Kamalaśīla: Madhyamakāloka # Header This file is a plain text transformation of http://gretil.sub.uni-goettingen.de/gretil/corpustei/sa_kamalazIla-madhyamakAloka.xml with a rudimentary header. For a more extensive header please refer to the source file. ## Data entry: members of the Digital Sanskrit Buddhist Canon Input Project ## Contribution: members of the Digital Sanskrit Buddhist Canon Input Project ## Date of this version: 2020-07-31 ## Source: - . ## Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen ## Licence: This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim. Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License. ## Structure of references: A reference is assembled consisting of - a pragmatic abbreviation of the title: Madhyamakāloka = , - the number of the in arabic numerals, - the number of the verse in arabic numerals. ## Notes: This file has been created by mass conversion of GRETIL's Sanskrit corpus from ksmadhlu.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the note element below: Kamalasila: Madhyamakaloka (source unknown) Input by members of the Sanskrit Buddhist Input Project. With kind permission of the Digital Sanskrit Buddhist Canon Project of Nagarjuna Institute, Nepal and University of the West, Rosemead, California, USA (www.uwest.edu/sanskritcanon) Sastra section, text no. 85 The transliteration emulates the conventions of Nagari script. Therefore, many word boundaries are not marked by blanks. ## Revisions: - 2020-07-31: TEI encoding by mass conversion of GRETIL's Sanskrit corpus # Text ācāryakamalaśīlaviracito madhyamakālokaḥ ajñānino ye 'tra vipannadṛṣṭyā bhāveṣu cāsaktimahāgrahāṇāṃ vaśena grastā hi praṇaṣṭaprajñā nāgārjunādīṃśca mahāmahimnaḥ / kṣipanti tenātmavināśa eva teṣāṃ mahābhūtagrahopaśāntyai prārabhyate poṣakaro 'bhyupāyaḥ kāruṇyamāśritya mayādhūnātra // bhāvābhiniveśa eva tāvat samastasaṅkleśajālamūlam, atastatparihṛtya niḥśreyasapadābhilāṣiṇāṃ sarvadharmaniḥsvabhāvatāvyutpādanārthamidamārabhyate / paramārthagambhīrodadhinayamanavagāhya atra kecidāhuḥ - yuktyāgamābhyāṃ sarvadharmaniḥsvabhāvatā sidhyatīti cet? [1] nāgamastāvacchaktaḥ, kenāpi tathābhyupagamābhāvād, vivakṣādhīnatvād vacanānāṃ tadvastusambandhābhāvācca na prāmāṇyam / syādapi sambandhastathāpyarvāgdarśibhiravadhārayituṃ na śakyate prekṣakāstatpravacanamata - mabhyupagamyamānebhyo 'pi niḥsaṃśayaṃ sarvabhāvānāṃ niḥsvabhāvatāpratipādakaṃ kimapi vacanamupadarśayituṃ na śaknuvanti / [2] sūtreṣu keṣucit - 'niḥsvabhāvāḥ sarvadharmāḥ, anutpannāḥ, ādiśāntāḥ prakṛtiparinirvṛtā ityādīni [vacanāni] āgacchanti, tānyapi neyārthānyeva veditavyāni, nānābhisandhidvāreṇa bhagavato deśanayā avatāraṇāt / trayāṇāṃ svabhāvānāṃ parikalpitaparatantrapariniṣpannānāṃ kramaśaḥ lakṣaṇata utpattitaḥ paramārthataḥ niḥsvabhāvatāṃ sandhāya sarvadharmā niḥsvabhāvā uktāḥ, tena niḥsvabhāvatvādanutpannā, tata ādiśāntāḥ, tena prakṛtiparinirvṛtāḥ / tathaiva bhagavatā āryasandhinirmocanasūtrādau sūtrārthābhiprāyayogo deśitaḥ / [3] dvaitābhāsivijñānamātreṇa sarvadharmāṇāmutpattyādayo vibhajyante, na tu svasaṃvedanamātreṇa / dvaitābhāso 'pi mithyā, tena sarvabhāvā api mṛṣā eva vyavasthāpyante / parikalpitasya lakṣaṇaniḥsvabhāvatvāt sarvadharmānutpādādayo deśitāḥ, na tu paramārthataḥ / ato nāgamadvārā [sarvadharmaniḥsvabhāvatā] sādhayituṃ śakyate / [4] nāpi yuktidvārā / na khalu sarve bhāvāḥ pratyakṣata evaṃ viviktāḥ [śūnyāḥ] anubhūyante / vastutvāttasya viṣayāṇām / abhāvāya tāvad nīrūpatayā na kathamapi svarūpopadarśanena vijñānajanakatvaṃ yujyate, janakatve sati vastutvaprasaṅgaḥ, arthakriyāsamarthyatvād vastulakṣaṇasya / yat pratyakṣaṃ tadapi yadi sasvabhāvam, tadā sarvadharmaniḥsvabhāvatāpratijñāyā hāniprasaṅgaḥ / yadi tanniḥsvabhāvam, kathaṃ tena sarvadharmāṇāṃ viviktatānubhūyate / atha kaiścid arthāntarā viviktateti pakṣo gṛhyate, tadā itareṇa tāvat pratyakṣeṇa śūnyatā grāhyā syāt / sarvadharmaḥsvabhāvavādiṣu ye kecana [dharmāḥ] pratyakṣeṇa upalabhyante [te] sarve dharmā viviktāḥ pratīyeran / sarvadharmāṇāṃ svabhāvaviviktatā tāvannāsti kimapi vastu, tasyā api sarvadharmāntargatatvāt / na cedantarbhāvaḥ, svapratijñāhāniḥ / [5] ayaṃ tāvad [viṣayaḥ] sarvajñādīnāṃ yogināṃ pratyakṣeṇa sugamya ityucyamāne 'pi na khalu vidvadbhyastṛptimāsādayati, yuktyabhāvāttatra / yadi tad yogijñānamapyasaditi ced? tadā kathaṃ tasya prāmāṇyam / yadi tat sat, tadā pratijñāhāniḥ / [6] nāpyanumānenāpi 'sarve bhāvāḥ śūnyāḥ' iti sādhayituṃ śakyate, kasyāpyādhārasya dharmiṇa evābhāvāt, hetudṛṣṭāntādīnāmapyanupapannatvāt / svabhāvāśrayarahitaiḥ sarvahetubhiḥ kathaṃ sarvadharmaniḥsvabhāvatā sādhayituṃ śakyate / [7] paraiḥ siddhatvāt parābhyupagatahetvādibhiḥ svapakṣaḥ prasidhyediti cet tadāpi na yujyate,sādhanadūṣaṇayorubhayaprasiddhatvenābhimatatvāt / ithaṃ yadā parābhyupagatahetvādayo yadi na vāstavikāḥ, mohena kalpitamātrasattākāḥ, tadā kathaṃ taiḥ svapakṣaḥ prasidhyet / yadi te bhāvarupeṇa sanmātrāḥ, tadā na kevalaṃ te paraprasiddhamātrāḥ, tavāpi tatprasiddhatvāt / bhāvānāṃ siddhayasiddhayo na puruṣavivakṣādhīnāḥ / parābhyupagatasādhanādayo yadi sanmātrā evābhyupeyante tadā bhāvā api sasvabhāvāḥ kathaṃ nābhyupeyante? [8] sarvadharmaśūnyatā kutrāpi kenāpi hetunā na sambaddhā, atyantaparokṣatvāt / yadi [sambandhaḥ] siddhaḥ syāt tadā sarve tattvadarśinaḥ syuriti prasaṅgaḥ / pūrvata eva siddhatvād yuktyanusaraṇamapi nirarthakaṃ syāt / [9] api ca, na tāvat kāryasvabhāvaliṅgābhyāṃ śakyate sādhayituṃ sarvadharmaniḥsvabhāvatā / teṣāṃ khalu bhāvasādhanatvāt / tvanmate tu etau [kāryasvabhāvau] na sambhavataḥ tathā hi - sarveṣāṃ dharmāṇāmanutpannatvena kasyāpi kenāpi saha kāryakāraṇabhāvasyānabhyupetatvāt kāryahetustāvanna sambhavati / sarvadharmāṇāṃ niḥsvabhāvatvena kasyāpi ātmanaḥ svabhāvasyāsattvāt kutastāvat svabhāvahetuḥ / [10] anupalabdhirapi tāṃ sādhayituṃ na śaktā / svabhāvānupalabdhiryā khalu asadvyavahāraṃ sādhayati, sā taditaraviviktasya vastunaḥ pratyakṣataḥ pratītau satyāmapi asacchāstraśravaṇavimūḍhamanasā kenacit taditaravivekavyavahāre 'pravṛttānāṃ tadvyavahāraprasādhanāya prayujyata iti / tava tu sādhyamānasarvadharmābhāvavyavahārasya pratyakṣataḥ jñānārthaṃ kiñcidapi nāstyeva, svapakṣahāniprasaṅgādityuktapūrvam / [11]viruddhopalabdhyādayo 'pi [tava mate abhāvasādhanārthaṃ] na sambhavantyeva / atyantaparokṣāt sarvadharmavivekāt sahānavasthānavirodhenāpi na kiñcidapi sidhyati / yadi sidhyet tadā tadviruddhādayo bhāvatvenaiva sidhyeyurityanabhyupetā na syuḥ / bhāvānāṃ virodho dvidhā vyavasthāpyate, tadyathā - sahānavasthānalakṣaṇaḥ parasparaparihāralakṣaṇaśca / ye tatrāvikalakāraṇāni tebhyo niyataṃ yasminna bhavati, tayoḥ prathamo virodho vyavasthāpyate, śītoṣṇasparśavat / yad yasmin parihriyate yanna vicchidyate tayorubhayorabhāvayordvitīyo virodho vyavasthāpyate, ekasmin dharmiṇi yugapat sadasattvavat / tathāvidhau dvāvapi virodhau sarvadharmāniḥsvabhāvavādiṣu naiva sambhavataḥ / gaganāravindādiṣu na santi avikalakāraṇānyapi tathā nāsti atadvyāvṛttyā paricchedo 'pi bhāvaparyantavāt / sattāvyavacchena yadyapi paricchedo vyavasthāpyate tathāpi kutracit kācit, sattā vyavacchinnā sidhyet, kintu bhavantastāvat kutrāpi kasyāpi vyavacchedaṃ kathamapi naivābhyupagacchanti / yadi sarve dharmā niḥsvabhāvatāpratyāsannāstadā yuṣmāsu kimapyavikalakāraṇasattvaṃ na sidhyet / yadi sidhyettadā tānyavikalakāraṇānyeva bhāvāḥ sidhyeyuḥ / yadi sarvadharmaniḥsvabhāvatāvyavacchedana kecana bhāvāḥ paricchidyante, tadā ta evāsmāsu vastusantaḥ sidhyeyuḥ tadviruddhopalabdhyasambhavāt / [12] yadyasambhavastadā vyāpakaviruddhopalabdhyādayo 'pi na sambhaveyuḥ / viruddhopalabdhyasiddhestā api na sambhavanti, viruddhopalabdhiprabhāvitatvāttāsām / [13] vyāpakānupalabdhirapi vyāpyavyāpakabhāvasiddhau vyāpyaniṣedhāya yadi prayujyate tadā sarvadharmasvabhāvaśūnyatvaṃ tu tāvanna kasyāpi vyāpyaṃ sidhyatīti / yadi sidhyatīti cet tad vyāpyameva hi vastutayā siddhaṃ syāt / [14] kāraṇānupalabdhirapi kāryakāraṇabhāvasiddhau kāryatvaniṣedhāya yadi prayujyate tadā sarvadharmaniḥsvabhāvatāyāṃ tu kāryakāraṇabhāva eva siddho na bhavati / yadi siddhastadā yat kāraṇaṃ yaccāpi vā kāryaṃ tadeva vastu syāt / [15] sarvadharmeṣu kasyāpyekasya niṣedhād eteṣāṃ niḥsvabhāvatāsiddhayarthaṃ nāsti kimapyekaṃ kāraṇam / [16] kenāpi īścarādyekanimittābhyupagamaniṣedhe 'pi neme niḥsvabhāvatve sidhyanti, sarveṣāṃ svanimittotpannatvāt / eteṣāṃ pratisvaṃ nimittānyapi niṣeddhuṃ na śakyante, teṣāṃ prasiddhatvāt / [17] api ca, nairātmyaṃ yadi sarvadharmagocaratāyāṃ sādhyate, tadā na dṛṣṭāntaḥ prasiddhayati / pratibimbādayo ye 'pi dṛṣṭāntāsteṣvapi kecit bāhyavastusvabhāvāḥ, anye tāvajjñānasvabhāvā abhyupagamyante, ataste vastusvabhāvā eva svīkṛtāḥ / [18] yadi prādeśikaṃ nairātmyaṃ sādhayitumiṣyeta, tatra yadi tairthikaparikalpitāḥ pradhānādayaḥ niṣidhyante, tadā siddhasādhanamātrameva / [19] yadi lokaprasiddhā rupādayastadā dṛṣṭānta eva tāvannopalabhyate, pratijñāyāścāpi pratyakṣavirodhaḥ / [20] yadyanumānasya pratibandhasādhanārthaṃ pratyakṣapramāṇamabhayupagamyate, tadā siddha eva tāvad bhāvaḥ / tadyathā - kalpanāpoḍhamabhrāntamiti pratyakṣalakṣaṇam / abhrāntajñānena nirūpito 'pi bhāvasvabhāvaḥ kathamanumānenāpahnotuṃ śakyate / yadi sa nirākriyate tadā pratyakṣasyaiva bādhaprasaṅgaḥ / yadi sa badhyate tadā nānumānasyāpi sausthityam / pratyakṣasambandhādanuprāptānumānenāpi sa eva kathaṃ bādhayituṃ śakyate / yadi pratyakṣasiddho 'rtho na bādhyate tadā vastuvādināmeva sausthityam, prāpyasya prāptatvāt / [21] api ca, sarvadharmaniḥsvabhāvatvaṃ sādhayitu yadi kaścid bhāvasvabhāvo hetuḥ pradarśyate, tadā viparītasādhyasādhako heturviroddho bhavati / [22] yadi abhāvasvabhāvastadā asadabhavayoḥ parasparasambandhāabhāvāt kathaṃ sādhayiṣyati? [23] yadyubhayasvabhāvaḥ, so 'pyaniyata eva, vipakṣe 'pi sattvāt / yato hi tat sādhayituṃ nānyat kimapi pramāṇamiti / [24] śabdamātrato 'pi na tat sidhyati, sarvataḥ sarvasiddhiprasaṅgāt / śabdo 'pi viruddhaḥ, yato hi yadi niḥsvabhāvastadā kathaṃ sa siddhaḥ / [25] prasaṅgatvena siddhe 'pi neṣṭārthasiddhiḥ,tathāvidhaprasaṅgasyaivāsiddhatvāt / prasaṅgena tāvat parapakṣo bādhayituṃ śakyate, tathāpi svapakṣastu na sidhyati, ubhayasiddhahetvantarāpekṣatvāttasya / [26] svato notpadyate bhāvaḥ, yaścānutpannastasyāsattvena kutrāpi hetutvenānupapatteḥ / utpannānāṃ punarutpāde nairarthakyam, vidyamānatvāt / yadyaviśiṣṭastadā kāryakāraṇabhāvo 'pi na yujyate, viśiṣṭasyaiva hetutvāt / parato 'pi notpadyate bhāvaḥ, parasyaivāsiddhatvāt / api ca nityabhūtādapi tāvat parānnotpadyate, nityasya kramayaugapadyābhyāmarthakriyāvirodhāt / anityādapi tāvad vinaṣṭānna, tasyāvidyamāanatvāt / avinaṣṭādapi na, kāryakāraṇayostutvaprasaṅgāt / samakālikayostāvat kāryakāraṇabhāvo na yujyate, niṣpannavasthāyāṃ dvayorvidyamānasvabhāvatvena parasparopakārakatvābhāvāt / aniṣpannavasthāyāṃ tu dvayorasattvād upakārakatvātyantābhāvaḥ / ubhayato 'pi notpadyate,yathoktobhayadoṣaprasaṅgāt, ekasmin dvitvavirodhācca / ahetuto 'pi notpadyate bhāvaḥ kādācitkatvāt, naivaṃ kathanaṃ yujyate / yanna svato nobhayato nāpi vinaṣṭāddhetornāpyahetuto nābhīṣṭānnityāddhetoḥ kāryotpattirbhavatīti tathāvādinastat [sarvaṃ] yujyate, kintvanityatvenābhīṣṭāttaditarādavinaṣṭāddhetoḥ kāryotpattau kastāvad virodhaḥ, kena hetunā tataḥ kāryotpattirniṣidhyate, nāsti tadbādhakaṃ kimapi pramāṇam / parabhūtasya bhāvamātrasyāpyasiddhiriti na, yato hi yadanantaraṃ kāryamutpadyate tadeva 'para'ḥ ityabhidhīyate / kāryotpādāt prāk pareti nāmro 'siddhatve 'pi bhāvasya tu naiva hāniḥ / [27]kecit paratvāditi bādhakaṃ pramāṇaṃ vadanti, tadapyanaikāntikameva, parātvajanakatvayoravirodhāt / sa tāvavirodhanayo 'pi niṣeddhuṃ na śakyate, atiprasaṅgāt / yadyevamasti tadā kasmiṃścidaparasmin drāridrayamūḍhatvādidharmāṇāṃ dṛśyatvena paratvahetoḥ sarvajagaddāridrayādidharmopādānaṃ syāt / [28] avyavahitādavinaṣṭāt parāt kāryotpattau kāryakāraṇasamakālikatvaprasaṅgo bādhakapraṇamiti yadi kaścidevaṃ manyate, tadapyayuktameva / avyavahikāryotpādenāpi kāryakāraṇasamakālikatvaṃ na prasajyate, kṣaṇikatvena kāryasattve kāraṇasyāsattvāt / yadā kāryamutpadyate tadaiva kāraṇaṃ nirudhyate, tulādaṇḍonnāmāvanāmavaditi kutaḥ samakālikatvaprasaṅgaḥ / kāraṇāvasthāyāmapi kāryasya vidyamānatvād nairarthakyameva / yathā avyavahitavinaṣṭo bhāva uttarakṣaṇabhāvinā bhāvena saha yugapad vyavasthāpyo na bhavati, evameva kāryasyāpi tatsadṛśatvādaviruddhataiva, chāyātapavat / yathā ca pūrvāparāvyavadhānena pravahamānajaladhārāyāṃ viṣayaikatvaṃ na bhavati, tathaiva asyāpi tatsadṛśatvāt samakālikatvaṃ na bhaviṣyati / [29] vidyamānasyāpi kāryasya naivotpādaḥ, utpādavaiyarthāt, nāpyavidyamānasya, śaśaśṛṅgadīnāmapyutpattiprasaṅgād ityapi kathanaṃ naiva yujyate / yadi vidyamānakāryasyotpattinirṣidhyate tadā tava [pakṣe] ubhayasiddho heturdṛṣṭāntaśca na syātām / yadyasti tadā niḥsvabhāvatvapratijñāyā hāniḥ / [30] sāṃkhyādiparikalpitasatkāryavādo yadyapyayuktastathāpyasatkāryotpāde kiṃ nāma viruddhatvam, kimarthaṃ ca tanniṣidhyate / naiva ca syāt śaśaśṛṅgādyutpattiprasaṅgaḥ tattathāvidhahetūnāmabhāvādanutpatteḥ na tvabhāvāddhetoḥ / sarvataḥ sarvotpattiprasaṅgo 'pi naiva; kāraṇapratiniyatasāmarthasya vyavasthitatvāt / pratiniyatakāraṇasāmarthyamapyaśyamabhyupeyam, anyathā sāṃvṛtike 'pi kāryakāraṇabhāve kathaṃ na sarvataḥ sarvotpattirbhavatīti / [31] api ca, yadi vinaṣṭāvinaṣṭādayo vikalpāḥ pāramārthikīmutpattiṃ bādhante, tadā kathaṃ na sāṃvṛtikīmapi bādhante? vastubalapravṛttasya hetorviṣasya puruṣecchāvaśena vibhāgo na yuktarūpaḥ / yadi patyakṣabādhitatvāśaṅkayā tasmin hetutvaṃ na pravartata ityucyeta tarhi sa hetureva nāsti, bādhayogyatvāt / [32] na hyekena hetunā anekakāryotpattiryujyate, na cānekenāpyekotpattiryujyate, anyathā hetubhedena bhedo na syāt / ata eva nānekebhyo 'pyanekakāryotpattirbhavatīti / yadyekaṃ kāryaṃ sarve hetovo 'bhinirvartayanti, tadā bhinnānāṃ hetūnāmabhedaḥ syāt, anekebhya ekaikasyotpatteḥ / yadhekaikaṃ nābhinirvartayanti tadā kathaṃ nāmānekebhyo 'nekotpattirapi / na hyekenāpi ekasyotpattiḥ, cakṣurādīndriyebhyastadvijñānasyotpatteḥ / tadanantaraṃ yadi sajātīyakṣaṇotpattirna bhavettadā sarveṣāmandhabadhiratvādiprasaṅga ityapi kathanaṃ tāvannaiva yujyate / evaṃ yastāvadandhabadhiratvādiprasaṅgo 'bhihita sa naiva sambhavati, anabhyupagatatvāt, sāmagryā utpatteḥ, na hi kācidekena ekasyotpattiriti / yenaikasmādanekotpattiḥ, anekasmād vā ekasyotpattiḥ [tataḥ sa] viruddho hetusvabhāvātikrānto janakatvenānabhyupagato bhavati, tathāpi vidyamānamātrādanekasvabhāvāt pradīpādeḥ anekasvabhāvaṃ kāryamutpadyamānaṃ dṛśyate / hetubhedo bhedako na bhaviṣyatīti na syāt, hetuviśeṣeṇa kāryaviśeṣasyotpatteḥ / hetuviśeṣeṇa kāryaviśeṣotpāda iti yadeva kathanaṃ tadeva hetubhedasya bhedakatvapratipādakamiti / [33] yaḥ pratītyasamutpannaḥ sa prakṛtyā śānta ityetadanaikāntikatvam, pratītyasamutpannasya sasvabhāvatvena virodhābhāvāt, pratītyasamupādasya sasvabhāvatve prasiddhatvād / hetorviruddhatvamapi, ajātānāṃ khapuṣpādīnāṃ sasvabhāvatvenānanubhūyamānatvāt / [34] yo hi paramārthato 'san sa saṃvṛtāvapi svabhāvato 'nutpanno dṛśyate, yathā - vandhyāputraḥ / tulye 'pi niḥsvabhāvatve yathā rupādayo 'vabhāsante, tathā śaśaśṛṅgādayaḥ kathaṃ nāvabhāsante? avabhāsaviśeṣasyāsya nāsti kimapi kāraṇam / [35] 'sarve dharmā niḥsvabhāvāḥ, ekānekasvabhāvarahitatvāt' ityevamabhidadhānā ye prasaṅgaṃ sādhayanti teṣāmapi tathā parairanaṅgīkārād heturasiddha eva, ekānekasvabhāvarahitatvasya na kenāpyabhyupagatatvāt / ataḥ svataḥ siddhāvapi heturayaṃ parato 'siddhaḥ / [36] anyacca, sādhyasādhane paryudāsātmake prasajyātmake vā? yadi paryudāsātmake tadā ekānekasvabhāvarahitātvasya bhāvasvabhāvatvenābhyupetatvāttadapyanabhyupagataṃ na bhavet / yadi prasajyātmake tadā nāsti gamyagamakabhāvaḥ, tayorniḥsvabhāvatvād anyo 'nyāsambaddhatvād abhinnatvācca / [37] yacca sarvābhilāpavirahalakṣaṇaṃ tanna kiñcid gamyaṃ gamakaṃ vā, yathā - aśvaśṛṅgam / yathoktasādhyasādhane api sarvābhilāpavirahalakṣaṇe / [38] yau hyanyo 'nyāsambaddhau tayornāsti gamyagamakabhāvaḥ, yathā vindhyahimālayau / sādhyasādhane cāpyanyo 'nyāsambaddhe / [39] yadyubhe abhāvasvabhāvatvena tādātmyalakṣaṇāpanne eveti manyase cet, tadapyuktam, tadātmano bhāve vyavasthitatvāt / [40] yo yasmānna bhinnasvabhāvastayornāsti gamyagamakabhāvaḥ, vṛkṣadrumavat / yathoktasādhyasādhane api na bhinnasvabhāve / nāyaṃ kṛtakatvānityatvābhyāmanaikāntiko 'pi, vyāvṛttyā bhinnatvāttayoḥ / [41] atrāpi vyāvṛttyā bheda iti manyate cet? tadapyayuktam / yadyevaṃ svād bhāva eva te syātām, nīlapītavat / [42] api ca yathā kenāpi ekānekasvabhāvaviyuktatvahetunā bhāvānāṃ niḥsvabhāvatā sādhyate, tathā dharmiṇo 'pyabhāvaḥ sādhyate tadā dharmivyāvṛttatvasiddheḥ / heturviruddhaḥ syāt, tathā niḥsvabhāvatvasiddhau nāsti kimapi pramāṇam / [43] api ca, yadi vijñānamapyanyadharmavat paramārthato niḥsvabhāvaṃ syāttadā tadanupādeyaṃ syād vitathatvādanyadharmavat / yadyevaṃ syāttadā na syuryogino 'pi, naiva yogijñānamapi syānna ca taistattvapratibodhaḥ syāt / naiva teṣāṃ bhagavatāṃ buddhānāmapratiṣṭhitanirvāṇaṃ syānna ca sarvākāraṃ jñānaṃ syāt / phalataḥ sarvavyavasthāvilopaḥ syāditi / [44] saṃvṛtau yogijñānādīnāmabhyupagamād buddhā api viparyastā bhaveyuriti prasaṅgaḥ / [45] api cāsti bhavatāṃ sarvadharmaniḥsvabhāvatvapratijñāyāṃ yuktyāgamābhyāṃ virodho 'pi / yathā rupādayastāvat sasvabhāvatve eva niyatā, deśakālāvasthābhedena sphuṭamavabhāsamānatvāt / ata ādau tāvat pratyakṣavirodhaḥ suspaṣṭaḥ / [46] agnyādayo ye bhāvāḥ parokṣarvenābhyupagatāste 'pi abhrāntena niyatadhūmādihetunā anumānapramāṇena satsvabhāvātmakā eva / bhāvānāmutpādo 'pi khalu hetupratyayasāpekṣa eva siddhaḥ, kādācitkatvāt / ahetukasya tu kādācitkatvamapi na yujyate, nirapekṣatvāt / ataḥ pratijñāyāmanumānabādhāpi / [47] yāni trāyastriṃśānāṃ nagarādīnyatyantaparokṣāṇi, tānyapi samastalokaikacakṣurbhūtena tāyinā svakīyenānāvṛtena jñānacakṣuṣā pratyakṣīkṛtya anyebhyo 'pi samprakāśitāni, ato viścastāgamena sattāyāḥ siddherāgamavirodho 'pi, asatāmākāśapuṣpādīnāṃ tathā darśanasamprakāśanayorayuktvāt / [48] bhagavatā khalu ye āntarabahyavastūnāmanekavidhāḥ pratītyasamutpādāḥ samupadiṣṭāste 'pi svabhāvavirahitāḥ kathaṃ yujyante, atyantābhāvānāmākāśapuṣpādīnāṃ naivātyantikī utpattiriti / [49] kuśalākuśalamarmaṇāṃ phalabhūtā devanarakādigatayo bhavantīti svayambhuva upadeśāt kathaṃ na virodhaḥ, naiva yujyate atyantāsadbhūtakūrmaromādibhirvastranirmāṇopadeśaḥ / [50] ataḥ karmaṇāmiṣṭāniṣṭaphalāpavādāt saṃkleśapakṣāpavādaḥ / [51] sūtrādiṣu āryāṇāṃ mārgābhyāsabalena yā uttarottaralokottarajñānaphalavyavasthā sāpi na syāt, gatigamyagamakādyabhāvāt / śaśaśṛṅgakṛtasopānamārge pādau nidhāya vandhyāputrasya aścaṅgasamucchritottuṅgaviśālaprāsādārohaṇaṃ na sambhavatītyato vyavadānapakṣāpavādo 'pi syāt / [52] ityevamubhayapakṣāpavādamanutiṣṭhantaścatvāryāryasatyānyapi niṣedhanti bhavantaḥ / [53] bījādiṣu janyajanakabhāvastāvad āgopāṅganāprasiddhaḥ, ataḥ pratijñāyāḥ prasiddhivirādho 'pi / [54] hetuprayogeṇa pareṣu niścayotpādābhyupagamāt svavacanavirodho 'pi / [55] yaśca bhagavatā pratyakṣādipramāṇairbhāvānāṃ sattānirdeśaḥ kṛtaḥ, tasyāpi bādhā syāt / yato hiḥ "cakṣurvijñānasamaṅgī nīlaṃ vijānāti, no tu nīlam" ityādinā tāvannīlādayo bhāvāḥ kalpānāpoḍhalakṣaṇena pratyakṣapramāṇena jñāyanta iti pratipāditam, naiva hi gaganotpalavartīni nīlādīni cakṣurvijñānenānubhūyanta iti / [56] "yatkiñcit samudayadharmakam, tat sarvatra nirodhadharmakam" anena sādhyavyāptahetunānumānapramāṇenopadarśitāḥ kṣaṇasthitadharmiṇo bhāvāḥ prasiddhā iti spaṣṭamupadarśitam / anena tāvadupadarśanena te [bhāvā] sasvabhāvatāyāṃ nirucyante, atyantāsadbhūtākāśapuṣpādīnāmutpādāvyayadharmāyogāt / [57] "dhūmena jñāyate vahniḥ salilaṃ ca balākayā" iti / agnyādayo bhāvāḥ kāryaliṅgena niyataṃ jñāyamānatvānniyataṃ svabhāvamavadhārayantīti suspaṣṭaṃ nirdiśyate / balākādihetūnāṃ darśanānmarīcikādyabhāvānumānasyotpatterabhāvāt / [58] abhidharmādau ye ṣaḍ hetavaścatvāraśca pratyayā abhihitāste 'pi sarvadharmānutpādavāde tāvatkathaṃ yujyante, utpādyasya kasyacidabhāvena hetvādīnāmayuktatvāt / [59] sūtreṣu sarve dharmāḥ skandhadhātvāyataneṣu saṅgṛhītāḥ samupadiṣṭāḥ / skandhādīnāṃ bhagavatā kāryakāraṇasvabhāvatvasamprakāśanāt kathaṃ te sarvedharmānutpādatāyāṃ saṅgṛhītāḥ syuḥ / [60] yadi skandhadivyatiriktasya kasyacid dharmasya anutpādaḥ sādhyate tadā nāsti [kaścit] vivādaḥ, vayamapi tadvyatiriktaṃ dharmaṃ nāṅgīkurmahe / [61] yadyevaṃ manyate yatsaṃvṛtau pramāṇādīnāmabhyupagamānnaiva eṣāṃ sarveṣāṃ dūṣaṇānāmavakāśo yujyata iti cet? tadā [saṃvṛtau] bhāvābhyugama evāṅgīkṛtaḥ syāt, yato hi yāni pramāṇādīni saṃvṛtāvabhyupetāni tāni niścayena sarvābhilāpavidhuralakṣaṇaśaśaśṛṅgādibhyo vyāvṛttasvabhāvānyeva vyāhatāni syuḥ / yadyevaṃ na syāttatadā lokavirodha āgamavirodhaśca kathaṃ parihataḥ syāt / vayaṃ tu yat sarvasāmarthyavirahalakṣaṇaśaśaśṛṅgādiviparītaṃ tadeva 'vastu' ityabhidadhmahe / yadi bhavantastānapi saṃvṛtisaditi nāmamātramupacāramātraṃ vyavahāramātramiti pravyāharanti, tadā kāmaṃ tathābhilapantviti / na hi nāmamātreṇa bhāvastathāvidhaṃ svabhāvamanusaratītyatiprasaṅgāt / [62] api ca, kā nāma saṃvṛtirityapi vaktavyam / yadi sarvamasaditi kathyate, tadapi na yuktam, parasparavirodhāt / tathāvidhā saṃvṛtistāvadasamarthaivocyeta / yadi utpādayatīti tadā sāmarthyamevaitat / tadā kathamekasmin parasparaviruddhayoḥ sāmarthyāsāmathyayoryoga iti / kathamasatā sanniṣpādayituṃ śakyate / [63] na hi sarvamasaditi / tatkathamiti cet? bhāvasvabhāvaiva saṃvṛtiriti / tadā nāsti vivādaḥ, bhavataḥ pratijñāyā eva hāniḥ bhavo 'pyutpadyata eva, ataḥ saṃvṛtyā tadutpadyata iti kathamevamucyeta? tadā tvanutpanna utpadyata ityuktaṃ syāt / saṃvṛtiviparītasyānutpādasya paramārthatvāt tadā paramārthato 'nutpāda eva syādityasambaddhabhidhānaṃ syāt / upayato 'nubhayata ityeṣāpi kalpanā naiva sambhavati, parasparaviruddhatvāt / [64] yadyanityārthaḥ saṃvṛtyartha ityevaṃ cet? tadā kiṃ tāvadanityam? yadi nityābhāvamātram? tadā kathaṃ talloke pratītaṃ syāt / yadi nityaditaraṃ kimapyanityamiti nigadyeta? tadā nityasya vikalpātmakatvāttat [itaraṃ] tāvat sāmarthyānnirvikalpaṃ jñānamityatasyadavasthāyāṃ 'saṃvṛtisat' - iti kathanaṃ tu nirvikalpakajñānena tatpratīyata ityabhihitaṃ syāt / yadyevaṃ syāttadā kimiva bhāvasvabhāvo nābhyupeyate / [tathātve ca] anumānakalpanāyā api tāvat parihāraḥ syāt savikalpakatvāttasyāḥ / [65] atha lokapratītyarthaḥ saṃvṛtyartha ityevaṃ cet? kastāvalloka iti? śāstrakārā vā prākṛtā vā janāḥ prathame vikalpe bhāvo hyanekaparasparaviruddhasvabhāvaḥ syāt, śāstrakāraikasyāpi bhāvasya nānākāreṇādhyāropaṇāt / dvitīye vikalpe nairātmyakarmaphalādīni nābhyupetāni syuḥ, prākṛtakairapratītatvāt / [66] atha māyārthaḥ saṃvṛtyartha iti cet tadā ko hi nāma māyārtha iti vaktavyam / yadi sarvamasaditi, tadā pūrvadoṣa eva samāpadyeta, saṃkleśavyavadānāni ca kathaṃ syuriti ca / atha bhrāntijñānena māyeti cet tadā ābhyantarikajñeyanayena ko hi viśeṣaḥ syāt / [67] atha saṃvṛtirnāmamātramiti tadā subhāṣitadurbhāṣitayorbhedo 'śakyaḥ syāt, asatyabhidheye śabdamātre bhedābhāvāt / [68] atha śabdārtha iti cettadā kathabhedaḥ syāt, pratyātmādhigamyā ye sukhādayaste kutra saṃgṛhītāḥ syuḥ? na hi tāvat saṃvṛtau, teṣāmanirvacanīyatvāt, saṃvṛtisatāṃ vyavahāraprajñapyamānatvācca / sūtre 'pyevamuktamḥ "kiṃ nāma saṃvṛtisatyam? yāvanto lokavyavahārāḥ ye 'kṣarapadaniruktibhirnidiśyanta iti" / anena hi saṃkṣepataḥ saṃvṛtiśabdārtho 'bhihitaḥ / athaivaṃ manyate yadābhāsaparikalpyau vyāmiśrya sāmānyākārena gṛhyanta iti? tadā paramārthe 'pyeṣa prasaṅgaḥ syāt, tasyāpi vacanīyasvābhāvye vyavasthitatvena abhidheyatvāt / na ca paramārthasatye 'pi saṅgṛhyante, tadvastusattayāḥ sattvāt / satyāntaraviśeṣapūrakākārā api te na bhavanti / yadi pratītyotpannā rupādayaḥ, pratyāmādhigamyāḥ sukhādayaścāpi 'saṃvṛtisatyam' it nāmrā prajñapyante, tadā mudā tathā kuryuriti, kulmāṣamapi dātavyamiti, katipayenāvirpayayeṇāvivādaśceti / [69] atha kṣaṇamātrānantarānavasthānena asthirārthaḥ saṃvṛtyarthastadviparītaśca nityārthaḥ paramārtha iti siddhasādhanamevaitat, bhavadbhirevaṃ vastunaḥ kṣaṇikatvasvīkarāt, vayamapyevamabhyupagacchamaḥ / ato nāsti vivādaḥ tathā sāṃvṛtikānāṃ vastusāmānyalakṣaṇāmāṃ yā nairātmyarupā dharmatā sāsti paramārthataḥ / sāpi utpādād vā tathāganāmanutpadād vā sarvakālamavikāratayā nityābhyupeyate / [70] atha asatyārthaḥ saṃvṛtyartha iti tadā kathaṃ sā satyamiti parasparaviruddhayoḥ satyāsatyayoraikātmyānupapatteḥ bhāvasvabhāvaiva kācana saṃvṛtirabhyupagantavyā, anyathā kathaṃ jagat tathā satyaṃ sidhyet, yadi tadabhyupagamyate, tadā [bhavataḥ] pratijñātārthahāniḥ syāt / [71] anyacca saṃvṛtiḥ pramāṇamapramāṇaṃ vā? yadi pramāṇaṃ kathaṃ sā saṃvṛtiḥ? athāpramāṇaṃ tadā kathaṃ nairātmyaṃ sādhayituṃ śakyeta? [72] avaśyamataḥ saṃvṛtibījāni vijñānādīni paramārthataḥ santītyaṅgīkartavyāni, ṛte bījaṃ saṃvṛtyanutpatteḥ, yad bijaṃ tadeva vastutaḥ saditi / [73] api ca, yadi bhāvasvabhāvā abbhyupagamyante tadā teṣvāropito mithyāsvabhāvaḥ saṃvṛtisatyam, anāropitastu bhāvasvabhāvaḥ paramārthasatyam / paramārthasatyam / tataśca satyadvayavibhājanaṃ tāvad yujyate / yadi nābhyupagamyante, tadā saṃvṛtirapi vitathā syāt paramārtho 'pyaśakyavyavasthānaḥ syāt, vyavasthākārāṇānāmasattvāt / [74] yadi yathākathañcana kañcidekaḥ paramārthaḥ syāttadā kimarthaṃ sa sādhayate? sa naiva paramārthaḥ kathaṃ sa jñānenāvadhārayituṃ śakyate, na ca paramārthaśabdenāpyabhidhātumarhaḥ evaṃ tāvannāyaṃ paramārthaḥ, na cārtho 'pi paramaḥ, nāpi paramasya jñānasyāyamarthaḥ, sādhāraṇatvāt / yadi yathākathañcana kiścidekaḥ paramārthaḥ syāt tadā paramārthato 'sadbhāvasyaikasya yathākathañcana nirākaraṇād bhāvasattāyā evābhyupagamaḥ syāt / [75] api ca, yadi saṃvṛtiparamārthāvabhinnāviti manyate, tadā satyadvayavyavasthānāṃ kathaṃ syāt, dvayorekatarasya parityāgāt / atha bhinnau tadobhayoḥ pṛthaksiddhatvād bhāvaprasaṅgaḥ / atha bhinnabhinnau, tadā kathamekasmin parasparaviruddhatvam / ataḥ pakṣo 'yam 'na bhinno nāpyabhinnaḥ' iti na yujyate, viruddhatvāt / evaṃ bhinnābhinnatvasya anyo 'nyaparihārasthitalakṣaṇatvena ekasya pratiṣedhe 'parasya vidhānaṃ na bhavettadā asattvameva / sa tadā pratiṣeddhumapi kathaṃ śaktaḥ ekasmin yugapatparyudāsaprasajyayorvirodhāt / [76] anyacca, bhavatāmanusāreṇa tu puṇyajñānasambhārau duṣparipūraṇau syātām, tadabhāve ca buddhatvamapi duṣprāpaṃ syāt / pūjānugrahakāmyayā yad dīyate tad dānaṃ tvatyantaṃ prasādamabhinirvartayati, tacca nāsti deyadāyakapratigrāhakānupalambhāśritatvāt / sa cānupalambhaḥ kiṃ deyābhāvād vā viṣayābhāvād vā bhavati? prathame tāvat pakṣe na ko 'pi kimapi dadātīti puṇyasyaivābhāvaḥ prasajyate, sattvābhāvācca yo hi bodhisattvānāṃ sattvārthapariśramaḥ sa nirarthaka eva syāt, ato 'sattvaṃ tu nāstyeva / viṣayābhavo 'pi tāvannāsti, bhagavatā deyādivastūnāṃ paridṛṭatvāt / yadyevaṃ na syāuttadā bhagavatā bodhisattvāvasthāyāṃ kathamarthibhyaḥ putrādidānaṃ kṛtam? bhavantastvālambanāśritaṃ dānādikaṃ 'viśuddham' iti nābhyupagacchanti, ataḥ sambhārapāripūristāvadasambhavaiva / tadabhāve hetvabhāvād buddhātvamapi dūre 'pāstaṃ syāt / [77] api ca, 'sarve dharmā niḥsvabhāvāḥ' ityettasya tāvat ko hyarthaḥ? yadi svayambhāvasya abhāvānniḥsvabhāvā ityabhidhīyante tadā siddhasādhanameva, hetupratyayādhīnavṛttitvāt sarvavastūnām, na tānyahetukānīti vayamapyabhyupagacchāmaḥ / yadyevaṃ na syāttadā nirapekṣatvānnityaṃ sattvamasattvaṃ vā syāt / yadyucyeta - vinaṣṭā bhāvāḥ svasvabhāvenānutpannatvāt svasvabhāvena na santīti niḥsvabhāvāḥ? ityetadapi siddhasādhanameva, asmākamapi vinaṣṭotpatteranabhyupetatvāt / yadi cābhidhīyeta - tatsvabhāvenaiva sarvakālānavasthānānniḥsvabhāvā manyante, tadapi siddhasādhanameva, yasmādutpattisamanantaravināśasadbhāvāt kṣaṇikā eva / kṣaṇikasya khalu vastuno dvitīye kṣaṇe 'vasthānaṃ nābhyupeyate / yadyucyeta yathā bālapṛthagjanaiḥ parikalpitasya grāhyagrāhakabhāvasya paramārthena svabhavato 'sattvād sasattvaṃ tathā niḥsvabhāvatvamiti tadapi siddhasādhanam, asmābhirapi parikalpitātmano niḥsvabhāvatvasyābhyupagamāt / yadyevaṃ na syāttadā sarve 'pi tattvadarśinaḥ syuḥ / paramārthataḥ sarve bhāvā bālapṛthagjanaiḥ parikalpitena grāhyagrahakāreṇa virāhitā api āryajñānasya advaitātmanā gocaratvena sthitā eva / yadyevaṃ na sthitāḥ, tathāpyasattvena niḥsvabhāvāstadā saṅkleśavyavadānau na syātām / [78] tathaiva sarvadharmānutpādo 'pyabhihitaḥ / kiṃ tadanutpadatāyāstāvadarthaṃ manyase? yadyucyeta ādito 'nutpannatvāt sarve bhāvā anutpannā iti tadapi siddhasādhanameva, vayamapi saṃsāramanādiṃ manyāmahe / atha pūrvamutpannasya vastunaḥ punaranupattyā sarve dharmā anutpannā iti tadapi siddhasādhanameva, vayamapi pūrvamatpannasya punarutpattiṃ nābhyupagacchāmaḥ, tasya vinaṣṭatvāt / atha apūrvotpādābhāvādanutpādo 'bhidhīyate, tasya vinaṣṭatvāt / atha apūrvotpādābhāvādanutpādo 'bhidhīyate, tadapi nāniṣṭasādhakam, saṃsāre 'pūrvasattvānabhyupagamāt, sarvadā ca pūrvavinaṣṭānāṃ sajātīyotpatteḥ atha bālapṛthagjanaparikalpitasya svalakṣaṇato 'nutpādādanutpāda ucyate, tadāpi nāsti virodhaḥ, kalpitasya svabhāvata utpettaranabhyupagamāt / atha svato 'nutpādād anutpāda ityucyeta tadāpi nāsti virodhaḥ, hetupratyayādhīnatvāt sarvavastūnām, yathā pūrvamuktam / yadi sarvaśaḥ sarvānutpādād anutpāda ucyate tadā darśanādivirodho durnivāraḥ syāt / yadi parasparaviśeṣānutpādād anutpādo 'bhidhīyate tadā [yadi] tathatāsvabhavatāmupādāyocyate tadā nāsti doṣaḥ,[kintu] yadi lokaprasiddhasvabhāvatāmupādāyocyate tadā kena darśanādivirodho nivārayituṃ śakyate / yadi svabhāvetarakriyālakṣaṇaviyogād anupāda iti? tadāpi nāsti doṣaḥ, sarvabhāveṣu kriyāyā abhāvāt / atheścarādibhiritarairanutpādād [anutpāda] ucyate, tadāpi nāniṣṭam, [asmābhirapi] īśvarāderanabhyupagamāt / evamādibhirākāraiḥ 'ādiśāntāḥ, prakṛtiparinirvṛttāḥ' ityādiśabdānāmapyarthā vicāraṇīyāḥ / api ca, anyairanekasūtraiścāpi virodhaḥ saṃllakṣyate, tathā hi āryasandhinirmocanasūtre hyuktaṃ "ato lakṣaṇaniḥsvabhāvatāmabhisandhāya mayā sarvadharmaṇāmanutpādḥparikīrtitaḥ /" parikalpitasvabhāve hi lakṣaṇaniḥsvabhāvatā vyavasthāpyate / mahāyānaprasādaprabhāvane [nāma mahāyānasūtre] coktamḥ "kulaputra, bodhisattvaḥ dharmamayoniśaḥ śabdaśaḥ pravicayya mahāyānaprasadāyatano na bhavati / śabdaśo 'nabhipretya yoniśo manasi kṛtvā mahāyānaprasādāyatano bhavati / evaṃ kulaputra, bodhisattvo 'yoniśaḥ śabdaśo dharmān pravicayya aṣṭāviṃśatimasaddṛṣṭīrutpādayati, tadayathā - nimittadṛṣṭiḥ, adṛṣṭidarśanadṛṣṭiḥ, vyavahārāpavādadṛṭiḥ, saṃkleśāpavādadṛṣṭiḥ, tattvāpavādadṛṣṭiśceti" ityevamādikaṃ vistareṇābhidhāya ḥ "kulaputraṃ, kā hi tāvannimittadṛṭiḥ? sāṃyogikasya svabhāvamabhisandhāya mayā sarvadharmāṇāṃ yadasattvaṃ samprakāśitaṃ tacchabdaśo 'bhiniviśya [ye] sāṃkleśikadharmāṇāṃ vaiyavadānīkadharmāṇāṃ cāpyasattve 'bhiniviśante, asannimittopādānena [teṣu] asaddṛṣṭirupajāyate, ataḥ [saiva] nimittadṛṣṭiruktā / [ataḥ] bodhisattvasya śabdaśo 'bhiniviṣṭāyāmasaddṛṣṭi saiva tasya mahatī dṛṣṭiriti, ata eva sā adṛṣṭidarśanadṛṣṭirityucyate / tato vyavahārāpavādadṛṣṭisaṃkleśāpavādadṛṭitattvāpavādadṛṣṭa yastāvajjāyante / tato vyavahārāpavādadṛṣṭisaṃkleśāpavādadṛṣṭitattvāpavādadṛṣtayastāvajjāyante yadā nimittadṛṣṭyā sarvāpavādaḥ [yadā] kriyate tadā vyavahārāpavādadṛṣṭerapyabhiniveśo jāyate, saṃkleśāpavādadṛṣṭerapyabhiniveśo jāyate tattvāpavādadṛṣṭerapyabhiniveśo jāyate" ityevamuktam / laṅkāvatārasūtre 'upuktamḥ nāsti vaikalpito bhāvaḥ paratantraśca vidyate / samāropāpavādaṃ hi vikalpanto vinaśyati // parikalpitaṃ svabhāvena sarvadharmā ajānakāḥ / paratantraṃ samāśritya vikalpo bhramate nṛṇām // ataḥ pratītyasamutpannaḥ paratantrasvabhāvaḥ paramārthataḥ san, tatra parikalpitasvabhāvo 'nutpādinābhihitaṃ ityeva tāvannirdekṣyate / punastatroktamḥ na hyātmā vidyate skandhe skandhāścaiva hi nātmani / na te yathā vikalpyante na ca vai na santi ca // ābhyāṃ dvābhyāṃ pratiṣedhābhyāṃ skandhānāṃ sattaiva tāvannirdiṣṭā / mahāśūnyatāsūtre 'pi yaduktamḥ "asti karma asti vipākaḥ kārakastu nopalabhyate" anena tāvad vacanena virodho 'pi samupajāyate / evaṃ yadi paramārthataḥ karmāpyasti vipāko 'pyasti tadā sarve dharmā niḥsvabhāvā bhavituṃ nārhanti / yadi saṃvṛtau santīti cet tadā karturapi saṃvṛtau sadbhāvāt "kārakastu nopalabhyate" ityevaṃ na vaktavyam / āryalaṅkāvatārasūtre coktamḥ astitvaṃ sarvabhāvānāṃ yathā bālaivirkalpyate / yadi te bhaved yathā dṛṣṭāḥ sarve syustattvadarśinaḥ // abhāvātsarvadharmāṇāṃ saṃśleṣo nāsti buddhitaḥ / na te tathā yathā dṛṣṭā na ca te vai na santi ca // anena yadi sarvadharmāṇāmasattvaṃ tadā saṃkleśavyadānayorapavādadoṣaḥ prasajyata iti nirdiṣṭam / punastatraivoktamḥ bāhyarthadarśanaṃ mithyā nāstyarthaṃ cittameva tu / yuktā vipaśyamānānāṃ grāhagrāhyaṃ nirudhyate // bāhyo na vidyate hyartho yathā bālairvikalpyate / vāsanairlulitaṃ cittamarthābhāsaṃ pravavarte // āryadaśabhūmakasūtre 'pyuktam "cittamātraṃ yaduta traidhātukam" iti / tathaiva āryasandhinirmocanalaṅkāvatāraghanavyūhādiṣvapi sarvadharmāṇāṃ cittamātraśarīratvaṃ nirdeṣṭuṃ 'cittamātrameva paramārthasat, netarathā' iti sampradarśitam / ataḥ sarve dharmā niḥsvabhāvatvena na sidhyanti / āryātakūṭe 'pyullikhitamḥ "astīti kāśyapa, ayameko 'nta, nāstīti kāśyapa, ayameko 'ntaḥ, yadenayorantayormadhyam, tadarupyanidarśanamapraṣṭhimanābhāsamaniketamavijñaptikam, iyamucyate kāśyapa, madhyatā pratipad bhūtapratyavekṣā" iti / anena tāvad vijñānameva paramārthasattvānidarśanatvādiguṇopetaṃ śāścatocchedāntadvayavinirmuktamiti nirdiṣṭam / etadadhikṛtyaivāryaratnamedhe 'pyuktamḥ "kulaputra, yadi [vijñānaṃ] paramārthato nāsti, tadā brahmacaryādīni nirarthakāni syuḥ" iti / āryaratnakūṭe hyuktamḥ "ye paramārthasato 'pi vijñānasyāpavādaṃ kṛtvā sarvadharmaśūnyatāyāmabhiniviśya śūnyatādṛṣṭikāste 'cikitsyāḥ" iti / tathā coktamḥ "varaṃ khalu kāśyapa, sumerumātrā pudgaladṛṣṭirna tvevābhimānikasya śūnyatādṛṣṭiriti" / āryasandhinirmocane cāpi śūnyatālakṣaṇamudbhāvitamḥ "paratantralakṣaṇaṃ maitreya, pariniṣpannalakṣaṇaṃ ca saṃkleśo vyavadānaṃ ca / sarvathātyantaviyuktaṃ parikalpitalakṣaṇaṃ yattanna tenopalabhyata idaṃ śūnyatālakṣanamuktaṃ bhavati" / āryāṇāṃ pratyātmavedyamavaśyameva paramārthato vastusat, anyathā āryasandhinirmocanoktāni vacanāni tāvādasadarthakānītī naiva / yadyucyeta kiṃ khalu vastu? yadāryajñānena āryadarśanena vānirvacanīyatvena parijñātam / anirvacanīyadharmatāvabodhena saṃskārāsaṃskārābhyāṃ prajñaptamiti yaduktaṃ tena virodhaḥ syāditi / ekameva yānaṃ paramārthato mahāyānalakṣaṇaṃ, nāvaśiṣṭamiti yad bhavatābhihitaṃ tadapi yuktyāgamābhyāṃ viruddham, vipratipattināṃ sandarśanāt / sattveṣu tāvad vividhādhimuktikā upalabhyante / tathā hi kecana parahitāśayā eva pravartante / athāpare niṣkāraṇaṃ paraduḥkheṣu spṛhante / kecittvalpamātra evātmano hitasukhe āsajyāyeṣu drahyanti / tathaivānye svasukhasampattisādhanatatparā anyavyāghātaṃ kṛtvā tadduḥkhavinivṛttito virajyate / kecana saṃsārasukhamātrasyaivābhilāṣeṇa puṇyādīni sampādayanti / tathaivetare tāvad bhavāntarakhecchato viramya svamuktyarthaṃ prayatante / aye tu kevalaṃ paravimuktimevānucintayanti saṃbodhinidānāṃ ca dānādipāramitāpravṛttimālambante / ityevamaprameyapratipattyālambanāt sattvānāṃ chandalakṣaṇo hetuviśeṣo 'numīyate, phalaviśeṣo 'pihetuviśeṣākṣiptavāttasya / svābhilāṣadvāreṇaiva pravṛttidarśanād śraddhaiva hi pravṛttiheturiti niścitam / sattvānāmayaṃ śraddhāviśeṣo 'pi gotraviśeṣeṇāvinābhūtaḥ, ato nānāgotratvāt sattvānāṃ tulyajātīyagotrakairvidhīyamānapratipattiviśeṣānurūpaṃ phalalakṣaṇayānamapi nānā bhavatīti yuktibhirnānāyānataiva niścīyate / bahudhātukasūtre 'pi bahudhātukāḥ sattvā vinirdiṣṭāḥ / bhagavātā yatkhalu dhātujñānabalānāṃ nānātvamabhihitam, tadapi nānādhātutvaṃ kimiva asat syāt / āryakaṅkavatārasūtre 'pi pañca abhisamayotrāṇyabhihitāni / āryākṣayamatinirdeśasūtre 'pyuktam - trīṇi tāvatrairyāṇikayānāni, yaduta - śrāvakayānaṃ pratyekabuddhayānaṃ mahāyānaṃ ceti / evamevānekeṣu sūtreṣvapi śrāvakādiyānatrayanirdeśād āgamato 'pi tāvannānā yānāni sidhyantīti / āryasaddharmapuṇḍarīkādiṣu yaddhi ekaṃ hi yānamiti vyapadiṣṭam, tadābhiprāyikamiti draṣṭavyam samatābhiprāyādipradarśanāt / dharmadhātulakṣaṇatayā yānānāṃ bhedābhāvād ekameva yānamiti tadabhiprāyaḥ / athavā yānīkṛtaṃ yānamiti yānikurvatāṃ śrāvakādipudgalānāṃ nairātmye 'tulyatvābhāvād ekameva yānam / athavā ye vimuktāsteṣāmabhinnatvād ekameva yānam / athavā aniyatagotrakāṇāṃ śrāvakāṇāṃ mahāyānenaiva niryāṇād ekameva yānaṃ deśitam / athavā sarvasattveṣvātmādhyāśayena mahākaraṇāmayā bhagavantaḥ, pūrvaṃ samudānītabodhisambhārāḥ śrāvakagotrīyāścāpi buddhatvaprāptyadhyāśayāḥ, ato 'bhinnādhyāśayād ekameva yānam / athavā bhagavatā svayamanekadhā śrāvakayānādibhirniryāṇadvāraiḥ parinirvāṇasandarśanād ekameva yānam / athavā nāsti mahāyānād viśiṣṭataraṃ yānāntaramiti tadadhikārād ekameva yānamiti, tadevaṃvidhābhiprāyeṇa ekameva yānamiti deśitam / athavā aniyatānāṃ śrāvakagotrīyāṇāmākarṣaṇārthaṃ bodhisattvagotrīyāṇāṃ ca sandhāraṇārthamityabhiprāyo bhagavataiva āryadaśadharmakasandhinirmocanalaṅkāvatārādiṣu sūtreṣu spaṣṭīkṛtaḥ / anyacca, naikabhavaparamparāyāṃ sambhārān paripūrya bodhisattvā buddhatvapadamadhigamiṣyanti / śrāvakā aśeṣabhavasaṃyojanaṃ prajahantīti teṣāṃ naikajanmasādhyaṃ buddhātvadhigantuṃ ko 'pi bhavapratīsandhirnaiva sambhavati, tathā hi - mūlaṃ bhavasyānuśayāḥ yaduktaṃ so 'pyātmagrahaprabhava eveti niyatam abhīṣṭaṃ ca / āryairātmadṛṣṭiviparītayā nairātmyamārgabhāvanayā sarvānuśayāḥ samūlamucchināḥ, tatsamucchedena teṣāṃ janmano 'pyādhārarasyābhāvāt tad [janma] api samucchidyate / phalataḥ kutasteṣāmanekabhavaparamparāsādhyo buddhātvalābho bhaviṣyatīti / āryāsaddharmapuṇḍarīke bhagavatā yacchrāvakebhyo buddhātvādhigatervyākaraṇaṃ kṛtaṃ tattu nirmitaśrāvakāṇāṃ nirmāṇasya, yairbodhau pariṇāmanā kṛtā, teṣāṃ vābhiprāyeṇa kṛtamiti draṣṭavyam / idaṃ tāvad bhagavatā āryalaṅkavatārasūtrādiṣu nirdiṣṭameva / āryasamādhirājasūtre yattāvaduktamḥ atra nāsti ko 'pi sattvo 'bhavyaḥ / sampūrṇo 'yaṃ sattvaloko buddho bhaviṣyati // tadapyucyamānamupagatānabhipretyābhihitamiti jñātavyam / katipayeṣu [sūtreṣu] - "tathāgatagarbhāḥ sarve sattvāḥ" iti yaduktaṃ tadapi tathatālakṣaṇāyāstathatāyā abhiprāyeṇa vyapadiṣṭam / ataḥ paramārthatastrīṇyeva yānāni, sarve dharmāśca sasvabhāvā ityabhidhīyate / ityayaṃ pūrvapakṣaḥ / [1] tataścāyaṃ pratyavasthīyate / tatra tāvad 'nāgamataḥ sarve dharmā niḥsvabhāvatvena sādhayituṃ śakyāḥ, kenāpi tathābhyupagamābhāvād' ityādyuktaṃ tannirucyate / kiṃ kenāpyanabhyupetatvādāgama ekāntenānupādeya eva bhavatyuta utadeyo 'pīti? prathamastāvat pakṣo na yuktaḥ / tathā sati na ko 'pi kamapyāgamamāśrayiṣyati, kenacidapi tadanabhtupetatvāt / tatra kaścid abhimānitayā vā, anarthitayā vā, pāpamitrasaṃsargeṇa vā, vimūḍhacittatayā vā, sukalyāmitrānupalambhena vā, parapratyaneyatayā vā, śraddhendriyādivaikalyena vā? tadvidāṃ sudhiyāṃ viraheṇa bhagavata ādimadhyaparyavasānakalyāṇaṃ pravacanaratnamanāśritā api kiṃ tāvadadhigatasvaparahitasampādanonopāyaṃ tarkanipuṇaṃ vidvāṃsamapi nāśrayiṣyante? athavā, ajñā vaṇijo yathā vimugdhatayānarghaṃ ratnamapi parityajanti tathā suvijñāstarkanipuṇā api vaṇijastanna parigṛhṇantīti na / tāpāccedācca nikaṣāt suvarṇamiva pratyakṣānumānapūrvaparāviruddhāgamairaviruddhātvāt pareṣāñcāgamānāṃ tadviparītatvād ābhyudayikanaiḥśreyasikanaiḥśreyasikaphalamāptukāmā aśeṣasampadamadhigantukāmā vipaścitastaṃ [viparītāgamaṃ] parityajya yadekāntakuśalaṃ tatpravacanaratnamevāśrayantīti yaḥ pakṣaḥ, sa cet samyagiti tadā bhavanto 'pi yadi bhagavatpravacanaṃ suparīkṣyaivābhyupayantītyato bhagavatā prajñāpārāmitādiṣu yo hi madhyamo mārgaḥ suspaṣṭamādiṣṭastaṃ kinnāśrayiṣyantīti? yadi svayaṃ tamāśrayituṃ na śaktāstathāpyāryanāgātjunapādairyo hyanekayuktipradīpaprakāraiḥ suspaṣṭaṃ nirdiṣṭastadbalenāpi kimiva nābhyupagacchanti? yato hi sa ācāryastāvad bhagadvacananirdiṣṭatvena prathamāṃ bhūmimāsāditatvena cāryalaṅkāvatārādau vyākṛtaḥ / tasyāpi yadi nirdeśo viparyastaḥ syāttadā naiva tāvad bhagavatā tathā vyākṛtaḥ syāt / ato yadayācāryavacānaṃ tyajyate bhagavadvacanamapi nūnaṃ parityaktaṃ bhavet / phalata āryanāgārjunapādapratipadītaṃ mārgaṃ parityajya anāryapudgalapradarśitapathāśrayaṇaṃ tāvānnaiva yujyate / na vayaṃ śabdānāṃ bhāvikaḥ kaścana sambandha iti manyāmahe / atastanniṣedhato na [te] anabhyupagatā bhaviṣyantīti / te tāvat [śabdāḥ] saṅketābhijñānena vyavahāre vakturicchāṃ dyotayante arthāvasthādibhirabhrāntapuruṣairabhihitāḥ śabdāḥ vivakṣitārthāsambaddhā iti na sarvathā niścetuṃ śakyate, anyathā sarvavyavahāroccheda eva syāditi / kṣīṇarāgadveṣamohānāṃ śabdā aviparītārthā iti pratipādanena sarveṣāṃ śabdā viparītārthā evati na, svasantatau viniyatatvātteṣām / atastrirupapaliṅgāni parikṣaṇapariśuddhāni ādimadhyāntakalyāṇaniyatāni tāvad vacanāni avisaṃvādakatvād vidvadbhiḥ samāśrayaṇīyānyeva / [2] na vayaṃ tathāgatavacanapratihatebhyastīrthikebhyastātsiddhaye bhagavadvacanaprāmāṇyaṃ pratipādayāmāstathāpi yadā āgamārthaṃ vinintayāmastadā vyākaraṇapramāṇatvena sampradarśayāmaḥ / tatpratipādakaṃ bhagavadvacanaṃ nāstītyetadapi kathanaṃ nocitam / bhagavatāpyevameva nītārthasūtrasamāśrayaṇamevābhihitam, na neyārthasūtrasamāśrayaṇamiti / yadyucyeta ko 'yaṃ paramārtho nāmeti cet? pramāṇopapatraḥ paramārthādhikṛtaśceti / athavā yadartho nānyatra netuṃ śakyata iti / sarvadharmānutpādāstāvat pramāṇopannārthaḥ,ato yuktyanvitatvāt sa paramārtha ityucyate / āryadharmasaṃgītāvuktam - anutpādaḥ satyam, utpādādayo 'nye dharmā asatyāḥ, mṛṣā moṣadharmakatvāt / āryasatyadvayanirdeśe 'pyuktam "devaputra, artho hi paramārthato 'nutpādaḥ, ayaṃ tāvat sarvasaṃkleśavyavadānadharmeṣu vyavasthāpyate, na katipayeṣu" avameva punastatraivoktam - "tadyathāpi nāma devaputra, yacca mṛdbhājanasyābhyantaramākāśam, yacca ratnabhājanasyākāśam ākāśadhātureva eṣaḥ / tatra paramārthano na kiñcinnānākaraṇam / evameva devaputra, yaḥ saṃkleśaḥ, sa paramārthato 'tyantānutpādatā / yadapi vyavadānaṃ tadapi paramārthato 'tyantānutpādatā / saṃsāro 'pi paramārtha 'tyantānutpādatā / yāvannirvāṇamapi paramārthato 'tyantānutpādatā / nātra kiñcit paramārthato nānākaraṇam / tat kasmāddhetoḥ? paramārthato 'tyantānutpādatvāt sarvadharmāṇāmiti" / evamayamanutpādo 'pi paramārthānukulatvāt paramārtha ucyate, na vastutaḥ, sarvaprapañcitītatvāddhi vastutaḥ paramārthasya / ato yāni ca yāvanti ca paramārthamadhikṛtya anutpādīni lakṣaṇāni nirdiṣṭāni tāni sarvāṇi nītārthatvena grahītavyāni, ato viparītāni neyārthāniti / āryākṣayamatinirdiśasūtre tāvanneyanītārthalakṣaṇaṃ nirdiṣṭam, tathāhi - ke sūtrāntā neyārthāḥ? yāvad ye sūtrāntā saṃvṛtipratipattaye nirdiṣṭāsta ucyante neyārthāḥ yāvad ye sūtrāntāḥ paramārthapratipattaye nirdiṣṭāsta ucyante nītārthāḥ / yāvad ye sūtrāntā nānāpadavyañcanāni nirdiśanti, ta ucyante neyārthāḥ, yāvad ye sutrāntā gambhīradurdarśadurjñeyāni nirdiśanti, ta ucyante nītārthāḥ / yāvad ye sūtrāntā ātmasattvajīvapuruṣapudgalamanujamānavakāravedakān anekarutairasvāmikān svāmina iva nirdiśanti, ta ucyante neyārthāḥ / yāvad ye sūtrāntāḥ śūnyatānimittāpraṇihitānabhisaṃskārājānutpādābhāvanirātmaniḥsattvanirjīvaniḥpudgalāsvāmikavimokṣamukhā nirdiṣṭāsta ucyate nītārthāḥ - iti vistaraḥ / sutrāntareṣu 'tāvadanutpādādinirdeśā abhiprāyāntareṇa nītārtha ityabhihitāḥ' - iti yaduktam, tadapi na samyak / ekaṃ hi sthitau ātmādinirdeśā api nītārthāḥ syuḥ / ataḥ paramārthābhidhāyako nītārthastadviparīto neyārtha ityavaboddhavyam / āryasarvabuddhaviṣayāvatārajñānālokālaṅkāre 'pyuktam - 'yo hi nītārthāḥ, sa paramārtha iti" / āryākṣayamatinirdeśasūtre ca anutpādādayo nītārthā uktāḥ / ataścaivamanutpādādaya eva paramārthā iti niyatam / yadyevaṃ tadā kathaṃ bhagavatā āryasandhinirmocanasūtre trividhasya svabhāvasya trividhāṃ niḥsvabhagavatāmabhipretya sarve dharmā niḥsvabhāvāḥ, proktā iti ced? nāsti doṣaḥ / ye tāvat kecit saṃvṛtisvabhāvamapyapavadanti, atha cāsacchastraśravaṇābhiniśavaśād viparyastamatayaḥ saṃvṛtau asantamanṛtamapi nityādivasturupatayā samāropya yathā rūpapratibhāsaṃ tathaiva parigṛhṇanti, te āropāpavādāntadvayapatitatamatitayā antadvayarahite paramagambhīre paramārthanayasāgare nānupraviśanti / ataeva tāvad bhagavān 'anutpādādinirdeśaḥ paramārthādhikṛtaḥ' iti nirucya trividhaniḥsvabhāvatābhiprāyapratipādakamantadvayarahitaṃ0 madhyamapathaṃ madhaymapathaṃ prakāśayituṃ nītārthameva mataṃ pratiṣṭhāpitavān / na ca mādhyamikāstrividhaniḥsvabhāvatāvyavasthānaṃ nābhyugacchantīti, anyathā darśanādiviparītaṃ kathaṃ parihareyuriti / tatravicāritaṃ tāvad vastu yathāpratibhāsaṃ māyāvat pratītyasamutpannam, tacca paratantrasvabhāvam / tatrāpi saṃvṛtau māyāvat parapratyayena tasyotpādaḥ, na tu svayaṃbhāvaḥ / ata eva utpattiniḥsvabhāvatāyāṃ tad vyavasthāpyate / 'yaḥ prattyasamutpannaḥ sa svabhāvataḥ śūnya iti vidvāṃso nirdhārayanti / na hi svabhāvo nāma kṛtrimaḥ / abhūtvā bhāvaḥ bhūtvā cābhāvo 'pi tāvannasti, krameṇāpyekasya sadasattvāmyāṃ viruddhatvāt / yaduta - na sambhavaḥ svabhāvasya yuktaḥ pratyayahetubhiḥ / hetupratyayasambhūtaḥ svabhāvaḥ kṛtako bhavet / svabhāvaḥ kṛtako nāma bhaviṣyati punaḥ katham // akṛtrimaḥ svabhāvo hi nirapekṣaḥ paratra ca / kutaḥ svabhāvasyābhāve parabhāvo bhaviṣyati / bhagavatāpi āryānavataptanāgarājaparipṛcchāsūtre nirdiṣṭam - yaḥpratyayairjāyati sa hyajāto na tasya utpādu svabhāvato 'sti / yaḥpratyayādhīnu sa śūnya ukto yaḥśūnyatāṃ jānati so 'pramattaḥ // āryasāgararājaparipṛcchasūtre 'pyuktam - yat pratītyasamutpannaṃ tacca śūnyaṃ svabhāvataḥ / yacca śūnyaṃ svabhāvena na hi taccasti kutracit // etadarthameva āryapitāputrasamāgamasūtre 'pi pratītyasamutpādapravṛttyā dharmadhātupravṛttirnidiṣṭā, yaduta - "tatra bhagavan, avidyā tu avidyātvenaivāsatī / tatkathamityucyeta tarhyevamavidyā tu svabhāvena virahitā / yasmin dharme nāsti svabhāvaḥ sa na tāvad vastu / yacca nāsti vastu tadapariniṣpannam, yadapariniṣpannaṃ tadanutpannamaniruddhaṃ ca / yadanutpannamaniruddhaṃ tad 'atītam' iti prajñaptuṃ naiva śakyate, na ca tadanāgataṃ pratyatpannamityapi vā prajñaptuṃ śakyate / yacca kālatraye 'pyanupapannaṃ tannāma lakṣaṇaṃ nimittaṃ prajñaptamiti vā na bhavati, yato hi tat sattvānāṃ grahaṇārthaṃ nāmamātrasaṃketamātravyavahāramātrasaṃvṛtimātrābhidheyamātraprajñaptimātrebhyo 'tiriktaṃ nāsti / avidyā tāvat paramārthato 'nupalabdhā / yaśca dharmaḥ paramārthato 'nupalabdhaḥ, na tat prajñaptaḥ, na vyavahāryaḥ, nābhidheyaśca / ato hi bhagavan yacca nāmamātraṃ saṃketamātraṃ na tattathyamiti" vistareṇābhihitam / ata eva paratantrasvabhāvo na tathyatve yujyate, anyathā māyādīnāmapi vastutvaprasaṅgaḥ, tānyapi pratyayasāpekṣatāyāṃ na santi bhinnāni / ata eva māyābhinnatvena paratantrasvabhāvastāvadutpattiniḥsvabhāvatāyāṃ vyavasthāpyate / āryasandhinirmocanasūtre cābhihitam - yathā māyākṛtaṃ tathaivotpattiniḥsvabhāvatāyāmupalakṣaṇīyam / māyādito 'bhinno yo hi paratantrasvabhāvaḥ sa eva nityānityādibhiḥ paramārthata upacaritaḥ sa eva ca parikalpitasvabhāvaḥ so 'pi yathā parikalpyate tathā lakṣaṇenāsiddhatvāllakṣaṇaniḥsvabhāvatāyāṃ vyavasthāpyate / sāpi niḥsvabhāvatā vastutaḥ paratantrasvabhāve eva sthitā / yato hi tasminneva [parikalpitaḥ] sa lakṣaṇairupacaryate / ata eva yathā anityādibhiḥ parikalpitāḥ sarve dharmāḥ paramārthato lakṣaṇaśūnyatvena anutpannāḥ, ata eva cāniruddhāḥ, ata eva ādiśāntāḥ, ata eva hi prakṛtiparinirvṛtāḥ āryasandhinirmocane 'pi yathoktam - ye tāvat svalakṣaṇenāsantaste 'nutpannāḥ, ye hyanutpannāste 'niruddhāḥ, ye cāniruddhāsta ādiśāntā, ādiśāntā, ye hyādiśāntāste prakṛtiparinirvṛtā iti / ata evāhaṃ lakṣaṇaniḥsvabhavātābhisandhāya 'sarve dharmā anutpannāḥ' iti yadupadiśāmi, tadapi yathāśabdamarthaparikalpanaṃ nirākaroti / paratantrasvabhāvaśca yathā saṃvṛtau hyuktastathā parikalpitātmanā virahitatvena prasidhya saṃvṛtisvabhāvasyānapavādamapi nirdiśati, na tu paramārthatvena / alakṣaṇasvabhāvastu na kaścana yujyate / yathoktamḥ alakṣaṇo na kaścicca bhāvaḥ saṃvidyate kvacit / sarve dharmāḥ paramārthataḥ sadā bhāvaniḥsvabhāvatāyāmeva pratiṣṭhitā bhavanti / ayameva tāvat pariniṣpatraḥ svabhāvaḥ, nityaṃ tasyānāropitatvena sthitatvāt / sa hi pramāṇaiḥ samyugupapatrannasvabhāvatayā paramārtha ityucyate, niḥsvabhāvatāprabhāvitātvācca niḥsvabhāvo 'pi / ato 'yaṃ [pariniṣpannaḥ] paramārthaniḥsvābhāva iti / āryasandhinirmocane 'pyuktam - "sa ca paramārtho 'pi dharmaniḥsvabhāvatāprabhāvito 'pītyataḥ paramārthaniḥsvabhāvaḥ" iti / yannidānamanena niḥsvabhāvena sarve niḥsvabhāvāḥ, tannidānamanutpādādideśanā nītarthā / paramārthābhiprāyanirdeśāt sa na tāvad darśanādiviruddhaḥ, na ca yathāśabdaṃ parikalpitaśca / ata eva nābhiprāyanirdeśo 'pi nītārthaviruddhaḥ, parigrahītavyaḥ / ataśca abhiprāyanirdeśo 'pi na nītārthaviruddho bhavatīti / phalataḥ anutpādideśanāṃ nītārthāṃ sādhayituṃ darśanādivirodhaṃ parihartuṃ yathāśabdaparikalpanaṃ ca nirākartum āryasandhinirmocane tāvadabhihitam - api ca, paramārthasamudgat, paramārthaniḥsvabhāvaṃ dharmanairātmaprabhāvitamityabhipretya mayā sarve dharmā anutpannāḥ sarve dharmā aniruddhāḥ, ādiśāntāḥ, prakṛtiparinivṛttāśva deśitāḥ / yadyevaṃ mahāśraddadhāsūtre "prayogajaṃ svabhāvamabhipretya yanmayā 'sarve dharmā asantaḥ' iti yaduktaṃ tatra yathāśabdamabhiniviśca saṃkleśavyavadānadharmāṇāmapyabhāvamātramabhiniviśca asannimittagrahaṇād asaddarśanaṃ tad bhavedityato nimittadarśanaṃ taducyate / evaṃ vistareṇa yadabhihitaṃ tatkathaṃ grāhyamiti? ayamapi yathoktaḥ paratantrasvabhāva eva, yo hi saṃvṛtau hetupratyayabalasambhūtatvena māyāvannisvabhāvatvena ca 'prayogajaḥ' ityuktaḥ / prajñāpāramitāyāmapyuktam - "prayogajaḥ svabhāvastāvadasat pratītyasamunpannatvād" iti / etadarśaṃ yo hi parikalpitasvabhāva uktaḥ so 'pyāgantuka eva kalpanābhinirhatatvāt / ata eva saḥ [paratantraḥ] prayogaja ityuktaḥ / svabhāvo 'yaṃ dvidhāpi paramārthato naiva yujyate / ataḥ sarve dharmāḥ svabhāvenānena paramārthato niḥ svabhāvāḥ / na hyabhāvāt saṃvṛtisvabhavo bhavati / yadi sa tāvadasat svāttadā saṃkleśavyadānadharmā naiva vyavasthāpayituṃ śakyeran, yato hi tatprabhāvitā hi te, na tu paramārthena [prabhāvitāḥ] / evaṃ hi sūtrānteṣvapi pratipāditamiti / ato ye paramārthābhiprāyaṃ naiva jānanti, te pūrvasvabhāvamapi vasturupeṇa parigṛhya paścāttasyāpyabhāvaṃ matvā anutpannādideśanānāṃ śabdaśo 'rthābhiniveśaṃ kurvanti / te cābhāvādinimittagrahaṇena nimittādidṛṣṭayo bhavanti / atastanniṣedhāyaiva etaduktam, na tu mādhyamikebhya etaduktamiti / te tu tathatāṃ sarvanimittagrāhapratipakṣāṃ pracakṣate / atasteṣvabhāvādinimittagrāho naiva sambhavati / tathā hiḥ aparapratyayayaṃ śāntaṃ prapañcairaprapañcitam / nirvikalpamanānārthametattattasya lakṣaṇam // api ca, astīti śāśvatagrāho nāstītyucchedadarśanam / tasmādastitvanāstitve nāśrīyeta vicakṣaṇaḥ // yeṣu bhāvābhāvādayo nimittagrāhā bhavanti, teṣu naiva sambhavati tattvadarśanāvakāśo 'pi, tathā coktam - svabhāvaṃ parabhāvaṃ ca bhāvaṃ cābhāvameva ca / ye paśyanti na paśyanti te tattvaṃ buddhaśāsane // yo 'yaṃ bhāvābhāvābhiniveśaḥ, sa tāvad bhāvābhiniveśapūrvaka iti sūtreṣu pratipāditam / tathā hi laṅkavatārasūtre proktam - astitatvapūrvakaṃ nāsti asti nāstitvapūrvakam / ato nāsti na gantavyamastitvaṃ na ca kalpayet // ato ye khalu bhāvābhiniveśaparaśāste tāvat paratantraṃ sanimittaṃ paśyanti / ye tu vyapagatabhāvagrāhāste tathā na kurvanti, kutrāpyanavasthitatvāt / tathā hyuktam - siddhimāśritabhāvānāmicchanti tattvatastu ye / tatra nityādayo doṣāḥ sambhavanti na vā katham // bhāvānāmāśritānāṃ tu hyasattvaṃ sattvameva vā / jalenduvanna cecchanti te dṛṣṭvā nāpahāritāḥ // rāgadveṣodbhavastīvraduṣṭadṛṣṭaparigrahaḥ vivādāstatsamutthāśca bhāvābhyupagame sati // ato ye 'nutpādādideśanāsu śabdaśo 'bhiniviśante, tān pratiṣeddhuṃ nimittādidṛṣṭayo vigarhaṇīyāḥ / mādhyamikābhidhāstu anutpādādideśanāsu nābhiniviśante,paramārthato 'nutpādādīnāmabhyupagamāt saṃvṛtyotpādādīnāmapi vyāharaṇāt / tathā hi - tattvamanveṣṭumārambhe sarvamastīti kathyatām / jñātvārthān khalu vairāgye paścānūnaṃ vivicyate // anājñāya viviktārthaṃ śrutimātre praviśya ca / ye puṇyāni na kurvanti narāste kutsitā hatāḥ // phalayuktāni karmāṇi gatayaśca sudeśitāḥ / tatsvabhāvaparijñānamanutpādo 'pi deśitaḥ // mametyahamiti priktaṃ yathā kāryavaśājjinaiḥ / tathā kāryavaśāt proktāḥ svandhāyatanadhātavaḥ // yadyevaṃ cet? āryalaṅkāvatārasūtre - nāsti vaikalpito bhāvaḥ paratantraśca vidyate / samāropāpavādaṃ hi vikalpanto vinaśyati // yaddhi proktaṃ tatkathamiti cintāyāmatrāpi yathā kathitasya parikalpitasvabhāvasya samāropo bhavati, tasya parihārārthaṃ "nāsti vaikalpito bhāvaḥ" ityuktam / yathoktaḥ paratantrasvabhāvāstu saṃvṛtiniṣedhakaraṇāt parāyattavṛtitayā 'san' ityevamuktaḥ / ucyamānamidaṃ dvayaṃ ye antadvayarupeṇa parikalpiyanti, te naiva madhyamamārge pravṛttā bhaviṣyanti, prapātasthānasthitaskandhasadṛśatvāt / ataḥ - "samāropāpavādaṃ hi vikalpanto vinaśyati" ityuktam / ata eva ca - parikalpitaṃ svabhāvena sarvadharmā ajānakāḥ / paratantraṃ samāśritya vikalpo bhramate nṛṇām // yaduktaṃ tenāpi tannirākaraṇaṃ bhavati / anenāpi coktayoḥ samāropāpavādāntayoḥ nirākaraṇaṃ kriyate / tathā hiyathā vikalpyate tathā paramārthataḥ paratantrasyānutpannatvāt parikalpitātmanā anutpanna eva / tadanena samāropāntasvāvannirākriyate / saṃvṛtyā paratantratayā samutpannatvāt tadāśritā anye vikalpā nirmāṇanirmitasadṛśā samutpadyante / ata eva - paratantraṃ samāśritya vikalpo bhramate nṛṇām / ityevamuktaṃ / anena tāvadapavādānto nirākriyate, saṃvṛtyotpādasyānapavādāt / atastatra tatra yā paratantrasvabhāvāstitatvadeśanā yāśca bhāvotpatyādideśanāstāḥ sarvāḥ deśanāḥ bālapṛthagjanānāṃ bhayahetuparivarjanārthaṃ saṃvṛtyotpādāśayena abhiprāyataḥ pravṛttā ityavagamāya, na tu paramārthataḥ / tanniṣedhastu sūtre kṛtaḥ / yathoktaṃ laṅkāvatārasūtre - buddhayā vivecyamānaṃ hi na tantraṃ nāpi kalpitam / niṣpanno nāsti vai bhāvaḥ kathaṃ buddhayā prakalpyate // na svabhāvo na vijñaptirna vastu na ca ālayaḥ / bālairvikalpitā hyete vaśabhūtaiḥ kutārkikaiḥ // āryadharmasaṅgītau cāpyuktam - kulaputra, loko 'yaṃ jātinirādhayoradhyavasāyena tiṣṭhati, ato mahākaruṇāmayena tathāgatena lokabhayaviṣayaparivarjanārthaṃ vyavahāravaśena tasya utpattinirodhau bhavata ityupadiṣṭam / kulaputra, nātra kaścid dharma utpadyata iti / āryaprajñāpāramitāsūtre 'pi - "āyuṣman śāradvatīputra, evaṃ rūpaṃ svabhāvena śūnyam, yacca svabhāvena śūnyaṃ tannotpadyate, na ca niradhyate / yasya natpattinirādhau tannānyathā bhavatīti / evaṃ yāvad vedanāto vijñānaparyantam" - iti vistaraḥ / nātra parikalpitasya svabhāvo yuktataraḥ, āgantukatvād bhāvabahirbhūtatvācca tasya, evaṃ śabdārtho 'pi nopapadyate / yadyapi rupādayaḥ paramārthato 'nutpannastathāpi bālapṛthagjanaiste utpādādisvabhāve parikalpyante / ityevaṃ tairyadi tatsvabhāve parikalpitatvāt svabhāvaśabdenocyante, tadā na doṣaḥ, iṣṭārthāviruddhatvāt / sūtrāntare 'pi - "kulaputra , yo bodhisattvaḥ dharmān ayoniśo manasikṛtya śabdaśaḥ pravicinoti, sa mahāyānaśraddhāyatano na bhavati / yaśca aśabdaśo 'bhisandhyarthaṃ yoniśo manasikaroti, sa mahāyānaśraddhāyatano bhavati" / yaduktaṃ tattu ye paramārthābhiprāyānabhijñāḥ saṃvṛtisvabhāvamapyapavadante te 'yoniśo dharmān pravicinvantītihetormahāyānaśraddhāyatanā na bhavantītyatastanniṣedhārthamidamityuktam / nikhileṣvapi sūtreṣu śabdaśo 'rthābhiniveśapariharāya abhipretārthāvabodhāya ca samyag yatnotpādārthaṃ sarveṣu cādhimaktyupādārthamevābhihitam, na tu mādhyamikamataniṣedhārtham, na hi mādhyamikāḥ śabdaśo 'rthaṃ parikalpayantīti pūrvamevoktatvāt / āryaratnameghasūtre 'pyuktam, yathā - "kathamiva bodhisattvaḥ paramārthanipuṇo na bhavati? kulaputra, bodhisattvaḥ samyak prajñayā rūpapratyavekṣaṇaṃ yāvd vijñānapratyavekṣaṇaṃ pratyavekṣate / yadā sa rūpaṃ pratyavekṣate, tadā na rupotpādamupalabhate, na samudayamupalabhate, na ca nirodhamupalabhate yāvad vijñānaparyantaṃ yathāvadutpādaṃ nopalabhate, yato hi so 'pi tāvad [anupalambhaḥ] paramārthato 'nutpādapravṛttayā prajayā bhavati, na tu sāṃvyāvahārikasvabhāvena" ityevaṃ nirdiṣṭam / āryalaṅkāvatāre 'pi - sarvaṃ vidyati saṃvṛtyāṃ paramārthe na vidyate / dharmāṇāṃ niḥsvabhāvatvaṃ paramārthe 'pi dṛśyate // ityuktam / ye tāvadanutpādādinirdeśān 'sarve dharmāḥ paramārthata utpadyante saṃvṛtisvabhābhāvataśca notpadyante' ityetasmin mate sthāpayanti, te sarve āryaratnameghādinirdiṣṭaiḥ samastavacanairvirudhyante, vipratipannatvāt teṣām / teṣu [sūtreṣu] tu rupādayaḥ sarve [dharmāḥ] paramārthato 'nutpannāḥ, saṃvṛtitaścotpannā iti nirdiṣṭāḥ satyadvayanirdeśādiṣu tāvad - devaputra, sarve dharmāḥ śāntāḥ, paramārthato 'nutpannatvād ityevamādikaṃ yaduktaṃ tenāpi [saha] virudhyante / punaśca āryalaṅkāvatare 'bhihitam - bhāvā vidyanti saṃvṛtyā paramārthe na bhāvakāḥ / niḥsvabhāveṣu yā bhrāntistatsatyaṃ saṃvṛtirbhavet // āryaprajñāpāramitāyāmapi - "subhūte, viparyayamatiricya bālapṛthagjanāḥ kutrāvatiṣṭhante? karmārbhisaṃskāravastu tāvat keśāgratulyamapi na vidyate" ityādikā yā deśānā, tayāpi virudhyante, vastutaḥ ātmano 'tisūkṣmasvabhāvasyāpi niṣiddhatvāt / yadi viparyayasyāpratiṣedhād asti viparyayaṃ vastu, tatraiva tathā proktatvāditi cet? tathā hiḥ niḥsvabhāveṣu yā bhrantistatsatyaṃ saṃvṛtirbhavet / iti / tadapi naivopapadyate / viparyastaṃ vastu yadi vidyeta, tadā atisūkṣmabhāvasvabhāvaniṣedhavacanaṃ kathaṃ nāmopapadyeta / asatīṣvapi samastabhāvavāsanāsu bālapṛthagjanāḥ asadviparyayopakalpitānāṃ bhāvasvabhāvānāmabhiniveśena kamāṇyabhisaṃskurvantīti yadaivaṃ sūtrārtho vivecyeta tadā evaṃvidhena tāvad vivecanena [bhavadabhyupagataṃ] abhyupagantuṃ śakyeta / āryasamādhirājasūtre - svabhāvaśūnyāḥ sada sarvadharmāḥ vastuṃ vibhāventi jinānaputrāḥ / sarveṇa sarvaṃ bhavasarvaśūnyaṃ prādeśikī śūnyatā tīrthikānām // iti yaduktam tadapi abhyuddhartuṃ śakyate / anyatrāpi sūtreṣu tāvad - prajñaptimātraṃ tribhavaṃ nāsti vastu svabhāvataḥ / prajñaptivastubhāvena kalpayiṣyanti tārkikāḥ // iti yaducyate tadapyuddhariṣyate / viparyayādayo hi vastutvena tāvannaiva yaujyante / ityevaṃ bhavadbhiścittacaittātmakasya traidhātukasya yadasamyaktvaṃ parikalpyate tadapi asamyagākāropagrahaṇāvabhāsatvena viparyayāditayā procyate / mithyāsvabhāvenopagrahaṇād yastasyātmatvenāvabhāsaḥ sa kathaṃ samyag bhāva iti bhavet, tattvānyatvayoḥ parasparahārasthitalakṣaṇatvāt / tattvasya tāvadanyātmakatvaṃ hi viruddham / yadyevaṃ nāsti tadā sāṃkhyādiparikalpiteṣu pradhānādivikāreṣu bhavatāṃ ko dveṣaḥ svād, bhavadbhisteṣāmanabhyupagamāt / ata evaḥ kasya syādanyathābhāvaḥ svabhāvo yadi vidyate / ityevamuktam / āryasatyadvayanirdeśe 'piḥ "devaputra, yathā ātmā, nānti paramārthata ātmā, tathaiva devaputra, kleśā api,paramārthato na santi kleśāḥ / devaputra, yadyātmā paramārthatastattvaṃ svāttadā devaputra, anenaiva hetunā kleśā api paramārthatastattvāni syuḥ /" ityevaṃ kathitam / anena tāvad ātmādīnāṃ mithyākāropagrahaṇena pravṛttatvād ātmādivat kleśā api sarve mithyākāropagrahaṇena pravṛttatvād ātmādivat kleśā api sarve mithyāsvabhāvā evetyevaṃ tāvannirdiśyate / ityevaṃ traidhātukāḥ khalu cittacaitasikā mithyākāragraharaṇapravṛttatvāt svākāra iva tadabhinnatvācca mithyāsvabhāvā eveti nirdiṣṭāḥ / bodhisattvebhyustu viśeṣataḥ kliṣṭatvāt sarvaparikalpānāṃ te mithyā evātaḥ "mithyā sarvavikalpāḥ" ityevaṃ tāvat pratipāditam / yadi nāsti paramārthato vastunāṃ svakīyaḥ kaścana svabhāvastadā - na hyātmā vidyate skandhe skandhāścaiva hi nātmani / na te yathā vikalpyante na ca te vai na santi ca // yadi yaduktaṃ tad yadyevamuddhriyate yadanena nioṣedhamukhena svandhādīnāṃ tāvat sattaiva nirdiśyata iti cet? tanna pramāṇayogyamiti / yato hyatra "na te yathā vikalpyante" iti yaduktaṃ tena sattayā niṣedho vidhīyate / "na ca vai na santi ca" ityamunā ca ye yathā saṃvṛtavavabhāsante, te tathaiva saditi nirdiśyante / phalataśca tairthikaparikalpitasyātmanaḥ saṃvṛttavapyasattvam / skandhādīnāṃ tāvad vyavahāre sattvam, na tu tathatāyāmiti vispaṣṭamādiṣṭam / yadyevaṃ na bhavettadaikasminnasattvabhidhāya punaḥ sattvena nirdeśaḥ kathaṃ sambadhyeta / āryabrahnaparivartasūtre coktaṃ yaduta - yena skandhasya notpattiranupattiśca jñāyate / samudācarati talloke na ca loke sthitaśca saḥ // iti // āryaratnameghe 'pi na skandhāḥ paramārthataḥ santi, saṃvṛtyaiva te santīti apaṣṭatayā nirdiṣṭamḥ "kulaputra, daśadharmasamanvāgato bodhisattvaḥ saṃvṛtisatye kuśalo bhavati, ke ca daśeti? tadyathā - rūpaprajñaptiṃ karoti, na ca paramārthato rūpamupalabhate, nābhiniveśaṃ karoti / vedanāsaṃjñāsaṃskāravijñānanyapi tadvaditi vistaraḥ /" āryaratnākare 'piḥ "sūryadatta, evamasti, yathā vyomni citrāṅkanaṃ na bhavati, na bhaviṣyati, yato hi tadabhūtamaniruddhamanāgamamanirgamamanutpannamacyumanabhiniṣpannam anirvacanīyatvād vyavahāramātraṃ saṃvṛtimātraṃ bhavati / sūryadatta, tathaiva rupādivijñānaparyantaṃ na bhūtaṃ na bhaviṣyati, ita ārabhya...... saṃvṛtimātraṃ bhavati" ityetatparyantaṃ yad vistareṇābhihitaṃ tadarthasambaddhaṃ karaṇīyamiti / nanu mahāparamārthaśūnyatāyāṃ 'asti karma, asti vipākaḥ kartā tu nopalabhyate' yadevamuktaṃ tattāvad etadviruddhaṃ syāt, yato hi yadā karmādayaḥ paramārthataḥ santi, tadā na bhavanti sarve dharmā niḥsvabhāvāḥ, yadi saṃvṛtitaste santi tadā karturapi saṃvṛtitaḥ satvāt 'kartā tu nopalabhyate' ityetatkathanaṃ na yuktisaṅgataṃ syāditi cet? yadyevamucyeta tadātrāpi nāsti virodhaḥ pūrvavadeva, karmaphalayoḥ saṃvṛtāveva sattvāt, tairthikaparikalpitasya ca kartuḥ saṃvṛtāvapyasattvāt / ityevaṃvidhanirdeśataḥ kutastāvad virodhāvasaraḥ / yadyevaṃ ced anyeṣu sūtreṣuḥ astitvaṃ sarvabhāvānāṃ yathā bālairvikalpyate / yadi te bhaved yathādṛṣṭāḥ sarve syustattvadarśinaḥ // abhāvāt sarvadharmāṇāṃ saṃkleśo nāsti śuddhitaḥ / na te tathā yathā dṛṣṭā na ca te vai na santi ca // yaduktaṃ tatkathamiti cet? idamapi purvamaktameva / atrāpi 'yadi sarvāṇi vastūni yathāvabhāsante tathaiva paramārthato vidyante' iti tadā 'sarve 'pi tattvadarśinaḥ syuḥ' iti syāt / ato 'nenāpi tāvat paramārthataḥ sarvadharmānutpādamatameva saṃsthāpyate / yaddhi 'abhāvāt sarvadharmāṇām' ityuktaṃ tena vastūnāṃ saṃvṛtisattvaṃ pratipāditam 'na te tathā yathā dṛṣṭāḥ' iti vacanāt / prajñāpāramitāyāmapi saṃkleśavyavadānavyavasthā khalu vyavahārasatyamāśrityaiva kṛteti, tadyathāḥ "subhūte, prāptirabhisamayo jātirnirodhaḥ saṃkleśo vyavadānamiti vyavahārata eva saṃvidyante, na tu paramārthataḥ iti /" yadyevaṃ tarhi tatraivaḥ "bāhyārthadarśanaṃ mithyā nāstyarthaṃ cittameva tu / 'yuktyā vipaśyamānānāṃ grāhagrāhyaṃ virudhyate / 'bāhyo na vidyate hyartho yathā bālairvikalpyate /" "vāsanairlulitaṃ cittamarthābhāsaṃ pravartate /" "cittamātraṃ bho jinaputra, yaduta traidhātukam" iti yaduktaṃ tatkathaṃ nīyate? evameva āryāndhimirmocane āryaghanavyūhādiṣvāpi sarvadharmāṇāṃ cittamātra kāyatvena nirdiṣṭatvāccittameva hi tāvat paramārthataḥ sat, nānyaditi sādhyate / ataśca sarve dharmāḥ niḥsvabhāvatvena na sādhyituṃ śakyante / yadyevamucyeta, tadapi na samucitaṃ kāraṇam, yato hi yathā cittasattā nirdiṣṭā tathaiva rūpasyāpi sattāyā nirdeśastattatsūtreṣvanekadhā kṛto vidyate / atha pramānabādhitatvāt suttrāntareṣu ca niṣiddhatvāta paramārthataḥ sattvena vyavasthāpayituṃ na śakyate, tadā pudgalanairātmyamātrapraveśābhisandhinā tathāvidhavineyajanāśayāpekṣayā kathanamātramevaitaditi? yadyevamucyeta tadā cittamapi vakṣyamāṇapramāṇairbādhitaṃ bhavati / sūtrāntareṣvapi niḥsvabhāvatvena nirdiṣṭatvāt paramārthato 'gṛhītāpi sā cittamātratā kramaśaḥ paramārthanayasamudrāvagāhanahetumātratayā nirdiṣṭetyevaṃ grahaṇanīyamiti / ityevaṃ ye tāvat sarvadharmān niḥsvabhāvatayā yugapajjñātumakṣamāste kadācana cittamātratāmāśritya kramaśo bāhyārthaniḥsvabhāvatāyāṃ praviśanti / ata eva yuktyā nirīkṣamāṇānāṃ grahyagrāho nirudhyate / ityuktam / tadanantaraṃ yadi krameṇa cittasvabhāvaḥ pratyavekṣyate, tadā tamapi niḥsvabhāvatvenāvabudhya nitarāṃ gambhīranaye praviśanti / yathoktaṃ bhagavatā - cittamātraṃ samāruhya bāhyamarthaṃ na kalpayet / tathātālambane sthitvā cittamātramatikramet // cittamātramatikramya nirābhāsamatikramet / nirābhāsasthioto yogi mahāyānaṃ sa paśyati // anābhogagatiḥ śāntā praṇidhānairviśodhitā / jñānamanātmakaṃ śreṣṭhaṃ nirābhāse na paśyate // anye tu bruvate - cittamātratā hi tavat svaprasiddhasvabhāvā, ataḥ saṃvṛtyaiva sthitā / bāhyārthāstu na khalu saṃvṛtyāpi, cittakāramatiricya na sidhyanti / ata eva bhagavatā tatpradarśanārthaṃ vastūni cittamātratāyāṃ nirdiṣṭāni, sāpi na paramārthataḥ sidhyati, sūtrāntareṣvapi niḥsvabhāvatāyāmeva nirdiṣṭatvād, yathoktam āryasarvabuddhaviṣayāvatārajñānalokākaṅkāre - sarve buddhāḥ sadā sarvān dharmān jānanti sarvathā / nopalabhya kvaciccittaṃ nopalambhakaraṃ numaḥ // āryaratnakuṭasūtre 'pi - cittaṃ hi kāśyapa, parigaveṣyamāṇaṃ na labhyate / yanna labhyate tannopalabhyate / yannopalabhyate tannaiva atītaṃ na anāgataṃ na pratyutpannam / yannaivātītaṃ nānāgataṃ na pratyutpannaṃ tat trikālātītam / yat trikālātītaṃ tasya sadasattvamapi nāsti / yasya nāsti sadasattvaṃ tasya nāstyutpādaḥ / yasya nāstyutpādastasya nāsti svabhāvaḥ yasya nāsti svabhāvastasya nāstyutpādaḥ, yasya nāstyutpādastasya nāsti nirodhaḥ / yasya nāsti nirodhastasya nāsti viyogaḥ / yasya nāsti viyogastasya nāstyāgamaḥ, nirgamaḥ, cyutiḥ, jātiḥ / yasya nāstyāgamo nirgamaścyutirjātistasya na santi saṃskārāḥ / yasya na santi saṃskārāḥ tadasaṃskṛtāḥ / yadasaṃskṛtaṃ tadāryairviditamiti vistaraḥ / punaśca tatraiva - "nitya iti kāśyapa, ayameko 'ntaḥ, anitya iti kāśyapa, ayameko 'ntaḥ / tathā astīti kāśyapa, ayameko 'ntaḥ, nāstīti kāśyapa, ayameko 'ntaḥ / yadanayorantayormadhyam, tadarupyamanidarśanamapratiṣṭhamanābhāsamaniketamavijñaptikam / iyamucyate kāśyapa, madhyamā pratipad bhūtapratyavekṣā" - iti / yadevamuktaṃ tanmadhyabhūtam, na tasya vastusatā vijñānasvabhāvena sattvasiddhiḥ / dharmadhāturhi dvābhyāmantābhyāṃ vinirmuktaḥ sarvadharmanisvabhāvalakṣaṇaḥ niṣprapañca iti vacanīyaḥ / sa cāpi dharmadhātuḥ 'ayaṃ saḥ - ityākāreṇa nirupayitumaśakyatvād arupyaḥ, parebhyo nidarśayitusamarthatvād anidarśanaḥ, ādhyātmike dhātau āyatane vānavasthitatvād apratiṣṭhaḥ, bāhyānāṃ dhātūnāmāyatanānāmiva anavabhāsitatvād anābhāsaḥ, cakṣurvijñānādidhatusvabhāvātikrāntatvād avijñaptikaḥ, rāgādisamastakleśānāmāśrayābhāvād aniketaḥ - ityevamuktam / yadi madhye cittasvabhāvatāyāḥ ko 'pyaṃśaḥ paramārthasan syāttadā tatsattayā nityānityābhiniveśaḥ khalu kathaṅkārameko 'ntaḥ syād, yato hi yathā vastutattvaṃ tathā yathāvadanugamya manaskaraṇaṃ patanasthānamiti naiva yujyate / nityādisvaruopamatirijya vastubhūtaḥ kaścidanyo vastvākāro 'sambhavī madhye hi vastu khalu svasvabhāvasyāsattvād abhūtamiti grahaṇaṃ nāsti tāvad anta ityevaṃ yadi cintyeta, tadapi na yuktam / asaditi graḥaṇaṃ sattagrahaṇābhāve 'bhāva eva / viṣayābhāvaniṣedhastu na tāvat san bhavati, ataḥ yasyābhāvagrahaṇaṃ st, niyataṃ tasya sattāgrahaṇamapi sadeva / tato dvāvapyantau bhavataḥ / yadi madhye vastunaḥ sattvaṃ tadā tatsattvagrahaṇaṃ kena tatsattvagrahaṇaṃ kena niṣiddhaṃ syāt? āryasamādhirājasūtre madhye sataḥ paramārthasthitasya vastuno niṣedhāya yaduktam, tenāpi saha virodhaḥ syāt - astīti nāstīti ubhe 'pi antā / śuddhī aśuddhīti ime 'pi antā // tasmādubhe anta vivarjayitvā / madhye 'pi sthānaṃ na karoti paṇditaḥ // ityevamuktam / ayaṃ tāvat sūtrārthaḥ - āśrayaṇīye madhye yadi vastusatāṃ nāsti kimapi svarūpaṃ tadaiva 'madhye 'pi sthānaṃ na karoti panḍitaḥ' iti yaduktaṃ tad yuktaṃ syādityucyate yadyasti kimapi vastu tadā kathaṃ na paṇḍitastasmin sthānaṃ na grahīṣyatīti / āryalokottaraparavarte tāvaduktam - api ca, he jinaputrāḥ, trayaḥ khalu dhāvato vijñaptimātratāyāṃ pracaranti, yato hi adhvatrayaṃ cittavat pratibudhyate, tadapi tāvaccittaṃ madhyāntarahitameva pravartate / idaṃ tāvat sūtrasya tātparyam - utpādabhaṅgayoḥ sthitilakṣaṇe ca madhye paramārthato 'sattvāccittaṃ tāvanmadhyārahitaṃ sat pravartate pratibudhyate cetyucyate / apere khalvabhidadhate - saṃvṛtau hi vijñānavad bāhyārthā api saṃvidyanta iti / anyathā daśabhūmakasūtre - aṣṭabhyāṃ hi bhūmau saṃsthitā bodhisattvā lokadhātvantargatānāṃ paramāṇvādīnāṃ saṃkhyāṃ parijānanti - iti yaduktam, tena saha virodhaḥsyāditi / tathā hi - "sa paramāṇurajaḥsūkṣmatāṃ ca prajānāti, mahadgatatāṃ ca apramāṇatāṃ ca vibhaktiṃ ca prajānāti / apramāṇaparamāṇurajovibhaktikauśalyaṃ ca prajānāti / asyāṃ ca lokadhātau yāvanti pṛthvīdhātoḥ paramāṇurajāṃsi tāni prajānāti / yāvanti abdhātoḥ, tejodhātoḥ, vāyudhātoḥ prajānāti" / iti vastaraḥ / vijñānavad bāhyārthānāmapi prasiddhatvāt pratītivirodhaḥ, yato hi yuktibhirvicāraṇāyāṃ satyāmubhāvapi naiva parīkṣāṃ sahete, atastau avtusthitimapi na kṣamete / vyavahārasatye [saṃvṛtau] tvāgopālāṅganāṃ yāvat prasiddhau / vijñaptimātratākathanasya tāvat phalaṃ tu paraparikalpitānāṃ kartubhoktrādīnāṃ niṣedha eva, vyavahāre 'pi cittatiriktānāṃ teṣāṃ kartrādīnāṃ saṃsiddherabhāvāt / athavā - sarvadharmeṣu pūrvaṅgamatvāccittaṃ sarvadharmāpekṣayā pradhānaṃ sidhyate / yāvad yathā "nāstyarthaṃ cittameva tu" iti yaduktam, yathā vā "vāsanairlulitaṃ cittamārthābhāsaṃ pravartate" ityādi yaduktam, yathā vā "vāsanairlulitaṃ cittamārthābhāsaṃ pravatate" ityādi yaduktam, tadapi nirākāreṇa cittena viṣayagrahaṇaṃ kathamapi na yujyata ityavaśyaṃ tat sākārameva mantavyam / ataścittākāraṃ vyatiricya arthākārāvabhāsābhāvāt tanniṣedhena sākāracittameva tāvannirdiśyate, na tu tena bahyārthā bhāvo 'vabodhyate / athavā ātmadisattānirdeśa iva tadvineyajanāpekṣayā yathā sadvaidya āturān puṣṇāti tathā bhagavanto nānavidyā deśānāḥ pravartayanti / yathoktaṃ laṅkāvatārasūtre - āture āture yadvad bhiṣag dravyaṃ prayacchati / buddhā hi tadvat sattvānāṃ cittamātraṃ vadanti vai // nānyān visaṃvādayatīti vineyajanānāṃ hitasukhakaratvāt sārthakaṃ vacanam / parahitaṃ tāvadekāntatayā satyamiti heturbhagavatsu tāvannāsti mṛṣāvādo 'pi / ata uktam - asatyaṃ yad visaṃvādi nāsaccāpyarthasaṃhitam / dhruvaṃ parahitaṃ yuktaṃ hitābhāvānna cāparam // ityevaṃ kiṃ sṃvṛtāvasti bāhyārthasattvan / varaṃ tāvaccittamatratā, kintu niḥsandigdhaṃ sūkṣmavastusvabhāvaṃ samyak sādhayituṃ nāsti sarvathā ko 'pi āptāgamaḥ / āryaratnameghasūtre tāvat - "kulaputra, yadi bhavet paramārthato 'sattvam, tadā nirarthakaṃ brahmacaryam" iti yaduktaṃ tatkiṃ nāsti sat? yadyevamucyeta tannaiva yujyate, yato hi tatpramāṇabhūtaṃ paramārthaṃ ko hi nāma tyajet / ayaṃ tāvat sūtrārthaḥ - iyaṃ hi pudgaladharmanairātmyalakṣaṇā tathataiva paramārthaśabdavācyā paramasya jñānasya gocaratvāt,yuktimattvācca saiva svayaṃ parameti / yadi tadapyasat syāttadā yathā pudgalo dharmāśca bālapṛthagjaneṣu prasiddhāstathaiva syuḥ, tathā sati sarve janā anāyāsena ādita eva tattvadarśinaḥ syuḥ, tattvadarśanārthaṃ ca prayatno 'pi nirarthakaḥ syāditi suspaṣṭameva / ato nāstīdaṃ pramāṇopapannamiti / āryaratnakūṭasūtre tāvataḥ "kāśyapa, varaṃ khalu sumerumātrā pudgaladṛṣṭiḥ, nābhimānikasya śūnyatādṛṣṭiḥ" iti uaduktaṃ tena kathaṃ na virodhaḥ syāditi cet? tarhi nāsti virodhaḥ / ye khalu paramārthasat vastvabhyupagamya punastasyāsattvaṃ parikalpayanti, evañca yeṣāṃ vināśārthaṃ śūnyatādeśānā, teṣāṃ rāgādīnāṃ samyak sattvameveti parikalpayanti, te pūrvaṃ sattvaṃ parikalpya paścāt tadasattvaṃ parigṛhṇanti / ataḥ sadasadantayoḥ patitatvāt te antadvayarahitaṃ sarvaprapañcapaśamaṃ śūnyatārthaṃ naivādhigacchantīti "abhimāninaḥ' ata eva bhagavantastathāvidhāyā dṛṣṭerniṣedhena paramārthataḥ sadasatsarvaprapañcajālavirahitasya jñānārthaṃ niyojayantīti / anyairapi sūtreḥ svayaṃ bhagavatā etannirdhāryate / laṅkāvatārasūtre 'piḥ "dvayaniśrito 'yaṃ mahāmate, loko yaduta astitvaniśritaśca nāstitvaniśritaśca / bhāvābhāvacchandadṛṣṭipatitaśca aniḥśaraṇe niḥśaraṇabuddhiḥ / tatra mahāmate, kathamastitvaniśrito lokaḥ? yaduta vidyamānairhetupratyayairloka utpadyate nāvidyamanaiḥ, vidyamānaṃ cotpadyamānamutpadyate nāvidyamānam / sa caivaṃ bruvan mahāmate, bhāvānāmastitvahetupratyānāṃ lokasya ca hetvastivādī bhavati / tatra mahāmate, kathaṃ nāstitvaniśrito bhavati? yaduta rāgadveṣamohābhyupagamaṃ kṛtvā punarapi rāgadveṣamohabhāvābhāvaṃ vikalpayati / yaśca mahāmate, bhāvābnāmastitvaṃ nābhyupaiti bhāvalakṣaṇaviviktatvād, yaśca buddhaśrāvakapratyekabuddhānāṃ rāgadveṣamohānnābhyupaiti bhāvalakṣaṇavinirmuktatvād vidyante neti / katamo 'tra mahāmate, vaināśiko bhavati? mahāmatirāha - ya eṣa bhagavan abhyupagamya rāgadveṣamohān na punarabhyupaiti / bhagavānāha - sādhu, sādhu mahāmate, sādhu sādhu punastvaṃ mahāmate, yastvamevaṃ prabhāṣitaḥ / kevalaṃ mahāmate, na rāgadveṣamohabhāvābhāvād vaināśiko bhavati, buddhaśrāvakapratyekabuddhavaināśiko 'pi bhavati / idaṃ ca mahāmate, sandhāyoktaṃ mayāvaraṃ khalu sumerumātrā pudgaladṛṣṭirna tveva nāstyastitvābhimānikasya śūnyatādṣṛṣṭiḥ iti / ata eva bhagavatā 'vastuvādina evābhimāninaḥ' ityuktāḥ / atastatraivoktam - abhutvā yasya utpādo bhūtva vāpi vinaśyati / pratyayaiḥ sadasaccāpi na te śāsane sthitāḥ // yasya notpadyate kiñcinna ca kiñcinnirudhyate / tasyāsti nāsti nopaiti viviktaṃ paśyato jagat // dvitīyapadyārthadvāreṇa svamataṃ saṃsthāpya 'parikalpitasvabhāvaviviktatvād viviktaṃ jagadityeva tāvat sūtrārthaḥ, ataśca nāsti virodhaḥ' ityabhidadhadbhiḥ kaḥ parikalpitaḥ svabhāvaḥ ityabhidhātavyam / atha pramāṇaviruddhamapi yad bālaiḥ satyamiti gṛhyate taditi cet? tadāśeṣaṃ jagat paramārthato 'nutpannamapi bālairyadutpattyādikaṃ paramārthataḥ sadityāropyate tad vakṣyamāṇapramāṇairniṣiddhatvāt saṃvṛtisvabhāvamiti kasmānna gṛhyate / yadyevaṃ nāsti? tadā yaddhi bhagavatābāhyārthāḥ parikalpitasvabhāvatvāchūnyāḥ' iti yaduktaṃ tasya paramārthato na santīti vyākhyānaṃ kasmānna kriyate? pramāṇaviruddhatvāttathā vyakhyānaṃ na karttavyamiti cet? tadā vijñānasyāpi tathā vyākhyānaṃ na kartuvyam, bāhārthavat tasyāpi pramāṇaviruddhatvāt / pramāṇai katipayairyadi vijñānaṃ vastusat sidhyati tadā dvividhameva parikalpitam, nānyaditi samyag vyākhyātaṃ bhavet, kintu tadapi naiva sidhyatīti nirdeṣṭavyam / ataśca jagadidaṃ yathoktaparikalpitasvabhāvaviviktamityasmābhirapyabhyupeyata iti nāsti sarvathā durūham / ata eva āryasandhinirmocanasūtre - "maitreya, paratantrapariniṣpannalakṣaṇayoḥ parikalpitasaṃkleśavyavadānalakṣaṇaṃ yaccātyantaviviktaṃ tannālambanīkriyate, sarvaśūnyatālakṣaṇatvāttasya' iti yaduktaṃ tadapyanena nirākṛtaṃ bhavati" ityuktam / tatrāpi rāgādayo ye saṃkleśātmakasaṃvṛtisvabhāvānāṃ paratantralakṣaṇānāṃ samyaktayā saṃkliṣṭakaraṇena saṃsāre niyojanena pratipakṣe ca yathākramaṃ vidhyanabhūtābhūtatvādinā cāropyante, te teṣāṃ kṛte parikalpitalakṣaṇānyeva / yogisaṃvṛtau aviparyastapariniṣpattyā tāvat pariniṣpannalakṣaṇam / ataḥ pariniṣpannalakṣaṇayuktāni bodhipakṣānukūlavyavadānānyapi vipakṣātyantapratighātarupeṇa parinirvāṇe ca niyojanādinā samyaktayā vastudharmatāyāmāropitāni, tānyapi teṣāṃ parikalpitalakṣaṇameva / yaśca dharmadhātuḥ prakṛtiprabhāsvarastasminnasambhavaḥ paramārthataḥ saṃkleśādīnām / ataḥ parikalpitadharmatvāt tayoḥ svabhāvayoḥ saṃkleśavyavadādharmatvamasambhavameva / saṃkleśavyavadānapakṣasarvadharmāṇāṃ paramārthato 'nutpāde hi ekarasībhūtatvena nānākaraṇamayuktam / ato dvāvapi samyagrupeṇa śūnyāveva / tathyasaṃvṛtau tu dvayorapi bhāvāt saṃkleśabyadānapakṣayorabhāvādoṣo 'pi na khalu prasajyate / āryasārdhadvisāhasrikāsūtre - "na hi suvikrāntavikrāmin rūpaṃ rāgadharmi vā virāgadharmi