Kuḍaka: Samanvayadiś # Header This file is a plain text transformation of http://gretil.sub.uni-goettingen.de/gretil/corpustei/sa_kuDaka-samanvayadiz.xml with a rudimentary header. For a more extensive header please refer to the source file. ## Data entry: Walter Slaje ## Contribution: Walter Slaje ## Date of this version: 2020-07-31 ## Source: - Complete edition of the fragments preserved in the Austrian National Library, Vienna. With corresponding passages from Devaśarman's Samanvayapradīpa (SP) together with extracts from his autocommentary, the Samanvayapradīpasaṅketa (SPS). [Uncorrexted preprint of the edition published by W. Slaje in WZKS 36 (1992):. ## Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen ## Licence: This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim. Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License. ## Structure of references: A reference is assembled consisting of - a pragmatic abbreviation of the title: Samanvayadiś = , - the number of the in arabic numerals, - the number of the verse in arabic numerals. ## Notes: This file has been created by mass conversion of GRETIL's Sanskrit corpus from samanv_u.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the note element below: Kuḍaka's Samanvayadiś (SD) Complete edition of the fragments preserved in the Austrian National Library, Vienna. With corresponding passages from Devaśarman's Samanvayapradīpa (SP) together with extracts from his autocommentary, the Samanvayapradīpasaṅketa (SPS). [Uncorrexted preprint of the edition published by W. Slaje in WZKS 36 (1992): 105-126.] ## Revisions: - 2020-07-31: TEI encoding by mass conversion of GRETIL's Sanskrit corpus # Text [3.] sd --- sp kṛtpratyayās triprakārāḥ #1 kṛtyā niṣṭhāghañādayaḥ / (sps:) "kṛtyāḥ" kṛtyapratyayāḥ #2 "niṣṭhādayaś" ca #3 "ghañādayaś" ca, dvandvāt paro #4 hi śabdaḥ pratyekam abhisambadhyate // ***notes: #1 n: tiś; #2 n: śpratyaś s.m. in margina.; #3 n: śś ca s.m. in margina.; #4 n: puś; [3.1.] sd --- sp prāyaḥ kṛtyāś ca pañcaiva tavyānīyayakyapghyaṇaḥ #5 // (sps:) yady api tavaikekenyatvā #6 ity ete 'pi kṛtyās, tathāpi #7 lakṣye prayo- gādarśanān naivaite #8 kṛtyā ity etadartham uktaṃ #9 "prāyaḥ pañcaive"ti // [3.1.1.] sd (11r:) [bhā]ve utpadyante. bhāvasya dhātvarthamātrasya sāmānyarūpatvād eka- tvāc ca bhāve prathamaikavacanam eva bhavati, yathā 'tena, tābhyām, taiḥ, tva- yā, yuvābhyām, yuṣmābhiḥ, mayā, āvābhyām, asmābhiḥ vā, bhavitavyam'. evaṃ liṅge kartari, napuṃsakaliṅge ca, sākalyād bhedāḥ. sp ete cākarmakād dhātor utpadyante yadā, tadā / dhātvarthaikatayā teṣām ādyaikavacanam bhavet / 'bhavitavyaṃ tvayā, tena, tābhyāṃ, tair vā, tayā' yathā // ***notes: #5 ś: nach śkyapś 2 akṣaras zerstört. n: nach śkyaś ein akṣara getilgt, s.m. in margina: śpaghyaś.; #6 pāṇ 3.4.14: kṛtyārthe tavaikenkenyatvanaḥ. ; #7 ś: nach tathāś ca. vier akṣaras zerstört.; #8 ś: śyoge darśanan naivetye; n: naivete.; #9 ś: nach uktaṃ sechs akṣaras zerstört.; [3.1.2.] sd 27 sakarmakāt tu kṛtyapratyayāḥ karmaṇi bhavanti. tadā karmaṇaḥ kriyāyāś ca parasparasambandhe sati, karmābhihitaṃ bhavati / abhihite karmaṇi liṅgārtha- mātre, prathamā bhavati / tadā ca karmānusāreṇa triliṅgatvam 27, [yathā] #10 27 'tena grāmo gantavyaḥ, tena nagaraṃ gantavyam 27, tena nagarī gantavyā' 27 // sp sakarmakād amī dhātor utpadyante yadā, tadā / teṣāṃ karmānusāreṇa liṅgasaṃkhyāvibhaktayaḥ // 'gantavyo bhavatā grāmo, gantavyā nagarī tvayā / gantavyaṃ nagaraṃ tenety' udāharaṇayojanā // ***notes: #10 ms: te(11v)na; [3.1.3.] sd kṛtyapratyayānāṃ kartari kadācit ṣaṣṭhī bhavati, kadācit tṛtīyā bhavati, yathā 'tasya, tena vā, bhavitavyam / tasya, tena vā, grāmo gantavyaḥ'. [3.1.4.] sd tavyānīyau [~pāṇ 3.1.96], svarād yaḥ [~pāṇ 3.1.97], vṛ-dṛ-juṣi-iṇ-śasu-stu- guhāṃ #11 kyap [~pāṇ 3.1.109], ṛvarṇavyañjanāntād ghyaṇ [~pāṇ 3.1.124], bhāvakarmaṇoḥ kṛtyakhalarthā [~pāṇ 3.4.70] ity ete pratyayāḥ bāhulyena vartamāne kāle pañcamyarthe, [']numatau vidhau vā, bhavanti / ***notes: #11 ms: śjuṣīṇś; [3.1.4.1.] sd anumatiḥ praśnapūrvako [']ṅgīkāraḥ, yathā 'kim ahaṃ grāmaṃ gacchāmi, na vā'. sa(12r:)mpraty ucyate #12, 'tvaṃ grāmaṃ gaccha, tvayā grāmo gantavya' iti vā. ***notes: #12 ms: ūcś; [3.1.4.2.] sd vidhir ajñātajñāpanaṃ, yathā 'tvaṃ grāmaṃ gaccha, tvayā grāmo gantavya' ity uktāḥ kṛtyapratyayāḥ. [3.2.] sd niṣṭhādaya ucyante // ktaktavantū niṣṭhasaṃjñau [~pāṇ 1.1.26], kvansu[~pāṇ 3.2.107]-kāna[~pāṇ 3.2.106]-śantṛṅ-ānaś[~pāṇ 3.2.124]-ki[~pāṇ 3.2.171]- u[~pāṇ 3.2.168]-ukañ[~pāṇ 3.2.154]-iṣṇu[~pāṇ 3.2.136]-ktvā[~pāṇ 3.4.18]- khal[~pāṇ 3.3.126]-yuś[~pāṇ 3.2.148]-ānaṅ[~pāṇ 3.2.128]-tṛṇ[~pāṇ 3.2.135]- vuṇ[~pāṇ 3.2.146]-ṇin[~pāṇ 3.1.134] ityādayo niṣṭhādayaḥ / sp niṣṭhādayaḥ ktaktavantū #13 kvansukānādayaḥ #14 smṛtāḥ / (sps:) "ādinā #15" śantṛṅṅādyāḥ #16. ***notes: #13 n: śktarvanś; #14 n: śnsuś s.m. in margina.; #15 ś: āś zerstört.; #16 n: śṅṅaś in margina.; [3.2.1.] [3.2.1.1.] sd tatra ktapratyayas sarvadhātūnām akarmakāṇām atīte kāle bhāve utpadyate. tatra napuṃsakaliṅgaṃ prathamaikavacanam eva bhavati, yathā 'tenāsitam' 27. sp atīte 'rthe 'karmakāṇāṃ bhāve #17 ktapratyayaḥ smṛtaḥ // dhātvarthaikatayā tasya pratha[maikava]co #18, yathā #19 / 'āsitaṃ tena, tābhir vā, tābhyāṃ, tair vā, tvayā, mayā' // (sps:) "prathamaikavacaḥ" prathamavibhaktyekavacanam. ***notes: #17 ś: śve ktaś zerstört.; #18 ś: nach prathaś drei akṣaras zerstört.; #19 n: om. dhātvś bis yathā.; [3.2.1.2.] sd sakarmakāṇāṃ dhātūnāṃ (12v:) ktapratyayo [']tīte kāle karmaṇy eva bhavati, na tu bhāve. tatra karmābhihitaṃ bhavati / karmānusāreṇa ktapratyayāntasya triliṅ- gatvam, yathā 'tenaudanaḥ #20 bhuktaḥ 27, tena 27 śikhariṇī bhuktā, tena bhuṭitraṃ #21 bhuktam' iti. sp yadā sakarmakāṇāṃ ktaḥ #22 karmaṇy utpadyate, tadā / tasya karmānusāreṇa liṅgasaṃkhyāvibhaktayaḥ / 'bhuktā drākṣā, phalaṃ bhuktaṃ, bhuktas tenaudano' yathā #23 // ***notes: #20 ms: tenodaś; #21 ist hier "bhaṭitraṃ" (pw: 'am spiesse gebacken', bhāvaprakāśa 2.20) zu lesen? - a/w: 'the word is obviously a sanskritization. it could be that it refers to "bhaṭurā/baṭurā" (from "bhaṭṭhā/bhaṭṭhi" 'kiln, oven' which, in turn, may be from "bhrasj"), a type of "nān"/bread commonly used in the punjab-jammu area, and that mw, etc. have not understood the nature of the eatable exactly. the same dictionaries explain "śikhariṇī" as a dish made of curds, sugar, and spices, but the obvious cognate "śikaraṇ" current in marathi stands primarily for crushed bananas or plantain fruits mixed with milk and sugar'.; #22 ś: statt ktaḥ: aś ; #23 ś: om. bhuktā bis yathā.; [3.2.1.3.] sd niyatānām eva dhātūnāṃ ktapratyayaḥ kartari bhavati // gatyarthākarmaka #24- śliṣa-śīṅ-sthāsa-vasa-ruha-jana-jīryatibhyaś [pāṇ 3.4.72] ceti / 2. sp 'maitro grāmaṃ gata' iti prathamokte 'tra kartari / ***notes: #24 ms: śākarmāś; [3.2.2.] sd ktavantupratyayo [']karmakebhyas sakarmakebhyo vā dhātubhyo [']tīte kāle kar- tary eva bhavati / na kadācid bhāvakarmaṇoḥ ktavantupratya(---[bl.13 fehlt]). (14r:)rthā ity uktās saṃkṣepeṇa niṣṭhādayaḥ // sp kartary #25 eva ktavantuḥ #26 syān, na kvacid bhāvakarmaṇoḥ // tasya kartranusāreṇa liṅgasaṅkhyāvibhaktayaḥ #27 / 'bhuktavān #28 odanaṃ caitro, nārī bhuktavatī, kulam / bhuktavat, puruṣā bhuktavanta' ityādinirṇayaḥ // ***notes: #25 n: kartayeva; #26 n: śvaktuḥ; #27 ś: vier akṣaras nach śsaṅkhyāś teilweise zerstört.; #28 ś: die folgenden 21 akṣaras fast vollständig zerstört.; [3.3.] sd ghañādaya ucyante // vuṇ-tṛc[~pāṇ 2.1.133]-ghañ[~pāṇ 3.3.16]-yuṭ[~pāṇ 3.3.115]-kti[~pāṇ 3.3.95] ity evamādyā ghañādayaḥ. sp ghañādisaṅgrahas tv eṣa #29 uktvāitān vakṣyate 'dhunā / (sps:) "etān" niṣṭhādīn #30. ***notes: #29 n: eṣā; #30 ś: śādīnām; [3.3.1.] sd vuṇtṛcāv akarmakebhyas sakarmakebhyo vā dhātubhyo vartamāne kāle kartary evotpadyete, na bhāvakarmaṇoḥ. sp yau vuṇtṛcau pratyayau, tau kartary eva, na cānyayoḥ // (sps:) "anyayoḥ" bhāvakarmaṇoḥ. [3.3.1.1.] anayor