Kauṣītakibrāhmaṇa (or Śāṅkhāyanabrāhmaṇa) # Header This file is a plain text transformation of http://gretil.sub.uni-goettingen.de/gretil/corpustei/sa_kauSItakibrAhmaNa.xml with a rudimentary header. For a more extensive header please refer to the source file. ## Data entry: Muneo Tokunaga ## Contribution: Muneo Tokunaga ## Date of this version: 2020-07-31 ## Source: - E. R. Sreekrishna Sarma (Wiesbaden 1968; VOHD, Suppl. 9,1). ## Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen ## Licence: This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim. Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License. ## Structure of references: A reference is assembled consisting of - a pragmatic abbreviation of the title: Kauṣītakibrāhmaṇa = KB, - the number of the in arabic numerals, - the number of the verse in arabic numerals. ## Notes: This file has been created by mass conversion of GRETIL's Sanskrit corpus from kausibru.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the note element below: Kausitaki-Brahmana (or Sankhayana-Brahmana) Input by Muneo Tokunaga, March-April, 1995 Based on the edition by E. R. Sreekrishna Sarma (Wiesbaden 1968; VOHD, Suppl. 9,1) *************[The text is not proofread.]************** (Note that preverbs are partly united with main verbs for convenience in word-search. AlsoN `LD is typed `DD in this text.) ## Revisions: - 2020-07-31: TEI encoding by mass conversion of GRETIL's Sanskrit corpus # Text atha kauṣītakibrāhmaṇam asmin.vai.loka.ubhaye.deva.manuṣyā.āsuḥ /(KB_1,1.1) te.devāḥ.svargaṃl.lokam.yanto.agnim.acuḥ /(KB_1,1.2) tvam.no.asya.lokasya.adhyakṣa.edhi.iti / (agnyādhāna)(KB_1,1.3) tān.agir.uvāca /(KB_1,1.4) atha.yad.vo.aham.ghora.saṃsparśatamo.asmi /(KB_1,1.5) anapacāyitāro.manuṣyāḥ / (agnyādhāna)(KB_1,1.6) katham.vas.tad.bhaviṣyati.yan.manuṣyeṣv.iti /(KB_1,1.7) te.devā.ūcuḥ /(KB_1,1.8) tasya.vai.te.vayam.ghorās.tanūr.vinidhāsyāmaḥ / (agnyādhāna)(KB_1,1.9) atha.yā.eva.te.śivā.śagmā.yajñiyā.tanūḥ /(KB_1,1.10) tayā.iha.manuṣyebhyo.bhaviṣyasi.iti / (agnyādhāna)(KB_1,1.11) tasya.apsu.pavamānām.adadhuḥ /(KB_1,1.12) vāyau.pāvakām /(KB_1,1.13) āditye.śucim / (agnyādhāna)(KB_1,1.14) atha.yā.eva.asya.śivā.śagmā.yajñiyā.tanūr.āsīt /(KB_1,1.15) tayā.iha.manuṣyebhyo.atapat / (agnyādhāna)(KB_1,1.16) etā.vā.agnes.tanvaḥ /(KB_1,1.17) tad.yad.etā.devatā.yajati /(KB_1,1.18) atra.agniḥ.sāṅgaḥ.satanūḥ.prīto.bhavati / (agnyādhāna)(KB_1,1.19) tā.vai.tisro.bhavanti /(KB_1,1.20) trayo.vā.ime.lokāḥ /(KB_1,1.21) imān.eva.tal.lokān.āpnoti / (agnyādhāna)(KB_1,1.22) paurṇamāsam.prathamāyai.tantram.bhavati /(KB_1,2.1) āmāvāsyam.dvitīyāyai /(KB_1,2.2) tena.ha.asya.darśa.pūrṇa.māsāv.anvārabdhau.bhavataḥ / (agnyādhāna)(KB_1,2.3) īḍitavatyau.havyavāḍvatyau.prathamāyai.samyājye /(KB_1,2.4) tat.samyājyā.rūpam /(KB_1,2.5) dvy.agnī.dvitīyāyai / (agnyādhāna)(KB_1,2.6) dvau.hi.agnī.yajati /(KB_1,2.7) saptasasa.sāmidhenīkā.tṛtīyā /(KB_1,2.8) saptadaśa.sāmidhenīkā.vā.iṣṭi.paśu.bandhāḥ / (agnyādhāna)(KB_1,2.9) tad.iṣṭi.pauś.bandhān.āpnoti /(KB_1,2.10) sadvantāv.ājya.bhāgau.bhavataḥ /(KB_1,2.11) asāni.iti.vā.agnīn.ādhatte / (agnyādhāna)(KB_1,2.12) syām.iti.kāmayate /(KB_1,2.13) sa.yadi.ha.vā.api.svaiṣāvīra.iva.sann.agnīn.ādhatte /(KB_1,2.14) kṣipra.eva.sambhavati / (agnyādhāna)(KB_1,2.15) kṣipre.bhogyatām.aśnute /(KB_1,2.16) yaḥ.sadvantau.kurute /(KB_1,2.17) virājau.samyājye /(KB_1,2.18) śrīr.virāḍ.anna.adyam / (agnyādhāna)(KB_1,2.19) śriyo.virājo.anna.adyasya.upāptyai /(KB_1,2.20) tā.vai.gāyatryo.bhavanti /(KB_1,2.21) gāyatro.vā.agnir.gāyatrac.chandāḥ / (agnyādhāna)(KB_1,2.22) svena.eva.tac.chandasā.agnīn.ādhatte /(KB_1,2.23) tā.vā.upāṃśu.bhavanti /(KB_1,2.24) retaḥ.siktir.vā.agny.ādhyeyam / (agnyādhāna)(KB_1,2.25) upāṃśu.vai.retaḥ.sicyate /(KB_1,2.26) abhirūpā.bhavanti /(KB_1,2.27) yad.yajñe.abhirūpam.tat.samṛddham.yajñasya.eva.samṛddhyai / (agnyādhāna)(KB_1,2.28) dvādaśa.dadyāt /(KB_1,2.29) dvādaśa.vai.māsāḥ.saṃvatsaraḥ /(KB_1,2.30) saṃvatsarasya.eva.āptyai / (agnyādhāna)(KB_1,2.31) aśvam.trayodaśam.dadāti /(KB_1,2.32) yas.trayodaśo.māsas.tasya.āpyai / (agnyādhāna)(KB_1,2.33) deva.asurā.vā.eṣu.lokeṣu.samyattā.āsuḥ /(KB_1,3.1) tebhyo.agnir.apākrāmat /(KB_1,3.2) sa.ṛtūn.prāviśat /(KB_1,3.3) te.devā.hatvā.asurān.vijitya.agnim.anvaicchan / (agnyādhāna)(KB_1,3.4) tam.yamaś.ca.varuṇaś.ca.anvapaśyatām /(KB_1,3.5) tam.upāmantrayanta /(KB_1,3.6) tam.ajñapayan /(KB_1,3.7) tasmai.varam.adaduḥ / (agnyādhāna)(KB_1,3.8) sa.ha.etam.varam.vavre /(KB_1,3.9) prayājān.me.anuyājāṃś.ca.kevalān.ghṛtam.ca.apām.puruṣam.ca.oṣadhīnām.iti / (agnyādhāna)(KB_1,3.10) tasmād.āhur.āgneyāḥ.prayāja.anuyājā.āgneyam.ājyam.iti /(KB_1,3.11) tato.vai.devā.abhavan / (agnyādhāna)(KB_1,3.12) parā.asurāḥ /(KB_1,3.13) bhavaty.ātmanā /(KB_1,3.14) parā.asya.dveṣyo.ya.evam.veda /(KB_1,3.15) tad.āhuḥ.kasminn.ṛtau.punar.ādadhīta.iti / (agnyādhāna)(KB_1,3.16) varṣāsv.iti.ha.eka.āhuḥ /(KB_1,3.17) varṣāsu.vai.sarve.kāmāḥ /(KB_1,3.18) sarveṣām.eva.kāmānām.āptyai / (agnyādhāna)(KB_1,3.19) madhyā.varṣe.punar.vasū.nakṣatram.udīkṣya.punar.ādadhīta /(KB_1,3.20) punar.mā.vasu.vittam.upanamatv.iti / (agnyādhāna)(KB_1,3.21) atho.punaḥ.kāmasya.upāptyai /(KB_1,3.22) tad.vai.na.tasmin.kāle.pūrva.pakṣe.punar.vasubhyām.sampadyate / (agnyādhāna)(KB_1,3.23) yā.eva.eṣā.āṣāḍhyā.upariṣṭād.amāvāsyā.bhavati /(KB_1,3.24) tasyām.punar.ādadhīta /(KB_1,3.25) sā.punar.vasubhyām.sampadyate / (agnyādhāna)(KB_1,3.26) upāpto.amāvāsyāyām.kāmo.bhavati /(KB_1,3.27) upāpto.varṣāsu /(KB_1,3.28) upāptaḥ.punar.vasvoḥ / (agnyādhāna)(KB_1,3.29) tasmāt.tasyām.punar.ādadhīta /(KB_1,3.30) pañca.kapālaḥ.puroḍāśo.bhavati /(KB_1,3.31) pañca.padā.paṅktiḥ /(KB_1,3.32) pāṅkto.vai.yajño.yajñasya.eva.āptyai / (agnyādhāna)(KB_1,3.33) vibhaktibhiḥ.prayāja.anuyājān.yajati /(KB_1,4.1) ṛtavo.vai.prayāja.anuyājāḥ /(KB_1,4.2) ṛtubhya.enam.tat.samāharanti / (agnyādhāna)(KB_1,4.3) agra.āyāhi.vītaye.agnim.dūtam.vṛṇīmahe.agninā.agniḥ.samidhyate.agnir.vṛtrāṇi.jaṅghanad.agneḥ.stomam.manāmahe.agnā.yo.martyo.duva.ity.etām.ṛcām.pratīkāni.vibhaktayaḥ / (agnyādhāna)(KB_1,4.4) tā.vai.ṣaḍ.bhavanti /(KB_1,4.5) ṣaḍ.vā.ṛtavaḥ /(KB_1,4.6) ṛtubhya.eva.enam.tat.punar.samāharati / (agnyādhāna)(KB_1,4.7) yathā.yatham.uttamau.prayāja.anuyājau.yajati /(KB_1,4.8) tathā.ha.asya.prayāja.anuyājebhyo.anitam.(?).bhavati /(KB_1,4.9) vārtraghnaḥ.pūrva.ājya.bhāgaḥ.pāpmana.eva.vadhāya / (agnyādhāna)(KB_1,4.10) atho.ha.asya.paurṇamāsāt.tantrād.anitam.bhavati /(KB_1,4.11) agnim.stomena.bodhaya.ity.agnaye.buddhimate.pūrvam.kuryād.iti.ha.eka.āhuḥ / (agnyādhāna)(KB_1,4.12) svapiti.iva.vā.etasya.agnir.yo.agmim.udvāsayate /(KB_1,4.13) tad.eva.enam.tat.punaḥ.prabodhayati.iti / (agnyādhāna)(KB_1,4.14) vārtraghnas.tv.eva.sthitaḥ /(KB_1,4.15) agna.āyūṃṣi.pavasa.ity.uttarasya.puronuvākyā / (agnyādhāna)(KB_1,4.16) pavasa.it.tat.saumyam.rūpam /(KB_1,4.17) kevala.āgneyo.hi.yajña.kratuḥ /(KB_1,4.18) tad.yat.pavamānasya.kīrtayati /(KB_1,4.19) tathā.ha.asya.saumyād.ājya.bhāgād.anitam.bhavati / (agnyādhāna)(KB_1,4.20) pada.paṅktayo.yājyā.puronuvākyāḥ /(KB_1,5.1) pañca.padā.paṅktiḥ /(KB_1,5.2) pāṅkto.vai.yajo.yajñasya.eva.āptyai / (agnyādhāna)(KB_1,5.3) vyatiṣaktā.bhavanti /(KB_1,5.4) vyatiṣaktā.iva.vā.ime.prāṇā.ātmānam.bhuñjanti.iti /(KB_1,5.5) sā.sarvā.eva.sasāmidhenīka.upāṃśu.bhavaty.āpūrvābhyām.anuyājābhyām / (agnyādhāna)(KB_1,5.6) ā.hy.ato.vibhaktayo.anuprotā.bhavanti /(KB_1,5.7) atho.sarve.vai.kāmā.vibhaktiṣu /(KB_1,5.8) tasmād.upāṃśu.bhavanti / (agnyādhāna)(KB_1,5.9) sarveṣām.eva.kāmānām.āptyai /(KB_1,5.10) uccais.tv.eva.uttamena.anuyājena.yajati /(KB_1,5.11) uccaiḥ.sūkta.vāka.śamyu.vāka.āvāha / (agnyādhāna)(KB_1,5.12) tad.yathā.vidam.ity.āvir.naṣṭam.kruyāt /(KB_1,5.13) evam.tad.āviḥ.kāmān.karoty.āpam.iti / (agnyādhāna)(KB_1,5.14) trayam.ha.eka.upāṃśu.kurvanti.vibhaktīr.uttaram.ājya.bhāgam.havir.iti / (agnyādhāna)(KB_1,5.15) etāvadd.hy.āgantu.bhavati.iti /(KB_1,5.16) sā.vā.upāṃśu.niruktā.bhavati /(KB_1,5.17) dvayam.vā.agre.rūpam.niruktam.ca.aniruktam.ca / (agnyādhāna)(KB_1,5.18) tad.eva.asya.tena.āpnoti /(KB_1,5.19) sarva.āgneyam.ha.eke.kurvanti /(KB_1,5.20) na.tathā.kuryāt /(KB_1,5.21) tasyai.punar.utsyūto.jarat.saṃvyāhaḥ.punaḥ.saṃskṛtaḥ.kadratho.anaḍvān.hiraṇyam.vā.dakṣiṇā / (agnyādhāna)(KB_1,5.22) punaḥ.karma.hy.etat /(KB_1,5.23) ādityā.dvitīyā /(KB_1,5.24) pratiṣṭhā.vā.adithi /(KB_1,5.25) pratiṣṭhityā.eva.pratiṣṭhityā.eva / (agnyādhāna)(KB_1,5.26) gharmo.vā.eṣa.pravṛjyate.yad.agnihotram /(KB_2,1.1) tad.asau.vai.gharmo.yo.asau.tapati /(KB_2,1.2) etam.eva.ta.prīṇāti / (agnihotra)(KB_2,1.3) sa.vai.sāyam.ca.prātaś.ca.juhoti /(KB_2,1.4) agnaye.sāyam.sūryāya.prātaḥ /(KB_2,1.5) sauryam.vā.ahar.āgneyī.rātriḥ / (agnihotra)(KB_2,1.6) mukhata.eva.tad.aho.rātre.prīṇāti /(KB_2,1.7) payasā.juhuyāt /(KB_2,1.8) eṣa.ha.vai.sarvāsām.oṣadhīnām.raso.yat.payaḥ / (agnihotra)(KB_2,1.9) sarvair.eva.tad.rasair.agnīn.prīṇāti /(KB_2,1.10) tad.u.vā.āhur.yad.aśanasya.eva.juhuyāt /(KB_2,1.11) sarvam.vā.idam.agner.annam / (agnihotra)(KB_2,1.12) svena.eva.tad.annena.agnīn.prīṇāti.iti /(KB_2,1.13) gārhapatye.adhiśritya.āhavanīye.juhuyāt / (agnihotra)(KB_2,1.14) śrapaṇo.vai.gārhapatyaḥ /(KB_2,1.15) āhavana.āhavanīyaḥ /(KB_2,1.16) tasmād.gārhapatye.adhiśritya.āhavanīye.juhuyāt / (agnihotra)(KB_2,1.17) dvy.antān.aṅgārān.karoti /(KB_2,1.18) imāv.eva.tal.lokau.vitārayati /(KB_2,1.19) tasmādd.hi.imau.lokau.saha.santau.nānā.iva / (agnihotra)(KB_2,1.20) atha.yad.adhiśritya.avadyotayati /(KB_2,1.21) śrapayaty.eva.etat.tat /(KB_2,1.22) atha.yad.apaḥ.pratyānayati / (agnihotra)(KB_2,1.23) āpaḥ.kṛtsnāni.ha.vai.sarvāṇi.havīṃṣi.bhavanti /(KB_2,1.24) haviṣa.eva.kṛtsnatāyai / (agnihotra)(KB_2,1.25) atha.yat.punar.avadyogayati /(KB_2,1.26) trivṛdd.hi.deva.karma /(KB_2,1.29) anucchindann.iva.hareti / (agnihotra)(KB_2,1.30) tathā.ha.yajamāno.apracyāvuko.bhavati /(KB_2,1.31) atha.upaveṣeṇa.dakṣiṇato.aṅgārān.upaspṛśati.namo.devebhya.iti / (agnihotra)(KB_2,1.32) na.hi.namas.kāram.ati.devāḥ /(KB_2,1.33) supratyūḍhān.aṅgārān.pratyūhet /(KB_2,1.34) tathā.ha.asya.na.antama.cāriṇo.cana.naśyati / (agnihotra)(KB_2,1.35) catur.unnayet /(KB_2,2.1) catuṣṭayam.vā.idam.sarvam /(KB_2,2.2) asya.eva.sarvasya.āptyai /(KB_2,2.3) pañca.kṛtva.unnayet / (agnihotra)(KB_2,2.4) pāṅkto.vai.yajño.yajñasya.eva.āptyai /(KB_2,2.5) upasado.agnihotre.veditavyāḥ /(KB_2,2.6) unnīya.uttareṇa.gārhapatyam.upasādayati / (agnihotra)(KB_2,2.7) tad.imaṃl.lokam.āpnoti /(KB_2,2.8) āhavanīye.hoṣyan.dvitīyam /(KB_2,2.9) pālāśīm.samidham.abhyādadhāti / (agnihotra)(KB_2,2.13) somo.vai.palāśaḥ /(KB_2,2.14) sā.prathamā.soma.āhutiḥ /(KB_2,2.15) prādeśa.mātrī.bhavati / (agnihotra)(KB_2,2.16) prādeśa.mātram.hi.ima.ātmano.adhi.prāṇāḥ /(KB_2,2.17) dvy.aṅgulam.samidho.atihṛtya.anudṛbhann.iva.abhijuhoti / (agnihotra)(KB_2,2.18) dvy.aṅgule.vā.idam.mukhasya.annam.dhīyate /(KB_2,2.19) dhūmāyantyām.grāma.kāmasya.juhuyāt / (agnihotra)(KB_2,2.20) jvalantyām.brahma.varcasa.kāmasya /(KB_2,2.21) aṅgāreṣu.paśu.kāmasya /(KB_2,2.22) abhyādhāya.iti.tv.eva.sthitam / (agnihotra)(KB_2,2.23) atra.hy.eva.ete.sarve.kāmā.upāpyanta.iti /(KB_2,2.24) ubhe.āhutī.hutvā.japati /(KB_2,2.25) yā.yajñasya.samṛddhasya.āśīḥ.sā.me.samṛdhyatām.iti / (agnihotra)(KB_2,2.26) yā.vai.yajñasya.samṛddhasya.āśīḥ.sā.yajamānasya.bhavati /(KB_2,2.27) uttarāv.avatīra.āhutīr.(.uttara.avatīra.āhutīr).juhuyāt / (agnihotra)(KB_2,2.28) uttara.uttariṇa.eva.tat.svargāṃl.lokān.āpnoti /(KB_2,2.29) sruco.budhnena.aṅgārān.upaspṛśati /(KB_2,2.30) svarga.eva.tal.loke.yajamānam.dadhāti / (agnihotra)(KB_2,2.31) dvir.udīcīm.srucam.udyacchati /(KB_2,3.1) rudram.eva.tat.svāyām.diśi.prītvā.avasṛjati / (agnihotra)(KB_2,3.2) tasmādd.hūyamānasya.uttarato.na.tiṣṭhet /(KB_2,3.3) na.id.etasya.akhilasya.devasya.pariprādhve.asāni.iti / (agnihotra)(KB_2,3.4) tām.uttarataḥ.sāyam.upamārṣṭi.pratīcīm /(KB_2,3.5) ādityam.tad.astam.nayati /(KB_2,3.6) dakṣiṇata.ūrdhvām.prātaḥ / (agnihotra)(KB_2,3.7) ādityam.tad.unnayati /(KB_2,3.8) yat.pūrvam.upamārṣṭi.tat.kūrce.nilimpati /(KB_2,3.9) oṣadhīs.tena.prīṇāti / (agnihotra)(KB_2,3.10) yad.dvitīyam.tad.dakṣiṇena.kūrcam.uttānam.pāṇim.nidadhāti /(KB_2,3.11) pitṝṃs.tena.prīṇāti / (agnihotra)(KB_2,3.12) atha.yad.dṣip.pradeśinyā.prāśnāti /(KB_2,3.13) garbhān.pūrveṇa.prīṇāti /(KB_2,3.14) tasmād.anaśnanto.garbhāḥ.prāṇanti / (agnihotra)(KB_2,3.15) vayāṃsy.uttareṇa /(KB_2,3.16) tasmād.vayāṃsi.bahu.kiṃca.kiṃcid.iva.bhakṣayanti.śvetam.iva.prasrāvayanti / (agnihotra)(KB_2,3.17) atha.yat.srucā.bhakṣayati /(KB_2,3.18) bhūtam.ca.tena.bhavyam.ca.prīṇāti / (agnihotra)(KB_2,3.19) atha.yat.srucam.nirleḍhi /(KB_2,3.20) sarva.deva.janāṃs.tena.prīṇāti /(KB_2,3.21) atha.yat.srucam.mārjayate /(KB_2,3.22) rakṣo.deva.janāṃs.tena.prīṇāti / (agnihotra)(KB_2,3.23) atha.yat.prācīru.udīcīr.apa.utsiñcati /(KB_2,3.24) gandharva.apsarasas.tena.prīṇāti /(KB_2,3.25) atha.yat.prācīm.udīcīm.srucam.uddiśati / (agnihotra)(KB_2,3.26) rudram.eva.tat.svāyām.diśi.dadhāti /(KB_2,3.27) evam.agnihotreṇa.sarvāṇi.bhūtāni.prīṇāti / (agnihotra)(KB_2,3.28) āhavanīya.eva.juhuyād.iti.ha.eka.āhuḥ /(KB_2,4.1) sarveṣu.tv.eva.juhuyāt /(KB_2,4.2) homāya.hy.eta.ādhīyante /(KB_2,4.3) catasro.gārhapatye /(KB_2,4.4) catasro.anvāhārya.pacane /(KB_2,4.5) dve.āhavanīye / (agnihotra)(KB_2,4.6) tā.daśa.sampadyate /(KB_2,4.7) daśa.daśinī.virāṭ /(KB_2,4.8) śrīr.virāḍ.anna.adyam /(KB_2,4.9) śriyo.virājo.anna.adyasya.upāptyai / (agnihotra)(KB_2,4.10) sa.ya.evam.virāṭ.sampannam.agnihotram.juhoti /(KB_2,4.11) sarvān.kāmān.āpnoti /(KB_2,4.12) atha.yadd.hutvā.agnīn.upatiṣṭhate / (agnihotra)(KB_2,4.13) prītvā.eva.tad.deveṣv.antato.artham.vadate /(KB_2,4.14) yad.v.eva.vatsam.spṛśati /(KB_2,4.15) tasmād.vātsapram / (agnihotra)(KB_2,4.16) tathā.ha.yajamānāt.paśavo.anutkrāmukā.bhavanti /(KB_2,4.17) atha.yad.apa.ācamya.vratam.visṛjate / (agnihotra)(KB_2,4.18) apsv.eva.tad.vratam.dadhāti /(KB_2,4.19) tā.asya.vratam.gopāyantyā.punar.homāt /(KB_2,4.20) atho.yat.pravatsyaṃś.ca.proṣivāṃś.ca.agnīn.upatiṣṭhate / (agnihotra)(KB_2,4.21) abhivādo.ha.eṣa.devatāyai.yad.utkāśam.bhavati /(KB_2,4.22) atho.agnibhya.eva.etad.ātmānam.paridadāti / (agnihotra)(KB_2,4.23) ye.ca.enam.anvañco.bhavanti /(KB_2,4.24) atha.yad.araṇyor.agnīnt.samāropayate / (agnihotra)(KB_2,4.25) deva.ratho.vā.araṇī /(KB_2,4.26) deva.ratha.eva.enāṃs.tat.samāropayate /(KB_2,4.27) sa.etena.deva.rathena.svasti.svargaṃl.lokam.samaśnute / (agnihotra)(KB_2,4.28) yad.v.eva.punaḥ.punar.nirmanthate /(KB_2,4.29) teno.ha.eva.asya.punar.ādheyam.upāptam.bhavati / (agnihotra)(KB_2,4.30) ye.vai.ke.ca.ānandā.anne.pāne.mithune /(KB_2,4.31) rātryā.eva.te.saṃtatā.avyavacchinnāḥ.kriyante /(KB_2,4.32) teṣām.rātriḥ.kārotaraḥ /(KB_2,4.33) ya.u.vai.ke.ca.ānandāḥ / (agnihotra)(KB_2,4.34) annād.eva.te.sarve.jāyante /(KB_2,5.1) te.devā.abruvan /(KB_2,5.2) katham.nv.imān.vayam.ānandān.asmādṛśasya.eva.pratigṛhṇīyāma.iti / (agnihotra)(KB_2,5.3) te.apām.ūrdhvam.rasam.udauhan /(KB_2,5.4) tā.oṣadhayaś.ca.vanaspatayaś.ca.samabhavan /(KB_2,5.5) oṣadhīnām.ca.vanaspatīnām.ca.ūrdhvam.rasam.udauhan /(KB_2,5.6) tat.phalam.abhavat / (agnihotra)(KB_2,5.7) phalasya.ūrdhvam.rasam.udauhan /(KB_2,5.8) tad.annam.abhavat /(KB_2,5.9) annasya.ūrdhvam.rasam.udauhan /(KB_2,5.10) tad.reto.abhavat / (agnihotra)(KB_2,5.11) retasa.ūrdhvam.rasam.udauhan /(KB_2,5.12) sa.puruṣo.abhavat /(KB_2,5.13) so.ayam.puruṣo.yat.prāṇiti.vā.apāniti.vā / (agnihotra)(KB_2,5.14) na.tat.prāṇena.na.anāpena.āha.iti.prāṇiṣam.vā.apāniṣam.vā.iti /(KB_2,5.15) vācā.eva.tad.āha / (agnihotra)(KB_2,5.16) tat.prāṇa.avānau.vācam.apīto.vānmayau.bhavataḥ /(KB_2,5.17) atha.yac.cakṣuṣā.paśyati / (agnihotra)(KB_2,5.18) na.tac.cakṣuṣā.āha.ity.adrākṣam.iti /(KB_2,5.19) vācā.eva.tad.āha /(KB_2,5.20) tac.cakṣur.vāacam.apyeti.vānmayam.bhavati / (agnihotra)(KB_2,5.21) atha.yat.śrotreṇa.śṛṇoti /(KB_2,5.22) na.tat.śrotreṇa.āha.ity.aśrauṣam.iti /(KB_2,5.23) vācā.eva.tad.āha / (agnihotra)(KB_2,5.24) tat.śrotram.vācam.apyeti.vānmayam.bhavati /(KB_2,5.25) atha.yan.manasā.saṃkalpayate /(KB_2,5.26) na.tan.manasā.āha.iti.samacīkḷpam.iti / (agnihotra)(KB_2,5.27) vācā.eva.tad.āha /(KB_2,5.28) tan.mano.vācam.apyeti.vānmayam.bhavati /(KB_2,5.29) atha.yad.aṅgaiḥ.suśīmam.vā.duhśīmam.vā.spṛśati / (agnihotra)(KB_2,5.30) na.tad.aṅgair.āha.iti.suśīmam.vā.duhśīmam.vā.asprākṣam.iti /(KB_2,5.31) vācā.eva.tad.āha / (agnihotra)(KB_2,5.32) tat.sarva.ātmā.vācam.apyeti.vānmayo.bhavati /(KB_2,5.33) tad.etad.ṛcā.abhyuditam / (agnihotra)(KB_2,5.34) na.indrād.ṛte.pavate.dhāma.kiṃcana.iti /(KB_2,5.35) vāg.vā.indraḥ /(KB_2,5.36) na.hy.ṛte.vācaḥ.pavate.dhāma.kiṃcana / (agnihotra)(KB_2,5.37) sa.vai.sāyam.juhoty.agnir.jyotir.jyotir.agnir.iti /(KB_2,6.1) tam.jyotiḥ.santam.jyotir.ity.āha /(KB_2,6.2) sa.satyam.vadati / (agnihotra)(KB_2,6.3) tasya.ayam.vānmaya.ātmā.satyamayo.bhavati /(KB_2,6.4) satyamayā.u.devāḥ /(KB_2,6.5) atha.svāhā.iti.juhoti / (agnihotra)(KB_2,6.6) tasya.etām.devāḥ.satya.hutasya.āhutim.pratigṛhṇanti /(KB_2,6.7) rātryā.u.śīrṣant.satyam.vadati / (agnihotra)(KB_2,6.8) sa.yadi.ha.vā.api.tata.ūrdhvam.mṛṣā.vadati /(KB_2,6.9) satyam.ha.eva.asya.uditam.bhavati / (agnihotra)(KB_2,6.10) rātryā.u.hi.śīrṣant.satyam.vadati /(KB_2,6.11) atha.prātar.juhoti.sūryo.jyotir.jyotiḥ.sūrya.iti / (agnihotra)(KB_2,6.12) tam.jyotiḥ.santam.jyotir.ity.āha /(KB_2,6.13) sa.satyam.vadati /(KB_2,6.14) tasya.ayam.vānmaya.ātmā.satyamayo.bhavati / (agnihotra)(KB_2,6.15) satyamayā.u.devāḥ /(KB_2,6.16) atha.svāhā.iti.juhoti /(KB_2,6.17) tasya.etām.devāḥ.satya.hutasya.āhutim.pratigṛhṇanti / (agnihotra)(KB_2,6.18) ahna.u.śīrṣant.satyam.vadati /(KB_2,6.19) sa.yadi.ha.vā.api.tata.ūrdhvam.mṛṣā.vadati /(KB_2,6.20) satyam.ha.eva.asya.uditam.bhavati / (agnihotra)(KB_2,6.21) ahna.u.hi.śīrṣant.satyam.vadati /(KB_2,6.22) sa.vā.eṣo.agnir.udyaty.āditya.ātmānam.juhoti /(KB_2,6.23) asāv.astam.yant.sāye.agnāv.āditya.ātmānam.juhoti / (agnihotra)(KB_2,6.24) rātrir.eva.ahan.juhoty.aho.rātrau /(KB_2,7.1) prāṇa.eva.apāne.juhoty.apānaḥ.prāṇe /(KB_2,7.2) tāni.vā.etāni.ṣaḍ.juhvaty.anyonya.ātmānam / (agnihotra)(KB_2,7.3) sa.ya.etāni.ṣaḍ.juhvati.veda /(KB_2,7.4) ajuhvata.eva.asya.agnihotram.hutam.bhavati /(KB_2,7.5) juhvata.eva.asya.dvir.hutam.bhavati.ya.evam.eva /(KB_2,7.6) sa.yadi.ha.vā.api.suruśād.evam.vidvān.agnihotram.juhoti / (agnihotra)(KB_2,7.7) prati.ha.eva.asya.ete.devā.āhutī.gṛhṇanti /(KB_2,7.8) yasyo.ha.vā.api.devāḥ.sakṛd.aśnanti / (agnihotra)(KB_2,7.9) tata.eva.so.amṛtaḥ /(KB_2,7.10) satyamayo.ha.vā.amṛtamayaḥ.sambhavati.ya.evam.veda / (agnihotra)(KB_2,7.11) tad.yathā.ha.vai.śraddhād.(.eva.asya.).satya.vādinas.tapasvino.hutam.bhavati /(KB_2,7.12) evam.ha.eva.asya.hutam.bhavati / (agnihotra)(KB_2,7.13) ya.evam.vidvān.agnihotram.juhoti /(KB_2,7.14) tasmād.evaṃvid.agnihotram.juhuyād.iti /(KB_2,7.15) udite.hotavyam.anudita.iti.mīmāṃsante / (agnihotra)(KB_2,7.16) sa.ya.udite.juhoti /(KB_2,8.1) prasavata.eva.etan.mahate.devāya.ātithyam.karoti /(KB_2,8.2) atha.yo.anudite.juhoti /(KB_2,8.3) samnihitāya.eva.etan.mahate.devāya.ātithyam.karoti / (agnihotra)(KB_2,8.4) tasmād.anudite.hotavyam /(KB_2,8.5) tadd.ha.api.vṛṣa.śuṣmo.vātāvataḥ.pūrveṣām.eko.jīrṇiḥ.śayāno.rātryām.eva.ubhe.āhutī.hūyamāne.dṛṣṭvā.uvāca /(KB_2,8.6) rātryām.eva.ubhe.āhutī.juhvati.iti / (agnihotra)(KB_2,8.7) rātryā.hi.iti.sa.ha.uvāca /(KB_2,8.8) vaktā.asmo.(.vaktāsmo).nv.eva.vayam.amuṃl.lokam.paretya.pitṛbhyaḥ / (agnihotra)(KB_2,8.9) atho.eva.enam.na.śraddhātāraḥ /(KB_2,8.10) yad.v.eva.etad.ubhaye.dyur.agnihotram.ahūyata / (agnihotra)(KB_2,8.11) anye.dyur.vā.tad.etarhi.hūyate /(KB_2,8.12) rātryām.eva.ity.etad.eva.kumārī.gandharva.gṛhītā.uvāca / (agnihotra)(KB_2,8.13) rātryām.eva.ubhe.āhutī.juhvati.iti /(KB_2,8.14) rātryām.hi.iti.sā.ha.uvāca /(KB_2,8.15) saṃdhau.juhuyāt / (agnihotra)(KB_2,8.16) samudro.ha.vā.eṣa.sarvam.haro.yad.aho.rātre /(KB_2,8.17) tasya.ha.ete.gādhe.tīrthe.yat.saṃdhye / (agnihotra)(KB_2,8.18) tad.yathā.gādhābhyām.tīrthābhyām.samudram.atīyāt.tādṛk.tat /(KB_2,8.19) yat.saṃdhau.juhoti / (agnihotra)(KB_2,8.20) atho.deva.senā.ha.vā.eṣa.adhvagā.haniṣyantī.yad.aho.rātre / (agnihotra)(KB_2,8.21) tasyā.ha.ete.pakṣasī.yat.saṃdhye /(KB_2,8.22) tad.yathā.pakṣābhyām.kṣipram.adhvānam.anviyāt.tādṛk.tat / (agnihotra)(KB_2,8.23) yat.saṃdhau.juhoti /(KB_2,8.24) atho.mṛtyor.ha.vā.etau.virāja.bāhū.yad.ahorātre / (agnihotra)(KB_2,8.25) tad.yathā.virāja.bāhubhyām.parijigrahīṣyann.antareṇa.atimucyeta.tādṛk.tat /(KB_2,8.26) yat.saṃdhau.juhoti / (agnihotra)(KB_2,8.27) tad.u.ha.sma.āha.kauṣītakiḥ /(KB_2,9.1) sāyam.astamite.purā.tamasas.tasmin.kāle.juhuyāt /(KB_2,9.2) sa.deva.yānaḥ.ketuḥ / (agnihotra)(KB_2,9.3) tam.eva.ārabhya.svasti.svargaṃl.lokam.eti /(KB_2,9.4) prātaḥ.purodayād.apahate.tamasi.tasmin.kāle.juhuyāt / (agnihotra)(KB_2,9.5) sa.deva.yānaḥ.ketuḥ /(KB_2,9.6) tam.eva.ārabhya.svasti.svargaṃl.lokam.eti /(KB_2,9.9) atha.yo.ato.anyathā.agnihotram.juhoti / (agnihotra)(KB_2,9.8) śyāma.śabalau.ha.asya.agnihotram.vikhidataḥ /(KB_2,9.9) ahar.vai.śabalaḥ /(KB_2,9.10) rātriḥ.śyāmaḥ / (agnihotra)(KB_2,9.11) sa.yo.mahā.rātre.juhoti /(KB_2,9.12) śyāmo.ha.asya.agnihotram.vikhidati /(KB_2,9.13) atha.yo.mahā.ahne.juhoti /(KB_2,9.14) śabalo.ha.asya.agnihotram.vikhidati / (agnihotra)(KB_2,9.15) tad.vai.khalu.yadā.eva.kadācana.juhuyāt /(KB_2,9.16) huta.samṛddhim.eva.upāsīta.iti.huta.samṛddham.eva.upāsīta.iti / (agnihotra)(KB_2,9.17) yad.darśa.pūrṇa.māsayor.upavasati /(KB_3,1.1) na.ha.vā.avratasya.devā.havir.aśnanti /(KB_3,1.2) tasmād.upavasati / (dpm)(KB_3,1.3) uta.me.devā.havir.aśnīyur.iti /(KB_3,1.4) pūrvām.paurṇamāsīm.upavased.iti.paiṅgyam /(KB_3,1.5) uttarām.iti.kauṣītakam / (dpm)(KB_3,1.6) yām.paryastamayam.utsarped.iti.sā.sthitiḥ /(KB_3,1.7) pūrvām.paurṇamāsīm.upavased.anirjñāya.purastād.amāvāsyāyām.candramasam / (dpm)(KB_3,1.8) yad.upavasati.tena.pūrvām.prīṇāti /(KB_3,1.9) yad.yajate.tena.uttarām /(KB_3,1.10) uttarām.upavaset / (dpm)(KB_3,1.11) uttarām.u.ha.vai.samudro.vijate.somam.anu.daivatam /(KB_3,1.12) etad.vai.deva.satyam.yac.candramāḥ /(KB_3,1.13) tasmād.uttarām.upavaset / (dpm)(KB_3,1.14) atha.yat.purastāt.sāmidhenīnām.japati /(KB_3,2.1) svastyayanam.eva.tat.kurute /(KB_3,2.2) hiṃkṛtya.sāmidhenīr.anvāha / (dpm)(KB_3,2.3) vajro.vai.hiṃkāraḥ /(KB_3,2.4) vajreṇa.eva.tad.yajamānasya.pāpmānam.hanti /(KB_3,2.5) trir.him.karoti / (dpm)(KB_3,2.6) trivṛd.vai.vajraḥ /(KB_3,2.7) vajram.eva.tad.abhisampādayati /(KB_3,2.8) etena.vai.devās.trivṛtā.vajreṇa.ebhyo.lokebhyo.asurān.anudanta / (dpm)(KB_3,2.9) tatho.eva.etad.yajamāna.etena.eva.trivṛtā.vajreṇa.ebhyo.lokebhyo.dviṣato.bhrātṛvyān.nudati / (dpm)(KB_3,2.10) ekādaśa.sāmidhenīr.anvāha /(KB_3,2.11) ekādaśa.akṣarā.vai.triṣṭup /(KB_3,2.12) traiṣṭubha.indraḥ /(KB_3,2.13) tad.ubhā.indrāgnī.āpnoti / (dpm)(KB_3,2.14) triḥ.prathamayā.trir.uttamayā.pañcadaśa.sampadyate /(KB_3,2.15) pañcadaśa.vai.pūrva.pakṣa.apara.pakṣayor.ahāni / (dpm)(KB_3,2.16) tat.sāmidhenībhiḥ.pūrva.pakṣa.apara.pakṣāv.āpnoti /(KB_3,2.17) atho.vajro.vai.sāmidhenyaḥ /(KB_3,2.18) pañcadaśo.vai.vajraḥ / (dpm)(KB_3,2.19) vajreṇa.eva.tad.yajamānasya.pāpmānam.hanti /(KB_3,2.20) yad.v.eva.triḥ.prathamām.triru.uttamām / (dpm)(KB_3,2.21) yajñasya.eva.tad.barsau.nahyati.sthemne.avisraṃsāya /(KB_3,2.22) tāsām.vai.trīṇi.ṣaṣṭi.śatāny.akṣarāṇām.bhavanti / (dpm)(KB_3,2.23) trīṇi.vai.ṣaṣṭi.śatāni.saṃvatsarasya.ahnām /(KB_3,2.24) tat.sāmidhenībhiḥ.saṃvatsarasya.ahāny.āpnoti / (dpm)(KB_3,2.25) tā.vai.gāyatryo.bhavanti /(KB_3,2.26) gāyatro.vā.agnir.gāyatrac.chandāḥ / (dpm)(KB_3,2.27) svena.eva.tat.chandasā.agnim.stauti /(KB_3,2.28) abhirūpā.bhavanti /(KB_3,2.29) yad.yajñe.abhirūpam.tat.samṛddham.yajñasya.eva.samṛddhyai / (dpm)(KB_3,2.30) uttamāyai.tṛtīye.vacane.praṇavena.nigadam.upasaṃdadhāti / (dpm)(KB_3,2.31) agne.mahān.asi.brāhmaṇa.bhārata.iti /(KB_3,3.1) agnir.vai.bharataḥ /(KB_3,3.2) sa.vai.devebhyo.havyam.bharati / (dpm)(KB_3,3.3) atha.yad.yajamānasya.ārṣeyam.āha /(KB_3,3.4) na.ha.vā.anārṣeyasya.devā.havir.aśnanti / (dpm)(KB_3,3.5) tasmād.asya.ārṣeyam.āha /(KB_3,3.6) atha.etam.pañcadaśa.padam.nigadam.upasaṃdadhāti / (dpm)(KB_3,3.9) eṣā.ha.vai.sāmidhenīnām.nivit /(KB_3,3.8) tasmāt.pañcadaśa.pado.bhavati /(KB_3,3.9) pañcadaśa.hi.sāmidhenyaḥ /(KB_3,3.10) sa.vā.acchandas.kṛto.bhavati / (dpm)(KB_3,3.11) dvayam.vā.idam.sarvam.chandas.kṛtam.ca.acchandas.kṛtam.ca /(KB_3,3.12) tena.sarveṇa.agnim.stavāni.iti / (dpm)(KB_3,3.13) tasya.sapta.padāni.samasya.avasyet /(KB_3,3.14) sapta.vai.chandāṃsi /(KB_3,3.15) sarveṣām.eva.chandasām.āptyai / (dpm)(KB_3,3.16) atha.catvāry.atha.catvāri /(KB_3,3.17) catuṣṭayam.vā.idam.sarvam /(KB_3,3.18) asya.eva.sarvasya.āptyai / (dpm)(KB_3,3.19) atha.yad.vyavagrāham.devatā.āvāhayati /(KB_3,3.20) nānā.hy.ābhyo.havīṃṣi.gṛhītāni.bhavanti / (dpm)(KB_3,3.21) tasmād.vyavagrāham.devatā.āvāhayati /(KB_3,3.22) atha.yad.agnim.agninā.āvāhayati / (dpm)(KB_3,3.23) eṣā.vā.agner.yajñiyā.tanūr.yā.asya.havya.vāṭ /(KB_3,3.24) sā.vā.asau.yad.ado.amuṣyād.ity.asya.upariṣṭād.divi.iva.bhāti.jyotir.iva / (dpm)(KB_3,3.25) tad.yad.āha.agnim.agna.āvaha.iti /(KB_3,3.26) tām.āvaha.ity.eva.tad.āha /(KB_3,3.27) atha.yad.devān.ājyapān.āvāhayati / (dpm)(KB_3,3.28) prayāja.anuyājāṃs.tad.āvāhayati /(KB_3,3.29) atha.yad.agnim.hotrāya.āvāhayati /(KB_3,3.30) sviṣṭakṛtam.tad.āvāhayati / (dpm)(KB_3,3.31) atha.yat.svam.mahimānam.āvāhayati /(KB_3,3.32) vāyum.tad.āvāhayati /(KB_3,3.33) vāyur.vā.agneḥ.svo.mahimā / (dpm)(KB_3,3.34) tena.hi.sampadya.mahimānam.gacchati /(KB_3,4.1) yad.v.eva.vācā.anvāha.vācā.yajati /(KB_3,4.2) tena.u.ha.eva.asya.svo.mahimā.iṣṭo.bhavati / (dpm)(KB_3,4.3) ā.ca.vaha.jātavedaḥ.suyujā.ca.yaja.ity.āha /(KB_3,4.4) āvaha.ca.jātavedo.devānt.sayujā.ca.devatā.yaja.ity.eva.enam.tad.āha / (dpm)(KB_3,4.5) atha.yat.parastāt.sāmidhenīnām.japati /(KB_3,4.6) vajro.vai.sāmidhenyaḥ /(KB_3,4.7) tam.eva.etat.śamayati.purastāc.ca.upariṣṭāc.ca /(KB_3,4.8) atha.yat.srug.ādāpanena.srucāv.ādāpayati / (dpm)(KB_3,4.9) deva.ratham.eva.tad.yunakti.devebhyo.haviḥ.pradāsyan /(KB_3,4.10) sa.etena.deva.rathena.svasti.svargaṃl.lokam.samaśnute /(KB_3,4.11) prayājān.yajati /(KB_3,4.12) ṛtavo.vai.prayājāḥ /(KB_3,4.13) ṛtūn.eva.tat.prīṇāti / (dpm)(KB_3,4.14) te.vai.pañca.bhavanti /(KB_3,4.15) tair.yat.kiṃca.pañca.vidham.adhidaivatam.adhyātmam.tat.sarvam.āpnoti / (dpm)(KB_3,4.16) samidho.yajati.vasantam.eva /(KB_3,4.17) vasante.vā.iḍam.sarvam.samidyate /(KB_3,4.18) tanūnapātam.yajati.gīṣmam.eva / (dpm)(KB_3,4.19) grīṣme.hi.tanvam.tapati /(KB_3,4.20) iḍo.yajati.varṣā.eva /(KB_3,4.21) varṣābhir.hi.īḍitam.anna.adyam.uttiṣṭhati / (dpm)(KB_3,4.22) barhir.yajati.śaradam.eva /(KB_3,4.23) śaradi.hi.barhiṣṭhā.oṣadhayo.bhavanti /(KB_3,4.24) svāhā.kṛtim.antam.yajati.hemantam.eva / (dpm)(KB_3,4.25) hemante.vā.idam.sarvam.svāhā.kṛtam /(KB_3,4.26) tad.āhur.yat.pañca.prayājāḥ.ṣaḍ.ṛtavaḥ.kvaitam.ṣaṣṭham.ṛtum.yajati.iti /(KB_3,4.27) yad.eva.caturthe.prayāje.samānayati.tad.enam.itareṣv.anuvibhajati / (dpm)(KB_3,4.28) atha.yad.uttame.prayāje.devatāḥ.samāvapati /(KB_3,5.1) prayāja.bhāja.eva.enās.tat.karoti /(KB_3,5.2) tad.yathā.agniḥ.sarveṣu.havihṣu.bhāgī.bhavati / (dpm)(KB_3,5.3) evam.tad.agner.bhāge.devatā.bhāginīḥ.karoti /(KB_3,5.4) na.atra.agnim.hotrād.ity.āha /(KB_3,5.5) paśavo.vai.prayājāḥ / (dpm)(KB_3,5.6) rudraḥ.sviṣṭakṛt /(KB_3,5.7) na.id.rudreṇa.yajamānasya.paśūn.prasajāni.iti /(KB_3,5.8) svāhā.devā.ājyapā.juṣāṇā.agna.ājyasya.vyantv.iti.ha.eka.āhuḥ / (dpm)(KB_3,5.9) na.tathā.kuryāt /(KB_3,5.10) ardham.ha.vai.yajñasya.ājyam.ardham.haviḥ /(KB_3,5.11) sa.yadd.ha.anyatarad.brūyāt / (dpm)(KB_3,5.12) ardham.ha.vai.yajñasya.samiṣṭam.syād.ardham.asamiṣṭam /(KB_3,5.13) tasmāt.svāhā.devā.ājyapā.juṣāṇā.agna.ājyasya.haviṣo.vyantv.ity.eva.brūyāt / (dpm)(KB_3,5.14) atha.yat.paurṇamāsyām.vārtraghnāv.ājya.bhāgau.bhavataḥ /(KB_3,5.15) paurṇamāsena.vā.indro.vṛtram.ahan / (dpm)(KB_3,5.16) atha.yad.amāvāsyāyām.vṛdhanvantau /(KB_3,5.17) kṣayam.vā.atra.candro.gacchati /(KB_3,5.18) tam.eva.etad.āpyāyayati.tam.vardhayati / (dpm)(KB_3,5.19) tau.vai.juṣāṇa.yājyau.bhavataḥ /(KB_3,6.1) samāna.haviṣau.hi.prayājair.bhavataḥ /(KB_3,6.2) atho.brahma.vai.juṣāṇaḥ / (dpm)(KB_3,6.3) brāhmaṇā.eva.tad.devebhyo.haviḥ.prayacchati /(KB_3,6.4) tau.vai.tribṛtau.bhavataḥ /(KB_3,6.5) ye.yajāmaho.nigado.vaṣaṭ.kāraḥ / (dpm)(KB_3,6.6) cakṣur.vā.ājya.bhāgau /(KB_3,6.7) trivṛd.vai.cakṣuḥ.śuklam.kṛṣṇam.lohitam.iti /(KB_3,6.8) tau.na.paśau.na.some.karoti / (dpm)(KB_3,6.9) paśunā.vai.cakṣuṣmān.adhvaraḥ /(KB_3,6.10) na.ic.catur.akṣam.bībhatsam.adhvaram.karavāṇi.iti / (dpm)(KB_3,6.11) atha.yadāvatyoṇ(?).hūtavatyaḥ.puronuvākyā.bhavanti /(KB_3,6.12) pravatyaḥ.prattavatyo.yājyāḥ /(KB_3,6.13) hūtvā.eva.tad.devebhyo.haviḥ.prayacchati / (dpm)(KB_3,6.14) tā.vai.gāyatrī.triṣṭubhau.bhavanti /(KB_3,6.15) brahma.vai.gāyatrī /(KB_3,6.16) kṣatram.triṣṭup / (dpm)(KB_3,6.19) brahma.kṣatrābhyām.eva.tad.devebhyo.haviḥ.prayacchati /(KB_3,6.20) ṛg.ante.vaṣaṭ.karoti /(KB_3,6.21) tathā.ha.asya.sarvā.yājyā.rūpavatyo.bhavanti /(KB_3,6.22) ṣaḍ.iti.vaṣaṭ.karoti /(KB_3,6.23) ṣaḍ.vā.ṛtavaḥ /(KB_3,6.24) ṛtūn.eva.tat.prīṇāti / (dpm)(KB_3,6.25) bārhata.rāthantaram.vaṣaṭ.kuryāt.purastād.dīrgham.upariṣṭādd.hrasvam /(KB_3,7.1) yadd.hrasvam.tad.rathantaram / (dpm)(KB_3,7.2) yad.dīrgham.tad.bṛhati /(KB_3,7.3) atho.iyam.vai.rathantaram.asau.bṛhat /(KB_3,7.4) anayor.eva.tat.pratitiṣṭhati / (dpm)(KB_3,7.5) atho.etāvān.vai.vāco.vikāraḥ /(KB_3,7.7) sarveṇa.eva.tad.vāco.vikāreṇa.devebhyo.haviḥ.prayacchati / (dpm)(KB_3,7.7) bhūr.bhuva.iti.purastād.ye.yajāmahasya.japati /(KB_3,7.8) vaṣaṭ.kṛtyā.anujapaty.ojaḥ.sahaḥ.saha.ojaḥ.svar.iti / (dpm)(KB_3,7.9) vajro.vai.vaṣaṭ.kāraḥ /(KB_3,7.10) tam.eva.etat.śamayati.purastāc.ca.upariṣṭāc.ca / (dpm)(KB_3,7.11) atho.ete.eva.vaṣaṭ.kārasya.prīyatame.tanū.yad.ojaś.ca.sahaś.ca /(KB_3,7.12) tābhyām.eva.enam.śamayati / (dpm)(KB_3,7.13) atha.yad.agnim.prathamam.devatānām.yajati /(KB_3,7.14) agnir.vai.devānām.mukham /(KB_3,7.15) mukhata.eva.tad.devān.prīṇāti / (dpm)(KB_3,7.17) atha.yat.paurṇamāsyām.agnīṣomau.yajati /(KB_3,7.17) agnīṣomau.vā.antar.vṛtra.āstām / (dpm)(KB_3,7.18) tāv.indro.na.aśaknod.abhi.vajram.prahartum /(KB_3,7.19) yad.upāṃśu.yajati.tena.somam.prīṇāti /(KB_3,7.22) yan.niruktam.tena.agnim / (dpm)(KB_3,7.23) atha.yad.amāvāsyāyām.indrāgnī.yajati /(KB_3,8.1) pratiṣṭhe.vā.indrāgnī.pratiṣṭhityā.eva / (dpm)(KB_3,8.2) atha.yat.samnayann.indram.yajati.mahā.indram.vā /(KB_3,8.3) etaj.jyotir.vā.amāvāsyā / (dpm)(KB_3,8.4) na.hy.atra.candro.dṛśyate /(KB_3,8.5) atha.yad.asamnayan.puroḍāśāv.antareṇa.upāṃśv.ājyasya.yajaty.ajāmitāyai / (dpm)(KB_3,8.6) atha.yat.samnayant.sānnāyyasya.antareṇa.upāṃśv.ājyasya.yajati.tasya.uktam.brāhmaṇam / (dpm)(KB_3,8.7) atha.yad.agnim.sviṣṭakṛtam.antato.yajati /(KB_3,8.8) eṣa.ha.vai.devebhyo.haviḥ.prayacchati / (dpm)(KB_3,8.9) yo.vā.annam.vibhajaty.antataḥ.sa.bhajate /(KB_3,8.10) atho.rudro.vai.sviṣṭakṛt / (dpm)(KB_3,8.11) anta.bhāg.vā.vā.eṣaḥ /(KB_3,8.12) tasmād.enam.antato.yajati /(KB_3,8.13) tasya.tac.chandasau.yājyā.puronuvākye.nigado.vyavaiti / (dpm)(KB_3,8.14) tena.ajāmi.bhavati /(KB_3,8.15) vaṣaṭ.kṛtyā.apa.upaspṛśati /(KB_3,8.16) śāntir.vai.bheṣajam.āpaḥ / (dpm)(KB_3,8.17) śāntir.eva.eṣā.bheṣajam.yajñe.kriyate /(KB_3,8.18) atha.yat.pradeśinyām.iḍāyāḥ.pūrvam.añjanam.adhara.oṣṭhe.nilimpate / (dpm)(KB_3,8.19) uttaram.uttara.oṣṭhe /(KB_3,8.20) ayam.vai.loko.adhara.oṣṭhaḥ /(KB_3,8.21) asau.lokaḥ.uttara.oṣṭhaḥ / (dpm)(KB_3,8.22) atha.yad.oṣṭhāv.antareṇa.tad.idam.antarikṣam /(KB_3,8.23) tad.yad.prāśnāti /(KB_3,8.24) imān.eva.tal.lokān.anusaṃtanvan.prīṇāti / (dpm)(KB_3,8.25) atha.yad.iḍām.upahvayate /(KB_3,9.1) sarveṣv.eva.tad.bhūteṣu.upahavam.icchate /(KB_3,9.2) atho.annam.vā.iḍā / (dpm)(KB_3,9.3) annam.eva.tad.ātman.dhatte /(KB_3,9.4) atho.paśavo.vā.iḍā /(KB_3,9.4) paśūnām.eva.āptyai / (dpm)(KB_3,9.6) tasyām.caturavān.iti /(KB_3,9.9) tathā.pañcapadī.bhavati /(KB_3,9.11) pañcapadā.paṅktiḥ / (dpm)(KB_3,9.12) pāṅkto.vai.yajño.yajñasya.eva.āptyai /(KB_3,9.13) atha.yaj.japena.utttara.iḍām.prāśnāti /(KB_3,9.14) brahma.vai.japaḥ / (dpm)(KB_3,9.15) brahmaṇā.eva.enām.tat.śamayati /(KB_3,9.16) atha.yad.adhvaryur.barhiṣadam.puroḍāśam.karoti / (dpm)(KB_3,9.17) pitṝn.eva.tat.prīṇāti /(KB_3,9.18) atha.yat.pavitravati.mārjayante /(KB_3,9.19) śāntir.vai.bheṣajam.āpaḥ / (dpm)(KB_3,9.20) śāntir.eva.eṣā.bheṣajam.yajñe.kriyate /(KB_3,9.21) atha.yad.anvāhāryam.āharanti / (dpm)(KB_3,9.22) etad.dakṣiṇau.vai.darśa.pūrṇa.māsau /(KB_3,9.23) tasmād.enam.āharanti /(KB_3,9.24) atha.yat.samidham.anumantrayate /(KB_3,9.25) idhmasya.vā.eṣā.eka.atiśiṣṭā.bhavati /(KB_3,9.26) tasmād.enām.anustauti / (dpm)(KB_3,9.27) atha.yat.trīn.anuyājān.yajait /(KB_3,10.1) tryo.vā.ime.lokāḥ /(KB_3,10.2) imān.eva.tal.lokān.āpnoti / (dpm)(KB_3,10.3) atha.yat.sarvam.uttamam.āha /(KB_3,10.4) pratiṣṭhā.vai.sviṣṭakṛt.pratiṣṭhityā.eva /(KB_3,10.5) atha.yat.sūkta.vākam.āha / (dpm)(KB_3,10.6) pratiṣṭhā.vai.sūkta.vākaḥ.pratiṣṭhityā.eva /(KB_3,10.7) atha.yad.dyāvā.pṛthivyoḥ.kīrtayati / (dpm)(KB_3,10.8) pratiṣṭhe.vai.dyāvā.pṛthivī.pratiṣṭhityā.eva /(KB_3,10.9) agnir.idam.havir.ajuṣata.iti.ha.eka.āhuḥ / (dpm)(KB_3,10.10) na.tathā.kuryāt /(KB_3,10.11) abhyāvartate.ha.asya.devatā.punar.yajña.iti.manvānā / (dpm)(KB_3,10.12) punar.me.haviḥ.pradāsyati.iti /(KB_3,10.13) sā.yajamānasya.āśiṣo.nivartayati.ya.idam.havir.ity.āha / (dpm)(KB_3,10.14) tasmādd.havir.ajuṣata.havir.ajuṣata.ity.eva.brūyāt /(KB_3,10.15) atho.yā.eva.etad.devatāḥ.purastād.yajati / (dpm)(KB_3,10.16) tābhir.eva.etad.antataḥ.pratitiṣṭhati /(KB_3,10.17) atha.yat.sūkta.vāke.yajamānasya.nāma.gṛhṇāti / (dpm)(KB_3,10.18) eṣa.ha.vai.daiva.ātmā.yajamānasya.yam.ṛtvijaḥ.saṃskurvanti /(KB_3,10.19) tasmād.asya.nāma.gṛhṇāti /(KB_3,10.20) atra.hi.jāyate / (dpm)(KB_3,10.21) uccair.gṛhṇīyād.yady.apy.ācāryaḥ.syāt /(KB_3,10.22) tathā.ha.yajamāno.aprācyāvuko.bhavati / (dpm)(KB_3,10.23) atha.pañca.āśiṣo.vadata.iḍāyām.tisras.tā.aṣṭau /(KB_3,10.24) etābhir.vai.devāḥ.sarvā.aṣṭīr.aśnuvata / (dpm)(KB_3,10.25) tatho.eva.etad.yajamāna.etābhir.eva.sarvā.aṣṭīr.aśnute /(KB_3,10.26) atha.barhiṣi.prāñcam.añjalim.nidhāya.japati.nama.upa.iti / (dpm)(KB_3,10.27) na.hi.namas.kāram.ati.devāḥ /(KB_3,10.28) atha.yat.śamyor.vākam.āha /(KB_3,10.29) pratiṣṭhā.vai.śamyor.vākaḥ.pratiṣṭhityā.eva / (dpm)(KB_3,10.30) atho.śamyur.ha.vai.bārhaspatyaḥ.sarvān.yajñān.śamayām.cakāra / (dpm)(KB_3,10.31) tasmāt.śamyor.vākam.āha /(KB_3,10.32) atha.yad.apa.upaspṛśati /(KB_3,10.33) śāntir.vai.bheṣajam.āpaḥ /(KB_3,10.34) śāntir.eva.eṣā.bheṣajam.yajñe.kriyate / (dpm)(KB_3,10.35) atha.yad.gārhapatye.patnī.samyājaiś.caranti /(KB_3,11.1) gārhapatya.bhājo.vai.patnyaḥ / (dpm)(KB_3,11.2) āhavanīya.bhāg.yajamānaḥ /(KB_3,11.3) tasmād.gārhapatye.patnī.samyājaiś.caranti / (dpm)(KB_3,11.4) te.vai.catvāro.bhavanti /(KB_3,11.5) ā.caturam.vai.dvandvam.mithunam.prajananam.prajātyai / (dpm)(KB_3,11.6) te.vā.upāṃśu.bhavanti /(KB_3,11.7) retaḥ.siktir.vai.patnī.samyājāḥ /(KB_3,11.8) upāṃśu.vai.retaḥ.sicyate / (dpm)(KB_3,11.9) abhirūpā.bhavanti /(KB_3,11.10) yad.yaje.abhirūpam.tat.samṛddham.yajñasya.eva.samṛddhyai / (dpm)(KB_3,11.11) atha.somam.tvaṣṭāram.devānām.patnīr.agnim.gṛhapatim.iti / (dpm)(KB_3,11.12) etā.ha.vai.devatā.mithunānām.īśate /(KB_3,11.13) tā.atra.prīṇanti /(KB_3,11.14) tā.asmai.prītā.mithunāni.dadhati / (dpm)(KB_3,11.15) somam.prathamam.yajati /(KB_3,12.1) retas.tat.siñcati /(KB_3,12.2) tvaṣṭāram.dvitīyam /(KB_3,12.3) tvaṣṭā.vai.retaḥ.ṣiktam.vikaroti /(KB_3,12.4) tataḥ.patnyaḥ / (dpm)(KB_3,12.5) patnī.samyājā.hy.ete /(KB_3,12.6) atha.yad.agnim.gṛhapatim.antato.yajati /(KB_3,12.7) etat.sviṣṭakṛto.vai.patnyaḥ / (dpm)(KB_3,12.8) tasmād.enam.antato.yajati /(KB_3,12.9) atha.ya.apa.upaspṛśati.tasya.uktam.brāhmaṇam / (dpm)(KB_3,12.10) atha.yad.ṛcam.japati.svastyayanam.eva.tat.kurute / (dpm)(KB_3,12.11) atha.yad.ilām.upahvayate.yan.mārjayate.yat.śamyor.vākam.āha.tasya.uktam.brāhmaṇam / (dpm)(KB_3,12.12) atha.yad.vede.patnīm.vācayati /(KB_3,12.13) vṛṣā.vai.vedaḥ /(KB_3,12.14) yoṣā.patnī / (dpm)(KB_3,12.15) mithunam.eva.tat.patnīṣu.dadhāti /(KB_3,12.16) tasmāt.patnī.veda.tṛṇāny.antara.ūrū.kurute / (dpm)(KB_3,12.17) atha.yad.vedam.stṛṇāti /(KB_3,12.18) tena.ha.asya.darśa.pūrṇa.māsau.saṃtatau.bhavataḥ / (dpm)(KB_3,12.19) atho.etena.eva.asya.agnihotram.stīrṇa.barhir.bhavati /(KB_3,12.20) atha.yad.veda.atiśeṣam.upatiṣṭhate / (dpm)(KB_3,12.21) āśiṣam.eva.tad.vadate /(KB_3,12.22) atha.yad.āhavanīyam.upatiṣṭhate /(KB_3,12.23) prītvā.eva.tad.deveṣv.antato.artham.vadate /(KB_3,12.24) atha.yad.apa.upaspṛśati /(KB_3,12.25) śāntir.vai.bheṣajam.āpaḥ /(KB_3,12.26) śāntir.eva.eṣā.bheṣajam.antato.yajñe.kriyate.antato.yajñe.kriyate / (dpm)(KB_3,12.27) anunirvāpyayā.vai.devā.asurān.apāghrata /(KB_4,1.1) tatho.eva.etad.yajamāno.anunirvāpyayā.eva.dviṣato.bhrātṛvyān.apahate / (vikṛti.iṣṭayah)(KB_4,1.2) sa.vā.indrāya.vimṛdha.ekādaśa.kapālam.puloḍāśam.nirvapati /(KB_4,1.3) indro.vai.mṛdhām.vihantā / (vikṛti.iṣṭayah)(KB_4,1.4) sa.eva.asya.mṛdho.vihanti /(KB_4,1.5) atho.āmāvāsyam.eva.etat.pratyāharati.yat.paurṇamāsyām.indram.yajati / (vikṛti.iṣṭayah)(KB_4,1.6) atra.saṃsthita.darśa.pūrṇa.māsau.yajamāno.yady.apara.pakṣe.bhaṅgam.nīyāt / (vikṛti.iṣṭayah)(KB_4,1.7) na.asya.yajña.vikarṣaḥ.syāt /(KB_4,1.8) atha.yad.amāvāsyāyām.aditim.yajati /(KB_4,1.9) yajñasya.eva.sabhāratāyai /(KB_4,1.10) sā.samyājyāto.vimṛdvatī.bhavati / (vikṛti.iṣṭayah)(KB_4,1.11) atha.ato.abhyuditāyāḥ /(KB_4,2.1) ehi.ha.vā.eṣa.yaja.pathāt /(KB_4,2.2) yasya.upavasathe.purastāc.candro.dṛśyate / (vikṛti.iṣṭayah)(KB_4,2.3) so.agnaye.dātre.aṣṭā.kapālam.puroḍāśam.nirvapati /(KB_4,2.4) agnir.vai.dātā / (vikṛti.iṣṭayah)(KB_4,2.5) sa.eva.asmai.yajñam.dadāti /(KB_4,2.6) indrāya.pradātre.sāyam.dohitam.dadhi /(KB_4,2.7) indro.vai.pradātā / (vikṛti.iṣṭayah)(KB_4,2.8) sa.eva.asmai.yajñam.prayacchati /(KB_4,2.9) viṣṇave.śipi.viṣṭāya.prātar.dohite.payasi.carum / (vikṛti.iṣṭayah)(KB_4,2.10) yajño.vai.viṣṇuḥ /(KB_4,2.11) sa.eva.asmai.yajñam.dadāti /(KB_4,2.12) tad.yad.etā.devatā.yāti / (vikṛti.iṣṭayah)(KB_4,2.13) na.id.yajña.pathād.ayāni.iti /(KB_4,2.14) tisṛdhanvam.dakṣiṇā /(KB_4,2.15) tat.svastyayanasya.rūpam / (vikṛti.iṣṭayah)(KB_4,2.16) atha.ato.abhyuddṛṣṭāyāḥ /(KB_4,3.1) ehi.ha.vā.eṣa.yajña.pathāt /(KB_4,3.2) yasya.upasavathe.paścāc.candro.dṛśyate / (vikṛti.iṣṭayah)(KB_4,3.3) so.agnaye.pathi.kṛte.aṣṭā.kapālam.puroḍāśam.nirvapati /(KB_4,3.4) agnir.vai.pakṣikṛt / (vikṛti.iṣṭayah)(KB_4,3.5) sa.eva.enam.yajña.patham.apipātayati /(KB_4,3.6) indrāya.vṛtraghna.ekādaśa.kapālam /(KB_4,3.7) indro.vai.vṛtrahā / (vikṛti.iṣṭayah)(KB_4,3.8) sa.eva.enam.punar.yajña.patham.apipātayati /(KB_4,3.9) vaiśvānarīyam.dvādaśa.kapālam / (vikṛti.iṣṭayah)(KB_4,3.10) asau.vai.vaiśvānaro.yo.asau.tapati /(KB_4,3.11) eṣa.eva.enam.punar.yajña.patham.apipātayati /(KB_4,3.12) tad.yad.etā.devatā.yajati / (vikṛti.iṣṭayah)(KB_4,3.13) na.id.yajña.pathād.ayāni.iti /(KB_4,3.14) daṇḍa.upānaham.dakṣiṇā /(KB_4,3.15) tad.abhayasya.rūpam / (vikṛti.iṣṭayah)(KB_4,3.16) atha.atho.dākṣāyaṇa.yajñasya /(KB_4,4.1) dākṣāyaṇa.yajñena.iṣyan.phālgunyām.paurṇamāsyām.prayuṅkte / (vikṛti.iṣṭayah)(KB_4,4.2) mukham.vā.etat.saṃvatsarasya.yat.phālgunī.paurṇamāsī /(KB_4,4.3) tasmāt.tasyām.adīkṣita.ayanāni.prayujyante / (vikṛti.iṣṭayah)(KB_4,4.4) atho.dakṣo.ha.vai.pārvatir.etena.yajñena.iṣṭvā.sarvān.kāmān.āpa /(KB_4,4.5) tad.yad.dākṣāyaṇa.yajñena.yajate / (vikṛti.iṣṭayah)(KB_4,4.6) sarveṣām.eva.kāmānām.āptyai /(KB_4,4.7) nāśane.kāmam.āpayīta /(KB_4,4.8) somam.rājānam.candramasam.bhakṣayāni.iti.manasā.dhyāyann.aśnīyāt / (vikṛti.iṣṭayah)(KB_4,4.9) tad.asau.vai.somo.rājā.vicakṣaṇaś.candramāḥ /(KB_4,4.10) tam.etam.apara.parkṣam.devā.abhiṣuṇvanti / (vikṛti.iṣṭayah)(KB_4,4.11) tad.yad.apara.pakṣam.dākṣāyaṇa.yajñasya.vratāni.caranti /(KB_4,4.12) devānām.api.soma.pītho.asāni.iti / (vikṛti.iṣṭayah)(KB_4,4.13) .atha.yad.upavasathe.agnīṣomīyam.ekādaśa.kapālam.puroḍāśam.nirvapati /(KB_4,4.14) ya.eva.asau.somasya.upavasathe.agnīṣomīyaḥ / (vikṛti.iṣṭayah)(KB_4,4.15) tam.eva.asya.tena.āpnoti /(KB_4,4.16) atha.yat.prātar.āmāvāsyena.yajate /(KB_4,4.17) aindram.vai.sutyam.ahaḥ / (vikṛti.iṣṭayah)(KB_4,4.18) tat.sutyam.ahar.āpnoti /(KB_4,4.19) atha.yad.amāvāsyāyā.upavasatha.aindrāgnam.dvādaśa.kapālam.puroḍāśam.nirvapati / (vikṛti.iṣṭayah)(KB_4,4.20) aindrāgnam.vai.sāmatas.tṛtīya.savanam /(KB_4,4.21) tat.tṛtīya.savanam.āpnoti / (vikṛti.iṣṭayah)(KB_4,4.22) atha.yan.maitrāvaruṇī.payasyā /(KB_4,4.23) maitrāvaruṇī.vā.anūbandhyā /(KB_4,4.24) tad.anūbandhyām.āpnoti / (vikṛti.iṣṭayah)(KB_4,4.25) sa.eṣa.somo.havir.yajñān.anupraviṣṭaḥ /(KB_4,4.26) tasmād.adīkṣito.dīṣkita.vrato.bhavati / (vikṛti.iṣṭayah)(KB_4,4.27) atha.ata.iḍādadhasya /(KB_4,5.1) iḍādadhena.iṣyann.etasyām.eva.paurṇamāsyām.prayuṅkte.tasyā.uktam.brāhmaṇam / (vikṛti.iṣṭayah)(KB_4,5.2) sa.eṣa.paśu.kāmasya.anna.adya.kāmasya.yajñaḥ /(KB_4,5.3) tena.paśu.kāmo.anna.adya.kāmo.yajeta / (vikṛti.iṣṭayah)(KB_4,5.4) tatra.tathā.eva.vratāni.carati /(KB_4,5.5) dākṣāyaṇa.yajñasya.hi.samāsaḥ /(KB_4,5.6) atha.ataḥ.sārvaseni.yajñasya / (vikṛti.iṣṭayah)(KB_4,5.7) sārvaseni.yajñena.iṣyann.etasyām.eva.paurṇamāsyām.prayuṅkte.tasyā.uktam.brāhmaṇam / (vikṛti.iṣṭayah)(KB_4,5.8) sa.eṣa.tu.stūrṣamāṇasya.yajñaḥ /(KB_4,5.9) sa.ya.icched.dviṣantam.bhrātṛvyam.stṛṇvīya.iti / (vikṛti.iṣṭayah)(KB_4,5.10) sa.etena.yajane.stṛṇute.ha /(KB_4,5.11) atha.ataḥ.śaunaka.yajñasya /(KB_4,5.12) śaunaka.yajñena.iṣyann.etasyām.eva.paurṇamāsyām.prayuṅkte.tasyā.uktam.brāhmaṇam / (vikṛti.iṣṭayah)(KB_4,5.13) sa.eṣa.prajāti.kāmasya.yajñaḥ /(KB_4,5.14) tena.prajāti.kāmo.yajeta /(KB_4,5.15) tad.yad.adhvaryur.havīṃṣi.prajanayati.tat.prajātyai.rūpam / (vikṛti.iṣṭayah)(KB_4,5.16) atha.ato.vasiṣṭha.yajñasya /(KB_4,6.1) vasiṣṭha.yajñena.iṣyan.phālgunyām.amāvāsyāyām.prayuṅkte / (vikṛti.iṣṭayah)(KB_4,6.2) brahma.vai.paurṇamāsī /(KB_4,6.3) kṣatram.amāvāsyā /(KB_4,6.4) kṣatram.iva.eṣa.yajñaḥ / (vikṛti.iṣṭayah)(KB_4,6.5) kṣatreṇa.śatrūnt.sahā.iti /(KB_4,6.6) vasiṣṭho.akāmayata.hata.putraḥ.prajāyena.prajayā.paśubhir.abhi.saudāsān.bhaveyam.iti / (vikṛti.iṣṭayah)(KB_4,6.7) sa.etam.yajña.kratum.apaśyad.vasiṣṭha.yajñam /(KB_4,6.8) tena.iṣṭvā.prājāyata.prajayā.paśubhir.abhi.saudāsān.abhavat / (vikṛti.iṣṭayah)(KB_4,6.9) tatho.eva.etad.yajamāno.yad.vasiṣṭha.yajñena.yajane /(KB_4,6.10) prajāyate.prajayā.paśubhir.abhi.dviṣato.bhrātṛvyān.bhavati / (vikṛti.iṣṭayah)(KB_4,6.11) atha.ataḥ.sākam.prasthāyyasya /(KB_4,6.12) sākam.prasthāyyena.iṣyann.etasyām.eva.amāvāsyāyām.prayuṅkte.tasyā.uktam.brāhmaṇam / (vikṛti.iṣṭayah)(KB_4,6.13) sa.eṣa.śraiṣṭhya.kāmasya.pauruṣa.kāmasya.yajñaḥ /(KB_4,6.14) tena.śraiṣṭhya.kāmaḥ.pauruṣa.kāmo.yajate / (vikṛti.iṣṭayah)(KB_4,6.15) tad.yat.sākam.sampratiṣṭhante /(KB_4,6.16) sākam.samprayajante /(KB_4,6.17) sākam.sambhakṣayante /(KB_4,6.18) tasmāt.sākam.prasthāyyaḥ / (vikṛti.iṣṭayah)(KB_4,6.19) atha.ato.munyayanasya /(KB_4,7.1) munyayanena.iṣyann.etasyām.eva.paurṇamāsyām.prayuṅkte.tasyā.uktam.brāhmaṇam / (vikṛti.iṣṭayah)(KB_4,7.2) sa.eṣa.sarva.kāmasya.yajñaḥ /(KB_4,7.3) tena.sarva.kāmo.yajeta /(KB_4,7.4) atha.atas.turāyaṇasya / (vikṛti.iṣṭayah)(KB_4,7.5) turāyaṇena.iṣyann.etasyām.eva.paurṇamāsyām.prayuṅkte.tasyā.uktam.brāhmaṇam / (vikṛti.iṣṭayah)(KB_4,7.6) sa.eṣa.svarga.kāmasya.yajñaḥ /(KB_4,7.7) brahmaṇā.eva.tad.ātmānam.samardhayati / (vikṛti.iṣṭayah)(KB_4,7.11) tāni.vai.trīṇi.havīṃṣi.bhavanti /(KB_4,7.12) trayo.vā.ime.lokāḥ /(KB_4,7.13) imān.eva.tal.lokān.āpnoti / (vikṛti.iṣṭayah)(KB_4,7.14) atha.ata.āgrayaṇasya /(KB_4,8.1) āgrayaṇena.anna.adya.kāmo.yajeta.varṣās.āgate.śyāmāka.sasye / (vikṛti.iṣṭayah)(KB_4,8.2) śyāmākān.uddhartava.āha /(KB_4,8.3) sā.yā.tasmin.kāle.amāvāsyā.upasampadyeta / (vikṛti.iṣṭayah)(KB_4,8.4) tayā.iṣṭvā.atha.etayā.iṣṭyā.yajeta /(KB_4,8.5) yadi.pauruṇamāsī /(KB_4,8.6) etayā.iṣṭvā.atha.paurṇamāsena.yajeta / (vikṛti.iṣṭayah)(KB_4,8.7) yady.u.nakṣatram.upepset /(KB_4,8.8) pūrva.pakṣe.nakṣatram.udīkṣya.yasmin.kalyāṇe.nakṣatre.kāmayeta.tasmin.yajeta / (vikṛti.iṣṭayah)(KB_4,8.9) tasyai.saptadaśa.sāmidhenyaḥ.sadvāntāv.ājya.bhāgau.virājau.samyājye.tasya.uktam.brāhmaṇam / (vikṛti.iṣṭayah)(KB_4,8.10) saumyaś.caruḥ /(KB_4,8.11) somo.vai.rājā.oṣadhīnām /(KB_4,8.12) tad.enam.svayā.diśā.prīṇāti / (vikṛti.iṣṭayah)(KB_4,8.13) atha.yan.madhu.parkam.dadāti /(KB_4,8.14) eṣa.hy.āraṇyānām.rasaḥ / (vikṛti.iṣṭayah)(KB_4,8.15) atha.vasanta.āgate.pakveṣu.veṇu.yaveṣu /(KB_4,9.1) veṇu.yavān.uddhartava.āha /(KB_4,9.2) tasyā.etad.eva.parva.etat.tantram.eṣā.devatā.eṣā.dakṣiṇā.etad.brāhmaṇam/ (vikṛti.iṣṭayah)(KB_4,9.3) tām.ha.eka.āgneyīm.vā.vāruṇīm.vā.prājāpatyām.vā.kurvanty.etat.tantrām.eva.etad.brāhmaṇām / (vikṛti.iṣṭayah)(KB_4,9.4) atha.vrīhi.sasye.vā.yava.sasye.vā.āgate /(KB_4,9.5) āgrayaṇīyān.uddhartava.āha / (vikṛti.iṣṭayah)(KB_4,9.6) tasyā.etad.eva.parva.etat.tantram /(KB_4,9.7) atha.yad.aindrāgno.dvādaśa.kapālaḥ / (vikṛti.iṣṭayah)(KB_4,9.8) indrāgnī.vai.devānām.mukham /(KB_4,9.9) mukhata.eva.tad.devān.prīṇāti / (vikṛti.iṣṭayah)(KB_4,9.10) atha.yad.vaiśvadevaś.caruḥ /(KB_4,9.11) ete.vai.sarve.devā.yad.viśve.devāḥ /(KB_4,9.12) sarveṣām.eva.devānām.prītyai / (vikṛti.iṣṭayah)(KB_4,9.13) atha.yad.dyāvā.pṛthivīya.eka.kapālaḥ /(KB_4,9.14) dyāvā.pṛthivī.vai.sasyasya.sādhayitryai / (vikṛti.iṣṭayah)(KB_4,9.15) pratiṣṭhā.pṛthivī.odmnā.asāv.anuveda.(?) /(KB_4,9.16) tad.yad.etā.devatā.yajati /(KB_4,9.17) etābhir.devatābhiḥ.śāntam.annam.atsyāmi.iti / (vikṛti.iṣṭayah)(KB_4,9.18) atha.ya.prathajam.gām.dadāti /(KB_4,10.1) pathama.karma.hy.etat /(KB_4,10.2) yady.etasyai.glāyāt / (vikṛti.iṣṭayah)(KB_4,10.3) paurṇamāsam.vā.amāvāsyam.vā.haviṣ.kurvīta.navānām.ubhayasya.āptyai / (vikṛti.iṣṭayah)(KB_4,10.4) api.vā.paurṇamāse.vā.amāvāsye.vā.havīṃṣy.anuvartayed.devatānām.aparihāṇāya / (vikṛti.iṣṭayah)(KB_4,10.5) api.vā.yavāg.vā.eva.sāyam.prātar.agnihotram.juhuyān.navānām.ubhayasya.āptyai / (vikṛti.iṣṭayah)(KB_4,10.6) api.vā.sthālī.pākam.eva.gārhapatye.śrapayitvā.navānām.etābhya.āgrayaṇa.devatābhya.āhavanīye.juhuyāt.sviṣṭakṛc.caturthībhyo.amuṣyai.svāhā.amuṣyai.svāhā.iti.devatānām.aparihāṇāya / (vikṛti.iṣṭayah)(KB_4,10.7) api.vā.agnihotrīm.eva.navān.ādayitvā.tasyai.dugdhena.sāyam.prātar.agnihotram.juhuyād.ubhayasya.āptyai / (vikṛti.iṣṭayah)(KB_4,10.8) eta.etāvantaḥ.pātāḥ /(KB_4,10.9) teṣām.yena.kāmayeta.tena.yajeta / (vikṛti.iṣṭayah)(KB_4,10.10) trihavis.tu.sthitā /(KB_4,10.11) trayo.vā.ime.lokāḥ /(KB_4,10.12) imān.eva.tal.lokān.āpnoti.imān.eva.tal.lokān.āpnoti / (vikṛti.iṣṭayah)(KB_4,10.13) atha.ataś.cāturmāsyānām /(KB_5,1.1) cāturmāsyāni.prayuñjānaḥ.phālgunyām.paurṇamāsyām.prayuṅkte / (cāturmāsya)(KB_5,1.2) mukham.vā.etat.saṃvatsarasya.yat.phālgunī.paurṇamāsī /(KB_5,1.3) mukham.uttare.phalgū / (cāturmāsya)(KB_5,1.4) puccham.pūrve /(KB_5,1.5) tad.yathā.pravṛttasya.antau.sametau.syātām /(KB_5,1.6) evam.eva.etau.saṃvatsarasya.antau.sametau / (cāturmāsya)(KB_5,1.7) tad.yat.phālgunyām.paurṇamāsyām.vaiśvadevena.yajeta /(KB_5,1.8) mukhata.eva.tas.saṃvatsaram.prīṇāti / (cāturmāsya)(KB_5,1.9) atho.bhaiṣajya.yajñā.vā.ete.yac.cāturmāsyāni /(KB_5,1.10) tasmād.ṛtu.saṃdhiṣu.prayujyante / (cāturmāsya)(KB_5,1.11) ṛtu.saṃdhiṣu.hi.vyādhir.jāyate /(KB_5,1.12) tāni.vā.aṣṭau.havīṃṣi.bhavanti / (cāturmāsya)(KB_5,1.13) aṣṭau.vai.catasṛṇām.paurṇamāsīnām.havīṃṣi.bhavanti /(KB_5,1.14) catasṛṇām.vai.paurṇamāsīnām.vaiśvadevam.samāsaḥ / (cāturmāsya)(KB_5,1.15) atha.yad.agnir.mathyate /(KB_5,1.16) prajāpatir.vai.vaiśvadevam /(KB_5,1.17) tasmād.etam.daivam.garbham.prajanayanti / (cāturmāsya)(KB_5,1.18) atha.yat.saptadaśa.sāmidhenyaḥ.sadvantāv.ājya.bhāgau.virājau.samyājye.tasya.uktam.brāhmaṇam / (cāturmāsya)(KB_5,1.19) atha.yan.nava.prayājā.nava.anuyājā.aṣṭau.havīṃṣi.vājinam.navamam /(KB_5,1.20) tan.nakṣatriyām.virājam.āpnoti / (cāturmāsya)(KB_5,1.21) atha.yad.agnīṣomau.prathamau.devatānām.yajati /(KB_5,2.1) dārśapaurṇamāsike.vā.ete.devate / (cāturmāsya)(KB_5,2.2) tasmād.enau.prathamau.yajati /(KB_5,2.3) atha.yat.savitāram.yajati /(KB_5,2.4) savitā.vai.prasavānām.īśe / (cāturmāsya)(KB_5,2.5) savitṛ.prasūtatāyai /(KB_5,2.6) atha.yat.sarasvatīm.yajati /(KB_5,2.7) vāg.vai.sarasvatī / (cāturmāsya)(KB_5,2.8) vācam.eva.tat.prīṇāti /(KB_5,2.9) atha.yat.pūṣaṇam.yajati /(KB_5,2.10) asau.vai.pūṣā.yo.asau.tapati / (cāturmāsya)(KB_5,2.11) etam.eva.ta.prīṇāti /(KB_5,2.12) atha.yan.marutaḥ.sva.tavaso.yajati /(KB_5,2.13) ghorā.vai.marutaḥ.sva.tavasaḥ / (cāturmāsya)(KB_5,2.14) bhaiṣajyam.eva.tat.kurute /(KB_5,2.15) atha.yad.vaiśvadevī.payasyā /(KB_5,2.16) ete.vai.sarve.devā.yad.viśve.devāḥ / (cāturmāsya)(KB_5,2.17) sarveṣām.eva.devānām.prītyai /(KB_5,2.18) atha.yad.dyāvā.pṛthivīya.eka.kapālaḥ /(KB_5,2.19) pratiṣṭhe.vai.dyāvā.pṛthivī.pratiṣṭhityā.eva / (cāturmāsya)(KB_5,2.20) atha.yat.prathamajam.gām.dadāti /(KB_5,2.21) prathama.karma.hy.etat /(KB_5,2.22) atha.yat.purastād.vā.upariṣṭād.vā.śamyor.vākasyān.āvāhitān.vājino.yajati / (cāturmāsya)(KB_5,2.23) deva.aśvā.vai.vājinaḥ /(KB_5,2.24) tān.eva.tat.prīṇāti /(KB_5,2.25) atra.devāḥ.sa.aśvāḥ.prītā.bhavanti / (cāturmāsya)(KB_5,2.26) atho.ṛtavo.vai.vājinaḥ /(KB_5,2.27) ṛtūn.eva.tat.prīṇāti /(KB_5,2.28) atha.yat.parastāt.paurṇamāsena.yajate /(KB_5,2.29) tathā.ha.asya.pūrva.pakṣe.vaiśvadevena.iṣṭam.bhavati / (cāturmāsya)(KB_5,2.30) vaiśvadevena.vai.prajāpatiḥ.prajā.asṛjata /(KB_5,3.1) tāḥ.sṛṣṭā.aprasūtā.varuṇasya.yavān.jakṣuḥ /(KB_5,3.2) tā.varuṇo.varuṇa.pāśaiḥ.pratyamuñcat / (cāturmāsya)(KB_5,3.3) tāḥ.prajāḥ.prajāpatim.pitaram.etya.upādhāvan /(KB_5,3.4) upa.tam.yajña.kratum.jānīhi.yena.iṣṭvā.varuṇa.pāśebhyaḥ.sarvasmāc.ca.pāpmanaḥ.sampramucyemahi.iti / (cāturmāsya)(KB_5,3.5) tata.etam.prajāpatir.yajña.kratum.apaśyad.varuṇa.praghāsān /(KB_5,3.6) tam.āharat.tena.ayajata / (cāturmāsya)(KB_5,3.7) tena.iṣṭvā.varuṇam.aprīṇāt /(KB_5,3.8) sa.prīto.varuṇo.varuṇa.pāśebhyaḥ.sarvasmāc.ca.pāpmanaḥ.prajāḥ.prāmuñcat / (cāturmāsya)(KB_5,3.9) pra.ha.vā.asya.prajā.varuṇa.pāśebhyaḥ.sarvasmāc.ca.pāpmanaḥ.sampramucyate.ya.evam.veda / (cāturmāsya)(KB_5,3.10) atha.yad.agnim.praṇayanti /(KB_5,4.1) yam.eva.amum.vaiśvadeve.manthanti /(KB_5,4.2) tam.eva.tat.praṇayanti / (cāturmāsya)(KB_5,4.3) atha.yan.mathyate.tasya.uktam.brāhmaṇam /(KB_5,4.4) atha.yat.saptadaśa.sāmidhenyaḥ.sadvantāv.ājya.bhāgau.virājau.samyājye.tasya.uktam.brāhmaṇam / (cāturmāsya)(KB_5,4.5) atha.yan.nava.prayājā.nava.anuyājā.nava.etāni.havīṃṣi /(KB_5,4.6) tan.nakṣatriyām.virājam.āpnoti / (cāturmāsya)(KB_5,4.7) samānāni.pañca.saṃcarāṇi.havīṃṣi.bhavanti.pauṣṇa.antāni.vaiśvadevikāni / (cāturmāsya)(KB_5,4.8) teṣām.uktam.brāhmaṇam /(KB_5,4.9) atha.yad.aindrāgno.dvādaśa.kapālaḥ /(KB_5,4.10) pratiṣṭhe.vā.indrāgnī.pratiṣṭhityā.eva / (cāturmāsya)(KB_5,4.11) atho.madhyastho.vā.indraḥ /(KB_5,5.1) tasmād.enam.madhyato.yajati /(KB_5,5.2) atha.yad.vāruṇī.payasyā / (cāturmāsya)(KB_5,5.3) indro.vai.varuṇaḥ /(KB_5,5.4) sa.u.vai.payo.bhojanaḥ /(KB_5,5.5) tasmād.vāruṇī.payasyā / (cāturmāsya)(KB_5,5.6) atha.yan.mārutī.payasyā /(KB_5,5.7) apsu.vai.marutaḥ.śritāḥ /(KB_5,5.8) tasmād.enān.payasyā.yajati / (cāturmāsya)(KB_5,5.9) āpo.hi.payaḥ /(KB_5,5.10) atho.indrasya.vai.marutaḥ /(KB_5,5.11) aindram.payaḥ /(KB_5,5.12) tasmān.mārutī.payasyā / (cāturmāsya)(KB_5,5.13) atha.yat.kāya.eka.kapālaḥ /(KB_5,5.14) prajāpatir.vai.kaḥ /(KB_5,5.15) tam.eva.tat.prīṇāti / (cāturmāsya)(KB_5,5.16) atho.sukhasya.eva.etan.nāmadheyam.kam.iti /(KB_5,5.17) sukham.eva.tad.ātman.dhatte / (cāturmāsya)(KB_5,5.18) atha.yan.mithunau.gāvau.dadāti /(KB_5,5.19) tat.prajātyai.rūpam /(KB_5,5.20) atha.yad.vājino.yajati / (cāturmāsya)(KB_5,5.21) teṣām.uktam.brāhmaṇam /(KB_5,5.22) atha.yad.apsu.varuṇam.yajati /(KB_5,5.23) sva.eva.enam.tad.āyatane.prīṇāti / (cāturmāsya)(KB_5,5.24) atha.yat.parastāt.paurṇamāsena.yajate /(KB_5,5.25) tathā.ha.asya.pūrva.pakṣe.varuṇa.praghāsair.iṣṭam.bhavati / (cāturmāsya)(KB_5,5.26) aindro.vā.eṣa.yajña.kratur.yat.sākamedhāḥ /(KB_5,6.1) tad.yathā.mahā.rājaḥ.purastāt.senānīkāni.pratyūhya.abhayam.panthānam.anviyāt / (cāturmāsya)(KB_5,6.2) evam.eva.etat.purastād.devatā.yajati /(KB_5,6.3) tad.yathā.adaḥ.somasya.mahā.vratam / (cāturmāsya)(KB_5,6.4) evam.eva.etad.iṣṭi.mahā.vratam /(KB_5,6.5) atha.yad.agnim.anīkavantam.prathamam.devatānām.yajati / (cāturmāsya)(KB_5,6.6) agnir.vai.devānām.mukham /(KB_5,6.7) mukhata.eva.tad.devān.prīṇāti /(KB_5,6.8) atha.yan.madhyaṃdine.marutaḥ.sāṃtapanāt.yajati / (cāturmāsya)(KB_5,6.9) madhyaṃdine.vai.saṃtapati /(KB_5,6.10) tasmān.madhyaṃdine.marutaḥ.sāṃtapanān.yajati / (cāturmāsya)(KB_5,6.11) atho.indrasya.vai.marutaḥ /(KB_5,6.12) aindro.madhyaṃdinaḥ /(KB_5,6.13) tasmān.madhyaṃdine.marutaḥ.sāṃtapanān.yajati / (cāturmāsya)(KB_5,6.14) atha.yat.sāyam.gṛha.medhīyena.caranti /(KB_5,6.15) puṣṭi.karma.vā.etad.yad.gṛha.medhīyaḥ / (cāturmāsya)(KB_5,6.16) sāyam.poṣaḥ /(KB_5,6.17) tasmāt.poṣavantāv.ājya.bhāgau.bhavataḥ /(KB_5,6.18) yajamānam.eva.tat.poṣayati / (cāturmāsya)(KB_5,6.19) atha.yat.prātaḥ.pūrṇa.darveṇa.caranti /(KB_5,6.20) pūrve.dyuḥ.karmaṇā.eva.etat.prātaḥ.karma.upasaṃtanoti / (cāturmāsya)(KB_5,6.21) atha.ya.marutaḥ.krīḍino.yajati /(KB_5,7.1) indrasya.vai.marutaḥ.krīḍinaḥ /(KB_5,7.2) tasmād.enān.indreṇa.upasaṃhitān.yajati / (cāturmāsya)(KB_5,7.3) atha.yan.mahā.indram.antato.yajati /(KB_5,7.4) antam.vai.śreṣṭhī.bhajate /(KB_5,7.5) tasmād.enam.antato.yajati / (cāturmāsya)(KB_5,7.6) atha.yad.agnim.praṇayanti.yan.mathyate.tasya.uktam.brāhmaṇam /(KB_5,7.7) atha.yat.saptadaśa.sāmidhenyaḥ.sadvantāv.ājya.bhāgau.virājau.samyājye.tasya.uktam.brāhmaṇam / (cāturmāsya)(KB_5,7.8) atha.yan.nava.prayājā.nava.anuyājā.aṣṭau.havīṃṣi.sviṣṭakṛn.navamaḥ / (cāturmāsya)(KB_5,7.9) tan.nakṣatriyām.virājam.āpnoti /(KB_5,7.10) samānāni.ṣaṭ.saṃcarāṇi.havīṃṣi.bhavanty.aindrāgna.antāni.vāruṇa.praghāsikāni / (cāturmāsya)(KB_5,7.11) teṣām.uktam.brāhmaṇam /(KB_5,7.12) atha.yan.mahā.indram.yajati.tasya.uktam.brāhmaṇam / (cāturmāsya)(KB_5,7.13) atha.yad.vaiśva.karmaṇa.eka.kapālaḥ /(KB_5,7.14) asau.vai.viṣva.karmā.yo.asau.tapati / (cāturmāsya)(KB_5,7.15) etam.eva.tat.prīṇāti /(KB_5,7.16) atha.yad.ṛṣabham.dadāti /(KB_5,7.17) aindro.hi.yajña.kratuḥ / (cāturmāsya)(KB_5,7.18) atha.yad.apara.ahṇe.pitṛ.yajñena.caranti /(KB_5,8.1) apakṣaya.bhājau.vai.pitaraḥ /(KB_5,8.2) tasmād.apara.ahṇe.pitṛ.yajñena.caranti / (cāturmāsya)(KB_5,8.3) tad.āhur.yad.apara.pakṣa.bhājaḥ.pitaro.atha.kasmād.etān.pūrva.pakṣe.yajanti.iti / (cāturmāsya)(KB_5,8.4) daivā.vā.ete.pitaraḥ /(KB_5,8.5) tasmād.enān.pūrva.pakṣe.yajanti /(KB_5,8.6) atha.yad.ekām.sāmidhenīm.anvāha / (cāturmāsya)(KB_5,8.7) sakṛd.iva.vai.pitaraḥ /(KB_5,8.8) tasmād.ekām.sāmidhenīm.anvāha /(KB_5,8.9) sā.vā.anuṣṭub.bhavati / (cāturmāsya)(KB_5,8.10) vāg.anuṣṭup /(KB_5,8.11) parāñca.u.vai.pitaraḥ /(KB_5,8.12) tān.eva.etad.vācā.anuṣṭubhā.āgamayati / (cāturmāsya)(KB_5,8.13) atha.yad.yajamānasya.ārṣeyam.na.āha /(KB_5,8.14) na.id.yajamānam.pravṛṇajāni.iti / (cāturmāsya)(KB_5,8.15) atha.etam.nigadam.anvāha.tasya.uktam.brāhmaṇam /(KB_5,8.16) atha.yat.somam.pitṛmantam.pitṝn.vā.somavataḥ.pitṝn.barhiṣadaḥ.pitṝn.agniṣv.āttān.ity.āvāhayati / (cāturmāsya)(KB_5,8.17) daivā.vā.ete.pitaraḥ /(KB_5,8.18) tasmād.enān.āvāhayati /(KB_5,8.19) atha.yad.agnim.kavya.vāhanam.āvāhayati / (cāturmāsya)(KB_5,8.20) etat.sviṣṭakṛto.vai.pitaraḥ /(KB_5,8.21) tasmād.enam.āvāhayati /(KB_5,8.22) na.ha.eke.svam.mahimānam.āvāhayanti.yajamānasya.eṣa.mahimā.iti.vadantaḥ / (cāturmāsya)(KB_5,8.23) āvāhayed.iti.tv.eva.sthitam /(KB_5,8.24) agner.hy.eva.eṣa.mahimā /(KB_5,8.25) atha.yat.prayāja.anuyājebhyo.barhiṣmantā.utsṛjati / (cāturmāsya)(KB_5,8.26) prajā.vai.barhiḥ /(KB_5,8.27) tena.prajām.pravṛṇajāni.iti /(KB_5,8.28) te.vai.ṣaḍ.bhavanti /(KB_5,8.29) ṣaḍ.vā.ṛtavaḥ / (cāturmāsya)(KB_5,8.30) ṛtavaḥ.pitaraḥ /(KB_5,8.31) pitṝn.eva.tat.prīṇāti /(KB_5,8.32) atha.yaj.jīvanavantāv.ājya.bhāgau.bhavataḥ / (cāturmāsya)(KB_5,8.33) yajamānam.eva.taj.jīvayati /(KB_5,8.34) atha.yat.tisras.tisra.eka.ekasya.haviṣo.bhavanti / (cāturmāsya)(KB_5,8.35) trīṇi.vai.havīṃṣi.bhavanti /(KB_5,8.36) teṣām.samavadyati /(KB_5,8.37) tasmāt.tisras.tisra.eka.ekasya.haviṣo.bhavanti / (cāturmāsya)(KB_5,8.38) atho.deva.karmaṇā.eva.etat.pitṛ.karma.vyāvartayati /(KB_5,8.39) atho.parām.u.vai.parāvatam.pitaro.gatāḥ /(KB_5,8.40) āhvayaty.eva.enān.prathamayā / (cāturmāsya)(KB_5,8.41) dvitīyayā.āgamayati /(KB_5,8.42) pra.eva.tṛtīyayā.yacchati / (cāturmāsya)(KB_5,8.43) atha.yad.agnim.kavya.vāhanam.antato.yajati /(KB_5,9.1) etat.sviṣṭakṛto.vai.pitaraḥ /(KB_5,9.2) tasmād.enam.antato.yajati / (cāturmāsya)(KB_5,9.3) atha.yad.apa.upaspṛśati.tasya.uktam.brāhmaṇam /(KB_5,9.4) atha.yad.iḍām.upahūya.avaghrāya.na.prāśnanti / (cāturmāsya)(KB_5,9.5) paśavo.vai.iḍā /(KB_5,9.6) na.id.yajamānasya.paśun.pravṛṇajāni.iti /(KB_5,9.7) atha.yad.adhvaryuḥ.pitṛbhyo.dadāti / (cāturmāsya)(KB_5,9.8) pitṝn.eva.tat.prīṇāti /(KB_5,9.9) atha.yat.pavitravati.mārjayante.tasya.uktam.brāhmaṇam / (cāturmāsya)(KB_5,9.10) atha.yad.ṛcam.japanti.svastyayanam.eva.tat.kurvate /(KB_5,9.11) atha.yad.udañcaḥ.paretya.gārhapatyā.āhavanīyā.upatiṣṭhante / (cāturmāsya)(KB_5,9.12) prītvā.eva.tad.deveṣv.antatato.artham.vadante /(KB_5,9.13) atho.dakṣiṇā.saṃstho.vai.pitṛ.yajñaḥ / (cāturmāsya)(KB_5,9.14) tam.eva.etad.udak.saṃstham.kurvanti /(KB_5,9.15) atha.yat.prāñca.upaniṣkramya.ādityam.upatiṣṭhante / (cāturmāsya)(KB_5,9.16) deva.loko.vā.ādityaḥ /(KB_5,9.17) pitṛ.lokaḥ.pitaraḥ /(KB_5,9.18) deva.lokam.eva.tat.pitṛ.lokād.abhyutkrāmanti / (cāturmāsya)(KB_5,9.19) atha.yat.sūkta.vāke.yajamānasya.nāma.na.gṛhṇāti /(KB_5,9.20) na.id.yajamānam.pravṛṇajāni.iti / (cāturmāsya)(KB_5,9.21) atha.yat.patnī.samyājair.na.caranti /(KB_5,9.22) na.it.patnyaḥ.pravṛṇajāma.iti / (cāturmāsya)(KB_5,9.23) atha.yad.udañcaḥ.paretya.tryambakaiś.caranti /(KB_5,9.24) rudram.eva.tat.svāyām.diśi.prīṇanti / (cāturmāsya)(KB_5,9.25) atho.dakṣiṇā.saṃstho.vai.pitṛ.yajñaḥ /(KB_5,9.26) tam.eva.etad.udak.saṃstham.kurvanti / (cāturmāsya)(KB_5,9.27) atha.yad.antata.iṣṭvā.iṣṭyā.yajate /(KB_5,9.28) etat.saṃsthā.vai.sākamedhāḥ / (cāturmāsya)(KB_5,9.29) tasmād.antata.iṣṭvā.iṣṭyā.yajate /(KB_5,9.30) atha.yat.parastāt.paurṇamāsena.yajate / (cāturmāsya)(KB_5,9.31) tathā.ha.asya.pūrva.pakṣe.sākamedhair.iṣṭam.bhavati / (cāturmāsya)(KB_5,9.32) trayodaśam.vā.etan.māsam.āpnoti.yat.śunāsīryeṇa.yajate /(KB_5,10.1) etāvān.vai.saṃvatsaro.yad.eṣa.trayodaśo.māsaḥ / (cāturmāsya)(KB_5,10.2) tad.atra.eva.sarvaḥ.saṃvatsara.āpto.bhavati /(KB_5,10.3) atha.yat.śunāsīrau.yajati / (cāturmāsya)(KB_5,10.4) śāntir.vai.bheṣajam.śunā.sīrau /(KB_5,10.5) śāntir.eva.eṣā.bheṣajam.antato.yajñe.kriyate / (cāturmāsya)(KB_5,10.6) sa.yady.agnir.mathyate.yad.vaiśvadevasya.tantram.tat.tantram /(KB_5,10.7) yady.u.na.mathyate.paurṇamāsam.eva.tantram.bhavati / (cāturmāsya)(KB_5,10.8) pratiṣṭhā.vai.paurṇamāsam.pratiṣṭhityā.eva /(KB_5,10.9) atha.yat.saptadaśa.sāmidhenyaḥ.sadvantāv.ājya.bhāgau.virājau.samyājye.tasya.uktam.brāhmaṇam / (cāturmāsya)(KB_5,10.10) atha.yan.nava.prayājā.nava.anuyājā.aṣṭau.havīṃṣi.sviṣṭakṛn.navamaḥ / (cāturmāsya)(KB_5,10.11) tan.nakṣatriyām.virājam.āpnoti /(KB_5,10.12) samānāni.tv.eva.pañca.saṃcarāṇi.havīṃṣi.bhavanti.pauṣṇa.antāi.vaiśvadekikāni /(KB_5,10.13) teṣām.uktam.brāhmaṇam / (cāturmāsya)(KB_5,10.14) atha.yat.śunā.sīrau.yajati /(KB_5,10.15) tayor.uktam.brāhmaṇam /(KB_5,10.16) atha.yad.vāyum.yajati /(KB_5,10.17) prāṇo.vai.vāyuḥ / (cāturmāsya)(KB_5,10.18) prāṇam.eva.tad.ātman.dhatte /(KB_5,10.19) atha.yat.saurya.eka.kapālaḥ /(KB_5,10.20) asau.vai.sūryo.yo.asau.tapati / (cāturmāsya)(KB_5,10.21) etam.eva.tat.prīṇāti /(KB_5,10.22) atha.yat.śvetā.dakṣiṇā /(KB_5,10.23) etam.eva.tat.prīṇāti / (cāturmāsya)(KB_5,10.24) etasya.eva.tad.rūpam.kriyate /(KB_5,10.25) atha.yat.prāyaś.citta.pratinidhīn.kurvanti.yad.āhutīr.juhvati / (cāturmāsya)(KB_5,10.26) svastyayanam.eva.tat.kurvate /(KB_5,10.27) yajñasya.eva.śāntyai /(KB_5,10.28) yajamānasya.ca.bhiṣajyāyai / (cāturmāsya)(KB_5,10.29) atha.yat.svair.agnibhir.yajamānam.saṃskurvanti /(KB_5,10.30) deva.ratho.va.agnayaḥ / (cāturmāsya)(KB_5,10.31) deva.ratha.eva.enam.tat.samāropayanti /(KB_5,10.32) sa.etena.deva.rathena.svargaṃl.lokam.eti /(KB_5,10.33) sukṛtām.yatra.lokaḥ.sukṛtām.yatra.lokaḥ / (cāturmāsya)(KB_5,10.34) prajāpatiḥ.prajāti.kāmas.tapo.atapyata /(KB_6,1.1) tasmāt.taptāt.pañca.ajāyanta / (zūlagava: brahmatva)(KB_6,1.2) aghir.vāyur.ādityaś.candramā.uṣāḥ.pañcamī /(KB_6,1.3) tān.abravīd.yūyam.api.tapyadhvam.iti /(KB_6,1.4) te.adīkṣanta / (zūlagava: brahmatva)(KB_6,1.5) tān.dīkṣitāṃs.tepānān.uṣāḥ.prājāpatya.apsaro.rupam.kṛtvā.purastāt.pratyudait / (zūlagava: brahmatva)(KB_6,1.6) tasyām.eṣām.manaḥ.samapatat /(KB_6,1.7) te.reto.asiñcanta /(KB_6,1.8) te.prajāpatim.pitaram.ity.abruvan / (zūlagava: brahmatva)(KB_6,1.9) reto.vā.asicāmahai.tan.no.māmuyā.bhūd.iti /(KB_6,1.10) sa.prajāpatir.hiraṇmayam.camasam.akarod.iṣu.mātram.ūrdhvam.evam.tiryañcam / (zūlagava: brahmatva)(KB_6,1.11) tasminn.enat.samasiñcat /(KB_6,1.12) tata.udatiṣṭhat.sahasra.akṣaḥ.sahasra.pāt / (zūlagava: brahmatva)(KB_6,1.13) sahasreṇa.pratihitābhiḥ /(KB_6,1.14) sa.prajāpatim.pitaram.abhyāyacchat /(KB_6,1.15) tam.abravīt.kathā.mā.abhyāyacchasi.iti / (zūlagava: brahmatva)(KB_6,1.16) nāma.me.kurv.ity.abravīt /(KB_6,1.17) na.vā.idam.avihitena.nāmnā.annam.atsyāmi.iti / (zūlagava: brahmatva)(KB_6,1.18) sa.vai.tvam.ity.abravīd.bhava.eva.iti /(KB_6,2.1) yad.bhava.āpas.tena /(KB_6,2.2) na.ha.vā.enam.bhavo.hinasti /(KB_6,2.3) na.asya.prajām.na.asya.paśūn.na.asya.bruvāṇam.cana / (zūlagava: brahmatva)(KB_6,2.4) atha.ya.enam.dveṣṭi /(KB_6,2.5) sa.eva.pāpīyān.bhavati /(KB_6,2.6) na.sa.ya.evam.veda / (zūlagava: brahmatva)(KB_6,2.7) tasya.vratam.ārdram.eva.vāsaḥ.paridadhīta.āpo.vai.na.paricakṣīta.iti / (zūlagava: brahmatva)(KB_6,2.8) tam.dvitīyam.abhyāyacchat /(KB_6,2.9) tam.abravīt.kathā.mā.abhyāyacchasi.iti / (zūlagava: brahmatva)(KB_6,2.10) dvitīyam.me.nāma.kurv.ity.abravīt /(KB_6,2.11) na.vā.idam.ekena.nāmnā.annam.atsyāmi.iti / (zūlagava: brahmatva)(KB_6,2.12) sa.vai.tvam.ity.abravīt.śarva.eva.iti /(KB_6,2.13) yat.śarvo.agnis.tena /(KB_6,2.14) na.ha.vā.enam.śarvo.hinasti / (zūlagava: brahmatva)(KB_6,2.15) na.asya.prajām.na.asya.paśūn.na.asya.bruvāṇam.cana /(KB_6,2.16) atha.ya.enam.dveṣṭi / (zūlagava: brahmatva)(KB_6,2.17) sa.eva.pāpīyān.bhavati /(KB_6,2.18) na.sa.ya.evam.veda /(KB_6,2.19) tasya.vratam.sarvam.eva.na.aśnīyād.iti / (zūlagava: brahmatva)(KB_6,2.20) tam.tṛtīyam.abhyāyacchat /(KB_6,2.21) tam.abravīt.kathā.mā.abhyāyacchasi.iti / (zūlagava: brahmatva)(KB_6,2.22) tṛtīyam.me.nāma.kurv.ity.abravīt /(KB_6,2.23) na.vā.idam.dvābhyām.nāmabhyām.annam.atsyāmi.iti /(KB_6,2.24) sa.vai.tvam.ity.abravīt.paśu.patir.eva.iti / (zūlagava: brahmatva)(KB_6,2.25) yat.paśu.patir.vāyus.tena /(KB_6,2.26) na.ha.vā.enam.paśu.patir.hinasti /(KB_6,2.27) na.asya.prajām.na.asya.paśūn.na.asya.bruvāṇam.cana / (zūlagava: brahmatva)(KB_6,2.28) atha.ya.enam.dveṣṭi /(KB_6,2.29) sa.eva.pāpīyān.bhavati /(KB_6,2.30) nasa.ya.evam.veda / (zūlagava: brahmatva)(KB_6,2.31) tasya.vratam.brāhmaṇam.eva.na.parivaded.iti /(KB_6,2.32) tam.caturtham.abhyāyacchat / (zūlagava: brahmatva)(KB_6,2.33) tam.abravīt.kathā.mā.abhyāyacchasi.iti /(KB_6,2.34) caturtham.me.nāma.kurv.ity.abravīt / (zūlagava: brahmatva)(KB_6,2.35) na.vā.idam.tribhir.nāmabhir.annam.atsyāmi.iti /(KB_6,2.36) sa.vai.tvam.ity.abravīd.ugra.eva.deva.iti / (zūlagava: brahmatva)(KB_6,2.37) yad.ugro.deva.oṣadhayo.vanaspatayas.tena /(KB_6,2.38) na.ha.vā.enam.ugro.devo.hinasti / (zūlagava: brahmatva)(KB_6,2.39) na.asya.prajām.na.asya.paśūn.na.asya.bruvāṇam.cana /(KB_6,2.40) atha.ya.enam.dveṣṭi / (zūlagava: brahmatva)(KB_6,2.41) sa.eva.pāpīyān.bhavati /(KB_6,2.42) na.sa.ya.evam.veda /(KB_6,2.43) tasya.vratam.striyā.eva.vivaram.na.īkṣeta.iti / (zūlagava: brahmatva)(KB_6,2.44) tam.pañcamam.abhyāyacchat /(KB_6,3.1) tam.abravīt.kathā.mā.abhyāyacchasi.iti / (zūlagava: brahmatva)(KB_6,3.2) pañcamam.me.nāma.kurv.ity.abravīt /(KB_6,3.3) na.vā.idam.caturbhir.nāmabhir.annam.atsyāmi.iti / (zūlagava: brahmatva)(KB_6,3.4) sa.vai.tvam.ity.abravīn.mahān.eva.deva.iti /(KB_6,3.5) yan.mahān.deva.ādityas.tena /(KB_6,3.6) na.ha.vā.enam.mahān.devo.hinasti / (zūlagava: brahmatva)(KB_6,3.7) na.asya.prajām.na.asya.paśūn.na.asya.bruvāṇam.cana / (zūlagava: brahmatva)(KB_6,3.8) atha.ya.enam.dveṣṭi /(KB_6,3.9) sa.eva.pāpīyān.bhavati /(KB_6,3.10) na.sa.ya.evam.veda / (zūlagava: brahmatva)(KB_6,3.11) tasya.vratam.udyantam.eva.enam.na.īkṣeta.astam.yantam.ca.iti /(KB_6,3.12) tam.ṣaṣṭham.abhyāyacchat / (zūlagava: brahmatva)(KB_6,3.13) tam.abravīt.kathā.mā.abhyāyacchasi.iti /(KB_6,3.14) ṣaṣṭham.me.nāma.kurv.ity.abravīt / (zūlagava: brahmatva)(KB_6,3.15) na.vā.idam.pañcabhir.nāmabhir.annam.atsyāmi.iti /(KB_6,3.16) sa.vai.tvam.ity.abravīd.rudra.eva.iti / (zūlagava: brahmatva)(KB_6,3.17) yad.rudraś.candramās.tena /(KB_6,3.18) na.ha.vā.enam.rudro.hinasti /(KB_6,3.19) na.asya.prajām.na.asya.paśūn.na.asya.bruvāṇam.cana / (zūlagava: brahmatva)(KB_6,3.20) atha.ya.enam.dveṣṭi /(KB_6,3.21) sa.eva.pāpīyān.bhavati /(KB_6,3.22) na.sa.ya.evam.veda / (zūlagava: brahmatva)(KB_6,3.23) tasya.vratam.vimūrtam.eva.na.aśnīyān.majjānam.ca.iti /(KB_6,3.24) tam.saptamam.abhyāyacchat / (zūlagava: brahmatva)(KB_6,3.25) tam.abravīt.kathā.mā.abhyāyacchasi.iti /(KB_6,3.26) saptamam.me.nāma.kurv.ity.abravīt / (zūlagava: brahmatva)(KB_6,3.27) na.vā.idam.ṣaḍbhir.nāmabhir.annam.atsyāmi.iti /(KB_6,3.28) sa.vai.tvam.ity.abravīd.īśāna.eva.iti / (zūlagava: brahmatva)(KB_6,3.29) yad.īśāno.annam.tena /(KB_6,3.30) na.ha.vā.enam.īśāno.hinasti /(KB_6,3.31) na.asya.prajām.na.asya.paśūn.na.asya.bruvāṇam.cana / (zūlagava: brahmatva)(KB_6,3.32) atha.ya.enam.dveṣṭi /(KB_6,3.33) sa.eva.pāpīyān.bhavati /(KB_6,3.34) na.sa.ya.evam.veda / (zūlagava: brahmatva)(KB_6,3.35) tasya.vratam.annam.eva.icchamānam.na.pratyācakṣīta.iti /(KB_6,3.36) tam.aṣṭamam.abhyāyacchati /(KB_6,3.37) tam.abravīt.kathā.mā.abhyāyacchasi.iti / (zūlagava: brahmatva)(KB_6,3.38) aṣṭamam.me.nāma.kurv.ity.abravīt /(KB_6,3.39) na.vā.idam.saptābhir.nāmabhir.annam.atsyāmi.iti / (zūlagava: brahmatva)(KB_6,3.40) sa.vai.tvam.ity.abravīd.aśanir.eva.iti /(KB_6,3.41) yad.aśanir.indras.tena / (zūlagava: brahmatva)(KB_6,3.42) na.ha.vā.enam.aśanir.hinasti /(KB_6,3.43) na.asya.prajām.na.asya.paśūn.na.asya.bruvāṇam.cana / (zūlagava: brahmatva)(KB_6,3.44) atha.ya.enam.dveṣṭi /(KB_6,3.45) sa.eva.pāpīyān.bhavati /(KB_6,3.46) na.sa.ya.evam.veda / (zūlagava: brahmatva)(KB_6,3.47) tasya.vratam.satyam.eva.vadedd.hiraṇyam.ca.bibhṛyād.iti /(KB_6,3.48) sa.eṣo.aṣṭa.nāmā /(KB_6,3.49) aṣṭadhā.vihito.mahān.devaḥ / (zūlagava: brahmatva)(KB_6,3.50) ā.ha.vā.asya.aṣṭamāt.puruṣāt.prajā.annam.atti /(KB_6,3.51) vasīyān.vasīyān.ha.eva.asya.prajāyām.ājāyate.ya.evam.veda / (zūlagava: brahmatva)(KB_6,3.52) prajāpatis.tapo.atapyata /(KB_6,4.1) sa.tapas.taptvā.prāṇād.eva.imaṃl.lokam.prāvṛhati / (zūlagava: brahmatva)(KB_6,4.2) apānād.antarikṣa.lokam /(KB_6,4.3) vyānād.amuṃl.lokam /(KB_6,4.4) sa.etāṃs.trīṃl.lokān.abhyatapyata / (zūlagava: brahmatva)(KB_6,4.5) so.agnim.eva.asmāl.lokād.asṛjata /(KB_6,4.6) vāyum.antarikṣa.lokād.ādityam.divaḥ / (zūlagava: brahmatva)(KB_6,4.7) sa.etāni.trīṇi.jyotīṃṣy.abhyatapyata /(KB_6,4.8) so.agner.eva.ṛco.asṛjata / (zūlagava: brahmatva)(KB_6,4.9) vāyur.yajūṃṣy.ādityāt.sāmāni /(KB_6,4.10) sa.etām.trayīm.vidyām.abhyatapyata / (zūlagava: brahmatva)(KB_6,4.11) sa.yajñam.atanuta /(KB_6,4.12) sa.ṛcā.eva.aśaṃsat /(KB_6,4.13) yajuṣā.prācarat.sāmnā.udagāyat / (zūlagava: brahmatva)(KB_6,4.14) atha.etasyā.eva.trayyai.vidyāyai.tejo.rasam.prāvṛhat /(KB_6,4.15) eteṣām.eva.vedānām.bhiṣajyāyai / (zūlagava: brahmatva)(KB_6,4.16) sa.bhūr.ity.ṛcām.prāvṛhat /(KB_6,4.17) bhuva.iti.yajuṣām.svar.iti.sāmnām / (zūlagava: brahmatva)(KB_6,4.18) tena.dakṣiṇato.brahmā.āsīt /(KB_6,4.19) tasya.dakṣiṇato.varṣīyān.udīcīna.pravaṇo.yajñaḥ.saṃtasthe / (zūlagava: brahmatva)(KB_6,4.20) tasya.ha.vai.dakṣiṇato.varṣīyān.udīcīna.pravaṇo.yajñaḥ.saṃtiṣṭhate / (zūlagava: brahmatva)(KB_6,4.21) yasya.evam.vidvān.brahmā.bhavati /(KB_6,5.1) tad.āhur.yad.ṛcā.hotā.hotā.bhavati.yajuṣā.adhvaryur.adhvaryuḥ.sāmnā.udgātā.udgātā.kena.brahmā.brahmā.bhavati.iti / (zūlagava: brahmatva)(KB_6,5.2) yam.eva.amum.trayyai.vidyāyai.tejo.rasam.prāvṛhati /(KB_6,5.3) tena.brahmā.brahmā.bhavati / (zūlagava: brahmatva)(KB_6,5.4) tad.āhuḥ.kiṃvidam.kim.chandasam.brāhmaṇam.vṛṇīta.iti /(KB_6,5.5) adhvaryum.ity.eke / (zūlagava: brahmatva)(KB_6,5.6) sa.parikramāṇām.kṣetrajño.bhavati.iti /(KB_6,5.7) chandogam.ity.eke /(KB_6,5.8) tathā.ha.asya.tribhir.vedair.havir.yajñāḥ.saṃskriyanta.iti / (zūlagava: brahmatva)(KB_6,5.9) bahvṛcam.iti.tv.eva.sthitam /(KB_6,5.10) etat.parisaraṇāv.itarau.vedau /(KB_6,5.11) atra.bhūyiṣṭhā.hotrā.āyattā.bhavanti.iti / (zūlagava: brahmatva)(KB_6,5.12) ṛgbhir.grahā.gṛhyante /(KB_6,5.13) ṛkṣu.sāmāni.gīyante /(KB_6,5.14) tasmād.bahvṛca.eva.syāt / (zūlagava: brahmatva)(KB_6,5.15) tad.āhuḥ.kiyad.brahmā.yajñasya.saṃskaroti.kiyad.anya.ṛtvija.iti /(KB_6,5.16) ardham.iti.brūyāt / (zūlagava: brahmatva)(KB_6,5.17) dve.vai.yajñasya.vartanī /(KB_6,5.18) vācā.anyā.saṃskriyate /(KB_6,5.19) manasā.anyā / (zūlagava: brahmatva)(KB_6,5.20) sā.yā.vācā.saṃskriyate /(KB_6,5.21) tām.anya.ṛtvijaḥ.saṃskurvanti /(KB_6,5.22) atha.yā.manasā.tām.brahmā / (zūlagava: brahmatva)(KB_6,5.23) tasmād.yāvad.ṛcā.yajuṣā.sāmnā.kuryuḥ /(KB_6,5.24) tūṣṇīm.tāvad.brahmā.āsīta / (zūlagava: brahmatva)(KB_6,5.25) ardham.hi.tad.yajñasya.saṃskaroti /(KB_6,5.26) atha.yatra.enam.brūyuḥ /(KB_6,5.27) brahman.pracariṣyāmo.brahman.praṇeṣyāmo.brahman.prasthāsyāmo.brahmant.stoṣyāma.iti.vā / (zūlagava: brahmatva)(KB_6,5.28) om.ity.etāvatā.prasuyāt /(KB_6,5.29) etadd.ha.vā.ekam.akṣaram.trayīm.vidyām.prati.prati / (zūlagava: brahmatva)(KB_6,5.30) tathā.ha.asya.trayyā.vidyayā.prasūtam.bhavati /(KB_6,6.1) brahmaṇi.vai.yajñaḥ.pratiṣṭhitaḥ / (zūlagava: brahmatva)(KB_6,6.2) yad.vai.yajñasya.skhalitam.vā.ulbaṇam.vā.bhavati /(KB_6,6.3) brahmaṇa.eva.tat.prāhuḥ / (zūlagava: brahmatva)(KB_6,6.4) tat.sa.trayyā.vidyayā.bhiṣajyati /(KB_6,6.5) atha.yady.ṛcy.ulbaṇam.syāt /(KB_6,6.6) catur.gṛhītam.ājyam.gṛhītvā.gārhapatye.prāyaś.citta.āhutim.juhuyād.bhūḥ.svāhā.iti / (zūlagava: brahmatva)(KB_6,6.7) tad.ṛcam.ṛci.dadhāti /(KB_6,6.8) ṛca.ṛce.prāyaś.cittam.karoti /(KB_6,6.9) atha.yadi.yajuṣy.ulbaṇam.syāt / (zūlagava: brahmatva)(KB_6,6.10) catur.gṛhītam.ājyam.gṛhītvā.anvāhārya.pacane.prāyaś.citta.āhutim.juhuyādd.havir.yajña.āgnīdhriye.saumye.adhvare.bhuvaḥ.svāhā.iti / (zūlagava: brahmatva)(KB_6,6.11) tad.yajur.yajuṣi.dadhāti /(KB_6,6.12) yajuṣā.yajuṣe.prāyaś.cittimm.karoti / (zūlagava: brahmatva)(KB_6,6.13) atha.yadi.sāmny.ulbaṇam.syāt /(KB_6,6.14) catur.gṛhītam.ājyam.gṛhītvā.āhavanīye.prāyaś.citta.āhutim.juhuyāt.svaḥ.svāhā.iti / (zūlagava: brahmatva)(KB_6,6.15) tat.sāma.sāman.dadhāti /(KB_6,6.16) sāmnā.sāmne.prāyaś.cittim.karoti / (zūlagava: brahmatva)(KB_6,6.17) atha.yady.avijñātam.ulbaṇam.syāt /(KB_6,6.18) catur.gṛhītam.ājyam.gṛhītvā.āhavanīya.eva.prāyś.citta.āhutim.juhuyād.bhūr.bhuvaḥ.svaḥ.svāhā.iti / (zūlagava: brahmatva)(KB_6,6.19) eṣa.ha.vai.yajñasya.vyṛddhim.samardhayati.ya.etābhir.vyāhṛtibhiḥ.prāyaścittim.karoti / (zūlagava: brahmatva)(KB_6,7.1) na.ha.vā.upasṛto.brūyān.na.aham.etad.veda.ity.etā.vyāhṛtīr.vidvān / (zūlagava: brahmatva)(KB_6,7.2) sarvam.ha.vā.u.sa.veda.ya.etā.vyāhṛtīr.veda /(KB_6,7.3) tad.yathā.ha.vai.dāruṇaḥ.śleṣma.saṃśleṣaṇam.syāt.paricarmaṇyam.vā / (zūlagava: brahmatva)(KB_6,7.4) evam.eva.etā.vyāhṛtayaḥ.sarvasyai.trayyai.vidyāyai.saṃśleṣiṇyaḥ /(KB_6,7.5) atha.yad.brahma.sadanāt.tṛṇam.nirasyati / (zūlagava: brahmatva)(KB_6,7.6) śodhayaty.eva.enat.tat /(KB_6,7.7) atha.upaviśati.idam.aham.arvāvasoḥ.sadasi.sīdāmi.iti / (zūlagava: brahmatva)(KB_6,7.8) arvāvasur.ha.vai.devānām.brahmā /(KB_6,7.9) tam.eva.etat.pūrvam.sādayaty.ariṣṭam.yajñam.tanutād.iti / (zūlagava: brahmatva)(KB_6,7.10) atha.upaviśya.japati.bṛhaspatir.brahmā.iti /(KB_6,7.11) bṛhaspatir.ha.vai.devānām.brahmā / (zūlagava: brahmatva)(KB_6,7.12) tasminn.eva.etad.anujñām.icchate /(KB_6,8.1) praṇītāsu.praṇīyamānāsu.vācam.yacchatyā.haviṣkṛta.udvādanāt / (zūlagava: brahmatva)(KB_6,8.2) etad.vai.yajñasya.dvāram /(KB_6,8.3) tad.eva.etad.aśūnyam.karoti /(KB_6,8.4) iṣṭe.ca.sviṣṭakṛtyā.anuyājānām.prasavāt / (zūlagava: brahmatva)(KB_6,8.5) etadd.ha.vai.yajñasya.dvitīyam.dvāram /(KB_6,8.6) tad.eva.etad.aśūnyam.karoti / (zūlagava: brahmatva)(KB_6,8.7) atha.yatra.ha.tad.devā.yajñam.atanvata /(KB_6,8.8) tat.savitre.prāśitram.parijahruḥ / (zūlagava: brahmatva)(KB_6,8.9) tasya.pāṇī.praciccheda /(KB_6,8.10) tasmai.hiraṇmayau.pratidadhuḥ /(KB_6,8.11) tasmādd.hiraṇya.pāṇir.iti.stutaḥ / (zūlagava: brahmatva)(KB_6,8.12) tad.bhagāya.parijahruḥ /(KB_6,8.13) tasya.akṣiṇī.nirjaghāna /(KB_6,8.14) tasmād.āhur.andho.bhaga.iti / (zūlagava: brahmatva)(KB_6,8.15) tat.pūṣṇe.parijahruḥ /(KB_6,8.16) tasya.dantān.parovāpa /(KB_6,8.17) tasmād.āhur.adantakaḥ.pūṣā.karambha.bhāga.iti /(KB_6,8.18) te.devā.ūcuḥ / (zūlagava: brahmatva)(KB_6,8.19) indro.vai.devānām.ojiṣṭho.baliṣṭhas.tasmā.enat.pariharata.iti /(KB_6,9.1) tat.tasmai.parijahruḥ / (zūlagava: brahmatva)(KB_6,9.2) tat.sa.brahmaṇā.śamayām.cakāra /(KB_6,9.3) tasmād.āha.indro.brahmā.iti / (zūlagava: brahmatva)(KB_6,9.4) tat.pratīkṣate.mitrasya.tvā.cakṣuṣā.pratīkṣa.iti /(KB_6,9.5) mitrasya.eva.entat.tac.cakṣuṣā.śamayati / (zūlagava: brahmatva)(KB_6,9.6) atha.entat.pratigṛhṇāti.devasya.tvā.savituḥ.prasave.aśvinor.bāhubhyām.pūṣṇo.hastābhyām.pratigṛhṇāmi.iti / (zūlagava: brahmatva)(KB_6,9.7) etābhir.eva.enat.tad.devatābhiḥ.śamayati /(KB_6,9.8) tad.vyūhya.tṛṇāni.prāg.daṇḍam.sthaṇḍile.sādayati.pṛthivyās.tv.ānābhau.sādayāmy.ādityā.upastha.iti / (zūlagava: brahmatva)(KB_6,9.9) pṛthivī.vā.annānām.śamayitrī /(KB_6,9.10) śamayaty.eva.enat.tat /(KB_6,9.11) tata.ādāya.prāśnāty.agneṣ.ṭv.āsyena.prāśnāmi.iti / (zūlagava: brahmatva)(KB_6,9.12) agnir.vā.annānām.śamayitā /(KB_6,9.13) śamayaty.eva.enat.tat /(KB_6,9.14) atha.apo.anvācāmati.śāntir.asi.iti / (zūlagava: brahmatva)(KB_6,9.15) śāntir.vai.bhṣajam.āpaḥ /(KB_6,9.16) śāntir.eva.eṣā.bheṣajam.yajñe.kriyate / (zūlagava: brahmatva)(KB_6,9.17) atha.prāṇānt.sammṛśate /(KB_6,9.1) tad.yad.eva.atra.prāṇānām.krūrī.kṛtam.yad.viliṣṭam.tad.eva.etad.āpyāyayati.tad.bhiṣajyati / (zūlagava: brahmatva)(KB_6,9.2) indrasya.tvā.jaṭhare.sādayāmi.iti.nābhim.antato.abhimṛśate /(KB_6,9.3) indro.hy.eva.enat.śamayām.cakāra / (zūlagava: brahmatva)(KB_6,9.4) atha.yat.sāvitreṇa.japena.prasauti /(KB_6,9.5) savitā.vai.prasavitā.karmaṇa.eva.prasavāya / (zūlagava: brahmatva)(KB_6,9.6) prajāpatir.ha.yajñam.sasṛje /(KB_6,9.7) so.agnyādheyena.eva.reto.asṛjata /(KB_6,9.8) devān.manuṣyān.asurān.ity.agnihotreṇa / (zūlagava: brahmatva)(KB_6,9.9) darśa.pūrṇa.māsābhyām.indram.asṛjata /(KB_6,9.10) tebhya.etad.anna.pānam.sasṛje / (zūlagava: brahmatva)(KB_6,9.11) etān.havir.yajñānt.saumyam.adhvaram.iti /(KB_6,9.12) atho.yam.yam.kāmam.aicchaṃs.tam.tam.etair.ayanair.āpuḥ / (zūlagava: brahmatva)(KB_6,9.13) anna.adyam.āgrayaṇena /(KB_6,9.14) tad.āhuḥ.kasmād.ayanāni.iti /(KB_6,9.15) gamanāny.eva.bhavanti.kāmasya.kāmasya.svargasya.ca.lokasya / (zūlagava: brahmatva)(KB_6,9.16) cāturmāsyair.āpnuvant.svargāṃl.lokānt.sarvān.kāmānt.sarvā.aṣṭīḥ.sarvam.amṛtatvam / (zūlagava: brahmatva)(KB_6,10.1) sa.eṣa.prajāpatiḥ.saṃvatsaraś.caturviṃśo.yac.cāturmāsyāni /(KB_6,10.2) tasya.mukham.eva.vaiśvadevam / (zūlagava: brahmatva)(KB_6,10.3) darśa.pūrṇa.māsau.parvāṇi /(KB_6,10.4) aho.rātrāṇy.asthi.majjānāni /(KB_6,10.5) bāhū.varuṇa.praghāsāḥ / (zūlagava: brahmatva)(KB_6,10.6) prāṇo.apāno.vyāna.ity.etās.tisra.iṣṭayaḥ /(KB_6,10.7) ātmā.mahā.haviḥ / (zūlagava: brahmatva)(KB_6,10.8) yā.imā.antar.devatās.tad.anyā.iṣṭīḥ /(KB_6,10.11) sarvam.vai.prajāpatiḥ.saṃvatsaraś.caturviṃśaḥ / (zūlagava: brahmatva)(KB_6,10.12) sarvam.cāturmāsyāni /(KB_6,10.13) tat.sarveṇa.sarvam.āpnoti.ya.evam.veda.ya.evam.veda / (zūlagava: brahmatva)(KB_6,10.14) vāg.dīkṣā /(KB_7,1.1) vācā.hi.dīkṣate /(KB_7,1.2) prāṇo.dīkṣitaḥ /(KB_7,1.3) vācā.vai.dīkṣayā.devāḥ.prāṇena.dīkṣitena.sarvān.kāmān.ubhayataḥ.parigṛhya.ātmann.adadhata / (soma: dīkṣaṇīyeṣṭi)(KB_7,1.4) tatho.eva.etad.yajamāno.vācā.eva.dīkṣatā.prāṇena.dīkṣitena.sarvān.kāmān.ubhayataḥ.parigṛhya.ātman.dhatte / (soma: dīkṣaṇīyeṣṭi)(KB_7,1.5) āgnāvaiṣṇavam.ekādaśa.kapālam.puroḍāśam.nirvapati /(KB_7,1.6) agnir.vai.devānām.avara.ardhyo.viṣṇuḥ.para.ardhyaḥ / (soma: dīkṣaṇīyeṣṭi)(KB_7,1.7) tad.yaś.caiva.devānām.avara.ardhyo.yaś.ca.para.ardhyaḥ /(KB_7,1.8) tābhyām.eva.etat.sarvā.devatāḥ.parigṛhya.salokatām.āpnoti / (soma: dīkṣaṇīyeṣṭi)(KB_7,1.9) tasmāt.kāmam.pūrvo.dīkṣitvā.saṃsunuyāt /(KB_7,1.10) pūrvasya.hy.asya.devatāḥ.parigṛhītā.bhavanti / (soma: dīkṣaṇīyeṣṭi)(KB_7,1.11) aśarīrābhiḥ.prāṇa.dīkṣābhir.dīkṣate / (soma: dīkṣaṇīyeṣṭi)(KB_7,1.12) prāṇā.vai.prayājā.apānā.anuyājāḥ /(KB_7,2.1) tad.yat.prayāja.anuyājaiś.caranti /(KB_7,2.2) tat.prāṇa.apānā.dīkṣante / (soma: dīkṣaṇīyeṣṭi)(KB_7,2.3) yadd.haviṣā.tat.śarīram /(KB_7,2.4) so.ayam.śarīreṇa.eva.dīkṣamāṇena.sarvān.kāmān.āpnoti / (soma: dīkṣaṇīyeṣṭi)(KB_7,2.5) prāṇa.apānair.dīkṣamāṇaiḥ.sarvāsām.devatānām.salokatām.sāyujyam / (soma: dīkṣaṇīyeṣṭi)(KB_7,2.6) pañcadaśa.sāmidhenīr.anvāha /(KB_7,2.7) vajro.vai.sāmidhenyaḥ /(KB_7,2.8) pañcadaśo.vai.vajraḥ / (soma: dīkṣaṇīyeṣṭi)(KB_7,2.9) vārtraghnāv.ājya.bhāgau.bhavataḥ /(KB_7,2.10) vajro.vārtraghnāv.ājya.bhāgau / (soma: dīkṣaṇīyeṣṭi)(KB_7,2.11) triṣṭubhau.haviṣo.yājyā.puronuvākye /(KB_7,2.12) vajras.triṣṭup /(KB_7,2.13) etena.vai.devās.triḥ.samṛddhena.vajreṇa.ebhyo.lokebhyo.asurān.anudanta / (soma: dīkṣaṇīyeṣṭi)(KB_7,2.14) tatho.eva.etad.yajamāna.etena.eva.triḥ.samṛddhena.vajreṇa.ebhyo.lokebhyo.dviṣato.bhrātṛvyān.nudate / (soma: dīkṣaṇīyeṣṭi)(KB_7,2.15) vajro.vārtraghnāv.ājya.bhāgau.tā.uktau /(KB_7,2.16) atha.ato.haviṣo.yājyā.puronuvākye / (soma: dīkṣaṇīyeṣṭi)(KB_7,2.17) upa.vām.jihvā.ghṛtam.ācaraṇyad.ity.āvatī /(KB_7,2.18) tat.puronuvākyā.rūpam / (soma: dīkṣaṇīyeṣṭi)(KB_7,2.19) prati.vām.jihvā.ghṛtam.uccaraṇyad.ity.udvatī /(KB_7,2.20) tad.yājyā.rūpam / (soma: dīkṣaṇīyeṣṭi)(KB_7,2.21) triṣṭubhau.samyājye /(KB_7,2.22) balam.vai.vīryam.triṣṭup /(KB_7,2.23) balam.eva.tad.vīryam.yajamāne.dadhāti / (soma: dīkṣaṇīyeṣṭi)(KB_7,2.24) āgura.udṛcam.iti.iḍāyām.ca.sūkta.vāke.ca.āha /(KB_7,3.1) yadā.vā.āgnāvaiṣṇavaḥ.puroḍāśo.nirupyate /(KB_7,3.2) atha.eva.dīkṣita.iti.ha.sma.āha / (soma: dīkṣaṇīyeṣṭi)(KB_7,3.3) tasmād.āgura.udṛcam.ity.eva.brūyāt /(KB_7,3.4) yathā.eva.dīkṣitasya.na.sūkta.vāke.yajamānasya.nāma.gṛhṇāti /(KB_7,3.5) deva.garbho.vā.eṣa.yad.dīkṣitaḥ / (soma: dīkṣaṇīyeṣṭi)(KB_7,3.6) na.vā.ajātasya.garbhasya.nāma.kurvanti /(KB_7,3.7) tasmād.asya.nāma.na.gṛhṇāti / (soma: dīkṣaṇīyeṣṭi)(KB_7,3.8) na.vede.patnīm.vācayati.na.evam.stṛṇāti /(KB_7,3.9) asaṃsthita.iva.vā.atra.yajño.yat.saumyo.adhvaraḥ / (soma: dīkṣaṇīyeṣṭi)(KB_7,3.10) na.it.purā.kālāt.saumyam.adhvaram.saṃsthāpayāni.iti /(KB_7,3.11) tad.āhuḥ.kasmād.dīkṣitasya.aśanam.na.aśnanti.iti / (soma: dīkṣaṇīyeṣṭi)(KB_7,3.12) havir.eṣa.bhavati.yad.dīkṣate /(KB_7,3.13) tad.yathā.haviṣo.anavattasya.aśnīyād.evam.tat / (soma: dīkṣaṇīyeṣṭi)(KB_7,3.14) kāmam.prasūte.aśnīyāt /(KB_7,3.15) tad.yathā.haviṣo.yāta.yāmasya.aśnīyād.evam.u.tat / (soma: dīkṣaṇīyeṣṭi)(KB_7,3.16) tad.āhuḥ.kasmād.dīkṣitasya.anye.nāma.na.gṛhṇanti.iti /(KB_7,3.17) agim.vā.ātmānam.dīkṣamāṇo.abhidīkṣate / (soma: dīkṣaṇīyeṣṭi)(KB_7,3.18) tad.yad.asya.anye.nāma.na.gṛhṇanti /(KB_7,3.19) na.id.agnim.āsīdāma.iti / (soma: dīkṣaṇīyeṣṭi)(KB_7,3.20) yad.u.so.anyasya.nāma.na.gṛhṇāti /(KB_7,3.21) na.id.enam.agni.bhūtaḥ.pradahāni.iti / (soma: dīkṣaṇīyeṣṭi)(KB_7,3.22) yam.eva.diṣyāt /(KB_7,3.23) tasya.dīkṣitaḥ.san.nāma.graseta.eva /(KB_7,3.24) tad.eva.enam.agni.bhūtaḥ.pradahati /(KB_7,3.25) atha.yam.icchet / (soma: dīkṣaṇīyeṣṭi)(KB_7,3.26) vicakṣaṇavatyā.vācā.tasya.nāma.gṛhṇīyāt /(KB_7,4.1) so.tatra.prāyaś.cittiḥ / (soma: dīkṣaṇīyeṣṭi)(KB_7,4.2) cakṣur.vai.vicakṣaṇam /(KB_7,4.3) cakṣuṣā.hi.vipaśyati /(KB_7,4.4) ekā.ha.tv.eva.vyāhṛtir.dīkṣita.vādaḥ.satyam.eva / (soma: dīkṣaṇīyeṣṭi)(KB_7,4.5) sa.yaḥ.satya.vadati /(KB_7,4.6) sa.dīkṣita.iti.ha.sma.āha /(KB_7,4.7) tad.āhuḥ.kasmād.dīkṣito.agnihotram.na.juhoti.iti / (soma: dīkṣaṇīyeṣṭi)(KB_7,4.8) asurā.vā.ātmann.ajuhavur.udvāte.anagnau /(KB_7,4.9) te.parābhavann.anagnau.juhvataḥ / (soma: dīkṣaṇīyeṣṭi)(KB_7,4.10) atha.devā.imam.eva.prāṇam.agnim.antarā.adadhata /(KB_7,4.11) tad.yat.sāyam.prātar.vratam.pradīyate / (soma: dīkṣaṇīyeṣṭi)(KB_7,4.12) agnihotram.ha.eva.asya.etad.asmin.prāṇe.agnau.saṃtatam.avyavacchinnam.juhoti / (soma: dīkṣaṇīyeṣṭi)(KB_7,4.13) eṣā.agnihotrasya.saṃtatir.dīkṣāsu /(KB_7,4.14) pra.upasatsu.caranti /(KB_7,4.15) kā.mīmāṃsā.sutyāyām / (soma: dīkṣaṇīyeṣṭi)(KB_7,4.16) atha.ataḥ.kaiśinī.dīkṣā /(KB_7,5.1) keśī.ha.dārbhyo.dīkṣito.niṣasāda /(KB_7,5.2) tam.ha.hiraṇmayaḥ.śakuna.āpatya.uvāca / (soma: dīkṣaṇīyeṣṭi)(KB_7,5.3) adīkṣito.vā.asi.dikṣām.aham.veda.tām.te.bravāṇi /(KB_7,5.4) sakṛd.ayaje.tasya.kṣayād.bibhemi / (soma: dīkṣaṇīyeṣṭi)(KB_7,5.5) sakṛd.iṣṭasya.ho.tvam.akṣitim.vettha.tām.tvam.mahyam.iti /(KB_7,5.6) sa.ha.tathā.ity.uvāca / (soma: dīkṣaṇīyeṣṭi)(KB_7,5.7) tau.ha.samprocāte /(KB_7,5.8) sa.ha.sa.āsa /(KB_7,5.9) ulo.vā.vārṣṇa.vṛddha.iṭan.vā.kāvyaḥ.śikhaṇḍī.vā.yājñasenaḥ / (soma: dīkṣaṇīyeṣṭi)(KB_7,5.10) yo.vā.sa.āsa.sa.sa.āsa /(KB_7,5.11) sa.ha.uvāca /(KB_7,5.12) śarīrāṇi.vā.etayā.iṣṭyā.dīkṣante / (soma: dīkṣaṇīyeṣṭi)(KB_7,5.13) yā.vā.imāḥ.puruṣe.devatāḥ /(KB_7,5.14) yasya.etā.dīkṣante /(KB_7,5.15) sa.dīkṣita.iti.ha.sma.āha / (soma: dīkṣaṇīyeṣṭi)(KB_7,5.16) sa.yatra.adhvaryur.audgrabhaṇāni.juhoti /(KB_7,6.1) tad.upa.yajamānaḥ.pañca.āhutīr.juhuyāt / (soma: dīkṣaṇīyeṣṭi)(KB_7,6.2) mano.me.manasā.dīkṣatām.svāhā.iti.prathamām /(KB_7,6.3) vān.me.vācā.dīkṣatām.svāhā.iti.dvitīyām / (soma: dīkṣaṇīyeṣṭi)(KB_7,6.4) prāṇo.me.prāṇena.dīkṣatām.svāhā.iti.tṛtīyām /(KB_7,6.5) madhye.prāṇam.āha / (soma: dīkṣaṇīyeṣṭi)(KB_7,6.6) madhye.hy.ayam.prāṇaḥ /(KB_7,6.7) cakṣur.me.cakṣuṣā.dīkṣatām.svāhā.iti.caturthīm / (soma: dīkṣaṇīyeṣṭi)(KB_7,6.8) śrotram.me.śrotreṇa.dīkṣatām.svāhā.iti.pañcamīm /(KB_7,6.9) tad.u.ha.sma.āha.kauṣītakiḥ / (soma: dīkṣaṇīyeṣṭi)(KB_7,6.10) na.hotavyāḥ /(KB_7,6.11) atiriktā.āhutayaḥ.syur.yadd.hūyeran /(KB_7,6.12) adhvaryum.eva.juhvatam.anvārabhya.pratīkair.anumantrayet / (soma: dīkṣaṇīyeṣṭi)(KB_7,6.13) mano.me.manasā.dīkṣatām.iti.prathamām /(KB_7,6.14) vān.me.vācā.dīkṣatām.iti.dvitīyām / (soma: dīkṣaṇīyeṣṭi)(KB_7,6.15) prāṇo.me.prāṇena.dīkṣatām.iti.tṛtīyām /(KB_7,6.16) madhye.prāṇam.āha /(KB_7,6.17) madhye.hy.ayam.prāṇaḥ /(KB_7,6.18) cakṣur.me.cakṣuṣā.dīkṣatām.iti.caturthīm / (soma: dīkṣaṇīyeṣṭi)(KB_7,6.19) śrotram.me.śrotreṇa.dīkṣatām.iti.pañcamīm /(KB_7,6.20) dīkṣayaty.u.ha.eva.etā.yāḥ.puruṣe.devatāḥ / (soma: dīkṣaṇīyeṣṭi)(KB_7,6.21) no.atiriktā.āhutayo.hūyanta.iti /(KB_7,6.22) atha.khalu.śraddhā.eva.sakṛd.iṣṭasya.akṣitiḥ / (soma: dīkṣaṇīyeṣṭi)(KB_7,6.23) sa.yaḥ.śraddadhāno.yajate /(KB_7,6.24) tasya.iṣṭam.na.kṣīyate /(KB_7,6.25) āpo.akṣitiḥ / (soma: dīkṣaṇīyeṣṭi)(KB_7,6.26) yā.imā.eṣu.lokeṣu.yāś.ca.imā.adhyātmam /(KB_7,6.27) sa.yo.ammayy.akṣitir.iti.vidvān.yajate / (soma: dīkṣaṇīyeṣṭi)(KB_7,6.28) tasya.iṣṭam.na.kṣīyate /(KB_7,6.29) etām.u.ha.eva.tat.keśī.dārbhyo.hiraṇmayāya.śakunāya.sakṛd.iṣṭasya.akṣitim.provāca / (soma: dīkṣaṇīyeṣṭi)(KB_7,6.30) apara.ahṇe.dīkṣate /(KB_7,6.31) apara.ahṇe.ha.vā.eṣa.sarvāṇi.bhūtāni.saṃvṛṅkte / (soma: dīkṣaṇīyeṣṭi)(KB_7,6.32) api.ha.vā.enam.rajanā.atiyanti /(KB_7,6.33) tasmāl.lohitāyānn.iva.astaṃvā.iti / (soma: dīkṣaṇīyeṣṭi)(KB_7,6.34) etaṃvā.iva.ātmānam.dīkṣamāṇo.abhidīkṣate /(KB_7,6.35) tad.yad.apara.ahṇe.dīkṣate /(KB_7,6.36) sarveṣām.eva.kāmānām.āptyai / (soma: dīkṣaṇīyeṣṭi)(KB_7,6.37) prāyaṇīyena.vai.devāḥ.prāṇam.āpnuvann.udayanīyena.udānam /(KB_7,7.1) tatho.eva.etad.yajamānaḥ.prāyaṇīyena.eva.prāṇam.āpnoty.udayanīyena.udānam / (soma: prāyaṇīyeṣṭi)(KB_7,7.2) tau.vā.etau.prāṇa.udānāv.eva.yat.prāyaṇīya.udayanīye /(KB_7,7.3) tasmād.ya.eva.prāyaṇīyasya.ṛtvijas.ta.udayanīyasya.syuḥ / (soma: prāyaṇīyeṣṭi)(KB_7,7.4) samānau.hi.imau.prāṇa.udānau /(KB_7,7.5) prāyaṇīyena.ha.vai.devāḥ.svargaṃl.lokam.abhiprayāya.diśo.na.prajajñuḥ / (soma: prāyaṇīyeṣṭi)(KB_7,7.6) tān.agnir.uvāca /(KB_7,7.7) mahyam.ekām.ājya.āhutim.juhuta.aham.ekām.diśam.prajñāsyāmi.iti / (soma: prāyaṇīyeṣṭi)(KB_7,7.8) tasmā.ajuhavuḥ /(KB_7,7.9) sa.prācīm.diśam.prājānāt /(KB_7,7.10) tasmāt.prāñcam.agnim.praṇayanti / (soma: prāyaṇīyeṣṭi)(KB_7,7.11) prān.yajñas.tāyate /(KB_7,7.12) prāñca.u.eva.asminn.āsīnā.juhvati /(KB_7,7.13) eṣāhi.tasya.dik.prajñātā / (soma: prāyaṇīyeṣṭi)(KB_7,7.14) atha.abravīt.somaḥ /(KB_7,7.15) mahyam.ekām.ājya.āhutim.juhuta.aham.ekām.diśam.prajñāsyāmi.iti / (soma: prāyaṇīyeṣṭi)(KB_7,7.16) tasmā.ajuhavuḥ /(KB_7,7.17) sa.dakṣiṇām.diśam.prājānāt /(KB_7,7.18) tasmāt.somam.krītam.dakṣiṇā.parivahanti /(KB_7,7.19) dakṣiṇā.tiṣṭhann.abhiṣṭauti / (soma: prāyaṇīyeṣṭi)(KB_7,7.20) dakṣiṇā.tiṣṭhan.paridadhāti /(KB_7,7.21) dakṣiṇo.eva.enam.āsīnā.abhiṣuṇvanti / (soma: prāyaṇīyeṣṭi)(KB_7,7.22) eṣā.hi.tasya.dik.prajñātā /(KB_7,7.23) atha.abravīt.savitā /(KB_7,7.24) mahyam.ekām.ājya.āhutim.juhuta.aham.ekām.diśam.prajñāsyāmi.iti / (soma: prāyaṇīyeṣṭi)(KB_7,7.25) tasmā.ajuhavuḥ /(KB_7,7.26) sa.pratīcīm.diśam.prājānāt /(KB_7,7.27) tad.asau.vai.savitā.yo.asau.tapati / (soma: prāyaṇīyeṣṭi)(KB_7,7.28) tasmād.etam.pratyañcam.eva.ahar.ahar.yantam.paśyanti.na.prāñcam /(KB_7,7.29) eṣā.hi.tasya.dik.prajñātā / (soma: prāyaṇīyeṣṭi)(KB_7,7.30) atha.abravīt.pathyā.svastiḥ /(KB_7,7.31) mahyam.ekām.ājya.āhutim.juhuta.aham.ekām.diśam.prajñāsyāmi.iti / (soma: prāyaṇīyeṣṭi)(KB_7,7.32) tasyā.ajuhavuḥ /(KB_7,7.33) sā.udīcīm.diśam.prājānāt /(KB_7,7.34) vāg.vai.pathyā.svastiḥ / (soma: prāyaṇīyeṣṭi)(KB_7,7.35) tasmād.udīcyām.diśi.prajñātatarā.vāg.udyate /(KB_7,7.36) udañca.u.eva.yanti.vācam.śikṣitum / (soma: prāyaṇīyeṣṭi)(KB_7,7.37) yo.vā.tata.āgacchati /(KB_7,7.38) tasya.vā.śuśrūṣanta.iti.ha.sma.āha /(KB_7,7.39) eṣā.hi.vāco.dik.prajñātā / (soma: prāyaṇīyeṣṭi)(KB_7,7.40) atha.abravīd.aditiḥ /(KB_7,8.1) mahyam.ekām.anna.āhutim.juhuta.aham.ekām.diśam.prajñāsyāmi.iti / (soma: prāyaṇīyeṣṭi)(KB_7,8.2) tasyā.ajuhavuḥ /(KB_7,8.3) sā.ūrdhvām.diśam.prājānāt /(KB_7,8.4) iyam.vā.aditiḥ / (soma: prāyaṇīyeṣṭi)(KB_7,8.5) tasmād.asyām.ūrdhvā.oṣadhaya.ūrdhvā.vanaspataya.ūrdhvā.manuṣyā.uttiṣṭhanti / (soma: prāyaṇīyeṣṭi)(KB_7,8.6) ūrdhvo.agnir.dīpyate /(KB_7,8.7) yad.asyām.kiṃca.ūrdhvam.eva.tad.āyattam / (soma: prāyaṇīyeṣṭi)(KB_7,8.8) eṣā.hi.tasyai.dik.prajñātā /(KB_7,8.9) evam.vai.devāḥ.prāyaṇīyena.svargaṃl.lokam.prājānat / (soma: prāyaṇīyeṣṭi)(KB_7,8.10) tatho.eva.etad.yajamāna.evam.eva.prāyaṇīyena.eva.svargaṃl.lokam.prajānāti / (soma: prāyaṇīyeṣṭi)(KB_7,8.11) te.same.syātām.prāyaṇīya.udayanīye /(KB_7,8.12) deva.ratho.vā.eṣa.yad.yajñaḥ / (soma: prāyaṇīyeṣṭi)(KB_7,8.13) tasya.ete.pakṣasī.yat.prāyaṇīya.udayanīye /(KB_7,8.14) te.yaḥ.same.kurute / (soma: prāyaṇīyeṣṭi)(KB_7,8.15) yathā.ubhayataḥ.pakṣasā.rathena.ugra.vāhaṇena.dhāvayann.adhvānam.yatra.akūtam.samaśnuvīta / (soma: prāyaṇīyeṣṭi)(KB_7,8.16) evam.sa.svasti.svargaṃl.lokam.samaśnute /(KB_7,8.17) atha.yo.viṣame.kurute / (soma: prāyaṇīyeṣṭi)(KB_7,8.18) yathā.anyatarataḥ.pakṣasā.rathena.ugra.vāhaṇena.dhāvayann.adhvānam.yatra.akūtam.na.samaśnuvīta / (soma: prāyaṇīyeṣṭi)(KB_7,8.19) evam.sa.na.svasti.svargaṃl.lokam.samaśnute /(KB_7,8.20) tasmāt.same.eva.syātām.prāyaṇīya.udayanīye / (soma: prāyaṇīyeṣṭi)(KB_7,8.21) śamyuvantam.prāyaṇīyam.śamyvantam.udayanīyam /(KB_7,9.1) pathyām.svastim.prathamām.prāyaṇīye.yajati / (soma: prāyaṇīyeṣṭi)(KB_7,9.2) atha.agnim.atha.somam.atha.savitāram.atha.aditim /(KB_7,9.3) svargam.vai.lokam.prāyaṇīyena.abhipraiti / (soma: prāyaṇīyeṣṭi)(KB_7,9.4) tad.yat.purastāt.pathyām.svastim.yajati /(KB_7,9.5) svastyayanam.eva.tat.kurute.svargasya.lokasya.samaṣṭyai / (soma: prāyaṇīyeṣṭi)(KB_7,9.6) agnim.pathamam.udayanīye.yajati /(KB_7,9.7) atha.somam.atha.savitāram.atha.pathyām.svastim.atha.aditim / (soma: prāyaṇīyeṣṭi)(KB_7,9.8) imam.vai.lokam.udayanīyena.pratyeti /(KB_7,9.9) tad.yat.parastāt.pathyām.svastim.yajati / (soma: prāyaṇīyeṣṭi)(KB_7,9.10) svastyayanam.eva.tat.kurute.asya.lokasya.samaṣṭyai /(KB_7,9.11) tā.vai.pañca.devatā.yajati / (soma: prāyaṇīyeṣṭi)(KB_7,9.12) tābhir.yat.kiṃca.pañcavidham.adhidaivatam.adhyātmam.tat.sarvam.āpnoti /(KB_7,9.13) tāsām.yājyā.puronuvākyāḥ / (soma: prāyaṇīyeṣṭi)(KB_7,9.14) tā.vai.svastimatyaḥ.pathimatyaḥ.pāritavatyaḥ.pravatyo.nītavatyo.bhavanti / (soma: prāyaṇīyeṣṭi)(KB_7,9.15) maruto.ha.vai.deva.viśo.antarikṣa.bhājanā.īśvarā.yajamānasya.svargaṃl.lokam.yato.yajña.peśasam.kartoḥ / (soma: prāyaṇīyeṣṭi)(KB_7,9.16) tad.yat.svastimatyaḥ.pathimatyaḥ.pāritavatyaḥ.pravatyo.nītavatyo.bhavanti / (soma: prāyaṇīyeṣṭi)(KB_7,9.17) na.enam.maruto.deva.viśo.hiṃsanti /(KB_7,9.18) svasti.svargaṃl.lokam.samaśnute / (soma: prāyaṇīyeṣṭi)(KB_7,9.19) tā.vai.viparyasyati /(KB_7,10.1) yāḥ.prāyṇīyāyām.puronuvākyās.tā.udayanīyāyām.yājyāḥ.karoti /(KB_7,10.2) yā.yājyās.tāḥ.puronuvākyāḥ / (soma: prāyaṇīyeṣṭi)(KB_7,10.3) pra.iva.vā.eṣo.asmāl.lokāc.cyavate.yaḥ.prāyaṇīyena.abhipraiti / (soma: prāyaṇīyeṣṭi)(KB_7,10.4) tad.yad.viparyasyati /(KB_7,10.5) tad.asmiṃl.loke.pratitiṣṭhati /(KB_7,10.6) pratiṣṭhāyām.apracyutyām / (soma: prāyaṇīyeṣṭi)(KB_7,10.7) atho.prāṇā.vai.chandāṃsi /(KB_7,10.8) prāṇān.eva.tad.ātman.vyatiṣajaty.avivarhāya / (soma: prāyaṇīyeṣṭi)(KB_7,10.9) tasmādd.hi.ime.prāṇā.viṣvañco.vānto.na.nirvānti /(KB_7,10.10) tvām.citra.śravastama.yad.vāhiṣṭham.tad.agnaya.ity.anuṣṭubhau.samyājye / (soma: prāyaṇīyeṣṭi)(KB_7,10.11) tatir.vai.yajñasya.prāyaṇīyam /(KB_7,10.12) vāg.anuṣṭup / (soma: prāyaṇīyeṣṭi)(KB_7,10.13) vācā.yajñas.tāyate /(KB_7,10.14) na.ete.viparyasyati /(KB_7,10.15) pratiṣṭhe.vai.samyājye /(KB_7,10.16) na.it.pratiṣṭhe.vyatiṣajāni.iti / (soma: prāyaṇīyeṣṭi)(KB_7,10.17) samyvantam.bhavati /(KB_7,11.1) abhikrāntyai.tad.rūpam /(KB_7,11.2) tad.yathā.upaprayāya.svargasya.lokasya.nedīyastāyām.vased.evam.tat / (soma: prāyaṇīyeṣṭi)(KB_7,11.3) yad.v.eva.śamyvantam.bhavati /(KB_7,11.4) sarvā.ha.vai.devatāḥ.prāyaṇīye.saṃgacchante / (soma: prāyaṇīyeṣṭi)(KB_7,11.5) sa.yo.atra.samyājayet /(KB_7,11.6) yathā.saṃgatam.bhūmānam.devānām.patnīr.abhyavanayed.evam.tat / (soma: prāyaṇīyeṣṭi)(KB_7,11.7) yas.tam.tatra.brūyāt /(KB_7,11.8) saṃgatām.vā.ayam.bhūmānam.devānām.patnīr.abhyavānaiṣīt / (soma: prāyaṇīyeṣṭi)(KB_7,11.9) sabhāmasya.patny.abhyavaiṣyati.iti.tathā.ha.syāt /(KB_7,11.10) tasmād.u.śamyvantam.bhavati / (soma: prāyaṇīyeṣṭi)(KB_7,11.11) devatānām.asamarāya / (soma: prāyaṇīyeṣṭi)(KB_7,11.12) asurā.vai.asyām.diśi.devānt.samarundhan.yā.iyam.prācy.udīcī / (soma: soma.kraya)(KB_7,11.13) ta.etasyām.diśi.santaḥ.somam.rājyāya.abhyaṣiñcanta /(KB_7,11.14) te.somena.rājñā.ebhyo.lokebhyo.asurān.anudanta / (soma: soma.kraya)(KB_7,11.15) tatho.eva.etad.yajamānaḥ.somena.eva.rājñā.ebhyo.lokebhyo.dviṣato.bhrātṛvyān.nudate / (soma: soma.kraya)(KB_7,11.16) tam.vai.caturbhiḥ.krīṇāti.gavā.candreṇa.vastreṇa.chāgayā /(KB_7,12.1) ā.caturam.vai.dvandvam.mithunam.prajananam.prajātyai / (soma: soma.kraya)(KB_7,12.2) tad.asau.vai.somo.rājā.vicakṣaṇaś.candramāḥ / (soma: soma.kraya)(KB_7,12.3) sa.imam.krītam.eva.praviśati /(KB_7,12.4) tad.yat.somam.rājānam.krīṇāti / (soma: soma.kraya)(KB_7,12.5) asau.vai.somo.rājā.vicakṣaṇaś.candramā.abhiṣuto.asad.iti /(KB_7,12.6) tasmai.krītāya.nava.anvāha / (soma: soma.kraya)(KB_7,12.7) nava.ime.prāṇāḥ /(KB_7,12.8) prāṇān.eva.tad.yajamāne.dadhāti /(KB_7,12.9) sarvāyutvāya.asmiṃl.loke / (soma: soma.kraya)(KB_7,12.10) amṛtatvāya.amuṣmin /(KB_7,12.11) bhadrād.abhi.śreyaḥ.preti.iti.pravatīm.pravatyamānāya.anvāha / (soma: soma.kraya)(KB_7,12.12) bṛhaspatiḥ.pura.etā.te.astv.iti /(KB_7,12.13) brahma.vai.bṛhaspatiḥ /(KB_7,12.14) brahma.yaśasasya.avaruddhyai / (soma: soma.kraya)(KB_7,12.15) imām.dhiyam.śikṣamāṇasya.deva.vaneṣu.vyantarikṣam.tatāna.iti.triṣṭubhau.vāruṇyāv.anvāha / (soma: soma.kraya)(KB_7,12.16) kṣatram.vai.triṣṭup /(KB_7,12.17) kṣatram.varuṇaḥ /(KB_7,12.18) kṣatra.yaśasasya.avaruddhyai / (soma: soma.kraya)(KB_7,12.19) soma.yās.te.mayo.bhuva.iti.catasro.gāyatrīḥ.saumīr.anvāha /(KB_7,12.20) brahma.vai.gāyatrī / (soma: soma.kraya)(KB_7,12.21) kṣatram.somaḥ /(KB_7,12.22) brahma.yaśasasya.ca.kṣatra.yaśasasya.ca.avaruddhyai / (soma: soma.kraya)(KB_7,12.23) tāsām.uttamāyā.ardharcam.uktvā.uparamati /(KB_7,12.24) amṛtam.vā.ṛk /(KB_7,12.25) amṛtam.tat.praviśati / (soma: soma.kraya)(KB_7,12.26) atho.brahma.vā.ṛk /(KB_7,12.27) ubhayata.eva.tad.brahma.ardharcau.varma.kurute / (soma: soma.kraya)(KB_7,12.28) tad.yatra.kvaca.ardharcena.uparamet /(KB_7,12.29) etad.brāhmaṇam.eva.tat /(KB_7,12.30) yā.te.dhāmāni.haviṣā.yajanti.iti.pravatīm.prapādyamānāya.anvāha / (soma: soma.kraya)(KB_7,12.31) āgan.deva.ṛtubhir.vardhatu.kṣayam.ity.āgatavatyā.ṛtumatyā.paridadhāti / (soma: soma.kraya)(KB_7,12.32) saṃvatsaro.vai.somo.rājā.iti.ha.sma.āha.kauṣītakiḥ /(KB_7,12.33) so.abhyāgacchann.ṛtubhir.eva.saha.abhyeti.iti / (soma: soma.kraya)(KB_7,12.34) abhirūpā.anvāha /(KB_7,12.35) yad.yajñe.abhirūpam.tat.samṛddham.yajñasya.eva.samṛddhyai / (soma: soma.kraya)(KB_7,12.36) tā.vai.nava.anvāha /(KB_7,12.37) tāsām.uktam.brāhmaṇam /(KB_7,12.38) triḥ.prathamayā.trir.uttamayā.trayodaśa.sampadyante / (soma: soma.kraya)(KB_7,12.39) dvādaśa.vai.māsāḥ.saṃvatsaraḥ /(KB_7,12.40) saṃvatsarasya.eva.āptyai /(KB_7,12.41) asti.trayodaśo.māsaḥ /(KB_7,12.42) upacaro.vijñāta.iva.tasya.āptyai.tasya.āptyai / (soma: soma.kraya)(KB_7,12.43) ātithyena.ha.vai.devā.dvipadaś.ca.catuṣpataś.ca.paśunā.āpuḥ /(KB_8,1.1) tatho.eva.etad.yajamāya.ātithyena.eva.dvipadaś.ca.catuṣpadaś.ca.paśunā.āpnoti / (soma: agni.manthana)(KB_8,1.2) āsanne.haviṣya.ātithye.agnim.manthanti /(KB_8,1.3) śiro.vā.etad.yajñasya.yad.ātithyam / (soma: agni.manthana)(KB_8,1.4) prāṇo.agniḥ /(KB_8,1.5) śīrṣaṃs.tat.prāṇam.dadhāti /(KB_8,1.6) dvādaśa.agni.manthanīyā.anvāha / (soma: agni.manthana)(KB_8,1.7) dvādaśa.vai.māsāḥ.saṃvatsaraḥ /(KB_8,1.8) saṃvatsarasya.eva.āptyai /(KB_8,1.9) abhi.tvā.deva.savitar.iti.sāvitrīm.prathamām.anvāha / (soma: agni.manthana)(KB_8,1.10) savitṛ.prasūtatāyai /(KB_8,1.11) savitṛ.prsūtasya.ha.vai.na.kācana.riṣṭir.bhavaty.ariṣṭyai / (soma: agni.manthana)(KB_8,1.12) mahī.dyauḥ.pṛthivī.ca.na.iti.dyāvā.pṛthivīyām.anvāha /(KB_8,1.13) pratiṣṭhe.vai.dyāvā.pṛthivī.pratiṣṭhityā.eva / (soma: agni.manthana)(KB_8,1.14) tvām.agne.puṣkarād.adhi.iti.mathitavantam.tṛcam.mathyamānāya.anvāha / (soma: agni.manthana)(KB_8,1.15) uta.bruvantu.jantava.iti.jātavatīm.jātāya /(KB_8,1.16) ā.yam.haste.na.khādinam.iti.hastavatīm.hastena.dhāryamāṇāya / (soma: agni.manthana)(KB_8,1.17) pra.devam.deva.vītaya.iti.pravatīm.prahriyamāṇāya /(KB_8,1.18) ā.jātam.jāta.vedasi.ity.āvatīm.āhūyamānāya / (soma: agni.manthana)(KB_8,1.19) agninā.agniḥ.samidhyate.tvam.hy.agne.agninā.iti.samiddhavatyau.samidhyamānāya / (soma: agni.manthana)(KB_8,1.20) tam.marjayanta.sukratum.iti.paridadhāti.sveṣu.kṣayeṣu.vājinam.ity.antavatyā / (soma: agni.manthana)(KB_8,1.21) anto.vai.kṣayaḥ /(KB_8,1.22) antaḥ.paridhānīyā /(KB_8,1.23) ante.antam.dadhāti / (soma: agni.manthana)(KB_8,1.24) etayā.nv.atra.ca.cāturmāsyeṣu.ca /(KB_8,2.1) triḥ.prathamayā.trir.uttamayā.ṣoḍaśa.sampadyante / (soma: agni.manthana)(KB_8,2.2) ṣoḍala.kalam.vā.idam.sarvam /(KB_8,2.3) asya.eva.sarvasya.āptyai /(KB_8,2.4) atha.yatra.paśur.ālabhyate / (soma: agni.manthana)(KB_8,2.5) tad.etām.parācīm.anūcya.yajñena.yajñam.ayajanta.devā.iti.triṣṭubhā.paridadhāti / (soma: agni.manthana)(KB_8,2.6) traiṣṭubhāḥ.paśavaḥ.paśūnām.eva.āptyai /(KB_8,2.7) triḥ.prathamayā.trir.uttamayā.saptadaśa.sampadyante / (soma: agni.manthana)(KB_8,2.8) saptadaśo.vai.prajāpatiḥ /(KB_8,2.9) etad.vā.ārdhnukam.dharma.yat.prajāpati.sammitam / (soma: agni.manthana)(KB_8,2.10) saptadaśa.sāmidhenīr.anvāha /(KB_8,2.12) saptadaśo.vai.prajāpatiḥ /(KB_8,2.12) etad.vā.ārdhnukam.karma.yat.prajāpati.sammitam / (soma: aatithya.iṣṭi)(KB_8,2.13) vārtraghnāv.ājya.bhāgau.bhavataḥ.pāpmana.eva.vadhāya /(KB_8,2.14) atho.ha.asya.paurṇamāsāt.tantrād.anitam.bhavati / (soma: aatithya.iṣṭi)(KB_8,2.15) atithimantau.ha.eke.kurvanti /(KB_8,2.16) vārtraghnau.tv.eva.sthitau /(KB_8,2.17) ṛg.yājyau.syātām.iti.ha.eka.āhuḥ / (soma: aatithya.iṣṭi)(KB_8,2.18) ṛg.yājyā.vā.etā.devatā.upasatsu.bhavanti.iti.vadantaḥ /(KB_8,2.19) juṣāṇa.yājyau.tv.eva.sthitau / (soma: aatithya.iṣṭi)(KB_8,2.20) somam.santam.viṣṇur.iti.yajati /(KB_8,2.21) tad.yad.eva.idam.krīto.viśati.iva /(KB_8,2.22) tad.u.ha.eva.asya.vaiṣṇavam.rūpam /(KB_8,2.23) yad.v.eva.somam.santam.viṣṇur.iti.yajati / (soma: aatithya.iṣṭi)(KB_8,2.24) attā.eva.etena.nāmnā.yad.viṣṇur.iti /(KB_8,2.25) ādyo.amunā.yat.soma.iti / (soma: aatithya.iṣṭi)(KB_8,2.26) tasmāt.soma.iti.vadanto.juhvaty.evam.bhakṣayanti /(KB_8,2.27) triṣṭubhau.haviṣo.yājyā.puronuvākye /(KB_8,2.28) balam.vai.vīryam.triṣṭup /(KB_8,2.29) balam.eva.tad.vīryam.yajamāne.dadhāti / (soma: aatithya.iṣṭi)(KB_8,2.30) hotāram.citra.ratham.adhvarasya.yas.tvā.svaśvaḥ.suhiraṇyo.agna.iti.samyājye.atithimatyau.rathavatyau.triṣṭubhāv.āgneyyau / (soma: aatithya.iṣṭi)(KB_8,3.1) tad.yathā.catuḥ.samṛddham.evam.ta /(KB_8,3.2) upamānuka.u.eva.enam.ratho.bhavati.ya.ete.kurute / (soma: aatithya.iṣṭi)(KB_8,3.3) iḍā.antam.bhavati /(KB_8,3.4) abhikrāntyai.tad.rūpam /(KB_8,3.5) tad.yathā.upaprayāya.svargasya.lokasya.nedīyastāyām.vased.evam.tat / (soma: aatithya.iṣṭi)(KB_8,3.6) upāṃśu.haviṣi.etā.iṣṭayo.bhavanti.dīkṣaṇīyā.prāyaṇīyā.ātithyya.upasadaḥ / (soma: aatithya.iṣṭi)(KB_8,3.7) retaḥ.siktir.vā.etā.iṣṭayaḥ /(KB_8,3.8) upāṃśu.vai.retaḥ.sicyate /(KB_8,3.9) utsṛjantaḥ.karmāṇi.yanti / (soma: aatithya.iṣṭi)(KB_8,3.10) patnī.samyāja.antā.dīkṣaṇīyā /(KB_8,3.11) śamyvantā.prāyaṇīyā /(KB_8,3.12) iḍā.antā.ātithyā / (soma: aatithya.iṣṭi)(KB_8,3.13) devatā.upasatsu.pratiyajati /(KB_8,3.14) utsargam.vai.prajāpatir.etair.karmabhiḥ.svargaṃl.lokam.ait / (soma: aatithya.iṣṭi)(KB_8,3.15) tatho.eva.etad.yajamāna.utsargam.eva.etaiḥ.karmabhiḥ.svargaṃl.lokam.eti / (soma: aatithya.iṣṭi)(KB_8,3.16) śiro.vā.etad.yajñasya.yan.mahā.vīraḥ /(KB_8,4.1) tan.na.prathama.yajñe.pravṛñjyāt /(KB_8,4.2) upanāmuka.u.eva.enam.uttaro.yajño.bhavati.yaḥ.prthama.yajñe.na.pravṛṇakti / (soma: pravargya)(KB_8,4.3) kāmam.tu.yo.anūcānaḥ.śrotriyaḥ.syāt.tasya.pravṛñjyāt /(KB_8,4.4) ātmā.vai.sa.yajñasya / (soma: pravargya)(KB_8,4.5) ātmanā.eva.tad.yajñam.samardhayati /(KB_8,4.6) tad.asau.vai.mahā.vīro.yo.asau.tapati / (soma: pravargya)(KB_8,4.7) etam.eva.tat.prīṇāti /(KB_8,4.8) tam.eka.śatena.abhiṣṭuyāt /(KB_8,4.9) śata.yojane.ha.vā.eṣa.hitas.tapati / (soma: pravargya)(KB_8,4.10) sa.śatena.eva.enam.śata.yojanam.adhvānam.samaśnute /(KB_8,4.11) atha.yā.eka.śatatamī.sa.yajamāna.lokaḥ / (soma: pravargya)(KB_8,4.12) tam.etam.ātmānam.yajamā.no.abhisambhavati /(KB_8,4.13) yam.etam.āditye.puruṣam.vedayante / (soma: pravargya)(KB_8,4.14) sa.indraḥ.sa.prajāpatis.tad.brahma /(KB_8,4.15) tad.atra.eva.yajamānaḥ.sarvāsām.devatānām.salokatām.sāyujyam.āpnoti / (soma: pravargya)(KB_8,4.16) anavānam.abhiṣṭuyāt.prāṇānām.saṃtatyai /(KB_8,5.1) saṃtatā.iva.hi.ime.prāṇāḥ /(KB_8,5.2) uccair.niruktam.abhiṣṭuyāt / (soma: pravargya)(KB_8,5.3) prāṇā.vai.stubhaḥ /(KB_8,5.4) nirukto.hy.eṣaḥ /(KB_8,5.5) vāg.devatyo.hy.eṣaḥ /(KB_8,5.6) sāvitrīḥ.prathamā.abhiṣṭauti / (soma: pravargya)(KB_8,5.7) savitṛ.prasūtatāyai /(KB_8,5.8) savitṛ.prasūtasya.ha.vai.na.kācana.riṣṭir.bhavaty.ariṣṭyai / (soma: pravargya)(KB_8,5.9) brahma.jajñānam.prathamam.purastād.iti /(KB_8,5.10) ado.vai.brahma.jajñānam.prathamam.purastād / (soma: pravargya)(KB_8,5.11) yatra.asau.tapati /(KB_8,5.12) tad.eva.tad.yajamānam.dadhāti /(KB_8,5.13) añjanti.yam.prathayanto.na.viprāḥ.saṃsīdasva.mahān.asi.ity.aktavatīm.ca.sannavatīm.ca.abhirūpe.abhiṣṭauti / (soma: pravargya)(KB_8,5.14) bhavā.no.agne.sumanā.upetau.tapo.ṣv.agne.antarām.amitrān.yo.naḥ.sanutyo.abhidāsad.agna.iti.tisras.tapasvatīr.abhirūpā.abhiṣṭauti / (soma: pravargya)(KB_8,5.15) yad.yajñe.abhirūpam.tat.samṛddham.yajñasya.eva.samṛddhyai /(KB_8,5.16) kṛṇuṣva.pājaḥ.prasitim.na.pṛthvīm.iti.rākṣoghnīr.abhiṣṭauti.rākṣasām.apahatyai / (soma: pravargya)(KB_8,5.17) agnir.vai.rakṣasām.apahantā /(KB_8,5.18) tā.vai.pañca.bhavanti.diśām.rūpeṇa / (soma: pravargya)(KB_8,5.19) digbhya.eva.etāni.samnirhanti /(KB_8,5.20) atho.yān.eva.adhvaryuḥ.prādeśān.abhimimīte.tān.eva.etābhir.anuvadati / (soma: pravargya)(KB_8,5.21) pari.tvā.girvaṇo.giro.adhi.dvayor.adadhā.ukthyam.vaca.ity.aindryāv.abhirūpe.abhiṣṭauti / (soma: pravargya)(KB_8,5.22) aindram.eva.svāhā.kāram.etābhyām.anuvadati / (soma: pravargya)(KB_8,5.23) atho.yān.eva.adhvaryuḥ.śakalān.paricinoti.tān.pūrvayā.anuvadati /(KB_8,6.1) yam.uttamam.abhi.nidadhāti.tam.uttarayā / (soma: pravargya)(KB_8,6.2) śukram.te.anyad.yajatam.te.anyad.arhan.bibharti.sāyakāni.dhanvā.iti.pauṣṇīm.ca.raudrīm.ca.abhirūpe.abhiṣṭauti / (soma: pravargya)(KB_8,6.3) pauṣṇam.ca.eva.raudram.ca.svāhā.kāram.etābhyām.anuvadati /(KB_8,6.4) atho.yāv.eva.adhvaryuḥ.suvarṇa.rajatau.hiraṇya.śakalau.karoti.tāv.eva.etābhyām.anuvadati / (soma: pravargya)(KB_8,6.5) pataṅgam.aktam.asurasya.māyayā.iti /(KB_8,6.6) prāṇo.vai.pataṅgaḥ /(KB_8,6.7) vāyur.vai.prāṇaḥ /(KB_8,6.8) vāyavyam.eva.svāhā.kāram.etābhir.anuvadati / (soma: pravargya)(KB_8,6.9) apaśyam.tvā.manasā.cekitānam.ity.etad.asya.āyatane.prajā.kāmasya.ahiṣṭuyāt /(KB_8,6.10) atho.ubhe.asampanna.kārī / (soma: pravargya)(KB_8,6.11) srakve.drapsasya.dhamataḥ.samasvarann.iti.sarvam /(KB_8,6.12) pavitram.te.vitatam.brahmaṇaspata.iti.dve /(KB_8,6.13) vi.yat.pavitram.dhiṣaṇā.atanvata.ity.ekā / (soma: pravargya)(KB_8,6.14) tā.dvādaśa.pāvamānyaḥ /(KB_8,6.15) saumyam.eva.svāhā.kāram.etābhir.anuvadati /(KB_8,6.16) ayam.venaś.codayat.pṛśni.garbhā.iti / (soma: pravargya)(KB_8,6.17) indro.vai.venaḥ /(KB_8,6.18) aindram.eva.svāhā.kāram.etābhir.anuvadati / (soma: pravargya)(KB_8,6.19) tasya.ekām.utsṛjati.nāke.suparṇam.upa.yat.patantam.iti /(KB_8,6.20) so.ayam.ātmano.atīkāśaḥ / (soma: pravargya)(KB_8,6.21) tām.uttarāsu.karoti /(KB_8,6.22) tena.u.sā.ānantaritā.bhavati /(KB_8,6.23) ubhayato.venam.pāpa.uktasya.(?).pāvamānīr.abhiṣṭuyāt / (soma: pravargya)(KB_8,6.24) ātmā.vai.venaḥ /(KB_8,6.25) pavitram.pāvamānyaḥ /(KB_8,6.26) punāty.eva.enam.tat / (soma: pravargya)(KB_8,6.27) gaṇānām.tvā.gaṇa.patim.havāmaha.iti.brāhmaṇaspatyā.abhirūpā.abhiṣṭauti /(KB_8,7.1) śiro.vā.etat / (soma: pravargya)(KB_8,7.2) brahma.vai.brahmaṇaspatiḥ /(KB_8,7.3) brahmaṇā.eva.tat.śiraḥ.samardhayati /(KB_8,7.4) sa.yatra.upādhigacched.bṛhad.vadema.vidathe.suvīrā.iti / (soma: pravargya)(KB_8,7.5) tad.vīra.kāmāyai.vīram.dhyāyāt /(KB_8,7.6) labhate.ha.vīram /(KB_8,7.7) kā.rādhadd.hotrā.aśvinā.vām.iti.nava.akudhrīcyaḥ / (soma: pravargya)(KB_8,7.8) gāyatrac.chandasa.iva.vā.akūdhrīcyaḥ /(KB_8,7.9) gāyatra.u.vai.prāṇaḥ / (soma: pravargya)(KB_8,7.10) prāṇo.vai.akūdhrīcyaḥ /(KB_8,7.11) ā.no.viśvābhir.ūtibhir.ity.ānuṣṭubham.tṛcam.sā.vāk / (soma: pravargya)(KB_8,7.12) viṣṇur.yonim.kalpayatv.ity.etad.asya.āyatane.prajā.kāmasya.abhiṣṭuyāt / (soma: pravargya)(KB_8,7.13) atho.ubhe.asampanna.kārī /(KB_8,7.14) prātar.yāvāṇā.prathamā.yajadhvam.iti.pūrva.ahṇe.sūktam / (soma: pravargya)(KB_8,7.15) ā.bhāty.agnir.uṣasām.anīkam.ity.apara.ahṇe /(KB_8,7.16) traiṣṭubhe.pañcarce.tac.cakṣuḥ / (soma: pravargya)(KB_8,7.17) iḍe.dyāvā.pṛthivī.pūrva.cittaya.iti.jāgatam.pañcaviṃśam.tat.śrotram / (soma: pravargya)(KB_8,7.18) śiro.vā.etat /(KB_8,7.19) tad.vai.śiraḥ.samṛddham.yasmin.prāṇo.vāk.cakṣuḥ.śrotram.iti / (soma: pravargya)(KB_8,7.20) tān.eva.asmiṃs.tad.dadhāti /(KB_8,7.21) rucito.gharma.ity.ukte.arūrucad.uṣasaḥ.pṛśnir.agniya.iti.rucitavatīm.abhirūpām.abhiṣṭauti / (soma: pravargya)(KB_8,7.24) yad.yajñe.abhirūpam.tat.samṛddham.yajñasya.eva.samṛddhyai /(KB_8,7.25) tā.eka.śata.ṛco.bhavanti.tāsām.uktam.brāhmaṇam / (soma: pravargya)(KB_8,7.26) trayas.triṃśad.uttarāḥ /(KB_8,8.1) trayas.triṃśad.vai.sarvā.devatāḥ /(KB_8,8.2) tā.eva.etad.udyantum.arhanti / (soma: pravargya)(KB_8,8.3) tābhyo.vai.tat.samunnītam /(KB_8,8.4) abhirūpā.dohanīyā.abhiṣṭauti /(KB_8,8.5) yad.yajñe.abhirūpam.tat.samṛddham.yajñasya.eva.samṛddhyai / (soma: pravargya)(KB_8,8.6) ā.sute.siñcata.śriyam.ā.nūnam.aśvinor.ṛṣir.ity.āsiktavatyāv.abhirūpe.abhiṣṭauti / (soma: pravargya)(KB_8,8.7) ud.u.ṣya.devaḥ.savitā.hiraṇyayā.ity.udyamyamāna.udyatavatīm.abhirūpām.abhiṣṭauti / (soma: pravargya)(KB_8,8.8) praitu.brahmaṇaspatir.iti.pravrajatsu.pravatīm.brāhmaṇaspatyām.abhirūpām.abhiṣṭauti / (soma: pravargya)(KB_8,8.9) nāke.suparṇam.upa.yat.patantam.iti.vrajatsu.patantam.ity.abhirūpām.abhiṣṭauti / (soma: pravargya)(KB_8,8.10) dvābhyām.yajet /(KB_8,8.11) dvandvam.vai.vīryam.savīryatāyai /(KB_8,8.12) triṣṭubvatībhyām.pūrva.ahṇe / (soma: pravargya)(KB_8,8.13) traiṣṭubho.hy.eṣaḥ /(KB_8,8.14) trīṃl.lokām.stabdhvā.tiṣṭhati /(KB_8,8.15) jagadvatībhyām.apara.ahṇe / (soma: pravargya)(KB_8,8.16) jāgato.hy.eṣaḥ /(KB_8,8.17) etam.u.ha.viśantam.jagad.anu.sarvam.viśati / (soma: pravargya)(KB_8,8.18) viparyasya.dāśatayībhyām.vaṣaṭ.kuryād.iti.ha.eka.āhuḥ / (soma: pravargya)(KB_8,8.19) yathā.āmnātam.iti.tv.eva.sthitam /(KB_8,8.20) atha.uttarā.abhirūpā.abhiṣṭauti / (soma: pravargya)(KB_8,8.21) yad.yajñe.abhirūpam.tat.samṛddham.yajñasya.eva.samṛddhyai /(KB_8,8.22) havir.haviṣmo.mahi.sadma.daivyam.iti.purā.āhuteḥ.prāpaṇāt / (soma: pravargya)(KB_8,8.23) punar.haviṣam.eva.enam.tad.ayāta.yāmānam.karoti /(KB_8,8.24) sūyavasād.bhagavatī.hi.bhūyā.ity.āśīrvatyā.paridadhāti / (soma: pravargya)(KB_8,8.25) paśubhya.eva.tad.āśiṣam.vadate /(KB_8,8.26) tathā.ha.yajamānātpaśavo.anutkrāmukā.bhavanti / (soma: pravargya)(KB_8,8.27) atha.vai.sute.pravargye.ity.ācakṣate.stute.bahiṣ.pavamāne /(KB_8,8.28) tad.aśvinau.devā.upāhvayanta / (soma: pravargya)(KB_8,8.29) etasmin.kāle.