Kṛṣṇadāsa: Bhāvanāsārasaṃgraha 1-2 # Header This file is a plain text transformation of http://gretil.sub.uni-goettingen.de/gretil/corpustei/sa_kRSNadAsa-bhAvanAsArasaMgraha-1-2.xml with a rudimentary header. For a more extensive header please refer to the source file. ## Data entry: Hari Charan Das ## Contribution: Hari Charan Das ## Date of this version: 2020-07-31 ## Source: - . ## Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen ## Licence: This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim. Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License. ## Structure of references: A reference is assembled consisting of - a pragmatic abbreviation of the title: Bhāvanāsārasaṃgraha 1-2 = Bhss, - the number of the in arabic numerals, - the number of the verse in arabic numerals. ## Notes: This file has been created by mass conversion of GRETIL's Sanskrit corpus from kbss_1-u.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the note element below: Krsnadasa: Bhavanasarasamgraha, Lila's 1 & 2 Input by Hari Charan Das Śrī Śrī Bhāvanā-sāra-saṅgrahaḥ Niśānta-līlā and Prātar-līlā Compiled by Śrī Śrī Siddha Kṛṣṇadāsa Tātapāda ## Revisions: - 2020-07-31: TEI encoding by mass conversion of GRETIL's Sanskrit corpus # Text ajñāna-timirāndhasya jñānāñjana-śalākayā cakṣur unmīlitaṃ yena tasmai śrī-gurave namaḥ Bhss_1.1 siṃha-skandhaṃ madhura-madhura-smera-gaṇḍa-sthalāntaṃ durvijñeyojjvala-rasa-mayāścarya-nānā-vikāram vibhrat kāntiṃ vikaca-kanakāmbhoja-garbhābhirāmām ekībhūtam vapur avatu vo rādhayā mādhavasya Bhss_1.2 śoṇa-snigdhāṅguli-dala-kulaṃ jāta-rāgaṃ parāgaiḥ śrī-rādhāyāḥ stana-mukulayoḥ kuṅkuma-kṣoda-rūpaiḥ bhakta-śraddhā-madhu-nakha-mahaḥ-puñja-kiñjalka-jālaṃ jaṅghānālaṃ caraṇa-kamalaṃ pātu naḥ pūtanāreḥ Bhss_1.3 bhakti-rasāmṛta-sindhau carataḥ paribhūta-kāla-jāla-bhiyaḥ bhakta-makarān aśīlita- mukti-nadīkān namasyāmi Bhss_1.4 śrī gauracandra prage śrīvāsasya dvija-kula-ravair niṣku avare śruti-dhvāna-prakhyaiḥ sapadi gata-nidraṃ pulakitam hareḥ pārśve rādhā-sthitim anubhavantaṃ nayana-jair jalaiḥ saṃsiktāṅgaṃ vara-kanaka-gauram bhaja manaḥ Bhss_1.5 mūla-sūtra rātryante trasta-vṛnderita-bahu-viravair bodhitau kīra-śārī- padyair hṛdyair ahṛdyair api sukha-śayanād utthitau tau sakhībhiḥ dṛṣṭau hṛṣṭau tadātvodita-rati-lalitau kakkha ī-gīḥ saśaṅkau rādhā-kṛṣṇau satṛṣṇāv api nija-nija-dhāmny āpta-talpau smarāmi Bhss_1.6 pratisva-sevāvasara-prabodhitā- sadātanābhyāsa-juṣo 'tha kiṅkarīḥ nidraiva rātry antam avetya tā jahau saiva svayaṃ jāgarayāñ cakāra kim? Bhss_1.7 utthāya talpāc cakitekṣaṇāḥ kṣaṇān duhānayor nāgara-cakravartinoḥ svāpaṃ rahaḥ-svāpam abhaṅgam aṅganā ālakṣya tūṣṇīm adhiśayam āsata Bhss_1.8 papracchur anyonyam imā mimānayā rasaṃ parīhāsa-bhṛtaṃ sajṛmbhayā girā cirāj jāgara-mūḍha-ghūrṇana- sva-svākṣi-bhṛṅgī-tati-līḍha-vakṣasaḥ Bhss_1.9 niśānta-sevocita-mālya-vīṭikā- kṛtyātta-cittā atha kācid āha tāḥ anaṅga-baddhāṅga-yuva-dvayocchalat- saurabhya-saulabhyavatī rasoccalā Bhss_1.10 jānīta jālādhva-gatāsya-padmāḥ sadmāntarālyaḥ sva-dṛśaḥ prahitya kāntau nitāntātanu-lāsya-cuñcu dhinoti suptiḥ parirabhya kīdṛk? Bhss_1.11 itas tato nyasta-maṇi-pradīpān- aphulla-nīlotpala-campakābhān vidhatta etau sva-mayūkha-vṛndair anāvṛtair maṇḍana-mālya-celaiḥ Bhss_1.12 sa kṛṣṇa-meghaḥ sthira-cañcalālī- vṛto 'timādhurya-rasair