Lagadha: Ṛgvedavedāṅgajyotiṣa # Header This file is a plain text transformation of http://gretil.sub.uni-goettingen.de/gretil/corpustei/sa_lagadha-RgvedavedAGgajyotiSa.xml with a rudimentary header. For a more extensive header please refer to the source file. ## Data entry: Oliver Hellwig ## Contribution: Oliver Hellwig ## Date of this version: 2020-07-31 ## Source: - K. V. Sarma, New Delhi: Indian National Science Academy (?). ## Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen ## Licence: This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim. Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License. ## Structure of references: A reference is assembled consisting of - a pragmatic abbreviation of the title: Ṛgvedavedāṅgajyotiṣa = , - the number of the in arabic numerals, - the number of the verse in arabic numerals. ## Notes: This file has been created by mass conversion of GRETIL's Sanskrit corpus from lagrvvju.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the note element below: Lagadha: Rgvedavedangajyotisa Based on the edition by K. V. Sarma, New Delhi: Indian National Science Academy (?) Input by Oliver Hellwig (hellwig7@gmx.de), Berlin, 2001/02 Der digitalisierte Text kann in jedem Rahmen ohne Einschraenkungen genutzt werden. Allerdings sollte ein Hinweis auf den Einleser enthalten sein. ## Revisions: - 2020-07-31: TEI encoding by mass conversion of GRETIL's Sanskrit corpus # Text pañcasaṃvatsaramayaṃ yugādhyakṣaṃ prajāpatim / dinartvayanam āsāṅgaṃ praṇamya śirasā śuciḥ // 1 praṇamya śirasā kālam abhivādya sarasvatīm / kālajñānaṃ pravakṣyāmi lagadhasya mahātmanaḥ // 2 jyotiṣām ayanaṃ kṛtsnaṃ pravakṣyāmy anupūrvaśaḥ / viprāṇāṃ sammataṃ loke yajñakālārthasiddhaye // 3 nirekaṃ dvādaśārdhābdaṃ dviguṇaṃ gatasaṃjñikam / ṣaṣṭyā ṣaṣṭyā yutaṃ dvābhyāṃ parvaṇāṃ rāśir ucyate // 4 svar ākramete somārkau yadā sākaṃ savāsavau / syāt tadādi yugaṃ māghastapaḥ śuklo 'yanaṃ hy udak // 5 prapadyete śraviṣṭhādau sūryācandramasāv udak / sārpārdhe dakṣiṇārkas tu māghaśrāvaṇayoḥ sadā // 6 gharmavṛddhir apāṃ prasthaḥ kṣapāhrāsa udaggatau / dakṣiṇe tau viparyāsaḥ ṣaṇmuhūrtyayanena tu // 7 dviguṇaṃ saptamaṃ cāhur ayanādyaṃ trayodaśam / caturthaṃ daśamaṃ ca dviryugmādyaṃ bahule 'py ṛtau // 8 vasus tvaṣṭā bhavo 'jaś ca mitraḥ sarpāśvinau jalam / dhātā kaś cāyanādyāś cārthapañcamabhas tv ṛtuḥ // 9 bhāṃśāḥ syur aṣṭakāḥ kāryāḥ pakṣadvādaśakodgatāḥ / ekādaśaguṇaś conaḥ śukle 'rdhaṃ caindavā yadi // 10 kāryā bhāṃśāṣṭakasthāne kalā ekānnaviṃśatiḥ / ūnasthāne trisaptatim udvaped ūnasaṃmitāḥ // 11 tryaṃśo