā śaṃbhorācamanaṃ tathā // LiP_1,103.63 madhuparkaṃ tathā gāṃ ca praṇamya ca punaḥ śivam atiṣṭhadbhagavānbrahmā devairindrapurogamaiḥ // LiP_1,103.64 bhṛgvādyamunayaḥ sarve cākṣataistilataṇḍulaiḥ sūryādayaḥ samabhyarcya tuṣṭuvurvṛṣabhadhvajam // LiP_1,103.65 śivaḥ samāpya devoktaṃ vahnimāropya cātmani tayā samāgato rudraḥ sarvalokahitāya vai // LiP_1,103.66 yaḥ paṭhecchṛṇuyādvāpi bhavodvāhaṃ śucismitaḥ śrāvayedvā dvijāñchuddhān vedavedāṅgapāragān // LiP_1,103.67 sa labdhvā gāṇapatyaṃ ca bhavena saha modate yatrāyaṃ kīrtyate viprais tāvadāste tadā bhavaḥ // LiP_1,103.68 tasmāt sampūjya vidhivat kīrtayennānyathā dvijāḥ udvāhe ca dvijendrāṇāṃ kṣatriyāṇāṃ dvijottamāḥ // LiP_1,103.69 kīrtanīyamidaṃ sarvaṃ bhavodvāhamanuttamam kṛtodvāhastadā devyā haimavatyā vṛṣadhvajaḥ // LiP_1,103.70 sagaṇo nandinā sārdhaṃ sarvadevagaṇairvṛtaḥ purīṃ vārāṇasīṃ divyām ājagāma mahādyutiḥ // LiP_1,103.71 avimukte sukhāsīnaṃ praṇamya vṛṣabhadhvajam apṛcchatkṣetramāhātmyaṃ bhavānī harṣitānanā // LiP_1,103.72 athāhārdhendutilakaḥ kṣetramāhātmyamuttamam avimuktasya māhātmyaṃ vistarācchakyate nahi // LiP_1,103.73 vaktuṃ mayā sureśāni ṛṣisaṃghābhipūjitam kiṃ mayā varṇyate devī hy avimuktaphalodayaḥ // LiP_1,103.74 pāpināṃ yatra muktiḥ syān mṛtānām ekajanmanā anyatra tu kṛtaṃ pāpaṃ vārāṇasyāṃ vyapohati // LiP_1,103.75 vārāṇasyāṃ kṛtaṃ pāpaṃ paiśācyanarakāvaham kṛtvā pāpasahasrāṇi piśācatvaṃ varaṃ nṛṇām // LiP_1,103.76 na tu śakrasahasratvaṃ svarge kāśīpurīṃ vinā yatra triviṣṭapo devo yatra viśveśvaro vibhuḥ // LiP_1,103.77 oṃkāreśaḥ kṛttivāsā mṛtānāṃ na punarbhavaḥ uktvā kṣetrasya māhātmyaṃ saṃkṣepācchaśiśekharaḥ // LiP_1,103.78 darśayāmāsa codyānaṃ parityajya gaṇeśvarān tatraiva bhagavān jāto gajavaktro vināyakaḥ // LiP_1,103.79 daityānāṃ vighnarūpārtham avighnāya divaukasām etadvaḥ kathitaṃ sarvaṃ kathāsarvasvamuttamam // LiP_1,103.80 yathāśrutaṃ mayā sarvaṃ prasādādvaḥ suśobhanam // LiP_1,103.81 iti śrīliṅgamahāpurāṇe pūrvabhāge pārvatīvivāhavarṇanaṃ nāma tryadhikaśatatamo 'dhyāyaḥ kathaṃ vināyako jāto gajavaktro gaṇeśvaraḥ kathaṃ prabhāvastasyaivaṃ sūta vaktumihārhasi // LiP_1,104.1 etasminnantare devāḥ sendropendrāḥ sametya te dharmavighnaṃ tadā kartuṃ daityānāmabhavandvijāḥ // LiP_1,104.2 asurā yātudhānāś ca rākṣasāḥ krūrakarmiṇaḥ tāmasāś ca tathā cānye rājasāś ca tathā bhuvi // LiP_1,104.3 avighnaṃ yajñadānādyaiḥ samabhyarcya maheśvaram brahmāṇaṃ ca hariṃ viprā labdhepsitavarā yataḥ // LiP_1,104.4 tato 'smākaṃ suraśreṣṭhāḥ sadā vijayasaṃbhavaḥ teṣāṃ tatastu vighnārtham avighnāya divaukasām // LiP_1,104.5 putrārthaṃ caiva nārīṇāṃ narāṇāṃ karmasiddhaye vighneśaṃ śaṅkaraṃ sraṣṭuṃ gaṇapaṃ stotumarhatha // LiP_1,104.6 ityuktvānyonyamanaghaṃ tuṣṭuvuḥ śivamīśvaram namaḥ sarvātmane tubhyaṃ sarvajñāya pinākine // LiP_1,104.7 anaghāya viriñcāya devyāḥ kāryārthadāyine akāyāyārthakāyāya hareḥ kāyāpahāriṇe // LiP_1,104.8 kāyāntasthāmṛtādhāramaṇḍalāvasthitāya te kṛtādibhedakālāya kālavegāya te namaḥ // LiP_1,104.9 kālāgnirudrarūpāya dharmādyaṣṭapadāya ca kālīviśuddhadehāya kālikākāraṇāya te // LiP_1,104.10 kālakaṇṭhāya mukhyāya vāhanāya varāya te aṃbikāpataye tubhyaṃ hiraṇyapataye namaḥ // LiP_1,104.11 hiraṇyaretase caiva namaḥ śarvāya śūline kapāladaṇḍapāśāsicarmāṅkuśadharāya ca // LiP_1,104.12 pataye haimavatyāś ca hemaśuklāya te namaḥ pītaśuklāya rakṣārthaṃ surāṇāṃ kṛṣṇavartmane // LiP_1,104.13 pañcamāya mahāpañcayajñināṃ phaladāya ca pañcāsyaphaṇihārāya pañcākṣaramayāya te // LiP_1,104.14 pañcadhā pañcakaivalyadevairarcitamūrtaye pañcākṣaradṛśe tubhyaṃ parātparatarāya te // LiP_1,104.15 ṣoḍaśasvaravajrāṅgavaktrāyākṣayarūpiṇe kādipañcakahastāya cādihastāya te namaḥ // LiP_1,104.16 ṭādipādāya rudrāya tādipādāya te namaḥ pādimeṇḍhrāya yadyaṅgadhātusaptakadhāriṇe // LiP_1,104.17 śāntātmarūpiṇe sākṣāt kṣadantakrodhine namaḥ lavarephahalāṅgāya niraṅgāya ca te namaḥ // LiP_1,104.18 sarveṣām eva bhūtānāṃ hṛdi niḥsvanakāriṇe bhruvor ante sadā sadbhir dṛṣṭāyātyantabhānave // LiP_1,104.19 bhānusomāgninetrāya paramātmasvarūpiṇe guṇatrayoparisthāya tīrthapādāya te namaḥ // LiP_1,104.20 tīrthatattvāya sārāya tasmādapi parāya te ṛgyajuḥsāmavedāya oṃkārāya namo namaḥ // LiP_1,104.21 oṅkāre trividhaṃ rūpam āsthāyoparivāsine pītāya kṛṣṇavarṇāya raktāyātyantatejase // LiP_1,104.22 sthānapañcakasaṃsthāya pañcadhāṇḍabahiḥ kramāt brahmaṇe viṣṇave tubhyaṃ kumārāya namonamaḥ // LiP_1,104.23 aṃbāyāḥ parameśāya sarvoparicarāya te mūlasūkṣmasvarūpāya sthūlasūkṣmāya te namaḥ // LiP_1,104.24 sarvasaṃkalpaśūnyāya sarvasmādrakṣitāya te ādimadhyāntaśūnyāya citsaṃsthāya namonamaḥ // LiP_1,104.25 yamāgnivāyurudrāṃbusomaśakraniśācaraiḥ diṅmukhe diṅmukhe nityaṃ sagaṇaiḥ pūjitāya te // LiP_1,104.26 sarveṣu sarvadā sarvamārge sampūjitāya te rudrāya rudranīlāya kadrudrāya pracetase maheśvarāya dhīrāya namaḥ sākṣācchivāya te // LiP_1,104.27 atha śṛṇu bhagavan stavacchalena kathitamajendramukhaiḥ surāsureśaiḥ /* makhamadanayamāgnidakṣayajñakṣapaṇavicitraviceṣṭitaṃ kṣamasva // LiP_1,104.28 yaḥ paṭhettu stavaṃ bhaktyā śakrāgnipramukhaiḥ suraiḥ kīrtitaṃ śrāvayedvidvān sa yāti paramāṃ gatim // LiP_1,104.29 iti śrīliṅgamahāpurāṇe pūrvabhāge devastutirnāma caturadhikaśatatamo 'dhyāyaḥ yadā sthitāḥ sureśvarāḥ praṇamya caivamīśvaram tadāṃbikāpatir bhavaḥ pinākadhṛṅ maheśvaraḥ // LiP_1,105.1 dadau nirīkṣaṇaṃ kṣaṇād bhavaḥ sa tānsurottamān praṇemurādarāddharaṃ surā mudārdralocanāḥ // LiP_1,105.2 bhavaḥ sudhāmṛtopamair nirīkṣaṇairnirīkṣaṇāt tadāha bhadramastu vaḥ sureśvarān maheśvaraḥ // LiP_1,105.3 varārthamīśa vīkṣyate surā gṛhaṃ gatāstvime praṇamya cāha vākpatiḥ patiṃ nirīkṣya nirbhayaḥ // LiP_1,105.4 suretarādibhiḥ sadā hy avighnamarthito bhavān samastakarmasiddhaye surāpakārakāribhiḥ // LiP_1,105.5 tataḥ prasīdatād bhavān suvighnakarmakāraṇam surāpakārakāriṇām ihaiṣa eva no varaḥ // LiP_1,105.6 tatastadā niśamya vai pinākadhṛk sureśvaraḥ gaṇeśvaraṃ sureśvaraṃ vapurdadhāra saḥ śivaḥ // LiP_1,105.7 gaṇeśvarāś ca tuṣṭuvuḥ sureśvarā maheśvaram samastalokasaṃbhavaṃ bhavārttihāriṇaṃ śubham // LiP_1,105.8 ibhānanāśritaṃ varaṃ triśūlapāśadhāriṇam samastalokasaṃbhavaṃ gajānanaṃ tadāṃbikā // LiP_1,105.9 daduḥ puṣpavarṣaṃ hi siddhā munīndrās tathā khecarā devasaṃghāstadānīm tadā tuṣṭuvuścaikadantaṃ sureśāḥ praṇemurgaṇeśaṃ maheśaṃ vitandrāḥ // LiP_1,105.10 tadā tayorvinirgataḥ subhairavaḥ sa mūrtimān sthito nanarta bālakaḥ samastamaṅgalālayaḥ // LiP_1,105.11 vicitravastrabhūṣaṇair alaṃkṛto gajānanaḥ maheśvarasya putrako 'bhivandya tātam ambikām // LiP_1,105.12 jātamātraṃ sutaṃ dṛṣṭvā cakāra bhagavānbhavaḥ gajānanāya kṛtyāṃstu sarvānsarveśvaraḥ svayam // LiP_1,105.13 ādāya ca karābhyāṃ ca susukhābhyāṃ bhavaḥ svayam āliṅgyāghrāya mūrdhānaṃ mahādevo jagadguruḥ // LiP_1,105.14 tavāvatāro daityānāṃ vināśāya mamātmaja devānāmupakārārthaṃ dvijānāṃ brahmavādinām // LiP_1,105.15 yajñaś ca dakṣiṇāhīnaḥ kṛto yena mahītale tasya dharmasya vighnaṃ ca kuru svargapathe sthitaḥ // LiP_1,105.16 adhyāpanaṃ cādhyayanaṃ vyākhyānaṃ karma eva ca yo 'nyāyataḥ karotyasmin tasya prāṇānsadā hara // LiP_1,105.17 varṇāccyutānāṃ nārīṇāṃ narāṇāṃ narapuṅgava svadharmarahitānāṃ ca prāṇānapahara prabho // LiP_1,105.18 yāḥ striyastvāṃ sadā kālaṃ puruṣāś ca vināyaka yajanti tāsāṃ teṣāṃ ca tvatsāmyaṃ dātumarhasi // LiP_1,105.19 tvaṃ bhaktān sarvayatnena rakṣa bālagaṇeśvara yauvanasthāṃś ca vṛddhāṃś ca ihāmutra ca pūjitaḥ // LiP_1,105.20 jagattraye 'tra sarvatra tvaṃ hi vighnagaṇeśvaraḥ saṃpūjyo vandanīyaś ca bhaviṣyasi na saṃśayaḥ // LiP_1,105.21 māṃ ca nārāyaṇaṃ vāpi brahmāṇam api putraka yajanti yajñairvā viprair agre pūjyo bhaviṣyasi // LiP_1,105.22 tvām anabhyarcya kalyāṇaṃ śrautaṃ smārtaṃ ca laukikam kurute tasya kalyāṇam akalyāṇaṃ bhaviṣyati // LiP_1,105.23 brāhmaṇaiḥ kṣatriyairvaiśyaiḥ śūdraiścaiva gajānana sampūjya sarvasiddhyarthaṃ bhakṣyabhojyādibhiḥ śubhaiḥ // LiP_1,105.24 tvāṃ gandhapuṣpadhūpādyair anabhyarcya jagattraye devairapi tathānyaiś ca