vā, evaṃ vedanā saṃjñā saṃskārāḥ / na vijñānaṃ rāgadharmi vā virāgadharmi vā / yā ca rūpavedanāsaṃjñāsaṃkāravijñānānāṃ na rāgadharmatā nāpi virāgadharmatā iyaṃ prajñāpāramitā / na hi suvikrāntavikrāmin evaṃ dveṣadharma vā adveṣadharmi vā, evaṃ vedanā saṃjñā saṃskārāḥ / na vijñānaṃ dveṣadharmi vā adveṣadharmi vā / yā ca rūpavedanāsaṃjñāsaṃskāravijñānānāṃ na dveṣadharmatā nāpi vigatadveṣadharmatā iyaṃ prajñāpāramitā / na hi suvikrāntavikrāmin rūpaṃ mohadharmi vā vigatamohadharmi vā, evaṃ vedanā saṃjñā saṃskārāḥ / na vijñānaṃ mohadharmi vā vigatamohadharmi vā / yā ca rūpavedanāsaṃjñāsaṃskāravijñānānāṃ na mohadharmatā nāpi vigatamohadharmatā iyaṃ prajñāpāramitā / na hi suvikrāntavikrāmin rūpaṃ saṃkliśyate vā vyavadāyate vā, evaṃ vedanā saṃjñā saṃskārāḥ / na vijñānaṃ saṃkliśyate vā vyavadāyate vā / yā ca rūpavedanāsaṃjñāsaṃskāravijñānānām asaṃkleśatā avyavadānatā iyamucyate prajñāpāramitā" / ityuktam / āryasatyadvayanirdeśasūtre 'pi - "katamayā punarmañjuśrīḥ samatayā yāvat paramārthato yatsamaṃ vyavadānaṃ tatsamāḥ sarvadharmāḥ paramārthata iti? mañjuśrīrāha - devaputra, paramārthataḥ sarvadharmānutpādasamatayā paramārthataḥ sarvadharmātyantājātisamatayā paramārthataḥ sarvadharmābhāvasamatayā paramārthataḥ samāḥ sarvadharmāḥ" ityuktam / āryasarvabuddhaviṣayāvatārajñānālokālaṅkārasūtre ca - "saṃkṣepato hi sarve 'kuśalamanaskārāstāvat saṃkleśahetavo bhavanti, sarve ca kuśalamanaskārā vyavadānahetava iti / tatra ye cāpi saṃkleśahetavo vā vyavadānahetavo vā dharmāste sarve svabhāvataḥ śūnyāḥ, niḥsattvanirjīvaniḥpudgalanirātmakamāyāvanniḥsvalakṣaṇatvebhyaḥ / ataste antaḥśāantāḥ, ye antaḥśāntāste praśāntāḥ, ye praśāntāste tāvattatprakṛtikāḥ, ye khalu tatprakṛkāste nopalabhyante, ye nopalabhyante te naivopatiṣṭhante, ye nopatiṣṭhante ta eva tāvadākāśam, ākāśaṃ cābhyavakāśaḥ / sarvadharmān ākāśasamān vijñāyāpi saṃkleśaḥ vyavadānaṃ ceti vyavahiyete ākāśadharmatā cāpi nāpanīyate / kathamidamiti cet? mañjuśrīḥ, jātinirodhadharmavān na ko 'pi dharmo bhavati" ityuktam / yadi punaḥ parikalpitalakṣaṇaśūnyaḥ ko 'pi dharmaḥ syāt tadāsminneva sūtre - "mañjuśrīḥ, advayā, sarve dharmāḥ, arthānniḥsvalakṣaṇā advaidhīkārā anāmikā animittā amanaścittavijñāptikā anutpannā aniruddhā ahetukā asañcārā asanudācārā anakṣarā anirghoṣasvarāḥ santi" / iti yaduktam, api ca - "mañjuśrīḥ, yacchūnyaṃ tadabhiniveśagrahaṇābhāvasyaivaitadadhivacanam, mañjuśrīḥ, nopalabhyate paramārthataḥ kaścana śūnyatākhyo dharmaḥ" / iti ca yaduktam,tad virudhyate / yadyevaṃ tadā āryasandhinirmocanasūtre - "abhilāpastāvannāsti asadbhūto bhāvaḥ / tatra ko hi nāma bhāva iti cet? yaḥ khalyavāryajñānena āryadarśanena cānirvacanīyatāyāmavabudhyate, sa eva tadanirvacanīyatāyāmavabuddhatvad asaṃskṛtanāmnā kevalaṃ vyavahiyate" / ityādikaṃ yaduktam, tathā bhagavatpravacaneṣu ca yadāryajñānagocaraṃ pratyātmavedanīyaṃ tad bhāvasvabhāvena saditi nirdiṣṭam, tatkathaṃ sambhavediti cet? na virodhaḥ / atrāryajñānagocarāṇāṃ sarvadharmāṇāṃ yo hi nairātmyalakṣaṇo dharmadhatuḥ sa eva bhāvaśabdena vivakṣayā vastvabhiniveśaśālināṃ bhayasthānaṃ parihartukāmena tathā deśitam / athavā āryajñānāni sarve ca dharmāḥ tathatāpannāḥ, ato vastuśabdāśrayapratipipādayiṣayā dharmadhātuvābhihitaḥ syāditi / bhagavadbhitrapi vineyajanāśayānurodhena tāvat sā dharmataiva vividhairupāyairupadiṣṭā / āryalaṅkāvatārasūtre - "mahāmate, padārthānāṃ tathāgatagarbhopadeśaṃ kṛtvā tathāgatā arhantaḥ samyaksambuddhā bālānāṃ nairātmyasantrāsapadavivarjanārthaṃ nirvikalpanirābhāsagocaraṃ tathāgatarbhakhopadeśena deśayanti / tadyathā mahāmate, kumbhakāra ekasmānmṛtparamāṇurāśervivadhāni bhāṇḍāni karoti hastaśilpadaṇḍodakasūtraprayatnaprayogād, evameva mahāmate, tathāgatāstadeva dharmanairātyaṃ sarvavikalpalakṣaṇavinivṛttaṃ vividhaiḥ prajñopāyakauśalyayogairrgarbhopadeśena vā nairāmyopadeśena vā kumbhakāravaccitraiḥ padavyañcanaparyāyairdeśayante" / tathātāpiyaṃ sarvathā vācyāpi vyavahāravaśena aśeṣasaṃskṛtadharmatā, ataḥ saṃkṛteti nāmnā vyavahiyate / utpādād vā tathāgatānāmanutpādād vā tathāgatanāṃ sarvakāleṣu sthitatvād asaṃskṛteti nāmnāpi vyapadiṣṭā / tathatā tāvat sarvasvabhāvātītalakṣaṇā, ato nāntyubhayasvabhāvāpītthamevāvabudhyate / anyathā bhavatsammatam asaṃskṛtastvapi tat kathaṃ bhavet / yato hi [bhavatā] tadasaṃskṛtaṃ vastvityapyabhidhīyate, saṃskṛtameva vastvityapi cābhidhīyate / āryaratnakarasūtre 'pyuktam - vadanti ye vai tathatāmasaṃkṛtāṃ tathaiva cānye kṛtakāṃ yatastām / notsāhavanto hyubhaye bhavanti dharmasya jñāne sugatopadiṣṭe // atastaditthaṃ saṃskṛtāsaṃskṛtayorvastutvagrāhastāvad antagrāha iti athavā śrāvakapratyekabuddhanāṃ yad gocaraṃ tatsvalakṣaṇaṃ vastitvatyabhyupagacchātāṃ bālānāṃ kevalaṃ santrāsapadavivarjanārthameva āryajñānagocaraṃ vastusadityabhihitam / buddhabodhiattvānām atyantalokottarajñānasya viṣayastu pāramārthikaṃ vastusvalakṣaṇaṃ sarvathāsat, sarvadharmānutpādānirodhaviṣayakatvāt sadasatpakṣavirahitameva taditi / sūtre 'upuktam - "kiṃ lokottarajñānam? śrāvakapratyekabuddhānāṃ svasāmānyalakṣaṇapatitāśayānāṃ yo hyabhiniveśaḥ / kimatyantalokottarajñānam? buddhabodhisattvānāṃ nirābhāsadharpravicayena anutpādānirodhadarśanāt sadasatyakṣavivarjitaṃ taditi /" śrāvakādayastāvat tathyasaṃvṛtisaṃgṛhītaṃ skandhamātraṃ svasāmānyalakṣaṇākareṇa bhāvayanti, ataḥ pudgalanairātmyamātragṛhītatvātteṣāṃ tajjñānaṃ vastuviṣayakamiti vyavahriyate, na tu paramārthatayā / yadi buddhabodhisattvānāṃ jñānasya viṣayaḥ paramārthalakṣaṇena sahaikībhūtaṃ tadā kathaṃ tajjñānaṃ satpakṣavivarjitaṃ syāt? ata eva hi bālānāṃ santrāsapadavivarjanārtham āryajñānagocaraṃ vastusadityupadiṣṭam, na tu paramārthato vastu svalakṣaṇasaditi kathanārtham / yadyevaṃ nāsti, tadā buddhāṃ bodhisattvāśca sadvikalpasambaddhā na bhavantīti? yathā bālānāṃ santrāapadavivarjanārthamityuktam, na tu paramārthato vastusaditi pratipādanārtham, tathā bhagavatāpi sūtrāntareṣu deśitam, tathā hi āryakaṅkāvatārasūtre - "kimidaṃ bhagavan sattvānāṃ tvayā nāstyasidṛṣṭiṃ vinivārya vastusvabhāvābhiniveśena āryajñānagocaraviṣāabhiniveśānnāstitvadṛṣṭiḥ punarnāstitvadṛṣṭiḥ punarnipātyate, viviktadharmopadeśābhāvaśca kriyate āryajñānasvabhāvavastudeśanayā? bhagavānāha - na mayā mahamate, viviktadharmopadeśābhāvaḥ kriyate, na ca na cāstītvadṛṣṭirnipātyate āryavastusvabhāvanirdeśenaḥ kintu uttrāsapadavivārjanārthaṃ sattvānāṃ mahāmate, mayā anādikālabhāvasvabhāvalakṣaṇābhiniviṣṭānāmāryajñānavastusvabhāvābhiniveśālakṣaṇadṛṣṭyā viviktadharmopadeśaḥ kriyate, na mayā māhamate, bhāvasvabhāvopadeśaḥ kriyate / kiṃ tu mahāmate svayamevādhigatayāthātathyaviviktadharmavihāriṇo bhaviṣyanti" - iti vistaraḥ / ato yadāryajñānagocaraviṣayo vastusvalakṣaṇatvena nirdiṣṭa nirdiṣṭaḥ sa tāvad bhagavata upāyenaiva deśanāmātram / ato bhagavato 'sandigdhaṃ pravacananayamanupādāya te mithyā [moṣadharmakaṃ] vastusvabhāvatvena vikalpayanti / te tāvābhimānino bhagavantamapi apavādya svayaṃ vinaśyanti parāṃścāpi nāśayanti / evamitthamasninneva sūtre vastusabhāvābhiniveśinaḥ ātmagrāhagṛhītatvānna muktā bhaviṣyantītyevaṃ samupadiṣṭam - "punaraparaṃ mahāmate, pramāṇatrayāvayavapratyavasthānaṃ kṛtyā āryajñānapratyātmādhigamyaṃ svabhāvadvayavinirmuktaṃ vastu svabhāvato vidyata iti vikalpayiṣyanti / na ca mahāmate, cittamano manovijñānacittaparāvṛttyāśrayāṇāṃ svacittadṛśyagrāhyagrāhakavikalpaprahīṇānāṃ tathāgatabhūmipratyātmāryajñānagatānaṃ yogināṃ bhāvābhāvasaṃjñā pravartate, sa evaiṣāmātmagrāhaḥ poṣagrāhaḥ puruṣagrāhaḥ pudgalagrāhaḥ syāt" / api ca, yadi paramārthataḥ syāt kimapi vastusat tadā tadavaśyaṃ nityaṃ vā anityaṃ vā syād, aparāyāḥ koṭerabhāvāt / tasmin vastūni nityānityatvacintayā pravṛttā yā prajñā, sā vastuno yathāsvabhāvajñānānukūlatayā samyak prajñaiva, na tu prajñāpāramiteva prativarṇikā / ata eva tathāgatena prajñāpāramitāyāṃ yaduktaṃ tenāpi virodhaḥ syāt / tathā hi - "kauśika, ye kulaputrāḥ kuladuhitāro vā yadā prajñāpāramitāmupadiśanti tadā prajñāpāramitāvadevopadiśanti / tatra te prajñāpāramiteva kurvanti / yato hi rūpamanityamityupadiśanti, tathaiva duḥkhatāṃ nirātmatāmaśucitāṃ copadiśanti / evameva vedanā saṃjñā saṃskārā vijñānaṃ skandhā dhātava āyatanāni dhyānāpramāṇārupānusmṛtisatmyakprahāṇārddhipādendriyabalabodhyaṅgāni tathāgatasya daśabalavaiśāradyapratisaṃvidāveṇīkā buddhadharmāḥ sarvākārajñatā ceti sarvaṃ duḥkhamanātmakaśucītyupadiśanti / evameva yadācaranti tadapi prajñāpāramitāyāmevācaranti / kauśika, tat prajñāpāramitāvadeva kurvanti / tatra ye prajñāpāramitāvanna kaurvanti tatkathamiti cet? te itthumupadiśantikulaputrāḥ, atrāgacchatha, prajñāpāramitābhāvanāyaṃ rūpamanityamiti mānupaśyatha, sarvākārajñatāparyantaṃ duḥkhatāṃ nirātmakatāmaśucitāṃ ca mānupapaśyatha / yatho hi rūpamitisvabhāvataḥ śūnyam, rūpasya yo 'pi svabhāvaḥ, sa [sarvathā] asan / yaccāsat saiva prajñāpāramitā / tasyāṃ nityamanityamiti nopalabhyate / yataśca yatrarūpameva nāsti tatra kuto nityamanityaṃ vāāa? sarvākārajñatāparyatantamitthameva / evaṃ ye hyupadiśanti te prajñāpāramitāvannopadiśanti / apitvevamupadeṣṭavyam - kulaputrāḥ, atrāgacchatha, prajñāpāramitāṃ bhāvayatha mā ca kamapi dharmaṃ samatikramatha, mā ca kasmitrapi dharme tiṣṭhatha / tat kimarthamiti cet? prajñāpāramitāyāṃ nāsti ko 'ma dharmaḥ, yaḥ samatikramitavyaḥ, yatra vā sthātavyamiti / yato hi sarve dharmā svabhāvataḥ śūnyāḥ / ye svabhāvataḥ śūnyatā te 'santaḥ, saiva prajñāpāramitā / yā ca prajñāpāramitā, tasyāṃ na ko 'pi grāhyo heya utyādyo nirodhyaśceti / yadyevamupadiśanti tadā praġyāpāramitāvadevopadiśanti / ataḥ sarve vastuvādinastāvad dharmatathatāṃ viparītatayā nirdiśantyataḥ [tannirdeśaḥ] prajñāpāramitopadeśa iva prativarṇika eva / sarvadharmaniḥsvabhāvatāvādinastvaviparītatayā nirdiśantyataḥ sopattikā eva ta iti bhagavatā suspaṣṭaṃ nirdiṣṭam / ityevaṃ bhagavān tattatsūtre 'nekaśo 'śeṣadharman niḥsvabhāvatvenaivopadiṣṭavān / vistarabhiyā [asmābhiḥ] na bahunyapitu katapayānyevātroddhṛtāni / ata eva bhagavatā tāvadasandigdhaṃ samyakpravacananayamavadhāayitumaśaknuvatāṃ 'naiva tāvadāgamadvara sarve dharmā niḥsvabhāvatvena sādhayituṃ śakyāḥ' ityabhidadhatāṃ pratividhānamanuṣṭhitam / tatra yadyalpamatitayā evaṃvidhaṃ gambhīradharmatāṃ nādhimoktuṃ pārayanti tathāpi savikalpamātmano mandaprajñatvadosamavalokayadbhistatparityāgo naiva yujyate / ātmānaṃ vināśya pareṣāmapi mahārthavirahaṃ kṛtvā praṇāśo naiva samīcīnaḥ / evaṃ hi sati svaparadroha eva sa syāt / ataḥ prajñāvantaḥ śraddhāvantaśca gambhiradharmaparityādagṛṣṭiṃ parivarjya bhagavantaṃ pramāṇīkṛtya ātmano 'jñānadoṣakāraṇāt tadaparijñānaṃ sambhāvyata iti vicārya gambhīrasūtreṣu śraddhāmutpādya śravaṇacintābhāvanādiṣu yogaṃ kuryuḥ, parāṃścāpi samyak tadadhigantumavatārayeyuḥ, svayaṃ ca tadadhimoktuṃ praṇidadhyuriti / ata eva āryaratnakūṭasūtre proktam - "ye 'sya gambhīradharmasya gāmbhīrya prajñayā avaboddhumaśaknuvānāste tathāgatameva pramāṇaṃ kurvanti, anantā buddhobodhiriti kṛtvā / yataśca vividhādhimokṣānusāraṃ tathāgatā eva dharmopadeśe pravartante, atastathāgatā eva jānanti / nāsmādṛśairjñātuṃ śakyata iti vicārya tatparityāgo naiva yuktarūpaḥ" / ityuvamāgamamukhena sarve dharmā niḥsvabhāvā eveti siddhā bhavanti / 48 [3] ye 'pi tāvadutpattyādivibhāgaṃ dvayābhāsinā jñānenaiva kurvanti, na tu svasaṃvittimātreṇa, te dvayābhāsasya mithyātvena tadvyavasthāpitaḥ svabhāvo 'pi mithaivetyabhidadhate / tānadhikṛtyedānīmucyate - yadi sarvadharmāṇāmutpādādidharmatā mithyājñānāvabhāsitatvena vyavasthāpyate, tadā kathaṃ sā paramārthasatī bhavet? dvayābhāso 'pi yadi mithyaiva tadā katajjñānarūpamavaśiṣyate yat khalu paramārthasad bhavet? anyattad vijñānaṃ grāhakākārarahitaṃ tadarvāgdarśibhiḥ nānubhavituṃ yujyate, sarveṣāṃ sarvadarśitvaprasaṅgāt / nānumānenāpi niścetuṃ śakyam, tathāvidhahetorevabhāvāt / tatra na tāvat svabhāvahetukamanumānaṃ sambhāvyate, tatsvabhāvasyaiva sādhyatvāt / na ca kāryaheturapi, yato hi kāmaṃ syāttadadvayaviruddhaṃ tathāpi tena kāryakāraṇabhāva eva na siddhaḥ, indriyānubhavātītatatvāt / na caitadvayatiriktamanyat kāryaṃ vidyate, tathā sati bhavanmatenādvayameva kāryaṃ syāt, kintu sādhyāvasthāpannatvānnaiva tat pramāṇaiḥ prasidhyati / yo hi dvayābhāsaḥ, sa tāvad śaśaśṛṅgavannaiva kāryam / ataśca pratyakṣānupalambhābhyāṃ sādhyabhūtasya kāryakāraṇabhāvasya siddhaye paramārthe 'dvayajñānena gṛhyamāṇaṃ kimapi nāsti / anupalabdherapi pratiṣedhasādhanatvānna bhavati sā sattvasiddhisādhikā / yathocyate kaiścit - yo hi yatsvabhāvaviruddhaḥ sa tatsvabhāvaviviktaḥ, yathā śītasvabhāvaviruddhamuṣṇatvaṃ śītasvabhāvaviviktam, tathā ca pratītiṣvabhāvo dharmī, dvayasvabhāvaviruddhatvāt, vyāpakaviruddhopalabdheḥ / na cāpi hetorāśrayāsiddhiḥ sāamānyasukhaduḥkhākāravedakasya dharmiṇo jñānākhyapratītisvabhāvena siddhatvāt / na ca svabhāvo 'pyasiddhaḥ, grāhyākārasya ekānekasvabhāvaviyogena asattve tadāśritaḥ parikalpito grāhakākāro 'pi niḥsvabhāva eva / na cāpi sarvābhāvaprasaṅgaḥ, kevalena kartukarmasvabhāvena kalpitatvānmithyaiva / naivātmanā ātmatvamityapi yujyate / yadi sāmānyena paramārthato dvayaviviktastvaṃ sādhayitumiṣyate tadā siddhasādhanameva, yato hi vayamapi paramārthato dvayasya mithyātvād viviktatvamevābhyupagacchāmaḥ / yadi hyabhāvasvabhāvaḥ khalu paramārthata ākāravirahitavijñānatvena sādhayitumiṣyate, tadāpi siddhasādhanameva, yato hi vayamapi paramārthataḥ sarvadharmāṇāmanutpannatvāt sarvavijñānāni tāvat paramārthato 'siddhāni dvayākārasuviyuktānītyabhyupagacchāmaḥ / yadi vijñānākhyaṃ dharmiṇaṃ dvayaviyuktatvena vastusattvena ca sādhayitumiṣyate tadā dṛṣṭāntavayāsiddhatvādanaikāntikattvaṃ hetoḥ, bāhyārthasvabhāvānāṃ śītoṣṇīdīnāṃ samyagasiddhatvāt / ekasminneva jñāne jñānatadavabhāsayoravabhāsitatvena avirodho 'pi syādataḥ sādhyavikalaṃ dṛṣṭāntamapi syāditi / yadi vijñānaṃ dvayaviyuktaṃ sidhyati tadā tadbalena svabhāvasattvamapi sidhyatīti cet? durmatireṣā, sambandhābhāvāt / yaddhi dvayaviyuktaṃ tadavaśyaṃ samyag vastusaditi ko hyatra sambandhaḥ? yato hi yadi tannivartate tadānarthopasaṃhitaṃ pramāṇamapi nivartate / api ca, tathāvidhadṛṣṭānto 'pyasiddhaḥ / vandhyāputrādibhistena dvayena cāpyanaikāntikaḥ / tasmin dvaye nānyad dvayamapi sambhāvyate, anavasthāprasaṅgāt / śītādisparśaviyuktānāmūṣmādīnāṃ svabhāvavat dvayasvabhāvātiriktaḥ tadviyuktasvabhāvatvena siddhaḥ pratītisvabhāvabhinnastatsamānasvabhāvaḥ kaścidapi dharmī nāstyeva, dvayātmakasyaiva pratītisvabhāvatvāt / evaṃ hi anyavyaktinirapekṣaḥ san yaśca svayamevātmanābhivyajyate, sa pratītilakṣaṇaḥ / kāyabhūmiparvatanadī sāgarādayo vividhākārā ye pugato 'vabhāsamānā bāhyārthāste svayamevātmanā abhivyajyamānatvāt pratītisvabhāvātikrāntā eva pravartante / evamapi ye mithyatmanā kuleṣu gṛheṣu ca pravṛttimācaranti, teṣāṃ svakāyopagūḍhadayitayā pratītisvabhāvāliṅganamiva ācaraṇād asaddvayasamāyogo 'yaṃ dūṣitatvānna viśvāsayogyaḥ / tathā ca dvayasvabhāvātmakāt priyatamād viyoge sati kimiva nānyena saha samāyogaḥ syādataḥ kevalamasyaiva dharmitvāvasthā naivopapadyate / phalataśca āśrayāsiddha evāyaṃ hetuḥ / sautrāntikādayo 'pi jñānaṃ paramārthato dvayasvabhāvaṃ nāṅgikurvanti, aṃśābhāvena virodhāt / atastasyādvayasvabhāvasiddhyā kasya siddhiḥ, bāhyārthānāmapi tadaviruddhatvāt / ye 'nyaiḥ pramāṇairbāhyārthā nirākriyanta iti bruvate, teṣāṃ jñānamapi kinna tathā / ye tāvat kartṛkarmabhāvāpekṣayā prajñaptatvānmithyaiveti kathayanti, tadapyanubhāvaviparītamiti / bhavanto 'pi vijñānaṃ paramārthato 'dvayākāramevābhyupagacchanti / tathā sati ye nīlādivividhacittākārā bāhyārthatvena vijñāne 'vabhāsante te karmakartṛvyavahārānabhijñaiḥ kalpanādoṣavinirmukte citte spaṣṭato 'nubhūtā bhaviṣyantīti / vividhavastuviśeṣāpekṣayā ta upalakṣyanta iti cet? tasya tāvad viśeṣasya bālaparyantaṃ nāsti suspaṣṭāvabodhaḥ / yadi niyatadeśakālāvasthitasya tasyākārarāśeḥ tathāvidhaspaṣṭāvabhāsato bhinnānubhavo mithyaiveti bhavantaḥ svīrkunti tadā vimiktikāṃkṣiṇo bhavantaḥ tirobhūtadvayasvabhāvarahitātmakaṃ pratītisvabhāvaṃ viviktasvabhāvatvenābhiniviśya āsaktā eveti kimanyat / tadetadalpīyasaśchidrānnirgate 'pi vipulakāye hastini tatpucchāvarodhavaccirakālaṃ viduṣāmāścaryādbhutameveti / ataśca svatīkṣṇaprajñākhaḍgena tāmāsaktiṃ chittvā kaścana tādātmyalakṣaṇo vā tadutpattikṣaṇo vā sammbandhaḥ satyāsatyayoranyoparihārasthitalakṣaṇatvāt tādārmyavirodhaḥ asato 'pi na kutaścidapyutpattibhyupeyate / utpattau satyāmapi na yugapattādātmyenāvabhāso yujyate, kāryakāraṇayoḥ kālasvabhāvābhyāṃ bhinnatvāt / asambaddho niyatāvabhāso 'pi na yujyate, atiprasaṅgāt / ityevamavaśyaṃ kalpanābhinnasya asatsvabhāvākārāvabhāsasya svīkāraṇāt tallakṣaṇānvita evābhyupagantavyaḥ / ata ubhāvapi mithyaiva bhavataḥ / yadyevaṃ na syāt kathaṃ nāma mithyākārakalpanāsvabhāvoyostādātmyenānubhavo jāyeta / ataśca satyābhiveśapāśamutkhātamulaṃ kuruta / bhagavatāpi tāvaduktam - "yo hi dharmastathāgatenābhisambuddhaḥ, sa na satyaṃ nāpi mṛṣā" iti / [4] tadapi yuktibhirapi [sādhayitu] naiva śakyate / evaṃ katipayaiḥ pratyakṣaiḥ 'sarve dharmā viviktā' iti jñātumaśakyatvat / vastveva teṣāṃ viṣaya ityabhidadhānāstāvat praṣṭavyā kiṃ sarvesāṃ puruṣāṇāṃ yāni pratyakṣāṇi tāni sarvadharmanairātmyaṃ nāvaboddhauṃ samarthāni utāho ghanājñanatimiropahatamatiyanānāṃ bhavadṛśānāṃ pratyakṣāṇi nāvaboddhumiti / tatra prathamastāvat pakṣo naiva yujyate, pramāṇābhāvāt / sarveṣāṃ puruṣāṇāṃ pratyakṣāṇi na pravartanta iti niścāyakasya pramāṇasyābhāvāt / svālambananivṛttimātraṃ tāvad bhrāntameva / yadi tadupalabdhilakṣaṇaprāptasyānupalabdhirevāsattvena sādhyate / tadā yato hi kāraṇāt svenānupalambhaḥ, tasmin apravṛttijñānāṃ sarveṣāṃ strīpurusāṇāṃ cittasantatau pravartamānā yā cittapravṛtiḥ sā tāvānnaiva arvāgdarśināmupalabdhilakṣaṇaprāptāḥ, apareṣāṃ hi nivṛttyupalabdhirapyaniyatā / ataḥ prekṣāvatāṃ pratyakṣeṇa tajjñānaṃ naiva bhavatīti yaduktaṃ tanna yuktamiti / atha dvitīyaḥ pakṣastadā siddhasādhanameva / vayamapi hi arvāgdarśibhistathāvidhasya tāvad gambhīradharmatattvasya pratyakṣato darśanaṃ naiva manyāmahe / yadyapi bhavādṛśāḥ khalu tathāvidhatatvāvabodhe 'samarthāstathāpi paramayoginaḥ, ye kalpairanekairaprameyapuṇyagjñānasambhārārjanaṃ kṛtvā anurūpakṛtsnopāyasamanvitāḥ bhūtārthabhāvanāprakarṣaparyantajamyajñānaprabhābhirnirastasamastāvaraṇāndhakārāsteṣaṃ pratyakṣeṇa tāvat sarvadharmanairātmyabodho bhavatyeveti kasmātra sambhavati / [viṣayam] amumadhikṛtya paścād yuktirapi pradarśayiṣyate / vastuviṣayakāṇi pratyakṣāṇīti yaducyate naiva sidhyati / evamarvāgdarśināṃ yāni pratyakṣāṇi tāni timiropahatapratyakṣavad rupādimithyāviṣayakatvād vastusvabhāvaviṣayatvena samyagviṣayatvena vā tāvannaiva yujyante, anyathā sarveṣāṃ khalu tattvadarśitvaprasaṅgaḥ / buddhānāṃ bodhisattvānāṃ mahāyogināṃ cāpi jñānāni naiva tāvad vastuviṣayakatvena prasidhyanti, yasmānna taiḥ kaścanāpi aviparīto vastusvabhāvaḥ paridṛṣṭaḥ / āryabodhisattvasūtrapiṭake 'uyuktam - yaduta sarve tairdharmā nisvabhāvāḥ aniruddhāḥ prakṛtyopaśāntāḥ atyantamajātāḥ atyantamabhūtāḥ atyantaparinirvṛtā eva dṛṣṭāḥ / taistāvad yena dṛṣṭaṃ tadapyanidarśanamavidarśanaṃ ca, yato hi tat samyagdarśanaṃ yathāvad yena dṛṣṭaṃ tadapyanirdarśanamavidarśanaṃ ca, yato hi tat samyagdarśanaṃ yathāvad darśanaṃ ceti / kiṃ punaḥ sarvadharmāṇāṃ yathāvad darśanamiti cet? tadeva yadanidarśanamiti / āryadharmasaṅgītau nāma sūtre 'pyuktam - "sarvadharmāṇādarśanameva paramam darśanam" / iti / ataḥ pratyakṣaviṣayāṇāṃ samyagvastutvaṃ na sidhyati / yaddhi asad bhavati vastu, tanna kathamapi vijñānamutpādayituṃ kṣamamiti yaducyate, tadapi naiva yujyate / asmābhirapi tāvad śaśaśṛṅgasamebhyo 'vastubhyaḥ pratyakṣajñānotpādo naivābhyupagabhyate / tathāpi mahāyoginaḥ, ye marīcipratiśabdanibhān sarvadharmān yathāvad bhāvayanti, teṣu samyagarthabhāvanābalena prāntakoṭikadhyānāvāptito 'nuttarācintyaprabhāvasampannatayā tatpratyakṣeṣu sarvadharmanairātmyajñānaṃ bhavatyeva, aśeṣadharmanairātmsākṣātkāri suspaṣṭaṃ tāvajjñānamudetyeva / ata eva tat tattvādarśanamityabhidhīyate, na tu niṣedhyasvabhāvasyāsattvamiti / atha yattāvat pratyakṣaṃ tat sasvabhāvamiti yaduktaṃ tat sarveṣāṃ dharmāṇāmanutpādaikarasatvat pratyakṣamapi paramārthato niḥsvabhāvameva, tathāpi yā saṃvṛtisatyāśritā pratyakṣavyavasthā sā sarvā tāvadavyāhayaiva / sarveṣāṃ dharmāṇāṃ paramārthato niḥsvabhāvatve 'pi mādhyakāḥ sarvavyavahārāṇāṃ vyāvahārikāṇāṃ yogijñānānāmapareṣāṃ pṛthagjanajñānānām āryapudgalādīnāṃ ye hetavastātānnaiva nābhyupagacchanti, kintuṃ ye tāvat saṃvṛtito 'pyahetukāste khalu vyavahārato 'pyanutpannā eva, śaśaśṛṅgavat / yat sat tat paramārthato niḥsvabhāvamapi tāvadutpadyate, māyāpratibinbādivat / māyādīnāṃ sarveṣāṃ pratītyasamutpannatve 'pi nāsti vastutāprasaṅgaḥ, sādhakabādhakapramāṇabādhitatvāt / tathaiva pratītyasamutpannatve 'pi sarvadharmāṇāṃ nāsti vastutāprasaṅgaḥ pramāṇabādhitatvāta / yathaiva hi mantroṣadhādiprabhāveṇa gajādivividhamāyāprādurbhāvastathaiva karmakleśādiprabhāveṇ sattvānāmutpādādayaḥ prādurbhavanti / yagināṃ tāvat svakīyapuṇyajñānasambhārasañcayavaśena yogijñānādimāyāprādurbhāvaḥ, yato hi vividhairhi pratyayaiḥ sā māyāpi vividhaivāvabhāsate / āryaprajñāpāramitāsūtre 'uyuktamḥ "kaścichrāvakanirmitaḥ [kaścit pratyekabuddhanirmitaḥ] kaścid bodhisattvanirmitaḥ kaścit tathāganitmitaḥ kaścit karmanirmitaḥ / anena subhūte, paryāyeṇa sarvadharmā nirmitotpannā iti" / bālapṛthagjanebhyastāvad yogināmetadeva vaiśiṣṭayaṃ yatte māyākāra iva yathāvanmāyāṃ parijānanti, na ca tathaiva tasyāmabhiniviśante / āryadharmasaṅgītāvapyuktamḥ māyākāro yathā kaścinirmito mokṣamudyataḥ / na cāsya nirmite saṅgo jñātapūrvo yato 'sya saḥ // tribhavaṃ nimitaprakhyaṃ jñātvā sambodhipāragaḥ / saṃnahyate jagaddhetorjñātapurvaṃ jagat tathā // yathā bālapṛthagjanajātīyadarśakeṣu utpattyādimāyabhāso bhavati, tathaiva ye tasmin satyato 'bhiniviśante, te viparītābhiniveśavaśād "bālāḥ" ityabhidhīyante / ataḥ saṃvṛtiyogahini yogipratyakṣe tathā sthitatvātteṣāṃ śaśaśṛṅga ivātyantābhāvo naiva bhavati / ata eva pratyakṣato 'śeṣadharmanairātmajñānaṃ tāvat sadeva / avirodho 'pi tata eveti / paramārthato niḥsvabhāvatve 'pi yoginaḥ pṛthagjana iva vyavahāratayā vyavasthāpayanti / āryaparamārthasaṃvṛtisatyanirdeśasūtre tāvaduktamḥ "paramārthato 'tyantābhāvaśca saṃvṛtyā ca mārgaṃ bhāvayatīti kathanavat" 'yadarthāntaraviviktapākṣikena pratyakṣeṇa parigṛhya taditaraśūnyapratyakṣeṇa tāvadavabudhyate' - ityādikaṃ yaduktaṃ tadapi naiva yujyate, itaretaraśūnyatvādasya nayasya, na tu lakṣaṇaśūnyatvāditi / lakṣanaśūnyatve u sarve dharmāstāvat paramārthato niḥsvabhāvatvenaivābhyupagamyante, yatasteṣāṃ svasāmānyalakṣaṇāni paramārthato yathā vyavasthitāni, tebhyastacchūnyatvāt / yā hi vastūnāmitaretaraśūnyatā sā naiva paramārthaḥ, vyavahārasatyamāśritā khalu sā / ityevamanutpādarasaikatve 'pi sarvadharmāṇāṃ naiva bhedābhāvaḥ, tathāpi svapnādyavasthādivad bāleṣu parasparabhinnānyavabhāsante / ata evātra yathāprasiddhimarthāntaraviviktagrahaṇamukhena tāvaditaretaraśūnyatā vyavasthāpyate, na tu paramārthatayā / yato hi svapnamāyādisadṛśavastūnāṃ svabhāvaḥ paramārthataḥ parasparamabhinnaḥ / ata eva bhagavatābhihitam - paramārthamanāśritatveneyaṃ sarvataḥ pratikruṣṭeti parivarjanīyaiva / āryalaṅkāvatārasūtre tāvaduktam ḥ "evaṃ mahāmate, itaretaraśūnyatā sarvajaghanyā, sā ca tvayā parivarjayitavyā" / yā khalu sarvadharmalakṣaṇaśūnyatā, yā ca tasyāḥ svasāmānyakakṣaṇavyavasthā, sā upalabdhilakṣaṇaprāptāpi satī yogibhiḥ paramārthatayā anupalabdhākāraiva / ataḥ sarve dharmā nirābhāsajñānotpattyā jñātā bhavantīti vyavasthāpyate / ata eva ca itaretaraśūnyatā bālapṛthagjanānāṃ parikalpanāmaśrityaivābhihitā, asambadhaiva caiṣā / [5] sā ca 'yogipratyakṣeṇa samyagavagamye' ti kathanaṃ naiva viduṣāṃ rucikaram / yuktyabhāvastatreti yat kathanaṃ tadapi nāsti yuktisaṅgatam, yuktīnāṃ tāvad saṃvidyamānatvāt / vidvāṃsaḥ kalpanāpoḍhamabhrāntamiti pratyakṣalakṣaṇaṃ samudīrayanti / arthābhāve 'pi bhāvanābalena arthavabhāsi suspaṣṭaṃ jñānamutpadyāte / tathāhi - yathā kāmaśokabhayonmādādyupahateṣu asakṛdabhāsabalena pramadādyavabhāsi spaṣṭaṃ jñānamupajāyate yena te tān puraḥsthitaniva dṛṣṭvā sahasā vividhaśarīrakampādibhiśceṣṭamānā dṛśyante / ataśca yathoktatatvaṃ bhāvayatsu tajjñanamutpatsyata eveti sambhāvyate / yacca spaṣṭāvabhāsi jñānaṃ tannunaṃ nirvikalpakameva, kalpanāvāyuprakampitakāyākārasya suapaṣṭamanupapannatvāt, pradīpavat / prayogaḥ - ye tāvat kecinnirantaraṃ sādaraṃ bhāvanāmanutiṣṭhanti, te bhāvanāphalaṃ prakarṣaparyantajaṃ sfuṭāvabodhamanubhavantyeva, rāgādyupahataiḥ pramadādibhāvanāvat / yatra cirakālaṃ nirantaraṃ sādaraṃ sarvadharmanairātmyabhāvanaṃ svabhāvahetuḥ, tatra pramāṇopapannārthavisayakamavisaṃvādakaṃ [jñānaṃ] bhavatyeva, vyavahāreṇa dhūmādiliṅgajanitaniścayenotpannāgnyādijñānavat / yogināṃ khalu tannairātmajñānamapi pramāṇopapannārthaviṣayakamiti svabhāvahetuḥ / asya pramāṇopapannatvaṃ paścāt prakāśayiṣyate / spaṣṭāvabhāsamānaṃ sad yajjñānamavisaṃvādaṇaṃ janayati tat pratyakṣaṃ pramāṇam, rupādivyavahārārthamanupahatacakṣuṣāṃ cakṣuvirjānādivat, sarvadharmanairātmyaviṣayakaṃ yogināṃ jñānamapi spaṣṭāvabhāsamānaṃ sad avisaṃvādakamiti svabhāvahetuḥ / yadyevaṃ sarvadharmanairātmyajñānaṃ yuktibhiḥ susādhyaṃ tadā kathamiva vidvāṃsastatra na pritāḥ? yadapi yogijñānaṃ tadasaditi yaducyate, tatpūrvamasmābhiḥ samyaguttaritam, sarvadharmāṇāṃ śaśaśṛṅgavadatyantābhāvasyābhāvāt / tathāpi paramārthatasteṣāmabhāva eva māyāvat / ato naivāsmābhiḥ sarve vyavahārāstāvanniṣidhyante, na ca te 'smābhirnābhyupeyanta iti yaduktaṃ tattathā / [6] yaistāvat "anumānenāpi sarvavastuni niḥsvabhāvatvena sādhayitumaśakyāni, kasyāpi dharmino viṣayasyāsiddhatvāt, dṛṣṭāntādīnāṃ cānutpannatāvat, sarvasāṃ yuktīnāṃ viṣayasya svabhāvasya cāsiddhatvāt" ietyavamuktam, tadapyasambaddhameva / itthamasmābhirniḥsvabhāvatvenābhyupete sati yadā bhavantaḥ prasaṅgamāpādayanti tadā sa prasaṅga eva nāsti / yaiḥ khalu hetubhirasmābhirvastūnāṃ niḥsvabhāvatābhyupeyate, tatra paramārthato hetudṛṣṭāntadharmiṇāmasattvād yadyanumānānumeyādisarvavyavahārābhāvaprasaṅgo 'smāsvāpādyate, tadā sa prasaṅga eva na bhavati, iṣṭāpatteḥ / yato vayamapi anumānānumeyādisarvavyavahārādīnāṃ paramārthato 'pravṛtibhyupagacchāmaḥ / phalataḥ kathamiva tāvattadabhāvaprasaṅga āpatediti / asvīkaraṇaṃ hi nāma prāṅgalakṣaṇam / vayaṃ tāvad bhavadbhiḥ prayuktaṃ dūṣṇamapi paramārthato 'nutpannamevābhyupagacchāmaḥ / ato nāsti ko 'pi doṣāvasaraleśaḥ / ata evācāryapādaiḥ - yadi kiṃcidupalabheyaṃ pravartayeyaṃ nirvartayeyaṃ vā / pratyakṣādibhirarthaistadabhāvānme 'nupālambhaḥ // ityaktam / yat paramārthato 'sat tad vyavahāre 'pi pravartituṃ na śakyata ityevaṃ yo hi prasaṅgaḥ, sa prasaṅga eva na bhavati, vyāptyasiddheḥ / yato hi yena kāraṇena yasyātmanivartanaṃ tena tasya vyavahāranivartanaṃ tu nāsti paramārthasvabhāvavyāptam, api tu tadviparyayavyāptamiti / vyavahārastu paramārthato 'bhāvasvabhāva eva / paramārthasvabhāvavirāhitā api svapnādayo vividhavyavahāreṣu pravartamānā dṛśyante / ataḥ sarve 'pi tāvad vyavahārā nirmāṇasvapnādivadaviruddhā eva / nirmitako nirmitakaṃ māyāpuruṣa svamāyayā sṛṣṭam / pratiṣedhayase yadvat pratiṣedho 'yaṃ tathaiva syāt // sarvatra sādhyadharmyādīnāṃ paramārthabhūtatvādeva anumānādivyavahārāḥ pravartanta iti hetoḥ paramārthato niḥsvabhāvatve sati nānumānādivyavahārāḥ pravartsyanta iti yo hi doṣa āropyate, so 'pi tāvad doṣābhāva eva / nirvivādarūpatayā saprasaṅgatvāt paramārtadharmyādibhiḥ anumānādivyavahārāḥ kutrāpi naiva siddhāḥ, tathāpi loke yathāprasiddha eva dharmiṇi vyavahārā bhavanti / yato hi pravādino hi tattvānirṇayārthameva anumānādivyavahārān prayuñjanti / yathoktam - dharmadharmivyavasthānaṃ bhedo 'bhedośca yādṛśaḥ / asamīkṣitatattvārtho yathā loke pratīyate // taṃ tathaiva samāśritya sādhyasādhanasaṃsthitiḥ / paramārthāvatārāya vidvadbhiravakalpyate // punaśca, yathānudarśanaṃ ceyaṃ meyamānaphalasthitiḥ / kriyate vidyamānāpi grāhyagrāhakasaṃvidām // anyathaikasya bhāvasya nānārupāvabhāsinaḥ / satyaṃ kathaṃ syurākārāstadekatvasya hānitaḥ // idaṃ tāvad vyavahārikapramāṇalakṣaṇamityapi kathyate / pramāṇasya tāvat sarvāṇi lakṣaṇāni tattvapravṛtyarthameva bhavanti, anyathā vyarthānyeva tāni syuriti / pramāṇalakṣaṇaśāstrāṇyanadhīyānāsu gopālakāṅganāsu evamupadeśābhāve 'pi dhūmādiliṅgadarśanato 'gnyādīnāṃ jñānamutpadyata eva / ata eva vayamapi tattvapraveśāya tathatāvyavahārābhyāmanumānādipravartanād doṣarahitā eva / api ca, ye vyavahāreṇānumānādipravṛttau yatrānityādi vastudharmaṃ satsvabhāvaṃ sādhayanti, teṣāṃ niḥsaṃśayaṃ tatra vyavahāreṇa vastubhūtadharmādayaḥ syureva, yato hi tatra tathāvidhā āśrayahīnā sādhyadisthitirnaiva siddhā / yadi tatra tathāvidha āśrayo nāsti tadā sādhyaniṣedhanād āśrayā siddhyākhyo doṣo dīyate / so 'pi yadi yathābhūtadharmiṇo nivṛttiścettadā niḥsaṃśayaṃ sādhyādidharmiṇo 'vinābhāvasya niṣedhaṃ karoti, yato hi asiddhe sati hetvasiddhayādidoṣā dīyante / svayamupakalpitānāṃ katipayadharmiṇāṃ nivṛttāvapi sādhayādeḥ kasyāpi niṣedhasyābhāvād asiddhayādidoṣā naiva yujyante, tadabhilaṣitārthasiddhau bādhābhāvāt / ye vastudharmaṃ sattsvabhāvaṃ sādhayituṃ nābhilaṣante, api tu tadāropitadharmāṇāṃ vyavacchesiddhimātraṃ vivakṣante, tebhyo 'siddhayādidoṣānāpādayituṃ vyavahāre 'pi vastubhūtadharmī naivāvaśyakaḥ, tasya taddharmābhāvāt / tadapekṣayāpi taddharmitā nopapadyate / tadasiddhāvapi sādhyāvinābhāvī heturabhiṣṭārthasādhakaḥ, bādhakābhāvāt / vādino 'bhīṣṭārthasiddhau prativādina upaghātakāmanayā dharmiṇaḥ sadasattvamanveṣayanti, na tu kāmacārataḥ / dharmiṇo 'sattvādicarcayāpi kim? yadi vādino 'bhiṣṭārthahānirna syāt / 'codako doṣahīnaḥ' ityapi kathanaṃ viparyayadoṣāṇuparipūrite paridhāvanamātrameva, anyatrābhāvāt / ata eva sādhyadharmaṃ tadanukūladharmiṇaṃ cāvagantuṃ pakṣalakṣaṇavelāyāmeva yuktividbhirviśeṣeṇa 'svadharma' ityabhidhīyate / evaṃ yastāvat svakāryāṇi yugapanna sādhayati, sa na bhavatyapratihatanityaikasvabhāvaḥ, vandhyāputravat / parairiṣṭamākāśādikamapi śabdādikāryaṃ na sādhyatīti vyāpakānupalabdhi, ityabhihite 'yaṃ tāvanna viruddhaheturapītī kecit / sādhyasādhanayoriva ākāśādirnaiva vastubhūtaḥ svabhāvadharmīti sādhanabhūto 'yaṃ heturāśrayāsiddha ityapare / tatrāpi ākāśadidharmiṇāṃ vastutāyāḥ kṛte 'pyatra nirākaraṇe sādhyābhāvamātramabhyupagacchatāṃ nāsti ko 'pi doṣaḥ, hetvabhāvamātreṇa ca nasti svabhāvo 'pyasiddhaḥ, vastutāyā abhāve 'pi dharmiṇāṃ siddheḥ / ato vipratipattinirākaraṇāya svābhimatadharmyeva yadi bādhyate cettadā sādhya eva tāvanniṣedhyo bhavati, na tu dharmāntarayukto dharmītyevaṃ nirdeśakāle sveṣṭapratyakṣānumānāptaprasiddhidvārā niṣedhamavidhāya svabhāvasyaiva tāvanniṣedhaḥ svadharmī bhavatītyatra pakṣadharmatāvasthāyāmācāryeṇa svadharmī kathita iti vārtikakāraḥ / tathāhiḥ sarvatra vādino dharmo yaḥ svasādhyatayepsitaḥ / taddharmavati bādhā syannānyadharmeṇa dharmiṇi // anyathāsyoparodhaḥ ko bādhite 'nyatra dharmiṇi / iti vastaraḥ / vipratipattinirākaraṇārthaṃ coktamḥ yathā parairanutpādyāpūrvarūpaṃ na khādikam / sakṛcchabdādyahetutvādityukte, prāha dūṣakaḥ // tadvad vastusvabhāvo 'san dharmī vyomādirityapi / naivamiṣṭasya sādhayasya bādhā kācana vidyate // dvayasyāpi hi sādhyatve sādhyadharmoparodhi yat / bādhanaṃ dharmiṇastatra bādhetyetena varṇitam // avaśyaṃ caitadavagantavyam / anyathā kramayaugapadyābhyāmabhivyaktena arthakriyāsāmarthyaviyogena paraparikalpitaḥ padārthāḥ kathamiva niṣeddhuṃ śakṣyante / sadvastunastānnaiva kathamapi niṣedhaḥ kartuṃ pāryate / āśrayāsiddhadoṣeṇa yadi asato 'pi naiva kartuṃ pāryate tadā niṣedha eva kasyāpi kathamapi kartuṃ naiva śakyate / ata eva yogācāraistāvaduktam - viṣayatvaṃ na caikasminnanekamapi nāstyaṇau / nāsti tat kṣaṇikaṃ vāpi saccāpi na hi vidyate / krameṇa yugapaccāpi sa viruddho bhavediti // ityādibhirbāhyādiniṣedhaḥ kathamiva karttuṃ śakyaḥ syāt / tairthikaiḥparikalpiteṣu dravyaguṇakarmasāmānyādiṣu niṣeddhumiṣyamāṇeṣvapi kathaṃ tatra āśrayāsiddhādayo doṣā naiva pravartsyante? yadi prasaṅgasādhanamātreṇaiva niṣedhanātra pravartsyanta ityevaṃ brūyāttadā apramāṇaṃ hi tatra prasaṅgasādhanam / phalata ekāntenaiṣāmabhāvo vyavahāre kathaṃ siddhaḥ syāt, pramāṇāpekṣitātvāttasya / atha pramāṇameva prasaṅgasādhanamiti cettadā kimiva tatra āśrayāsiddhādayo doṣā na pravartante? yukttibalena āgantuśīleṣu doṣeṣu prekṣāvadbhiḥ svataḥ [svapakṣataḥ] siddhirnaiva yuktimatī atha bāhyārthādīn niṣeddhukāmānāṃ vidyata eva vastubhūto buddhilakṣaṇo dharmī, yatastenaiva bāhyārtheṣu pradhānādiṣu cotpattiniṣedhaḥ sādhayate, ataḥ āśrayāsiddhādayo doṣāstatra na pravartanta iti cettadā ekānekasvabhāvaviyuktatvakramayaupadyavyāptārthakriyāsāmarthyavirahitatvādo hetavastadā aprasiddhataddharmatvadharmiṇi abhīṣṭasādhyadharmaṃ sādhayiṣyantyeva / apakṣadharmatve 'pi sādhyāvinābhāvamātrahetuḥ sādhyasādhane 'samarthaḥ / yadyevaṃ syāttadā cākṣuṣatvamapi śabdadharmaṇi kathamanityatvasādhane 'śaktam? yadi te tatprasiddhatvamabhyupagacchanti tadā bāhyapradhānādivat buddhireva śaktatvaikānekatvavyāptadharmaviyuktatvanniḥsvabhāvaiva tāvat setsyati, teṣāṃ taddharmatvāt / anye 'pi dharmā nānyasiddhāṃ bhavanti / sāmarthyādivirāhitaṃ vastu tāvadasiddhameva / anyathā [yadyevaṃ na syāttadā] tato bahyapradhānādayo na niḥsvabhāvāḥ setyanti / niḥsvabhāvatve khalu siddhe āśrayāsiddhadidoṣāṇāṃ tādavasthye 'pi nāsti svapakṣahāniprasaṅgaḥ / buddhau tāvat siddhe 'pi bāhyapradhānādibhirutpattiniṣedhe pradhānādīnāṃ parikalpitasvabhāvaniṣedhastu asiddha eva, ākārāntaratvāttasya / yadyasiddha eva saḥ, tadā parakalpitāḥ pradhānādayo 'santa eva / evaṃvidhe tāvad dharmiṇi kathamasadvyavahāro 'pi pravarteta / na khalvanyeṣu anyavyavahārapravṛttiryajyate / kecana tāvadajñāninastriṣu pratisaṃkhyānirodhāsaṃskṛteṣu kasyāpyutpattimattvābhāvaṃ paramārthavasturupeṇa parikalpayanti / tanniṣeghasādhane ca buddhestāvat kathaṃ nāma viṣayibhāvo bhaviṣyati, yato hyanye [vādinaḥ] teṣu tayā utpattimattvābhāvadharmaṃ nābhyupayanti / ato tanniṣeghastāvanna kathamapi sādhayituṃ śakyaḥ / atha anādikālinasvabījaparipākapariniṣpannabālānāṃ buddhau vidyamāno bāhyavastuvikalpa eva dharmī, tadādhāreṇa pradhānādīnāṃ niṣedhyamānatvāt / sa paramārthataḥ svabhāvavirahito 'pi bhrāntyā bāhyamiva pradhānādyabhinnamiva sarvasāmarthyaśūnyaṃ ca sarvadharmasamavetamiva kalpayati / tatra pradhānādisvarūpaniṣedhe pradhānādisvarūpaniṣedhastāvat sādhyasādhanaviṣayakaḥ sidhyati, yato hi sa bālairbāhyapadhānādyupagṛhītavādiprativādibhirapi taimirikairdvicandradarśanamiva tadabhinnatayaiva vyavahriyate / sa hi yadyapi [sarvathā] buddhayā parikalpitamātra eva, tathāpi tadākāratayā buddhirityevamupacaryate vastuto 'yaṃ nāsti [kathamapi] buddhisvabhāvaḥ, tadvilakṣaṇasvabhāvenāvavabhāsamānatvāttasya / ataḥ siddhe 'pi tasya niḥsvabhāvatve buddhiniḥ svabhāvatāyā nāsti prasaṅgaḥ, yato hi bāhyapradhānādīnāṃ tāvanniṣedhastu pramāṇaiḥ sādhyate, na tu [kadācit] tattvaniṣedhāya hetavaḥ prayujyante / vastusatāṃ śabdādibāhyadharmiṇām anityādidharmasiddhaye [te] bāhyaśabdādayastabhinnāśca buddhistha upacāradharmiṇyevāśrayante, yato hi te deśakālādibhīnnāvasthāniyatā bāhyaśabdādayo vādiprativādināṃ buddhau svasvabhāvena naiva pratyakṣībhavanti / sādhyasādhanādiviśeṣāṇāmapyasambhavaḥ, niraṃśatvāt / ato 'numānāmeyādayaḥ sarve vyavahārā buddhistha eva dharmiṇyāśritāḥ pravartante, prakārāntarāsambhavat / yadyevaṃ tadā paramārthato niḥsvabhāvatve parikalpitadharmiṇaṃ niḥśritya niṣedhādisiddhayartham āśrayāsiddhādidoṣāṇāmapravṛttavapi kāmaṃ balenāsmāsu apālambhāḥ kriyante / yathā hi paramārthapravṛttyarthaṃ bhavantaḥ pradhānādiniṣedhye parikalpitadharmiṇyeva sādhyasādhanādīn manasikurvanti, tathaiva vayamapi prasiddheṣu rūpaśabdādiṣu ye tāvat sadasadādisvabhāvā āropyante, tanniṣedhāya bālebhyastān māyāmarīcisvapnapratībimbādisamān nirdiśāmaḥ / tatra yathā āropite dharmiṇi vastutvāropaṇaniṣedhae 'pi vādiprativādiṣu pratībhāsamānatvād asadādidoṣā na pravartante, tathaiva rupādayo 'pi tāvadāgoālaṅganānāmavabhāsante, tatkathaṃ nāma te 'siddhā bhaviṣyantīti / avabhāso hi tatkāraṇanivṛttyā jāyamānena satyasvabhāvena tāvannasti vyāptaḥ, alīkasyāpyavabhāsamānatvāt / yadyevaṃ no cettadā sarve puruṣāstadarśinaḥ syuḥ, kevalasya tattvasyaivāvabhāsamānatvāt / yathaiva hi tasmin parikalpitadharmiṇi sāmarthyaśūnyatvavyāptyupanyāsena niḥsvabhāvatvaṃ prasādhya pradhānādayaḥ sādhyante, tathaivāsmābhirapi parikalpitavastuni tat [niḥsvabhāvatvaṃ] samyaktāa sādhayituṃ yathoktaḥ sāmarthyābhāvādiḥ kathaṃ na siddhaḥ syāt / prekṣāvadbhistu svīkaraṇaṃ vicārārham, bhāvātmakatāyā nirṇayasyāyuktatvāt, vicarāvasthāyāṃ tu nāstyeva / atatstannirṇayo na kṛtaḥ vicāro 'pi nirṇayārthaka eva / yataḥ pramāṇādvārā siddhāntanirṇayakāle ko 'pi siddhānto nābhyupagato bhavatītyatastasmin kāle kasmin āśrayāsiddhimukhena dharmyasiddhayādidoṣaḥ pradātuṃ śakyate / atha vādī pramāṇaistattvanirṇayaṃ kṛtvā parebhyastatpratipādayituṃ pravṛtaḥ, ataḥ sa siddhāntābhyupagamāt pūrvavartīti manyate, tadāpi tāvanna ujyate / svapratītikāle siddhānto nābhyupagamyata iti / pūrvata eva siddhāntamanabhyupagacchanto vādinaḥ svayaṃ pramāṇatastattvajñānaṃ kurvanti, taireva cāparānapi bodhayantīti kathaṃ siddhanto 'bhyupagataḥ syāt / pūrvaṃ svayaṃ pramāṇaistattvaściyaṃ kṛvā siddhāntena aparebhyo 'vabodhanamapi nāsti siddham / apare 'pi prekṣāvantastāvat tacchabdamātreṇaiva pramāṇairanupapanne 'rthe naiva viśvasanti / ataḥ svamirṇayavad aparebhyo 'pi nirdeśasamaye tādavasthyāt sarvatra pramāṇaireva tattvanirṇayaḥ kriyate / ataḥ siddhānto nābhyupagato bhavatīti / ata eva kathaṃ tena dharmiṇastāvadasiddhādayaḥ pratīpādyante / samyakpramāṇabalena vādināmabhīṣṭasādhyasiddhāvapi 'siddhāntābhyupagamāt tebhyo