amūḥ kim? āsnāpayat svārhaṇa-kṛtya-vṛttāḥ pratyarhaṇenādita eva dhinvan Bhss_1.13 tāmbūla-mālā-vividhānulepair aṅgāra-dhānyāguruvaiś ca dhūpaiḥ kālocitais taiḥ pratipādyamānaiḥ kati-kṣaṇāṃs tā gamayāṃ babhūvuḥ Bhss_1.14 prabhañjano rañjayituṃ nikuñja- rājau vyarājiṣṭa mudā tadānīm manye prabudhya ślatha-durbalāṅgo drutaṃ prayātuṃ na-tarāṃ śaśāka Bhss_1.15 yā vṛkṣa-vallyo vyakasaṃs tadaiva tāś cumbaṃs tadāmoda-bharair diśo daśa prasāritaiḥ śvāsapatha-praveśitair bhṛṅgāvalīr jāgarayāñ cakāra saḥ Bhss_1.16 tad-guñjitai rañjita-susvarair bhṛśaṃ prabudhya vṛndā'tha vilokya sarvataḥ svanāthayor jāgaraṇe patatriṇo nyayuṅkta kāla-jñatayā rayād iyam Bhss_1.17 āsan yad-arthaṃ prathamaṃ dvijendrāḥ sevā-samutkaṇṭha-dhiyo 'pi mūkāḥ vṛndā-nideśaṃ tam avāpya harṣāt krīḍā-nikuñjaṃ paritaś cukūjuḥ Bhss_1.18 athāli-vṛndaṃ makaranda-lubdhaṃ ratīśitur maṅgala-kambu-tulyam praphulla-vallī-caya-mañju-kuñje juguñja talpī-kṛta-kañja-puñje Bhss_1.19 jhaṅkṛtim aṅgī-kurute rati-maṅgala-jhallarīva govindam bodhayituṃ madhu-mattā madhupī-tatir udbha ānandā Bhss_1.20 pika-śreṇī manojasya vīṇeva vyakta-pañcamam ālalāpa svaraṃ tāraṃ kuhūr iti muhur muhuḥ Bhss_1.21 rati-madhura-vipañcī-nāda-bhaṅgīṃ dadhānā madana-mada-vikūjat-kānta-pārśve niṣaṇṇā mṛdula-mukula-jālāsvāda-vispaṣṭa-kaṇṭhī kalayati sahakāre kākalīṃ kokilālī Bhss_1.22 vidrāvya gopī-dhṛti-dharmacaryā- lajjā-mṛgīr māna-vṛkeṣv amarṣī kapota-ghūtkāra-miṣeṇa śaṅke garjaty ayaṃ kāma-tarakṣu-rājaḥ Bhss_1.23 rādhā-dhairya-dharādharoddhṛti-vidhau ke'nye samarthā vinā kṛṣṇaṃ kṛṣṇa-sumatta-kuñjara-vaśīkāre'py alaṃ śṛṅkhalāḥ anyāḥ kā vṛṣabhānu-jām iha vinā dhanyām atīvādṛtāḥ kekāḥ kiṃ samudīrayanti śikhinas tau bodhayantaḥ prage Bhss_1.24 hrasva-dīrgha-plutair yuktaṃ ku-kūkū-kū iti svaram kukkuṭo 'py apa hat prātar vedābhyāsī baṭur yathā Bhss_1.25 atha pakṣiṇāṃ kalakalaiḥ prabodhitāv api tau mitho 'vidita-jāgarau tadā nibiḍopagūhaṇa-vibhaṅga-kātarau kapa ena mīlita-dṛśāvatiṣṭhatām Bhss_1.26 vṛndeṅgita-jñaḥ sa vicakṣaṇaḥ śukaḥ śuko yathā bhāgavatārtha-kovidaḥ dakṣaḥ prabodhe jagatāṃ prabhor ati- premāspadatvānupamaḥ samabhyadhāt Bhss_1.27 jaya smarāśeṣa-vilāsa-vaiduṣī- niṣṇāta-gopījana-locanāmṛta! prāṇa-priyā-prema-dhunī-mataṅgaja! sva-mādhurī-plāvita-loka-saṃhate Bhss_1.28 priyādharāsvāda-sukhe nimajjasi prabudhyase nety ucitaṃ rasāmbudhe! riraṃsutāyāṃ viriraṃsur eva te kiñcādhuneyaṃ kṣaṇadā kṣaṇaṃ dyati Bhss_1.29 jahīhi nidrāṃ ślathayopagūhanaṃ vrajaṃ pratiṣṭhāsuraraṃ prabho! bhava prātar babhūvānusara sva-cāturīṃ pracchanna-kāmatvam athorarī-kuru Bhss_1.30 jaya vrajānandana! nanda-cetaḥ- payodhi-pīyūṣa-mayūkha! deva! goṣṭheśvarī-puṇya-latā-prasūna! prayāhi gehāya dhinu sva-bandhūn Bhss_1.31 gokula-bandho! jaya rasa-sindho! jāgṛhi talpaṃ tyaja śaśi-kalpam prīty-anukūlāṃ śrita-bhuja-mūlāṃ bodhaya kāntāṃ rati-bhara-tāntām Bhss_1.32 udayaṃ prajavādayam ety aruṇas taruṇī-nicaye sahajākaruṇaḥ nibhṛtaṃ nilayaṃ vrajanātha! tatas tvarito ' a kalinda-sutā-ta ataḥ Bhss_1.33 śārī śubhā sā'tha jagāda sūkṣma-dhīḥ śārī yathā devana-sammata-sthitiḥ jayeśvari! svīya-vilāsa-saubhaga- śrī-tarṣita-śrī-mukha-mukhya-yauvate Bhss_1.34 kamala-mukhi! vilāsāyāsa-gāḍhālasāṅgī svapiṣi sakhi! niśānte yat tavāyaṃ na doṣaḥ dig iyam aruṇitaindrī kintu paśyāvir āsīt tava sukham asahiṣṇuḥ sādhvi! candrā-sakhīva Bhss_1.35 