Kośāmbakavastu # Header This file is a plain text transformation of http://gretil.sub.uni-goettingen.de/gretil/corpustei/sa_kozAmbakavastu.xml with a rudimentary header. For a more extensive header please refer to the source file. ## Data entry: Klaus Wille ## Contribution: Klaus Wille ## Date of this version: 2020-07-31 ## Source: - N. Dutt: Gilgit Manuscript, vol. III: Mūlasarvāstivādavinayavastu, part 2 (Srinagar 1942), pp. 173-196: Kośāmbakavastu (second edition: Delhi 1984). ## Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen ## Licence: This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim. Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License. ## Structure of references: A reference is assembled consisting of - a pragmatic abbreviation of the title: Kośāmbakavastu = , - the number of the in arabic numerals, - the number of the verse in arabic numerals. ## Notes: This file has been created by mass conversion of GRETIL's Sanskrit corpus from vinv09_u.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the note element below: Kosambakavastu of the Vinayavastvagama of the Mulasarvastivadin (= Vastu 9 of the Vinayavastu) Based on the edition by N. Dutt: Gilgit Manuscript, vol. III: Mūlasarvāstivādavinayavastu, part 2 (Srinagar 1942), pp. 173-196: Kośāmbakavastu (second edition: Delhi 1984). Input by Klaus Wille, Göttingen ABBREVIATIONS: GBM = Gilgit Buddhist Manuscripts (Facsimile Edition), ed. by Raghu Vira and Lokesh Chandra, 10 pts., New Delhi 1959Ō1974 (Śata-Piṭaka Series 10). (The Vinayavastu manuscript is reproduced in vol. 6) [repr. in 3 parts Delhi 1995. (The Vinayavastu manuscript is reproduced in vol. 2)] MSV II = Gilgit Manuscript, ed. N. Dutt, vol. III, part 2, Srinagar 1942. BOLD for references ITALICS for restored passages {...} = NOTES Some of Dutt's reading have been corrected by K. Wille according to the manuscript, for example: yat tv ahaṃ; MS: yanv ahaṃapy edānīṃ; MS: apīdānīṃnew reading of the verse portion of MSV II 182ff. MS: pṛṣṭhavācikayā -ḥ pṛṣṭavācikayā (see the discussion in Matsumura, Kaṭhinavastu, note 72, and Hu-von Hinüber, Poṣadhavastu, p. 212) ## Revisions: - 2020-07-31: TEI encoding by mass conversion of GRETIL's Sanskrit corpus # Text kośāmbakavastu kośāmbakavastuni uddānam* // kośāmbakānāṃ kalaho nānāvādaś ca bhikṣubhiḥ / pāṭhe vivadamānānāṃ dīrghikasya ca cārikā // bhṛguś ca lavaṇāgāre rakṣito vanaṣaṇḍahastinā / aniruddhaś ceti kṛtvā śrāvastyāṃ vyupaśāmyati // buddho bhagavān kośāmbyāṃ viharati ghoṣilārāme / tena khalu samayena kośāmbako bhikṣur vyāḍo vikrāntaḥ sūtradharo vinayadharo mātṛkādharaḥ / bahavaś cāsya bhikṣavaḥ sahāyakā vyāḍā vikrāntāḥ sūtradharā vinayadharā mātṛkādharāḥ / vaiśālyāṃ vaiśālako bhikṣur vyāḍo vikrāntaḥ sūtradharo vinayadharo mātṛkādharaḥ / bahavaś cāsya bhikṣavaḥ sahāyakā vyāḍā vikrāntāḥ sūtradharā vinayadharā mātṛkādharāḥ / atha vaiśālako bhikṣur apareṇa samayena janapadacārikāṃ caran kośāmbīm anuprāptaḥ / sa mārgaśramaṃ prativinodya kośāmbakasya bhikṣoḥ sakāśam upasaṃkrāntaḥ / upasaṃkramya parasparaṃ prativinodya sūtravinayābhir dharmeṣu viniścayaṃ kartum ārabdhau / tatraikaḥ kathayati / evam etat sūtraṃ paṭhitavyam* / ayam asya sūtrasyārthaḥ dvitīyaḥ kathayati (msv ii 174) / nedaṃ sūtram evaṃ paṭhitavyam* / nāsya sūtrasyāyam arthaḥ / tava ayuktam* mama yuktam* / tava sahitam* / mamāsahitam* / taveti / tatas tayoḥ parasparaṃ vairuddhyam utpannam* / kośāmbako bhikṣur vaiśālakasya randhrānveṣaṇatatparas tiṣṭhate / saṃghena cāyam evaṃrūpaḥ kriyākāraḥ kṛtaḥ / yaḥ paśyed varcaskumbhikāṃ riktāṃ tucchāṃ nirudakāṃ tenodakasya pūrayitvā yathāsthāne sthāpayitavyā upadhivārikasya