āgnīdhriye.pravṛñjyuḥ /(KB_8,8.30) tad.yathā.eva.ada.upasatsu / (soma: pravargya)(KB_8,8.31) evam.eva.apy.atra.stutyāyām /(KB_8,8.32) anavānam.eva.upacāraḥ /(KB_8,8.33) tad.yadā.karma.apavṛjyeta / (soma: pravargya)(KB_8,8.34) atha.paśu.karma.tāyate /(KB_8,8.35) sa.eṣa.mahā.vīro.madhyaṃdina.utsargaḥ / (soma: pravargya)(KB_8,8.36) tad.yad.etena.madhyaṃdine.pracaranti /(KB_8,8.39) asau.vai.mahā.vīro.yo.asau.tapati / (soma: pravargya)(KB_8,8.38) etam.eva.tat.prīṇāti /(KB_8,8.39) etasya.eva.tad.rūpam.kriyate / (soma: pravargya)(KB_8,8.40) upasadaḥ /(KB_8,9.1) asurā.eṣa.lokeṣu.puro.akurvata /(KB_8,9.2) ayasmayīm.asmin / (soma: upasadah)(KB_8,9.3) rajatām.antarikṣa.loke /(KB_8,9.4) hariṇīm.hādo.divi.cakrire /(KB_8,9.5) te.devāḥ.pariśriteṣv.eṣu.lokeṣv.etam.pañcadaśam.vajram.apaśyan / (soma: upasadah)(KB_8,9.6) tisraḥ.sāmidhenyaḥ.samanūktā.nava.sampadyante /(KB_8,9.7) ṣaḍ.yājyā.puronuvākyāḥ / (soma: upasadah)(KB_8,9.8) tāḥ.pañcadaśa /(KB_8,9.9) etena.vai.devāḥ.pañcadaśena.vajreṇa.ebhyo.lokebhyo.asurān.anudanta / (soma: upasadah)(KB_8,9.10) tatho.eva.etad.yajamāna.etena.eva.pañcadaśena.vajreṇa.ebhyo.lokebhyo.dviṣato.bhrātṛvyān.nudate / (soma: upasadah)(KB_8,9.11) upasadyāya.mīḍhuṣe.ity.etam.tṛcam.pūrva.ahṇe.anubrūyāt /(KB_8,9.12) upasado.hy.etāḥ / (soma: upasadah)(KB_8,9.13) tad.vai.karma.samṛddham.yat.prathamena.abhivyāhriyate /(KB_8,9.14) upasadyam.iva.vā.etad.ahar.amunā.ādityena.bhavati.iti / (soma: upasadah)(KB_8,9.15) imām.me.agne.samidham.ity.apara.ahṇe.tad.rātre.rūpam /(KB_8,9.16) samiddham.iva.vā.imam.agnim.sāyam.paryāsata.iti / (soma: upasadah)(KB_8,9.17) atha.dvitīye.ahani /(KB_8,9.19) imām.me.agne.samidham.iti.pūrva.ahṇe.tad.ahno.rūpam /(KB_8,9.19) samiddham.iva.vā.etad.ahar.amunā.ādityena.bhavati.iti / (soma: upasadah)(KB_8,9.20) upasadyāya.mīḍhuṣa.ity.apara.ahṇe.tad.rātre.rūpam /(KB_8,9.21) upasadyam.iva.vā.imam.agnim.sāyam.paryāsata.iti / (soma: upasadah)(KB_8,9.22) te.vā.ubhe.eva.rūpe.yaj.jñāyete /(KB_8,9.23) tasmād.ahar.ahar.viparyāsam.anubrūyāt / (soma: upasadah)(KB_8,9.24) ubhe.rūpe.kāmā.upāptāv.asatām.iti / (soma: upasadah)(KB_8,9.25) anavānam.anubrūyāt.prāṇānām.saṃtatyai /(KB_8,10.1) saṃtatā.iva.hi.ime.prāṇāḥ / (soma: upasadah)(KB_8,10.2) tris.trir.eka.ekām.anvāha /(KB_8,10.3) trayo.vā.ime.lokāḥ /(KB_8,10.4) imān.eva.tal.lokān.āpnoti / (soma: upasadah)(KB_8,10.5) tāḥ.samanūktā.nava.sampadyante /(KB_8,10.6) ṣaḍ.vā.ṛtavas.traya.ime.lokāḥ / (soma: upasadah)(KB_8,10.7) etad.eva.tad.abhisampadyante /(KB_8,10.8) na.etam.nigadam.brūyād.ya.eṣa.sāmidhenīṣu / (soma: upasadah)(KB_8,10.9) utsṛjyante.ha.nigadāḥ /(KB_8,10.10) jāmi.ha.syād.ya.etam.nigadam.brūyāt / (soma: upasadah)(KB_8,10.11) na.āvāhayec.cana.iti.ha.eka.āhuḥ /(KB_8,10.12) kim.u.devatām.anvāvāhya.jayed.iti / (soma: upasadah)(KB_8,10.13) ṛca.eva.āvāhayet /(KB_8,10.14) agnim.āvaha.somam.āvaha.viṣṇum.āvaha.iti / (soma: upasadah)(KB_8,10.15) tā.vai.tisro.devatā.yajati /(KB_8,10.16) trayo.vā.ime.lokāḥ /(KB_8,10.17) imān.eva.tal.lokān.jyotiṣmataḥ.karoti / (soma: upasadah)(KB_8,10.18) gāyatryāv.āgneyyau /(KB_8,11.1) gāyatro.ayaṃl.lokaḥ /(KB_8,11.2) tad.imaṃl.lokam.āpnoti / (soma: upasadah)(KB_8,11.3) triṣṭubhau.saumyau /(KB_8,11.4) traiṣṭubho.antarikṣa.lokaḥ /(KB_8,11.5) tad.antarikṣa.lokam.āpnoti / (soma: upasadah)(KB_8,11.6) jagatyau.vaiṣṇavyau /(KB_8,11.7) jāgato.asau.lokaḥ /(KB_8,11.8) tad.amuṃl.lokam.āpnoti / (soma: upasadah)(KB_8,11.9) tā.vai.viparyasyati /(KB_8,11.10) yāḥ.pūrva.ahṇe.puronuvākyās.tā.apara.ahṇe.yājyāḥ.karoti / (soma: upasadah)(KB_8,11.11) yā.yājyās.tāḥ.puronuvākyāḥ /(KB_8,11.12) ayāta.yāmatāyai /(KB_8,11.13) vaṣaṭ.kāreṇa.ha.vā.ṛg.yāta.yāmā.bhavati.samāne.ahan / (soma: upasadah)(KB_8,11.14) ayāta.yāmābhir.me.vaṣaṭkṛtam.asad.iti /(KB_8,11.15) yad.v.eva.viparyasyati.grīvāṇām.sthemne /(KB_8,11.16) tasmādd.ha.āsām.grīvāṇām.vyatiṣaktāni.iva.parvāṇi.bhavanti / (soma: upasadah)(KB_8,11.17) ājya.haviṣo.devatāḥ /(KB_8,11.18) payo.vrato.yajamānaḥ /(KB_8,11.19) tat.saloma /(KB_8,11.20) tāḥ.parovarīyasīr.abhyupeyāt.trīn.agre.stanān.atha.dvāv.atha.ekam / (soma: upasadah)(KB_8,11.21) paraspara.eva.tal.lokān.varīyasaḥ.kurute /(KB_8,11.22) na.abhyunnayeta /(KB_8,11.23) svargam.ha.vā.ete.lokam.abhiprayanti.ya.upasada.upayanti / (soma: upasadah)(KB_8,11.24) dvādaśo.ha.vā.antar.uṣyāt.svargo.lokaḥ /(KB_8,12.1) sa.yaḥ.sakṛd.abhyunnayate / (soma: upasadah)(KB_8,12.2) yathā.eka.rātram.sārthān.proṣitān.anupreyād.evam.tat /(KB_8,12.3) yo.dvitīyam / (soma: upasadah)(KB_8,12.4) yathā.dvi.rātram.evam.tat /(KB_8,12.5) hīyate.tṛtīyena /(KB_8,12.6) svargāṃl.lokān.na.anvaśnute /(KB_8,12.7) apy.anugacched.iti.ha.sma.āha.paiṅgyaḥ / (soma: upasadah)(KB_8,12.8) na.tv.eva.abhyunnayeta /(KB_8,12.9) yatra.eva.kāmayeta /(KB_8,12.10) tat.pūrvo.gatvā.svargasya.eva.lokasya.avasyed.iti / (soma: upasadah)(KB_8,12.11) samāptiḥ.śreyasī.iti.ha.sma.āha.kaṣītakiḥ /(KB_8,12.12) saṃrājo.bhakṣo.asmai.dadhy.ānayeyur.na.vrate / (soma: upasadah)(KB_8,12.13) somo.vai.dadhi /(KB_8,12.14) anantarhitau.ha.asya.bhakṣo.bhavati.samāpnoti / (soma: upasadah)(KB_8,12.15) uta.yadi.saṃkrīṇīyuḥ /(KB_8,12.16) yā.madhyama.upasat /(KB_8,12.17) tayā.dvyaham.anyatare.careyuḥ / (soma: upasadah)(KB_8,12.18) āvapanam.hi.sā /(KB_8,12.19) idam.antarikṣa.loka.āyatanena /(KB_8,12.20) atha.asamaram.abhyudaity.atha.asamaram.abhyudaiti / (soma: upasadah)(KB_8,12.21) brahma.vai.agniḥ /(KB_9,1.1) tad.yad.upavasathe.agnim.praṇayati /(KB_9,1.2) brahmaṇā.eva.tad.yajamānasya.pāpmānam.apaghnanti / (soma: agni.praṇayana)(KB_9,1.3) purastād.āhavanīyena /(KB_9,1.4) paścād.gārhapatyena /(KB_9,1.5) uttarata.āgnīdhriyeṇa / (soma: agni.praṇayana)(KB_9,1.6) dakṣiṇato.mārjālīyena /(KB_9,1.7) ye.antaḥ.sadasam.tair.madhyataḥ /(KB_9,1.8) tasmād.upavasathe.prāñcam.agnim.praṇayanti / (soma: agni.praṇayana)(KB_9,1.9) vi.dhiṣṇyān.haranti /(KB_9,1.10) yajamānasya.eva.pāpmano.apahatyai /(KB_9,1.11) devā.vai.dīkṣiṣyamāṇā.vācam.apāsādayanta / (soma: agni.praṇayana)(KB_9,1.12) bahu.tvam.ucca.avacam.nigacchasi /(KB_9,1.15) tām.devās.tatra.na.abhājanta / (soma: agni.praṇayana)(KB_9,1.16) sā.prāyaṇīye.tām.u.tatra.no.bhava /(KB_9,1.17) sā.kraye.tām.u.tatra.no.bhava / (soma: agni.praṇayana)(KB_9,1.18) sā.ātithye.tām.u.tara.no.bhava /(KB_9,1.19) so.vā.etad.upasado.nācana.(?).āgacchan.nirvidya.eva /(KB_9,1.20) tasmād.u.tatra.upāṃśu.careyuḥ /(KB_9,1.21) yathā.eva.eva.mithaḥ.saṃśṛṇvīran / (soma: agni.praṇayana)(KB_9,1.22) so.vā.etad.upavasathe.agnau.praṇīyamāna.āgacchat /(KB_9,2.1) tām.devās.tatra.abhajanta /(KB_9,2.2) tasmād.u.tatra.prathamata.eva.uccair.anubrūyāt / (soma: agni.praṇayana)(KB_9,2.3) yathā.enām.āgatām.anubudhyeran.na.abhaktām.yajñe /(KB_9,2.4) pra.devam.devyā.dhiyā.iti.pravantam.tṛcam.prahriyamāṇāya.anvāha / (soma: agni.praṇayana)(KB_9,2.5) iḍāyās.tvā.pade.vayam.iti /(KB_9,2.6) iyam.vā.iḍā /(KB_9,2.7) asyām.hi.idam.sarvam.īṭṭe / (soma: agni.praṇayana)(KB_9,2.8) jātavedo.nidhīmahi.iti.nihitavatā.ardharcena.nidhīyamānam.anustauti / (soma: agni.praṇayana)(KB_9,2.9) agne.viśvebhiḥ.svanīka.devaiḥ.sīda.hotaḥ.sva.u.loke.cikitvān.nihotā.hotṛ.ṣadane.vidāna.iti.sannavatībhiḥ.sannam.anustauti / (soma: agni.praṇayana)(KB_9,2.10) tvam.dūtas.tvam.u.naḥ.paraspā.iti.dūtavatyā.paridadhāti /(KB_9,2.11) abhirūpā.anvāha / (soma: agni.praṇayana)(KB_9,2.12) yad.yajñe.abhirūpam.tat.samṛddham.yajñasya.eva.samṛddhyai /(KB_9,2.13) tā.vā.aṣṭau.bhavanti /(KB_9,2.14) etābhir.vai.devāḥ.sarvā.aṣṭīr.āśnuvata / (soma: agni.praṇayana)(KB_9,2.15) tatho.eva.etad.yajamāna.etābhir.eva.sarvā.aṣṭīr.aśnute /(KB_9,2.16) triḥ.prathamayā.trir.uttamayā.dvādaśa.sampadyante / (soma: agni.praṇayana)(KB_9,2.17) dvādaśa.vai.māsāḥ.saṃvatsaraḥ /(KB_9,2.18) saṃvatsarasya.eva.āptyai / (soma: agni.praṇayana)(KB_9,2.19) tāḥ.samanūktā.aṣṭādaśa.gāyatryaḥ.sampadyante /(KB_9,2.20) āgneyam.eva.chandobhiḥ / (soma: agni.praṇayana)(KB_9,2.21) yasya.ha.kasya.ca.ṣaṭ.samānasya.(?).chandasas.tā.gāyatrīm.abhisampadyante / (soma: agni.praṇayana)(KB_9,2.22) yasya.sapta.tā.uṣṇiham /(KB_9,2.23) yasya.aṣṭau.tā.anuṣṭubham /(KB_9,2.24) yasya.nava.tā.bṛhatīm / (soma: agni.praṇayana)(KB_9,2.25) yasya.daśa.tāḥ.paṅktim /(KB_9,2.26) yasya.ekādaśa.tās.triṣṭubham /(KB_9,2.27) yasya.dvādaśa.tā.jagatīm / (soma: agni.praṇayana)(KB_9,2.28) vāk.ca.vai.manaś.ca.havir.dhāne /(KB_9,3.1) vāci.ca.vai.manasi.ca.idam.sarvam.hitam / (soma: havir.dhāna.pravartana)(KB_9,3.2) tad.yadd.havir.dhāne.pravartayanti /(KB_9,3.3) sarveṣām.eva.kāmānām.āptyai / (soma: havir.dhāna.pravartana)(KB_9,3.4) dve.havir.dhāne.bhavataḥ /(KB_9,3.5) chadis.tṛtīyam.abhinidadhati /(KB_9,3.6) tair.yat.kiṃca.trividham.adhidaivatam.adhyātmam.tat.sarvam.āpnoti /(KB_9,3.7) pretām.yajñasya.śambhuvā.iti.pravatīm.pravartyamānābhyām.anvāha / (soma: havir.dhāna.pravartana)(KB_9,3.8) dyāvā.naḥ.pṛthivī.imam.tayor.id.ghṛtavat.paya.iti /(KB_9,3.9) āśīrvatī.pūrvā / (soma: havir.dhāna.pravartana)(KB_9,3.10) atho.dvidevatyā.dvayor.havir.dhānayoḥ /(KB_9,3.11) yām.adhvaryur.vartmany.āhutim.juhoti.tām.pūrvayā.anuvadati / (soma: havir.dhāna.pravartana)(KB_9,3.12) yadd.havirdhāne.pravartayanti.tad.uttarayā /(KB_9,3.13) yame.iva.yatamāne.yadā.etam.ity.abhirūpayā.havir.dhāne.anustauti / (soma: havir.dhāna.pravartana)(KB_9,3.14) pra.vām.bharan.mānuṣā.devayanta.iti /(KB_9,3.15) bahavo.hy.ete.haranti /(KB_9,3.16) adhi.dvayor.adadhā.ukthyam.vaco.viśvā.rūpāṇi.prati.muñcate.kavir.iti / (soma: havir.dhāna.pravartana)(KB_9,3.17) yac.chardis.tṛtīyam.abhinidadhati.tat.pūrvayā.anuvadati /(KB_9,3.18) yadd.havir.dhāne.pariśrayante.tad.uttarayā / (soma: havir.dhāna.pravartana)(KB_9,3.19) ato.rarāṭyām.eva.uttarayāṇ/(KB_9,3.20) te.yadā.manyeta.atra.na.iṅgayiṣyanti.iti / (soma: havir.dhāna.pravartana)(KB_9,3.21) yadā.ene.nabhyasthe.kuryuḥ /(KB_9,3.22) athā.vām.upastham.adruhā.iti /(KB_9,3.23) yadā.vai.kṣemo.atha.upasthaḥ / (soma: havir.dhāna.pravartana)(KB_9,3.24) pari.tvā.girvaṇo.gira.iti.parivatyā.paridadhāti /(KB_9,4.1) abhirūpā.anvāha / (soma: havir.dhāna.pravartana)(KB_9,4.2) yad.yajñe.abhirūpam.tat.samṛddham.yajñasya.eva.samṛddhyai /(KB_9,4.3) tā.vā.aṣṭau.bhavanti / (soma: havir.dhāna.pravartana)(KB_9,4.4) etābhir.vai.devāḥ.sarvā.aṣṭīr.āśnuvata /(KB_9,4.5) tatho.eva.etad.yajamāna.etābhir.eva.sarvā.aṣṭīr.aśnute / (soma: havir.dhāna.pravartana)(KB_9,4.6) triḥ.prathamayā.trir.uttamayā.dvādaśa.sampadyante /(KB_9,4.7) dvādaśa.vai.māsāḥ.saṃvatsaraḥ / (soma: havir.dhāna.pravartana)(KB_9,4.8) saṃvatsarasya.eva.āptyai /(KB_9,4.9) yad.v.eva.triḥ.prathamām.trir.uttamām /(KB_9,4.10) yajñasya.eva.tad.barsau.nahyati.sthemne.avisraṃsāya / (soma: havir.dhāna.pravartana)(KB_9,4.11) tad.u.hotāram.abhibhāṣante.yathā.hotar.abhayam.asat.tathā.kurv.iti / (soma: havir.dhāna.pravartana)(KB_9,4.12) sampreṣitaḥ.purarcaḥ.pratipadanād.dakṣiṇasya.pādasya.prapadena.pratyañcaṃl.lokam.apāsyati / (soma: havir.dhāna.pravartana)(KB_9,4.13) apeto.janyam.(?).bhayam.anya.janyam.ca.vṛtrahan /(KB_9,4.14) apa.cakrā.avṛtsata.iti / (soma: havir.dhāna.pravartana)(KB_9,4.15) ata.u.ha.cakrāṇām.abhyācāraḥ /(KB_9,4.16) tata.u.ha.tasmā.ardhāya.abhayam.bhavati / (soma: havir.dhāna.pravartana)(KB_9,4.17) sa.prān.yan.dakṣiṇasya.havir.dhānasya.uttaram.vartma.upaniśrayīta / (soma: havir.dhāna.pravartana)(KB_9,4.18) ayam.vai.loko.dakṣiṇam.havir.dhānam /(KB_9,4.19) pratiṣṭhā.vā.ayaṃl.lokaḥ / (soma: havir.dhāna.pravartana)(KB_9,4.20) pratiṣṭhāyā.anucchinno.ayāni.iti /(KB_9,4.21) yatra.tiṣṭhan.paridadhyāt / (soma: havir.dhāna.pravartana)(KB_9,4.22) cyoṣyata.iti.tathā.ha.syāt /(KB_9,4.26) tasmāt.paridhāya.dakṣiṇam.bāhum.anvāvṛtya.vācam.yamo.yathetam.(?).pratyetya / (soma: havir.dhāna.pravartana)(KB_9,4.27) yatra.prathāam.tiṣṭhann.anvavocat /(KB_9,4.28) tat.sthitvā.atra.ca.agni.praharaṇe.ca /(KB_9,4.29) atha.yathā.āvasatham.abhyupeyāt / (soma: havir.dhāna.pravartana)(KB_9,4.30) brahma.vā.agniḥ.kṣatram.somaḥ /(KB_9,5.1) tad.yad.upavasathe.agnīṣomau.praṇayanti /(KB_9,5.2) brahma.kṣatrābhyām.eva.tad.yajamānasya.pāpmānam.apaghnanti / (soma: agnī.ṣoma.praṇayana)(KB_9,5.3) tad.u.vā.āhur.āsīna.eva.hotā.etām.prathamām.anubrūyāt /(KB_9,5.4) sarvāṇi.ha.vai.bhūtāni.somam.rājānam.praṇīyamānam.anu.pracyavante / (soma: agnī.ṣoma.praṇayana)(KB_9,5.5) tad.yad.āsīno.hotā.etām.ṛcam.anvāha /(KB_9,5.6) tad.eva.sarvāṇi.bhūtāni.yathā.āyatanam.niyacchati.iti / (soma: agnī.ṣoma.praṇayana)(KB_9,5.7) sāvīr.(?).hi.deva.prathamāya.pitra.iti.sāvitrīm.prathamām.anvāha / (soma: agnī.ṣoma.praṇayana)(KB_9,5.8) savitṛ.prasūtatāyai /(KB_9,5.9) savitṛ.prasūtasya.ha.vai.na.kācana.riṣṭir.bhavaty.ariṣṭyai / (soma: agnī.ṣoma.praṇayana)(KB_9,5.10) uttiṣṭha.brahmaṇaspata.ity.utthāpayati.praitu.brahmaṇaspatir.iti.praṇayati.brāhmaṇaspatye.abhirūpe.anvāha / (soma: agnī.ṣoma.praṇayana)(KB_9,5.11) brahma.vai.brahmaṇaspatiḥ /(KB_9,5.12) brahmaṇā.eva.tad.brahma.samardhayati / (soma: agnī.ṣoma.praṇayana)(KB_9,5.13) hotā.devo.amartya.upa.tvā.agne.dive.diva.iti.kevala.āgneyau.tṛcāv.anvāha / (soma: agnī.ṣoma.praṇayana)(KB_9,5.14) agnim.hi.pūrvam.haranti /(KB_9,5.15) tau.vā.itavantau.bhavataḥ /(KB_9,5.16) hriyamāṇam.hy.agnim.stauti / (soma: agnī.ṣoma.praṇayana)(KB_9,5.17) sa.yatra.upādhigacched.bhūtānām.garbham.ādadha.iti /(KB_9,5.18) tad.garbha.kāmāyai.garbham.dhyāyāt / (soma: agnī.ṣoma.praṇayana)(KB_9,5.19) labhate.ha.garbham /(KB_9,5.20) atha.agnīdhre.agnim.nidadhati /(KB_9,5.21) tad.adhvaryur.āhutim.juhoti / (soma: agnī.ṣoma.praṇayana)(KB_9,5.22) tām.sampraty.etām.anubrūyād.agne.juṣasva.pati.harya.tad.vaca.iti /(KB_9,5.23) tasyā.eva.eṣā.yājyā.juṣasva.prati.haryā.ity.abhirūpā / (soma: agnī.ṣoma.praṇayana)(KB_9,5.24) atha.kevalam.somam.prāñcam.haranti /(KB_9,6.1) tasmāt.kevalīḥ.saumīr.anvāha / (soma: agnī.ṣoma.praṇayana)(KB_9,6.2) somo.jigāti.gātuvid.iti.itavat.tṛcam.anubruvann.anusameti /(KB_9,6.3) atha.adhvaryur.āhavanīye.punar.āhutim.juhoti / (soma: agnī.ṣoma.praṇayana)(KB_9,6.4) tām.sampraty.etām.anubrūyād.upa.priyam.panipnatam.iti /(KB_9,6.5) tasyā.eva.eṣā.yājyā.āhutī.vṛdham.ity.abhirūpā / (soma: agnī.ṣoma.praṇayana)(KB_9,6.6) atha.pūrvayā.dvārā.rājānam.prapādayanti /(KB_9,6.7) tasmin.prapādyamāne.tam.asya.rājā.varuṇas.tam.aśvinā.iti / (soma: agnī.ṣoma.praṇayana)(KB_9,6.8) vrajam.ca.viṣṇuḥ.sakhivām.aporṇuta.ity.abhirūpām.prapādyamānāya.anvāha / (soma: agnī.ṣoma.praṇayana)(KB_9,6.9) antaś.ca.prāgā.aditir.bhavāsi.iti.prapannavatīm.prapannāya /(KB_9,6.10) śyeno.na.yonim.sadanam.dhiyā.kṛtam.gaṇānām.tvā.gaṇa.patim.havāmahe.astabhnād.dyām.asuro.viśva.devā.iti.sannavatībhiḥ.sannam.anustauti / (soma: agnī.ṣoma.praṇayana)(KB_9,6.11) evā.vandasva.varuṇam.bṛhantam.ity.āśīrvatyā.paridadhāti /(KB_9,6.12) abhirūpā.anvāha / (soma: agnī.ṣoma.praṇayana)(KB_9,6.13) yad.yajñe.abhirūpam.tat.samṛddham.yajñasya.eva.samṛddhyai /(KB_9,6.14) tā.vai.viṃśatim.anvāha / (soma: agnī.ṣoma.praṇayana)(KB_9,6.15) tā.virājam.abhisampadyante /(KB_9,6.16) vairājaḥ.somaḥ /(KB_9,6.17) annam.virāḍ.annam.somaḥ / (soma: agnī.ṣoma.praṇayana)(KB_9,6.18) annena.tad.anna.adyam.samardhayati /(KB_9,6.19) triḥ.prathamayā.triru.uttamayā.caturviṃśatiḥ.sampadyante / (soma: agnī.ṣoma.praṇayana)(KB_9,6.20) caturviṃśatir.vai.saṃvatsarasya.ardha.māsāḥ /(KB_9,6.21) saṃvatsarasya.eva.āptyai / (soma: agnī.ṣoma.praṇayana)(KB_9,6.22) evam.nu.yadi.pūrvayā.dvārā.rājānam.prapādayeyuḥ /(KB_9,6.23) yady.u.vā.aparayā / (soma: agnī.ṣoma.praṇayana)(KB_9,6.24) tena.eva.hotā.anusamiyāt /(KB_9,6.25) ātmā.vai.yajñasya.hotā /(KB_9,6.26) prāṇaḥ.somaḥ / (soma: agnī.ṣoma.praṇayana)(KB_9,6.27) na.it.prāṇād.ātmānam.apādadhāni.iti /(KB_9,6.28) uttarato.dakṣiṇā.tiṣṭhan.paridadhāti /(KB_9,6.29) yaśo.vai.somo.rājā.anna.adyam /(KB_9,6.30) amuta.eva.tad.arvāg.ātman.yaśo.dhatte.yaśo.dhatte / (soma: agnī.ṣoma.praṇayana)(KB_9,6.31) vajro.vā.eṣa.yad.yūpaḥ /(KB_10,1.1) tad.yad.upavasathe.yūpam.ucchrayanti /(KB_10,1.2) vajreṇa.eva.tad.yajamānasya.pāpmānam.apaghnanti / (paśu: yūpa.mīmāṃsā)(KB_10,1.3) sa.na.apanata.iva.syāt /(KB_10,1.4) aśanāyato.vā.etad.rūpam /(KB_10,1.5) abhinata.iva.udareṇa / (paśu: yūpa.mīmāṃsā)(KB_10,1.6) atha.āhavanīyam.punar.abhyāvṛttaḥ /(KB_10,1.7) tad.vai.suhitasya.rūpam /(KB_10,1.8) anaśanāyukā.ha.asya.bhāryā.bhavanti.ya.evam.rūpam.yūpam.kurute / (paśu: yūpa.mīmāṃsā)(KB_10,1.9) pālāśam.brahma.varcasa.kāmaḥ.kurvīta /(KB_10,1.10) bailvam.anna.adya.kāmaḥ /(KB_10,1.11) khādiram.svarga.kāmaḥ /(KB_10,1.12) try.aratniḥ.syāl.lokānām.rūpeṇa / (paśu: yūpa.mīmāṃsā)(KB_10,1.13) catur.aratniḥ.paśūnām.rūpeṇa /(KB_10,1.14) pañca.aratniḥ.paṅktyai.rūpeṇa /(KB_10,1.15) ṣaḍ.aratnir.ṛtūnām.(?).rūpeṇa /(KB_10,1.16) sapta.aratniś.chandasām.rūpeṇa / (paśu: yūpa.mīmāṃsā)(KB_10,1.17) aṣṭa.aratnir.gāyatryai.rūpeṇa /(KB_10,1.18) nava.aratnir.bṛhatyai.rūpena /(KB_10,1.19) daśa.aratnir.virājo.rūpeṇa /(KB_10,1.20) ekādaśa.aratnis.triṣṭubho.rūpeṇa / (paśu: yūpa.mīmāṃsā)(KB_10,1.21) dvādaśa.aratnir.jagatyai.rūpeṇa / (paśu: yūpa.mīmāṃsā)(KB_10,1.22) etā.mātrāḥ.sampado.yūpasya /(KB_10,2.1) tāsām.ekām.sampadam.abhisampādya.yūpam.kurvīta / (paśu: yūpa.mīmāṃsā)(KB_10,2.2) tad.u.vā.āhur.na.mined.yūpam /(KB_10,2.3) aparimita.eva.syāt /(KB_10,2.4) mitam.ha.vai.mitena.jayati / (paśu: yūpa.mīmāṃsā)(KB_10,2.5) amitam.amitena /(KB_10,2.6) aparimitasya.avaruddhyai /(KB_10,2.7) yatra.eva.manasā.velām.manyate.tat.kurvīta / (paśu: yūpa.mīmāṃsā)(KB_10,2.8) tad.yūpasya.ca.vedeś.ca.iti.ha.sma.āha /(KB_10,2.9) prajāpatir.vai.manaḥ /(KB_10,2.10) yajña.u.vai.prajāpatiḥ / (paśu: yūpa.mīmāṃsā)(KB_10,2.11) svayam.vai.tad.yajño.yajñasya.juṣate /(KB_10,2.12) yan.mano.manasaḥ /(KB_10,2.13) vājapeya.yūpa.eva.avadhṛtaḥ.saptadaśa.aratniḥ /(KB_10,2.14) so.aṣṭa.aśrir.niṣṭhito.bhavati /(KB_10,2.15) sarveṣām.eva.kāmānām.aṣṭyai /(KB_10,2.16) atha.enam.praṇenijati / (paśu: yūpa.saṃskāra)(KB_10,2.17) tad.yad.eva.idam.paraśunā.krūrī.kṛta.iva.taṣṭa.iva.bhavati /(KB_10,2.18) tad.eva.asya.etad.āpyāyayati.tad.bhiṣajyati /(KB_10,2.19) atha.enam.abhyañjati / (paśu: yūpa.saṃskāra)(KB_10,2.20) tad.yā.eva.imāḥ.puruṣaḥ.āpaḥ /(KB_10,2.21) tā.eva.asmiṃs.tad.dadhāti /(KB_10,2.22) svabhyaktam.svayam.eva.yajamānaḥ.kurvīta /(KB_10,2.23) tathā.ha.yajamāno.arūkṣa.iva.bhavati / (paśu: yūpa.saṃskāra)(KB_10,2.24) añjanti.tvām.adhvare.devayanta.ity.aktavatīm.abhirūpām.ajyamānāya.anvāha /(KB_10,3.1) ucchrayasva.vanaspate.samiddhasya.śrayamāṇaḥ.purastāj.jāto.jāyate.sudinatve.ahnām.ūrdhva.ū.ṣu.ṇa.ūtaya.ūrdhvo.naḥ.pāhy.aṃhaso.ketunā.ity.ucchritavatīś.ca.udvatīś.ca.ucchrīyamāṇāya.anvāha / (paśu: yūpa.saṃskāra)(KB_10,3.2) yuvā.suvāsāḥ.parivīta.āgād.iti.parivītavatyā.paridadhāti /(KB_10,3.3) abhirūpā.anvāaha / (paśu: yūpa.saṃskāra)(KB_10,3.4) yad.yajñe.abhirūpam.tat.samṛddham.yajñasya.eva.samṛddhyai /(KB_10,3.5) tā.vai.sapta.anvāha / (paśu: yūpa.saṃskāra)(KB_10,3.6) sapta.vai.chandāṃsi /(KB_10,3.7) sarveṣām.eva.chandasām.āptyai /(KB_10,3.8) triḥ.prathamayā.trir.uttamayā.ekādaśa.sampadyante / (paśu: yūpa.saṃskāra)(KB_10,3.9) ekādaśa.akṣarā.triṣṭup /(KB_10,3.10) traiṣṭubhāḥ.paśavaḥ.paśūnām.eva.āptyai /(KB_10,3.11) iti.nv.eka.yūpa.eka.paśau.ca / (paśu: yūpa.saṃskāra)(KB_10,3.12) atha.yady.eka.yūpa.ekādaśinīm.ālabheran /(KB_10,3.13) paśau.paśāv.eva.adhvaryuḥ.sampreṣyati / (paśu: yūpa.saṃskāra)(KB_10,3.14) paśau.paśāv.eva.yuvā.suvāsāḥ.parivīta.āgād.iti.sā.eva.paridhānīyā.sā.parivīyamāṇāya / (paśu: yūpa.saṃskāra)(KB_10,3.15) iti.nv.eka.yūpe /(KB_10,3.16) atha.katham.yūpa.ekādaśinyām.iti /(KB_10,3.17) etā.eva.sapta.saptādaśabhyo.anubrūyāt / (paśu: yūpa.saṃskāra)(KB_10,3.18) atha.yam.uttamam.samminvanti /(KB_10,3.19) tasmin.yat.sūktasya.pariśiṣyeta.tad.anuvartayet / (paśu: yūpa.saṃskāra)(KB_10,3.20) pragātahsya.upariṣṭāt.tat /(KB_10,3.21) śṛṅgāṇi.iva.it.śṛṅgiṇām.sam.dadṛśra.iti.sarvān.eva.abhivadati / (paśu: yūpa.saṃskāra)(KB_10,3.22) yuvā.suvāsāḥ.parivīta.āgād.iti.sā.eva.paridhānīyā.sā.parivīyamāṇāya / (paśu: yūpa.saṃskāra)(KB_10,3.23) tam.āhur.anupraharet /(KB_10,4.1) yajamāno.vā.eṣa.yad.yūpaḥ /(KB_10,4.2) svarlo.loka.āhavanīyaḥ / (paśu: yūpa.saṃskāra)(KB_10,4.3) tad.eva.enam.svargaṃl.lokam.gamayati /(KB_10,4.4) tat.svargyam.iti /(KB_10,4.5) tad.u.vā.āhus.tiṣṭhed.eva / (paśu: yūpa.saṃskāra)(KB_10,4.6) yad.idam.āsthānam.svarostata.īśvarā.yadi.na.asura.rakṣasāny.anvavapātoḥ / (paśu: yūpa.saṃskāra)(KB_10,4.7) tasmād.eṣa.vajra.udyato.yajña.vāstau.tiṣṭhed.eva.asura.rakṣasāny.apaghnann.apabādhamāno.yajñam.caiva.yajamānam.ca.abhigopāyann.iti / (paśu: yūpa.saṃskāra)(KB_10,4.8) atha.yūpya.keo.dravya.eko.gatya.ekaḥ /(KB_10,4.9) yo.avācīna.vakalaḥ.sa.gartyaḥ / (paśu: yūpa.saṃskāra)(KB_10,4.10) tasya.āśām.na.iyāt /(KB_10,4.11) atha.ya.ūrdhva.vakalo.dravyaḥ.sa.mānuṣaḥ / (paśu: yūpa.saṃskāra)(KB_10,4.12) kāmam.tasya.api.kurvīta /(KB_10,4.13) atha.yasya.prasavy.ādityasya.āvṛtam.anvāvṛttā.vakalāḥ / (paśu: yūpa.saṃskāra)(KB_10,4.14) sa.yūpyaḥ.sa.svargyam.ekastho.bhrātṛvyaḥ /(KB_10,4.15) yo.vā.anuvṛtaḥ.palāśair.āmūlāt.syāt /(KB_10,4.16) so.anagnaḥ.sa.paśavyaḥ /(KB_10,4.17) tam.paśu.kāmaḥ.kurvīta / (paśu: yūpa.saṃskāra)(KB_10,4.18) agnīṣomayor.vā.eṣa.āsyam.āpadyate.yo.dīkṣate /(KB_10,5.1) tad.yad.upavasathe.agnīṣomīyam.paśum.ālabhate / (paśu: zeṣa.bhakṣa.vicāra)(KB_10,5.2) ātma.niṣkriyaṇo.ha.eva.asya.eṣa.tena.ātmānam.niṣkrīṇīya.anṛṇo.bhūtvā.atha.yajate / (paśu: zeṣa.bhakṣa.vicāra)(KB_10,5.3) tasmād.u.tasya.na.aśnīyāt /(KB_10,5.4) puruṣo.hi.sa.pratimayā / (paśu: zeṣa.bhakṣa.vicāra)(KB_10,5.5) tad.u.vā.āhur.havir.havir.vā.ātma.niṣkrayaṇam /(KB_10,5.6) haviṣo.haviṣi.eva.sa.tarhi.na.aśnīyāt / (paśu: zeṣa.bhakṣa.vicāra)(KB_10,5.7) ya.ātma.niṣkrayaṇam.iti.na.aśnīyāt /(KB_10,5.8) tasmād.u.kāma.eva.aśitavyam / (paśu: zeṣa.bhakṣa.vicāra)(KB_10,5.9) ahorātre.vā.agnīṣomau /(KB_10,5.10) tad.yad.divā.vapayā.caranti /(KB_10,5.11) tena.ahaḥ.prītam.āgneyam / (paśu: zeṣa.bhakṣa.vicāra)(KB_10,5.12) rātrim.anu.saṃtiṣṭhate /(KB_10,5.13) tena.rātriḥ.saumī.prītā /(KB_10,5.14) sā.eṣā.aho.rātrayor.atimuktiḥ /(KB_10,5.15) atyahorātre.yajñena.mucyate/ (paśu: zeṣa.bhakṣa.vicāra)(KB_10,5.16) na.enam.te.āpnutaḥ /(KB_10,5.17) ya.evam.vidvān.etam.paśum.ālbhate / (paśu: zeṣa.bhakṣa.vicāra)(KB_10,5.18) tam.āhur.dvirūpaḥ.syāt.śuklam.ca.kṛṣṇam.ca.aho.rātrayo.rūpeṇa.iti /(KB_10,6.1) śuklam.vā.ca.lohitam.c.agnīṣomayo.rūpeṇa.iti / (paśu: paśau.prayāja.anuyājāh)(KB_10,6.2) tasya.ekādaśa.prayājā.ekādaśa.anuyājā.ekādaśa.upayajaḥ.(upayājah?) / (paśu: paśau.prayāja.anuyājāh)(KB_10,6.3) tāni.trayas.triṃśat /(KB_10,6.4) trayas.triṃśad.vai.sarve.devāḥ /(KB_10,6.5) sarveṣām.eva.devānām.prītyai / (paśu: paśau.prayāja.anuyājāh)(KB_10,6.6) prāṇā.vai.prayājā.apānā.anuyājāḥ /(KB_10,6.7) tasmāt.samā.bhavanti /(KB_10,6.8) samānā.hi.ime.prāṇa.apānāḥ / (paśu: paśau.prayāja.anuyājāh)(KB_10,6.9) tad.āhuḥ.kasmād.ṛcā.prayājeṣu.yajati.pratīkair.anuyājeṣv.iti /(KB_10,6.10) retaḥ.siktir.vai.prayājāḥ / (paśu: paśau.prayāja.anuyājāh)(KB_10,6.11) retodheyam.anuyājāḥ /(KB_10,6.12) tasmād.ṛcā.prayājeṣu.yajati.pratīkair.anuyājeṣv.iti / (paśu: paśau.prayāja.anuyājāh)(KB_10,6.13) atha.yat.sarvam.uttamam.āha /(KB_10,6.14) svarga.eva.tal.loke.yajamānam.dadhāti / (paśu: paśau.prayāja.anuyājāh)(KB_10,6.15) āprībhir.āprīṇāti /(KB_10,6.16) sarveṇa.ha.vā.eṣa.ātmanā.sarveṇa.manasā.yajñam.sambharate.yo.yajate / (paśu: paśau.prayāja.anuyājāh)(KB_10,6.17) tasya.riricāna.iva.ātmā.bhavati /(KB_10,6.18) tam.asya.etābhir.āprībhir.āprīṇāti / (paśu: paśau.prayāja.anuyājāh)(KB_10,6.19) tad.yad.āprīṇāti /(KB_10,6.20) tasmād.āpryo.nāma / (paśu: paśau.prayāja.anuyājāh)(KB_10,6.21) paryagnim.paśum.karoti.rakṣasām.apahatyai /(KB_10,7.1) agnir.vai.rakṣasām.apahantā / (paśu: paryagni.karaṇa)(KB_10,7.2) triḥ.prasavi.paryagni.karoti /(KB_10,7.3) tad.yathā.tisro.agni.puraḥ.kuryād.evam.tat / (paśu: paryagni.karaṇa)(KB_10,7.4) tasmāt.punaḥ.parīhi.ity.agnidham.brūyāt /(KB_10,7.5) yam.icchen.na.pracyaveta.iti / (paśu: paryagni.karaṇa)(KB_10,7.6) daivyāḥ.śamitāra.uta.ca.manuṣyā.ārabhadhvam.upanayata.medhyā.dura.āśāsānā.medhapatibhyām.medham.iti / (paśu: adhrigu.praiṣa)(KB_10,7.7) tadd.ha.eka.āhuḥ /(KB_10,7.8) yajamāno.vai.medha.patir.iti /(KB_10,7.9) ko.manuṣya.iti.brūyāt / (paśu: adhrigu.praiṣa)(KB_10,7.10) devatā.eva.medha.patir.iti /(KB_10,7.11) ṣaḍviṃśatir.asya.vaṅkraya.iti /(KB_10,7.12) parśava.u.ha.vai.vaṅkrayaḥ /(KB_10,7.13) ubhayato.asṛk.paryavān.iti / (paśu: adhrigu.praiṣa)(KB_10,7.14) asṛg.bhājanāni.ha.vai.rakṣāṃsi.bhavanti /(KB_10,7.15) na.id.rakṣasām.bhāgena.daivam.bhāgam.prasajāni.iti / (paśu: adhrigu.praiṣa)(KB_10,7.16) sa.eṣo.adhriguḥ.saṃśāsanam.eva /(KB_10,7.17) aṅgāni.mā.parikartor.iti /(KB_10,7.18) yadd.ha.vā.aduṣṭam.tad.devānām.haviḥ / (paśu: adhrigu.praiṣa)(KB_10,7.19) na.vai.te.duṣṭam.havir.adanti /(KB_10,7.20) navakṛtvo.adhrigāv.avān.iti /(KB_10,7.21) nava.ime.prāṇāḥ / (paśu: adhrigu.praiṣa)(KB_10,7.22) prāṇān.eva.tad.yajamāne.dadhāti /(KB_10,7.23) sarvāyutvāya.asmiṃl.loke / (paśu: adhrigu.praiṣa)(KB_10,7.24) amṛtatvāya.amuṣmin /(KB_10,7.25) triḥ.paridadhāty.apara.aktvāya /(KB_10,7.26) sakṛt.purastād.āha / (paśu: adhrigu.praiṣa)(KB_10,7.27) sakṛd.iva.vai.pitaraḥ /(KB_10,7.28) pitṛ.devatya.iva.vai.paśur.ālabhyamāno.bhavati / (paśu: adhrigu.praiṣa)(KB_10,7.29) atha.yat.trir.upariṣṭād.āha /(KB_10,7.30) trir.vai.devatyāḥ /(KB_10,7.31) deva.devatyam.eva.enam.tad.ayāta.yāmānam.karoti / (paśu: adhrigu.praiṣa)(KB_10,7.32) paridhāya.upāṃśu.japaty.ubhāv.apāpaś.ca.iti /(KB_10,8.1) apāpo.ha.vai.devānām.śamitā / (paśu: adhrigu.praiṣa)(KB_10,8.2) tasmā.eva.enam.tat.samprayacchati /(KB_10,8.3) sa.hi.devān.anuveda / (paśu: adhrigu.praiṣa)(KB_10,8.4) atha.stokīyā.anvāha /(KB_10,8.5) stokān.eva.etābhir.agnaye.svadayati /(KB_10,8.6) etā.ha.vā.u.teṣām.puronuvākyā.etā.yājyāḥ / (paśu: stoka.anuvacana)(KB_10,8.7) tasmād.abhirūpā.bhavanti / (paśu: stoka.anuvacana)(KB_10,8.8) svāhā.kṛtibhirś.caritvā.vapayā.caranti /(KB_10,8.9) prayājān.eva.tat.paśu.bhājaḥ.kurvanti /(KB_10,8.10) na.svāhā.kṛtīś.ca.vapām.ca.antareṇa.vācam.visṛjeta / (paśu: vapā.yāga)(KB_10,8.11) prāṇā.vai.svāhā.kṛtayaḥ /(KB_10,8.12) ātmā.vapā /(KB_10,8.13) na.it.prāṇāṃś.ca.ātmānam.ca.anyena.antar.dadhāti.iti / (paśu: vapā.yāga)(KB_10,8.14) atha.yad.anuṣṭubho.agnīṣomīyasya.paśoḥ.puronuvākyā.bhavanti /(KB_10,8.15) gāyatrī.vai.sā.yā.anuṣṭup / (paśu: vapā.yāga)(KB_10,8.16) gāyatram.agneś.chandaḥ /(KB_10,8.17) atha.yat.triṣṭubho.yājyāḥ /(KB_10,8.18) kṣatrasya.etac.chando.yat.triṣṭup /(KB_10,8.19) kṣatram.somaḥ /(KB_10,8.20) tad.yathā.chandasam.devate.prīṇāti / (paśu: vapā.yāga)(KB_10,8.21) atha.vai.paśum.ālabhyamānam.puroḍāśo.anunirupyate /(KB_10,8.22) atha.yatra.puroḍāśo.nirupyate / (paśu: paśu.puroḍāśa)(KB_10,8.25) tat.puroḍāśa.sviṣṭakṛd.acyutaḥ /(KB_10,8.26) agnir.vai.sviṣṭakṛt /(KB_10,8.27) tasmād.acyuto.bhavati / (paśu: paśu.puroḍāśa)(KB_10,8.28) vaiśvāmitrīm.puroḍāśa.sviṣṭakṛd.acyutaḥ /(KB_10,8.26) puronuvākyām.anūcya.vaiśvāmitryā.yajati /(KB_10,8.29) tatir.vai.yajñasya.puroḍāśaḥ / (paśu: paśu.puroḍāśa)(KB_10,8.30) vāg.vai.viśvāmitraḥ /(KB_10,8.31) vācā.yajñas.tāyate / (paśu: paśu.puroḍāśa)(KB_10,8.32) atha.manotām.anvāha /(KB_10,9.1) sarvā.ha.vai.devatāḥ.paśum.ālabhyamānam.upasaṃgacchante.mama.nāma.grahīṣyati.mama.nāma.grahīṣyati.iti / (paśu: manotā.anuvacana)(KB_10,9.2) tāsām.sarvāsām.paśāv.eva.manāṃsy.otāni.bhavanti /(KB_10,9.3) tā.atra.prīṇāti / (paśu: manotā.anuvacana)(KB_10,9.4) tathā.ha.āsām.sarvāsām.amoghāya.eva.upasametam.bhavati /(KB_10,9.5) tad.āhur.yan.nānā.devatāḥ.paśava.ālabhyante.atha.kasmād.āgneyam.eva.anvāha.iti / (paśu: manotā.anuvacana)(KB_10,9.6) tisro.vai.devānām.manotāḥ /(KB_10,9.7) agnir.vai.devānām.manotā /(KB_10,9.8) tasmin.hy.eṣām.manāṃsy.otāni.bhavanti / (paśu: manotā.anuvacana)(KB_10,9.9) atho.vāg.vai.devānām.manotā /(KB_10,9.10) tasyām.hy.eṣām.manāṃsy.otāni.bhavanti / (paśu: manotā.anuvacana)(KB_10,9.11) atho.gaur.vai.devānām.manotā /(KB_10,9.12) tasyām.hy.eṣām.manāṃsy.otāni.bhavanti / (paśu: manotā.anuvacana)(KB_10,9.13) agnir.sarvā.manotāḥ /(KB_10,9.14) agnau.manotāḥ.saṃgacchante /(KB_10,9.15) tasmād.āgneyam.eva.anvāha.iti / (paśu: manotā.anuvacana)(KB_10,9.16) tā.vai.trayodaśa.bhavanti /(KB_10,9.17) trayodaśa.vai.paśor.avadānāni.bhavanti / (paśu: paśor.avadānāni)(KB_10,9.18) triḥ.prathamayā.trir.uttamayā.saptadaśa.sampadyante /(KB_10,9.19) saptadaśo.vai.prajāpatiḥ / (paśu: paśor.avadānāni)(KB_10,9.20) etad.vā.ārdhnukam.karma.yat.prajāpati.sammitam /(KB_10,9.21) saptadaśa.sāmidhenīr.anvāha / (paśu: paśor.avadānāni)(KB_10,9.22) saptadaśo.vai.prajāpatiḥ /(KB_10,9.23) etad.vā.ārdhnukam.karma.yat.prajāpati.sammitam / (paśu: paśor.avadānāni)(KB_10,9.24) atha.yatra.paśur.ālabhyate /(KB_10,9.25) tad.vanaspatir.acyutaḥ /(KB_10,9.26) agnir.vai.vanaspatiḥ /(KB_10,9.27) sa.vai.devabhyo.haviḥ.śrapayati / (paśu: vanaspati.yāga)(KB_10,9.28) tasmād.acyuto.bhavati /(KB_10,10.1) sa.u.vai.payo.bhājanaḥ /(KB_10,10.2) atra.agniḥ.sarveṣu.havihṣu.bhāgī.bhavati / (paśu: vanaspati.yāga)(KB_10,10.3) tad.āhur.yad.dhāma.bhājo.devā.atha.kasmāt.pātho.bhāg.vanaspatir.iti / (paśu: vanaspati.yāga)(KB_10,10.4) dhāma.vai.devā.yajñasya.abhajanta /(KB_10,10.5) pāthaḥ.pitaraḥ /(KB_10,10.6) pitṛ.devatya.iva.vai.paśuḥ /(KB_10,10.7) pitṛ.devatyam.payaḥ /(KB_10,10.8) tasmād.iti.brūyāt / (paśu: vanaspati.yāga)(KB_10,10.9) tad.āhuḥ.kasmāt.saumya.eva.adhvare.pravṛta.āhutī.juhvati.na.havir.yajña.iti / (paśu: pravṛta.āhuti)(KB_10,10.10) akṛtsnā.eva.vā.eṣā.deva.yajyā.yadd.havir.yajñaḥ /(KB_10,10.11) atha.eṣā.eva.kṛtsnā.deva.yajñā.yat.saumyo.adhvaraḥ / (paśu: pravṛta.āhuti)(KB_10,10.12) tasmāt.saumya.eva.adhvare.pravṛta.āhutī.juhvati.na.havir.yajña.iti / (paśu: pravṛta.āhuti)(KB_10,10.13) juṣṭo.vāco.bhūyāsam.juṣṭo.vācaspater.devi.vāk /(KB_10,10.14) yat.te.vāco.madhumattamam.tasmin.no.adya.dhāḥ.svāhā.sarasvatyā.iti.purastāt.svāhā.kāreṇa.juhoti / (paśu: pravṛta.āhuti)(KB_10,10.15) vācam.tad.utsṛjate /(KB_10,10.16) tasmād.vāg.ata.ūrdhva.utsṛṣṭā.yajñam.vahati / (paśu: pravṛta.āhuti)(KB_10,10.17) manasā.uttarām /(KB_10,10.18) manahā.hi.manaḥ.prītam.manaḥ.prītam / (paśu: pravṛta.āhuti)(KB_10,10.19) atha.ataḥ.prātar.anuvākaḥ /(KB_11,1.1) yad.eva.enam.prātar.anvāha /(KB_11,1.2) tat.prātar.anuvākasya.prātar.anuvākatvam / (soma: prātar.anuvāka)(KB_11,1.3) atha.yat.prapado.japati.yad.āhutīr.juhoti /(KB_11,1.4) svastyayanam.eva.tat.kurute / (soma: prātar.anuvāka)(KB_11,1.5) hiṃkṛtya.prātar.anuvākam.anvāha /(KB_11,1.6) vajro.vai.hiṃkāraḥ /(KB_11,1.7) vajreṇa.eva.tad.yajamānasya.pāpmānam.hanti / (soma: prātar.anuvāka)(KB_11,1.8) uccair.niruktam.anubrūyāt /(KB_11,1.9) etadd.ha.vā.ekam.vāco.ananvavasitam.pāpmanā.yan.niruktam / (soma: prātar.anuvāka)(KB_11,1.10) tasmān.niruktam.anubrūyāt /(KB_11,1.11) yajamānasya.eva.pāpmano.apahatyai / (soma: prātar.anuvāka)(KB_11,1.12) ardharcaśo.anubrūyāt /(KB_11,1.13) ṛk.sammitā.vā.ime.lokāḥ /(KB_11,1.14) ayaṃl.lokaḥ.pūrvo.ardharcaḥ / (soma: prātar.anuvāka)(KB_11,1.15) asau.loka.uttaraḥ /(KB_11,1.16) atha.yad.ardharcāv.antareṇa.tad.idam.antarikṣam / (soma: prātar.anuvāka)(KB_11,1.17) tad.yad.ardharcaśo.anvāha /(KB_11,1.18) ebhir.eva.tal.lokair.yajamānam.samardhayati / (soma: prātar.anuvāka)(KB_11,1.19) eṣv.eva.tal.lokeṣu.yajamānam.dadhāti / (soma: prātar.anuvāka)(KB_11,1.20) atha.vai.paṅkteḥ.pañca.padāni.katham.sārdharcaśo.anuktā.bhavati.iti /(KB_11,2.1) praṇava.uttarayos.tṛtīyaḥ / (soma: prātar.anuvāka)(KB_11,2.2) tathā.sārdharcaśo.anuktā.bhavati /(KB_11,2.3) āgneyam.kratum.anvāha /(KB_11,2.4) tad.imaṃl.lokam.āpnoti / (soma: prātar.anuvāka)(KB_11,2.5) uṣasyam.anvāha /(KB_11,2.6) tad.antarikṣa.lokam.āpnoti /(KB_11,2.7) āśvinam.anvāha /(KB_11,2.8) tad.amuṃl.lokam.āpnoti / (soma: prātar.anuvāka)(KB_11,2.9) gāyatrīm.anvāha /(KB_11,2.10) mukham.eva.gāyatrī /(KB_11,2.11) anuṣṭubham.anvāha / (soma: prātar.anuvāka)(KB_11,2.12) vāg.anuṣṭup /(KB_11,2.13) mukhe.tad.vācam.dadhāti /(KB_11,2.14) mukhena.vai.vācam.vadati / (soma: prātar.anuvāka)(KB_11,2.15) triṣṭubham.anvāha /(KB_11,2.16) balam.vai.vīryam.triṣṭup /(KB_11,2.17) bṛhatīm.anvāha /(KB_11,2.18) go.aśvam.eva.bṛhatī / (soma: prātar.anuvāka)(KB_11,2.19) uṣṇiham.anvāha /(KB_11,2.20) aja.avikam.eva.uṣṇik /(KB_11,2.21) jagatīm.anvāha /(KB_11,2.22) balam.vai.vīryam.jagatī / (soma: prātar.anuvāka)(KB_11,2.23) balam.vīryam.purastāt.triṣṭup /(KB_11,2.24) balam.vīryam.upariṣṭāj.jagatī /(KB_11,2.25) madhye.bārhatāś.ca.auṣṇuhāś.ca.paśavaḥ / (soma: prātar.anuvāka)(KB_11,2.26) balena.eva.tad.vīryeṇa.ubhayataḥ.paśūn.parigṛhya.yajamāne.dadhāti /(KB_11,2.27) tathā.yajamānāt.paśavo.anutkrāmukā.bhavanti / (soma: prātar.anuvāka)(KB_11,2.28) tad.yathā.ha.vā.asmiṃl.loke.manuṣyāḥ.paśūn.aśnanti /(KB_11,2.29) yathā.ebhir.bhuñjate / (soma: prātar.anuvāka)(KB_11,2.30) evam.eva.amuṣmiṃl.loke.paśavo.manuṣyān.aśnanti /(KB_11,2.31) evam.ebhir.bhuñjate / (soma: prātar.anuvāka)(KB_11,2.32) sa.ya.enān.iha.prātar.anuvākena.avarundhe /(KB_11,2.33) tam.iha.avaruddhā.amuṣmiṃl.loke.na.aśnanti / (soma: prātar.anuvāka)(KB_11,2.34) na.enena.pratibhuñjate /(KB_11,2.35) yathā.eva.enān.asmiṃl.loke.aśnāti /(KB_11,2.36) yathā.ebhir.bhuṅkte / (soma: prātar.anuvāka)(KB_11,2.37) evam.eva.enān.amuṣmiṃl.loke.aśnāti /(KB_11,2.38) yathā.eva.enān.asmiṃl.loke.aśnāti /(KB_11,2.36) yathā.ebhir.bhuṅkte / (soma: prātar.anuvāka)(KB_11,2.37) evam.eva.enān.amuṣmiṃl.loke.aśnāti /(KB_11,2.38) evam.ebhir.bhuṅkte /(KB_11,2.39) paṅktim.anvāha / (prātar.anuvāka)(KB_11,2.40) pratiṣṭhā.vai.paṅktiḥ /(KB_11,2.41) sarveṣv.eva.tad.bhūteṣu.yajamānam.pratiṣṭhāpayati / (soma: prātar.anuvāka)(KB_11,2.42) atha.sarvā.ha.vai.devatā.hotāram.prātar.anuvākam.anuvakṣyantam.āśaṃsamānāḥ.pratyupatiṣṭhante.mayā.pratipatsyate.mayā.pratipatsyata.iti / (soma: prātar.anuvāka)(KB_11,3.1) sa.ya.ekām.devatām.ādiśya.pratipadyeta /(KB_11,3.2) atha.itarābhyo.devatābhyo.vṛścyeta / (soma: prātar.anuvāka)(KB_11,3.3) aniruktayā.pratipadyate /(KB_11,3.4) tena.u.na.kasyai.cana.devatāyā.āvṛścyate / (soma: prātar.anuvāka)(KB_11,3.5) āpo.revatīḥ.kṣayathā.hi.vasva.iti.pratipadyate /(KB_11,3.6) āpo.vai.sarvā.devatāḥ / (soma: prātar.anuvāka)(KB_11,3.7) sarvābhir.eva.tad.devatābhiḥ.pratipadyate /(KB_11,3.8) uparayanto.adhvaram.ity.upasaṃdadhāti / (soma: prātar.anuvāka)(KB_11,3.9) upa.iti.tad.asya.lokasya.rūpam /(KB_11,3.10) prayanta.it.tad.amuṣya /(KB_11,3.11) upa.iti.tad.agne.rūpam / (soma: prātar.anuvāka)(KB_11,3.12) prayanta.iti.tad.amuṣya.ādityasya /(KB_11,3.13) evam.eva.sarvāsu.pratipatsu.sarveṣu.ṛtuṣu / (soma: prātar.anuvāka)(KB_11,3.14) āgneya.uṣasya.āśvine.pūrvā.pūrvā.eva.vyāhṛtir.agne.rūpam /(KB_11,4.1) uttarā.amuṣya.ādityasya / (soma: prātar.anuvāka)(KB_11,4.2) atha.etad.dve.nānā.chandāṃsy.antareṇa.kartā.iva /(KB_11,4.3) atha.ete.baliṣṭhe.ariṣṭe.anārte.devate / (soma: prātar.anuvāka)(KB_11,4.4) tābhyām.pratipadyate /(KB_11,4.5) samānena.sūktena.samārohet /(KB_11,4.6) tad.akartaskadyaṃl.(?).lohasya.rūpam.svargyam / (soma: prātar.anuvāka)(KB_11,4.7) yatra.vā.samānasya.ṛṣe.syāt /(KB_11,4.8) tad.anavānam.saṃkrāmet /(KB_11,4.9) amṛtam.vai.prāṇaḥ / (soma: prātar.anuvāka)(KB_11,4.10) amṛtena.tan.mṛtyum.tarati /(KB_11,4.11) tad.yathā.vaṃśena.vā.matyena.(matsyena?)vā.kartam.saṃkrāmed.evam.tat / (soma: prātar.anuvāka)(KB_11,4.12) praṇavena.saṃkrāmati /(KB_11,4.13) brahma.vai.praṇavaḥ /(KB_11,4.14) brahmaṇā.eva.tad.brahma.upasaṃtanoti / (soma: prātar.anuvāka)(KB_11,4.15) śuddhaḥ.praṇavaḥ.syāt.prajā.kāmānām /(KB_11,5.1) makāra.antaḥ.pratiṣṭhā.kāmānām / (soma: prātar.anuvāka)(KB_11,5.2) makāra.antaḥ.praṇavaḥ.syād.iti.ha.eka.āhuḥ /(KB_11,5.3) śuddha.iti.tv.eva.sthitaḥ / (soma: prātar.anuvāka)(KB_11,5.4) mīmāṃsitaḥ.praṇavaḥ /(KB_11,5.5) atha.ata.iha.śuddha.iha.pūrṇa.iti /(KB_11,5.6) śuddha.eva.praṇavaḥ.syāt.śastra.anuvacanayor.madhya.iti.ha.sma.āha.kauṣītakiḥ / (soma: prātar.anuvāka)(KB_11,5.7) tathā.saṃhitam.bhavati /(KB_11,5.8) makāra.anto.avasāna.arthe /(KB_11,5.9) pratiṣṭhā.vā.avasānam.pratiṣṭhityā.eva / (soma: prātar.anuvāka)(KB_11,5.10) atho.ubhayoḥ.kāmayor.āptyai /(KB_11,5.11) eta.u.ha.vai.chandaḥ.pravāhā.avaram.chandaḥ.param.chando.atipravahanti /(KB_11,5.12) tasya.ārtir.na.asti.chandasā.chando.atiproḍhasya / (soma: prātar.anuvāka)(KB_11,5.13) atiyann.eva.yam.dviṣyāt /(KB_11,5.14) tam.manasā.pra.iva.vidhyet.chandasām.kṛntatreṣu / (soma: prātar.anuvāka)(KB_11,5.15) dravati.vā.sam.vā.śīryata.iti.ha.sma.āha /(KB_11,5.16) samānodarkāṇy.uttamāni.kratūnām.pāṅktāny.anvāha / (soma: prātar.anuvāka)(KB_11,5.17) raso.vā.udarkaḥ /(KB_11,5.18) paśavaś.chandāṃsi /(KB_11,5.19) rasam.eva.tat.chandāṃsy.abhyupanivartante / (soma: prātar.anuvāka)(KB_11,5.20) upanivartam.iva.vai.paśavaḥ / (soma: prātar.anuvāka)(KB_11,5.21) sauyavase.ramante /(KB_11,6.1) sā.ekonā.virāḍ.dvir.anuktayā /(KB_11,6.2) samprati.virāṭ.trir.anūktayā / (soma: prātar.anuvāka)(KB_11,6.3) ekā.virājam.atyeti /(KB_11,6.4) trayo.vai.yajñe.kāmāḥ /(KB_11,6.5) yaḥ.sampanne.yo.nyūne.yo.atirikte / (soma: prātar.anuvāka)(KB_11,6.6) yad.vai.yajñasya.sampannam.tat.svargyam/(KB_11,6.7) yan.nyūnam.tad.anna.adyam / (soma: prātar.anuvāka)(KB_11,6.8) yad.atiriktam.tat.prājātyai /(KB_11,6.9) tad.atra.eva.yajamānaḥ.sarvān.kāmān.āpnoti / (soma: prātar.anuvāka)(KB_11,6.10) abhūd.eṣā.ruśat.paśur.ity.āśīrvatyā.paridadhāti /(KB_11,6.11) paśubhya.eva.tad.āśiṣam.vadate / (soma: prātar.anuvāka)(KB_11,6.12) tathā.ha.yajamānāt.paśavo.anutkrāmukā.bhavanti /(KB_11,6.13) tasyām.vācam.utsṛjate /(KB_11,6.14) tad.enam.ajanīti.devebhyo.nivedayati / (soma: prātar.anuvāka)(KB_11,6.15) atra.hi.jāyate /(KB_11,6.16) ayā.vājam.deva.hitam.sanema.iti.dvipadām.abhyasyati / (soma: prātar.anuvāka)(KB_11,6.17) paśavo.vā.etāni.catur.uttarāṇi.chandāṃsi /(KB_11,6.18) yajamāna.chandasam.dvipadā / (soma: prātar.anuvāka)(KB_11,6.19) adhiṣṭhāyām.eva.tat.paśūnām.yajamānam.dadhāti /(KB_11,6.20) adhi.iva.vai.paśūn.puruṣas.tiṣṭhati /(KB_11,6.21) triḥ.saptāni.kratūnām.chandāṃsy.anvāha /(KB_11,7.1) tad.ekaviṃśatiḥ /(KB_11,7.2) ekaviṃśo.vai.catuṣṭomaḥ.stomānām.paramaḥ / (soma: prātar.anuvāka)(KB_11,7.3) tat.paramam.stomam.āpnoti /(KB_11,7.4) yad.u.eva.ekaviṃśatiḥ / (soma: prātar.anuvāka)(KB_11,7.5) dvādaśa.māsāḥ.pañca.ṛtavas.traya.ime.lokāḥ /(KB_11,7.6) asāv.āditya.evaviṃśaḥ / (soma: prātar.anuvāka)(KB_11,7.7) tena.eva.tas.salokatāyām.yajamānam.adhyūhati /(KB_11,7.8) tad.āhur.yad.imā.havir.yajñasya.vā.paśor.vā.sāmidhenyo.atha.kāḥ.saumyasya.adhvarasya.iti / (soma: prātar.anuvāka)(KB_11,7.9) prātar.anuvāka.iti.brūyāt /(KB_11,7.10) akṣarair.ha.vā.itarāsām.saṃvatsaram.upepsati / (soma: prātar.anuvāka)(KB_11,7.11) ṛbhir.iha /(KB_11,7.12) śata.mātram.anubrūyāt /(KB_11,7.13) śata.āyur.vai.puruṣaḥ /(KB_11,7.14) āyur.eva.asmiṃs.tad.dadhāti / (soma: prātar.anuvāka)(KB_11,7.15) viṃśati.śatam.anubrūyāt /(KB_11,7.16) viṃśati.śatam.vā.ṛtor.ahāni /(KB_11,7.17) tad.ṛtum.āpnoti / (soma: prātar.anuvāka)(KB_11,7.18) ṛtunā.saṃvatsaram /(KB_11,7.19) ye.ca.saṃvatsare.kāmāḥ /(KB_11,7.20) trīṇi.ṣaṣṭi.śatāny.anubrūyāt / (soma: prātar.anuvāka)(KB_11,7.21) trīṇi.vai.ṣaṣṭi.śatāni.saṃvatsarasya.ahnām /(KB_11,7.22) tat.saṃvatsarasya.ahāny.āpnoti / (soma: prātar.anuvāka)(KB_11,7.23) saptaviṃśati.śatāny.anubrūyāt /(KB_11,7.24) sapta.vai.viśaṃti.śatāni.saṃvatsarasya.aho.rātrāṇām / (soma: prātar.anuvāka)(KB_11,7.25) tat.saṃvatsarasya.aho.rātrān.āpnoti / (soma: prātar.anuvāka)(KB_11,7.26) sahasram.anubrūyāt /(KB_11,8.1) sarvam.vai.tad.yat.sahasram /(KB_11,8.2) sarvam.prātar.anuvākaḥ / (soma: prātar.anuvāka)(KB_11,8.3) tat.sarveṇa.sarvam.āpnoti.ya.evam.veda /(KB_11,8.4) tad.u.ha.sma.āha.kauṣītakiḥ /(KB_11,8.5) prajāpatir.vai.prātar.anuvākaḥ /(KB_11,8.6) aparimita.u.vai.prajāpatiḥ /(KB_11,8.7) kas.tam.mātum.arhed.iti / (soma: prātar.anuvāka)(KB_11,8.8) eṣā.ha.eva.sthitiḥ /(KB_11,8.9) tad.āhur.yat.sadasy.ukthāni.śasyante.atha.kasmādd.havir.dhānayoḥ.prātar.anuvākam.anvāha.iti / (soma: prātar.anuvāka)(KB_11,8.10) śiro.vai.yajñasya.yadd.havir.dhāne /(KB_11,8.11) vāk.prātar.anuvākaḥ /(KB_11,8.12) vācā.eva.tat.śiraḥ.samardhayati / (soma: prātar.anuvāka)(KB_11,8.13) udaram.vai.sadaḥ /(KB_11,8.14) annam.ukthāni /(KB_11,8.15) udara.saceyam.u.vā.anna.adyam / (soma: prātar.anuvāka)(KB_11,8.16) tad.yathā.ha.vā.ana.evam.yajñaḥ.pratimayā /(KB_11,8.17) yathā.dhānyam.evam.prātar.anuvākaḥ / (soma: prātar.anuvāka)(KB_11,8.18) yathā.pātrāṇy.evam.ukthāni /(KB_11,8.19) sa.yo.alpakam.anvāha / (soma: prātar.anuvāka)(KB_11,8.20) yathā.alpa.dhānye.pātrāṇi.samṛccheran /(KB_11,8.21) evam.tasya.ukthāi.samṛcchante / (soma: prātar.anuvāka)(KB_11,8.22) ukhānām.anu.samaram.īśvaro.yajamānam.bhreṣonvetoḥ /(KB_11,8.23) tad.u.vā.āhur.bahum.eva.anubrūyāt / (soma: prātar.anuvāka)(KB_11,8.24) ukthāni.tat.parivṛṃhati.(paribṛnhati) /(KB_11,8.25) yā.yajñasya.samṛddhasya.āśīḥ.sā.me.samṛdhyatām.iti /(KB_11,8.26) yā.vai.yajñasya.samṛddhasya.āśīḥ.sā.yajamānasya / (soma: prātar.anuvāka)(KB_11,8.27) atho.trīṇi.vā.etāni.sāhasrāṇy.adhiyajñam /(KB_11,9.1) prātar.anuvāka.āśvinam.mahā.vratam.iti /(KB_11,9.2) etad.uktham.mahā.rātra.upākuryāt.purā.vāco.visargāt / (soma: prātar.anuvāka)(KB_11,9.3) yatra.etat.paśavo.manuṣyā.vayāṃsi.iti.vācam.vyālabhante.purā.tataḥ / (soma: prātar.anuvāka)(KB_11,9.4) āpīnām.vācam.avyāsiktām.prathamata.ṛdhnavāni.iti /(KB_11,9.6) na.prātar.anuvākam.ca.upāṃśv.antaryāmau.ca.antareṇa.vācam.visṛjate / (soma: prātar.anuvāka)(KB_11,9.7) prāṇa.apānau.vā.upāṃśv.antaryāmau /(KB_11,9.8) vāk.prātar.anuvākaḥ /(KB_11,9.9) na.it.prāṇa.apānau.ca.vācam.ca.anyena.antar.dadhāti.iti / (soma: prātar.anuvāka)(KB_11,9.10) tadd.ha.eke.kaś.chandasām.yogam.āveda.dhīra.iti.japitvā.atha.āpo.revatīḥ.kṣayathā.hi.vasva.iti.pratipadyante / (soma: prātar.anuvāka)(KB_11,9.11) na.āpo.revatyai.purastāt.kiṃcana.parihared.iti /(KB_11,9.12) tad.iha.sthitam.anāvraskāya.tad.iha.sthitam.anāvraskāya / (soma: prātar.anuvāka)(KB_11,9.13) yajño.vā.āpaḥ /(KB_12,1.1) tad.yad.apo.accha.yanti /(KB_12,1.2) yajñam.eva.tad.accha.yanti /(KB_12,1.3) atho.ūrg.vā.āpo.rasaḥ /(KB_12,1.4) aurjena.eva.tad.rasena.haviḥ.saṃsṛjanti /(KB_12,1.5) atho.amṛtatvam.vā.āpaḥ / (soma: apoṇapuṭṛiya)(KB_12,1.6) amṛtatvam.eva.tad.ātman.dhatte /(KB_12,1.7) tadd.ha.sma.vai.purā.yajña.muho.rakṣāṃsi.tīrtheṣv.apo.gopāyanti / (soma: apoṇapuṭṛiya)(KB_12,1.8) tad.ye.ke.ca.āpo.accha.jagmuḥ /(KB_12,1.9) tad.eva.tānt.sarvān.jaghnuḥ /(KB_12,1.10) tat.etat.kavaṣaḥ.sūktam.apaśyat.pañcadaśarcam.pra.devatrā.brahmaṇe.gātur.etv.iti / (soma: apoṇapuṭṛiya)(KB_12,1.11) tad.anvabravīt /(KB_12,1.12) tena.yajña.muho.rakṣāṃsi.tīrthebyo.apāhan / (soma: apoṇapuṭṛiya)(KB_12,1.13) tata.u.ha.etad.arvāk.svasty.ariṣṭyāḥ.punaḥ.pratyāyanti /(KB_12,1.14) atha.ado.amutra.apsv.adhvaryur.āhutim.juhoti /(KB_12,1.15) tām.sampraty.etām.anubrūyāt / (soma: apoṇapuṭṛiya)(KB_12,1.16) hinotā.no.adhvaram.deva.yajyā.iti /(KB_12,2.1) tasyā.eva.eṣā.yājyā.deva.yajyā.ity.abhirūpā / (soma: apoṇapuṭṛiya)(KB_12,2.2) āvarvṛtatīr.adha.nu.dvidhārā.ity.āvṛttāsu /(KB_12,2.3) prati.yad.āpo.adṛśramāyatīr.iti.pratikhyātāsu / (soma: apoṇapuṭṛiya)(KB_12,2.4) samanyā.yanty.upa.yanty.anyā.iti.samāyatīṣu /(KB_12,2.5) āpo.na.devīr.upa.yanti.hotriyam.iti.hotṛ.camase.avanīyamānāsu / (soma: apoṇapuṭṛiya)(KB_12,2.6) ādhenavaḥ.payasā.tūrṇy.arthā.iti / (soma: apoṇapuṭṛiya)(KB_12,2.7) āpo.vai.dhenavaḥ /(KB_12,2.8) āpo.hi.idam.sarvam.dhinvanti /(KB_12,2.9) atha.adhvaryur.hotāram.abhyāvṛtya.tiṣṭhati / (soma: apoṇapuṭṛiya)(KB_12,2.10) tam.hotā.pṛcchaty.adhvaryav.aiṣīr.apa.iti /(KB_12,2.11) aiṣīr.yajñam.ity.eva.enam.tad.āha / (soma: apoṇapuṭṛiya)(KB_12,2.12) utemanannamur.(?).iti.pratyāha /(KB_12,2.13) avidāma.tad.yad.āsya.aiṣīṣma.anaṃsata.tasmā.ity.eva.enam.tad.āha / (soma: apoṇapuṭṛiya)(KB_12,2.14) pratyukto.hotā.etam.nigadam.pratipadyate /(KB_12,2.15) ūrg.vai.raso.nigadaḥ / (soma: apoṇapuṭṛiya)(KB_12,2.16) aurjam.eva.tad.rasam.nigadena.haviṣi.dadhāti /(KB_12,2.17) ambayo.yanty.adhvabhir.iti / (soma: apoṇapuṭṛiya)(KB_12,2.18) āpo.vā.ambayaḥ /(KB_12,2.19) apo.hi.yatīḥ.stauti /(KB_12,2.20) emā.agman.revatīr.jīva.dhanyā.ity.āgatāsu / (soma: apoṇapuṭṛiya)(KB_12,2.21) āgmann.āpa.uśatīr.barhir.edam.ity.āgatavatyā.paridadhāti /(KB_12,2.22) abhirūpā.anvāha / (soma: apoṇapuṭṛiya)(KB_12,2.23) yad.yajñe.abhirūpam.tat.samṛddham.yajñasya.eva.samṛddhyai / (soma: apoṇapuṭṛiya)(KB_12,2.24) anūktaḥ.prātar.anuvāka.āsīt /(KB_12,3.1) aprāptāny.ukthāny.āsan /(KB_12,3.2) tān.etasmint.saṃdhāv.asurā.upāyan /(KB_12,3.3) te.devāḥ.pratibudhya.bibhyata.etam.trihsamṛddham.vajram.apaśyan / (soma: apoṇapuṭṛiya)(KB_12,3.4) āpa.iti.tat.prathamam.vajra.rūpam /(KB_12,3.5) sarasvatī.iti.tad.dvitīyam.vajra.rūpam / (soma: apoṇapuṭṛiya)(KB_12,3.6) pañcadaśarcam.bhavati /(KB_12,3.7) tat.tṛtīyam.vajra.rūpam /(KB_12,3.8) etena.vai.devās.triḥ.samṛddhena.vajreṇa.ebhyo.lokebhyo.asurān.anudanta / (soma: apoṇapuṭṛiya)(KB_12,3.9) tatho.eva.etad.yajamāna.etena.eva.triḥ.samṛddhena.vajreṇa.ebhyo.lokebhyo.dviṣato.bhrātṛvyān.nudate / (soma: apoṇapuṭṛiya)(KB_12,3.10) mādhyamāḥ.sarasvatyām.satram.āsata /(KB_12,3.11) tadd.ha.api.kavaṣo.madhye.niṣasāda / (soma: apoṇapuṭṛiya)(KB_12,3.12) tam.ha.ima.upoduḥ /(KB_12,3.13) dāsyā.vai.tvam.putro.asi.na.vayam.tvayā.saha.bhakṣayiṣyāma.iti / (soma: apoṇapuṭṛiya)(KB_12,3.14) sa.ha.kruddhaḥ.pradravant.sarasvatīm.etena.sūktena.tuṣṭāva /(KB_12,3.15) tam.ha.iyam.anviyāya / (soma: apoṇapuṭṛiya)(KB_12,3.16) tata.u.ha.ime.nirāgā.iva.menire /(KB_12,3.17) tam.ha.anvādrutya.ūcuḥ /(KB_12,3.18) ṛce.namas.te.astu.mā.no.hāsīḥ / (soma: apoṇapuṭṛiya)(KB_12,3.19) tvam.vai.naḥ.śreṣṭho.asi /(KB_12,3.20) yam.tvā.iyam.anveti.iti /(KB_12,3.21) tam.ha.jñapayām.cakruḥ / (soma: apoṇapuṭṛiya)(KB_12,3.22) tasya.ha.krodham.vininyuḥ /(KB_12,3.23) sa.eṣa.kavaṣasya.eva.mahimā.sūktasya.ca.anuveditā / (soma: apoṇapuṭṛiya)(KB_12,3.24) atha.yat.saha.patnībhir.yanti /(KB_12,4.1) gandharvā.ha.vā.indrasya.somam.apsu.pratyāhitā.gopāyanti /(KB_12,4.2) ta.u.ha.strī.kāmāḥ / (soma: apoṇapuṭṛiya)(KB_12,4.3) te.ha.āsu.manāṃsi.kurvate /(KB_12,4.4) tad.yathā.pramattānām.yajñam.āhared.evam.tat / (soma: apoṇapuṭṛiya)(KB_12,4.5) upanāmuka.u.eva.enam.yajño.bhavati /(KB_12,4.6) tā.vai.viṃśatim.anvāha /(KB_12,4.7) tā.virājam.abhisampadyante / (soma: apoṇapuṭṛiya)(KB_12,4.8) vairājīr.vā.āpaḥ /(KB_12,4.9) annam.virāḍ.annam.āpaḥ /(KB_12,4.10) annena.tad.anna.adyam.samardhayati /(KB_12,4.11) triḥ.prathamayā.trir.uttamayā.caturviṃśatiḥ.sampadyante / (soma: apoṇapuṭṛiya)(KB_12,4.12) caturviṃśaty.akṣarā.gāyatrī /(KB_12,4.13) gāyatrī.prātaḥ.savanam.vahati /(KB_12,4.14) tad.u.ha.prātaḥ.savana.rūpān.na.apaiti /(KB_12,4.15) iti.nv.āponaptrīyasya / (soma: apoṇapuṭṛiya)(KB_12,4.16) atha.vā.upāṃśuḥ.prāṇa.eva /(KB_12,5.1) tam.hūyamānam.anuprāṇyāt.prāṇam.me.pāhi.prāṇam.me.jinva.svāhā.tvā.subhava.sūryāya.iti / (soma: ekādaśinī)(KB_12,5.2) sa.eva.tasya.vaṣaṭ.kāraḥ.sa.svāhā.kāraḥ /(KB_12,5.3) na.ha.vai.tā.āhutayo.devān.gacchanti.yā.avaṣaṭ.kṛtā.vā.asvāhā.kṛtā.vā.bhavanti / (soma: ekādaśinī)(KB_12,5.4) antaryāmo.apāna.eva /(KB_12,5.5) tam.hūyamānam.anvavānyād.apānam.me.pāhy.apānam.me.jinva.svāhā.itvā.subhava.sūryāya.iti / (soma: ekādaśinī)(KB_12,5.6) sa.eva.tasya.vaṣaṭ.kāraḥ.sa.svāhā.kāraḥ /(KB_12,5.7) na.ha.vai.tā.āhutayo.devān.gacchanti.yā.avaṣaṭ.kṛtā.vā.asvāhā.kṛtā.vā.bhavanti / (soma: ekādaśinī)(KB_12,5.8) tau.vā.etau.prāṇa.apānāv.eva.yad.upāṃśv.antaryāmau /(KB_12,5.9) tayor.vā.udite.anyam.anudite.anyam.juhvati / (soma: ekādaśinī)(KB_12,5.10) imāv.eva.tat.prāṇa.apānau.vitārayati /(KB_12,5.11) tasmādd.hi.imau.prāṇa.apānau.saha.santau.nānā.iva / (soma: ekādaśinī)(KB_12,5.12) yad.v.eva.udite.anyam.anudite.anyam.juhvati /(KB_12,5.13) aho.rātrābhyām.eva.tad.asurān.antarayanti / (soma: ekādaśinī)(KB_12,5.14) ubhayato.hy.amum.ādityam.aho.rātre.pāpmānam.vā.yajamāna.iti.ha.sma.āḥ / (soma: ekādaśinī)(KB_12,5.15) atha.yasya.etā.ubhā.udite.juhvaty.ubhau.vā.anudite /(KB_12,5.16) udaka.yājī.sa.na.soma.yājī / (soma: ekādaśinī)(KB_12,5.17) yasya.eva.etau.yathā.yatham.hūyete.sa.soma.yājī /(KB_12,5.18) iti.nv.āupāṃśv.antaryāmayoḥ / (soma: ekādaśinī)(KB_12,5.19) anūttheyaḥ.pavamāno.na.iti /(KB_12,6.1) na.anūttheya.ity.āhuḥ /(KB_12,6.2) ṛca.etad.āyatanam.yatra.etadd.ha.uta.āste / (soma: ekādaśinī)(KB_12,6.3) atha.adaḥ.sāmno.yatra.amī.sāma.gāyanti /(KB_12,6.4) sa.yo.anūttiṣṭhati / (soma: ekādaśinī)(KB_12,6.5) ṛcam.sa.svāda.āyatanāc.cyavayati /(KB_12,6.6) ṛcam.sa.sāmno.anuvartmānam.karoti / (soma: ekādaśinī)(KB_12,6.7) tasmād.u.na.anūttiṣṭhet /(KB_12,6.8) na.id.ṛcam.svāda.āyatanāc.cyavayāni.iti / (soma: ekādaśinī)(KB_12,6.9) na.id.ṛcam.sāmno.anuvartmānam.karavāṇi.iti /(KB_12,6.10) yadi.tu.svayam.hotā.syāt / (soma: ekādaśinī)(KB_12,6.11) anūttiṣṭhet /(KB_12,6.12) aupagātram.hy.asya.bhavati /(KB_12,6.13) svargo.vai.lokaḥ.svaraḥ.sāma / (soma: ekādaśinī)(KB_12,6.14) svarge.loke.svare.sāmany.ātmānam.atisṛjā.iti /(KB_12,6.15) atha.pavamāne.ha.vā.u.prātaḥ.sarvā.devatāḥ.saṃtṛpyanti /(KB_12,6.16) katham.tatra.aparibhakṣito.bhavati.iti / (soma: ekādaśinī)(KB_12,6.17) sa.stute.pavamāna.etam.japam.japet /(KB_12,7.1) upahūtā.devā.asya.somasya.pavamānasya.vicakṣaṇasya.bhakṣa.upa.mām.devā.hvayantām.asya.somasya.pavamānasya.vicakṣaṇasya.bhakṣe.manasā.tvā.bhakṣayāmi.vācā.tvā.bhakṣayāmi.prāṇena.tvā.bhakṣayāmi.cakṣuṣā.tvā.bhakṣayāmi.śrotreṇa.tvā.bhakṣayāmi.iti / (soma: ekādaśinī)(KB_12,7.2) sa.eṣa.devaiḥ.samupahavaḥ /(KB_12,7.3) tathā.ha.asya.asau.somo.rājā.vicakṣaṇaś.candramā.bhakṣo.bhakṣito.bhavati / (soma: ekādaśinī)(KB_12,7.4) yam.amum.devā.bhakṣam.bhakṣayanti /(KB_12,7.5) atha.paśuḥ /(KB_12,7.6) soma.eva.eṣa.pratyakṣam.yat.paśuḥ / (soma: ekādaśinī)(KB_12,7.7) udaka.peyam.iva.hi.syād.yad.eṣa.na.ālabhyeta /(KB_12,7.8) savanāny.etena.tīvrī.karoti / (soma: ekādaśinī)(KB_12,7.9) tad.yad.vapayā.caranti /(KB_12,7.10) tena.prātaḥ.savanam.tīvrī.kṛtam / (soma: ekādaśinī)(KB_12,7.11) yat.śrapayanti.yat.paśu.puroḍāśena.caranti /(KB_12,7.12) tena.mādhyaṃdinam.savanam.tīvrī.kṛtam / (soma: ekādaśinī)(KB_12,7.13) atha.yad.enena.tṛtīya.savane.pracaranti /(KB_12,7.14) tena.tṛtīya.savanam.tīvṛī.kṛtam / (soma: ekādaśinī)(KB_12,7.15) sa.eṣa.savanānām.eva.tīvrī.kāraḥ /(KB_12,7.16) yāś.ca.somapā.devatāḥ / (soma: ekādaśinī)(KB_12,7.17) yāś.ca.paśu.bhājanāḥ /(KB_12,7.18) trayas.triṃśad.vai.somapā.devatāḥ / (soma: ekādaśinī)(KB_12,7.19) yāḥ.soma.āhutīr.anvāyattāḥ /(KB_12,7.20) aṣṭau.vasava.ekādaśa.rudrā.dvādaśa.ādityā.indro.dvātriṃśaḥ / (soma: ekādaśinī)(KB_12,7.21) prajāpatis.trayas.triṃśaḥ /(KB_12,7.22) trayas.triṃśat.paśu.bhājanāḥ /(KB_12,7.23) tā.ubhayyaḥ.prītā.bhavanti.yad.eṣa.ālabhyate / (soma: ekādaśinī)(KB_12,7.24) tam.etam.aindrāgnaḥ.syād.iti.ha.eka.āhuḥ /(KB_12,8.1) indrāgnī.vai.sarve.devāḥ / (soma: ekādaśinī)(KB_12,8.2) tad.enena.sarvān.devān.prīṇāti.iti.vadantaḥ /(KB_12,8.3) tad.u.vā.āhur.ati.tad.indram.bhājayanti / (soma: ekādaśinī)(KB_12,8.4) agner.vai.prātaḥ.savanam /(KB_12,8.8) prātaḥ.savana.eṣa.ālabhyate /(KB_12,8.9) agner.vā.etam.santam.anyasmai.haranti.ye.anya.devatyam.kurvanti / (soma: ekādaśinī)(KB_12,8.10) tad.yathā.anyasya.santam.anyasmai.hared.evam.tat /(KB_12,8.11) api.kevalam.saṃvatsaram.saṃvatsara.sadām.āgneya.eva.na.cyaveta.iti / (soma: ekādaśinī)(KB_12,8.12) tadvihā.eka.āhuḥ /(KB_12,8.13) śikṣāyām.eva.avadhṛta.āgneyaḥ /(KB_12,8.14) tasya.bhuvo.yajñasya.rajasaś.ca.netā.iti.vapāyai.yājyā / (soma: ekādaśinī)(KB_12,8.15) pra.vaḥ.śukrāya.bhānave.bharadhvam.iti.śukravatī.puroḍāśasya /(KB_12,8.16) pra.kāravo.mananā.vacyamānā.iti.haviṣmatī.haviṣaḥ / (soma: ekādaśinī)(KB_12,8.17) ekādaśinīs.tv.eva.anvāyātayeyur.iti.sā.sthitiḥ /(KB_12,8.18) yadi.pṛṣṭha.upāyam.bhavati / (soma: ekādaśinī)(KB_12,8.19) atha.āvāhane /(KB_12,9.1) āvaha.devān.yajamānāya /(KB_12,9.2) agnim.agna.āvaha.vanaspatim.āvaha.indram.vasumantam.āvaha.iti / (soma: ekādaśinī)(KB_12,9.3) tat.prātaḥ.savanam.āvāhayati /(KB_12,9.4) indram.rudravantam.āvaha.iti / (soma: ekādaśinī)(KB_12,9.5) tan.mādhyaṃdinam.savanam.āvāhayati /(KB_12,9.6) indram.ādityavantam.ṛbhumantam.vibhumantam.vājavantam.bṛhaspativantam.viśva.devyā.vantam.āvaha.iti / (soma: ekādaśinī)(KB_12,9.7) tat.tṛtīya.savanam.āvāhayati /(KB_12,9.8) ata.u.ha.eke.vanaspatim.āvāhayanti/ (soma: ekādaśinī)(KB_12,9.9) antata.āvāhyaḥ /(KB_12,9.10) tṛtīya.savane.hy.enam.yajanti.iti.vadantaḥ /(KB_12,9.11) tad.u.vā.āhur.ātmā.vai.paśuḥ / (soma: ekādaśinī)(KB_12,9.12) prāṇo.vanaspatiḥ /(KB_12,9.13) yas.tam.tatra.brūyāt /(KB_12,9.14) prāṇād.ātmānam.antaragān.na.jīviṣyati.iti.tathā.ha.syāt /(KB_12,9.15) tasmāt.paśum.eva.upasaṃdhāya.vanaspatir.āvāhyaḥ /(KB_12,9.16) mīmāṃsitaḥ.paśuḥ /(KB_12,9.17) prajāpatiḥ.prajā.sṛṣṭvā.riricāna.iva.amanyata / (soma: ekādaśinī)(KB_12,9.18) sa.ha.aikṣata /(KB_12,9.19) katham.nu.tena.yajña.kratunā.yajeya.yena.iṣṭvā.upa.kāmān.āpnuyām.ava.anna.adyam.rundhīya.iti / (soma: ekādaśinī)(KB_12,9.20) sa.tām.ekādaśinīm.apaśyat /(KB_12,9.21) tām.āharat.tayā.ayajata / (soma: ekādaśinī)(KB_12,9.22) tayā.iṣṭvā.upa.kāmān.āpnod.ava.anna.adyam.arundhata /(KB_12,9.23) tatho.evaitad.yajamāna.etayā.eva.ekādaśinyā.iṣṭvā.upa.kāmān.āpnoty.ava.anna.adyam.rundhe / (soma: ekādaśinī)(KB_12,9.24) tasyai.vā.etasyā.ekādaśinyai.yājyā.puronuvākyāś.caiva.nānā / (soma: ekādaśinī)(KB_12,10.1) manotāyai.ca.haviṣaḥ /(KB_12,10.2) atha.itarat.samānam /(KB_12,10.3) āgneyaḥ.prathamaḥ / (soma: ekādaśinī)(KB_12,10.4) brahma.vā.agniḥ /(KB_12,10.5) brahma.yaśasasya.avaruddhyai /(KB_12,10.6) sārasvato.dvitīyaḥ / (soma: ekādaśinī)(KB_12,10.7) vāg.vai.sarasvatī /(KB_12,10.8) vācā.vā.idam.svaditam.annam.adyate.anna.adyasya.upāptyai / (soma: ekādaśinī)(KB_12,10.9) saumyas.tṛtīyaḥ /(KB_12,10.10) kṣatram.vai.somaḥ / (soma: ekādaśinī)(KB_12,10.11) kṣatra.yaśasasya.avaruddhyai /(KB_12,10.12) pauṣṇaś.caturthaḥ /(KB_12,10.13) annam.vai.pūṣā / (soma: ekādaśinī)(KB_12,10.14) anna.adyasya.upāptyai /(KB_12,10.15) bārhaspatyaḥ.pañcamaḥ /(KB_12,10.16) brahma.vai.bṛhaspatiḥ / (soma: ekādaśinī)(KB_12,10.17) brahma.yaśasasya.avaruddhyai /(KB_12,10.18) vaiśvadevaḥ.