Kṣemarāja: Bhairavānukaraṇastotra # Header This file is a plain text transformation of http://gretil.sub.uni-goettingen.de/gretil/corpustei/sa_kSemarAja-bhairavAnukaraNastotra.xml with a rudimentary header. For a more extensive header please refer to the source file. ## Data entry: Daniele Cuneo ## Contribution: Daniele Cuneo ## Date of this version: 2020-02-21 ## Source: - Raniero Gnoli: »Miscellanea Indica. 3. The Bhairavānukaraṇastotra by Kṣemarāja.« In: East and West 9.3 (1958), pp. 451-455. ## Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen ## Licence: This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim. Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License. ## Structure of references: A reference is assembled consisting of - a pragmatic abbreviation of the title: Bhairavānukaraṇastotra = KsBhAS, - the number of the verse. # Text oṃ namaś cidbhairavāya | citibhūmisamāśrayaṇāś citibhūtiṃ śrayata mā mudhā bhramata | prathayann iti bhaktimatāṃ jayati śivo 'nugrahapravaṇaḥ || KsBhAS_1 cidbhairavam eva paraṃ paramāmṛtarūpam ekam atidīptam | ullasitakaraṇacakragrastasamastaṃ śivaṃ vande || KsBhAS_2 stutyaḥ stotā stutir iti yad api vibhinnaṃ na kiṃcid astīha | mṛṣati yathā yad rūpaṃ cidrūpatayā tathā bhavaty etat || KsBhAS_3 vigalitasarvavibhedaṃ sarvavibhedātma cidghanānandam | yat tava tattvaṃ bhagavaṃs tasyānukṛtiṃ tvadākṛtiṃ vande || KsBhAS_4 rekhāpuruṣaḥ puruṣaṃ varṇalipir varṇasaṃcayaṃ yadvat | tadvat vicitrarūpaṃ tvām ākāro vyanakti paramātman || KsBhAS_5 tatrāvikalpam eva tvāṃ cidrūpaṃ samāviśya | vimṛśāmaḥ kim api manāṅ na hi tattvaṃ kalpanāviṣayaḥ || KsBhAS_6 svātmaprabhāṃ vidhāya vāgdevīṃ viṣayakusumakḷptārcaḥ | prathamonmeṣaṃ gurum atha vanditvā hṛdayam āviśya || KsBhAS_7 staumi vimṛśan maheśvaram ātmānaṃ svaṃ cidekaghanam | srāvitapāśakadambakam etasmin dehadevagṛhe || KsBhAS_8 cityānandecchāvitkaraṇākhyāḥ śaktayo jayanti vibho | sūkṣmasthūlabhidāptā vaktratvaṃ brahmamuṇḍabhidhā || KsBhAS_9 sarvajñatādiviṣayaṃ hṛdayādikam aṅgaṣaṭkaṃ te | sakalaṃ sadāśivāntaṃ pretātmatayā tavāsanaṃ svāmin || KsBhAS_10 paramaprakāśavapuṣo vimarśaśaktiḥ prabho parā devī | asyā eva prasaraḥ sarvā brāhmyādikā devyaḥ || KsBhAS_11 dahanajalāmṛtalekhāviṣādi bibhrat tvam ādiśasy etat | viśvaṃ viruddham api saccidrūpe mayi virudhyate naitat || KsBhAS_12 saṃvitsūtranilīno niḥsāro mātṛnivaho 'yam | karaṇamuṇḍamālabhārin darśayasītīva naḥ svāmin || KsBhAS_13 paśyata paśyata pāśā viṣamās ta ime bahiṣkṛtāḥ śaśvat | ity antradhāraṇamiṣat kathayaṃs tvaṃ naḥ samābhāsi || KsBhAS_14 māyāpaṭaḥ sarāgo vyomni pare 'smin sa eṣa nikṣiptaḥ | iti gajacarma saraktaṃ mūrdhni vahan kathayasīśa || KsBhAS_15 antaḥśaktikṛpāṇīm vyanakṣi saṃsṛtivibhedinīm asinā | nijaśaktimahimasvīkṛtasamastaviśvā hi vīravarāḥ || KsBhAS_16 bhavabhayahantā so 'ham sānāthye 'vasthito 'smi mā bhaiṣṭa | ity āsphoṭitakheṭakadarśanato diśasi naḥ svāmin || KsBhAS_17 nijaśaktipāśavalitaś cidvapuṣā kalyate mayā kālaḥ | iti pāśadhāraṇavaśāt prathayasi naḥ kālakālas tvam || KsBhAS_18 bhedamayam akhilam etan nijaśaktyaivākṣipāmi saṃhartum | ity aṅkuśadhāraṇataḥ sphuṭayati parabhairavo 'smākam || KsBhAS_19 kodaṇḍārūdhaśarapradarśanād brahmaviṣṇurudreśān | sasadākhyaśivāñ chaktyā kāraṇahariṇaṃ bhinatsi mṛgavat tvam || KsBhAS_20 varadena pāṇinā tvaṃ viśvavibhūtipradatvam abhinayasi | na khalu paratattvaniṣṭho vibhavamalaiḥ spṛśyate jātu || KsBhAS_21 abhayena ca bhavabhayāni unmūlayatā prakāśyate satatam | viśvānugrahakāraṇasvabhāvatā tava karatalena || KsBhAS_22 akhyātirūpam asamaṃ māyāyāḥ śakalitaṃ śiro 'traitat | parabodhamayena mayā muṇḍaṃ bibhrat prakāśayasy evam || KsBhAS_23 niḥśeṣahṛtasārā mayy eva jagatsthitiś cidekaghane | iti khaṭvāṅgakaraṅkodvahanacchalato dadāsy ājñām || KsBhAS_24 vīṇāghaṇtāḍamarūn uḍḍāmara vādayann idaṃ diśasi | vṛttitribhedabhinnaṃ nādaṃ śṛṇvan sthito 'smīti || KsBhAS_25 kiṃ ca parādikaśaktitritayārāsundarām mahāśaktim | devānukaroṣi bahis triśūladhāraṇamiṣeṇa nityaṃ tvam || KsBhAS_26 icchādikanijaśaktiprakāśitādhaḥsthagocaratritayām | svām eva parāṃ śaktiṃ vajramayīṃ vahasi ṣaḍarāṃ tvam || KsBhAS_27 jagad akhilaṃ macchaktyā damitaṃ sarvavyāvasthitīr dhatte | iti daṇḍadhāraṇavaśād vyanakṣi cidbhairavāsmākam || KsBhAS_28 mudgaraparaśū bibhrad baindavanādānukārarūpau tvam | bhedavibhedanaśakalanaparatvam īśāna nirdiśasi || KsBhAS_29 darśanabhedāt svāminn anyānyām āhṛtiṃ dadhānas tvam | bhairavaparabodhamayaṃ prathayasi nijadhāma sarvatra || KsBhAS_30 śāktāṇḍakhaṇḍamadhye viśvarasāḥ sarvam ahaṃ pibāmi sadā | vyañjayasi narakapālagarudhiramiṣād etad iva me 'ntaḥ || KsBhAS_31 abhimānahṛdayabandhānutkhātau tāv imau saśikhau | mūrtāv iva muṇdābjau prathayan dhatse mahākālaḥ || KsBhAS_32 akhilajagadbījabhuvaṃ prathamasthām anukaroṣi bodhanidhe | karatalagabījapūrakadarśanalīlāyitād deva || KsBhAS_33 bhairavarūpo 'py asi yat tatrāpi kare 'kṣamālikāṃ dhatse | tat sarvākṣavikāsād viśvaṃ parivartayasy antaḥ || KsBhAS_34 asthikaramuṇḍamālābhasmābharaṇo nṛraktaruciḥ | viśvaṃ brahmamayatvāc chuddham itīśaḥ samādiśasi || KsBhAS_35 svātmārāmamayānāṃ viṣamā api viṣayabudbudhāḥ kim amī | smaradahanam alikanayanam prathayan paramāgnirūpam ādiśasi || KsBhAS_36 antarnibaddhalakṣyaḥ pravikāsikaraṇo 'pi yat sadā bhavasi | tat prathayasi sarvadaśaṃ gatamohakalaṅkam ātmānam || KsBhAS_37 deva digambaratā te vadati nirāvaraṇam ātmano rūpam | paramabrahmamayārkān māyāvaraṇam kathaṃ vṛṇuyāt || KsBhAS_38 saṃhartā sarveṣām arkādīnām ahaṃ tamobhūmiḥ | nirmalaśāradagaganaprabheṇa vapuṣeti darśayasi || KsBhAS_39 paramabrahmamayas tvaṃ deva yadāśrayasi bhairavākāram | tat prathayasi tattvajñaḥ saty api bhede vimukta iti || KsBhAS_40 vividhaśmaśānamālāvetālāvṛtaḥ prakāśayase | saṃvittiviṣayakalanāmadhyaś citibhairavo 'smīti || KsBhAS_41 tvayy evāmṛtalekhā paraśaktimayī parapramātātaḥ | nātha tvam eva jagatām jīvanam iti bhāsi no hṛdaye || KsBhAS_42 tava śabdarāśivapuṣaḥ pratyaṣṭakam eva bāhyaparivāraḥ | parasūkṣmādivibhedād bhairava lokeśvarapramukhāḥ || KsBhAS_43 mudrayati nikhilam etan niḥśeṣasvasvarūpasaṃkramaṇāt | modayati bhaktavargaṃ gatimudaṃ pūrṇatāprathanāt || KsBhAS_44 mocayati pāśajālaṃ drāvayati vibhedam īśa te mūrtiḥ | mudrayati vividhasaṃviddraviṇaṃ mudrā tataḥ kathitā || KsBhAS_45 jayati paratattvabhūmipravare nipāyabhūtaiṣa | sphuṭam adhivasatu satattvaprathayā hṛdayasya meyamalam || KsBhAS_46 pratikalam udeti saṃvid yā kila tatra sphuraty adho viśvam | śivaśaktivibhavarūpaṃ jānanti maheśa yāgasthāḥ || KsBhAS_47 itthaṃ sphurasi sadā me cidbhairava sarvabhūtātma | tad yāgādijapāntaṃ sampannam ayatnataḥ sarvam || KsBhAS_48 iti śrīmahāmāheśvarācāryaśrīkṣemarājaviracitaṃ bhairavānukaraṇastotraṃ samāptam ||