labdhavyaṃ nāsti kutracit // LiP_1,105.25 abhyarcayanti ye lokā mānavāstu vināyakam te cārcanīyāḥ śakrādyair bhaviṣyanti na saṃśayaḥ // LiP_1,105.26 ajaṃ hariṃ ca māṃ vāpi śakramanyānsurānapi vighnair bādhayasi tvāṃ cen nārcayanti phalārthinaḥ // LiP_1,105.27 sasarja ca tadā vighnagaṇaṃ gaṇapatiḥ prabhuḥ gaṇaiḥ sārdhaṃ namaskṛtvāpy atiṣṭhattasya cāgrataḥ // LiP_1,105.28 tadā prabhṛti loke 'smin pūjayanti gaṇeśvaram daityānāṃ dharmavighnaṃ ca cakārāsau gaṇeśvaraḥ // LiP_1,105.29 etadvaḥ kathitaṃ sarvaṃ skandāgrajasamudbhavam yaḥ paṭhecchṛṇuyādvāpi śrāvayedvā sukhībhavet // LiP_1,105.30 iti śrīliṅgamahāpurāṇe pūrvabhāge vināyakotpattirnāma pañcādhikaśatatamo 'dhyāyaḥ nṛtyārambhaḥ kathaṃ śaṃbhoḥ kimarthaṃ vā yathātatham vaktumarhasi cāsmākaṃ śrutaḥ skandāgrajodbhavaḥ // LiP_1,106.1 dāruko 'surasambhūtas tapasā labdhavikramaḥ sūdayāmāsa kālāgnir iva devāndvijottamān // LiP_1,106.2 dārukeṇa tadā devās tāḍitāḥ pīḍitā bhṛśam brahmāṇaṃ ca tatheśānaṃ kumāraṃ viṣṇumeva ca // LiP_1,106.3 yamamindramanuprāpya strīvadhya iti cāsuraḥ strīrūpadhāribhiḥ stutyair brahmādyairyudhi saṃsthitaiḥ // LiP_1,106.4 bādhitāstena te sarve brahmāṇaṃ prāpya vai dvijāḥ vijñāpya tasmai tatsarvaṃ tena sārdhamumāpatim // LiP_1,106.5 samprāpya tuṣṭuvuḥ sarve pitāmahapurogamāḥ brahmā prāpya ca deveśaṃ praṇamya bahudhā nataḥ // LiP_1,106.6 dāruṇo bhagavāndāruḥ pūrvaṃ tena vinirjitāḥ nihatya dārukaṃ daityaṃ strīvadhyaṃ trātumarhasi // LiP_1,106.7 vijñaptiṃ brahmaṇaḥ śrutvā bhagavān bhaganetrahā devīmuvāca deveśo girijāṃ prahasanniva // LiP_1,106.8 bhavatīṃ prārthayāmyadya hitāya jagatāṃ śubhe vadhārthaṃ dārukasyāsya strīvadhyasya varānane // LiP_1,106.9 atha sā tasya vacanaṃ niśamya jagato 'raṇiḥ viveśa dehe devasya deveśī janmatatparā // LiP_1,106.10 ekenāṃśena deveśaṃ praviṣṭā devasattamam na viveda tadā brahmā devāścendrapurogamāḥ // LiP_1,106.11 girijāṃ pūrvavacchaṃbhor dṛṣṭvā pārśvasthitāṃ śubhām māyayā mohitastasyāḥ sarvajño 'pi caturmukhaḥ // LiP_1,106.12 sā praviṣṭā tanuṃ tasya devadevasya pārvatī kaṇṭhasthena viṣeṇāsya tanuṃ cakre tadātmanaḥ // LiP_1,106.13 tāṃ ca jñātvā tathābhūtāṃ tṛtīyenekṣaṇena vai sasarja kālīṃ kāmāriḥ kālakaṇṭhīṃ kapardinīm // LiP_1,106.14 jātā yadā kālimakālakaṇṭhī jātā tadānīṃ vipulā jayaśrīḥ devetarāṇāmajayastvasiddhyā tuṣṭirbhavānyāḥ parameśvarasya // LiP_1,106.15 jātāṃ tadānīṃ surasiddhasaṃghā dṛṣṭvā bhayād dudruvur agnikalpām kālīṃ garālaṃkṛtakālakaṇṭhīm upendrapadmodbhavaśakramukhyāḥ // LiP_1,106.16 tathaiva jātaṃ nayanaṃ lalāṭe sitāṃśulekhā ca śirasyudagrā kaṇṭhe karālaṃ niśitaṃ triśūlaṃ kare karālaṃ ca vibhūṣaṇāni // LiP_1,106.17 sārdhaṃ divyāṃbarā devyāḥ sarvābharaṇabhūṣitāḥ siddhendrasiddhāś ca tathā piśācā jajñire punaḥ // LiP_1,106.18 ājñayā dārukaṃ tasyāḥ pārvatyāḥ parameśvarī dānavaṃ sūdayāmāsa sūdayantaṃ surādhipān // LiP_1,106.19 saṃraṃbhātiprasaṃgād vai tasyāḥ sarvamidaṃ jagat krodhāgninā ca viprendrāḥ saṃbabhūva tadāturam // LiP_1,106.20 bhavo 'pi bālarūpeṇa śmaśāne pretasaṃkule ruroda māyayā tasyāḥ krodhāgniṃ pātum īśvaraḥ // LiP_1,106.21 taṃ dṛṣṭvā bālamīśānaṃ māyayā tasya mohitā utthāpyāghrāya vakṣojaṃ stanaṃ sā pradadau dvijāḥ // LiP_1,106.22 stanajena tadā sārdhaṃ kopamasyāḥ papau punaḥ krodhenānena vai bālaḥ kṣetrāṇāṃ rakṣako 'bhavat // LiP_1,106.23 mūrtayo 'ṣṭau ca tasyāpi kṣetrapālasya dhīmataḥ evaṃ vai tena bālena kṛtā sā krodhamūrchitā // LiP_1,106.24 kṛtamasyāḥ prasādārthaṃ devadevena tāṇḍavam saṃdhyāyāṃ sarvabhūtendraiḥ pretaiḥ prītena śūlinā // LiP_1,106.25 pītvā nṛtyāmṛtaṃ śaṃbhor ākaṇṭhaṃ parameśvarī nanarta sā ca yoginyaḥ pretasthāne yathāsukham // LiP_1,106.26 tatra sabrahmakā devāḥ sendropendrāḥ samantataḥ praṇemustuṣṭuvuḥ kālīṃ punardevīṃ ca pārvatīm // LiP_1,106.27 evaṃ saṃkṣepataḥ proktaṃ tāṇḍavaṃ śūlinaḥ prabhoḥ yogānandena ca vibhos tāṇḍavaṃ ceti cāpare // LiP_1,106.28 iti śrīliṅgamahāpurāṇe pūrvabhāge śivatāṇḍavakathanaṃ nāma ṣaḍadhikaśatatamo 'dhyāyaḥ puropamanyunā sūta gāṇapatyaṃ maheśvarāt kṣīrārṇavaḥ kathaṃ labdho vaktumarhasi sāṃpratam // LiP_1,107.1 evaṃ kālīm upālabhya gate deve triyaṃbake upamanyuḥ samabhyarcya tapasā labdhavānphalam // LiP_1,107.2 upamanyuriti khyāto muniś ca dvijasattamāḥ kumāra iva tejasvī krīḍamāno yadṛcchayā // LiP_1,107.3 kadācit kṣīram alpaṃ ca pītavān mātulāśrame īrṣyayā mātulasuto hy apibat kṣīram uttamam // LiP_1,107.4 pītvā sthitaṃ yathākāmaṃ dṛṣṭvā provāca mātaram mātarmātarmahābhāge mama dehi tapasvini // LiP_1,107.5 gavyaṃ kṣīram atisvādu nālpamuṣṇaṃ namāmyaham upalālitaivaṃ putreṇa putram āliṅgya sādaram // LiP_1,107.6 duḥkhitā vilalāpārtā smṛtvā nairdhanyamātmanaḥ smṛtvā smṛtvā punaḥ kṣīram upamanyurapi dvijāḥ dehi dehīti tāmāha rodamāno mahādyutiḥ // LiP_1,107.7 uñchavṛttyārjitān bījān svayaṃ piṣṭvā ca sā tadā bījapiṣṭaṃ tadāloḍya toyena kalabhāṣiṇī // LiP_1,107.8 aihyehi mama putreti sāmapūrvaṃ tataḥ sutam āliṅgyādāya duḥkhārtā pradadau kṛtrimaṃ payaḥ // LiP_1,107.9 pītvā ca kṛtrimaṃ kṣīraṃ mātrā dattaṃ dvijottamāḥ naitatkṣīramiti prāha mātaraṃ cātivihvalaḥ // LiP_1,107.10 duḥkhitā sā tadā prāha samprekṣyāghrāya mūrdhani saṃmārjya netre putrasya karābhyāṃ kamalāyate // LiP_1,107.11 taṭinī ratnapūrṇāste svargapātālagocarāḥ bhāgyahīnā na paśyanti bhaktihīnāś ca ye śive // LiP_1,107.12 rājyaṃ svargaṃ ca mokṣaṃ ca bhojanaṃ kṣīrasaṃbhavam na labhante priyāṇyeṣāṃ no tuṣyati sadā bhavaḥ // LiP_1,107.13 bhavaprasādajaṃ sarvaṃ nānyadevaprasādajam anyadeveṣu niratā duḥkhārtā vibhramanti ca // LiP_1,107.14 kṣīraṃ tatra kuto 'smākaṃ mahādevo na pūjitaḥ pūrvajanmani yaddattaṃ śivamudyamya vai suta // LiP_1,107.15 tadeva labhyaṃ nānyattu viṣṇumudyamya vā prabhum niśamya vacanaṃ mātur upamanyurmahādyutiḥ // LiP_1,107.16 bālo 'pi mātaraṃ prāha praṇipatya tapasvinīm tyaja śokaṃ mahābhāge mahādevo 'sti cetkvacit // LiP_1,107.17 cirādvā hyacirādvāpi kṣīrodaṃ sādhayāmyaham tāṃ praṇamyaivamuktvā sa tapaḥ kartuṃ pracakrame // LiP_1,107.18 tamāha mātā suśubhaṃ kurviti sutarāṃ sutam anujñātastayā tatra tapastepe sudustaram // LiP_1,107.19 himavatparvataṃ prāpya vāyubhakṣaḥ samāhitaḥ tapasā tasya viprasya vidhūpitamabhūjjagat // LiP_1,107.20 praṇamyāhustu tatsarve haraye devasattamāḥ śrutvā teṣāṃ tadā vākyaṃ bhagavānpuruṣottamaḥ // LiP_1,107.21 kimidaṃ tviti saṃcintya jñātvā tatkāraṇaṃ ca saḥ jagāma mandaraṃ tūrṇaṃ maheśvaradidṛkṣayā // LiP_1,107.22 dṛṣṭvā devaṃ praṇamyaivaṃ provācedaṃ kṛtāñjaliḥ bhagavan brāhmaṇaḥ kaścid upamanyuritiśrutaḥ // LiP_1,107.23 kṣīrārthamadahatsarvaṃ tapasā taṃ nivāraya etasminnantare devaḥ pinākī parameśvaraḥ śakrarūpaṃ samāsthāya gantuṃ cakre matiṃ tadā // LiP_1,107.24 atha jagāma munestu tapovanaṃ gajavareṇa sitena sadāśivaḥ saha surāsurasiddhamahoragair amararājatanuṃ svayamāsthitaḥ // LiP_1,107.25 sahaiva cāruhya tadā dvipaṃ taṃ pragṛhya vālavyajanaṃ vivasvān /* vāmena śacyā sahitaṃ surendraṃ kareṇa cānyena sitātapatram // LiP_1,107.26 rarāja bhagavān somaḥ śakrarūpī sadāśivaḥ sitātapatreṇa yathā candrabiṃbena mandaraḥ // LiP_1,107.27 āsthāyaivaṃ hi śakrasya svarūpaṃ parameśvaraḥ jagāmānugrahaṃ kartum upamanyos tadāśramam // LiP_1,107.28 taṃ dṛṣṭvā parameśānaṃ śakrarūpadharaṃ śivam praṇamya śirasā prāha munirmunivarāḥ svayam // LiP_1,107.29 pāvitaścāśramaścāyaṃ mama deveśvaraḥ svayam prāptaḥ śakro jagannātho bhagavānbhānunā prabhuḥ // LiP_1,107.30 evamuktvā sthitaṃ vīkṣya kṛtāñjalipuṭaṃ dvijam prāha gaṃbhīrayā vācā śakrarūpadharo haraḥ // LiP_1,107.31 tuṣṭo 'smi te varaṃ brūhi tapasānena suvrata dadāmi cepsitān sarvān dhaumyāgraja mahāmate // LiP_1,107.32 evamuktastadā tena śakreṇa munisattamaḥ varayāmi śive bhaktim ityuvāca kṛtāñjaliḥ // LiP_1,107.33 tato niśamya vacanaṃ muneḥ kupitavatprabhuḥ prāha savyagramīśānaḥ śakrarūpadharaḥ svayam // LiP_1,107.34 māṃ na jānāsi devarṣe devarājānamīśvaram trailokyādhipatiṃ śakraṃ sarvadevanamaskṛtam // LiP_1,107.35 madbhakto bhava viprarṣe māmevārcaya sarvadā dadāmi sarvaṃ bhadraṃ te tyaja rudraṃ ca