ṣaṣṭhaḥ /(KB_12,10.19) viśva.rūpam.vā.idam.annam.adyate.anna.adyasya.upāptyai / (soma: ekādaśinī)(KB_12,10.20) aindraḥ.saptamaḥ /(KB_12,10.21) kṣatram.vā.indraḥ /(KB_12,10.22) kṣatra.yaśasasya.avaruddhyai / (soma: ekādaśinī)(KB_12,10.23) māruto.aṣṭamaḥ /(KB_12,10.24) āpo.vai.marutaḥ /(KB_12,10.25) brahma.kṣatre.vā.indrāgnī / (soma: ekādaśinī)(KB_12,10.29) brahma.yaśasasya.ca.kṣatra.yaśasasya.ca.avaruddhyai /(KB_12,10.30) sāvitro.daśamaḥ / (soma: ekādaśinī)(KB_12,10.31) savitṛ.prasūtam.vā.idam.annam.adyate.anna.adyasya.upāptyai /(KB_12,10.32) vāruṇa.ekādaśaḥ / (soma: ekādaśinī)(KB_12,10.33) kṣatram.vai.varuṇaḥ /(KB_12,10.34) kṣatra.yaśasasya.avaruddhyai /(KB_12,10.35) evam.vai.prajāpatir.brahmaṇā.ca.kṣatreṇa.ca.kṣatreṇa.ca.brahmaṇā.ca.ubhayato.anna.adyam.parihṛhṇāno.avarundhāna.ait / (soma: ekādaśinī)(KB_12,10.36) tatho.eva.etad.yajamāna.evam.eva.brahmaṇā.ca.kṣatreṇa.ca.kṣatreṇa.ca.brahmaṇā.ca.ubhayato.anna.adyam.parigṛhṇāno.avarundhāna.ety.avarundhāna.eti / (soma: ekādaśinī)(KB_12,10.37) prajāpatir.vai.yajñaḥ /(KB_13,1.1) tasmint.sarve.kāmāḥ.sarvam.amṛtatvam /(KB_13,1.2) tasya.ete.goptāro.yad.dhiṣṇyāḥ / (soma: sadaḥ.prasarpaṇa)(KB_13,1.3) tānt.sadaḥ.pasrapsyan.namasyati.namo.nama.iti /(KB_13,1.4) na.hi.namas.kāram.ati.devāḥ /(KB_13,1.5) te.namasitā.hotāram.atisṛjante /(KB_13,1.6) sa.etam.prajāpatim.yajñam.prapadyate / (soma: sadaḥ.prasarpaṇa)(KB_13,1.7) tad.atra.eva.yajamānaḥ.sarvān.kāmān.āpnoti.sarvam.amṛtatvam / (soma: sadaḥ.prasarpaṇa)(KB_13,1.8) atha.haviṣ.paṅktyā.caranti /(KB_13,1.9) paśavo.vai.haviṣ.paṅktiḥ /(KB_13,1.10) paśūnām.eva.āptyai /(KB_13,1.11) tāni.vai.pañca.havīṃṣi.bhavanti / (soma: haviṣ.paṅkti.yāga)(KB_13,1.12) dadhi.dhānāḥ.saktavaḥ.puroḍāśaḥ.payasya.iti /(KB_13,1.13) pañcapadā.paktiḥ /(KB_13,1.14) pāṅkto.yajñaḥ /(KB_13,1.15) pāṅktāḥ.paśavaḥ /(KB_13,1.16) pāṅktaḥ.puruṣaḥ /(KB_13,1.17) yajñasya.ca.paśūnām.ca.āptyai / (soma: haviṣ.paṅkti.yāga)(KB_13,1.18) sā.iyam.nirupyate.paśūnām.eva.parigrahāya /(KB_13,1.19) atho.savanānām.eva.tīvrī.kārāya / (soma: haviṣ.paṅkti.yāga)(KB_13,1.20) atha.vai.haviṣ.paṅktiḥ.prāṇa.eva /(KB_13,1.21) tasmād.yena.eva.maitrāvaruṇaḥ.preṣyati.tena.hotā.yajati / (soma: haviṣ.paṅkti.yāga)(KB_13,1.22) samāno.hy.ayam.prāṇaḥ / (soma: haviṣ.paṅkti.yāga)(KB_13,1.23) tad.āhur.yayā.vai.prātar.yajaty.ṛk.sā.tad.ahar.yāta.yāmā.bhavaty.atha.kasmād.eṣā.sarveṣu.savaneṣv.ayāta.yāmā.iti / (soma: haviṣ.paṅkti.yāga)(KB_13,2.1) yad.eva.savanair.vitārayann.eti /(KB_13,2.2) prātaḥ.prātaḥ.sāvasya.iti.tṛtīya.savane / (soma: haviṣ.paṅkti.yāga)(KB_13,2.5) tena.ayāta.yāmā /(KB_13,2.6) tad.āhuḥ.kasmāt.prātar.eva.payasyā.na.mādhyaṃdine.na.tṛtīya.savana.iti / (soma: haviṣ.paṅkti.yāga)(KB_13,2.7) yajño.vai.maitrāvaruṇaḥ /(KB_13,2.8) etad.vai.yajño.jāyate.yat.prātaḥ.savane / (soma: haviṣ.paṅkti.yāga)(KB_13,2.9) payo.bhājano.vai.taruṇaḥ.kumāraḥ /(KB_13,2.10) tad.yathā.jātāya.stanam.upadadhyād.evam.tat / (soma: haviṣ.paṅkti.yāga)(KB_13,2.11) vṛddho.vā.uttarayoḥ.savanayoḥ /(KB_13,2.12) yadā.vai.vardhate /(KB_13,2.13) atistano.vai.tadā / (soma: haviṣ.paṅkti.yāga)(KB_13,2.14) tasmāt.prātar.eva.payasyā.na.mādhyaṃdine.na.tṛtīya.savana.iti / (soma: haviṣ.paṅkti.yāga)(KB_13,2.15) havir.agre.vīhi.ity.anusavanam.puroḍāśa.sviṣṭakṛto.yajati /(KB_13,3.1) avatsāroha.prāśravaṇo.devānām.hotā.āsa / (soma: haviṣ.paṅkti.yāga)(KB_13,3.2) tam.etasmin.dyumne.mṛtyuḥ.pratyālilye /(KB_13,3.3) agnir.vai.mṛtyuḥ /(KB_13,3.4) sa.havir.agne.vīhi.iti.haviṣā.agnim.prītvā.atha.atimumuce / (soma: haviṣ.paṅkti.yāga)(KB_13,3.5) tatho.eva.evam.vidvān.hotā.havir.agne.vīhi.ity.eva.haviṣā.agnim.prītvā.atha.atimucyate / (soma: haviṣ.paṅkti.yāga)(KB_13,3.6) etair.ha.vā.antar.ākāśair.devāḥ.svargaṃl.lokam.jagmuḥ /(KB_13,3.7) tān.etasmin.dyumne.mṛtyuḥ.pratyālilye / (soma: haviṣ.paṅkti.yāga)(KB_13,3.8) agnir.vai.mṛtyuḥ /(KB_13,3.9) te.havir.agne.vīhi.iti.haviṣā.agnim.prītvā.atha.atimumucire / (soma: haviṣ.paṅkti.yāga)(KB_13,3.10) tatho.eva.evam.vidvān.hotā.havir.agne.vīhi.ity.eva.haviṣā.agnim.prītvā.atha.atimucyate / (soma: haviṣ.paṅkti.yāga)(KB_13,3.11) tāni.vā.etāni.ṣaḍ.akṣarāṇi.havir.agne.vīhi.iti /(KB_13,3.12) ṣaḍ.aṅgo.ayam.ātmā.ṣaḍvidhaḥ / (soma: haviṣ.paṅkti.yāga)(KB_13,3.13) tad.ātmanā.eva.ātmānam.niṣkrīya.anṛṇo.bhūtvā.atha.yajate / (soma: haviṣ.paṅkti.yāga)(KB_13,3.14) sa.eṣo.avatsārasya.prāśravaṇasya.mantraḥ /(KB_13,3.15) sa.na.manyeta.kena.vā.nu.kena.vā.yajāmi.iti /(KB_13,3.16) ṛṣi.kṛtena.mantreṇa.ṛcā.yajāmi.ity.eva.vidyāt / (soma: haviṣ.paṅkti.yāga)(KB_13,3.17) atha.soma.iti.vai.paśum.avocāma /(KB_13,3.18) evam.puroḍāśān / (soma: haviṣ.paṅkti.yāga)(ttt)(KB_13,3.19) daśa.tvā.ete.soma.aṃśavaḥ /(KB_13,4.1) pratno.aṃśur.yam.etam.abhiṣuṇvanti /(KB_13,4.2) tṛpto.aṃśur.āpaḥ / (soma: soma.bheda.vicāra)(KB_13,4.3) raso.aṃśur.vrīhiḥ /(KB_13,4.4) vṛṣo.aṃśur.yavaḥ /(KB_13,4.5) śukro.aṃśuḥ.payaḥ /(KB_13,4.6) jīvo.aṃśuḥ.paśuḥ / (soma: soma.bheda.vicāra)(KB_13,4.7) amṛto.aṃśur.hiraṇyam / (soma: soma.bheda.vicāra)(KB_13,4.8) ṛg.aṃśur.yajur.aṃśuḥ.sāma.aṃśur.iti /(KB_13,4.9) eta.vā.u.daśa.soma.aṃśavaḥ / (soma: soma.bheda.vicāra)(KB_13,4.10) yadā.vā.ete.sarve.saṃgacchante /(KB_13,4.11) ataḥ.somo.ataḥ.sutaḥ /(KB_13,4.12) puroḍāśair.caritvā.dvidevatyaś.caranti /(KB_13,4.13) ātmā.vai.yajamānasya.puroḍāśāḥ / (soma: soma.bheda.vicāra)(KB_13,4.14) prāṇā.dvidevatyāḥ /(KB_13,4.15) tad.yat.puroḍāśaiś.caritvā.dvidevatyaiś.caranti /(KB_13,4.16) tathā.ha.yajamānaḥ.sarvam.āyur.asmiṃl.loka.etya.āpnoty.amṛtatvam.akṣitim.svarge.loke / (soma: soma.bheda.vicāra)(KB_13,4.17) te.vā.ete.prāṇā.eva.yad.dvidevatyāḥ /(KB_13,4.18) vāg.eva.indraḥ /(KB_13,4.19) prāṇo.vāyuḥ /(KB_13,4.20) cakṣur.maitrāvaruṇaḥ /(KB_13,4.21) śrotram.āśvinaḥ / (soma: soma.bheda.vicāra)(KB_13,4.22) tasmād.anavānam.yajati.prāṇānām.saṃtatyai /(KB_13,5.1) saṃtatā.iva.hi.ime.prāṇāḥ / (soma: soma.bheda.vicāra)(KB_13,5.2) na.anuvaṣaṭ.karoti /(KB_13,5.3) prāṇā.vai.dvidevatyāḥ /(KB_13,5.4) saṃsthā.anuvaṣaṭ.kāraḥ / (soma: soma.bheda.vicāra)(KB_13,5.5) na.it.purā.kālāt.prāṇānt.saṃsthāpayāni.iti /(KB_13,5.6) yaktā.(.yuktā.?).iva.hi.ime.prāṇāḥ / (soma: soma.bheda.vicāra)(KB_13,5.7) aindrāvāyavam.pūrva.ardham.sādayati /(KB_13,5.8) pūrva.ardhyo.hy.eṣa.eṣām.prāṇām.abhidhānatama.iva / (soma: soma.bheda.vicāra)(KB_13,5.9) abhita.itarau.paścād.upanidadhāti /(KB_13,5.10) abhita.iva.hi.idam.cakśuś.ca.śrotram.ca / (soma: soma.bheda.vicāra)(KB_13,5.11) tān.avagṛhya.āste /(KB_13,5.12) na.it.pravṛtta.antā.iti /(KB_13,5.13) na.apidadhāti /(KB_13,5.14) prāṇā.vai.dvidevatyāḥ / (soma: soma.bheda.vicāra)(KB_13,5.15) na.it.prāṇān.apidadhāni.iti /(KB_13,5.16) idam.te.somyam.madhv.iti.prasthitānām.yājyā.madhu.ścutām.madhumatī /(KB_13,5.17) anuvaṣaṭ.karoty.āhutīnām.eva.śāntyai / (soma: soma.bheda.vicāra)(KB_13,5.18) āhutīnām.pratiṣṭhityai /(KB_13,5.19) atha.hotrāḥ.samyajanti /(KB_13,5.20) yajamānam.eva.tad.anṛṇatāyai.sampramuñcanti / (soma: soma.bheda.vicāra)(KB_13,5.21) dvidevatyānām.prathamo.bhakṣaḥ /(KB_13,5.22) atha.iḍā.atha.hotṛ.camasha / (soma: soma.bheda.vicāra)(KB_13,5.23) ātmā.vai.yajamānasya.puroḍāśāḥ /(KB_13,5.24) prāṇā.dvidevatyāḥ /(KB_13,5.25) annam.paśava.iḍā / (soma: soma.bheda.vicāra)(KB_13,5.26) annena.vai.prāṇāś.ca.ātmā.ca.saṃhitaḥ /(KB_13,5.27) tasmād.dvidevatyānām.prathamo.bhakṣaḥ / (soma: soma.bheda.vicāra)(KB_13,5.28) atha.iḍā.atha.hotṛ.camasaḥ /(KB_13,5.29) tān.adhvaryave.prayacchati /(KB_13,5.30) na.anusṛjatyā.śeṣasya.avanayanāt / (soma: soma.bheda.vicāra)(KB_13,5.31) prāṇā.vai.dvidevatyāḥ /(KB_13,5.32) na.it.prāṇān.anusṛjāni.iti /(KB_13,5.33) dvir.aindravāyavasya.bhakṣayati / (soma: soma.bheda.vicāra)(KB_13,5.34) dvir.hi.tasya.vaṣṭak.karoti /(KB_13,5.35) sakṛn.maitrāvaruṇasya /(KB_13,5.36) sakṛd.āśvinasya /(KB_13,5.37) sarvataḥ.parihāram.āśvinasya.bhakṣayati /(KB_13,5.38) sarvato.hy.anena.śrotreṇa.śṛṇoti / (soma: soma.bheda.vicāra)(KB_13,5.39) saṃsravān.hotṛ.camase.avanayati /(KB_13,6.1) iḍā.bhāja.eva.enāṃs.tat.karoti / (soma: soma.bheda.vicāra)(KB_13,6.2) atha.iḍām.upahvayate /(KB_13,6.3) upodyacchanti.camasān /(KB_13,6.4) hotṛ.camasam.anvārabhate / (soma: soma.bheda.vicāra)(KB_13,6.5) asaṃsparśann.upahvayata.iḍām /(KB_13,6.6) vajro.vā.ājyam /(KB_13,6.7) retaḥ.somaḥ /(KB_13,6.8) na.id.vajreṇa.reto.hinasāni.iti / (soma: soma.bheda.vicāra)(KB_13,6.9) tasyām.na.sunvad.āha /(KB_13,6.10) na.āśiṣo.nirāha /(KB_13,6.11) upahūya.iḍām.avaghrāya.avasyati / (soma: soma.bheda.vicāra)(KB_13,6.12) prāśnāty.uttarā.iḍām /(KB_13,6.13) atha.apa.ācamya.hotṛ.camasam.bhakṣayati / (soma: soma.bheda.vicāra)(KB_13,6.14) etad.vai.paramam.anna.adyam.yat.somaḥ /(KB_13,6.15) paramam.eva.etad.anna.adyam.sarve.samupahūya.bhakṣayanti / (soma: soma.bheda.vicāra)(KB_13,6.16) atha.vai.pratyupahavo.acchāvākasya /(KB_13,6.17) pratyetā.vāmā.sūktāyam.(?).sunvan.yajamāno.agrabhīt / (soma: soma.bheda.vicāra)(KB_13,6.20) uta.patiṣṭhā.uta.upavaktar.uta.no.gāva.upahūtā.iti /(KB_13,6.19) yadi.na.upajuhūṣati /(KB_13,6.20) uta.upahūta.ity.abhyasyati.yady.upajuhūṣate /(KB_13,6.21) pratyupahūto.acchāvāko.nivartadhvam.mā.anugātā.ity.etasya.sūktasya.yāvatīḥ.paryāpnuyāt.tāvatīr.anudravet / (soma: soma.bheda.vicāra)(KB_13,6.22) hotā.vā.acchāvākam.apratikāminam /(KB_13,6.23) so.tatra.prāyaś.cittiḥ / (soma: soma.bheda.vicāra)(KB_13,6.24) prāṇā.vai.ṛtu.yājāḥ /(KB_13,7.1) tad.yad.ṛtu.yājaiś.caranti /(KB_13,7.2) prāṇān.eva.tad.yajamāne.dadhati /(KB_13,7.3) sa.vā.ayam.tredhā.vihitaḥ.prāṇaḥ.prāṇo.apāno.vyāna.iti / (soma: soma.bheda.vicāra)(KB_13,7.4) ṣaḍ.ṛtunā.iti.yajanti / (soma: soma.bheda.vicāra)(KB_13,7.5) prāṇam.eva.tad.yajamāne.dadhati /(KB_13,7.6) catvāra.ṛtubhir.iti.yajanti / (soma: soma.bheda.vicāra)(KB_13,7.7) apānam.eva.tad.yajamāne.dadhati /(KB_13,7.8) dvir.ṛtunā.ity.upariṣṭāt /(KB_13,7.9) vyānam.eva.tad.yajamāne.dadhāti / (soma: soma.bheda.vicāra)(KB_13,7.10) tathā.ha.yajamānaḥ.sarvam.āyur.asmiṃl.loka.etya.āpnoty.amṛtatvam.akṣitim.svarge.loke / (soma: soma.bheda.vicāra)(KB_13,7.11) te.vā.ete.prāṇā.eva.yad.ṛtu.yājāḥ /(KB_13,7.12) tasmād.anavānam.yajanti.prāṇānām.saṃtatyai /(KB_13,7.13) saṃtatā.iva.hi.ime.prāṇāḥ / (soma: soma.bheda.vicāra)(KB_13,7.14) na.anuvaṣaṭ.kurvanti /(KB_13,7.15) prāṇā.vā.ṛtu.yājāḥ /(KB_13,7.16) saṃsthā.anuvaṣaṭ.kāraḥ / (soma: soma.bheda.vicāra)(KB_13,7.17) na.it.purā.kālāt.prāṇānt.saṃsthāpayāma.iti /(KB_13,7.18) yuktā.iva.hi.ime.prāṇāḥ / (soma: soma.bheda.vicāra)(KB_13,7.19) tad.āhuḥ.kasmādd.hotā.yakṣadd.hotā.yakṣad.ity.eva.sarvebhyaḥ.preṣyati.iti / (soma: soma.bheda.vicāra)(KB_13,7.20) vāg.vai.hotā /(KB_13,7.21) vāg.yakṣad.vāg.yakṣad.ity.eva.tad.āha /(KB_13,7.22) atho.sarve.vā.ete.sapta.hotāraḥ / (soma: soma.bheda.vicāra)(KB_13,7.23) api.vā.ṛcā.abhyuditam /(KB_13,7.24) sapta.hotāra.ṛtuṣo.yajanti.iti /(KB_13,7.25) atha.yad.dvir.upariṣṭād.vyādiśaty.ajāmitāyai / (soma: soma.bheda.vicāra)(KB_13,7.26) te.vai.dvādaśa.bhavanti /(KB_13,7.27) dvādaśa.vai.māsāḥ.saṃvatsaraḥ /(KB_13,7.28) saṃvatsarasya.eva.āptyai / (soma: soma.bheda.vicāra)(KB_13,7.29) sa.yo.atra.bhakṣayet /(KB_13,7.30) yas.tam.tatra.brūyāt /(KB_13,7.31) aśānto.bhakṣo.ananuvaṣaṭ.kṛtaḥ / (soma: soma.bheda.vicāra)(KB_13,7.32) prāṇān.asya.vyagān.na.jīviṣyati.iti.tathā.ha.syāt / (soma: soma.bheda.vicāra)(KB_13,7.33) ya.u.vai.na.bhakṣayet /(KB_13,7.34) yas.tam.tara.brūyāt /(KB_13,7.35) prāṇo.bhakṣaḥ /(KB_13,7.36) prāṇād.ātmānam.antaragān.na.jīviṣyati.iti.tathā.ha.eva.syāt / (soma: soma.bheda.vicāra)(KB_13,7.37) limped.iva.eva.ava.iva.jighred.atra.ca.dvidevatyeṣu.caiti /(KB_13,7.38) tad.u.tatra.śāsanam.vedayante /(KB_13,7.39) atha.yad.amū.vyaticarataḥ /(KB_13,7.40) na.anyonyam.anuprapadyete.adhvaryū / (soma: soma.bheda.vicāra)(KB_13,7.41) tasmād.ṛtur.ṛtum.na.anuprapadyata.ṛtur.ṛtum.na.anuprapadyate / (soma: soma.bheda.vicāra)(KB_13,7.42) atha.ata.ājyam /(KB_14,1.1) ājyena.vai.devāḥ.sarvān.kāmān.ājayant.sarvam.amṛtatvam / (soma: prātaḥ.savana)(KB_14,1.2) tatho.eva.etad.yajamāna.ājyena.eva.sarvān.kāmān.ājayati.sarvam.amṛtatvam / (soma: prātaḥ.savana)(KB_14,1.3) tad.vā.idam.ṣaḍvidham.ājyam /(KB_14,1.4) tūṣṇīm.japas.tūṣṇīm.śaṃsaḥ.puroruk.sūktam.uktha.vīryam.yājyā.iti / (soma: prātaḥ.savana)(KB_14,1.5) ṣaḍ.ṛtuḥ.saṃvatsaraḥ.ṣaḍvidhaḥ /(KB_14,1.6) etena.vai.devāḥ.ṣaḍvidhena.ājyena.ṣaḍ.ṛtum.saṃvatsaram.āpnuvan.ṣaḍvidham / (soma: prātaḥ.savana)(KB_14,1.7) saṃvatsareṇa.sarvān.kāmānt.sarvam.amṛtatvam /(KB_14,1.8) tatho.eva.etad.yajamāna.etena.eva.ṣaḍvidhena.ājyena.ṣaḍ.ṛtum.saṃvatsaram.āpnoti.ṣaḍvidham / (soma: prātaḥ.savana)(KB_14,1.9) saṃvatsareṇa.sarvān.kāmānt.sarvam.amṛtatvam /(KB_14,1.10) atha.yat.purastāt.tūṣṇīm.japam.japati /(KB_14,1.11) svargo.vai.loko.yajñaḥ / (soma: prātaḥ.savana)(KB_14,1.12) tad.yat.purastāt.tūṣṇīm.japam.japati /(KB_14,1.13) svastyayanam.eva.tat.kurute.svargasya.lokasya.samaṣṭyai / (soma: prātaḥ.savana)(KB_14,1.14) atha.etam.tūṣṇīm.śaṃsam.upāṃśu.saṃśati /(KB_14,1.15) sarveṣām.eva.kāmānām.āptyai / (soma: prātaḥ.savana)(KB_14,1.16) agnir.jyotir.jyotir.agnir.iti /(KB_14,1.17) tad.imaṃl.lokaṃl.lokānām.āpnoti / (soma: prātaḥ.savana)(KB_14,1.18) prātaḥ.savanam.yajñasya /(KB_14,1.19) indro.jyotir.jyotir.indra.iti /(KB_14,1.20) tad.antarikṣa.lokaṃl.lokānām.āpnoti / (soma: prātaḥ.savana)(KB_14,1.21) mādhyaṃdinam.savanam.yajñasya /(KB_14,1.22) sūryo.jyotir.jyotiḥ.sūrya.iti / (soma: prātaḥ.savana)(KB_14,1.23) tad.amuṃl.lokaṃl.lokānām.āpnoti /(KB_14,1.24) tṛtīya.savanam.yajñasya /(KB_14,1.25) atha.vai.nivid.asāv.eva.yo.asau.tapati /(KB_14,1.26) eṣa.hi.idam.sarvam.nivedayann.eti /(KB_14,2.1) sā.purastāt.sūktasya.prātaḥ.savane.dhīyate / (soma: prātaḥ.savana)(KB_14,2.2) purastādd.hy.eṣa.tadā.bhavati /(KB_14,2.3) madhye.sūktasya.mādhyaṃdine.savane / (soma: prātaḥ.savana)(KB_14,2.4) madhye.hy.eṣa.tadā.bhavati /(KB_14,2.5) uttamāḥ.pariśiṣya.tṛtīya.savane /(KB_14,2.6) paścādd.hy.eṣa.tarhi.parikrānto.bhavati / (soma: prātaḥ.savana)(KB_14,2.7) tad.etasya.eva.rūpeṇa.nividam.dadhad.eti /(KB_14,2.8) tad.u.vā.āhur.añjayo.vai.prātaḥ.savanam.vahanti / (soma: prātaḥ.savana)(KB_14,2.9) śiti.pṛṣṭhā.mādhyaṃdinam.savanam /(KB_14,2.10) śveta.anukāśās.(.anūkāśās.).tṛtīya.savanam.ity.ādityena.eva / (soma: prātaḥ.savana)(KB_14,2.11) dvādaśa.padām.purorucam.upasaṃśaṃsati /(KB_14,2.12) dvādaśa.vai.māsāḥ.saṃvatsaraḥ / (soma: prātaḥ.savana)(KB_14,2.13) saṃvatsarasya.eva.āptyai /(KB_14,2.14) atha.saptarcam.ājyam.śaṃsati /(KB_14,2.15) sapta.vai.chandāṃsi / (soma: prātaḥ.savana)(KB_14,2.16) sarveṣām.eva.chandasām.āptyai /(KB_14,2.17) tad.vā.ānuṣṭubham.bhavati /(KB_14,2.18) vāg.anuṣṭup / (soma: prātaḥ.savana)(KB_14,2.19) tad.yat.kiṃca.vācā.anuṣṭubhā.vyanūktam.tat.sarvam.āpnoti /(KB_14,2.20) pade.vigṛhṇāti /(KB_14,2.21) tat.prajātyai.rūpam / (soma: prātaḥ.savana)(KB_14,2.22) vi.iva.vai.striyai.pumān.gṛhṇāti /(KB_14,2.23) yad.v.eva.vigṛhṇāti /(KB_14,2.24) pratiṣṭhayos.tad.rūpam / (soma: prātaḥ.savana)(KB_14,2.25) atho.etadd.ha.vai.mṛtyor.āsyam.yad.ete.pade.antareṇa /(KB_14,2.26) sa.yo.atra.ava.anantam.brūyāt / (soma: prātaḥ.savana)(KB_14,2.27) mṛtyor.āsyam.āpāti.na.jīviṣyati.iti.tathā.ha.syāt / (soma: prātaḥ.savana)(KB_14,2.28) tasmād.anavānam.saṃkrāmet /(KB_14,3.1) amṛtam.vai.prāṇaḥ /(KB_14,3.2) amṛtena.tan.mṛtyum.tarati /(KB_14,3.3) samastena.uttareṇa.ardharcena.praṇauti /(KB_14,3.4) vajram.eva.tat.pāpmane.bhrātṛvyāya.praharati / (soma: prātaḥ.savana)(KB_14,3.5) tā.daśa.gāyatryaḥ.sampadyante /(KB_14,3.6) aṣṭa.akṣaram.hi.daśamam.padam /(KB_14,3.7) gāyatrī.vai.sā.yā.anuṣṭup / (soma: prātaḥ.savana)(KB_14,3.8) gāyatram.agneś.chandaḥ /(KB_14,3.9) daśa.prātaḥ.savane.adhvaryur.grahān.gṛhṇāti /(KB_14,3.10) navasu.bahiṣ.pavamānena.stuvate / (soma: prātaḥ.savana)(KB_14,3.11) hiṃkāro.daśamaḥ /(KB_14,3.12) daśa.imāḥ /(KB_14,3.13) te.nānā.kurvanto.virājam.abhiṣampādayanti / (soma: prātaḥ.savana)(KB_14,3.14) etad.vai.kṛtsnam.anna.adyam.yad.virāḍ.eva /(KB_14,3.15) tat.sampādya.yajamāne.pratidadhāti / (soma: prātaḥ.savana)(KB_14,3.16) triḥ.prathamayā.trir.uttamayā.ekādaśa.sampadyante /(KB_14,3.17) yājyā.dvādaśī /(KB_14,3.18) dvādaśa.vai.māsāḥ.saṃvatsaraḥ / (soma: prātaḥ.savana)(KB_14,3.19) saṃvatsarasya.eva.āptyai /(KB_14,3.20) tāḥ.saṃśastāḥ.ṣoḍaśa.gāyatryaḥ.sampadyante / (soma: prātaḥ.savana)(KB_14,3.21) tad.gāyatrīm.ājyam.abhisampadyate /(KB_14,3.22) āgnendryā.yajati /(KB_14,3.23) indram.eva.tad.ardha.bhājam.savanasya.karoti / (soma: prātaḥ.savana)(KB_14,3.24) tasyām.devatā.anvābhajata.iti.ha.sma.āha.kauṣītakiḥ /(KB_14,3.25) trayas.triṃśad.akṣarā.vai.virāṭ / (soma: prātaḥ.savana)(KB_14,3.26) trayas.triṃśad.devatāḥ /(KB_14,3.27) akṣara.bhājo.devatāḥ.karoti /(KB_14,3.28) agna.indraś.ca.dāśuṣo.duroṇa.iti.padam.pariśiṣya.virājo.ardharce.avān.iti /(KB_14,3.29) śrīr.virāḍ.anna.adyam / (soma: prātaḥ.savana)(KB_14,3.30) śriyām.tad.virājy.anna.adye.pratitiṣṭhati /(KB_14,3.31) uttareṇa.virājo.ardharcena.vaṣaṭ.karoti /(KB_14,3.32) svarga.eva.tal.loke.yajamānam.dadhāti /(KB_14,3.33) anuvaṣaṭ.karoty.āhtīnām.eva.śāntyai /(KB_14,3.34) āhutīnām.pratiṣṭhityai / (soma: prātaḥ.savana)(KB_14,3.35) śoṃsāvo.iti.prātaḥ.savana.āhvayate /(KB_14,4.1) śoṃsāmo.daiva.ity.adhvaryuḥ /(KB_14,4.2) tāny.aṣṭāv.akṣarāṇi / (soma: prātaḥ.savana)(KB_14,4.3) uktham.avāci.iti.prātaḥ.savana.upāṃśu.hotā.brūyāt /(KB_14,4.4) ukthaśā.ity.adhvaryuḥ / (soma: prātaḥ.savana)(KB_14,4.5) tāny.aṣṭau /(KB_14,4.6) gāyatryā.savanam.pratipadya.gāyatryām.pratyaṣṭhatām / (soma: prātaḥ.savana)(KB_14,4.7) adhvaryo.śoṃsāvo.iti.mādhyaṃdine.savane.āhvayate /(KB_14,4.8) śoṃsāmo.daiva.ity.adhvaryuḥ / (soma: prātaḥ.savana)(KB_14,4.9) tāny.ekādaśa.akṣarāṇi /(KB_14,4.10) uktham.avāci.indrāya.iti.mādhyaṃdine.savane.upāṃśu.hotā.brūyāt / (soma: prātaḥ.savana)(KB_14,4.11) ukthaśā.ity.adhvaryuḥ /(KB_14,4.12) tāny.ekādaśa /(KB_14,4.13) triṣṭubhā.savanam.paripadya.triṣṭubhi.pratyaṣṭhātām /(KB_14,4.14) adhvaryo.śo.śoṃsāvo.iti.tṛtīya.savane.abhyāsam.āhvayate / (soma: prātaḥ.savana)(KB_14,4.15) śo.śoṃsāmo.daiva.ity.adhvaryuḥ.pratyabhyasyati /(KB_14,4.16) tāni.dvādaśa.akṣarāṇi / (soma: prātaḥ.savana)(KB_14,4.17) lomaśena.trayodaśa /(KB_14,4.18) vāci.indrāya.uktham.devebhya.iti.tṛtīya.savane.upāṃśu.hotā.brūyāt / (soma: prātaḥ.savana)(KB_14,4.19) ukhaśā.ity.adhvaryuḥ /(KB_14,4.20) tāni.dvādaśa /(KB_14,4.21) samprati.jagatyā.savanam.pratipadya.jagatyām.pratyaṣṭhātām / (soma: prātaḥ.savana)(KB_14,4.22) etad.vai.tad.yan.madhya.opyate /(KB_14,4.23) sa.yadi.ha.vā.api.vyūḍhac.chandā.bhavati / (soma: prātaḥ.savana)(KB_14,4.24) klṛptāny.eva.evam.viduṣaś.chandāṃsi.yajñam.vahanti /(KB_14,4.25) atho.etad.eṣa.ṛg.abhyanūktā.iti.ha.sma.āha / (soma: prātaḥ.savana)(KB_14,4.26) yad.gāyatre.adhi.gāyatram.āhitam.traiṣṭubhād.vā.traiṣṭubham.niratakṣata / (soma: prātaḥ.savana)(KB_14,4.27) yad.vā.jagaj.jagaty.āhitam.padam.ya.it.tad.vidus.te.amṛtatvam.ānaśur.iti / (soma: prātaḥ.savana)(KB_14,4.28) atho.yad.imā.devatā.eṣu.lokeṣv.adhyūḍhāḥ /(KB_14,4.29) gāyatre.asmiṃl.loke.gāyatro.ayam.agnir.adhyūḍhaḥ / (soma: prātaḥ.savana)(KB_14,4.30) traiṣṭubhe.antarikṣa.loke.traiṣṭubho.vāyur.adhyūḍhaḥ /(KB_14,4.31) jāgate.amuṣmiṃl.loke.jāgato.asāv.ādityo.adhyūḍhaḥ / (soma: prātaḥ.savana)(KB_14,4.32) ājyam.śastvā.praugam.śaṃsati /(KB_14,5.1) ātmā.vai.yajamānasya.ājyam /(KB_14,5.2) prāṇāḥ.praugam /(KB_14,5.3) tad.yad.ājyam.śastvā.praugam.śaṃsati / (soma: prātaḥ.savana)(KB_14,5.4) .tathā.ha.yajamānaḥ.sarvam.āyur.asmiṃl.loka.etya.āpnoty.amṛtatvam.akṣitim.svarge.loke / (soma: prātaḥ.savana)(KB_14,5.5) pavamāne.stuta.ājyam.śaṃsati /(KB_14,5.6) ājye.stute.praugam /(KB_14,5.7) tad.etat.pavamāna.uktham.eva.yat.praugam / (soma: prātaḥ.savana)(KB_14,5.8) ājyam.eva.ājyasya.uktham /(KB_14,5.9) te.etad.viharati /(KB_14,5.10) yathā.rathasya.antarau.raśmī.vyatiṣajed.evam.tat / (soma: prātaḥ.savana)(KB_14,5.11) grahān.anu.śaṃsati.iti.ha.sma.āha.kauṣītakiḥ /(KB_14,5.12) yo.asau.vāyor.indra.vāyvor.grahaḥ / (soma: prātaḥ.savana)(KB_14,5.13) tam.vāyavyena.ca.aindravāyavena.ca /(KB_14,5.14) maitrāvaruṇam.maitrāvaruṇena / (soma: prātaḥ.savana)(KB_14,5.15) āśvinam.āśvinena /(KB_14,5.16) yat.prasthitānām.yajati.tad.aindreṇa /(KB_14,5.17) yadd.hotrāḥ.samyajanti.tad.vaiśvadevena /(KB_14,5.18) vāg.eva.sarasvatī.sarveṣu.savaneṣu / (soma: prātaḥ.savana)(KB_14,5.19) atha.vai.purorug.asāv.eva.yo.asau.tapati /(KB_14,5.20) eṣa.hi.purastād.rocate / (soma: prātaḥ.savana)(KB_14,5.21) atha.vai.pruruk.prāṇa.eva.ātmā.sūktam /(KB_14,5.22) atha.vai.purorug.ātmā.eva /(KB_14,5.23) prajā.paśavaḥ.sūktam/ (soma: prātaḥ.savana)(KB_14,5.24) tasmān.na.purorucam.ca.sūktam.ca.antareṇa.vyāhvayate /(KB_14,5.25) saṃśasya.purorucā.sūktam / (soma: prātaḥ.savana)(KB_14,5.26) puroruce.puroruca.eva.āhvayate /(KB_14,5.27) vāyur.agregās.tat.prāṇa.rūpam /(KB_14,5.28) vāyavā.tad.apānasya.rūpam / (soma: prātaḥ.savana)(KB_14,5.29) gāyatram.praugam.śaṃsati /(KB_14,6.1) tena.prātaḥ.savanam.āptam /(KB_14,6.2) aindram.śaṃsati / (soma: prātaḥ.savana)(KB_14,6.3) tena.mādhyaṃdinam.savanam.āptam /(KB_14,6.4) vaiśvadevam.śaṃsati /(KB_14,6.5) tena.tṛtīya.savanam.āptam /(KB_14,6.6) atha.vaiśvadevīm.purorucam.śaṃsati / (soma: prātaḥ.savana)(KB_14,6.7) sā.ṣaṭ.padā.bhavati /(KB_14,6.8) tām.tām.ṛtava.ity.āhuḥ /(KB_14,6.9) ṣaḍ.ḍhy.ṛtavaḥ /(KB_14,6.10) tasyai.dve.dve.pade.avagrāham.śaṃsati /(KB_14,6.11) tasmād.dvandvam.samastā.ṛtava.ākhyāyante.grīṣmo.varṣā.hemanta.iti / (soma: prātaḥ.savana)(KB_14,6.12) atra.ha.eke.sārasvatīm.purorucam.śaṃsanti /(KB_14,6.13) na.tathā.kuryāt /(KB_14,6.14) atiriktam.tat /(KB_14,6.15) rucitā.vai.vāk / (soma: prātaḥ.savana)(KB_14,6.16) svayam.purorug.vai.vāk /(KB_14,6.17) vāyav.ā.yāhi.darśata.aśvinā.yajvarīr.iṣa.ity.ete.ubhe.tat.praugam.navarcam.ca.dvādaśarcam.ca / (soma: prātaḥ.savana)(KB_14,6.18) tad.ekaviṃśatiḥ /(KB_14,6.19) ekaviṃśo.vai.catuṣṭomaḥ.stomānām.paramaḥ /(KB_14,6.20) tat.paramam.stomam.āpnoti / (soma: prātaḥ.savana)(KB_14,6.21) yad.v.eva.ekaviṃśatiḥ /(KB_14,6.22) dvādaśa.māsāḥ.pañcartavas.traya.ime.lokāḥ / (soma: prātaḥ.savana)(KB_14,6.23) asāv.āditya.ekaviṃśaḥ /(KB_14,6.24) tena.eva.tat.salokatāyām.yajamānam.adhyūhati / (soma: prātaḥ.savana)(KB_14,6.25) tāni.vai.sapta.tṛcāni.bhavanti /(KB_14,7.1) sapta.vai.chandāṃsi /(KB_14,7.2) sarveṣām.eva.chandasām.āptyai / (soma: prātaḥ.savana)(KB_14,7.3) atho.etair.vai.devā.asurāṇām.sapta.sāptāny.avṛñjata /(KB_14,7.4) tatho.eva.etad.yajamāna.etair.eva.dviṣato.bhrātṛvyasya.sapta.sāptāni.vṛṅkte /(KB_14,7.5) agner.agre.prātaḥ.savanam.āsīt / (soma: prātaḥ.savana)(KB_14,7.6) indrasya.mādhyaṃdinam.savanam /(KB_14,7.7) viśveṣām.devānām.tṛtīya.savanam / (soma: prātaḥ.savana)(KB_14,7.8) so.agnir.akāmayata /(KB_14,7.9) syān.me.mādhyaṃdine.savane.atho.tṛtīya.savana.iti / (soma: prātaḥ.savana)(KB_14,7.10) indro.akāmayata /(KB_14,7.11) syān.me.prātaḥ.savane.atho.tṛtīya.savana.iti /(KB_14,7.12) viśve.devā.akāmayanta /(KB_14,7.13) syān.no.mādhyaṃdine.savane.atho.prātaḥ.savana.iti /(KB_14,7.14) tā.amuto.arvācyo.devatās.tṛtīya.savanāt.prātaḥ.savanam.abhiprāyuñjata / (soma: prātaḥ.savana)(KB_14,7.15) tad.yad.abhiprāyuñjata /(KB_14,7.16) tat.praugasya.praugatvam /(KB_14,7.17) tasmād.bahvyo.devatāḥ.prauge.śasyante /(KB_14,7.18) tasmāt.sarvāṇi.savanāni.sarva.devatyāni.bhavanti / (soma: prātaḥ.savana)(KB_14,7.19) vaiśvebhiḥ.somyam.madhv.ity.uktham.śastvā.yajati.vaiśvadevyāḥ /(KB_14,7.20) vaiśvadevam.hy.etad.uktham /(KB_14,7.21) gāyatryā.gāyatram.prātaḥ.savanam /(KB_14,7.22) anv.id.u.vaṣaṭ.karavad.anvid.u.vaṣaṭ.karavat / (soma: prātaḥ.savana)(KB_14,7.23) devā.vā.arbudena.ca.pāvamānībhiś.ca.grāvṇo.abhiṣṭutyā.āpnuvann.amṛtatvam / (soma: mādhyaṃdina.savana)(KB_15,1.1) āpnuvant.satyam.saṃkalpam /(KB_15,1.2) tatho.eva.etad.yajamāno.yad.arbudena.ca.pāvamānībhiś.ca.grāhṇo.abhiṣṭauty.āpnoty.amṛtatvam / (soma: mādhyaṃdina.savana)(KB_15,1.3) āpnoti.satyam.saṃkalpam /(KB_15,1.4) atha.stute.pavamāne.dadhi.gharmeṇa.caranti /(KB_15,1.5) atra.kālo.hi.bhavati / (soma: mādhyaṃdina.savana)(KB_15,1.6) atho.savanasya.eva.sarasatāyai /(KB_15,1.7) atha.haviṣ.paṅktyā.caranti.tasyā.uktam.brāhmaṇam /(KB_15,1.8) bhāradvājyā.madhyaṃdine.prasthitānām.yajati /(KB_15,1.9) bharadvājo.ha.madhyaṃdina.indrāya.somam.pradadau /(KB_15,1.10) sā.vā.aindrī.triṣṭub.bhavati / (soma: mādhyaṃdina.savana)(KB_15,1.11) āhutīnām.pratiṣṭhityai /(KB_15,1.14) atha.hotrāḥ.samyajanti.tāsām.uktam.brāhmaṇam / (soma: mādhyaṃdina.savana)(KB_15,1.15) atha.iḍā.atha.hotṛ.camasas.tasya.uktam.brāhmaṇam /(KB_15,1.16) huteṣu.dākṣiṇeṣu.dakṣiṇā.nīyante / (soma: mādhyaṃdina.savana)(KB_15,1.17) atho.dakṣiṇābhir.vai.yajñam.dakṣayati /(KB_15,1.20) tad.yad.dakṣiṇābhir.vai.yajñam.dakṣayati / (soma: mādhyaṃdina.savana)(KB_15,1.21) tasmād.dakṣiṇā.nāma /(KB_15,1.22) ātma.dakṣiṇam.vai.satram /(KB_15,1.23) tasmād.ahar.ahar.japeyuḥ / (soma: mādhyaṃdina.savana)(KB_15,1.24) idam.aham.mām.kalyāṇyai.kīrtyai.svargāya.lokāya.amṛtatvāya.dakṣiṇām.nayanti / (soma: mādhyaṃdina.savana)(KB_15,1.26) vaiśvāmitrīm.marutvatīya.grahasya.puronuvākyām.anūcya.vaiśvāmitryā.yajati / (soma: mādhyaṃdina.savana)(KB_15,1.27) savana.tatir.vai.marutvatīya.grahaḥ /(KB_15,1.28) vāg.vai.viśvāmitraḥ /(KB_15,1.29) vācā.yajñas.tāyate / (soma: mādhyaṃdina.savana)(KB_15,1.30) te.vā.aindryau.triṣṭubhau.bhavataḥ /(KB_15,1.31) aindram.hi.traiṣṭubham.mādhyaṃdinam.savanam / (soma: mādhyaṃdina.savana)(KB_15,1.32) anuvaṣaṭ.karoty.āhutīnām.eva.śāntyai /(KB_15,1.33) āhutīnām.pratiṣṭhityai / (soma: mādhyaṃdina.savana)(KB_15,1.34) atha.ṣaḍvidham.marutvatīyam.śaṃsati /(KB_15,2.1) ṣaḍ.vā.ṛtavaḥ.saṃvatsaraḥ / (mādhyaṃdina.savana)(KB_15,2.2) saṃvatsarasya.eva.āptyai /(KB_15,2.3) anuṣṭubham.gāyatrīm.bṛhatīm.uṣṇiham.triṣṭubham.jagatīm.iti.ṣaṭ.chandāṃsi.śaṃsati / (soma: mādhyaṃdina.savana)(KB_15,2.4) tasmāt.ṣaḍvidham.bhavati /(KB_15,2.5) ā.tvā.ratham.yathā.ūtaya.ity.anuṣṭubhā.marutvatīyam.pratipadyate / (soma: mādhyaṃdina.savana)(KB_15,2.6) pavamāna.uktham.vā.etad.yan.marutvatīyam /(KB_15,2.7) anuṣṭup.somasya.chandaḥ / (soma: mādhyaṃdina.savana)(KB_15,2.8) uktam.pada.vigrahaṇasya.brāhmaṇam /(KB_15,2.9) gāyatrīḥ.śaṃsati /(KB_15,2.10) prāṇo.vai.gāyatryaḥ / (soma: mādhyaṃdina.savana)(KB_15,2.11) prāṇam.eva.tad.ātman.dhatte /(KB_15,2.12) idam.vaso.sutam.andha.ity.anucaraḥ.sutavān.pītavān / (soma: mādhyaṃdina.savana)(KB_15,2.13) pavamāna.uktham.hy.etat /(KB_15,2.14) indra.nedīya.ed.ihi.iti.indra.nihavaḥ.pragātha / (soma: mādhyaṃdina.savana)(KB_15,2.15) nedīya.upaniṣkrāma.iti.ha.enam.maruta.ūcuḥ.pradharṣayantaḥ / (soma: mādhyaṃdina.savana)(KB_15,2.16) so.abravīdd.hatvā.vṛtram.vijitya.yuṣmābhir.me.ayam.saha.soma.pītha.iti / (soma: mādhyaṃdina.savana)(KB_15,2.17) tair.eva.asya.eṣa.saha.soma.pīthaḥ /(KB_15,2.18) pra.nūnam.brahmaṇaspatir.iti.brāhmaṇaspatyaḥ.pragāthaḥ / (soma: mādhyaṃdina.savana)(KB_15,2.19) prahara.it.ha.enam.brahmā.uvāca.pradharṣayan /(KB_15,2.20) so.abravīdd.hatvā.vṛtram.vijitya.tvayā.me.ayam.saha.soma.pītha.iti / (soma: mādhyaṃdina.savana)(KB_15,2.21) sa.eṣa.brahmaṇa.eva.soma.pīthaḥ /(KB_15,2.22) tasmin.devatā.anvābhajata.iti.ha.sma.āha.kauṣītakiḥ / (soma: mādhyaṃdina.savana)(KB_15,2.23) yasminn.indro.varuṇo.mitro.aruyamā.devā.okāṃsi.cakrira.iti /(KB_15,2.24) atra.devatā.anvābhaktāḥ / (soma: mādhyaṃdina.savana)(KB_15,2.25) tad.āhur.yann.eva.stotriyo.na.anurūpa.indra.nihavaś.ca.brāhmaṇaspatyaś.ca.pragāthāv.atha.kasmāt.punar.ādāyam.kakup.kāram.śasyete.iti / (soma: mādhyaṃdina.savana)(KB_15,3.1) purar.ādāyam.vai.sāmagāḥ.pavamāne.stuvate /(KB_15,3.2) tasya.eva.etad.rūpam.kriyate / (soma: mādhyaṃdina.savana)(KB_15,3.3) agnir.netā.bhaga.iva.kṣitīṇām.tvam.soma.ṛtubhiḥ.sukratur.bhūr.ity.agnīṣomīye /(KB_15,3.4) agnīiṣomau.vā.antar.vṛtra.āstām /(KB_15,3.5) tāv.indro.na.aśaknod.abhi.vajram.prahartum /(KB_15,3.6) tāv.etam.bhāgam.upanicakrāmatām / (soma: mādhyaṃdina.savana)(KB_15,3.7) yaś.ca.enayor.asau.paurṇamāse /(KB_15,3.8) tad.etad.vārtraghnam.eva.uktham.yan.marutvatīyam / (soma: mādhyaṃdina.savana)(KB_15,3.9) etena.hi.indro.vṛtram.ahan /(KB_15,3.10) pinvanty.apo.marutaḥ.sudānava.iti.pinvanty.apīyā / (soma: mādhyaṃdina.savana)(KB_15,3.11) āpo.vai.pinvanty.apīyā /(KB_15,3.12) tad.yad.eva.vṛtram.hatam.āpo.vyāyan /(KB_15,3.13) yat.prāpinvaṃs.tasmāt.pinvanty.apīyā / (soma: mādhyaṃdina.savana)(KB_15,3.14) sā.vai.jagatī /(KB_15,3.15) tayā.sarvāṇi.savanāni.jagadvanti.bhavanti /(KB_15,3.16) janiṣṭhā.ugraḥ.sahase.turīya.iti.jātavan.marutvatīyam / (soma: mādhyaṃdina.savana)(KB_15,3.17) etad.vā.indro.jāyate.yad.vṛtram.ahan /(KB_15,3.18) etad.u.vā.eṣa.jāyate.yo.yajate /(KB_15,3.19) tasya.prathamāyām.adhvaryuḥ.sakṛn.madvat.pratyāgṛṇāti /(KB_15,3.20) atra.hi.indraḥ.prathamam.amādyat / (soma: mādhyaṃdina.savana)(KB_15,3.21) tad.etat.pṛtanāji.deva.sūktam.yan.marutvatīyam /(KB_15,4.1) etena.hi.indraḥ.pṛtanā.ajayat /(KB_15,4.2) tasya.madhye.nividam.dadhāti / (soma: mādhyaṃdina.savana)(KB_15,4.3) madhye.vā.idam.ātmano.annam.dhīyate /(KB_15,4.4) atha.nividaḥ.śaṃsati /(KB_15,4.5) prāṇā.vai.nividaḥ / (soma: mādhyaṃdina.savana)(KB_15,4.6) prāṇān.eva.tad.ātman.dhatte /(KB_15,4.7) tāsām.eka.ekam.padam.avagrāham.śaṃsati / (soma: mādhyaṃdina.savana)(KB_15,4.8) eka.ekam.eva.tat.prāṇam.ātman.dhatte /(KB_15,4.9) uttamena.praṇauti /(KB_15,4.10) imam.eva.tat.prāṇam.utsṛjate / (soma: mādhyaṃdina.savana)(KB_15,4.11) tasmādd.hi.imam.prāṇam.sarve.prāṇā.anuprāṇanti /(KB_15,4.12) atho.annam.nivida.ity.apy.āhuḥ /(KB_15,4.13) tasmād.enā.āratam.śaṃset / (soma: mādhyaṃdina.savana)(KB_15,4.14) atvaramāṇa.iva.hi.pratikāminam.anna.adyam.atti /(KB_15,4.15) ye.tv.āhihatye.maghavann.avardhann.ity.uktham.śastvā.yajati / (soma: mādhyaṃdina.savana)(KB_15,4.16) ye.śāmbare.harivo.ye.gaviṣṭhāv.iti /(KB_15,4.17) etair.vā.eṣa.etāni.saha.vīryāṇy.akarot / (soma: mādhyaṃdina.savana)(KB_15,4.18) tair.eva.asya.eṣa.saha.soma.pīthaḥ /(KB_15,4.19) sā.vā.aindrī.triṣṭub.bhavati /(KB_15,4.20) aindram.hi.traiṣṭubham.mādhyaṃdinam.savanam / (soma: mādhyaṃdina.savana)(KB_15,4.21) anuvaṣaṭ.karoty.āhutīnām.eva.śāntyai / (soma: mādhyaṃdina.savana)(KB_15,4.22) āhutīnām.pratiṣṭhityai /(KB_15,4.23) vāg.eva.asau.prathamā.anuṣṭup / (soma: mādhyaṃdina.savana)(KB_15,4.24) tām.pañca.gāyatryo.anuvartante /(KB_15,4.25) mana.indra.nihavaḥ.śrotram.brāhmaṇaspatyaḥ / (soma: mādhyaṃdina.savana)(KB_15,4.26) prāṇo.apāno.vyāna.iti.tisra.eka.pātinyaḥ /(KB_15,4.27) ātmā.sūktam.yad.antar.ātmaṃs.tan.nivit / (soma: mādhyaṃdina.savana)(KB_15,4.28) pratiṣṭhā.paridhānīya.annam.yājyā / (soma: mādhyaṃdina.savana)(KB_15,4.29) atha.niṣkevalyam /(KB_15,5.1) bahvyo.devatāḥ.prācyaḥ.śasyante.bahvya.ūrdhvāḥ / (soma: mādhyaṃdina.savana)(KB_15,5.2) atha.etad.indrasya.eva.niṣkevalyam /(KB_15,5.3) tan.niṣkevalyasya.niṣkevalyatvam / (soma: mādhyaṃdina.savana)(KB_15,5.4) atha.yad.bṛhatyā.pratipadyate /(KB_15,5.5) bārhato.vā.eṣa.ya.eṣa.tapati /(KB_15,5.6) tad.enam.svena.rūpeṇa.samardhayati / (soma: mādhyaṃdina.savana)(KB_15,5.7) dve.tisraḥ.karoti.punar.ādāyam /(KB_15,5.8) tat.prajātyai.rūpam /(KB_15,5.9) dvāv.iva.vā.agre.bhavataḥ / (soma: mādhyaṃdina.savana)(KB_15,5.10) tata.upaprajāyate /(KB_15,5.11) pratirūpam.anurūpam.kurvīta /(KB_15,5.14) pratirūpo.ha.eva.asya.prayājām.ājāyate.na.apratirūpaḥ / (soma: mādhyaṃdina.savana)(KB_15,5.15) dhāyyām.śaṃsati /(KB_15,5.16) prāṇo.vai.dhāyyāḥ /(KB_15,5.17) prāṇam.eva.tad.ātman.dhatte / (soma: mādhyaṃdina.savana)(KB_15,5.18) pragātham.śaṃsati /(KB_15,5.19) paśavo.vai.pragāthaḥ /(KB_15,5.20) paśūnām.eva.āptyai / (soma: mādhyaṃdina.savana)(KB_15,5.21) atho.prāṇa.apānau.vai.bārhataḥ.pragāthaḥ /(KB_15,5.22) prāṇa.apānāv.eva.tad.ātman.dhatte / (soma: mādhyaṃdina.savana)(KB_15,5.23) indrasya.nu.vīryāṇi.pra.vocam.iti.pañcadaśarcam.niṣkevalyam /(KB_15,5.24) pañcadaśo.vai.vajraḥ / (soma: mādhyaṃdina.savana)(KB_15,5.25) vajreṇa.eva.tad.yajamānasya.pāpmānam.hanti /(KB_15,5.26) tasya.madhye.nividam.dadhāti /(KB_15,5.27) madhye.vā.idam.ātmano.annam.dhīyate / (soma: mādhyaṃdina.savana)(KB_15,5.28) atha.nividaḥ.śaṃsati /(KB_15,5.29) prāṇā.vai.nividaḥ /(KB_15,5.30) prāṇān.eva.tad.ātman.dhatte /(KB_15,5.31) tāsām.eka.ekam.padam.avagrāham.śaṃsati / (soma: mādhyaṃdina.savana)(KB_15,5.32) eka.ekam.eva.tat.prāṇam.ātman.dhatte /(KB_15,5.33) uttamena.praṇauti /(KB_15,5.34) idam.eva.tat.prāṇam.utsṛjate / (soma: mādhyaṃdina.savana)(KB_15,5.35) tasmādd.hi.imam.prāṇam.sarve.prāṇā.anuprāṇanti /(KB_15,5.36) atho.annam.nivida.ity.apy.āhuḥ / (soma: mādhyaṃdina.savana)(KB_15,5.37) tasmād.enā.āratam.śaṃset /(KB_15,5.38) atvaramāṇa.iva.hi.pratikāminam.anna.adyam.atti / (soma: mādhyaṃdina.savana)(KB_15,5.39) nitarām.paridhānīyām.śaṃset /(KB_15,6.1) tathā.ha.patny.apracyāvukā.bhavati /(KB_15,6.2) anudāyitatarām /(KB_15,6.3) tathā.ha.patny.anuddhata.manā.iva.bhavati / (soma: mādhyaṃdina.savana)(KB_15,6.4) ātmā.vai.stotriyaḥ.prajā.anurūpaḥ /(KB_15,6.5) mahiṣī.dhāyyā.pragāthaḥ.paśavaḥ / (soma: mādhyaṃdina.savana)(KB_15,6.6) ātmā.sūktam.yad.antar.ātmaṃs.tan.nivit /(KB_15,6.7) pratiṣṭhā.paridhānīya.annam.yājyā / (soma: mādhyaṃdina.savana)(KB_15,6.8) pavamāne.stūyamāne.hotāram.mṛtyuḥ.pratyālīyata /(KB_15,6.9) tam.ājyena.nyakarod.anyatra.stotriyāt / (soma: mādhyaṃdina.savana)(KB_15,6.10) ādye.sāma.ājye.pratyalīyata /(KB_15,6.11) tam.praugeṇa.nyakarod.anyatra.stotriyāt / (soma: mādhyaṃdina.savana)(KB_15,6.12) tam.mādhyaṃdine.pavamāne.pratyālīyate /(KB_15,6.13) tam.marutvatīyena.nyakarod.anyatre.eva.stotriyāt / (soma: mādhyaṃdina.savana)(KB_15,6.14) atha.vai.niṣkevalyam.stotriyeṇa.eva.pratipadyate /(KB_15,6.15) tad.yathā.abhaye.atimucya.mṛtyum.yathā.atimumucāna.evam / (soma: mādhyaṃdina.savana)(KB_15,6.16) tad.āhur.niṣkevalyam.eva.idam.niṣkevalyam.ado.mahā.vrate.śasyante.vā.amutra.catur.uttarāṇi.katham.iha.upāpyanta.iti / (soma: mādhyaṃdina.savana)(KB_15,6.17) tāni.vā.iha.upāptatarāṇi.bhavanti /(KB_15,6.18) stotriya.anurūpau.saṃśastau.sapta.catur.uttarāṇi.sampadyate / (soma: mādhyaṃdina.savana)(KB_15,6.19) catur.akṣaram.ca.padam.udaiti /(KB_15,6.20) stotriya.anurūpau.saṃśastau.sapta.catur.uttarāṇi.sampadyante / (soma: mādhyaṃdina.savana)(KB_15,6.19) catur.akṣaram.ca.padam.udaiti /(KB_15,6.20) te.paśavaḥ /(KB_15,6.21) tān.paśūn.yajamāne.dadhāti /(KB_15,6.22) virāḍ.vā.agniṣṭomaḥ / (soma: mādhyaṃdina.savana)(KB_15,6.23) navati.śatam.stotriyāḥ.sampadyante /(KB_15,6.24) pratyakṣam.eva.etad.agniṣṭomasya.rūpam.upaiti.yad.virājā.yajati / (soma: mādhyaṃdina.savana)(KB_15,6.25) pibā.somam.indra.mandatu.tvā.iti.padam.pariśiṣya.virājo.ardharce.avān.iti / (soma: mādhyaṃdina.savana)(KB_15,6.26) śrīr.virāḍ.anna.adyam /(KB_15,6.27) śriyām.tad.virājy.anna.adye.pratitiṣṭhati /(KB_15,6.28) uttareṇa.virājo.ardharcena.vaṣaṭ.karoti / (soma: mādhyaṃdina.savana)(KB_15,6.29) svarga.eva.tal.loke.yajamānam.dadhāti /(KB_15,6.30) anuvaṣaṭ.karoty.āhutīnām.eva.śāntyai / (soma: mādhyaṃdina.savana)(KB_15,6.31) āhutīnām.pratiṣṭhityā.āhutīnām.pratiṣṭhityai / (soma: mādhyaṃdina.savana)(KB_15,6.32) vasūnām.vai.prātaḥ.savanam /(KB_16,1.1) rudrāṇām.mādhyaṃdinam.savanam /(KB_16,1.2) ādityānām.tṛtīya.savanam / (soma: tṛtīya.savana)(KB_16,1.3) tad.yad.āditya.graheṇa.tṛtīya.savanam.pratipadyate /(KB_16,1.4) svayā.eva.tad.devatayā.pratipadyate / (soma: tṛtīya.savana)(KB_16,1.5) atho.dhīra.rasam.vā.etat.savanam.yat.tṛtīya.savanam /(KB_16,1.6) atha.eṣa.saraso.graho.yad.āditya.grahaḥ / (soma: tṛtīya.savana)(KB_16,1.7) tena.eva.tat.tṛtīya.savanam.sarasam.karoti /(KB_16,1.8) triṣṭubham.āditya.grahasya.puronuvākyām.anūcya.triṣṭubhā.yajati / (soma: tṛtīya.savana)(KB_16,1.9) balam.vai.vīryam.triṣṭup /(KB_16,1.10) balam.eva.tad.vīryam.yajamāne.dadhāti / (soma: tṛtīya.savana)(KB_16,1.11) tasya.na.anuvaṣaṭ.karoti /(KB_16,1.12) savana.tatir.vā.āditya.grahaḥ.saṃsthā.anuvaṣaṭ.kāraḥ / (soma: tṛtīya.savana)(KB_16,1.13) na.it.purā.kālāt.savanam.saṃsthā.apayāni.iti /(KB_16,1.14) madvatī.yājyā.madvadd.hi.tṛtīya.savanam / (soma: tṛtīya.savana)(KB_16,1.15) atha.stute.pavamāne.paśunā.caranti.tasya.uktam.brāhmaṇam /(KB_16,1.16) atha.haviṣ.paṅktyā.caranti.tasyā.uktam.brāhmaṇam / (soma: tṛtīya.savana)(KB_16,1.17) aindrārbhavīs.tṛtīya.savana.unnīyamānebhyo.anvāha /(KB_16,2.1) yatra.ha.tad.ṛbhavaḥ.prajāpateḥ.premāṇam.prāpuḥ / (soma: tṛtīya.savana)(KB_16,2.2) tad.enān.indraḥ.soma.pīthe.anvābheje /(KB_16,2.3) tasmān.na.ārbhavīṣu.stuvate / (soma: tṛtīya.savana)(KB_16,2.4) atha.ārbhavaḥ.pavamāna.ity.ācakṣate /(KB_16,2.5) aindrārbhavyā.tṛtīya.savane.prasthitānām.yajati / (soma: tṛtīya.savana)(KB_16,2.6) indram.eva.tad.ardha.bhājam.savanasya.karoti /(KB_16,2.7) jagatyā.jāgatam.hi.tṛtīya.savanam / (soma: tṛtīya.savana)(KB_16,2.8) madvatyā.madvadd.hi.tṛtīya.savanam /(KB_16,2.9) anuvaṣaṭ.karoty.āhutīnām.eva.śāntyai / (soma: tṛtīya.savana)(KB_16,2.10) āhutīnām.pratiṣṭhityai /(KB_16,2.11) atha.hotrāḥ.samyajanti.tāsām.uktam.brāhmaṇam /(KB_16,2.12) atha.iḍā.atha.hotṛ.camasas.tasya.uktam.brāhmaṇam / (soma: tṛtīya.savana)(KB_16,2.13) aupāsanāṃs.tṛtīya.savana.upāsyanti /(KB_16,2.14) pitṝn.eva.tat.prīṇanti /(KB_16,2.15) atha.sāvitra.graheṇa.caranti / (soma: tṛtīya.savana)(KB_16,2.16) prātaḥ.savana.etam.agre.ayajan /(KB_16,2.17) tāḥ.prajā.na.prājāyanta /(KB_16,2.18) tam.mādhyaṃdine.savane / (soma: tṛtīya.savana)(KB_16,2.19) tā.u.tara.no.eva /(KB_16,2.20) tam.atra.tṛtīya.savane.ayajan /(KB_16,2.21) tataḥ.prajāḥ.prājāyanta / (soma: tṛtīya.savana)(KB_16,2.22) tasmāt.tṛtīya.savane.avadhṛtaḥ.savitā /(KB_16,2.23) atho.ādityānām.vā.ekaḥ.savitā / (soma: tṛtīya.savana)(KB_16,2.24) ādityānām.tṛtīya.savanam /(KB_16,2.25) tasmād.enam.tṛtīya.savane.yajanti / (soma: tṛtīya.savana)(KB_16,2.26) triṣpubham.sāvitra.grahasya.puronuvākyām.anūcya.jagatyā.yajati / (soma: tṛtīya.savana)(KB_16,2.27) balam.vai.vīryam.triṣṭup /(KB_16,2.28) paśavo.jagatī /(KB_16,2.29) bala.eva.tad.vīrye.antataḥ.paśuṣu.ca.pratitiṣṭhati / (soma: tṛtīya.savana)(KB_16,2.30) tasya.na.anuvaṣaṭ.karoti /(KB_16,2.31) prāṇo.vai.sāvitra.grahaḥ.saṃsthā.anuvaṣaṭ.kāraḥ / (soma: tṛtīya.savana)(KB_16,2.32) na.it.purā.kālāt.prāṇam.saṃsthā.apayāni.iti /(KB_16,2.33) yukta.iva.hy.ayam.prāṇaḥ /(KB_16,2.34) madvatī.yājyā.madvadd.hi.tṛtīya.savanam / (soma: tṛtīya.savana)(KB_16,2.35) savitā.vaiśvadevam.pratipadyate /(KB_16,3.1) savitṛ.prasūtā.vai.devās.tṛtīya.savanam.samabharan / (soma: tṛtīya.savana)(KB_16,3.2) tasmāt.pratipad.anucarau.sūktam.iti.sāvitrāṇi.bhavanti /(KB_16,3.3) tat.savitur.vṛṇīmaha.ity.anuṣṭubhā.vaiśvadevam.pratipadyate / (soma: tṛtīya.savana)(KB_16,3.4) pavamāna.uktham.vā.etad.yad.vaiśvadevam /(KB_16,3.5) anuṣṭup.somasya.chandaḥ / (soma: tṛtīya.savana)(KB_16,3.6) uktam.pada.vigrahaṇasya.brāhmaṇam /(KB_16,3.7) gāyatrīḥ.śaṃsati /(KB_16,3.8) prāṇo.vai.gāyatryaḥ / (soma: tṛtīya.savana)(KB_16,3.9) prāṇam.eva.tad.ātman.dhatte /(KB_16,3.10) sāvitram.śaṃsati /(KB_16,3.11) sāvitro.hi.graho.gṛhīto.bhavati /(KB_16,3.12) tam.eva.etena.anuśaṃsati / (soma: tṛtīya.savana)(KB_16,3.13) vāyavyām.śaṃsati /(KB_16,3.14) prāṇo.vai.vāyavyā /(KB_16,3.15) prāṇam.eva.tad.ātman.dhatte /(KB_16,3.16) tasyai.śastre.dvidevatyān.vimuñcanti /(KB_16,3.17) vāyau.prāṇe.prāṇān / (soma: tṛtīya.savana)(KB_16,3.18) dyāvā.pṛthivīyam.śaṃsati /(KB_16,3.19) pratiṣṭhe.vai.dyāvā.pṛthivī.pratiṣṭhityā.eva /(KB_16,3.20) tasminn.adhvaryur.madvat.pratyāgṛṇāti / (soma: tṛtīya.savana)(KB_16,3.21) madvadd.hi.tṛtīya.savanam /(KB_16,3.22) surūpa.kṛtnum.śaṃsati / (soma: tṛtīya.savana)(KB_16,3.23) annam.vai.surūpam /(KB_16,3.24) annam.eva.tad.ātman.dhatte /(KB_16,3.25) atho.rūpāṇām.eva.eṣa.soma.pīthaḥ /(KB_16,3.26) rūpam.eva.tad.ātman.dhatte / (soma: tṛtīya.savana)(KB_16,3.27) ārbhavam.śaṃsati /(KB_16,3.28) atra.hy.ebhyaḥ.prajāpatir.avākalpayat /(KB_16,3.29) tasmād.atra.ārbhavam.śasyate / (soma: tṛtīya.savana)(KB_16,3.30) atha.venām.ādityām.bārhaspatyām.iti.śaṃsati /(KB_16,3.31) śukrā.manthināv.āgrayaṇam.ity.eva.etābhir.anuśaṃsati / (soma: tṛtīya.savana)(KB_16,3.32) atho.vaiśvadevam.vai.śastram /(KB_16,3.33) devatānām.aparihāṇāya.vaiśvadevam.śaṃsati /(KB_16,3.34) vaiśvadevo.hi.graho.gṛhīto.bhavati /(KB_16,3.35) tam.eva.etena.anuśaṃsati / (soma: tṛtīya.savana)(KB_16,3.36) tasya.dviḥ.pacchaḥ.paridhānīyām.śaṃsati /(KB_16,3.37) ardharcaśas.tṛtīyam / (soma: tṛtīya.savana)(KB_16,3.38) sā.virājam.abhisampadyate /(KB_16,3.39) śrīr.virāḍ.anna.adyam /(KB_16,3.40) śriyo.virājo.anna.adyasya.upāptyai / (soma: tṛtīya.savana)(KB_16,3.41) catvāri.sūktāni.vaiśvadeve.śaṃsati /(KB_16,4.1) paśavo.vai.vaiśvadevam /(KB_16,4.2) catuṣṭayā.vai.paśavaḥ /(KB_16,4.3) atho.catuṣpādāḥ.paśūnām.eva.āptyai / (soma: tṛtīya.savana)(KB_16,4.4) tasmād.enad.āratam.śaṃset /(KB_16,4.5) ramante.ha.asmin.paśavaḥ /(KB_16,4.6) ṣoḍaśa.āhāvam.vaiśvadevam.śaṃsati / (soma: tṛtīya.savana)(KB_16,4.7) ṣoḍaśa.kalam.vā.idam.sarvam /(KB_16,4.8) asya.eva.sarvasya.āptyai /(KB_16,4.9) tat.saptadaśavidham.bhavati / (soma: tṛtīya.savana)(KB_16,4.10) ekādaśa.devatāś.catasro.nivida.uktha.vīryam.yājyā.iti / (soma: tṛtīya.savana)(KB_16,4.11) saptadaśo.vai.prajāpatiḥ /(KB_16,4.12) etad.vā.ārdhnukam.karma.yat.prajāpati.sammitam /(KB_16,4.13) viśve.devāḥ.śṛṇuta.imam.havam.ma.ity.uktham.śastvā.yajati.vaiśvadevyā / (soma: tṛtīya.savana)(KB_16,4.14) vaiśvadevam.hy.etad.uktham /(KB_16,4.15) triṣṭubhā.balam.vai.vīryam.triṣṭup /(KB_16,4.16) balam.eva.tad.vīryam.yajamāne.dadhāti / (soma: tṛtīya.savana)(KB_16,4.17) madvatyā.madvadd.hi.tṛtīya.savanam /(KB_16,4.18) anuvaṣaṭ.karoty.āhutīnām.eva.śāntyai /(KB_16,4.19) āhutīnām.pratiṣṭhityai / (soma: tṛtīya.savana)(KB_16,4.20) vāg.eva.asau.prathamā.anuṣṭup /(KB_16,4.21) tām.pañca.gāyatryo.anuvartante / (soma: tṛtīya.savana)(KB_16,4.22) manaḥ.sāvitram /(KB_16,4.23) prāṇo.vāyavyā /(KB_16,4.24) cakṣuṣī.dyāvā.pṛthivīyam /(KB_16,4.25) yo.ayam.aniruktaḥ.prāṇaḥ.sa.surūpa.kṛtnuḥ / (soma: tṛtīya.savana)(KB_16,4.26) śrotram.ārbhavam /(KB_16,4.27) prāṇo.apāno.vyāna.iti.tisra.eka.pātinyaḥ / (soma: tṛtīya.savana)(KB_16,4.28) ātmā.sūktam.yad.antar.ātmaṃs.tan.nivit /(KB_16,4.29) pratiṣṭhā.paridhānīya.annam.yājyā / (soma: tṛtīya.savana)(KB_16,4.30) tad.āhuḥ.kasmād.brahma.kṣatre.eva.pracyāvuke.viḍ.acyuta.iti /(KB_16,5.1) brahma.vai.prātaḥ.savanam /(KB_16,5.2) kṣatram.mādhyaṃdinam.savanam /(KB_16,5.3) viṭ.tṛtīya.savanam / (soma: tṛtīya.savana)(KB_16,5.4) tad.yad.yathā.upapādam.eva.prātaḥ.savana.madhyaṃdinayoḥ.paridadhati /(KB_16,5.5) tasmād.brāhmaṇyaḥ.prajā.anavadhṛtam.kṣiyanti / (soma: tṛtīya.savana)(KB_16,5.6) anavadhṛtam.kṣatriyāḥ /(KB_16,5.7) atha.yat.tṛtīyasya.savanasya.paridhānīyā.acyutā / (soma: tṛtīya.savana)(KB_16,5.8) tasmād.viḍ.acyutā.iti /(KB_16,5.9) ghṛtasya.yaja.saumyasya.yaja.ity.āha /(KB_16,5.10) etābhyām.vai.yajñas.tāyate.yad.ghṛtena.ca.somena.ca / (soma: tṛtīya.savana)(KB_16,5.11) te.atra.prīṇāti /(KB_16,5.12) prīte.yajñam.vahāta.iti /(KB_16,5.13) upāṃśu.ghṛtasya.yajati /(KB_16,5.14) retaḥ.siktir.vai.ghṛtam / (soma: tṛtīya.savana)(KB_16,5.15) upāṃśu.vai.retaḥ.sicyate /(KB_16,5.16) atha.yad.uccaiḥ.saumyasya.yajati /(KB_16,5.17) candramā.vai.somaḥ /(KB_16,5.18) nirukta.u.vai.candramāḥ / (soma: tṛtīya.savana)(KB_16,5.19) tasya.na.parastāt.pariyajed.ity.āhuḥ /(KB_16,5.20) tathā.amī.amuta.idam.arvāñcaḥ.paśyanti.iti / (soma: tṛtīya.savana)(KB_16,5.21) pariyajed.iti.tv.eva.sthitam /(KB_16,5.22) deva.loko.vā.ājyam /(KB_16,5.23) pitṛ.lokaḥ.somaḥ /(KB_16,5.24) deva.lokam.eva.tat.pitṛ.lokād.abhyutkrāmanti / (soma: tṛtīya.savana)(KB_16,5.25) atho.pitṝn.eva.tat.prīṇanti.yat.saumyena.caranti /(KB_16,5.26) atho.etad.upasada.utsṛjyanta.ity.āhuḥ /(KB_16,5.27) agnim.somam.viṣṇum.iti.vā.upasatsu.pratiyajati / (soma: tṛtīya.savana)(KB_16,5.28) agnim.somam.viṣṇum.iti.idam /(KB_16,5.29) haranty.etam.saumyam.sadaḥ /(KB_16,5.30) tam.hotā.pratigṛhya.upanidhatte /(KB_16,5.31) atha.asya.sarpiṣy.ātmānam.paryavekṣya.aṅgulibhyām.sarpir.upaspṛśati / (soma: tṛtīya.savana)(KB_16,5.32) cakṣuṣpā.asi.cakṣur.me.pāhi.iti.cakṣuṣī.vimṛjīta /(KB_16,5.33) cakṣur.eva.asya.tad.gopāyati /(KB_16,5.34) tad.udgātṛbhyaḥ.prayacchati / (soma: tṛtīya.savana)(KB_16,5.35) atha.patnīvata.grahena.caranti /(KB_16,6.1) patnīr.eva.tad.āhavanīya.bhājaḥ.kurvanti / (soma: tṛtīya.savana)(KB_16,6.2) tasya.na.anuvaṣaṭ.karoti /(KB_16,6.3) ājya.saṃsṛṣṭo.hi.bhavati /(KB_16,6.4) ananuvaṣaṭ.kāra.bhāg.ājyam / (soma: tṛtīya.savana)(KB_16,6.5) upāṃśu.yajati /(KB_16,6.6) retaḥ.siktir.vai.patnīvata.graha.upāṃśu.vai.retaḥ.sicyate / (soma: tṛtīya.savana)(KB_16,6.7) na.anuvaṣaṭ.karoti /(KB_16,6.8) retaḥ.siktir.vai.patnīvata.grahaḥ.saṃsthā.anvaṣaṭ.kāraḥ / (soma: tṛtīya.savana)(KB_16,6.9) na.id.retaḥ.siktam.purā.kālāt.saṃsthā.apayāni.iti /(KB_16,6.10) tad.āhur.yad.eṣā.neṣṭur.yājyā.atha.kasmād.enayā.agnīdhro.yajati.iti / (soma: tṛtīya.savana)(KB_16,6.11) āgneyī.vā.eṣā.yājyā /(KB_16,6.12) āgneya.āgnīdhraḥ /(KB_16,6.13) tasmād.enayā.agnīdhro.yajati /(KB_16,6.14) atho.evam.samā.anukthānām.vaṣaṭ.kārā.bhavanti.iti / (soma: tṛtīya.savana)(KB_16,6.15) ekaviṃśaty.āhāvam.āgmimārutam.śaṃsati /(KB_16,7.1) ekaviṃśo.vai.stomaḥ.stomānām.paramaḥ.pratiṣṭhānīyaḥ / (soma: tṛtīya.savana)(KB_16,7.2) pratiṣṭhityā.eva /(KB_16,7.3) tac.caturviṃśatividham.bhavati /(KB_16,7.4) viṃśatiḥ.parvāṇi / (soma: tṛtīya.savana)(KB_16,7.5) tāni.catuś.catvāriṃśati /(KB_16,7.6) catuś.catvāriṃśad.akṣarā.triṣṭup /(KB_16,7.7) balam.vai.vīryam.triṣṭup /(KB_16,7.8) balam.eva.tad.vīryam.yajamāne.dadhāti / (soma: tṛtīya.savana)(KB_16,7.9) vaiśvānarīyam.śaṃsati /(KB_16,7.10) vaiśvānarīyo.hi.graho.gṛhīto.bhavati /(KB_16,7.11) tam.eva.etena.anuśaṃsati /(KB_16,7.12) raudrīm.śaṃsati /(KB_16,7.13) ghoro.vai.rudraḥ / (soma: tṛtīya.savana)(KB_16,7.14) bhaiṣajyam.eva.tat.kurute /(KB_16,7.15) atho.anta.bhāg.vā.vā.eṣaḥ /(KB_16,7.16) tasmād.enām.antye.śastre.śaṃsati / (soma: tṛtīya.savana)(KB_16,7.17) mārutam.śaṃsati /(KB_16,7.18) etat.pūro.vai.rudraḥ /(KB_16,7.19) tad.enam.svena.pūgena.samardhayati / (soma: tṛtīya.savana)(KB_16,7.20) atha.yajñāyajñiyasya.stotriyā.anurūpau /(KB_16,7.23) jātavedasīyam.śaṃsati /(KB_16,7.24) tena.agnimārutam.ity.ākhyāyate / (soma: tṛtīya.savana)(KB_16,7.25) tasmād.enad.abhyagram.śaṃset /(KB_16,7.26) yathā.agnim.pradāvyam.atimokṣyamāṇa.evam / (soma: tṛtīya.savana)(KB_16,7.27) āpo.devatyāḥ.śaṃsati /(KB_16,8.1) śāntir.vai.bheṣajam.āpaḥ /(KB_16,8.2) śāntir.eva.eṣā.bheṣajam.antato.yajñe.kriyate / (soma: tṛtīya.savana)(KB_16,8.3) tasmād.enā.āratam.śaṃset /(KB_16,8.4) yathā.apsu.nyundān.evam / (soma: tṛtīya.savana)(KB_16,8.5) ahim.budhnyam.śaṃsati /(KB_16,8.6) agnir.vā.ahir.budhnyaḥ /(KB_16,8.7) tam.etayā.ujjvalayati /(KB_16,8.8) atho.dhiṣṇyān.eva.etayā.anuśaṃsati /(KB_16,8.9) devānām.ca.patnī.rākām.ca.śaṃsati / (soma: tṛtīya.savana)(KB_16,8.10) patnīvata.graham.eva.etābhir.anuśaṃsati /(KB_16,8.11) atho.anta.bhājo.vai.patnyaḥ /(KB_16,8.12) tasmād.enā.antye.śastre.śaṃsati / (soma: tṛtīya.savana)(KB_16,8.13) akṣara.paṅktayaḥ.śaṃsati /(KB_16,8.14) paśavo.vā.akṣara.paṅktayaḥ /(KB_16,8.15) paśūnām.eva.āptyai / (soma: tṛtīya.savana)(KB_16,8.16) atho.prāṇa.apānau.vā.akṣara.paṅktayaḥ /(KB_16,8.17) prāṇa.apānāv.eva.tad.ātman.dhatte / (soma: tṛtīya.savana)(KB_16,8.18) atho.śastrasya.eva.sa.indratāyai /(KB_16,8.19) paitrīś.ca.yāmīś.ca.śaṃsati /(KB_16,8.20) nārāśaṃsān.eva.etābhir.anuśaṃsati / (soma: tṛtīya.savana)(KB_16,8.21) atho.anta.bhājo.vai.pitaraḥ /(KB_16,8.22) tasmād.enān.antye.śastre.śaṃsati / (soma: tṛtīya.savana)(KB_16,8.23) svāduṣkilīyāḥ.śaṃsati /(KB_16,8.24) somam.eva.etābhir.indrāya.svadayati /(KB_16,8.25) atho.deva.loko.vā.indraḥ / (soma: tṛtīya.savana)(KB_16,8.26) pitṛ.loko.yamaḥ /(KB_16,8.27) deva.lokam.eva.tat.pitṛ.lokād.abhyutkrāmanti /(KB_16,8.28) tāsv.adhvaryur.madvat.pratyāgṛṇāti / (soma: tṛtīya.savana)(KB_16,8.29) madvadd.hi.tṛtīya.savanam /(KB_16,8.30) vaiṣṇuvāruṇīm.śaṃsati /(KB_16,8.31) yajño.vai.vaiṣṇuvāruṇaḥ /(KB_16,8.32) yad.vai.yajñasya.skhalitam.vā.ulbaṇam.vā.bhavati / (soma: tṛtīya.savana)(KB_16,8.33) tad.etayā.bhiṣajyati /(KB_16,8.34) bhaiṣajyam.eva.eṣā /(KB_16,8.35) vaiṣṇavīm.ca.āgneyīm.ca.śaṃsati / (soma: tṛtīya.savana)(KB_16,8.36) agnāviṣṇū.vai.devānām.anta.bhājau /(KB_16,8.37) tasmād.enāv.antye.śastre.śaṃsati /(KB_16,8.38) aindryā.paridadhāti /(KB_16,8.39) indrasya.hy.eṣaḥ / (soma: tṛtīya.savana)(KB_16,8.40) tam.indra.eva.antataḥ.pratiṣṭhāpayati / (soma: tṛtīya.savana)(KB_16,8.41) kim.devatyaḥ.soma.iti.madhuko.gauśravam.papraccha /(KB_16,9.1) sa.ha.somaḥ.pavata.ity.anudrutya / (soma: tṛtīya.savana)(KB_16,9.2) etasya.vā.anye.syur.iti.prtyuvāca /(KB_16,9.3) bahvṛcavad.eva /(KB_16,9.4) aindra.iti.tv.eva.paiṅgyasya.sthitir.āsa / (soma: tṛtīya.savana)(KB_16,9.5) aindrāgna.iti.kauṣītakeḥ /(KB_16,9.6) agninā.vai.pratipadyate.yad.ājyena / (soma: tṛtīya.savana)(KB_16,9.7) indram.anu.saṃtiṣṭhata.etām.paridhānīyām /(KB_16,9.8) tasmād.aindrāgna.iti / (soma: tṛtīya.savana)(KB_16,9.9) eṣa.vā.agniṣṭomaḥ /(KB_16,9.10) eṣa.vā.u.kāmāya.kāmāya.āhriyate /(KB_16,9.11) yo.ha.vā.etena.aniṣṭvā.atha.anyena.yajate / (soma: tṛtīya.savana)(KB_16,9.12) kartapatyam.eva.taj.jīyate.pra.vā.mīyata.iti.ha.sma.āha /(KB_16,9.13) sa.vā.eṣo.agniṣṭoma.ājya.prabhṛtyā.agni.māruta.antaḥ /(KB_16,9.14) yat.śasyaṃs.trīṇi.ṣaṣṭi.śatāny.ṛcām.sampadyante / (soma: tṛtīya.savana)(KB_16,9.15) trīṇi.vai.ṣaṣṭi.śatāni.saṃvatsarasya.ahnām /(KB_16,9.16) tat.saṃvatsarasya.ahāny.āpnoti /(KB_16,9.17) agne.marudbhiḥ.śubhayadbhir.ṛkvabhir.ity.uktham.śastvā.yajaty.āgnimārutyā / (soma: tṛtīya.savana)(KB_16,9.18) āgmimārutam.hy.etad.uktham /(KB_16,9.19) jagatyā.jāgatam.hi.tṛtīya.savanam / (soma: tṛtīya.savana)(KB_16,9.20) madvatyā.madvadd.hi.tṛtīya.savanam /(KB_16,9.21) anuvaṣaṭ.karoty.āhutīnām.eva.śāntyai /(KB_16,9.22) āhutīnām.pratiṣṭhityai / (soma: tṛtīya.savana)(KB_16,9.23) aindrāgnāny.ukthya.ukthāni.bhavanti /(KB_16,10.1) indrāgnī.vai.sarve.devāḥ / (soma: tṛtīya.savana)(KB_16,10.2) vaiśvadevam.tṛtīya.savanam /(KB_16,10.3) sarveṣām.eva.devānām.prītyai /(KB_16,10.4) āgneyīṣu.maitrāvaruṇāya.praṇayanty.aindrīṣv.itarayoḥ / (soma: tṛtīya.savana)(KB_16,10.5) tena.tāny.aindrāgnāni.bhavanti /(KB_16,10.6) catvāri.catvāri.sūktāni.śaṃsanti / (soma: tṛtīya.savana)(KB_16,10.7) paśavo.vā.ukthāni /(KB_16,10.8) catuṣṭayā.vai.paśavaḥ /(KB_16,10.9) atho.catuṣpādāḥ.paśūnām.eva.āptyai /(KB_16,10.10) tāni.dvādaśa.sampadyante /(KB_16,10.11) dvādaśa.vai.māsāḥ.saṃvatsaraḥ /(KB_16,10.12) saṃvatsarasya.eva.āptyai / (soma: tṛtīya.savana)(KB_16,10.13) catur.āhāvāni.śastrāṇi /(KB_16,10.14) paśavo.vā.ukthāni /(KB_16,10.15) catuṣṭayā.vai.paśavaḥ /(KB_16,10.16) atho.catuṣpādāḥ.paśūnām.eva.āptyai / (soma: tṛtīya.savana)(KB_16,10.17) dvidevatyā.uktha.yājyāḥ /(KB_16,10.18) dvipād.yajamānaḥ /(KB_16,10.19) pratiṣṭhityai /(KB_16,10.20) tāni.catvāri.sampadyante /(KB_16,10.21) paśavo.vā.ukthāni / (soma: tṛtīya.savana)(KB_16,10.22) catuṣṭayā.vai.paśavaḥ /(KB_16,10.23) atho.catuṣpādāḥ.paśūnām.eva.apāptyai /(KB_16,10.24) aindrāvaruṇī.maitrāvaruṇasya / (soma: tṛtīya.savana)(KB_16,10.25) aindrāvaruṇam.hy.asya.uktham.bhavati /(KB_16,10.26) aindrābārhaspatyā.brāhmaṇa.ācchaṃsinaḥ / (soma: tṛtīya.savana)(KB_16,10.27) aindrāvaiṣṇavam.hy.asya.uktham.bhavati /(KB_16,10.30) prathama.uttame.madvatyau /(KB_16,10.31) madvadd.hi.tṛtīya.savanam / (soma: tṛtīya.savana)(KB_16,10.32) tā.vai.triṣṭubho.bhavanti /(KB_16,10.33) balam.vai.vīryam.triṣṭup /(KB_16,10.34) balam.eva.tad.vīryam.yajamāne.dadhati / (soma: tṛtīya.savana)(KB_16,10.35) anuvaṣaṭ.kurvanty.āhutīnām.eva.śāntyai /(KB_16,10.36) āhutīnām.pratiṣṭhityā.āhutīnām.pratiṣṭhityai / (soma: tṛtīya.savana)(KB_16,10.37) ānuṣṭubho.vā.eṣa.vajro.yat.ṣoḍaśī /(KB_17,1.1) tad.yat.ṣoḍaśinam.upayanti /(KB_17,1.2) ānuṣṭubhena.eva.tad.vajreṇa.yajamānasya.pāpmānam.apaghnanti / (soma: sodaśin & atiratra)(KB_17,1.3) sa.vai.harivān.bhavati /(KB_17,1.4) prāṇo.vai.hariḥ /(KB_17,1.5) sa.hi.harati /(KB_17,1.6) tasmādd.harivān.bhavati / (soma: sodaśin & atiratra)(KB_17,1.7) tad.asau.vai.ṣoḍaśī.yo.asau.tapati /(KB_17,1.8) etam.eva.tat.prīṇāti /(KB_17,1.9) atho.ṣoḍaśam.vā.etat.stotram.ṣoḍaśam.śastram / (soma: sodaśin & atiratra)(KB_17,1.10) tasmāt.ṣoḍaśī.ity.ākhyāyate /(KB_17,1.11) tad.yat.ṣoḍaśinam.upayanti /(KB_17,1.12) ṣoḍaśa.kalam.vā.idam.sarvam / (soma: sodaśin & atiratra)(KB_17,1.13) asya.eva.sarvasya.āptyai /(KB_17,1.14) atho.indro.vai.ṣoḍaśī /(KB_17,1.15) tasmādd.harivān.bhavati / (soma: sodaśin & atiratra)(KB_17,1.16) hari.stavo.hi.indraḥ /(KB_17,1.17) indra.juṣasva.pra.vahā.yāhi.śūra.harī.iha.iti / (soma: sodaśin & atiratra)(KB_17,1.18) tāḥ.pañcaviṃśaty.akṣarāḥ /(KB_17,1.19) eka.ekā.navabhir.nabavhir.akṣarair.upasṛṣṭāḥ /(KB_17,1.20) ātmā.vai.pañcaviṃśaḥ /(KB_17,1.21) prajā.paśava.upasargaḥ / (soma: sodaśin & atiratra)(KB_17,1.22) prajayā.eva.tat.paśubhiḥ.preṣyair.anna.adyena.ity.ātmānam.upasṛjate / (soma: sodaśin & atiratra)(KB_17,1.23) tāś.catustriṃśad.akṣarāḥ.sampadyante /(KB_17,1.24) svarāḍ.vai.tac.chandaḥ /(KB_17,1.25) yat.kiṃca.catustriṃśad.akṣaram.svārājyam.anena.āpnoti / (soma: sodaśin & atiratra)(KB_17,1.26) tāḥ.saṃśastāḥ.pañca.anbuṣṭubhaḥ.sampadyante /(KB_17,1.27) daśa.akṣaram.ca.padam.udaiti /(KB_17,1.28) eka.ekasyai.dve.dve / (soma: sodaśin & atiratra)(KB_17,1.29) tvāvataḥ.purūvaso.iti.gāyatrīm.upasaṃśaṃsati /(KB_17,2.1) eteṣām.eva.akṣarāṇām.sampade /(KB_17,2.2) atho.etayā.saha.stotriyaḥ.