akarmakatvam #31 utpannayoḥ kartary evābhihite prathamā / yathā bhava- tīti 'bhāvako #32 devadattaḥ, devadatto bhavitā' / sp 'bhāvako #33 maitra' ityādau prathamānuktakarmaṇi #34 / (sps:) evaṃ tṛco jñeyaṃ. ***notes: #31 ms: anayoḥ karmaś. text gemäß interlinearkorrektur.; #32 ms: bhāvuko; #33 ś: bhāvuko; #34 ś: śkartari; [3.3.1.2.] sd anayor vuṇtṛcos sakarmakatvam utpannayoḥ kartari prathamā, karmaṇi ṣaṣṭhī, yathā 'devadattaḥ odana(14v:)sya pācakaḥ, devadattaḥ odanasya paktā' iti. vuṇ- tṛcoḥ ca kartranusāreṇa triliṅgatvam, yathā 'sa odanasya pācakaḥ, sā pācikā, tat kulam odanasya pācakam' iti / 'sa paktā, sā paktrī, tat kulam odanasya paktṛ'. sp syāt karmaṇy anayoḥ ṣaṣṭhī, 'pācaka odanasya saḥ' // [3.3.2.] sd ghañ #35yuṭktipratyayā akarmakebhyas sakarmakebhyo vā dhātubhyo #36 bhāva utpadyaṃte. eṣā sakarmakebhyo bhāva utpadyamānā kartari vā ṣaṣṭhī, karmaṇi nityaṃ ṣaṣṭhī. sp bhāva eva ghañyuḍādyā utpadyante sakarmakāt / tatra kartari #37 ṣaṣṭhī vā, nityaṃ karmaṇi kīrtitā // ***notes: #35 ms: ghaṅś; #36 ms: śtutubhyo; #37 ś: karmaṇi; [3.3.2.1.] sd akarmakebhyo, yathā 'devadattasya bhāvo, bhavanaṃ, bhūtiḥ'. [3.3.2.2.] sd saka(15r:)rmakebhyo, yathā 'devadattasya' kartur, 'devadattena' kartrā vā, 'oda- nasya' karmabhūtasya 'pākaḥ, pacanaṃ, paktiḥ'. sp 'annasya pāko maitrasya, devadattena vā', yathā #38 / (sps:) "annasya" karmabhūtasya / evaṃ yuḍādayo vicāraṇīyāḥ. pūrvam akarma- kasya nirūpaṇāvasare saty api, karmaṣaṣṭhīprasaṅgenākarmakasya karmābhāvāt sakarmakaṃ nirṇīya #39 paścād akarmakaṃ nirūpayati // sp akarmakāj #40 jñeyam evam #41, 'bhāvo maitrasya, tena vā' // (sps:) "bhāva" iti ghañantā kriyā. ***notes: #38 ś: "aś"[3 akṣaras zerstört]"śko maitreṇa devadatt"[zerstört bis]"yathā".; #39 a/w; #40 ś: om. śrmakāj; #41 ś,n: eva; [3.3.2.3.] sd yuḍanto bhāva utpadyamāno napuṃsakaliṅga eva. uktās saṃkṣepeṇa ghañādayaḥ // [4.] sd kriyā dviprakārā, pradhānakriyā guṇakriyā ca. yatra vākyārtho viśrāmyati, niṣṭhāṃ bhajate, nirākāṅkṣatāṃ labhate, sā pradhānakriyā / yā tu pradhānakri- yāyā aṅgabhāvam avalambate, upakaraṇatāṃ gacchati, sā guṇakriyā. sp mukhyagauṇavibhedena #42 dvividhā sāpi kīrtitā / (sps:) "sāpi" kriyāpi. mukhyā kriyā, gauṇā kriyety #43 arthaḥ // sp vākyasyārtho nirākāṅkṣāṃ labhate yatra, sā smṛtā / kriyā #44 pradhānā, 'he maitra, gām ānaya vrajād' yathā // (sps:) "ānaye"ti mukhyā kriyā. sp tasyā evāṅgabhāvaṃ #45 yālambate #46, sā guṇakriyā / ***notes: #42 n: śvibhāgena; #43 ś: kriyā ity; #44 n: kriye; #45 ś: evāś[3 akṣaras zerstört]; #46 n: yā labhate; [4.1.] sd tyādipratyayāntā kriyā (15v:) sarvathā pradhānakriyaiva bhavati. tyādipratya- yāntāyāḥ kriyāyā asannidhāne sati, kṛtpratyayāntā kriyā vākyārthaviśrāntyā pradhānakriyā sampadyate // [4.2.] sd guṇakriyā ca dviprakārā. sp pūrvakālakriyānyā #47 ceti sā dvaidham upāgatā // (sps:) "sā" guṇakriyā. ***notes: #47 ś: yā / pūrvakāś[3 akṣaras zerstört].; [4.2.1.] sd yā tu pradhānakriyāyāḥ pūrvaṃ nirvartyamānatvāt, sā pūrvakālakriyocyate. tasyāṃ #48 niyamena ktvāpratyayo [~pāṇ 3.4.21] ṇaṃpratyayaś [~pāṇ 3.4.22] ca bhavataḥ. tau ca ktvāṇaṃpratyayau ktvāmasandhyakṣarānto [']vyayam [~pāṇ 1.1.39-40] ity avyayasaṃjñau. sp mukhyakriyāyāḥ #49 pūrvaṃ yā nirvartayitum #50 iṣyate / pūrvakālakriyā sāsyāḥ ktvāṇamau bhavato, yathā / 'pītvāmbho gacchati naraś, śrāvaṃ śrāvaṃ śṛṇoti' ca // ***notes: #48 ms: tasyā; #49 ś:śkriyāḥ; #50 ś: niś; [4.2.1.1.] sd avyayakṛto bhāve bhavantīti [mbh ad pāṇ 3.4.26] vacanād bhāve dhātvartha- mātrau bha(16r:)vataḥ #51. tābhyāṃ ktvāṇaṃpratyayābhyāṃ kartānabhihitas. (sps:) codyaṃ cikīrṣati // sp bhāve [']vyayakṛtaḥ santīty ukter dhātvarthavācakau / (sps:) "ukter" vacanāt, "dhātvarthavācakau" ktvāṇamāv ity arthāt. ***notes: #51 ms: bhāvo śmātro bhavati; [4.2.1.1.1.] sd tadabhiprāyeṇānabhihite kartari tṛtīyā prāpnoti / (sps:) evaṃ nirṇīya, codyam āha / sp ābhyāṃ kartānabhihitas tṛtīyāviṣayo na kim // [4.2.1.1.2.] sd parasmaipadināṃ pradhānakriyayā yadā kartābhihitas, tatas tadabhiprāyeṇābhihite kartari liṅgārthamātre prathamā prāpnoti. pradhānakriyāśaktyabhidhāne guṇa- kriyāśaktir abhihitavat prakāśate iti bhāṣyakāravacanaprāmāṇyāt #52 pradhāna- kriyābhihite kartari liṅgārthamātre prathamaiva #53 bhavati / (sps:) uttaram āha #54 sp maivam. pradhānakriyayābhihito vartate yataḥ / prathamā tata evātra. (sps:) "atra" pūrvokta udāharaṇe / atra yuktim āha // sp nirbalā hi guṇakriyā / mukhyakriyābhidhāne [']nyā coktavad dṛśyate budhaiḥ // (sps:) "anyā #55" guṇakriyā // tathoktaṃ pradhānakriyāśaktyabhidhāne guṇa- kriyāśaktir anabhihitāpi abhihitavat prakāśyate iti. evaṃ yatrāpi guṇakriyāyāḥ #56 pradhānakriyāyāś ca ekam eva karma bhavati, tatra #57 pradhānakriyaivābhidhīyate #58. guṇakriyā tu guṇatvād eva pradhānakriyām anveti / yathā #59 'devadatta ānīya pūjyate'. yathoktaṃ guṇapradhānakriyayor dhātvor ekasya #60 karmaṇaḥ [/] #61 abhidhānaṃ pradhānena. pradhānānvayino #62 guṇāḥ [//] iti. mukhyakriyayā #63 karmaṇaḥ śābdo [']nvayaḥ, anyathā #64 ārthaḥ / tathoktaṃ evaṃ 'paktvaudano bhukto, bhujyate' #65 veti kṛttiṅoḥ [/] bhojyasya bhujinā śābda #66, ārthas tu pacinānvayaḥ [//] ***notes: #52 a/w: 'the reference to the bhāṣyakāra is most probably a reference to the concluding part of kaiyaṭa on bhāṣya 3.4.26 ("svādumi ṇamul"). the wording is anticipated in