śeṣe'dhunā yad-rati-vallabhāsya- rājīva-rājan madhu-pāna-mattā asāmprataṃ tat khalu sāmprataṃ te prātas tato jāgarayāmy ahaṃ tvām Bhss_1.36 kṛṣṇo 'py anidraḥ priyayopagūḍhaḥ kāntā'py anidrā'py amunopagūḍhā talpāt prabhātākulam apy analpān notthātum etan mithunaṃ śaśāka Bhss_1.37 kṛṣṇasya jānūpari-yantrita-san-nitambā vakṣaḥ-sthale dhṛta-kucā vadane'rpitāsyā kaṇṭhe niveśita-bhujā'sya bhujopadhānā kāntā na hīṅgati manāg api labdha-bodhā Bhss_1.38 śrī-kṛṣṇa-līlā-racanāsu dakṣas tat-prema-jānanda-viphulla-pakṣaḥ dakṣākhya āha śrita-kuñja-kakṣaḥ śukaḥ samadhyāpita-kīra-lakṣaḥ Bhss_1.39 ekaṃ prācyām aruṇa-kiraṇāpā alāyāṃ vidhatte cakṣuḥ kānte tvaritam aparaṃ dūrage cakravākī śaṅkākrāntās taru-kuhara-gā mūkatāṃ yānti ghūkāḥ śaṅke bhāsvān udayam udagāt kṛṣṇa! nidrāṃ jahīhi Bhss_1.40 jaya jaya guṇa-sindho! preyasī-prāṇa-bandho! vraja-sarasi-ja-bhāno! sat-kalā-ratna-sāno! iha hi rajanī-śeṣe kiṃ manā nātha! śeṣe samayam avakalayāpīṣyate kuñja-sayyā? Bhss_1.41 ayam api ca śikhaṇḍī jāgaritvaiva khaṇḍī kṛta-sulalita-kekaḥ kāla-niṣṭhā-vivekaḥ pramilati tava nidrā-hānaye'dhī-daridrāḥ śiva śiva nija-sevā-kālam ujjhanti ke vā? Bhss_1.42 vṛndā-vaktrād adhigata-vidyā sārī hārī-kṛta-bahu-padyā rādhā-snehoccaya-madhu-mattā tasyā nidrāpanayana-yattā Bhss_1.43 nidrāṃ jahīhi vijahīhi nikuñja-śayyāṃ vāsaṃ prayāhi sakhi! nālasatāṃ prayāhi kāntaṃ ca bodhaya na bodhaya loka-lajjāṃ kālocitāṃ hi kṛtinaḥ kṛtim unnayanti Bhss_1.44 vraja-pati-tanayāṅkāsaṅgato vīta-śaṅkā vidhu-mukhi! kim-u śeṣe nirbharaṃ rātri-śeṣe? pramada-madhupa-puñje mā paraṃ tiṣṭha kuñje na gaṇayasi vigarhāṃ kiṃ guruṇām anarhām? Bhss_1.45 sudati! kumudinīnām aṅkam āsādya līnā mada-madhukara-mālā kālam āsādya lolā sarati kamalinīnāṃ rājim etām adīnāṃ bhavati samaya eva glāni-harṣādidevaḥ Bhss_1.46 viyad-atilaghu-tāraṃ tvad-vapuḥ kṣuṇṇa-hāraṃ vigalita-kusumānāṃ varṣma śephālikānām tritayam idam idānīm eka-rūpaṃ tadānīm api yad api tathāpi tvad-vapuḥ śrībhir āpi Bhss_1.47 tru ita-patita-muktā-hāravat te viyuktā bhavad uḍu-tatir eṣā svalpa-mātrāvaśeṣā cira-śayanam avekṣyārundhatī te vilakṣyā bhavad iva parivakre paśya saptarṣi-cakre Bhss_1.48 iti kala-vacanānāṃ śārikāṇāṃ śukānāṃ rutam atiśaya-ramyaṃ śrotra-peyaṃ niśamya vihita-śayana-bādhā sā jajāgāra rādhā prathamam atha sa kṛṣṇaḥ svāpa-līlā-vitṛṣṇaḥ Bhss_1.49 yugapad ubhaya-nidrā-bhaṅga-vidhvasta-mudrā yugapad ubhaya-netrāpāṅga-bhaṅgī vicitrā yugapad ubhaya-ghūrṇā-jāta-saṃkleśa-pūrṇā bhavad ubhaya-vilokābhāvataḥ prāpta-śokā Bhss_1.50 kala-kvaṇat-kaṅkaṅa-nūpuraṃ jabād atyucchalad-gātra-yuga-cchavi-cchaṭām vyastālakāgrāvali-veṣṭanonnamat- tā aṅka-hāra-dyuti-dīpitānanam Bhss_1.51 srastāṃśukānveṣaṇa-saṃbhramodayād itas-tato nyasta-karābja-mañjulam śayyotthitaṃ keli-vilāsinos tayos trailokya-lakṣmīm iva sañcikāya tam Bhss_1.52 ghūrṇālasākṣaṃ ślatha-sarva-gātraṃ viśrasta-keśaṃ rasika-dvayaṃ tat bhugnopaveśaṃ skhalane kathaṃ cid anyonyam ālambanatāṃ prapede Bhss_1.53 anyonya-grathitāṅgulī-kisalayām unnīya bāhu-dvayīṃ jṛmbhārambha-puraḥsaraṃ vidadhatī gātrasya saṃmo anam mīlan-netram urojayor nakha-pada-vyādāna-dīnānanā nā-nā-neti punar nakha-kṣata-dhiyā sā kṛṣṇa-pāṇī dadhe Bhss_1.54 saṅgopāya pa āñcalena tanunā niḥsāri-dantāvalī- jyotsnābhiḥ snapitena dakṣiṇa-karākṛṣṭena vaktrāmbujam līlollāsita-kandharaṃ mṛdu-kalair vāmāṅguli-ccho ikā- niḥsvānaiś