Kumārila: Mīmāṃsaślokavārttika with Sucaritamiśra's Kāśikā # Header This file is a plain text transformation of http://gretil.sub.uni-goettingen.de/gretil/corpustei/sa_kumArila-mImAMsazlokavArttika-comm.xml with a rudimentary header. For a more extensive header please refer to the source file. ## Data entry: members of the Sansknet Project ## Contribution: members of the Sansknet Project ## Date of this version: 2020-07-31 ## Source: - . ## Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen ## Licence: This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim. Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License. ## Structure of references: A reference is assembled consisting of - a pragmatic abbreviation of the title: Mīmāṃsaślokavārttika+comm = , - the number of the in arabic numerals, - the number of the verse in arabic numerals. ## Notes: This file has been created by mass conversion of GRETIL's Sanskrit corpus from mimslovu.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the note element below: Kumarila Bhatta: Mimamsaslokavarttika with Sucaritamisra's Kasika parts 5,4 - 5,6.29ab and 5,7.30 - 5,9 (Msv 5,6.29cd - Msv 5,7.29cd missing!) Input by members of the Sansknet project (www.sansknet.org) This GRETIL version has been converted from a custom Devanagari encoding. Therefore, word boundaries are usually not marked by blanks. These and other irregularities cannot be standardized at present. THE TEXT IS NOT PROOF-READ! ## Revisions: - 2020-07-31: TEI encoding by mass conversion of GRETIL's Sanskrit corpus # Text reference system: msv_5, = mīmāṃsāślokavārttika, autpattikasūtra msv_5,4. = anumāna msv_5,5. = śabda msv_5,6. = upamāna (incomplete!) msv_5,7. = arthāpatti (incomplete!) msv_5,8. = abhāva msv_5,9. = citrakṣepa (?) = unclear mīmāṃsāślokavārttikaṃ sucaritamiśrapraṇītayā kāśikākhyayā ṭīkayā sametam / (tṛtīyo bhāga') pratyakṣāvyabhicāritvādevaṃlakṣaṇakaṃ ca yat / prasidadhdamanumānādi na parīkṣyaṃ tadapyata' // msv_5,4.1 // atra bhāṣyakāreṇa vijñānavādānte"ato na vyabhicarati pratyakṣam"iti pratyakṣāvyabhicāritvamupasaṃhṛtya 'anumānaṃ jñātasambandhasye' tyādinānumānalakṣaṇaṃ praṇītam / tasya tātparya darśayati-pratyakṣeti / ayamartha' / vṛttikāragranthe hi 'tena vyabhicarati pratyakṣam / tatpūrvavakatvāccānumānādyapi' iti pratyakṣavyabhicārapūrvakamanumānādīnāmapi vyabhicārāta parīkṣyatvamuktam / tatra pratyakṣāvyabhicāritve pratipādite vyabhicārikaraṇaprabhavatvena tāvad vyabhicāraśaṅkā prayuktā / yadi paraṃ svarūpāśrayo vyabhicāra' sambhavati / so 'pi vakṣyamāṇalakṣaṇakeṣu nāśaṅkanīya eva / na hi pratibuddhadṛśa' pratibandhakasaṃvidviditavyabhicāra' / sakalavyavahārocchedaprasaṅgāt / evamitareṣvapi yathāsvamavasare vakṣyāma' / tasmādanumānādyapi lokaprasiddhaṃ na parīkṣitavyamiti|| iyaṃ ca sarvavakṣyamāṇapramāṇalakṣaṇabhāṣyatātparyavyākhyā sādhāraṇī vārtikakāreṇa kṛtā / sarvavakṣyamāṇapramāṇaprapañcasya hīdameva sādhāraṇaṃ sthānam / anena ca ślokena samarthitārambhāvasara' prapañco viśeṣato vyākhyāsyata iti / tadetaduktaṃ bhavati / nātra naiyāyikādivadalokikaṃ pramāṇānāṃ svarūpamupadarśayituṃ lakṣaṇāni praṇītāni / lokaprasiddhapramā(ṇā) vyabhicāritvānmīmāṃsakānām / kintu śaṅkitavyabhicārāpāditaparīkṣāpratyākhyāvanārthaṃ lokaprasiddhameva svarūpamupadarśyate / ato napramāṇalakṣaṇe saṅgati' pratyakṣādilakṣaṇasyāśaṅkitavyeti ||1 || idānīṃ lakṣaṇabhāṣyavyākhyānāvasare prāthamyādanumānalakṣaṇamanusandhāsyati / tatra ca 'jñātasambandhasye'tyucyate / tatra na vidma' ko jñātasambandhasamāsārtha iti / na tāvata puruṣa' sambandhī samudāyo vā / anupādānāt / na hyanupāttānyapadārthako bahuvrīhirbhavati / nanu buddhisambandhopasthāpita' puruṣa' samudāyidvayākṣipta' samudāyo vā viśeṣyate / buddhirhi svaśabdādavagatā tadvantamantareṇātmānamalabhamānopasthāpayati svāśrayamiti nānupādānadoṣa' / naitadevam / gamyamānasyāviśeṣāt / na khalu dhūmaśabdārthāvinābhāvādavagato 'gnirjvalatīti viśeṣyate / vakṣyati ca- gamyamānasya cārthasya naiva dṛṣṭaṃ viśeṣaṇam / iti / syānmatam / satyam / anupāttaṃ na viśeṣyate / upātta eva tviha sambandhī / tathāhi ayamatra padānvaya' / anumānamekadeśadarśanādekadeśāntare buddhiriti / ata' kasyaigadeśasyetyākāṅkṣāyāṃ sa evaikadeśo jñātasambandhasyeti viśeṣyate / nanu darśanopasarjanatvādekadeśo na viśeṣaṇamarhati / na hyupasarjanaṃ padaṃ padāntareṇa sambadhyate / na hi bhavati puruṣaṃ pratyupasarjanībhutasya rājña' ṛddhasya rājapuraṣa iti viśeṣaṇam / ucyate / kanopasarjanatvadasambandha' / ka ākāṅkṣitaṃ hi pūraṇasamarthamupasarjanenāpi sambadhyata eva / atraikadeśadarśanādityukte 'sti kasyaikadeśasyetyākāṅkṣā / arthasambandhe 'pyākāṅkṣaiva hetu' / upasarjanasaṃjñā tu"upasarjanaṃ pūrvam(2-2-30) iti / pūrveprayogasiddhyarthaiva / ata eva hi kasya gurukulamiti vyavahāropapatti' / tatra hi kulopasarjanasyaiva guro' kasyeti viśeṣaṇam / api ca darśanakriyākarmaṇo dṛśyasyaikadeśasya prādhānyamaprādhanasya sāpekṣasyāpi padāntareṇa sambandho dṛṣṭa', yathā rājapuruṣa'śobhana iti / ata upapannaṃ jñātasambandhasyaikadeśadarśanāditi / nopapannam / uktaṃ hi guruṇaiva-"nopasarjanaṃ padaṃ padāntareṇa samabadhyate ṛddhasya rājapuruṣa itivat"iti / na ca parihṛtam upasarjana / pramātā jñātasambandha ekadaśyathavocyate / karmadhārayapakṣo vā sambandhinyekadeśatā // msv_5,4.2 // viśeṣaṇe hi ṛddhī rājānaṃ viśiṣyāt / yattūktam- ākāṅkṣā sambandhe hetu'' iti tadayuktam / ākāṅkṣāvato 'pyayogyatvamuktam / athocyeta ekavākyatāyāmayaṃ doṣa' ekadeśadarśanāda ekadeśāntare buddhiranumānam / ata' paryavasite vākye kasyaikadeśasyetyākāṅkṣāyāṃ vākyagatamekadeśasyeti padaṃ jñātasambandhasyeti viśeṣyata iti / tanna / ākāṅkṣāvākyasyāśravaṇāt / sa evānupāttānyapadārthadoṣa' / yatra tūpādānaṃ tatropasarjanatvādayogyatvamuktam / api ca vākyabheda evātra doṣa' / yacca darśanaṃ dṛśyapradhānamityuktaṃ tadapyayuktam / uttarapadārthapradhānatvāt tatpuruṣasya / na ca vāstavaṃ guṇapradhānabhāvamāśritya padāntarasambandho dṛṣṭa' / rājapuruṣe 'darśanāt / nanu śābdamevaikadeśasya prādhānyaṃ gamyate / kṛdyogalakṣaṇā hīyaṃ karmaṇi ṣaṣṭhī / na / aśravaṇāt / nahi samāse ṣaṣṭhī śrūyate / na cāśrūyamāṇā svārthamabhidhatte / kintu niṣādasthapativallakṣaṇayā tadartho 'vagamyate / śrutyā tu dṛśyāvacchinnaṃ darśanameva pradhānatayāvagamyate / uttarapadārthapradhānānuśāsanamapyata eva / samāsāt tathaivāvagate' / naca vāstavaṃ prādhānyamupasarjanasya padāntarasambandhe sāpekṣasamāse vā hetu' / kasya gurukulamiti nityasāpekṣatvād guruśabdasya nāsāmarthyaṃ doṣa' na hyanantarbhāvya pratisambandhinaṃ gurvartho 'vagamyate / sambandhiśabdatvāt tasya / ato 'pekṣitārthāntara evāsau vṛttāvanupraviśatīti na doṣa' / na tvevamekadeśaśabda iti vaiṣamyam / ato duradhigamo jñātasambandhasamāsārtha' / ata āha-pramāteti / ayamabhiprāya'- satyam / ekadeśo nānyapadārtha' / kintu pramātaiva buddhisambandhopasthāpito jñātasambandha iti nirdiśyate / gamyamānamapi cāvyabhicāriṇā cihnenopasthāpitaṃ viśeṣyata eva / na hi nama' pinākapāṇaya ityanayapadārthānupādānaṃ doṣāya / api ca aindravāyavaṃ gṛhṇātīti bahuvrīhisamāsārtho devatātaddhita' kathamāhṛtyānupātte somarase vartate / atha somaṃ krīṇāti abhiṣuṇoti pāvayatidhārayā gṛhṇātīti prakaraṇavagata' somaraso 'nyapadārtha ityucyate / ihāpi buddhyavināmāvāvagatasya pramāturbahuvrīhyarthatvaṃ nānupapannam / pūrvapakṣasthitena vārtikakṛtā gamyamānaṃ na viśeṣyata iti yaduktaṃ tadeva durlabhalabdhamivamanvānai' kaiścidvalgitamityupekṣaṇīyameva / siddhānte hi gamyamānāyā eva vyaktergāvau gāva' śuklo gauriti ca vibhaktyā śabdāntareṇa ca viśeṣaṇaṃ bhaviṣyati / mañcā' krośantīti ca / āha ca- jāterastitvanāstitve na hi kaścida vivakṣati / nityatvāllakṣyamāṇāyā vyakteste hi viśeṣaṇe|| iti / dhūmo 'yaṃ jvalatīti na bhavati / anabhidhānāt / na hi loka' paryanuyoktumarhati / yastu vaiyātyād dhūmaśabdenāgniṃ lakṣayitvā tathā prayuyuṅkṣati na taṃ nivārayāma' / nanvevaṃ pramātari jñātasambandhe sati naikadeśo viśeṣita iti vyāpakakaikadeśadṛśo vyāpyasmṛtiranumānamāpadyeta / na tvetadiṣṭam / vyāpyāddhi vyāpakajñānamanumānam / jñātasambandhasyaikadeśasyeti sambandhe syādapi viśiṣṭaikadeśalābha' / tatra hi jñātasambandhasyaikadeśasyeti ṣaṣṭhyā vyāpya eva sambandhī pratipādyate / sarvatra hi vyāpya eva hi ṣaṣṭhī dṛṣṭā / ucyate / uktamasmābhirnedamalokikaṃ kiñcit pramāṇānāṃ svarūpamupavarṇyate / lokaprasiddhameva tvaparīkṣāpratipādanārthaṃ svarūpamanūdyate loke hi niyāmyaikadeśadarśana eva niyāmakaikadeśajñānamanumānamiti prasiddhamiti / asatyapi hi viśeṣaṇe viśiṣṭaikadeśo labhyate / api cāsannikṛṣṭer'tha iti vadati / na cavyāpakadṛśa' sāhacaryamātrāt vyāpyasma-tirasannikṛṣṭaviṣayā / pūrvapramāṇānadhikārthāviṣayatvāt smate' / vyāpyādeva tvanubhūtapūrvaniyamād vyāpakaviśiṣṭa' parvatādiravagamyate / ata upapanno viśiṣṭaikadeśalābha iti / yattu jñātasambandhasyaikadeśasyetyatra ṣaṣṭhyā viśeṣapratipādanamuktam / tadayuktaṃ vyāpakādapi ṣaṣṭhyutpatte' / bhavati hi kṛtakatvamanityatāyā heturiti vyavahāra' / vyāpikā cānityatā kṛtakatvasya / tasmādaviśeṣitopādāne 'pi vyākhyānata' sambandhaviśeṣā(deka)deśaviśeṣalābho nānupapanna' / bhavati hi 'vyākhyānato viśeṣapratipattirna tu sandehādalakṣaṇam' iti sūktaṃ pramātā jñātasambandha iti / dvayaṃ vā jñātasambandhamupalabdhaṃ parasparam / tasyaikadeśaśabdābhyāmucyete samudāyinau // msv_5,4.3 // vyākhyānāntaramāha- ekadeśīti / ekadeśau hi naikadeśinamantareṇa syātāmiti ākṣiptasyaikadeśino yuktamanyapadārthatvam / nanvevaṃ jñātasambandhasyaikadeśino ya ekadeśastasyaikaddeśasya darśanādityucyamāne sa eva darśanopasarjanatvādekadeśasyaikadeśina' sambandha' sambandhiviśeṣāpekṣasya vā samāsadoṣa' prasajyate / bhavedetadevam / yadyekatadapi paramparayā vājapeyasya yūpa itivadekadeśino bhavatyeva / ka' punaratraikakadeśī jñātasambandha' pakṣa' sapakṣo vā / na tāvat pakṣa' jñāyamānasambandhasakṛddarśananirgrāhyā / bhūyobhistu darśanai' pūrvapūrvāvagatasakaladeśakālaviviktadhūmavanmātrasyāgnimattayā vyāptivadhāritā / na punaratrāyāmidānīṃ vā dhūmavānagnimāniti / ata' pakṣaikadeśino 'pi sāmānyato dhūmavattaupādhikasambandho jñāta iti sa eva jñātasaṃbandha' / sāmānyato gṛhīte 'pi deśādi ekadeśyaikadeśau cāśrayāśrayiṇāvabhimatau / na punavayavāvayavināviti draṣṭavyamiti ||1|| karmadhārayasamāso vāyamityāha- karmadhārayeti / ayamartha'- jñātaścāsau saṃbandhaśceti karmadhārayo 'yam / atra ca pakṣe saṃbandhini gamye gamake caikadeśatā / kathaṃ sambandhyādhārasya sambandhasya sambandhināvekadeśau / na hi bhūdharādhārasya dhūmasyaikadeśo giri' / ādheyameva tu dhūmastadekadeśatayā manyate / ucyate / bhavatyādhārāṃśe 'pyekadeśavācoyukti' / yathā avayavyādhāreṣvavayaveṣu ca samūhiṣviti nivadyam ||2|| dvayaṃ vānyapadārtha ityāha- dvayaṃ veti / sambandhagrahaṇakāle parasparasambandhamupalabdhaṃ vyāpyavyāpakadvayaṃ jñātasambandhamucyate, tasya ca samudāyināvekadeśau / yathā caitadevaṃ tathā pragevoktamiti / kiṃ puna' karmadhārayapakṣe dvayānyapadārthve vā prameyam / na tāvat sambandhasamudāyāveva / tayo' pūrvamevāvagatatvāt / adhunā ca dharmadharmivibhāgenānavagamāt / na cānya ekadeśī / tasyānupādānāt / na caikadeśābhyāmākṣepa' / sambandhasamudāyanirākāṅkṣatvāt / na ca svatantraikadeśadarśanāt svatantraikadeśāntare jñānamanumānaṃ, siddhatvāt / vakṣyati hi na dharmamātraṃ, siddhatvāditi / atrābhidhīyate- ayamatrārtho jñātasya sambandhasya jñātasambandhasya vā dvayasya kvacidekadeśadarśanāt tatraivaikadeśāntare buddhiranumānamiti / kuta etat / asannikṛṣṭagrahaṇāt / na hi svatantraikadeśo 'sannikṛṣṭa' / kvacideva parvatādāvekadeśo 'sannikṛṣṭo bhavati / tatrānavagatapūrvatvāditi kimanupapannamiti / ka' punaratra sambandho 'numānāṅgamiṣyate / avinābhāvastādātmyatadutpattinimittaka iti kecit / evaṃ hi tairuktam / "kāryakāraṇabhāvādvā svabhāvādvā niyāmakāt / avinābhāvaniyamo 'darśanānna na darśanāt ||" iti / na hi vipakṣasapakṣayoradarśanād darśanādvāvinābhāvasiddhi' / tenāniyatasyāpi tatra vṛtte' sambhavāt / kiñcidavipakṣavyāvṛttyā ca sarvavipakṣavyāvṛttyāsiddhe' / sarvavipakṣāṇāṃ ca yugapad grahītumaśakte' / kintu agnyādau sati dhūmāderbhāvādasati cābhāvāt tadāyattasvabhāvo dhūmādiriti vidite tadavinābhāva' siddhyati / tatkāryasya tamantareṇātmalābhābhāvāt / tadatrāgnau darśanamitaratrādarśanaṃ tadutpattau hetu' / tato 'vinābhāvasiddhi' / tādātmye 'pi tatsiddhi' taṃ vinā bhavatastādātmyānupapatte' / nanvevaṃvidhānvayavirahiṇo gandhanna rūparasādayo 'numīyeran / na ca khalu tasya rūpamātmā / na ca kāraṇamiti kathaṃ tatastatsiddhi' / śrūyatāṃ yathā siddhyati / rasādeva hi svahetāvagnāviva dhūmādanumīyamāne samasāmagrīkendhanavikāravadrūpāvagatiriti nānupapatti' / yathāhu- "ekasāmagryadhīnasya rūpāde rasato gati' / hetudharmanumānena dhūmendhanavikāravat ||" iti / nanu yuktendhanavikāre tasya dhūmasya caikāgnikāraṇātvādavagati' / na tu rūparasāvekakāraṇakau / kāraṇarasā hi kārye rasamārambhantekāraṇarūpāṇi ca kārye rūpam / tat kuta' samānakāraṇatā / naikakāraṇatayaikasāmagryadhīnatvam / kintu rasād rasaheturanumīyamāna' pravṛttirūpajananaśkatirūpopādānakāraṇasahakṛto 'numīyate / tathāvidhasyaiva kāraṇatvāt pravṛttiśaktinā ca kāraṇena rūpaṃ janyata iti rūpasiddhi' / tadidamanupapannam yat tāvat kāryaṃ kāraṇena vinā na bhavatīti tatastajjñānamuktam / tadayuktam / kathaṃ hi kāraṇena vinā kāryameva na bhavati ityetadevāvaseyam / tadvinā bhavato nityaṃ sattvasattvaṃ vā syāt / tataśca kāryataiva hīyeta / uktaṃ hi tai'- "nityaṃ sattvamasattvaṃ hetoranyānapekṣaṇāt / apekṣāto hi bhāvānāṃ kādācitkatvasambhava' ||" iti / apekṣāta' kādācitkatvamanapekṣaṃ tu sadasadvā syāt / gaganaśaśaviṣāṇavaditi cet / yadyevamanyo 'yaṃ kāryakāraṇabhāvāt svabhāvaniyama' yadanapekṣaṃ tannityaṃ sadasadvā bhavatīti / yacca rasādrūpāvagatirekasāmagryadhīnatvādityuktam / tadapyuktam / yadyapi pravṛttiśaktirūpopādānakāraṇasahakṛto rasaheturavagata' svakāryād, rūpaṃ tu kuto 'vagamyate / pravṛttisāmarthyāt kāraṇāditi cet / nanu nādo rūpasya kāryaṃ nātmeti kathaṃ tadagame hetu' / pravṛttiśakte' kāraṇasya kāryāvyabhicāraditi cet / na / tarhi kāryatadātmanorevāvinābhāva' kāraṇe 'pi (bhāvād ? bhavet ) bhavatviti cet / na / agnerapi dhūmānumānaprasaṅgāt / astviti cet / atantraṃ tarhi kāryatvamanumāne syānmatam / na pravṛttisāmarthyāt kāraṇād rūpānumānam / api tarhi rūpavadrūpakāraṇasahakāriṇā rasakāraṇena raso janyate / sahakārikāraṇamapi saviśeṣaṇaṃ kāraṇameveti rasāditaretarānugṛhītaṃ kāraṇacakramanumāsyata iti / tanna / kāryakāraṇayorayaugapadyādrūpakāraṇasya tadvatānupapatti' / pāriśeṣyād (dūṣyād?) rūpameva sahakārīti vācyam / tatra ca vṛthā tatkāraṇānumānapariśrama' / rūpaṃ sahakārītyapi nānirṇītarūparasāvinābhāvo 'nubhavitumutsahate / prāgeva tu tannirṇaye vṛthā rūpataddhetvo' sahakāritvakalpanā / sambandho vyāptiriṣṭātra liṅgadharmasya liṅginā ||3|| api cānubhavaviruddhamevedam / na khalu rasamupalabhya taddhetvanumānamukhena rūpāvagatirlaukikānām / api tarhi rūparasayo' sāhityaniyamāt sahasaiva rasād rūpamanumīyate / api ca kāryakāraṇabhūtayoreva bahulamanumānavyavahāro dṛśyate ityanādṛtyaṃ kāryatvamavyabhacāre / tādātmyamapi meyābhāvaprasaṅgāddheyameva / kiṃ hi vṛkṣātmani śiṃśapātve vidite meyamavaśiṣyate / nirbhāgaṃ vastu, bhāgāvagrahāṇāṃ deśādibhede 'pyabādhitānāṃ samyaktvāt / kālpanikabhedāśrayatvāccanumānasya vāstavamaikātmyamanaṅgam / vṛkṣavyavahāro 'numīyata iti ced kathamanātmavyavahāra'śiṃśapātvādanumīyate / tādātmye vṛkṣavadananumānaprasaṅgāt / vyavahārayogyatāyāmapyevameviti yat kiñcidetat / evameva vaiśiṣikādisamayasiddhā api kāryakāraṇabhāvādaya' sambandhaprakārā' prayuktā veditavyā' / te 'pi hyaniyatānanumānotpattikāraṇam / astu tarhi niyamo vānumānāṅgam / na / pramāṇābhāvādanavagate' / na tāvadāpātajaṃ pratyakṣamasyāvadhāraṇakṣamam / īkṣate khalvayaṃ visphāritākṣa' sahasā mahānase dhūmamagninā sahitam / na tu jānāti niyato 'yamaneneti / duradhigamo hi sarvabhāvānāṃ svabhāvaniyama' / na tamunnetumutsahante jhaṭiti mahānto 'pi / na hi nirvikalpakāgocare vikalpa' pramāṇam / tatpura' saratvāt tasya / syādetat / deśādibhedeṣvavyabhicārāt svabhāvaniyamo 'vadhāryata iti / kenāvadhāryate sarvadarśanānāmanvayamātre vyāpārāt / atha pūrvapūrvajñānajanitabhāvanāsacivamantimamanenāyaṃ niyata iti bhavatyālocanājñānam / tato vikalpā' pravartiṣyanta iti / naitadevam / indriyavyāpārasāpekṣaṃ hi pratyakṣam / na ca sahabhāvadarśanādanyatra bahiridandriyavyāpāra' / na ca bahirviṣayavedane tannirapekṣamanta'karaṇaṃ pravartate / api ca nirūpitarūpā api bhāvā deśādibhedeṣvanyathābhavanto 'nūbhūyanta iti na svabhāvaniyamaṃ pratyāśrayitumucitaṃ prāmāṇikānām / tadāhu- "deśakālādirūpāṇāṃ bhedād bhinnāsu śaktiṣu / bhāvānāmanumānena prasiddhiratidurlabhā ||" vyāpyasya gamakatvaṃ ca vyāpakaṃ gamyamiṣyate // msv_5,4.4 // yo yasya deśakālābhyāṃ samonyūno 'pi vā bhavet / sa vyāpovyāpakastasya samovābhyadhiko 'pi vā // msv_5,4.5 // tena vyāpye gṛhīter'the vyāpakastasya gṛhyate / na hyanyathā bhavatyeṣā vyāpyavyāpakatā tayo' // msv_5,4.6 // iti tasmād vaktavyo 'numānāṅgabhūta' sambandha' / ata āha-sambandhaiti / vyāptirhi sāhityaniyamamapadiśati / taddarśino hmekadeśaderśanādekadeśāntare buddhirutpadyate, ata' sāmānyavacano 'pi sambandhaśabda uparitanasamabhivyāhārādatrānumānalakṣaṇagranthe viśeṣaparo bhavati / upari cāsyāvadhāraṇe pramāṇaṃ vakṣyata ita ||3|| yadi jñātasambandhasyānumānaṃ sa tarhi sambandho sambanadhe dvyāśraya ityubhayānu māne liṅgaṃ syādata āha-vyāpyeti ||4|| atra kāraṇamāha-yo yasyeti dvayena / sa'- samanyūnadeśakālo hi vyāpyo bhavati / purvaṃ tāvad yatrobhayorapi dharmayorvyāpyavyāpakatvam / yathā parastādudāhariṣyate / uttarastu yathā dhūmādi', sa hi prāyeṇāgnideśakālavartī bhavati / sakalatadīyadeśakālāvyāpte' / vyāpakastu samādhikadeśakāla' / atrāpi pūrvokta eva pūrva' / uttarastu yathāgnireva dhūmasya / sa hi tasya deśakālau tāvad vyāpnotyeva / asatyapi dhūme bhavan deśakālābhyāmadhiko 'pyabhidhīyate / yataścānayorīdṛśaṃ svarūpaṃ nānyathā vyāpyavyāpakatātmakatā,tena kāraṇena vyāpya eva gṛhīte vyāpakasya grahaṇaṃ bhavati yadasau taṃ vināpi na bhavatyeva / na hyasāvagniriva dhūmasyāgnerdeśakālāvatikramyāpi bhavati / yena taṃ vināpi bhavastaṃ na gamayet / agnistvavaṃvidha iti nāsau dhūmasya gamako bhavati / nanu cāyaṃ viśeṣojñātasambandhaśabdānnāvagamyate / vyāpakatvagṛhītastu vyāpyo yadyapi vastuta' / ādhikye 'pyaviruddhatvāt vyāpyaṃ na pratipādayet // msv_5,4.7 // vispaṣṭaṃ dṛṣṭametacca goviṣāṇitvayormitau / vyāpyatvād gamikā gāvo vyāpikā na viṣāṇitā // msv_5,4.8 // sa hi sambandhajñānamātramaṅgatayā darśayati, na vyāpyatāmiti kuto viśeṣalābha' / uktamatra laukikalakṣaṇānuvādenāparīkṣāpratipādanārthamidaṃ bhāṣyam / loke ca vyāpyaikadeśadarśina eva vyāpakajñānamanumānamiti siddham / nahyanyatheti cāpakṛṣya pūrveṇa yojayitvā teneti tadupajīvanena vyākhyeyamiti ||6|| nanu vyāpakādapi vyāpasaṃvittirdṛṣṭā / anityatvādiva kṛtakatvasya / bhavati hi bhāvānāmānatyatvāt kṛtakatvānumānam / vyāpakaṃ cānityatvaṃ kṛtakatvasya / ato vyāpakaṃ gamyaṃ vyāpyaṃ gamakamityavyāpakamata āha-vyāpakatveti / ayayamabhiprāya' / satyaṃ vyāpakasya gamakatvam / na tu vyāpakatvagṛhītasya / tena hi rūpeṇa gṛhīto 'sau vyāpād deśakālādhikye 'pi na virūdhyate / nanu vyāpyatāpi tasyāti / astu nāmavastutatastattu rūpaṃ na gṛhītamiti kathaṃ gamakatvam / avagate tu tādrūpye tenaivagamakatvaṃ na vyāpakatayā / ato vyāpyataivānumānāṅgaṃ na vyāpakateti sūktamiti ||7|| vyāpyatvamaṅgaṃ na vyāpakatvamityetadevāsaṅkīrṇodāharaṇena darśayatidupalakṣitam / yathā vyāpyaṃ gamakaṃ vyāpakaṃ gamyamiti / goviṣāṇitvayorhi vyāpikā hi sā / mitau- anumāne / goviṣāṇitvayorayaṃ gamyagamakaviveko dṛṣṭa ityartha' ||8|| tena yatrāpyubhau dharmau vyāpyavyāpakasaṃmatau / tatrāpi vyāpyataiva syādaṅgaṃ na vyāpitā mite' // msv_5,4.9 // tena dharmyantareṣveṣā yasya yenaiva yādṛśī / deśe yāvati kāle vā vyāpatā prāṅanirūpitā // msv_5,4.10 // evamasaṅkare gamyakagamakavivekād yatrāpi vyāptisaṅkaro bhavati tatrāpi vyāpyatvameva gamakatve kāraṇamiti niṣkṛṣyata ityāha- teneti ||9|| nanu vyāptiranumānāṅgamityuktam / kasya punariyaṃ saṃyogina' samavāyina' sambandhisambandhino vā / na hyatra vyavasthāmupalabhāmahe / sarveṣāmapyanumāpakatvāt / tad yadi saṃyogī vyāpya' / rasādrūpānumānaṃ na syāt / atha samavāyī dhūmādagnyanumānam, sambandhisambandhinaśca pitrorbrāhmaṇatvāt putrasya brāhmaṇatvānumānamityādi darśayitavyam / api ca vyāptirityanvayo 'bhidhīyate / upaśleṣa iti yāvat / na cāsau bhūmau pratiṣṭhitenāgnināgaganagatasya dhūmāgrasya sambhavati / naca bhūmiṣṭhāṃ śaṅkucchāyāṃ divi vartamāna' ṛkṣodayo 'veti / vyāptiśca kasyacit kenacid bhavantī deśato vā syāt kālato vā / pūrvasmin kalpe bhāvi' saviturudayasyādyatanārkasyaivodayāt aṣṭau yāmānatikramyānumānaṃ na syāt / parasmin dhūmādagnyanumānamityādi paryanuyoktavyam / ata āha-teneti dvayena / yena kāraṇena yasyaiva saṃyogādīnāmanyatamasya, yenaiva-teṣāmanyatamena, yādṛśī-upaśliṣṭenetareṇa vā vyāpyatā prāgavagatā, saivānumāne kāraṇaṃ bhavati / nahyuśleṣo vyāpti' / uktaṃ hi-"sambandhaniyamo 'sāv" iti / sa cānupaśliṣṭenāpi bhavati / yo hi yasmin sati bhavati, asati ca na bhavati, tena niyamyata ityucyate / kimatropaśleṣeṇa / na cātra deśādīnāmanyatamavivakṣā / yāvati hi deśe kāle vā vartamānasya yasya vāpyatā nirūpitapūrvā, yāvaddeśakālabhāvinā vyāpakena tasya vyāpakāṃśasya tāvatyeva deśādau vartamānasya sa vyāpyāṃśastādṛgeva, gaganādivartidharmyantare dṛṣṭāntadhadharmyapekṣayā sādhyadharmiṇi dṛṣṭa' san pratipādako bhavati / tasya tāvati tādṛk sa dṛṣṭo dharmyantare puna' / vyāpyāṃśo vyāpakāṃśasya tathaiva pratipādaka' // msv_5,4.11 // bhūyodarśanagamyā ca vyāpti' sāmānyadharmayo' / jñāyate bhedahānena kvaciñcāpi viśeṣayo' // msv_5,4.12 // niyamo hyanumānāṅgam / sa ca sarveṣāmaviśiṣṭa eva kimavāntaravibhāgena / deśe yāvatītyanatidūramadhirūḍhasya dhūmāderdūrataravartino 'pi nadīpūrasya vyāptiṃ darśayati / śaṅkucchāyāyāśca nitānta(dūra)vartinā ṛkṣodayena / yāvati kāla iti ca bhāvina' saviturudayānumānādāvapi vyāptiṃ darśayatīti ||11|| nanvasyāṃ vyāptau na kiñcit pramāṇamastītyuktamata āha-bhūyodarśaneti / kathaṃ punarbhūyodarśanagamyā vyāpti' / kiṃ hi tatra pratyekameva bhūyāṃsi darśanāni pramāṇamāhosvid darśanaprabhavam / tatra na tāvat pratyekasandarśanasamadhigamyā vyāptirityavasitameva / no khalvasya sahasāgnadhūmāvagniśaraṇe vilokayamānasyāgninā vyāpto dhūma iti matirāvirasti / na cānanubhūtamavikalpakena savikalpakenāpi viṣayīkriyate / na cānekarśanārabdho darśanasamudāya' kaścidasti, tasya darśanātirekeṇābhāvāt / niruddhānāgatapratyutpannānāṃ cāsaṃhanyamānatvāt / purastanānekadarśanāhitasaṃskārasahāyamantimaṃ tu darśanaṃ katarat pramāṇamiti cintanīyam / na tāvat pratyakṣam / taddhi dvedhā vibhaktam / ālocanājñānaṃ tatprabhavaṃ ca vikalpasambhinnam / na tāvat pūrvaṃ vyāpteravadhāraṇe samartham apratisandhānāt / vyāpteścāyamanena pratibaddha iti pratisandhānātmakatvāt / naca tadanapekṣamuttaramātmānaṃ labhate / yañcedaṃ saṃskārāṇāṃ sācinyam, idamapi na caturaśram / saṃskārā' khalu yadvasturūpopalambhasambhāvitātmāno bhavanti, tatraiva smṛtimātramādadhati / na punararthāntaragrahaṇāya kalpante / pratyakṣe ca vyāptipramāṇe kathamataphalebhya' puṃviśeṣeṣu vaidikakarmānumānam / na ca tattatkarmaniyamastasya tasya paśvāde' phalasyāparokṣamīkṣyate atīndriyatvāt / yañcedamadhvarevitate vaidikādaṅgāt pradhānāñcāpūrvānumānam, tadapi na syāt / vyāptyavadhāraṇe pramāṇābhāvāt / meghābhāvācca vṛṣṭyabhāvānumānamityādi darśayitavyam / ato na tāvat pratyakṣā vyāpti' / na cānumānikī / pramāṇābhāvādeva tadadhīnātmalābhasya tasyānupapatte' / śabdastvanāgatotpādyabhāvaviṣayo na siddhavyāptikḷptaye prabhavati / upamānamapi pramāṇāntaraprasiddhavastusādṛśyamātraviṣayaṃ na vastuna' satāṃ pramiṇoti / arthāpattirapyanyathānupapadyamānārthaviṣayā darśanaprabhavā / na ca sahitāvadhāritayorasatyāṃ vyāptau kiñcidanupapannaṃ nāma|| nanu kāryatā nopapadyate / kathaṃ hi kāryamasati kāraṇe bhavati / bhūyodarśanasamadhigamyaṃ ca kāryatvamiti bhūyodarśanaprasūtakāryatvāvagamānyathānupapattipramāṇikā kāraṇavyāptisiddhi' / kathamidānīmakāryakāraṇabhūteṣu vyāpti' setsyati / bhūyāṃsi darśanānyevāsatyāṃ vyāptau nopapadyanta iti cet, kiṃ hi teṣāṃ vyāptimantareṇa na sambhavati svarūpaṃ, tāvacca kāraṇasāmagrīkaṃ hi va' siddham / svagocaraprakāśanamapi svata eva viṣasyāpi svapramāṇaparicchannasya na kiñcidanapapannaṃ paśyāma' / na cāsau pramāṇāntareṇa pratihanyate / yannopapadyeta / na ca bhāvasvarūpā vyāptirabhāvena pramīyata iti sāmpratam / tatrāsāvabhāvapramāṇikā na syādeva|| syānmatam-keyamanyā dhūmasyāgninā vyāptiranagninivṛtte' / sā cābhāvarūpatvādabhāvena pramīyata iti yuktameva / tanna / vasturūpatvāt / vasturūpo hi svabhāvo dhūmāde' kenacinniyata' / itarayā vyāvartate khalvayaṃ śaśaviṣāṇābhāvādapīti śaśaviṣāṇenāpi niyamyeta / kathamasatā niyamyata iti cet / ko doṣa' / vyāvṛttirhi niyama', sācāstīti kiṃ śaśaviṣāṣasya sattvāsattvābhyām / yadi mataṃ vipakṣavyāvṛtatparipanthī vipakṣa' / vyāpyate ca śaśaviṣāṇena tadabhāvānnivṛtto dhūmaityanagniriva tadabhāvo 'pi vipakṣa eva / api cāśeṣavipakṣāṇāmupalabdhyayogyatvānna tebhyo nivṛttirabhāvena śakyate 'vagantum / yogyapramāṇābhāvo hyabhāve pramāṇamiti vakṣyate / ato na kiñcid vyāptau pramāṇam / mānasamiti cet / na / bahirasvātantryāt / tatraitat syād-yadyapi bahirindriyāṇyatītānāgatādibhirbhāvabhedairvyāptiṃ grahītumasamarthāni, manastu sakalātītādiviṣayaparicchedasādhāraṇaṃ pratibaddhasāmarthyaṃ kvaciditi tadabalabhāvinā pratyakṣeṇa vyāptirgrahīṣyata iti / tañca naivaṃ, bahirasvātantryānmanasa' / no khalvapi bahirviṣayabodhe mana' svatantramiti varṇitam / tathāhi manasa' sārthamityatra / svatantre hi bahiriṣyamāṇe manasi sarva' sarvadarśī syāt / saṃskārato vyavastheti cet / na / smṛtihetutvāt / tatraitat syāt-yadyapi kavalamasvatantraṃ mano bahirviṣayāvadhāraṇe,tathāpi pūrvapūrvāṃnubhavajanitasaṃskārasanāthaṃ bahirapi vartiṣyate cakṣurādyanugṛhītamiva rūpādau / ato nāvyavasthā / tañca naivam / smṛtihetutvāt / smṛtimātrahetavo hi pūrvānubhavaprabhāvitā' saṃskārānatsahante manaso bahiravagrahe 'nugrahamādhātum / smṛtiviṣayāntarāṇāmapi grahaṇaprasaṅgāt / asti hi tatrāpi smṛtihetu' saṃskāra' / sa ced grahaṇe kvacinmanasa' sahāyī bhavatīti kiṃ na smṛtiviṣayāntarāṇyapi grāhyatīti yat kiñcidetat / yastu vadati- sāhityamagnidhūmayo' sambandha' / sa ca prathamasamadhigamasamaya eva saṃvidita' / anavacchinnadeśakālaścāgnidhūmayo' sambandho bhāsate / na hīdānīmatra vā tayo' sambandha iti bhavati mati' / api tarhi sannihitavartamānayorevedantayā pratibhāsamānayordeśakālau sambandhaśca tayorviśeṣaṇamimau sambaddhāviti / nedānīmatra vā sambandha iti / tadevamanavacchinnarūpa' svābhāvika eva saṃbandha' siddho bhavati / svābhāvikatve ca na vyabhicārāśaṅkopapattimatī / kimidānimanaṅgabhūtameva bhūyodarśanam / nānaṅgam / aṅgaṃ tvaupādhikāśaṅkānirākaraṇena / vahnirhi dhūmena saṃyukta' saṃvedito 'pi kadācidvidhūmo dṛśyate / tatrārdrendhanādirūpādhiranupraviśati / na tu svābhāviko 'gnerdhūmena saṃbandha iti niścīyate / taddarśanācca dhūme 'pi bhavati śaṅkā / kadācidaupādhika' pāvakenāsyāpi saṃbandha iti / sā bhūyodarśanena nivartyate / bahuśo 'pi dṛśyamānasya dhūmasya nāgnisaṃbandhe kaścidupādhirūpalabhyate / prayatnenāpi cānviṣṭo na dṛṣṭa upādhirnāstīti niścīyate / tadevaṃ dhūmamātrānubandhagniriti siddhaṃ bhavati / tataścānaupādhikasya na vyabhicārāśaṅketi / sa vaktavya' kimidānīṃ sāhityamātramanumānāṅgaṃ tanniyamo vā / yadi sāhityamātraṃ tattarhi prathamadarśana eva samadhigatamiti punardhūmadarśino 'viditavyāpterapyanumānaṃ syāt / atha tanniyama' tasyaivedaṃ pramāṇamanusriyate kuta' sidhyatīti / na hi prathamadarśino 'yamanena niyata iti matirāvirbhavantī dṛśyate / anavacchinnadeśakālatayāvagata' saṃbandha' svābhāviko bhavati, tato niyama iti cet / sa tarhi tathāvidha' prathamamevāvagata iti bhūyodarśanaṃ nāpekṣeta / tathā dṛṣṭasyāpyagnerdhūmasaṃbandho vyabhicarati / taddarśanāñca dhūme 'pi vyabhicārāśaṅkā jāyate / tannirākaraṇāyāsakṛddarśanāpekṣeti cet, yadyanavacchinnasyāpi deśata' kālato vā kadācit kasyacit kasyacid viyogo dṛśyate / kastarhi itaratrāpi samāśvāsa' / nanviyamāśaṅkā bhūyodarśanena nirākriyata ityuktam / kathaṃ nirākriyate / yadā śataśo 'pi dhūmavānagriravagato vidhūmo dṛśyate / na cātra pratiniyama' iyadabhirdarśanairavyabhicāra' sidhyati iti / nanu dhūmasyāpyagnisabandhe na kaścidupādhirupalabhyate agneriva dhūmasaṃbandhe / ata' kathamasau satyapi dhūme na bhaviṣyati / na / deśāderevopādhitvena śaṅkyamānatvāt / agnau dhūmasaṃbandhavyabhicāramupalabhyāśaṅkate- kadācid dhūmasyāpyagnisambandhe deśakālādyupādhi' syāditi / dṛṣṭaṃ hi kvacid deśe kharjūrāṇāṃ piṇḍakharjūraphalatvam / vṛścakadaṃśanasya ca maraṇakāraṇatvam / taddeśāntare na bhavati / tadvat dhūmo 'pi jātu jāyetāntareṇāpi hutāśanaṃ kvaciditi śaṅkamānā na tasya niyamamagninādhyavasyanti śatāṃśenāpi / vipakṣād vyāvṛtti'śaṅkamānā anumānodayaṃ pratibandhātīti katarañcedaṃ pramāṇam, anaupādhiko 'gnirdhūmamātrānubandhīti / na tāvat pratyakṣam / sāhityamātropakṣīṇatvāt / nānumānam / tasyāsatyāṃ vyāptāvasambhavāt / vyāptisiddhyartaṃ cāparāparānumānakalpanāyāmanavasthāpātāt / pramāṇāntarāṇi nirākṛtapūrvāṇyeva / ato vyākhyeyamunumānāṅgasambandhāvadhāraṇe pramāṇam, tad vyākhyāyate / idaṃ tāvat pramāṇābhāvavādī vaktavya' / kiṃ khalu vyāptigocaraṃ jñānaṃ na jāyata eva, sandigdhaṃ vā jāyate, viparyeti vā / tredhā hi parīkṣakairaprāmāṇyaṃ vibhaktam / prakārāntarāsambhavāt / na tāvadādya' pakṣa' / saṃvidavyavahāravirodhāt / dṛśyate hi bahulaṃ dhūmamagnāvupalamāno 'yamanena niyata ityavadhāraṇapura' saraṃ tato 'gnimanumāya tadanurūpaṃ vyavaharamāṇa' / tannāsatyāṃ vyāptisaṃvittāvupapadyeta / vyavahāradarśanādeva saṃśayaviparyayau nirākāryau / tābhyāmevaṃvidhavyavahārāsambhavāt / ato na tāvadaprāmāṇyam / prāmāṇyaṃ tu ṣoḍhā vibhajyate / tad yathāyogyaṃ kasyacit kasyāñcit vyāptasaṃvittau vyavasthāpayāma' / yathaiva tāvad dhūmasyāgninā vyāptau pratyakṣasya / na hīha pramāṇāntarāṇi sambhavantīti varṇitameva / nanu prathamadarśane 'navagamātpratyakṣāsambhavo 'pyukta eva / ata eva bhūyodarśanāvagamyatvam / nanu tānyapi vikalpya dūṣitāni pratyekasāhityayorasambhavāt / satyam / na pratyekaṃ vyāptiravagamyate / na ca darśanāni saṃhanyante / prācīnānekadarśanajanitasaṃskārasahāye carame darśane cetasi cakāsti dhūmasya vahniniyatasvabhāvatvaṃ, ratnavattvamiva parīkṣamāṇasya, śabdatattvamiva vyākaraṇasmṛtisaṃskṛtasya, brāhmaṇatvamiva mātāpitṛsambandhasmaraṇasahakṛtasya, tailād viviktamiva vilīnājyaṃ rasagandhasahakṛtendriyasya / na hyetat sarvamāpātānna pratibhātamiti parastādapi bhāsamānamanyathā bhavati / na ca pramāṇāntaratvamāpādayati / nanūktaṃ na smṛteranyatra saṃskārā vyāpriyanta iti / kena vā saṃskārāṇāṃ smṛteranyatra vyāpāra upeyate / smārayanta eva tu te pūrvapūrvāvagatamagnisambandhaṃ dhūmasya vyāptisaṃvidaṃ janayitumabhipravṛttacasyendriyasya sahāyībhavanti / āntarālikasmṛtivyavahitamapi cendriyasambandhānusāri pratyakṣamiti varṇitam / indriyasambandhaphalāparokṣāvabhāsānusārāt / na ca yat sahasā na pratibhāti tatpaścādapi pratibhāsamānaṃ pratyakṣatāṃ jahāti / yathodāhṛtyeṣveva brāhmaṇam / nanu na tāvadāpātajaṃ pratyakṣaṃ vyāptau pramāṇamiti bhaṇitam / tatapūrvakaṃ ca savikalpakamiti kathaṃ tasyāpi prāmāṇyam / asti vā brāhmaṇādipratyakṣe nirvikalpakāvasthāyāṃ vṛddhādāviv narāntaraviviktākārapratibhāsa' / yena parastāt savikalpakaṃ pravartate / yathā tu tatra piṇḍamātradarśina' smṛtayonisambandhasya brāhmaṇo 'yamiti pratyakṣaṃ jāyate, evamihāpi bahuśo 'gnidhūmadarśino 'ntime darśane nirvikalpavṛttadhūmasvalakṣaṇasyāgninā niyato 'yamiti dhūsvabhāvagocaraṃ pratyakṣam, etāvadeva svavikalpasya nirvikalpakapūrvatvam, yattajjanmapūrvikā pravṛtti', saṃjñādismaraṇārthaṃ hi tat prathamamarthyate / tacceha vyaktidarśana eva pūrvasaṃskārodabodhāt siddhamiti nāvaśyamanayo' samānaviṣayatā / ata eva tailaviviktavilīnājyabodhe tailamidamiti viparyasyato gandhasahakṛtendriyasya (sa)vikalpapratyakṣatvasiddhi' / na hi tatrāsaṅkīrṇā ghṛtākārā saṃvidāsīt / tailamidamiti viparyayāt / ata' parastādeva sahakārivaśāt nirvikalpakopadarśitavyaktiviṣayaṃ ghṛtamidamiti savikalpakaṃ pratyakṣamīvirasti / evamihāpīti na doṣa' / kiṃ punariha savikalpakena viṣayīkriyate / niyato 'yamaneneti niyama' / asya hi bahulaṃ dhūmamagnāvupalabhamānasyānagnau ca vyatirekamante bhavati vimarśa'- api syād vyāpto 'yamaneneti / kathamaparathā jāṅgalādibhedabhinnānekadeśaparityāgena sāyamādibhedabhinnānekakālaparihāreṇa ca tṛmadārugomayendhanādisamavadhānaviśeṣaṃ pratyanādṛto 'gnimevānudhāvatyanagnau ca na bhavati / tata' paraṃ ca yathāgniradhūmabhāsvaratvādiparityāgenāpi (du?ku) kūlālātādau vartamānoṣṇatvamajahat tanniyato bhavati / evamagninā dhūma ityaparokṣaniścayo jāyate / yattu deśāntarādau vyabhicāra iti, tanna tāvad dṛṣṭapūrvaṃ nāpi śrutamiti nāśaṅkāmadhirohati / evamapi tu śaṅkamānasya sarvapramāṇeṣvanāśvāsa' kvacid vyabhicāradarśanāt / yattvavadhārito 'pi svabhāvaniyamo deśāntarādāvanyathā bhavati vṛścikāderiti / tanna avāntarajātibhedāt / na hi yad yena niyatamavagatamabādhitaṃ ca tadanyathā bhavati / avāntarajātibhedāttu śaktisadasadbhāvakṛtā kāryavyavastheti na kvacid vyabhicāra' / nanu anumānameva kiṃ neṣyate / yadaupādhikaṃ tad vyabhicarati / agniriva dhūmam / na ca tathā dhūmo 'gnimityanaupādhika iti / bhavatvevam / avyavasthā tūpasthitā / arthāpattistarhi bhavatu / idamev cāgnau darśanamanagnau cādarśanamanupapadyamānamagninā niyamaṃ pratipādayati / kimatra nopapadyate / darśanaṃ tāvat tatra bhavatītyetāvataivopapannam, na hi yadekatra bhavati tenānyatra na bhavitavyam / anyatra bhavato 'daraśanamanupapannamiti cet / na / viprakṛṣṭānāmanyeṣāmapyasannikarṣādadaraśanopapatte' / sannihiteṣvanagniṣvadarśanamanupapannamiti ced abhāvādupapatte' / teṣu hyasau nāstyev, kathamupala(bhyate?bhyeta) / tatra satāpyanyatrāpi na bhavitavyameveti kimatra pramāṇam / ato darśanādarśanasahakṛtendriyasyaiva vastusvabhāvāvadhāraṇamaparokṣaṃ jāyata ityevaṃ samarthanīyam / nanvetadeva na vidma' / kīdṛśo 'sau vastuna' svabhāvo 'vadhāryata iti / uktamasakṛd dhūmo 'gninā niyata iti / etaduktaṃ bhavati- yadā yatra dhūmastadā tatrāgniriti / nanu sannihitavartamānadeśakālamātrasambandho 'stu pratyakṣa' / anāgatādisambandhastu katham, atiprasaṅgo hi tathā (sati) syāt / na / sannihitarūpamātropalambhāt / rūpameva tu tādṛśaṃ dhūmādīnāṃ yadevamunnīyate, sthiramiva rūpaṃ kuḍyādīnām / asti hi teṣu vidyudādivilakṣaṇakālāntarasthāyirūpaprakāśa' / sannihitāvāntarasambandho na pratyakṣa iti tadrūpamapratyakṣaṃ bhavati / apratyakṣe hi tasmin nedaṃ rajatamiti sūrvānubhūtarajatabādho na syād, bhinnaviṣayatvāt / svakāle hi pūrvavijñānena rajataṃ viṣayīkṛtaṃ na bhaviṣyadvādhakajñānakṣaṇa iti kathaṃ tatrāprasaktaṃ bādhyate / kālāntarasambdho 'pi tena rūpeṇa pūrvajñānāvadhāritaṃ bhaviṣyajjñānakālamapi vyāptotīti bhavati samānaviṣayatāmāsādya bādha' / nanu yad vastuno rūpaṃ tatparānapekṣamavagamyate, agnerivoṣṇatvam / na ca dhūmasyāgṛhītapratisambandhinā tadrūpamavagamyata iti kathaṃ vasturūpatvam / maivam / sambandho hyasau, kathamanavagate pratisambdhinyavasīyate / yathāha- 'niyamo nāma sambandha' svamatenocyate 'dhunā' iti / ato yadetadagninā dhūmasya niyatvaṃ bhāvātmakamidaṃ tatpratyakṣeṇāvagamyata iti kimanupapannam / yathā cānagninivṛttirna niyama' tathā varṇitameva / vipakṣavyāvṛttyā tu vidhirūpa eva niyama' parīkṣakairvyākhyāya parebhya' pratipādyate / kṛttikodayamālakṣya rohiṇyāsattikḷptivat / nanu niyamyatvamapi karmakārakatvaṃ tacca śaktirūpaṃ kathaṃ pratyakṣam / na / kārakāntarapratyakṣavadupapatte' / kārakāntaraśaktayo 'pi hi na pratyakṣā', ato 'satyeva śaktipratyakṣatve kārakaṃ pratyakṣameṣitavyam / evamihāpi niyamya' pratyakṣo bhaviṣyatīti kimanupapannam / ata' siddhaṃ tāvat pratyakṣatvam / āgamikeṣu cārtheṣu tasya tasya phalasya tena tena vedavedyen karmaṇā samanvayāt, karmāntarānvayasya cānavagamād anenaiva karmaṇedaṃ phalaṃ vyāptamiti śāstrādadagamyate / niyatasādhyatvāvagamāt / meghābhāvavṛṣṭyabhāvayośca svatantrābhāvapratīkāśamākāśasya vapu' saṃlakṣyate / vṛṣṭyabhāva iti ca pṛthivyā eva nibiḍakaṭhorapāṇḍurādibhāva' / tacca rūpamubhayasyāpi pratyakṣasamadhigamyameveti tadeva tatra vyāptipramāṇam / evamanyatrāpi darśayitavyamiti / bhavatu tāvadanyad vyākhyāsyāma iti samadhigataṃ tāvad vyāpte' svarūpaṃ pramāṇaṃ ca / idaṃ tu cintanīyam / kasya kena vyāptiriti / na hyekatra viditāvagnidhūmaviśeṣau pradeśāntare dṛśyete / yat tayorakasyaikenānvayavyatirekasamadhigamyā vyāptirbhavet, ato vācyaṃ vyāpteradhikaraṇam / ata āha- sāmānyeti / satyaṃ na viśeṣayorvyāpti', sāmānyātmanoreva dhūmākṛtiragnayākṛtyā niyateti / ato na kaścid doṣa iti / idaṃ tu prāyikam, sthāyinostu viśeṣayorapi kvacid vyāptirbhavatyevetyāha- kvaciditi ||12|| atraivodāharaṇamāha-kṛttikodayamiti / yatra hi kṛttikodayaṃ dṛṣṭvā rohiṇyāsatti' kathyate- anantaramudeṣyati rohiṇīti, tasminnanumāne viśeṣasyaiva viśeṣeṇa vyāpti' / na hi tayo' sāmānyamasti / vyaktibhede pramāṇābhāvāt / pratyabhijñāyate hi saiveyaṃ kṛttikā, saiveyaṃ rohiṇīti / kathamanyā bhaviṣyati / ata' siddhaṃ viśeṣayorevātra vyāptiriti / yadi tarhi vyāptiranumānām, asti khalvasau hiṃsātvasyādharmatvena bāhyahiṃsāsvityata' kratāvapi hiṃsātvādadharmatvamanumīyate / tatra ca vyāpteśca dṛśyamānāyā' kaścid dharma' prayojaka' // msv_5,4.13 // asmin satyamunā bhāvyamiti śaktyā nirūpyate / anye paraprayuktānāṃ vyāptīnāmupajīvakā' // msv_5,4.14 // tairdṛṣṭairapi naiveṣṭā vyāpakāṃśāvadhāraṇā / ye tu tānapi visrabdhaṃ sādhyasiddhai prayuñjate // msv_5,4.15 // daikṣapaśuhiṃsādīnāmadharmatvaṃ prasajyetetyata āha-vyāpteśceti dvayena / ayamabhiprāya'--- satyāmāpātād bhavati bhrama', yathā kila hiṃsātvamātrānubandhyadharmatvamiti / natvetadevam / nirjñātena hyadharmatvena hiṃsātvaṃ vyāpyate / na ca śāstrādṛte tajjñānopāya' sambhavati / naca hiṃsātvamātramanarthasādhanamiti śāstramasti / viśeṣahiṃsāyā vihitatvāt / vidhyavarūddhaviṣaye ca pratiṣedhānavakāśāt / pratiṣedhamantareṇa cānarthasādhanatvajñānopāyābhāvāt / ata' parihṛtyāpavādaviṣayamutsargau'bhiniviśata iti hiṃsāntarāṇi 'na hiṃsyādi'ti pratiṣedho 'valambate / evaṃ ca yadyapi bāhyahiṃsāsu hiṃsātvādharmatvayo' sāhityamavagataṃ, tathāpi na hiṃsātvamadharmatvaprayojakam / kintu niṣiddhatvam / asatyapi hiṃsātve niṣiddhatvamātreṇa surāpānādāvadharmatvasiddhe' / ato ya evāsmin satyevāsya bhavituṃ śaktirasti ityanena rūpeṇa nirūpyate / vyāpyatayāvagamyata iti yāvat / sa eva dharma' prayojaka ityucyate / paraprayuktavyāptyujīvinastu hiṃsātvādaya', na tairadharmatvādivyāpakakāṃśo 'vadhārayituṃ kvacidvihitānāṃ daikṣapaśvādihiṃsānāmadharmatvamiti ||14|| ye tvevañjātīyakānapyaprayojakān hetūn prayuñjate, te sulabhai' pratihetvādidauṣauściraṃ bhrāmyanti / śakyate hi pratiheturdarśayituṃ, daikṣapaśuhiṃsādharma' vihitatvādagnihautrādivaditi / prayojake hi hetāvevañjātīyakā doṣā nāspadaṃ labhante / aprayojake tu sulabhā eva / tadetadāha-yetviti / visrabdhamiti kriyāviśeṣaṇam / yathā viśvāso bhavati tathā prayuñjata ityartha' ||15|| sulabhai' pratihetvādidauṣairbhrāmyanti te ciram / teṣvāgamaviruddhatvaṃ svayaṃ ceṣṭavighātitā // msv_5,4.16 // alaukikavivādāśca varjyāste haitukaistata' / niṣiddhatvena hiṃsānāmadharmatvaṃ prayujyate // msv_5,4.17 // tadabhāve na tatsiddhirhiṃsātvādaprayojakāt / hetudvayaprayukte ca mithyātve sarvabuddhiṣu // msv_5,4.18 // jñānattvotpattimattvādisādhako / na prayojaka' / traivarṇikaprayuktā ca yāgāde' svargahetutā // msv_5,4.19 // pratihetvādidoṣairbhrāmyantītyuktam tāneva doṣānupanyasyati-teṣviti / pratihetustāvadasmābhirukta eva / āgamavirodho 'pyevaṃvādināmāpadyata eva, āgamaikapramāṇatvād dharmādharmayo' / kvacidiṣṭavighāta' kvacidalaukikavivāda iti ||16|| āgamavirodhodāharaṇaṃ tāvadāha- niṣiddhatveneti / idaṃ cānāgatāvekṣaṇanyāyena pragevāsmābhirvyākhyātamiti ||17|| iṣṭavirodhodāharaṇamāha-hetudvayeti / bādhakāraṇadoṣādhīnaṃ hi sarvatra mithyābuddhīnāṃ mithyātvam, na ca jñānatvenotpattittvena vā prayujyate, satyamithyātvasādhāraṇatvādanayo' / jñānatvādeva tanmithyātvaṃ sādhayato bauddhasyeṣṭavighātakārī hetu', dharmadharmisvarūpasvaviśeṣayorapi pratikṣepāt / sarvalokaprasiddhapṛthivyādyapalāpāccālokikavivādo 'pyatraiva darśayitavya', na hi sarvavijñānāni mithyetyevaṃvidhaṃ vivādaṃ lokikā' sahante / sahasaiva hyevaṃvidhavivādaśrāviṇāmudvego jāyate / yathā--- acandra' śaśītyādau / ato 'yamalokiko vivāda' / tathā coktam--- "sarvalokaprasiddhyā ca pakṣabādho 'tra te dhruvam" iti ||18|| aparamapyāgamavirodhasyodāharaṇaṃ darśayati-traivarṇaketi / santi khalu svargakāmo yajetetyevaṃ vihitāni somādīni karmāṇi / teṣu kiṃ na manuṣyatvamātreṇa śūdrasthena prayujyate / kṛtasāyavayavatvādiprayuktā ca vināśitā // msv_5,4.20 // prayatnānantarajñānasadṛśairna prayujyate / caturṇāṃ varṇānāmadhikāra', utāpaśūdrāṇāṃ trayāṇāmiti saṃśaye caturṇāmiti prāptam, catvāro 'pi hi varṇā' svargaṃ kāmayantara iti svargakāmapadenābhidhīyante / svargakāmaścātrādhikāritayā jñāyata iti prāpte uktam-- apaśūdrāṇāmadhikāra iti / vidyāgnisādhyā hi te kratava' / anagniravidvāṃścāntimo varṇa' / kathamasau vaitānike karmaṇyadhikriyate / nanu śrutyarthāvagatādhikārasāmarthyādeva śūdrasyāgnividyayorakṣepo bhaviṣyati / na / avidhānāt / traivarṇakasyaiva 'aṣṭavarṣaṃ brāhmaṇamavupanayīta' 'vasante brāhmaṇo 'gnīnādadhīta' ityevamādibhiragnividye vihite / na cāniyamenaiva te śūdrasyāpi bhaviṣyata' iti śakyate vaktum / ko hi pratilabdhavidyāgnisambandhastraivarṇikādhikārasampāditāsu kāmaśrutiṣu niyatakālayovasthamupanayanamādhānaṃ vā jaghanyavarṇasyopakalpayitumutsahate / atastraivarṇikatvaprayuktameva yāgādīnāṃ svargahetutvam / na manuṣyatvamātreṇa śūdramavāyinā prayujyate / tad yadi kaścadanumānakuśala' prayuṅkte śūdrakṛto yāga' svargahetu' manuṣyakṛtatvāt traivarṇikācaritayāgavaditi / tasyāgamavirodha' / nanvāgamavirodha udāhṛta eva, kiṃ punastadudāharaṇena / ucyate / pūrvamadharmatvānumānasya vaidikahiṃsāviṣayasya sākṣādāgamavirodho varṇita', vyaktameva daikṣapaśuhiṃsā vidhīyamānatvād arthasādhanamityetadavagamyate, kathamasāvadharmo bhaviṣyatīti, codanālakṣaṇasyārthasya dharmatvāt / iha tu śūdrakṛtasya yāgāde' svargahetutā na sākṣādāgamena pratikṣipyate / kintu traivarṇikādhikāralābhādarthāditaranirāsa iti viśeṣa' ||19|| aprayojakodāharaṇacchalenedānīṃ paropālambhānārthamudāharaṇāntarāṇi darśayati---kṛtetidvayena / prayatnānantarajñānasadṛśā' pratyayānavasthānādayo 'bhimatā' tai' śabdagocaraistasya vināśitā na prayujyate / kṛtakatvādiprayuktā hyasau / na ca kṛtakatvameva prayatnānantaradarśanena sādhayituṃ śakyam / ākāśādibhirvyabhicārāt / yadi tarhi sāvayavatvaprayuktā vināśitā, jātimattvendriyatvādi vastusanmātrabandhanam // msv_5,4.21 // śabdānityatvasiddhyarthaṃ ko vaded yo na tārkika' / tasmād ya eva yasyārtho dṛṣṭa' sādhanaśaktita' // msv_5,4.22 // sa eva gamakastasya na prasaṅgānvito 'pi ya' / upāttaścaikadeśābhyāṃ dharmyapyatraikadeśavān // msv_5,4.23 // kimidānīṃ naśvarāṇi bhuvanāni bhuvanasanniveśāśca mahīmahīdharodadhiprabhṛtaya' / satyam / sarvameva sāvayavaṃ vināśadharmakam, mahīmahīdharādayo 'pi samāsāditasvāvayavasaṃyogāvibhāgāviśeṣā bhāgaśo naśyantyeva / niranvayaṃ tu vināśaṃ na kasyacidabhyupagacchāma' / evaṃ mahābhūmerapyāvāpodvāpabhedānnāśo darśayitavya' / tathā yadapi vaiśeṣikairjātimattvādaindriyakatvācca śabdānityatvamanumitaṃ, tadapyayuktam / etaddhi jātimattvādi vastusanmātranibandhanameva nityānityasādhāraṇam, nānenānityatā sādhyate / kimidaṃ vastusanmātranibandhanamiti, paramārthasannibandhanamityuktaṃ bhavati / paramārthasanta eva ghaṭākāśātmādaya indriyaviṣayā jātimantaśca, na bhrāntisaṃviditā' śaśaviṣāṇādaya iveti ||21|| evamaprayojakasyāsādhakatvamuktamupasaṃharati---tasmāditi / ayamartha'--- ya eva niṣiddhatvādirartho yasyādharmatvade' sādhanaśaktiyuktatvenāvagata' / asmin satyamunā bhavitavyamitīdṛśyā śaktyāvadhāryata iti yāvat / niyamyaśaktireva hi sādhanaśaktirityākhyāyate, niyatāvagato hi niyāmakaṃ śankoti (gamayituṃ) nānya iti, (sa) niyamya eva gamako na prasaṅgānvito hiṃsātvādi' / niṣiddhatvenānvetumabhipravṛttenādharmatvena prasaṅgāddhi hiṃsātvamapyanvitamiti prasaṅgānvitaṃ hiṃsātvaṃ nādharmatvasya gamakaṃ bhavatīti ||22|| evaṃ tāvat sarvaprakāro 'numānāṅgabhūta' sambandhapadārtho vyākhyāta' / idānīmekadeśadarśanādekadeśāntare buddhiriti vyākhyeyam / tatra caitadeva tāvad vaktavyam / svatantraikadeśadarśanāttathāvaidhekadeśāntare jñānamanumānamityāpadyeti / taccayuktam / smaraṇaṃ hi tat, kathamanumānaṃ bhavet / athaika aparārthe hi dhūmāde' svarūpairnaikadeśatā / sa eva cobhayātmāyaṃ gamyo gamaka eva vā // msv_5,4.24 // deśadarśanādekadeśāntaraviśiṣṭa ekadeśyanumānasya viṣaya iṣyate / tanna / anupātttatvāt / na hyatraikadeśī kenacicchabdenopātta' / atastadanupādānānnyūnaṃ lakṣaṇamityāśaṅkyāha---upāttaiti / yadyapi svaśabdena naikadeśyupāttastathāpyekadeśaśabdābhyāmevārthādākṣipyata iti na nyūnatvadoṣa iti ||23|| arthākṣepe kāraṇamāha---aparārthaiti / na hi dhūmādisvarūpamātraparārthībhūtamekadeśapadāspadaṃ bhavati / na ca parasparāpekṣayaikadeśavācoyuktirupapadyate / na hyagnyaikadeśo dhūma iti kasyacit pratipattirasti / na cāgṛhīte 'gnau tadekadeśatayā dhūmo 'vagantuṃ śakyate / gṛhīte ca tasminnanumeyābhāva' / ata ekadeśatvānupapattyaiva tadāśraya' kaścidekadeśyavagamyata iti siddhamiti ||23|| nanvākṣipyatāmekadeśaśabdābhyāmekadeśī / tadekatvaṃ tu kuto 'vagamyate / ata' kvacidev dhūmaṃ dṛṣṭvā kvacidekadeśyantare 'numānaṃ na syāt / aikādhikaraṇyaṃ tvekadeśayorna sidhyati, anupādānādityata āha--sa eveti / pūrvaprakṛtamekadeśavāniti vivakṣitaikasaṅkhyamekadeśinaṃ pratyavamṛśati sa eveti / sa khalveka evaikadeśī gamyagamakarūpa' ubhayātmakatvāt / tasya hi tau nāma vakṣyamāṇātmānau sta', yaddvirūpatvamarhati / nanvekatvaṃ naikadeśinau'nupāttaṃ labhyata ityuktam / na / jñātasambandhasyetyekavacanenaivopādānāt / ekadeśini hyanyapadār(thaikasyair?the e) katvamekavacanenopāttaṃ , pramātṛpakṣe 'pi pabrathamoccaritenaikadeśaśabdena svāśraya ekadeśinyākṣipte dvitīyāpekṣākṣaṇe 'pi sa eva buddhau viparivartamānastadāśrayatvenāvagamyate nānya' / tatparityāge kāraṇābhāvāt, tathā vyutpattidarśanācca / yathā devadattasyaikakatra kare kaṅkaṇamaṅgulīyakaṃ karāntara iti na bhinna' karāśrahayo 'vagamyate / api tarhi devadatta eka eva / ata' siddhameka evaikadeśī gamyagamakarūpa iti ||24|| asiddhenaikadeśena gamya' siddhena bodhaka' / ātta' pṛthagabhinno vā prayoktṝṇāṃ vivakṣayā // msv_5,4.25 // anitya kṛtako yasmād dhūmavānagnimāniti / dharmyabhinnamupādānaṃ bhedo 'trāgniritīdṛśa'1 // msv_5,4.26 // ubhayātmā san gamyagamaka ityuktam / tāvevobhayātmānau darśayati--asiddheneti / yadi hyasāvekadeśyasiddha eva syāta siddho vā, tadā na dvirūpatāṃ labhate / sa tu dhūmavadādinā rūpeṇa pratyakṣasiddho 'gnimadādinā cāsiddha iti dvyātmakatvādubhayopapattiriti / āha--- astvarthādupātta ekadeśī / sa caiko gamyo gamaka iti / sa tu kathaṃ pramātṛbhirūpādātavya iti / na ca tadupādānaprakāra' kaścidbhāṣyakāreṇopātta' / ata' punarapi nyūnatvamityata āha--- ātta iti / tatra nāma viśeṣopādānamāśrīyate, yatra viśeṣavivakṣa / natviha viśeṣo vivakṣita' / sa hyekadeśīpramātṛvivakṣāvaśena pṛthagabhinno vaikadeśaśabdābhyāmupātto bhavatu / ubhayāthānumānavyavahāradarśanāditi ||25|| tamevobhayathā vyavahāraṃ darśayati---anityaiti / nigadavyakhyāto grantha' ||26|| ekadeśī gamyo gamako bhedābhedābhyāmupātto iti darśitam / kiyati punaranumānasya vyāpāra iti bhavati saṃśaya' / bhavati hi viśiṣṭārthapratītāvapi viśeṣaṇamātraparyavasāyi pramāṇam / yathā śabda' / sa khalvākṛtiviśiṣṭāyāṃ vyaktau dhiyamādadhāti, atha cānvayavyatirekābhyāmākṛtimātraparyavasāyīti niścīyate / tadihāpi yadi tadvadeva viśeṣaṇamātraparyavasāyi pramāṇamiṣyate, tata' siddhasādhyatvam / siddhaṃ hi sambandhajñānakāle 'gnimātram / kiṃ tadanumānena / yadi tu dvikhaṇḍadaṇḍyādiśabdavadviśiṣṭamevānumānaṃ gocarayatītīṣyate / tatra sambandhagrahaṇābhāvāda(na)numeyatvam / na hyagnimadviśeṣeṇa parvādinānvito dhūmo dṛṣṭa' / na ca samastāgnimatsādhāraṇaṃ ekadeśaviśiṣṭaśca dharmyevātrānumīyate / nahi tannirapekṣatve sambhavatyanumeyatā // msv_5,4.27 // na dharmamātraṃ siddhatvāt tathā dharmī tathobhayam / vyastaṃ vāpi samastaṃ vā svātantryeṇānumīyate // msv_5,4.28 // ekadeśasya liṅgatvaṃ sādhyenānugamo 'sya ca / dvayaṃ ca na syādiṣṭaṃ sat pakṣeṣveṣu yathākramam // msv_5,4.29 // sāmānyaṃ kiñcitsamasti / tabhdāve 'pi punarapi siddhasādhyataiva / ata evāhu'- "anumāmaṅgapaṅke 'smin nimagnā vādidantina' / viśeṣe 'nugamābhāva' sāmānye siddhasādhyatā"|| ityata āha--ekadeśeti / ayamabhiprāya'--- daṇḍyadiśabdavad viśiṣṭaviṣayamevānumānam / na ca sambandhagrahaṇābhāva' / sakalopādhiparatyāgena dhūmavanmātrasyāgnimattayā sambandhāvagamādityuktamasmābhi' / asatyapi sāmānye kenacidekenopādhinānantānāmapi bhāvānāṃ sambandho gṛhyata eva / yadyapi bhūmavānagnimāniti sāmānyato 'vagatam, tathāpyayamasāviti viśeṣarūpeṇa pratyabhijñānātpramāṇaviṣayatvamapyupapannamityuktameveti / kasmāt punarviśeṣaṇamātraparyavasāyyeva pramāṇaṃ neṣyate, ata āha--- nahīti ||27|| asambhavameva darśayati----na dharmeti / dharmamātraṃ hi sambandhagrahaṇakāle siddhamiti bhavataivoktamiti / evameva dharmimātrānumāne svatantrobhayānumāne vā siddhasādhyatā darśayitavyetyāha--- tatheti ||28|| dharmadharmyubhayeṣvevānumeyeṣu yathāsaṅkhyaṃ dūṣaṇāntarāṇyāha---ekadeśasyeti ||29|| anityatvādayo dharmā' kṛtakatvādayo nahi / dhvaninānugamo naiṣāṃ nobhayasyobhayeni vā // msv_5,4.30 // sambandho 'pyanupādānānnāmnā ṣaṣṭhyapi vā mitau / na cāpyanugamastena liṅgasyeha nidarśyate // msv_5,4.31 // etadeva vivṛṇoti---anityatvādayaiti / pakṣaikadeśo hi liṅgaṃ bhavati / na cānityatvākhyasya dharmasya svatantrapakṣīkṛtasya kṛtakatvaṃ dharma iti kathamapakṣadharmo liṅgaṃ bhaviṣyati / evaṃ dhvanimātre 'pi svatantre kṛtakatvaṃ tatra tatra dhvaniriti niyama' sambhavati / tathobhayasya dhvanyanitayatvātmakasyobhayena pakṣadharmatvānugamātmakena na sambandha ityanāgataṃ sambandhaśabdaṃ pūrvāparābhyāṃ sambandhya tantreṇa vyākhyā kartavyeti / samadhigataṃ tāvad dharmadharmyubhayeṣāṃ vyastasamastānāṃ na sādhyatvamiti ||30|| atha kasmād dharmadharmisambandha eva sādhyo na bhavatītyata āha--sambandhaiti / mitāvati sādhanavākyamapadiśati / na khalu parīkṣaka' sādhanavākye samnabdhavācinā kenacinnāmnā ṣaṣṭhyā vā sambandha upādīyate / na hyevaṃ prayujyate, agniparvatayorasti sambandha' dhūmavattvāditi / nāpi parvatasyāgniriti / deśameva tvagnyādinā viśiṣṭamanumimānā dṛśyante / yadevaṃ prayañjate, agnimān parvata iti / sambandho 'pi nānumīyata ityatītena sambandha iti / na paraṃ pratijñāyāṃ nopādīyate, udāharaṇe 'pi na tenānugamo liṅgasya nirdiśyate / nahi bhavati darśanaṃ, yatra yatra dhūmastatra tatrāgnisambandha iti / bhavati tu yo yo dhūmavān sa so 'gnimāniti deśa eva nidarśanaṃ, tadetadāha---na cāpīti / iheti mitiṃ pratyavamṛśati / etaduktaṃ bhavati-- na sādhanavākye sambandha' sādhyatayopādīyate nāpi dṛṣṭāntatayā dirdiśyate na cāyathāpratibhāsaṃ parīkṣakāṇāṃ vaktumucitamiti ||31|| na cākāradvayaṃ tasya sādhyasādhanabhāg bhavet / tasmādarthagṛhītatvānmatubarthasya gamyatā // msv_5,4.32 // na svātantryeṇa mantavyā yathā daṇḍyādiśabdata' / viśiṣṭārthapratītau syāt sambandhonāntarīyaka' // msv_5,4.33 // api cāyaṃ sambandha' sādhyamāna' sanmātratayā vā sādhyate, kenacid vā dharmeṇa viśiṣṭa' / na tāvad vastusattāmātramanumānasya viṣaya' / na ca parvatādivatsiddhasādhyarūpamākāradvayaṃ sambandho vahati, yenānumānasya viṣayo bhavet / tasmānna kathañcit sambandha' sādhya ityāha---naceti / kananvasati sambandhe viśiṣṭa eva sādhayituṃ na śakyate / nāsti nāma sa prakāra', yadasambandhyamāna evāgninā parvatastadviśiṣṭo bhavatītyata āha---- tasmāditi vyāntena / na(nu) satyamasati sambandhe viśiṣṭo na bhavati, na tvetāvatā sambandhasādhyatā sidhyati, viśiṣṭasādhyatvānyathānupapattyaiva tvarthagṛhītā matubarthasya sambandhasya sādhyatā na puna' svatantrasyeti / atraiva dṛṣṭāntamāha---yatheti / daṇḍyādiśabdā hi daṇḍādiviśiṣṭamevābhidadhānā' sambandhamapyarthādupādadate, natvabhidadhati / tadvadihāpi parvato 'gnimāniti sādhyamāner'thagṛhīto 'gnisambandha', na puna' sa eva sādhyate / yathā daṇḍyādiśabdato viśiṣṭārthapratītau satyāṃ sambandho nāntarīyako bhavati, evamatrāpi viśiṣṭe sādhyamāne 'nuniṣpādī bhavatītyartha' / idaṃ tu cintanīyam / kathaṃ daṇḍyādiśabdā viśiṣṭavacanā iti / matvarthīyapratyayāntā hite / sa cāsyāsminnastīti sambandhe smaryate, ata' sambandha evātra pratyayārtha' / sa ca pradhāna' / 'prakṛtipratyayau pratyayārthaṃ saha brūta' prādhānyena' iti smṛte' / idaṃ hi bhedenaivobhayarabhidhāne prādhānyapratipādanārthaṃ vacanam / pradhānaṃ ca śabdārtha' / ata' sambandhavacanā eva daṇḍyādiśabdā iti yuktam / api ca 'nāgṛhītaviśeṣaṇā viśeṣye buddhirutpadyata' iti viśiṣṭābhidhitsāyāmavaśyambhāvi prathamataraṃ viśeṣaṇābhidhānamāpatati tata eva viśiṣṭāvagāhasiddherna tadyāvacchabdasyābhidhānaśaktirupakalpayituṃ śakyate / ata evākṛtiviśiṣṭavyaktyabhidhānamākṛtyadhikaraṇe nirākariṣyate / kiñca--- 'kṛttaddhitasamāseṣu sambandhābhidhānaṃ tvatalbhyām' iti smarati / kathaṃ ca tābhyāṃ taddhitavṛttau sambandho 'bhidhīyate / yadi taddhitābhidheyo na syāt / abhidheyaniṣkarṣe hi tayo' smaraṇaṃ, 'yasya guṇasya hi bhāvād dravye śabdaniveśe', tadabhidhāne tvatalāvi'ti / tad yadi daṇḍapuruṣasambandho daṇḍiśabdasyābhidheya', tathā sati tanniṣkarṣe daṇḍitvaṃ daṇḍiteti tvataloranuśāsanamupapadyate / yathā gośabdābhidheyaṃ sāmānyaṃ gotvamiti tvapratyayena niṣkṛṣyate / ata' sambandha eva daṇḍyādiśabdānāmabhidheya iti sāmprataṃ kathamucyate nāntarīyaka' sambandha iti / atrābhidhīyate--- na tāvat smṛtyanusāreṇa sambandhavācyatvamadhyavasātuṃ śakyate / śabdānuśāsanamātraṃ hi 'tadasyāstyasminni(5-2-94)ti, na punararthānuśāsanam / api ca vṛttivigrahayoranyathānyathā guṇapradhānabhāvo dṛśyate / yathā citraguriti citrābhirgobhirviśiṣṭo devadattādireva vṛttau pradhānatayāvagamyate / vigrahe tu citrā gāvo yasyeti gavāmeva devadattādirviśeṣaṇatayā guṇabhūta' / tāśca pradhānam / vede 'pi 'rathantarasāmā soma' iti / tad yadyapi smṛtikāreṇa ta(dda)syeti vigrahe sambandha' pradhānatayā ṣaṣṭhyā nirdiṣṭa', tathāpi gomadāditaddhitavṛttau tadvāneva pradhānaṃ bhavati, tathā pratīte' / gomacchabdo hi puruṣapradhāno bhāsate na sambandhapradhāna' / pāṇinerapi bhagavata' sambandhābhidhānadvāreṇa viśiṣṭavācyataiva pratipādayitumabhimatā / vṛttau vigṛhyamāṇāyāmavarjanīya eva ṣaṣṭhīprayoga' / tāvatā ca tadartha' pradhānatayā vācyatvena nirdiṣṭa iti bhrāntirupajāyate / ato na tāvat smṛtyanusāreṇa sambandhasya vācyatā / yattu prathamataraṃ viśeṣaṇamabhidheyamiti / satyam / na tviha sambandho viśeṣaṇam / daṇḍo hi daṇḍino viśeṣaṇaṃ na sambandha' / sa ca prakṛtyā prathamamabhihita eva / ata eva nānekābhidhānaśaktikalpanādoṣa' / nirbhāgaśabdeṣu hi gavādiṣu viśiṣṭapratītāvapi viśeṣaṇamātramabhidhīyata iti yuktam / tatra hyekasyaivobhayābhidhānaśaktikalpanādoṣo bhavati / daṇḍyādiśabdāstu bhāgavanta' / teṣu bhinnābhyāṃ prakṛtipratyayābhyāṃ bhinnau viśeṣaṇa viśeṣaṇaviśeṣyatvamāpannau dvāvimāvata' / gamyāvaṅgāṅgibhāvastu kaiścidiṣṭo vikalpata' // msv_5,4.34 // sarvathā dharmiṇo dharmo dharmeṇa tvavagamyate / viśeṣaṇaviśeṣyatve na viśeṣo 'vadhāryate // msv_5,4.35 // viśeṣyāvabhidhīyate iti kimanupapannam / ata' prakṛtyabhihitaprathamatarāvagatadaṇḍaviśiṣṭa' puruṣo daṇḍiśabdenābhidhīyate / nanvasati sambandhe daṇḍoviśeṣṭumeva naraṃ na śaknoti / satyam / na tvetāvatā sambandho vācyo bhavati / na hi pṛthivyāmanavasthitā gāvo na tadvantaṃ viśiṣantīti pṛthivyapyabhidhīyata iti yuktamabhidhātum / yata eva tvasati sambandhe viśiṣṭāvagatiranapapannā, ata eva sambandho 'pyarthādantarbhāvyate / na tvabhidhīyate / yattu sambandhābhidhāne tvataloranuśāsanamasati sambandhavācyatve 'nupapannamiti, tadayuktam / na hyabhidheyaniṣkarṣe gomadādiṣu bhāvapratyayānuśāsanam, api tarhi abhidheyaniṣkarṣe hi 'yasya guṇasya hi bhāvādi'ti tvabhidheyāniṣkarṣārthameva smaraṇam / itarathā tvanenaiva gatārthatvāt kṛttaddhitasamāseṣvatyavacanīyamāpadyeta / ata' prāk pratīte ekanimittasambandhiviśiṣṭe 'parasmin sambandhinyabhihiter'thagṛhīta' sambandho nābhidheyapakṣe nikṣipyate / sarvayaugikānāmapi caiṣaiva dig darśayitavyā / āha ca-- sarvatra yaugikai' śabdairdravyamevābhidhīyate / na hi sambandhavācyatvaṃ sambhavatyatigauravāt|| iti / ato 'numeyāntarāsambhavād viśeṣaṇaviśeṣyabhūtau dharmadharmiṇāvevānumānasamadhigamyāviti ||32-33|| upasaṃharati---- viśeṣaṇeti gamyāvityantena / sa cāyamaṅgāṅgibhāva' kaiścid vikalpenāśrita' / evaṃ hi manyante / sarvathā hi dharmamātre dharmaṇi vā svatantre pramīyamāṇe siddhasādhyatādidoṣo bhavati kana viśiṣṭapramāyām / viśiṣṭatā tu kadācit kasyacid yathābhiprāyaṃ bhavatu nāma, na kiñcid duṣyati / sarvathā tāvat dharmiṇa eva parvatāderagnyādidharmastaddharmeṇaiva dhūmādināvagantavya' / sa tu dharmo viśeṣaṇabhūto viśeṣyabhūto atrottaraṃ vadantyanye yadi dharmī viśeṣaṇam / hetudharmeṇa sambandhastasyāprādhānyato 'sphuṭa'1 // msv_5,4.36 // pradhānatvāddhi dharmeṇa sambandho vākyato bhavet / tatrāsambhavata' paścāt kalpyo 'sau dharmiṇā saha // msv_5,4.37 // vāvagantavya iti na kaścid viśeṣa' / ubhayathāpi svatantrānumānābhāvādityāha--- aṅgetyavadhāryate 'ntena ||34-35|| atra dūṣaṇamāha---atreti / ayamabhiprāya'--- laukikāni hi pramāṇāni lakṣaṇakārairapi yathālokamevānugantavyāni / na tu viparītam / nahyagni' parvataviśiṣṭa iti loko budhyate / api tu parvato 'gnimāniti / tathā svayamanumānena pratipannimarthaṃ tenaiva paraṃ pratipādayanto laukikā dharmaṇā viśiṣṭameva hetuṃ prayuñjānā dṛśyante, yathāgnayanumāni eva dhūmavattvādagnimāniti / taccedamagnau deśena viśiṣṭe 'numīyamāne nopapadyate / viśeṣaṇatayā hi parvataviśiṣṭo 'gniriti dharmiṇyupātte dhūmavattvāditi hetudharmeṇa tasya sambandho na sphuṭaṃ prakāśate / dharmadharmitayāvagatasya hetutvam / na ca guṇabhāvopātto dharmī hetudharmasambandhamarhati, guṇānāṃ parasparāsambanadhāt / ato 'smāt parārthahetuprayogaviśeṣādeva laukikānāmīdṛśī pratipattirunnīyate / yat svayamapi dharmaviśiṣṭameva dharmiṇaṃ budhyate na viparītamiti ||36 || yadi tarhi dharmiṇo hetudharmeṇa sambandho na sphuṭa' kena tarhi prasajyata ityata āha--pradhānatvaditi / dhvaniviśiṣṭamanityatvaṃ kṛtakatvādityucyamāne 'nityatvākhyena dharmeṇaiva sādhyatayā pradhānabhūtena kṛtakatvādihetu' sambadhyeta na dhvaninā guṇabhūtena / sarvasya hyekavākyagatasya pradhānānvaya eva yukta' / pradhānasambandhe ca hetorapakṣadharmatvam / nahi kṛtakatvama dhvanerityathavā vācyamanavayasya tu darśane / bhedopāttasya dharmasya guṇabhāvo na duṣyati // msv_5,4.38 // nityatvasya dharma', kiṃ tarhi dhvane' / ato dharmyeva dharmaviśiṣṭa' svayaṃ pramātṛbhiravagamyate / tathaiva parasmai pratipādyata iti yuktamiti / yadi tūcyate, satyaṃ pradhānatayā dharmeṇa heto' sambandho vākyādavagamyate, liṅgabalīyastvena tu vākyaṃ bādhitvā dharmiṇaiva sambandha' kalpayiṣyate / hetudharmasya hi dharmiṇaiva sambandhayogyatā na dharmeṇa, ato dharmasambandhābhāvād dharmiṇaiva sambandho bhaviṣyatītyata āha--- tatreti / ayamabhiprāya'-- satyamevaṃ dharmaṇā sambandha' sidhyati / kiṃ tvayameva kleśo yadvākyasvarasabhaṅgo nāma / ata evāha-- kalpyo 'sāviti / anyathāpratipannasyānyathākalpanaiva doṣa iti kabhāva' ||37|| dhvane' kṛtakatvāditi vā punardharmyupādānena heturviśeṣaṇīya', na caivaṃ prayoktāra' prayuñjānā dṛśyanta ityabhiprāyeṇāha---dhvaneriti / yastu vadati dharmiṇyapi viśeṣṭe sādhye 'nvayopadarśanavelāyāṃ yatra yatra kṛtakatvamityukte dhvanireva pradhānatayā sambadhyeta nānityatvaṃ guṇabhūtatvādititaṃ pratyāha---anvayasyeti / anvayopadarśanakāle hi bhedenaiva dharmamupādadate / yatra yatra kṛtakatvaṃ tatra tatrānityatvamiti na tatra pradhānasambandhāśaṅkā / ata' pratijñāvasthāyāṃ dharmaviśiṣṭe dharmiṇi sādhyamāne yoguṇabhāva āsīt nāsau dṛṣṭāntavākye duṣyati / hetustvaviśiṣṭa eva tārkikai' prayujyata ityuktam / tatrāviśeṣita eva prayukte bhavati pradhānabhūtadharmasambandhāśaṅketi / yastu vadati ṣaṣṭhyantena dhvaninānityatvaṃ viśeṣyate dhvaneranityatvamiti / evaṃ ca kṛtakatvādityasyāvipariṇatavibhaktikena dhvaninaiva sambandha' sphuṭo bhavati / dharmasambandha eva yathāvad vibhaktivipariṇāmena syāt / sa cānyāyya iti sa vaktavya' / nirākṛto 'yaṃ pakṣo vārtikakṛtaiva--- "sambandho 'pyanupādānānnāmnā ṣaṣṭhyapi vā mitau" iti / ṣaṣṭhīnirdeśe hi sambandha eva sādhyo bhavet / tasya ca sādhyatā nirākṛtaiva / viśiṣṭasādhyapakṣa eva sthitvā dharmiviśiṣṭatā dharmasyedānīṃ agnerdeśaviśiṣṭatve na caitat pakṣalakṣaṇam / viśiṣṭatāsya deśena bhavedevaṃprakārikā // msv_5,4.39 // yo 'gni' so 'sti kvaciddeśe yo dṛṣṭo yatra tatra vā / agni' pūrvānubhūto vā deśamātreṇa saṅgata' // msv_5,4.40 // yo 'gni' so 'nena yukto vā yo dṛṣṭo 'nena so 'thavā / yo 'yaṃ sa deśamātreṇa yukta' pūrveṇa vāpyayam // msv_5,4.41 // etadadeśaviśiṣṭo vā yo 'yamagniritīha tu / pūrvayo' siddhasādhyatvaṃ pareṣu syād viruddhatā // msv_5,4.42 // vyāptiretena deśena sarvāgnīnāṃ na yujyate / nāpi pūrvasya nāpyeṣa vahni' sarvairviśeṣyate // msv_5,4.43 // nirākriyate / kimatra sambandhasādhyatvaṃ punarupakṣipyate / tadalamanena bālabhāṣiteneti ||38|| api ca agnerdeśaviśiṣṭatve sādhyamāne vakṣyamāṇasamastapakṣaprakārāṇāmasambhavo 'pītyāha---agneriti / dūṣaṇāntarasamuñcaye cakāra' / etaditi vakṣyamāṇalakṣaṇapratinirdeśa iti / tāneva pakṣaprakārān vaktuṃ saṃkṣipya pratijānīte ||38|| idānīṃ vibhajya tāneva darśayati---yo 'gniritītītyantena / nigadavyākhyāto grantha' / vivekastu pakṣāṇāṃ praṇihitairavagamyata iti / ihacādyayordvayo' pakṣayo' siddhasādhyatā doṣa' / siddho hi kvacidagni', dṛṣṭapūrvo 'pi pūrvadeśādhikaraṇa' siddha eva kiṃ tat pra(sā)dhānena / pareṣu tu pañcasu pakṣeṣu pramāṇāntaravirodha ityāha--- iha tviti / siddhasādhyatā suprakāśaiva ||40-42|| virodhaṃ prapañcayati--- vyāptirita / yattāvat yo 'gni' so 'nena yukta ityuktaṃ tadayuktam / nahyanena deśena sarvāgnayo vyāpyante deśasyāvaibhavāt sarvāgnīnāṃ cātrāsannidhānāt, tadbhāvo hyatrābhāvena virudhyata iti ||42|| deśai' pūrveṇa vāpyasya na deśena viśeṣyatā / etadadeśaviśiṣṭo 'yamityetat kathyate katham // msv_5,4.44 // yadā deśānapekṣo 'gnirnāyamityavadhāryate / agne' pūrvataraṃ cātra deśa evāvadhāryate // msv_5,4.45 // tajjñānakālabuddhaśca na deśa' syād viśeṣaṇam / deśasya parvatādestu svarupe pāvakādṛte // msv_5,4.46 // yo dṛṣṭo 'nena so 'thaveti yaduktaṃ dūṣayati---nāpi pūrvasyeti / dṛṣṭasyāpyagneranena deśena vyāptirna vidyata ityartha' / yo 'yaṃsa deśamātreṇetyatra dūṣaṇamāha---nāpīti deśairantena / na hyeṣa pura'sthito vahni' sarvairdeśairviśeṣyate sarvatra tasyābhāvāditi / pūrveṇa vāpyayamityatra virodhamāha-- pūrveṇeti / pūrveṇa deśenāsyāgnerviśeṣyatā nāstyeva, pūrvadeśasyātrābhāvāt, asya ca tatra / pūrvānubhūtasya tvagnerdeśamātreṇa sambandha' pura'sthitavahne' sarvadeśasambandhanirākaraṇenaiva tulyanyāyatayā nirākṛta iti na pṛthagupanyasya dūṣita iti ||43|| evaṃ saptasu pakṣeṣu nirākṛteṣvaṣṭama' pakṣo 'vaśiṣyate etaddeśaviśiṣṭo vā yo 'yamagniriti tannirākaroti--- etaditi / ayaṃ pura'sthito 'gniranena deśena viśiṣṭa' sādhyata iti sa vaktavya' / svadeśakālavartyeva smaraṇena viṣayīkṛta' kathamasāvanena deśena viśeṣṭuṃ śakya' / tadevaṃvādinā nāpi pūrvasyetyapi nālocitam / anavacchinnasmṛtāvapi ca dharmo dharmiṇo viśeṣaṇamiti nedaṃ yuktisādhyam / dharmāṇāṃ dharmiviśeṣaṇatayaiva sarvadāvagaterityalamaneneti / deśa eva tu pūrvāvagato viśeṣyatāmarhatītyabhiprāyeṇāha--- agneriti ||44-45|| yadi cāgnirviśeṣyo bhavet tatastasyaivāyamādyo jñānakālo bhavet, prasiddhasyāprasiddhena viśeṣaṇāt / iha tvādau parvata eva jñāyate / kathamasau paścāt pratyeṣyamāṇasyāgnerviśeṣaṇaṃ bhavatītyāha---tajjñāneti / tadavṛttenāgniṃ nirdiśati / agnerjñānakāle hi sa eva deśo buddha',nāgni', ata' kasya gṛhīte 'gniviśiṣṭasya punarjñānaṃ na duṣyati / tasmāt dharmaviśiṣṭasya dharmiṇa' syāt prameyatā // msv_5,4.47 // sā deśasyāgniyuktasya dhūmasyānyaiśca kalpitā / nanu śabdavadeva syāt liṅgagamyaṃ viśeṣaṇam // msv_5,4.48 // naivaṃ na hyatra liṅgasya śaktyanekatvakalpanā / na ca tasyānumeyatvaṃ viśeṣyaścāvadhārita' // msv_5,4.49 // deśo viśeṣaṇaṃ bhavati / pramitaṃ hi vastvapramitena dharmeṇa pramitsitaṃ bhavati kakīdṛgdharmo 'yamiti / tathā cadeśa iti sa eva pramitsyate, pramīyate ca, na punaragniriti / nanu deśo 'pi pratyakṣāvagata eveti kakathamasāvanumānasyaviṣayo bhaviṣyatītyata āha--- deśasyeti / svarūpamātrameva hi deśasya pratyakṣeṇāvagatam, anumānena tu pāvakādiviśiṣṭatā tasyānumīyata iti na gṛhītagrāhitvamiti / ato dharmyeva dharmaviśiṣṭa' prameya' na dharmo dharmiviśiṣṭa ityāha---tasmāditi ||46-47|| evaṃ ca deśa evāgniviśiṣṭa' prameyo 'vatiṣṭhate / sa hi dharmī, tadāśrayatvādagne' / na tvagni', atadāśrayatvād deśasyetyāha---sā deśasyeti / anye tu pūrvāvagatadhūmamapyagniviśiṣṭamanumānasya prameyaṃ manyante / tadapi sādhvevetyabhiprāyeṇāha---dhūmasyānyaiśca kalpiteti / sā prameyateti sambandha' / atra codayati--- nanviti / viśiṣṭo 'numānasya viṣaya ityuktam / nāgṛhītaviśeṣaṇanyāyena liṅgamapi śabdavad viśeṣaṇamātraparyavasāyyeva yuktam / śabdo hi viśeṣaṇamātra eva vartata ityākṛtyadhikaraṇe vakṣyata iti ||48|| pariharati---naivamiti / kāraṇamāha---nahīti / anekaśaktikalpanābhayena hi śabdasya viśeṣaṇamātraparyavasānamiṣṭam / liṅgaṃ tu pūrvāvagatapratibandhavalena pratibandhakadhiyamupakalpayati / tad yāvataiva pratibaddhamavagataṃ dhūmavattvaṃ pratibaddhamavagatamityagnimattvamevānumāpayatīti na kaścit doṣa iti / na ca viśeṣaṇamātramanumeyaṃ siddhasādhyatvādityuktamityābhiprāyeṇāha--- viśiṣṭatvena cājñānāt tanmātrasyānumeyatā / nanu dhūmaviśeṣyatve heto' pakṣaikadeśatā // msv_5,4.50 // naitadastiviśeṣe hi sādhye sāmānyahetunā / dhūmatajjñānasambandhasmṛtiprāmāṇyakalpane // msv_5,4.51 // phalena viṣayaikatvaṃ tadvayāpārāt puroditam / prameyadhī' pramāṇaṃ hi bhāṣyakārastu manyate // msv_5,4.52 // na ceti viśeṣyo 'pi parvātadisvarūpeṇāvadhārita' so 'pi nānumeya ityāhaviśeṣya iti ||49|| ato viśiṣṭatvenaiva rūpeṇājñānāt tasyaivānumeyatvamityāha---viśiṣṭatveneti / atra codayati--- nanviti / dhūmo 'pyagniviśiṣṭo 'numīyata ityuktaṃ, tadayuktam / pratijñārthaikadeśatvāditi / pariharati---naitaditi / sāmānyaviśeṣyatātmā hi dhūma', tatra viśiṣātmanā pakṣīkṛtasya sāmānyatmanā hetutvamiti na pakṣaikadeśateti / samadhigataṃ tāvadanumānasya viśiṣṭo viṣaya iti, svarūpameva kimasyeti na jñāyate / tad yadi dhūmatajjñānādīnāmanumānatvamiṣyate, tata' pramāṇaphalayorviṣayabheda' sa cāyukta' / ata eva bhikṣuṇā ekameva jñānaṃ pramāṇaphalarūpamiti pratyakṣamuktvā tadevānumāne 'pyatidiṣṭaṃ pūrvavat phalamasyeti / yaditvanumeyajñānameva pramāṇamiṣyate tato 'pyatiriktaphalābhāva' / ato vaktavyamanumānasya svarūpamityata āha--- dhūmatajjñāneti / yattāvat bhikṣuṇā pramāṇa(phala?)meva phalamityekaviṣayatvalābhāvadāśritaṃ, tat pratyakṣavadihāpi pratiṣeddhavyam / na hi sādhyarasādhanayorabhedaṃ laukikā manyante / ko hi vṛkṣācchidayā sārdhaṃ paraśorekatvamātiṣṭhate / viṣayabhedaparihārastu pratyakṣokta evehāpyanusandhātavya' / yathā hīndriyādipramāṇapakṣe yatra phalaṃ niṣpadyate tadviṣayavyāpārāt samānaviṣayatvamupapāditam / evamihāpi dhūmādipramāṇapakṣe tadvyāpārādeva puroditaṃ viṣayaikatvamitadeṣṭavyam / ato dhūmastajjñānaṃ vā sambandhastatsmaraṇaṃ vā pramāṇamastu, vivakṣādhīnatvāt pramāṇaphalabhāvasyeti / yattu buddhe' pramāṇa pratyakṣāniyamoktiśca sarvatraivānuṣajyate / anumānagṛhītasya tenaiva pratipādanāt // msv_5,4.53 // parebhyo vāñchatā vācya'pūrvaṃ pakṣo yathodita' / tatra dharmiṇamuddiśya sādhyadharmo vidhīyate // msv_5,4.54 // (phala?)tve phalābhāva ityuktam / bhāṣyakāro hi buddhireva pramāṇamiti darśayati yat kāraṇamasannikṛṣṭer'the buddhiriti vadati / na ca phalābhāva', hānādereva phalatvāt / naca sajātīyameva phalamiti rājājñā / upayogāddhi rakasajātīyamasajātīyaṃ vā phalaṃ bhavatyeva / astu vā sajātīyameva phalaṃ hānādibuddhi' phalaṃ bhaviṣyati / upakārādismṛtirvesyabhiprāyeṇāha---prameyadhīriti ||52|| yadi bhāṣyakāra' pramayadhiya' prāmāṇyaṃ manyate, kathaṃ tarhi dhūmādipramāṇatvābhyupagama' ata āha---pratyakṣeti / uktamasmābhirvivakṣādhīnaṃ pramāṇatvamiti / tad yadā dhūmādīnāmeva prakṛṣṭasādhanatvamavagamyate, tadā tadeva pramāṇam / bhāṣyakāreṇāpi buddhirvā janma vetyādinā pratyakṣaniyamaṃ darśayatā sarvatraivāniyamastulyayā darśita eva / ato na dhūmādiprāmāṇyābhyupagame bhāṣyavirodha iti ||52|| tañcedamanumānaṃ dvedhā bauddhā vibhajante svārthaṃ parārthañceti / yadāhu'---- anumānaṃ dvidhā svārthaṃ trirūpālliṅgator'thadṛk parārthamanumānaṃ tu svadṛṣṭārthaprakāśakam|| iti / tadidaṃ dvaividhyamanupapannamityabhiprāyeṇāha---anumāneti / asyārtha'--- guruśiṣyasahādhyāyivirodhiprativādibhya' parebhyo 'numānagṛhītasyārthasya tenaivānumānena pratipādanaṃ vāñchatā yathā pūrvamasmābhi' pratipādita' pakṣo viśiṣṭo dharmī pramīyata iti sa vaktavya' / idamatrākūtam / svayamanumānena gṛhītamarthaṃ paraṃ pratipādayituṃ sādhanavākyameva prayujyate / parastu tato vākyāt trirūpaṃ liṅgamanusandhāya svayameva sādhyaṃ vastu budhyate, tadasya svārtamevānumānam / vakturapi svayamarthaṃ pratipannavata' svārthānumānameva, kataradatra parārthānumānamiti na vidma' / vacanaṃ parārthamiti cet / na / ananumānatvāt / vacanaṃ parārthamiti tu mṛṣyāmahe / yadvadati darśanasya parārthatvāditi, na tu tadanumānam, atrirūpaliṅgajanitatvādanarthadṛk ca / trirūpālliṅgator'thādṛganumānamiti va' siddhānta', ata' kathaṃ vacanamanumānam / athānamumānagocarīkṛtārthapratipādanasamarthavacanapārārthyādanumānaṃ parārthamityupacaryate, tata' pratyakṣapratipannamapyarthaṃ bodayad vaca' parārthamiti pratyakṣamapi parārthamāpadyeta / yadi tu svalakṣaṇaviṣayatvāt pratyakṣasya tasya cāśabdagocaratvānna pratyakṣaṃ parārthāmityucyate / tadayuktam / evaṃ hi pratyakṣagṛhītārthaviparītābhidhāyināṃ tadvirodhodbhāvanavacanaṃ na yujyate || yo hi pratyakṣavirūddhamarthaṃ pratijānīte nāgnirūpaṣṇa iti, sa vacanena taṃ pratyakṣaviṣayamarthaṃ pratipādya nirākriyate / pratyakṣaviṣaye tu śabdāgocare tannopapadyeta,ata' pratyakṣaviṣayamapi śabdo vadatītyabhyupagantavyam / evaṃ ca pratyakṣaviṣayavacanaparārthatayā ka' pratyakṣaparārthatāṃ vārayatīti dvaividhyānupapatti' / ato yathodita' pakṣa eva vācya ityuktavān / idaṃ tu vaktavyam---- ko 'yaṃ pakṣo nāma, taducyate, pratijñārtha' pakṣa' / kā pratijñā / sādhyasamarpakaṃ vacanam / yadāhu'--- 'sādhyanirdeśa' pratijñe'ti / ata' sādhya' pakṣa ityācakṣmaha iti vācya' pakṣa ityuktam / tadvacanamidānīmupanyasyati---tatreti / tatra pakṣe dharmiṇaṃ prathaṃmupaddiśya sādhyadharmo 'gnyādirvidhīyate / yo 'yaṃ parvata' so 'gnimānityuktaṃ bhavati / idaṃ tu pakṣavacanaṃ pratijñāparanāmānameke nānumanyante / vadanti ca kimanenānarthakena, antareṇāpi pakṣavacanamapekṣitaṃ sidhyatyeva / heturhi sādhyasādhaka' / na pakṣasya vacanam / nahyayamāgamikor'tha', hetuvacanānarthakyaprasaṅgāt / āptānusāreṇa pakṣavacanādrathaniścaye hetvabhidhānamanarthakaṃ syāt / vaktṛguṇadoṣāvadhāraṇapravaṇa eva prativādī bhavet / hetvadhīne tu nirṇaye tacchktireva nirūpayitumucitā, kiṃ pratijñāvacanen / hetośca sāmarthyaṃ sādhyānvayapradarśanenaiva siddham / ato yat kṛtakaṃ tadanityaṃ śabdaśca kṛtaka ityudāharaṇopanayamātrādeva sādhyasiddheranarthikā pratijñā / hetoreva tu trairūpyaṃ darśayitavyam / tacca dṛṣṭāntadvayenopanayena ca kathyata iti kṛtamativistareṇa / yadi tu vivādamāvedayituṃ pratijñāvacanamityucyate / tanna / avyāpakatvāt / yo hi manyate--- yadā khalvayaṃ śabdo nitya iti pratijānīte tadetaro 'nityavādī vyutthito bhavati tato jalpa' pravartata iti / tacca naivam, avyāpakatvāt / yo hi manyate---yadā khalvayaṃ śabdo nitya iti pratijānite tadetaro 'nityavādī vyutthito bhavati tato jalpa' pravartata iti / tacca naivam, avyāpakatvāt / nedaṃ pratijñāvacanasya vyāpakaṃ prayojanam / vāde asambhavāt / śiṣyaviṣayo hi sa' / sa ca tattvameva bodhayitavya' , ato hetuśaktimeva pratipādya tattvaṃ bodhyata iti yuktam, kiṃ vivāda ādriyate, na hi tena saha vivaditavyam / jalpe syāditi ced, na / anyathā siddhe' / tatraitat syāt--- jalpe khalu vivādamājihīrṣu' pratijñāṃ praṇayatīti, tacca naivam / anyathāsiddhe', asatyapi hi pakṣavacane lakṣyata eva yathā dhvanimanityamanuminotīti, yat kāraṇaṃ yatkṛtakaṃ tadanityaṃ yathā ghaṭa ityuktvā kṛtakatvaṃ dhvanerupanayati śabdaśca kṛtaka iti / tato jalpa' pravartiṣyata eva / vitaṇḍā tu yathā tathā vāde darśite pravartata eva / na hi vaitaṇḍikasya kiñcit paranigrahādanyad sādhyamasti / yadasau pratijñāvacanena kvacidarthe sādhyamāne svaviparītasiddhiṃ manvāno jātodvego vivadet / ata' pratijñāvacanaṃ kathātraye 'pyanupayujyamānamupekṣaṇīyamityākṣipanti || atrābhidhīyate--- svadṛṣṭārthaprakāśanaṃ parārthamanumānamiti bhavadbhirevoktam / svayaṃ ca kutaściddhetuviśeṣāt kiñcit kenacid dharmeṇa viśiṣṭamavagatamiti parasmā api tathaiva kathyata iti yuktam / asatyāṃ tu pratijñāyāmanāśrayahetvādaya ākāśapatitā iva bhaveyu' / nanu nāyaṃ pakṣavacanapura'saramajñāsītsādhyamiti kathaṃ parasmai tathā kathayati / maivam / yadyapi śabdo 'nitya iti svapratipattau noccāritaṃ tathāpi savikalpakatvādasyā buddherastyevātra pramāturviśiṣṭo vikalpa', uccāraṇaṃ tu parārthamiti tanmātraṃ svapratipattau nāsīt / parastu nānuccāritena śabdena pratipādayituṃ śakyata ityuccārya pratipādyata iti śabdoccāraṇamātramadhikam / yattu vāde 'nupayoga ityuktam, tanna, sutarāmupayogāt / jalpavitaṇḍe hi vijigīṣamāṇayordvayo' pravartata iti paraṃ bhrāmayituṃ pratijñāvacanaṃ na prayujyeta / avivāde tu śiṣyo na vyāmohanīya iti viśadatarameva pratijñā niyamastadviruddhācca kalpyate nāvirodhina' / asannikṛṣṭavācā ca dvayamatra jihāsitam // msv_5,4.55 // vacanena sādhyata iti yuktam / na hi na śabdadāridrayaṃ, yadenaṃ tattvaṃ bubhutsamānamupasannamaviśadavacanena parikleśayāma / na caiva jalpe 'nupayoga iti / uktamidamasati hi pratijñāvacane 'nāśrayā hetvādayo na pravarteranniti / guṇabhūtā hi te pradhānabhūtasādhyapekṣāyāṃ sambadhyante / tacca nāsita sādhyanirdeśa upapadyate / nirdiṣṭe hi sādhye kuta ityapekṣāyāṃ hetu' sambadhyate / tata' kathamayamavyāpto 'sya sādhaka ityapekṣite vyāptivacanam / itarathā tvaikārthyābhāvādekavākyataiva na savarteta / tathāhi-- yat kṛtakaṃ tadanityamityukte kṛtakatvamanityatayā sambaddhamityanūditam / punaśca śabda' kṛtaka iti śabdasya kṛtakatayā sambandho 'nūdita' / parasparasambandhe tu na pramāṇam / asambaddhamidaṃ vākyadvayamityāśaṅkyet, kṛtakaṃ tāvadanityaṃ śabdo 'pi kṛtaka iti svarūpanuvādamātramubhayoriti śaṅkā jāyeta, arthāntaraṃ vāpadyeta / yathā cānityatvadharmā kṛtakastathā śabdātmako 'pīti, tadatra sarve kṛtakā' śabdātmāna iti sādhusampāditamāpadyeta / ata' pradhānavākyāvayavapratijñā yadapahanuyate tannāstikānāmeva sarvāpalāpavādināṃ śobhate netareṣām / sā hi sarvavyavahārāṇāṃ sāra' / yadāhu--- "sāraṃ tu vyavahārāṇāṃ pratijñā samudāhṛtā / taddhānau hīyate vādī tasaṃstāmuttaro bhavet ||" iti sūkto vādivacanaprakāro dharmiṇamuddiśya sādhyadharmo vidhīyata iti ||53-54|| nanvevaṃ sādhyaviśiṣṭe dharmiṇi vidhīyamāne kevalasādhyānvayāvagamād dharmāntaravyudāso bhavet / tataścānitya' śabda ityukte nitya evetyavadhāraṇādambaraguṇatvādayo 'pi taddharmā na bhaveyu' / evaṃ ca hetorapi pratikṣepāt sādhyasiddhirapi durlabhaiva / asatyavadhāraṇe nityo 'pi syāditi neṣṭasiddhi' / atha kathameko nityo 'nityaścetyarthāt pratipakṣapratikṣepa' / satyam, ata eva tannivṛttyarthamavadhāraṇe kriyamāṇe itaranivṛttirapi bhavedata āha--- niyama iti / sādhyadharmavivakṣāpekṣayaiva niyama' kalpyate, na punaravirodhino 'pi dharmāntarāt / ato 'gnimāniti sādhyamāne 'gnyabhāvamātrameva nirākṛtaṃ bhavati, na puna' dharmāntaram / yathā śukla' paṭa ityukte tadvirodhinastadabhāvasyaiva nivṛttirbhavati,nāvirodhināṃ sūkṣmatvādidharmāṇāmiti / atra cāsannikṛṣṭer'tha ityucyate tasya kor'tha' / yadyanavagatapūrvamevārthamanumānaṃ gocarayatīti, tanna / sambandhajñānakāla eva hi yāvaddhūmādibhāvitayāgnyādisambandho 'vagata eva / anyathā niyama evāvadhāritau na syāt / na cātra deśakālasambandho 'dhika iti vaktavyam / dhūmasya hi deśādisambandho bhāsate nāgne' / dhūmopalakṣitāśeṣadeśasambandhasya sambandhasamadhigama evāvasāyāt / ata eva kaiścit smaraṇābhimānanirāsārthamasannikṛṣcapadaṃ vyākhyātam / smaraṇaṃ hi sannikṛṣṭāvamarśollikhitameva prāyaśo bhavati,sa iti hi tat pravartate / na caivamanumānam / ato nedaṃ smaraṇam / nanvasatyapi tadullekhe smaraṇamutpadyata eva / yathā pramoṣe / maivam / grahaṇakāraṇābhāvāddhi tatrānubhavākārapravṛttamapi jñānaṃ smatirityāsthitam / na hyasannihitarajatādyavabhāsakāraṇatvamindriyayāṇāṃ prāpyakāriṇāṃ sambhavati / smṛtihetustu prācīnāmubhavaprabhāvitā bhāvanā samastīti smṛtireva pramuṣitatadavamarśā setyāśritam / idaṃ tu pratyutpannaliṅgādikāraṇabalādutpadyamānaṃ laiṅgikajñānamanubhavākārapravṛtaṃ na tadbhāvādutārayituṃ śakyam / anubhūtiśca na' pramāṇam / ata' pramāṇamanumānamityākhyāyate / yadyevamastu tarhīdamevāsannikṛṣṭapadasya prayojanam / na / phalābhāvenāprāmāṇyaprasaṅgāt / adhikaparicchedaphalaṃ pramāṇaṃ bhavati / paricchedamātrasya tu phalatve smṛtāvapi prasaṅga' / sāpi hi svagocaraparicchedātmikaiva jāyate / syānmatam---anapekṣaṃ hi na' pramāṇam / apekṣate ca smaraṇaṃ grahaṇam / ato na pramāṇamiti / tanna / laiṅgike prasaṅgāt / tadapi hyekadeśadarśanādisāpekṣameva / svaviṣayagrahaṇāpekṣaṃ smaraṇaṃ nedamiti cenna / ihāpi tadapekṣaṇāt / laiṅgikamapi hi prācīnāgnijñānasāpekṣameva / na hyanavagatāgneraviditasambandhasyāgniratreti matirāvirasti / na ca grahaṇaṃ pramāṇameveti rājājñā / bhrāntāvapi prasaṅgāt / viparītāvagraho 'pi grahaṇameva / na ca pramāṇam / na cāsau nāstīti yathārthāyathārthajñānavibhāgaṃ vyācakṣāṇairasmābhiruktameva / api ca 'arthe 'nupalabdha' iti sūtrayatā sūtrakāreṇa tādrūpyeṇa gṛhītatvaṃ tadviparyayato 'pi ca / pramitasya pramāṇe hi nāpekṣā jāyate puna' // msv_5,4.56 // tādrūpyeṇa paricchinne pramāṇaṃ niṣphalaṃ param / sarvamanupalabdhārthaviṣayameva pramāṇamiti sūtritam / etadapi tadvyākhyānāvasare varṇitameva / ato vyākhyeyamasannikṛṣṭārthagrahaṇamata āha--- asannikṛṣṭeti / asyārtha'--- dvedhā hi sannikṛṣṭaṃ bhavati tadrūpapramitaṃ viparītanirūpitaṃ vā / tadubhayajihāsayeyamasannikṛṣṭavāgiti / kiṃ punastannirākaraṇamata āha--- pramitasyeti / vyavahārārthaṃ hyapramitaparicchedāya pramāṇamapekṣyate na vyasanena / sa ca sakṛtpramāṇavyāpārādeva siddha iti na pramāṇāntarāpekṣeti ||55,56|| kiṃ puna' pramitasya pramāṇāntarāpekṣā na jāyeta / ata āha---tādrūpyeṇeti / varṇitamidaṃ ---dvedhā hi pramitaṃ bhavati tādrūpyeṇa vaiparītyeneti / tatra tāvat tādrūpyaparicchede na paraṃ pramāṇaṃ phalavat / pūrvapiracchedādeva tadarthasiddhe' / vaiparītyaparicchede tu pramāṇāntaramanavakāśameveti tadubhayanirākaraṇārthamasannikṛṣṭagrahaṇamarthavat / nanvevamapramāṇamevānumānaṃ sannikṛṣṭaviṣayatvādityuktameva / na / adhikāraviṣayatvāt / yadyapi pūrvāvagato dharma' smṛtiviṣaya' / dharmī ca giriranubhavasiddha', tathāpi viśiṣṭamanumānena viṣayīkrayata iti varṇitamasakṛt / nanvagniviśiṣṭo 'pi sambandhasamaya eva saṃvidita' / evaṃ hyanena vyāptigrahaṇakāle 'vagataṃ dhūmavanmātramagnimaditi / tadasya dhūmavanmātra evāpekṣā / vidite tu tasminnagnimattā pramitapūrvaivānubhūyate / satyam / kintu dhūmavānagnimattayā pritapūrvo 'pi samapratyanumānena pratyabhijñāyate / pratyabhijñānaṃ cedaṃ pramāṇameva pratyakṣapratyabhijñānavat / pūrvaṃ hi dhūmavattvopalakṣitena rūpeṇāgnimattayā deśo nirjñāta' / samapratyayamasāvagnimāniti viśeṣato 'numānena pratyabhijñāyata iti kimanupapannam / avaśyaṃ caivamabhyupagantavyam, anyathā kathamagnimāniti viditvā vyavahārāya ghaṭate / eṣa hi paktukāmo 'gnimattāmanumāyāgnaye dhāvatīti paśyāma' / vaiparītyaparicchinne nāvakāśa' parasya tu // msv_5,4.57 // mūle tasya hyanutpanne pūrveṇa viṣayo hṛta' / pratyakṣādeśca ṣaṭakasya naivārthā hyavadhārita' // msv_5,4.58 // tenaivottarabādha' syād vikalpāderasambhavāt / agrāhyatā tu śabdāde' pratyakṣeṇa viridhyate // msv_5,4.59 // tat kasya heto', na yadi pūrvānubhavādadya viśeṣa', avāgamat khalvayaṃ dhūmavānagnimāniti, na cāgnaye dhāvatīti / kathamanāśrayapratipanne 'gnau vyavaharatīti cet / na / prāgapi dhūmavadāśrayatvanāvagamāt / parvatamadhunā pratyakṣeṇa viśeṣato 'vagamyāgnye vyavaharatīti cet / kimasyāgnyarthina' parvatapratyakṣeṇa / tadayamagnimattayā bodha eva pūrvabodhād vilakṣaṇo 'bhyupagantavya' / yatkṛto vyavahāraviśeṣa ityagṛhītaviṣayatvādanumānaṃ pramāṇamiti vaktavyam / tadidamasannikṛṣṭagrahaṇenoktam / ye tu smṛtyāśaṅkānirākaraṇama' saya prayojanamāhu', teṣāṃ bādhitaviṣayamapyanumānamāpadyeta / na hi tannirākaraṇamavayavāntareṇa lakṣaṇagranthe kṛtamupalabhyate / ato 'sannikṛṣṭagrahaṇamevobhayavidhasannikṛṣṭārthanirākaraṇārthamiti sādhvī vyākhyeti ||57|| vaiparītyaparicchinne paramanavakāśamityuktam / tatra kāraṇamāha--- mūla iti / vyāptismaraṇādi hyanumānasya mūlam, tadyāvaduttaraṃ tattadvyāpāravyagratayā vilambate tāvacchīghrabhāvinā pūrveṇa viṣayāpahārād viprakṛṣṭasādhanasyotpattireva nirudhyata ityanantarameva vakṣyata iti kathaṃ punaranumānaṃ bādhyate / tadapi hi pramāṇaṃ kathaṃ pramāṇāntareṇa bādhituṃ śakyate / bādhe vā na kvacidāśvāso bhavet / ābhāso bādhyata iti cet, kathamābhāsatvam / yadi bādhādevetarāśrayaṃ tarhyastu vā jyeṣṭhapramāṇena pratyakṣeṇānumānabādha' / natu tato 'pi jaghanyairaparairbādhyate, tat kasya heto' ata āha---pratyakṣāderiti syādantena / ayamabhiprāya'---na pramāṇaṃ nāma kvacit bādhyate / avadhāraṇātmakaṃ hyevaitaditi jñānaṃ pramāṇam / tad yatra kasyacidarthasya kenacidātmanāvadhāraṇaṃ bhavati tatra tenotpannasyotpatsyamānasya vā jñānasya bādho 'bhidhīyeta / taddvividho hi bādha' prāptabādhaścāpratāptabādhaśceti / prāptabādho hi yathā--- śuktikārajatajñāne / tatra hi pūrvopamardanenaivottaramātmānaṃ labhata iti tat tasya bādhakam / uttaraṃ ca deśādibhede 'pyabādhitaṃ svabhāvataśca pramāṇaṃ pūrvamābhāsīkaroti / tadevaṃ prāptabādhe tāvad yenottareṇārtho 'vadhārita' / trividhamapyaprāmāṇyamavadhāritapadena vyudasyati / na hyajñāta' sandigdho viparyasto vārtho 'vadhārito bhavatīti trividhimapyaprāmāṇyaṃ yasya nāstītyuktaṃ bhavati / tadevamātmanā jñānena pūrvamābhāsīkṛtamiti tatrābhāsa eva bādhyata iti nātiprasaṅga' / aprāptabādhe tu yāvat kliṣṭasādhanamanumānaṃ svagocare sāmānyaśāstraṃ vā kvacid viśeṣaviṣaye pravartitumārabhate tāvat pratyakṣeṇānumānena vā siddhasarvāṅgakenāgamena vā viśeṣaviṣayeṇa śīghrajanmanā yenaivārtho 'vadhārito bhavati tenaivottarasyotpattipratibandhalakṣaṇo bādho bhavati / na hi balavatā śīghrabhāvinā pramāṇena niruddhamukhamutpattumarhati / tadevamaprāptabādhe paramanutpannameva prāptisambhāvanayā tu bādhyata ityucyate śrutyeva liṅgamiti na kvacit pramāṇabādha' / yattu jaghanyena mukhyabādho na yukta iti / tanna / na hi pratyakṣādīnāṃ viniyogapramāṇānāmiva pāradairbalyaniyama' / yadeva tu śīghrabhāvi pūrvopamardena vātmānaṃ labhate tadeva bādhakamabhidadhmahe / itarañca bādhyamata eva tenaiva tasya bādhaṃ brūma' / prāptabādha iva pratyakṣasya tenaivānumānena ca siddhāṅgakena sādhyāṅgakasya viśeṣaśāstreṇa sāmānyaśāstrasya / ata' sarvapramāṇāviruddhameva pakṣamabhidhāsyāma' / na cānāśvāsa' / ābhāsabādhāt / svata' pramāṇena cāvadhāraṇātmanā jñānenetarābhāsīkaraṇāt / tadidamavadhāritapadenoktamiti / nanu ca balavatāpi nāvaśyaṃ durbalaṃ bādhyate / asati hi sambhave bādha' sambhavati / ato viṣayavyavasthāyā vikalpena samuccayena vobhayamupapādayiṣyate vinātyantikabodhāśrayaṇena (?), ata āha---vikalpāderiti / nātroktā vikalpādaya' sambhavanti / na tāvatparasparaviruddhaṃ rūpadvayamekatra samuccīyate / na hi śrāvaṇo 'śrāvaṇaśca nityonityaśceti sambhavati / na ca vikalpa' / vidhiniṣedhaviṣayatvāt tasya siddhe vastunyasambhavāt / na ca viṣayavyavasthā, varṇātmanāmeva nityānityatvasādhanāt / ato 'sambhavādeva bādhamabhidadhmaha iti / evamupapādito bādha udāharaṇairdarśayitavya' / tatra pratyakṣabādhameva tāvad darśayati agrāhyateti / imaṃ tu pratyakṣabādhaṃ na budhyāmahe / svagocaraviparītārthaṃ hi pramāṇaṃ teṣāmaśrāvaṇatvādi viruddhamanumānata' / nahi śrāvaṇatā nāma pratyakṣeṇāvagamyate // msv_5,4.60 // sānvayavyatirekābhyāṃ gamyate badhirādiṣu / tridhā śabdavirodha' syātpratijñādivibhāgata' // msv_5,4.61 // pratyakṣeṇa bādhyata iti yuktam / na cagrāhyatā pratyakṣaviṣayā grāhyagrahaṇasambandhaviṣayatvāttala' / tasya ca pratyakṣagocaratvāt / śabdo hi pratyakṣa' na grāhyatā / ata eva hyaśrāvaṇatāpakṣo 'pi na pratyakṣeṇa virudhyata iti vakṣyate / atrocyate / satyam, nendriyaviṣayo grāhyatā, grāhyastu tadviṣaya' / tadiha grāhyapalāpasyaiva pratyakṣavirodho darśita' / nirālambanānumānasyeti yāvat / pratyayastvagrāhyaparadādupapannastasyaivābhāvamabhidhatte / kaśca grāhyasya bhāvo 'nyadato bhāvāt / iyaṃ hi śaśaviṣāṇasyāgrāhyatā yanna bhavati / tadabhāvādeva tatrāgrāhyatābhidānapratyayau / tadanena prakāreṇa śabdābhāvapakṣasyaiva pratyakṣavirodha upadiṣṭa iti na kiñcidanupapannamiti ||58,59|| anumānavirodhodāharaṇamāha---teṣāmiti / teṣāmeva śabdādīnāmaśrāvaṇatvādyanumānaviruddhaṃ yo hyaśrāṇamanityaṃ vā śabdaṃ pakṣamicchati tasyāsau śīghrabhāvinā viparyayānumānena bādhyata iti / idaṃ tu pratyakṣavarodhamanye manyante / tān nirokaroti--- nahīti / śabdo hi pratyakṣa' na tacchrāvaṇatā grāhyagrāhakasambandho hi śabdasya śrāvaṇasya ca tvatalbhyāmucyate / "kṛtaddhitasamāseṣu sambandhābhidhānaṃ tvatalbhyām"iti smṛte' / sa ca na pratyakṣeṇa samadhigamya' / api ca atīndriyaṃ śrotraṃ,kathaṃ tatsambandha' śabdasya pratyakṣo bhaviṣyati / na hyaindriyānaindriyādhāra' sambandha' pratyakṣo bhavati vāyuvanaspatyoriva / atonāyaṃ pratyakṣavirodha iti ||60|| kiṃpramāṇikā tarhi śrāvaṇatā / ata āha---seti / abadhirādiṣu śabdopalabdherbadhirādiṣu cānupalabdheranvayavyatirekau dṛśyete / tathāhi śrotropaghātamātreṇa cakṣurādimato badhirasya śabdabuddhirna dṛśyate / śrotre ca dṛḍhe cakṣurādiṣvasambhave 'pi śabdagrahaṇaṃ dṛṣṭam, ata ābhyāmanvayavyatirekābhyāmidaṃ śrāvaṇatvaṃ gamyata iti / nanvevaṃ kathamanumānavirodha', na hyanvayavyatirekāvanumānam, tatprabhavasamatu mānasa' śrāvaṇatvavikalpa', ato mānasapratyakṣa evāyamiti kaścit bhrāmyati sa vaktavya' / na bahirviṣayabodhe mana' svatantramiti varṇitamasakṛt / yad yadīyānvayavyatirekāvanuvidhatte tattakāraṇakamiti sarvakāryeṣu samadhigatam, anuvidhatte ca śabdajñānaṃ śravaṇamiti tattatkāraṇakamiti / idameva ca śabdasya śrāvaṇatvam / yattu jñānasya śravaṇajanyatvamato 'numānamevedam / nanvanyatrāpyanvayavyatirekānuvidhāyina' kathaṃ tatkāraṇakatvamavagantavyam, yanna mānasaṃ pratyakṣamāśrīyate, śrūyatām / paśyāmo hi vayaṃ kumbhakāravyāpārānantaraṃ kumbhasambhavamudīkṣamāṇā' kāryakāraṇabhāvaṃ cakṣuṣaiva / idaṃ hi kumbhasya tatkāryatvaṃ yā tadanantarasambhūti' / sa ca kumbhastatsambhavaścobhayaṃ cākṣuṣameveti kimatra manasā / ato yad yasmin sati bhavati, asati ca na bhavati, tattatkāraṇakamiti pratyakṣato viditavyāpteranumāmupapannameva / evaṃ ca prayoga'--- śravaṇapramāṇaprakāśya' śabda' tasmin satyevopalabhyamānatvāt / yadevaṃ tattataprakāśyaṃ santamasa iva ghaṭa' pradīpaprakāśya iti / idaṃ ca pratyakṣapūrvakārthāpattipūrvakamanumānaṃ tayā śrāvaṇatvasiddhe' / idaṃ ca siddhasarvāgatvādaśrāvaṇatvānumānād balavat / yāvaddhi guṇatvasyāśrāvaṇatvena vyāptirgrahītumiṣyate, tāvacchīghrajanamanā śrāvaṇatvānumānena vyāptisaṃvidaṃ pratibandhatā tasyotpattireva nirudhyate / evamevānityatvānumānamapi / yat kṛtakatvādihetukaṃ tadapyasiddhivyabhicārādidoṣānna śīgharmupajāyata iti siddhāvayavai' śīghrajanmabhirnityatvānumānairbādhyate / yathā deśakālādibhinnā gośabdabuddhaya' samānaviṣayā' gaurityatpadyamānatvāt sampratyutpannagośabdabuddhivad hyastanoccārito vā gośabdo 'dyāpyasti gośabdatvād, adyoccaritagośabdavadityādibhiriti ||60|| śabdavirodhaprakāramidānīṃ pratijānāti---tridheti / pratijñāvirodhādayo hi śabdavirodhatayā prasiddhā iti te tathābhidhīyante / na tvete śabdavirodhā' / yatra hi kvacidarthe pratiṣṭhitena śabdena pratijñāntaraṃ bādhyate, tatra śabdavirodho bhavati / na ca svavāgvirodhe śabdasya kvacidarthe pratiṣṭhāsti vyāhatābhidhānāt / pūrvasañjalpavirodhe 'pi pūrvāparanyāyabalābalānusāryeva nirṇaya pratijñāpūrvasañjalpasarvalokaprasiddhita' / yāvajjīvamahaṃ maunītyuktimātreṇa bādhyate // msv_5,4.62 // sarvavākyamṛṣātvena dharmoktayaivātmabādhanam / dharmyuktyāhaṃ yato jāta' sā vandhyā jananī mama // msv_5,4.63 // iti na śabdavirodha' / na hi tatra śabdapramāṇator'tha' nyāyagamyatvāt / lokaṃ prasiddhistu na śabdo na pramāṇāntaram / api tu pratyakṣādyantargataiveti tadviruddhapakṣapradarśanenaiva pradarśiteti na śabdavirodhe 'ntarabhāvayitumucitā / nahyacandra' śaśīti pakṣa' śabdena virudhyate / na hi candraśabdaśaśāṅkayo' sambandhaṃ śabdo vadati yenātadvācyapakṣasya śabdavirodho bhavati sambandhavācyatve hītaretarāśrayaṃ bhavet / abhidhānāt sambandha' sambandhāccābhidhānamiti / tasmānnaite śabdavirodhā' / pūrvottaraśabdasāmarthyaparāmarśena tvekaparityāgenataraparigrahācchabdavirodhatayā prasiddhā iti tantrāntaraprasiddhivibāgastridhāśabdavirotha ityucyate / paramārthena tu vedārthavacanaviparītārthapratijñaiva śabdena vārayitum / taccānantaramihaiva vakṣyāma iti ||61|| tāneva trīn prakārān darśayati---pratijñeti / tatra pratijñāvirodha evaikastridhā bhidyata ityāha--- yāvaditi sārdhena / ayamartha'---pratijñāvirodho hi svavāgvirodha' / sa ca tredhā bhidyate / uccāraṇadharmadharmibhedāt / yāvajjīvamahaṃ maunīti pakṣa' pratijñayaiva bādhyate / na hyanuktā sadī pratijñā bhavati / uktimātreṇa bādhāda bhavati pratijñayā bādha' / sarvavākyamṛṣātvapakṣastu dharmoktyā bādhyate / sarvamṛṣātve hi pratijñāvacanamapi mṛṣeti netaranmṛṣā bhavet / tadamṛṣātve hi pratijñāvacanamapi mṛṣeti dharmasaṃsargāsambhavaparāmarśāt pakṣabādha iti dharmoktivirodhābhidhānam / pūrvatra tvaviśiṣṭamuktimātrameva maunaṃ bādhate ityuktimātreṇetyuktam / ātmabādhanamiti / dharmabādhanamityartha' / dharma evāyamukta ātmānaṃ bādhata iti yāvat / vandhyā me jananīti pakṣo dharmyuktyā bādhyate / jananītve hyuddiṣṭamātre na bauddhasya śabdanatyatvaṃ pūrvopetena bādhyate / candraśabdābhidheyatvaṃ śaśino yo niṣedhati // msv_5,4.64 // sa sarvalokasiddhena candrajñānena bādhyate / jñātagogavayākāraṃ prati ya' sādhayedidam // msv_5,4.65 // na gorgavayasādṛśyaṃ tasya bādhopamānata' / gehāvagatanāstitvo jīvaṃścaitro yadā bahi' // msv_5,4.66 // vandhyātvamāspadaṃ labhate / na ca gauṇo jananīśabda ityapi vaktavyam / ahaṃ yato jāta iti viśeṣaṇāt / evaṃ viśeṣite pakṣe dharmyuktivirodha ityuktaṃ bhavati / etaccābhyupagamavādenoktam / na tu śrutismṛtyatirekīṇi jalpākavacanāni gauṇatvādibhi' samīkartuṃ śakyante / sarvadūṣaṇocchedaprasaṅgāt / pramādājñānajānyeva hi dūṣaṇāni bhavanti / teṣu kathañcitsamādhīyamāneṣu na kiñcid dūṣaṇaṃ nāma bhavediti ||62,63|| pūrvasañjalpavirodhamudāharatibauddhasyeti / anitya' śabda iti bauddhenokte kathaṃ kṣaṇikādagṛhītasambandhādarthapratyaya ityanuyuktena tenaiva yadā punarucyate nityastarhīti tadā tasya pūrvābhyupagamavirodha' / yadyapi cātra nyāyabalābalānusārī bādhyabādhakabhāva', tathāpyevaṃvidhā pūrvāparaviruddhā pratijñaivātmānaṃ na labhata iti na nyāyāvatāramapekṣate / sambhāvito hi pratijñāyāmartho nyāyena sādhyate / asambhāvite tu nyāyāpekṣā nāstyeva,svarasabhaṅguratvāt / ata' śabdavirodha evainamantarbhāvayati / śabdasandarbha eva hi tādṛśa' pūrvāparaviruddha' pakṣaṃ vināśayatīti teṣāmabhiprāya iti / sarvaloka prasiddhivirodhasyodāharaṇamāha---candreti / atrāpi mahājanaviparītārtha' śabdasaṃsarga' svarasādeva bhajyate na pramāṇaṃ yāvadapekṣata iti śabdabādha udāhṛta iti ||64|| upamānavirodhodāharaṇamāha---jñāteti / yena hi nagare gavākāro dṛṣṭa' samprati cāraṇye gavayākāra', taṃ prati gaurgavayasadṛśo na bhavatīti pakṣa upamānena virudhyata iti / nāstīti sādhyate bādhastatrārthāpattito bhavet / agnāvadāhake sādhye śabde racānabhidhāyake // msv_5,4.67 // śrotrādināstitāyāṃ ca śabdānityatvasādhane / śrutārthāpattibādho 'tra yadāptoktinivārite // msv_5,4.68 // divābhujo niṣidhyeta hetunā rātribhojanam / parokṣe gavi sādṛśyamupemayam / pratyakṣe tu pratyakṣameva / ata eva 'jñātagogavayākāra'miti kramo vivakṣita iti ||65|| arthāpattivirodhamidānīṃ vivanakṣan bhāṣyakārānusāreṇābhāvapūrvikāyāstāvadudāharaṇamāha---geheti ||66|| pratyakṣapūrvikāmudāharati---agnāviti / adāhaka iti / atacchaktiyukta ityartha' / anumānapūrvikāmudāharati---śabde cānabhidhāyaka iti / śabdaśravaṇānantaramarthapratītiṃ ceṣṭayānumāya tatra śabda' kāraṇityunnīyate / ata' sarvakārakāṇāṃ kriyāvinābhāvādabhidhābhidhāno vyāpāra',tadanupapattyā cārthāpattyā tacchaktisiddhiriti ||67|| tathendriyāpalāpapakṣo 'pi pratyakṣapūrvikayārthāpattyā virudhyata ityāha---śrotreti / yadyapi pratyakṣapūrvikodāhṛtaiva tathāpi pakṣadoṣodbhāvanacchalenendriyāpalāpapakṣasyāpyayaṃ doṣa iti vivakṣatā punastadvirodho 'bhihita' / atraivādiśabdenopamānapūrvikayā virodho darśayitavya'--- yathā gavayopamitāyā gostajajñānagrāhyaśaktyapahnava iti / arthāpattipūrvikayā virothamudāharati--- śabdeti / arthābhidhānānyathānupapattyā hi vācakaśaktimarthāpattyā pramāya punastadanupapattyārthapattyantareṇa śabdanityatvamavagamyata iti ||67|| śabdapūrvikārthāpattivirodhamudāharati---śrutārthāpattibādhaiti / kiṃ punararthāpatti' prapañcenodāhriyate, tadvirodhapratipādana hi yayākayācidekayāpi sidhyatyeva / tathā ca pramāṇāntaravirodheṣu prapañco na darśita' / arthāpattivadvā pramāṇāntaravirodho 'pi prapañcena vācya' / satyam / ṣoḍhā bhinnereva ṣaḍabhiratra virodho vārtikakārasya vivakṣita', tatpradarśanārthameva ṣaṭapramāṇaprasūtārthāpattirudāhṛtā / tenaiva mārgeṇa pramāṇāntareṣvapi prapañco darśayitavya' / yathā tāvat pratyakṣabādha evānubhūtismṛtyanumānādibhi' ṣaṣṭhavarjaṃ ṣoḍhā bhidyate / svedyamānasya vādino 'nuṣṇo vahniriti pratijñā anubhavasthenaiva pratyakṣeṇa virudhyate / anāsannagnistu saiva pratijñā smṛtisthena pratyakṣeṇa virudhyate, yadā khalvayaṃ vādakāle 'nuṣṇo vahniriti pratijānāti tadainamitara' smārayati kiṃ na smarasi pūrvānubhūtamagneruṣṇatvaṃ yadevamāttheti, sa tat smṛtvā tata' pratyakṣānnivartata iti bhavati smṛtapratyakṣabādha' / anumitapratyakṣabādhastu kayatrāptamukhe ceṣṭāviśeṣādarśanena tadavagatatikkatādirasanivāraṇaṃ pratijñāyate, mukhavairūpyeṇa hi tasya tiktānubhavo 'numīyate atastadviparītapakṣasyānumitapratyakṣabādha' / śrutapratyakṣabādhastu yatra kenacidarthe kasmiścidapahanute sākṣibhirdṛṣṭo 'yamartha iti sākṣipratyakṣeṇa bādho 'bhidhīyate / na caiṣa śabdabādha' / na hyatra tairartho 'bhidhīyate / kintu darśanam / atastaddarśanānusāryeva nirṇaya' / darśanaṃ tu tai' svaśabdena pratyāyyata iti śabdāvagatapratyakṣavirodha evāyam / upamānaṃ tu pramāṇāntaraprasiddhavastusādṛśyamātraviṣayamityanyata' siddhasya sādṛśyaṃ gocarayati / yathā dātrādipratyabhijñāyāṃ yādṛśī svātmaniceṣṭā dṛṣṭā tāṃ paratrāpi dṛṣṭavopaminoti mamevāsyāpi dātrādipratyabhijñā pratyakṣamutpannā, kathamanyathā pūrvedyurardhakṛtakarmasamāpane paredyu' pravartate / iha ca ceṣṭayā tadanurūpaṃ paragocaramanumāya svajñānasādṛśyaṃ tatropamīyate / yadyapi cātrānumānāvagataprataykṣabādha eva śakyo darśayitum, tathāpi svajñānasādṛśyaparicchede śakyaṃ darśayitumiti tadavagatapratyakṣabādho 'bhidhīte / pratyakṣasattaivopamānena pramīyate / arthāpattyavagatapratyakṣabādhastvevaṃ darśayitavya' / yadā hi bahuṣu gacchatsu toyārthiṣu taṭākamekastadāharaṇāya prasthito vilambate tadā tadvilambanānyathānupapattyā tadīyaṃ toyapratyakṣamarthāpattyā pramīyate / tatra tadviparīto nistoyataṭākapakṣor'thāpattisiddhena pratyakṣeṇa bādhyate / abhāvena tu bhāvarūpaṃ pratyakṣaṃ nāvagamyata iti tadanavagataprataykṣavirodho nehodāhriyate / ṣoḍhā vibhaktamanumānabādhamata' paramanusandhāsyāma'---dhūmāvagatavahanipratiṣedhe tāvat pratyakṣapūrvānumābādha' / dhūmānumitādeva vahaneruṣṇatve 'numite tadviparītapakṣo 'numitānumānena bādhyate / yatra tu 'devasya tveti nirvapati' iti pratītaviniyogānmantraśeṣe 'numite tadviparīta' pakṣo gṛhyate, tatrāgamānumānabādha' / nitye tu karmaṇi pravṛtte vrīhīṇāmapacāre tatsadṛśeṣu nīvāreṣūpamiteṣu 'vrīhibhiryajete'ti codanā nīvāraviṣayatvenānumīyate / vrīhyavayavā hi tadvipayatayā jñātasambandhāstāmanumāpayanti / na hi tasyā' svarūpeṇa vrīhayo viṣayabhūtā', tadavayavāstu cūrṇībhūtā vrīhiśāstrārtha' / te ca nīvāreṣvapi santīti vrīhyavayavasāmānyopamitanīvāragāminī vrīhicodanānumīyate / tadihātadgocaratvapakṣasyopamānapūrvakānumānabādha' / arthāpattipūrvakānumānabādhastu śrāvaṇatvapakṣe 'bhihita eva / yatra dūrād vṛkṣābhāvaṃ viditvā tacchāyābhāvo 'numīyate tatrābhāvapūrvakānumānena chāyāsadbhāvapakṣo bādhyate / pratyakṣaśabdabādhastu tridhā darśita eva / anyo 'pi śrutismṛtibhyāṃ darśayitavya' / aṣṭakādīnāmadharmatvapakṣastu kartṛsāmānyānumatiśabdaviruddha' smṛtyadhikaraṇe darśita' / śakyaṃ hyaṣṭakādaya' śabdamūlāśāstrasthāryāvartanivāsikartṛkatvādagnihotrādivadityanumātum / āgamikaśabdabādhastu yatra śākhāntaragataśrutiviṣayavivāde smṛtinibnadhanakārāṇāṃ vacanena śrutisadbhāvo niścīyate, tatra hyāptāgamāvagatanityāgamavirodho viparītapakṣasya sambhavati / upamitaśabdavirodhastu manvādismṛtibhyor'yāpattyā vaidikaṃ kimapi mūlamastīti kalpite smārtavākyasadṛśa eva mūla upamiter'thavādamūlatvapakṣa upamitaśabdena bādhyate / viśvajidaphalatvapakṣastu śrutārthapattisiddhavadhāraṇe tasya vyāpāra' tatrābhāvāvadhāritavidhikātsnarye jyotiṣṭāmeprākṛtetikartavyatāprāptikṣo bādhyate / yathā vakṣyati---'kṛtsnavidhānādapūrva' soma'iti / vrīhyabhāve tu nīvārāṇāmagrāhyatāpakṣa' pratyakṣajopamānaviruddha' / anumānapūrva kopamānabādhastu yadā hyādityasya deśāntaraprāptyā gatimanumāyatanmadhye vānte vā sūryagati' tādṛśī vatsarānteṣviti tatra gitavaisādṛśyapakṣo 'numānapūrvakopamānena bādhyate / pūtīkā na somasadṛśā iti tu pakṣa' śabdapūrvakopamānaviruddha' / sāmapūtīkayorhi sādṛśyaṃ na pratyakṣam / na śaśaśṛṅgādisambhāvavirodho 'nupalabdhita' // msv_5,4.69 // evaṃ ca dharmasambandhabādhastāvadudāhṛta' / dharmadharmyubhayeṣāṃ ca svarūpasvaviśeṣayo' // msv_5,4.70 // cānumayem / śabdenaiva tu somāṃśujātatvaṃ pūtīkānāṃ pratipādayatā kāryakāraṇayoraucityena sārūpyaṃpratipāditamiti śabdāvagatakāryakāramaprabhavatvāt pūtīkānāṃ somasādṛśyopamānasya tadviparyaya' śabdapūrvakopamānaviruddho bhavati / jyotiṣṭomikā hi dharmā' satrāhīneṣu na bhavantīti pakṣa upamānopamānena bādhyate / jyotiṣṭāmopamānena hi te dvādaśāhaṃ gacchanti dvādaśāhopamānena ca satrāhīnāviti / yadā tvātmendriyasādṛśyaviśiṣṭāni parendriyāṇyupamīyante tatra tanniṣedhor'thāpattyupamānena bādhyate / vedakāranāstitā śaśaśṛṅgādyabhāvasadṛśī na bhavatīti pakṣo 'bhāvapūrvākopamānena bādhyate / dvayorapyabhāvenābhāve 'vagate sādṛśyamupamīyate / arthāpattivirodhastu ṣaḍavidho varṇita eva / abhāvavirodhaṃ tvanantarameva vakṣyāma' ||68|| abhāvavirodhamidānīmudāharati---śaśaśṛṅgāditi / ayaṃ ca pratyakṣābhāvavirodha' / yadā tvamuṃ rāśiṃ sūryo gaco na veti cintyamāne gaṇitakuśalena gaṇitānumānābhāvānna gata ityavagate bhrānto gata iti vadati / tatrānumānābhāvavirodha' / caityavandanādidharmatvapakṣastu śrutyādyāgamābhāvaviruddha' / pūrvavanto darvīhomā iti tūpamānābhāvena virudhyate / tathā śabde śrotradeśamanāgacchati śrotre ca śabdeśaṃ dhvanāyāgamanamātreṇaiva śabdaśvaṇopapatteryor'thāpatyā śabda' śabdāntaramāramate tata' krameṇāntya' śrotreṇa gṛhyate ityanyathānupapattyā pratijānāti tatpratijñā arthāpattyabhāvena bādhyate / abhāvābhāvastyevaṃ darśayitavya'--- yadā hi kartrabhāvena vedānāṃ doṣābhāvo 'vagato bhavati tadā doṣavatpakṣasyābhāvābhāvena bādha iti ||69|| evaṃ tāvad dharmasambandhabādha' ṣoḍhā prapañcita' / dharmadharmyubhayasvarūpasvaviśeṣabādhamata' paraṃ vakṣyāma iti saṃkṣipya sukhagrahaṇārthaṃ śrotṛbuddhisamādhānārthaṃ śrutyarthākṣiptayorvākye vācya' sarvapramāṇaka' / tṛṇādivakriyāhetoragnimaddhimasādhane // msv_5,4.71 // pratyakṣāvagatācchaityāt tadviśeṣotthabādhanam / adharmo vihito du'khaṃ koratyalpamitīha tu // msv_5,4.72 // vihitatvādadharmasya svarūpasyaiva bādhanam / tathā du'khanimittatvaṃ viśeṣastasya bādhyate // msv_5,4.73 // ca vṛttavartiṣyamāṇayo' saṅkīrtanaṃ karoti---evamitisārdhena / śrutyarthākṣiptayoriti / svarūpaṃ tāvat sarvatra śrutyartha eva / tadviśeṣo 'pyarthākṣipta' / dharmadharmiṇorhi svarūpaṃ yena viśeṣeṇa vyāptaṃ tamākṣipati / taccānantarameva vakṣyata iti / śrutyarthaścākṣiptaśceti vigraha iti ||70|| tatra dharmasvarūpabādho varṇita eveti tamakṛtvaiva tadviviśeṣaṇabādhamudāharati---tṛṇādīti / yo hi tṛṇādivikāradarśanādagnimaddhimaṃ sādhayati tasyābhāvena tāvaddharmasvarūpabādho bhavatyeva / tadviśeṣaṇamapyuṣṇtavamarthākṣiptaṃ pratyakṣāvagatena śaityena bādhyate / na ca vācyamanuṣṇo 'pi vahni' prabhāsu dṛṣṭa iti kathamarthākṣipto viśeṣa iti / prabhāsvapyevaṃ vahaniruṣṇa eva, abhibhūtatvāttu sparśo na gṛhyate, na punaruṣṇatāṃ jātu jahāti, svābhāvikī hi sā tasya / na ca hime 'pyabhibhūtatvādagrahaṇamiti vācyam / tadviparītaśaityopalambhāt / hetūpanyāsastu pakṣadoṣābhidhānāvasare tadabījamātrapradarśanārthaṃ so 'yamabhāvena dharmaviśeṣabādha iti ||71|| dharmiṇastu dvaprakāro 'pi bādho 'nukta eveti ubhayathā tadbādhodāharaṇamāha---adharmaiti sārdhena / hiṃsā kilādharma iti sāmānyato 'vagatam / tad yadā vihito 'dharmo daikṣapaśuhiṃsadārayid du'khaṃ karotītyanūdyatadalpamiti sādhyate, tadāpi vihitatvenādharmataiva bādhyate tadviśeṣo 'pi du'khanimittatvaṃ yadarthākṣiptaṃ tadapi tenaiva bādhyate / na hi vihitaṃ nāma kimapi du'khasya nidānaṃ bhavati / puruṣārthaikasādhanatvād vidhe' / so 'ya ayathārthā dhiya' sarvā ityukte dvayabādhanam / svarūpasvāviśeṣābhyāṃ taddhīmithyātvasādhanāt // msv_5,4.74 // kṣaṇikātyantamithyātve viśeṣau ca dvayoriha / darśanādekadeśasyetyanenaitad vyudasyate // msv_5,4.75 // yatraikasyobhayorvāpi saṃśayādhīviparyayā' / śaityānna dāhako vahniścākṣuṣatvādanityatā // msv_5,4.76 // śabdasyetyevamādau tu dvayo' siddho viparyaya' / māgamena dharmisvarūpaviśeṣabādha' / na cātra śrutyupātta eva svaviśeṣa iti codanīyam / arthākṣiptasyālpatayā vidhānārthamanuvādāditi ||73|| ubhayasyobhayavirodhamudāharati---ayathārtheti / yadā hi sarvajñānāni mithyeti sādhyate tadā dharmadharmigrāhiṇorapi jñānayormithyātvāt tadviśeṣaṇagrāhiṇośca mithyātvād bhavatyubhayasyaivobhayabādha iti / ayaṃ ca dharmoktyobhayabādha iti śabdabādha eva niveśanīya iti samadhigataṃ tāvadubhayo' svarūpabādha iti ||74|| kau punastadviseṣāvaparthākṣiptau bādhyete / ata āha---kṣaṇiketi / bādhyete iti vipariṇamya sambandho darśayitavya iti / tatra caikadeśadarśanādityucyate / tatra ca darśanagrahaṇamatiricyate / ekadeśādityeva vaktavyam / taddhi liṅgaṃ na punardarśanamato vyākhyeyamekadeśadarśanādityata āha---- darśanāditi / ayamartha' / naikadeśa' sattāmātreṇa liṅgam / kintu svagrahaṇam / śankoti cobhayamupādātum, ṇijbhāvābhāvayorapi nirdeśasādhāraṇyāt / svapratipattau tāvadekadeśe dṛṣṭe buddhiranumānamityartha' / parārthaprayoge tu ṇijantadarśanapadamekadeśaṃ darśayitvā yā buddhirjāyate sānumānamityuktaṃ bhavati / tadidaṃ tatroñcaritadarśanapadamarthadvaye vyākhyeyam / anena ca yatraikadeśe vādiprativādinorekasyobhayorvā saṃśayo 'dhīrviparyayo vā bhavati so 'siddhābhidhāno hetvābhāso vyudasyate / na hyasau tādṛśa' parasmai daraśayituṃ śakyate / kṛtakatvaguṇatvādau parokte yājñikaṃ prati // msv_5,4.77 // svokte caivaprakāre syādasiddho 'nyatarasya tu / bāṣpādibhāvasandigdho dvayoranyatarasya vā // msv_5,4.78 // dhūmastridhāpyasiddha' syādevaṃ tāvatsvarūpata' / eta eva prakārā' syurāśrayāsiddhakalpane // msv_5,4.79 // jñāte 'pi hi svarūpeṇa nātaddharme 'sti hetutā / svayaṃ vā dṛṣṭo bhavati / adhīrajñānamityartha' / tatra dvayaviparyastodāharaṇamāha---śaityāditi / vahniśabdayordvayorapi śaityacākṣuṣatve vādiprativādinorviparyayādasiddha iti ||75-76|| anyatarāsiddhodāharaṇamāha---kṛtakatveti / yadā vaiśiṣiko yājñikaṃ prati śabdo 'nitya' kṛtakatvāt guṇatvādveti hetuṃ prayuṅkte,tadāsau svarūpeṇa tasyāsiddho bhavati / yadā tu svayamevaṃprakāraṃ hetuṃ paraṃ prati vadati tadā tasyāsiddhi' / yathā nitya' śabda' dravyatvādākāśavaditi / na hi vaiśiṣikā' śabdaṃ dravyamabhyupagacchanti guṇatvābhyupagamāt / evaṃprakāra iti parāsiddhaprakāra ityartha' ||77|| sandigdhāsiddhamudāharati---bāṣpādītisyādantena / yadā hi dhūmo bāṣpādibhāvena sandihyate dvābhyāmekena vā kiṃsvidayaṃ rajasāmudgamo bāṣpo vā dhūmo veti tadā dvayorapyantatarasya vā sandigdhāsiddho bhavati / evaṃ tāvat sandehaviparyayābhāyamasiddhatodāhṛtā / ajñānena tvaprasiddhārthapadaprayoge darśayitavyā / tridheti / vādiprativādyubhayaistraya' prakārā iti / evaṃ tāvat svarūpato heturasiddho bhavatītyuktamityāha--- evamiti ||78|| āśrayāsiddhatāpyetaireva jñānādibhirvādiprativādyubhayāpekṣaistridhā bhidyata ityāha---eta eveti ||79|| nanu svarūpāsiddhyāheturduṣyet āśrayāsiddhyā tu kastasya doṣa' ata āha---jñāte 'pīti / ayamabhiprāya---na svarūpeṇa heturgamaka',apitu sarvatra dṛṣṭakāryatvādātmā sarvagatastviti // msv_5,4.80 // bauddhaṃ pratyāśrayāsiddho laukikādestu saṃśaya' / vāṅmātrāsiddhimātreṇa vyavahārāprakalpanāt // msv_5,4.81 // dvābhyāṃ yo 'satvato jñātastadvaco dūṣaṇaṃ matam / itarat sādhanaṃ tu syāt vādinā yadi sādhyate // msv_5,4.82 // pakṣadharmatayā jñāta' / na cāprasiddhāśrayastaddharmatayā jñātuṃ śakyate / śaityacākṣuṣatvayorapi pakṣadharmatvāsiddhayaivāhetutvam / siddhaṃ hi svarūpeṇa jale śaityaṃ rūparūpirūpapaikārthasamavāyiṣu ca cākṣuṣatvam / śabdā(dau) hi pakṣadharmatayā tu tayorasiddhatvamiti taddharmarūpāsiddhavacanam / ata āśrayāsiddhāvapi pakṣadharmatvāsiddherahetutvaṃ yuktameveti ||79|| tāmidānīmāśrayāsiddhimudāharati---sarvatreti asiddhāntena / yadā hi boddhaṃ prati sarvatra kāryopalambhādātmana' sarvagatatvaṃ mīmāṃsakā' sādhayanti, tadānyatarāsiddhāśrayo heturbhavati / bauddhasyātmanano 'siddheriti / yastu pramāṇagatimajānāno laukika' kaścidātmani saṃśete tasminneva hetāvucyamāne sadnigdhāśrayo heturityāha--- laukikāderiti / ātmani saṃśaya ityartha' / ādiśabdena satīrthikānāmapi yeṣāmātmani saṃśaya' ta upādriyante / evaṃ saṃśayaviparyayābhyāmāśrayāsiddhiruktā / ajñānenāpyāśrayāsidghiprasiddhapadaprayoge darśayitavyā / yasya hi pakṣavacana' śabdo na prasiddhastaṃ pratyevañjātīyake hetāvucyamāne 'jñānenāśrayāsiddhiriti ||80|| nanu yadyanyatarāsiddhyā heturduṣyati, evaṃ tarhyamūrtatvādātmā niṣkriya ityevamāderapi hetutvaṃ na syāt digambarāṇāmātmano 'mūrtatvāsiddhe' / mūrtaṃ hi te śarīrapariṇāmamātmāne manyante / akartṛkatvānnityo veda iti ca bauddhānāṃ tadasiddherahetu' / śabdo 'nitya' kṛtakatvāditi mīmāṃsakānāmasiddhe' / tadeva heturnāma na kaścit vyavatiṣṭhate / ata āha---vāṅmātreti / ayamartha'--nāsiddho mameti vāṅmātrāddheturasiddho bhavati / tathā sati na kaścidanumānavyavahāra' prakalpeta / dvābhyāṃ tu vādiprativādibhyāmasattvenā nirākaraṇasiddhau vā dūṣaṇaṃ prativādina' / sandehaviparītatvahetū cātra nirākṛtau // msv_5,4.83 // jñātasambandhavacanāt traya' saṃśayahetava' / vadhārito 'siddhobhavati, tasyaiva tathāviṣayasyāsiddhatāvacanaṃ vādino dūṣaṇaṃ bhavati nāsiddha iti vākpravṛttimātrāditi ||81 ||nanu kimidaṃ dvayorasiddho 'siddha iti, na hi vivadamānayorekatrārthe sampratipattirbhavati,na hi janmasahasreṇāpi bauddho vedānāmakartṛkatvamanyate, mīmāṃsako vāpi kaṇṭhagataprāṇo 'pi kṛtakatāṃ śabdasya / tadevamādāvubhayasampratipatterabhāvānna hetubhāva'vatiṣṭhate / ata āha---itaraditi, ayamabhiprāya'--- na dvayorasaṃpratipattirityetāvataiva sādhanadūṣaṇayoranavakḷpti' / yadi vādinā prayuṅkte sādhane prativādinā cāsiddhatva udbhāvite vādinā tatsādhanaṃ sādhyate, tato bhavati sādhanam / yadi tuparamārthopapattyābhidhānena prativādinā nirākriyate tatastasya dūṣaṇaṃ sidhyati / tatpramāṇata' siddhirevātropayujyate nobhayābhyupagama' / dvābhyāṃ yo 'sattvato jñāta ityapi pramāṇasiddhyabhiprāyeṇoktam, nābhyupagamamātrāpekṣayā / yaddhi pramāṇena sādhyate bādhyate vā tatra prāyeṇobhayasampratipattirdṛṣṭeti / asattvato jñātāpekṣayetaracchabda' / yadvādinā sattvena jñātaṃ bhavati prativādinā ca vaiparityena, tadvādinā sādhyamānaṃ sādhanaṃ bhavati / etacca jalpanyāye sthitvoktam / vāde tu dvayorapi sampratipattirbhavatyeveti / na caivamanyatarāsiddhiradūṣaṇam, yāvattu vādī na sādhanaṃ sādhayati, tāvadanyatarāsiddhyā nigṛhyate, sādhite tu tasmin dūṣaṇaṃ parihṛtaṃ bhavatīti ||82 1/2|| darśitaṃ tāvadasannikṛṣṭaikadeśaśabdayorvyāvartya, jñātasambandhapadasyedānī vyāvartyaṃ darśayatisandehetivacanāntena / sandehaviparītahetvorhi na sambandho jñāto bhavati, na hi sādhāraṇa' saṃśayahetu' prameyatvaṃ nityatvena jñātasambandhamiti śakyate vaktum, ghaṭādiṣvanityatayāpi jñātasambandhatvāt nāpi kṛtakatvaṃ nityatayā, teṣvevānityatayā sambandhasavitte' / atastajjātīyatubhayaṃ na jñātasaṃbandhamiti jñātasambandhapadena vyudasyati / atra cāsannikṛṣṭapadāt, prabhṛti prātilobhyena vārtikakṛtā lakṣaṇagranthe viśeṣaṇopadānaphalamuktam, sat sādhye tadabhāve ca dvābhyāṃ vyāvṛtta eva ca // msv_5,4.84 // dvau viruddhārthasambaddhau yāvekatraikadeśini / prameyānityatāmūrtidharmā' sādhāraṇā dvayo' // msv_5,4.85 // tat kasya heto' / pratītikramānusāreṇa / pramātā hi prathamaṃ pakṣa pratyeti, tato hetumapekṣate,tato dṛṣṭāntavacanam ato 'satpakṣanirākaraṇārthaṃ prayuktamasannikṛṣṭapadameva tāvadupavarṇitam / tato hetupadamekadeśadarśanāditi, tato jñātasambandhasyeti dṛṣṭāntadoṣā api sādhyahetuvikalatvādayo 'nena nirākriyante / tadvaikalye 'pi svayaṃ sambandho jñātuṃ parasmai pratipādayituṃ śakyata iti / kiyanta' puna' saṃśayahetava', āta āha---traya iti ||83 1/2|| tāneva trīn prakārān darśayati---sanniti / sādhyatadabhāvayo' san sādhāraṇo 'bhidhīyate / yathā prameyatvaṃ nityānityatvayo' / dvābhyāṃ sādhyatadabhāvābhyāṃ vyāvṛtto 'sādhāraṇa' kṣitareva gandhavattvam / vyāvṛtaṃ hi tat sakalasajātīyavijātīyadravyāntaraguṇakarmabhya' / dvau viruddhārthasambandhāviti / yau viruddhāvyabhicārīti parairabhihitau, tau cānantaramevodāhāryāviti neha vyākhyāyete iti ||84 1/2|| tatra sādhāraṇaṃ tāvadudāharaṇai' prapañcayati---prameyeti / ete ca dharmā' sādhyatadabhāvayo' sādhāraṇā ityartha' ||85|| keṣu puna' sādhyeṣu teṣāṃ sādhāraṇyamata āha---nityeti nityeṣvantena / kathaṃ punarvaiṣamye yathāsaṅkhyamata āha--- dviranityateti / anityatā svasthāne dvi' paṭhitavyā / ato yathāsaṅkhyopapatti' / tadayamartha'--- yordṛṣṭamiti sādhāraṇatvādannaikāntāya prabhavati / ato naikāntarikamityucyate / ata eva ca saṃśayahetu' / saṃśayo hi sāmānyapratyakṣādviśeṣāpratyakṣādviśeṣasmṛteśca bhavati / yathā sthāṇupuruṣayorārohapariṇāhasāmānyadarśanād bhedaka nityā bhūrgandhavattvena syādasādhāraṇastvayam // msv_5,4.86 // niścayaikāṅgavaikalyādeṣa saṃśayakāraṇam / dharmānavadhāraṇācca viśeṣasmṛtyapekṣa' / kiṃsvidayaṃ sthāṇurāhosvit puruṣa ityanavadhāraṇajñānātmaka' saṃśayo jāyate / evaṃ prameyatvamapi nityānityayo' sāmānyaṃ viditavatastadviśeṣamasmaraṇāpekṣastayorevānirdhāraṇātmaka' pratyaya' saṃśayāparanāmā jāyata iti prameyatvaṃ saṃśayahetu' / ayaṃ ca kṛtsnobhayavyāpī saṃśayahetu' / tathā yatnottha' śabda' anityatvādityayamapi sādhāraṇa eva / ayatnottheṣu keṣucidvidyudādiṣu gatatvādyatnottheṣu ca sarveṣu ghaṭādiṣu vṛtte' / tadaya sakalavipakṣavyāpatī sapakṣaikadeśagata iti veditavyam / tathā yatnottha' śabda' anityatvāditi, yatnottheṣu sarveṣvevānityatā dṛṣṭā / tadabhāve 'pi kvacinmeghādau dṛṣṭā, na vyomādau iti, sakalasapakṣavyāpī vipakṣaikadeśavartī cāyaṃ sādhāraṇa ityavasātavyam / ubhayaikadeśagatastu yathā nitay' śabda' amūrtatvāditi / amūrtatā hi na sarvanityavyāpinī vyomādiṣu bhāvādaṇuṣu cābhāvādanityamapi na svaṃ vyāpnoti ghaṭakuḍyādiṣvabhāvāt karmādiṣu bhāvāt / sarvatra cātra dvayavṛttitvameva heto' saṃśaye kāraṇavṛttyaṃśastu sannapi na kāraṇamityatantram / ata eva sādhāraṇasya caturdhāvibhāgaṃ vadanti ye teṣāmasāvanupayogyeva sādhanadūṣaṇayorityupekṣayoravṛttyaṃśa' kvacidupayujyate / aṇvāpi hi mātrayā vipakṣe vartamāno hetustyājya eva / dūṣaṇavādino 'pi vipakṣavṛttimātraṃ vacanīyamiti kiṃ tadavāntaraviśeṣāśrayaṇena / vārtikakāreṇāpi sarvasādhāraṇeṣu dvayavṛttitvameva saṃśayakāraṇamiti darśayitumudāharaṇaprapañco darśita', na punaścāturvidhyamabhametya / yathāha--- "na tvekasyopayogo 'sti dūṣaṇodbhāvanaṃ prati / tyajyate sādhane caivaṃ sādhāraṇyād viśeṣata' ||iti 85 1/2|| prapañcata' sādhāraṇa', asādhāraṇamidānīṃ saṃśayahetumudāharati---nityā bhūriti / gandho hi pṛthivyā' svāsādhāraṇo guṇa', na tāṃ vihāya nityamanityaṃ vā bhāvāntaramāśrayayatītyasādhāraṇa iti gīyata / sādhāraṇo yathā dṛṣṭo buddhidvayanimittaka' // msv_5,4.87 // viruddhaikānavāpteśca saṃśaye kāraṇaṃ mata' / yatrāsādhāraṇo nāsti tadavabhāvamukhena tu // msv_5,4.88 // dvayāsattvavirodhāñca mata' saṃśayakāraṇam / āha--- astvasādhāraṇaṃ gandhavattvaṃ, kathaṃ tu saṃśayahetu', yuktaṃ hi pakṣadvayāvalambī sādhāraṇo dvayoranavasthādhiyamādadhāno yatsaṃśayaheturiti, asādhāraṇastu dvābhyāṃ vyāvṛtto naikatrāpi dhiyamupajanayitumalāmiti kathamasya saṃśayahetubhāva', ata āha---niścayeti / hetorhi niścayajanane 'nvayavyatirekāvaṅgamanyatarāpāye 'pi na niścayāya hetu' paryāpto bhavati / tad yathā sādharaṇo 'nvayasanātho 'pi vinākṛto vyatirekeṇa na niścayāya prabhavati, evamevāsādharaṇo 'pi niścayasyaikenānvayanāmnāṅgena vilastamakurvan saṃśayahetutāṃ pratipadyata iti ||86 1/2|| nanūktaṃ sādhāraṇo dvayagāmī dvaye buddhiṃ janayan saṃśaye heturiti / asādhāraṇastu na kiñcid jñāpayatīti nāsāvekāṅgavikalatāmātreṇa saṃśayaheturiti yuktamata āha---sādhāraṇaiti dvayena / ayamabhiprāya'---sādhāraṇo 'pi nobhayatra buddhijananāt saṃśayahetu', kintu viruddhobhayapratipādanamukhena, viruddhe dyubhayasmin pratipādite tayorekatra samavāyasambhavād vyāghātādeva saṃśayo bhavati / tañcāsādhāraṇe 'pyaviśiṣṭam, asādhāraṇo 'pi dyubhayasmād vyāvṛttestadabhāvaṃ gamayan dvayābhāvāsambhavādeva saṃśayaṃ janayati / na hi sambhavati nityamanityaṃ ca vastu na bhavatīti, dharmadvandvaireva hi nityānityatvādibhi' sarvaṃ janagadavasthitam / ata ubhayābhāvo virudhyate / na cobhayabhāva', virodhādeva / na cānyataraparigraho 'viśeṣāt / tamimaṃ saṅkaṭamāsādya prāmāṇika' saṃśete / ayaṃ cātrāvayavārtha'---yathā prameyatvādi' sādhāraṇo dṛṣṭa' san buddhidvayanimittaka' / buddhidvayaṃ saṃśayenimittamasthātīti bahuvrīhi', nimittaśabdena ca buddhidvayasya nimittamātratāṃ kathayati / sādhyatadabhāvaviṣayaṃ hi buddhidvayaṃ nimittīkṛtya viruddhaikānavāptereva sādhāraṇena saṃśayo janyate / na hi parasparaviruddhābhyāṃ nityānityatvābhāveka' śabdo vyāpyate, dharmibhedanibandhanohi viruddhadharmābhyāso dṛṣṭa' / yathā nityaṃ vyoma anityaṃ kāryadravyamiti / ato 'smāt pratītivyāghātādeva sādhāraṇena saṃśayo manyate / sa cāyamasādhāraṇasyāpi samāna' / so 'pi hi yatra nitye 'nitye vā nāsti tadabhāvaṃ pratipādya tanmukhena dvayasattvavirodhamāpādayan saṃśayakāraṇaṃ bhavatīti / idaṃ cāsādhāraṇasya saṃśayahetutvaṃ nāmumanyante / avyavasthayā hyubhayasmin manasi viparivartamāne saṃśayo bhavati / na cāsādhāraṇena kiñcid buddhāvādhīyate, tasya kenacidanvayābhāvāt / api ca parimiteṣveva bhāveṣu saṃśayo dṛṣṭa' / nivṛttimukhena tu saṃśayajanane sarvato nivṛttenāsādhāraṇena sarvatomukha' saṃśayo janyeta / na ca sarvaviṣaya' saṃśayo dṛṣṭacara' / tasya buddhāvanārohāt / naca kvacinnivṛttimātreṇa sarvatrābhāva' śakyate 'vagantum, yanmukhena saṃśayo bhavet / na hyanuvṛttāvadṛṣṭāyāṃ vyāvṛtti' sidhyati / agnāvanuvartamāno hi dhūmo dṛṣṭavyatireko 'gniniyatasvabhāvatvenāvagator'thādadṛśyamānebhyo 'vagnibhyo vyatiricyata ityavagamyate / yastu na kenacidanvitastasya kathamanupalabdhiyogyāt sarvato vyatireka' pratīyeta / tato nānena prakāreṇāsādhāraṇasya saṃśayahetutvam / yadi tvasādhāraṇadharmāṇobhāvā nityānityabhāvabhājo dṛṣṭā iti kṣitimapi taddharimikāmupalabhya nityā vā syādanityā veti saṃśayo bhavatītyucyate / evaṃ tarhyasādhāraṇadharmatvādeva bahusādhāraṇāt saṃśayo nāsādhāraṇāt, anyo hyasādhāraṇadharma' anyā ca bahusādhāraṇī tadvattā / tad yadyasau saṃśayakāraṇaṃ jātā kiṃ jātamasādhāraṇasya / hantaivaṃ sādhāraṇa eva saṃśayaheturabhyupagato bhavatīti siddham / nāsādhāraṇasya saṃśayahetutvam / anyanmatam--- anadhyavasāyaheturevāyamiti / asti kilānadhyavasāyo nāma jñānasya prakāra' / so 'sena janyate / bhavati hi tādṛgadharmadṛśa' kimbhūtatasyāsya dharmo 'yamityanadhyavasitāvabhāsavratyaya' / nacaiva prāmāṇam, aniścayātmakatvāt / na ca saṃśaya' pakṣadvayāsaṃsparśāt / so 'yamevaṃvidhānadhyavasāyo 'sādhāraṇena janyata iti / na tvetada ghaṭate / na hyanavyavasāyo nāma kaścid jñānasya prakāra', yamayaṃ janayet / adhyavasāyābhāvo 'nadhyavasāya' / sa ca prāgabhāvarūpatvānna janya' / athānyamātravacano nañ abrāhmaṇādivadiṣyate tato 'dhyavasāyādanya' saṃśaya sandigdhahetutā caiṣāṃ viṣayāpekṣayocyate // msv_5,4.89 // nirṇayasyāpi hetutvaṃ dṛṣṭaṃ sādhyāntare yata' / vyavacchedānvayau labdhvā niṣkriyādāvamūrtivat // msv_5,4.90 // eva tacchabdavācyo bhavet / na ca taddheturasādhāraṇa iti phaṇitameva / athādharmādivad vipaparītavacano nañ, evaṃ sati viparyavācyo 'nadhyavasāyaśabdo bhavet, na ca viparītāvagraho 'sādhāraṇena janyata iti / yadi tu na me 'smin vastunyadhyavasāyo 'stītyadhyavasāyābhāvāvadhāraṇamevānadhyavasāya', sa tarhi pramāṇābhāvenaivādhyavasāyābhāvo 'vagamyate / tatra hetorna vyāpāra' / ato jijñāsāmātraheturasādhāraṇa iti samarthanīyam / bhavati hi taddarśina' kīdṛgdharmo 'yamito dharmād bhāvo bhavediti jijñāsā / yadyapi cāsau śuddhadharmidarśanādapi kadācid bhavatyeva tathāpi dharmadvāreṇāpi tāvad bhavatyeveti na taddhetutvamanupapannam / āha ca--- tenājñānamasiddhebhyo jijñāsānanyagāmina' / sāmānyātsaṃśayo yuktastathā sa pratisādhanāt || iti / yattvihāsādhāraṇasya saṃśayahetutvamuktaṃ tatparamatam / jñātasambandhapadasya hi vyāvartanīyamatra darśayitumabhipretam, tat saṃśayahetutve 'pyasādhāraṇasya ghaṭata eva / bhavatu tāvadayaṃ yasya kasyaciddhetu' / sarvathā jñātasambandhapadena vyudasyata iti tātparyam / śākyāstu saṃśayahetumasādhāraṇaṃ manyante, udāharanti ca śabdānityatve sādhye śrāvaṇatvam / yathoktam--- anaikāntikamenaivanaṃ śākyā' prāyeṇa manvate / ubhayasmānnivṛttatvādubhayatrānuvṛttivat|| iti / idaṃ ca vārttikakṛtaiva pradeśāntare svayamupanyasya yathoktadūṣaṇairdūṣi tameveti ||88|| kiṃ punarudāhṛtānāṃ svābhāvikameva saṃśayadetutvaṃ netyāha---sandigdheti ||89|| kāraṇamāha---nirṇayasyeti labdhvāntena / kva dṛṣṭamata āha---niṣkriyeti / amūrtatā hi nityatve sādhye nityānityavyomakarmasādhāraṇī saṃśayaheturāsīdat, saiva tu niṣkriyatve sādhye labdhvānvayavyatirekau hetutāṃ kṣityekadeśasiddhatve gandhavattvasya hetutā / yatrāpratyakṣatā vāyorarūpatitvena sādhyate // msv_5,4.91 // sparśāt pratyakṣatā vāsau viruddhāvyabhicāritā / pratipādyate / vyāptaṃ hyamūrtatvaṃ niṣkriyatvena / na hyamūrtaṃ gaganamātmā vā parisaspandate / na caivaṃ tadvatāṃ rathādīnāmamūrtatvaṃ dṛṣṭamiti ||90|| asādhāraṇasya nirṇaye hetutvaṃ darśayati---kṣityekadeśeti / gandhaviśeṣadarśino hi viditavyāpte' kṣityekadeśasiddhatve bhavatyānumāniko nirṇaya iti ||90 1/2|| dvau viruddhārthasambandhāvekadeśini saṃśaye heturityuktam / tatrodāharaṇamāha---yatreti / yatra hi na sākṣātkārijñānaviṣayo vāyu' arūpatvādityeka' sādhayati / aparo 'pi sparśāt tadviparyayam / tatrāsau viruddhāvyabhicāritā bhavatīti śākyairabhihitam / tatra tulyabalobhayahetusannipātāt saṃśaya' / dvayorapi sādhanayo' prasiddhāvayavatvāviśeṣāt / arūpaṃ hyarūpisamavetamapratyakṣamiti kāṇādā manyante / tathā ca vāyu' / ato na pratyakṣa' / karmasvarūpamapi rūpaikārthasamavāyāñcākṣuṣamācakṣate / evaṃ sparśo 'pi vāyo' prasiddha eva / prasiddhavyāptikaścāparokṣatvena / atastulyabalatvam / tataśca saṃśaya', viruddhayorekatropānapātāsambhavāt, samuñcayānupapatte', siddhe ca vastuni vikalpāsambhavāt bādhyabādhakabhāvasyāpi tulyakakṣyatvāt / ato 'navasthayobhayasmin pariplavamāne bhavati saṃśaya' / tādātmyāt / tasya balābalaviśeṣe tvanumānavirodho varṇita eva / yathā sarvajño 'stīti buddhavacanaṃ samyak taduktatvād kṣaṇabhaṅgādivākyavadityekenokte 'para' prabravīti buddho 'sarvajña iti madvacanaṃ samyak maduktatvāt yathā jyotiruṣṇamāpo dravā iti / atra maduktatvamubhayorapi siddham / buddhoktatā tu na na' prasiddhā, ato 'prasiddhāṅgakatvāt pūrva sādhanaṃ balavatā prasiddhāṅgakena bādhyate / yattu viruddhāvyabhicārī saṃśaye heturiti śākyā vadanti / na caikasya saṃśayahetutvam anyataraparicchedāt / na ca samudāyābhiprāyamekavacanam / tasya viruddhatvāvyabhicāripadānāspadatvāt / sa hyaṃśābhyāṃ vyabhicāryeva / dvau tu viruddhāvyabhicāriṇāviti vaktavyam / na tvekavacanena / yadi pratihetu kecijjātyantaraṃ caināṃ varṇayantyapare puna' // msv_5,4.92 // sādhāraṇatvamaṃśena samastaṃ vāpyananvayam / viruddhamarthamekaiko na vyabhicaratīti viruddhāvyabhicārītyucyate / tadastu / na tveka' saṃśaye heturityuktam / ata eva vārtikakāreṇa dvau / viruddhārthasambandhau saṃśayahetū iti dvivacanāntenaiva nāmnā saṃśayahetubhāvo darśita' / ihāpi viruddhāvyabhicāritetyetāvadevoktam / na tu viruddhāvyabhicārī saṃśayaheturiti / tadatra yogyatayānayorviruddhāvyabhicāritenati vyākhyeyam / dvau viruddhāvyabhicāriṇāviti yādaviti ||91 1/2|| imāṃ ca viruddhāvyabhicāritāṃ saṃśayahetuṃ sādhāraṇāsādhāraṇābhyāṃ jātyantarameke varṇayanti / apare puna' samudāyasyāṃśābhyāṃ sādhāramapanikṣepam / anye tu samastamidaṃ militamubhayaṃ naikatrāpyanugatamityananvayamasādhāraṇamevāsthiṣata ityāha---keciditi / atra ca pradeśāntare vārtikakṛtā sādhāraṇya evāsthā darśitā / yadāha--- "sādhāraṇyāñca naitasya beda' kaścana vidyate / aṃśābhyāṃ samudāyo hi sādhāraṇapade sthita' ||" iti / na ca vācyaṃ dvayasyānanvayādasādhāraṇa evāyamiti / yadi hyekena dvayaṃ prayujyeta tato bhavedapyevaṃ, pratyekamanvitau dṛṣṭau dvābhyāṃ prayuktau nānanvitāviti śakyate vaktum / api cāsādhāraṇatve saṃśayahetubhāvo nopapadyeta / tasya nirākṛtapūrvatvāt / ata' sādhāraṇa evāyamiti / vayaṃ tu jātyantarameva sādhīyo manyāmahe / yathā hi na dvayamekena prayuktamiti nāsādhāraṇatvam / evaṃ sādhāraṇatvamapi na syādeva / kiṃ khalvatra sādhāraṇam / ekaikasyaikaikena vyāptasyaikaikena prayogāt, aṃśata' sādhāraṇasya ca samudāyasyāprayogāt / ata eva cātra sādhāraṇād bhedena pratihetu viruddhayo' saṃśayahetutvamuktam / itarathā tenaiva gatatvānna pṛthagupādīyeta / saṃśayajananaprakāro 'pi cātra bhidyata eva / sādhāraṇo hyubhayadṛṣṭastu pratītimādadhāna' saṃśayaheturimau tvekaikaśyenobhayamupasthāpayantau saṃśayahetū iti vārtikakāreṇāpi sādhāraṇapade sthita ityuktam / na hyu sādhāraṇa eveti ||92 1/2|| pratijñā yatra bādhyeta pūrvoktairyasya sādhanai' // msv_5,4.93 // tatparājayata' kāryo nirṇayo bādhavarjanāt / kvacit saṃśayahetū yau pratyekatvena lakṣitau // msv_5,4.94 // kathaṃ punarevañjātīyake viṣaye nirṇaya', ata āha---pratijñetinirṇayāntena / pakṣabādhoktai' pratyakṣādibhi' pramāṇairyasya sādhanavākyāvayavapratijñā bādhyate tatparājayenetarasya nirṇaya' kārya' / yathehaiva tāvat udāharaṇe tvagindriyavyāpāreṇa vāyāvaparokṣamanubhūyamāne tenaivānubhavena parokṣatāpakṣo bādhyate / na hi nastvagindriyabhuvastoyapratyakṣādvāyupratyakṣaṃ viśiṣyate / na hīhānadhiṣṭhānaṃ sparśanamātramanubhayate / api tu tadadhikaraṇaṃ dravyamapi / na hi prabalena marutābhihanyamānasya jalaṃ vā śliṣyata' saṃvida viśiṣyate / ato 'kṣasambandhaphalānusārāt pratyakṣo vāyuriti niścīyate / kvaciñcāgamena viṣayāpahāro bhavati / yathā śuci naraśira'kapālaṃ, prāṇyaṅgatvāt, śaṅkhaśuktiśakalavāditi pāśupatenokte 'nyo 'śucīti sādhayati, prāṇyudbhūtatvāduñcārādivaditi / tatra pūrvapratijñāyā āgamena viṣayāpahārāduttareṇārthanirṇayo bhavati / śucītaraviveke hyāgama eva śaraṇam / tasmin paripanthini na śucitvānumānamātmānaṃ labhate / smaranti hi--- "nāraṃ spṛṣṭavāsthi sasnehaṃ savāsā jalamāviśet" iti / 'rudro hi mahāvrataṃ cacāra sa etacchavaśīrṣamupadadhāre'ti tvarthavādamātraṃ na śavaśirodhāraṇavidhi' / atra ca pratyakṣādīnyeva yathāsvamarthaṃ sādhayantīti sādhanapadenocyanta iti / kathaṃ puna' pratyakṣādīnyeva pratijñābādhanāyotsahante / teṣvapi sāmānyato darśanena bādhasya śaṅkyamānatvādata āha--- bādhavarjanāditi / na tāvat teṣu bādho dṛśyate, kadācid bādhasambhāvanā tu na teṣāṃ prāmāṇyamutsārayīti ||93 1/2|| atra bhikṣuṇā 'pakṣadharmastadaṃśena vyāpto heturityekavacanena vivakṣitaikasaṅkhya eka eva heturiti darśitam / ata eva viruddhāvyabhicāriṇorna hetatvamanekatvāt tayoriti / na caitat ghaṭate / na hi pratihetu viruddhayo saṅghāte nirṇayastābhyāmūrdhvatākākavattvavat / pratyekaṃ saṃhatau vāpi gamakāvavirodhinau // msv_5,4.95 // tasmādbhinau viriddhārthau hetū cātra nidarśitau / ṣoḍhā viruddhatāmāhuścaturdhā vaikadhāpi vā // msv_5,4.96 // ranekatvaṃ saṃśayahetutve hetu', api tarhiparasparaviruddhārthopaplāvakatvameva / viruddhau hi dvābhyāṃ dvāvarthāvekatropaplāvitāviti tatra saṃśerate / na tu hetvanekatvāt / saṃśayahetvorapi pratyekamavagatayorubhayasamāveśādeva kvacinnirṇayo dṛṣṭa' / yathā- ūrdhvatākākavattvayo' / kevalā hyūrdhvatā sthāṇupuruṣasādhāraṇī nānyataranirṇayāya prabhavati / kākanilayanasahakṛtā tu saivana sthāṇurayamiti niścāyayati / tadatraikasyaiva saṃśayahetutvaṃ dvābhyāmeva tu nirṇaya ityaprayojakaṃ saṃśayahetutve dvitvaṃ, viruddhānekasādhyatvameva saṃśayahetu' / yathā khalveka eva sādhārama' sapakṣavipakṣayorvartamāna' saṃśayaheturbhavati / evaṃ viruddhārthasyāpi hetudvayasyāṃśābhyāmubhayavṛttireva saṃśaye kāraṇamiti na taddvitvena hetutvanirākaraṇaṃ yuktamityāha---kvaciditi / nanu yuktaṃ tāvadūrdhvatayā sthāṇupuruṣasandeho bhavatīti, kākavattāmātreṇa na saṃśayo dṛṣṭapūrva' / satyam / yastu kākavattāmātreṇa sthāṇuṃ siṣādhayiṣati tasyāsau kevalā saṃśayahetu', ūrdhvatāsanāthā tu nirṇāyiketyetāvadeva vivakṣitamityadoṣa iti / api ca avirodhino' pratyekaṃ saṃhatayorapi kvacidarthe sādhye hetubhāvo dṛśyate / yathaikasminneva śābdasya jñānasyānumātve 'nvayavyatirekajatvapratyakṣānyapramāṇatvayo', śakyate hi tābhyāmaikaikaśyena samastābhyāṃ cānumānatvaṃ sādhayitum / dvitve ca hetvābhāsatvakāraṇe naikasmin sādhye 'nekahetava' prayujyeran / prayoktārastvekameva sādhyaṃ kiñcānyaditaśceti nānāsādhanai' sādhayanto dṛśyante / tasmād virodhanibandhana evapa saṃśaya', na tu nānātvanibandhana ityabhiprāyeṇāha--- pratyekamiti / pūrvaṃ tu pratyekaṃ saṃśayahetvoreva militayornirṇayahetutvamuktam / ga atra tu pratyekaṃ gamakāvapi saṃhatau ca gamakāviti pratipāditamiti ||95|| tasmād viruddhārthāveva bhinnau saṃśayahetutvena darśanīyau / yathāsmābhiruktaṃ na tu bhinnatāmātreṇetyāha---tasmāditi / vyākhyātastriprakāro śrutyarthoktasya bādhāyāṃ pratijñārthasya hetunā / nityatve kṛtakatvasya dharmabādhād viruddhatā // msv_5,4.97 // bādho dharmaviśeṣasya yadā tvevaṃ viśiṣyate / arthavacchabdarūpaṃ syāt prāk sambandhāvadhāraṇāt // msv_5,4.98 // 'pisaṃśayahetu' viparītaprakārān pratijānāti---ṣoḍhā viruddhatāmāhuriti / dharmadharmisvarūpasvaviśeṣobhayasvarūpasvaviśeṣai' ṣaṭprakārāṃ viruddhatāmeke bruvata ityartha' / anye tūbhayavirothayo' pratyekapakṣānatirekāt cāturvidhyaṃ pratipannā ityāha--- caturdhā veti / vayaṃ tu iṣṭavighātamātreṇaikameva prakāraṃ saṅgirāmaha ityāha--- ekadhāpi veti / pūrvoktapakṣapakṣadvayanivṛttāvapi vā śabda' / api vā śeṣabhājāṃ syāditi pakṣabādha eva viruddhatve kāraṇaṃ kimavāntarabhedopanyāseneti / triṣvapi ca prakāreṣu śrutyarthopāttasya pratijñātārthasya bādhāyāṃ viruddhatāmāhurityāha--- śrutyārthoktasyeti / dharmadharmyubhayasvarūpaṃ śrutyuktaṃ, tadviśeṣāstu prāyeṇārthoktā' / te ca svarūpasvaviśeṣā' pratijñārthaśabdenopādīyante / sarve hi te vakturabhipretā' / na tu dharmādiviśeṣā' sākṣāt pratijñāyāmantargatā' / tadasmin pratijñārthe hetunā bādhyamāne hetorviruddhatā bhavatīti / tatpunaridaṃ vipratiṣiddhamiva manayāmahe / kathaṃ hi pratijñārthe hetunā bādhyamāne heturviruddho bhavati / sa hi pratijñārthaṃ pratijñārthena bādhyate yadviruddho bhavet prasiddhatvādasya / prasiddhaṃ hi ghaṭasya kṛtakatvaṃ, na tadaprasiddhayā nityatayā bādhituṃ śakyam / ato bādhaka ityevāyaṃ vaktavya' / vārtikakṛtā tu paraprasiddhimātreṇa viruddha ityuktāmiti veditavyamiti / tatra dharmasvarūpabādhena tāvad viruddhatāmudāharati---nityatve iti ||97|| dharmaviśeṣabādhastvevaṃ prayukte bhavatītyāha---bādhaiti / tameva prayogaṃ darśayati--- arthavaditi pādatrayeṇa / svarūpābhidhānavādino hyāhu'--- gaurayamiti śabdākāraviśiṣṭor'tho 'vagamyate / na ca viśeṣaṇamanabhidhāya viśiṣṭo 'bhidhātuṃ śakyata iti svarūpameva tāvadādau śabdo vibhaktimattvātpaścādvat svarūpeṇeti cāśrite / asvarūpārthayogastu paścācchabdasya dṛśyate // msv_5,4.99 // tena prāgapi sambandhādasvarūpārthatā bhavet / ihapratyayahetutvād dravyādervyatiricyate // msv_5,4.100 // samavāyo yathehāyaṃ ghaṭa ityādisaṅgati' / 'bhidhatte tato viśiṣṭam / api cārthaśabdo vyabhicarati, ajñātasambandhasya tadanavagate' / svarūpaṃ tu na kadācid vyabhicarati sambandhāvadhāraṇātprāgapi tadavagamāt, avyabhicārī ca śabdārtha iti yuktam / ata' svarūpaṃ tāvadavaśyābhidheyaṃ śabdānāṃ, tadabhidhottarakālaṃ tu viśiṣṭābhidhānamapi bhavatu nāmeti / evaṃ prasādhyānte prayogamāhu'--- śabdasvarūpaṃ sambandhāvadhāraṇāt prāgarthavad vibhaktisambandhāt, agṛhītasambandho 'pi hi svādivibhaktiyuktān śabdānavagacchati / yadā ca vibhaktiyoga' tadārthavattvaṃ dṛṣṭaṃ yathā sambandhagrahaṇāt paścāditi / kathaṃ punarevaṃ prayujyamāne dharmaviśeṣabādho bhavatyata āha--- svarūpeṇeti cāśrita iti / yadā hi svarūpeṇārthanārthavattvaṃ prathamamāśrityārthavattāmātraviśiṣṭaṃ sādhyate, tadārthādidamavagamyate--- svarūpārthavattvamasya siṣādhayiṣitamiti / evaṃ ca bhavatyarthākṣiptasya dharmaviśeṣasya bādha iti / kathaṃ puna' svarūpeṇeti cāśrite dharmaviśeṣo bādhyate / ata āha--- asvarūpeti / vibhaktimattvaṃ hi svarūpātirekeṇārthāntareṇārthavattvamavinābhāvabalena śabdasyāvagamayati, sambandhagrahaṇātpaścādarthāntarasya darśāt / ato vyāptibalena tadeva vibhaktimattayā sādhyate / ator'thavattāyā viśeṣaṃ svasvarūpārthavattvaṃ heturayaṃ viruṇaddhīti bhavati dharmaviśeṣabādha iti ||99 1/2|| dharmisvarūpabādhodāharaṇamāha---ihapratyayeti / yadā hisamavāyadharmiṇaṃ kṛtvā tasya dravyādivyatireka' sādhyate, ihapratyahetutvaṃ ca heturucyate ihāyaṃ ghaṭa iti, saṃyogo dṛṣṭānta', tadā dharmisvarūpabādha ityabhiprāya' ||100|| atrāpyasamavāyatvaṃ saṃyogasyeva sidhyati // msv_5,4.101 // tena dharmisvarūpasya vaiparītyād viruddhatā / yañca sattāvadekatvaṃ samavāyasya kalpitam // msv_5,4.102 // tatra saṃyogavadbhedāt sāyadviśeṣaviruddhatā / nityamātmāstitā kaiścid yadā sautrāntikaṃ prati // msv_5,4.103 // sādhyate 'vayavābhāvād vyomavad dvayabādhanam / tadobhayaviśeṣasya bādho 'yaṃ sādhyate yadā // msv_5,4.104 // pārārthyaṃ cakṣurādīnāṃ saṅghātācchayanādivat / śayane saṅghapārārthyaṃ bhautikavyāptahetuke // msv_5,4.105 // kathaṃ punaratrodāharaṇe dharmisvarūpabādha', ata āha--- atrāpīti / atrāpyudāharaṇe dharmisvarūpasya samavāyātmano vaiparītyāpādanāddhetorviruddhatā bhavati / ihapratyayahetutvaṃ hyasamavāyātmana eva dṛṣṭamiti tādrūpyaṃ virundhyāditi dharmisvarūpabādha iti ||101 1/2|| asminneva ca dharmiviśeṣabādho 'pi darśayitavya ityāha---yañceti / samavāyo hi sattāsāmānyavadekarūpa iti kāṇādā manyante / so 'pyasya viśeṣa' saṃyogavadbhedāpatterbādhyata iti bhavati dharmiviśeṣaviruddho heturiti ||102 1/2|| ubhayasvarūpabādhāyāmudāharaṇamāha---nityamātmāstiteti / yadā kaścit sautrāntikaṃ pratyevaṃ sādhayati--- ātmā nitya' niravayatvāt vyomavaditi, tadā dharmadharmidvayasya bādhanaṃ bhavati / sautrāntikasya hyavayavābhāvo vyomnyabhāvenaiva sambaddho 'bhimata ityātmano 'pi tadvadabhāvaṃ gamayeta, āvaraṇābhāvamātraṃ hi nabha', na punastattvāntaramiti bauddhā manyante / ato 'navayavatvādātmana' svarūpasya taddharmasya ca nityatvasya bādhādubhayabādha iti ||103 1/2|| ubhayaviśeṣabādhastvevaṃ sādhyamāne bhavatītyāha---tadeti / yadā hi parārthāścakṣurādaya' saṅghātatvāt śayanādivaditi sādhyate, tadobhayaviśeṣabādha ityartha' / kathaṃ punaratrobhayaviśeṣabādha', ata āha--- śayana iti / śayanīye ātmānaṃ prati pārārthyamasiddhamiti bādhanam / asaṃhataparārthatve / dṛṣṭe saṃhatatāpi ca // msv_5,4.106 // anāhaṅkārikatvaṃ ca cakṣurāde' prasajyate / hikhaṭvādau mahābhūtasaṃhataśarīrapārārthyena saṅghātatvāditi heturvyāpto dṛṣṭa iti saṃhatapārārthyameva sādhayet / ātmānaṃ ca prati pārārthyaṃ sādhayitumabhimatam, tanna sidhyet / so 'yaṃ tāvat pārārthyasya dharmasya yo viśeṣo 'bhimata ātmapārārthyaṃ sa tāvad bādhyate / cakṣurāderapi dharmiṇo yo viśeṣa āhaṅkārikatvaṃ nāma so 'pyanenaiva hetunā bādhyate / saṃhatātmakatvaṃ hi śayanādāvanāhaṅkārikatvena vyāptaṃ dṛṣṭam, bhautikā hi te, atastannidarśanena cakṣurādayo 'pi bhautikā bhaveyu' / āhaṅkārikāṇīndriyāṇīti kāpilā' saṅgirante, teṣāṃ cāyaṃ prayoga' / tadayamartha'--- saṃhatapārārthyabhautikatvābhyāṃ vyāpto heturyasmin śayane tatrātmapārārthyamasiddhamiti dharmaviśeṣabādhanaṃ tāvad bhavati / dharmiviśeṣabādho 'pi bhautikavayāptyā sūtrito 'nantarameva vivariṣyata iti na kevalamātmapārārthyaṃ na sidhyati, asaṃhatarūpātmapārārthye ceṣṭe vyāptibalenātmano 'pi saṃhatatā prāpnotītyāha--- asaṃhateti / nānena hetunāsaṃhatarūpātmārthatā sidhyati / pratyuta saṃhatataivātno bhavediti ||106|| dharmiviśeṣabādhaṃ vivṛṇoti---anāhaṅkārikatvamiti / vyākhyātacaraṃ cedam ||106 1/2|| evaṃ tāvad jñātasambandhapadavyāvartanīyo viruddha' prapañcita' / idānīṃ tadvyāvartyā eva dṛṣṭāntābhāsā darśayitavyā' / tairhi nānumānāṅgasambandho jñāpayituṃ śakyate / ataste 'pi jñātasambandhapadenaiva vyāvartyante / idaṃ cāsmābhi' prāgevoktam / anyatrāpyāha--- "jñātasambandhavācā ca trayo 'trāniyatādaya' / hetudṛṣṭāntayordeṣā bhāṣyakāreṇa vāritā' ||" gamakasyaikadeśasya vyāptirgamyeti bhāṣitum // msv_5,4.107 // sādhyasādharmyavaidharmyadṛṣṭānta' pratipādyate / tatra hetvarthamuddiśya sādhyopādānamiṣyate // msv_5,4.108 // uddeśyo vyāpyate dharmo vyāpakaścetaro mata' / yadvṛttayoga' prāthamyamityādyuddeśyalakṣaṇam // msv_5,4.109 // tadvṛttamevakāraśca syādupādeyalakṣaṇam / iti / atastannirākaraṇārthaṃ dṛṣṭāntavacanameva tāvadavatārayati---gamakasyeti / vyāptipradarśanāya dvividho dṛṣṭāntastāvad sādhanavākye darśayitavya' / sādhya' pakṣa' tatsādharmyavaidharmyābhyāṃ yo dṛṣṭānta' sa pratipādyata ityartha' ||107 1/2|| tatra sādharyadṛṣṭāntaprakāramāha---tatreti / asyārtha'--- udāharaṇasādharmyālliṅgasya prasādhakatvavacanaṃ hetu' yadāhu'--- "udāharaṇasādharmyāt sādhyasādhanaṃ hetu'" iti / sādhyasya prajñāpanavacanamiti yāvat / tasya cārtho liṅgameva / tañcoddiśya sādhyopādānaṃ sādharmyadṛṣṭānta iṣyate / yo yo dhūmavān sa so 'gnimāniti yāvaditi / kimevamupādīyamāne sidhyatyata āha--- uddeśya iti / ukataṃ vyāptipradarśanāya dṛṣṭāntavacanamiti / evaṃ copādīyamāna uddeśyo dhūmādirvyāptatayā kathito bhavati, itaraścopādeyo 'gnyādirvyāpakatvaṃ bhavatītyuktam ||108 1/2|| kīdṛśaṃ tu tayo' svarūpamata āha---yadvṛtteti / yadvṛttatadvṛttābhyāṃ yattatpariniṣpannānāṃ yo ya ityādiśabdānāmupādānam, tadayamartho bhavati / yadyad yadvṛttena saṃyuktaṃ prathamaṃ prayujyate pradhānaṃ ca taduddeśyaṃ, tattadvṛttuyaktaṃ ca paścāt prayujyamānaṃ sa so 'gnimāneveti caivakāreṇa yuktaṃ tadupādeyam / sarveṣveva ca grahavrīhyādisaṃmārgāvaghātādiṣūddeśyopādeyeṣvayameva viveka iti veditavyamiti ||109 1/2|| vadatyarthaṃ svaśaktyā ca śabdo vaktranapekṣayā // msv_5,4.110 // sādhyahetutvamarthānāṃ vyāptiśaktyanurodhata' / tatrājñānād yadā vaktā sahabhāvavivakṣayā // msv_5,4.111 // viparyayeṇa vā hetau na pyāptatvaṃ vivakṣati / vivakṣannapi vā śabdaṃ tadyogaṃ na vaded yadi // msv_5,4.112 // ghaṭe kṛtakanāśitve nāśi vyāptaṃ kṛtena vā / na tadeṣṭasya hetutvaṃ syādaniṣṭasya caiva tat // msv_5,4.113 // kiṃ punarevaṃ prayoganiyame prayojanam, vivakṣāparatantrā hi śabdā', te yathā tathā vā prayuktā yathābhiprāyaṃ vartiṣyanta eva / ata āha---vadatīti / na vaktrabhiprāyaparatantrā' śabdā', svābhāvikyaiva tu śaktyā kecideva kvacidevārthe vartante, ato na vivakṣānusāreṇeṣṭasiddhirbhavatīti vācya eva dṛṣṭāntavacanavinyāsaprakāra iti ||110|| yadi tarhi svatantrā' śabdā' atathāsthite 'pyarthe śabdānusāriṇīṣṭasiddhirbhavedata āha---sādhyahetutvamiti / ayamabhiprāya'---- nārthaśakti' śabdaśaktimanurudhya pravartate, na ca śabdaśaktirarthaśaktim, ato na yatā vaktrabhipretārthānusāriṇī śabdaśakti', evaṃ na śabdānusāriṇyarthavyavastheti, arthādīnāṃ kṛtakatvānityatvādīnāṃ vyāptiśaktyanurodhādeva sādhyahetubhāvo bhavati na śabdānurodhāditi ||110 1/2|| vaktranapekṣayā svaśaktyaiva śabder'thamācakṣāṇe yattāvadāpadyate tad darśayati---tatrājñānāditi sārdhadvayena / yadā hi dṛṣṭānta vaktumanabhijño vaktā sādhyahetvo' sahabhāvamātraṃ vivakṣati / yathā--- śabdo 'nitya' kṛtakatvāditi prayoge,yathā ghaṭe kṛtakatvanāśitve sta iti / viparītāvagraheṇa vā na hetorvyāpyatāṃ vivakṣati / satyāmapi vivakṣāyāṃ kutaścid bhramanimittāt na vyāptiyogyaṃ śabdaṃ vadati / sahabāvamātrameva tu pūrvavad vadet, viparītaṃ vā bhrānta' yatā nāsitā kṛtakatvena vyāpteti, tadā tāvanna kevalamiṣṭaṃ na sidhyati aniṣṭameva tu vyāptiviparyayādāpadyate / iṣṭasya tasmād vyāpyatvarūpeṇa vācyo hetutvasaṃmata' / yadā samyak prayukte 'pi vākyer'tho na tathā bhavet // msv_5,4.114 // sādhyahetūbhayavyāptiśūnyatvāt paramārthata' / nityo dhvaniramūrtatvāt karmavat paramāṇuvat // msv_5,4.115 // ghaṭavadvyomavaccāpi tadasadvādinaṃ prati / dharmyasiddhāvapi hyevaṃ dṛṣṭāntābhāsatā bhavet // msv_5,4.116 // tatsadbhāve 'pi ca vyomni dvayayukte 'pi kīrtite / karmādyālocanād vyāptirhetornāstīti varjanam // msv_5,4.117 // kṛtakatvasya hetutvaṃ na syāt / aniṣṭasyaiva tu nāśitvasya bhavedityevañjātīyakāniṣṭaprayoganivāraṇāya yukto dṛṣṭāntaprayoganiyama iti / etadevopasaṃharati---tasmāditi / hetutvasaṃmata' kṛtakatvādivyāpyatvarūpeṇa vācya ityartha' ||113 1/2|| arthānāṃ śabdatantratve yad bhavati tad darśayati---yadetipādarahitadvayena / asyārtha'--- yadā hi vyāptiśaktyanusāreṇaivārthānāṃ sādhyahetutvaṃ tadā yadyapi vaktrā na sahabāvamātraṃ darśitaṃ,kintu samyageva dṛṣṭāntavacanam, arthāstu na tadanurūpavyāpyavyāpakabhāvanāvasthitā iti dṛṣṭāntābhāsatā bhavediti vakṣyamāṇena sambandha iti / yathā nityo dhvaniramūrtatvāditi prayoge karmavat paramāṇuvad ghaṭavad vyomavaditi dṛṣṭānteṣu yathāsaṅkhyaṃ paramārthata' sādhyahetūbhayavyāptiśūnyatayā / karma khalvanityamiti tat sādhyabhūtayā nityatayā śūnyaṃ, hetustvamūrtavāditi tatra vidyata eva / paramāṇavastu bhūrtā iti teṣu hetuśūnyatā, sādhyaṃ tu nityatvaṃ teṣu vidyata eva / ghaṭe tu na sādhyaṃ nityatvaṃ nāpyamūrtatvaṃ heturityubhayaśūnyatā / vyomni tu dṛṣṭānte vyāptiśūnyatāmuttaratra svayameva vivariṣyati / atraiva ca vyomavaditi dṛṣṭānte tadasadvādinaṃ sautrāntikaṃ prati prayujyamāne dharmyasiddhyā dṛṣṭāntābhāsatā bhavatītyāha--- tadasadvādinamiti ||116|| vyāptiśūnyatāṃ vivṛṇoti--- tatsadbāve 'pīti / yadyapi ca vyāptyā sādharmya ukte ca na vaidharmyamapekṣyate / sahabhāvitvadṛṣṭyā tu yadā vyāptiṃ na lakṣayet // msv_5,4.118 // para' sādharmyadṛṣṭāntāt taṃ vā nāpekṣate yadā / vaktā vā sahabāvitvaṃ śuddhaṃ tena vaded yadā // msv_5,4.119 // vaparītānvayaṃ vāpi tatsamādhitsayā tadā / vyomna' sadbhāvo bhavet, tacca hetusādhyadvayayuktaṃ nityatvādamūrtatvācca / tathāpi karmādiṣvamūrteṣu anityeṣvālocyamāneṣu hetorvyāptirnāstīti īdṛśasyāpi dṛṣṭāntasya varjanameva / ayamapi na sādhyasiddhye samartho yata iti ||117|| vyākhyāta' sābhāsa' sādharmyadṛṣṭānta' / vaidharmyadṛṣṭāntamata' paraṃ vyākhyāsyati / tatraitadeva tāvat prathamaṃ vaktavyam / kiṃ sarvadaiva sādharmyavad vaidharmyavacanaṃ kāryaṃ na veti / tatra tāvad vyatirekapradhānavādina' sarvadā vācyamiti ye vadanti tān pratyāha---vyāptyā sādharmya ukta iti / evaṃ hi manyate--- vyāptiprajñāpanāya hi dṛṣṭāntavacanam, sā cet sādharmyavacanena jñāpitā kiṃ vaidharmyavacanena / sādharmyaṃ cāvaśyameva vacanīyamanvayaprajñāpanāya, tatpradhānatvādanumānasya / vyatirekasyāpi tanmukhenaiva siddhe' / itarathā duradhigamatvāt / ato yadi vyāptyā sahitaṃ sādharmyamuktam, alaṃ vaidharmyavacaneneti / kadā tarhi vaidharmyaṃ vācyamata āha--- sahabhāvitvadṛṣṭyeti pādatrayeṇa / yadā hi vaktrā samyageva dṛṣṭānta ukte para' śrotā jānāti--- yathā hetusādhyayo' sāhityamātranenoktaṃ na vyāptiriti, tadā sādhyābhāve hetvabhāvaṃ jñāpayituṃ 'vaidharmyeṇeṣṭasādhana'miti vakṣyamāṇena sambandha iti / yadā khalvabhyastavaidharmyastamevāpekṣate na sādharmyadṛṣṭāntaṃ tadā ca vaidharmyeṇeṣṭasādhanamityāha--- taṃ vā nāpekṣate yadeti / yadā vā vaktā suśikṣitavaidharmya' sādharmyaṃ vaktumajānānastena sādharmyadṛṣṭāntena sahabhāvamātrameva śuddhaṃ vyāptihīnaṃ kathayati, tadāpi paryanuyuktena tenaiva vaidharmyeṇeṣṭasādhanaṃ kāryamityāha--- vaktā veti ||119|| yadā vā bhrānto viparītamanvayaṃ darśayati, tadāpi tatsamādhānecchagayā pūrvaviparītajñānopamardanena vaidharmyeṇeṣṭasādhanamityāha---viparītānvayamiti / pūrvajñānopamardena vaidharmyeṇeṣṭasādhanam // msv_5,4.120 // sāhityamātraṃ pūrvoktaṃ hetostatropayujyate / vyāpyavyāpakabhāvo hi bhāvayoryādṛgiṣyate // msv_5,4.121 // tayorabhāvayostasmād viparīta' pratīyate / dhūmabhāve 'gnibhāvena vyāpte 'nagnistataścyuta' // msv_5,4.122 // adhūma eva vidyetetyevaṃ vyāpyatvamaśnute / tathānagnāvadhūmena vyāpte dhumastataścyuta' // msv_5,4.123 // anyatrānavakāśatvād vyāpyate dhruvamagninā / nanvanvayavaipītye sa eva yathāvat pratipādyatāṃ kiṃ vaidharmyavacanena / satyamevamapīṣṭaṃ sidhyatyeva, kintu bhrāntairidamasmābhiruktaṃ sādhyābhāve hetvabhāvo vivakṣita iti vaidharmyeṇāpi tāvadiṣṭasādhanaṃ bhavetyeveti / yattu tatpūrvaṃ sāhityamātramuktaṃ tadvaidharmya evopayujyate tasyaiveṣṭaṃ sādhayato 'nugrahe vartate ityāha--- sāhityamātramiti ||120 1/2|| evaṃ tāvad vaidharmyavacanasyāvasaro darśita', tadvavacanaprakāramidānīṃ darśayati---vyāpyavyāpakabhāvo hīti ||121 1/2|| vaiparītye kāraṇamāha--- dhūmabhāva iti / yadā hi dhūmabhāvo 'gnibhāvena vyāpto bhavati tadānagniragnyabhāvastato dhūmāt pracyuta' sannadhūme dhamābhāva eva bhavatītyevaṃ tāvad vyāpto bhavati / yo hi yasmin sati bhavati asati ca na bhavati sa tanniyatastadvyāpta ityucyate / yathā dhūmo 'gnāveva bhavannagninā vyāpta iti siddho 'bhāvayorvyāptiviparyaya iti ||122 1/2|| yata eva cābhāvayorīdṛśo vyāpavyāpakabhāva' ata eva bhāvayorabhimatavyāptisiddhirityāha---tathānagnāviti / anagnāvagnyabhāve dhūmābhāvena vyāpte dhūmastatra virodhivyāpteralabdhāvakāśo 'gnāveva bhavatītyevaṃ tadvyāpyatā tasya sidhyati / tatheti / yathā bhāvavyāptyapekṣayābhāvavyāpti' evamabhāvavyāptyapekṣayā bhāvavyāptirityartha' / na caivamitaretarāśrayatā, bījāṅkuravadanāditayopapatteriti ||123 1/2|| vyāpakau tu yadocyete bhāvābhāvau tadā tata' // msv_5,4.124 // naiva vyāpyādvipakṣasya pracyuti' kathitā bhavet / tasmād dhūmena sādhyatvamagne' prārthayate yadā // msv_5,4.125 // tadānagniradhūmena vyāpto vācyo na cānyathā / anagnyadhūmasāhitye vyāptervāpi viparyaye // msv_5,4.126 // na prastutopakāra' syādanyadvāpi prasādhyate / yatrāpyarthasya śūnytavaṃ dvābhyāmekena vā bhavet // msv_5,4.127 // kiṃ punarabhāvayorvyāptiviparyayāśrayaṇe prayojanamata āha---vyāpakautviti / yadā hi ya eva bhāvo vyāpakastadabhāva eva vyāpakatayā vaidharmyadṛṣṭānta ucyate tadā tato vyāpyād dhūmādernaiva vipakṣasyānagnyāde' pracyuti' kathitā bhavet / tatakathanārthaṃ ca va vaidharmyavacanaṃ(sa) prayojanaṃ bhavet / na hi yatra dhūmastatrāgniritivat yatra dhūmābhāvastatrāgnyabhāva iti kathyamāne vyāpyād dhūmādanagnervipakṣasya nivṛttirdarśitā bhavatīti / ato dhūmenāgniṃ siṣādhayiṣatā vaidharmyadṛṣṭāntenāgnidhūmābhāvayorvyāptiviparyayo vācya ityāha--- tasmāditi vācyo 'ntena / yatrāgnirnāsti tatra dhūmo nāstītyevaṃ yadavṛttatadavṛttābhyāmuddeśyopādeyabhāvo darśayitavya ityartha' / sa cānagniradhūmen vyāpta ucyamāno nānyathā vācya', kintu sādharmyoktenaivoddeśyopādeyaprakāreṇetyāha--- na cānyatheti / prakāraścānantaramevokta iti ||124,125 1/2|| anyathāvacane doṣamāha---anagniyadhūmasāhityaiti / yathaiva sādharmyadṛṣṭānte svaśaktyā śabdor'thaṃ vadati nārthaśaktimanurudhyata iti sāhityamātravacane vyāptiviparyaye vā neṣṭaṃ sidhyatītyuktam, evamihāpi bhavatīti bhāva' ||126 1/2|| evaṃ (tadva?tāva) dihāpyartho na śabdavaśavartīti yatrārtho dṛṣṭāntarūpo dvābhyāṃ hetusādhyābhāvābhyāmekena vā tayo' śūnyo bhavati tatrāpi na prastutopakāro bhavati anyadvāniṣṭaṃ prasajyata ityāha---yatrāpīti / samyak prayukte 'pi vākyer'thasyātadāyattatvānneṣṭasiddhiriti bhāva' / atrodāharaṇamāha yadanityaṃ tu tanmūrtamaṇuvad buddhivat khavat / sādhyena vyāptisiddhyai hi vyātireko 'tra kathyate // msv_5,4.128 // yasyāyaṃ nāstyasau hetustena sādhyena nāpyate / tena dṛṣṭe 'pi sāhitye na sarvo gamya iṣyate // msv_5,4.129 // sahadṛṣṭirna sambandho vyāptirnaiva ca tāvatā / mūrtānityatvayukte 'pi tasmādaṅgīkṛte ghaṭe // msv_5,4.130 // yaditi / nityo dhvaniramūrtatvādityatraiva prayoge yadaivaṃ vaidharmyamucyate yannityaṃ na bhavati tadamūrtamapi na bhavati yathā paramāṇuriti tadā