Yoginī Lakṣmīṅkarā: Advayasiddhi # Header This file is a plain text transformation of http://gretil.sub.uni-goettingen.de/gretil/corpustei/sa_lakSmINkarA-advayasiddhi.xml with a rudimentary header. For a more extensive header please refer to the source file. ## Data entry: Peter Gäng ## Contribution: Peter Gäng ## Date of this version: 2019-10-17 ## Source: - Yoginī Lakṣmīṅkarā: »Advayasiddhi.« In: Samdhong Rinpoche and Vrajvallabh Dwivedi (eds.): Guhyādi-aṣṭasiddhisaṅgraha. Sarnath, Varanasi 1987 (Rare Buddhist texts series 1), pp. 161-164. ## Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen ## Licence: This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim. Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License. ## Structure of references: A reference is assembled consisting of - a pragmatic abbreviation of the title: Advayasiddhi = ADvS, - the number of the verse in arabic numerals. # Text advayasiddhi yoginī lakṣmīṅkarā viracitā oṃ namaḥ śrīvajrasattvāya prakṛtiprabhāsvaraṃ nāthaṃ sarvajñaṃ tribhavodbhavam / praṇamya śirasā vajram īpsitārthaphalapradam // ADvS_1 deśakālatithivāranakṣatrair maṇḍalair vinā / vakṣye haṃ vajrasattvasya saṃkṣepāt sādhanaṃ param // ADvS_2 niyamavratopavāsair akṣaroccāraṇabhāvanaiḥ / atattvayogo na siddhyet kalpakoṭiśatair api // ADvS_3 viḍvajrodakabījādyair nāsikābhyantarodbhavaiḥ / pūjayed satataṃ mantrī ātmānaṃ tattvabhāvanaiḥ // ADvS_4 jananīṃ bhaginīś caiva duhitṛbhāgineyikān / prajñnopāyavidhānena pūjayed yogavit sadā // ADvS_5 ekāṅgavikalāṃ hīnāṃ śilpanīṃ śvapacīṃ tathā / yoṣitāṃ pūjayen nityaṃ jñānavajraprabhāvanaiḥ // ADvS_6 tatremāni bījapadāni – oṃ āḥ hūṃ yena yena hi baddhyante jantavo raudrakarmaṇā / sopāyena tu tenaiva mucyante bhavabandhanāt // ADvS_7 samayān aharahaḥ kuryād divyān pañcakulodbhavān / pūjayec ca pradīpādyaiḥ sakṣīrair viśvasambhavaiḥ // ADvS_8 protphullanayano mantrī nityaṃ prahasitānanaḥ / cittam āropya saṃbodhau bhāvayej jñānasāgaram // ADvS_9 yāvat sthiracalā bhāvā santy atra tribhavālaye / sarve te tattvayogena draṣṭavyā vajradhṛg yathā // ADvS_10 paravādinaś ca kecil lingabhedair vyavastitāḥ / te 'py atra nāvamantavyā vajrasattvavikurvitaiḥ // ADvS_11 sarvān samarasīkrtya bhāvān nairātmyaniḥsṛtān / bhāvayet satataṃ mantrī dehaṃ prakṛtinirmalam // ADvS_12 gandhamālyādibhir vastrair dhūpanaivedyakais tathā / gītavādyais tathā nṛtyaiḥ sopāyair bhajate vibhuḥ // ADvS_13 na kaṣṭakalpanāṃ kuryān nopavāsaṃ na ca kriyām / snānaṃ śaucaṃ na caivātra grāmadharmavivarjanaṃ // ADvS_14 na cāpi vandayed devān kāṣṭhapāṣāṇamṛṇmayān / pūjām asyaiva kāyasya kurvān nityaṃ smāhitaḥ // ADvS_15 makṣikācchardisaṃmiśrair viṇmūtrādyaiś ca bhāvitaiḥ / pañcapradīpasaṃyuktaiḥ pūjayed vajradhāriṇam // ADvS_16 abalā svayambhukusumaiḥ sakṣīrair viśvasambhavaiḥ / pūjayed devatāṃ tena dehasthāṃ tattvabhāvanaiḥ // ADvS_17 parasvaharaṇaṃ kuryāt paradāraniṣevanam / vaktavyaṃ ca mṛṣāvākyaṃ sarvabuddhāṃś ca ghātayet // ADvS_18 śailamṛṇmayacaityādīn na kuryāt pustake ratim / na maṇḍalāni svapne 'pi kāyavākcittakarmaṇā // ADvS_19 jugupsāṃ naiva kurvīta sarvavastuṣu mantravit / vajrasattvaḥ svayaṃ tatra sākṣād rūpeṇa saṃsthitaḥ // ADvS_20 gamyāgamyavikalpaṃ tu bhakṣyābhakṣyaṃ tathaiva ca / peyāpeyaṃ tathā mantrī kuryān naiva samāhitaḥ // ADvS_21 vairocanasamudbhūtān sarvaprāṇyaṅgasambhavān / prāṇakān guhyatattvajño bhakṣayet siddhihetunā // ADvS_22 sarvavarṇasamudbhūtā jugupsyā naiva yoṣitaḥ / saiva bhagavatī prajñā saṃvṛtyā rūpam āśrityā // ADvS_23 na tithir na ca nakṣatraṃ nopavāso vidhīyate / advayajñānayuktasya siddhir bhavati saugatī // ADvS_24 bahunātra kim uktena yad bhaved upalabdhikam / tat sarvaṃ tattvayogena draṣṭavyaṃ tattvavedinā // ADvS_25 hastyaśvakharagāvoṣṭrapradīpaṃ śvānasambhavam / mahāpradīpasaṃmiśraṃ bhakṣayed yogavit sadā // ADvS_26 na cādhyāsaktiṃ kurvīta ekasminn api yogavit / samatācittayogena bhāvanīyo bhavārṇavaḥ // ADvS_27 utpattisthitinirodhaṃ cāsampṛktaṃ pṛthagjanaiḥ / tasya bhāve tu saṃsāro nānyatra pralayodbhavaḥ // ADvS_28 dinaṃ tu bhagavān vajrī naktaṃ prajñā vidhīyate / evaṃ tu bhāvayed yogī laghu siddhim avāpnuyāt // ADvS_29 yat tad avyaktarūpaṃ tu sarvasattveṣu saṃsthitam / guruvaktrāt paraṃ tattvaṃ prāpyate nātra samśayaḥ // ADvS_30 apratiṣṭhitanirvāṇaṃ nirnimittaṃ nirālayam / vyāpakaṃ sarvasattveṣu saṃbodhiḥ paramaṃ padam // ADvS_31 evaṃ matvā tu vai yogī yo 'bhyased buddhimān sadā / sa siddhyati na sandeho mandapuṇyo 'pi mānavaḥ // ADvS_32 ācāryāt parataraṃ nāsti trailokye sacarācare / yasya prasādāt prāpyante siddhayo 'nekadhā budhaiḥ // ADvS_33 vajrasattvaḥ sa vai jñeyaḥ sarvabuddhair namaskṛtaḥ / ācāryaḥ paramo devaḥ pūjanīyaḥ prayatnataḥ // ADvS_34 sa eva tathatārūpī lokānugrahahetunā / rūpam āśritya saṃvṛtyā saṃsthito yogapīṭhake // ADvS_35 mṛtyur eṣa vikalpo yaṃ na bhāvaḥ sarvavastuṣu / hanyate svavikalpena pṛthagjanavijṛmbhitaiḥ // ADvS_36 śrīmadoḍīyānavinirgatā mahāyogapīṭhāgatā 'khilayogatantratattvagarbhā śrīlakṣmīmukhakamalād viniḥsṛtā svādhiṣṭhānakramodayā advayasiddhir nāma sādhanopāyikā samāpteti