cala-kaṅkaṇa-svana-sakhaiḥ śrī-rādhikā'jṛmbhata Bhss_1.55 alasa-valitam ūrdhvī-kṛtya mūrdhopakaṇṭhe valayitam idam anyonyena saṃsakta-pāṇi trika-vicalana-bhaṅgi-saṅgi mo āyitāyāḥ paridhir iva mukhendor bhāti dordvandvam asyāḥ Bhss_1.56 utthāyeśaḥ sanniviṣṭo 'tha talpe vyājān nidrā-śālinīṃ mīlitākṣīm dorbhyāṃ kāntāṃ svāṅkam ānīya tāntāṃ paśyaty asyā mādhurīṃ sādhurīti Bhss_1.57 ghūrṇāyamānekṣaṇa-khañjarī aṃ lalā a-lolālaka-bhṛṅga-jālam mukhaṃ prabhātābja-nibhaṃ priyāyāḥ papau dṛśeṣat-smitam acyuto 'sau Bhss_1.58 saṃśliṣṭa-sarvāṅguli-bāhu-yugmam unmathya dehaṃ parimo ayantīm udbuddha-jṛmbhā-sphuṭa-danta-kāntim ālokya kāntāṃ mumude mukundaḥ Bhss_1.59 tadaiva jṛmbhottha-radāṃśu-jāla- māṇikya-dīpair nirarājayat kim sa-nidram unmudra-dṛganta-lakṣmī- rasa-jñayānyonya-vilihyamānam Bhss_1.60 svīyāṅkottāna-suptām uṣasi mṛdu mṛṣā rodaneṣat-smitāsyām ardhonmuktāgra-keśāṃ vimṛdita-kusuma-srag-dharāṃ chinna-hārām unmīlyonmīlya ghūrṇālasa-nayana-yugaṃ svānanālokanotkāṃ kāntāṃ tāṃ keli-tāntāṃ mudam atulatamām āpa paśyan vrajenduḥ Bhss_1.61 hemābjāṅgyāḥ prabala-suratāyāsa-jātālasāyāḥ kāntasyāṅke nihata-vapuṣaḥ snigdha-tāpiñcha-kānteḥ śampākampā nava-jala-dhare sthāsnutāṃ ced adhāsyat śrī-rādhāyāḥ sphuṭam iha tadā sāmya-kakṣām avāpsyat Bhss_1.62 sphuran makara-kuṇḍalaṃ madhura-manda-hāsodayaṃ madālasa-vilocanaṃ kamala-gandhi lolālakam mukhaṃ sva-daśana-kṣatāñjana-malīmasauṣṭhaṃ hareḥ samīkṣya kamalekṣaṇā punar abhūd vilāsotsukā Bhss_1.63 parasparālokana-jāta-lajjā- nivṛtta-cañcad-dara-kuñcitākṣam īṣat-smitaṃ vīkṣya mukhaṃ priyāyā uddīpta-tṛṣṇaḥ punar āsa kṛṣṇaḥ Bhss_1.64 vāmena cādhaḥ śira unnamayya kareṇa tasyāś cibukaṃ pareṇa vibhugna-kaṇṭhaḥ smita-śobhi-gaṇḍaṃ mukhaṃ priyāyāḥ sa muhuś cucumba Bhss_1.65 kāntādhara-sparśa-sukhābdhi-magnā karaṃ dhunānā dara-kuñcitākṣī mā meti mandākṣara-sanna-kaṇṭhī sakhī-dṛśāṃ sā mudam ātatāna Bhss_1.66 rūpāmṛtaṃ me tri-jagad-vilakṣaṇaṃ niḥsīma-mādhuryam idaṃ ca yauvanam adyaiva sāphalyam avāpa sarvathā preyānupābhuṅktatamāṃ mudā yataḥ Bhss_1.67 saivaṃ vicintya kṣaṇam āha kāntaṃ tad-akṣi-pītākhila-mādhurīkā svāntar mudātyartha-lasad-dṛganta- lakṣmī-vihārāyatanāsya-padmam Bhss_1.68 bho bho vilāsinn avadhehi yat tvayā visrasta-veśābharaṇāsmy ahaṃ kṛtā yāvan mad-ālyo 'nusaranti noṣasi drutaṃ samādhitsasi tan na kiṃ punaḥ Bhss_1.69 sva-cāturīṃ sādhaya māṃ prasādhaya prasādayānaṅgam abhīṣṭa-daivatam yo 'sman mano-mandira-varty ayaṃ tvayā bahiṣ-kṛto lakṣmabhir ebhir eva yat Bhss_1.70 satyaṃ bravīṣy aṅga-jam iṣṭa-devaṃ tvad-aṅga-pīṭhe prakaṭī-bhavantam yajāmi bhūṣāmbara-gandha-puṣpaṃ srak-candanādyair iti tāṃ sa ūce Bhss_1.71 ittham īśvaryā vākyaṃ hi śrutvā sevana-peśalā tad-upayogi-vastūni samarpayitum utsukā Bhss_1.72 dvāraṃ samunmucya manāg anāravaṃ śanaiḥ pada-nyāsa-viśeṣa-mañjulā nirṇīta taj-jāgaraṇātha kiṅkarī- tatir viśaṅkā praviveśa veśma sā Bhss_1.73 itas tato nyasta-maṇi-pradīpān aphulla-nīlotpala-campakābhān vidhatta etau sva-mayūkha-vṛndair anāvṛtair maṇḍana-mālya-celaiḥ Bhss_1.74 mitho daśana-vikṣatādhara-pu au vilāsālasau nakhāṅkita-kalevarau galita-patra-lekhāśriyau ślathāmbara-sukuntalau tru ita-hāra-puṣpa-srajau muhur mumudire puraḥ samabhilakṣya tāḥ sva-priyau Bhss_1.75 athāmunā kaṅkatikāṃ śanaiḥ śanair vikarṣatā bhānumatī-karārpitām kacāvalī saṃstriyate sma mālatī- mālota-veṇī-racanā-paṭīyasā