sādhyābhāvaśūnyo dṛṣṭānta' / paramāṇornityatayā tadabhāvasya tatra darśayitumaśakyatvāt / buddhivaditi tu dṛṣṭānte hetvabhāvaśūnyatā / buddheramūrtatayā tadabhāvasya vaktumaśakyatvāt / khavaditi tūbhayābhāvaśūnyatā, nityāmūrte tasminnubhayābhāvo duradhigamo yata iti ||127 1/2|| evaṃ sādharmyadṛṣṭāntavadvyāptivaikalye 'pyabhāsatā darśayitavyā / tatsidadhyarthaṃ hi vipakṣāddhetorvyatireka' kathyate / yasya tu vipakṣaikadeśādapi vyātireko nāsti, nāsau sādhyena vyāpto bhavatītyasatyāṃ vyāptāvanarthakaṃ tādṛśasya vaidharmyasya vacanamityabhiprāyeṇāha--- sādhyeneti ||128 1/2|| yataścaivañjātīyako na sādhyena vyāpyate tena kvacidabhāvayo' sāhitye dṛṣṭe 'pi na sarvatra gamyagamakabhāvo bhavatītyāha---teneti / yadyapi yannityaṃ na bhavati tadamūrtamapi na bhavati, yathā ghaṭa' kuḍyaṃ veti, kvacidabhāvayo' sāhityaṃ śakyate darśayitum / tathāpi na sarva(') śabdādi(') nityatayā viśiṣṭo 'nena hetunā gamya iṣyate / kiñciddhyamūrtaṃ nityamākāśādi,kiñcidanityaṃ karmādīti bhāva' ||129|| kimiti neṣyate ata āha--- sahadṛṣṭiriti / vipakṣaikadeśanivṛttyā hi sahabhāvamātraṃ heto' sidhyati / na ca tanmātrasambandho 'numānāṅgam / kiṃ tarhi, vyāpti' / na cāsāvetāvatā sāhityamātreṇa sidhyatīti / etadevodāharaṇena darśayati--- mūrtānityatvacayukte 'pīti / idaṃ prāgeva vyākhyātamiti ||130 1/2|| atra bauddhā vadanti---kimidaṃ--- karmādau vyāptyabhāvena na dṛṣṭāntatvamiṣyate / aśeṣāpekṣitatvācca saukaryāñcāpyadarśanāt // msv_5,4.131 // sādhanaṃ yadyapīṣṭo 'tra vyatireko 'numāṃ prati / tāvatā na hyanaṅgatvaṃ yukti' śābde 'bhidhāsyate // msv_5,4.132 // 'vyāptyā sādharmya ukte ca na vaidharmyapekṣyate' ityucyate, na hi śatāṃśenāpi hetorvipakṣād vyatireke śaṅkyamāne gamakatvamastītyaśeṣavipakṣo 'numāturvyatirekaṃ grahītumapekṣita' / na cāsau duradhigama', ekadeśasthasyāpi sarvādarśanasaukaryāt / darśanaṃ hi sarvavipakṣāṇāṃ duṣkaram, tadabhāvastu saukaryaprāpta eva / na cāyogyānupalambhānnedamadarśanaṃ hetorvyatirekāya prabhavatīti vācyam / na hi no vipakṣādarśanādavinābhāvaniyama' / kintu tādātmyatadutpattinibandhana' / vipakṣadarśane tu heto' paripanthinyavinābhāvo grahītumaśakyo bhavati / taccaikadeśasthasyāpi tāvannāstyeveti paripanthini vṛttimātre darśanaṃ vyāpriyate / ato yadaivāgnikāryo dhūma ityavagataṃ tadaiva tadāyattātmalābho nāsati tasmin bhavatīti jñāyate / na cānvayajñānameva vyatirekabuddhau nibandhanam, asādhāraṇeṣu tadasambhavāt / na hi mahānasaparidṛṣṭayoragnidhūmasvalakṣaṇayostatraiva niruddhayoranyatra darśanamasti, yenānvayo 'nubhūyeta / tat kuto 'nvaya' kutastarāṃ ca tannibandhano vyatireka' / na ca viśeṣeṣu sāmānyaṃ nāma kiñcidanugataṃ svarūpamasti, yanniyamyaniyāmakatayāvasīyeta, vikalpākāratvāt tasya / ato viśeṣā eva kecit kayācid vyāvṛttyopalakṣitā' kañcid viśeṣaṃ vipakṣavyāvṛttimukhena gamayantīti tatpradarśanārthaṃ vaidharmyavacanameva nyāyyamiti / tān pratyāha---aśeṣeti yuktirantena / ayamabhiprāya'--- yadyapi vyatireko 'numānāṅgam / sa tu nādarśanamātrāt sidhyati / taddeśāgamanādapi ca tasyopapatte' / na ca kāryatvāvadhāraṇādasati kāraṇe 'bhāva', tasyaivāsati vyatireke duradhigamatvāt / yaddhi yasmin sati bhavati asati ca na bhavati tattatkāryam / ato 'satyabhāvo 'va bodhaprasaṅgo bhedānāṃ na cāvyāpterbhaviṣyati / asti sāmānyavastveṣu vyāpitā tatra gamyatām // msv_5,4.133 // gantavya' / tata' kāryatā tadadhīne(ti) tu tasminnitaretarāśrayatā / astu vā darśanamātrād vyatireka', tasya ca saukaryaṃ, naitāvatānumāṃ prati yuktiranaṅgam / yuktiryoga' sambandho 'nvaya ityanarthāntaram / nānvayo 'naṅgamiti yāvat / tanmukhenaiva sarvapramātṝṇāmanumānotpatte' / atastatkathanārthaṃ sādharmyadṛṣṭānto 'pi vācya eva / nāsāvekāntena pratyākhyātuṃ śakyate / idaṃ cānvāruhya vacanam / yathokta eva siddhānta' samyak sādharmyaprayoge na vaidharmyamapekṣaṇīyamiti / anvayasyaiva prādhānyāt tamantareṇa vyatirekāsiddhe' / avagate hi dhūmasyāgninā sambandher'thādanagninivṛtti' sidhyati / ata' sa tāvad vidhimukhena prathamaṃ darśayitavya', avasare tu vaidharmyamapi kadāciducyate / anaṅgatvamiti tu paṭhatāmiyaṃ vyākhyā---idaṃ hi liṅgasyānumāyāmaṅgatvam yadanvayavyatirekau,tābhyāṃ hi tadaṅgaṃ bhavati / ato yathā vyatireko 'ṅgatvam, ka evamanvayāparanāmā yuktirapīti / nanu liṅge 'pi śabdātmake pratītyuttarakālabhāvyanvayo 'naṅgamevāta āha--- śābde 'bhidhāsyata iti / śābde hyanumānād bhinne pratītyuttarakālabhāvinī yuktiranaṅgamiti vakṣyate / yathā vakṣyati--- nāṅgamarthadhiyāmeṣā bhavedanvayakalpanā / iti / anumāne tu sarvatraivānvaya' pratītyaṅgamiti / ye tu tāvatā nānaṅgatvamanvayasyetyadhyāhṛtyātraivārthe śābde yuktirvakṣyate iti vyācakṣate, teṣāmaśrutānvayādhyāhāra eva tāvadupālambha' / na cānvayasyānumānāṅgatve śābde yuktirvakṣyate / atraiva jñātasambandhapadena tasyoktatvāt / ata evānvayādhīnatvamanumānasya ca sthitamiti vakṣyati / tasmād yathoktaiva vyākhyeti ||132|| yattu bhedānāmevānumāne gamyagamakatvaṃ teṣāṃ cānvayo na sambhavatītyuktam, tatrāha---bodhaprasaṅgaiti / na bhedānāmanumānabodhe gamyagamakatāyā' prasaṅga' / teṣāṃ sarvadeśakālāvyāpterekaikatra niruddhatvāt / na cāpyavinā kecit sādharmyadṛṣṭānte vyāptyāpi kathite puna'|| vaidharmyoktimapīcchanti vyāvṛttiniyamecchayā // msv_5,4.134 // hetau sādharmyadṛṣṭāntāt sādhyenaivāvadhārite / bhāvenāparasya tathāvidhasyaiva niyama' śakyate 'nubhavitum / na cāsati tasminnānumānāṅgaṃ sambhavatīti teṣāmanvayābhāvo na doṣāyeti / yadi na bhedānāṃ bodhaprasaṅga', kasya tarhi darśitamidaṃ, na bhedānugatamekaṃ kimapi pāramārthikaṃ rūpamasti / tasya vikalpākāratvāt / yadyapi ca vyāptisamayasaṃviditarūpāropeṇaivādhunānumānamupajāyate / tathāhi tasya nipuṇato nirūpyaṇāṇasyā-- sambhavād vibhrama evāyam / yadyevamasadrūpāropapravṛttamanumānamapramāṇameva / satyam / pratibandhabalena tu kiñcideva svalakṣaṇaṃ kenāpi vikalpākāreṇa sāmānyātmanā samadhigataṃ yadaparaṃ vikalpākārollikhitameva svalakṣaṇaṃ pratilambhayati tatpramāṇamityākhyāyate / aviṃsavādo hi na' prāmāṇye kāraṇamarthakriyāsthitiścāviṃvāda' / yadāhu'--- 'pramāṇamaviṃsavādi jñānamarthakriyāsthiti' / aviṃsavāda' iti / bhavati cānumāner'thakriyāsamarthavastulābho vastunirbhāsapura' saro 'pīti pramāṇamanumānam / yathoktam--- "atasmitaṃstagrahād bhrāntiraviṃsavādata' pramā"iti / ato bhedānāmeva gamyagamakatvam / te ca na bhājanamanvayasyeti yuktamevoktamata āha--- astīti / asyārtha' / bhavedevaṃ yadi na bhedātiriktaṃ kiñcit sāmānyaṃ vastu bhavet / asti tu tadityākṛtigranthe sakalaparoktadoṣaparihāreṇopapādayiṣyate / tasya cānekadeśakālavyāpitā gamyata iti nābhājanamanvayasya / na cātasmiṃstadagraha', pāramārthikatvāt tasya / evaṃ ca yadanumānuprāmāṇyasiddhyarthaṃ parai' kimapi kāśaṃ kuśamavalambyate, tadapi mandaproyajanameveti ||133|| anyanmataṃ vyāptyāpi sādharmyadṛṣṭānta ukte vaidharmyamapi vācyamiti, tattāvadupanyasyati---keciditi pādatrayeṇa / kiṃ pustadicchāyāṃ kāraṇamata āha--- vyāvṛttiniyamecchayeti ||134|| etadeva vivṛṇoti---hetāviti / evaṃ hi manyante / yadā hi vyāvṛtti' sarvata' prāptā sādhyābhāve niyamyate // msv_5,4.135 // tattu mandaphalaṃ yasmāt pakṣe 'pyevaṃ nirūpitam / vyāpakābhāvamātraṃ hi vyāpyānnityaṃ nivartate // msv_5,4.136 // tasmād yathaiva śuklatve paṭasyokte virodhinām / nivṛttirnatu dairdhyādestathātrāpi bhaviṣyati // msv_5,4.137 // dvaividhyaṃ nopapannaṃ tu yathaiva hyagnidhūmayo' / sādharmyadṛṣṭānteyatra dhūma ityuddiśya tatrāgnirevati saivakāramupādīyate, tadā heto sādhyenaivāgnināvadhārite sarvato 'gnoranyamātrād vyāvṛtti' prāpnoti, na caitat sambhavati / sādhyadharmādhikaraṇāderapyabhāvaprasaṅgādapakṣadharmatvāpatte' / pakṣābhāvaprasaṅgācca / ata' sādhyābhāva eva vyāvṛttiṃ niyantuṃ sarvadaiva vaidharmyavacanamarthavat / sati hi tasminnagnyabhāve dhūmo na bhavatītyāveditaṃ, bhavatīti ||135|| etadapi dūṣayati---tattu mandaphalamiti / tadidaṃ vaidharmyavacanamevaṃ kriyamāṇaṃ mandaphalamityartha' / kathaṃ mandaphalamata āha--- yasmāditi / kiṃ nirūpitamata āha--- vyāpākabhāvamātraṃ hīti / agnimān parvata iti pakṣavacane nirūpitamidam,--- yathā 'niyamastadvipakṣācca kalpyate nāvirodhina' iti / ata' sādharmyadṛṣṭānte 'pi vyāpyā dhūmādervyāpakābhāvanivṛtti mātremeva darśayitavyam, nānyamātranivṛttiriti ||136|| etadeva dṛṣṭāntavacanenopapādayannupasaṃharati---tasmāditi / tadiha--- pratijñāhetusādharmyadṛṣṭāntākhyāstrayo matā' / vākyasyāvayavā' prāyo mīmāṃsakamate satām|| etacca bhāṣyakāreṇa svayamevopadarśitam / dṛṣṭāntahetusādhyārthapadatrayanibandhanāt|| iti ||137|| atra bhāṣyam--- 'tattu dvividhaṃ pratyakṣato dṛṣṭasambandhaṃ sāmānyato dṛṣṭasambandhaṃ ca / tatra pratyakṣato dṛṣṭasambandhaṃ yathā--- dhūmākṛtidarśanādagnyākṛtivijñānaṃ, sāmānyato dṛṣṭasambandhaṃ ca yathā--- devadattasya gatipūrvikāṃ deśāntaraprāptimupalabhyāditye 'pi gatismaraṇam' iti / anena prameyadvaividhyādanumānadvaividhyamuktamiti / atra kecinnītijñaṃmanyā avadhṛtasvalaśraṇameva kvacidanumānena sāmānyato gṛhyata iti manyante / tadabhramāpanayāya bhāṣyakāreṇedamuktam--- 'tattu dvividham, adṛṣṭasvalakṣaṇaviṣayamapyanumānamasti kriyādiṣvi'ti / kathaṃ punaradṛṣṭasvalakṣaṇena sambandhadarśanam, utpattimata' phalasya darśanāt / yadyapyanavadhṛtasvalakṣaṇena vastunā viśeṣata' sambandho 'navagata', sāmānyatastu dṛśyate / sarvaṃ hi kādācitkaṃ phalaṃ kutaścidāgantukādutpattimato jāyamānaṃ dṛṣṭam, tantusaṃyogebhya iva paṭa' / ato devadattasya bhūtapūrvottaradeśavibhāgasaṃyogau kadācidupalabhyāgantuka' ko 'pi heturanumīyate / tadidaṃ sāmānyato dṛṣṭasambandhamanumānamācakṣate pratyakṣānupalakṣitapūrvasvalakṣaṇaviṣayatvāt / agnyādiṣu tu pratyakṣata' svalakṣa āvadhāraṇāt prāk pratyakṣato dṛṣṭasambandhamanumānamāhu' / na ca dravyameva saṃyogavibhāgayo' kāraṇamiti vaktavyam / satyapi tasminnabhāvāt / na ca dravyāntarāgama eva śakyeta kalpayituṃ, tasya pūrvadravyapratyabhijñayā bādhitatvāt / na ca sadṛśāparāparotpattivipralabdhā bhedaṃ na budhyanta iti sāmpratam, deśādibhede 'pi tadabuddheraviparyayāt / uktaṃ ca vivaraṇakāreṇa --- 'kṣamabhaṅgastu pratyabhijñānāgnirākriyata eva / ato dṛṣṭakāraṇasambhavādadṛṣṭaṃ kimapi saṃyogavibhāgayo' kāraṇamanumīyate / tacca karmetyākhyāyate / ata eva pradeśāntareṣvapi karmāpratyakṣameve'ti / bhāṣyakāro darśayati--- yathā vakṣyati"na hi te pratyakṣe"iti / 'yadāśrayaṃ deśāntaraṃ prāpayati tatkarmetyucyata' iti ca / vyaktameva deśāntaraprāptiphalonnīyamānatvameva karmaṇo darśayatīti siddhaṃ kriyādīnāṃ sāmānyato dṛṣṭānumānaikaviṣayatvam / evaṃ ca prameyadvaividhyādanumānadvaividhyopapattiriti ye vadanti tān pratyāha---dvaividhyaṃ nopapannamiti / idamuktaprakāraṃ dvaividhyamanupapannamiti bhāva' / kathamanupapannamata āha--- yathaiveti pādatrayeṇa / yathā khalvagnidhūmākṛtyo' pratyakṣayo' pratyakṣadṛṣṭa' sambandho, bhavati evaṃ gitaprāptyākṛtyo', tayorapi pratyakṣatvāt / pratyakṣadṛṣṭa' sambandha' gatiprāptyostathaiva hi // msv_5,4.138 // pratyakṣameva hi vayaṃ deśāntaraṃ prāpnuvantaṃ devadattaṃ gacchatīti manyāmahe / neyaṃ jātyādivikalpanābhya' karmakalpanā viśiṣyate / tadvadevendriyānvayavyatirekānuvidhāyitvādaparokṣanirbhāsācca / nanu devadatte deśasaṃyogavibhāgātiriktamaparaṃ karmaṇa' kimapi rūpamaparokṣamīkṣamahe / phaladarśanenaiva tadanumīyate / jātervā vyaktito vya(tiriktā) yā' kiṃ rūpamanubhūyate, yadasau pratyakṣaviṣayatayāvasīyate / rūpameva sā vyakte', kimasyā rūpāntareṇeti cet, karma vā kimarūpam / idamapi hi tato na bhidyata eva / āgantukaṃ tu kevalam / ato jātikalpanāvat karmakalpanāmapi pratyakṣapakṣa eva nikṣipanta' pañcadhā savikalpakaṃ pratyakṣaṃ vibhajāmahe / āha ca--- "na hi dṛṣṭipathaṃ prāptaṃ devadattaṃ nirūpayan / paṭhana kāvyaṃ svasaṃjñoktaṃ parokṣamiva budhyate ||" iti / phalānumeye tu karmaṇyādityavad devadattavat pratītiprasaṅga' / na caiṣa devadattamiva calantaṃ spandamānamādityamapi paśyatīti dṛśyate / sthiraṃ hi sarvadā tanmaṇḍalamavalokyate / saṃyogavibhāgau tu tasyāpi pratīyete eveti tulya(va?svā)t tābhyāmubhayatrāpyānumānika' pratyayo bhavet / api ca vibhāgopakrame saṃyogāvasāne ca karmaṇi tata unnīyamāne gacchatīti vartamānanirbhāsa' pratyayo na bhavet, atītaṃ hi tat, tadā kathaṃ vartamānākārabuddhigocaro bhavati / jalapravāhaniścaleṣu matsyeṣu nirantarotpadyamānajalāvayasaṃyogavibhāgāvagamādānumānikī, gatisaṃvidupajāyeta / sthāṇau ca śyenaviyukte śyena iva karmānumīyeta / tataśca so 'pi gacchatīti buddhiviṣayatāmāpadyeta / yadi mataṃ na vibhāgamātrāt karmānumānam, api tarhi vibhāgapūrvākāt saṃyogāditi / eva tarhi yadaika' śyenaviyukta' sthāṇuranyena saṃyujyate tatra prasaṅga' / calitvāvasthite ca devadatte / yadi tūcyate yo 'yamutpatata' śyenasya deśāntarasaṃyoga' tasya sthāṇusamavetena karmaṇā niṣpattyasambhavānna tatra karmānumānamiti / kalpyatāṃ tarhi śyene 'pi karma, sthāṇau tu prasaṅgānativṛttireva / niyataṃ hi pratibaddhadṛśa' smṛtapratibandhasya pratibnadhakavijñānam / asti ca sthāṇau kāraṇapribaddhaphaladarśanamiti nānumodaya' śakyate / niroddhum / śyenasamavāyinaiva karmaṇā sthāṇāvapi saṃyogavibhāgopapattau na tadgatakarmānumānamiti cet tanna / na hi prayojanānusāriṇyamanumānavyavasthā / vyāptaṃ hi liṅgaṃ yatra yatra dṛśyate tatra tatra vyāpakamupasthāpayati / arthāpattirhyanyathopapattyā parihriyate nānumānam / yadi tvavicchannotpattaya' saṃyogavibhāgā' kriyānumāne kāraṇam, evaṃ tarhi na kācid gatiranumīyeta, bhaviṣyatsaṃyogavibhāgānāṃ pramāṇāgocaratvāt / prathamaṃ ca katipayānāmevāvagate' / atha svadeśasaṃyogavibhāgahetukaṃ kriyānumānam / na ca sthāṇo' śyeno deśa ityucyate / evamapi matsyeṣu prasaṅgānativṛttireva, teṣāṃ hi jalaṃ svadeśa eva / parokṣavyomavādināṃ ca vihaṅgame gacchatīti kriyāpratyayānupapatti', vyomasaṃyogavibhāgayorapratyakṣatvāt tābhyāṃ tadanumānānupapatte' / na ca viyadvitatālokāvayavasaṃyogavibāgāvagamanibandhano vihaṅgame calatīti pratyaya', santamase 'pi bhāvāt / na ca tamo nāma kiñcidvastvasti bhavatsiddhānte, bhāso 'bhāvamātrtavāttasya / atastatsaṃyogavibhāgahetuko 'pi na kriyāvasāya' śakyate samādhātumiti na pratyakṣe karmaṇi dvaividhvopapatti' / yā tu 'na hi te pratyakṣe' ityapratyakṣatoktā, tāṃ tatraivānyathā vyākhyāsyāma' "rūpaśabdāvibhāgam" iti ca vadatā sūtrakāreṇa pratyakṣameva krametyāsthitam / apūrvādhikaraṇe ca"karmaṇo rūpamupalabhāmaha"iti vacanaṃ yathācoditavitatapūrvāparībhūtābhivyaktāvasthitakarmarūpānupalabdhyabhiprāyameva / itarathā hyupalabdhimātrapratiṣedhe śaśaśṛṅgādivannityābhāva eva karmaṇo bhavet / na hi tatra pratyakṣopalabdhimātrameva pratiṣiddham / 'yadāśrayaṃ deśāntaraṃ prāpayatī'ti ca na phalānumeyatvābhiprāyam / kiṃ tarhi? āśrayasya deśāntaraprāpakatvarūpeṇa na svarūpata' karmāstītyapūrvātmanā karmaṇo 'vasthānaṃ darśayati / 'ihāpi devadattasya gatipūrvikāṃ deśāntaraprāptimupadityayorubhayorapi karmaṇo 'numeyatvāt kena viśeṣeṇāditye gatyanumānaṃ sāmānyato dṛṣṭatayodāhriyate / devadatte 'pi hi sāmānyato dṛṣṭādeva gatisiddhi' / ato naivaṃvidhaṃ granthato yuktito vā ghaṭata iti sūktamanupannamiti / pratiyoginorhi parasparamasaṅkare dvaividhyaṃ bhavati / iha tu yat āditye 'nupalabdhiścenna deśe 'pyadhunātane / kvacit tatropalabdhiśced devadatte 'pi dṛśyatām // msv_5,4.139 // yadi dharmyantarāpekṣā tatra sāmānyadṛṣṭatā / syādagnidhūmacayo' saiva tasmādevaṃ pracakṣate // msv_5,4.140 // pratyakṣadṛṣṭasambandhaṃ yayoreva viśaṣayo' / pratyakṣadṛṣṭasambandhasya pratiyogitayopāttaṃ sāmānyato dṛṣṭasambandhaṃ tatrāpi gatiprāptyākṛtyo' pratyakṣadṛṣṭa eva sambandha iti na pratiyoginorasaṅkara iti ||138|| yadi tu dṛṣṭānte pratyakṣatāyāmapi pakṣīkṛtādityagaterapratyakṣatvāt na pratyakṣadṛṣṭa' sambandha ityucyate / tadetadāśaṅkate tāvat---āditye 'nupalabdhiścediti / idānīṃ dūṣayati--- neti / kāraṇamāha---deśe 'pyadhunātana iti / deśe 'pyadhunātane--- samprati pramīyamāṇe, apratyakṣatopalabdhirevetyartha' / yadi tvagnidhūmākṛtyo' kvacinmahānasādau apratyakṣopalabandhiriṣyate sā tarhi devadatte 'pi gate' pratyakṣatvādastītyāha---kvaciditi ||139|| evaṃ tāvat pratyakṣato dṛṣṭatā sāmānyato dṛṣṭatayā saṅkīryate ityuktam / idānīṃ sāmānyato dṛṣṭatāpi pratyakṣato dṛṣṭābhimatāgnyākṛtyanumāne saṅkīryata ityāha--- yadīti pādatrayeṇa / yadi hi devadattādidharmyantarāpekṣaivāditye gatyanumānasya sāmānyato dṛṣṭaṣyate, sā tarhi mahānasādidharmyantarāpekṣayāgnidhūmayorapi gamyagamakatvenāvasthitayo' prāpnotyeva / sāmānyato hyavivakṣitadeśādibhedamidamavagataṃ dhūmavānagnimāniti, yathā deśāntaraprāptyadhikaraṇaṃ gatyadhikaraṇamiti / ata' pratiyogitvarahitamevedatasmādevaṃ pracakṣata iti / yathoktadvaividhyāsambhavādevaṃ vakṣyamāṇaprakāreṇa dvaividhyaṃ varṇanīyamiti bhāva' ||140|| tatra pratyakṣasambandhaṃ tāvadudāharati--- pratyakṣeti budhyate 'ntena / yadā hi yayorevagnidhūmaviśeṣayo', gomayendhano 'yamagni'--- gomayamindhanamasyeti gomayendhanatajjanyaviśeṣādimati' kṛtā // msv_5,4.141 // taddeśasthena tenaiva gatvā kālāntare 'pi tam / yadāgnirbudhyate tasya parvabodhākat puna' puna' // msv_5,4.142 // sandihyamānasabhdāvavastubodhāt pramāṇatā / viśeṣadṛṣṭametacca likhitaṃ vindhyavāsinā // msv_5,4.143 // ākṛtyoreva caiṣeṣṭā vyavacchedena kenacit / hetusādhyavyavastheti viśeṣo nopadarśita' // msv_5,4.144 // bahuvrīhi', tajjanyo 'yaṃ dhūmaviśeṣ iti ca prāk pratyakṣeṇa matiṃ kṛtvā punaśca kiyatā vilambanenānyatra kvacid katvā gata' san taddeśasthena tenaiva dhūmaviśeṣeṇa tamevāgniviśeṣaṃ budhyate, tadā tatpratyakṣadṛṣṭasambandhamanumānaṃ bhavatītyartha' / anena ca viśeṣadṛṣṭameva pratyakṣadṛṣṭaśabdenocyata iti vyākhyātam / pratyakṣaśabdena hi viśeṣo lakṣyate / pratyakṣeṇa hyayamevaṃvidho 'vāntaraviśeṣo gomeyandhanatajjanyatvādirūpa' śakyate 'vagantum / na pramāṇāntareṇa / tadadvāreṇa tvanumānasyāpi tādṛśo viśeṣo viṣayo bhavatīti yuktaiva pratyakṣaśabdena viśeṣalakṣaṇā / viśeṣadṛṣṭaṃ ca sāmānyato dṛṣṭasya bhavati pratiyogīti dvaividhyopapattiriti bhāva' / nanu viśeṣadṛṣṭaṃ nāma(na) pramāṇabheda'o / na cedaṃ pramāṇam,gṛhītaviṣayatvāt / taddeśasthitenaiva hi dhūmena tasminneva deśe sa eva gomayendhanajanyāgniranumīyate / ato deśabhedābhāvādaprāmāṇyameva, ata āha---tasyeti pādatrayeṇa / tasyaivaṃvidhasya pratyakṣadṛṣṭasya sandihyamānasadbhāvavastubodhāt pramāṇatā bhavati / yadyapi deśabhedo nāsti / kālabhedāttu saṃśayānasya saṃśayocchedadvāreṇa prāmāṇyamavihatamiti / etacca vindhyavāsināpi viśeṣadṛṣṭatvenodāhṛtamityāha--- viśeṣadṛṣṭamiti ||143|| yadi viśeṣadṛṣṭodāharaṇamidaṃ kathaṃ tarhi bhāṣye ākṛtigrahaṇam / evaṃ hi viśeṣa eva darśayitavyo bhavet / ata āha---ākṛtyoreveti / ayamartha'---kenacidgomayondhanatvādināvāntaraviśeṣeṇopadarśitayorākṛtyo agnidhūmāntaratve ca vācye sāmānyato mitau / sāmānyadṛṣṭamekāntādatretyāditya ucyate // msv_5,4.145 // pratyakṣaviṣayatvaṃ ca sāmānyasya prasādhitam / vastutvaṃ cātra heturvā dvayasyāpyabhidhīyate // msv_5,4.146 // revātra hetusādhyatvam / evaṃ hyatra pratyaya' / sa evāyamadya yāvadanuvartamāno gomayendhanavikārasya dhūmasyākāro dṛśyate / ata eva tadindhanayoniragniranuvartata ityato nānupapannamākṛtigrahaṇamiti ||144|| yadyevamavivakṣitāvāntaraviśeṣamagnidhūmāntarameva sāmānyato dṛṣṭodāharaṇatayā vācyam / kimādityodāharaṇena / ata āha---agnidhūmāntaratve ceti / yathā hyagnidhūmākṛtyostuṇadārugomayenthanādijanmā suvyakto viśeṣa' sarvapramātṛsyasaṃvedyo bhavati, naivaṃ gatiprāptyākṛtyo' / ata' prāptyākṛtimātrād gatyākṛtimātrānumānamāditya ekāntata' sāmānyato dṛṣṭasambanthamiti yuktamevādityodāharaṇamiti ||145|| kiṃ puna' sāmānyata' sambandhagrahaṇe pramāṇam / na hyagṛhītayo' sambandhino' sambandhagrahaṇamasti / na ca sāmānyayo' pratyakṣagrahaṇaṃ sambhavati / tasya svalakṣaṇaikaviṣayatvāt / nānumānamanavasthāpātāt / ata āha---pratyakṣaviṣayatvamiti / bhavedanavasthā,vadyanumānena sāmānyagrahaṇamiṣyate / tasya tu savikalpakasiddhau pratyakṣaviṣayatvamupapādyānta upasaṃhṛtaṃ 'pratyakṣatvamata' siddhaṃ sāmānyasye'ti / nanu yastveva na sāmānyaṃ kiñcidasti nāma / tasya bhinnābhinnasyānirūpaṇādata āha--- vastutvaṃ ceti / vastutvamapyākṛtigranthe vistareṇa pratipādadayiṣyate / pratyakṣaviṣayatāpratipādanena ca pratyakṣe 'pi prasādhitaprāyameva / atra ca 'asti sāmānyavastuṣvi'tyanvayopapādanāya sāmānyasya vastutvamupanyaśrastameva / ayaṃ tu hetukathanārtha' punarupanyāsa iti / yastu haituko na hetumantareṇa pramāṇāntarasiddhāvādriyate / taṃ prati hetunaivobhayamupapādayiṣyāma ityāha---atreti ||146|| dhumādagnyanumānasya vastvālambanatā bhavet / abhāvānyapramāṇatvāt svārthe śrotrādibudhdivat // msv_5,4.147 // sāmānyasya ca vastutvaṃ pratyakṣagnāhyatāpi ca / abhāvānyaprameyatvādasādhāraṇavastuvat // msv_5,4.148 // tatra vastutvaprasādhanārthaṃ tāvad hetumāha---dhūmādagnyanumānasyeti / bauddhā hyavastusāmānyālambanamanumānamācakṣate / sāmānyasya vikalpākāramātrābhyupagamāt / ata eva bhrāntirevānumānaṃ, sambandhabalena svalakṣaṇarūpamupasthāpayatīti pramāṇityāhu' / tāneva pratīdamucyate--- vastvālambanamanumānabhabhāvānyapramāmatvāt yathā svārthe śrotrādibuddhi' / yā hi svaviṣaye śrotrādibhirindriyairbuddhirjanyate, sā vastvālambanaivapa / yena ca yadindriyaṃ sannikṛṣyate sa tasya svārtha' prāpyakāritvādindriyāṇām / tadiha mṛgatṛṣṇādijñānanirākaraṇārthaṃ svārthaviśeṣaṇam / aviśeṣeṇopādāne tu nābāvānyapramāṇatvasya vastvālambanatayā vyāpti' kathitā bhavet / bhrāntīnāmubhayavikalatvāt / na hi tā' pramāṇam / na ca vastvālambanā' / anyasamprayuktendriyasyahi tā anyaviṣayā jāyante / ūdṛśameva jñānamavastvālambanaṃ, na punaratyantāsadartham / evaṃ vastvālambantve 'numānasya sādhite arthāt sāmānyaṃ vastvityuktaṃ bhavati / idaṃ cāvastvālambatvamanumānasyārthapadaṃ prayuñjānena bhāṣyakāreṇa nirākṛtam / anarthaviṣayamanumānamiti bauddhā manyante / yadvaditi(?) svapratibhāse 'narther'thādhyavasāyena pravartamānā bhrāntirapyarthasambandhena pravṛttestadavyabhicārāt pramāṇamanumānamiti, teṣāmidamuttaram artha' sāmānyamanumānasya viṣayo bāhya eva / na vikalpākāramātramityākṛtigranthe vistareṇa pratipādayiṣyata iti ||147|| evamarthād vastutvaṃ prasādhyāhratya prasādhayati---sāmānyasya ca vastutvamiti / sāmānyaṃ vastu abhāvānyaprameyatvādasādhāraṇavastuvaditi vakṣyamāṇena sambandha iti / pratyakṣaviṣayatāmidānīṃ prayogeṇa darśayati--- pratyakṣeti pādatrayeṇa / yadabhāvānyaprameyaṃ tat pratyakṣeṇa gṛhyata eva / yathā saugatānāmevāsādhāraṇaṃ vastviti ||148|| sāmānyaṃ nānumānena vinā yasya pratīyate / na ca liṅgavinirmuktamanumānaṃ pravartate // msv_5,4.149 // asāmānyasya liṅgatvaṃ na ca kenacidiṣyate / na cānavagataṃ liṅgaṃ kiñcidasti prakāśakam // msv_5,4.150 // tasya vāpyanumānena syādanyena gati' puna' / tadutpattiśca liṅgāt syāt sāmānyajñānasaṃhatāt // msv_5,4.151 // tasya cāpyanumānatvād bhavelliṅgena codbhava' / anumānāntarādeva jñānenaivaṃ ca kalpane // msv_5,4.152 // liṅgaliṅgyanumānānāmānantyādekaliṅgini / katiryugasahasreṣu bahuṣvapi na vidyate // msv_5,4.153 // atha sāmānyabhūte 'pi liṅge 'nyasmād gitarbhavet / pramāṇādapramāṇād vā tathā liṅgigatirbhavet // msv_5,4.154 // bauddhānāmeva tu sāmānyamanumānaikaviṣayaṃ manvānānāmanavasthā prasajyata ityāha--- sāmānyamiti pañcabhi' / nigadavyākhyāto grantha' ||149--153|| yadi tūcyate liṅgabhūtasāmānyagrahaṇārthamanumānāpekṣāyāmanavasthā bhavati, na tadagrahaṇārthamanumānamapekṣyate, dhūmādisvalakṣaṇadarśanaprabhavavikalpavedyatvāttasya / na cāsāvapramāṇam, arthakriyāsamarthavastupratilabhāt / na ca pramāṇamanarthaviṣayatvāt / ato 'nirvacanīyavikalpasiddhatvāt liṅgasya nānavasthā bhavatītyāśaṅkyāha---atheti / ayamabhiprāya'--- na tāvat pramāṇamapramāṇaṃ ca jñānaṃ sambhavati / viruddhasvabhāvayorekatra pratiṣedhe 'nyatarāpatteraparihāryatvāt / apramāṇasya ca prameyavyavasthāpanāśakteravaśyaṃ pramāṇameva tajjñānamabhyupagantavyam / pratyakṣānumānānabhyupagamācca pramāṇāntaramevāpadyeta / evamapyanumānasya nityoccheda' prasajyate / pramāṇāntarameva syāt sāmānyasyāvabodhakam // msv_5,4.155 // apramāṇāvabuddhādvā liṅgālliṅgini yā mati' / sāpi mithyā bhavennityaṃ bāṣpajātāgnibuddhivat // msv_5,4.156 // nanvapramāṇabhūtāpi sambandhasmṛtiriṣyate / yathā liṅgigatau hetustathā liṅgagatirbhavet // msv_5,4.157 // tatra yatpūrvavijñānaṃ tasya prāmāṇyamiṣyate / tadusthānamātreṇa smṛte' syāccaritārthatā // msv_5,4.158 // pramāṇāntaraṃ ca sadyathā talliṅgaṃvedane pramāṇamiṣyate, evaṃ liṅginyapi prāpnoti / evaṃ ca vakṣyamāṇaprasaṅgo bhavet / pramāṇādapramāṇādveti vadannanirdhāritobhayarūpatāṃ vikalpasya darśayati ||154|| astu tarhi liṅgino 'pi tathaivāvagama', ko doṣa', ata āha---evamapīti / ayamabhiprāya'--- anavastāmapi prasañjayatāmasmākamanumānocchedāpādanamabhimatam / pramāṇāntarābhyupagame 'pi cānumānocchedo bhavatyeva / tadeva hi pramāṇaṃ tadā sarvasya liṅgaliṅgisāmānyasyāvabodhakaṃ bhavediti ||155|| yadi tvekarūpābhyupagame 'pramāṇatvameva liṅgajñānasyeṣyate,tato 'pramāṇāvagatālliṅgālliṅgijñānamapi mithyā bhavet / bāṣpādiva dhūmasaṃviditādagnijñānam / evaṃ ca nānumānamiti / sa evānumānasya nityoccheda ityabhiprāyeṇāha--- apramāṇāvabuddhāditi ||157|| atra codayati---nanviti / yathā hyapramāṇameva sambandhasmaraṇaṃ pramāṇakāraṇamiṣyate tathā liṅgajñānamapi bhaviṣyatītyartha' ||157|| pariharati---tatreti / smatirhi pūrvajñānād bhavantītadupasthāpanadvāreṇānumāyāmupayujyate / tacca pramāṇameveti tadanusārī nirṇayo yukta iti ||158|| na tu liṅgagatau kiñcit pramāṇamupapadyate / tadabhāvāt smṛtiścātra na kathañcit pravartate // msv_5,4.159 // smārthametadabhedena vijñānamiti yo vadet / tasya vandhyāsute 'pyasti nūnaṃ smaraṇaśaktatā // msv_5,4.160 // na cāsādhāraṇor'thātmā sāmānyajñānakāraṇam / yasmānnāsyāvinābhāvastena dṛṣṭa' kathañcana // msv_5,4.161 // na caiṣa prakāro liṅgagatau sambhavatītyāha---na tviti / na hyatra prāgapi liṅgāvagame pramāṇaṃ kiñcidupapadyate, yat pramāṇajñānenopasthāpyata iti / na ca liṅgajñānamapi smṛtireveti vācyam / pūrvapramāṇābhāvādevetyāha--- tadabhāvāditi ||159|| nanu nirvakalpagṛhītadhūmādisvalakṣaṇapariprāpakatayā liṅgajñānamapi smṛtireva / ato 'trāpi nirvikalpapramāṇāntarato nirṇayo yukta eva / ata āha---smārtamiti / yathā samprati sambandhajñānaṃ gṛhītaprāpakatayā samaraṇam, evametadapi liṅgajñānaṃ nirvakalpakagṛhītaprāpakatayā tadabhedena smārtamiti yo vadati tasya vandhyāsutre 'pi smaraṇaśaktiranivāritā / gṛhītaviṣayā hi smṛtiriti sthiti' / na ca liṅgasāmānyajñānaṃ nirvakalpakagṛhītasvalakṣaṇālambanamiti kathaṃ smṛti' / yadatra prakāśate tanna gṛhītaṃ, yacca gṛhītaṃ sanna prakāśata iti na smṛtitvam / agṛhītagocarāyāṃ tu smṛtau vandhyāsute 'pi smaraṇaprasaṅga iti ||160|| nanvanumānena liṅgasāmānyajñāne 'navasthā bhavati, yadi sāmānyātmakameva liṅgaṃ tadagrahaṇārthamiṣyate, tasyānumānavedyatvāt / asādhāraṇa evārthātmā sāmānyajñāne liṅgaṃ bhaviṣyati, sa ca pratyakṣa eveti nānavasthā / ata āha---na ceti / kiṃ na kāraṇamata āha---yasmāditi / dṛṣṭāvinābhāvaṃ liṅgaṃ bhavati / na cāsya tena sāmānyenāvinābhāva' kathañciddeśata' kālato vā dṛṣṭa' / asādhāraṇasya bhāvāntareṣvanusyūtyasambhavādekatra dṛṣṭasya ca tatraiva niruddhatvāditi ||161|| syādvā sambandhadṛṣṭyāsau sāmānyaṃ kṛtakatvavat / nahyasādhāraṇaṃ vastu pūrvatreha ca vidyate // msv_5,4.162 // na cāpyavyapadeśyasya vikalparahitasya ca / vinā pūrvānusandhānālliṅgatvamupapadyate // msv_5,4.163 // kalpyante ca viśeṣā ye te 'pyaliṅgamananvayāt / etasmādeva heto' syāt tajjñānasyāpyaliṅgatā // msv_5,4.164 // sāmānyarūpatāyāṃ vā tathaivānavadhāraṇam / sambandhadarśanābhyupagame va kṛtakatvādivat sāmānyarūpatāpattirityāha---syādveti / atra kāraṇamāha---nahīti ||162|| itaścāsādhāraṇor'thātmā na liṅgamityāha---na ceti / dhūmādarhidhūmo 'yamityādivikalpāspadīkṛto 'gnayāderliṅgamiti dṛṣṭam / asādhāramastu kenacidrūpeṇāpyavyapadeśya' kathaṃ liṅgaṃ bhavediti / liṅgatvaṃ nopapadyata iti vakṣyamāṇena sambandha iti / nanu tiraścāmasatyeva śabdollekhe 'sādhāraṇarūpadarśināmevānumānaṃ dṛṣṭamato nāvyapadeśyatvādaliṅgatvamata āha---vikalpeti pādatrayeṇa / ayamabhiprāya'---- mā nāma tiraścāṃ śabdollekho bhavet, arthavikalpastu teṣāmapi pūrvāparānusandhānātmako 'styeva / ato yuktameva teṣāmanumāne 'vyapadeśyasyāpi kathaṃ liṅgam / na hi so 'yamityānārūḍho buddhau dhūmo 'gnerliṅgaṃ bhavati / na caivamasādhāraṇe sambhavati, pūrvāparānusandhānāgocaratvāt tasyeti ||163|| asmanmate 'pi ye 'sādhāraṇātmāno dhūmādayo viśeṣā vikalpyante te 'pyanvayābāvādaliṅgaṃ, kimaṅga punarnirvikalpakaikagocaro 'sādhāraṇor'thātmā ityāha---kalpyantaiti / anvayābhāvādevāsādhāraṇajñānamapi liṅgisāmānyajñāne na liṅgamityāha--- etasmādeveti ||164|| yadi tvanvayasiddhyarthamasādhāraṇasya sāmānyarūpateṣyate, tato liṅgasāmānyagrahaṇa ivānavasthāprasaṅgāt tasyāpyanavadhāraṇamityāha--- kvacidvā dṛṣṭasambandhe sarva' pratyāyako bhavet // msv_5,4.165 // sambandhānubhavo 'vaśyameṣitavyaśca liṅgina' / anumānapravṛttestu prāṅmānaṃ tatra nāsti te // msv_5,4.166 // nacāpi vāsanāmātrālliṅgajñānasya sambhava' / liṅgijñānaṃ ca tadvat syāt trirūpālliṅgato na tat // msv_5,4.167 // sāmānyeti / yadi tu kasmiṃścidevāsādhāraṇe sāmānyena jñātasambandhe 'nyadarśināpi sāmānyamanumīyate / evaṃ tarhi sarva eva sarvasya pratyāyako bhavet / aviśeṣādityāha---kvacideti ||165|| evaṃ tāvanna liṅgāvadhāraṇe pramāṇamastītyuktam / idānīmanvayamagrahaṇakāle liṅgijñāne 'pi na kiñcit pramāṇamastītyāha--- sambandhānubhavaiti / nāgṛhīte liṅgini tatsambaddhaṃ liṅgaṃ śakyate 'vagantum / na cānumānapravṛtte' prāk tasmin sāmānyātmani bhavata' kiñcit pramāṇamastyasmākamiva pratyakṣam, ato lliṅginyapyavagamyamāne 'navasthāprasaṅga ityabhiprāya' ||166|| nanvanādikālīnavāsanāmātranibandhana evāyaṃ liṅgaliṅgisaṃvyavahāra', kimihātinirbandhena / kācideva hi vāsanodbhūtā kiñcilliṅgākāraṃ vikpamāvirbhāvayantī kiñcidevānumāsaṃvyavahāraṃ pravartayati / yathāhu'---'sa evāyamanumānānumeyavyavahāro buddhyārūḍhena dharmadharminyāyena , na bahi' sadasattvamapekṣata' iti, ata āha---na cāpīti / na vāsanāmātranirmitaṃ liṅgajñānam / vāsanā hi pūrvānubhavāhita' saṃskāra' / nāsau lihgasāmānyasya śaśaviṣāṇādivadatyantāsata' sambhavatīti kathaṃ vāsanāmātrālliṅgajñānasya sambhava iti / tannibandhane liṅgajñāna iṣyamāṇe tadvadeva liṅgijñānopapattarenarthakaṃ trirūpāliṅgator'thadṛganumānamityanumānaprāmāṇyāśrayaṇamityāha---liṅgijñānaṃ ceti ||167|| yatrābāvasya liṅgatvaṃ na cāsāvānumānika' / pramāṇāntaragamyatvāt tatra doṣo na jāyate // msv_5,4.168 // pratyakṣāvagatālliṅgād yasya liṅgigatirbhavet / tasya nāto 'dhikaṃ kiñcit prārthanīyaṃ prasajyate // msv_5,4.169 // yatrāpyanumitālliṅgālliṅgini grahaṇaṃ bhavet / tatrāpi maulikaṃ liṅgaṃ pratyakṣādeva gamyate // msv_5,4.170 // liṅgatvaṃ kakṛtakatvādau kriyāyā' kārakasya vā / pratyakṣatvaṃ ca tasyeṣṭamiti dūraṃ na gamyate // msv_5,4.171 // nanviyamanavasthā meghābhāvena vṛṣṭhyabhāvānumāne bhavato 'pi samānaiva, abhāvasyānupalabdhiliṅgatvāt / sātīyaliṅgāntarāpekṣāyāmanavasthāpadyate / ata āha---yatreti / yatra hi vṛṣṭyabhāve meghābhāvo liṅgaṃ nāsāvanumeya', abhāvākhyapramāṇāntaragamyatvāt / ato nātra tulyajātīyāpekṣānibandhano 'navasthādoṣo jāyata iti ||168|| pratyakṣasāmānayvādināṃ tu na na' kācidanavasthetyāha---pratyakṣāvagatāditi / ata' pratyakṣādityartha' ||169|| anumitānumāne tarhyanavasthā, ata āha--- yatrāpīti / pratyakṣā hi deśāntaraprāptirmaulikaṃ mūle bhavaṃ liṅgaṃ, tena gatimanumāyāditye gatisādhane 'numīyamāne nāvasthetyabhiprāya' ||170|| nanvanitya' śabda' kṛtakatvāt, kṛtakatvaṃ catatra darśanādityevaṃ karmānantarabhāvitayā kṛtakatve sādhyamāne karmaṇo 'pi hetvantarādanumāne 'navasthā bhavedata āha--- liṅgatvamiti / "kṛtakatvānumāne hi karmaike tatra darśanād" / iti kārakavyāpārāntarabhāvitvaṃ liṅgamuktam / tatra ca kārakāviśiṣṭā kriyā tadviśiṣṭaṃ vā kārakamantarabhāvitāṃ viśiṣalliṅgamāpatati / ubhayaṃ evaṃ śabdaupamānādau sāmānyaśrayatā yata' / taddausthityena dausthityaṃ sarvatrāta' prasajyate // msv_5,4.172 // tasmātpratyakṣapūrvatvaṃ pramāṇāntara iṣyate / pratyakṣatvaṃ ca sāmānye nānyatā hi gatirbhavet // msv_5,4.173 // pratyakṣālambanatvaṃ ca viśeṣasya kathaṃ bhavet / yadā vastvamtarāpekṣa' sāmānyāṃśa' sa kīrtyate // msv_5,4.174 // rūpādayo hi sāmānyaṃ sarve nīlādyapekṣayā / svaviśeṣānapekṣyātha nīlādīnāṃ samānatā // msv_5,4.175 // ca tatpratyakṣam / kriyāyāstāvat pratyakṣatvamanantarameva sādhitam / kārakamapi tadvat pratyakṣameva / śaktistu parokṣā / sā ca na tāvadiha liṅgam / na cānumeyā / ata' kriyākārakayorubhayorapi pratyakṣatvānna dūragamanam / anumeyakarmavādināmapi hi phalāvadhyavasthānānnānavasthā, nitarāmasmākamiti ||171|| evaṃ tāvadanumāsyāsati sāmānyasya vastutve pratyakṣatve ca dausthityamuktam idānīṃ sarvameva pramāṇajātaṃ sāmānyasya dausthitye dusthitamāpadyeta teṣāmapi sāmānyaśrayatvāt / na ca tadapramāṇaṃ vakṣyamāṇanayāyādityabhiprāyeṇāha--- evamiti ||172|| ato 'vaśyaṃ pramāṇāntarāṇāṃ pratyakṣapūrvakatvameṣṭavyaṃ sāmānyasya ca pratyatvam, itarathā tvanavasthā prāpnotītyupasaṃharati---tasmāditi ||173|| evaṃ tāvat sāmānyasya pratyakṣatvaṃ vastutā copapāditā idānīṃ viśeṣā eva pratyakṣeṇa gṛhyanta iti ye vadanti tān pratyāha---pratyakṣeti / viśeṣo hi yadi tāvadavayavī dravyamabhimata', cāvayavavastvantarāpekṣa' sāmānyāṃśo 'smābhi' kīrtyata iti kathaṃ pratyakṣa iti ||174|| yadi tvavayavirūpādaya eva viśeṣā iṣyante, tadapyayuktam / te 'pi hi svaviśeṣanīlādyapekṣayā sāmānayamevetyāha---rūpādayo hīti / te cāpi tāvat sāmānyaṃ yāvat syu' paramāṇava' / dvyaṇukasyāpi yadarūpaṃ taddhi sādhāraṇaṃ dvayo' // msv_5,4.176 // na cāntyena viśeṣeṇa vyavahāro 'sti kasyacit / na ca pratyakṣatātsaya saṅghāte kevalasya vā // msv_5,4.177 // bhedenāgṛhyamāṇasya nābhedo grāhyatāṃ vrajet / na ca bhinneṣvabhinnatvabuddhergrāhyatvasambhava' // msv_5,4.178 // yadi tu nīlādaya eva viśeṣā iti matam / tanna / teṣāmapyavāntaranīlādyapekṣayā sāmānyarūpatvādityāha---svaviśeṣāniti ||175|| yadi tvekabhramarādidravayanīlimaiva viśeṣa iṣyate, tanna / tasyāpi pakṣādisvāvayavāśritanīlaviśeṣāpekṣayā sāmānyarūpatvāt / pakṣanīlimāpi tadavayavanīlāpekṣayā sāmānyameva / evaṃ ca aparamāṇubhya' prasaṅgo darśayitanya ityāha---te cāpīti / nirbhāgā hi paramāṇava iti tadarūpamasādhāraṇameveti || tebhyastu prāk dvyaṇukarūpamapi dvayo' sādhāraṇamityāha--- dvyaṇukasyāpīti ||176|| nanvastu paramāṇurūpameva viśeṣa', sa eva na' pratyakṣo bhaviṣyatyata āha---na cāntyeneti / vyavahārārthaṃ hi pramāṇamanustriyate, na vyasanitayā / na cāntyena viśeṣeṇa vyavahāra' kasyacidastīti kiṃ tatpratyakṣatayeti / nanūpekṣāphalamapi pramāṇaṃ bhavatyeva, ata āha---na ceti / na na' kaparamāṇūnāṃ rūpaṃ sthūle vartamānānāṃ tantūnāmiva paṭe pratyakṣaṃ vibhaktānāṃ veti na kathañcid viśeṣaviṣayatā pratyakṣasyeti ||177|| nanu paramāṇava eva bhinnā' sañcitā gṛhyante na kāryadravyamekam / ata' kathaṃ tatsāvayaveṣu sāmānyamityucyate / sañcitā eva cānanyavṛttitayā viśeṣāsādhāraṇādipadavācyā iti te pratyakṣā bhaviṣyanti / mā nāmaikaikata' paramāṇurakṣagocaro bhavedata āha--- bhedeneti / eko hi sarvadā sarveṣāṃ ca bāva' prakāśate na paramāṇubhedā' / na ca bhedenāgṛhyamāṇo 'bhedo gṛhyata iti sāmpratam / saṃvidvirodhāditi bhāva' / nanvayameva bhedā samudāyo na vāpyasti bhavatāṃ na ca sarvadā / sarveṣāmasatārthena pratyayotpattisambhava' // msv_5,4.179 // na caikajātiyogena vināsti samudāyatā / samudāye 'pi cāṇutvaṃ naiteṣāmapagacchati // msv_5,4.180 // sāmānyamityadṛśye 'pi tena sāmānya eva na' / vyāsaṅginī bhavatyeṣā dhīrvināpyekakalpanāt // msv_5,4.181 // vagraho yo 'yamabhinnaprakāśa',kiṃ bhedagrahaṇenāta āha---na ca bhinneti / nābhinnākārabuddhibodhyo bheda', bhadābhedavivekānupapatteriti bhāva' ||178|| nanvasatyapyekasmin samudāyālambano / ayamabhinnāvasabhāso bhaviṣyatītyata āha--- samudāya iti / ye hi sāmānyameva sarvajagatsaṃviditamapalapanti kutasteṣāṃ samudāyo nāmārthāntaraṃ, yadālambano 'bhinnapratibhāso bhaviṣyati / api ca sarvadā sarve caikaṃ dravyamavabudhyatnate kathaṃ tadanyathā bhaviṣyatītyāha--- na ca sarvadeti ||179|| kiñcāyaṃ samudāyo 'pi naikajātyā vinopapadyeta / na hi nānājātīyeṣu vṛkṣaghaṭaloṣṭeṣu kasyacit samudāyabuddhirasti / ata' samudāye 'pīṣyamāṇe 'ṇutvasāmānayamabhyupagantavyamāpadyeta bhavatāmityāha--- na ceti / hetau ca' ||180|| nanu nānekāvayavavṛttyanusandhānena vinā tatsāmānyarūpaṃ dravyamabhyupagantuṃ śakyam / na caindriyakaṃ jñānametā(vi?va) ti samarthamavikalpakatvāt tasya / ata āha---sāmānyamitīti / yadyapyekānugamakḷptestannānāvayavavyāsaṅgi dravyaṃ sāmānyamityevaṃ vikalpya na gṛhyate / tathāpi tadekarūpaṃ tāvannirvikalpakenāpi gṛhyata eveti nāpahnotuṃ śakyata iti vyāsajyavṛttyavayavisāmānyanyāyena prativyaktivartino 'pi gotvādisāmānyasyaikandriyakatvaṃ darśayitavyam / tadapi sāmānyamityena rūpeṇāgrāhyaṃ vastuta' sāmānyameva gṛhyate / śabdādismaraṇottarakālaṃ tvanekānugamāvamarśāt sāmānyamiti vikalpya gṛhyate / idaṃ ca savikalpakasiddhāvuktameva / ato naivaṃ vācyam--- astvavayavisāmānysaya svalakṣaṇāparanāmna indriyairgrahaṇam, na tu prativyaktiniveśina iti ||181|| vyāsajya vartamānasya sāmānyasya yathendriyai' / grahaṇaṃ tadvadeva syāt prativyaktiniveśina' // msv_5,4.182 // mīmāṃsakaiśca nāvaśyamiṣyante paramāṇava' / yadabalenopalabdhasya mithyātvaṃ kalpayed bhavān // msv_5,4.183 // samūharūpaṃ pratyakṣamadṛśyai' paramāṇubhi' / yo 'pahanute śaśasyāpi so 'bhāvaṃ śṛṅgato vadet // msv_5,4.184 // ubhayatrāpi pratyayāviśeṣādityāha---vyāsajyeti / tadanenaitadāpāditam-kimidaṃ mudhaiva sāmānyasya pratyakṣatā neṣyate, viśeṣamapi hi pratyakṣamicchadbhirbalātsāmānyameva pratyakṣamāśrayaṇīyam, sarvasya hi sunipuṇaṃ nirūpyamāṇasya rūpāde' sāmānyarūpatvād, dravyasya ca nānāvayavasādhāramasya tādrūpyāt, svattraṃ paramāṇusañcayamātrasya cānupalambhād dravyāpalāpe ca pratyakṣavirodhāt / ato 'vayavisāmānyaṃ tatsamavetāni ca gotvādisāmānyāni sarvāṇyeva pratyakṣāṇi na viśeṣā eveti tātparyam / evamparatvādeva ca pradeśāntarasiddhasāmānyāvayavisāmānyapratyakṣatāpratipādanena na punaruktatā codanīyetī ||182|| nanu bhavadbhirmīmāṃsakaistāvadavasyamabhyupagantavyā' paramāṇava' / atasteṣāmevobhayasiddhānāṃ paramekākārabuddhijananaśaktimātramevopakalpitam / kiṃ dharmikalpanayā / laghīyasī hi tatkalpanāto dharmakalpanā / ata āha---mīmāṃsakaiśceti / ayamabhiprāya' / yaddhi pramāṇenopanīyate, tadasmābhiriṣyate, na ca sthūlaṃ hitvā paramāṇava evākṣajāyāṃ buddhau bhāsante, yattānupetya sthūlamavajānīmahe / tadānuguṇyena tu yadyaṇavo vyā(pa?pā) dyante, bhavantu, na tadvalena mūlabhūtaṃ sthūlamapalapitumutsahāmaha iti ||183|| pratyakṣaṃ tu sthūlamadṛśyai' paramāṇubhi' nihanuvānasya śaśo 'pi tadviṣāṇadhiyā nihnotavya' prāpta ityāha---samūharūpamiti ||184|| samūhaparamārthatve sthite tatsiddhihetukā / yadi nāmāvagamyeta paramāṇvastitā puna' // msv_5,4.185 // tasmād yad gṛhyate vastu yena rūpeṇa sarvadā / tattathevābhyupetavyaṃ sāmānyamathavetarat // msv_5,4.186 // sattādisāmānyamapekṣya sarvaṃ gotvādyasādhāraṇatāmupaiti / tasmādasādhāraṇam akṣagamyaṃ vadan na sāmānyamapahanuvīta // msv_5,4.187 // sāmānyarūpeṇa na gṛhyate cet kiṃ vāstyasādhāraṇabuddhiratra / kimidānīṃ śaśaviṣāṇakalpa' paramāṇava' / netyāha--samūheti / na hyatra kalpanālāghavena pratyakṣasiddho dharmī paratyāgamarhati / siddhe ca tasmistadanuguṇā' paramāṇava iti kena neṣyate / siddhyupāyastu teṣāmanyo nāstīti paramāṇavo nāvaśyamiṣyanta ityuktaṃ bhavati ||185|| ato yadeva vastu sāmānyaviśeṣayoraparokṣaṃ gṛhyate, tat tathaivāparokṣamapahnotuṃ śakyate / gotvādisāmānyānāmapi sattādiparasāmānyāpekṣayāsādhāraṇatvāt / ato yadyasādhāraṇaṃ pratyakṣamityāgraho bhavatāmevamapi na gotvādisāmānyamapratyakṣamiti pratyakṣasāmarthyasiddhatvānna śakyamapahnotumityāha--- sattāditi ||187|| yadi tūcyate pratyakṣeṇa gṛhyamāṇamapi sāmānyaṃ na sāmānyollekhena gṛhyata iti(na) pratyakṣamiti, tadetadāśaṅkate---sāmānyeti / pariharati kiṃ veti / evaṃ hyasādhāraṇamapi na pratyakṣaṃ bhavet / tatrāpi nirvikalpakā yadvastu loka' pratipadyate 'smin dvidhāpi tacchakyata eva vaktum // msv_5,4.188 // iti anumānavārttikam|| atha śabdapariccheda' / pratyakṣādiṣu vaktavyaṃ śabdamātrasya lakṣaṇasya / tadatitvariteneha kiṃ1 śāstrādabhidhīyate // msv_5,5.1 // vasthāyāṃ paravyāvṛttyakalpanādasādhāraṇollekho nāstyeveti / yadi tu tādrūpyeṇāvikalpitamapi svarūpeṇa vikalpako 'vabudhyata iti tatpratyakṣam / evaṃ tarhi dvyākārameva saṃmugdhaṃ vastu loka' pratipadyata iti parīkṣakairubhayathāpi tat śakyata eva vaktumiti siddhaṃ dvyākāremeva vastu pratyakṣeṇa gṛhyata iti / siddhaṃ ca sāmānyata' sambandhadarśanamityabhiprāyeṇāha--- yadvastu loka' pratipadyate 'smin dvidhāpi tat śakyata eva vaktumiti / asminniti pratyakṣajñāna ityartha' ||188|| ityupādhyāyasucaritamiśrakṛtau kāśikāṭīkāyāmanumānapariccheda' samāpta'|| atha śabdapariccheda' / atra pratyakṣānumānayoraparīkṣytava ukte śāstrasyāpyaparīkṣyatāpratipādanārthaṃ bhāṣyam---"śāstraṃ śabdavijñānādasannikṛṣṭer'the vijñānam"iti / nanu vṛttikāramate na parīkṣivyaṃ nimittamiti pratijñāyapratyakṣādīni hi prasiddhāni pramāṇāni tadantargataṃ ca śāstramityukte' pratyakṣavyabhicāreṇa parīkṣāmāśaṅkya tadavyabhicāra ukte 'nantarameva śāstrasyāparīkṣā pratipādyata iti yuktam, taddhi prakṛtam, kimanumānena vyavadhīyate / satyamevam / ayaṃ tu tantrāntarānusāreṇa krama āśrita' / tathā hi nāpratyakṣaṃ pramāṇamiti lokāyatikā manyante / te hi vaiśiṣikādyāśritapratyakṣānantarānumānaprāmāṇyapratipādanena pratibodhyanta / evaṃ hivaiśiṣikā'paṭhanti--- dvividhaṃ pramāṇamālocitādhyavasānamanālocitānugamanaṃ ceti / tathānye 'pi pratyakṣamanumānaṃ varṇitam / tato mahāviṣayatayā prakṛtvena puruṣārthopayikatvena ca śāstram / tadanantaraṃ ca yatra kvacana vācye bahūnāṃ prasiddhamityupamānamuktam / nyāyavistare hi prasiddhasādharmyāt sādhyasādhanamupamānamityuktam / tata' pārāśaryamatenārthāpattiruktā / taduttarakālameva tanmatānusāriṇā kṛtakoṭinokttavāt / abhāvapramāṇasya tu bhāvapramāṇābhāva evātmeti taduttara' prastāva' / ki punastantrāntareṣvevamimāni pramāṇāni prasiddhānīti prasiddhiprābalyaṃ kathitaṃ bhavati / vyutthitāśca tena tena sākṣiṇā pratipāditā bhavanti / atra ca śabdavijñānādityucyate, tat kathaṃ vigṛhyate / kiṃ śabdād vijñānaṃ śabdasya vā vijñānamiti / pūrvatra samāsānupapatti' / bhayena hi pañcamī samasyate / uttaratra tu savikalpakapratyakṣe 'pi śāstratvaprasaṅga', śabdavijñānādeva hi gaurityevamādayo 'sannikṛṣṭārthavikalpā bhavanti / atrocyate / ṣaṣṭhīsamāsa evāyam / na ca savikalpake prasaṅga', na hi tacchabdapramāṇādutpadyate, api tu śabdasahāyādindriyāt / yathaiva hi gandhasahakṛtamidandriyaṃ tailād vilīnaṃ ghṛtaṃ vivinakti / evaṃ śabdasahakṛtaṃ jātyādīn / tathā cākṣasambandhaphalaparokṣāvabhāsitā / ta(tra?cca) savikalpake 'stītyaktaṃ pratyakṣānte / ato yadeva śabdaśaktivimarśotthaṃ vijñānamasannikṛṣṭārthgocaraṃ tacchābdam / ata eva na padārthamātrajñānaṃ śābdam / na hi tadasannikṛṣṭārthagoca sāmānyalakṣaṇaṃ tyaktvā viśeṣasyaiva lakṣaṇam / na śakyaṃ kevalaṃ vaktumito 'pyasya na vācyatā // msv_5,5.2 // yañcoktaṃ śabdavijñānādarthe jñānamitīdṛśam / aviśiṣṭaṃ viśiṣṭasya na tat śāstrasya lakṣaṇam // msv_5,5.3 // pravṛttirvā nivṛttirvā nityena kṛtakena vā / puṃsāṃ yenopadiśyeta tacchāstramabhidhīyate // msv_5,5.4 // caram / vakṣyati hi--- 'smārakānna vimṛśyata' iti / kiṃ nāma tarhi śābdam, vākyārthajñānamiti vadāma' / na(nu) tatpadārthajñānādutpadyate, na śabdajñānāt / na / avāntaravyāpāratvātpadārthapratipādanasya śabdānām, pāka iva kāṣṭhānāṃ jvalanasya / vakṣyati hi--- pāke jvālena kāṣṭhānāṃ padārthapratipādanam / iti / ato na kiñcidanupapannamiti / idaṃ tu vaktavyaṃ kimidaṃ sāmānyalakṣaṇavasare viśeṣalakṣamaṃ praṇīyate / śabdaviśeṣo hi śāstram / tad yadi vaktavyam, evamapi sāmānyalakṣaṇamuktvā( vakṣyate?lakṣyeta) / yat punaratitvaritenaiva sāmānyalakṣaṇavasare viśeṣo lakṣyate tadasāmpratam / na hīha pratyakṣādīnāṃ cākṣuṣatvādayo viśeṣā lakṣyante / tata' pratyakṣādiṣu sāmānyato vaktumārabdheṣu madhye śabdamātrasyaiva lakṣaṇaṃ vaktuṃ yuktam, na śāstrasyeti / tadetadāha---pratyakṣādiṣviti ||1|| dūṣaṇāntaramāha--- sāmānyeti / nirjñātasāmānyalakṣaṇo hi tadviśeṣaṃ bodhayituṃ śakyo netara' / na hyalakṣite dravye tadviśeṣā' pṛthivyādayo lakṣayituṃ iti ||2|| evaṃ tāvat śāstramiti lakṣyanirdeśo 'nupapanna ityuktam / śabdavijñānādityādi lakṣaṇamapi lakṣyaviśeṣe na saṅgacchata ityāha---yaccoktamiti ||3|| kīdṛk tarhi śāstralakṣamamata āha---pravṛttiriti / pravṛttinivṛ svarūpakathanaṃ yattu kasyacit tatra dṛśyate / tadaṅgatvena tasyāpi śāstratvamavagamyate // msv_5,5.5 // bhāvanāyāṃ samastāyāṃ vākyādevopajāyate / pravṛttirvā nivṛttirvā tacchāstraṃ na padādyata' // msv_5,5.6 // ityupadeśakaṃ hi nityaṃ vedavākyamanityaṃ tharmaśāstrādikaṃ śāstramucyate na śabdamākṣamiti ||4|| nanu svarūpamātrābhidhāyināmapi kṣepiṣṭhādivākyānāṃ śāstratvamiṣyate, kimucyate pravṛttinivṛttyaṅgaṃ śāstramiti / ata āha---svarūpeti / tadaṅgatveneti / vidhāyakavākyaikadeśatvenetyartha' / asti hi tatrāpi"vāyavyaṃ śvetamālabheta bhūtikāma"iti vidhyuddeśa' / tenaikavākyabhūto"vāyurvai kṣepiṣṭhe"tyevamādi' / ato yuktaṃ tasyāpi śāstratvamiti ||5|| nanvarthavādā na tāvat sākṣāt kriyāṃ pratipādayanti / nāpi tadaśam / trayo 'pi hi tadaṃśā' sādhyaṃ sādhanamitikartavyatā ceti / na caiṣāmanyatamamamībhirabhīdhīyate / ato 'kriyārthānāmekavākyatāmeva na manyāmahe / ata āha---bhāvanāyāmiti śāstramityantena / ayamabhiprāya'--- yadyapi na kriyāṃ gamayati, na ca kriyāsambaddhaṃ kiñcit sādhanādi, tathāpi vidhinā śabdabhāvanāparanāmadheyena sahaiṣāmekavākyatā / vidhirhi puruṣaṃ pravartayituṃ viṣayapraśastyajñānamapekṣate / taccārthavādā' śaknuvanti kartumiti tat kurvatāmeṣāmasti pravṛttinivṛttyorupayoga' / ata' samastāyāṃ tryaṃśapūrṇāyāmeva bhāvanāyāṃ mahāvākyādevasārthavādakāt puruṣa' pravartate nivartate vā na vidhyuddeśamātrāditi sārthavādakameva vākyaṃ śāstramiti / etaccārthavādādhikaraṇe prapañcayiṣyāma' / darśitaṃ ca kiñcida vidhivivaraṇe ityalamanenātiparispandeteti / yata eva sārthavādakāt pravṛttinivṛttijñānam, ata eva vidhinācina' pratyayamātrasyapadamātrasya vā yajetetyevamādikasya vidhiśrutāvapi kana śāstratvam / yatra hi tryaṃśabhāvanāvacanamapyavāntaravākyamanapekṣitārthavādakaṃ na pravṛttau samarthaṃ, kathamiva tatra padapratyayayo' śaktirbhaviṣyatīti duradhigamamityāha--- na padādyata iti ||6|| aparīkṣāmiṣeṇāpi lakṣaṇāni vadannayam / na svatantropayogitvanirapekṣāṇi jalpati // msv_5,5.7 // tatra yallokavākyasthaṃ kathayecchabdalakṣaṇ / vedaṃ vyākhyātukāmasya tannātīvopayujyate // msv_5,5.8 // pratyakṣādyupayogaṃ tu varṇamātrādita' pura' / śāstrārthajñānavelāyāṃ matvā tallakṣaṇaṃ kṛtam // msv_5,5.9 // evaṃ lakṣyalakṣamānupapattyā dūṣitaṃ bhāṣyamupapādayati---aparīkṣeti / ayamabhiprāya'--- vedavyākhyā hi prakṛtā, ato yadeva tadupayogi tadeva vācyamityatikramyāpi sāmānyaprakramaṃ viśeṣamevaṃ lakṣitavān / na hīha lakṣaṇakaraṇameva svarūpeṇa vivakṣitam / aparīkṣācchalena hi lakṣaṇāni praṇīyante / tatrāpi yadeva prakṛtopayogiśāstrlakṣaṇaṃ tadeva kṛtama / svatantro veda' apuruṣatantratvāditi ||7|| yadi svatantropayogitvanirapekṣāṇi na jalpati, tata' kimata āha---tatreti / yadā hyayaṃ jalpāka iva nānupayuktaṃ bhāṣata iti sthitam, tatra yadi lokavākyasthitaṃ śabdalakṣaṇaṃ kathayet tadasya vedaṃ vyācikhyāsārenupayuktaṃ syāditi ||8|| nanu yadyanupayuktaṃ na lakṣaṇīyaṃ, kimiti tarhi pratyakṣādi lakṣyate na hi teṣāṃ vedopayogo dṛśyate ata āha---pratyakṣādīti / ayamabhiprāya'--- vedasvarūpāvadhāraṇa eva tāvanmahānupakāra' pratyakṣasya, na hi tadantareṇa pura'--- parthamameva svādhyāyagrahaṇakāle varṇamātrādyavadhārayituṃ śakyate, tadā cānavadhṛtaṃ śāstrārthajñānavelāyāmasmṛtatvānnopayujyetaiva / ata' purastāt parastācca varṇamātrādita' kṛte pratyakṣādyupayogaṃ matvā tallakṣaṇaṃ kṛtam / anumānamapi pratīkaviniyuktamantraśeṣānumāna upayujyate / yathā devasya tveti nirvapatīti / upamānamapi sauryādikarmaṇāṃ prakṛtiviśeṣopamāne / arthāpattirapyaśrutavākyaikadeśakalpanāyām / abhāvo 'pi padavākye yattāvadhāraṇe dravyadevatādyabhāve ca karmaṇāmavyaktacodanātvāvadhāraṇa upayujyata iti dvayorādiśabdayorartha iti ||9|| yattu gāmānayetyādivākyasthaṃ śābdalakṣaṇam / tasya nehopayogo 'sti tasmācchāstragataṃ kṛtam // msv_5,5.10 // viśeṣaśca na sāmānyamantareṇāsti kaścana / tasmāt tampayudāhratya sāmānyaṃ lakṣayet sukham // msv_5,5.11 // sāmānyarūpamapyetadadhikārād viśiṣyate / codanā copadeśaśca śāstramevatyudāhṛtam // msv_5,5.12 // yathā ca codanāśabdo vaidikyāmeva vartate / na caivañjātīyaka' kaścidupayogo