Kṣemendra: Avadānakalpalatā # Header This file is a plain text transformation of http://gretil.sub.uni-goettingen.de/gretil/corpustei/sa_kSemendra-avadAnakalpalatA.xml with a rudimentary header. For a more extensive header please refer to the source file. ## Data entry: members of the Digital Sanskrit Buddhist Canon Input Project ## Contribution: members of the Digital Sanskrit Buddhist Canon Input Project ## Date of this version: 2020-07-31 ## Source: - P.L. Vaidya. Avadāna-kalpalatā, 2 vols. Darbhanga: Mithila Institute, 1959 (Buddhist Sanskrit Texts, 22). ## Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen ## Licence: This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim. Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License. ## Structure of references: A reference is assembled consisting of - a pragmatic abbreviation of the title: Avadānakalpalatā = , - the number of the in arabic numerals, - the number of the verse in arabic numerals. ## Notes: This file has been created by mass conversion of GRETIL's Sanskrit corpus from bsu078_u.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the note element below: Ksemendra: Avadanakalpalata based on the edition by P.L. Vaidya. Avadāna-kalpalatā, 2 vols. Darbhanga: Mithila Institute, 1959 (Buddhist Sanskrit Texts, 22). Input by members of the Sanskrit Buddhist Input Project. With kind permission of the Digital Sanskrit Buddhist Canon Project of Nagarjuna Institute, Nepal and University of the West, Rosemead, California, USA (www.uwest.edu/sanskritcanon) Sastra section, text no. 78 The transliteration emulates the conventions of Nagari script. Therefore, many word boundaries are not marked by blanks. ## Revisions: - 2020-07-31: TEI encoding by mass conversion of GRETIL's Sanskrit corpus # Text kṣemendraviracitā bodhisattvāvadānakalpalatā / namaḥ sarvajñāya / 1. prabhāsāvadānam / cittaṃ yasya sphaṭikavimalaṃ naiva gṛhṇāti rāgaṃ kāruṇyārdre manasi nikhilāḥ śoṣitā yena doṣāḥ / akrodhena svayamabhihato yena saṃsāraśatruḥ sarvajño 'sau bhavatu bhavatāṃ śreyase niścalāya // kavk_1.1 // sacchāyaḥ sthiradharmamūlavalayaḥ puṇyālavālasthitir dhīvidyākaruṇāmbhasā hi vilasadvistīrṇaśākhānvitaḥ / saṃtoṣojjvalapallavaḥ śuciyaśaḥpuṣpaḥ sadāsatphalaḥ sarvāśāparipūrako vijayate śrībuddhakalpadrumaḥ // kavk_1.2 // jāyate jagaduddhartuṃ saṃsāramakarākarāt / matirmahānubhāvānāmatrānuśrūyate yathā // kavk_1.3 // asti prabhāvatī nāma hemaharmyagṛhairvṛtā / purī prabhāvatīva dyaurvimānaiḥ puṇyakarmaṇām // kavk_1.4 // vidyādharavatī siddhagandharvagaṇasevitā / gāṃ śritā śakranagarī sukṛtena satāmiva // kavk_1.5 // sevitā satataṃ satyavratadānadayāmayaiḥ / rājadhānīva dharmasya puṇyāvasathaśālinī // kavk_1.6 // abhūdbhūtilakastasyāṃ prabhāso nāma bhūpatiḥ / saprabhā sādarairyasya kīrtirabhyarcyate suraiḥ // kavk_1.7 // guṇasaurabhasaṃbhārāḥ sarvāsāṃ hariṇīdṛśām / yadyaśaḥpuṣpamañjaryo yātāḥ karṇavataṃsatām // kavk_1.8 // upāyajñasya yasyājñāṃ suvaṇakusumojjvalām / mālāmiva mahīpālā maulicakreṣu cakrire // kavk_1.9 // taṃ kadācitsamāsīnamabhyetya bhuvaneśvaram / uvāca kṣitivinyastajānurnāgavanādhipaḥ // kavk_1.10 // deva divyadyutirdantī gṛhīto 'smābhiradbhutaḥ / tvatkīrtiśravaṇādbhūmimairāvaṇa ivāgataḥ // kavk_1.11 // dvāri sthito 'sau dviradastridaśārhaḥ pradṛśyatām / bhṛtyānāṃ prabhunāṃ dṛṣṭaḥ saphalo hi pariśramaḥ // kavk_1.12 // etadākarṇya nṛpatirnirgatyāmātyasaṃmataḥ / dadarśa dviradaṃ dvāri kailāsamiva jaṅgamam // kavk_1.13 // uddāmasaurabhāhūtairbhramarairgaṇḍaḍiṇḍimaiḥ / śṛṅgārābharaṇodāraṃ vasantamiva sevitam // kavk_1.14 // dantaparyantaviśrāntakaraṃ mīlitalocanam / smarantaṃ vindhyakadalīsallakīkānanaśriyaḥ // kavk_1.15 // agastyaśāsanād yātaṃ bhuvi kuñjararājatām / sphuratsaptacchadāmodaṃ vindhyācalamivonnatam // kavk_1.16 // taṃ vilokya kṣitipatirdantastambhavibhūṣitam / lakṣmīvilāsabhavanaṃ vismayādityacintayat // kavk_1.17 // aho navanavotkarṣā nirmāṇāścaryaśālinām / karmaṇāmanavacchinnā saṃsārasargasaṃtatiḥ // kavk_1.18 // amanthena sudhāmbhodheranāyāsena vāsukeḥ / anākarṣeṇa śailasya kenāyaṃ janito gajaḥ // kavk_1.19 // atha hastimahāmātraṃ saṃyātaṃ nāma bhūpatiḥ / ādideśārcitādeśaṃ gajo 'yaṃ damyatāmiti // kavk_1.20 // tadādiśya mahīpāle yāte 'ntaḥpuramandiram / nāgaṃ jagrāha saṃyātaḥ sarvaśikṣābharakṣamam // kavk_1.21 // sa sacchiṣya iva prājñaḥ prāgjanmābhyāsayantritaḥ / nītastena prayatnena sarvaśikṣāvinītatām // kavk_1.22 // bahudānanirudvegaḥ śaktyutsāhayutaḥ kṣamī / ripupraghātasugatiḥ sa rājñastulyatāṃ yayau // kavk_1.23 // damyakriyāsamuttīrṇaṃ tatastaṃ kuñjareśvaram / nareśvarāya saṃyātaḥ kṛtakṛtyo nyavedayat // kavk_1.24 // dṛṣṭvā tamaṅkuśāyattaṃ nirvikārabalodayam / utsāhaśikharārūḍhaṃ mene rājā jayaśriyam // kavk_1.25 // sa saṃjātapraharṣotthadākṣyaśikṣādidṛkṣayā / tamāruroha sotsāhaḥ sahasrāṃśurivodayam // kavk_1.26 // saṃyāto 'tha gajendrasya mantrīva vaśavartinaḥ / sarvamaṇḍalasaṃcāracāturthaṃ samadarśayat // kavk_1.27 // gajaprekṣāprasaṅgena mṛgayākelilālasaḥ / rājā nijotsāhamiva vyagāhata vanaṃ mahat // kavk_1.28 // sa yayau ratnakeyūrakiraṇairdūrasarpībhiḥ / sallakīpallavavarairdignāgānāhvayanniva // kavk_1.29 // vrajantaṃ tatra dadṛśustaṃ vane vanadevatāḥ / praharṣavismayākīrṇakarṇapūrīkṛtekṣaṇāḥ // kavk_1.30 // śabarīkabarīpāśapuṣpasaurabhanirbharāḥ / vaindhyā vasuṃdharādhīśaṃ marutastaṃ siṣevire // kavk_1.31 // atha vindhyopakaṇṭheṣu svacchandasukhaśākhiṣu / smṛtvā vilāsavṛttāntaṃ gajaḥ sotkaṇṭhatāṃ yayau // kavk_1.32 // kariṇyāḥ premabaddhāyā gandhamāghrāya sa dvipaḥ / nītiṃ nṛpa ivotsiktastatyājāṅkuśayantraṇām // kavk_1.33 // savegaṃ dhāvatastasya rāgākṛṣṭasya daṇḍinaḥ / vimūḍhasyeva saṃsāre nābhavadviratiḥ kkacit // kavk_1.34 // dṛṣṭvā prabhañjanajavaṃ kuñjaraṃ rājakuñjaraḥ / vrajantaṃ jātasaṃdehaḥ saṃyātamidamabravīt // kavk_1.35 // aho batāyaṃ bhavatā vinayaṃ grāhito gajaḥ / dṛṣṭaḥ prayāto vaimukhyaṃ gurorasyāṅkuśasya yaḥ // kavk_1.36 // bhramatīva diśāṃ cakramanuyāntīva pādapāḥ / pādanyāsabhareṇāsya kṣībeṇādhūrṇate kṣitiḥ // kavk_1.37 // asmin deva ivākāle prayāte pratikūlatām / sarvāḥ puruṣakārasya niṣphalā yatnavṛttayaḥ // kavk_1.38 // vacaḥ śrutveti saṃyātaḥ prabhorāyātasādhvasaḥ / śikṣāpavādavailakṣyāduvāca racitāñjaliḥ // kavk_1.39 // deva sarvakriyāyattaḥ kuñjaro 'yaṃ mayā kṛtaḥ / kariṇīgandhamāghrāya yātaḥ kiṃ tvadya vikriyām // kavk_1.40 // nopadeśaṃ na niyamaṃ na dākṣiṇyaṃ na sādhutām / smaranti jantavaḥ kāmaṃ kāmasya vaśamāgatāḥ // kavk_1.41 // kena ratirasotsiktā viṣayābhimukhī matiḥ / adabhraśvabhravibhraṣṭaśaolakulyeva vāryate // kavk_1.42 // śarīraśramaśikṣāyāṃ damakāḥ kuśalā vayam / manoniyamaśikṣāyāṃ munayo 'pi na paṇḍitāḥ // kavk_1.43 // rāgādagaṇitāyāsaḥ skhalitākhilasaṃyamaḥ / eṣa dhāvatyamāreṇa mūrkhaḥ khala iva dvipaḥ // kavk_1.44 // vṛkṣaśākhāṃ samālambya tyajemaṃ pṛthivīpate / vyasanī patitaḥ satyaṃ pātayatyeva durjanaḥ // kavk_1.45 // saṃyātasya vacaḥ śrutvā tatkālasadṛśaṃ nṛpaḥ / tenaiva sahitaḥ śākhāmālalambe mahātaroḥ // kavk_1.46 // avatīrya taroraśvamāruhya nṛpatau gate / prāpyāliliṅga kariṇīṃ vigāhya gahanaṃ gajaḥ // kavk_1.47 // tataḥ śāntasmaro hastī dinairabhyetya saptabhiḥ / svayamālānasaṃbaddhastasthau bhuktvā yathāsukham // kavk_1.48 // śikṣāsaṃyamayantritaṃ taṃ dṛṣṭvā svayamāgatam / saṃyātaḥ kauśalotkarṣaharṣādrājñe nyavedayat // kavk_1.49 // rāgavāgurayākṛṣṭaḥ prayayau yaḥ smarāturaḥ / śikṣāyāmavisaṃvādī so 'yaṃ prāptaḥ svayaṃ gajaḥ // kavk_1.50 // saṃketayantrito vaśyo rasajñaḥ sallakībhuvām / saṃtaptalohakavalaṃ gṛhṇāti vinaye sthitaḥ // kavk_1.51 // eṣa kāmarasākṛṣṭaḥ kaṣṭāṃ vikṛtimāyayau / punaḥ prakṛtimāpannaḥ praśāntamadanajvaraḥ // kavk_1.52 // śakyā damayituṃ deva siṃhavyāghragajādayaḥ / na tu rāgāsavakṣībaviṣayābhimukhaṃ manaḥ // kavk_1.53 // etadākarṇya bhūpālastattatheti vicintayan / uvāca satyamucitaṃ saṃyāta kathitaṃ tvayā // kavk_1.54 // apyasti kaścilloke 'smin yena cittamadadvipaḥ / nītaḥ praśamaśīlena saṃyamālānalīnatām // kavk_1.55 // ityukte de vatāviṣṭaḥ saṃyātastamabhāṣata / deva santi jagatkleśaniḥśeṣonmūlanodyatāḥ // kavk_1.56 // vivekālokitā loke vairāgyajanitāgrahāḥ / śamasaṃtoṣaviśadā buddhā eva prabodhinaḥ // kavk_1.57 // iti buddhābhidhāṃ śrutvā samyaksaṃbodhicetasaḥ / rājñaḥ prāgjanmajābhyāsapraṇidhānamajāyata // kavk_1.58 // vinimajjajjagadidaṃ saṃsāre makarākare / saṃtārayeyaṃ saṃbodhimuktaḥ kuśalasetunā // kavk_1.59 // athocurdevatā vyonmastaṃ śuddhāvāsakāyikāḥ / samyaksaṃbodhisaṃbuddho bhaviṣyasi mahāmate // kavk_1.60 // iti tadvacanaṃ śrutvā rājā virajasāṃ varaḥ / jātismaro divyacakṣuḥ prayayau bodhisattvatām // kavk_1.61 // atha sa vipulasattvastattvanikṣiptacakṣur bhavajalanidhimajjatsarvabhūtānukampī / abhavadabhinavodyatsaṃvuditsāhayogād dalitakuśalasetuḥ sattvasaṃtāraṇāya // kavk_1.62 // iti kṣemendraviracitāyāṃ bodhisattvāvadānakalpalatāyāṃ prabhāsāvadānaṃ nāma prathamaḥ pallavaḥ samāptaḥ // 2. śrīsenāvadānam / te jayanti jagatyasjin puṇyacandanapādapāḥ / chedanirgharṣadāhe 'pi ye parārtheṣu nirvyathāḥ // kavk_2.1 // gaṇanīyā guṇagaṇairastyariṣṭābhidhā purī / spardhayā śakranagarī yasyā na syādgarīyasī // kavk_2.2 // tasyāṃ babhūva bhūpālaḥ śrīsena iti viśrutaḥ / samagraguṇaratnānāṃ ratnākara ivākaraḥ // kavk_2.3 // paropakāraśaktasya caturasya prabhāvataḥ / anuraktā diśaḥ sarvāḥ sūryasyeva prabhāvataḥ // kavk_2.4 // yaśobhi śobhitaṃ yena dhanadānasugandhibhiḥ / gajaiśca bhūtidhavalairjagatkalpadrumairiva // kavk_2.5 // kalālayo 'pi saralaḥ saralo 'pi mahāmatiḥ / yo babhūva prajāpuṇyairmatimānapyavañcakaḥ // kavk_2.6 // yāvattapati tigmāṃśuryāvadvahati mārutaḥ / tāvadājñā ca kīrtiśca yasyāpratihatābhavat // kavk_2.7 // śamavyāyāmaviduṣāṃ ṣasṅguṇajñānacakṣuṣām / yaṃ dvādaśasahasrāṇi mantriṇāṃ paryupāsate // kavk_2.8 // tasmindharmapare rājñi babhūva sukṛtī janaḥ / bhartṛtulyā bhavantyeva guṇaiḥ striya iva prajāḥ // kavk_2.9 // tasya puṇyādhivāsena janāstridivagāminah / vimānaiḥ śakranagarīṃ niḥsaṃcārāḥ pravakrire // kavk_2.10 // dṛṣṭvā manujalokena suralokasamāvṛtim / jātavairaḥ kṣitiopatau śatakraturacintayat // kavk_2.11 // seneva lakṣmī vasudheṣu cārasyāścaryakartavya ca dattanityam / kalyāṇaśīlena ca sa rvacetanyapravyahāsāmana asmakāśca (?) // kavk_2.12 // tasyākhaṇḍitacetasaḥ daddhidvalyānubhāvapām (?) / kartavyā dhairyājijñāsā mayā māyāvidhāyinā // kavk_2.13 // iti saṃcintya suciraṃ sarvairanugataḥ suraiḥ / rūpaṃ śakraḥ parāvartya martyalokamavātarat // kavk_2.14 // atrāntare prajākāryaparyālocanatatparaḥ / rājyarakṣāgururmantrī nṛpamūce mahāmatiḥ // kavk_2.15 // rājan virajasā rājyarājamānena nirjitaḥ / nirvyājadānairbhavatā lajjate tridaśeśvaraḥ // kavk_2.16 // parasya pūrṇaguṇatāmātmanastadvihīnatām / dṛṣṭvā ko nāma nāyāti mātsaryasya vidheyatām // kavk_2.17 // īrṣyālavaḥ parotkarṣasaṃgharṣasya juṣo janāḥ / prāyeṇodvegamāyānti mahatām sukṛteṣvapi // kavk_2.18 // sarvasvadānamaryādādānavyasanino 'stu te / putradārātmadāne tu saṃkalpo hyatisāhasaḥ // kavk_2.19 // dṛśyante dāruṇāste te svapnāḥ sādhvasahetavaḥ / jagataḥ sūcyate tīvraṃ yaiścūḍāmaṇikhaṇḍanam // kavk_2.20 // daivajñānāṃ pravādaśca śrūyate tattvavādinām / śarīraṃ pṛthivīpālo dāsyatīti suduḥsahaḥ // kavk_2.21 // śarīradānaṃ sarvārthisārthanaiṣphalyakāraṇam / sarvaprado bhavatyeva tiṣṭhan kalpamahīruhaḥ // kavk_2.22 // tasmādasmānmahīpāla virama tyāgasāhasāt / rakṣāratnaṃ hi jagataḥ prajāyattaṃ vapustava // kavk_2.23 // iti mantrireṇoktamākarṇya vasudhādhipaḥ / tamūce sattvadhavalasmitaghautādharadyutiḥ // kavk_2.24 // uktaṃ hitaṃ mhāmātya bhavatā sacivocitam / kiṃ tvarthinavaimukhyasaṃtāpaṃ nāhamutsahe // kavk_2.25 // dehīti vādiṣu giro niṣedhaparuṣākṣarāḥ / sphuranti vadane yeṣāṃ sajīvāste gatāsavaḥ // kavk_2.26 // idamasmādavāpsyāmītyādhāya hṛdi yācakaḥ / prāpyaḥ prayāti vaimukhyaṃ yasmin kiṃ tena jīvatā // kavk_2.27 // dhigjanma puṇyahīnasya tasya niṣkaruṇātmanaḥ / yasyārtajanasaṃtāpaśravaṇe śītalaṃ manaḥ // kavk_2.28 // etadarthamayaṃ kāyaḥ sāpāyo 'pi satāṃ priyaḥ / yatkasyacit kkacid yāti kadācidupakāritām // kavk_2.29 // śrutveti nṛpatervākyamamātyaḥ sattvaśālinaḥ / novāca kiṃcidacalāṃ vicintya bhavitasyatām // kavk_2.30 // tataḥ kadācidbhūbhartustasya līlāvihāriṇaḥ / jāyāṃ jayaprabhāṃ nāma ratiṃ ratipateriva // kavk_2.31 // dūrād yadṛcchayāyātāṃ cittasāsaṅgavāgurām / muniradhyāpakaḥ kāntām dadarśa vinimeṣadṛk // kavk_2.32 // prāgjanmābhyāsasaṃbandhasnehātparicitāmiva / tāṃ dṛṣṭvā sa dhṛteḥ prāpa dhairyarāśiranīśatām // kavk_2.33 // tasya vītaspṛhasyāpi vāsanollasitaṃ manaḥ / utsṛjya bhavavaimukhyamabhilāṣabhuvaṃ yayau // kavk_2.34 // iyaṃ hi satatasyūtā saṃtataprītitantubhiḥ / nāpaiti sarvajantūnāṃ prāgjanmābhyāsavāsanā // kavk_2.35 // tadāśramapadaṃ prāptaḥ samāptādhyayanavrataḥ / śiṣyo māṇavakaḥ prāha dakṣiṇā gṛhyatāmiti // kavk_2.36 // sa tamūce na me vatsa vane vṛttiḥ prayojanam / tathāpi yadi nirbandhaḥ śrūyatāṃ yadabhīpsitam // kavk_2.37 // śrīsenasya kṣitipateyadi devī jayaprabhā / labhyate bhavatā dātuṃ tadasau mama dakṣiṇā // kavk_2.38 // ityuktaṃ guruṇā śrutvā śiṣyaḥ kampitamānasaḥ / aśakyaprārthanālābhe saṃśayākulito 'bhavat // kavk_2.39 // sa gatvā satatasvecchāvivṛtadvāramarthinām / viveśa svairaviśrambhabhavanaṃ bhūbhṛtāṃ prabhoḥ // kavk_2.40 // alabhyārthārthanādainyacintātikliṣṭamānasaḥ / namrānano 'tivailakṣyād vīkṣamāṇa iva kṣitim // kavk_2.41 // taṃ dṛṣṭvārthinamāyātaṃ prahṛṣṭo 'bhūnmahīpatiḥ / sudhāpradānasannaddhasamudbhūtirivāmbudhiḥ // kavk_2.42 // kiṃ tavepsitamityuktvā pūjitaḥ sa mahībhujā / uvācānucitākhyānavailajjaskhalitākṣaraḥ // kavk_2.43 // anarthitaparaḥ pūrvamarthikalpatarostava / garvarthamarthitāṃ yātaḥ sudurlabhapade 'pyaham // kavk_2.44 // mama vidyāvrate pūrṇe dakṣiṇābhimatā guroḥ / rājan jayaprabhā devī dīyatā yadi śakyate // kavk_2.45 // ityukre muniśiṣyeṇa sahasaiva mahīpateḥ / snehadānasāviddhaṃ dvidhābhūtamabhūnmanaḥ // kavk_2.46 // sa jagād vijaṃ dantajyotiṣāgravisāriṇā / gṛhyatāṃ dayitā svacchavāsasācchādayanniva // kavk_2.47 // avicārya mayā deyamīpsitaṃ tava yadguroḥ / viyogacakitaṃ cetaḥ satyaṃ na gaṇayāmyaham // kavk_2.48 // ityuktvāhūya dayitām rājā rājīvalocanām / sadā hṛdayasaṃsaktām jīvavṛttimivāparām // kavk_2.49 // nivārito 'pi guruṇā viyogavyasanāgninā / niṣiddho 'pyativṛddhena snehena smarabandhunā // kavk_2.50 // pradadau muniśiṣyāya sahasā hariṇīmiva / kimetaditi sāyāsasaṃtrāsataralekṣaṇām // kavk_2.51 // dattāyāṃ tyāgaśīlena priyāyāṃ pṛthivībhujā / cakampe tyāgabhīteva bhūmirlolābdhimekhalā // kavk_2.52 // yatkṛte durdaśāṃ dehe sehire duḥsahāmapi / indracandrādayo devāstāh priyāḥ kasya na priyāḥ // kavk_2.53 // śīlaṃ keciddhanaṃ keciddharmaṃ kecittapaḥ pare / lajjāṃ kecittanuṃ kecittyajanti yoṣitāṃ kṛte // kavk_2.54 // yadeva rāgasarvasvaṃ puṃsāṃ jīvitajīvitam / tadeva sphīṭasattvānām dāne tṛṇalavāyate // kavk_2.55 // tāmādāya gate tasmin virahākulito nṛpaḥ / viraheṇa sukhadveṣī manobhava ivābhavat // kavk_2.56 // śiṣyeṇa munirānītām dṛṣṭvā bhūpativallabhām / rahitāṃ jīviteneva paralokabhuvaṃ gatām // kavk_2.57 // gāḍhānuśayasaṃtaptaḥ paraṃ lajjānimīlitaḥ / acintayadanaucityamātmanaḥ karmavuplavāt // kavk_2.58 // aho nu bālakeneva mayā kevalacāpalāt / niḥśankamayaśaḥpaṅke svayamātmā nipatitaḥ // kavk_2.59 // iyaṃ prajānāṃ jananī bharmyāṇāṃ dharmakāriṇā / varṇāśramagurorjāyām mayā duḥkhānale 'rpitā // kavk_2.60 // kiṃ tu nākalitaṃ śīlaṃ na smṛtaḥ saṃyamo mayā / gaṇitaṃ naiva vairāgyaṃ viveko nāvalokitaḥ // kavk_2.61 // aho 'tra nirvicārāṇāṃ sanmārgavimukhaṃ manaḥ / asaṃyamāsavakṣībamapatheṣveva dhāvati // kavk_2.62 // iti saṃcitya sa munirvailakṣyakṣapitadyutiḥ / abhyetya rājadayitāmuvāca vinatānanaḥ // kavk_2.63 // samāśvasihi he mātarna śokaṃ kartukarhasi / bhavitavyatayaivāyaṃ kleśaste durnayaśca me // kavk_2.64 // tyaktvā hi śramasaṃtāpamasya tīrataroradhaḥ / adhunaiva nijaṃ dhāma sahāsmābhirgamiṣyasi // kavk_2.65 // ityukte muninā devī sīktevāmṛtavṛṣṭibhiḥ / avāptajīvitadhṛtistatyāja bhayasaṃbhramam // kavk_2.66 // śrutvaitat tridivavyāpi dātuścaritamadbhutam / rājñaḥ sattvadayām jñātuṃ vāsavaḥ samupāyayau // kavk_2.67 // bhakṣitādhaḥśarīrārdho vyāghreṇa vijane vane / putraiścaturbhirākrandairgṛhīto brāḥmaṇākṛtiḥ // kavk_2.68 // prasravadbhūrirūdhiro lambamānāntramaṇḍalah / kṛccheṣvapagataprāṇaḥ pāpairiva dṛḍhīkṛtaḥ // kavk_2.69 // pratyagrāmiṣyāgandhena kravyādairbhṛśamanvitaḥ / lubdhapārthivacaurotthairanarthairarthavāniva // kavk_2.70 // nagarāntaramāsādya sa yayau puravāsinām / kāruṇyadainyaduḥkhārto smayāvismayahetutām // kavk_2.71 // sa śoka iva sākāraḥ sa trāsa iva duḥsahaḥ / vidadhe sādhvasāyāsaṃ sahasā paurayoṣitām // kavk_2.72 // so 'rthisaṃdarśanasthānasthitasyātha mahīpateḥ / putrarūpaiścaturbhistairnyasto 'gre mañcikārpitah // kavk_2.73 // taṃ dṛṣṭvā vaiśasāveśaviṣamakleśavihvalam / niṣkūṇitānanavano jano 'bhūnmīlitekṣaṇah // kavk_2.74 // sa kampavihvalaṃ vakṣo muktamudyamya dakṣiṇam / bhujaṃ jagāda bhūpālaṃ vyathāśithilitākṣaraḥ // kavk_2.75 // svasti tubhyaṃ mahīpate brāhmaṇo 'hamimāṃ daśām / tīvrapāpa iva prātaḥ paśya māṃ karuṇānidhe // kavk_2.76 // saṃsāreghoragahane vane vyāghreṇa bhakṣitaḥ / jīvāmyavaśyabhogyatvādduḥkhasyāsya garīyasaḥ // kavk_2.77 // asminnapi vipattāpe tīvrakleśasahiṣṇavaḥ / vimuñcanti na māṃ prāṇāḥ sahṛdaḥ sajjanā iva // kavk_2.78 // dadāti yadi te kaścit chittvā dehārdhamātmanaḥ / tatte jīvitamastīti māmūce vyomadevatā // kavk_2./ 79 // ko dadāti jagatyasmin jīvitaṃ karuṇānidhe / prāyeṇa svasukhānveṣī parārthavimukho janaḥ // kavk_2.80 // sarvadā sarvadātāraṃ dīnavyasanabāndhavam / dehadāne 'pyavimukhaṃ tvāmasmi śaraṇaṃ gataḥ // kavk_2.81 // ekastvameva loke 'smin jātaḥ sukṛtapādapaḥ / nirvyājamādarodāraṃ dānaṃ yasya phalodgatiḥ // kavk_2.82 // kimanyairvā vadānyasya kīrtitairbhavato guṇaiḥ / dānamevāhato yasya loke sukṛtaḍiṇḍimaḥ // kavk_2.83 // āpannārtiparitrāṇapavitracaritavratāḥ / prāyante puṇyapaṇyena vipatkāle bhavadvidhāḥ // kavk_2.84 // amandānandasuhṛdo haricandanaśītalāḥ / haranti santaḥ saṃtāpaṃ dakṣiṇāḥ pavanā iva // kavk_2.85 // pūrṇendusundarādasmāduditā vadanāttava / jyoptsneva jīvayatyeva vāṇī pīyūṣavarṣiṇī // kavk_2.86 // ityuktastena sahasā hṛdi saṃkrāntatadvyathaḥ / saṃmohamūrcchitaṃ rājā tamūce vācamākulam // kavk_2.87 // samāśvasihi muñca tvaṃ bahyaṃ prāṇaviyogajam / prayacchāmi śarīrārdhamavicāryaiva te dvija // kavk_2.88 // dhanyasy ayātyayaṃ kāyaḥ paropakṛtaye kṣatim / kṣaṇakṣayī hi deho 'yaṃ rakṣyamāṇo 'pi nākṣayaḥ // kavk_2.89 // ityuktavati bhūpāle samutkampitamānasaḥ / vajrāhata ivovāca mahāmātyo mahāmatiḥ // kavk_2.90 // aho nu sāhasābhyāsādāyāsavyasanī prabhuḥ / hitaṃ na gaṇayatyeva prajāpuṇyaparikṣayāt // kavk_2.91 // prajānāṃ bhūtaye śaktaḥ ko 'nyastvatsadṛśo guṇī / yadbhaktimukharo bhṛtyaḥ śrotā kartā ca bhūpatiḥ // kavk_2.92 // na karoti hitaṃ svāmī gajalīlānimīlitaḥ / gaṇanīyāḥ subhṛtyānāmiyatyo bhogasaṃpadaḥ // kavk_2.93 // bhānti t e suciraṃ karṇe yaiḥ kṛtā madhumañjarī / kalyāṇakarṇikākīrṇā vāṇī vinayavādinām // kavk_2.94 // rākṣaso 'yaṃ piśāco ca chadmanā brāhmaṇākṛtiḥ / rakṣāratnasya jagatāṃ śarīrairarthitām gatah // kavk_2.95 // yadi nāma na māyeyaṃ kṛtā tena mahīyasī / tatkathaṃ kṛttadehasya kṣaṇamapyasti jīvitam // kavk_2.96 // avicāryaiva sukṛtaṃ kriyate durgraheṇa yat / tadātmapīḍāoparuṣaṃ paraloke 'pi niḥsukham // kavk_2.97 // śakyameva sadā dadyādaśakyaṃ dīyate katham / sarvasvadehadānādipravāda eva śobhanaḥ // kavk_2.98 // karṇāmṛtamidaṃ dūrādyanmahārthimaṇipradaḥ / saṃprāptānāṃ punastatra pānamasyānyato 'rthinām // kavk_2.99 // rakṣyaḥ sarvaprayatnena pareṣāmapi jīvitaiḥ / prajānāṃ jīvitaṃ rājannarthicintāmaṇirbhavān // kavk_2.100 // prasīda dayasvāsmāsu deva mā sāhasaṃ kṛthāḥ / n akācaśakalasyārthe kriyate cātmavikrayaḥ // kavk_2.101 // ityuktvā pādayoḥ patyuḥ papātāmātyapuṃgavaḥ / śarīradānasaṃkalpānnoccacāla ca bhūpatiḥ // kavk_2.102 // so 'vadat praṇayasmeracikasaddaśanadyutiḥ / jīvitasnehasaṃmohatamah pariharanniva // kavk_2.103 // kevalaṃ bhaktisaṃyuktamuktaṃ vyaktamidaṃ tvayā / na sahe 'haṃ mahāmātya viprasya prāṇasaṃśayam // kavk_2.104 // hāraistuṣāraiḥ kamalairmṛṇālairinducandanaiḥ / nivartate 'ntaḥsaṃtāpo nārthivaimukhyaduḥkhajaḥ // kavk_2.105 // sarvathā sarvaduḥkhārtiharaṇodyatacetasaḥ / na bodherantarāyaṃ me sumate kartumarhasi // kavk_2.106 // janmāntare 'pi dadato dehaṃ me na vyathābhavat / smarāmyatītavṛttasya samyaksaṃbodhicetasā // kavk_2.107 // purā dṛṣṭvodyatām vyāghrīṃ kṣutkṣāmāṃ potabhakṣaṇe / tadrakṣāyai mayā dattaṃ śarīramavikṣariṇā // kavk_2.108 // śibijanmani cāndhāya dattaṃ netrayugaṃ mayā / rakṣitaśca svadehena kapotaḥ śyenakādbhayāt // kavk_2.109 // candraprabhāvatāre ca raudrākṣāyārpitaṃ śiraḥ / sarvasvaputradārādi dattaṃ cānyeṣu janmasu // kavk_2.110 // ityukte bodhisattven abhūbhujāmātyapuṃgavaḥ / na sajīvo n anirjīva ivābhūdvyathitendriyaḥ // kavk_2.111 // alaṅghyaśāsanenātha rājñā krakacadhārayā / niyuktau palagaṇḍākhyau śarīracchedakarmaṇi // kavk_2.112 // tau tīvraśokavivaśau śakramāyāvimohitau / kathaṃcidiva bhūbharturdehacchede samudyatau // kavk_2.113 // nṛpaternirvikārasya krūrakrakacadhārayā / vidāryamāṇe dehārdhe pṛthivī samakampata // kavk_2.114 // bhraṣṭolkā raktavasanā virghātacyutatārakā / dyauḥ saśabdaṃ rurodeva kīrṇāśrukaṇasaṃtatiḥ // kavk_2.115 // vaiśasālokanedbhūtatīvraduḥkhāsahiṣṇunā / tūrṇaṃ rajaḥpaṭeneva raviṇā pihitaṃ mukham // kavk_2.116 // tasmin prajāh prajānāthe krakacākrāntavigrahe / cakranduḥ pūritākrandā digvadhūmiḥ pratisvanaiḥ // kavk_2.117 // akṣubdhasattvamālokya nṛpaṃ śakro dvihākṛtiḥ / vismayānuśayākrāntacittaściramacintayat // kavk_2.118 // aho mahāmaterasya karuṇākomalaṃ manaḥ / prāptaṃ parārthapīḍāsu vajrādapi kaṭhoratām // kavk_2.119 // sāgarādapi gambhīraṃ merorapi samunnatam / tridivādapi sāścaryamaho vṛttaṃ mahātmanām // kavk_2.120 // ahi prāṇapravāse 'pi sattvaṃ sattvamahodadheḥ / sādhoriva vipatpāte mahattvaṃ nāvahīyate // kavk_2.121 // iti cintayati kṣipraṃ sahasrākṣe kṣitiprabhoḥ / nābheradhaḥśarīrārdhaṃ nikṛttamapatat kṣitau // kavk_2.122 // sa dvidhābhūtadehoapi harṣotsāhamayo 'bhavat / sarvabhūtaparitrāṇasattvena dhṛtajīvitaḥ // kavk_2.123 // tadājñayā śarīrārdhe śleṣṭe saṃpūrṇavigrahaḥ / svasthakṣatiḥ samutthāya brāḥmaṇastamabhāṣata // kavk_2.124 // aho virājase rājan pūnjaṃ virajasastava / nirvyājadehadānena viśeṣaṃ tu bnhavadyaśaḥ // kavk_2.125 // tvanmanomaṇivaimalyatulyaṃ kiṃcidakurvataḥ / upamānena dāridyramaho mugdhasya vedhasaḥ // kavk_2.126 // kṛttaḥ suvṛttaḥ saralaḥ parārthe madhurāśayaḥ / sahase duḥsahāṃ pīḍāmikṣukāṇḍa ivonnataḥ // kavk_2.127 // ityuktvā brāhmaṇākāraḥ śakrasta smṛtijanmabhiḥ / saṃjīvanaiṣadhijātaiḥ sudhāsyandairapūrayat // kavk_2.128 // tataḥ prakaṭitākāraḥ paritoṣātpuraṃdaraḥ / suśliṣṭanijadehārdhaṃ praśaśaṃsa mahīpatim // kavk_2.129 // athābmarānnipatitaḥ sitakusumasaṃcayaḥ / tatkālollāsitakṣoṇīharṣahāsa ivābabhau // kavk_2.130 // atrāntare munistasmau priyāṃ jāyāṃ jayaprabhām / ādāyābhyetya tadvṛttaṃ jātāścaryo nyavedayat // kavk_2.131 // pūtayā saṃgataḥ patnayā svakīrtyeva viśuddhayā / uvāca pṛṣṭaḥ śakreṇa nikāre nirvikāritah // kavk_2.132 // tataḥ siṃhāsane divyae viśvakarmavinirmite / ratnavarṣasamākīrṇe jambudvīpe sa bhūpatiḥ // kavk_2.133 // abhiṣiktaḥ surendreṇa prasādya dayitāsakhaḥ / dānapuṇyaprabhāvotthakuśalavyāpitaprajaḥ // kavk_2.134 // samāptasattvasaṃsārasaṃtāraṇakṛtavratah / samyaksaṃbodhisaṃbuddhamanāḥ pramudito 'bhavat // kavk_2.135 // maitraṃ cetastaruṇakaruṇaṃ sattvasiddhaṃ viśuddhaṃ āpannārtipraśamanaphalasphūītamātmapradānam / dṛṣṭvā rājñah pramudasalilakṣālitākṣo vilakṣaḥ śakraḥ prāyādamaranagarīṃ pūritāṃ tadyaśobhiḥ // kavk_2.136 // iti sa vibudhavṛndaiḥ siddhayakṣoragendraiḥ pulakaruciravarcairarcyamānaprabhāvaḥ / avanimavanaśaktaḥ kalpayannākakalpāmabahvavibhavaśobhāmāptavān bodhisattvaḥ // kavk_2.137 // pūrvāvatārasaṃvāde dānotkarṣamudāharan / upadeśāya bhikṣūṇāmityāha bhagavān jinah // kavk_2.138 // iti kṣemendraviracitāyām bodhisattvāvadānakalpalatāyāṃ śrīsenāvadānaṃ nāma dvitīyaḥ pallavaḥ // 3. maṇicūḍāvadānam / asminnadbhutasarge makarākarajāyamānamaṇīvarte / ko 'pi prakaṭitasugatiḥ puruṣamaṇirjāyate (bhavyaḥ) // kavk_3.1 // asti saubhiprabhāpūrakarpūraparipāṇḍuram / sāketaṃ nāma nagaraṃ saubhāgyatilakaṃ bhuvaḥ // kavk_3.2 // sevyaiḥ prabhāsattvamayairgaṅgāvimalamānasaiḥ / tīrthairiva sthitaṃ yatra pavitraḥ puṇyakartṛbhiḥ // kavk_3.3 // yaśaḥkusumite yatra puṇyasaurabhanirbhare / ramante sukṛtodyāne nandane puravāsinaḥ // kavk_3.4 // tatrābhūd bhūpatirbhuriguṇaratnamahodadhiḥ / bhīturyaśaḥśaśāṅasya mehacūḍa iti śrutaḥ // kavk_3.5 // sadā sadāśrayārheṇa kalikālāpahāriṇā / kṛtaḥ kṛtayugeneva yena dharmadharo janaḥ // kavk_3.6 // mahīpatiḥ kṣamāśaktaḥ śrīvṛtaḥ karuṇārataḥ / vallabho 'bhūt prajānāṃ yaḥ prakhyāto vijitendriyaḥ // kavk_3.7 // amarāsavasaṃpūrṇamahiṃsāsatradīkṣitaḥ / dadau yaḥ sarvabhūtānāṃ puṇyāmabhayadakṣiṇam // kavk_3.8 // nirmado yaḥ prabhāve 'pi vibhave 'pi priyaṃvadaḥ / kṣamāśīlaḥ prabhutve 'pi yauvane 'pi jitendriyaḥ // kavk_3.9 // gambhīreṇonnatimatā śūreṇa śaśikāntinā / satpakṣeṇa kṣitibhṛtā yenātanyata vismayaḥ // kavk_3.10 // rājñastasyādvitīyasya babhūvābharaṇadvayam / tyāgapūrṇaṃ ca kāruṇyaṃ tārūṇyaṃ sukṛtaśriyaḥ // kavk_3.11 // padmākarasya tasyābhūddevī kāntimatī priyā / prabhātaśrīriva sadā nirdoṣābhyudayotsavā // kavk_3.12 // nītiḥ prabhuguṇevena tyāgena śrīrivojjvalā / rarāja rājacandreṇa sā śīleneva cārutā // kavk_3.13 // sadānandanavikhyātayaśaḥprasarayā tayā / merūstridivalakṣmyeva babhau bhūmibhṛtāṃ varaḥ // kavk_3.14 // kāle kalyāṇanilayaṃ bhartuḥ sā garbhamādadhe / bhūtyai bhuvanapadmasya divākaramivāditiḥ // kavk_3.15 // araṇiḥ pāvakeneva velevābdheḥ sudhāṃśunā / brahmābjeneva govindanābhirgarbheṇa sā babhau // kavk_3.16 // tasyā garbhānubhāvena dohadābhimataṃ nṛpaḥ / dadau sarvārthisārthebhyo vāñchitābhyadhikaṃ vasu // kavk_3.17 // punarbhūmibhujā pṛṣṭā dohadaṃ śubhagarbhiṇī / sarasvatīva sā cakre svayaṃ saddharmadeśanām // kavk_3.18 // pūrṇapuṇyamaṇirdharmanidhirvidhisamuddhṛtaḥ / vupadvipuladuḥkhebhyaḥ sadā rakṣati rakṣitaḥ // kavk_3.19 // kāntāradurgeṣu paricyutānāṃ tāpāturāṇāṃ paralokamārge / snigdhaḥ pravṛddhaḥ phalapūritāśaḥ chāyātarurdharmasamo 'sti nānyaḥ // kavk_3.20 // ālokastimire vipadviṣamaṇiḥ pāte karālambanaṃ yācñākalpatarurjagajjayarathaḥ pātheyamanthe pathi / duḥkhavyādhimahauṣadhaṃ bhavabhayodbhāntāśayāśvāsanaṃ tāpe candanakānanaṃ sthirasuhṛddharmaḥ satāṃ bāndhavaḥ // kavk_3.21 // ityādi dharmadhavalaṃ śrutvā nṛpavadhūvacaḥ / dharmaikaśaraṇaḥ śrīmān babhūva bhuvane janaḥ // kavk_3.22 // tataḥ kālena saṃpūrṇaṃ dyaurivāmṛtadīdhitim / asūta dārakaṃ devī jagattimiradārakam // kavk_3.23 // ajāyatāsya sahajaścūḍālaṃkaraṇaṃ maṇiḥ / prāgjanmāntarasaṃsakto viveka iva nirmalaḥ // kavk_3.24 // sa babhau subhagastasya mūrdhni puṇyamayo maṇiḥ / yasya prabhāprabhāveṇa yāminyo dinatām yayuḥ // kavk_3.25 // soṣṇīṣasya maṇestasya pīyūṣasyandibindivaḥ / nayanti hematām lohaṃ duritaṃ śamayanti ca // kavk_3.26 // śiśorjātismarasyātha vacasā tasya bhūpatiḥ / dadau hema sadārthibhyaḥ sarvaṃ maṇirasodbhavam // kavk_3.27 // puṣparatnadhvajacchatrapatākāvyajanāṃśukaiḥ / apūrayan puraṃ vyonmastasya janmani devatāḥ // kavk_3.28 // suprakāśoditāśeṣavidyāvidyotitātmanaḥ / maṇicūḍa iti khyātaṃ nāma tasyākaronnṛpaḥ // kavk_3.29 // sa cakārāśayaṃ harṣapīyūṣocchalitaṃ pituḥ / abhijātaḥ suto jātaḥ pārijāta ivodadheḥ // kavk_3.30 // paulomīva jayanteṇa jananī pūjyajanmanā / babhau tena kumāreṇa kumāreṇeva pārvatī // kavk_3.31 // tataḥ kālena sukṛtasopānaiḥ pṛthivīpatau / divyadhāmasamārūḍhe maṇicūḍo 'bhavannṛpaḥ // kavk_3.32 // arthicintāmaṇestasya dānena paripūrite / loke puṇyasukhāloke nārto 'bhūnna ca yācakaḥ // kavk_3.33 // tasya bhadragirirnāma babhūvaṃ gajapuṃgavaḥ / prabhorivānukāreṇa dānārdrakarapuṣkaraḥ // kavk_3.34 // taṃ kadācinmahāsthānasthitaṃ bhuvananāyakam / bhavabhūtiḥ samabhyāyādbhṛguvaṃśabhavo muniḥ // kavk_3.35 // divyakānyāṃ samādāya lāvaṇyalalitānanām / mūrtāmiva prabhālakṣmīmakṣīṇasya kṣapāpateḥ // kavk_3.36 // kucayoravivekena rāgeṇa caraṇābjayoḥ / netrayoścāpaleneva sā jagatyatilajjitā // kavk_3.37 // tapaḥśriyeva sahitaṃ taṃ kanyānugataṃ munim / aoūjayat prajānāthaḥ kṛtāsanaparigraham // kavk_3.38 // kanyāpi nṛpamālokya dhīraṃ gambhīrasundaram / parapīḍāsu kāruṇyānnyastacāpamiva smaram // kavk_3.39 // cūḍāratnasya kīraṇairduritakṣayakāribhiḥ / likhantaṃ kuṅkumeneva dikṣu rakṣākṣarāvalim // kavk_3.40 // vikṣepakṣiptamarutā cāmareṇa virājitam / socchāseneva sattvena jagatsaṃtāraṇaṃ vinā // kavk_3.41 // ratnodāreṇa hāreṇa hṛdayagrahakāriṇā / pātālavipadāṃ śāntyai śaiṣeṇeva niṣevitam // kavk_3.42 // vahantaṃ mahatā doṣṇā kṣamāṃ cittena ca kṣamām / prayayau sābhilāṣasya vismayasya vidheyatām // kavk_3.43 // gṛhītvā munirutsaṅge kuraṅgataralekṣaṇām / jīvanīṃ tāmanaṅgasya jagād jagatīpatim // kavk_3.44 // uditena jagannetraśatapatravikāśinā / bhavatā bhāti loko 'yaṃ devena ca vivasvatā // kavk_3.45 // aho nu tava nāstyeva vibhūtisulabhodbhavaḥ / sādhoriva guṇadveṣaḥ saṃmohopacito madaḥ // kavk_3.46 // lokanāthasya te lokakāruṇyapūrṇacetasaḥ / rājan maitrījuṣā kīrtiḥ sthirā pāramitā param // kavk_3.47 // akhedasaralo dātā nirvyājasukṛto bhavān / ata eva viśeṣeṇa mānanīyo manīṣiṇām // kavk_3.48 // padmodarasamudbhūtā kanyā kamalalocanā / homāvaśeṣapayasā vardhiteyaṃ mayāśrame // kavk_3.49 // gṛhyatāmagramahiṣī patnītve bhavatā nṛpa / viṣṇoḥ śrīriva yogyeyaṃ tavaiva puruṣottama // kavk_3.50 // yajñapuṇyaphalaṃ pūrṇaṃ kālena mama dāsyasi / ityuktvā vidhinā rājñe kanyāṃ datvā yayau muniḥ // kavk_3.51 // priyāṃ padmāvatīṃ rājā ratiṃ prāpyeva manmathaḥ / araṃsta rucirodyāne sukṛte puṇyavāniva // kavk_3.52 // tataḥ kālena sā putraṃ vaṃśavalliva mauktikam / asūta padmacūḍākhyaṃ guṇānāṃ darpaṇaṃ pituḥ // kavk_3.53 // śakrādibhirlokapālairanullaṅghyamahodayaḥ / saṃstūyamānacaritaḥ svayaṃ kamalajanmanā // kavk_3.54 // yaśaḥsaurabhasaṃbhārasaṃpūritadigantaraḥ / sarvārthisārthakalyāṇakalanākalpapādapaḥ // kavk_3.55 // smṛtvā munervacaḥ kāle kartuṃ vipuladakṣiṇām / ahiṃsāvasusaṃpūrṇāmājahāra mahīpatiḥ // kavk_3.56 // tasmin yajñe samājagmuḥ sarvakāmairanargale / munayo bhārgavamukhā nṛpā duṣprasahādayaḥ // kavk_3.57 // vartamāne makhe tasmin niḥsaṃkhyavasuvarṣiṇi / rakṣorūpaḥ samuttasthau vahnimadhyāt sureśvaraḥ // kavk_3.58 // upasṛtya sa bhūpālaṃ kṛśo vikṛtavigrahaḥ / kṣuptipāsārdito 'smīti yayāce pānabhojanam // kavk_3.59 // śāsanādatha bhūbhartustasmai vividhabhojanam / upaninyuḥ paricitāḥ pānaṃ ca paricārakāḥ // kavk_3.60 // tataḥ kiṃcidvihasyaiva kṣitipaṃ prāha rākṣasaḥ / nedamasmatpriyaṃ rājan vayaṃ hi piśitāśanāḥ // kavk_3.61 // sadyohatasya māṃsena rudhireṇa ca bhūyasā / tṛptirutpadyate 'smākaṃ dīyatāṃ yadabhīpsitam // kavk_3.62 // sarvakāmaprado 'sīti tvamahaṃ samupāgataḥ / dadāmīti pratiśrutya na niṣedhastavocitaḥ // kavk_3.63 // iti rakṣavacaḥ śrutvā karuṇakulito nṛpaḥ / ahiṃsāniyamenābhūdarthivaimukhyaduḥkhitaḥ // kavk_3.64 // so 'cintayattadā daivājjāto 'yaṃ dharmasaṃśayaḥ / na sahe duḥsahāṃ hiṃsāṃ naṃ naiṣphalyamarthinaḥ // kavk_3.65 // na ca māṃsaṃ śarīrebhyo labhyate vaiśasaṃ vinā / nāhaṃ pipīlakasyāpi kāyakleśalavaṃ sahe // kavk_3.66 // datvāhaṃ sarvabhūtebhyaḥ puṇyāmabhayadakṣiṇam / kathamasmai prayacchāmi māṃsaṃ prāṇivadhodbhavam // kavk_3.67 // iti saṃcitya nṝpatistamūce karuṇākulaḥ / svaśarīrasamutkṛttamasṛṅbhāṃsaṃ dadāmi te // kavk_3.68 // ityukte bhūmipatinā babhūvākulitaṃ jagat / na ca dehavyayotsāhaṃ sacivāstasaya sehire // kavk_3.69 // praṇayādvāryamāṇo 'pi bhūpālairmunibhistathā / dadau svadehamutkṛtya tasmai māṃsamasṛgvasām // kavk_3.70 // ākaṇṭhaṃ pītaraktena rākṣasena kṣitiprabhoḥ / bhakṣyamāṇeṣu māṃseṣu kṣḥaṇaṃ khṣitirakampataḥ // kavk_3.71 // tataḥ padmāvatī devī patiṃ dṛṣṭvā tathāgatam / vilapantī nipatitā mohamūrcchākulābhavat // kavk_3.72 // manujendrasya devendrastaddṛṣṭvā sattvamūrjitam / rakṣorūpaṃ parityajya tamuvāca kṛtāñjaliḥ // kavk_3.73 // aho nu karmaṇā rājan duṣkareṇa tavāmunā / romāñcakañcukākīrṇaḥ kāyaḥ kasya na jāyate // kavk_3.74 // aho puṇyamasāmānyamaho sattvamanuttaram / aho dhariyamamaryādaṃ rājān virajasastava // kavk_3.75 // duḥkhitāḥ paraduḥkheṣu nirlobhā durlabheṣu ca / vipakṣeṣu kṣamāvantaḥ santaḥ sukṛtasetavaḥ // kavk_3.76 // samunmiṣati ko 'pyeṣa sattvotsāho mahātmanām / trailokyaṃ karuṇārdrāṇāṃ yena yātyanukampyatām // kavk_3.77 // uktveti divyauṣadhibhistaṃ kṛtvā svasthavigraham / prasādya lajjāvanataḥ śakraḥ svanilayaṃ yayau // kavk_3.78 // tataḥ samāpte vidhivadyajñe rājñāṃ mahīpatiḥ / cakre munivarāṇāṃ ca pūjāṃ tridaśapūjitaḥ // kavk_3.79 // sa ratnavarṣairyajñānte kanyāgrāmapurapradaḥ / sahitaṃ tridaśārheṇa hariṇā hemamālinā // kavk_3.80 // dadaru rājagajaṃ brahmarathākhyāya purodhase / yojanānāṃ śataṃ tūrṇaṃ ekenāhnā prayāti yaḥ // kavk_3.81 // tasmai samarpitaṃ dṛṣṭvā rājñā bnhadragiriṃ gajam / abhūdduṣprasaho rājā tatspṛhākṛṣṭamānasaḥ // kavk_3.82 // prayāteṣvatha bhūpeṣu vismiteṣu makhaśriyā / samarpite yajñaphale bhārgavāya mahībhujā // kavk_3.83 // tamuvāca samabhyetya svastivādapuraḥsaram / marīciśiṣyo vāhīkaḥ prāptapūjāsano munoḥ // kavk_3.84 // rājannadhyayanasyānte gururme gurudakṣiṇām / īhate paricaryārthī sāmānyajanadurlabhām // kavk_3.85 // ekastvameva vidhinā nirmito durlabhapradaḥ / bahavo jātu jāyante na loke kalpapādapāḥ // kavk_3.86 // devī padmāvatī putrasahitā gurave mama / tapaḥkṛśāya vṛddhāya dīyatām paricārikā // kavk_3.87 // ityukte muninā rājā dayitāviprayogajām / rujaṃ saṃstabhya manasa tamūce dhairyabhūdharaḥ // kavk_3.88 // prayacchāmi mune tubhyamīpsītām gurudakṣiṇām / sahitāṃ yuvajārena jīvitābhyadhikāṃ priyām // kavk_3.89 // ityuktvā sasutāṃ tasmai dadau padmāvatīṃ nṛpaḥ / svajīvite vinisnehastyāgaḥ sattvamayātmanām // kavk_3.90 // ādāya rājadayitāṃ virahakleśakātarām / saputrāmāśramaṃ gatvā pradadau gurave muniḥ // kavk_3.91 // atrāntare duṣprasahaḥ kururājaḥ kṣitīśvaram / dṛpto yayāce dūtena bhūtyai bhadragiriṃ gajam // kavk_3.92 // purohitārpitaṃ rājā na dadau d viradaṃ yadā / tadā vipulasaunyena svayaṃ yoddhuṃ samāyayau // kavk_3.93 // balinā kururājena ruddheṣu puravatmasu / babhūva bhūmipālasya sainyaṃ raṇarasodbhaṭam // kavk_3.94 // sa vīrakuñjarahariḥ śakto 'pyarividāraṇe / janakṣayabhayodvignaḥ kāruṇyāt samacintayat // kavk_3.95 // aho 'nukūlamitram me rājā duṣprasahaḥ param / mātaṅgalobhamohena sahasā śatrutāṃ gataḥ // kavk_3.96 // snehāntāḥ sujanaiḥ snehā niḥsnehāntāśca madhyamaiḥ / durjanairghoravairāntā bhavanti prāṇahāriṇaḥ // kavk_3.97 // aho bibhavalibhena kṣaṇakṣayiṇi jīvite / samudyamo 'yamasmākaṃ paraprāṇanipātane // kavk_3.98 // hiṃsayāpapraśāntānām saktānāṃ kalikarmasu / raṇaraktābhiṣiktānāṃ bhaktārtho 'yaṃ samudyamaḥ // kavk_3.99 // sevāvikrītajīvānāṃ caṇḍapiṇḍārthināmayam / kalaho duḥsahaḥ kruryapiśunānāṃ śunāmiva // kavk_3.100 // aho vibhavalubdhānām parasaṃtāpaśītalāḥ / svasukhāyaiva dhāvanti nṛśaṃsacaritā dhiyaḥ // kavk_3.101 // ye yudhi siddhisaṃnaddhā raktāntām bhuñjate śriyam / kutaḥ kruratare teṣāṃ hṛdaye karuṇākaṇaḥ // kavk_3.102 // eṣa duṣprahaso rājā lubdho vibahvamohitaḥ / na vadhyaḥ sāparādho 'pi kāruṇyāyatanaṃ mama // kavk_3.103 // iti cintayatastasya kāruṇyāta kānanaiṣiṇaḥ / pratyekabuddhāścatvāraḥ svayaṃ vyomnā samāyayuḥ // kavk_3.104 // prātapūjāsanāḥ śrutvā sarvajñāstatsamīhitam / rājñaḥ praśamaśīlasya prasannāstattvamūcire // kavk_3.105 // saṃmohapaṭalāndheṣu saṃsāriṣu dayālutā / śobhate tava bhūpāla sattvalokavivekinaḥ // kavk_3.106 // kriyatāmīpsitaṃ rājan bodhau buddhirnidhīyatām / saṃprati pratirodhe 'smin vanameva vigāhyatām // kavk_3.107 // svairanirjnarajnaṅkārakīrṇasaṃtoṣaśīkarāḥ / viviktakānanoddeśāḥ śamināmeva vallabhāḥ // kavk_3.108 // ityuktvānugrahadhiyā vidhāyāsya viyadgatim / prabhāprasādhitadiśaste tena sahitā yayuḥ // kavk_3.109 // yāteṣu svapadaṃ teṣu himavattaṭakānanam / saṃprāpya pṛthivīpālaḥ prayatapraśamo 'bhavat // kavk_3.110 // vivekavimalāstasya dhiyaḥ sattvavatāmiva / babhuḥ priyanivuḥ pūrṇanirvāṇyo (?)vanabhūmayaḥ // kavk_3.111 // bhūdharāntarite tasmin sahasā bhūpabhāsvati / śuśucurmohatimiraprāptaśokaprajāḥ prajāḥ // kavk_3.112 // tatastatsacivā jagmurmarīcaṃ munimāśrame / śaktaṃ rājyasya rakṣāyai rājaputraiṃ yayācire // kavk_3.113 // muninā nirvikāreṇa dattamādāya mantriṇaḥ / rājasūnuṃ svanagare cakruḥ sainyasamudyamam // kavk_3.114 // muninā nirvikāreka dattamādāya mantriṇaḥ / subhaṭāgresarah prāpa kururājaṃ raṇājire // kavk_3.115 // sa tena hatavidhvastabhagnasyandnakuñjarah / palāyanaparitrāṇaḥ prayayauḥ hastināpuram // kavk_3.116 // balinā rājaputreṇa jite duṣprasahe yudhi / mantribhistadbhujanyastā bhūmiḥ śeṣadhṛtiṃ yayau // kavk_3.117 // rājño duṣprasahasyātha kālena kaluṣātmanah / babhūvāvṛṣṭidurbhikṣamarakopalpavaḥ pure // kavk_3.118 // sa vicintyānutāpārtastībrāṃ janapadāpadam / na viveda paritrāṇaṃ viphalasvastikakriyaḥ // kavk_3.119 // pṛṣṭhā vipatpratīkāraṃ tenāmātyāstamūcire / duḥsaho 'yaṃ mahārāja prajānāṃ vyasanodbhavaḥ // kavk_3.120 // maṇicūḍasya bhūbharturyadi cūḍāmaṇiḥ prabho / labhyate sa sudhāsyandī teneyaṃ tīryate vipat // kavk_3.121 // cārebhyaḥ śrutamasmābhiḥ sa rājā himavattaṭe / sthitaḥ saṃsāravaimukhyavivekavimalāśayaḥ // kavk_3.122 // arthitaḥ sa dadātyeva viśvacintāmaṇirmaṇim / putradāraśarīrādi nādeyaṃ tasya kiṃcana // kavk_3.123 // iti mantrivacaḥ śrutvā tathetyādhārya cetasi / sa dvijān maṇiyācñāyau visasarja tadantikam // kavk_3.124 // asminnavasare rājā maṇicūṣaścaran vane / marīcerāśramopāntamavāpa vipulaṃ muneḥ // kavk_3.125 // devī padmāvatī tatra phalamūladhṛtavratā / vrajantī vijane bhītā vipune muniśāsanāt // kavk_3.126 // śabarairmṛgayāyātairdṛṣṭvā kaṣṭadaśāṃ śritā / jughṛkṣubhiḥ kampamān ācukrośa karuṇasvaram // kavk_3.127 // ākarṇya karuṇākrande kurarūīkūjitopamam / hā rājan maṇicūḍeti trāyasveti suduḥsaham // kavk_3.128 // sahasābhidrutaḥ kāntām dadarśa nṛpatirnijām / rāhusaṃtrāsitasyendordyutiṃ nipatitāmiva // kavk_3.129 // vītarāgāṅgavasanāṃ nirañjanaparigrahām / vadantīmiva saṃbhogasaṃyogānāmanityatām // kavk_3.130 // tāṃ rājahaṃsasugatām vihārastanamaṇḍalām / aśrukāṣāyanayanāṃ vilokya karuṇāvanīm // kavk_3.131 // saṃsāracaritāścaryavicāreṣvapi karkaśam / kṛpākṛpāṇīnirlūnamivāsīrbhūpatermanaḥ // kavk_3.132 // ekākīnaṃ vane devī vigatacchatracāmaram / dṛṣṭvā nāthamanāthaiva lokanāthaṃ tathāgatam // kavk_3.133 // tadviyogaviṣākrāntā taddarśanarasākulā / śokaharṣasamākīrṇā babhūva bhṛśavihvalā // kavk_3.134 // sā nītā śabarā rājñā śāpabhītāḥ pradurdruvuḥ / na nāmābhyudaye bhānordṛṣṭaṃ sapratibhaṃ tamah // kavk_3.135 // atrāntare śamadveṣī sar vabhūtāśayāśayaḥ / māraḥ puruṣarūpeṇa sametya nṝpamabravīt // kavk_3.136 // rājan rājīvanayanāṃ priyāṃ praṇayiṇīmimām / na tyakrumarhasyajane vane vanajalocana // kavk_3.137 // iyaṃ hi te manovṛttiriva niḥsukhatāṃ gatā / varjitā rājyabhogena rājarāja na rājate // kavk_3.138 // etadārkarṇya nṛpatistaṃ vijñāya manobhavam / antarāyaṃ vivekasya pratyabhāṣata sasmitaḥ // kavk_3.139 // jānāmi tvāmahaṃ kāmamakāmaṃ śamasaṃyame / saṃtoṣavatām ko nāma bhavatā na vimohitaḥ // kavk_3.140 // itivādini bhūpāle sahasāntarite smare / babhūva viklavā devī taptā virahavahninā // kavk_3.141 // duḥkhitāṃ tāmārtaduḥkhāṃ patibhogaviyoginīm / uvācāśvāsayan rājā jāyāṃ jitamanobhavaḥ // kavk_3.142 // devi dharmakriyāyuktā na śokaṃ kartumarhasi / duḥkhāvasānī virasaḥ sarvo 'yaṃ bhogacibhramaḥ // kavk_3.143 // dehināṃ yaditāsaṅgāstaraṅgataralāyuṣām / lolapadmapalāśāgraskhalajjalalavākulāḥ // kavk_3.144 // imā muhūrtanartakyaḥ kālameghataḍillatāḥ / saṃsārasarparasanā vilāsacapalāḥ śriyāḥ // kavk_3.145 // bhogakṣaṇenaiva viyogarogo vibhūtayaḥ svapnavivāhatulyāḥ / vātāhatā dīpaśikhā sukhaśrīrunmattanṝtyaṃ bhavavṛttametat // kavk_3.146 // sarvopajīvyā karuṇā na lakṣmīḥ dharmaḥ prakāśaḥ satataṃ na dīpāḥ / yaśāṃsi ramyāṇi na yauvanāni sthirāṇi puṇyāni na jīvitāni // kavk_3.147 // satyavratastāmiti sāntvayitvā visṛjya jāyāṃ nilaye maharṣeḥ / cacāra saṃsāraparāṅbhukhānāṃ saṃtoṣapuṇyeṣu tapovaneṣu // kavk_3.148 // tadāgatāste tvarayā visṛṣṭāḥ pañca dvijā duṣprasahena rājñā / tamarthināmakamakālabandhuṃ viśuddhasattvaṃ dadṛśurvanānte // kavk_3.149 // te svastivādaṃ śanakaurvidhāya viśastadhairyā iva sādhvasena / tamūcire sūcitatīvratapāḥ dīrghoṣṇaniśvāsasamīraṇena // kavk_3.150 // rājan pure duṣprasahasya rājñaḥ krūropasargaurhataśāntavargaḥ / janaḥ kṛtaḥ kṛttasamastakāmaḥ prakāmamārtasvanamātraśeṣaḥ // kavk_3.151 // aśoṣadoṣapraśamaikahetuḥ trailokyarakṣāprathitaprabhāvaḥ / cūḍāmaṇirdeva bhavadvitīrṇaḥ karoti tasyopanipātaśāntim // kavk_3.152 // dayāyuṣaścandanapallavārdrāḥ svacchāśayāścandramaṇiprakāśāḥ / saṃtāpakāle śaraṇaṃ janānāṃ bhavadvidhā eva bhave bhavanti // kavk_3.153 // ityarthitastairaviluptasattvaḥ saṃpūryamāṇaḥ karuṇārasena / uvāca saṃcintya janopatātaṃ saṃkrāntamantaḥ śrutivartmaneva // kavk_3.154 // aho sa rājā sahate kathaṃ nu devopaghātena nipīḍitānām / vidāritāntaḥkaraṇaṃ prajānāṃ viyogaḥduḥkhodbhavamārtanādam // kavk_3.155 // ayaṃ maṇirmastakamūlajanmā niṣkṛttya tūrṇaṃ pratigṛhṛtāṃ me / dhanyo 'smi yadyarthijanasya duḥkhakṣaye kṣaṇaṃ kāraṇatāṃ vrajāmi // kavk_3.156 // ityuktamātre vasudhādhipena dharādharāmbhodhimahīdharitrī / ciraṃ cakampe cakiteva tasya śirastaṭotpāṭanatīvraduḥkhāt // kavk_3.157 // tataḥ kṛpākomalacittavṛtteḥ sutīkṣṇaśastrairvacasā nṛpasya / sutīkṣṇaśastrādapi tīkṣṇacittaḥ svayaṃ śiraḥ pāṭayituṃ pravṛttaḥ // kavk_3.158 // tadduṣkaraṃ karma nareśvarasya vyomni vimānairnalināsanādyāḥ / surāḥ savidyādharasiddhasākhyāḥ samāyayudraṣṭumaluptasattvam // kavk_3.159 // vipāṭyamāne śirasi prasahya ratnaprabhāvibhramamādadhānaiḥ / sa raktapūrairabhikṣiktakāyaḥ sehe vyathāmarthisukhe pravṛttaḥ // kavk_3.160 // vilpkya taṃ sattva nibaddhadhairyaṃ tīvravyathāveganimīlitākṣam / yayurvirāmaṃ na nṛśaṃsavṛtterviprāḥ kṣaṇaṃ rākṣasatāmavāptāḥ // kavk_3.161 // vicārya rājā śvaśarīraduḥkhaṃ saṃsāriṇāṃ kleśamayaṃ śarīram / evaṃvidhairduḥkhasahasralakṣairākrāntamityārtataro babhūva // kavk_3.162 // so 'cintayaddehanibaddharatnadānena yatpuṇyphalaṃ mayāptam / tenograduḥkhaṃ kalayāmi mā bhūdapuṇyapāke narake narāṇam // kavk_3.163 // samuddhṛte rakravasavasikte tasminmaṇau niścalatālumūlāt / mūrcchākulo 'pi prayayau saharṣaṃ saṃpūraṇenārthimanorathasya // kavk_3.164 // sa kampamānāṅgulipallavena datvā svahastena maṇiṃ dvijebhyaḥ / nimīlayan samtamasena lokaṃ papāta tigmāṃśurivātiraktaḥ // kavk_3.165 // aluptasattve patite pṛthivyāṃ tasmin surāṇāṃ saha puṣpavarṣaiḥ / maṇiṃ samādāya yayurdvijāste tūrṇaṃ puraṃ duṣprasahasya rājñaḥ // kavk_3.166 // sa ten asadyaḥ śamitopasargaḥ svargocitāsāditabhogavargaḥ / tadbodhisattvasya samastasattvasaṃtāraṇārhaṃ praśaśaṃsa sattvam // kavk_3.167 // atrāntare kiṃcidavāptasaṃjñaṃ nareśvaraṃ viśrutaratnadānam / samāyayurbhārgavagautamādyā marīcimukhyā munayo vanebhyaḥ // kavk_3.168 // marīcimevānugatā ca devī padmāvatī vīkṣya parikṣataṃ tam / saṃmohavegābhihatā papāta kṣaṇaṃ kṣitau bālalateva lūnā // kavk_3.169 // digantasaṃcāriṇī cāraṇānāṃ nabhaścarāṇāṃ nṛpasādhuvāde / sarājaputrāḥ saha mantrimukhyaiḥ prajāḥ prajānāthamathopajagmuḥ // kavk_3.170 // vīkṣyaḥ kṣitīśaṃ kṣatajokṣitāṅgamakṣīṇasattvaṃ patitaṃ pṛthivyām / pṛthavyathākleśajuṣaṃ janānāmabhūdabhūtārthavikalpajalpaḥ // kavk_3.171 // kuṭhārikaiḥ kaiścidaho dayārdraḥ sarvārthisevyaḥ saralaḥ suvṛttaḥ / durātmabhiḥ svārthalavābhiyuktaiḥ chāyātaruḥ kaṣṭamayaḥ nikṛttaḥ // kavk_3.172 // aho parārthojjhitajīvito 'yaṃ parāṃ camatkāradaśāṃ prayātaḥ / sasaurabhacchinnatanurgatātmā bhavatyudāraḥ sahakāra eva // kavk_3.173 // lubdhasya na svaḥ svajano 'pi jantoḥ na kāmakāmasya dhane 'nurodhaḥ / sarvātmanā sattvahitodyatasya deho 'pi na snehapadaṃ dayāloḥ // kavk_3.174 // yeṣāṃ kṛte dainyamayaṃ prayāti sarvātmanā cārthijano 'rthibhāvam / ta eva dīnoddharaṇavratānāṃ prāṇāḥ paritrāṇapaṇe tṛṇāni // kavk_3.175 // iti pravāde vividhānubhāve vijṛmbhamāṇe munimaṇḍalasya / bhūpālamabhyetya sabāṣpacakṣurmunirmarīciḥ praṇayāduvāca // kavk_3.176 // aho nu niṣkāraṇabandhubhāvamālambya rājan dayayā janasya / prajāparitrāṇavidhānabhūmistanustaveyaṃ tṛṇavadvitīrṇā // kavk_3.177 // kṣayaḥ pravṛtto nirapekṣavṛttestavārthibandhornijajīvite 'pi / yadeṣa kāmaṃ kamalānikāyaḥ kāyastvayāpāyapade niyuktaḥ // kavk_3.178 // apyasti rājan sukṛtavrate 'smin phalaspṛhā prāṇapaṇe 'pi kācit / asthārthihetostava pālubhedakhedādvikāraṃ bhajate na cetaḥ // kavk_3.179 // ityadbhutāviṣkṛtamānasena munīndramadhye muninā sa pṛṣṭaḥ / uvāca saṃstabhya rujaṃ prayatnādraktābhiṣiktaṃ vadanaṃ pramṛjya // kavk_3.180 // phalaspṛhā nāsti mune mamānyā kiṃ tveka eva pracuro 'bhilāṣaḥ / yaddhorasaṃsāranimagnajantusaṃtāraṇāyaiva bhave bhaveyam // kavk_3.181 // arthipriye dehavidāraṇe 'smin naivāsti me ko 'pi vikāraleśaḥ / yadyeṣa satyaḥ samayo mayoktastadastu me svasthamidaṃ śarīram // kavk_3.182 // ityuktamātre sahajānubhāve sattvocite sa tyadhanena rājñā / abhūdvapuḥ satyabalena tasya rūḍhavraṇaṃ tatkṣaṇajātaratnam // kavk_3.183 // tataḥ suraiḥ śakraviriñcimukhyairnātapraharṣairmunibhiśca sarvaiḥ / abhyarthito 'pi kṣitipālanāya bhogābhilāṣī na babhūva bhūpaḥ // kavk_3.184 // avāptasaṃjñā muninā prayuktā padmāvatī rājasutena sārdham / patiṃ yayāve virahopaśāntyai siṃhāsanākrāntisukhaṃ prajānām // kavk_3.185 // tatastamabhyetya kṛpākulāste pratyekabuddhā jagato hitāya / dehaprabhāpūritadigvibhāgā babhāṣire harṣamivodgirantaḥ // kavk_3.186 // cirādavāpte virahāvasāne punaḥ parityāgadaśāmasahyām / na rājaputraḥ sahate na devī duḥkhānubandho hyasamṛnnipātaḥ // kavk_3.187 // svamarthine yaḥ radadāti dehamāpannaduḥkhapraśamaikahetuḥ / kathaṃ sa kuryāt svajane 'pyupekṣāṃ dharmo 'pyayaṃ yasya parārtha eva // kavk_3.188 // ityuktamākarṇya nareśvarastaistatheti niścitya dhiyā kathaṃcit / vyomnā vimānaiḥ svapurīmavāpya bheje nijaṃ rājyapadaṃ saputraḥ // kavk_3.189 // iti sa vipulasattvaḥ satyavān bodhisattvaḥ suciravihitarājyaḥ saugataṃ dhāma bheje / jinapuramaṇicaityacchatraratnapradīpaprakaṭitavividhaśrīrlakṣaṇābhyastabodhiḥ // kavk_3.190 // ityāha bhagavān buddhaḥ svavṝttāntanidarśane / dānopadeśe bhikṣūṇāṃ samyaksaṃbodhisiddhaye // kavk_3.191 // iti kṣemendraviracitāyāṃ bodhisattvāvadānakalpalatāyāṃ maṇicūḍāvadānaṃ nāma tṛtīyaḥ pallavaḥ // 4. māndhātravadānam / śobhante bhuvaneṣu bhavyamanasāṃ yannākakāntākara- prauḍhodañcitacārucāmarasitacchatrasmitāḥ saṃpadaḥ / yaccotsarpati tarpitaśruti yaśaḥ karpūrapūrojjvalaṃ svalpaṃ dānakaṇasya tat phalamaho dānaṃ nidānaṃ śriyaḥ // kavk_4.1 // abhūdupoṣadho nāma bhūbhṛdhyasya vibhāvataḥ / vibudhābhimatā kīrtiḥ sudhā dugdhodadheriva // kavk_4.2 // vasudhāmavato yasya vasudhāmavataḥ puraḥ / nanāma praṇatau kasya na nāma nṛpateḥ śiraḥ // kavk_4.3 // śuddhā dhīriva dharmeṇa dāneneva dayālutā / vibhūtirvinayeneva bhūṣitā yena bhūrabhūt // kavk_4.4 // guṇinaḥ prāṃśuvaṃśasya babhūvendudyuteḥ sthitiḥ / yasya sarvātapatrasya mūrdhni sarvamahībhṛtām // kavk_4.5 // yasyeśvaraśiraḥsthāyi śubhaṃ gaṅgājalojjvalam / bhramatyadabhraṃ lokeṣu bhuvanābharaṇaṃ yaśaḥ // kavk_4.6 // kartu kratusahasrāṇāṃ sahasrākṣādhikaśriyaḥ / yasya ṣaṣṭisahasrāṇi kalatraṃ sudṛśāmabhūt // kavk_4.7 // kadācinmunirakṣāyai rakṣaḥkṣayakṛtakṣaṇaḥ / vicacārāśvamāruhya sa taponanabhūmiṣu // kavk_4.8 // tatra rājarṣibhiḥ kaiścitputreṣṭikalaśaṃ dhṛtam / dūrādhvaśramasaṃtaptaḥ sa payaḥpūrṇamāpapau // kavk_4.9 // vijanāsāditaṃ pītvā sa mantrakalaśāt payaḥ / rājadhānīṃ samāsādya garbhaṃ lebhe vibhurbhuvaḥ // kavk_4.10 // svapnamāyendrajālādi yasyāḥ kautukavipraṣuḥ / jayatyadbhutasaṃbhārabhūmiḥ sā bhavitavyatā // kavk_4.11 // vidhervividhavaicitryacitrakarmavidhāyinaḥ / āścaryarekhāvinyāsaṃ kaḥ paricchettumīśvaraḥ // kavk_4.12 // kālena tasya mūrdhānaṃ bhittvā bāloṃ 'śumāniva / rūḍhavraṇasya sahasā divyadyutirajāyata // kavk_4.13 // taṃ rājajāyā jagṛhurjagatsāmrājyalakṣaṇam / vātsalyaprasrutakṣīrāḥ puṇyaṃmūrtimivāśritam // kavk_4.14 // māṃ dhārayiṣyati śiśuḥ ślāghyo 'yaṃ jananīpade / iti tāsāṃ mitho vākyairmāndhātābhūnnṛpātmajaḥ // kavk_4.15 // tasya pravardhamānasya bālakrīḍāvilāsinaḥ / ṣaḍindraḥ prayayau kālaḥ puṇyakrīḍakṣayāyuṣaḥ // kavk_4.16 // navayauvanamārūḍhaḥ sarvavidyāsu pāragaḥ / sa yāte pitari svargaṃ bheje rājyaṃ kramāgatam // kavk_4.17 // yakṣo divaukaso nāma sukṛterdāsatām gataḥ / abhiṣekopakaraṇaṃ divyaṃ tasyopanītavān // kavk_4.18 // sa svarṇairbaddhamukuṭaḥ kalpitoṣṇīṣaśekharaḥ / śradabhrāvataṃsasya meroḥ śobhāmavāptavān // kavk_4.19 // sapta ratnāni tasyātha prādurbhūtāni takṣaṇe / cakrāśvamaṇihastiśrīgṛhasenāgragāṇyapi // kavk_4.20 // babhuva cāsya putrāṇāṃ tulyarūpabalaujasām / sahasraṃ vijitārāterbhujānāmiva bhūbhujaḥ // kavk_4.21 // vasuṃdharāṃ samastābdhuivelākalitamekhalām / nikhilāṃ vidadhe doṣṇi śeṣaviśrāntirnirvṛtām // kavk_4.22 // bhuvanatrāṇasaṃsaddhah pratyagrakamalāśrayaḥ / cakravartī sa sukṛterviṣṇoḥ kara ivābabhau // kavk_4.23 // trijagajjāhnavī kīrtiḥ prabhāvābharaṇāḥ śriyaḥ / so 'yaṃ sukṝtavallīnāṃ prathamaṃ kusumodgamaḥ // kavk_4.24 // sa kadāciddvanānteṣu vikāśikusumaśriyaḥ / ruciraṃ sacivaiḥ sārdhaṃ vicacāra vilokayan // kavk_4.25 // dadarśa tatra niṣpakṣān vihagān pādacāriṇaḥ / vyomamārgagatiṃ smṛtvā prayātān kṛśatāmiva // kavk_4.26 // pakṣahīnānagatikān vṛttikṣīṇānnirambarān / daridrāniva tān vīkṣya provāca kṛpayā nṛpaḥ // kavk_4.27 // aho varākaurvihagaiḥ kimetaiḥ kukṛtaṃ kṛtam / yadete pakṣavikalāḥ kṛcchracaraṇacāriṇaḥ // kavk_4.28 // ityukte bhūmipatinā karuṇākulitātmanā / puraḥsthito mahāmātyaḥ satyasenastamabravīt // kavk_4.29 // śrutametanmayā deva kathyamānaṃ vanecaraiḥ / kāraṇaṃ pakṣapatane yadabhūt pakṣiṇāmiha // kavk_4.30 // santi pañca śatānyatra puṇyadhāmni tapovane / tapaḥsvādhyāyasaktānāṃ munīnāṃ dīptatejasām // kavk_4.31 // teṣāmadyayanadhyānajapavighnavidhāyinaḥ / ete lokāhalaṃ cakruḥ khagāstarūvane sadā // kavk_4.32 // tasmai vihagasaṃghāya karṇāpāyakṛte param / atisaṃvardhamānāya cukopa munimaṇḍalam // kavk_4.33 // tadurbhūtamahāśāpatāpalpoṣeṇa sarvataḥ / kṣaṇena pakṣiṇāṃ pakṣā vyaśīryanta kṛtāgasām // kavk_4.34 // ta ete vihagāḥ pakṣarahitāḥ kṛcchravartinaḥ / tvadvipakṣā iva vane śrāntāśracaraṇacāriṇaḥ // kavk_4.35 // mahāmātyena kathitaṃ niśmaitanmahīpatiḥ / uvāca karuṇākrāntastaptaḥ śāpena pakṣiṇām // kavk_4.36 // aho tejaḥ pariṇataṃ śāntānāmapi kānane / aṅgārāṇāṃ munīnāṃ ca dahatyevānivāritam // kavk_4.37 // mithyātapasvibhiḥ kiṃ taiḥ svasukhāya na yaiḥ kṛtaḥ / manasaḥ kopataptasya pariṣekaḥ kṣamāmbubhiḥ // kavk_4.38 // prasannā dhīrmaṇo maitraṃ dayā dānaṃ damah kṣamā / yeṣāṃ teṣāṃ tapaḥ ślādhyaṃ śeṣāṇāṃ kāyaśoṣaṇam // kavk_4.39 // kiṃ tapobhiḥ sakopānāṃ vilputānāṃ vanena kim / vibhavaiḥ kiṃ salobhānāṃ durvṛttānāṃ śrutena kim // kavk_4.40 // evaṃ kaluṣacittāste tībramanyuparāyaṇāḥ / duḥsahā eva munayaḥ prayāntu viṣayānmama // kavk_4.41 // ityuktvā prāḥiṇottebhyaḥ saṃdeśaṃ puruṣairnṛpaḥ / yāvatī madvaśā bhūmistāvatī tyajyatāmiti // kavk_4.42 // vihaṃgapakṣapātena kupitasya mahīpateḥ / saṃdeśaṃ munayaḥ śrutvā vilakṣāḥ samacintayan // kavk_4.43 // catuḥsamudraparikhāmekhalāyāḥ kṣiteḥ patiḥ / narendro 'yaṃ kkva gacchāmaḥ ko deśo 'sya vaśe na yaḥ // kavk_4.44 // iti saṃcintyaṃ munayaḥ pārśvaṃ kanakabhūbhṛtaḥ / surasiddhasamākīrṇaṃ jambūkhaṇḍāntikaṃ yayuḥ // kavk_4.45 // atha tasya mahībhartuḥ prabḥāveṇa mahīyasā / abhūdadṛṣṭaśasyā bhūdyāśca ratnāmbaraprasūḥ // kavk_4.46 // pākaśāsanavailakṣyakaraṇāstasya śāsanāt / saptāhaṃ hema vavṛṣurmeghāḥ saṃgḥātavarṣiṇaḥ // kavk_4.47 // sa prabhāveṇa mahatā saha sainyairnabhogatiḥ / cakre pūrvavidehākhyaṃ dvīpaṃ divyajanaṃ vaśe // kavk_4.48 // babhūvuragre saunyāni sphīṭaśauryabalaujasāṃ / bhaṭānāṃ vyomagamane tasyāṣṭādaśakoṭayaḥ // kavk_4.49 // godānīyaṃ tato dvīpamathottarakurūnapi / pārśvāni sa sumerośca śaśāsāsataśāsanaḥ // kavk_4.50 // sukhaṃ viharatastasya meroḥ kanakasānuṣu / bahuśakro yayau kālaścaturdvīpamahīpateḥ // kavk_4.51 // sa kadācit surān draṣṭuṃ vyāmnā gaccan suropamaḥ / cakāra nīlajaladairvyāptā iva gajairdiśaḥ // kavk_4.52 // atha teṣāṃ nirastānāṃ merupārśve tapasyatām / munīnāmapatan mūrdhni tadgajāśvaśakṛddivaḥ // kavk_4.53 // tataste krodhasaṃtaptadṛśā vyomāvalokinaḥ / cakruḥ piṅgaparbhāvallikalāpakapilā diśaḥ // kavk_4.54 // kopātkimetadityuktvā śāpāgnivisisṛkṣatā / abhyetya devadūtastān praharṣākulito 'vadat // kavk_4.55 // eṣā niḥśeṣabhūpālamauliviśrāntaśāsanaḥ / pākaśāsanatulyaśrīrmāndhātā pṛthivīpatiḥ // kavk_4.56 // nabhasā naradevi 'yaṃ saha sainyaiḥ prasarpati / yasya kīrtanadhanyeyaṃ vāṇī puṇyābhimāninī // kavk_4.57 // na dṛṣṭo yasya nirdiṣṭasarvalokasukhaśriyaḥ / mohaḥ saṃbinmayasyeva vibhavaprabhavo madaḥ // kavk_4.58 // kauberaṃ dhanadavyaktyā kaumāraṃ śaktimattayā / aiśvaraṃ vṛṣasaṃyogādvaiṣṇavaṃ śrīsamāgamāt // kavk_4.59 // pratāpaprasarāt sauramaindavaṃ jananandanāt / aindraṃ dṛptabalacchadāddivyaṃ rūpaṃ bibhartyayam // kavk_4.60 // baliḥ prayātaḥ pātālaṃ dadhīco 'pyasthiśeṣatām / asya tyāgena jaladhiḥ kṣobhamadyāpi nojjhati // kavk_4.61 // śrutveti devadūtasya vacanaṃ munimadhyagaḥ / sasarja durmukho nāma muniḥ śāpajalaṃ divi // kavk_4.62 // prahasannatha taṃ prāha senānāṃ pariṇāyakaḥ / maharṣe saṃhara rūṣaṃ mā kṛthāstapasaḥ kṣayam // kavk_4.63 // vaiphalyalajjāṃ śāpo 'thaṃ yāsyatyagre mahīpateḥ / naite bata khagā yeṣāṃ yūyaṃ pakṣakṣayakṣamāḥ // kavk_4.64 // ityukte sauntyapatinā śāpastabdhāmanīkinīm / dṛṣṭvāgre vismayādūce kimetaditi bhūpatiḥ // kavk_4.65 // saṃrabdho 'tha samabhyetya senāpatiruvāca tam / teṣāṃ deva maharṣīṇāṃ śāpāt saimyaṃ na sarpati // kavk_4.66 // idaṃ ca cakraratnaṃ te vyomni śāpavighūrṇitam / dhatte jaladasaṃruddhatigmadīdhititulyatām // kavk_4.67 // etadākarṇya nṛpatirdṛṣṭā cāgre tathaiva tat / dṛśaiva divadhe śāpaṃ viphaloccaṇḍavilpavam // kavk_4.68 // dehakṣayaṃ maharṣīṇāṃ parirakṣan kṛpākulaḥ / jaṭā nyapātayad bhūmau sa līlālasaśāsanaḥ // kavk_4.69 // ajitakrodhamohānāṃ bhārabhūtā vṛthā vayam / itīva lajjayā teṣāṃ līnāḥ kṣititale jaṭāh // kavk_4.70 // atha meruśiraḥ prāpya nṛpaḥ suraniketanam / puraṃ sudarśanaṃ nāma dardarśa priyadarśanam // kavk_4.71 // nāgāstatra kṛtārakṣāḥ prakhyātodakaniḥsṛtāḥ / karoṭapāṇayo yakṣāḥ surā mālādharābhidhāḥ // kavk_4.72 // sadāmattāstathā devāḥ krodhottambhitasainikāḥ / mahārājakāyikākhyāstridaśā balavattarāḥ // kavk_4.73 // mahārājāśca catvāraḥ saṃnaddhakavacāyudhāḥ / jitvā rājñā prabhāveṇa nijasenāgragāh kṛtāḥ // kavk_4.74 // tataḥ kalpadrumodārakocidāramanoharam / dadarśa pārijātākhyaṃ saṃśrayaṃ tridivaukasām // kavk_4.75 // merormūrdhni tataḥ śubhraprabhāṃ mālāmivāmalām / sudharmākhyāṃ sabhāṃ prāpa svabhāsodbhāsitāmbarām // kavk_4.76 // hemavidramavaidūryastambhasaṃbḥārabhāsvaraḥ / prāsādo vaijayāntākhyaḥ prakhyāto yatra rājate // kavk_4.77 // yatrābjervadanairbhṛṅgairalakaistulyatāṃ gatāḥ / padminyaḥ suranārīṇāṃ padminīnāṃ surāṅganāḥ // kavk_4.78 // bimbataistridaśairyatra maṇibhūstambhabhittiṣu / suraloko bibhartyeko 'pyanekasuralokatām // kavk_4.79 // ratnatoraṇaharmyāṃnivahairyatra citritāḥ / vyāptā vibhānti kakubhaḥ śakrāyudhaśatairiva // kavk_4.80 // yatra bālānilālolakalpapādapapallavaiḥ / nṛtyaddhastā ivābhānti nandinyo nandanaśriyaḥ // kavk_4.81 // yatra caitrarathaṃ nāma devodyānaṃ manoramam / dhatte nityotsavaṃ premikāmaṃ kāmavasantayoḥ // kavk_4.82 // sarvakāmaṃ sarvasukhaṃ sarvartukusumojjvalam / sarvātiśayitaṃ dṛṣṭvā devānām sadanaṃ nṛpaḥ // kavk_4.83 // muhūrtavisamyāspandasānandasnigdhalocanaḥ / acnitayat sukṛtināmimāstāh phalabhūmayaḥ // kavk_4.84 // airāvaṇaṃ surapaterlolāliovalayākulam / dadarśa tatra sāmodaṃ sākāramiva nandanam // kavk_4.85 // puraṃdarastato jñātvā prāptaṃ bhūmipuraṃdaram / pratyudyayau pramuditaḥ saha sarvairmarudgaṇaiḥ // kavk_4.86 // pūjitaḥ surarājena ratnarājivirājitāṃ / rājarājah sabhābhūmiṃ bheje virajasāṃ varah // kavk_4.87 // tridaśeṣūpaviṣṭeṣu ratnaparyaṅkapaṅktiṣu / upāviśannṛpaḥ śrīmānāsanārdhe śatakratoḥ // kavk_4.88 // ekāsanajuṣostatra surendramanujendrayoḥ / rūpaṃ guṇagaṇodāram nirviśeṣamadṛśyata // kavk_4.89 // tatah sarvasurotsṛṣṭaspaṣṭalocanaṣaṭpadaiḥ / pīyamānamukhāmbhojaṃ vyājahāra harirnṛpam // kavk_4.90 // aho udayaḥ ślādhyaste tejasā tejasāṃ nidhe / bhavatā bhūṣitā bhūmirdyauśca devena bhāsvatā // kavk_4.91 // abhyunnataprabhāvo 'yaṃ lasatsitayaśoṃśukaḥ / bhrājate te tribhuvane sāmrājyavijayadhvajaḥ // kavk_4.92 // tvatkathāmṛtapānasya tvaddarśanarasasya ca / preryate śrotranetreṇa sukhākhyāne sarasvatī // kavk_4.93 // sthirīkṛtastvayaivāyaṃ sukṛtāptavibhūtinā / karmaṇāṃ phalavādasya niścaraśchinnasaṃśayaḥ // kavk_4.94 // ata evendriyagrāme cakṣureva spṛhāspadam / puṇyaiḥ puṇyocitācārā dṛśyante yadbhavadvidhāḥ // kavk_4.95 // ityukte tridaśendreṇa māndhātā yaśasāṃ nidhiḥ / tvatprasādaprabhāvo 'yamityuvāca natānanaḥ // kavk_4.96 // ityevaṃ pūjyamānasya tasya nityādaraiḥ suraiḥ / ṣaḍindraḥ praṇayau kālastridive vasataḥ sataḥ // kavk_4.97 // tatparākramavidhvastasamastāsuramaṇḍalaḥ / babhūva surarājasya nirapāyodayo jayaḥ // kavk_4.98 // dīptadānavasaṃgrāme tasya śauryamahātaroḥ / viśrāntiṃ bhejire devā bhujacchāyopajīvinaḥ // kavk_4.99 // tasya puṇyapaṇakrītaṃ bhiñjānasyākṣayaṃ sukham / kālapravāhe mahati prayayuḥ ṣaṭ puraṃdarāḥ // kavk_4.100 // satkarmaphalabhogasya lāñchanaṃ vimalaṃ manaḥ / kāluṣyājjāyate tasya pratyāsannaḥ parikṣayaḥ // kavk_4.101 // atha kālena kāluṣyakalitasya manorathaḥ / abhūllobhābhibhūtasya bhūtaperabhimāninaḥ // kavk_4.102 // tridaśānāmiyaṃ lakṣmīrmadbāhubalapālitā / tadimāṃ na sahe tāvadardhāsanaviḍambanām // kavk_4.103 // ahamekaḥ surapatiḥ prabhāvānna bhavāmi kim / ayaṃ mama bhujaḥ sarvajagadbhārabharakṣamaḥ // kavk_4.104 // cyāvayitvā surāśīśaṃ svargasāmrājyasaṃpadam / ekātapatratilakāṃ svayaṃgrāhocitāṃ bahje // kavk_4.105 // iti cintayatastasya śakradrohābhilāṣiṇaḥ / śubhraprabhā prabhāvaśrīrmāleva mlānatām yayau // kavk_4.106 // ghanodayasamutsiktā saujanyataṭapātinī / lolaṃ kaluṣayatyeva mānasaṃ śrītaraṅgiṇī // kavk_4.107 // pramādo vipadāṃ dūto duḥsaho mahatāmapi / kuśalonmūlanāyaiva kilbiṣākulitā matiḥ // kavk_4.108 // pāpasaṃkalpamātreṇa kṣitau kṣitipatiḥ kṣaṇāt / papāta visrastaphalaśchinnamūla iva drumaḥ // kavk_4.109 // hanti vidyāmanabhyāsaḥ śriyaṃ hanti madodayaḥ / vidveṣaḥ sādhutām hanti lobhaḥ samunnatim // kavk_4.110 // aho bata mahotkarṣaśṛṅgāroho mahodayaḥ / vibhavodbhavamattānāṃ sahasaiva patatyadhaḥ // kavk_4.111 // tena sarvavibhurnāma pūjitaḥ pūrvajanmani / tatphalādāptavān rājyaṃ spṛhaṇīyaṃ marūtpateḥ // kavk_4.112 // surādhipādhikaḥ ko 'pi prabhāvo vismayāvahaḥ / analpapiṇḍastasyābhut pātradānāṃśasaṃbhavah // kavk_4.113 // dbandhumatyabhidhānāyāṃ nagaryāmuṣitaḥ śuciḥ / vaṇigutkariko nāma so 'bhavat pūrvajanmani // kavk_4.114 // vipaśyī nāma bhikṣāyai samyaksaṃbuddhāṃ gataḥ / viveśa ta dgṛhaṃ sarvasattvasaṃtāraṇodyataḥ // kavk_4.115 // pātre tasya ca cikṣepa mudgamuṣṭiṃ prasannadhīḥ / phalāni tatra catvāri petuḥ śeṣāṇī bhūtale // kavk_4.116 // tena dānaprabhāveṇa māndhātā pṛthivīpatiḥ / sarvadvīpapatirbhūtvā śakrārdhāsanamāptavān // kavk_4.117 // mudgaśeṣaścyuto yasmād bhūtau tasyānyacetasaḥ / tadasau phalaparyante patitastridaśālayāt // kavk_4.118 // luṭhati vikalakalpā yatra saṃkalpamālā sphuranti na ca kadācit svapnamāyāntare yā / bhavati vibhavabhogābhoginī bhāgyabhājā- matulaphalatatiḥ sā dānakalpadrumāṇām // kavk_4.119 // ityāha bhagavān buddhaḥ prītyā dānaphalaśriyam / nijajanmāntarākhyāne bhikṣūṇāmanuśāsane // kavk_4.120 // iti kṣemendraviracitāyām bodhisattvāvadānakalpalatāyāṃ māndhātravadānaṃ nāma caturthaḥ pallavaḥ // 5. candraprabhāvadānam / dugdhābdhirvibudhārthanātividhuraḥ kṣubdhaścakampe ciraṃ kampante ca nisargataḥ kila phalotsargeṣu kalpadrumāḥ / ekaḥ ko 'pi sa jāyate tanuśatairabhyastadānasthitir niṣkampaḥ pulalotkaraṃ vahati yaḥ kāyaṃ pradāneṣvati // kavk_5.1 // asti kaulāsahāsinyāmuttarasyāmanuttarā / diśi bhadraśilā nāma bhuvanābharaṇaṃ purī // kavk_5.2 // yasyāṃ sitayaśaḥpuṣpāḥ saphalāḥ sarvasaṃpadaḥ / dānodyānalatāḥ prītyai babhūvuḥ puravāsinām // kavk_5.3 // yatra tripurajinnetraśikhitrasto manobhavaḥ / abalābhiścalakrīḍabhrūbhaṅgaireva rakṣyate // kavk_5.4 // muktājālojjvalā yatr abhāti hemagṛhāvalī / meroḥ śikharamāleva visphutatsphītatārakā // kavk_5.5 // tasyāṃ candraprabhaḥ śrīmānabhūd bhūmibhṛtāṃ varaḥ / kaulāsa iva yaḥ kāntyā cakāra dinacandrikām // kavk_5.6 // yasya dehaprabhāpūraiḥ pūrṇindudyutihāribhiḥ / niśāsu dīpakābhāsu nābhūtu snehaguṇakṣayaḥ // kavk_5.7 // smarajvaraṃ bhajante 'sya darśanenaiva tārakāḥ / iti cchatrachalādasya chāditaṃ khamivendunā // kavk_5.8 // pradiśatyeṣa satataṃ śriyaṃ satkośasaṃśrayām / iti taddarśanenaiva saṃkocaṃ prāpa padminī // kavk_5.9 // senāhaṃkāramutsṛjya tyāgaśubhraśriyā śriyaḥ / nirdiṣṭāśchatramukuṭaprakaṭāḥ puravṣinām // kavk_5.10 // śuśubhe vibhavastasya puṇyālaṃkāraṇonnateḥ / ārohati parām koṭīṃ namrasya dhanuṣo guṇaḥ // kavk_5.11 // catvāriṃśatsahasrāṇi vatsarāṇāṃ śatāṇi ca / babhūva dehināmāyustasya kāle kalidviṣaḥ // kavk_5.12 // tasya ṣaṣṭisahasrāṇi purīṇāṃ pūrṇasaṃpadām / babhūvurlokapālasya lokapālādhkāśriyaḥ // kavk_5.13 // yajvānaḥ kīrtitilakāstasya puṇyavibhūṣaṇāḥ / yajñadhūmalatābhaṅgairbabhurlolālakāḥ śriyaḥ // kavk_5.14 // tasya saṃpatkumudinīvikāsena sadoditaḥ / abhūnmantrī mahācandraścadraloka ivojjvalaḥ // kavk_5.15 // yena niścalalakṣyeṇa prabhoḥ prajñāpatākayā / rājyābdhikarṇadhāreṇa pāramuttaritaṃ yaśaḥ // kavk_5.16 // mahīdharābhidhaścāsau babhūvāmātyakuñjaraḥ / bhūmibhārasahastasya diṅgāga iva pañcamah // kavk_5.17 // mantraṇābhinnamantrasya yasya nītibṛhaspateḥ / tyājitāḥ pratisāmantāḥ śauryaṃ viṣamivāhayaḥ // kavk_5.18 // tenāmātyena sa nṛpaḥ sa ca rājñā vibhūṣitaḥ / guṇaḥ satpuruṣeṇeva guṇeneva ca sajjanaḥ // kavk_5.19 // kṛtajñaḥ saralaḥ svāmī sadbhṛtyo bhaktinirbharaḥ / sukṛtaprabhaveṇaiva bhāgyayogena labhyate // kavk_5.20 // iyameva cirabhrāntiviśrāntiḥ sarvasaṃpadām / yadguṇajñatayā vetti svāmisatpuruṣāntaram // kavk_5.21 // tau kadaciddadṛśatuḥ svapnamanye ca mantriṇah / kṣayo yasya phalaṃ dānavyasanena mahīpateḥ // kavk_5.22 // tau dṛṣṭvā durnimittāni prādurbhūtāni śaṅkitau / vyagrao babhūvaturnityaṃ śāntisvastikakarmasu // kavk_5.23 // nimittadarśanodvignāstapivanagatā api / viśvāmitraprabhṛtayaḥ svāmītyūcurmaharṣayaḥ // kavk_5.24 // atrāṇtare brahmabandhuḥ prāgjanmabrahmarākṣasaḥ / raudrākṣo nāma mātsaryakrauryadaurjanyaduḥsahaḥ // kavk_5.25 // śrutvā dānodbhavām kīrtiṃ rājñaḥ sarvaguṇojjvalām / nirguṇaḥ sa guṇadveṣi saṃtaptaḥ samacintayat // kavk_5.26 // aho batāsya nṛpatergīyate gagane yaśaḥ / aniśaṃ siddhagandharvagīrvāṇalalanāgaṇaiḥ // kavk_5.27 // sadā viśanti me karṇe tadguṇastutisūcayaḥ / kiṃ karomi prakṛtyaiva sahe nānyaguṇonnatim // kavk_5.28 // tadgatvā dānaśīlasya tasya dānārjitaṃ yaśaḥ / karomyeṣa śiroyācñāpratiṣedhena khaṇḍitam // kavk_5.29 // yaśastyājyate dānotthaṃ śiraścenna pradāsyati / atha dāsyati vidveṣapraśāntirme bhaviṣyati // kavk_5.30 // iti saṃcintya suciraṃ sa kauryakaṭhinaḥ śaṭhaḥ / gandhamādanapādāṇtavāsī bhadraśilāṃ yayau // kavk_5.31 // indrajālaprayogajñaḥ sa kṛtvā praśamocitam / veṣaṃ kaluṣasaṃkalpaḥ purīṃ prāpa mahīpateḥ // kavk_5.32 // asmin bhavavane nityaṃ guṇadoṣasamākule / kalpavṛkṣāḥ prajāyante jāyante ca viṣadrumāḥ // kavk_5.33 // aśeṣanāśapiśunairghorasaṃtrāsakāribhiḥ / durnimittairiva khalaiḥ khedaḥ kasya na dīyate // kavk_5.34 // guṇidveṣaḥ prakṛtyaiva prakāśaparipanthinaḥ / doṣaāśrayasya ko bhedaḥ khalasya timirasya ca // kavk_5.35 // svacchandaghātī sādhūnāṃ vidveṣaviṣaduḥsahaḥ / dīrghapakṣaḥ khalavyālakarālaḥ kena nirmitaḥ // kavk_5.36 // tasmin praviṣṭe nagaraṃ rūpiṇī puradevatā / uvācābhyetya bhūpālaṃ saṃtrāsataralekṣaṇā // kavk_5.37 // śiroyācaka eṣa tvāṃ brahmabandhurupāgataḥ / vadhyo 'sau jīvitocchedī jagato jīvitasya te // kavk_5.38 // niruddho nagaradvāri sa mayā malināśayaḥ / mama taddarśanatrastaṃ dhṛtiṃ na labhate manaḥ // kavk_5.39 // iti bruvāṇāṃ bhūpālaḥ provāca puradevatām / arthisaṃrodhasaṃjātalajjayā namitānanaḥ // kavk_5.40 // devi yācñābhiyāto 'sau praviśatvanivāritaḥ / dirghocchvāsaṃ sahe nāhamāśāvaiphalyamarthinaḥ // kavk_5.41 // yācñā praṇayināmarthe puṇyaprāptastanuvyayaḥ / yugasaṃkhyāmapi sthitvā vipadyante hi dehinaḥ // kavk_5.42 // etadeva sujātānāṃ pūjyaṃ jagati jīvitam / yadeṣāmagrato yāti nārthī bhagnamanorathah // kavk_5.43 // kriyatāmānukūlyaṃ me bhavatyā kuśalocitam / āśāvighāte saṃtāpastasya tūrṇaṃ nivāratām // kavk_5.44 // iti bhūmibhṛtaḥ śrutvā vaco niścalaniścayam / jagāmādarśanaṃ devī cintāsaṃtāpamānasā // kavk_5.45 // athāyayau sa kuṭilaḥ khalaḥ krakacaceṣṭitaḥ / dāruṇaḥ saralasyaiva cchedāya svayamudyataḥ // kavk_5.46 // tasminnṛpagṛhaṃ prāpte vivṛtadvāramarthinām / bhūrbhūpatikṣayabhayāccakampe sadharādharā // kavk_5.47 // narendracandramāsādya sa rāhurica durmukhaḥ / samabhyadhādvidhāya prāgaśivārthāmivāśiṣam // kavk_5.48 // svasti rājan dvijanmā hi vijane siddhisādhakaḥ / prātastvāmīpsitaprāptyai sarvārthisurapādapam // kavk_5.49 // dṛṣṭirvṛṣṭirivāmṛtasya mahatī saujanyamitraṃ manaḥ kṣāntiḥ krodharajaḥpramārjanadī duḥkhārtamātā matiḥ / lakṣmīrdānajalābhiṣekavimalā satyopayujktaṃ vacaḥ nityaṃ yasya sa eka eva hi bhavān jāto jagadbāndhavaḥ // kavk_5.50 // siddhaye kathitaṃ kaiściccakravartiśiro mama / dīyatāṃ ta tvadanyo vā dātuṃ śaknoti kaḥ parah // kavk_5.51 // santi spaṣṭārthadāścintāmaṇikalpadrumādayaḥ / durlabhārthapradātāro viralāstu bhavadvidhāḥ // kavk_5.52 // ityukte tena nṛpatirniṣkampavipulāśayaḥ / arthisaṃdarśanānandanirbharastamabhāṣata // kavk_5.53 // dhanyo 'haṃ yasya me brahmannarthināmarthasiddhaye / nirvikalpopakaraṇaṃ vyayaṃ yāti sujīvitam // kavk_5.54 // kadā prāṇāḥ parārthe me prayāntīti manorathaḥ / kimetāni na puṇyāni prārthyante te yadi tvayā // kavk_5.55 // āhopakaraṇasiddhyai ślāghyaṃ me gṛhyatāṃ śiraḥ / tattadeva sthiraṃ loke yadyadarthisamarpitam // kavk_5.56 // ityukte harṣayuktena bhūbhujā sattvaśālinā / tamūcaturmahāmātyau mahācandramahīdharau // kavk_5.57 // nijajīvitarakṣaiva dharmaste prathamaḥ prabho / tvayi jīvati jīvanti sarve jagati jantavaḥ // kavk_5.58 // na dātumarhasi śiraḥ sarvādhāraṃ hi te vapuḥ / dīyatāṃ brāhmaṇāyāsmai hemaratnamayaṃ śiraḥ // kavk_5.59 // sarvārthairarthisārthānāṃ pūryante yairmanorathāḥ / teṣāṃ saṃrakṣaṇenaiva sarvaṃ bhavati rakṣitam // kavk_5.60 // saṃkalpo 'yaṃ dvijasyāsya krūraḥ kaluṣacetasaḥ / mūlacchedopajīvyo hi na kalpatarurarthinām // kavk_5.61 // hemaratnaśiraḥ prāpya yātveṣa śirasāsya kim / cintāmaṇirviniṣprekṣyo bhujyate na bubhukṣitaiḥ // kavk_5.62 // ityukte mantrimukhyābhyām hemaratnamayaṃ śiraḥ / siddho naivopayogyaṃ tanmameti brāhmaṇo 'bravīt // kavk_5.63 // athonmumoca nṛpatirmukuṭaṃ mauktikāṃṣubhiḥ / śrirovirahaduḥkhena sāśrudhāramivābhitaḥ // kavk_5.64 // mukuṭāni kṣaṇe tasminnipetuḥ puravāsinām / digdāhonmukhatulyābhirulkābhiḥ saha bhūtale // kavk_5.65 // rājñā pradāne śirasaḥ sarvathā parikalpite / tau cakratustanutyāgaṃ mantriṇau draṣṭumakṣamau // kavk_5.66 // ratnagarbhamathodyānaṃ praviśya pṛthivīpatiḥ / utphullacampakasyādhaḥ śiraśchettuṃ samudyayau // kavk_5.67 // udyānadevatā dṛṣṭvā taṃ śiraśchettumudyatam / mā kṛthāḥ sāhasaṃ rājannityuvāca śucākulā // kavk_5.68 // kampamānāḥ pralāpinyastaṃ mattālukulasvanaiḥ / nyavārayannavalatā lolapallavapāṇibhiḥ // kavk_5.69 // so 'pi niścalasaṃkalpaḥ prasādyodyānadevatām / vimalāṃ bodhimālambya babhūva praṇidhānavān // kavk_5.70 // asmin ratnamayodyāne puṇyarāśisamunnatam / stūpamastu praśāstustu sattvasaṃtāraṇocitam // kavk_5.71 // yatkiṃcidarjitaṃ puṇyaṃ saṃkalpena mayāmunā / bhavantu tena saṃsāre niḥsaṃsārāḥ śarīriṇaḥ // kavk_5.72 // dhyātveti campakataroḥ śākhāyāṃ nṛpatiḥ śiraḥ / baddhvā kacakalāpena chittvā prādāddvijanmane // kavk_5.73 // atha narapate sattvotsāhasphuṭapraṇidhānataḥ kimapi vimalaiḥ puṇyālokairdigantavisāribhiḥ / vigalitamahāmohaughāntaḥ śritaḥ parinirvṛtiṃ praviratabhavābhyāsāyāsaḥ kṣaṇādabahvajjanah // kavk_5.74 // iti prāgjanmavṛttāntakathayā bhagavān jinaḥ / bhikṣūṇām vidadhe śuddhadānasaddharmadeśanām // kavk_5.75 // iti kṣemendraviracitāyāṃ bodhisattvāvadānakalpalatāyāṃ candraprabhāvadānaṃ nāma pañcamaḥ pallavaḥ // 6. badaradvīpayātrāvadānam / dānodyatānām pṛthuvīryabhājāṃ śuddhātmanāṃ sattvamahodadhīnām / aho mahotsāhavatām parārthe bhavantyacintyāni samāhitāni // kavk_6.1 // harmyārohaṇahelayā yadacalāḥ svabhraiḥ sahābhraṃlihā yadvā goṣpadalīlayā jalabharakṣobhoddhatāh sindhavaḥ / laṅghyante bhavanasthalīkalanayā ye cāṭavīnāṃ taṭās tadvīryasya mahātmanām vilasataḥ sattvorjitaṃ sphūrjitam // kavk_6.2 // purā hi bhagavān buddhaḥ śrāvastyāṃ puravāsināṃ / upadeśaprakāśena jahārājñānajaṃ tamaḥ // kavk_6.3 // bhikṣusaṃghaiḥ parivṝtaḥ sa kadācidvaṇigjanaiḥ / kṛtānuyātro magadhāt svayaṃ cārikayā yayau // kavk_6.4 // mahārthasārthānugataṃ vrajantaṃ vanavartmanā / taṃ dṛṣṭvā taskaragaṇaḥ sālāṭavyāmacintayat // kavk_6.5 // eṣa prayātu bahgavān puraḥ sattvahite rataḥ / paścāt sārthaṃ grahīṣyāmaḥ pūrṇaṃ draviṇarāśibhiḥ // kavk_6.6 // bhagavānatha sarvajñasteṣāṃ jñātvā samīhitam / kimetaditi tānūce nirvikārasmitānanaḥ // kavk_6.7 // te tamūcuḥ parityajya krauryaṃ madhurayā girā / tatprasādasmitālokairvinaṣṭatimirā iva // kavk_6.8 // bhagavan jīvikāsmākaṃ nindyeyaṃ karmanirmitā / na bhṛtirna kṛṣirnānyarakṣaṇaṃ na pratigrahah // kavk_6.9 // sahajaṃ krauryamasmākaṃ nisargakaluṣātmanām / kriyate kiṃ svabhāvasya deva tīkṣṇā hi karṇikā // kavk_6.10 // tasmānna vṛttilopo naḥ kartumarhasi gamyatām / yāte tu tvayi sārthasya vayaṃ sarvārthahāriṇah // kavk_6.11 // iti teṣāṃ vacaḥ śrutvā karuṇāpūrṇamānasaḥ / dolālolāyitamatirbabhūva bahgavān kṣaṇam // kavk_6.12 // tataḥ sārthadhanaṃ sarvaṃ parisaṃkhyāya tatsamam / sa dadau cauracakrāya tatkṣaṇāptanidhānataḥ // kavk_6.13 // tadvidhena krameṇaiva punaḥ pathi gatāgataiḥ / ṣaṭkṛtvaḥ pradadau tebhyaḥ so 'rthaṃ sārthasya muktaye // kavk_6.14 // punaścopagate tasmin vartmanā tena sānuge / babhūva buddhiścaorāṇāṃ tadbhojananimantraṇe // kavk_6.15 // dṛśā diśanti vaimalyaṃ śubhaṃ saṃbhāṣaṇena ca / vrajanti saṃgamābhyāsaiḥ santaḥ sanmārgasetutām // kavk_6.16 // tatrātiryagdṛśā sarvaṃ sarvākuśalasaṃkṣayāt / teṣāṃ samāhitaṃ śuddhaṃ vidadhe bhagavān jinah // kavk_6.17 // yeṣāṃ saṃgrahavastūni vatvāri niyatātmanām / arthacaryā samānārthabḥāvastyāgaḥ priyaṃ vacaḥ // kavk_6.18 // yeṣāṃ brahmavihārāśca catvāraḥ sattvaśālinām / karuṇā muditopekṣā maitrī ceti parigrahaḥ // kavk_6.19 // yeṣāṃ kuśalamūlāni saktāni trīṇi cetasi / alobhaścāparidveṣo 'pyamohaśca mahātmanām // kavk_6.20 // dānaśīlakṣamāvīryadhyānaprajñājuṣāṃ sadā / upāyapraṇidhijñānabalairāśritacetasām // kavk_6.21 // paritrāṇaikavīrāṇāṃ sadaivādvayavādinām / vidyātrayapradīptānāṃ caturvaimalyaśālinām // kavk_6.22 // pañcaskandhavumiktānāṃ ṣaḍayatanabhedinām / saptabodhyaṅgayuktānāmaryāṣṭāṅgopadeśinām // kavk_6.23 // navasaṃyogahīnānām teṣāṃ daśabalātmanām / kiṃ vastvaviditaṃ loke jinānāṃ janaceṣṭitam // kavk_6.24 // tatasteṣvatikāruṇyāccaraṇālīnamūrdhasu / tathetyuvāca bhagavāṃstadbhojyopanimantraṇe // kavk_6.25 // taistatsaṃdarśanakṣīṇakilbiṣaiḥ samamarpitam / bhikṣusṃghairvṛto bhojyaṃ vidhivat sarvamādade // kavk_6.26 // tatastatpraṇidhānena jñānālokaśalākayā / te samunmīlitadṛśaḥ prakāśaṃ dadṛśuḥ padam // kavk_6.27 // te sadyastīvravairāgyaparipakkāḥ prasādinaḥ / pravrajyāyogamāsajya jagmurjagati pūjyatām // kavk_6.28 // tatteṣāṃ kuśalaṃ dṛṣṭvā sahasopanataṃ puraḥ / babhāṣe bhagavān pṛṣṭaḥ kimetaditi bhikṣubhiḥ // kavk_6.29 // etairyamāyaṃ saṃbandhaḥ sārtharakṣaṇaniṣkrayaiḥ / dvīpayātrāgatasyāsīdanyasminnapi janmani // kavk_6.30 // asti vistīrṇamārgasya svargavargāvadhirvidheḥ / purī vārāṇasī nāma kauśalotkarṣaharṣabhūḥ // kavk_6.31 // yasyāmamalakallolavāhinī suravāhinī / sadā dayeva hṛdayaṃ prasādayati dehinām // kavk_6.32 // ahiṃseva satām sevyā vidyeva viduṣāṃ matā / kṣameva sarvabhūtānāṃ yā viśrambhasukhasthitiḥ // kavk_6.33 // brahmakalpe nṛpe tasyā vikasatkamalāśraye / brahmadattābhidhe lokaṃ trailokyamiva rakṣati // kavk_6.34 // priyasenābhidhāno 'bhūt tatra vaiśravaṇopamaḥ / sārthavāho 'rthasārthānām sthānamabdhirivāmbhasāṃ // kavk_6.35 // tasyāsīt supriyo nāma saujanyanilayaḥ sutaḥ / prayayau yaṃ samāśritya guṇasārthaḥ kṛtārthatām // kavk_6.36 // dānaśīlakṣamāvīryadhyānaprajñāsamanvitah / dhātrā vilobhavāyaiva yaḥ kṛtaḥ sukṛtaśriyaḥ // kavk_6.37 // taṃ sarvavidyāḥ viśadāḥ kalāśca vipulāśayam / viviśuḥ sarasodārā mahodadhimivāpagāḥ // kavk_6.38 // guṇālaṃkṛtacāritraṃ lakṣaṇālaṃkṛtākṛtim / puruṣottamalubdheva yaṃ ślāghyaṃ śrīraśiśriyat // kavk_6.39 // kālena sukṛtakrītaṃ pitari tridivaṃ gate / cakre skandhataṭe tasya vyavahārabharaḥ sthitim // kavk_6.40 // so 'cintayadiyaṃ lakṣmīrvipulātmakramāgatā / tathāpi manye paryāptā na sarvārthimanorathe // kavk_6.41 // kiṃ tayā sumahatyāpi śriyā satpuruṣasthayā / pūrvāgatārthiubhukteva yā śeṣārthiṣu niṣphalā // kavk_6.42 // ratnākarasya vaipulyaṃ niṣphalaṃ vedhasā kṛtam / adyāpi pūrito yena naiko 'pyarthī sa vāḍavaḥ // kavk_6.43 // athavā pṛthusaṃkalpaḥ kenārthī paripūryate / jagāmābdhiragastyasya culukācamanīyatām // kavk_6.44 // kiṃ karomyatitāpo 'yaṃ śrīrekā bahavi 'rthinaḥ / na tadāsādyate vittaṃ yat sarvārthibharakṣamam // kavk_6.45 // pañca ṣaṭ pūritā evaṃ nānye śrīkaustukādibhiḥ / itivādyāpi tapto 'ntarjvaladaurvānalo 'mbudhiḥ // kavk_6.46 // tasmāt karomi yatnena niṃsaṃkhyadraviṇārjanam / na sahe duḥkhaniḥśvāsaṃ vimukhasya mukhe 'rthinaḥ // kavk_6.47 // iti saṃcintya sa ciraṃ sārthena mahatā vṛtaḥ / ratnadvīpapuraṃ gatvā vidadhe ratnasaṃgraham // kavk_6.48 // tataḥ pratīpamāyāntaṃ kṛtārthaṃ taṃ vanecarāḥ / sārthārtharaṇonmuktā dadṛśurdasyavaḥ pathi // kavk_6.49 // sārthārthaharaṇe dṛṣṭvā sa teṣāṃ sāhasodyamam / nijasaravsvadānena saṃrarakṣānuyānim // kavk_6.50 // punaḥ krameṇa tenaiva ratnadvīpagatāgatiḥ / sārthatrāṇāya caurāṇāṃ ṣaṭkṛtvaḥ pradadau dhanam // kavk_6.51 // tathaiva tvāṃ puṇyavipanvānisaṃprāptastathaiva tān (?) / dadarśa caurān sārthārthaharaṇe adhikādarān // kavk_6.52 // so 'cintayadaho vittairmahadbhiḥ paripūritāḥ / mayaite na nivartante parārthaharaṇodyamāt // kavk_6.53 // jagat saṃpūrayāmyarthairiyuktvāpi mayāsakṛt / aho nu dasyavo naite varākāḥ paripūritāḥ // kavk_6.54 // acitotsāhahīnasya vyāhatottaravādinaḥ / vikatthanapratijñasya dhiṅme janma kujanmanaḥ // kavk_6.55 // iti cintayatastasya taptasyānuśayāgninā / vijane prayayau rātriḥ saṃvatsaraśatopamā // kavk_6.56 // taṃ śokapaṅkasaṃmagnaṃ gajendramiva niścalam / dīrghocchvāsaṃ maheśākhyā svapne provāca devatā // kavk_6.57 // sumate mā kṛthāḥ śokaṃ śarīrocchoṣaṇaṃ vṛthā / satsaṃkalpābhirūḍhasya bhaviṣyati tavepsitam // kavk_6.58 // na tadasti jagatyasmin svapnasaṃkalpadurlabham / yanna sidhyati yatnena dhīrāṇāṃ vyavasāyinām // kavk_6.59 // sā kāpyanupamā śaktirekasyāpi dvijanmanaḥ / yadājñāspanditenaiva vindhyaḥ kṣmāsamatām yayau // kavk_6.60 // viṣamaṃ samatāṃ yāti dūramāyāti cāntikam / salilaṃ sthalatāmeti kāryakāle mahātmanām // kavk_6.61 // parārtho 'yaṃ tavārambhaḥ phalatyeva na saṃśayam / na bhavanti visaṃvādasaṃdigdhāḥ sattvavṛttayaḥ // kavk_6.62 // ratnāni badaradvīpe santi tridaśasevite / yeṣāmekaprabhāvo 'pi trijagatpūraṇakṣamaḥ // kavk_6.63 // martyabhūmimatikramya sā hi bhūmirmahīyasī / āsādyate puṇyamayī nāsattvairnākṛtātmabhiḥ // kavk_6.64 // viṣādastyajyatām putra sthirā buddhirvidhīyatām / badaradvīpayātrāyāmutsāhaḥ parigṛhyatām // kavk_6.65 // śrūyatāmeṣa tatprāptyau diṅbhātrānukramakramaḥ / sphītasattvaprabhāvastvaṃ saṃsārottaraṇakṣamah // kavk_6.66 // asti paścimadigbhāge samullaṅghya mahīyasām / śatāni sapta dvīpānāṃ tathā sapta mahācalān // kavk_6.67 // saptāpatāścānulomapratilomābhidho 'mbudhiḥ / anukūlānilairyasmin pāramāpnoti puṇyavān // kavk_6.68 // tatastattulyanāmādrirvātaistimiramihakṛt / yatrākṣṇordiśati svāsthyamamoghākhyā mahauṣadhiḥ // kavk_6.69 // athāvartābhidho 'mbhodhirvairambhairyatra vāyubhiḥ / majjanonmajjanairjantuḥ saptāvarteṣu tāryate // kavk_6.70 // āvartākhyastataḥ śailaḥ śaṅkhanābho niśācarah / ghoraḥ prāṇaharo yatra tridaśatrāsakṛt sthitaḥ // kavk_6.71 // kṛṣṇasarpāvṛtā yatra śankhanābhirmahauṣadhiḥ / trāyate puṇyasaṃpannaṃ netre śirasi cārpitā // kavk_6.72 // atha nīlodanāmābdhī raktākṣo yatra rākṣasaḥ / makaryābhibhūtāṃ buddhavidyāvidvān vaśe (?) // kavk_6.73 // atha nīlodanāmādrirnīlagrīvaḥ kṣapācaraḥ / pratīptanetro yatrāste rakṣasāṃ pañcabhiḥ śataiḥ // kavk_6.74 // tatraoṣadhimamoghākhyām rakṣatyāśīviṣaḥ sadā / dṛṣṭiniḥ śvāsasaṃsparśadaṃṣṭrotsṛjadviṣānalaḥ // kavk_6.75 // upoṣadhavratavatā maitreṇa karuṇātmanā / labhyate sā samutsārya kṛṣṇasarpaṃ mahauṣadhiḥ // kavk_6.76 // taṃ rakṣaḥśakaṭaṃ śailaṃ niṣphalaślakṣṇakandaram / tāmajjane śikhāyāṃ ca kṛtvā tarati puṇyavān // kavk_6.77 // atha vairambhanāmādriḥ pāre yasyottarā taṭe / ghorā tāmrāṭavī nāma mahāśālavanāntarā // kavk_6.78 // mahānajagarastatra tāmrākṣo nāma duḥsahaḥ / āsta yasyogragandhena vāyunaiva na jīvyate // kavk_6.79 // ṣaṇmāsān svapato yasya lālā vyāpnoti yojanam / kṣutsaṃtaptasya ṣaṇmāsānalpībhavati jāgrataḥ // kavk_6.80 // veṇugulmaśilābaddhāṃ guhāmutpāṭya medinīm / prāyauṣadhīṃ divārātraṃ jvalantīmañjanocitām // kavk_6.81 // tasmādajagarād ghorādanyato vā mahaujasaḥ / avairākhyāṃ buddhavidyāṃ japato na bhavedbhayam // kavk_6.82 // tataḥ sapta mahāśailā veṇukaṇṭakasaṃkaṭāḥ / tāmrapaṭāṅkapādena tīryante vīryaśālinā // kavk_6.83 // tataśca śālmalīvanaṃ sapta kṣārataraṅgiṇīḥ / uttīryāsādyate prāṅgustriśaṅkurnāma parvataḥ // kavk_6.84 // tatra triśaṅkavo nāma kaṇṭakā vajrabhedinaḥ / pādayorna viśantyeva tāmrapaṭṭāvanaddhayoḥ // kavk_6.85 // triśankurnāma taṭinī tatrāyaḥśaṅkuparvataḥ / upaskīlanadī tatra tato dvidhā dvidhā sarit // kavk_6.86 // athāṣṭādaśavakrākhyaḥ parvato niravagrahaḥ / tattulyasaṃjñātha nadī ślakṣṇi nāma giristataḥ // kavk_6.87 // athādridhūmanetrākhyo dhūmanirdigdhadiktaṭaḥ / dṛṣṭisparśaviṣairvyāptaḥ krūrāśīviṣamaṇḍalaiḥ // kavk_6.88 // tanmūrdhni palvalasyāntaḥ śilābaddhā mahāguhā / jyotīraso maṇiryasyāṃ jīvanī ca mahauṣadhiḥ // kavk_6.89 // bhittvā guhām tadabhyakraśiraḥpādakarodaraḥ / vajra-mantrabalopetaḥ krūrasarpairna bādhyate // kavk_6.90 // athograsattvasaṃkīrṇāḥ saptāśīviṣaparvatāḥ / nadyaśca tadvidhā yāsāmapāravārisaṃpadaḥ // kavk_6.91 // etaduttīrya nikhilaṃ puṇyaiḥ parahitodyataḥ / ārohati sudhāśailaṃ śṛṅgairāliṅgitāmbaram // kavk_6.92 // tatastasyāpare pārśve kalpavṛkṣopaśobhitam / puraṃ rohitakaṃ nāma dṛśyate svargasaṃnibham // kavk_6.93 // asti tatra magho nāma maghavāniva viśrutaḥ / sārthavāho mahāsattvaḥ sarvasattvahite rataḥ // kavk_6.94 // badaradvīpayātrāyāmudyatasyānavadyadhīḥ / mārgopadeśaṃ deśajñaḥ sa te sarvaṃ kariṣyati // kavk_6.95 // ityuktvotsāhya bahuśaḥ śubhadrairiva supriyam / vacobhiricitairdevī sahasāntaradhīyata // kavk_6.96 // prabuddhaḥ supriyaḥ sarvaṃ tattatheti vicintayan / pratasthe sattvamāruhya nijotsāhapuraḥsaraḥ // kavk_6.97 // sa vrajan vinitāyāsastena nirdiṣṭavartmanā / puṇyairdvādaśabhirvarṣaiḥ prāpa rphitakaṃ puram // kavk_6.98 // atrāntare karmayogāt tatra sārthapatirmaghaḥ / vyādhinā duścikitsyena babhūvāsvasthavigrahaḥ // kavk_6.99 // alabdhāntaḥpraveśo 'tha gṛhe rājagṛhopame / tasya vyalambata dvāraṃ supriyaḥ kāryasiddhaye // kavk_6.100 // tato vaidyāpadeśena sa praveśamavāptavān / upayogakathāprajñā na kasyādarabhūmayaḥ // kavk_6.101 // āyurvedavidhānajñaḥ sa tasyāriṣṭalakṣaṇaiḥ / ṣaṇmāsaśeṣamevāyurjñātvā cintāntaro 'bhavat // kavk_6.102 // tasya priyahitaprāyo bhaiṣajyaparicaryayā / atyalpenaiva kālena supriyaḥ priyatāṃ yayau // kavk_6.103 // bhaiṣajyayuktistatprītyā tasya vallabhatāṃ yayau / priyopanītaṃ yatkiṃ cit tatsarvaṃ manasaḥ priyam // kavk_6.104 // priyopacāraistasyātha vyādhirādrāvamāyayau / ādhiḥ śāmyati satsaṅgāt tao vyādhirviśīryate // kavk_6.105 // tataḥ saṃjātaviśrambhaḥ supriyaḥ praṇayānmagham / cakre viditavṛttāntaṃ paścānnijakathākṣaṇe // kavk_6.106 // badaradvīpayātrāyāṃ tasyotsāhaṃ mahātmanah / parārthe niścalaṃ jñātvā tamūce vismayānmaghaḥ // kavk_6.107 // aho batāsmin saṃsāre viḥsāre sārarūpiṇaḥ / jāyante maṇayaḥ kecit paracintāparāyaṇāḥ // kavk_6.108 // navaṃ vayaḥ priyā mūrtiḥ parārthapravaṇaṃ manaḥ / puṇyocitastathaivāyaṃ sthāne guṇasamāgamaḥ // kavk_6.109 // iyatīṃ bhūmimullaṅghya parārthe tvamupāgataḥ / karomi tava sāhāyyaṃ kiṃ tvahaṃ bhṛśamāturaḥ // kavk_6.110 // nibaddhāvadhayaḥ prāṇāḥ prayāntyeva śarīriṇām / te vrajantu mamānte 'pi tvatsamāhitahetutām // kavk_6.111 // evameva vyayo yastu vyayaḥ sa parigaṇyate / parārthe jīvitasyāpi vyayo lābhaśataiḥ samaḥ // kavk_6.112 // na mayā badaradvīpaṃ dṛṣṭaṃ kiṃ tu śrutaṃ mayā / mahābdhau diskamuddeśaṃ taistairjānāmi lakṣaṇaiḥ // kavk_6.113 // ityuktvā bhūpatiṃ suhṛdbandhuvākye 'pyanādaraḥ / sa maṅgalapravahaṇaṃ supriyeṇa sahādadhe // kavk_6.114 // tataḥ pravahaṇārūḍhau tau yojanśatānyapi / pavanasyānulomyena jagmaturvipulāśayau // kavk_6.115 // sthāne sthāne jalaṃ dṛṣṭvā nānāvarṇaṃ mahodadheḥ / kimetaditi prapaccha supriyaḥ kautukānmagham // kavk_6.116 // jale lohācalāḥ pañca santyasya payasāṃ nidheḥ / tāmrarūpyamayāścānye hemaratnamayāḥ pare // kavk_6.117 // teṣāṃ chāyāviśeṣeṇa nānāvarṇaḥ pade pade / dṛśyate 'bdhirayaṃ dīptaḥ prāptāntarodgatauṣadhiḥ // kavk_6.118 // ityuktvā vyādhinākrāntaḥ prāptakālāvadhirmaghaḥ / prāṇānmumoca satkītivinyastasthirajīvitaḥ // kavk_6.119 // vajralepādapi dṛḍhaṃ yathā sattvaṃ mahātmanām / tathā yadi bhadedāyuḥ kimasādhyaṃ bhave bahvet // kavk_6.120 // kūlāvāptapravahaṇah supriyastadviyogajam / śucaṃ saṃstabhya vidadhe suhṝdastanusatkriyām // kavk_6.121 // etadevonnataṃ lakṣma sattvotsāhamahātmanām / vicchinnālambane kāle yatkartavyadṛḍhaṃ manaḥ // kavk_6.122 // punaḥ pravahaṇārūḍhaḥ sa samuttīrya vāridhim / ratnaparvatapārśvena viveśa vikaṭāṭavīm // kavk_6.123 // na viyogairna codvegairnābhiyogairdviṣāmapi / na rogaiḥ kleśabhogairvā hīyate mahatāṃ matiḥ // kavk_6.124 // sa tatrākrāntagaganaṃ niruddhāśeṣadiktaṭam / durārohaṃ dadarśāgre mūrtaṃ vighnamivācalam // kavk_6.125 // upāyahīnastaṃ dṛṣṭvā giriṃ mūrkhamivoddhatam / adhaḥ pallavaśayyāyām suptaḥ so 'cintayat kṣasṇam // kavk_6.126 // aho bata kiyān kālaḥ prayātaḥ prasthitasya me / badaradvīpanāmāpi na nāma śrūyate kkacit // kavk_6.127 // vyavasāyasahāyo me yo 'bhūtpuṇyapaṇaiḥ param / bhagnaplava ivākāle so 'pi karmormiviplavaiḥ // kavk_6.128 // naṣṭopāye 'pyupāye 'smin vyavasāyānmahīyasaḥ / na nāma vinivarte 'haṃ siddhirnidhanamastu vā // kavk_6.129 // tadekaṃ janmayātrāsu pūjyaṃ janma jagatrtraye / yasmin paropakrārāya jāyate jīvitavyayaḥ // kavk_6.130 // iti cintākulaṃ tatra taṃ jñātvā satyasāgaram / nīlo nāma samabhyetya yakṣaḥ prāhācalāśrayaḥ // kavk_6.131 // pūrveṇa yojanaṃ gatvā trīṇi śṛṅgāṇi bhūbhṛtaḥ / vetrasopānaniśreṇyā samāruhyātha gamyatām // kavk_6.132 // iti yakṣopadeśena sa vilaṅghya mahācalam / dadarśāgre samuttuṅgaśrṛṅgaṃ sphaṭīkabhūdharam // kavk_6.133 // tasminnekaśilāślakṣṇe durgame pakṣiṇāmapi / muhūrtamabhavattasya nirvyāpāro manorathaḥ // kavk_6.134 // abhyunnatam nirālambaṃ svasaṃkalpamivācalam / sa taṃ vicārya suciraṃ citranyasta ivābhavat // kavk_6.135 // atha candraprabho nāma yakṣaḥ śailaguhāśayaḥ / abhyetyaḥ sattvasaṃpannaṃ tamabhāṣaṭa vusmitaḥ // kavk_6.136 // krośamātramito gatvā pūrveṇāpūrvavibhramam / dṛśyate candanavanaṃ bālānilacalallatam // kavk_6.137 // tatrāste prasarā nāma guhālīnā mahauṣadhiḥ / labhyate deharakṣāyai samuttolya mahāśilām // kavk_6.138 // tatprabhāvakṛtālokaṃ sopānaiḥ sphaṭikācalam / sahasaiva samāruhya gamyatāmīpsitāptaye // kavk_6.139 // tatkṣaṇāt kṛtakārtheva sā prayāti mahāuṣadhiḥ / na khedastatkṛte kāryastaḍillolāḥ priyāptayaḥ // kavk_6.140 // iti yakṣopadiṣṭena vidhānena sa bhūdharam / samutkramya dadarśāgre nagaraṃ hemamandiram // kavk_6.141 // merūkūṭairivākīrṇaṃ prakāśairiva nirmitam / savāścaryairiva kṛtaṃ tad dṛṣṭvā vismito 'bhavat // kavk_6.142 // mahāhemakapāṭābhyāṃ ruddhaddhāram vilokya tat / nirjanaṃ vārasaṃcāraṃ vanānte niṣasāda saḥ // kavk_6.143 // atrāntare dinasyānte vyomānantapathādhvagaḥ / avāpāstācalopāntaṃ pariśrānta ivāṃśumān // kavk_6.144 // astaṃ gate sahasrāṃśau rajanīramaṇī śanaiḥ / tārāpatimivānveṣṭuṃ prasasārābhisārikā // kavk_6.145 // atha prakāśavibahvaiḥ sarvāśāpūraṇonmukhaḥ / bodhisattva iva svacchaḥ sudhādīdhitirudyayau // kavk_6.146 // sphīṭā tamaḥ samūhasya niḥśeṣapraśamocitā / mānasollāsinī jyotsnā sattvavṛttirivābabhau // kavk_6.147 // tamomohaṃ jahārendurdiśāṃ dinaviyogajam / paropakāre hi paro dūrāroho mahātmanām // kavk_6.148 // supriyaścandrakiraṇaiḥ pūryamāṇatanuḥ kṣaṇam / nidrāṃ kāryasamudrormikṣobhamudrāmavāptavān // kavk_6.149 // kṣapāyām kṣīyamāṇāyāṃ guṇadākṣiṇyasādarā / jagāda devatā svapne maheśākhyā sametya tam // kavk_6.150 // aho bata mahāsattva sattattvābhiniveśinā / parārthe vipulaḥ kleśaḥ kṛtaḥ sukṛtinā tvayā // kavk_6.151 // alpaśeṣe prayāse 'smin nodvegaṃ kartumarhasi / aparyuṣitasattvānāṃ svādhīnāḥ sarvasiddhayaḥ // kavk_6.152 // haimaṃ yadetannagaraṃ trīṇi cānyānyataḥ param / santi ratnapurāṇyatra vicitrāṇyuttarottaram // kavk_6.153 // tebhyo niryānti kinnaryaścataśro 'ṣṭau ca ṣoḍaśa / dvātriṃśacca krameṇaiva tvayā dvāri vighaṭṭite // kavk_6.154 // jitendriyasya bhavatastatpramādamavedinaḥ / kimanyadacireṇaiv vāñchitāptirbhaviṣyati // kavk_6.155 // ityuktaḥ sādaraṃ devyā pratibuddho 'tha supriyaḥ / jaghāna nagaradvāraṃ triḥ samabhyetya pāṇinā // kavk_6.156 // tataścatasraḥ k innaryo niryayustaralekṣaṇāḥ / āścaryatarumañjarya iva līlānilākulāḥ // kavk_6.157 // mānasillāsakāriṇyo nayanāmṛtavṛṣṭayaḥ / vadanendusamudyotairdivāpi kṛtacandrikāḥ // kavk_6.158 // tāḥ saṃpūjya smarodāraṃ supriyaṃ priyadarśanāḥ / tasyābhilāṣapraṇayairātithyamiva cakrire // kavk_6.159 // candrakāntasamāsīnaṃ kṛtāsanaparigrahāḥ / jīvanauṣadhayo jātāḥ smarasyeva savigrahāḥ // kavk_6.160 // tāstamūcuḥ samunmīladvilāsahasitatviṣaḥ / dadatya iva karpūraṃ premopāyanatām puraḥ // kavk_6.161 // aho dhanyā vayaṃ yāsāṃ sadguṇālakṛtākṛtiḥ / svayaemvābhigamyo 'pi bhavānadyāgato gṛham // kavk_6.162 // vidheṣaḥ kasya pīyūṣe candane kasya vāruciḥ / indau mandādaraḥ ko vā sādhuḥ kasya na saṃmataḥ // kavk_6.163 // strīṇāṃ yadyapi saubhāgyabhaṅgāya praṇayaḥ svayam / kramastvaddarśanenaiva tathāpi mukharīkṛtāḥ // kavk_6.164 // idaṃ ca kinnarapuraṃ vayaṃ ca praṇayārpitāḥ / ratnaṃ ca saubhāṣaṇikaṃ sādho svādhīnameva te // kavk_6.165 // iti tāsāṃ vacaḥ śrutvā supriyaḥ praṇayocitam / uvāca sattvadhavalāṃ diśan daśanacandrikām // kavk_6.166 // bahumānāspadaṃ kasya nedaṃ saṃbhāṣaṇāmṛtam / ātmano 'pyādarasthānam bahvatībhiḥ kṛtādaraḥ // kavk_6.167 // ślāghyaṃ darśanamevedaṃ tatrāpyayamanugrahaḥ / muktālatāstāpaharāḥ kiṃ punaścandanokṣitāḥ // kavk_6.168 // evaṃ vidhānām svacchānāmaindavīnāmiva tviṣām / ākṛtīnām samucitā rucirā lokavṛttayaḥ // kavk_6.169 // aucityacārucaritaṃ prasādaviśadaṃ manah / vātsalyapeśalā vāṇī na kasyādarabhūmayaḥ // kavk_6.170 // gṛhīto 'smābhirācāraḥ pūjāparikarocitah / ātmārpaṇaṃ kulāntaṃ vaḥ parāyattā hi yoṣitaḥ // kavk_6.171 // kanyābhāvādapakrāntā yūyaṃ paraparigrahāḥ / viśrambheṇa bhagiṇyo me jananyaḥ snehagauravāt // kavk_6.172 // paravittaṃ viṣaṃ yeṣāṃ jananyaścānyayoṣitaḥ / parahiṃsātmahiṃsauva pakṣāsteṣāṃ niratyayāḥ // kavk_6.173 // pauśunyāsatyapāruṣyabhinnavādojjhitaṃ vacaḥ / sadaiva vadane yeṣām teṣām sarvāśiṣā diśaḥ // kavk_6.174 // abhidhyārahitaṃ ceto vyāpāraparivarjitam / mithyādṛṣṭivihīnaṃ ca yeṣāṃ te satpathaṃ śritāḥ // kavk_6.175 // daśākuśalamārgebhyo nirgatānāṃ nisargataḥ / ete kuśalavargasya mārgāḥ svarge nirargalāḥ // kavk_6.176 // dhīreva dhanyaṃ dhanamunnatānāṃ vidyaiva cakṣurvijitendriyāṇām / dayaiva puṇyaṃ puruṣottamānāṃ ātmaiva tīrthaṃ śucimānasānām // kavk_6.177 // evaṃvidho 'yaṃ guṇasaṃniveśaḥ śīlena vaimalyamupaiti puṃsām / sadratnamuktānikarātiritaṃ śīlaṃ satāmābharaṇaṃ vadanti // kavk_6.178 // ityuktamākarṇya guṇānurūpaṃ sattvārthinā tena jitendriyeṇa / tuṣṭāstamūcurbhuvi candralokaṃ tāḥ kautukāyaivamukhaiḥ sṛjantyaḥ // kavk_6.179 // maṇerivānarghaguṇojjvalasya dṛṣṭaiva sādhorucitā ruciste / yayaiva maulau hṛdaye śrutau ca sadbhiḥ sadaivābharaṇīkṛto 'si // kavk_6.180 // maṇirmahārhaḥ prathitaprabhāvaḥ pragṛhyatāmātmasamastvayāyam / dhvajārpito varṣati yojanānāṃ sahasramevārthisamīhitaṃ yaḥ // kavk_6.181 // uktveti ratnapravaraṃ taruṇyastasmei dadurmūrtamiva prasādam / ādāya taṃ ca praṇayopacāraṃ so 'pi dvitīyaṃ puramāpa raupyam // kavk_6.182 // tatrādarāttaddviguṇābhireva sa pūjitah kinnarakāminībhiḥ / krameṇa tenaiva viśuddhabuddhirlebhe maṇiṃ taddviguṇaprabhāvam // kavk_6.183 // * * * * * * * * * * * * * * * * / * * * * * * * * * * * * * * * * // kavk_6.184 // prāptaśca taṃ ratnamayaṃ caturthaṃ puraṃ tataḥ sarvapurādhikaści / so 'bhyarthitastaddviguṇābhiragre guṇādhikaḥ kinnarasundarībhiḥ // kavk_6.185 // tathaiva saddharmakathāprasaṅgaistātoṣitāstena susaṃyatena / utphullanītpaladāmadīrghakaṭākṣavikṣiptakarāstamūcuḥ // kavk_6.186 // bhrātāsti naḥ kinnararājavaṃśaratnākarendurbadarābhidhānaḥ / tasyāspadaṃ dvīpamidaṃ mahārhaṃ svanāmacihnaṃ prathitaṃ samṛddhyā // kavk_6.187 // ratnaṃ cedam niyamavidhinā poṣadhākhyavratena nyastaṃ bhāsvatkiraṇanikaraṃ puṇyabhājāṃ prayatnāt varṣatyeva sthiraparahitavyāptaye gṛhyatām tat // kavk_6.188 // ityutpāṭyāmarataruphalaṃ sādaraṃ sundarībhiḥ premoddāmapraṇayasubhagaṃ dattamāsādya ratnam / bālāhākhyaṃ vijitapavanaṃ taṃ prakṛṣṭaṃ turaṅgaṃ so 'pyāruhya svanagaramagāllabdhamārgopadeśaḥ // kavk_6.189 // tasmin kāle vipulakuśalaiḥ svargamārgaṃ prayāte vārāṇasyāṃ viśadayaśasi kṣmāpatau brahmadatte / śrīmān sarvapraṇayiphaladaḥ supriyaḥ pauramukhyair lokatrāṇe vinihitamatirdharmarājye 'bhiṣiktaḥ // kavk_6.190 // tataḥ śiraḥsnānavidhikrameṇa tatpañcadaśyām dhvajamūrdhni ratnam / sa poṣadhopoṣita eva dhṛtvā cakāra viśvaṃ paripūrṇakāmam // kavk_6.191 // kṛtvā yātrām parahitaphalāṃ vatsarāṇām śatena sthitvā rājye mahati nikhilaṃ pūrayitvā ca lokam / putraṃ dhṛtvā narapatipade prāpya sarvopaśāntiṃ tattvajño 'sau kimapi paramaṃ brahmabhāvaṃ jagāma // kavk_6.192 // syurete dasyavaḥ sarve pūrvaṃ ye pūritā mayā / ratnadrīpābhigamane tasmin supriyajanmani // kavk_6.193 // iti śāstā svavṛttāntakathayā vidadhe vibhuḥ / dānavīryopadeśena bhikṣūṇāmanuśāsanam // kavk_6.194 // iti kṣemendraviracitāyāṃ bodhisattvāvadānakalpalatāyāṃ badaradvīpayātrāvadānaṃ nāma ṣaṣṭhaḥ pallavaḥ // 7. muktālatāvadānam / kuślapraṇidhānaśuddhadhānmāṃ vimalālokavivekabodhakānām / parikīrtanamātrameva yeṣāṃ bhavamohāpahatesta eva dhanyāḥ // kavk_7.1 // purā parṣatsahasrāṇāṃ nyagrodhopavanasthitiḥ / kapilākhye pure cakre bhagavān dharmadeśanām // kavk_7.2 // amandānandasaṃdohasyandi candanaśītalam / tasya vāgamṛtaṃ dhanyāḥ kṛtāṅjalipuṭāḥ papuḥ // kavk_7.3 // rājā śuddhodanastatra dharmaśravaṇasaṃgame / puṇyopadeśasalilairlebhe vaimalyanirvṛtim // kavk_7.4 // atha tatra mahānāmā śākyarājakulodbhavaḥ / dharmopadeśamākarṇya prātaḥ svagṛhamabravīt // kavk_7.5 // aho nu bhagavān buddho dharmaḥ saṃghaśca siddhaye / buddhotpādo 'yamasmākaṃ nirvāṇāya mahāphalaḥ // kavk_7.6 // upadeśaviśeṣāptānirvṛtestasya tadvacaḥ / śrutvā śaśiprabhā patnī praṇayāttamabhāṣataḥ // kavk_7.7 // anugrāhyā bhagavataḥ puruṣāḥ puṇyabhāginah / nindyāstadupadeśānāmanarhā yoṣito vayam // kavk_7.8 // iti jāyāvacaḥ śrutvā sa jagāda jagadguroḥ / bhadre bhagavato nāsti bhedaḥ kāruṇyadarśane // kavk_7.9 // samā sarvatra bhā bhānoḥ samā vṛṣṭiḥ payomucaḥ / samā bhagavato dṛṣṭiḥ sarvasattvānukampinaḥ // kavk_7.10 // mahāprajāpatervākyādaparāhṇakṣaṇaṃ tapaḥ / śuddhodanaḥ karotyeva rājā bahgavato 'ntike // kavk_7.11 // iti patyuḥ priyagirā vṛtā śākyāṅganāgaṇaiḥ / yācane tadbhagavatah sā puṇyopavanaṃ yayau // kavk_7.12 // sā satvakusumaṃ tatra taṃ dadarśa mahāphalam / praśamāmṛtasaṃsiktaṃ karuṇākalpapādapam // kavk_7.13 // lateva pavanānamrā taṃ dūrāt praṇanāma sā / lobheneva parityakrā cyutakarṇotpalacchalāt // kavk_7.14 // vilokya kāñcanaruciṃ ratnabhūṣaṇabhūṣitām / ānandanāmā bhikṣustāmuvāca prahitodyataḥ // kavk_7.15 // veṣaḥ praśamaśūnyo 'yaṃ mātarmunitapovane / darpotsikto na yuktaste viraktānāmidaṃ padam // kavk_7.16 // guṇasaṃyamasiktāni mukharābhraṇānyaho / nehāstadgrahaṇaṃ yuktamitīvopadiśanti te // kavk_7.17 // ityuktā tena sā tanvī vailajyavinatānanā / unmucyābharaṇaṃ sarvaṃ prāḥiṇonnijamadniram // kavk_7.18 // upaviṣṭeṣu sarveṣu nirdiṣṭakuśalastataḥ / anityataivaṃ bhagavānupadeśaṃ pravakrame // kavk_7.19 // mahāmohaprabhāvo 'yaṃ yena nityamanityatām / nityatāmiva manyante mūḍhā jagati jantavaḥ // kavk_7.20 // asatye ramate lokaḥ satyapratyayamohitaḥ / na vetti sarvabhāvānāmabhāvānubhavāṃ sthitim // kavk_7.21 // kecid vyākaraṇaiḥ pare śrutipathaistarkapravādaiḥ pare kecittantraparigrahairbahuvidhairanyaiḥ kalākauśalaiḥ / saṃsaktāḥ punaruktajanmaśaraṇau yātā sahaiva kṣayaṃ tatrāpyakṣyayalīlayā kṣaṇapadaṃ mugdhaurnibaddhā dhṛtiḥ // kavk_7.22 // viṣayaviṣamāpāyaḥ kāyaḥ prapañca(ma)yāśayā kharataramarusphārākāro mohabhāvo bhavaḥ / hitabhūmi (?) tathākāryaṃ kāryaṃ vivekināṃ tathā niravadhirayaṃ dṛṣṭvā vyādhiryathā (hi) nivartate // kavk_7.23 // ityādyanityasaṃskārasaṃyuktaṃ yuktamudyate / dharmopadeśakuśalaṃ vaktuṃ bhagavati svayam // kavk_7.24 // ekā śākyavadhūstatra rūpasaubhāgyagarvitā / sthitā śauśavatāruṇyasaṃghau vayasi duḥsahe // kavk_7.25 // muktāhāraṃ stanataṭe lolāpāṅgairmuhurmuhuḥ / āliloke yaśaḥsphārasāraṃ ratipateriva // kavk_7.26 // hārāvalokinīṃ dṛṣṭvā tāmanekāgrahādasau / acintayādviraktena magatpatnī śaśiprabhā // kavk_7.27 // iyaṃ dharmopadeśe 'pi capalā hāramīkṣate / bhāvānāṃ na śṛṇotyeva mūḍhā kṣaṇikatāmimām // kavk_7.28 // svaṃ hāraṃ darśayitvāsyā hārotsāhaṃ harāmyaham / adhikālokanenaiva darpaḥ śāmyati dehinām // kavk_7.29 // iti saṃcintya sā dāsīṃ rohikākhyāmabhāṣata / rohike gaccha me hāraṃ gṛhāt satvaramāhara // kavk_7.30 // ityuktā sā tayā tatra pravṛtte dharmasaṃśrave / akālagamanodvignā niḥśvasyācintayat kṣaṇam // kavk_7.31 // aho batāntarāyo 'yaṃ saṃjātaḥ kuśale mama / nāsmin śrotuṃ labhe dharmaṃ yatparāyattajīvitā // kavk_7.32 // puṇyasaurabhasaṃbhārāt kīrṇakāruṇyakesarāt / mukhapadmād bhagavato dhanyaḥ prāpnoti vāṅbhadhuḥ // kavk_7.33 // aho svācchandyavicchedastanubhaṅgaḥ sukhakṣayaḥ / sevā jagati jantūnāṃ duḥkhe duḥkhaparaṃparā // kavk_7.34 // sevāprayāsasaṃprāptaṃ dhanamānakaṇodayam / tatpamatyuṣṇaniḥśvāsairaho kṛcchreṇa pīyate // kavk_7.35 // mānaglānirguṇaglānirojaḥpunaśamaḥ śramah / prathamaṃ sevakasyaitat phalamīśvaradarśane // kavk_7.36 // lauhī bandhanaśṛṅkhalā caraṇayorhelāvamānāvanī svavyāpāraniṣedhanityaniyatī nidrāsukhadrohiṇī / āśāsyasya viśālajālasaraṇiḥ satsaṅgabhogāśaniḥ mugdhānāṃ mṛgatṛṣṭikāmarumahī sevā śarīrakṣayaḥ // kavk_7.37 // iti saṃcintya suciraṃ sā jagāma tadājñayā / sevāvikrītakāyānāṃ svecchāviharaṇaṃ kutaḥ // kavk_7.38 // vrajantīṃ tām parapreṣyāṃ kṛpaṇāṃ karuṇākulaḥ / nirīkṣya bahgavān divyacakṣuṣācintayat kṣasṇam // kavk_7.39 // asmin janmani śeṣo 'syā saṃpūrṇo jīvitāvadhiḥ / iyaṃ varākī saṃsārāduddhartavyā svayaṃ mayā // kavk_7.40 // atha tām karmayogena vrahantīṃ sahasā pathi // vatsavātsalyavivaśā śṛṅgābhyāmājaghāna gauḥ // kavk_7.41 // sā pradaghyau bhagavataḥ prasādāt tanmayasmṛtiḥ / janmāntarādhivāsena buddhālambanamānasā // kavk_7.42 // aho karmormibhiḥ śīrṇe saṃsāramakarākare / janmāvarteṣu jantūnāṃ majjanonmajjanakramaḥ // kavk_7.43 // puṃso lalāṭavipulopalapaṭṭikāsu niḥśarmakarmaghaṭitaprakaṭāṅkaṭaṅkaiḥ / nayastāni janmamaraṇaprasarākṣarāṇi naitāni pāṇiparimārjanayā calanti // kavk_7.44 // iyaṃ karmāyattā pracuracitravaicitraracanā narāṇāṃ māyūracchadapaṭalatulyā pariṇatiḥ / yayā garbhārambhe kramanipatane vṛddhisamaye kṣaye vā nānyat prābhajata tanulekhācchavirati // kavk_7.45 // saṃcintyātha puraḥ pravṛttasudaśāsannāvasannasthitiṃ prāptevāsamadāsabhāvakalanāvailakṣyaniḥ spandatām / ādhāya praṇidhānadhāmni dhavale saddharmaśuddhāṃ dhiyaṃ saṃsāre vicikitsya eva malinaṃ tatyāja sā jīvitam // kavk_7.46 // tataḥ sā siṃhaladvīpe samīpe svargasaṃpadām / candralekheva dugdhābdhau divyadyutirajāyata // kavk_7.47 // ādhānajanmanastasya muktāvarṣeṃ divaścyute / sābhūnmuktālatā nāma siṃhalādhipateḥ sutā // kavk_7.48 // sā puṇyamiva lāvaṇyaṃ vahantī vṛddhimāgatā / lebhe vivekenāṅgānāṃ saṃtoṣamiva yaovanam // kavk_7.49 // tataḥ kadācidvaṇijaḥ śrāvastīpuravāsinaḥ / makarākaramuttīrya siṃhaladvīpamāyayuḥ // kavk_7.50 // te tatra rātriparyante viśrāntisukhamājaguḥ / dharmārthagāthāsaṃnaddhaprabuddhabuddhabhāṣitam // kavk_7.51 // tdantaḥpuraharmyasthā śrutvaiva śravaṇāmṛtam / kimetaditi papraccha tānānāyya nṛpātmajā // kavk_7.52 // te tāmūcuḥ pramuditāmidaṃ buddhasya bḥāṣitam / svabhāvārhaṃ bhagavataḥ sarvasattvānukampinah // kavk_7.53 // buddhāmidhānaṃ śrutviva pulakālaṃkṛtākṛtiḥ / sā babhūva samudbhūtasaṃvidbhavyānubhāvabhūḥ // kavk_7.54 // unmubhī sāmayūriva śabdaireva payomucaḥ / ka eṣa bhagavān buddha iti paparcchaḥ tān punaḥ // kavk_7.55 // tataste nikhilaṃ tasyai śraddhāsaṃvardhitādarāḥ / nyavedayan puṇyamayīṃ bhagavaccaritasthitim // kavk_7.56 // atha sā tatkathāvāptaprāgjanmakuśalodayā / vijñaptilekhaṃ pradadau teṣāṃ bhagavataḥ kṛte // kavk_7.57 // kālena sindhumuttīrya saṃrpāptāste nijāṃ pirīm / praṇamyāvedya tadvṛttaṃ dadurlekhaṃ mahātmane // kavk_7.58 // bhagavānapi sarvajñaḥ pūrvameva vibhāvya tat / muktālatāyāḥ kṛpayā svayaṃ lekhamavācayat // kavk_7.59 // aho smaraṇameva te kimapi puṇyapaṇyaṃ satāṃ bhavātibahvabhaiṣajaṃ vyasanatāpatṛṣṇāpahat / bhavanmayakathākramopanatasaṃvidāsvādabhūḥ sa eṣa bhagavan mahānamṛtasaṃvibhāgo mama // kavk_7.60 // iti saṃkṣiptalekhārthaṃ vibhāvya bhagavān svayam / īṣatsmitviṣā sattvaprakāśamadiśaddiśām // kavk_7.61 // tataścitrakarāśakyāṃ prabhāvairanupūritām / bhagavān prāhiṇot tasyai nyastāṃ svapratimāṃ paṭe // kavk_7.62 // punaḥ pravahaṇārūḍhā vaṇijaste tadājñayā / avāpya siṃhaladvīpaṃ tasyai paṭamadarśayan // kavk_7.63 // hemasiṃhāsananyaste paṭe dṛṣṭvā tathāgatam / janastanmayatādhyānādekībhāvamivāyayau // kavk_7.64 // adhastāllikhitaṃ tasmin puṇyaprāptamadṛśyata / tisraḥ śaraṇyā gatayaḥ pañca śikṣāpadāṇi ca // kavk_7.65 // sapratītyasamutpādaḥ sānulomaviparyayaḥ / āryāṣṭāṅgastathā mārgaḥ paramāmṛtanirbharaḥ // kavk_7.66 // svayaṃ bhagavatā vyastaṃ tasyopari subhāṣitam / śobhate bhāvanālīnaṃ bhrājiṣṇu kanakākṣaram // kavk_7.67 // viṣamaviṣayālolavyālāvalīvalayākulāt taruṇatimirānniṣkramyāsmāt pramohamayādgṛhāt / jananamaraṇakleśāveśapravṛttapṛthivyathā vrajata śaraṇaṃ bauddhaṃ dharmaṃ na cātra bhavādbhayam // kavk_7.68 // jinapratikṛtiṃ puṇyām paśyantī pārthivātmajā / anādikālopacitāṃ mumocājñānavāsanām // kavk_7.69 // prāṃśuṃ kavata(?) kāñcanakāntakāyaṃ suskandhamājānubhujābhirāmam / dhyānāvadhānārthanimīlitākṣaṃ lāvaṇyadhārāyitatuṅganāsam // kavk_7.70 // svabhāvabhavyaṃ pravibhāsamānaṃ pralambanirbhūṣaṇakarṇapāśam / bālapravālāruṇavalkalāṅkaṃ saṃsaktasaṃdhyābhramivāmarādrim // kavk_7.71 // tviṣā diṣāṃ śīlamivādiśantaṃ ānandadānodyatavaktracandram / kṣamāguṇaṃ kṣāmiva śikṣayantaṃ puṇyocitā sā subhagaṃ vilokya // kavk_7.72 // praṇāmaparyantakapolacumbikarṇotpalānāṃ parivartanena / nirasya niḥsāraśarīratṛptiṃ satyānubhāvaṃ paramaṃ prapede // kavk_7.73 // srotaḥsamāpattiphalaprakāśaṃ sāsādya tatra kṣaṇalabdhabodhiḥ / vicintayantī sugataprabhāvaṃ samabhyadhādvismayaharṣabhūmiḥ // kavk_7.74 // aho mahāmohatamohareṇa dūrasthitenāmi tathāgatena / prasahya bḥāsvadvapuṣārpiteyaṃ vikāsalakṣmīḥ kuśalāmbujasya // kavk_7.75 // tīrṇo bahvaḥ satpraṇidhānamāptaṃ prasannamantaḥkaraṇaṃ kṣaṇena / aho nu tṛṣṇāparitāpaśāntyai samucchalantīva samāmṛtaughāḥ // kavk_7.76 // ityuktvā sā bahgavate muktāratnānyupāyanam / vitīrya saṃghapūjāyāṃ visasarja vaṇigjanam // kavk_7.77 // te mahodadhimuttīrya prāptā bahgavato 'ntikam / tanmuktāratnanikaraṃ praṇamyāsmai nyavedayan // kavk_7.78 // vaṇigbhiḥ kathitāṃ śrutvā tatkathāṃ tatra bhikṣuṇā / ānandanāmnā pṛṣṭho 'tha babhāṣe bhagavān jinaḥ // kavk_7.79 // yāsau purā rohitākhyā dāsī śākyagṛhe 'bahvat / saiva muktālatā jātā satkarmapraṇidhānataḥ // kavk_7.80 // abhūnmahādhano nāma vārāṇasyāṃ vaṇik purā / tasya ratnavatī nāma patnī puṇyocitābhavat // kavk_7.81 // sā patyau pañcatāṃ yāte niḥputrā stūpaśekhare / pūjāṃ kṛtvā mahāhārāṃ bhaktiyuktā nyavedayat // kavk_7.82 // tena puṇyavipākena siṃhalādhipateḥ sutā / jātā muktālatā saiva prātā ca parinirvṛtim // kavk_7.83 // saiva janmani cānyasminnairvaryamadamohitā / pūjādhikṣepadakṣābhūddhāsī tenātivatsaram // kavk_7.84 // janmabhūmau janenātpaṃ yadyatkarma śubhāśubham / tasya tasya sa tadrūpaṃ bhuṅkte pariṇataṃ phalam // kavk_7.85 // nikhilakuśalamūlā kīrtipuṣpojjvalaśrīḥ śubhaphalabharasūrirdharmavallī narāṇām / bhavati ca viṣavallī kilbiṣakleśamūla- bhramanipatanamohānantasaṃtāpahetuḥ // kavk_7.86 // saṃtapte 'smin kharataramaruṣphārasaṃsāramārge pāpaṃ punyaṃ tyajata janatāḥ saktatīvrānutāpam / puṇyaṃ puṇyaṃ kuruta satataṃ puṇyapīyūṣasiktāḥ puṇyacchāyātarutalabhuvaḥ śītalāḥ puṇyabhājām // kavk_7.87 // iti satpraṇidhānasya phalaṃ kathayatā svayam / bhikṣūṇāmupadeśo 'yaṃ bhaktyai bhagavatā kṛtaḥ // kavk_7.88 // iti kṣemendraviracitāyām bodhisattvāvadānakalpatāyāṃ muktālatāvadānaṃ nāma saptamaḥ pallavaḥ // 8. śrīguptāvadānam / kṛtāpakāre 'pi kṛpākulāni krūre 'pyalaṃ pallavakomalāni / dveṣoṣmatapte 'pyatiśītalāni bhavanti cittāni sadāśayānām // kavk_8.1 // purā surapurodāre pure rājagṛhābhidhe / śrīguptākhyo gṝhapatirbabhūva dhandopamaḥ // kavk_8.2 // dṛptaḥ sujanavidveṣī guṇeṣu viratādaraḥ / sadā dhanamadādhmātaḥ sā jahāsa matiṃ satām // kavk_8.3 // kaṭhine 'ṣvativakreṣu śūnyeṣu mukhareṣu ca / śankheṣviva khaleṣveva lakṣmīrdākṣiṇyamāśritā // kavk_8.4 // taṃ kadācit gururjñātiputraḥ kṣapaṇakaḥ khalah / mithaḥ svairakathāsaktaḥ puṇyadveṣādabhāṣata // kavk_8.5 // ya eṣa gṛdhrakūṭākhye girau bhikṣuśatairvṛtaḥ / sarvajñakīrtiḥ sugatāstrijagatpūjyatāṃ gataḥ // kavk_8.6 // naivāsya pratibhāṃ kāṃcid bhavyāmupalabḥāmahe / nītaḥ kiṃ tūnnatiṃ mūrkhairbahgavān bhagavāniti // kavk_8.7 // avicāyava satataṃ paroktamanubhāṣate / gatānugatikaḥ prāyaḥ prasiddhasaraṇau janaḥ // kavk_8.8 // vratādiniyamastasya dambha eva vibhāvyate / aśnāti maunakṛt matsyānekapādavrato bakaḥ // kavk_8.9 // tasmaāt tasyopahāsāya kriyatām kāpi vajṇcanā / māyāmohito dhūrtānām paro 'pi parituṣyati // kavk_8.10 // iti tenoktamākarṇya śrīguptaḥ karkmamohitaḥ / patituṃ pāpaśvabhreṣu yuktyā tadupadiṣṭayā // kavk_8.11 // pradīptakhadirāṅgārapūrṇāṃ gūḍhāṃ khadāṃ gṛhe / kṛtvā saviṣamannaṃ ca yayau bhagavato 'ntikam // kavk_8.12 // tena mithyāvihitayā bhaktyā bhoktuṃ nimantritaḥ / vijñāya sarvaṃ sarvajñastatheti prāha sasmitaḥ // kavk_8.13 // viṣagniyogakupitām patnīṃ saddharmavādinīm / gṛhe babandha śrīguptaḥ śaṅkito mantraviśravāt // kavk_8.14 // atha vijñātavṛtto 'pi bhagavān svayamāyayau / vandyamāno jagadvandyaiścaturmukhamukhaiḥ suraiḥ // kavk_8.15 // śrīguptasya tamārambhaṃ vivedaṃ nagare janaḥ / dikṣu dhāvati pāpānāṃ suguptamapi pātamak // kavk_8.16 // tataḥ kaścit samabhyetya bhagavantamupāsakaḥ / uvāca caraṇālīnāścintayan dahanaṃ viṣam // kavk_8.17 // mithyānamrah priyālāpī guḍhavahniviṣānnadaḥ / parihāryaḥ prayatnena bhagavanneṣa durjanah // kavk_8.18 // kuryādanārye nāśvāsi kāryaṃ mādhuryamāśriye / antracchedī vigīrṇo hi madhudigdhamukhaḥ kṣuraḥ // kavk_8.19 // nānyastutiṃ guṇadveṣī sahate guṇinām khalaḥ / santastuṣyanti yenaiva tenakupyanti durjanāḥ // kavk_8.20 // tvayi lokatraye netraśatapatravikāśini / asya rāhoḥ padaṃ prāpte nāndhībhavati kiṃ jagat // kavk_8.21 // tacchrutvā bhagavānūce kiṃcit smitasitāṃśubhiḥ / tannikārogratimiraṃ dūrāt pariharanniva // kavk_8.22 // na mamāṅgaṃ spṛśatyagniḥ prabahvatyapi vā viṣam / paradveṣadaridrāṇāṃ doṣo 'pi nirupadravaḥ // kavk_8.23 // aroṣaśītalaṃ cetaḥ siktaṃ yasya śamāmṛtaiḥ / kiṃ karotyanalastasya viṣaṃ vā viṣayadviṣaḥ // kavk_8.24 // viṣāyate tu pīyūṣaṃ kusumaṃ kuliśāyate / dveṣadoṣottarasyaiva candanaṃ dahanāyate // kavk_8.25 // tiryagyonigatasyāpi bodhisattvapadāsthiteḥ / kāruṇyamaitrīyuktasya nāgnirdahati vigraham // kavk_8.26 // purā kaliṅganṛpatiḥ khaṇḍadvīpābhidhāvanīm / dadāha mṛgasaṃghānām saṃkṣepe sa samudyataḥ // kavk_8.27 // kānane jvalite tasminnekastittiriśāvakaḥ / maitryā bodhiṃ samālambya dahanapraśamaṃ vyaghāt // kavk_8.28 // tasmādadrohamanasāṃ na bhayaṃ vidyate kkacit / śrūyatāṃ sattvasaṃpatteridamanyacca kautukam // kavk_8.29 // avṛṣṭiviṣame kāle muneḥ kasyacidāśrame / manuṣyasadṛśālāpaḥ śaśakaḥ suciraṃ sthitaḥ // kavk_8.30 // kṣutkṣāmaṃ munimālokya phalamūlaparikṣayāt / uvācācalasaṃkalpastadvyathāvyathitāśayaḥ // kavk_8.31 // bhagavan mam māṃsānāṃ saṃprati prāṇavartanam / kriyatāṃ rakṣaṇīyaṃ tat śarīraṃ dharmasādhanam // kavk_8.32 // ityuktvā dāvaśeṣāgnau vikṣepa śahskastanum / vāryamāṇo 'pi yatnena praṇayānmuninā muhyuḥ // kavk_8.33 // tasya sattvaprabhāveṇa jvalajjvālākulo 'nalaḥ / prayayau majṇjuśiñjānabhramarāmbhojakhaṇḍatām // kavk_8.34 // so 'pi divyavapustatra kamale mahati sthitaḥ / praṇamyamāno munirbhirvidadhe dharmadeśanām // kavk_8.35 // iti bodhipravṛttānāṃ na vahnerna viṣādbhayam / bhagavān kathayitveti śrīguptabhavanaṃ yayau // kavk_8.36 // tatra tena praviśyaiva nikṣipte dakṣiṇe pade / babhūvāgnikhadā mañjuguñjadbhṛṅgasarojinī // kavk_8.37 // dṛṣṭvopaviṣṭaṃ śrīguptastaṃ sarorihavistare / taddṛṣṭinaṣṭakāluṣyaḥ provācaḥ caraṇānataḥ // kavk_8.38 // bhagavan mama pāpasya kṣantavyo 'yaṃ vyatikramaḥ / mohāndhapatite rucyaṃ kāruṇyamadhikaṃ satām // kavk_8.39 // mamākalyāṇamitreṇa yo 'yaṃ pāpapathe kṛtaḥ / upadeśaḥ pramoheṇa tatra trāṇaṃ bhavatsmṛtiḥ // kavk_8.40 // viṣadigdharasaṃ sarvaṃ bhojyaṃ te kalpitaṃ mayā / aho mamaiva saṃkrāntaṃ paścāttapamayaṃ viṣam // kavk_8.41 // iti bruvāṇaṃ śrīguptaṃ sāśrunetraṃ kṛpānidhiḥ / dṛṣṭvā babhāṣe bhagavān bhikṣusaṃghasya śṛṇyavataḥ // kavk_8.42 // viṣādaṃ mā kṛthāḥ sādho na vayaṃ vimukhāstvayi / ghoravairaviṣatyāgānnaivāsmāstapate viṣam // kavk_8.43 // vārāṇasyāṃ purā śrīmān brahmadatto 'bhavannṛpaḥ / abhūdanupamā nāṃ atasya prāṇasamāśrayā // kavk_8.44 // suvarṇabhāsasaṃjñasya tatpurāntavanasthiteḥ / ravaṃ mayūrarājasya sā kadācidathāśṛṇot // kavk_8.45 // sā tasya śadamākarṇya veṇuvīṇāsvanopamam / kimetaditi papraccha naranāthaṃ sakautukā // kavk_8.46 // rājovāca vanānte 'sminnasti ratnacchadaḥ śikhī / madhuraṃyojanavyāpi yasyaitat kaṇṭhakūjitam // kavk_8.47 // iti bruvāṇo nṛpatistatsaṃdarśanamarthitaḥ / premaprayatnaiḥ preyasyā prahasan punarabravīt // kavk_8.48 // darśanaṃ durlabhaṃ mugdhe tadvidhādbhutarūpiṇaḥ / tathāpi yadi nirbandhaḥ kriyate tatpariśramaḥ // kavk_8.49 // ityuktvā nṛpatistasya grahaṇe jālajīvinaḥ / vyasṛjat tasya saṃrpāptyaiḥ vidhāya vadhasaṃvidam // kavk_8.50 // vaśīkṛto na vettyeva mohādakṣiparīkṣayā / anurāgāhataḥ strībhirakarmāṇyapi kāryate // kavk_8.51 // prāptānām praṇayāt patnyāḥ prauḍhāyāḥ pādapīṭhatām / īrṣyayaiva vinaśyanti dhīdhṛtismṛtikīrtayaḥ // kavk_8.52 // tataḥ śākunikairnyastāḥ pāśabandhāḥ pade pade / prabhāvādbarhirājasy vyaśīryantaiva saṃtatam // kavk_8.53 // duḥkhitān yatnavaiphalyādbhītān nṛpatiśāsanāt / mayūrarājastān dṛṣṭvā karuṇākulatāṃ yayau // kavk_8.54 // so 'cintayadaho bhītāḥ kṣmāpateḥ śrūraśāsanāt / madbandhane visaṃvādādvarākā jālajīvinah // kavk_8.55 // saṃcintya kṛpayā spaṣṭagbhirvisṛjya tān / nṛpamānāyya tadveśma tenaiva sahito yayau // kavk_8.56 // sa tatrāntaḥpure nityaṃ sabhāryeṇa mahībhujā / pūjyamānaḥ paricayāduvāsa vihitādaraḥ // kavk_8.57 // snigdhaśyāmāmbudatviṣā sunīlamaṇiveśmasu / citrapatrarucā cakre saṃsaktendrāyudhabhamam // kavk_8.58 // atha digjayayātrāyām kadācidvasudhādhipaḥ / yayau tadupacārāya devīmādiśya sādaraḥ // kavk_8.59 // tataścānupamā devī patyau yāte pramādinī / rūpayauvanadarpāndhā nāluloke kulasthitim // kavk_8.60 // taruṇaṃ prekṣya rāgiṇyāstasyāḥ kandarpaviplave / bhūyaḥ pralambhabhīteva lajjā dūrataraṃ yayau // kavk_8.61 // malinaḥ kuṭilastīkṣṇaḥ karṇasaṃsparśanocitaḥ / capalaścapalākṣīṇāṃ sudṛśāṃ sadṛśaḥ kramaḥ // kavk_8.62 // vividhonmādakāriṇyaḥ saṃsāramakarākare / caranti prāṇahāriṇyaḥ kālakūṭacchadāḥ striyaḥ // kavk_8.63 // kusumāt sukumārasya krūrasya krakacādapi / ko jānāti paricchedaṃ strīṇāṃ citrasya cetasaḥ // kavk_8.64 // pracarantīṃ priyāṃ kaṇṭhe kṛtvā ye yānti nirvṛtim / śītalāṃ vimalāṃ snigdhāṃ khaṅgadhārāṃ pibanti te // kavk_8.65 // sācintayat sthitaḥ śalyamayamantaḥpure mama / mayūrarājaḥ śīlajñaḥ puruṣālāpaveṣṭitaḥ // kavk_8.66 // kathayiṣyatyavaśyaṃ me vṛttameṣa mahīpateḥ / nindyaṃ karma kṛtaṃ tāvadadhunā kiṃ karomyaham // kavk_8.67 // āstāṃ parijñātatattvo marmajño 'sau vidagdhadhīḥ / jātā me kṛtapāpāyāḥ śaṅkā niścetaneṣvapi // kavk_8.68 // iti saṃcintya sā t asya saviṣaṃ bhojanaṃ dadau / rāgamattāḥ khalāyattāḥ kiṃ kiṃ kurvanti na striyaḥ // kavk_8.69 // tayopācaryamāṇasya saviṣaiḥ pānabhojanaiḥ / vivṛddhā barhirājasya ruruce rucirā ruciḥ // kavk_8.70 // svasthamālokya taṃ devī rahasyodbhedaśaṅkitā / śanaiḥ śokāmayagrasyā trasyā tatyāja jīvitam // kavk_8.71 // evaṃ tasya viṣeṇāpi naiva glānirajāyata / mahatāṃ cittavaimalyaṃ nirviṣaṃ kurute viṣam // kavk_8.72 // rāgo viṣaṃ viṣaṃ moho dveṣaśca viṣamaṃ viṣam / buddho dharmastathā saṃghaḥ satyaṃ ca paramāmṛtam // kavk_8.73 // ghoraṃ viṣaṃ sṛjati mohamahāmburāśiḥ ghoraṃ viṣaṃ sṛjati rāgamahoragaśca / ghoraṃ viṣaṃ sṛjati vairavanāvaniśca janmakramo 'sti viṣamasya viṣasya nānyaḥ // kavk_8.74 // adharmakāmaḥ kṛtavānevamevānyajanmani / śrīgupto 'gnikhadāṃ sāpi tasyābhūtsahadharmiṇī // kavk_8.75 // ityuktvā bhagavān samyakkaruṇālokanāmbubhiḥ / cakāra vītarajasaṃ śrīguptaṃ śāsanonmukham // kavk_8.76 // kalitakuśalaḥ śrīgupto 'tha prakāśapadāptaye śaraṇagamanānyeva trīṇi smaran vimalasmṛtiḥ / jinaparicayāt puṇyaṃ lebhe satām hi vilokanaṃ bhavati mahate kalyāṇāya pramodasukhāya ca // kavk_8.77 // śrīguptasya nikārakilbiṣajuṣo 'pyajñānamohāpahaḥ kṛtvāvaśyamanugraheṇa bhagavān kāruṇyapuṇyodyataḥ / bhikṣūṇāṃ bhavasaṃkṣayāya vidadhe nirvairatāśāsanaṃ yenaite na bhavanti bandhabhavane bhūyo bhavagranthaye // kavk_8.78 // iti kṣemendraviracitāyāṃ bodhisattvāvadānakalpalatāyāṃ śrīguptāvadānaṃ nāma aṣṭamaḥ pallavaḥ // 9. jyotiṣkāvadānam / dhanyānāmaśivaṃ bibharti śubhatāṃ bhavyasvabhāvodbhavaṃ mūrkhāṇāṃ kuśalaṃ prayātyahitatāmityeṣa lakṣyaḥ kramaḥ / niśīthatimirāndhyamauṣadhivanasyātyantakāntipradaṃ etaccaulukakūladṛṣṭahataye sarvatra maitraṃ mahaḥ // kavk_9.1 // purā rājagṛhābhikhye bimbisārasya bhūpateḥ / abhūt pauraḥ subhadrākhyaḥ paripūrṇagṛhasthiteḥ // kavk_9.2 // maurkhyānmohaprapannasya sarvadarśanavidviṣaḥ / tasya kṣapaṇakeṣveva babhūvābhyadhikādaraḥ // kavk_9.3 // tasya satyavatī nāma jāyābhijanaśālinī / garbhamādhatta pūrṇendubimbaṃ pauradarīva dik // kavk_9.4 // kalandakanivāsākhyo veṇukānanasaṃśrayaḥ / kadācit bhagavāt buddhaḥ prāptaḥ piṇḍāya targṛham // kavk_9.5 // pūjāṃ sabhāryaḥ kṛtvātmai taṃ sa papraccha sādaraḥ / garbhasthitamapatyaṃ yat kiṃrūpaṃ tadbhaviṣyati // kavk_9.6 // so 'vadat saṃpadaṃ bhuktvā putraste divyamānuṣīm / pravrajyayā śāsane me saṃyukto muktimeṣyati // kavk_9.7 // yāte bhagavati spaṣṭamityādiśya nijāśrayam / abhyāyayau gṛhapaterbhūrikaḥ kṣapaṇo gṛham // kavk_9.8 // bhagavadbhāṣitaṃ tattu subhadreṇa niveditam / śrutvā kṣapaṇakah kṣipramabhūddeṣaviṣākulaḥ // kavk_9.9 // gaṇayitvā sa suciraṃ grahajñānakṛtaśramaḥ / yadevoktaṃ bhagavatā praśne 'paśyattathāvidham // kavk_9.10 // so 'cintayadayo satyamuktaṃ tena na saṃśayaḥ / tatprabhāvopamādāya kiṃ svasatyaṃ vadāmyaham // kavk_9.11 // tasya sarvajñatāṃ vetti subhadro yadi madgirā / tadeṣa kṣapaṇaśraddhāṃ tyakṣyati śramaṇādarāt // kavk_9.12 // iti saṃcintya sāmarṣaḥ sa subhadramabhāṣata / asatyemetat kathitaṃ tena sarvajñamāninā // kavk_9.13 // manuṣyaḥ kathamāpnoti devārhāṃ divyasaṃpadam / pravrajyā kiṃ tu satyeva kathaṃ tenāsya cintitā // kavk_9.14 // kṣīṇaḥ kṣudupasaṃtapto yasya nāstyanyato gatiḥ / tasya tasya subhikṣārhaṃ śaraṇaṃ śramaṇavratam // kavk_9.15 // paśyāmyahaṃ gṛhapate pramāṇaṃ yadi madvacaḥ / pratyutāyaṃ śiśurjātaḥ kulaṃ saṃtāpayiṣyati // kavk_9.16 // ityudīrya kṣapaṇake yāte gṛhapatiściram / vicārya vidadhe tāṃ tām yuktiṃ garbhanipātane // kavk_9.17 // yadā dravyaprayoge 'pi naiva garbhah paricyutaḥ / tadāsya patnīmavadhīdekānte haṭhamardanaiḥ // kavk_9.18 // tataḥ śītavanaṃ tasyāṃ śmaśānaṃ tena pāpinā / prāpitāyām kṣapaṇakāstadvārtānanditā jaguḥ // kavk_9.19 // aho batāho sarvajñaḥ śiśoḥ satyaṃ taduktavān / seyaṃ sūnāvajāte 'sya jananī pañcatāṃ gatā // kavk_9.20 // iyaṃ sā śrīḥ śiśordivyā soktā divyamanuṣyatā / iyaṃ ca sāsya pravrajyā yat kukṣau nidhanaṃ gataḥ // kavk_9.21 // iti teṣāṃ pravādena sopahāsena sarvataḥ / śmaśānadarśanāyaiva babhūva janasaṃgamaḥ // kavk_9.22 // atrāntare divyadṛśā bhagavān bhūtabhāvanaḥ / sarvaṃ vijñāya tadbuddhaḥ pradadhyau sasmitaḥ kṣaṇam // kavk_9.23 // aho mohānubandhena dūrasthairapi dehinām / ālokaśchādyate mūrkhairmeghairiva vikāribhiḥ // kavk_9.24 // śubhaṃ kṣapayatā tena kṣapaṇena sa mugdhadhīḥ / aho gṛhapatiḥ pāpādakāryamapi kāritaḥ // kavk_9.25 // iti saṃcintya bahgavān svayaṃ bhikṣugaṇairvṛtaḥ / yayau śītavanaṃ kṣipraṃ śmaśānaṃ karuṇākulaḥ // kavk_9.26 // śmaśānacārikāṃ jñātvā rājā bhagavataḥ svayam / bimbisāraḥ sahāmātyaistāmeva bhivamāyayau // kavk_9.27 // tataḥ subhadrajāyāyāṃ prakṣiptāyāṃ citānale / kukṣiṃ bhittvāmbujāsīnaḥ śiśuḥ sūrya ivodyayau // kavk_9.28 // jvālitāṇalamadhyasthaṃ taṃ kaścinnāgrahīdyadā / tadā janasamūhasya hāhākāro mahānabhūt // kavk_9.29 // tatastaṃ saṃbhramāvṛddhagatiḥ sugataśāsanāt / kumārabhṛtyo jagrāha jīvakākhyaḥ kumārakam // kavk_9.30 // jināvalokanenaiva bālakagrahaṇakṣaṇe / abhūccitānalastasya haricandanaśītalaḥ // kavk_9.31 // jīvantaṃ jvalanānmuktaṃ ruciram vīkṣya dārakam / vailakṣyeṇa kṣapaṇakāḥ kṣaṇaṃ tasthurmṛtā iva // kavk_9.32 // tataḥ subhadraṃ bhagavān sarvabhūtahite rataḥ / babhāṣe vismayodbhāntaṃ putro 'yaṃ gṛhyatāmiti // kavk_9.33 // sa tu dolākulamatiḥ kiṃ karomīti saṃśayāt / kṣapanānāṃ mukhānyeva śikṣāyai kṣaṇamaikṣata // kavk_9.34 // te tamūcurna bālo 'yaṃ grāhyaḥ śmāśānavahnijaḥ / yatrāyaṃ tiṣṭhati vyaktaṃ na bhavatyeva tadgṛham // kavk_9.35 // iti teṣāṃ girā mūrkhaḥ sa jagrāha na taṃ yadā / tadā kṣitipatirbālamādade jinaśāsanāt // kavk_9.36 // jyotirmadhyādavāptasya jyotiṣkasadṛśatviṣaḥ / jyotiṣka iti nāmāsya cakāra bhagavān svayam // kavk_9.37 // tasya pravardhamānasya bhūpālabahvane śiśoḥ / deśāntaragataḥ kāle mātulaḥ samupāyayau // kavk_9.38 // sa viditvā svasurvṛttaṃ nidhanaṃ putrajanmani / kopāt subhadramabhyetya kampamānaḥ samabhyaghāt // kavk_9.39 // mūrkha kṣapaṇabhaktena tadgirā hatayoṣitā / tvayā tyaktasvaputreṇa kiṃ nāma sukṛtā kṛtam // kavk_9.40 // niścetanāḥ svabhāvena paramantrasamutthitāḥ / sahanto 'pi vinighnanti vetālā iva durjanāḥ // kavk_9.41 // adhunaiva na gṛhṇāsi yadi rājagṝhāt sutam / tatte strīvadhamuddhuṣya kārayāmyarthanigraham // kavk_9.42 // ityuktastena tadbhītyā sa bhūpatigṛhāt sutam / ānināya cirānmuktamakāmena mahībhujā // kavk_9.43 // tataḥ subhadre kālena kālasya vaśamāgate / abhūnnirdirvibhūtīnāṃ jyotiṣko 'rka iva tviṣām // kavk_9.44 // arthikalpadrumaḥ prāya saṃpadaṃ divyamānuṣīm / sa buddhadharmasaṃgheṣu śaraṇyeṣvakaronmatim // kavk_9.45 // tadbhaktyupanataṃ divyaratnasaṃcayamadbhutam / pradadau bhikṣusaṃghebhyaḥ puṇyaratnārjanodyataḥ // kavk_9.46 // tasya devanikāyebhyaḥ sāścaryā vividharddhayaḥ / svayamevāyayurveśma mahodadhimivāpagāḥ // kavk_9.47 // tṛṇe ratne ca samadhīrbhavagānapi tadgṛhe / cakre tadanurodhena ratnapātraparigraham // kavk_9.48 // sa divyavastrayugalaṃ yaśasāmupamākṣamam / prāpa puṇyapaṇakrītaṃ nijaṃ gṛhamivāmalam // kavk_9.49 // kadācidatha tadvastraṃsnānārdraṃ nyastamātape / samīraṇenāpahṛtaṃ nyapatanmūrdhi bhūpateḥ // kavk_9.50 // vilokyāpūrvaruciram jyotiṣkasya tadaṃśukam / vidyaśrīvismito rājā tṛṇaṃ mene nijaśriyam // kavk_9.51 // bhoktuṃ nimantritaḥ prāpya tasya ratnamayaṃ gṛham / nṛpatiḥ svargamajñāsīt jyotiṣkabhavanasthitaḥ // kavk_9.52 // atha kālena bhūpālaḥ putreṇājātaśatruṇā / chadmanā rājyalubdhena dharmaśīlo nipātitaḥ // kavk_9.53 // atīte sadguṇe rājñi tasmin kṛtayugopame / adharma iva sa prāpa rājyaṃ rājavarātmajaḥ // kavk_9.54 // sa bhūbhṛddurlabhāṃ dṛṣṭvā jyotiṣkasya gṛhe śriyam / tamuvāca samabhyetya matpitrā tvaṃ vivardhitaḥ // kavk_9.55 // bhrātā tavāhaṃ dharmeṇa vibhavārdhaṃ prayaccha me / na cedbhāgadhandrohāt kalireva prajāyate // kavk_9.56 // ityuktastena kauṭilyāt jyotiṣkaḥ krūrakāriṇā / ratnapūrṇaṃ gṛhaṃ tasmai datvā prāyāt paraṃ gṛham // kavk_9.57 // sā divyaratnarucirasphītā lokopakāriṇī / hyotiṣkamevānuyayau śrīḥ prabheva divākaram // kavk_9.58 // punastyaktāpi sā saṃpat saptakṛtvaḥ prabhāvatī / jyotiṣkamaspṛṣṭanṛpā sādhvī parimivāyayau // kavk_9.59 // sarvasvāharaṇodyuktaṃ dasyucaurādiyuktibhiḥ / jyotiṣkaḥ kupitaṃ jñātvā nirviṇṇaḥ samacintayat // kavk_9.60 // apuṇyaparipākeṇa prajānāṃ janakopamaḥ / saṃyātaḥ smṛtiśeṣatvaṃ rājā vātsalyapeśalaḥ // kavk_9.61 // ko 'nyastatsadṛśo yasmin nirvyājasarale prajāḥ / pitarīva kṛtāśvāsāḥ sukhaṃ rātriṣu śerate // kavk_9.62 // dhaninastṛṇavatprāpyāḥ prāpyante ratnavadbudhāḥ / amṛtādapi duṣprāpyaḥ saujanyasaralo janah // kavk_9.63 // nirvyājavaidagdhyajuṣāmamugdhasaralātmanām / anuddhatonnatānāṃ ca viralaṃ janma tādṛśām // kavk_9.64 // adhunā dveṣadurvṛttaḥ pravṛttanikṛtirnṛpaḥ / pāpapākena lokānāmakāle kalirāgataḥ // kavk_9.65 // mitre jagati yāte 'staṃ tasmin bhāsvati bhūpatau / doṣodayaḥ pravṛddho 'yamandhakārāya tatsutaḥ // kavk_9.66 // nūnaṃ satāmatītānāṃ niṣkāraṇasuhṛt khalaḥ / yadvṛttaparabhāgeṇa yaśasteṣāṃ prakāśate // kavk_9.67 // tasmādiyaṃ parityājyā nṛpatyadhiṣṭhitā mahī / kāle k alau kṣitīśe ca janānāṃ jīvitaṃ kutaḥ // kavk_9.68 // varaparicayodārā dārāh satāṃ guṇinām guṇāḥ kulamavikalaṃ bhavyā bhūtiryaśaḥ śaśisaṃnibham / sthitisamucitaṃ vṛttaṃ vittamanimittamanāpadaṃ guṇavati nṛpe sarvaṃ bhavatyapāṃśulaṃ prajākulam // kavk_9.69 // dharmadrumasya dhanamūlasamudgatasya nirdoṣakāmakusumapravarojjvalasya / lokaḥ sukhāni kila puṇyaphalāni bhuṅkte hato na cet kunṛpatervinipātavātaiḥ // kavk_9.70 // kaliḥ kālaḥ patirbālastatpratāpaścitānalah / akālaviplavottālakhalavetālasaṃkulaḥ // kavk_9.71 // prītirviṣaṇṇā khinnā dhīḥ sukhaśrīrgatayauvanā / adhunā vibhavābhoge bhogayoge na me ruciḥ // kavk_9.72 // dhanaṃ bhūmirgṛhaḥ dārāḥ sutā bhṛtyāḥ paricchadāḥ / aho niravadhiḥ puṃsāmādhivyādhiparigrahaḥ // kavk_9.73 // yathā yathā vivardhante grīṣmoṣmaviṣamāḥ śriyaḥ / tathā tathā jvalatyeva tṛṣṇātāpaḥ śarīriṇām // kavk_9.74 // pravṛddhairapi vittaughe rājanyopārjitairnṛṇām / lavaṇābdheriva jalairvitṛṣṇā naiva jāyate // kavk_9.75 // nāsti nāstītyasaṃtoṣād ya eva dhanināṃ japaḥ / pubarbhave bhavet ko vā sa eva praśamo yadi // kavk_9.76 // kiṃ vittairdurnimittaiḥ kalikalahamohalobhānuvṛttaiḥ kiṃ bhogairviprayogairvyasanaśatapatanābhyāsasaṃsaktarogaiḥ / kiṃ vā mithyābhimānairnarapatisadanaprātasevāvamānaiḥ asmin vairāgyameva kṣayasamayabhaye bhogyamārogyayogyam // kavk_9.77 // atikrānte kāle svajanasuhṛdālokavimale samāpanne mohaprabala (tara) kāluṣyamaline / sukhāśvāsah puṃsāṃ praśamasalilasnātamanasāṃ parityaktāyāse vijanavanavāse parivayaḥ // kavk_9.78 // iti saṃcintya sa ciraṃ paraṃ vairāgyamāyayau / duḥkhaṃ mohāya mūrkhāṇāṃ vivekāya ca dhīmatām // kavk_9.79 // sa datvā sarvamarthibhyaḥ prayayauḥ sugatāśramam / śrīśṛṅkhalākṛṣṭamatirna hi satyasukhonmukhaḥ // kavk_9.80 // yadaiva rājhaṃsena smaryate śuci mānasam / tadaivāsmai vasumatī sarasīva na rocate // kavk_9.81 // yāte duḥsahamohadhūmamaline bhogānurāgānale saṃtoṣāmṛtanirjhareṇa manasi prāte śanaiḥ śītatām / naitāḥ pānamadottaraṅgavicaladvārāṅgarāṅganābhaṅgura- bhrūbhaṅgakṣaṇasaṃgamāḥ śamavatāṃ kurvanti vighnaṃ śriyaḥ // kavk_9.82 // sarvajñaśāsanavinaṣṭabhavādhvakaṣṭaḥ pravrajyayā vimalameva padaṃ praviṣṭaḥ / saṃprāpya sarvasamatāmasamaprakāśaḥ nirlakṣyamokṣagamanāya munirbabhūva // kavk_9.83 // tām bodhisiddhimālokya jyotiṣkasya savismayaiḥ / bhikṣubhirbhagavān pṛṣṭaḥ prāgvṛttāntamabhāṣataḥ // kavk_9.84 // janmakṣetraśatoptānāṃ bījānāmiva karmaṇām / bhujyate phalasaṃpattiravisaṃvādinī janaiḥ // kavk_9.85 // rājño bandhumataḥ puryāṃ bandhumatyām mahāyaśāḥ / abhūdanaṅgano nāma śrīmān gṛhapatiḥ purā // kavk_9.86 // śāstātha samyaksaṃbyddho viaśvī nāma tā purīm / janacārikayā prātaḥ kadācit sukṛtaiḥ satām // kavk_9.87 // dvāṣaṣṭibhiḥ sa bhikṣūṇāṃ sahasaiḥ parivāritaḥ / śraddhayānaṅganenaitya praṇamyopanimantritaḥ // kavk_9.88 // sarvopakaraṇaistena traimāsaṃ paricāritaḥ / yathā tathaiva rājñāpi praṇipatya nimantritaḥ // kavk_9.89 // bhogaiḥ spardhānubandhena sa tābhyāmadhivāsitaḥ / anaṅganena paurārhairbhūpālārhaiśca bhūbhujā // kavk_9.90 // gajadhvajamaṇicchatracāmarodārayā śriyā / taṃ dṛṣṭvā pūjitaṃ rājña cintārto 'bhūdanaṅganaḥ // kavk_9.91 // tasya sattvāvadātasya pakṣapātī śatakratuḥ / cakāra divyayā lakṣmyā sāhāyyāṃ jinapūjane // kavk_9.92 // sa tayā divyayā bhūtyā bhagavantamapūjayat / yadagre cakravartidhrīrlajjābhājanatām yayau // kavk_9.93 // ratnairnyakṣatacandrasūryabhānarākaṃkīraṇairāvaṇabhair (?) amlānāmbaragandhamālyaśabalaiḥ kampadrumāṇāṃ phalaiḥ / bhaktiprahvaścīvilāsacanāhelocchasaccāmaraṃ tenābhyarcitamākalayya sugataṃ lajjānato 'bhūnnṛpaḥ // kavk_9.94 // iti bahutaraṃ bhaktyā śāstuḥ phalaṃ tadanaṅganaḥ śubhapariṇateḥ puṇyodāraḥ purā samavāptavān / vimalamanasastasyaivāsau kṣaṇapraṇidhānataḥ para iva ravijyotiṣko 'bhūt sa eva padāśritaḥ // kavk_9.95 // ityāha vimalajñānaprakāśitagatrtrayaḥ / praṇīdhānopadeśāya bhikṣūṇāṃ bhagavān jinaḥ // kavk_9.96 // iti kṣemendraviracitāyām bodhisattvāvadānakalpalatāyāṃ jyotiṣkāvadānaṃ nāma navamaḥ pallavaḥ // 10. sundarīnandāvadānam / te ke 'pi sattvahitasaṃnihitānukampā bhavyā bahvanti bhuvane bahvabhītibhājām / vātsalyapeśaladhiyaḥ kuśalāya puṃsāṃ kurvanti ye varamanugrahamāgraheṇa // kavk_10.1 // nyagrodhārāmanirataṃ druṣṭuṃ kapilavastuni / bhagavantaṃ yayau nandaḥ śākyarājasutaḥ purā // kavk_10.2 // naiṣkamyadeśanāmantrakathāntesa puraḥsthitam / uvāca bhagavān prītyā pravrajyā gṛhyatāmiti // kavk_10.3 // prasādyābhinivedyāsya taṃ nandaḥ pratyabhāṣataḥ / bhagavan puṇyalābhāpi pravrajyābhimatā na me // kavk_10.4 // sarvopasthāyako bhūtvā bhikṣusaṃghaṃ yathepsitaiḥ / sarvopakaraṇaistāvat bhikṣyaṃ paricarāmyaham // kavk_10.5 // ityuktvā ratnamukuṭaiḥ spṛṣṭatatpādapaṅkajaḥ / rājaputraḥ svabhavanaṃ yayau jāyāsamutsukaḥ // kavk_10.6 // sa sundarī samāsādya dayitām ratisundarīm / vijahāra varodyānaṃ muhūrtavirahāsahaḥ // kavk_10.7 // tataḥ kadācid bhagavān prakṛtyaiva guṇipriyaḥ / svayaṃ nandasya bhavanaṃ bhikṣusaṃghaiḥ sahāyayau // kavk_10.8 // sānandavadanaḥ kṛtvā nandastatpādavandanāṃ / taṃ mahāharsanāsīnaṃ pūjayitvā vyajijñapat // kavk_10.9 // keṣāṃ puṇyaprarohāṇāṃ paripāko 'yamīdṛśaḥ / kṛto 'yaṃ yadbhagavatā darśanānugrahaḥ svayam // kavk_10.10 // smaraṇaṃ śravaṇaṃ vāpi darśanaṃ vā mahātmanām / seyaṃ kuśalavallīnāṃ mahatī phalasaṃtatiḥ // kavk_10.11 // asya maitrasya mahatastadālokasya darśanāt / hṛdayasya vikāsaśrīḥ kasya nāma na jāyate // kavk_10.12 // dānādapi priyataraṃ puṇyādapi mahāphalam / sadācārādapi śrlāghyaṃ mahatāṃ kilaṃ darśanam // kavk_10.13 // iti tasya bruvāṇasya bhaktipraṇayapeśalam / abhinandya puraḥ pūjāṃ bhagavān gantumudyayau // kavk_10.14 // anuvavrāja taṃ nandaḥ svacche kanakabhājane / varopacāramādāya madhuraṃ svamivāśayam // kavk_10.15 // pahcādvrajantamālokya bhaktyā bhagavataḥ pathi / niraikṣata kaṭākṣeṇa sundarī virahāsahā // kavk_10.16 // gurūṇāmagre sā saralataralāṃ locanagatiṃ vihāyaiva trāsāñcitamukutitākṣī priyatamā / nirīkṣyālakṣyaṃ yat kṣaṇamavanatābhūttadadhikaṃ na gantavyaṃ nāthetyavadadivaṃ maonādavacanam // kavk_10.17 // nandaḥ praṇayiṇīṃ dṛṣṭvā socchvāsaṃ calitānanām / ayamāgata evāhamacirādityabhāṣata // kavk_10.18 // tataḥ svamāśramaṃ prāptaṃ bhagavantaṃ kṛtāñjaliḥ / vrajāmi svagṛhaṃ tāvadityāha virahāsahaḥ // kavk_10.19 // tatastamāsanāsīnaḥ praṇataṃ bhagavān puraḥ / uvāca sasmitaṃ keyaṃ gamane saṃprati tvarā // kavk_10.20 // viṣayāsvādasauhārdasaṃmohārditavetasām / aho gṛhasukheṣveva nirvedavimukhā matiḥ // kavk_10.21 // guṇābharaṇamevāyurvivekābharaṇo guṇaḥ / praśamābahraṇaścāsau vairāgyābharaṇaḥ śamaḥ // kavk_10.22 // tajjāḍyaṃ tadasahyaśalyaśalakaṃ nyastaṃ suhṛccetasi prājñistadgaṇitaṃ virācasamayairvaiphalyamevāyuṣaḥ / yadvairāgyavivekaśūnyamanasāmete paśūnāṃ yathā yāntyāyānti ca cakranemicalanairnirlakṣaṇānāṃ kṣaṇāḥ // kavk_10.23 // puṇyaṃ sattvavatām śrutaṃ matimatām śīlaṃ ca vidyāvatām sarvaṃ bhāgyavatām sukhaṃ śamavatāṃ naiva kkacit durlabham / duṣprāpastu samastavastuvasateḥ svalpāṃśako 'pyāyuṣaḥ tadyasya kṣayameti niṣphalatayā śocyāya tasmai namaḥ // kavk_10.24 // vāmāvarte viṣayajaladhau pūrṇalāvaṇyasāre darpotsarpadviṣamamakarāṅkodbhavakṣobhyamāṇe / nityāsannaprabalavirajaprajjvaladvāḍavāgnau puṃsāṃ setustaraṇaśaraṇe tīvravairāgyameva // kavk_10.25 // tasmādgṛhāṇa pravrajyāṃ rājaputra jitendriyaḥ / etāḥ striya iva kṣipraṃ samagamasukhāḥ śriyaḥ // kavk_10.26 // kriyatām kuśalāyaiva brahmacaryaparigrahaḥ / tyajyatāmeṣa niḥsāragṛhasaṃsāradurgrahaḥ // kavk_10.27 // iti śrutvā bhagavataḥ karuṇābahraṇaṃ vacaḥ / pratyabhāṣata taṃ nandaḥ pūrvapraṇayayantritaḥ // kavk_10.28 // sadā bhavadupāyaiva pravrajyā bhagavan mama / bhikṣusaṃghopakārārthe gṛha evādaraḥ param // kavk_10.29 // ityuktvā bhagavadvākyamatikrāntumanīśvaraḥ / kṛṣyamāṇaḥ priyāpremṇā so 'bhūddolākulāśayaḥ // kavk_10.30 // punaḥ punaścakārāsya bhagavān vratadeśanām / upakārodyatāḥ santaścintayanti na yogyatām // kavk_10.31 // yadā necchati nandastām pravrajyāmajitendriyaḥ / tadāsya bahgavadvākyamapatadvapuṣi svayam // kavk_10.32 // nandaḥ kāṣāyāvaraṇaḥ pātrapāṇiḥ sa tatkṣaṇam / babhau cābhīkararucirmahāpuruṣalakṣaṇaiḥ // kavk_10.33 // sa śāsanājjinasyābhūdāraṇyapiṇḍapātrikah / ākārādanagāratām prayātaḥ pāṃśukūlikaḥ // kavk_10.34 // priyāmuvāha satataṃ śyāmāṃ pravrajito 'pi saḥ / śaśāṅka iva saṃvyaktāṃ hṛdaye lāñchanacchavim // kavk_10.35 // manasaḥ sphaṭikasyeva na vidmaḥ kena vartmanā / rāgaḥ ko 'pi viśatyantarnāpaiti kṣālito 'pi yaḥ // kavk_10.36 // virahāpāṇḍuraruciḥ saṃsaktāruṇacīvaraḥ / sa saṃdhyābhrakalaṅkasya jahāra śaśinaḥ śriyam // kavk_10.37 // vicaran virahākṣamaḥ sa vismṝtadhṛtirvane / janmavidyāmanaṅgasya na visasmāra sundarīm // kavk_10.38 // saṃpūrṇacandravadanāvadanadhyānaniścalaḥ / acintyacciraṃ tattadupaviṣya śilātale // kavk_10.39 // aho bhagavatāpyeṣa kṛto yatnādanugrahaḥ / nāyāti mama vaimalyaṃ rāgādhiṣṭhitacetasaḥ // kavk_10.40 // śrutaṃ saṃsāracaritaṃ niḥsaṅgavratamāsthitam / tathāpi mṛgasāvākṣīṃ na vismarati me manaḥ // kavk_10.41 // kāntākuṅkumalagnarāgasubhage gātre kṛtaṃ cīvaraṃ tatpīnastanamaṇḍalapraṇayinā pātraṃ dhṛtaṃ pāṇinā / rāgo 'yaṃ mama vardhate 'sya yadi vānyasyeva vṛddhiḥ paraṃ yadbodhivyavadhānabhūtamaniśaṃ dhyānaṃ tadālambanam // kavk_10.42 // kṣaṇena māṃ prāptamavehi mugdhe tāmevamuktvā gamane purastāt / aho mayā darśanavighnabhūtaṃ paścāt kṛtaghnavratametadāttam // kavk_10.43 // no gantavyamiti prakampataralā vākyaṃ yadūce na sā saṃtyajya vyajanaṃ sthite gurujane jagrāha pāṇyañcalam / yatpādena likhantyapi kṣititalaṃ māmaukṣatālakṣitā tenātyantaniṣedhamugdhavidhinā baddhaṃ tayā me manaḥ // kavk_10.44 // madviyuktā na sā nūnaṃ śete śokapralāpinī / puline cakravākīva harmye hariṇyalocanā // kavk_10.45 // hā priye taktasaktena kitaveneva kevalam / śritaṃ taccittacaureṇa mithyāvratamidaṃ mayā // kavk_10.46 // tyaktvā vratamidaṃ tāvad gacchām idayitāntikam / anurāgāgnitaptānāṃ tapastāpo hi duḥsahaḥ // kavk_10.47 // rājaputrī cirāyātaṃ nṛśaṃsamavalokya mām / manyunā navalagnena na jāne kiṃ kariṣyati // kavk_10.48 // na sarvatra vikārāya nikāraḥ premaduḥsahaḥ / durnivāro bhavatyeva snehalīno rajaḥkaṇaḥ // kavk_10.49 // yasmin kṣaṇe bhagavatā paśyāmi rahitaṃ vanam / mayā tadaiva gantavyaṃ gṝhamityeṣa niścayaḥ // kavk_10.50 // asminneva śilāpaṭṭe rucirairgiridhātubhiḥ / likhāmi tām śaśimukhīṃ saṃrpāpyālambanaṃ dhṛteḥ // kavk_10.51 // athavā kathamālekhyaviṣayaṃ yāti sā priyā / saundaryabidnako yasyāḥ sudhākuvalayendavaḥ // kavk_10.52 // dṛṣṭirmugdhakurangasaṃcaladalivyāptotpalodvātanī lāvaṇyodadhikūlavidrumavanaṃ bimbādharāgratviṣaḥ / nirdoṣāmṛtaraśmisārthasaraṇiḥ sā kāpi vaktradyutiḥ saundaryaṃ kathameti citrapadavīścaryasāraṃ vapuḥ // kavk_10.53 // iti saṃcintya sa śanairālilekha śilātale / sundarīṃ mukhamuktāśrusnātakampākulāṅguliḥ // kavk_10.54 // sa saṃkalpasamudgīrṇaṃ pratibimbamivāśritām / kṛtvā puraḥ priyatamāmūce 'darbāṣpagadgadaḥ // kavk_10.55 // priyāmālikhyāhaṃ nikhilasukhavṛṣṭiṃ nayanayor na paśyāmyudbāṣpaḥ kṣaṇamapi śaraccandravadanām / ayaṃ nūnaṃ tanvīvirahanirapekṣavratavataḥ sphurattāpaḥ śāpaḥ kimapi mama pāpādupanataḥ // kavk_10.56 // phullāmbhojavanatviṣā spṛhāvaśāsaktāśrutoyaṃ vapus tatkālopagatāntarāyajanitaḥ kopaḥ samutsṛjyatām / haṃho sundari dehi me prativacaḥ kiṃ maunamālambase satyaṃ tvanmayarāgavīcaramidaṃ cittavrataṃ me vratam // kavk_10.57 // iti bruvāṇaṃ taṃ dṛṣṭvā dūrādālikhitaṃ ca tat / sāsūyā bhikṣavo 'bhyetya bhagavantaṃ babhāṣire // kavk_10.58 // bhagavan durvinītasya vātsalyādeva kevalam / śunaḥ kusumamāleva pravrajyeyaṃ tvayārpitā // kavk_10.59 // ākhilya sundarīmukhaṃ nandaḥ svairaṃ śilātale / tatpralāpajapāsakto dhyānālambanatāṃ gataḥ // kavk_10.60 // etadākarṇya bhagavān nandamāhvāyya kananāt / kimetaditi papraccha priyāvirahamohitam // kavk_10.61 // so 'bravīd bhagavan satyaṃ kāntāsaktasya me param / bhikṣūṇāṃ saṃmate 'pyasmin vane na ramate matiḥ // kavk_10.62 // iti dandavacaḥ śrutvā tamūce bhagavān jinah / mīlayanneva vaktrendukāntyā rāgasaroruham // kavk_10.63 // sādho tāvanna yuktā te saṃrāgānugatā matiḥ / vighnairnākṛṣyate cetaḥ kalyāṇābhiniveśinām // kavk_10.64 // kvāyaṃ yogastanutṛṇatulātyaktabhogābhiyogaḥ kkāyaṃ nindyaḥ kṣaṇasukhalavāsvādasaṃvāda eṣaḥ / jātyaivāyaṃ harati kuśalaṃ dustaro māramārgaḥ premāndhānām bhavati sahasā duḥsaho yoktrajātaḥ // kavk_10.65 // ityasya bhagavān kṛtvā ciraṃ vairāgyadeśanām / saṃsthātavyamihetyuktvā svakṛtyāya svayaṃ yayau // kavk_10.66 // tamevāvasaraṃ nandaḥ saṃcintya gamanocitam / pratasthe svagṛhaṃ hṛṣṭaḥ sundarīdarśanotsukaḥ // kavk_10.67 // vrajan dvāri pidhānāptairvihārairbahubhiścirāt / nagarābhimukhaṃ mārgaṃ sa kathaṃcidavāptavān // kavk_10.68 // atha vijñāya sarvajñastaṃ rāgād gantumudyatam / uvācābhyetya bhagavān nanda tūrṇaṃ kka gamyate // kavk_10.69 // sa jagāda vane tāvat bhagavan nāsti me ratiḥ / na hyaviśrāntacittānāṃ kriyā kācit prasīdati // kavk_10.70 // sā śrīścāmarahāsinī maṇimayī sā ramyaharmyāvalī sā bālānilalolacārulatikā kāntā navodyānabhūḥ / sā tanvī kusumeṣukārmukalatā kṣāmodarī sundarī no janmāntaravāsanā iva manaḥ saktaṃ vimuñcanti me // kavk_10.71 // sarāgeṇaiva manasā brahacaryaṃ carāmyaham / vratapañjarabandhena vihaṅga iva yantritaḥ // kavk_10.72 // tyaktvā vrajāmi pravrajyāmastu me narako 'kṣayaḥ / na vītarāgatāmeti mañjiṣṭhāraktamaṃśukam // kavk_10.73 // iti bruvāṇamasakṛt svapadaṃ gantumudyatam / nivāryānugrahadhiyā tamūce bhagavān jinaḥ // kavk_10.74 // mā kṛthā viplavaṃ nanda ninditaṃ hi śrutāśrutam / vidvajjanopadiṣṭena yathā yāti pṛthagjanaḥ // kavk_10.75 // vivekavyastadoṣāṇāṃ viduṣāṃ śīlaśālinām / niḥsārasukhalābhena nākārye dhīḥ pravartate // kavk_10.76 // gāḍharāgagṛhītasya jugupsāyatane param / jadhanyakarmaṇyāsaktiḥ kiṃ lajjājanane na te // kavk_10.77 // yonijayonisaṃsaktāḥ stanapastanamardinaḥ / aho bata na lajjante janmanyeva layaṃ gatāḥ // kavk_10.76 // sadāsajjanavarjitā jananījaghanāsaktiḥ / saṃmohāhatacittānāṃ paśūnāmeva dṛśyate // kavk_10.79 // rāmāramaṇamāno 'yaṃ viramya tyajyatāṃ tvayā / bhogaiḥ saha bhujaṅgānāṃ dṛṣṭo bhavabile kṣayaḥ // kavk_10.80 // jaghanyā janayatyeva na kasya viratiṃ ratiḥ / yasyāṃ bhavati paryanteṣvapi naiva parāṅmukhaḥ // kavk_10.81 // gṛhajālavimuktastvaṃ kiṃ tatraivābhidhāvasi / na hi nirgasya sāraṅgaḥ punarviśati vāgurāṃ // kavk_10.82 // iti vākyād bhagavataḥ śāsanena niyantritaḥ / cintayan sundarīṃ nandaḥ praviveśāśramaṃ punaḥ // kavk_10.83 // tataḥ kadācidādiśya nanda māśramamārjane / āsanānugrahavyagraḥ prayayau bhagavān punah // kavk_10.84 // tacchāsanāt pravṛttasya nandasyāśramaśodhane / no bhūtalādapayayau rajo rāga ivāśayat // kavk_10.85 // tasyāhartuṃ gatasyātha salilaṃpārabhāgikam / muhuḥ pūrṇasamutkṣiptah śūnya evābhavaddhaṭaḥ // kavk_10.86 // tena vighnena gamane sutarām khinnamānasaḥ / tyaktvā tuprayayau nandaḥ sundarīdarśanotsukaḥ // kavk_10.87 // atha vijñāya sarvajñastaṃ yāntaṃ divyacakṣuṣā / babhāṣe sahasābhyetya stambhamānamanorathah // kavk_10.88 // pātrayogena taptasya śyāmaraktaruceḥ param / aho snehakalaṅkaste dīpasyeva na śāmyati // kavk_10.89 // alaṃ vāmābhilāṣeṇa nīlīrāga ivaiṣa te / saṃsaktaḥ ko 'pi hṛdaye yannādyāpi virajyase // kavk_10.90 // andhīkaroti prārambhe ratistatkālakātaram / āliṅgati jugupseva vṛtte mukhyāṅgasaṃgame // kavk_10.91 // viṣayākhvādasaṅgena pāpamitrairivendriyaiḥ / duḥsahavyasanāvarte pātyate narake narah // kavk_10.92 // adhivāsayati sparśalekhenāpi kusaṃgamaḥ / praklinnamatsyakuṇapāt pūtigandha ivodgataḥ // kavk_10.93 // kalyāṇamitrasaṃparkaḥ sarvathā kuśalāvahaḥ / śubhāmeda iva vyāpto yaḥ karoti mahārhatām // kavk_10.94 // ityukte tasya bhagavān sākṣāts adasatoḥ pathi / ghrāṇasparśena saṃdarśya cakre tatsaṅgadeśanām // kavk_10.95 // atha nandaṃ samādāya bhagavān gandhamādane / yayau viriñciramarībālavyajanavījitaḥ // kavk_10.96 // tatra dāvānalapliṣṭāmaniṣṭakliṣṭavigrahām / kāṇāṃ karmaṭīkāmasmai darśayitvāvadajjinaḥ // kavk_10.97 // imāṃ paśyasi kiṃ nanda māndyanindyatarākṛtim / kasmaiciducitā ceyaṃ rocate priyadarśanā // kavk_10.98 // sattā sadasatornāsti rāgaḥ paśyati ramyatām / sa tasya lalito loke yo yasya dayito janaḥ // kavk_10.99 // pakṣapātaṃ samṛtsṛjya satyaṃ nanda tvayocyatām / asyāstasyāśca sundaryā lāvaṇyasya kimantaram // kavk_10.100 // anarthitvādvayaṃ naiva saundaryāntaravedinaḥ / arthipriyatvamāyāti prārthitaṃ tacca cārutām // kavk_10.101 // paśyāmyahaṃ viśeṣaṃ tu tasyā nāsyāśca kaṃcana / ramyatvaṃ māṃsavarmāsthiyantre samayamātrakam // kavk_10.102 // iti pṛṣṭo bahgavatā nandastaṃ pratyabhāsata / atyantānucitaḥ praśnaḥ ko 'pi gauravayantritaḥ // kavk_10.103 // kimetad bhagavān vakti keyaṃ śoke biḍambanā / kkāpi vā viśvaguravo vineyāḥ prabhaviṣṇavah // kavk_10.104 // ratiḥ sādhikasundaryāḥ parabhāgeṇa rajyate / yāṃ dṛṣṭvā jagatāṃ jetā na ratiṃ smarati smaraḥ // kavk_10.105 // jyotsnayeva na tatkāntyā nodate kumudākaraḥ / guṇāntaraṃ na jānāti prasiddhiśaraṇo janaḥ // kavk_10.106 // baddhaṃ tayā vadanasaurabhasārahāramālokya puṣyanicayaṃ pṛthukeśapāśe / manye vilāsagatilovanakānticauraiḥ bhītyeva haṃsahariṇairvanamiva yātam // kavk_10.107 // analpaiḥ saṃkalpairbahuvidhavikalpairanupamā na sā sāraṅgākṣīlikhitumapi śakyā paricitaiḥ / tulārohe ysyā vadanaparabhāge laghutaraḥ sa nūnaṃ tārāṇāṃ gaganamadhirūḍhaḥ parivṛḍhaḥ // kavk_10.108 // puṇyaprahvaṃ lalitalalitabhrūlatālāsyalīlā ramyaṃ tasyā yadi na vadanaṃ nandanaṃ labhyate tat / pravrajyeyaṃ sukṛtamadhikaṃ kiṃkarī kiṃkarī me kasmādetaṃ vrataparikaraṃ bhārabhūtaṃ vahāmi // kavk_10.109 // iti nandavacaḥ śrutvā bhagavān rāganirbharam / upakṣipya prabhāveta ta nināya surālayam // kavk_10.110 // adarśayacca tatrāsya līlodyāne śatakratoḥ / sudhāmanthasamudbhūtāḥ kāntāstridaśayoṣitaḥ // kavk_10.111 // aruṇaiḥ kāntisaṃtānaiḥ pādapadmavanoditaiḥ / anuyātā ivāmbhodhikūlavidrumakānanaiḥ // kavk_10.112 // viśālalāsyasacivaiḥ pāṇibhirvijitāmbujaiḥ / saṃsaktaiḥ sahajasyeva pārijātasya pallavaiḥ // kavk_10.113 // kāntimādhuryalalitairmadanānandabāṇdhavaiḥ / helānimīlitāmbhojavadanaiścandrasundaraiḥ // kavk_10.114 // saṃmohanairjīvanaiśca kṛṣṇasārairvilokanaiḥ / kālakūṭacchadaspṛṣṭairamṛtoghairivāvṛtāḥ // kavk_10.115 // pūrṇayauvanalāvaṇyāḥ sahasaiva vilokya tāḥ / nandaḥ sānandavadanaḥ svedasnāta ivābhavat // kavk_10.116 // padmānanāsu vipulotpalalocanāsu kundastimātu nibiḍastabakastanīṣu / nandasya tāsu hṛdayaṃ yugapannipatya dolāvilāsataralālitumavāpa // kavk_10.117 // tataḥ provāca bahgavān nandaṃ tadgatamānasam / āsāṃ saṃdarśane nanda prītyā te ramate matiḥ // kavk_10.118 // āsāṃ tasyāśca sundaryā lāvaṇye kiyadantaram / utkarṣaḥ parabhāgeṇa sphuṭamevābhibhāvyate // kavk_10.119 // nirastasundarīrūpaṃ rūpamapsarasām yadi / tadetā eva kālena kariṣyāmi tvadāśrayāḥ // kavk_10.120 // ārogeṇaiva manasā brahmacaryaṃ prasannadhīḥ / cara tāvattataste 'haṃ dāsyāmyapsarasām gaṇam // kavk_10.121 // evaṃ bhagavato vākyānnandaḥ saṃjātaniścayaḥ / tathetyuktvā vrate cetaścakre svargāṅganāśayā // kavk_10.122 // mandādaraḥ svadāreṣu so 'bhūt tatsaṃgamecchayā / guṇapṇyatulāvṛtternāsti snehasya satyatā // kavk_10.123 // aho cismṛtasaṃvāsapravāsapariśoṣitā / puṃsāmābhyāsikī prītiḥ sahasānyatra dhāvati // kavk_10.124 // kṣaṇayauvanaramyāṇi premāṇi praṇayavyayaiḥ / na satyāni na nityāni na sukhāni śarīriṇām // kavk_10.125 // tato bhagavatā nandaḥ kṣaṇānītaḥ svamāśramam / tanniścayād brahmacaryaṃ cacāra niyatavrataḥ // kavk_10.126 // sa cisasmāra sundaryāḥ kāntisaṃpadamanyadhīḥ / kṣaṇapramuṣitā prītirmalaṃ yāti guṇeṣvapi // kavk_10.127 // tataḥ kadācidvicaran nandaḥ kkāpi vyalokayat / karālanarakāsaktāṃ dhīmān kumbhībhṛtāṃ bhuvam // kavk_10.128 // tām vilokyaiva sākampaḥ kimetaditi duḥkhitaḥ / sa papraccha tadāsaktān ghoranarakakāraṇam // kavk_10.129 // te tamūcuriyaṃ bhūmistaptakumbhīśatācitā / kalpitā rājaputrasya nandasyānandarāgiṇaḥ // kavk_10.130 // mithyāvrataḥ sa nādyāpi bhajate vītarāgatām / brahamcaryaṃ caratyeva svargastrūīsaṃgamāśayā // kavk_10.131 // mithyāvratānām lubdhānāṃ rāgadveṣakaṣāyiṇām / etāsu nityataptāsu kumbhīṣvevākṣayaḥ kṣayaḥ // kavk_10.132 // iti nanda samākarṇya jātaromāñcakañcukah / tatra cyutāmiva tanūṃ paścāttāpādamanyataḥ // kavk_10.133 // samamyetya tyaktarāgasaṃvāsavāsanah svayam / babhūvānuttarabrahmacaryaparyāptāṃyamaḥ // kavk_10.134 // ghanamohakṣayāttasya vimukte saṃśaye tataḥ / mahaḥ prasādamāpede śaradīvedadheḥ payaḥ // kavk_10.135 // niṣkāmaḥ praśamaṃ prāptaḥ parāṃ niṣṭhāmupāgataḥ / śuddhadhīḥ sa samabhyetya bhagavantamabhāṣata // kavk_10.136 // nāpsarobhirna sundaryā bhagavan kṛtyamasti me / etāḥ paryantavicchāyāḥ sapātā viṣayaśriyaḥ // kavk_10.137 // yathā yatheyaṃ bhāvānāṃ bhāvyate niḥsvabhāvatā / tathā tathā prqsīdanti nirāvaraṇavṛttayaḥ // kavk_10.138 // iti dandasya vadataḥ prāptasyārtapadaṃ śanaiḥ / bhagavān nirvāṇaśuddhāmasya siddhimamanyata // kavk_10.139 // keṣāṃ kuśalamūlānāṃ nandenāsāditaṃ phalam / iti bhikṣubhirabhyetya pṛṣṭhastānavadajjinaḥ // kavk_10.140 // janmāntarārjitaiḥ puṇyaiḥ sukṛtābhyāsakāriṇā / prāptāḥ kuśalamūlānāṃ nandena phalasaṃpadaḥ // kavk_10.141 // vipulavimala vaṃśe janma smarapratimā tanuḥ surajanasakhī lakṣī vṛttiḥ priyāḥ satataṃ satām / praśamasalilasnātaṃ cetaḥ svabhāvagatirgatiḥ kuśalakusumasyeyaṃ puṃsāṃ viśālaphalodgatiḥ // kavk_10.142 // stūpe vipaśyinaḥ samyaksaṃbuddhasyādaraḥ purā / nagaryāmaruṇāvatyāmaruṇena mahībhūhā // kavk_10.143 // kriyamāṇo maṇimaye maitro nāma dvijanmajaḥ / mahataḥ puṇyabhogasya bhāgī kārakatām yayau // kavk_10.144 // tatpuṇyapraṇidhānena jāto gṝhapateḥ kule / sa eva bhikṣusaṃghasya jantukāsnānasatrakṛt // kavk_10.145 // sa puṇyaśīlaḥ pratyekabuddhopasthāyakah purā / stūpaṃ cakre śobhamānaṃ mālabhivaraṇojjvalam // kavk_10.146 // tatpuṇyapraṇidhānena kṛkeḥ kāśīpateḥ sutaḥ / so 'bhvaddyutimān nāma divyalakṣaṇalakṣitaḥ // kavk_10.147 // kāśyapasyārhataḥ samyaksaṃbuddasyāntanirvṛtau / saptaratnamaye stūpe kṛte kāśīmahībhujā // kavk_10.148 // tatsūnurdhyutimān haumacchatramāropya bhāsvaram / jātastatpraṇidhānena nandaḥ śākyamuke 'dhunā // kavk_10.149 // iti sukṛtasamutthaiḥ pūrvajanvakramāptaiḥ kimapi vipulapuṇyaireva nandaḥ prapede / kulamamalamudāraṃ rūmamagryaṃ ca bhogaṃ śamaparicitamante satpadaṃ saugataṃ ca // kavk_10.150 // kathayotveti bhagavān nandakalyāṇakāraṇam / cakāra bhikṣusaṃghasya tāṃ tāṃ sukṛtadeśanām // kavk_10.151 // iti kṣemendraviracitāyām bodhisattvāvadānakalpalatāyāṃ sundarīnandāvadānaṃ nāma daśamaḥ pallavaḥ // 11. virūḍhakāvadānam / ārohati padamunnatamamalamatirvimalakuśalasopānaiḥ / narakakuhareṣu nipatati malinamatirghoratimireṣu // kavk_11.1 // śākyānāṃ nagare pūrvaṃ sphīte kapilavāstuni / mahataḥ śākyamukhyasya sumukhī dāsakanyākā // kavk_11.2 // śāstre kṛtaśramā sarvakalākauśalaśālinī / mālikā nāma kāmasya mālikeva guṇocitā // kavk_11.3 // prabhorgirā varodyāne kusumāvacayodyatā / bhramantaṃ taṃ samāyāntaṃ dadarśa sugataṃ puraḥ // kavk_11.4 // tasyānte 'syāstamālokya prasannamabhavanmanaḥ / śaratkāla iva svacchaḥ prasādayati mānasam // kavk_11.5 // sācintayattadā lokaprītyā dṛḍhīkṛtāspadā / sukṛtaiḥ piṇḍapātaṃ me gṛhṇīyādbhagavānapi // kavk_11.6 // vijñāya tasyāh sarvajñaḥ saṃkalpaṃ karuṇākulaḥ / prasārya pātraṃ bhagavān bhadre dehītyuvāca tām // kavk_11.7 // datvā praṇamya sā tasmai paripūrṇamanorathā / praṇidhānaṃ pravidadhe dāsyaduḥkhanivṛttaye // kavk_11.8 // tataḥ kadācidāyātaḥ pituastasyāḥ sakhā dvijaḥ / naumittikastaṃ pradeśaṃ dṛṣṭvā tām vismito 'va dat // kavk_11.9 // aho gṛhapatestasya putrī tvaṃ śrīmatah sutā / bandhuhīnā gatā dāsyaṃ dhanabhogavivarjitā // kavk_11.10 // aho mohaghanārambhakṣaṇoddyotanavidyutaḥ / saṃsārasarparasanāvilāsacapalāḥ śriyaḥ // kavk_11.11 // gamyānāṃ mā kṛthāścintāṃ jāne 'haṃ hastalakṣaṇaiḥ / acireṇaiva bhūbharturvallabhā tvaṃ bhaviṣyasi // kavk_11.12 // idaṃ paśyāmi te pāṇau lakṣmīkamalakomale / mālācakrāṅkuśākāramityuktvā prayayau dvijaḥ // kavk_11.13 // atha manmathasaṃbhogasuhṛnmadhupabāndhavaḥ / latāliṅganasaubhāgyabhavyo 'dṛśyata mādhavaḥ // kavk_11.14 // madhoḥ kesariṇastasya kāntāmānadvipadviṣaḥ / vibabhau jihmamānasya jihvevāśokamañjarī // kavk_11.15 // bālākapolalāvaṇyacauraścampakasaṃcayaḥ / sudṛśāṃ keśapāśeṣu yayau bandhanayogyatām // kavk_11.16 // sahakārairvirahiṇīnidhanaṃ vidadhe madhu / nirapekṣāparavadhe vidhurāḥ prabhaviṣṇavaḥ // kavk_11.17 // yayurmadhulihāṃ cūtalatā nirbharabhogyatām / sahasauva vidgadhānāmiva mugdhavibhūtayaḥ // kavk_11.18 // rūtāyudhaścūtalatācāpanyastaśilīmukhaḥ / jayatīti jagau bandī kandarpasyeva kokilaḥ // kavk_11.19 // asminnavasare śrīmān kosalendraḥ prasenajit / mṛgayānirgato 'śvena hṛtastaṃ deśamāyayau // kavk_11.20 // dhanvīmanobhavākāraḥ so 'vatīrya turaṃgamāt / dadarśānanyalāvaṇyām kanyāṃ ratimivāparām // kavk_11.21 // tadvilokanavistīrṇaṃ manastasya mahātmanaḥ / vismayāddṛṣṭimārgeṇa praviveśa manobhavaḥ // kavk_11.22 // tāṃ lajjāvanatāṃ dṛṣṭvā sahasodbhūītasādhvasām / acintayannarapatiḥ kāntikallilinīhṛtaḥ // kavk_11.23 // keyaṃ navā śaśimukhī śyāmā taralatārakā / yatkāntiraniśaṃ netraśatapatravikāśinī // kavk_11.24 // bakulāmodavibhrāntabhramare pāṭalādhare / kāntaṃ vasantaṃ paśyāmi mukhe 'syāḥ kumudāyudham // kavk_11.25 // aho lāvaṇyamamlānaṃ tāruṇyābharaṇaṃ tanoḥ / dhīrasyāpi dhṛtiryena śaṅkhe saṃgaliteva me // kavk_11.26 // aho nu madhumañjaryāḥ prārambhe 'pyadbhuto guṇaḥ / yena gantuṃ na śaknoti ṣaṭpado 'pi padātpadam // kavk_11.27 // iti saṃcintya bhīpālastāṃ matvā vanadevatām / pṛṣṭvā viveda tadvṛttaṃ krameṇa kathitaṃ tayā // kavk_11.28 // tatastatra kṛtātithyastayā pallavavījanaiḥ / śuciśītaiśca salilaiḥ prāptavān nirvṛtiṃ nṛpaḥ // kavk_11.29 // śrāntaḥ saṃvāhane tasya tayā caraṇapadmayoḥ / kṛte karāptasaṃsparśe sa nidrām sahasā yayau // kavk_11.30 // kṣaṇena pratibyddho 'tha viśrāntamṛgayāśramaḥ / divyasparśena tām mene ratiṃ rūpāntarāgatām // kavk_11.31 // mahānapi tataḥ śākyaḥ saṃprāptaṃ kosaleśvaram / śrutvā taṃ deśamabhyetya pūjārhaṃ tamapūjayat // kavk_11.32 // sādareṇārthitāṃ tena svasutāmiva mālikām / ratnārhāya dadau tasmai smaramaṅgalamālikām // kavk_11.33 // tāmādāya manojanmavaijayantīṃ sitasmitām / nijaṃ jagāma nagaraṃ gajamāruhya bhūpatiḥ // kavk_11.34 // tasminnāganagotsaṅge sā lolālakaṣaṭpadā / babhau rājavasantena saṃgatā navamālikā // kavk_11.35 // rājadhānīṃ samāsādya sundaryā sahitastayā / ratnaharmyakarodāramandire vijahāra saḥ // kavk_11.36 // varṣākārābhidhā devī rājñaḥ prathamavallabhā / abhinnavṛttiṃ tām mene rājalakṣmīmiva kṣitiḥ // kavk_11.37 // divyasparśena sā tasyāḥ sā cāsyā rūpasaṃpadā / parasparaguṇotkarṣātparaṃ vismayamāpatuḥ // kavk_11.38 // divyarūpavatī jyeṣṭhā divyasparśavatī par ā / iti pravādaḥ sāścaryastayuorlokeṣu paprathe // kavk_11.39 // atrāntare tayordivyarūpasaṃsparśakāraṇam / āśrame bhikṣubhiḥ pṛṣṭaḥ provāca bhagavān jinaḥ // kavk_11.40 // purā śrutavarākhyasya dvijasya gṛhamedhinaḥ / kāntā śirīṣikā ceti priye bhārye babhūvatuḥ // kavk_11.41 // sa kadācidatho kāntābhrātā pravrajyayā śanaiḥ / pratyekabuddhatāṃ yātaḥ svasurbhavanamāyayau // kavk_11.42 // traimāsikopacāreṇa sa tayā patyurājñayā / bhaktyā nimantritastasthau tatsaptnyāvapūjitaḥ // kavk_11.43 // te cārumṛdubhirbhogaistamabhyarcyānyajanmani / jāte 'dhunā cārurūpadivyasaṃsparśasaṃyute // kavk_11.44 // kṛṣṭeṣu prathamaṃ prayuktavinayāmādāya gosaṃpadaṃ satkṣetreṣu tapaḥ pratatptanuṣu prāptiṣvatisvādutām / yatkāle śubhabījamuptamucitaṃ satkarmaśakteḥ paraṃ bhujyante phalasaṃpadaḥ sumatibhistasyaiva pākojjvalāḥ // kavk_11.45 // iti sarvajñavacanam tathyamākarṇya bhikṣavaḥ / tattatheti viniścitya babhūvuḥ śāntisaṃśrayāḥ // kavk_11.46 // atha kālena bhūbharturmālikāyāmabhūtsutaḥ / virūḍhaketimukhyākhyo vidyāsu ca kṛtaśramah // kavk_11.47 // priyastulyavayāstasya purohitasuto 'bhavat / māturduḥkhena jātatvādviśruto duḥkhamātṛkaḥ // kavk_11.48 // kadācit sahitastena hayārūḍho virūḍhakah / prāpa śākyavarodyānaṃ mṝgayāyām vinirgataḥ // kavk_11.49 // nyakkāraṃ cakrire tatra śākyāstasyodyatāyudhāḥ / ayaṃ dāsīsuto 'smākamiti darpapravādinah // kavk_11.50 // gatvāsau svapuraṃ teṣāṃ vairaṃ darpyamacintayat / kuladarpāpavādo hi śalyatodaḥ śarīriṇām // kavk_11.51 // tasya nirdahyamānasya tatpratīkāracintayā / rājyāya jātā janake jīvatyapi parā spṛhā // kavk_11.52 // sa cārāyaṇamukhyānāṃ mantriṇāṃ śatapañcakam / svavaśaṃ piturākṛṣya vidadhe bhedayuktibhiḥ // kavk_11.53 // tataḥ kadācitsaṃjātavivekaḥ pṛthivīpatiḥ / dharmopadeśaśravaṇe vardhamānādaraḥ param // kavk_11.54 // cārātyaṇagṛhītāśvaṃ rathamāruhya saṃyataḥ / draṣṭuṃ jagāma sarvajñaṃ bhagavantam prasenajit // kavk_11.55 // prāyāśramaṃ bhagavataḥ kṛtvā pādābhivandanam / dharmānvayam sa śuśrāva tatprasādaprasannadhīḥ // kavk_11.56 // cārāyaṇo 'pyāśu gatvā rathena nagaraṃ javāt / akarodantare tasmin rājaputrābhiṣecanam // kavk_11.57 // bhagavantamathāmantrya nṛpatirgantumudyataḥ / dadarśa nānugānagre na rathaṃ na ca mantriṇam // kavk_11.58 // sa padbhyāmeva śanakaiḥ prasthitām pṛthivīpatiḥ / dūrādapaśyadāyāntīṃ varṣākārāṃ samālikām // kavk_11.59 // te pṛṣṭvā tadgirā jñātvā so 'bhiṣiktaṃ virūḍhakam / visasarja sutaiśvaryaparibhogāya mālokām // kavk_11.60 // varṣākārāṃ samādāya sa mitrasya mahīpateḥ / ajātaśatrornagaraṃ prāta rājagṛhābhidham // kavk_11.61 // sa tatptaśchatravirahāt kṣuptipāsāśramānvitaḥ / yayau vamanniva śvāsaṃ dīrgheśvāramamārutaiḥ // kavk_11.62 // sukhamaskhalitaṃ kena prāptaṃ kasyāyurāyatam / na kasyānupadaṃ dṛṣṭaḥ kṣayaḥ sapadi saṃpadaḥ // kavk_11.63 // sa jīrṇamūlakaṃ bhuktvā karmamūlamivāyatam / kṣaṇaṃ pītvā ca pānīyaṃ papātāptaviṣūcikaḥ // kavk_11.64 // anityatāmavijñāya mohāya patate janah / sa cāpāyanikāyasya kāyasyopāyatṛṣṇayā // kavk_11.65 // ajātaśatruḥ śrutvaiva kosaleśvaramāgatam / abhyetya pāṃśupūrṇāsyaṃ vigatāsuṃ dadarśa tam // kavk_11.66 // tasya jāyānuyātasya sa kṛtvā dehasatkriyām / bhagavantaṃ yayau druṣṭuṃ sugataṃ duḥkhaśāntaye // kavk_11.67 // sa taṃ praṇamya provāca bhagavan kosaleśvaraḥ / puraṃ me suhṝdaḥ prāya nirdhano nidhanaṃ gataḥ // kavk_11.68 // dhiṅbhāmasaṃpadaṃ pāpaṃ mihādayaśasaḥ padam / vibhavo yena naivāyaṃ mitropakaraṇīkṛtaḥ // kavk_11.69 // hṛdaye viniveśyāśāṃ prāptaḥ suhṝdamāpadi / suhṛnnaiṣphalyamāyāti yasya kiṃ tena jīvatā // kavk_11.70 // mitropakaraṇaṃ lakṣmīrdīnopakaraṇam dhanam / bhītopakaraṇaṃ prāṇā yeṣāṃ teṣāṃ sujīvitam // kavk_11.71 // kukarma kiṃ kṛtaṃ tena bhagavan ūrvajanmani / yasya pākena paryante prapede so 'tidurdaśām // kavk_11.72 // iti pṛṣṭaḥ kṣitīśena bhagavān sāśrucakṣuṣā / tamūce tāpaśamanīṃ diśan daśanacandrikām // kavk_11.73 // mā śucaḥ pṛthivīpāla svabhāvo 'yaṃ bhavasthitaḥ / evaṃvidhaiva bhāvānāmasatyānāmanityatā // kavk_11.74 // visārisaṃsāravanāntare 'smin nisargalolaḥ kila kāmabhṛṅgaḥ / svacchandajātajanapuṣkarajīvapuñjakiñjalkapuñjamaniśaṃ kavalīkaroti // kavk_11.75 // taraṅganto bhogāścakitahariṇīlocanacalāḥ kṣaṇe 'lakṣyā lakṣmīrjanajaladavidyotanataḍit / śarīrābje bālātapacapalarāgaṃ navavayaḥ kṣayaṃ yāti kṣipraṃ bhavamarūtaṭe jīvitakaṇaḥ // kavk_11.76 // mano maitrīpātraṃ parahitaratirdharmadhanatā madodbhedacchedakṣamaśamavicāre paricayaḥ / ayaṃ tatvānveṣo viṣayasukhavaimukhyasukhinām asāre saṃsāre parihṛtavikāraḥ paribhavaḥ // kavk_11.77 // janah śocati duḥkheṣu kṣipraṃ hata ivāśmanā / na karoti punastīvratadāpātapratikriyām // kavk_11.78 // paśyato 'pibhavāyāsaṃ nirvivekasya sarvathā / kriyate kiṃ janasyāsya mohādakuśalaspṛśaḥ // kavk_11.79 // purā vipraḥ suśarmākhyaḥ kutaścitprāpya mūlakam / nidhāya jananīhaste yayau snātuṃ nadītaṭam // kavk_11.80 // sāpi pratyekabuddhāya tām pāptāya tadantare / praṇatā pātrahastāya tadevābhimūkhī dadau // kavk_11.81 // atha snātvā samāyātastatsutastvaritaṃ kṣudhā / jananīṃ bhojanārambhe yayāce nijamūlakam // kavk_11.82 // puṇyaṃ putrānumodasva tanmayātithaye 'rpitam / iti māturvacaḥ śrutvāso 'bhūdviddha iveṣuṇā // kavk_11.83 // sadyo viṣūcikārtasya manmūlakamanalpakam / kukṣiṃ bhittvā viniryātu prāṇaiḥ saha ta vātitheḥ // kavk_11.84 // iti tasyāptapāpasya vākyāruṣyeṇa bhūyasā / visūcikaiva paryante babhūvaparajanmani // kavk_11.85 // prākpuṇyāntarapākena sa evādya prasenajit / vipulaṃ rājyamāsādya tayaivānte kṣayaṃ gataḥ // kavk_11.86 // saṃsārapathapānthānāmevaṃ karma śubhāśubham / pātheyamiva hastastham bhogāyaivopapadyate // kavk_11.87 // iti śrutvā bhagavatastathyaṃ pathyaṃ ca tadvacaḥ / evametaditi dhyātvā taṃ praṇamya yayau nṛpaḥ // kavk_11.88 // atrāntare prāptarājyaḥ śākyavairaṃ virūḍhakaḥ / purohitasutenaitya smāritastatkṣayodyataḥ // kavk_11.89 // prayayau śākyanagaraṃ gajāśvarathareṇunā / moheneva diśāṃ kurvan nirvivekaṃ dhiyāmiva // kavk_11.90 // sarvajño bhagavān jñātvā tasya tadduṣṭaceṣṭitam / gatvā śākyapuropānte tasthau śuṣkataroradhah // kavk_11.91 // dūrāttatra sthitaṃ dṛṣṭvā tamāgacchan virūḍhakaḥ / avatīrya rathādagramabhyetya praṇato 'vadat // kavk_11.92 // satsu snigdhapalāśeṣu ghanacchāyeṣu śākhiṣu / bhagavannatra viśrāntiḥ kimu śuṣkataroradhaḥ // kavk_11.93 // ityuktaḥ kṣitipālena taṃ prāha bhagavān jinaḥ / jñāticchāyā narapateḥ candanādapi śītalā // kavk_11.94 // nāsti jñātisamaṃ vittaṃ nāsti jñātisamā dhṛtiḥ / nāsti jñātisamā chāyā nāsti jñātisamah priyaḥ // kavk_11.95 // mamaite bhūpate śākyā jñātayasyatpurāntike / jātaḥ priyo 'yaṃ tatprītyā śuṣkaśākho 'pi pādapaḥ // kavk_11.96 // śrutvaitadviratāmarṣaḥ śākyānāṃ pakṣapātinam / bhagavantaṃ viditvaiva nyavartataḥ virūḍhakaḥ // kavk_11.97 // bhagavānapi śākyānāṃ jñātvāgāmi bhayaṃ tataḥ / śreyase śuddhasattvānām vidadhe dharmadeśanām // kavk_11.98 // śrotāpattiphalaṃ kaiścit sakṛdāgāmi cāparaiḥ / anāgāmiphalaṃ cānyaiḥ saṃprāptaṃ tasya śāsanāt // kavk_11.99 // śeṣāstu mūḍhamatayaḥ śākyāḥ prāpurna tatpadam / santi ke 'pi khagā yeṣām vāsare timiro 'dbhavaḥ // kavk_11.100 // nivṛttasyātha nṛpateḥ purohitasutastataḥ / vairasarpasya suptasya vidadhe pratibodhanam // kavk_11.101 // sa tena preritaścakre matiṃ śākyakulakṣaye / vairānalaṃ pracalanaṃ karoti piśunānilaḥ // kavk_11.102 // ghoradurjanamantreṇa sahasotthāpitāḥ khalāḥ / vetālā kṣitipālāśca na kasya prāṇahāriṇah // kavk_11.103 // sainye gajarathodagre tatastasmin prasarpati / babhūva purasaṃkṣobhaḥ śākyānāṃ rūddhavartmanām // kavk_11.104 // tasmin bhagavān rakṣārthaṃ śākyānāṃ pakṣapātinam / samudyataṃ tatra mahāmaudgalyāyanamabravīt // kavk_11.105 // śākyānāṃ karmadoṣo 'yaṃ sarvathā samupasthitaḥ / tatra rakṣavidhānaṃ te gagane setubandhanam // kavk_11.106 // puṃsamavintyavibhavāni śubhāśubhāni āyānti yānti ca muhurniravagrahāṇi / karmākṣarāṇi nijajanmapadasvahastanyastāni nāma na bhavanti nirarthakāni // kavk_11.107 // iti vākyādbhagavatastasmin yāte praṇamya tam / cakrire saṃvidaṃ śākyāh pratyāsanne virūḍhake // kavk_11.108 // hiṃsāsmābhirna kartavyā prāṇimātrasya kasyacit / śarāḥ śarīramasmākaṃ viśantvarisamīritāḥ // kavk_11.109 // iti saṃvidamādhāya te viyaṣṭikapāṇayaḥ / dhīrḥ parodyame tasthuravārayitakārmukāḥ // kavk_11.110 // atrāntare karmayogānnijadeśānavasthitaḥ / ajñātvā saṃvidaṃ śākyaḥ śaṃpākah samupāyayau // kavk_11.111 // sa dṛṣṭvā nagare baddhasaṃnāhaṃ vasudhādhipam / kopādekaścakārāsya raṇe subhaṭasaṃkṣayam // kavk_11.112 // yuddhe puruṣasiṃhena hatāste vīrakuñjarāḥ / prayayuḥ spṛhaṇīyatvaṃ yaśobhirmaktikairiva // kavk_11.113 // sa ko 'pi tasya jajvāla kopitasya parairasiḥ / sa yayau yatpratāpena vipulāṃ ripuvāhinīm // kavk_11.114 // praveśaṃ na daduḥ śākyāḥ śaṃpākasya dviṣāṃ vadhāt / svajano 'pi parityaktaḥ sa tairnistriṃśakarmaṇā // kavk_11.115 // nije 'pi vimukhāḥ krūre sādhave dahrambandhavaḥ / dhānādapi vadānyatvaṃ sukṛtaṃ svajanādapi // kavk_11.116 // * * * * * * * * / śatamaucityanityānāmāyuṣo 'pi yaśaḥ priyam // kavk_11.117 // nirvāsitaḥ sa taiḥ prāptaḥ śanairbhagavato 'ntikam / yayāce 'bhyudayāyāiva taṃ kiṃcinnijalāñchanam // kavk_11.118 // ṛddhaṃ bhagavatā dattaṃ nijakeśanakhāṃśakam / sa jagāma samādāya vākuḍaṃ nāma maṇḍalam // kavk_11.119 // tatra prajñāprabhāveṇa śauryotsāhaguṇena ca / sa prāpa rājyaṃ dhīrāṇāṃ sarvatra sulabhāḥ śriyaḥ // kavk_11.120 // dakṣāṇāṃ lakṣaṇaṃ lakṣmīḥ sahajaṃ viduṣāṃ yaśaḥ / vyavasāyasahāyānām kalatraṃ sarvasiddhayaḥ // kavk_11.121 // tatra sthito bhagavataḥ so 'tha keśanakhāṃśake / stūpapratiṣṭhāmakarodvarratnavirājitām // kavk_11.122 // virūḍhako 'pi śākyānāṃ vairapāratitīrṣayā / punaryuktyā puradvhārabhedena sahasāviśat // kavk_11.123 // hatvā tatra sahasrāṇi śākyānāṃ saptasaptati / baddhvā kanyākumārāṇāṃ sa sahasramathāharat // kavk_11.124 // śatāni pañca śākyānām gajairlohaiśca mardanaiḥ / saṃpramṛjya purīṃ cakre kṛtāntanagarīmiva // kavk_11.125 // bhagavānapi śākyānām śatrūṇā bhedanaṃ kṛtam / karmānubaddhaṃ vijñāyaṃ babhūva vimanāḥ kṣaṇam // kavk_11.126 // papracchustaṃ samabhyetya bhikṣavaḥ karuṇākulāḥ / kiṃ karma vihitaṃ śākyairghoraṃ yasyedṛśaṃ phalam // kavk_11.127 // bhagavānaniti taiḥ pṛṣṭaḥ sarvajñastānabhāṣata / nijakarmavipākena śākyānāmeṣa saṃkṣayaḥ // kavk_11.128 // kṛṣṭau purā mahāmatsyau dhīvaraiḥ sarito 'ntarāt / tadā nikṛttau śalyena bhūyo 'pyavyathayan dhṛtau // kavk_11.129 // kālena cārutām yātaistaireva parajanmani / hatau gṝhapatī dagdhvā tāveva dhanahāribhiḥ // kavk_11.130 // tau matsyau tau gṛhasthau ca virūḍhakapurohitau / dāsānāṃ taskarāṇām ca śākyānām mṛtyutām gatau // kavk_11.131 // iti śrutvā bhagavataḥ karmaṇāṃ phalasaṃtatim / avisaṃvādinīmeva menire sarvabhikṣavaḥ // kavk_11.132 // virūḍhako 'tha svapuraṃ prāpya vijayadurmadaḥ / jetānāmnā sutenoktaḥ praṇayādbālalīlayā // kavk_11.133 // deva kiṃ nihatāḥ śākyān na te 'smākaṃ kṛtāgasaḥ / iti bruvāṇamavadhīnnijasūnuṃ virūḍhakaḥ // kavk_11.134 // nipātamatimṛdgati nihanti na karoti kim / madalabdhanadhāyāso mātaṃga iva darjanaḥ // kavk_11.135 // sa jagāda sabhāsīnaḥ svabhūjāvavalokayan / aho nu mama tāpāgnau dvisadbhiḥ śalabhāyitam // kavk_11.136 // kṛtāntatoraṇastambhau prājyau mama bhujāvimau / niṣḥśeṣavadhadīkṣāyāṃ śākyānāṃ gurutāṃ gatau // kavk_11.137 // taṃ tasya vikramaṃ ślāghyaṃ hṛtāstāḥ śākyakanyakāḥ / śrutvā babhāṣire tīvramudveganamitānanāḥ // kavk_11.138 // karmapāśanibaddhānāṃ khagānāmiva dehinām / nidhanollaṅghane śaktirnāsti pakṣavatāmapi // kavk_11.139 // yenāgniḥ śamameti tatkila jalaṃ prāpnotyalaṃ vāḍavaḥ tigmāṃśugrahaṇaṃ karoti samaye helāvalehyaṃ tamah / paryālocanavartmanāmaviṣayaṃ sāścaryacaryāspadaṃ sarvaṃ kārmikatantrayantimidaṃ kaḥ kasya kartuṃ kṣamaḥ // kavk_11.140 // etadākarṇya nṛpatiḥ padāntara iveragaḥ / karacchedaṃ dideśāsāṃ ghorāmarṣaviṣotkaṭaḥ // kavk_11.141 // tīre yasyāḥ kṛtaṃ tāsāṃ pāṇicchedanavaiśasam / sādyāpi hastagabhati khyātā puṣkariṇī bhuvi // kavk_11.142 // latāsvapi hkukūlāgniṃ krakacaṃ nalīnīṣvapi / mālāsvapi śilāvarṣaṃ pātayantyeva nirghṛṇāḥ // kavk_11.143 // tāśchinnapāṇikamalāstatra tīvravyathāturāḥ / bhagavantaṃ dhiyā dhyātvā śaraṇaṃ śaraṇaṃ yayuḥ // kavk_11.144 // tāsāṃ vijñāya sarvajñastīvrām marmāhativyathām / śacīmacintayaddevīṃ tatsamāśvāsanocitām // kavk_11.145 // tatsparśajātahastābjāstā divyavasanāvṛtāḥ / yayuścittaprasādena tāh svargaṃ tyaktavigrahā // kavk_11.146 // devakalpāstamāsādya divyapadmotpalāṅkitāḥ / dharmadeśanayā śāstustāh prāpurvipulaṃ padam // kavk_11.147 // bhikṣubhirbhagavān pṛṣṭastatkarmaphalamabhyadhāt / pāṇicāpalyametābhiḥ kṛtaṃ bhikṣuviḍambane // kavk_11.148 // karmaṇastasya pākena viśase patitāh param / mayi cittaprasādena prāptāścaitāh śubhāṃ gatim // kavk_11.149 // ityuktvā bhagavān karmaphalapākavicitratām / bhukṣīṇāṃ tatprasaṅgena vidadhe dharmadeśanām // kavk_11.150 // atrāntare gūḍhacārī rājñā praṇihitaścaraḥ / bhagavaccaritaṃ jñātvā virūḍhakamupāyayau // kavk_11.151 // so 'vadaddeva bhikṣūṇāṃ tenedaṃ kathitaṃ puraḥ / svakarmaphalamāsannaṃ tasya paśyāmi bhūpateh // kavk_11.152 // saptāhenāgninā dagdhaḥ sa pāpātmā purohitaḥ / avīcināmni narake duḥsahe nipatiṣyati // kavk_11.153 // iti tadvacanaṃ śrutvā nṛpatiḥ sapurohitaḥ / yatnāduvāsa saptāhaṃ jalānvitagṛhāntare // kavk_11.154 // kṣaṇāvaśeṣe saptāhe tasminnantaḥpuraṃ gate / sūryakāntārkasaṃtāpayogājjajvāla pāvakaḥ // kavk_11.155 // udbhūtena pralayasavanāvartinevāśu vegān nirdagdho 'sau dhagiti śikhinā nārakaṃ prāpa vahnim / asmiṃllike jvalanajaṭilāḥ pāpināṃ pretya rāgāḥ sarvatraiva sthirasukhabhuvaḥ śītalāḥ puṇyabhājām // kavk_11.156 // iti kṣemendraviracitāyām bodhisattvāvadānakalpalatāyāṃ virūḍhakāvadānaṃ nāma ekādaśaḥ pallavaḥ // 12. hārītikādamanāvadānam / duḥkhaṃ nudanti sukhasaṃpadamādiśanti saṃjīvayanti janatām timiraṃ haranti / sanmānasasya kalayanti vikāsahāsaṃ santaḥ sudhārdravadanāḥ śaśina karāśca // kavk_12.1 // bimbisāraḥ kṣiteḥ sāre pure rājagṛhābhidhe / sāraḥ samastabhūpānāmabhūdbhūmipuraṃdaraḥ // kavk_12.2 // kṣamādhāre bhuje yasya kṣamādhāre ca cetasi / bāhyaḥ samastacittānāmaśu nyastakaro janaḥ // kavk_12.3 // kurvatastyāgaśauryābhyāmāśāyāḥ paripūraṇam / pāṇau vimuktaratnaughe subaddho 'bhūdasigrahaḥ // kavk_12.4 // kadācidabhavattasya viplavo nagare guruḥ / navābhyudayasaṃjātadarpakāla ivākulaḥ // kavk_12.5 // tamāsthānasamāsīnaṃ janacintākṛtakṣaṇam / vyajijñipata saurājaṃ prajānāṃ janakopamam // kavk_12.6 // deva divyaprabhāvasya niyataḥ śāsanena te / janah sadā samudro 'yaṃ maryādāṃ nātivartate // kavk_12.7 // yenāsya kṛtavṛttasya sanmārgeṇa prasarpataḥ / upasargodgamaḥ kasmādakasmādayamāgataḥ // kavk_12.8 // svadharmasaṃvṛttena hi karmaṇā śarmaṇā nṛṇām / sunṛpe na ca guhyānāmāpatanti vipattayaḥ // kavk_12.9 // hriyante naḥ prasūtīnāṃ gṛhiṇīnāṃgṛhe kayā / apatyāni phalānīva satkriyāṇāmasaṃyamāt // kavk_12.10 // kiṃtu bhūtānna vidmastān māyām cāpi mahīpate / yatprabhāveṇa nīyante kulāni nirapatyatām // kavk_12.11 // iti teṣāṃ girā bhūbhṛdabhūtsaṃkrāntatadvyathaḥ / paraṃ duḥkhaṃ viśatyantaḥ satāṃ kedāravārivat // kavk_12.12 // sarvāṅgavyāpinā tena janaduḥkhena bhūyasā / viṣeṇevāvṛtaḥ so 'bhūdudbhrāntahṛdayaḥ kṣaṇam // kavk_12.13 // so 'bravīt kiṃ karomyatrābhujādhīne vipaurūṣe / kathaṃ nāma pravartante durlakṣyeṣu pratikriyāḥ // kavk_12.14 // dinamekaṃ vrajantvadya bhavanto nijamāspadam / savrataścintayāmyeva rakṣāṃ vaḥ prasvakṣaye // kavk_12.15 // iti rājavacaḥ śrutvā hṛṣṭāḥ pauramahattamāḥ / jagadustaṃ samāvarjya pūjāvyañjanamajṇjalim // kavk_12.16 // deva tvadavadhānena praṇayākarṇanena ca / tvayi vinyastacintānāṃ nāsmākamadhunā śramaḥ // kavk_12.17 // anuddhatamudāraṃ c atvatprasādāvalokanam / idameva janasyāsya jīvitānīva varṣati // kavk_12.18 // kiṃ punaḥ priyametatte pīyūṣasadṛśaṃ vacaḥ / tāpāpahaṃ mṛhu svādu kiṃ kiṃ na vidadhāti naḥ // kavk_12.19 // kṛtī kṛtajñaḥ kāruṇyanidhiḥ sulabhadarśanaḥ / labhyate bhāgyabhogyena saujanyasaralaḥ prabhu // kavk_12.20 // pīyūṣādatipeśalaḥ paricayaḥ śrāvyaṃ vacaḥ pañcamam ācāraḥ śaradinduvṛndamahaso 'syānandasaṃdohadaḥ / saccitte vasatāṃ satām kimaparaṃ puṣpānmanah komalaṃ saujanyaṃ haricandanādapi paraṃ saṃtāpanirvāpaṇam // kavk_12.21 // ityuktvā prayayuḥ paurāstaṃ praṇamya prasādinam / kirantastadguṇodārāmāśākusumamālikām // kavk_12.22 // rājāpi nagare kṛtvā bhūtapūjāvidhikramam / śāntisvastikasaṃbhāraṃ cakāra niyatavrataḥ // kavk_12.23 // yakṣī hārītikā nāma bālakān puravāsinī / haratīti sa śuśrāva puradevatayoditam // kavk_12.24 // tataḥ paurajanaiḥ sārdhaṃ sāmātyaḥ pṛthīvīpatiḥ / kalandakanivāsākhye sthitaṃ veṇuvanāśrame // kavk_12.25 // bhagavantaṃ yayau draṣṭuṃ sugataṃ doṣaśāntaye / sarvaduḥkhajvarāyāsajuṣāmakaṭukauṣadham // kavk_12.26 // taṃ dṛṣṭvā nṛpatirdūrātpraṇamya priyadarśanam / upaviśyāgratastasmai pauraduḥkhaṃ nyavedayat // kavk_12.27 // bhagavānapi vijñāya paurāṇāṃ saṃtatikṣayam / cintāniścañcalaḥ kṣipramuvāca karuṇānidhiḥ // kavk_12.28 // sa visṛjya jagadbandhuḥ sanṛpaṃ pauramaṇḍalam / pātracīvaramādāya yayau yakṣīniketanam // kavk_12.29 // tayā virahitaṃ prāpya tadgṛhaṃ bhagavān jinaḥ / priyaṃkarākhyaṃ tatputraṃ nināyaikamadarśanam // kavk_12.30 // yāte bhagavati kṣipraṃ yakṣī svagṛhamāgatā / prabhūtaputrā nāpaśyat priyaṃ putraṃ priyaṃkaram // kavk_12.31 // tamīkṣamāṇāṃ vivaśā hṛtavatseva dhenukā / babhrāma saṃbhramodbhrāntā sā janeṣu cā // kavk_12.32 // hā priyaṃkara hā putra kka nu paśyāmi te mukham / iti pralāpinī tāraṃ niḥśeṣāḥ sā yayau diśaḥ // kavk_12.33 // sā vicityāśu sarvāśā nirāśā putradarśane / krośantī parvatadvīpaṃ samudravalayam yayau // kavk_12.34 // martyabhūmimatikramya ghoreṣu nagareṣu sā / svargoddeśeṣva śeṣeṣu vimānodyānaśāliṣu // kavk_12.35 // śrāntā kkacinna viśrāntā yakṣiṇī praṇighātinī / putramanviṣya nāpaśyallokapālapureṣu ca // kavk_12.36 // kuberasyātha vacasā gatvā ca sugatāśramam / bhagavantaṃ viyogārtā śaraṇyaṃ śaraṇaṃ yayau // kavk_12.37 // tayā tadduḥkhavṛttāntaṃ sam niśamya niveditam / tāmavocata śocantīṃ kiṃcit smitasitādharaḥ // kavk_12.38 // hārīti tava putrāṇāṃ santi pañcaśatānyaho / iti tenoktamākarṇya yakṣī duḥkhakṣatāvadat // kavk_12.39 // putralakṣe 'pi bhagavan sahyā naikasutakṣatiḥ / putrāt priyataraṃ nānyatkiṃ duḥkhaṃ tatkṣayātparam // kavk_12.40 // putravāneva jānāti putrasnehaviṣavyathām / sahajaiva sutaprītirakāraṇanibandhanā // kavk_12.41 // * * * * * * * * / malino vikalaḥ kṣīṇaḥ kasya nendusamaḥ sutaḥ // kavk_12.42 // iti yakṣavadhūvākyaṃ śrutvā vātsalyavihvalam / bhūtānukampī bhagavān sasmitastāmabhāṣata // kavk_12.43 // śoko 'yaṃ bahyputrāyā yadyekavirahe tava / hṛte tvayaikavatsānāṃ putraike kīdṛśī vyathā // kavk_12.44 // tvaṃ praviśya sadā gehaṃ strīṇāṃ putramalakṣitāṃ / aśnāsi putramātāpi vyāghrīva mṛgaśāvakān // kavk_12.45 // yena yena svadehasya duḥkhaṃ yātyupabhogatām / na tatparasya kurvīta samāno 'nubhavaḥ śucām // kavk_12.46 // tvaṃ buddhadharmasaṃghānāṃ trīṇi śikṣāpadāni cet / gṛhṇāsi hiṃsāvimukhī tatprāpnoṣi priyaṃ sutam // kavk_12.47 // ityuktā sā bhagavatā prāptaśikṣāpadā tataḥ / hiṃsāvirāmāt taṃ gatvā putraṃ prāpa priyaṃkaram // kavk_12.48 // tasyāḥ prāgjanmavṛttāntaṃ tasyāḥ karmaphalānvayam / bhikṣubhirbhagavān pṛṣṭastadvṛttāntamabhāṣataḥ // kavk_12.49 // purāsminneva nagare paurāh ke 'pyupabhoginaḥ / parvatodyānamālāyāṃ vijahrurnartanādinā // kavk_12.50 // atha tena pathā kāpi gopakāntā ghanastanī / mathitaṃ paṇyamādāya hariṇākṣī samāyayau // kavk_12.51 // garbhabhārālasagatiḥ pratyuptā gajagāminī / sā śanairupasarpantī saspṛhaṃ tān vyalokayat // kavk_12.52 // tasyā vanamṛgīmugdhairavadagdhā vilokanaiḥ / asaṃvṛttā vilāsārdraiste 'pi sotkaṇṭhatāṃ yayuḥ // kavk_12.53 // sā tairnimantritā tatra madanakṣībatām gatā / hāritaṃ sahasā śīlaṃ na viveda pramādinī // kavk_12.54 // tatasteṣū prayāteṣu tadā tasyā ratiśramāt / papāta saha dhairyeṇa garbhaū kopādivāruṇaḥ // kavk_12.55 // atrāntare samāyātaṃ tatpuṇyaistena vartamanā / pratyekabuddhaṃ sādrākṣītkāyacittaprasādanam // kavk_12.56 // sāsmai mathitamūlyāptamāmrāṇāṃ śatapañcakam / dūrātpraṇāmavinatā manasaiva nyavedat // kavk_12.57 // tataḥ puṇyarddhimatyasmin jātā yakṣakule 'dhunā / jātamāmrārpaṇenāsyāḥ putrāṇāṃ śatapañcakam // kavk_12.58 // hiṃsāvatī pāpatyāgāt śīlavismaraṇātparam / pratyekabuddhapraṇateḥ prāptaśikṣāpadādya sā // kavk_12.59 // iti vividhavipākaṃ karmatantraṃ vicitraṃ kimapisa kathayitvā tatra yakṣāṅganāyāḥ / kalitakuśalasetuḥ saṃbhavābdhau janānāmakṛta sukṛtacittaṃ sarvalokasya śāstā // kavk_12.60 // iti kṣemendraviracitāyām bodhisattvāvadānakalpalatāyāṃ hārītikādamanāvadānaṃ nāma dvādaśaḥ pallavaḥ // 13. pratihāryāvadānam // yaḥ saṃkalpapathā sadaiva carati projjṛmbhamāṇādbhutaṃ svapnairyasya na saṃgatiḥ paricayo yasminnapūrvakramaḥ / vāṇī maunavatī ca yatra hi nṛṇāṃ yaḥ śrotranetrātithis taṃ nirvyājajanaprabhāvavibhavaṃ manaurameyaṃ numaḥ // kavk_13.1 // pure rājagṛhābhikhye bimbirāseṇa bhūbhujā / pūjyamānaṃ jina dṛṣṭvā sthitaṃ veṇuvanāśrame // kavk_13.2 // mātsaryaviṣasaṃtaptā mūrkhāḥ sarvjñamāninaḥ / na sehire tadutkarṣaṃ prakāśamiva kauśikāḥ // kavk_13.3 // malinaiḥ svavināśāya parabhāgoditaiḥ sadā / kriyate vāsaraspardhā śārvaraistimirotkaraiḥ // kavk_13.4 // maskarī saṃjayī vairairajitaḥ kakudastathā / pūraṇajñātiputrādyā mūrkhāḥ kṣapaṇakāḥ pare // kavk_13.5 // ūcurnṛpatimabhyetya māramāyāvimohitāḥ / saṃgharṣadveṣadoṣeṇa dhūmenevāndhakāritāḥ // kavk_13.6 // eṣa sarvajñatāmānī vane yaḥ śramaṇaḥ sthitaḥ / ṛddhiprabhāvo bhavatā tasyāsmākaṃ ca dṛśyatām // kavk_13.7 // ṛddhiprabhāvādyatkiṃcit janavyāvarjanorjitam / drśyate mahadāścaryaṃ prātihāryaṃ taducyate // kavk_13.8 // śaktiḥ saṃsadi yasyāsti pratihāryasya darśane / asmākaṃ tasya vā rājan pūjāḥ santu jagatrtraye // kavk_13.9 // iti teṣām vacaḥ śrutvā taddarpavimukho nṛpaḥ / uvāca vāñchā keyaṃ vaḥ paṅgūnāṃ girilaṅghane // kavk_13.10 // asamañjasamevaitat kā spardhāgneḥ pataṅgakaiḥ / naitadvācyaṃ punarvādī mayā niṣkāsyate purāt // kavk_13.11 // iti rājñā guṇajñena pratyākhyātodyamāḥ khalāḥ / prayayuste nirālambe lambamānā ivāmbare // kavk_13.12 // bimbisāro narapatirmūrkhatāpakṣapātavān / anyaṃ vrajāmo bhūpālamiti te samacintayan // kavk_13.13 // atrāṇtare bhagavati śrāvastīmabhitaḥ purīm / prāpte tejavanārāmaṃ digantāneva te yayuḥ // kavk_13.14 // te prasenajitaṃ tatra prāpya kosalabhūpatim / prātihāryakṛtaspardhāṃ tāmevāsmai nyavedayan // kavk_13.15 // guṇāntarajño nṛpatisteṣām darpakṣayecchayā / ṛddhisaṃdarśanotsāhādyayau bhagavato 'ntikam // kavk_13.16 // sa samabhyetya vinayāt praṇipatya tamabravīt / bhagavan darpabalanaṃ tīrthyānāṃ kartumarhasi // kavk_13.17 // ṛddhispardhānubandhena tvatprabhāvadidṛkṣayā / svaguṇaślāghayāsmākaṃ taiḥ karṇau badhirīkṛtau // kavk_13.18 // prakāśaya nijaṃ tejaḥ sajjanāvarjanam vibho / tīrthyābhidhānāmakhilaṃ prayātu pralayaṃ tamaḥ // kavk_13.19 // iti rājavacaḥ śrutvā nirvikāro mahāśayaḥ / bhagavān viratāmarṣaḥ saharṣastamabhāṣataḥ // kavk_13.20 // rājannānyopamardāya vivādāya madāya vā / vivekābharaṇārho 'yaṃ kriyate guṇasaṃgrahaḥ // kavk_13.21 // mātsaryamalinaiḥ kiṃ tairvicāraviguṇairguṇaiḥ / ye haranti parotkarṣaṃ spardhābandhaprasāritāḥ // kavk_13.22 // guṇācchādanamanyasya svaguṇena karoti yaḥ / dharmastenāpraśastena svayameva nighātitaḥ // kavk_13.23 // sadguṇānāṃ parikṣaiva paravailakṣyakāriṇī / ucitā na hi śuddhānāṃ tulārohaviḍambanā // kavk_13.24 // guṇavānapi nāyāti yaḥ pareṣu prasannatām / sa dīpahastastatpātracchāyayā malinīkṛtaḥ // kavk_13.25 // loka ta eva sarvajñā vidmaḥ kimadhikaṃ vayam / parābhimānābhibhavaprāgalbhyaṃ svaparābhavaḥ // kavk_13.26 // iti śrutvā bhagavataḥ praśamābhimataṃ vacaḥ / bhṛśamabhyarthanāṃ rājā cakārāścaryadarśane // kavk_13.27 // tataḥ dṛcchrādbhagavatā kṛtābhyupagamo nṛpaḥ / rājadhānīṃ yayau hṛṣṭaḥ saptāhāvadhisaṃvidā // kavk_13.28 // asminnavasare bhrātā bhūmibharturasodaraḥ / cacārāntaḥpuropānte prāsādatalavartmanā // kavk_13.29 // salīlaṃ vrajatastasya karmavātairiveritā / kusumasrak papātāṃse rājapatnīkarāccyutā // kavk_13.30 // tasya vijñātadoṣasya doṣaṃ saṃbhāvya sākṣibhiḥ / piśunāḥ kiṃvadantīṃ tām cakrire rājagāminīm // kavk_13.31 // chidramalpamapi prāpya kṣudrāḥ sarvāpakāriṇaḥ / dvijihvāḥ praviśantyāśu prabhūnāṃ śūnyamāśayam // kavk_13.32 // piśunapretiro rājā bhrāturīrṣyāviṣolbaṇaḥ / chedamasyādideśāśu pāṇipādasya mūrcchitaḥ // kavk_13.33 // nikṛttapāṇicaraṇaḥ kumāraḥ karmaviplavāt / sa vadhyavasudhāśāyī viveśa viṣamāpadam // kavk_13.34 // tīvravyathāparivṛtaṃ śocadbhirmātṛbandhubhiḥ / dadṛśustaṃ kṣapaṇakāḥ kṣaṇaṃ nayanacālane // kavk_13.35 // tān samabhyetya śokārtāste rājasutabāndhavāḥ / jagadustatparitrāṇasaṃliptāḥ sarvaprāṇinah // kavk_13.36 // doṣaṃ nigṛhīto 'yaṃ kālanāmā nṛpātmajam / sarvajñavādino yūyaṃ prasādo 'sya vidhīyatām // kavk_13.37 // iti tai prasaradbāṣpairarthyamānāh pralāpibhiḥ / te maunino niṣpratibhā vailakṣyādanyato yayuḥ // kavk_13.38 // atha tena yathāyāto bhikṣuḥ sugataśāsanāt / ānando vidadhe 'ṅgāni tasya satyopayācanāt // kavk_13.39 // rājaputrastu saṃjātapāṇipādaḥ prasannadhīḥ / jinaṃ śaraṇamabhyetya tadupasthāyako 'bhavat // kavk_13.40 // saptaratre vyatīte 'tha śrāntihāryaṃ gṛhaṃ mahat / ṛddhiṃ bhagavato draṣṭuṃ mahīpatirakārayat // kavk_13.41 // upaviṣṭe nṛpe tatra saha kṣapaṇakādibhiḥ / kalpavṛkṣīkṛtā bhūmirabhavat sugatecchayā // kavk_13.42 // tataḥ prāpteṣu deveṣu draṣṭuṃ bhagavataḥ prabhām / ratnapradīpaṃ bhagavān bheje siṃhāsanam mahat // kavk_13.43 // tejodhātuṃ prapannasya tasya gaṇḍasamudgataiḥ / vyāptaṃ pāvakasaṃghātairabhūdbhuvanamaṇḍalam // kavk_13.44 // śānte śanaiḥ kamalakānanasaṃnikāśe vahnau samastabhuvanasthitibhaṅgabhītyā / dehāttato bhagavataḥ karuṇāmburāśeḥ pūrṇāmṛtormivimalā rucayaḥ prasasruḥ // kavk_13.45 // lāvaṇyasāramaticandrasahasrakāntiṃ tejaḥ pratānaviphalīkṛtasūryacakram / taṃ nāganāyakanikāyavilocanāni prītyā papuḥ sukṛtalabdhamapūrvaharṣam // kavk_13.46 // vaidūryanālavipulāruṇaratnapātrakāntollasatkanakakesarakarṇikāni / abhyudyayuḥ kṣititalādatha tatsamīpe padmāni saurabhabharāhṛtaṣaṭpadāni // kavk_13.47 // teṣūpaviṣṭamatha kāñcanacārukāntiṃ snigdhekṣasṇaṃ sugatacakramadṛśyatārāt / pīyūṣapeśalaśaśidyutiśītalena yasyodayena sahasā sukhamāpa lokaḥ // kavk_13.48 // teṣāṃ prabhāvavibhavaṃ bahgavān babhāra madhye 'dhikaṃ kanakaśaila ivācalānām / suskandhabandhuraghanadyutisaṃniveśaḥ prāṃśuḥ surakṣitiruhāmiva pārijātaḥ // kavk_13.49 // svargāṅganākarakuśeśayakīryamāṇairamlānamālyavalayaiḥ kalitottamāṅgāḥ / tasyānanāmbujavilokananirnimeṣe martyā api kṣaṇamavāpuramartyabhāvam // kavk_13.50 // vyomāṅgaṇeṣu suradundubhiśaṅkhatūryaghoṣāvṛtaḥ kusumavarṣamahāṭṭahāsaḥ / gandharvakinnaramunīśvaracāraṇānāṃ sphīṭaścacāra bhagavatstutivādanādaḥ // kavk_13.51 // tatrāruṇādharadalāddaśanāṃśuśubhrād vyākīrṇakeśarakulāddaśanāravindāt / satsaurabhaṃ bhagavataḥ svarasaṃnivṛttaṃ dhanyāḥ papurmadhuravāṅbhadhu puṇyasūtam // kavk_13.52 // pāpaṃ vimuñcata niṣiñcata puṇyabījaṃ vairaṃ parityajata sāmyasukhaṃ bhajadhvam / jñānāmṛtaṃ pibataṃ mṛtyuviṣāpahāri neyaṃ tanuḥ kuśalakarmasakhī cirāya // kavk_13.53 // lakṣmīścalā taruṇatā ca jarānuyātā kāyo 'pyapāyanicayasya nivāsa eva / prāṇāḥ śarīrakakuṭiṣu muhūrtapānthā nityodaye kuruta dharmamaye prayatnam // kavk_13.54 // ityādibhirbhagavataḥ pravibhaktadīptajñānairvivekavimalaiḥ kuśalopadeśaiḥ / vajrairivāśu dalanaṃ prayayau janānāṃ satkāyadṛṣṭisamaviṃśatiśṛṅgaśailaḥ // kavk_13.55 // ṛddhiprabhāṃ bhagavataḥ pravibhāvya tīrthyā mantrahatā viṣadharā iva bhagnadarpāḥ / dīpā ivārkakiraṇapratibhābhibhūtāścitrārpitā iva yayuściraniścalatvam // kavk_13.56 // atrāntare bhagavataḥ satataṃ vipakṣaḥ sarvātmanā kṣapaṇako navadharmayakṣaḥ / kṣiptaśravān sa vṛtavarṣavaraiścakāra vidravya randhraśaraṇān bhuvi vajrapāṇiḥ // kavk_13.57 // addiśya tānatha kṛpārdrabhayāśaraṇyaḥ sarvopadeśaviṣayān bhagavān babhāṣe / bhūbhṛdvanābanimaṇirvivarādi sarvaṃ tene bhayeṣu śaraṇaṃ kila kātarāṇām // kavk_13.58 // buddhiṃ prabodha mama dhāmbi nidhāya buddhiṃ dharmaṃ sasaṃghamapi ye śaraṇaṃ prapannāḥ / teṣā jagatkṣayabhayeṣvapi nirbhayāṇāṃ naivānyataḥ śaraṇadainyaparigraho 'sti // kavk_13.59 // durvāre paralokatīvratimire dharmaḥ pravṛddho 'śumān dānaṃ duḥsahapāpatāpavipadāmabhyudgame vāridaḥ / prajñā mohamahāprapātaviṣamaśvabhre karālambanaṃ dainyākrāntamahīnameva śaraṇaṃ sarvatra puṇyaṃ nṛṇām // kavk_13.60 // iti timiravṛtākṣṇāṃ cakṣurunmīlanārhaṃ daśanamaṇimarīcivyajyamānaprakāśam / sadasi sugatacandraḥ śuddhadharmopadeśaṃ sthirapadamiva kṛtvā kānanaṃ svaṃ jagāma // kavk_13.61 // iti kṣemendraviracitāyāṃ bodhisattvāvadānakalpalatāyāṃ prātihāryāvadānaṃ nāma trayodaśaḥ pallavaḥ // 14. devāvatāravadānam / jayati mahatāṃ prabhāvaḥ paścādagre ca vartamāno yaḥ / janakuśalakarmasaraṇiḥ prakāśaratnadīpo vaḥ // kavk_14.1 // purā surapure pāṇḍukambalākhye śilātale / samīpe pārijātasya kovidārasya suprabhe // kavk_14.2 // kṛtvā tridaśasaṃghānāṃ bhagavān dharmadeśanām / anugrahāya martyānāṃ jambūdvīpamavātarat // kavk_14.3 // amarairanuyātasya tasyāvatarato bhuvam / vimānakānanākīrṇaṃ babhūva bhuvanāṅgaṇam // kavk_14.4 // tasya dantāṃśusaṃtānairupadeśamivācitam / jagrāha candraruciram cāmaraṃ caturānanaḥ // kavk_14.5 // chatraṃ śataśalākāṅkamanaṅkaṃ raṅkupāṇḍuram / prasādamiva sākāramādade 'sya puraṃdaraḥ // kavk_14.6 // saṃkāśyanagaropānte kānanodumbarāntike / avatīrṇaṃ sukṛtinaḥ sānandāstaṃ vavandire // kavk_14.7 // tasminnutpalavarṇākhyā bhikṣukī janasaṃgame / alabdhāvasarā draṣṭuṃ nṛparūpamupādade // kavk_14.8 // pradīptaratnamukuṭaṃ gaṇḍatāṇḍavikuṇḍalam / dṛṣṭvaivāsya navaṃ rūpaṃ jahāsoṣṇīṣapallavaḥ // kavk_14.9 // sā cintayantī ko vāyaṃ janairnirvivaraḥ puraḥ / antaraṃ nṛparūpaṃ me dṛṣṭvā dāsyati sādaraḥ // kavk_14.10 // atp 'nyathā tu bhagavatpraṇatirmama durlabhā / na guṇaṃ gauravasthānamaiśvaryapraṇayī janaḥ // kavk_14.11 // aho tṛṇatṛlālolairniḥsāravirasairdhanaiḥ / hriyate vāsanābhyāsānnirvicāratayā janaḥ // kavk_14.12 // dattāntarā sā sahasā janena nṛpagauravāt / lolahāraṃ bhagavataḥ praṇāmamakārot puraḥ // kavk_14.13 // asminnavasare bhikṣurudayī nāma saṃsadi / tāṃ vilokya tathārūpāmavadat sasmitānanaḥ // kavk_14.14 // iyamutpalavarṇākhyā bhikṣukī nṛparūpiṇī / ṛddhyā bhagavataḥ pādau vandate janavanditā // kavk_14.15 // utpalāmodavarṇābhuāṃ vijñāteyaṃ mayā purā / ityuktvā virate tasmin bhagavānapyabhāṣata // kavk_14.16 // ayuktameva bhikṣukyā darpadṛddhiprakāśanam / karoti praśamaglānimabhimānena ca jvaraḥ // kavk_14.17 // ityuktvā bhagavān kṛtvā tāṃ tāṃ śubhropadeśanām / visṛjya devān prayayau svapadaṃ saha bhikṣubhiḥ // kavk_14.18 // tatropaviṣṭaḥ pṛṣṭastaiḥ praṇatairbhikṣukīkathām / prāgjanmakarmasaṃbaddhāṃ sarvajñastānabhāṣata // kavk_14.19 // vārāṇasyāmabhūtpūrvaṃsārthavāho mahādhanaḥ / patnī dhanavatī nāma tasya prāṇasamābhavat // kavk_14.20 // pāṇipallavinī tanvīyaovanodyānamañjarī / phalapuṣpavatī kāle sā tasmādgarbhamādadhe // kavk_14.21 // atrāntare jalanidhidvīpānugamanodyatam / pratyāsannaviyogārtā sā vallabhamabhāṣata // kavk_14.22 // kiyatī dhanasaṃpattirvṛddhimadyāpi nīyate / yatkṛte ghpragambhīrastīryate makarākaraḥ // kavk_14.23 // bahvapāyaṃ dhanādānaṃ nirapāyā guṇārjanam / svadeśāt paradeśaṃ hi gacchanti draviṇārthinah // kavk_14.24 // kecidduḥkhānnivartante dūraṃ gatvāpi niṣphalāḥ / niścalā dhaninaścānye karmaṇāmeṣa niścayaḥ // kavk_14.25 // iti priyāvacaḥ śrutvā sārthavāhastato 'bhyadhāt / mugdhe saṃbhāvanāpātro bhavatyevaṃ dhanodyataḥ // kavk_14.26 // dhanārjanavihīnānāṃ puṅguvanmūlabhakṣaṇāt / adya śvo vā sukhasthānāṃ bhogaiḥ saha parikṣayaḥ // kavk_14.27 // svagṛhe 'pi daridrāṇāṃ janah krakacaniṣṭhuraḥ / dhanināṃ paraloko 'pi premasnigdhajanaṃ bhuvaḥ // kavk_14.28 // kṣīṇamapyudyataṃ vṛddhyai na veṇuṃ bandhate janaḥ / na tu sa pūrṇatāṃ yāti pratyāsannaparikṣayaḥ // kavk_14.29 // mūrkho 'pi viduṣāṃ vandyaḥ strīṇāṃ vṛddho 'pi vallabhaḥ / klibo 'pi sevyaḥ śūrāṇāmāsannābhyudayo janaḥ // kavk_14.30 // kenānyakaraṇaṃ bhuktvā pītvā kāvyāmṛtāni vā / kṣaṇaṃ vicakṣaṇenāpi kṣuptipāse vivarjite // kavk_14.31 // yasyārthaḥ sa guṇonnataiḥ kṛtanutiḥ kaṃ vā na dhatte guṇaṃ dāridyrodayadoṣadūṣitarucāṃ nirmālyatulyā guṇāḥ / vittenaiva guṇā guṇī na tu dhanī dhanyo dhanī no guṇī kāyādduṣkṛtasaṃnipātaśamanādāyurguṇānāṃ dhanam // kavk_14.32 // iti prāṇādhikārthasya patyurākarṇya sā vacaḥ / sāñjanāśrukaṇotkīrṇā latevābhṛtaṣaṭpadā // kavk_14.33 // atha pravahaṇaṃ bheje sārthanāthastayā saha / tīvratṛṣṇāgṛhītānāṃ hastapātraṃ mahodadhiḥ // kavk_14.34 // tasya jāyāsakhasyāsau karmavātānuvartinaḥ / abhajyata pravahaṇaṃ samanorathajīvitam // kavk_14.35 // tataḥ phalakamāsādya bhāgaśeṣācca karmaṇaḥ / kaśerudvīpamāsādya tatpatirvipadaṃ gataḥ // kavk_14.36 // anāthām tatra śocantīṃ vihaṅgaḥ puruṣākṛtiḥ / tāmāpa pādadīrṇāśāṃ suvarṇakulasaṃbhavaḥ // kavk_14.37 // sa kāntāṃ sumukho nāma tāmuvāca rucākṛtaḥ / samāśvasihi lolākṣi nirbhayo 'yaṃ tavāśrayaḥ // kavk_14.38 // divyeyaṃ subhagā bhūmirvayaṃ tvatpraṇayaiṣaṇaḥ / puṇyāyātāsi kalyāṇi ghoro 'yaṃ makarākaraḥ // kavk_14.39 // ityuktvā tena śanakairnītā ratnālayaṃ gṛham / saṃpūrṇagarbhā tanayaṃ cārurūpamasūta sā // kavk_14.40 // vardhamāne śiśau tasmin sā śanaiḥ priyavādinā / mugdhā tena vidagdhena saṃbhogābhimukhīkṛtā // kavk_14.41 // saralatvānmṛdutvācca samīpapraṇayī janaḥ / svayamāliṅgyate strībhirlatābhiriva pādapaḥ // kavk_14.42 // divyodyāneṣu sā tena ramamāṇāṃ ghanastanī / kumāraṃ rucirākāraṃ suṣuve sadṛśaṃ pituḥ // kavk_14.43 // tasmin padmamukhābhikhye yauvanālaṃkṛtākṛtau / sumukhaḥ pakṣiṇāṃ rājā kāle lokāntaraṃ yayau // kavk_14.44 // tataḥ padmamukhaḥ śrīmānāsasāda padaṃ pituḥ / guṇināmavivādena svādhīnāḥ kulasaṃpadaḥ // kavk_14.45 // prāptaiśvaryaṃ tamavadadvijane jananī sutam / tatprabhāvasya saṃbhāvya sarvatra prabhaviṣṇutām // kavk_14.46 // putra prāptā tvayā lakṣmīriyaṃ nijakulocitā / ayaṃ tu sārthavāhānme jātaḥ putro niraṃśakaḥ // kavk_14.47 // vārāṇasyāmayaṃ rājā śaśaktyā kriyatāṃ tvayā / prītīsaṃvādasāsvādaḥ svadeśe seva saṃpadaḥ // kavk_14.48 // iti māturgirā pakṣī pakṣapātena bhūyasā / skandhe bhrātaramāropya vyomnā vārāṇasīṃ yayau // kavk_14.49 // tatra siṃhāsanāsīnaṃ brahmadattaṃ mahīpatim / saṃjaghānaikadainaṃ sa vajragranakharaiḥ kharaiḥ // kavk_14.50 // abhiṣicyāgrajaṃ pūrṇaṃ tasminneva nṛpāsane / amātyān so 'vadadbhītān samagrānagravikramaḥ // kavk_14.51 // yasya rājño 'bhiṣiktasya mayā yaḥ pracalīkaraḥ (?) / so 'pyatītaḥ prabho bhaktyā tamevānugamiṣyati // kavk_14.52 // ityuktvā pravarāmātyān svairaṃ vihagapuṇgavaḥ / yayau bhrātaramāmantrya punardeśanasaṃvidā // kavk_14.53 // sa eva brahmadatto 'yamiti mantrita mantriṇām (?) / sa nṛpaḥ khyātimāyātaḥ svajaneṣu pareṣu ca // kavk_14.54 // atrāntare samānītā sagarbhā hastinī vanāt / na mumocārdhaniryātagarbhaṃ ruddhamivāntare // kavk_14.55 // sādhvīkarāgrasaṃsparśādiyaṃ garbhaṃ vimuñcati / iti mauhūrtikādiṣṭaṃ rājñe mantrī nyavedayat // kavk_14.56 // śāsanādatha bhūbhartuḥ spṛṣṭvā hastena hastinīm / antaḥ purāṅganāścakrustatra satyopayāvanam // kavk_14.57 // tāsāṃ satyagirā garbhaṃ nātyajat kariṇī yadā / tadā vilakṣyaḥ sarvo 'bhūt bhūpasyāntaḥpure janaḥ // kavk_14.58 // atha gopāṅganābhyetya śīlasatyopayācanam / kṛtvā pasparśa kariṇīṃ yenāsau garbhamatyajat // kavk_14.59 // kṛtvā nijajāyānāṃ jñātvā śīladaridratām / mene gopāṃ manaḥsveva tāṃ jagatrtritaye satīm // kavk_14.60 // sa satījātilobhena sośumbāṃ nāma tatsutām / pariṇīyānināyāgre devīśabdasya pātratām // kavk_14.61 // tasyāḥ saṃcintya lāvaṇyaṃ capalatvaṃ ca yoṣitām / sa sarvagāmīnīṃ nidrāmapi tatyāja śaṅkitaḥ // kavk_14.62 // asminnavasare druṣṭuṃ bhrātaraṃ vihagādhiyaḥ / yayau padmamukhastatra snehādatiśayotsukhaḥ // kavk_14.63 // bhūpālo 'pi tamāliṅgya prītyā vihitasatkṛtiḥ / vijane svakathāmasmai nivedya punarabravīt // kavk_14.64 // śīlasatyatulārohāt dṛṣṭadoṣeṇa yoṣitām / mamāntaḥpuravaimukhyāt vivāho 'bhinavaḥ kṛtaḥ // kavk_14.65 // rūpayauvanagāminmyām tasyāmapi na me dhṛtiḥ / ekatra dṛṣṭadoṣāṇāṃ sarvatrāśaṅkate manaḥ // kavk_14.66 // tasmāttava pure bhrātarvimānuṣye nidhīyatām / śīlaśankāṃ parityajya bhavāmi vigatajvaraḥ // kavk_14.67 // tasmāt pratiniśaṃ pakṣī śāsanāt tava madgṛham / prāpayiṣyati tāṃ svairamityayaṃ me manorathaḥ // kavk_14.68 // iti bhrāturvacaḥ śrutvā tamuvāca vihaṅgamaḥ / īrṣyāśaṅkākalaṅkena rājan mithyaiva mā kṛthāḥ // kavk_14.69 // na nāma ramate ramye nāsvādaṃ vetti bhojane / na paśyati na nidrāti nityamīrṣyāvaśāturaḥ // kavk_14.70 // klībaḥ kāmī sukhī vidvān dhanī namraḥ prabhuḥ kṣamī / arthī mānyaḥ khalaḥ snigdhaḥ strī satīti kathaiva kā // kavk_14.71 // saralatve 'pi kuṭilāḥ sthāyinyo 'pyaticañcalāḥ / kulīnā apui pārśvasthamāliṅgantyabalā latāḥ // kavk_14.72 // dṛṣṭirlolādharo rāgī bhrūrvākrā kaṭhinau stanau / dṛśyate naiva nirdoṣaḥ strīṇāmavayaveṣvapi // kavk_14.73 // bhujyante kuśalaiḥ śyāmā bhramadbhramaravibhramaiḥ / mūlānveṣī sarojinyāḥ paṅkenaivāvalipyata // kavk_14.74 // naikasmin vismayabhuvāṃ sasmitānāṃ niyantrite / śuciśīlavirāmāṇāṃ rāmāṇāṃ ramaṇe matiḥ // kavk_14.75 // tathāpi matpurodyāne nirjane sā nidhīyatām // kavk_14.76 // ityuktaḥ pakṣiṇā bhrātā nṛpatirvisasarja tām / kāntāṃ kaśerukadvīpe taṃ ca satkṛtya sādaraḥ // kavk_14.77 // sāpi pratiniśaṃ vyomnaḥ khagārūḍhā samāyayau / divyagandhamayīṃ mālāmādāya dvīpasaṃbhavām // kavk_14.78 // pārijātānvayatarostāni puṣpāṇyavāpa sā / khyātāni timirāṇīva bhramadbhṛṅgāndhakārataḥ // kavk_14.79 // atha vārāṇasīvāsī kadācinmānavābhudhaḥ / prayayau samidhāhārī dvijanmā kānanaṃ yuvā // kavk_14.80 // tatra kinnarakāminyā sa dṛṣṭaḥ spaṣṭamanmathaḥ / yasya saṃdarśanenaiva sābhavadvismṛtasmṛtiḥ // kavk_14.81 // asau navābhilāṣeṇa janakeneva sārpitā / kāntā kāntimayī nāma vijahāra guhāgṛhe // kavk_14.82 // tatrābharaṇaratnāśuḥ pratītatimirotkare / ramamāṇā ciraṃ tena kāle putramavāpa sā // kavk_14.83 // balavān marududbhavaḥ sa bālye 'pi yadā śiśuḥ / tadā mātā tasya saṃjñāṃ śīghraga ityasādhayat // kavk_14.84 // sāpi nivāghnasaṃbhogā sukhātṛptā guhāntare / priyaṃ dhṝtvā sadā yāti pidhāya śilayā gṛham // kavk_14.85 // kadācidatha vṛttāntaṃ nijapitrā niveditam / ākarṇya śīghragaścintāvismayākulito 'vadat // kavk_14.86 // śilānibaddhadvāre 'sminnandhasyaiva gṝhāntare / aho sneho 'pyayaṃ tāta tava bandhanatāṃ gataḥ // kavk_14.87 // ehi vārāṇasīmeva gacchāvaste nijāspadam / vioulāmapyayatnena śilāmutsārayāmyaham // kavk_14.88 // svadeśavirahakleśaṃ dyḥśaṃ sahase katham / tyaktuṃ na śakyate kauściddeśo deha iva svakaḥ // kavk_14.89 // bhāraṃ draviṇasaṃbhāraṃ vetti granthiguṇāguṇaḥ / bhogaṃ nirupabhogaṃ ca svadeśavirahī janaḥ // kavk_14.90 // ityuktvā sa guhāgohādutpāṭya vipulāṃ śilām / kṛtābhyupagamenāśu janakena yayau saha // kavk_14.91 // prayātayostatastūrṇaṃ samabhyetyātha kinnarī / śūnyaṃ dṛṣṭvā guhāgehaṃ nirvedādityavintayat // kavk_14.92 // aho me vismṛtasnehaḥ sa gataḥ kkāpi durjanaḥ / dvijihvānāṃ bhujaṃgānāṃ kauṭilyaṃ vā kimadbhutam // kavk_14.93 // na ramante palāyante paryante sukharāgiṇaḥ / cirasthā api niḥsnehāḥ śukā iva dvijātayaḥ // kavk_14.94 // iti saṃcintya sā patyurnikārātprītimatyajat / puṣpopamāni premāṇi na sahante kadarthanām // kavk_14.95 // vidyāguṇena kenāsau putro me bhuvi jāīvati / iti dhyātvā sakhīhaste tasmai vīṇāṃ dideśa sā // kavk_14.96 // saṃbhogasukhapaṇyaiva prītiḥ patiṣu yoṣitām / aparyuṣitavātsalyā putraprītistu niścalā // kavk_14.97 // javena vrajatostūrṇaṃ tayordaurjanyalajjayā / śīgragāya dadau vīṇāṃ tatsakhī vegagāminī // kavk_14.98 // ādyā tantririyaṃ nāsyāḥ spraṣṭavyā vighnakāriṇī / ityābhāṣya tayā dattāṃ vīṇāṃ prāpya jagāma saḥ // kavk_14.99 // tataḥ svadeśe janakaṃ svagṛhe viniveśya saḥ / vīṇāpravīṇaḥ sarvatra lābhapūjāmavāptavān // kavk_14.100 // tataḥ kadāvidvāṇijā ambudhidvīpagāminā / āropitaḥ pravahaṇaṃ divyavīṇānurāgiṇā // kavk_14.101 // vīṇāmūrcchanayā tasya śrotrapīyūṣadhārayā / kṣaṇe kṣaṇe samudro 'pi nistaraṅga ivābhavat // kavk_14.102 // athādyatantrisaṃsparśādutpannopaplavoplute / bhagne pravahaṇe sarvavaṇijāmabhavat kṣayaḥ // kavk_14.103 // tato balāhakāvāptyā pavanapretitaḥ kṣaṇāt / kaśerudvīpamāsede karmaśeṣeṇa śīghragaḥ // kavk_14.104 // tatrābdhikūlasaṃlīnaṃ divyodyānaṃ praviśya saḥ / śyāmāṃ dadarśa sośumbāṃ mūrdhanyastabakastanām // kavk_14.105 // grandhantīṃ timirākhyānāṃ puṣpāṇāmujjvalasrajam / nibandhanaṃ tanuguṇaiḥ kurvāṇāmapyacetasām // kavk_14.106 // sāpi taṃ rucirākāraṃ dṛṣṭvā vismayamāyayau / dhīraṃ śaiśavatāruṇyasaṃdhimadhyasthatāṃ gatam // kavk_14.107 // māramārutasaṃcālasakampakarapallavā / sā śīrṇaśīlakusumā lateva praṇanāma tam // kavk_14.108 // cirārūḍheva sahasā prītiḥ prauḍhā tayorabhūt / prāgjanmasnehasaṃlīnaṃ na muñcati mano manaḥ // kavk_14.109 // ramamāṇāṃ divā tena niśāyāṃ ca mahībhujā / mene vāmācaritatāṃ tām priyo gūḍhakāmukaḥ // kavk_14.110 // tena vārāṇasīṃ gantuṃ jñātvā vṛttaṃ samarthitā / tannināya khagārūḍhā tadgirā mīlitekṣaṇam // kavk_14.111 // vārito 'pi tadā vyomni nayanonmīlane tayā / so 'bahvatsahasaivāndhaścāpalādvivṛtekṣaṇaḥ // kavk_14.112 // sā tamantaḥpurodyāne nidhāya bhayakātarā / viveśa śokasaṃtaptā śayyāveśma mahīpateḥ // kavk_14.113 // dūyamānena manasā rajanīmativāhya tām / prātarna gantuṃ na sthātuṃ cintākrāntā śaśāka sā // kavk_14.114 // atrāntare samudbhūtaścyutasaurabhanirbharaḥ / madhumāso vilāsānāṃ yauvanaṃ puṣpadhanvanaḥ // kavk_14.115 // kokilālikulaiḥ kālaḥ kālaḥ kālo viyoginām / śīrṇaśokanavāśokaduḥsahaḥ pratidṛṣyate // kavk_14.116 // rājāpyaviratautsukyādudyānaṃ gantumudyataḥ / dinamekaṃ na tatyāja sośumbāṃ kāmamohitaḥ // kavk_14.117 // sa tayāsaha rāgasya madasya madanasya ca / saṃsāramiva viśrāntipadapuṣpavanaṃ yayau // kavk_14.118 // tatra bālānilālolalatāvailakṣyakāriṇīm / paśyan pramodamāsede yaditāmeva bhūpatiḥ // kavk_14.119 // anyarāgaviṣākrāntā sāpyabhūnmalinasmṛtiḥ / sukhamapyasukhaṃ vetti cintāśalyākulaṃ manaḥ // kavk_14.120 // antargatabhujaṃgābhiḥ strībhiratyantarāgiṇaḥ / kaṇṭhe kṛtābhirnṛtyanti mālābhiriva mohitāḥ // kavk_14.121 // tatraikāntalatākuñjanikuñjanihitasthitiḥ / andhaḥ saurabhamāghrāya sośumbātimirasrajaḥ // kavk_14.122 // sahasaiva vikāreṇa rāgādvismṛtasaṃvṛtiḥ / agāyanmadanakṣībā gaṇayanti bahyaṃ kutaḥ // kavk_14.123 // tanupavanavilāsaiḥ kīryamāṇaḥ priyāyāḥ samadabadanapadmāmodasaṃbhārasāraḥ / timirakusumagandhaḥ so 'yamāyāti dūrāt bhramarasaraṇivīṇāvibhramārāvaramyaḥ // kavk_14.124 // śrutvā hṛdayasaṃvādagītaṃ tattasya bhūpatiḥ / udyānavicayaṃ kṛtvā taṃ dadarśa latāntare // kavk_14.125 // gāḍharocamadakṣībaṃ sa taṃ papraccha śaṅkitaḥ / api jānasi sośumbāṃ tasya vā lakṣaṇaṃ tanoḥ // kavk_14.126 // so 'bravīt kiṃ na jānāmi sośumbāṃ bimbapāṭalām / upaviṣṭo 'dhare yasyā rāgarājye manobhavaḥ // kavk_14.127 // nyastaṃ smareṇeva tadūrūmūle lekhāmayaṃ svastikamasti kāntam / āvartaśobhā stanamaṇḍale vā lāvaṇyakallolanibhāsti tasyāḥ // kavk_14.128 // etadākarṇya nṛpatiḥ sadyaḥ saṃtāpaśoṣitam / mumoca rāgakusumaṃ nirmālyaminva cetasaḥ // kavk_14.129 // so 'bravīnnāsti nārīṇāṃ śīlarakṣā śatairati / khapuṣpamāleva satī sarvathā naiva jāyate // kavk_14.130 // ityuktvāndhena tāṃ rājā saha śmaśānakānanam / gardabhāropitāṃ tūrṇaṃ tatyāja nagarādbahiḥ // kavk_14.131 // sā tena saha nirlajjā vrajantī dinasaṃkṣaye / aṭavyāṃ caurapatinā prāptaiva saha saṃpadā // kavk_14.132 // janairabhidrute tasmin sahasā cauramaṇḍale / niraparāśa evāndhaścaurabhrāntyā nipātitaḥ // kavk_14.133 // cauro 'pi niśāṃ bhuktvā sośumbāṃ kṣasṇasaṃgataḥ / gṛhītvābharaṇānyasyā jagāmottīrya nimnagām // kavk_14.134 // kāraṇḍavāyāh saritastasyāstīre nirambarā / śuśova sāñjanairaśrujālaiḥ sā malinastanī // kavk_14.135 // tasmin kṣaṇe mukhāsaktaṃ māṃsamutsṛjya jambuke / yāte jalotplutaṃ matsyaṃ tajjahāraṃ vihaṅgamaḥ // kavk_14.136 // matsye nimagne sahasā khagena piśite hṛte / sa babhūvobhayabhraṃśāccintāniścalalocanaḥ // kavk_14.137 // tasyāstaṃ vīkṣyaṃ duḥkhe 'pi mukhe smitamadṝśyata / hāsaḥ parasya skhalite duḥsthasyāpyupajāyate // kavk_14.138 // sa tāṃ vailakṣyakupitaḥ provācānucitasmitām / aho hasasi māṃ loke hāsyāyatanatām gatām // kavk_14.139 // nṛpaṃ tyaktvāgatā hyandhamtyaktavāndhaṃ cauramāśritā / tavāhamubhayabhraṣṭaḥ tribhraṣṭāyāḥ smitāspadam // kavk_14.140 // āstām vaḥ parihāso 'yaṃ taṃ yuktyāhaṃ karomi te / khalāste viṣamasthānām ye biḍambanapaṇḍitāḥ // kavk_14.141 // ityuktvā nagarīṃ gatvā sa nṛpāya nyavedayat / sośumbā te nadītīre tapoyukteti manmatiḥ // kavk_14.142 // atha nināya tām rājā vitīryābharaṇāmbaram / doṣamācchādayatyeva rāgadveṣaḥ śarīriṇām // kavk_14.143 // saivādyotpalavarṇeyamudāyī śīghrago 'pyasau / prāgjanmāntarapuṇyena bhikṣḥuvratamupāgatau // kavk_14.144 // abhavadatirasārdraṃ mānāsṃ rāgayoge yadu madanavidheyaṃ rāgayuktaṃ yadasyāḥ / virataśamavirārā tena tasmin muhūtre kṛtanarapatirūpānandinaṃ mām vavande // kavk_14.145 // iti kṣemendraviracitāyāṃ bodhisattvāvadānakalpalatāyāṃ devāvatārāvadānaṃ nāma caturdaśaḥ pallavaḥ // 15. śilānikṣepāvadānam / balabhatuladhairyavīryaṃ sāścaryaṃ bhavati saprabhāvāṇām / mahadāśrayayogādyasmai sarvaṃ mahimatvamāyāti // kavk_15.1 // purā kuśīpurīṃ ramyāṃ mallānāṃ balaśālinām / svecchāvihārī bhagāvān pratasthe sugataḥ svayam // kavk_15.2 // te tadāgamanaṃ śrutvā kalyāṇaṃ kuśalaiṣiṇaḥ / vartmasaṃśodhanaṃ cakrurupacārapadodyatāḥ // kavk_15.3 // deśaṃ bhūṣayatāṃ teṣāṃ saṃsiktaṃ candanodakaiḥ / tṛṇakaṇṭakapāṣāṇasarkarāreṇuvarjitam // kavk_15.4 // madhye samāyayau bhūminimagnā mahatī śilā / avasannā visannā ca vadhūrvindhyagireriva // kavk_15.5 // tāmutpāṭayatāṃ teṣāṃ kuddālabhujarajjubhiḥ / māso jagāma na tvasyāḥ sahasrāṃśe 'pyabhūta kṣatiḥ // kavk_15.6 // atha samsārasaṃtāpapraśamāmṛtadīdhitiḥ / āyayau bhagavān sarvamānasollāsabāndhavaḥ // kavk_15.7 // ghanāndhakāravirativyaktasatphaladarśanaḥ / prasādasaṃvibhaktāśaḥ prakāśa iva śāradaḥ // kavk_15.8 // sa tān dṛṣṭvā pariśrāntān viphalakleśapiḍāītān / śrutvā ca tadvyavasitaṃ tānūce praṇatānanān // kavk_15.9 // aho kleśaphalārambhaḥ prayāsavyavasāyinām / saṃsārakarmaṇīvāsmin vyāpāre vaḥ samudyamaḥ // kavk_15.10 // prārambhe viṣamakleśaṃ kriyamāṇaṃ sasaṃśayam / siddhamapyanupādeyaṃ na prājñāḥ karma kurvate // kavk_15.11 // ityuktvā caraṇāṅguṣṭhaghaṭṭitām vāmapāṇinā / vinyasya dakṣiṇe pāṇau bhagavān vipulāṃ śilām // kavk_15.12 // visṛjya brahamlokāntamaparyantaparākramaḥ / cacārāścaryacaryāyāṃ dūtamiva jagattraye // kavk_15.13 // kṣiptāyāṃ sahasā tasyām tenātyadbhutakāriṇā / udabhūdganodbhūta iva vyāptajanaḥ svanaḥ // kavk_15.14 // anityaḥ sarvasaṃskāra ityabhrāntavidhāyinaḥ / sarvadharmā nirātmānaḥ śāntanirvāṇameva tat // kavk_15.15 // iti sphuṭodite śabde śilā bhagavataḥ kare / girīndraśīrṣakākārā sthitā punaradṛśyata // kavk_15.16 // kṣaṇena sā bhagavatā kṣiptā vadanamārutaiḥ / kṛtā visāriṇī dikṣu paramāṇuparaṃparā // kavk_15.17 // punarekīkṛtāmeva bhagavān paramāṇubhiḥ / śilāmanyatra nidadhe vismayaṃ ca jagattraye // kavk_15.18 // āścaryaniścaladṛśastato mallā balirjitam / vīryaṃ bhagavato vīkṣya praṇatāstaṃ babhāṣire // kavk_15.19 // aho mahāprabhāvo 'yaṃ balavīryodayastava / niścayādhigame yasya na pragalbhāḥ surā api // kavk_15.20 // anugrahapravṛttena balena guruṇā tava / adhogatinimagneyaṃ janateva dhṛtā śilā // kavk_15.21 // vīryaprajñābalādīnām pramāṇāvadhiniścayam / api jānāti te kaścidāścaryatarakāriṇaḥ // kavk_15.22 // iti bruvāṇānāścaryaniścalānavalokya tān / tasyāṃ śilāyāmāsīnaḥ provāca bhagavān jinaḥ // kavk_15.23 // ekībhūtabalaṃ yaddhi bhūtānām bhuvanatraye / sugatasya tadekasya loke naiva samaṃ balam // kavk_15.24 // ambhāṃsi kumbhairambhodherjaganti paramāṇubhiḥ / śakyānyalaṃ laṅghayituṃ prabhāvo na tu saugataḥ // kavk_15.25 // saṃkhyāṃ sumeroryo vetti tulāmānena tattvataḥ / sugatānām na jānāti so 'pi sudguṇagauravam // kavk_15.26 // kathayitveti bhagavān saṃprāpte suramaṇḍale / saśakrapadmanilaye cakre kuśaladeśanam // kavk_15.27 // mallāstadupadeśena tattadbodhisamāśrayāt / saśrāvakākhyāṃ pratyekasamyaksaṃbuddhatāṃ yayuḥ // kavk_15.28 // srotaḥprāptiphalaṃ kauścitsakṛdāgāmi cāparaiḥ / anāgāmiphalaṃ cāṇyaiḥ prāptamarhatpadaṃ paraiḥ // kavk_15.29 // ityāśyayānuśayadhātugatiṃ nirīkṣya jñātvā tathāprakṛtimapratimopadeśam / teṣāṃ cakāra bhagavāṃścaturāryasatyasamyakprakāśaviśadaṃ kuśalodayāya // kavk_15.30 // iti kṣemendraviracitāyāṃ bodhisattvāvadānakalpalatāyāṃ śilānikṣepāvadānaṃpañcadaśaḥ pallavaḥ // 16. maitreyavyākaraṇāvadānam / asaṃgamo nāma viśuddhidhāmo śreyāṃsi sūte kuśalābhikāmaḥ / saṃsāravāmaḥ sukṛtābhirāmo manomalairvairarajovirāmaḥ // kavk_16.1 // purā gaṅgāṃ samuttīrya nāgānāṃ phaṇasetunā / bhagavān sugataḥ pāraṃprāpya bhikṣūnabhāṣata // kavk_16.2 // iha ratnamayaḥ pūrvaṃ yūpo 'bhūdadbhutadyutiḥ / darśayāṃi tamatraiva draṣṭuṃ vaḥ kautukaṃ yadi // kavk_16.3 // ityuktvā bhagavān bhūmau pāṇinā divyalakṣmaṇā / spṛṣṭvā nāgagaṇotkṣiptaṃ ratnayūpadarśayat // kavk_16.4 // taṃ dṛṣṭvā bhikṣavaḥ sarve nirnimeṣekṣaṇāściram / babhūvuścitralikhitām iva niścalavigrahāḥ // kavk_16.5 // tatkathāmatha taiḥ pṛṣṭaḥ provāca bhagavān punaḥ / atītānāgatajñānaṃ dantālokaiḥ kirannivaḥ // kavk_16.6 // devaputraḥ purā kaścit kāle svargaparicyutaḥ / mahāpraṇādanāmābhūnnṛpatiḥ śakraśāsanāt // kavk_16.7 // dharmavṛttānusaraṇasmaraṇāya mahītale / ucitaṃ lakṣaṇaṃ kiṃcit sa yayāce śatakratum // kavk_16.8 // tataḥ surapatervākyādviśvakarmā tadālaye / bhāsvaraṃ vidadhe ratnayūpaṃ puṇyamivonnatam // kavk_16.9 // tatastaddarśanāsakte jane kautukaniścale / kṛṣyādikarmaṇyucchinne rājñaḥ koṣakṣayo 'bhavat // kavk_16.10 // tatastena kṣitibhujā kṣipto 'yaṃ jāhnavījale / tiṣṭhatyadyāpi pātāle ratnaiḥ sūryairivācitaḥ // kavk_16.11 // bhaviṣyatyasya kālena paricchinnaḥ parikṣayaḥ / na tajjagati nāmāste pariṇāme yadakṣayam // kavk_16.12 // āgāmisamaye puṃsāṃ varṣāśītisahasrake / śaṅkhaśubhrayaśāḥ śaṅkho nāma rājā bhaviṣyati // kavk_16.13 // puṇyalabdhamimaṃ yūpaṃ nṛpaḥ kalpadrumopamaḥ / sa purohitaputrāya maitreyāya pradāsyati // kavk_16.14 // maitreyo 'pyanmumādāya kṛtvā sapadi khaṇḍaśaḥ / arthicintāmaṇirlokamadaridraṃ kariṣyati // kavk_16.15 // yūpaṃ datvātha maitreyaḥ samyaksaṃbuddhatām gataḥ / anuttarajñānanidhirbhaviṣyati surārcitaḥ // kavk_16.16 // śaṅko rājā sahasrāṇāmaśītyā parivāritaḥ / sāntaḥpurāmātyagaṇo rājāpi pravrajiṣyati // kavk_16.17 // prāgjanmapraṇidhānena śaṅkhasya kuśalodayaḥ / kṛtasyāvaśyabhogyatvātpariṇāme phaliṣyati // kavk_16.18 // madhyadeśe purā rājā vāsavo vāsavopamaḥ / dhanasaṃmatanāmā ca nṛpo 'bhūduttarāpathe // kavk_16.19 // tayorvibhavasaṃgharṣo bhūto vairāgnitaptayoḥ / abhūd yuddhasamārambhasaṃbhārarabhasaṃ manah // kavk_16.20 // nagaraṃ ca praviśyātha sametya dhanasaṃmataḥ / cakre garajathānīkairgaṅgātīraṃ nīrantaram // kavk_16.21 // tatra ratnaśīkhī nāṃa samyaksaṃbuddhatām gataḥ / dṛṣṭastenārcyāmānāṅghrirbrahmaśakrādibhiḥ suraiḥ // kavk_16.22 // so 'cintayadaho rājā vāsavaḥ pṛthipuṇyavān / viṣayānte vasatyeṣ ayo hi tridaśavanditaḥ // kavk_16.23 // tatastasyānubhāvena tatra bhūpālayostayoḥ / yayau vairarajaḥ śāntyā mithyāmohaparikṣayam // kavk_16.24 // kṝtasaṃghiḥ pareṇātha vāsavaḥ pṛthivīpatiḥ / bhagavantaṃ samabhyetya sarvabhogaurapūjayat // kavk_16.25 // praṇidhānaṃ ca vidadhe pūjānte praṇamāmi tam / ahaṃ kuśalamūlena syāmetena mahāniti // kavk_16.26 // asminnavasare ghore śankhaśabde samudgate / provāca taṃ ratnaśikhī praṇataṃ purataḥ sthitam // kavk_16.27 // śankho nāma mahīpālaścakravartī bhaviṣyasi / paryante bodhiyuktaśca kuśalaṃ samāvāpsyasi // kavk_16.28 // evaṃ satpraṇidhānatah kṣitipatiḥ puṇyodayādvāsavaḥ śaṅkho nāma nṛpa sa ratnaśikhinādiṣṭaḥ śriyaṃ prāpsyati / maitreyaḥ praṇayātkariṣyati tathā bodhau viśuddhāṃ dhiyaṃ kalyāṇābhiniveśapuṇyataraṇirāḍya hi satsaṃgamaḥ // kavk_16.29 // iti kṣemendraviracitāyām bodhisattvāvadānakalpalatāyāṃ maitreyavyākaraṇāvadānaṃ nāma ṣoḍaśaḥ pallavaḥ // 17. ādarśamukhāvadānam / cittaprasādavimalapraṇayojjvalasya svalpasya dānakusumasya phalāṃśakena / hemādrirohaṇanagendrasudhābdhidānasaṃpatphalaṃ na hi tulākalanāmupaiti // kavk_17.1 // purā manojñe sarvajñaḥ śrāvastyāṃ jetakānane / anāthapiṇḍadārāme vijahāra mahāśayaḥ // kavk_17.2 // āryo mahākāśyapākhyastacchiṣyaḥ karuṇānidhiḥ / nagaropavanasyāntaṃ janacārikayā yayau // kavk_17.3 // tatra sudrugatiryoṣinnagarāśravalambikā / apaśyat kuṣṭharogārtā kāśyapaṃ taṃ yadṛcchayā // kavk_17.4 // sā taṃ dṛṣṭvā prasādinyā śraddhayā samacintayat / pātre 'sya piṇḍapātārhā kiṃ na jātāsmi puṇyataḥ // kavk_17.5 // vijñāya tasyā āścaryaśraddhāyuktaṃ manoratham / prasārya pātraṃ jagrāha piṇḍaṃ taṃ karuṇākulaḥ // kavk_17.6 // tīvracittaprasādena bhaktasārasamaraṇe / kuṣṭhinyā nipapātāsyāḥ pātre śīrṇakarāṅguliḥ // kavk_17.7 // tataḥ sā pātakamiva tyaktvānityakalevaram / devānāṃ tuṣitākhyānāṃ nilaye samajāyata // kavk_17.8 // śakrastadadbhutaṃ jñātvā dānapuṇypditādaraḥ / yatnātkāśyapasatpātraṃ sudhayā samapūrayat // kavk_17.9 // sudhārpaṇe 'pyasau bhikṣurnispṛhastṛṇalīlayā / praśamāmṛtasaṃpūrṇaścakre pātramadhomukham // kavk_17.10 // bhajante praṇayaprītiṃ kṛpaṇeṣu kṛpākulāḥ / santaḥ saṃpatsamādhmātavadane mīlitādarāḥ // kavk_17.11 // śrutvā tāṃ tuṣite devanikāye niratām nṛpaḥ / prasenajit bhagavataścakre bhojyādhivāsanām // kavk_17.12 // rājñastasya gṛhe dṛṣṭvā lakṣmīmāścaryakāriṇaḥ / āryānandena bhagavān pṛṣṭastatpuṇyamabhyadhāt // kavk_17.13 // purā gṛhapateḥ sūnurdāridyrāddāsatāṃ gataḥ / kṣetrakarmāṇi saṃsaktaḥ kṣutkṣāmaḥ klāntimāyayau // kavk_17.14 // svajananyā samānītāṃ niḥsnehalavaṇāṃ cirāt / kulmāṣapiṇḍimāsādya bhoktuṃ sādaramāyayau // kavk_17.15 // dhautahastaḥ kṣaṇe tasmin saṃprāptāya yadṛcchayā / dadau pratyekabuddhāya tām prasannena cetasā // kavk_17.16 // jātaḥ sa eva kālena bhūpālo 'yaṃ prasenajit / tasya dānakaṇasyaivaṃ vibhūtiḥ prathamaṃ phalam // kavk_17.17 // śrutveti bhagavadvākyaṃ bhikṣūrvismayamāyayau / rājāpi vipulāṃ pūjāṃ cakre bhagavataḥ puraḥ // kavk_17.18 // rājārhairakhilairbhogaiḥ kṛtvā bhaktinivedanam / sa koṭīstailakumbhānāṃ dīpamālāmakalpayat // kavk_17.19 // dīpamekaṃ dadau tatra svalpakaṃ durgatāṅganā / snehakṣayātprayāteṣu sarveṣu na jagāma yaḥ // kavk_17.20 // vicintya praṇidhānena tayā vimalacetasā / bhāvinīm śākyamunitāṃ sarvajño 'syāh samabhyadhāt // kavk_17.21 // ratnadīpāvaliṃ datvā rājā bhagavataḥ purah / upaviśya praṇamyāgre praṇayāttaṃ vajijñapat // kavk_17.22 // bhagavatpraṇidhānena tattatpuṇyānubhāvataḥ / na kasyānuttarā samyaksaṃbodhirbhavadarpitā // kavk_17.23 // bhavatprasādapraṇayāt prāptumicchāmi tāmaham / nirvikalpaphalāvāptyai sevyante kalpapādapāḥ // kavk_17.24 // iti rājavacaḥ śrutvā bhagavān samabhāṣata / durlabhānuttarā samyaksaṃbodhiḥ pṛthivīpate // kavk_17.25 // sūkṣmā mṛṇālatantubhyo giribhyo 'pi garīyasī / samudrebhyo 'pi gambhīrā sā sukhena na labhyate // kavk_17.26 // na dānairbahubhirlabdhaṃ mayaivānyeṣu janmasu / cittaprasādaviśadaṃ jñānaṃ tatkāraṇaṃ jaguḥ // kavk_17.27 // caturdvīpādhipatyena mayā māndhātṛjanmani / ciraṃ dānaphalaṃ bhuktaṃ bodhirnādhigatā tu sā // kavk_17.28 // dānena cakravartīśrīḥ sā sudarśanajanmani / bhuktā mayāmahīyasī bodhirnādhigatā tu sā // kavk_17.29 // purā datvā gajānaṣṭau velāmadvijajanmāni / mayā prāptaṃ mahatpuṇyaṃ bodhirnādhigatā tu sā // kavk_17.30 // kurūpaḥ kuśalātmāhaṃ rājaputraḥ purābhavam / yaḥ piśāco 'yamityuktvā nijalatnyā vivarjitaḥ // kavk_17.31 // śriyai śrīskandho bhūtyāge prītiryasya sadā sthitā / sa duḥkhī rūpavaikalyāt kka vā sarvaguṇodayaḥ // kavk_17.32 // taṃ rūpavirahe dehatyāgārūḍhaṃ śacīpatiḥ / divyacūḍāmaṇiṃ datvā cakre pañcaśaropamam // kavk_17.33 // ṣaṣṭiḥ purasahasrāṇi tasya yajñeṣu yajvanaḥ / hemayūpābhirūpāṇi prāpurmerubalaśriyam // kavk_17.34 // tasmin mayātidānādrikṛte kuśalajanmani / tāni puṇyānyavāptāni bodhirnādhigatā tu sā // kavk_17.35 // mayā satyaprabhāveṇa triśaṅkunṛpajanmani / kṛtā vṛṣṭiḥ sudurbhikṣā bodhirnādhigatā tu sā // kavk_17.36 // mithilāyāṃ mahādevanṛpajanmani yajvanā / mayāptā puṇyasaṃpattirbodhirnādhigatā tu sā // kavk_17.37 // mithilāyāṃ purā puṇyaṃ nimibhūpālajanmani / prāptaṃ dānatapoyajñairbodhirnādhigatā tu sā // kavk_17.38 // purā nandasya nṛpateścatvāraḥ piśunāḥ sutāḥ / babhūvurādarśamukhaḥ pañcamaśca guṇādhikaḥ // kavk_17.39 // kālenāpannaparyantaḥ sa bhūpatiracintayat / ete madante catvāro rājyaṃ nārhanti karkaśāḥ // kavk_17.40 // putre mamādarśamukhe rājyaśrī pratibimbitā / suvṛtte labhate śobhāṃ prajñāvaimalyaśālini // kavk_17.41 // dhyātvetyamātyān so 'vādīt sa bhavadbhirnareśvaraḥ / kṛto 'ntaḥpuravargeṇa yo 'bhyutthānena pūjyate // kavk_17.42 // maulirna kampate yasya sameva maṇipādukaiḥ / dvāradrumādrivāpīṣu nidhiṣaṭkaṃ sa paśyati // kavk_17.43 // ityuktvā tridivaṃ yāte nṛpatau mantriṇaḥ kramāt / taduktrairlakṣaṇaiścakrurādarśamukhamīśvaram // kavk_17.44 // dharmanirṇayakāryeṣu yaṃ vādiprativādinah / vilokyaiva svayaṃ tasthurnyāyairjayaparājaye // kavk_17.45 // purā nirabhiasṃghena prātavaiśasakilbiṣam / brāhmaṇaṃ daṇḍinaṃ nāma dayāluḥ prayayau puraḥ // kavk_17.46 // guyugārthe gṛhasthena mṛtena vaḍavāhateḥ / kuṭhārapātataḥ patnyā takṣavāsī vivāditaḥ // kavk_17.47 // śauṇḍikenātmajavadhāddīkṣitaṃ tulyanigraham / tadvipakṣabhayenoktvā tatsaṃtyaktaṃ vyamokṣayat // kavk_17.48 // amānuṣāṇāṃ sattvānāmadhyāśayaviśeṣataḥ / cakāra cittaśodhanaṃ tattatsaṃdehanirṇayam // kavk_17.49 // avṛṣṭimṛṣṭe durbhikṣe yena dvādaśavarsake / vihitaṃ sarvasattvānāmaśanaprāṇavartanam // kavk_17.50 // ityamūnmama puṇyāptirādarśamukhajnmani / na tu sā samyaksaṃbodhirvibodhitā mahodayā // kavk_17.51 // bahujanmaśatābhyāsaprasāsena mahīyasā / adya tu jñānavaimalyaṃ mayāptaṃ lutpasaṃvṛti // kavk_17.52 // jñānaprajñādhigamyā kimapi paratarānuttarā satyāsaṃvit samyaksaṃbodhireṣā na ca khalu nṛpate labhyate dānapuṇyaiḥ / mohaśyāmāvirāme gataghanagaganavyaktavaimalyabhājāṃ nirvyājānandabhūmirbhavati bhavatamaśchedinī sā dinaśrīḥ // kavk_17.53 // iti kṣemendraviracitāyām bodhisattvāvadānakalpalatāyāṃ ādarśamukhāvadānaṃ nāma saptadaśaḥ pallavaḥ // 18. śāriputrapravrajyāvadānam / nedaṃ bandhunoṃ suhṛt sodaro vā nedaṃ mātā na pitā vā karoti / yatsaṃsārāmbhodhesetuṃ vidhatte jñānācāryaḥ ko 'pi kalyāṇahetuḥ // kavk_18.1 // kalandakanivāsākhye ramye veṇuvanāśrame / bhagavān viharan buddhaḥ pure rājagṛhe purā // kavk_18.2 // kilitaṃ copayiṣyaṃ ca dvau parivrājakau purā / prapannau bhikṣubhāvena cakāra śamasaṃvṛtau // kavk_18.3 // tataśca śāriputrasya bhikṣoḥ saṃdeśanāṃ vyaghāt / yayā sākṣātkṛtārhattvo so 'bhūnmokṣagatikṣamaḥ // kavk_18.4 // tasya tadadbhutaṃ dṛṣṭvā dhanārhaṃ sarvabhikṣubhiḥ / papracchuḥ pūrvavṛttāntaṃ sa ca tebhyo vyabhāṣata // kavk_18.5 // brāhmaṇasyāgnimitrasya bhāryā guṇavarābhavat / śūrpiketi kṛtaṃ pitrā krīḍānāma ca bibhratī // kavk_18.6 // bhrātā prathamaśīlākhyaḥ tasya śūrpasamābhidhaḥ / pratyekabuddhatāṃ yātaḥ kadācid gṛhamāyayau // kavk_18.7 // sa tayā bharturādeśād gṛhībhaktyādhivāsitaḥ / praṇatipraṇayācāraistoṣitaḥ paricaryayā // kavk_18.8 // kadāciccīvare tasya kurvāṇasya vipātraṇam (?) / sūcīkarmavahād dṛṣṭvā praṇidhānaṃ samādadhe // kavk_18.9 // yatheyaṃ kartarīṃ tīkṣṇā yathā gambhīragāmiṇī / sūcī tathāparā prajñā mama syāditi sādarā // kavk_18.10 // pratyekabuddhavinayāt praṇidhānena tena ca / gatāsmin janmani saiva saprajñaśāriputratām // kavk_18.11 // sa eṣa śāriputro 'dya bhikṣuṣtīkṣṇatarāgradhīḥ / kalyāṇapātratām yātaḥ kalpavallī hi sanmateḥ // kavk_18.12 // vākyaṃ bhagavataḥ śrutvā papracchurbhikṣavaḥ punah / kasmānnāṭyakule jātaḥ śāriputro narādhame // kavk_18.13 // tatastān bhagavānūce pūrvasminneṣa janmani / abhūnmahāmatirnāma rājaputraḥ satāṃ mataḥ // kavk_18.14 // śrīmato 'pi matistasya pravrajyāyāmajāyata / paripākaprasannānāṃ kāluṣyāya na saṃpadaḥ // kavk_18.15 // pravrajyā rājaputrāṇāṃ yūnāṃ naiva kulocitā / ityuktvā janakaḥ prītyā taṃ yatnena nyavārayat // kavk_18.16 // kadācit kuñjarārūḍhaḥ sa vrajan janavartmani / dṛṣṭvā daridraṃ sthaviraṃ kāruṇyādidamabravīt // kavk_18.17 // adhanyā dhanīno loke bandhubandhanayantritāḥ / pravrajyāṃ nāpnuvantyeva tvaṃ tu kena nivāritaḥ // kavk_18.18 // sa nyavedayanme daridrasya na pātraṃ na ca cīvaram / dhanopakaraṇānyeva śamopakaraṇānyapi // kavk_18.19 // rājasūnuriti śrutvā gatvā munitapovanam / pravrajyāṃ kārayitvāsya pradadau pātracīvaram // kavk_18.20 // so 'cireṇaiva kālena yātaḥ pratyekabuddhatām / rājaputraṃ samabhyetya divyāmṛddhimadarśayat // kavk_18.21 // tasya prabhāvamālokya sa pradadhyau nṛpātmajaḥ / aho mahodayatvānme pravrajyā durlabhābhavat // kavk_18.22 // dāridyrādavivekācc nīcānāmapi durlabhā / jāyeyamadhame kule tasmadasmi vivekavān // kavk_18.23 // sa eva śāriputro 'yaṃ jñātastatpraṇidhānataḥ / pravrajito bhagavatā kāśyapenānyajanmani // kavk_18.24 // tenāyaṃ niyamapraṇayavinayī samyakprasādodayād ādiṣṭaḥ kuśalāya satyanidhinā prajñāvatāmagraṇīḥ / kāle śākyamunerbhaviṣyati mataḥ śiṣyatvayogādvaraṃ maudgalyāyana eṣa cātra kathitaḥ saṃvinmayānāṃ vadaḥ // kavk_18.25 // anyajanmani daridraḥ kārmikaḥ kenacidapi dayayā maharṣiṇā / dattapātracīvaro 'bhavaddarśitarddhirāsīdatulaprabhāvavān // kavk_18.26 // iti kṣemendraviracitāṃ bodhisattvāvadānakalpalatāyāṃ śāriputraprajajyāvadānam nāmāṣṭādaśaḥ pallavaḥ // 19. śroṇakoṭikarṇāvadānam / sa ko 'pi puṇyātiśayodayasya varaḥ prabhāvaḥ paramākṣayo yaḥ / pratyakṣalakṣyaḥ śubhapakṣasākṣī janmāntare lakṣaṇatāmupaiti // kavk_19.1 // ramye purā bhagavati śrāvastyāṃ jetakānane / anāthapiṇḍadārāme vihāriṇi tathāgate // kavk_19.2 // babhūva vāsavagrāme balasenābhidho gṛhī / pūritāśaḥ phalabharaiśchāyātarurivārthinām // kavk_19.3 // jāyāyāṃ jayasenāyāṃ kāle kamalalocanaḥ / ajāyata sutastasya puṇyairmīrta ivotsavaḥ // kavk_19.4 // sajahā ratnadīpārcirabhūtkarṇasya karṇikā / nābhūnmūlyatulā yasya hemakoṭiśatairapi // kavk_19.5 // śravaṇānakṣatrajāto 'sau ratnakoṭyarhakarṇikāḥ / sa śroṇakoṭikarṇākhyaḥ kumāro 'bhūdguṇocitaḥ // kavk_19.6 // sa nirmalaruciḥ kāntaḥ kalābhiṃ paripūritaḥ / amandānandaniṣyandī na kasyendurivābhavat // kavk_19.7 // sa yuvā vāryamāṇo 'pi pitrā dhanadasaṃpadā / jananī sāśrunayanā paraṃ puruṣayā girā // kavk_19.8 // priyaṃvado 'pi nirbhartsyo viṣavarṣīva candramāḥ / mahāsārthena ratnārthī dūradvīpāntaraṃ yayau // kavk_19.9 // makarākaramuttīrya vrajatasyasya nirjane / karmormiviplavenābhūt svasārthavirahaḥ pathi // kavk_19.10 // sārtho 'pi tamanāsādya vinivṛttaṃ śucā śanaiḥ / svadeśamarjitakleśaḥ praviveśa viśṛṅkhalāḥ // kavk_19.11 // so 'pi taptamaruśreṇīlakṣaṇāṃ dakṣiṇāṃ diśam / śrāntaḥ praśāntaviśrāntirvāpigāhaṃ vyagāhata // kavk_19.12 // so 'cintayadaho vitte pratinittārjanodyamaḥ / mamāyamanayenaiva jātakleśaḥ phalodayaḥ // kavk_19.13 // aho dhanārjanāveśaḥ saṃtoṣavirahānnṛṇām / sarvāpavādasaṃvādo nindyānām vipadāṃ padam // kavk_19.14 // hemācale 'pi saṃprāpte na paryāptirhanārjane / saṃsāre vāsanābhyāsadveṣamohaḥ śarīriṇām // kavk_19.15 // pṛthuprayāsavirasā dīpitā śrīrivāyatā / tṛṣṇāṃ tanoti nitarāmiyaṃmarumahītale // kavk_19.16 // aho bata kuraṅgāṇāṃ tṛṣṇāndhānāṃ pade pade / mamāpi janayantyeva mohaṃ marumarīcikāḥ // kavk_19.17 // iyaṃ tṛṣṇā śramaścāyamimā nirudakā bhuvaḥ / kiṃ karomi kka gacchāmi paśyāmi jvalitā diśaḥ // kavk_19.18 // iti saṃcintya sa śanaiḥ prasarpan salilāśayā / āyāsamiva sākāraṃ dadarśa puramāyasam // kavk_19.19 // ghoraṃ dvāri sthitaṃ tatra saṃtrāsasyeva sodaram / dadarśa puruṣaṃ kālakarālaṃ raktalocanam // kavk_19.20 // sa tena pṛṣṭaḥ pānīyaṃ yadā novāca kiṃcana / tadā svayaṃ praviṣṭena pretaloko vilokitah // kavk_19.21 // dagdhakaṣṭhopamān dhūlimalaliptānnirambarān / śuṣkāsthinsāyuśeṣāṅgān pretān dṛṣṭvā sa vivyathe // kavk_19.22 // tairyācitah sa pānīyaṃ pānīyavirahārditaḥ / parityajya nijāmārtimabhūttadduḥkhaduḥkhitaḥ // kavk_19.23 // tīvratṛṣṇāturānūce sa tānārtapralāpinah / mamāsmin marukāntāre niṣkṛpasya kutaḥ payaḥ // kavk_19.24 // kṛcchre 'smin duḥsahe nyastāḥ ke yūyaṃ kena karmaṇā / yuṣmadaprakriyabandhaścātaḥ kṛcchraścarāmyaham // kavk_19.25 // nidrā niḥśalyakalpasya sukhasikteva tasya yā / nārtānnapaśyati dṛṣṭvā teṣāṃ kleśakṣaye kṣamā // kavk_19.26 // te tamūcurviruddhena karmaṇā mohasaṃcayāt / anivartya vayaṃ martyāḥ kṣiptā vyasanasaṃkaṭe // kavk_19.27 // adhikṣepāt kṣepakṣatipataradhairyairmadabharād anāryairmānavyasanerṣyābhiravāryavyatikaraiḥ / kṛtāsmābhirnityaṃ suhanahṛdaye nirdayatayā vacobhirnārācairviṣaparicitaiḥ śalyakalanā // kavk_19.28 // dānaṃ nadattaṃ hṛtameva vittaṃ hiṃsānimittīkṛtameva cittam / asmārbhiraṅgairvihitā vikārāḥ parasya dārāpahṛtiprakārāḥ // kavk_19.29 // te vayaṃ kuhakāsaktā dakṣāḥ kṣudreṣu karmasu / prayātāḥ pretanagare ghore 'smin kleśapātratām // kavk_19.30 // iti teṣāṃ vacaḥ śrutvā so 'nyatra ca tathāvidhān / pretān dṛṣṭvānabhipretān karuṇakulito 'bhavat // kavk_19.31 // nirgamya durgamāt tasmāt purātpuṇyabalena saḥ / vimalaṃ śītalacchāyamāsasāda vanāntaram // kavk_19.32 // atha dūradhvasaṃtaptaḥ pariśrāntaḥ śanaiḥ śanaiḥ / nipapātācalādandhastṛṣṭārta iva bhāṣkaraḥ // kavk_19.33 // dine puṇya iva kṣīṇe niḥśeṣāśāprakāśake / saṃmohamalinaṃ loke tamaḥ pāpamivodyayau // kavk_19.34 // kṣīṇabhṛṅgavihaṅgānāṃ nalinīnāṃ prasaṅginī / vikāsāsṃpasā mudrā nidreva samajāyata // kavk_19.35 // kāruṇyādiva śītāṃśurjyotsnāmṛtaśalākayā / sphāratāraṃ jagannitraṃ cakre vitimitaṃ tataḥ // kavk_19.36 // kṣayodayaparāvṛttirdrśitānekavibhramaḥ / saṃsāradinayāminyorjahāseva sudhākaraḥ // kavk_19.37 // netrānandasudhāvarṣe sukhasparśe niśākare / digvadhūvadanādarśe harṣe mūrta ivotite // kavk_19.38 // śroṇakoṭirdadarśāgre vimānamānanadyutim / kautukādanyarūpeṇa svargādbhuvamivāgatam // kavk_19.39 // tasminnapaśyatsamadāścatasrastridaśāṅganāḥ / diśaścandrodayānandavihārāyeva saṃgatāḥ // kavk_19.40 // tāsāṃ madhye varākāraṃ ramamāṇaṃ vyalokayat / taruṇapremasaṃbhāramiva sākāratām gataḥ // kavk_19.41 // ratnamaṇḍaleyūrakirīṭikacirāmśubhiḥ / ālikhantamivāścaryamamaryādaṃ diśāṃ mukhe // kavk_19.42 // tasya tāmadbhutām dṛṣṭvā saṃbhogasukhasaṃpadam / mene sa sukṛtākhyasya taroḥ sphītāṃ phalaśriyam // kavk_19.43 // prītyā tena kṛtātithyaḥ svādupānāśanādibhiḥ / tāṃ śroṇakoṭikarṇo 'tha nināya rajanīṃ sukham // kavk_19.44 // tārākusumavātāliprabhā prābhātikī tataḥ / anityateva śaśinaścakre lakṣmīparikṣayam // kavk_19.45 // kṣayaṃ kṣapāyāṃ yātāyām bhānau bhuvanacakṣuṣi / udite sarvabhūtānām sukhaduḥkhaikasākṣiṇi // kavk_19.46 // vimānaṃ suranāryaśca kṣasṇādadṛśyatāṃyayuḥ / vinaṣṭavadanacchāyaḥ puruṣaścāpatatkṣitau // kavk_19.47 // tatastasyāpatat pṛṣṭhe śunāṃ saṃgho 'tibhīṣaṇaḥ / trailokyaśāpapāpotthaḥ kleśarāśirivākhilaḥ // kavk_19.48 // sa taigrīvāmukhārabdhamāṃsagrāsāgrakarṣaṇaiḥ / ākrandirudhirakṣīrairbhakṣyamāṇaḥ kṣayaṃ yayau // kavk_19.49 // dinānte punarāyāntaṃ tadvimānamapaśyata / catasro 'psarāsastāśca puruṣaḥ sa ca kāntimān // kavk_19.50 // taṃ śroṇakoṭikarṇo 'tha papracchātyantavismitaḥ / sakhe kimetadāścaryaṃ dṛśyate kathyatāmiti // kavk_19.51 // sa tena pṛṣṭaḥ provāca vayasya śrūyatāmidam / tvāṃ śroṇakoṭikarṇākhyaṃ jānāmi sukṛtocitam // kavk_19.52 // abhavaṃ vāsavagrāme duṣkṛtī paśupālakaḥ / paśūnāṃ māṃsamutkṛtya vikrītaṃ satata mayā // kavk_19.53 // piṇḍapātāya saṃprāpto māmāryaḥ karuṇānidhiḥ / kātyāyanākhyaḥ provācaḥ viramāsmāt kukarmaṇaḥ // kavk_19.54 // hiṃsāmayo hyayaṃ kleśo duḥsahaḥ sāhasaiṣiṇām / svaśarīre patatyeva chinnamūla iva drumaḥ // kavk_19.55 // ityahaṃ vāryamāṇo 'pi tenānāryaḥ kṛpātmanā / yadā na virataḥ pāpāt tadā sa prāha māṃ punaḥ // kavk_19.56 // divā tvaṃ kuruṣe hiṃsāṃ sarvathā yadi nirdayaḥ / rātrau śīlasamādānaṃ gṛhāṇa samayānmama // kavk_19.57 // ityuktvā tena yatnena sarvasattvahitaiṣiṇā / dattā śīlasamādānamayī puṇyamatirmama // kavk_19.58 // kālena kālavaśagaḥ prāptaḥ so 'hamimāṃ daśām / taptāṅgārasudhāvarṣairiva kīrṇo divāniśam // kavk_19.59 // rātrau śīlasamādānaphalaṃ hiṃsāphalaṃ dine / caryā matpuṇyapāpābhyām patitaḥ sukhaduḥkhayoḥ // kavk_19.60 // tasya me kuru kāruṇyaṃ sakhe kalusakāriṇaḥ / gatvā svadeśaṃmatputraṃ brūhi madvacasā rahaḥ // kavk_19.61 // asti me gṛhakoṭānte nikhātaṃ hemabhājanam / taduddhṛtya parityaktapāpavṛtti vidhīyatām // kavk_19.62 // āryakātyāyano nityaṃ piṇḍapātena pūjyatām / ityuktastena vinayāt tathetyuktvā jagāma saḥ // kavk_19.63 // sa dadarśa vrajan divyavimānamaparaṃ punaḥ / ratnapadmalatākāntaṃ dvitīyamiva nandanam // kavk_19.64 // tasmin sāṅgamivānaṅgaṃ saṃgataṃ divyayoṣitā / apaśyadvāsarārambhe puruṣaṃ ratnabhūṣitam // kavk_19.65 // tena prītyupacāreṇa kṛtātithyastathaiva saḥ / dinaṃ nināya dīrghaṃ ca kleśamadhye sudhāmayam // kavk_19.66 // atha vyomavimānāgrāt patite padminīpatau / apūryata jagad ghorairduḥkhairiva tamobharaiḥ // kavk_19.67 // tataḥ kṣapāpatirjyotsnāṃ vamanneva kṣapājaḍaḥ / śanakaiḥ pāṇḍurogīva gauradyutiradṛśyata // kavk_19.68 // sukumāre dināloke rātrau rākṣasayoṣitā / bhakṣite 'lakṣyata śaśī kapālabalasaṃnibhaḥ // kavk_19.69 // vyāpte candrikayā loke kālacandranacarcayā / vimānamagamat kkāpisā ca svargamṛgekṣaṇā // kavk_19.70 // vimānapatitaḥ so 'pi puruṣaḥ sarvarūpayā / śanaiḥ saptabhirāvartaiḥ śatapadyā viveṣṭitaḥ // kavk_19.71 // sā tasya mūrdhni vivaraṃ kṛtvā mastiṣkaśoṇitam / āsvādayantī śanakaiścakāra śuṣiraṃ śiraḥ // kavk_19.72 // athāruṇakaracchanne socchvāsavadāne dine / bībhatsadarśanakleśādiva mīlitatārake // kavk_19.73 // prādurāsan punardivyavimānaṃ sā ca kāminī / yuvā sa cādbhutatanurdivyābharaṇabhūṣitaḥ // kavk_19.74 // pṛṣṭo 'tivismayāt tena svavṛttāntaṃ jagād saḥ / dvijo 'haṃ vāsavagrāmanivāsī manasābhidhaḥ // kavk_19.75 // taruṇī prātiveśyasya patnī malayamañjarī / abhūnmama bhujaṅgasya svairiṇī vallabhā bhṛśam // kavk_19.76 // paradāraratergrāme vyagrā me kṣamate matiḥ / minagnā viṣayagrāme samagrā me kṣayaṃ gatā // kavk_19.77 // āryakātyāyanaḥ pāpaṃ jñātvā mām cauryakāmukam / dayāvidheyaḥ kāruṇyāt provāca vijane śanaiḥ // kavk_19.78 // parāṅganāṅgasaṃsargaprītyā rūparateḥ kṣaibam (?) / anaṅgāgnau patannāśaṃ pataṅgaṃ iva mā gamaḥ // kavk_19.79 // aho āsaktaraktānāṃ saṃpatanapramādinām / kāminām hiṃsakānāṃ ca paradārādaraḥ param // kavk_19.80 // pṛthu pravepathu (?) svāpaśramavihvalānām gṛdhrāṅganāmukhanikhātanakhakṣatānām / saṃmohane paravadhūvihitaspṛhāṇāṃ romāñcakāriṇi paraṃ narake ca kāmaḥ // kavk_19.81 // tasmādasmānnivartasva vatsa kutsitakarmaṇaḥ / jāyate pātakaṃ sparśe śunāmevāśucau ratiḥ // kavk_19.82 // ityahaṃ kṛpayā tena niṣiddho 'pyaviśuddhadhīḥ / aniruddhena rāgeṇa baddhastāmeva nātyajam // kavk_19.83 // vijñāya māmavirataṃ tataḥ kātyāyano dadau / mahyaṃ śīlasamādānaṃ dinacaryāhitodyataḥ // kavk_19.84 // dinaśīlasamādānāt parastrīgamanānniśi / iyaṃ me puṇyapāpotthā sukhaduḥkhamayī sthitīḥ // kavk_19.85 // gatena vāsavagrāmaṃ vācyaḥ putro mama tvayā / suvarṇamagniśālāyāmasti gūḍhaṃ dhṛtaṃ mayā // kavk_19.86 // vṛttiḥ kāryā tadudbhṛtya pūjyaḥ kātyāyanaśca saḥ / praṇayāditi tenoktaḥ śroṇakoṭiryayau tataḥ // kavk_19.87 // so 'paśyaddivyalalanāmagre maṇivimānagām / lakṣmīṃ lāvaṇyadugdhābdheranāyāsodgatāmiva // kavk_19.88 // tasya vimānapādeṣi caturṣu snāyusaṃyutam / sa dadarśātidurdaśaṃ baddhaṃ pretacatuṣṭayam // kavk_19.89 // sāpi taṃ pratyabhijñāya saṃbhāṣya snigdhayā girā / surocitaṃ dadau tasmai rasavat pānabhojanam // kavk_19.90 // bhuñjānasaṃjñayāṃ dūrāt pretairdainyena yācitaḥ / sa dadau kṛpayā tebhyaḥ kākebhya iva piṇḍikāḥ // kavk_19.91 // piṇḍo busatvamekasya prayāto 'nyasya lohatām / svamāṃsatvaṃ tṛtīyasya caturthasya prapūyatām // kavk_19.92 // vilokya tatkṛpāviṣṭaḥ sa teṣāṃ kaṣṭaceṣṭayā / papraccha tanmukhacchāyām vicchāyīkṛtapaṅkajām // kavk_19.93 // pṛṣṭā tadadbhutaṃ tena uvāca sā mṛgekṣaṇā / na śroṇakoṭirṇaiṣāṃ dattaṃ bhavati tṛptaye // kavk_19.94 // brāhmaṇasyāsya bhāryāhaṃ pūrvapādābalambinaḥ / nandanāmnaḥ sunandākhyā vāsavagrāmavāsinaḥ // kavk_19.95 // dvitīyapādasaṃsaktaḥ putro me niṣṭhurābhidhaḥ / paścātpādāvalambinyau dāsī ceyaṃ snuṣā ca me // kavk_19.96 // nakṣatrayogapūjāyām purā sajjīkṛate mayā / bhaikṣyopahāre me gehamāryakātyāyano 'viśat // kavk_19.97 // mayā cittaprasādinyā piṇḍapātena so 'rcitaḥ / kurvanneva yayau kāntyā vaimalyānugrahaṃ diśām // kavk_19.98 // tataḥ snātvā samāyātastūrṇaṃ patirayaṃ mama / patpiṇḍapātamākarṇya pramidāya mayoditam // kavk_19.99 // kopāduvāca māṃ kasmād viśikhaḥ śramaṇaḥ śaṭhaḥ / apūjiteṣu pūjyeṣu busārhaḥ pūjitastvayā // kavk_19.100 // iti mohādanenokte putro 'pyeṣa jagād mām / pāke pūrvāśanāyogyaḥ sa kiṃ nāśnātyayoguḍān // kavk_19.101 // iyaṃ snuṣā me satataṃ pūrvabhakṣyāvabhoginā / mayokte śapathaṃ cakre svamāṃsādanavādinī // kavk_19.102 // iyaṃ dāsī ca bhaikṣyāṇā cairyāttadvyayakāriṇī / ākṣiptā cākarot satyaṃ pūyaśoṇitavādinī // kavk_19.103 // tatra te pretatām yātāḥ svavākyasadṛśāśanāḥ / ahaṃ tvāryaprasādena divyabhogopabhoginī // kavk_19.104 // tvayā tvāryaśamāptena vaktavyā duhitā mama / santi hemanidhānāni gṛhe catvāri te pituḥ // kavk_19.105 // tānyuddhṛtya yathāyogaṃ bhajasv asvajanisthitim / pūjanīyaḥ piturbhrātā nāmnā kātyāyana sadā // kavk_19.106 // sa ḥ śroṇakoṭikarṇastvaṃ gaccha deśaṃ tyaja śramam / varṣā dvādaśa saṃpūrṇāḥ svagṛhānnirgatasya te // kavk_19.107 // ityuktvā taṃ samādiśaya tasya pretacatuṣṭayam / suptasyaiva muhūrtena svadeśāptimakārayat // kavk_19.108 // utthitaḥ so 'pi sahasā svadeśodyānakānanāt / viyogaśokātpitarau śuśrāvāndhyamupāgatau // kavk_19.109 // bhikṣudvijātithigaṇe pūjyamāne surālaye / svakaṃ pitṛgṛhaṃ dṛṣṭvā paraṃ vismayamāyayau // kavk_19.110 // niścitya sarvaṃ bhāvānāṃ kṣaṇikatvādanityatām / sneharāgaṃ samutsṛjya tatrasthaḥ samacintayat // kavk_19.111 // aho saṃmohanidreyaṃ nirantato divāniśam / svapnamāyāvilasitaiḥ karotyadbhutavibhramam // kavk_19.112 // janmavartmapradā mātā pitā bījavapatkhagaḥ / pānthapūjāsanaṃ kāyaḥ ko 'yaṃ niyamasaṃgamaḥ // kavk_19.113 // śriyaḥ saṃsārābhrabhramaparicitāḥ kāñcanarucā āśā dig (?) nirbandhāstaḍita iva nirlepacapalāḥ / vapuḥ sarvāpāyaiḥ kṣayabhayanikāyaiḥ parigataṃ jarārogodvegaistadapi na virāgastanubhṛtām // kavk_19.114 // śriye svastisamāptaye svajanasyāyamañjaliḥ / dākṣiṇyaiḥ kṣamataṃ śrīṣu pravrajyaiva priyā mama // kavk_19.115 // iti dhyātvā sa pitarau samāśvāsyāptalocanau / buddhau dharmapathe śuddhe śamadhāmni nyaveśayat // kavk_19.116 // sārthabhraṣṭaścirāyāt kṛśo 'pi svajanasya ca / aluptasattvavibhavānnakṛpāspadatāṃ yayau // kavk_19.117 // anukampasva yadyetaṃ saṃsārakleśavihvalam / sataḥ kasyānukampyāste saṃpatsaṃparkanitspṛhāḥ // kavk_19.118 // paśupālakaviprastrīsaṃdeśādi yathoditam / nigadya tebhyaḥ kanakaprāptipratyayalakṣaṇam // kavk_19.119 // śāntaḥ kātyāyanaṃ prāpya pravrajyāṃ sa samādade / mugdhānām yadviṣādāya tatprasādāya dhīmatām // kavk_19.120 // sa samāsādya viśadaṃ sritaḥprāptiphalaṃ tataḥ / sakṛdāgāmyanāgāmiphalamarhatphalaṃ tathā // kavk_19.121 // traidhātuko vītarāgaḥ samaloṣṭāśmakāñcanaḥ / ākāśapāṇitulyo 'bhūdasicandanayoḥ samah // kavk_19.122 // śrāvastyām veṇugahane jinaṃ jetavane sthitam / bhagavantaṃ yayau draṣṭuṃ so 'tha kātyāyanājñayā // kavk_19.123 // praṇitātakṛtātithyaḥ prītyā bhagavatā svayam / sa śroṇakoṭīkarṇo 'tha babhāṣe harṣanirbharaḥ // kavk_19.124 // bhagavān dharmakāyena dṛṣṭo 'yaṃ śrotravartmani / adhunā rūpakāyena puṇyairālokito mayā // kavk_19.125 // analpasukṛtaprāpyamidaṃ taddarśanāmṛtam / pītvā na tṛptimāyānti vañcitā eva te param // kavk_19.126 // aspṛhasyāpi te mūrtiḥ kurute kasya na spṛhām / nirlopasyāpi te dṛṣṭiraho harṣeṇa limpati // kavk_19.127 // tvatkathā tvadanudhyānaṃ tvatprāptistvanniṣevaṇam / etāḥ kuśalamūlānāṃ sphītāḥ phalasamṛddhayaḥ // kavk_19.128 // iti śrutvā bhagavatā prasādenābnhinanditaḥ / tadādiṣṭaṃ śamārāmaṃ sa vihāramavāptavān // kavk_19.129 // tasyāspadaṃ samabhyetya praṇayādbhagavānapu / śrutvāsya madhuraṃ dharmaṃ svādhyāyaṃ praśaśaṃsa saḥ // kavk_19.130 // tāṃ śroṇikoṭikarṇasya dṛṣṭvā praśamasaṃpadam / bhikṣubhirbhagavān pṛṣṭaḥ pūrvavṛttamabhāṣata // kavk_19.131 // vārāṇasyāṃ purā samyaksaṃbuddhe kāśyapābhidhe / nirvāṇadhātau niḥśeṣakāryatvāt parinirvṛte // kavk_19.132 // kṛkināmanṛpaścaityaṃ tasya ratnairakārayat / svayaṃ tatpuṇyasaṃbharaṃ svargaṃ vaktumivodgatam // kavk_19.133 // śīrṇasthāpitasaṃskāre tasmin saṃjñādhṛtaṃ dhanam / tatputraḥ prāptarājyo 'tha na dadau lobhamohitaḥ // kavk_19.134 // athottarāpathāyātaḥ sarthavāho 'rthadābhidhaḥ / pradadau pṛthivīmūlyaṃ tatkṛte karṇabhūṣaṇam // kavk_19.135 // kālāntaropagato 'pi datvā cānyaddhanaṃ mahat / praṇidhānaṃ sa kṛtavān bhūyāsaṃ puṇyavāniti // kavk_19.136 // sa śroṇakoṭikarṇo 'yaṃ puṇyaiḥ prātapadaṃ mahat / tadvidhenaiva saṃyātaḥ karṇabhūṣaṇalakṣaṇaḥ // kavk_19.137 // prasthānasamaye mātā śrāvitā paruṣaṃ vacaḥ / yasmādanena tenāsya babhūvāsya śramo mahān // kavk_19.138 // madhyeṣu mahataḥ śuklaguṇasatkarmavāsasaḥ / kṛṣṇakarmalavāṃśo 'pi sphuṭa evāvadhāryate // kavk_19.139 // sukṛtasacivaḥ sattvetsāhaḥ pravāsasakhī dhṛtiḥ viṣamataraṇe vīryaṃ seturvipadyadhikā kṛpā / śamaparicitā paryante ca prasādamayī matiḥ pariṇatiriyaṃ puṇyaprāpteḥ sphuratphalaśālinī // kavk_19.140 // iti kṣemendraviracitāyām bodhisattvāvadānakalpalatāyāṃ śroṇakoṭikarṇāvadānaṃ nāmonaviṃśatitamaḥ pallavaḥ // 20. āmrapālyavadānam / dvijihvasaṅge kathamasti vṛttiranekamukhye kathamasti saukhyam / karmāntabandhe 'sti kathaṃ svaśaktiḥ prajñāprakarṣe kathamastyapāyaḥ // kavk_20.1 // mithilāyāṃ videheṣu jalasattvābhidho nṛpaḥ / abhūd bhujabhujaṅgasya viśrāntapṛthivībharaḥ // kavk_20.2 // khaṇḍo nāma mahāmātyastasyākhaṇḍalasaṃpadaḥ / babhūvāśeṣaṣāṅguṇyaparijñānabṛhaspatiḥ // kavk_20.3 // nītijñagauravāttasya nṛpe vyaktaṃ nalokini / sadābhavanmukhaprekṣī sarvaḥ kāryavaśājjanaḥ // kavk_20.4 // gatānugatikatvena pravāhapraṇayī bharaḥ / vardhate vāryamāṇasya svajanasya jalasya ca // kavk_20.5 // sarvaṃ tanmayamālokya janaṃ mātsaryamūrcchitāḥ / mantriṇaḥ saṃhatāstasya vinipātamacintayan // kavk_20.6 // te praviśyāśramam rājñastāṃ tasya prabahviṣṇūtām / muhuḥ śaṅkāspadaṃ kṛtvā śaśaṃsurbhedakovidāḥ // kavk_20.7 // tadgirā śaṅkito rājā tasya vaimukhyamāyayau / abalābālabhūpālā varṇapratyayāḥ param // kavk_20.8 // aśaṅkyādapi śaṅkante śaṅkādoṣe 'pyaśaṅkitāḥ / aviśeṣajñacapalā bhūpālāḥ kākaśaṅkinaḥ // kavk_20.9 // prabhorviraktiliṅgāni vilokyāmātyapuṃgavaḥ / svasutau gopasiṃhākhyau saśaṅkaḥ svairamabravīt // kavk_20.10 // dhūrtairme vītaviśvāsaḥ piśunairnṛpatiḥ kṛtaḥ / pratyayaṃ naiti hṛdaye vidāryāpi pradarśite // kavk_20.11 // viraktaḥ sthagitālāpadarśanaśravaṇaḥ prabhuḥ / śepha iva vṛddhasya yātaḥ śithilatāṃ mama // kavk_20.12 // piśunodbhūtabhedasya premṇaḥ saṃdhirna vidyate / na maṇiḥ śliṣyāti punaḥ pāṣāṇaśakalīkṛtaḥ // kavk_20.13 // dvijihṇakuṭilakrāntaḥ prabhuścandanapādapaḥ / na yātyarthakriyākārī guṇavānapi sevyatām // kavk_20.14 // kathaṃ nṛpanidhānārthī kuśalaṃ bhajate naraḥ / ghoradveṣaviṣāviṣṭadvijihvāghātavihvalaḥ // kavk_20.15 // tasmādvrajāmaḥ saṃtyajya dveṣadoṣeṇa bhūpateḥ / śaṅkāśalyamaye vṛtte me 'smin deśe sthitena kim // kavk_20.16 // dakṣā rakṣākṣamāḥ śūrāḥ prabhutārthāḥ susaṃhatāḥ / santaḥ santi viśālāyāṃ vāsastatra mamepsitaḥ // kavk_20.17 // iti bruvāṇaḥ putrābhyāṃ tathetyuktaḥ sa sānugaḥ / udyānagatimānena prayayau saparicchadaḥ // kavk_20.18 // prayāṇaṃ nṛpatirjñātvā nivartanasamudyataḥ / yatnenāpi na taṃ prāpa notsṛṣṭaṃ labhyate punaḥ // kavk_20.19 // mūrkhāḥ satsu kṛtāvajñā vimuhyante kṣaṇena taiḥ / yāti teṣāṃ tu sarvatra ko 'pi nārthī kṛtārthatām // kavk_20.20 // dhīmānamātyaḥ prāpto 'tha kṛṣṭo vaiśālikairguṇaiḥ / pūjitaḥ praṇayācāraiḥ saṃghamukhye pade sthitaḥ // kavk_20.21 // tadbuddhivibhavāptaśrīḥ so 'tha tatpramukho gaṇaḥ / kadācidanayāllekhe na parābahvapātratām // kavk_20.22 // atha kālena siṃhasya mantrisūnoḥ kanīyasaḥ / ajāyata sutā kāntā cailā nāma guṇocitā // kavk_20.23 // dvitīyā copacailākhyā sutā jātāsya sundarī / nanmanyeva tayoḥ prāha nimittajño vicakṣaṇaḥ // kavk_20.24 // cailāyāstanayo bhāvī pitṛhantā mahīpatiḥ / guṇavānupacailāyāḥ pūrṇalakṣahṇavāniti // kavk_20.25 / jyeṣṭho mantrisutaḥ śauryādgopaḥ prauḍhamadoddhataḥ / udyānamardanakṣepairgaṇānāṃ dveṣyatām yayau // kavk_20.26 // tatpiturgauravāttasmai sānujāya vimanyavaḥ / viśālaśālatāmante jīrṇodyānadvayaṃ daduḥ // kavk_20.27 // sugatapratimāṃ cakre tatraikaḥ sukṛtocitām / vihāraṃ vaibhavodāraṃ bhuvanābharaṇaṃ paraḥ // kavk_20.28 // atha pitrā balotsiktaḥ sutaḥ pratyantamaṇḍale / gaṇakopabhayādgopaḥ karmāntopārjane dhṛtaḥ // kavk_20.29 // kālena tridivaṃ yāte tasmin mantrivare gaṇaiḥ / kanīyasastu sādhutvāt siṃhastasya pade dhṛtaḥ // kavk_20.30 // gopaḥ piturasaṃprāpya padaṃ gaṇavimānitaḥ / taddeśavāsavirasaḥ parihāramacintayat // kavk_20.31 // vāstavya kaṇṭakākīrṇe vyāghrāghrāte varaṃ vane / anekasvāmisaṃbhinnajane na tu viśṛṅkhale // kavk_20.32 // nānāmatakriyālāpaḥ kathamārādhyate gaṇaḥ / samīhitaṃ yadekasya datanyasmai na rocate // kavk_20.33 // itmānī sa saṃcintya gatvā rājagṛhaṃ puram / bimbisāraṃ narapatiṃ guṇaśriyamaśiśriyat // kavk_20.34 // sa tena mānitaḥ prītyā tasya viśrambhabhūrabhūt / cirarucyeva tatkālamābhāti guṇasaṃgatiḥ // kavk_20.35 // rājño 'tha bimbisārasya vallabhā pañcatāṃ yayau / tadviyogāgnisaṃtaptaṃ taṃ vicintya sa buddhimān // kavk_20.36 // upacailāṃ sutāṃ bhrātustadvivāhocitā vadhūm / gūḍhacārī tadādeśāt vaiśālakapurīṃ yaya // kavk_20.37 // kanyā gaṇopabhogyauva na kasmaicitpradīyate / iti vaiśālikaiḥ pūrvaṃ svadeśe niyamaḥ kṛtaḥ // kavk_20.38 // tatpure dvārarakṣāyai yakṣasthānāvalambinī / parapraveśe kurute śabdaṃ ghaṇṭī paṭīyasī // kavk_20.39 // sa praviśya tato bhrāturgūḍhamudyānacāriṇīm / upacailāṃ samāhatuṃ gataścailāmavāptavān // kavk_20.40 // yātastaṃ rathamāruhya ghaṇṭāśabdādabhidryutam / sa hatvā vīrapuruṣānavāpa nṛpateḥ puram // kavk_20.41 // tamūce devakanyeyaṃ prātā vimanasātmanā / pitṛhantā suto hyāsyā nimittajñena sūcitaḥ // kavk_20.42 // tasmādeṣā narapatermahiṣī na tavocitā / tvayi jīvati jīvanti prajānāṃ sarvasaṃpadaḥ // kavk_20.43 // ityuktastena tāṃ dṛṣṭvā tyuktaṃ naiva śaśāka saḥ / niruddhaḥ karmaṇā hyeva tanmukhālekhyalekhayā // kavk_20.44 // so 'vadat kka kadā dṛṣṭa putreṇa nihataḥ pitā / svayaṃ mayābhiṣektavyaḥ suto yady bhaviṣyati // kavk_20.45 // ityuktvā nṛpatiḥ kanyāṃ pariṇīyābhavatsukhī / kṛtakarmorminirmāṇe prabhavanti na buddhayaḥ // kavk_20.46 // bhoginastasya kālena tasyām sūnurajāyata / jyotiṣkacarite yasya vṛttamuktaṃ pitṛdruhaḥ // kavk_20.47 // tapovanamṛgādhānamṛgayāvyasane vane / evaṃvidho hyabhūttasya muniśāpaḥ sutākṛtiḥ // kavk_20.48 // atrāntare mahānnāma vaiśālikagaṇāgraṇīḥ / kanyāmāmravanātprāpa kadalīskandhanirgatām // kavk_20.49 // sā tasya bhavane kāntā vardhamānā śanaiḥ śanaiḥ / vidadhe vipulāṃ prītiṃ dānacintāṃ ac cetasi // kavk_20.50 // praṇayādāmrapālīti bandhubhiḥ sā kṛtābhidhāḥ / sūnuhīnamina tyaktvā bālyaṃ yauvanamādade // kavk_20.51 // tadvivāhodyatasyātha na sehe tatpiturgaṇaḥ / gaṇopabhogyā kanyeti samayasya vyatikramam // kavk_20.52 // pitaraṃ duḥkhasaṃtaptaṃ sametyātha jagād sā / bhavāmi gaṇabhogyaiva kiṃ tveṣa samayo yadi // kavk_20.53 // ekasyopari nānyasya praveśaḥ svapade sthitiḥ / paṇaḥ kārṣāpaṇaśataiḥ pañcabhiḥ pratyahaṃ mama // kavk_20.54 // saptāhenaiva vicayaḥ karyo veśmani nānyadā / ityasmin samaye va dhyaḥ sarvaścaiva vyatikramī // kavk_20.55 // iti tatsamayaṃ jñātvā tatpiturvacasā gaṇaḥ / akārod bāḍhamityuktvā dṛḍhaniścayamādarāt // kavk_20.56 // tataḥ saratnabhavane varābharaṇabhūṣite / hemaharmyasamārūḍhā dideśa dinacandrikām // kavk_20.57 // tataḥ paṇīkṛtaḥ kāmī yo yastāṃ samupāyayau / tasya tasyābhavat tasyāḥ prabhāveṇaujasaḥ kṣayaḥ // kavk_20.58 // draṣṭumeva na śekuste kiṃ punaḥ spraṣṭumākulāḥ / bhujaṅgabhogasaṃruddhāṃ tāṃ candanalatāmiva // kavk_20.59 // tataḥ sā sundarī bheje yauvanasyāpi yauvanam / guruṇā stanabhāreṇa madhyabhaṅgabhayapradam // kavk_20.60 // smarasaṃbhogarahitaṃ tattasyā rūpamadbhutam / śvabhrahemalatāpuṣpamiva niṣphalatāṃ yayau // kavk_20.61 // kautukāśāvinodāya nānādeśāntarāgataiḥ / akāri citrakārairbhūpālapratikṛtirgṛhe // kavk_20.62 // vidhāya citralikhitān sā krameṇa nareśvarān / dadarśa bimbirāsaya rūpaṃ ratipateciva // kavk_20.63 // tamālokyaiva sahasā samudbhūtamanobhavā / sa yena likhitastatra taṃ papraccha kutūhalāt // kavk_20.64 // ko 'yaṃ sakhe prītilatāmādhavo vasudhāpatiḥ / prīṇāti locane yasya sudhāparicitā ruciḥ // kavk_20.65 // dhanyā kā nāma bhūbharturasya praṇayabhāgiṇī / lakṣyaṃ saubhagyajaṃ garvamurvaśyāḥ saṃhṛtaṃ yayā // kavk_20.66 // iti pṛṣṭatayā svairaṃ tāmūce citrakovidaḥ / bhūpatirbimbasāro 'yaṃ sāraṃ sukṛtasaṃpadām // kavk_20.67 // śuaryarūpatulārohe devāḥ ke nākanāyakāḥ / śaṅke karoti naivāsya manmatho vā manoratham // kavk_20.68 // ityukte tena sā tasthau bhūpālanyastalocanā / sahasaivābhilāṣeṇa navīnābhimukhīkṛtā // kavk_20.69 // atrāntare bimbisāraḥ svairaveśmani nijane / kathānte gopamavadat kiṃcitsmitasitādharaḥ // kavk_20.70 // śrūyatāṃ yanmama sakhe kiṃcinmanasi vartate / niryantramitrasvacchandavādaḥ ko 'pi sudhārasaḥ // kavk_20.71 // vaiśālikaurvarārohā gaṇaiḥ sādhāraṇikṛtā / rambhorūḥ śrūyate kāntā rambhāgarbhasamudbhavā // kavk_20.72 // kavk_20.tatprabhāvavinaṣṭāśaistejasvipraṇayocitā / sā tairna dūṣitādyāpi mātaṅgairiva padminī // kavk_20.73 // śravaṇādeva sānandamaparyuṣitakautukam / na karoti manaḥ kasya tatstrīratnamayonijam // kavk_20.74 // abhilāṣi manastasyāṃ śrotāya jātaṃme saha cakṣuṣā / tadguṇaśrutidhanyāya śrotrāya spṛhayāmyaham // kavk_20.75 // ityukte bhūmipatinā gopastaṃ prayabhāṣata / bhujaṅgagaṇasaṃruddhaḥ sa rājan mānmatho nidhiḥ // kavk_20.76 // atyalpaskhalitaṃ prāpya duḥsahāpātadurgamaḥ / eṣa te viṣamaḥ panthā darśito viṣameṣuṇā // kavk_20.77 // labhate sā na nirgantuṃ na yuktaṃ gamanaṃ ca te / kimasmin viratopāye vadāmyubhayasaṃśaye // kavk_20.78 // ityuktastena nṛpatirnotkaṇṭhāgrāhamatyajat / vidvāṃso 'pyucitām nītiṃ na smaranti smarāturāḥ // kavk_20.79 // vaiśālikapurīṃ yāto gopena sahito 'tha saḥ / praviveśānyaveśena mandiraṃ hariṇīdṛśaḥ // kavk_20.80 // sā citradarśanenaiva dṛṣṭvā paricitaṃ dṛśoḥ / naranāthaṃ savailakṣyalakṣaṇaṃ kṣitimaikṣata // kavk_20.81 // lajjāniruttare tasyāḥ kampavyatikare param / raṇantī rasanā cakre svāgataṃ nṛpaterivaḥ // kavk_20.82 // vilokya dhanyatāmānī tatra citre nijaṃ vapuḥ / tāṃ lāvaṇyanadīṃ rājā nayanāñjalinā papau // kavk_20.83 // lajjāveśena sundaryāmābhijātyena bhūpatau / ābaddhamainayoḥ kṣipraṃ gopastāṃ sasmito 'vadat // kavk_20.84 // ayaṃ te citralikhitākāradhyānāvadhānataḥ / vyaktaṃ bhakṣiviśeṣena devaḥ pratyakṣatāṃ gataḥ // kavk_20.85 // tvayāyaṃ likhitaścitre tvamanena tu cetasi / na jāne yuvayoḥ ko nu prayātaḥ premadūtatām // kavk_20.86 // ityādibhiḥ kathābandhaiḥ parīpūrṇapramodayoḥ / yadyadeva smarādiṣṭam tattadāsvādatām gatam // kavk_20.87 // ghaṇṭāravākule loke rājā pracchannakāmukah / saptarātramanālokye tasthau tadbhavane rahaḥ // kavk_20.88 // lateva puṣpitā kāle tasmādgarbhamavāpya sā / cakre viditavṛttāntaṃ taṃ lajjāvanatā śanaiḥ // kavk_20.89 // āsanne viśmavicaye datvāsmai nṛpatiryayau / bhāviputraparijñānapratyayādaṅgulīyakam // kavk_20.90 // yāte bhāsvadvapiṣu nṛpatau saṃmate locanānāṃ sadyaḥ prodyadvirahatimirākrāntimīrākrāntimīlanmukhābjā / sābhūtsāyaṃtanatanutarāpāravātābhibhūtā śokocchvāsavyatikaravatī hāsahīnā niśeva // kavk_20.91 // kapolaṃ pāṇipadmena saṃkalpena mahīpatim / navaṃ tānavamaṅgena vahantī nimimīla sā // kavk_20.92 // tataḥ kālena kalyāṇī pratibimbopamaṃ pituḥ / ajījanatsā natayaṃ vinayaṃ sādhudhīriva // kavk_20.93 // vardhamāne śanaistasmin kāle bimba ivaindave / bimbisārasya putro 'yamiti lokeṣu paprathe // kavk_20.94 // apavādaparaistaistaistaṃ pratyanucittairyadā / bādhante śiśavaḥ krīḍāprasaṅge 'marṣasaṃyatāḥ // kavk_20.95 // tataḥ sā preṣayāmāsa putraṃ vidyārjanocitam / vaṇiksārthena mahatā sāṅgulīyaṃ pituḥ padam // kavk_20.96 // bimbisāro 'pi saṃprāpya sadṛśākāramātmajam / harṣadṛptaḥ pariṣvajya cakre tasya parigraham // kavk_20.97 // vṛttāṇte viśrute tasminnāmrapālyāh sakautukaiḥ / bhikṣubhirbhagavān pṛṣṭastatkathāmavadajjinaḥ // kavk_20.98 // pure rājagṛhe rājavallabhodyānakānane / babhūva mālatī nāma pūrvamudyānapālikā // kavk_20.99 // sā kadācit prasādārdraṃ puraḥ prāptaṃ yadṛcchayā / pratyekabuddhaṃ rājaṣiṃ cūtapuṇpaipūjayat // kavk_20.100 // ayonijā nṛpasyāhaṃ patnī syāmiti tatra sā / praṇidhānaṃ puraścakre tasya cittaprasādinī // kavk_20.101 // puṇyapuṣpaphalabhogaśālinī saiva divyatanurāmrapālikā / ityudāracaritā niśamya te bhikṣavaḥ sapadi vismayaṃ yayuḥ // kavk_20.102 // iti kṣemendraviracitāyām bodhisattvāvadānakalpalatāyāṃ āmrapālyavadānaṃ nāma viṃśatitamaḥ pallavaḥ // 21. jetavanapratigrahāvadānam / dṛṣṭaṃ muṣṭiniviṣṭapāradakaṇākāraṃ narāṇāṃ dhanaṃ dhanyo 'sau yaśasā sahākṣayapadaṃ yadyasya vidyotate / dīnānāthagaṇārpaṇopakaraṇībhūtaprabhūtaśriyaḥ puṇyārāmavihāracaityabhagavadbimbapratiṣṭhādibhiḥ // kavk_21.1 // śrīmān babhūva śrāvastyāṃ datto nāma gṛhābhipaḥ / sutastasya sudatto 'bhūdākaraḥ puṇyasaṃpadām // kavk_21.2 // sa bālya evālaṃkāraṃ yācakebhyaḥ sadā dadau / prāgjanmavāsanābhyāsaḥ kasya kena nirvāyate // kavk_21.3 // nityamābharaṇatyāgātparaṃ pitrā nivāritaḥ / nadīsamuddhṛtānyasmai sadaivānyānyadarśayat // kavk_21.4 // nidhidarśī sa sarvatra pitari tridivaṃ gate / dīnānāthapradānena babhūvānāthapiṇḍadaḥ // kavk_21.5 // kṛtadānah sa kālena putravān putravtsalaḥ / abhūt putravivāhārthī kanyānveṣaṇayatnavān // kavk_21.6 // kanyakāṃ yācituṃ kāṃcit puraṃ rājagṛhaṃ tataḥ / madhuskandhābhidhaṃ dakṣaṃ brāhmaṇaṃ visarsarja saḥ // kavk_21.7 // āsādya magadhān rājagṛhaṃ nagarametya saḥ / mahādhanaṃ gṝhapatiṃ yayāce kanyakām dvijaḥ // kavk_21.8 // anāthapiṇḍado nāma śrāvastyāmasti viśrutaḥ / tatputrāya sujātāya kanyāyām dehītyuvāca saḥ // kavk_21.9 // so 'bravīdeśa saṃbandhaḥ paramo 'smatkulocitaḥ / vaṃśe 'smākaṃ tu kanyānām śuklamādīyate mahat // kavk_21.10 // śataṃ śataṃ rathāgryāṇāṃ gajāśvāśvatarasya ca / dāśīnicayaniṣkānāṃ dīyatāṃ yadi śakyate // kavk_21.11 // ityukte tena taṃ vipraṃ sasmitaḥ pratyabhāṣata / anāthapiṇḍadagṛhe dāsye śulkaṃ tadalpakam // kavk_21.12 // brāhmaṇenākhile tasmin kanyāśulke pratiśrute / tamādarādgṛhapatirbhojanāya nyamantrayat // kavk_21.13 // sa bhuktvā vividhaṃ tatra bhakṣyabhojyamayantritaḥ / rātrau visūcikākrāntaścukrośa vipulavyathaḥ // kavk_21.14 // ye 'nnamaśnanti laulyena niśi nidrāsukhāpaham / janmakarma kathaṃ kuryuḥ paralokasukhāya te // kavk_21.15 // tatyājāśucibhītyā taṃ gṛhātparijano bahiḥ / āspadaṃ nairapekṣyasya jātyā dāsajanaḥ śaṭhaḥ // kavk_21.16 // śubhena karmaṇā tasya saṃprāptastena vartmanā / samaudgalyāyanaḥ śāriputraḥ kāruṇyapeśalaḥ // kavk_21.17 // taṃ vaṃśasya dalāgreṇa nirlikhyāpi tathā mṛdā / prakṣālya dharmamādiśya tau tasya yayatuḥ śanaiḥ // kavk_21.18 // so 'pi cittaṃ tayoragre prasādya tyaktavigrahaḥ / caturmahārājikeṣu deveṣu samājāyata // kavk_21.19 // tatra viśravaṇādeśānmartyaloke niketane / sa cakre śibiradvāre pūjādhiṣṣṭhānasaṃnidhim // kavk_21.20 // lekhavijñātasaṃbandhaviścayo 'tha yathoditam / anāthapiṇḍadaḥ śulkamādāya svayamāyayau // kavk_21.21 // sa saṃbandhigṛhaṃ prāpya dadarśāścaryakāriṇīm / śikharākārarājārhabhakṣyasaṃbhārasaṃpadam // kavk_21.22 // sa vismayādgṛhapatiṃ papraccha svacchamānasaḥ / bhūribhakṣyptsavaḥ ko 'yamapi rājā nimantritaḥ // kavk_21.23 // sa taṃ babhāṣe bhagavān buddhaḥ saṃghaparigrahaḥ / mayā nimantritaḥ saṃghe so 'yam mama mahotsavaḥ // kavk_21.24 // iti buddhābhidhānena jātaromāzncakaṇṭakaḥ / indusyandirivālkinnaḥ sahasaiva babhūva saḥ // kavk_21.25 // aviditaparamārthe kasyacinnāmamātre sphurati sahajabhāvaḥ ko 'pi janmānubandhaḥ / abhinavaghananāde vyaktaharṣabhilāṣaḥ spṛśati lalitanṛtyodvṛttavṛttiṃ mayūraḥ // kavk_21.26 // so 'vadadvadanāmbhojasaṃjātābhinavadyutiḥ / ka eṣa bhagavān buddhaḥ kaśca saṃgho 'bhidhīyate // kavk_21.27 // iti pṛṣṭo gṛhapatistena provāca sasmitaḥ / aho bata na jānīṣe śāstāraṃ bhuvanatraye // kavk_21.28 // saṃsārapāśabhītānāṃ śaraṇyaṃ śaraṇaiṣiṇām / jina yastaṃ na jānāti sa loke vañcitaḥ param // kavk_21.29 // kiṃ tena mohalīnena viphalīkṛtajanmanā / ajñānataraṇopāyaṃ vayo yena vyayīkṛtam // kavk_21.30 // gotamo bhagavān buddhaḥ śākyarājakuladbhivaḥ / saṃbudhyānuttaraṃ samyaksaṃbodhimanagārikaḥ // kavk_21.31 // paścāt pravrajitānām ca tasyaivānugrahātparam / bhikṣūṇāṃ gatarāgāṇām samūhaḥ saṃgha ucyate // kavk_21.32 // sa eṣa buddhapramukhaḥ saṃghaḥ svakuśalaiṣiṇāḥ / mayā puṇyapaṇaṃ prāpyaṃ praṇayena nimantritaḥ // kavk_21.33 // iti tadvacanaṃ śrutvā tatsmṛtvānāthapiṇḍadaḥ / buddhālambanabhāvena niśi nidrāṃ samāyayau // kavk_21.34 // rajanyāṃ yāmaśeṣāyāṃ samākṛṣṭa ivetsukaḥ / prabhātamiti sa jñātvā puradvāreṇa niryayau // kavk_21.35 // śibikādvāramāsādya saṃprāpta iva devatām / madhuskandhena nirdiṣṭaṃ śreyaḥpanthānamāptavān // kavk_21.36 // bhagavāṃstaṃ tataḥ prāpya sa tṛṣṇārta ivāmṛtam / babhūvānupamāsvādaṃ pramodāmodanirvṛtaḥ // kavk_21.37 // taṃ dṛṣṭvā sādaraṃ dūrāt chāyātarumivādhvagaḥ / avāpa gatasaṃtāpaḥ śrāntiṃ viśrāntiśītalām // kavk_21.38 // tasya taddarśaneva vimalābhigataḥ manaḥ / śaratsamāgameneva ghanadhvāntojjhitaṃ nabhaḥ // kavk_21.39 // sa ko 'pi puṇyaśīlānāmanubhāvaḥ prasādinām / bhavanti yatprasādena nirvighnāścittavṛttayaḥ // kavk_21.40 // so 'cintayadaho mohavihīnasya hi me tathā / anucchedavikāro 'yaṃ jātaḥ praśamasaṃpadaḥ // kavk_21.41 // vañcito 'smi na yatpūrvaṃ dṛṣto 'yaṃ bhagavān mayā / nādhanyānāmiyaṃ yāti mūrtirlocanagocaram // kavk_21.42 // amṛtamadhirodārā dṛṣṭirdyutiḥ śaśipeśalā taruṇakaruṇāyattā vṛttiḥ prasādamayī matiḥ / ayamatiśayaṃ pratyāsannaḥ karoti virāgatāṃ vigatarajasāṃ niḥsaṃsāraḥ priyo 'pi parigrahaḥ // kavk_21.43 // iti cittaprasādena cintayannupasṛtya saḥ / vidadhe tasya sānandaḥ pādapadmābhivandanam // kavk_21.44 // bhagavānapi tatprāptiprasādānandalakṣaṇam / uvāha vadanacchāyaṃ pūrṇakāruṇyapūritam // kavk_21.45 // dṛṣṭimāśvāsajananīṃ kāmaṃkāmapi tasya saḥ / visasarjojjvalāṃ janmarajaḥśuddhyai sudhānadīm // kavk_21.46 // athāsya bhagavān bhradrāṃ vidadhe dharmadeśanām / caturṇāmāryasatyānāṃ pratibhāvavidhāyinīm // kavk_21.47 // sa śāsanāddhi saṃvyastasamastakleśasaṃtatiḥ / nijaṃ janma nivedyāsmai praṇatastamabhāṣataḥ // kavk_21.48 // atikrānto 'smi bhagavan bhavantaṃ śaraṇaṃ gataḥ / vipannavāsanābhyāsaḥ saṃsāre na rame param // kavk_21.49 // karotyakuśalaṃ dūre śubhamāśu prayacchati / sūcayatyucitācāraṃ mahatamavalokanam // kavk_21.50 // sukhārhaṃ tvadvihārāya vihāraṃ paramādarāt / ratnasārapurodāraṃ svapuraṃ kārayāmyaham // kavk_21.51 // karotu tatra bhagavān satataṃ sthityanugraham / dhanairāsevito 'smābhiḥ saparyāparicaryayā // kavk_21.52 // ityarthanāṃ tathetyasya bhagavān pratyapadyata / praṇayuprārthanābhaṅgapragalbhā na hi sādhavaḥ // kavk_21.53 // bhagavantamathāmantrya śrāvastīṃ sa purīṃ yayau / tadādiṣṭena sahitaḥ śāriputreṇa bhikṣuṇā // kavk_21.54 // tatra jetakumāreṇa hiraṇyārghoṇa bhūyasā / dattaṃ kāñcanamādāya vihāraṃ tamasūtrayat // kavk_21.55 // bhaktyutsāhādathārambhakṛtasāhāyyakah suraiḥ / vihāraṃ tridivākāraṃ cakārānāthapiṇḍadaḥ // kavk_21.56 // tatra jetakumāro 'pi bhaktyā bhagavataḥ param / yaśaḥpuṇyapratiṣṭhāyai vidadhe dvārakoṣṭhakam // kavk_21.57 // ath atīrthyāstamālokya vihārārambhamadbhutam / sāpavādavivādena cakrurdveṣākulāḥ kalim // kavk_21.58 // raktākṣapramukhasteṣām mātsaryātkṣudrapraṇḍitaḥ / sapakṣa iva kṛṣṇāhiścakitaḥ purataḥ sadā // kavk_21.59 // ruddhe vihārasaṃbhāre tena vādajayāvadhi / anāthapiṇḍadagirā śāriputraḥ samāyayau // kavk_21.60 // raktākṣo 'tha tamāhūya prabhāvotkarṣadarśane / indrajālabalotphullaṃ sahakāramadarśayat // kavk_21.61 // śāriputraprabhāvotthairvipulaistanmukhānilaiḥ / unmūlitaḥ śakalatāṃ tīrthyotsāha ivāpa saḥ // kavk_21.62 // raktākṣavihitāṃ phullakamalāṃ padminīṃ tataḥ / paṅkaśeṣāṃ dvipaścakre śāriputravinirmitaḥ // kavk_21.63 // ratkākṣavakṣonikṣiptaḥ saptaśīrṣamahoragaḥ / śāriputreṇa nikṣiptastārkṣyapakṣāgramārutaiḥ // kavk_21.64 // tadāhūto 'tha vetālaḥ śāriputreṇa kīlitaḥ / prerito mantravirtyeṇa raktākṣaṃ hantumudyayau // kavk_21.65 // vetālābhihatastrāsānnaśyanmānamadajvaraḥ / śaraṇaṃ pādapatitaḥ śāriputraṃ jagāma saḥ // kavk_21.66 // raktākṣastena bhaṅgena śaraṇyaṃ śaraṇaṃ gataḥ / pravrajyāyām vītarāgaḥ śuddhāṃ bodhismavāptavān // kavk_21.67 // tīrthyāstvanye paridveṣakrodhapāramitāṃśavaḥ / tatra karmakaravyājāttasthurbhikṣavadhodyatāḥ // kavk_21.68 // te 'tha dharmadruhaḥ kāle śāriputreṇa lakṣitāḥ / taddṛṣṭipātamātreṇa babhūvurmaitramānasāḥ // kavk_21.69 // āśayānuśayaṃ dhātuṃ prakṛtiṃ ca vicārya saḥ / dharmadeśanayā teṣāṃ dideśānuttarāṃ daśām // kavk_21.70 // atha tasya vihārasya nirvighnārambhakarmaṇi / anāthapiṇḍadaṃ prāha śāriputraḥ smitānanaḥ // kavk_21.71 // vihārasūtrapātasya tulya eva kṣaṇe mahān / haumo vihāraḥ saṃvṛttastuṣite devasadmani // kavk_21.72 // etadākarṇya saṃjātaprasādadviguṇāntaraḥ / hemaratnavarāgāraṃ vihāraṃ samakārayat // kavk_21.73 // vibhavairatha rājārhaiḥ pathi tenopakalpitaiḥ / vijñaptistridivaiḥ sārdhamāyayau bhagavān jinah // kavk_21.74 // tadāgamanaharṣeṇa prasanne bhavanatraye / anāthapiṇḍadastasmai vāridhārāmapātayat // kavk_21.75 // tasmin yadā na pradeśe vāridhārā papāta sā / tadā bhagavato vākyāt tvaritaṃ patitānyataḥ // kavk_21.76 // taṃ dṛṣṭvā kautukāt pṛṣṭo bhikṣubhirbhagavān punaḥ / uvāca śrūyatāmetad vāristambhasya kāraṇam // kavk_21.77 // anena pūrvabuddhebhye asminnevedamāspadam / pratipāditamityeṣā vāridhārānyataścyutā // kavk_21.78 // anenaiva purā samyaksaṃbuddhāya vipaśyine / ayameva varārāmapradeśaḥ pratipāditaḥ // kavk_21.79 // buddhāya śikhine prādāt puṣyajanmanyayaṃ punaḥ / tato dadau viśvabhuve jināya raghijanmani // kavk_21.80 // bhavadattābhidho bhūtvā kakucchandāya dattavān / dadau bṛhaspatirbhūṭvā kanakākhyāya tāyine // kavk_21.81 // kāśyapāya punaścāyaṃ prādādāṣāḍhajanmaniḥ / anenaivādhunā mahyaṃ deśo 'yaṃ pratipāditaḥ // kavk_21.82 // kālena sudhanākhyo 'yaṃ maitreyāya pradāsyati / sattvavān kṣāntiśīlatvānnidhānānyeṣa paśyati // kavk_21.83 // punaścāyaṃ gṝhapatirbhūtvā hemapradābhidhaḥ / cakre pratyekabuddhasya saṃskāraṃ parinirvṛtau // kavk_21.84 // ratnakumbhe tadasthīni dhṛtvā tatpraṇidhānataḥ / adhunā ratnakośārhaḥ saṃjāto 'yaṃ suvarṇabhās // kavk_21.85 // śrutveti śāsturvacanābhidhānaṃ te bhikṣavaḥ sāramivāmṛtasya / kartuḥ pratiṣṭhārjitapūrṇapuṇyapuṣpādhivāsena bhṛśaṃ nananduḥ // kavk_21.86 // iti kṣemendraviracitāyāṃ bodhisattvāvadānakalpalatāyāṃ jetavanapratigrahāvadānaṃ nāma ekaviṃśaṃ pallavaḥ // 22. pitāputrasamādānam / aho mahārhaṃ maṇivanmahattvaṃ bhavyā bhajante guṇagauraveṇa / vinā guṇaṃ yadvapuṣām gurutvaṃ sthūlopalānāmiva niṣphalaṃ tat // kavk_22.1 // śrīmān purā śākyapure narendraḥ śuddhodanaḥ śuddhisudhānidhānam / vairāgyayogātsugatatvamāptaṃ smṛtvā sutaṃ sutsukatāmavāpaṃ // kavk_22.2 // so 'cintayatpuṇyaguṇādhivāsaṃ sarasvatīvāsasaroruhaśri / manaḥ prasādasya vilāsasaudhaṃ drakṣāmi sūnorvadanaṃ kadāham // kavk_22.3 // ehīti taddarśanalālasena ye ye mayā jetavanaṃ visṛṣṭāḥ / te te tadālokananirnimeṣaṃ tatraiva tiṣṭhantyamṛtaṃ pibantaḥ // kavk_22.4 // saṃpreṣitastasya mayā sa nāyayau yo 'pyātmatulyaṃ praṇayādudāyī / sa lekhahastastridivābhirāme tatraiva lekhatvamirābhiyātaḥ // kavk_22.5 // saṃdeśavākyaṃ prahitaṃ mayā yat tadvismṛtaṃ tasya mukhena nūnam / sarvo hi nāma svahitābhilāṣī dhatte parārthe kila śītalatvam // kavk_22.6 // vilokanenaitya niṣiñca tūrṇaṃ pīyūṣapūreṇa mamāṅgasaṅgam / niḥsaṅgato viśramatāṃ muhūrtaṃ dayāvidheyaḥ kuru bandhukāryam // kavk_22.7 // ityetadākarṇya kathām sa kuryāt kṣaṇaṃ vilambaṃ mama darśane 'pi / taccetasaḥ pallavapeśalasya na hi svabhāvaḥ praṇayāvabhaṅgaḥ // kavk_22.8 // manoratheneti puraḥ prayāte taddarśanāyeva dharādhināthe / pravrajyā vyañjitatatprasādaḥ samāyayau harṣarasādudāyī // kavk_22.9 // dṛṣṭvā tamānandavipūrṇamānasaṃ pravrajyayā tatsadṛśānubhāvam / utkaṇṭhitaḥ kuṇṭhitadhairyavṛttiḥ saṃmohamūrcchāṃ nṛpatiḥ prapede // kavk_22.10 // sa labdhasaṃjñaḥ śiśiraiḥ payobhiḥ papraccha taṃ kiṃ nu sameṣyatīti / so 'pyabravīddeva dinairbhavantamasaṃbhṛtaiḥ sādarameṣyatīti // kavk_22.11 // tataḥ prayāteṣu dineṣu keṣu vyomnā śanairbhikṣugaṇānuyātaḥ / sahāyayau nākasadām nikāyaiḥ sarvārthasiddhairbhagavān kumāraḥ // kavk_22.12 // dyusundarīpāṇisarojamuktamandāramālākalitaścakāśe / svargīyagaṅgāsphuṭaphenakūṭavilāsahāsāṅga ivāmarādriḥ // kavk_22.13 // saṃghaṭṭabhinnābhrasakhaiḥ skhalidbhiḥ saśabdajāmbūnadakiṅkiṇīkaiḥ / babhurvimānaiḥ kakubhāṃ mukhāni bhaktyeva śāsturvihitastavāni // kavk_22.14 // nirantarairantarivārkatāraiḥ suraiḥ savidyādharasiddhasaṃghaiḥ / paryāptasaṃsaktasitātapatrairvyāptaḥ samāptiṃ gaganaṃ jagāma // kavk_22.15 // taṃ sarvalokopakṛtiprapannaṃ sarvākṛtiṃ sarvamayāvabhāsam / samāpatantaṃ nabhaso 'tha digbhyaḥ kṣiteśca sarve dadṛśuḥ kṣaṇena // kavk_22.16 // praharṣarāśiṃ janalocanānāṃ puṇyapramāṇaṃ sukṛtotsavānām / lokastamālokanidhiṃ vilokya samullalannucchalitādbhutormiḥ // kavk_22.17 // āścaryabhūtaṃ ruciraprabhāvamudāyinā sūcitamākalayya / jagadguruṃ bhūmipatiḥ kumāraṃ kṛtāñjalistaṃ praṇanāma dūrāt // kavk_22.18 // athāvatīryāryajanānuyātaḥ saṃpūjyamānaḥ praṇayena rājñā / sphīṭaprabhābhāsitadigvibhāgāṃ nyagrodhinīṃ ratnabhuvam viveśa // kavk_22.19 // hemāsanaṃ śāsanasaṃniviṣṭalokatrayaḥ saṃgatapādapīṭham / sa tatra ratnāṅkuracitrapatraṃ bhāsvadvapurmerun // kavk_22.20 // tanmānasendornayanāmṝtaughaṃ manorathaprārthanayopayātam / vilokayannirvṛtinirnimeṣaḥ kṣaṇaṃ kṣitīśastridaśatvamāpa // kavk_22.21 // sa taṃ jagādāśruniruddhakaṇṭhaḥ sotkarṣaharṣākulitaṃ kumāram / hārāgraratnapratibimbasaktaṃ praveśayan prītirasādivāntaḥ // kavk_22.22 // saṃtoṣaśītācalavat svabhāvāt sarve ramante kuśalasthalīṣu / kṛtastvayāsmākamayaṃ tu kasmāt satsūpakārī virahopadeśaḥ // kavk_22.23 // snehātpramodādguṇagauravācca dhīrdhāvatīyaṃ tvayi me prasahya / āliṅganāya sthirasaṃgamāya pādapraṇāmāya ca tulyameva // kavk_22.24 // yadvastu kiṃcidgaditaṃ mayā tat śrotavyameva praṇayoparodhāt / guṇojjhitaṃ vā virasakramaṃ vā na snehamohasya bhavatyavācyam // kavk_22.25 // pratyarṇaratnapratibimbitārkaprauḍhaprabhāprāvaraṇānyamūni / tvaṃ hemaharmyāṇi vihāya kasmāt vigāhase śūnyavanāntarāṇi // kavk_22.26 // kāntākarāvarjitahemakumbhasatsaurabhāmbhaḥpravarābhiṣiktaḥ / ekaḥ kathaṃ snāsi vikāsipāṃśusaṃtaptatoyāsu marusthalīṣu // kavk_22.27 // gaṇḍasthalāt kuṇḍalaratnakānti kiṃ lambitaṃ maṇḍanameva vetsi / kasmādakasmāttava niḥsukhasya na candanaṃ nandanaminduśubhram // kavk_22.28 // mahāvitāne śayane nṛpārhe śeṣe na kiṃ śeṣaviśeṣaśubhre / lakṣmīnavāliṅganabhogayogyā kathaṃ tanuste sahate kuśayyām // kavk_22.29 // kāntāsmitormipratimāṃśukārhaṃ kiṃ cīvarasyocitametadaṅgam / pāṇau ca līlākamalāspade 'smin pātraṃ kathaṃ te priyamadya jātam // kavk_22.30 // ayaṃ vihārastava kaṇṭhapīṭhaḥ sotkaṇṭhakāntābhujabandhanārhaḥ / saṃbhogalakṣmīkṣapitapramodaḥ karotyakasmāt praṇayāvabhaṅgam // kavk_22.31 // rūpaṃ vilakṣīkṛtapuṣpacāpaṃ mattebhakumbhoccakucā vibhūtiḥ / ratervilāsppavanaṃ vayaśca kenāsamaste kalito virāgaḥ // kavk_22.32 // śratveti taṃ śīlanidhirbadhāṣe śaśāṅkalekhālalitasmitena / saṃkrāntanānānṛparatnarāgāṃ kurvannalakṣāmiva rājalakṣmīm // kavk_22.33 // rājan jarārogahateva na syāttaraṅgalolā yadi jīvavṛttiḥ / tatkasya na syādaniśaṃ praharṣapīyūṣavarṣī viṣayābhilāṣaḥ // kavk_22.34 // śamāmṛtāsvādanasusthirāṇāmapātanaṃ śūnyavanāntabhūmeḥ / vibhūtilīlāmadavihvalānāṃ harmyāṇi paryantanipātanāni // kavk_22.35 // sakuṅkumaiḥ snāntiḥ nṛpāḥ payobhiḥ sarāgatāṃ yaiḥ satataṃ prayānti / saṃtoṣaśīlastu manaḥ prasādaśuddhāmbudhautā vimalībhavanti // kavk_22.36 // śrotraṃ śrutenaivana kuṇḍalena dānena pāṇirna tu kaṅkaṇena / vibhāti kāyaḥ karuṇākulānāṃ paropakāreṇa na candanena // kavk_22.37 // etāni mohāhatavallabhāni saṃsaktamuktāṃśusitasmitāni / satāṃ na bhogyāni bhavanti bhūbhṛducchiṣṭaśiṣṭāni vibhūṣaṇāni // kavk_22.38 // rāgāturāṇāṃ ritupāpitānāṃ nidrā dhanadhyānavatāṃ na nāma / śayyāsu susparśavatīṣu rājñā sarvatra śāntaḥ sukhameva śete // kavk_22.39 // nirmokakāntena varāmśukena bhujaṅgavṛttirna tu cīvareṇa / pātraṃ pavitrāṇi samāplitāni pīyūṣamaitrāṇyaśanāni sūte // kavk_22.40 // chatrāṇi vakrkraṃ bhṛśamaprakāśaṃ manivilolaṃ vyajanānilaughāḥ / saṃsaktajāṅyaṃ hṛdayaṃ nṛpāṇāṃ kurvanti hārā haricandanārdrāḥ // kavk_22.41 // viyogarogānugatā vibhūtiḥ kāntāh kṣaṇāntā viraso vilāsaḥ / yasminnapāyaḥ satatānuśāyī sa kasya bhogaḥ subhagopayogaḥ // kavk_22.42 // jāḍyaṃ sajṛmbhaṃ janayatyajasraṃ tanoti tṛṣṇābhramamohamūrcchāḥ karotyasahyaṃ sarasatvameva bhogopabhogaḥ prasabhaprayogaḥ // kavk_22.43 // yadā sukhaśrīrnavacandralekhā prabhātapuṣpāṇyapi yaivanāṇi / karmormimālāgrahaṇaṃ śarītaṃ tadā mamāyaṃ gamito 'nurāgaḥ // kavk_22.44 // sacāmarāh sadhvajapuñjapaṭṭāḥ savājivālā dvipakarṇatālāḥ / svabhāvalolāḥ kila rājalakṣmyaḥ sarve vilāsāh kṣaṇabhaṅgasaṅgāḥ // kavk_22.45 // uktveti tattatkuśalāya rājñaścittaprasādaṃ paramaṃ vidhāya / sa śāntikallolasudhāpravāhaṃ kiran dṛśā pārṣadamāluloke // kavk_22.46 // manīṣiṇāṃ śākyakulodgatānāṃ saptāyutāni pratipādya dharmam / cakre sahasrāṇi ca sapta tatra saṃprāptaparyāptaviśeṣabhāñji // kavk_22.47 // śaklodanādyaiḥ kuśalopapannaiḥ gaṇe 'tha tattulyasahasrasaṃkhyaiḥ / droṇodanādyairamṛtpdanādyaiścittaprasādaḥ sumahānavāptaḥ // kavk_22.48 // kecidyayuḥ śrāvakabodhiyuktapratyekabodhau niratāśca kecit / samyak tathānuttarabodhisaktāḥ pare babhūvurgaganaprasannāḥ // kavk_22.49 // srotaḥ pariprāptaphalaṃ tato 'nye sakṛttathāgāmiphalaṃ tathānye / anye 'pyanāgāṃiphalaṃ tadāpurarhatphalaṃ kleśavimuktimanye // kavk_22.50 // ekastu tatrārjitapāpaśāpastamaḥsamūhopahitapramohaḥ / māyeyamityāha hasan janānāṃ satyasthitiṃ saṃsadi devadattaḥ // kavk_22.51 // nṛpaṃ tu vātsalyanilīnameva putrodayātpratyupajātadarpam / maudgalyabhikṣurjinaśāsanena maharddhibhirvītamadaṃ cakāram // kavk_22.52 // dṛṣṭvāpi rājā bhagavatprabhāvaṃ nātyadbhutam pauruṣameva mene / abhyāsalīnāni janasya nūnaṃ sotkarṣakṛtyāni na vismayāya // kavk_22.53 // athāparedyurbhagavān surendrasaṃpādite hemamahāvimāne / sumeruśīrrṣṇīva samānakāntau siṃhāsane ratnamaye nyaṣīdat // kavk_22.54 // brahmendramukhyeṣu tataḥ sureṣu tatropaviṣṭeṣu pṛthuprabheṣu / babhustaduṣṇīṣaśikhāvilāsaiścandrāṃśumālājaṭīlā ivāśāḥ // kavk_22.55 // anyonyasaṃghaṭṭavilolahārairdhanāvahāraistridaśairviśadbhiḥ / nirantarām tām bhavametya rājā dvāreṣu mārgānna caturṣu lebhe // kavk_22.56 // sabhrūbhramaistatra kuveramukhyairnivāryamāṇābhimatapraveśah / vicchāyavakraḥ skhalitābhidhāyī bhūbhṛtparaṃ niṣpratibho babhūva // kavk_22.57 // praveśitastairjinaśāsanena kadācidāsādya tadagrabhūmim / śuddhodanast apraṇipatya mūrdhnā cittaprasādena puro 'sya tasthau // kavk_22.58 // śāstā tu tasmai caturāryasatyaprabodhikāṃ dharmakathām dideśa / jñānena yā viṃśatiśṛṅgamasya satkāyadṛgbhūdharamapyabḥāṅkṣīt // kavk_22.59 // tataḥ sa gatvā kṛtakṛtyajanmā śuklodanaṃ prāpta bhajasva rājyam / svasyāvratīttaṃ bhagavatpradiṣṭaṃ tacchāsanaṃ modayituṃ na rājyam // kavk_22.60 // droṇodane rājyaparāṅbhukhe 'pi vairāgyayogādamṛtodane ca / jagrāha śuddhodanasaṃpradiṣṭāṃ tāṃ rājalakṣmīmatha bhadrakākhyaḥ // kavk_22.61 // rājārhabhogairatha pūjayitvā jinaḥ janeśaḥ śucisaṃpraṇitaiḥ / nyagrodhadhāma pratipādya cāsmai śuddhodanaṃ śuddhamanoratho 'bhūt // kavk_22.62 // droṇodanasyāpi sutau yuvānau rājājñayā preraṇayā ca mātuḥ / ekastu yaḥ pravrajito 'niruddhaḥ paro mahānnāma gṛhī babhūva // kavk_22.63 // athābhavaccetasi bhadraksya rājño viraktasya vanābhilāṣaḥ / vivekabhājāṃ praśamapravṛttaṃ navāpi lakṣmīrna mano ruṇaddhi // kavk_22.64 // tataḥ samāhūya sa devadattaṃ rājyābhiṣekapratipannacittam / uvāca me pravrajanasya kālaḥ samāgataḥ kiṃ bhavatābhidheyam // kavk_22.65 // taṃ pratyuvācāttavivekadambhaḥ susaṃvṛtaṃ saṃsadi devadattaḥ / rājanna rājye 'sti mamābhilāṣaḥ pravrajyayā tvatsadṛśo bhavāmi // kavk_22.66 // śrutveti rājā kuṭilasya tasya mithyāvinītasya kadarthavākyam / udīritaṃ śākyagaṇastavāyaṃ saṃkalpasākṣīti hasannuvāca // kavk_22.67 // athārthatāpopahataḥ pradadhyau bhogānurāgāditi devadattaḥ / mayā kimetadavipātamuktaṃ bhajeta vā pravrajito 'pi rājyam // kavk_22.68 // rājyaṃ samutsṛjya nijaṃ vrajantaḥ śākyaṃ kumārāḥ saha bhadrakādyāḥ / śuddhodanaṃ niryayurāyavṛttaprītiṃ puraskṛtya rathairdvipaiśca // kavk_22.69 // vrajatsu sarveṣvatha devadattaḥ kirīṭasaktaṃ pṛthipadmarāgam / jahāra raktāktamivāmiṣārthī śyenaḥ prabhāpallavitāmbarārkam // kavk_22.70 // naimittikairuktamathāsya lakṣmadṛṣṭvā tadugraṃ narakaprayāṇam / cittaṃ sadoṣaṃ kila durnimittaṃ nimittamanyat punaruktameva // kavk_22.71 // kokālikhaṇḍotkaṭamorakāṇāṃ tithyādināmnām madadurmadānāṃ / saṃsūcitānyatyadhikāni tatra tathāvidhānairbahulakṣaṇāni // kavk_22.72 // bhūpapramodādatha bhadrako 'pi tairdevadatapramukhaiḥ sahaiva / pravrajyayā cīvarapātrayogāt cakāra vairāgyamayīmiva kṣmām // kavk_22.73 // rājñastathā rājakumārakāṇāmutsṛṣṭahārāṅgadakuṇḍalānām / sāsro virāgādavatārya teṣāṃ keśānupālī kila kalpako 'bhūt // kavk_22.74 // mūrkhaḥ sa nīco 'pi jinājñayaiva pravrajyayā pūjyataro babhūva / cittaprasādasya parasya manye na kāraṇaṃ paṇḍitatā najātiḥ // kavk_22.75 // sāmīcikāyāmatha bhadrako 'pi jñātvā nṛpaḥ pārṣadikaṃ tamenam / nīcasya pādau kathamasya vande mahīpati sanniti niścalo 'bhūt // kavk_22.76 // tamabravīdaskhalitābhimānaṃ vikalpabhinnaṃ bhagavān vihasya / pravrajyayā mohamahānuvandhī saṃtyajyate jātimayo 'bhimānaḥ // kavk_22.77 // śrutveti rājñā saha rājaputraiḥ kṛte praṇāme pṛthivī cakampe / na devadattaḥ paruṣābhidhāyī padau vavande bhagavadgirāsya // kavk_22.78 // kampāt kṣitervismitamānasena pṛṣṭastato bhikṣugaṇena śāstā / uvaca rājā kila kalpasya janmāntare 'pyasya kṛtaḥ praṇāmaḥ // kavk_22.79 // purā yuvā kāśipure vilokya bhadrābhidhānām gaṇīkāṃ daridraḥ / sevām vyaghāt sundarakastadāsyai rāgo hi sarvavysanopadeṣṭā // kavk_22.80 // tayā visṛṣṭaḥ kusumoccayāya punahpunarbhṛṅga ivādhikārthī / tatsaṅgamānaṅgamanorathena śrāntaḥ sa babhrāma vanāntareṣu // kavk_22.81 // atrāntara śrāntataraḥ kṣitīśaḥ prāpto vanāntaṃ mṝgayārasena / taṃ brahmadattaḥ prasamīkṣya gītaṃ tasyāśṛṇocchannatanurlatābhiḥ // kavk_22.82 // navanavakusumāśayā kimevaṃ madhukaraṃ tāpahato 'si gaccha tūrṇam / vikasitakamalānanābjinī sā bhavati hi saṃkucitā dināvasāne // kavk_22.83 // tasyā hi gītaṃ nṝpatirniśamya smitaprabhāghaṭṭitahārakāntiḥ / uvāca taṃ tīvrakarārkatāpaḥ ko 'yaṃ sakhe gītarasābhioyogah // kavk_22.84 // so 'pyabravīdbhūmipate na nāma tapto ravistaptatarastu kāmaḥ / svakarmaduḥkhāni vihanti loke na grīṣmadagdhāni marusthalāni // kavk_22.85 // ityarthavadvākyaguṇārpaṇena sa bhūpatervallabhatāmavāpa / saṃvādasaṃsparśasubhāṣitaṃ hi keṣām c asatkārapadaṃ na yāti // kavk_22.86 // tenātha rājā vijane śramāturaḥ śītopacārairapanītatāpaḥ / prītyā tamādāya tataḥ sahaiva svarājadhānīmagamat kṛtajñah // kavk_22.87 // tatrāsya jīvaprada ityudantasaṃtoṣa saṃpūritacittavṛttiḥ / rājyārdhadānābhimukhaḥ sa tasthau cittānuvṛttasya kimasya deyam // kavk_22.88 // rājyārdhadānaprasṛte 'tha tasmin nācintayat sundarakaḥ kṛpāyām bhadrāṃ vinā rājyasukhena kiṃ me dhanyo hi tatprītisudhābhiṣiktaḥ // kavk_22.89 // mahmaṃ na rājyādyapi rocate 'rdhamakhaṇḍitālpāpi hi śobhate śrīḥ / ekārthayoge hi sadā vivādaḥ dvayorhi bhogaiḥ kalireva mūrtaḥ // kavk_22.90 // tasmānnṛpaṃ kuṇṭhamahaṃ nipātya samastarājyena bhavāmi pūrṇaḥ / kṣaṇaṃ vicintyetyanutāpataptaḥ tīvraṃ manaḥ svasya punaḥ pradadhyau // kavk_22.91 // kiṃ cintitaṃ nindyaparaṃ mayaitat ko 'yaṃ prakāraḥ khalu tīkṣṇatāyāḥ / kṛtaghnasaṃkalpakalaṅkalepādaho nu lajjā nijacetaso 'pi // kavk_22.92 // svastyastu rājyāya namaḥ sukhebhyaḥ saṃmohamātā kṣamatāṃ ca lakṣmīḥ / yeṣāmanāsvāditacintitānāmevaṃvidhā dhīḥ prathamaḥ svabhāvaḥ // kavk_22.93 // bhramaṃ vidhatte vidadhāti mūrcchāṃ nipātayatyeva tamastanoti / āghrātamātraiva karoti puṃsāmaho vināśaṃ viṣavallarī śrīḥ // kavk_22.94 // ciraṃ vicintyeti sa jātacittaḥ pratyekabodhirvimalaḥ prabhāte / abhyarthamāno 'pi nareśvareṇa rājyaṃ n ajagrāha nivṛttatṛṣṇaḥ // kavk_22.95 // pratyekabuddhatvamavāptamenaṃ kālena dṛṣṭvā nṛpatirmaharddhiḥ / tatpādapadmacyutamaulimālyaścittaprasādocitamityavecat // kavk_22.96 // sa ko 'pi satkarmavipākajanmā vandyo vivekaḥ praśamābhiṣekaḥ / yasya prabhāvādvirataspṛhāṇāṃ tyājyeva ratnākaramekhalā bhūḥ // kavk_22.97 // śrutveti rājñā kathitaṃ tadarthajātaṃ tadabhyarthanayā vidhāya / tatkalpakaḥ śāntipadaṃ prapede sevāntaraṅgaḥ kila gaṅgapālaḥ // kavk_22.98 // prāptaṃ tamayuttamakarmayogāt pravrajyayā sajjanapūjyabhāvam / rājā vavande praṇataḥ pṛthivyāḥ kampastadābhūdapi ṣaḍvikāraḥ // kavk_22.99 // so 'yaṃ rājā vihitavinatirbhadrako brahmadatto paśyopālī sa kila kuśalī kalpako gaṅgapālaḥ / ityāścaryaṃ bhagavaduditaṃ bhikṣavaste niśamya svacchaṃ cittaṃ sukṝtaśaraṇe menire hetumeva // kavk_22.100 // iti kṣemendraviracitāyāṃ bodhisattvāvadānakalpalatāyāṃ pitāputrasamādānam nāma dvāviṃśatitamaḥ pallavaḥ // 23. viśvaṃtarāvadānam / cintārantādadhkarucayaḥ sarvalokeṣvanindyā vandyāste 'nyaiḥ puruṣamaṇayaḥ ke 'pyapūrvaprabhāvāḥ / yeṣāṃ naiva priyamapi paraṃ putradārādi datvā sattvārthānām bhavati vadanamlānatā dainyadūtī // kavk_23.1 // bhagavān bhikṣubhiḥ pṛṣṭaḥ purā śākyapure jinaḥ / jagāda pūrvavṛttāntaṃ devadattakathāntare // kavk_23.2 // purī babhūva viśvākhyā viśvāsavasatiḥ śriyaḥ / viśvopakārasaktasyasukṝtasyeva janmabhūḥ // kavk_23.3 // saṃjayākhyo 'bhavat tasyāmamitratimirāṃśumān / netrānandasudhāsūtirvicitracarito nṛpaḥ // kavk_23.4 // tasya viśvaṃtaro nāma vadānyastanayo 'bhavat / apūrvatyāginā yena hṛtaṃ kalpatayoryaśaḥ // kavk_23.5 // īrṣyāvirahitāstulyaṃ vidagdhena prsādhitāḥ / satyena bhāratī yena dānena śrīḥ śrutena dhīḥ // kavk_23.6 // adyāpi yasya dikkāntākarṇābharaṇatām gatam / vibhāti ketakīgarbhapalāśaviśadaṃ yaśah // kavk_23.7 // sa kadāciddadau divyaratnālakāramarthine / athaṃ vijayasāmrājyamanorathaharaṃ tviṣā // kavk_23.8 // datte rathavare tasmin vismayenākhilo janaḥ / babhūvākrāṇtahṛdayaścintayā ca nareśvaraḥ // kavk_23.9 // mahāmātyānathāhūya harṣahīno mahīpatiḥ / uvācopacitodvegacintākrāntamanorathah // kavk_23.10 // datto rathaḥ kumāreṇa sa jaitraḥ śatrumardanaḥ / yatprabhāvārjitā seyaṃ mahārathavarūthinī // kavk_23.11 // lakṣmī sukhaniṣaṇṇā me yātā niścalatām tayā / rathe sauryapathe tasmin jayakuznje ca kuñjare // kavk_23.12 // iti rājavacaḥ śrutvā tamabhāṣanta mantriṇaḥ / rājan doṣastavaivāyaṃ vātsalyena pramādyataḥ // kavk_23.13 // dharmaḥ kasya na harṣāya dānaṃ kasya na saṃmatam / kiṃ tu mūlahatādvṛkṣānnivartante palārthinaḥ // kavk_23.14 // vikrītaḥ paradeśe ca rathastena dvijanmanā / ityuktvā mantriṇaḥ sarve śalyaviddhā ivābhavan // kavk_23.15 // atha kālena saṃprāpte vasante madanotsave / vipāke sukṛtasyeva hṛdayānandadāyini // kavk_23.16 // svayaṃgrahopajīvyasya madhormadhukarārthinaḥ / lokaḥ puṣpavanairyāto yaśobhiriva śubhratām // kavk_23.17 // aśokaṃ lokasacchāyamupakārodyataṃ drumam / madhu vidhūtaṃ saṃnaddhe kalikālaṃ kṛtaṃ jagat // kavk_23.18 // rājaputraḥ samāruhya kuñjaraṃ rājavardhanam / yayau phullān vane druṣṭumarthikalpatarustarūn // kavk_23.19 // vrajantaṃ prati sāmantaprayuktātaṃ dvijāḥ pathiḥ / babhāṣire samabhyetya svastivādapuraḥsarāḥ // kavk_23.20 // cintāmaṇirgīyase tvaṃ ślāghyo jagati jaṅgamaḥ / yasya saṃdarśanenārthī gāḍhamāliṅgyate śriyā // kavk_23.21 // dvāveva viśrutotkarṣavideṣau bhadrajanmani / dānārdrahastastvaṃ loke gajaścāyaṃ sthironnatiḥ // kavk_23.22 // asmabhyaṃ sukṛtpdāra kuñjaro 'yaṃ pradīyatām / tvadanyena vadānyena dātumeṣa na śakyate // kavk_23.23 // ityarthitastaiḥ sotsāhaḥ sa tebhyastu dadau dvipam / sajīvamiva sāmrājyaṃ saśaṅkhadhvajacāmaram // kavk_23.24 // datvā bodhipradhānena praṇidhānena śuddhadhīḥ / ratharatnaṃ dvipendraṃ ca so 'bhūdānandanirbharaḥ // kavk_23.25 // śrutvaiva nṛpatirdattaṃ viśrutaṃ jayakuznjaram / rakṣāprakārarahitāṃ rājalakṣmīmamanyata // kavk_23.26 // sa rājyabhraṃśabhītena kupitena mahībhujā / niṣkāsitaḥ kumāro 'tha pratasthe praṇipatya tam // kavk_23.27 // mādrīdayitayā sārdhaṃ jālinaṃ nāma dārakam / kṛṣṇābhidhāṃ tathā kanyāmādāya sa yayau vanam // kavk_23.28 // vane 'pi śeṣa ṃ sa dadau vāhanādikamarthine / samaṃ hi mahatāṃ sattvaṃ saṃpatsu ca vipatsu ca // kavk_23.29 // mādyrāṃ kadācidyātāyāṃ puṣpamūlaphalāptaye / brāhmaṇaḥkaścidabhyetya rājaputramabhāṣata // kavk_23.30 // paricārakāhīnāya caturau bālakāvimau / dehi mahyaṃ mahāsattvaṃ sarvado hyasi viśrutaḥ // kavk_23.31 // śrutvaitadavicāryaiva dārakau dayitau param / datvā sa tasmai sahasā sehe tadvirahavyathām // kavk_23.32 // dhanaputrakalatrādi loke kasya navallabham / dānādanyadvadānyānāṃ na dayāvatām // kavk_23.33 // atha mādrī samabhyetya bālakau bālavatsalā / apaśyantī puraḥ patyuḥ patitāpannamūrcchitā // kavk_23.34 // sā labdhasaṃjñā dīptena vyāptā śokakṛśānunā / śiśupradānavṛttāntaṃ śrutvaivābhūtpalāpinī // kavk_23.35 // tasyāścetasi duḥkhāgnirapatyasnehaduḥsahaḥ / priyapremānusṛtyaiva prayayau puṭapākatām // kavk_23.36 // atrāṇtare samabhyetya viprarūpaḥ sureśvaraḥ / bhṛtyārthī dayitām patnīṃ rājaputramayācata // kavk_23.37 // yācitastena sahasā śucaṃ jāyāviyogajām / dhiyā saṃstabhya sattvābdhiḥ sa tasmai vitatāra tām // kavk_23.38 // sadyaḥ pradānataralāṃ saṃtrastāṃ hariṇīmiva / so 'vadaddayitāmantaḥ kalayan bodhivāsanām // kavk_23.39 // samāśvāsihi kalyāṇi na śokaṃ kartukarhasi / svapnapraṇayakalpo 'yamasatyaḥ priyasaṃgamaḥ // kavk_23.40 // śuśrūṣayā dvijasyāsya dharme te ramatām matiḥ / vilolalokayātrāyāṃ dharmaḥ sthirasuhṛt satām // kavk_23.41 // dṛṣṭvā sarve svajanasujanā bāndhavāścānubhūtāḥ nyastā kaṇṭhe kṣaṇaparimalamlāyinī mitrālā / dāre putre kṣapitamaniśaṃ yauvanaṃ jīvitaṃ ca prāpto nāptaśtiraparicayaḥ ko 'pi dharmādṛte 'nyaḥ // kavk_23.42 // ityuktvā vallabhāṃ lobhaparityāgāduvāha saḥ / dyutiṃ vadanapadmena dhairyavṛttiṃ ca cetasā // kavk_23.43 // viyogaśokavikalāṃ mādrīṃ dṛṣṭvā kṛpākulaḥ / nijarūpaṃ samādhāya śacīpatiruvāc atām // kavk_23.44 // viṣādaṃ mā kṛthāh putri devo 'haṃ tridaśeśvaraḥ / arthibhyastvā dadātyeṣa tasmādasi mayarthitā // kavk_23.45 // adhunā saiva patyustvaṃ nyāsībhūtā mayārpitā / taṃ dadātyeṣa nānyasmau dīyate katham // kavk_23.46 // kariṣyāmi tavāvaśyaṃ dārakābhyāṃ samāgamam / ityudīrya sahasrākṣaḥ sahasāṇtaradhīyataḥ // kavk_23.47 // atha tau dārakau vipraḥ samādāyārthalipsayā / viśvāmitrapuraṃ gatvā lobhādvokretumudyatah // kavk_23.48 // viśyāmitraḥ parijñāya rājaputrasya dārakau / jagrāha mahatārthena bāṣpasaṃruddhalocanaḥ // kavk_23.49 // kālena tridivaṃ yāte viśvāmitramahīpatau / bheje viśvaṃtaro rājyaṃ paurāmātyagaṇārthitaḥ // kavk_23.50 // rājye viraktasya tasya dānavyasaninaḥ param / sattvena vardhamānarddhirna kaścid yācako 'bhavat // kavk_23.51 // tadvittapūrṇavibhavo brāhmaṇaḥ so 'pi jambukah / kṛtaghnaḥ svaprabhāvānme saṃpadityabhyadhājjanam // kavk_23.52 // viśvaṃtaraḥ sa evāham devadattaḥ sa ca dvijaḥ / uktveti cakre bhagavān bhikṣūṇāṃ dānadeśanām // kavk_23.53 // ālambanaṃ śvabhraśatāvapāte ghorāndhakāre suciraprakāśaḥ / āśvāsanaṃ duḥsahaduḥkhakāle dānam narāṇāṃ paralokabandhuḥ // kavk_23.54 // iti kṣemendraviracitāyām bodhisattvāvadānakalpalatāyāṃ viśvaṃtarāvadānam nām atrayoviṃśaḥ pallavaḥ // 24. abhiniṣkramaṇāvadānam / hasati sakalalolālokasargāya bhānuḥ paramamamṛtavṛṣṭayai pūrṇatāmeti candraḥ / iyati jagati pūjyaṃ janma gṛhṇāti kaścit vipulakuśalasetuḥ sattvasaṃtāraṇāya // kavk_24.1 // purā śuddhodanaḥ śrīmān rājā śākyapure 'bhavat / yaśaḥśaśāṅkajanakaḥ sudhāsindhurivāparaḥ // kavk_24.2 // khalāsaktā svabhāvena lakṣmīrguṇigaṇārpitā / āścaryakāriṇā yena kṛtā satpakṣapātinī // kavk_24.3 // adyāpyakhiladiktīryavanāsaktairvivekibhiḥ / yaśobhiḥ śucibhiryasya munivratamivohyate // kavk_24.4 // syāmahaṃ śuddhamāteti purā praṇidhitaḥ kila / viśvakarmasuto martyamājagāmāmaladyutiḥ // kavk_24.5 // kīrtiḥ satpuruṣasyeva tasyābhūdvallabhā param / mahāmāyābhidhā devī candrasyeva kumudvatī // kavk_24.6 // sāpaśyaddantinaṃ śvetaṃ svapne kukṣau vihāyasā / gatamārohaṇaṃ śaile praṇatiṃ ca mahājanāt // kavk_24.7 // atrāntare bodhisattvastuṣitāt tridaśālayāt / garbhaṃ tasyāḥ samāpede svayaṃ lokānukalpayā // kavk_24.8 // vahantī bodhisattvaṃ sā garbhe bhuvananandanam / induṃ dugdhābdhiveleva babhūva pāṇḍuradyutiḥ // kavk_24.9 // ikṣvākurājavaṃśyena tena garbhasthitena sā / bhūrnidhānavatīvābhūd bhavyalakṣaṇalakṣitā // kavk_24.10 // babhūva dohadastasyā dānapuṇyamayodayaḥ / aṅkure 'pyavisaṃvādi sahakārasya saurabham // kavk_24.11 // atgha kālena saṃpūrṇaṃ sā lumbinīvane sthitā / asūta tanayaṃ devī divākaramivāditiḥ // kavk_24.12 // māturgarbhamalāspṛṣṭaṃ kukṣiṃ bhittvā sa nirgataḥ / tāṃ cakre 'tha svabhāvena svasthāṅgī vigatavyathām // kavk_24.13 // nirgacchanneva ruddho 'sau balajijñāsayā kṣaṇam / śakreṇa vajrasārāṅgastasyāśakyatvamāyayau // kavk_24.14 // jātamātaḥ śuiśurgatvā svayaṃ sapta padāni saḥ / diśo vilokayannūce suvyaktākṣarayā girā // kavk_24.15 // iyaṃ nirvṛtiḥ pūrvā ca gatirlokeṣu dakṣiṇā / paścimā jātirapyeṣā saṃsārādiyamuttarā // kavk_24.16 // iti tasya bruvāṇasya pṛthivī samakampata / tamakṣayabalaṃ dhartumaśakteva jagadgurum // kavk_24.17 // chatraṃ tasya yaśaḥ śubhraṃ sattvasmeraṃ sacāmaram / vyomāmbudhārādhautasya jagṛhustasya devatā // kavk_24.18 // asminnavasare pṛṣṭaḥ s vastrīyeṇāsitābhidhaḥ / nāradena prabhāṃ dṛṣṭvā kiṣkindhādristhito muniḥ // kavk_24.19 // kasmādarkaśatāloka ivālokaḥ pradṛśyate / tamodaridrāṃ yeneti girayaḥ saguhāgṛhāḥ // kavk_24.20 // vismayāditi tenoktaḥ so 'vadaddivyalocanaḥ / jātaḥ puṇyaprabhāso 'yaṃ bodhisattvasya janmani // kavk_24.21 // acireṇaiva taṃ vatsa drakṣāvaḥ kuśalāptaye / ityuktvā munirānandād viśrāntisukhito 'bhavat // kavk_24.22 // putrajanmani sarvārthasiddhiṃ śuddhodanaḥ param / dṛṣṭvā sarvārthasiddho 'yamiti nāmāsya nirmame // kavk_24.23 // śākyavardhananāmābhūd yakṣaḥ śākyapurāśrayaḥ / yatpraṇāmeṇa śākyānāṃ śiśavo nirupadravāḥ // kavk_24.24 // tatsthityā preṣitaḥ pitrā praṇāmāya saguhyakaḥ / taṃ bodhisattvamālokya nipapātāsya pādayoḥ // kavk_24.25 // athotsaṅge samādāya hṛṣṭastaṃ pṛthivīpatiḥ / lakṣaṇāni nimittajñaistasya dehe vyalokayat // kavk_24.26 // lakṣaṇajñāstataḥ sarve nṛpamūcuḥ savismayāḥ / deva divyakumāro 'yaṃ lakṣaṇairupalakṣyate // kavk_24.27 // jāyate lakṣaṇairetairviśvaviśrāntaśāsanaḥ / śakrādhipaścakravartī bhagavān sa tathāgataḥ // kavk_24.28 // dīrghāṅgulidalau cakralāñchanau supratiṣṭhitau / aruṇau caraṇāvasya kāntau kamalakomalau // kavk_24.29 // rājahaṃsa iva prāṃśuḥ sajālāṅgulipallavaḥ / eṣa jānuyugaḥ śrīmānājānubhujabhūṣitaḥ // kavk_24.30 // sakośabastiguhyaśca nyagrodhaparimaṇḍalaḥ / dakṣiṇāvartaromāṅkaḥ pariṇāhasamonnatiḥ // kavk_24.31 // rajomalalavāspṛṣṭastajāmbūnadadyutiḥ / hastapādāṃsakaṇṭhāgraspaṣṭasaptacchadākṛtiḥ // kavk_24.32 // siṃhapūrvārdhakāyaśca bṛhatspaṣṭāṅgavigrahaḥ / catvāriṃśatsamāprotaśukladantaḥ sunāsikaḥ // kavk_24.33 // dīrghapratanujihvaśca meghadundubhiniśvanaḥ / abhinīlākṣagokṣmaḥ sahajoṣṇīṣamastakaḥ // kavk_24.34 // sitorṇāṅko bhruvorbhāgaḥ svastikoraḥsthalojjvalaḥ / lekhāśṛṅgābjahasto 'yaṃ chatrākāraśirāḥ śiśuḥ // kavk_24.35 // rājannayam te tanayaścakravartī bhaviṣyati / samyaksaṃbodhisaṃbuddhaḥ sarvajño vā bhaviṣyati // kavk_24.36 // ityuktvā teṣu jāteṣu lebhe harṣaṃ mahīpatiḥ / saptabhidivasaiḥ śāsturjananī tridivaṃ yayau // kavk_24.37 // tasya janmani śākyānāṃ munīnāmiva śāntatā / dṛṣṭvā yadā śākyamunirnāmābhūtsa tadā śiśuḥ // kavk_24.38 // devānāmapi devo 'yamiti niścitya tejasā / devātideva ityasya nāma cakre mahīpatiḥ // kavk_24.39 // nāradenātha sahitastattvadarśī tapovanāt / taṃ samabhyāyayau draṣṭumādarādasito muniḥ // kavk_24.40 // sa bodhisattvaṃ bālārkamiva kalpaprakāśanam / dṛṣṭvā vikāsivakrkraśrīrlebhe kamalatulyatām // kavk_24.41 // so 'brāvīdvihitātithyaṃ nṛpatiṃ praṇataṃ muniḥ / rājan guṇagaṇeneva spṛhaṇīyo 'si sūnunā // kavk_24.42 // etāni lakṣaṇānyasya mokṣalakṣmīsamāgamam / vadanti cakravartiśrīḥphalaṃ naiṣāṃ vinaśvaram // kavk_24.43 // asya bodhiprabhāveṇa saṃbuddhasy mukhāmbujam / dhanya padmākarasyeva netrapātraṃ kariṣyati // kavk_24.44 // vibudhāḥ śuddhasattvasya bodhidugdhamahodadheḥ / dhanyā vāgamṛtairasya bhaviṣyantyupajīvinaḥ // kavk_24.45 // puṇyabhāji jagatyasminneka evāsmi vañcitaḥ / etatsaṃdarśanaṃ yasya pūrṇakālasya durlabham // kavk_24.46 // ityuktvā nṛpamāmantrya gatvā vyomnā tapovanam / suprasannaṃ manaḥ kṛtvā dehatyāgamacintayat // kavk_24.47 // sa paryantopadeśāya nāradenābhicoditaḥ / tamuvācāmṛtaṃ vatsaṃ kumāraḥ kathayiṣyati // kavk_24.48 // adhigamyāmṛtaṃ tasmānnṛpasūnoranāmayam / tariṣyasi bhavāmbodhimityuktvā tanumatyajat // kavk_24.49 // śrīrasatkriyāṃ tasya kṛtvā sapadi nāradaḥ / yayau vārāṇasīṃ siddhyai lebhe kātyāyanābhidhām // kavk_24.50 // vardhamānaḥ kumāro 'tha sarvavidyāsu pāragaḥ / lipipravīṇo 'bhinavām lipiṃ brāhmīṃ vinirmame // kavk_24.51 // nāgāyutasamaprāṇe tasmin jagati viśrute / vaiśālikaiḥ priyāyāsmai preṣito mattakuñjaraḥ // kavk_24.52 // bhaviṣyati cakravartītyasya prātamupāyanam / devadattaḥ paridveṣāt taṃ jaghāna mahāgajam // kavk_24.53 // cyutaṃ cakarṣaṃ dvidataṃ nandaḥ sapta padāni tam / kumārastu tadutkṣipya prākārād bahirakṣipat // kavk_24.54 // ekanārāvanirbhinnasaptatālamahītalaḥ / chedyabhedyāstraśastreṣu sa evātiśayaṃ yayau // kavk_24.55 // tatatulyaguṇāṃ patnīṃ rājasūnuryaśodharām / avāpa viśrutāṃ loke śuddhaśīla ivonnatim // kavk_24.56 // atrāntare mahāvātavicyutaḥ saptayojanaḥ / saritpravāhasaṃrodhaṃ vidadhe vipuladrumaḥ // kavk_24.57 // sāṃ sphāratarusaṃruddhā rohikā nāma nimnagā / śīlabhraṣṭeva vanitā prayayau pratilomatām // kavk_24.58 // rājaputrastamutkṣipya bhaṅktvā vikṣupya taṃ drumam / nyavārayat prajāmatsyajalakallolaviplavam // kavk_24.59 // tataḥ kadācidudyāne haṃsaṃ niśitayantriṇā / devadattena nihataṃ kumāraḥ samajīvayat // kavk_24.60 // saṃtāpaṃ tadvivādena devadatto 'dhikaṃ yayau / na sahante hi kuṭilāstulyakulagoṇonnatim // kavk_24.61 // kadācid gopikā nāma kumāraṃ rājakanyakā / kandarparūpamālokya kimapyautsukyamāyayau // kavk_24.62 // śuddhodanaḥ sutasthaitāṃ jñātvā cittocitāṃ vadhūm / apūrayadvivāhena manmathasya manoratham // kavk_24.63 // naimittikāstato 'bhyetya nṛpamūcuḥ suniścayāḥ / putraste cakravartī vā munirvā saptame 'hani // kavk_24.64 // tacchrutvā nṛpatiḥ sūnoścakrāvrtipadāptaye / pravrajyācakitaścintāṃ dinasaṃkhyāmayīṃ yayau // kavk_24.65 // lolāṃ sarvaḥ srhiyaṃ vetti śāntasthirasukhāmapi / atthāpi bhogaraktānāṃ saṃpatsvevādaraḥ param // kavk_24.66 // tataḥ kadācidudyānavihārāya nṛpātmajaḥ / prayayau rathamāruhya valgutuṅgaturaṅgamam // kavk_24.67 // sa vivarṇaṃ jarājīrṇam kīrṇaśīrṇaśiroruham / suśuṣkaparuṣākāraṃ dadarśa puruṣaṃ pathi // kavk_24.68 // sa taṃ dṛṣṭvā nijaṃ kāyamālokyācintayacciram / aho paryāptapāko 'yaṃ kāyasyāsya jugupsitaḥ // kavk_24.69 // vayaḥ paryāptamāpto 'pi paryāptaṃ nāśrayatyayam / atīva palitavyājājjarā vṛddhaṃ hasatyasau // kavk_24.70 // śarīre saṃtatasnāyupāśaprotāsthipañjare / vṛddhaḥ puṣṇāti manye 'hamaho mohavihaṅgamam // kavk_24.71 // sārathe kiṃ karotyeṣa kiṃ na yāti tapovanam / asṃkocameti vṛddhasya dehena saha sā matiḥ // kavk_24.72 // vṛddho 'valambate yaṣṭiṃ na tu dharmamayīṃ dhiyam / jarākuṭilakāyasya svabhāvo nirvivekatā // kavk_24.73 // jugupsāṃ janayatyeṣa vṛddhaḥ praskhalitākṣaraiḥ / vacobhiścyutadantābhairgalallālālavākulaiḥ // kavk_24.74 // naṣṭā dṛṣṭiḥ kṛśaḥ kāyaḥ śaktirluptā hatā śrutiḥ / tathāpi mohād dṛṣṭaiva vṛddhasya taruṇīpriyā // kavk_24.75 // dhatte dhavalatāṃ vṛddhaḥ kimetāmatigarhitām / lolā paraṃ viraktāpi yadyasyātipriyā tanuḥ // kavk_24.76 // iti cintayatastasya nirvedaḥ samajāyata / manyamānasya sāpāyaṃ kāyaṃ nicayamāpadām // kavk_24.77 // punaśca samaye 'nyasminnapaśyad vyādhitaṃ naram / vipakkakūṇapaprāyaṃ sapūyamiva pāṇḍaram // kavk_24.78 // sa pradadhyau tamālokya samuddiśya nijāṃ tanum / aho nu sahajaivāsmin kāye rogagaṇodgatiḥ // kavk_24.79 // idameva mahaccitramiyaṃ māṃsamayī tanuḥ / na yāti kledavaiklavyaṃ kṣaṇaṃ paryuṣīte 'pi yat // kavk_24.80 // iti dhyātvā sa sodvegaḥ śarīravicikitsayā / babhūva rājyasaṃbhopgarāge vigatitādaraḥ // kavk_24.81 // athānyasmin kṣaṇe mālyavastrācchāditavigraham / dadarśa dehasatkāravyagrabandhujanaṃ śavam // kavk_24.82 // taṃ dṛṣṭvā sahasodvegadayāduḥkhaghṛṇākulaḥ / ciraṃ niḥsārasaṃsāraparihāramacintayat // kavk_24.83 // eṣa pretavanaṃ yāti saṃsaktāṃ hṛdaye vahan // kavk_24.84 // aho nu viṣayābhyāsavilāsādhyavasāyinām / nṛṇāmantyakṣaṇe kaṣṭā kāṣṭhapāṣāṇatulyatā // kavk_24.85 // udvegavāribhavasāgarabudbude 'smin kālānilākulitakarmalatāgrapuṣpe / māyāvadhūnayanavibhramasaṃvibhāge puṃsāṃ ka eṣa vapuṣi sthiratābhimānaḥ // kavk_24.86 // noktaṃ kiṃcit parahitayutaṃ na śrutaṃ dharmayuktaṃ naiva ghrātaṃ kuśalakusumaṃ satyarūpaṃ na dṛṣṭam / naiva spṛṣṭaṃ śamapadamiti vyaktamāsaktacintā- viśrānto 'yaṃ vahati sahasā niścalatvaṃ gatāyuḥ // kavk_24.87 // rājasūnurvicintyeti śarīraṃ vipadāplutam / aśeṣaviṣayāsaṅge parām naḥ snehatām yayau // kavk_24.88 // athāgre nirmitaṃ devaiḥ sa śuddhāvāsakāyikaiḥ / vyalokayat pravrajitaṃ pātrakāṣāyadhāriṇam // kavk_24.89 // taṃ dṛṣṭvaiva babhūvāsya pravrajyābhimukhī matiḥ / īpsitālokanaprītyā svabhāvo hi vibhāvyate // kavk_24.90 // virāgyakāraṇam tatra nṛpasūnoḥ pade pade / vilokya sārathiḥ sarvaṃ kṣitipāya vyanedayat // kavk_24.91 // kumāro 'tha piturvākyāt grāmālokanakautukī / vrajan pathi nidhānāni vivṛtāni vyalokayat // kavk_24.92 // tatpūrvapuruṣanyastaiḥ strīkarairutthitānyapi / yadā sa nāgrahīttāni tadā viviśurambudhim // kavk_24.93 // tataḥ sa karṣakān pāṃśuvyāptapāṇḍuśiroruhān / vidīrṇapāṇicaraṇān kṣutpipāsāśramāturān // kavk_24.94 // halakaddālaviṣamollekhapakṣavraṇāditān / vilokya kleśavivaśān babhūva karuṇākulaḥ // kavk_24.95 // vidhāya dayayā teṣāṃ draviṇauradaridratām / sa vṛṣāṇāṃ vṛṣarataḥ kleśamuktimakārayat // kavk_24.96 // tataḥ pratinivṛtto 'tha sānujaḥ pārthivātmajaḥ / madhyāhnapṛthusaṃtāpe taralastaraṇitviṣaḥ // kavk_24.97 // rathaghoṣonmukhaśikhiśyāmīkṛtadigantaraḥ / svedavārikaṇākīrṇaḥ prabhāsnigdhavanasthalīm // kavk_24.98 // so 'varuhya rathāttatra gaṇḍaskhalitakuṇḍalah / viśrāṇtyai viśrutayaśā jambucchāyāmaśiśriyat // kavk_24.99 // sa babhārorasi vyaktāṃ svedāmbukaṇasaṃtatim / vapurāśleṣalalitāṃ hārasyeva kuṭumbinīm // kavk_24.100 // chāyāsu parivṛttāsu śanakaiḥ sarvaśākhinām / tasya jambūtarucchāyā na cacāla tanustanoḥ // kavk_24.101 // sā tasya śītalacchāyā tāpaklāntimavārayat / saṃsāraviratasyeva tīvravairāgyavāsanā // kavk_24.102 // putradarśanasotkaṇṭhastaṃ deśamatha bhūpatiḥ / ājagāma gajotsarpatrastabhramaracāmaraḥ // kavk_24.103 // chāyāṃ sa niścalāṃ dṛṣṭvā kumārasya prabhāvataḥ / gauravādbhutasaṃprāptaḥ praṇataṃ praṇanāma tam // kavk_24.104 // tataḥ sa sahitaḥ pitrā nagaraṃ gantumudyataḥ / apaśyat puraparyante śmaśānaṃ śavasaṃkulam // kavk_24.105 // sa dṛṣṭvā kuṇapākīrṇamaśivaṃ śivakānanam / sodvegaṃ sārathiṃ prāha sthagitasyandanaḥ kṣaṇam // kavk_24.106 // sārathe paśya jantūnāṃ kāyāpāyamatīṃ daśām / dṛṣṭvedamapi rāgārdraṃ mano mohapramādinām // kavk_24.107 // parastrīdarśanāttṛptaṃ netramāsvādya sādaram / asyāsatyavatī jihvā paśya kākena kṛsyate // kavk_24.108 // asyāḥ stanamukhanyastanakhollekhasukhasthitiḥ / khṇḍayatyadharaṃ gṝdhraḥ kāmīva madanirbharah // kavk_24.109 // ete dṛṣṭaniṣakṭavāyasaśakṛnniṣṭhivinaḥ pādapā mūrcchantīva vipākapūyakuṇapāghrāṇena niṣkūṇitāḥ / dṛṣṭvā gṛdhravidāryamāṇamasakṛt kīrṇārdratantra śavaṃ bhūyo vātavilolapallavakarairācchādayantīva ca // kavk_24.110 // kṣībasyevācalasya drutahṛtahṛdayā jambukī kaṇṭhasaktā raktābhivyaktakāmā kamapi nakhamukhollekhamāsutrayantī / āsvādyāsvādya yūnaḥ kṣaṇamadharadalaṃ dattadantavraṇāṅkaṃ lagnānaṅgakriyāyāmiyamatirabhasotkarṣamāviṣkaroti // kavk_24.111 // ityuktvā jātaviratirbhavabībhatsakutsayā / kalayan kleśanirvāṇaṃ praviveśa purāntaram // kavk_24.112 // tatra harmyagatāpaśyat taṃ kanyābhijanojjvalā / mṛgajā nāma mṛgajānodinī mṛgalocanā // kavk_24.113 // sarāgataralā dṛṣṭḥ śrotrasaṃcāriṇī param / abhūttaddarśane tasyāḥ sahasaiva virekiṇī // kavk_24.114 // sā tadālokanenaiva bālā lajjāsahiṣṇūnā / smareṇeva samākṛṣṭā sakhīṃ prāha puraḥsthitām // kavk_24.115 // kā dhanyā lalanā loke sparśenāsya śaśitviṣaḥ / yasyā madanasaṃtaptā tanurnirvāṇameṣyati // kavk_24.116 // nirvāṇaśabdaṃ śrutvaiva rājaputraḥ samīhitam / tāṃ dadarśonmukhaḥ padmavanānīva diśan dṛśā // kavk_24.117 // sa tasyāstena vacasā vapuṣā va prasāditaḥ / hāraṃ suvṛttaṃ cittaṃ ca vikṣepāsyai guṇojjcalam // kavk_24.118 // ālokanānukūlyena bhāvaṃ vijñāya bhūpatiḥ / putrasyāntaḥpurapade tāmādāya nyaveśayat // kavk_24.119 // ṣaṇṇāṃ kāṇtāsahasrāṇāṃ vṛtamantaḥpuraṃ tataḥ / viveśa rājatanayaḥ priyāṃ śāntiṃ vicintayan // kavk_24.120 // atrāṇtare narapatiṃ prāhurnaimittikāḥ sphuṭam / munirvā cakravartī vā prātaste bahvitā sutaḥ // kavk_24.121 // tataḥ saṃcintya nṛpatiḥ pravrajyām cakitaḥ param / akārayat puradvāraguptiṃ ruddhagamāgamām // kavk_24.122 // droṇodanamukhān bhrātṝn dvāreṣu viniveśya saḥ / nagarasya svayaṃ makhye tathā sāmātyasainikaḥ // kavk_24.123 // rājaputrādatha prāptagarbhā devī yaśodharā / vabhāṣe śāradīva dyauḥ pratyāsannendupāṇḍurā // kavk_24.124 // ekarātrāvaśeṣe 'tha nagaradvārarakṣaṇe / śamapravṛttārkamabhūt pravrajyābhimukhaṃ dinam // kavk_24.125 // ciraṃ vicarya saṃsāraṃ śāntiṃ yāte divaspatau / kāṣāyāmbaramālambya yayau saṃdhyāvadṛśyatām // kavk_24.126 // aśeṣāśātamomohavirāmavimalāṃ śanaiḥ / indurgāmuditaścakre pūrṇālokavilokinīm // kavk_24.127 // sarāgatāpe vabhasaścetasīva gate ravau / śuddhenduhṛdayasyābhūt prasādaḥ ko 'pyaviplavaḥ // kavk_24.128 // athāsminnantare kāntāsaṃtatāntaḥpurodare / ratnaharmyapraviṣṭendudyutisaṃdohahāsini // kavk_24.129 // niḥsāravirasaṃ sarvaṃ rājasūnurvilokayan / jagāa gaganasvacchasvacchandocchalitasmṛtiḥ // kavk_24.130 // gaṇo 'yaṃ nārīṇāṃ madanadahanolkāparikaraḥ parityājyastīvravyasanaśatasaṃtāpasacivaḥ / idānīṃ yuktā me tarutalalatāśītalare parityaktāgārapraśamasukhasāre pariṇatiḥ // kavk_24.131 // etāścandradyutimadamayā yāmi nāryo vane 'smin nidrāmudrāniyamitadṛśaḥ saṃstarasrastavatrāḥ / svapnotpannānucitavacanāḥ keśasaṃchāditāṃsāḥ kṣipraṃ mandānilavicalitān lajjayantīva dīpān // kavk_24.132 // saralasrastagātrāṇāṃ nirlajjānāṃ vivāsasām / suptānāṃ ca mṛtānāṃ ca bhedaḥ ko nāma dehinām // kavk_24.133 // iti tasya bruvāṇasya saṃjāte gamanodyame / mithaḥ kathā samabhavannagaradvārarakṣiṇām // kavk_24.134 // bho bhoḥ kaḥ ko 'tra jāgarti jāgrato nāsti viplavaḥ / prabhucittagrahavyagrāḥ samagrā eva jāgrati // kavk_24.135 // jāgarti saṃsāragṛhe manīṣī mohāṇdhakāre svapiti pramattaḥ / jjīvitameva loke mṛtasya suptasya ca ko viśeṣaḥ // kavk_24.136 // iti marhyasthitaḥ śrutvā rātrau rājasutaḥ kathāḥ / prasthitaṃ satpatheneva nijaṃ mene manoratham // kavk_24.137 // nivṝtterlakṣaṇaṃ dṛṣṭvā sa svapnaṃ kṣaṇanidrayā // kavk_24.138 // tataḥ prabuddhā sahasā trastā devī yaśodharā / tatkālopanataṃ svapnaṃ dayitāya nyavedayat // kavk_24.139 // paryaṅkābharaṇāngāni svapne bhagnāni me vibho / śrīrvrajantī mayā dṛṣṭvā candrārkau ca torihitau // kavk_24.140 // ityākarṇya sa tāmūce mugdhe satyavivarjitaḥ / saṃsāra eva svapno 'yaṃ svapne svapno 'pi kīdṛśaḥ // kavk_24.141 // svapne 'dya nābhisaṃjātā latā vyāptā vihārasā / merūpadhānaśirasā pūrvapaścimavāridhau // kavk_24.142 // bhujābhyāṃ caraṇābhyām ca dakṣiṇābdhirmayā dhṛtaḥ / bhadre svapnaḥ śubho 'yaṃ te strīṇāṃ bhartuśubhaṃ śubham // kavk_24.143 // ityukte bodhisattvena noce kiṃcid yaśodharā / punaśca nidrābhimukhī babhūva mīlitekṣaṇā // kavk_24.144 // śakrabrahmamukhāḥ sarve sametyātha sudhābhujaḥ / cakrire bodhisattvasya sattvotsāhaprapūraṇam // kavk_24.145 // tairdevaputrāścatvāraḥ samādiṣṭā mahājavāḥ / sahāyā gamane tasya bhūśailābdhidhṛtikṣamāḥ // kavk_24.146 // śakrādiṣṭena yakṣeṇa pāñcikākhyena nirmitaiḥ / saharmyāsaktasopānairavatīrya viniryayau // kavk_24.147 // suptaṃ sārathimādāya chandakākhyaṃ prabodhya saḥ / utsādamiva jagrāha kaṇṭhakākhyaṃ turaṅgamam // kavk_24.148 // taṃ tīkṣṇaruciraṃ lakṣmīkaṭākṣataralaṃ harim / sa cakre saṃyamālīnaṃ mūrdhi saṃspṛśya pāṇinā // kavk_24.149 // śamodyame sumanasā s ako 'pyantarbahiḥ samah / śiśavo 'pi vimuñcanti yatprabhāveṇa cāpalam // kavk_24.150 // balajijñāsayā nyastaṃ tenātha caraṇaṃ kṣitau / na te kampayituṃ śekurdevaputrāḥ savismayāḥ // kavk_24.151 // chandakena sahāruhya nistaraṅgaṃ turaṅgamam / sa jagāhe mahadvyoma vimalaṃ svamivāśayam // kavk_24.152 // prayayau taralāvartinartitoṣṇīṣapallavaḥ / saṃsarpipavanollasaiḥ śokocchvāsa iva śriyaḥ // kavk_24.153 // tasyābharaṇaratnāṃśulekhābhiḥ śabalaṃ nabhaḥ / jagrāha sūtrapatrālīvicitramjiva cīvaram // kavk_24.154 // kīrṇāśrubindukalitā vilolanayanotpalāḥ / vrajantaṃ dadṛśurdṛśyāstamantaḥpuradevatāḥ // kavk_24.155 // saṃsāramiva vistīrṇaṃ puraṃ sanṛpabāndhavam / dūrāt pradakṣiṇīkṛtya kṣamyatāmityabhāṣata // kavk_24.156 // kṣapāyāṃ kṣaṇaśeṣāyām jane nidrābhimudrite / taṃ dadarśa mahānnāma prabuddho rājabāndhavaḥ // kavk_24.157 // divi dṛṣṭvā vrajantaṃ taṃ śaśāṅkaśaṅkayā hṛtaḥ / ūce ciraṃ vicāryoccairbāṣyāzncitavilocanah // kavk_24.158 // citrametad viraktavtaṃ bandhujīvopamasya te / kumāra rucirākāra na yuktaṃ yuktakāraṇam // kavk_24.159 // vaṃśotkarṣaviśeṣārthū nibaddhāśaḥ pitā tvayi / kasmānnirāśa kriyate sarvāśābharaṇa tvayā // kavk_24.160 // iti śākyasya mahataḥ śrutvā vākyaṃ nṛpātmajaḥ / tamūce bāndhavaprītirbandho vandhanaśṛṅkhalā // kavk_24.161 // ayaṃ kāyaḥ kṣayaṃ yāti mithyāgṛhasukhapriyaḥ / viṣayograviṣrtānāmamṛtāyatanaṃ vanam // kavk_24.162 // hastākṛṣṭastriphaṇiphaṇabhṛnmastakanyastamṛtyu kaṇṭhābaddhitkaṭaviṣalatāpallavālolamālaḥ / dīptāṅgāraprkaragahanaṃ gāhate durgamārgaṃ saṃsāre 'smin viṣayanicaye sapramodaḥ pramādī // kavk_24.163 // ityudīrya vrajan vyomnā vilaṅghya nagaraṃ kṣaṇāt / bahirbhūtalamabhyetya sa yayau vājinā javāt // kavk_24.164 // mahatā śākyamukhyena bodhitasyātha bhūpateḥ / antaḥpure ca kāntānāmudbhūtaḥ karuṇaḥ svaraḥ // kavk_24.165 // atha brahmendradhanadapramukhastridaśairvṛtaḥ / rājasūnurvanaṃ prāpa gatvā dvādaśayojanam // kavk_24.166 // avaruhyātha turagātg vimucyābharaṇāni saḥ / uvāca sūcitānandaśchandakaṃ vadanatviṣā // kavk_24.167 // gṛhītvābahraṇāni tvaṃ hayaṃ ca vraja mandiram / medānīmasti me kṛtyametairmāyānibandhanaiḥ // kavk_24.168 // vane 'sminnahamekākī śamasaṃtoṣabāndhavaḥ / ekaḥ saṃjāyate jantureka eva vipadyate // kavk_24.169 // viṣamaviṣayayogaṃ bhogamutsṛjya re kaḥ sarasarati viśeṣakleśaśoṣapravṛttaḥ / paribhavabhuvane 'sminneṣa naḥ saṃniveśaḥ śamitamadanakāntiḥ śāntimeva śrayāmi // kavk_24.170 // ityuktvābharaṇānyasya dīptānyaṅke mumoca saḥ / tyaktaśokānvitānīva muktāpakkaṇasaṃcaye // kavk_24.171 // cūḍāṃ niskṛṣya khaṅgena sa cikṣepa nabhaḥsthale / śakraśca tam samādāya nināya divamādarāt // kavk_24.172 // keśaḥ kleśa ivotkṛtto yatra tena mahātmanā / keśapratigrahaṃ caityaṃ sadbhistatra niveśitam // kavk_24.173 // chandako 'pyaśvamādāyaṃ prayātaḥ saptabhirdinaiḥ / śanaiḥ prāpa puropāntaṃ śokārtaḥ samacintayat // kavk_24.174 // śūnyaṃ turagamādāya parityajya nṛpātmajam / draṣṭuṃ śaknomi nṛpatiṃ kathaṃ putrapralāpinam // kavk_24.175 // vicintyeti hayaṃ tyaktvā sa tatraiva vyalambata / śūnyāsanaḥ paraṃ vājī mūrtaḥ śoka ivāviśat // kavk_24.176 // taṃ dṛṣṭvāntaḥ purajanaḥ sāmātyaśca mahīpatiḥ / pratipralāpamukharāścakrire nikhilā diśaḥ // kavk_24.177 // udbhūtārtasvaraiḥ kaṇṭhaiḥ sotkaṇṭhaiḥ sa viṣādavān / sarvairgṛhītakīrṇāśrurvājī jīvitamatyajat // kavk_24.178 // sa bodhisattvasaṃsparśapuṇyaprāptipavitritaḥ / jagrāha brāhmaṇakule janma saṃsāramuktaye // kavk_24.179 // śakradattaṃ kumārastu yatra kāṣāyamagrahīt / kāṣāyagrahaṇam tatra caityaṃ cakre mahājanaḥ // kavk_24.180 // vibhavamabhavavṛttyai janma janmapramuktyai vijanamapi janānāṃ mohagartānnivṛttyai / iti sa kuśalakāmaḥ kāmamutsṛjya bheje guṇakṛtajanarāgaḥ ślāghyatāṃ tyaktarāgaḥ // kavk_24.181 // iti kṣemendraviracitāyām bodhisattvāvadānakalpalatāyāmabhiniṣkramaṇāvadānaṃ caturviśaḥ pallavaḥ // 25. māravidrāvaṇāvadānam / jayanti te janmabhayapramuktā bhavaprabhāvābhibhavābhiyuktāḥ / yaiḥ sundarīlocanacakravartī māraḥ kṛtaḥ śāsanadeśavartī // kavk_25.1 // tatastapovane cāsmin bodhisattve tapojuṣi / tadupasthāpakāḥ pañca vārāṇasyāṃ pravavrajuḥ // kavk_25.2 // spṛhaṇīyo munīndrāṇāmatha śākyamuniḥ śanaiḥ / svayaṃ senāyanīgrāmaṃ janacārikayā yayau // kavk_25.3 // tatra senābhidhānasya kanye gṛhapateḥ sute / nandā nandabalākhyā ca cāruvṛtte babhūvatuḥ // kavk_25.4 // śuddhodanasya bhūbhartuste śrutvā viśrutaṃ sutam / cakrāte tadvivāhārthaṃ vrataṃ dvādaśavārṣikam // kavk_25.5 // āmodinīnāṃ hṛdaye sadā sūtravadāsthitaḥ / mālānāmiva bālānāmabhilāṣaḥ svabhāvajaḥ // kavk_25.6 // dhenūnāṃ pītadugdhānāṃ dugdhaṃ tābhyāṃ punaḥ punaḥ / gṛhīṭvā sphaṭikasthālyā vratānte pāyasaṃ śubham // kavk_25.7 // vidhivatpāyase siddhe viprarūpaḥ sureśvaraḥ / taṃ samabhyāyayau deśaṃ devaśca kamalāsanaḥ // kavk_25.8 // harṣādatithibhāge 'tha kanyakābhyām samuddhṛte / śakro 'vadatsarvaguṇodayāyāgre pradīyatām // kavk_25.9 // matto 'yamadhikastāvadbrahmaṇaḥ prathamo 'pi ca / ityukte surarājena provāca caturānanaḥ // kavk_25.10 // matto 'dhiko deva āste śuddhāvāsanikāyikaḥ / ityukte brahmaṇā te 'pi jagadurgaganasthitāḥ // kavk_25.11 // sarvaprativiśiṣṭo 'sau bodhisattvastapaḥkṛśaḥ / nadyāṃ nirājanākhyāyāṃ vigāhya salile sthitaḥ // kavk_25.12 // etadākarṇya kanyābhyāmāhūya maṇibhājane / avatīryārpitaṃ bhaktyā tadasmai madhupāyasam // kavk_25.13 // bodhisattvastadādāya ratnapātrīṃ dadau tayoḥ / datteyaṃ na punargrāhyetyuktvā jagṛhaturna te // kavk_25.14 // sā tena nadyāṃ nikṣiptā nāgairnītā prabhāvatī / vikṣobhyāpyāhṛtā tebhyastārkṣyarūpeṇa vajriṇā // kavk_25.15 // prasādī bodhisattvo 'tha kanyāyugalamabhyadhāt / dānasya praṇidhānena bhavatyoḥ kiṃ samīhitam // kavk_25.16 // te tamūcaturānandanidhiḥ śuddhodanātmajaḥ / sarvārthasiddho 'bhimataḥ kumāraḥ patirāvayoḥ // kavk_25.17 // udyamaṃ māralīlāyāḥ sarasaṃ tadvacastayoḥ / na lilimpa manastasya pādmaṃ dalamivodake // kavk_25.18 // sa jagāda kumāro 'sau na kiṃ pravrajitaḥ śrutaḥ / na tasya lolanayanāḥ priyāh śriya iva striyaḥ // kavk_25.19 // ityanīpsitamākarṇya dīrghaṃ niśvasya kanyake / ūcaturdānadharmo 'yaṃ siddhau tasyaiva jāyatām // kavk_25.20 // adṛṣṭasnehasaṃśliṣṭaḥ praviṣṭo 'ntaḥ parāṅbhukhaḥ / na nāma sucirābhyastaḥ pakṣapāto nivartate // kavk_25.21 // iti tadvacanaṃ śrutvā bodhisattvaḥ prasannadhīḥ / prayātaste samāmantrya viśrāntyai kānanāntaram // kavk_25.22 // pāyasāmṛtabhāgena labdhadivyabalodayaḥ / pracchāyatarusucchāyamāruroha mahīdharam // kavk_25.23 // paryaṅkabandhamādhāya tatra tasmin sukhaṃ sthite / ahaṃkāra ivātyuccaśirāh so 'drirvyagīryata // kavk_25.24 // viśīrṇabhūdhare tasmin sa pradadhyau viṣaṇṇadhīḥ / sapakṣālāni karmāṇi mayā kāni kṛtānyaho // kavk_25.25 // iti cintāśatocchvāsaṃ tamūcurvyomadevatāḥ / na tvayā vihitaṃ sādho karma kiṃcidasāṃpratam // kavk_25.26 // acchinnottaptakuśalaṃ dhartuṃ na kṣamate kṣitiḥ / sa tvamuttaptakuśalaḥ proccaśailaśatāgdguruḥ // kavk_25.27 // nirañjanīṃ samuttīrya saritaṃ vraja niścalam / siddhidaṃ bodhisattvānām deśaṃ vajrāasnābhidham // kavk_25.28 // devatādiṣṭamārgeṇa prasthitasyāsya bhūtale / pādanyāsairabhūttasya hemapadmaparaṃparā // kavk_25.29 // pṛthivī vrajatastasya prollasatsalilākulā / raṇantī kāṃsyapātrīva pronnanāma nanāma ca // kavk_25.30 // tāni tāni nimittāni pravṛttāni dadarśa saḥ / yeṣāmanuttarajñānanidhānasādhanaṃ phalam // kavk_25.31 // nirañjanāya bhuvane nāgo 'ndhaḥ kālikābhidhaḥ / buddhotpāditadṛrabhūmeḥ śabdamākarṇya niryayau // kavk_25.32 // sarvalakṣaṇasaṃpannaṃ dīptajāmbūnadadyutim / sa bodhisattvamālokya provāca racitāznjaliḥ // kavk_25.33 // nalinanayana kāntastvaṃ vane yauvane 'smin viharasi virahārtiṃ saṃpadāmarpayitvā / aśamaśamaviśeṣonmeṣasaṃtoṣahetur bhavasi bhavasamudre dehināṃ satyasetuḥ // kavk_25.34 // athāmuñcantyete bhayataralatāmatra hariṇāḥ yathā līlācakraṃ viharati samīpe khagagaṇaḥ / sasattvāsattvānā kimapi hṛdayāśvāsasadanaṃ tathā manye bauddhaṃ vapuridamanāyāsasukhadam // kavk_25.35 // karikalabhakah padmaprītyā karoti hareḥ karaṃ sukhayati śikhī snigdhālāpaṃ kalāpaśikhānilai / bhavati hariṇī lolāpāṅgā puraḥ praṇayonmukhī praśamasamayasyeyaṃ puṇyaprasādamayī sthitiḥ // kavk_25.36 // adyaiva buddhatvamavāpya śuddhaṃ tvaṃ bodhimeṣyatya(?)khilāṃ trilokīm / sadyaḥprasādapramadāvadātāṃ kumudvatī pūrṇa ivāmṛtāṃśuḥ // kavk_25.37 // anyonyaṃ dinanāthadīptamahasaḥ sadyastavālokanāl lokānāṃ kanalaprabodhakalayā divyaprakāśaspṛśām / niryātī hṝdayānnibaddhamadhupaśreṇiva saṃbandhana- trastāntarna punaḥ kariṣyati padaṃ mohāndakārāvaliḥ // kavk_25.38 // iti bruvāṇāṃ vinayānnāgarājaḥ prasannadhīḥ / bodhisattvaṃ samābhāsya samuttīrya nadīṃ yayau // kavk_25.39 // vajrāsanapadaṃ prāpya bodhimūlamanākulam / dakṣiṇāgraiḥ kuśaiścakre śaktadattaiḥ sa saṃstaram // kavk_25.40 // tatropaviśya paryaṅkabaddho niścalaniścayaḥ / manthāvasānaviśrāntaḥ sa dugdhābdhirivābabhau // kavk_25.41 // asādhāraḥ kṣamādhāraḥ sa dhīrasaralākṛtiḥ / ruruce kāñcanaruciḥ paro merurivācalaḥ // kavk_25.42 // asāvakṣayaparyantaḥ paryaṅko 'yaṃ mama sthiraḥ / babandheti sa saṃkalpaṃ kṛtvā pratimukhīṃ smṛtim // kavk_25.43 // atrāṇtare samabhyetya māraḥ saṃyamamatsaraḥ / lekhahārastatra tūrṇaṃ bodhisattvamabhāṣataḥ // kavk_25.44 // akāmakāmatā keyaṃ loke bandhanadā matā / akālakalikākārā matiste kāsya kāmanā // kavk_25.45 // gṛhītaṃ hataśaṅkena devadattena te puram / niruddhantaḥpuraśreṇīrbaddhaḥ śuddhodano nṛpaḥ // kavk_25.46 // iti śrutvaiva vacanaṃ śokāmarṣaviṣojjhitaḥ / aśikṣitavikāreṇa cetasā sa vyacintayat // kavk_25.47 // aho batāntarāyaṃ me māraḥ kartuṃ samudyataḥ / nartayatyeṣa durvṛttaḥ śisvaṇḍikrīḍayājagat // kavk_25.48 // māra māra virāmaste daurjanyasya na jāyate / ekena hiṃsāyajñena prāpteyaṃ kamratā tvayā // kavk_25.49 // yajñadāṇatapaḥślāghāṃ nātmanaḥ kartumutsahe / svaguṇodīraṇamlānaṃ puṇyapuṣpaṃ hi śīryati // kavk_25.50 // iti nirbhatsitastena cittastenaḥ śarīriṇām / sāmarṣaḥ prayayau māraḥ samārambhād hatodyamaḥ // kavk_25.51 // athādṛśyanta lalitā lālityāñcitalocanāḥ / bhramadbhṛṅgaraṅgiṇyaḥ kāntāścūtalatā iva // kavk_25.52 // cārutaccaritātṛptāstisrastāḥ kāmakanyakāḥ / sarāgaṃ pādanalinīnyāsaiścakrustapovanam // kavk_25.53 // vilocanena hariṇī kariṇī gativibhramaiḥ / tatra tābhirmukhāmbhojairnalinī malinīkṛtā // kavk_25.54 // yauvanābharaṇairaṅgauranurāgāvilepanaiḥ / lāvaṇyavasanaistāsāṃ kāmo 'bhūdapyacetasām // kavk_25.55 // vajrāsanasamādhānadhyānaniścalalocanam / taṃ vilokyābhavat tāsāṃ vismayadhyānadhāraṇā // kavk_25.56 // tā bodhisattvasaṃkalpān madarāgamayaṃ vayaḥ / parityajyaiva sahasā salajjā bhejire jarām // kavk_25.57 // pratīpagamanāttāsāmatha bhagnamanorathaḥ / manmathaḥ prathitārambhaḥ sainyasaṃbḥāramādade // kavk_25.58 // sarvapraharaṇairvyāptaṃ nānāprāṇimukhairbhayaiḥ / ṣaṭtriṃśatkoṭīvipulaṃ balaṃ tasya samudyayau // kavk_25.59 // svayamākarṇaniṣkṛṣṭakopakrūraśarāsanaḥ / māraḥ sphāravikāreṇa bodhisattvaṃ samādravat // kavk_25.60 // śastravṛṣṭistadutsṛṣṭā saha pāṃśuviṣāśmabhiḥ / prayayau bodhisattvasya mandārāmbujatulyatām // kavk_25.61 // punarmārabalotsṛṣṭā śastravṛṣṭirghṛtakṣame / cakrire devatāstasya vajrapratisamāśrayam // kavk_25.62 // smaro 'pi naṣṭasaṃkalpaḥ samādheḥ śrotrakaṇṭakam / ghaṇṭāpaṭuraṭatpatraṃ nirmame sphaṭīkadrumam // kavk_25.63 // taṃ tāramukharaṃ vṛkṣaṃ māraṃ ca sabalāyudham / cakravāṭe samutkṣipya cikṣipurvyomadevatāḥ // kavk_25.64 // bhagavānatha saṃprāptaprasannajñānanirmalaḥ / sarvavitsarvagaḥ saravjātismṛtiparo 'bhavat // kavk_25.65 // sa tatrānuttarajñānasamyaksaṃbodhimāpitaḥ / dadarśa sarvabhutāṇi gatiṃ karmorminirmitām // kavk_25.66 // atha śākyapure māraḥ pravādamasṛjaddivaḥ / bodhisattvaḥ prayāto 'staṃ tapaḥkleśavaśāditi // kavk_25.67 // tatra śuddhodano rājā putrasnehaviṣāturaḥ / nipapāta tamākarṇya vajrāhata iva kṣitau // kavk_25.68 // antaḥpure sahanṛpe prāṇatyāgakṛtakṣaṇe / suvṛttapakṣapātinyastamūcurvyomadevatāḥ // kavk_25.69 // putrastavāmṛtaṃ pītvā samyaksaṃbuddhatām gataḥ / tenāvalokitasyāpi nāste bhṛtyubhayaṃ kutaḥ // kavk_25.70 // iti sāntaḥpurāmātyaḥ śrutvā narapatirvacaḥ / abhūtpratyāgataprāṇaḥ sudhāsikta iva kṣaṇāt // kavk_25.71 // tasmin mahotsavānande bodhisattvavadhūḥ sutam / kāntaṃ yaśodhaāsūta rāhugraste niśākare // kavk_25.72 // rāhulākhyaḥ sa bālo 'pi nṛpaterjanmaśaṅkinaḥ / jananyā saśilaḥ śuddhyai nikṣipto 'mbhasi pupluve // kavk_25.73 // bhagavānapi saptāhaṃ sthito niścalavigrahaḥ / vajraparyaṅkabandhena devānām vismayaṃ vyadhāt // kavk_25.74 // sa brahmakāyikākhyābhyām devatābhyāṃ virodhitaḥ / avadatparamānandasudhāsaṃdohasundaraḥ // kavk_25.75 // aho tava mayā jñātā pūrvameṣā sukhasthitiḥ / yayā surāsuraiśvaryasukhaṃ duḥkhagaṇāyate // kavk_25.76 // lāvaṇyāmbhaḥplāvitāṅgāstaruṇyaḥ pīyūṣārdraḥ svargasaṃbhogavargaḥ / asyāśeṣatyāgahelāsukhasya spardhābandhe pāṃśuniḥsāra eva // kavk_25.77 // saṃtapto 'haṃ viṣayaviṣamakleśasaṃsārapānthaḥ klāntaḥ śāntyāśritimupagataścandanacchāyayeva / saṃjāteyaṃ sakalakaraṇavyāpinī nirvṛtime viśrāntānām śamahimavane kiṃ sukhasyopamānam // kavk_25.78 // asminnavasare puṇyaparipākeṇa tadvanam / vaṇijau pṛthusārthena prāptau trapusabhallikau // kavk_25.79 // devatāpretitau bhaktyā bhagavantamupetya tau / praṇatau piṇḍapāto 'yaṃ gṛhyatāmityabhāṣatām // kavk_25.80 // dayāvidheyaḥ sarvajñastadākarṇya vyacintayat / pūrvaiḥ pātre gṛhīto 'yaṃ na pāṇī pātravarjite // kavk_25.81 // iti cintayatastasya mahārājābhidhāḥ surāḥ / datvā sphaṭikapātrāṇi catvāri tridivaṃ yayuḥ // kavk_25.82 // kṛtvātha bhagavān pātre piṇḍapātapratigraham / anugrahaṃ tayoścakre śaraṇyatrayaśāsanāt // kavk_25.83 // vitatasukṛtasākṣī puṇyanikṣepadakṣaḥ kṣayitavipadaśeṣaḥ prārthanākalpavṛkṣaḥ / bhavati kuśalamūlaiḥ kasyacidbhāgyabhājaḥ śubhapariṇatidīkṣādakṣiṇaḥ sādhusaṅgaḥ // kavk_25.84 // iti kṣemendraviracitāyām bodhisattvāvadānakalpalatāyāṃ māracidrāvaṇāvadānam nāma pañcaviṃśaḥ pallavaḥ // 26. śākyotpattiḥ / vaṃśaḥ sa ko 'pi vipulaḥ kuśalānubandhī yaścāruvṛttamucitaṃ guṇasaṃgrahasya / ratnaṃ viśuddharucisūcitasatprakāśaṃ muktāmayaṃ jagadalaṃkaraṇaṃ prasūte // kavk_26.1 // nyagrodhārāmanirataṃ purā kapulavāstuni / śākyāḥ svavaṃśaṃ papracchurbhagavantaṃ tathāgatam // kavk_26.2 // taiḥ pṛṣṭaḥ svakulotpattiṃ sa maudgalyāyanaṃ puraḥ / vaktuṃ nyayuṅkta kṛtvāsya vimalajñānadarśanam // kavk_26.3 // sa vilokya yathātattvamatītaṃ jñānacakṣuṣā / tānavocata saṃsmṛtya śrūyatāṃ śākyasaṃbhavaḥ // kavk_26.4 // aśeṣe 'smin jalamaye jagatyekārṇave purā / sthite pavanasaṃsparśātpayaḥ paya ivābhavat // kavk_26.5 // jale tasmin ghanatayā yāte kaṭhinatām śanaiḥ / abhūdvarṇarasasparśaśabdagandhamayī mahī // kavk_26.6 // tasyāmābhāsvarā devāścyutāḥ karmaparikṣayāt / tattulyavarṇasaṃbhūtāḥ sattvāḥ sattvabalādhikāḥ // kavk_26.7 // aṅgulyā rasamāsvādya tattṛṣṇātīvramohitāḥ / āhāradoṣātsaṃprāpourgururūkṣavivarṇatām // kavk_26.8 // annaprasavinī teṣāṃ krameṇābhūdvasuṃdharā / tamobhiśca viluptānām kṣetrāga // kavk_26.9 // tatasteṣāṃ kṣatatrāṇāt kṣatriyaḥ kṣitipālane / mahāsaṃmatanāmābhūjjanasya mahato mataḥ // kavk_26.10 // tasyānvaye mahatyāsīnṛpaḥ śrīmānupoṣadhaḥ / amlānakīrtikusumaḥ pārijāta ivodadhau // kavk_26.11 // cakravartī sutastasya māndhātābhūdayonijaḥ / jagatyekātapatrasya yasya vaṃśo mahānabhūt // kavk_26.12 // vaṃśe sahasravaṃśasya kṛkistasyābhavannṛpaḥ / cittaprasādamakarod bhagavān yasya kāśyapaḥ // kavk_26.13 // ikṣvākuranvaye tasya tasya cābhūd virūḍhakaḥ / prītyā kanīyasaḥ sūnorjyeṣṭhāstena vivāsitāḥ // kavk_26.14 // ekībhūya tataḥ sarve svadeśavigataspṛhāḥ / kumārāḥ kapilākhyāsya maharṣerāśramaṃ yayuḥ // kavk_26.15 // dhyānakālāṇtarāyāṇāṃ bālyāduccaiḥ pralāpinām / so 'nyatra nirmame teṣāṃ puraṃ kapulavāstviti // kavk_26.16 // kālena putravātsalyādanutāpena bhūpatiḥ / ānīyantāṃ kumārāste sacivānityabhāṣata // kavk_26.17 // tamūrcurmantriṇaḥ sarve rājan prāptapurottamāḥ / pratyānetumaśakyāste jātāpatyapṛthuśriyaḥ // kavk_26.18 // iti teṣāṃ pitustatra śakyāśakyavicintane / babhūvuḥ śākyasaṃjñāste nṝpurasteṣu vaṃśakṛt // kavk_26.19 // tadvaṃśeṣu pañcapañcasahasreṣu mahībhujām / atīteṣu kṣitipatiḥ śrīmān daśaratho 'bahvat // kavk_26.20 // tasyānvaye siṃhahanurbabhūva pṛthivīpatiḥ / na raṇe siṃhamiva yaṃ sehire rājakuñjarāḥ // kavk_26.21 // jyeṣṭhaḥ śuddhodanastasya sutaḥ śuklodanaḥ paraḥ / droṇodanastadanujaḥ kanīyānamṛtodanaḥ // kavk_26.22 // kanyāścatasraḥ śuddhākhyā śuklā droṇāmṛtā tathā / śuddhodanasya bhagavān sūnurnandastathāparaḥ // kavk_26.23 // śuklodanasya tanayau dvau tiṣyākhyo 'tha bhadrikaḥ / droṇodanasya dvau putrāvaniruddho mahāṃstathā // kavk_26.24 // ānandadevadattākhyāvamṛtodanasaṃbahvau / śuddhāsutaḥ supraśuddhaḥ śuklāsūnuśva mālikaḥ // kavk_26.25 // droṇāputraśca bhadrāṇirvaiśālyakhyo 'mṛtāsutaḥ / rāhulo bhagavatsūnuryasmin vaṃśaḥ pratiṣṭhitaḥ // kavk_26.26 // ityujjvalajñānamayena tena vaṃśaṃ yathāvatkathitaṃ niśamya / śākyā babhūvarbhagavatprabhāvaiḥ saṃbhāvitotkarṣaviśeṣaśuddhāḥ // kavk_26.27 // iti kṣemendraviracitāyāṃ bodhisattvāvadānakalpalatāyāṃ śākyotpattīrnāma ṣaḍviṃśaḥ pallavaḥ // 27. śroṇākoṭīviṃśāvadānam / sa ko 'pi sattvasya vivekabandhoḥ puṇyopasannasya mahān prabhāvaḥ / nāpaiti yaḥ kāyaśateṣu puṃsaḥ kastūrikāmoda ivāṃśukasya // kavk_27.1 // jine sarvajagajjantusaṃtāpakaruṇāhrade / pure rājagṛhe veṇuvanāntaravihāriṇi // kavk_27.2 // śrīmānabhūdbhūmipatiścampāyāṃ potalābhidhaḥ / jahāra dhanadarpāndhyaṃ dhanena dhanadasya yaḥ // kavk_27.3 // ajāyata sutastasya manorathaśatānvitaḥ / dhanānāmīpsitāvāptya sukhasakhyo vibhūtayaḥ // kavk_27.4 // śravaṇarkṣeṇa jātasya sa sūnostasya janmani / prītyā dadau daridrasya koṭīnāṃ viṃśatiṃ tadā // kavk_27.5 // sa śroṇakoṭiviṃśākhyaḥ śiśuḥ khyātastadābhavat / vibhavaḥ sukṛtenaiva yena vaṃśo vibhūṣitaḥ // kavk_27.6 // prāptavidyaḥ sa sarvārthaiḥ saha vṛddhimupāgataḥ / cakāra sukhaviśrāntiṃ vyavahāradharaḥ pituḥ // kavk_27.7 // sa kadācitprabhāpuñjamiav sūryasya maṇḍalāt / avatīrṇaṃ puraprātaṃ maudgalyāyanamabravīt // kavk_27.8 // ko bhavānarkasaṃkāśaḥ prakāśitadigantaraḥ / tridaśeśaḥ śaśāṅko vā devo vā draviṇeśvaraḥ // kavk_27.9 // sa taṃ babhāṣe na suraḥ śiṣyo bhagavatastvaham / buddhasya vibudhādhīśavandyamānaguṇaśriyaḥ // kavk_27.10 // svacchaṃ tasya prayacchantaṃ piṇḍapātaṃ mahāmuneḥ / sattvaśuddhodayāvāptaṃ bhogyaṃ bhagavataḥ priyam // kavk_27.11 // iti śroṇasya bhagavannāmnā śravaṇagāminā / ravibhakrasya jātyāpi romāñcaḥ samajāyataḥ // kavk_27.12 // prāgjanmavāsanāyuktaḥ svabhāvo yasya yaḥ sthitaḥ / sa tasyodīraṇenāpi sphuṭa eva vibhāvyate // kavk_27.13 // sa tasmai viṃśatisthālībhāgaṃ nākajanocitam / prahiṇodbhaktisaṃsaktaśraddhāyuktena cetasā // kavk_27.14 // tatastaṃ preṣitaṃ tena bhagavān bhaktisaṃsadā / anugrahāgrahavyagraḥ samagraṃ svayamagrahīt // kavk_27.15 // asminnavasare bhaktyā sthālībhāgaṃ nṛpocitam / samādāya svayaṃ rājā bimbisāraḥ samāyayau // kavk_27.16 // śroṇaprahītabhogānāmāmodaṃ tatra pārthivaḥ / āghrāya śakraprahitaṃ sarvaṃ divyamamanyata // kavk_27.17 // pātraśeṣaṃ bhagavatā dattamāsvādya bhūpatiḥ / śroṇena preṣitaṃ śrutvā tadanu vismayaṃ yayau // kavk_27.18 // bhagavantaṃ praṇamyātha rājadhānīṃ nareśvaraḥ / praviśyācintayatsphītāṃ divyāṃ śroṇasya saṃpadam // kavk_27.19 // gacchāmi taṃ svayaṃ gatvā draṣṭavyo 'sau amhāyaśāḥ / iti niścitya sacivaiḥ sa yātrārambhamādiśat // kavk_27.20 // potalaḥ kṣitipaṃ jñātvā svayamāgamanodyatam / nītijñaṃ putramekāṇte śroṇakoṭimabhāṣata // kavk_27.21 // putra tvām draṣṭumāyāti varṇāśramagururnṛpaḥ / ityeṣa bhṛśamutkarṣaḥ sadoṣaḥ pratibhāti me // kavk_27.22 // kṣitīśā lakṣatāṃ yātaṃpakṣapātodyatā iva / avilambitamāghnanti śarā iva guṇacyutāḥ // kavk_27.23 // bhṛtyānāmapi vidveṣyo bhavatyatiśayonnatiḥ / abhimānaikasārāṇāṃ kiṃ punaḥ pṛthivībhūjām // kavk_27.24 // rūpe vayasi saubhāgye prabhāve vibhave śrute / svasutasyāpi saṃgharṣānnotkarṣaṃ sahate janaḥ // kavk_27.25 // jane dveṣamaye putra guṇamācchādya jīvyate / ācchāditaguṇaḥ padmaḥ priyastīkṣṇarucerapi // kavk_27.26 // uddhataḥ kasya na dveṣyaḥ praṇataḥ kasya na priyaḥ / drumaṃ pātayati stabdhaṃ namtraṃ rakṣati mārutaḥ // kavk_27.27 // sa cābhigamyo bhūpālastvāṃ yadi svayameṣyati / tadeṣaṃ darpamohaste śreyase na bahviṣyati // kavk_27.28 // tasmāditaḥ svayaṃ gatvā praṇamyaṃ praṇama prabhum / nakṣatrarāśisadṛśaṃ datvā hāramupāyanam // kavk_27.29 // pituḥ śrutveti vacanaṃ śroṇakoṭirhahīpatim / prayayau nāvamāruhya draṣṭuṃ ratnavibhūṣitaḥ // kavk_27.30 // sa rājadhānīmāsādya prāpya dṛṣṭvā ca bhūpatim / dadau hāraṃ parṇamyāsmai harṣahāsamiva śriyaḥ // kavk_27.31 // taṃ dṛṣṭvā svayamāyātaṃ nṛpatiḥ snigdhayā dṛśā / hemaromāṅkacaraṇaṃ vismayādityabhāṣata // kavk_27.32 // aho puṇyamaheśākhyaḥ ko 'pi tvaṃ sattvabāmdhavaḥ / yasya saṃdarśanenaiva manovṛttiḥ prasīdati // kavk_27.33 // guṇebhyaḥ paramaiśvaryamaiśvaryātsukhamuttamam / sukhebhyaḥ paramārogyamārogyātsādhusaṃgamaḥ // kavk_27.34 // api dṛṣṭastvayā sādho bhagavān veṇukānane / tatpādapadmayugalaṃ draṣṭumarhasi me mataḥ // kavk_27.35 // ityukte kṣitināthena saujanyātpakṣapātinā / taṃ śroṇakoṭīviṃśo 'pi praṇayātpratyabhāṣata // kavk_27.36 // asmādatulyakalyāṇātprasādāddevadeva te / adhunā yogyatāyātā bhagavaddarśane mama // kavk_27.37 // ityukte tena sahitaḥ pratasthau sthitikovidaḥ / bhaktyā tathāgataṃ draṣṭuṃ padbhyāmeva mahīpatiḥ // kavk_27.38 // aspṛṣṭapādasya bhuvā śruṇasyājanmavāsarāt / mahārhavastraiḥ prasthāne bhṛtyairācchāditā mahī // kavk_27.39 // bhagavadbhaktivinayādgauravācca sa bhūpateḥ / vastrāṇyavārayadbhṛtyairavācca iva kṣitau // kavk_27.40 // vāriteṣvatha vastreṣu divyavastrairvṛtā mahī / aprayatnopakaraṇāḥ saṃpadaḥ puṇyaśālinām // kavk_27.41 // nivārya dinyavastrāṇi bhūmau tenārpite pade / vicacālācalā pṛthvī saśailavanasāgarā // kavk_27.42 // tataḥ sa bhūmipatinā saha prāpya jināśramam / bhagavantaṃ vilokyāsya vidadhe pādavandanam // kavk_27.43 // upaviṣṭasya tasyāgre hṛṣṭasyālokanāmṛtaiḥ / cakre śamavivekasya bhagavānabhiṣecanam // kavk_27.44 // āśayānuśayaṃ dhātuṃ prakṛtiṃ ca vicārya saḥ / satyasaṃdarśanāyāsya vidaśe dharmadeśanām // kavk_27.45 // satkāyadṛṣṭiśailo 'sya tayā viṃśatiśṛṅgavān / jñānavajreṇa nirbhinnaḥ srotaḥprāptipadaspṛśaḥ // kavk_27.46 // pravrajyāyāṃ tatastasya jātāyāṃ sahasā svayam / bhagavantaṃ praṇamyātha vismitaḥ prayayau nṛpaḥ // kavk_27.47 // tīvravrate 'pi śroṇasya kadācitsamajāyata / vāsanāśeṣasaṃskārādbandhabhogasukhasmṛtiḥ // kavk_27.48 // sa tamāhūya bhagavān vilakṣaṃ prāha sasmitaḥ / ko 'yaṃ parivitarkaste pratisaṃlīnacetasaḥ // kavk_27.49 // viśliṣṭātyantakṛṣṭā vā tantrī bahvati visvarā / samā mādhuryamāyāti tasmātsāmyaṃ samāśrayet // kavk_27.50 // ityādeśādbhagavataḥ sarvasāmyamupāgataḥ / sa prāpa vimalajñānaṃ paścāttāpavivarjitaḥ // kavk_27.51 // tasya tāmadbhutāṃ siddhiṃ vilokya pṛthuvismayāḥ / papracchurbhikṣavaḥ sarve bhagavantaṃsa cābhyadhāt // kavk_27.52 // śroṇasya śrūyatām śreyaḥkarma janmāntarārhitam / na hyapuṇyānubhāvānāṃ bhavantyadbhutasaṃpadaḥ // kavk_27.53 // vipaśvī bhagavān samyaksaṃbuddhaḥ sugataḥ purā / purīṃ bandhumatīṃ nāma janacārikayā yayau // kavk_27.54 // tatra bhaktyā sukṛtibhirbhaktāyopanimantritaḥ / vāreṇa pratyahaṃ gehaṃ yayau teṣāṃ sahānugaḥ // kavk_27.55 // tato daridraḥsaṃprāptavāro brāhmaṇadārakaḥ / indrasomābhidhaścakre yatnāt yadyogyabhojanam // kavk_27.56 // sa prayatnena mahatā bhojyaṃ bhaktipavitritam / āchādya vastrairvasudhāṃ prahvastasmai nyavedayat // kavk_27.57 // tadbhogapraṇidhānena jātaḥ so 'yaṃ mahādhanaḥ / sauvarṇaromacaraṇaḥ śroṇakoṭī suropamaḥ // kavk_27.58 // na vastrarahitā bhūmiḥ spṛṣṭānena kadācana / kampastaccaraṇasparśādata evābhavadbhuvaḥ // kavk_27.59 // iti sugatavacaḥ sudhāvadātaṃ daśanamayūkhamivonmiṣatsvabhāvam / praṇihitahṛdayaḥ paraṃ nipīya sthirakuśalāya babhūva bhikṣusaṃghaḥ // kavk_27.60 // iti kṣemendraviracitāyām bodhisattvāvadānakalpalatāyāṃ śroṇakoṭīviṃśāvadānaṃ saptaviṃśaḥ pallavaḥ // 28. dhanapālāvadānam / daurjanyaduḥsahaviśālakhalāpakārairnaivāśaye vikṛtirasti mahāśayānām / vyālolvaṇakṣitibhṛdākulito 'pi sindhurnaivotsasarja hṛdayādamṛtasvabhāvam // kavk_28.1 // pure purā rājagṛhe bahgavān veṇukānane / kalandakanivāsākhye vijahāra manohare // kavk_28.2 // tatra vitrāsitānekaśatrinistriṃśabāndhavaḥ / ajātaśatrunāmābhūd bimbisārasuto nṛpaḥ // kavk_28.3 // śākyavaṃśyaḥ suhṛttasya devadattābhidho 'bhavat / kṣudramantreṇa yasyāsīt sa vetāla ivotkaṭaḥ // kavk_28.4 // sa kadācitsukhāsīnaṃ rahaḥ prāha mahīpatim / na rājan phalito 'dyāpi mamāpi tvatsamāśrayaḥ // kavk_28.5 // nithopacārarahitaḥ sukhaniryantratantrayoḥ / mitho manorathatrāṇānmitraśabdaḥ pravartate // kavk_28.6 // ya eṣa śākyaśramaṇaḥ sukhe veṇuvane sthitaḥ / taṃ hatvā prāptumicchāmi tatpadaṃ devavanditam // kavk_28.7 // kṣīyate na yayā śatrurlabhyate na yayā yaśaḥ / vardhate na yayā mānaḥ kiṃ tayā mitrasaṃpadā // kavk_28.8 // mahādhanābhidhānena tatpaureṇa nimantritaḥ / sa puraṃ prātarāgantā dāmbhikaḥ saha bhikṣubhiḥ // kavk_28.9 // rājamārgaṃ praviśataḥ sa tasya vyālakuñjaraḥ / utsṛjyatāmabhimukhaḥ krodhāndho dhanapālakaḥ // kavk_28.10 // ityukte devadattena nṛpatirmitravatsalaḥ / buddhaprabhāvaṃ saṃcintya nāha kiṃcidavāṅbhukhaḥ // kavk_28.11 // devadatto 'pi nirgatya rājasauhārdadurmadaḥ / prāha hastimahāmātraṃ hāraṃ datvāsya toṣaṇam // kavk_28.12 // śramaṇaḥ prātarāgantā puraṃ bhikṣuśatairvṛtaḥ / preraṇīyastvayā tasmai gaja ityāha bhūpatiḥ // kavk_28.13 // devadattavacaḥ śrutvā tathetyuce dvipādhipaḥ / śreṇī hi meṣamūrkhāṇāmekayātānupātinī // kavk_28.14 // jñātvāpi tamabhiprāyaṃ sarvajñaḥ pāpacetasām / prātaḥ samāyayau sārdhaṃ bhikṣūṇāṃ pañcabhi śataiḥ // kavk_28.15 // atha hastipakotsṛṣṭaḥ kṛṣṭaprāsādapādapaḥ / tamabhyadhāvadāviddhaḥ krodhāndhaḥ krūrakuñjaraḥ // kavk_28.16 // anāyattaḥ paricayādaṅkuśasya gurorapi / khalaviddhāniva dveṣī madena malinīkṛtaḥ // kavk_28.17 // sevavyasanasaktānāmasakṛtkarṇacāpalāt / prāṇāpahārī bhṛṅgāṇāṃ bhṛtyānāmiva duṣpatiḥ // kavk_28.18 // mandaropadrave tasmin drumadrohiṇyabhidrute / vidrute sahasā loke hāhākāro mahānabhūt // kavk_28.19 // tasyāñcatkarṇatālānilatulitasaratsāndrasindūrapūraiḥ saṃpūrṇe rājamārge cyutacakitavadhūraktavastrāsamānaiḥ / uddaṇḍoccaṇḍaśuṇḍabhramaṇaravalasatsādhvasāyāsitāśā vyālolālakābhabhramaramiladvibhramaḥ saṃbhramo 'bhūt // kavk_28.20 // purapramāthavyathite jane kolāhalākule / āruroha mahāharmyaṃ devadattaḥ pramattadhīḥ // kavk_28.21 // bhagavadgrahaṇaṃ draṣṭuṃ so 'bhavadbhṛśamutsukaḥ / unmūlanena guṇināṃ mātaṅgaḥ parituṣyati // kavk_28.22 // vidruteṣu gajatrāsāt teṣu sarveṣu bhikṣuṣu / ānanda eka evābhūd bhikṣurbhagavato 'ntike // kavk_28.23 // tatra pañcānanāh pañca niryayurbhagavatkarāt / karālakesarasaṭāstannakhāṃśucitā iva // kavk_28.24 // dvipastadgandhamāgrāya pardāpasmāravāraṇam / abhūt srutaśakṛnmūtraḥ sahasaiva parāṅmukhaḥ // kavk_28.25 // javena vidrutastatra dantī darpadaridratām / prāptaḥ pradīpadahanāḥ sa dadarśa diśo daśa // kavk_28.26 // sa vilokya jālavahnijvalajjvālākulaṃ jagat / pādapadmāntikaṃ śāstuḥ śītalaṃ samupāyayau // kavk_28.27 // saṃkocābhiruceḥ sacintamanasaḥ pradhvastavaktradyuter dainyāpannavihīnadānamadhupaprārabdhakolāhalaḥ / lobhāndhasya mahāvyayotsava iva kleśoṣmaniśvāsinas tasyābhūtparitāpaniślathagaterbhārāyamāṇaḥ karaḥ // kavk_28.28 // taṃ pādamūlamāyāntaṃ bhītaṃ kāruṇyasāgaraḥ / śāstā kareṇa pasparśa cakrasvastikalakṣmaṇā // kavk_28.29 // kumbhavinyastahastastaṃ provāca bhagavān jinaḥ / putra svakarmaṇainemāṃ prāpto 'si tvamimāṃ daśām // kavk_28.30 // vivekālokahaladaḥ kāyo 'yaṃ māṃsabhūdharaḥ / bhāraste mohasaṃbhāraḥ pāpādupanataḥ paraḥ // kavk_28.31 // ityukte karuṇardreṇa bhito bhagavatā gajaḥ / sa labdhaścāsamālānalīno niścalatām yayau // kavk_28.32 // devadattasya saṃkalpe kuñjare ca mahotkaṭe / bhagne nirvighnaharṣo 'bhūtsamudgatādbhuto janaḥ // kavk_28.33 // tataḥ kṛtvā gṛhapatergṛhe bhojyapratigraham / bhagavān bhikṣubhiḥ sārdhaṃ kānanaṃ gantumudyayau // kavk_28.34 // abhisṛtya gajendro 'pi jinasya caraṇābjayoḥ / kṛtvā kareṇa saṃsparśaṃ vapustatyāja kauñjaram // kavk_28.35 // cāturmahārājikeṣu deveṣu viśadadyutiḥ / upapannaḥ sa sahasā sugataṃ draṣṭumāyayau // kavk_28.36 // svamāśramapadaṃ prāptaṃ bhagavantamupetya saḥ / praṇanāmārkasaṃkāśaṃ pradīptamaṇikuṇḍalaḥ // kavk_28.37 // tasya keyūramukuṭaprabhāpallavapūritāḥ / śakracāpairiva vyāptā virejurghanarājayaḥ // kavk_28.38 // vinayādupaviśyāgre sa śāstuḥ srastakalmaṣaḥ / taṃ divyapuṣpairākīrya sattva śubhrairabhāṣataḥ // kavk_28.39 // bhagavan bhavataḥ pādapadmasaṃsparśanena me / durdaśāduḥkhasaṃtāpaḥ śāntaḥ saṃtoṣaśālinaḥ // kavk_28.40 // śamaślāghyā kāpi vyasanaviṣadoṣoṣmaśamanī sudhāvṛṣṭirdṛṣṭirbata bhagavataḥ snigdhamadhurā / yayā spṛṣṭaspṛṣṭaṃ kharataravikāravyatikaraṃ vimutyāntaḥśāntiṃ śrayati hatamoha paśurapi // kavk_28.41 // iti tasya bruvāṇasya bhagavān bhavaśāntaye / satyadarśanasaṃśuddhāṃ vidadhe dharmadeśanām // kavk_28.42 // maulimuktāṃśuśubhreṇa śirasā caraṇadvayam / sa śāstuḥ prayayau natvā hasanniva bhavabhramam // kavk_28.43 // gate tasmin mukhaśaśiprakāśitanabhastale / bhagavān bhikṣubhiḥ pṛṣṭastadvṛttāntamabhāṣata // kavk_28.44 // pūrvakalpāntare śāstuḥ kāśyapākhyasya śāsane / abhūtpravrajito 'pyeṣa śikṣāpadanirādaraḥ // kavk_28.45 // anādarātkuñjaratābhogaḥ saṃghopasevanāt / satyadṛṣṭibalenānte saṃprāptaḥ śāsanagrahaḥ // kavk_28.46 // prāgjanmavihitaṃ karma kasyacinna nivartate / karmopadiṣṭasaṃbandhabhaktibhogaiḥ sacetasaḥ // kavk_28.47 // tasmin vyatikare ghore sarvaistyakro 'smi bhikṣibhiḥ / na tvānandena tatrāpi śrūyatām pūrvasaṃgatiḥ // kavk_28.48 // śaśāṅkaśītasarasi bhrātarau rucirau purā / pūrṇamukhaḥ śukhaśceti rājahaṃsau babhūvatuḥ // kavk_28.49 // kadācidbrahmadattasya vārāṇasyāṃ mahīpateḥ / brahamamatīṃ puṣkariṇīṃ ramyāṃ pūrṇamukho yayau // kavk_28.50 // sa tasyāṃ lolakamalakiñjalkaparipiñjaraḥ / vijahāra sarojinyāṃ haṃsānāṃ pañcabhiḥ śataiḥ // kavk_28.51 // pūrvapuṇyānubhāvena taṃ rūpātiśayojjvalam / dadarśaṃ kāryāṇyutsṛjya jano niścalalocanah // kavk_28.52 // taṃ śrutvā bhūpatistatra sthitaṃ taddarśanotsukaḥ / kuśalān grahaṇe tasya vyasṛjajjālajīvinaḥ // kavk_28.53 // tasmin gṛhīte nalīnīlīlāsmitasitatviṣi / śatāni pañca haṃsānāṃ tyaktvā taṃ prayayurjavāt // kavk_28.54 // ekastu tasya saujanyādabaddho 'pi subaddhavat / tadarthaṃ vyathitastasthau premapāśavaśīkṛtaḥ // kavk_28.55 // tatastaiḥ prāpitaṃ rājā rājahaṃsaṃ vilokya tam / snehabaddhaṃ dvitīyaṃ ca vismitastāvavalokayat // kavk_28.56 // haṃsaḥ pūrṇamukhaḥ so 'hamānandastasya cānugaḥ / gatāstadadya ca tyaktvā māṃ gaṃsā eva bhikṣavaḥ // kavk_28.57 // pūrvasminnabahvatkāle vārāṇasyāṃ mahīpatiḥ / tutturnāma manaḥpaṭṭe likhitaṃ yadyaśaḥ paraiḥ // kavk_28.58 // sahasrayodhastasyābhūd dākṣiṇātyo niratyayaḥ / karadaṇḍīti vikhyātaḥ saṃgrāmāgresaraḥ priyaḥ // kavk_28.59 // kadācid ghorasamare pañcāmātyaśatāni tam / nṛpaṃ tyaktvā yayurbhītyā karadaṇḍī tu nātyajat // kavk_28.60 // ahameva sa bhūpālaḥ sacivāste ca bhikṣavaḥ / karadaṇḍī sa evāyamānando na jahāti mām // kavk_28.61 // janmāntare 'pi siṃho 'haṃ māsaṃ kūpe nipātitaḥ / upekṣitaḥ kṣaṇādbhṛtyaiḥ śṛgālairye 'dya bhikṣavaḥ // kavk_28.62 // ekena ca nakhaiḥ khātaṃ dīrghaṃ kṛtvāsmi mokṣitaḥ / jambukena sa evāyamānando 'dya mamānugaḥ // kavk_28.63 // kūṭapāśanibaddhasya mṛgayūthapateḥ purā / lubdhakāgamane eva jagmustadanugā mṛgāḥ // kavk_28.64 // anuraktā na tatyāja taṃ mṛgī sāśrulocanā / prītiśṛṅkhalayā baddhā yātā nispandatāmiva // kavk_28.65 // atha lubdhakamāyāntaṃ dṛṣṭvā mṛgavadhodyatam / sāvadanmama bāṇena prathamaṃ hara jīvitam // kavk_28.66 // iti spaṣṭagirā tasyāḥ snehena ca sa vismitaḥ / mumoca lubdhakaḥ prītyā hariṇaṃ hariṇīsakham // kavk_28.67 // mṝgayūthapatiḥ so 'hamānandaḥ sā kuraṅgikā / ityeṣa prītisaṃbandhaḥ prāgvṛttamanuvartate // kavk_28.68 // śrutveti vākyaṃ sugatasya sarve lajjānilīnā iva bhikṣavaste / sānandamānandamukhāravindaṃ prabhābhirāmaṃ dadṛśuḥ spṛhārdrāḥ // kavk_28.69 // iti kṣemendraviracitāyāṃ bodhisattvāvadānakalpalatāyāṃ dhanapālāvadānaṃ aṣṭaviṃśaḥ pallavaḥ // 29. kāśīsundarāvadānam / jayati sa sattvaviśeṣaḥ sattvavatām sarvasattvasukhahetuḥ / dehadalane 'pi śamayati kopāgniṃ śāntimuccairyaḥ // kavk_29.1 // dharmopadeśe bhagavān kauṇḍinyasyāgravartinaḥ / bhikṣoḥ kathāprasaṅgena pṛṣṭp bhikṣubhirabhyadhāt // kavk_29.2 // brahmadattasya tanayo vārāṇasyāṃ mahīpateḥ / kāśisundaranāmā va kālabhūśca babhuvatuḥ // kavk_29.3 // yauvarājyabharaikarhaḥ kumāraḥ kāśisundaraḥ / dharmādharmamayaṃ rājyaṃ vicāryācintayacciram // kavk_29.4 // kṣaṇakṣayiṇi tāruṇye jīvite vīcicañcale / rājye svapnavivāhe 'smin mohamūle na me matiḥ // kavk_29.5 // rāgapralāpabahule māyāmphamahe muhuḥ / veśyārodananiḥsāre saṃsāre nāsti satyatā // kavk_29.6 // pravrajyāmanaghastasmādagārādanagārikam / nistriṃśavṛttisaṃsaktābhirāgaḥ kiṃ vibhūtibhiḥ // kavk_29.7 // rājasūnurvicintyeti vivekavimalāśayaḥ / uvācābhyetya bhūpālamaraṇyagamanotsukaḥ // kavk_29.8 // mama saṃbhogavargo 'yaṃ rājannaivopayujyate / yauvarājyābhiṣekārhaḥ samārambho nivāryatām // kavk_29.9 // krodhāgnitaptāḥ sutarāmetāstāta na me matāḥ / baddhabandhabhayāyāsajananyo rājasaṃpadaḥ // kavk_29.10 // vyāptāḥ krūratarācārairjvalitāḥ pārthivaśriyaḥ / kurvanti kasya nodvegaṃ śmaśānāgniśikhā iva // kavk_29.11 // chatrasaṃchāditā lokāścāmarānilalolitāḥ / patanti pātakaśvabhre madakṣībāḥ kṣitīśvarāḥ // kavk_29.12 // mṛdubhogāṃśukābhyāsasukumāre mahībhujām / kāye patati paryante kleśaḥ kuliśadāruṇaḥ // kavk_29.13 // cintāsaṃtatasaṃtāpatīvratṛṣṇāpralāpinām / rājyajvarajuṣāṃ naiṣāṃ mohamūrcchā nivartate // kavk_29.14 // vakrāṇāṃ ratnadīptānāṃ dvijihānāṃ pade pade / chidrasaṃdarśināṃ rājñāṃ vyāpāraḥ paramāraṇam // kavk_29.15 // nṛpavaṃśaśatocchiṣṭāṃ manyate māmananyagām / itīva śrīḥ kṣītīśānāṃ hāracāmarahāsinī // kavk_29.16 // vyañjitavyajanocchvasā lakṣmīrmuktāśrusaṃtatiḥ / rājñāṃ mohābhṛtātītabhūpatismaraṇādiva // kavk_29.17 // tasmādvrajāmi pravrajyāvivarjitajanasthitiḥ / saṃtoṣaśītalacchāyaṃ saṃtāpaśamanaṃ vanam // kavk_29.18 // aviśrāntasya saṃsārapathapānthasya durvahaḥ / kāyo 'sya yatsadāpāyaḥ kiṃ punaḥ pṛthivībharaḥ // kavk_29.19 // iti putravacaḥ śrutvā bhūptirbhṛśamapriyam / pravrajyāśabdacakitaḥ sodvegastamabhāṣataḥ // kavk_29.20 // asya vaṃśasya mahataḥ sāmrājyasya vṛddhaye / āśānibaddhavṛddhena tvayi putra mayā param // kavk_29.21 // vatsa saṃkalpabhangaṃ me na kāle krtumarhasi / idaṃ tava mahacchāyaṃ yauvanaṃ na vanocitam // kavk_29.22 // samantrābhyāsayuktānām śaktānāṃ sādhudarśane / jitendriyāṇāṃ saravtra nṛpāṇāmavanaṃ tapaḥ // kavk_29.23 // svapade 'pi sarojasya niḥsaṅgasalilasthitiḥ / dṛṣṭvā vane 'pyaśokasya lalanācaraṇāhatiḥ // kavk_29.24 // svagehasulabhairbhogairyāvaddṛṣṭivisūcikā / tāvadete parityuktaṃ śakyante viṣayāḥ kṣaṇam // kavk_29.25 // sukhamantaḥ parityajya svajanaṃ gṛhanirgataḥ / abhyastabhogacirahakleśaṃ na sahate janaḥ // kavk_29.26 // śrūyate smaryate dharmaḥ kriyate ca sukhād gṛhe / vane śuṣyanti śuṣkāṇāṃ śravaṇāsmaraṇakriyāḥ // kavk_29.27 // kṣaratkṣatajapādasya darbhasaṃdarbhasūcibhiḥ / tataḥ kiṃ duḥkhamaparaṃ paralole bhaviṣyati // kavk_29.28 // bhuñjānaṃ janamīkṣante yātāścarmāsthiśeṣatām / paradataṃ sadāśnanti pretā iva tapasvinaḥ // kavk_29.29 // vane nivasanaṃ putra pāṃśuprāvaraṇaṃ samam / pālanaṃ brahmacaryasya makarākaraśoṣaṇam // kavk_29.30 // dāvāgnidhūmavikaṭabhrukuṭimukheṣu gonāsavāsaghanaghūkaguhāgṛheṣu / siṃhāhatadviradalohitalohiteṣu tyaktvā gṛhaṃ bhavati kasya dhṛtirvaneṣu // kavk_29.31 // kāmī saṃyamamicchati smarati ca śyāmārateḥ saṃyamī tṛptastīvrataravrateṣu ramate bhakṣyaṃ kṣudhā kāṅkṣḥati / ekākī janamīhate janavanodvegī vanaṃ vāñchati tyaktvānveṣaṇatatparāḥ punarapi prāpyāvamānaṃ janāḥ // kavk_29.32 // na māṃ putra parityajya gahanaṃ gantumarhasi / bhavantu tava śatrūṇāṃ vanavāsamanorathāḥ // kavk_29.33 // vyaktamauktikahāsinyaḥ karavālalatā iva / tyaktā na punarāyānti māninyo nṛpasaṃpadaḥ // kavk_29.34 // ityukro 'pyasakṛt pitrā niścayānna cacāla saḥ / vajraratnaśikhākalpaḥ saṃkalpo hi mahātmanām // kavk_29.35 // jananībhiramātyaiśca bandhupauramahattamaiḥ / sa prārthito 'pyabhūnmaunī nirāhāro dinatrayam // kavk_29.36 // rājabhogī tapasvī vā jīvatveṣa nijecchayā / kāmānuvartī lolo 'yamityūciḥ sacivā nṛpam // kavk_29.37 // sa kathaṃcidanujñātaḥ sāśrunetreṇa bhūbhujā / yayau paurajanākrandamaunī munitapovanam // kavk_29.38 // vairāgyaparipākeṇa tatra maitrīpavitritām / bheje sa sarvasattveṣu vivekadayitāṃ dayām // kavk_29.39 // babhūvustatprabhāveṇa tatra sarvavanaukasāṃ / jātivairājalatyāgaśītalāścittavṛttayaḥ // kavk_29.40 // tyakte prāṇavadhe prasaktahariṇīvṛndaiḥ pulindaiḥ paraṃ siṃhairvāraṇadāraṇanyuparame sarvāṅgasaṅgīkṛte / māyūrāvaraṇairdaridrajaghanā muktākalāpojjhitās tatrocchvāsavirāgaśuṣyadadharā jātāḥ kirātāṅganāḥ // kavk_29.41 // kṣamāṃ tyaktvābdhivasanāṃ saravbhūtakṣamāśritaḥ / so 'bhavat kṣāntivādīti viśutaḥ kāśisundaraḥ // kavk_29.42 // atrāntare mahīharṣe brahmadatte divaṃ gate / udvega iva bhūtānāṃ bhūpālaḥ kalibhūrabhūt // kavk_29.43 // athadabhrabhramadbhṛṅgabhrūbhaṅgamalinānanaḥ / munisaṃyamavidveṣī vasantaḥ pratyadṛśyata // kavk_29.44 // madanonmādabhutasya prodbhūtasya mṛgīdṛśām / mānavidhvaṃsadūtasya cutasya ruruce ruciḥ // kavk_29.45 // raktāśokasya pārśvasthalatāliṅganaśaṅkitaḥ / īrṣyāluriva puṣpāṇi jahāra malayānilaḥ // kavk_29.46 // udyānayauvane tasmin kāle kokilasaṃkule / sāntaḥpuro nṛpaḥ prāyād vanālokanakautukī // kavk_29.47 // nānāvarṇapatatpuṣpaprakārapracitāni saḥ / paśyan vanāni ramyāṇi śanaiḥ prāpa tapovanam // kavk_29.48 // vanasthalīṣu kāntāsu tatra kanyāsakhaściram / vihṛtya rativiśrāntaḥ kṣasṇaṃ nidrāmavāptavān // kavk_29.49 // apūrvakusumasmerāścinvānāstatra mañjarī / antaḥpurāṅganāśceruḥ saṃcāriṇyo latā iva // kavk_29.50 // atrāntare kṣāntivādī viviktoddeśanirvṛtaḥ / ekānte niścalastasthau śāntimantarvicintayan // kavk_29.51 // amandānandaciṣyandī vandanīyo manīṣiṇām / kṛśo 'pyakṛśasaundaryaḥ śaśīva prathamoditaḥ // kavk_29.52 // pariṇāmamanojñena rekhāsaṃsthānaśobhinā / purāṇacitrarūpeṇa naiva śūnyā tadākṛtiḥ // kavk_29.53 // taṃ dṛṣṭvā rājalalanāścittadarpaṇamārjanam / tatraiva niścalāstasthustāścitralikhitā iva // kavk_29.54 // prabuddho 'tha nṛpaḥ kṣipraṃ nāpaśyaddayitāḥ puraḥ / dadarśa vanamanviṣya parivārya sthitā munim // kavk_29.55 // bhujaṅgastā vilokyaiva śvasannīrṣyāviṣākulaḥ / visasarja varocūpahalāhalamivotkaṭam // kavk_29.56 // kastvaṃ munivyañjanayā citrakṛtrimamātrayā / muṣṇāsi mugdhagṛdayā nūnaṃ nārīpratārakaḥ // kavk_29.57 // parastrīharaṇe dhyāna japastadvighnavāraṇe / dhūrtānāṃ paramopāyaḥ saralāśvāsanaṃ tapaḥ // kavk_29.58 // mukhamādhuryadhūrtasya vṛttirvalkalinastava / aho nu mohajananī vane viṣataroriva // kavk_29.59 // munikalpasamākalpaścaritaṃ punarīdṛśam / siddhiṃ saṃbhāvitāṃ vāpi vetti kastattvamāntaram // kavk_29.60 // ityukte bhūbhujā krodhādakrodhamadhurāśayaḥ / nirvikāreṇa manasā kṣāntivādī jagād tam // kavk_29.61 // kṣāntivādī munirahaṃ na māṃ śankitumarhasi / etāsu nirviśeṣo me kāntāsu ca talāsu ca // kavk_29.62 // iti tenoktamākarṇya kṣāntaṃ paśyāmi te 'dhunā / iti bruvāṇaściccheda hastau tasyāsinā nṛpaḥ // kavk_29.63 // viśase 'pi kṣamāśīlaṃ nivikāraṃ vilokya tam / cakarta caraṇau tasya praśamāya samatsaraḥ // kavk_29.64 // pradiśantyaśivaṃ mārge jihvayā dūṣayanti ca / lumpantyaṅgāni paryante khalāḥ kauleyakā iva // kavk_29.65 // tāḍane 'pi kṣamāsaktāḥ skandhacchede 'pi mauninaḥ / śītalāstīvratāpe 'pi saralāḥ saralā iva // kavk_29.66 // nikṛttapāṇicaraṇaḥ sa saṃstabhya pṛthuvyathām / rakṣan manyumanaḥkṣobhaṃ kṣamayā samacintayat // kavk_29.67 // tyaktānyakarmaṇānena cchinnānyaṅgāṇi me yathā / saṃsāraviṣamakleśacchedaṃ kuryāmahaṃ tathā // kavk_29.68 // kopamohādavajñāya nṛpatau bhrātaraṃ munim / purīṃ prayāte rajasā śokamlāneva bhūrabhūt // kavk_29.69 // tatastadduḥkhakupitā rājñe tatkṣāntidevatā / cakre nagaryāṃ durbhokṣamarakāvṛṣṭiviplavam // kavk_29.70 // naimittikebhyo vijñāya rājāmuniparābhavāt / devatākoapajaṃ doṣaṃ taṃ prasādayituṃ yayau // kavk_29.71 // nipatya pādayostasya kṣamasvetyabhidhāya saḥ / paścāttāpaviṣādena niścetana ivābhavat // kavk_29.72 // tamabravītkṣāntivādī rājan manyurna me 'ṇvapi / karmarekhāparicchedādīdṛśī bhavitavyatā // kavk_29.73 // sarvāṇi na gaṇayati svacchandā bhavitavyatā / na dhairyaṃ na guṇaṃ nārthaṃ na tapo nāpi gauravam // kavk_29.74 // antrasthitaprasavabījaparaṃparāṇi bhinnāni kālaparipākavicitritāni / janmasthale vipulamūlabalasya janturbhuṅkte phalāni nijakarmamahīruhasya // kavk_29.75 // tvayi tasmānna me kaścid vikāro 'sti mahīpate / satyenānename paśya rudhiraṃ kṣīratāṃ gatam // kavk_29.76 // aṅgacchede 'pyakaluṣi babhūva yadi me manaḥ / satyenaitena ściṣṭāni tānyevāṅgāni santu me // kavk_29.77 // iti śuddhadhiyastasya tībrasayopayācanāt / śliṣṭānyaṅgāni tānyeva sahasā sv āsthyamāyayuḥ // kavk_29.78 // mukuṭaspṛṣṭacaraṇastamuvāca nṛpastataḥ / mune mahāprabhāvo 'si tapasā tatkimicchasi // kavk_29.79 // puṇyahastāvalambena mphāndhaṃ karuṇānidhe / pāpāvasāne patitaṃ māṃ tvamuddhartumarhasi // kavk_29.80 // ityarthitaḥ kṣitīśena pratyabhāṣata taṃ muniḥ / saṃtāraṇāya magnānāṃ baddhānāmapi muktaye // kavk_29.81 // āśvāśanāya bhītānāṃ nirvāṇāya vimuhyatām // kavk_29.82 // yadā tu samyaksaṃbodhiṃ tāmavāpnoṣyanuttarām / mohacchedaṃ kariṣyāmi tadā jñānāsinā tava // kavk_29.83 // prayayau munirityuktvā tamāmantrya svamāśramam / tameva manasā dhyāyan rājadhānīṃ nṛpo 'pyagāt // kavk_29.84 // kṣāntivādī sa evāhaṃ kauṇḍinyaḥ kālabhūrayam / āsādya samyaksaṃbodhimṛddhṛto 'yaṃ mayādhunā // kavk_29.85 // iti sugatamukhāravindanirmitamadhuramadhupratimaṃ vacaḥ prasannam / bhramarabhava ivoditapramodaḥ kimapi babhūva nipīya bhikṣusaṃghaḥ // kavk_29.86 // iti kṣemendraviracitāyāṃ bodhisattvāvadānakalpalatāyāṃ kāśīsundarāvadānaṃ nāma ūnatriṃśaḥ pallavaḥ // 30. suvarṇapārśvāvadānam / ślāṣyaḥ ko 'pi sa sattvasārasaralaḥ saujanyapuṇyasthitir nindya ko 'pi sa dharmamārgagamane vighnaḥ kṛtaghnaḥ param / citraṃ yaccaritaṃ vicārya suciraṃ romāñcacarcācitas tulyaṃ yāti janaḥ sabāṣpanayanastadvarpane mūkatām // kavk_30.1 // devadattaprasaṅgena bhikṣubhirbhagavān purā / pṛṣṭaḥ kathāmakathayat pūrvavṛttāntasaṃśrayām // kavk_30.2 // mahendrasenanāmābhūd vārāṇasyāṃ nareśvaraḥ / yayuḥ kṣitīśvarāḥ sarve yasya lakṣmyā vilakṣatām // kavk_30.3 // candraprabhābhavattasya divyakīrtiriva priyā / yasyāḥ patyuḥ prabhāveṇa svapnāḥ satyatvamāyayuḥ // kavk_30.4 // babhūva samaye tasmin mṛtayūthapatirvane / suvarṇapārśva ityāptanāmā hemamayacchaviḥ // kavk_30.5 // nīlaratnodarāspharamuktāhāranibhaprabhā / abhūddṛṣṭicchaṭā yasya bhūṣaṇaṃ kānanaśriyaḥ // kavk_30.6 // pravālavalliśṛṅgasya citraratnacitatvacaḥ / tasyāścaryasudhāmbhodhilaharī ruruce ruciḥ // kavk_30.7 // bodhisattvāvatārasya tasya kāntamabhūdvapuḥ / pūrvaṃ sukṛtacitrasya lakṣaṇaṃ hi surūpatā // kavk_30.8 // dīrghadṛṣṭirbabhūvāsya vayasyo vṛddhavāyasaḥ / labdhakānveṣaṇatrāse digvilokanatatparaḥ // kavk_30.9 // tau kathābhirmithaḥ prītyā vivikteṣu vijasratuḥ / prākpuṇyairjāyate vāṇī tiraścāmapi māṇuṣī // kavk_30.10 // sa kadācijjalānveṣī yathūnāthaḥ sahānugaiḥ / taṭinyā veṇumālinyāḥ pulinaṃ samupāyayau // kavk_30.11 // tasya tārataraṃ śrutvā dīrghamākrandaniśvanam / hariṇā dudruvuḥ sarve grīvāvalanavibhramaiḥ // kavk_30.12 // suvarṇapārśvastu tadā kṛpāpāśavaśīkṛtaḥ / tatraiva niścalastasthau marmaviddha iveṣuṇā // kavk_30.13 // taduddharaṇasaṃnaddhaṃ dīrghadṛṣṭiṃ vilokya tam / kākaḥ provāca na sakhe yukto 'taṃ te samudyamaḥ // kavk_30.14 // puṣpopamā vipatkāle kṛtārthāḥ kuliśopamāḥ / kṛtamete na manyante svakāyasuhṛdaḥ khalāḥ // kavk_30.15 // ityasau vāryamāṇo 'pi kākena karuṇākulaḥ / avatīryāśu saritaṃ saralastamatārata(?) // kavk_30.16 // vimucya bandhanānyasya sa śṛṅgābhyāmaśaṅkitaḥ / taṃ pādapatitaṃ dīnamavadadgantumudyatam // kavk_30.17 // na tvayā kathanīyo 'hamatrasthaḥ kasyacitsakhe / prārthayante suvarṇaṃ māṃ carmalubdhā hi lubdhakāḥ // kavk_30.18 // ityuktastena vinayāt tattathetyabhidhāya saḥ / yayau kuṭilakākhyastaṃ praṇamya prastutastutiḥ // kavk_30.19 // atrāntare narapateḥ patnī candraprabhā niśi / svapne dadarśāsanasthaṃ mṛgaṃ saddharmavādinam // kavk_30.20 // satysvapnātha sā devī prabuddhā nṛpamabravīt / suvarṇahariṇaḥ svapne deva dṛṣṭo mayādbhutaḥ // kavk_30.21 // tamahaṃ draṣṭumicchāmi sākṣādupagataṃ mṛgam / aṅkādiva mṛgāṅkasya nirgataṃ rāhuśaṅkayā // kavk_30.22 // ityuktaḥ praṇayātprīto devyā ca pṛthivīpatiḥ / mṛgagrahāya vyasṛjat lubdhakān draviṇapradaḥ // kavk_30.23 // tataḥ pratinivṛttāste vanamanviṣya lubdhakāḥ / niṣphalāgamanakruddhaṃ sakampā jagadurnṛpam // kavk_30.24 // iyatīṃ jagatī deva vicitā nicitācalaiḥ / bhrāntā vayamaviśrāntā na labhyastadvidho mṛgaḥ // kavk_30.25 // āścaryaracanākṛṣṭalocanaś cārulocanaḥ / svapnasaṃpannarūpo 'sau hiraṇyahariṇaḥ kutaḥ // kavk_30.26 // mano vinodane tasmin yadi deva prasīdati / kurvantu kāñcanamṛgaṃ kuśalāḥ ke 'pi śilpinaḥ // kavk_30.27 // iti śrutvā sa nṛpatirdadadbahutaraṃ dhanam / mṛgānveṣaṇasaṃkalpe babhūvābhiniveśavān // kavk_30.28 // tataḥ kuṭilako 'bhyetya nṛpaṃ śrutvā bahupradam / uvāca draviṇādāne lubdhakebhyo 'pi lubdhadhīḥ // kavk_30.29 // prasādaḥ kriyatāṃ deva mṛgaṃ saṃdarśayāmyamah / dṛṣṭaḥ kanakasārāṅga sāraṅgaḥ samayā vane // kavk_30.30 // ityākarṇya kṣitipatiḥ praharṣitphullalocanaḥ / bhadra saṃdarśaya kkāsau kkāsāvityavadanmuhuḥ // kavk_30.31 // tamevāgresaraṃ kṛtvā mṛgamārgapradarśakam / sasainyaḥ sa yayau svacchacchatracandrodayācalaḥ // kavk_30.32 // dīrghadṛṣṭirdadarśātha kākastaruśiraḥsthitaḥ / gajavājivrajodīrṇareṇupravāraṇaṃ vanam // kavk_30.33 // suvarṇapārśvamabhyetya jagāda mṛyayūthapam / hitamuktaṃ mayā pūrvaṃ na śrutaṃ na kṛtaṃ tvayā // kavk_30.34 // sa eṣa puruṣaḥ prāptaḥ saṃnaddhaiḥ saha dhanvibhiḥ / mayā nivāritenāpi saṃhāreṇa na tṛpyate // kavk_30.35 // adhunā kka nu gantavyaṃ kiṃ kartavyaṃ bhayodbhave / hitaṃ kimanuvartavyaṃ tulyaṃ martavyameva vā // kavk_30.36 // kṛtaghnaḥ krūracaritaḥ kṣudro 'yaṃ saṃghapātakah / tvayaivātmavināśāya rakṣito viṣapādapaḥ // kavk_30.37 // svaśarīrapradasyāpi saṃhāreṇa na tṛpyate / sasattvasāgaragrāsī kṛtaghno vāḍavānalaḥ // kavk_30.38 // upakāraḥ kṛtaghneṣu viśvāsaḥ kuṭulātmasu / upadeśaśca mūrkheṣu karturdoṣāya kevalam // kavk_30.39 // iti kākena kathite pratyāsanne ca pārthive / acintayat prāptakālaṃ hitaṃ yūthasya yūthapah // kavk_30.40 // subhaṭānāmiyaṃ senā vigāhedgahanaṃ mahat / karoti matprasaṅgena muhūrtenaiva nirmṛgam // kavk_30.41 // tasmātsainyapradhānasya gacchāmi svayamantikam / ekasyaiva vadho me 'stu sarve jīvantvamī mṛgāḥ // kavk_30.42 // iti niścitya sa yayau samīpaṃ bhūpatermṛgaḥ / paraprāṇaparitrāṇe tṛṇaṃ prāṇāṃ mahātmanām // kavk_30.43 // tamāyāntaṃ drutaṃ dṛṣṭvā hṛṣṭaḥ kuṭulakah puraḥ / so 'yamityāśu pāṇibhyām rājñe dūre vyadarśayat // kavk_30.44 // tatkṣaṇe droṇaśāpena vajreṇeva nipātinā / karu paricyutau tasya pāpapādapapallavau // kavk_30.45 // tadvṛttaṃ vismitaḥ śrutvā mṛgeṇa kathitaṃ nṛpaḥ / abhūtkṛtaghnacarite dhikkāramukharānanaḥ // kavk_30.46 // tataḥ kṣitipatiḥ prītyā parayā mṛgam / tam nināya svanagarīṃ gauraveṇa garīyasā // kavk_30.47 // rājadhānīmathāsādya tasmai ratnāsanaṃ nṛpaḥ / datvā sāntaḥpurāmātyastasyāgre samupāviśat // kavk_30.48 // sa bodhisattvo hariṇastasyāṃ parṣadi divyadhīḥ / dharmaṃ dideśa yenābhūjjanaḥ śikṣāpadānvitaḥ // kavk_30.49 // suvarṇapārśvaḥ sāraṅgaḥ so 'yamevābhavaṃ purā / yo 'bhavat kuṭilaḥ krūro devadattaḥ sa cādhunā // kavk_30.50 // iti sukṛtacitaṃ bhagavatā bhavabhītibhidā kathitamudārasattvarucirasya tataścaritam / praśamamayaṃ niśamya kuśalāya sa bhikṣugaṇaḥ kimapi babhūva puṇyaparipākavivekaruciraḥ // kavk_30.51 // iti kṣemendraviracitāyāṃ bodhisattvāvadānakalpalatāyāṃ suvarṇapārśvāvadānaṃ triṃśaḥ pallavaḥ // 31. kalyāṇakāryavadānam / pratyakṣalakṣaṇaparīkṣita eṣa loke saṃlakṣyate sujanadurjanayorviśeṣaḥ / arkaḥ prakāśaviśadaṃ vidadhāti viśvamandhīkaroti nikhilaṃ jagadandhakāraḥ // kavk_31.1 // sarvajñaḥ pūrvavṛttāntamaśeṣamavalokayan / asminneva kathārambhe bhagavān punarabravīt // kavk_31.2 // nṛpaḥ pātaliputrākhye pure bhūmipuraṃdaraḥ / abhūtpuraṃdaro nāma mandiraṃ puṇyasaṃpadaḥ // kavk_31.3 // kalyāṇakārī tasyābhūt sūnurguṇagaṇonnataḥ / akalyāṇābhidhānaścadvitīyo nirguṇaḥ sutaḥ // kavk_31.4 // kalyāṇakārī sarvārthikaruṇākalpapādapaḥ / chatrāvaśeṣāmakarod dāṇaśīlaḥ śriyaṃ pituḥ // kavk_31.5 // tasmai manoramāṃ nāma puṇyaseno mahīpatiḥ / dūtaṃ visṛjya lekhena svasutām v acasā dadau // kavk_31.6 // pratyāsannavivāho 'tha nṛpaṃ rājasuto 'bhyadhāt / prāptaḥ pariṇayastāta saṃpratyeṣa na me mataḥ // kavk_31.7 // vātsalyapeśalatayā madāttāḥ prakṛtiśriyaḥ / mayā dānavyasaninā koṣaste śuṣirīkṛtaḥ // kavk_31.8 // tasmātpravahaṇenāhaṃ samuttīrya mahodadhim / ratnadvīpaṃ vrahāmyeva divyaratnārjanodyataḥ // kavk_31.9 // divyasaṃpadamāsādya kariṣye dārasaṃgraham / kalatramakṛtārthasya trāsanaṃ sukhasaṃpadām // kavk_31.10 // iyuktvā sa pituḥ prāpya śāsanaṃ caraṇānataḥ / jagāhe jaladhiṃ lolakallolāliṅgitāmbaram // kavk_31.11 // bhrātā tamanuvajrāja saujanyavyañjano 'nujaḥ / nirguṇaḥ saguṇadveṣadrohamantarvicintayan // kavk_31.12 // jyeṣṭhastamabravīdvatsa samudre karmaviplavāt / ahaṃ grāhyastvayā skandhe jāte pravahaṇakṣaye // kavk_31.13 // iti bhrātrā kṛtāśvāsastathetyūve sa taṃ śaṭhaḥ / doṣodyataḥ praṇayitāṃ khalaḥ samavalambate // kavk_31.14 // tataḥ pravāhaṇārūḍhaḥ pavanairanukūlatām / yātaiḥ puṇyairiva prāpya ratnadvīpaṃ nṛpātmajaḥ // kavk_31.15 // dovyaratnāni saṃprāpya pratyāvṛtte tataḥ śanaiḥ / rājaputre pravahaṇaṃ drāgabhañjat prabhañjanaḥ // kavk_31.16 // bhagne pravahaṇe tasmin bhrātaraṃ pūrvasaṃvidā / sa jagrāha śaṭhaḥ kaṇṭhe taṃ bhujaṅga ivānujaḥ // kavk_31.17 // karmavāteritastūrṇaṃ kūlaṃ prāpya nṛpātmajaḥ / avāpa sahasā nidrāmāndhyaprathamadūtikām // kavk_31.18 // tasya suptasya ratnāni dṛṣṭvā baddhānyathānujaḥ / prahartuṃ vyasanacchidre krūraḥ samupacakrame // kavk_31.19 // utpāṭya gāḍhabaddhasya sa tasya nayanāmbujam / taṃ tārakaṃ bhayāmbhodhau cakāra gatatārakam // kavk_31.20 // āttaratne gate tasmin vājasūnurgatadyutiḥ / mātaṅgonmūlitāmbhoja ivābhūtkamalākaraḥ // kavk_31.21 // sa babhūva nirālokaḥ śokatīvratamovṛtaḥ / kṛṣṇapakṣakṣapārambha iva sūryenduvarjitaḥ // kavk_31.22 // atrāntare samāyātastaṃ deśaṃ gokuśādhipaḥ / rājaputraṃ vilokyāndhamabhūt saṃkrāntatadvyathah // kavk_31.23 // sa taṃ nītvā svanilayaṃ paricaryāparaḥ pārḥ / tasyāsīdguṇasaujanyasnehāveśavaśīkṛtaḥ // kavk_31.24 // tatra śokasujāṃ śāntyai sadā cetovinodinīm / vīṇāṃ svarapravīṇo 'sau pūrvābhyastamavādayat // kavk_31.25 // satsaṃgamaḥ pṛthuvivekakathābhoyogaḥ kāvyāsavaḥ priyasuhṛtpraṇayo vihāraḥ / vīṇāsvanah kusumakāntavanāntavāsaḥ śokāgnitaptamanasāmamṛtāvagāhaḥ // kavk_31.26 // tasya gopapateḥ patnī tīgavīṇāvicakṣaṇā / paśyantī rājatanayaṃ prayayau sābhilāṣatām // kavk_31.27 // kṛtopadeśā satataṃ kuṭilā vīṇayeva sā / mūrcchantī navarāgeṇa sotkaṇṭhā samacintayat // kavk_31.28 // subhago 'yaṃ mamātīva dṛśi citte ca cartate / nivartate na me tāpaḥ premṇi cenna pravartate // kavk_31.29 // dhanyeyaṃ nakhasaṃpātaiḥ kkaṇantī rāgiṇīmuhuḥ / yātāsya vallakī puṇyairaṅkārohaṇayogyatām // kavk_31.30 // iti saṃcintya sā svairaṃ tamuvāca savibhamam / spṛśantī tatkarāmbhojaṃ sakampakarapallavā // kavk_31.31 // lalanāsulabhāṃ lajjāṃ mamedaṃ tvadgataṃ manaḥ / akṛtajña iva prītiṃ na saṃsmarati mānada // kavk_31.32 // na śīlaṃ na kulācāraṃ nābhimānaṃ na saṃśayam / apekṣante smarakṣiptā vailakṣyarahitāḥ striyaḥ // kavk_31.33 // praṇayānmama saṅkalpaṃ saphalaṃ kartumarhasi / bhavanti mānitāḥ prītyai devatā iva yoṣitaḥ // kavk_31.34 // iti tasya vacaḥ śrutvā bhinnasvaraviśṛṅkhalam / capalāṃ rājaputrastāṃ trastāntaḥkarṇo 'vadat // kavk_31.35 // neyaṃ mātaḥ samucitā sataḥ śīlaparicyutiḥ / dhikkilbiṣaviṣaspṛṣṭaḥ naṣṭaśīlasya jīvitam // kavk_31.36 // parāṅganāpariṣvaṅgamaṅgairaṅgīkaroti yaḥ / āliṅgati pataṅgo 'yaṃ narakāgniśikhāṃ punah // kavk_31.37 // paropakāraniratāh paradāranirādarāḥ / ye 'pyahiṃsāvyasaninaste jīvanti mṛtāḥ pare // kavk_31.38 // iti tenoktamākarṇya sābhūdbhagnamanorathā / nidhanābhyadhikaḥ prītipratiṣedho hi yoṣitām // kavk_31.39 // tataḥ svapatimabhyetya bhujaṅgī bhaṅgamāgate / manorathe manyuviṣaṃ vamantīva jagāda sā // kavk_31.40 // paravatsalatā sādho doṣāya saralasya te / ko hyavijñātaśīlānāṃ svādhīnīkurute gṛham // kavk_31.41 // pareṣu bhṛśamāśvāsaṃ spṛśataste na śobhanam / guptaṃ cittaṃ ca vittaṃ ca jano jānāti kasya kaḥ // kavk_31.42 // paradārasahasrākṣastvayāndhaḥ sa gṛhe dhṛtaḥ / dīnāndhajanavātsalyāt paśya tasyocitaṃ phalam // kavk_31.43 // adyāhaṃ tena vijane saṃgame bhṛśamarthitā / yadyasya nayane syātāṃ syāt kathaṃ me palāyanam // kavk_31.44 // ityuktaḥ sa tayā kopāttapto gopapatirbhṛśam / dvare niṣkāsya taṃ cakre gehaṃ cittaṃ ca śītalam // kavk_31.45 // pitā tyajati yatputraṃ suhṛnmitraṃ nihanti yat / bandhucchedāsidhārāṇāṃ taddārāṇāṃ vijṛmbhitam // kavk_31.46 // bhruvordṛśoryatkauṭilyaṃ yattaikṣṇyaṃ yacca cāpalam / kucayoryacca kāṭhinyaṃ tatsarvaṃ hṛdi yoṣitām // kavk_31.47 // kalyāṇakārisārthena pathaḥ saṃtāritaṃ śanaiḥ / pitari tridivaṃ yāte śuśrāva bhrātaraṃ nṛpam // kavk_31.48 // sa puraṃ puṇyasenasya śvaśurasya mahīpateḥ / kālena prāppa dūrādhvakleśapraśamabāndhavam // kavk_31.49 // atrāntare sutā tatra mahībharturmanoramā / vācā dattā purā yasmai tasminnabdhicyute śrute // kavk_31.50 // āhūteṣu narendreṣu niviṣṭeṣu yathākramam / āruhya ratnaśibikāṃ svayaṃvarabhuvaṃ yayau // kavk_31.51 // vilokayantī bhūpālān sā śanaiścalalocanā / yadṛcchayāgataṃ tatra rājaputraṃ dadarśa tam // kavk_31.52 // andho 'pi tasyāḥ sahas āsa yayau priyatāṃ dṛśoḥ / grahamadhye kumudvatyā meghāndho 'pi priyaḥ śaśī // kavk_31.53 // nṛpeṣu pratiyāteṣu vilakṣeṣvaphalāgamāt / mahīpatisutāntastaṃ vavre guṇavinirgatam // kavk_31.54 // sāpu hāraṃ parikṣipya kaṇṭhe tasyāyatekṣaṇā / śanakaurmadhurālāpā tvadvaśāsmītyuvāca tam // kavk_31.55 // strīvṛttacakitaḥ so 'pi vijane tāmabhāṣata / prajñādaridrayā nedaṃ striyā yuktaṃ kṛtaṃ tvayā // kavk_31.56 // smarasauhārdamitreṣu padmanetreṣu rājasu / sthiteṣu vandhyajanmāndhaḥ kasmādasmi vṛtastvayā // kavk_31.57 // anyavakrkrāvalokinyo jāyāścakṣuṣmatāmapi / vadhūḥ kiṃ punarandhasya dine 'pyanyābhisārikā // kavk_31.58 // lalanābhirna me kṛtyaṃ pratyayastāsu nāsti me / kulakūlanipātinyo nimnagāḥ kuṭilāḥ stiyaḥ // kavk_31.59 // ityuktā tena paruṣaṃ lajjālolā nṛpātmajā / tamūce nātha sar vatra na śaṅkāṃ kartumarhasi // kavk_31.60 // dṛṣṭadoṣaḥ kkacinnāryām yadi tvamatiśaṅkitaḥ / aduṣṭāpi tvayā nāma tadvyāptā kriyate katham // kavk_31.61 // tvayyeva yadi me prītirananyaśaraṇam manaḥ / tena satyena te netramekaṃ bhavatu nirmalam // kavk_31.62 // ityuktamātre sudṛśā dakṣiṇaṃ tasya lecanam / satyānubhāvenābhūttatpraphullakamalopamam // kavk_31.63 // rājaputraḥ prahṛṣṭo 'tha tām prasādya silocanām / uvāca tanmukhāmbhojalāvaṇyaguṇacismitḥ // kavk_31.64 // kalyāṇakārī subhagaḥ sa evāhaṃ nṛpātmajaḥ / yasmau purā tvaṃ guruṇā vacasā pratipāditā // kavk_31.65 // sa evāhaṃ yadi paraṃ nirvairaḥ pāṭane dṛśaḥ / tena satyena nayanaṃ svasthaṃ bhavatu me 'param // kavk_31.66 // satyopayācaneneti sahasaivāsya locanam / dvitīyamapi vaimalyamavāpa saha cetasā // kavk_31.67 // tato viditavṛttena puṇyasenena bhūbhujā / kṛtasāhāyyakaḥ prāpa svarājya sa priyāsakhaḥ // kavk_31.68 // kalyāṇkārī yaḥ so 'haṃ devadattaḥ sa cānujaḥ / tena pūrvānubhāvena tadvidho 'dyāpi vartate // kavk_31.69 // ityudāramupakāranirmalaṃ bodhisattvacaritaṃ niśamya te / bhikṣavaḥ khalviceṣṭitaṃ ca tattulyamapratimavismayaṃ yayuḥ // kavk_31.70 // iti kṣemendraviracitāyāṃ bodhisattvāvadānakalpalatāyāṃ kalyāṇākāryavadānamekatriṃśaḥ pallavaḥ // 32. viśākhāvadānam / vāmāḥ sajjanavāmāḥ prāyeṇa bhavanti nīrogiṇyaḥ / timironmukhī sarāgā kṣipati raviṃ bhūdharātsaṃdhyā // kavk_32.1 // devadattasya carite bahujanmāntarāśraye / kathite 'pi punaḥ prāha bhagavān jñānasāgaraḥ // kavk_32.2 // purā kaliṅgaviṣaye nṛpatiḥ śatrubhaṅgakṛt / śrīmānabhūdaśokākhyaḥ prakhyātāsaṃkhyavikramaḥ // kavk_32.3 // tasya śākhaḥ praśākhaśca catvāraḥ sadṛśāḥ sutāḥ / anuśākho viśākhaścetyabhavan bhuvi viśrutāḥ // kavk_32.4 // tāruṇyamattāste pitrā sapatnīkāḥ pravāsitāh / savikāranikāreṇa putrasneho 'pi naśyati // kavk_32.5 // te śanaiḥ kṣīṇapātheyā durdaśāmiva duḥsahām / vikaṭāmaṭavīṃ prāpyaṃ kṣutkṣāmāḥ samacintayan // kavk_32.6 // etāḥ striyo vipatkāle gulphabandhanaśṛṅkhalāḥ / kṛcchralabdhe ca bhāginyaḥ sthitāḥ parṇāśane 'pi naḥ // kavk_32.7 // iti cintayatāmāsīt teṣāṃ strībadhaniścayah / durdaśādagdhabhāgyānāṃ ghorā saṃjāyate matiḥ // kavk_32.8 // teṣāṃ madhyādviśākhastu pāpasaṃkalpaśaṅkitaḥ / bhāryāmādāya kṛpayā palāyya prayayau pṛthak // kavk_32.9 // sā kalaṅkavatī nāma bhṛśaṃ vaiklavyamāgatā / dūrādhvadhāvanaśrāntā mūrcchitā nyapatadbhuvi // kavk_32.10 // tataḥ sā karuṇārdreṇa bhartrā prāṇakṣayakṣaṇe / śarāvedhasamudbhūtaṃ pāyitā nijaśoṇitam // kavk_32.11 // tām raktapānasaṃprāptajīvitām sattvasāgaraḥ / svāṅgaṃ niṣkṛtya māṃsena prāṇavṛttimakārayat // kavk_32.12 // nirjalaṃ ghorakāntāraṃ samuttīrya krameṇa tau / pracchāyapādapaśyāmaṃ prāptau girinadītaṭam // kavk_32.13 // viśrāntayostayostatra kṛttapādakaro naraḥ / tīvrākrandī nadīvegenohyamānaḥ samāyayau // kavk_32.14 // dṛṣṭvaiva karuṇāśliṣṭaḥ kaṣṭāṃ vipadamāśritaḥ / vigāhya saritaṃ dorbhyāṃ viśākhastamatārayat // kavk_32.15 // tataḥ pratyāgataprāṇāṃ toyamūlaphalādibhiḥ / sa taṃ cakre dinaireva saṃrūḍhacchedanirvyatham // kavk_32.16 // svastho 'pi gativaikalyānnaiva gantuṃ kkacit kṣamaḥ / sa tasthaui tatra tatpatnyā kāle kalitabhojanah // kavk_32.17 // rājaputrastu jāyāyāmabhūdviralasaṃgamaḥ / siṃhālparatayaḥ śūrāḥ prāyeṇa vijigīṣavaḥ // kavk_32.18 // divyauṣadhirasāhāraparipūrṇatanuḥ śanaiḥ / tatpatnī vikalāyāsmau cakāra surataspṛhām // kavk_32.19 // snehena nopalipyante na badhyante guṇena ca / gurave na ca sajjanti svecchasparśasukhāḥ striyaḥ // kavk_32.20 // sā tena niśi niḥśabdaṃ ramamāṇā ghanastanī / niḥśaṅkasuratātṛptā patiṃ vighnamamanyata // kavk_32.21 // sā patyuḥ svairiṇī tena vidadhe vadhasaṃvidam / pāpeṣu śikṣākuśalāḥ kaluṣāḥ kila yoṣitaḥ // kavk_32.22 // sā śiraḥśūlamatulaṃ vadantī svasya chadmanā / cakre likhitapāpāsyā lalāṭe paṭṭabandhanam // kavk_32.23 // tasyāḥ śirorujāṃ tīvrāṃ vyatītaḥ pārthivātmajaḥ / kāruṇyāttatpratīkāre tāṃ tāṃ yuktimacintayat // kavk_32.24 // viṣādacintāstimitaṃ śvasantaṃ sā jagād tam / śītārtakūjadbhramarā himamlāneva padminī // kavk_32.25 // evaṃvidhaṃ me kanyāyāh śiraḥśūlaṃ purābhavat / pāṣāṇabhedalepena bhiṣagbhiśca nivāritam // kavk_32.26 // pāṣāṇabhedavyāpto 'yaṃ prāgbhāgo 'sy mahībhṛtaḥ / rājjvāvatīrya bhavatā gṛhyatāṃ yadi śakyate // kavk_32.27 // dhārayiṣyāmi pāṇibhyāmahamālambanaṃ tava / ityuktaḥ praṇayātpatnayā tathetyāha nṛpātmajaḥ // kavk_32.28 // tatpāṇidhṛtarajjvātha vihitālambanaḥ śanaiḥ / so 'vatīrṇaḥ śilāsphālagarjadgirinadītaṭam // kavk_32.29 // bheṣajādānasaṃsaktaḥ saṃtyaktālambanastayā / sa papāta mahāśvabhre strīcittacapalāmbhasi // kavk_32.30 // śubhasya karmaṇaḥ śeṣādabhagnatanureva saḥ / uhyamānaḥ pravāheṇa dhīraścitamacintayat // kavk_32.31 // nārīcittābhamāvartaṃ darśayantyā nijāśayam / mama strīniyame nūnamupadeśaḥ kṛto 'nayā // kavk_32.32 // durvijñeyāḥ pratatamatibhiḥ svapnasaṃkalpakalpā rāgadveṣavyasanaviṣamāyāsavinyāsasaktāḥ / kāmātkāmī sakalajanatāmohane saṃpravṛttāḥ pātāyaiva kṣasṇaparicitasyāpi māyāḥ striyaśca // kavk_32.33 // iti saṃcintayanneva nadīvegena bhūyasā / prāpitaḥ sukṛteneva sa purīṃ puṣkarāvatīm // kavk_32.34 // tasminnavasare tatra niṣputre nṛpatau mṛte / nimittajñairmahāmātyairgṛhītaḥ sa sulakṣaṇaḥ // kavk_32.35 // abhiṣiktaḥ sa taistatra vidhivanmaṅgalodakaiḥ / abhūdvivāhavidveṣī dṛṣṭastrīcaritādbhutaḥ // kavk_32.36 // kalaṅkavatyapi girau bodhisattvavivarjite / mandvīryauṣadhiḥ kāle vṛtticchedākulābhavat // kavk_32.37 // skandhe bhagnāṅgamāropya sā grāmapuravartmasu / janaṃ pativratāsmīti girā bhikṣāmayācata // kavk_32.38 // parivratāgauraveṇa sarvastasyau dadau bahu / mithyāśīlapravādo 'pi sūte vipadi saṃpadam // kavk_32.39 // aṭantī sā śanaiḥ prāptā nagarīṃ puṣkarāvatīm / satīti vanditā sarvairvṛpadvārāntike yayau // kavk_32.40 // rājā strīvṛttavidveṣī vandate tu pativratām / iti saṃcintya tadbhaktyā nṛpaṃ prāha puhohitaḥ // kavk_32.41 // dūredeśāntarāddeva prāptā kāpi pativratā / yayeyaṃ caraṇanyāsairbhūtadhātrī pavitritā // kavk_32.42 // he deva paśya tāṃ śādhvīṃ skandhāropitabhartṛkām / pativratāpraṇāmena puṃsāmāyurvivardhate // kavk_32.43 // nṛpaḥ purohiteneti tatsaṃdarśanamarthitaḥ / tamuvāca na jānīṣe brāhmaṇaḥ sarale bhavān // kavk_32.44 // snigdhā strīti pravādo 'yaṃ nirvyājeti matibhramaḥ / satīti vyomapuṣpāptiḥ pāpā strīti na saṃśayaḥ // kavk_32.45 // niṣphalāścagnurohiṇyaḥ saralā janasaṃgame / nāryo vetasavallarya iva nirmūlabandhanāḥ // kavk_32.46 // bhedadrohaikaśīlābhyo duḥśīlābhyaḥ svabhāvataḥ / namaḥ strībhyo namaḥ strībhyo namaḥ strībhyo namo namah // kavk_32.47 // dṛṣṭastrīvṛttadoṣāya taccintāvyathitānmane / apyeṣā pṛthivī mahyaṃ ratnapūrṇā na rocate // kavk_32.48 // nagamṛgavadhūmugdhāstīkṣṇāḥ paraṃ paravañcane tanuvitaraṇe saktāḥ puṃsāṃ haranti ca jīvitam / dadhati ca bhayaṃ puṣpāyāte pibanti ca pāvakaṃ saralakuṭilā naiva jñātā vicāraśataiḥ striyaḥ // kavk_32.49 // tathāpi yadi nirbandhastava paśyāmi tāṃ striyam / ityuktvā harmyamāruhya tām dadarśa nareśvaraḥ // kavk_32.50 // tāmeva sa parijñāya pāpāṃ kṛttāṅgasaṅginīm / sacivebhyaḥ kṣitipatistadvṛttāntaṃ nyavedayat // kavk_32.51 // nṛpaṃ sāpi parijñāya pāpā kṣaṇamadhomukhī / nirastā prayayau tūrṇaṃ pihitaśravaṇairjanaiḥ // kavk_32.52 // viśākhanāmā naranāthasūnuḥ so 'haṃ vadhūḥ sāsya ca devadattaḥ / śrutvetivṛttaṃ kathitaṃ jinena bhikṣuvrajastaccaritaṃ nininda // kavk_32.53 // iti kṣemendraviracitāyāṃ bodhisattvāvadānakalpalatāyāṃ viśākhāvadānaṃ dvātriṃśaḥ pallavaḥ // 33. nandīpanandāvadānam / sa ko 'pi puṇyapraśamānubhāvaḥ śuddhātmanāmastyamṛtasvabhāvaḥ / yasya prabhāveṇa bhavanti sadyaḥ krūrā api krodhaviṣapramuktāḥ // kavk_33.1 // purā tathāgate jetavanārāmavihāriṇi / tadājñayā bhikṣugaṇe girikānanacāriṇi // kavk_33.2 // sumerupariṣaṇḍāyāṃ sthitvā dhyānaparāyaṇāḥ / āyayurbhikṣavaḥ pāṇḍuvicchāyavadanāḥ kṛśāḥ // kavk_33.3 // te 'tha kṛtvā bhagavataḥ pādapadmābhivandanām / ūcire bhikṣubhiḥ pṛṣṭā dehadaurbalyakāraṇam // kavk_33.4 // sumeruṃ triguṇāvṛttyā veṣṭayitvā vyavasthitau / adṛṣṭau vainateyasya nāgau nandopanandakau // kavk_33.5 // tau sadā trividhocchvāsaṃ sṛjataḥ kīrṇapāvakam / bhavanti bhasma sparśena sahasaiva śilā api // kavk_33.6 // vayaṃ tadviṣaniśvāsairnidagdhā dhyānayoginaḥ / vivarṇavadanacchāyāh kevalaṃ kṛśatāṃ gatāḥ // kavk_33.7 // iti taiḥ kathite śāstā bhikṣusaṃghārthitaḥ puraḥ / nāgayordamane yogyaṃ maudgalyāyanamādiśat // kavk_33.8 // sa sumeruṃ samāsādya śṛṅgairāliṅgitāmbaram / suptau dadarśa nāgendrau yogenāntarhitākṛtiḥ // kavk_33.9 // yodhyamānau śanaistena bubudhāte yadā na tau / tadā mahānāgavapurbhūtvā sa samaveṣṭayat // kavk_33.10 // prabuddhau pīḍitau tena dṛṣṭvā taṃ bhīṣaṇākṛtim / viṃdrutau nararūpeṇa tasthaturbhayavihvalau // kavk_33.11 // nāgarūpaṃ parityajya kṛtvā rūpaṃ svakaṃ tataḥ / palāyamānāvanyonyaṃ t au maudgalyāyano 'vadat // kavk_33.12 // nāgau kka gamyate tūrṇa bhayaṃ saṃtyajyatāmidam / na sa nāgaḥ sthitastatra yena vidrāvitau yuvām // kavk_33.13 // sarvathā yadi nastyea tadbhayād yivayordhṛtiḥ / kriyate kiṃ śaraṇyasya na buddhasyābhivandanam // kavk_33.14 // iti tenoktamākarṇya vinayāttau tamūcatuḥ / prasādaḥ kriyatāmārya bhagavaddarśanena nau // kavk_33.15 // iti bravāṇau nāgendrau nītvā bhagavato 'ntikam / sa ta dvṛttāntamāvedya praṇamya samupāviśat // kavk_33.16 // bhagavānatha nāgendrau babhāṣe śaraṇāgatau / praṇāmaṃ cakratū ratnaprabhābhūṣītabhūtalau // kavk_33.17 // śikṣāpadāni saṃprāpya sarvabhūtābhayapradau / śaraṇaprāptisamayādadhunā nirbhayau yuvām // kavk_33.18 // ityālokanamātreṇa doṣadveṣavivarjitau / kṛtau bhagavatā samyak jagmatustaṃ praṇamya tau // kavk_33.19 // saṃdarśanenaiva mahāśayānāṃ prabhāpadeśena śarīralagnaiḥ / sīṃsrā api dveṣaviṣoṣmataptāḥ śamāmṛtaiḥ śītalatāṃ vrajanti // kavk_33.20 // tatpūrvajanmavṛttāṇtaṃ bhikṣubhirbhagavān jinaḥ / prabhāvavismayātpṛṣṭaḥ sarvadarśī jagādā tān // kavk_33.21 // kṛkirnāma purā śrīmān vārāṇasyāṃ nareśvaraḥ / kāśyapākhyād bhagavataḥ prāptavān dharmaśāsanam // kavk_33.22 // amātyayoḥ sa vinyasya rājyaṃ nandopanandayoḥ / babhūva bodhisaṃsaktaḥ satyadarśananirvṛtaḥ // kavk_33.23 // dharmadahrmamayaṃ rājyaṃ kṛtvā tau tasya mantriṇau / sarvopakaraṇairyuktaṃ vihāraṃ kāśyapāya ca // kavk_33.24 // kālena jātau nāgendrāvetau nandopanandakau / vihārārpaṇapuṇyena padaṃ merurabhūttayoḥ // kavk_33.25 // iti jinanigaditaphaṇivaracaritaṃ paratanupariṇatiparicitasukṛtam / śrutavati śamanayamuniparinivahe viṣadharaniyamanaguṇanutirudabhūt // kavk_33.26 // iti kṣemendraviracitāyāṃ bodhisattvāvadānakalpalatāyāṃ nandopanandāvadānaṃ trayastriṃśaḥ pallavaḥ // 34. gṛhapatisudattāvadānam / dattaḥ parahitabhāvanayā yadu tanudhanakaṇaśeṣaḥ / aparikṣayaguṇakalpanayā bhavati supuṇyaviśeṣaḥ // kavk_34.1 // atha vyatīte kasmiṃścit kāle bhagavato 'ntike / nandopanandayordharmadeśanāṃ śrotumāyayau // kavk_34.2 // rājā prasenajiddraṣṭuṃ bhagavantamupāgataḥ / tābhyāmakṛtasatkārapraṇāmaḥ komapāyayau // kavk_34.3 // sa praṇamya jinaṃ gatvā pradadhyau nigrahaṃ tayoḥ / śastravṛṣṭiṃ saṃsṛjantau tau ca vyomnā samāgatau // kavk_34.4 // sarvajñapreṣitastūraṇaṃ maudgalyāyana etya tām / śastravṛṣṭiṃ narapateścakre padmotpalāvalim // kavk_34.5 // punargatvā bhagavataḥ samīpaṃ pṛthivīpatiḥ / saṃprāptau kṣamayāmāsa tasyādeśāt phaṇīśvarau // kavk_34.6 // athārthitaḥ pārthivena bhagavān rājamandiram / bhaktipūtaṃ yayau bhoktuṃ bhaktaṃ bhikṣugaṇaiḥ saha // kavk_34.7 // bhakṣyeṣu pacyamāneṣu rātrau tatrāgnivilpavaḥ / jāto jinaprabhāveṇa sahasā śāntimāyayau // kavk_34.8 // bhuktvā gate bhagavati kṣitipaḥ svapure 'bhyadhāt / jvalanajvālanaṃ rātrau vārayan daṇḍasaṃvidā // kavk_34.9 // atrāṇtare gṛhapatiḥ sudattasyātmaji yuvā / mithyādoṣadṛddhibalo nāma rājñābhighātitaḥ // kavk_34.10 // pūrvaṃ bhagavataḥ śāstuḥ śāsanānugraheṇa saḥ / labdhajñānadhṛtiḥ putraduḥkhe 'pyāsīdaduḥkhitaḥ // kavk_34.11 // aputraḥ svadhanaṃ bhūri dīnebhyaḥ pratipādya saḥ / cakārātirasādekapaṇaśeṣaṃ śanaiḥ śriyaḥ // kavk_34.12 // paṇalābhakṛtāśeṣadharmaḥ svalpaprado 'tha saḥ / abhūd gṛhī sudattākhyo gṛhaṃ hi svaplamucyate // kavk_34.13 // kadāciddarśanāyātaṃ bhagavān purataḥ sthitam / taṃ svalpadānanāmnaiva lajjitaṃ dayayāvadat // kavk_34.14 // alpadānaṃ gṛhapaterna lajjāṃ kartumarhasi / yāti śraddhārpito dānakaṇaḥ kanakaśailatām // kavk_34.15 // purā bahutaraṃ dattaṃ velamena dvijanmanā / śraddhāvirahasāmānyānna tathā vṛddhimāyayau // kavk_34.16 // yaḥ sarvaṃ bhojayedbhaktyā jambudvīpagataṃ janam / yaścaikaṃ bodhisaṃyuktaṃ tasya puṇyaṃ tato 'dhikam // kavk_34.17 // iti vākyaṃ bhagavatastathyaṃ śrutvābhinandya ca / nijagehaṃ gṛhapatiḥ prayayau praṇipatya tam // kavk_34.18 // dīpaṃ datvā paṭhan rātrau tatar buddhānuśāsanam / daṇḍāya rājapuruṣaiḥ sa nīto 'gnipravartanāt // kavk_34.19 // daṇḍasya saṃbhavādbaddhaṃ bandhanāgāravartinam / taṃ draṣṭumāyayurdevā rātrau śakrabrahmādayaḥ // kavk_34.20 // sa tairdhanaṃ gṝhāṇeti prārthito nāgrahīdyadā / tadā dharmopadeśo 'yaṃ pravṛttastsya mandire // kavk_34.21 // rājāpi tatprabhāveṇa dṛṣṭvā prajvālitaṃ puram / muktvā taṃ bandhanāgārānna dadarśa jalaṃ kkacit // kavk_34.22 // sa gataḥ sugataṃ draṣṭuṃ kadācittatpuraḥ sthitaḥ / nṛpaṃ jinapraṇāmāya prāptaṃ paścād vyalokayat // kavk_34.23 // agre bhagavataścakre praṇayaṃ na sa bhūpateḥ / jagatpūjyasya purataḥ pūjāmarhati nāparaḥ // kavk_34.24 // jinamāmantrya nṛpatiḥ praṇataḥ svapuraṃ gataḥ / vivāsanaṃ gṛhapaterādideśa nijāt purāt // kavk_34.25 // prasādinī sudattasya devatā nṛpatiṃ tataḥ / kṣudrajantubhirutsṛṣṭaiścakre daṃśaviṣākulam // kavk_34.26 // sa trastastairnṛpaḥ prāptaḥ sāmātyāntaḥ purānugaḥ / gatvā prasādayāmāsa sudattam jinaśāsanāt // kavk_34.27 // iti sa satatapratyāsattyā parāmṛtanirbharaṃ bhagavaduditaṃ śāntiṃ bheje sudattagṛhādhipaḥ / svamiva labhate vighnayāsapravāsavivarjitaṃ vimalamanasāmantevāsī vivekamahānidhim // kavk_34.28 // iti kṣemendravicaritāyāṃ bodhisattvāvadānakalpalatāyāṃ gṛhapatisudattāvadānaṃ caturstriśaḥ pallavaḥ // 35. ghoṣīlāvadānam / phalaṃ samānaṃ labhate sa dāturyāti kṣaṇaṃ dānasahāyatāṃ yaḥ / paropakārapraṇayodyatānāṃ nāpuṇyakarmā sacivatvameti // kavk_35.1 // ramye purā bhagavati śrāvastyāṃ jetakānane / anāthapiṇḍadārāmavihārādhirate jine // kavk_35.2 // kauśāmbyāṃ vatsanṛpatirbabhūvodayanābhidhaḥ / gāyatyadyāṣi yatkīrtirvidyādharavadhūjanaḥ // kavk_35.3 // abhavadviṣaye tasya karmāntākarajīvanaḥ / gṛhasthaḥ sudhano nāma dhanādhānavicakṣaṇaḥ // kavk_35.4 // nṛpaḥ kadāciṃdāsthāne taṃ kāryārthinamāgatam / vacasaiva parijñāya jagād vihitādaraḥ // kavk_35.5 // jānāmyahaṃ gṛhapate hiraṇyopacitasvaram / vipulaḥ saṃcayajñasya suvarṇanidhirasti te // kavk_35.6 // ityuktaḥ sasmitaṃ rājñā sa tamūce kṛtāñjaliḥ / satyamastyeva me rājan gṛhe kāñcanasaṃcayaḥ // kavk_35.7 // sadvṛttacintānirate deve vātsalyapeśale / kiṃ vā nāsti janāsyāsya pitari tvayi goptari // kavk_35.8 // dhanino yāntyadhanatāṃ nidhanaṃ yānti cādhanāḥ / vyāghratām yāti dedbhūbhṛdāmiṣāghrāṇanirghṛṇaḥ // kavk_35.9 // niḥsaṅkairarjyate vittamarjitaṃ ca vibhajyate / vibhaktaṃ bhujyate spaṣṭaṃ janairdharmadhane nṛpe // kavk_35.10 // upapannaṃ vacaḥ śrutvā dhīmatastasya bhūpatiḥ / tamūce daśanodyotaiḥ prasādaṃ darśayanniva // kavk_35.11 // matimān kāryasacivastvaṃ me bhavitumarhasi / dhīdhūryaistvadvidhaireva dhāryate dharaṇībharaḥ // kavk_35.12 // iti rājavacaḥ śrutvā śudhanastamabhāṣata / n avayaṃ rājasevāsu sabhāmaṇḍalapaṇḍitāḥ // kavk_35.13 // svācchandyodyānavicchedaḥ sunidrāsukhavikrayaḥ / sevā hi puṃsāṃ saṃsāraduḥkhadainyabhayaṃkaraḥ // kavk_35.14 // īśvarairmastakanyastacaraṇaḥ kṛtakṛtyatām / pādapīṭha ivāyāti sevako 'haṃ sthitaḥ sadā // kavk_35.15 // sevāyāsaprayāsena prāptānāmapi saṃpadām / saṃbhogaḥ piśunāsaṅgī prabhubhrūbhangabhaṅguraḥ // kavk_35.16 // etāśca nāvatiṣṭhante prayatnena dhṛtā api / darpogradurgrahagrāhadurgrahā nṛpasaṃpadaḥ // kavk_35.17 // kṣaṇaṃ navanavāśliṣaviśeṣapraṇayodyatāḥ / avācavāraramaṇīramaṇīyā vibhūtayaḥ // kavk_35.18 // ityuktapratiṣedho 'pi sa rājñā sacivaḥ kṛtaḥ / atikrāmati ko nāma prabhaviṣṇoḥ samīhitam // kavk_35.19 // prāptaprauḍhapadaṃ rājñā nītaṃ sarvādhikāritām / vidveṣadūṣitāḥ sarve mantriṇastaṃ na sehire // kavk_35.20 // dharmajijñāsayā rājñā piśunapreritena saḥ / naivākarodasatkāryaṃ niyukto 'pi puna punaḥ // kavk_35.21 // āghātaṃ prekṣitaḥ so 'tha mithyākopena bhūbhujā / tathāpyadharmasaṃyuktaṃ na śāsanamatanyata // kavk_35.22 // ekajanmasukhāyaiva bahujanmaśatārditam / na sādhuninditaṃ karma karomīti jagāda saḥ // kavk_35.23 // bhayadharmopadhāśuddhaḥ pratimuktaḥ sa bhūbhujā / dānasatramavicchinnamakarodakhilārthinām // kavk_35.24 // sarvatra viśrute tasya dānasatre yaśasvinah / kalpavṛkṣādaraḥ puṃsāṃ paraṃ pratanutāṃ yayau // kavk_35.25 // atrāntare munigaṇāstīrthārthā dakṣiṇāpathāt / āgatā kṛcchrakāntāramaviśan nirjanaṃ vanam // kavk_35.26 // tatra tṛṣṇāturāḥ sarve mūrcchitāḥ śayanāśritāḥ / ayācanta jalaṃ mohāduccairniścetanānapi // kavk_35.27 // devagandharvanāgebhyaḥ kaścidyo 'tra dayāmbudhiḥ / sthitaḥ prayacchatu jalaṃ so 'smākamiti te 'bruvan // kavk_35.28 // tataḥ sa ratnakeyūrakkanatkaṅkaṇasaddhvaniḥ / bhujasthamemabhṛṅgārastarumadhyādviniryayau // kavk_35.29 // te tasmādamṛtāsvādaṃ pāṇipadmāvanāmitāt / ākaṇṭhaṃ salilaṃ pītvā jahṛṣurlabdhajīvitāḥ // kavk_35.30 // prārthitaḥ punarabhyetya papracchuste savismayāḥ / adṛśyavṛkṣanilayādudbhūtaṃ ko bhavāniti // kavk_35.31 // so 'bravīdviśrutayaśāḥ śrāvastyāmāśayaḥ śriyaḥ / anāthapiṇḍado nāma sarvado 'sti gṛhādhipaḥ // kavk_35.32 // saucikena mayā pūrvaṃ tadgṛhāntikavāsinā / bhujamudyabhya tadveśma darśitaṃ nityamarthinām // kavk_35.33 // tena puṇyena devatvaṃ prāpto 'tra viharāmyaham / bāhurmam vibhātyeṣa dakṣiṇaḥ so 'rthidakṣiṇaḥ // kavk_35.34 // te tamāmantrya munayaḥ punaḥ saṃprasthitā vane / kṣudhitāḥ snigdhasacchāyaṃ dadṛśuḥ pādapaṃ param // kavk_35.35 // tamapyuccairayācanta bhojanaṃ tadvadeva te / uccacāra ca gambhīrā vāṇī vismayakāriṇī // kavk_35.36 // atra puṣkariṇītīre droṇyāṃ divyānnabhojanam / saṃpūrṇamasti tadgatvā bhujyatāṃ yadabhīpsitam // kavk_35.37 // iti tena samādiṣṭaṃ bhuktvā te divyabhojanam / ko bhavaniti papracchustaṃ divyatarusaṃśrayam // kavk_35.38 // so 'pyācacakṣe śrāvastyāṃ gṛhastho 'nāthapiṇḍadaḥ / asti tasyāhamabhavaṃ brāhmaṇaḥ saṃghahojane // kavk_35.39 // caturaḥ paricaryāyāṃ dadhikumbhapracārakaḥ / tadbhojanānte saṃprāpte svalpaśeṣānnabhojanaḥ // kavk_35.40 // bhikṣuṇāṃ gauraveccāraṃ dṛṣṭvāhaṃ rājabhojanam / ātmanaścānnamakṣāramabhavaṃ khinnamānasaḥ // kavk_35.41 // anāthapiṇḍadagirā bhojane gauravāśayā / tato mayāṣṭāṅgayuktaṃ gṛhītaṃ poṣadhaṃ vratam // kavk_35.42 // asamāptavratenātha bhuktaṃ laulyānmayā niśi / tenāhamabhavaṃ loke vijñātaḥ khaṇḍapoṣadhaḥ // kavk_35.43 // khaṇḍenāpi vratenāhaṃ devaputratvamāgataḥ / iti te tadvacaḥ śrutvā munayo vismitā yayuḥ // kavk_35.44 // acintayan vrajantaste tīvreṇa tapasā vayam / suciraṃ kevalaṃ kliṣṭāṃ nādyāpi kuśalaspṛśaḥ // kavk_35.45 // adhunā poṣadhaṃ prāptuṃ vratameva yatāmahe / nirapāyasukhopāye svahite kasya nādaraḥ // kavk_35.46 // iti saṃcintayantaste kauśāmbīmabhito gatāḥ / sudhanasya gṛhaṃ prāpurviśrutaṃ gṛhamedhinaḥ // kavk_35.47 // tatra tena kṛtātithyā nivedyāsmai tadadbhutam / anāthapiṇḍadaṃ draṣṭuṃ tenaiva sahitā yayuḥ // kavk_35.48 // śrāvastyām te samāsādya pūjitāstena sādaram / asmai nyavedayan sarvaṃ yathādṛṣṭaṃ yathāśrutam // kavk_35.49 // sa tān vratārthina sarvān suhṛdaṃ sudhanaṃ ca tam / nināya dharmasacivaḥ prīto bhagavato 'ntikam // kavk_35.50 // bhagavānapi tadvākyāccakre teṣāmanugraham / satyadarśanasaṃbuddhā yena te sugatiṃ yayuḥ // kavk_35.51 // teṣu yāteṣu sudhanaṃ pakṣapātādrayā dṛśā / vilokya bhagavān samyag vidadhe jñānabhājanam // kavk_35.52 // satyasaṃdarśanāvāptaviśeṣakuśalodayaḥ / gatvā jināya kauśāmbyām sa vihāramakārayat // kavk_35.53 // yasmādbhagavatādiṣṭastasmin yātaḥ sahāyatām / bhikṣuścundābhidhastasmāt so 'bhūccundavihārabhūḥ // kavk_35.54 // rādhābhidhā tadā dāsī vihāraparicārikā / dayayā bhagavānasyāḥ śīrṇavastraṃ samagrahīt // kavk_35.55 // adāsī syāmiti śraddhāpraṇidhānārpitastayā / sa cīvaro bhagavataḥ prayayāvekavarṇatām // kavk_35.56 // sudhanasyojjvalaṃ dṛṣṭvāṃpuṇyasaṃbhāramadbhutam / bhikṣubhirbhagavān pṛṣṭastatpūrvodayamabhyadhāt // kavk_35.57 // sundhānākhyo gṛhapatirvārāṇasyāmabhūtpurā / nodārakuznjarasyābhūd yasya dānaparikṣayaḥ // kavk_35.58 // anāvṛṣṭihate kāle tasya dvādaśavārṣike / avāritamabhūcchatramavicchinnānnamarthinām // kavk_35.59 // tasya padmākaro nāma koṣāgārapatirgṛhe / dānasāhāyyakaṃ cakre sahasthā hi samṛddhayaḥ // kavk_35.60 // pratyekabuddhasaṃghasya bhaktakālanivedakah / dharmadūtābhidhastasya mantrī dhīmānapasthitaḥ // kavk_35.61 // karmavyākṣepatastasya jāte kālavyatikrame / kadācit kukurasteṣāṃ kālasaṃjñāṃ vyadhātpuraḥ // kavk_35.62 // sundhāno 'dya sa evāhaṃ koṣṭhiko 'nāthapiṇḍadaḥ / saṃghasya dharmadūto yaḥ sa evodayano nṛpaḥ // kavk_35.63 // saṃjñānideśako yaśca kukuraḥ sudhano 'pi saḥ / rājñā ghoṣeṇa vijñāto ghoṣilāparanāmabhṛt // kavk_35.64 // caritamityucitaṃ bhavabhedinā bhagavatā kathitaṃ kila bhikṣavaḥ / sukṛtasaurabhasārasudhārasaṃ sumanasā śravaṇāñjalibhiḥ papuḥ // kavk_35.65 // iti kṣemendraviracitāyāṃ bodhisattvāvadānakalpalatāyāṃ ghoṣilāvadānaṃ pañcatriṃśaḥ pallavaḥ // 36. pūrṇāvadānam / vibudhasarasiḥ padmaiḥ śobhite paṅkajinyā śuciparisarajātaṃ spṛśyate na sthale 'bjam (?) / sahajaparicitānāṃ nityamantargatānām bhavati sitaguṇānām kāraṇaṃ naiva jātiḥ // kavk_36.1 // śrāvastyāṃ sarvasattvānāṃ svastidhyānaparāyaṇe / jinakalpadrume jetavanārāmasthite purā // kavk_36.2 // śūrpārakākhye nagare ratnasaṃcayasāgaraḥ / bhavo nāmābhavatsārthaparirmatimatāṃ varaḥ // kavk_36.3 // bhavilo bhavabhadraśca bhavanandī ca viśrutāḥ / ketakyāṃ tasya jāyāyāṃ babhūvustanayāstrayaḥ // kavk_36.4 // rogayogādupagaraḥ sa kadācinmumūrṣutām / pāruṣyād bhṛśamudvignaiḥ patnīputrairupekṣitaḥ // kavk_36.5 // bhaktyā dāsī tu tasyaikā paricaryāparā param / mallikākhyābhavattasyāḥ sevayā svāsthyamāyayau // kavk_36.6 // snehopakārapraṇataḥ kṛtajñaḥ sa tayānvitaḥ / ṛtau saṃgamamabhyetya tasyāḥ putramajījanat // kavk_36.7 // yadā tajjanmani pituḥ sarvārthāḥ pūrṇatām yayuḥ / sa tadā pūrṇanāmābhūdbālaḥ pūrṇendusundaraḥ // kavk_36.8 // jyeṣṭhāstrayaḥ kṛtidvāhā yayurabdhiṃ dhanārthinaḥ / pūrṇastu bhāṇḍaśālāyāṃ pituścakre dhanārjanam // kavk_36.9 // tataḥ pratinivṛttāste prāptārthaḥ sāgarātpunaḥ / gaṇanāṃ hemalakṣāṇāṃ kṛtvā svamudire puram // kavk_36.10 // samudragamane teṣām yāvānāsīddhanāgamaḥ / pūrṇasya svagṛhe paṇyaurbabhūvābhyadhikastataḥ // kavk_36.11 // taddṛṣṭvā janakasteṣāṃ vṛddhaḥ paryantavāsare / tamūcehitamāyatyāṃ tṛṣṇā naikakṣayodayaḥ // kavk_36.12 // dṛṣṭaṃ bhavadbhiḥ sāmudralābhe kṛtapariśramaiḥ / pūrṇenoārjitaṃ vittamakleśena mahīyasā // kavk_36.13 // śubhakarmavipākena bhavantyarthā dhanārthinām / hastāt palāyate 'nyasya prāpnoti patitaṃ paraḥ // kavk_36.14 // sanmārgasyāparityāgād yuktāyuktavivecanāt / deśakālaparijñānātsatāṃ sarvatra saṃpadaḥ // kavk_36.15 // bhavanti svagṛhe śanyāḥ sudhiyo dharmabhāginaḥ / gatvā ratnākaraṃ cānye labhante prāṇasaṃśayam // kavk_36.16 // yatnena boddhavyā sadbhiḥ dhanasyopaniṣtparā / adrohaśuddhabuddhīnāṃ svādhīnānāṃ dhanācchriyaḥ // kavk_36.17 // rakṣaṇīyo bhavadbhiśca bhedaḥ satatasaṃhateḥ / bhinnāt skhalati kalyāṇaṃ kulāt kumbhādivodakam // kavk_36.18 // athābhinnendhanasyāgnernaśyante sadṛśāstviṣaḥ / tathā vipulavaṃśasya bhinnajñātervibhūtayāḥ // kavk_36.19 // bhrātṝṇāṃ saṃtato bhedaḥ kathaṃ nāma nivartate / adhyāpitānāṃ patnībhirdveṣavidyāṃ sadā niśi // kavk_36.20 // unnatānāṃ svavaśānāṃ dvaidhaṃ tāvanna jāyate / yāvatkuṭhāradhāreva yoṣidviśati nāntaram // kavk_36.21 // bhrāturarthānuvādena guruṃ pāruṣyakutsayā / mitramekābhilāṣeṇa nayanti dvaidhatāṃ striyaḥ // kavk_36.22 // tadvadanti hasantyo 'pi bhrūvilāsena yoṣitaḥ / yatprayāti suhṛtsnehamūlonmūlanahetutām // kavk_36.23 // hitamuktveti putrāṇāṃ bhūtaye 'bhimataṃ bhavaḥ / anityatāpariyuktaḥ kāle nidhanamāyayau // kavk_36.24 // avibhakte dhane śaktā deśāntaradhanārjane / jyeṣṭhā babhūvuḥ pūrṇastu gṛhe vittamacintayat // kavk_36.25 // kālena gṛhamāptānām vastrāśanavivādinām / strīmantradattakarṇānāṃ bhedasteṣāmajāyata // kavk_36.26 // vitte vibhajyamāne 'th atairvidveṣavaśīkṛteḥ / dāsīsuto 'yamtyuktvā nītaḥ pūrṇo niraṃśatām // kavk_36.27 // so 'pi pūrṇaśanaḥ kāle śītasaṃkucitaṃ pathi / dadarśa grīṣmatāpr 'pi vivaśaṃ dārubhārakam // kavk_36.28 // ādāya dārumūlyena sa tasmāddārubhārakam / divyacandanamadrākṣīddahanasyāpi śītadam // kavk_36.29 // sukṛtenaiva mahatā tena labdhamahādhanaḥ / sa sevyaḥ sārthavāhānāṃ pūjyo 'bhūtpṛthivīpateḥ // kavk_36.30 // ratnākaraṃ sa ṣaṭkṛtvaḥ prayātaḥ sarvado 'rthinām / cakāra sarvavaṇījāṃ taraśulkādyanugraham // kavk_36.31 // srhāvastīvāsibhiḥ sārthavaṇigbhiḥ punararthitaḥ / yayau pravahaṇārūḍhaḥ samudradvīpamāśu saḥ // kavk_36.32 // pratyāvṛtte pravahaṇe so 'tha śuśrāva gāyatām / vaṇijāṃ sthāvirāḥ śailagāthāḥ sugatasaṃśrayāḥ // kavk_36.33 // kasyaitā iti te tena pṛṣṭāḥ sarve babhāṣire / etā bhagavatā gītā gāthā buddhena dhīmatā // kavk_36.34 // iti buddhābhidhāmeva śrutvā harṣamavāpa saḥ / puṃsāṃ svavāsanārūḍhaṃ vyaktimāyātyudīritam // kavk_36.35 // tairvistareṇa kathitāmākarṇya bhagavatkathām / so 'bhavattadgatamanāstaddarśanasamutsukaḥ // kavk_36.36 // sa śanairgṛhamāgatya tyaktvā sarvaparicchadam / anāthapiṇḍadaṃ draṣṭuṃ śrāvastyāṃ suhṛdaṃ yayau // kavk_36.37 // abhilāṣaṃ nivedyāsmai pravrajyāyāṃ jitendriyaḥ / jagāma sahitastena bhaktyā bhagavato 'ntikam // kavk_36.38 // dṛṣṭvaiva tatra sarvajñaṃ mohadhvāntadivākaram / tatpādadarśanenaiva mene sa kṛtakṛtyatām // kavk_36.39 // vijñāya tasya bhagavān saṃkalpaṃ tamabhāṣata / daśanajyotsnayā kurvan vivekavimalā diśaḥ // kavk_36.40 // ehi bhikṣi nirāśaṅke nirvipakṣe kṣayojjhite / ākhyāte dharmavinaye brahmacaryāṃ carepsitam // kavk_36.41 // iti prasādaśīlena jinenodīrite purah / pravrajyā sahasaivāsya papātālakṣitā tanau // kavk_36.42 // tataḥ sa śatrau mitre ca praśamāt samatāṃ śritaḥ / śāstuḥ śāsanamādāya praṇipatya jagāma tam // kavk_36.43 // śroṇāparāntakaṃ nāma deśaṃ śrūrajanāśrayam / svayaṃ parīkṣituṃ kṣāntiṃ janena sa samāyayau // kavk_36.44 // tato dṛṣṭvā tamāyāntaṃ mṛgayāyāmamaṅgalam / lubdhakaścāpamākṛṣya hantuṃ kridhāt samādravat // kavk_36.45 // nirvikāraṃ nirudvegaṃ sa taṃ vigatasādhvasam / prahareti bruvāṇaṃ ca dṛṣṭvaiva śamamāptavān // kavk_36.46 // śāmyatastasya sahasā prasādī lubdhakasya saḥ / dharmaṃ dideśa yenāsau bodhiṃ prāpa sahānugaiḥ // kavk_36.47 // sa tatra sugatārhāṇāṃ sarvopaskarasaṃpadām / śatāni paznca ramyāṇāṃ vihārāṇāmakārayat // kavk_36.48 // pūrṇo 'pi jñānasaṃpūrṇaḥ prāptistridaśapūjyatām / vairāgyalakṣmyā yukto 'bhūnmunīnāṃ spṛhaṇīyayā // kavk_36.49 // atha tasyāgrajo bhrātā bhavilaḥ kṣīṇavittatām / kālenopagataḥ prāyāt samduraṃ draviṇāśayā // kavk_36.50 // tataḥ pravahaṇārūḍhaḥ so 'nukūlaiḥ samīraṇaiḥ / gośīrṣacandanavanaṃ prāpitaḥ svalpavāsaraiḥ // kavk_36.51 // kuṭhārikaśataistasmin pañcabhiśchettumudyate / taccandanavanaṃ divyaṃ bhujaṅgagaṇāsaṃkulam // kavk_36.52 // tatsvāmī yakṣasenānāṃ maheśvaraṃ iti śrutaḥ / kopādudasṛjad ghoraṃ kālikākhyaṃ mahānilam // kavk_36.53 // marutā mahatā tena prāpitāḥ prāṇasaṃśayam / cakrandurvaṇijaḥ sarve śarvaśakramukhān surān // kavk_36.54 // tānārtarāvamukharān bhavilaḥ sārthanāyakaḥ / uvāca saṃcintya ciraṃ paścāttāpasamākulaḥ // kavk_36.55 // pūrṇaḥ kanīyān bhrātā sa hitaiṣī māṃ purāvadat / bahukleśo hyalpasukhaḥ kka gantavyastvayāmbudhiḥ // kavk_36.56 // akṛtvā dhīmatastasya vacanaṃ satyadarśinaḥ / cyuto 'haṃ dhanalobhena ghore 'smin vyasanārṇave // kavk_36.57 // śrutvaitadvaṇijaḥ sarve prabhāvaṃ lokaviśrutam / pūrṇasya manasā dhyātvā tameva śaraṇaṃ yayuḥ // kavk_36.58 // namastubhyaṃ jagatkleśaviṣadhoṣāpahāriṇe / pūrṇayodīrṇakaruṇāsudhāsaṃpūrṇacetase // kavk_36.59 // ityekasvararāveṇa teṣāṃ saṃpūrite 'mbare / kṣaṇena gatvā tadvṛttaṃ pūrṇaḥ prāha svadevatāḥ // kavk_36.60 // śroṇāparāntakagataḥ śrutvā teṣāṃ sa viplavam / vyomnā samādhisaṃnaddhaḥ prāpa pravahaṇaṃ kṣaṇāt // kavk_36.61 // tasmin paryaṅkabandhanena sthito merurivācalah / pralayottālavegasya gatiṃ vāhorjahāra sah // kavk_36.62 // pūrṇena pavanaṃ ruddhaṃ jñātvā yakṣagaṇāgraṇīḥ / taṃ prasādya yayau tyaktvā tebhyaścandanakānanam // kavk_36.63 // pūrṇaprasādādādāya bhavilaścandanadrumān / hṛṣṭastenaiva sahitaḥ śūrpāraṃ svapuraṃ yayau // kavk_36.64 // pūrṇo 'th saṃmate bhrātustatra gośīrṣacandanaiḥ / cakre candanamālākhyaṃ prāsādaṃ sugato 'citam // kavk_36.65 // tatra pūrṇena bhagavān dhyātastūrṇaṃ vihāysā / samāyayau jetavanādullaṅghya śatayojanīm // kavk_36.66 // āgacchato bhagavataḥ puraḥprasṛtayā jagat / dehakāntyā kapiśitaṃ sarvaṃ himamivābhavat // kavk_36.67 // puropāntanivāsinyastaṃ vilokya gṛhāṅganāḥ / tīvracittaprasādena praśamonmukhatāṃ yayuḥ // kavk_36.68 // kuśalopacitāṃ tāsāṃ bhagavān satyadeśanām / cakre bhavādṛtāṃ kāntāstāh prāpuḥ kuśalaṃ yayuḥ // kavk_36.69 // ṛddhyā bhagavatastatra caityaṃ paurāṅganābhidham / tābhirvihitamadyāpi vandante caityavandakāḥ // kavk_36.70 // munīnāṃ bhagavān kṛtvā tathā valkalino muneḥ / pravrajyānugrahaṃ śuddhāṃ vidadhe dharmadeśanām // kavk_36.71 // tataścandanamālākhyaṃ prāsādaṃ bhagavān jinaḥ / praviśya sphāṭikaṃ cakre janasaṃghabharakṣamam // kavk_36.72 // atha ratnāsanāsīnaḥ sa tatra karuṇānidhiḥ / vidadhe sarvasattvānāṃ śāntyai nirvāṇadeśanām // kavk_36.73 // atrāntare sānucarau munīndrau kṛṣṇāgautamau / abhyetya dharmaśravaṇeśāstuḥ śāsanamāpatuḥ // kavk_36.74 // tatra kṛtvātha bhagavān prāsādasya pratigraham / punarjetavanaṃ gacchannudyayau saha bhikṣubhiḥ // kavk_36.75 // vrahan mārīcilokasthām maudgalyāyanamātaram / sagdirā cāryasatye tāṃ dharmamārge nyaveśayat // kavk_36.76 // atha jetavanaṃ prāptaṃ bhagavantaṃ savismayāḥ / pūrṇasya puṇyaṃ papracchurbhikṣavaḥ so 'pyabhāṣata // kavk_36.77 // kāśyapasya purā samyaksaṃbuddhasyānyajanmani / vihārādhikṛtaḥ pūrṇaḥ saṃghopasthāyako 'bhavat // kavk_36.78 // sa kadācidasaṃmṛṣṭāṃ dṛṣṭvā vaihārikīṃ bhuvam / prāha pravrajitaṃ tīvraṃ krodhādupadhivārikam // kavk_36.79 // dṛptasyopadhivāro 'dya vihāro 'sminnamārjitaḥ / kasya dāsīsutasyeti bruvāṇastamabhartsayat // kavk_36.80 // tena pāruṣyapāpena bhuktvā narakadurgatim / dāsīsuto 'bhavat pūrṇaḥ pañca janmaśatāni saḥ // kavk_36.81 // saṃghopāsanamevāsya puṇyāyābhūnmahīyasā / arhattvaṃ yena niḥśeṣabhavakleśojjhitaḥ śritaḥ // kavk_36.82 // iti prabhāvaṃ kathitaṃ jinena pūrṇasya puṇyopacayapraṇitam / śrutvādbhutaṃ saṃsadi bhikṣusaṃghaḥ puṇyaprasaṃśābhirato babhūva // kavk_36.83 // iti kṣemendraviracitāyām bodhisattvāvadānakalpalatāyām pūrṇāvadānaṃ ṣaṭtriṃśaḥ pallavaḥ // 37. mūkapaṅgvavadānam / ākiṃcanyasukhāya niḥspṛhatayā vairāgyalakṣmījuṣaḥ sarvaṃ yānti vihāya kāyasacivāḥ santaḥ praśāntyai vanam / tatrāpi vrataḍambare parikarārambhāya cet saṃcayas tatkaḥ kośaparicchadopakaraṇairgehe 'parādhaḥ kṛtaḥ // kavk_37.1 // jine jetavanārāmavihārābhirate purā / śākyarājakumārāṇāṃ pravrajyāsaṃjuṣāṃ puraḥ // kavk_37.2 // citracīvarasatpātrayogapaṭṭādisaṃcayam / prabhūtataramālokya bhagavān samacintayat // kavk_37.3 // aho bataiṣāṃ nādyāpi bandhaheturnivartate / abhimānamayaḥ kāye priyaḥ parikaragrahaḥ // kavk_37.4 // kāye kāyapariṣkārastasyopakaraṇāvalī / tasyāḥ parikarādānamaho nu bandhaśṛnkhalā // kavk_37.5 // iti saṃcintya bhagavān naikāntavihitasthitiḥ / kāruṇyādupasannānāṃ kuśalāya samudyataḥ // kavk_37.6 // māsatrayamupasthānaṃ kartavyaṃ yena kenacit / adarśanāya bhikṣūṇāmakaroditi saṃvidam // kavk_37.7 // pravṛtte niyame tasmin bhikṣurāraṇyakavrataḥ / āyayāvupasenākhyaḥ kāryārthaṃ tanucīvaraḥ // kavk_37.8 // pravāritaḥ sa saṃprāpya dhanyaḥ sugatadarśanam / kṛtakṛtyaḥ kṣasṇaṃ sthitvā pratasthe praṇipatya tam // kavk_37.9 // vrajantametya papracchurbhikṣavaḥ parivārya tam / tavārya darśanamaho dattaṃ bhagavatā katham // kavk_37.10 // māsatrayaṃ darśane 'sya niyamaḥ śāsanena yaḥ / sa kathaṃ bhavatā bhagnaḥ saṃghasyonmārgagāminā // kavk_37.11 // śrutvā tadvacanaṃ teṣāmupasenaḥ smitottaram / tānuce n amayā kaścit kṛtaḥ samayaviplavaḥ // kavk_37.12 // ahamukto bhagavatā darśanāvasare svayam / āraṇyakasya me bhikṣorniṣedho nāsti darśane // kavk_37.13 // paricchadopakaraṇatyāganirmuktabandhanāḥ / avāryadarśanā vṛkṣamūlikāḥ pāṃśukūlikāḥ // kavk_37.14 // idamadya paraṃ prātariti ye saṃcaye ratāḥ / pātravīcaravargeṣu teṣāṃ nāstīha darśanam // kavk_37.15 // pāthobhiḥ prasarattuṣāraśiśiraistṛṣṇāturāste paraṃ te nityaṃ ca nidhānadhāmni vivṛte 'pyanyādalaṃ durgatāḥ / teṣāṃ candanapādapādupanataḥ saṃtāpakaḥ pāvako yaireṣa praśamavratopakaraṇe baddho 'bhimānagrahaḥ // kavk_37.16 // ityuktamupasenena śrutvā te śākyabhikṣavaḥ / vailakṣyakṣayitotsāhāḥ sahasaiva vyacintayan // kavk_37.17 // etadbhagavatādiṣṭamasmānuddhiśya nāparān / vicitracīvaracayaprāvārā vayameva yat // kavk_37.18 // viratecchāḥ priyāh śāsturmahecchā vayamapriyāḥ / tasmādicchāṃ parityajya bhavāmastasya saṃmatāḥ // kavk_37.19 // iti saṃcintya te sarve cārucīvarasaṃcayam / prāvṛtyābhyadhikaṃ tyaktvā yayurbhagavato 'ntikam // kavk_37.20 // icchāvirāme bhagavān vyadhātteṣāmanugraham / jñānavajreṇa satkāyadṛṣṭiśailaṃ bibheda yaḥ // kavk_37.21 // śākyarājakumārāṇāṃ śrotaḥprāptiphalaspṛśām / bhikṣubhiḥ pūrvavṛttāntaṃ pṛṣṭaḥ prāha tathāgataḥ // kavk_37.22 // vārāṇasyāmabhūtpūrvaṃ brahmadatto mahīpatiḥ / dānārdrahasto yadbāhuḥ kṣmāmadhāddigdvipopamaḥ // kavk_37.23 // tasya brahmāvatī muktālateva guṇaśālinī / kīrtiḥ satpuruṣasyeva viśrutā vanitābhavat // kavk_37.24 // pratibimbopamaṃ patyuḥ sā sutaṃ vimalāśayā / jalakrīḍāgatā kāle suṣuve divyalakṣaṇam // kavk_37.25 // udakākhyaḥ sa bālo 'bhūt saṃjātaḥ salilāntare / vardhamānaḥ pitustulyaṃ yauvarājyānorathaiḥ // kavk_37.26 // śatāni pañcāmātyānāṃ tasya janmadinaṃ samam / avāpustulyarūpāṇāṃ putrāṇām śatapañcakam // kavk_37.27 // nijaṃ jātismaraḥ smṛtvā prāgvṛttaṃ sa śiśuḥ śanaiḥ / acintayat prāptakālaṃ hitaṃ sukṛtamātmanaḥ // kavk_37.28 // ṣaṣṭivarṣāṇi kṛtvā tu yauvarājyamahaṃ purā / abhavaṃ kṛcchrasaṃtaptaściraṃ narakasaṃkaṭe // kavk_37.29 // janmanyasminnapi punaryauvarājyamupasthitam / sarvathā prārthyamāno 'pi na kariṣyāmi pātakam // kavk_37.30 // iti saṃcintya sa ciraṃ rājabhogaparāṅmukhaḥ / piturudvegajananīmagrahīt paṅgumūkatām // kavk_37.31 // sarvalakṣaṇayukto 'pi rājavṛtterabhājanam / sa mūkapaṅgurnāmābhūd bandhūnāṃ duḥkhavardhanaḥ // kavk_37.32 // prāpteṣu mantriputreṣu śastraśāstrabalodayam / rājaputraḥ pravṛddho 'pi nodatiṣṭhanna cāvadat // kavk_37.33 // pṛṣṭastataḥ kṣitīśena vaidyāstaddoṣabheṣajam / avadan vaikalyaṃ rājan rājasūnorna dṛśyate // kavk_37.34 // abhyāsādyadi jāto 'sya doṣo 'pi sukhasevinaḥ / tadeṣa bhayasaṃvegāduttiṣṭhati ca vakti ca // kavk_37.35 // iti vaidyairabhihitaṃ tathetyuktvā kṣitīśvaraḥ / mithyaiva vadhyavasudhāṃ bhayāya vyasṛjatsutam // kavk_37.36 // sa bhartsyamānah puruṣaistamuvāca rathasthitam / api kaścidvasatyasyāṃ vārāṇasyāṃ na vā janaḥ // kavk_37.37 // iti tadvacanaṃ śrutvā tairnītaḥ sa nṛpāntikam / tatra pitrārthyamāno 'pi mūka evābhavat punaḥ // kavk_37.38 // punarvadhyabhuvaṃ nītaḥ śavaṃ dṛṣṭvā jagād saḥ / astyeṣa jīvati śavaḥ kiṃ vā sarvātmanā mṛtaḥ // kavk_37.39 // śrutvaitat taiḥ pituḥ pārśve nyasto maunaṃ vyadhātpunaḥ / punarvadhabhayāccaiva nītaḥ provāca tān pathi // kavk_37.40 // rāśirya eṣa dhānyasya sa hi bhukto 'nubhujyate / ityuktavākyo 'pi punarnoce kiṃcit pitu paraḥ // kavk_37.41 // tataḥ khyātapratikṣepe tasyādiṣṭe mahībhujā / so 'vadadvaradānena vacmi pradbhyāṃ vrajāmi ca // kavk_37.42 // athāsya rājñā hṛṣṭena varadāne pratiśrute / sa padbhyāṃ svayamabhyetya spaṣṭaṃ pitaramabravīt // kavk_37.43 // nāhaṃ paṅgurna mūko 'haṃ naiva cāhaṃ jaḍāśayaḥ / kiṃtu janmāntarakleśaṃ smṛtvā vaihvalyamāśritaḥ // kavk_37.44 // yauvarājyasukhaṃ bhuktvā ṣaṣṭivarṣāṇyahaṃ purā / ṣaṣṭivarṣasahasrāṇi nyavasaṃ narakodare // kavk_37.45 // rājabhītyā mayā tasmāt kṛteyaṃ mūkapaṅgutā / pravrajyayā brahmacaryaṃ carāmyeṣa varo mama // kavk_37.46 // iti tenoktamākarṇya tamuvāca mahīpatiḥ / amūka ityāptadhṛtirvirakta iti duḥkhitaḥ // kavk_37.47 // dharmamūlamidaṃ rājyaṃ putra na tyaktumarhasi / yajñadānaprajātrāṇaiḥ puṇyapūrṇā nṝpaśriyaḥ // kavk_37.48 // ekaputrastvayā putra parityāgarasādaham / nidrādaridratām nītaḥ śokaśayyāsamāśrayaḥ // kavk_37.49 // saṃpūrṇacandrarucirāṃ vyaktamauktikahāsinīm / kathaṃ saṃpadamutsṛjya pravrajyābhimatā tava // kavk_37.50 // kathaṃ śayyāḥ parityajya prājyarājyasukhocitāḥ / vanāntavāsavyasanī sevase pāṃśulāḥ sthalīḥ // kavk_37.51 // kāntālīlāmukuramaṇimanmandirīṃ rājadhānīm etāṃ tyaktvānanu vanabhuvaḥ saṃpatadvyāghraghorāḥ / sarvaprītyai jaradajagarāśvāsavipluṣṭapatrāḥ kliṣṭacchāyāh praviralalatāstāḥ kathaṃ te bhavanti // kavk_37.52 // pituḥ śrutveti vacanaṃ rājaputrastamabravīt / dantakāntādhararuciṃ vairāgyaṃ grāhayanniva // kavk_37.53 // śītalā nirmalajalāh saṃtoṣaśaśiśītalāḥ / vane vairāgyasubhagā bhuvaḥ kasya na vallabhāḥ // kavk_37.54 // paradārā iva kṣiprasukhāvarjitadurjanāḥ / narakapratyayāyāme sāpāyā na priyāḥ priyāḥ // kavk_37.55 // dhyānaṃ mantraḥ parijñānamindriyāṇāṃ canirjayaḥ / rājñāṃ hiṃsāprayatnena yogo 'yaṃ narakapradaḥ // kavk_37.56 // hasantyaḥ saṃsāraṃ kusumakalilāḥ kānanabhuvaḥ svabhāvena prītiṃ vidadhati budhānāṃ śamamayīm / dṛḍhaṃ cintāśrāṇtā vyajanapavanocchvāsabahulā vibhūtirbhūpānāṃ śiraḥsaktāmanityatām // kavk_37.57 // anujānīhi māṃ tāta vrajāmyeṣa tapovanam / jānīhi sarvabhāvānāṃ śiraḥsaktāmanityatām // kavk_37.58 // iti putravacaḥ śrutvā tattatheti vicintayan / uvācopacitāścaryastaṃ manīṣī mahīpatiḥ // kavk_37.59 // vivekavimalaṃ putra tvamicchāsi sa cedvanam / hitvāme saṃśayaṃ tāvat paścādyuktiṃ kariṣyasi // kavk_37.60 // vrajatā badhyavaśudhāṃ tiryaguktaṃ tvayā vacaḥ / pracuraṃ tadabhiprāyaṃ vaktumarhasi tattvataḥ // kavk_37.61 // iti kṣitibhujā pṛṣṭaḥ so 'bravīttanmayoditam / vasatyatra na kaścit tvā madvadhādyo nivartayet // kavk_37.62 // sukṛtī jīvati śavaḥ sa pāpastu mṛto 'mṛtaḥ / prāk puṇyaṃ bhakṣyate mūlāt sadhanairdhānyarāśivat // kavk_37.63 // ityāśayānmayā tāta taduktaṃ vacanaṃ priyam / * * * * * * * * // kavk_37.64 // iti śrutvā kṣitipatistaṃ pariṣvajya sādaraḥ / ucitaṃ kriyatām putra kuśalāyetyabhāṣataḥ // kavk_37.65 // tataḥ sa pitrānujñātaḥ sāśrunetreṇa kānanam / prayayau mantriputrāṇāṃ sahitaḥ pañcabhiḥ śataiḥ // kavk_37.66 // maharṣerantike tatra pravrajyāṃ prāpya sānugah / teṣāṃ kālena so 'paśyat kuṇḍavalkalasaṃcayam // kavk_37.67 // tataḥsa saṃcayadveṣī tadadarśanasaṃvidā / ekākī vijane tasthau kaṃcit kālaṃmahāmatiḥ // kavk_37.68 // darśanābhāṣaṇe baddhaniyamo 'pi yadṛcchayā / prāptaṃ svāgatamityuktvā papraccha kuśalaṃ mṛgam // kavk_37.69 // punaśca pūjitaṃ dṛṣṭvā muniṃ tena mṛgavratam / amātyatanayāḥ sarve vilakṣāḥ samacintayan // kavk_37.70 // mṛgo mṛgavrataścāyaṃ pūjitau niṣparigrahau / etāvanajinau daṇḍasaṃbḥārāḍambarojjhitau // kavk_37.71 // etadarthamanenāsmaddarśane niyamaḥ kṛtaḥ / vratopakaraṇavyagrānnūnamasyāpi vārayet // kavk_37.72 // iti saṃcintya sarvaṃ te vratopacārasaṃcayam / nadyāṃ prakṣipya vārāyāṃ yayuḥ śuddhāstadantikam // kavk_37.73 // tyaktvā gṛhabhūvaṃ teṣāmāśayānuśayocitām / sa dhātuṃ prakṛtiṃ jñātvā vidadhe dharmadeśanām // kavk_37.74 // rājaputraḥ sa evāhaṃ śākyāste mantrisūnavaḥ / punastyāgopadeśo 'yamadyāpyeṣāṃ mayā kṛtaḥ // kavk_37.75 // iti śākyakumāravṛttametat kathitaṃ bhikṣugaṇaḥ svayaṃ jinena / avadhārya parāmapūjayat tāṃ karuṇāmāśritavatsalasya tasya // kavk_37.76 // iti kṣemendraviracitāyāṃ bodhisattvāvadānakalpalatāyāṃ mūkapaṅgvavadānaṃ nāma saptatriṃśaḥ pallavaḥ // 38. kṣānyavadānam / te jayanti dhṛtiśīlinaḥ paraṃ nirvikārarucisūcitādbhutāḥ / śeṣavat pṛthulabhāranirvyathāḥ ye vahanti sukṛtakṣamāḥ kṣamām // kavk_38.1 // purā purā puṇyaviparyayeṇa ripuḥ prajānāṃ janitaprakampaḥ / udunbanāmā nibiḍopatāpairyakṣa kṣayāyaiva kṛtakṣaṇo 'bhūt // kavk_38.2 // akālakālaṃ tamanāthabandhurlokānukampī bhagavān prasahya / śikṣopadeśaṃ śaraṇaṃ prapannaṃ śamābhidhāyī vinaye nyayuṅkta // kavk_38.3 // tasmin praśānte bhuvanopatāpe draṣṭuṃ prahṛṣṭaḥ sugataṃ sametya / saṃcāriṇaṃ nākapatiḥ praṇamya tatkālajātasmitamityuvāca // kavk_38.4 // kasmādakasmāt smitacandralekhā mukhāmbuje bhāti tavādbhuteyam / akāraṇaṃ sattvasudhāsamudrā na lokasāmānyatayām hasanti // kavk_38.5 // śrutveti vākyaṃ tridaśeśvarasya tat taṃ sarvadarśī bhagavān babhāṣe / asmin pradeśe nijapūrvavṛttaṃ smṛtvā smtaṃ jātamidaṃ mamendraṃ // kavk_38.6 // purā muniḥ kṣāniratirvane 'sminnuvāsa nirvāsitaroṣadoṣaḥ / yo 'bhūdbhuvo rāgarajaḥsvabhāve vidveṣavānindurivāravinde // kavk_38.7 // athottarāśādhipatirvasante vanāntarālokanakautukena / sāntaḥpuraḥ kelisukhāya kāmī tadāśramopāntamahīmavāpa // kavk_38.8 // rāgī kalirnāma sa bhūmipālaḥ pādaprahārairvadanāsavaiśca / lebhe vilāseṣu nitambinīnāmaśokaśobhāṃ bakulaśriyaṃ ca // kavk_38.9 // diśastapolopapṛthuprakopabhrūbhaṅgavṛndairiva tāpasānām / tatra bhramadbhirbhramarairbabhūvuḥ kāmāgnidhūmairiva sāndhakārāh // kavk_38.10 // līlāvilolāḥ pavanākulālīstanāvanamrāḥ stabakā latānām / raktādharāḥ pāṭalapallavānām prāpurvilāsaṃ lalanā latānām // kavk_38.11 // rājāṅganāḥ kautukavibhrameṇa vane carantyastamṛṣiṃ vilokya / acañcaladhyānasamādhisaktaṃ vimuktarāgaṃ parivārya tasthuḥ // kavk_38.12 // taddeśamabhyetya nareśvaro 'tha dṛṣṭvā vabhūbhiḥ parivāritaṃ tam / īrṣyāprakopānaladurnirīkṣyaḥ ciccheda tasyāśu sa pāṇipādam // kavk_38.13 // chinnāṅgavargo 'pi sa nirvikāraścukopa bhūpāya na nāma dhīraḥ / nyavārayat krūrataraṃ ca tasmai gandharvayakṣoragadevasaṃgham // kavk_38.14 // tataḥ prayāte nṛpatau puraṃ svāṃ sametya sarve munayo vanebhyaḥ / taṃ tatra kṛtāvayavaṃ vilokya kṣāntā api krodhadhutā babhūvuḥ // kavk_38.15 // śāpapradānābhimukhān nivārya kṣantavyamityeva sa tānuvāca / kṣāmāsamāliṅgitamānasānām kopakriyābhiḥ kriyate na saṅgaḥ // kavk_38.16 // vikāravego 'pi na pāṇipādacchede mamābhūd yadi vītamanyoḥ / satyena tenākṣatadeha eva syāmityavādīt sa punaḥ prasādī // kavk_38.17 // tataḥ kṣaṇāt saṃgatapāṇipādaṃ rūḍhavraṇaṃ pretya sadodayena / apūjayat kṣāntiguṇaṃ stavena taṃ devatā sattvasitaiśca puṣpaiḥ // kavk_38.18 // rājāpi tatkilbiṣakālakūṭavisphoṭasaṃghaṭṭavinaṣṭaceṣṭaḥ / pūrotkaṭāvartavivartamānaḥ saṃvartapākaṃ narakaṃ jagāma // kavk_38.19 // yo 'bhūtpurā kṣāntiratirmaharṣiḥ so 'haṃ kaliryaśca sa devadattaḥ / atītavṛttasmaraṇena śakra nākāraṇaṃ jātamidaṃ smitaṃ me // kavk_38.20 // iti bhagavataḥ śrutvā vākyaṃ sa vismayamānasaḥ pramadavikacavyaktotsāhā vahannayanāvalīḥ / taraṇikiraṇasparśeneva sphuṭaḥ kamalākaras tridaśavasatiṃ prītaḥ prāyāt patistridivaikasām // kavk_38.21 // iti kṣemendraviracitāyāṃ bodhisattvāvadānakalpalatāyāṃ kṣāntyavadānamaṣṭatriṃśaḥ pallavaḥ // 39. kapilāvadānam / atyantamunnatimatāṃ mahatāṃ vināśadoṣasya durjanasamāgama eva hetuḥ / kūladrumāḥ kila phalaprasavaiḥ sahaiva sadyaḥ patanti jalasaṃgatibhinnamūlāḥ // kavk_39.1 // rucirāgāraśālinyām vaiśālyāṃ bhagavān purā / valgumatyāstaṭe nadyā vicacāra tathāgataḥ // kavk_39.2 // tasyāḥ kaivartasarthena gambhīre 'mbhasi dustare / kadācid ghoramakaraḥ kṣiptvā jālaṃ samuddhṛtaḥ // kavk_39.3 // aṣṭādaśaśirāḥ siḥsadviraprakharānanaḥ / nṛṇāṃ sahasrairākṛṣṭaḥ parvatākāravigrahaḥ // kavk_39.4 // taṃ dṛṣṭvā tatra vitrastāh srastākarṣaṇarajjavaḥ / āścaryaniścaladṛśo na tasthurna yayuḥ kṣaṇam // kavk_39.5 // gaṇanāṃ gahanāścaryaviśeṣaśataśālinām / saṃsāre karmavaicitrye vikārāṇāṃ karoti kaḥ // kavk_39.6 // atrāntare tamuddeśaṃ bhagavān bhūtabhāvanaḥ / jinah samāyayau sarvajanatrāṇakṛtakṣaṇah // kavk_39.7 // savṛddhabālalalanaṃ janaṃ kautukasaṃgatam / dṛṣṭvā tatrākarottīre bhagavānāsanagraham // kavk_39.8 // bhikṣusaṃghaiḥ parivṛtaṃ dṛṣṭvā tatra tathāgatam / jano 'bhūdunmukhaḥ sarvaḥ pratyāvṛttaḥ ivodadhiḥ // kavk_39.9 // taṃ vilokyaiva vinatāḥ kaivartāḥ prāṇibandhanam / viśālajālaṃ sahasā saṃsāramiva tatyajuḥ // kavk_39.10 // matsyakumbhīnakrādisaṃsāraṃ tadgirāmbhasi / tyaktvā te viratāṭopā babhūvuḥ kilbiṣadviṣaḥ // kavk_39.11 // tairnyastaṃ bhagavān dṛṣṭvā mahākamaramagrataḥ / taṃ jagāda sṛjan dantakāntyaiva karuṇānadīm // kavk_39.12 // api tvaṃ kapilaḥ putra kiṃ n asmarasi duṣkṛtam / vacoduścaritasyāyaṃ paripāko 'nubhūyate // kavk_39.13 // sāpyakalyāṇamitraṃ te jananī kkādya vartate / sarvajñenetyabhihitaḥ smṛtvā jātimuvāca saḥ // kavk_39.14 // vibho bhavāmi kapilaḥ smarāmi nijaduṣkṛtam / vacoduścaritasyāyaṃ paripāko 'nubhūyate // kavk_39.15 // yātā me narakaṃ mātā narakādeśinī purā / ityuktvā makarastatra ruroda paruṣasvaram // kavk_39.16 // taṃ śokasāgare magnaṃ babhāṣe bhagavān punaḥ / akāle kiṃ karomyadya tiryagyonigatasya te // kavk_39.17 // apuṇyaprārambhe rabhasahasitollāsavihite pramattānāṃ yāte narakaparipākapraṇayitām / aśānteḥ saṃtāpaṃ ruditaśaraṇāni pratiniśaṃ bhṛśaṃ kleśāveśairdiśati viṣatulyairanuśayaḥ // kavk_39.18 // kṣaṇaṃ duḥkhakṣayāyaiva mayi cittaṃ prasādaya / prasannamānasaḥ kāle yāsyasi tridaśālayam // kavk_39.19 // śṛṇu vatsa hitaṃ cedaṃ vicārya kuru cetasi / anityāḥ sarvasaṃskārāḥ śāntinirvāṇamakṣayam // kavk_39.20 // ityājñayāḥ bhagavatastasmin yāte prasannatām / janasaṃghaḥ sa suciraṃ babhūvāścaryaniścalaḥ // kavk_39.21 // āryānandaḥ praṇayinā janenābhyarthitastataḥ / tatpūrvavṛttaṃ papraccha bhagavantaṃ kṛtāñjaliḥ // kavk_39.22 // sa tena pṛṣṭaḥ provāca vimapajñānalocanaḥ / asyākuśalaśīlasya vṛttāntaḥ śrūyatāmayam // kavk_39.23 // bhadrakākhye purā kalpe varṣāyutayugāyuṣi / jane babhūva bhagavān kāśyapākhyastathāgataḥ// kavk_39.24 // kṛkirnāma mahīpālaḥ kalpaśāla ivārthinām / abhavat samaye tasmin vārāṇasyāṃ bahupradaḥ // kavk_39.25 // kadācidvibudhāsthāne sahasrākṣamivāparam / āsīnaṃ vādisiṃhākhyastaṃ vidvānāyayau dvijaḥ // kavk_39.26 // avilambitasaṃprāptadarśanāsanasatkṛtiḥ / sa dattāśīrnarapatiṃ śiṣyaśreṇivṛto 'bhyadhāt // kavk_39.27 // svasti svastimate budhādhipasabhāsīnāya tubhyaṃ vibho lubdhāḥ saccaritāmṛte tava paraṃ saṃdarśane rāgiṇaḥ / sadveṣāḥ parabhūpanāmni mukharāste sudguṇodīraṇe kasmātsarvaguṇāśrayeṇa bhavatā duṣairvayaṃ yojitāḥ // kavk_39.28 // yadyācakā api nirantararatnavarṣe nānārthisārthaparipūrakatām prayānti / sarvaṃ bhavānupamapuṇyanidhe vadānya nirdainyadānavibhavasya vijṛmbhitaṃ te // kavk_39.29 // rājan kiṃcitparicitaguṇaiḥ sevayā sadgurubhyaḥ prāpto 'smābhirvibudhavijayī ko 'pi vidyāṃśaleśaḥ / asyāṃ vidvatkamalabharasaumyaprabhāyāṃ sabhāyāṃ tasyotkarṣaṃ katipayapadaṃ pratyayaṃ darśayāmaḥ // kavk_39.30 // nijaguṇagaṇane dhīrlajjate sajjanānāṃ mukharayati tathāpi prauḍhavādābhilāṣaḥ / iyati jagati rājan kṣipramānviṣyatām me prativacanaruciśedasti kaścidvipaścit // kavk_39.31 // saṃdarbhagarbhagambhīramiti tasyotkaṭaṃ vacaḥ / śrutvā kṣitipatiḥ kṣipraṃ vilakṣaḥ samacintayat // kavk_39.32 // aprāptapratimallo 'yaṃ yadi yāyānmadoddhataḥ / tadeṣa mam adeśasya yaśaḥkhaṇḍanadiṇḍimaḥ // kavk_39.33 // guṇāpamānakṛd yatra mūrkho bhavati bhūpatiḥ / na karoti janastatra vidyārjanapariśramam // kavk_39.34 // vivekavimalāloke dharmārāme mahīpatau / loke vidyāḥ pravartante sadācārakriyā iva // kavk_39.35 // tasmādasya prayatnena kartavyo madanigraha / vidyādaridratā deśe doṣa eva viśāṃpateḥ // kavk_39.36 // iti saṃcintya nṛpatirvipraṃ karvaṭavāsinam / ānināya mahāmatyairanviṣaya viduṣāṃ gurum // kavk_39.37 // abhūbhṛtsabhāmupādhyāya pretya taṃ tarkakarkaśam / cakāra vādisiṃhasya darpakesarakartanam // kavk_39.38 // tasya tena jitasyāśu vijitāśeṣavādinaḥ / maunasūtraṃ samāpede lajjiteva sarasvatī // kavk_39.39 // ārūḍhāḥ śubhramahasaṃ nakṣatrāṇāmivodayāḥ / uparyupari dṛśyante guṇotkarṣā manīṣiṇām // kavk_39.40 // vādisiṃhaṃ visṛjyātha datvā bhūri dhanaṃ nṛpaḥ / dadau dvijāya jayine karvaṭaṃ nagaropamam // kavk_39.41 // labdharājagajāśvo 'tha carukeyūrakaṅkaṇaḥ / upādhyāyaḥ svabhavanaṃ praviveśa saha śriyā // kavk_39.42 // bhujairjitā bhūmibhujāṃ vaṇijāṃ sāgarārjitāḥ / vidyāvatāṃ virājante guṇotkarṣarjitāḥ śriyaḥ // kavk_39.43 // kālena śrīmatastasya putrajanmotsavo 'bhavat / sukhe 'pi sukhasaṃpattirlakṣaṇaṃ puṇyakarmaṇām // kavk_39.44 // kapilo nāma sa śiśustejaḥpiṅgaśiroruhaḥ / vardhamānamatirvidvān piturabhyadhiko 'bhavat // kavk_39.45 // kule mahati vaiduṣyaṃ vibhavodbhavaḥ / vibhave satsutotkarṣaḥ phalaṃ sukṛtaśākhinaḥ // kavk_39.46 // kadācidvyādhisaṃyogātpratyāsannatanukṣayaḥ / vijane putramāhūya so 'vadat putravatsalaḥ // kavk_39.47 // bālye guṇārjanaṃ putra paralokasukhārjanam // kavk_39.48 // uttamarṇa iva prāpte kāle sugaṇitāvadhau / adhunā vivaśaḥ kkāhaṃ kka sā vidyā kka taddhanam // kavk_39.49 // guṇapuṣpe sukhaphale baddhamūle dhanairjane / vane vajra ivākālakālaḥ patatiḥ duḥsahaḥ // kavk_39.50 // kṣapayati sakalābhirjanma vidyākalābhiḥ kṣaṇikasukhanimittaṃ saṃnidhatte ca vittam / paśuśiśuṣu manuṣyaḥ prīyate mohaśiṣyaḥ tanuvirahamūrhūrte sarvamanyat sa cānyaḥ // kavk_39.51 // idaṃ tu te hitaṃ vacmi snehamohavaśīkṛtaḥ / saṃsārasāraśaraṇaṃ vatsa vetsi bahuśrutaḥ // kavk_39.52 // santaḥ praṇamyāḥ paruṣaṇ na vācyaṃ kāryaḥ prayatnena paropakāraḥ / pāpāvapāte satataṃ hi puṃsāmetāni puṇyānyavalambanāni // kavk_39.53 // alobhaśobhābharaṇā vibhūtiradveṣasaktiḥ svasukheṣvamohaḥ / mūlatraye 'smin kuśaladrumasya vasatyaśeṣākhilasatphataśrīḥ // kavk_39.54 // yāvattapati tīkṣṇāṃśurasmin bhuvanamaṇḍale / tāvattvatsadṛśaḥ putra vidvān vādī na vidyate // kavk_39.55 // bhikṣubhistu na kartavyastvayā vādaḥ kadācanah / gambhīrajñānadurbodhaprabuddhā bauddhabuddhayaḥ // kavk_39.56 // purā bhikṣurmayā pṛṣṭaḥ padasyārthaṃ jahāsa mām / praśnaṃ kartuṃ na jānīṣe vidvāniti jagāda ca // kavk_39.57 // tasmād bhikṣuvivādaste paraṃ pāṇḍityapīḍanam / balaprabhāvakāmo hi giriṃ mūrdhnāṃ na tāḍayet // kavk_39.58 // ityuktvā tanayaṃ vipraḥ paralokabhuvaṃ yayau / kāyāvasathapānthānāṃ dehinām na cirasthitiḥ // kavk_39.59 // vāgmī kālena kapilaḥ khaṇḍitākhilapaṇḍitaḥ / nṛpādbahugrṇaṃ prāpa dhanamānamahodayam // kavk_39.60 // tataḥ kadācidekānte kapilaṃ kācarābhidhā / saṃprāptaṃ vādisāmrājyaṃ jagāda jananī śanaiḥ // kavk_39.61 // vādidarpacchidā putra digdvīpajayinā tvayā / durjanāḥ śramaṇāḥ kasmāddarpāndhāḥ parivarjitāḥ // kavk_39.62 // parotkarṣādhirūḍhasya pratipakṣe kṣamārateḥ / akṣamo 'yamiti vyaktaṃ kṣaṇena kṣīyate yaśaḥ // kavk_39.63 // iti māturvacaḥ śrutvā so 'vadad biduṣo vacaḥ / na vādaḥ śramaṇaiḥ kāryaḥ pitrāhamiti vāritaḥ // kavk_39.64 // iyaṃ durjīvikāsmākam patrālambanavādinām / kriyate guṇamānyānāṃ mānamlānirmukhe yayā // kavk_39.65 // dhigetaccaṇḍapāṇḍityaṃ guruvidveṣaduḥsaham / mahatāṃ sukhabhaṅgāya sadā tasmin samudyamaḥ // kavk_39.66 // yasyāṃ na mayā sā buddhiḥ sā śrīrlobhaṃ nihanti yā / darpo na yasya vidyā sā śaktiryā ca kṣamāvatī // kavk_39.67 // evameva na kartavyaḥ parairvidveṣavigrahaḥ / kiṃ mātarjagatām pūjyabhikṣubhiḥ khyātalakṣmabhiḥ // kavk_39.68 // vijetuṃ na ca te śakyāḥ praṃānapariniṣṭhitāḥ / pratipakṣairavikṣiptaṃ yeṣāṃ nairātmyaśāsanam // kavk_39.69 // iti putravacaḥ śrutvā kupitā tamuvāca sā / abhūttava pitā nūnaṃ pāpaśramaṇacetakaḥ // kavk_39.70 // mahati brāhmaṇakule jātaḥ prājño bahuśrutaḥ / bhikṣapakṣe nipatitaḥ kathaṃ tvamapi tādṛśaḥ // kavk_39.71 // pṛthupramāṇakhaṅgena kuru śramaṇanigraham / avidāryābhrasaṃghātaṃ tīrkṣṇāṃśurna virājate // kavk_39.72 // it sa prerito māturgirā tadbhaktiyantritaḥ / bhikṣūṇāmāśramapadaṃ śanairgantuṃ samudyayau // kavk_39.73 // vrajan sa saṃmukhāyātaṃ bhikṣuṃ jijñāsayā pathi / granthasāraṃ pramāṇaṃ ca papraccha samayocitam // kavk_39.74 // sa tena pṛṣṭaḥ provāca gāḍhaśabdārthanirṇayam / lakṣatrayapramāṇaṃ na śastraṃ tīrthikadurlabham // kavk_39.75 // kutaḥ pāre 'tivartante kka ca vartmātivartate / sukhaduḥkhe ca lokasya kkacit samabhibandhataḥ // kavk_39.76 // iti gambhīraśabdārthaṃ śāsturbhagavato vacaḥ / anupāsitasarvajñairjñāyate na yathā tathā // kavk_39.77 // etadākarṇya kapilaḥ ślokagāmbhīryavismitaḥ / yayau bhagavataḥ puṇyaṃ kāśyapasya tapovanam // kavk_39.78 // tathā bhikṣugaṇaṃ dṛṣṭvā prasannahṛdayānanaḥ / acintayat tadaśraddhāṃ vihāya gatamatsaraḥ // kavk_39.79 // eteṣāṃ dveṣakāluṣyāt krauryaṃ kaḥ kartumarhati / yeṣāṃ saṃdarśanenaiva vaimalyaṃ labhate manaḥ // kavk_39.80 // iti saṃcintya sa ciraṃ tadvivādaparāṅmukhaḥ / dūrādhvakhinnaḥ svagṛhaṃ gatvā provāca mātaram // kavk_39.81 // mithyaivāhaṃ tvayā mātaḥ preritaḥ kalikarmaṇi / ajayāḥ śramaṇā loke gūḍhārthagranthavādinaḥ // kavk_39.82 // ślokamātraṃ mayā śrutvā bhikṣorekasya vartmani / ajñātārthena vailakṣyāt suciraṃ vīkṣitāṃ kṣitiḥ // kavk_39.83 // tadgrantheṣvakṝtābhyāsastān vaktuṃ kah pragalbhate / kathayanti svaśastraṃ te na hi pravrajitādṛte // kavk_39.84 // iti tenoditaṃ śrutvā jananī tamabhāṣata / āyāsitāhaṃ bhavatā garbhabhāreṇa kevalam // kavk_39.85 // saṃgharṣamarṣaśūnyena dainyāt sarvapraṇāminā / dharṣaṇānirvimarṣeṇa kriyate puruṣeṇa kim // kavk_39.86 // loke sakalaratnānāṃ tejasaiva mahārghatā / ko hyarthaḥ puruṣaprāṇaistejojīvanavarjitaiḥ // kavk_39.87 // mithyā tadgranthalābḥāya pravrajyā gṛhyate na kim / mūrdhni kṛtteṣu jāyante kiṃ keśeṣu kuśaḥ punaḥ // kavk_39.88 // iti māturgirā tasya manaḥ kaluṣatāṃ yayau / sahasā kālavātālīrajoruddhamivāmbaram // kavk_39.89 // tataḥ sa kūṭapraśamapraṇayī bhikṣukānanam / gatvā gṛhītvā pravrajyāṃ śāstraṃ saugatamāptavān // kavk_39.90 // kālena dharmakathakaḥ sa vidvān guṇagauravāt / siṃhāsanaṃ samāruhya vidadhe dharmadeśanām // kavk_39.91 // jananyā preritastasyāṃ deśanāyāṃ krameṇa saḥ / bhikṣudharmaviruddhārthaṃ avktuṃ samupacakrame // kavk_39.92 // dharmaprahāravyathitairbhikṣubhiḥ sa pade pade / nivāryamāṇastānūce kṛtvā vikṛtamānanam // kavk_39.93 // ajñātvā darpamukharairayathā bahuvādibhiḥ / bhavadbhiḥ sthūladantoṣṭhairvyākhyā mama visūditā // kavk_39.94 // yūyaṃ gardabhamarkaṭoṣṭravadanā dvīpyāsyapaśvānanā mārjāraiṇavarāhakukkuramukhā durdarśavakrkraḥ param / sahyā maunajuṣo 'pi naiva vikaṭāṭopaṃ raṭantaḥ kimu bhrūbhaṅgairiti bhikṣusaṃghamasakṛnnirbhartsayan so 'bhyadhāt // kavk_39.95 // tasya vākyaśaraistīkṣṇairvikṛttā iva bhikṣavaḥ / anuktvaiva prativacastyaktvā taṃ yayuranyataḥ // kavk_39.96 // tena vākpātakenātha paścāttāpamupāgataḥ / tatyāja jananīmeva pravrajyām na tu tāṃ dvijaḥ // kavk_39.97 // śramaṇairme hṛtaḥ putra iti sā vipralāpinī / unmādinī tanuṃ tyaktvā prapede narakasthitim // kavk_39.98 // tataḥ kālena kapilaḥ svayaṃ kalitakilbiṣaḥ / dehānte vākyapāruṣyādimāṃ makaratāṃ gataḥ // kavk_39.99 // tānyetāni mukhānyasya yānyūce bhikṣubhartsane / phalaṃ sadṛśarūpaṃ hi karmabījāt prajāyate // kavk_39.100 // ityuktvā tatra bhagavān dharmamādiśya śāśvatam / janasyānugrahaṃ cakre nānābodhividhāyakam // kavk_39.101 // tataḥ prayāte svapadaṃ jine tanmayamānasaḥ / kamaraḥ projjhitāhārastyaktvā dehaṃ divaṃ yayau // kavk_39.102 // cāturmahārājikeṣu deveṣu viśadadyutiḥ / śrīmān sa jātaḥ sugate kṣaṇaṃ cittaprasādanāt // kavk_39.103 // tataḥ pūrṇenduvadanaḥ sragvī rucirakuṇḍalah / sa sākāra ivānandaḥ sugataṃ draṣṭumāyayau // kavk_39.104 // prakīrṇadivyakusumaḥ kirīṭaspṛṣṭabhūtalaḥ / prabhāpūritadikcakrastaṃ bhaktyā praṇanāma saḥ // kavk_39.105 // cakre tasyopaviṣṭasya bhagavān dharmadeśanām / yayā srotaḥphalaṃ prāpya satyadarśī jagāma saḥ // kavk_39.106 // tṛṇamiva gurukāyo 'pyuddhṛtaḥ pāpapaṅkād iti sa jananikāyaḥ so 'pi duḥkhājjinena / vyasananipatitānāṃ līlayā puṇyaśīlā nikhilamatulamūlaṃ kleśamunmūlayanti // kavk_39.107 // iti kṣemendraviracitāyāṃ bodhisattvāvadānakalpalatāyāṃ kapilavadānaṃ nāma ekonacatvāriṃśaḥ pallavaḥ // 40. udrāyaṇāvadānam / tulyameva puruṣeṇa bhujyate kāyabhājanagataṃ śubhāśubham / dehināṃ vividhakarmajaṃ phalaṃ na hyabhuktamupayāti saṃkṣayam // kavk_40.1 // bhagavān sugataḥ pūrvaṃ pure rājagṛhābhidhe / kalandakanivāsākhye vijahāra vanāntare // kavk_40.2 // bimbisāraḥ kṣitipatistatrābhūdviśrutaḥ śriyā / ākaraḥ saravratnānāṃ ratnākaram ivāparaḥ // kavk_40.3 // babhūva samaye tasmin raurukākhye pure nṛpaḥ / śrīmānudrāyaṇo nāma yaśaścandramahodadhiḥ // kavk_40.4 // tasya candraprabhā nāma patnī candrānanābhavat / śikhaṇḍī yuvarājaśca sūnurvikramakarkaśaḥ // kavk_40.5 // hiruko bhirukaśceti tasyāmātyau babhūvatuḥ / gaṇanīyau na vinaye yayuḥ śukrabṛhaspatī // kavk_40.6 // jātā bhūmibhujaḥ prītirlekhakhatviṣastayoḥ / raverdūrasthitasyāpi kamalākarayoriva // kavk_40.7 // apūrvaratnanicayapreṣaṇairbahuśastayoḥ / paripūrṇaṃ paraṃ prāpa sakhyaṃ prema vidhānataḥ // kavk_40.8 // dūrasthāpi paraṃ prītiḥ satāṃ kīrtirivākṣayā / saṃsaktāpi khalaprītistṛṇajvāleva na sthirā // kavk_40.9 // kadāciddivyaratnāṅkaṃ kavacaṃ kāñcanojjvalam / prāhiṇod bimbisārāya sāramudrāyaṇo nṛpaḥ // kavk_40.10 // viṣahsastrāgnirakṣārhaṃ vicitraratnakaṃ ca tat / suhṛtpreṣitamādāya provāca saciavān nṛpaḥ // kavk_40.11 // idaṃ me prahitaṃ tena saujanyamiva bhūbhujā / sarva rakṣākṣamaṃ varma gāḍhapremanivedakam // kavk_40.12 // na paśyāmyasya sadṛśaṃ pratideyaṃ tathādhikam / alpapratikriyā śalyamupakārāpakārayoḥ // kavk_40.13 // ucitaṃ cintyatāṃ kiṃcit preṣaṇīyamato 'dhikam / sarvairbhadbhirityuktvā nṝpaścintākulo 'bhavat // kavk_40.14 // atha dhīmān mahāmātyaściraṃ dhyātvā tamabravīt / varṣakārābhidho vipraḥ sarvavidyāsu pāragaḥ // kavk_40.15 // ato bahuguṇaṃ rāgannekamevāstyupāyanam / tasya saṃpreṣane yatnaḥ kriyatāṃ yadi śakyate // kavk_40.16 // ya eṣa bhagavān buddhaḥ sthitastvadviṣayāntike / devānāmādarasthānaṃ paṭastatpratimānvitaḥ // kavk_40.17 // aśeṣalokakalyāṇakalikākalpapādapaḥ / citre svapne 'tha saṃkalpe pṛthupuṇyaiḥ sa dṛśyate // kavk_40.18 // iti mantrivacaḥ śrutvā tathetyuktvā mahīpatiḥ / gatvā bhagavate namrastamevārthaṃ nyavedayat // kavk_40.19 // anujñātastatastena nṛpaścitrakarān varān / ādideśāśu bhagavatpratimollekhakarmaṇi // kavk_40.20 // jinasyālokayantaste mūrti rūpavśīkṛtāḥ / yayuḥ pramāṇagrahaṇe pragalbhā apyaśaktatām // kavk_40.21 // saṃkrāntāṃ nimalapaṭe chāyāṃ bhagavatastataḥ / suvarṇabhāvanābhikhyāṃ te śanaiḥ samapūrayan // kavk_40.22 // prāḥiṇodatha bhūpālastaṃ buddhapratimāpaṭam / jagannayanapuṇyānāṃ mūrtānāmiva saṃcayam // kavk_40.23 // bimbisārasya hastāṅkalekhāmudrāyaṇo nṛpaḥ / paṭasya purataḥ prāptām hṛṣṭaḥ svayamavācayat // kavk_40.24 // sugatacaraṇapadmanyāsapuṇyopakaṇṭhāt tridaśapuraviśeṣānmāgadhodāraradeśāt / kuśalakalitamūrtirbhūpatirbimbisāraḥ kṣititalatilakaṃ tvāṃ dharmabandhurbravīti // kavk_40.25 // etatte prahitaṃ hitaṃ bhavamahāmohāmaye bheṣajaṃ rājadveṣaviṣāpahaṃ bhagavato bimbaṃ śaśāṅkatviṣaḥ / tṛṣṇāpacchamanaṃ prasannamadhuraṃ tvannetrapātrārpitaṃ dhanyaḥ puṇyarasāyanaṃ piba haṭhādākaṇṭhamutkaṇṭhitaḥ // kavk_40.26 // sanmārge viniyojanaṃ sguṇagaṇādhāne sadādhyāpanaṃ durvyāpāranivāraṇam thirasukhaprāptau paripreraṇam / nirvyājopakṛtau nirantaratayā sarvātmanā vartanaṃ kartavyaṃ kimataḥ paraṃ priyahitaṃ kalyāṇamitraiḥ satām // kavk_40.27 // iti lekhārthamāsvādya suhṛtpremāmṛtocitam / rājā gajādhirūḍhasya paṭasya prayayau puraḥ // kavk_40.28 // abhinandya tamānandāt sāmātyaḥ sapurohitaḥ / hemasiṃhāsanotsaṅge sa prasārya nyaveśayat // kavk_40.29 // lāvaṇyapuṇyanilayaṃ dṛṣṭvā tatsaugataṃ vapuḥ / namo namah prabuddhāyetyavadajagatījanaḥ // kavk_40.30 // buddhābhidhānaṃ śrutvaiva pulakālaṃkṛtākṛtiḥ / puṣpavarṣe surairmukte vismito 'bhūnmahīpati // kavk_40.31 // puṇyaṃ bhagavataḥ śrutvā sa tatra caritāmṛtam / payodānādasotkaṇṭhanīlakaṇṭhatulāṃ yayau // kavk_40.32 // dvādaśāṅgaṃ paṭasyādha sānulomaviparyayam / pratītyasamutpādaṃ ca dṛṣṭvā mohaṃ mumoca saḥ // kavk_40.33 // srotaḥprāptiphalenaivaṃ dṛṣṭasatyo 'tha bhūpatiḥ / dideśa pratisaṃdeśaṃ sakhyurbhikṣurvisarjanaiḥ // kavk_40.34 // bimbisārastatastasmai kṛtvā bhagavato 'rthanām / kātyāyanaṃ ca vyasṛjat śailākhyām cāpi bhikṣuṇīm // kavk_40.35 // udrāyaṇasya nṝpaterāryaḥ kātyāyano 'tha saḥ / pūjāvidhāyinastatra vidadhe dharmadeśanām // kavk_40.36 // dharmadeśanayā tasya saṃgataḥ sumahān janaḥ / srotaḥsakṛdanāgāmiphalārhatpadamāptavān // kavk_40.37 // tasmin gṛhapatī khyātau tiṣyapuṣyābhidhau pure / śāntyai pravrajya tasyāgre parinirvṛtimāpatuḥ // kavk_40.38 // kālena vihitai stūpau dehānte jñātibhistayoḥ / tannāmacihnāvadyāpi vandante caityavandakāḥ // kavk_40.39 // devyāścandraprabhāyāśca śaolākhyā sāpi bhikṣuṇī / krameṇāntaḥpure cakre satataṃ dharmadeśanām // kavk_40.40 // kadācidatha bhūpālah krīḍagāragatāṃ priyām / tāmajñāsīnnimittajñaḥ saptāhāvadhijīvitām // kavk_40.41 / jñātasaṃsāracaritastatastāṃ vaśudhādhipaḥ / anujajñe śubhapadaṃ prātuṃ pravrajyayā puraḥ // kavk_40.42 // svākhyāte dharmavinmaye bhikṣukyā nṛpatergirā / devī pravrajitā dehaṃ dine tatyāja saptame // kavk_40.43 // cāturmahārājikeṣu deveṣu sahasaiva sā / prayātā devakanyātvaṃ jagāma jinakānanam // kavk_40.44 // tatra pūrṇenduvadanā divyābharaṇabhūṣitā / dṛṣṭvā śākyamuniṃ hṛṣṭā sā papātāsya pādayoḥ // kavk_40.45 // prakīrṇadivyapuṣpāyāstasyāścakre tathāgataḥ / dharmopapādanaṃ yena dṛṣṭasatyā jagāma sā // kavk_40.46 // sā gatvā nagaraṃ patyurvyomnā mūrtirivaindavī / vibodhya niśi suptasya cakre bodhiprakāśanam // kavk_40.47 // yātāyāṃ svapadaṃ tasyāṃ prabhāte vasudhādhipaḥ / pravrajyābhimukhaḥ putramabhiṣicya śikhaṇḍinam // kavk_40.48 // prajātrāṇāya nikṣipya taṃ mahāmātyayostataḥ / nṛpaterbimbisārasya suhṛdaḥ sa yayau puram // kavk_40.49 // bimbisārastamāyātaṃ vigatacchatracāmaram / nṛpopacāraiḥ praṇataḥ prītipūtairapūjayat // kavk_40.50 // viśrāntamāsanāsīnaṃ sa tamūce savismayaḥ / hṛṣṭhaḥ saṃdarśanenāsya śrīviyogena duḥkhitaḥ // kavk_40.51 // rājannanantasāmantamauliviśrāntaśāsanaḥ / pākaśāsanatulyastvaṃ kathamevamupāgataḥ // kavk_40.52 // abhinnavakrkraprakṛterguptamantrasya dhīmataḥ / pareṇa rājyaharaṇaṃ vīra saṃbhāvyate na te // kavk_40.53 // iti pṛṣṭaḥ sa suhṛdā sasmitastamabhāṣata / rājan vṛddhivibhūtirme na priyā sarvagāminī // kavk_40.54 // viṣayāsvādavaimukhyād vitṛṣṇena mayā svayam / utsṛṣṭamiva saṃtyaktamaiśvaryaṃ bhogabhājanam // kavk_40.55 // tvayā kalyāṇamitreṇa sugatapratimāpaṭaḥ / yo 'sau hitāya prahitaḥ s avairāgyagururmamaḥ // kavk_40.56 // adhunā tvatprasādena gatvā bhagavato 'ntike / icchāmyavāptuṃ pravrajyāmagārādanagārikaḥ // kavk_40.57 // iti sakhyurvacaḥ śrutvā tattatheti vicintya ca / sādarastadvivekena bimbisārastamabravīt // kavk_40.58 // dhanyo bahumataścāsi satāṃ tvaṃ pṛthivīpate / kathaṃ saṃsāravimukhī jātā te matirīdṛśī // kavk_40.59 // saṃtoṣavibhavo bhogasubhagaḥ śobhase param / lakṣaṇaṃ śuddhasattvānāṃ vairājyābharaṇaṃ manah // kavk_40.60 // kiṃ sāmrājyamahaujasā sarajasā duḥsādhanaiḥ sādhanaiḥ kiṃ bhogaiḥ kṣaṇabhojanaiḥ kulaṣadaiḥ kiṃ sattvaduḥkhaiḥ sukhaiḥ / saṃsāroparamāya cetasi satāṃ janmāntaropārjitaṃ vairāgyaṃ kurute padaṃ yadi mahāmohaprarohāpaham // kavk_40.61 // yena prāṇamanaḥpriyā vasumatī saṃtyajyate līlayā trailokyābhimate 'pi yaḥ smarasukhe vaimukhyadīkṣāguruḥ / saṃmohavysanāturaṃ jagadidaṃ yenānukampāspadaṃ puṇyaiḥ ko 'pi sa jāyate matimatāṃ saṃsāravāmaḥ śamah // kavk_40.62 // ityuktvā bimbisārastaṃ nītvā veṇuvanāśramam / sapraṇāmaṃ bhagavate tadvṛttāntaṃ nyavedayat // kavk_40.63 // udrāyaṇo 'pi sugatākāraṃ suciracintitam / vilokya harṣādātmānaṃ kṛtakṛtyamamanyata // kavk_40.64 // parṇāmavyagraśirasā saṃsāracchedini tanau / papāta bhagavaddṛṣṭistasya pravrajyayā saha // kavk_40.65 // bhikṣubhāvamathāsādya pātrapāṇiḥ sa cīvarī / nagare piṇḍapātārthī cakāra janavismayam // kavk_40.66 // prajāḥ śikhaṇḍī dharmeṇa pālayitvā prasannadhīḥ / yātaḥ kālena kāluṣyamadharmābhirato 'bahvat // kavk_40.67 // kaluṣaṃ kāñcanarucivyaktavidyudvilāsinī / na kasya kurute lakṣmīrmeghamāleva mānasam // kavk_40.68 // anāyattaṃ mahāmātyau hiruko bhirukaśca tam / adharmakarmanirataṃ kruddhau tatyajatuḥ prabhum // kavk_40.69 // tatpade vihitau rājñā sacivau daṇḍamugdarau / cittānuvṛttikuśalau svairaṃ saktaṃ tamūcatuḥ // kavk_40.70 // prajārañjanasaṃsaktā rājadaurjanyavādinaḥ / svayaśaḥkhyāpanāyaiva jāyante dhūrtamantriṇaḥ // kavk_40.71 // na dharmaṃ na sukhaṃ nārthaṃ na kīrti na ca jīvitam / gaṇayanti prabhorarthe te bhṛtyā bhavyabhaktayaḥ // kavk_40.72 // nākhaṇḍitā nākṣayitā nātaptā nāpyapīḍitāḥ / kurvantyarthakriyā rājñastilatulyāḥ kila prajāḥ // kavk_40.73 // iti bruvāṇau tau rājñā niyuktau rājyacintane / lobhāt pravṛttau durnītau hantuṃ niḥśaraṇāḥ prajāḥ // kavk_40.74 // nirvicāre durācāre kumatau pṛthivīpatau / luptasatye mahāmātye prajānāṃ jīvitaṃ kutaḥ // kavk_40.75 // udrāyaṇo 'thācireṇa kadācid vaṇijaṃpathi / nijadeśāgataṃ vārtāṃ papraccha nṛparāṣṭrayoḥ // kavk_40.76 // so 'vadaddeva kuśalī sutastava mahīpatiḥ / kiṃ tu sanmantrirahitaḥ kumantrivaśamāgataḥ // kavk_40.77 // tatra prajānāṃ vitatopatāpaḥ ko 'pi pravṛttaḥ prabhuśāsanena / yenādya tatkutsitadeśajanma divāniśaṃ śocati pauralokaḥ // kavk_40.78 // yatra dhvāntaṃ sṛjati taraṇiryatra candro 'gnivarṣī yatrodeti prakaṭamamṛtādutkaṭaḥ kālakūṭaḥ / yatra trātā harati nṛpatirjīvavṛttiṃ prajānāṃ tatrākrandaṃ prasṝtavipulopaplavaṃ kaḥ śṛṇoti // kavk_40.79 // ityāsaktanṛpāyāsakhinnasyārtimayaṃ vacaḥ / duḥsahaṃ vaṇijaḥ śrutvā sa tamūce kṛpānidhiḥ // kavk_40.80 // dadgirā tvamito gatvā tūrṇamāśvāsaya prajāḥ / sthāpayiṣyāmyahaṃ dharme svayametya śikhaṇḍinam // kavk_40.81 // ityuktastena sānandaḥ svadeśaṃ śanakairvaṇik / gatvā prajānāṃ vidadhe svairamāśvāsanaṃ puraḥ // kavk_40.82 // pravāde prasṛte tasminnamātyau daṇḍamudgarau / atītabhūpāgamanatrastau bhūpatimūcatuḥ // kavk_40.83 // sarvatra śrūyate deva pravādaḥ sādhuninditaḥ / vṛddhaḥ pravrajito rājā rājyārthī yatnavāniti // kavk_40.84 // tīvravrataparikliṣṭaḥ saṃbhogābhimukhādaraḥ / lajjāṃ pravrajyayā sārdhaṃ tyaktvā sa punareṣyati // kavk_40.85 // rājannapakkavairāgyāstyajanti sahasaiva yat / tat pūrvābhyadhikaṃ teṣāṃ prayāti priyatāṃ punaḥ // kavk_40.86 // lokasthitiviruddheṣu viṣayeṣu viśeṣataḥ / spṛhā saṃjāyate jantorapathyeṣviva rogiṇaḥ // kavk_40.87 // sukhotsekātparityaktaṃ prahastamupāgatam / prāyaḥ sarvaṃ bhavatyeva jaḍasyāmramiva priyam // kavk_40.88 // tasmādbhavantamutsārya pratāpanidhimāsanāt / kṣīṇaḥ śaśīva sthaviraḥ sa rājyaṃ bhoktumicchati // kavk_40.89 // cīvarodvignagātrasya varavastrābhilāṣiṇaḥ / jātāsya muṇḍite mūrdhni ratnāṅkamukuṭaspṛhā // kavk_40.90 // ratnaharmyeṣu navatāsaṃbhogavibhavodbhavam / tyaktvā vilāsamāyāsaṃ vanavāsaṃ saheta kaḥ // kavk_40.91 // mṛduśayanasukhārhā ye kathaṃ śerate te hariṇakharakhurodyatkatkaṇṭakāsu sthalīṣu / madhu vidhukaraśītaṃ yairnipītaṃ kathaṃ te vanajagajamadoṣṇaṃ tiktamambhaḥ pibanti // kavk_40.92 // adhunaiva tavāsannapraveśaviṣamasthiteḥ / ādyaṃmataṃ nyāyavidāṃ rājaputra nipātanam // kavk_40.93 // tasmādanāgato rājā pūrvaṃ vadhyastava prabho / dīpaṃ hanti pataṅgo hi na dagdhaścetsamāpatan // kavk_40.94 // tayoriti girā kṣipramabhūd bhūpatirākūlaḥ / khalameghaiḥ kaluṣatāṃ nītaṃ kasya na mānasam // kavk_40.95 // sa tau babhāṣe sāśaṅkaḥ krakacakrūratāṃ gataḥ / bādhaḥ sādhāraṇaścāyaṃ yuvayormama cāgrataḥ // kavk_40.96 // bhavadbhyāmeva vinayopāyaviśrāntayā dhiyā / vicārya kāryatātparyaṃ yad yuktaṃ tadvidhīyatām // kavk_40.97 // iti rājñā kṛtotsāhau tau visṛjyāśu ghātakān / udrāyaṇasyāgrapathaṃ vadhāyaiva babandhatuḥ // kavk_40.98 // so 'piprajñāparitrāṇe niyoktuṃ putramudyataḥ / bhagavantaṃ samabhyetya vrajāmīti vyajijñapat // kavk_40.99 // sarvajñenābhyanujñātaḥ svakṛtaṃ bhujyatāmiti / karmapāśasamākṛṣṭaḥ sa yayau rorukaṃ puram // kavk_40.100 // tasmādvrajantaṃ nirvyājamācāramiva durjanāḥ / duṣṭāmātyaprayuktāste jagnurvartmani ghātakāḥ // kavk_40.101 // tasya cāīvarapātrādīn gṛhītvā nihatasya te / vyadevayan kṛtaṃ prītyau rājākāryamamātyayoḥ // kavk_40.102 // tataḥ pāpaprahṛṣṭābhyāṃ nṛpastābhyāṃ pradarśitam / dṛṣṭvā mumoha sahasā raktāktaṃ cīvaraṃ pituḥ // kavk_40.103 // sa labdhasaṃjñaḥ śanakaiḥ śuśoca na tathā gurum / yathā patitamātmānaṃ ghore narakagahvare // kavk_40.104 // so 'vadadvatsa saṃprāptaṃ phalaṃ khalajanānmayā / aiśvaryamadhulubdhena pāpapātamapaśyatā // kavk_40.105 // aho bata nirālambe ghore narakasaṃkaṭe / unnatārohiṇāṃ sadyaḥ pātakaṃ khalasaṃgatam // kavk_40.106 // kṛtametanmahatpāpaṃ duṣṭāmātyadhiyā mayā / patitasya mamedānīṃ pāvako 'pi na pāvakah // kavk_40.107 // tulyaṃ pituścārhatasya vadhe kā mama niṣkṛtiḥ / pītaṃ yatra mayaikasmin pātre sadahanaṃviṣam // kavk_40.108 // vṛddhe pitari niḥsaṅke śamaṃ pravrajyayāśrite / svacitta niśitaṃ śastraṃ lobhādvyāpāritaṃ mayā // kavk_40.109 // yatsaṃcintitameva kampajanakaṃ śrotuṃ nayat śakyate dṛṣṭaṃ yacca karoti śokakalanāṃ niścetanānāmapi / yatra krairyamapi prayāti mṛdutāṃ tīvrānutāpāgninā tatrāpi prasaranti nirghṛṇadhiyām nistriṃśatīkṣṇāḥ kriyāḥ // kavk_40.110 // ityuktvā duḥkahsaṃtaptaḥ pralāpamukharānanaḥ / nyavārayattayoḥ kopātpraveśaṃ duṣṭamantriṇoḥ // kavk_40.111 // guṇāntaraṃ parijñāya bhirukaṃ hirukaṃ ca saḥ / ānināya prasādyāśu purāṇau sacivau pituḥ // kavk_40.112 // tataścintākṛśe rājñi śokāt pāṇḍuratām gate / svairaṃ tajjananīmetya duṣṭāmātyāvavocatām // kavk_40.113 // devi tvatanayaḥ śrīmān svabhāvasaralāśayaḥ / rājyarakṣāṃ na jānāti svajanocchedakarkaśām // kavk_40.114 // pitā pravrajito 'pyasya rājyaṃ hartumupāgataḥ / āvābhyāṃ praśamaṃ nītastatra kā nāma vācyatā // kavk_40.115 // nīcatantropapannaścet kramo 'yamaśubhakramaḥ / rājyābhilāṣiṇo bhikṣostasyāpi sa kathaṃ kramaḥ // kavk_40.116 // āvāṃ pitṛvadhakridhād vāritau bhūbhujā padāt / svayamadyāpi śokena kiṃ mithyā pariśuṣyate // kavk_40.117 // sukṛtaṃ kṛtamāvābhyām prabhorduḥkhakṛśāṅgatā / bhavanti sarvabhāveṣu bhṛjyā evāparādhinaḥ // kavk_40.118 // gataṃ śocati kiṃ rājā yatkṛtaṃ kṛtameva tat / upekṣyate tvayā devi kasmāccintākṛśaḥ sutaḥ // kavk_40.119 // tābhyāmityuditaṃ śrutvā sā rājajananī śanaiḥ / ūce taralikā nāma tadvākyavihitādarā // kavk_40.120 // ānantaryamidaṃ karma dvayornarakapātakam / yuṣmanmatādupanataṃ rājñaḥ pūrvakṛtena vā // kavk_40.121 // ahaṃ tu vārayāmyasya śokaṃ pitṛvadhodbhavam / arhadvadhodbhavaṃ duḥkhaṃ bhavadbhyāmapi vāryatāṃ // kavk_40.122 // iti tau svairamādiśya sā gatvā pārthivāntikam / tamuvāca śucākrāntaṃ parikṣīṇamivoḍupam // kavk_40.123 // dharmādharmamayaṃ putra rājyaṃ rājñāṃ bahucchalam / pāpānāṃ śaṅkayā tasmin kiṃ śucā pariśuṣyasi // kavk_40.124 // piturvadhāt pratapto 'si yadi nāma gurupriyaḥ / tatrocyate samutsṛjya lajjāṃ tvadduḥkhasaṃkaṭe // kavk_40.125 // svairaṃ jātastvamanyena na sa taddharmataḥ pitā / svecchāhārasukhāḥ putra striyo hi nirapatrpāḥ // kavk_40.126 // ityapriyamapi śrutvā rājā tadvacanaṃ rahaḥ / pitṛvaiśasapāpograduḥkhasaṃtāpamatyajat // kavk_40.127 // prakurvantyastādrerudayagiriṇā kleśakalanāṃ kṣaṇāt kṣoṇīkṣmābhṛdvighaṭanavonodaṃ vidadhati / sṛjantyetā vahniṃ sapadi salilāttacca dahanād aśādhyaṃ nārīṇāṃ na hi bhavati kiṃcitrtribhuvane // kavk_40.128 // atha so 'rhadvadhenaiva śalyatulyena pīḍitaḥ / nṛpaḥ papraccha dharmajñānniṣkṛtiṃ tasya karmaṇaḥ // kavk_40.129 // tatastau duṣṭasacivau tiṣyapuṣyākhyacaityayoḥ / mārjārapotau dhṛtvāntaḥsaktāvāmiṣaśikṣayā // kavk_40.130 // niṣiddhāvapi dhāṣṭaryena praviśya nṛpateḥ sabhām / tamūcatustīvratāpasaṃtāpapraśamārthinam // kavk_40.131 // deva mithyaiva bhavatā cittamāyāsyate bhṛśam / sarvakalyāṇā loke 'smin nārhantaḥ santi te matāḥ // kavk_40.132 // yadi satyaṃ bhaveyuste nabhaso rājahaṃsavat / ṛddhimantaḥ kathaṃ teṣāmanyena vadhasaṃbhavaḥ // kavk_40.133 // na santi tasmādarhantaḥ kutastadvadhapātakam / sīmāvivādaḥ kastatr yatra grāmo na vidyate // kavk_40.134 // tiṣyapuṣyau gṛhapatī yāvarhatpadamāpatuḥ / mārjārāvantare jātau tāvevādy asvacaityayoḥ // kavk_40.135 // prakaṭau tau ca dṛśyete pratyakṣaṃ kasya saṃśayaḥ / pratyayo yadi nāstyeva svayaṃ kiṃ na nirīkṣyate // kavk_40.136 // ityuktvā bhūpateḥ kṛtvā khalau dolākulaṃ manaḥ / jagmatuḥ sahitau tena caityasaṃdarśanāya tau // kavk_40.137 // apūrvakautukāveśāt tatra saṃghaṭite jane / vilokanodyate rājño sāmātye duṣṭamantriṇau // kavk_40.138 // āmiṣābhyāsasaṃbaddhatiṣyapuṣyābhidhānayoḥ / dhūrtau cakraturāhvānaṃ śanairbālabiḍālayoḥ // kavk_40.139 // tau tiṣyapuṣyāvarhantau mārjārau stho yuvāṃ yadi / pradakṣīṇaṃ vā kriyatāṃ tena satyena caityayoḥ // kavk_40.140 // māṃsadānakṣaṇe tābhyāmiti vācamudīritau / tūrṇaṃ nirgatya mārjārau cakratustau pradakṣiṇam // kavk_40.141 // taddṛṣṭvā sahasāvāptapratyaye sānuge nṛpe / yāte durjanamāyaiva jagajjayamahīṃ yayau // kavk_40.142 // muṣṭau vāyuṃ dṛṣadi kamalaṃ citramākāśadeśe jihvāgre ca pracuraracanāsṛṣṭisaṃhāralīlāḥ / kiṃ vā nānyat paśuśiśudhiyāṃ mohanāyendrajālaṃ mūrtaṃ dhurtāḥ kṣaṇaparicitapratyayaṃ darśayanti // kavk_40.143 // niṣpratyayaparo rājā tataḥ saugatadarśane / āryakātyāyanasyāgre śraddhāpūjāmavārayat // kavk_40.144 // rājadhānyāṃ niṣiddho 'tha bahireva sasānugaḥ / vineyakṛpayā tatra tasthau śailā ca bhikṣuṇī // kavk_40.145 // tataḥ kadācidāyāntaṃ dṛṣṭvā kātyāyanaḥ puraḥ / nṛpatiṃ janasaṃpātādavamānabhayād yayau // kavk_40.146 // preṣitaṃ pūrvamantribhyāṃ vrajantamavalokya tam / duṣṭāmātyau narapatiṃ dīrghavairāvavocatām // kavk_40.147 // rājannamaṅgalanidhirmuṇḍo 'yaṃ viśiraḥ pathi / dṛṣṭo 'dya bhikṣurasmābhirna vidmaḥ kiṃ bhaviṣyati // kavk_40.148 // na paśyāmi mukhaṃ rājñaḥ pāpasyeti bhaṇatyasau / tathā hi kṣaṇamekānte gatvā dūramitaḥ sthitaḥ // kavk_40.149 // śrutvaitaddurjanāmarṣāduvācānucarān nṛpaḥ / eṣa dūrasthitaḥ pāṃśumuṣṭibhiḥ pūryatāmiti // kavk_40.150 // pūryamāṇaḥ sa taiḥ pāṃśumuṣṭibhirduṣṭaceṭakaiḥ / divyāṃ kuṭīṃ praveśena parihārāya nirmame // kavk_40.151 // amarṣakopitāḥ sarpāḥ vyāghrā vā pītalohitāḥ / śānterāyānti mṛdutāṃ nat u bhūpaticeṭakāḥ // kavk_40.152 // tataḥ prayāte nṛpatau pāṃśurāśiśatāvṛtam / duḥkhādūcaturabhyetya hiruko bhirukaśca tam // kavk_40.153 // ārya kṛcchramavāpto 'si rājñā krūreṇa duṣkṛtaiḥ / locanāni dhigasmākaṃ yairidaṃ dṛśyate pureḥ // kavk_40.154 // mohāndhaḥ pātakaśvabhre durjanaiḥ pātito nṛpaḥ / karmaṇo vayamapyasya darśanāt pāpabhāginaḥ // kavk_40.155 // bhūriyam bhūripāpārtā tyājyā prājyamatestava / duḥsahaḥ khalasaṃvāsaḥ tyāgaḥ kasya na saṃmataḥ // kavk_40.156 // prayāti na śamaḥ śamaṃ kṣayamupaiti naiva kṣamā bhavanti na ca buddhayaḥ paruṣaroṣadoṣaspṛśaḥ / vasanti na vimānanā manasi śalyatulyāḥ satāṃ na duṣṭajanavarjanādaparamāsti loke sukham // kavk_40.157 // aiśvaryaṃ guṇināmadhonipatanāyāsaprayāsapradaṃ gāmbhīryaṃ timirākāraṃ praviśatāṃ prāṇāpahaṃ prāṇinām / naṣṭā sāpi nikṛṣṭduṣṭkuṭilavyālairupādeyatā kūpasyeva khalasya nāsti tadaho doṣāliyuktaṃ yataḥ // kavk_40.158 // tayoriti vacaḥ śrutvā mahākātyāyano 'vadat / na nikāre 'pi me kopaḥ karmaṇo gatirīdṛśī // kavk_40.159 // etāvadeva me duḥkhaṃ yanmūḍhasya mahīpateḥ / khalasaṃgamadoṣeṇa bhayaṃ mahadupasthitam // kavk_40.160 // prathame hi mahāvāyuḥ pureasya nipatiṣyati / dvitīye puṣpavṛṣṭiśca vastravṛṣṭistataḥ pare // kavk_40.161 // rūpyavṛṣṭiścaturthe ca hemavṛṣṭiśca pañcame / ratnavṛṣṭistataḥ ṣaṣṭhe pāṃśuvṛṣṭiśca saptame // kavk_40.162 // tayā sabandhurāṣṭro 'say na bhaviṣyati bhūpatiḥ / tasmād bhavadbhyāṃ gantavyaṃ ratnānyādāya bhūyase // kavk_40.163 // iti tadvacanaṃ śrutvā viniścitya tatheti tau / hirukaḥ śyāmakaṃ putraṃ tasyopasthāpakaṃ vyadhāt // kavk_40.164 // bhirukaśca sutāṃ śyāmāvatīmādāya pāṇinā / abhyetya bhikṣukīṃ śailāṃ praṇayādidamabravīt // kavk_40.165 // ārye bhavatyā me kanyā ghoṣilasya gṛhaprabhoḥ / gṛhe samarpaṇīyeyamāsannapratipannayā // kavk_40.166 // evamuktvārpayitvā tāvamātyau jagmaturgṛham / śailāpi kanyāmādāya prayayau ghoṣilālayam // kavk_40.167 // tataḥ krameṇa tadabhūdyathoktaṃ bhikṣuṇā pure / jñānadīpavatī prajñā yathātattvaṃ hi paśyati // kavk_40.168 // ṣaṣṭhe 'hni ratnavarṣe 'tha patite ratnapūritām / yayaturnāvamādāya tāvamātyāvalakṣitau // kavk_40.169 // tau dakṣiṇāṃ diśaṃ gatvā cakraturnagaradvayam / hiruko hirukākhyānaṃ bhirukākhyaṃ tathāparaḥ // kavk_40.170 // pare 'hni pāṃśuvarṣeṇamahatā patatā nṛpaḥ / sabandhurāṣṭraḥ pralayṃ prayayau narakātithiḥ // kavk_40.171 // sadaṇḍimudgare rājñi yāte kilbiṣaśeṣatām / taṃ mantriputramādāya vyomnā kātyāyano yayau // kavk_40.172 // tamevānugatā prītyā nabhasā puradevatā / tadājñayā khavacanīkarvaṭe vidadhe sthitim // kavk_40.173 // bhikṣupuṇyānubhāvena bhāgyairmantrisutasya ca / adhiṣṭhānena devyāśca śrīmattadabahvat puram // kavk_40.174 // tatrātha devatā cakre caityaṃ kātyāyanasya sā / suravatyāṃ yadadyāpi vandante caityavandakāḥ // kavk_40.175 // mantrisūnumathādāya lagnaṃ cīvarakarṇike / lambanaṃ sa yayau vyomnā deśaṃ kātyāyanaḥ param // kavk_40.176 // lambate lambate ko 'yamityukte vismayājjanaiḥ / babhūvuste janāstatra lambakā iti viśrutāḥ // kavk_40.177 // atrāntare divaṃ yāte tatrāputre mahīpatau / sa kṛtaḥ śyāmako rājā lakṣaṇajñistadājñayā // kavk_40.178 // gatvā bhokkānakaṃ nāma diśā kātyāyanastataḥ / jananyāstatra saṃśuddhāṃ vidasdhe dharmadeśanām // kavk_40.179 // sā dṛṣṭasatyā putrasya yaṣṭīmādāya sādaram / vandyamādyapi mahatī yaṣṭicaityamakārayat // kavk_40.180 // śrāvastīmatha sotkaṇṭhaḥ prāpya kātyāyanaḥ śanaiḥ / jinaṃ vilokya sānandaścakre tatpādavandanam // kavk_40.181 // udrāyaṇasutakathām tatra tena niveditām / ākarṇya bhikṣubhiḥ pṛṣṭaḥ sarvajñastānabhāṣata // kavk_40.182 // lubdhakah kālapāśākhyaḥ karvaṭopāntakānane / sakūṭāṃ mṛgabandhāya nidadhe vāgurām puraḥ // kavk_40.183 // yantraṃ pāśāvṛtaṃ datvā yāte tasmin yadṛśchayā / pratyekabuddhastaṃ deśaṃ prāpya viśrāntimāptavān // kavk_40.184 // tasya puṇyānubhāvena bandhaṃ na viviśurmṛgāḥ / na hi śuddhātmanāmagre prāpnotyakuśalaṃ janah // kavk_40.185 // lubdhako 'pi tato 'bhyetya pāśānālokya nirmṛgān / pratyekabuddhaṃ krodhāndho viṣadigdheṣuṇāvadhīṭ // kavk_40.186 // tasya sāyakaviddhasya jvalajjvalanatejsaḥ / prabhāvamadbhutaṃ dṛṣṭvā pādayornipapāta saḥ // kavk_40.187 // akāryakaraṇodvegasaṃtāpādatha lubdhakaḥ / nininda śocannātmānaṃ saṃtyajya śaravāgurāḥ // kavk_40.188 // parinirvāṇamāptasya tasyāsthīni nidhāya saḥ / chatradhvajādisaṃbhāraiḥ stūpaṃ cakre sadārcitam // kavk_40.189 // lubdhakastena puṇyena babhūvodrāyaṇo nṛpaḥ / vadhāt pratyekabuddhasya bahuśo vadhamāptavān // kavk_40.190 // nandanāmno gṛhapatermadalekhābhidhā sutā / babhūva dhanadhanyādisphūtiḥ karvaṭavāsinaḥ // kavk_40.191 // sā kadācinmadotsiktāḥ gṛhamārjanareṇubhiḥ / pratyekabuddhamāyāntaṃ pathi mohādavākirat // kavk_40.192 // tasminneva dine tasyāściracintābhirarthitaḥ / varaḥ stanabharārtāyā varaṇārthī samāyayau // kavk_40.193 // mūdhni pratyekabuddhasya pāṃśumuṣṭiunipātanāt / pratyāsannavivāhāhamiti bhrātaramāha sā // kavk_40.194 // tatastasyāh pravādena cikṣipurvaraṇāptaye / mūrdhni pratyekabuddhasya rajāṃsi prauḍhakanyakāḥ // kavk_40.195 // guṇākārapravṛttena prayayena vimohitāḥ / nirvicārya pravartante viruddheṣvapi vastuṣu // kavk_40.196 // pravṛttapātakācāre tasmin buddhabudhābhidhau / nivāraṇaṃ gṛhapatī karmaṇastasya cakratuḥ // kavk_40.197 // saiva kanyā narapatiḥ śikhaṇḍī pāpabhāgabhūt / pravādakartā tadbhrātā bhikṣuḥ katyāyano 'pyayam // kavk_40.198 // jātau gṛhapatī rūḍhaduṣṭācāranivāraṇāt / puripatāpānnirmuktau hiruko bhirukaśca tau // kavk_40.199 // iti bhagavataḥ śrutvā vākyaṃ vicārya ca bhikṣavaḥ phalapariṇatiṃ jñātvā citrām śubhāśubhakarmaṇām / khalajanavacastulyaṃ śatruṃ vicārasamaṃ guruṃ sukṛtasadṛśaṃ bandhuṃ loke na kiṃcana menire // kavk_40.200 // iti kṣemendraviracitāyāṃ bodhisattvāvadānakalpalatāyāmudrāyaṇāvadānaṃ catvāriṃśaḥ pallavaḥ // 41. kapilāvadānam / yadbhūpālaviśāladānabibhavaprodbhūtapuṇyādhikaṃ dānasyātikṛśasya satphalabharamapnotyalaṃ durgataḥ / śuddhasyaiva vivṛddhadharmadhavalaśraddhāsamṛdhyānvitaṃ niḥsaṃsāravijṛmbhitaṃ taducitaṃ cittasya vittasya ca // kavk_41.1 // jine jetavanārāmavihāriṇi mahādhanah / dhīrābhidhānaḥ śrāvastyāmabhūd gṛhapatiḥ purāḥ // kavk_41.2 // tasya paṇḍitanāmabhūt putraḥ sukṛtapaṇḍitaḥ / akhaṇḍitayaśaḥpuṇyadānālaṃkāramaṇḍitaḥ // kavk_41.3 // sa bāla eva bhikṣūṇām rājārhairvastrabhojanaiḥ / śāriputrapradhānānāṃ cakārātithisatkriyām // kavk_41.4 // tataḥ kadācidakṣīṇādurbhikṣakṣayite jane / yācyayācakatulyatve piṇḍicchedo 'thināmabhūt // kavk_41.5 // bhikṣūṇāṃ saṃkaṭe tasmin kāle paramadāruṇe / paṇḍitaḥ sugatāhūtaḥ pratasthe jetakānanam // kavk_41.6 // taṃ vrajantaṃ turaṅgeṇa kāñcanādāmaśobhinam / ūcurviṭāḥ samabhyetya guṇotsāhāsahiṣṇavaḥ // kavk_41.7 // arthisārthārthanākalpavṛkṣastvaṃ dikṣu viśrutaḥ / śatāni pañca saṃprāptāstvāmuddiśyāśayā vayam // kavk_41.8 // alaṃkārāṃśukayugaṃ pratyekaṃ naḥ samīhitam / adhunaivāvilambena dīyatām yadi śakyate // kavk_41.9 // ityuktastaiḥ sadācāraḥ so 'vatīrya turaṅgamāt / sādhu pūjāṃ vidhāyaiṣāṃ dhīmān kṣaṇamacintayat // kavk_41.10 // bhagavantamadṛṣṭvaiva gacchāmi svagṛhaṃ yadi / āsannāmṛtapānasya taṃ vighnaṃ kathamutaśe // kavk_41.11 // adatvā priyamarthibhyo vrajāmi yadi nistrapah / kathaṃ karomi dānasya tāṃ svayaṃ vratakhaṇḍanām // kavk_41.12 // iti cintayatastasya bhittvā bhūmiṃ samudgataḥ / nāgarājaḥ svayaṃ śeṣaḥ prādādarthisamīhitam // kavk_41.13 // dattāni nāgarājena vastrāṇyābharaṇāni ca / sa tebhyaḥ pratipādyāśu yayau niḥśalyatāmiva // kavk_41.14 // te 'pi dṛṣṭvā tadāścaryaṃ puṇyāṃ sugatabhāvanām / sarvārthasaṃpatsiddhīnāṃ jananīmeva menire // kavk_41.15 // jātacittaprasādāste tenaiva sahitāstataḥ / bhagavantaṃ yayurdraṣṭuṃ vinaṣṭadveṣakalmaṣāḥ // kavk_41.16 // bhagavantamathālokya kumāraḥ praṇatānanaḥ / tatpādapadmarajasā dhanyaścakre lalāṭikām // kavk_41.17 // hāraṃ punaścaraṇayoḥ śāstuḥ śaśikarojjvalam / vinyasya praṇatānagre sa tānasmai nyavedayat // kavk_41.18 // dharmadeśanayā teṣāṃ bhagavān jñānavajrabhṛt / bhittvā satkāyadṛṣṭyadriṃ srotaḥprāptiphalaṃ vyadhāt // kavk_41.19 // dṛṣṭasatyeṣu yāteṣu tatasteṣu praṇamya tam / kumāraṃpaṇḍitaṃ prītyā bhagavān svayamabhyadhāt // kavk_41.20 // vatsa puṇyairavāpto 'si paryāptiṃ sukṛtaśriyām / durbhikṣesvapi bhikṣūṇāṃ kuru bhojyādhivāsanām // kavk_41.21 // parigraho me bhikṣūṇāṃ śatānyarhatrayodaśa / anye cānviṣya kṛcchrārtāḥ saṃvibhajyāstvayā pure // kavk_41.22 // iti śrutvā bhagavataḥ paṇḍitaḥ pramadākulaḥ / bhaktyā saṃghasya vidadhe yāvajjīvaṃ nimantraṇam // kavk_41.23 // tataḥ svagṛhamabhyetya rājārhaibhikṣusaṃmataiḥ / saṃbuddhapramukhaṃ saṃghaṃ sadā bhojyairapūjayat // kavk_41.24 // daridrānadaridrāṃśca yācyānapi ca yācakān / anukampyān sa vidadhe dānenānyānukampinah // kavk_41.25 // śeṣān kṛpaṇasaṃghātān so 'nviṣya karuṇāmbudhiḥ / ratnarāśiṃ dadau tebhyo daurgatyatimirāpaham // kavk_41.26 // sa ratnanikarasteṣāṃ jagāmāṅgārarāśitām / nṛṇāṃ bhāgyāni ratnāni maṇayaḥ prasthajātayaḥ // kavk_41.27 // te tamūcuḥ samabhyetya svapnadṛṣṭadhanā iva / ratnanāmnā tvayāsmākaṃ sa datto 'ṅgārasaṃcayaḥ // kavk_41.28 // dhanalābhena mahatā sadyaḥ prāptonnatirjanah / tatsaṃkṣayāt kṣaṇenaiva paribhraṣṭo na jīvati // kavk_41.29 // iti teṣāṃ vacaḥ śrutvā paṇḍitaḥ karuṇānidhiḥ / tānūce puṇyadīnānāṃ ratnānyāyāntyaratnatām // kavk_41.30 // yuṣmābhirna kṛtaḥ pūrvaṃ mohāt sukṛtasaṃcayaḥ / tenāyaṃ ratnarāśirvaḥ prayāto 'ṅgārasāratām // kavk_41.31 // ratnāni yatnanihitānyapi yānti dūraṃ puṇyakṣayādupanayanti ca bhāgyayogāt / vittārjanaṃ patitaśokanimittameva vittaṃ hi cittamucitaṃ sukṛtapravṛttam // kavk_41.32 // tasmād bhavadbhirbhojyāya bhikṣusaṃgho 'dhivāsyatām / bhogasaṃbhārasaṃpattimahaṃ saṃpādayāmi vaḥ // kavk_41.33 // ityuktāstena taddattavittabhojanasaṃpadā / te buddhapramukhaṃ saṃghaṃ dinamekamapūjayan // kavk_41.34 // saṃghaṃ yathāvadabhyarcya praṇīdhānamakāri taiḥ / m ākadācana dāridyraṃ syādasmākamiti kṣaṇam // kavk_41.35 // tataste paṇḍitagirā gatvā dadṝśuragrataḥ / tamevāṅgāranikaraṃ prayātaṃ ratnarāśitām // kavk_41.36 // bhavane paṇḍitasyātha kumārasya prabhavataḥ / vivṛtānāṃ nidhānānāṃ nirvighnaṃ śatamudyayau // kavk_41.37 // sa prasenajite rājñe dharmajñaḥ sthitirakṣaṇāt / dadau nidhānaṣaḍbhāgaṃ sa cāsyāṅgāratāmagāt // kavk_41.38 // kumārasyaiva sukṛtairbhogyo 'yaṃ nidhisaṃcayaḥ / ityantarīkṣādvacanaṃ tataḥ śuśrāva bhūpatiḥ // kavk_41.39 // kumārasyaiva vacasā tānnidhīnnirdhitāṃ punaḥ / prāptāṃ vilokya sāścaryaḥ prahiṇottadgṛhaṃ nṛpaḥ // kavk_41.40 // tatastadakhilaṃ vittaṃ vitīrya vipulāśayaḥ / kumāraḥ saṃpadāṃ cakre sthitiṃ durgataveśmasu // kavk_41.41 // atha niḥsārasaṃsāravicāravirataspṛhaḥ / anityatāṃ sa saṃcintyaḥ dīraḥ pitarabravīt // kavk_41.42 // anujānīhi māṃ tāvat gantuṃ tāta patovanam / imā janmaśatocchiṣṭāḥ kliṣṭā mama vibhūtayaḥ // kavk_41.43 // trailokyasaṃpatsaṃprāptiryasmin vrajati bhogyatām / tadidaṃ sarvabhūtānāmāyurbhājanamalpakam // kavk_41.44 // śīte yasya karomi saṃtatamṛdusparśāṃśukaurgūhanaṃ saṃtāpe racayāmi yasya śiśiraśrīkhaṇḍacarcārcanam / yasyārthe viṣaśastravahnibhujagavrātātparaṃ me bhayaṃ prāptaḥ so 'pyamapāyataḥ parihṛte 'pyāyāti kāyaḥ kṣayam // kavk_41.45 // bhogādviraktaḥ pravrajyāmādāya dayitāṃ vane / viharāmi haran cintāṃ cintātaptasya cetasaḥ // kavk_41.46 // ityuktvā sa parityajya viṣayasnehabandhanam / kṛtābhyuopagamaḥ pitrā śāriputrāśamaṃ yayau // kavk_41.47 // tatra pravrajitastena pātrapāṇiḥ sacīvaraḥ / tasyaivānucaro bhūtvā vicacāra yatavfataḥ // kavk_41.48 // sa dṛṣṭvā karṣakairdhārāṃ kṣetrāt kṣetrapravartitām / nirdiṣṭena pathā yāntīṃ vismayādityacintayat // kavk_41.49 // aho vihitamārgeṇa gacchatāmapyacetasām / jalānāṃ karmasaṃsiddhardṛśyate natu dehinām // kavk_41.50 // saṃcintyeti vrajannagre dṛṣṭvā yaṣṭīkṛtaṃ śaram / prataptamiṣukāreṇa pradadhyau dhīmatāṃ varaḥ // kavk_41.51 // tāpāt praguṇatāmete yānti niścetanāḥ śarāḥ / na tu saṃsārasaṃtaptā api vakrāḥ śarīriṇaḥ // kavk_41.52 // iti dhyāyan vilokyāgre takṣṇā śakaṭacakratām / nītāni dṛḍharūpāṇi punaścintāṃ samāyayau // kavk_41.53 // aho nu ghaṭanāyogād yānti karmaṇyatāṃ kṣaṇāt / niścetanānid ārūṇi na cittāni śarīriṇām // kavk_41.54 // it caṃcintya saṃyātaḥ sudharmaniyamādaraḥ / vatsalaṃ pitaraṃ putra ivācāryamuvāca saḥ // kavk_41.55 // ārya eva prayātvadya piṇḍapātāya matkṛte / ahaṃ tu bhavatādiṣṭaṃ cintayāmi nijavratam // kavk_41.56 // ityupādhyāyamabhyarthya bhaktakṛtyāya paṇḍitaḥ / tasmin yāte tadādiṣṭaṃ vihārāgāramāviśat // kavk_41.57 // tatra yaṣṭīkṛtatanuḥ kṛtvā pratimukhīṃ smṛtim / sa pradadhyau nijaṃ dharmaṃ baddhaparyaṅkaniścalaḥ // kavk_41.58 // tasmin samādhisaṃnaddhe vasudhā sadharādharā / vicacālākhilāmbhodhijalaloladukūlinī // kavk_41.59 // śakrastaṃ dhyānanirataṃ jñātvā nirvighnasiddhaye / dideśa dikṣu rakṣāyai dikpālān sendubhāskarān // kavk_41.60 // bhagavānatha sarvajñastasya siddhimupasthitām / pākāt kuśalamūlānāṃ jñātvā kṣaṇamacintayat // kavk_41.61 // āsannārhatpadasyāsya śāriputraḥ sametya cet / dvāramuddhāṭayenmadhye vighna eṣa na saṃśayaḥ // kavk_41.62 // tasmādāgacchatastasya gatvā svayamahaṃ puraḥ / karomi kālahārāya nānāpraśnāśrayāḥ kathāḥ // kavk_41.63 // iti saṃcintya bhagavān svayaṃ taddiśamāgataḥ / bhikṣorāgacchatasyasya vjlambaṃ kathayākarot // kavk_41.64 // suraprabhāvānniḥśabde nabhogatavihaṃgame / loke nirvātadīpasya tulyatāṃ prāpa paṇḍitaḥ // kavk_41.65 // srotaḥ prāptiphalādūrdhvaṃ sakṛdāgāmyavāpya saḥ / anāgāmiphalaṃ prāpya tato 'rhatphalamāptavān // kavk_41.66 // tataḥ kathānte sugate prayāte nijamāśramam / śāriputraḥ praviśyarkamiva śiṣyaṃ vyalokayat // kavk_41.67 // taṃ dṛṣṭvā sahasottīrṇaṃ viśīrṇabhavabandhanam / siddhiṃ yugaśataprāpyāṃ tasya tām praśaśaṃsa saḥ // kavk_41.68 // tāṃ tasyārhatpadaprāptiṃ śrutvā jagati viśrutām / bhikṣubhirbhagavāṇ pṛṣṭastatkathāmabravījjinah // kavk_41.69 // bhagavān kāśyapaḥ pūrvaṃ vārāṇasyāṃ tathāgataḥ / saha bhikṣūsahasrāṇāṃ viṃśatyā puravāsibhiḥ // kavk_41.70 // śraddhāpraṇītaiḥ śucibhiḥ sarvabhogyairmanonugaiḥ / uvāsa pūjitah kaṃcit kālaṃ sattvahitodyataḥ // kavk_41.71 // bhikṣupūjāpare tatra vartamāne gṛhe gṛhe / acintyayadviniḥśvasya durgato nāma durgataḥ // kavk_41.72 // dhiṅ māmatīva dāridyrāt nīcaṃ niṣkuśalakriyam / naiko 'pi mandabhāgyena yena bhikṣurnimantritaḥ // kavk_41.73 // tyājyā janasya sakalavyavahārabāhyāḥ vākyapramāṇapadasaṃdhiṣu naiva yogyāḥ / naṣṭakriyā vigatakārakatarkahīnāḥ śabdā ivārtharahitāḥ puruṣā bhavanti // kavk_41.74 // iti cintānalākrāntaṃ ninditaṃ dhanahīnataḥ / taṃ samāhūya ko 'pyetya sukṛtaprerako 'bhyadhāt // kavk_41.75 // kṣīṇārthenāpi bhavatā janmāntaraśubhāptaye / yathākathaṃcideko 'pi bhikṣuḥ kiṃ na nimantritaḥ // kavk_41.76 // ityuktastena saṃsaktaśalyaḥ punarivāhataḥ / bhiokṣubhojanavaikalyāt sa bhṛdhaṃ vyathito 'bhavat // kavk_41.77 // kathaṃcitkṣḥutparikṣāmaḥ sa gatvā śreṣṭhimandiram / yatnena prāpa mūlyāṃśaṃ dārupāṭanakarmaṇā // kavk_41.78 // kṛtvā tatraiva tadbhāryā śuddhataṇḍulakhaṇḍanam / tadaṃśabhṛtimūlyāptaṃ bhaktyā bhartre nyavedayat // kavk_41.79 // samudyatasya tasyātha bhikṣubhojanasiddhaye / śuddhaye śuddhasattvasya śakro 'bhūdanusādhakah // kavk_41.80 // divyavarṇarasāmode bhojye śakreṇa sādhite / prītyā pracchannarūpeṇa bhikṣuṃ lekhe na durgataḥ // kavk_41.81 // vibhūtimohitairgūḍhaiḥ pūrvaṃ puranivāsibhiḥ / saṃghe nimantrite duḥkhāt durgato martumudyayau // kavk_41.82 // kṛpayā tasya bhagavān svayamabhyetya kāśyapaḥ / śuddhisiddhiṃ parijñāya cakre bhojyapratigraham // kavk_41.83 // aho 'haṃ bhavato bhojyaṃ prayacchāmīti bhūbhujā / prayatnāt prārtito 'pyarthaṃ naivāmanyata durgataḥ // kavk_41.84 // guṇadraviṇasaṃpūrṇaḥ syāṃ daridraprasādanaḥ / bhagavantamathābhyarcya praṇīdhānaṃ cakāra saḥ // kavk_41.85 // svāśramaṃ kāśyape yāte surendre ca divaṃ gate / durgatasya gṛhaṃ sarvaṃ divyaratnaipūrayat // kavk_41.86 // viśvakarmā tatastasya vidadhe śakraśāsanāt / bhavanaṃ rucirodyānaṃ ratnastambhavibhūṣitam // kavk_41.87 // saṃprāptavimalaiśvaryaḥ sahitaṃ sarvabhikṣubhiḥ / saptāhaṃ vibhavairbhogaiḥ sa kāśyapamapūjayat // kavk_41.88 // kṣutkṣāmāṅganamarthibhiḥ parihṛtadvāraṃ rudaddārakaṃ gehaṃ niścalakajjalānyapi sthalīkoṇasvananmakṣikam (?) / cullīsuptabiḍālabālamaparaṃ yasyābhavadrauravaṃ śrīstasyaiva nṛpaspṛhāspadatayāścaryaṃ na kasya svayam // kavk_41.89 // tena dānaprabhāveṇa sudhāśuddhena durgataḥ / janmāntare paṇḍitatāmavāpyārhattvamāgataḥ // kavk_41.90 // iti paṇḍitapūrvajanmavṛttaṃ kathitaṃ sarvavidā guṇādareṇa / avadhārya viśuddhadānapuṇyaṃ kuśalārhaṃ praśaśaṃsa bhikṣusaṃghaḥ // kavk_41.91 // iti kṣemendraviracitāyāṃ bodhisattvāvadānakalpalatāyāṃ kapilāvadānaṃ nāmaikacatvāriṃśaḥ pallavaḥ // 42. kanakavarṇāvadānam / sattvena sūryarucayastamasi sphuranti dharmeṇa ratnanicayā nabhasaḥ tapanti / dhairyeṇa sarvavipadaḥ praśamaṃ vrajanti dānena bhogasubhagāḥ kakubho bhavanti // kavk_42.1 // bhagavān sugataḥ pūrvaṃ śrāvastyāṃ jetakānane / kuśalānāṃ prapānnānāṃ vidadhe dharmadeśanām // kavk_42.2 // pūrvakalpāntarajane vatsarāṣṭāyutāyuṣi / śrīmān kanakavarṇākhyo babhūva pṛthivīpatiḥ // kavk_42.3 // kanakākhyā purī tasya śakrasyevāmarāvatī / sarvalokeśvarasyāpi vasatirvallabhābhavat // kavk_42.4 // nāyakārhaṃ yaśaḥśubhraṃ cāruvṛttaguṇocitam / hṝdaye yaḥ prajākāryaṃ muktāhāramivāvahat // kavk_42.5 // prajākarmavipākena pure paramadāruṇā / avṛṣṭirabhavat tatra sarvabhūtabhayapradā // kavk_42.6 // sā dhairyahāriṇī sarvalokasaṃtāpakāriṇī / avṛṣṭiḥ prayayau bhūbhṛnmānasāyāsahetutām // kavk_42.7 // kuṇṭhasarvapratīkāraḥ sa cintāstimitaṃ puraḥ / uvāca suciraṃ dhyātvā pradhānāmātyamaṇḍalam // kavk_42.8 // avarṣopanipāto 'yaṃ prajānāṃ niṣpratikriyaḥ / karoti me yatnakṛtaṃ niṣphalaṃ paripālanam // kavk_42.9 // nivṛttavarṣāḥ kakubho bhavantyabhrāśca svacchakāḥ / pravṛttabāṣpavarṣāśca prajāḥ pāpena bhūbhujām // kavk_42.10 // trāṇaṃ mahābhayādrājā prajānāṃ na karoti yaḥ / tasya spaṣṭaṃ naṭasyeva kirīṭamukuṭagrahaḥ // kavk_42.11 // tadā kṝtayugaṃ loke yadā rājā prajāhitaḥ // kavk_42.12 // durbhikṣakṣayitāḥ pṛthutarakleśāvalīvihvalāḥ / hāhākāraviśṛṅkhalāḥ khalatarairatyarditā vallabhaiḥ śocantyaḥ pralayaṃ prayāntaśaraṇāḥ pāpairnṛpāṇāṃ prajāḥ // kavk_42.13 // tasmātsamastakoṣeṇa rakṣaṇīyā mayā prajāḥ / rājñāṃ prajāparitrāṇapuṇyaṃ ratnamayo nidhiḥ // kavk_42.14 // ityuktvā sarvalokasya saṃcintya koṣṭhakoṣayoḥ / sa nināya nijaṃ sarvaṃ sadā bhogyopabhogyatām // kavk_42.15 // tataḥ kālena tasyogradurbhikṣeṇānnasaṃcayaḥ / yayau mahāvyayādekapuruṣāśanaśeṣatām // kavk_42.16 // tasminnavasare vyomnā samabhyetya raviprabhaḥ / pratyekabuddhastasyātha vidadhe bhojanārthanām // kavk_42.17 // niyame saṃśaye tasminnātmanaḥ prāṇadhāraṇe / nirvikalpya sa tatasrvaṃ dadau tasmai prasannadhīḥ // kavk_42.18 // svaprāṇavṛttiṃ tenāsau kṛtvātithyaprasādinā / prayayau nabahsā tasya prasaṃśan sattvaśīaltām // kavk_42.19 // athodyayau vyaomamahādvipasya nīlālimāleva sadambulekhā / meghāvalī paścimadikpralambā kapolakālāgurumañjarīva // kavk_42.20 // tataḥ samastaṃ gaganāntarālamutphullanīlotpalakānanābham / ācchādyamānaṃ sarasairbabhāse bhṛṅgapravandhauriva meghasaṃghaiḥ // kavk_42.21 // tataḥ papātākhilabhojyavṛṣṭiriṣṭā prajānāṃ bhuvi sapta rātrīḥ / dhānyādivṛṣṭistadanantaraṃ ca ratnadivṛṣṭiśca tataḥ krameṇa // kavk_42.22 // iti sa kanakavarṇaḥ kṣmāpatirbhūpatīnāṃ mukuṭamaṇirivoccairbhrājamānaḥ prajānām / akṛta sukṛtasaṃpatprīṇitah prāṇarakṣāṃ prabhavati hi parārthe sajjanānāṃ prabhāvaḥ // kavk_42.23 // bhūpatiḥ kanakavarṇa eṣa yaḥ so 'hameva vapuṣātmanādhunā / ityudīrya bhagavān jinaḥ satāṃ dhīmatāṃ vyadhita dharmadeśanām // kavk_42.24 // iti kṣemendraviracitāyāṃ bodhisattvāvadānakalpalatāyāṃ kanakavarṇāvadānaṃ nāma dvicatvāriṃśaḥ pallavaḥ // 43. hiraṇyapāṇyavadānam / sarvopakārapraṇayī prabhāvaḥ sarvopajīvyā mahatī vibhūtiḥ / puṇyāṅkurārhasya phalaṃ viśālapalārhametat prathamaṃ hi puṣpam // kavk_43.1 // jine jetavanārāmavihārābhigate purā / śrāvastyāṃ devasenākhyaḥ śrīmānāsīdgṛhādhipaḥ // kavk_43.2 // hiraṇṃyapāṇistasyābhūtputraḥ satputramāninaḥ / yasya hemamayaṃ jātaṃ pāṇidvitayamadbhutam // kavk_43.3 // rūpyalakṣadvayaṃ tasya prātaḥ prātaḥ karadvaye / prādurāsītsa tenābhūdarthināṃ kalpapādapaḥ // kavk_43.4 // tasya vyaktavivekena paripākena bhūyasā / kāle kuśalamūlānāṃ jine bhaktirajāyata // kavk_43.5 // atha jetavana gatvā bahgavantaṃ tathāgatam / sa dṛṣṭvā vidadhe tasya sānandaḥ pādavandanam // kavk_43.6 // bhagavānapi saṃṣāratāpapraśamacandikām / sudhāsakhīṃ dideśāsmai dṛśaṃ kuśalavṛtikām // kavk_43.7 // sa śāsturdarśanenaiva saṃmohatimitojjhita / babhāse suryakiraṇaprabuddhakamalopamaḥ // kavk_43.8 // bhagavān vidadhe tasya tataḥ saddharmadeśanām / yayā dharmamayaṃ cakṣurakṣuṇṇālokamudyayau // kavk_43.9 // prākpuṇyapariṇāmena jātavairāgyavāsanaḥ / praṇamya vimalaprajñaḥ sa sarvajñamabhāṣataḥ // kavk_43.10 // śaraṇya śaraṇāptasya bhagavan bhavahāriṇī / aśeṣakleśanāśāya pravrajyā me vidhīyatām // kavk_43.11 // capalaṃ prāṇināmāyuṣtato 'pi navayauvanam / vidyudvilāsacapalāstato 'pyetā vibhūtayaḥ // kavk_43.12 // iti tasya bruvāṇasya sugatānugrahoditā / papāta vitarajasaḥ pravrajyā vapuṣi svayam // kavk_43.13 // raktacīvarasuvyaktāṃ bibhrāṇaḥ sa viraktatām / pātragraheṇa tatyāja punaḥ saṃsārapātratām // kavk_43.14 // tasya tāmadbhutāṃ siddhiṃ pratyakṣaṃ vīkṣyaṃ bhikṣavaḥ / tatpūrvavṛttaṃ papracchurbhagavantaṃ sa cābravīt // kavk_43.15 // vārāṇasyāṃ purā rājā kṛkirnāma tathāgate / kāśyapākhye bhagavati prayāti parinirvṛtim // kavk_43.16 // śarīramasya samkṛtya stūpaṃ ratnamayaṃ vyadhāt / svargāvagāhanaprauḍhaṃ mūrtaṃ puṇyamivonnatam // kavk_43.17 // tasminnāropyamāṇāyāṃ yaṣṭayāṃ pūjāparigrahe / kitavaḥ kandalo nāma nidadhe rūpakadvayam // kavk_43.18 // cittaprasādaśuddhena tena puṇyena bhūyasā / hiraṇyapāṇiḥ prāpto 'dya mahatāṃ spṝhaṇīyatām // kavk_43.19 // bhavati vibhavastyāgodāraḥ samagraguṇo bhuvi prasaratiḥ yaśaḥ śuklaṃ loke sudhāṃśusahodaram / pariṇatipade puṇyaṃ dhatte yadalpamanalpatāṃ vimalamanasaḥ śraddhāśuddhaṃ tadeva vijṛmbhitam // kavk_43.20 // iti prabhāvaṃ kathitaṃ jinena puṇyānubhāvasya hiraṇyapāṇeḥ / śrutvaiva harṣādaravismayānāṃ sa bhikṣusaṃghaḥ praṇayī babhūva // kavk_43.21 // iti kṣemandraviracitāyāṃ bodhisattvāvadānakalpalatāyāṃ hiraṇyapāṇyavadānaṃ tricatvāriṃśaḥ pallavaḥ // 44. ajātaśatrupitṛdrohāvadānam / durjanaduḥsahaviṣadharabhīṣaṇataratimirapatitānām / ālambanajananaṃ bhavabhayaharaṇaṃ jinasmaraṇam // kavk_44.1 // pure rājagṛhābhikhye bhagavān bhūbhṛtaḥ purā / kaṭake gṛdhrakūṭasya vijahāra tathāgataḥ // kavk_44.2 // tasminnavasare rājā bimbisāraḥ sutapriyaḥ / ajātaśatruṇā tatra putreṇa krūrakāriṇā // kavk_44.3 // suhṛdaḥ pāvakasyeva devadattasya saṃmatam / ghorāndhabandhanāgāraṃ niḥsaṃcāraṃ praveśitaḥ // kavk_44.4 // patnyā praveśitaṃ tasya bandhane gūḍhabhojanam / jñātvā sa tatkṣayākāṅkṣī kṣutkṣāmasya nyavārayat // kavk_44.5 // rūkṣaḥ kṛśo 'timalinaḥ so 'bhavat pṛthivīpatiḥ / akālakālameghārtaḥ kṛṣṇapakṣa ivoḍupaḥ // kavk_44.6 // saṃkīrṇavāsasaṃtāpātprāyaḥ peśalacetasām / karotyāliṅganaṃ prauḍhā gāḍhapraṇayinī vipat // kavk_44.7 // sa samuddhiśya śokārtaḥ sugatādhyuṣitāṃ diśam / kṛtāñjalirnataśirāḥ kṣāmasvaramabhāṣata // kavk_44.8 // nāmastubhyaṃ bhagavate mahārhāya mahārhate / dīnoddharaṇasaṃnaddhasamyaksaṃbodhibodhicetase // kavk_44.9 // namaste ghorasaṃsāramakarākarasetave / jināya janatājanmakleśapraśamahetave // kavk_44.10 // namo nityaprabuddhāya sarvasattvaikabandhave / viśuddhadhānme buddhāya karuṇāmṛtasindhave // kavk_44.11 // iti bhaktisudhāṃ śiktvā sugataśravaṇocitām / puṇyapuṣpaprasavinīṃ sa cakre stutimañjarīm // kavk_44.12 // sarvajñastasya vijñāya kāyakleśaśamayīṃ daśām / bandhanāgāravivarālokairāpyāyanam vyadhāt // kavk_44.13 // ajātaśatrustadvṛttaṃ jñātvā śaṅkākulaḥ pituḥ / nyavārayadbandhagṛhe susūkṣmavivarāṇyapi // kavk_44.14 // tatastasya tadādeśāt cakrurbandhanarakṣiṇaḥ / kṣureṇa gāḍhabaddhasya pādayostadvikartanam // kavk_44.15 // sa tīvravaiśasakleśavyathitah pārthivaḥ param / namo buddhāya buddhāyetyārtasaṃkrandanaṃ vyadhāt // kavk_44.16 // bhagavānatha sarvajñaḥ puraḥ pratyakṣatāṃ gataḥ / śakradattāsanāsīnaḥ kāruṇyāttamabhāṣataḥ // kavk_44.17 // rājan kiṃ kriyate krūrakarmaṇāṃ gatirīdṛśī / śubhāśubhasamudbhūtaṃ na bhuktaṃ kṣiyate phalam // kavk_44.18 // rāgadveṣaviṣāsakte nānāvyasanaduḥsahe / evaṃvidhaiva niḥsāre saṃsāre duḥkhasāratā // kavk_44.19 // saṃkleśakalile kāle vipatsaṃpadvisaṃkaṭe / dhairyameva paritrāṇaṃ vairāgyaṃ ca nirākulam // kavk_44.20 // saṃsāraghoragahanāntaravardhamānaiḥ duḥkhānalavyatikaraprasṛtairasiktāḥ / dhūmodgamairiva punaḥ sukṛtocitānāṃ bāṣpāmbubindukalilā na dṛśo bhavanti // kavk_44.21 // bhajasva dhairyaṃ duḥkhe 'smin bhogāśāṃ tyaja bhūpate / pariṇāmavirodhinyaḥ sarvāḥ saṃsāravṛttayaḥ // kavk_44.22 // adhunaiva tavāsannā dehātte kuśalasthitiḥ / ityuktvā taṃ samāśvasya bhagavān svapadaṃ yayau // kavk_44.23 // bimbisāro 'pi dehānte tasminneva kṣaṇe divi / abhūjjinarṣabho nāma śrīmān vaiśravaṇātmajaḥ // kavk_44.24 // ajātaśatrurjanakaṃ jñātvā vigatajīvitam / śarīramasya satkṛtya nininda nijaduṣkṛtam // kavk_44.25 // tasyātitīvrapāpārtaṃ cittaṃ durvṛttadūṣitam / paścāttāpāgnipatanaṃ prāyaścittamivākarot // kavk_44.26 // so 'vadadbata saṃmohādaiśvaryamadalubdhadhīḥ / durvṛttapātakaśvabhre patito 'hamadhomukhaḥ // kavk_44.27 // śrutaprajñādaridrāṇāṃ nijanidrāsukhāpahā / cintā dahati gātrāṇi khalamantrānuvartinām // kavk_44.28 // patitasyāvasannasya pāpapaṅke pramādinah / anālambasya saṃtrāṇaṃ jinasaṃsmaraṇaṃ mama // kavk_44.29 // iti saṃcintya suciraṃ sa gatvā sugatāntikam / jugupsamānaḥ kukṛtātparaṃ saṃkocamāyayau // kavk_44.30 // tatrāpavitramātmānaṃ manyamānaḥ sapatrapaḥ / praṇanāma jinaṃ dūrāt pāpasparśabhayādiva // kavk_44.31 // sāśrunetraḥ paritrāṇaṃ sa sarvajñaṃ vyajijñapat / sakampaḥ kāyasaṃsaktaṃ vidhunvanniva duṣkṛtam // kavk_44.32 // bhagavan kṛtapāyo 'hamāsannanarakānalaḥ / uttaptaḥ karuṇāsindhuṃ tvāmeva śaraṇaṃ gataḥ // kavk_44.33 // māmiyaṃ śoṇaparyantā dṛṣṭiste puṣkaraprabhā // kavk_44.34 // khalamantrapravṛttena durvṛttena pramādinā / mayā vibhavalubdhena pāpena nihataḥ pitā // kavk_44.35 // iti pralāpinastasya vacaḥ śrutvā tathāgataḥ / sasarha tatpāparajaḥśuddhyai puṇyasarasvatīm // kavk_44.36 // rājanna cintitaḥ pāpaḥ khaleneva svakarmaṇā / preritastvaṃ pitṛvadhe patitaḥ pāpasaṃkaṭe // kavk_44.37 // duḥkhaṃ tattena bhoktavyaṃ prāptavyaṃ kilbiṣaṃ tvayā / tava tasya ca bhūpāla tulyaiṣā bhavitavyatā // kavk_44.38 // nijakaṇṭhasamutkīrṇāṃ lalāṭapaṭavartinī / śilāśakalalekheva niścalā niyatirnṛṇām // kavk_44.39 // kurvatā kaluṣaṃ karma khalapreraṇayā tvayā / pratyāsannāmṛtaśreyaḥ svahastena tiraskṛtam // kavk_44.40 // adyāpi yadi te pāpaṃ hantuṃ prāptuṃ ca saṃpadam / vāñchāsti tatkuru matiṃ puṇye pāpaśamātmani // kavk_44.41 // dīpavṛttyā sukhaṃ sūte jīvayatyujjvalaṃ yaśah / amṛtasya prakāro 'yaṃ suvṛttaḥ satsamāgamaḥ // kavk_44.42 // paścāttāpāgnupātena sādhunā saṃgamena ca / saṃkīrtanena dānena pāpaṃ naśyati dehinām // kavk_44.43 // pātraṃ pavitrayati naiva guṇān kṣiṇoti snehaṃ na saṃharati naiva malaṃ prasūte / doṣāvasānaruciraścalatāṃ na dhatte satsaṃgamaḥ sukṛtasadmani ko 'pi dīpaḥ // kavk_44.44 // guṇigaṇavipaddīkṣādakṣaḥ kṣapākṣaṇasaṃnibhaḥ sakalanayanavyāpārāṇāṃ janeṣu nirodhakaḥ / asamaviṣamāyāsāvāsaḥ prakāśaparikṣayāt sṛjati hi mahāmohāgdāḍhaṃ tamaḥ khalasaṃgamaḥ // kavk_44.45 // pratyekabuddhastvaṃ rājan kālena kṣīṇakilbiṣaḥ / bhaviṣyasi vivekena kṛtālekaḥ śanaiḥ śanaiḥ // kavk_44.46 // iti tasya dayāśvāsaṃ cakāra bahgavān jinah / patiteṣvadhikaṃ santaḥ karuṇāsnigdhalocanāḥ // kavk_44.47 // tataḥ praṇamya sugataṃ prayātaḥ svapadaṃ nṛpaḥ / mahataḥ pāpabhārasya viveda laghutāmiva // kavk_44.48 // tasmin prayāte sarvajñaḥ pṛṣṭastatkarma kautukāt / bhikṣubhiḥ kṣitipālasya pūrvavṛttamabhāṣata // kavk_44.49 // vārāṇasyāṃ nirāyāsavilāsavyavasāyinaḥ / catvāraḥ śreṣṭhitanayā babhūvuḥ śrīviśṛṅkhalāḥ // kavk_44.50 // te kadācit sukhakṣībā mithaḥ kalikathāsthitāḥ / pratyekabuddhamāyāntaṃ dadṛśuryauvanoddhatāḥ // kavk_44.51 // taṃ dṛṣṭvā jātavidveṣāḥ śamasaṃyamanindakāḥ / jyeṣṭhaḥ sundarako nāma bhrātṝn provāca sasmitaḥ // kavk_44.52 // ayaṃ cīvarapātrāṅkaḥ pānena gatajīvitaḥ / kṣibo vidhīyate bhikṣurityayaṃ me manorathaḥ // kavk_44.53 // ityukte cāpalāt tena dvitīyaḥ kundarābhidhaḥ / uvāca bhikṣuṃ kṣiptvemaṃ hantumicchāmyahaṃ jale // kavk_44.54 // tatastṛtīyo 'pyavadat pāpaḥ sundarakābhidhaḥ (?) / eṣa bhikṣurvaraṃ tasyāṃ vīthyāṃ nikṣipyate javāt // kavk_44.55 // caturtho 'pyavadat krūramatiḥ kandarakābhidhaḥ / bhikṣoḥ kṣureṇa kriyate niścarma caraṇadvayam // kavk_44.56 // iti teṣāṃ bruvāṇānāṃ kaluṣo 'bhūnmanorathaḥ / yena janmāntare prāpuste svecchāsadṛśaṃ phalam // kavk_44.57 // dhanaṃ paśyati lobhāndhaḥ kridhāndhaḥ śatrumeva ca / kāmāndhah kāminīmeva darpāndhastu na kiṃcana // kavk_44.58 // dhanidbhūtavikārāṇāṃ prayātyaniyatātmanām / madamandavicārāṇāmānandaḥ kleśabandhatām // kavk_44.59 // krudhyantyakāraṇamakāraṇamutpatanti snihyantyakāraṇamakāraṇamāmananti / mohāhatāḥ khalu hitāhitanirvicārāḥ tṛptāḥ paraṃ nṛpaśavaḥ samadā bhavanti // kavk_44.60 // jyeṣṭhaḥ śreṣṭhisutaḥ pāpātsa evāparajanmani / śāriryānābhidhaḥ śākyaḥ pītvā madyaṃ vyapadyata // kavk_44.61 // dvitīyo 'pi mahānnāma śākyastoye kṣayaṃ gataḥ / tṛtīyaśca svaputreṇa vyasto rājā prasenajit // kavk_44.62 // bimbisāraścaturtho 'sau dhṛtaḥ putreṇa bandhane / prayuktaṃ dhanavatkarma bhujyate hi savṛddhikam // kavk_44.63 // mohāhatairiha hi sadbhirasadbhireṣāṃ niḥśarma karma sahasaiva viḍambyate yat / bāṣpāmbupūrṇanayanairanayopanītaḥmastokaśokavivaśairanubhūyate 'tra // kavk_44.64 // kavk_44.// sugatakathitametat pūrvajanmapravṛttaṃ viṣaviṣamavipākaṃ bimbisārasya vṛttam / vibudhasadasi bhikṣuḥ spaṣṭamākarṇya mene vyasanaśatanimittaṃ dūṣitaṃ cittameva // kavk_44.65 // iti kṣemendraviracitāyām bodhisattvāvadānakalpalatāyāmajātaśatrupitṛdrodāvadānaṃ nāma catuścatvāriṃśaḥ pallavaḥ // 45. kṛtajñāvadānam / andhīkṛto 'pi svadṛśā tamasā khalena lakṣmīvihāravirahe vinipātito 'pi / kaṣṭāṃ daśāmiva niśāmativāhya padmaḥ svāmeva saṃpadamupaiti punarguṇāḍhyaḥ // kavk_45.1 // śrāvastyāṃ sugate jetavanodyānavihāriṇi / devadattaḥ paridveṣavyādhivyāpto vyacintayat // kavk_45.2 // tulyaḥ samāno me bhrātā manuṣyaḥ śākyavaṃśajaḥ / prāptaḥ puṇyaprabhāveṇa trijagatpūjyatāṃ jinaḥ // kavk_45.3 // jīvitodvṛttaye tasmāt taysya yatnaṃ karomyaham / na hyanastaṃgate bhānau paratejaḥ prakāśate // kavk_45.4 // vijñānenānubhāvena vidyayā tapasā śriyā / paraprakarṣaṃ sahate na hi mānonnataṃ manah // kavk_45.5 // viṣaṃ nijanakhāgreṣu dhṛtvā tasya praṇāmakṛt / saṃcārayāmi vapuṣi nediṣṭhaḥ pādapīḍaṇaiḥ // kavk_45.6 // iti saṃcintya kaluṣaṃ vidveṣavivaśaḥ khalah / sa tiṣyapramukhānetya bāndhavānidamabhyadhāt // kavk_45.7 // krūraḥ kṛtāpakāro 'haṃ sugatasyādya pādayoḥ / saralasya prasādāya ptāmi gurupātakah // kavk_45.8 // iti bruvāṇastaiḥ sarvaiḥ sudattānumataiḥ saha / jinaṃ jetavanāsīnaṃ draṣṭuṃ duṣṭamatiryayau // kavk_45.9 // bhagavantaṃ vilokyābhūttatra yāvatsa sarvaśaḥ / tāvaddagdho 'hamityuccairutkṣiptacaraṇo 'vadat // kavk_45.10 // huiṃsāsaṃkalpapāpena vrajreṇeva samāhataḥ / saśarīraṃ kṣaṇe tasmin narakāgnau papāta saḥ // kavk_45.11 // sarvajñaḥ sahasā dṛṣṭvā taṃ ghoranarake cyutam / uvāca śrutatadvṛttavismitāṃ bhikṣusaṃsadam // kavk_45.12 // eṣa kilbiṣadoṣeṇa patitaḥ kleśasaṃkaṭe / tīvram hi timira sūte sarvathā malinaṃ manaḥ // kavk_45.13 // nagaryāmatighoṣāyāṃ ratisomasya bhūpateḥ / kṛtajñaścākṛtajñaśca purā putrau babhūvatuḥ // kavk_45.14 // kṛtajñaḥ kṛpayārthibhyaḥ kalpavṛkṣaḥ ivāniśam / nijaṃ vimucya pradadau ratnābharaṇasaṃcayam // kavk_45.15 // avibhaktaṃ piturdravyaṃ sarvaṃ sādhāraṇaṃ tayoḥ / vadannityakṛtajñpo 'pi ten adattaḥ jahat tat // kavk_45.16 // tataḥ ślādhyāya vacasā matighoṣābhodho nṛpaḥ / janakalyānikāṃ nāma kṛtajñāya sutāṃ dadau // kavk_45.17 // svayamevārjitaṃ vittaṃ dātuṃ jātamanorathaḥ / āruroham pravahaṇaṃ kṛtajño 'tha mahodadhau // kavk_45.18 // ratnārjanodyataṃ yāntaṃ taṃ dveṣaspardhitādaraḥ / tamevānuyayau lobhādakṛtajño 'pi durjanaḥ // kavk_45.19 // saṃpūrṇaṃ vaṇijāṃ sārthaiḥ tataḥ pravahaṇaṃ śanaiḥ / ānukūlyena matutāmavāpa dvīpamīpsitam // kavk_45.20 // tasmin pratinivṛtte 'tha svadeśaṃ gantumudyate / ratnarāśibhirāpūrṇasaṃklape svadeśaṃ gantumudyate // kavk_45.21 // kṛtajñaḥ pṛthivīmūlyaṃ ratnānāṃ śatapaḥñcakam / ādāya granthipaṭṭena babandhāṃśukapallave // kavk_45.22 // ratnabhārapariśrāntaṃ tataḥ pravahaṇaṃ mahat / abhajyata mahāvātairaiśvaryamiva durnayaiḥ // kavk_45.23 // tataḥ phalakavāhastaṃ kṛtajñaḥ prāptajīvitaḥ / akṛtajñaṃ nimajjantaṃ pṛṣṭhena samatārayat // kavk_45.24 // tāritaḥ kṛpayā bhrātrā sa ghoramakarākarāt / apaśyadañcale tasya ruciraṃ ratnasaṃcayam // kavk_45.25 // sa tasya ratnalobhena dveṣena ca vaśīkṛtaḥ / samudratīre śrāntasya bhrāturdrohamacintayat // kavk_45.26 // tasya nidrānilīnasya śastreṇotpāṭya locanam / gṛhītvā ratnanicayaṃ kṛtaghnaḥ sa yayau javāt // kavk_45.27 // krūreṇāṅgīkṛtastena rāhuṇeva divākara / lokopakāravihato duḥkhitaḥ so 'pyacintayat // kavk_45.28 // adhunārthipradāne 'rthe vyarthībhūte manorathe / kiṃ mamāndhasya vandhyena jīvitena prayojanam // kavk_45.29 // aprāptaviṣayāḥ prāṇā na prayānti yadi kṣayam / tadasaṃgatayo yogāḥ kleśaynti kṣyakṣamāḥ // kavk_45.30 // kṣaṇe dhane jane dveṣamānavaikalyavihvale / pūjye puṃsāṃ samenaiva śeṣasya ca yaśovyayaḥ // kavk_45.31 // iti saṃcintya sa śanairvrajansārthena tāritaḥ / avāpa nagaropāntaṃ matighoṣasya bhūpateḥ // kavk_45.32 // gopālabhavane tatra sa kaṃcitkālamāsthitaḥ / udyānayātrāgatayā rājaputryā vilokitah // kavk_45.33 // taṃ dṛṣṭvāndhamapi vyaktarājalakśaṇalakṣitam / prāgjanmapremabandhena sābhilāṣā babhūva sā // kavk_45.34 // tataḥ svayaṃvaravidhiṃ sā kṛtvā śāsanātpituḥ / rājñāṃ madhye ca mānyānāṃ vavre vigatalocanam // kavk_45.35 // bhūmipālān parityajya vṛto 'ndhaḥ pāpayā tvayā / uktveti pitrā kopena nirastā śuśubhe na sā // kavk_45.36 // udyāne sā nidhāyāndhaṃ yatnenāhṛtya bhojanam / sadā tasmai dadau premapraṇayopacitādarā // kavk_45.37 // kadācittāṃ cirāyātāmāhārāvasare gate / uvāca rājatanayaḥ paraṃ mlānānanaḥ kṣudhā // kavk_45.38 // asamīkṣitakāriṇā tvayā kevalacāpalāt / vṛto 'hamandhaḥ saṃtyajya nṛpān vipulalocanān // kavk_45.39 // paścāttāpena nūnaṃ tvaṃ mayi paryuṣitādarā / adhunā tāṇḍavaṃ premṇah pradarśayitumudyatā // kavk_45.40 // andhasaṃdarśanodvignā surūpālokanonmukhī / āhārakāle 'tikrānte cireṇeha tvamāgatā // kavk_45.41 // ityuktvā paruṣaṃ tena kampamānā lateva sā / uvāca guñjanmadhupaśreṇīmadhuravādinī // kavk_45.42 // nātha mithyaiva me śankāṃ na kopātkartumarhasi / vāgbāṇapātaṃ sahate na cetaḥ prītipeśalaṃ // kavk_45.43 // tvāmeca devatāṃ jāne yadyahaṃ śuddhamānas ā / tena satyena sālokamekaṃ nayanamastu te // kavk_45.44 // ityukte sattvaśālinyā tayā tasyāśu locanam / utphullakamalākāramekaṃ vimalatām yayau // kavk_45.45 // tasyāh satyaprabhāveṇa saṃjātapṛthuvismayah / satyapratyayasotsāhaṃ kṛtajñastāmabhāṣata // kavk_45.46 // bhrātrā tenākṛtajñna pāṭite locanadvaye / tasmin vikāro vairaṃ vā na nikāro 'pyabhūnmama // kavk_45.47 // svacchaṃ tenāstu satyena dvitīyamapi locanam / ityukte takṣaṇenāsya spaṣṭaṃ cakṣuralakṣyata // kavk_45.48 // ataḥ kathitavṛttāntaṃ kṛtajñamucitaṃ patim / prahṛṣṭā janakalyāṇī gatvā pitre nyavedayat // kavk_45.49 // pūjitaḥ śvaśureṇātha sa ratnagajavājibhiḥ / śriyeva kāntayā sārdhaṃ jagāma nagaraṃ pituḥ // kavk_45.50 // sa tatra pitrā hṛṣṭena caraṇālīnaśekharaḥ / janānurāgasubhage yaivarājye pade dhṛtaḥ // kavk_45.51 // akṛtajño 'pi nirlajjastaṃ prasādayituṃ śaṭhaḥ / vicintya pādapatane tasya drohaṃ samāyayau // kavk_45.52 // unmanā hantumāyātaḥ sa taṃ kuṭulaceṣṭitaḥ / hāhā dagdho 'smi dagdho 'smītyuktvaiva narake 'patat // kavk_45.53 // sa eva devadatto 'sau kṛtajño 'pyahameva ca / janmāntarānubandhena dveṣo 'sya na nivartate // kavk_45.54 // sarvajñabhāṣitamiti pracuropakāraṃ taddevadattacaritaṃ paritāpakāri / janmāntaropacitapātakasaṃnibaddhaṃ śrutvā babhūva vimanā iva bhikṣusaṃghaḥ // kavk_45.55 // iti kṣemendraviracitāyāṃ bodhisattvāvadānakalpalatāyāṃ kṛtajñāvadānaṃ pañcacatvāriṃśaḥ pallavaḥ // 46. śālistambāvadānam / dānaikatānamanasāṃ pṛthusattvabhājāmutsāhamānaguṇabhogavibhūṭipūtaḥ / prākuṇyasaṃcayamayaḥ kuśalabhidhānaḥ kāle phalatyavikalaḥ kila kalpavṛkṣaḥ // kavk_46.1 // kosalendrasya bhūbhartuḥ śrāvastyām bhagavān purā / vijahāra va rodyāne saha bhikṣagaṇairjinaḥ // kavk_46.2 // ādimadhyāṇtakalyāṇaṃ bahvābhibhavasādhakam / saṃdideśa sa saddharmaṃ trailokyakuśalodyataḥ // kavk_46.3 // atrāṇtare nāgarājaputrāḥ sāgaravāsinah / catvāraḥ sugatodīrṇaṃ saddharmaṃ paramāmṛtam // kavk_46.4 // abhiratyākhyayā svasrā preritāḥ śrotumāgatāḥ / te balātibala-śvāsa-mahāśvāsābhidhāḥ samam // kavk_46.5 // krakucchandasya sudhiyaḥ kāle bhagavataḥ pura / kanakākhyasya ca muneḥ kāśyapasya ca yatnataḥ // kavk_46.6 // ājagmuḥ śrīsukhāsaktāḥ śrotumaprārthitā api / tatpuṇyapariṇāmena prāptāḥ śākyamuneḥ purā // kavk_46.7 // teṣu praṇamya śāstāraṃ caraṇālīnamauliṣu / vidhāya mānuṣaṃ rūpamupaviṣṭeṣu parṣadi // kavk_46.8 // saddharmamāyayau śrotuṃ kosalendraḥ prasenajit / lakṣmīmandasmitacchāyaṃ nivārya cchatracāmaram // kavk_46.9 // śāstuḥ pādapraṇāmāya viśatastasya saṃsadi / avakāśaṃ natāścakruḥ sarve nṛpatigauravāt // kavk_46.10 // tasyābhinandyamānasya varṣāśramagurornṛbhiḥ / nāgarājasutāścakrurnāvakāśaṃ na satkṛtam // kavk_46.11 // tasyābhinandyamānasya varṇāśramagurornṛbhiḥ / nāgarājasutāścakrurnāvakāśaṃ na satkṛtam // kavk_46.12 // sa saṃjñayā samādiśya nijaṃ parijanaṃ puraḥ / gamane nigraham teṣāṃ nirvikāra ivābhavat // kavk_46.13 // bhagavānapi sarvajñastasya jñātvā ca niścayam / dharmopadeśaparyante provāca racitasmitaḥ // kavk_46.14 // na vidveṣarajaḥpūrṇamanomalinadarpaṇe / bhāti dharmopadeśasya pratibimbapratigrahaḥ // kavk_46.15 // avihitasamatānāṃ kopamohāhatānāṃ kṛśamapi kuśalāṃśaṃ nopadeśaḥ karoti / na hi vahutaradoṣe śuddhihīne śarīre vrajati hatamatīnām bheṣajaṃ bheṣajatvama // kavk_46.16 // iti yuktaṃ bhagavatā hitamuktaṃ mahīpatiḥ / śrutvāpi na ca tatyāja nāgeṣu vimanaskatām // kavk_46.17 // bhagavantaṃ praṇamyātha prayāte svapadaṃ nṛpe / nāgāstatsainikābaddhamārge vyomapathā yayuḥ // kavk_46.18 // te vicintya svabhavane kṣmāsaṃkṣayakṛtakṣaṇāḥ / ghoranirghātameghaughagrastalokāḥ samāyayuḥ // kavk_46.19 // teṣāṃ vyavasitaṃ jñātvā sarvajñaḥ pakṣapātinām / rakṣḥākṣamaṃ kṣitipatermaudgalyāyanamādiśat // kavk_46.20 // atha nāgagaṇotsṛṣṭā vajravṛṣṭirmahīpatau / bhūbhartustatprabhāveṇa prayayau puṣpavṛṣṭitām // kavk_46.21 // śastrāstravṛṣṭirnibiḍakṣiptā tairatha duḥsahā / maudgalyāyanasaṃkalpādyayau rājārhabhojyatām // kavk_46.22 // tatprabhāvātprayāteṣu bhognotsāheṣu bhogiṣu / gatvā vavande sugataṃ nṛpatirvītaviplavaḥ // kavk_46.23 // sa maudgalyāyanasyārghyamucitaṃ bhogasaṃpadā / bhaktisaṃskārasubhagaṃ vidadhe jianśāsanāt // kavk_46.24 // tataḥ svargocitām bhikṣurvibhūtiṃ vīkṣya bhūpateḥ / papraccha kautukavaśāt sarvajñaṃ caritāñjaliḥ // kavk_46.25 // bhagavan kasya puṇyasya prabhāveṇa prasenajit / sarvairvirājitaṃ bhogaiḥ prājyaṃ rājyamavāptavān // kavk_46.26 // ikṣustambavadetasya śālistambaśca jāyate / divyapānānnasaṃpattiḥ phalaṃ tatkasya karmaṇaḥ // kavk_46.27 // iti pṛṣṭaḥ praṇayinā bhikṣuṇā bhagavān jinaḥ / uvāca śrūyatāṃ rājñaḥ kāraṇaṃ bhogasaṃpadām // kavk_46.28 // kosale 'smin janapade khaṇḍākhyaguḍakarṣakaḥ / dadau pratyekabuddhāya pūrvamikṣurasaudanam // kavk_46.29 // bhuktenekṣurasānnena tena vātagadārditaḥ / pratyekabuddhastatpuṇyaiḥ prasannaḥ susthatāṃ yayau // kavk_46.30 // rājā prasenajit so 'yaṃ puṇyavān guḍakarṣakah / tena puṇyaprabhāveṇa bhogabhāgī virājate // kavk_46.31 // upakāraḥ kṛtajñānāṃ nikāraḥ krūracetasām / sukṛtāṃśaśca śādhūnāmaplo 'pyāyātyanalpatām // kavk_46.32 // sarvajñeneti kathite pūrvapuṇye mahīpateḥ / babhūva sukṛtotkarṣe bhikṣurāścaryaniścalah // kavk_46.33 // atha bhaktyā bhagavataḥ kṛtvā rājādhivāsanām / upaninye svayaṃ tāṃ tāṃ surārhāṃ bhogasaṃpadam // kavk_46.34 // paropacārai rucirairarcite kāñcanāsane / sukhopaviṣṭaṃ provāca naranāthastathāgatam // kavk_46.35 // bhagavan me bhavadbhaktivibhaktasukṛtaśriyaḥ / cayah kuśalamūlānāmanirmuktyai bhaviṣyati // kavk_46.36 // vinayātpārthiveneti pūrṇapuṇyābhimāninā / pṛṣṭaḥ smitasitālokaṃ jagāda sugataḥ sṛjan // kavk_46.37 // rājan saṃsāramārgo 'yamanādinidhanodbhavaḥ / helālaṅghyaḥ kathaṃ puṃsāmaprāpya kleśasaṃkṣayam // kavk_46.38 // ciraparicitaiścakrāvartairasaktagatāgatiḥ prakṛtigahanaḥ saṃsāro 'yaṃ sukhena na laṅghyate / asati hi vinā yogābhyāsaṃ kṣaye kila karmaṇāṃ sphuṭaphalatatirdharmo 'pyasminnibandhanatām gataḥ // kavk_46.39 // sarvato vinivṛttasya dānābhyāsena bhūyasā / mamāpi dharmasaṃsāro babhūva bhūrijanmakṛt // kavk_46.40 // dhaniko nāma dhanavān vārāṇasyāmabhūtpurā / tāpāpahaḥ phalasphīṭaśchāyāvṛkṣa ivārthinām // kavk_46.41 // durbhikṣakṣapite loke viṣamakleśavihvale / bhojyaṃ pratyekabuddhānāṃ so 'rthitaḥ pañcabhiḥ śataiḥ // kavk_46.42 // sa teṣāṃ parabhogārhaṃ durbhikṣāvadhi bhojanam / akalpayadanalpaśrīḥ koṣṭhāgārī gatasmayaḥ // kavk_46.43 // śatapañcakasaṃghātairbhoktuṃ tasya gṛhaṃ tataḥ / kramātpratyekabuddhānām sahasradvayamāyayau // kavk_46.44 // tasya tatpuṇyavāsena jāto labdhaphalaśriyā / durbhikṣadānajanito ratnakośastadākṣayaḥ // kavk_46.45 // sukhaṃ sanātanaṃ puṇyabhogyatvaṃ praṇidhānataḥ / śāstustataḥ pareṇāyaṃ samyaksaṃbodhimāpitaḥ // kavk_46.46 // puṇyena pāpena ca veṣṭiteyaṃ saṃsāriṇāṃ karmaphalapravṛttiḥ / sitāsitā bandhanarajjureṣā tatsaṃkṣaye mokṣapathaṃ vadanti // kavk_46.47 // iti kṣitīśaḥ kathitaṃ jinena mohavyapāyena niśamya mokṣam / kleśakṣayārhaṃ śamameva matvā puṇyābhimānaṃ śithilīvakāra // kavk_46.48 // iti kṣemendraviracitāyāṃ bodhisattvāvadānakalpalatāyāṃ śālistambāvadānaṃ nāma ṣaṭcatvāriṃśaḥ pallavaḥ // 47. sarvārthasiddhāvadānam / svārthapravṛttau vigataspṛhāṇāṃ paropakāre satatodyatānām / kleśeṣvabhītā vyasanairanītā vighnairapīḍākarameti siddhiḥ // kavk_47.1 // śrāvastyāṃ bhagavān pūrvaṃ jino jetavanasthitaḥ / dharmākhyānaprasaṅgena bhikṣusaṃghamabhāṣata // kavk_47.2 // āsīdakhilabhūpālamaulilālitaśāsanah / siddhārtho nāma sukṛtī sārvabhaumo mahīpatiḥ // kavk_47.3 // sāgarākhyasya nāgasya sūnurjaladhivāsinah / sarvārthasiddhaḥ putratvaṃ prayayau tasya bhūpateḥ // kavk_47.4 // sa bhādrakalpiko bodhisattvaḥ sattvojjvalaprabhaḥ / jātamātraḥ kṣititalaṃ cakre pūrṇaṃ svaṛddhibhiḥ // kavk_47.5 // tasya pravardhamānasya dharmasyeva samudyayau / samastabhuvanavyāpi vibudhābhyarcitaṃ yaśaḥ // kavk_47.6 // sa kadācidvarodyāne syandanena yuvā vrajan / dadarśa vṛddhapuruṣaṃ devatānirmitaṃ puraḥ // kavk_47.7 // taṃ vilokya jarājīrṇaṃ jātavairāgyavāsanah / saṃsāramiva niḥsāraṃ sa śarīvamamanyata // kavk_47.8 // udyānayātrāvirataḥ śanaiḥ pratinivṛtya saḥ / dāridyravidrutacchāyānadrākṣīt kṛpaṇān pathi // kavk_47.9 // dṛṣṭvā tānasukhakleṣṭān karuṇākṛṣṭamānasaḥ / acintayadaho duḥkhaṃ sahante bhuvi durgatāḥ // kavk_47.10 // adānaprabhavaṃ duḥkhaṃ vadantīti visaṃgatāḥ / pṛthivyāṃ ratnapūrṇāyāṃ parapiṇḍopajīvinaḥ // kavk_47.11 // idamevāvisaṃvādi cihnaṃ kaluṣakarmaṇām / dīnāṃ yadete yācante puruṣaṃ puruṣāḥ param // kavk_47.12 // aho duṣkṛtameteṣāmavadhūtāḥ pade pade / yadete mārgaṇodvignā bhikṣitvāpi bubhukṣitāḥ // kavk_47.13 // iti saṃcintya suciraṃ viścakleśakṣayodyataḥ / yadaridraṃ jagatkartuṃ ratnārthī jaladhiṃ yayau // kavk_47.14 // kathacidiva saṃsaktaḥ sa pitrā dṛḍhaniścayaḥ / smāruhya pravahaṇaṃ ratnadvīpamavāptavān // kavk_47.15 // tatra pravahaṇārūḍhān vaṇijaḥ sahayāyinaḥ / so 'bravītkriyatām kāmaṃ yuṣmābhirmaṇisaṃgrahaṃ // kavk_47.16 // etaiḥ sāmānyaratnaistu mama nāsti prayojanam / kośe mahānti bhāsvanti santi ratnottamāni naḥ // kavk_47.17 // kiṃ tu cintāmaṇiprāptyai vipulo 'yaṃ mamodyamaḥ / tena vidrutadāridyrāṃ kartumicchāmi modenīm // kavk_47.18 // śrutaṃ mayā nāgarājaḥ sāgarākhyo mahodadhau / vasatyasti gṛhe tasya cintitārthaprado maṇiḥ // kavk_47.19 // vilaṅghya viṣamaṃ mārgaṃ tamādātuṃ vrajāmyaham / nāsti dhairyasahāyānām durgamaṃ vyavasāyinām // kavk_47.20 // na ca madvirahe kiṃcid vyasanaṃ vo bhaviṣyati / satyameva parārtho 'yaṃ yadi me sukṛtodyamaḥ // kavk_47.21 // ityuktvā tān samāmantrya pratasthe sthiraniścayaḥ / mahatīṃ dhṛtimālambya sattvavān pārthivātmajaḥ // kavk_47.22 // gulphamātreṇa saptāhaṃ gatvā gaṅgamavartmanā / jānudaghnena saptāhaṃ saptāhaṃ pauruṣeṇa ca // kavk_47.23 // catvāri saptarātrāṇi tataḥ puṣkariṇījalaiḥ / gatvā dṛṣṭiviṣān ghorān dadarśa phaṇinaḥ puraḥ // kavk_47.24 // maitrīyuktena manasā kṛtvā tānatha nirviṣān / krūrakopairvṛtaṃ yakṣairyakṣadvīpamavāpa saḥ // kavk_47.25 // tatra maitreṇa manasā vītakrodhān vidhāya tān / śuśrāva tairabhihitaṃ vipulotsāhavismitaiḥ // kavk_47.26 // kumāra sphīṭasattvena tathā vīryeṇacāmunā / nāgarājasya bhavanaṃ samāhitamavāpya tam // kavk_47.27 // kālena samyaksaṃbuddhaḥ sarvajñastvaṃ bhaviṣyasi / śrāvakāśca bhaviṣyāmo vayaṃ tvadanuyāyinaḥ // kavk_47.28 // prasannairiti tairuktamabhinandya nṛpātmajaḥ / rakṣevarāvṛtaṃ prāpa rākṣasadvīpamutkaṭam // kavk_47.29 // tathaiva vigatakrūravikāraistaiḥ sa pūjitaḥ / bhūjotkṣepeṇa nikṣiptaḥ kṣaṇānnāgendrasadmāni // kavk_47.30 // sa tatra dīptavibhave divyotsāsasukhocitaḥ / aśṛṇoddīrghaduḥkhārtisūcakaṃ rodanadhvanim // kavk_47.31 // sa tamākarṇya sodvegaḥ prakṛtyaiva dayārdradhīḥ / kimetaditi papraccha dṛṣṭvāgre nāgakanyakām // kavk_47.32 // sā taṃ babhāṣe saṃsaktaśokoṣmapiśunairmuhuḥ / mlānayantīṃ svaniśvāsaurbimbādharadalatviṣam // kavk_47.33 // guṇāvān nāgarājasya putraḥ kamalalocanaḥ / jyoṣṭhaḥ sarvārthasiddhākhyaḥ priyaḥ pañcatvamāgataḥ // kavk_47.34 // tataḥ pratigatānande vinivṛttasukhotsave / dhanena rodanenāsminna bhavedbhavane sthitiḥ // kavk_47.35 // iti tasyā vacaḥ śrutvā so 'ntaḥ paricitāṃ vahan / svadeśadarśanaprāpto nāgarājāntikaṃ yayau // kavk_47.36 // nāgarājastamāyāntaṃ parijñāya priyāsakhaḥ / ehyehi putreti vadan babhūvānandavihvalaḥ // kavk_47.37 // martyajanmakathām tena svaṃ cāgamanakāraṇam / śrutvā niveditaṃ nāgaḥ pariṣvajya jagāda tam // kavk_47.38 // cintāmaṇirayaṃ putra mama maulivibhūṣaṇam / gṛhyatām tava saṃkalpaṃ na vandhyaṃ kartumutsahe // kavk_47.39 // deyaḥ kṛtajagatkṛtyo mamaivāyaṃ punastvayā / ityuktvāsmai dadau divyacūḍaṃ ratna vimucya saḥ // kavk_47.40 // hṛṣṭaḥ praṇamya nāgendraṃ yayau pravahaṇāntikam // kavk_47.41 // samudradevatā tatra taṃ dṛṣṭvā śrutatatkathā / uvāca kīdṛśaḥ sādho prāptaścintāmaṇīstvayā // kavk_47.42 // * * * * / * * * * // kavk_47.43 // * * * * / * * * * // kavk_47.44 // samudre patitaṃ dṛṣṭvā ratnaṃ kṛcchratarārjitam / sa jagāda dṛḍhodyogavaiphalyodveganiścalaḥ // kavk_47.45 // aho guṇocitākārā praṇayānmṛduvādinī / vidveṣakaluṣaṃ karma kṛtvā tvaṃ na vilajjase // kavk_47.46 // parotkarṣeṣu saṃgharṣaśokakleśamupaiti yaḥ / śītalā api tasyaitā jvālāvalayitā diśaḥ // kavk_47.47 // paritsāhaḥ priyo yasya tasya sattvamahodadheḥ / karpūradhavalaṃ dhatte trilokītilakaṃ yaśaḥ // kavk_47.48 // devi prayaccha me ratnamasmādvirama pātakāt / apavādalatāṃ karma na sādhoradhirohhati // kavk_47.49 // lobhātpramādāddveṣādvā ratnaṃ cenna prayacchasi / śoṣayāmyeṣa jaladhiṃ tadimaṃ te samāśrayam // kavk_47.50 // ityuktvā pyasakṛttena sā ratne na dadau yadā / sa tadā svaprabhāveṇa śoṣāyābdheḥ samudyayau // kavk_47.51 // dhyātamātraṃ sahasrākṣavacasā viśvakarmaṇā / nirmitaṃ sahasā tasya patramāvirabhutkare // kavk_47.52 // sa tenāgastyaculukākāreṇāmbhaḥ payonidheḥ / antarīkṣe samutkṣipya cikṣepa kṣamaṇodyataḥ // kavk_47.53 // kṛte bhūbhāgaśeṣe 'bdhau tenātyadbhutakāriṇā / suranirbhartsitā bhītā devatāsmai maṇīṃ dadau // kavk_47.54 // nirvyājaṃ sāhasaṃ dīptiṃ ratnānāmiva tattvataḥ / prabhāvaṃ vetti mahatāṃ mantrāṇāṃ tapasāṃ ca kaḥ // kavk_47.55 // sphārastāvadapāravārivirasavyāpārahelābalāt kallolāvaliyantritāmbaratayā ratnākaraḥ śrūyate / gambhīraḥ punaraprameyamahimā ko 'pi prabhāvaḥ satāṃ yasmin vismayadhāmni cintanavidhāvante plavante dhiyaḥ // kavk_47.56 // tataścintāmaṇiṃ buddhvā nijasārthena saṃgataḥ / rājasūnuḥ svanagaraṃ prāpa pūrṇamanorathaḥ // kavk_47.57 // kṛtakṛtyaḥ prahṛṣṭenaḥ sa pitrā tatra pūjitaḥ / dhvajāgre ratnamādhāya jagāda janasaṃsadi // kavk_47.58 // parārtha eva yatno 'yaṃ nātmārtho yadi me kkacit / tena satyena loko 'ya sarvaṃ yātvadaridratām // kavk_47.59 // ityukte sattvanidhinā tena dīnadayālunā / ratnavṛṣṭiraparyantā nipapāta mahītale // kavk_47.60 // tena ratnasamūhena dikṣu sarvāsu bhāsvatā / yayau janasya dāridyramayaṃ niḥśeṣatāṃ tamaḥ // kavk_47.61 // āśāpāśavatāṃ balāptraviśatāṃ bāhyāṅgaṇaṃ śrīmatāṃ dvāḥsthāghātavatām muhurvicalatāṃ dvārodare sīdatām / dīrghairniḥśvasitaiḥ śucā nipatitāṃ dehakṣayaṃ kāṅkṣatāṃ dīnānāṃ maṇirāśiraśmiśabalaḥ śrīsaṃgamaḥ ko 'pyabhūt // kavk_47.62 // tacchāsanāduraganāyakameva yāte cintāmaṇau vigatadainyajane ca loke / sarvatra dānarasikasya janasya cetaḥ sarvārthisārthaviratākulitaṃ babhūva // kavk_47.63 // sarvārthasiddhaḥ kṣitipālasūnuḥ yo 'bhūtsa evāhamihānyadehaḥ / śrutvetivṛttaṃ kathitaṃ jinena te bhikṣavastanmayatāmavāpuḥ // kavk_47.64 // iti kṣemendraviracitāyāṃ bodhisattvāvadānakalpalatāyāṃ sarvārthasiddhāvadānaṃ satpacatvāriṃśaḥ pallavaḥ // 48. hastakāvadānam / mattebhakumbhoccakucābhirāmāḥ karpūrahārāṃśuvilāsahāsāḥ / prītipradāḥ puṇyavatāṃ bhavanti prauḍhā yuvatyaśca vibhūtayaśca // kavk_48.1 // tathāgate bhagavati śrāvastyāṃ vanacāriṇi / abhavatsuprabuddhākhyaḥ śrīmān gṛhapatiḥ purā // kavk_48.2 // babhūva hastako nāma tasyātidayitaḥ sutaḥ / pūrvārjitānāṃ puṇyānāṃ sākāra iva saṃcayaḥ // kavk_48.3 // tasya janmadine jātaścāmīkaramayo mahān / ekībhūta ivāścaryavrajaḥ pravarakuñcaraḥ // kavk_48.4 // sa gajendraḥ kumāraśca tatpituśca manorathaḥ / lokakautukakośāśca pūrṇatāṃ tyulyamāyayuḥ // kavk_48.5 // sa śaśīva śiśuḥ kāle kalānilayatāṃ gataḥ / ruruce rucimān sarvalokalocanabāndhavaḥ // kavk_48.6 // sa śanaiḥ pūritābhogabhujastambhavibhūṣaṇam / lebhe manobhavārambhabhavanaṃ navayauvanam // kavk_48.7 // kadācidatha bhūbhartuḥ sa prasenajitaḥ sutām / tanucīvaracihnena sahajena virājitām // kavk_48.8 // kanyāṃ cīvarakanyākhyāṃ lāvaṇyalalitānanām / udyānadarśanāyātāṃ dadarśāyatalocanām // kavk_48.9 // akliṣṭarūpāmālokya tāmaparyuṣitadyutim / vismayasmarayostulyamāyayau sahasā vaśam // kavk_48.10 // so 'cintayadaho kāntamidamatyadbhutaṃ vapuḥ / yasmin bhāti mukhavyājādadoṣaviśadaḥ śaśī // kavk_48.11 // lāvaṇyamapratimameva bibhati tanvī bandhūkabandhuradharo madhurasvabhāvaḥ / drohodyataḥ sarasavidrumapallavānāṃ bimbaprabhāprasabhabhramavandhyakāraḥ // kavk_48.12 // vakrkraṃ na kṣamate madaṃ śaśamṛtaḥ kleśnāti kāntiḥ sudhām utphullotpalakānanasya kurute dṛṣṭiḥ prabhābhrtsanam / manye manmathasaṃgamocitatanoḥ sāptnyabhītipradā līlāyāsyāḥ sahasā vilāsalaharīśoṣaṃ vidhatte rateḥ // kavk_48.13 // udvṛtte kaṭhine parodharayuge naśyadviveke ciraṃ yasyā doṣamaye 'pyaho guṇavatā hāreṇa baddhā sthitiḥ / yaccāsminnavalambate 'mbujadhiyā rolambarekhā mukhe lolākṣyāḥ kimapi praśāntanayane līnaṃ munīnāṃ manaḥ // kavk_48.14 // iti cintayatastasya vapuḥ puṣpaśaropamam / vilokya bhūpatisutā babhūvāścaryaniścalā // kavk_48.15 // hṛte lajjāṃśuke tasyāḥ smareṇa smitakāriṇā / pratyagrapulakākīrṇaṃ vapuḥ spaṣṭamadṛśyata // kavk_48.16 // ruddhā navābhilāṣeṇa vailakṣyeṇa nivartitā / manastatraiva nikṣipya sā śūnyeva śanairyayau // kavk_48.17 // rājadhānīṃ samāsādya lajjāvismayamanmathaiḥ / mīliteva nilīneva proṣiteva babhūva sā // kavk_48.18 // kumāro 'pi svabhavane samudbhūtamanobhāvḥ / tāmevendumukhīmagre saṃkalpairalikhanmuhuḥ // kavk_48.19 // sa tāṃ mānasasarvasvaṃ smaravidyāmiva smaran / pradadhyau kurlabhām matvā tanayām cakravartinaḥ // kavk_48.20 // janmāntare tanuryasya tapaḥparicitā ciram / dhanyaḥ sa tāmavāpnoti latāṃ sukṛtaśākhinaḥ // kavk_48.21 // ramyapradānapuṇyena taddarśanamavāpyate / na jāne tāni puṇyāni yeṣāṃ tatsaṃgamaḥ phalam // kavk_48.22 // tadvakrkraśītakiraṇasmaraṇotsavena tasyāśca durlabhatayā virahoṣmaṇā me / no vedmi kiṃ dhṛtiriyaṃ kimayaṃ vimohaḥ kiṃ jīvitaṃ kimasubhiḥ sahaḥ viprayogaḥ // kavk_48.23 // tadvakrkrabjajitaḥ prasahra bhajate kṣaiṇyaṃ kṣapāvallabhaḥ tadbhūvibhramalajjitaṃ ca vinatiṃ dhate dhanurmānmatham / tasyāh pallavapeśaladyutimuṣā śoṣādhareṇārditaṃ nūnaṃ prāpya parājayaṃ vanamahīṃ bimba samālambate // kavk_48.24 // iti pūrṇenduvadanāvadanadhyānaniścalah / niśāṃ nināya saṃtyaktaḥ serṣyayeva sanidrayā // kavk_48.25 // kanyādarśanavṛttāntaṃ tatastena niveditam / śrutvā pitāsya saṃkrantacintāparicito 'bhavat // kavk_48.26 // sa tamūce vayaṃ putra rājño 'sya puravāsinah / sa kathaṃ te duhitaraṃ cakravartī pradāsyati // kavk_48.27 // aśakyaṃ naiva kurvanti samīhante na durlabham / asaṃbhāvyaṃ na bhāṣante mānakāmā manīṣiṇaḥ // kavk_48.28 // cūtacampakavallīṣu svādhīnāsu nirādaraḥ / cintayan pārijātasya latām śuṣyati ṣaṭpadaḥ // kavk_48.29 // tava tasyāśca saṃbandhaḥ prājganmavihito yadi / tadavaśyaṃ bhavatyeva niṣprayatnaphalodayah // kavk_48.30 // āśāpāśairanākṛṣṭaṃ vicārairakadarthitam / prayatnabhārairaśrāntaṃ vidhatte bhavitavyatā // kavk_48.31 // ityākarṇya piturvākyaṃ tattatheti vicintayan / na cetaḥ kanyakānītaṃ samānetuṃ śaśāka saḥ // kavk_48.32 // sa gatvā dantayugalaṃ yayāce hemakuñcaram / navasaṃdarśane rājñaḥ prītiyogyamupāyanam // kavk_48.33 // puṇyabandhena kariṇā dattaṃ dantayugaṃ tataḥ / sa hemamayamādāya draṣṭuṃ bhūmipatiṃ yayau // kavk_48.34 // sa ratnaruciraṃ prāpya bhavanaṃ pṛthivīpateḥ / praviśyaḥ praṇataḥ prītyai hemadantadvayaṃ dadau // kavk_48.35 // bhūbhujā viśrutaguṇaḥ prasādenābhinanditaḥ / varaṃ gṛhāṇetyuktaśca sa na jagrāha kiṃcana // kavk_48.36 // tasyādīnadyuteścakre mānamabhyadhikaṃ nṛpaḥ / aucityacārucaritaḥ priyaḥ kasya na niḥspṛhaḥ // kavk_48.37 // sa sadā darśane rājñaḥ kāñcanāṅgāni dantinaḥ / punarjātanavāṅgena dattāṇi prīyate dadau // kavk_48.38 // tamuvāca mahīpālaḥ sevāpraṇayayantritaḥ / dūtīṃ manaḥprasādaya vadanadyutimudvahan // kavk_48.39 // prabhūtahemasaṃbhārāṃ gurvīṃ sovāmimāmaham / na sahe prauravārgo hi bhavaṇīyo mahībhṛtām // kavk_48.40 // saṃvibhajya janānītaiḥ kā prītirmama kāñcanaiḥ / tavānarghaguṇā mūrtiriyameva mama priyā // kavk_48.41 // lobhaḥ puruṣaratneṣu bhūṣaṇārheṣu śobhate / rājñāṃ kośeṣu sīdanti hemaratnāśmasaṃcayāḥ // kavk_48.42 // samīhitatamaṃ tubhyaṃ kiṃ prayacchāmi kathyatām / niḥśeṣakośadānena na nāmānuśayo 'stu me // kavk_48.43 // rājñṃ dṛkpātapātreṇa prāpyante yadi na śriyaḥ / tadanarthaṃ gatārthinyā ko 'thaḥ pārthivasevayā // kavk_48.44 // ityuktaḥ kṣitipālena kumāraḥ kalitāñjaliḥ / tamabhāṣata bhūpāla dātumarhati ko 'paraḥ // kavk_48.45 // anarthitena ratnāni vibudhebhyaḥ prayacchatā / tadunnidraṃ samudrasya mudritaṃ bhavatā yaśaḥ // kavk_48.46 // mahatāpi prayatnena pūryate na mahāśayaḥ / alpakānāṃ tadairśvaryaṃ dāridyaṃ tanmahīyasām // kavk_48.47 // kiṃ tu tvadbhujaguptānāṃ dharmamārgeṇa jīvatāṃ / janānāṃ nāsti dāridyaṃ draviṇaṃ yena mṛgyate // kavk_48.48 // dhanārthino na tu vayaṃ na ca sevādhikāriṇaḥ / dhanaṃ dhanaṃ dhanadhiyāṃ māna eva manasvinām // kavk_48.49 // mīladguṇena parameśvarasevanena nurmūlatām sumanasāṃ sahasā gatānām / dainyātpunaḥ kṛpaṇapaṇyapathe cyutānāṃ na sparśamātramapi sādhujanaḥ karoti // kavk_48.50 // arthitvānmaraṇam varaṃ tanubhṛtām dainyāvasannātmanāṃ arthī sarvajanāvamānavasatiḥ satkārayogyaḥ śavaḥ / kumbhastāvadadhah prayāti guṇavān kūpāvatāre paraṃ yāvanmohatamaḥpraveśavivaśaḥ prāpto 'rthitā lambate // kavk_48.51 // sāmānyā dhanasaṃpadaḥ krayakṛṣiprāpyā sadā dhīmatāṃ saṃtoṣo yadi nāsti tatkimaparā bhūmirnidhānāvṛtā / santyevātiśayaprasādaniratāstā hemaratnakriyāḥ kasyeṣṭaḥ priyasaṃgamāya vapuṣāṃ sevāmayo vikrayaḥ // kavk_48.52 // ityapāradhiyastasya vacaḥ śrutvā mahīpatiḥ / gṝhyatāmaparaṃ kiṃcidityabhāṣata sādaraḥ // kavk_48.53 // aucityacaturālāpaḥ karkaśo 'pi nṛpāṃ priyaḥ / kṛpaṇaścāṭukāro 'pi karṇaśūlāya kevalaḥ // kavk_48.54 // aurdāryaparituṣṭena sa rājñabhyarthitaḥ param / tamūce yadu tuṣṭo 'si sutā mahyaṃ pradīyatām // kavk_48.55 // ityukte tena nṛpatiḥ saṃdehāndolitāśayaḥ / prātarvaktāhamityuktvā kṣaṇaṃ kṣmātalamaikṣata // kavk_48.56 // sa kumāraṃ visṛjyātha pradhānāmātyamabravīt / prasādarabhasenaiva kṛtaṃ vākcāpalaṃ mayā // kavk_48.57 // cakravartikulotpannā kanyā puṇyapaṇocitā / kathaṃ sāmānyapaurāya guṇamātreṇa dīyate // kavk_48.58 // dadāmīti pratiśrutya paścādanuśayākulaḥ / kathaṃ sarādhano bhūtvā bhaviṣyāmyarthiniṣphalaḥ // kavk_48.59 // kathaṃ prāptasya tasyāhaṃ prātardraṣṭ mukhaṃ puraḥ / priyo 'pyapriyatāṃ yātaḥ sa me durlabhayecchayā // kavk_48.60 // nūnaṃ guṇopapanno 'pi prakṛtyaiva śarīriṇām / vakti yāvanna dehīti tāvadgavati vallabhah // kavk_48.61 // iti bhūmipateḥ śrutvāḥ vaco dolāvalambinaḥ / tamuvāca mahāmātyaḥ saṃcintyāvasarocitam // kavk_48.62 // anālocitaparyantāḥ pratyagrasarasādarāḥ / svabhāvarabhasā eva bhavanti prabhubuddhayaḥ // kavk_48.63 // aśakyārthanayā tena lubdheneva guṇodayaḥ / rājasevāpravṛttena hemahastī vināśitaḥ // kavk_48.64 // vācyo 'sau bhavatā svairaṃ kanyārthī punarāgataḥ / hemahastinamāruhya prāptaḥ prāpsyasi me sutām // kavk_48.65 // tenotkṛttaḥ svahastena kutastasya sa kuñjaraḥ / na cāsau tadvirahitaḥ punarāyāti lajjayā // kavk_48.66 // ityamātyasya vacasā nṛpatiryuktimāśritaḥ / prāptaṃ kumāramanyedyustadevābhimukho 'vadat // kavk_48.67 // kumāro 'pi gṝhaṃ gatvā vivāhocitamaṅgalaiḥ / haumadviradamāruhya svajanena sajāyayau // kavk_48.68 // svarṇavāraṇasaṃrūḍhaṃ tamāyāntaṃ mahīpatiḥ / vilokyāścaryavibhavaṃ mene puṇyavatāṃ varam // kavk_48.69 // kautukādatha bhūpālastaṃ gajaṃ hemavigraham / āruroha mahotsāhaḥ sumerumiva vajrabhṛt // kavk_48.70 // ārūḍhe pṛthivīpāle na cacāla sa kuñjaraḥ / prasarsarpa kumāreṇa punaścālaṃkṛtāsanaḥ // kavk_48.71 // taṃ jñātvā nṛpatirdevaṃ tatprabhāveṇa vismitaḥ / dhanyo 'smīti vadan kanyāṃ dadau tasmai smaraśriyam // kavk_48.72 // abhyarcya kanyāratnena nṛpatiḥ puruṣottamam / harṣotsavasamuddhūtaḥ sudhāsindhurivābabhau // kavk_48.73 // tataḥ kumāre dayitāmādāya svagṛhaṃ gate / saphalo 'bhūdanaṅgasya kārmukākarṣaṇaśramaḥ // kavk_48.74 // nave vayasi bhogārhe navakāntāsamāgame / tasyābhūdvibhavodāraḥ sadā navanavotsavaḥ // kavk_48.75 // tataḥ kadācidbhūpālaḥ kṛtakṛtyaḥ prasenajit / puṇyaprabhāvaṃ jāmātuḥ kalayan samacintayat // kavk_48.76 // aho divyaḥ prabhāvo 'sau kumārasya pradṛśyate / na hi sāmānyapuṇyānāṃ pāko bhavati tadvidhaḥ // kavk_48.77 // kulaṃ lakṣmīharmyaṃ hṛtaśaśimadā rūpalaharī vayaḥ saṃbhogārhaṃ guṇaparicayo bhūṣaṇacayaḥ / yaśaḥ puṇyodyānaprasṛtakusumollāsaruciraṃ na vidmaḥ kasyāyaṃ kuśalapariṇāmasya vibhavaḥ // kavk_48.78 // iti saṃcintya suciraṃ sa saṃjātakutūhalaḥ / sarvajñadarśanāvaddhamāruroha manoratham // kavk_48.79 // sa jātātaramāhūya sutāṃ ca sacivaiḥ saha / bhagavantaṃ yayau draṣṭuṃ manasā prathamaṃ gataḥ // kavk_48.80 // yāte dṛṣṭipathaṃ jetavane saṃtyajya vāhanam / upasṛtyaḥ nṛpaḥ padbhyāṃ bhagavantaṃ vyalokayat // kavk_48.81 // sa taṃ praṇamya tatpādapadmabhūtiśikhāmaṇiḥ / sutāṃ jāmātaraṃ cāsmai namro nāmnā nyavedayat // kavk_48.82 // upaviṣṭeṣu sarveṣu praṇāmānatamauliṣu / papraccha rājā sarvajñaṃ bhagavantaṃ kṛtāñjaliḥ // kavk_48.83 // ayaṃ guṇagaopetaḥ kumāraḥ śrīmatāṃ varaḥ / haimeva dantināyāto bhagavan kena karmaṇā // kavk_48.84 // iyaṃ cīvarakanyā ca matsutāsya navā vadhūḥ / kena puṇyaprabhāveṇa jīvitādadhivallabhā // kavk_48.85 // iti pṛṣṭaḥ kṣitīśena sarvavidbhagavān jinaḥ / tamūce bhūpate puṃsāṃ puṇyodbhūtā vibhūtayaḥ // kavk_48.86 // yadudāro yaducito yad bhrājiṃṣṇu yadadbhutam / spṛhaṇīyaṃ ca yalloke tattatpuṇyasamudbahvam // kavk_48.87 // vipaśvī bhagavān pūrvaṃ sugataḥ saha bhikṣubhiḥ / cacāra lokakṛpayā rājño bandhumataḥ pure // kavk_48.88 // tasminnavasare tatra kumāryā saha dārakaḥ / vikrīḍāvartmani puraḥ kṛtvā dārumayaṃ gajam // kavk_48.89 // tau vilokya samāyāntaṃ dhmātajambūnadadyutim / phullapadmadalākārakaruṇāsnigdhalocanam // kavk_48.90 // bhagavantaṃ samudbhūtatadbhaktisarasonmukhau / krīḍāgajaṃ nivedyāsmai praṇatau tasthatuḥ puraḥ // kavk_48.91 // bhagavānapi sarvajñastayorjñātvā manoratham / dayayā caraṇasparśaṃ vidadhe dārudantinaḥ // kavk_48.92 // samyak cittaprasādena dṛṣṭau bhagavatātha tau / praṇīdhānaṃ vivāhāya cakraturdārakau mithaḥ // kavk_48.93 // kulaprabhāvavibhavairbhūyājjanma mamocitam / vāhanaṃ hemadantī ca kumārasyetyabhūnmatiḥ // kavk_48.94 // dṛṣṭvā bhagavataḥ kanyā saṃsaktre cārucīvare / janmacīvarayuktāṃ syāmahametacintayat // kavk_48.95 // sa eṣa praṇidhānena jātasteneha hastakaḥ / iyaṃ cīvarakanyā ca tanucīvaralakṣaṇa // kavk_48.96 // iti kṣrutvā kṣitipatistadvṛttaṃ sugato 'ditam / mukuṭaspṛṣṭatatpādapadmaḥ svabhavanaṃ yayau // kavk_48.97 // yāte savismayaṃ rājñi kumāraḥ saha jāyayā / kathyamānaṃ bhagavatā dharmaṃ śuśrāva śuddhadhīḥ // kavk_48.98 // tatastau jātavairāgyau kṣīṇasaṃsāravāsanau / pravrajyayā jitakleśau śuddhāṃ bodhimavāpatuḥ // kavk_48.99 // vitatasukṛtapuṇyābhyāsayogena puṃsāṃ bhavati kuśalabhājāṃ dharmakāmārthasaṃpat / abhimatamatha bhuktvā tatphalaṃ sadārāste vighanagaganakāntiṃ śāntimante bhajante // kavk_48.100 // iti kṣemandraviracitāyāṃ bodhisattvāvadānakalpalatāyāṃ hastakāvadānamaṣṭacatvāriṃśaḥ pallavaḥ //