bhaśeṣo divasāṃśabhāgaś caturdaśaś cāpy anīya bhinnam / bhārdhe 'dhike cāpi gate paro 'ṃśo dvāv uttamaikaṃ pnavakairavedyam // 12 pakṣāt pañcadaśāc cordhvaṃ tadbhuktam iti nirdiśet / navabhis tūdgato 'ṃśaḥ syād ūnāṃśadvyadhikena tu // 13 jau drā ghaḥ khe śve 'hī ro ṣā cin mū ṣa ṇyaḥ sū mā dhā ṇaḥ / re mṛ ghrāḥ svā 'po 'jaḥ kṛ ṣyo ha jye ṣṭhā ittṛkṣā liṅgaiḥ // 14 jāvādyaṃśaiḥ samaṃ vidyāt pūrvārdhe parvasūttare / bhādānaṃ syāt caturdaśyāṃ kāṣṭhānāṃ devinā kalāḥ // 15 kalā daśa saviṃśā syāt dve muhūrtasya nāḍike / dyutriṃśat tatkalānāṃ tu ṣaṭchatī tryadhikaṃ bhavet // 16 nāḍike dve muhūrtas tu pañcāśatpalam āḍhakam / āḍhakāt kumbhako droṇaḥ kuṭapair vardhate tribhiḥ // 17 sasaptakaṃ bhayuk somaḥ sūryo dyūni trayodaśa / navabhāni ca pañcāhnaḥ kāṣṭhāḥ pañcākṣarāḥ smṛtāḥ // 18 śraviṣṭhāyāṃ gaṇābhyastān prāgvilagnān vinirdiśet / staryān māsān ṣaḍabhyastān vidyāc cāndramasān ṛtun // 19 atītaparvabhāgebhyaḥ śodhayed dviguṇāṃ tithim / teṣu maṇḍalabhāgeṣu tithiniṣṭhāṃgato raviḥ // 20 yāḥ parvabhādānakalās tāsu saptaguṇāṃ tithim / prakṣipet tatsamūhas tu vidyād ādānikīḥ kalāḥ // 21 yad uttarasyāyanato gataṃ syāc cheṣaṃ tu yad dakṣiṇato 'yanasya / tad ekaṣaṣṭyā dviguṇaṃ vibhaktaṃ sadvādaśaṃ syād divasapramāṇam // 22 yad ardhaṃ dinabhāgānāṃ sadā parvaṇi parvaṇi / ṛtuśeṣaṃ tu tad vidyāt saṃkhyāya sahaparvaṇām // 23 ity upāyasamuddeśo bhūyo 'py ahnaḥ prakalpayet / jñeyarāśigatābhyastaṃ vibhajet jñānarāśinā // 24 agniḥ prajāpatiḥ somo rudro 'ditir bṛhaspatiḥ / sarpāś ca pitaraś caiva bhagaś caivāryamāpi ca // 25 savitā tvaṣṭātha vāyuś cendrāgnī mitra eva ca / indro niṛrtir āpo vai viśvedevās tathaiva ca // 26 viṣnur vasavo varuṇo 'ja ekapāt tathaiva ca / ahirbudhnyas tathā pūṣā aśvinau yama eva ca // 27 nakṣatradevatā etā etābhir yajñakarmaṇi / yajamānasya śāstrajñair nāma nakṣatrajaṃ smṛtam // 28 ity evaṃ māsavarṣāṇāṃ muhūrtodayaparvaṇām / dinartvayanam āsāṅgaṃ vyākhyānaṃ lagadho 'bravīt // 29 somasūryastṛcaritaṃ lokaṃ loke ca sammatim / somasūryastṛcaritaṃ vidvān vedavid aśnute // 30 viṣuvaṃ tadguṇaṃ dvābhyāṃ rūpahīnaṃ tu ṣaḍguṇam / yal labdhaṃ tāni parvāṇi tathārdhaṃ sā tithir bhavet // 31 māghaśuklapravṛttasya pauṣakṛṣnasamāpinaḥ / yugasya pañcavarṣasya kālajñānaṃ pracakṣate // 32 tṛtīyāṃ navamīṃ caiva paurṇamāsīm athāsite / ṣaṣṭhīṃ ca viṣuvān prokto dvādaśīṃ ca samaṃ bhavet // 33 caturdaśīm upavasathas tathā bhaved yathodito dinam upaiti candramāḥ / māghaśuklāhniko yuṅkte śraviṣṭhāyāṃ ca vārṣikīm // 34 yathā śikhā mayūrāṇāṃ nāgānāṃ maṇayo yathā / tadvad vedāṅgaśāstrāṇāṃ jyotiṣaṃ mūrdhani sthitam // 35