trikāṇḍī/vākyapadīya 3.7.82 as helārāja's introduction to the kārikā indicates. the "iti" occuring in the line is clearly not intended as indicative of a direct quotation (anyone who has; #53 ms: śmaive; #54 n: om.; #55 ś: anya; #56 ś: śkri[3 akṣaras zerstört].; #57 ś: atra; #58 ś:śābhiś[5 akṣaras zerstört].; #59 ś: yathā[7 akṣaras zerstört].; #60 ś: zerstört. n: akesya.; #61 a/w: 'the citations in the last four lines are anuṣṭubh verses ...' '... the texts [like the samanvayadiś] frequently contain citations and newly composed mnemonic verses which can be useful in determining relative chronology of the more important works of sanskrit grammar. there is frequently no difference in spirit between the mnemonic verses of these texts and the (apparently popular grammar) verses cited in works such as the kāśikā, padamañjarī, and śṛṅgāraprakāśa'.; #62 ś: konsonant von śno unleserlich. n: śanvayi, s.m. in margina: no.; #63 ś:śkriyā; n: śkriyā, s.m. in margina:śyaś.; #64 n: anyayā; #65 n: mujyate; #66 ś: śabda; [4.2.1.1.3.] sd ktvā, yathā (16v:) 'devadattaḥ snātvā bhuktvā pītvā, grāmaṃ vrajati'. ṇaṃ, yathā 'pāyaṃ pāyaṃ piba piba payas, siñca #67 siñcāṅgam aṅgam' iti // 10 // ***notes: #67 ms: paya sviñca; [4.2.2.] sd dvitīyā tu guṇakriyā yā pradhānakriyānirvartanasamakālam eva nirvartyate. ta- syāṃ niyamena śantṛṅṅānaś ityādayo bhavanti / sp nirvartyate #68 mukhyakriyāsamakālaṃ guṇakriyā / śantrādyantā dvitīyā sā. 'sa gacchati paṭhan' yathā // #69tyādyantaiva kriyā mukhyā tv. anyā mukhyāṅgatāṃ bhajet / mukhyatulyā kṛdantāpi kācit, tasyā asambhave // (sps:) "kācin" niṣṭhākṛtyakhalādyantā #70, yathā hi rājño [']sambhave sacivādir eva pradhānas #71. tadvad evety #72 arthaḥ // sp viśrāmyati #73 ca vākyārthas tasyāṃ. 'bhuktvā gato vanaṃ' #74 / ktvādyantā tu kriyā tasyā guṇatāṃ nātivartate // (sps:) "tasyā" mukhyatulyāyāḥ kṛdantaguṇakriyāyāḥ, yathā hi gurusamīpe jñā- nādinā #75 śiṣyebhyo #76 mukhyo [']pi śiṣyo [']pradhānaḥ #77. sa evānyaśiṣyeṣu jñātanyūnatvādinā pradhāneṣu #78 gurvasambhave pradhānas. tadvad evety arthaḥ // ***notes: #68 ś: niś; #69 vgl. sd oben, 4.1.; #70 ś: śkṛtyaś zerstört.; #71 n: śdhanam; #72 n: om. eva; #73 n: śte; ś: śramś; #74 ś: dhaś; #75 ś: zerstört.; #76 n: śyeś s.m. in margina.; #77 n: śiṣyo nyo mukhyo pi śiṣyebhyo pradhānaḥ.; #78 ś: jñātaś bis śādinā zerstört.; [4.2.2.1.] sd guṇapradhānabhāvaś ca vaktṛvivakṣākalpito, na tu vāstavaḥ, yathā 'bhuktvā gac- chati, gatvā bhuṅkte / pacan bhuṅkte, bhuñjānaḥ pacati. paṭhan gacchati, gacchan paṭhati. gāyan gacchati, gacchan (17r:) gāyati' ity. [4.3.] sd etac ca kriyāpadaṃ yatra svarūpeṇopāttaṃ, tatra