doṣā jāyante' iti ye vadanti kiṃ teṣāṃ yuktyantaramiti / vastutastattvavimarśāvasare siddhāntaprasiddhe dharmiṇi na ke 'pyāśrayante / tathāvidhasya dharmiṇiḥ kutrāpi vādiprativādiṣvasiddhatvādeva / yathā bauddheṣu śabdādayo bhautikā ityabhyupagamyante, na tathā vaiśeṣikādiṣu, ākāśaguṇatvena tasyābhyupagamāt / yadi tathāvidho dharmi siddho na syāttadā na ko 'pi kutrāpi tatsādhanārthaṃ pratvarteta / yadi tathāvidho siddhastadā taddharmoṃ 'pi ubhayasammataḥ siddha eva / ato nāsti vivādāvasaraḥ / ata eva sarve tattvajijñāsavaḥ siddhāntaviśeṣasiddhaṃ dharmiṇamapahāya āgopālaprasiddhameva tamāśritya sādhyasādhanaviṣayakaṃ cintanaṃ parivardhayanti / ataḥ siddhāntāśrayaṇaṃ kṛtyā āśrayāsiddhādivacanamasambaddhameva / vyavahāre ye 'prasiddhā dharmiṇasteṣu codanamidaṃ samucitameva / asmāsu rupādayastāvad vyavahāre 'pi nāprasiddhāḥ / [7] "yatkhalu paraprasiddhapramāṇaiḥ svapakṣaḥ sādhanīyaḥ" iti yaducyate tad dūṣaṇameva tāvanna bhavati, anabhyupagamāt / ato vyavahāre vayam ubhayasiddhairhetvādibhiḥ sādhyaṃ sādhayāma ityevaṃ paścānnirdekṣyāmaḥ / [8] "sarve dharmā viviktāḥ, na kenāpi samyagliṅgenāliṅgitā atiparokṣatvād" iti yaduktaṃ tadapi tāvannaiva yujyate, siddhe 'pi sādhyarmiṇi sādhyadharmasamyagliṅgayoḥ parasparāvinābhūtasya sādhyasādhanabhāvasyāpravartanāt, vivādābhāvācca tatra / tathāpi katipayeṣu dharmisu sa siddhaḥ, katipayeṣu ca sandigdha iti / ataḥ avinābhāvaniyamanirdeśena sāmānyadharmiṇi sādhyadharmaṃ sādhayeyuriti kathanaṃ yujyata eva / tadvadatrāpi māyāmaricisvapnagandharvanagarādisadṛśeṣu katipayeṣveva dharmiṣu sa sidhyatītyataḥ paramārthato niḥsvabhāvatvād ekānekasvabhāvādidharmeṣu vyāptiḥ siddhaiva / api ca, asmābhiranyatra savivādeṣu rupādiṣu vyāptidharmopadarśanena sādhitatvānnāsti doṣa iti / [9-10] ye kecana - "kāryasvabhāvābhyāṃ hetubhyāṃ naiva sarve dharmā niḥsvabhāvā iti sādhayituṃ śakyante, vastusādhanatvāttayoḥ" iti yat kathayanti, tadapi naiva yujyate, paramārthato bhāvasvabhāvasādhanāvetāviti kutrāpyanullikhitatvāt / yadā sādhanasvarupāntaḥpraviṣṭatvādimau vastusādhanāvityucyete tadā niḥsvabhāvatāyāmapi prayogaviśeṣavaśena sādhanasvabhāvāveva / atastatsādhyāmānāyāṃ kathaṃ na tau [hetū] sambhavataḥ? svabhāvahetureva kāryādihetubhyaḥ prayogabhedena vividhākāreṣu prapañcitaḥ / ata eva vidvadbhiḥ "pakṣadharmastadaṃśena vyāpto hetuḥ" iti sāmānyena hetulakṣaṇaṃ nirdiṣṭam / ato 'trāpi prayogabhedena svabhāvādayaḥ aucityavaśānna virudhyante / paścādapyevaṃ nirdekṣyāmaḥ / tatra sarve dharmā paramārthato 'nutpannā niḥsvabhāvāśca, tathāpi imau dvāvapi teṣu vyavahārasatyatvena vidyete eva / ataḥ kathaṃ tāvekasminna sambhavataḥ / "kevalaṃ samyak kāryamātreṇa svabhāvamātreṇa vā hetunā bhavitavyam" iti yaduktam, tasyāpi kimapi kāraṇaṃ nāsti, yato hi pratibimbaphalamapyunumānameva svahetutayālambanīkaroti / "ādarśadigataḥ pratibimbo hi tāvadanyadekaṃ rūpam" iti yaduktam, tadapi na yucyate, sapratighatvasya ekasminneva viṣaye 'nupapannatvāt / "tadeva rūpaṃ tathaivālambyate" idamapi kathanaṃ naiva samīcīnam, tathāvidhaviṣayākārasambabaddhasvabhāvena virahitatvāt / yadyapi pratibimbādaya ādarśadyāśrayāśritā bhavanti, tathāpi yadi viṣayākārādibhedānurūpatayā ālambyeran, tadā tadrūpaṃ tathāvidhaṃ sthirasvabhāvaṃ nāstyeva / anyākāragrahanamapi tāvannaiva yujyate, atiprasaṅgāt / 'vijñānasyaiva pratibimbākāratayā pratibhāsanādasti sa [ākāraḥ] vijñāsvabhāvena vastusan' idi yaduktaṃ tadapi na yuktiyuktam, yato hi amūrtaṃ nīlādivijñānaṃ niraṃśatayā sthitaṃ vividhākārarahitameva bhavatītyucyate / pratibimbavastu tadvilakṣaṇatayā pratibhāsata ityataḥ kathaṃ sa [ākāraḥ] tatsvabhāvena san syāt / yathoktaṃ bhavatāpi triṃśikāyāṃ pudgalaniḥsvabhāvataṃ pratipādayatā yad yo hi parikalpitaḥ svabhāvaḥ sa sarvathā nithyaiva, vandhyāputrādivat / ātmādayaḥ parikalpitasvabhāvā evetyādibhiḥ prayogaiḥ svabhāvaheturevocyate / tathaivānye 'pi paraparikalpitadharmā naivālambitā bhavantīti kathaṃ nocyate / yathācāryairnirdiṣṭaṃ tathā sarvadharmaniḥsvabhāvatāsādhanāyāṃ vyāpyānupalabdhikṣaṇā dharmāḥ kathaṃ noktāḥ / tathā paścānnirdekṣyāmaḥ / yatkhalu svabhāvānupalabdhirasambhavetyuktaṃ tattāvat pūrvaṃ kṛtottaramiti / nayo 'yamanyo 'nyaśūnyatāyā ityapyaśakyasādhanaḥ / tadā kimiti praśne lakṣaṇaśūnyateyamiti / [11-12] viruddhopalabdhyādayo 'sambhavā iti yaduktaṃ tā atyasambaddhā eveti / yato hi sarve dharmā viviktāḥ katipaye ca sahaviruddhā iti na sidhyanti, tathāpi māyākhapuṣpādayaśca sāmānyatayā niḥsvabhāvāḥ sahaviruddhāśceti sidhyantyeva / yadyevaṃ nāsti tadā katham bhavadbhiḥ paraparikalpitā īśvarādayo niḥsvabhāvatvena sādhayituṃ śakyante / ataḥ sāmānyena niḥsvabhāvatāmātreṇa yadi vyavahāre viruddhādayaḥ sidhyanti, tataḥ sarveṣāṃ dharmāṇāṃ paramārthataḥ sattvābhyupagame virusśādharmādīnupadarśaya niḥsvabhāvatvena teṣāṃ samyak sādhanāt kimatra tāvad virodha / tadviruddhādīnāṃ vastutāyāṃ prasaṅgo na yuktarūpaḥ, yato hi paramārthato niḥsvabhāveṣu dharmeṣu bhūtarupābhivyaktistu, kutrāpi samyagbhāvasvabhāve notpatiṣṭhati / yadi tiṣṭhettadā viruddhādayo na sidhyeyuḥ / ato yadi sarve dharmā niḥsvabhāvāḥsahānavasthānaviruddhāśca sidhyantyatastadviruddheṣu vastutāprasaṅga iti na vaktavyam, viruddhādīnāṃ vyavahārasiddhatvāt, na tu paramārthataḥ / evameva dīpakādau adṛḍhalakṣaṇe vastuni paricchinne sati dṛḍhākāraviviktataiva tāvat paricchidyate, yato na vyavahāre vyavacchedaḥ, ataḥparicchedānupapattireva tatra / yo yathā parichidyate, yatra ca tathā paricchedo nāsti, sa abhāva eva tāavat parasparaparihārasthitalakṣaṇo viradho vyavasthāpyate / sadasatoḥ kramākramayośca virodhayorapi tathaiva draṣṭavyam / nāstyāsanne deśe 'gni, avikalaśīlasparśadityādisthaleṣu sa virodhadhastāvat sahānavasthānalakṣaṇo vyavasthāpyate / prasiddhe 'pi tasmin virodhe dīpakādayo hi vasturupeṇātyantamanupapannāḥ, māyādimithyāvastuṣvapi jātivināśayoravabhāsamānatvāt ata eva ācāryaiḥ paramārthapravṛttyarthaṃ yathā dīpakādiṣu nityānityādivirodho 'vabhāsate, tathaiva vyavasthā kṛtā / dīpakādayo bāhyārthatvena vijñānarūpatvena vā paramārthato 'siddhāḥ, ubhayoḥ svabhāvayostaireva nirākṛtatvāt / paramārthavastusvabhāvena sahānavasthānalakṣaṇavirodhasya sākṣātkāri jñānaṃ paramārthavastusvabhāve na kathañcit pravartate, arvāgdarśināṃ darśanamārge 'pravṛtatvāt / sahānavasthānalakṣaṇo virodhastāvat sāṃvṛtika eva, vastūnāṃ svayameva vinaśyamānatvānnānyakāraṇaiḥ / yadi pratyayāntarairvināśa iti tadā na vināśahetubhistatra kimapyupakriyate / pratyayāntaraiḥ kriyamāṇe 'pi vināśe sa svahetubhireva kriyate, nānyakāraṇairiti / yadyavastutvād vināśasya tattvena anyatvena vā tasya vijñaptirna yujyata iti cintyate tadā ātyantikatayā sa vināśakāraṇairna kriyate, niḥsvabhāvatvāt / ato 'kiñcitkarā agnyādayo hi kathaṃ nāma paramārthato viruddhāḥ setsyanti / tathāpyagnyādayaḥ śītādīn kramaśo niḥsāmarthalakṣaṇān anityān prakarṣatamān utpādayantyata eva te hyagnyādayo viruddhā iti kevalaṃ vyavahriyanta eva / ata ācāryairvirodhanayo 'yamityukto na tu virodha evetyuktaḥ / ataśca virodho 'yaṃ vyavahāramātrāśrita evokto na tu paramārthāśritaḥ agniśītādayaśca na paramārthato bāhyārthasvabhāvāḥ sidhyanti, teṣāṃ tāvajjñānākārasvabhāvo 'pi ca kalpita eva / ekasmin jñāne śītoṣṇayoravabhāsaḥ sambhavati / anekāni sajātīyavijñānāni yugapannaiva sambhavanti, ataḥ śītādayaḥ svapnādinmithyāvabhāsa eva, ato nāsti teṣu paramārthato virodhaḥ / [13-19] vṛkṣaśiṃśapādīni vyāpyavyāpakavastūnyapi vyavahāramāśritya parikalpitasāmāanyaviśeṣavyavasthayā vyavasthāpyante, yato hi vṛkṣādayo vyāpakāḥ vastutaḥ sāmānyātmakāḥ / paramārthatastvetat kimapi nāstyeva / viśeṣādayastāvanna bāhyārthasvabhāvāḥ, jñānākārā api paramārthatayāsiddhatvāt / tathāpyukṣitatattvarthā vidvāṃso gajāvalokanamiva svapnadṛṣṭakhadirādivividhamithyāviṣayāṇāmanubhūtivad vṛkṣādivastūnāṃ mṛṣātvamevāśritya tathatāyāṃ pravṛttyarthaṃ paramārthānukūlatayā vyāpyavyāpakādivyavasthāṃ kurvate / tathaiva bījāṅkurādīni kāraṇakāryādīnyapi saṃvṛtyāśrayeṇaiva vyavahriyante, na tu paramārthasattayā, bījādīnāṃ paramārthato 'siddhatvād bitathānāmapi svapnādīnāṃ tathaivāvabhāsamānatvācca / jāgradavasthāyāṃ māyākāryakāraṇādīni vitathānyapyupalabhyanta eva / atastāni vyāvahārikeṇa kāryakāraṇabhāvena vastusvabhāvatvena vyāptāni bhavanti / kintu tāvatā tāni paramārthasvabhāvatayā na samavatiṣṭhante / yato hi vyāpake vidyamāne 'pi sati vyāpyasya siddhirna niyatā / tathāpi vastusvabhāvatvena suvyāptāni kāryakāranavastūni yadi nivatante, tadā māyādivat paramārthataḥ parikalpito vastusvabhāva eva nivartate / ataḥ virodhādisarvā vyavasthāstattvapravṛtau samarthā bhavanti / ataḥ eva vidvadbhistathatāyā nirdeśaḥ kṛtaḥ / tairthikaparikalpitatāni pramāṇādīnī tathātāyā ananukūlatvāt parītyājyānītī sanyakpramāṇalakṣaṇapratipādakasya śāstrasya praṇayanaṃ kṛtamiti / itthaṃ katipaye tairthikāḥ piṇḍātmādikaṃ mithyāvastutattvaṃ sisādhayiṣayā sarvajñatāvirāgitākarmaphalasambandhādīnāṃ sāṃvṛtikīṃ vyavasthāṃ nirākartuṃ pramāṇānāṃ viparītalakṣaṇāni kurvanti / ataḥ sudhiyastāvattanniṣidhya pudgaladharmanairātmyatathatāyāṃ praveśānukūlāṃ sāṃvṛtikīṃ karmaphalasambandhādivyāvasthāṃ pratiṣṭhāpayituṃ pratyakṣādīnāṃ viśuddhāni pramāṇalakṣaṇāni viracitavantaḥ / tānyapi bhagavatā [tathāgatena] anujñātānyeva / ato vayaṃ paramārthānukulāni viśuddhapramāṇalakṣaṇānyeva tāvanmanyāmahe / ato virodhādivyavahārāṇāṃ svīkṛtiātreṇa yo hi bhāvasvabhāvābhyupagamaprasaṅgaḥ, sa tāvadanaikāntika eva, tadabhyupagame 'pi bhāasvabhāvasyāsiddheḥ / [20] nanvevamanumānena saha sambandhaprasidhyarthaṃ pratyakṣapramāṇaṃ yadyabhyupagamyate tadā vastunastāvat siddhireva, kalpanāpoḍhatvādabhrāntatvācca pratyakṣapramāṇasya / abhrāntajñānenādhyavasitaḥ khalu vastusvabhāvaḥ kathaṃ nāmānumānena nirākartuṃ śakyate? yadi nirakriyate tadā pratyakṣameva tāvad bādhitaṃ syāt / yadi tad bādhitaṃ syāttadānumānameva tāvanna syāt sisthitam / pratyakṣasambaddhenāpyunumānena pratyakṣaṃ bādhyata iti kathanato naivācitamanyat / yadi pratyakṣasiddho 'rtho 'numānena naiva bādhyate tadā prāpyasya prāptyā susthita eva tāvad vastuvādīti kathanamapi samyaṅnirākṛtameveti / ityamācāryaistāvatpratyakṣasya dvaividhyamabhihitam - yagipratyakṣaṃ sāmānyapratyakṣaṃ ca / tatra yaddhi sādharaṇaṃ pratyakṣaṃ tat paramārthamadhikṛtya nāstyabhrāntam / anyathā sarvaṃ yogipratyakṣameva syānna ca syuḥ kecanāpyarvāgdarśinaḥ / yogipratyakṣātiriktaṃ sāmānya pratyakṣaṃ yadyapi [abhrāntaṃ] nāsti tathāpi vyavahāre svapnādivad yathāprasiddhenārthena sahāvisaṃvādāttadabhrāntamucyate / śrāvakīyāṇi yogipratyakṣāṇi pudgalanairātmyamātrasākṣātkārīṇītyatastadavisaṃvādena pratyakṣapramānāni, na tu sarvākāragocaratveneti / kevalaṃ bhagavata eva pratyakṣaṃ sarvākāratattvagocaram, atastadeva tāvadaviparītamavisaṃvādakam / phalato yadeva sarvākāratattvamadhikṛtyābhrāntaṃ tadeva sarvākāratattvāvisaṃvādād yathārthamabhrāntamiti / ata eva bhagavadbhireva tāvat sarvadharmalakṣaṇarahitatā parijñātā / tasya sarvākārajñānasya nāsti vastutāprasaṅgo 'pi, sarvadharmasaṃgṛhīitatvāttasya / atastena lakṣaṇābhāvatāyāmabhisaṃbudhyate / āryaprajñāpāramitāyāmapi - "yaduta pratyakṣalakṣaṇaṃ sarvākārajñānam, alakṣaṇe abhisambuddhatvāttathāgatānām" - iti yaduktaṃ tattathaiva / vyavahārārthastāvat pratyakṣagocarārthaḥ mithyābhāsitasvapnādivat / sa yadā bālairvastutaḥ paramārthatveropyate, tadā sa anumānabādhito bhavati, na tu darśanādivyavahārārthaḥ [bādhyate] / ato yadabhrāntaṃ tat pratyakṣam, na cānumānabāghitamiti / yaśca paramārthatvenāropaḥ sa eva bādhyate, tadabhrāntatvābhāvāt / ato nāstyanena pratyakṣāpavādaprasaṅgaḥ / arvāgdarśinastāvadanumānena pratyakṣasambaddhatve 'pi na paramārthatvaprāptā bhavanti, apitu kevalaṃ saṃvṛtāveva [tiṣṭhanti] / yato hi arvāgdarśibhirvāstavikaḥ paramārśasvabhāvaḥ pratyakṣatayā pṛthak pṛthak nānubhūyate / ato naiva vastusvabhāvaḥ saṃvṛtimapi bādhate kintu yo hi tatra satyākāratvāropastannirākṛtireva sādhyate / phalano vastuvādino arthābhāve 'pi arthābhiniveśinaste kathaṃ susthitā iti / ekato 'numānaṃ vyavahāreṇa pratyakṣasambaddhaṃ sat sthitiṃ pratnoti, aparataśca pratyakṣaṃ kāṣṭhadvayagharṣaṇajatitāgniriva tadbādhāṃ karotīti bādhitameva taditi cennaitāvatāsmāsvaniṣṭāpattiriti / yathā sarve jāgatikadharmā yathāvatpravicayāgnerindhanāni bhavanti, sa ca mithyendhanāni bhasmīkṛtya svayamapyupaśāntaḥ praśāntavikalpalakṣaṇamuttamaṃ nirvāṇamavabodhayatīti / yaduta - vijñānāgnerjaddharmāḥ sarva evandhanaṃ matāḥ / tān yathāvatyravicayya jvālairdagdhvopaśāmyati // ato yadi tattvajñānamutyadyate tadānumānalakṣṇā kalpanā nivṛttā satī nirāśrayāpi nānabhyupagatā [bhavatī] / ata eva bhagavatā ratnakūṭe savikalpāpi sampratyavekṣaṇā nirvikalpajñānaphalotpatteḥ kāraṇamiti [matvā] mahāphalābhinirvṛttaye kāṣṭhadvayagharṣaṇajanitāgnerdṛṣṭāntena nirdiṣṭā / [21] api ca, sarvadharmāṇāṃ niḥsvabhāvatvasādhane yadyeko hetubhūto dharmo nīrdiśyate tadā nivṛtisādhakaḥ sa dharmo viruddho jāyate / [22] yadyasan sa dharmastadā asato 'bhāvenāsambaddhatvāt kathaṃ hi sa [abhāvaṃ] sādhayediti / [23] yadyubhayātmaka sa dharmastadāpyanaikāntika eva / ato 'hetukameva [niḥsvabhāvatvamiti] ye pratividadhati tadapyasambaddhameva / yato hyanena tāvat sadasadubhayadharmāṇāṃ paramārthatvasādhane hetorasambhavatvavocyate yuktijñaiḥ na tu niḥsvabhāvatādisāmānyadharmāṇāṃ lakṣaṇasādhane [sambhavatvamiti], yadi tathaiva syāttadā paraparikalpitānāmīśvarādīnāmapi niḥsvabhāvatvasādhane kathaṃ nāma te sarve codyā nābatariṣyantītī? tad yathā īśvarādiṣu sāmarthyavyāpyavastutvaniṣedhārthaṃ vastusvabhāve samāropaṃ ca nisedhārthaṃ asaddharmā na bhavantyasambaddhāḥ / evameva paramārthataḥ kāryakārāṇādivastudharmeṣu vyāpakaniṣedhena samāropaniṣedhaṃ sādhayituṃ kathaṃ nāsmāsu sādhyasādhanasambandhaḥ / anyathā praśānādayo 'śakyaniṣedhābhaveyuḥ, yato hi vastusati svabhāve na tathā kartuṃ śakyate / yadi asatā asambaddhatayā asāmarthaṃ tadā kutra sāmarthyaṃ syāt / paramarthato 'sadvastuni na bhavati kaścana sambandho nāma / yato hi vyāpakaniṣedhena vyāpyanivṛttistāvarnnirdeśamātrameva / yathā sadvastuni dharmadharmibhāvādisarvāṇi vastujātāni kalpitānīti vyavasthāpyante tathā asadvastunyapi kathaṃ tāni naiva vyavasthāpyante? api ca, yadā ko 'pi kadācidapi svalakṣaṇatayā bhāvatvena paramārthato naiva sidhyati, tadā vastulakṣaṇasya tathābhūtatvāt tadabhāvo 'pyasiddha eva, paramārthatastatra sadasadubhayadharmatvena kasyāpi hetorasambhavāt / atasteṣāṃ prativādo vā parīkṣaṇaṃ vā kathaṃ yujyeta, sarveṣāṃ vastūnāṃ māyādivat sadasadubhayadharmātītatvāt / sattvasya tadabhāvasya cāpi hetorānukūlyena vādiprativādinoryathāprasiddhatvena te prasiddhayavinābhūtā evoktāḥ / atasteṣu dharmadharmitvaṃ viruddhatvaṃ vyāpyavyāpakatvaṃ svabhāvaḥ kāryatvādīni ca yathā ābhāsante tathaiva sarvā api vyavasthā aviruddhā eva / kaiścid vidvadbhiryadi darśanasyāsya dharmadharmiviruddhādyādhāreṇa prativādaḥ kriyate tadā tatra paramārthavyavahāranayānavabodha eva kāranaṃ bhavatīti / ato 'navamardanīyametaditi grāhyam / [24] tadapi na śabdamātreṇa sidhyatīti yaduktaṃ tanna duṣanamanabhyupagamāt / na vayamapi śabdamātreṇa śūnyatāṃ sādhayāmaḥ / 68 [25] na ca prasaṅgamātreṇa, api tu samyakprāmāṇenaiveti / ityevaṃ yadi vastuṣu paramārthasvabhāva eko bhavati tadā prakāradvayameva tatra bhavet hetupratyayāpekṣitatvāt sarveṣām, utpadyamānasvabhāvatayā anityatvācca / yathātra sautrāntikayogācārāṇāmaikamatyam, svabhāvena siddhatvādāśritantarbhūtaṃ vā tairthikaparikalpātmādivat / na ca nityānityayoranyoparihārasthitalakṣaṇatvāt tṛtīīnā kācana gatiḥ / svabhāve 'smin ubhayamapi prakādvayaṃ paramārthatayā na sambhavati, sādhakapramāṇābhāvād bādhakasambhavācca / yadi pratyakṣamanumānaṃ vā tatra sādhakapramāṇaṃ tadā vastusvabhāva eva pūrvaṃ tāvadubhābhyāṃ na siddhaḥ, sa tu[vastusvabhāvaḥ] tadaiva syāt, kintu kāryakāraṇabhāva eva tāvat pratyakṣeṇa na paramārthataḥ siddhaḥ / so 'pi tāvadindriyapratyakṣeṇa svasaṃvedanapratyakṣeṇa vā sidhyati, yato hi nārvāgdarśino mānasapratyakṣaṃ vyavaharanti, nāpi ca tanmānasapratyakṣaṃ kutrāpi sidhyatīti tatrāmāṇyamaṅgīkriyate / tatra kecidindriyapramāṇena na sidhyatīti bruvate, pṛthagarthaviṣayitvena nirdiṣṭatvāttasya, kintu kāryakāranabhūtasya tasyānyārthasya paramārthato jñānagrāhyatvaṃ naiva yujyate / vijñāne svapratibhāsa iva yo hi jñānetarasvabhāvo 'nyāvabhāsaḥ [pratīyate], sa naiva [jñānād] anyaḥ / anyānanyau hi parasparaviruddhau / atastadākāreṇa jñānenānyasya pratītiriti yaducyate, tadapi nopapadyate, atiprasaṅgāt / yadyevaṃ tadā ghaṭādayaḥ, ye 'nyaprakārānanuvidhāya prādurbhavanti, te 'pi sarve parasparaṃ gṛhītasvabhāvā eva / yo 'pi tadākārastajjñānākārameveti viśeṣābhidhāne satyapi vijñānasadṛśyenaivānyāvabodhaḥ saṃjāyate, na ghaṭamātrādinetyevaṃ viśeṣo nāsti / vijñānasvabhāvatve 'pi teṣāṃ svasvabhāvasthitatvādanyeṣvakiñcitkaratvameva / yadi nāsti viśeṣastadārthakriyārthinaḥ svato vastvanudhānena samprayujyate, tathāpi pratiniyatārthakriyāsvabhāvaḥ kutrāpi na sidhyati, atiprasaṅgāt / nāṭayacandramalladarśanavad yugapadanekadarśanena tadvijñāneṣvapi parasparasāmyaṃ syāt, jñānasvabhāvasāmyena ca teṣāmapi parasparaṃ pratyakṣatvaṃ prasajyeta / tadudbhūtatve satīti viśeṣāntaropādāne 'pi anyārthasya pratyakṣatvena pratyatirasambhavaiva, yato hi abhyupagamamātreṇopacaritatvād viśeṣo na prasidhyatīti / anayacca, anyārtho yadi pratyakṣatvena prasidhyati tadā jñānaviśeṣastāvattatsadṛśastadudbhūto vā sādhanīyaḥ / kathaṃ jñānenānyārtho gṛhyata ityevaṃ vicāryamāṇe 'nyārtho yadi pratyakṣato 'siddhastadā kathaṃ tāvadasiddhena svabhāvabiśeṣeṇa siddhā mārgaviśeṣāḥ setsyanta iti yāvat / tadvijñānakṣaṇikatvasyāpi samanantarapratyayārthānubalenopapannatvād yathā jñānāni pūrvakṣaṇasāpekṣatayā samudbhavanti tathā janmāntarāṇyapi sambhavanti / ataḥ pūrvavartināṃ paravartijñānagrāhyatvaprasaṅgasya nivṛtirduṣkaraiva / api ca, ye tāvadavayavyādibāhyavastūnāṃ pratyakṣatvamāmananti, svasiddhāntānusāraṃ ca yathā taddarśanopacāraṃ kurvanti tathā pratyakṣatayāvabhāso nāstyeva / kadācidapyavayavinastadākāragrāhijñāne pratyakṣānubhavo na bhavatī / sarvadaiva pāṇyādyanekāvayavasamūhākārajñānameva pratyakṣatayānubhūyate / nīlādyavayavino guṇeṣu sadityākārakaṃ jñānaṃ naivānubhūyate, ādhārasyāpratyakṣatve tadguṇādimātrāṇāṃ grahaṇāsambhavāt / ariṣṭanīlākṣapītākṣatimirādyapahatanetreṣu dūrasamīpasthita ekasminnapi vastuni vibhinnāni viṣamākārāṇi jñānānyutpadyante, ato bāhyāvayaviviṣayakaṃ kalpanājālaṃ citte nāstyeva vidyamānam, tathātve tasya pṛthaggrahaṇaprasaṅgāt / atastadātve tatsvabhāvaguṇādyutpattiḥ sarvathāsatī eva / viruddhadharmāṇāmapi guṇānāṃ yadyekatvaṃ tadā bhinnasattākānāmapyekatvaprasaṅgaḥ / bādhakābhāvād guṇādīnāṃ sarveṣāṃ dharmāṇāṃ pratyakṣatvaprasaṅgaḥ / svapnādiṣu tathānīlādiguvatāmarthāntarāṇāṃ vidyamānatve 'pi nīlādyābhāsijñānānāṃ pṛthaganubhavo bhrānta evaṃ, na cākāravaśena arthāntaragrahaṇavyavasthā yuktimatī / ye khalu paramāṇvātmakalīādyarthānāṃ pratyakṣatvamāmanvate teṣvapi tāvat samānadoṣatāprasaṅgaḥ, niravayavānāṃ sūkṣmapadārthanāṃ bhinnākāreṣu jñāneṣu pṛthaganubhavābhāvāt / samūhaviṣayāṇi tāni jñānānyabhyupeatāni, svapnādivacca tāni sthūlāvabhāsīnyanubhūtāni / na samavāyibhinnaḥ samavāyaḥ samasti, nāpi samavāyakalpanayā tadupacāraḥ sambhavati / yadi sañcitānekavastugrahaṇāt sthūleṣu bhrāntirupajāyate, tadā tadānīntanajñānasya aprāmāṇyaprasaṅgaḥ, bhrāntatvāditi / yadi sā sthūlabhrāntiścittenopakalpitā, tadābhivyaktau anābhāsatāprasaṅgaḥ, kalpanāviṣayāṇāṃ sarvadā aspaṣṭāvabhāsanāt / yadi tānīndrayajñānāntargatāni tadā paramāṇunāṃ sarvadāgrahaṇaprasaṅgaḥ, sarvadā tadākārajñānānutpatteḥ / yasthūle bhrāntaṃ tattathāgrahaṇataḥ pūrvamapi na [abhrāntaṃ] sidhyati, ārambhe utpattāveva sthūle bhrāntatvābhyupagamāt / purataḥ pramāṇairyadi pramāṇyaṃ sidhyati tadā yā sthule bhrāntiḥ sā grahaṇapūrvikaivaikā sidhyati, yadi na tathā sidhyati tadā sā bhrāntirgṛhītetyeva na sambhavati / svapnādiṣvanyapramāṇāni na gṛhyante, tathāpi sthūle bhrāntistu [tatra] dṛṣṭaiva, atastasyāstatpūrvakatvaṃ na yujyate / marubhūmau laghvapi vastujātaṃ mahadityavalokyate / tatra dūrādūrabhedena spaṣṭāṣpaṣṭāvabhāsabhedo 'pi naiva bhavati, tasyaikavastutvena tatra tādṛśākārā naiva sambhavantīti / api ca, yādyākārā yāthātathyenābhyupagamyante tadā yathā vividhānāṃ rekhādīnāṃ vistārastathā jñānākārāṇāmapi ākāravat pṛthaktvam prasajyeta / siddhāntavaividhyasthāpanārtham anekajñānānāmutpādamavagacchato vijñānasya viṣayeṣu yathā prasārastathābhāso 'sambhāva eva / ekajñānenābhinnasvabhāvatvād ākārāṇāmapyekasvabhāvatāprasaṅgaḥ / yadi [ākārāḥ] bhinnāstadā arthasadṛśjñānena teṣāṃ grahaṇaṃ nopapadyate, bhinnārthatvāt / tadgrahaṇārthaṃ satyāmapyanyānyākārakalpanāyāmākārāṇāmanavasthāprasaṅgaḥ, anyānyākāraṇāṃ kadācidapyunubhavābhāvāt / yadi te 'līkāstadā tattvānyatvavicāro 'upyasambhavī / tadānayā dṛṣṭayā tadvaśenānyārthavyavasthānaṃ sarvathāyuktam, asamyaktvāt / grāhyākāro 'pi hi prajñāptireva syāt / api ca, yadi jñānasādṛśayaṃ sarvātmanā bhavati, tadā arthānusāriṇo 'pi jñānasya ajñānasvabhāvatvaṃ syāt, paracittābhijñasya yogino 'pi sarāgattvādiprasaṅgaḥ, sarāgādīnāṃ paracittādīnāṃ parigrahaṇāt / ekadeśenāpi na sādṛśyaṃ [yujyate], ekasmin sāvayavatvaprasaṅgāt / yadi viparyaye hyupacārat karturekadeśa eva tadā sarvatra vastusādṛśyasambhāvanayā sarvajñātṛtvaṃ syāt / sādṛśyamapi prajñaptireva strānna tu paramārtham / ataḥ sādṛśyena jñānetarasvabhāvagrahaṇaṃ na [sarvathā] yujyate 'sambhavāt / tatsādṛśyate 'pi na tatpratyakṣatvena grahaṇaṃ yujyate, viṣayasya hetutve tadanubhavakāle sāmīpyābhāvāt / sāmipye 'pi naiva tadgrahaṇam, ātmasthasādṛśyagrahaṇapravaṇatvājjñānasya, aparasya arthasthākārasya tadānīmanavabhāsāt / avabhāse 'pi tadviruddhatvaṃ tulyaparīkṣaṇīyam / yadi sa eva [anubhavaḥ] tadarthākārānubhavatvena gṛhyata iti cet? kalpanāmātramevaitat / naiva tāvanmātreṇa vastunastādṛśaḥ svabhāv san, atiprasaṅgāt / 'agnirmāṇavakaḥ [bāhmaṇavaṭuḥ]' iti kṛte 'pyupacāre naiva [tamin] dāhapākādiḥ prayujyate / ākāreṇānyārthavyavasthāne 'pyanumānamevaitannaiva hi tatpratyakṣam / pratyetavyā arthāntarāḥ sāmīpye 'pi na [jñāna]ākāravyāptā bhavanti, arthāntarābhāve 'pi svapnādiṣu tathākārasambhavāt / atyantaparokṣatvādarthāntarāṇāṃ te [arthāntarāḥ] tadīyajñānākāravantaḥ santīti naiva sidhyati / hetutvaṃ tāvanna kevalam sākārakāryasyotpādanaṃ nāma, svakīyavijñānānāṃ cakṣurādidvārā bhrāntatvāt, śabdādijñānāntaraṃ cakṣurvijñānotpādena śabdādyābhāsicakṣurvijñānotpādasambhavācca / atastāvatkālikāvabhāsijñāanenārthāntaragrahaṇaṃ naiva yujyate / nāpyanābhāsibhiḥ. teṣu bhedābhāvāt / tadā yadi sāmīpyād vijñānenārthāntaragrahaṇaṃ bhavatīti kalpyate tadā sarvāṇyapi vijñānāni sarvasamīpaviṣayakāṇi syuḥ sarveṣu tatsattāyā bhedābhāvāt / phalataḥ sarvaiḥ sarvadarśanaṃ syāt / śrotrādijñānānyapi rupādiviṣayakāṇi syuḥ sāmīpye bhedābhāvāttadānīm / tataśca 'idaṃ nīlaṃ pītamidam' iti vibhāgo naiva syāt, kasyacanāpi vibhāgaviśesyānabhyupagamāt / yadyabhyupagamyata iti tadā tatsādṛśyamabhyupagataṃ syāt / kalpanāsvarūpamātre jñānābhinnātmake sādṛśyātiriktatayā na kaścanāpi bhedo bhaviturmahati, taddoṣāṇāmabhihitatvāt / sāmīpyavaśājjñānasya yadi nārthāntarādanubhavastadā kathamiti praśne tadutpattyaiveti vaktavyaṃ syāt / tathāvidhamabhidhānaṃ naiva yuktam, jñānakāle viṣayasyābhāvāt, abhāvagrahaṇāyogāt samakālikakāryaṇabhāvāsyāyujyamānatvācca / kasyāpyevaṃvidhābhyupagamābhāvāditi / cakṣurindriyādīnāmapi taddhetutvād grāhyatvaprasaṅgaḥ / tulyaikasāmagrīpratibaddhau deśakālāveva vijñānena gṛhyete nānyad, yadyevaṃ parikalpyeta tadāpi cakṣurādigrāhyatvaprasaṅgaḥ duṣparihāraḥ / viṣayatvābhāvādevendriyaṃ na gṛhyata iti cennaitāvatā tadaviṣāyatvam , viṣayalakṣaṇasya satvāt / grāhyatvamapi na viṣayasvabhāvetarat / ataḥ aviṣayatvānnāsti tadviṣaya iti kathamiva vaktuṃ śakyate / tadevaṃ nirākāreṇa tāvajjñānena nārthāntaragrahaṇaṃ yujyate, nāpi tadanyena sākāreṇa [jñānena], vyavasthāyā evābhāvāt / yadyevaṃ tarhi śrotravijñānenāpi rupādigrahaṇaṃ syāt / arthāntarāṇāṃ parokṣatve naivānyākāro 'pi sidhyati / yasmādarthāntaragrāhaka ākārāntaro 'pi nāsti, tasmāt kāryakāraṇātmako 'pi nākārāntaraḥ sidhyati / ataḥ paramārthato na pratyakṣataḥ kāryakāraṇabhāvasiddhiḥ / ata eva paramārthataḥ - tadviviktatadākārapratyakṣeṇa dveyena ca / kāryakāraṇabhāvasya vyavasāyo vidhīyate // iti yaduktaṃ tadapyasiddham sākārabuddhayā arthāntaraparicchedābhāvāt kāryakāraṇabhāvaniśrcāyakapramāṇābhāve, sati jñānadvayābhāvakathane nāsti kimapi bādhakam, anayā tāvad yuktyā sarveṣāṃ dharmāṇāṃ cittamātratākāyapramukhatvāt / tatpratyakṣe 'rthāntarāyoge 'pi tajjñānaṃ svasaṃvedanapratyakṣagamyameva, tadapi ca kāryakāraṇabhūtamevetiḥ, kāryakāranabhāvastu pratyakṣasiddha iti cennaiva tad yuktimat, yathā tathatā tathānubhavābhāvād, yathā cānubhavastathā tathātāyā abhāvāt / evaṃ yadi vijñānasya grāhyagrāhakākārarahitatve 'pi tasya vastusattvamabhyupagamyate tadā tatra tathānubhūterabhāvaḥ, sarvasya grāhyagrāhakākārajñānasyaiva sarvadānubhūteḥ / yadyevaṃ na syāttadā sarvasyaiva tathatādarśanaṃ syāditi / tajjñānamapi yathānubhūyate na tathā sthitaṃ bhavati, ekasmin svarūpadvayavirodhāt / yadi bhrāntatvāt tattathā jñānamiti cet? kā nāma bhrāntiḥ? yadi jñānaṃ tadā naiva sā pratyakṣam, abhrāntalakṣaṇatvāt pratyakṣasya, tattu svayaṃ svato bhrāntamiti / dvayātmake ca tatsvabhāvāvabhāsādadvayasvabhāvahāniprasaṅgaḥ, dvayādvayayoḥ parasparavirodhāt / arthāntarasya bhrāntatve 'pi paryantasvasaṃvedyatvānna tenādvayajñānam / yadi pratyakṣaṃ kalpanāsvabhāvaṃ tadā na tat svalakṣaṇaviṣayakam, kalpanāyāḥ samānyalakṣaṇaviṣayatvāt / api ca, yaḥ kalpanāsvabhāva ucyate, tena svatastadātmano 'bhivyaktirucyate, grāhyagrāhakākāro 'pi svata evābhivyajyate, ataḥ kalpanāsvabhāva evaiṣaḥ / yadi sa [grāhyagrāhakākāraḥ] mithyā tadā tadabhinnaḥ kalpanāsvabhāvo 'pi tathaiva mithyā, tathātve kathaṃ sa pratyakṣapramāṇena bhāvasvabhāvaḥ prasidhyet / yadi viśeṣo [viśeṣyaḥ] mithyā tadā kalpanāsvabhāvasya sāmānyasya vastutā asambhavinī, anyavyavacchedena sāmānyaṃ viśeṣeṣu vyavahriyate / tadevaṃ tattvajñānasya yathāvadanubhavābhāvānnaiva tasya svasaṃvedanapratyakṣatvaṃ yuktam / svasaṃvedanapratyakṣatve 'pi na hi tena jñānena kāryakāraṇabhāvasiddhiḥ, ekātmyena kāryakāraṇātmakasya dvayasvabhāvasya virodhāt / apekṣāviśeṣeṇa tayoḥ svabhāvaḥ parikalpyeta tathāpyarthāntaratvādapekṣāyāḥ svasaṃvedanapratyakṣābhāve sā naiva sidhyati / phalatastadapekṣayā vyavasthitasya tatsvabhāvasyāpi pratyakṣatvaṃ na yuktiyuktam / kāryātmakasya kāraṇātmakasya ca svabhāvasya arthāntarabhūtaṃ jñānamapi bhinnaṃ bhinnam, ato hyekasmin jñāne nobhayoranubhavaḥ bhinnakālatvāt / yadyekasmin jñāne nānubhavastadā na kenāpi sambandhagrahaṇam / ekajñānāvabhāse 'pi 'idaṃ kāraṇaṃ kāryaṃ cedam' iti pratyakṣe na śakyamubhayoḥ sattāsambandhagrahaṇam, nirvikalpakatvāttasya / sambandhagrahaṇābhāve naiva tāvat kāryakāraṇabhāvagrahaṇ, anyathā hyatiprasaṅgaḥ syāt / tatpṛṣṭhabhāvinā niścayākarṣiṇā jñānenāpi paramārthatastad dvayaṃ naiva yujyate, tena tadanubhavasyābhāvāt / anyānubhavasyānyena niścayo 'pi naiva śakyate kartum, atiprasaṅgādeva / ekasantāne ekānubhavasya prajñaptirapi naiva yuktimatī, ekasantāne prajñaptasya vastūno hyasattvāt / bhinnasantāne 'pi parasparānubhavasya tāvadasattvam / niścāyakajñānakāle tāvat kāryaṃ kāraṇaṃ cāpyatītam, ataḥ svasaṃvedanapratyakṣeṇāpi na kāryakāraṇābhāvaḥ prasidhyatīti / yadi pratyakṣeṇa kāryakāraṇabhāvo nānubhūyate kathaṃ tadā smṛtisvabhāvo 'pyutpadyeteti cenna, svapnādiṣvarthānubhavābhāve 'pi smṛtisambhavāt / na ca paramārthatastatsvabhāve 'rthāntarānubhavaḥ sidhyati, yathoktaṃ prāk / itthaṃ pratyakṣeṇa tāvanna tasya [kāryakāranabhāvasya] siddhiḥ / nānumānenāpi, yathoktanayena pratyakṣeṇānubhūyamānasya kasyacid dharmasyābhāvāt / ataḥ kastāvat tatsavabhāvatvenaṃ sādhyeta / hetavo 'pi sarve svabhāvāsiddhā āśrayāsiddhāśca / dṛṣṭāntadharmyapyasiddhaḥ, sarvaviruddhatvāt tulyaparīkṣaṇīyatvācca / api ca, kāryahetunāpi sa vastutvena sādhayituṃ na śakyate, anyo 'nyāśrayadoṣaprasakteḥ / [tathāhi -] kāryakāraṇabhāvasiddhau kāryahetoḥsiddhiḥ, kāryahetośca siddhauḥ karyakāraṇabhāvasiddhiriti suspaṣṭamanyo 'nyāśrayadoṣaḥ / dharmiṇo 'siddhau ca kutaḥ svabhāvahetorapi pravṛttiḥ / dharmiṇaḥ siddhāvapi paramārthataḥ kāryakāraṇabhāvasiddhaye nāstyeva kutrāpi hetovyārptiḥ, sarvatra viruddhatvāt tulyaparīkṣaṇīyatvācca / yadi kāryakāraṇabhāvasiddhaye 'asmin satīdaṃ bhavatī'tyucyate, tadāpyetad bhrāntameva / taddhetukāle cāśeṣajagato vidyamānatvād 'asmin satī'ti tasya kāraṇatā naiva sarvathā sambhāvyate / santatāvevānyavyatirekasambhavāttasyāmeva kāryasattvasya hetutvam, na kṣaṇikatve, yadyevamucyate tathāpi paramārthakāryakāraṇabhāvasādhanasyaivātrāvasthitatvānnaiva tad yujyate / kṣaṇikatvavyatirekeṇa paramārthataḥ santaterasiddhatvāt / kasyāpi kāryakṣaṇasya sattvaṃ kasyāpi karaṇakṣaṇasattvād yadi kalpyate tadā tatsamakālaṃ sarvasattvāntargaśeṣavidyamānakṣaṇānāmapi sattvaṃ syāt / yathā tatsvahetukṣaṇā vidyamānāḥ, yadi dṛśyante, na vidyamānā yadi na dṛśyante, tathaiva taddhetukṣāsamākālaṃ sarvasattvāntargatāśeṣakṣaṇā vidyamānā yadi dṛśyante, na vidyamānā yadi na dṛśyante / evaṃ sati teṣāṃ kathaṃ na hetutvam / api ca, 'yadasti tat sat' ityuktau tacchabdena yadyanyo hetubhūto dharmītyevaṃ gṛhyate tadā so 'pi paramārthataḥ pratyakṣe naiva sidhyati,yathoktaṃ prāk / nānumānenāpi dharminaḥ sattvasiddhiḥ sambhāvyate, sarveṣāmapi sattvasādhakānāṃ hetūnāṃ doṣatrayānatikrāntatvāt / yadi dharmī tāvadasiddhastadā sato dharmasya hetutvaṃ naiva sambhavi nāpi cāsato dharmasya yaktam, viruddhatvāt / ubhayadharmastu tāvad bhrānta eva, asapakṣe 'pi sattvāt / naitebhyo bhinnāḥ sādhanākārāḥ / yadi dharmī tāvadasiddhastadāparasyāpi sattvaṃ naiva sidhyati, tadapekṣitatvāt / kāryasiddhirapi tathaivasambhavinī / nātra svabhāvahetunā kāryakāranabhāvasiddhiḥ / nāpyanupalabdheḥ, pratiṣedhasādhakatvāttāsāṃ sarvāsām / kāryakāraṇabhāvasiddhistāvat pratyakṣato 'nupalabdheti yaduktaṃ, tatrāpyunupalabdhiśabdastāvat taditarasya upalabdhātmakapratyakṣasyābhiprāyeṇa prajujyate, nānumānamabhipretya yathā tadapramāṇaṃ tathoktatvāt / api ca, yā khalu upalabdhilakṣaṇaprāptasyānupalabdhiḥ sā samupalabdhiphalā, īdṛśonānvayena yā karyakāraṇabhāvasiddhiḥ tatrāpi paramārthataḥ sandehaḥ / kiṃ tattvataḥ sadityataḥ sat atavā adṛśyānāṃ piśācādīnāṃ samīpavartitvāt athavā dūredeśasthitasya vastvantarasya samīpavartino balādevaṃvidhaḥ samdehaḥ / upalabdhilakṣaṇaprāptasyānupalabdhyā deśāntarāt tadāgamanasya pūrvato vā tatsattvasya niṣedhaḥ kriyate, nānyaphalasyeti / yadi tat sattadā tatsattvaṃ yādṛcchikaṃ syāt / dūradeśasthacandradīnāmapi cakṣurvijñānahetutvābhyupagamāt / ye cānye tatsamarthahetavaḥ teṣāṃ nivṛttau tatphalasyāpi nivṛttau vyatirekena yā tatsiddhiruktā, sāpi paramārthato naiva sandehavigatā, piśācādīnāṃ dūradeśasthitānāmapyanyeṣāṃ sattve 'pi tadasattvasandehāt / yadi tadasattvaṃ tatrāpi yādṛcchikatvaṃ sambhavati, yathā mātṛvivāhasaṃskāravati deśe janmādānam yatra ca nāsti mātṛvivāhastatrāsat / tatsamarthakāraṇāntarāṇi santītyevaṃ viśeṣābhāvānna syāt sandeha iti cet? na, teṣāṃ sāmārthyaviśesyāsiddhatvāt, avasaraprāptatvācca tattvasiddheriti / kāryakāraṇayoḥ sandehe sati tannaiyatyārthaṃ yadyapi tatkāraṇaṃ samarthaṃ tathāpi prajñākṣetre viśeṣatastadasiddhivacanāni kathaṃ vidvadbhirnirākriyantām / anvayavyatirekau vyatīricya vastuni tatsiddhiniścāyakahetūnāmabhāvāt tatrānavasthādoṣaḥ syāt / yadi tat sattadā tatsattvaṃ sādhayituṃ śakyate, kintu sahakārivastūnāṃ pṛthaksvabhāva iva anyebhyastadutpattyāśaṅkā kathaṃ nivarteta / nāpyadarśanamātreṇa tadabhāvaniścayo yujyate, atiprasaṅgāt / nārvagdarśināṃ parebhya utpattiniścayasya spaṣṭaṃ darśanaṃ bhavatīti / yadi parebhyo 'pi tadutpattistadā na bhaved hetubhedād bheda iti cet? na, tathā sati svabhāvavailakṣaṇyādisahakāripratyayebhyo 'pyanutpattiprasaṅgaḥ / yadi pṛthak tadviśeṣeṣveva te sahakāripratyayā upayujyante, na tu kāryamātre iti cet? na, paramārthato viśeṣāṇāmapṛthaktvāt / yadi tadaṃśenāpi [kāryāṇi] utpādyānīti cet? na, naikasmin aṃśabhedaḥ sambhavatīti / yadi viśeṣasya pṛthagviśeṣe upacaryamāṇatvāt sa tattvānyatvābhyāṃ cintayituṃ na yujyata iti vyāharanto naiva viśeṣān vyāharanti, prājñaptikasya kadācidapi hetāvayujyamānatvāt samūhamātreṇaiva tāvadutpattirvibhaktiścāpi vidhīyate, na tvekaikeneti cet, tadapi naiva yujyate, na ca kāyaṃ vyatiricya samūho bhavati / ataḥ ekaikaḥ samūha eva hetutvenābhyupagamyate / phalataḥ paramārthataḥ kāryakāraṇabhāvasiddhau nāsti kimapi pramāṇam, kāryakāraṇabhāvasya sāṃvṛtikatvāt / ata ācāryaiḥ kāryakāraṇabhāvo yathāprasiddhi siddha ityuktaḥ / ataḥ sa naivāsti paramārthenetyabhyupeyam / ityevaṃ paramārthato 'nityasvabhāvam sādhayituṃ nāsti kimapi pramāṇam, paraparikalpitaśabdānāmapramāṇatvāt, pramāṇasya caitatpramāṇadvayasaṃgṛhitatvāt / nityasvabhāvamapi tāvat paramārthataḥ sādhayituṃ nāsti pramāṇam, pratyakṣeṇaivaṃ tāvattadasiddhatvāt, pūrvavatteṣāṃ sākāranirākārajñānabhyāmapi grahaṇasyānupapannatvat / ātmādinityavastūnyapi yathā svasiddhanteṣu vijñapyante tathā pratyakṣajñāne naivāvabhāsante / pratyakṣajñānaviṣayatve sanmātratvena teṣāṃ sattvam / tathā sati sarvadā sattvaprasaṅgaḥ / na cātra parāpekṣā yujyate, anādheyātiśayatvād apekṣāyā ayogāt, ahetukānāṃ ca viṣayatvānupapannatvat / tadvijñānane vijñeyasvabhāvatvād viṣayatvopacāre 'pi tadvijñānasya tadvnnityatvaprasaṅgaḥ / tasya [vijñānasya] vijñeyasvabhāvānusaraṇāt saḥ [vijñeyaḥ] api tad [vijñānaṃ] anusarati, anyathā tena jñeyasvabhāvānusaraṇamapi na kṛtaṃ syāt, tadvijñeyasya tadapekṣitatvāt / nānumānenāpi tat sidhyati, kenāpi hetunā saha tasyāsambaddhatvāt / ataḥ kāryahetustāvadasambhavī / tataḥ kramayaupadyābhyāṃ kasyāpi phalasyānutpādāt / apratyakṣārthasya kimapi sahakārikāṇatvena na parigṛhyate / kāryakāraṇabhāvastāvadanvayavyatirekābhyāṃ spaṣṭamavagamyate / ata ātmādīnāṃ sukhādiphalena saha kutrāpyanvayo na sidhyati avikalakāraṇatvena na tataḥ kādācitkasukhotpatiriti / vyatireko 'pi tāvānnāstyeva, nityatvādavyatireka eva / nāpi svabhāvahetostatsattvasiddhiḥ sambhavati, ādhāradharmiṇo 'siddhatvāt tatsattāsādhakahetoḥ pūrvavaddoṣatrayānatikrāntatvācca / ye tāvad rupādayaḥ prasiddhadharmiṇaste 'pi paramārthato 'siddhā eva / kādācitkatvātteṣāṃ vyavahāreṇāpi nityasyāpekṣā durupapādaiva / anupalabdhyāpi tāvannaiva tatsattvasiddhiḥ pratiṣedhasiddhau samarthatvāt pratiṣedhamātraṃ sā sādhayatīti / api ca, svabhāvānupalabdhirapi tāvannaiva sambhavinī, abhāvavyavahārasādhanaparatvāttasyāḥ / indriyairagrāhyārthena sahaviruddhayorvyāpyavyāpakayoḥkāryakāraṇayoścāsiddhatvād viruddhopalabdhirapi tāvannaiva sambhavinī / pramāṇadvayamatiricya nāsti pramāṇāntaramityanyatra prasādhitatvāt / phalataḥ vastusvabhāvaparīkṣaṇārthaṃ nāsti kimapi sādhakaṃ pramāṇamiti / ataḥ prekṣāvadbhiḥ paramārthataḥ sattvena sa naiva vyavaharttavyaḥ / tatra tāvadayaṃ payogaḥ - yasya paramārthaḥ sādhane nasti kimapi pramāṇam, kalpanānirmitatvāttasya tathaiva samyaktāyā grahaṇaṃ naiva karttavyam, yathāśyāmatvādiguṇaviśiṣṭasya vandhyāputrasyeti / uparyuktayorubhayoḥ samyaksvabhāvayoḥ prasiddhayarthaṃ nāsti kimapi pramāṇam / vyāpakānupalabdhestāvat pratiṣedhamātraphalatvāt, prekṣāvatāṃ sadvyavahārasya ca pramāṇavyāptatvāt / nāsti hetorasiddhatvamiti yaduktaṃ tat pūrvaṃ vistareṇa vicāritam / vyāpyavyāpakabhāvānupapatteḥ kalpanāyogaprasaṅganivṛttestu bādhakapramāṇābhāvānnāstyanaikāntikatvamapi / sapakṣe sattvānnāsti hetorviruddhatvamapi / sadasadvyavahārayoḥ pramāṇavyāptatvābhyupagatatve bhāvasiddhireva [nūnaṃ] syāt, tādṛśasya khalu vyāpyavyāpakabhāvasya kutrāpyanvayaṃ vihāya vyatirekamātrena siddherasambhavāt / vyatirekaniścayo 'pi naivānvayaścayaṃ vinā sambhavati / yat sat tat kathamasaditi tannivṛttyā vyatirekī bhavituṃ śaknoti, sambandhābhāvāt / ato niyatameva pramāṇābhivyaktānvayaḥ sadbhāvavyavahāraśca svīkarttavyaḥ / yadi sa svīkriyate tadā kvacittadeva saditi sadavyavahārapramāṇaṃ yat yat sattānuvidhāne prasiddhaṃ tadevāsmākaṃ vastuni prasiddhamiti cet? tannaiva yujyate / evaṃ sadvyavahārapramāṇavyāptamapi pramāṇamātreṇa paramārthatayā naiyatyena sadviṣayitvena naiva setsyati, vyāpakasaṃnidhānena vyāpyaviśeṣaniścayasya karttumaśakyatvād anyatrāpi sambhavācca / anyathā vṛkṣeṇāpi śiṃśapādiviśeṣā niścayeṇa jñāsyanta iti, kimatenāsti pratikūlam? evaṃ tāvad vṛkṣastvaśeṣaviśeṣasādhāraṇatvānna tena devalādiviśeṣā nirṇetuṃ śakyāḥ / pramāṇaṃ hi naiva tāvad bhāvātikrānte 'parasminnapi sambhavati / itthamabhāvapravṛttatvāt pramāṇahānireva syāt / sarvapramāṇāni bhāvābhivyañjakāni tadvyāptapramāṇabalabhāvivyavahārapravartakānyapi pramāṇāvajñātavastumātre pravṛttatvād vṛkṣādivat kutaḥ sādhāraṇānīti cet? naitad yujyate, saṃvṛtikajagadarthaviṣayīṇyapi pramāṇani bhavantītyetad bahudhā pūrvaṃ carcitam / anyathā sarvapramāṇāni paramārthaikaviṣayīṇi bhaveyuḥ, tataśca sarve tattvadarśinaḥ syuḥ, tattvadarśināṃ kṛte āryamārgabhāvanāyāścāpi nairarthakyam, vaktṛṇāmapi tattvaviṣeye kaścana vivādo na syāt, sarveṣāṃ tattvadarśitvāt teṣu saṃśayābhāvāt / pramāṇalakṣaṇaśāstrāṇāṃ praṇayanamapi nirarthakaṃ syāt, mohanivartanaphalatvāteṣām, tattvajñānārthameva taiḥ sarveṣāṃ mohāvakāśo dūrīkriyata iti / lakṣaṇakārairlakṣaṇeṣu parasparavirodho bhinnasiddhāntapraveśo vā na kariṣyate, tattvasyaikasvabhāvatvāt / ato vyavahārapramāṇaṃ yannaiva paramārthaviṣayi tadapi vyavahārapramāṇaṃ sambhavatyeva / naiva hi sarvapramāṇāni paramārthatvena vyāptāni / aparamārthaviṣayitve 'pi iṣṭārthaprāpakatvena svapnādivad vyavahārapramāṇaṃ vyavasthāpyate / tadviṣayeṣu 'paramārthā' iti saṃjñāpradāne 'pi nāsti vivādaḥ / dehadhāriṇo ye vastusvabhāvasya yathāvat parijñānena saṃsārakārāto mumukṣavasteṣāmavidyā viṣayebhyo vinivṛttavabhāvā, te ca [viṣayāḥ] samyagjñānagocarā jāyante / abhīṣṭārthakriyāsādhakarthaprāptimātreṇa puruṣā naiva muktāḥ syuḥ sarvasya muktiprasaṅgāt / ataḥ avisaṃvādi jñānaṃ pramāṇamiti yaduktaṃ tat pramāṇasādhāraṇalakṣaṇam / sadvyavahāravyāptamapi tanna samyagarthaviṣayitvena sidhyati / ataḥ kathaṃ tasmin samyag vastu aviparītatayā setsyati / asmin bādhakapramāṇābhāvarupo vyavahāro 'pi sidhyati / [26-29] ye tāvat paramārthataḥ svaparobhayāhetukato 'nutpannāsteṣāṃ samyaktayā niḥsvabhāvatvāt, khapuṣpavat / yāni tāvat svato vā parato vā aviparītayā sadvastūni, tāni sarvāṇyapi tathaiva / atra nāsti pramāṇāsiddhatvamapi, yato ye tāvat sāṃkhyādayaste hetuṃ satkāryaṃ vyavasthāpayanti / svata eva vastūni jāyanta iti bruvāṇā naiva yuktisaṅgatāḥ / na hi sad vā asad vā vastu svataḥ svahetau niṣpadyate / ityevaṃ vastuḥ yadyātmānamutpādayatīti niyatameva tatraikatarasyāsiddhatvam / na hyatra asiddhastāvadutpadyate, tadānīṃ tasyāsiddhatvādeva / phalataḥ ko hi nāma kasyotpādakaḥ syāt / vandhyāputrādayaḥ khalvasiddhasvabhāvā nātmasvabhāvamutpādayituṃ kṣamāḥ / [svabhāvata] siddho 'pi naivotpādakaḥ / tadātmanā siddho 'pi viśeṣābhāvāt kastāvat kasyotpādakaḥ syāt / yastāvat siddhaḥ, sa naivāsiddhasvabhāvayuktaḥ, atiprasaṅgāt / upakāryopakārakatvaṃ tāvadutpādyotpādakasvabhāva eva vastuni yujyate / yadi sa svabhāvena siddhastadā tasmin aṇumātramapi upakāryasvabhāvasyābhāvāt kathaṃ sa utpādyaḥ syāt / aviśeṣaṇīyatve 'pi yadyutpādyatvamahetukatāyāmupakalpyate tadā sajjñānamapi tathaiva kiṃ na parikalpyate / abhinnatvādādhyātmikāyatanādīni tathaiva na parikalpayitavyāni / ata eva vidvadbhiḥ "ābhyātmikāyatanāni na svata utpannāni, sattvāt, sajjñānavat" ityasmin prasaṅge prāṅgārthamaviditvā kecana [prayoge] asmin dṛṣṭāntāsiddhiṃ, kecicca viruddhahetutvaṃ nirupayanti, tatra teṣāmajñānasyaiva doṣaḥ / ityaṃ pareṣu parasparavirodhaṃ pratipādayiṣayā pareṣu siddhāni sajjñānādīni tāvadudāhriyante / svatastāvat saṃsiddhavastuni ko 'pi asvīkṛtiprasaṅgo naivāpāditaḥ / sajjñānamapi pareṣu nāsiddham, ato dṛṣṭāntāsiddhiḥ hetorviruddhatvamapi na staḥ / nityaikaparyāyasvabhāvāyāḥ svasantateḥ siddhayarthaṃ tathāvidhahetudṛṣṭāntāsiddheḥ / aparataśca parasparāpratibaddhābhidhānaṃ tāvadabhidhānābhilāṣamātrameva, na tu svasantatervastudharmatāyāḥ prasādhanam / yadi sa siddhaḥ syāttadā tadvirodhābhidhānamucitam, tatra hetudṛṣṭāntayoraprasiddhatvāt tadabhidhānaṃ tāvadapratibaddhameva / pariniṣpannabhāvātmakatve 'pi yadi tadupakāraḥ svīkriyate tadā tadbhinnaḥ sa upakāro na svata utpadyate, arthāntarabhūtasyopakārasya utpannatvāt / yadyabhinnastadopakārasyāpi tathaiva siddhatvāt sa kathamiva setsyati / ato 'sminnapi hetvabhidhānamāvaśyakam / api ca, yadi kāryakāraṇabhāvo 'yaṃ vṛkṣadrumavat paryāyatayocyate tadā na tathā lokaprasiddhiriti / ato 'vaśyamevāsya pravṛtterbhinnaṃ kāraṇamiti svalpamapi hetūparśanamāvaśyakam / yadi kāryakāraṇaikatvamabhyupagamyate tadā tadupadarśanamasambhavam / yadi hetvabhivyaktau vipariṇāme vā sati phalaṃ bhavatīti nirdiśyate tadā evamayaṃ pṛthagvyasthitaḥ saddhetureva / naivaṃ cintanaṃ yujyate, yato hi sa yadi abhivyaktervipariṇāmasya vāvabhāso niścayena tadbhinnastadā kevalādanyasmādutpattirevābhyupagatā syāt / yadi nāsti bhinnastadā kāryakāraṇaviplavadoṣaḥ prasaktaḥ syāt / ekasmin yugapad vyaktāvyaktādiviruddhadharmayogaḥ kathamiva yujyeta / ataḥ parasparaviruddhatvād bhedābhedapakṣo 'pi naiva samīcīnaḥ / parasparaparihārasthitalakṣaṇadharmasya itarapratiṣedhakatvād anyatrāsiddhatvācca anubhayapakṣakalpanamapi naiva yuktīmat / api ca, yadyabhīṣṭe taddhetau abhīṣṭaṃ vastu ātmanaḥ purvasvabhāvamaparityajya abhivyaktādyavasthāṃ prāpnoti tadā avasthāvikṛtiprasaṅgaḥ / phalataḥ ekapratītyapekṣaghaṭādīnāmavabhāso 'navabhāsaśca syātām / vārdhakye 'pi balyāvasthādayaḥ spaṣṭaṃ pratibhāseran / yadi parityajyeti pakṣastadā niraṃśasvabhāvatvāt kaścidapyanvayasvabhāvo na syāt / paścād vyaktāvasthāyāmapi dravyāntarasyotpādānnaiva svata utpādaḥ, nāpi kācidabhivyaktiḥ pariṇāmo vā syāditi / api ca, vyaktamapyanābhāsitaṃ saditaralakṣaṇatvād itarābhyāmabhivyaktipariṇāmābhyāṃ prabhāvitatvāt parikalpitameva / na ca tadanyarupeṇa viparivartanīyam, viruddhatvāt / ekameva vastu tattvaparicchedakāle taditaravyāvṛttyā paricchidyate / anyadapi itaravyāvṛttyā paricchidyate / etadaviparītatvena paricchede sati na tat paricchedayogyaṃ syāt / yasya paricchedakāle yo vicchedyo na bhavati, tadabhāvastena saha parasparaparihārasthitalakṣaṇo bhavati / ye parasparaparihārasthitalakṣaṇāste ekasmin dharmiṇi naiva yuktarupāḥ, yathā - ekasmiścitte mūrttamūrttatvaviśeṣaṇāni / tattvānyatvayoḥ tatsadṛśayorvā kathamekasmin yogaḥ sambhavet / yadi viruddhadharmāṇāmapyekatvaṃ tadā sarveṣāmekadravyatvaṃ prasajyeta / ataśca bandhanamuktyorjātimaraṇayośca yaugapadyaṃ syāt / yadyevaṃ nāsti tadā nāmamātraṃ khalvekatvam / nāstyatra kaścana vivādaḥ / ataḥ yo hi vastubhedaḥ prāgavasthāvilakṣaṇaḥ parikalpyate, sa eva anyastattvavilakṣaṇa iti / yaścānyaḥ sa kathaṃ tasyeti? atha yaścāsya svabhāvaḥ paścādupalabhyate, sa pūrvamapi paramārthato vidyata iti? tadā sa tadānīṃ kathaṃ nopalabhyate / athānābhāsasvabhāvatvāt pūrvaṃ nopalabhyata iti cet? tadā haitāvapi tasya tathaivānupalabdhiprasaṅgaḥ / iṣyamāṇe 'pi copalabdhisvabhāve prāgvat paścādapi anupalabdhaḥ syāt / yadi tadanīṃmāvṛtatvādanupalabdha iti cet? tadā paścādapi āvaraṇaśaṅkāsadbhāvāt tathaivānupalabdhiprasaṅgaḥ / dugdhādīnāṃ śatadhā vināśe 'pi yā hi dadhyādirupeṇa upalabdhilakṣaṇaprāptiḥ, sā nāstyupalabdhibādhikā / api ca, yaḥ kaścid dṛḍharupeṇa bhāvasvabhāvastatsya kathamanyathā vikārānubhavaḥ syāt / yadi sa tāavadadṛḍhasvabhāvastadāpi bhaṅguratvānniranvayaṃ vinaṣṭaṃ syāditi tasyāpyanyathā vikārānubhavo naiva syāt / ato 'bhivyakteḥ pariṇāmasya cāyujyamānatvād yā hi tābhyāṃ svata utpattiparikalpanā, sāpi tāvannaiva yujyate / yadi ākasmikī tavat svata utpattistathāpi yaddhi vastūnāṃ deśakālasvabhāvaniyatattvam, tasya kiṃ kāraṇaṃ syāt / nirapekṣeṣu tāvad vastuṣu tathāvidhā naiyatyāmbhāvanā naiva yuktimatī / yadi hi parasāpekṣatvaṃ tadā parata utpattiḥ syāt, na hi upakārābhāve apekṣā nomopapadyate sāpi paścānniṣetsyata iti / apekṣāyā api tāvat sadā saṃnihitasvabhāvatvāt sarvadaivotpattiprasaṅgaḥ / ityevaṃ vyavahāre 'pi tāvat svata utpādo 'sambhava eva / parato 'pi naiva [utpādaḥ] / yadi tataḥ [parataścet] utpādaḥ, tadā sa [parākhyaḥ pratyayaḥ] nityo vā bhaved, anityo va / nityāttāvad vyavahāre 'pi notpādo yuktiyuktaḥ, kramākramābhyām arthakriyāyāstatrānu papannatvāt / apratīhatasāmarthyahetuto 'pi na bhavati kadācitkakāryotpattiḥ, nāpi cāvikalahetuto 'pi kādācitkakāryotpattiḥ [sambhavati] / phalataḥ kathaṃ nāma tasmāt kramaśo 'rthakriyā sampasyate? parairanādheyaviśeṣasya [kvacidapi] apekṣāyā anupapannatvāt / sahakārisambaddhasvabhāvamanusaratīti cet? sahakāriṇāmapi sarvadā tathaivānusaraṇaprasaṅgaḥ / nānusaratīti cet? nityatāyāstasya bhaṅga āpadyate / ato nāsti tasya sahakārikāraṇāpekṣā / nityahetusamāśritasya phalasyāpi nānyapratyayāpekṣā, asattvāt / asattve 'pi tatpratibaddhātmabhāvasya prāpyamāṇatvād buddhiparikalpitā apekṣā tāvad vyavasthāpyate, kintu tadabhinirhārāya yo hi apratisāmarthyavān hetuḥ, sa eva tasyānupakārakatvāt [sā] tadapekṣitā bhavati, na tvanyān [apekṣate] / ato nityatvena yadabhīṣṭaṃ vastu sadaivopakaroti tadapratihatasamarthyaṃ hetuṃ parityajya kathamanyān apekṣiṣyate? kāryāṇi hi sahakārikāraṇānyapekṣante, tathāpi ye tāvadīścaradayo hetavaḥ, yadi te 'pratihatasāmarthyavantastadā kathamapekṣāmarhanti, yena tebhya utpattimasvīkurvadbhirbalena "naivotpādyante" ityevam ātmabalopadarśanaṃ kariṣyate, nānyatra / ato naiva tāvad akrameṇa kramotpattiriti / evameva kāryāṇi yadi hetudharmān nānusaranti tadā tadabhinnatvaprasaṅgaḥ syādeveti / ato 'vaśyamubhayorbhedo 'bhyupeyaḥ / akramādapi hetoḥ kramiṇaḥ kāryasyotpādo na virudhyatīti cet? naitad yujyate, yataḥ 'kāryāṇi sarvān hetudharmān nānuvidadhate' ityevaṃ tatkathanaṃ syāt / kinyu kāryāṇi tāvat kāraṇānvayavyatirekānuvidhāyīni bhavantyeva / etāvanmātrameva ca kāryakāraṇabhāve hetutvaṃ nāma / kimapi kāryaṃ nityasya vastano vyatirekaṃ naivānuvidhatte, nityasya tāvad vyatirekābhāvādeva / anyathā tadanityameva syānna nityamiti / nāpi anvayānuvidhānamapi / avikale 'pi kadācit kāryotpādābhāvāt yad yatra anvayavyatirekau nānuvidhatte, na tat tatkāryaṃ yujyate, atiprasaṅgāt / sataḥ kāryasya tāvat [kvacidapi] apekṣā naiva yujyate, sarvātmanā siddhatvāttasya / ato nākāṅkṣata eva sarvānapi / itthaṃ nitye tāvat kramaśo 'rthakriyā na yujyate, nāpi ca yugapadapi, yato hi tasya tathāvidhārthakriyāyā vinaṣṭasvabhāvamanusṛtya kāryotpattirvā tadviyogo vā na yujyate / yadi tatsāmarthyasvabhāvaṃ paścatkāle 'pi anusarati tadāpi tena sarvāṇi kāryāṇi yāni pūrvotpannani tāni naiva punarutpādayituṃ śakyante, pūrvotpannatvādeva / yadanyat tatsadṛśaṃ tatkathaṃ notpadyata iti virodhaparīkṣāpi tāvannaiva yujyate,tena tadutpādayitumaśakyatvāt / sāmarthye sati pūrvotpannameva syāditi cet? naiva tāvattad yujyate / tata utpādyasya kāryasya anutpattāvapi tadutpattisāmarthyasvabhāvānusaraṇaṃ pratihataṃ syāt / yo yadā yadutpādayati tadā tasmin apratihatasāmarthyaṃ bhavatīti kathanaṃ naiva yuktimattaram / tasmādayaṃ pūrvamapi paścātkāla iva anutpādaka eva syāt, anutpādakāvasthāto 'bhinnatvāt / tataśca paścātkāle 'pi pūrvavad utpādaka eva syāt / yadyevaṃ nāsti tadā viruddhadharmayogād asmaikatvahāniḥ syāt / ataḥ sa yugapadarśakriyāmapi tāvannaiva karoti / kramayaugapadyābhyāṃ vyatiricya anyastāvat prakāro 'rthakriyākārī nāstyeva / parasparaparicchittyā vyavacchedābhāvāt, [ataḥ] asanneva saḥ / ato parasparaparihārasthitalakṣaṇo virodhāntaro na sidhyatīti cet? asanneva tadā sa iti / ataḥ parato nityādutpattistāvannaiva yujyate / nāpyanityāt, kṣaṇasthitidharmitvāttasyānityasya / ataḥ kalpakalpāntareṣu aviśeṣatayā sthitatvāt pūrvavat paścādapi tasya vināśo naiva yujyate / kāryotpattistāvadatītād [hetoḥ] bhavatīti vaibhāṣikāḥ, yathā te atītādapi vipākahetoḥ kāryotpattiṃ varṇayanti, anāgatāṃ vā, yathā tata eva anāgatajāterutpādaḥ / evaṃvidha upacāro vā vartamānakriyākramo vā atītāddhetorbhavatīti vādo naiva sarvathā yuktaḥ, atītasyāsattvāt / yadi tata utpattiraṅgīkriyate tadā ahetuta eva syāt / ko hi nāmātītaḥ? kimupahatasvabhāvo 'tīta iti / yadyevaṃ nāsti tadā vartamāna iva anupahatasvabhāvātmakatvāt kathaṃ hi sa atīta iti / yaścopahatasvabhāvaḥ sa tāvadasatsvabhāvatvāt kathaṃ kāryamutpādayiṣyati / arthakriyā hi svasvabhāvamevāpekṣate / yadi kriyāvināśena atīta ityucyate, na tu svabhāvaparihāṇyetyucyate, evaṃ sati vinaṣṭāyāḥ kriyātaḥ kāryotpattirnaiva yujyate / evaṃ na bhavati / kathaṃ hi kāryotpattau kriyamāṇāyāṃ kriyāvināśa iti / ekasvabhāvātmake vastuni kriyāvanti akriyāvanti ca kāryāṇi na yujyate, bhinnatāyāḥ prasaṅgāt, niraṃśatvāddhi tasya / ākṣepamātrā hi kriyā, na cānādhāyikā, abhinnatvāt sa ākṣepakāla evādhānaṃ kariṣyati / anyathā pūrvavat paścādapi sā tathā bhavituṃ na śaktā syāt / api ca, kriyā nāma sā kiṃ samarthasvabhāvā yaduta karmasvabhāvā? yadi tat svabhāvadvayaṃ vastunaḥ sakāśād bhinnaṃ tadā kathaṃ nāma tad [vastu] vinaṣṭamityabhidhātuṃ śakyate / yadi tadupahatasvabhāvaṃ tadā samastavastuno nityasattāvādasya hāniḥ prasajyate / arthāntaravināśe satyapi vastuno hyacalasvabhāvasya vināśo naiva sidhyati / yathā mṛte 'pi devadatte yajñadattasya anupahatasvabhāvātmakatvānmṛta sa iti vaktuṃ na śakyate / yadi kriyāntaravināśāttasya vināśaḥsvīkriyate, tadaitannaiva yujyate, anavasthānāt, yato hi kriyāyāṃ kriyāntarasadbhāvo nāstyet / tasyāmapi tulya eva virodhaḥ parīkṣā ca / phalataḥ kasyāpi vināśo naiva sidhyet / anyārthatve sati kriyāyāḥ vastu tāvad ahetukameva syāt, kevalaṃ kriyāta eva kāryasyotpādāt / ato vastunastāvadasattvaprasaṅgaḥ / arthakriyāsāmarthyalakṣaṇatvād vastunaḥ / anyārthakriyāntarobhayasvabhāvātmakatvād yadi vastuna utpattirabhyupagamyate tadā kriyā yadā vastuna utpattirabhyupagamyate tadā kriyā yadā svabhāvata evotpādayati tadā vastvapi tathaivotpādakaṃ syāt / phalato 'nyārthapratītyā kim? arthāntarasya pakṣatve anyārthakalpanāyām anavasthādoṣānnaiva [kadāpi] hetutvaṃ sidhyet / vastūpakārābhāvād 'asyeyaṃ kriyā' - iti sambandha eva na siddhaḥ syād, upakārasāpekṣatvāt sambandhasyeti / upakārakatvameva yadi vastutvenāṅgīkriyate tadā kriyātmakatvād vastunaḥ, kriyāmupakarotīti cettadā kāryamapi kathaṃ na tathaivopakaroti? kena tāvat kāraṇena kriyāntaratvenopakalpyate? yadi kriyā hi sanmātravastusāpekṣaiva tadā avikalahetutvāt sadā talsamīpavartinī eva, ato vināśo 'pi tāvannaiva sidhyati / yadi sā arthantarabhūtā tadā sambandhastāvadasiddha eva / kriyāṇāmeva parasparayogād vastu tāavad gauṇameva sthāsyapi / kṣaṇikasya [vastunaḥ] utpādasamanantarameva asthāyitvāt [tasya kasyāmapi] kriyāyāṃ karmasvabhāvatvaṃ naiva yujyate ye tāvadakṣaṇikāste sadā ekasvabhāvatvenāvasthitvānnaiva kriyāvanta ākāśavat / ataḥ keṣvapi 'karma kriyate' iti na sidhyati / ata eva sāmarthyakriyādiśabdena vastusvabhāvo 'bhidhīyate, nānyasminnarthe / kriyā, yā vastvabhinnatvenobhayasvabhāvā, sā vinaśya yadi svasvabhāvopahatalakṣaṇā [bhavati], tadā vastvapi tadabhinnatayā svasvabhāvohatameva bhavati / ataḥ kathamatītasya sattvaṃ setsyatītī? vastunaḥ svasvabhāva iva kriyāyā api avināśaprasaṅge sati kriyāyā naiva [kadāpi] vināśaḥ sidhyati / saiva kriyā punaryadi anyatve 'nabhidheyeti sati kriyāyā naiva [kadāpi] vināśaḥ sidhyati / saiva kriyā punaryadi anyatve 'nabhidheyeti kalpyate tadā prajñaptisattvāt sā avastveva / phalatastadbalena trikālavyavasthāpi naiva samīcīnā syāt / vastusataḥ kenāpa prakāreṇa anabhidheyatvaṃ nopapadyate / tathā sati sarvasyāpyanābhidheyatvaprasaṅgaḥ / ato 'tītasya avastutvānnaiva tena kāryasyotpattiriti / nāpyanāgatāt / atīta iva tasyāpyasattvāt / evamasattvād ākāśakamalasadṛśād anāgatādapi kāryotpattirnaiva yujyate / yadi aprāptakriyastāvadanāgata ityucyate tadā tadānīṃ tasmādapi kāryotpattiḥ ātyantikatayā naiva yuktimatī, aprāptakriyatvādeva / yadi vastu sarvadā vidyamānaṃ tadā tasyāḥ prāpteravikalakāraṇānāṃ sadbhāve 'pi kimiva kriyā naiva prāpyate / nāpi kriyā vastunaḥ sakāśādarthāntarabhūteti pūrvameva nirdiṣṭatvāt / yadi nāsti arthāntarabhūtā tadā kriyāvat svabhāvo 'pi naiva aprāptaḥ syādabhinnatvāt / ataḥ anāgatāstitvaṃ naiva sidhyati / vastunaḥ svabhāva iva tadabhinnā kriyāpi sarvadā sadeva, ataḥ sā aprāptetyapi naiva sidhyati / ataḥ anāgatānnāsti kāryotpattiḥ tasyāsattvādeva / vartamāna ityapi pakṣo na sambhavati / yadi tataḥ [vartamanāt] kāryaṃ samutpadyate tadā samakālaṃ vā samutpadyatām,. viṣamakālaṃ [bhinnakālaṃ] vā samutpadyatām / na tāvat kadācit samakālam / kāryotpattitaḥ pūrvaṃ śaśaśṛṅganibhād asatkāraṇād utpādo naiva yuktaḥ / yasmin kāle ca hetorātmabhāvaḥ [kāryotpadane] samarthastasmin kāle kāryasyāpi samakālaṃ sattvāt siddhameva tat [kāryam] iti / atastasmin [karye] sa hetuḥ kamapi vyāpāraṃ naiva karoti / hetuvyavahāro 'pi tāvat [tasmin] naiva yuktarūpaḥ, yathā phalābhimato naiva heturiti / yadyevaṃ na syāttadā kāryakāraṇabhāvasyaiva bhaṅgaḥ syāditi / viṣama [bhinna] kālamiti pakṣo 'pi naiva sambhavati evameva yadi kāryaṃ [utpādāt] pūrvameva sat syāt tadānāgatotpādaḥ syāt / ayamapi tāvat [pakṣaḥ] naiva yujyata ityuktapūrvamasmābhiḥ / yadi [kāryaṃ] kṣaṇāntaravyavadhānenotpadyate tadā tadatītādevotpadyata iti naiva yuktamityuktapūrvam / yadyavyavahitatayā [utpādaḥ], tadā sarvātmanāvyāvahitatvāt samakālikatāprasaṅgaḥ / athāpi syāt, yadyapi avyavahitatvena kāryasyotpādastathāpi nāsti samakālikatāprasaṅgaḥ, dvitīye kṣaṇe kāryasattāyā abhyupagamāditi / tadāpi kṣaṇikatvānnasti hetoḥ sthitiḥ / atra bhagavatāpi - "asmin satīdaṃ bhavati" iti kāryakaraṇabhāvasya nirdeśāt kalpanātrayaṃ vivarjya caturthī svīkriyate / tāḥ kalpanāḥ punaḥ - kāraṇat pūrvaṃ kāryaṃ vā, samakālike kāryakāraṇe vā, kṣaṇāntaravyavahitatvaṃ vā, avyavahitatve sati dvitīyakṣaṇe 'vasthānaṃ vā - ityevaṃvidhāḥ syuḥ / tatra yattavat pūrvameva sthitaṃ bhavati na tad hetau sati jāyate, pūrvameva niṣpannatvāttasya / samakāle 'pi hetuto naivotpatsyate [kāryam], tasmin kāle tasya [kāryasya] api satvāt / ityevaṃ samakālikakāryābhāvāt kāraṇasyāpyasattvam / kāraṇasattve kāryesyāpi sattvam / tṛtīyakṣaṇabhāvi kāryamapio hetuto notpadyate, dvitīyasattve kāryasyāpi sattvam / tṛtīyakṣaṇabhāvi kāryamapi hetuto notpadyate, dvitīyakṣaṇa eva vināśāt kāraṇaṃ tāvadasadeva / ityaṃ dvitīyakṣaṇe vidyamānaṃ kāryameva hetoḥ samutpadyate, prāthamakṣaṇikasya hetoḥ svakāle sattvādeva / tato 'vyavahite dvitīye kṣaṇe kāryasattāyā anubhavārtham - "asmin satīdaṃ bhavatī" tyuktam / na ca kāryakāle kāeanasattāyāḥ prasaṅgaḥ, kṣaṇikatvāttadā tasyāsattvāt / nāpi vinaṣṭāt kāraṇāt kāryotpattiprasaṅgaḥ, prathame kṣaṇe kāraṇasya avinaṣṭātvāt tadavyavadhānenaiva ca kāryasyotpādāt / tṛtīye kṣaṇe tāvat kāryotpādo 'sviti cet? naitadapi yujyate, [kāryakāraṇayo] madhye nāstyevaṃvidham aṇumātramapi kālāntarāstitvam / vidyamānaṃ kāraṇaṃ kālāntarāvyavahitaṃ ca kāryaṃ yadyabhyupagamyate, naiva tatkāryaṃ tadā svanirbharam / [evaṃ ca sati] samakālikatvaprasaṅgaḥ syānnaveti vicāraṇīyatāmarhati / niraṃśe tāvad vastuni kālāntareṇāvyavahite ca sati samakālikatvaṃ muktvā nānyā gatiḥ sambhavati, tayoḥsarvātmanā avyavahitatvāt / yadi nāsti madhye kālāntarāstitvaṃ tadā avaśyaṃ pūrvāparatoḥ kṣaṇayoḥ saṃsparśaḥ syāt / tathā ca sati sarveṣāṃ [kṣaṇānāṃ] ekasminneva kṣaṇe samanupraveśaḥ syāt / [phalataḥ] yathā paramāṇoḥ sarvātmanā saṃyoge piṇḍasya aṇumātratāprasaṅgaḥ, tathaiva kalpasyāpi kṣaṇamātratāprasaṅga iti / yathā khalu deśakramaḥ pramāṇairavabhāsamānatvāt saṃvṛtau svīkriyata tathā kālakramo 'pio tatsadṛśa eva, svapnādau kalpādīnāmapyavabhāsamānatvāt / tatra prayogaḥ - ye sarvātmanā kālāntareṇāvyavahitāsteṣu pūrvāparakālabhedo na sambhavati, dakṣiṇavāmaśṛṅgavat kāryakāraṇayorapi sarvātmanā kālāntareṇāvyavadhānamiti, svabhāvahetuḥ / athaikadeśenāvyavahitatvam, naiva sarvātmaneti cet? tadā kṣaṇasyāpi sāvayavatvaprasaṅgaḥ / phalataḥ antimakālalakṣaṇasya kṣaṇasyāpi [svarūpatā]hāniḥ syāt / athāpi kāryotpattikāle hetorabhāvād, abhāvena ca saha sarvātmanā vā ekadeśena vā avyavahitatvamiti cintā na pravartata iti cet? tadapi naiva yujyate, tayormadhye kasyā api kālāntarasadbhāvasambhāvanāyā abhāvānnaiva tadā hetvabhāvayogaḥ sambhavati / punaśca, kāryotpattikāle yadi kāraṇaṃ nāsti, tadā kāryamahetukameva syāt / vinaṣṭāt kāraṇāt yadi kāryamabhyupagamyate, na tu vartamānāt [vartamānasya tadānīm] asattvāt, tadā tasya vartamānamayuktam, yadi tad vartamānaṃ tadā [tasya] asattven saha virodha āpadyate / yadi tat sadityabhyupeyate tadā avyavahitatvadicintā kathaṃ na pravṛtā syāt / yadi punaḥ kāryotpattikāle kāraṇaṃ vidyamānameva, kintu kāryasattākāle tadasaditi hetoḥ avyavahitatvādicintā naiva kāryeti cet? naitadapi yujyate, sattāto 'nanyārthakatvādutpatteḥ / itthaṃ tu bhavantaḥ kāraṇasya nirantaratve satkāryasyotpattiṃ varṇayanti / ye tāvannirantaratvena sattvādityabhidadhānāste 'pi kathañcidapyavahitatvamabhyupagacchantyeva / anthayā nirantaraśabdasya ko 'rthaḥ syāt / nirantaratvam avyavahitvaṃ saṃspṛṣṭatvamityādīnāmabhinnārthakatvāt tadabhyupagamasāmarthyena kāryakāraṇaikatvamapyabhyupagataṃ syāt / kālāntareṇāvyavahitasya sato nānyāvasthā sambhavinī / api ca, vinaṣṭahetoḥ kāryotpattiprasaṅgasya ayujyamānatvād bhavantastaṃ [pakṣaṃ] parityajya vartamānahetoravyavadhānena kāryotpattimabhyupagacchanti / tatra tāvat kiṃ sarvātmanā kāryotpattiṃ svīkurvanti yaduta ekadeśeneti cintā pravṛttaiva syāt, prakārāntarasyāsambhavāt / ataḥ kāraṇaṃ tāvat kāryakṣaṇāvyavahitameva / tatra ca ye nāpyekadeśena na ca sarvātmaneti bruvanti, tena taiḥ kimucyata iti vicāryamāṇe avyavahitamapi nāpyavyavahitamiti kathanaṃ paryavasyet / evaṃvidhaṃ subhāṣitaṃ ko 'nyaḥ kathayituṃ pārayati / api ca, yadi vidyamānakāryakāle kāraṇaṃ nāstyeva, tadā 'avinaṣṭāt kāraṇāt kāryamutpadyata' iti naiva kathanīyam, tasmin kāle kasyāpyavinaṣṭakāraṇasyāsadbhāvāt / yasmin kāle kāraṇam avinaṣṭaṃ tasmin kāle kāryamapi nāsti, atastat [kāryaṃ] avinaṣṭāt kathamutpadyate / evaṃ cintyate - svayaṃ vināśavyavahite 'pi vastuni nāsti samakālikatvam, yathācchāyātayoḥ pūrvāparatvābhāve 'pi udakadhārāyāṃ caikadeśatvaṃ nāsti, tathaivātrāpi kāryakāranayorasamīcīnarūpatve 'pi samakālikatvaṃ nāstītyayaṃ vicāraprakāro na yujyate, virodhāt tulyaparīkṣaṇīyatvācca / evaṃ tatra sadasadbhāve yadyekadeśenāvyavahitatvaṃ tadā avayavisadbhāvaprasaṅgaḥ / yadi sarvātmanā tadā samakālikatvameva / tathaiva chāyātapayorudakadharāyāṃ cāpi yadi sarvātmanāvyavahitatvaṃ tadaikadeśatvameva syāt / yadyekadeśenāvyavahitatvaṃ tadāvayavisādbhāvaprasaṅgaḥ / asmākaṃ tu [mate] sarva evāyaṃ sadasadbhāvaḥ paramārthato 'siddhaḥ, tasya sadasadbhāvādisarvaprapañcajālavirahitatvāt / avyavahitatvādisamudbhūto 'sadbhāva iti nāsti kaścana vyavahārastathāpi dvipīye kṣaṇe vastūni svasvabhāvanirodhamātraṃ prajñapayanti / nāsti kiñcinnirantaratvamiti, asanmātratvāt / nirodhamātraṃ tāvanna kiñcit, atastena saha paramārthato 'vyavahitatvādicintanaṃ naiva pravartate / kāryakāraṇayostu paramārthataḥ sattvabhyupagamād ekadeśenāvyavahitatvādicintā tāvat pravartata eva / āryaśālistambasūtre yo hi bhagavatā tulādaṇḍopamayā avyavahitatvena kāryakāraṇabhāvo 'bhihitaḥ, sa tāvaducchedadṛṣṭiparhārārthaṃ sāṃvṛtikakāryakāraṇabhāvatvena draṣṭavyaḥ, na tu paramārthataḥ, tulādaṇḍasya paramārthatvenāsiddhatvāt / yadi tulādaṇḍasvabhāva eko 'vayavī dṛṣṭāntatvena pradaśryate, tadā sa khallavasiddha eva / parasparaviruddhayorunnāmāvanāmādikṛtyayorekasmin yugapadbhāvo naiva samīcīnaḥ / paramāṇusañcayātmako 'pi sa [tulādaṇdaḥ] arthato 'siddha eva, niravayavatvena sañcayasyāyujyamānatvādeva / yadi sa avayavīti tadā tasyābhāvaprasaṅgaḥ / yadi vijñānāvabhāsisvabhāvatvena tulādaṇḍastāvannirdiśayate, tadā parikalpitasvabhāvatvena mithyaiva saḥ / kathamiva tasya vastusattvaṃ syāt / amūrttatvād vijñānasya nordhvādhogamanam / ata eva chāyātapodakadhārādinottaritam / laṅkāvatārādisūtreṣu bhagavatā kāryakāraṇabhāvaniṣedhastāvat sāṃvṛtakāryakāraṇeṣvevāvagantavyaḥ yadapi bhagavatā 'asmin satīdaṃ bhavati' ityuktaṃ tena vikalpatrayaṃ parihatya caturthaṃ eva vikalpo 'bhyupagamyata iti yaduktaṃ tad vakṣyate kiṃ 'asmin satīdaṃ bhavati' iti vacanena vikalpatrayaṃ niṣidhya caturthavikalpābhyupagam āgamena nirdiṣṭo yaduta yuktyā? āgameneti cet, tannaiva yujyate / yato hi yau chāyāṅkurau dīpaprakāśau vā samakālavidyamānau tāvapi dīpe sati prakāśo bhavatīti na vyavahāraviruddhau / evameva vidyamānakāryaṃ vidyamānakāraṇasāpekṣamiti śabdamātreṇa nirdiśyate, na tu vidyamānakāryakāle kāraṇaṃ nāsaditi / yadi hi vastutvaṃ pramāṇāntaraiḥ paramārthataḥ kṣaṇikatvena sādhyate tadā tadapi parikalpitamātrameva, na tvāgamena [siddhaḥ] / itthaṃ tu loke 'pi samakālikaṃ chāyāṅkurādikamapi kāryakāraṇabhāvena jñāyata eva / atha yuktyeti pakṣaḥ, tadā bhagavato vacanāni [pramāṇatvena] naivoddhartavyāni, tāni etadarthaṃ naiva pramāṇam / atha kevalayā yuktyaivaikayā kathanīyamiti cet? etadapi naiva vaktuṃ śakyate, yato hi yathā yuktyā vikalpatrayaṃ na sambhavati tathā caturtho 'pi vikalpaḥ paramārthato naiva sambhavatīti [pūrvaṃ] vistarena nirdiṣṭam / lokaprasiddhimatikramya nityatvadravyatva svātantryādiguṇopetamātmānamabhyupetamātmānamabhyupetya karmafāsambandhādisaṃvṛtiṃ nirākurvatāṃ dṛṣṭiparihārārthaṃ bhagavaduktena idampratyayatāmātreṇevāvasthiteṣu saṃvṛtimāśritya asmin satīdaṃ bhavatītyuktam, na tvāgamena vikalpatrayaṃ parihatya caturthavikalpāśrayaṇaṃ kalpanīyam / ataḥ parata utpattirnaiva yuktimatī / phalataśca sarveṣāṃ vastūnāṃ māyeva prajñāptyā utpādādibhya eva santuṣyatām , mithyātvāt / vinaṣṭāta kāraṇāttāvatkāryotpattirna yujyate / na vāvinaṣṭāsvapnena tulyotpattirmatā tava // niruddhādvāniruddhādvā bījādaṅkura saṃbhavaḥ / māyotādavadutpādaḥ sarva eva tvayocyate // 17-18 // ato ye ācāryāḥ "na paramārthata adhyātmikānyāyatanāni praratyayataḥ samutpadyante, paratvāt" ityādyabhidadhate, [teṣāmapi] te hetavo naiva sandigdhavipakṣavyāvṛttikāḥ, vipakṣe bādhakapramāṇasambhavāt / ato 'nityatāsiddhivattāvat sattvasiddhiḥ / jaḍatādisiddhau parato vipakṣe bādhakapramāṇābhāvāt teṣvanaikāntikatā / utpādanirodha eva tāvat sādhanīyaḥ, na tu vipakṣe badhakapramāṇasadbhāvaḥ / vyavahāre parataḥ siddhatvānnastyasiddhatvaṃ pramāṇasyāpi [bhavanmate paramārthataḥ] samyagvastutvāddhetvādīnāṃ na vyavahāraḥ kutrāpi sidhyatīti nirdiṣṭaṃ pūrvam / ata eteṣāmanaikāntikatvāsiddhatvapratipādanaṃ nāma asambaddhamettaitat / tairthikāḥ ye hi parādivyavahāravaśāt parādīni santīti kathayanti tān ācārya āha - "na hi svabhāvo bhāvānāṃ pratyayādiṣu vidyate" ityādinā dūṣayatītyucyate / ataḥ śāstraistāvadasiddhatvāt parata utpattirnāstīti nirdiṣṭam / parādayaḥ śabdā ye tāvatprajñāptigocarāstānapi paramparayā vastusaṃsargiṇa ityabhidadhatāṃ teṣāṃ 'vastusabhāvaḥ pratyayeṣvastītyutpadyate' ityumamabhiprāyamādāya dūṣaṇaṃ pradattam, pratyayādiṣu sattve paramārthato vastusvabhāvasyānutpādāditi vistareṇa khalvabhihitam / ato yadā sarveṣāṃ vastūnāṃ paramārthataḥ parata utpādo naivopapadyate tadā pratyayādibhyo 'pi anutpādādasiddha eva / ato nāstyeva paramārthataḥ śabdasaṃsargi kimapi vastu / phalato 'siddhe 'pyevaṃvidhe vyavahāre vastu tāvadabādhitameveti yaduktaṃ tanna yujyate / [30] ye sāṃkhyādayaḥ pradhāneśvarādikaṃ manvānāḥ pradhāneśvarādibhyo vastūnāmutpādamabhyupagacchanti, teṣāmapi mataṃ svato vā parato vā utpādapakṣe pṛthakpṛtham doṣābhidhānānnaiva yuktarūpamiti / anye ye kadācit svātantryena ubhayata utpattiṃ varṇayanti , te 'pyubhayapakṣīya [svaparapakṣīya] doṣairdūṣitatvānnirākṛtā eva / apare ca ye tāvat - 'ubhayātmakasya vastunaḥ pramāṇaviruddhatvānna ko 'pi tadabhyupagacchatīti hetoḥ ubhayata utpattiṃ dūṣayitvā bhavantaḥ kevalamātmānameva mohayanti, tattu [bhavatāṃ] śabdamātrameva" iti kathayanti / te tāvad vidvāṃsaḥ svayaṃ śāstrāṇāmaparijñānāt śabdārthayośca samyaganavagamāt [kevalaṃ] śabdaśa upahasanti / kecana tāvat kaṇṭakāditīkṣṇatādṛṣṭāntena sarvāṇi vastūni paramārthato 'hetuta utpadyanta iti kathayanti, tatra vastūnāṃ paramārthato 'hetuta utpattiṃ sādhayatāṃ teṣāṃ dṛṣṭāntastāvannaiva siddhaḥ, paramārthato 'nutpannatvāt sarvadharmāṇām / saṃvṛtau suddha iti cenna, tatrāpyasiddha eva, kaṇṭādīnāṃ svabījata utpādaḥ pratyakṣato niścitatvāt / anenaiva teṣāṃ taikṣṇyādīnāmapi niścitatvānna ko 'pi [dharmaḥ] ahetuta utpadyate / evaṃ kādācitkatvāt sarveṣāmeteṣāṃ vastūnāṃ sāpekṣatvaṃ niścitameva anapekṣitasya tu sadā aviśeṣāttasya kādācitkatvaṃ nopapadyata eveti / yatteṣāṃ sāpekṣatvaṃ tadeva hetuḥ, anupakāriṇi apekṣāyā anupapannatvāt / tatra yadupakārakatvena prasiddhaḥ, sa eva tasya heturiti sidhyati / ahetukatve sati sarvatra abhinnatvāt kaṇkādiṣvapi tīkṣṇatāyā nirdhāraṇaṃ na syāt / phalataḥ sarve sarvātmakāḥ syuḥ / ye bījādayaste loke kāryakāraṇātmakatvena pratyakṣataḥ siddhāḥ / ataḥ pratijñā tāvat pratyakṣabādhitaiva / api ca, hetutaḥ sādyasya sādhanāvasare anyataḥ [hetataḥ] utpatteḥ [siddheḥ, bhavadbhiḥ] avaśyaṃ svīkārāt svavacanavirodho 'pi / anyathā hetuprayoga eva tāvannirarthakaḥ syāt / naiva pratijñāmātreṇa tāvadiṣṭārthasiddhiḥ, tathā sati sarvataḥ sarvasiddhiprasaṅgaḥ / ato 'hetuvādī khalu vyavahāre pratyakṣādibhirbādhitatvād vidvadbhiḥ sāvadhānatayā pariharttavya eva / hetvādayastāvanmāyādivat siddhāḥ, te yathā avicāraramaṇīyatvena prasiddhāstathā teṣāmaniṣedhād anutpattirityucyate, pratyakṣāditaścāpi sāṃ naiva bādhitā / dharmyasiddhatvādayastāvad doṣāḥ pūrvameva nirākṛtāḥ / sapakṣe sattvānnāsti heturapyasiddho viruddhaścāpi / ākāśapuṣpādayastvanutpanna eva, na te sasvabhāvatvenānubhūyante / atasteṣu vyāpterutpatteḥ samyaṅ nivṛttyā tasyāpi [sasvabhāvatvasya] nivṛttiḥ / ato nāstyanaikāntikatvamapi / teṣūtpatteḥ pravṛttirniścayena sādhayituṃ naiva śakyate, svapnādiṣvasatputrādīnāmapyutpattidarśanāt / sā khalu [utpattiḥ] tadvijñāne tathaivāvabhāsata ityapi kathanamyuktam, kathanamayuktam, tatrāpi paramārthatastathākāro naiva sambhavīti pūrvaṃ nirdiṣṭam / anyasya anyākāreṇāvabhāsanamapyayuktameva tattvānyatvayoḥ parasparaviruddhatvāt? tadutpattyā sasvabhāvatvādīnāṃ vyaptatve 'pi utpattau satyāṃ samyaksvabhāvo naiva niyatarūpeṇa sidhyati, vyāpakasāmīpye sarvavyāpyāṇāṃ sāmīpyaṃ navaśyaṃbhāvīti niścitamityuktameva pūrvam / ataḥ sādhāraṇamevaitad / paramarthato na kasminnapyutpattiḥ pravartata iti sādhitameva / yanna kaiścidapi pratyayaiḥ samutpadyate tad vastu kutaḥ prādurbhavatīti kathayadbhirabhivyaktimātrameva ato 'naikāntika eva heturiti cet tatasyāpi pūrvaṃ nirākṛtatvāt tyājyamevaitaditi / atha pratyayairvastu abhivyajyata eveti cettadā ki sā abhivyaktiḥ svalakṣaṇopacayasvabhāvā vā tadāvaraṇasaṃkṣayātmiokā vā indriyaiḥ sukṛtā vā tadviṣayakavijñānotpattilakṣaṇā veti vicāraḥ samupajāyante / tatra naiva tāvat prathamaḥ pakṣaḥ kathamapi yujyate, nityatāyā hāniprasaṅgat / yadā anupacayasvabhāvaḥ svato vinaśya abhivyañcakapratyayairutpadyate tadā ekasyāparasyānupacayasvabhāvasyotpādavaśāt svalakṣaṇopacayo bhavatīti cet? na, tatpūrvasvabhāvo yadi na nirudhyeta tadā dvau parasparāvirudhau upacayāpacayasvabhāvau niryuktitayā ekasminneva svīkāryau syātām / yadyapūrvaḥ kaścana svabhāvo notpadyate tadā abhivyañcakāḥ pratyayāstāvannirarthakaḥ syuḥ / upacayamanirākṛtya vastūnāmutpattirapi na yujyate / tacca naiva tāvadāvaraṇasaṃkṣayātmakam, asatsvabhāvatvena parairakāryatvāt / vatusvabhāve kriyānirākaraṇaṃ tāvat pūrvameva kṛtam / yadyasti ekā kriyā, tadā sarve te pratyayā ye yadā arthamabhivyañcinti tadā ananyārthabhūtā kriyā tatra naiva sambhavati, pūrvata eva tasyāvidyamānatvāt / nityasya bhāvasya tvāvaraṇaṃ tadviśeṣāṇāmavināśād anutpādācca kadāpi na yujyate, atiprasañgāt / tadviṣayakavijñānaotpattau vighnakaraṇādapyāvaranaṃ niva yujyate, svaviṣayakajñānotpattau samarthatvāt, vidyamāne svavijñāmavijñeyasvabhāve 'vikalavijñānaṃ tāvat kenāpi vighnayitumaśaktvācca / yadi nāsti sa samartho vā svavijñānavijñeyo vā tadā svahetuvikalatayā tadvijñānotpattireva na syāt / atastadviṣakavijñānotpattau vighnakārakatvād āvaraṇaṃ tāvannaiva yujyate / yathā āvaraṇasaṃkṣaye tathā vijñānotpattāvapi avighnāpādanasvabhāvo 'pi kriyāyāṃ naiva yujyate / asāmarthyāt tadvijñānavijñeyasvabhāvābhāvācca abhivyañjakaiḥ pratyayairāvaraṇaṃ kriyata ityasyāpi nirākaraṇaṃ kṛtameva [pūrvam] / tathātve 'pi tadviṣayakavijñānotpattirayuktaiva / yadi sāmarthayamabhyupagamyate tadā āvaraṇakārake satyapi avikalahetoḥ sadbhāvāt sadaiva vijñānotpattisambhavād vyañjakānāṃ bhāvānāṃ kriyā nirarthikaiva syāt / ato nityasya tāvadakiñcikaratvāt kathamapyāvaraṇaṃ na yujyate / anityatā tu kadāpi kenāpi hetuviśeṣeṇa vijñānānutpādakasyānyasya kṣaṇasyotpādād āvriyata eva / indriyaiḥ sukṛtatvapakṣo 'pi tāvannaiva [yujyate] / yadi tatsukṛtvaṃ [vastu]svabhāvabhūtaṃ tadā anityātāyāḥ prasaṅgaḥ, pūrvasadṛśatvāttasya / yadi tadanyārthabhūtaṃ tadā sukṛtatvaṃ naiva yuktiyuktam, akiñcikaratvāttasya / yadyevaṃ nāsti tadātiprasaṅgaḥ / kasminnapi vastuni kenāpi kimapi karaṇaṃ tāvannaiva sambhavamiti [pūrvaṃ] nirdiṣṭam / indriyaiḥ sukṛtatve 'pi yadi abhivyañcakairbhāvaiḥ tadindriyavijñānotpādāsāmarthyam athavā tadvijñānavijñeyasvabhāvāsattvaṃ tadā tadvijñānotpattirasambhavinī, ato nirarthakameva tāvat sukṛtatvamiti prasaṅgaḥ / yadi vidyata eva sāmarthyaṃ tadvijñeyasvabhāvo vā tadā indriyaiḥ sukṛtakatvataḥ pūrvameva tasmin [viṣaye] vijñānotpādasya prasañgaḥ syāt, tadā sukṛtakatvamapi nirarthakameva syat / atastamin viṣaye vijñānotpādalakṣaṇamapi na saṅgataṃ syāt / yato hyevaṃ tad vyaṅgyaṃ vastvapi yadi asamarthaṃ vā tadvijñānavijñeyavabhāvaṃ vāpi nāsti tadā vijñānotpāde 'pi na pad [vastu] tasya [vijñānasya] viṣayaḥ syāt / yadi [tad vastu] samarthaṃ vā tadvijñānavijñeyasvabhāvaṃ vā syāt tadā svasvabhāvavat sāmīpyāt tatsattāmatreṇaiva vijñānasya samutpādo bhaviṣyatītyato na tena vyañjakavijñānotpādaḥ kriyata iti [sidhyati] / api ca, bhavatāṃ tāvanmate sarvesāṃ vastūnāṃ jāyataḥ sadaivāvatiṣṭhanta iti hetostatra [vastuṣu] vyaṅgyavyañjakādīnāmapi sadā avasthitatvāt / [nityatvāt] vyaṅgyavyañjakādivyavasthā naiva [samīcīnatayā sarvathā] yujyate, [teṣāṃ] vyaṅgyavyañjakādīnāmakiñcitkaratvāt / sadaivābhīvyaktiprasaṅgo 'pi sarvavastūnāṃ dūrnivāra eva, sarvadā avikalasamagrīkatvāt / api ca, vyaktasya tāvannityatvena parikalpitatvāt, nityasya ca sarvasāmarthyavirahiotatvānnaiva hi vastutvaṃ kathamapyupapadyate / ataḥ kathaṃ tenānaikāntikahetutvamapi / ityevaṃ yadi sarvasāmarthyaśūnyaṃ tasya abhāvarūpatvameva, yathā - vandhyāputra iti / ye tāvadīśvarādayaḥ [paraiḥ] abhyupagamyante, te 'pi tathaiva / te 'pi kramayogapadyābhyāmarthakriyāvirodhāt sarvasāmarthyaśūnyā eveti pūrvamapi [bahudhā] nirdiṣṭam / samakṣe siddhatvānnāyaṃ heturasiddhaḥ, nāpi viruddhaḥ, vandhyāputrādiṣu vastutvaprasaṅgānnāpyanaikāntiko 'pi / itthaṃ tāvadaśeṣasāmarthyaśūnyatvameva abhāvalakṣaṇam / asaṃskṛteṣvapi tathātvāt kathaṃ tāni vastūnīti? ityevaṃ pratisaṃkhyānirodhādayo ye sarvasāmarthyaśūnyāsteṣāṃ vandhyāputrādyabhinnatve 'pi ye khalu tān vastutvena parikalpayanti , teṣām kalpaneyaṃ naiva yuktimatī, hetorevābhāvāt / pratisaṃkhyānirodhādayo yadi kasyāpi jñānasya viṣayāstadā avaśyaṃ te hetutvenaṅgīkaraṇīyāḥ, ahetorviṣayatvānabhyupagamāt / hetuviśeṣasya svākārarpaṇamātreṇa vijñānopakārād viṣayatvamityaṅgīkriyate / yadyevaṃ tarhi tasya nityatāyā hāniprasaṅgaḥ, vyavahāre 'pi tasya kramayaugapadyābhyām arthakriyākāritvānupapannatvāt / anupakāritve 'pi yadi vijñānena vijñeyasvabhāvasya abhāvād viṣayatvaṃ kalpyate, tathā sati yadi vijñānaṃ vijñeyasvabhāvamanusaratīti tadā tadvijñānasyāpi tadanusaraṇena nityatāyāḥ prasaṅgaḥ / yadi nānusarati tadā tannityatāyā hāniprasaṅgaḥ / yadi sarvajñajñānaṃ taditi na kasyāpi vastunaḥ sāmīpyamiti kalpyate, tadāpi prekṣāvadbhistasmin vastusattāyā vyavahāro nopapadyate, vijñaptyarthaṃ taddhetujñānasyābhāvāt / yena kāraṇena tato vibhaktaṃ śaśaśṛṅgādiṃ ye jñeyatvenopacaranti, teṣāṃ sameṣāṃ svabhāvarāhityāda viśeṣo 'bhidhātavyaḥ, abhāvād vibhaktasya rāhityasvabhāvasya vastūtvena jñānāsambhavāt / tatra svabhāvatvena gṛhītalakṣaṇaviśeṣasyātmanaḥ sattvābhidhānamayuktam, asadvastunyapi sarvasāmarthyaviyogasvabhāvasya grahaṇāt / vandhyāputrādisadṛśe tadabhitnne 'pi yadi vastviti nāma prajñapyate, tadā nāsti vivādaḥ, kintuṃ kathaṃ vandhyāputrādayo 'hetukā iti nocyata ityucyate / ityevam asaṃskṛtānāṃ sattvābhidhānaṃ naiva samīcīnam / ata evoktaṃ laṅkāvatārasūtreḥ asadbhāvasamāropaḥ punarmahāmate, yaduta ākāśanirodhanirvāṇākṛtakābhiniveśasamāropaḥ / ye tāvannityānityābhyāmanabhidheyatvena pudgalādināmubhayathāpi siddhiranaikāntikīti pratipādayanti, tanna yujyate, sadvastuni kathamapi anabhidheyatvāsambhavāt / evameva nityānityāni tāvat parasparaparihārasthitalakṣaṇāni / yadi tāni kramaśa ekasiddhinisedhāmyām aparaniṣedhasiddhibhāñji na syustadā asadeva syuḥ / phalata ekasya niṣedha evāparasya siddhiriti hetoḥ kathaṃ tāvadanabhidheyaṃ vastvityabhidhīyate / anyathā [yadyevaṃ nāsti tadā] anabhidheyatvāt sarvāṇyeva vastunyanabhidheyāni syuḥ / phalataḥ svaparoditānām aśeṣavastuviśeṣāṇāṃ vilopasambhavād mahātmabhirvajrakaṇādiyukticatuṣṭayasyābhidhād ebhyo mārgebhyo naiva viruddham / yathoktam - na svato nāpi parato na dvābhyāṃ nāpyahetutaḥ / utpannā jātu vidyante bhāvāḥ kvacana kecana // iti // ityevaṃ sarve dharmā nirātmāna iti sādhyante / ata eva bhagavatā prajñāpāramitāsūtre vastuṣu nityānityagrāhasya tāvanniṣedhaḥ kṛtaḥ / anyasūtrāṇāṃ strotāṃsi pūrvameva nirdiṣṭāni / ato ye rūpaṃ nityamityudīrayanti, te tāvannaiva prajñāpāramitāmācaranti / kathamiti cet? yadā tad rūpaṃ sadeva nāsti tadā tannityābhidhānasya tu kathaiva kā? ityuktam / sarvākārajñatāparyantaṃ [sarvadharmeṣu] evameva prayoktavyamiti / ata evātrāpi parataḥ kāryotpāde tāvat ko virodhaḥ, kathaṃ hi tato 'pi [parato 'pi] kāryotpādaniṣedhaḥ kriyate? nātra [kānicit] bādhakapramāṇānyapītyādi yaduktam, etat sarvaṃ pūrvaṃ kṛtottarameva / satkāryotpādaniṣedhāryamapi bhavatāṃ savidhe nāsti ubhayasiddho heturdṛṣṭāntaścetyādi yaduktam, tāpi naiva yujyate / tathā hi - kiṃ tat yat sadityucyate? aṃśaistāvanniraṃśasya siddhirasambhavinīti yasya svabhāvaḥ sarvātmanā niṣpannaḥ, yaśca niṣpannasvabhāva iti tasya paraiḥ[hetupratyayaiḥ] apūrva ityākhyaṃ bhedaṃ kartuṃ naiva śakyate / yasyāpūrvamiti bhedaṃ naiva śakyate kartum, sa kadāpi kenāpyutpādayituṃ naiva śakyate, yathā - ākāśakusumādīni / yastāvattasya sattābhiniveśaḥ, so 'pi tadvadeveti tasyāpi hetvādayo 'sambhavina eveti / vicchinnamātre sādhye tathaiva ca hetornideśe na te abhūtadharmito viruddhāḥ / yathā sati naiva āśrasiddhādidoṣāḥ, pūrvameva tannirdiṣṭatvāt / sādhyasādhanayoḥ sapakṣe 'nugamānnaiva viruddhakhyo 'pi hetudoṣaḥ / vyavahārena bhinnatvād utpattau vyāpakaḥ / phalato vyāpakanivṛttyā nāsti vyāpyo 'pi sambhavī / ato nāstyanaikāntiko 'pi hetuḥ / yasya kenāpi bhavati bhedaḥ, sa tasya prakṛtiḥ / ato yastāvadanyaḥ, sa kathaṃ tasyeti? yaśca svabhāvataḥ pūrvameva sthitaḥ, sa hetusannidhānāt pūrvamapi tathaiva bhāvāt kathaṃ 'hetubhirutpannaḥ' iti kathayituṃ śakyate? ato nāstyanaikāntikatvamiti / bhedayogyatvādutpattau vyāpakatvamityato 'sadutpadyata iti ced? vyavahāramātreṇaivaitat syāt, paramārthato 'sattvāt / evameva yadi savabhāvato 'bhāva ekaprakṛtika eva, tadā paścādapi kathaṃ sa satsvabhāvaḥ syāt, sadasatoḥ parasparaviruddhātvāt / yaśca parasparaparihārasthitalakṣaṇo dharmaḥ sa tadviruddhadharmiṇi kathaṃ nāma yuktaḥ syāt, yathā amūrtadhārmāntarbhūtaṃ tāvadākāśaṃ kathaṃ nāma mūrtaṃ syāditi / utpattyākhyo hi prasiddhaḥ satsvabhāvastāvad