vārocayitavyā / varcaskumbhikā riktā tiṣṭhatīti / na ced ātmanā pūrayati nāpy upadhivārikasyārocayati tasyānādaro bhavati / anādarāc ca taṃ vayaṃ pāyantikām āpattiṃ deśayiṣyāma iti / yāvad anyatamena gṛhapatinā buddhapramukho bhikṣusaṃgho 'ntargṛhe bhaktenopanimantritaḥ / tatra kecid bhikṣavo bhoktuṃ gatāḥ / kecid gantukāmāḥ / vaiśālakas tu bhikṣur varcaskumbhikām ādāya varcaskuṭiṃ praviṣṭaḥ / tasya sārdhaṃvihāro tvaritagatipracāratayā śabdayituṃ gataḥ / upādhyāya kecid bhikṣavo bhoktuṃ gatāḥ kecid gantukāmāḥ / āgacchata gacchāma iti / sa tena sārdhaṃ varcaskumbhikām ekasmin sthāne sthāpayitvā saṃprasthitaḥ / sa ca kośāmbako bhikṣus tam pradeśam anuprāptaḥ / tato 'sau vaiśālako bhikṣuḥ purastād varcaskumbhikāṃ gṛhītvā vihāraṃ praveṣṭum ārabdhaḥ / sārdhaṃvihāriṇā ucyate / (msv ii 175) upādhyāya kiṃ bhūyaḥ praviśasi / sa kathayati / putra mamāyaṃ kośāmbako bhikṣur avatāraprekṣī / varcaskumbhikāṃ pūrayituṃ praviśāmi / kim ayaṃ sarveṇa sarvaṃ riktā / na sarveṇa sarvam* / api tu na labhyam anenodakenodakakṛtyaṃ kartum* / upādhyāya kevalaṃ sarveṇa sarvaṃ riktā bhavatu / vayam upādhyāyasya pakṣo balaṃ sahāyakāḥ / āgacchata / gacchāmaḥ / sa tāṃ tatraiva sthāpayitvā tena sārdhaṃ gataḥ / kośāmbakena bhikṣuṇā dṛṣṭā sā ca kumbhikā parāmṛṣṭā / tataḥ saṃjātāmarṣo hum iti kṛtvā varcaskumbhikāṃ (281r1 = gbm 6.874) pūrayitvā udakakāryaṃ kṛtvā gataḥ / tato bhukte bhikṣusaṃghe vihāram āgate bhikṣūn pracārayitum ārabdhaḥ / āyuṣmantaḥ anena bhikṣuṇā vaiśālakena saṃghasya kriyākāro bhagna iti / tato yathāvṛddhikayā sāmīciṃ kurvāṇo 'nupūrveṇa tasya sakāśam upasaṃkrāntaḥ / kathayati / āyuṣman avakāśaṃ kuru / kṛto bhavatu / āpattir asyāpannā / yathādharmaṃ kuru / na paśyāmy āpattim* / nanu saṃghena kriyākāraḥ kṛto yaḥ paśyed varcaskumbhikāṃ riktāṃ tucchāṃ nirudakāṃ tenātmanā udakasya pūrayitvā yathāsthāne sthāpayitavyā / upadhivārikasya vārocayitavyā / āyuṣman varcaskumbhikā riktā tiṣṭhatīti / na ced ātmanā pūrayati / nāpy upadhivārikasyārocayati / tasyānādaro bhavati / anādarāc ca taṃ vayaṃ pāyantikām āpattiṃ deśayiṣyāma iti / sa kathayati / na (msv ii 176) sā riktā / mā bhavatu riktā / na labhyaṃ tenodakenodakakāryaṃ kartum* / sa tūṣṇīm avasthitaḥ / kośāmbako bhikṣuḥ kośāmbyāṃ naivāsiko bahuparivāraś ca / tena tasya balād utkṣepaṇīyaṃ karma kṛtam iti / vaiśālakā bhikṣavaḥ kṣubdhā iti / tatra kośāmbakānāṃ vaiśālakānāṃ ca bhikṣūṇām utpannaḥ kalaho bhaṇḍanaṃ vigraho vivādo yaduta āpanna iti vā anāpanna iti vā / yat punar āpanno nānāpannaḥ / utkṣipto nānutkṣiptakaḥ / yat punar utkṣiptaḥ adharmeṇa karmaṇā kopyena sthāpanārheṇeti / etat prakaraṇaṃ bhikṣavo bhagavata ārocayanti / tato bhagavān utkṣiptakaṃ bhikṣum utkṣiptakānuvartakaṃ bhikṣum utkṣiptakānuvartakānuvartakāṃś ca dūtena prakośyedam avovat* / satyaṃ yuṣmākaṃ bhikṣava utpannaḥ kalaho bhaṇḍanaṃ vigraho vivādo yadutāpanna iti pūrvavad yāvat kopyena sthāpanārheṇeti / satyaṃ bhadanta / mā bhikṣavaḥ kalaho mā bhaṇḍanaṃ mā vigraho mā vivādaḥ / api tūtkṣiptakasyāhaṃ bhikṣor āsamudācārikān dharmān prajñapayāmi / utkṣiptakena bhikṣuṇā evaṃ cittam utpādayitavyam* / ayam utkṣepako bhikṣur vyāḍo vikrāntaḥ sūtradharo vinayadharo mātṛkādharaḥ / bahavaś cāsya bhikṣavaḥ sahāyakā vyāḍā vikrāntāḥ sūtradharā vinayadharā mātṛkādharāḥ / ahaṃ ced āpattiṃ yathādharmaṃ na pratikuryām* / (msv ii 177) tena saṃghaḥ sa kalahajāto vihared bhaṇḍanajāto vigṛhīto vivādam āpannaḥ / yanv aham āpattiṃ yathādharmaṃ pratikuryām iti / utkṣiptako bhikṣur yathāprajñaptān āsamudācārikān dharmān na samādāya vartate / sātisāro bhavati / atha bhagavān utkṣiptakaṃ bhikṣum utkṣiptakānuvartakān bhikṣūn utkṣiptakānuvartakānuvartakāṃś codyojya utkṣepakaṃ bhikṣum utkṣepakānuvartakān bhikṣūn utkṣepakānuvartakānuvartakāṃś ca dūtena prakrośyedam avocat* / satyaṃ yuṣmākaṃ bhikṣava utpannaḥ kalaho bhaṇḍanaṃ vigraho vivādo yadutāpanna iti vā pūrvavad yāvat sthāpanārheṇeti / satyaṃ bhadanta / mā bhikṣavaḥ kalaho mā bhaṇḍanaṃ mā vigraho mā vivādaḥ / api tūtkṣepakasyāhaṃ bhikṣor āsamudācārikān dharmān prajñapayiṣyāmi / utkṣepakeṇa bhikṣuṇā evaṃ cittam utpādayitavyam* / ayam utkṣiptako bhikṣur vyāḍo vikrāntaḥ sūtradharo (281v1 = gbm 6.875) vinayadharo mātṛkādharaḥ / bahavaś cāsya bhikṣavaḥ sahāyakā vyāḍā vikrāntāḥ sūtradharā vinayadharā mātṛkādharāḥ / ahaṃ ced enam akāmaṃ codayeyaṃ smārayeyaṃ tena saṃghaḥ kalahajāto vihared bhaṇḍanajāto vigṛhīto vivādam āpannaḥ / yanv ahaṃ tenākāmakaṃ na codayeyaṃ na smārayeyam iti / utkṣiptako bhikṣur yathāprajñaptānām āsamudācārikān dharmān na samādāya vartate (msv ii 178) sātisāro bhavati / evam ucyamānā api te bhikṣavo bhagavatā kalahajātā eva viharanti bhaṇḍanajātā vigṛhītā vivādam āpannāḥ / apīdānīṃ poṣadhe 'py apoṣadham āgamayanti / etat prakaraṇaṃ bhikṣavo bhagavata ārocayanti / atha bhagavān utkṣiptakaṃ bhikṣum utkṣiptakānuvartakāṃś ca bhikṣūn utkṣiptakānuvartakānuvartakāṃś ca dūtena prakrośyedam avocat* / satyaṃ yūyaṃ bhikṣava evam ucyamānā api mayā kalahajātā eva viharatha bhaṇḍanajātā vigṛhītā vivādam āpannāḥ / apīdānīṃ poṣadhe 'py apoṣadham āgamayatha / satyaṃ bhadanta / mā bhikṣavaḥ kalaho mā bhaṇḍanaṃ mā vigraho mā vivādaḥ / kalahajātānāṃ yuṣmākaṃ bhikṣavo viharatāṃ bhaṇḍanajātānāṃ vigṛhītānāṃ vivādam āpannānāṃ yāni karmāṇi kriyante ō poṣadhaḥ pravāraṇā jñaptir jñaptidvitīyaṃ jñapticaturthaṃ karmaṃ ō kṛtāny akṛtāni bhavanti kopyāni / nānāsaṃvāsikā yūyaṃ bhikṣavas teṣāṃ bhikṣūṇām* / te ca yuṣmākam* / tat kasya hetoḥ / dvāv imau bhikṣavo nānāsaṃvāsikau / kaś caivātmani cātmānaṃ nānāsaṃvāsikaṃ sthāpayati / yo vā saṃghena dharmatayā sthāpyate / katham ātmanaivātmānaṃ nānāsaṃvāsikaṃ sthāpayati / yathāpi tad bhikṣubhir bhikṣūṇāṃ kalahajātānāṃ viharatāṃ bhaṇḍanajātānāṃ vigṛhītānāṃ vivādam āpannānāṃ pakṣāparapakṣavyavasthitānāṃ saṃcintya dharmapakṣād (msv ii 179) adharmapakṣaṃ saṃkrāmati evam ātmanaivātmānaṃ nānāsaṃvāsikaṃ sthāpayati / kathaṃ saṃghena sthāpyaḥ / yathāpi tat saṃghenātmanādarśanāyotkṣipyate / apratikarmaṇi apratinisṛṣṭe pāpake dṛṣṭigate utkṣipyate / evaṃ saṃghena dharmatayā / dvāv imau bhikṣavaḥ samānasaṃvāsikau / katamau dvau / yaś caivātmanātmānaṃ samānasaṃvāsikaṃ sthāpayati / yo vā saṃghena dharmatayā sthāpyate / katham ātmanaivātmānaṃ saṃvāsikaṃ sthāpayati / yathāpi tad bhikṣubhir bhikṣūṇāṃ kalahajātānāṃ viharatāṃ bhaṇḍanajātānāṃ vigṛhītānāṃ vivādam āpannānāṃ pakṣāparapakṣavyavasthitānāṃ saṃcintya adharmapakṣād dharmapakṣaṃ saṃkrāmati / evam ātmanaivātmānaṃ samānasaṃvāsikaṃ sthāpayati / kathaṃ saṃghena dharmatayā sthāpyate / yathāpi tat saṃghenādarśanāyotkṣipta osāryate / apratikarmaṇi apratinisṛṣṭe pāpake dṛṣṭigate utkṣipta osāryate / evaṃ saṃghena dharmatayā / atha bhagavān utkṣiptakaṃ bhikṣum utkṣiptakānuvartakān bhikṣūn utkṣiptakānuvartakānuvartakāṃś codyojya utkṣepakaṃ (282r1 = gbm 6.876) bhikṣum utkṣepakānuvartakān bhikṣūn utkṣepakānuvartakānuvartakāṃś ca dūtena prakrośyedam avocat* / satyaṃ yūyaṃ bhikṣava evam ucyamānā api mayā kalahajātā eva viharatha bhaṇḍanajātā vigṛhītā vivādam āpannāḥ / apīdānīṃ poṣadhe 'py apoṣadham (msv ii 180) āgamayatha / satyaṃ bhadanta / pūrvavad yāvad evam ucyamānā api te bhikṣavo bhagavatā kalahajātā eva viharanti bhaṇḍanajātā vigṛhītā vivādam āpannāḥ / anyatamena gṛhapatinā buddhapramukho bhikṣusaṃgho 'ntargṛhe bhaktenopanimantritaḥ / bhikṣusaṃghaḥ praviṣṭaḥ / bhagavān aupadhike 'sthād abhinirhṛtapiṇḍapātaḥ / paṃcabhiḥ kāraṇair buddhā bhagavantaḥ aupadhike tiṣṭhanty abhinirhṛtapiṇḍapātāḥ / pūrvavad yāvad asmiṃs tv arthe bhagavān śrāvakāṇāṃ vinaye śikṣāpadaṃ prajñapayitukāma aupadhike 'sthād abhinirhṛtapiṇḍapātaḥ / tatra cārthikapratyarthikānāṃ bhikṣūṇāṃ bhoktuṃ praviṣṭānām antargṛhe utpannaḥ kalaho bhaṇḍanaṃ vigraho vivādo yadutāpanna iti pūrvavad yāvat sthāpanārheṇa / apīdānīṃ parasparaprahārikām apy āgamayanti / atha piṇḍapātābhinirhārako bhikṣuḥ piṇḍapātam ādāya yena bhagavāṃs tenopasaṃkrāntaḥ / upasaṃkramya piṇḍapātam ekānte sthāpayitvā bhagavataḥ pādau śirasā vanditvā purastād asthāt* / dharmatā khalu buddhā bhagavantaḥ piṇḍapātanirhārakaṃ bhikṣum anayā pratisaṃmodanayā pratisaṃmodante / kaccid bhikṣo praṇītaṃ bhaktaṃ santarpito bhikṣusaṃgha iti / pratisaṃmodate bata bhagavān piṇḍapātanirhārakaṃ bhikṣum anayā pratisaṃmodanayā / kaccid bhikṣo praṇītaṃ bhaktaṃ santarpito bhikṣusaṃgha iti / tathyaṃ bhadanta / praṇītaṃ bhaktaṃ santarpito bhikṣusaṃghaḥ / kiṃ tv arthikapratyarthikānāṃ bhikṣūṇām antargṛha utpannaḥ kalaho bhaṇḍanaṃ (msv ii 181) vigraho vivādo yadutāpanna iti pūrvavad yāvat sthāpanārheṇa / apīdānīṃ parasparaprahārikām apy āgamitāḥ / atha bhagavān bhaktakṛtiṃ kṛtvā bahir vihārasya pādau prakṣālya vihāraṃ pravikṣat pratisaṃlayanāya / tato bhagavān sāyāhne pratisaṃlayanād vyutthāya purastād bhikṣusaṃghasya prajñapta evāsane niṣaṇṇaḥ / niṣadya bhagavān bhikṣūn āmantrayate sma / satyaṃ yuṣmākaṃ bhikṣavaḥ antargṛhe bhoktuṃ praviṣṭānām utpannaḥ kalaho bhaṇḍanaṃ vigraho vivādo yadutāpanna iti vā pūrvavad yāvad apīdānīṃ parasparaprahārikām apy āgamitāḥ / satyaṃ bhadanta / mā bhikṣavaḥ kalaho mā bhaṇḍanaṃ mā vigraho mā vivādaḥ / api tv arthikapratyarthikānām ahaṃ bhikṣūṇām antargṛhe praviṣṭānām āsamudācārikān dharmān prajñapayiṣyāmi / arthikapratyarthikair bhikṣubhir antargṛhe praviṣṭair āsanāntaritair niṣattavyaṃ yatraivaṃrūpasyānanulomikasya kāyasamudācārikasyāvakāśo na bhavati / arthikapratyarthikā bhikṣavo 'ntargṛhe praviṣṭā yathāprajñaptān āsamudācārikān dharmān na samādāya (282v1 = gbm 6.877) vartante / sātisārā bhavanti / evam ucyamānā api bhikṣavo bhagavatā kalahajātā viharanti bhaṇḍanajātā vigṛhītā vivādam āpannāḥ / etat prakaraṇaṃ bhikṣavo bhagavata ārocayanti / tatra bhagavān bhikṣūn āmantrayate sma / mā bhikṣavaḥ kalaho mā bhaṇḍanaṃ mā vigraho mā vivādaḥ / kalahajātā yūyaṃ bhikṣavo viharanto bhaṇḍanajātā vigṛhītā (msv ii 182) vivādam āpannā utpannotpannāny adhikaraṇāni damayiṣyatha vyupaśamayiṣyatha dharmeṇa vinayena śāstuḥ śāsanena nedaṃ sthānaṃ vidyate / akalahajātās tu yūyaṃ bhikṣavo viharantaḥ abhaṇḍanajātā avigṛhītā avivādam āpannā utpannotpannāny adhikaraṇāni damayiṣyatha śamayiṣyatha vyupaśamayiṣyatha dharmeṇa vinayena śāstuḥ śāsanena sthānam etad vidyate / bhūtapūrvaṃ bhikṣavo brahmadatto nāma kāśirājo dīrghilaś ca kosalarājo 'nyonyaṃ prati viruddhāv abhavatām* / vistareṇa dīrghilasūtraṃ madhyamāgame samādhisaṃyuktake / ta evam āhuḥ kiṃ cāpi / bhagavān evam āha / duḥkhaṃ rājā brahmadatto bhogānāṃ ca parikṣayaḥ / videśamaraṇaṃ duḥkhaṃ jñātīnāṃ cāpy adarśanam* // atha bhagavāṃs tasyāṃ velāyāṃ gāthāṃ bhāṣate / {cf. uv 14.5-16; vin i 349 and 395} pṛthakchabdāḥ samajavā nedaṃ śreṣṭham iti manyatām* / saṃghe hi bhidyamāne hi nābalaṃ kiṃci manyatām* / asthicchidāṃ prāṇabhṛtāṃ gavāśvadhanahāriṇām* / rāṣṭraṃ vilumpatāṃ caiva punar bhavati saṃgatim* / yuṣmākaṃ na bhavet kasmād imaṃ dharmaṃ vijānatām* // parāmṛṣṭā paṇḍitābhāsā vāṇīgocaravādinī / vyāyacchatāṃ mukhād vāmā yayā nītā na te viduḥ // pare 'tra na vijānanti vayam atrodyamāmahe / atra ye tu vijānanti teṣāṃ śāmyanti methakāḥ // ākrośan mām avocan mām ajayan mām ajāpayaḥ / atra ye upanahyanti vairaṃ teṣāṃ na śāmyati // ākrośan mām avocan mām ajayan mām ajāpayan* / atra ye nopanahyanti vairaṃ teṣāṃ praśāmyati // na hi vaireṇa vairāṇi śāmyantīha kadācana / kṣāntyā vairāṇi śāmyanti eṣa dharmaḥ sanātanaḥ // vairaṃ na vaireṇa hi jātu śāmyate śāmyanti vairāṇi avairatābhiḥ / vairaprasaṃgo hy ahitāya dehināṃ tasmād dhi vairaṃ na karoti paṇḍitaḥ // sacel labheta nipakaṃ sahāyakaṃ sārdhaṃcaraṃ sādhuvihāradhīram* / abhibhūya sarvāṇi parisravāṇi careta tenāttamanā pratismṛtaḥ // no cel labheta nipakaṃ sahāyakaṃ sārdhaṃcaraṃ sādhuvihāradhīram* / rājeva rāṣṭraṃ vipulaṃ prahāya ekaś caren na ca pāpāni kuryāt* // caraṃś cen nādhigaccheta śreyaḥ sadṛśam ātmanaḥ / ekacaryāṃ dṛḍhāṃ kuryān nāsti bāle sahāyatā // ekasya caritaṃ śreyo na tu bāle sahāyatā / alpotsukaś cared eko mātaṅgāraṇyanāgavat* // evam ukte kośāmbakā bhikṣavo bhagavantam idam avocan* / dharmasvāmī bhagavān dharmasvāmī sugataḥ / ete 'smākaṃ vakṣyanti duruktāni durbhāṣitāni / vayam eṣāṃ kimarthaṃ marṣayāma iti / atha bhagavāṃs teṣāṃ bhikṣūṇāṃ tayā īryayā caryayā vipratipattyā anāttamanā anabhirāddhas tata eva ṛddhyā upari vihāyasā prakrānto yena śrāvastī tena cārikāṃ prakrānto 'nupūrveṇa śrāvastīm anuprāptaḥ / śrāvastyāṃ viharati jetavane 'nāthapiṇḍadasyārāme / tatra svid bhagavati prakrānte kośāmbakānāṃ bhikṣūṇāṃ vaiśālakānāṃ ca bhikṣūṇām evaṃrūpaḥ īryāpathaḥ saṃvṛttaḥ / pūrvabhakte 'pi piṇḍapātaṃ praviśanti paścādbhakte dvāraṃ baddhvā kalahaṃ kurvanti / tathā eṣāṃ tayā īryayā caryayā vipratipattyā dvādaśavarṣāṇi samatikrāntāni / kośāmbakā brāhmaṇagṛhapatayaḥ saṃsthāgāre parasparaṃ saṃjalpaṃ kartum ārabdhāḥ / vayaṃ bhavanto 'tyarthaṃ bhagavato 'bhiprasannāś cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkāraiḥ / atha ca punar bhagavatāsya gocarasya dvādaśavarṣāṇi parityaktasyādyatvenāpi nāgacchatīti / apare kathayanti / bhavanto bhagavān ihāgamiṣyatīti yatredānīṃ kośāmbakānāṃ bhikṣūṇām iyam evaṃrūpā īryā caryā vipratipattiḥ / pūrvabhakte piṇḍapātaṃ praviśanti paścādbhakte dvāraṃ baddhvā kaliṃ kurvantīti / apare tv āhuḥ / nāyaṃ bhavanta eṣāṃ doṣaḥ kiṃ tv asmākaṃ ye vayam ebhyaḥ piṇḍapātaṃ prayacchāmaḥ vāksaṃbhāṣaṇaṃ vā / etaṃ vayaṃ kriyākāraṃ vyavasthāpayāmaḥ / naiṣāṃ (msv ii 187) kenacit piṇḍako deyo vāksaṃbhāṣaṇaṃ ceti / te kriyākāraṃ kṛtvā vyavasthitāḥ / yāvad aparasmin divase kośāmbakā bhikṣavaḥ piṇḍapātaṃ praviṣṭāḥ / na kenacid ābhāṣitā nāpi piṇḍako dattaḥ / te yathā dhautakenaiva pātreṇa piṇḍapātaṃ praviṣṭās tathā dhautakenaiva niṣkrāntāḥ / alabdhvaikāṃ bhikṣām api tatas taiḥ saṃbhūya kośāmbakā brāhmaṇagṛhapataya uktāḥ / bhavanto 'yuktaṃ tāvad yat piṇḍapātaṃ na prayacchatha / arthaparikṣaya iti / kim asmābhir aparāddhaṃ yad vācam api na prayacchatheti / te kathayanti / yūyam api śramaṇāḥ śākyaputrīyā ity ātmānaṃ pratijānīdhve / yeṣāṃ śāstā īryayā caryayā vipratipattyā anāttamanā anabhirāddhaḥ / upari vihāyasā prakrāntaḥ / dvādaśavarṣāṇi samatikrāntāny adyatvenāpi nāgacchatīti / te tūṣṇīm eva sthitāḥ / teṣāṃ tu sakāśam upasaṃkramya kathayanti / āyuṣmantaḥ sthāne vayam ebhir avasāditāḥ / yaḥ pṛthivyāṃ skhalati sa tān eva niḥśṛtyottiṣṭhati / sarvathā śrāvastyāṃ gacchāmaḥ / bhagavantaṃ kṣamayāmo bhikṣusaṃghaṃ ceti / atha kośāmbakā bhikṣavas tasyā eva rātrer atyayāt samādāya pātracīvaram apraviśyaiva kośāmbīṃ yena śrāvastī yena cārikāṃ prakrāntāḥ / aśrauṣīd āyuṣmān ānandaḥ kośāmbakā bhikṣava āgacchanti kalahakārakā bhaṇḍanakārakā vigrahakārakā ādhikaraṇikāḥ / yair avamānito bhagavān ihāgataḥ / (283v1 = gbm 6.879) te 'smāṃś codayiṣyanti smārayiṣyanti alajjitena vā vaitarikeṇa vā yanv ahaṃ bhagavata ārocayeyam iti viditvā yena bhagavāṃs tenopasaṃkrāntaḥ / upasaṃkramya bhagavataḥ pādau