gāmānayetyādivākyasthasya śābdalakṣamasyāstīti tadupekṣyaiva śāstragatameva lakṣaṇaṃ praṇītamityāha---yatviti ||10|| yatpunaralakṣite sāmānye na viśeṣo lakṣayituṃ śakyata ityuktaṃ tatpariharati---viśeṣaśceti / sāmānyalakṣaṇe hi viśeṣo na sidhyati, vyabhicārāt / viśeṣastu sāmānyāvyabhicārīti tasmin lakṣite tadantargataṃ sāmānyaṃ sukhameva lakṣitaṃ bhavet / yadā hi vidhāyakavijñānādasannikṛṣṭer'the vijñānaṃ śāstramityuktaṃ tadārtād vidhāyakaviśeṣarahitācchabdamātrajñānācchābdamiti śakyamavagantumiti na pṛthagucyata iti ||11|| nanu nedaṃ viśeṣalakṣaṇaṃ viśeṣopādānābhāvādityuktam / ata āha---sāmānyeti / nāvaśyamupāttameva viśeṣaṇaṃ bhavati, kintu adhikāralabhyamapi, yathāgneyādiṣu vakṣyate, ta(dva)dihāpi codanālakṣaṇādhikārācchabdavijñānādityukte 'pi vidhāyakaviśeṣaṇaṃ pratyeṣyata iti / nanu yadi prakṛtopayogi codaneti / paryāyā eta iti bhāva' ||12|| ayaṃ cādhikārato viśeṣalābho jaimineraṣyanumataścodanāśabdamaviśeṣitaṃ dvitīye sūtre prayuñjānasyetyāha---yathā ceti / evaṃ hi manyate--- yadyapi codanāśabda' pravartakavākyamātravacana', tathāpi prathamasūtre 'thaśabdena vedā śabdajñānārthavijñānaśabdau śāstre tathā sthitau // msv_5,5.13 // pratyakṣādyapīkṣyatve tadantarbhāvahetukam / śāstrasyāpyaparīkṣyatvamanayaiva dhiyoditam // msv_5,5.14 // dhyayanānantaryasyopāttatvāt tadadhikārādeva codanāśabdo vaidikyāmeva codanāyāmavatiṣṭhate,evamihāpi śāstralakṣame codanāprāmāṇyādhikārāt śabdavijñānārthajñānaśabdau viśiṣṭaśabdārthaparau,vidhāyake śabdaśabdo vidheye cārthaśabda iti ||13|| yadyapi vṛttikāramatopanyāsāvasare'pratyakṣādīni hi prasiddhāni pramāṇāni tadantargataṃ śāstram' iti bhāṣyakāreṇoktaṃ tatrāpi viśeṣaśāstrāparīkṣāpratijñānaṃ prakṛtopayogitvābhiprāyeṇaiveti darśayati---pratyakṣādīti / idaṃ tu cintanīyam / yadi vidhāyakaśabdajanitaṃ vijñānaṃ śāstram, kimidānīmaṅgāni mīmāṃsā karmānuśāsanāni ca na sāstrāṇi, laukikāni ca gāmānayetyādivākyāni śāstrāṇi / yadyevaṃ mahān lokavirodha' / na hi laukikā gāmānayetyādiṣu śāstraśabdamupacaranti / svavacanavirodhaśva / yato gāmānayetyādivākyasthaṃ śābdalakṣamamiti hi vadanti / mīmāṃsādiṣu vedavat tato 'pi vā sātiśayaṃ śāstraśabdopacāramupalabhāmahe / api cāyaṃ śāstraśabdo rūḍho vā syād yaugiko vā, sarvathā, sarvathā ca vaidāṅgādiṣu vartitumarhati, asti hi teṣu yathāyathamarthānusāsanaṃ, rūḍhiśca sātiśeyati varṇitam / atrābhidhīyate / yogarūḍhiriyaṃ paṅkajādivat, ato na tāvadnāmānayetyādiṣvatiprasajyate / satyapi yoge laukikānāṃ teṣvaprayogāt / puruṣārthopadeśāneva laukikā' śātrsamiti manyante / tathā cāṅgānīti teṣāṃ śāstratvam / nanu vidhāyakaṃ śāstramiti śāstralakṣamam,na ca tāni kañcid vidadhati / maivam / sarveṣāmevānuṣṭhānopadeśaparatvāt / vyākaraṇe hi yatsādhubhirbhāṣeta tadebhirityupadiśayate / mīmāṃsāyāmapi pratyadhikaraṇaṃ nyāyavyutpādanenānuṣṭhānopadeśa eva sarvatra / ato yacchāstraṃ tatpravṛttinuvṛttyupadeśakameveti niyama', na punastadupadeśakaṃ śāstrameveti laukikī prasiddhiriha bhāṣyakāreṇānūditā, napunastannirapekṣaṃ śāstralakṣaṇaṃ praṇītam / ato yadasannikṛṣṭārtha tatrānumānamavedaṃ bauddhairvaiśiṣikai' śritam / bheda' sāṅkhyādibhistviṣṭo natūktaṃ bhedakāraṇam // msv_5,5.15 // pūrvasaṃskārayuktāntyavarṇavākyādikalpanā / vivakṣādi ca dhūmādau nāstītyetena bhinnatā // msv_5,5.16 // gocaraṃ puruṣaśreyovidhāyakaṃ loke śāstramiti prasiddhaṃ tacchāstram / yatpunarasannikṛṣṭārthagocaraṃ vidhāyakamavidhāyakaṃ vā tacchābdamiti viveka' / pratyakṣavaccātrāpi śabdatajjñānādiṣu vivakṣāta' pramāṇavikalpā darśayitavyā' / nāvaśyaṃ jñānameva pramāṇityabhiniveṣṭavyama / pūrvapramāṇe cottaraṃ vākyārthajñānaṃ phalaṃ tatprāmāṇye ca hānādibuddhiriti viveka iti ||14|| idaṃ caśāstramanumānādabhinnamiti pramāṇadvayavādino manyante, tānnirākartṛkāmasteṣāṃ matamupanyasati---tatreti / idaṃ ca pratijñāmātrameva teṣāmuktama, tadīyābhedahetūpanyāsastu paroktabhedahetunirāsāvasare kariṣyata iti / kiṃ punarabhedopanyāsanirāsayo' prayasyate, nanvayaṃ sāṅkhyādibhireva bhedavādibhirabhedo nirākṛta eva, ata āha--- bheda iti / na tairasamyagbhedakāraṇamuktamityartha' ||15|| tāneva taduktān bhedahetūnnirākartṛmupanyasyati--- pūrvasaṃskāretyuktāntena / evaṃ hi tairuktam--- śābde hi pūravasaṃskārayukto 'ntyo varṇo, vākyaṃ, ādyo 'pi vā varṇa', sarve vā pratyekaṃ, sahitā vā, teṣāmeva krama' padānāṃ vā vākyatvajātireva vāvayavī vā nirdhūtanikhilavarṇādivibhāga' sphoṭo vā padānyava vā saṃhatyārthamabhidadhati / ete ca padeṣvapi vikalpā darśayitavyā' / tathā vivakṣāprayatnādayaśca śabdaniṣpattihetava iti / sarvamidaṃ dhūmādau na dṛṣṭamiti tadvaidharmyāda(na) numānatvamiti / atra dūṣaṇamāha--- tatreti / bauddhena śābdamanumānādabhinnamanvayavyatirekābhyāmutpatte', dhūmādagnyanumānavadityukte, yadetad dhūmādivairadharmyeṇa pratyavasthānam,iyaṃ vaidharmyasamā nāma jāti', vikalpāsamā vā / kā punarjāti' / sādharmyavaidharmyābhyāṃ pratayvasthānaṃ jāti' / vādinā hi pruyakte prayoge prasaṅgo jāyate, sa jāyata iti jātirityucyate, sa ca prasaṅga sādharmyavaidharmyābhyāṃ pratyavasthānam / yairuktā tatra vaidharmyavikalpasamajātitā / dhūmānityāviṣāṇyādiviśeṣānna hi bhinnatā // msv_5,5.17 // yatrodāharaṇasādharmyeṇa vādinā heturukta', tatra yadā prativādino vaidharmyeṇa pratyavasthānaṃ bhavati / yathā--- kriyāvānātmā kriyāhetuguṇayogāt loṣṭavaditi vādinokte, prativādino vaidharmyeṇa pratyavasthānaṃ bhavati--- yathā kriyāvad dravyamavibhu daṣṭam, yathā loṣṭam,na tathātmā, tasmānniṣkriya iti / seyaṃ vaidharmyasamā jātirutyucyate / tathā dharmāntaravikalpāt / yadā pritavādinā sādhya(vār)masyāpi vikalpa āpādyate, asau vikalpasamā nāma jātirucyate / yathāsminneva prayoge prativādī vadati, kriyāhetuguṇayuktaṃ kiñcidavibhu dṛṣṭaṃ yathā loṣṭam, kiñcid vibhu yathātmā, evaṃ kiñcit kriyāvad bhaviṣyati kiñcidakriyāvaditi / evamihāpi pareṇābedasādhane ukte dhumādivaidharmyamātreṇa pratyavasthāne vaidharmyasamā nāma jātirāpādyate / dhūmādagnyanumānaṃ hi vākyavikalpādirahitam / na ca tathā śābdam / ato nānumānamiti / tathā vikalpasamāpyevaṃ darśayitavyā / anvayavyatirekajameva kiñcid vākyavikalpādimad dṛṣṭaṃ yathā śābdam, kiñcicca na, dhūmādināgnijñānam / evaṃ kiñcidanumānaṃ bhaviṣyati, kiñcidananumānamiti / jātidvayapra(tipādanātpra)tyuttaraṃ ca sādhakamiti na vacanīyamiti ||16 1/2|| kathaṃ punariyaṃ jāti', evaṃ hi sādhanamidam--- śābdamanumānād bhinnaṃ tadvaidharmyātaṃ pratyakṣavaditi,ata āha---dhūmeti / na tāvat trailakṣaṇyapa(rityāgena) vaidharmya tairuktam / kiñcid viśeṣaṇamātreṇa tu vaidharmyamaviśiṣṭamarthātmakānānumānānāmiti teṣāmapyanumānād bhedo bhavet na cāsāvāsti, na hi dhūmādīnāṃ-------------------------------------------------------- vailakṣaṇyamityananumāntā bhavati / trailakṣaṇyaparityāmādanityatvaṃ kṛtakatve heturiti / trailakṣaṇyparityāgapratipādane (pya?hya) numānād bheda' sidhyatīti ||17|| trailakṣaṇyuparityāgo yāvanna pratipādyate / tāvadviśeṣamātreṇa vadato jātitā bhavet // msv_5,5.18 // yatheṣṭaviniyogena pratītiryāpi śabdata' / na dhūmāderitīhāpi vyabhicāro 'ṅgavṛttibhi' // msv_5,5.19 // vailakṣaṇyamātreṇa tu bhedaṃ vadato vailakṣaṇyavacanasya jātataivāpadyetetyāha---trailakṣaṇyeti ||18|| yadapi cadamaparaṃ śābdānumānayorvailakṣaṇyamuktam--- dhūmādayo hi sāvābhāvikenaiva pratibandhena pratibandhakabuddhimanumāne janayatanti, śabdāttu yatheṣṭaviniyuktādevārthapratyayo dṛśyate, ato bheda iti, tatrāpyāha---yatheti / ayamabhiprāya'--- atrāpi yadi kiñcidvaidharmyamātreṇa bheda ucyate, ato jātireva / athāyaṃ prayoga'--- śābdamanumānād bhinnaṃ yateṣṭaviniyogenārthapādayatīti / tadayuktam / tatrāpi svābhāvikyaivātmaśaktyā rūpādipratipādanāt / atha svagocare yatheṣṭaviniyogena pratipādanaṃ heturucyate, ato liṅgamapi parārthaprayoge yameva prati prayujyate tameva pratipādayatīti sāmanam / atha yatheṣṭaviniyoga' saṅketo 'bhidhīyate, tato 'yamartho bhavati, yatraiva saṅketyate tameva gamayatīti, tato dṛṣṭāntābhāva', na hi śabdādanyat saṅketānuvidhānenārthaṃ bodhayati / athāvītamaheturam / anumānaṃ hi yatheṣṭaviniyogānanuvidhāyipratipādanam, na cedaṃ tathā, ato bhinnamiti / tanna / vyatirakamātrasyāgamakatvādanvayavyatirekī hi heturiṣyate / na cāyaṃ heturanumānādabedena vyāpta' kvacidavagata', śabdātirekiṇa' kasyacid yatheṣṭaviniyogenāpratipādanāt / athāsti hastasaṅketādīnāṃ yathāsamayaṃ pratipādanamityucyate / tat tarhi pramāṇāntaramanumānaṃ vā / na tāvat pramāṇāntaram, tallkṣamābhāvāt / ato vyāptibalena jñāyamānamanumānameva tat / evaṃ ca sati tenaiva vyabhicāra iti nānumānād vyāvṛttirheto' sidhyati / tadidamuktaṃ vyabhicaro 'ṅgavṛttibhiriti / aṅgānāṃ hastādīnāṃmākuñcanaprasāraṇādyā vṛttayo 'ṅgavṛttaya iti ||19|| hsatasaṃjñādayo ye 'pi yadarthapratipādane / bhaveyu' kṛtasaṅketāste talliṅgamiti sthiti' // msv_5,5.20 // puruṣākṣiptatāyāṃ ca tathaiva vyabhicāritā / padavaidikavākyānāṃ na satyavyāpitā bhavet // msv_5,5.21 // etadeva vivṛṇoti--- hasteti / hastādyaṅgāśritavṛttaya evārthaviśejñānāṅgatayā hastasaṃjñetyucyante / kathaṃ punaridamanumām, na hi hastādisanniveśā' saṅkhyāviśeṣādibhirarthairvyāptā' / tairvināpi kadācid bhāvāt / kintu aṅgulyādisanniveśātsaṅketakālabhāviśabdasmaraṇenārthaṃ pratipadyamānā' śabdādeva pratipadyante / tanna / antareṇāpi śabdasaṅke(ta?taṃ) vyavahāra evāvyutpannasyāṅgulyādisanniveśadarśinasatdarthāvagate' / na cātra vyabhicāra' / na hi yādṛśe sanniveśe vyāptiravagatā tādṛśasya vyabhicāro dṛśyate / tadidaṃ 'tena dharmyantareṣveṣe'tyatra varṇitam / ato 'numānamevedam / tadidamuktaṃ--- te talliṅgamiti sthitiriti / sarvaṃ cedamanvāruhya vārttikakāreṇa dūṣaṇaṃ dattam / na hi yateṣṭaviniyogena śabdādarthapratītirbhavati / gavādiśabdā hi nijaśaktyanusāreṇaiva svārthaṃ prativedayanti / yadṛcchāśabdāstu hastasaṃjñāditulyāste saṅketānusāreṇārthaṃ bodhayanto 'numānameveti kiṃ tadbhedapratipādaneneti ||20|| idamaparaṃ bhedakāraṇaṃ, śabdāddhi puruṣāpekṣor'thaniścaya', na ca tathā śabda ityato bhidyata iti / etadapi dūṣayati---puruṣeti / vyatirekaheturvyatirekapuraskāreṇaivārthaṃ sādhayati, prāṇādaya ivānātmakād dehād vyāvṛttamātmānam / puruṣāpekṣitā tvanumāne 'pyarthaniścayāṅgamaṅgavṛttiṣu dṛṣṭā / yādṛśo hi saṅketo yadarthapratipādane puruṣai' kṛta', tameva parapuraṣāpekṣayā budhyante / ato 'trāpi vyabhicāriteti / api cāvyāpakatvādasiddho heturityāha--- padeti / padāni hi svamahimnaivārthaṃ pratipādayanti na puruṣāpekṣayā / sambandhānubhavaścāyaṃ so 'nyatrāpi vilakṣaṇa' / etasmin puruṣāpekṣo deśāpekṣo 'gnidhūmayo' // msv_5,5.22 // kālādyapekṣayā cānya uktā cānyairabhinnatā / āptavādavisaṃvādasāmānyādanumānata' // msv_5,5.23 // vedavākyānyapi na svārthapratipādayanāya puruṣamapekṣante, svarūpāvadhāraṇamātra eva teṣāmāptāpekṣeti ||21|| nanu nāgṛhītasambandhaṃ padaṃ pratyāyakaṃ bhavati / na ca puruṣānapekṣā sambandhāvagatirasti / vedavākyānyapi nāgṛhīte padapadārthasambandhe svārthaṃ pratipādayanti / ato 'yaṃ padapadārthasambandha' puruṣāpekṣa eveti nāvyāpakatvam / ata āha---sambandheti / ayamabhiprāya'--- arthapratipādane tāvadanapekṣameva padaṃ vaidikāni ca vākyāni / sambandhānubhavaśca yatheha puruṣāpekṣastathānyatrāpyanumāne 'sau vilakṣaṇo dṛsyata eveti / vailakṣaṇyameva darśayati--- etasminniti anyo 'ntena / etasminniti / hastasaṃjñādau puruṣāpekṣa', pauruṣeyo hi samaya' / agnidhūmayostu deśāpekṣa' / candrodayasamudravṛddhyostu kālāpekṣa' / ādiśabdenāvasthāpekṣitāṃ darśayati / tadanenaitaduktaṃ bhavati---anumāne 'pyanekaprakāra' sambandhāvagamo deśādyapekṣayā bhedāt / evamihāpi puruṣāpekṣo bhaviṣyati / anumāne 'pi tadapekṣa' sambandhabodho dṛṣṭa iti / api ca paroktābhedahetunirāso 'pi tairna kṛta ityāha--- uktā ceti ||22 1/2|| tamevābhedahetumupanyasyati---āptavādeti / ayamartha'--- yathā dhumādiṣu bhedahānena sāmānyadharmayorvyāptiravadhāryate, evaṃ śābde 'pyāptavādāvisaṃvādasāmānyayorvyāptiravagatā / (āptavādāvisaṃvādeti?) evaṃ ca viditvā vede 'pīśvarāptavādatvādavisaṃvādo 'numīyate,ato 'numānamevedam / yāvatvavisaṃvādo nānumīyate tāvadarthagocaraṃ jñānamutpannamapyaniścāyakatvādapramāṇameva / sāmānyaśabda' pratyekamabhisambadhyate / lyablope pañcamī / na cāpūrvādiśabdānāṃ bhedāt sarvatra bhinnatā / na cehāśvādiśabdabhyo bhedasteṣāṃ pratīyate // msv_5,5.24 // nacāpyajñātasambandhaṃ padaṃ kiñcit prakāśakamo / sambandhānanubhūtyāto na syādananumānatā // msv_5,5.25 // tulyākāratayāpyatra śabdajñānārthataddhiyām / agnidhūmeṣvadṛṣṭatvānna bhedastannivāraṇāt // msv_5,5.26 // tadayamanvayo bhavati--- yadyapyāptavādavisaṃvādaviśeṣāṇāṃ bhedānna sambandho 'vagantuṃ śakyate, tathāpi tayo' sāmānyapratītyānumānatā śakyate vaktum, sāmānyayorvyāptasambhavāditi ||23|| nanvidamasti bhedakāraṇam, anumānaṃ sambandhāvadhāraṇādhīnam, śabdāstvapūrvādaya' sambandhajñānānapekṣā eva svārthaṃ pratipādayantīti, ato bhidyate ityata āha--- na ceti / gavādayastāvat viditasambandhā evārthaṃ pratipādayantīti teṣāṃ durvāramanumānatvam, yadi tvapūrvādidṛṣṭāntena teṣāmapi bhedo 'bhidhīyate / tanna / śaknoti hi vaktumitaro 'pi teṣāmanumānatvaṃ sambandhāvadhīnabodhakatvād dhūmādivaditi / api cāpūrvaśabdā api nāśvādiśabdebyo viśiṣyante, padatvenābhedādityāha--- na ceti ||24|| kimato yadyevamata āha--- na ceti / yata' khalvetāni padāni, na ca padamajñātasambandhaṃ prakāśakamasti / ato 'mībhirapi viditasambandhairevārtho vedanīya', padatvāt / kathaṃ puna' pramāṇāntarādṛṣṭapūrveṇāpūrvasvargādinā sambandho 'nubhavituṃ śakyate / na śakyetāpi, yadi pramāṇāntarāgocaratā bhavet / apūrvaṃ tu śrutakarmaphalasambandhādyanyathānupapattipramāṇakam / svargaśca niratiśayānandasvabhāvo vaidikavākyaśeṣebhyo 'vagamyata iti tathāvagatayo' sambandhagrahaṇopapattiriti / ato yat parairuktaṃ śabdo nānumānaṃ sambandhānapekṣatvādakṣavaditi taddhetorasiddhyā dūṣitamityāha--- sambandheti ||25|| bhedakāraṇāntaramupanyasya dūṣayati---tulyeti / śabda pratyāsattyā tajjñānmarthaśca taddhīśceti vigarha' / ayamapyavītaheturdarśayitavya' / tannirākaraṇaṃ cādhyāsanirākaṇonusandhātavyam / atastulyākāratvamasiddhamiti ||26|| pratibimbeṣvanekānto bimbaṃ yādṛgdhi darpaṇe / tādṛṅmukhādi budhyante na cātrānanumānatā // msv_5,5.27 // pratyakṣatā(ta?ya) dāpyatra tadānyairanyabhicāritā / yatra pādādi bimbena gatānāmanumīyate // msv_5,5.28 // ekavākyāt sakṛccoktānnāpyanekasya tatkṣaṇam / syādviruddhāviruddhasya bodhādetasya bhinnatā // msv_5,5.29 // api ca vivakṣānivṛtteranaikāntiko heturityāha---pratibimbeṣviti / ekānto nirṇaya', so 'sya kāryaṃ, tannāstītyanekānta iti / kathamanekānta', ata āha--- bimbamiti / yādṛśaṃ hi darpaṇe bimbamupalabhyate tādṛśameva mukhādi budhyate, ato 'styatrāpi gamyagamakayo' sādṛśyamiti pratibimbeṣu vartamāno heturanaikāntiko bhavatīti / nanu naidamanumānam, ādarśatejasā hi pratihatena nāyanena tejasā prakāśitaṃ pratyakṣameva mukhamavagamyata iti śabdādhikaraṇe vakṣyate / ata āha--- na ceti / ayamabhiprāya'--- yadā hyayaṃ paratyakṣeṣvaṅgulyādiṣvādarśavartinā pratibimbena tādṛktve viditavyāptirbhavati, tadā mukhamapyādarśagataṃ bimbānurūpamanuminoti / itarathā tvaṅgulisannikarṣo 'pyanyarūpamanyādṛktayā bodhayatīti / sambhāvayet / ato na tādṛktvaṃ niścinuyāditi ||27|| astu vedaṃ pratyakṣaṃ, kimiti sūkṣmekṣikayā, viśadataramevānumānamupadarśayāma', yatra gamyagamakayo' sādṛśyamavagamyata ityāha---pratyakṣateti / gatānāmityanumānaviṣayasiddyarthamapratyakṣatāṃ darśayatīti ||28|| yadapīdamuktam--- śābde hi sakṛduktameva vākyaṃ sahasā nānārthān pratibhāsayati viruddhānaviruddhāṃśca, codanālakṣaṇor'tho dharma', śveto dhāvatīti ca yathā, naivamanumāne / dhūmo hi yenaiva viditavyāptistatraikatraiva dhiyamādadhāti / ata' śabdānumānayorbheda' / prayogaśca bhavati--- śabdo 'numānād bhinna' ekadā nānārthapratibhāsādakṣavaditi / anītaheturvā, liṅgamekameva liṅgasyāpi hi tādrūpyaṃ dṛśṭaṃ hetuviruddhayo' / virodhānnānumānaṃ cet syādanāgamatāpi te // msv_5,5.30 // yatra caikārthatā vākye tatra syādanumānatā / sakṛduccarite cāsmin vivakṣaikaiva dṛśyate // msv_5,5.31 // yastvanirdhāritārthānāmanekapratibhodbhava'|| sa liṅge 'pyasphuṭe dṛṣṭastasmānnaitena bhidyate // msv_5,5.32 // prakāśayati, yathā dhūmādi,na ca tathā śabda',ato bhidyata iti / tadupanyasya dūṣayati---ekavākyāditi / anenāpi prakāreṇa na bhinnatetyartha iti ||29|| kimiti na bhinnatā, ata āha---liṅgasyāpīti / anaikāntiko hetiriti bhāva' / heturhi dhūmo 'gnitvamuṣṇatvaṃ dāhakatvamindhanavikāratvaṃ ca ekadaiva pratipādayati / tathā viruddha'- nitya' śabda' kṛtakatvāditi, vivakṣānusāreṇa tāvannityatāṃ pratipādayati, vyāptibalena cānityatvamato 'naikāntiko heturiti / nanu na viruddho 'naikamartha pratipādayati, vyāptibalena hi liṅgaṃ pratipādakaṃ bhavati / ata' kṛtakatvamanityatvena vyāptamiti tadeva gamayati, viruddhārthavyāptistvekasya virodhādeva na sambhavatīti / tattāvadāśaṅkate--- virodhāditi / uttaramāha--- syāditi / vivakṣitārthapratipādane hi śabdasya śaktiravagatā, ata' so 'pyekadaikamarthaṃ pratipādayati, arthāntare tvasāvapi virodhādanāgamaka eveti ||30|| bhūyasāṃ caikārthānāṃ vākyānāṃ nānena hetunā bheda' sidhyatītyāha---yatraceti / na kevalaṃ viruddhamanekaṃ śabdo na pratipādayati, kintu aviruddhamapi / uktamidaṃ--- vivakṣite śabda' pramāṇamiti / sakṛduccaritāñca buddho bhavati / ato na kvacidanekārthapratipādanamityasiddho heturityāha--- sakṛditi ||31|| nanvasti tāvadanekārthapratibhānaṃ śabdāta, pramāṇaṃ tvekatra bhavatu nāma, etāvatā ca siddhamanumānād vaidharmyamata āha---yastviti / yathā hi dṛṣṭāntānabhidhānaṃ dhūmādau vyabhicāritam / prasiddhatvāddhi tatrāpi na dṛṣṭānto 'bhidhīyate // msv_5,5.33 // anabhyaste tvapekṣnate śabde sambandhina' smṛtim / atra prayukta ityevaṃ budhyante hi cirāt kvacit // msv_5,5.34 // paroktā hetavaścātra nābhedasya nivāritā' / śabdānumānayoraikyaṃ dhūmādagnyanumānavat // msv_5,5.35 // anvayavyirekābyāmekapratyakṣadarśanāt / sambandhapūrvakatvācca pratipattirito yata' // msv_5,5.36 // nyāyyavacanavyaktiparicayāt pūrvaṃ śabdādanekārthā' pariplavante,tathā liṅge 'pi dhūmādāvasphuṭavidite 'nekārthapratibhānandaṣṭameva / bhavati hi dūrād dhūmo 'yamāhosvid dhūlisantāna iti saṃśayānasyāgnivātāvartayoranavasthito vitarka iti ||32|| tathā śabde dṛṣṭāntānabhidhānamapi dhūmādau vyabhicārānna bhedaheturityāha---dṛṣṭānteti / kathaṃ vyabhicāra', ata āha---prasiddhatvāditi ||33|| nanvaprasiddhe tāvadasti dṛṣṭāntāpekṣā, śabde tu tadapi nāstītyata āha---anabhyastaiti / apekṣāmeva darśayati--- atreti / yatra hyaprasiddhapadārthagocara' saṃśayo bhavati, tatra yāvadayaṃ śabdo 'muṣminnarthe vṛddhairācarita iti cireṇa praṇidhāya na budhyate, na tāvat tamarthaṃ niścinuyāditi / tadevaṃ tāvad bhedavādibhirna bhedahetava' samyaguktā iti darśitam ||34|| bauddhoktābhedahetunirāso 'pi tairna kṛta ityāha--- paroktā iti / tānevābhedahetūnupanyasyati--- śabdānumānayoriti sārdadvayena / asyārtha'--- yathā dhūmādagnyanumānamanvayavyatirekajam, ekasya ca dhūmasya pratyakṣadarśanāt, pratyakṣānyapramāṇatvāt tadadṛṣṭārthabodhanāt / sāmānyaviṣayatvācc traikālyaviṣayāśrayāt // msv_5,5.37 // kaiścinmīmāṃsakairukto bhedo 'tra viṣayāntarāt / pūrvābhyāṃ hyapiracchinne śāstramarthe pravartate // msv_5,5.38 // sambandhapūrvakaṃ ca bhavati, evaṃ śabdādapi jñānaṃ jāyamānamevaṃ jāyate / pratyakṣācca tadanyat pramāṇaṃ, pratyakṣādṛṣṭaṃ cārthaṃ bodhayati, sāmānyaviṣayaṃ ca śābdaṃ, traikālyāśrayaṃ ca / ato na bhidyate / idaṃ ca sādhanavākyasyārthakathanam / sādhanaprayogāstvevaṃ darśayitavyā'---- śābdaṃ jñānamanumānamanvayavyatirekajatvāt agnyanumānavaditi / ekapratyakṣadarśanotpatte', tadvadeva sambandhapūrvakatvaṃ(vā?ca) hetu' / tāveva sādhyadṛṣṭāntau / na ca katavācyamanvayavyatirekajatvāt sambandhapūrvakatvaṃ na bhidyate, anvayavyatirekātmakatvādanumānasambandhasyeti / pūrvaṃ hi sambandhaviśeṣajatvaṃ heturukta' idānīṃ tvavivakṣitaviśeṣaṃ sambandhasāmānyapūrvakatvamiti / evamuttareṣvapi triṣu pūrvavatsādhyadṛṣṭāntayojanā kāryā / caturthe tvagnyanumānaṃ pradarśanamātram / bhaviṣyadavṛttavṛ(ttya?ṣṭya) numāne api darśayitavye iti ||35-37|| mīmāṃsakaikadeśināṃ bhedahetumidānīṃ dūṣayitumupanyasyati---kaiściditi / viṣayāntarameva darśayati--- pūrvābhyāmiti / ayamabhiprāya'--- yadayadaparicchinne pavartate tat tato bhidyate, anumānamiva pratyakṣāt / śāstraṃ ca pūrvadvayāparicchinner'the pravartate / tatastābhyāṃ bhidyate / kiṃ puna' pratyakṣād bhedapratipādanena prayojanam, na hi tadabheda' kaiścidāśrita', yannirākriyate / ucyate / astyeva keṣāñcid vibhrama', śrotravyāpārāśrayājjāyamānamidaṃ śābdaṃ śrotrapratyakṣameva,tadanvayavyatirekānuvidhānāt / ata eva badhirasya na bhavatīti / tadanena pratyakṣato bhedapratipādanena nirākriyate / evaṃ hi manyate--- vidyamānopalambhanaṃ pratyakṣamiti darśitam / idaṃ tu śābdaṃ trikālārthaviṣayamata' kathaṃ pratyakṣe 'ntarbhaviṣyati / badhirastu śabdāśravaṇādarthaṃ na jānāti, nārthāśravaṇāt / prayogaśca bhavati--- śābdaṃ pratyakṣād bhinnaṃ tadaparicchinnaviṣayatvād anumānavaditi ||38|| tatrāpi nāgamatvaṃ syātpuruṣoktestathāstu cet / pratyaya' kinnimittor'the vaktṛbuddhe' kuto vasau // msv_5,5.39 // tadimaṃ pratyakṣato bhedamabhyupetyānumānād bhedakāraṇaṃ nirākaroti---tatrāpīti / evaṃ hi manyate--- yadyanumānāparicchinnaviṣatayā bhedo 'bhidhīyate, tarhi puṃvākyānāmanāgamatvam, pramāṇāntaraparicchinnaviṣayavāt, vedavākyānyeva tu mānāntarāviṣayārthāni bhidyante ityavyāpako heturiti / kiṃ punaridamaniṣṭamāpāditam, nanviṣyata eva puṃvacasāmanāgamatvam, āgamo hi śāstram,aprāpte śāstramarthavaditi / vakṣyati / imāni puna' pramāṇāntaraprāptaviṣayapratipādakānītyanuvādavākyānyeva / ata eva śāstrameva vedavākyaṃ bhinnatayā pakṣīkṛtaṃ 'śāstramarthe pravartata'iti / tadbhedasthaivopayogāditi bhāva' / tadetadāha--- yatheti / atra dūṣaṇamāha--- pratyaya iti / evamayaṃ paṃvacanāprāmāṇyāvādī vaktavya' / kimasti tebhyor'thapratyayo na vā, na tāvannāsti, sarvalokavyavahārocchedaprasaṅgāt / satastu nānimittotpatti' sambhavatīti nimittaṃ vācyam / na ca śabdādanyannimittamasyopapadyata iti jātamasandagdhamabādhitaṃ ca jñānāntareṇa pramāṇameva puṃvacanajanitaṃ jñānamiti nāsyānāgamatvābyupagamo yukta iti / itarastvanumānāntarbhāvābhiprāyeṇāha--- vaktṛbuddheriti / ayamabhiprāya'--- visaṃvādabhūyiṣṭāni hi puṃvacanāni, tannaitāni śrutamātrāṇyevārthaṃ niścāyayanti / na cāniścitor'tho jñāto bhavati, niścayasyaiva jñānatvāt / ata' praṅ(?) niścayotpatterjñānābhāva evanti kiṃ nimittaprayatnena / yadā tu vaktaivamavadhāritavyāptirbhavati--- 'na cāyamanavagataṃ bravītī'ti, tadā tadvākyādeva jñānakāryāt kāraṇabhūtaṃ jñāyamanumāya jñānasyārthāvyabhicāreṇārtho niścīyate / tasyāṃ cāvasthāyāṃ jñānaliṅgāvagatatvādarthasya vākyamanuvādakameva / ato nāgama iti / siddhāntavādī tvāha--- kuto nvasāviti / ayamabhiprāya'--- avagatā hi buddhirarthaṃ niścāyayati / na cāsyā' kiñcidavagame kāraṇastīti vakṣyāma iti ||39|| na śabdārthasya sā liṅgaṃ na śabdo 'syā' kathañcana / viśeṣo gamyate tābhyāṃ na caitasyānumeyatā // msv_5,5.40 // tena vakturabhiprāye pratyakṣādyanirupite / puruṣoktirapi śroturāgamatvaṃ prapadyate // msv_5,5.41 // ata' svayamevānavagatā nārthasya liṅgamityāha--- neti / nanūktaṃ kāryāt śabdādanumāsyate, ata āha--- na śabda iti / yatā nobhayamubhayatra liṅgaṃ, tathā darśayati--- viśeṣa iti / anumānaṃ hi vyāptibalena bhavati, iha ca vākyasāmānyaṃ jñānasāmānyena vyāptamavagatamiti tatastat sidhyed, jñānamātrāccārthamātram, na ceha tathā, jñānārthaviśeṣayoranumitsitatvāt / tayośca sambnadhagrahaṇābhāvenānanumeyatvāt / nanu yatrāpto vākyaṃ prayuṅkte tadeva jñātvā prayuṅkta iti vijñānaviśeṣeṇaiva sambandho 'vagata' / ata' sa evānumāsyate / yadyevam, avagatastarhi prāgeva vākyādartha', na hyanyathā yatra prayuṅkta iti śakyate pratinirdeṣṭum / na cārthoparāgamantareṇa jñānasya viśeṣa' sambhavati yo 'numīyate / na cākarmakaṃ jñānamātramanumīyate / na ca tator'thaviśeṣastidhyati / na cāniścitaṃ jñānaṃ, saṃśayātmano vijñānavidhāyā darśitatvāt / na caivaṃ puṃvākyebhya' sandeha' / yā tu kvacid vyabhicārādaprāmāṇyāśaṅkā sā āptatvādinā nirākriyata ityuktam / yadi tveva jñānaviśeṣāvagatirucyate, ya evamavadhārito bhavati--- nāyamananvitārthāni padāni prayuṅkte, na cānavagatānvayāni, tannūnamamīṣāmanenānvayo jñāta iti / kimidānīṃ viditapadapadārthasaṅgati' śrotā puṃvākyādarthaṃ na budhyata eva / yadyevamanuttarā gurava' / jātā tu buddhirasandigdhāviparyastā ca na vaidavākyajanitāyā dhiyo viśiṣyeta / śaṅkāmātraṃ tu kathañcid vede 'pi vākyatvādinā bhavatīti na tāvatā tadaprāmāṇyam / tābhyāmiti / buddhiśabdābhyāmityartha' ||40|| ato vaktrabhiprāyāvagatau pratyakṣādipramāṇāsambhavāt tadanavagame na cāpyananumeyatvamāgamārthasya śakyate / liṅgaṃ hi śabda evāsya dhūmo 'gneriva kalpate // msv_5,5.42 // na cāpyananumeyatvāt pramāṇāntaragamyatā / rūpasyāśrāvaṇatvena na hyapratyakṣateṣyate // msv_5,5.43 // evaṃ sthite svayūthyā na' kecinnātiprayatnata' / anumānaviśeṣo 'yamīdṛgdharmasya bodhaka' // msv_5,5.44 // bhaviṣyatyartharūpaṃ tu liṅgaṃ dharme nirākṛtam / cārthānumānānupapatte' śroturaprāptapūrvamarthaṃ prāpayantī puruṣoktirvedavadāgama evetyāha---teneti ||41|| yadapi cedamucyate / vedastāvad bhinnaviṣayatayā pramāṇāntarameveti, tadapi manorathamātramevetyāha---na cāpītī / na śakyate vaktumityabhiprāya' / kimiti na śakyate / ata āha'--- liṅgamiti / yadā pūrvoktairhetubhiraviśeṣeṇa sarvameva śābdamanumānādabhinnamityukaṃ, tadā kathaṃ tadgocarasyānanumeyatvaṃ bhaviṣyatīti bhāva' ||42|| nanvarthātmanā tāvadalliṅgenānanumitapūrvamarthaṃ vedo bodhayatīti pramāṇāntaraṃ bhaviṣyatītyata āha---na ceti / dhūmattvakṛtakatvādīnāṃ hi satyapyavāntarabhede yathaiva trailakṣaṇyāparityāgenānumānatvamevamihāpi syāt / yadi tu tadeva nāstītyucyate, tat tarhi vacanīyam, kimavāntarabhedopanyāseneti ||43|| anye tu prakṣīṇaśaktayo 'bhedamevāśrityaikadeśina' pratyavasthitā', tad darśayati---evaṃ sthitaiti / ayaṃ hi teṣāmabhiprāya'--- codanāprāmāṇyaṃ hi pratijñātaṃ, taccānumānatve 'pi vedavaca' sidhyatyeva / yathaiva hi śabdamadhyād veda' pramāṇam / evamanumānebhyo vedānumānamiti kimatiprayatnato bedapratipādaneneti / nanu"bhaviṣyatvād dharmo nānumīyate"ityuktaṃ bhāṣyakāreṇa / ato 'numānatvābhyupagame tadvarodho bhaved ata,āha--- bhaviṣyatīti / artharūpaliṅgābhiprāyeṇa tannirākṛtamityartha' ||44 1/2|| saṃjñānumānatecchā tu na duṣyedāgame 'pina' // msv_5,5.45 // lakṣaṇena tvabhinnatvaṃ yadi śabdānumānayo' / vedajñānāpramāṇatvaṃ syādatallakṣamatvata' // msv_5,5.46 // āptavādāvisaṃvādasāmānyānnṛvaca' su hi / lakṣaṇenānumānatvāt prāmāṇyaṃ siddhimṛcchati // msv_5,5.47 // vede tvāptanarābhāvāt sambandhānubhavādṛte / lakṣaṇaṃ nānumānasyetyaprāmāṇyacaṃ prasajyate // msv_5,5.48 // nanvekadeśasatyatve tasya syādanumānatā / vedatvādagnihotrādau vāyukṣepiṣṭhavākyavat // msv_5,5.49 // etadapi dūṣayati---saṃjñeti / yadi paścānmānasāmānyādanumānatvaṃ tadastu, na ca tadabhyupagame doṣa ityartha' / lakṣaṇaikatvena tvabheda iṣṭe 'numānalakṣaṇābhāvāt pramāṇāntarānabyupagamāccāprāmāṇyameva vedavacasāmāpadyata ityāha--- lakṣaṇeneti ||46|| nanūktaṃ lakṣaṇaikatvamāptavādāvisaṃvādasāmānyādityatrāha---āptavādeti / puṃvākyānāmanena prakāreṇānumānatvāt prāmāṇyaṃ siddhyati na vedavacasāmiti bhāva' ||47|| kimiti na siddhyati / ata āha---vede tviti / āptanarābhāvāt tāvannāptavādatvenāvisaṃvādadanumānam / na cātīndriyayairarthairvedānāṃ sambandhānubhava' sidhyatītyapramāṇameva bhaveyu' / nāptasandṛbdhā vedā iti vedādhikaraṇe vakṣyatīti ||48|| nanu pramāṇāntarakasaṅgatārthāni vedaikadeśabhūtāni kṣepiṣṭhādivākyāni dṛṣṭvā itarāṇyapyagnihotrādivākyāni vedatvāt satyārthānyanumāsyante / ato 'sti lakṣaṇenānumānatvamityāha---nanviti ||49|| nādityayūpe 'naikāntyāt tadvadvā gauṇatā bhavet / nāta' pratyanumānanāmevaṃ pūrvoktayā diśā // msv_5,5.50 // tasmāllakṣaṇabhedena yadi śabdapramāṇatā / samā loke ca vede ca siddhā vedapramāṇatā // msv_5,5.51 // tena cāptopadeśatvaṃ na syādāgamalakṣaṇam / nāptasya sambhavo vede loke nāsmāt pramāṇatā // msv_5,5.52 // purastād varṇitaṃ hyetat tasmāt śabdena yā mati' / tasyā' svata' pramāṇatvaṃ na cet syāddoṣadarśanam // msv_5,5.53 // etadapi dūṣayati---nādityeti / ādityayūpavākye vartamāno vedatvaheturanaikāntika iti / nanu nedaṃ vākyamasatyārtham, ādityaśabdo hi sārupyād gauṇo yūpe vartata iti tatsiddhisūtre vakṣyate, ata āha--- tadvaditi / karmaphalasambandhavākyānyapi tadvadeva gauṇāni bhuveyuriti / api ca prāk svamahimnā vedaprāmāṇyabalenāprāmāṇyānumānāni pratyuktāni / anumātvābhyupagame tulyabalatayā durvāraprasaraṇānītyāha--- nāta iti ||50|| ato lakṣaṇabhedenaiva śabdasya pramāṇāntaratve iṣyamāṇe vedā' pramāṇaṃ bhavanti / lokavedayośca samameva pramāṇatā siddhetyāha---tasmāditi ||51|| lakṣamamapi yathā parairāśritam--- 'āptopadeśa' śabda' iti, tathāpyacāptābhāvānna prāmāṇyaṃ vedsayeti tannāśrayaṇīyamityāha---teneti vedāntena / loke 'pi nāptatvaṃ prāmāṇye kāraṇamityāha--- loka iti ||52|| kāraṇamāha---purastāditi / āptatvena hyapavādāśaṅkānirākaraṇamātram / prāmāṇyaṃ tu sarvasaṃvidāṃ sahajameveti svata'prāmāṇyevāde varṇitamiti / kiṃ tarhyāgamalakṣaṇamata āha--- tasmāditi / nirdeṣaśabdajanitaṃ vijñānaṃ pramāṇamiti ||53|| anumānena caitasya prāmāṇyaṃ kevalaṃ samam / pade tāvatkṛto yatna' parairityatra varṇyate // msv_5,5.54 // viṣayo 'nyādṛśastāvad dṛśyate liṅgaśabdayo' / sāmānyaviṣayatvaṃ ca padasya sthāpayiṣyati // msv_5,5.55 // dharmī dharmaviśiṣṭaśca liṅgītyetañca sādhitam / na tāvadanumānaṃ hi yāvat tadviṣayaṃ na tat // msv_5,5.56 // sāmānyādatiriktaṃ tu śābde vākyasya gocara' / sāmarthyādanumeyatvādaśrute 'pi padāntare // msv_5,5.57 // evañjātīyakasya śabdasya cānumānena prāmāṇyameva samaṃ, na lakṣaṇamityāha---anumāneneti ||53 1/2|| svamatenedānīṃ padasyānumānād bhedaṃ vadiṣyastatpratipādane kāraṇamāha---padaiti / yadyapi padasya padārthe pramāṇatvānna tadbhedapratipādanamupayujyate, tathāpi parai' padānyudāhṛtya vicāra' kṛta iti tadbhedameva pratipādayāma' / atreti / pada ityartha' ||54|| tadidānīṃ bhedakāraṇamāha---viṣayaiti / viṣayabhedameva darśayati--- sāmānyeti / ākṛtyadhikaraṇe hi padasya sāmānyaviṣayatvaṃ sthāpayiṣyata iti ||55|| anumānaṃ tu dharmaviśiṣṭadharmiviṣayamityanumānapiracchede sādhitamityāha---dharmīti / liṅgamasyāstīti liṅgī / tasya viśiṣṭasya prasādhakaṃ liṅgamastīti / nanvanumāne vyāptibalena dharmasāmānyamanumīyata ityata āha--- na tāvaditi / yāvat tadanumānaṃ tadviṣayaṃ viśiṣṭaviṣayaṃ na bhavati tāvadanumānameva na bhavati, na dharmamā(traṃ?traviṣayaṃ) siddhatvādityuktamiti ||56|| nanu padamapi viśiṣṭagocaraṃ dṛṣṭaṃ yathā--- ko rājā yātīti pṛṣṭe para' pratibravīti , pāñcālarāja iti / tadā kevalādeva pāñcālarājapadāt kriyāviśiṣṭa' puruṣo 'vagamyate, ata āha---sāmānyāditi / yadeva saṅkhyādimān padārthaścenna tāvat so 'vyayādiṣu / yatrāpi te pratīyante tatra vyakterviśeṣaṇam // msv_5,5.58 // padāntarābhidheyasya tādarthyācca kriyātmana' / vākyārthe 'pi padaṃ yatra gomadādi prayujyate // msv_5,5.59 // satyapyatra viśiṣṭatve siddhatvānnaiva pakṣatā / tāvāneva hi tatrāptho ya' pūrvamavadhārita' // msv_5,5.60 // kiñcit śābde sāmānyādatiriktamavagamyate sa vākyasyaiva viṣaya' / vākyameva hi tadanuṣaktayātipadaṃ pāñcālarājo yātīti / nanvastu śrutasyānuṣaṅga' , aśrute 'pi padāntare padādekasmād viśiṣṭabodho dṛṣṭa', yathā--- dvāramityukte vivriyatāmiti, atra kathamata āha--- sāmarthyāditi / kārakaṃ hi kriyayā viditavyāptikam, vyāptisāmarthyādeva kriyāpadamanumāpayati / anumitakriyāpadād vākyādeva tatrāpi viśiṣṭārthapratyaya' iti ||57|| atracodayati ---saṅkhyeti / pariharati--- na tāvaditi / yatra hi saṅkhyādayo 'vagamyante tatra kathamata āha--- yatrāpīti / sambhavavyabhicārābhyāṃ hi viśeṣaṇamarthavad bhavati / ākṛtistu na tāvadekatvaṃ vyabhicarati, dvitvādayastvekatvānna sambhavantīti tadākṣiptāyā vyaktereva viśeṣaṇaṃ saṅkhyādaya iti ||58|| tadevaṃ tāvadanurañjanena vyakterviśeṣaṇamityuktam, tādarthyena tu kriyāṃ bhāvanāṃ saṅkhyādayo viśiṣanti / tatra hi śrutyādibhirviniyujyante / yathā paśorekatve 'ruṇādiṣu ca vakṣyata ityāha--- padantareti / padāntareti / padāntaratvenātyantaviprakṛṣṭāviśeṣaṇatāṃ darśayatīti ||58 1/2|| yattarhi vākyārthavṛttiviśiṣṭaviṣayaṃ gomadādipadaṃ tadanumānaṃ bhaviṣyatyata āha--- vākyārtha iti / yadyapi tāvadidaṃ viśiṣṭārthagocaram, tathāpi nānumānatvam / siddho hi dharmī kenacid dharmeṇāsiddhena viśiṣṭa' sādhyamāna' pakṣo bhavati / iha tu padoñcāraṇāt prāṅ na kiñcit pratipannam / uccarite tu pade viśiṣṭa' pratipanna eveti kiṃ sādhyamiti / siddhatvameva bhedabuddheśca vaiṣamyaṃ prakṛtipratyayārthayo' / viśeṣaṇaviśeṣyārthasvātantryagrahamaṃ na ca // msv_5,5.61 // viśeṣyapūrvikā tatra buddhiścātra viparyaya' / atha śabdor'thavattvena pakṣa' kasmānna kalpyate // msv_5,5.62 // pratijñārthaikadeśo hi hetustatra prasajyate / pakṣe dhūmaviśeṣe ca sāmānyaṃ heturiṣyate // msv_5,5.63 // darśayati--- tāvāniti / na tāvadagṛhītasambandha' śabdād viśiṣṭaṃ pratyeti / gṛhītasambandhastu pratipadyamāno vyutpattikālāvagatānana kiñcidadhikaṃ pratyetīti kathamanumānaṃ bhavatīti ||60|| api cātra bhinnayoreva prakṛtipratyayātmano' padabhāgayorbhinnāvevārthopratipannau viśeṣaṇaviśeṣyabāvamanubhavata iti siddhaṃ vaiṣamyamityāha---bhedabuddheriti / idaṃ tu pācakādiśabdeṣu yuktaṃ vaktum, tatra hi (dhātunā) pāka' pratyayena cakartṛmātramupāttam / ārthastu viśiṣṭapratyaya' / gomadādau tu tadasyāstīti viśiṣṭa evārthe taddhita' smaryata iti kuto vaiṣamyam, uktamatra 'tāvāneva hī'ti vyutpattikālāvagatādanadhikaviṣayatvam, idaṃ tu pācakādiśabdārtha(me?e)voktamiti / kiñcānumāne svatantragṛhīta eva parvatādirviśeṣya' svatantrasmṛtenāgnyādinā viśeṣaṇena viśiṣṭo 'vagamyate / śabdenobhayo' svatantragrahaṇamastītyāha--- viśeṣaṇeti / grahaṇamupalakṣaṇārthaṃ, smaraṇaṃ cetyartha' ||61|| vaiṣamyāntaramāha--- viśeṣyeti ||61 1/2|| atra codayati--- atheti / atrāpi śabdasyaiva pranthamāvagatasyārthaviśiṣṭatvena sādhyatvānna kramavyatikramo bhaviṣyatīti ||62|| atra dūṣaṇamāha--- pratijñārtheti / pratijñārtha' pakṣa' sa ca dharmaviśiṣṭo dharmī, viśiṣṭāpekṣayā dharmyekadeśa ucyate / sa eva hetu' prasajyate / śabdo hi dharmitayopātta' sa eva heturiti / nanu yadā dūrād dhūsyādhāraviśeṣo na lakṣyate tadā dhūmo 'gnimattayā sādhyate, hetuśca bhavati / tadvadihāpi bhaviṣyatyata āha--- pakṣa iti / dhūmaviśeṣo hi samprati śabdatvaṃ gamakaṃ nātra gośabdatvaṃ niṣetsyate / vyaktireva viśeṣyāto hetuścekā prasajyate // msv_5,5.64 // bhavet vyañjakabhedāccenna tvevaṃ pratyayo 'stīti na' / kathaṃ vāsya viśiṣṭatvaṃ na tāvad deśakālata' // msv_5,5.65 // tatpratītiviśiṣṭaścet paraṃ kimanumīyate / na pratyāyanaśaktiśca viśeṣyasyānumīyate // msv_5,5.66 // dṛśyamāna' pakṣa' pūrvāvagata' sapakṣa' tadanugataṃ ca sāmānyaṃ heturiti pakṣasapakṣahetuvibhāgopapattiriti ||63|| nanvihāpi śabdaviśeṣaṃ pakṣīkṛtya śabdatvaṃ hetuṃ vakṣyāma', ata āha--- śabdatvamiti / arthaviśeṣo hyanumitsita', na cāsya śabdatvaṃ gamakamanaikāntikatvāditi / nanvavāntarasāmānyaṃ tarhi gośabdatvaṃ heturbhaviṣyatyata āha--- gośabdatvamiti / ato 'traikaiva vyaktirarthena viśeṣyāhetutayā cābhidhātavyeti duṣpariharaṃ pratijñārthaikadeśatvamityābhiprāyeṇāha--- vyaktiriti ||64|| nanu vyañjakabhedabhinnaikaiva vyakti' pakṣīkariṣyate ityāha--- bhavediti / pariharati--- na tviti / naupādhiko bhedo vastu bhinatti, tatpratyayānapāyāditi bhāva' / api ca viśiṣṭatā sambandhe sati bhavati, tadiha kīdṛśor'thaśabdayośabdayo' sambandha ityāha--- kathaṃ veti / na tāvat śabdadeśer'tho dṛśyate,mukhe hi śabda' bhūmāvartha' / nāpi śabdakāle, kalau kṛtayugārthasyābhāvādityāha--- na tāvaditi ||65|| arthārthapratītyā viśiṣṭa' śabda' sādhyate, asti hi sā śabdakāla iti tadetadāśaṅkate--- tatpratītiriti / etadapi dūṣayatīti--- paramiti / pratītyā viśiṣṭe 'numīyamāne sā tāvat pūrvasiddhā grahītavyā / sā cet jñātā kimaparamanumīyata iti / nanu sampratyupalabhyamānaṃ dutādiviśeṣaṃ pakṣīkṛtya tasya pratyāyanaśaktiviśiṣṭatā sādhyate sapakṣaṃ ca vyutpattikālā viśeṣāṇāṃ na śaktirhi saikadeśe 'gnijātivat / sāmānyasyaiva śaktve pakṣo hetustathaiva ca // msv_5,5.67 // tasmādarthaviśiṣṭasya na śabdasyānumeyatā / kathaṃ ca pakṣadharmatvaṃ śabdasyeha nirupyate // msv_5,5.68 // na kriyākartṛsambandhādṛte sambandhanaṃ kvacit / rājā bhartā manuṣyasya tena rājña' sa ucyate // msv_5,5.69 // vagataviśeṣam,ubhayānugataṃ gośabdasāmānyaṃ hetuṃ kariṣyāma', na pratijñārthaikadeśatā bhaviṣyatyata āha --- na pratyāyaneti ayamabhiprāya' na drutādiviśeṣāṇāṃ deśādinibandhanor'thena sambandho vidyate / pratyāyanaśaktiviśiṣṭatā cāpi teṣāṃ na sambhavatīti ||66|| kimiti na sambhavatyata āha---viśeṣāṇāmiti / yathā pakṣīkṛtasya mahato dhūmasyaikadeśe 'dhastādagnirastīti tadviśiṣṭo dhūma' sādhyo bhavati / naivaṃ drutādiviśeṣāṇāṃ pratyāyanaśaktiyoga' / teṣāṃ vyabhicāreṇāpratyāyaktavāditi / yattu teṣāṃ sāmānyaṃ gośabda' sapratyāyanaśaktiviśiṣṭa' tatra ca pakṣe sa eva pakṣo hetuścetyuktamevetyāha sāmānyasyeti ||67|| ator'thaviśiṣṭa' śabdo nānumeya ityupasaṃharannāha---tasmāditi ||67 1/2|| evaṃ tāvat śabdo na pakṣa ityuktam / yadi tvartaṃ pakṣīkṛtya śabdo heturityucyate / tadapyayuktam / apakṣadharmatvādityāha---kathaṃ ceti / kathaṃ ca nirūpyata iti bhāva' ||68|| kimiti na nirūpyate 'ta āha---na kriyeti / kasyāñcit kriyāyāṃ kartṛtayā sambaddhaṃ kiñcit kasyacit sambandhī bhavati, kriyākārakasambandhapūrvakatvāt śeṣasambandhānāṃ svasvāmyādīnāmiti / tatra svasvāmisambandhastāvat kriyākārakasambandhapūrvaka ityāha--- rājeti / pratamaṃ hi bharaṇakriyāyāṃ kartṛkarmabhāvamāpannau rājapuruṣau svasvāmisambandhamanubhavata iti ||69|| vṛkṣastiṣṭhati śākhāsu tā vā tatreti tasya tā' / deśe 'gnimati dhūmasya kartṛtvaṃ bhavanaṃ prati // msv_5,5.70 // kāryakāraṇabhāvādau kriyā sarvatra vidyate / na cānavagatākāra' sambandho 'stīti gamyate // msv_5,5.71 // na cāstyasati sambandhe ṣaṣṭhītatpuruṣo 'pi vā / tasmānna pakṣadharmo 'yamiti śakyā nirūpaṇā // msv_5,5.72 // nivṛtte 'nyatra sambandhe ye 'pi tadviṣayātmanā / vadeyu' pakṣadharmatvaṃ śabdasyānupalabdhivat // msv_5,5.73 // evamavayavāvayavisambandho 'pi kriyāgarbha ityāha---vṛkṣaiti / vṛkṣo 'vayavī hyavayaveṣu tiṣṭhatīti pratīti' / kadācittvavayavā eva śākhādayastasminniti pratīti' / tadevaṃ sthitikriyākartṛbhāvanibandhano 'vayavāvayavisamambandha iti / evaṃ saṃyogo 'pi kriyāgarbha evetyāha--- deśa iti / agnimaddeśe bhavane kartā bhavan dhūmo 'gnimato deśasya saṃyogī bhavatīti|| evaṃ kāryakāraṇabhāvādayo 'pi sambandhā' kriyākārakasambandhapūrvakā ityāha---kāryeti / kiṇvaṃ hi surāyā bījaṃ surātmake pariṇāme kartṛbhavatsurāyā' kāraṇamityucyate / tathā samūhasamūhisambandho 'pi / senākāryaṃ pratipakṣajayamaṃśena kurvan hastī senāyā' sambandhitayocyata iti / śabdārthayostu na kaścidevabākāra' sambandhasyāvagamyate / na cānirūpitākāra' sambandho 'stīti śakyate vaktumityāha--- na ceti / na ca sambandhamantareṇa pakṣasya dharma iti vigrahagatā ṣaṣṭhī pakṣadharma iti ca tatpuruṣasamāso vā ghaṭata ityāha---na cāstīti / vṛttivigrahāvapi nopapannāviti / upasaṃharati--- tasmāditi ||72|| anye tu śabdor'thaviṣaya ityevaṃ taddharmatāmāhu' / yathānupalabdhirabhāve prameya vakṣyate / tadetadupanyasyati---nivṛttaiti ||73|| tairapyetannirūpyaṃ tu śabdastadviṣaya' katham / na taddeśādisadbhāvo nābhimukhyādi tasya vā // msv_5,5.74 // tasmādutpādayatyeṣa yator'thaviṣayāṃ matim / tena tadviṣaya' śabda iti dharmatvakalpanā // msv_5,5.75 // tatra vācakatāyāṃ ca siddhāyāṃ pakṣadharmatā / na pratītyaṅgatāṃ gacchenna caivamanumānatā // msv_5,5.76 // gamakatvācca dharmatvaṃ dharmatvād gamako yadi / syādanyonyāśrayatvaṃ hi tasmānnaiṣāpi kalpanā // msv_5,5.77 // na cāgṛhītasambandhā' svarūpavyatirekata' / śabdaṃ jānanti yenātra pakṣadharmamatirbhavet // msv_5,5.78 // etadapi nopapannamityāha--- tairapīti / na kenāpi prakāreṇa viṣayaviṣayibhāvo ghaṭata ityartha' / yathā na ghaṭate tadetadāha--- na taditi ||74|| sarvaprakārāsambhavāt pāriśeṣyeṇa tadviṣayabuddhijanakatayā tadviṣayatā vaktavyā, evaṃ ca tadviṣayabuddhijanakatvasya vācyavācakabhāvamantareṇānupapattestadabhyupamaga' kāra' / tatsiddhau ca na pratītyaṅgaṃ pakṣadharmatā / na cāpakṣadharmajanitā pratītiranumānamityāha--- tasmāditi dvayena ||75,76|| yadi tu pakṣadharmataiva tadviṣayabuddhijajane heturiṣyate / tatastavyatirekeṇa pakṣadharmatāyā evapānupapatteritaretarāśrayatvamato neyamapi kalpanā ghaṭata ityāha---gamakatvāditi ||77|| itaśca na pakṣadharmatetyāha---na ceti / anavagatavācyavācakasambandhā' svarūpātirekeṇa na śabdaṃ kasyacid dharmatayā jānanti / yena pakṣadharmabuddhi' śabde bhavediti ||78|| na ca svarūpamātreṇa dhūmāde' pakṣadharmatā / na cāpi pūrvasambandhamapekṣyaiṣā prasajyate // msv_5,5.79 // dhūmavānayamityevamapūrvasyāpi jāyate / pakṣadharmamatistena bhidyetottaralakṣaṇāt // msv_5,5.80 // na tvatra pūrvasambandhādadhikā pakṣadharmatā / na cārthapratyayāt pūrvamityanaṅgamiyaṃ bhavet // msv_5,5.81 // na ca dharmī gṛhīto 'tra yena taddharmatā bhavet / parvatādiryathā deśa' prāgdharmatvavadhāraṇāt // msv_5,5.82 // yaścātra kathyate dharmī prameyo 'sya sa eva na' / na cānavadhṛte tasmin taddharmatvāvadhāraṇāt // msv_5,5.83 // svarūpamātravijñānaṃ tu na dhūmādau pakṣadharmatāyāṃ hetu', api tu dharmisambandha' / na cāsāvastītyabhiprāyeṇāha---naceti / nanvatrāpyarthena dharmiṇā pratamaṃ vyutpattikāle sambandho 'vagata eva, āha--- na cāpīti ||79|| pūrvasambandhanirapekṣa evāyamavyutpannasambandhasyāpi pakṣadharmasambandho māsate, na cātra tathetyāha---dhūmavānitimatirantena / yata eva tannirapekṣo 'yaṃ pakṣadharmasambandha', ata eva taduttarasmāt sapakṣasattvalakṣaṇād bhidyate, anyathā tadabheda eva syādityāha--- teneti / trīṇi hetorlakṣaṇāni pakṣadharmatā sapakṣe sattā vipakṣād vyāvṛtti' / tatra ca pakṣadharmatāyā uttaraṃ sapakṣasambandhamuttaralakṣamamapadiśatīti ||80|| śabde tvevaṃ nāstītyāha--- na tvatreti / pūrvasambandhāpekṣayā ceyamavagamyamānārthapratītyuttarakālamavagamyate / ato na tadaṅgamityāha--- naceti|| itaśca na pakṣadharmatetyāha---na ca dharmīti / arthādanyastāvad dharmī na pramīyata iti bhāva' ||82|| yastvasāvartho dharmitayā kalpanīya', yaddharmatayāvagata' śabda' pakṣa prāk sa cet pakṣadharmatvād gṛhīta' kiṃ tata' param / pakṣadharmādibhirjñātairyena syādanumānitā // msv_5,5.84 // anvayo na ca śabdas prameyena nirūpyate / vyāpāreṇa hi sarveṣāmanvitatvaṃ pratīyate // msv_5,5.85 // yatra dhūmo 'sti tatrāpagnerastitvenānvaya' sphuṭa' / na tvevaṃ yatra śabdo 'sti tatrārtho 'stīti niścaya' // msv_5,5.86 // na tāvadatra deśe 'sau tatkāle vāvagamyate / bhavennityavibhutvāccet sarvārtheṣu ca tatsamam // msv_5,5.87 // tena sarvatra dṛṣṭatvāt vyatirekasya cāgate' / sarvaśabdairaśeṣārthapratipatti' prasajyate // msv_5,5.88 // athaivaṃ deśakālābhyāmasatyatvaprakalpane / vācakapratyayaṃ kaścid brūyādarthadhiyānvitam // msv_5,5.89 // dharmo bhavati, parastādapi sa tāvāneva pramātavya' / tad yadi pakṣadharmatvamavagantumasau prathamamevāvagamyate, tato gṛhīte tasmin kiṃ parabhāvinā pakṣadharmādijñānena ato nānumānatetyāha---yaścetidvayena ||83,84|| anvayamidānīṃ dūṣayati--- anvaya iti / kathaṃ na nirūpyate, ata āha---vyāpāreṇeti ||85|| etadeva darśayati---yatreti / iha tvevaṃ nāstītyāha---na tviti ||86|| kathaṃ netyata āha--- na tāvaditi / idaṃ ca pūrvamevoktamiti / nanu vaibhavācchabdasya nityatvāccārthasya śabdārthayo' śakyate 'nvayo darśayitumityāha--- bhavediti / pariharati---sarvārthoṣviti ||87|| kimato yadyevamata āha---teneti ||88||prakārāntareṇa sambandhamāśaṅkate---athaivāmiti ||89|| naivamapyasti dṛṣṭo hi vināpyarthadhiyā kvacit / vācakapratyayo 'smābhiravyutpannanarān prati // msv_5,5.90 // dvitīyādiprayoge ca bhavedanvayakalpanā / śatakṛtva' prayukte 'pi na ca dṛṣṭārthadhī' kvacit // msv_5,5.91 // nanu ye jñātasambandhāsteṣāṃ dṛṣṭo 'nvaya' sphuṭa' / yadyevamanvayātpūrvaṃ sambandha' ko 'pi kalpita' // msv_5,5.92 // nāṅgamarthadhiyāmeṣā bhavedanvayakalpanā / anvayādhīnajanmatvamanumānasya ca sthitam // msv_5,5.93 // jñāte pratītisāmarthye tdavaśādeva jāyate / paścādanvaya ityeṣa kāraṇaṃ kathamucyate // msv_5,5.94 // etadapi dūṣayati---naivamiti / kāraṇamāha--- dṛṣṭo hīti (asmā)bhirantena / kva dṛṣṭa' ata āha--- avyutpanneti ||90|| nanu dvitīyādiprayoge śabdārthapratyayayoranvayo grahīṣyata ityāśaṅkate---dvitīyādīti / etadapi dūṣayati--- śatakṛtva iti / śatakṛtva' prayoge 'pyajijñāsāsurna sambandhaṃ budhyate / aviditasambandhaśca nārthaṃ pratyetīti ||91|| nanu jñātasambandhasya tāvanna śabdajñānamarthajñānaṃ vyabhicarati / tasyaiva cānumānatvamiṣyata ityāha---nanviti / pariharati--- yadyevamiti / yadi jñātasambandhasyānvaya', anya eva tarhi sambandha' śabdārthayorabhyupagamyata iti ||92|| tata' kimata āha---nāṅgamiti / yadi nāṅgaṃ , kiṃ jātamata āha---anvayeti / asatyanvaye jñānaṃ nānumānamiti bhāva' ||93|| anvayastu pūrvāvagatapratītisāmarthyānusāreṇaiva jāyamāno nārthagrahītau kāraṇamityāha--- jñāta iti ||94|| tsamāttannirapekṣaiva śabdaśakti' pratīyate / na ca dhūmānvayatpūrvaṃ śaktatvamavagamyate // msv_5,5.95 // vyatireko 'pyavijñātādarthāt śabdadhiyo yadi / so 'pi paścāc sthitatvena nārthapratyayasādhanam // msv_5,5.96 // sambandhaṃ yaṃ tu vakṣyāmastasya nirṇayakāraṇam / syādanvayo 'tirekaśca na tvarthādhigamasya tau // msv_5,5.97 // tasmādananumānatvaṃ śabde pratyakṣavad bhavet / trairūpyarahitatvena tādṛgviṣayavarjanāt // msv_5,5.98 // sati cāsya pramāṇatve bhedābedanirūpaṇā / yuktā na tu padajñānāt padārtho 'tra pramāyate // msv_5,5.99 // upasaṃharati---tasmāditi / anumāne tu nānvayātpūrvaṃ gamakatvasiddhirityāha---na ceti ||95|| vyatirekamidānīṃ dūṣayati--- vyatireka iti / na hyanavagater'the tajjñānena vinā śabdajñānaṃ bhavatīti vyatireka' śakyate 'vagantum / avagataścedartha' kiṃ vyatirekāśraṇeneti ||96|| kimidānīmanupayogināvanvayavyatirekau śabde netyāha--- sambandhamiti / śaktini (ṣkarṣe) yorvyāpāro vācyavācakarūpa' śabdārthayo' sambandha iti ||97|| evaṃ ca trailakṣaṇyaparityāgenānanumānatvaṃ prasādhya prayogeṇa darśayati---tasmāditi / śabdo nānumānaṃ trairūpyarahitatvāt pratyakṣavat / tādṛgviṣayavarjanāt / tadvadeva tādṛk / viṣayavarjanaṃ ca 'sāmānyaviṣayatvaṃ hī'tyādinā varṇitameveti ||98|| idaṃ ca padasyānumānād bhedapratipādanaṃ prauḍhipradarśanārthamasmābhi' kṛtam / na tupadaṃ pramāṇamityāha--- satīti ||99|| padaṃ prayujyamānaṃ hi caturdhārthe prayujyate / pratyakṣe ca parokṣe ca jñāte 'jñāte 'pi vā purā // msv_5,5.100 // tatra yatpūrvavijñāte pratyakṣe ca prayujyate / pramite ca prayuktatvādanuvādo 'dhikād vinā // msv_5,5.101 // adṛṣṭapūrve tvajñānaṃ sambandhapratyayo 'pi vā / sambandho na ca tasyārtho yor'tha' sa tvakṣagocara' // msv_5,5.102 // parokṣe 'nanubhūte ca nābhidheye matirbhavet / parokṣaścānubhūtaśca yastatra smṛtiriṣyate // msv_5,5.103 // pramite ca pravṛttatvāt smṛternāsti pramāṇatā / paricchedaphalatvāddhi prāmāṇyamupajāyate // msv_5,5.104 // yathā na pramāṇaṃ tathā darśayati--- padamiti / tāneva catura' prakārānāha--- pratyakṣa iti ||100|| eṣvartheṣu prayuktasya yathā na prāmāṇyaṃ tathāha--- tatreti ||101|| adṛṣṭapūrve tu samprati pratyakṣe 'nutpattilakṣamamevāprāmāṇyamityāha---adṛṣṭapūrvaiti / sambandhajñānameva vā tadā jāyata ityāha--- sambandheti / na ca sambandha eva padasya prameya iti vācyam, tasyārthāpattiprameyatvādityabhiprāyeṇāha--- sambandha iti / tadarthastu pratyakṣādavagata ityāha--- yor'tha iti ||102|| ṇananubhūtapūrve parokṣe ca jñānānutpattirevetyāha---parokṣaiti / anubhūte tu parokṣe smṛtirityāha--- parokṣa iti ||103|| nanu smṛtimeva janayat pramāṇaṃ bhaviṣyatyata āha--- pramita iti / pramitaviṣayā hi smṛti', sannikṛṣṭārthagocaraṃ ca pramāṇamiti sthitiriti / kathaṃ puna' pramitaviṣayaṃ na pramāṇamata āha--- paricchedeti / paricchedaphalaṃ hi pramāṇam / na ca smṛtyā kiñcit paricchidyate, pūrvavijñānamātropasthāpakatvāditi ||104|| tādātvikaparicchedaphalatvena pramāṇatā / pratyabhijñānavat kasmāt smṛte 'pi na kalpyate // msv_5,5.105 // yāvān pūrvaparicchinnastāvānevādhāryate / smṛtyā tadanusāreṇa tadā sattve 'sya naiva dhī' // msv_5,5.106 // padamabhyadhikābhāvāt smārakānna viśiṣyate / yadādhikyaṃ bhavet kiñcit tatpadasya na gocara' // msv_5,5.107 // pramāṇamanumānaṃ vā yadyapi syātpadānmiti' / vākyārthasyāgamārthatvād doṣo nāgamavādinām // msv_5,5.108 // atra codayati---tādātviketi / yadyapi pūrvamasāvartho 'vagata', tathāpi tadānīṃ sattāṃ bodhayantī pratyabhijñānavat smṛti' pramāṇaṃ kimiti na bhavatīti ||105|| pariharati---yāvāniti / utpadyate smṛtiranyadā, na tu pratyabhijñānavat tadanīṃ vastu' sattāṃ niścāyayati, pūrvajñānānusāritvāditi ||106|| nanu pūrvasaṃskāramātrajā hi smṛti', idaṃ tu pratyutpannakāraṇakaṃ padāt padārthajñānaṃ grahaṇameva, kathaṃ smṛtirucyate / ata āha---padamiti / mā bhūt smaraṇaṃ, grahamapīdamanadhikaviṣayamevādhikapratibhāsābhāvāt, ato na padaṃ smārakebhya' sadṛśādṛṣṭādibhyo viśiṣyata ityapramāṇamiti / nanu kriyākārakayoranyataroccāraṇe 'vaśyamanyatarasyānyataravyatiṣaṅgo buddhau bhavati / ata' kathamucyate nādhikyamavagatamyata ityata āha--- yadādhikyamiti / padāntarasyaivāsau prasādau na padasyaikasyaivetyartha' ||107|| idaṃ cāsmābhi' sauhṛdamātreṇa śiṣyebhya' kathyate na padaṃ pramāṇamiti / na tu tatpramāṇatve vākyārtho nāgamārtho bhavati / tena hi pramāṇenāpi bhavatāvaśyaṃ padārthe bhavitavyam / ata' pramāṇāntarānadhigatamartha gamayadvākyaṃ pramāṇameva / evamanumānāntargatatve 'pi padasya na kācit kṣati', vākyārthasyānanumeyatvādityāh--- pramāṇamiti ||108|| vākyārthe tu padārthebhya' sambandhānubhavādṛte / buddhirutpadyate tena bhinnāsāvakṣabuddhivat // msv_5,5.109 // vākyādhikaraṇe cāsya heto' siddhirbhaviṣyati / sarveṣāṃ ca paroktānāṃ vākyād buddhāvasiddhatā // msv_5,5.110 // āha vākyārthajñānasyaiva kathamananumānatvaṃ, tadapyālocitānugamanamanumānamevāta āha---vākyārthaiti / agṛhītasambandhā eva padārthā' vākyārthaṃ gamayanti / ato na vākyārthajñānamanumānam / evañca darśayitavyaṃ vākyārthabuddharanumānād bhinnā sambandhanubhavādṛte jāyamānatvād akṣabuddhivaditi ||109|| kathaṃ punarapratibaddhamarthāntarasya pratipādakam, evaṃ hyatiprasaṅga' / atosiddho heturata āha---vākyeti / ye ca parai' padārthabuddheranumānādabhedahetava uktā', te tāvad bahavo vākyārthabuddhāvasiddhā ityāha--- sarveṣāmiti / vākyārthabuddhirhi na tāvadanvayavyatirekajā / nāpa sambandhatvāt / sāmānyaviṣayatvamapyasiddhaṃ viśiṣṭaviṣayatvāt / pratyakṣānyapramāṇatvatadadṛṣṭārthabodhane tūpamānādīni prasādhya naikāntikīkārye / tadadṛṣṭārthabodhanaṃ cānumānābhāsairapyanaikāntikam / evaṃ trikālaviṣayamapyanumānābhāsetatrāpyasiddhameva / uktaṃ hi śabdaśaktinirdhāraṇe 'tayorvyāpāro na buddhijanmanī'ti / sambandhapūrvakatvaṃ tu yadyaviśeṣitaṃ tat pratyakṣeṇaivānaikāntikam, tadapi hīndriyārthasambandhapūrvakameva / athānumānāṅgasambandhapūrvakatvaṃ, tadasiddham, vyāptirhi tadaṅgam / na ca padāt padārthajñāne vyāpti' kāraṇam / sāmānyaniṣayatvaṃ cābhāsenaivānaikāntikameva pratyakṣadarśana(prabhavatva) pratyakṣānyapramāṇatvatadadṛṣṭārthabodhananāni tūpamānādibhirapīti ||110|| yata evaivaṃ vākyārthabuddha' sahārthairadṛṣṭeṣvapi vākyeṣu padārthamātravido jāyate / ato 'syā' sphaṭataramanumānād bhedaṃ paśyanta' saugatāstato 'vatīryāgamasyāmānavyatirekāt vibhyata' padābedavicāraṇāyāmeva kliṣṭā' / evaṃ hi vākyeṣvadṛṣṭeṣvapi sārthakeṣu padārthavinmātratayā pratītim / dṛṣṭvānumānavyatirekabhītā' kliṣṭā' padābhedavicāraṇāyām // msv_5,5.111 // iti śabdavārtikam / athopamānapariccheda' / kīdṛggavaya ityevaṃ pṛṣṭo nāgarikairyadi / bravītyāraṇyako vākyaṃ yathā gaurgavayastathā // msv_5,6.1 // manyate / astu tāvatpadamapyanumānādabhinnam / etāvatāpīha śabdānumānayoraikyamiti vākya pravartata sopahāsamāha --- vākyeṣviti ||111|| ityupādhyāyasucaritamiśrakṛtau kāśikāṭīkāyāṃ śabdapariccheda' samāpta'|| athopamānapariccheda' / 'upamānamapi sādṛśyamasannikṛṣṭer'the buddhimutpādayati / yathā gavayadarśanaṃ gosmaramasye'ki bhāṣyam / asyāyaṃ tātparyārtha'--- upāmānamapi na parīkṣaṇīyam, evaṃ lakṣamakatvenāvyabhicārāditi / avayavārthastvekatra dṛśyamānaṃ sādṛśyaṃ pratiyogyantare dṛśyamānapratiyogisādṛśyaviśiṣṭatayāsannikṛṣṭer'the yāṃ buddhimutpādayati 'etatsādṛśyaviśiṣṭo 'sā'viti, sopamānamiti, sopamānamiti ca yattadoradhyāhāra' / na ca vācyaṃ viṣayaviśeṣānupādānāt kathaṃ sādṛśyaviśiṣṭaviṣayā buddhiravagamyata iti, prasiddhapramāṇānuvādena hyatrāparīkṣā pratipādyate / loke ca sādṛśyaviśiṣṭaviṣayaiva etasminnupamānatvaṃ prasiddhaṃ śāvare puna' / tasyāgamābahirbhāvādanyathaivopavarṇitam // msv_5,6.2 // puruṣapratyayenaiva tatrārtha' sampratīyate / buddhirupamānamiti prasiddham / ato na doṣa' // msv_5,6.3 // dṛśyamānaviśeṣamekadeśadarśanāditivadanupāttamiti ced na / udāharaṇe upādānāt / evaṃ hyāha--- 'yathā gavayadarśanaṃ gosmaraṇasye'ti / asyārtha'--- dṛśyate 'sminniti darśanaṃ, adhikaraṇe lyuṭ / gavayo darśanamasyeti gavayadarśanam / sādṛśyamanyapadārtha' / etaduktaṃ bhavati--- gavaye dṛśyamānaṃ sādṛśyamiti / atrodāharamānusāreṇa lakṣamavākye 'pi dṛśyamānameva sādṛśyamānameva sādṛśyamabhimatamiti gamayte / gosmaraṇasyeti ca 'nandigrahī' (pā-3-1-134) tyādinā kartari lyu' / gāṃ smarata' pramātu' / yathā gavaye dṛśyamānaṃ sādṛśyametatsadṛśāgauriti buddhimutpādayatīti / saṅgatistu prasiddhibāhulyāt śābdānantaramupamānamiti pragevoktam / atra codayati--- prasiddhapramāṇānuvādenātrāparīkṣā pratipādyate / ato yathā naiyāyikoktamupamānaṃ pramāṇamāśrīyate, evaṃ taduktamevopamānalakṣaṇamāśrayitumucitam / evaṃ hi tairuktaṃ--- 'prasiddhasādharmyāt sādhyasādhanamupamānami'ti / asyārtha'--- prasiddhena gavādinā sādharmyāt sādhyasyāprasiddhasya gavayāde' kañcidanabhijñaṃ prati sādhanaṃ prajñāpanaṃ yādṛśo gaustādṛśo gavaya ici vākyaṃ, tajjanitā vā buddhirupamānamiti / tadetatparihāreṇa lakṣaṇāntarapraṇayane kāraṇaṃ vācyamityata āha--- kīdṛgiti dvayena / satyaṃ naiyāyikairidamuktam / na tu yuktam / anantaroktāgamābahirbhāvāt / śabdavijñānāddhīdamasannikṛṣṭer'the vijñānam / ato 'nyathaiva śābare tantre upamānaṃ varṇitamiti ||1,2|| naiyāyikāgamalakṣaṇānusāreṇāpyasyāgamatvamavagamyata ityāha--- puruṣeti / evaṃ hi naiyāyikānāṃ śābdalakṣaṇam 'āptopadeśa' śabda' iti / atrāpi cāptapuruṣapratyenaivāparidṛṣṭe gavayādau sādṛśyena sampratyayo bhavati / nānāptā(ddhi?dvi) saṃvādāt / ata āptasyaivedaṃ vacanamavyabhicārarīti matvā tadabalabhāvī niścayo jāyate, teṣāmapyāgama eveti ||3|| tadīyavacanatvena tasmādāgama eva sa' ||3|| sadṛśādupajāyeta yā mati' sadṛśāntare / dhyānādismṛtitulyatvāt sā pramāṇaṃ kathaṃ bhavet // msv_5,6.4 // deśakālādibhedena yathānyatra viśiṣyate / prameyaṃ naivamastyatra nagarasthānusārata' // msv_5,6.5 // śrutatideśavākyānāmāraṇye gavaye mati' / yā sopamānaṃ keṣāñcid gosādṛśyānurañjitā // msv_5,6.6 // nanu śābare 'pi hyadṛśadarśanāt sadṛśāntare jñānamupamānamiti varṇitam / etadapi smaraṇābahirbhāvādapramāṇameva / yathā hi kiñcid dhyāyata' smaraṇaṃ bhavati, evaṃ sadṛśadarśino 'pi sadṛśāntare smaraṇam, ato na dhyānādijanmanā smṛtyā sahāsyā' kaścid viśeṣa' / ato 'pramāṇamityāha--- sadṛśāditi / naiyāyikalakṣaṇaṃ tāvadāgamābahirbhāvi / śābaraṃ tvapramāṇameva kṣaṅgṛhṇātīti ||4|| nanu smṛtisambhinnamapi deśādibhedena jāyamānaṃ pratyabhijñānaṃ pramāṇaṃ dṛṣṭam / evamihāpi gāṃ nagare dṛṣṭavato vane gavayadarśanastadbhānaṃ pramāṇaṃ bhavatyata āha---deśakālādīti / na khalu deśādibheda' sanmātratayā prāmāṇye kāraṇam, api tarhi prameyatayā, na ceha deśāntarādiviśiṣṭo gau' pramīyate, api tu nagarāvagata' sampratyapi tatstha eva smaryata iti ||5|| naiyāyikaikadeśināṃ matamupanyasyati---śruteti / yena kilātideśavākyaṃ śrutaṃ yādṛśo gaustādṛśo gavaya iti, tasya śrutādideśavākyasya vanaṃ prāptasya yat svayamasau gosadṛśo gavaya iti sādṛśyānurañjitaṃ gavayajñānamidamupamānamiti ||6|| pratyakṣo gavayastāvat sādṛśyasmṛtiratra tu / nanu sādṛśyayukter'the na smṛtirnaindriyād gati' // msv_5,6.7 // pūrvavākyārthavijñānānnādhikyaṃ gavaye yadi / smaraṇādaviśiṣṭatvāt saṅgaterna pramāṇatā // msv_5,6.8 // atha tvadhikatā kācit pratyakṣādivaśād bhavet / yāvaddhīndriyasambaddhe1 tatpratyakṣamiti smṛtam // msv_5,6.9 // etadapi dūṣayati---pratyakṣa iti / gavayastāvadindriyasannikarṣāt pratyakṣeṇa pratīyate / gosādṛśyamapyatideśavākyādavagataṃ smaryata iti nopameyamastīti / atra codayati--- nanviti / ayamabhiprāya'--- gosādṛśyaviśiṣṭo hyatra gavayo 'vagamyate / na ca tatpratyakṣaṃ, gorapratyakṣatvāt / tadviśiṣṭo gavaya upamānasya viṣaya' / na hyasau pratyakṣeṇāvasīyate, gavayamātraviṣayatvāt tasya / na cāgamādavagata' smaryate, sāmānyaviṣayatvādāgamasya / iha cāyamasāviti viśeṣapratibhānāditi ||7|| etadapi vikalpya dūṣayati---pūrvetisārdhena / idamatra vikalpanīyam---- atideśavākyādavagatāt kiñcidadhikamavagamyate na vā, yadi netyāha, tata' smaraṇādaviśiṣṭā saṅgatiriyamapramāṇam / yathā padāt padārthajñānaṃ pratyutpannakāraṇajatvenāsmaraṇamapyanadhikavi,yatvādapramāṇam, evamihāpyatideśavākyāvagatagosādṛśyaviśiṣṭavagayajñānam / yadi tarhi pratyakṣādeva labhyata iti na pramāṇāntarāvakāśa iti ||8 1/2|| nanuktamasannihite gavitatsādṛśyasyāpratyakṣātvānna tadviśiṣṭo gavaya' pratyakṣeṇāvagantuṃ śakyata iti sāvakāśaṃ pramāṇāntaramityata āha--- yāvaddhīti / yāvadindriyavyāpārānantaramaparokṣaṃ bhāsate tanna' pratyakṣam / tathā ca sādṛśyaviśiṣṭo gavaya iti kathamapratyakṣo bhaviṣyati / pratijāti kṛtsnaparisamāptameva jātivat sādṛśyamityapratyakṣe 'pi gavi tatsādṛśyaviśiṣṭagavayapratyakṣamupapadyata eveti bhāva' ||9|| smaryamāṇsya cāṃśasya viveke nāpramāṇatā / śrutātideśavākyatvaṃ na cātīvopayujyate // msv_5,6.10 // ye 'pi hyaśrutatadvākyāsteṣāmapi bhavatyayam / pratyakṣadṛṣṭagotvānāṃ vane gavayadarśinām // msv_5,6.11 // atha saṃjñānusandhānaṃ teṣāṃ nāstīti varṇyate / na nām, vastu tattāvat sarvathā tai' pratīyate // msv_5,6.12 // na ca śabdārthasambandha' prameyo 'tra tadeṣyate / sādṛśyāvadhṛte vākye vākyādavagato hyasau // msv_5,6.13 // na caśabdādismaraṇasambedādapramāṇatā, gṛhyamāṇasmaryamāṇayorvivekasya savikalpakasiddhau phaṇitatvādityāha---smaryamāṇasyeti / viveke sati nāpramāṇatetyartha' / śrutātideśavākyaviśeṣaṇopādānasyāpi na phalamupalabhyata ityāha--- śruteti ||10|| kathaṃ nopayujyate---ye 'pīti / gosādṛśyaviśiṣṭagavayadarśanaṃ cedupamānamabhimataṃ tadāśrutatadvākyānāmapi nagare gāṃ dṛṣṭavatāṃ vane gavayaṃ paśyatāmastyeveti mandaṃ viśeṣaṇaphalamiti ||11|| nanvaśrutātideśavākyānāmayamasau gavaya iti saṃjñānusandhānaṃ nāsti, itareṣāmastītyayamasti viśeṣa ityāha---athati / pariharati--- na nāmeti / yadupamānasya prameyamabhimataṃ tattāvatte 'pi jānanti / saṃjñitvaṃ mā nāmānusandhīyatāmiti ||12|| syānmatam--- saṃjñāsajñisambandha evopamānasya viṣaya' / yathoktaṃ nyāyavistare---"samākhyāsambandhapratipattirupamānārtha"iti / vivṛtaṃ ca---"yathā gauriva gavaya ityukte gavā samānārthamindriyasannikarṣādupalabhamāno 'sya gavayaśabda' saṃjñeti saṃjñāsaṃjñisambandhaṃ pratipadyata' iti / na cāśrutātideśavākyasya śabdamaviduṣa' samākhyāsambandhapratipatti' sambhavatīti phala na cāsya pratyabhijñānaṃ punarutpadyate vane / śaktyoratīndriyatvena smṛtireva hi seṣyate // msv_5,6.14 // śabdānuviddhabodhe 'pi pratyakṣamupapāditam / tasmāt sādṛśyayuktārtha' prameyo 'pūrva ucyatām // msv_5,6.15 // vadviśeṣaṇamata āha--- na ceti / kāraṇamāha--- sādṛśyeti / ati deśavākyādeva gosādṛśyena gavayaśabdavācyer'thevadhārite vyaktirūpeṇānavagato 'pi śabdārthasambandho 'vagata eva / etaddhi tadāvagataṃ gosadṛśaṃ vastu gavayaśabdavācyamiti / etāvacca sambandhasya svarūpam, ata' sūktaṃ viśeṣaṇānarthakyamiti ||13|| nanu jñātasyāpi sambandhasya pratyabhijñāne prāmāṇyamavihatamevāta āha---na ceti / atra kāraṇamāha--- śaktyoriti / vācyavācakaśaktiniyamo hi śabdārthayo' sambandha' / sa cātīndriyatvānneha pratyabhijñāyate / pūrvāvagata evānyūnānatirikta' smaryate / kimidānīmatīndriye naiva pratyabhijñānamasti, yadyevamanumānena kathaṃ pūrvānubhūtamagnyādi pratyabhijñāyate / āha ca--- 'gṛhīte 'pi deśādibhedabhinne puna' pramāpratyabhijñānumānātsāt pratyakṣavadavadhārite 'pī'ti / ihāpi ca vakṣyati--- 'yena nāma pramāṇena grahaṇaṃ buddhikarmaṇo'' / iti / satyam / na brūma' parokṣaṃ na pratyabhijñāyata iti, yadetadayamasau gosādṛśyaviśiṣṭo gavaya itīndriyajamaparokṣāvabhāsaṃ pratyabhijñānam--- asya śabdārthasambandha' śaktirūpo na gocara' / gosādṛśyena vijñānatapūrvo gavaya eva tu|| iti / ata eva 'na cāsye'ti sambandhasya pratyabhijñānaviṣayatvaṃ nirākaroti / gavayastviha gosādṛśyenāvagata pūrva' pratyabhijñāyata iti na kiñcidanupapannamiti ||14|| athocyeta (vṛ?pratya) kṣād vyavartayituṃ viśeṣaṇopādānam / śrutaśabdollisvatamidaṃ gavayajñānamato na pratyakṣasya viṣaya isyupamānasya bhaviṣyatītyata āha---śabdeti / śabdānuviddhabodhe 'pi hīndriyasambandhā vyavasāyātmakatvaṃ tu pratyakṣasya yadeṣyate / jātyādivat tadā tena sādṛśyaṃ kiṃ na mīyate // msv_5,6.16 // pratyakṣābhāsametattu nirvakalpakavādinām / prameyavastvabhāvāñca nābhipretā pramāṇatā // msv_5,6.17 // nusāri jñānaṃ śabdaśaktiparāmarśajameveti pratyakṣameveti varṇitamityato naikatrāpi lakṣaṇe upamānasya prameyamadhikaṃ paśyāma iti vācyamasyāpūrvaṃ prameyamityupasaṃharati--- tasmāditi ||15|| yadi tūcyate--- pratiyogisāpekṣaṃ sādṛśyagrahaṇam ato na pratyakṣam, arthendriyasāmarthyamātrajaṃ hi pratyakṣaṃ jñānaṃ, na tatpūrvamaparaṃ vānusandhatte / ata' pratyakṣe 'pi dharmiṇi parokṣameva sādṛśyamiti na tadviśiṣṭasya pratyakṣatvamiti sāvakāśamupamānamityata āha---vyavasāyeti / bauddhānāmayaṃ siddhānta'--- yadavikalpakamāpātajaṃ pratyakṣamiti / naiyāyikāstu vyavasāyātmakapratyakṣavādina' / ato jātyādivatsādṛśyamapi teṣāṃ kiṃ na pratyakṣema pramīyata iti ||16|| nirvikalpakavādināmapi nedaṃ pramāṇāntaraṃ,pratyakṣābhāsatvādityāha--- pratyakṣeti / evaṃ tāvat sādṛśyasya vastvantaratvamaṅgīkṛtya tatpratyakṣatayopamānasya viṣayābhāvenāprāmāṇyamuktam / idānīṃ bauddhamatena sādṛśyāpalāpamāha---prameyeti / nirvikalpakapratyakṣavādināmapi sādṛsyaprameyābhāvādapamānasya pramāṇatā nābhipretā / atasteṣu spardhamāneṣu kathamupamānaṃ pramāṇam / ayaṃ ca teṣāmabhiprāya'--- sādṛśyaṃ hi na tāvadāśrayebhyo bhinnamupalambhāt / abhede cāśrayāt tanmātrāpātāt / kathaṃ cāśrayeṣu vartate / na tāvat kārtsnyena vṛttamanyatrāpi tathaiva vartata iti sāmpratam / na ca bhāgaśa', tadabhāvāt / kiñcedaṃ sādṛśyaṃ na tāvad dravyaguṇakarmaṇāmanyatamam, padārthapaṇḍitaisteṣvanupasaṃkhyātatvāt / na hi navasu dravyeṣu caturviśatyāṃ guṇeṣu pañcasu vā karmasu sādṛśyamantargataṃ paśyāma' / na ca sāmānyameva sādṛśyaṃ, taddhi tadbuddhau karaṇaṃ, tadvadbuddhivedyaṃ ca sādṛśyaṃ, tatsādṛśye ca gotvādāvapi tathātvaprasanaṅga' / avayavasāmānyāni sādṛśyamiti ced / na / teṣvapyaikaikaśyenasādṛśyabuddherupajananāt / bhūyāṃsi sādṛśyamiti ced / na / bhūya' svapyekatra samāhṛteṣu pratiyogya(nyatarā?) napekṣeṣu sādṛsyabuddherupajananāt / santi khalu tānyekatra samāhṛtāni vastūni, na ca sādṛśyabuddhyā gṛhyante, na hyanapekṣitapratiyogibhedaṃ sadṛśo 'yamiti gāṃ jānāti / prayogyapekṣayā sāmānyāni sādṛśyamiti ceti / kimidānīmāpekṣikaṃ sādṛśyam / bāḍam / yadyevamapekṣayā tadabhivyajyate janyate vā / na tāvajjanyate / dvitvamivāpekṣābuddhyā, sahajasiddhatvāt / abhivyañjakāni tvālokendriyādīni santīti kimanyadapekṣate / yadi cāvayavasāmānyāni sādṛśyaṃ, yamayostu tadabhāvādabhāvaprasaṅga' / tatrāpi tadabhyupagame tannāśe sāmānyanāśāt siddhāntahāni' / cikṣādau ca pāriṇāmikānāmavayavānāṃ karaśira' prabhṛtīnāmabhāvāt / sāmānyābhāve sādṛśyābhāva' / evameva gandhadiṣvapi prasaṅgo darśanayitavya' / avayavānāṃ karṇādīnāmavayavāntābhāvādasādṛśyam / atha matam, satyaṃ nāvayavasāmānyāni sādṛśyam / kintu tattvāntaramevedaṃ dravyajātiguṇakarmabhyo vyatiriktaṃ guṇabhedo vā / yathāha guru'--- 'na sāmānyaṃ sādṛśyam / kiṃ tarhi?tadeva tat, gotvāderakatvā'diti / evaṃ copapanno bhavati sadṛśasambhāvanameva tatra vidhyartha' śyenaciñcodanārtha' / śyenavyaktijātyo' svabhāvanirmitapakṣatvagrasamāṃsalohitāsthiśira' pṛṣṭhapādodarādyavayavārabdhāvayavisamavāyitveneṣṭakābhiraśakyasampādanatvāt / yadi cāvayavasāmānyāni sādṛśyamiṣyante tatasteṣāmihābhāvāt sādṛśyamapi du' sampādanamiti so 'nārabhyor'tha' pratijñāto bhavet 'śyenacitaṃ cinvīte'ti / evaṃ cānavayaveṣvapi gandhādiṣu sādṛśyasaṃvidupapatsyata iti / tacca naivam / tattvāntare hi sādṛśye gāmanapekṣyāpi gavayaṃ sadṛśamiti jānīyu' / tatra hi tanniravaśeṣameva sādṛśyaṃ parisamāptamiti kimanyadapekṣate / kathamanapekṣite gavi tatsādṛśyaviśiṣṭo 'vagamyata iti cet kasatsya gavā sambandha' / samavāya iti cet, so 'pi tarhi gavayavad gosadṛśatayā jñātavya' / api ca samavetaṃ nāma tatsādṛśyaṃ gavayagatasādṛśyagrahaṇe 'pi kimityapekṣyate / na hi gotvaṃ śābaleye samavetamiti sādṛśyasyāpi vastutvaṃ na śakyamapabādhitum / bhūyovayavasāmānyayogo jātyantarasya tat // msv_5,6.18 // bāhuleye tadabodhe 'pi tadapekṣā dṛṣṭā / tathedaṃ gavi gavayasādṛśyamiti na tadapekṣāheturupalabhyata iti / api cāpekṣatāṃ nāma gau', dūrād gāmupalabdhavato(')viditāvayavasāmānyavibhāgasyāpi gosadṛśyagavayajñānaṃ bhavet / avayavasāmānyānyapi tadbodhe 'pyapekṣyanta iti cet / vaktavyo 'pekṣārtha' / yadi matam, abhivyañjakāni tasyāvayavasāmānyānīti, tāni tarhi gavayavartīni tasyābhivyañjakāni, santi ca tāni gave(?vi) iti kiṃ gogatadvedanena, ato gavyavagate 'navagateṣu cāvayavasāmānyeṣu gosādṛśyajñānaṃ jāyeta / jātyorhi tatsādṛśyam, avagate ca te iti kimanyadapekṣyate / yañcedamavayavasāmānyānāṃ bāhulye sadṛśatvam, idaṃ ca na syādarthāntaratve sādṛśyasya sarvatra tāvattvāt / syānmatam, vyañjakāni tāni tasya / bhavati cābhivyañjakaprakarṣe 'bhivyaṅgyabuddhiprakarṣa' / yathā ghaṭādau tadvadihāpi bhaviṣyatīti / tanna / na hi buddhimātramatra prakṛṣyate / api tarhi vastveva sātiśayamupālabhāmahe / ata eva mukhyāpacāre sadṛśopāditsayāsusadṛśaṃ pratinidhīyate / na mandasadṛśamityetadapi yatkiñcit / ata' kalpanāmātrakalpitaṃ dvicandrālātacakrādivad bhrāntikaraṇaṃ sādṛśyaṃ na prāmāṇikamiti / prameyābhāvādapi nopamānāṅgamanyad vā sadṛśye pramāṇamityāpekṣa iti ||17|| atra samādhimāha---sādṛśyasyeti / ayamabhiprāya'--- nedaṃ kalpanāmātrakalpitaṃ, mithyātvahetudvayāsambhavāt / dvicandrādipratyayā hi kutaściddoṣādutpannā' kālādibhedeṣu bādhyante / sādṛśyaṃ tu jātyādivatatsatyamevaṃ sādṛśyamapīti kimapahnūyate / tadidamavagatamasaṃśayitamavādhitaṃ ca deśāntarādiṣvapītyasti tāvat sādṛśyaṃ, pramāṇabalena yathā tadupapadyate tathā kalpanīyam / na hi dṛṣṭe 'nupapannaṃ nāma kiñcidastīti|| tatra yattāvaduktaṃ kimasya svarūpamiti / tatrottaramāha---bhūyovayaveti / asyārtha'--- bhūyobhiravayavasāmānyairyo jātyantarasya yoga' tat sādṛśyam / jātyantarāvayavasāmānyagrahamamupalakṣaṇārtham, vyaktisādṛśyamapi yamādiṣu dṛṣṭameva / evamavayavasāmānyairvināpi guṇakarmādisāmānyayogenāpi sādṛśyaṃ dṛṣṭameva,yathā citrādiṣu / etena yaduktaṃ citrādau kathaṃ sādṛśyamiti tat parihṛtam / evamagnāvapi saṃsthānaparimāṇasāmānyaṃ darśayitavyam / yamayostvavayavasāmānyābhyupagame yānupapattiruktā, asau parihariṣyata eva / guṇānāṃ tvasatyapyavayavasāmānye 'vayavaguṇasāmānyamevāvayaviguṇānāṃ sādṛśyam,avayavasāmānyasyopalakṣaṇārthatvāditi / tattvāntaravādināṃ cedamāśrayapāratantryād guṇāntargatamevāstheyam / na pañcamamalaukikatvāt / jātidravyaguṇakriyā' padārthā iti lokasiddham / ato 'sya guṇasya sato gumakarmaṇoranupapanna eva samavāya' / atha dravyasamavetameva guṇakarmaṇī api sadṛśatayā bodhayati, ekārthasamavāyāt / yati, ekārthasamavetasamavāyādityucyate / na / dravyasamavāye pramāṇābhāvāt, avayavasāmānyāni hi karṇādīni vyaktisamavetāni pratyakṣāṇi / sādṛśyaṃ tu sadṛśabuddhyā grahītavyam / na ca gandhādisadṛśaṃ dravyamiti ato 'vayavasāmānyameva sādṛśyamiti / nanvekatraiva bhūyasāmavayavasāmānyānāmupalambhāt sādṛśyabodhaprasaktirityuktam, parihṛtamidaṃ jātyantarasyeti vadatā / jātyantarasamavāyināṃ jātyantare samavāyāt sādṛśyam, na svarūpamātram, na ca bhūyastvam / etañcopariṣṭād vivariṣyata eva / ato jātyantaragrahaṇamapekṣitavyam / yattu na tena tajjanyata iti / satyam / abhivyajyate tu tat / yathoktam--- sāmānyāni ca bhūyāṃsi guṇāvayavakarmaṇām / bhinnapradhānasāmānyavyaktaṃ sādṛśyamucyate|| iti / yaddhi yasyopalabdhau nimittaṃ, tattadabhivyañjakam / ata ekaikatrāpi svarūpamātreṇa sāmānyāni gamyanta eva / jātyantarasamavāyātmanā sadṛśāvayavatvaṃ tu yatra padmadalākṣivat / tat svāvayavasāmānyabhūmnā teṣāṃ bhaviṣyati // msv_5,6.19 // evaṃ jātiguṇadravyakriyāśaktisvadharmata' / tu tāni sādṛśyam, samavāyātmā ca nāpratisaṃhite jātyantare 'bhivyakto bhavatīti yuktaiva tadapekṣā / na ca yadarthāntarāpekṣapratibhāsaṃ tadavastu bhavati / na hi devadattasya pitṛtvaṃ putrāpekṣā pratīyata iti, tadavastu / ata' āpekṣikāṇyevañjātīyakāni na cālayituṃ śakyante / ata evāvayavasāmānyapracayāpracayayo' susadṛśādibodhopapatti' / ata' siddhaṃ jātivyaktyantarāvacchinnāni guṇāvayavādisāmānyāni sādṛśyamiti ||18|| nanu padmadalākṣīyamaṅganeti padmāvayavena dalenāṅganāyāścakṣurupamīyate, yadi cāvayavasāmānyaṃ sādṛśyaṃ, na tadiha sambhavati, svayamevāvayavatvāt, na hi cakṣuṣaścakṣurādyavayavāntaramasti / ata āha---sadṛśeti / nāvaśyaṃ mahāvayavino yo 'vayavastatsāmānyaṃ sādṛśyam / avayavasāmānyāni tu sādṛśyamityuktam / tañcāvayavānāmapi cakṣurādīnāṃ svāvayavasāmānyabhūmnā sambhavatyeveti yukto 'ṅganādīnāṃ sadṛśāvayavabodha ityāha ||19|| astu tāvadavayaveṣvavāntarāvayavasāmānyayogāt sādṛśyam, vināpi tu tāni tatra tatra sadṛśabodho dṛṣṭa' / sa kathamupapadyate ata āha---evamiti / nedamavayavasāmānyagrahaṇaṃ tantram / yadeva tu kiñcid guṇādisāmānyaṃ sadṛśadhiyamupajanayati tadeva sādṛśyamato nātraikarūpyameva / vicitratā tu sādṛśyasya yathādarśanamaṅgīkartavyam / tad yathā--- jātisādṛśyam 'agnirvai brāhmaṇa' iti, agnisadṛśa ityartha' / kimanayo' sādṛśyam, ekasmād brahmaṇo mukhājjātīrutpattirityartha' / idaṃ ca tatsiddhisūtre vakṣyate / kuta' punaranayo' samānābhijananatvamavagamyate / śrute' / evaṃ hyāha--- 'prajāpatirmukhatastrivṛtaṃ chandasāṃ niramimīta agniṃ devatānāṃ brāhmaṇaṃ manuṣyāṇāmi'ti / loke ca samānābhijananayordarśayitavyam / guṇasāmānyaṃ tu citrādau suprakāśameva loke, vede ca 'ādityo yūpa' iti / ekaikadvitrisāmastyabhedādetasya citratā // msv_5,6.20 // na dharmā eva sādṛśyaṃ bhūyastā vā tadāśrayā / bhūyastvavaddhi jātyādi sadṛśatvena dṛśyate // msv_5,6.21 // dravyasādṛśyaṃ samālaṅkāradhāriṇorloke, vede ca "lohitopṇīṣā ṛtvija' pracarantīti" / kriyāsādṛśyamadhyayanādisāmānyālloke, vede ca yajñavihaṅgamayornipatyādānasāmānyāt / evaṃ hyāha---"yathā vai śyeno nipatyādatte, evamayaṃ dviṣantaṃ bhrātṛvyaṃ nipatyādatte"iti / śaktisādṛśyaṃ tu bhīmo malla iti loke, vede ca somapūtīkayo' / avagamyate hi pūtīkānāṃ sāmaśaktirarthavādāt / tatkāryatvenāvagamāt / kāryasya cakāraṇānuvidhāyiśaktikatvāt / uktaṃ ca---"somasya yoṃ'śa' parāpatat sa pūtīko 'bhavad" iti / svadharmasādṛśyaṃ kecit triśikhā' kecit pañcaśikhā iti loke triśikhādīnāmanyonyasādṛśyaṃ, vede ca vasiṣṭhātryādīnāṃ narāśaṃso dvitīya' prayāja iti / dharmaniyama eva hi tatra sādṛśyam, prakṛtivikṛtikarmaṇośca dharmasāmānyameva sādṛśyamityuktameva / ete ca jātyādaya ekaikaśo dviśastriśa' samastaśaśca samānā bhavanta' sādṛśyasya vicitratāmāpādayantīti ||20|| nanu yatra sādṛśyaṃ samavaiti tatsadṛśabuddhyā gṛhyate / yadi cāvayavasāmānyāni sādṛśyaṃ, tāni tarhyavayaveṣu samavayantīti teṣveva sadṛśadhiyaṃ janayeyu' / atha teṣāṃ bhūyasastā, sā cāvayavasāmānyeṣviti tānyeva sadṛśāni syu' / kathaṃ jātyantare sadṛśabuddhirata āha---na dharmā iti / satyam / ata eva hetorna dhmākhyāvayavasāmānyāni tadabhūyastā vā sādṛśyaṃ, teṣu sādṛsyabuddhyanutpatte' / yadeva hi teṣāṃ bhūyastayā yuktaṃ jātyantaraṃ gavayādi vyaktyantaraṃ vāgneyasauryādi, tadeva sadṛśabuddhyā gṛhyate / ato jātyantarasamavāya eva teṣāṃ sādṛśyam / svarūpatastvekaikaśastāni sāmānyāni pradānasāmānyavadekatvabuddhinibandhanameva / piṇḍitāni tu jātyantarasamavāyopahitāni sādṛśyam, ayaṃ ca bhūyo 'vayavasāmānyetyasyaiva / prapañca iti ||21|| yamayo' kathametañced dṛṣṭatvāt kimihocyate / kvaciddhi bhūyasāmetat kvacidalpīyasāmapi // msv_5,6.22 // naitāvatā viśeṣeṇa vastutvaṃ tasya hīyate / sāmānyānyapi caitāni nāśīnyāśrayanāśata' // msv_5,6.23 // anantāśrayayogācca na nāśo 'nyatra vidyate / tena sarvaṃ na sāmānyaṃ nityatvena prakalpyate // msv_5,6.24 // atra codayati--- yamayoriti / jātyantarasyeti yāvacchrutagrāhiṇa' paricodanamidam--- yadi jātyantarasya bhūyo 'vayavasāmānyayogata' sādṛśyaṃ kataṃ yamayorvyaktisādṛśyamiti / itarastu--- pradarśanamātraṃ jātyantasyeti keyamatraivāsthā, tadayamarbhako barāka ityapahasati--- dṛṣṭatvāditi / yatraivaṃ sādṛśyaṃ dṛśyate jātau vyaktau vā, tatraiva tadāśrayaṇīyam / kimekatraivālasthāṃ badhnāsīti / syādetat / ekasvabhāvā hi bhāvā jātyādaya' / tadidaṃ sādṛśyamapi tathaiva yuktam / yadi tāvadalpavṛttisvabhāvaṃ vyaktyoreva yuktam, atha bahuvṛttisvabhāvaṃ tato jātyoreva / ardhavaiśasaṃ tvavastutāmāpādayatīti, ata āha--- kvaciddhīti / pratītyavisaṃvādādubhayopapattiriti bhāva' ||22|| nanu sāmānyāni sādṛśyaṃ, tāni ca vyaktināśena naśyeyu' / ato nityaṃ sāmānyamiti siddhāntahānirata āha---sāmānyānīti / etāni tāvannāśīni bhavantu , sāmānyāntarāṇi gotvādīni nityānyeveti na kaścillokavirodha iti ||23|| ka' puna' sāmānyāntareṣu viśeṣa',ata āha---ananteti / ananto hi gotvādīnāmāśraya' / tadekasya nāśe 'pyāśrayāntare pratyabhijñānānnaikāntiko nāśa iti / nityasāmānyavādo 'pi na na' sārvatrika ityāha---teneti / sāmānyasya na vā nāśa' kvacidabhyupagamyate / sarvasya hyāśraya' kaścidasti deśāntarādiṣu // msv_5,6.25 // teṣāṃ bhūyastayā cedaṃ sādṛśyamatiricyeta / tāni vyastāni santyevaṃ pratyakṣe 'pi kvacit kvacit // msv_5,6.26 // sādṛśāvayavatvaṃ tu yatra nāma pratīyate / tadapyavayavānāṃ syāt samānāvayavāntarai' // msv_5,6.27 // evaṃ tāvad yato nāsti parābhedaprakalpanā / tata' paraṃ tu sāmānyaṃ bhavet sādṛśyavarjitam // msv_5,6.28 // pradhānānāṃ tu sāmānyaṃ yatraikaṃ sampratīyate / athavāvayavasāmānyānāmapi nātyantiko nāśo 'stītyāhi--- sāmānyasyeti / kāraṇamāha---sarvasyeti ||25|| yadyasti tatrāpi sāhaśyayadhiyā bhavitavyamata āha---teṣāmiti / bhūyastayā teṣāṃ sāhaśyamatiriktaṃ bhavati, na tvekaikaśo na santīti / na kevalaṃ sāmānyamanaśraramitideśāntarādiṣvāśrayasadbhāva' kalpyate / api tu pratyakṣe 'pi kvacidarthe tānyupalabhyanta evetyāha---tānīti ||26|| nanvakṣyādīnāṃ svāvayavasāmānyabhūmnā sābaśyamuktaṃ, tadavayavānāṃ tu kathaṃ sāhaśyaṃ bhaviṣyatyata āha---anyatheti / dvedhā hyanupapannam--- kiñcidanupapannameva yanna kathañcidupapādayituṃ śakyam, kiñciccāsati kalpane 'nupapannam / tatra yadekāntamanupapannaṃ tadupekṣyata eva / yattu kalpite ksmiṃścidupapadyate anyathā nopapadyate tadupapattiranyakalpamanayāvasīyate / evameva hi sarvalaukikaparīkṣakā budhyante / na ca viparyayo deśāntarādiṣu dṛṣṭa' / ata' pramāṇamevedam / yathā cānumāne niścitarūpaṃ liṅgaṃ gamakam, evamihāpi kenacitpramāṇenāvagataṃ pramāṇāntareṇotthāpitavitarkamam / na cātrānyataratrāpi prāmāṇye saṃśaya', kintu niścitaprāmāṇyoreva dvayo' samarthanāpekṣāmātraṃ kathamidamubhayamupapadyatāmiti / ṣoḍaśina iva grahaṇāgrahamasāstrayo' / na tatraikaparityāgenetaradupapādayituṃ śakyate / ato yathā tatra kathamidamubhayamupapadyatāmityapekṣite prayogabhedenobhayamupapādyate, evamihāpi pramāṇapratipannamubhayaṃ niścitasadbhāvamarthāntaraparikalpanayā sama ... msv 5,6.29cd - msv 5,7.29cd missing! avinābhāvitā cātra tadaiva parikalpyate / na prāgavadhṛtetyevamanyathaiṣā na kāraṇam // msv_5,7.30 // gṛhābhāvabahirbhāva.u na ca dṛṣṭau niyogata' / sāhitye tu pramāṇaṃ ca tayoranyanna vidyate // msv_5,7.31 // anyathānupapattyaiva hyekenānyat pratīyate / tathā na kalpyate taccet sāhityaṃ na pratīyate // msv_5,7.32 // arthyate / tādrūpyeṇaiva pratibhānāt / vilakṣaṇāni hi pramāṇāni vilakṣaṇasāmagrīkāṇi / ata eva parasparato bhidyante / aprāmāṇyakāraṇāni ca saṃśayaviparyayāvajñānaṃ vā, taccārthāpattāvapi nāstīti kathamapramāṇatā / kathamajñātasambandhāt pratīti' pramāmamiti cet / na sambandha' prāmāṇye kāraṇam, api tu bādhaviraha' / sa cehāpyaviśiṣṭa iti na kaścid doṣor'thāpattāvasmākaṃ pratibhātīti ||29|| nanu gṛhābhāvo nāntareṇa bahirbhāvamupapadyate ato nāntarīyaka', nāntarīyakācca yadarthāntarajñānaṃ tadanumānam, ato 'numānamevedaṃ bahirbhāvajñānamata āha----avineti / ayamabhiprāya'--- nāntarīyakārthadarśanaṃ tadvido 'numānamiti kecit paṭhanti, teṣāmapi tadvido nāntarīyakatāvida eva nāntarīyakadarśanamanumānamabhipretam, na ceha nāntareṇa bahirbhāvaṃ gṛhābhāvo bhavatīti prāgavagatam, tadaiva hyarthāpattyā bahirbhāvaṃ parikalpyāyamanena vinā na bhavatītyavinābhāvitā kalpyate / ata' sā svarūpasatyapi na pūrvamavagateti na jñānotpattau kāraṇamiti ||30|| nanvavagatasambandhasya tarhyanumānaṃ syādata āha---gṛhābhāvetitāntena / na tāvadanniyamena sarvaireva dvayo' sāhityamavagatam, aviditasāhityasya tāvat siddhaṃ pramāṇāntaramityabhiprāya' / yenāpi tayo' sāhityamavagataṃ tasyāpi nāgṛhītayostayo' sāhityagraha' sambhavati, na ca tayorekagrahaṇe 'paradarśanamarthāpattyā vinā sambhavati / anyathānupapapattyaiva tvekena gṛhābhāvena tena sambandhavelāyāṃ sambandhyanyataro dhruvam / arthāpattyāvagantavya' paścāda(stya?stva) numānatā // msv_5,7.33 // gṛhadvāri sthito yastu bahirbhāvaṃ prakalpayet / yadaikasminnayaṃ deśe na tadānyatra vidyate // msv_5,7.34 // tadāpyavidyamānatvaṃ na sarvatra pratīyate / na caikadeśe nāstitvād vyāptirhetorbhaviṣyati // msv_5,7.35 // nanvatrāvidyamānatvaṃ gamyate 'nupalabdhita' / sā cāprayatnasādhyatvādekasthasyaiva sidhyati // msv_5,7.36 // bahirbhāvena vā tayoreka' pratyetavya' / evaṃ cākalpymāne 'nyatarasya sambnadhino 'gṛhītatvāt sāhityapratītireva na syāt, ata' sāhityārthamarthāpattirarthanīyeti siddhaṃ pramāṇāntaramityabhiprāyeṇāha--- pramāṇaṃ ceti pratīyate 'ntena / abhiprāyaṃ vivṛṇoti--- teneti ||31-32|| nanu ca nāvaśyamarthāpattyaivānyatara' sambandhī grahītavya', śakyate hi gṛhadvārāvasthitenābhāvapratyakṣābhyāmubhayaṃ viditvā sambandho 'nubhavitum, tathā viditasambandhācca gṛhābhāvād bahirbhāvānumānamityāśaṅkate tāvat--- gṛhadvārīti ||34 ||atrottaramāha--- tadāpīti / ayamabhiprāya'--- sidhyatyevaṃ gṛhābhāvād bahirbhāvānumānam, na punarevameva sarveṣāmavagati', agṛhītasambandhānāmapi pratītibhāvāt / eṣo 'pi ca prakāro naikatra bhāvena sarvatrābhāvāvagame sambhavati, na hi jagadabhāvenaikatra bhāvo 'nvita' śakyo 'vagantum / jagadabhāvasya pratyetuśakyatvādityabhiprāya' / nanvevaṃ tadāvagataṃ yadāyamekatra bhavati tadā paratra tatsamīpe na bhavatīti / evaṃ ca viditavyāpterekadeśabhāne sarvatrābāvānumānaṃ bhaviṣyati / ata āha--- na ceti / na hyekadeśanāstitayā trailokyābhāvena hetorvyāpti' sidhyatīti ||35|| kiṃpunarjagadabhāvena sambandho nāvagamyate, tasyānavagateriti ced, nanvanupalabdhirabhāvāvagame kāraṇam, yathā caikatra san devadatto deśāntare naitayānupalabdhyātra vastvabhāva' pratīyate / taddeśāgamanāt sā hi dūrastheṣvasti satsvapi // msv_5,7.37 // gatvā gatvā tu tān deśān yadyartho nopalabhyate / tato 'nyakāraṇābhāvādasannityavagamyate // msv_5,7.38 // nanu cāgnyādyabhāve 'pi dhūmādivyatirekiṇām / taddeśāgamanāt spaṣṭo vyatireko na sidhyati // msv_5,7.39 // 'nupalabhyamāno nāstīti niścīyate / evamekatra san sarvatra nopalabhyata iti sarvatraiva nāstīti śakyamavagantum / na hi darśanavadadarśanamapi prayatnamapekṣate, darśanaṃ hi kāryaṃ svakāraṇarthendriyasannikarṣādyapekṣamāṇamekatra sato na sarvatra sambhavati, darśanābhāvastu na kiñcidapekṣata iti codayati---nanvatreti / atretyekadeśaṃ parāmṛśati / atra khalvekadeśe 'nupalabdhito 'vidyamānatvamavagamyate / tacca sarvatrāpi samānamiti ||36|| atra parihāramāha----naitayeti / kimiti na pratīyate ata āha--- taddeśeti / upalabdhiyogyasya hyanupalabdhirabhāvaṃ vyavasthāpayati, dūrastheṣu tvayogyatvādeva satsvapyanupalabdhi' sambhavatīti nābhāvaniścaya iti ||37|| yaditu sarvagrāmanagarasaritkāntārādideśā' prāptā' bhaveyu', evaṃ caitrasya teṣvabhāva' śakyāvagama', na cedaṃ śakyakaraṇamityabhiprāyeṇāha---gatvā gatveti ||38|| atra codayati---nanu ceti / ayamabhiprāya'--- na tāvad vipakṣādavyāvṛtto heturgamaka', na ca sarve vipakṣā gatvopalabdhuṃ śakyante, ato 'vaśyamekadeśasthasyaivānupalabdhyā vipakṣād hetorvyatireko grahītavya' / tadvadihāpi bhaviṣyatīti / dhūmādayaśca te vyatirekiṇaśceti dhūmādivyatirekiṇa' / agnyādyabhāve ye vyatirekiṇo dhūmādayasteṣāmagnyādyabhāvadeśāgamanād vyatireko na sidhyatīti ||39|| yasya vastvantarābhāva' prameyastasya duṣyati / mama tvadṛṣṭamātreṇa gamaka' sahacāriṇa' // msv_5,7.40 // nanvevamitaratrāpi sambandho 'nupalabdhita' / caitrābhāvasya bhāvena dṛṣṭatvādupapadyate // msv_5,7.41 // sāhitye mitadeśatvāt prasiddhe cāgnidhūmayo' / vyatirekasya cādṛṣṭergamagatvaṃ prakalpyate // msv_5,7.42 // pariharati---yasyeti / vyatirakepradhānavādino hi bauddhasyāsati vipakṣād vyatirekagrahaṇe na heturgamako bhavati, vastvantarābhāvo hi tasya prameya', agnyādervastuno / anyasyānagnyāderabhāva iti yāvat / sa hi sarvānagnivyatirekamantareṇa na sambhavati, mama tu sahacāriṇo heturgamaka', anvayamātraniyamena / sa ca vipakṣādarśanamātreṇa dvitraireva darśanai' sidhyatīti ||40 ||nanvanvayavādino 'pyajātātivṛttakapratyutpannānantadeśavartivahnisahacaritadhūmadarśanaṃ durlabhameva / atha katipayāgnisāhityadarśanādevāsahitāvagatā api vahnayo 'numīyante, evaṃ tarhīhāpi caitrābhāvasya jagadavartina ekadeśabhāvena sambandha upapadyata eva / atrāpi hyekatra caitre bhavati katipayeṣu tadabhāvo dṛṣṭa eva, tāvatā ca sarvatrābhāvo 'vumāsyata ityāha--- nanvevamiti ||41|| atra parihāramāha---sāhityaiti / ayamabhiprāya'--- na hi no vyaktiviṣayamanumānam, api tarhyākṛtiviṣayam, ākṛtyośca prativyaktikṛtsnasamavāyātsulabhameva sāhityadarśanam, sakṛddarśanenaiva hyākṛtyo' sāhityamavagamyate / ata eva dvitrādidarśanamapi vyabhicārāśaṅkāyāṃ niyamārthamabhyarthyate / avagate hi sāhitye bhavati śaṅkā--- kimayamaupādhika' saṃsargo dhūmasyāgninā saha āhosvit sahaja eveti, tatrāsakṛddarśane 'nvayāvyabhicārādupādhyantarapraveśakāraṇābhāvātsvābhāviko 'syāgninānvaya iti bhavati mati' / agnestu prathamamavagatasambandhasyāpi dhūmena darśanāntare vyabhicāradarśanādārdrendhanādirupādhiranupraviśati / naca deśādibhede vyabhicārā śaṅkā, sakṛddarśanāvadhāritasāhacaryayorhi dvayorapyagnestāvad vyabhicāro dṛṣṭo iha sāhityamevedamekasya sahabhāvina' / anantadeśavartitvānna tāvadupapadyate // msv_5,7.43 // nanu deśāntaraṃ śūnyaṃ caitreṇaivaṃ pratīyate / taddeśavyatiriktatvātsamīpasthitadeśavat // msv_5,7.44 // viruddhāvyabhicāritvaṃ tadvadeva hi gamyate / samīpadeśabhinnatvāccaitrādhiṣṭhitadeśavat // msv_5,7.45 // puruṣasya tu kārtsnyena yadekatropalambhanam / dvitrādidarśanenaiva,tad yadidhūmo 'pyagniṃ vyabhicaret, asyāpi hi dvitricaturaireva darśanairvyabhicāro dṛśyeta, na ca dṛśyate / ato 'gnyanvitasvabhāvo 'yamiti niścīyate / yasya tvevamapyanāśvāsa' / tasya sarvapramāṇeṣveva kvacid vyabhicāradarśanādanāśvāsa' syāt / vipakṣavyatireko 'pi caivamarthādeva siddho bhavati / sa hi prathamamanvicchato vipakṣadeśānāmanantatvād durlabho bhavati / svabhāvaniyame tu jñāte svabhāvasyāvyabhicārāt sulabho vyatireka' / na hi svābhāvikamuṣṇatvamantareṇa kvacit kadācidagnirbhavatīti kaścidāśaṅkate / mitadeśatvāditi / parimitadeśatvādityartha' ||42|| ekadeśabhāvajagadabhāvayostu naivaṃ sāhityajñānaṃ bhavatītyāha--- iheti / eko hyatra sarvatrābhāva' sahabhāvayanantadeśavartī, na tvagnidhūmākṛtivat parimitadeśa', ato 'tra durgrahaṃ sāhityamiti ||43|| atra codayati---nanviti / anumānena deśāntarābhāvaścaitrasya pratīyate / evaṃ hyanumāsyate / parokṣā' sarvabhūmayaścaitrābhāvasambandhā', tadākrāntadeśavyatirekitvāt sthitacaitradeśamamīpavaditi ||44|| pariharati---viruddheti / kathaṃ hi viruddhāvyabhicāritvamata āha--- tadvaditi / tadvaccaitravaddeśāntaramiti / ator'thāpattyaiva sarvatrābhāvo 'vagantavya', nānyā gatirasti ||45|| tathātu taṃ gṛhītvāsāhityagrahaṇapura' saraṃ yadyanumānamiṣyate tadarthāpattipūrvakam, etāvatā ca siddhamarthāpatte' prāmāṇyamityabhiprāyeṇāha--- puruṣa tasyānyathā na siddhi' syādityanyeṣvasya nāstitā // msv_5,7.46 // tenārthāpattipūrvatvamatra yatra ca kāraṇe / kāryadarśanata' śakterastitvaṃ sampratīyate // msv_5,7.47 // syetyatrāntena / yastu vadati--- svātmanastāvadekatra sata' sarvatrābhāvena sambandho dṛṣṭa' ato 'nyasyāpyanuminotīti / sa vaktavya' svātmana eva sarvatrāsattā kathamavagamyate, yadyabhāvena, kasyeti vaktavyam, na tāvatpratyakṣasya nivṛttyā dūradeśeṣvabhāva' śakyate 'vagantum, dūratvādeva teṣāmanupalabdhiyogyatvānna svātmano 'bhāvasteṣu śakyate 'vagantum / atha tatra sato dūrasthatvameva na syāt, ata' sahaiva deśāntare svaśarīramupalabdhiyogyaṃ bhavati, yogyatvāccopalabhyet, yo hi yatra bhavati tasya sahaivādhāreṇātmopalabdhiyogyo bhavati, na ceha tathā, ato na deśāntareṣavastīti / evaṃ cānumānena deśāntarābhāvo grahītavya' / na pratyakṣābhāvena / tatra ca viruddhāvyabhicāritoktaiva--- deśāntarāṇi vimatipadāni caitravanti caitravaddeśasamīpavyatiriktadeśatvāccaitravaddeśavaditi / yatra ca pratihetunā sandeha' kriyate tatra balavatānyena sarvatrābhāvena samartham / sā hyevaṃ pravartate, yadetadekatra kārtsnyena caitrasyopalambhanaṃ tannopapadyate, yadi deśāntare caitro bhavet, dvedhā hi bhāvā' prādeśikā vibhavaśca, vibhavo 'pi dvedhā, sarvavyāpina' svāśrayavyāpinaśca / pūrve gaganādaya' / uttare jātyādaya' / yaddhi sarvasaṃyogibhiranāgatairagataṃ sambadhyate, tadvibhutayā prasiddham, tayā cātmākāśādaya iti vibhava ityucyante / na tāvadākāśavaccaitra', ekatra parisamāpto hi parimaṇḍala' so 'vagamyate / na ca yathāvayavī svāvayaveṣu vartate tathā deśāntare vartitumarhati / yadi hi tasyānyatra bhāgā' bhaveyu' iha kṛtsno nopalabhyeta / bhavanvāntarāle vicchedādanyo bhavet / na ca jātivad vartitumarhati / jātirhyamūrtā, saikatra nahīdaṃ sāmānyam / saṃyogo 'sya deśāntareṇa sambandha' / sa ca nāgatasya sambhavati / gatvā hyavaṃ deśāntarai' saṃyujyamāno dṛśyate / ata eva na vibhu' / kāryasya nanu liṅgatvaṃ na sambandhānapekṣaṇāt / dṛṣṭvā sambandhitāṃ caiṣā śaktirgamyeta nānyathā // msv_5,7.48 // taddarśane tadānīṃ ca pratyakṣāderasambhavāt / arthāpatte' pramāṇatvaṃ trailakṣaṇyād vinā bhavet // msv_5,7.49 // ato 'syana kathañcidekatra sato 'nyatra sattvamupapadyata ityanyatrābhāvamantarbhāvya kṛtsnabodha' samarthyate, kā punaratrānupapatti', nātra kṛtsnabodhasya kenacit pratighāto daśyate / bhāvānumānenaiva kevalaṃ tu durbale pratighātahetau tadabādhenaivārthāpattirātmānaṃ labhate / durbalaṃ ceha bhāvānumānaṃ pratihetuviruddhatvāt / yatra tu tulyabalamubhayamekatropanipatitaṃ bhavati, tatrārthāntarakalpanayopapattiriti na kiñcidanupapannamiti / evaṃ tāvadabhāvapūrvikāyā arthāpatteranumānād bheda ukta', pratyakṣapūrvikāyā bhedamidānīṃ darśayituṃ tatpratijñānaṃ tāvadāha--- yatra ceti / yatrāpi dāhādikāryadarśanādagnyāde' kāraṇasya śaktirastīti kalpyate tatrāpyarthāpattireva prathamā / yadi tu paścādanumānaṃ bhavati bhavatu / bhāṣyodāhṛtatvāccābhāvapūrvikāyā eva prathamamanumānād bhedo varṇita iti ||46,47|| atrānumānavādināṃ liṅgamupanyasyati---kāryasyeti / evaṃ hi manyante--- dvividhamanumānaṃ dṛṣṭasvalakṣaṇaviṣayamadṛṣṭasvalakṣamaviṣayaṃ ca saṃyogavibhāgādibhya iva kriyādyanumānam / kāryaṃ hi kāraṇena sāmānyato jñātasambandhamiti tatastatpratītiranumānabhevedamiti / etadapi dūṣayati--- na sambandheti / yena hyekadā bījādaṅkuro dṛṣṭa' so 'nyadā tathāvidhādeva punaranupalabhamāna' svabhāvānumānena janayitavyo 'nenāṅkura ityanumimāna evātrā śaṅkate kathamaṅkuro na jāyata iti, tata' kalpayati--- asti kaścid bījasamavāyī śaktibhedo yadvaśāt prāk kāryamāsīdadya ca nāstīti / taccedamanapekṣitasambandhasyaiva purātanedānīntanāṅkuradarśanādarśanavicārādeva jñānaṃ jāyamānaṃ kathamanumānamiti / api ca sambandhagrahaṇādhīnameva sarvamanumānaṃ na tadagṛhītayo' sambandhino' sambhavati / na ceha tayoratīndriyā śakti' anumānādabhinnatvānnoktau jayaparājayau / vaghyaghātakabhāvena yau sarpanakulādiṣu // msv_5,7.50 // pīno divā na bhuṅkte cetyevamādivaca' śrutau // msv_5,7.51 // tāmarthagocarāṃ kecidapare śabdagocarām / kalpayantyāgamāccaināmabhinnāṃ pratijānate // msv_5,7.52 // pramāṇāntareṇa śakyate 'nubhavitum, ata eva ca na tadvato 'pi grahaṇaṃ sambhavati, ata' kathamagṛhītasambandhāt kāryācchaktitadvato' siddhiriti / tadetadāha--- dṛṣṭaveti / nanvavagataṃ tāvat kāryasāmānyaṃ kāraṇasāmānyena vyāptamiti, atastadanumāsyate / satyam, kintu śaktikakalpanayā vinā kāraṇākhyaiva na nivartate / aṅkuro hi bījabhāvabhāvī vyabhicaritabhāvāntaraśca bījakāraṇaka ityavagata' satyapi tu bīje 'jāyamānastadapi vyabhicaratīti kāraṇāvagatirevāvasīdati, tāṃ śaktikalpanayottabhnāti / kḷptāyāṃ ca śaktau kāraṇasambandhinyāmarthāpattyā yadi sambandho 'vagamyate tadastu siddhāntavacchaktisiddhāvarthāpatti' pramāṇamiti / anumānalakṣaṇād vinār'thāpattirjāyamānā pramāṇāntaramityupasaṃharati--- arthāpatteriti ||49|| vṛttyantarodāhṛtamudāharaṇa dūṣayati---anumānāditi / jayo hi parājayena viditavyāptiriti tamekatra ghātake nakule dṛṣṭvā pratipakṣasya parājayo 'vagamyate / parājayadarśanena pratipakṣasya jaya iti / nedamarthāpattāvudāhāryamiti ||50|| śrutārthapattirabhidhāsyata ityuktam, tāmidānīmudāharati--- pīna iti ||51|| asyāśca viṣayaṃ pratyasti vivāda' / tamekanirdhāraṇārthamupanyasyati---tāmarthetikalpayantyantena / sarve cāgamābahirbhūtāmātiṣṭhanta ityāha--- āgamācceti ||52|| prāyaśaścānayā vede vyavāhāro vyavasthita' / so 'vaidika' prasajyeta yadyeṣā bhidyate tata' // msv_5,7.53 // vacanasya śrutasyaiva so 'pyartha' kaiścidāśrita' / tadarthopaplutasyānyairiṣṭo vākyāntarasya tu // msv_5,7.54 // na tāvacchrūyamāṇasya vacasor'tho 'yamiṣyate / na hyanekārthatā yuktā vākye vācakatā tathā // msv_5,7.55 // padārthānvayarūpeṇa vākyārtho hi pratīyate / na rātryādipadārthaśca divāvākyena gamyate // msv_5,7.56 // na divādipadārthānāṃ saṃsargo rātribhojanam / na bhedo yena tadvākyaṃ tasya syāt pratipādakam // msv_5,7.57 // āgamābhedābhyupagame 'bhiprāyamāha---prāyaśaiti / phalāpūrvavidhyantādisiddhau bhūyānasyā vede upayoga', sarvo 'nāgamatvevaidika' syāditi ||53|| āgamikatve 'pyavāntaravipratipattimupanyasyati---vacanasyeti / atra niṣkarṣaṃ darśayati---na tāvaditi / kāraṇamāha--- na hīti / vākyaṃ tāvadavācakam, pragevānekeṣāmarthānāmiti ||55|| yadyavācakaṃ kathaṃ vākyādarthapratītirata āha---padārtheti / etacca tadabhūtādhikaraṇe vakṣyata iti / nanu rātryādivākyārtho yadi divāvākyenānabhihita' padārthānvayarūpeṇaiva svārthavad gamayiṣyate / ata āha--- na rātryādīti / na hi divāvākye rātryādipadārthā' santi, kutastatra teṣāmanvaya iti ||56|| nanu divādipadārthānvayādeva rātryādivākyārtha' pratyeṣyate, ata āha---na divādīti ||57|| anyārthavyāpṛtatvācca na dvitīyārthakalpanā / tasmād vākyāntareṇāyaṃ buddhisthena pratīyate // msv_5,7.58 // tasya cāgamikatve 'pi yattad vākyaṃ pratīyate / pramāṇaṃ tasya vaktavyaṃ pratyakṣādiṣu yad bhavet // msv_5,7.59 // na hyanuccārite vākye pratyakṣaṃ tāvadiṣyate / nānumānaṃ na cedaṃ hi dṛṣṭaṃ tena saha kvacit // msv_5,7.60 // yadi tvanupalabdhe 'pi sambandhe liṅgateṣyate / taduccāraṇamātreṇa sarvavākyamitirbhavet // msv_5,7.61 // na cārthāpattigamyāni sarvai' sarvavacāṃsi hi / sambaddhānyupalabdhāni yena teṣvanumā bhavet // msv_5,7.62 // na hyanekārthateti yaduktaṃ tad vivṛṇāti---anyārtheti / ato vākyāntarasyaivāyamartho na dināvākyasyetyāha--- tasmāditi ||58|| evaṃ tāvanna mūlāgamasyāyamartha', yena tu vākyāntareṇa buddhisthenāyamartho 'vagamyate, tasyaiva pratyakṣādiṣu madhye pramāṇaṃ nirdhāraṇīyamityāha--- tasyeti ||59|| tatra pratyakṣaṃ tāvanna tatsiddhau pramāṇamityāha---na hīti / anumānamapi tena sambaddhasya divāvākyasyādarśanānna sambhavatītyāha--- nānumānamiti ||60|| aviditasambandhe tu divāvākye liṅga iṣyamāṇe 'vyavasthetyāha---yadi tviti ||61|| yadi tūcyate sambandhamevadivāvākyasya rātrivākyenagṛhītvā tatastadanumāsyata iti, sidhyatyevam, na tuśrutārthāpattivedyāni sarvāṇi lokavedavākyāni sarvai' pratipādakavākyai' sambaddhānyavagatāni / ata' kathaṃ tebhyastānyanumīyanta ityāha---na ceti ||62|| na ca sattānumānena viśeṣo vānumīyate / iha vākyaviśeṣasya sattaiva tvavagamyate // msv_5,7.63 // pūrvasiddha' svatantror'tha' svatantreṇa viśeṣita' / dharmī dharmaviśiṣṭo 'tra nānumeya' pratīyate // msv_5,7.64 // atha śrutasya vākyasya mīyate tadviśiṣṭatā / tata' pakṣo 'bhyupeta' syādaprasiddhaviśeṣaṇa' // msv_5,7.65 // kiñca liṅgāntarābhāvādetasya yadi liṅgatā / pratijñārthaikadeśatvaṃ padavat tai prasajyate // msv_5,7.66 // tadvadeva nirākāryā vacasordharmadharmitā / nāgṛhīte hi taddharmo gṛhīte nānumeyatā // msv_5,7.67 // itaśca nānumānamityāha--- na ceti / kenaciddhi sāmānyātmanā jñātasambandhena viśiṣṭaṃ kiñcidanumīyate na vastusattāmātram / na ca viśiṣṭa', ajñātasambandhatvāt iha tu tadubhayaṃ viparītamiti ||63|| yataścātra vākyāsvarūpameva prameyamata' parvatādiriva pūrvasiddha' svatantro 'sambaddha' kenacidagnyādineva svatantreṇa kenacid viśeṣito dharmī dharmaviśiṣṭo nāstītyāha--- pūrvasiddha iti ||64||atha śrutameva vākyaṃ dharmitayopādāyāśrutavākyaviśiṣṭatā sādhyate tatastadaprasiddheraprasiddhaviśeṣaṇa' pakṣa ityāha--- atheti ||65||api ca śrute vākye 'śrutavākyaviśiṣṭe sādhyamāne na tāvat kiñcilliṅgamupalabhyate, na cāliṅgakanumānaṃ bhavati, tad yadi tadeva punarliṅgamiṣyate tata' pratijñārthaikadeśitvam, yathā pade pakṣīkṛter'thaviśiṣṭe sādhyamāne 'bhihitamityāha---kiñceti ||66|| dharmadharmibhāvo 'pi divāvākyarātrivākyadayo' śabdārthayoriva nirākārya ityāha--- tadvadeveti / yathā tatrārthe dharmiṇyapratipanne na padaṃ taddharma ityuktam, evamihāpi nāpratipanne rātrivākye taddhadharmatayā divā kriyākārakasambandhādṛte nāsti tu dharmatā / avācakatayā caitanna dharmo viṣayātmanā // msv_5,7.68 // pratītervācakatvaṃ cet prasaktānekaśaktitā / anumāviṣayotthaṃ tu dharmatvaṃ niṣphalaṃ bhavet // msv_5,7.69 // padārthairapi tadvākyaṃ nāsambandhāt pratīyate / sāmānyānyanyathāsiddherviśeṣaṃ gamayanti hi // msv_5,7.70 // vākyaṃ pratīyate / atha tu pakṣadharmatāpratipattyarthaṃ tat prathamamavagatamityucyate tato 'numeyābhāva ityabhiprāya' / abhiprāyaṃ vivṛṇoti--- nāgṛhīta iti ||67|| api ca tatraiva pade varṇitam--- na kriyākārakasambandhādṛte sambandho bhavatīti / ato yathā padasya na kaścit kriyānivandhanor'thasambandho 'stīti na taddharma ityuktam, evaṃ divāvākyasyāpi rātrivākyadharmata nirākāryetyāha---kriyeti / na cātra viṣayaviṣayibhāvarūpāpi dvayārvākyayo' śabdārthayoriva sambandho bhavati ucyate hi śabdenārtha', na tu vākyaṃ vākyāntarasya vācakamityāha--- avācaketi / pade tvarthapratītijanakatvena tadviṣayatāmaṅgīkṛtyānumeyābhāvo darśita' / iha tu vākyasyāvācakatvāt tadviṣayatvameva pratyetuṃ na śakyate iti viśeṣa' ||68|| yadi tūcyate pratīyate tāvad divāvākyād rātrivākyam, atastasyāpi tadvācakatvamityasti viṣayaviṣayilakṣaṇa' sambandha iti, tatraikaṃ vākyamanekārthamabhyupagataṃ bhavet, svārthaṃ hi tatpratipādayati rātrivākyamapi, na caivaṃ nyāyyamityabhiprāyeṇāha---pratīteriti / athocyeta--- mābhūdavācakatayā tdaviṣayatvam,tena tu tadvākyamanumīyate, atastalliṅgamanumānaviṣayatayā liṅgameva divāvākyaṃ taddharmatayābhidhīyata iti / yattāvadanumānaviṣayabhāvādutthitaṃ taddharmatvaṃ tadanumānasya pūrvasiddhatvānniṣphalamityāha--- anumeti ||69|| evaṃ tāvad divāvākyamaliṅgamityuktam, tadgatapadārthānāmapyevameva liṅgatā nirākāryetyāha---padārthairiti / nanvagṛhītasambandhā eva padārthā na tu vākyāntareṇaiṣāṃ vinā kiñcinna sidhyati / na cāpyanya' prakāro 'sti tena vākyena saṅgatau // msv_5,7.71 // athaitadvāci kalpyeta vākyamanyat tathaiva ca / prasaṅgāt tatra dūre 'pi nāsambandhāt pramucyate // msv_5,7.72 // tataśca prathamādeva varaṃ jñātumasaṅgatāt / anvayavyatirekau ca pratiṣedhyau pade yathā // msv_5,7.73 // yathā vākyārthaṃ gamayanti, evaṃ rātrivākyamapi kiṃ na gamayanti, ata āha--sāmānyeti / kriyāsāmānyaṃ kārakasāmānyaṃ vā pratipannamalabdhetaretaravyatiṣaṅgamanyathā na sidhyatīti taṃ viśeṣaṃ gamayati, yaścāsau viśeṣa' sa eva tu vākyārtha ityucyate iti ||70|| na caiṣa prakāro rātrivākyapratipādane sambhavatītyāha---na tviti / yadyapi divāvākyaṃ na rātrivākyasya vācakam, tathāpi kalpayiṣyāma', tataśca tatpratyeṣyata iti / tadidamāśaṅkete tāvat --- athaitadvācītyanyadantena / atra dūṣaṇamāha--- tathaiveti / atra tāvadevaṃ vākyāntarakalpanāyāṃ pramāṇameva nāstīti tadanādṛtya tāvadanavasthāmāpādayati, yadapi kalpitaṃ vākyaṃ tadapi na rātrivākaymavagamayituṃ śaktam / na ca tadasambaddhameva tasya gamakamiti yuktam / punarapi vākyāntarakalpanāyāṃ sa eva doṣa' / evaṃ yadeva kiñcid vākyaṃ kalpayitumiṣyate tadeva nāsambaddhaṃ gamakamityanavasthāpata iti ||72|| atha tvantimamasambaddhameva gamakamiti kalpyate, tad varaṃ prathamasyaiva tathāvidhasya