vicāryate. [4.3.1.] sd yatra tu kriyāpadaṃ kiṃcit svarūpeṇa nopāttaṃ #79, tatrāstir bhavantīparo [']dhy- āhriyata #80 iti bhāṣyakāravacanaprāmāṇyāt #81 asti, bhavati, vidyate iti vā sattā- sāmānyavāci kriyāpadam adhyāhṛtya, vākyārthapratiṣṭhāne[na] #82 bhāvyam. sattā hi sarvabhāvānām antaraṅgā, yathā 'vṛkṣa' iti kevalapade ukte, asti, bhavati, vidyate iti vā gamyate. (17v:) atra vā astīti kriyāsāmānyavāci dhātūpalakṣaṇaparam. sp astikriyā prayoktavyā yatra na śrūyate kriyā / 'prāpnoti sa naro mokṣaṃ, yasya bhaktir harau' #83 yathā // ***notes: #79 ms: śrūpeṇopāttaṃ; #80 ms: dhyāhriyatīti; #81 a/w: 'reference to [mahā]bhāṣya 2.3.1, 2.3.46'.; #82 a/w: 'something like "śpratiṣṭhāne[na] bhāvyam" (bhāve construction meaning 'settling of sentence meaning should take place') is needed'.; #83 n: harer; [4.3.2.] sd kvacic ca prakaraṇānusāreṇa viśiṣṭāpi kriyādhyāhriyate, kartṛrahitāyāḥ kriyāyā abhāvāt. [5.] sd evaṃ evaṃbhūtaṃ vākyaṃ kvacin muktaka ekaṃ bhavati, kvacid dve vākye, kvacid bahūni vākyāni / prabandhe tu bahūny eva vākyāni bhavanti. teṣāṃ ca vākyā- nāṃ parasparasambaddhatopādeyā, na ced unmattavākyatvaprasaṅgāt, yathā 'kuṇḍam a(18r:)jājinaṃ palalaṃ sphaiyakṛtasya #84 putra' iti #85. sp evaṃbhūtaṃ kvacid vākyam ekaṃ, dve vā, bahūni vā / vaktum arthaṃ samarthāni, sambandhaś cet parasparam / anyathonmattatā 'kuṇḍaṃ palālam' itivad bhavet // ***notes: #84 ms: spheyaś; #85 vgl. mbh 1.1.1 (p.38); [5.1.] sd parasparasambandhaś ca svaśabdanirdiṣṭārthamukhena #86 vā bhavati, sarvanāmaparāmṛṣṭārthamukhena vā. ***notes: #86 ms: śniṣṭārthaś; [5.1.1.] sd svaśabdanirdiṣṭārthamukhena samanvaye bahavaḥ prakārāḥ, tathā hi yattador upakramopasaṃhārakramarūpo nityam abhisambandhaḥ. sa ca śābdaḥ, ārthaś ca. [5.1.1.1.] sd dvayor #87 yattador upādāne sati, śābdaḥ. sp upakramopasaṃhārakramarūpas tu yattadoḥ / yaḥ sambandhaḥ, sa śābdo hi. dvayoḥ śabdena kīrtanam // ***notes: #87 ms: dvayo; [5.1.1.2.] sd ekatarasyopādāne saty, ārthaḥ. sp upādānaṃ bhaved yatra kevalasyaiva yattadoḥ / ākṣepo nityasambandhād anyasyārthaḥ sa ucyate // [5.1.1.2.1.] sd yadi tasyārthasāmarthyenākṣepāt tacchabdasya #88 kevalopādāne saty, ārthaḥ (18v:) triprakāraḥ, prasiddhaprakrāntānubhūtavastuviṣayeṇa ca, yacchabdena tasya sambandhāt. sp ākṣepo [']rthād yado yatra nopādānaṃ #89, tadas tadā / ārthaḥ prasiddhānubhūtaprakrāntaviṣayas tridhā // ***notes: #88 ms: tat tacchadśabdasya; #89 ś: tūpādānaṃ; [5.1.1.2.2.] sd yacchabdasya kevalasyopādāne sati, ārtho dvividhas samanvayaḥ, prakrāntavastu- viṣayeṇa kalpitakarmādiviṣayeṇa ca, tacchabdena tasya sambandhāt. sp yadā yada upādānam, prakrāntaviṣayeṇa #90 tat #91 / ārtho dvidhā, kalpitatatkarmādiviṣayeṇa #92 ca // ekavākyasthakartuś ca nirdiṣṭasyedamādibhiḥ / tacchabdena parāmarśo na kāryaḥ kavibhiḥ kvacit // ya ekasya yadaḥ pūrvaṃ prayogo, duṣṭa eva saḥ / tadabhinnārthedamādiprayogo hi yadā bhavet / yadaḥ pūrvaṃ prayoge ca, no doṣo, na #93 guṇas tadā // ***notes: #90 n: śviṣaye na; #91 sps: "tat" tadā; #92 n: kalpitas tatkarmādiviṣaye na ca; #93 n: na in margina.; [5.2.] sd kvacic ca kevale kriyāpade 'dhyāhriyamāṇakārakasambandhe sati, vākyārthapari- samāptir dṛśyate / yathā 'āgaccha, āgaccha. cala, cala. brūhi, brūhi. yāhi, yāhi. apasarpa, apasarpa. vada, vada'. sp adhyāhṛtakārakānāṃ sambandhaś ca kvacid bhavet / ekakriyāprayoge #94 [']pi, yathā 'brūhy, apasarpa, bhoḥ' // ***notes: #94 n: śkriyaś; [5.3.] sd atra cai(19r:)kena ślokena vākyārthaparisamāptau muktakaṃ, dvābhyāṃ ślokā- bhyāṃ #95 vākyārthaparisamāptau yugalakam, tribhis tilakam, caturbhis cakka- lakam, pañcabhiḥ kulakam, anantaraṃ mahākulakam // etair vyastais samastair vā prabandha iti śivam. sp yatra vākyārthaviśrāntiḥ ślokenaikena #96 dṛśyate / muktakaṃ tatra #97, yugmena yugalam, tilakaṃ tribhiḥ // caturbhiś ca cakkalakaṃ, pañcabhiḥ kulakaṃ smṛtaṃ / mahākulakam ācāryāḥ kathayanti tataḥ param // ***notes: #95 ms: vākyābhyāṃ; #96 ś: padyenaiś; #97 n: tatra bis cakkalakam in margina.; [6.] sd diṅmātram anvayasyedaṃ bālānāṃ saṃprakāśitam / diśānayā pragalbhante bālās samyak samanvaye // pañcake daśake vāpi ślokānāṃ yadi darśyate / bālaś caitat, tatas samyaganvayam #98 prati muktadhīḥ // i(19v:)ti samanvayadik samāptā // // kṛtī rājānapaṇḍitacchuḍḍakasya // // sp samanvayapradīpo [']yaṃ kuḍakoktādhvanā mayā / darśito. vibudhair atra kāryā skhalitayojanā #99 // (sps:) "kuḍakaḥ" paṇḍita ekaḥ. ten"okto" yo "[']dhvā" mārgaḥ, samanvayadigākhyo #100 granthaviśeṣa ity arthaḥ. sa tu gadyarūpeṇa sthito, [']yaṃ tu padyarūpeṇaitāvān eva viśeṣaḥ // samāpto [']yaṃ samanvayapradīpasaṅketaḥ vibudhasamūhavanditapādapadmasya śrīgaṅgādharasvāminaḥ śiṣyeṇa paṇḍitadevaśarmaṇā iti bhadram #101. ***notes: #98 a/w: 'contextually, "samyag" could be joined to or separated from "anvayam". the prefix "sam" in the title of the work favors joining. metre favors separation. "his mind is opened to proper syntax" or "his mind is properly opened to syntax" '.; #99 n: śryā khalitaś; ś: śryaskhalitaś. a/w: 'separate "kāryā" from "śskha..." what the author wishes to say is this: filling in of what i have missed should be done by the wise/knowledgeable'.; #100 ś: śdidigś; #101 ś: nach "devaśarmaṇā" 4 akṣaras unleserlich ("viracitaḥ" ?), dann "ti śivam." n und ś: es folgen schreibersprüche.;