Bhss_1.76 kastūrikā-candana-kuṅkuma-dravaiḥ sambhāvitais tām anurāgalekhayā cakāra mālāñcita-cāru-citrakāṃ sa citra-cuñcur dhṛta-navya-vartikaḥ Bhss_1.77 tā aṅka-yugmena lavaṅga-mañjarī- sampāditāpūrva-rucā sa cāruṇī ānarca tasyāḥ śravaṇe navāñjane- nānañja-kañja-pratim etad akṣinī Bhss_1.78 dadhāra hāraṃ ruci-mañjarīlitaṃ yadā tadoce priyayā madoddhuram yā khaṇḍitā candana-kañculī tvayā vakṣojayos tāṃ na kutaś cikīrṣasi? Bhss_1.79 ālekhya-karmaṇy atigarva-dhāriṇīs tās tā viśākhā-prabhṛtīr bhavat sakhīḥ vismāpayāmy adya kuca-dvaye kṛtaiś citrair vicitrair iti tāṃ jagāda saḥ Bhss_1.80 prasādhanārtha-pratipādanonmukha- śrī-rūpa-līlā-rati-mañjarī-mukhaḥ stana-dvayaṃ tulikayāṅkayan hari pañceṣu-pañceṣu-śaravyatām agāt Bhss_1.81 pāṇiś ca kampe yadi vakra-rekhaṃ citraṃ vilumpann urasā muhuḥ saḥ manye smarāgniṃ dhamati sma tasyā dhṛtīndhanaṃ dagdhu-manā vidagdhaḥ Bhss_1.82 kāmas tam avakalpam analpa-vaibhavaiḥ sadyo vidhāyāniyata-sthala-sthitam vimṛjya saṃsṛjya vikhaṇḍya khaṇḍaśas tenaiva sollāsam ubhāv abhūṣayat Bhss_1.83 dāsyaś ca tāḥ phulla-dṛśāṃ kṛtārthatāṃ mūrtāṃ cirāyābhilaṣantya eva tām punā riraṃsū samavetya tau tato miṣeṇa sarvā niragūhi kenacit Bhss_1.84 punar api ghana-ghūrṇa śrī-mukha-dvandva-yogād acaṭula-bhujavallī-veṣṭaneneṣṭabhāsau kṣaṇam api dara-suptyā śaṃ bhajāvetya tas tāv anṛju-kusuma-talpe srasta-gātrāv abhūtām Bhss_1.85 viraha-vikalayā tac chayyayā dūnayā kiṃ katham api dara-labdhāśleṣayā nidrayā vā uṣasi na ca vihātuṃ hanta śaktau khagās tau tad api vidadhurābhyāṃ vipra-yuktau svanantaḥ Bhss_1.86 agaṇita-kula-niṣṭhā mā nikuñje śayiṣṭhāḥ parihara surata-ghnaṃ svāpam udgaccha śīghram samajani saviśeṣaḥ paśya doṣāvaśeṣaḥ kuru na gata-samādhāṃ bandhu-vargasya bādhām Bhss_1.87 iyam ajani digaindrī dṛśyatāṃ devi! sāndrī- bhavad aruṇima-dhārā tvat-pādābjānukārā iyam api ca varākī satvarā cakravākī parimilita rathāṅge jāta-viccheda-bhaṅge Bhss_1.88 api tava mukha-śobhām āptu-kāmo 'tilobhād aparikalita-kāmaḥ svaṃ vapus tyaktu-kāmaḥ carama-śikhari-śṛṅgaṃ prāpya paśyaiva tuṅgaṃ vrajati śaśadharo 'staṃ vārayed adya kas tam Bhss_1.89 sumukhi! nayana-mudrāṃ muñca nirdhūya nidrāṃ kalaya vadana-māsāṃ vidyud uddyota-bhāsām rati-vigalita-bhūṣāṃ vyasta-paryasta-veṣāṃ vilulita-tanum etās tvāṃ bhajantāṃ sametāḥ Bhss_1.90 nija-kara-paripuṣṭā paśya seyaṃ praviṣṭā śaśi-mukhi! lalitāṅgī sannidhau te kuraṅgī kuru sa-kṛpam apāṅge kiñcid añcat-taraṅge bhavatu bata kṛtārthā prītaye te samarthā Bhss_1.91 nava-kiśalaya-buddhyā jātito 'ntar viśuddhyā- ruṇa-pada-kamalaṃ te svādituṃ kṛṣṇa-kānte! tvaritam upasarantī tvat-sakhīnāṃ vahantī kara-sarasija-ghātaṃ yā vidhatte prayātam Bhss_1.92 śaśi-mukhi! tava phelā-mātra-bhoge sakhelā tava pada-jala-pānāmoda-mātrāvadhānā api bhavad avalokābhāva-sañjāta-śokā tava mukha-śaśi-bimbāloka-mātrāvalambā Bhss_1.93 harir atikutukī te netra-yugmaṃ mimīte nayana-yugam amāya-prema yasyāḥ pramāya kim api vimala-muktā-mālayā cāru-vaktā niyatam upamimānaḥ saṃśayaṃ nirdhunānaḥ Bhss_1.94 iti nigaditavatyaḥ śārikāḥ premavatyaḥ sukhada-pada-padārthāṃ vācam utthāpanārthām yadi kim api viremuḥ patriṇas taṃ praṇemuḥ samupasṛta-nikuñjāḥ prāpta-sammoda-puñjāḥ Bhss_1.95 atha śayana-satṛṣṇaṃ bodhayāmāsa kṛṣṇaṃ vitatir api śukānāṃ kṛṣṇa-harṣotsukānām śravaṇa-sukhada-saumyaiḥ snigdha-śabdārtha-ramyaiḥ sarasataram analpaiḥ kūjitaiḥ sīdhu-kalpaiḥ Bhss_1.96 praṇaya-rasa-gabhīrāś cāru-śabdārtha-dhīrāḥ kala-sumadhura-kaṇṭhāḥ prema-jalpeṣv akuṇṭhāḥ sati samaya-viveke bodhayāṃ cakrur eke na khalu bata vidagdhāḥ kārya-kāle vimugdhāḥ Bhss_1.97 subhaga! rajani-śeṣe svāpa-gehe suśeṣe tvam iti hi jananī te saṃśayaṃ svaṃ dhunīte samayam atha viditvā jāgarārthaṃ tvaritvā svayam iyam upagantrī sneha evātra mantrī Bhss_1.98 tvam asi samaya-vettā sarva-duḥkhaika-bhettā bhavasi bhuvana-bandhuḥ sad-guṇa-grāma-sindhuḥ vratati-bhavana-talpaṃ mūrtiman-moda-kalpaṃ yad api tad api muñca svasti te'smād udañca Bhss_1.99 mada-madhupa-yuvānaḥ prāpta-doṣāvasānaḥ cyuta-kusuma-vanāntaḥ svāpam udyātavantaḥ dadhati katipayathyāṃ kelim ambhoja-vīthyāṃ sati samaya-viveke ke vimuhyanti loke? Bhss_1.100 kvacana mukha-viṣādaḥ kvāpi hāsa-prasādaḥ kva ca dayita-viyogaḥ kvāpi kāntasya yogaḥ kumuda-kamala-vīthyor vaisadṛśye'titathye bhavati kim-u na kālaḥ kṣobha-śobhā-viśālaḥ Bhss_1.101 jaya subhaga! namas te śrūyatāṃ satvaras te cira-śayana-sapīḍaḥ kauty ayaṃ tāmra-cūḍaḥ upanata-nija-sevā-kāla-sammoda-pīvā nahi samaya-vidagdhaḥ kārya-kāle vimugdhaḥ Bhss_1.102 atha prabudhyaiva vidhūya pakṣān grīvāḥ samunnīya cukūjur uccaiḥ yat kukkuṭāḥ pañca-ṣa-vāram ādau rādhā jajāgāra tadāpta-bādhā Bhss_1.103 kṛṣṇāṇga-saṃśleṣa-viśeṣa-vādhinas tān eva matveti śaśāpa sā ruṣā are! paretāśu pareta-rā puraṃ tatraiva kiṃ kūjata no padāyudhāḥ? Bhss_1.104 viśliṣya kiñcit priya-vakṣasaḥ sā tūṣṇīṃ sthitāṃs tān upalabhya sadyaḥ saṃśliṣya kāntaṃ dara-nidrayaiva niṣevyamāṇā punar apy arājīt Bhss_1.105 jālād atho dṛk-sapharī tad-ālayo lāvaṇya-vanyā bhṛśam anvaśīlayan krīṇanti yāḥ prāṇa-parārddha-koṭibhis tayoḥ pramodottha-ruci-cchaṭā-kaṇam Bhss_1.106 ūce viśākhā kalayāli! kāntau niraṃśukāv aṃśuka-puñja-mañjū vihāriṇāv apy atihāriṇau svair aṅgair anaṅgair alasau lasantau Bhss_1.107 anaṅgadau keli-vaśād anaṅgadau nirañjanau hanta mitho nirañjanau visrasta-rāgādharatābhilakṣitau viprastarāgādharatābhilakṣitau Bhss_1.108 athāvabhāṣe lalitā'vadhāryatāṃ jayaḥ smarājau katarāśrito dvayoḥ babhūva daṣṭādharayoḥ kaca-graha- vyākṣipta-mūrdhnor nakhara-kṣatorasoḥ Bhss_1.109 hṛdo 'nurāgaṃ kuca-kuṅkuma-cchalān- nyadhatta rādhācyuta-pāda-padmayoḥ yāvad ravārakta-tarālako dadhau mūrdhnaiva so 'syāḥ padayos tam ujjvalam Bhss_1.110 itthaṃ kṣaṇaṃ tāvad alakṣitāṅgyo nīcaiḥ svaraṃ tāv anuvarṇayantyaḥ bhāgyaṃ svam evātisabhājayantyo mamajjur ānanda-mahodadhau tāḥ Bhss_1.111 tataḥ punas tān atha i ibhādī- nūtkūjataḥ prāha vidhūta-tandrā haṃho! kṣamadhvaṃ śayituṃ kṣaṇaṃ me datteti sā mo ayad aṅgam īṣat Bhss_1.112 kādamba-kāraṇḍava-haṃsa-sārasāḥ kapota-śārī-śuka-keki-kokilāḥ jaguḥ kalaṃ kelivanī-jala-sthala- pracāriṇaḥ kṛṣṇa-kathāmṛtopamam Bhss_1.113 prabuddhya kāntau yugapad yathā rujaṃ viśleṣajām ūhatur aṅga-mo anāt cāmpeya-nīlābja-dhanus tviṣau tathā sāndropagūhena mudaṃ ca vakṣasoḥ Bhss_1.114 athāsyā vayasyāḥ pramodāt smitāsyāḥ sakhīṃ tāṃ hasantyo mithaḥ prerayantyaḥ saśaṅkāḥ samantāt prabhātād durantāt praviṣṭā nikuñjaṃ saśabdāli-puñjam Bhss_1.115 abhilakṣya sakhīr vihasad- vadanāḥ savidhopagatā vicalan-nayanāḥ dayitāya mudaṃ dviguṇaṃ dadatī dayitoruyugād udatiṣṭha-diyam Bhss_1.116 tvarotthitā sambhrama-saṃgṛhīta- pītottarīyeṇa vapuḥ pidhāya pārśve priyasyopaviveśa rādhā salajjam āsāṃ mukham īkṣamāṇā