asatsvabhāvaparihārasthitalakṣaṇatvāt kathaṃ hi nāma paramārthato 'bhāvena samprayuktaḥ syāt / evaṃ vicāryamāṇe yadsat, tasya utpattikriyāvatyāmutpatau kimapyupadeśanaṃ nāma nāsti / pṛthaksāmarthyavataḥ kasyāpi bhāvātmakasya hetoranantaraṃ prādurbhāvasya sampratibhāsābhāvāt taddhetorasadutpadyata iti loke utpattiviśeṣaviṣayikāyāḥ kalpanāyāḥ abhidhānasya ca vyavahāraḥ pravartate / vyavahāramātreṇa tu vastusattve bādhāleśo 'pi naiva sambhavati / asadvastuni sadākhyadharmasya tāvat sattāleśo 'pyasmābhirnābhyupeyate / yadi tat sat, tadā naiva tadasat / yo hi paścādapi utpattisvabhāvaḥ, sa tāvadanya eva / yaścānyaḥ, sa na tasyetyabhidhātuṃ śakyate / ataḥ 'asadutpadyate' iti yadktaṃ tadabhāvato bhāvasiddhiriti naiva yujyate / yato hyatra bhāvasvabhāvaparīkṣāyā evāvasaraḥ / ataḥ kriyānirodhamātraṃ vaktuṃ neṣṭamiti / yadyetad vastu hetoḥ sāmīpyāt pūrvamudbhūtaṃ nāsti, tadā tasya kaḥ svabhāva ityabhidheyam / yadi tadā kiñcidapi nāsti tadā tat kadācid vastutvenābhidhāsyata iticintā naiva yujyate / yadi nāsti vastunaḥ kimapi bhāvātmakamastitvaṃ tadā tasya svabhāvo 'sadeveti suspaṣtamabhidhāsyate / anyathā kimiti tasyāsattvamityucyate / evaṃ yo hi pūrvamasan, sa paścādbhāvī kaścana bhāvasvabhāva eva / so 'pi kathaṃ nāmāpūrvasvabhāvātiriktaḥ prajñaptuṃ śakyate / pūrvaṃ nāsīdityasadutpattervyavahārasyāpi hetupratyayābhāsāḥ kathaṃ samyagityabhidhātuṃ śakyāḥ? evamabhūtasya bhūtasiddhistāvadasataḥ satsiddhireva syāt / yato hi yadi nāstyanyastadā abhūtādanyo bhūto nāsti satsamīpavarttyapi / asatyapyanye abhūtādanyasyotpādābhidhānasambaddhameva / phalato 'pūrvavastūnāṃ papaścāt sattvābhidhanaṃ tāvat tadviruddhadharmānvitasyaivābhyupagamaḥ / viruddhadharmānvitaḥ svabhāvo 'pi tāvadanupapanna eva / tathā sati sarvasya sarvasvabhāvatāprasaṅgaḥ / ekasmin krameṇa sattvāsattve aviruddheityabhidhānamapi naiva yujyate / tathā sati samakāle 'pyaviruddhatvaprasaṅgaḥ / yadi samakāle te aviruddhe tadā krameṇāpi kathaṃ te na tathā, abhinnatvāditi / bhinnadharmiṇi viruddhalakṣaṇasyāviruddhatve 'pi ekasmin dharmiṇi naiva krameṇāpi tad bhavituṃ śakroti / yathā yugapadanekaviruddhadharmānvitatvād ekatvahāniprasaṅgaḥ, tathaiva krameṇāpi tadanvitatvāt tatpravṛttiriti / anyathā parairapi pradhānādīnāṃ kramaśo mahadādigaṇe parivartanam abhivyaktim vā upakalpayatāṃ vyaktāvyaktādidharmavirodhaḥ kathamabhidhīyate / krameṇa vastūnāmutpādakeṣu īśvarādiṣu kathaṃ nāma samarthāsamarthādivirodhodbhāvanaṃ yujyate / ye kecana parvatakāyavajrādīn dṛḍhasvabhāvān teṣāṃ śītoṣmādyavasthābhedena kramaśo bhedaṃ vyavasthāpayanti, te 'pi teṣāṃ kṣaṇikatvaṃ sisādhayiṣavaḥ kathaṃ krameṇa prādurbhavatsu teṣu śītoṣmādiviruddhatvamabhidhātuṃ śaknuvanti / yadi vastūni tāvad abhūtvā utpadyante, bhūtvā cābhāvatvenāvabhāsanta iti vicāraṇād ekasmin kramaśaḥ sadasattvaviruddhatvena vyavasthāpayituṃ śakyata iti kathayantīti cennedaṃ yujyate / yato hi tāmrādiṣvevaṃ dāḍharyamārdavaśaityauṣṇyādīni krameṇa dṛśyanta eva / atastatrāpi aviruddhatvaprasaṅgaḥ syāt / atastena adṛḍhatayā ye svabhāvatvena sādhayanti, tannaivopapadyate / api ca, asmābhirapyetādṛśī dṛṣṭirnaiva parityajyate / yato hi māyāsvapnādisamā alīkā api [padārthāḥ] abhūtvā bhavanti, bhūtvā ca vinaśyamānāḥ pratibhāsante / kintu svabhāvataḥ sadasatostu krameṇāpi tayoḥ sadasatorvirodha eva / tadyathā - yadyastitvaṃ prakṛtyā syānna bhavedasya nāstitā / prakṛteranyathābhāvo na hi jātūpapadyate // yathoktaṃ kārikāyāmḥ - so 'san svabhāvato 'bhāva sa kathaṃ pratyayāntaraiḥ / niḥsvabhāvo bhavet ko 'nyo heturuktastathāgataiḥ // āryakaṅkāvatārasūtre 'pi pūrvaṃ rāgādīn sattvenābhyupagamya punarasattvenāṅgīkaraṇaṃ vaināśikataiva / kāryakāraṇabhāvo yadi paramārthata syāttadā evamabhidadhānānāṃ [sā] dṛṣṭistāvat samyag mārgānusaraṇād muktimārgānukūlaiva strānnatvananukūlā / ato laṅkāvatārasūtre yaduktaṃ tadapyaviruddhamevaṃ, tathā hi - kāryakāraṇadurdṛṣṭayā tīrthyāḥ sarve vimohitāḥ / atasteṣāṃ na mokṣo 'sti sadasatpakṣavādinām // punaśca, abhūtvā yasya cotpādo bhūtvā cāpi vinaśyati / pratyayaiḥ sadasaccāpi na te me śāsane sthitāḥ // hetupratyayasāmarthyaniścaye 'pi paramārthato 'sata utpattirnaiva yujyate, svabhāvāntaraṃ kartumaśakyatvat / pratiniyatasāmarthyato viruddhamapi svabhāvaṃ kartuṃ naiva pāryate, tathā sati śaśaśṛṃṅgādīnāmapyutpādaprasaṅgaḥ syāditi vidvāṃso bruvanti / ato hetūnāṃ niyatasāmarthyena vyavasthāpi niyatā bhavedityabhidhānamapi tāvadasambaddhameva / saṃvṛtāvapi khalvasata utpattiḥ kathaṃ na vitudhyata iti vicāraṇāpi tāvannaiva yujyate, vastunyeva virodhasya vyavasthāpannānmithyāvastuni [avastuni] tadvyavasthānamasambaddhameva / anyathā paramārthaivaiṣā utpattiḥ syānnatu saṃvṛtau / api ca, yā khalu vastūnāmutpattiḥ saṃvṛtimāyāvadavasthitā, saivaropyāsmābhirvirodhivacanairmithyātvena sādhyate, nānyatveneti paścād vistareṇa nirdekṣyate / evaṃ vastūnāṃ paramārthasadutpattirnopapadyate, na santi ca tāni [vastūni] asadbhūtānyapi / eteṣāmutpattirmāyāvanmithyaiva pradarśyate / ata eva sarvāṇi khalu vastūni māyāvadeva vyavasthitāni / ataśca bhagavatā - mahāmate, sato 'sataścānutpannatvāt sarve dharmā anutpannā evetyanekadhā sadasatorniṣedhaṃ kṛtvā anutpāda eva nirdiṣṭaḥ / bhagavata 'pi parikalpisvabhāvamabhipretya sadasatorutpattivirodho vyavasthāpitaḥ na tu tattvata ityevaṃ yeṣāṃ kathanaṃ tadapyagre 'bhidhāsyate / yo hi vastvātmā paramārthato 'nupanna so 'pi tattvata utpanna ityevaṃbhūto yo parikalpitaḥ svabhāvastamapi ye parikalpitasvabhāvatvenābhyupagacchanti, tadā tannaiva yuktarūpam / vastūnāmasya svabhāvasya paramārthato 'nutpannatve 'pi grāhyagrāhakārasvabhāvenānuppannatvāt sa parikalpitasvabhāva iti cintyate tadā parikalpitātmakayoḥ sadastoryathā utpattivirodhastathaiva paramārthātmakasyāpi kathaṃ notpattivirodhaḥ / tattvatastu utpatteḥ sadasadākārātirikttvena anyākāratayānutpannatvāt sādhāraṇameva taditi / ato yaḥ pratītyasamutpannaḥ sa paramārthataḥ śūnyaḥ, māyādivaditi / nāstyayaṃ heturanaikāntiko 'pi yadi viparyayastadā yathoktadoṣadūṣitāni pramāṇānyapi sambhaveyuḥ / yo hi hetupratyayānapekṣya samutpadyate tasya kṛtaka eva svabhāvaḥ, na tu pāramārthikaḥ / akṛtakasya parāpekṣā naivopapadyate / ya eva kṛtakastasya naiva prakṛtyā svabhāvo yujyate, prakṛteravikārāt / ko 'pi tāṃ [prakṛtiṃ] parivartayituṃ naiva kṣamaḥ / ato yo hi pāramārthikaḥ svabhāvaḥ, yaścābhūtvā bhavati, bhūtvā ca vigaccati tau [svabhāvau] parasparaviruddhatvādasambaddhāviti pūrvaṃ nirdiṣṭameva / ato nāstyanaikāntikatvamiti / tathā hiḥ "na sambhavaḥ svabhāvasya yuktaḥ pratyayahetubhiḥ / hetupratyayasambhūtaḥ svabhāvaḥ kṛtako bhavet // svabhāvaḥ kṛtako nāma bhaviṣyati punaḥ katham / akṛtrimaḥ svabhāvo hi nirapekṣaḥ paratra ca //" nityānityasvabhāvayorupakalpitatvād vastūnām antadvayadarśane prasaṅgamāpādayitum uttam āryaśrīmālāsūtre - "bhagavan, dvayorantayo paśyatītyucyate / yaduta ucchedaśāścatadarśanam / 'anityāḥ saṃkārā iti ced bhagavan paśyet sāsya syāducchedadṛṣṭiḥ sāsya syānna samyagdṛṣṭiḥ / nityaṃ nirvāṇamiti ced bhagavan paśyet sāsya syācchaśvatadṛṣṭiḥ, sāsya syānna samyagdṛṣṭiḥ /" ācāryeṇāpyuktam - bhavamabhyupapannasya śāśvatocchedadarśanam / prasajyate svabhāvo hi nityo 'nityo 'thavā bhavet // ityādi // ataśca sapakṣe sadbhāvānna viruddho 'pi hetuḥ, yato hi vipakṣe yasya sadbhāvaḥ, sa eva viruddhaḥ, na tu yasya sapakṣe sadbhāvaḥ, sa viruddha iti / māyādayastāvat vastutvenānupapannāḥ, jñānajñeyābhyāṃ vilakṣaṇasvabhāvatvātteṣām, iti pūrvaṃ nirdiṣṭameva / na hi jñānajñeyābhyāṃ bhinno vastunaḥ svabhāvaḥ / anutpannasvabhāveṣvākāśapuṣpādiṣvadarśane 'pi pratītyasamutpādasvabhāvastāvat samyaktayā yujyata eveti ye kathayantītyanenāpi [kathanena] naiva [hetoḥ] viruddhatvaṃ sādhayituṃ śakyate 'sambaddhatvāt, vyāpakapravṛteḥ vyāpyasādhane 'śakyatvācca / māyādiṣu hi mithyātvena [tatra] naiva pratītyasamutpādaḥ sidhyati, dṛṣṭāntavikalatvāditi yatkathanaṃ tadapyasambaddhameva / yadi paramārthasvabhāvamadhikṛtya māyādīnāmanutpannatvaṃ kevalamabhidhīyate, tattu, tadā svīkāryameva / yato 'smābhirapi paramārthata utpattimabhyupagamya naiva hetornideśaḥ kṛtaḥ, sa tu kevalamubhyasiddhapratibhāsamādāyaiva / na hi siddhāntāpekṣayā dharmihetvādīnāṃ nirdeśaḥ kriyata iti tu pūrvaṃ nirdiṣṭameva / yadi māyādayo vyavahāreṇāpyanutpannā ityabhyupagamyate tadedaṃ lokasyāpi nirvartakatvād asmābhirasyāṃ nivṛttau prayatno naivāstheyaḥ / ko 'pi svasthamanāḥ puruṣo yadi 'yathā māyādīnāṃ pratyayā mantrauṣadhyādayaśca dṛśyate, tathā teṣāmutpattirnaiva dṛśyate' ityevaṃ kathayati, tattu teṣāṃ [kathanaṃ] viduṣāṃ kṛte 'tyantaṃ hāsyāspadamapamānakaraṃ ceti / itthaṃ nāstyasiddhatvamapi hetoḥ / yathoktaṃ bhagavatā - yaḥ pratyayairjāyati sa hyajāto na tasya utpādu svabhāvato 'sti / yaḥ pratyayādhīnu sa śūnya ukto yaḥ śūnyatāṃ jānati so 'pramattaḥ // sāgaramatinirdeśasūtre 'pyuktam - pratītya yad yad bhavati tattannasti svabhāvataḥ / niḥsvabhāvā hi te bhāvāḥ kadācit sambhavanti na // ācāryeṇāpyuktam - pratītya yad yad bhavati tattacchāntaṃ svabhāvataḥ / tasmādutpadyamānaṃ ca śāntamutpattireva ca // punaśca yaḥ pratītyasamutpādaḥ śūnyatāṃ tāṃ pracakṣyahe / sā prajñaptirupādāya pratīpat saiva madhyamā // [31] yadi vināśādayo hi vikalpāḥ paramārthata utpāttau bādhitā ityucyate, tadapi naiva yuktiyuktam / yā ca bādhābhidhīyate, kāsau? yadi mithyātvena sidhyantītyucyate, tadā vayamapyabhyupagacchāmaḥ / ataḥ saṃvṛtireva sā ityucyate / yadi yuktyā te prasidhyanti tadā paramārthata eva bhaveyuḥ, na tu saṃvṛtyā / yadi prasiddhā tāvad bādhā nirākṛtaivetyucyate, tadapi naiva yujyate, na hi pramāṇabādhitā mithyāsvabhāvā api māyādayo loke 'prasiddhāḥ / ato vastusthitaṃ bhrāntaṃ vijñānamapi māyādivalloke prasiddhamityucyamānamapi na yujyate / na hyekasmin vividhaprakārake viruddhajñāne tathaiva māyādisvamiyucyamānamapi na yujyate / na hyekasmin vividhaprakārake viruddhajñāne tathaiva bhāyādisvabhāvaḥ sambhavati, loke 'pi ca tannaiva jñānasvarupeṇa prasidhyati / māyādīnāṃ jñānasvabhāvatve 'pi jñānasya tadabhinnatayā gṛhītāmithyākāratvenāvabhāsitatvāt tadapi tadvanmithyaiva / anyathā satyāsatyasvabhāvayostāvat ko hi sambandhaḥ syāt / ato nāsti bhrāntiḥ / asti bādhāvirodha ityucyate, tadapi na yujyate, yadi nāstyātmanā virodhastadā kathaṃ sa pramāṇena sādhayituṃ śakyate / yadyastyāmani virodhaḥ, sa ca pramāṇaiḥ sidhyatyapītyucyate tadā sādhananirbharaḥ saḥ kathamasvīkāryaḥ syāt / na sa virodho 'vabhāsata ityucyate cet, tadāsya visarjanaṃ pūrvamevāsmābhiḥ kṛtam / api ca, antarjñeyavādināṃ matānusāraṃ yadadvayajñāne ākāradvayaṃ sāgaraparvatabhūmijalādikaṃ tadaṃśatayopacaryate, tadekasmin kathaṃ viruddhāvabhāso 'nuvidhīyate / ato 'ntarjñeyavādibhirapyavaśyaṃ kathañcid bhrāntaṃ jñānamabhyupeyameva / anyathā sarve 'pi tattvavedino jāyeran, na ca prativādibhiḥ saha vivādā api jāyeran / kathaṃ cāriṣṭanīlākṣatākāmalādibhirupahatanetrāṇāṃ dehādayo viruddhasvabhāvadveye pratibhāseran / na ca satyātmakasya jñānasya pratibhāsamārnairmithyākāraiḥ saha kaścanāpi sambandhaḥ, satyāsatyoḥ parasparaviruddhatvāt / na hi bhavatāṃ mate virodho dṛśyata ityataḥ sarveṣāṃ pratyakṣatastattvadarśitvasambhavād muktyatthināṃ kṛte tattvabhāvānāyāḥ pratyatno nirarthaka eva syāt / yadyevaṃ cintyate yad 'bhrānte vijñāne vividhāvabhāsānāṃ viruddhatve 'pi virodho naiva vyavasthāpyate, vastuvisayatvātteṣāmati / vastubalapravṛttānumānadvārā vastutvena svīkṛtānāmeva virodho 'bhidhīyate, na tu mithyātvena svīkṛtānām / yadyevaṃ na syāt tadā tadanumānaṃ vastubalapravṛttameva na syāt / phalato vijñāne bhrāntānāṃ mithyākārāṇāmapyavabhāsaḥ syāt / tatra tāvattattvānyatvādivirodho 'pi nābhidhīyate ' - yadyevaṃ vicāryate tadā sāṃvṛtakāryakāraṇabhāvasya kathaṃ virodhaḥ pratipādyate, mithyābhūte tasmin vastubalapravṛttānumānaviṣayatvāsambhavāt sa viruddha iti nābhidheya eva / yadi [virodhaḥ] kriyate tadāvaśyamasmākamevesṭasiddhiḥ, na tu yuṣmākam / yato hi bhavatāṃ tathāvidhena virodhena mithyātvasiddhireva syānnatvavabhāsanirākṛtiḥ, mithyātvasyāpi prasiddhayavirodhāt / yadi sa mithyātvena prasādhyate tadāsmākameva pakṣaḥ sthāpitaḥ syād, yato vayamapi kāryakāraṇadeśakālahetupratyayaviśeṣāṇāṃ satyāmapyapekṣāyāṃ [taṃ] pramāṇabādhitaṃ ca mithyā caiva manyāmahe, ata eva [saḥ] saṃvṛtau vyavasthāpyate / tathāvidhavirodhakaraṇena bhavadbhiranyeṣāṃ vastugrahanivṛttiḥ kathaṃ nāma na svīkriyate, kintu nirdoṣābhidhānāttāvad bhavatāmeva bādhā syāt asmākaṃ tu pramāṇānāmapravṛttirapi nāsti, anyathā kathaṃ nāma saṃvṛtau sādhayituṃ śakyaḥ syāt / yathaiva kāryakāraṇabhāvaḥ sidhyati tathaiva samyaktvena abhyupagatavatāṃ mithyāropanivṛttaye kevalaṃ vayaṃ pramāṇāni prayuñjamahe, nānyatra / pramāṇānāṃ prayoge satyapi naiva pratyakṣabādhā pravartate / pramāṇaistāvat kevalaṃ vastutattvasya yathāsthitireva svīkriyate, na tu prasiddhivirodho 'pi / anyathā naiva tat pramāṇaṃ syāt / yo hi vastūnāṃ paramārthataḥ, prajñaptasvabhāvaḥ, sa eva pramānairbādhyate / abhrāntatvaṃ hi pratyakṣalakṣaṇam / abhrāntapramāṇena yo hi bādhyate, tasya naiva viṣayatvaṃ yujyate, atiprasaṅgāt / ato nāsyasyāṃ pratijñāyāṃ pratyakṣabādhā / yadhevaṃ na syāttadā spaṣṭāvabhāsitayā bāhyārthasya pratyakṣasiddhe 'pi na sa pratyakṣaviruddhaḥ syāt / phalata ekānekasvabhāvavirahitatve 'pi na sa niḥsvabhāvaḥ sidhyatītiḥ sidhyatīti syāt / taimirikādiṣu keśamaśakādīnāmavabhāse 'pi pratyakṣato virodhānna kenāpi teṣāṃ mithyātvam asvīkriyate / ataḥ svānurūpakāryakāranabhāvena anādikālikaparamparāagatānāṃ sarveṣāṃ janmanāṃ deśākālahetuviśeṣāpekṣitatve 'pi māyotpādavat saṃvṛtāveva vyavasthā kriyate / ye khalu yathāprasiddhaṃ vyavasthāpayanti, teṣāṃ yadā samakālikāsamakālikavyavasthāyāṃ nāsti virodhastadā akṣaṇikatvādidoṣā api teṣu naiva prarvatante, alīkeṣu virodhasyāpravṛtteḥ / māyāsvapnādisadṛśeṣu dharmeṣu paramārthatastāvat kṣaṇikākṣaṇikatvādayo naiva hi yujyate, yathoktaṃ prajñāpāramitāyām - ye rūpasya nityatve 'nityatve vā ācaranti te nācaranti prajñāpāramitāyām tat kathamiti? tad rūpaṃ yadā nāsti tathā sat tadā kathaṃ tannityamanityaṃ vā syāt /" evaṃ tāvat sarvajñatāparyantaṃ vistareṇābhidhātavyam / katipayeṣvanyeṣu [sutreṣu] yā khalu saṃskārāṇāṃ kṣaṇikatā deśitā, sā prasādasaṃskārebhyo mānasamudvignaṃ kṛtvā kramaśo nairātmye praveśāyaiva deśitā / naivamutpadyate kiñcinnirodho 'pi na kiñcana / mārgaprayojanārthāya nirodhotpādadeśānā // utpattyā jñāyate nāśo vināśenāpyanityatā / anityatāpraveśena saddharmeṣu pravartate // yadi māyādivadaṅkurotpādādiṣu bījādīnāṃ sāmarthyamabhyupagamyata iti cintyate tadā vastunaḥ svīkṛtireva syāt, yato hyevaṃ yāni sāṃvṛtikāni bījākhyāni tāni sarvābhidhānasamatikrāntaśaśaśṛṅgādibhyo vinivṛttānyevābhidheyāni / yadyevaṃ nāsti tadā kathaṃ bhavadbhirlokāgavirodhaparihāraḥ kartuṃ śakyeta / vayaṃ tu yattāvat sarvasāmarthyavirahalakṣaṇebhyaḥ śaśaśṛṅgādibhyo vinivṛttaṃ tadeva vastviti kathayāmaḥ / 'yadi bhavantastathāvidhamapi saṃvṛtisaditi nāmnābhidhātumabhilaṣante tadā saharṣaṃ bravantu, saṃvṛtiparamārthaśavdairabhidhīyamānānāṃ vastūnām arthakriyākāritvābhedādi'tyevaṃ cintyate? tadapi naiva yaktum, yato hyevaṃ svapnādau gajāśvagnibhūmivṛṣabhādayo mithyābhāvā ye vividhārthakriyāṃ kurvāṇāḥ parasparabhinnaśarīrānugatā dṛśyante te yathaiva bhinnadeśakālavasthāsu dṛśyante tathaiva kiṃ sarvābhidhānasamatikrāntaśaśaśṛṅgādibhyo vinivṛttakāyāḥ santi? na vā? te yadyekāntena vinivṛttakāyāstadā tevāmapi vastutvaprasaṅgaḥ syāt / yadi te vinivṛttakāyā ityucyeta, tarhi kathaṃ bhavantaḥ prasiddhivirodhasya parihāraṃ kariṣyanti? yadyucyeta yathāvabhāsaṃ tatsvabhāvo nāvatiṣṭhatītyataḥ pratītyasamutpannatvājjñānasvabhāvatvena vastutaḥ santīti? etadapi naiva yujyate, yato hi tadā jñānamātrasvabhāvatvātte kāyādiviśeṣānanugatatvādatyantaviruddhasvabhāvenāvabhāsiṣyante / anyasyānyasvabhāvenāvabhāso naiva yuktarūpaḥ, tattvānyatvayorviruddhatvāditi pūrvamevāveditam / yadi jñānasvabhāvastāvad śuddhasphaṭika iva niraṃśaḥ kkacanāpyanavasthito nīlādivividhasvabhāveṣvanavabhāsamāna ityabhyupagamyate, tadā svapnādiṣu gajāśvādīni vastuni tatsvabhāvatvena na samudbhaviṣyanti, tadviruddhakārayogāt / yadyevaṃ nāsti tadā tathāvabhāso naiva śakyarūpaḥ / ata eva vayaṃ jñānasvabhāvātītaṃ viparītākāreṇāvabhāsitaṃ mithyātvāllaukikamabhyupagacchāmastathā parikalpitasvabhāvenocyamānameva vastutvena bhrānto viṣaya iti kathayāmaḥ, na tu jñānasvabhāvatvena / so 'pi tadabhinnatmakatvenāvabhāsitatvānnasti satyasvabhāvena siddhaḥ / evaṃ vastvātmanā prasiddhamapi pramāṇena yathāvat sfuṭamavabhāsite 'pi paramārthatayā vastusvabhāvatvena na vyavasthāpayāmaḥ, yathā - tṛṇapuruṣaṃ puruṣatvena / ataḥ paramārthato vastuvapuṣābhūtaṃ yanmithyā tasmin pāramārthikasarvadoṣavirahitaśaśaśṛṅgadibhyo nivṛttamanivṛtaṃ vā cittaṃ naiva praviśatītyucyeta tadevaṃ yathoktaḥ saṃvṛtisvabhāvaḥ pramāṇena mithyāsvabhāvatvanokto 'pi na tathaiva cintanīyaḥ, yathā - māyāsvapnādyabhinno vastusvabhāvaḥ pramāṇena suspaṣṭīkṛtaḥ ayamapi paramārtha iti prajñapyate tadā saharṣaṃ prajñapyatāmutsavaścānubhūyatām, parantu prajñaptimātrakathanena naiva vastūni bhinnasvabhāvatvenopādīyante / ataḥ pratījñā parityajyatāmiti kathanamivaitad / ācāryaḥ khalvatyantagambhīrasāgare paramārthanaye praveṣṭumasamarthānāṃ śāśvocchedādyaparadarśanānāṃ malaviśuddhayarthaṃ bālapṛthagjanānāṃ ca pravṛttyarthaṃ ye paramārthanukūlāṃ yathāprasiddhāṃ puṇyajñānasambhārādyarthakṛyāṃ kurvanti, tānevātra paramārthataḥ saditi kathayāmāsuḥ, na tvatyantaniyataparamārthajñānārthamiti jñātavyam / [yato hi] te naiva santi paramārthataḥ saditi tu pūrvamevāveditam etadarśamaktaṃ vārtike - "yathāvaktu tathaiva" iti / āryaśrīmālāsiṃhanādasūtre 'pi - "yadanityaṃ tanmithyā moṣadharmakaṃ ca, yanmoṣadharmakaṃ tadasatyam" ityuktam / āgame 'uyuktam - "etaddhi bhikṣavaḥ paramaṃ satyaṃ yaduta amoṣadharmaṃ nirvāṇam, sarvasaṃskārāśca mithyā moṣadharmāṇaḥ' iti / paramārthato niḥsvabhāvatve 'pi vastuno yadi niyatadeśakālādyavabhāso bhavatīti kathaṃ na śaśaśṛṅgādayo 'pyavabhāsanta iti cet? bhavadbirapyasyottaraṃ dātavyaṃ syāt, yato hi keśādivanmithyāvabhāse 'pi kimiti keśādīnāmeva mithyāvabhāsaḥ, na śaśaśṛṅgādīnām / yadi timirādihetupratyayādīnāṃ pratīniyatasāmarthyena tathā pratiniyatatvamityucyeta tadā asadvastuni kathaṃ nāma hetupratyayādīnāṃ pratiniyatasāmarthyamiti kathayituṃ śakyate / yadi taddarśanena tathā bhavatīti cet? tadā tathaiva apareṣvapi pratiniyatahetupratyayatvena pratiniyatasāmarthye 'pi kimiti naiva tathā vyavasthā svīkriyate / iyanmātreṇa vastutve 'pi naiva prasaṅgaḥ, tathā sati taimirikadṛṣṭakeśādīnāmapi vastutvaprasaṅgaḥ syāditi pūrvamevāveditam / yadyevaṃ na syāttadā taimirikairadhyālambitānāṃ mithyākeśāṃdīnāṃ hetupratyayā api kathaṃ nāma niyatāḥ syuḥ / taimirikakeśādīnāṃ jñānasvabhāvenāpi satyatvaṃ naiva yujyata iti pūrvameva nirdiṣṭam / api ca, yadi jñānasvabhāvaḥ satyatvena siddhaṃ syāttadā keśādayo na tato bhinnā iti teṣāmapi satyatvenāvabodhaḥ syāt, kintu tadasiddhamiti pūrvamevābhihitam / keśādayastu mithyātvena lokena pramāṇena ca siddhā eva / ato jñānamapi keśādimithyāsvabhāvenābhinnatvāt tathaiva mithyāmātramiti kathaṃ keśādīnāṃ tatsvabhāvatvena satyatvaṃ syāditi / yathā sarvaṇi vastūni paramārthato 'nutpannāni tathaiva saṃvṛtāvapyutpannāni bhavituṃ na śaknuvanti, tathā hi - ye tāvat paramārthato 'nutpannāsteṣāṃ saṃvṛtāvapi notpādaḥ, yathā - śaśaśṛṅgādaya iti ye bruvanti teṣāṃ māyādibhiranaikāntikatvam, sādhyavaiparītye sati heturapi sandigdhavipakṣavyāvṛttikaḥ / na hi dṛṣṭamātreṇeṣṭasiddhiḥ, prameyādīnāmubhayapakṣavyāptisambhavāt / ataḥ paramārthato 'sato yadi saṃvṛtāvapyasattvaṃ tadā saṃvṛtisatyasyaiva vināśaprasaṅgaḥ, phalataḥ ko 'pi viparyayo na syāditi / siddhe 'pi prasaṅge vyāpterasiddhatvād heturanaikāntikaḥ / saṃvṛtāvapi adṛṣṭotpadāḥ śaśaśṛṅgādayo na tathāvidhakarmaṇāṃ sañcayābhāvāna tu paramārthasvabhāvarahitatvād, aniyatavastūnāṃ saṃvṛtisvabhāvo 'pi hetupratyayasamūhanirbhara iti svīkārāt / na hetupratyayanirbharatāmātreṇa vastutvaprasaṅgaḥ māyādimithyāvastūnāṃ hetupratyayasamūhabhāvābhāvābhyāṃ pravṛttinivṛttidarśanāt / na hi darśanamātreṇa vastūnāṃ tathābhāvaḥ sanniti nirdiṣṭam / catuṣkoṭirahitatvād vidvadbhirvastūnāṃ tattvato 'nupapannatvaṃ sādhitam / ato niḥsvabhāvatāyāṃ spaṣṭataḥ siddhatve 'pi pramāṇamārgasya jñānābhāvad ye 'nyato dūṣitān nirākartumabhilaṣante, tebhyastāvat pramāṇatattvaṃ darśayiṣyate / ye paramārthataścatuṣkoṭikotpādarahitāste niḥsvabhāvā e, yathā gagananalinam / [32] vivādādhikaraṇāśca sarve padārthāstatsadṛśā eva, evaṃvādinaṃ kaścit 'kathaṃ nāma ekasmādekasyānutpattibodhaḥ' iti pṛcchatīti cet? na hi pramāṇanivṛttyā vastusvabhāvanivṛttiḥ, tasya tadutpādakatvatadātmakatvābhāvāt / yadi kecit 'tadanaṅgīokārāt kaścit tatkhaṇḍayatīti 'kathayantīti cet? tadayuktam / yadi kecana' īśvarādinā ekena jagad utpadyata iti kathayantīti cet? etadapi na yuktam / yadyekamādekasyotpattiriti tadā sā nityād vā anityād vā bhavet / na nityāt, tasya anutpannāvasthāto 'bhinnatvāt pūrvāparakālavad madhye 'pi utpādakatvavirodhāt / yadi sa utpādayatīti cet? pūrvāparakāle 'pi tadvadutpattiprasaṅga, utpattisvabhāvānusaraṇāttasya / nānusaratīti ced? nityatāyā hānisadbhāvāt kramayaugapadyābhyāṃ tasyotpādakatvaṃ vistareṇa nirākriyate / na hi kadācinnityādutpattiryuktimatī / na cānityādapi / pūrvakālasamakālapaścātkāleṣu ca sāmānyenotpatternirākṛtatvāt / na hi nityānityābhyāṃ vyatiriktastasya kaścanotpādaka iti / ye cānyaiḥ [vādibhiḥ] ekasvabhāvā īśvarādayo jagato 'sya hetavo manyante, tebhyaścāpi [hetubhyaḥ] ekasvabhāvādekasya phalasyotpattistairnāṅgīkriyate, vividhasvabhāvavato jagatastata utpattisvīkārāt / ata ekasmādekasyotpattirna bhavatīti kathanakāle bhrāntatayā īśvarādikaṃ yannirdiśanti, tattu arthasthiterajñānamevodghoṣayanti / na hi īśśvarādayo hetutvena astitvabhājo bhavanti, paraistasya nityasvabhāvatvenopajñapitatvāt / nityastāvat sarvasāmarthyaśūnya iti ca pūrvameva prasādhitatatvāt / yadi punaḥ paraiste [īśvarādayaḥ] kevalamanityatvenopakalpyante, tadāpi tasmādekasyaiva phalasyotpattirnaiva yuktimatī, yato hi tato yadi bhinnasantānavartināṃ phalānāmutpattirbhavati, tadā tasya anyasajātīyakṣaṇasya pratisandhānābhāvād dvitīya eva kṣaṇe samucchedaḥ syāt / yadyevaṃ tadā tataḥ sadā vijātīyaphalānāmutpattikāle sarveṣāṃ pūrvasajātīyakṣaṇānāṃ paścādvartini kṣaṇe pratisandhānābhāvād ye tāvadanityasvabhāvā īśvarādisaṃjñakā jagato hetutvenopajñāpyante, te ke? yadi te prāthamakṣaṇikasvabhāvatvādekasyaiva kṣaṇasya svabhāvenābhidhīyante, tadapi naiva yuktam, hetorabhāvena tasyotpatterasambhavāt athavā sampūrnameva jagat tadvadahetukameva syāt / yato hi pūrvamapi paścādapi taddhetutvena [sarvathā] kimapi nāstīti / yadyevaṃ tadā tasya kṣaṇamātrasvabhāvahāniprasaṅgaḥ, tasyānādikālikatvamapyasmābhiḥ pūvameva pratiṣiddham / yadi tasyāparo 'nyo hetuḥ parikalpayate, tadā sa eva kathaṃ na tasya phalaṃ vā tadutpanno veti kalpyate / kiṃ tadabhāve sa na sidhyatīti, kimarthaṃ sa kalpyata iti / abhinnasantāne vidyamāno sa heturanādikālāt tasyāmeva santatau pravṛtta eveti, naivānyasantāne vidyamānaḥ sannutpattikāraka iti kalpyate tadā tasmin paramārthato 'samakālatvam, anyatra ca sajātīyakṣaṇotpattirapi naiva yujyata iti pūrvaṃ bahuśo nirdiṣṭam / ataccāpi hetubhedasya abhinnakārake prasaṅgaśca paścāt pratipādayiṣyate / etaśca tato 'nekaphalotpattirapi jñātavyā / yadyante cakṣurādayastāvat phalasyaikasya niyatotpādakā iti manyante, tadā andhavadhiratvaprasaṅgaḥ durnivāra eva syāt, yato hi cakṣurādīnīndriyāṇi yadā svavijñānamutpadayanti tadā sajātīyānyakṣaṇāni notpādayanti / phalato dvitīyasmin kṣaṇe sarveṣāmandhabadhirāditvaprasaṅgaḥ syāt / samuha eva tāvad vijñānaphalamutpādayati, ato naikasmādekasya phalotpattiḥ, cakṣuḥśrotramanaskārādibhiścakṣurvijñānādīnānutpādasya [bhūyasā] dṛśyamānatvāditi cettadapi naiva yuktam / yadyevaṃ tadā hetubhedo bhedaniyāmako naiva syāt / yo hi ghaṭādīnāṃ paṭādibhyo bhinnaḥ svabhāvaḥ, sa khalu hetubhedenaiva kṛtaḥ, na tu prakṛtyā janita iti / yadyevaṃ na syāttadā ahetukānyeva tāvad vastūni syuḥ / tatra hetubhede 'pi yadi phalabhedo na syāttadā hetorbhedābhedābhyāṃ phalasya bhedābhedau na kṛtau syātām, vyabhiciritatvāt / bhinnābhinnābhyāṃ vastuno 'bhāvāt sarveṣāmeva ahetukatvaprasaṅgaḥ / itthaṃ naiva te samūhād vyatiriktāḥ sidhyanti, naiva ca te samūhāt pṛtham kartuṃ śakyante / parantu parasparabhinnasvabhāvāt pratyekasmādutpattisāmarthayavato yadi phalamudbhuyate tadā abhinnameva kathaṃ nāmodbhūyate / yadi sarva evaikaphalotpādane samarthāḥ, na tvanekaphalotpādana ityevaṃ cettadapi na yuktam / yadyevaṃ tadā sajātīyaphalapratīsandhānābhāvād dvītiye tāvat kṣaṇe cakṣurādisantānānoccheda eva syāt / yadi teṣu sajātīyakṣaṇotpāde sāmarthyamityucyate tadā tadanyadeva tāvad vastu syāttataśca sāmarthyameva hetuḥ syānna na khalu vastu / punaśca, sambandho 'pi naiva setsyati, samarthasyopakārābhāvāt / upakurvantyeveti cet, samarthāntarasya tatrāpekṣitatvādanavasthākhyastāvad doṣa eva syāt / yadi te svabhāvabhūtaṃ samarthamuparkurvantīti manyate tadā phalamapi tathaiva kiṃ na kurvantīti / ime samarthāstu vastusvabhāvenābhinnā eva / ato ye yataḥ sāmarthyāt sajātīyaphalamutpādayanti, tata eva ca carkṣurvijñānādisāmānyamapyutpādayanti / ataḥ kathaṃ nāma phalaṃ bhinnaṃ syāt / yadi phalamekaṃ samūhanirbharam, anyacca [phalaṃ] ekaikahetunirbharamityataḥ [phalaṃ] bhinnaṃ syāditi cintyate, tadapi naiva yuktam / samūho 'pi tāvadekaikahetusāpekṣa iti samūhanirbhratvamapi [vastutaḥ] ekaikanirbharatvameva / ataḥ phalasya sajātīya vijātīyatayorbhedo naiva syāt / hetubhedastrāvat [phalasya] bhedako na bhaviṣyatītyevaṃvidhasya prasaṅgasya ko hyarthaḥ? yadi khaṇḍaśo notpādayatītyarthastadā vastusvabhāvasya niraṃśatvād aśaṃtaścotpādasyāsvīkṛtatvāt kathaṃ nāma prasaṅgaḥ syāt, tallakṣaṇasyānupapannātvāditi / yadi viśeṣako [bhedako] na bhavatītyevamartho gṛhyate tadā asiddhamevaitat / hetubhistāvadanekebhyo vijātīyaphalebhyo viparītameva jantaya ityabhidhānamapi naiva yuktam, yato hyekasya aṃśata utpatterasambhavāditi prasaṅgo naivocyate, parantu bhavanto ye vastuṣu parasparaṃ vyatirekaṃ viśeṣaṃ vā manvate, sa vividhairhetubhireva kriyate / yadi vividhahetūnaṅgīkṛtyāpi phalamekavidhameva svīkṛyate tadā bhrāntisadbhāvād vastūnāṃ tāvad bhedo vividhahetubhirakṛta eva syādityevaṃ prasaṅgo nūnamabhidhānīyaḥ syāt / yaścānekavijātīyanivṛttilakṣaṇasya phalaviśeṣasyābhilāpaḥ, so 'pyasambaddha eva, yato hi ye viśeṣātmakatvena viśeṣaphalamutpādayanti, te yadi vijātīyanivṛttyaiva sajātīyalakṣaṇotpattito 'pi nivartante, tadā tebhya utpadyaṃ sajātīyaṃ phalaṃ vijātīyaṃ ca naiva parasparanivṛttaṃ syād, bhitranivṛttihetorabhāvāt / yadi hetavaste nivṛttisvabhāvatvāt svayaṃ sajātīyaphalanāṃ bhedakā api bhaviṣyantītyucyate, tadā tathaiva te sāmānyaphale 'pi kathaṃ na bhedakāḥ? yato hi tatra sarve ekaikā hetavo bhavanti / ye tāvadekotpādakasvabhāvā eva te tato viparītaṃ kamapyanyaṃ notpādayituṃ śaktāḥ, yato hi te utpādakasvabhāvanivṛttyā anyārtha iva bhavanti, nānye utpādakasvabhāvā iti / punaste parasparanivṛttasvabhāvāḥ kintu naiva te utpādakasvabhāvanivṛttāḥ / nānyasmin tadutpādakasvabhāva iti naivaṃ kathyate, kintu ye ekenotpādyasvabhāvāste nānyeneti kathyate / api ca, te svasvabhāvanaivotpādayanti, na tvanyasvabhāvena, atadātmakatvāt, te ca yathāsvaṃ bhinnā api / svasvabhāvenotpādayantītyasmin kathane ko virodhaḥ? ekasvabhāvasyābhāvo naiva tasya svabhāvo bhavituṃ śaknoti, akārakatvāttasya / tenaiva tatphalaṃ niṣpādanīyamiti yaduktaṃ tatra kā yuktiriti cet sāṃkhyaireva tatsamādhānaṃ vidheyamiti śobhanaṃ pratibhāti / yato hi te khalu bhinnabhinnasvabhāvaṃ jagaditi pratipādayanti / atasteṣāṃ yattatra grahaṇaṃ tannivṛtyarthameva ācāryeṇa bhinnavastunirdeśakānāṃ kṛte vyavahāravaśāduktam tāni [vastūni] pratītyasamutpannatayā naiva paramārthata ekārthāni nāpi ca bhinnarthānīti manvānāṃ kṛte naiva kimapyuktamiti / teṣāṃ tāvadanusāraṃ tu māyāsadṛśatvāt sarveṣu teṣu na kimapyekaṃ vastu bhinnamabhinnaṃ vā sidhyati / api ca, yadi vastuṣu paramārthataḥ svabhavadvayam, ekaścotpādakalakṣaṇaḥ, aparaśca svabhāvalakṣaṇastadā nivṛtte 'pyasmin svabhāvenaivotpādakalakṣaṇastāvannivartata ityuttaraṃ khalu samīcīnaṃ syāditi / yasmin samaye sarva evotpādakasvabhāvastasmin samaye yadi te parasparanivṛttasvabhāvā api tadā utpādakasvabhāvato nivṛttatvāt kathaṃ nāmotpādakāḥ syuḥ / teṣāmayameva svabhāvo yat svabhāvabhede 'pi ekamutpādayanti viruddhasvabhāve 'pi ca sati naiva parīkṣāyogyā iti yadi bhavadbhirucyate tadā pādau prasārya tathātāparīkṣātaḥ parāṅmukhabuddhayo ye vyavahāramātramanusaranti te sukhenāsituṃ śaknuvanti / ye tu tathātāparīkṣāyāṃ pravṛtabuddhayasteṣāṃ kṛte tathaiva sukhāsanaṃ naiva yuktarūpam / yadyevaṃ na syāttadā īśvarādistāvadekaḥ sannapi svabhāvabhede 'pi ca sati krameṇa yugapad vā vicitrasyāsya jagato heturupeṇa naiva kathamapi viruddho bhaviṣyati, tatsvabhāvasya tathaiva svabhāvasiddhatvāt / svabhāvabhede 'pi nāsti parīkṣāyogya ityabhidadhatāṃ kṛte kiṃ nāmottaraṃ dattaṃ syāt? tenaiva phalamutpādanīyamiti pratipādayatāṃ tatra kā yuktiriti ye kathayanti teṣāṃ kṛte agnyādikamapekṣyotpadyamāno dhūmastāvad śakramūrdhato 'uputpadyata iti kathanaṃ yathā ahetukatve yuktyā prasaṅgatayocyate, tathaivātra kimiti nocyate? vyavahāre 'pi ekasamūhāntargato yadyekaphalasyotpādako bhavettadā naiva viruddhaḥ, kintu samūhāntargatastu viruddha evetyevaṃ kathayadbhiḥ saha nāsti kaścana bhedaḥ / atrāpi agnyādibhireva phalamutpādanīyam, na tu śakramūrdhādyanyairiti ye kathayanti, tatra kā yuktiḥ / samuho 'pi bhinnaḥ svabhāvataścotpanna ityevamabhidadhānaiḥ saha ko virodha iti vaktavyaṃ syāt / tatra yathā ekasamūhamāśrityotpadyamānaṃ phalaṃ samūhāntareṇāpyutpadyate tadā tenotpādyasya svabhāvasyāniyatatvād ahetuka ityucyate, tathaiva ekasminneva samūhe vijñānādayo yadā ekahetumapekṣyāpi tadvilakṣaṇahetuta utpadyante tadā kimityahetukatāyāḥ prasaṅgo noktaḥ syāt / hetoryathātmakena prayogeṇa nirduṣṭāt svabhāvaviśeṣād hetubhedo bhedakaśca viruddhāveva syātām / yato hi cakṣurādinā bhinnasvabhāvena cakṣurvijñānādīnāṃ phalānāmutpattikāle sākṣād bhedābhāve 'pi pratītisvabhāvād rūpādayaḥ pṛthagviṣayatvena niyatā bhavanti, tadvikāreṇa ca tathotpadyante / te cānvayavyatirekābhyāṃ samantarapratyayena ca pratītisvabhāvāḥ syuḥ, na tu cakṣurādayastathā niyatāḥ santi / viśeṣeturapi tatsadṛśa eva / indriyeṇa ca viṣayagrahaṇaṃ pṛthaktayā niyatam / ityevamandriyāṇi viṣayāśca na pratītisvabhāvāḥ / indriyeṣu samanantarapratyaye cāpi nāsti viṣayagrahaṇasvabhāvaḥ, viṣayeṇa ca samantarapratyayena cāpi pṛthaktayā viṣayagrahaṇaṃ naiva niyatam / evaṃvidhayā niyatavyavasthayā niścayena hetubhedo bhedaka eva syāt / bheda eva bhinnaviśeṣa ityasau vicāro yadi vyavahāratayā bālapṛthagjanānāṃ pravṛttyarthamevocyate tadā tu sutarāṃ yajyate, na tu paramārthataḥ / atha ye tāvad bhedāstee aprajñaptimātrātmakā vā nivṛttiviśeṣeṇa prajñaptisvabhāvātmakā vā? yadi prathamaḥ pakṣastadā vijñānasya ālambanādasvabhāvādabhinnatvena tathaivānekatvaprasaṅgaḥ / ālamanādisvabhāvo 'pi vijñānavannaiva tāvadekatvanivṛttaḥ syāt / vijñānamapi pratitisvabhāvato nāsti bhinno 'tastathaiva rūpādibhyastasyānutpattiprasaṅgaḥ / tathaivābhinne 'pi rūpādibhya utpadyata ityucyata iti cedekasmin ekadā parasparaviruddhāvutpādānutpādau kathaṃ nāma na viruddhau syātāmityayaṃ doṣo naiva yujyatāmiti vicārya ye viśeṣān vijñānato bhinnārthatvena kalpayanti teṣāṃ tadā vijñānamahetukaṃ syād anyasminneva tadā cakṣurādīnāṃ yogāt / phalataḥ sadā sattvena prasaṅga iti / yadi prajñaptisvabhāva iti dvitīyapakṣaḥ svīkriyate tadāpi vijñānasyāhetukatvaṃ prasajyata eva, prajñatyātmakatve cakṣurādīnāmupayogābhāvāt / prajñaptyātmakatve kasyāpi yogo naiva bhavatītyataḥ sarveṣāmahetukatvaprasaṅgaḥ / phalataḥ paramārthato 'nekebhya ekasya phalasyotpattirnaiva sarvathā yujayata iti / naikasmādanekasyāpi [utpādaḥ], pūrvadatrāpi hetubhedasyābhedakatvaprasaṅgāt / itthaṃ cakṣuryadisvaviśeṣatayā tajjātīyakṣaṇasyotpādakatvāt svavijñānamutpādayatiti, tadā hetubhedābhāve 'pi phalasya bhinnatvāt phalasya tāvad bhedābhedau kathaṃ nāhetukāviti / yena khalu kāraṇena tatra phalāntarotpattimattve nāstyanyaḥ [kaścana] viśeṣaḥ, niraṃśatvāt sarvavastūnām, ato hettuatāvat svabhāvapracyuto bhūtvā phalaṃ notpādayatīti, tathāpi tasmin hetvātmakatve bhedābhāvāt tannirvṛte phale 'pi tāvad bhedo na syāt / ekasmādanekasya anekasmādekasyotpattiryā kathyate, kiṃ sā naiva dṛśyate? [arthāt dṛśyata eva], atastasyāḥ parihāraṃ kartuṃ śakyata ityabhidhānaṃ tāvannaiva yujyate / vayamapi sā ādṛśyeti na sādhayāmaḥ / darśanamātraṃ tu naiva tāvat pramāṇamapi, svapnavanmithyābhāsamānatvāat / yad yathā dṛśyate tattathaiva sadityabhiniviśamānānāṃ kevalaṃ mithyākalpanānāṃ nirākaraṇāya svapna iva sādhyamānatvānnāsti tāvad virodho 'pīti / api ca, cakṣurvijñānādīnāṃ vastūnāṃ yānyanekasmādutyadyamānāni dṛśyante, teṣāṃ pāramārthikaḥ svabhāvastāvadekatvena naiva kathamapi siddhaḥ, sadā vibhinneṣvākoraṣvavabhāsamānatvāt / vividho 'pi svabhāvo yadyekaḥ syāttadā sarveṣāmevaikadravyatāprasaṅgaḥ syāt / yaccaikasya tāvadasiddhiḥ, sā saṃghātātmakatvādasiddhaiva / ekasya cānekaṣāṃ ca vastūnāṃ paramārthata utpattistāvat kutra samavalokyate? anerkasmādanekasyotpatiriti dvitīyo 'pi pakṣo naiva yuktaḥ / ekaikasya phalasya stāvadanaikairhetubhiḥ kriyamāṇatvādayamapi pakṣastāvadanekasmādekasyaivotpattipakṣaḥ syāt / asya [pakṣasya] doṣo 'pyasmābhiḥ pūrvamevokta iti / yadhekasmin phale ekaikasya hetoryogaḥ kriyate, tadā pakṣo 'yam 'ekasmādekasyotpattipakṣaḥ' syāditi / asminnapi pakṣe yaddūṣaṇaṃ tat pūrvamevoktam / ato nāstyayamasiddho heturapi koṭīnāṃ catuṣkaṃ vihāya nāstyanyo 'pi kaścanotpattipakṣaḥ / sarveṣāṃ nityavastūnāṃ nirākaraṇamapi pūrvameva kṛtam / ato nāstyanaikāntikatvamapi hetoḥ / sapakṣe sattvād viruddho 'pi heturnāsti / ācāryo 'pi saṃvṛtau kāryakāraṇabhāvasthitiṃ svīkṛtya yathā vyavahāre ekasmādanekasya cānekasmādekasya cotpattiḥ prasidhyati tathā dṛśyata eveti kathayāgāsa / cakṣurādibhiranvayavyatirekābhyāṃ cakṣurvijñānādīnāmutpattiviśeṣaṃ jñātvā bālāpṛthagjanānāṃ pravṛttyarthaṃ kāryahetvorbhedakāle yadi heturbhinnastadā kāryabhedo 'pi sutarāṃ syādityuktavān, na tu paramārthadaśāyām, paramārthato 'siddhatvāttasya, yathā vicāritaṃ prāgeva / ekasmād hetoranekaphalānāmutpattirayuktetyādikaṃ yaduktam, teṣāṃ sameṣāṃ samādhānamapi pṛthakpṛthasmāmiḥ pūrvameva kṛtam / [33] 'pratītyasamutpannātvād" ityayaṃ yo hetuḥ, sa anaikāntika iti ye kathitavantasteṣāmapyuttaraṃ dattapūrvameva / [34] yadi vastūni paramārthato na sasvabhāvāni, tadā naiva tāni saṃvṛtāvapi bhavituṃ śakyānīti yaduktam, tasyāpyutaraṃ pūrvaṃ pradattameva / ' ekānekasvabhāvarahitatvāt' iti hetoryadasiddhātvādikamuktam, teṣāṃ sarveṣāmapi samādhānaṃ pūrvācāryaiḥ pūrvaṃ samyaktayā kṛtameva / tathāpi ye tāvat kecana dveṣavaśād dūṣaṇāni prayuñjate, sā teṣāṃ vipratītirevetyabhidhātuṃ śakyate / [35] yadi te prasaṅgaṃ sādhayanti, tadā naiva hetorasiddhiḥ, vastūnāmekānekasvabhāvarahitatvahetoḥ paraiḥ svīkṛtatvāt / tadabhivyaktadharmasvīkārāttasyāpi [hetoḥ] tāvat sāmarthyataḥ svīkaraṇameva syāditi / tatra yaistāvat kadācid īśvarādayo nityaikatvasvabhāvena parikalpitāstaisteṣu kramotpādadharmayogo 'pi yataḥ svīkriyate, atastatsāmarthyata ekatvasvabhāvarahitatāpi tairavaśyaṃ svīkṛtā syāt / yato hyekasvabhāvatāyāmanutpādāsthāto 'bhinnatvāt pūrvakālavat paścātkāle 'pyutpādakasvabhāvatā naiva yujyate / yadyutpādaka eva svabhāvaḥ syāttadā pūrvāvasthātaḥ svabhāvasya bhinnalakṣaṇatvādekatvahānireva syāditi / te [īśvarādayaḥ] tāvadanekatve 'pi naiva yujyante, yato hi tattvatāyāṃ samakālikatvamaparasmiṃśca svaparapratisandhānaṃ tāvannaiva yujyata iti pūrvaṃ prasādhitameva / ye tāvadākāśādīnāṃ trayāṇāmasaṃkṛtānāmekasvabhāvatvaṃ phalapratisandhānābhāvaṃ ca teṣāṃ svīkurvanti, tairapi jñānasvabhāvasya kramodbhūtatvaṃ tāvat svīkriyate, atastatsāmarthyastairapyekasvabhāvarahitataiva svīkṛtā syāt, yato hi pratyekajñānāttajjñeyasvabhāvastāvad bhinna eva syāt / yadi na syāttadābhinnatvāt pūrvavat tajjñāne jñeyasvabhāvo naivopapannaḥ syādata ekasvabhāvastāvannaiva yujyata iti / naiva te 'nekasvabhāvā ityapi pūrvamevāsmābhiḥ prasādhitam / ye tāvannityaikasvabhāvāḥ kālapuruṣapradhānabrahmādayaśca vicitrāyā asyā jagadvyavasthāyā hetutvena parikalpyante, te yadi satyāsatyādivividhasvabhāvāṃ vastusāmagrīṃ krameṇa yugapad vā gṛhṇantīti svīkriyate tadā tatsāmarthyata ekatvarahita eva svabhāve te niyamena te niyamena svīkṛtāḥ syuḥ, yato hi vividhasvabhāvasya jagato grahaṇe ekasvabhāvā naiva yujyante / yadi te naiva ekatvena sidhyanti, tadānekatvamapi teṣāṃ sutarāṃ naiva yujyate, saṃghātasvabhāvatvāt / ye tāvat pudgalāmidhaṃ padārthaṃ nityānityatvenānirvacanīyamiti parikalpayanti te 'uyenam ekānekasvabhāvarahitatvena sākṣāt svīkurvantyeva, phalata ekasvabhāvasya tāvannityatve 'nirvacanīyatā naiva yuktimatī / api ca, bhinnabhinnasvabhāvenānubhūyamānasya tāvat kṣaṇikatve 'nirvacanīyatā naiva yujyate / kāyaḥ bhūmiparvatādayo ye 'nityāḥ sāvayavāḥ pṛthaksvabhāvāstān ekadravyatnena parikalpayanti, te 'pi tadavayavadravyaṃ bhinnānekaviṣayavyāpakamiti svīkurvantyata ekatvarahitataiva teṣāṃ svīkṛtā syāt yato hi yadi tasya pratyekasminnavayave nāsti bhinnasvabhāvastadā naiva tasmin vyapakatāpyupapadyata iti / niraṃśeṣu tāvadāvṛtanāvṛtatvādiviruddhadharmayogo 'pi naivopapadyate / ye tāvad dehādīnāṃ paramāṇusañcayātmakatvāt tān paramāṇūn pṛthakśaḥ parikalpayanti, te 'pi teṣu saṃyogasaṃghātādīn svīkurvantyevetyatastaistatsāmarthyātteṣāmekatvarahitatāpi svīkṛtaiva syāditi / yato hi niraṃśasvabhāve [vastuni] yatraiva hi saṃyogādayo 'nubhūyante, tatra tādṛśo nāstyeva kaścana pakṣaḥ [bhāgaḥ], yasmin