ṣaḍ.anuṣṭubhaḥ.sampadyante /(KB_17,2.3) tasmād.etām.śaṃsati.sampade / (soma: sodaśin & atiratra)(KB_17,2.4) etat.pratirūpam.u.ha.eke.anurūpam.kurvanti /(KB_17,2.5) tad.u.vā.āhur.asau.vai.ṣoḍaśī.yo.asau.tapati / (soma: sodaśin & atiratra)(KB_17,2.6) na.vā.etasya.anyo.anurūpo.asti /(KB_17,2.7) sa.yo.atra.anurūpam.kurvantam.brūyāt / (soma: sodaśin & atiratra)(KB_17,2.8) atha.ataḥ.ūrdhvāni.chandāṃsi.viharati /(KB_17,2.11) prāṇā.vai.chandāṃsi /(KB_17,2.12) prāṇān.eva.tad.ātman.vyatiṣajaty.avivarhāya / (soma: sodaśin & atiratra)(KB_17,2.13) tasmādd.hi.ime.prāṇā.viṣvañco.vā.anto.na.nirvānti /(KB_17,2.14) atho.ānuṣṭubho.vai.ṣoḍaśī / (soma: sodaśin & atiratra)(KB_17,2.15) sarvāṇy.eva.etat.chandāṃsy.anuṣṭubham.abhiṣampādayati /(KB_17,2.16) gāyatrīś.ca.paṅktīś.ca.viharati / (soma: sodaśin & atiratra)(KB_17,2.17) yajamānac.chandasam.paṅktiḥ /(KB_17,2.18) tejo.brahma.varcasam.gāyatrī /(KB_17,2.19) teja.eva.tad.brahma.varcasam.yajamāne.dadhāti / (soma: sodaśin & atiratra)(KB_17,2.20) uṣṇihaś.ca.bṛhatīś.ca.viharati /(KB_17,2.21) yajamānac.chandasam.eva.uṣṇik /(KB_17,2.22) paśavo.bṛhatī /(KB_17,2.23) bārhatān.eva.tat.paśūn.yajamāne.dadhāti / (soma: sodaśin & atiratra)(KB_17,2.24) dvipadām.ca.viṃśaty.akṣarām.triṣṭubham.ca.viharati /(KB_17,2.25) yajamānac.chandasam.eva.dvipadā / (soma: sodaśin & atiratra)(KB_17,2.26) balam.vai.vīryam.triṣṭup /(KB_17,2.27) balam.eva.tad.vīryam.yajamāne.dadhāti / (soma: sodaśin & atiratra)(KB_17,2.28) dvipadāś.ca.ṣoḍaśa.akṣarā.jagatīś.ca.viharati /(KB_17,2.29) yajamānac.chandasam.eva.dvipatāḥ / (soma: sodaśin & atiratra)(KB_17,2.30) paśavo.jagatī /(KB_17,2.31) jāgatān.eva.tat.paśūn.yajamāne.dadhāti / (soma: sodaśin & atiratra)(KB_17,2.32) gāyatrīḥ.śaṃsati /(KB_17,3.1) prāṇo.vai.gāyatryaḥ /(KB_17,3.2) prāṇam.eva.tad.ātman.dhatte /(KB_17,3.3) sapta.padām.śaṃsati / (soma: sodaśin & atiratra)(KB_17,3.4) sapta.vai.chandāṃsi /(KB_17,3.5) sarveṣām.eva.chandasām.āptyai /(KB_17,3.6) atho.etayā.saha.gāyatryaś.catasro.anuṣṭubhaḥ.sampadyante / (soma: sodaśin & atiratra)(KB_17,3.7) tasmād.etām.śaṃsati.sampade /(KB_17,3.8) atha.nityā.anuṣṭubhaḥ.śaṃsati /(KB_17,3.9) ānuṣṭubho.vai.ṣoḍaśī / (soma: sodaśin & atiratra)(KB_17,3.10) tad.enat.svena.chandasā.samardhayati /(KB_17,3.11) tā.vā.aṣṭau.bhavanti /(KB_17,3.12) etābhir.vai.devāḥ.sarvā.aṣṭīr.āśnuvata / (soma: sodaśin & atiratra)(KB_17,3.13) tatho.eva.etad.yajamāna.etābhir.eva.sarvā.aṣṭīr.aśnute /(KB_17,3.14) triḥ.śastayā.paridhānīyayā.daśa.sampadyante / (soma: sodaśin & atiratra)(KB_17,3.15) daśa.daśinī.virāṭ /(KB_17,3.16) śrīr.virāḍ.anna.adyam /(KB_17,3.17) śriyo.virājo.anna.adyasya.upāptyai / (soma: sodaśin & atiratra)(KB_17,3.18) udyad.bradhnasya.viṣṭapam.iti.paridadhāti /(KB_17,3.19) ado.vai.bradhnasya.viṣṭapam.yatra.asau.tapati / (soma: sodaśin & atiratra)(KB_17,3.20) tad.eva.tad.yajamānam.dadhāti /(KB_17,3.23) trivṛtā.eva.tad.vajreṇa.yajamānasya.pāpmānam.hanti / (soma: sodaśin & atiratra)(KB_17,3.24) ta.ete.ślokā.ghoṣā.vīryāṇi.ity.ukthānām /(KB_17,3.25) ślokī.ghoṣī.vīryavān.kīrtimān.bhavati.ya.evam.veda.ukthānām.vīryāṇi / (soma: sodaśin & atiratra)(KB_17,3.26) tāḥ.saṃśastāś.catvāriṃśad.anuṣṭubhaḥ.sampadyante /(KB_17,3.27) catvāriṃśad.akṣarā.paṅktiḥ / (soma: sodaśin & atiratra)(KB_17,3.28) pratiṣṭhā.vai.paṅktiḥ /(KB_17,3.29) sarveṣv.eva.tad.bhūteṣu.yajamānam.pratiṣṭhāpayati / (soma: sodaśin & atiratra)(KB_17,3.30) vihṛtayā.triṣṭubhā.yajed.iti.ha.eka.āhuḥ /(KB_17,3.31) evā.hi.vājyapāḥ.pūrveṣām.harivaḥ.sutānām.vājo.hi.vājy.atho.idam.savanam.kevalam.te / (soma: sodaśin & atiratra)(KB_17,3.32) voḍhā.hi.vājī.mamadd.hi.somam.madhumantam.indra.jiṣṇur.hi.vājī.satrā.vṛṣan.jaṭhara.āvṛṣasva.iti / (soma: sodaśin & atiratra)(KB_17,3.33) avihṛtayā.it.tv.eva.sthitam /(KB_17,4.1) saṃsiddhāni.vā.etāni.deva.pātrāṇi.yad.yājyāḥ / (soma: sodaśin & atiratra)(KB_17,4.2) saṃsiddhena.eva.tad.deva.pātreṇa.devebhyo.haviḥ.prayacchati /(KB_17,4.3) tan.na.rātryām.upeyāt / (soma: sodaśin & atiratra)(KB_17,4.4) indro.vai.ṣoḍaśī /(KB_17,4.5) na.vā.indrād.anyad.uttaram.asti /(KB_17,4.6) bahu.rātryām.upāhvayate / (soma: sodaśin & atiratra)(KB_17,4.7) paryāyā.iva.tvad.āśvinam /(KB_17,4.8) tata.eva.enam.caturthe.ahany.upeyāt / (soma: sodaśin & atiratra)(KB_17,4.9) tad.vai.ṣoḍaśina.āyatanam /(KB_17,4.10) tad.vai.tad.ahaḥ.ṣoḍaśy.antam.saṃtiṣṭhate / (soma: sodaśin & atiratra)(KB_17,4.11) tad.u.vā.āhur.upeyād.eva.etat /(KB_17,4.12) kṛtsno.vā.ahorātre.yat.ṣoḍaśī / (soma: sodaśin & atiratra)(KB_17,4.13) tad.yad.ṣoḍaśinam.upayanti /(KB_17,4.14) ahorātrayor.eva.kṛtsnatāyai /(KB_17,4.15) atha.yad.atirātram.upayānti / (soma: sodaśin & atiratra)(KB_17,4.16) etāvān.vai.saṃvatsaro.yad.ahorātre /(KB_17,4.17) tad.yad.atirātram.upayanti /(KB_17,4.18) saṃvatsarasya.eva.āptyai / (soma: sodaśin & atiratra)(KB_17,4.19) atho.dvayam.vā.idam.sarvam.snehaś.caiva.tejaś.ca /(KB_17,4.20) tad.ubhayam.ahorātrābhyām.āptam /(KB_17,4.21) tad.yad.atirātram.upayanti /(KB_17,4.22) sneha.tejasor.eva.āptyai / (soma: sodaśin & atiratra)(KB_17,4.23) gāyatrānt.stotriya.anurūpān.śaṃsanti /(KB_17,5.1) jyotir.vai.gāyatrī /(KB_17,5.2) tamaḥ.pāpmā.rātriḥ / (soma: sodaśin & atiratra)(KB_17,5.3) tena.taj.jyotiṣā.tamaḥ.pāpmānam.taranti /(KB_17,5.4) punar.ādāyam.śaṃsanti / (soma: sodaśin & atiratra)(KB_17,5.5) evam.hi.sāmagāḥ.stuvate /(KB_17,5.6) yathā.stutam.v.anuśastam.bhavati.iti /(KB_17,5.7) tad.āhur.ataḥ.kasmād.uttamāt.pratīhārād.ūrdhvam.āhūya.sāmnā.śastram.upasaṃtanvanti.iti / (soma: sodaśin & atiratra)(KB_17,5.8) puruṣo.vai.yajñaḥ /(KB_17,5.9) tasya.śira.eva.havir.dhāne.mukham.āhavanīya.udaram.sado.annam.ukthāni /(KB_17,5.10) bāhū.mārjālīyaś.ca.agnīdhriyaś.ca / (soma: sodaśin & atiratra)(KB_17,5.11) yā.imā.antar.devatās.te.antaḥ.sadanam.dhiṣṇyāḥ /(KB_17,5.12) pratiṣṭhā.gārhapatya.vrata.śrapaṇāv.iti / (soma: sodaśin & atiratra)(KB_17,5.13) atha.aparam /(KB_17,5.14) tasya.mana.eva.brahmā.prāṇa.udgātā.apānaḥ.prastotā.vyānaḥ.pratihartā.vāg.ghotā.(.hotā.).cakṣur.adhvaryuḥ.prajātiḥ.sadasya.ātmā.yajamānaḥ / (soma: sodaśin & atiratra)(KB_17,5.15) aṅgāni.hotrāśaṃsinaḥ /(KB_17,5.16) tad.yad.adhvaryuḥ.stotram.upākaroti /(KB_17,5.16) cakṣur.eva.tat.prāṇaiḥ.saṃdadhāti /(KB_17,5.18) atha.yat.prastotā.brāhmaṇam.āmantrayate.brahmant.stoṣyāma.iti / (soma: sodaśin & atiratra)(KB_17,5.19) mano.vā.agraṇīr.bhavaty.eṣām.prāṇānām /(KB_17,5.20) manasā.eva.prasūtāḥ.stomena.stuyāma.iti /(KB_17,5.21) atho.apānam.eva.tan.manasā.saṃtanoti / (soma: sodaśin & atiratra) ṇṇṇ(KB_17,5.22) atha.yad.brahmā.stotram.anumanyate /(KB_17,6.1) mana.eva.tat.prāṇaiḥ.saṃdadhāti /(KB_17,6.2) atha.yat.prastotā.prastauti / (soma: sodaśin & atiratra)(KB_17,6.3) apānam.eva.tat.prāṇaiḥ.saṃdadhāti /(KB_17,6.4) atha.yat.pratihartā.pratiharati /(KB_17,6.5) vyānam.eva.tat.prāṇaiḥ.saṃdadhāti / (soma: sodaśin & atiratra)(KB_17,6.6) atha.yad.udgātā.udgāyati /(KB_17,6.7) prāṇam.eva.tad.vyāne.dadhāti /(KB_17,6.8) tā.vā.etāḥ.sarvā.devatāḥ.prāṇa.eva.pratiṣṭhitāḥ / (soma: sodaśin & atiratra)(KB_17,6.9) atha.yadd.hotā.sāmnā.śastram.upasaṃtanoti /(KB_17,6.10) vāg.vai.hotā /(KB_17,6.11) vācam.eva.tat.praṇaiḥ.saṃdadhāti / (soma: sodaśin & atiratra)(KB_17,6.12) atha.yadd.hotrāśaṃsinaḥ.sāma.saṃtatim.kurvanti /(KB_17,6.13) aṅgāny.eva.tat.prāṇaiḥ.saṃdadhāti / (soma: sodaśin & atiratra)(KB_17,6.14) atha.yad.yajamānaḥ.strotram.upagāti /(KB_17,6.15) prāṇā.vā.udgātāraḥ /(KB_17,6.16) prāṇān.eva.tad.ātman.dhatte / (soma: sodaśin & atiratra)(KB_17,6.17) tasmān.na.enam.bahir.vedyabhyas.tam.iyāt /(KB_17,6.18) na.abhyudiyān.na.abhyāśrāvayet / (soma: sodaśin & atiratra)(KB_17,6.19) na.stotram.upākurvanti /(KB_17,6.20) na.adhiṣṇye.pratapet /(KB_17,6.21) na.it.prāṇebhya.ātmānam.apādadhāni.iti /(KB_17,6.22) atha.yat.prathameṣu.paryāyeṣu.prathameṣu.padeṣu.ninartayanti / (soma: sodaśin & atiratra)(KB_17,6.23) prathama.rātrād.eva.tad.asurān.nirghnanti /(KB_17,6.24) atha.yan.madhyameṣu.paryāyeṣu.madhyameṣu.padeṣu.ninartayanti / (sodaśin & atiratra)(KB_17,6.25) madhya.rātrād.eva.tad.asurān.nirghnanti /(KB_17,6.26) atha.yad.uttameṣu.paryāyeṣu.uttameṣu.padeṣu.ninartayanti / (soma: sodaśin & atiratra)(KB_17,6.27) uttama.rātrād.eva.tad.asurān.nirghnanti /(KB_17,6.28) tad.yathā.abhyāgāram.abhininartam.punaḥ.punaḥ.pāpmanam.nirhaṇyāt / (soma: sodaśin & atiratra)(KB_17,6.29) evam.eva.etat.stotriya.anurūpair.ahorātrābhyām.asurān.nirghnanti /(KB_17,6.30) yathā.astutaṃv.anuśastam.bhavati.iti / (soma: sodaśin & atiratra)(KB_17,6.31) gāyatrāṇy.uktha.mukhanai.śaṃsanti /(KB_17,7.1) tejo.brahma.varcasam.gāyatrī /(KB_17,7.2) teja.eva.tad.brahma.varcasam.yajamāne.dadhati / (soma: sodaśin & atiratra)(KB_17,7.3) gāyatrīḥ.śastvā.jagatīḥ.śaṃsanti /(KB_17,7.4) vyāhvayante.gāyatrīś.ca.jagatīś.ca.antare.a/ (soma: sodaśin & atiratra)(KB_17,7.5) chandāṃsy.eva.etan.nānā.vīryāṇi.kurvanti /(KB_17,7.6) jagatīḥ.śastvā.triṣṭubbhiḥ.paridadhati / (soma: sodaśin & atiratra)(KB_17,7.7) balam.vai.vīryam.triṣṭup /(KB_17,7.8) paśavo.jagatī /(KB_17,7.9) bala.eva.tad.vīrye.antataḥ.paśuṣu.ca.pratitiṣṭhanti / (soma: sodaśin & atiratra)(KB_17,7.10) andhasvatyo.madvatyaḥ.pītavatyas.triṣṭubho.yājyāḥ.samṛddhas.trilakṣaṇāḥ /(KB_17,7.11) etad.vai.rātre.rūpam / (soma: sodaśin & atiratra)(KB_17,7.12) jāgṛyū.rātrim /(KB_17,7.13) jyotir.vai.jāgaritam /(KB_17,7.14) tamaḥ.pāpmā.rātriḥ / (soma: sodaśin & atiratra)(KB_17,7.15) tena.taj.jyotiṣā.tamaḥ.pāpmānam.taranti /(KB_17,7.16) yāvad.u.ha.vai.na.vā.stūyate.na.vā.śasyate / (soma: sodaśin & atiratra)(KB_17,7.17) tāvad.īśvarā.yadi.na.asura.rakṣasāny.anvavapātoḥ /(KB_17,7.18) tasmād.āhavanīyam.samīddhvam.āgnīdhriyam.gārhapatyam.dhiṣṇyānt.samujjvalayata.iti.bhāṣeran / (soma: sodaśin & atiratra)(KB_17,7.19) jvalayeyuḥ.prakāśam.iva.eva.syāt /(KB_17,7.20) ālebhantaḥ.śayīran /(KB_17,7.21) tān.ha.tac.ceṣṭanti.nv.ā.iti / (soma: sodaśin & atiratra)(KB_17,7.22) pāpmā.na.apadhṛṣṇoti /(KB_17,7.23) te.pāpmānam.apaghnate.te.pāpmānam.apaghnate / (soma: sodaśin & atiratra)(KB_17,7.24) atirikta.somo.va.eṣa.yad.āśvinam /(KB_18,1.1) yad.vai.yajñasya.atiricyate /(KB_18,1.2) bhrātṛvyas.tena.yajamānasya.pratyudyamī.bhavati / (soma: aaśvina.śastra)(KB_18,1.3) atha.yat.parastād.āśvinau.yajati /(KB_18,1.4) aśvinau.vai.devānām.bhiṣajau / (soma: aaśvina.śastra)(KB_18,1.5) bhaiṣajyam.eva.tat.kurute /(KB_18,1.6) atha.yatra.ha.tat.savitā.sūryām.prāyacchat.somāya.rājñe /(KB_18,1.7) yadi.vā.prajāpateḥ / (soma: aaśvina.śastra)(KB_18,1.8) tat.sahasram.anvākarod.duhitra.ūhyamānāyai /(KB_18,1.9) tad.āsām.devatānām.āsīt /(KB_18,1.10) tā.abruvann.ājim.āyāma.asmint.sahasra.iti /(KB_18,1.11) tā.ājim.āyan /(KB_18,1.12) tad.aśvinā.udajayatām.rāsabhena /(KB_18,1.13) tasmād.bahvyo.devatāḥ.śasyante /(KB_18,1.14) atha.āśvinam.ity.ākhyāyate /(KB_18,1.15) tata.u.ha.etad.uta.rāsabho.na.sarvam.iva.javam.dhāvati /(KB_18,1.16) sutam.mayā.iti.hatam.manyamānaḥ.sahasram.śaṃset /(KB_18,1.17) sahasram.hy.udajayatām /(KB_18,1.18) tad.āhur.yad.bṛhatyā.āyatanāni.pṛṣṭhāni.bhavanty.atha.kasmāt.triṣṭubhā.pratipadyata.iti /(KB_18,1.19) triḥ.śastā.eṣā.tisraś.ca.bṛhatyaḥ.sampadyanta.ekā.ca.gāyatrī /(KB_18,1.20) idam.u.ha.saṃdhe.rūpam.yat.tisro.bṛhatyaḥ /(KB_18,1.21) pathama.rūpam.gāyatrī /(KB_18,1.22) atha.yad.bṛhatīm.abhisampādayati /(KB_18,1.23) bṛhatī.hy.abhivṛtam.sampadyate /(KB_18,1.24) atha.yad.bārhatīnām.pratipadām.prathamam.prathamam.pragātham.punar.ādāyam.kakup.kāram.śaṃsati /(KB_18,1.25) punar.ādāyam.vai.sāmagāḥ.stuvate /(KB_18,1.26) tasya.eva.etad.rūpam.kriyate /(KB_18,1.27) āgneyam.kratum.śaṃsati /(KB_18,2.1) tad.imaṃl.lokam.āpnoti /(KB_18,2.2) uṣasyam.śaṃsati / (soma: aaśvina.śastra)(KB_18,2.3) tad.antarikṣa.lokam.āpnoti /(KB_18,2.4) āśvinam.śaṃsati /(KB_18,2.5) tad.amuṃl.lokam.āpnoti / (soma: aaśvina.śastra)(KB_18,2.6) sauryam.kratum.śaṃsati /(KB_18,2.7) asti.vai.caturtho.deva.loka.āpaḥ /(KB_18,2.8) tam.eva.asya.tena.āpnoti /(KB_18,2.9) pragātham.śaṃsati / (soma: aaśvina.śastra)(KB_18,2.10) paśavo.vai.pragātha /(KB_18,2.11) paśūnām.eva.āptyai /(KB_18,2.12) atho.prāṇa.apānau.vai.bārhataḥ.pragāthaḥ / (soma: aaśvina.śastra)(KB_18,2.13) dyāvā.pṛthivīyam.śaṃsati /(KB_18,2.16) pratiṣṭhe.vai.dyāvā.pṛthivī.pratiṣṭhityā.eva /(KB_18,2.17) dvipadām.śaṃsati /(KB_18,2.18) pratiṣṭhānīyam.vai.chando.dvipadā.pratiṣhityā.eva / (soma: aaśvina.śastra)(KB_18,2.19) bārhaspatyayā.paridadhāti /(KB_18,2.20) brahma.vai.bṛhaspatiḥ /(KB_18,2.21) brahmaṇy.eva.tad.antataḥ.pratitiṣṭhati / (soma: aaśvina.śastra)(KB_18,2.22) atha.eṣā.sampad.bhavati /(KB_18,2.23) trīṇi.gāyatrī.śatāni.te.dve.bṛhatī.śate / (soma: aaśvina.śastra)(KB_18,2.24) saptatim.anuṣṭubhaḥ.saptatim.paṅktayaś.catvāriṃśat.śatam.bṛhatīnām / (soma: aaśvina.śastra)(KB_18,2.25) trayāṇām.triṣṭup.śatānām.gāyatrī.śatam.uddhṛtya.tāni.trīṇi.bṛhatī.śatāni / (soma: aaśvina.śastra)(KB_18,2.26) tac.ca.gāyatrī.śatam.jagatī.śatam.ca.te.dve.bṛhatī.śate /(KB_18,2.27) pañcāśat.triṣṭubhaḥ.pañcāśad.uṣṇihaḥ.śatam.bṛhatyaḥ.sampadyante / (soma: aaśvina.śastra)(KB_18,2.28) atha.yāḥ.sapta.pañcāśatam.bṛhatyo.atra.eva.tāḥ.sampannātḥ /(KB_18,2.29) atha.ye.dvāpañcāśyau.triṣṭubhau.dvipadā.ca.tās.tiro.bṛhatyaḥ.sampadyante / (soma: aaśvina.śastra)(KB_18,2.30) tan.nānāc.chandasyānām.sahasram.sat.sahasram.bṛhatyaḥ.sampadyante /(KB_18,2.31) na.sahasram.atiśaṃsen.na.arvāk.sahasrād.ity.eṣā.ha.eva.sthitiḥ / (soma: aaśvina.śastra)(KB_18,2.32) pro.tv.eva.āśvinasya.vibhūtir.iti.diśyate /(KB_18,3.1) eṣa.āgneyaḥ.kratuḥ /(KB_18,3.2) āgneyād.eva.ṛtor.na.niścyaveta / (soma: aaśvina.śastra)(KB_18,3.3) atha.yady.āgneyam.kratum.purā.kālāt.samatīyāt /(KB_18,3.4) āśvinam.anu.yat.kiṃca.dvidevatyam.ṛkṣu.tad.anuvartayet / (soma: aaśvina.śastra)(KB_18,3.5) saurye.kratau.pāvamānīr.yathāc.chandasam /(KB_18,3.6) gāyatrīr.gāyatre.triṣṭubhas.traiṣṭubhe.jagatīr.jāgate / (soma: aaśvina.śastra)(KB_18,3.7) sarvam.sūrya.nyaṅgam.sauryasya.āyatane /(KB_18,3.8) sarvān.aindrān.pragāthān.pragāthasya.āyatane / (soma: aaśvina.śastra)(KB_18,3.9) sarvam.dyāvā.pṛthivīyam.dyāvā.pṛthivīyasya.āyatane /(KB_18,3.10) sarvā.dvipadā.dvipadāyā.āyatane / (soma: aaśvina.śastra)(KB_18,3.11) sarvam.bārhaspatyam.purastāt.paridhānīyāyai /(KB_18,3.12) etad.vai.kiṃcid.iva.ṛcām.na.pradiśyate /(KB_18,3.13) atha.vai.cakrīvad.āśvinam / (soma: aaśvina.śastra)(KB_18,3.14) ālambadhe.cakre.akūdhrīcyo.akṣaḥ / (soma: aaśvina.śastra)(KB_18,3.15) ā.vām.ratho.aśvinā.śyenapatvā.iti.sa.uddhiḥ /(KB_18,3.16) atha.catvāry.āgastyāni.yuktāni / (soma: aaśvina.śastra)(KB_18,3.17) sa.eṣa.deva.rathaḥ /(KB_18,3.18) sa.etena.deva.rathena.svasti.svargaṃl.lokam.samaśnute /(KB_18,3.19) sasuparṇam.syāt /(KB_18,3.20) vayo.vai.suparṇaḥ /(KB_18,3.21) tad.yathā.pakṣi.vayo.bhūtvā.evam.tat.svasti.svargaṃl.lokam.samaśnute /(KB_18,3.22) dvir.eva.āśvināya.āhvayete.pratipade.ca.eva.paridhānīyāyai.ca / (soma: aaśvina.śastra)(KB_18,3.23) tad.yathā.pratighātena.aniveṣṭyamāno.dhāvayed.evam.tat / (soma: aaśvina.śastra)(KB_18,3.24) atha.ataḥ.paridhānasya.eva.mīmāṃsā /(KB_18,4.1) yad.ādityo.rarāṭyām.atisarpet /(KB_18,4.2) yadā.enam.svayam.hotā.nirjānīyāt /(KB_18,4.3) yad.āsya.lohitam.āvīyāt /(KB_18,4.4) yad.eva.enam.sarve.raśmayaḥ.pratyupyeran / (soma: aaśvina.śastra)(KB_18,4.5) sa.kālaḥ.paridhānasya /(KB_18,4.6) etasmin.ha.vā.eṣa.kāle.apahata.pāpmā.vivikta.pāpmā.bhavati /(KB_18,4.7) apahate.pāpmānam.vivicyate.pāpmanā.ya.etasmin.kāle.paridadhāti / (soma: aaśvina.śastra)(KB_18,4.8) atha.yady.abhram.syāt /(KB_18,4.9) etad.vā.asya.tad.rūpam.yena.prajā.bibharti / (soma: aaśvina.śastra)(KB_18,4.10) idam.ekam.yad.ayam.prāṇo.adhyātmam /(KB_18,4.11) atirohito.mad.ity.eva.tam.manyamānaḥ.paridadhyāt / (soma: aaśvina.śastra)(KB_18,4.12) vibhrāja.āhutim.juhuyād.anirjñāyamāna.āditye /(KB_18,4.13) yo.anupayuktaḥ.syāt /(KB_18,4.14) āvir.ebhyo.bhavati /(KB_18,4.15) dvābhyām.yajet / (soma: aaśvina.śastra)(KB_18,4.16) dvābhyām.hy.āśvinam.ity.ākhyāyate /(KB_18,4.17) anavānam.gāyatrīm.uktvā.virājo.ardharce.avān.iti / (soma: aaśvina.śastra)(KB_18,4.18) śrīr.virāḍ.anna.adyam /(KB_18,4.19) śriyām.tad.virājy.anna.adye.pratitiṣṭhati / (soma: aaśvina.śastra)(KB_18,4.20) uttareṇa.virājo.ardharcena.vaṣaṭ.karoti /(KB_18,4.21) svarga.eva.tal.loke.yajamānam.dadhāti / (soma: aaśvina.śastra)(KB_18,4.22) virājā.eva.yajed.iti.ha.sma.āha.kauṣītakiḥ /(KB_18,4.23) trayas.triṃśad.akṣarā.vai.virāṭ /(KB_18,4.24) trayas.triṃśad.devatāḥ /(KB_18,4.25) akṣara.bhājo.devatāḥ.karoti / (soma: aaśvina.śastra)(KB_18,4.26) aśvinā.vāyunā.yuvam.sudakṣa.iti.tv.eva.sthitā.āśvinī.triṣṭup.tiro.ahnyavatī / (soma: aaśvina.śastra)(KB_18,4.27) tiro.ahnyā.hi.somā.bhavanti /(KB_18,4.28) atho.balam.vai.vīryam.triṣṭup / (soma: aaśvina.śastra)(KB_18,4.29) balam.eva.tad.vīryam.yajamāne.dadhāti /(KB_18,4.30) anuvaṣaṭ.karoty.āhutīnām.eva.śāntyai / (soma: aaśvina.śastra)(KB_18,4.31) āhutīnām.pratiṣṭhityai /(KB_18,4.32) saṃsanneṣu.chandogeṣu.pravṛta.homīye.āhutī.juhoti /(KB_18,4.33) mahat.śastram.vāk.ca.manaś.ca.prīte.udyacchātam.iti / (soma: aaśvina.śastra)(KB_18,4.34) atha.hāri.yojanena.caranti /(KB_18,5.1) harī.eva.tat.prīṇanti /(KB_18,5.2) atra.devāḥ.sa.aśvāḥ.prītā.bhavanti /(KB_18,5.3) triṣṭubham.hāri.yojanasya.puronuvākyām.anūcya.jagatyā.yajati /(KB_18,5.4) balam.vai.vīryam.triṣṭup / (soma: aaśvina.śastra)(KB_18,5.5) paśavo.jagatī /(KB_18,5.6) bala.eva.tad.vīrye.antataḥ.paśuṣu.ca.pratitiṣṭhati / (soma: aaśvina.śastra)(KB_18,5.7) madvatī.yājyā.madvadd.hi.tṛtīya.savanam /(KB_18,5.8) anuvaṣaṭ.karoty.āhutīnām.eva.śāntyai / (soma: aaśvina.śastra)(KB_18,5.9) āhutīnām.pratiṣṭhityai /(KB_18,5.10) tāsām.bhūyiṣṭhā.dhānānām.ādadīta / (soma: aaśvina.śastra)(KB_18,5.11) paśavo.vai.dhānāḥ /(KB_18,5.12) bhūmānam.eva.tat.paśūnām.ātman.dhatte /(KB_18,5.13) atha.yad.ṛcam.japanti.svastyayanam.eva.tat.kurvate /(KB_18,5.14) tā.āhavanīyasya.bhasma.ante.nivapanti / (soma: aaśvina.śastra)(KB_18,5.15) yonir.vai.paśūnām.āhavanīyaḥ /(KB_18,5.16) sva.eva.enāṃs.tad.goṣṭhe.anapakrame.dadhati /(KB_18,5.17) atha.śākalān.juhvati / (soma: aaśvina.śastra)(KB_18,5.18) tad.yathā.ahir.jīrṇāyai.tvaco.nirmucyeta /(KB_18,5.19) iṣīkā.vā.muñjāt / (soma: aaśvina.śastra)(KB_18,5.20) evam.eva.ete.sarvasmāt.pāpmanaḥ.sampramucyante /(KB_18,5.21) atha.savyāvṛto.apsu.somān.upaparāyanti /(KB_18,5.22) tān.iha.antar.vedy.āsādayanti / (soma: aaśvina.śastra)(KB_18,5.23) tadd.hi.somasya.āyatanam /(KB_18,5.24) vyapadadhati.darbha.pñjūlāni /(KB_18,5.25) yadā.vā.āpaś.ca.auṣadhayaś.ca.saṃgacchante / (soma: aaśvina.śastra)(KB_18,5.26) atha.kṛtsnaḥ.somaḥ /(KB_18,5.27) tā.vaiṣṇavyā.ṛcā.ninayanti /(KB_18,5.28) yajño.vai.viṣṇuḥ /(KB_18,5.29) yajña.eva.enāṃs.tad.antataḥ.pratiṣṭhāpayanti / (soma: aaśvina.śastra)(KB_18,5.30) atha.prāṇānt.sammṛśante /(KB_18,6.1) tad.yad.eva.atra.prāṇānām.krūrī.kṛtam.yad.viliṣṭam.tad.eva.etad.āpyāyayanti.tad.bhiṣajyanti / (soma: aaśvina.śastra)(KB_18,6.2) bhakṣa.paridhīn.kurvate /(KB_18,6.3) mānuṣeṇa.eva.tad.bhakṣeṇa.daivam.bhakṣam.antar.dadhate / (soma: aaśvina.śastra)(KB_18,6.4) avabhṛthaḥ /(KB_18,6.5) amum.eva.etat.savanair.īpsanti.yo.asau.tapati /(KB_18,6.6) udyantam.prātaḥ.savanena / (soma: avabhṛtha)(KB_18,6.7) madhye.santam.mādhyaṃdinena.savanena /(KB_18,6.8) astam.yantam.tṛtīya.savanena /(KB_18,6.9) sa.vā.eṣo.apaḥ.praviśya.varuṇo.bhavati / (soma: avabhṛtha)(KB_18,6.10) tasmād.vāruṇam.eka.kapālam.puroḍāśam.nirvapanti /(KB_18,7.1) ekasthā.vai.śrīḥ /(KB_18,7.2) śrīr.vai.varuṇaḥ /(KB_18,7.3) śriyām.eva.tad.antataḥ.pratitiṣṭhanti / (soma: avabhṛtha)(KB_18,7.4) te.antareṇa.cātvāla.utkarā.upaniṣkrāmanti /(KB_18,7.5) tadd.hi.yajñasya.tīrtham.āpnānam.nāma /(KB_18,7.6) tad.etad.ṛcā.abhyuditam / (soma: avabhṛtha)(KB_18,7.7) āpnānam.tīrtham.kim.iha.pra.vocad.iti /(KB_18,7.8) etena.vai.devās.tīrthena.yajñam.prapadya.sarvān.kāmān.āpuḥ /(KB_18,7.9) tatho.eva.etad.yajamāna.etena.eva.tīrthena.yajñam.prapadyate /(KB_18,7.10) sarvān.kāmān.āpnoti / (soma: avabhṛtha)(KB_18,7.11) te.yasyām.diśy.āpo.bhavanti.tām.diśam.abhyāvṛtya.caranti /(KB_18,7.12) sā.vai.prācī.dig.yasyām.devatāḥ / (soma: avabhṛtha)(KB_18,7.13) caturaḥ.prayājān.yajaty.ṛte.barhiṣkam / (soma: avabhṛtha)(KB_18,7.14) barhiṣmantam.utsṛjati /(KB_18,7.15) na.hy.atra.barhiḥ.stīryate /(KB_18,7.16) vārtraghnāv.ājya.bhāgau.bhavataḥ.pāpmana.eva.vadhāya / (soma: avabhṛtha)(KB_18,7.17) atho.ha.asya.paurṇamāsāt.tantrād.anitam.bhavati /(KB_18,7.18) apsumantau.ha.eke.kurvanti / (soma: avabhṛtha)(KB_18,7.19) vārtraghnau.tv.eva.sthitau /(KB_18,7.20) atha.yad.apsu.varuṇam.yajati /(KB_18,7.21) sva.eva.enam.tad.āyatane.prīṇāti / (soma: avabhṛtha)(KB_18,7.22) atha.yad.agnīvaruṇau.yajati /(KB_18,7.23) atra.agniḥ.sarveṣu.havihṣu.bhāgī.bhavati / (soma: avabhṛtha)(KB_18,7.24) dvāv.anuyājau.yajaty.ṛte.barhiṣkam /(KB_18,7.25) barhiṣmantam.utsṛjati /(KB_18,7.26) prajā.vai.barhiḥ /(KB_18,7.21) na.it.prajām.apsu.pravṛṇajāni.iti / (soma: avabhṛtha)(KB_18,7.28) ta.eka.śatam.prayāja.anuyājā.bhavanti /(KB_18,8.1) śata.āyur.vai.puruṣaḥ.śata.vīryaḥ.śata.indriyaḥ / (soma: avabhṛtha)(KB_18,8.2) upa.ya.eka.śatatamaḥ.sa.ātmā /(KB_18,8.3) tad.etad.aṅgirasām.ayanam /(KB_18,8.4) sa.etena.ayanena.pratipadya.aṅgirasām.salokatām.sāyujyam.āpnoti / (soma: avabhṛtha)(KB_18,8.5) atha.yāḥ.ṣaḍ.vā.aṣṭau.vā.vaṣaṭ.kṛtayaḥ /(KB_18,8.6) tad.ādityānām.ayanam / (soma: avabhṛtha)(KB_18,8.7) sa.etena.ayanena.pratipadya.ādityānām.salokatām.sāyujyam.āpnoti /(KB_18,8.8) anūbandhyā / (soma: avabhṛtha)(KB_18,8.9) caturtham.eva.etat.savanam.yad.anūbandhyā /(KB_18,8.10) tasmād.acyutā.bhavati /(KB_18,8.11) caturtham.hy.eva.etat.savanānām / (soma: avabhṛtha)(KB_18,8.12) sā.vai.maitrāvaruṇī.bhavati /(KB_18,8.13) agnīṣomīyo.hi.purastāt.kṛto.bhavati / (soma: avabhṛtha)(KB_18,8.14) tasmān.maitrāvaruṇī.bhavati /(KB_18,8.15) yajñasya.eva.sabhāratāyai /(KB_18,8.16) atha.yad.apsu.varuṇam.yajati /(KB_18,8.17) atra.mitro.hīno.bhavati / (soma: avabhṛtha)(KB_18,8.18) tasmān.maitrāvaruṇī.bhavati /(KB_18,8.19) mitrasya.eva.anulabdhyai /(KB_18,8.20) atha.yadi.paśur.āvīto.anupākṛto.ṃriyeta / (soma: avabhṛtha)(KB_18,8.21) ṛtvigbhyas.tam.kārayet /(KB_18,8.22) atha.anyam.tad.rūpam.tad.varṇam.ālabheran /(KB_18,8.23) tam.āprītam.paryagni.kṛtam.udañcam.nayeyuḥ / (soma: avabhṛtha)(KB_18,8.24) tasya.anu.nyāyam.itaram.karṣayeyuḥ /(KB_18,8.25) tayor.nānā.vape.utkhidya.nānā.śrapayitvā.nānā.vadāya.samāne.vaṣaṭ.kāre.juhuyuḥ / (soma: avabhṛtha)(KB_18,8.26) tayor.nānā.eva.paśu.puroḍāśau.śrapayitvā.nānā.vadāya.samāne.vaṣaṭ.kāre.juhuyuḥ / (soma: avabhṛtha)(KB_18,8.27) tayor.nānā.eva.haviṣī.śrapayitvā.nānā.vadāya.samāne.vaṣaṭ.kāre.juyuhuḥ / (soma: avabhṛtha)(KB_18,8.28) evam.tṛtīya.gudāv.evam.jāghanyau /(KB_18,8.29) yadi.tv.apy.ekayā.eva.āpriya.āprītaḥ.syāt /(KB_18,8.30) tena.eva.pracureyur.iti.sā.sthitiḥ / (soma: avabhṛtha)(KB_18,8.31) prāṇā.vai.āpryaḥ /(KB_18,8.32) prāṇān.eva.asmiṃs.tad.dadhāti / (soma: avabhṛtha)(KB_18,8.33) atha.yady.aṣṭāpadī.syāt.katham.syād.iti /(KB_18,9.1) garbhasya.tvaco.vapā.rūpam.phālī.karaṇān.garbham.iti.śāmitre.śrapayitvā.itarasya.vaṣaṭ.kāreṣu.śāmitra.eva.juhuyuḥ / (soma: avabhṛtha)(KB_18,9.2) rakṣāṃsi.ha.vā.etad.yajñam.gacchanti.yad.atra.etādṛg.bhavati /(KB_18,9.3) tāni.tena.apahanti / (soma: avabhṛtha)(KB_18,9.4) tad.arakṣo.hatam /(KB_18,9.5) evam.nu.yadi.paśur.anūbandhyā.bhavati /(KB_18,9.6) yady.u.vai.payasyā / (soma: avabhṛtha)(KB_18,9.7) atha.yadi.go.paśur.bhavati /(KB_18,9.10) go.saṃstavau.vai.mitrāvaruṇau /(KB_18,9.11) tasmād.go.paśur.bhavati / (soma: avabhṛtha)(KB_18,9.12) atha.yat.triṣṭubho.yājyā.bhavanti /(KB_18,9.13) balam.vai.vīryam.triṣṭup /(KB_18,9.14) balam.eva.tad.vīryam.yajamāne.dadhāti / (soma: avabhṛtha)(KB_18,9.15) yuvam.vastrāṇi.pīvasā.vasāthe.iti.vapāyai.yājyā /(KB_18,9.16) pīvasā.it.tad.vapāyai.medaso.rūpam / (soma: avabhṛtha)(KB_18,9.17) yad.baṃhiṣṭham.(.banhiṣṭham.).na.atividhe.sudānū.iti.puroḍāśasya /(KB_18,9.18) baṃhiṣṭham.iti.bahula.iva.hi.puroḍāśaḥ / (soma: avabhṛtha)(KB_18,9.19) pra.bāhavā.sisṛtam.jīvase.na.iti.haviṣaḥ /(KB_18,9.20) bāhava.iti.tadd.haviṣo.aṅgānām.rūpam / (soma: avabhṛtha)(KB_18,9.21) udann.udavasati /(KB_18,9.22) udan.hi.jīva.lokaḥ /(KB_18,9.23) udann.udavasāya.vaiṣṇavyā.ṛcā.pūrṇa.āhutim.juhoti /(KB_18,9.24) yajño.vai.viṣṇuḥ / (soma: avabhṛtha)(KB_18,9.25) yajñam.eva.tad.ārabhate /(KB_18,9.26) pañca.kapālaḥ.puroḍāśo.bhavati /(KB_18,9.27) pañca.padā.paṅktiḥ /(KB_18,9.28) pāṅkto.vai.yajño.yajñasya.eva.āptyai / (soma: avabhṛtha)(KB_18,9.29) yady.u.vā.aṣṭā.kapālaḥ.paurṇamāsam.eva.tantram.bhavati /(KB_18,9.30) pratiṣṭhā.vai.paurṇamāsam.pratiṣṭhityā.eva / (soma: avabhṛtha)(KB_18,9.31) idam.tv.eva.pratyakṣam.punar.ādheyasya.rūpam.yat.pada.paṅktayo.yājyā.puronuvākyāḥ / (avabhṛtha)(KB_18,9.32) tathā.eva.vyatiṣaktāḥ /(KB_18,9.33) tasyām.saṃsthitāyām.yajamāno.agnihotram.juhoti / (soma: avabhṛtha)(KB_18,9.34) saṃsthite.hy.agny.ādheye.agnihotram.hūyate /(KB_18,9.35) tasmāt.tasyām.saṃsthitāyām.yajamāno.agnihotram.juhuyād.iti.yajamāno.agnihotram.juhuyād.iti / (soma: avabhṛtha)(KB_18,9.36) te.vai.dīkṣiṣyamāṇā.agnīnt.samnivapante /(KB_19,1.1) ekadhā.eva.tad.balam.vīryam.yajamānā.ātman.dadhate / (soma: gavāmayana)(KB_19,1.2) atha.etām.samnivapanīyām.iṣṭim.tanvate / (soma: gavāmayana)(KB_19,1.3) te.agnaye.brahmaṇvate.aṣṭā.kapālam.puroḍāśam.nirvapanti /(KB_19,1.4) agnaye.kṣatravata.ekādaśa.kapālam / (soma: gavāmayana)(KB_19,1.5) agnaye.kṣatra.bhūte.dvādaśa.kapālam /(KB_19,1.6) brahma.kṣatre.eva.tad.yajamānāḥ.samārohanti /(KB_19,1.7) tābhyām.eva.etat.svasti.saṃvatsaram.taranti / (soma: gavāmayana)(KB_19,1.8) ta.etena.prājāpatyena.paśunā.yajante /(KB_19,1.9) prajāpati.prasūtāḥ.svasti.imam.saṃvatsaram.samaśnavāmahā.iti / (soma: gavāmayana)(KB_19,1.10) tam.ha.eke.vāyavyam.kurvanti /(KB_19,1.11) etad.vai.prajāpateḥ.pratyakṣam.rūpam.yad.vāyuri.iti / (soma: gavāmayana)(KB_19,1.12) agnaya.u.ha.eke.kāmāya.kurvanti /(KB_19,1.13) agnir.vai.kāmo.devānām.īśvaraḥ /(KB_19,1.14) sarveṣām.eva.devānām.prītyai /(KB_19,1.15) tasya.ha.eke.vaiśvānarīyam.paśu.puroḍāśam.kurvanti / (soma: gavāmayana)(KB_19,1.14) sarveṣām.eva.devānām.prītyai /(KB_19,1.15) tasya.ha.eke.vaiśvānarīyam.paśu.puroḍāśam.kurvanti /(KB_19,1.16) asau.vai.vaiśvānaro.yo.asau.tapati / (soma: gavāmayana)(KB_19,1.17) etam.eva.tat.prīṇanti /(KB_19,1.18) atha.yā.bahūnām.samnivapanīya.ukhā.sambharaṇīyā.sā.ekasya.dīkṣiṣyamāṇasya.bhavati / (soma: gavāmayana)(KB_19,1.19) te.purastād.eva.dīkṣā.prasavān.kalpayante /(KB_19,1.20) taiṣasya.amāvāsyāyā.eka.aha.upariṣṭād.dīkṣeran /(KB_19,1.21) māghasya.vā.ity.āhuḥ / (soma: gavāmayana)(KB_19,1.22) tad.ubhayam.vyuditām /(KB_19,1.23) taiṣasya.tvā.iva.uditataram.iva /(KB_19,1.24) ta.etam.trayodaśam.adhicaram.māsam.āpnuvanti / (soma: gavāmayana)(KB_19,1.25) etāvān.vai.saṃvatsaro.yad.eṣa.trayodaśo.māsaḥ /(KB_19,1.26) tad.atra.eva.sarvaḥ.saṃvatsara.āpto.bhavati / (soma: gavāmayana)(KB_19,1.27) sa.vai.māghasya.amāvāsyāyām.upavasaty.udann.āvartsyan /(KB_19,1.28) upa.ime.vasanti / (soma: gavāmayana)(KB_19,1.29) prāyaṇīyena.atirātreṇa.yakṣyamāṇāḥ /(KB_19,2.1) tad.enam.prathamam.āpnuvanti /(KB_19,2.2) tam.caturviṃśena.ārabhante / (soma: gavāmayana)(KB_19,2.3) tad.ārambhaṇīyasya.ārambhaṇīyatvam /(KB_19,2.4) sa.ṣaṇ.māsān.udann.eti /(KB_19,2.5) tam.ūrdhvaiḥ.ṣaḍahair.anuyanti / (soma: gavāmayana)(KB_19,2.6) sa.ṣaṇ.māsān.udannitvā.tiṣṭhate.dakṣiṇā.āvartsyan /(KB_19,2.7) upa.ime.vasanti.vaiṣuvatīyena.ahnā.yakṣyamāṇāḥ / (soma: gavāmayana)(KB_19,2.8) tad.enam.dvitīyam.āpnuvanti /(KB_19,2.9) sa.ṣaṇ.māsān.dakṣiṇā.eti /(KB_19,2.10) tam.āvṛttaiḥ.ṣaḍahair.anuyanti / (soma: gavāmayana)(KB_19,2.11) sa.ṣaṇ.māsān.dakṣiṇetvā.tiṣṭhata.udann.āvartsyan /(KB_19,2.12) upa.ime.vasanti.māhāvratīyena.ahnā.yakṣyamāṇāḥ /(KB_19,2.13) tad.enam.tṛtīyam.āpnuvanti / (soma: gavāmayana)(KB_19,2.14) tam.yat.trir.āpnuvanti /(KB_19,2.15) tredhā.vihito.vai.saṃvatsaraḥ /(KB_19,2.16) saṃvatsarasya.eva.āptyai / (soma: gavāmayana)(KB_19,2.17) tad.uta.eṣā.abhigīyate /(KB_19,2.18) ahorātrāṇi.vidadhad.ūrṇākā.iva.dhīryaḥ /(KB_19,2.19) ṣaṇ.māso.dakṣiṇā.ādityaḥ.ṣaḍ.udann.eti.sūrya.iti /(KB_19,2.20) ṣaḍḍ.hy.eṣa.māsān.udann.eti / (soma: gavāmayana)(KB_19,2.21) ṣaḍ.dakṣiṇā /(KB_19,2.22) atha.etām.agni.cityāyām.pañca.haviṣam.dīkṣaṇīyām.iṣṭim.eke.tanvate / (soma: gavāmayana)(KB_19,2.23) pāṅkto.vai.yajño.yajñasya.eva.āptyai /(KB_19,2.24) atha.etām.ātithyām.pañca.haviṣam.eva.iṣṭim.eke.tanvate /(KB_19,2.25) pāṅkto.vai.yajño.yajñasya.eva.āptyai / (soma: gavāmayana)(KB_19,2.26) atha.etā.bahv.agnīr.anvāha /(KB_19,2.27) bahūn.hy.agnīn.praṇayanti /(KB_19,2.28) tasmād.bahv.agnīr.anvāha / (soma: gavāmayana)(KB_19,2.29) tā.vai.catasro.bhavanti /(KB_19,2.30) catuṣṭayam.vā.idam.sarvam /(KB_19,2.31) asya.eva.sarvasya.āptyai /(KB_19,2.32) triḥ.prathamayā.trir.uttamayā.aṣṭau.sampadyante / (soma: gavāmayana)(KB_19,2.33) aṣṭa.akṣarā.gāyatrī /(KB_19,2.34) gāyatro.vā.agnir.gāyatrac.chandāḥ /(KB_19,2.35) svena.eva.tac.chandasā.agnīn.praṇayanti / (soma: gavāmayana)(KB_19,2.36) tā.vā.upāṃśu.bhavanti /(KB_19,2.37) retaḥ.siktir.vā.agni.cityā /(KB_19,2.38) upāṃśu.vai.retaḥ.sicyate / (soma: gavāmayana)(KB_19,2.39) abhirūpā.bhavanti /(KB_19,2.40) yad.yajñe.abhirūpam.tat.samṛddham.yajñasya.eva.samṛddhyai /(KB_19,2.41) atha.enam.cinvanti.yāvad.aham.kāmayante / (soma: gavāmayana)(KB_19,2.42) atha.enam.saṃcitam.sāmabhiḥ.pariṣṭuvanti / (soma: gavāmayana)(KB_19,2.43) atha.hotāram.āhur.agny.uktham.anuśaṃsa.iti /(KB_19,3.1) rudro.ha.vā.eṣa.devānām.aśāntaḥ.saṃcito.bhavati / (soma: gavāmayana)(KB_19,3.2) tam.eva.etat.śamayanti /(KB_19,3.3) niruktam.vaiśvānaram.yajati /(KB_19,3.4) nirukto.hy.eṣa.tadā.bhavati.yadā.agnīn.praṇayanti / (soma: gavāmayana)(KB_19,3.5) atha.ata.ūrdhvam.aikāhikam.karma /(KB_19,3.6) havir.dhānayoḥ.pravartanam.agnīṣomayoḥ.praṇayanam.agnīṣomīyaḥ.paśus.tasya.uktam.brāhmaṇam / (soma: gavāmayana)(KB_19,3.7) atha.agnīṣomīyasya.paśu.puroḍāśam.anvañci.devasūbhyo.havīṃṣi.nirpavanti / (soma: gavāmayana)(KB_19,3.8) etā.ha.vai.devatāḥ.savānām.īśate /(KB_19,3.9) tā.atra.prīṇanti / (soma: gavāmayana)(KB_19,3.10) tā.ebhyaḥ.prītāḥ.savān.prasvanti /(KB_19,3.11) tasmād.deva.svaḥ /(KB_19,3.12) tā.vā.aṣṭau.bhavanti / (soma: gavāmayana)(KB_19,3.13) etābhir.vai.devāḥ.sarvā.aṣṭīr.āśnuvata /(KB_19,3.14) tatho.eva.etad.yajamānā.etābhir.eva.sarvā.aṣṭīr.aśnuvate / (soma: gavāmayana)(KB_19,3.15) atra.ha.eke.sarva.pṛṣṭhāyai.havīṃṣi.nirvapanti /(KB_19,3.16) sarvam.vā.agni.cityā / (soma: gavāmayana)(KB_19,3.17) sarveṇa.sarvam.āpnavāma.iti /(KB_19,3.18) tāni.vai.daśa.havīṃṣi.bhavanti /(KB_19,3.19) daśa.daśinī.virāṭ / (soma: gavāmayana)(KB_19,3.20) śrīr.virāḍ.anna.adyam /(KB_19,3.21) śriyo.virājo.anna.adyasya.upāptyai /(KB_19,3.22) atha.sunvanti.yāvad.aham.kāmayante / (soma: gavāmayana)(KB_19,3.23) atha.anūbandhyasya.vapāyām.saṃsthitāyām.tvāṣṭreṇa.paśunā.caranti / (soma: gavāmayana)(KB_19,3.24) retaḥ.siktir.vai.tvāṣṭraḥ /(KB_19,3.25) patnī.śāle.caranti /(KB_19,3.26) patnīṣu.vai.retaḥ.sicyate / (soma: gavāmayana)(KB_19,3.27) upāṃśu.caranti /(KB_19,3.28) retaḥ.siktir.vai.tvāṣṭraḥ /(KB_19,3.29) upāṃśu.vai.retaḥ.sicyate /(KB_19,3.30) paryagnikṛtam.utsṛjanti.na.saṃsthāpayanti / (soma: gavāmayana)(KB_19,3.31) retaḥ.siktir.vai.tvāṣṭraḥ /(KB_19,3.32) na.id.retaḥ.siktam.purā.kālāt.saṃsthāpayāma.iti / (soma: gavāmayana)(KB_19,3.33) tad.āhur.yad.ete.devate.āvāhayati.tvaṣṭāram.ca.vanaspatim.ca.kva.asya.ete.iṣṭe.bhavata.iti /(KB_19,4.1) prayājeṣu.vā.ete.devate.yajati /(KB_19,4.2) atra.eva.asya.ete.iṣṭe.bhavata.iti /(KB_19,4.3) atha.anūbandhyasya.paśu.puroḍāśam.anvañci.devikābhyo.havīṃṣi.nirvapanti / (soma: gavāmayana)(KB_19,4.4) yāta.yāmāni.ha.vā.etasya.chandāṃsi.bhavanti.yaḥ.somena.yajate /(KB_19,4.5) chandāṃsi.vai.devikāḥ / (soma: gavāmayana)(KB_19,4.6) tad.yad.devikābhyo.havīṃṣi.nirvapanti /(KB_19,4.7) tena.ha.asya.ayāta.yāmāni.punar.yāmāni.bhavanti /(KB_19,4.8) atho.dhira.rasāni.ha.vā.etasya.chandāṃsi.bhavanti.yaḥ.somena.yajante /(KB_19,4.9) chandāṃsi.vai.devikāḥ /(KB_19,4.10) tad.yad.devikābhyo.havīṃṣi.nirvapanti / (soma: gavāmayana)(KB_19,4.11) chandasām.eva.sarasatāyai /(KB_19,4.12) tā.vā.etā.devyaḥ /(KB_19,4.13) atha.eṣa.kaḥ.prajāpatiḥ / (soma: gavāmayana)(KB_19,4.14) tasmād.devikāḥ /(KB_19,4.15) tāni.vai.pañca.havīṃṣi.bhavanti /(KB_19,4.16) pañca.padā.paṅktiḥ / (ṅavāmayana)(KB_19,4.17) pāṅkto.vai.yajño.yajñasya.eva.āptyai /(KB_19,4.18) atra.ha.eke.devībhyo.havīṃṣi.nirvapanti /(KB_19,4.19) sarvam.vā.agni.cityā / (soma: gavāmayana)(KB_19,4.20) sarveṇa.sarvam.āpnavāma.iti /(KB_19,4.21) tāni.vai.daśa.havīṃṣi.bhavanti /(KB_19,4.22) daśa.daśinī.virāṭ / (soma: gavāmayana)(KB_19,4.23) śrīr.virāḍ.anna.adyam /(KB_19,4.24) śriyo.virājo.anna.adyasya.upāptyai /(KB_19,4.25) atra.ha.eke.diśām.aveṣṭīḥ.kurvanti /(KB_19,4.26) sarvam.vā.agni.cityā / (soma: gavāmayana)(KB_19,4.27) sarveṇa.sarvam.āpnavāma.iti /(KB_19,4.28) tāni.vai.ṣaḍḍ.havīṃṣi.bhavanti / (soma: gavāmayana)(KB_19,4.29) ṣaḍ.vā.ṛtavaḥ.saṃvatsaraḥ /(KB_19,4.30) saṃvatsarasya.eva.āptyai /(KB_19,4.31) atha.udavasānīyāyām.saṃsthitāyām.maitrāvaruṇyā.payasyayā.yajeta.tasyā.uktam.brāhmaṇam / (soma: gavāmayana)(KB_19,4.32) na.etayā.aniṣṭvā.agnicin.maithunam.cared.iti / (soma: gavāmayana)(KB_19,4.33) mukham.vā.etat.saṃvatsarasya.yac.caturviṃśaḥ /(KB_19,5.1) tasmād.agniṣṭomo.bhavati /(KB_19,5.2) agniṣṭomo.hi.yajñānām.mukham / (soma: gavāmayana)(KB_19,5.3) mukhata.eva.tat.saṃvatsaram.prīṇanti /(KB_19,5.4) tadd.ha.eka.ukthyam.kurvanti /(KB_19,5.5) yajñasya.eva.sabhāratāyai / (soma: gavāmayana)(KB_19,5.6) tasya.caturviṃśaḥ.stomo.bhavati /(KB_19,5.7) caturviṃśatir.vai.saṃvatsarasya.ardha.māsāḥ / (soma: gavāmayana)(KB_19,5.8) saṃvatsarasya.eva.āptyai /(KB_19,5.9) tasya.vai.trīṇi.ṣaṣṭi.śatāni.stotriyāṇām.bhavanti / (soma: gavāmayana)(KB_19,5.10) trīṇi.vai.ṣaṣṭi.śatāni.saṃvatsarasya.ahnām /(KB_19,5.11) tat.saṃvatsarasya.ahāny.āpnuvanti / (soma: gavāmayana)(KB_19,5.12) tasya.bṛhat.pṛṣṭham.bhavati /(KB_19,5.13) dvitīyam.vā.etad.ahnām.dvitīyam.bṛhat.pṛṣṭhānām / (soma: gavāmayana)(KB_19,5.14) tasmād.asya.bṛhat.pṛṣṭham.bhavati /(KB_19,5.15) atha.yatra.caturviṃśa.stomam.upayanti /(KB_19,5.16) avadhṛtam.vā.u.tatra.mahā.vratam / (soma: gavāmayana)(KB_19,5.17) bṛhad.u.vā.āyatanena.mahā.vratasya.pṛṣṭham.bhavati /(KB_19,5.18) tasmād.bṛhad.eva.etasya.ahnaḥ.pṛṣṭham.syād.iti / (soma: gavāmayana)(KB_19,5.19) tasya.saṃvat.saṃvatsaram.abhi.paryuditāni.chando.rūpāṇi /(KB_19,5.20) hotā.ajaniṣṭa.cetana.ity.aṣṭarcam.ājyam.gāyatrī.mātram / (soma: gavāmayana)(KB_19,5.21) gāyatrī.mātro.vai.stomaḥ /(KB_19,5.22) tad.vai.śastram.samṛddham.yas.stomena.sampadyate / (soma: gavāmayana)(KB_19,5.23) mādhuc.chandasaḥ.praugaḥ.sa.vai.samṛddhaḥ /(KB_19,5.24) tasya.rūpeṇa.anye.praugāḥ.kalpante /(KB_19,5.25) samṛddham.me.prathamataḥ.karma.kṛtam.asad.iti / (soma: gavāmayana)(KB_19,5.26) ā.tvā.ratham.yathā.ūtaya.iti.marutvatīyasya.pratipat /(KB_19,5.27) idam.vaso.sutam.andha.ity.anucaraḥ / (soma: gavāmayana)(KB_19,5.28) eṣa.eva.nitya.ekāha.ātānas.tasya.uktam.brāhmaṇam / (soma: gavāmayana)(KB_19,5.29) kayā.śubhā.savayasaḥ.sanīḍā.iti.marutvatīyam /(KB_19,6.1) tasya.anuttamā.te.maghavan.nakirnv.iti.navamī /(KB_19,6.2) tayā.paridadhāty.uttarāḥ.pūrvāḥ.śastvā / (soma: gavāmayana)(KB_19,6.3) mārutyo.hi.tā.bhavanti /(KB_19,6.4) atha.eṣā.niṣkevalyā /(KB_19,6.5) tasmād.etayā.paridadhāti / (soma: gavāmayana)(KB_19,6.6) tasmin.vā.asti.samānyā.marutaḥ.sam.mimikṣur.iti /(KB_19,6.7) saṃvat.tat.saṃvatsaram.abhivadati / (soma: gavāmayana)(KB_19,6.8) tad.etasya.ahno.rūpam /(KB_19,6.9) tad.id.āsa.bhuvaneṣu.jyeṣṭham.iti.bṛhaddivo.niṣkevalyam / (soma: gavāmayana)(KB_19,6.10) bṛhad.divena.atra.hotā.retaḥ.siñcati /(KB_19,6.11) tad.ado.mahā.vratīyena.ahnā.prajanayati.saṃvatsare /(KB_19,6.12) saṃvatsare.vai.retaḥ.siktam.jāyate / (soma: gavāmayana)(KB_19,6.13) tasmin.vā.asti.sam.te.navanta.prabhṛtā.madeṣv.iti /(KB_19,6.14) saṃvat.tat.saṃvatsaram.abhivadati / (soma: gavāmayana)(KB_19,6.15) tad.etasya.ahno.rūpam /(KB_19,6.16) tat.savitur.vṛṇīmahe.adyā.no.deva.savitar.iti.nityā.eva.vaiśvadevasya.pratipac.ca.anucaraś.ca.tayor.uktam.brāhmaṇam / (soma: gavāmayana)(KB_19,6.17) tad.devasya.savitur.vāryam.mahad.iti.sāvitram /(KB_19,6.18) tasmin.vā.asti.prajāvantam.rayim.asme.saminvatv.iti /(KB_19,6.19) saṃvat.tat.saṃvatsaram.abhivadati / (soma: gavāmayana)(KB_19,6.20) tad.etasya.ahno.rūpam /(KB_19,6.21) te.hi.dyāvā.pṛthivī.viśva.śambhuvā.iti.dyāvā.pṛthivīyam /(KB_19,6.22) tasmin.vā.asti.panāyyam.ojo.asme.saminvatam.iti / (soma: gavāmayana)(KB_19,6.23) saṃvat.tat.saṃvatsaram.abhivadati /(KB_19,6.24) tad.etasya.ahne.rūpam /(KB_19,6.25) kim.u.śreṣṭhaḥ.kim.yaviṣṭho.na.ājagann.ity.ārbham /(KB_19,6.26) tasmin.vā.asti.saṃvatsara.idam.adyā.vyākhyata.iti / (soma: gavāmayana)(KB_19,6.27) tat.pratyakṣam.saṃvatsaram.abhivadati /(KB_19,6.28) tad.etasya.ahno.rupam / (soma: gavāmayana)(KB_19,6.29) yajñasya.vo.rathyam.viśpatim.viśām.iti.śāryātam.vaiśvadevam / (soma: gavāmayana)(KB_19,6.30) tasmin.vā.asti.indro.mitro.varuṇaḥ.sam.cikitrira.iti /(KB_19,6.31) saṃvat.tat.saṃvatsaram.abhivadati / (soma: gavāmayana)(KB_19,6.32) tad.etasya.ahno.rūpam /(KB_19,6.33) vaiśvānarāya.dhiṣaṇām.ṛtāvṛdha.iti.vaiśvānarīyam /(KB_19,6.34) tasmin.vā.asti.dhiyā.ratham.na.kuliśaḥ.samṛṇvati.iti / (soma: gavāmayana)(KB_19,6.35) saṃvat.tat.saṃvatsaram.abhivadati /(KB_19,6.36) tad.etasya.ahno.rūpam /(KB_19,6.37) vṛṣṇe.śardhāya.sumakhāya.vedhasa.iti.mārutam /(KB_19,6.38) tasmin.vā.asti.giraḥ.samañje.vidatheṣv.ābhuva.iti / (soma: gavāmayana)(KB_19,6.39) saṃvat.tat.saṃvatsaram.abhivadati /(KB_19,6.40) tad.etasya.ahno.rūpam /(KB_19,6.41) yajñena.vardhata.jāta.vedasam.iti.jāta.vedasīyam / (soma: gavāmayana)(KB_19,6.42) tasmin.vā.asti.saṃdadasvān.rayim.asmāsu.dīdihi.iti /(KB_19,6.43) saṃvat.tat.saṃvatsaram.abhivadati /(KB_19,6.44) tad.etasya.ahno.rūpam / (soma: gavāmayana)(KB_19,6.45) tadd.ha.etad.ahar.eke.chandogāḥ.sarva.stomam.kurvanti /(KB_19,7.1) anena.ahnā.ṣaḍ.aham.āpnumaḥ / (soma: gavāmayana)(KB_19,7.2) ṣaḍ.ahena.saṃvatsaram /(KB_19,7.3) ye.ca.saṃvatsare.kāmāḥ /(KB_19,7.4) ṣaḍ.aho.vā.u.sarvaḥ.saṃvatsara.iti.vadantaḥ / (soma: gavāmayana)(KB_19,7.5) te.yadi.tathā.kuryuḥ /(KB_19,7.6) ṣaḍ.aha.klṛptam.śastram.kalpayīta /(KB_19,7.7) yat.prathamasya.ahna.ājyam.tad.ājyam / (soma: gavāmayana)(KB_19,7.8) yac.caturthasya.ahno.niṣkevalyam.tan.niṣkevalyam /(KB_19,7.11) yat.pañcamasya.ahno.vaiśvadevam.tad.vaiśvadevam / (soma: gavāmayana)(KB_19,7.12) yat.ṣaṣṭhasya.ahna.āgnimārutam.tad.āgnimārutam /(KB_19,7.13) tatra.pṛṣṭhya.stotriyānt.sarvānt.samāhṛtya.upariṣṭāt.pragāthasya.pragāthī.kṛtya.śaṃset.ṣaḍ.ahasya.āptyai / (soma: gavāmayana)(KB_19,7.14) tad.yathā.eva.etena.ahnā.chandogāḥ.ṣaḍ.aham.āpnuvanti.ṣaḍ.ahena.saṃvatsaram / (soma: gavāmayana)(KB_19,7.15) ye.ca.saṃvatsare.kāmāḥ /(KB_19,7.16) evam.eva.etena.ahnā.hotā.ṣaḍ.aham.āpnoti.ṣaḍ.ahena.saṃvatsaram /(KB_19,7.17) ye.ca.saṃvatsare.kāmāḥ / (soma: gavāmayana)(KB_19,7.18) tadd.ha.sma.etat.pradiśya.āha.sā.eṣā.mugdhir.eva.iti /(KB_19,7.19) yam.kam.ca.chandogāḥ.stomam.upāpadyera / (soma: gavāmayana)(KB_19,7.20) na.tad.ādriyeta /(KB_19,7.21) yad.eva.idam.śastram.prravocāma /(KB_19,7.22) tata.eva.neyāt / (soma: gavāmayana)(KB_19,7.23) ete.vā.u.stoma.sāhe.sūkte.yat.kayāśubhīya.tadidāsīye /(KB_19,7.24) tābhyām.eva.na.niścyaveta.iti.na.niścyaveta.iti / (soma: gavāmayana)(KB_19,7.25) deva.cakram.vā.etat.pariplavam.yat.saṃvatsaraḥ /(KB_20,1.1) tad.amṛtam /(KB_20,1.2) tasminn.etat.ṣaṭ.tayam.anna.adyam / (soma: abhiplava.sadaha)(KB_20,1.3) grāmyāś.ca.paśava.āraṇyāś.ca.oṣadhayaś.ca.vanaspatayaś.ca.apsu.caram.ca.pariplavam.ca / (soma: abhiplava.sadaha)(KB_20,1.4) tad.devāḥ.samāruhya.sarvāṃl.lokān.anu.pariplavante /(KB_20,1.5) deva.lokam.pitṛ.lokam.jīva.lokam /(KB_20,1.6) imam.upa.udakam.agni.lokam /(KB_20,1.7) ṛta.dhāmānam.vāyu.lokam /(KB_20,1.8) aparājitam.indra.lokam /(KB_20,1.9) adhidivam.varuṇa.lokam /(KB_20,1.10) pratidivam.mṛtyu.lokam / (soma: abhiplava.sadaha)(KB_20,1.11) rocanam.brahmaṇo.lokam /(KB_20,1.12) nākam.sattamaṃl.lokānām /(KB_20,1.13) tad.yad.abhiplavam.upayanti / (soma: abhiplava.sadaha)(KB_20,1.14) saṃvatsaram.eva.ta.yajamānāḥ.samārohanti /(KB_20,1.15) tasminn.etat.ṣaṭtayam.anna.adyam.āpnuvanti.grāmyāṃś.ca.paśūn.āraṇyāṃś.ca.oṣadhīś.ca.vanaspatīṃś.ca.apsu.caram.ca.pariplavam.ca / (soma: abhiplava.sadaha)(KB_20,1.16) dvir.jyotiu.upayanti /(KB_20,1.17) tena.dvayam.anna.adyam.āpnuvanti.grāmyāṃś.ca.paśūn.āraṇyāṃś.ca / (soma: abhiplava.sadaha)(KB_20,1.18) dvir.gām.upayanti /(KB_20,1.19) tena.dvayam.anna.adyam.āpnuvanty.oṣadhīś.ca.vanaspatīṃś.ca / (soma: abhiplava.sadaha)(KB_20,1.20) dvir.āyur.upayanti /(KB_20,1.21) tena.dvayam.anna.adyam.āpnuvanty.apsu.caram.ca.pariplavam.ca / (soma: abhiplava.sadaha)(KB_20,1.22) jyotiḥ.prathamam.aharu.upayanti /(KB_20,2.1) tasya.tāny.eva.chando.rūpāṇi.yāni.prathamasya.ahnaḥ / (soma: abhiplava.sadaha)(KB_20,2.2) pra.vo.devāya.agnaya.ity.ājyam.pravat /(KB_20,2.3) pravad.vai.prathamasya.ahno.rūpam / (soma: abhiplava.sadaha)(KB_20,2.4) mādhuc.chandasaḥ.praugaḥ /(KB_20,2.5) rathantaram.vai.sāma.sṛjyamānam.mādhuc.chandasa.praugo.anvasṛjyata / (soma: abhiplava.sadaha)(KB_20,2.6) tad.rūpeṇa.karma.samardhayati /(KB_20,2.6) etad.vā.ārdhnukam.karma.yad.rūpa.samṛddham / (soma: abhiplava.sadaha)(KB_20,2.8) indro.rathāya.pravatam.kṛṇoti.iti.marutvatīyam.pravat /(KB_20,2.9) pravad.vai.prathamasya.ahno.rūpam /(KB_20,2.10) ā.yāhy.arvān.upavandhurā.iṣṭā.iti.niṣkevalyam.āvat / (soma: abhiplava.sadaha)(KB_20,2.11) āvad.vai.prathamasya.ahno.rūpam /(KB_20,2.12) yuñjate.mana.uta.yuñjate.dhiya.iti.sāvitram.yuktavat / (soma: abhiplava.sadaha)(KB_20,2.13) yuktavad.vai.prathamasya.ahno.rūpam /(KB_20,2.14) pra.dyāvā.yajñaiḥ.pṛthivī.ṛtāvṛdhā.iti.dyāvā.pṛthivīyam.pravat / (soma: abhiplava.sadaha)(KB_20,2.15) uśijo.jagmur.abhi.tāni.vedasā.ity.abhivat /(KB_20,2.18) tad.rāthantaram.rūpam /(KB_20,2.19) kathā.devānām.katamasya.yāmanī.iti.vaiśvadevam / (soma: abhiplava.sadaha)(KB_20,2.20) katama.ūtī.abhyā.vavartati.ity.abhivat /(KB_20,2.21) tad.rāthantaram.rūpam /(KB_20,2.22) vaiśvānarāya.pṛthu.pājase.vipa.iti.vaiśvānarīyam / (soma: abhiplava.sadaha)(KB_20,2.23) tasmint.sumnāni.yajamāna.ā.caka.ity.āvat /(KB_20,2.24) āvad.vai.prathamasya.ahno.rūpam / (soma: abhiplava.sadaha)(KB_20,2.25) pratyakṣasaḥ.pratavaso.virapśina.iti.mārutam.pravat /(KB_20,2.26) pravad.vai.prathamasya.ahno.rūpam / (soma: abhiplava.sadaha)(KB_20,2.27) ehi.pra.hotā.vratam.asya.māyayā.iti.jātavedasīyam.pravat / (soma: abhiplava.sadaha)(KB_20,2.28) pravad.vai.prathamasya.ahno.rūpam /(KB_20,2.29) imaṃl.lokam.prathamena.ahnā.āpnuvanti /(KB_20,2.30) agnim.devam.devatānām /(KB_20,2.31) nāma.adhibhūtam.vācam.ātman.dadhate / (soma: abhiplava.sadaha)(KB_20,2.32) gām.dvitīyam.ahar.upayanti /(KB_20,3.1) tasya.tāny.eva.chando.rūpāṇi.yāni.dvitīyasya.ahnaḥ / (soma: abhiplava.sadaha)(KB_20,3.2) tvam.hi.kṣaitavad.yaśa.ity.ājyam /(KB_20,3.3) tvam.vicakṣaṇe.śrava.iti.vivat /(KB_20,3.4) tad.asya.antarikṣasya.rūpam / (soma: abhiplava.sadaha)(KB_20,3.5) vivṛtam.iva.hi.idam.antarikṣam /(KB_20,3.6) gārtsamadaḥ.prugaḥ /(KB_20,3.7) bṛhad.vai.sāma.sṛjyamānam.gārtsamadaḥ.praugo.anvasṛjyata / (soma: abhiplava.sadaha)(KB_20,3.8) tad.rūpeṇa.karma.samardhayati /(KB_20,3.9) etad.vā.ārdhnukam.karma.yad.rūpa.samṛddham /(KB_20,3.10) viśvānarasya.vaspatim.iti.marutvatīyasya.pratipad.vivatī.tasyā.uktam.brāhmaṇam /(KB_20,3.11) indra.it.somapā.eka.ity.anucaraḥ / (abhiplava.sadaha)(KB_20,3.12) indraḥ.sutapā.viśva.āyur.iti.vivāṃs.tasya.uktam.brāhmaṇam /(KB_20,3.13) uttiṣṭha.brahmaṇaspata.ity.udvān.brāhmaṇaspatyaḥ / (soma: abhiplava.sadaha)(KB_20,3.14) uttiṣṭha.ity.udvat /(KB_20,3.15) udvad.vai.dvitīyam.ahaḥ /(KB_20,3.16) imā.u.tvā.purutamasya.kāror.iti.udvat.tasya.uktam.brāhmaṇam / (soma: abhiplava.sadaha)(KB_20,3.17) suta.it.tvam.nimiśla.indra.soma.iti.niṣkevalyam /(KB_20,3.18) stome.brahmaṇi.śasyamāna.uktha.ity.udvat.tasya.uktam.brāhmaṇam /(KB_20,3.19) viśvo.devasya.netur.iti.vaiśvadevasya.pratipad.vivatī.tasyā.uktam.brāhmaṇam / (soma: abhiplava.sadaha)(KB_20,3.20) ā.viśvadevam.satpatim.ity.anucaro.vivāṃs.tasya.uktam.brāhmaṇam / (soma: abhiplava.sadaha)(KB_20,3.21) dve.vaiśvadevānām.pratipadau /(KB_20,3.22) dvāv.anucarau / (soma: abhiplava.sadaha)(KB_20,3.23) dve.ahorātre /(KB_20,3.24) ṣaḍ.ṛtuḥ.saṃvatsaraḥ.ṣaḍvidhaḥ /(KB_20,3.25) anu.dve.dyāvā.pṛthivī.dve.ime.pratiṣṭhe / (soma: abhiplava.sadaha)(KB_20,3.26) ṣaḍ.aṅgo.ayam.ātmā.ṣaḍvidhaḥ /(KB_20,3.27) anu.dvāv.imau.prāṇa.apānau /(KB_20,3.28) .ṣaḍ.ime.prāṇāḥ / (soma: abhiplava.sadaha)(KB_20,3.29) anu.tan.na.saṃvatsara.sampado.yanti /(KB_20,3.30) na.ātma.saṃskṛter.na.prāṇa.saṃskṛteḥ / (soma: abhiplava.sadaha)(KB_20,3.31) abhūd.devaḥ.savitā.vandyo.nu.na.iti.sāvitram.udvat.tasya.uktam.brāhmaṇam /(KB_20,4.1) te.hi.dyāvā.pṛthivī.viśva.śambhuvā.iti.dyāvā.pṛthivīyam.vivat.tasya.uktam.brāhmaṇam / (soma: abhiplava.sadaha)(KB_20,4.2) tatam.me.apas.tad.u.tāyate.punar.ity.ārbhavam.udvat.tasya.uktam.brāhmaṇam /(KB_20,4.3) devān.huve.bṛhat.śravasaḥ.svastaya.iti.vaiśvadevam.udvat.tasya.uktam.brāhmaṇam / (soma: abhiplava.sadaha)(KB_20,4.4) pṛkṣasya.vṛṣṇo.aruṣasya.nū.saha.iti.vaiśvānarīyam.vṛṣaṇvat /(KB_20,4.5) vṛṣā.vā.indraḥ / (soma: abhiplava.sadaha)(KB_20,4.6) vṛṣā.triṣṭup /(KB_20,4.7) tasmād.vṛṣaṇvat / (soma: abhiplava.sadaha)(KB_20,4.8) vṛṣṇe.śardhāya.sumakhāya.vedhasa.iti.mārutam.vṛṣaṇvat.tasya.uktam.brāhmaṇam / (soma: abhiplava.sadaha)(KB_20,4.9) yajñena.vardhata.jātavedasam.iti.jātavedasīyam /(KB_20,4.10) samidhānam.suprayasam.svarṇaram.ity.udvat.tasya.uktam.brāhmaṇam /(KB_20,4.11) antarikṣa.lokam.dvitīyena.āhnā.āpnuvanti /(KB_20,4.12) vāyum.devam.devatānām /(KB_20,4.13) āyur.adhibhūtam.prāṇam.ātman.dadhate / (soma: abhiplava.sadaha)(KB_20,4.14) āyus.tṛtīyam.ahar.upayanti /(KB_20,5.1) tasya.tāny.eva.chando.rūpāṇi.yāni.tṛtīyasya.ahnaḥ / (soma: abhiplava.sadaha)(KB_20,5.2) tvam.agne.vasūṃr.iha.ity.ājyam /(KB_20,5.3) svayam.sambhṛtam.vā.etac.chando.yad.ahno.rūpeṇa.sampadyate / (soma: abhiplava.sadaha)(KB_20,5.4) tān.rohid.aśva.girvaṇas.trayas.triṃśatam.ā.vaha.iti /(KB_20,5.5) tat.tṛtīyasya.ahno.rūpam /(KB_20,5.6) auṣṇiho.vaiśvamanasa.praugaḥ /(KB_20,5.7) rathantaram.vai.sāma.sṛjyamānam.auṣṇiho.vaiśvamanasaḥ.praugo.anvasṛjyata /(KB_20,5.8) tad.rūpeṇa.karma.samardhayati / (soma: abhiplava.sadaha)(KB_20,5.9) etad.vā.ārdhnukam.karma.yad.rūpa.samṛddham /(KB_20,5.10) taṃtam.id.rādhase.maha.iti.marutvatīyasya.pratipat /(KB_20,5.11) taṃtam.iti.ninartiḥ / (soma: abhiplava.sadaha)(KB_20,5.12) antas.tṛtīyam.ahaḥ /(KB_20,5.13) nīva.vā.antam.gatvā.nṛtyati /(KB_20,5.14) kadryan.hi.tata.iyāt /(KB_20,5.15) praitu.brahmaṇaspatir.iti.pravān.brāhmaṇaspatyaḥ / (soma: abhiplava.sadaha)(KB_20,5.18) traya.iti.tat.tṛtīyasya.ahno.rūpam /(KB_20,5.17) praitu.brahmaṇaspatir.iti.pravān.brāhmaṇaspatyaḥ / (soma: abhiplava.sadaha)(KB_20,5.18) pra.devy.etu.sūnṛtā.iti.ninartiḥ /(KB_20,5.19) antas.tṛtīyam.ahaḥ /(KB_20,5.20) nīva.vā.antam.gatvā.nṛtyati / (soma: abhiplava.sadaha)(KB_20,5.21) kadryan.hi.tata.iyāt /(KB_20,5.22) tisro.marutvatīyānām.pratipadas.trayo.anucarās.trayo.brāhmaṇaspatyāḥ / (soma: abhiplava.sadaha)(KB_20,5.23) trayo.vā.ime.lokāḥ /(KB_20,5.24) imān.eva.tal.lokān.āpnuvanti / (soma: abhiplava.sadaha)(KB_20,5.25) tiṣṭhā.harī.ratha.ā.yujyamānā.iti.marutvatīyam /(KB_20,5.26) tiṣṭha.iti.sthitavat / (soma: abhiplava.sadaha)(KB_20,5.27) tad.anta.rūpam /(KB_20,5.28) antas.tṛtīyam.ahaḥ /(KB_20,5.29) tiṣṭhati.iva.vā.antam.gatvā / (soma: abhiplava.sadaha)(KB_20,5.30) kadryan.hi.tata.iyāt /(KB_20,5.31) indrasya.nu.vīryāṇi.pra.vocam.iti.niṣkevalyam / (soma: abhiplava.sadaha)(KB_20,5.32) tasya.tad.eva.anta.rūpam.yad.bhūta.anuvādy.ahann.ahim.anvapas.tatarda.iti /(KB_20,5.33) yad.etad.bhūtam.iva.abhi / (soma: abhiplava.sadaha)(KB_20,5.34) ud.u.ṣya.devaḥ.savitā.hiraṇyayā.iti.sāvitram /(KB_20,6.1) ghṛtena.pāṇī.abhi.pruṣṇute.makha.iti.ghṛtavat / (soma: abhiplava.sadaha)(KB_20,6.2) bahu.devatyam.vai.ghṛtam /(KB_20,6.3) bahudevatyam.tṛtīyam.ahaḥ / (soma: abhiplava.sadaha)(KB_20,6.4) tasmād.ghṛtavat /(KB_20,6.5) ghṛtena.dyāvā.pṛthivī.abhīvṛte..iti.dyāvā.pṛthivīyam.ghṛtavat.tasya.uktam.brāhmaṇam / (soma: abhiplava.sadaha)(KB_20,6.6) takṣan.ratham.suvṛtam.vidmanā.apasa.ity.ārbhavam /(KB_20,6.7) takṣan.harī.indra.vāhā.vṛṣaṇ.vasū.iti.ninartiḥ / (soma: abhiplava.sadaha)(KB_20,6.8) antas.tṛtīyam.ahaḥ /(KB_20,6.9) nīva.vā.antam.gatvā.nṛtyati /(KB_20,6.10) kadryan.hi.tata.iyāt /(KB_20,6.11) ā.no.bhadrāḥ.kratavo.yantu.viśvata.iti.vaiśvadevam / (soma: abhiplava.sadaha)(KB_20,6.12) aprāyuvo.rakṣitāro.dived.iva.iti.ninartiḥ /(KB_20,6.13) antas.tṛtīyam.ahaḥ / (soma: abhiplava.sadaha)(KB_20,6.14) nīva.vā.antam.gatvā.nṛtyati /(KB_20,6.15) kadryan.hi.tata.iyāt /(KB_20,6.16) vaiśvānarāya.dhiṣaṇām.ṛtā.vṛdha.iti.vaiśvānarīyam /(KB_20,6.17) ghṛtam.na.pūtam.agnaye.janām.asi.iti.ghṛtavat.tasya.uktam.brāhmaṇam / (soma: abhiplava.sadaha)(KB_20,6.18) ā.rudrāsa.indravantaḥ.sajoṣasa.iti.mārutam /(KB_20,6.19) tṛṣṇaje.na.diva.utsā.udanyava.iti / (soma: abhiplava.sadaha)(KB_20,6.20) diva.iti.tad.amuṣya.lokasya.rūpam /(KB_20,6.21) tvām.agna.ṛtāyavaḥ.samīdhira.iti.jātavedasīyam / (abhiplava.sadaha)(KB_20,6.22) tvām.tvām.iti.saprabhṛti /(KB_20,6.23) yathā.vai.sodarkam.evam.saprabhṛty.anta.rūpam / (soma: abhiplava.sadaha)(KB_20,6.24) amuṃl.lokam.tṛtīyena.ahnā.āpnuvanti /(KB_20,6.25) ādityam.devam.devatānām / (soma: abhiplava.sadaha)(KB_20,6.26) rūpam.adhibhūtam.cakṣur.ātman.dadhate.cakṣur.ātman.dadhate / (soma: abhiplava.sadaha)(KB_20,6.27) devā.vai.mṛtyum.pāpmānam.apajighāṃsamānā.brahmaṇaḥ.salokatām.sāyujyam.īpsanta.etam.abhiplavam.ṣaḍaham.apaśyan / (soma: abhiplava.sadaha)(KB_21,1.1) ta.etena.abhiplavena.abhiplutya.mṛtyum.pāpmānam.apahatya.brahmaṇaḥ.salokatām.sāyujyam.āpuḥ / (soma: abhiplava.sadaha)(KB_21,1.2) tatho.eva.etad.yajamānā.etena.eva.abhiplavena.abhiplutya.mṛtyum.pāpmānam.apahatya.brahmaṇaḥ.salokatām.sāyujyam.āpnuvanti / (soma: abhiplava.sadaha)(KB_21,1.3) ta.etena.pūrveṇa.tryaheṇa.abhiplutya.gavā.caturthe.ahann.ayatanta.gamanāya.eva / (soma: abhiplava.sadaha)(KB_21,1.4) āpyuḥ.pañcamam.ahar.upāyant.sarva.āyutvāya /(KB_21,1.5) jyotiḥ.ṣaṣṭham.ahaḥ.punaḥ.parastāt.paryāsyan.mṛtyor.eva.pāpmano.na.anvavāyanāya /(KB_21,1.6) gām.caturtham.ahar.upayanti / (soma: abhiplava.sadaha)(KB_21,1.7) tasya.tāny.eva.chando.rūpāṇi.yāni.caturthasya.ahnaḥ /(KB_21,1.8) hotā.ajaniṣṭa.cetana.ity.ājyam.jātavat /(KB_21,1.9) jātavad.vai.caturthasya.ahno.rūpam / (soma: abhiplava.sadaha)(KB_21,1.10) maidhātithaḥ.praugaḥ /(KB_21,1.11) bṛhad.vai.sāma.sṛjyamānam.maidhātithaḥ.praugo.anvasṛjyata / (soma: abhiplava.sadaha)(KB_21,1.12) tad.rūpeṇa.karma.samardhayati /(KB_21,1.13) etad.vā.ārdhnikam.karma.yad.rūpa.samṛddham / (soma: abhiplava.sadaha)(KB_21,1.14) janiṣṭhā.ugraḥ.sahase.turāya.iti.marutvatīyam.jātavad /(KB_21,1.15) jātavad.vai.caturthasya.ahno.rūpam / (soma: abhiplava.sadaha)(KB_21,1.16) ugro.jajñe.vīryāya.svadhāvān.iti.niṣkevalyam.jātavat / (soma: abhiplava.sadaha)(KB_21,1.17) jātavad.vai.caturthasya.ahno.rūpam / (soma: abhiplava.sadaha)(KB_21,1.18) tad.devasya.savitur.vāryam.mahad.iti.sāvitram /(KB_21,2.1) ajījanat.savitā.suṃram.ukthyam.iti.jātavat /(KB_21,2.2) jātavad.vai.caturthasya.ahno.rūpam / (soma: abhiplava.sadaha)(KB_21,2.3) te.hi.dyāvā.pṛthivī.viśva.śambhuvā.iti.dyāvā.pṛthivīyam /(KB_21,2.4) sujanmanī.dhiṣaṇe.antarīyata.iti.jātavat / (soma: abhiplava.sadaha)(KB_21,2.5) jātavad.vai.caturthasya.ahno.rūpam /(KB_21,2.6) anaśvo.jāto.anabhīśur.ukthya.ity.ārbhavam.jātavat / (soma: abhiplava.sadaha)(KB_21,2.7) jātavad.vai.caturthasya.ahno.rūpam /(KB_21,2.8) agnir.indro.varuṇo.mitro.aryamā.iti.vaiśvadevam / (soma: abhiplava.sadaha)(KB_21,2.9) yajñam.janitvī.tanvī.ni.māmṛjur.iti.jātavat /(KB_21,2.10) jātavad.vai.caturthasya.ahno.rūpam / (soma: abhiplava.sadaha)(KB_21,2.11) vaiśvānarāya.pṛthu.pājase.vipa.iti.vaiśvānarīyam /(KB_21,2.12) tasmint.sumnāni.yajamāna.ā.caka.ity.āvat / (soma: abhiplava.sadaha)(KB_21,2.13) āvad.vai.caturthasya.ahnaḥ.prāyaṇīya.rūpam / (soma: abhiplava.sadaha)(KB_21,2.14) punaḥ.prāyaṇīyam.hi.caturtham.ahaḥ /(KB_21,2.15) jāta.āpṛṇo.bhuvanāni.rodasī.iti.jātavat / (soma: abhiplava.sadaha)(KB_21,2.16) jātavad.vai.caturthasya.ahno.rūpam /(KB_21,2.17) pra.ye.śumbhante.janayo.na.saptaya.iti.mārutam.jātavat / (soma: abhiplava.sadaha)(KB_21,2.18) jātavad.vai.caturthasya.ahno.rūpam /(KB_21,2.19) janasya.gopā.ajaniṣṭa.jāgṛvir.iti.jātavedasīyam.jātavat / (soma: abhiplava.sadaha)(KB_21,2.20) jātavad.vai.caturthasya.ahno.rūpam /(KB_21,2.21) annam.caturthena.ahnā.āpnuvanti / (soma: abhiplava.sadaha)(KB_21,2.22) candramasam.devam.devatānām /(KB_21,2.23) diśo.adhibhūtam.śrotram.ātman.dadhate / (soma: abhiplava.sadaha)(KB_21,2.24) āyuḥ.pañcamam.ahar.upayanti /(KB_21,3.1) tasya.tāny.eva.chando.rūpāṇi.yāni.pañcamasya.ahnaḥ /(KB_21,3.2) agna.ojiṣṭham.ā.bhara.ity.ājyam / (soma: abhiplava.sadaha)(KB_21,3.3) pra.no.rāyā.parīṇasā.iti.rāyā.it.rayimat /(KB_21,3.4) rayimad.iti.vā.asya.rūpam / (soma: abhiplava.sadaha)(KB_21,3.5) adhyāsavat.tat.paṅkte.rūpam /(KB_21,3.6) saṃhāryaḥ.praugaḥ /(KB_21,3.7) rathantaram.vai.sāma.sṛjyamānam.saṃhāryaḥ.praugo.anvasṛjyata / (soma: abhiplava.sadaha)(KB_21,3.8) tad.rūpeṇa.karma.samardhayati /(KB_21,3.9) etad.vā.ārdhnukam.karma.yad.rūpa.samṛddham / (soma: abhiplava.sadaha)(KB_21,3.10) kva.sya.vīraḥ.ko.apaśyad.indram.iti.marutvatīyam /(KB_21,3.11) yo.rāyā.vajrī.suta.somam.icchann.iti.rayā.iti.rayimat / (soma: abhiplava.sadaha)(KB_21,3.12) rayimad.iti.vā.asya.rūpam /(KB_21,3.13) etāyām.ā.upa.gavuaṃta.indram.iti.niṣkevalyam / (abhiplava.sadaha)(KB_21,3.14) gavyanta.iti.paśumat /(KB_21,3.15) paśumad.iti.vā.asya.rūpam /(KB_21,3.16) ud.u.ṣya.devaḥ.savitā.hiraṇyayā.iti.sāvitram / (soma: abhiplava.sadaha)(KB_21,3.17) ghṛtena.pāṇī.abhi.pruṣṇute.makha.iti.ghṛtena.iti.paśumat /(KB_21,3.18) paśumad.iti.vā.asya.rūpam / (soma: abhiplava.sadaha)(KB_21,3.19) ghṛtavatī.bhuvanānām.abhiśriyā.iti.dyāvā.pṛthivīyam.ghṛtavat.tasya.uktam.brāhmaṇam / (soma: abhiplava.sadaha)(KB_21,3.20) tatam.me.apas.tad.u.tāyate.punar.ity.ārbhavam /(KB_21,3.21) srucā.iva.ghṛtam.juhavāma.vidmanā.iti.ghṛtavat.tasya.uktam.brāhmaṇam / (soma: abhiplava.sadaha)(KB_21,3.22) kathā.devānām.katamasya.yāmanī.iti.vaiśvadevam /(KB_21,3.23) sahasrasā.medhasātāv.iva.tmanā.iti.sahasrasā.iti.paśumat / (soma: abhiplava.sadaha)(KB_21,3.24) paśumad.iti.vā.asya.rūpam /(KB_21,3.25) pṛkṣasya.vṛṣṇo.aruṣasya.nū.saha.iti.vaiśvānarīyam /(KB_21,3.26) apām.upasthe.mahiṣā.agṛbhṇata.iti.mahiṣā.iti.paśumat / (soma: abhiplava.sadaha)(KB_21,3.27) paśumad.iti.vā.asya.rūpam /(KB_21,3.28) pravaḥ.spaḍakrant.suvitāya.dāvana.iti.mārutam / (soma: abhiplava.sadaha) (spaḍakrant???)(KB_21,3.29) gavām.iva.śriyase.śṛṅgam.uttamam.iti.gavām.iva.iti.paśumat /(KB_21,3.30) paśumad.iti.vā.asya.rūpam /(KB_21,3.31) citra.it.śiśos.taruṇasya.vakṣatha.iti.jātavedasīyam /(KB_21,3.32) vājintamāya.sahyase.supitryā.iti.vājinn.iti.paśumat / (soma: abhiplava.sadaha)(KB_21,3.33) paśumad.iti.vā.asya.rūpam /(KB_21,3.34) adhyāsavat.tat.paṅkte.rūpam / (soma: abhiplava.sadaha)(KB_21,3.35) paśūn.pañcamena.ahnā.āpnuvanti /(KB_21,3.36) rudram.devam.devatānām /(KB_21,3.37) yaśo.adhibhūtam.vīryam.ātman.dadhate / (soma: abhiplava.sadaha)(KB_21,3.38) jyotiḥ.ṣaṣṭham.ahar.upayanti /(KB_21,4.1) tasya.tāny.eva.chando.rūpāṇi.yāni.ṣaṣṭhasya.ahnaḥ /(KB_21,4.2) sakhāyaḥ.sam.vaḥ.samyañcam.ity.ājyam / (soma: abhiplava.sadaha)(KB_21,4.3) sakhāya.iti.sarva.rūpam /(KB_21,4.4) sarva.rūpam.vai.ṣaṣṭham.ahaḥ /(KB_21,4.5) tasmāt.sakhāya.iti.sarvān.eva.abhivadati / (soma: abhiplava.sadaha)(KB_21,4.6) saṃhāryaḥ.praugaḥ /(KB_21,4.7) bṛhad.vai.sāma.sṛjyamānam.saṃhāryaḥ.praugo.anvasṛjyata / (soma: abhiplava.sadaha)(KB_21,4.8) tad.rūpeṇa.karma.samardhayati /(KB_21,4.9) etad.vā.ārdhnukam.karma.yad.rūpa.samṛddham / (soma: abhiplava.sadaha)(KB_21,4.10) mahān.indro.nṛvadā.carṣaṇiprā.iti.marutvatīyam /(KB_21,4.11) uruḥ.pṛthuḥ.sukṛtaḥ.kartṛbhir.bhūd.iti.ninartiḥ / (soma: abhiplava.sadaha)(KB_21,4.12) antaḥ.ṣaṣṭham.ahaḥ /(KB_21,4.13) nīva.vā.antam.gatvā.nṛtyati /(KB_21,4.14) kadryan.hi.tata.iyāt / (soma: abhiplava.sadaha)(KB_21,4.15) yo.jāta.eva.prathamo.manasvān.iti.niṣkevalyam /(KB_21,4.16) tasya.tad.eva.anta.rūpam.yad.bhūta.anuvādi.yo.dāsam.varṇam.adharam.guhākari.iti / (abhiplava.sadaha)(KB_21,4.17) yad.etad.bhūtam.iva.abhi /(KB_21,4.18) sodarkam.bhavati.tad.dvitīyam.anta.rūpam / (soma: abhiplava.sadaha)(KB_21,4.19) tad.devasya.savitur.vāryam.mahad.iti.sāvitram /(KB_21,5.1) divo.dhartā.bhuvanasya.prajāpatir.iti /(KB_21,5.2) diva.iti.tad.amuṣya.lokasya.rūpam /(KB_21,5.3) ghṛtena.dyāvā.pṛthivī.abhivṛte.iti.dyāvā.pṛthivīyam.ghṛtavat / (soma: abhiplava.sadaha)(KB_21,5.4) sarva.devatyam.vai.ghṛtam /(KB_21,5.5) sarva.devatyam.ṣaṣṭham.ahaḥ /(KB_21,5.6) tasmād.ghṛtavat / (soma: abhiplava.sadaha)(KB_21,5.7) kim.u.śreṣṭhaḥ.kim.yaviṣṭho.na.ājagann.ity.ārbhavam /(KB_21,5.8) śreṣṭho.yaviṣṭha.iti.ninartiḥ /(KB_21,5.9) antaḥ.ṣaṣṭham.ahaḥ / (soma: abhiplava.sadaha)(KB_21,5.10) nīva.vā.antam.gatvā.nṛtyati /(KB_21,5.11) kadryan.hi.tata.iyāt /(KB_21,5.12) abudhram.u.tya.indravanto.agnaya.iti.vaiśvadevam / (soma: abhiplava.sadaha)(KB_21,5.13) tasya.tad.eva.anta.rūpam.yat.sodarkam /(KB_21,5.14) vaiśvānarāya.dhiṣaṇām.ṛtā.vṛdha.iti.vaiśvānarīyam /(KB_21,5.15) ghṛtam.na.pūtam.agnaye.janām.asi.iti.ghṛtavat.tasya.uktam.brāhmaṇam / (soma: abhiplava.sadaha)(KB_21,5.16) dhārāvarā.maruto.dhṛṣṇv.ojasa.iti.mārutam /(KB_21,5.17) dhārāvarā.iti.ninartiḥ /(KB_21,5.18) antaḥ.ṣaṣṭham.ahaḥ /(KB_21,5.19) nīva.vā.antam.gatvā.nṛtyati /(KB_21,5.20) kardyan.hi.tata.iyāt / (soma: abhiplava.sadaha)(KB_21,5.21) tvam.agne.dyubhis.tvam.āśuśukṣaṇir.iti.jātavedasīyam /(KB_21,5.22) tvam.tvam.iti.saprabhṛti / (soma: abhiplava.sadaha)(KB_21,5.23) yathā.vai.sodarkam.evam.saprahṛty.anta.rūpam /(KB_21,5.24) apaḥ.ṣaṣṭhena.ahnā.āpnuvanti / (soma: abhiplava.sadaha)(KB_21,5.25) prajāpatim.devam.devatānām /(KB_21,5.26) tejo.adhibhūtam.amṛtam.ātman.dadhate / (soma: abhiplava.sadaha)(KB_21,5.27) tad.āhuḥ.kasmād.vaiśvadevāny.eva.anvāyāty.ante.na.eka.devatyāi.na.dvi.devatyāni.iti / (soma: abhiplava.sadaha)(KB_21,6.1) na.eka.devatyena.yāta.yāmam.bhavati /(KB_21,6.2) na.dvi.devatyena / (soma: abhiplava.sadaha)(KB_21,6.3) vaiśva.devena.eva.yāta.yāmam.bhavati /(KB_21,6.4) tasmād.vaiśvadevāny.eva.anvāyāty.ante / (soma: abhiplava.sadaha)(KB_21,6.5) eteṣām.eva.ahnām.sabalatāyai /(KB_21,6.6) eteṣām.abhiplavānām.asama.vīryatāyā.iti / (soma: abhiplava.sadaha)(KB_21,6.7) jyotiḥ.prathamam.ahar.upayanti /(KB_21,6.8) tasya.eva.eka.ahasya.rūpeṇa / (soma: abhiplava.sadaha)(KB_21,6.9) ayam.hy.ekāha.uttareṣām.ahnām.jyotiḥ /(KB_21,6.10) gām.dvitīyam /(KB_21,6.11) gacchanti.hy.anena / (soma: abhiplava.sadaha)(KB_21,6.12) āyus.tṛtīyam /(KB_21,6.13) yanti.hy.anena / (abhiplava.sadaha)(KB_21,6.14) agniṣṭomau.prathama.uttame.ahanī /(KB_21,6.15) catvāry.ukthyāni.madhye / (soma: abhiplava.sadaha)(KB_21,6.16) brahma.vā.agniṣṭomaḥ /(KB_21,6.17) paśava.ukthyāni / (soma: abhiplava.sadaha)(KB_21,6.18) brahmaṇā.eva.tat.paśūn.ubhayataḥ.parigṛhya.ātman.dadhate /(KB_21,6.19) teṣām.vā.eteṣām.caturṇām.ukthyānām.sahasram.stotriyāḥ / (soma: abhiplava.sadaha)(KB_21,6.20) sāhasrāḥ.paśavaḥ /(KB_21,6.21) pra.sāhasram.poṣam.āpnoti.ya.evam.veda / (soma: abhiplava.sadaha)(KB_21,6.22) pṛṣṭhyā.antān.vā.itaś.caturaś.caturo.abhiplavān.upayanti /(KB_21,6.23) paśavo.vā.abhiplavāḥ.śrīḥ.pṛṣṭhyāni / (soma: abhiplava.sadaha)(KB_21,6.24) paśubhir.eva.tat.śriyam.ubhayataḥ.parigṛhya.ātman.dadhate / (soma: abhiplava.sadaha)(KB_21,6.25) pṛṣṭhyā.ārambhaṇān.vā.ūrdhvam.viṣuvataś.caturaś.caturo.abhiplavān.upayanti /(KB_21,6.26) paśavo.vā.abhiplavāḥ.śrīḥ.pṛṣṭhyāni /(KB_21,6.27) śriyā.eva.tat.paśūn.ubhayataḥ.parigṛhya.ātman.dadhate / (soma: abhiplava.sadaha)(KB_21,6.28) klṛpto.vā.abhiplavaḥ.klṛptac.chandāḥ /(KB_21,6.29) yo.vai.yajña.kratuḥ.klṛptac.chandā.bhavati / (soma: abhiplava.sadaha)(KB_21,6.30) sarva.jāgatāni.ha.vai.tasya.nividdhānāni.bhavanti.tṛtīya.savane /(KB_21,7.1) tathā.yathā.yatham.nivido.dhīyante / (soma: abhiplava.sadaha)(KB_21,7.2) tā.enān.yathā.yatham.dhīyamānāḥ.sarveṣu.ca.lokeṣu.sarveṣu.ca.kāmeṣu.yathā.yatham.dadhati / (soma: abhiplava.sadaha)(KB_21,7.3) tad.yat.sarva.jāgatāni.tasya.nividdhānāni.bhavanti.tṛtīya.savane /(KB_21,7.4) teno.yaḥ.sarva.jāgate.tṛtīya.savane.kāmaḥ.sa.upāptaḥ / (soma: abhiplava.sadaha)(KB_21,7.5) yad.v.eva.etās.tantryās.triṣṭubha.uktha.pratipado.ahar.ahaḥ.śasyante /(KB_21,7.6) teno.yaḥ.sarva.traiṣṭubhe.tṛtīya.savane.kāmaḥ.sa.upāptaḥ / (soma: abhiplava.sadaha)(KB_21,7.7) yad.v.eva.eṣā.tantryā.gāyatry.ahar.ahaḥ.surūpa.kṛtnuḥ.śasyate / (soma: abhiplava.sadaha)(KB_21,7.8) teno.yaḥ.sarva.gāyatre.tṛtīya.savane.kāmaḥ.sa.upāptaḥ /(KB_21,7.9) yad.v.eva.eṣa.ṣaḍ.ahaḥ.punaḥ.punaḥ.abhiplavate / (soma: abhiplava.sadaha)(KB_21,7.10) tasmād.abhiplavo.nāma /(KB_21,7.11) abhiplavante.hy.anena.svargāya.lokāya.yajamānāḥ.svargāya.lokāya.yajamānāḥ / (soma: abhiplava.sadaha)(KB_21,7.12) prathamam.ahar.ayam.eva.loka.āyatanena /(KB_22,1.1) agnir.gāyatrī.trivṛt.stomo.rathantaram.sāma /(KB_22,1.2) tan.nv.asya.nidānam /(KB_22,1.3) tasya.etā.chando.rūpāṇi /(KB_22,1.4) kariṣyan.prathame.pade.sad.evam /(KB_22,1.5) yad.vai.bhaviṣyat.tat.kariṣyat / (soma: pṛṣṭhya.sadaha)(KB_22,1.6) yad.vai.bhaviṣyat.tat.kariṣyat /(KB_22,1.6) āvat.pravad.eṣavad.arṣavad.adyavad.yuktavad.yuñjānavaj.jyotiṣmad.iti /(KB_22,1.7) upaprayanto.adhvaram.ity.ājyam.pravat / (soma: pṛṣṭhya.sadaha)(KB_22,1.8) pravad.vai.prathamasya.ahne.rūpam /(KB_22,1.9) gāyatram.gāyatra.prātaḥ.savano.hy.eṣa.tryahaḥ /(KB_22,1.10) iti.nu.vyūḍhe / (soma: pṛṣṭhya.sadaha)(KB_22,1.11) uddhṛtya.etat.pra.vo.devāya.agnaya.iti.samūḍhe.tasya.uktam.brāhmaṇam / (soma: pṛṣṭhya.sadaha)(KB_22,1.12) mādhucchandasa.praugas.tasya.uktam.brāhmaṇam /(KB_22,1.13) ā.yātv.indro.avasa.upa.na.iti.marutvatīyam.āvat / (soma: pṛṣṭhya.sadaha)(KB_22,1.14) āvad.vai.prathamasya.ahno.rūpam /(KB_22,1.15) svarṇarād.avase.no.marutvān.iti.sa.eva.asmin.marun.nyaṅgaḥ / (soma: pṛṣṭhya.sadaha)(KB_22,1.16) ā.na.indro.dūrād.ā.na.āsād.iti.niṣkevalyam.āvat /(KB_22,1.17) āvad.vai.prathamasya.ahno.rūpam / (pṛṣṭhya.sadaha)(KB_22,1.18) sampātau.niṣkevalya.marutvatīye.bhavataḥ.prathame.ahan /(KB_22,1.19) sampātair.vai.devāḥ.svargaṃl.lokam.samapatan / (soma: pṛṣṭhya.sadaha)(KB_22,1.20) tasmād.atra.prathamau.śasyete.svargyau /(KB_22,1.21) tad.yat.sampātau.niṣkevalya.marutvatīye.bhavataḥ.prathame.ahan / (soma: pṛṣṭhya.sadaha)(KB_22,1.22) svargasya.eva.lokasya.samaṣṭhyā.iti / (soma: pṛṣṭhya.sadaha)(KB_22,1.23) yuñjate.mana.uta.yujñate.dhiyaḥ.pra.dyāvā.yajñaiḥ.pṛthivī.ṛtāvṛdhā.iha.iha.vo.manasā.bandhutā.nara.ity.ārbhavam /(KB_22,2.1) tena.niyacchati / (soma: pṛṣṭhya.sadaha)(KB_22,2.2) yuktavanti.ca.vai.pravanti.ca.prathame.ahant.sūktāni.śasyante /(KB_22,2.3) tad.yad.iha.iha.va.ity.ārbhavam.karoti / (soma: pṛṣṭhya.sadaha)(KB_22,2.4) tan.niyatyā.apracyutyai.rūpam /(KB_22,2.5) hayo.na.vidvān.ayuji.svayam.dhuri.iti.vaiśvadevam.yuktavat /(KB_22,2.6) yuktavad.vai.prathamasya.ahno.rūpam / (soma: pṛṣṭhya.sadaha)(KB_22,2.7) tasya.dve.uttame.utsṛjati /(KB_22,2.8) kuvid.ete.avadhṛte.āgnimārute.śasyete.iti / (soma: pṛṣṭhya.sadaha)(KB_22,2.9) tad.u.ha.sma.āha.kauṣītakiḥ /(KB_22,2.10) śaṃsed.eva.sūktasya.avyavacchedāya.iti /(KB_22,2.11) na.ha.vā.ṛk.śastreṇa.yāta.yāmā.bhavati /(KB_22,2.12) na.anuvacanena / (soma: pṛṣṭhya.sadaha)(KB_22,2.13) vaṣaṭ.kāreṇa.ha.vai.sā.yāta.yāmā.bhavati.samāne.ahan /(KB_22,2.14) vaiśvānarāya.pṛthu.pājase.vipa.iti.vaiśvānarīyam / (pṛṣṭhya.sadaha)(KB_22,2.15) tasmint.sumnāni.yajamāna.ā.caka.ity.āvat /(KB_22,2.16) āvad.vai.prathamasya.ahno.rūpam / (soma: pṛṣṭhya.sadaha)(KB_22,2.17) pra.śardhāya.mārutāya.sva.bhānava.iti.mārutam.pravat / (soma: pṛṣṭhya.sadaha)(KB_22,2.18) pravad.vai.prathamasya.ahno.rūpam /(KB_22,2.19) pra.tavyasīm.navyasīm.dhītim.agnaya.iti.jātavedasīyam.pravat /(KB_22,2.20) pravad.vai.prathamasya.ahno.rūpam / (soma: pṛṣṭhya.sadaha)(KB_22,2.21) imaṃl.lokam.prathamena.ahnā.āpnuvanti /(KB_22,2.22) gāyatrīm.chandas.trivṛtam.stomam.rathantaram.sāma /(KB_22,2.23) prācīm.diśam.vasantam.ṛtūnām / (soma: pṛṣṭhya.sadaha)(KB_22,2.24) vasūn.devān.deva.jātam.agnim.adhipatim / (soma: pṛṣṭhya.sadaha)(KB_22,2.25) dvitīyam.ahar.antarikṣa.loka.āyatanena /(KB_22,3.1) indras.triṣṭup.pañcadaśaḥ.stoma /(KB_22,3.2) tan.nv.asya.nidānam /(KB_22,3.3) tasya.etāni.chando.rūpāṇi /(KB_22,3.4) kurvan.madhye.pade.sadevam /(KB_22,3.5) yad.vai.pratyakṣam.āsprakṣaṃs.tat.kurvat / (soma: pṛṣṭhya.sadaha)(KB_22,3.6) hatavad.vajravad.vṛtrahavad.vṛṣaṇvad.udvad.vivat.sthitam.tanvām.iti / (soma: pṛṣṭhya.sadaha)(KB_22,3.7) agnim.dūtam.vṛṇīmaha.ity.ājyam /(KB_22,3.8) hotāram.viśvavedasam.iti.vivat.tasya.uktam.brāhmaṇam /(KB_22,3.9) gāyatram.gāyatra.prātaḥ.savano.hy.eṣa.tryahaḥ / (soma: pṛṣṭhya.sadaha)(KB_22,3.10) iti.nu.vyūḍhe /(KB_22,3.11) uddhṛtya.etat.tvam.hi.kṣaitavad.yaśa.iti.samūḍhe.tasya.uktam.brāhmaṇam /(KB_22,3.12) ārtsamadaḥ.praugas.tasya.uktam.brāhmaṇam / (soma: pṛṣṭhya.sadaha)(KB_22,3.13) tad.etasya.ahno.rūpam /(KB_22,3.16) yā.ta.ūtir.avamā.yā.paramā.iti.niṣkevalyam / (soma: pṛṣṭhya.sadaha)(KB_22,3.17) tābhir.ū.ṣu.vṛtrahatye.avīr.na.iti.vṛtrahavat /(KB_22,3.18) tad.etasya.ahno.rūpam / (soma: pṛṣṭhya.sadaha)(KB_22,3.19) viśvo.devasya.netur.ā.viśva.devam.satpatim.iti.pratipad.anucarau.tayor.uktam.brāhmaṇam / (soma: pṛṣṭhya.sadaha)(KB_22,3.20) tad.devasya.savitur.vāryam.mahad.iti.sāvitram /(KB_22,4.1) trir.antarikṣam.savitā.mahitvanā.iti /(KB_22,4.2) tat.pratyakṣam.antarikṣam.abhivadati /(KB_22,4.3) tad.etasya.ahno.rūpam / (soma: pṛṣṭhya.sadaha)(KB_22,4.4) te.hi.dyāvā.pṛthivī.viśva.śambhuvā.iti.dyāvā.pṛthivīyam.vivat.tasya.uktam.brāhmaṇam /(KB_22,4.5) takṣan.ratham.suvṛtam.vidmanā.apasa.ity.ārbhavam / (soma: pṛṣṭhya.sadaha)(KB_22,4.6) takṣan.harī.indra.vāhā.vṛṣaṇvasū.iti.vṛṣaṇvat.tasya.uktam.brāhmaṇam / (soma: pṛṣṭhya.sadaha)(KB_22,4.7) yajñasya.vo.rathyam.viśpatim.viśām.iti.śāryātam.vaiśvadevam /(KB_22,4.8) vṛṣā.ketur.yajato.dyām.aśāyata.iti.vṛṣaṇvat.tasya.uktam.brāhmaṇam / (soma: pṛṣṭhya.sadaha)(KB_22,4.9) pṛṣkasya.vṛṣṇo.vṛṣṇe.śardhāya.iti.vṛṣaṇvatī.tayor.uktam.brāhmaṇam /(KB_22,4.10) nū.cit.sahotā.amṛto.ni.tundata.iti.jātavedasīyam / (soma: pṛṣṭhya.sadaha)(KB_22,4.11) hotā.yad.dūto.abhavad.vivasvata.iti.vivat.tasya.uktam.brāhmaṇam / (soma: pṛṣṭhya.sadaha)(KB_22,4.12) tasya.prātar.makṣū.dhiyāvasur.jagamyād.ity.uttamā /(KB_22,4.13) param.eva.etad.ahar.abhivadati / (soma: pṛṣṭhya.sadaha)(KB_22,4.14) param.eva.etad.ahar.abhyārabhya.vasanti.iti.ha.sma.āha.kauṣītakiḥ /(KB_22,4.15) antarikṣa.lokam.dvitīyena.ahnā.āpnuvanti /(KB_22,4.16) triṣṭubham.chandaḥ.pañcadaśam.stomam.bṛhat.sāma / (soma: pṛṣṭhya.sadaha)(KB_22,4.17) dakṣiṇām.diśam.grīṣmam.ṛtūnām /(KB_22,4.18) rudrān.devān.deva.jātam.indram.adhipatim / (soma: pṛṣṭhya.sadaha)(KB_22,4.19) tṛtīyam.ahar.asāv.eva.loka.āyatanena /(KB_22,5.1) varuṇo.jagatī.saptadaśa.stomo.vairūpam.sāma /(KB_22,5.2) tan.nv.asya.nidānam /(KB_22,5.3) tasya.etāni.chando.rūpāṇi / (soma: pṛṣṭhya.sadaha)(KB_22,5.4) cakṛvad.uttame.pade.sad.evam /(KB_22,5.5) yad.vai.bhūta.anuvādi.tac.cakṛvat / (soma: pṛṣṭhya.sadaha)(KB_22,5.6) aśvāvad.gomad.rathavad.gatavat.sthitavad.antavat.sodarkam.aniruktam.saprabhṛti.iti / (soma: pṛṣṭhya.sadaha)(KB_22,5.7) yukṣvā.hi.deva.hūtamān.ity.ājyam /(KB_22,5.8) tad.āhur.yad.antas.tṛtīyam.ahar.atha.kasmād.yuktavad.ājyam.iti / (soma: pṛṣṭhya.sadaha)(KB_22,5.9) etena.vā.ahnā.devāḥ.svargaṃl.lokam.āyan /(KB_22,5.10) yuktā.vai.tad.āyan / (soma: pṛṣṭhya.sadaha)(KB_22,5.11) tasmād.iti.brūyāt /(KB_22,5.12) aśvān.agne.rathīri.iva.iti.ratahvat /(KB_22,5.13) tad.etasya.ahno.rūpam / (soma: pṛṣṭhya.sadaha)(KB_22,5.14) gāyatram.gāyatra.prātaḥ.savano.hy.eṣa.tryahaḥ /(KB_22,5.15) iti.nu.vyūḍhe /(KB_22,5.16) uddhṛtya.etat.tvam.agne.vasūṃr.iha.iti.samūḍhe.tasya.uktam.brāhmaṇam / (soma: pṛṣṭhya.sadaha)(KB_22,5.17) auṣṇiha.ātreyaḥ.praugaḥ /(KB_22,5.18) jāgatam.vai.tṛtīyam.ahaḥ /(KB_22,5.19) tad.yad.auṣṇiha.ātreyas.tṛtīyasya.ahnaḥ.praugaḥ / (soma: pṛṣṭhya.sadaha)(KB_22,5.20) tat.prātaḥ.savanam.jagatī.bhajate /(KB_22,5.21) tryaryamā.manuṣī.devatātāa.iti.marutvatīyam / (soma: pṛṣṭhya.sadaha)(KB_22,5.22) tri.iti.tat.tṛtīyasya.ahno.rūpam /(KB_22,5.23) yad.dvāya.indra.te.śatam.iti.vairūpasya.stotriyaḥ /(KB_22,5.24) śatam.bhūmīr.uta.syur.iti.ninartiḥ / (soma: pṛṣṭhya.sadaha)(KB_22,5.25) antas.tṛtīyam.ahaḥ /(KB_22,5.26) nīva.vā.antam.gatvā.nṛtyati /(KB_22,5.32) kadryan.hi.tata.iyāt /(KB_22,5.33) indra.tri.dhātu.śaraṇam.iti.trivān.pragāthaḥ / (soma: pṛṣṭhya.sadaha)(KB_22,5.34) tri.dhātv.iti.tat.tṛtīyasya.ahno.rūpam /(KB_22,5.35) aham.bhuvam.vasunaḥ.pūrvyas.patir.iti.indra.sūktam / (soma: pṛṣṭhya.sadaha)(KB_22,5.36) aham.aham.iti.saprabhṛti /(KB_22,5.37) yathā.vai.sodarkam.evam.saprabhṛty.anta.rūpam.jāgatam / (soma: pṛṣṭhya.sadaha)(KB_22,5.38) jāgatam.vai.tṛtīyam.ahaḥ /(KB_22,5.39) tad.enat.svena.chandasā.samardhayati /(KB_22,5.40) yo.jāta.eva.prathamo.manasvān.ity.etasmiṃs.traiṣṭubhe.nividam.dadhāti /(KB_22,5.41) tad.etad.indra.tanū.sūktam / (soma: pṛṣṭhya.sadaha)(KB_22,5.42) etasmin.ha.gṛtsamado.bābhravo.nividam.dadhad.indrasya.priyam.dhāma.upajagāma / (soma: pṛṣṭhya.sadaha)(KB_22,5.43) upa.ha.vā.indrasya.priyam.dhāma.gacchati.jayati.param.lokam.ya.etasmint.sūkte.nividam.dadhāti / (soma: pṛṣṭhya.sadaha)(KB_22,5.44) tasya.tad.eva.anta.rūpam.yad.bhūta.anuvādi.yo.dāsam.varṇam.adharam.guhākari.iti /(KB_22,5.45) yad.etad.bhūtam.iva.abhi / (soma: pṛṣṭhya.sadaha)(KB_22,5.46) sodarkam.bhavati.tad.dvitīyam.anta.rūpam / (soma: pṛṣṭhya.sadaha)(KB_22,5.47) abhi.tvā.deva.savitar.ity.abhivān.anucaraḥ /(KB_22,6.1) pṛṣṭhānām.eva.nānātvāya /(KB_22,6.2) tad.āhur.yad.antas.tṛtīyam.ahar.atha.kasmād.abhivān.anucara.iti / (soma: pṛṣṭhya.sadaha)(KB_22,6.3) etena.vā.ahnā.devāḥ.svargaṃl.lokam.āyan /(KB_22,6.4) abhiprepsanto.vai.tad.āyan / (soma: pṛṣṭhya.sadaha)(KB_22,6.5) tasmād.iti.brūyāt /(KB_22,6.6) ud.u.ṣya.devaḥ.savitā.hiraṇyayā.ghṛtavatī.bhuvanānām.abhiśriyā.iti.ghṛtavatī.tayor.uktam.brāhmaṇam / (soma: pṛṣṭhya.sadaha)(KB_22,6.7) anaśvo.jāto.anabhīśur.ukthya.ity.ārbhavam /(KB_22,6.8) rathas.ticakraḥ.pari.vartate.raja.iti / (soma: pṛṣṭhya.sadaha)(KB_22,6.9) tricakra.iti.tat.tṛtīyasya.ahno.rūpam /(KB_22,6.10) parāvato.ye.didhiṣanta.āpyam.iti.vaiśvadevam / (soma: pṛṣṭhya.sadaha)(KB_22,6.11) ardha.pada.udarkāṇy.ekāni /(KB_22,6.18) atha.etat.tṛtīya.pada.udarkam /(KB_22,6.19) tat.tṛtīyasya.ahno.rūpam /(KB_22,6.20) vaiśvānarāya.dhiṣaṇām.ṛtā.vṛdha.iti.vaiśvānarīyam / (soma: pṛṣṭhya.sadaha)(KB_22,6.21) ghṛtam.na.pūtam.agranye.janām.asi.iti.ghṛtavat.tasya.uktam.brāhmaṇam /(KB_22,6.22) dhārā.varā.maruto.dhṛṣaṇv.ojasa.iti.mārutam / (soma: pṛṣṭhya.sadaha)(KB_22,6.23) dhārāvarā.iti.ninartiḥ /(KB_22,6.24) antas.tṛtīyam.ahaḥ /(KB_22,6.25) nīva.vā.antam.gatvā.nṛtyati /(KB_22,6.26) kadryan.hi.tata.iyāt / (soma: pṛṣṭhya.sadaha)(KB_22,6.27) tvam.agne.prathamo.aṅgirā.ṛṣir.iti.jātavedasīyam /(KB_22,6.28) tvam.tvam.iti.saprabhṛti / (soma: pṛṣṭhya.sadaha)(KB_22,6.29) yathā.vai.sodarkam.evam.saprabhṛty.anta.rūpam /(KB_22,6.30) amuṃl.lokam.tṛtīyena.ahnā.āpnuvanti / (soma: pṛṣṭhya.sadaha)(KB_22,6.31) jagatīm.chandaḥ.saptadaśam.stomam.vairūpam.sāma /(KB_22,6.32) pratīcīm.diśam.varṣā.ṛtūnām / (soma: pṛṣṭhya.sadaha)(KB_22,6.33) ādityān.devān.deva.jātam /(KB_22,6.34) varuṇam.adhipatim.varuṇam.adhipatim / (soma: pṛṣṭhya.sadaha)(KB_22,6.35) antas.tṛtīyam.ahaḥ /(KB_23,1.1) te.devā.antam.gatvā.caturtham.ahar.aicchan /(KB_23,1.2) tasmād.icchadvat / (soma: pṛṣṭhya.sadaha)(KB_23,1.3) tad.iṣṭvā.avindan /(KB_23,1.4) tasmād.vittavat /(KB_23,1.5) tad.āhur.yad.antas.tṛtīyam.ahar.atha.kasmāc.caturthe.ahan.nyūṅkhayati.iti / (soma: pṛṣṭhya.sadaha)(KB_23,1.6) vāca.eva.tad.āyatanam.virājo.yac.caturtham.ahaḥ /(KB_23,1.7) annam.virāḍ.annam.vāk /(KB_23,1.10) tām.eva.etac.caturthe.ahan.vibhāvayati / (soma: pṛṣṭhya.sadaha)(KB_23,1.11) yathā.ayas.taptam.vinayed.evam.tat /(KB_23,1.12) vāco.vibhūtyai /(KB_23,1.13) tasya.etāni.chando.rūpāṇi / (soma: pṛṣṭhya.sadaha)(KB_23,1.14) saṃrāḍvad.virāḍvat.svarāḍvaj.jātavad.ūtimad.vītimat.parivad.abhivad.upavad.iti / (soma: pṛṣṭhya.sadaha)(KB_23,1.15) āgnim.na.sva.vṛktibhir.iti.vaimadam.ājyam /(KB_23,1.16) vimadena.vai.devā.asurān.vyamadan /(KB_23,1.17) tad.yac.caturthe.ahan.vimadaḥ.śasyate.madhyataś.ca.hotrāsu.ca /(KB_23,1.18) aṅgād.aṅgād.eva.tad.yajamānāḥ.pāpmānam.vimadanti /(KB_23,1.19) agnir.jāto.atharvaṇā.iti.jātavat / (soma: pṛṣṭhya.sadaha) āgnim(pṛṣṭhya.sadaha)(KB_23,1.20) tad.etasya.ahno.rūpam /(KB_23,1.21) tāḥ.saṃśastā.daśa.jagatyaḥ.sampadyante /(KB_23,1.22) jagat.prātaḥ.savano.hy.eṣa.tryahaḥ /(KB_23,1.23) viṃśatir.gāyatrīḥ /(KB_23,1.24) gāyatrī.prātaḥ.savanam.vahati / (soma: pṛṣṭhya.sadaha)(KB_23,1.25) tad.u.ha.prātaḥ.savana.rūpān.na.apaiti /(KB_23,1.26) iti.nu.vyūḍhe /(KB_23,1.27) uddhṛtya.etad.agnim.naro.dīdhitibhir.araṇyor.iti.samūḍhe.vairājam.ājyam / (soma: pṛṣṭhya.sadaha)(KB_23,1.28) vairājam.pṛṣṭham.tat.saloma /(KB_23,1.29) vāsiṣṭham.ājyam /(KB_23,1.30) vāsiṣṭham.pṛṣṭham.tat.saloma /(KB_23,1.31) hasta.cyutī.janayanta.praśastam.iti.jātavat / (soma: pṛṣṭhya.sadaha)(KB_23,1.32) tad.etasya.ahno.rūpam /(KB_23,1.33) ānuṣṭubhaḥ.praugaḥ /(KB_23,1.34) ānuṣṭubham.vai.caturtham.ahaḥ /(KB_23,1.35) tad.enat.svena.chandasā.samardhayati / (soma: pṛṣṭhya.sadaha)(KB_23,1.36) tam.tvā.yajñebhir.īmaha.iti.yajñavatyā.marutvatīyam.pratipadyate /(KB_23,2.1) punar.ārambhyo.vai.caturthe.ahan.yajñaḥ /(KB_23,2.2) yajñam.eva.tad.ārabhate / (soma: pṛṣṭhya.sadaha)(KB_23,2.3) śrudhī.havam.indra.mā.riṣaṇya.iti.marutvatīyam /(KB_23,2.4) tā.vā.etās.triṣṭubho.virāḍ.varṇāḥ / (soma: pṛṣṭhya.sadaha)(KB_23,2.5) tā.atra.kriyante /(KB_23,2.6) etā.hy.ahno.rūpeṇa.sampannāḥ /(KB_23,2.7) indra.marutva.iha.pāhi.somam.iti.vijñāta.traiṣṭubham.savana.dharaṇam / (soma: pṛṣṭhya.sadaha)(KB_23,2.8) traiṣṭubho.vā.indraḥ /(KB_23,2.9) madhyaṃdina.āyatano.vā.indraḥ /(KB_23,2.10) tāni.vā.etāni.vijñāta.traiṣṭubhāni.savana.dharaṇāny.api.vyūḍhac.chandaso.madhyaṃdinān.na.cyavante / (soma: pṛṣṭhya.sadaha)(KB_23,2.11) traiṣṭubha.indraḥ /(KB_23,2.12) na.id.indram.svād.āyatanāc.cyavayāma.iti /(KB_23,2.13) jātam.yat.tvā.pari.devā.abhūṣann.iti.jātavat / (soma: pṛṣṭhya.sadaha)(KB_23,2.14) jātavad.vai.caturthasya.ahno.rūpam /(KB_23,2.15) imam.nu.māyinam.huva.iti.marutvatīyam.gāyatram / (soma: pṛṣṭhya.sadaha)(KB_23,2.16) gāyatra.madhyaṃdino.hy.eṣa.tryahaḥ /(KB_23,2.17) atha.ata.iha.nyūṅkhayed.iha.iti / (soma: pṛṣṭhya.sadaha)(KB_23,2.18) stotriya.anurūpayoś.ca.eva.uktha.mukhīyayoś.ca.nyūṅkhaḥ /(KB_23,2.19) atha.na.ādriyeta / (soma: pṛṣṭhya.sadaha)(KB_23,2.20) ātmā.vai.stotriyaḥ.prajā.anurūpaḥ /(KB_23,2.21) annam.nyūṅkhaḥ /(KB_23,2.22) annam.eva.tad.ātmani.ca.prajānām.ca.dadhāti / (soma: pṛṣṭhya.sadaha)(KB_23,2.23) ānuṣṭubham.nyūṅkham.nyūṅkhayed.iti.ha.eka.āhuḥ /(KB_23,2.24) ānuṣṭubham.vai.caturtham.ahaḥ / (soma: pṛṣṭhya.sadaha)(KB_23,2.25) tad.etat.svena.chandasā.samardhayati /(KB_23,2.26) vairājam.nyūṅkham.nyūṅkhayed.iti.sā.sthitiḥ / (soma: pṛṣṭhya.sadaha)(KB_23,2.27) annam.virāḍ.annam.nyūṅkhaḥ /(KB_23,2.28) annam.eva.tad.yajñe.ca.yajamāneṣu.ca.dadhāti / (soma: pṛṣṭhya.sadaha)(KB_23,2.29) madhyame.pade.nyūṅkhayet /(KB_23,2.30) ātmā.vai.pūrvam.padam.prajā.uttamam / (soma: pṛṣṭhya.sadaha)(KB_23,2.31) madhyam.madhyam.padam /(KB_23,2.32) madhye.vā.idam.ātmano.annam.dhīyate /(KB_23,2.33) tad.yathā.abhigrāsam.annam.adyād.evam.tat / (soma: pṛṣṭhya.sadaha)(KB_23,2.34) indram.id.devatātaya.ity.aṣṭa.indraḥ.pragāthaḥ /(KB_23,2.35) etena.vai.devāḥ.sarvā.aṣṭīr.āśnuvata /(KB_23,2.36) tatho.eva.etad.yajamānā.etena.eva.sarvā.aṣṭīr.aśnuvate / (soma: pṛṣṭhya.sadaha)(KB_23,2.37) kuha.śruta.iti.kuha.śrutīyāḥ /(KB_23,2.38) tā.vai.virājo.anuṣṭubho.vā.bhavanti /(KB_23,2.39) tā.atra.kriyante / (soma: pṛṣṭhya.sadaha)(KB_23,2.40) etā.hy.ahno.rūpeṇa.sampannāḥ /(KB_23,2.41) yudhmasya.te.vṛṣabhasya.sva.rāja.iti.vijñāta.traiṣṭubham.savana.dharaṇam.tasya.uktam.brāhmaṇam / (soma: pṛṣṭhya.sadaha)(KB_23,2.42) sva.rāja.iti.sva.rāḍvat /(KB_23,2.43) sva.rāḍvad.iti.vā.asya.rūpam /(KB_23,2.44) tyam.u.vaḥ.satrāsāham.iti.niṣkevalyam / (soma: pṛṣṭhya.sadaha)(KB_23,2.45) ā.cyāvayasy.ūtaya.ity.ūtimat /(KB_23,2.46) ūtimad.iti.vā.asya.rūpam /(KB_23,2.47) gāyatram.gāyatra.madhyaṃdino.hy.eṣa.tryahaḥ / (soma: pṛṣṭhya.sadaha)(KB_23,2.48) hiraṇya.pāṇim.ūtaya.ity.ūtimān.anucaras.tasya.uktam.brāhmaṇam /(KB_23,3.1) ūtaya.ity.ūtimat / (soma: pṛṣṭhya.sadaha)(KB_23,3.2) ūtimad.iti.vā.asya.rūpam /(KB_23,3.3) ā.devo.yātu.savitā.suratnaḥ.pra.dyāvā.yajñaiḥ.pṛthivī.namobhiḥ.pra.ṛbhubhyo.dūtam.iva.vācam.iṣye.pra.śukra.etu.devī.manīṣā.iti / (soma: pṛṣṭhya.sadaha)(KB_23,3.4) ā.iti.vā.vai.pra.iti.vā.prāyaṇīya.rūpam /(KB_23,3.5) tasmād.āvanti.ca.pravanti.ca.caturthe.ahant.sūktāni.śasyante.prāyaṇīya.rūpeṇa / (soma: pṛṣṭhya.sadaha)(KB_23,3.6) punaḥ.prāyaṇīyam.hi.caturtham.ahaḥ /(KB_23,3.7) dvipadāḥ.śasyante /(KB_23,3.8) dvipād.vā.abhikramitum.arhati / (soma: pṛṣṭhya.sadaha)(KB_23,3.9) abhikrāntyai.tad.rūpam /(KB_23,3.10) tad.yathā.uparayāya.svargasya.lokasya.nedīyastāyām.vased.evam.tat / (soma: pṛṣṭhya.sadaha)(KB_23,3.11) pra.saṃrājo.asurasya.praśastim.iti.vaiśvānarīyam /(KB_23,3.12) saṃrāja.iti.saṃrāḍvat / (soma: pṛṣṭhya.sadaha)(KB_23,3.13) saṃrāḍvad.iti.vā.asya.rūpam /(KB_23,3.14) ka.īm.vyaktā.naraḥ.sanīḍā.iti.mārutam /(KB_23,3.15) tasya.tad.brāhmaṇam.yat.praśukrīyasya / (soma: pṛṣṭhya.sadaha)(KB_23,3.16) pra.yantu.vājās.taviṣībhir.agnaya.iti.tisro.adhikāḥ.samūḍhe /(KB_23,3.17) ā.tv.eṣam.ugram.ava.īmahe.vayam.iti / (soma: pṛṣṭhya.sadaha)(KB_23,3.18) ā.iti.vā.vai.pra.iti.vā.prāyaṇīya.rūpam /(KB_23,3.19) tasmād.āvanti.ca.pravanti.ca.caturthe.ahant.sūktāni.śasyante.prāyaṇīya.rūpeṇa / (soma: pṛṣṭhya.sadaha)(KB_23,3.20) punaḥ.prāyaṇīyam.hi.caturtham.ahaḥ /(KB_23,3.21) huve.vaḥ.sudyotmānam.suvṛktim.iti.jātavedasīyam / (soma: pṛṣṭhya.sadaha)(KB_23,3.22) tasya.tad.brāhmaṇam.yan.marutvatīyasya /(KB_23,3.23) vasum.na.citra.mahasam.gṛṇīṣa.iti.samūḍhe /(KB_23,3.24) ghṛta.nirṇig.brahmaṇe.gātum.eraya.iti / (soma: pṛṣṭhya.sadaha)(KB_23,3.25) ā.iti.vā.vai.pra.iti.vā.prāyaṇīya.rūpam /(KB_23,3.26) tasmād.āvanti.ca.pravanti.ca.caturthe.ahant.sūktāni.śasyante.prāyaṇīya.rūpeṇa / (soma: pṛṣṭhya.sadaha)(KB_23,3.27) punaḥ.prāyaṇīyam.hi.caturtham.ahaḥ /(KB_23,3.28) atha.ukthyāny.upetya.sṛptvā.ṣoḍaśinam.upayanti /(KB_23,3.29) ṣoḍaśa.kalam.vā.idam.sarvam / (soma: pṛṣṭhya.sadaha)(KB_23,3.30) asya.eva.sarvasya.āptyai /(KB_23,3.31) annam.caturthena.ahnā.āpnuvanti / (soma: pṛṣṭhya.sadaha)(KB_23,3.32) anuṣṭubham.chanda.ekaviṃśam.stomam.vairājam.sāma /(KB_23,3.33) udīcīm.diśam.śaradam.ṛtūnām /(KB_23,3.34) sādhyāṃś.ca.āptyāṃś.ca.devān.deva.jāte / (soma: pṛṣṭhya.sadaha)(KB_23,3.35) bṛhaspatim.ca.candramasam.ca.adhipatī / (soma: pṛṣṭhya.sadaha)(KB_23,3.36) paśavaḥ.pañcamam.ahaḥ.paṅktir.vai /(KB_23,4.1) tan.nv.asya.nidānam /(KB_23,4.2) paśavaḥ.paṅktir.iti / (soma: pṛṣṭhya.sadaha)(KB_23,4.3) tasya.etāni.chando.rūpāṇi /(KB_23,4.4) vṛṣabhavad.dhenumad.dugdhavad.ghṛtavan.madvad.rayimad.vājavad.adhyāsavad.iti / (soma: pṛṣṭhya.sadaha)(KB_23,4.5) imam.ū.ṣu.vo.atithim.uṣar.budham.ity.ājyam /(KB_23,4.6) rāyaḥ.sūno.sahaso.martyeṣv.eti.rāya.iti.rayimat / (soma: pṛṣṭhya.sadaha)(KB_23,4.7) rayimad.iti.vā.asya.rūpam /(KB_23,4.8) adhyāsavat.tat.paṅkte.rūpam /(KB_23,4.9) jāgatam.jagat.prātaḥ.savano.hy.eṣa.tryahaḥ /(KB_23,4.10) iti.nu.vyūḍhe / (soma: pṛṣṭhya.sadaha)(KB_23,4.11) uddhṛtya.etad.agnim.tam.manye.yo.vasur.iti.samūḍhe.pāṅktam / (soma: pṛṣṭhya.sadaha)(KB_23,4.12) paṅktir.vai.pañcamam.ahaḥ /(KB_23,4.13) yad.etad.ahas.tad.etāḥ / (pṛṣṭhya.sadaha)(KB_23,4.14) astam.yam.yanti.dhenava.iti /(KB_23,4.15) dhenumad.iti.vā.asya.rūpam /(KB_23,4.16) bārhataḥ.praugaḥ / (soma: pṛṣṭhya.sadaha)(KB_23,4.17) paśavaḥ.pañcamam.ahaḥ /(KB_23,4.18) bārhatāḥ.paśavaḥ.paśūnām.eva.āptyai /(KB_23,4.19) yat.pāñcajanyayā.viśa.iti.marutvatīyasya.pratipat / (soma: pṛṣṭhya.sadaha)(KB_23,4.20) pāñcajanyayā.it.tat.pañcamasya.ahno.rūpam /(KB_23,4.21) itthā.hi.soma.in.mada.iti.madvat.pāṅktam.tasya.uktam.brāhmaṇam / (soma: pṛṣṭhya.sadaha)(KB_23,4.22) avitāsi.sunvato.vṛkta.barhiṣa.iti.ṣaṭ.padāḥ /(KB_23,4.23) ṣaḍ.vā.ṛtavaḥ.saṃvatsaraḥ / (soma: pṛṣṭhya.sadaha)(KB_23,4.24) saṃvatsarasya.eva.āptyai /(KB_23,4.25) tāsām.gāyatrī.śaṃsam.śastram.iti.ha.sma.āha.kauṣītakiḥ / (soma: pṛṣṭhya.sadaha)(KB_23,4.26) tad.vā.atra.samṛddham.yad.gāyatrī.śaṃsam /(KB_23,4.27) tad.yad.aṣṭābhir.aṣṭābhir.akṣaraiḥ.praṇauti / (soma: pṛṣṭhya.sadaha)(KB_23,4.28) tad.gāyatryai.rūpam /(KB_23,4.29) marutvān.indra.vṛṣabho.raṇāya.iti.vijñāta.traiṣṭubham.savana.dharaṇam.tasya.uktam.brāhmaṇam / (soma: pṛṣṭhya.sadaha)(KB_23,4.30) vṛṣabho.raṇāya.iti.vṛṣabhavat /(KB_23,4.31) tad.etasya.ahno.rūpam /(KB_23,4.32) ayam.ha.yena.vā.idam.iti.marutvatīyam.gāyatra / (soma: pṛṣṭhya.sadaha)(KB_23,4.33) gāyatra.madhyaṃdino.hy.eṣa.tryahaḥ / (soma: pṛṣṭhya.sadaha)(KB_23,4.34) mahānāmnyaḥ.pṛṣṭham.bhavanti /(KB_23,5.1) mahānāmnībhir.vā.indro.vṛtram.ahan / (soma: pṛṣṭhya.sadaha)(KB_23,5.2) tam.vṛtram.hatvā.yantam.devatāḥ.pratyupātiṣṭhanta / (soma: pṛṣṭhya.sadaha)(KB_23,5.3) parācyo.ha.asmād.agre.apakrāntā.bibhyaty.astasthuḥ /(KB_23,5.4) tam.prajāpatiḥ.papraccha.aśako.hantum.iti / (soma: pṛṣṭhya.sadaha)(KB_23,5.5) evā.hy.eva.iti.pratyuvāca.aniruktam /(KB_23,5.6) anirukta.u.vai.prajāpatiḥ / (soma: pṛṣṭhya.sadaha)(KB_23,5.7) tat.prājāpatyam.rūpam /(KB_23,5.8) tam.agniḥ.papraccha.aśako.hantum.iti /(KB_23,5.9) evā.hy.agna.iti.prtyuvāca /(KB_23,5.10) tam.svo.mahimā.papraccha.aśako.hantum.iti / (soma: pṛṣṭhya.sadaha)(KB_23,5.11) sa.ha.asmād.agre.apakrānto.bibhyat.tasthau /(KB_23,5.12) evā.hi.indra.iti.pratyuvāca / (soma: pṛṣṭhya.sadaha)(KB_23,5.13) tam.pūṣā.papraccha.aśako.hantum.iti /(KB_23,5.14) evā.hi.pūṣann.iti.pratyuvāca /(KB_23,5.15) tam.devāḥ.papracchur.aśako.hantum.iti / (soma: pṛṣṭhya.sadaha)(KB_23,5.16) evā.hi.devā.iti.pratyuvāca / (soma: pṛṣṭhya.sadaha)(KB_23,5.17) tāni.vā.etāni.pañca.padāni.purīṣam.iti.śasyante /(KB_23,5.18) so.ṛca.eva.velā /(KB_23,5.19) tā.vā.etāḥ.śakvaryaḥ /(KB_23,5.20) etābhir.vā.indro.vṛtram.aśakadd.hantum /(KB_23,5.21) tad.yad.ābhir.vṛtram.aśakadd.hantum /(KB_23,5.22) tasmāt.śakvaryaḥ.śaktayo.hi / (soma: pṛṣṭhya.sadaha)(KB_23,5.23) pratyasmai.pipīṣate.yo.rayivo.rayiṃtamas.tyam.u.vo.aprahaṇam.iti.trayas.tṛcāḥ /(KB_23,5.24) asmā.asmā.idandhasa.iti.bṛhatīm.daśamīm.karoti / (soma: pṛṣṭhya.sadaha)(KB_23,5.25) evā.hy.asi.vīrayur.iti.tv.eva.sthitā.purīṣasya.samāna.abhivyāhārā /(KB_23,5.26) tathā.sa.stotriyeṇa.samo.vā.atiśayo.vā.sampadyate / (soma: pṛṣṭhya.sadaha)(KB_23,5.27) yad.indra.nāhuṣīṣv.eti.sāmnaḥ.pragāthaḥ / (soma: pṛṣṭhya.sadaha)(KB_23,5.28) yad.vā.pañca.kṣitīnām.iti.pañca.iti.tat.pañcamasya.ahno.rūpam /(KB_23,5.29) indro.madāya.vāvṛdha.iti.madvat.pāṅktam.tasya.uktam.brāhmaṇam / (soma: pṛṣṭhya.sadaha)(KB_23,5.30) pra.idam.brahma.vṛtra.tūryeṣv.āvithā.iti.ṣaṭ.padāḥ /(KB_23,5.31) tāsām.uktam.brāhmaṇam /(KB_23,5.32) abhūr.eko.rayi.pate.rayīṇām.iti.vijñāta.traiṣṭubham.savana.dharaṇam.tasya.uktam.brāhmaṇam / (soma: pṛṣṭhya.sadaha)(KB_23,5.33) rayi.pate.rayīṇām.iti.rayimat /(KB_23,5.34) rayimad.iti.vā.asya.rūpam /(KB_23,5.35) adhyāsavat.tat.paṅkte.rūpam / (soma: pṛṣṭhya.sadaha)(KB_23,5.36) tam.indram.vājayāmasi.iti.niṣkevalyam /(KB_23,5.37) sa.vṛṣā.vṛṣabho.bhuvad.iti.vṛṣabhavat /(KB_23,5.38) tad.etasya.ahno.rūpam /(KB_23,5.39) gāyatra.mādhyandino.hy.eṣa.tryahaḥ / (soma: pṛṣṭhya.sadaha)(KB_23,5.40) tat.savitur.vareṇyam.iti.vaiśvāmitro.anucaras.tasya.uktam.brāhmaṇam /(KB_23,6.1) vājayantaḥ.puraṃdhyā.iti.vājavat /(KB_23,6.2) tad.etasya.ahno.rūpam /(KB_23,6.3) ud.u.ṣya.deva.savitā.damūnā.iti.sāvitram / (soma: pṛṣṭhya.sadaha)(KB_23,6.4) vāmam.adya.savitar.vāmasu.śva.iti.vāmam.iti.paśumat /(KB_23,6.5) paśumad.iti.vā.asya.rūpam / (soma: pṛṣṭhya.sadaha)(KB_23,6.6) mahī.dyāvā.pṛthivī.iha.jyeṣṭhe.iti.dyāvā.pṛthivīyam /(KB_23,6.7) ruvadd.ha.ukṣā.paprathānebhir.evair.ity.ukṣā.iti.paśumat /(KB_23,6.8) paśumad.iti.vā.asya.rūpam /(KB_23,6.9) ṛbhur.vibhvā.vāja.indro.no.accha.ity.ārbhavam / (soma: pṛṣṭhya.sadaha)(KB_23,6.10) ye.gomantam.vājayantam.suvīram.iti.gomantam.iti.paśumat /(KB_23,6.11) paśumad.iti.vā.asya.rūpam / (soma: pṛṣṭhya.sadaha)(KB_23,6.12) ko.nu.vām.mitrāvaruṇāv.ṛtāyann.iti.vaiśvadevam /(KB_23,6.13) yajñāyate.va.paśuṣo.na.vājān.iti.paśuṣa.iti.paśumat / (soma: pṛṣṭhya.sadaha)(KB_23,6.14) paśumad.iti.vā.asya.rūpam /(KB_23,6.15) adhyāsavat.tat.paṅkte.rūpam /(KB_23,6.16) haviṣ.pāntam.ajaram.svarvidi.iti.vaiśvānarīyam / (soma: pṛṣṭhya.sadaha)(KB_23,6.17) pāntam.iti.tat.pañcamasya.ahno.rūpam /(KB_23,6.18) vapur.nu.tac.cikituṣe.cid.astv.iti.mārutam / (soma: pṛṣṭhya.sadaha)(KB_23,6.19) samānam.nāma.dhenupatyamānam.iti.dhenv.iti.paśumat /(KB_23,6.20) paśumad.iti.vā.asya.rūpam /(KB_23,6.21) agnir.hotā.gṛhapatiḥ.sa.rājā.iti.jātavedasīyam / (soma: pṛṣṭhya.sadaha)(KB_23,6.22) avā.no.maghavan.vājasātāv.iti.vājavat /(KB_23,6.23) tad.etasya.ahno.rūpam /(KB_23,6.24) adhyāsavat.tat.paṅkte.rūpam /(KB_23,6.25) iti.nu.vyūḍhe /(KB_23,6.26) atha.samūḍhe / (soma: pṛṣṭhya.sadaha)(KB_23,6.27) mūrdhānam.divo.aratim.pṛthivyā.iti.vaiśvānarīyam /(KB_23,6.28) nābhim.yajñānām.sadanam.rayīṇām.iti.rayimat /(KB_23,6.29) rayimad.iti.vā.asya.rūpam / (soma: pṛṣṭhya.sadaha)(KB_23,6.30) ā.rudrāsa.indravantaḥ.sajoṣasa.iti.mārutam /(KB_23,6.31) gomad.aśvāvad.rathavat.suvīram.iti.gomad.iti.paśumat / (soma: pṛṣṭhya.sadaha)(KB_23,6.32) paśumad.iti.vā.asya.rūpam /(KB_23,6.33) imam.ū.ṣu.vo.atithim.uṣarbudham.iti.jātavedasīyam.tasya.uktam.brāhmaṇam / (soma: pṛṣṭhya.sadaha)(KB_23,6.34) adhyāsavat.tat.paṅkte.rūpam /(KB_23,6.35) paśūn.pañcamena.ahnā.āpnuvanti /(KB_23,6.36) paṅktim.chandas.triṇavam.stomam.śākvaram.sāma / (pṛṣṭhya.sadaha)(KB_23,6.37) ūrdhvām.diśam.hemantam.ṛtūnām /(KB_23,6.38) maruto.devān.deva.jātam.rudram.adhipatim / (soma: pṛṣṭhya.sadaha)(KB_23,6.39) paśavaḥ.pañcamam.ahar.atha.puruṣa.eva.ṣaṣṭham.ahaḥ /(KB_23,7.1) sa.vai.puruṣaḥ.prajāpatiḥ.pūrvo.asya.sarvasya / (soma: pṛṣṭhya.sadaha)(KB_23,7.2) aticchandā.vai.prajāpatiḥ /(KB_23,7.3) tat.prājāpatyam.rūpam /(KB_23,7.4) asuri.indram.pratyakramata.parvan.parvan.muṣkān.kṛtvā /(KB_23,7.5) tām.indraḥ.pratijigīṣan.parvan.parvan.śepāṃsy.akuruta / (soma: pṛṣṭhya.sadaha)(KB_23,7.6) indro.vai.parucchepaḥ /(KB_23,7.7) sarvam.vā.indreṇa.jigīṣitam /(KB_23,7.8) tām.samabhavat / (soma: pṛṣṭhya.sadaha)(KB_23,7.9) tam.agṛhṇād.asura.māyayā /(KB_23,7.10) sa.etāḥ.punaḥ.padā.apaśyat /(KB_23,7.11) tābhir.aṅgād.aṅgāt.parvaṇaḥ.parvaṇaḥ.sarvasmāt.pāpmanaḥ.prāmucyate / (soma: pṛṣṭhya.sadaha)(KB_23,7.12) tad.yat.ṣaṣṭhe.ahan.parucchepaḥ.śasyate.madhyataś.ca.hotrāsu.ca /(KB_23,7.13) aṅgād.aṅgād.eva.tad.yajamānāḥ.parvaṇaḥ.parvaṇaḥ.sarvasmāt.pāpmanaḥ.sampramucyante / (soma: pṛṣṭhya.sadaha)(KB_23,7.14) nityāḥ.pūrvā.yājyāḥ.kṛtvā.pārucchepībhir.yajanti /(KB_23,7.15) tad.yad.ābhis.tad.ahar.na.vaṣaṭ.kurvanti / (soma: pṛṣṭhya.sadaha)(KB_23,7.16) tena.utsṛṣṭāḥ /(KB_23,7.17) yad.v.eva.enā.na.antarayanti /(KB_23,7.18) na.id.acyutam.yajñasya.priyam.devānām.antarayāma.iti / (soma: pṛṣṭhya.sadaha)(KB_23,7.19) nityān.pūrvān.ṛtu.yājān.kṛtvā.gārtsamadībhir.yajanti /(KB_23,8.1) tad.yad.ebhis.tad.ahar.na.vaṣaṭ.kurvanti / (soma: pṛṣṭhya.sadaha)(KB_23,8.2) tena.utsṛṣṭāḥ /(KB_23,8.3) yad.v.eva.enān.na.antarayanti /(KB_23,8.4) na.id.acyutam.yajñasya.priyam.devānām.antarayāma.iti / (soma: pṛṣṭhya.sadaha)(KB_23,8.5) tena.te.aticchandaso.bhavati /(KB_23,8.6) tathā.eṣām.sapta.padābhir.vaṣaṭ.kṛtam.bhavati / (soma: pṛṣṭhya.sadaha)(KB_23,8.7) tad.u.ha.sma.āha.kauṣītakiḥ /(KB_23,8.8) virāḍ.aṣṭamāni.ha.vā.etam.chandāṃsi.gopāyanti.yo.asau.tapati / (soma: pṛṣṭhya.sadaha)(KB_23,8.9) tām.te.sampadam.mohayanti.ye.aticchandobhir.yajanti /(KB_23,8.10) tasmād.v.aikāhikībhir.eva.yajeyuḥ /(KB_23,8.11) deva.yānasya.eva.patho.asammugdhyā.iti / (soma: pṛṣṭhya.sadaha)(KB_23,8.12) tadd.ha.apy.aṇīcī.mauno.jābāla.gṛhapatīnt.satram.āsīnām.upāsādya.papraccha / (soma: pṛṣṭhya.sadaha)(KB_23,8.13) ahno.gāta.parucchepād.iti /(KB_23,8.14) ta.u.ha.tūṣṇīm.āsuḥ /(KB_23,8.15) tatra.u.ha.uttara.ardhāt.sadasaś.citro.gauśrāyaṇir.abhiparovāca / (soma: pṛṣṭhya.sadaha)(KB_23,8.16) gauśro.vā /(KB_23,8.17) na.āha.eva.ahno.agāma.na.parucchepāt /(KB_23,8.18) śastreṇa.āha.naḥ.parucchepo.ahar.anvāyatiṣṭa /(KB_23,8.19) aikāhikībhir.ayākṣma / (soma: pṛṣṭhya.sadaha)(KB_23,8.20) tena.u.ahno.na.agāma.iti /(KB_23,8.21) yathā.yatham.yajeyuḥ /(KB_23,8.22) deva.āyatanam.vai.ṣaṣṭham.ahaḥ / (soma: pṛṣṭhya.sadaha)(KB_23,8.23) tad.yat.tad.ahar.hotā.eva.vaṣaṭ.kuryāt /(KB_23,9.1) hotā.enayor.deva.āyatanam.sampṛñcīta.adhvaryoś.ca.gṛha.pateś.ca / (soma: pṛṣṭhya.sadaha)(KB_23,9.2) ājim.ha.vā.ete.yanti.svarge.loke.ṣaṣṭhena.ahnā /(KB_23,9.3) sa.yo.anavānam.samāpayati.sa.svargaṃl.lokam.ujjayati / (soma: pṛṣṭhya.sadaha)(KB_23,9.4) yady.apy.ava.anyat /(KB_23,9.5) punaḥ.punaḥ.pratisāram.upaśikṣeta.eva /(KB_23,9.6) ayam.jāyata.manuṣo.dharīmaṇi.ity.ājyam / (soma: pṛṣṭhya.sadaha)(KB_23,9.7) ayam.ity.aniruktam /(KB_23,9.8) anirukta.u.vai.prajāpatiḥ /(KB_23,9.9) tat.prājāpatyam.rūpam / (soma: pṛṣṭhya.sadaha)(KB_23,9.10) aticchandasa.sapta.padāḥ.punaḥ.padāḥ /(KB_23,9.11) yad.etad.ahas.tad.etāḥ / (soma: pṛṣṭhya.sadaha)(KB_23,9.12) na.padam.ca.punaḥ.padam.ca.antareṇa.ava.anyat /(KB_23,9.13) ātmā.vai.padam.prāṇaḥ.punaḥ.padam / (soma: pṛṣṭhya.sadaha)(KB_23,9.14) yas.tam.tatra.brūyāt /(KB_23,9.15) prāṇād.ātmānam.antaragān.na.jīviṣyati.iti.tathā.ha.syāt / (soma: pṛṣṭhya.sadaha)(KB_23,9.16) tasmān.na.padam.ca.punaḥ.padam.ca.antareṇa.ava.anyāt /(KB_23,9.17) āticchandasa.praugaḥ / (soma: pṛṣṭhya.sadaha)(KB_23,9.18) āticchandasam.vai.ṣaṣṭham.ahaḥ /(KB_23,9.19) tad.enat.svena.chandasā.samardhayati / (soma: pṛṣṭhya.sadaha)(KB_23,9.20) sa.pūrvyo.mahānām.iti.marutvatīyasya.pratipat /(KB_23,9.21) sa.ity.aniruktam /(KB_23,9.22) anirukta.u.vai.prajāpatiḥ /(KB_23,9.23) tat.prājāpatyam.rūpam / (soma: pṛṣṭhya.sadaha)(KB_23,9.24) yam.tvam.ratham.indra.medhasātaya.iti.pārucchepam /(KB_23,10.1) yaḥ.śūraiḥ.svaḥ.sanitā.iti.śūrair.iti.sa.eva.asmin.parun.nyaṅgaḥ / (soma: pṛṣṭhya.sadaha)(KB_23,10.2) sa.yo.vṛṣā.vṛṣṇyebhiḥ.samokā.iti.vijñāta.traiṣṭubham.savana.dharaṇam.tasya.uktam.brāhmaṇam /(KB_23,10.3) vṛṣā.vṛṣṇyebhir.iti.ninartiḥ / (soma: pṛṣṭhya.sadaha)(KB_23,10.4) antaḥ.ṣaṣṭham.ahaḥ /(KB_23,10.5) nīva.vā.antam.gatvā.nṛtyati /(KB_23,10.6) kadryan.hi.tat.iyāt /(KB_23,10.7) marutvān.indra.mīḍhva.iti.marutvatīyam.gāyatram /(KB_23,10.8) gāyatra.madhyaṃdino.hy.eṣa.tryahaḥ / (soma: pṛṣṭhya.sadaha)(KB_23,10.9) revatīr.naḥ.sadhamāde.revān.ivd.revataḥ.stotā.iti.raivatasya.yonau.vāravantīyam.ūḍham.bhavaty.āgneyam.sāma.aindrīṣu /(KB_23,10.10) tan.mithunam.prajātyai.rūpam /(KB_23,10.11) mā.cid.anyad.vi.śaṃsata.iti.sāmnaḥ.pragāthaḥ /(KB_23,10.12) sakhāyo.mā.riṣaṇyata.iti / (soma: pṛṣṭhya.sadaha)(KB_23,10.13) sakhāya.iti.sarva.rūpam /(KB_23,10.14) sarva.rūpam.vai.ṣaṣṭham.ahaḥ /(KB_23,10.15) tasmāt.sakhāya.iti.sarvān.eva.abhivadati / (soma: pṛṣṭhya.sadaha)(KB_23,10.16) aindra.yāhy.upa.naḥ.parāvata.iti.pārucchepam /(KB_23,10.17) parāvata.iti / (soma: pṛṣṭhya.sadaha)(KB_23,10.18) anto.vai.parāvataḥ /(KB_23,10.19) antaḥ.ṣaṣṭham.ahaḥ /(KB_23,10.20) ante.antam.dadhāti /(KB_23,10.21) pra.ghā.nv.asya.mahato.mahāni.iti.vijñāta.traiṣṭubham.savana.dharaṇam.tasya.uktam.brāhmaṇam /(KB_23,10.22) mahato.mahāni.iti.ninartiḥ /(KB_23,10.23) antaḥ.ṣaṣṭham.ahaḥ / (soma: pṛṣṭhya.sadaha)(KB_23,10.24) nīva.vā.antam.gatvā.nṛtyati /(KB_23,10.25) kadryan.hi.tata.iyāt /(KB_23,10.26) upa.no.haribhiḥ.sutam.iti.niṣkevalyam /(KB_23,10.27) yāhi.madānām.pata.upa.no.haribhir.iti.ninartiḥ /(KB_23,10.28) antaḥ.ṣaṣṭham.ahaḥ /(KB_23,10.29) nīva.vā.antam.gatvā.nṛtyati /(KB_23,10.30) kadryan.hi.tata.iyāt /(KB_23,10.31) gāyatram.gāyatra.madhyaṃdino.hy.eṣa.tryahaḥ / (soma: pṛṣṭhya.sadaha)(KB_23,10.32) abhi.tyam.devam.savitāram.oṇyoḥ.kavi.kratum.ity.aticchandasā.vaiśvadevam.pratipadyate /(KB_23,11.1) āticchandasam.vai.ṣaṣṭham.ahaḥ / (soma: pṛṣṭhya.sadaha)(KB_23,11.2) tat.tṛtīya.savanam.aticchandā.abhyaśnute /(KB_23,11.3) atho.prājāpatyam.vai.ṣaṣṭham.ahaḥ / (soma: pṛṣṭhya.sadaha)(KB_23,11.4) aticchandā.vai.prajāpatiḥ /(KB_23,11.5) tat.prājāpatyam.rūpam /(KB_23,11.6) abhivān.anuvaras.tasya.uktam.brāhmaṇam /(KB_23,11.7) ud.u.ṣya.devaḥ.savitā.savāya.iti.sāvitram / (soma: pṛṣṭhya.sadaha)(KB_23,11.8) savitā.savāya.iti.ninartiḥ /(KB_23,11.9) antaḥ.ṣaṣṭham.ahaḥ /(KB_23,11.10) nīva.vā.antam.gatvā.nṛtyati / (soma: pṛṣṭhya.sadaha)(KB_23,11.11) kadryan.hi.tat.iyāt /(KB_23,11.12) katarā.pūrvā.katarā.aparāyor.iti.dyāvā.pṛthivīyam /(KB_23,11.13) pūrva.aparā.iti.ninartiḥ /(KB_23,11.14) antaḥ.ṣaṣṭham.ahaḥ / (soma: pṛṣṭhya.sadaha)(KB_23,11.15) nīva.vā.antam.gatvā.nṛtyati /(KB_23,11.16) kadryan.hi.tata.iyāt /(KB_23,11.17) kim.u.śreṣṭhaḥ.kim.yaviṣṭho.na.ājagann.ity.ārbhavam / (soma: pṛṣṭhya.sadaha)(KB_23,11.18) śreṣṭho.yaviṣṭha.iti.ninartiḥ /(KB_23,11.19) antaḥ.ṣaṣṭham.ahaḥ /(KB_23,11.20) nīva.vā.antam.gatvā.nṛtyati / (soma: pṛṣṭhya.sadaha)(KB_23,11.21) kadryan.hi.tata.iyāt /(KB_23,11.22) idam.itthā.raudram.gūrta.vacā.iti.vaiśvadevam /(KB_23,11.23) krāṇā.yad.asya.pitarā.maṃhaneṣṭhā.iti.sthitavat / (soma: pṛṣṭhya.sadaha)(KB_23,11.24) tad.anta.rūpam /(KB_23,11.25) antaḥ.ṣaṣṭham.ahaḥ /(KB_23,11.26) tiṣṭhati.iva.vā.antam.gatvā / (soma: pṛṣṭhya.sadaha)(KB_23,11.27) kadryan.hi.tata.iyāt /(KB_23,11.28) antaḥ.ṣaṣṭham.ahaḥ /(KB_23,11.26) tiṣṭhati.iva.vā.antam.gatvā /(KB_23,11.27) kadryan.hi.tata.iyāt / (soma: pṛṣṭhya.sadaha)(KB_23,11.28) tasya.dve.pariśiṣya.ye.yajñena.dakṣiṇayā.samaktā.ity.etam.nārāśaṃsam.āvapati / (soma: pṛṣṭhya.sadaha)(KB_23,11.29) ātmā.vai.sūktam.prajā.paśavo.nārāśaṃsam /(KB_23,11.30) madhya.eva.tad.ātman.prajām.paśūn.ubhaye.dadhāti / (soma: pṛṣṭhya.sadaha)(KB_23,11.31) ahaś.ca.kṛṣṇam.ahar.arjunam.ca.iti.vaiśvānarīyam /(KB_23,11.32) ahar.arjunam.ca.iti.ninartiḥ /(KB_23,11.33) antaḥ.ṣaṣṭham.ahaḥ / (soma: pṛṣṭhya.sadaha)(KB_23,11.34) nīva.vā.antam.gatvā.nṛtyati /(KB_23,11.35) kadryan.hi.tat.iyāt /(KB_23,11.16) prayajyavo.maruto.bhrāja.dṛṣṭaya.iti.mārutam /(KB_23,11.37) tasya.tad.eva.anta.rūpam.yat.sodarkam / (soma: pṛṣṭhya.sadaha)(KB_23,11.38) imam.stomam.arhate.jāta.vedasa.iti.jātavedasīyam /(KB_23,11.39) tasya.tad.eva.anta.rūpam.yat.sodarkam /(KB_23,11.40) mā.riṣāma.mā.riṣāma.iti /(KB_23,11.41) tad.antato.ariṣṭyai.rūpam /(KB_23,11.42) apaḥ.ṣaṣṭhena.ahnā.āpnuvanti / (soma: pṛṣṭhya.sadaha)(KB_23,11.43) aticchandasam.chandas.trayas.triṃśam.stomam.raivatam.sāma /(KB_23,11.44) arvācīm.diśam.śiśiram.ṛtūnām / (soma: pṛṣṭhya.sadaha)(KB_23,11.45) viśvān.devān.deva.jātam /(KB_23,11.46) prajāpatim.adhipatim.prajāpatim.adhipatim / (soma: pṛṣṭhya.sadaha)(KB_23,11.47) abhijit /(KB_24,1.1) abhijitā.vai.devā.abhyajayann.imāṃs.trīṃl.lokān /(KB_24,1.2) tasmāt.sa.tryāvṛc.catur.udayo.bhavati / (soma: abhijit)(KB_24,1.3) viśvajitā.ajayann.imāś.catasro.diśaḥ /(KB_24,1.4) tasmāt.sa.catur.āvṛt.try.udayo.bhavati / (soma: abhijit)(KB_24,1.5) abhijid.abhijitā.vai.devā.abhyajayan /(KB_24,1.6) tad.u.ha.anv.iva.eva.ṣaṣañja /(KB_24,1.7) yad.ajitam.paryaśiṣyata.tad.viśvajitā.ajayan / (soma: abhijit)(KB_24,1.8) viśvam.ajaiṣma.iti.vā.u.viśvajit /(KB_24,1.9) tau.vā.etāv.indrāgnī.eva.yad.abhijid.viśvajitau /(KB_24,1.10) agnir.eva.abhijit /(KB_24,1.11) agnir.hi.idam.sarvam.abhyajayat /(KB_24,1.12) indro.viśvajit /(KB_24,1.13) indro.hi.idam.sarvam.viśvam.ajayat /(KB_24,1.14) sa.vā.abhijid.ubhaya.sāmā.sarva.stomo.bhavati / (soma: abhijit)(KB_24,1.15) rathantaram.eva.asya.pratyakṣam.ṣaṣṭham.bhavati /(KB_24,1.16) ārbhave.pavamāne.bṛhat /(KB_24,1.17) tasmād.ubhayāni.sūktāni.śasyante.bārhata.rāthantarāṇi / (soma: abhijit)(KB_24,1.18) tasya.pra.vo.devāya.agnaye.yad.vāhiṣṭham.tad.agnaya.ity.ete.ubhe.tad.ājyam / (soma: abhijit)(KB_24,1.19) pra.va.iti.tad.rāthantaram.rūpam /(KB_24,1.20) bṛhad.arca.vibhāvaso.iti.bṛhad.bārhatim /(KB_24,1.21) ubhau.mādhucchandasa.gārtsamadau.praugau.sampravayet / (soma: abhijit)(KB_24,1.22) vāyavyām.purorucam.śastvā.atha.ubhe.vāyavye.tṛce /(KB_24,2.1) aindra.vāyavīm.pururucam.śastvā.atha.ubhe.aindra.vāyave.tṛce /(KB_24,2.2) atha.purorucam.atha.ubhe.tṛce / (soma: abhijit)(KB_24,2.3) atha.purorucam.atha.ubhe.tṛce /(KB_24,2.4) evam.eva.sampravayet /(KB_24,2.5) mādhucchandasāny.eva.pūrvāṇi.tṛcāni.karoti.gārtsamadāny.uttarāṇi / (soma: abhijit)(KB_24,2.6) tad.u.vā.āhuḥ.kim.tad.ubhau.sampravayet /(KB_24,2.7) mādhucchandasa.eva.prauge.sati.gārtsamadam.vaiśvadevam.upariṣṭān.mādhucchandasasya.vaiśvadevasya.paryāharet / (soma: abhijit)(KB_24,2.8) tad.vā.atra.ekam.nirukta.bārhatam /(KB_24,2.9) viśve.devāsa.ā.gata.śṛṇutā.ma.imam.havam /(KB_24,2.10) ā.idam.barhir.ni.ṣīdata.iti / (soma: abhijit)(KB_24,2.11) barhir.iti.tad.bārhatam.rūpam /(KB_24,2.12) atha.mādhucchandasam.sārasvatam.śastvā.tasya.eva.uttamayā.paridadhyād.iti / (soma: abhijit)(KB_24,2.13) aikāhikam.prātaḥ.savanam.syād.iti.sā.sthitiḥ /(KB_24,2.14) ekāho.vā.abhijit /(KB_24,2.15) pratiṣṭhā.vā.ekāhaha.pratiṣṭhityā.eva / (soma: abhijit)(KB_24,2.16) janiṣṭhā.ugraḥ.sahase.turāya.iti.gaurivītam.pūrvam.śastvā.indra.piba.tubhyam.suto.madāya.ity.etasmin.bārhate.pañcarce.nividam.dadhāti /(KB_24,3.1) indrasya.nu.vīryāṇi.pra.vocam.iti.hairaṇya.stūpam.pūrvam.śastvā.yā.ta.ūtir.avamā.yā.paramā.ity.etasmin.bārhate.navarce.nividam.dadhāti / (soma: abhijit)(KB_24,3.2) evam.nu.yadi.rathantaram.pṛṣṭham.bhavati /(KB_24,3.3) yady.u.bṛhat /(KB_24,3.4) bārhate.pūrve.śastvā.rāthantarayor.nividau.dadhyād.iti / (soma: abhijit)(KB_24,3.5) eka.sūkte.niṣkevalya.marutvatīye.syātām.iti.sā.sthitiḥ /(KB_24,3.6) pibā.somam.abhi.yam.ugra.tardas.tam.u.ṣṭuhi.yo.abhibhūty.ojā.ity.abhivatī / (soma: abhijit)(KB_24,3.7) tad.abhijito.rūpam /(KB_24,3.8) atha.nityam.eva.aikāhikam.tṛtīya.savanam /(KB_24,3.9) ekāho.vā.abhijit /(KB_24,3.10) pratiṣṭhā.vā.ekāhaḥ.pratiṣṭhityā.eva / (soma: abhijit)(KB_24,3.11) svar.bhānur.ha.vā.āsura.ādityam.tamasā.avidhyat /(KB_24,4.1) tasya.atrayas.tamo.apajighāṃsanta.etam.saptadaśa.stomam.tryaham.purastād.viṣuvata.upāyan / (soma: svara.sāman)(KB_24,4.2) tasya.purastāt.tamo.apajaghnuḥ /(KB_24,4.3) tat.purastād.asīdat /(KB_24,4.4) ta.etam.eva.tryaham.upariṣṭād.viṣuvata.upāyan /(KB_24,4.5) tasya.upariṣṭāt.tamo.apajaghnuḥ / (soma: svara.sāman)(KB_24,4.6) tat.parastād.asīdat /(KB_24,4.7) tad.ya.evam.vidvāṃsa.etam.tryaham.ubhayato.viṣuvantam.upayanti /(KB_24,4.8) ubhābhyām.eva.te.lokābhyām.yajamānāḥ.pāpmānam.apaghnate / (soma: svara.sāman)(KB_24,4.9) tān.vai.svara.sāmāna.ity.ācakṣate /(KB_24,4.10) etair.ha.vā.atraya.ādityam.tamaso.aspṛṇvata / (soma: svara.sāman)(KB_24,4.11) tad.yad.aspṛṇvata /(KB_24,4.12) tasmāt.svara.sāmānaḥ /(KB_24,4.13) tad.etad.ṛcā.abhyuditam /(KB_24,4.14) yam.vai.sūryam.svar.bhānus.tamasā.avidhyad.āsuraḥ /(KB_24,4.15) atrayas.tam.anvavindan.na.ahy.anye.aśaknuvann.iti / (soma: svara.sāman)(KB_24,4.16) svara.sāmāno.ha.vā.etena.abhyuktāḥ /(KB_24,4.17) kadvanti.marutvatīyāni.bhavanti /(KB_24,4.18) kadvanto.niṣkevalyeṣu.pragāthāḥ / (soma: svara.sāman)(KB_24,4.19) ko.vai.prajāpatiḥ /(KB_24,4.20) prajāpatiḥ.svara.sāmānaḥ /(KB_24,4.21) ānuṣṭubhāni.nividdhānāni.bhavanti / (soma: svara.sāman)(KB_24,4.22) āpo.vā.anuṣṭup /(KB_24,4.23) āpaḥ.svara.sāmānaḥ /(KB_24,4.24) adbhir.hi.idam.sarvam.anuṣtabdham / (soma: svara.sāman)(KB_24,4.25) ubhayato.hy.amum.ādityam.āpo.avastāc.ca.upariṣṭāc.ca /(KB_24,4.26) tad.etad.ṛcā.abhyuditam /(KB_24,4.27) yā.rocane.parastāt.sūryasya.yāś.ca.avastād.upatiṣṭhanta.āpa.iti / (soma: svara.sāman)(KB_24,4.28) ā.yajñair.deva.martya.iti.prathamasya.svara.sāmna.ājyam.āvad.rāthantaram /(KB_24,5.1) bṛhad.vayo.hi.bhānava.iti.dvitīyasya.bṛhad.bārhatam / (soma: svara.sāman)(KB_24,5.2) agna.ojiṣṭham.ā.bhara.iti.tṛtīyasya.āvad.rāthantaram /(KB_24,5.3) mādhucchandasaḥ.prathamasya.svara.sāmnaḥ.praugaḥ /(KB_24,5.4) gārtsamado.dvitīyasya / (soma: svara.sāman)(KB_24,5.5) auṣṇiha.ātreyas.tṛtīyasya /(KB_24,5.6) teṣām.uktam.brāhmaṇam /(KB_24,5.7) anvāyattā.marutvatīyānām.pratipad.anucarā.anvāyattā.brāhmaṇaspatyās.tryaha.rūpeṇa / (soma: svara.sāman)(KB_24,5.8) teṣām.uktam.brāhmaṇam /(KB_24,5.9) kva.sya.vīraḥ.ko.apaśyad.indram.iti.prathamasya.svara.sāmno.marutvatīyam.kva.iti.kadvat / (soma: svara.sāman)(KB_24,5.10) kayā.śubhā.savayasaḥ.sanīḍā.iti.dvitīyasya.kayā.iti.kadvat /(KB_24,5.12) ko.vai.prajāpatiḥ /(KB_24,5.13) prajāpatiḥ.svara.sāmānaḥ / (soma: svara.sāman)(KB_24,5.14) yaj.jāyathā.apūrvyā.ity.etasminn.u.ha.eke.bṛhatī.tṛtīye.stotriye.anvaham.svarāṇy.anvāyātayanti / (soma: svara.sāman)(KB_24,5.15) te.yadi.tathā.kuryuḥ /(KB_24,5.16) etāv.eva.stotriyā.anurūpāv.eṣā.dhāyyā / (soma: svara.sāman)(KB_24,5.17) kan.navyo.atasīnām.iti.kadvān.pragāthas.tasya.uktam.brāhmaṇam /(KB_24,5.18) atha.rathantarasya.yonis.tasyā.uktam.brāhmaṇam / (soma: svara.sāman)(KB_24,5.19) yam.indra.dadhiṣe.tvam.iti.dvṛco.aneka.pātitāyai /(KB_24,5.20) na.id.asau.bṛhaty.ekākinī.iva.śastā.asad.iti /(KB_24,5.21) indra.tubhyam.in.maghavann.abhūma.iti.vijñāta.traiṣṭubham.savana.dharaṇam.tasya.uktam.brāhmaṇam / (soma: svara.sāman)(KB_24,5.22) yas.te.sādhiṣṭho.avasa.ity.ānuṣṭubham.niṣkevalyam.tasya.uktam.brāhmaṇam / (soma: svara.sāman)(KB_24,5.23) indra.kratuṣ.ṭam.ā.bhara.ity.āvad.rāthantaram / (soma: svara.sāman)(KB_24,5.24) ity.u.vā.u.prathamasya /(KB_24,6.1) kad.ū.nv.asya.akṛtam.iti.kadvān.pragāthas.tasya.uktam.brāhmaṇam /(KB_24,6.2) atha.bṛhato.yonis.tasyā.uktam.brāhmaṇam / (soma: svara.sāman)(KB_24,6.3) svaranti.tvā.sute.nara.iti.dvṛco.aneka.pātitāyai /(KB_24,6.4) na.id.asau.bṛhaty.ekākinī.iva.śastā.asad.iti / (soma: svara.sāman)(KB_24,6.5) adhvaryo.vīra.pra.mahe.sutānām.iti.vijñāta.traiṣṭubham.sanava.dharaṇam.tasya.uktam.brāhmaṇam /(KB_24,6.6) gāyanti.tvā.gāyatriṇa.ity.ānuṣṭubham.niṣkevalyam.tasya.uktam.brāhmaṇam /(KB_24,6.7) ud.vaṃśam.iva.yemira.ity.udvad.bārhatam / (soma: svara.sāman)(KB_24,6.8) ity.u.vā.u.dvitīyasya /(KB_24,6.9) imā.u.tvā.prūravaso.iti.pragāthaḥ.pāvaka.varṇāḥ.kavarṇā.iti.kadvāṃs.tasya.uktam.brāhmaṇam / (soma: svara.sāman)(KB_24,6.10) atha.rathantarasya.yonir.atha.bṛhatas.tayor.uktam.brāhmaṇam /(KB_24,6.11) dānā.mṛgo.na.vāraṇa.iti.dvṛco.aneka.pātitāyai / (soma: svara.sāman)(KB_24,6.12) na.id.asau.bṛhaty.ekākinī.iva.śastā.asad.iti /(KB_24,6.13) idam.tyat.pātram.indra.pānam.iti.vijñāta.traiṣṭubham.savana.dharaṇam.tasya.uktam.brahmaṇam / (soma: svara.sāman)(KB_24,6.14) indram.viśvā.avīvṛdhann.ity.ānuṣṭubham.niṣkevalyam.tasya.uktam.brāhmaṇam /(KB_24,6.15) tvām.abhi.pra.ṇonuma.ity.abhivat /(KB_24,6.16) tad.rāthantaram.rūpam / (soma: svara.sāman)(KB_24,6.17) ity.u.vā.u.tṛtīyasya /(KB_24,6.18) evam.nu.yadi.svara.pṛṣṭhā.bhavanti /(KB_24,6.19) yadi.vā.svara.yoniṣu.bṛhad.rathantare.ūḍhe.syātām / (soma: svara.sāman)(KB_24,6.20) etad.eva.śastram.avikṛtam /(KB_24,6.21) yady.u.bṛhad.rathantare.pṛṣṭhe.kuryuḥ /(KB_24,6.22) prajātā.stotriyā.anurūpā.bārhata.rāthantarāḥ.prajñātā.dhāyyā / (soma: svara.sāman)(KB_24,6.23) sāmnoḥ.pragāthau.pūrvau.śastvā.kadvataḥ.pragāthān.śaṃsanti /(KB_24,7.1) uddharati.dvecāṃś.ca.savana.dharaṇāni.ca / (soma: svara.sāman)(KB_24,7.2) tad.āhur.na.anuṣṭupsu.nividam.dadhyān.mohayati.klṛptac.chandaso.madhyaṃdinam.iti / (soma: svara.sāman)(KB_24,7.3) ānuṣṭubhāni.pūrvāṇi.śastvā.kāmasya.upāptyai.traiṣṭubheṣu.nividam.dadhāti / (soma: svara.sāman)(KB_24,7.4) arvāg.ratham.viśva.vāram.ta.ugra.iti.prathame.ahany.āvati.rāthantare / (soma: svara.sāman)(KB_24,7.5) apādita.ud.u.naś.citratama.iti.dvitīya.udvati.bārhate / (soma: svara.sāman)(KB_24,7.6) sam.ca.tve.jagmur.gira.indra.pūrvīr.iti.tṛtīye.gatavay.anta.rūpe /(KB_24,7.7) tathā.yathā.yatham.nivid.dhīyate / (soma: svara.sāman)(KB_24,7.8) sā.enān.yathā.yatham.dhīyamānā.sarveṣu.ca.lokeṣu.sarveṣu.ca.kāmeṣu.yathā.yatham.dadhāti / (soma: svara.sāman)(KB_24,7.9) yadi.svarāṇi.pṛṣṭhāni.bhavanti /(KB_24,7.10) bṛhad.rathantare.eva.tarhi.sāmagāha.pavamāneṣu.kurvanti / (soma: svara.sāman)(KB_24,7.11) yadi.bṛhad.rathantare.pṛṣṭhe.syātām /(KB_24,7.12) svarāṇi.tarhi.sāmagāḥ.pavamāneṣu.kurvanti / (soma: svara.sāman)(KB_24,7.13) svarāṇi.tv.eva.pṛṣṭhāni.syur.iti.ha.sma.āha.kauṣītakiḥ /(KB_24,7.14) svara.sāmāno.hy.ete / (soma: svara.sāman)(KB_24,7.15) pṛṣṭhair.vai.devāḥ.svargam.lokam.asprakṣan /(KB_24,7.16) tad.yat.svarāṇi.pṛṣṭhāni.bhavanti /(KB_24,7.17) svargasya.eva.lokasya.spṛṣṭyā.iti / (soma: svara.sāman)(KB_24,7.18) pṛṣṭhyasya.ṣaḍahasya.samūḍhasya.yāḥ.pūrvasya.tryahasya.vaiśvadevānām.pratipadas.tāḥ.pratipadaḥ /(KB_24,8.1) yāny.uttarasya.tryahasya.tṛtīya.savanāni.tāni.tṛtīya.savanāni.sānucarāṇi / (soma: svara.sāman)(KB_24,8.2) tad.yāni.tatra.vaiśvadevāni.tāny.uddhṛtya.anyāny.anyāny.aniruktāni.prājāpatyāni.parokṣa.vaiśvadevāny.avadhīyante / (soma: svara.sāman)(KB_24,8.3) pra.vaḥ.pāntam.raghu.manyavo.andhas.tam.pratnathā.pūrvathā.viśvathā.īmathā.kad.itthā.nṝnḥ.pātram.devayatām.iti / (soma: svara.sāman) (viśvathemathā?)(KB_24,8.4) prati.nābhānediṣṭhaḥ /(KB_24,8.5) tad.vai.khalu.pratyakṣa.vaiśvadevāny.eva.avadhīyeran /(KB_24,8.6) agnir.indro.varuṇo.mitro.aryamā.iti.prathame.ahani.dyām.skabhitvī.iti.kadvat / (soma: svara.sāman)(KB_24,8.7) devān.huve.bṛhat.śravasaḥ.svastaya.iti.dvitīye.jyotiṣ.kṛta.iti.kadvat / (soma: svara.sāman)(KB_24,8.8) uṣāsā.naktā.bṛhatī.supeśasā.iti.tṛtīye.naktā.iti.kadvat /(KB_24,8.9) ko.vai.prajāpatiḥ / (soma: svara.sāman)(KB_24,8.10) prajāpatiḥ.svara.sāmānaḥ /(KB_24,8.11) te.agniṣṭomā.vā.ukthyā.vā.saṃtiṣṭhante /(KB_24,8.12) agniṣṭomā.iti.paiṅgyam / (soma: svara.sāman)(KB_24,8.13) brahma.varcasino.bhavanti.ye.agniṣṭomān.upayanti /(KB_24,8.14) ukthyāḥ.syur.iti.ha.sma.āha.kauṣītakiḥ / (soma: svara.sāman)(KB_24,8.15) sa.vai.yajña.kratuḥ.samṛddho.ya.ukthyaḥ /(KB_24,8.16) pañcadaśa.hy.asya.stotrāṇi.bhavanti / (soma: svara.sāman)(KB_24,8.17) pañcadaśa.śastrāṇi /(KB_24,8.18) tāni.triṃśat.stuta.śastrāṇi /(KB_24,8.19) sa.virājam.abhisampadyate / (soma: svara.sāman)(KB_24,8.20) śrīr.virāḍ.anna.adyam /(KB_24,8.21) śriyo.virājo.anna.adyasya.upāptyai.śriyo.virājo.anna.adyasya.upāptyai / (soma: svara.sāman)(KB_24,8.22) āpas.tapo.atapyanta /(KB_25,1.1) tās.tapas.taptvā.garbham.adadhata /(KB_25,1.2) tata.eṣa.ādityo.ajāyata.ṣaṣṭhe.māsi /(KB_25,1.3) tasmāt.satriṇaḥ.ṣaṣṭhe.māsidivā.kīrtyam.upayanti / (soma: viṣuvat)(KB_25,1.4) sa.