nirguṇam // LiP_1,107.36 tataḥ śakrasya vacanaṃ śrutvā śrotravidāraṇam upamanyuridaṃ prāha japan pañcākṣaraṃ śubham // LiP_1,107.37 manye śakrasya rūpeṇa nūnam atrāgataḥ svayam kartuṃ daityādhamaḥ kaścid dharmavighnaṃ ca nānyathā // LiP_1,107.38 tvayaiva kathitaṃ sarvaṃ bhavanindāratena vai prasaṃgāddevadevasya nirguṇatvaṃ mahātmanaḥ // LiP_1,107.39 bahunātra kimuktena mayādyānumitaṃ mahat bhavāntarakṛtaṃ pāpaṃ śrutā nindā bhavasya tu // LiP_1,107.40 śrutvā nindāṃ bhavasyātha tatkṣaṇādeva saṃtyajet svadehaṃ taṃ nihatyāśu śivalokaṃ sa gacchati // LiP_1,107.41 yo vācotpāṭayejjihvāṃ śivanindāratasya tu triḥ saptakulamuddhṛtya śivalokaṃ sa gacchati // LiP_1,107.42 āstāṃ tāvanmamecchāyāḥ kṣīraṃ prati surādhamam nihatya tvāṃ śivāstreṇa tyajāmyetatkalevaram // LiP_1,107.43 purā mātrā tu kathitaṃ tathyameva na saṃśayaḥ pūrvajanmani cāsmābhir apūjita iti prabhuḥ // LiP_1,107.44 evamuktvā tu taṃ devam upamanyurabhītavat śakraṃ cakre matiṃ hantum atharvāstreṇa mantravit // LiP_1,107.45 bhasmādhārānmahātejā bhasmamuṣṭiṃ pragṛhya ca atharvāstraṃ tatastasmai sasarja ca nanāda ca // LiP_1,107.46 dagdhuṃ svadeham āgneyīṃ dhyātvā vai dhāraṇāṃ tadā atiṣṭhacca mahātejāḥ śuṣkendhanamivāvyayaḥ // LiP_1,107.47 evaṃ vyavasite vipre bhagavānbhaganetrahā vārayāmāsa saumyena dhāraṇāṃ tasya yoginaḥ // LiP_1,107.48 atharvāstraṃ tadā tasya saṃhṛtaṃ candrakeṇa tu kālāgnisadṛśaṃ cedaṃ niyogānnandinas tathā // LiP_1,107.49 svarūpameva bhagavān āsthāya parameśvaraḥ darśayāmāsa viprāya bālendukṛtaśekharam // LiP_1,107.50 kṣīradhārāsahasraṃ ca kṣīrodārṇavameva ca dadhyāderarṇavaṃ caiva ghṛtodārṇavameva ca // LiP_1,107.51 phalārṇavaṃ ca bālasya bhakṣyabhojyārṇavaṃ tathā apūpagirayaścaiva tathātiṣṭhan samantataḥ // LiP_1,107.52 upamanyumuvāca sasmito bhagavānbandhujanaiḥ samāvṛtam girijām avalokya sasmitāṃ saghṛṇaṃ prekṣyatu taṃ tadā ghṛṇī // LiP_1,107.53 bhuṅkṣva bhogānyathākāmaṃ bāndhavaiḥ paśya vatsa me /* upamanyo mahābhāga tavāṃbaiṣā hi pārvatī // LiP_1,107.54 mayā putrīkṛto 'syadya dattaḥ kṣīrodadhis tathā madhunaścārṇavaścaiva dadhnaścārṇava eva ca // LiP_1,107.55 ājyodanārṇavaścaiva phalalehyārṇavas tathā apūpagirayaścaiva bhakṣyabhojyārṇavaḥ punaḥ // LiP_1,107.56 pitā tava mahādevaḥ pitā vai jagatāṃ mune mātā tava mahābhāgā jaganmātā na saṃśayaḥ // LiP_1,107.57 amaratvaṃ mayā dattaṃ gāṇapatyaṃ ca śāśvatam varānvaraya dāsyāmi nātra kāryā vicāraṇā // LiP_1,107.58 evamuktvā mahādevaḥ karābhyāmupagṛhya tam āghrāya mūrdhani vibhur dadau devyāstadā bhavaḥ // LiP_1,107.59 devī tanayamālokya dadau tasmai girīndrajā yogaiśvaryaṃ tadā tuṣṭā brahmavidyāṃ dvijottamāḥ // LiP_1,107.60 so 