gamaktavaṃ kalpatum, kiṃ vākyāntarakakalpanayā / naca tadyuktamityabhiprāyeṇāha--- tataśceti / evaṃ tāvat pakṣadharmatvādyasambhavena rākṣivākyasyānumeyatvaṃ nirastam, anvayavyatirekayorapi padavat pratiṣedho darśayitavya ityāha--- anvayeti / nahi satyeva rātrivākye divāvākyaṃ śrutavākyena sādṛśyaṃ nāśrutasyāsti kiñcana / tasmādanupamānatvamarthasyāpyanayā diśā // msv_5,7.74 // upamānatvaliṅgena vākyaṃ prati nivārite / arthe 'pi caivameva syāt tasmāt pūrveṣvasambhava' // msv_5,7.75 // ata' śrutasya vākyasya yadarthapratipādanam / tadātmalābha eva syād vinā netyetadiṣyate // msv_5,7.76 // etadarthād vinā nāyamityartha' kiṃ na kalpyate / vākyārthavacca kiṃ nāyamāgamārtha' pratīyate // msv_5,7.77 // nāsatītyanvayavyatirekau sta', taddeśatatkālādisambandhasyābhāvāt / na ca jñānānvayo 'satyapi rātrivākyajñāne vyutpannasya divāvākyajñānād, vijñānottarakālabhāvinoścānvayavyatirekayostadanupayogādityādipadavaddarśayitavyamityabhiprāya' ||73|| evaṃ tāvat pratyakṣānumānāgamairna rātrivākyaṃ pratīyata ityuktam, upamānamapi tatra na pramāṇamiti darśayati---śrutavākyeti tvamantena / divāvākyavacca tadarthenāpi na rātrivākyamupamīyata ityāha--- arthasyeti ||74|| yathā ca rātrivākyasya divāvākyatatadarthābhyāmupamānaṃ nirastamevaṃ rātrivākyārthasyāpi tābhyāṃ nirasanīyamityāha--- upamānatveti syādantena / upasaṃharati--- tasmāditi ||75|| ata' pramāṇāntararābhāvādarthāpattireva rātrivākyāvagame śaraṇamityāha---ataiti / pratyakṣadṛṣṭaṃ pīnatvaṃ bhojanapratiṣedhena pratihanyate, pīnatvena divābhojanam, ata' parasparapratighātād divāvākyasya svārthapratipādanamevānupapadyamānaṃ rātrivākyamanupraveśayati, ata' tadrātrivākyaṃ kalpyata iti ||76|| tāmarthaviṣayāmiti yadktaṃ tadidānīṃ dūṣayitumupanyasyati---etadarthādvineti / ayamabhiprāya'--- pīntavaṃ hi bhojanapratiṣedho vā paraspareṇa pratihanyate tayoścārthakalpanayaivātmalābha' / pīnasya hi divā niṣiddhe savikalpavijñānai' śabda' pūrvaṃ pratīyate / labdhaprayojane vākye paraṃ nāgamikaṃ ca na' // msv_5,7.78 // bhojane, rātribhojanenaiva pīnatvamupapadyate, na rātrivākyenātor'thakalpanaiva yukteti / api ca, yathā parairabhidhīyamāno 'pi padārthānupapattyā gamyamāno vākyārtha āgamārtho bhavati / evaṃ vākyārthānupapattigamyo 'pyartha' kiṃ nāgame 'ntarbhavatītyāha--- vākyārtheti ||77|| prathamaparicodanāṃ tāvat pariharati---savikalpaketi / savikalpako hi śrutārthāpattibodha' savikalpajñānāni ca śabdapura' sarāṇi / ata' śabdaparyavasitāyāmarthāpattau śabdādeva sidhyannartho nārthāpatterviṣaya iti / nanvevaṃ sarvapramāṇavikalpeṣu samānamidam, indriyaliṅgābhyāmapi śabdapura' saramevāgni' pratīyate, tatastayorapi śabdaparyavasāyitaiva bhavet atastatra smṛtistha eva śabdo 'pratyāyaka', tadihāpi samānam / yathā hi karmendriyamarthenaiva sannikṛṣṭamiti tameva prakāśayati liṅgaṃ cārthena sambaddhamiti ta gamayati, na śabdam, evamihāpyanupapadyamānor'thenaivopapadyate na śabdena / tathā ca dṛṣṭārthāpattayor'thaviṣayā eva / atrocyate / satyamarthadvārikeva vākyāntaramevākāṅkṣati, yathā padaṃ padāntaram / na hi pacatītyukte odanapratyakṣeṇākāṅkṣā nivartate, kiṃ tarhi odanamiti padena, evaṃ vākyamapyanupapadyamānatayāvagataṃ vākyāntaramevākāṅkṣati, na tu tamarthaṃ svarūpeṇa / ata eva nirvāpamantre 'tideśād vikṛtiṃ gate prākṛtadevatāyā abhāvāt tatpadanivṛttau tasya sthāne sūryāyeti padamūhyate / chedanamantre tviṣetvetyatra chinadmīti padamadhyāhriyate / hṛdayasyāgne 'vadyati atha jihvāyā atha vakṣasa ityatrāpadyatipadānuṣaṅga' / na cārtha evānuṣajyate 'anuṣaṅgo vākyasamāpti' sarveṣu pekṣyate śabdollekhenāpi gṛhyamāṇa', kinnvartharūpeṇaiva, tamarthaṃ vikalpayani śabdantvastu nāma sanmātratayā / yadi tu tatrāpi śabdo 'pekṣyate tiraścāmarthavikalpo na syāt, sa ca nāsti dṛśyeta hi teṣāmapi hitāhitaprāptiparihārārtha' prayatna' / tṛṣitā hi gāvastaṭākāni gacchanti, varṣātapābhi nanu cāsati sambandhe sati vānavadhārite / gamyajñānamidaṃ vākyaṃ prasajyetāpramāṇakam // msv_5,7.79 // bhūtāśca tatpratīkārakṣamaṃ deśam / ato 'śabdajñānāmapyanumānādivikalpadarśanānna tatra śabdāpekṣāstīti niścīyate / śrutārthāpattibodhastu tiraścāṃ nāstyeva, śabdavyutpattijo hyasau, na ca teṣāmasāvastīti pratyakṣe 'pi varṇitam / anyeṣāmapyavyutpannamaśabdānāṃ śrutārthāpattibodho na dṛśyate / kiṃ punastiraścām / atho 'nvayavyatirekābhyāmagamyate 'sti śabdāpekṣā śrutārthāpattau' / anumānādiṣu tu saṃskārodabodhenāvarjanīyatayāstu nāma śabdasmṛti', na tu śabdāpekṣā / ato 'tra vākyasyānupapannasya vākyāntaramevārthavadupapādakaṃ na tvarthamātraṃ śabdamātraṃ vā / ata evāgṛhītasambandhasyārthamaviduṣa' śrute 'pyupapādake vākye nānupapannavākyārthajñāne 'nupapatti' śāmyati, pratipannārthasyāpyāśayakalpanā / ato na śrutavākyasya nyūnatābuddhirnivalabdhaprayojana iti / yāvaddhayakṛtārtha' śabdastāvad bodho 'vagamyate, sa tadartho bhavati / prayojanavacano hyarthaśabda' / ata eva vākyārtha āgamārtho bhavati / tu kriyākārakasaṃsarge labdhaprayojanaṃ vākyamiti tata' paramarthāntaramavagamyamānaṃ nāgamikaṃ bhavati / na hi prayojanatvāvagatārthānupapattyā yadavagamyate nāsādyata iti yuktaṃ vākyārthasya pūrvāvagatasyāgamārthātvam / ka' punarviśeṣa', ucyate / śrutāgamārthatve yadi pramādāt tannāśo bhavati tato yajurvedādivihitanāśanimittaṃ prāyaścitam, itarathā tvavijñātanāśanimittamiti yadyavijñāto bhūrbhuva' sva' svāheti mahāvyāhṛtī' samāhṛtya prāyaścitaṃ samupadiśati / śrutārthāpattivedya eva hi vedo 'vijñāta ityucyate, sa hyṛgādīnāṃ nānyatamatvena jñāyata iti ||78|| atra codayati---nanu ceti / na tāvad divāvākyarātrivākyayo' sambandho 'sti, sannapi vā na vidita', na cāviditasambandhānyadarśa sambandhasya pramāṇatvaṃ sthitaṃ kiṃ ceśvarājñayā / pratyakṣasya pramāṇatvaṃ kathaṃ vā saṅgatervinā // msv_5,7.80 // astīndriyārthasambandhastatra cennānapekṣaṇāt / na hi pratyakṣavelāyāṃ sarveṇāsau nirūpyate // msv_5,7.81 // yenāpi tu nirūpyeta paścādanubhavādasau / na syādeva pramāṇāṅgamasatā tulya eva sa' // msv_5,7.82 // aprāpyakāriṇī yeṣāṃ cakṣu' śrotre ca te yathā / tajjñānasya pramāṇatvamicchantyevaṃ bhaviṣyati // msv_5,7.83 // tasmādasattve sattve vā sambandhasya yadeva na' / jāyetābhaṅguraṃ jñāna tasyaiva syāt pramāṇatā // msv_5,7.84 // ne 'nyakalpanā yuktā, atipaprasaṅgāt / pratibaddhasvabhāvaṃ hi pratibandhabalādeva pratibandhakamupasthāpayati, apratibanadhena tvanyakalpanāyāṃ na pratiniyame kāraṇamasti / ato 'pramāṇamevedaṃ rātrivākyajñānamiti ||79|| pariharati---sambandhasyeti / prabhāṇatvaṃ pramākaraṇatvamityartha' / karaṇasādhanaśca pramāṇaśabda iti / akāraṇatvameva prāmāṇye sambandhasya darśayati--- pratyakṣasyeti ||80|| nanvindriyārtasannikarṣajameva pratyakṣamato nākāraṇaṃ prāmāṇye sambandha iti codayati---astīticedantena / pariharati--- nānapekṣaṇāditi / anapekṣatvameva darśayati--- na hīti / nirūpito hi sambandha' pramāṇotpattau kāraṇamanumāne, na ceha tatheti ||81|| pratyakṣottarakālaṃ tu nirūpaṇaṃ na pramāṇāṅganamityāha---yenāpīti ||82||api cāprāpyakārīndriyavādipakṣe svarūpasattvamapi sambandhasya nāstyeva, ato yathā te pratyakṣajñānasya pramāṇatāmicchanti, evamihāpi bhaviṣyatītyata āha---aprāpyeti ||83|| tenānādṛtyaiva sambaddhamutpannamasandigdhamaviparītaṃ ca deśādibhede 'pi jñānaṃ pramāṇamitayāśrayaṇīyamityāha---tasmāditi / jāyata ittyanutpattilakṣaṇamaprāmāṇyaṃ nirasyati, abhaṅguramiti saṃśayaviparyayāviti ||84|| na cāpyasyā' pramāṇatve kaścid vipratipadyate / bhedābhede visaṃvāda' kṛtastatra ca nirṇaya' // msv_5,7.85 // ṛte yatra ca sambandhād buddhareva na jāyate / tatra kiṃ kriyatāṃ so 'pi prāmāṇye naiva kāraṇam // msv_5,7.86 // smṛtyā śrutiryā parikalpyate 'smin liṅgādibhiryā viniyojikā ca / phalādibhiryat paripūraṇaṃ ca sambandhadṛk tatra na kācidasti // msv_5,7.87 // api cārthāpattirapramāṇityalaukiko vivāda iti / na hi tayā pravartamānānāṃ pravṛtti' pratihanyate / pravṛttisāmarthyaṃ ca prāmāṇyam / anumānād bhedābhedayorasti vivāda', tatra cāsmābhi' kṛto nirṇaya ityāha---na cāpīti ||85|| yadyevamanumāne 'pi sambandho nāṅgamevāpadyetāta āha---ṛtaiti / tatra hi buddhirevāsati sambandhajñāne na jāyata iti tadutpattau kāraṇamāśrīyata eva / prāmāṇyaṃ tu tatrāpi bādhavirahīdeveti ||86|| vedopayogamarthāpatterdarśayati---smṛtyeti / bhūyān khalu vedabhāga' śrutārthāpattipramāṇaka' sa tāmantareṇa na sidhyeta, yathaiva hi pāṭhenābhivyaktā śrutirātmānaṃ labhate, evaṃ śrutārthāpattipramāṇakā hi / yadāha--- 'yathaiva pāṭha' pratipattyupāyastathaiva sāmarthyamapi śrutīnām / tenaiva caikāṃ na samāmananti sahasrabhāgaṃ tu samāmaneyu' ||' iti / yathā tāvadaṣṭakādiviṣayāṃ manvādismṛtimupalabhya tanmūlakāraṇānvicchāyāmasambhbhavatsu bhramavipralipsānubhavapuṃvākyāntareṣu smṛte' svamūlakāraṇamantareṇānupapattyā śrutireva mūlatayā kalpyate / tathā liṅgādibhi' svaviniyojikā śrutirupakalpyate---- yathā tāvat prakaraṇāmnāte mantre svādhyāyavidhyadhyāpite prayojanamantareṇānupapadyamāne kratvapekṣayā kaca sāmānyata' kratūpakārāvagatau viśeṣāpekṣāyāṃ mantraśaktinirīkṣayā yacchaknuyādityupabandhena śakyārtha tatsarvamityādyasamañjasaṃ syāt na cediyaṃ syādanumānato 'nyā / evaṃsvabhāvāpyanumānaśabdaṃ labheta cedasti yathepsitaṃ na' // msv_5,7.88 // iti arthāpattivārttikam / viṣayā mantrasya viniyojikā śrutirukalpyate / yathā barhirmantre 'nena lunīyāditi so 'yaṃ laiṅgiko viniyoga' / vākyena tu yathā --- tasminneva mantre dāmītyetat padaṃ lavane śaktamiti tadeva liṅge viniyujyate, padāntarāṇi tu tatsamabhivyāhārātmanā vākyenaiva / prakaraṇavinoyagastu kadarśapūrṇamāsaprakaraṇānmātānāṃ samidādīnām, te hi prayojanākāṅkṣā', kratuścopakārasākāṅkṣa', tadevamubhayākāṅkṣāyāmebhi' kratumupakuryāditi śruti' kalpyata iti / sthānavinoyogastu yathā--- darśapūrṇamāsayorevopāṃśuyājakramādhītasya dabdhirnāmāsīti mantrasya / tasya cānenopāṃśāyājamupakuryāditi śruta', adhvaryuretān kuryāditi / aśrutaphaletikartavyatākeṣu ca karmasu viśvajitsauryādiṣu pūraṇasamarthā śruti' kalpyate 'viśvajitā yajeta svargakāma'iti, sauryaṃ caruṃ nirvaped brahmavarcamasakāma iti, āgneyavaditikartavyeteti / bhūyānevañjātīyaka' śrutārthāpattervedopayoga' / na cāyamanumānādeva sidhyati / na hyatrānupapadyamānasya kalpanīyena sambandha' kenacid dṛṣṭa' / na cānapekṣitasambandhamanumānaṃ bhavati, ator'thāpattarevātra śaraṇam / sambandhadṛgiti / buddhāvaupacāriko dṛgbhāva iti / yadi nārthāpatti' pramāṇamāśrīyate sarvamidasamañjasaṃ syādityāha---tatsarvamiti / yadi tu lakṣaṇato bhinnāpi paścādanumānasāmānyādanumānaśabdena vaktumiṣyate tadastu, siddhaṃ na' pramāṇāntaramityāha--- evamiti|| ityupādhyāyasucaritamiśrakṛtau kāśikāṭīkāyāṃ arthāpattipiraccheda' samāpta' / athābhāvapariccheda' / atra bhāṣyam--- 'abhāve 'pi pramāṇabhāvo nāstītyasyārthasyāsannikṛṣṭasye'ti / kiṃ punaranena lakṣyate / na tāvat pramāṇam / nahi pramāṇābhāvena pramāṇaṃ lakṣyata iti yuktam / pūrvoktapramāṇābhāvo lakṣaṇamiti cet / evaṃ tarhi sarveṣāṃ pramāṇānāṃ samānamidam, sarvāṇyapi hi pramāṇānītaretarābhāvarūpāṇi śakyante pramāṇābhāva iti vaditum / na ca sarvapramāṇasādhāraṇaṃ kiñcidekaṃ lakṣaṇamasti, yadabhāvena ṣaṣṭhaṃ lakṣyate / api ca--- pramāṇaṃ nāma kasyacitprameyasya vyavasthāpakaṃ bhavati / tadanena kiṃ vyavasthāpyata iti na vidma' / nanūktaṃ nāstītyasyārthasyāsannikṛṣṭasyeti / kimuktaṃ bhavati / pratyakṣādyaviṣo nāstītyayamartho 'bhāvasya prameyamiti / tadayuktam / nāstīti nedamiha pramīyata ityartha' / na cāpramīyamāṇasya prameyateti śakyate 'vagantum / kasya ca pramāṇasya prameyamidam, yadi pramāṇābhāvasya / tanna / pramāṇābhāvo hi pramiteranutpatti' / sā ca pramāṇamityalaukikamiva pratibhāti / yadi matam--- asti tāvannāstīti buddhi' sarvalaukikaparīkṣakāṇāmavivādasiddhā, na ca buddheranālambanatvaṃ svāṃśālambanatvaṃ veti vijñānavāde varṇitameva / ato 'syā eva buddherdraḍhimna' prameyamupakalpyate / so 'bhāvasya viṣaya' / tadidaṃ nāstīti vijñānaṃ pramāṇaṃ ghaṭādyabhāva' prameyamiti manyante / ata eva prāgabhāvādibhedena caturdhābhāvaṃ vibhajante / na hyavastuno vibhāga' sambhavati / yadi tu nābhāvastattvāntaramiṣyate, kastarhi kṣīre dadhyabhāva' / yaṃ prāgabhāva ityucakṣate / ataścaiṣa daghni kṣīrābhāva', ya' kimālambanamiti vaktavyam / yadi bhūtalameva, tanna / ghaṭavatyapi prasaṅgākat / kevalameva bhūtalamālambanamiti cet / ka' tarhi tattvāntaramiti siddha' prameyabheda', tadbhedācca pramāṇabheda' / na hi tat rūpāṇāṃ bhāvenaiva sannikarṣa', nābhāvena / asatyapi ca tadvyāpāre nāstīti buddherutpattirdṛṣṭā,yathā svarūpamātradṛṣṭe gṛhādau deśāntaragamane kasyacidabhāvaṃ pratyanuyuktena tadaiva tadabhāvo 'vasīyate / tadevamasatyapīndriyasannikarṣe jāyamānaṃ nāstīti vijñānaṃ naindriyakam / na cāsya kiñcilliṅgaṃ janakamasti / anupalabdhirliṅgamiti cet / na / avijñānāt / na hyavijñātarūpaṃ liṅgaṃ liṅginamanumāpayati / na cājñātasambandham / na ca tathānupalabdhirjñātā satyabhāvaṃ prakāśayati / tasyā apyabhāvarupatvenāparasajātīyapekṣāyāmanavasthāpātāt / ata' pramāṇāntaramevedaṃ bhāvānāmasaṅkarasidhyarthastheyam / asti ca mīmāṃsakānāṃ prasiddhi'--- ṣaṣṭhaṃ kiledaṃ pramāṇamiti / atastallakṣamārtho 'yaṃ grantha iti / tadayuktam / na hyanena pramāṇaṃ(va?la) / granthato hi pramāṇābhāva evāvasīyate na pramāṇam, nāstītyapyukte prameyābhāvameva laukikā' pratibudhyante na prameya kiñcit / ato na tāvat granthānuguṇaṃ pramāṇāntaram, na ca yuktyā saṅgacchate,siddhasya hi jñānasya pramāṇamapramāṇaṃ veti vicāraṇā yuktā / na ca bhūtalopalabhbhādanyannāstīti vijñānamasti / tadeva hi dvedhā prakāśate / anayasahitamasahitaṃ ca tat / yadā ghaṭādisahitaṃ tadupalabhyate tadā ghaṭo 'stīti vyavahāra' pravartate / tanmātrabodhe tu nāstīti / na ca vācyaṃ satsvapi sūkṣmeṣu bhāveṣu tanmātrabodho dṛṣṭa' / atastatrāpi nāstīti prakāśata iti / tadeva hi dvedhā prakāśate / dvedhā hi tanmātrabodha', dṛśye pratiyoginyadṛśye vā / tatra yā dṛśye pratiyogini tanmātrabuddhi' saiva ghaṭādernāstitvam / yeṣāmapyabhāva' prameyasteṣāmapi dṛśyādarśanādeva nāstītyabhāvo niścīyate / ato yeyaṃ sarvavādisiddhā tanmātrabuddhi' saiva nāstīti vyapadiśyate / yaccābhāvasya kāraṇamiṣyate tattanmātrabuddheravobhayavādisiddhāyā' kāraṇamāśrīyatām / ato yatraiva prāk saṃsṛṣṭabuddharāsīt tatraiva vilakṣaṇakāraṇopanipāte tanmātrabuddhireva jāyate na punarghaṭādyabhāva' / (avasyaṃ) caitadevābhyupagantavyam / anyathā hi nābhāvo gṛhītuṃ śakyate, pramāṇābhāvo hi tatra pramāṇam, na cāgṛhītenaṃ sa pratipādayituṃ śakyate / asti hi suṣuptasyāpi pramāṇā....(ta'?bhāva') / na ca nāstīti niścaya' / ato nāgṛhītamadarśanamabhāvaṃ niścāyayati, tadagrahītirapi cābhāvarūpatvādapareṇādarśanenetyevamanavasthāpāta' / yadi ca sanmātramevādarśanaṃ niścāyayati, tato nivṛtte 'pyadarśane prāk devadatto pramāṇapañcakaṃ yatra vasturūpe na jāyate / nāsīditi pritapattirna syāt / bhavati hi kadācidetat / yo yatra na dṛṣṭastasmin punadṛśyamāna evāsatyapyadarśane pracīnābhāvajñānaṃ tadasatyadarśane na syāt / ata' pracīnādarśanavimarśajameva tajjñānamiti vācyam / evaṃ ca gṛhyamāṇameva tadabhāvaṃ prakāśayati / grahaṇe cānavasthāprasaṅga' / tanmātrasaṃvideva tvadarśanamityāśrīyamāṇe na kiñcid duṣyati / svaprakāśā hi sā phalabhūtā na prakāśāntaramapekṣate / atastanmātrānubhava eva tadabhāvutvenāpadiśyate / ato na prameyāntaramabhāva' / na ca nāstīti jñānaṃ pramāṇam, bhramavaditi na vidma' kimatra lakṣyate iti / atrāha--- kimatra na jñāyate,yathoktaṃ bhavatā granthatastāvat pramāṇābhāva evāvasīyate, kecitkilābhāvaṃ nāma pramāṇamātiṣṭhante, tannirākaraṇārtha evāyaṃ bhāṣyakārasya prayatna' / kathamanena nirākriyate / śrūyatām / yadeke vadanti--- nāstītyasyārthasya asannikṛṣṭasyeti, pratyakṣādyaviṣayasyābhāva' pramāṇamiti, tanna, pramāṇābhāvo hyasau--- pramāṇaṃ na bhavatītyartha' / apramāṇatve cokto hetu' / etadapi nopapadyate / yadi granthānuguṇyenāyamartho vyākhyāsyate tato vispaṣṭa' pradeśāntare bhāṣyavirodha', evaṃ hi pramāṇagatā saṃkhyā vyavahāraṃ bhinattīti pratijñāmātreṇa pratipakṣanirākaraṇaṃ bhavatīti sāmpratam / tasmād vyākhyeyametat / atrāha---pramāṇeti / ayamartha' / pramāṇalakṣaṇamevedam / yattūktaṃ tadabhāvena kathaṃ tallakṣyate iti / satyam / na pramāṇamātravivakṣayā pramāṇaśabda' api tu kimuktaṃ bhavati, pūrvoktapramāṇapañcakābhāva iti / asti ca pañcānāṃ bhāvopadhānamekam, sarvāṇi hi bhāvapramāṇāni, ato bhāvapramāṇā vastusattāvabodhārthaṃ tatrābhāvapramāṇatā // msv_5,8.1 // bhāvo 'bhāvapramāṇamiti / sa copariṣṭhād dvedhā vyākariṣyate--- ātmano 'pariṇāmo vā nāstīti vā bhāvajñānamiti / asti vā bhūtalamātropalambhādanyannāstīti vijñānam / bāḍham / ko 'sya viṣaya' / caturdhā vyūḍha' prameyābhāva' / asati hi tasmin pādavihārādivyavahāra' kaṇṭakādyabhāvāvadhāraṇa pura' sara' so 'pyabhāvasyāsati prameyatve na syāt / yadi bhūtalamātramatropalabhyate na kaṇṭakādiviveka', satsvapi teṣūpalabhyata iti nāstīti dhiyā gṛhyeta / budhyapalāstu saṃvidviruddha eva / na hi bhāvābhāvayo' prakāśo viśiṣyate / yattūktaṃ tanmātradhīreva ghaṭo nāstīti vyapadiśyata iti / tatra na vidma' kiṃ mātraśabdena vyavacchidyata iti / yadi na kiñcid vyāvartayati, anarthakastarhi / atha vyāvartayati / asti tarhi vyāvṛttirviṣaya', itarathā sadātva eva vyāvartayatīti vyavahāro bhavet / ayameva saṃsṛṣṭadhiyastanmātradhiyo viśeṣa' / yadasau viviktaviṣayā / viṣayāntaravivekaścābhāva' / buddhireva viṣaya' na tato 'nya iti cet / sā tarhi saṃsargopalambhe 'pyastīti nāstīti prakāśeta / api ca yadyatra pratiṣidhyate tattatra nāstītyucyate / na ceha ghaṭo nāstīti buddhi' pratiṣidhyate tattatra nāstītyucyate / na ceha ghaṭo nāstīti buddhi' pratiṣidhyate, buddhigocare hi nāstīti śapabde buddherevābhāva' syāt / athocyate ghaṭo nāsatītyayamartha'--- bhūtalamātramupalabhyata iti / na tāvadevaṃ laukikā budhyante / api caivaṃ sūkṣmasya vastuna' sadasadbhāvau prati jijñāsā na syāt, yadyabhāvo nāma na kaścidasti, tarhi vastunyupalabdhe ko 'yamapara' saṃśaya' sūkṣmeṣu keśakāṭādiṣu, tanmātropalambho hi bhāvāntarāṇāmabhāva', sa ca jñāta evāsaṃśayitavyaśca, saṃvida' svaprakāśatvāt kimaparamanviṣyate / dṛśye pratiyogini tanmātrabodho 'bhāvo nādṛśya iti cet, kiṃ pu(na)radṛśyatayā, yadā buddherabhāvo nātiricyate / yadi tattvāntaramabhāvo bhavet, tadā tadavadhāraṇe dṛśyādarśanamupayujyate / ātmendriyamanor'thasannikarṣo hi jñānajananakāraṇam, tad yadā satsvapyaviguṇeṣvindriyādiṣu jijñāsito 'pyartha' prayatnenānviṣṭo na dṛśyate tadā tadabhāvādadarśanamiti kalpyate / tadevaṃ dṛśyatvasiddhyarthā yuktā sūkṣajijñāsā / tanmātropalambhe tvabhāve 'dṛṣṭārthameva dṛśyaviśeṣaṇamāpadyeta / yaccoktam--- yadabhāvasya kāraṇaṃ tattanmātradhima eva kalpanālāghavādastviti / tadayuktam / na hi kalpanālāghavaṃ bhavatīti pramāṇāvagatamupekṣituṃ śakyam / na ca yadabhāvasya kāraṇaṃ tattanmātradhiya iti yuktam / mudgaraprahārādirhyabhāvasya kāraṇam / na ca tena tanmātrabodho janyate / bhūtalādivasturūpaprakāśo hīndriyādikāraṇaka', nāsau ghaṭāderutsāraṇaṃ praharamaṃ vāpekṣate / yattu nānirūpatimadarśanamabhāvaṃ niścāyayati, suṣupte prasaṅgāditi / tadayuktam / na hyagṛhīte vastuni nirāśrayo 'bhāva' prakāśate, kvaciddhi kasyacidabhāva' pratibhāti na svatantra' / ata evāha--- vasturūpe na jāyata iti / na ca suṣuptasya kiñcit prakāśate / kva cābhāva' paricchindyāt / api ca yogyapramāṇānutpattirabhāvaṃ niścāyayati, na ca suṣuptasya pramāṇayogyor'tha', yo na prakāśata iti kathamabhāvaniścayo jāyate, ato nādarśanamagṛhītamiti suṣuptasyābhāvo na prākaśate, kintu yogyādarśanametanna bhavatīti / yaccāpi nivṛtte 'pyadarśane prāṅnāstitvaṃ vyapadiśyate samprati dṛśyamānasyāpīti / tanna / tatra hi samānopalambhayogyeṣu bahuṣu smaryamāṇeṣu yadeko na smaryate, tena smṛtinivṛttyā phalata' pratyakṣanivṛttyā tadabāva' pratīyate smṛtyeva bhāvāntarāṇām / tadānīntano 'bhāva' smṛtinivṛttiśca tadānīmastyeva / na cāvagamyate / vasatvabhāvameva tu prācīnamavagamayatīti nānavasthā / ato nāstīti jñānaṃ pramāṇam, abhāvaśca prāgabhāvādibhedabhinna' prameyamiti sāmpratam / tadayamartho bhavati / yatra pañca pramāṇāni sambhavatpratipattīni yathāyathaṃ paṭādervastuna' sattāṃ bodhayituṃ na jāyante, tasmin viṣaye 'bhāvasya pramāṇatā sambhavati, tadanena pramāṇaśabdo 'dhikārāt pramāṇapañcake prayukta iti darśitam / vasturūpe na jāyata iti ca svatantrābhāvamātrajñānaṃ na pramāṇamiti darśayati / laukikapramāṇalakṣaṇakathanācca yatraiva pramāṇānāṃ śaktisambhavastatraiva teṣāmanutpāda' pramāṇamabhāvo 'bhāvāvadhāraṇe / tādṛśenaiva hi laukikā nāstīti budhyanta iti / bhāṣyasyāpyayamartha'--abhāvo 'pi na laukikā nāstīti budhyanta iti / avyabhicārāt / pramāṇābhāvo hyasannikṛṣṭer'the 'bhāvākhye nāstītyanena rūpeṇa prakāśamāne yāṃ buddhimutpādayati sābhāvapramā(ṇa'?) / vasttvasaṅkarasiddhiśca tatprāmāmyasamāśrayā / kṣīre dadhyādi yannāsti prāgabhāva' sa ucyate // msv_5,8.2 // nāstitā payaso dadhni pradhvaṃsābāva iṣyate / gavi yo 'śvādyabhāvastu so 'nyonyābhāva ucyate // msv_5,8.3 // śiraso 'vayavā ninmā vṛddhikāṭhinyavarjitā' / śaśaśṛṅgādirūpeṇa so 'tyantābhāva ucyate // msv_5,8.4 // kṣīre dadhi bhavedevaṃ dadhni kṣīraṃ ghaṭe paṭa' / śaśe śṛṅgaṃ pṛthivyādau caitanyaṃ mūrtarātmani // msv_5,8.5 // na caivañjātīyakasya vyabhicāra' sambhavatīti / vyavahitamapi cākāṅkṣāvaśāt yāṃ buddhimutpādayatīti sambandhanīyam / 'yena yasyābhisambandho dūrasthenāpi tena tat' / iti nyāyāt ||1|| yatra vastusadbhāvabodhārthaṃ yogyapramāṇānudayastatrābhāva' pramāṇamityuktam,kiṃ punastatrānena pramīyate, abhāvastāvat svapramāṇaireva yathāsvamavagamyate, ata āha---vastvaśaṅkaraiti ||1 1/2|| vastvasaṅkarameva vivṛṇoti--- kṣīre dadhīti sārdhadvayena / yo 'yaṃ kāryakāraṇādinā parasparavivekaścaturdhā darśita' sa vastvaṅkara ityākhyāyate / so 'bhāvena pramīyate / śaśaśṛṅgādirūpeṇeti / tena rūpeṇālocyamānā' śaśamūrdhnyavayavā abhāva', svarūpeṇa tu bhāvā eveti ||2-4|| asati tvabhāvaprāmāṇye sarva' sarveṇa saṅkīryata ityāha--- kṣīra iti dvayena / evamiti / yathā kṣīre dadhi evaṃ dadhni kṣīramityartha' / śaśe śṛṅgamityata' prabhtayatyantābhāvāsiddhau doṣaprasañjanam / abhāvapramāṇānāśrayame hi (?) na śaśādiṣu śṛṅgādīnāmātyantiko 'bhāva' sidhyati / paripanthinaśca bhūtacaitanyavādino na nirākartuṃ śakyante / mahābhūtānāṃ ca vāyvādīnā apsu gandho rasaścagnau vāyau rūpeṇa tau saha / vyomni saṃsparśitā te ca na decasya pramāṇatā // msv_5,8.6 // na ca syāda vyavahāro 'yaṃ kāraṇādivibhāgata' / prāgabhāvādibhedena nābhāvo vidyate yadi // msv_5,8.7 // na ṭacāvastuna ete syurbhedāstenāsya vastutā / kāryādīnāmabhāva' ko yo bhāva' kāraṇādinā // msv_5,8.8 // mātyantiko gandhādyabhāvo na sidhyet / yathottaraṃ hi catvāri mahābhūtānyekaikaguṇarahitānīti sthitiriti ||5,6|| sarvatra saṅkare doṣamāha---na ceti / yo 'yaṃ kāraṇādivibhāgena laukikānāṃ vyavahāro dṛśyate, sarvasaṅkare na syāt, kṣīramānayeti niyukto yat kṣīramevānayati na dadhi, dadhyānayane kṣīram, idamasati kāryakāraṇādīnāmatiretaraviveke na sidhyatīti ||7|| nanu nābhāvo nāma tattvāntaramupalabhyate, bhūtalaṃ hi svapramāṇādavagacchāma', ghaṭaṃ cāsati pramāṇe na paśyāma', na tu ghaṭābhāvo nāmāpara' kaścit buddhau bhavati / ghaṭo nāstītyapi ghaṭo na pramīyata ityartha', na tu ghaṭābāva' pramīyata iti / ata' sarvopākhyāvirahalakṣaṇa evābhāvo na kiñcit tattvāntaramata āha---na ceti / yattāvat bhāvapramāṇairnopalabhyata iti / satyam / ata evābhāva' pramāṇāntaram / ghaṭo nāstītyapi nāyamartha' ghaṭo na pramīyate iti, sannapi hi ghaṭo na pramīyata ityucyate / ata eva ghaṭo 'sti na veti pṛṣṭo 'nirṇītābāvo nāstīti vyapadiśati, kintu anupalabdhimātram / ato 'bhāvapramitirevāyaṃ ghaṭo nāstīti / yaścāyaṃ caturdhā bhedo varṇita' so 'pi sarvopākhyāvirahalakṣaṇe 'bhāve na sidhyati / prayogaśca bhavati--- vastu abhāvi'(?), caturdhā bhedād, dravyādivaditi / yadapyāhu'--- nābhāvo nāma kiñcit tattvam, pratyarthaniyatena hyātmanā nīlādaya' parasparaṃ bhidyante, naivamabhāvasya bhāvāt kiñcid bhedakam / ato na vyāvṛttamupalabhāmaha iti kathaṃ tattvāntaramavasthāpamayāma' / tadvyavahārastu nāstīti vikalpaśabdaprayogātmā bhāvāśra eva kathañcidupapādanīya', na tvekākārapratiniyatādanyāsaṃsargiṇo(ra?)bhāvādanyo 'bhāva iti / tadapyekadeśinirākaraṇenaiva nirākṛtam / api ca, aviṣayo nāstīti vikalpa' kathaṃ saṃvedyata iti vaktavyam / śabdasaṃspṛṣṭaṃ hi rūpaṃ vikalpasya viṣaya', na ceha tadasti / na cātmā vikalpasyābhilāpasaṃsargayogya', asādhāraṇatvāt / ata evātmani nirvakalpatvāt kalpanā svasaṃvitti pratyakṣāmāha / yadāha 'nainamiyamābhilāpena saṃsṛjati / tathā vṛtterātmani virodhāt' iti / yadi mataṃ--- jātyādivadabhāvavikalpā api samāropitaviṣayā eva, nānenābhāvavikalpo duṣyatīti / tanna / samāropitaṃ hi yatkiñcijjātayīkaṃ tatprativikalpamanyadanyacca, kathamekaśabdālambanaṃ bhavet / kalpitākārabhedānāmeka' kaścidasti pratisandhātā, ya' pūrvāparayorāropitaikatvādhyavasāyādekaśabdaṃ prayuñjīta / vikalpāstukṣaṇikā' svaviṣaye niyatā nānyonyasya viṣayamabhiniviśanta iti kathaṃ pratisāndadhīran / asati ca viparyaye samāropitaviṣayatvābhidhānamalīkameva / tadavaśyaṃ nāstītyekaśabdopaśliṣṭamupetayāśrayaṇīyaṃ bhāvavadabhāvākhyamapi kiñcidasthitaṃ rūpam / ata eva kiṃ punastattvamityapekṣite satastu sadbhāvo 'satasatvasadbhāva iti dvedhaiva tattvavidbhistattvamāśritam / api ca--- asatyabhāve kasya hetorāhatasya ghaṭasyānupalambha', vinaṣṭatvāditi cet / ko vināśa' / yadi na kiñcit, prāgvadupalambhaprasaṅga / na hyapracyutaprācyārthakriyārūpasyānupalambhe ghaṭasya kiñcitkāraṇamadhunā paśyāmo yadyasya vināśo nāma kimapi tattvāntaraṃ nāśrīyata iti siddhaṃ tattvāntaramiti / etaccānupākhyeyatvamabhāvasya nirākartumuktam--- na tvabāvo vastu, lokavirodhāt / yathāhyacandra' śaśīti lokaviruddham, evamabhāvo vastviti / sattā hi vastutvam, na cāsāvabhāve vastutvavāda' na mukhyatayā / abhāvo hyarthakriyāsamartha eva, jñānajanana darśanāt / vihitākaraṇe ca prāgabhāvasyaiva kriyāntaraviśeṣaṇatayā pratyavāyahetutvāt / evamuttaratrāpi vastutāprasādhanaṃ veditavyamiti / itaścabhāvo yadvānuvṛttivyāvṛttibuddhigrāhyo yatastvayam / tasmād gavādivad vastu prameyatvācca gamyate // msv_5,8.9 // na caupacārikatvaṃ vā bhrāntirvāpi yadṛcchayā / bhavatyato na sāmānyaviśeṣātmakatā mṛṣā // msv_5,8.10 // vastvityāho---- kāyādīnamiti / vastveva sadasadātmakamiti siddhānta' / tatra kathaṃ vasturūpasyaivābhāvasya ni' svabhāvatvam / kimidānīṃ bhāvābhāvayorabheda eva, neti vadāma', bhedo 'pi hyanayordharmadharmitayā kiyānapyastyeva rūpādīnāmiva / ka' punaranayo' sambandha', saṃyoga' samavāyo vā, na tāvatsaṃyoga', dravyadharmatvāt tasya / na ca samavāya', bhāvābhāvaprasaṅgāt / abhāvasamavāye hi bhāvo na syādeva / nābhāvasamavāyādasattvam, na hi ghaṭo 'bhāvasamavāyādasan bhavati / asati samavāyānupapatte' / kintu prahārādeva ghaṭasyābhāva' / yattvanāhatamanapasāraṃ ca bhāvāntaramabhāvarūpeṇāvagamyate tat kathamasad bhaviṣyati / ata' svahetoreva jāyamāno nityo vā sarvo 'saṅkīrṇasvabhāva eva jāyata iti siddhamasya jātyādivad bhāvadharmatvam / tataśca vastutvamiti ||8|| itaśca vastu abhāva ityāha---yadvetivastvantena / abhāva iti sāmānyātmanā prāgabhāvādibedena ca vyāvṛttyātmanā gṛhyamāṇo 'bhāva' sāmānyaviśeṣātmaka', tataśca vastuviṣayaprayogārtha'--- abhāvo vsatu, sāmānyaviśeṣātmakatvāt gavādivaditi / tasminneva sādhye hetvantaramāha--- prameyatvāditi ||9|| nanvayamasiddho hetu',aupacāriko hi sāmānyaviśeṣabhāvo 'bhāve / ekaśabdavācyaṃ sāmānyarūpaṃ dṛṣṭaṃ gavādi, nānāśabdavācyaṃ ca viśeṣarūpaṃ śābaleyādi / ato 'trāpyaupacārika' sāmānyaviśeṣabhāvo vivekajñasya / asati tu viveke ekaśabdanibandhanabhrama evāyam--- abhāva' sāmānyaviśevātmeti / ata āha--- na ceti / sati hi bādhake bhrāntirupacāro vā kalpyate, na ceha tatheti bhāva iti ||10|| pratyakṣāderanutpatti' pramāṇābhāva ucyate / sātmano 'pariṇamo vā vijñānaṃ vānyavastuni // msv_5,8.11 // svarūpapararūpābhyāṃ nityaṃ sadasadātmake / vastuni jñāyate kaiścidrūpaṃ kiñcit kadācana // msv_5,8.12 // yasya yatra yadodabhūtirjidhṛkṣā vopājāyate / cetyate 'nubhavastasya tena ca vyapadiśyate // msv_5,8.13 // evaṃ tāvat 'vāstītyasyārthasyāsannikṛṣṭasya' iti yadutaktaṃ bhāṣye tad vivṛtam / idānīṃ pramāṇābāvaśabdaṃ vyācaṣṭe---pratyakṣāderanutpattiriti / anutpattireva keti cedata āha--- sātmana iti / ātmano hi jñānātmaka' pariṇāma' / tad yadā ātmā bhūtalādau na ghaṭādijñānātmanā piraṇamati sā tasya pratyakṣādyanutpatti' svarūpāvasthānaṃ pramāṇābhāva ityākhyāyate, tatprāmāṇye ca nāstīti jñānaṃ phalam / nāstītyeva vā bhāvajñānaṃ pratyakṣādyanutpattirityucyate, atastadeva pramāṇam, (nā?hā) nādibuddhi' phalamiti viveka' ||11|| nanu yadi dvyātmakaṃ vastu, tarhi sakṛdeva tathā pratibhātagiti kiṃ pramāṇāntareṇāta āha--- svarūpeti / svarūpeṇa tadvastu gavādi sadrūpamaśvādirūpeṇa cāsadrūpam / tadasminneva dvirūpe kiñcideva kadācit pratīyate na tu sarvātmakameva gṛhītavyamiti niyama iti ||12|| kiṃ puna' kāraṇaṃ dvyātmakasyaikameva rūpaṃ gṛhyate nāparaṃ kiñcidata āha---yasya yatreti / udbhūtaṃ hi gṛhyate nānudabhūtam, agneriva rātrau rūpaṃ na sparśa', jidhṛkṣitaṃ vā prāyeṇa / ato yadeva sadasatorudbhūtaṃ bhavati tenaiva buddhivyapadeśau bhavata' / cetyate 'nubhava iti kimidam, na hyanubhavaścetyate, sa eva cetanā, viṣayastu cetyate / satyam / viṣayaprāptyanyathānupapattyānubhavo 'pi cetyata eva / tadanena prakāreṇa viṣayaprakāśameva darśayatītyadoṣa iti ||13|| tasyopakārakatvena vartateṃ'śastadetara' / ubhayorapi saṃvittāvubhayānugamo 'sti hi // msv_5,8.14 // ayameveti yo hyeṣa bhāve bhavati nirṇaya' / naiṣa vastvantaraṃrābhāvasaṃvittyanugamādṛte // msv_5,8.15 // nāstītyapi ca saṃvittirna vastvanugamādṛte / jñānaṃ na jāyate kiñcidupaṣṭambhanavarjitam // msv_5,8.16 // pratyakṣādyavatārastu bhāvāṃśo gṛhyate yadā / vyāpārastadanutpattirabhāvāṃśe jighṛkṣite // msv_5,8.17 // na tāvadindriyaireṣā nāstītyutpadyate mati' / bhāvāṃśenaiva saṃyogo yogyatvādindriyasya hi // msv_5,8.18 // udbhūtajighṛkṣitaikagrahaṇe cetarastanuguṇatayaiva līno bhūtvāvatiṣṭhate / sāmānyaviśeṣayorivaikagrahaṇe 'nyatara ityāha---tasyeti / idaṃ cānvāruhyavacanenāsmābhiruktam / astyeva tu bhāvābhāvapratītāvanyatarānugama ityāha---ubhayoriti ||14|| ubhāyanugamameva darśayati---ayameveti dvayena / ayameveti / bhāvāntareṇāsaṅkīrṇa ityartha' / na hyapratisaṃhite bhāvāntarābāve saṅkīrṇasvabhāvo na niścetuṃ śakyate / nāstītyapi pratiṣedhyapratiṣedhārabhāvopaṣṭhambhanavarjitaṃ na kiñcit jñānaṃ jāyate / kiñcicchabdena bhāvasyābhāvānugamaśūnyamapi jñānamastyeva, na tvevabhāvasyeti darśayati ||15,16|| darśitaṃ tāvat sadasadātmakaṃ vastviti / kadācit kiñcidanubhūyata iti ca / ubhayoraṃśayoridānīṃ pramāṇavibhāgaṃ darśayati---pratyakṣādīti ||17|| kathaṃ punaridamavagamyate, visphāritākṣasya hi sahasā neha ghaṭo 'sti, aghaṭaṃ vā bhūtalamityabhāvaviśiṣṭaṃ bhūtalajñānaṃ jāyamānamupalabhyate?daṇḍipratyakṣavat, tadabhāvasyāpratyakṣatve nāvakalpate / na hyapratyakṣa eva viśeṣaṇe viśiṣṭa' pratyakṣo bhavati, daṇḍa iva daṇḍī / na ca nāstyeva viśiṣṭā dhīriti vaktavyam, anāśrayābhāvasaṃvittyabhāvāt / api cātmā bhāvasyābhāva', sa kathaṃ svatantro 'nubhūyate / na hi rūpādayo bhāvadharmā' svatantrā evāvasīyante / svatantrābhāvavādastu svātantryameva, sadasadātmake vastunīti hi darśayati / bhāvāṃśo 'bhāvāṃśa iti ca vispaṣṭaṃ tadabhāvaviśiṣṭaṃ grahaṇamityāha / kiñcāsya svātantrye pramāṇam, na hyaṃ kadācidapi tathāvasīyate / kimidānīmabhāvo nāvasīyata eva, svatantro vāvasīyate / na tāvat pūrva' kalpa',tadavagame pramāṇāntarābhāvāt nityāsaṃvittisaṅgāt / na ca saṃyogapratiṣedhe svatantrābhāvāvasāyo 'sti, pratiyogisaṃyogparatiṣedhātmai va hyabhāva', sa cādhāratantra eveti saṃyuktaviśeṣaṇatvalakṣaṇayā pratyāsattyā satīndriyasannikarṣe aindriyajñānagocara eva / ekaṃ hīdaṃ viśiṣṭaṃ jñānam / tadasyābhāva' pramāṇamindriyaṃ vā, yadyabhāva' sa tarhi bhāvamapi gocarayet / na caitadiṣṭam / ata' satyupalabhyamāne tadaiva yannopalabhyate tannāstīti sata eva prakāśakamasato 'pīti na pramāṇavibhāgaṃ paśyāma' / ata āha--- na tāvaditi / tāvacchadoliṅgāpekṣayā / taccopariṣṭhānnirākariṣyata iti / atra kāraṇamāha--- bhāvāṃśeti / yogyatā hi kāryadarśanasamadhigamyā, sā cendriyāṇāṃ bhāvātmakagrahaṇa evopalabhyate nābhāve 'pi / vināpi tu tena tadgrahaṇāditi vakṣyāma' / atra tu yogyatāsahitā prāptirindriyārthayo' sambandha ityabhiprāya' / yattvekajñānasaṃsargiṇorekapramāṇatvamiti / tanna / ekasyā api buddhernānākāraṇatvadarśanāt / ekaṃ hīdaṃ bhāvanendriyasamāhārajaṃ pratyabhijñānamiti vakṣyāma' / ekajñānapratibhāsinorapi ca gṛhyamāṇasmaryamāṇayorviveka ukta' / viviktā eva te hyarthā iti / na hi smṛtyupasthāpitanāmaviśiṣṭo ḍittho na pratyakṣo bhavati / nāma cāpratyakṣaṃ smaryamāṇatvāt, tasyāgṛhīte hi viśeṣaṇe viśiṣṭo nāvagamyate nāpratyakṣe / evamihāpi pramāṇābhāvopanītābhāvaviśiṣṭe satyupalabhyamāne na kiñcidanupapannam / daṇḍinyapi śābde tāvad daṇḍapadopanītaviśeṣaṇaviśiṣṭa eva pratyayārtho na daṇḍo 'pi / pratyakṣaṃ tu yogyatayobhayatra pravartatāṃ nāma, na caivamubhayatrākṣāṇāṃ yogyatā / abhāvajñāne tadanapekṣāyā nanu bhāvādabhinnatvātsamprayogo 'sti tena ca / na hyatyantamabhedo 'sti rūpādivadihāpi na' // msv_5,8.19 // dharmayorbheda iṣṭo hi dharmyabhede 'pi na' sthite / udbhavābhibhavātmatvād grahaṇaṃ cāvatiṣṭhate // msv_5,8.20 // vakṣyamāṇatvāt / kimidānīmanumāne 'pi pratyakṣānumānasamāhārajo viśiṣṭabodha' / na / anumānasyānvayādhīnajaṃmatvāt / viśiṣṭenaiva cānvayānugamāt / dhūmavānagnimāniti hi vyāptiravagatā / uktaṃ ca--- "naivaṃ na hyatra liṅgasya śaktyanantatvakalpanā" iti / atrāpi cāyamagnimāniti viśeṣabodhe 'styeva pratyakṣāpekṣā / ayamevābhāvasya pratītiprakāra', yatpramāṇāntaraprāpitāśrayaṃ viśinaṣṭīti na kiñcidanupapamannam / yacca saṃyuktaviśeṣaṇatayā indriyasannikarṣo 'bhāvasyetyuktam, tadayuktam / asambaddhasya viśeṣaṇatvānupapatteratiprasakte' / itarathā viseṣaṇārthamarthitenaiva sannikarṣopapattau vṛthaiva saṃyuktaviśeṣaṇārthatvāśrayaṇamityalameneneti ||18|| abhiprāyamajānānaścodayati---nanviti / prāptimātraṃ hyarthendriyayo' sannikarṣa' / asti ca bhāvādabhinnasyābhāvasya bhāvavadevendriyaprāptiriti / atra ca yogyatāyā uddhāṭanenaivottaraṃ deyam, tadupekṣyaiva tāvadatyantābhedamevāyamāha, tadetameva tāvannirākaro(ṣī?mī)tyabhiprāyeṇāha--- nahīti / yadi bhāvābhāvayorekāntaramabheda eva syāt tato bhāvendriyasannikarṣe tadabhinnasyābhāvasyāpi syāt, na tvevamasti / abhāvasyāpi rūpādivadatyantābhedābhāvāditi ||19|| rūpāditulyatāmevābhāvasya darśayati---dharmayoriti / bhāvābhāvātmanordharmayordharmyabhede 'pi sthite bhedo 'pīṣṭa ityartha' / bhede kāraṇamāha--- udbhaveti / bhāvābhāvayorapyu(dbhavā?cadbhūtā)bhibhūtayorgahaṇāgrahaṇavyavasthā dṛśyate / na caitadekatve kalpite / na hyekameva tattvamudbhūtamabhibhūtaṃ ceti pratīyata iti ||20|| idameva nimittaṃ ca vivekasya pratīyate / bhāvābhāvadhiyorakṣai' sambandho 'kṣānapekṣaṇam // msv_5,8.21 // rūpāderapi bhedaṃ ca kecid grāhakabhedata' / varṇayanti yathaikasya puṃsa' putrādirūpatām // msv_5,8.22 // buddhimātrakṛto bhedo rūpādau nityameva hi / na ca deśādyabhinnānāṃ samudāyāvakalpanā // msv_5,8.23 // idaṃ cānayorvivekakāraṇamityāha---idameveti / akṣānapekṣatā cābhāvadhiyo vakṣyata iti ||21|| ayaṃ ca grāhakabhedanibandhano bhedo rūpādīnāmiti kaiścidiṣyate / so 'nayorapi śakyate 'vagantumityāha---rūpāderiti / evaṃ hi kecid vadanti--- yathā hyekameva mukhaṃ maratakapadmarāgādyupādhibhedād bhinnamiva pratibhāti, yathā caika eva puruṣo 'pekṣābhedāt bhinnamiva pratibhāti, evamihāpi bhāvābhāvayoraupādhiko bhedo bhaviṣyatīti / nanvevamaupādhike bhede tāttvikamekatvaṃ prāpnāti / bhavatvasminmate,tathāpi rūpādivyavasthā sidhyatyeveti ||22|| idaṃ cānvārudyavacanenāsmābhiruktam, na hi rūpādīnāṃ grāhakabhedanibandhano bheda', kintu buddhibhedanibandhana eva, mukhaṃ hi pramāṇāntarādekarūpamavagataṃ tadupādhibhedād bhidyata iti yuktam / na tvekatve rūpādīnāṃ bhedaheturbhāvābhāvayorapi samāna evetyabhiprāyeṇāha---buddhimātreti / ka' punarayaṃ bhāvābhāvātmako dharmī, yaddharmau bhāvābhāvau, naikaṃ rūpādisamudāyād bhinnamupalabhyate, vṛttyādivikalpākṣamatvāt / ato deśādyabhinnānāṃ rūpādīnāṃ samudāyo dharmī, na tattvāntaramata āha--- na ceti / nātra vana iva bādhikā buddhirastīti bhāva' / idaṃ ca savikalpakasiddhāvuktamapyabhāvāśrayasamarthanārthamatroktamityapunaruktateti ||23|| sadguṇadravyarūpeṇa rūpāderekateṣyate / svarūpāpekṣayā caiṣāṃ parasparavibhinnatā // msv_5,8.24 // yadi tadvadapekṣātra na syād bhedo 'tra naiva hi / sadasadrūpatā buddherbhavedanyataratra na' // msv_5,8.25 // satsambandhe sadityevaṃ sadrūpatvaṃ pratīyate / nāstyatredamitīdaṃ tu tadasaṃyogahetukam // msv_5,8.26 // gṛhītvā vastusadbhāvaṃ smṛtvā ca pratīyoginam / mānasaṃ nāstitājñānaṃ jāyate 'kṣānapekṣayā // msv_5,8.27 // evaṃ tāvadabhāvasya bhāvād bhedābhedau darśitau / tāveva rūpādidṛṣṭāntena draḍhayati--sadguṇadravyeti / na hi rūpādaya' sadādirūpeṇa na bhidyanta iti svarūpāpekṣayāpi teṣāṃ bheda' śakyate vārayitum, tayā vā bheda iti na sadādyātmanābheda' pratikṣipyate / evamabhāvo 'pi bhāvadharmatayā tato bhinno 'pi svarūpāpekṣayābhinna iṣyate / dravyarūpeṇeti / rūpādayo dravyādabhinnā', taccābhinnamiti tadrūpeṇaiṣāmabheda ityartha' ||24|| svarūpāpekṣayā rūpādivad bhedānāśrayaṇe bhāvābhāvayoranyataratra na buddhe' sadasadrūpatā bhavedityāha---yaditi ||25|| asti tvasāvindriyasambandhāsambandhahetuko buddhibheda ityāha---tatsambandhaiti / etena, yadāhu'--- na bhāvād bhedakamabhāvasya rūpamupalabhāmaha iti, tannirākṛtam / sadasadrūpavivekāditi / yadindriyeṇa saṃyujyate bhūtalaṃ tadastīti pratīyate, yanna sambadhyate ghaṭādi tannāstīti pratīyata iti ||26|| nanvindriyavyāpāranantarameveha ghaṭo nāstīti jñānamutpadyate , tat kuto 'yaṃ viveko nendriyeṇābhāvabudghirjanyata iti / na hyasati tadvyāpāre bhāvabuddhivadabhāvabuddhirapi jāyamānā dṛśyate / yadyapi bhāvādabhāvo bhidyate, tathāpi tasya rūpādivatsaṃyuktasamavāyena vā tadviśeṣaṇatayā vendriya svarūpamātraṃ dṛṣṭvāpi paścāt kiñcit smarannapi / tatrānyanāstitāṃ pṛṣṭastadaiva pratipadyate // msv_5,8.28 // sannikarṣo 'styeva / atastajjñānamaindriyakaṃ bhavedata āha---gṛhītatveti / ayamabhiprāya'--- nānāśrayo 'bhāva' śakyate grahītumityāśrayagrahaṇārthamevātrendriyāpekṣā nābhāvagrahaṇāya, yathā nāsmṛte pratiyoginyabhāvo gṛhyata iti tatsmaraṇārthaṃ prācīnajñānajanmana' saṃskārasyodabodhāpyapekṣita', evamāśrayagrahaṇārthamindriyam / na ca prāptimātramaindriyakajñānajanmani kāraṇam / api tu yogyatāsahitā prāptiriti pratyakṣe varṇitam / na cendriyāṇāmabhāvajñānajananayogyatā, teṣvasatsvapi tadbhāvāditi vakṣyate / mānasamiti kor'tha' / kiṃ sukhādijñānavanmanasā janyata iti / yadyevaṃ tathāpi pratyakṣataiva / na cānantariva bahirmanasa' svātantryamasti / satyam / sarvapramāṇasādhāraṇastu manaso vyāpāro 'tra kathita' / kevalātmamana' sannikarṣādeva bāhyendriyānapekṣaṃ pramāṇābhāvenābhāvajñānaṃ janyata ityuktaṃ bhavati / gṛhītvā smṛtveti ca dharmadharmiṇorabhedāt samānakartṛkatvābhidhānamiti ||27|| kathaṃ punaridamavagamyate bhāvagrahaṇamidandriyāpekṣaṃ nābhāvagrahaṇamiti / samāno hi tadbhāvabhāva' / ata āha---svarūpeti / yo hi gṛhasvarūpemevāvadhārya kvacidgata' pṛcchyate--- tatra caitro 'sti na veti, tadāsau pṛṣṭastatra nāstītāṃ tadaiva pratipadyate / yadi tvindriyādhīnamabāvajñānaṃ bhavet nā sati tadvyāpāre jāyate / na ca pūrvāvagatābhāvasmaraṇameveti vācyam / na hyasati pratiyogismaraṇe bhāvo dṛśyate / na cāśrayagrahaṇakāle pratiyogismaraṇamasti / bahūnāmeva hi pṛṣṭenābhāva' kathyate / na ca tāvātāṃ smaraṇaṃ samprati viśeṣeṇa smaryata iti, tadayuktam / na hyabhāvatvaṃ nāma sāmānyanyato 'vagato viśeṣeṇa smaryata iti, yuktam / pūrvānubhavāhitabhāvanābījā hi sā smṛti',nālpamavyatirekaṃ gocarayitumutsahate / tastadānīmeva pratiyogismaraṇapura' saramindriyānapekṣamabhāvajñānaṃ jāyata iti manoharamidam / tadidamuktaṃ tadaiva pratipadyata iti / idaṃ ca prataykṣaphalasmṛtinivṛttyā phalata' pratyakṣānavṛttirityuktameveti ||28|| na cāpyatrānumānatvaṃ liṅgābhāvāt pratīyate / bhāvāṃśo nanu liṅgaṃ syāt tadānīṃ nājighṛṇāt // msv_5,8.29 // abhāvāvagaterjanma bhāvāṃśe hyajighṛkṣite / tasmin pratīyamāne tu nābhāve jāyate mati' // msv_5,8.30 // na caiṣa pakṣadharmatvaṃ padavat pratipadyate / saha sarvairabhāvaiśca bhāvo 'naikāntiko mata' // msv_5,8.31 // kvacid bhāve 'pi sadbhāvo jñāto yasya kadācana / tasyābhāvo 'pi tatraiva kadācidavagamyate // msv_5,8.32 // evaṃ tāvadakṣajatvamabhāvadhiyo nirākṛttam / idānīṃ laiṅgikatvaṃ nirākaroti---na cāpyatreti / atra codayati--- bhāvāṃśeti / pariharati--- tadānīmiti matirantena / dvāvatra bhāvau pratiṣedhya' pratiṣedhādhāraśca, tatra na tāvat pratiṣedhyo liṅgam, avagataṃ hi liṅgaṃ bhavati / na ca tadā ghaṭo gṛhyate, na hi tasmin gṛhyamāṇe tadabhāvo grahītuṃ śakyate / satyāṃ tu pratijñāyāṃ nāsato 'dṛṣṭasay liṅgatvam / ato nābhāvo jighṛkṣitejighṛkṣitapratiṣedhyabhāvo liṅgamiti ||29,30|| astu tarhi pratiṣedhādhārabhāvo liṅgamata āha---na caiṣaiti / eṣa iti paropasthitamaparokṣaṃ bhāvaṃ nirdiśati / yathārthe pakṣīkṛte padamataddharmatayā na heturityuktam, evameṣo 'pi bhūtalabhāvo na ghaṭādyabhāvadharma iti / api cānvayādhīnātmalābhamanumānajñānam, na ca bhūtalabhāvasya sarvairabhāvai' sambnadho jñāyate / tat kathaṃ tataste pratyeṣyanta ityāha--- saheti ||31|| astu tāvadabhāvānvaya' kvacid bhūtalādau bhāve, sadbhāvo 'pi yasya ghaṭāde' kadācit jñāta' tasyāpi tatrābhāvo 'vagamyata ityāha---kvaciditi ||32|| yatrāpaydṛṣṭapūrvatvaṃ yadabhāvasya tatra ca / tadabhāvamatirdṛṣṭā sambandhe 'kṣānapekṣayā // msv_5,8.33 // kasyacid yadi bhāvasya syādabhāvena kenacit / sambandhadarśanaṃ tatra sarvamānaṃ prasajyate // msv_5,8.34 // gṛhīte 'pi ca bhāvāṃśe naivābhāve 'nayavastu na' / sarvasya matirityevaṃ vyabhicārādaliṅgatā // msv_5,8.35 // sambandhe gṛhyamāṇe ca sambandhigrahaṇaṃ dhruvam / tatrābhāvamati' kena pramāṇenopajāyate // msv_5,8.36 // tadānīṃ nahi liṅgena sambandhigrahaṇaṃ bhavet / tatrāvaśyamabhāvasya pramāṇāntarato gati' // msv_5,8.37 // na kevalaṃ yadyatra kadācid dṛṣṭaṃ tanmātrasya tatrābhāvo 'vagamyate, yasyāpi tu yatrābhāvo na dṛṣṭapūrvastasyāpi tatrābhāvo 'vagamyata ityāha---yatreti ||33||yadi tu yena kenacidekenābhāvenagṛhītasambandhād bhāvādabhāvāntarānumānamiṣyate, tato 'tiprasaktirityāha---kasyaciditi ||34|| na caivamastīti vyatirekeṇa darśayati---gṛhīte 'pi ca bhāvāṃśe naicābhāve 'nyavastuna' / sarvasyamatirityantena / anaikāntikaścāyaṃ bhāvo 'bhāvāntarairapi sambandhāt / ato 'naikāntikatvādasya ghaṭāderabhāvaṃ gamayitumaliṅgatvamityāha--- evaṃ vyabhicārādaliṅgateti ||35|| api ca sambandhagrahaṇaṃ sambandhigrahaṇādhīnam / tadihābhāvākhye sambandhini grahītavye kiṃ pramāṇamiti vaktavyamityāha--- sambandha iti ||36|| na tāvalliṅgagaviditasambandhaṃ tadavadhāraṇe pramāṇam, itaretarāśrayaṃ hi tathā syādityabhiprāyeṇāha---tadānīmiti / ato 'vaśyaṃ tadgrahaṇe pramāṇāntaramarthanīyamityāha--- tatreti ||37|| pratyāderanutpattirna tu liṅgaṃ bhaviṣyati / na viśeṣaṇasambandhastasyā' sāmānyato bhavet // msv_5,8.38 // atredānīmanupalabdhiliṅgavādino bauddhasya pratyavasthānamāha--- pratyakṣāderiti / dvedhā hi hetavo bauddhairvibhajyante--- kāryaṃ svabhāva iti, anupalabdhiścekajñānasaṃsargiṇorekopalabdhireva, tasyāśca svarūpaṃ jñeyarūpaṃ ca prakāśate iti jñānajñeyasvabhāvā / na hyasau svarūpamiva jñeyasattāmapi vyabhicarati / tasyāśca svasādhyena nāstīti vikalpaśabdātmakavyavahāreṇa tadyogyatayā vā tādātmyameva pratibandha' / na hyasau nāstīti vyavahāraṃ vyabhicarati śiṃśapeva vṛkṣatām / tadevaṃ jñātapratibandhānupalabdhi' yo nāma bhrāmyan viviktadeśopalabdhāvapi ghaṭāya ghaṭate taṃ prati nāstīti vyavahāraṃ tadyogyatāṃ vānumāpayati / evaṃ ca ghaṭādyabhāvānupalabdhiprayoga'--- yad dṛśyaṃ hi sadyatra nopalabhyate tattatra nāsti / nopalabhyate copalabhyamāne deśe dṛśyo ghaṭa iti / etadapi dūṣayati--- na viśeṣaṇasambandhastasyā iti / ya evānupalabdhyānumātumiṣyate ghaṭābhāvo nāstīti vyavahārastadyogyatā vā naikenāpi viśeṣeṇānupalabdhe' sambandho 'vagata', kathaṃ tato viśeṣānumānam / bhūtalopalabdhirhi sā, tasyāśca nānāvidhānekaghaṭapaṭādiviṣayā nāstīti vyavahārā dṛśyanta iti kathaṃ viśeṣeṇa ghaṭo nāstīti vyavahārayet / ghaṭānupalabdhirasau, ato ghaṭābhāvaṃ tadvyavahāraṃ vā prasādhayatīti cet / kastasyā ghaṭena sambandha' / deśopalabdhirhi sā, tāvadeva tasyā ghaṭānupalabdhitvam / tacca sarvān pratyaviśiṣṭamiti kathamekenaiva vyapadiśyate ced ghaṭābhāvo nāma kaścit_ / kasmācca satyapi ghaṭe ghaṭo nāstīti vyavahāro na pravartate / sadvyavahāravirodhāditi cet / kathaṃ ghaṭānupalabdhau sadvyavahāra' / asti hi tadānīmapi deśopalabdhi' / viviktopalabdhirhi ghaṭānupalabdhi', nāsau ghaṭe satīti cet, ko vivekārtha iti / nanvayamabhāva eva / tadabhāve 'narthakaṃ viviktavacanam, ato 'nupalabdherayamapi viśeṣo du' sādha eva, yadasati ghaṭe nāstīti vyavahāro na satīti / yaccedaṃ ghaṭābhāvamatilaṅghya nāstīti vyavahārānumānamavasthitaṃ tadapi kena viśeṣeṇeti na vidma' / so 'pi bhāvātirekī na kaścidupalabhyate / yogyatā tadanatirekiṇī tasmin buddhe buddhaiveti na kiñcidanumeyaṃ paśyāma' / vārtikakāreṇa tvidamupekṣyaiva tāvad dūṣaṇāntaramuktamiti ||38|| na cāpyabhāvasāmānye pramāṇamupajāyate / vyabhicārādā viśeṣāstu pratīyeran kathaṃ tayā // msv_5,8.39 // na cānavagataṃ liṅgaṃ gṛhyate cedasāvapi / abhāvatvādabhāvena gṛhyetānyena hetunā // msv_5,8.40 // sa cānyena grahītavyo nāgṛhīte hi liṅgatā / tadgṛhītirhi liṅgena syādanyenetyanantatā // msv_5,8.41 // liṅgābhāve tathaiva syādanavastheyamityata' / kvāpyasya syāt pramāṇatvaṃ liṅgatvena vinā dhruvam // msv_5,8.42 // nāstīti dhī' phalaṃ caiṣā pratyakṣāderajanmana' / tasyaiva ca pramāṇatvamānantaryāt pratīyate // msv_5,8.43 // abhāvasāmānyena tvanupabdhe' sambandha' sidhyatyeva, na tvabhāvasāmānye pramāṇamupajāyata ityāha--- sāmānyeti / viśeṣāstvanaikāntikatayā nānupalabdhyā bodhayituṃ śakyanta ityāha--- vyabhicārāditi ||39|| api ca--- nānavagatarūpaṃ liṅgamanumāne liṅgaṃ bhavati, tadiyaṃ pratyakṣādyanutpattirabhāvatvādapareṇa liṅgenāvagantavyā / evaṃ hi vadanti,yāvān kaścit pratiṣedha' sa sarvo 'palabdhereveti / evaṃ ca tatra tatra sadṛśāparāparaliṅgānusāreṇānavasthāpāta ityāha--- na ceti dvayena / etaccopalabdhyabhāvo 'nupalabdhirityāpādyoktam, viviktetarapadārtho 'nupalabdhiriti tu pratyuktamiti ||40,41|| evaṃ yo 'pyasau liṅgirūpābhāva' so 'pi sambandhagrahaṇārthamavaśyaṃ prathamavagantavya' / tadavagame 'pi tadrūpāparaliṅgābhyupagamādanavasthaiva / ata' kvacidavaśyamanumānābhāvāt pramāṇāntaramabhyupagantavyamityāha---liṅgeti ||42 || yadi tu nāstīti buddhireva liṅgamityucyate tanna / phalaṃ hi sā, pratyakṣādyanutpādasya kathaṃ talliṅgam, tatsiddhyarthameva hi liṅgamiṣyate / trilakṣaṇena yā buddhirjanyate sānumeṣyate / na cānutpattirūpasya kāraṇāpekṣitā kvacit // msv_5,8.44 // mānaṃ kathamabhāvaścet prameyaṃ cāsya kīdṛśam / meyo yadvadabhāvo hi mānamapyevamiṣyatām // msv_5,8.45 // bhāvātmake tathā meye nābhāvasya pramāṇatā / tathābhāvaprameye 'pi na bhāvasya pramāṇatā // msv_5,8.46 // siddhāyāṃ tu buddhau kiṃ liṅgena / tadetadāha---neti / yadi sā phalaṃ kiṃ tarhi pramāṇata āha--- tasyaiveti / yasyaiva sā phalaṃ tadeva pratyakṣādyanutpatte' phalānantaryātpramāṇamiti ||43|| kiñca saugatasamayasiddhānumānalakṣaṇagranthānusāreṇāpi na pratyakṣādyajanmano 'numānatvamityāha---trilakṣaṇeti / evaṃ hi te paṭhanti / 'trirūpālliṅgator'thadṛganumāna'miti / na cānutpattirutpatte' prāgabhāvo buddhe' kenacijjanyate, prāgeva trilakṣaṇena hetuneti / nanu ca hetutayānupalabdhiranumānamiṣyate,na tvanumitiranumānamiti bhāvasādhanatayā / ata' kiṃ tannirāsena / satyam, ahetutayā tāvadanumānatvaṃ nirākṛtameva / anena tu lakṣaṇānanta'pāto varṇyata iti ||44|| atra codayati--- (mānamiti) pramāṇatā hi bhāvātmanā vyāptā pratyakṣādiṣvavagatā, tannivṛttyā nivartyata iti bhāva' / itarastu--- varṇito 'smābhi' prāgbhāvanāmasaṅkaraścaturdhā / na ca tabdodhasya bhāvabodhavailakṣaṇyamupalabhyate, bādhavirahasāmānyāt / sa ca prāmāṇye kāraṇaṃ na bhāvasvarūpatā / sā tu prāmāṇyaṃ pratyaprayojikaiva kathañcitteṣu saṅgatā, ato nābhāvatvenāprāmāṇyaṃ bhavati / bhāve tu prameye tadapramāṇamevetyabhiprāyeṇāha--- prameyamiti / anurūpamevedaṃ yadabhāve 'bhāva' pramāṇamityāha---meya iti ||45|| yathā bhāvātmake meye 'bhāva' pramāṇaṃ nānurūpaṃ tathā tadabhāve bhāva ityāha--- bhāvātmaka iti ||46|| bhāvātmakasya mānatvaṃ na ca rājājñayā sthitam / paricchedaphalatvāddhi prāmāṇyaṃ syād dvayorapi // msv_5,8.47 // yadi cāsya pramāṇatvamabhāvatvena