ṣaṇ.māsān.udann.eti.ṣaḍ.āvṛttaḥ /(KB_25,1.5) tasmāt.satriṇaḥ.ṣaḍ.eva.ūrdhvān.māso.yanti.ṣaḍ.āvṛttān / (soma: viṣuvat)(KB_25,1.6) antareṇa.u.ha.vā.etam.aśanāyā.ca.punar.mṛtyuś.ca /(KB_25,1.7) apāśanāyām.ca.punar.mṛtyum.ca.jayanti.ye.vaiṣuvatam.ahar.upayanti / (soma: viṣuvat)(KB_25,1.8) tasya.etāni.chando.rūpāṇi /(KB_25,1.9) sūryavad.bhānumaj.jyotiṣmad.rukmavad.rucitavadd.haryatavad.iti / (soma: viṣuvat)(KB_25,1.10) samudrād.ūrmir.madhumān.udārad.ity.ājyam /(KB_25,1.11) samudrādd.hy.eṣo.adbhya.udaiti /(KB_25,1.12) indra.ekam.sūryam.ekam.jajāna.iti.sūryavat / (soma: viṣuvat)(KB_25,1.13) tad.etasya.ahno.rūpam /(KB_25,1.14) tāḥ.saṃśastā.ekaviṃśatim.anuṣṭubhaḥ.sampadyante / (soma: viṣuvat)(KB_25,1.15) ekaviṃśo.vā.eṣa.ya.eṣa.tapati /(KB_25,1.16) tad.enam.svena.rūpeṇa.samardhayanti / (soma: viṣuvat)(KB_25,1.17) traiṣṭubhaḥ.praugaḥ /(KB_25,1.18) viṣuvān.vā.eṣo.ahnām / (soma: viṣuvat)(KB_25,1.19) viṣupān.chandasām.triṣṭup /(KB_25,1.20) tad.enat.svena.chandasā.samardhayati / (soma: viṣuvat)(KB_25,1.21) kuvid.aṅga.namasā.ye.vṛdhāsa.iti.vāyavyam /(KB_25,2.1) avāsayann.uṣasam.sūryeṇa.iti.sūryavat /(KB_25,2.2) tad.etasya.ahno.rūpam / (soma: viṣuvat)(KB_25,2.3) ata.eva.uttaram.tṛcam.aindravāyavam.yāvat.taras.tanvo.yāvad.oja.iti /(KB_25,2.4) yāvan.naraś.cakṣasā.dīdhyānā.ity.etena.rūpeṇa / (soma: viṣuvat)(KB_25,2.5) ud.vām.cakṣur.varuṇa.supratīkam.iti.maitrāvaruṇam /(KB_25,2.6) devayor.eti.sūryas.tatanvān.iti.sūryavat / (soma: viṣuvat)(KB_25,2.7) tad.etasya.ahno.rūpam /(KB_25,2.8) ā.gomatā.nāsatyā.rathena.ity.āśvinam / (soma: viṣuvat)(KB_25,2.9) tasya.ūrdhvam.bhānum.savitā.devo.aśred.iti.tṛtīyā.bhānumatī / (soma: viṣuvat)(KB_25,2.10) tad.etasya.ahno.rūpam /(KB_25,2.11) ā.no.deva.śavasā.yāhi.śuṣminn.ity.aindram / (soma: viṣuvat)(KB_25,2.12) tanūṣu.śūrāḥ.sūryasya.sātāv.iti.sūryavat /(KB_25,2.13) tad.etasya.ahno.rūpam / (soma: viṣuvat)(KB_25,2.14) pra.brahma.etu.sadanād.ṛtasya.iti.vaiśvadevam /(KB_25,2.15) vi.raśmibhiḥ.sasṛje.sūryo.gā.iti.sūryavat / (soma: viṣuvat)(KB_25,2.16) tad.etasya.ahno.rūpam /(KB_25,2.17) uta.syā.naḥ.sarasvatī.juṣoṇā.iti.sārasvatam /(KB_25,2.18) dvāra.āvṛtasya.subhage.vyāvar.ity.etena.rūpeṇa / (soma: viṣuvat)(KB_25,2.19) eṣa.vā.u.vāsiṣṭhas.tṛca.klṛptas.traiṣṭubhaḥ.praugaḥ /(KB_25,2.20) prajāpatir.vai.vasiṣṭhaḥ / (soma: viṣuvat)(KB_25,2.21) sa.tantā.yajñasya /(KB_25,2.22) sa.punas.tatāv.ayāta.yāmā.bhavati / (soma: viṣuvat)(KB_25,2.23) prajāpatāv.eva.tat.sarvān.kāmān.ṛdhnuvanti /(KB_25,2.24) tad.āhur.na.traiṣṭubham.prātaḥ.savanam.syān.mohayati.klṛptac.chandaso.yajña.mukham.iti / (soma: viṣuvat)(KB_25,2.25) aikāhikam.eva.syāt /(KB_25,2.26) jyotir.vā.ekāhaḥ /(KB_25,2.27) jyotir.eṣa.ya.eṣa.tapati / (soma: viṣuvat)(KB_25,2.28) jyotiṣā.eva.taj.jyotiḥ.samardhayati /(KB_25,2.29) tasya.pra.vo.devāya.agnaye.tvam.hi.kṣaitavad.yaśa.ity.ete.ubhe.tad.ājyam / (soma: viṣuvat)(KB_25,2.30) tā.ekaviṃśatim.anuṣṭubhas.tāsām.uktam.brāhmaṇam /(KB_25,2.31) mādhucchandasaḥ.praugas.tasya.uktam.brāhmaṇam / (soma: viṣuvat)(KB_25,2.32) kayā.śubhā.savayasaḥ.sanīḍā.iti.marutvatīyam /(KB_25,3.1) śubhā.bhā.ity.etena.rūpeṇa / (soma: viṣuvat)(KB_25,3.2) tyam.su.meṣam.mahayā.svarvidam.iti.jāgatam.adhārayo.divyā.sūrya.dṛśa.iti.sūryavat / (soma: viṣuvat)(KB_25,3.3) tad.etasya.agno.rūpam /(KB_25,3.4) janiṣṭhā.ugraḥ.sahase.turāya.ity.etasmiṃs.traiṣṭubhe.nividam.dadhāti / (soma: viṣuvat)(KB_25,3.5) apa.dhvāntam.ūrṇuhi.pūrdhi.cakṣur.ity.etena.rūpeṇa / (soma: viṣuvat)(KB_25,3.6) tā.vā.ubhayyas.triṣṭub.jagatyaḥ.śasyante /(KB_25,3.7) triṣṭub.jagatyor.ha.vā.eṣa.āhita.ādityaḥ.pratiṣṭhitas.tapati / (soma: viṣuvat)(KB_25,3.8) tad.enam.pratyakṣam.āpnuvanti /(KB_25,3.9) bṛhad.etasya.ahnaḥ.pṛṣṭham.syād.iti.ha.eka.āhuḥ / (soma: viṣuvat)(KB_25,3.10) bārhato.vā.eṣa.ya.eṣa.tapati /(KB_25,3.11) tad.enam.svena.rūpeṇa.samardhayanti / (soma: viṣuvat)(KB_25,3.12) bṛhad.etat.tapati.iti.vadantaḥ / (soma: viṣuvat)(KB_25,3.13) atho.apṛṣṭham.vā.etad.yan.mahā.divā.kīrtyam /(KB_25,3.14) atha.ete.eva.pratyakṣe.pṛṣṭhe.yad.bṛhad.rathantare /(KB_25,3.15) tasmād.bṛhad.eva.etasya.ahnaḥ.pṛṣṭham.syād.iti /(KB_25,3.16) yady.u.sūryavati.pragāthe.bṛhat.kuryuḥ / (soma: viṣuvat)(KB_25,3.17) tasmād.bṛhad.eva.etasya.ahnaḥ.pṛṣṭham.syād.iti /(KB_25,3.16) yady.u.sūryavati.pragāthe.bṛhat.kuryuḥ / (soma: viṣuvat)(KB_25,3.17) sūryavataś.ca.pragāthān.etasya.eva.ahno.rūpeṇa /(KB_25,3.18) indraḥ.kila.śrutyā.asya.veda.ity.uktha.mukhīyā.sa.hi.jiṣṇuḥ.pathikṛt.sūryāya.iti.sūryavatī / (soma: viṣuvat)(KB_25,3.19) tad.etasya.ahno.rūpam /(KB_25,3.20) mahā.divā.kīrtyam.eva.etasya.ahnaḥ.pṛṣṭham.syād.iti.sā.sthitiḥ / (soma: viṣuvat)(KB_25,3.21) asau.vā.etat.pratyakṣam.sāma.yo.asau.tapati.yan.mahā.divā.kīrtyam / (soma: viṣuvat)(KB_25,3.22) tad.enam.svena.sāmnā.samardhayanti /(KB_25,3.23) tadd.ha.eke.triṣṭupsu.kurvanti / (soma: viṣuvat)(KB_25,3.24) traiṣṭubho.vā.eṣa.ya.eṣa.tapati /(KB_25,3.25) tad.enam.svena.rūpeṇa.samardhayanti /(KB_25,3.26) bṛhatīṣu.syād.ity.u.ha.eka.āhuḥ / (soma: viṣuvat)(KB_25,3.27) bārhato.vā.eṣa.ya.eṣa.tapati /(KB_25,3.28) tad.enam.svena.rūpeṇa.samardhayanti / (soma: viṣuvat)(KB_25,3.29) jagatīṣu.syād.iti.tv.eva.sthitam /(KB_25,3.30) jāgato.vā.eṣa.ya.eṣa.tapati /(KB_25,3.31) tad.enat.svena.chandasā.samardhayati / (soma: viṣuvat)(KB_25,3.32) vibhrāḍ.bṛhat.pibatu.somyam.madhv.iti.stotriyas.tṛco.viśva.bhrāḍ.bhrājo.mahi.sūryo.dṛśa.iti.vivān.bhrājiṣmānt.sūryavān / (soma: viṣuvat)(KB_25,4.1) tad.etasya.ahno.rūpam / (soma: viṣuvat)(KB_25,4.2) vi.sūryo.madhye.amucad.ratham.diva.ity.anurūpo.vivānt.sūryavān / (soma: viṣuvat)(KB_25,4.3) jāgatam.u.vai.samānam.chandaḥ /(KB_25,4.4) viśvahā.tvā.sumanasaḥ.sucakṣasa.iti.tv.eva.sthitaḥ.saruyaḥ.sauryasya / (soma: viṣuvat)(KB_25,4.5) jyog.jīvāḥ.prati.paśyema.sūryā.ity.etena.rūpeṇa /(KB_25,4.6) baṇ.mahān.asi.sūrya.iti.sūryavānt.sāma.pragāthaḥ /(KB_25,4.7) tad.etasya.ahno.rūpam /(KB_25,4.8) atha.bṛhad.rathantarayor.yonī.śaṃsati / (soma: viṣuvat)(KB_25,4.9) indraḥ.kila.śrutyā.asya.veda.ity.ukthya.mukhīyā.sa.hi.jiṣṇu.pathikṛt.sūryāya.iti.sūryavatī / (soma: viṣuvat)(KB_25,4.10) tad.etasya.ahno.rūpam /(KB_25,4.11) śam.no.bhava.cakṣasā.śam.no.ahnā.iti.tv.eva.sthitā.saurī.sauryasya /(KB_25,4.12) tat.sūrya.draviṇam.dhehi.citram.ity.etena.rūpeṇa / (soma: viṣuvat)(KB_25,4.13) ya.eka.idd.havyaś.carṣaṇīnām.iti.traiṣṭubham /(KB_25,4.14) divyāni.dīpayo.antarikṣā.ity.etena.rūpeṇa / (soma: viṣuvat)(KB_25,4.15) evam.nu.yadi.mahā.divā.kīrtyam.pṛṣṭham.bhavati /(KB_25,4.16) yady.u.vai.bṛhat.sva.yonau.kuryuḥ / (soma: viṣuvat)(KB_25,4.17) bṛhata.ātānam.śastvā.rathantarasya.yonim.śaṃsati /(KB_25,4.18) indraḥ.kila.śrutyā.asya.veda.ity.ukthya.mukhīyā.sa.hi.jiṣṇuḥ.pathikṛt.sūryāya.iti.sūryavatī /(KB_25,4.19) tad.etasya.ahno.rūpam / (soma: viṣuvat)(KB_25,4.20) dyaur.na.ya.indra.abhi.bhūma.arya.(.bhūmārya.).iti.traiṣṭubham.indraḥ.kutsāya.sūryasya.sātāv.iti.sūryavat / (soma: viṣuvat)(KB_25,5.1) tad.etasya.ahno.rūpam /(KB_25,5.2) na.cet.sva.yonau /(KB_25,5.3) śrāyanta.iva.sūryam.iti.sūryavānt.stotriyaḥ /(KB_25,5.4) tad.etasya.ahno.rūpam /(KB_25,5.5) yad.dyāva.indra.te.śatam.ity.anurūpaḥ.sahasram.sūryā.iti.sūryavān / (soma: viṣuvat)(KB_25,5.6) tad.etasya.ahno.rūpam /(KB_25,5.7) yaḥ.satrāhā.vicarṣaṇir.iti.sāma.pragāthas.tanūṣv.apsu.sūrya.iti.sūryavān / (soma: viṣuvat)(KB_25,5.8) tad.etasya.ahno.rūpam /(KB_25,5.9) atha.bṛhad.rathantarayor.yonī.śaṃsati / (soma: viṣuvat)(KB_25,5.10) indraḥ.kila.śrutyā.asya.veda.ity.uktha.mukhīyā.tasyā.uktam.brāhmaṇam /(KB_25,5.11) ya.eka.idd.havyaś.carṣaṇīnām.iti.traiṣṭubham.tasya.uktam.brāhmaṇam / (soma: viṣuvat)(KB_25,5.12) evam.nu.yadi.bṛhat.sva.yonau.vā.asva.yonau.vā.kuryuḥ /(KB_25,5.13) anubhaya.sāmānam.cet.kuryuḥ /(KB_25,5.14) samānam.okthya.mukhīyāyai.(.ukthya.mukhīya.)/(KB_25,5.15) uddhared.bṛhad.rathantarayor.yonī /(KB_25,5.16) tam.u.ṣṭuhi.yo.abhibhūty.ojā.iti.traiṣṭubham /(KB_25,5.17) gīrbhir.vardha.vṛṣabham.carṣaṇīnām.ity.etena.rūpeṇa / (soma: viṣuvat)(KB_25,5.18) samānam.uttaram /(KB_25,5.19) abhi.tyam.meṣam.puru.hūtam.ṛbmiyam.iti.jāgatam.ād.it.sūryam.divya.ārohayo.dṛśa.iti.sūryavat / (soma: viṣuvat)(KB_25,5.20) tad.etasya.ahno.rūpam /(KB_25,5.21) tā.vā.ubhayyas.triṣṭup.jagatyaḥ.śasyante / (soma: viṣuvat)(KB_25,5.22) triṣṭub.jagatyor.ha.vā.eṣa.āhita.ādityaḥ.pratiṣṭhitas.tapati /(KB_25,5.23) tad.enam.pratyakṣam.spṛśanti / (soma: viṣuvat)(KB_25,5.24) pra.te.mahe.vidathe.śaṃsiṣam.harī.iti /(KB_25,6.1) tasya.nava.śastvā.āhūya.nividam.dadhāti / (soma: viṣuvat)(KB_25,6.2) āviṣ.kṛdhi.haraye.sūryāya.iti.sūryavat /(KB_25,6.3) tad.etasya.ahno.rūpam /(KB_25,6.4) sarva.hareś.catasro.abhyudaiti / (soma: viṣuvat)(KB_25,6.5) ā.satyo.yātu.maghavān.ṛjīṣī.ity.ekaviṃśatiḥ /(KB_25,6.6) mahi.jyotī.rurucur.yadd.ha.vastor.ity.etena.rūpeṇa / (soma: viṣuvat)(KB_25,6.7) tāḥ.pañcaviṃśatiḥ /(KB_25,6.8) viśvajite.dhanajite.svar.jita.iti.ṣaḍ.jagatyaḥ / (soma: viṣuvat)(KB_25,6.9) indrāya.somam.yajatāya.haryatam.ity.etena.rūpeṇa /(KB_25,6.10) tā.ekatriṃśat /(KB_25,6.11) tāsu.jagatīṣu.dūrohaṇam.rohati / (soma: viṣuvat)(KB_25,6.12) jāgato.vā.eṣa.ya.eṣa.tapati /(KB_25,6.13) yajamānā.dūrohaṇaḥ /(KB_25,6.14) etam.eva.tad.yajamānā.rohanti / (soma: viṣuvat)(KB_25,6.15) tad.antarikṣa.lokam.āpnuvanti /(KB_25,6.19) tri.pacchas.tṛtīyam /(KB_25,6.20) tad.amuṃl.lokam.āpnuvanti /(KB_25,6.21) kevalīm.sa.āveśaḥ / (soma: viṣuvat)(KB_25,6.22) tripaccho.ardharcaśaḥ.pacchaḥ /(KB_25,6.23) tad.asmiṃl.loke.pratitiṣṭhanti /(KB_25,6.24) pratiṣṭhāyām.apracyutyām / (soma: viṣuvat)(KB_25,6.25) sā.eṣā.dūrohaṇīyā.saṃśastā.sapta.jagatyaḥ.sampadyante /(KB_25,7.1) tā.aṣṭa.triṃśat /(KB_25,7.2) eṣa.pra.pūrvīr.ava.tasya.caṃriṣa.iti.jāgatam.ṣaḍṛcam.indram.siṣakty.uṣasam.na.sūrya.iti.sūryavat /(KB_25,7.3) tad.etasya.ahno.rūpam / (soma: viṣuvat)(KB_25,7.4) tāś.catuś.catvāriṃśat /(KB_25,7.5) pataṅgam.aktam.asurasya.māyayā.iti.tisraḥ /(KB_25,7.6) tām.dyotamānām.svaryam.manoṣām.ity.etena.rūpeṇa / (viṣuvat)(KB_25,7.7) tāḥ.sapta.catvāriṃśat /(KB_25,7.8) urum.no.lokam.anu.neṣi.vidvān.iti.triḥ.śastayā.paridhānīyayā / (soma: viṣuvat)(KB_25,7.9) svarvaj.jyotir.abhayam.svasti.ity.etena.rūpeṇa /(KB_25,7.10) tāḥ.pañcāśat /(KB_25,7.11) pūrvā.eka.pañcāśat / (soma: viṣuvat)(KB_25,7.12) tā.eka.śatam.ṛco.bhavanti /(KB_25,7.13) śata.āyur.vai.puruṣaḥ.śata.parvā.śata.vīryaḥ.śata.indriyaḥ / (soma: viṣuvat)(KB_25,7.14) upa.yā.eka.śatatamī.sa.yajamāna.lokaḥ /(KB_25,7.15) tad.atra.eva.yajamānānt.saṃskurvanti / (soma: viṣuvat)(KB_25,7.16) tad.atra.yajamānānt.saṃskṛtya.ādau.mahā.vratīyena.ahnā.prajanayanti.iti.paṅgī.sampat /(KB_25,7.17) atha.kauṣītakeḥ / (soma: viṣuvat)(KB_25,7.18) samānam.okthya.mukhīyāyai.(.ukthya.mukhīya.)/(KB_25,7.19) ṛtur.janitrīyam.trayodaśarcam.uddhṛta.bṛhad.rathantare /(KB_25,7.20) tasya.eva.ekādaśa.sva.yonau / (soma: viṣuvat)(KB_25,7.21) nava.anyatra /(KB_25,7.22) tad.rūpā.minan.tad.apā.eka.īyata.ity.etena.rūpeṇa /(KB_25,7.23) ā.indra.yāhi.haribhir.iti.pañcadaśa /(KB_25,7.24) sarūpair.ā.su.no.gahi.ity.etena.rūpeṇa / (soma: viṣuvat)(KB_25,7.25) baror.ekādaśa.śastvā.nividam.dadhāti /(KB_25,7.26) madhya.ekaśatasya.eka.pañcāśatam.śastvā.dve.baror.abhyudaiti / (soma: viṣuvat)(KB_25,7.27) ā.satyo.yātu.maghavān.ṛjīṣī.ity.ekaviṃśatis.tās.trayoviśaṃtiḥ /(KB_25,7.28) viśvajita.iti.ṣaṭ.tā.ekayāna.triṃśat.(?)/ (soma: viṣuvat)(KB_25,7.29) dūrohaṇīyāḥ.sapta.tā.ṣaṭtriṃśat /(KB_25,7.30) abhūr.eko.rayi.pate.rayīṇām.iti.traiṣṭubham.pañcarcam.daśa.prapitve.adha.sūryasya.iti.sūryavat / (soma: viṣuvat)(KB_25,7.31) tad.etasya.ahno.rūpam /(KB_25,7.32) tā.eka.catvāriṃśat /(KB_25,7.33) tyam.ū.ṣu.vājinam.deva.jūtam.iti.tārkṣyas.tisraḥ / (soma: viṣuvat)(KB_25,7.34) sūrya.iva.jyotiṣā.apas.tatāna.ity.etena.rūpeṇa /(KB_25,7.35) tāś.catuś.catvāriṃśat / (soma: viṣuvat)(KB_25,7.36) pataṅgas.tisras.tāḥ.sapta.catvāriṃśat /(KB_25,7.37) urum.no.lokam.anu.neṣi.vidvān.iti.triḥ.śastayā.paridhānīyayā.tāḥ.pañcāśat / (soma: viṣuvat)(KB_25,7.38) pūrvā.eka.pañcāśat /(KB_25,7.39) tā.ekaśatam.ṛco.bhavanti.tāsām.uktam.brāhmaṇam / (soma: viṣuvat)(KB_25,7.40) yuñjate.mana.uta.yuñjate.dhiya.iti.sāvitram.uta.sūryasya.raśmibhiḥ.samucyasi.iti.sūryavat /(KB_25,8.1) tad.etasya.ahno.rūpam / (soma: viṣuvat)(KB_25,8.2) te.hi.dyāvā.pṛthivī.viśva.śambhuvā.iti.dyāvā.pṛthivīyam.devo.devī.dharmaṇā.sūryaḥ.śucit.iti.sūryavat / (soma: viṣuvat)(KB_25,8.3) tad.etasya.ahno.rūpam /(KB_25,8.4) kim.u.śreṣṭhaḥ.kim.yaviṣṭho.na.ājagann.ity.ārbhavam /(KB_25,8.7) yad.āvākhyac.camasān.caturaḥ.kṛtān.ity.avākhyad.ity.etena.rūpeṇa / (soma: viṣuvat)(KB_25,8.6) devān.huve.bṛhat.śravasaḥ.svastaya.iti.vaiśvadevam.ye.sūryasya.jyotiṣo.bhāgam.ānaśur.iti.sūryavaj.jyotiṣmat /(KB_25,8.7) tad.etasya.ahno.rūpam / (soma: viṣuvat)(KB_25,8.8) vaiśvānarāya.dhiṣaṇām.ṛtā.vṛdha.iti.vaiśvānarīyam.rurucānam.bhānunā.jyotiṣā.mahām.iti.rucitavad.bhānumaj.jyotiṣmat / (soma: viṣuvat)(KB_25,8.9) tad.etasya.ahno.rūpam /(KB_25,8.10) prayajyavo.maruto.bhrājad.ṛṣṭaya.iti.mārutam.virokiṇaḥ.sūryasya.iva.raśmaya.iti.sūryavat / (soma: viṣuvat)(KB_25,8.11) tad.etasya.ahno.rūpam /(KB_25,8.12) vediṣade.priya.dhāmāya.sudyuta.iti.jāta.vedasīyam /(KB_25,8.13) jyotī.ratham.śukra.varṇam.tam.ohanam.ity.etena.rūpeṇa /(KB_25,8.14) ity.āgnimāruta.sūktāni / (soma: viṣuvat)(KB_25,8.15) ity.etasya.ahnaḥ.sūktāni /(KB_25,8.16) tad.agniṣṭomaḥ.saṃtiṣṭhate /(KB_25,8.17) jyotir.vā.agniṣṭomaḥ /(KB_25,8.18) jyotir.eṣa.ya.eṣa.tapati / (soma: viṣuvat)(KB_25,8.19) jyotiṣy.eva.taj.jyotiḥ.pratiṣṭhāpayanti /(KB_25,8.20) te.amṛtatvam.āpnuvanti.ye.vaiṣuvatam.ahar.upayanti / (soma: viṣuvat)(KB_25,8.21) uprād.ity.asyās.tam.ayād.etad.ahaḥ.saṃsthāpayiṣeyuḥ / (soma: viṣuvat)(KB_25,8.22) saprātar.anuvākam.etad.ahar.divā.kīrtyam.bhavati /(KB_25,9.1) saprātar.anuvākena.sapatnī.samyājena.etena.ahnā.purād.ity.asyās.tam.ayāt.samīpseyuḥ / (soma: viṣuvat)(KB_25,9.2) agnim.manye.pitaram.agnim.āpim.ity.etayā.hotā.tad.ahaḥ.prātar.anuvākam.pratipadyate / (soma: viṣuvat)(KB_25,9.3) āpim.ity.āpo.revatyai.rūpeṇa /(KB_25,9.4) divi.śukram.yajatam.sūryasya.iti.sūryavatī / (soma: viṣuvat)(KB_25,9.5) tad.etasya.ahno.rūpam /(KB_25,9.6) tad.u.ha.sma.āha.kauṣītakiḥ /(KB_25,9.7) prajāpatir.vai.prātar.anuvākaḥ /(KB_25,9.8) na.tamasa.etam.yathā.yatham.eva.tam.upākuryuḥ /(KB_25,9.9) tat.tasya.samṛddham /(KB_25,9.10) tathā.yathā.yatham.upāṃśv.antaryāmau.hūyete / (soma: viṣuvat)(KB_25,9.11) tad.u.tayoḥ.samṛddham.iti /(KB_25,9.12) vasiṣṭham.āprī.sūktam.sam.raśmibhis.tatanaḥ.sūryasya.iti.sūryavat / (soma: viṣuvat)(KB_25,9.13) tad.etasya.ahno.rūpam /(KB_25,9.14) śukra.etasya.ahnaḥ.piṅga.akṣo.hotā.syād.iti.ha.eka.āhuḥ / (soma: viṣuvat)(KB_25,9.15) amum.vā.etena.ahnā.īpsanti.yo.asau.tapati /(KB_25,9.16) tad.yathā.śreyāṃsam.āharann.upeyād.evam.tat / (soma: viṣuvat)(KB_25,9.17) yathā.upapādam.iti.tv.eva.sthitam /(KB_25,9.18) śastreṇa.eva.etasya.ahno.rūpam.sampādyiṣeyuḥ /(KB_25,9.19) sauryaḥ.paśur.upālambhyaḥ.savanīyasya / (soma: viṣuvat)(KB_25,9.20) sa.upāṃśu.bhavati /(KB_25,9.21) sa.yas.tam.nirbrūyāt /(KB_25,9.22) yas.tam.tatra.brūyāt /(KB_25,9.23) duścarmā.kilāsī.bhaviṣyati.iti.tathā.ha.syāt / (soma: viṣuvat)(KB_25,9.24) te.vā.ete.catvāra.eva.paśava.upāṃśu.bhavanti /(KB_25,9.25) sauryaḥ.sāvitraḥ.prājāpatyo.vāg.devatya.iti / (soma: viṣuvat)(KB_25,9.26) atha.anye.niruktāḥ /(KB_25,9.27) atha.trīnt.svara.sāmna.āvṛttān.upayanti.teṣām.uktam.brāhmaṇam / (soma: viṣuvat)(KB_25,9.28) trayodaśam.adhicaram.māsam.āpnuvanti.yad.viśvajitam.upayanti /(KB_25,10.1) etāvān.vai.saṃvatsaro.yad.eṣa.trayodaśo.māsaḥ /(KB_25,10.2) tad.atra.eva.sarvaḥ.saṃvatsara.āpto.bhavati / (soma: viśvajit)(KB_25,10.3) tam.āhur.ekāhaḥ.ṣaḍaha.iti /(KB_25,10.4) yady.anvaham.ṣaḍahe.kriyate /(KB_25,10.5) ekāhe.tad.viśvajiti.kriyate / (soma: viśvajit)(KB_25,10.6) tad.vā.idam.bahu.viśva.rūpam.viśvajiti.kriyate /(KB_25,10.7) yat.sarvāṇi.pṣṭhāni.sarve.stomā.ucca.avacāḥ.samavadhīyante / (soma: viśvajit)(KB_25,10.8) vairājam.eva.asya.pratyakṣam.pṛṣṭham.bhavati /(KB_25,10.9) mādhyaṃdine.pavamāne.rathantaram / (soma: viśvajit)(KB_25,10.10) bṛhat.tṛtīye.pavamāne.kriyate /(KB_25,10.11) śākvaram.maitrāvaruṇasya /(KB_25,10.12) vairūpam.brāhmaṇācchaṃsinaḥ /(KB_25,10.13) raivatam.acchāvākasya /(KB_25,10.14) ta.etam.trayodaśam.adhicaram.māsam.āpnuvanti / (soma: viśvajit)(KB_25,10.15) etadd.hi.trayodaśam /(KB_25,10.16) pṛṣṭhyāny.upayanti /(KB_25,10.17) tasya.agnim.naro.dīdhitibhir.araṇyor.iti.vairājam.ājyam / (soma: viśvajit)(KB_25,10.18) vairājam.pṛṣṭham.tasya.uktam.brāhmaṇam /(KB_25,10.19) vāsiṣṭham.ājyam / (soma: viśvajit)(KB_25,10.20) vāsiṣṭham.pṛṣṭham.tasya.uktam.brāhmaṇam /(KB_25,10.21) mādhuc.chandasaḥ.praugas.tasya.uktam.brāhmaṇam / (soma: viśvajit)(KB_25,10.22) kayā.śubhā.savayasaḥ.sanīḍā.iti.marutvatīyam /(KB_25,10.23) kadvat.kayā.śubhīyam / (soma: viśvajit)(KB_25,10.24) ko.vai.prajāpatir.viśvajit /(KB_25,10.25) yāv.eva.amū.vairājasya.stotriya.anurūpau.ta.stotriya.anurūpau /(KB_25,10.26) tayos.tathā.eva.nyūṅkhayati.yathā.adaś.caturthe.ahan.(yathādaś.caturthe.) /(KB_25,10.27) na.hi.vairājam.tat.sthānam.anyūṅkhanāya / (soma: viśvajit)(KB_25,10.28) tad.id.āsa.bhuvaneṣu.jyeṣṭham.iti.niṣkevalyam /(KB_25,11.1) yajño.vai.bhuvaneṣu.jyeṣṭhaḥ /(KB_25,11.2) yajña.u.vai.prajāpatir.viśvajit / (soma: viśvajit)(KB_25,11.3) atha.yat.ṣaṣṭhasya.ahnas.tṛtīya.savanam.tat.tṛtīya.savanam / (soma: viśvajit)(KB_25,11.4) prājāpatyam.vai.ṣaṣṭham.ahaḥ /(KB_25,11.5) prajāpatir.viśvajit /(KB_25,11.6) aikāhikī.pratipad /(KB_25,11.7) ekāho.vai.viśvajit / (soma: viśvajit)(KB_25,11.8) pratiṣṭhā.vā.ekāhaḥ.pratiṣṭhityā.eva /(KB_25,11.9) tad.āhur.atha.kasmād.viśvajiti.sarva.pṛṣṭha.ekāhe.tṛtīya.savane.śilpāni.śasyante.kasmād.agniṣṭome.madhyaṃdina.iti / (soma: viśvajit)(KB_25,11.10) ye.vā.ime.avāñcaḥ.prāṇās.tāni.śilpāni /(KB_25,11.11) puruṣo.vai.yajñaḥ /(KB_25,11.12) tasya.ya.ūrdhvā.prāṇās.tat.prātaḥ.savanam / (soma: viśvajit)(KB_25,11.13) ātmā.madhyaṃdinaḥ /(KB_25,11.14) ye.avāñcas.tat.tṛtīya.savanam.tāi.śilpāni / (soma: viśvajit)(KB_25,11.15) tasmāt.tṛtīya.savane.śilpāni.śasyante /(KB_25,11.16) etadd.hy.eṣām.āyatanam / (soma: viśvajit)(KB_25,11.17) atha.yad.agniṣṭome.satriye.sāṃvatsarike.viśvajiti.sarva.pṛṣṭhe.madhyaṃdine.śilpāni.śasyante / (soma: viśvajit)(KB_25,11.18) ātmā.vai.pṛṣṭhāni /(KB_25,11.19) prāṇāḥ.śilpāni /(KB_25,11.20) na.vā.antareṇa.ātmānam.prāṇāḥ.khyāyante / (soma: viśvajit)(KB_25,11.21) na.prāṇān.antareṇa.ātmā /(KB_25,11.22) no.etan.nānā /(KB_25,11.23) tasmād.agniṣṭoma.eva.api.madhyaṃdine.śilpāni.śasyante / (soma: viśvajit)(KB_25,11.24) na.it.prāṇebhya.ātmānam.apādadhāni.iti / (soma: viśvajit)(KB_25,11.25) atho.prajāpatir.vai.viśvajit /(KB_25,12.1) sarvam.vai.prajāpatir.viśvajit /(KB_25,12.2) tat.sarveṇa.sarvam.āpnoti.ya.evam.veda / (soma: viśvajit)(KB_25,12.3) tatra.agni.mārute.raudrīm.śastvā.hotā.evayā.marutam.paṅkti.śaṃsam.śaṃsati.(evayāmarutam?) / (soma: viśvajit)(KB_25,12.4) pāṅkto.vai.yajño.yajñasya.eva.avāptyai /(KB_25,12.5) na.id.acchāvākasya.śilpam.antarayāma.iti /(KB_25,12.6) atho.rudro.vai.jyeṣṭhaś.ca.śreṣṭhaś.ca.devānām / (soma: viśvajit)(KB_25,12.7) aticchandāś.chandasām /(KB_25,12.8) viśvajid.ekāhānām /(KB_25,12.9) tad.enat.svena.chandasā.samardhayati / (soma: viśvajit)(KB_25,12.10) tasya.tisṛṣu.nyūṅkhayati /(KB_25,12.11) nyūṅkhayitum.ced.driyeta /(KB_25,12.12) sarvāsv.eva.nyūṅkhayet / (soma: viśvajit)(KB_25,12.13) annam.vai.nyūṅkhaḥ /(KB_25,12.14) annam.prāṇaḥ /(KB_25,12.15) prāṇāḥ.śilpāni /(KB_25,12.16) prāṇa.eva.tat.prāṇān.dadhāti / (soma: viśvajit)(KB_25,12.17) atho.viśvajitā.vai.prajāpatiḥ.sarvāḥ.prajā.ajanayat.sarva.udajayat / (soma: viśvajit)(KB_25,12.18) etad.vā.eṣa.jāyate.viśvajitā.yo.yajate /(KB_25,12.19) tasmān.nyūṅkhayati / (soma: viśvajit)(KB_25,12.20) nyūṅkhamānaka.iva.vai.prathamam.cicarṣaṃś.carati /(KB_25,12.21) tad.enam.amṛtāt.chandaso.amṛtatvāya.prajanayanti / (soma: viśvajit)(KB_25,12.22) te.amṛtatvam.āpnuvanti.ye.viśvajitam.upayanti /(KB_25,12.23) so.agniṣṭomaḥ.saṃtiṣṭhate / (soma: viśvajit)(KB_25,12.24) yaḥ.satriyaḥ.sāṃvatsariko.viśvajit /(KB_25,13.1) pratiṣṭhā.vā.agniṣṭomaḥ.pratiṣṭhityā.eva / (soma: viśvajit)(KB_25,13.2) ekāha.u.ced.viśvajid.rātri.satrasya.vā.viṣuvān.atirātra.eva.syāt / (soma: viśvajit)(KB_25,13.3) sa.kṛtsno.viśvajid.yo.atirātraḥ /(KB_25,13.4) ardham.vai.viśvajito.ahnā.kriyate / (soma: viśvajit)(KB_25,13.5) ardham.rātryā /(KB_25,13.6) sarva.parājid.u.ha.eva.sa.yo.anyatra.sarva.vedasād.vā.satrād.vā.kriyate /(KB_25,13.7) sarva.jyānir.ha.eva.sā / (soma: viśvajit)(KB_25,13.8) yo.anyatra.viśvajitaḥ.sarvam.dadāti /(KB_25,13.9) viśvajic.cet.sarvam.eva /(KB_25,13.10) sarvam.u.ced.viśvajid.eva / (soma: viśvajit)(KB_25,13.11) yo.ha.vai.na.sarvam.dadāmi.iti.bruvan /(KB_25,13.12) kartapatyam.eva.taj.jīyate.pra.vā.mīyate.iti.ha.sma.āha / (soma: viśvajit)(KB_25,13.13) sahasram.vā.enam.avarundha.iti.ha.sma.āha.kauṣītakiḥ /(KB_25,13.14) sarvam.vai.tad.yat.sahasram / (soma: viśvajit)(KB_25,13.15) sarvam.viśvajit /(KB_25,13.16) tat.sarveṇa.sarvam.āpnoti.ya.evam.veda /(KB_25,13.17) vatsac.chavīn.paridadhīta /(KB_25,13.18) riricāna.iva.vā.etasya.ātmā.bhavati.yaḥ.sarvam.dadāti / (soma: viśvajit)(KB_25,13.19) vatsam.vai.paśavo.vāñchanti /(KB_25,13.20) punar.mā.paśavo.vāñchantv.iti /(KB_25,13.21) udumbare.vaset / (soma: viśvajit)(KB_25,13.22) ūrg.vā.anna.adyam.udumbaraḥ /(KB_25,13.23) ūrjo.anna.adyasya.upāptyai /(KB_25,13.24) naiṣāde.vaset / (soma: viśvajit)(KB_25,13.25) etad.vā.avara.ardhyam.anna.adyam.nan.naiṣādaḥ /(KB_25,13.26) avara.ardhyasya.anna.adyasya.upāptyai / (soma: viśvajit)(KB_25,13.27) vaiśye.vaset /(KB_25,14.1) vaiśyo.vai.puṣyati.iva /(KB_25,14.2) yad.vaiśye.anna.adyam.tasya.upāptyai /(KB_25,14.3) kṣatriye.vaset /(KB_25,14.4) etad.vai.para.ardhyam.anna.adyam.yat.kṣatriyaḥ / (soma: viśvajit)(KB_25,14.5) para.ardhyasya.anna.adyasya.upāptyai /(KB_25,14.6) brāhmaṇe.samān.gotre.vaset / (soma: viśvajit)(KB_25,14.7) yat.samāne.gotre.anna.adyam.tasya.upāptyai /(KB_25,14.8) saṃvatsaram.cared.adhaḥ.saṃveśya.phāla.kṛṣṭāśya.pratigṛhṇan.na.annam.yācann.idam.tat.tad.anuvasānaḥ.(.phāla.kṛṣṭāśyaprati?) /(KB_25,14.9) tat.tena.anuvaste / (soma: viśvajit)(KB_25,14.10) dvādaśa.rātram.caritvā.atha.(?).anyasyai.bubhūṣāyai.syād.iti.ha.sma.āha.kauṣītakiḥ /(KB_25,14.11) dvādaśa.vai.māsāḥ.saṃvatsaraḥ / (soma: viśvajit)(KB_25,14.12) sā.saṃvatsarasya.pratimā.iti /(KB_25,14.13) prājāpatyāny.aniruktāni.hotrāṇām.ājyāni.bhavanti / (soma: viśvajit)(KB_25,14.14) tasya.tā.naḥ.śaktam.pārthivasya.yuñjanti.bradhnam.aruṣam.tā.hi.śaśvanta.īḍate.tam.īḍiṣva.yo.arciṣā.iti.vā.stotriyāḥ /(KB_25,14.15) ye.ṣaṣṭhasya.ahnaḥ.stotriyās.te.viśvajito.anurūpāḥ / (soma: viśvajit)(KB_25,14.16) prājāpatyam.vai.ṣaṣṭham.ahaḥ /(KB_25,14.17) prajāpatir.viśvajit /(KB_25,14.18) itare.pañca.tad.uktham /(KB_25,14.19) paryāsaiḥ.paridadhati / (soma: viśvajit)(KB_25,14.20) pratiṣṭhā.vai.paryāsāḥ /(KB_25,14.21) pratiṣṭhityā.eva.pratiṣṭhtyā.eva / (soma: viśvajit)(KB_25,14.22) dvātriṃśī.prathamo.māso.dvātriṃśy.uttamaḥ /(KB_26,1.1) dvātriṃśad.akṣara.anuṣṭup /(KB_26,1.2) vāg.anuṣṭup /(KB_26,1.3) tad.vācā.prayanti / (soma: chandomāh)(KB_26,1.4) vācam.anūtttiṣṭhanti /(KB_26,1.5) aṣṭāviṃśināv.abhito.viṣuvantam.māsau / (soma: chandomāh)(KB_26,1.6) aṣṭāviṃśaty.akṣara.uṣṇik /(KB_26,1.7) auṣṇihyo.grīvāḥ /(KB_26,1.8) atha.etat.śiro.yajñasya.yad.viṣuvān / (soma: chandomāh)(KB_26,1.9) grīvā.eva.tat.kalpayitvā.tāsu.śiraḥ.pratidadhati /(KB_26,1.10) tad.āhuḥ.katareṣām.eṣo.ahnām.avareṣām.pareṣām.iti / (soma: chandomāh)(KB_26,1.11) na.avareṣām.na.pareṣām.ity.āhuḥ /(KB_26,1.12) ubhayeṣām.vā.eṣo.ahnām /(KB_26,1.13) ubhayāni.vai.tasya.etāny.ahāni / (soma: chandomāh)(KB_26,1.14) tad.āhuḥ.kati.ṣaḍahāḥ.saṃvatsara.iti /(KB_26,1.15) ṣaṣṭiḥ.ṣaḍahāḥ.ṣaḍahaśaḥ / (soma: chandomāh)(KB_26,1.16) tad.etad.avyavalambi.saṃvatsara.ayaṇam /(KB_26,1.17) tad.ya.evam.saṃvatsarasya.ahāni.yuñjanti /(KB_26,1.18) ta.etānt.sarvān.kāmān.ṛdhnuvanti.ye.saṃvatsare /(KB_26,1.19) atha.ye.ato.anyathā.saṃvatsarasya.ahāni.yuñjanti / (soma: chandomāh)(KB_26,1.20) na.te.tānt.sarvān.kāmān.ṛdhnuvanti.ye.saṃvatsare / (soma: chandomāh)(KB_26,1.21) atha.ha.eka.ūrdhvān.eva.māsān.upayanty.ūrdhvāny.ahāni /(KB_26,2.1) ūrdhvam.vā.u.vayam.saṃvatsaram.rohāma.iti.vadantaḥ /(KB_26,2.2) māsā.eva.āvarteran.na.ahāni.ity.eke /(KB_26,2.3) ya.eva.eṣa.pṛṣṭhyaḥ.ṣaḍahaḥ.punaḥ.parastāt.paryeti.tena.māsā.āvṛttā.iti.vadantaḥ / (soma: chandomāh)(KB_26,2.4) tad.āhur.vidūra.rūpam.vā.etad.yat.trivṛc.ca.trayas.triṃśaś.ca.stomau / (soma: chandomāh)(KB_26,2.5) tad.yathā.giri.śikharāt.kartam.abhi.praskanded.evam.tat.stoma.kṛntatram /(KB_26,2.6) tasmād.eva.ahāni.varteran / (soma: chandomāh)(KB_26,2.7) no.māsā.astoma.kṛntatratāyā.iti /(KB_26,2.8) atha.ato.go.āyuṣor.mīmāṃsā /(KB_26,2.9) vihṛte.go.āyuṣī.upeyuḥ /(KB_26,2.10) ahorātre.vai.go.āyuṣī / (soma: chandomāh)(KB_26,2.11) vihṛte.vā.ime.ahorātre.anyonyasmin /(KB_26,2.12) atho.dyāvā.pṛthivī.vai.go.āyuṣī / (soma: chandomāh)(KB_26,2.13) vihṛte.vā.ime.dyāvā.pṛthivī.anyonyasmin /(KB_26,2.14) atho.prāṇa.apānau.vai.go.āyuṣī / (soma: chandomāh)(KB_26,2.15) vihṛtau.vā.imau.prāṇa.apānāv.anyonyasmin.pratitiṣṭhataḥ /(KB_26,2.16) te.ha.eka.ūrdhve.upayanty.ūrdhve.upetavye.go.āyuṣī.iti / (soma: chandomāh)(KB_26,2.17) anvābhiplavikāḥ.stomā.āvartatnte.daśarātram.anupṛṣṭhyas.stomā.iti.vadantaḥ /(KB_26,2.18) tad.yad.eva.idam.dvitīyam.ahar.yac.ca.tṛtīyam.ete.vā.u.go.āyuṣī / (soma: chandomāh)(KB_26,2.19) atha.kaścit.śastre.vā.anuvacane.vā.pramatta.upahanyād.vicikitsā.vā.syād.upahatam.abuddham.atikrāntam.manyamāno.manasā.vṛtta.antam.īkṣamāṇo.vinivṛtya.upahatam.anupahatam.kṛtvā.ānantaryāt.prayogaḥ.syād.vṛtta.antād.iti.mīmāṃsante / (soma: chandomāh)(KB_26,2.3) atha.ha.sma.āha.paiṅgyo.na.ānantaryāt.prayogaḥ.syād.atirikto.vā.eṣa.mantraḥ.syād.yo.avacanād.dvir.ucyate / (soma: chandomāh)(KB_26,2.3) tasmān.na.āntaryāt.prayogaḥ.syād.iti.ha.sma.āha.paiṅgyaḥ / (soma: chandomāh)(KB_26,2.3) atha.ha.sma.āha.kauṣītakiḥ.parimita.phalāni.vā.etāni.karmāṇi.yeṣu.parimito.mantra.gaṇaḥ.prayujyate / (soma: chandomāh)(KB_26,2.3) atha.aparimita.phalāni.yeṣu.aparimito.mantra.gaṇaḥ.prayujyate / (soma: chandomāh)(KB_26,2.3) mano.vā.etad.yad.aparimitam.prajāpatir.vai.mano.yajña.u.vai.prajāpatiḥ.svayam.vai.tad.yajño.yajñasya.juṣate.yan.mano.manasas.tasmād.ānantaryāt.prayogaḥ.syād.iti.ha.sma.āha.kauṣītakir / (soma: chandomāh)(KB_26,2.3) mitam.ha.vai.mitena.jayaty.amitam.amitena.aparimitasya.avaruddhyā.anulbaṇam.etad.iti.ha.sma.āha.kauṣītakir / (soma: chandomāh)(KB_26,2.3) na.āhutim.juhuyāt.tathā.ha.yajamānaḥ.svargāṃl.lokānt.sarvān.kāmān.sarvā.aṣṭīḥ.sarvam.ca.amṛtatvam.āpnoti.sarveṣām.ca.bhūtānām.śraiṣṭhyam.svārājyam.ādhipatyam.paryeti.yasya.evam.kriyate / (soma: chandomāh)(KB_26,2.3) atha.yady.ūrdhvam.paridhānāt.praṇava.vaṣaṭ.kārayor.vā.ūrdhvam.yājyā.puronuvākyayor.budhyeta.atikrāntam.ulbaṇam.etasyām.velāyām.bhavati.iti.ha.sma.āha.prāgahiḥ / (soma: chandomāh)(KB_26,2.4) tasmān.na.etasyām.velāyām.atikrāntam.ulbaṇam.sadasyo.bodhayeta.iti.ha.sma.āha.paiṅgyaḥ / (soma: chandomāh)(KB_26,2.4) sthāṇum.vā.ṛcchati.garte.vā.patati.dhīyate.vā.pra.vā.mīyata.iti.ha.sma.āha.yady.atikrāntam.ulbaṇam.sadasyo.bodhayeta / (soma: chandomāh)(KB_26,2.4) kṛtasya.anāvṛttir.iti.ha.sma.āha.āruṇir.guṇa.lopa.iti.śvetaketus.tasmān.na.atikrāntam.ulbaṇam.sadasyo.bodhayeta.iti.ha.sma.āha.paiṅgyaḥ / (soma: chandomāh)(KB_26,2.4) aṃho.vā.etad.yajñasya.yady.atikrāntam.ulbaṇam.sadasyo.bodhayeta.iti.tasmān.na.atikrāntam.ulbaṇam.sadasyo.bodhayeta.iti.ha.sma.āha.paiṅgyaḥ / (soma: chandomāh)(KB_26,2.4) atha.ha.sma.āha.daivodāsiḥ.pratardano.naimiṣīyāṇām.satram.upagamya.upāsyad.ya.vicikitsām.papraccha.yady.atikrāntam.ulbaṇam.sadasyo.bodhayeta.ṛtvijām.vā.anyatamo.budhyeta.katham.vo.anulbaṇam.syāt.iti / (soma: chandomāh)(KB_26,2.5) ta.u.ha.tūṣṇīm.āsus.teṣām.alīkayur.vācaspato.brahmā.āsa.sa.ha.uvāca.na.aham.etad.veda.hanta.pūrveṣām.ācāryam.sthaviram.jātūkarṇyam.pṛchāni.iti / (soma: chandomāh)(KB_26,2.5) tam.ha.papraccha.yady.atikrāntam.ulbaṇam.kartā.vā.svayam.budhyeta.anyo.vā.bodhayeta.katham.tad.ulbaṇam.anulbaṇam.bhavet.punar.vacanam.vā.nigadam.vā.yājyām.vā.yad.vā.anyat.sarvam.tat.punar.brūyād.iti.yāvan.mātram.ulbaṇam.tāvad.brūyād.ṛcam.vā.ardharcam.vā.pādam.vā.padam.vā.varṇam.vā.iti.ha.sma.āha.jātūkarṇyaḥ / (soma: chandomāh)(KB_26,2.5) atha.ha.sma.āha.kauṣītakir.na.mantram.punar.brūyān.na.āhutim.juhuyād.anulbaṇam.etad.iti.ha.sma.āha.kauṣītakiḥ / (soma: chandomāh)(KB_26,2.5) yadd.hi.hotāro.yajñasya.kiṃcid.ulbaṇam.abudhyamānāḥ.kurvanti.sarvam.tad.agnir.daivo.hotā.anulbaṇam.karoti.tad.etad.ṛcā.abhyuditam / (soma: chandomāh)(KB_26,2.5) yat.pākatrā.manasā.dīna.dakṣā.na.yajñasya.manvate.martyāsaḥ.agniṣ.ṭadd.hotā.kratuvid.vijānan.yajiṣṭho.devām.ṛtuśo.yajāti.iti.yac.ca.āha.saṃsthite.yajñe.ayāḍ.(.ayād.).yajñam.jātavedā.ity.ayākṣīd.imam.yajñam.jātavedā.iti.tad.āha.antaraḥ.pūrvo.asmin.niṣadya.iti.yad.āha.agnir.ha.daivo.hotā.mānuṣādd.hotuḥ.pūrvo.niṣadya.yajata.iti.tad.āha.āśiṣam.eva.uttareṇa.ardharcena.vadati.pūrvayā.vā.ṛcā / (soma: chandomāh)(KB_26,2.6) ṣaṣṭhe.vā.ahan.devāḥ.stomāṃś.ca.māsāṃś.ca.āpnuyuḥ /(KB_26,3.1) ta.āptvā.stomān.etān.eva.pṛṣṭhya.stomān.dvandvam.samāsyan /(KB_26,3.3) kuto.hy.anyam.stomam.āhariṣyan / (soma: chandomāh)(KB_26,3.3) tāv.etau.trivṛt.pañcadaśau.stomau.saptamam.ahar.vahataś.catur.viṃśa.stomo.bhūtvā / (soma: chandomāh)(KB_26,3.4) atha.etau.saptadaśa.triṇavau.navamam.ahar.vahato.aṣṭā.catvāriṃśa.stomo.bhūtvā / (soma: chandomāh)(KB_26,3.5) atha.etāv.ekaviṃśa.trayas.triṃśau.stomau.navamam.ahar.vahato.aṣṭā.catvāriṃśa.stomo.bhūtvā / (soma: chandomāh)(KB_26,3.6) teṣām.gāyatryā.prathamo.mitas.triṣṭubhā.dvitīyo.jagatyā.tṛtīyaḥ / (soma: chandomāh)(KB_26,3.7) tad.yac.chandobhir.mitāḥ /(KB_26,3.8) tasmāc.chandomāḥ /(KB_26,3.9) atha.yāḥ.ṣaṭ.stotriyā.aṣṭā.catvāriṃśam.stomam.atiyanti /(KB_26,3.10) tās.tā.ṛtava.ity.āhuḥ / (soma: chandomāh)(KB_26,3.11) ṣaḍḍ.hy.ṛtavaḥ /(KB_26,3.12) tābhir.daśamam.ahas.tāyate /(KB_26,3.13) antḥ.ṣaṣṭham.ahaḥ /(KB_26,3.14) atha.punas.tatir.eva.saptamam.ahaḥ /(KB_26,3.15) tasmāt.tatavanti.saptame.ahant.sūktāni.śasyante.prāyaṇīya.rūpeṇa /(KB_26,3.16) punaḥ.prāyaṇīyam.hi.saptamam.ahaḥ / (soma: chandomāh)(KB_26,3.17) pra.vaḥ.śakrāya.bhāvane.bharadhvam.ity.ājya.pravat /(KB_26,4.1) pravad.vai.prathamasya.ahno.rūpam /(KB_26,4.2) traiṣṭubhaḥ.praugaḥ / (soma: chandomāh)(KB_26,4.3) pra.vīrayā.śucayo.dadrire.vām.iti.vāyavyam.pravat /(KB_26,4.4) pravad.vai.prthamasya.ahno.rūpam / (soma: chandomāh)(KB_26,4.5) ata.eva.uttaram.tṛcam.aindrāvāyavam.te.satyena.manasā.dīdhyānā.iti / (soma: chandomāh)(KB_26,4.6) svena.yuktāsaḥ.kratunā.vahanti.iti.yuktavat /(KB_26,4.7) yuktavad.vai.prathamasya.ahno.rūpam / (soma: chandomāh)(KB_26,4.8) ud.vām.cakṣur.varuṇa.supratīkam.iti.maitrāvaruṇam /(KB_26,4.9) devayor.eti.sūryas.tatanvān.iti.tatavat /(KB_26,4.10) tatavad.vai.saptamasya.ahno.rūpam / (soma: chandomāh)(KB_26,4.11) ā.gomatā.nāsatyā.rathena.ā.no.deva.śavasā.yāhi.śuṣṇin.pra.vo.yajñeṣu.devayanto.arcanpra.kṣodasā.dhāyasā.sasra.eṣa.iti / (soma: chandomāh)(KB_26,4.12) ehi.vā.vai.pra.iti.vā.prāyaṇīya.rūpam / (soma: chandomāh)(KB_26,4.13) tasmād.āvanti.ca.pravanti.ca.saptame.ahant.sūktāni.śasyante.prāyaṇīya.rūpeṇa /(KB_26,4.14) punaḥ.prāyaṇīyam.hi.saptamam.ahaḥ / (soma: chandomāh)(KB_26,4.15) tad.āhur.yat.kiṃca.chandaḥ.prātaḥ.savane.yujyeta.ardharcaśa.eva.tasya.śastram.iti.gāyatryai.rūpeṇa.atho.prātaḥ.savana.rūpeṇa.iti / (soma: chandomāh)(KB_26,4.16) tad.u.ha.sma.āha.kauṣītakiḥ /(KB_26,4.17) na.triṣṭub.jagatyāv.etat.sthāne.ardharcaśaḥ.śastrāya /(KB_26,4.18) yady.api.prātaḥ.savane.yujyetām / (soma: chandomāh)(KB_26,4.19) paccha.eva.enayoḥ.śastram.iti.sā.sthitiḥ /(KB_26,4.20) bṛhat.pṛṣṭham.rāthantaram.śastram /(KB_26,4.21) tan.mithunam.prajātyai.rūpam / (soma: chandomāh)(KB_26,4.22) kaya.śubhā.savayasaḥ.sanīḍā.iti.marutvatīyam /(KB_26,5.1) tad.etat.saṃjñā.śrīḥ.sūktam /(KB_26,5.2) etena.ha.vā.indraś.ca.marutaś.ca.samajānata / (soma: chandomāh)(KB_26,5.3) abhisaṃjānate.ha.vā.asmai.svā.śraiṣṭhyāya.ya.evam.veda /(KB_26,5.4) kayā.matī.kuta.etāsa.eta.ity.āvad.rāthantaram / (soma: chandomāh)(KB_26,5.5) tyam.su.meṣam.mahayā.svarvidam.iti.jāgatam /(KB_26,5.6) aindram.vavṛtyām.avase.suvṛktibhir.ity.āvad.rāthantaram / (soma: chandomāh)(KB_26,5.7) traiṣṭubha.jāgate.jāgatam.jagan.madhyaṃdino.hy.eṣa.tryahaḥ /(KB_26,5.8) tad.āhur.yad.rathantaram.pṛṣṭham.saptamasya.ahna.āyatanena.atha.kasmād.anvaham.bṛhat.kriyata.iti / (soma: chandomāh)(KB_26,5.9) tāni.vā.etāny.ahāni.mahā.stomāni.bhavanti /(KB_26,5.10) tasmād.anvaham.bṛhat.kriyate /(KB_26,5.11) eteṣām.eva.ahnām.sabalatāyai / (soma: chandomāh)(KB_26,5.12) eteṣām.chandomānām.asamavaplutāyā.iti /(KB_26,5.13) bṛhata.ātānam.śastvā.rathantarasya.yonim.śaṃsati / (soma: chandomāh)(KB_26,5.14) na.āha.eva.naḥ.pitā.yo.anya.vādam.sā.eva.āsīd.iti.ha.sma.āha.kauṣītakiḥ / (soma: chandomāh)(KB_26,5.15) yatra.tu.kvaca.ete.sāmanī.samāne.ahant.samnipatetām /(KB_26,5.16) anv.eva.tatra.itarasya.itarasya.vā.yonim.anuśaṃset /(KB_26,5.17) yady.u.kaṇva.rathantaram.kuryuḥ /(KB_26,5.18) na.asya.yonim.anuśaṃset / (soma: chandomāh)(KB_26,5.19) na.hy.anyeṣām.pṛṣṭhānām.yoniḥ.śasyā.bhavati.iti /(KB_26,5.20) tam.u.ṣṭuhi.yo.abhibhūty.ojā.tyam.meṣam.puru.hūtam.ṛgmiyam.ity.ubhe.abhivatī / (soma: chandomāh)(KB_26,5.21) tad.rāthantaram.rūpam /(KB_26,5.22) traiṣṭubha.jāgate.jāgatam.jagan.madhyaṃdino.hy.eṣa.tryahaḥ / (soma: chandomāh)(KB_26,5.23) dve.dve.sūkte.niṣkevalya.marutvatīyayoḥ.śasyete.prathame.chandome / (soma: chandomāh)(KB_26,5.24) dvipād.yajamānaḥ /(KB_26,5.25) pratiṣṭhityai /(KB_26,5.26) tāni.catvāri.sampadyante /(KB_26,5.27) paśavo.vai.chandomāḥ /(KB_26,5.28) catuṣṭayā.vai.paśavaḥ /(KB_26,5.29) atho.catuṣpādāḥ.paśūnām.eva.āptyai / (soma: chandomāh)(KB_26,5.30) tat.savitur.vareṇyam.iti.sāvitram /(KB_26,6.1) dhiyo.yo.naḥ.pracodayād.iti.pravat /(KB_26,6.2) pravad.vai.prathamasya.ahno.rūpam / (soma: chandomāh)(KB_26,6.3) pretām.yajñasya.śambhuvā.iti.dyāvā.pṛthivīyam.pravat /(KB_26,6.4) pravad.vai.prathamasya.ahno.rūpam / (soma: chandomāh)(KB_26,6.5) ayam.devāya.janmana.ity.ārbhavam /(KB_26,6.6) stomo.viprebhir.āsaya.ity.āvat / (soma: chandomāh)(KB_26,6.7) āvad.vai.prathamasya.ahno.rūpam /(KB_26,6.8) ṛju.nītī.no.varuṇa.iti.vaiśvadevam.nītavat /(KB_26,6.9) nītavad.vai.saptamasya.ahno.rūpam / (soma: chandomāh)(KB_26,6.10) ā.ayāhi.vanasā.saha.iti.dvipadā.āvat /(KB_26,6.11) āvad.vai.prathamasya.ahno.rūpam / (soma: chandomāh)(KB_26,6.12) omāsaś.carṣaṇī.dhṛta.iti.vaiśvadevam /(KB_26,6.13) viśve.devāsa.ā.gata.ity.āvat / (soma: chandomāh)(KB_26,6.14) āvad.vai.prathamasya.ahno.rūpam /(KB_26,6.15) gāyatram.gāyatra.tṛtīya.savano.hy.eṣa.tryahaḥ /(KB_26,6.16) vaiśvānaro.na.ūtaya.iti.vaiśvānarīyam / (soma: chandomāh)(KB_26,6.17) ā.pra.yātu.parāvata.ity.āvat /(KB_26,6.18) āvad.vai.prathamasya.ahno.rūpam / (soma: chandomāh)(KB_26,6.19) pra.yad.vas.triṣṭubham.iṣam.iti.mārutam.pravat /(KB_26,6.20) pravad.vai.prathamasya.ahno.rūpam /(KB_26,6.21) arcantas.tvā.havāmaha.iti.jātavedasīyam / (soma: chandomāh)(KB_26,6.22) tvayā.yajñam.vi.tanvata.iti.tatavat /(KB_26,6.23) tatavad.vai.saptamasya.ahno.rūpam /(KB_26,6.24) gāyatram.gāyatra.tṛtīya.savano.hy.eṣa.tryahaḥ / (soma: chandomāh)(KB_26,6.25) ity.āgnimāruta.sūktāni /(KB_26,6.26) ity.etasya.ahnaḥ.sūktāni /(KB_26,6.27) tad.ukthyam.saṃtiṣṭhate / (soma: chandomāh)(KB_26,6.28) tasya.sāptir.yā.prathamasya.ahnaḥ /(KB_26,6.29) ayam.vai.lokaḥ.prathamaś.chandomaḥ / (soma: chandomāh)(KB_26,6.30) antarikṣa.loko.dvitīyaḥ /(KB_26,7.1) asau.lokaḥ.uttamaḥ /(KB_26,7.2) tasmān.mahadvanti.madhyame.ahant.sūktāni.śasyante /(KB_26,7.3) mahadd.hi.idam.antarikṣam / (soma: chandomāh)(KB_26,7.4) atho.abhyārabdhavanti.syuḥ /(KB_26,7.5) param.eva.etad.ahar.abhivadati /(KB_26,7.6) param.eva.etad.ahar.abhyārabhya.vasanti.iti.ha.sma.āha.kauṣītakiḥ / (soma: chandomāh)(KB_26,7.7) agniḥ.vo.devam.agnibhiḥ.sajoṣā.ity.ājyam /(KB_26,7.8) yadā.mahaḥ.saṃvaraṇād.vyasthād.iti.mahadvat.sad.abhyārabdhavat / (soma: chandomāh)(KB_26,7.9) traiṣṭubhaḥ.praugaḥ /(KB_26,7.10) kuvid.aṅga.namasā.ye.vṛdhāsa.iti.vāyavyam.vṛddhavat / (soma: chandomāh)(KB_26,7.11) mahadvadd.hy.etad.ahaḥ /(KB_26,7.12) ata.eva.uttaram.tṛcam.aindra.vāyavam.yāvat.taras.tanvo.yāvad.oja.iti / (soma: chandomāh)(KB_26,7.13) yāvan.naraś.cakṣasā.dīdhyānā.ity.abhyārabdhavat /(KB_26,7.14) prati.vām.sūra.udite.sūktair.iti.maitrāvaruṇam / (soma: chandomāh)(KB_26,7.15) mitram.huve.varuṇam.pūta.dakṣam.ity.abhyārabdhavat /(KB_26,7.16) apa.svasur.uṣaso.nag.jihīta.ity.āśvinam / (soma: chandomāh)(KB_26,7.17) aśvā.maghā.go.maghā.vām.huvema.ity.abhyārabdhavat /(KB_26,7.18) ayam.soma.indra.tubhyam.sunva.ity.aindram / (soma: chandomāh)(KB_26,7.19) brahman.vīra.brahma.kṛtim.juṣāṇa.ity.abhyārabdhavat /(KB_26,7.20) pra.brahmāṇo.aṅgiraso.nakṣanta.iti.vaiśvadevam /(KB_26,7.21) pra.krandanur.nabhanyasya.vetv.ity.abhyārabdhavat / (soma: chandomāh)(KB_26,7.22) uta.syā.naḥ.sarasvatī.juṣāṇa.iti.sārasvatam /(KB_26,7.23) vardha.śubhre.stuvate.rāsi.vājān.iti.vṛddhavat / (soma: chandomāh)(KB_26,7.24) mahadvadd.hy.etad.ahaḥ /(KB_26,7.25) rāthantaram.pṛṣṭham.bārhatam.śastram /(KB_26,7.26) tan.mithunam.prjātyai.rūpam / (soma: chandomāh)(KB_26,7.27) mahān.indro.nṛvadā.carṣaṇiprā.iti.traiṣṭubhānām.prathamam.marutvatīyānām /(KB_26,8.1) mahadvat.sad.abhyārabdhavat / (soma: chandomāh)(KB_26,8.2) imā.u.tvā.purutamasya.kāror.iti.dvitīyam /(KB_26,8.3) havyam.vīra.havyā.havanta.ity.abhyārabdhavat / (soma: chandomāh)(KB_26,8.4) kva.sya.vīraḥ.ko.apaśyad.indram.iti.tṛtīyam /(KB_26,8.5) sukha.ratham.īyamānam.haribhyām.ity.abhyārabdhavat / (soma: chandomāh)(KB_26,8.6) mahaścit.tvam.indra.yata.etān.iti.caturtham /(KB_26,8.7) mahaścid.asi.tyajaso.varūta.iti.mahadvad.sad.abhyārabdhavat / (soma: chandomāh)(KB_26,8.8) tam.asya.dyāvā.pṛthivī.sacetasā.iti.pañcamam /(KB_26,8.9) yadā.etat.kṛṇvāno.mahimānam.indriyam.iti.mahadvat.sad.abhyārabdhavat /(KB_26,8.10) traiṣṭubha.jāgate.jāgatam.jagan.madhyaṃdino.hy.eṣa.tryahaḥ / (soma: chandomāh)(KB_26,8.11) tvam.mahān.indra.tubhyam.ha.kṣā.iti.traiṣṭubhānām.prathamam.niṣkevalyānām / (soma: chandomāh)(KB_26,8.12) mahadvat.sad.abhyārabdhavat /(KB_26,8.13) tvam.mahān.indra.yo.ha.śuṣmair.iti.dvitīyam.mahadvat / (soma: chandomāh)(KB_26,8.14) mahadvadd.hy.etad.ahaḥ /(KB_26,8.15) apūrvyā.purutamāny.asmā.iti.tṛtīyam /(KB_26,8.16) mahe.vīrāya.tavase.turāya.iti.mahadvat.sad.abhyārabdhavat / (soma: chandomāh)(KB_26,8.17) tām.su.te.kīrtim.maghavan.mahitvā.iti.caturtham /(KB_26,8.18) mahadvat.sad.abhyārabdhavat / (soma: chandomāh)(KB_26,8.19) imām.te.dhiyam.pra.bhare.maho.mahīm.iti.pañcamam /(KB_26,8.20) mahadvad.sad.abhyārabdhavat / (soma: chandomāh)(KB_26,8.21) traiṣṭubha.jāgate.jāgatam.jagan.madhyaṃdino.hy.eṣa.tryahaḥ /(KB_26,8.22) pañca.pañca.sūktāni.niṣkevalya.marutvatīyayoḥ.śasyante.madhyame.chandome / (soma: chandomāh)(KB_26,8.23) paśavo.vai.chandomāḥ /(KB_26,8.24) pāṅktāḥ.paśavaḥ /(KB_26,8.25) paśūnām.eva.āptyai /(KB_26,8.26) tāni.daśa.sampadyante / (soma: chandomāh)(KB_26,8.27) daśa.daśinī.virāṭ /(KB_26,8.28) śrīr.virāḍ.anna.adyam /(KB_26,8.29) śriyo.virājo.anna.adyasya.upāptyai / (soma: chandomāh)(KB_26,8.30) hiraṇya.pāṇim.ūtaya.iti.sāvitram /(KB_26,9.1) apām.napātam.avasa.iti.mahadvat.sad.abhyārabdhavat /(KB_26,9.2) mahī.dyauḥ.pṛthivī.ca.na.iti.dyāvā.pṛthivīyam.mahadvat / (soma: chandomāh)(KB_26,9.3) mahadvadd.hy.etad.ahaḥ /(KB_26,9.4) yuvānā.pitarā.punar.ity.ārbhavam /(KB_26,9.5) indreṇa.ca.marutvatād.ity.ebhiś.ca.rājabhir.ity.abhyārabdhavat / (soma: chandomāh)(KB_26,9.6) devānām.id.avo.mahad.iti.vaiśvadevam /(KB_26,9.7) vāmam.no.astv.aryaman.vāmam.varuṇa.śaṃsyam.iti.mahadvat.sad.abhyārabdhavat / (soma: chandomāh)(KB_26,9.8) imā.nu.kam.bhuvanā.sīṣadhāma.iti.dvipadāḥ /(KB_26,9.9) indraś.ca.viśve.ca.devā.ity.abhyārabdhavat /(KB_26,9.10) viśve.devā.ṛtā.vṛdha.iti.vaiśvadevam.vṛddhavat /(KB_26,9.11) mahadd.hy.etad.ahaḥ / (soma: chandomāh)(KB_26,9.12) gāyatram.gāyatra.tṛtīya.savano.hy.eṣa.tryahaḥ /(KB_26,9.13) vaiśvānaro.ajījanad.iti.vaiśvānarīyam /(KB_26,9.14) kṣmayā.vṛdhāna.ojasā.iti.vṛddhavat /(KB_26,9.15) mahadvat.sad.abhyārabdhavat /(KB_26,9.16) kadd.ha.nūnam.kadha.priya.iti.mārutam.abhyārabdhavat / (soma: chandomāh)(KB_26,9.17) dūtam.vo.viśva.vedasam.iti.jāta.vedasīyam /(KB_26,9.18) agne.mṛḍa.mahān.asi.iti.vā /(KB_26,9.19) aṣṭarcam.aṣṭamasya.ahnaḥ / (soma: chandomāh)(KB_26,9.20) pūrvam.tu.sthitam /(KB_26,9.21) mahān.ārodhanam.diva.iti.mahadvat.sad.abhyārabdhavat /(KB_26,9.22) pūrvam.tu.sthitam /(KB_26,9.21) mahān.ārodhanam.diva.iti.mahadvat.sad.abhyārabdhavat /(KB_26,9.22) gāyatram.gāyatra.tṛtīya.savano.hy.eṣa.tryahaḥ / (soma: chandomāh)(KB_26,9.23) ity.āgni.māruta.sūktāni /(KB_26,9.24) ity.etasya.ahnaḥ.sūktāni /(KB_26,9.25) tad.ukthyam.saṃtiṣṭhate /(KB_26,9.26) tasya.sā.āptir.yā.dvitīyasya.ahnaḥ / (soma: chandomāh)(KB_26,9.27) anto.gatir.navamam.ahaḥ /(KB_26,10.1) asau.dyaur.asau.lokaḥ /(KB_26,10.2) tasmād.gatavanti.navame.ahant.sūktāni.śasyante /(KB_26,10.3) aganma.mahā.namasā.yaviṣṭham.somasya.mā.tavasam.vakṣy.agna.ity.ete.ubhe.tad.ājyam / (soma: chandomāh)(KB_26,10.4) agamna.iti.gatavat /(KB_26,10.5) tad.anta.rūpam /(KB_26,10.6) anto.navamam.ahaḥ /(KB_26,10.7) eti.iva.vā.gantam.gatvā /(KB_26,10.8) kadryan.hi.tata.iyāt / (soma: chandomāh)(KB_26,10.9) asthur.atra.dhenavaḥ.pinvamānā.iti.sthitavat /(KB_26,10.10) tad.anta.rūpam /(KB_26,10.11) anto.navamam.ahaḥ / (soma: chandomāh)(KB_26,10.12) tiṣṭhati.iva.vā.antam.gatvā /(KB_26,10.13) kadryan.hi.tata.iyāt /(KB_26,10.14) aganma.mahā.namasā.yaviṣṭham.ity.etad.eva.tṛcam.ājyam.syād.iti.ha.sma.āha.paiṅgyaḥ / (soma: chandomāh)(KB_26,10.15) aganma.iti.gatavat /(KB_26,10.16) tad.anta.rūpam /(KB_26,10.17) anto.navamam.ahaḥ /(KB_26,10.18) aiti.(.eti.ā.iti.?).iva.vīta.iti.ha.sma.ha.kauṣītakiḥ / (soma: chandomāh)(KB_26,11.21) somasya.mā.tavasam.vakṣy.agna.ity.etad.upasaṃśaṃset /(KB_26,11.1) tasya.tad.eva.anta.rūpam.yad.bhūta.anuvādi.prāñcam.yajñam.cakṛma.divaḥ.śaśāsur.iti / (soma: chandomāh)(KB_26,11.2) yad.etad.bhūtam.iva.abhi /(KB_26,11.3) atra.nv.ā.api.stomo.na.vyāptavya.iti.ha.sma.āha.paiṅgyaḥ /(KB_26,11.4) yady.ṛgbhir.eva.stomo.vyāpyata.iti / (soma: chandomāh)(KB_26,11.5) akṣarair.ha.ṛk.stomam.vyaśnute /(KB_26,11.6) akṣarair.ha.padair.vā.nivid.vā.purorug.vā.ṛcam /(KB_26,11.7) vyāpto.ha.vā.u.tatra.stomo.bhavati.yatra.nivid.vā.purorug.vā.śasyate / (soma: chandomāh)(KB_26,11.8) tasmād.vyāpyata.eva /(KB_26,11.9) tṛcam.ājyam.syād.yad.adaḥ.paiṅgyasya.vacasā /(KB_26,11.10) ubhe.iti.tv.eva.sthitam /(KB_26,11.11) etena.ha.vā.ahnā.vasiṣṭhaś.ca.viśvāmitraś.ca.samajānatām / (soma: chandomāh)(KB_26,11.12) abhisaṃjānate.ha.vā.asmai.svā.śraiṣṭhyāya.ya.evam.veda /(KB_26,11.13) tasmād.ubhe.eva.syātām /(KB_26,11.14) vāsiṣṭham.pūrvam.vaiśvāmitram.uttaram /(KB_26,11.15) traiṣṭubhaḥ.praugaḥ / (soma: chandomāh)(KB_26,11.16) ā.vāyo.bhūṣa.śucipā.upa.na.iti.vāyavyam.ca.aindrāvāyavam.ca /(KB_26,12.1) āgata.iti.gatavat / (soma: chandomāh)(KB_26,12.2) tad.anta.rūpam /(KB_26,12.3) anto.navamam.ahaḥ /(KB_26,12.4) aiti.iva.vā.antam.gatvā / (soma: chandomāh)(KB_26,12.5) kadryan.hi.tata.iyāt /(KB_26,12.6) pra.sotā.jīro.adhvareṣv.asthād.iti.sthitavat /(KB_26,12.7) tad.anta.rūpam / (soma: chandomāh)(KB_26,12.8) anto.navamam.ahaḥ /(KB_26,12.9) tiṣṭhati.iva.vā.antam.gatvā /(KB_26,12.10) kadryan.hi.tata.iyāt /(KB_26,12.11) divi.kṣayantā.rajasaḥ.pṛthivyām.iti.maitrāvaruṇam / (soma: chandomāh)(KB_26,12.12) kṣayanta.iti.kṣitivat /(KB_26,12.13) tad.anta.rūpam /(KB_26,12.14) anto.navamam.ahaḥ /(KB_26,12.15) kṣiyati.iva.vā.antam.gatvā / (soma: chandomāh)(KB_26,12.16) kadryan.hi.tata.iyāt /(KB_26,12.17) ā.viśva.vārā.aśvinā.gatam.na.ity.āśvinam / (soma: chandomāh)(KB_26,12.18) pra.tat.sthānam.avāci.vām.pṛthivyām.iti.sthitavat /(KB_26,12.19) tad.anta.rūpam /(KB_26,12.20) anto.navamam.ahaḥ /(KB_26,12.21) tiṣṭhati.iva.vā.antam.gatvā / (soma: chandomāh)(KB_26,12.22) kadryan.hi.tata.iyāt /(KB_26,12.23) indram.naro.nemadhitā.havanta.ity.aindram /(KB_26,12.24) yat.pāryā.yunajate.dhiyas.tā.iti.pāryāḥ.para.ardhyāḥ / (soma: chandomāh)(KB_26,12.25) tad.anta.rūpam /(KB_26,12.26) anto.navamam.ahaḥ /(KB_26,12.27) ante.antam.dadhāti /(KB_26,12.28) ūrdhvo.agniḥ.sumatim.vasvo.aśred.iti.vaiśvadevam /(KB_26,12.29) aśred.iti.śritavat / (soma: chandomāh)(KB_26,12.30) tad.anta.rūpam /(KB_26,12.31) anto.navamam.ahaḥ /(KB_26,12.32) śriyati.iva.vā.antam.gatvā /(KB_26,12.33) kadryan.hi.tata.iyāt / (soma: chandomāh)(KB_26,12.34) pra.kṣodasā.dhāyasā.sasra.eṣa.iti.sārasvatam /(KB_26,12.35) prabābadhāna.iti.ninartiḥ / (soma: chandomāh)(KB_26,12.36) anto.navamam.ahaḥ /(KB_26,12.37) nīva.vā.antam.gatvā.nṛtyati /(KB_26,12.38) kadryan.hi.tata.iyāt / (soma: chandomāh)(KB_26,12.39) ete.vā.u.vāsiṣṭhās.tṛca.ṛklptās.traiṣṭubhāḥ.praugāḥ /(KB_26,12.40) prajāpatir.vai.vasiṣṭhaḥ / (soma: chandomāh)(KB_26,12.41) sa.tantā.yajñasya /(KB_26,12.42) sa.punas.tatāv.ayāta.yāmā.bhavati / (soma: chandomāh)(KB_26,12.43) prajāpatāv.eva.tat.sarvān.kāmān.ṛdhnuvanti /(KB_26,12.44) bṛhat.pṛṣṭham.śastram /(KB_26,12.45) tan.mithunam.prajātyai.rūpam / (soma: chandomāh)(KB_26,12.46) try.aryamā.manuṣo.deva.tātā.iti.traiṣṭubhānām.prathamam.marutvatīyānām /(KB_26,13.1) tri.iti.tat.tṛtīyasya.ahno.rūpam /(KB_26,13.2) indro.rathāya.pravatam.kṛṇoti.iti.dvitīyam / (soma: chandomāh)(KB_26,13.3) yam.adhyasthān.maghavā.vājayantam.ity.adhyasthād.iti.sthitavat /(KB_26,13.4) tad.anta.rūpam /(KB_26,13.5) anto.navamam.ahaḥ / (soma: chandomāh)(KB_26,13.6) tiṣṭhati.iva.vā.antam.gatvā /(KB_26,13.7) kadryan.hi.tata.iyāt /(KB_26,13.8) tiṣṭhā.harī.ratha.ā.yujyamānā.iti.tṛtīyam /(KB_26,13.9) tiṣṭha.iti.sthitavat / (soma: chandomāh)(KB_26,13.10) tad.anta.rūpam /(KB_26,13.11) anto.navamam.ahaḥ /(KB_26,13.12) tiṣṭhati.iva.vā.antam.gatvā /(KB_26,13.13) kadryan.hi.tata.iyāt / (soma: chandomāh)(KB_26,13.14) gāyat.sāma.nabhanyam.yathā.ver.iti.caturtham /(KB_26,13.15) sāma.iti.tad.amuṣya.lokasya.rūpam / (soma: chandomāh)(KB_26,13.16) pra.mandine.pitumadarcatā.vaca.iti.pañcamam.(.pitumad.arcatā.?) /(KB_26,13.17) tasya.tad.eva.anta.rūpam.yat.sodarkam /(KB_26,13.18) traiṣṭubha.jāgate.jāgatam.jagan.madhyaṃdino.hy.eṣa.tryahaḥ / (soma: chandomāh)(KB_26,13.19) ā.satyo.yātu.maghavān.ṛjīṣī.iti.traiṣṭubhānām.prathamam.niṣkevalyānām / (soma: chandomāh)(KB_26,13.20) ava.sya.śūra.adhvano.na.anta.iti /(KB_26,13.21) tad.anta.rūpam /(KB_26,13.22) anto.navamam.ahaḥ /(KB_26,13.23) avasyati.iva.vā.antam.gatvā /(KB_26,13.24) kadryan.hi.tata.iyāt / (soma: chandomāh)(KB_26,13.25) asmā.id.u.pra.tavase.turāya.iti.dvitīyam /(KB_26,13.26) asmā.asmā.iti.saprabhṛti /(KB_26,13.27) yathā.vai.sodarkam.evam.saprabhṛty.anta.rūpam / (soma: chandomāh)(KB_26,13.28) dyaur.na.ya.indra.abhi.bhūmārya.iti.tṛtīyam /(KB_26,13.29) dyaur.iti.tad.amuṣya.lokasya.rūpam / (soma: chandomāh)(KB_26,13.30) tat.ta.indriyam.paramam.parācair.iti.caturtham /(KB_26,13.31) parām.parācair.iti.ninartiḥ / (soma: chandomāh)(KB_26,13.32) anto.navamam.ahaḥ /(KB_26,13.33) nīva.vā.antam.gatvā.nṛtyati /(KB_26,13.34) kadryan.hi.tata.iyāt / (soma: chandomāh)(KB_26,13.35) aham.bhuvam.vasunaḥ.prruvyas.patir.viśvajite.dhana.jite.svar.jita.iti.dve /(KB_26,13.36) aham.aham.iti.saprbhṛti /(KB_26,13.37) yathā.vai.sodarkam.evam.saprabhṛty.anta.rūpam / (soma: chandomāh)(KB_26,13.38) jite.jita.iti.ninartiḥ /(KB_26,13.39) anto.navamam.ahaḥ /(KB_26,13.40) nīva.vā.antam.gatvā.nṛtyati /(KB_26,13.41) kadryan.hi.tata.iyāt / (soma: chandomāh)(KB_26,13.42) traiṣṭubha.jāgate.jāgatam.jagan.madhyaṃdino.hy.eṣa.tryahaḥ /(KB_26,13.43) pañca.sūktāni.marutvatīye.śasyante.uttame.chandome / (soma: chandomāh)(KB_26,13.44) paśavo.vai.chandomāḥ /(KB_26,13.45) pāṅktāḥ.paśavaḥ /(KB_26,13.46) paśūnām.eva.āptyai /(KB_26,13.47) ṣaḍ.antato.niṣkevalye / (soma: chandomāh)(KB_26,13.48) ṣaḍ.vā.ṛtavaḥ.saṃvatsaraḥ /(KB_26,13.49) saṃvatsarasya.eva.āptyai /(KB_26,13.50) tāny.ekādaśa.sampadyante /(KB_26,13.51) ekādaśa.akṣarā.triṣṭup /(KB_26,13.52) traiṣṭubhāḥ.paśavaḥ.paśūnām.eva.āptyai / (soma: chandomāh)(KB_26,13.53) abhi.tvā.deva.savitar.iti.sāvitram /(KB_26,14.1) abhi.ity.asau.lokaḥ /(KB_26,14.2) tad.amuṣya.lokasya.rūpam /(KB_26,14.3) pra.vām.mahi.dyavī.abhi.iti.dyāvā.pṛthivīyam /(KB_26,14.4) mahi.dyavyī.abhi.iti.tad.amuṣya.lokasya.rūpam / (soma: chandomāh)(KB_26,14.5) indra.iṣe.dadātu.na.ity.ekā.te.no.ratnāni.dhattana.iti.dve.tat.tṛcam.ārbhavam / (soma: chandomāh)(KB_26,14.6) ekam.ekam.suśastibhir.ity.ekam.ekam.iti.ninartiḥ /(KB_26,14.7) anto.navamam.ahaḥ /(KB_26,14.8) nīva.vā.antam.gatvā.nṛtyati / (soma: chandomāh)(KB_26,14.9) kadryan.hi.tata.iyāt /(KB_26,14.10) atha.vaiśvadevam.manuḥ /(KB_26,14.11) sarva.āyur.vai.manuḥ /(KB_26,14.12) āyur.eva.tad.yajñe.ca.yajamāneṣu.ca.dadhāti / (soma: chandomāh)(KB_26,14.13) viśve.devāsa.ā.gata.iti.vaiśvadevam.bhāradvājam /(KB_26,14.14) ā.gata.iti.gatavat / (soma: chandomāh)(KB_26,14.15) tad.anta.rūpam /(KB_26,14.16) anto.navamam.ahaḥ /(KB_26,14.17) aiti.iva.vā.antam.gatvā /(KB_26,14.18) kadryan.hi.tata.iyāt /(KB_26,14.19) gāyatram.gāyatra.tṛtīya.savano.hy.eṣa.tryahaḥ / (soma: chandomāh)(KB_26,14.20) divi.pṛṣṭo.arocata.iti.vaiśvānarīyam /(KB_26,14.21) divi.iti.tad.amuṣya.lokasya.rūpam /(KB_26,14.22) maruto.yasya.hi.kṣaya.iti.mārutam / (soma: chandomāh)(KB_26,14.23) kṣaya.iti.kṣitivat /(KB_26,14.24) tad.anta.rūpam /(KB_26,14.25) anto.navamam.ahaḥ /(KB_26,14.26) kṣiyati.iva.vā.antam.gatvā /(KB_26,14.27) kadryan.hi.tata.iyāt / (soma: chandomāh)(KB_26,14.28) agnir.hotā.purohita.iti.jāta.vedasīyam /(KB_26,14.29) kṣayam.pāvaka.śociṣa.iti.kṣayam.iti.kṣitivat / (soma: chandomāh)(KB_26,14.30) tad.anta.rūpam /(KB_26,14.31) anto.navamam.ahaḥ /(KB_26,14.32) kṣiyati.iva.vā.antam.gatvā /(KB_26,14.33) kadryan.hi.tata.iyāt /(KB_26,14.34) gāyatram.gāyatra.tṛtīya.savano.hy.eṣa.tryahaḥ /(KB_26,14.35) ity.āgnimāruta.sūktāni /(KB_26,14.36) ity.etasya.ahnaḥ.sūktāni /(KB_26,14.37) tad.ukthyam.saṃtiṣṭhate / (soma: chandomāh)(KB_26,14.38) tasya.sā.āptir.yā.tṛtīyasya.ahnaḥ /(KB_26,14.39) anv.aham.dvipadāḥ.śasyante / (soma: chandomāh)(KB_26,14.40) paśavo.vai.chandomāḥ /(KB_26,14.41) yajamānac.chandasam.dvipadāḥ /(KB_26,14.42) adhiṣṭāyām.eva.tat.paśūnām.yajamānān.dadhāti / (soma: chandomāh)(KB_26,14.43) adhī.iva.vai.paśūn.puruṣas.tiṣṭhaty.adhi.iva.vai.paśūn.puruṣas.tiṣṭhati / (soma: chandomāh)(KB_26,14.44) yad.divy.upari.tad.daśamam.ahar.iti.ha.sma.āha.kauṣītakiḥ /(KB_27,1.1) tasmāt.tad.avivākyam.bhavati /(KB_27,1.2) na.hi.tad.addhā.veda.kaścana / (soma: daśamam.ahah)(KB_27,1.3) na.id.avidvān.vibravāṇi.iti /(KB_27,1.4) mitam.etad.deva.karma.yad.daśamam.ahar.anuṣṭub.eva / (soma: daśamam.ahah)(KB_27,1.5) sa.yo.vyāha /(KB_27,1.6) so.atirecayati /(KB_27,1.7) īśvaro.vivaktāram.bhreṣo.avnetoḥ / (soma: daśamam.ahah)(KB_27,1.8) tad.u.vā.āhur.vy.eva.brūyāt /(KB_27,1.9) nandati.ha.vai.yajño.viduṣā.āgacchatā / (soma: daśamam.ahah)(KB_27,1.10) yan.me.asamṛddham.bhaviṣyaty.ayam.me.tat.samardhayiṣyati.iti / (soma: daśamam.ahah)(KB_27,1.11) yadi.kaścit.pramatta.upahanyāt /(KB_27,1.12) yas.tad.adhīyāt /(KB_27,1.13) yas.tam.tatra.brūyāt / (soma: daśamam.ahah)(KB_27,1.14) sa.tam.deśam.pārśvataḥ.svādhyāyam.adhīyīta /(KB_27,1.15) api.vā.gṛhapatir.vā.ṛtvijām.vā.ekaḥ.paryavasarpet /(KB_27,1.16) sa.tam.deśam.pārśvataḥ.svādhyāyam.śaṃset / (soma: daśamam.ahah)(KB_27,1.17) yadi.tathā.na.manyeta /(KB_27,2.1) tam.praty.eva.vibrūyāt /(KB_27,2.2) utsṛjyate.daśame.ahany.anuṣṭup /(KB_27,2.3) vāg.anuṣṭup /(KB_27,2.4) sā.eṣā.vāg.vrata.dohuṣī.krūra.vahā.iva.bhavati / (soma: daśamam.ahah)(KB_27,2.5) tasmād.utsṛjyate /(KB_27,2.6) na.id.vācam.āsīdāma.iti /(KB_27,2.7) atha.itarāṇi.chandāṃsy.anuṣṭubham.abhisampādayati / (soma: daśamam.ahah)(KB_27,2.8) tad.etann.āha.eva.abhimṛśe.śūdrām /(KB_27,2.9) no.enām.prasisṛkṣāmi /(KB_27,2.10) no.tv.eva.anyatra.yāmaka.pauṃścalvāyanam.me.asti.iti / (soma: daśamam.ahah)(KB_27,2.11) anuṣṭubb.hy.eṣā.daśame.ahan.parigītā /(KB_27,2.12) tad.āhur.na.anuṣṭubha.āyatanam.riñcyāt / (soma: daśamam.ahah)(KB_27,2.13) virājas.tatra.anubrūyāt /(KB_27,2.14) samānam.vā.etac.chando.yad.virāṭ.ca.anuṣṭup.ca / (soma: daśamam.ahah)(KB_27,2.15) na.hy.ekena.akṣareṇa.anyac.chando.bhavati /(KB_27,2.16) no.dvābhyām.iti /(KB_27,2.17) tayor.vā.etayos.tṛcayoḥ.ṣaḍ.akṣarāṇy.abhyudyanti / (soma: daśamam.ahah)(KB_27,2.18) agnim.naro.dīdhitibhir.araṇyor.agniṣṭoma.sāmnaḥ.stotriya.anurūpayoḥ.ṣaṭ /(KB_27,2.19) tāni.dvādaśa.akṣarāṇi / (soma: daśamam.ahah)(KB_27,2.20) hotā.prātar.anuvāke.sampādayet /(KB_27,3.1) na.ādriyeta.atra.eva.sampannam /(KB_27,3.2) uṣṇig.udaiti.iti.menimahe / (soma: daśamam.ahah)(KB_27,3.3) gāyatrī.vā /(KB_27,3.4) tām.prātar.anuvāke.sampādayet /(KB_27,3.5) na.ādriyeta.atra.vai.sampannam /(KB_27,3.6) agne.tam.adya.aśvam.na.stomair.ity.ājyam / (soma: daśamam.ahah)(KB_27,3.7) tad.etat.sṛṣṭam.daśamāya.ahne.na.sampādayet /(KB_27,3.8) na.ādriyeta.atra.eva.sampannam / (soma: daśamam.ahah)(KB_27,3.9) mādhuc.chandasaḥ.praugas.tasya.uktam.brāhmaṇam /(KB_27,3.10) trikadrukeṣu.mahiṣo.yavāśiram.tuviśuṣma.ity.aticchandasā.marutvatīyam.pratipadyate / (soma: daśamam.ahah)(KB_27,3.11) sā.sampannā.catuḥ.