pakṣeṇa kenacit saha saṃyogaḥ sañcayo vā na bhavanti, tādṛśeṣu [niraṃśeṣu] vistareṇa viṣayavyāptirapi naiva yujyate / na cāvayavinnāmekasvabhāvatvamapi na yujyate, avayavasaṃghātātmakatvātteṣām / paramāṇuṣu cāvayavidravyeṣu cobhayeṣu tāvadanekasvabhāvatvamapi na yujyate, yato hi sañcitasvabhāvātmakatvātte yadā naivaikasvabhāvatve yujyante tadā tatparatantratayā vyavasthitatvena teṣāmanekasvabhāvatvamapi naiva sidhyati / itthaṃ yadā kāryaṃ ca kāraṇaṃ cāpi dravyamekānesvabhāvarahitaṃ siddham, tadā tadādhārena kalpitanāṃ guṇakarmasāmānyaviśeṣāṇāṃ saṃghātasya cāpi siddhiḥ sutarāṃ naiva syāt, tatparatantratvātteṣām / evaṃ kādācitkatvasāmarthataḥ samastajñeyānāmekānekasvabhāvaśūnyatvameva svīkarttavyamityanekadhā niveditam / jñānamapi tāvat kāmamekasvabhāvamityupakalpyatāṃ kintu tatsvarūpaṃ vividhasyabhāvagrāhakamiti svīkṛtatvāt tatsāmarthyata ekasvabhāvarahitameva taditi svīkṛtaṃ syāt / yato hi tajjñānaṃ tāvat sākāramityavaśyaṃ svīkarttavyam, anyathā viṣayākāreṇa yo nākāritastasya jñānakāyasya viṣayaġrāhakarūpeṇa vyavasthāpanaṃ nopapannaṃ syāt / yadi sākāratvena svīkriyate tadā tasyaikasvabhāvarahitatvamapi spaṣṭatayā svīkṛtameva syāt, vibhinnātmakatvājjñānakāyasya / vividhatāyā ekatāyāśca parasparaṃ sfuṭo virodhaḥ / ataḥ sarvāṇyeva tāvajjñānāni vibhinnānāṃ vastūnāṃ viṣayitvena svīkriyante / ata eva svayūthyāḥ 'sañcitālambanāḥ paścavijñānakāyāḥ' iti svīkurvanti / ṣaṣṭhaṃ tāvad vijñānaṃ cittacaitasikānapyālambanīkarotīti / citradarśanakāle citrākāraṃ vijñānamupajāyamāanamanubhūyate, ataḥ sarvajñānāni citrākāratvena prasidhyanti / tatra vividhatāyāṃ [vicitratāyāṃ] svamatasthāpanārtha tāvadanekajñānotpattikalpanamapi nāsti samīcīnam, amūrtatvāttāni tatra prakīrṇarūpeṇa naivopatiṣṭhanti, asthitatvācca vicitratā naivopapadyate / guṇakarmasamavetānāṃ dravyādīnāṃ tāvajjñānena yugapadgrahaṇasvīkārād apare 'pi [siddhāntavādinaḥ] jñānaṃ citrākāratvenaiva svīkurvanti / ye hi dravyaparyāyādiviśeṣaṇaiḥ sarvaṃ vastu tāvanmecakamaṇivadityāmananti, teṣvapi tadviṣayimanaso viṣayatve 'nekavastusvabhāvāḥ svīkriyanta eva / ye tāvaccāturmahābhautikāni vastūnyupakalpayanti, te 'pi jñānamanelavastuviṣayamevābhyupagacchanti / ye ca viṣayaṃ sattvarajastamoguṇātmakamabhyupayanti, te 'pi jñānaviṣayamanekavastusvabhāvaṃ svīkurvanyeva, vastutrayātmakatvasvīkārād viṣayāṇām / ye 'pyatītādiviṣayakaṃ manovijñānamātramanālambanamiti manvate, teṣāmapi mate 'bhidhānākāreṇa yuktatvāttadekākāramiti na yujyate, anekākṣarasvabhāvenāvabhāsitatvāt / svapnādijñānānyapi nīlādivibhinnākārān anubhavantīti tanyekasvabhāvānīti naiva yuktāni / ye khalu vijñānamātrasvabhāvaṃ jagadityāmananti, te bāhyapadārthānāmaviṣayibhūtatvāttat svasaṃvedanasvarūpaṃ paryantaṃ ca jñānamiti svīkurvanti, te 'pyanādikālīnabhrāntavāsānāparipākavaśād rūpādivibhinnaviparītāvabhāsānāṃ sarveṣāṃ vijñānānāmutpattiṃ svīkurvantyato vijñānamekasvabhāvamiti naivābhyupagacchanti / phalato darśaneṣu kasminnapi vijñānaṃ naikasvabhāvamiti sidhyati / yadi tathā na sidhyati, tadā anekasvabhāvo 'pi na sidhyatīti bahuśaḥ pūrvamāveditam / ata eva svātantryeṇa sādhako hetirapyayaṃ nāsiddha iti yathoktanayena vādiprativādyubhyeṣu sarve dharma ekānekasvabhāvarahitā eva siddhāḥ / ye va vyavacchedamātrātmakāsteṣu sādhyasādhanānugato dharmeyeva avastubhūtaḥ sidhyatīti pūrvamanekadhā nirdiṣṭam / svaparobhayasiddhāntavādibhirupakalpitadharmiṇyapi sādhyadharmasya yathoktā vyavacchedamātratā dvayorapi siddhaiva / punaśca, heturapyayaṃ kathaṃ sidhyati? yadyunupalabdhyeti cet? sāpyaparayānupalabdhyā sidhyatītyanavasthāprasaṅgaḥ syāt / nāpi pratyakṣeṇānupalabdhisiddhirapi, pratyakṣasyāviṣayatvādityapi kathanaṃ nirākṛtameva, yato hi yathoktanayenaiva te hetuṃ sādhayantīti / ityevaṃ ye kecidindriyairagamyā ātmādayaste tadvyāptakramikakāryayogādidharmāṇāṃ svīkṛtyā ekānekasvabhāvarahitatvenaiva prasiddhāḥ / yadi dharmyeva tāvadasiddhastadā tadrāhityacintanamapyayuktam, tādṛśānāṃ vastūnāṃ pratiṣedhāya dharmiṇaḥ parīkṣāyāḥ sarvatrānivāryatvāt / atastaddharmā nopalabhyanta iti pūrvameva nirdiṣṭam / anyathā [yadyevaṃ na syāt] tadā tanniṣedhāya bhavatāmapi arthakriyāsāmarthyaviyogalakṣaṇo hetustāvat kathaṃ siddho bhaviṣyatīti codanā kathaṃ na syāt / paraparikalpite dharmiṇi tathāvidhakramikakāryāṇāṃ svīkṛtyaiva tadvyāptadharmāṇāṃ niṣpattestanmatamātrāśritatvād dharmiṇastasya tāvat parikalpitatvameva / anumānena tathā jñāne satyapi nāstyevānavasthāprasaṅgaḥ, svataḥ pramāṇatvāttasya / vyavahāreṇāpi tāvat sādhyavyāptasādhanasya siddhatvāditi pūrvameva samyaguktatvāt / rūpādayastāvad dhārmiṇaḥ, ye khalvaparokṣāste 'pi pratyakṣata ekasvabhāvarahitā eva, vividheṣvākāreṣu sarvadā pratibhāsanādaviśeṣeṇa pṛthakśa ekasvabhāvatvenānanubhūyamānatvāt / ekasvabhāvahitatvena siddhe satyanekasvabhāvarāhityamapi sutarāṃ pratyakṣataḥ siddhameva, ekaikasañcitatvadanekasvabhāvasya / na khalu pratyakṣādipramāṇāni vyavahāreṇāsadbhūtānīti pūrvamevoktam / yatkhalu paramārthato 'sat, tat saṃvṛtito 'pyasadeva, kriyatāpyaṃśenānanubhāvyatvāt, śaśaśṛṅgavat / yadi pratyakṣamapi tathaivetyucyeta, evaṃ satyasambaddhatvādanaikāntikatvamevāsya hetoriti pūrvameva kṛtottaram / āropitasyātmano yaḥ khalu svabhāvaḥ, so 'pi tathaiva jñeyaḥ, kintu naiva sa paramārthato 'san, marīcikāsu jalajñānādṛśatvāttasya / āropasvabhāvātmakatvāt sarvapratyakṣāṇāṃ kathaṃ hi tairekānekasvabhāvayuktatvaṃ jñātuṃ śakyata iti cintāyāṃ heturyamatra māyākārāpratyakṣānumānābhyāmanaikāntika eva / yato hi māyākārajñāne tāvad yo 'yaṃ gajādyākārāropastasmin svabhāve paramārthato nabhiniveśo jāyate / tasmiṃstathābhiniveśābhāvāt tat paramārthatastadviviktajñānotpattiheturbhavatītyavaśyaṃ tadviṣayitvena vyavasthāpyate / evaṃ prekṣāvatāṃ pratyakṣasya nirākṛte 'pi bhāntikāraṇe kadācidanyāropākārasvabhāvavataḥ [jñānasya] utpattirbhavatīti paramārthatastatsvabhāve 'nabhiniveśena hetunā niyatena tāvattadviviktaviṣayitvena vyavasthāpyate / tathaivānumānajñānamapi yaddhi sāmānye tāvad vastulakṣaṇe samāropākāram, tadapi vastutathatāyā yathāvajjñānasvabhāvatvāt tadviṣayakaṃ bhavatīti pramāṇasadbhāvādanaikāntika eva hetuḥ / nāsti tadviṣayīti kathanaṃ tāvannaiva yuktm, aścaśṛṅgavad vastūnāmabhyupagamābhāvāt / tarhi kathamiti cet? māyādisvabhāvavaditi, māyādivat pratyakṣatvāt / gṛhīte 'pyekānekasvabhāvarāhitye 'nāptapuruṣaśāstraśravaṇenotpannāropairanirdhāryāpareṇa [prakāreṇa] nirdhārayatāmekānekasvabhāvaviyuktavamanupalabdhyā tāvat kathaṃ setsyati? vividhaprakārādiliṅgaiḥ sarve yadyekasvabhāvarahitatvena sādhyante tadā te 'nekatvasvabhāvarahitā api sidhyanyeva, ekasañcayātmakatvādanekasya / ekastvaṃ vānekatvaṃ vā sarveṣvākāreṣu vyāptam, parasparaparihārasthitalakṣaṇatvāttayoḥ / vyavahāre ghaṭādiviṣayaparicchedena puruṣā atulyasambaddhān vyavahārayogyānatyantaṃ paricchedayanti / tatastulyaviparyayādisvabhāvavicchedena paricchedaḥ / tathaiva / paricchinne 'pyanekavastuvyavahārayogye 'nekadravyajātisaṃghāte tato 'tulyaviparyayaviccedenaiva paricchedaḥ / paricchedo yadi naiva viccinnastadā sa nāstyeva, parasparaparihārasthitalakṣaṇatvāttayoḥ / ye tāvat parasparaparihārasthitalakṣaṇāste sarvatra vyāpinaḥ, ye hi sarvatra vyāpinaste skandhādyanyāpoḍhāḥ, mūrtāmūrtatvādiviśeṣavaditi / ekānekatve api tathaiva / vyāpakanivṛttyā vyāpyanivṛtterniyatatvānnāsti tāvad heturapi sadigdhavipakṣavyāvṛttikaḥ, apareṣāṃ skandhānāmabhāvāt / vyāpyasya vyāpakasya vā vastunaḥ svato 'siddhatvādasiddha eva sa heturiti kecana / tathaiva dharmiṇyeva kevale vyāpyasadbhāvasidhyarthaṃ vyāpakanivṛtyā vyāpyanivṛttirasiddhaivetyapare / eteṣāṃ sarveṣāṃ [ākṣepāṇāṃ] samādhānaṃ tāvatpūrvamevāsmābhiḥ kṛtam / evaṃ vyāpyavyāpakādisarvavastūnāṃ pūrvaṃ saṃvṛttyāśritatvaṃ prasādhya paścād vyavasthā kṛtetyapi pūrvamāveditameva / atyantaṃ samīpavartini vyāpake niyataṃ vyāpyaviśeṣajñānaṃ naiva bhavatītyapi pūrvameva nirdiṣṭam / ato vyavahāreṇa ekānekasvabhāvamātreṇa sattvaṃ vyāptamiti / tathāpyanena pararmārthasvabhāvo naiva niściyate / ekānekasvabhāvastāvad ghaṭādayaḥ saṃvṛtyāpyavabhāsanta eveti / vyāpyavyāpakabhāvasiddhistu viśeṣato vyavahāradharmiṇamāśrayate, vyāpakanivṛttistu paramārthamāśrayate, ato vivādāspadībhūteṣu sarvadharmiṣu sāmānyena sādhayitumiṣyamāṇatvāt kathamimau dvau [vyāpyavyāpakau] ekasmin dharmiṇyāśritāviti cet? ekasmin dharmiṇyāśritatve 'pi [mithaḥ] sāpekṣatvād bhinnāveveti nāsti doṣaḥ / evameva vyāpyavyāpakabhāvasiddhistu vyāvahārasatyamāśrayate, vyāpakanivṛttistāvat paramārthasatyamevāśrayate, ato viruddhaiva / 117 [36-37] yaḥ khalu sādhyaḥ, sādhako vā tau prasajyapratiṣedhasvabhāvau, na vā tathāsvabhāvau? prathame tāvatpakṣe tau naiva bodhyabodhakarupeṇopapannau, niḥsvabhāvatvādasambaddhatvādanupapannatvācca / ye sarvābhilāpavigatalakṣaṇāste na kathañcanāpi bodhyā bodhakāśca, aśvaśṛṅgavat, yathoktāḥ sarve sādhyasādhakādayo 'bhilāparahitalakṣaṇātmakāḥ / [38-39] ye parasparamasambaddhāste 'pi naiva bodhyabodhakasvabhāvāḥ, himavadvindhyaparvatavat, sādhyasādhakā api parasparamasambaddhāḥ / [40] abhinnasvabhāvā api kecana na bodhyabodhakabhāvāpannāḥ, vṛkṣaśākhāvat / sādhyasādhakā apyabhinnāḥ / yadi prasajyapratiṣedhasvabhāvapakṣapātinastadā ekānekasvabhāvarahitāstāvad vastusvabhāvabhūtārthakriyāyogyatvasvīkārādapi na svīkriyanta ityapyayuktīyuktam, vikalpasyāsya paraparikalpiteśvarādiniṣedhe 'pi sarvatra samānatvāt / ato 'vaśyaṃ vyāpakadharmanivṛttyaiva īśvarādīnāṃ nirākaraṇaṃ karttavyam, atyantaparokṣeṣu pratyakṣeṇa niṣeddhuśakyatvāt / atastasmin kathaṃ na sarva vivādā āpateyuriti / na tadekaṃ na cānekaṃ viṣayaḥ paramāṇuśaḥ / tathā bhāvā yatra vicāryante na te santi savabhāvataḥ / kathamiti na teṣvekānekatvaṃ hi svabhāvataḥ // ityādibhīrbāhyārthaparikalpanā tāvanniṣedhyate / tatrāpi kathaṃ na vivādāḥ syuriti / yadi niḥsvabhāvatā tatra naiva bodhyata iti cettadā aśvaśṛṅgasyāpi bodhābhāvaḥ kathaṃ nollikhyate / bhavatāmabhilāpalakṣaṇarahitāḥ sarva bhāvā na manāgapi bodhyanta ityādiprayogeṣu vidyata eva sādhyasādhakayorniṣedhasvabhāvaḥ, ataḥ kīdṛśastāvadayaṃ bodhakabhāvaḥ / ataḥ prayogo 'yamātmano hānikara evollikhitaḥ śastraśikṣaṇadoṣābhyupagamavat / ato nāsti prayogakauśalamapi sarvesāṃ vastunāṃ niścetavyaprasaṅgālliṅgasyaiva vastuno bodho na kenāpi svīkriyate, kasyāpi liṅgabodhasya kuisminnapyavaśyameva sambhavāt / ato niyatameva liṅgaṃ pratyakṣeṇa bodhyate, sādhyākārasya niyamenotpādakatvāt / liṅgaṃ tāvat kalpanayā bodhakatvena vyavasthitamiti yuktam / ato niḥ svabhāvatve 'pi niayatatadākārasya sādhyakāraniścayotpattau hetutvād bodhakatvena kalpanāyāṃ nāsti kaścana doṣaḥ / kevalasya vastubhūtaliṅgasyaiva sarvatra nollekho bhavati, ākāśaniṣedhakasya liṅgasya nitarāṃ kalpitatvādeveti pūrvaṃ nirdiṣṭam / asambaddhatvāditi yadabhihitam, tatrāpi yadi vastubhūtaḥ sambandha evaiko hetutvena kathayitumiṣyate, tadāpi sa heturnāstyanaikāntikaḥ, vastubhūte 'pi [hetau] kutracittathāvidhasya sambandhasyāsiddhatavāt / sa [sambandhaḥ] tāvad dvayāśritatvena parasparaśliṣṭasvabhāvatvena copakalpyate / dvayorniṣpannayoḥ [vastunoḥ] svabhāvaḥ śliṣṭa iti nopapadyate, svasvabhāve vyavasthitatvāttayoḥ / śliṣṭatve satyekatvameva syāt / tacca viruddhameva / ekatve sati naiva dvayāśritvaṃ tāvad yuktam / yadi sa sambandhibhyo 'rthāntara iti tadā svasvabhāvavyavasthitatvāt kathaṃ nāma sambaddhasvabhāvaḥ syāt / yadi nāstyarthāntara iti tadā kevalaṃ sambandhināveva syātām / ataḥ sambandhastāvat kalpanāmātrātmaka eva, na tu vastvātmaka iti / yāni hi sambandhodbhūtāni lakṣaṇāni tānyapi kalpanātmakānyeva, kāryakāraṇeyoryugapatsambhavā bhāvāt / ye tāvadasannihitāsteṣu na sambhavati sambandhaḥ / api ca, yadā kāryasvabhāvaḥ pariniṣpannaḥ tadā apekṣāvirahānnaiva tasya kūtracinnirbharatvam / ato nāsti tasya kenāpi saha sambandhaḥ / apariniṣpanne 'pi tasmin kāraṇena saha sambandhakāle vidūre sthitatvādasambaddhameva tat syāditi / ataḥ kalpanayaiva bhavanto vastuprayogamanutiṣṭhantīti / kāryānapekṣitatve 'pi svahetorhi prasiddhitaḥ / tadanyāpekṣayā siddherabhāvāt kalpanā punaḥ / hetuṃ badhnāti kāryeṇa kāryaṃ na, tacca kīdṛśam // tadātmakalakṣaṇasambandho 'pi naiva samīcīnaḥ, dvayāśritatvāttasya / tadātmakatve dvaitaṃ naivopapadyate / dvayābhāve kaḥ kena sambadhyeta sambandhī / ataḥ kalpanāracitamūrtitvāt sarveṣāṃ sambandhānām, abhāve caivānupahatapravṛtterhetorasiddhireva syāt / asambaddhatve sati abhedābhāvāt kathaṃ tādṛśī yaktiḥ, prayujyate / abhede sati tadātmaka eva sambandha iti nirdeśaḥ syāt / vastumātra eva tādātmyasambandhaḥ, na tvanyatreti cet? ayuktametad, abhinnaparyāyatvāttādātmyasya / sa tu niḥsvabhāvasyāpi nairātmyasadṛśatvādaviruddha eva / yadyevaṃ na syāttadā 'abhinnatvād' ityapi vaktuṃ na paryeta / tatra 'abhinnatvad' ityayaṃ heturyadi paramārthādhikāreṇocyeta tadā anekāntika eva, yato hi kṛtakatvānityatve yadyapi paramārthato naiva bhinne tathāpi bodhyabodhakavastuṣu tāvat te dṛśyete / yadi vyavahāre 'pi tayornāsti bhinnatvamityucyeta tadā asiddhameva, nivṛttiviśeṣopakalpitāyā bhinnatāyāstatra sadbhāvāt / evameva śabdādidharmiṇi yadā akṛtakatvādito nivṛttirniścīyate tadā nityādito 'pi nirvṛtterniścayanāt paramārthato bhinnatāyā abhāve 'pi nivṛttiviśeṣāpekṣayā kṛtakatvānityatvādīnāṃ bhinnavyavasthāyā upakalpanād bodhyabodhakavastuvyavasthā tāvat kriyata eva / itthaṃ yadā vastūni sāmarthyataḥ pratimbivad ekānekasvabhāvavinivṛttāni bhavanti tadā paramārthasvabhāvato 'pi teṣāṃ nivṛttirniyataiva / ato nivṛttiviśesāpekṣayā kṛtakatvaṃ bhinnaṃ vyavasthāpyate, ata eva ca tatra bodhyabodhakabhāvo 'pi sambhavatyeva / punaśca, yathā nityaṃ tāvd vastu arthakriyāsāmarthyavirahād vastusvabhāvena rahitaṃ sādhyate, tathaiva anyatrāpi tatsadṛśatvānna virudhyate / [41] yadapi atadvyāvṛttiviśeṣeṇānayoḥ kṛtakatvaṃ tad vastu syāt nīlapītādivattasvabhāvatvāditi kathanaṃ tāvadasambaddhameva, kṛtakatvānityatvābhyāmaniyatatvāt / kṛtakatvānityatvayorbhedo vyāvṛttyocyate, kintvetāvatā na tad vastu / yathā nityavastuniṣedhāya arthakriyāsāmārthyarahitatvaṃ niḥsvabhāvatvaṃ ca vyāvṛttikṛtaviśeṣe satyapi naiva vastu, tathaivānyadapi tatsadṛśamiti jñeyam, ato gauṇamevedam / yatkhalu nīlātmakaṃ pītātmakamiti nidarśanaṃ tadapi paramārthe tāvad vastunyasiddhatvādayuktam / ye 'smin asatpakṣatvena doṣamāropayanti, tadapi naiva yuktiyuktam / yato hi nayo 'yamasanniti kathanamātreṇa tāvat paramārthe vastuni na kimapi siddhaṃ bhāvati, amūrtādiśabdaprayoge 'pi kalpyamānamākāśaṃ tāvadasattvānnaiva yuktam / tatra buddhau pratibhāsamāno yo hi pūrvodito dharmī, so 'pi asatā tāvannayena [asatpakṣeṇa] tathoktaḥ, kintu paramārthe vastuni sa naiva yuktarūpaḥ / vastusaditi vyavaharatāṃ kathanamidaṃ siddhasādhanamiti syāt, ekānekasvabhāvarahitaṃ khalu paramārthaṃ vastu naiva kiñcit, tasya kalpanāviṣayatvenāpi bahirbhūtvāditi / sarve khalu padārthāḥ ekānekasvabhāvābhyāṃ vyāptā iti tu pūrvameva prasādhitam / māyādibhiravyatiriktāḥ paramārthato niḥsvabhāvā hi bhāvāste yadi 'vastu' nāmnā vyavahriyeran, tadā nāsti kaścanāpi doṣaḥ, bhavatkalpitapakṣahānyā tāvattasya dūṣitatvāt / ato nāsti heturanaikāntikaḥ / nāsti viruddhakhyo 'pi [doṣaḥ], pratibimbādisapakṣeṣu sattvāt / ekānekasvabhāvāni pratibimbādivastūni naiva paramārthato yukāni, jñānajñeyādisvabhāvena paramārthato 'siddhatvāditi pūrvamevoktam / [42] evaṃ yathā ekānekasvabhāvalakṣaṇo hetustāvannairātmyaṃ sādhayati tadvadabhāvadharmini dharmivyāvṛttisādhakatvād viruddho 'yaṃ heturiti yaduktaṃ tattu atyantaṃ pramāṇānabhijñatāmātrameva / yadā vastusvabhāvo dharmī sādhayitumiṣyate, tadā tadvyāvṛttisādhakatvena sa heturviruddha ityucyate, kintu yadā sa [dharmī] niḥsvabhāvatvena sādhyate tadā siddhe 'pi vādino mate kathaṃ tāvad viruddho heturbhaviṣyati / niḥsvabhāvatāyāṃ hi sādhayitumiṣṭāyāṃ vastusvabhāvo dharmī naiva sambhavati, ananurūpatvāditi pūrvamevoditam / ataḥ sādhyasādhanābhyāṃ yathokto dharmī avastubhūta eva sammat ityasmāt kāraṇāt tena hetunā tāvad vyāvṛttireva sādhayate / vastusvabhāvasiddhau tu tadviparītasyaiva siddhiḥ syāt / yathāyaṃ heturnairātmyaṃ sādhayati tathaiva abhāvadharmyapīti keṣāñcit kathanamasambaddhameva / yato hi yena kāraṇena tāvannairātmyasya abhāvasya ca dvayordharmayorviruddhahetubhyāṃ siddhirucyate, tau vyāvṛttyāpi naiva bhinnau, paryāyasvabhāvatvāttayoḥ / phalato nirātmakamidaṃ nairātmyāditi kathanamiva syāt / evaṃvidhaṃ tavadabhidhānakauśalaṃ kasya syāt?[na kasyāpītyarthaḥ] / ataḥ sarve niḥsvabhāvāḥ sidhyanti / heturapi bhagavatauvoktaḥ, tathā hi - yathā hi darpaṇe rūpamekatvānyatvavarjitam / dṛśayate na ca tannāsti tathā cotpādalakṣaṇam // phalato niḥsvabhāvatāsādhanārthaṃ na ko 'pi heturiti yatkathanam, tasyāpyuttaraṃ dattapūrvameva / [43-44] yadi vijñānamapi itaradharmāṇāmiva niḥsvabhāvameva syāttadā mithyātvād yogibhiranyadharmāṇāmiva tasyāpi parityāgaḥ kariṣyata eva / yadyevaṃ kariṣyate tadā na ko 'pi yogino bhaviṣyanti, na ca teṣāṃ tattvajñānaṃ bhavaiṣyati, nāpi bhagavatāṃ buddhānāmapratiṣṭhitanirvāṇaṃ naiva ca teṣāṃ tattvajñānaṃ bhaviṣyati / anena khalu hetunā sarvāsāṃ vyavasthānāṃ vilopa eva syāditi yatkathanaṃ tadapi naiva yuktam, yato hi prasaṅgastāvadayaṃ yadi satyābhiniveśaparityāgārthamucyate tadā saharṣamucyatām, kintu tathābhyupagamya naiva prasaṅgaḥ prayuktaḥ, tallakṣaṇasyaivanabhyupagamāt / yadi sarvavidhaprasaṅgaparityāgārthaṃ tāvaducyate, tadā heturayamanaikāntikaḥ sādhyaviparītabādhakapramāṇābhāvāt / yanmithyā tat sarvathā parityājyamityetasya naiva kimapi kāraṇamupalabhāmahe, mithyātve 'pi prayojanavaśānyamāyākāra iva māyādarśanavat / ye hi mithyā svaparārthaṃ naivopayujyante, te yogibhiḥ parityājyā iti kathanaṃ tu yujyate, parantu ye tavat sākṣāt paramparayā vā svaparaprayojanaprasādhakāḥ, kṛpālūnāṃ parahitakaraṇopāyabhūtāsteṣāṃ kathaṃ sarvadā parityāgaḥ kartum śakyate / ato ye kṣetrapariśuddhinirmāṇakāyādayaste parārthamatyantamāvaśyakāḥ, te sarve viparītaparihāradvārā parityājyā api yāvatsaṃsāramaparityājyā eva / te yadyapi māyākāra iva sarvān mithyābhūtān jānanti, tathāpi parahitopāyabhūtān tān na parityajanti / nāsti teṣu viparyabhūtā āsaktirapi, samyagrūpeṇa teṣāṃ yathābhūtaparijñānāt / yathoktam āryadharmasaṅgītau ḥ māyākāro yathā kaścinnirmitaṃ mokṣamudyataḥ / na cāsya nirmite saṅgo jñātapūrvo yato 'sya saḥ // tribhavaṃ nirmitaprakhyaṃ jñātvā sambodhipāragaḥ / saṃnahyate jagaddhetorjñātapūrvaṃ jagat tathā // bhāvo 'pi tāvanna grāhyo na cābhāvo 'pi parityājyaḥ, yato hi śrāvakā api, ye vastusaṃjñinaste 'pio ādimaṃ satyadvayaṃ vivarjayanti, tṛtīyaṃ cāryasatyamabhāvabhūtamapi parigṛhṇanti / kṛpāparādhīnacetaso yogino 'pi parahitārthaṃ vividharūpeṇa gajādimithyānirmāṇādikaṃ sādhayanti / tatra mahākaruṇāparādhīnatayā ye pareṣām aśeṣahitasukhopāyaśālinaḥ prajñālokena vidhvastasakalakleśāndhakārāḥ parahitābhilāṣiṇo matimantaste prahīṇeṣvapi sakalaviparyāseṣu pūrvapraṇidhānavaśatayā yāvat sattvakarmakleśāstāvadākāśaparyantaṃ sthātumevābhilaṣante / itthaṃ sameṣāṃ vastūnāṃ paramārthato niḥsvabhāvatve 'pi hetupratyayasāmagrīpāratantryena māyāvat sambhavantyeva / hetumantaste na bhavanti vastusantaḥ, anvayāsiddhatvānmāyādinā bhrantatvācca / mithyābhūtā hi ye svānurūpahetumantastāvannaiva bhavanti, te vyavahāre 'pyasanta eveti pūrvamevāveditam / ato yathā māyādayaḥ svahetusākalyaparatantratayā prādurbhavanti, tathaiva yagināṃ jñānādayo 'pyavicāraramaṇīyā eva / tatra yogijñānādimāyāhetustāvad yathāvat puṇyajñānasambhārānukūla eva / saṃkṣepato bhagavatām apratisṭhitanirvāṇahetustu karunā prajñā ca / kṛpayā hi tannirvāṇāvabodhe 'pi te naiva tasya sākṣātkāraṃ kurvanti / prajñayā tāvat sarvasaṃkleśahetoḥ sammohasyānavakāśāt saṃsāradoṣagandhenāpyaliptāḥ santo naiva saṃsāre patanti / ataste naivānayordvayoḥ [saṃsaranirvāṇayoḥ] tiṣṭhanti / ataḥ prajñopāyayugnaddhacaryā tāvadapratiṣṭhitanirvāṇahetuḥ / ata eva ca sā bodhasattvānāṃ mārga ucyate / tayā virahitāḥ sattvāstu śrāvakādibhūmisu patanti / yathoktam.......... "api ca, śāriputra, śūnyatānimittaṃ ca bodhisattvānāṃ mārgaḥ / ye tāvat prajñāpāramitayā virahitāḥ, upāyakauśalyena cāparigṛhītāste yadi bhūtakoṭiṃ sākṣātkurvanti, tadā nūnaṃ śrāvakāḥ pratyekabuddhā eva bhavanti /" prabhāsvarādijñānena loko yathāvat samanupaśyati / tadyathā - acintyasāmarthyavattvād yogino yathā vastūnyavabhāsante tathā karatalāmalakavat saṃvṛtiparamārthākārābhyāṃ sarvākāraṃ pratyakṣatayā avabudhyanti / ata eva bhagavān sarvākārajñānatvena vyavasthāpayāmāsa / sarvaprapañcarahitaṃ niruttaraṃ lokottaramaśesadharmanirābhāsaṃ jñānaṃ bhūtārthabhāvanāprakarṣaparyantajaṃ tattvāvabodhakaṃ bhavati, [tathāpi] vyavahāre sarvaṃ nirmāṇavat sadeva bhavati / ato yathā sarvākārajñānādau vastuvyavasthā kṛtā, sā na praṇaśyati, paramārthe 'bhāvāt / ata eva bhagavatyāmuttam - 'yadi bhagavan, sarve dharmā nirmāṇaniva bhavanti tadā bhagavati nirvāṇe ca kimantaram? bhagavān āha - na kimapīti / katham? bhagavataḥ sarvāṇi karmāṇi nirmāṇavad bhavanti / parinirvṛte 'pi bhāvati tathāgato nirmaṇaṃ karoti / nirmaṇasya tāvannodbhavo nāpi parinirvāṇaṃ kimapi bhavati / itthaṃ bodhisattvaiḥ sarvadharmeṣu nirmāṇamivādhimuktiṃ vidhāya prajñāpāramitāyāmācaritavyam / "ityetat pratipāditam / [45] ye hi rūpādayo bhinnadeśakālāvasthāsu spaṣṭaṃ pratyakṣeṇāvabhāsante te niścayena svabhāvena yuktā ityataḥ pratijñā tāvat pratyakṣeṇa bādhiteti yat pūrvamuktam, tanna sarvathā samīcīnamiti cenna, yato hi bhinnadeśakālāvasthāsvavabhāsitatvamātreṇa pratyakṣāvabhāso naiva yuktaḥ, svapnādyavasthāsvapi tathāvabhāsitatvāt / vastūnaṃ khalu paramārthasvabhāvatayā sādhayitumiṣyante, kintu naiva svabhāvaḥ paramārthatayā siddha iti pūrvamāveditam / api ca, yadi bhrāntapratyakṣe 'vabhāsitatvat pratyakṣe 'vabhāsitatvamabhyuopagamyate tadā naiva tena bādhā yujyate, timirādyupahatalocaneṣu vidyamāne 'pi dvicandre na tena ekacandrādibādhā yuktimatī / yadyabhrāntapratyakṣe 'vabhāsitatvena tthā [bādhā] abhyupeyate tadā tannaiva sidhyati, arvāgdarśināṃ pratyakṣasya tattvārthe 'bhrāntatvābhāvāt / na cakṣuḥ pramāṇaṃ na śrotra ghrāṇaṃ na jihṇa pramāṇaṃ na kāyacittam / pramāṇa yadyeta bhaveyurindriyā kasyāryamārgeṇa bhaveta kāryam // yasmādime indriya apramāṇā jaḍāḥ svabhāvena avyākṛtāśca / tasmād ya nirvāṇapathaiva arthikaḥ sa āryamārgeṇa karotu karyam // atastathāgatasyaiva kavalaṃ pratyakṣaṃ paramārthe 'bhrāntam / te naiva kimapi vastu sattvenālambante / yathoktam - "subhūte, mohapuruṣāstāvannetrarahitā andhā eva / te rūpavedanāsaṃjñāsaṃskāravijñānata ārabhya sarvākārajñānaparyantaṃ tathāgatacakṣuṣā anupalabdheṣu sarvadharmeṣu sattvenābhiniviśante ".......iti vastaraḥ / pratijñāyā anumānenābhāsa iti yaduktaṃ tadapi naiva yujyate, yato hi nānumānena kimapi vastu svabhāvataḥ sidhyati, pramāṇabādhitatvāttasyetyuktapūrvam / [46] dhūmādihetubhiryo hi agnyādīnāṃ loke niścayaḥ, so 'pi tāvadagnirnaiva sadviṣayaḥ, svapne 'pi tathāvidhasya niścayasya sambhavāditi / dhūmāgnyoḥ sattvaniṣedhastāvat kṛtapūrva eva / ato nāsti kimapi / sāṃvṛtikaṃ hi vastu māyāvad hetupratyayasāpekṣam / ato nāsti tena saha kādācitkatvavirodhaḥ / ye tāvadahetukotpādamabhyupagacchanti, teṣāmeva kādācitkatvavirodhaḥ, na tu sahetukotpādamabhyupagacchatām / kādācitkatvamapi tāvadasiddhameva, paramārthato 'nutpādāt / [47-51] yacca trāyastriṃśanagarādikamuktam, tadapyaviruddhameva, vyavahāre sattvāt / vastūnāṃ kūrmaromādivadabhāvasvabhāvatvaṃ yadi naiva pratijñāyate, tadā kathamiti cet? māyāsvapnādivaditi brūmaḥ / tathāgatenāpyuktam - mahāmate, sarve dharmā niḥsvabhāvā ityapi bodhisattvairnaiva pratijñā kāryā / tadā kimiti cet? ābhāsanirābhāsalakṣanatvād bodhisattvaiḥ sarve dharmā māyāsvapnādivannirdeṣṭavyāḥ / vyavahāre tāvad [vastūnam] ābhāsalakṣaṇam, paramārthe tu nirābhāsalakṣaṇamiti sūtreārtho 'bhivyajyate / tadapi - sarvaṃ vidyati saṃvṛtyā paramārthe na vidyate / dharmāṇāṃ niḥsvabhāvatvaṃ paramārthe 'pi dṛśyate // ataḥ 'sarve dharmā vyavaharamātrāśritāḥ', ityasmin bhagavannirdeśe nāsti kaścana virodhaḥ / bhagavatyāmapyuktam - 'bodhisattvā mahāsatvāstāvallokkalpanayā anuttarasamyaksaṃbodhau abhisambhotsyante / paramārthatastu bodhyarthamanuṣṭhīyamānāni rūpaṃ vedanā saṃjñā, saṃskārāḥ vijñānāni kānyapi na santyeva / evameva aṣṭādaśa dhātavaḥ, ṣaṭ sparśāḥ, ṣaḍ vedanāḥ, ṣaḍ dhātavaḥ dvādaśa pratītyasamutpādāṅgāni, pāramitā, śūnyatā, smṛtyupasthānāni, samyak prahāṇāni ṛddhipādāḥ, indriyāṇi, balāni, bodhyaṅgāni, āryāṣṭāṅgikamārgāḥ, satyāni, dhyānāni, aparimāṇāni, arūpāṇi, vimuktidvārāṇi, anupūrvasamāpattayaḥ, abhijñāḥ, samādhayaḥ, dhāraṇīdvārāṇi, tathāgatabalāni, pratisaṃvidaḥ, mahākṛpā, āveṇikabuddhadharmāḥ, catvāpi phalāni, mārgajñānāni, anuttarasamyaksaṃbodhirapi naiva svabhāvataḥ sattvena sidhyanti / sarveṣāmeteṣāṃ dharmāṇāṃ lokavyavahārāśrayena kalpitatvāt, na tveteṣāṃ paramārthataḥ sattvam' - iti nirdeśaḥ / rūpata ārabhya sarvākārajñānaparyantaṃ ye tāvad dharmāsteṣāṃ na staḥ saṃyogaviyogāvapi / yato hi rūpaṃ adarśnam apratigham alakṣaṇameva asattvāt / sattvānāṃ grahaṇārthaṃ te kevalaṃ tathāgatena lokavyavahārārthaṃ kathitāḥ, na tu paramārthataḥ / lokasaṃvṛtau ye pinaḥ prāptirabhisamayaḥ pañcagatibhedāste 'pi pūrvata eva paramārthato na santi / paramārthe tu karmāpi nāsti karmaphalamapi, saṃkleśo nāsti, nāsti vyavadānamapi / na sta utpādanirodhāvapītyuktam / paramārthatastāvad bhagavān sarvatra saṃkleśavyavadānayorniṣedhaṃ kṛtavān, tathāpi vyavahāre tān aṅgīkṛtavān / teṣāṃ tāvadaniṣedhena svīkaraṇe 'pi nāsti[kaścana] doṣaḥ / anyatra bhagavān spapne sarpaṃ dṛṣṭvā mūrcchā tadabhāve saṃkleśaṃ vyavadānaṃ ca mithyaiveti kathitavān / [52] nāsti caturyasatyāpavādadoṣo 'pi, yato hi mahāyānāndanyatra bhagavān teṣāṃ [āryasatyānāṃ] upadeśaṃ kṛtavān / brahmapripṛcchāsūtre tāvaduktam - "yaduta duḥkhaṃ samudayo nirodho mārgadho mārgaśceti naiva santyāryāṇāṃ satyāni, kintu brahmān, yadaniṣpannaṃ duḥkham, tadevāryāṇāṃ satyam / yo dyanutpannaḥ, sa evāryāṇāṃ samudayaḥ / yaścānirodho 'nutpannaśca sa evāryāṇāṃ satyam / sarvadharmāṇāmadvayasamatāyāṃ yā khalu mārgabhāvanā, saivāryāṇāṃ satyamiti / ato nāsti paramārthato duḥkhasatyam / tattu śrāvakānadhikṛtya saṃsārodvignamānasānāṃ kṛte pudgalanairātmyapraveśāryaṃ tāvadanityādisvabhāvatvena kevalaṃ nirdiṣṭam, na tu nairātmyadvayanirdeśādhikāreṇeti jñātavyam" / [53] yaśca tāvajjanyajanakasvabhāvo janeṣvāgopālaṃ prasiddhastena prasiddhivirodhadoṣo 'pīti yaduktaṃ tadapyasambaddhameva, paramārthasvabhāvādīnāṃ sāmānyajaneṣvaprasiddhatvāt / yadi prasiddhastadā te naiva santi sādhāraṇajanāḥ / svapnādivanmithyāsvabhāvasyāpi prasiddhirnaiva susambhavā / prasiddhistāvat pratyakṣāṇumānābhyātiriktatvena naiva pramāṇamiti / sā pramāṇāntargaveti cet? tadā tadvirodhaparihāreṇa tadbādhāyā api parihāraḥ kṛta eva / [54] yaccāvaśyaṃ parotpattyarthaṃ hetuprayogābhilāṣeṇa tato 'vaśyamutpattyabhyupagamāt svavacanavirodha ityuktam, tadapyaviruddhameva, niyatotpattyarthaṃ hetuprayogānnaiva tataḥ paramārthato niyatotpattirabhyupagatā bhavati / tatkimiti cet? utpattimātram, notpattiviśeṣaḥ / paramārthata utpattiniṣedhenātra vastūnāṃ niḥsvabhāvataiva paramārthataḥ sādhayitumiṣyate, na tūtpattimātraniṣedhaḥ / ato yadyapi hetubhyo niyatatayā pāramārthikī utpattirnaiva bhavati, tathāpi bimbāt pratibimbavat sāṃvṛtikī utpattistāvadaviruddhaiva / ato nāsti pratijñāyāḥ svavacanavirodhaḥ / [55] yacca bhagavatā - "cakṣurvijñānasamaṅgī nīlaṃ vijānāti no tu nīlam" - ityuktam, tadapi indriyaviṣayavyavahāramabhyupetyaivaktamiti / anyatra tu - "na cakṣuḥ pramāṇaṃ na śrotra ghrāṇam" ityādinā ṣaḍindriyāṇāṃ pramāṇatvaṃ pratiṣiddhameveti pūrvameva nirdiṣṭam / āryaprajñāpāramitādiṣvapi rupādiviṣayāṇāṃ pratiṣedho vihita eva / lokasaṃvṛtau tu sarva [dharmāḥ] saṃvidyanta evetyevaṃvidhaṃ bhagavān svābhiprayaṃ suspaṣṭaṃ prakaṭitavān / upalambhavatāṃ tāvannāsti suvidhuddhā prajñāpāramitetyapyuktavān / upalambhānupalambhayorbodhisattvebhyo heyopādeyatvamapi [kramaśaḥ] nirdiśyata eva / bhagavatyāmapyuktam - kiyatā bhagavan, upalambhaḥ, kiyatā ca tāvadanupalambho bhavatīti? bhagavān āha - yāvad dvayatā tāvadupalambhaḥ, yadadvayaṃ tadevānupalambhaḥ / apṛcchāt - kiyatā bhagavan dvayatā? bhagavān āha - yāvat sūbhūte, nāma rūpaṃ śrotraṃ ghrāṇam ityat ārabhya yāvad buddhatvam anuttarasamyaksaṃbodhiḥ buddha iti tāvad dvatetyupadideśa / punaśca, yāvad dvayasaṃjñā, naiva tāvadānulomikī kṣāntirityapyuktavān / āryadharmasaṃgītau 'pi - sarvadharmā naivopalabhyante, teṣāmadarśanādityuktam / ato vyāvahārikacakṣurādīnābhisandhāya draṣṭṛtvato jñātṛtvaparyantamātmaprasiddhestaddṛṣṭiniṣedhāryaṃ pudgalanairātmyapraveśābhiprāyeṇa cakṣurādīnāṃ nirdeśaḥ kṛtaḥ / ata eva cānābhāsina ākāśetpalasya nīlatvādivadime nīlādirūpāṇāṃ ye sāṃvṛtikā ābhāsāste 'pi na santyatyantābhāvarūpāḥ / [56] 'yat kiñcit samudayadharmakaṃ tat sarvaṃ nirodhadharmakam' ityamunānumānena samyaktayā kṣaṇikatvena sthitasya vastudharmiṇaḥ siddhirninirdaṣṭeti yaduktaṃ tadapyutpādavināśadharmiṇo jñānena nairātmyapraveśārthaṃ śrāvakānadhikṛtya pudgalanairātmyamabhipretya coktam, na tu bodhisattvānāmadhikāreṇa gambhīratattvālāpamapekṣya proktamiti / yato hi bhagavatā saṃskārāṇāmutpādavināśasvabhāvasya samyaganudarśanaṃ taduddeśaṃ ca prajñāpāramitāyāmiva nirmitasadṛśamityuktam / saṃskārāsaṃskārakoṭidvayayogastāvadanuttarasamyaksaṃbodherupāya ityupadiṣṭaḥ / āryadharmasaṃgītau hi tathāgatena bhayasthānasya parihārārthaṃ vyavahāre cotpādanirodhau tāvaduktau / ārcāryeṇāpyuktam - utpādavyayakarmaṇābhiprāyārthaḥ pradarśitaḥ / punaśca, yathā mayā yathā svapno gandharvanagaraṃ yathā / tathotpādastathā sthānaṃ tathā bhaṅga udāhatam // api ca, āryasāgaranāgarājaparipṛcchāsūtre 'pi - ādāvante hi śūnyatvaṃ jātirbhaṅgastathā sthitiḥ / sarve dharmāḥ svabhāvena śūnyā nāsanna sat punaḥ // ityādikamudāhatam / yacca tāvat saṃskārāṇāṃ kṣaṇikatvam, tadapi naivopapannamiti nirdiṣṭam / āryasubāhuparipṛcchāsūtre coktam - "yaduta trayāṇāmatītānāgatapratyutpannānāṃ kālānāṃ parijñānaṃ jāyate / tatrātītāḥ saṃskarāḥ, ye tāvanniruddhāste bhūtakāla ityucyunte / ye hyanāgatā anutpanāste bhaviṣyakāla iti / ye ca pratyutpanne pṛthagutpannāste vartamānakāla ityubhidhīyante / vartamānakālotpannāni skandhadhātvāyatanāni na sthitāni nāpyasthitānīti parijñāyante / kathamiti cet? loko 'yaṃ kṣaṇamātramapi nāvatiṣṭhati / ye tāvat kṣaṇikāsteṣāmutpado 'pyanyaḥ, sthitirapyanyā, vyayo 'pyanyo bhavatī, teṣāṃ kṣaṇikatvāt sthitāsthitatvābhāvācca /" ityādikamabhihitam ataśca kṣaṇikatā tāvat kalpanāsvabhāvātmikaiva, tadādimadhyāntānāṃ bhinnasvabhāatvādityupadideśa / tathaivācāryeṇāpyuktam - yathānto 'sti kṣaṇasyaivamādirmadhyaṃ ca kalpyatām / trayātmakatvāt kṣaṇasyaivaṃ na lokasya kṣaṇaṃ sthitiḥ // [57] yacca bhagavatā "dhūmena jñāyate vahniḥ" ityadikamuktam, tadapi sūtrāntareṣu sakalasāmagrīsamavadhānāt samutpadyamānānāmagnidhūmādīnāṃ sāmānyena niṣedhaparakameva / ato naiva tat paramārthamadhikṛtyoktamiti nirdiṣṭameva pūrvam / āryalaṅkāvatāre 'pyuktam - samavāyād vinirmukto buddhayā bhāvo na gṛhyate / tasmācchūnyamanutpannaṃ niḥsvabhāvaṃ vadāmyaham // anyacca tatraiva - ekatvaṃ vā hyanekatvaṃ yathā bārlairvikalpyate / samavāyāt pṛthaṅ nāsti na cānyasya pṛthak sthitiḥ // āryaghanavyūhasūtre coktam - na skandhā dhātavo naiva sarve dharmā alakṣaṇāḥ / cintyamāno 'pi naivāsti paramāṇustathā sthitaḥ // punaśca, pṛthivyabādivastūni kalpitāni sukalpakaiḥ / api ca, vicāre sati naivāsti paramāṇośca vastutā / ityādyaktam / ataḥ pṛthivyādīnāṃ kalpitasvabhāvatvāt tatsvabhāvasaṃgṛhītāstāvadagnidhūmādayo 'pi kalpitasvabhāvā eva / ato 'gnidhūmādīnāṃ kalpanākalpitasvabhāvatvena nirdeśaḥ saṃvṛtimatrātmaka eva, na tu paramārthātmakaḥ / [58] abhidharmādau yaḥ khalu hetupratyayādīnāṃ nirdeśaḥ, so 'pi saṃvṛtireva, na tu pāramārthikaḥ / paramārthastu yadā na kasyacanotpādastadāhetukatvaṃ tāvadanupapannameveti pūrvameva nirdiṣṭam / yatāvat skandhādīnāṃ nirdeśaḥ, so 'pi vyavahārasatyāśrita evetyapi pūrvameva nirdiṣṭam / [59-60] āryadharmasaṃgītau tavaduktam - bodhisattvena tathāgatārhatsamyaksaṃbuddhānāṃ yo vyāvahārikatvena nirdeśaḥ kṛtaḥ, sa khalu daśādha boditavyaḥ / kathaṃ daśadhā? tadyathāskandhanirdeśaḥ dhātunirdeśaḥ, āyatananirdeśaḥ, sattvanirdeśaḥ karmanirdeśaḥ, jātinirdeśaḥ, jarānirdeśaḥ, maraṇanirdeśaḥ pratisandhinirdeśastathaivaiteṣāmupaśamārthaṃ nirvāṇanirdeśa iti / sarva 'pīme vyavahāramātratvena nirdiṣṭā iti tatroktam / svaparamatasthitaistattvārthatvenopakalpitānāṃ skandhādīnāṃ paramārthato 'nutpannatvena sādhanāt siddhasādhanameva / [61] yacca tadā vastveva svīkṛtaṃ syādityuktaṃ tatpūrvaṃ kṛtottarameva / [62-64] kā nāma saṃvṛtiryadi sarvamevāsaditi yaduktaṃ tadapi naiva yuktisaṃṅgatam, parasparavirodhāt / saṃvṛtirhi nāsti śaśaśṛṅgavadabhāvasvabhāvā / tadā kathamiti cet? yacca samyaṅ niḥsvabhāvaṃ vastu tasya tannivṛttakāre yā samāropikā bhrāntabuddhiḥ, saiva saṃvṛtiriti / athavā yayā tattvamāvriyate [yayā vā tattvabodhaḥ] bādhyate, sā saṃvṛtiriti / sūtre 'pi tavadutam - bhāvā vidyanti saṃvṛtyā paramārthe na bhāvakāḥ / niḥsvabhāveṣu yā bhrāntistatsatyaṃ saṃvṛtirbhavet // tannirvṛtatvāttadupadarśitaṃ sarvaṃ khalu vastu saṃvṛtimātramevetyuktam / sāpyanādikalīnabhrāntavāsanāparipākajarūpaiva / tayā sarveṣu sattveṣu pāramarthikavastusvabhāva ivopadarśyate, atastadbuddhayadhikārena sarvaṃ hi mithyāvastu saṃvṛtisanmātrameveti / tacca naiva paramārthato vastusvabhāvam, yathābhāsamanavasthitatvāt / naiva ca śaśaśṛṅgavat tadatyantābhāvasvabhāvamapi, avicārato ramaṇīyatvenāvabhāsamānatvāt / yathoktā saṃvṛtistāvannaiva vastusvabhāvāpi, viparītākāropagrāheṇābhāsitatvāt / tattvānyatvayostāvat parasparaparihārasthitalakṣaṇatvāt tattvānyatvavirodha iti pūrvameva nirdiṣṭam / na ca te atyantamabhāvasvabhāve, avabhāsamānatvāt / ataḥ sarvaṃ khalu vastu sadasatsvabhāvātītam / ato bhāvamabhāvaṃ vā svabhāvamāśrita yattāvaccodyaṃ tatsarvaṃ nirādhārameva / vastunyeva tāvad vidhirvā pratiṣedho vā sambhavī / vidhipratiṣedhābhāve tvasadeva / ata ubhayaṃ khallasatsvabhāvaviruddham, naiva tadasadvastuni [sambhavati] / kasyacidekasyāpi svabhāvasya tatrāsiddheḥ ubhayāsatsvabhāvatvena vyavasthāpyate / ato nāstyubhayāsatsvabhāve kaścana virodhaḥ / apekṣāviśeṣeṇa sāmarthyāsāmarthyadivirodho 'pi naiva sambhavī, asāmarthādināṃ paramārthasatyāśritatvena sāmarthyādīnāṃ ca saṃvṛtisatyāśritatvena vyavasthīyamānatvāt / māyāpuruṣādivat sarvavastuṣu bhrāntābhrāntajñānābhyāṃ vyavasthāpanāt krmaśaḥ satyadvayabhedo vyavasthāpyate / māyāpuruṣādau bhrāntairyathā vyavasthīyate, tathā sarvavastuṣu mithyākārena jñānena yadāropitaṃ tat saṃvṛtisatyamiti vyavahriyate / māyāpuruṣādau abhrāntairyathā vyavasthīyate tathaiva sarvavastuṣu yaḥ svabhāvaḥ samyakpramāṇaiḥ sampratipādyate, sa paramārthasatyam / ato māyādivyavahāra ivāpekṣāviśeṣena satyadvayaśritā ime sarvavyavahārā aviruddhā evetyavaśyamabhyupetavyam / yadyevaṃ nāsti tadā taimirikādyālambiteṣu keśādiṣu vijñānavādināṃ ca dvayābhāseṣu kimivemāni codyāni na syuḥ / itthaṃ yadīme keśādayaḥ paramārthato 'santa eva tadā kathamiva te sadrūpeṇāvabhāsante, kathamiva ca deśakālāvasthānāṃ pṛthaṅ niścayaḥ parigṛhyate / utpādānutpādādayaḥ sadasatī ca parasparamekasmin naiva yujyate, yato hi tatra yathā keśādiṣu dvayābhāseṣu ca bhrāntābhrāntajñānābhyāṃ vyavasthitasvabhāvasya saṃvṛtiparamārthasatyamāśritya saṃvṛtau sattvaṃ paramārthe cāsattvaṃ vyavasthāpyate, yathā ca tatrāpekṣāviśeṣastāvadaviruddha eva, tathaiva sarvavastūnāṃ sādṛśyena nedaṃ codyaṃ yujyata eva / ye ca saṃvṛtāvutpāda ityabhidadhate, teṣāmayamāśayaḥ - yena hetunā yathoktabhrāntanāṃ saṃvṛtasvabhāvānāṃ vastūnāṃ naiva samyagutpādo jāyate tathāpyutpattisādṛśyamupadṛśyate, atasteṣāṃ buddhimadhikṛtya saṃvṛtāvutpādo bhavatītyabhidhīyate / ata eva bhagavatā cāpyuktam - "bhāvā vidyanti saṃvṛtyā" iti / paramārthato 'nutpannatvādikaṃ yaduktaṃ tasyāyamarthaḥ samyak śravaṇacintanabhāvanotpannāni sarvajñānānyaviparyastaviṣayitvātparamāni, teṣāmarthaḥ paramārtha iti / pratyakṣeṇa va paramparayā vā kṛta bhedā api santi / tābhyāṃ sarvāṇi vastūni anutpannatvenaiva jñāyante / itthaṃ paramārthato 'nutpada iti samyagjñānena asiddhotpāda ityeva vakṣyate / ata ubhe api na sto 'sambaddhābhidhāne yadyevaṃ nāsti tadā bhavadbhirapi 'sarvāṇi vastūni paramārthato 'nutpannāni' ityādīnāmarthaḥ kathamupanīyate, kathaṃ vā bhavatāṃ satyadvayāśrito vyavahāraḥ pravartate / yadi niyataṃ śabdārthamatiricya mithyaiva pare dūṣyante tadā spaṣṭamasambaddhāmevābhidhānaṃ parilakṣyate / aparīkṣyaiva avikalpamātramityādi yaduktaṃ tadapyasambaddameva, yato hi cintanotpannasya prajñātattvasyāviparītatvena niyatacintanagatasamyakpramāṇabalotpannaṃ tathaiva bhāvanābalotpannamapi kalpitamevocyate, yato hi tattvārthapratyakṣastāvat samyagvicārahetukastanniṣyandabhūtaśca bhavati / yāni khalu tattvarthaparāṅmukhani mithyākāropagṛhītāni jñānāni, tāni sarvāṇi tadviparītatvād akalpitānītyucyante, tāni naiva nirvikalpāni, naiva va kalpanāmātrarahitāni / atastatprasiddhasvabhāvatvāt sarvāṇi mithyākārasvabhāvāni vastūni saṃvṛtirityabhidhīyante / phalato 'kalpitatve 'pi na tāvannirvikalpajñānam, na cānumānaprasiddhārthasya parihāraḥ, naiva ca vastutattvasvīkāraḥ / naivātra tāvadasanniṣedhābhilāṣo 'pi / itthaṃ dūṣaṇamidaṃ sarvabālapṛthagjanān saṃkleśayituṃ śabdaprayogamātrameva / ato naiva tad viduṣāṃ santoṣakaramiti / [65] 'saṃvṛtirlokaprasiddhā' ityādikaṃ yaduktaṃ tacca doṣarahitameva, sarveṣāṃ lokaprasidhārthānāṃ saṃvṛtitvenābhyupagamāt / nāpi sarve 'rthāḥ sarvendriyagocarāḥ, kenacit kasyacideva grahaṇāt / ataḥ karmaphalādīnāṃ pṛthakśo niyatavyavasthā yā atyantaparokṣā, sā sarvathā sarvajñajñānasyaiva gocarā, na tu sāmānyajñānaviṣayā / kecana śāstraracayitāraḥ prasiddhimatītya kalpanādisvabhāvatvenipakalpitaṃ vastu mithyāsaṃvṛtisaditi kathayanti, tattu