'pi labdhvā varaṃ tasyāḥ kumāratvaṃ ca sarvadā tuṣṭāva ca mahādevaṃ harṣagadgadayā girā // LiP_1,107.61 varayāmāsa ca tadā vareṇyaṃ virajekṣaṇam kṛtāñjalipuṭo bhūtvā praṇipatya punaḥ punaḥ // LiP_1,107.62 prasīda devadeveśa tvayi cāvyabhicāriṇī śraddhā caiva mahādeva sānnidhyaṃ caiva sarvadā // LiP_1,107.63 evamuktastadā tena prahasanniva śaṅkaraḥ dattvepsitaṃ hi viprāya tatraivāntaradhīyata // LiP_1,107.64 iti śrīliṅgamahāpurāṇe pūrvabhāge upamanyucaritaṃ nāma saptādhikaśatatamo 'dhyāyaḥ dṛṣṭo 'sau vāsudevena kṛṣṇenākliṣṭakarmaṇā dhaumyāgrajastato labdhaṃ divyaṃ pāśupataṃ vratam // LiP_1,108.1 kathaṃ labdhaṃ tadā jñānaṃ tasmātkṛṣṇena dhīmatā vaktumarhasi tāṃ sūta kathāṃ pātakanāśinīm // LiP_1,108.2 svecchayā hyavatīrṇo 'pi vāsudevaḥ sanātanaḥ nindayanneva mānuṣyaṃ dehaśuddhiṃ cakāra saḥ // LiP_1,108.3 putrārthaṃ bhagavāṃstatra tapastaptuṃ jagāma ca āśramaṃ copamanyorvai dṛṣṭavāṃstatra taṃ munim // LiP_1,108.4 namaścakāra taṃ dṛṣṭvā dhaumyāgrajamaho dvijāḥ bahumānena vai kṛṣṇas triḥ kṛtvā vai pradakṣiṇam // LiP_1,108.5 tasyāvalokanādeva muneḥ kṛṣṇasya dhīmataḥ naṣṭameva malaṃ sarvaṃ kāyajaṃ karmmajaṃ tathā // LiP_1,108.6 bhasmanoddhūlanaṃ kṛtvā upamanyurmahādyutiḥ tamagniriti viprendrā vāyurityādibhiḥ kramāt // LiP_1,108.7 divyaṃ pāśupataṃ jñānaṃ pradadau prītamānasaḥ muneḥ prasādānmānyo 'sau kṛṣṇaḥ pāśupate dvijāḥ // LiP_1,108.8 tapasā tvekavarṣānte dṛṣṭvā devaṃ maheśvaram sāṃbaṃ sagaṇamavyagraṃ labdhavānputramātmanaḥ // LiP_1,108.9 tadāprabhṛti taṃ kṛṣṇaṃ munayaḥ saṃśitavratāḥ divyāḥ pāśupatāḥ sarve tasthuḥ saṃvṛtya sarvadā // LiP_1,108.10 anyaṃ ca kathayiṣyāmi muktyarthaṃ prāṇināṃ sadā sauvarṇīṃ mekhalāṃ kṛtvā ādhāraṃ daṇḍadhāraṇam // LiP_1,108.11 sauvarṇaṃ piṇḍikaṃ cāpi vyajanaṃ daṇḍameva ca naraiḥ striyātha vā kāryaṃ maṣībhājanalekhanīm // LiP_1,108.12 kṣurāḥ kartarikā cāpi atha pātramathāpi vā pāśupatāya dātavyaṃ bhasmoddhūlitavigrahaiḥ // LiP_1,108.13 sauvarṇaṃ rājataṃ vāpi tāmraṃ vātha nivedayet ātmavittānusāreṇa yoginaṃ pūjayedbudhaḥ // LiP_1,108.14 te sarve pāpanirmuktāḥ samastakulasaṃyutāḥ yānti rudrapadaṃ divyaṃ nātra kāryā vicāraṇā // LiP_1,108.15 tasmādanena dānena gṛhastho mucyate bhavāt yogināṃ saṃpradānena śivaḥ kṣipraṃ prasīdati // LiP_1,108.16 rājyaṃ putraṃ dhanaṃ bhavyam aśvaṃ yānamathāpi vā sarvasvaṃ vāpi dātavyaṃ yadīcchenmokṣamuttamam // LiP_1,108.17 adhruveṇa śarīreṇa dhruvaṃ sādhyaṃ prayatnataḥ bhavyaṃ pāśupataṃ nityaṃ saṃsārārṇavatārakam // LiP_1,108.18 etadvaḥ kathitaṃ sarvaṃ saṃkṣepānna ca saṃśayaḥ yaḥ paṭhecchṛṇuyādvāpi viṣṇulokaṃ sa gacchati // LiP_1,108.19 iti śrīliṅgamahāpurāṇe pūrvabhāge 'ṣṭottaraśatatamo 'dhyāyaḥ