neṣyate / vastuna' kāraṇatvaṃ hi dṛṣṭamityabhimānitā // msv_5,8.48 // na liṅgatvaprameyatve bhavetāṃ tadvadeva hi / tathā sati ca pūrvokto vyavahāro na sidhyati // msv_5,8.49 // pramāṇānāmanutpatternābhāvasya ca dharmatā / yatrābhāvo 'sti tenāsyā' sambandho naiva vidyate // msv_5,8.50 // yo na sannihitastatra tasya dharmo bhavediyam / na ca tasya prameyatvaṃ dharmadharmitvavarjanāt // msv_5,8.51 // na bhāvatmakameva pramāṇamiti rājājñā, yadeva tu paricchedaphalaṃ tadeva tu pramāṇam, tacca pratyakṣādyajanmano 'pi samānamityāha---bhāvātmakasyeti|| syādetat--- vastuna eva prāmāṇyadarśanānnāvastuno 'nupalabdhe' pramāṇatvamiti / tathā ca sati bauddhānāmapi liṅga prameyatve na syātām, te 'pi hi nāvastuno dṛṣṭe ityāha-- yadīti sārdhena / anujñāne doṣamāha--- tathā satīti / na ca syād vyavahāro 'yamiti kāraṇādivibhāgenokto vyavahāra ityartha' ||48,49|| apakṣadharmatvādapi pratyakṣādyanutpattirna liṅgamityāha---pramāṇānāmiti / nābhāve pakṣīkṛte pratyakṣādyanutpattistaddharmatayāvagamyate / abhāvena sambandhābhāvadityabhiprāya iti / nanvabhāvaviśiṣṭaṃ bhūtalaṃ sādhayiṣyāma', tacca pūrvavagatamiti taddharmo bhaviṣyatītyata āha--- yatreti / na hi bhūtale pratyakṣānutpatti', jñāyamānatvāt tasyeti ||50|| ghaṭasya tarhi dharmo bhaviṣyati tadgocare pratyakṣādīnāmanutpatterata āha---yaiti / satyam / yatra pratyakṣādīni notpadyante taddharmatā kathañcid bhavedapi, na tvasāviha pramīyate / dharmadharmitvayorabhāvāt / na hi abhāvena tu sambandho bhavettadviṣayatvata' / tajjñānād viṣaytavaṃ ca jñāne meyaṃ na vidyate // msv_5,8.52 // saṃyogasamavayādisambandho naiva vidyate / nāgṛhīte hi dharmatvaṃ gṛhīte siddhasādhanam // msv_5,8.53 // abhāvaśabdavācyatvāpratyakṣādeśca bhidyate / pramāṇānāmabhāvo hi prameyānāmabhāvāvat // msv_5,8.54 // abhāvo 'pi pramāṇena svānurūpeṇa mīyate / prameyatvād yathā bhāvastasmād bhāvātmakāt pṛthak // msv_5,8.55 // karmāṇi sarvāṇi phalai' samastai' sarvairyathāvacca yadaṅgakāraṇḍai' / na saṅgatānīha parasparaṃ hi nāṅgaṃ tadetatprabhavaṃ kratūnām // msv_5,8.56 // taddharmiṇaṃ kṛtvābhāvaviśiṣṭatā sādhyate tasyāpratīte' / nāpi tadviśiṣṭaṃ bhūtalādi, tadānīṃ tasya tatrābhāvāditi ||51|| abhāvasya tu sādharmo bhaviṣyati tadviṣayatvāt tasyā' / abhāve hi prameye sā liṅgaṃ bhavatyeva / kintu nāsrañcetito bhāvo viṣayo bhaviṣyati, jñāte ca prameyābhāva ityāha---abhāveneti ||52|| anyastu na kaścidabhāvenānutpatte' sambandhaprakāro vidyate, yena taddharmatāmanugamyānumānaṃ bhaviṣyatītyāha---saṃyogaiti / itaścāpakṣadharmatvamityāha--- nāgṛhīta iti / na hyagṛhīte parvate dhūstaddharmatayāvagamyate / atha tadvadabhāvo 'pi prāk pratīyata ityucyate, siddhaṃ tarhi sādhyata iti ||53|| evaṃ pratyakṣānumānābhyāṃ prasādhitaṃ bhedaṃ prayogeṇa darśayati---abhāvaśabdeti ||54|| prayogāntaramāha---abhāvo 'pītibhāvāntena / ata' siddhaṃ bhāvātmakāt pramāṇādanyatvamabhāvasyetyupasaṃharati---tasmāditi ||55|| vedopayogamabhāvasya darśayati---karmāṇīti / yo 'yaṃ sarvakarmaṇāṃ phalāsaṅkara' parasparāsaṅkaraśca paraspamaṅgāṅgibhāvābhāva', nāsāvabhāvaprāmā yuktyāgamābhyāmiha tarkito 'yaṃ pramāṇaṣaṭakaṃ pravibhajya bhāṣye / tato 'dhikaṃ yad dvayamiṣṭamanyairbhedo na tasyetyapi siddhametat // msv_5,8.57 // iha bhavati śatādau sambhavādyā sahasrānmatiraviyutabāvāt sānumānādabhinnā / jagati bahu na tathyaṃ nityamaitihyamuktaṃ bhavati tu yadi satyaṃ nāgamād bhidyate tat // msv_5,8.58 // ṇyādṛte sidhyatīti / (yatheti / yāvat tāvad yathāvaditi?) iheti / vedaṃ pratinirdeśa iti ||56|| nanu ca vyāsamatānusāriṇopamānātiriktaṃ pramāṇadvayamupavarṇitam, ṛṣiṇā ca sambhavaitihyayorapi pramāṇatvamāśritam, tatparityāge kāraṇaṃ vaktavyamata āha----yuktīti / pramāṇaṣaṭakameva hi yuktyā saṅgacchate / āgamānugataśca / āgamaśca mīmāṃsātantram, ato yuktyāgamābhyāmiha śābare bhāṣye pramāṇaṣaṭkameva pravivicya tarkitam / yattu dvayamadhikamiṣṭaṃ tadatraivāntargatamiti ||57|| (ka'?kva) punastasyāntargatirata āha---iha bhavatīti / yā tāvat sahasrācchate mati' sambhavākhyaṃ pramāṇamiṣyate sānumānānna bhidyate / sahasrācchatamaviyutibhāvādavinābhāvādavagamyate / atastāvadanumānānna bhidyate / aitihyapramāṇamuktaṃ tāvadasatyameva / nidhiprāptyasurakanyāvaśīkaraṇādi, draupadīpañcabhartṛketyādi , yadi tat satyaṃ tadāgamād (na) bhidyate / āptāgamo hyasau / uktaṃ ca--- 'puruṣoktirapi śroturāgamatvaṃ prapadyate' iti / ato 'numānāgamayorantarbhāvānna sambhavaitihyayo' pṛthagupanyāsa' siddha'|| ityupādhyāyasucaritamiśrakṛtau kāśikā- ṭīkāyāmabhāvapariccheda' samāpta' / atha citrākṣepa' / paralokaphalā' pūrvamākṣiptāścodanā' parai' / idānīmaihikākṣepa' sūtrakāreṇa vocyate // msv_5,9.1 // bhāṣyapāṭho vicārya',atra bhāṣyam--- 'nanu bhavantvanyāni pramāṇāni, śabdastu na pramāṇam, kuta'? animittaṃ vidyamānopalambhanatvāt' iti / asyārtha'--- yadyapi sarvapramāṇāvyabhicārānna pramāṇasāmānayabhāvinā dharmeṇa śabdo 'pi na pramāṇam, viśeṣeṇa tvātmabhāvinā dharmeṇāpramāṇam / tathā hi citrayā paśavo bhāvyanta iti citrayā yajetetyasyāratha' / kṛtacitrasyāpi yajamānasyānantaramavikalasakalendriyairapi paśavo na dṛśyante / tanna nūnamiṣṭi' paśuphaleti bhavati mati' / tadidamuktam 'animittaṃ vidyamānopalambhanatvāt' iti / kimuktaṃ bhavati--- upalambhanāni hi cakṣurādīni paśūnāṃ vidyante / na ca paśukāmeṣṭyamantaraṃ paśava upalabhyante / tasmāduktavisaṃvādādapramāṇaṃ citrācodaneti / sa punarayamākṣepo gatārtha upalakṣyate / codanāsūtre hi 'nanvatathābhūtam' ityādinā bhāṣyakāreṇākṣepaparihārāvuktau / ata' punaruktamidamityāśaṅkyāha---- paraloka iti / asyārtha' paralokaphalā hi tatra svargakāmo yajetetyevamādicodanā vedabāhyaboddhādiparamatenākṣiptā' / idānīmaihikaphalāścitrādicodanā ākṣipyante / nanūbhayīmapi codanāmākṣeptuṃ śakyata eva vākyatvādayo hetava' / ta eva tatra bhāṣyakāreṇa 'yat kiñcana laukikaṃ vanacam' iti darśayatāntarṇītā' / vārtikakṛtāpi---'yadi vā puruṣādhīnaprāmāṇyā' sarvacodanā' iti vivṛtā' / tasmādasadetat paralokaphalā eva tatrākṣiptā iti / yadapi cedanīmaihikākṣepa ityuktaṃ tadayuktam, ihāpi ca---'evaṃ dṛṣṭāpacārasya vedasya svargādyapi phalaṃ nāstīti manyāmaha' iti sarvākṣepa' kṛta' / vārtikakāreṇāpi ca 'evaṃ satyagnihotrādivākyeṣvapi mṛṣārthatā' iti vadatā / tasmādubhayatrāpyubhayākṣepameva nyāyyaṃ manyante / keyaṃ vyavasthā / atrocyate / satyamubhayatrāpyabhayākṣepa', tathāpi hetubhedādapaunaruktyam / tathāhi--- tatra vākyatvādaya' parairuktā ākṣepahetava', citrāpaśuphalatvādiviṣayāścodanā mṛṣā / pratyakṣādyadhikāre 'pitairarthāsaṅgatiryata' // msv_5,9.2 // idānīṃ tuśabdaśaktiparāmarśadvāreṇābhyantarā eva hetava upapatsyante / tathā coktam--- ānantaryamanuktaṃ cenna sāmarthyāvabodhanāt / iti / sāmarthyaṃ hi sarvākhyātānāmarthaṃ bruvatāṃ sahakāri / tad yadyapi neṣṭiranantaphaleti śruti', tathāpyarthasāmarthyātadavagamyate, kathamaparathā'yadāsau vidyamānāsīt tadā palaṃ na dattavatī, kālāntare punarasatī kathaṃ dāsyati' iti na ca paśavo 'nantasamabhavadbhāvanā', svargo hi nānākṣiptaviśiṣṭadehendriyādiparigraho bhavitumutsahate, ato mābhūdanantaram, amī puna' paśava' sambhavanti yajamānasyātraiveti svahetusamanantaramanupalabhyamānā dṛṣṭapratigrahādihetvantarā' śrutacitrādiphalatayā na śakyante 'vagantum / ayameva tu śabdaśaktiparāmarśo vārtikakṛtā tārkikaprakriyāmanuvidadhānena 'na vā paśuphale'tyādinā sādhanaprayogairupadarśita' / tadevamaihikaphalāsu citrācodanāsvākṣiptāsu tatsāmānyāditarāsu tathātvamiti punarapyagnihotrādicodanākṣepe 'vatiṣṭhate / sa cāyamaihikākṣepadvāreṇāpinocyate / ata eva caihikākṣepa ityuktam / etaduktaṃ bhavati--- aihikaphalānāmāmuṣmikaphalānāṃ cāyamaihikākṣepapuraskāreṇaivākṣepa', yadāmuṣmikasvargādi tanmā nāma karmānantaramupalabhyatāmaihikaphalaṃ tu paśvādi kiṃ nopalabhyate, na cedamupalabhyate, tanna nūnaṃ tat phalamiti aihikaphalakarmacodanāvyabhicāreṇānyāsāmapi paralokaphalānāṃ tatsāmānyādākṣepa' / pūrvaṃ tu tā' parata' prāmāṇyamāśritya paroktairaiva vākyatvādibhirhetubhirākṣiptā' / taduktaṃ parairiti / parihārāntaramāha--- sūtreti / ayamabhiprāya'--- codanāsūtre bhāṣyakṛtā sūtrakāreṇa vakṣyamāṇākṣepaparihārāvanāgatāvekṣaṇena pratijñāsamarthanārthabhupavarṇitau / idānīṃ tu sūtrakāreṇa svayamevocyata iti tenedameva sarvacodanākṣepakṣetramityuktamiti ||1|| atra parihāre pūrvokta evākṣepaheturiti, tamupanyasyati--- citreti phalānītyantena / ayamartha'--- citrāpaśuphalatvādiviṣayāścodanā dharmiṇya' yadīdṛktanmṛṣā dṛṣṭaṃ vipralipsoryathā vaca' / nadītīre phalānīti tatrādṛsyāni tāni cet // msv_5,9.3 // na vā paśuphalā citrā svakāle tadadānata' / snānabhujyādivat te 'pi tatsādhyā na bhavanti vā // msv_5,9.4 // tadutpattāvasadbhāvāt svargatṛptisukhādivat / vaidharmyeṇobhayatrāpi bhavetāṃ sukhamardane // msv_5,9.5 // ānantaryamanuktaṃ cenna sāmarthyāvabodhanāt / mṛṣeti sādhyo dharma' / adhikṛtai' pravṛttiyogyairapi pratyakṣādibhirarthānavagate' / yadīdṛśaṃ tanmṛṣā--- yathā vipralipsorvaca' / ādiśabdenāgnihotrādiviṣayā api codanā' pakṣīkaroti / nanu vipralipsuvākyamatra dṛṣṭānta' / na ca tanniyamena pratyakṣādyasaṅgatārthamasatyaṃ ca / tasmādubhayavikalo dṛṣṭānta' / ata āha--- tatreti / asatyarthe prayuktameva nadatīrādivākyamiha dṛṣṭānta' / prāyeṇa caitrañjātīyakaṃ vipralipsureva prayuṅkta iti vipralipsorityuktamiti ||2,3|| idānīmaihikākṣepa ityuktaṃ vivṛṇoti--- na veti vadantena / citreṣṭirdharmiṇī, na paśuphaleti sādhyam, svakāle paśvadānāt, snānādivaditi / prayogāntaramāha--- te 'pīti / te paśavo na citrāsādhyā' , citrotpattāvasadbhāvāt svargatṛptisukhādivat / ādiśabdenātra bhojanajanyā tṛptirabhipretā / etau ca prayogau 'neṣṭi' paśuphalā,karmakāle ca karmaphalena bhavitavyam' iti bhāṣyoktau veditavyāviti / atrānantaraṃ 'yatkālaṃ hi mardanaṃ tatkālameva mardanasukham' iti bhāṣyakāreṇoktam, tad vaidharmyadṛṣṭāntatayā prayogadvaye yojayati--- vaidharmyeṇeti / citrā na paśuphalā paśavo na tatsādhyā ityubhayatrāpi prayoge vaidharmyeṇa sukhamardane bhavetām, īdṛśī cātra vaidharmyaracanā, yadyatsādhyaṃ tattatsakāle prasūte, mardanamiva sukham / yacca yatsādhyaṃ tat tadutpattau bhavatyeva sukhamiva mardanotpattāviti ||4,5|| nanūktivisaṃvādādaprāmāṇyamuktam / na ca kiñcidiha visaṃvāda', na hi kṛte karmaṇi tāvatyeva phalena bhavitavyamiti śabdo brūte, kintu asyedaṃ śabdaikadeśabhūtena tena tatpratipāditam // msv_5,9.6 // kālāntarānupādānāt karmasvābhāvyato 'pi ca / codyamānasya citrāderānantaryaṃ viśeṣaṇam // msv_5,9.7 // atra tāvadasaṃvādo virodhaścottaratra tu / svargayānaviruddho hi bhasmībhāvo 'tra dṛśyate // msv_5,9.8 // phalamiti / etāvati ca paryavasānāt / ata' kālāntare phalaṃ dāsyati / tadetaduktam--- 'kālāntare phalaṃ dāsyatīti cet'iti, tadetadāha---ānantaryamiti / pariharati--- nasāmarthyeti / sākṣādanuktsayānantaryasyāpyatra sāmarthyenāvabodhanaṃ kṛtam,yaiva hyasyedaṃ phalamityuktaṃ tadaivamarthādevāvagamyate anantaramanena bhavitavyamiti / kathaṃ nāmānyathāsatkālāntare phalaṃ dāsyatīti / nanvevamapi sāmarthyalabhyamānantaryamanantaraphalānupalambhanena bādhyatām, aviśeṣapravṛttā tu codanā kataṃ bādhyate ata āha--- śabdeti / na hi sāmarthyaṃ nāma pṛthak pramāṇam, api tarhi sarvākhyātānāmarthaṃ bruvatāṃ śakti' sahakāriṇīti śabdaikadeśa eva / ata' sruvāvadānamivāpyadravyeṣvarthādanantarameva phalaṃ niścīyata iti tadbodhe 'pi śābdabodho bhavatyeveti ||6|| itaścānantaryamavagamyata ityāha---kālāntareti / yadi hyatra phalaṃ dāsyatīti ḷṅśroṣyat tadā tatsāmarthyena kalpanā kācidapyabhaviṣyat / adya punarasyedaṃ karmaṇa' phalamiti paryavasite vacasi sarvakarmaṇāmanantaraphalopalambhād vaidikasyāpi citrādeścodyamānasyāpi karmaṇastatsvābhāvyādānantaryaṃ viśeṣaṇatayāvatiṣṭhata iti ||7|| atrānantaramaparaṃ bhāṣyam--- 'dṛṣṭaviruddhamapi kiñcit vaidikaṃ vacanaṃ 'sa eṣa yajñāyudhī yajamāno 'ñjasā svargaṃ lokaṃ yātī'ti / tad yena viśeṣeṇoktaṃ tamāha---atreti / atra hi citrādivākyeṣūktivisaṃvādādaprāmāṇyuktam / uttaratra yajñāyudhivākye pratyakṣādivirodha iti virodhamabhidyotayati--- svargayāna iti / yajamānasya niratiśayānandātmana' svargādatidūramapabhraṣṭo bhasmībhāva' pratyakṣamupalabhyate, citrādicodanā yajñāyudhivaco mithyā pratyakṣeṇa virodhata' / sādharmyeṇa śilāvākyaṃ vaidharmyeṇāptabhāṣitam // msv_5,9.9 // śarīdād yadi cānya' syānnāsau yajñāyudhī bhavet / na cāsya yajamānatvaṃ sadbhāvo 'pi ca durlabha' // msv_5,9.10 // su tvanantaraphalānupalambhamātraṃ na tu viruddhopalambha' kaścidastīti syādapi kālāntare phalakalpanā, bhasmībhūtaṃ tu śarīraṃ kālāntare 'pi svargaṃ lokaṃ yāsyatīti na sambhavatīti pūrvasmād viśeṣa' ||8|| aparamapi ca 'evañjātīyakaṃ pramāṇaviruddhaṃ vacanamapramāṇam--- ambuni majjantyalābūni, grāvāṇa' plavanta iti yathā ' iti bhāṣyam, tad vyācaṣṭeyajñeti vākyamantena / yajñāyudhavaco dharmī, mṛṣeti sādhyo dharma', pratyakṣavirodhāt, yatpratyakṣaviruddhaṃ tanmithyā, yathā grāvāṇa' plavanta iti śilā vākyaṃ sādharmyeṇa yatheti darśayitavyamiti / vaidharmyadṛṣṭāntamāha--- vaidharmyeṇeti / yadamithyā na tatpratyakṣaviruddhaṃ yathāptabhāṣitamiti / pūrvaṃ tu mardanasukhayorvaidharmye dṛṣṭāntaratayopanyāsācchilāvākyamapi vaidharmyeṇa bhāṣyakṛtoktamiti bhrāntimapanetuṃ sādharmyavaidharmyaviveko vārtikakṛtā darśita' ||9|| nanu pratyakṣavirodhāditi hetusiddha eva, asti hi paralokaphalabhoktā cetana' karmaṇāṃ kartā, sa svargaṃ lokaṃ yāsyatīti / tamevābhipretya svargaṃ lokaṃ yāsyatītyuktam / ata' ko virodho 'ta āha---śarīrāditi / yadi hi śarīrādanyaścetano bhavet, bhavedapi na tasya yajñāyudhairasti kaścit sambandhaprakāra', śarīrasyaiva tu srukkapālādiyajñāyudhai' sambandha', yadyajñāyudhī yajamāna iti tadabhiprāyeṇa matvarthasaṃyogo ghaṭate / api ca 'sa eṣa' ityaparokṣapratinirdeśa', so 'pi śarīrasyaiva pratyakṣatvādupapanno nātmana' / tadetadapi bhāṣyakāreṇoktaṃ hi --- 'śarīrakaṃ vyapadiśati'iti / kiñca yajamānaśabdo hyātmanyasamañjasa', yāgasya hi kartā yajamāna ityucyate, na ca yathācoditavitatapūrvāparībhūtānekakarbhakṣaṇātmakakratukriyākartṛtvamātmana' sambhavati, vibho' pūrvāparadeśavibhāgasaṃyogayogaphalakarmaṇāmasamavāyāt / tadetadāha--- na yadi syād vidhiśabdo 'tra naivādarśanato bhavet / viśeṣo 'syeti bhedena nopāttaṃ syādidaṃ tata' // msv_5,9.11 // vidhiśabde bhaviṣyattvaṃ phalasya parikalpya hi / virodhaparihāra' syād vartamāne 'pi nāstyasau // msv_5,9.12 // phalaṃ ca na bhavedevaṃ bhasmībhāvād vidhāvapi / tatsāmarthyena yānyapi kalpanā tāṃ niṣedhati // msv_5,9.13 // ceti / abhyupagamya cātmana' sadbhāvamidamasmābhiruktam, paramārthena tu dehendriyavyatiriktātmasadbhāvo 'pi pramāṇābhāvād durlabha ityāha--- sadbhāva iti / prapañcayiṣyate caitadātmavāda itīha na pratanyata iti ||10|| aparaṃ ca--- 'na caiṣa yātīti vidhiśabda''iti bhāṣyam / tasyābhiprāyamāha--- yadīti / asyārtha'--- yadi hyatra yajñāyudhivākye vidhiśabdo bhavet, tadā citrādīnāmanantaraphalādarśanād bhedena virodhopanyāsārthaṃ yajñāyudhivākyopādānaṃ nopapadyate / ata' svakṛtabhedopādānasamarthanārthaṃ vidhiśabdanirākaraṇamiti ||11|| vidhiśabde ko viśeṣa', ata āha--- vidhīti / vidhiśabde hi kālaviśeṣānupādānād vidhisāmarthyādeva kālāntarabhāvitāṃ phalasya parikalpya syādapi citrādicodanāsvivābhāvavirodhaparihāra' / iha tu yātīti vartamānāpadeśānna pratyakṣavirodha' śakyate parihartumityadarśanād viśeṣa iti ||12|| citrādivākyābhiprāyeṇa cedamasmābhiruktam--- vidhiśabde bhaviṣyattvaṃ phalasya parikalpya virodha' śakyate parihartumiti / iha tu pratyakṣeṇa bhasmībhāvopalambhānna kālālantaraphalabhāvitayā svargagamanaṃ phalamiti śakyate kalpayitum / na hi vidhisahasreṇāpyāśaṅkanīyor'tha' śakya' pratyāyayitum / tadetadāha--- phalaṃ ceti / takiṃ tarhi vidhiśabdatānirākaraṇasya phalamata āha--- tatsāmarthyeneti / cetanapravartanātmako hi vidhirantareṇa paralokaphalopabhoktāra prāyaścaivaṃprakāratvamarthavādeṣu dṛśyate / mantreṣu ceti te sarve pakṣīkāryā' prayatnata' // msv_5,9.14 // evaṃ satyagnihotrādivākyeṣvapi mṛṣārthatā / vedavākyaikadeśatvāccitrādidavacaneṣviva // msv_5,9.15 // iti citrākṣepavāda' / manupapadyamāna' kalpayedapi kāyakaraṇasaṅghātātiriktamātmānam, tasya ca svargalokagamanamupacaryetāpi śarīre, tasya vā pratyakṣatvamātmani bhāktamityevamādikalpanāniṣedhārthaṃ vidhiśabdanirākaraṇamiti ||13|| bhūyāṃścāyaṃ pramāṇāntaraviruddho mantrārthavādātmako vedabhāga' / yathā 'aditirdyeraditirantarīkṣaṃ' 'yajamāna ekakapāla'' ityevamādi' / sa ca sarva evātra prayatnato mukhyatayā mithyātvena aihikākṣepe pakṣīkārya', tanmithyātvena cānuṣaṅgikaṃ peraṣāṃ mithyātvaṃ bhaviṣyatītyabhiprāyeṇāha---prāyaiti / 'tatsāmānyādagnihotrādicodanāsvapyanāśvāsa' iti bhāṣyam, tasyābhiprāyamāha--- evaṃ satīti / yadā hi citrādivākyādiṣvaprāmāṇyaṃ samarthitaṃ bhavati, tadā vedavākyaikadeśatayāgnihotrādivākyeṣvapi mṛṣārthatā śakyate 'numātum, ata' kṛtsnasyaiva vedasyāprāmāṇyānna cojanālakṣaṇārtho dharma ityākṣepa'|| ityupādhyāyasucaritamiśrakṛtau kāśikāṭīkāyāṃ citrākṣepavāda' samāpta' / atha sambandhākṣepavāda' / svapakṣasādhanaṃ tāvadamṛṣā vaidikaṃ vaca' / svārthe vaktranapekṣatvāt padārthe padabuddhivat ||1|| atrānantaram"autpattikastu śabdasyārthena sambandhastasya jñānam"iti bhāṣyakāreṇa sambandhanityatādvāreṇākṣepaparihāro 'vatārita', so 'yukta', paroktākṣepahetvanantaraṃ hi tasyaiva viruddhāsiddhyādidoṣodbhāvanamucitam / yattu tamadūṣayitvaivānyaducyate tadasaṅgatamevāta āha--- svapakṣa iti / ayamabhiprāya'--- yāvaddhi sambandhautpattikatvenānapekṣālakṣaṇaṃ codanāyā' svata' prāmāṇyaṃ na pratipādyate tāvad dūṣite 'pi sādhane na 'canodanālakṣaṇo dharma' iti pratijñā sidhyati / bhūyāṃścānena krameṇārtho vaktumabhipreta' śabdārthasambandhanirūpaṇādi' / anyathā kriyamāmaṃ (?) tadākāśapatitamivāpadyeta / taccaitat śabdasvarūpanirūpaṇāvasare vakṣyate / na cedamākṣepeṇa na saṅgacchate, dvedhāpi pratyavasthānadarśanāt / yathoktam--- 'dvedhāpi pratyavasthānaṃ parahetvavabādhanāt / ātmīyasādhanoktyā vā tatrātmīyamihotacyate' iti / na cātra parasādhanadūṣaṇaṃ na kariṣyate 'tatra hetorasiddhatvam' iti citrāparihāre vakṣyate / anena tu krameṇa tat kartavyamiti tāvadityuktamiti / tacca svapakṣasādhanaṃ tārkikāṇāṃ cittamanurañja yituṃ prayogadvāreṇāha---amṛṣeti / vaidikavaco dharmī, svārthe satyamiti sādhyo (?) dharma', svārthe vaktranapekṣatvāt, yat svārthe vaktāraṃ nāpekṣate tat satyam, yathā padāt padārthagatā buddhi' / padaṃ hi svabhāvādeva svārthena sambaddhaṃ tatpratipādanāya vaktāraṃ nāpekṣata iti sambandhaparihāre vakṣyate / svārtha iti tantremobhayaviśeṣaṇatayā yojanīyam / yadi hyamṛṣa vaidikaṃ vacanamityetāvaducyate pūrvapakṣārthasamyaktvāpātādanikaṣṭārthatāprasādhanaprasaṅga' / na hi svargakāmo yāgaṃ kuryādityādyarthe svargakāmo yajeteti vākyaṃ samyagiṣyate, ṣaṣṭhādyasiddhāntavirodhāt / yāgena svargaṃ kuryāditi hi tatra sthāsyati / vaktranapekṣatvāditi cāviśiṣṭo heturupātto 'siddha eva syāt / asti hi vaidikavākyānāmapi svarūpāmi tatkṛta' pratyaya' samyaṅnityavākyodbhavatvata' / vākyabuddhivedavātra pūrvoktāśvāpi hetava' ||2|| nityān śabdārthasambandhānāśrityoktena hetunā / asambandhodbhavatvena paro mithyātvamabravīt / sambandho 'stī ca nityaścetyuktamamautpattikādinā ||4 vyaktaye vaktrapekṣā, svārthe tu pratyāyayitavye na vaktāramapekṣante, apauruṣeyatvāt / śabdārthasambandhanityatvācca / pauruṣeyaṃ pramāṇāntarapramitagocaramāptavacanamapi vaktu' pramāṇamapekṣate / yathoktam, 'āptoktiṣu narāpekṣe'ti ||1|| prayogāntaramāha---- tatkṛta ityevāntena / vaidikavākyakṛta' pratyaya' samyagiti sādhyam, nityavākyodbhavatvāt, yathā tadvākyasvarūpaviṣayā buddhi' / sāpi hi vākyādudbhavati, nirviṣayabudhyanutpatte' / vedavākyanityatā ca vedādhikaraṇe sthāpayiṣyata iti / atraiva sādhye pūrvoktā'--- 'nānyatvāt' iti bhāṣyavyākhyānāvasara uktā'--- doṣavarjitai' kāraṇai' janyamānatvāt, anāptāpraṇītoktijanyatvāt, deśādibhede 'pi deśādibhede 'pi bādhavarjanāt iti hetavo darśayitavyā ityāha--- atreti ||2|| atra bhāṣyam--- 'syādetat, naiva śabdasyārthena sambandha', kuto 'sya pauruṣeyatā apauruṣetā vā'iti / tasyābhiprāyamāha--- nityānityabravīdantena / asyārtha'--- śabdārthasambandhānāṃ nityatvamāśrityānapekṣatvāditi sūtrakāreṇa yo hetu' svata' prāmāṇyasidhyarthamukta', tena codanānāmaprāmāṇye nirākṛte 'dhunā sambandhodbhavatvābhāvena paro bauddhādirmithyātvamuktavān / evaṃ ca tadā vārtikakāreṇa vṛttikāramatenātraiva svata' prāmāṇyaṃ vyutpādyamiti darśitam / tathā ca 'sūtrakāreṇa cocyata' iti punaruktiparihāre parata' paprāmāṇyoktairevākṣepahetubhi' pūrvapakṣo 'bhihita' / ihāpi ca bhāṣyakāreṇa 'brūta' ityucyate--- avabodhayati budhyamānasya nimittaṃ bhavati, ityādi codanāsūtroktameva svata' prāmāṇyakāraṇamuktamiti ||3 1/2|| mithyātvasya nirāsārthaṃ tatparairneṣyate dvayam / naiva vāstyatra sambandha' kṛtako veti vakṣyate ||5|| asambhavena śeṣāṇāṃ saṃśleṣa' pariśipyate / tasminneva ca sambandhe pratītirlaulikī dhruvam ||6|| etadeva vivṛṇoti --- sambandha iti vakṣyate 'ntena / codanāmithyārthanirāsārthaṃ hi sambamandhasadbhāvo nityatā ca heturukta' / tacca dvayamapi parairneṣyate / tatra sambandhābhāvastāvadanenaiva bhāṣyeṇokta' / kṛtakatvaṃ tu 'yadi prathamamaśruto na pratyāyayati, kṛtakastarhi' ityanena vakṣyate / tadatra sambandhābhāvenānapekṣatvāditi hetorasiddhiruktā / na cāsati sambandhe paroktārthapratītirutpadyata iti darśitam / pratibandhabale hyarthāntaradarśino 'pyarthāntare jñānamutpadyate / anādṛtapratibandhastu yatkiñcid vidvān sa sarvaṃ jānīyādityatiprasajyata iti ||4,5|| atra bhāṣyakāreṇa kāryakāraṇabhāvādaya' sambandhā' śabdasyānupapannā ityuktvā saṃśleṣasambandhabhāva eva darśita', tadetadvārtikakāro darśayati--- asambhaveneti / nimittanaimittikāśrayāśrayibhāvādaya' sambandhā' śabdārthayoratyantāsambhāv itā eva, kāryakāraṇabhāvastu boddhagandhivaiyākaraṇairabhyupagata eva / te 'pyāhu'---- 'arthā' śabdāśca dṛśyante pratyakṣā yadyapi sphuṭam / abhidhānābhidheyau tu jñānākārau tathāpi na''|| iti / evaṃ hi manyante--- na tāvad varṇā' śabda', pratyekamavacākatvāt / ayugapadvartināṃ cāvayavisamudāyāsarambhānupapatte' / ata eva gośabdatvādijātyasambhavāt bhūtādiviśeṣāṇāṃ ca pratiprayogamanyatvenāvācakatvād varṇabuddhismṛtisaṃskārāṇāṃ cākṣaravat pratyākhyānāt pūrvavarṇajanitasaṃskārasahitāntyavarṇasyāpi varṇatvenāpūrvavarṇavadavācakatvāt pūrvapūrvanikhilavarṇapadopasahārakrameṇa caramasya kasyacit sphoṭātmano 'navagrahād yugapadavasthitānekavarṇākārajñānātmaiva śabda' / artho 'pi jātivyaktyavayavāvayaviguṇaguṇivyatirekāvyatirekādivikalpadūrīkṛtani rūpaṇo na bāhya' sambhavatīti jñānātmakaśabdavedanānantarotpadyamānabāhyajātyādinirbhāsparatyayamātrātmaiva / tanniṣedhamata' prāha na śabdor'thena saṅgata' / taddeśānantarādṛṣṭervindhyo himavatā yathā ||7|| evamartho dvayaṃ vāpi sādhanīyamasaṅgatam / kṣuretyādi ca siddhyarthaṃ hetoruktamathāpara' ||8|| śaktirūpaṃ gṛhītvāha saṃśleṣo yadi vāryate / samba(ndhā?ndha') siddhasādhyatvamatha sambandhamātrakam ||9|| sa cāyamevambhūtor'tha' śabdena janyata eveti kāryakāraṇabhāvameva śabdārthayo' sambandhamātiṣṭhante / taccedamatidūramapabhraṣṭam, evaṃ ca satyaviditasvarūpaśaktīnāmapyarthasaṃvidupajāyeta / dṛṣṭā hi khalu mṛtsalilapracchannā api vrīhayo 'ṅkurādikāryamārabhamāṇā aviditasvarūpaśaktayo 'pīti sūktam--- asambhavena śeṣāṇāmiti / kathaṃ tu saṃśleṣa' pariśiṣyata iti, pratīterabhyupagamācca / gaurayamiti hi sāmānādhikaraṇyena śabdopaśliṣṭamarthamavayanto laukikā dṛśyante / abhyupagataśca kaiścicchabdārthayo' saṃśleṣa eva sambandha' / prapañcitaścāsāvadhyāsavāda iti / laukikāśca prāyeṇa saṃśleṣameva saṃbandhaṃ manyante iti sa eva sambandha' prasakko nirākārya ityāha--- tasminniti prāhāyena bhavati sa taddeśa eva dṛśyate rañjuriva ghaṭe, tadanantaradeśe vā pradeśinīvamadhyamāyā' / naca ca śabdārthayoranyataradeśe vānyataro dṛśyate / atohimavadvindhyayoriva nānayo' sambandha iti ||6,7|| artho vā pakṣīkārya ityāha---evamiti / dvayaṃ vā parasparamasambaddhamitaretaradeśe tadanantaradeśe vādṛṣṭe' sādhyamityāha--- dvayamiti / atra bhāṣyakāreṇa 'syāccedarthena sambandha' kṣuramodakaśabdoccāraṇe mukhyasya pāṭanapūraṇe syātām', ityuktam / tasyābhiprāyamāha--- kṣuretyuktamantena / asyārtha'--- atra bhāṣyakāreṇa śabdārthayo' sambnadhasiddhyarthaṃ taddeśānantarādṛṣṭeriti heturantarṇīta', taṃ ca gaurayamiti sāmānādhikaraṇyapratītibhramād yo nāmāsiddhaṃ manyate, sa evaṃ pratībodhyate--- yadi śabdārthayorupaśleṣa pitāputrādisambandhairanaikānta' prasajyate / ekabhūmyādisambandhād dṛṣṭānte sādhyahīnatā ||10|| vācyavācakasambandhaniṣedhe lokabādhanam / virodhaśca svavākyena na hi sambandhavarjitai' ||11|| lakṣaṇa' sambandho bhavet, artho 'pi śabdadeśa eva syāt, mukhaṃ ca tasya deśa iti kṣuramodakaśabdoccāraṇe mukhasya pāṭanapūraṇe syātām, na ca te sta'ṣa tasmānmodakādyarthakriyānupalambhācchabdadeśe taddeśānantarādṛṣṭeriti siddho hetu' / sāmānādhikaraṇyabuddhistu śabdārthayornāstyeva / na hi nīlimnevānuraktamutpalaṃ śabdānuraktamarthamupalabhāmahe / gādisāsnādimadrūpā hi tayorbuddharudeti / atra siddhāntabhāṣyaṃ 'yo 'tra vyapadeśya' sambandha' tadeta(tamekaṃ)nna vyapadiśati bhavān' ityādi / tasyābhiprāyamāha--- atheti hīnatāntena / atrāyamabhiprāya'---- pratyāyyapratyāyakaśaktirūpo hi na' śabdārthayo' sambandho 'bhipreta', tad yadi saṃśleṣalakṣaṇasambandhābhāva' sādhyate, tadā siddhasādhyatādoṣa' / sambandhābhāvamātre tu yaunādisambandhairanaikāntikatvam / himavadvindhyorapi caikabhūmyādisambandhāt sādhyahīno dṛṣṭānta iti ||8.10|| yadi tu vācyavācakasambandhamevābhipretya na śabdār'thena saṅgata iti sādhyate tato laukikavirodha ityāha---vācyeti / dūṣaṇāntaramāha--- virodha iti / atra kāraṇamāha--- na hīti parāntena / ayamabhiprāya'--- caturvidho hi puruṣa', pratipanno 'pratipanna' sandigdho viparyastaśceti / tatra pratipanna' pratipādayitā, itare sāpekṣā' pratipādyā', tatpratipādanārthā ca pratijñā, tadya eva teṣāmanyatama' para' pratipādayitumabhipreto bhavati sa eva vācyavācakasambandhavarjitai' pratijñārthagaucarai' padai' pratipādayitumaśakya', ata' pratijñāṃ prayuñjānairāśrita' śabādarthayorvācyavācakalakṣaṇasambandha iti tanninirākaraṇe svavāgvirodha iti / sa cāyamabhidhayā svavāgvirodha' / pañcadhā hi tadvirodha' / uccāraṇābhidhādharmadharmyubhayoktibhiriti ||11 1/2|| pratijñārthaṃ padai' śakya' pratipādayituṃ para' / abhidhānakriyāyāṃ hi karmatvaṃ vācyasaṃśritam ||12|| śabdānāṃ karaṇatvaṃ vā kartṛtvaṃ vā nirūpita' / pratipattāvupādānāt sāhitye ca vivakṣite ||13|| vācyavācakasambandhasvarūpamidānīmabhidyotayati---abhidhāneti / asyārtha'--- ekasyāmabhidhānakriyāyāṃ śabda' karaṇaṃ kartā vā, vivakṣāta' kārakapravṛtte' / arthastu karmaiva / ato(yad?a) nayo' karmakaraṇatvaṃ (karma) kartṛtvaṃ vā / nirūpita'--- sambandha iti vakṣyamāṇena sambandha iti / yadvā--- ekasyāṃ gavādyarthapratipattau sādhyamānāyāmekena vaktropādīyamānāvaruṇaikahānīvadvivakṣitasāhityau śabdārtho yanniyamyete so 'nayo' sambandha ityāha--- pratipattāviti / upādānādityupādīyamānatayā viśeṣaṇavivakṣāṃ darśayati / upādeyasya hi viśeṣaṇaṃ vivakṣitaṃ bhavati śorivaikatvaṃ--- paśunā yajeteti / uddeśyaviśeṣaṇaṃ tvavivakṣitaṃ bhavati, yathā grahaviśeṣaṇamekatvam, uddeśyā hi grahā', teṣu saṃmārjanavidhānāt / iha cārthapratipattāvekasyāmupādeyau śabdārthau, paśuriva yoge / ato vivakṣitatamanayo' sāhityaṃ viśeṣaṇamityaruṇaikahāyanyorivānayorniyama' sambandha iti / (natve?nve)vamaruṇaikahāyanyo' śrūyamāṇayo' sāhityavivakṣā yuktā / samudāye hi tatra vākyaṃ samāpyate / (śabdārthau tu) naiva pratītikriyā(yāṃ viśeṣa)ṇatayāśrutau, kathamanayo' sāhityavivakṣā / na śrūyamāṇatā viśeṣaṇavivakṣāhetu' / api tu arthasaṃvyavahāro 'pi hi / pākādau yadaudanādisthālyādi...(kriyā) vyavahāradarśanāt anabhihitamapyarthaṃ jānāti tadā sthālyādīnāṃ vivakṣitaṃ sāhityaṃ manyate, katathā manvāna' svayamapi paktukāmastatsarvamāharati / evamihāpi bāla' prayojyavṛddhasya viviṣṭārthavyavahāradarśanena tadviṣayāṃ buddhimanumāya śabdānantarabhāvitayā śabdakāraṇatāṃ tādavavadhārayati / vaktuścāsyāṃ prayojyavṛddhapratipattau darśanapārārthyāt pradhānabhūtāyā(mupā)dīyamānayo' śabdārtayo' sāhityaṃ vivakṣitamiti / evaṃ ca viditvā svayamapi parārthaprayoge sahitau śabdārthau hṛdayamāveśitāvupādāya śabdaṃ coccārya parapratipattiṃ bhāvayatīti sūktaṃ sāhityavivakṣā varṇasāhityavivakṣāvaditi ||12-13 1/2|| niyamyete tadekasyāṃ sambandha' sor'thaśabdayo' / tatra yadyapyasambandha' kārakāṇāṃ parasparam ||14|| tathāpi yatkriyā tasyāmupakāryopakāritā / tatkriyāsaṅgate' paścāt sambandha' kīrtyate tayo' ||15|| nanvevaṃ vadatā śabdārthayo' kriyāsambandha eva darśita', na parasparam, guṇapradhānabhāvamantareṇa sambandhāyogāt / vakṣyati hi--- 'guṇānāṃ ca parārthatvādasambandha' samatvāt' iti / syādetat / kriyākārakasambandhapūrvakatvāt sarvasambandhānāṃ kriyākārakasambandha eva darśita iti / astu tāvat, taduttarakālabhāvī tu ko 'nayo' sambandha iti vācyameva / tadetat sarvamanubhāṣya pariharati---tatreti tayārentane / asyārtha'---- yadyapi kārakāṇāṃ pradhānārthatvānna parasparasambandha' / tathāpi pratipattyabhidhānayoryā kācit kriyā gṛhyate, tasyāṃ ca kriyākārakasambandhottarakālabhāvī parasparopakāryopakārakalakṣaṇa' śabdārthayorasti sambandha'|| tatpunaridaṃ pūrvāparaviruddhaṃ pradeśāntaraviruddhaṃ ca / tathāhi --- atra tāvadekasyāṃ kriyāyāmupakāryopakārakatvaṃ śabdārthayo' sambandha ityuktam, 'pratipattāvupādānāt' iti kriyānumānāṅgatvameva parasparaniyamātmako sambandha ityuktam / pradeśāntare śaktireva sambandha iti vakṣyati / kvacicca śabdaśaktiniyamameva sambandhamāha--- 'vācyavācakaśaktyośca niyama' phalalakṣaṇa'' iti bruvāṇa' / anyatrāpyuktam--- 'ekābhidhānimittvaṃ karmakartṛtvayośca yat / yo vā karaṇakramatvaniyamo 'bhidhayaikayā|| sa nor'thaśabdasambandha'' iti / ato vivecanīyamidam--- ko 'tra sambandha' śabdārthayorvārttikakārasyābhimata iti / atrocyate--- yathaikena krayakarmaṇā parigṛhītayordravyaguṇayoritaretarākāṅkṣāparipūraṇena parasparopakāryopakārakalakṣaṇa' sambandha' na hyanāśrita' krayakriyāmabhinirvartayati / na dravyaṃ guṇaviśeṣānavacchinnamutsahate krayakriyāṃ nirvartayitum / na ca guṇena svamahimnā āśrayabhūtadravyamātramupādīyamānamapi kraye gṛhyate, (svakīyago) dravyāvarodhāt / dravye (guṇamātrā) vacchedāt tad guṇamātramupādīyamānamapi krayakriyā na pratīcchati svakīyāruṇimaguṇāvarodhāt / so 'yamartho niyama' sampadyate / tadevamihāpyekārthapratipattyabhidhānakriyāsiddhyarthamupādīyamānayorvivakṣitasāhityayo' śabdārthayo' kriyākārakasambandhottarakālabhāvī yo 'yamupākāryopakārakabhāva', sa eva sambandha' / ka' punaranayo' parasparopakāra' / śrūyatām--- artho hi na pratipādakamantareṇa pratipādyo bhavati, śabdo na pratipādyamanteraṇa pratipādaka' / ata' pratipādyapratipādakatayāvatiṣṭhamānāvanyonyasyopakāryopakārakau bhavata' / taccedaṃ rūpamanayorniyatamityatyantasannikarṣamātreṇa niyame sambandhābhidhānam, na tu niyama eva sambandha' / śaktisambandhavādo 'pi cāta eva / vācyavācakaśaktyoreva hi satyorupakāryopakārakabhāvo bhavati / na tu śaktireva sambandha', tadatra pratyāsatterabhedopacāreṇa śakti' sambandha', niyama' sambandha', kartṛtvaṃ karaṇatvaṃ vā sambandha ityevamādaya' samullāpā' / vastutastūpakāryopakārakatvameva sambandha' / kathaṃ punastadrūpamanayorniyatamityucyate / na hyanuccarite śabeda parasparopakāryopakārakabhāva' śabdārthayorasti / na ca sadānīṃ tau na sta', nityatvāt / tasmādasadetat / tanna / śaktyātmanā vidyamānatvāt na cāpyatrāvinābhāva upayogīti sādhitam / saṃjñeti gamakatvaṃ cenna tadaṅgamiyaṃ bhavet // msv_5,9.16 // gamayantī śrutiṃ dṛṣṭvā kalpyate vyavahārata' / na caiṣā gamayatyarthaṃ sambandhe 'navadhārite // msv_5,9.17 // anuccarite 'pi hi śabde 'sti pratipādakaśakti',arthe ca pratipādyaśakti' ata eva sambandho nitya ityucyate / nanvemapi karahastādibhiranekai' śabdairekatrārthe pratipādye anekārthavacane caikasmin gavādiśabde kathamavyabhicāra' śakyate 'vagantum / ata' prakaraṇādīnāmapi padārthāvadhāraṇāpoyatvād vṛddhavyavahāre hi bālena kevalapadāprayogādāvāpoddhārabhedenaitadavadhāritam--- yadā yadarthavivakṣayā śabda' prayujyate sa tasyārtha iti / vivakṣā cārthaprakaraṇādivaśonneyā / gāmānayadogdhumityukte arthādetadavagamyate sāsnādimatyasya vivakṣeti / yotsyāmītyukte arthādi(mu?) ṣau pratītirudeti / tadevamarthaprakaraṇādibhedabhinnamanyayānyayā ca śaktyopahitamanyadanyacca padamanyasyānyasya vācakamiti na padavyabhicāra' / artho 'pi codbhūtatatpadābhidhānayogyāvasthābhedabhinno hastādiranyo 'nyaśac karādipadānāṃ vācya iti na padaṃ vyabhicarati / api caikasyāṃ kriyāyāmayaṃ niyama ityukta' / na caikasyāṃ pratipattāvabhidhāne vopādīyamānayo' śabdārthayoranyonyavyabhicāro 'sti / tadidamuktaṃ hi 'niyamyete yadekasyām' iti ||14,15|| nanvevamekriyānimittako niyama' śabdārthayo' sambandha ityucyamāne 'numānāṅgamavinābhāva evāśrito bhavet, atastadabalena dhūmādivāgnijñānaṃ śabdādarthajñānamupajāyamānamanumānaṃ syādata āha---na cāpīti / idaṃ ca śābde prasādhitamityāha--- sādhitamiti / nanu yadyavinābhāvo nopayujyate, kastarhyupayujyate / uktaṃ bhāṣyakāreṇa--- 'saṃjñāsaṃjñisambandha''iti / nanu cāyamapi sambandho 'nupayogyeva / tadetadāśaṅkate--- saṃjñeti / tadaṅgaṃ gamakatvāṅgamityartha' ||16|| kathamanaṅgamata āha---gamayantīti / vyavahāradarśanena gama tasmād gamakatā paścād dhūmāderiva jāyate / sānaṅgaṃ tadvadeva syānneyaṃ dhūmādibhi' samā // msv_5,9.18 // nirūpite 'vinābhāve tatra tatkāritā hyasau / gamakatvena pūrvaṃ ca tatra notpadyate mati' // msv_5,9.19 // iha vācakatāyā' prāṅ nāvinābhāvitāmati' / yadaiva ceha sambandhaṃ vṛddhebhya' pratipādyate // msv_5,9.20 // tadaiva gamako 'syāyamiti nānyasvarūpata' / kathayanti kvacittāvad boddhavyo 'smādayaṃ tviti // msv_5,9.21 // kvacid vācaka ityevaṃ vācyo 'yamiti cocyate / kvaciduccāritācchabdād dṛṣṭvārthaviṣayāṃ kriyām // msv_5,9.22 // yantī eṣā saṃjñā kalpyata iti / kimato yadyevamata āha--- na caiṣeti / etaduktaṃ bhavati / gamakatvameva saṃjñātvaṃ na tatsambandhāntaramantereṇeti ||17|| yataścaivamato dhūmāderiva gamakatvaṃ sambandhāntarapūrvakameva paścādāpatitamityāha---tasmāditi / tattulyatve doṣamāha--- sānaṅgamiti / yathaivāvinanābhāva eva dhūmādau pratītyaṅgaṃ na taduttarakālabhāvi gamakatvam, evaṃ tatrāpi syāditi / dhūmādivaiṣamyeṇedānīṃ parihāramāha--- neyamiti ||18|| veṣamyemeva darśayati--- nirūpita iti / tatra hi dhūmādau mahānasādideśe 'gnyavinābhāvanirūpaṇottarakālaṃ tatkṛtaivāsau gamakateti / api ca dhūme prathamaṃ gamakatvaṃ nāvagamyata ityāha -- gamakatveneti ||19|| śabde tu viparītamityāha--- iheti sārdhena ||20 1/2|| gamakatvenaiva śabde prathamaṃ vyutpattirityuktaṃ tad vivṛṇoti---kathayantītitrayeṇa / ayamartha'--- tredhā hi śabde vyutpatti', vṛddhopadeśāt tadavyavahārāt padāntarasamabhivyāhārādvā / sarvatra cātra gamakataivādāvavagamyate / tathāha--- vṛddhopadeśe tāvadayamasya vācya' ayamasya vācaka keṣāñcit tatra boddhṛtvamanumānāt pratīyate / etenāsmād yata' śabdādartho 'yamavadhārita' // msv_5,9.23 // tena nūnamimau loke siddhau vācakaśaktikau / itthaṃ vācakatā siddhā saṅkīrṇāpi tata' param // msv_5,9.24 // anvayavyatirekābhyāṃ niṣkṛṣṭerthe 'vadhārite / bahujātiguṇdravyakarmabhedāvalambina' // msv_5,9.25 // pratyayān sahasā jātān śrautalākṣaṇikātmakān / na loka' kāraṇābhāvānnirdhārayitumicchati // msv_5,9.26 // iti gamyagamakabhāva evāvagamyate / yatrāpi kvaciduccaritād vākyāt prayojyavṛddhasyārthāviṣayāṃ kriyāṃ dṛṣṭvā ceṣṭānumānena gavādyarthaboddhṛtvamupakalpyate tatrāpi yasmādata' śabdādanenāyamartho 'vagata', tasmādayamasyārtha iti gamakataiva śabdasyādāvavagamyate / prasiddhapadāntarasamabhivyāhāre 'pi iha sahakāratarau madhuraṃ piko rautītyevamādau viditasahākarādādyartho 'viditapikādyarthaśca yo 'yaṃ sahakāratarau rauti tasya pikaśabdo gamaka iti gamakatvamevāvagacchatīti siddhaṃ sarvatra gamakatvaṃ na vyutpattiriti ||21-23 1/2|| nanvākṛti' śabdārtha iti va' siddhānta' / na ca tadvācyatvamanvayavyatirekāvantareṇa śakyate 'vagantum / atastatpradhānaiva śabdapratītirāpadyeta / ata āha---itthamiti / ayamartha'--- anvayavyatirekayoratra niṣkṛṣṭārthaniyamamātre vyāpāra', vācakatā tu nānājātyādisaṅkīrṇārthaviṣayā siddhaiveti ||24 1/2|| nanvāgopālaṃ śabdārthavyavahāro dṛśyate / na ca te 'nvayavyatirekābhyāmarthaniṣkarṣaṃ kurvanti / na ca tān pratyavacākā' śabdā iti yuktaṃ vaktum / tulyavat pratīte' / pikādyarthanirṇayasya ca mlecchādinibandhanasya balābalādisiddhyarthaṃ vākyajñāstu viviñcate / kakṣyāntaritasāmānyaviśeṣeṣu hi durbala' // msv_5,9.27 // sāmānyavacana' śabdo jāyate lakṣaṇābalāt / tenāvaśyaṃ vivektavya śabdena kiyaducyate // msv_5,9.28 // vakṣyamāṇatvādata āha---bahujātītisārdhena / ayamabhiprāya'--- laukikā hi hānopādānādivyavahāramātrārthina', na ca teṣāṃ vyavahāra' śabdauccāraṇakṣaṇopajātasaṅkīrṇārthabodhasādhya eveti, śrautalākṣaṇikādivivekaṃ pratyanādṛtā iti ||25,26|| tena tarhi kimarthaṃ vivañcate ata āha--balābalādīti / śāstrasthā hyanirūpitaśaktayo na śāstrārthamanuṣṭhātuṃ śaknuvantīti teṣāṃ hānopādānopayogī śabdaśaktiviveka iti te viviñcata iti ||26 1/2|| etadeva prapañcayatikakṣyāntaritetidvayena / asyārtha'-- dvividhaṃ sāmānyaṃ paramaparaṃ ca / paraṃ sattākhyam, aparāṇi dravyatvādīni / tāni sāmānyānyapi santi / vyāvṛttibuddherapi hetutvāt viśeṣasaṃjñāmapi labhanta iti, tāni sāmānyaviśeṣaśabdenāpadiśanti, tatra ca sāmānyaviśeṣā' sāmānyaśabdasya svārthena kakṣyayāntaritā bhavanti / yathā sacchabdasya sattāmācakṣāṇasya tadantaritā dravyatvādaya' sāmānyaviśeṣā', teṣu cāsau lakṣaṇābalena pravartamāno durbalo jāyate / svarthe tu śrutyā vartate iti sa tatra balavān / kā punariyaṃ lakṣaṇā nāma--- abhidheyavinābhāvena pratīti' / yathoktam---- "abhidheyāvinābhāvapratītirlakṣaṇeṣyate" iti / kriyā kiyadvābhidheyāvinābhāvena lakṣyate kiyat svamahimnā śabdenocyata iti śāstrasthānāmanuṣṭhānaviśeṣārthaṃ viveko yukta' / sā ca lakṣaṇā prāyeṇa nityasambandhād bhavatīti nityasambandhādityuktam / sambandhamātrameva tu lakṣaṇāyā bījam / āha--- ka' punaranuṣṭhāne śrautalākṣaṇikavivekasyopayoga' / śrūyatām--- loke tāvad brāhma kiyadvā nityasambandhādabhidheyena lakṣyate / tatra prayogabāhulyāt tadviśeṣeṣvasatsvapi // msv_5,9.29 // ṇebhyo dadhi dīyatāṃ takraṃ kauṇḍinyāyeti brāhmaṇasāmānyasthā brāhmaṇaśrutirlakṣamayā tadviśeṣaṃ kauṇḍinyamavatarantī durbalā bhavati ityavyavahitaviśeṣasthayā kauṇḍinyaśrutyā bādhyate / vede 'pyemeva / yaju' sāmānyasthā 'upāṃśuyajuṣā'iti śrutistadviśeṣasthayā 'uccairnigadena' iti śrutyā bādhyata ityevamādi darśayitavyamiti / sāmānyaśabdenātra viśeṣān viśiṃṣanna sāmānyatiriktā' kecana viśeṣā vidyanta iti darśayati / asati hi keṣāñcid darśanaṃ-- nityadravyavṛttayo 'ntyā viśeṣā' / te ca vyāvṛttibuddhereva hetutvād viśeṣā eveti / paramāṇukārayamakaṃ hi kāṇādā dvyaṇukādikrameṇa jagato nirmāṇamātiṣṭhante / na cāṇutvena parasparamanatiśayānairaṇubhirasaṅkīrṇākārajagadutpādayituṃ śakyate / ata' santi kecanāṇusamavāyino viśeṣā nāma ye tānitaretarato vyāvartayantīti saṅgirante / te ca nirdhūtanikhilakāluṣyairaparokṣamīkṣanta eveti / tān pratyucyate / na tāvadakṣādhīneṣu bhāveṣvavāntarasāmānyātiriktān viśeṣānīkṣāmahe / dravyatvena hi pṛthivyādayo guṇakarmabhyo viśiṣyante(dravya?pṛthivī)tvena pṛthivī abādibhyo dravyāntarebhya', vṛkṣatvena vṛkṣā' pārthivāntarebhya', śiṃśapātvena śiṃśapā vṛkṣāntarebhya ityevamaṇūn yāvadiya viśeṣakathā vartayitavyā / kimatra viśeṣāntareṇa / aṇuṣu tvekajātīyeṣvapi kāryavibhāgād rūpameva vibhaktamanumāsyāmahe / no khalvavibhaktākāraṃ pūrvavsatu vibhaktākārakāryaghaṭanāyotsahata iti / pṛthaktvākhyo vā guṇasteṣāmanyonyasya viśeṣakatvād viśeṣo bhaviṣyati / sa evānapekṣitaviśeṣāntaro na sidhyatīti cet / viśeṣā vā kathamanapekṣitaviśeṣāntarā' setsyanti / akṣaṇe vā tadānantyam, ato manda evāyaṃ viśeṣāntarābhyupagama' / yoginastu tān paśyantīti śraddhadhānā budhyante vayamaśraddhadhānā' sma',ye yuktiṃ prārthayāmaha iti sūktaṃ sāmānyaviśeṣeṣviti ||27-28 1/2|| prayogāt parasāmānye sati cāpyaprayogata' / sāsnādyekārthasambandhigotvamātrasya vācaka' // msv_5,9.30 // gośabda iti vijñānamanvayavyatirekajam / tasmād gamakataivādāvabhidhāyakatā puna' // msv_5,9.31 // tannimitteti sambandha' saṃjñāsaṃjñitvalakṣaṇa' / sambandhaniyamo 'yaṃ tu yāvinābhāvitocyate // msv_5,9.32 // sambandhagrahaṇātpūrvaṃ yasmānna gamayatyata' / gavādernābhidhāśaktirdevadattapade yathā // msv_5,9.33 // 'anvayavyatirekābhāyaṃ vākyajñāstu viviñcate' ityuktam / tāvanvayavyatirekau darśayati--- tatreti dvayena / tatra sāmānye gavādau gośabdasya bahulaṃ prayogāt tadviśeṣeṣu ca śābaleyādiṣu asatsvapi bāhuleyādiṣu proya(gā?ga)darśanāt parasāmānye ca sattādau satyapi bhāvāntare 'prayogāt sāsnādibhi' sahaikāvayavirūpārthasamnabdhigotvamātrasya gośabdo vācaka ityanvayavyatirekābhyāṃ jñānaṃ janyate sāsnādyekārthasambandhīti cāvinābhāvinā cihnena gotvamupalakṣayatīti / ata' siddhaṃ gamyagamakabhāva eva śabdārthayo' sambandha' prathamamavagamyate na punaravinābhāva iti ||29-30 1/2|| upasaṃharati---tasmāditi / nanu--- saṃjñāsaṃjñisambandho bhāṣyakāreṇokta', na ca gamakaṃ saṃjñeti laukikā manyante, na hyagnerdhūma' saṃjñetyucyate, ata āha--- abhidhāyakateti / ayamabhiprāya'--- asyārthaṃsyāyaṃ gamaka iti jñāte nāvyāpriyamāṇasyāvagatau kāraṇatvamupapadyata iti tadvyāpāro 'vasīyate, śabdavyāpāraścābhidhetyucyate / ato 'trābhidhānakriyāsambandhād gamakatvasyaiva viśeṣo 'bhidhāyakatā śabde jñāyate / abhidhāyakataiva saṃjñātvamityupapanna' saṃjñāsaṃjñisambandha iti / avinābhāvitā tu sambandhaniyama', na sambandha ityāha--- sambandheti / idaṃ ca 'niṣkṛṣṭer'the niyamyate' ityatroktamasmābhi' / tasmāditi padānuṣaṅgeṇopasaṃhṛtamiti vedi yathaiva gamaka' śabdo vyavahārāt pratīyate / tathaiva śaktivijñānaṃ tasyopāyo 'vagamyate // msv_5,9.34 // svarūpagrahaṇaṃ cāsya yathā vyāpriyate phale / tathā sambandhavijñānaṃ nāśaktitkṛtā bhavet // msv_5,9.35 // tavyam / anvayavyatirekābhāvaśabdau paryāyaviti nārthabheda' śaṅkitavya iti ||31,32|| 'yadi pratyāyaka'' iti bhāṣyakāreṇa prayogo 'ntarṇīta', tamāha---sambandheti / devadattādayo hi yadṛcchāśabdā yatraiva saṅketyate tameva pratīpādayanti / na caiṣāṃ kvacidapi svābhāvikī śakti' / tadayaṃ prayogārtha'--- gavādiśabdo dharmī, nābhidhāśakta iti sādhyam, upāyāntarāpekṣatvāditi hetu' / yadupāyāntarāpekṣaṃ tanna svarūpata' śaktam, devadattādipadamiva saṅketagrahaṇāpekṣamiti ||33|| atra bhāṣyakāreṇa 'yadi pratyāyaka' śabda' prathamaśruta' kiṃ na pratyāyayati' iti paricodya 'sarvatra no darśanaṃ pramāṇam' ityādinā darśanabalena gṛhītaśaktika' pratyāyayatīti parihāra ukta', taddarśayati---yathaiveti / asārtha'--- gamakatvameva tāvat śabdasya kimabhyupagamyate, vyavahāradarśanabaleneti cet, samānamidaṃ śkatisaṃvedane 'pi / na hyaviditaśaktaya' śabdādarthamavayanto dṛśyanta iti ||34|| syādetat--- prakāśakā' pradīpādayo 'viditasambandhā api svārthaṃ prakāśayanto dṛśyante, tadvidharmā ca śabda', ato na prakāśaka iti / tacca naivam, śaktivailakṣaṇyāt / vicitraśaktayo 'pi hi bhāvā' / tatpradīpa' pratyakṣapirakaratayāgṛhītasambandho 'pi prakāśayatu nāma / naitāvatā śabdenāpi taddharmeṇa bhavitavyam / ato 'yamaparyanuyoga' / api ca vrīhyādayo 'gṛgītasvarūpā api kāryamārabhanta eveti śabde taddharma' kiṃ nāropyate / kārakahetavo hi vrīhyādaya', śabdastu jñāpakahetu' / ato 'pekṣate svarūpagrahaṇamiti cet / kena vedamājñāpitaṃ jñāpakena svarūpagrahaṇamapekṣitavyaṃ na sambandhagrahaṇamiti, darśanabaleneti cet, samānamidaṃ sambandhagrahaṇāpe yatsādhakatamatvena kasyacit kiñciducyate / tasyānugrāhakāpekṣā na svaśaktivighātinī // msv_5,9.36 // na hi tatkāṇaṃ loke vede vā kiñcidīdṛśam / itikartavyatāsādhye yasya nānugrahe 'rthitā // msv_5,9.37 // pratyātmaniyatatvācca yathaiva karaṇaṃ bhavet / bāhyāntaravibhāgena kvacit syād vā vivakṣayā // msv_5,9.38 // udvigno hyandhakāreṇa kaścidevaṃ bravītyapi / kiṃ cakṣuṣā mamaitena dṛṣṭaṃ dīpena yanmayā // msv_5,9.39 // kṣāyāmapi, darśanabalādeva hi liṅgaśabdādayo jñāpakaviśeṣā' sambandhagrahaṇamapekṣante / na cakṣurādaya' / sarvatra hi no darśanaṃ pramāṇam / kārakāścakṣurādaya iti nānumanyāmahe, jñānakāraṇasyaiva jñāpakatvāt, tadetadāha---svarūpeti ||35|| nanu ca sambandhagrahaṇāt prāgapyabhidhāne śabda' śakto na vā / yadi śakta' kiṃ sambandhagrahaṇāpekṣayā / na cet sambandhagrahaṇameva hi sadāgamanyāyena kāraṇamāpadyeta,ata āha---yatsādhakatameti / na tāvat sambandhagrahaṇātpūrvamaśaktameva śabdamavagacchāma' / na ca śaktasyānugrāhakāpekṣā svaśaktiṃ viha(ratī?ntī)ti ||36|| kiṃ punarna vihantyata āha----na hīti / yadi hyanugrāhakāpekṣā svaśaktiṃ vihanyāt sarvameva laukikaṃ vaidikaṃ karaṇaṃ karaṇatāṃ jahyāt / apekṣate hi sarvameva karaṇamitikartavyatājanitamanugrahamiti ||37|| kiñca--- astu tāvaditikartavyatāpekṣā karaṇabhāvaṃ na vihantīti, pratyuta tayāpi naiva karaṇatvaṃ nāsti, pratikaraṇasvarūpaṃ tadapekṣāniyamādityāha---pratyātmeti / nanvevamubhayasamavadhānamevāntareṇa kāryāniṣpatte' kathaṃ karaṇetikartavyatāvibhāgo darśayitavya', ata āha--- bāhyāntareti bāhyamapi kvacid vivakṣāta' kārakapravṛtte' karaṇatayā vivakṣyata ityāha--- kvacitsyādveti ||38|| nityavṛttau tu nāndhānāṃ dṛṣṭirdīpaśatairapi / rūpādidarśane yasmāt tasmāccakṣu' prakāśakam // msv_5,9.40 // śarīrātmamanoyogādasādharaṇatābalāt / vijñānāsattibhāvācca cakṣu' karaṇamiṣyate // msv_5,9.41 // tathaivehāpi sambandhajñānamaṅgaṃ prasiddhita' / gauravāt karaṇatvena mataṃ cet kena vāryate // msv_5,9.42 // yathā cakṣuritīdaṃ tu vyabhicāritvamucyate / devadatte 'pi cāvyaktāṃ śaktimicchanti yuktita' // msv_5,9.43 // etadeva darśayati--- udvigna iti / jñānotpattāvantaraṅgamapi cakṣurna karaṇatayā manyate, kintu kitaścittāratamyaviśeṣād bāhyameva pradīpaṃ karaṇatayā vivakṣatīti ||39|| sa cāyaṃ vivakṣānibandha' karaṇabhāva' kādācitka' / nityavṛttau nityaṃ tu kāryasiddhau āntarasya takṣuṣa' karaṇatvamavagamyata ityāha---nityavṛttāviti / andhānāṃ dṛṣṭirdarśanaṃ nāstītyartha' ||40|| nanvastu vijñānakāryāsattiviśeṣaṇāt pradīpādyapekṣayā cakṣuṣa' karaṇabhāva', ātmamana' saṃyogastu jñānotpattāvatyantamāsanna', ata' kathaṃ tadapekṣayā cakṣuṣa' karaṇatvaṃ bhaviṣyatītyata āha---śarīreti / ayamabhiprāya'-- nāsattiviśeṣa eva karaṇatve kāraṇam, api tarhi bāhyapradīpādyapekṣayāsatti', ābhyantarātmamana' saṃyogāpekṣayā tvasādhāraṇyam, ātmamana' saṃyogo hi rasādijñānasādhāraṇo nāvyabhicāritayā rūpadarśanakāraṇamiti śakyate 'vagantumṣa cakṣuṣa' punarasādharaṇatayaiva rūpajñāne kāraṇatvamiti 'cakṣūrūpādibhedastu' ityatroktamiti ||41|| tadevaṃ dṛṣṭānte vivakṣāsananikarṣaviśeṣakṛtakaraṇetikartavyatāvibhāgaṃ darśayitvā prakṛte yojayati---tathaiveti / anena yattadāgamanyāyena sambandhagrahaṇameva kāraṇamāpadyetetyuktaṃ tadapi vivakṣāviśeṣavaśenāstviti darśitamiti ||42|| aparamapi--- 'yathā cakṣurdraṣṭṭana bāhyena prakāśena vinā' ityādi parihārabhāṣyaṃ, tasyābhiprāyamāha---yatheti / cakṣurhi pradīpādyupāyāntarā prakāśe 'sthite bāhye nāndhai rūpaṃ pratīyate / phalānantaryataścāpi cakṣu' karaṇamiṣyate // msv_5,9.44 // puruṣādhīnavijñānastebhya' prāganirūpita' / ya' saṃjñāsaṃjñisambandha' sa ceṣṭaśced dhruvaṃ kṛta' // msv_5,9.45 // bhinnadeśādyadhiṣṭhānād yathā rajjughaṭādiṣu / samaṃ nāstyanayo' kiñcit tenāsaṅgatatā svata' // msv_5,9.46 // pekṣamapi rūpaprakāśane svabhāvata' śaktamityanaikāntiko hetu' / dṛṣṭānto 'pi sādhyavikala ityāha--- devadatteti ||43|| yadṛcchāśabdānāmapi jñānasāmarthyaṃ vidyamānameva niyogenābhivyajyata ityadhyāsavāde varṇitam / atra ca yathā cakṣuriti bhāṣye cakṣuṣa' karaṇatvamityatropapattimāha---prakāśaiti / idaṃ ca 'nityavṛttau' ityatroktamapyadhunā bhāṣyasamarthanārthamuktamityapaunaruktyamiti || 44|| tadevamupapādita' saṃjñāsaṃjñisambandha' kṛtakatvena bhāṣyakṛtākṣipta'--- 'yadi prathamaśruto na pratyāyayati kṛtakastarhi' iti, tadetadvārtikakāro darśayati---puruṣeti / evaṃ cātra prayoga'--- ya' saṃjñāsaṃjñisambandha' sa kṛtaka', puruṣāpekṣatvāt, rajjughaṭasaṃyogavaditi ||45|| aparamapi 'svabhāvato hyasbandhāvetau śabdārthau' ityādi bhāṣyaṃ, tasyābhiprāyamāha---bhinneti / ayamartha'--- yathā rajjusarpādiṣu bhinnadeśakālādhiṣṭhāneṣu kiñcid deśādi samaṃ nāsti, evaṃ tayo' śabdārthayo' / atastadvadeva tāvapi svabhāvato 'sambandhāviti / īdṛśī cātra prayogaracanāśabdārthau svabhāvato 'saṅgatau, asamadeśakālatvāt, rajjvādivat / tāveva na samadeśakālau, bhinnadeśādyadhiṣṭhānopalambhāt, tadvadeveti ||46|| ityupādhyāyasucaritamiśrakṛtau saṃbandhākṣepa' samāpta' /