prasiddhāvapyasaditi / yattu pratītyasamutpadānukūlatvena parikalpitaṃ tattu" nāstīha sattva ātmā vā dharmāstvete sahetukāḥ" ityataḥ saṃvṛtisadevetyuktam / ato vastūnamanekatve 'pi praṇetṛbhiryadyapyanekasvabhavatvena kalpitāni, tathāpi teṣāṃ svabhāve naiva parasparavirodhaḥ / [66] yacca 'māyārthaḥ saṃvṛtyarthaḥ' ityuktaṃ tadapyasatyārthe māyārthasya svīkārād doṣahitameva, atyantābhāvasvabhāvābhāvāt / ato nāstyasmin pūrvokto doṣo 'pi / nāpi cātra saṃkleśvyavadānāpavādadoṣo 'pi, tasya pūrvaṃ nirākṛtatvāt / māyārthasya mithyājñānārthasve jñānavastuni naiva prasaṅgaḥ, mithyākāropagṛhītatvenāvabhāsanāt, satyāsatyayoḥ parasparaviruddhatvācca / mithyāsvarūpasyāpi satyatvenāvabhāse sati naiva jñānaṃ bhrāntaṃ syāt, tasminnekasvabhāvo 'pi naiva yukturūpaḥ, ekasminnekasvabhāvasya viruddhatvāt / asatyasvabhāvasya mithyātvād bhrānte sati naiva jñānaṃ syāt, tayoḥ sarvātmanā parasparaviruddhatvāt, ekasminnavayavāvayavibhāvasyāsambhavācca / ato mithyāsvabhāvatvājjñānasvarūpe 'ntarjñeyavādināṃ mate mahān viśeṣo [bhedaḥ] jāyate / [67] saṃvṛtiḥ śabdamātrātmiketyādi yaduktaṃ tadapi pūrvapakṣarūpeṇa svamatopakalpitmeva / atastannaiva yujyate / sugatamateṣvapi jagadidaṃ śabdamātramevetyuktam / yathoktam sūtre - sūtre sūtre vikalpoktaṃ saṃjñānāmāntareṇa ca / abhidhanavirnimuktabhidheyaṃ na lakṣyate // ye tāvadabhidhānaṃ vastubhūtam, abhidheyaṃ ca tadatiriktamiti kalpayanti, teṣāmevaṃ kalpayatāṃ mataniṣedhāryamevābhidheyaṃ kalpanāyāṃ pratiṣṭhitamityupadarśitaṃ saṃjñāmātre pratiṣṭhitamityādinā / saṃjñā tāvadatra kalpanāmātrātmikaiva, tasyāmavabhāsyamānaṃ nāmaivābhidhānam, arthastvabhidheyaḥ / ato 'bhidhānādatiriktabhidheyaṃ nāstītyuktam / kalpanājñāne 'vabhāsyamānamabhidhānamatra nāmaśabdenābhipretaṃ, na tu śrotravijñānavijñeyaḥ śabdaḥ tasyābhidhānatvābhāvāt / etāvanmātratve sati rūpadīnāṃ sarve vividhābhāsā na setsyanti, na ca skandhādīnāṃ vyavasthāpi setsyati / sūtre 'pi paramārthasatyanirdeśasāmarthyena sarveṣāṃ jñānajñeyābhidhānādīnāṃ saṃvṛtisatyatvena nirdiṣṭatvānnaiva te śabdamātratvena nirdiṣṭā iti / āryasatyadvayanirdeśasūtre 'pyuktam - "yaduta devaputra, paramārthastāvat sarvavyavahārātītaḥ, yato hi nirviśeṣaḥ anutpannaḥ aniruddhaḥ abhidhānābhidheyajñānajñeyādirahitaḥ sa iti /" etatsāmarthyena jñānajñeyābhidhānadayaḥ sarve saṃvṛtisatyatvenopadarśitāḥ 'saṃvṛtisatyasya paramārthasvabhāvanivṛttatvāt / ata evāryākṣayamatinirdeśasūtre 'pyuktam - "etadānukūlyena lokavyavahārastāvajjñānajñeyātmakaḥ akṣaraśabdairnirdiṣṭo 'bhidhānātmaka eva saṃvṛtisatyamiti veditavyam, na tu abhidhānābidheyamātrātmakamiti" / anyathā yatra cittasya pravṛttirapi nāsti, evaṃvidhaḥ paramārthaḥ saṃvṛtisatyanivṛttasvabhāva iti nirdeśo 'pi kathamupapannaḥ syāt / tatra paramārthatvena nirdiṣṭānāmārthānamavastubhūtānāṃ subhāṣitādivibhāgo 'pi naiva suśaka iti codyaṃ tāvat siddhasādhanameva / sarve dharmāstathātātvenaikarasā eva / tathātāyāṃ nāsti kaścanapi vibhāgaḥ / ataḥ subhāṣitadurbhāṣitatvena yadi tathatāsvabhāvo naiva vibhāgārhastadā naivāyaṃ kaścanāpi doṣa iti / ityevaṃ ye tāthāgatāgamāḥ pratyakṣaparokṣatayā paramārtathābhidhāyakā dehavatāṃ ca hitasukhajanakāste subhāṣitānītyucyante, tadviparītāni na subhāṣitānīti teṣāṃ bhedaḥ sidhyati / bhavanmatānusāraṃ tavannāmnaḥ parikalpitasvabhāvatayopādānāt subhāṣitāsubhāṣitarupeṇa kathaṃ vyavasthā kriyate? asmin bhavatāṃ yaduttaram, asmākamapi tathaiveti gauṇamevaitat / yattāvacchabdārthetyādikamuktam, tadapi naiva yujyate, śabdārthayoḥ saṃvṛtimātratvābhāvāt / [68] śabdārtho 'pyastīti nirdiśyate, yato hi abhidheyādisamastavastūni paramārthato niḥsvabhāvatvena māyādivat parikalpitasvabhāvāni / yathā aneke puruṣāḥ puruṣetiśabdārthasāmānyākārasvabhāvena vyavasthāpyante, tathaiva paramārthato niḥsvabhāvāni vastūni kathaṃ na vyavasthāpayituṃ śakyante? viśeṣataḥ kevalaṃ vastusvabhāva eva śabdārthasāmānyasvarūpo bhavatīti yaduktaṃ tatra kimapi kāraṇaṃ naiva paśyāmaḥ / anādīti yad viśeṣaṇaṃ nāsti vastubhūtaṃ tasyāpyasaditi sāmānyavyavahāro dṛśyate / sukhādīni svasaṃvedyāṃ - nittyādikaṃ yaduktaṃ tadapi naiva yujyate, teṣāṃ sarveṣāṃ sukhādīnāṃ saṃvṛtyantargatatvāditi pūrvaṃ kṛta eva nirdeśaḥ / vastūni kevalamanidarśanasvabhāvāni eva bhaviṣyantīti yaduktaṃ tatrāpi nāsti kācana yuktiḥ, keśoṇḍukadvicandrādimithyāsvabhāvānāmapyanirvacanīyasvabhāvena dṛśyamānatvāt / sūtre 'pyabhidhānābhidheyādayaḥ saṃvṛtikāḥ, na tu satsvabhāvā nirdiṣṭā iti pūrvamuktameva / asya strotobhūtaṃ sūtraṃ pūrvaṃ nirdiṣṭameva / ye kecana paramārthaṃ yadyapi prasajyamātramityabhidadhate, [kintu] sa tathā prasajyamātro na bhavati / aniścitameva tasya lakṣaṇam / yatāvat paramārthe hyāropitasvabhāvaḥ sa saṃvṛtireva sa [paramārthastu] sarvaprapañcātītaḥ / sūtre 'pyuktam - "mañjuśrīḥ, kiṃ tāvat paramārthasatyam? mañjuśrī - rāhadevaputra, yadi paramārthataḥ paramārthasatyaṃ kāyavākcittaniṣedhamātrasvabhāvaḥ syāttadā sa paramārthasatyamiti saṃkhyāṃ na gacchet, tadā sa saṃvṛtireva syāt / api ca, devaputra, paramārthataḥ paramarthasatyaṃ sarvavyavahārātītamiti" / teṣu vastuvāsanāyā api pūrvaṃ kṛtaniṣedhāt kevalaṃ saṃvṛtyantargatābyeva tānyoto 'nyataḥ pūrtirnaivāvaśyakī / yadi pramāṇairabhāvo naiva māyādibhirbhinnastathāpi paramārthataḥ svataḥ saditi nāma kriyate tadā saharṣaṃ kriyatāṃ svairamutsavo 'pyanubhūyatām, kintu svamatānakūlyena kṛtāṃ vyavasthāṃ vastūni naivānuvidadhate / pratītyasamutpannatā svasaṃvedyatā ca naiva vastūno heturbhavati, māyākeśoṇḍukādīnāṃ bhrāntatvāt kutrāpi sambandhasyāsiddhatvācca / yadyapratītyasamutpannatve vastūni naiva dṛśyate tadā tadadarśanamanyatrāpi tathaiva syāditi kathanasambaddhameva, satyapi vyāpake vṛkṣe śiṃśāpāsattvasyānanirvāryatvāt / ataḥ sukhādīni tāvadaviparīttatvenāsiddhatvānnaiva nirvivādabhūtāni / [69] kṣaṇamātrātiriktatvenāsthitatvādityādikaṃ yaduktaṃ tadapi nāstyasvīkāryam, svabhāvato 'nityatvasyānupapannatvāt / vastūnāṃ yadi samyaktvaṃ tadā sthitatvāsthitatvatoḥ parasparavirodho 'pyanupapanna eveti pūrvaṃ kṛtanirdeśāditi / ataścalasvabhāvatvād vastūni tāvanniḥsvabhāvatvena pradarśyante, ata eva ca tāni saṃvṛtisvabhāvānyucyante / yadi calasvabhāvārthaḥ saṃvṛtyarthastadā nāstyaniṣṭāpattiḥ / tāni sarvāṇi calasvabhāvāni vastūni māyādivat prakṛtyā niḥsvabhāvalakṣaṇarahitāni, paramārthasvabhāvāni ceti / so 'pi [svabhāva] tathāgataḥ syānnavā syāt sarvadā sthitatvānnityaḥ, ato nāsti siddhasādhanam / [70] yadapi asatyārthetyādikamuktaṃ tadapi satyaśabdasyārthānabhijñatayaivoktam, bhrāntabuddhitvāt saṃvṛteriti pūrvaṃ nirdeśāt / mithyākāratayopagṛhītatvena sa asatya ityuktaḥ / samyaktayā asatye 'pi tasmin,satya iva prasiddhatvāt taccintanādhikareṇa satyeti nāmnā vyavahriyate / yadā sarvāṇi jñānajñeyādīni saṃvṛtiricyucyante, tadāpi lokaprassiddhayaiva satyānītyabhidhīyante, na tu samyagjñānādhikāreṇa, śabdamātrasya apekṣāviśeṣavaśena prayuktatvāt satyāsatyayoḥ parasparavirodhābhāvāt / viparītākāreṇāvabhāsitastvāt saṃvṛtistāvad vastutvena naivābhyupeyate, anyatvābhāvāditi pūrvamevāveditam / tayā vyavasthitaṃ jagat tadadhikāreṇa yataḥ satyamityucyate, ataḥ saṃvṛtiravaśyaṃ vastutayā svīkartavyeti yaduktaṃ tasyāpyayuktatvāt pratijñā naiva hāpayituṃ śakyā / [71] saṃvṛtiḥ pramāṇam apramāṇaṃ vā? yadi pramāṇaṃ tadā kathaṃ sā saṃvṛtiḥ? yadyapramāṇaṃ tadā kathaṃ tayā nairātmyaṃ sādhayituṃ śakyam? - iti yaduktaṃ tadapi naiva yuktam / yato hi yathā anumānajñānasya mithyākāragrahaṇapravṛtatvāt saṃvṛtisvabhāvatve 'pi abhīṣṭarthakriyāprāpakatvāt pramāṇatvamabhyupaganyate tathaiva saṃvṛtisvabhāvasya mithyātve 'pi yathānurūpaśravaṇamananādihetuparamparāgatatvāllokikalokottarāthaiḥ sahāvisaṃvādāt pramāṇatvamabhīdhīyate, tadviparītatve tvapramāṇam / pramāṇādisarvavyāvasthāstavad vyavahāreṇaiveti pūrvaṃ prasādhitameva, atastā gauṇā eva / [72] yāni vijñānādīni saṃvṛtibījāni tāni paramārthato 'ṅgīkarttavyānīti yaduktaṃ tanna yaktiyuktam / yadīmāni kāraṇamātrāṇīti sādhyante tadā siddhasādhanameva, yato hyeteṣāṃ svānurūpahetavastāvadanādisaṃvṛtirūpā iti svīkriyanta eva, nemānyahetukatvena pratijñāyante / yadi tad bījaṃ paramārthasiddhamekaṃ ceti tadā kutrāpi tadanvayābhāvādanaikāntikameva / vṛkṣādyaśeṣasaṃvṛtioināṃ yadyuttaropādānahetvānukūlyaṃ na parikṣiṣyante tadā ramaṇīyatāmātrameva dṛṣṭaṃ dṛṣṭaṃ syāt / nāpi viruddho hetuḥ, yakṣānurūpabaleḥ sadbhāvāt sarvāstāḥ saṃvṛtayo 'satsvabhāvāḥ prasādhitā eva / anyathā [yadyevaṃ na syāt] katha tāḥ saṃvṛtaya iti / yadyasatsvabhāvāstadā vījānyapi tadanurūpāvastubhūtanyeva, na te vastubhūtāni, tadviruddhatvād asiddhatvāt pramāṇabādhitatvācceti tā gauṇā eva / [73] vastusvabhāvastāvat svīkriyata iti yaduktaṃ tattu yena kāraṇena vastusvabhāvaḥ svīkriyate tena satyadvayabhedānudhānaṃ kutrāpi naiva sidhyati / asatyapi vastusvabhāve aparīkṣyamāṇāni rūpadīni siddhānyeva / teṣu ye utpādādayaḥ samāropyante te saṃvṛtisatyatvena vyāvasthāpyante / pramāṇaiḥ samyaṅ nirupya anāropitā ye tāvadanutpādādayaste paramārthasatyatayā vyāhriyante / ataḥ paramārthato 'satyapi vastusvabhāve satyadvayaṃ vyāvasthāpyata eveti gauṇā eva / [74] yattāvadidaṃ gauṇāṃ paramārthamityuktaṃ tadapyasambaddhameva, dharmapudgalanairātmyalakṣaṇāyāstathātāyā yuktisaṅgatatvāt / paramo 'pi sā, āvaraṇaparihārārthibhirarthyatvādartho 'pi sā / aviparītasya jñānasya artha iti viṣaya iti kṛtvā sā paramārtha ityucyate / yatkhalu viṣayi lokottaraṃ jñānaṃ tadanyaśbdārthaprayogairapi vyavahriyate / śravaṇamananabhāvanopajātāyāḥ prajñāyā anukūlatvād vyavahāreṇaiva sā evamabhidhīyate / tatra yena kāraṇena paramārthatattvalakṣaṇabhāvanayā yogibhiraśeṣasaṃkleśān parihatya uttarottaraprajñādiviśeguṇāṃścadhigamya mahārthatvaṃ prasādhyate, tena 'parama' śbdaprayogaḥ sarvathā yujyata eva / tadapi lokottaraṃ paramaṃ jñānaṃ sarvakalpanāvigatatvāt sarvadharmanirābhāsatvācca svasaṃvedyamanupalambhātmakaṃ ca, na tūpalambhasvarūpam / yathoktam - 'devaputra, paramārthasatyaṃ tāvat sarvākāraparamagocarasarvajñastāpyatītam /" anena vastuviṣayataḥ samyagatītatvena nirdeśādālambanadarśanasya niṣedha eva kṛtaḥ / paramārthalakṣaṇe yajjñānātmakamityuktaṃ tadapyaśeṣasampadādhārabhūtameva / ato mahārthasādhakatvāt paramārthastāvannāsti gauṇaḥ / api ca, yadyasti tāvadekaḥ tāvadekaḥ kaścana gauṇaḥ paramārthastadā nirvāṇaṃ tāvat kīdṛśaḥ paramārthaḥ? tatra kasyāpi vastunaḥ samyaktayā arthasvabhāvasambhavābhāvāt tadapi kathamebhiścodyairanavamardanīyaṃ syāt / atastatra yad bhavatāmuttaraṃ tadasmākamapi samānameva / paramārthe vastūni tāvanna santīti yaduktaṃ tadapi paramārthamadhikṛtya jñānātmakatvaṃ samyagaviparītatvenāsadevetyuktam / ekena khalu prakāreṇa paramārthastāvadasanniti yaduktaṃ tattattvato vicāreṇāsadevetyarthaḥ / [75] saṃvṛtiparamārthayorekatvamiti yaduktaṃ tatra bhagavān paramārthalakṣaṇaṃ saṃskāralakṣaṇena saha tattvato nānyaṃ nānanyamiti svayamevoktavān / yathoktamāryasandhinirmocanasūtre - "yaduta yadi paramārthalakṣaṇam saṃskārebhyo nānyaṃ [abhinna] syāttadā sarve bālapṛthagjanāḥ satyadarśinaḥ syuḥ / tataśca sarve prāptanirvāṇāḥ sarvajñāśca bhaveyuḥ / yathā ca saṃskārāḥ saṃkleśalakṣaṇāstathaiva paramārtho 'pi saṃkleśalakṣaṇaḥ syāt / tathā ca yathā paramārthaḥ sarvasaṃskāreṣvabhinnastathā saṃskāralakṣaṇanyapi[abhinnāni] syuḥ, kintu saṃskāralakṣaṇāni bhinnāni, phalataḥ paramārtho naivānanyaḥ / bhūtārthaprāpteranantaraṃ yogibhiḥ paramārthagaveṣaṇaṃ naiva yujyata iti paramārthastāvat saṃskārebhyo nāstyanyo nānyo 'pīti / anyathā satyadarśināṃ saṃskāranimittamanabhibhūtameva syāt / saṃskāranimittasyānabhibhāvād yoginastāvannaiva nimittabandhanānmuktāḥ syuḥ / nimittabandhanairamuktatvānna ca te doṣṭhulyabandhanādapi muktāḥ syuḥ / tasmādamuktatvānnaiva syāt nirvāṇasaddhirna vānuttarasukhānubhūtirapi / api ca, paramārthalakṣaṇaṃ yadi saṃskāralakṣaṇebhyo bhinnaṃ syāttadā na syāt paramārthaḥ saṃskārāṇāṃ sāmānyalakṣaṇam na ca paramārthalakṣaṇaṃ saṃskārāṇāṃ nairātmyaṃ niḥsvabhāvatā vā syāt, nāpi saṃkleśavyavadānayoḥ pṛthaglakṣaṇaṃ sidhyet / phalataḥ śakhasyaṃ śuklatvamiva paramārthalakṣaṇam saṃskārebhyastattvānyatvabhyāmanirvacanīyameveti" / vastutāyāmeva tāvattattvānyatvakalpanaṃ sambhavati / paramārthalakṣaṇe tu niḥsvabhāvatvena tattvānyatvābhyaṃ vastu nābhidhātuṃ śakyate / vastusattve hi tattvānyatvabodhasya sambhavānna tu niḥsvabhāve vastuni tatsambhavaḥ, ato nāsti virodhaḥ / jñānātmakaparamartho 'pi saṃvṛtyā saha tathatālakṣaṇe paramārthākāre ekatvena svīkriyata eva / yathoktamāryaprajñāpāramitāyām - 'kiṃ bhagavan, asti lokasaṃvṛtiranyā, paramārtho 'pyanyaḥ? bhagavānāhasubhūte, naiva lokasaṃvṛtiranyā, paramārtho 'pyanyaḥ / yattāvallokasaṃvṛtestattvaṃ tadeva paramārthasyāpi tattvamiti" / jñānātmakastu paramārtho māyādibhirabhinnatvāt samyaksaṃvṛtisvabhāvaśca tattvāvabodhānukūlatvāt paramārthasvabhāvaśca / ato 'pekṣāviśeṣavaśena ekasminnubhayasvabhāvo naiva viruddhaḥ / [76] yattavad bhavadbhiḥ puṇyajñānasambhārapāripūrirduṣkaretyādikamuktaṃ tadapi naiva yujyate, anenaiva tāvad darśanena sambhāraparipūrṇatāyā yujyamānatvāt / itthaṃ samyagdṛṣṭisamutthitā eva dānādayaḥ parisuddahetusamutthitatvādiṣṭaphalaṃ viśeṣaphalaṃ cābhinirharanti, na tu viparītasamutthitāḥ, mithyādṛṣṭisamutthitaśīlāṅgādivat / paramārthato dānādivastūnāmabhāvāt tadupalambho viparīta eva, marīcyādiṣu jalopalambhavat / atastatsamutthitapāramitānaṃ sarvo 'pi prayāso mithyātmātmīyasamutthitadānādivad aviśuddhahetusamutthitatvenātyantaṃ nirbala eva / upalabdhilakṣanaprāptānāṃ dānādīnāmanupalabdhistāvat samyagarthatvena marīcyādiṣu jalānupalambhaivāviparītaiva / atastatsamutthitadānādayo mahāphalāḥ, sūpacitahetusamutthitatvena svasthabījābhinirhatāṅkura iva / ato 'nupalambhasamāśritesu dānādiṣu samyadṛṣṭisamutthitatayā vidvajjaneṣu śraddhaivotpadyate, na tvanyeṣu / yena kāraṇena dānādiṣvapravṛteḥ puṇyābhāvastāni dātavyādīni naivātyantamasadbhūtāni, saṃvṛtau teṣāṃ sadbhāvāt / naiva ca sarvadānupalambha eva, asamāhitāvasthāyāṃ māyādivat teṣāmupalambho 'pi / tadādhimuktisamudbhūtānupalabdhu tāni vyavasthāpyanta eva / yathoktaṃ bhagavatā kathaṃ bhagavan, upākuśalā bodhisattvā mahāsattvā dānaṃ datvā prajñāpāramitāṃ parisampadayanti? bhagavānāha - subhūte, bodhisattvā mahāsattvā dānaṃ datvā parityajanti tadā māyābuddhireva ṭeṣāṃ dāne sūpatiṣṭhatīti" vistaraḥ / ata eva bhagavan ye bodhisattvā bhavanti, māyādivadadhimuktyā arthijanebhyaḥ putrādīnāṃ parityāgo rocate / samāpattyavasthāyaṃ tu dānādīnāmatyantamanupalambha eva / tadā te tatpravṛttiṃ naivāśrayante, samāhitāvasthāyāṃ dānādīnāmupekṣyamāṇatvāt / kintu pṛṣṭhalabdhāvasthāyāṃ tāvat te pravartanta eva / āryaratnakūṭasūtre 'pyuktam - "bhikṣavaḥ, bodhisattvairdānādīnāṃ svabhāvopalambho naiva karttavyaḥ, adānamapi naivācaritavyam" iti vistaraḥ / ata eva prajñāpāramitādiṣvapi śūnyatādhimuktasya anupalambhāśritāni dānādīni bṛhatphalāni paripūrṇāni cetyuktāni / yathoktaṃ tatraiva - "tatkiṃ manyate subhūte, sukaraṃ pūrvasyāṃ diśi ākāśasya pramāṇamudgṛhītum? subhūtirāha no hīdaṃ bhagavan / evameva subhūte, yo bodhisattvo 'pratiṣṭhito dānaṃ dadāti, tasya subhūte, puṇyaskandhasya na sukaraṃ pramāṇamudgṛhītum /" dānaśabdo 'tra ṣaṭpāramitāvācakaḥ, ṣaṭdānapāramitā ityuktatvāt / āryaratnākarasūtre 'pyuktam - "bodhyarthamanutiṣṭhadbhiḥ sarve dharmā niḥsvabhāvā jñeyāḥ / tatra dānamapi niḥsvabhāvatvena jñāyate / upādātā ca niḥsvabhāvatvena jñeya, deyamapi niḥsvabhāvamiti jñeyam, pariṇāmanāpi niḥsvabhāveti jñeyā, yasya khalu pariṇāmanā kriyate, tadapi niḥsvabhāvatvena jñeyam / yadarthaṃ hi pariṇāmanā vidhīyate tadapi niḥsvabhāvatvenaiva jñeyam / tat kimartham? dānaṃ tāvad dānasvabhāvena śūnyam / tathaiva upādātā deyaṃ dānaphalaṃ pariṇāmanā bodhiśceti tattasvabhāvena śūnyā iti yogaḥ karaṇīyaḥ / evaṃ hi śūnyatādhimuktasyāprameyaiścintanairdānapāramitā pariśuddhā bhavati, tad dānaṃ ca dānapāramiteti saṃjñāṃ pratilabhate, na tu kadāpi malinā bhaviṣyati" iti vistaraḥ / ityevamanupalambhasamāśritāni dānādīni bṛhatphalāni viśuddhāni ca bhānti / tataśca anuttarasamyaksaṃbodhistāvat karatalasthiteva bhavati, upalambhāvakāśo 'pi dūrata eva sthitaḥ / [77] sarve dharmā niḥsvabhāvā iti yaducyate, tasya tāvatko 'rthaḥ? yadyātmanāsattvānniḥsvabhāvāstadā siddhasādhanameveti yaduktaṃ tadapi yadyātmanā 'sattvānni' svabhāvatvena vyavastāpyate tadā na ca viruddhatvaṃ nāpi siddhasādhanamiti / yato hi yadi vastunaḥ svabhāvo 'vipoarītatadā parāpekṣayā tatsattvam tatsattvam āditaścāsattvaṃ naivopapadyate, ekasmin sadasattvayoḥ krameṇāpi virodhāt / phalatastāvadimāni vastūni paramārthataḥ svabhāvena parāpekṣitānītyato niḥsvabhāvanyeva / na hi svabhāvasya kṛtakatvaṃ nāma yujyata iti pūrvaṃ kṛtanirdeśāt / na caisāṃ paramārthataḥ parāpekṣayāpi sattvamiti pūrvameva prasādhitam / ataḥ kathamiva siddhasādhanam / vyavahāre tāvadimāni paramāśritya pravartante, ato nityasattvādīnāmapi nasti prasaṅgaḥ / evameva yadi vastvādīni prakṛtitaḥ sasvabhāvāni tadā svātmanāsattvaṃ svabhāvena ca sattvaṃ naivopapadyate, viruddhatvāt / ekasmin vatūni sattvāsattvasthitāsthiotatvādayaḥ parasparaviruddhadharmā naiva yujyate / ataḥ svātmanāsattvān svabhāvataścāsthitatvāttāni [vastūni] niḥsvabhāvatvenaiva suspaṣṭatayābhivyajyante / phalataḥ kathamiva siddhasādhanaṃ syāt / parikalpitātmanā svabhāvato 'sattvaṃ tadā naiva siddhasādhanamiti pūrvameva prasādhitam, pramānabādhitatvāt parikalpitasvabhāvasyeti / vastūnāmutpattirapi paramārthataḥ pramāṇabādhitaiva / sā ca saṃvṛtya yujyate, na tu grahyagrāhakasvabhāvatayā / yaccāryāṇāṃ paramajñānagocaraṃ vastūnāmaviparītaṃ svalakṣaṇaṃ tadapi naiva saditi yuktyagamābhyāṃ pūrvaṃ pratipaditameva / yā ca saṃkleśavyavadānavyavsthā, sāpi naivāviparītasvalakṣaṇasamāśritā / bhagavatāpi vyavahārasatyāśritatvenaivāsyāḥ vyavasthāyā nirdiṣṭatvādityapi pūrvamevāveditam / [78] sarvāṇi tāvad vastūnyādita ev notpannānityato 'nupannānīti yaduktaṃ tatra naiva siddhasādhanādayo doṣāḥ pravartante, yato hi sarve dharmāḥ paramārthato 'nādikāladeva praśāntatvādanutpannā ityabhyupagamyante, na tu saṃsārasyānādimātratayā, na cāpi pūrvaniruddhasya anutpattikatayā / api ca, bhagavatā bālapṛthagjanānāṃ santrāsaparivarjanārthamebhirapi prakārairvastūnāmanutpattiḥ sandarśitā, na tu iyanmātreṇaivetyavadhāryate, svaparādibhiranutpādasya pūrvameva nirdiṣṭatvāditi / parikalpitātmanā svātmanā vanutpāde 'pi naiva siddhasādhanamiti nirdiśyate / māyādivad vyavahāratayotpatterabhyupagamo 'pi sarvathānutpannatvena, naivānutpatterabhyupagamo na vā paramārthato 'nutpaterabhyupagamaḥ / ato nāsti darśanādivirodho 'pi / sarve tāvad dharmā dharmadhātulakṣaṇāyāṃ niḥsvabhāvatāyāṃ samarasatvena tathātākāratayā naiva viśeṣotpattirityato 'nutpattirabhyupagamyate, tathāpi naiva tatra siddhasādhanamiti / lokaprasiddhamapi svabhāvamālocya viśeṣotpattirnāstityapi naivocyate, ato nāsti darśanādivirodho 'pi / yadyapyutpattikriyālakṣaṇarahitatvād īśvarādito 'nutpannātvād vānutpattiḥ svīkriyante, tathāpi naiva tanmātratayaiveti, api tu yathā pūrvamuktaṃ tathātvenaivāsvīkriyante / ye tāvadanekasūtravirodha iti kathayanti, tebhyaḥ pūrvameva dattamutaram / [triyānasādhanam] yadapi sādhanaviśeṇa yānatrayasiddhayanumānaṃ śraddhāviśeṣeṇa ca gotraviśeṣānumānaṃ nirdiṣṭaṃ tenāpi yanatrayaṃ sādhayituṃ na śakyate / anena tāvadaparimitā yānabhedāḥ syuḥ / punaścanena yānatrayasādhanānumitasya gotratrayasyāpi niścitāvabodho naiva kartuṃ śakyaḥ, aparimitagotrabhedāvabodhāt / sūtre 'pi - "evaṃ hi sati aparimitasya yānabhedasya yanabhedasyaprasaṅgaḥ syāt" - ityukyam / yena khalu kāraṇena sattveṣu gotrabhedānumānasya niyatā siddhiḥ niyataśca śraddhabhedābodhaḥ pratīyate, te 'pyakalyāṇamitrasaṃsargeṇa akāraṇameva paraduḥkhamabhinandanto dṛśyante / evameva ye 'kāraṇameva paraduḥkhamabhinandanārthāmālambante, te 'pi kalyāṇamitrasamparkādinā kevalaṃ parahitacintane pravartamānā avalokyante / ye kalyāṇamitrasamparkādinā kevalaṃ parahitacintane pravartamānā avalokyante / ye khalvalpamātrake svasukhe hite cāsajyamānāḥ pareṣu daurmanasyaṃ dhārayanti, te 'pi pareṣu daurmanasyaviparītatvenāpyavalokyante / ye tāvat bhavasukhabhilāṣeṇa puṇyāni sampādayanti, te 'pi bhavasukhecchaviparīttvena samyakkāryāṇyanutiṣṭhamānā api dṛśyante / itthaṃ sādhanānāmaniyatatvāvabodhāt śraddhāyā anaiyatyamanumīyate / phalatatastatrānumānena gotrabhedasyāpyaniyatasvabhāvo 'vabudhyate / ato gotrabhedasyāpyaniyatatayā kathaṃ tāvad yānatrayaniścayaḥ sādhayituṃ śakyaḥ / sattvanāṃ vivuidhāśayavaśenāpi gotrabhedo niścetuṃ na śakyate / yāni tāvat pañcābhisamayagotrāṇi tānyapi ekaniścayābhiprāyeṇaiva nirdiṣṭāni, na tvātyantikatāyā / tasminneva hi sūtre gotrāṇyanātyantikatayaiva nirdiṣṭāni / tathā hi - 'sarvakuśalamūlotsargecchantiko hi mahāmate, punarapi tathāgatādhiṣṭhānāt kadācit karhicit kuśalamūlān vyutthāpayati / tatkasya hetoḥ? yaduta aparityaktā hi mahāmate, tathāgatānāṃ sarvasattvāḥ" iti / phalatastathāgatādhṣṭhānena tāvadapare 'pyanuttarabodhau praṇidadhata iti jñātavyam / yastāvad akṣayamatinirdeśasūtre yāntrayanirdeśaḥ, so 'pi naivādhārabhūtaḥ, yato hi tathāgatā lokasya vividhāśayavaśena vividhāni yānāni nirdiśanto dharmopadeśe pravartante, na tu yanatrayamātratayā / evameva āryagaṇḍavyūhesūtre 'pyuktam - "śrīvairocanakhye lokadhātau tathāatasamantajñānaratnārciśrīguṇaketurājena abhisambodhiradhigatā, tadanantadameva tena aprameyāḥ sattvāḥ śrāvakabhūmau pratiṣṭhāpitāḥ / aprameyāḥ sattvāḥ niryāṇāyāṃ bhūmau pratiṣṭhāpitāḥ / aprameyāḥ sattvāḥ indriyapariśuddhiprabhāvanāniryaṇāyaṃ baudhau pratiṣṭhāpitāḥ / aprameyāḥ sattvāḥ vimalaparākramadhvajāyāṃ bodhau paripācitāḥ / aprameyāḥ sattvāḥ buddhabhūmau pratiṣṭhāpitāḥ / aprameyāḥ sattvāḥ balasamatāsamudācārānugamaniryāṇāyāṃ baudhau pratiṣṭhāpitāḥ / aprameyāḥ sattvāḥ sarvatrānutaddharyabhisambhinnanayayānaniryāṇāyāṃ baudhau pratiṣṭhāpitaḥ / aprameyāḥ sattvāḥ caryāprayogasamavasaraṇanayaniryāṇāyāṃ baudhau pratiṣṭhāpitāḥ / apremeyaḥ sattvāḥ samādhiprasthānanayaniryānāyāṃ baudhau pratiṣṭhāpitāḥ / aprameyāḥ sattvāḥ sarvārambaṇaviṣayapariśuddhimaṇḍalanayaniryāṇāyāṃ baudhau pratiṣṭhāpitāḥ / aprameyāḥ sattvāḥ bodhisattvabaudhau cittamutpāditāḥ / aprameyāḥ sattvāḥ bodhisattvamārge pratiṣṭhāpitāḥ" iti vistaraḥ / bhagavatāpi bālajanapraveśārthaṃ yānabhedo vyavasthāpitaḥ, na tu nītārthatayā nidiṣṭaḥ / ata eva aryalaṅkāvatāre 'pyuktam - "devayānaṃ brahmayānaṃ śrāvakīyaṃ tathaiva ca / tathāgataṃ ca pratyekaṃ yanānetān vadāmyaham // yānānāṃ nāsti vai niṣṭhā yāvaccittaṃ pravartate / citte tu vai parāvṛtte na yānaṃ na ca yāninaḥ / yānavyavasthānaṃ naivāsti yānabhedaṃ vadāmyaham / parikarṣaṇārthaṃ bālānā yānabhedaṃ vadāmyaham" // ata eva āryasaddharmapuṇḍarīkasūtrādau ekayānanirdeśo naiva neyārtha iti pratipāditam tathā hi - "evaṃ rūpeṣu śāriputra, kalpasaṃkṣobhakaṣāyeṣu bahusattveṣu lubdheṣvalpakuśalamūleṣu tadā śāriputar, tathāgatā arhantaḥ samyaksaṃbuddhāṃ upāyajauśalyena tadaivaikaṃ buddhayanaṃ triyānanirdeśena nirdiśanti" / punaśca "imeṣu buddhadharmeṣu śraddadhādhvaṃ me śāriputra, pattīyatāvakalpayata / na hi śāriputra, tathāgatānāṃ mṛṣāvādaḥ saṃvidyate / ekamevedaṃ śāriputra, yānaṃ yadidaṃ buddhāyānam" / punaśca ye bhunti hīnābhiratā avidvasū acīrṇacaryā bahubuddhakoṭiṣu / saṃsāralagnaśca suduḥkhitāśca nirvāṇa teṣāmupardarśayāmi // upāyametaṃ kurute svayambhū bauddhasya jñānasya prabodhanārtham / na cāpi teṣāṃ pravade kadācid yuṣme 'pi buddhā iha loki bheṣyatha // kiṃ kāraṇaṃ kālamavekṣya tāyī kṣaṇaṃ ca dṛṣṭvā tatu paśca bhāṣate / so 'yaṃ kṣaṇo adya kathañci labdho vadāmi yeneha ca bhūtaścayam // bauddhasya jñānasya prakāśanārthaṃ loke samutpadyati lokanāthaḥ / ekaṃ hi yānaṃ dvitiyaṃ na vidyate na hīnayānena nayanti buddhāḥ // pratoṣṭhito yatra svayaṃ svayambhūryaccaiva buddhaṃ yatha yādṛśaṃ ca / balāśca ye dhyānavimokṣa indriyāstatraiva sattvā pi pratiṣṭhāpeti // mārtsaryadoṣo hi bhaveta mahyaṃ spṛśitva bodhiṃ virajāṃ viśiṣṭām / yadi hīnayānasmi pratiṣṭhapeyamekaṃ pi sattva na mametu sādhu // ekaṃ hi yānaṃ dvitiyaṃ na vidyate tṛtīyaṃ hi naivāsti kadāci loke / anyatrupāyā puruṣottamānāṃ yadyānanātvupadarśayanti // tatra prajvalitagṛhāntaḥsthitān bālajanān bahirniṣkāsayitumupāyabhūtasya vāhanaviśeṣasya dṛṣṭāntadvārā, tadvadeva ratnadvīpasthitaṃ nāyakapuruṣaṃ nivartayitumupāyabhūtasya madhye 'raṇyaṃ nagaranirmāṇasya ca dṛṣṭāntadvārā bhagavān upāyabhūtāni yāni trīṇi yānānyupadiṣṭavān, sa tāvanneyārtha eva / āryabodhisattvagocaropāyaviṣayavikurvaṇanirdeśe nāma mahāyānasūtre 'pyuktam - "mañjuśrīḥ, tasmin buddhakṣetre yānenaikena niryāstīti tad yānaṃ tāvat sāravat syāditi / nāsmāsu śrāvakapratyekabuddhayānavyavasthā / kathamiti cet? tathāgatā hi nānātvasaṃjñāvirāhitā iti hetoḥ / yadi mañjuśrīḥ, tathāgatāḥ kasmaicinmayānaṃ nirdiśeyuḥ, kasmaicit pratyekabuddhayānam, kasmaicicca śrāvakayānaṃ nirdiśeyustadā tathāgatasya tāvaccittam apariśuddhamabhiniveśajuṣṭaṃ ca syāt / prādeśikī ca tasya mahākaruṇā syānnānātvasaṃjñā ca / dharmamuṣṭiścācāryasya syāt / api ca, mañjuśīḥ, yebhyaśca sattvebhyo 'haṃ dharmamupadiśāmi te sarve bodhiniyatā mahāyānaparāyaṇāḥ sarvajñatābhinirhatāḥ pakṣaikaniṣṭhāśca bhavanti / taditthaṃ sarvajñatamanuprāpnuvantīti / ato nāsmāsu yānavyavastheti / mañjuśrīḥ, yā hi yānavyavasthābhidhīyate, tayā sarvajñena bhūmervyavasthā kṛtā, pudgalānāṃ vyavasthā kṛtā, alpasattvasamūhasya aprameyasattvasamūhasya ca vyavasthā kṛtā / dharmadhātorasambhedād yānabhedo 'pi tāvannāsti / anena hi prasthānadvāraṃ pradarśitam / prasthānanirdeśo 'pi tāvat saṃvṛtireva, na tu paramārthaḥ / ata ekameva yānam, na dvitīyamiti /" āryaśrīmālāsūtre 'pyuktam - "yacca parinirvāṇaṃ yāni ca trīṇi yānānyupadiṣṭāni tatsarvaṃ tathāgatānāmupāyamātram, ekayānāvabodhena anuttarasamyaksaṃbodheradhigamāt /" ata eva ekayānanirdeśastāvadābhiprāyika iti vacanasya dharmadhātulakṣaṇe sarvayānānāṃ samatvādekayānamiti kathanaṃ tāvannāstyāryasaddharmapuṇḍarīkādyanukūlamiti niyataṃ vidvadbhiravadhāryam, naiva tadabhiprāyavaśāduktamiti jñeyam / āryadaśadharmādau yānatrayanirdeśastu upāyasvarūpatvād vineyajanebhyaḥ sa ekayānanirdeśābhiprāyeṇaiva vihita ityeva niśceyam / ato yānatrayanirdeśastāvad buddhanāmupāyamātram, na tu vāstavika ityato vineyajanā naiva teṣu pravartante / mahāyānasūtrākaṅkāre hi - ekasya yānasya ca yā hi deśanā tadānukūlyena prayojanena sā / iti yaduktaṃ tacchrāvakāṇāṃ yadyanuśayasamucchedo jāyeta tadā jāterapi sarvathopacchedād anekajanmaparamparāsamudāgataṃ buddhātvaṃ kathaṃ nāma sādhyaṃ syāditi kathanaṃ tu teṣāṃ jāteḥ sarvathopacchedasyāsiddhatvānnaiva yuktam / āryaśrīmālāsiṃhanādasūtre coktam - "arhato 'pi vināśasadbhāvāttatsaṃtrāsena tāvadarhantaḥ pratyekabuddhā api bhagavataḥ śaraṇaṃ pratipadyante, sopadhiśeṣadharmitvād bhagavan śrāvakārhatāṃ pratyekabuddhānām, janmakṣayābhāvācca bhagavan, teṣām / ato bhavatyeva teṣāṃ janma / bhavantyeva te sopadhipeṣāḥ, naiva janmatā, apitu karmaṇāṃ pāripūrerabhāvād bahukaraṇīyāvaśeṣācca / yadi naiva te teṣāṃ parihāraṃ kurvīran tadā santyaneke nirvāṇadhātorapasārakāsteṣu prahātavyadharmā..." iti vistaraḥ / yaśca jātikṣaya ityādinā kṣayānutpādajñānayoḥ samudbhavastasya neyārthatvaṃ tu taminneva sūtre nirdiṣṭam / tathā hi - "bhagavan, arhantāṃ pratyekabuddhānāṃ vimuktiṃ yāvad yat pratyekṣaṇājñānaṃ yāścāśvāsādhāyikāścatastro 'nusmṛtayastat sarvamābhiprāyikam, yānānāṃ neyārthatvena vibhāgaṃ kṛtvā vyākaraṇāt / bhagavat, tatkimarthamiti cet? dvidhā bhavati cyutiḥsamucchedikā ca acityapariṇāminī ceti / tatra samucchedikā ca acintyapariṇāminī ceti / tatrasamucchedikā tāvaccyutiḥ pratisandadhatāṃ sattvānāmeva / bhagavan, arhatāṃ pratyekabuddhānāṃ vaśitāprāptabodhisattvānāṃ ca manomayakāyasya cyutistu bodhimaṇḍaparyantam acintyapariṇāminyeva bhavati / bhagavan, anayordayoścyutyoḥ samucchedacyuteradhikāre tāvadarhatāṃ pratyekabuddhānāṃ jātikṣayo jāyata iti pratīyate........ iti' vistaraḥ / anayostāvaccyutyoravidyāvāsabhūmipratyayairanāstravakarmahetubhiḥ samudbhūtā jātistu bhavatyeveti nirdiṣṭam / tathā hi - "bhagavan, yaduta upādānapratyayāḥ sāstravakarmahetukāstrayo bhavāḥ sambhavanti / evameva bhagavan, avidyāvāsabhūmipratyayā anāstravakarmahetukā arhatāṃ pratyekabuddhānāṃ vaśitāprāptānāṃ bodhisattvānāṃ ca manomayāstrayaḥ kāyāḥ sambhavanti.....iti" vistaraḥ / āryalaṅkāvatārasūtre cāpi nirdiṣṭaṃ yad dhātutrayātikrānta api te 'nāstravadhātau avasthitā bhavanti / atastathāgatādhiṣṭhānena jātivaśitāṃ prāpya sambhāradvayaṃ ca paripūrya te buddhatvamavāpnuvantīti / tathā hi - "prahīṇā bhavanti dharmanairātmyāvabodhāt, tadā te vāsanādoṣasamādhimadābhāvādanāstravadhātau prativibudhyante / punarapi lokottarānāstravadhātuparyāpannān sambhārān paripūrya acintyadharmakāyavaśavartītāṃ pratilapsyante / yathā hi kāṣṭhamudadhestaraṅgairvipravāhyate / tathā hi śravako mūḍho lakṣaṇena pravāhyate // vāsanākleśasambaddhāḥ paryutthānairvisaṃyutāḥ / samādhimadamattāste dhātau tiṣṭhantyanāstrave // niṣṭhāgatirna tasyāsti na ca bhūyo nirvartate / samādhikāyaṃ samprāpya ākalpānna prabudhyate // yathā hi mattapuruṣo madyābhāvād vibudhyate / tathā te buddhadharmākhyaṃ kāyaṃ prāpsyanti māmakam // atra khalu kāṣṭhodadhyupamayā bhavasāgare pravahamānatvaṃ nirdiṣṭam / taraṅgopamayā tāvad dharmalakṣaṇaṃ prati abhiniveśavaśāt parinirvāṇaṃ na prāpyata iti saṅketitam / 'vāsanākleśasambaddhāḥ' ityādinā tu avidyāvāsanābhūmibandhanenāvimuktāḥ, kleśaparyatthānaiśca visaṃyuktā iti / 'niṣṭhāgatirna tasyāsti' ityādinā tāvannirvāṇanagare 'praviṣṭāstathā bhavasāgare 'pi na bhramantīti / anāstravasamādhisamprayuktatvād anekakalpaparyantamanāstravadhātau sthitiḥ, tadantaraṃ tato vyatthāya sambhārān paripūrya buddhatvāvāptirityādikaṃ spaṣṭatayā nirdiṣṭam / yaccāpyāryalaṅkāvatārādisūtreṣu nirmitaśrāvakānadhikṛtya śrāvakavyākaranaṃ kṛtaṃ taddhīnādhimuktasattvānāṃ bhayaparihārārthaṃ yānatrayanirdeśopāyapradarśanārthaṃ ceti jñātavyam / avaivartacakrasūtre 'pyuktam - "sarveṣu lokadhātuṣu sarvabuddhānāṃ dharmopadeśastāvadavaivartacakrasamānatayā samāna iti / martyalokadhātusattvāstu pañcakaṣāyakāle samutpadyamānā hīnādhimuktā eva / ataste ekayānoddeśyaṃ naiva paripālayanti, na ca tasminnadhimucyante / ato 'nayā yuktyā te sattvā buddhatvaṃ pratyabhimukhīkriyanta iti /" āstravāṇāṃ kṣayādarhanto yadi na pratisandadhate, ato 'nekajanmaparamaparāsādhyaṃ buddhatvaṃ na pratilabhanta iti tadā bodhipariṇāmitānāmapyarhatāṃ na pratisandhirna ca teṣu buddhātvādhigama iti / yadi praṇidhānabalena tathāgatādhiṣṭhānena ca teṣāṃ pratisandhirabhyupagamyate, tadā kathaṃ nāpareṣvapi tathā? yathoktamāryaprajñāpāramitāyām - "api ca, yadi te 'nuttarasamyaksaṃbodhau cittamutpādayanti, tadā anumodayiṣyāmi, nāhaṃ teṣāṃ kuśalamūlanāṃ vighnaṃ kariṣyāmi / śuddhadharmaviśeṣaiḥ śuddhadharmaviśeṣādhyupālambhaḥ karaṇīya iti /" yadi te sarveṇa sarvamanuttarasamyaksaṃbodheye abhavyā iti tadā kathaṃ nāhaṃ teṣāṃ kuśalamūlānāṃ vighnaṃ na kariṣyāmītyuktam / atyantābhāveṣu naiva vidhnasambhavaḥ / avasthāviśeṣābhiprāyeṇaiva śāntasyaikāyanasya kathanaṃ niyatam, na tu sarvadaiva niyatābhiprāyeṇeti jñeyam / āryasaddharmapuṇḍarīkasūtre 'yuktam - "bhikṣurvā bhikṣuṇī vārhattvaṃ pratijānīyādanuttarāyāṃ samyaksaṃbodhau praṇidhānaṃ parigṛhyocchinno 'smi buddhāyānāditi vadedetāvanme samucchrayasya paścimakaṃ parinirvāṇaṃ vadedābhimānikaṃ taṃ śāriputra, pratijānīyāḥ /" arhantastāvat kleśakṣayahetoḥ sarvathā naiva pratisandadhate, tathātvāt / ye khalu satyadarśinaḥ śrāvakāḥ, ye ca kāmadhāturāgarahitā anāgāminaste buddhagotrakā iti / dvividhā api te 'nuttarasamyaksaṃbodhau vyākṛtāḥ acintyapariṇāminyā jātyā yuktatvātteṣāmiti yat kathanaṃ tadapyāryaśrīmālāsiṃhanādaāryaprajñāpārimitāāryadaśadharmakasūtrādiviruddham / teṣu kevalamarhata eva pratisamdhirupadiṣṭā, na tvanāgāmināmiti / tatrāryamālāsiṃhanādasūtraṃ tu pūrvamevoddhṛtam / āryaprajñāpāramitāśutre coktam - "arhattvaṃ samadhigamya yadi sa samyaksaṃbodhimabhilaṣate tadā kathaṃ nāma ajātiṃ labdhuṃ śaknoti, parijanatā khalu bhagavatā tasya jātervyākṛtatvāt / bhagavānāha - maitreya, nāhaṃ karmakleśavaśājjātiṃ prajñapayāmi, apitu acityaparinirvāṇe pariṇāmanayā tasya jātiṃ prajñapayāmiti" / āryadaśadharmakasūtre 'pyuktam - "bhagavan, śrāvakāḥ kṣīṇāstravāḥ, parikṣīṇabhavasaṃyojanagotrakāstathāpi kathaṃ te 'nuttarasamyaksambodhimabhisamboddhuṃ śakṣyante? bhagavānaha - śṛṇu kulaputra, tasya dṛṣṭāntam / tathaivāsti yathā kulapuitra, kṣatriyakule 'bhiṣikaḥ kaścana rājakumāro yadi sarvāsāṃ śilpavidyānāmadhyayanaṃ karoti / sa nāsti tīkṣṇendriyo 'pi tu mandendriyaḥ san paścādadhyeyasya pāṭhayasya prathamam, pūrvamadhyeyasya pāṭhayasya paścādadhyayanaṃ karoti, tadā kiṃ vicārayasi kulaputra, kimetāvatā sa nāsti rājakumāra iti kathayiṣyate? avocat - naiva bhagavan, naiva sugata, rājakumāra eva sa kathayiṣyate / bhagavānāhakulaputra, tathaiva bodhisattvagotrakā api ye mandendriyāste pūrvaṃ bhāvanāmārgeṇa kleśakṣayaṃ kṛtvā paścādanuttarasamyaksaṃbodhau abhisambuddhā bhaviṣyantīti /" vistaraḥ / yacca "sārvagatikā buddhā bhaviṣyanti" ityuktam, tadarthastāvat sarveṣāṃ buddhatvasāmīpyāpekṣābhiprāyeṇeti - yaduktaṃ tadapi svecchāmātropakalpitatvādayuktameva / sārvagatikānāṃ bhavyatāṃ dṛṣṭvā tathoktamityatra ko virodhaḥ / tathaiva cāryaratnameghādisūtreṣvapi bhagavataḥ śākyamunernāmaśravaṇamātreṇa avaivartikabījāropaṇād abhedena sarve sattvā avaivartikatve vyākriyante, na tu sāmīpyāpekṣayā / ato yena śrāvaṇaṃ yena vā śravaṇaṃ yaśca śrotā teṣavapi avaivartikabījāni vidyanta eva, yato hi bhavatāṃ mate 'pi malānāmāgantukatvāccittaṃ prakṛtyā prabhāsvaramabhyupagamyate / ataḥ sārvagatikāstadarśaṃ bhavyā eva / astadabhiprāyeṇa tathābhidhānaṃ yujyata eva / sarve sattvāstathāgatagarbhā iti yaduktaṃ tena sarve 'pyanuttarasamyaksaṃbodhipadaprāptiyogyā evopadarśitāḥ, yato hi tathāgataśbdo dharmadhātuḥ pudgaladharmanairātmyalakṣaṇaḥ prakṛtyā prabhāsvaraścetyeteṣvartheṣvabhyupagamyate / tathā ca nirdeśena sarve 'nuttarasamyaksaṃbodhisvabhāvā eva nirdiṣṭāḥ / api ca, 'yānam' iti yaduktaṃ tadapi nirvāṇagaraprāpako jñānātmako mārga evetyuktam, yāyate 'neneti kṛtvā / tattvajñānādeva hi mokṣamadhigantuṃ śakyate, nānyasmāt / tattvamapyekameva, anyathānavasthāprasaṅgaḥ / dṛṣṭibhede 'pi vastutattvaṃ nānekarūpeṣu vibhājayituṃ śakyate / ekasvabhāvatvāttattvasya, tadviṣayi jñānamapyekasvabhāvameva / adhigatatattvanāṃ buddhabodhisattvānāṃ yajjñānaṃ tadapi tattvaviṣayakābhijñānasvarūpameva, sarvasaṃkleśapratipakṣatvāttasya / na hi prādeśikairjñānaistattvabodho 'tiprasaṅgāt / tathā sati sarve tattvadarśinaḥ syuḥ / ato yattāvat pudgaladharmanairātmyatattvasākṣātkāri jñānaṃ tadeva nirvāṇaprāpakaḥ samyaṅ mārgo nānyaḥ / ata ekameva yānamiti / eta eva bhagavatā nānyena tāvanmārgeṇa mokṣa iti nirdiṣṭam / āryalaṅkāvatārasūtre coktam - "yaduta anye punarmahāmate, kāraṇādhinān sarvadharmān dṛṣṭvā nirvāṇagatibuddhayo bhavanti, dharmanairātmyadarśnābhāvānnāsti mokṣo mahāmate / eṣā mahāmate, śrāvakayānābhisamayagotrakasyāniryaṇaniryāṇabuddhiḥ / atra te mahāmate, kudṛṣṭivyāvṛttyarthaṃ yogaḥ karaṇīyaḥ" iti / āryaprajñāpāramitāsūtre 'pi bhagavatā proktam - "yad dvayaṃ tad vastu, advayaṃ tu avastu / avocat - bhagavan, kiṃ tāvad dvayam? bhagavānāha - sūbhūte, rūpasaṃjñaiva dvayam, tathaiva skandhadhātusparśavedanādhātuṣaṭkapratītyasamutpādadhyānārūpyaduḥkhanairātmyasukhasattvādīnāṃ saṃjñā" iti / ityādikaṃ vistareṇa tāvannirdiśya - "yāvaddhi saṃjñā tāvad dvayam / yāvad dvayaṃ tāvad vastu / yāvad vastu tāvat saṃsāraḥ / yavācca saṃsārastāvannāsti sattvānāṃ mokṣaḥ" iti / ityanena prakrāreṇa dvayasaṃjñānukūlā kṣāntirapi tāvadasattvena jñānavyeti prakaṭitam / āryasatyadvayāvatārasūtre 'pi prajñaptaṃ yat sarvakleśānāṃ mūlaṃ bhāvābhiniveśa eva / ata eva sarvadharmaniḥsvabhāvabhāvanayaiva tāvat kleśāḥ parihartuṃ śakyante, nānyena kenacinmārgeṇeti kṛto nirdeśaḥ / tathā hi - "kathaṃ mañjuśrīḥ, kleśā vinayaṃ gacchanti, kathaṃ kleśāḥ parijñātā bhavanti? mañjuśrīrāhaparamārthato 'tyāntājātānutpannābhāveṣu sarvadharmeṣu saṃvṛtyāsadviparyāsaḥ / tasmād asadaviparyāsāt saṃkalpavikalpaḥ / tasmāt saṃkalpavikalpād ayoniśomanasikārāad ātmasamāropaḥ / tasmād ātmasamāropād dṛṣṭipatyutthānam / tasmād dṛṣṭiparyutthānāt kleśāḥ pravartante / yaḥ punardevaputra, paramārthato 'tyantājātānutpannābhāvān sarvadharmān prajānāti, sa paramārthato 'viparyastaḥ / yaśca paramārthato 'viryastaḥ so 'vikalpaḥ / yaścavikalpaḥ sa yoniśaḥ prayuktaḥ / yaśca yoniśaḥ prayuktaḥ, tasyātmasamāropo na bhavati / yasyātmasamāropo na bhavati tasya dṛṣṭiparyutthānaṃ na bhavanti / yāvat paramārthato nirvāṇadṛṣṭisarvadṛṣṭiparyutthānamapi na bhavanti / tasyaivam anutpādavihāriṇaḥ kleśā atyantaṃṃ vinītā draṣṭavyā / ayamucyate kleśavinayaḥ / yadā devaputra, kleśān nirābhāsena jñānena paramārthato 'tyantaśūnyān atyantābhāvān atyantanirnimittān prajānāti, tadā devaputra, kleśāḥ parijñātā bhavanti / tatra yathāpi nāma devaputra, ya āśīviṣasya gotraṃ prajānāti , sa tasyāśīviṣayasya viṣaṃ śamayati / evameva devaputra, yaḥ kleśānāṃ gotraṃ prajānāti, tasya kleśāḥ praśāmyanti / devaputra āhakataman mañjuśrīḥ, kleśānāṃ gotram? āha - yāvadeṣā paramārthato 'tyantājātānutpannābhāveṣu sarvadharmeṣu kalpanā, idaṃ kleśānāṃ gotram" iti vistaraḥ / phalataḥ sarvadharmaśūnyatābhāvanayaiva tāvanniḥśreyasanagarapraveśaḥ / atastadarthino ye kalyāṇamicchanti, taiḥ kumārgavicārān dūrata eva parityajya mahātmabhiryo hi yuktyāgamapradīpaḥ prakāśīkṛtaḥ sadbhiśca puruṣaiḥ [yaḥ] muhurmuhurāveditaḥ sa sādaraṃ nirantaraṃ ca sadā sevanīyaḥ / ataśca ekameva yānam, sarve ca dharmāḥ paramārthato niḥ svābhāvā iti sidhyati / // ācāryakamalaśīlapraṇītaṃ madhyamālokākhyaṃ śāstraṃ samāptam // bhāratīyopādhyāśīlendrabodhinā bhoṭadeśīyānuvādakena dpala brcegas mahābhāgena cānūditam / śubhamastu