ṣaṣṭy.akṣarā /(KB_27,3.12) te.dve.anuṣṭubhau.sampadyete /(KB_27,3.13) tat.sampannam / (soma: daśamam.ahah)(KB_27,3.14) pinvanty.apīyayā.dvau.pragāthau.saṃśaṃsati.bṛhad.indrāya.gāyata.pra.va.indrāya.bṛhata.iti / (soma: daśamam.ahah)(KB_27,3.15) tat.sampannam /(KB_27,3.16) aikāhikam.marutvatīyam /(KB_27,3.17) pratiṣṭhā.vā.ekāhaḥ.pratiṣṭhityā.eva / (soma: daśamam.ahah)(KB_27,3.18) kayā.naś.citra.ā.bhuvat.kayā.tvam.na.ūtyā.iti.vāmadevyasya.yonau.rathantaram.ūḍham.bhavaty.āgneyam.sāma.aidrīṣu /(KB_27,4.1) tan.mithunam.prajātyai.rūpam / (soma: daśamam.ahah)(KB_27,4.2) yāvantaḥ.pragāthās.tāvanty.auṣṇihāni.tṛcāni /(KB_27,4.3) dhāyyām.anyā.dvipadā.bhajate /(KB_27,4.4) saptadaśīm.anyā.sūktasya /(KB_27,4.5) tat.sampannam /(KB_27,4.6) aikāhikam.niṣkevalyam / (soma: daśamam.ahah)(KB_27,4.7) pratiṣṭhā.vā.ekāhaḥ.pratiṣṭhā.daśamam.ahaḥ /(KB_27,4.8) pratiṣṭhānīyam.vai.chando.dvipade.pratiṣṭhityā.eva /(KB_27,4.9) abhi.tyam.devam.savitāram.oṇyoḥ.kavi.kratum.ity.aticchandasā.vaiśvadevam.pratipadyate / (soma: daśamam.ahah)(KB_27,4.10) sā.sampannā.catuḥ.ṣaṣṭy.akṣarā /(KB_27,4.11) te.dve.anuṣṭubhau.sampadete / (soma: daśamam.ahah)(KB_27,4.12) tat.sampannam /(KB_27,4.13) abhivān.anucaras.tasya.uktam.brāhmaṇam /(KB_27,4.14) atha.nityam.eva.aikāhikam.tṛtīya.savanam / (soma: daśamam.ahah)(KB_27,4.15) pratiṣṭhā.vā.ekāhaḥ.pratiṣṭhityā.eva /(KB_27,4.16) tatra.purastād.ānobhadrīyasya.praśukrīyam.śaṃsati / (soma: daśamam.ahah)(KB_27,4.17) pratiṣṭhā.vā.ekāhaḥ.pratiṣṭhā.daśamam.ahaḥ /(KB_27,4.18) pratiṣṭhānīyam.vai.chando.dvipadāḥ.pratiṣṭhityā.eva / (soma: daśamam.ahah)(KB_27,4.19) virāṭsu.vāmadevyam.agniṣṭoma.sāma.bhavati /(KB_27,5.1) śrīr.virāḍ.anna.adyam /(KB_27,5.2) śriyo.virājo.anna.adyasya.upāptyai /(KB_27,5.3) atho.śāntir.vai.bheṣajam.vāmadevyam / (soma: daśamam.ahah)(KB_27,5.4) śāntir.eva.eṣā.bheṣajam.antato.yajñe.kriyate /(KB_27,5.5) atha.yat.samūḍhasya.atirikta.uktham.upayanti /(KB_27,5.6) tena.ha.atirikta.uktham.āpnuvanti / (soma: daśamam.ahah)(KB_27,5.7) atha.eṣa.daśamasya.ahno.dohaḥ /(KB_27,5.8) yathā.sahasram.ca.pañcadaśa.ca.anuṣṭubhaḥ.syuḥ / (soma: daśamam.ahah)(KB_27,5.9) tathā.etad.ahaḥ.sampādayet /(KB_27,5.10) pañcadaśa.uddhṛtya.śatasya.śatasya.catasraś.catasra.uddharati / (soma: daśamam.ahah)(KB_27,5.11) tāś.catvāriṃśat /(KB_27,5.12) pūrvāḥ.pañcadaśa /(KB_27,5.13) tāḥ.pañca.pañcāśad.uddhṛtāḥ /(KB_27,5.14) atha.itare.triṃśad.dvātriṃśad.vargāḥ /(KB_27,5.15) atha.eṣā.padyā.anuṣṭup / (soma: daśamam.ahah)(KB_27,5.16) gāyatryai.ca.uṣṇihaś.ca.ṣaṭ.padāni.virājas.trīṇi.tāni.nava / (ḍaśamam.ahah)(KB_27,5.17) bṛhatyai.catvāri.tāni.trayodaśa /(KB_27,5.18) paṅkteḥ.pañca.tāny.aṣṭādaśa / (soma: daśamam.ahah)(KB_27,5.19) triṣṭubhaś.catvāri.tāni.dvāviṃśatiḥ /(KB_27,5.20) jagatyai.ca.aticchandasaś.ca.aṣṭau.tāni.triṃśat /(KB_27,5.21) dvipadāyai.dve.tāni.dvātriṃśat /(KB_27,5.22) ity.eṣā.padya.anuṣṭub.ekatriṃśī.bhavati / (soma: daśamam.ahah)(KB_27,5.23) atha.eṣā.devatyā.anuṣṭup /(KB_27,6.1) aṣṭau.vasava.ekādaśa.rudrā.dvādaśa.ādityā.indro.dvātriṃśa.ity.eṣā.devatyā.anuṣṭup.dvātriṃśī.bhavati / (soma: daśamam.ahah)(KB_27,6.2) atha.yāḥ.pañca.pañcāśad.uddhṛtāḥ /(KB_27,6.3) catuś.catvāriṃśat.tāḥ.paṅktayaḥ / (soma: daśamam.ahah)(KB_27,6.4) tato.yāś.catvāriṃśat.tad.ūdhaḥ /(KB_27,6.5) atha.yāś.catasro.atiyanti.te.stanāḥ / (soma: daśamam.ahah)(KB_27,6.6) sā.eṣā.stoma.akṣara.anuṣṭub.etena.ūdhasā.etaiḥ.stanair.etam.indrasya.ātmānam.vratyam.ahar.abhikṣarati / (soma: daśamam.ahah)(KB_27,6.7) sarveṇa.anna.adyena.sarvai.rasaiḥ.sarvaiḥ.kāmaiḥ.sarveṇa.amṛtatvena.abhikṣarati /(KB_27,6.8) etasyā.u.eva.vikṣareṇa.chandomāḥ.stomataś.ca.śastrataś.ca.vardhante / (soma: daśamam.ahah)(KB_27,6.9) yad.u.vai.veda.tanmayaḥ.sambhavati /(KB_27,6.10) sa.ya.evaṃvid.asya.āyuṣaḥ.parastād.etam.indrasya.ātmānam.vratyam.ahar.abhisambhavati / (soma: daśamam.ahah)(KB_27,6.11) tam.eṣā.stoma.akṣara.anuṣṭub.etena.ūdhasā.etaiḥ.stanaiḥ.sarveṇa.anna.adyena.sarvai.rasaiḥ.sarvaiḥ.kāmaiḥ.sarveṇa.amṛtatvena.abhikṣarati / (soma: daśamam.ahah)(KB_27,6.12) ya.evam.sampannam.daśamam.ahaḥ.śaṃsati /(KB_27,6.13) tasmād.evam.sampannam.daśamam.ahaḥ.śaṃsed.iti / (soma: daśamam.ahah)(KB_27,6.14) atha.yad.atirikta.ukhtyam.upayanti /(KB_27,7.1) mana.eva.tat.prīṇanti /(KB_27,7.2) tat.sarva.yajñair.anuśaṃsanti /(KB_27,7.3) eṣā.hi.manaso.mātrā /(KB_27,7.4) saṃsthite.ahani.purā.patnī.samyājebhya.etasmin.kāle.saṃrpasarpanti / (soma: daśamam.ahah)(KB_27,7.5) ayajñiyā.vai.patnyo.barhir.vedi.hi.tā.iti.vadantaḥ /(KB_27,7.6) saṃsthiteṣu.patnī.samyājeṣv.iti.tv.eva.sthitam / (soma: daśamam.ahah)(KB_27,7.7) atra.alpako.bhrātṛvya.lokaḥ.pariśiṣṭo.bhavati.iti /(KB_27,7.8) te.saṃrpasṛpya.sārparājñyā.ṛkṣu.stuvate /(KB_27,7.9) iyam.vai.sārparājñī /(KB_27,7.10) iyam.hi.sarpato.rājñī / (soma: daśamam.ahah)(KB_27,7.11) atho.vāg.vai.sārparājñī /(KB_27,7.12) vāgg.hi.sarpato.rājñī /(KB_27,7.13) atho.gaur.vai.sārparājñī / (soma: daśamam.ahah)(KB_27,7.14) gaur.hi.sarpato.rājñīi /(KB_27,7.15) āyam.gauḥ.pṛśnir.akramīd.ity.etam.tṛcam.na.antariyāt.stotriyasya.ānantarityai / (soma: daśamam.ahah)(KB_27,7.16) asmāsu.nṛmṇam.dhā.iti /(KB_27,7.17) annam.vai.nṛmṇam /(KB_27,7.18) annam.eva.tad.yajñe.ca.yajamāneṣu.ca.dadhāti / (soma: daśamam.ahah)(KB_27,7.19) ātmānam.pūrvam.āha /(KB_27,8.1) tathā.asya.ātmā.anantaritā.bhavati /(KB_27,8.2) vātāper.havana.śruta.iti /(KB_27,8.3) indro.vai.vātāpiḥ /(KB_27,8.4) sa.ha.vātam.āptvā.śarīrān.nirahan /(KB_27,8.5) pratiparaity.adhvaryuḥ /(KB_27,8.6) so.anirukte.gārhapatye.prājāpatye.dve.āhutī.juhoti / (soma: daśamam.ahah)(KB_27,8.7) prajāpatir.vai.gārhapatyaḥ /(KB_27,8.8) anirukta.u.vai.prajāpatiḥ /(KB_27,8.9) āhuti.saṃsthe.u.vai.stuta.śastre / (soma: daśamam.ahah)(KB_27,8.10) samāptam.stotram.samāptam.śastram.samāptam.brahma.udyam /(KB_27,8.11) ato.nv.eva.api.kāma.yajeyuḥ / (soma: daśamam.ahah)(KB_27,8.12) atha.bhakṣayeyuḥ /(KB_27,8.13) ayam.vai.venaḥ.prajāpateḥ.pratyakṣam.tanvas.tā.hotā.vadet / (soma: daśamam.ahah)(KB_27,8.14) annādī.ca.anna.patnī.ca /(KB_27,9.1) iyam.vā.anna.adyasāv.anna.patnī /(KB_27,9.2) bhadrā.ca.kalyāṇī.ca / (soma: daśamam.ahah)(KB_27,9.3) bhadrā.tat.somaḥ /(KB_27,9.4) kalyāṇī.tat.paśavaḥ /(KB_27,9.5) anilayā.ca.apabhayā.ca / (soma: daśamam.ahah)(KB_27,9.6) anilayā.tad.vāyuḥ /(KB_27,9.7) na.hy.eṣa.ilayati /(KB_27,9.8) apabhayā.tan.mṛtyuḥ /(KB_27,9.9) na.hy.eṣa.bibheti / (soma: daśamam.ahah)(KB_27,9.10) anāptā.ca.anāpyā.ca /(KB_27,9.11) iyam.vā.nanāptā /(KB_27,9.12) asau.dyaur.anāpyā /(KB_27,9.13) anādhṛṣṭā.ca.anādhṛṣyā.ca /(KB_27,9.14) ayam.vā.agnir.anādhṛṣṭā /(KB_27,9.15) abhrātṛvyā.tat.saṃvatsaraḥ / (soma: daśamam.ahah)(KB_27,9.19) so.asāv.eva.gṛhapatir.yo.asau.tapati /(KB_27,9.20) eṣa.hi.gṛhāṇām.patiḥ /(KB_27,9.21) tasya.ṛtava.eva.gṛhāḥ /(KB_27,9.22) eṣa.patiḥ /(KB_27,9.23) eṣa.u.devo.apahata.pāpmā / (soma: daśamam.ahah)(KB_27,9.24) udādravaty.adhvaryuḥ /(KB_27,9.25) apidadhati.sadaso.dvārau.śālāyāś.ca / (soma: daśamam.ahah)(KB_27,9.26) audumbarīm.anvārabhante /(KB_27,10.1) ūrg.vai.anna.adyam.udumbaraḥ /(KB_27,10.2) ūrjo.anna.adyasya.upāptyai /(KB_27,10.3) uttamau.pāṇī.hotā.kurvīta / (soma: daśamam.ahah)(KB_27,10.4) uttamo.asāni.iti /(KB_27,10.5) uttamo.ha.eva.bhavati /(KB_27,10.6) te.vācam.yamā.āsata.ā.nakṣatrāṇām.darśanāt / (soma: daśamam.ahah)(KB_27,10.7) vācam.ha.vā.etad.bhūtāny.āpyāyayanti.yad.vācam.yamāni.śerate / (soma: daśamam.ahah)(KB_27,10.8) āpīnām.vācam.avyāsiktām.antata.ṛdhnavāma.iti /(KB_27,10.9) dṛśyamāneṣu.nakṣatreṣv.adīkṣito.bahis.tiṣṭhann.āha.dīkṣitā.veda.iti / (soma: daśamam.ahah)(KB_27,10.10) aporṇuvanti.sadaso.dvārau /(KB_27,10.11) evam.śālāyai /(KB_27,10.12) te.yathā.prapannam.upaniṣkramya.mārjālīyany.antena.nakṣatreṣu.cakṣur.visṛjante.tac.cakṣur.deva.hitam.śukram.uccarad.iti / (soma: daśamam.ahah)(KB_27,10.13) jyotir.vai.nakṣatrāṇi /(KB_27,10.14) jyotir.eva.tad.ātman.dadhate /(KB_27,10.15) te.parayā.dvārā.havir.dhāne.prapadyante / (soma: daśamam.ahah)(KB_27,10.16) atha.adhvaryur.uttarasya.havir.dhānasya.kūbarīm.abhipadya.āha.satrasya.ṛdhim.gāya.iti / (soma: daśamam.ahah)(KB_27,10.17) gāyati.satrasya.ṛdhim /(KB_27,10.18) tat.satrasya.ṛdhim.āpnuvanti /(KB_27,10.19) sarve.sāmno.nidhanam.upayanti / (soma: daśamam.ahah)(KB_27,10.20) pratiṣṭhā.vai.nidhanam.pratiṣṭhityā.eva /(KB_27,10.21) ta.uttareṇa.havir.dhāne.gacchanty.adhokṣam.vā.uttarasya.aindrīm.aticchandasam.japantaḥ /(KB_27,10.22) aticchandasā.eva.tad.adhokṣam.pāpmānam.apaghnate / (soma: daśamam.ahah)(KB_27,10.23) te.nv.ā.u.vayam.uttareṇa.eva.havir.dhāne.parīma.iti.ha.sma.āha.kauṣītakiḥ /(KB_27,11.1) yajñasya.anusaṃcaram.saptaṛṣibhyo.anantarhitā.iti /(KB_27,11.2) te.agreṇa.havir.dhāne.samupaviśya.kāma.dhyāyanti.yam.yam.icchanti /(KB_27,11.3) sa.u.ha.ebhyaḥ.kāmaḥ.samṛdhyate / (soma: daśamam.ahah)(KB_27,11.4) atha.ya.u.bahu.kāmā.bhavanti /(KB_27,11.5) bhūr.bhuvaḥ.svar.ity.etās.te.vyāhṛtīr.japanti /(KB_27,11.6) te.pāañca.udañca.utkramya.vācam.nihvayante / (soma: daśamam.ahah)(KB_27,11.7) na.id.vāk.parācy.asad.iti /(KB_27,11.8) vācam.eva.tad.ātman.dadhate /(KB_27,11.9) subrahmaṇyayā.vācam.visṛjñante / (soma: daśamam.ahah)(KB_27,11.10) brahma.vai.subrahmaṇyā /(KB_27,11.11) brahmaṇā.eva.tad.vācam.visṛjante / (soma: daśamam.ahah)(KB_27,11.12) ta.āgnīdhre.saha.rājā.saṃviśante /(KB_27,11.13) tad.yathā.rājānam.vā.rāja.mātram.vā.śrāntam.veśma.prapādyeyuḥ / (soma: daśamam.ahah)(KB_27,11.14) evam.eva.etat.somam.rājānam.ahar.ahar.havir.dhānābhyām.upāvahṛtya.agnīdhram..prapādayanti / (soma: daśamam.ahah)(KB_27,11.15) ta.āgnīdhre.saha.rājā.saṃviśante /(KB_27,11.16) atha.yat.samūḍham.daśarātram.upayanti / (soma: daśamam.ahah)(KB_27,11.17) sarveām.eva.kāmānām.āptyai /(KB_27,11.18) atha.yad.vyūḍham.upayanti /(KB_27,11.19) sarveṣām.eva.chandasām.āptyai / (soma: daśamam.ahah)(KB_27,11.20) atha.yad.vyūḍha.samūḍhā.upayanti /(KB_27,11.21) daśarātrasya.eva.nānātvam /(KB_27,11.22) samūḍha.u.ha.eva.agra.āsa / (soma: daśamam.ahah)(KB_27,11.23) tāni.chandāṃsy.anyonyasya.sthānam.abhidadhyuḥ /(KB_27,11.24) sarvāṇi.prathamāṇi.syāma.sarvāṇi.madhyamāni.sarvāṇy.uttamāni.iti / (soma: daśamam.ahah)(KB_27,11.25) atho.sarvāṇy.eva.etac.chandāṃsi.sarva.savana.bhāñji.kurvanti / (soma: daśamam.ahah)(KB_27,11.26) gāyatra.prātaḥ.savanaḥ.prathamas.tryahas.triṣṭub.madhyaṃdino.jagat.tṛtīya.savanaḥ /(KB_27,12.1) jagat.prātaḥ.savano.dvitīyas.tryahaḥ.gayatra.madhyaṃdinas.triṣṭup.tṛtīya.savanaḥ / (soma: daśamam.ahah)(KB_27,12.2) triṣṭup.prātaḥ.savanas.tṛtīyas.tryaho.jagan.madhyaṃdino.gāyatra.tṛtīya.savanaḥ / (soma: daśamam.ahah)(KB_27,12.3) gāyatr.prātaḥ.savanam.daśamam.ahaḥ /(KB_27,12.4) tat.samānāc.chandasa.samānam.chanda.upasaṃgacchante /(KB_27,12.5) atha.yad.daśamam.ahar.anuṣṭubham.abhisampādayati /(KB_27,12.6) vāg.vā.etad.ahaḥ /(KB_27,12.7) vāg.anuṣṭup /(KB_27,12.8) vācy.eva.tad.vācam.pratiṣṭhāpayanti /(KB_27,12.9) te.amṛtatvam.āpnuvanti.ye.daśamam.ahar.upayanti.ye.daśamam.ahar.upayanti / (soma: daśamam.ahah)(KB_27,12.10) prajāpatir.hi.yajñam.sasṛje /(KB_28,1.1) tena.ha.sṛṣṭena.devā.ījire /(KB_28,1.2) tena.ha.iṣṭvā.sarvān.kāmān.āpuḥ / (soma: hotraka.śastrāṇi. (soma: prātaḥ.savanam))(KB_28,1.3) tasya.hetor.ārdhyam.apanidadhuḥ /(KB_28,1.4) ya.ete.praiṣāś.ca.nigadāś.ca / (soma: hotraka.śastrāṇi(prātaḥ.savanam))(KB_28,1.5) atha.itareṇa.yajñena.ṛṣaya.ījire /(KB_28,1.6) te.ha.vijajñuḥ /(KB_28,1.7) asarveṇa.ha.vai.yajñena.yajāmahai.na.vai.sarvān.kāmān.āpnuma.iti / (soma: hotraka.śastrāṇi(prātaḥ.savanam))(KB_28,1.8) te.ha.śremuḥ /(KB_28,1.9) ta.ete.praiṣāṃś.ca.nigadāṃś.ca.dadṛśuḥ /(KB_28,1.10) tena.ha.sapraiṣeṇa.sanigadena.iṣṭvā.sarvān.kāmān.āpuḥ / (hotraka.śastrāṇi(prātaḥ.savanam))(KB_28,1.11) etāvate.ha.vā.u.praiṣāś.ca.nigadāś.ca /(KB_28,1.12) yad.ṛgbhir.yajñasya.anāptam.tad.ebhiḥ.sarvam.āpsyāma.iti / (soma: hotraka.śastrāṇi(prātaḥ.savanam))(KB_28,1.13) tān.etān.praiṣān.viśvāmitro.dadarśa /(KB_28,2.1) atho.puroḍāśa.praiṣān /(KB_28,2.2) atha.itara.ṛṣaya.itarān / (soma: hotraka.śastrāṇi(prātaḥ.savanam))(KB_28,2.3) tad.āhuḥ.kasmān.maitrāvaruṇa.eva.sarvebhyaḥ.preṣyati.iti /(KB_28,2.4) etā.ha.vai.devatāḥ.praiṣāṇām.ājimīyuḥ / (soma: hotraka.śastrāṇi(prātaḥ.savanam))(KB_28,2.5) tan.mitrāvaruṇā.ujjigyatuḥ /(KB_28,2.6) tasmān.maitrāvaruṇa.eva.sarvebhyaḥ.preṣyati /(KB_28,2.7) sa.vai.tiṣṭhan.preṣyati / (soma: hotraka.śastrāṇi(prātaḥ.savanam))(KB_28,2.8) tiṣṭhan.vai.vīryavattamaḥ /(KB_28,2.9) tiṣṭhann.āśruta.vadanatamaḥ /(KB_28,2.10) vīryavatīm.āśrutām.deveṣu.vācam.udyāsam.iti /(KB_28,2.11) kuvakra.iva.praṇato.anubrūyāt / (soma: hotraka.śastrāṇi(prātaḥ.savanam))(KB_28,2.12) tathā.ha.varṣukaḥ.parjanyo.bhavati.iti.ha.sma.āha.kauṣītakiḥ / (soma: hotraka.śastrāṇi(prātaḥ.savanam))(KB_28,2.13) tadd.ha.sma.vai.purā.asura.rakṣasāni.havīṃṣi.vimathnate /(KB_28,2.14) tata.etā.vāmadevo.abhirūpā.apaśyad.agnir.hotā.no.adhvara.iti / (soma: hotraka.śastrāṇi(prātaḥ.savanam))(KB_28,2.15) tābhir.ha.agnim.pariniṇyuḥ /(KB_28,2.16) tato.vai.tāni.rakṣāṃsi.nāṣṭrā.apajaghnire /(KB_28,2.17) juṣasva.saprathastamam.iti.juṣṭavatīm.abhirūpām.anvāha / (soma: hotraka.śastrāṇi(prātaḥ.savanam))(KB_28,2.18) juṣṭavatīm.abhirūpām.deveṣu.vācam.udyāsam.iti /(KB_28,2.19) imam.no.yajñam.amṛteṣu.dhehi.iti /(KB_28,2.20) stokān.eva.etābhir.agnaye.svadayati / (soma: hotraka.śastrāṇi(prātaḥ.savanam))(KB_28,2.21) etā.ha.vā.u.teṣām.puronuvākyā.etā.yājyāḥ /(KB_28,2.22) tasmād.abhirūpā.bhavanti / (soma: hotraka.śastrāṇi(prātaḥ.savanam))(KB_28,2.23) vaiśvāmitrīm.puroḍāśa.sviṣṭakṛtaḥ.puronuvākyām.anvāha.tasyā.uktam.brāhmaṇam /(KB_28,3.1) vaiśvāmitrīr.anusavanam.puroḍāśānām.puronuvākyā.anvāha / (soma: hotraka.śastrāṇi(prātaḥ.savanam))(KB_28,3.2) viśvāmitro.ha.etān.puroḍāśa.praiṣān.dadarśa.salomatāyai /(KB_28,3.3) mādhucchandasyāv.abhirūpe.dvidevatyānām.prathamasya.puronuvākye.anvāha / (soma: hotraka.śastrāṇi(prātaḥ.savanam))(KB_28,3.4) madhucchandā.ha.etān.dvidevatya.praiṣān.dadarśa.salomatāyai /(KB_28,3.5) gārtsamadīm.ca.maidhātithīm.ca.uttarayor.abhirūpe.anvāha / (soma: hotraka.śastrāṇi(prātaḥ.savanam))(KB_28,3.6) maidhātithīḥ.prātaḥ.savana.unnīyamānebhyo.anvāha / (soma: hotraka.śastrāṇi(prātaḥ.savanam))(KB_28,3.7) medhātithir.ha.prātaḥ.savana.indrāya.somam.provāca /(KB_28,3.8) tā.vā.āvatyo.harivatyo.bhavanti.puronuvākyā.anurūpeṇa / (soma: hotraka.śastrāṇi(prātaḥ.savanam))(KB_28,3.9) tā.vā.aindryo.bhavanti /(KB_28,3.10) aindro.hi.yajña.kratuḥ /(KB_28,3.11) tā.vai.gāyatryo.bhavanti / (soma: hotraka.śastrāṇi(prātaḥ.savanam))(KB_28,3.12) gāyatram.prātaḥ.savanam /(KB_28,3.13) tā.vai.nava.anvāha /(KB_28,3.14) nava.nv.ā.atra.camasān.unnayanti / (soma: hotraka.śastrāṇi(prātaḥ.savanam))(KB_28,3.15) ṣaḍ.u.ha.eke.prātaḥ.savana.unnīyamānebhyo.anvāhuḥ /(KB_28,3.16) svayam.acchāvākaḥ.saptamīm / (soma: hotraka.śastrāṇi(prātaḥ.savanam))(KB_28,3.17) sapta.sapta.uttarayoḥ.savanayoḥ /(KB_28,3.18) sapta.vai.prāñca.āsīnā.vaṣaṭ.kurvanti.iti.vadantaḥ / (soma: hotraka.śastrāṇi(prātaḥ.savanam))(KB_28,3.19) tad.vai.khalu.yathā.sūktam.eva.anubrūyāt /(KB_28,3.20) hotur.hy.eva.etāḥ.puronuvākyā.bhavanti /(KB_28,3.19) hotur.hy.eva.anucamasam.etāṃś.camasān.unnayanti / (soma: hotraka.śastrāṇi(prātaḥ.savanam))(KB_28,3.22) atha.hotrāḥ.samyajanti /(KB_28,3.23) yajamānam.eva.tad.anṛṇatāyai.sampramuñcanti /(KB_28,3.24) mitram.vayam.havāmaha.iti.maitrāvaruṇyā.maitrāvaruṇaḥ.svayā.eva.devatayā / (soma: hotraka.śastrāṇi(prātaḥ.savanam))(KB_28,3.25) yajma.mukhasya.anavara.ardhyai /(KB_28,3.26) indra.tvā.vṛṣabham.vayam.ity.aindryā.brāhmaṇācchaṃsī / (soma: hotraka.śastrāṇi(prātaḥ.savanam))(KB_28,3.27) aindro.hi.yajña.kratuḥ /(KB_28,3.28) maruto.yasya.hi.kṣaya.iti.mārutyo.potā / (soma: hotraka.śastrāṇi(prātaḥ.savanam))(KB_28,3.29) yatra.ha.tad.indram.marutaḥ.pupuvuḥ /(KB_28,3.30) tad.enān.indraḥ.soma.pīthe.anvābheje / (soma: hotraka.śastrāṇi(prātaḥ.savanam))(KB_28,3.31) tasmāt.sa.mārutyā.potā.prathamataś.ca.antataś.ca.yajati /(KB_28,3.32) agne.patnīr.iha.ā.vaha.ity.āgnipātnīvatyā.tvaṣṭṛmatyā.na.neṣṭā / (soma: hotraka.śastrāṇi(prātaḥ.savanam))(KB_28,3.33) tvaṣṭā.vai.devānām.pātnīvato.neṣṭā.ṛtvijām / (hotraka.śastrāṇi(prātaḥ.savanam))(KB_28,3.34) tasmāt.sa.āgnipātnīvatyā.tvaṣṭṛmatyā.neṣṭā.prathamataś.ca.antataś.ca.yajati /(KB_28,3.35) ukṣa.annāya.vaśā.annāya.ity.āgneyy.āgnīdhraḥ / (soma: hotraka.śastrāṇi(prātaḥ.savanam))(KB_28,3.36) agnim.hi.sa.samindhe /(KB_28,3.37) tasmāt.sa.āgneyy.āgnīdhraḥ.prathamataś.ca.antataś.ca.yajati / (soma: hotraka.śastrāṇi(prātaḥ.savanam))(KB_28,3.38) atha.yatra.ha.tan.nābhānediṣṭho.mānavo.aṅgiraḥ.su.upahavam.īṣe /(KB_28,4.1) sa.etām.hotrām.acchāvākīyām.provāca / (soma: hotraka.śastrāṇi(prātaḥ.savanam))(KB_28,4.2) sa.vā.upahūtāyām.iḍāyām.ājagāma /(KB_28,4.3) tasmāt.tan.na.pravṛṇate / (soma: hotraka.śastrāṇi(prātaḥ.savanam))(KB_28,4.4) sa.vā.etasmāt.pūrvasmād.uttarād.avāntara.deśād.ājagāma /(KB_28,4.5) tasmād.etasyām.diśy.āsīno.acchāvāka.upahavam.icchate / (soma: hotraka.śastrāṇi(prātaḥ.savanam))(KB_28,4.6) tad.āhuḥ.kasmād.acchāvākāya.puroḍāśa.dṛgalam.pariharanti.iti /(KB_28,4.7) alīkayur.ha.vācas.pato.naimiśīyānām.dīkṣā.upasatsu.brahmā.āsa /(KB_28,4.8) sa.ha.prasute.acchāvākīyām.cakāra /(KB_28,4.9) te.ha.ūcuḥ / (soma: hotraka.śastrāṇi(prātaḥ.savanam))(KB_28,4.10) asmai.vā.imam.purā.brahma.bhāgam.paryaharan /(KB_28,4.11) kasmā.enam.pariharāma.iti /(KB_28,4.12) tasmā.eva.enam.pariharata.ity.ūcuḥ / (soma: hotraka.śastrāṇi(prātaḥ.savanam))(KB_28,4.13) tam.tasmai.parijahruḥ / (soma: hotraka.śastrāṇi(prātaḥ.savanam))(KB_28,4.14) sa.eṣa.brahma.bhāga.eva /(KB_28,4.15) atho.iḍā.bhājo.vā.itare.camasāḥ / (soma: hotraka.śastrāṇi(prātaḥ.savanam))(KB_28,4.16) tasmād.acchāvākāya.puroḍāśa.dṛgalam.pariharanti /(KB_28,4.17) camasasya.eva.aparīḍatāyai / (soma: hotraka.śastrāṇi(prātaḥ.savanam))(KB_28,4.18) atha.enam.adhvaryur.āha.acchāvāka.vadasva.yat.te.vādyam.iti /(KB_28,5.1) acchāvāka.upahavam.icchasva.ity.eva.enam.tad.āha / (soma: hotraka.śastrāṇi(prātaḥ.savanam))(KB_28,5.2) acchā.vo.agnim.avasa.ity.acchāvāka.āgneyīr.anvāha /(KB_28,5.3) āgneyam.prātaḥ.savanam / (soma: hotraka.śastrāṇi(prātaḥ.savanam))(KB_28,5.4) tā.vā.anuṣṭubho.bhavanti /(KB_28,5.5) gāyatrī.vai.sā.anuṣṭup /(KB_28,5.6) gāyatram.agneś.chandaḥ / (soma: hotraka.śastrāṇi(prātaḥ.savanam))(KB_28,5.7) tā.vai.tisro.bhavanti /(KB_28,5.8) trivṛd.vā.agnir.aṅgārā.arcir.dhūma.iti / (soma: hotraka.śastrāṇi(prātaḥ.savanam))(KB_28,5.9) uttamāyai.tṛtīye.vacane.praṇaveṇa.nigadam.upasaṃdadhāti /(KB_28,5.10) yajamāna.hotar.adhvaryo.agnīd.brahman.pitar.neṣṭar.uta.upavaktar.iti / (soma: hotraka.śastrāṇi(prātaḥ.savanam))(KB_28,5.11) praśāstā.vā.upavaktā /(KB_28,5.12) api.vā.ṛcā.abhyuditam /(KB_28,5.13) upavaktā.janānām.iti /(KB_28,5.14) iṣeṣayadhvam.(?).ūrjor.jayadhvam /(KB_28,5.15) annam.vā.iṣam.annam.ūrjam /(KB_28,5.16) annena.samukṣadhvam.ity.eva.enāṃs.tad.āha / (soma: hotraka.śastrāṇi(prātaḥ.savanam))(KB_28,5.17) ni.vo.jāmayo.jihatām.ny.ajāmaya.iti /(KB_28,5.18) yac.ca.jāmi.yac.ca.ajāmi / (soma: hotraka.śastrāṇi(prātaḥ.savanam))(KB_28,5.19) tad.vo.nijihatām.ity.eva.enāṃs.tad.āha /(KB_28,5.20) api.vā.ṛcā.abhyuditam /(KB_28,5.21) jāmim.ajāmim.pra.mṛṇīhi.śatrūn.iti / (soma: hotraka.śastrāṇi(prātaḥ.savanam))(KB_28,5.22) ni.sapatnā.yāmani.bādhitāsa.iti /(KB_28,5.23) nihatā.vaḥ.sapatnā.samaraṇa.ity.eva.enāṃs.tad.āha /(KB_28,5.24) jeṣatha.abhītvarīm.jeṣatha.abhitvaryā.iti / (soma: hotraka.śastrāṇi(prātaḥ.savanam))(KB_28,5.25) senā.abhītvarī /(KB_28,5.26) senayā.senām.jayata.ity.eva.enāṃs.tad.āha / (soma: hotraka.śastrāṇi(prātaḥ.savanam))(KB_28,5.27) śravad.va.indraḥ.śṛṇavad.vo.agnir.iti /(KB_28,5.28) śṛṇotu.na.indraḥ.śṛṇotv.agnir.ity.āśiṣam.eva.tad.vadate /(KB_28,5.29) prasthāya.indra.agnibhyām.somam.vocata.upo.asmān.brāhmaṇān.brāhmaṇa.āhvayadhvam.iti /(KB_28,5.30) sarveṣv.eva.tad.upahavam.icchate / (soma: hotraka.śastrāṇi(prātaḥ.savanam))(KB_28,5.31) tam.hotā.upahvayate /(KB_28,5.32) sa.hi.teṣām.śreṣṭhī.bhavati /(KB_28,5.33) yam.vai.śraiṣṭhy.upahvayate /(KB_28,5.34) sa.upahūta.iti.ha.sma.āha / (soma: hotraka.śastrāṇi(prātaḥ.savanam))(KB_28,5.35) praty.asmai.pipīṣata.ity.acchāvāka.unnīyamānāya.anvāha /(KB_28,6.1) tā.vai.catasro.bhavanti /(KB_28,6.2) catuṣṭayam.vā.idam.sarvam /(KB_28,6.3) asya.eva.sarvasya.āptyai / (soma: hotraka.śastrāṇi(prātaḥ.savanam))(KB_28,6.4) aindrīr.anvāha /(KB_28,6.5) aindro.hi.yajña.kratuḥ /(KB_28,6.6) tā.vā.anuṣṭubho.bhavanti.saṃśaṃsāyai /(KB_28,6.7) bṛhaty.uttamā.bhavati / (soma: hotraka.śastrāṇi(prātaḥ.savanam))(KB_28,6.8) śrīr.vai.bṛhatī /(KB_28,6.9) śriyām.eva.tad.antataḥ.pratitiṣṭhati /(KB_28,6.10) prātar.yāvabhir.ā.gatam.ity.aindrāgnyā.yajati / (soma: hotraka.śastrāṇi(prātaḥ.savanam))(KB_28,6.11) aindrāgnam.hy.asya.uktham.bhavati /(KB_28,6.12) gāyatryā.gāyatram.prātaḥ.savanam /(KB_28,6.13) anuvaṣaṭ.karoty.āhutīnām.eva.śāntyai / (soma: hotraka.śastrāṇi(prātaḥ.savanam))(KB_28,6.14) āhutīnām.pratiṣṭhityai /(KB_28,6.15) anavānam.prātaḥ.savane.yajeyur.iti.ha.sma.āha.paiṅgyaḥ / (soma: hotraka.śastrāṇi(prātaḥ.savanam))(KB_28,6.16) kṣipram.devebhyo.haviḥ.prayacchāma.iti /(KB_28,6.17) ardharcaśa.iti.kauṣītakiḥ / (soma: hotraka.śastrāṇi(prātaḥ.savanam))(KB_28,6.18) etad.vai.chandasām.parva.yad.ardharcaḥ /(KB_28,6.19) parvaśa.eva.tad.devebhyo.haviḥ.prayacchati / (soma: hotraka.śastrāṇi(prātaḥ.savanam))(KB_28,6.20) atha.ata.ṛtu.praiṣāṇām.eva.mīmāṃsā /(KB_28,6.21) kaṇvo.ha.etān.ṛtu.praiṣān.dadarśa /(KB_28,6.22) medhātithir.yājyāḥ / (soma: hotraka.śastrāṇi(prātaḥ.savanam))(KB_28,6.23) kāṇvo.ha.vai.medhātithiḥ /(KB_28,6.24) tena.tau.mṛtyum.pāpmānam.apajighnāte /(KB_28,6.25) sa.ya.icchen.mṛtyum.pāpmānam.apahanyām.iti / (soma: etābhir.jayet /27(KB_28,6.26) puruṣo.vai.yajñaḥ /(KB_28,6.28) tasya.vāg.eva.ājyam /(KB_28,6.29) sā.vā.ekā.eva.bhavati / (hotraka.śastrāṇi(prātaḥ.savanam))(KB_28,6.30) tasmād.eka.devatyam.ājyam.śaṃsati /(KB_28,6.31) prāṇāḥ.praugam /(KB_28,6.32) te.vā.ime.bahavaḥ.prāṇāḥ /(KB_28,6.33) tasmād.bahvyo.devatāḥ.prauge.śasyante / (soma: hotraka.śastrāṇi(prātaḥ.savanam))(KB_28,6.34) bāhū.maitrāvaruṇaś.ca.acchāvākaś.ca /(KB_28,7.1) tau.vai.dviguṇau.bhavataḥ /(KB_28,7.2) tasmāt.tau.prātaḥ.savane.dvidevatyāḥ.śaṃsataḥ / (soma: hotraka.śastrāṇi(prātaḥ.savanam))(KB_28,7.3) iyam.eva.venā.sevanī.madhyam.brāhmaṇācchaṃsī /(KB_28,7.4) tasmād.brāhmaṇācchaṃsī.prātaḥ.savana.eka.devatyāḥ.śaṃsati / (soma: hotraka.śastrāṇi(prātaḥ.savanam))(KB_28,7.5) ātmā.madhyaṃdinaḥ /(KB_28,7.6) sa.vā.eka.eva.bhavati /(KB_28,7.7) tasmān.madhyaṃdine.hotrā.āśaṃsina.ekadevatyāḥ.śaṃsanti / (soma: hotraka.śastrāṇi(prātaḥ.savanam))(KB_28,7.8) hotā.ca.niṣkevalyam /(KB_28,7.9) ūrū.maitrāvaruṇaś.ca.acchāvākāś.ca / (soma: hotraka.śastrāṇi(prātaḥ.savanam))(KB_28,7.10) tau.vai.dviguṇau.bhavataḥ /(KB_28,7.11) tasmāt.tau.tṛtīya.savane.dvidevatyāḥ.śaṃsataḥ /(KB_28,7.12) idam.eva.śiśnam.madhyam.brāhmaṇācchaṃsī /(KB_28,7.13) tasmād.dvirūpam.jāyate.strī.ca.pumāṃś.ca /(KB_28,7.14) tasmād.brāhmaṇācchaṃsī.tṛtīya.savane.dvidevatyāḥ.śaṃsati / (soma: hotraka.śastrāṇi(prātaḥ.savanam))(KB_28,7.15) brāhmaṇācchaṃsī.bhūyiṣṭhāḥ.śaṃsati /(KB_28,7.16) madhyam.vai.brāhmaṇācchaṃsī /(KB_28,7.17) tasmād.idam.ātmano.madhyam.sthaviṣṭham / (soma: hotraka.śastrāṇi(prātaḥ.savanam))(KB_28,7.18) atha.yad.āvantaḥ.stotriyā.anurūpā.bhavanti.tat.prathamasya.ahno.rūpam /(KB_28,8.1) vaiśvāmitrau.maitrāvaruṇasya.ca.acchāvākasya.ca.stotriyau.bhavataḥ / (soma: hotraka.śastrāṇi(prātaḥ.savanam))(KB_28,8.2) vāsiṣṭhau.navarcau.paryāsau /(KB_28,8.3) antāv.eva.etat.sadṛśau.kurvataḥ / (soma: hotraka.śastrāṇi(prātaḥ.savanam))(KB_28,8.4) stotriyān.śastvā.śvaḥ.stotriyān.anurūpam.kurvate /(KB_28,8.5) ahīna.saṃtatyā.ahīna.rūpatāyai / (soma: hotraka.śastrāṇi(prātaḥ.savanam))(KB_28,8.6) ahar.eva.tad.ahno.anurūpam.kurvate /(KB_28,8.7) ahar.vā.ahno.anurūpam /(KB_28,8.8) tad.āhuḥ.kasmāt.stutam.anuśasyate.kasmāt.stomam.atiśaṃsanti.iti / (soma: hotraka.śastrāṇi(prātaḥ.savanam))(KB_28,8.9) na.vai.tat.stutam.bhavati.yan.na.anuśasyate /(KB_28,8.10) na.sa.stomo.devān.gacchati.yam.na.atiśaṃsanti / (soma: hotraka.śastrāṇi(prātaḥ.savanam))(KB_28,8.11) tasmāt.stutam.anuśasyate.tasmāt.stomam.atiśaṃsanti.iti /(KB_28,8.12) catur.āhāvāni.śastrāṇi / (soma: hotraka.śastrāṇi(prātaḥ.savanam))(KB_28,8.13) paśavo.vā.ukthāni /(KB_28,8.14) catuṣṭayā.vai.paśavaḥ /(KB_28,8.15) atho.catuṣpādāḥ.paśūnām.eva.āptyai /(KB_28,8.16) aikāhikā.uktha.yājyāḥ / (soma: hotraka.śastrāṇi(prātaḥ.savanam))(KB_28,8.17) pratiṣṭhā.vā.ekāhaḥ.pratiṣṭhityā.eva /(KB_28,8.18) anuvaṣaṭ.kurvanty.āhutīnām.eva.śāntyai /(KB_28,8.19) āhtīnām.pratiṣṭhityā.āhutīnām.pratiṣṭhityai / (soma: hotraka.śastrāṇi(prātaḥ.savanam))(KB_28,8.20) atha.yatra.ha.tat.sarva.carau.devā.yajñam.atanvata /(KB_29,1.1) tān.ha.arbudaḥ.kādraveyo.madhyaṃdina.upodāsṛpyā.(?).uvāca / (soma: hotraka.śastrāṇi(mādhyaṃdina.savanam))(KB_29,1.2) ekā.vai.va.iyam.hotrā.na.kriyate.grāva.stotriyā /(KB_29,1.3) tām.vo.aham.karavāṇy.upa.mā.hvayadhvam.iti / (soma: hotraka.śastrāṇi(mādhyaṃdina.savanam))(KB_29,1.4) te.ha.tathā.ity.ūcuḥ /(KB_29,1.5) tam.ha.upajuhuvire /(KB_29,1.6) sa.etā.grāva.stotriyā.abhirūpā.apaśyat / (soma: hotraka.śastrāṇi(mādhyaṃdina.savanam))(KB_29,1.7) pra.ete.vadantu.pra.vayam.vadāma.iti.pravadatsu /(KB_29,1.8) pra.hi.te.vadanti.prasavadati / (soma: hotraka.śastrāṇi(mādhyaṃdina.savanam))(KB_29,1.9) atha.yatra.bṛhad.bṛhad.iti /(KB_29,1.10) bṛhad.vadanti.madireṇa.mandinā.iti.tatra / (soma: hotraka.śastrāṇi(mādhyaṃdina.savanam))(KB_29,1.11) vi.ṣū.muñca.iti.vimuñcatsu /(KB_29,1.12) tā.vai.caturdaśa.bhavanti /(KB_29,1.13) daśa.vā.aṅgulayaś.catvāro.grāvāṇaḥ / (soma: hotraka.śastrāṇi(mādhyaṃdina.savanam))(KB_29,1.14) etad.eva.tad.abhisampadyante /(KB_29,1.15) tā.vai.jagatyo.bhavanti /(KB_29,1.16) jāgatā.vai.grāvāṇaḥ / (soma: hotraka.śastrāṇi(mādhyaṃdina.savanam))(KB_29,1.17) atha.yat.triṣṭubhā.paridadhāti /(KB_29,1.18) tā.vai.jagatyo.bhavanti / (soma: hotraka.śastrāṇi(mādhyaṃdina.savanam))(KB_29,1.16) jāgatā.vai.grāvāṇaḥ /(KB_29,1.17) atha.yat.triṣṭubhā.paridadhāti /(KB_29,1.18) teno.madhyaṃdine.triṣṭub.upāptā / (soma: hotraka.śastrāṇi(mādhyaṃdina.savanam))(KB_29,1.19) sa.vai.tiṣṭhann.abhiṣṭauti /(KB_29,1.20) tiṣṭhanti.iva.vai.grāvāṇaḥ /(KB_29,1.21) sa.vā.uṣṇīṣy.apinaddha.akṣo.abhituṣṭāva /(KB_29,1.22) tasmād.v.apy.etarhy.uṣṇīṣy.eva.grāvṇo.abhiṣṭauti /(KB_29,1.23) atho.khalv.āhuḥ / (soma: hotraka.śastrāṇi(mādhyaṃdina.savanam))(KB_29,1.24) cakṣur.hā.ha.sa.sarpa.āsa /(KB_29,1.25) tad.ṛtvijo.viṣam.apīyāya /(KB_29,1.26) sa.etāḥ.pāvamānīr.viṣa.apamadanīr.abhituṣṭāva /(KB_29,1.27) tad.yat.pāvamānīr.viṣa.apamadanīr.abhiṣṭauti / (soma: hotraka.śastrāṇi(mādhyaṃdina.savanam))(KB_29,1.28) yajñasya.eva.śāntyai /(KB_29,1.29) yajamānasya.ca.bhiṣajyāyai / (soma: hotraka.śastrāṇi(mādhyaṃdina.savanam))(KB_29,1.30) atha.stute.pavamāne.dadhi.gharmeṇa.caranti.tasya.uktam.brāhmaṇam/(KB_29,2.1) atha.haviṣ.paṅktyā.caranti.tasyā.uktam.brāhmaṇam /(KB_29,2.2) vāsiṣṭhīr.madhyaṃdina.unnīyamānebhyo.anvāha / (soma: hotraka.śastrāṇi(mādhyaṃdina.savanam))(KB_29,2.3) vasiṣṭho.ha.madhyaṃdina.indrāya.somam.provāca /(KB_29,2.4) tā.vā.āvatyo.harivatyo.bhavanti.puronuvākyā.rūpeṇa / (soma: hotraka.śastrāṇi(mādhyaṃdina.savanam))(KB_29,2.5) tā.vā.aindryas.triṣṭubho.bhavanti /(KB_29,2.6) aindram.hi.traiṣṭubham.mādhyaṃdinam.savanam /(KB_29,2.7) tā.vai.daśa.anvāha /(KB_29,2.8) daśa.hy.atra.camasān.unnayanti / (soma: hotraka.śastrāṇi(mādhyaṃdina.savanam))(KB_29,2.9) atha.hotrāḥ.samyajanti.tāsām.uktam.brāhmaṇam /(KB_29,2.10) aindrībhis.triṣṭubbhir.madhyaṃdine.prasthitānām.yajanti /(KB_29,2.11) aindram.hi.traiṣṭubham.mādhyaṃdinam.savanam / (soma: hotraka.śastrāṇi(mādhyaṃdina.savanam))(KB_29,2.12) anuvaṣaṭ.kurvanty.āhutīnām.eva.śāntyai /(KB_29,2.13) āhutīnām.pratiṣṭhityai /(KB_29,2.14) atha.iḍā.atha.hotṛ.camasas.tasya.uktam.brāhmaṇam / (soma: hotraka.śastrāṇi(mādhyaṃdina.savanam))(KB_29,2.15) huteṣu.dākṣiṇeṣu.dakṣiṇā.nīyante.tāsām.uktam.brāhmaṇam /(KB_29,2.16) vaiśvāmitrīm.marutvatīya.grahasya.puronuvākyām.anvāha.tasyā.uktam.brāhmaṇam / (soma: hotraka.śastrāṇi(mādhyaṃdina.savanam))(KB_29,2.17) vāmadevyam.maitrāvaruṇasya.pṛṣṭham.bhavati /(KB_29,3.1) śāntir.vai.bheṣajam.vāmadevyam /(KB_29,3.2) śāntir.eva.eṣā.bheṣajam.yajñe.kriyate /(KB_29,3.3) naudhasam.brāhmaṇācchaṃsinaḥ / (soma: hotraka.śastrāṇi(mādhyaṃdina.savanam))(KB_29,3.4) tad.vai.nidhanavad.bhavati /(KB_29,3.5) pratiṣṭhā.vai.nidhanam.pratiṣṭhityā.eva / (soma: hotraka.śastrāṇi(mādhyaṃdina.savanam))(KB_29,3.6) kāleyam.acchāvākasya /(KB_29,3.7) tad.vā.aiḍam.bṛhatīṣu.kurvanti /(KB_29,3.8) paśavo.vā.iḍā / (soma: hotraka.śastrāṇi(mādhyaṃdina.savanam))(KB_29,3.9) paśavo.bṛhatī /(KB_29,3.10) bārhatāḥ.paśavaḥ.paśūnām.eva.āptyai /(KB_29,3.11) atha.etānt.sāma.pragāthān.anuśaṃsanti /(KB_29,3.12) tathā.eṣām.hotur.nyāyād.anitam.bhavati / (soma: hotraka.śastrāṇi(mādhyaṃdina.savanam))(KB_29,3.13) pañcarce.maitrāvaruṇasya.ca.acchāvākasya.ca.uktha.mukhe.bhavataḥ /(KB_29,3.14) ekādaśarcau.paryāsau / (soma: hotraka.śastrāṇi(mādhyaṃdina.savanam))(KB_29,3.15) antāv.eva.etat.sadṛśau.kurvataḥ /(KB_29,3.16) viśvāmitrasya.ca.vāmadevasya.ca.maitrāvaruṇaḥ.śaṃsati /(KB_29,3.17) vāmadevyam.hy.asya.pṛṣṭham.bhavati / (soma: hotraka.śastrāṇi(mādhyaṃdina.savanam))(KB_29,3.18) viśvāmitrasya.ca.vasiṣṭhasya.ca.brāhmaṇācchaṃsī /(KB_29,3.19) vāsiṣṭho.hy.asya.paryāso.bhavati /(KB_29,3.20) bharadvājasya.ca.viśvāmitrasya.ca.acchāvākaḥ / (soma: hotraka.śastrāṇi(mādhyaṃdina.savanam))(KB_29,3.21) vaiśvāmitro.hy.asya.paryāso.bhavati /(KB_29,3.20) bharadvājasya.ca.viśvāmitrasya.ca.acchāvākaḥ / (soma: hotraka.śastrāṇi(mādhyaṃdina.savanam))(KB_29,3.21) vaiśvāmitro.hy.asya.paryāso.bhavati /(KB_29,3.22) te.vai.caturṇām.ṛṣīṇām.śaṃsanti /(KB_29,3.23) ā.caturam.vai.dvandvam.mithunam.prajananam.prajātyai / (soma: hotraka.śastrāṇi(mādhyaṃdina.savanam))(KB_29,3.24) vaiśvāmitre.maitrāvaruṇasya.ca.brāhmaṇācchaṃsinaś.ca.uktha.mukhe.bhavataḥ / (soma: hotraka.śastrāṇi(mādhyaṃdina.savanam))(KB_29,3.25) paryāso.acchāvākasya /(KB_29,3.26) vāg.vai.viśvāmitraḥ /(KB_29,3.27) vācā.eva.tat.sarvato.yajñam.tanvata.ity.etad.brāhmaṇam / (soma: hotraka.śastrāṇi(mādhyaṃdina.savanam))(KB_29,3.28) prāyaṇīya.udayanīyayor.aikāhyam.ca.bhavati /(KB_29,4.1) vāmadevyam.maitrāvaruṇasya.ahar.ahaḥ.pṛṣṭham.bhavati /(KB_29,4.2) śāntir.vai.bheṣajam.vāmadevyam / (soma: hotraka.śastrāṇi(mādhyaṃdina.savanam))(KB_29,4.3) śāntir.eva.eṣā.bheṣajam.ahar.ahar.yajñe.kriyate /(KB_29,4.4) atha.etān.kadvataḥ.pragāthān.ahar.ahaḥ.śaṃsanti /(KB_29,4.5) ko.vai.prajāpatiḥ / (soma: hotraka.śastrāṇi(mādhyaṃdina.savanam))(KB_29,4.6) prajāpatāv.eva.tad.ahar.ahaḥ.pratitiṣṭhanto.yanti /(KB_29,4.7) atho.aśāntāni.vā.ete.ahīna.sūktāny.anyāny.anyāny.upayuñjānā.yanti / (soma: hotraka.śastrāṇi(mādhyaṃdina.savanam))(KB_29,4.8) tāny.eva.etaiḥ.kadvadbhiḥ.pragāthair.ahar.ahaḥ.śamayanto.yanti /(KB_29,4.9) atha.etās.tantryās.triṣṭubha.uktha.pratipado.ahar.ahaḥ.śasyante / (soma: hotraka.śastrāṇi(mādhyaṃdina.savanam))(KB_29,4.10) balam.vai.vīryam.triṣṭup /(KB_29,4.11) bala.eva.tad.vīrye.ahar.ahaḥ.pratitiṣṭhanto.yanti /(KB_29,4.12) apa.praca.(?).indra.viśvān.amitrān.iti.saukīrtim.maitrāvaruṇo.apanuttavatīm.pāpmana.eva.apanuttyai / (soma: hotraka.śastrāṇi(mādhyaṃdina.savanam))(KB_29,4.13) yad.ārṣeye.sūkte.tad.ārṣeye.uktha.mukhīye.itarayoḥ /(KB_29,4.14) brahmaṇā.te.brahma.yujā.yunajmy.urum.no.lokam.anu.neṣi.vidvān.iti.brahmavaty.uruvatyau / (soma: hotraka.śastrāṇi(mādhyaṃdina.savanam))(KB_29,4.15) brahmaṇi.ca.eva.tad.uru.gāye.ca.ahar.ahaḥ.pratitiṣṭhanto.yanti / (soma: hotraka.śastrāṇi(mādhyaṃdina.savanam))(KB_29,4.16) atha.etān.śilpāni.madhyame.tryahe.śasyante /(KB_29,5.1) śilpavān.hy.eṣa.madhyamas.tryaho.bhavati / (soma: hotraka.śastrāṇi(mādhyaṃdina.savanam))(KB_29,5.2) virājaś.ca.vaimadyaś.ca.caturthe.ahan /(KB_29,5.3) vairājam.hi.caturtham.ahaḥ / (soma: hotraka.śastrāṇi(mādhyaṃdina.savanam))(KB_29,5.4) paṅktayaś.ca.mahā.paṅktayaś.ca.pañcame.ahan /(KB_29,5.5) pāṅktam.hi.pañcamam.ahaḥ /(KB_29,5.6) aticchandasaḥ.ṣaṣṭhe.ahan / (soma: hotraka.śastrāṇi(mādhyaṃdina.savanam))(KB_29,5.7) āticchandasam.hi.ṣaṣṭham.ahaḥ /(KB_29,5.8) atho.apṛṣṭham.vā.u.tad.yad.anyatra.bṛhatyai.kriyate /(KB_29,5.9) cyavanta.u.vā.atra.bṛhatyai.pṛṣṭhāni / (soma: hotraka.śastrāṇi(mādhyaṃdina.savanam))(KB_29,5.10) śilpeṣv.eva.tad.ahar.ahaḥ.pratitiṣṭhanto.yanti /(KB_29,5.11) atho.antarikṣam.vā.eṣa.madhyamas.tryahaḥ /(KB_29,5.12) anārambhaṇam.vā.idam.antarikṣam.apratiṣṭhānam / (soma: hotraka.śastrāṇi(mādhyaṃdina.savanam))(KB_29,5.13) śilpeṣv.eva.tad.ahar.ahaḥ.pratitiṣṭhanto.yanti /(KB_29,5.14) tāni.vai.tṛcāni.bhavanti / (soma: hotraka.śastrāṇi(mādhyaṃdina.savanam))(KB_29,5.15) trivṛd.vai.śilpam.nṛttam.gītam.vāditam.iti /(KB_29,5.16) teṣv.eva.tad.ahar.ahaḥ.pratitiṣṭhanto.yanti /(KB_29,5.17) mā.cid.anyad.vi.śaṃsata.mā.bhema.mā.śramiṣma.iti.maithātham.maitrāvaruṇasya.daśame.ahan.bṛhatīṣu.pṛṣṭham.bhavati / (soma: hotraka.śastrāṇi(mādhyaṃdina.savanam))(KB_29,5.18) na.hi.tasya.prāg.daśamād.ahno.bṛhatīṣu.pṛṣṭham.bhavati /(KB_29,5.19) ekasthā.vai.śrīḥ / (soma: hotraka.śastrāṇi(mādhyaṃdina.savanam))(KB_29,5.20) śrīr.vai.bṛhatī /(KB_29,5.21) śriyām.eva.tad.antataḥ.pratitiṣṭhante.yanti / (soma: hotraka.śastrāṇi(mādhyaṃdina.savanam))(KB_29,5.22) dvipadāḥ.śastvā.aikāhikāni.śaṃsanti /(KB_29,6.1) pratiṣṭhā.vā.ekāhaḥ.pratiṣṭhā.daśamam.ahaḥ / (soma: hotraka.śastrāṇi(mādhyaṃdina.savanam))(KB_29,6.2) pratiṣṭhānīyam.vai.chando.dvipadāḥ.pratiṣṭhityā.eva /(KB_29,6.3) naudhasam.brāhmaṇācchaṃsinas.tasya.uktam.brāhmaṇam / (soma: hotraka.śastrāṇi(mādhyaṃdina.savanam))(KB_29,6.4) paṅktiṣu.brāhmaṇācchaṃsine.ca.acchāvākāya.ca.praṇayanti.pañcame.ahan / (soma: hotraka.śastrāṇi(mādhyaṃdina.savanam))(KB_29,6.5) pāṅktam.hi.pañcamam.ahaḥ /(KB_29,6.6) gāyatrīṣu.brāhmaṇācchaṃsine.praṇayanti.ṣaṣṭhe.ahan /(KB_29,6.7) raivatasya.eva.ahno.rūpeṇa / (soma: hotraka.śastrāṇi(mādhyaṃdina.savanam))(KB_29,6.8) ahīna.sūktāni.ṣaṣṭhe.ahani.śaṃsanti /(KB_29,6.9) ahīna.saṃtatyā.ahīna.rūpatāyai / (soma: hotraka.śastrāṇi(mādhyaṃdina.savanam))(KB_29,6.10) ahīnānt.sarvān.kāmān.āpnuma.iti /(KB_29,6.11) na.hy.atra.kiṃcana.hīyate /(KB_29,6.12) ud.u.brahmāṇy.airata.śravasya.ity.ahar.ahaḥ.paryāsaḥ /(KB_29,6.13) ṛtavo.vā.udubrahmīyam /(KB_29,6.14) ṛtuṣv.eva.tad.ahar.ahaḥ.pratitiṣṭhanto.yanti /(KB_29,6.15) tā.vai.ṣaḍ.bhavanti /(KB_29,6.16) ṣaḍ.vā.ṛtavaḥ /(KB_29,6.17) ṛtuṣv.eva.tad.ahar.ahaḥ.pratitiṣṭhanto.yanti / (soma: hotraka.śastrāṇi(mādhyaṃdina.savanam))(KB_29,6.18) kāleyam.acchāvākasya.tasya.uktam.brāhmaṇam /(KB_29,7.1) ṣaṭpadāsv.acchāvākāya.praṇayanti.ṣaṣṭhe.ahan /(KB_29,7.2) ṣaṣṭhasya.eva.ahno.rūpeṇa /(KB_29,7.3) abhi.taṣṭā.iva.dīdhayā.manīṣām.ity.ahar.ahaḥ.paryāsaḥ /(KB_29,7.4) prajāpatir.vā.abhitaṣṭīyam / (soma: hotraka.śastrāṇi(mādhyaṃdina.savanam))(KB_29,7.5) prajāpatāv.eva.tad.ahar.ahaḥ.pratitiṣṭhanto.yanti /(KB_29,7.6) tad.vā.aniruktam.bhavati / (soma: hotraka.śastrāṇi(mādhyaṃdina.savanam))(KB_29,7.7) anirukta.u.vai.prajāpatiḥ /(KB_29,7.8) tat.prājāpatyam.rūpam /(KB_29,7.9) sā.vā.atra.ekā.eva.niruktā /(KB_29,7.10) eka.u.vai.prajāpatiḥ / (soma: hotraka.śastrāṇi(mādhyaṃdina.savanam))(KB_29,7.11) tat.prajāpatyam.rūpam /(KB_29,7.12) daśarcam.bhavati /(KB_29,7.13) daśa.ime.prāṇāḥ /(KB_29,7.14) prāṇān.eva.tad.yajñeṣu.ca.yajamāneṣu.ca.dadhāti /(KB_29,7.15) dviṣu.uktā.hotrāṇām.madhyaṃdināḥ / (soma: hotraka.śastrāṇi(mādhyaṃdina.savanam))(KB_29,7.16) dvyukthasya.eva.hotuḥ.pratyudyamāya /(KB_29,7.17) atho.saṃvatsaro.vai.hotā /(KB_29,7.18) ṛtavo.hotrāśaṃsinaḥ / (soma: hotraka.śastrāṇi(mādhyaṃdina.savanam))(KB_29,7.19) tad.yad.dvandvam.samastā.ṛtava.ākhyāyante.grīṣmo.varṣā.hemanta.iti /(KB_29,7.20) tasmād.dviṣu.uktā.hotrāṇām.madhyaṃdināḥ / (soma: hotraka.śastrāṇi(mādhyaṃdina.savanam))(KB_29,7.21) atho.ātmā.vai.hotā /(KB_29,7.22) aṅgāni.hotrāśmasinaḥ / (soma: hotraka.śastrāṇi(mādhyaṃdina.savanam))(KB_29,7.23) tad.yad.dviguṇāny.aṅgāni.bhavanti /(KB_29,7.24) tasmād.dviṣu.uktā.hotrāṇām.madhyaṃdināḥ / (soma: hotraka.śastrāṇi(mādhyaṃdina.savanam))(KB_29,7.25) stoma.atiśaṃsam.prātaḥ.savaneṣu.śastvā.ahīna.sūktāni.madhyaṃdineṣu.śaṃsanti.caturviṃśe.abhijit.viṣuvati.bṛhat.pṛṣṭhe.viśvajiti.mahāvratīye.ahan / (soma: hotraka.śastrāṇi(mādhyaṃdina.savanam))(KB_29,8.1) ahīno.hy.etāny.ahāni /(KB_29,8.2) tad.yad.ahīna.sūktāni.madhyaṃdineṣu.śaṃsanti /(KB_29,8.3) parāñcīni.vā.etāny.ahāny.abhyāvartīni / (soma: hotraka.śastrāṇi(mādhyaṃdina.savanam))(KB_29,8.4) na.it.pāñco.agāma.iti /(KB_29,8.5) ahīna.sūktāni.śastvā.aikāhikībhiḥ.paridadhati /(KB_29,8.6) pratiṣṭhā.vā.ekāhaḥ.pratiṣṭhityā.eva / (soma: hotraka.śastrāṇi(mādhyaṃdina.savanam))(KB_29,8.7) pāṅktāḥ.paśavaḥ /(KB_29,8.10) paśūnām.eva.āptyai /(KB_29,8.11) catvāri.catvāri.sūktāni.brāhmaṇācchaṃsī.ca.acchāvākaś.ca.śaṃsataḥ.sarveṣu.chandomeṣu / (soma: hotraka.śastrāṇi(mādhyaṃdina.savanam))(KB_29,8.12) paśavo.vai.chandomāḥ /(KB_29,8.13) catuṣṭayā.vai.paśavaḥ /(KB_29,8.14) atho.catuṣpādāḥ.paśūnām.eva.āptyai /(KB_29,8.15) pañca.āhāvāni.śastrāṇi /(KB_29,8.16) paśavo.vā.ukthāni /(KB_29,8.17) pāṅktāḥ.paśavaḥ / (soma: hotraka.śastrāṇi(mādhyaṃdina.savanam))(KB_29,8.18) paśūnām.eva.āptyai /(KB_29,8.19) aikāhikā.ukthya.yājyāḥ /(KB_29,8.20) pratiṣṭhā.vā.ekāhaḥ.pratiṣṭhityā.eva /(KB_29,8.21) anuvaṣaṭ.kurvanty.āhutīnām.eva.śāntyai / (soma: hotraka.śastrāṇi(mādhyaṃdina.savanam))(KB_29,8.22) āhutīnām.pratiṣṭhityā.āhutīnām.pratiṣṭhityai / (soma: hotraka.śastrāṇi(mādhyaṃdina.savanam))(KB_29,8.23) triṣṭubham.āditya.grahasya.puronuvākyām.anvāha.tasyā.uktam.brāhmaṇam /(KB_30,1.1) atha.stute.pavamāne.paśunā.caranti.tasya.uktam.brāhmaṇam / (soma: hotraka.śastrāṇi(tṛtīya.savanam))(KB_30,1.2) atha.haviṣ.paṅktyā.caranti.tasyā.uktam.brāhmaṇam /(KB_30,1.3) vāmadevyās.tṛtīya.savana.unnīyamānebhyo.anvāha /(KB_30,1.4) vāmadevo.ha.tṛtīya.sanava.indrāya.somam.provāca / (soma: hotraka.śastrāṇi(tṛtīya.savanam))(KB_30,1.5) tā.vā.āvatyo.harivatyo.bhavanti.puronuvākyā.rūpeṇa /(KB_30,1.6) tā.vā.aindrārbhavyas.triṣṭubho.bhavanti / (soma: hotraka.śastrāṇi(tṛtīya.savanam))(KB_30,1.7) indram.eva.tad.ardha.bhājam.savanasya.karoti /(KB_30,1.8) tā.vai.nava.anvāha / (soma: hotraka.śastrāṇi(tṛtīya.savanam))(KB_30,1.9) nava.hy.atra.camasān.unnayanti /(KB_30,1.10) yathā.tu.prāyaṇam.tathā.udayanam / (soma: hotraka.śastrāṇi(tṛtīya.savanam))(KB_30,1.11) atha.hotrāḥ.samyajanti.tāsām.uktam.brāhmaṇam /(KB_30,1.12) andhasvatyo.madvatyaḥ.pītavatyo.jagatyo.yājyāḥ / (soma: hotraka.śastrāṇi(tṛtīya.savanam))(KB_30,1.13) jāgatam.hi.tṛtīya.savanam /(KB_30,1.14) anuvaṣaṭ.kurvanty.āhutīnām.eva.śāntyai /(KB_30,1.15) āhutīnām.pratiṣṭhityai / (soma: hotraka.śastrāṇi(tṛtīya.savanam))(KB_30,1.16) atha.iḍā.atha.hotṛ.camasas.tasya.uktam.brāhmaṇam /(KB_30,1.17) aupāsanāṃs.tṛtīya.savana.upāsyanti.teṣām.uktam.brāhmaṇam / (soma: hotraka.śastrāṇi(tṛtīya.savanam))(KB_30,1.18) triṣṭubham.sāvitra.grahasya.puronuvākyām.anvāha.tasyā.uktam.brāhmaṇam / (soma: hotraka.śastrāṇi(tṛtīya.savanam))(KB_30,1.19) atha.yad.uktha.antareṇa.agnīn.patnīvatasya.yajati /(KB_30,1.20) tena.tau.hotāram.anusamaśnuvāte / (soma: hotraka.śastrāṇi(tṛtīya.savanam))(KB_30,1.21) aindrāgnāny.ukthya.ukthāni.bhavant.teṣām.uktam.brāhmaṇam /(KB_30,1.22) atha.etāny.aindrāṇi.jāgatāni.sūktāni.śaṃsanti /(KB_30,1.23) paśavo.vai.jagatī /(KB_30,1.24) jāgatāḥ.paśavaḥ.paśūnām.eva.āptyai / (soma: hotraka.śastrāṇi(tṛtīya.savanam))(KB_30,1.25) tāny.acyutāni.syur.iti.ha.eka.āhuḥ.savana.dharaṇāni.iti.vadantaḥ /(KB_30,2.1) anyāny.anyāni.iti.tv.eva.sthitam /(KB_30,2.2) anyad.anyadd.hy.ahar.upayanti /(KB_30,2.3) atha.vāruṇam.bārhaspatyam.vaiṣṇavam.iti.śaṃsanti / (soma: hotraka.śastrāṇi(tṛtīya.savanam))(KB_30,2.4) jagatī.vā.eteṣām.chandas.triṣṭub.indrasya /(KB_30,2.5) tad.yat.chandasī.viparīte.dvidevatyāyai / (soma: hotraka.śastrāṇi(tṛtīya.savanam))(KB_30,2.6) aindrāvaruṇam.aindrā.bārhaspatyam.aindrāvaiṣṇavam.iti.śaṃsanti /(KB_30,2.7) grahān.eva.etair.anuśaṃsanti /(KB_30,2.8) evam.hi.grahā.gṛhītā.bhavanti / (soma: hotraka.śastrāṇi(tṛtīya.savanam))(KB_30,2.9) carṣaṇī.dhṛtam.maghavānam.ukthyam.iti.maitrāvaruṇas.tasya.uktam.brāhmaṇam / (soma: hotraka.śastrāṇi(tṛtīya.savanam))(KB_30,2.10) vāsiṣṭho.ahar.ahaḥ.paryāso.bhavati /(KB_30,2.11) vasiṣṭho.ha.etan.maitrāvaruṇīyāyai.tṛtīya.savanam.dadarśa /(KB_30,2.12) tasmād.vāsiṣṭho.ahar.ahaḥ.paryāso.bhavati / (soma: hotraka.śastrāṇi(tṛtīya.savanam))(KB_30,2.13) kakupsu.maitrāvaruṇāya.praṇayanti.tṛtīye.ahan /(KB_30,2.14) teno.sa.brāhmaṇācchaṃsino.vaśam.eti / (soma: hotraka.śastrāṇi(tṛtīya.savanam))(KB_30,2.15) atha.caturthe.ahant.sve.sve.chandasi.praṇayanti /(KB_30,2.16) sve.sva.eva.tac.chandasi.pratitiṣṭhanto.yanti /(KB_30,2.17) gāyatrīṣu.maitrāvaruṇāya.praṇayanty.uṣṇikṣu.brāhmaṇācchaṃsine.anuṣṭupsv.acchāvākāya.uttara.uttaritāyai / (soma: hotraka.śastrāṇi(tṛtīya.savanam))(KB_30,2.18) tathā.eṣām.caturbhiś.caturbhir.akṣaraiś.chandāṃsy.abhyudyanti /(KB_30,2.19) paṅktiṣu.maitrāvaruṇāya.praṇayanti.pañcame.ahan / (soma: hotraka.śastrāṇi(tṛtīya.savanam))(KB_30,2.20) pāṅktam.hi.pañcamam.ahaḥ / (soma: hotraka.śastrāṇi(tṛtīya.savanam))(KB_30,2.21) dvipadāsu.ṣaṣṭhe.ahan.praṇayanti.sarveṣām /(KB_30,3.1) dvaipadam.hi.ṣaṣṭham.ahaḥ /(KB_30,3.2) atho.gūrdam.bhadram.udvaṃśa.putram.iti.sāmāni.kurvanti / (soma: hotraka.śastrāṇi(tṛtīya.savanam))(KB_30,3.3) atho.dvipadā.sahacarāṇi.vai.śilpāni.bhavanti /(KB_30,3.4) tasmāt.śilpāni.śasyante / (soma: hotraka.śastrāṇi(tṛtīya.savanam))(KB_30,3.5) na.it.śilpebhyo.agāma.iti /(KB_30,3.6) nābhānediṣṭhena.atra.hotā.retaḥ.sicati / (soma: hotraka.śastrāṇi(tṛtīya.savanam))(KB_30,3.7) tan.maitrāvaruṇāaya.prayacchati /(KB_30,3.8) tat.sa.vālakhilyābhir.vikaroti / (soma: hotraka.śastrāṇi(tṛtīya.savanam))(KB_30,3.9) atha.etā.vālakhilyā.vihṛtāḥ.śaṃsati /(KB_30,3.10) pacchaḥ.prthame.sūkte.viharati /(KB_30,3.11) parvaśa.eva.enam.tt.sambharati / (soma: hotraka.śastrāṇi(tṛtīya.savanam))(KB_30,3.12) ardharcaśo.dvitīye /(KB_30,3.13) dve.vai.puruṣaḥ.kapale /(KB_30,3.14) te.eva.tat.saṃdadhāti / (soma: hotraka.śastrāṇi(tṛtīya.savanam))(KB_30,3.15) ṛcam.ṛcam.tṛtīye /(KB_30,3.16) kṛtsnam.eva.enam.tat.sambharati /(KB_30,3.17) viparyasyen.nārāśaṃse / (soma: hotraka.śastrāṇi(tṛtīya.savanam))(KB_30,3.18) tasmād.viparyastā.garbhā.jāyante /(KB_30,3.19) tārkṣye.dūrohaṇam.rohati /(KB_30,3.20) vāyur.vai.tārkṣyaḥ /(KB_30,3.21) prāṇo.vai.vāyuḥ /(KB_30,3.22) prāṇam.eva.tad.yajamānā.rohanti / (soma: hotraka.śastrāṇi(tṛtīya.savanam))(KB_30,3.23) tam.brāhmaṇācchaṃsine.prayacchati /(KB_30,4.1) tam.sa.sukīrtinā.yoninā.pragigṛhṇāti.jātam /(KB_30,4.2) atha.etam.vṛṣākapim.paṅkti.śaṃsam.śaṃsati / (soma: hotraka.śastrāṇi(tṛtīya.savanam))(KB_30,4.3) pañcapadā.paṅktiḥ /(KB_30,4.3) pāṅkto.vai.yajño.yajñasya.avāptyai /(KB_30,4.5) nyūṅkhayati /(KB_30,4.6) annam.vai.nyūṅkhaḥ / (soma: hotraka.śastrāṇi(tṛtīya.savanam))(KB_30,4.7) jāta.eva.asmiṃs.tad.anna.adyam.pratidadhāti /(KB_30,4.8) atha.etat.kuntāpam.yathā.chandasam.śaṃsati / (soma: hotraka.śastrāṇi(tṛtīya.savanam))(KB_30,4.9) sarveṣām.eva.chandasām.āptyai /(KB_30,4.10) nārāśaṃsī.raibhīḥ.kāravyā.indra.gāthā.bhūtecchadaḥ.pārikṣitīr.etaśa.pralāpam.iti / (soma: hotraka.śastrāṇi(tṛtīya.savanam))(KB_30,4.11) etaśo.ha.vai.munir.yajñasya.āyur.dadarśa /(KB_30,4.12) sa.ha.putrān.uvāca /(KB_30,4.13) putrakā.yajñasya.āyur.adarśam.tad.abhilapṣyāmi / (soma: hotraka.śastrāṇi(tṛtīya.savanam))(KB_30,4.13) māmām.dṛptam.mandhvam.iti /(KB_30,4.15) te.ha.tathā.ity.ūcuḥ /(KB_30,4.16) tadd.ha.abhilalāpa /(KB_30,4.17) tasya.ha.jyeṣṭhaḥ.putro.abhisṛpya.mukham.apijagrāha / (soma: hotraka.śastrāṇi(tṛtīya.savanam))(KB_30,4.18) adṛpad.vai.naḥ.pitā.iti /(KB_30,4.19) tam.ha.uvāca /(KB_30,4.20) apanaśya.dhik.tvā.jālmāstu.(.jālma.astu.?) /(KB_30,4.21) pāpiṣṭhām.te.prajām.kariṣyāmi / (soma: hotraka.śastrāṇi(tṛtīya.savanam))(KB_30,4.22) yad.vai.me.jālma.mukham.na.apy.agrahīṣyaḥ /(KB_30,4.23) śata.āyuṣam.gām.akariṣyam.sahasra.āyuṣam.puruṣam.iti / (soma: hotraka.śastrāṇi(tṛtīya.savanam))(KB_30,4.23) tasmād.aitaśāyanā.ājāneyāḥ.santo.bhṛgūṇām.pāpiṣṭhāḥ.pitrā.abhiśaptāḥ.svayā.devatayā.svena.prajāpatinā / (soma: hotraka.śastrāṇi(tṛtīya.savanam))(KB_30,4.25) āditya.āṅgirasīr.upasaṃśaṃsati /(KB_30,5.1) ādityāś.ca.ha.vā.aṅgirasaś.ca.aspardhanta /(KB_30,5.2) vayam.pūrve.svargam.lokam.eṣyāma.ity.ādityāḥ / (soma: hotraka.śastrāṇi(tṛtīya.savanam))(KB_30,5.3) vayam.ity.aṅgirasaḥ /(KB_30,5.3) te.aṅgirasa.ādityān.prajighyuḥ /(KB_30,5.5) śvaḥ.sutyā.no.yājayata.na.iti /(KB_30,5.6) teṣām.ha.agnir.dūta.āsa /(KB_30,5.7) ta.ādityā.ūcuḥ / (soma: hotraka.śastrāṇi(tṛtīya.savanam))(KB_30,5.8) atha.asmākam.adya.sutyā /(KB_30,5.9) teṣām.nas.tvam.eva.hotā.asi /(KB_30,5.10) bṛhaspatir.brahmāya.asya.udgātā.ghora.āṅgiraso.adhvaryur.iti / (soma: hotraka.śastrāṇi(tṛtīya.savanam))(KB_30,5.11) tān.na.pratyuācacakṣire /(KB_30,5.12) tam.etābhiḥ.śiśikṣuḥ /(KB_30,5.13) tad.etā.abhivadanti /(KB_30,5.13) te.aśvam.śvetam.dakṣiṇām.niṇyur.etam.eva.ya.eṣa.tapati / (soma: hotraka.śastrāṇi(tṛtīya.savanam))(KB_30,5.15) tata.u.ha.ādityāḥ.svar.īyuḥ /(KB_30,5.16) svar.eti.ya.evam.veda /(KB_30,5.19) diśām.klṛptīḥ.śaṃsati /(KB_30,5.18) diśo.ha.asmai.kalpante /(KB_30,5.19) jana.kalpāḥ.śaṃsati / (soma: hotraka.śastrāṇi(tṛtīya.savanam))(KB_30,5.20) janā.ha.asmai.kalpante /(KB_30,5.21) pravalhikāḥ.pratīrādhān.ativādām.āhanasyāḥ.sarvā.vāco.vadati /(KB_30,5.22) tasmāt.puruṣaḥ.sarvā.vāco.vadati / (soma: hotraka.śastrāṇi(tṛtīya.savanam))ṇṇṇ(KB_30,5.23) ekaikām.itare.paśavaḥ /(KB_30,5.23) tā.vā.aṣṭau.bhavanti /(KB_30,5.25) etābhir.vai.devāḥ.sarvā.aṣṭīr.āśnuvata / (soma: hotraka.śastrāṇi(tṛtīya.savanam))(KB_30,5.26) tatho.eva.etad.yajamānā.etābhir.eva.sarvā.aṣṭīr.aśnuvate /(KB_30,5.27) kapṛnnaraḥ.kapṛtham.uddadhātana.yadd.ha.prācīr.ajagantā.iti.dve.eka.pātinyau / (soma: hotraka.śastrāṇi(tṛtīya.savanam))(KB_30,5.28) tā.daśa.saṃpadyante /(KB_30,5.29) daśa.daśinī.virāṭ /(KB_30,5.30) śrīr.virāḍ.anna.adyam / (soma: hotraka.śastrāṇi(tṛtīya.savanam))(KB_30,5.31) śriyo.virājo.anna.adyasya.upāptyai /(KB_30,5.32) dādhikrīm.śaṃsati /(KB_30,5.33) vāg.vai.dādhikrī /(KB_30,5.33) vācam.eva.asmiṃs.tad.dadhāti / (soma: hotraka.śastrāṇi(tṛtīya.savanam))(KB_30,5.35) pāvamānam.śaṃsati /(KB_30,5.36) pavitram.vai.pāvamānyaḥ /(KB_30,5.37) punāty.eva.enat.tat / (soma: hotraka.śastrāṇi(tṛtīya.savanam))(KB_30,5.38) tam.acchāvākāya.prayacchati /(KB_30,6.1) tam.sa.evayāmarutā.cārayati.jātam /(KB_30,6.2) nyūṅkhayati / (soma: hotraka.śastrāṇi(tṛtīya.savanam))(KB_30,6.3) nyūṅkha.mānaka.iva.vai.prathamam.cicarṣaṃś.carati / (soma: hotraka.śastrāṇi(tṛtīya.savanam))(KB_30,6.4) tad.enam.amṛtāc.chandaso.amṛtatvāya.prajanayanti /(KB_30,6.5) te.amṛtatvam.āpnuvanti.ya.ṣaṣṭham.ahar.upayanti / (soma: hotraka.śastrāṇi(tṛtīya.savanam))(KB_30,6.6) stotriyā.anurūpau.śastvā.vālakhilyāḥ.śaṃsati /(KB_30,6.7) ātmā.vai.stotriyā.anurūpau / (soma: hotraka.śastrāṇi(tṛtīya.savanam))(KB_30,6.8) prāṇā.vālakhilyāḥ /(KB_30,6.9) anantarhitā.u.ha.iem.ātmanaḥ.prāṇāḥ / (hotraka.śastrāṇi(tṛtīya.savanam))(KB_30,6.10) tad.āhuḥ.kasmād.vālakhilyā.iti /(KB_30,6.11) yad.vā.urvarayor.asambhinnam.bhavati /(KB_30,6.12) khila.iti.vai.tam.ācakṣate /(KB_30,6.13) vāla.mātrā.u.hi.ime.prāṇā.asambhinnāḥ / (soma: hotraka.śastrāṇi(tṛtīya.savanam))(KB_30,6.14) tad.yad.asambhināḥ /(KB_30,6.15) tasmād.vālakhilyāḥ /(KB_30,6.16) tārkṣye.dūrohaṇam.rohati.iti.tad.uktam / (soma: hotraka.śastrāṇi(tṛtīya.savanam))(KB_30,6.17) gāyatrīṣu.brāhmaṇācchaṃsine.praṇayanti.dvitīye.ahan /(KB_30,6.18) teno.sa.maitrāvaruṇasya.vaśam.eti /(KB_30,6.19) pra.maṃhiṣṭhāya.bṛhate.bṛhad.raya.iti.jāgatam.ṣaḍṛcam.tasya.uktam.brāhmaṇam / (soma: hotraka.śastrāṇi(tṛtīya.savanam))(KB_30,6.20) dvis.tāvad.yāvan.maitrāvaruṇasya /(KB_30,6.21) kārṣṇo.ahar.ahaḥ.paryāso.bhavati /(KB_30,6.22) kṛṣṇo.ha.etad.āṅgiraso.brāhmaṇācchaṃsīyāyai.tṛtīya.savanam.dadarśa /(KB_30,6.23) tasmād.kārṣṇo.ahar.ahaḥ.paryāso.bhavati / (soma: hotraka.śastrāṇi(tṛtīya.savanam))(KB_30,6.24) uṣṇikṣv.acchāvākāya.praṇayanti.prathame.ahan /(KB_30,7.1) teno.sa.brāhmaṇācchaṃsino.vaśam.eti / (soma: hotraka.śastrāṇi(tṛtīya.savanam))(KB_30,7.2) ṛtur.janitrīyam.trayodaśarcam.tasya.uktam.brāhmaṇam / (soma: hotraka.śastrāṇi(tṛtīya.savanam))(KB_30,7.3) dvis.tāvad.yāvad.brāhmaṇācchaṃsina.ekā.ca.upa /(KB_30,7.4) bhāradvājo.ahar.ahaḥ.paryāso.bhavati /(KB_30,7.5) bharadvājo.ha.etad.acchāvākīyāyai.tṛtīya.savanam.dadarśa / (soma: hotraka.śastrāṇi(tṛtīya.savanam))(KB_30,7.6) tasmād.bhāradvājo.ahar.ahaḥ.paryāso.bhavati /(KB_30,7.7) vaiṣṇave.viparyasyaty.acchāvākaḥ / (soma: hotraka.śastrāṇi(tṛtīya.savanam))(KB_30,7.8) paryāsāv.itarau /(KB_30,7.9) dviparyāsua.maitrāvaruṇaś.ca.brāhmaṇācchaṃsī.ca / (soma: hotraka.śastrāṇi(tṛtīya.savanam))(KB_30,7.10) eka.paryāso.acchāvākaḥ /(KB_30,7.11) tad.yad.acyuta.paryāso.acchāvākaḥ / (soma: hotraka.śastrāṇi(tṛtīya.savanam))(KB_30,7.12) pratiṣṭhā.vā.acchāvākaḥ.pratiṣṭhityā.eva /(KB_30,7.13) ṣaṭtriṃśatam.maitrāvaruṇaś.caturviṃśe.śaṃsati /(KB_30,7.14) catvāriṃśatam.brāhmaṇācchaṃsī / (soma: hotraka.śastrāṇi(tṛtīya.savanam))(KB_30,7.15) catuś.catvāriṃśatam.acchāvākaḥ /(KB_30,7.16) tad.viṃśati.śatam /(KB_30,7.17) viṃśati.śatam.vā.ṛtor.ahāni / (soma: hotraka.śastrāṇi(tṛtīya.savanam))(KB_30,7.18) tad.ṛtum.āpnuvanti /(KB_30,7.19) ṛtunā.saṃvatsaram /(KB_30,7.20) ye.ca.saṃvatsare.kāmāḥ / (soma: hotraka.śastrāṇi(tṛtīya.savanam))(KB_30,7.21) pañca.pañca.sūktāni.tṛtīya.savane.maitrāvaruṇaḥ.śaṃsati.sarveṣu.chandomeṣu /(KB_30,8.1) paśavo.vai.chandomāḥ /(KB_30,8.2) pāṅktāḥ.paśavaḥ /(KB_30,8.3) paśūnām.eva.āptyai / (soma: hotraka.śastrāṇi(tṛtīya.savanam))(KB_30,8.4) catvāri.sūktāni.brāhmaṇācchaṃsī.śaṃsati.prathame.chandome /(KB_30,8.5) paśavo.vai.chandomāḥ / (soma: hotraka.śastrāṇi(tṛtīya.savanam))(KB_30,8.6) catuṣṭayā.vai.paśavaḥ /(KB_30,8.7) atho.catuṣpādāḥ.paśūnām.eva.āptyai /(KB_30,8.8) pañca.pañca.sūktāny.uttarayoś.chandomayoḥ / (soma: hotraka.śastrāṇi(tṛtīya.savanam))(KB_30,8.9) paśavo.vai.chandomāḥ /(KB_30,8.10) pāṅktāḥ.paśavaḥ /(KB_30,8.11) paśūnām.eva.āptyai /(KB_30,8.12) pañca.sūktāny.acchāvākaḥ.śaṃsati.prathame.chandome / (soma: hotraka.śastrāṇi(tṛtīya.savanam))(KB_30,8.13) paśavo.vai.chandomāḥ /(KB_30,8.14) pāṅktāḥ.ṛtavaḥ.saṃvatsaraḥ /(KB_30,8.18) saṃvatsarasya.eva.āptyai / (soma: hotraka.śastrāṇi(tṛtīya.savanam))(KB_30,8.19) catur.āhāvāni.śastrāṇi /(KB_30,8.20) paśavo.vā.ukthāni /(KB_30,8.21) catuṣṭayā.vai.paśavaḥ / (soma: hotraka.śastrāṇi(tṛtīya.savanam))(KB_30,8.22) atho.catuṣpādāḥ.paśūnām.eva.āptyai /(KB_30,8.23) ṣaṣṭha.eva.ahan.maitrāvaruṇasya.pañca.āhāvam.bhavati /(KB_30,8.24) paśavo.vā.ukthāni / (soma: hotraka.śastrāṇi(tṛtīya.savanam))(KB_30,8.25) pāṅktāḥ.paśavaḥ /(KB_30,8.26) paśūnām.eva.āptyai /(KB_30,8.27) aikāhikā.ukthya.yājyāḥ /(KB_30,8.28) pratiṣṭhā.vā.ekāhaḥ.pratiṣṭhityā.eva /(KB_30,8.29) anuvaṣaṭ.krvanty.āhutīnām.eva.śāntyai / (hotraka.śastrāṇi(tṛtīya.savanam))(KB_30,8.30) āhutīnām.pratiṣṭhityai / (soma: hotraka.śastrāṇi(tṛtīya.savanam))(KB_30,8.31) pañca.chandāṃsi.rātrau.śaṃsanti /(KB_30,9.1) anuṣṭubham.gāyatrīm.uṣṇiham.triṣṭubham.jagatīm.iti / (soma: hotraka.śastrāṇi(tṛtīya.savanam))(KB_30,9.2) etāni.vai.rātric.chandasāni /(KB_30,9.3) pañca.āhāvā.rātriḥ /(KB_30,9.4) vājapeyasya.ca.atirikta.uktham /(KB_30,9.5) ukthasya.atigraho.rātriḥ /(KB_30,9.6) chandase.chandasa.eva.tad.āhvayanta.iti.ha.sma.āha.kauṣītakir.ajāmitāyai / (soma: hotraka.śastrāṇi(tṛtīya.savanam))(KB_30,9.7) atha.yat.tiro.ahnyavatīm.triṣṭubham.āśvina.iktha.grahasya.puronuvākyām.anvāha / (soma: hotraka.śastrāṇi(tṛtīya.savanam))(KB_30,9.8) tiro.ahnyavān.praiṣaḥ /(KB_30,9.9) tiro.ahnyā.hi.somā.bhavanti /(KB_30,9.10) atho.balam.vai.vīryam.triṣṭup /(KB_30,9.11) balam.eva.tad.vīryam.yajamāne.dadhāti / (soma: hotraka.śastrāṇi(tṛtīya.savanam))(KB_30,9.12) catur.āhāvāny.aptoryāmasya.atirikta.ukthāni /(KB_30,9.13) paśavo.vā.ukthāni /(KB_30,9.14) catuṣṭayā.vai.paśavaḥ /(KB_30,9.15) atho.catuṣpādāḥ.paśūnām.eva.āptyai /(KB_30,9.16) kṣaitrapatyaḥ.paridhānīyāḥ.kurvate / (soma: hotraka.śastrāṇi(tṛtīya.savanam))(KB_30,9.17) iyam.vai.kṣetram.pṛthivī /(KB_30,9.18) asyām.adīnāyām.antataḥ.pratiṣṭhāsyāma.iti /(KB_30,9.19) asyām.eva.tad.adīnāyām.antataḥ.pratitiṣṭhanti /(KB_30,9.20) atha.yat.tiro.ahnyavatyas.triṣṭubho.yājyā.bhavanti / (soma: hotraka.śastrāṇi(tṛtīya.savanam))(KB_30,9.21) tiro.ahnyā.hi.somā.bhavanti /(KB_30,9.22) atho.balam.vai.vīryam.triṣṭup /(KB_30,9.23) balam.eva.tad.vīryam.yajamāne.dadhāti /(KB_30,9.24) anuvaṣaṭ.kurvanty.āhutīnām.eva.śāntyai / (soma: hotraka.śastrāṇi(tṛtīya.savanam))(KB_30,9.25) āhutīnām.pratiṣṭhityaī /(KB_30,9.26) atha.hāriyojanena.caranti.tasya.uktam.brāhmaṇam / (soma: hotraka.śastrāṇi(tṛtīya.savanam))(KB_30,9.27) triṣṭubham.hāriyojanasya.puronuvākyām.anvāha.tasyā.uktam.brāhmaṇam / (soma: hotraka.śastrāṇi(tṛtīya.savanam))(KB_30,9.28) atha.yad.atipraiṣasya.puronuvākyām.anvāha /(KB_30,9.29) avīryo.ha.vā.u.sa.praiṣo.yo.apuronuvākhyaḥ /(KB_30,9.30) atho.dvidevatyeṣu.vai.puronuvākyā.bhavanti /(KB_30,9.31) sarveṣu.ca.prasthiteṣu /(KB_30,9.32) tasmād.asya.puronuvākyām.anvāha /(KB_30,9.33) atha.yad.atipraiṣam.āha /(KB_30,9.34) param.eva.etad.ahar.abhivadati /(KB_30,9.35) param.eva.etad.ahar.abhyārabhya.vasanti.iti.ha.sma.āha.kauṣītakiḥ.param.eva.etad.ahar.abhyārabhya.vasanti.iti.ha.sma.āha.kauṣītakiḥ / (soma: hotraka.śastrāṇi(tṛtīya.savanam))(KB_30,9.36)