śirasā vanditvaikānte 'sthāt* / ekāntasthita āyuṣmān ānando bhagavantam idam avocat* / śrutaṃ mayā bhadanta kośāmbakā bhikṣava ihāgacchanti kalahakārakā bhaṇḍanakārakā vigrahakārakā vivādakārakā ādhikaraṇikāḥ / yair bhagavān avamānita ihāgataḥ / te 'smāṃś codayiṣyanti smārayiṣyanti alajjitena vā vaitareṇa vā / eṣām asmābhiḥ kathaṃ pratipattavyam* / te ānanda bhikṣubhir nālaptavyā na saṃlaptavyā nāvalokayitavyā na vilokayitavyā nānyatra hastavyavahārakeṇa pratyantimāni śayanāsanāni uddeṣṭavyāni / yadi kathayanti vṛddhā vayaṃ kasmāt pratyantāni śayanāsanāni uddiśyanta iti / vaktavyāḥ / yūyam api śramaṇāḥ śākyaputrīyā ity ātmānaṃ pratijānīdhve yeṣāṃ śāstā īryayā caryayā vipratipattyā anāttamanā anabhirāddhas tata eva ṛddhyā ihāgataḥ kāruṇikaḥ śāstā yenaitad anujñātam* / etad api yuṣmākaṃ na prāpadyata iti / aśrauṣīn mahāprajāpatī gautamī kośāmbakā bhikṣava āgacchanti kalahakārakā bhaṇḍanakārakā vigrahakārakā vivādakārakā (msv ii 189) ādhikaraṇikā iti śrutvā ca punar asyaitad abhavat* / gacchāmi bhagavantam avalokayāmīti teṣāṃ mayā kathaṃ pratipattavyam iti viditvā yena bhagavāṃs tenopasaṃkrāntā / upasaṃkramya bhagavataḥ pādau śirasā vanditvaikānte niṣaṇṇā / ekāntaniṣaṇṇā mahāprajāpatī gautamī bhagavantam idam avocat* / śrutaṃ mayā bhadanta kośāmbakā bhikṣava āgacchanti kalahakārakā bhaṇḍanakārakā vigrahakārakā vivādakārakā ādhikaraṇikā iti / teṣāṃ mayā kathaṃ pratipattavyam* / kośāmbakā bhikṣavas tvayā gautamī nālaptavyā na saṃlaptavyā nāvalokayitavyā na vyavalokayitavyā nānyat tu sahadarśanād evāsanaṃ bhoktavyaṃ jyeṣṭhaparṣad iti kṛtvā / aśrauṣīd anāthapiṇḍado gṛhapatiḥ kośāmbakā bhikṣava āgacchanti kalahakārakā bhaṇḍanakārakā vigrahakārakā vivādakārakā ādhikaraṇikā iti śrutvā ca punar asyaitad abhavat* / gacchāmi bhagavantam avalokayāmīti teṣāṃ mayā kathaṃ pratipattavyam iti viditvā yena bhagavāṃs tenopasaṃkrāntaḥ / upasaṃkramya bhagavataḥ pādau śirasā vanditvaikānte niṣaṇṇaḥ / ekāntaniṣaṇṇo 'nāthapiṇḍado gṛhapatir bhagavantam idam avocat* / śrutaṃ mayā bhadanta kośāmbakā bhikṣava āgacchanti kalahakārakā bhaṇḍanakārakā vigrahakārakā vivādakārakā ādhikaraṇikā iti teṣāṃ mayā kathaṃ pratipattavyam* / kośāmbakā bhikṣavas tvayā gṛhapate nālaptavyā (msv ii 190) na saṃlaptavyā nāvalokayitavyā na vyavalokayitavyā na vanditavyāḥ piṇḍapātas tu deyo dānaṃ na virudhyate iti / kośāṃbakā (284r1 = gbm 6.880) bhikṣavo 'nupūrveṇa śrāvastīm anuprāptāḥ / tatra pātracīvaraṃ pratiśamayya pādau prakṣālya pṛcchanti / kaḥ śayanāsanoddeśaka iti / kalpakārakaiḥ samākhyātam* / āryānanda iti / te yenāyuṣmān ānandas tenopasaṃkrāntāḥ / upasaṃkramyāyuṣmantam ānandam idam avocat* / āyuṣman ānanda asmākaṃ śayanāsanāny uddiśya iti / āyuṣmān ānandas teṣāṃ pratyantimāni śayanāsanāni hastavyavahāreṇoddeṣṭum ārabdhaḥ / te kathayanti / āyuṣman ānanda vṛddhā vayam* / kasmād asmākaṃ pratyantimāni śayanāsanāni uddiśyanta iti / sa kathayati / yūyam api śramaṇāḥ śākyaputrīyā ity ātmānaṃ pūrvavad yāvad etad api yuṣmākaṃ na prāpadyata iti / te saṃvignāḥ kṛcchreṇa rātrim atināmayanti / athotkṣiptakasya bhikṣo rātryāḥ pratyūśasamaye svasantatiṃ vyavalokayata etad abhavat* / yad asmākam utpannaḥ kalaho bhaṇḍanaṃ vigraho vivādo yadutāpanna iti vā anāpanna iti vā utkṣiptaka iti vā anutkṣiptaka iti vā / so 'ham āpanno nānāpannaḥ / utkṣipto nānutkṣiptaḥ / yat punar utkṣipto dharmeṇa karmaṇā akopyenāsthāpanārheṇa / yanv ahaṃ sandhiṃ kuryāṃ sāmagrīm iti viditvā kalyam evotthāya yenotkṣiptakānuvartakā bhikṣava utkṣiptakānuvartakānuvartakāś ca tenopasaṃkrāntaḥ / upasaṃkramyotkṣiptakānuvartakān bhikṣūn utkṣiptakānuvartakānuvartakāṃś cedam avocat* / iha mamāyuṣmanto rātryāḥ pratyūṣasamaye svasantatiṃ vyavalokayataḥ (msv ii 191) etad abhavat* / yan nidānaṃ mamotpannaḥ kalaho bhaṇḍanaṃ vigraho vivādo yadutāpanna iti vā anāpanna iti vā utkṣiptaka iti vā anutkṣiptaka iti / so 'ham āpanno nānāpannaḥ / utkṣipto nānutkṣiptaḥ / yat punar utkṣipto dharmeṇa karmaṇā akopyenāsthāpanārheṇa / sandhiṃ kuryāṃ sāmagrīm iti / yūyaṃ kiṃ kathayatha / te kathayanti / evaṃ bhavatu / śobhanam* / athotkṣiptako bhikṣur utkṣiptakānuvartakā bhikṣava utkṣiptakānuvartakānuvartakāṃś ca yenotkṣiptako bhikṣur utkṣepakānuvartakā bhikṣava utkṣepakānuvartakānuvartakāṃś ca tenopasaṃkrāntaḥ / upasaṃkramyotkṣepakaṃ bhikṣum utkṣepakānuvartakānuvartakāṃś cedam avocat* / iha mamāyuṣmanto rātryāḥ pratyūṣasamaye svasantatiṃ vyavalokayata etad abhavat* / yan nidānaṃ mamotpannaḥ kalaho bhaṇḍanaṃ pūrvavad yāvat sandhiṃ kuryāṃ sāmagrīm iti / yūyaṃ kiṃ kariṣyatha / te kathayanti / evaṃ bhavatu / śobhanam iti / sa tenotkṣiptako bhikṣur utkṣiptakānuvartakā bhikṣava utkṣiptakānuvartakānuvartakā utkṣepako bhikṣur utkṣepakānuvartakā bhikṣava utkṣepakānuvartakānuvartakāś ca yena bhagavāṃs tenopasaṃkrāntāḥ / upasaṃkramya bhagavataḥ pādau śirasā vanditvaikānte tasthuḥ / ekāntasthita utkṣepako bhikṣur bhagavantam idam avocat* / iha mama bhadanta rātryāḥ pratyūṣasamaye svasantatiṃ vyavalokayata etad abhavat* / pūrvasandhiṃ kuryāṃ sāmagrīm iti / tan mayā sarva ime bhikṣavaḥ sāmagryām udyojitā iti / bhagavān āha / sādhu sādhu bhikṣo bahupuṇyaṃ prasūyate aprameyam asaṃkhyeyam aprimāṇaṃ yo bhikṣūṇāṃ kalahajātānāṃ viharatāṃ bhaṇḍanajātānāṃ (284v1 = gbm 6.881) vigṛhītānāṃ (msv ii 192) vivādam āpannānāṃ pakṣāparapakṣavyavasthitānāṃ saṃdhiṃ karoti sāmagrīm* / yathā hi nāma kaścic chataśac chinnaṃ bālaṃ koṭyā koṭyā pratisandadhyād evam eva bahupuṇyaṃ prasūyate aprameyam asaṃkhyeyam aparimāṇaṃ yo bhikṣūṇāṃ kalahajātānāṃ viharatāṃ pūrvavad yāvat sandhiṃ karoti sāmagrīm* / api tūtkṣiptakasyāhaṃ bhikṣor āsamudācārikān dharmān prajñapayiṣyāmi / utkṣiptakena bhikṣuṇā saṃghād osāraṇā yācitavyā / evaṃ ca punar yācitavyā / śayanāsanaprajñaptiṃ kṛtvā gaṇḍīm ākoṭya pṛṣṭavācikayā bhikṣūn samanuyujya sarvasaṃghe sanniṣaṇṇe sannipatite yathāvṛddhikayā sagauraveṇa sāmīcīṃ kṛtvā vṛddhānte utkuṭukena niṣadyāñjaliṃ pragṛhya idaṃ syād vacanīyam* / śṛṇotu bhadantaḥ saṃghaḥ / yan nidānaṃ mamotpannaḥ kalaho bhaṇḍanaṃ vigraho vivādo yadutāpanna iti vā anāpanna iti vā utkṣiptaka iti vā anutkṣiptaka iti vā so 'ham āpanno nānāpannaḥ utkṣipto nānutkṣiptaḥ / yat punar utkṣipto dharmeṇa karmaṇā akopyenāsthāpanārheṇa / so 'ham evaṃnāmā utkṣiptako bhikṣuḥ saṃghād osāraṇaṃ yāce / osārayatu māṃ bhadantaḥ saṃghaḥ / yathādharmeṇa yathāvinayaṃ pratikariṣye / anukampayānukampām upādāya / evaṃ dvir api trir api / tataḥ paścād ekena bhikṣuṇā jñaptiṃ kṛtvā karma kartavyam* / śṛṇotu bhadanta saṃghaḥ / yan nidānam apy āyuṣmanta utpannaḥ kalaho bhaṇḍanaṃ vigraho vivādo yadutāpanna iti vā / anāpanna iti vā / utkṣiptaka iti vā / anutkṣiptaka iti vā / so 'yam āpanno nānāpanna / utkṣiptako nānutkṣiptakaḥ / yat punar utkṣipto dharmeṇa karmaṇākopyenāsthāpanārheṇa (msv ii 193) / so 'yam evaṃnāmā utkṣiptako bhikṣuḥ saṃghād osāraṇaṃ yācate / sacet saṃghasya prāptakālaṃ kṣametānujānīyāt saṃgho yat saṃgha evaṃnāmānaṃ bhikṣum osārayed iti / eṣā jñaptiḥ / karma kartavyam* / śṛṇotu bhadantaḥ saṃghaḥ / yan nidānam apy āyuṣmata utpannaḥ kalaho bhaṇḍanaṃ vigraho vivādaḥ pūrvavad yāvat* / so 'yam evaṃnāmā bhikṣuḥ saṃghād osāraṇaṃ yācate / tat saṃgha evaṃnāmānaṃ bhikṣum osārayati / yeṣām āyuṣmatāṃ kṣametānujānīyāt saṃgho yat saṃgha evaṃnāmānaṃ bhikṣum osārayed iti / eṣā jñaptiḥ / karma kartavyam* / śṛṇotu bhadantaḥ saṃghaḥ / yan nidānam apy āyuṣmata utpannaḥ kalaho bhaṇḍanaṃ vigraho vivādaḥ pūrvavad yāvat* / so 'yam evaṃnāmā utkṣiptako bhikṣuḥ saṃghād osāraṇaṃ yācate / tat saṃgha evaṃnāmānaṃ bhikṣum osārayati / yeṣām āyuṣmatāṃ kṣamante evaṃnāmānam utkṣiptakaṃ bhikṣum osārayitum* / te tūṣṇīm* / na kṣamante / bhāṣantām* / osāritaḥ saṃghena evaṃnāmā utkṣiptako bhikṣuḥ / kṣāntam anujñātaṃ saṃghena / yasmāt tūṣṇīm evam etad dhārayāmi / osāraṇīyaṃ karma / tasyāhaṃ bhikṣor āsamudācārikān dharmān prajñapayāmi / osāraṇīyakarmakṛtena bhikṣūṇā saṃghāt sāmagrī yācayitavyā / evaṃ ca punar yācayitavyā / śṛṇotu bhadantaḥ saṃghaḥ / yan nidānaṃ mamotpannaḥ kalaho bhaṇḍanaṃ vigraho vivādo yadutāpanna iti vā anāpanna iti vā / utkṣipta iti vā anutkṣipta iti vā / so 'ham āpanno nānāpannaḥ / utkṣiptako nānutkṣiptakaḥ / yat punar utkṣipto dharmeṇa karmaṇā akopyenāsthāpanārheṇa / tena mayā evaṃnāmnā (285r1 = gbm 6.882) utkṣiptakena bhikṣuṇā saṃghād osāraṇā yācitā / kṛtaṃ mama saṃghenosāraṇīyaṃ karma / so 'ham evaṃnāmā osāraraṇīyakarmakṛto bhikṣusaṃghāt sāmagrīṃ yāce / dadātu bhadantaḥ saṃgho mamaivaṃnāmna osāritasya bhikṣoḥ saṃghasāmagrīm* / anukampayānukampām upādāya / evaṃ dvir api / evaṃ trir api / tataḥ paścād ekena bhikṣuṇā jñaptiṃ kṛtvā karma kartavyam* / śṛṇotu bhadanta saṃghaḥ / yan nidānam asyāyuṣmata utpannaḥ kalaho bhaṇḍanaṃ vigraho vivādo yadutāpanna iti pūrvavad yāvat* / sacet saṃghasya prāptakālaṃ kṣametānujānīyāt saṃgho yat saṃgha evaṃnāmnaḥ osāraṇīyakarmakṛtasya bhikṣoḥ sāmagrīṃ dadyād iti / eṣā jñaptiḥ / karma kartavyam* / śṛṇotu bhadanta saṃghaḥ / yan nidānam asyāyuṣmata utpannaḥ kalaho bhaṇḍanaṃ vigraho vivādo yadutāpannaḥ pūrvavad yāvad dattā saṃghena evaṃnāmnaḥ osāraṇīyakarmakṛtasya bhikṣoḥ sāmagrī / kśāntam anujñātam* / yasmāt tūṣṇīm evam etad dhārayāmi / ity asya saṃghena osāraṇīyakarmakṛtasya bhikṣoḥ sāmagrī dattā bhavati / tasya saṃghena sāmagrī dātavyā / nātra kaukṛtyaṃ karaṇīyam* / saṃghasāmagrīdattakasyāhaṃ bhikṣor āsamudācārikān dharmān prajñapayāmi / saṃghasāmagrīdattakena bhikṣuṇā poṣadho yācitavyaḥ / evaṃ ca punar yācitavyaḥ / śayanāsanaprajñaptiṃ kṛtvā pūrvavad yāvat* / so 'ham evaṃnāmā saṃghasāmagrīdattakaḥ saṃghāt sāmagrīpoṣadhaṃ yāce / dadātu bhadantaḥ saṃghaḥ mamaivaṃnāmnaḥ sāmagrīdattakasya bhikṣoḥ sāmagrīpoṣadham anukampām upādāya / evaṃ dvir api / trir api / tataḥ paścād ekena bhikṣuṇā jñaptiṃ kṛtvā karma kartavyam* / śṛṇotu bhadantaḥ saṃghaḥ / yan nidānam asyāyuṣmata utpannaḥ kalaho bhaṇḍanaṃ vigraho vivādo yadutāpanna iti vā pūrvavad yāvat* / so 'yam evaṃnāmā saṃghasāmagrīdattakaḥ saṃghāt sāmagrīpoṣadhaṃ yācate / sacet saṃghasya prāptakālaṃ kṣametānujānīyāt saṃgho yat saṃgha evaṃnāmnaḥ saṃghasāmagrīdattakasya bhikṣoḥ sāmagrīpoṣadhaṃ dadyād iti / eṣā jñaptiḥ / karma kartavyam* / śṛṇotu bhadantaḥ saṃghaḥ / yan nidānam asyāyuṣmata utpannaḥ kalaho bhaṇḍanaṃ vigraho vivādo yadutāpanna iti vā anāpanna iti vā pūrvavad yāvat* / so 'yam evaṃnāmā sāmagrīdattakaḥ saṃghāt sāmagrīpoṣadhaṃ yācate / tat saṃgha evaṃnāmnaḥ sāmagrīdattakasya bhikṣoḥ sāmagrīpoṣadhaṃ dadāti / eṣām āyuṣmatāṃ kṣamante evaṃnāmnaḥ sāmagrīdattakasya bhikṣoḥ sāmagrīpoṣadhaṃ dātum* / te tūṣṇīm* / na kṣamante / bhāṣantām* / dattaḥ saṃghena evaṃnāmnaḥ sāmagrīdattakasya bhikṣoḥ sāmagrīpoṣadhaḥ / kṣāntam anujñātaṃ saṃghena / yasmāt tūṣṇīm evam etad dhārayāmi / yasya saṃghena sāmagrīdattakasya bhikṣoḥ sāmagrīpoṣadho datto bhavati tena sārdhaṃ saṃghenaikatye niṣadya poṣadhaḥ kartavyaḥ pravāraṇā jñaptiḥ jñaptidvitīyaṃ jñapticaturthaṃ karma / nātra kaukṛtyaṃ karaṇīyam* / vyagrāḥ kurvanti sātisārā bhavanti / na ca punar bhikṣuṇā apoṣadhe poṣadham āgamayati / sātisāro bhavati / sthāpayitvā maṅgalyapoṣadhaṃ sāmagrīpoṣadhaṃ vā / kośāmbakavastu samāptam* //