Bhss_1.117 athānuraktāly anumodanāñcitā mudā tayor aidhata rūpa-mañjarī saiva svayaṃ keli-vilāsinor dvayos tadātva-ramyāpacitau paṭīyasī Bhss_1.118 pṛṣṭhopadhānaṃ nidadhe kayācana pyadhād athānyā mṛdulāṃśukena tau pīyūṣa-va y-ārpitayāsyayoḥ parā nirasya ghūrṇāṃ vikasad dṛśau vyadhāt Bhss_1.119 kācit prasūnāmbu-darārdra-vāsasā vyatyasta-rāgāñjana-yāvakādikam mṛṣṭvā pratisvekṣaṇa-siddhaye tayor mukha-dvayaṃ darpaṇatāṃ nināya kim Bhss_1.120 tāmbūla-vī īr nidadhe parāsminn ekā pa imnā maṇi-dīpa-pālyā tan-maṅgalārātrikam āśu cakre nīrājayanty eva nijāsu-lakṣaiḥ Bhss_1.121 madhye'cyutāṅga-ghana-kuṅkuma-paṅka-digdhaṃ rādhāṅghri-yāvaka-vicitrita-pārśva-yugmam sindūra-candana-kaṇāñjana-bindu-citraṃ talpaṃ tayor diśati keli-viśeṣam ābhyaḥ Bhss_1.122 pramliṣṭa-puṣpoccaya-sanniveśāṃ tāmbūla-rāgāñjana-citritāṅgīm vyaktībhavat-kānta-vilāsa-cihnāṃ śayyām apaśyan svasakhīm ivālyaḥ Bhss_1.123 kvacana ghusṛṇa-paṅkaḥ kvāpi sindūrajo 'ṅkaḥ kṣata-viraha-vipakṣa-prasnutāsṛk-sapakṣaḥ kvacana kusuma-dāma-cchinna-kodaṇḍa-dhāma kva ca vilulita-hāraś chinna-maurvī-prakāraḥ Bhss_1.124 kvacana mṛgamadāṅkāḥ kutracit kajjalāṅkāḥ smara-narapati-danti-ccheda-kalpāḥ sphuranti sa hi ratiraṇa-raṅgaḥ kautukodyat-taraṅgaḥ samajani sumukhīnām āgatānāṃ sakhīnām Bhss_1.125 vakṣaḥ svaṃ darśayaṃs tābhyo dṛg bhaṅgyovāca tā hariḥ didṛkṣuḥ svapriyā-vaktra- bhāva-śābalya-mādhurīm vidhuṃ prayāsyantam avekṣya kāntaṃ viśleṣa-bhītoṣasi paśyatālyaḥ didṛkṣayevāmbara-citra-pa yāṃ rādhendulekhā-śatam ālilekha Bhss_1.126-127 iti nigadati kṛṣṇe vīkṣya sāgre vayasyāḥ prahasita-vadanās tāḥ saṅkucal lola-netrā vikasad amala-gaṇḍaṃ dolitārecita-bhrūḥ priyam anṛju-kaṭākṣaiḥ paśyati sma ghnatīva Bhss_1.128 helollāsādara-mukulitā vāspa-sāndrāruṇāntā lajjā-śaṅkā-capala-cakitā bhaṅgurerṣyābhareṇa smera-smerā dayita-vadanālokanotphulla-tārā rādhā-dṛṣṭir dayita-nayanānandam uccair vyatānīt Bhss_1.129 itthaṃ mithaḥ prema-sukhābdhi-magnayoḥ pragetanīṃ vibhrama-mādhurīṃ tayoḥ nipīya sakhyaḥ pramadonmadās tadā tadātva-yogyācaraṇaṃ visasmaruḥ Bhss_1.130 vilokya līlāmṛta-sindhu-magnau tau tāḥ sakhīś ca praṇayonmadāndhāḥ vṛndā prabhātodaya-jāta-śaṅkā nijeṅgita-jñāṃ nidideśa sārīm Bhss_1.131 guru-lajjā-bhartṛ-bhīti- loka-hāsa-nivārikā śubhākhyā sārikā prāha rādhikā-bodha-sādhikā Bhss_1.132 āgantā grāhayitvā tava patir adhunā goṣṭhataḥ kṣīra-bhārān uttiṣṭhottiṣṭha rādhe tad iha kuru gṛhe maṅgalāṃ vāstu-pūjāma itthaṃ yāvad dhavāmbā tava nahi śayanād utthitā vāvadīti tāvac chayyā-niketaṃ vraja sakhi nibhṛtaṃ kuñjataḥ kañja-netre!! Bhss_1.133 śaṅkā-paṅkā-kalita-hṛdayā śaṅkate'syā dhavāmbā chidrānveṣī patir atika uḥ sārthanāmābhimanyuḥ ruṣṭābhīkṣṇaṃ parivadati sā hā nanandāpi mandā prātar-jātaṃ tad api saralāṃ kṛṣṇa naināṃ jahāsi Bhss_1.134 sārī-vaco-mandara-śaila-pāta- saṃkṣubdha-hṛd-dugdha-payodhir eṣā athodbhraman netra-navīna-mīnā viyoga-dīnā śayanād udasthāt Bhss_1.135 kṛṣṇo 'pi kāntaṃ vṛṣabhānu-jāyāḥ paśyan mukhaṃ bhīti-vilola-netram nīlaṃ sucīnaṃ dayitā-nicolaṃ gṛhṇan svatalpāt tvarayodatiṣṭhat Bhss_1.136 parivartita-saṃvyānau mithas tāv atha śaṅkitau paraspara-karālambau niragātāṃ nikuñjataḥ Bhss_1.137 rādhā-pāṇiṃ savye'savye pāṇau bibhrad veṇuṃ kṛṣṇaḥ reje kuñjān niryan yadvad vidyun-mālāśliṣṭāmbhodaḥ Bhss_1.138 haimaṃ bhṛṅgāram ekā vyajanam atha parā svarṇa-daṇḍaṃ dadhānā kāpy ādarśaṃ sudarśaṃ ghusṛṇa-malayajā'matram anyā vicitram kācit tāmbūla-pātraṃ maṇi-citam aparā sārikāṃ pañjarasthām itthaṃ sakhyaḥ kiyat yāḥ pramudita-hṛdayā niryayuḥ kuñja-gehāt Bhss_1.139 māhendra-kānta-cchadanaṃ sakāñcanaṃ dāntaṃ sasindūra-samudgakaṃ parā āpanna-satvā-kuca-ku malopamaṃ kuñjād gṛhītvā niragān mṛdu-smitā Bhss_1.140 āśleṣa-sañchinna-guṇāt paricyutaṃ hārāl lasan-mauktika-sañcayaṃ mudā vicitya kācit svapa āñcale dṛḍhaṃ nibadhnatī kuñja-gṛhād viniryayau Bhss_1.141 tā aṅkaṃ keli-vibhraṣṭaṃ talpād ādāya satvarā nirgatya sveśvarī-karṇe yuyoja rati-mañjarī Bhss_1.142 talpa-prāntād upādāya kañculīṃ rūpa-mañjarī priyanarma-sakhī sakhyai nirgatya nibhṛtaṃ dadau Bhss_1.143 patadgrāham upādāya dāsikā guṇa-mañjarī tāmbūlaṃ carvitaṃ tābhyo vibhajantī bahir yayau Bhss_1.144 mañjulālī tayor aṅgāc cyuta-mālyānulepanam talpād ādāya sarvābhyaḥ prayacchantī vinirgatā Bhss_1.145 vilokyāgre meghāmbara-vṛta-śarīraṃ priyatamaṃ vayasyāṃ tāṃ pītāmbara-parivṛtāṅgīṃ pramuditām hasantyas tāḥ sakhyaḥ kara-pihita-mukhyaḥ pratidiśaṃ diśantyaś cānyonyaṃ ku ila-cala-dṛgbhir mumudire Bhss_1.146 samīkṣya tāsāṃ parihāsa-bhaṅgīm anyonya-vaktrārpita-phulla-netrau samucchalat-prema-sukhābdhi-magnau citrārpitāṅgāv iva tāv abhūtām Bhss_1.147 ghanaśyāmaṃ cīnaṃ vasanam abhilīnaṃ priya-tanau kṣamā nāsīt kāntā svam api paricetuṃ ghana-rucau svam ajñāsīt sphītaṃ harir api na pītaṃ priyatamā- tanau līnaṃ cīnaṃ kanaka-ruci kambāv iva payaḥ Bhss_1.148 tayor līlā-sudhā-pāna- pratyūhāmarṣa-saṅkulā nindanty aruṇam udyantam athāha lalitā sakhīm Bhss_1.149 ūṣasi vara-vadhūnāṃ paśya rādhe'ruṇo 'yaṃ ramaṇa-sahita-līlā-bhaṅgataḥ pāpa-rugbhiḥ galita-pada-yugo 'py adyāpi tan no jahāti dhruvam iti vacanaṃ yad-dustyajaḥ sva-svabhāvaḥ Bhss_1.150 aruṇāruṇe nidadhatī tato 'mbare rati-keli-bhaṅgaja-ruṣā'ruṇāṃ dṛśam lalitopahāsa-janita-smitānanā vṛṣabhānujāha mṛdu-mañjubhāṣiṇī anūrur apy astamayan kṣaṇārddhān nabho vilaṅghyodayam eti so 'yam cet sorum enaṃ sa vidhir vyadhāsyad vārttāpi rātrer na tadābhaviṣyat Bhss_1.151-152 manoramāṃ vīkṣya vibhāta-lakṣmīṃ nipīya tasyā vacanāsavaṃ ca mudonmanā vismṛta-goṣṭha-yānaḥ prāṇeśvarīṃ tām avadan mukundaḥ inaṃ prabhātopagataṃ samīkṣya kānteva kāntāntara-bhukta-kāntam paśyānya-dik-saṅga-kaṣāyitāṅgaṃ prācīyam īrṣyāruṇiteva jātā Bhss_1.153-154 paśyonmatte dvijeśo 'py akhila-jana-tama-stoma-hantāpi śāntaḥ kānto 'yaṃ te samantāt sapadi nipatito vāruṇīṃ saṃniṣevya itthaṃ svīyena-saṅga-pramudita-nalinī-hāsa-sañjāta-lajjā śaṅke vaktraṃ pidhatte hy uṣasi kumudinī saṅkucadbhir dalaiḥ svaiḥ Bhss_1.155 dṛṣṭvā tamaḥ-kṣayam amī vidhunānyapuṣṭā naktaṃ tamaś-caya-nibhāś cakitāḥ prabhāte mitraṃ tad-āśrayatayā tamasā carantīṃ grastaṃ kuhūr iti kuhūṃ svagirāhvayanti Bhss_1.156 vasanta-kānta-saṃsarga- jātānanda-bharā avī kapotī-ghūtkṛti-miṣāt śītkarotīva sonmadā Bhss_1.157 paśyānusarati cañcala-bhṛṅgaḥ kairaviṇī-kula-keli-piśaṅgaḥ nalinī-koṣe niśi kṛta-saṅgāṃ bhṛṅgīṃ śaśimukhi! kṛta-natibhaṅgām Bhss_1.158 kāntam āyāntam āśaṅkyā- ruṇāṃśu-dviguṇāruṇam kokī koka-nadaṃ cañcvā cumbaty ānanda-vihvalā Bhss_1.159 kalasvanākhyaḥ kalakaṇṭhi! haṃsaḥ samīkṣya nau sammada-phulla-pakṣaḥ riraṃsum apy eṣa visṛjya haṃsīṃ ta aṃ ta inyāḥ purataḥ sameti Bhss_1.160 svasahacara-visṛṣṭaṃ svāmibhuktaṃ mṛṇālaṃ madakala-kalakaṇṭhī vibhratī paśya cañcvā ramaṇam anu sameti tvan mukhābjārpitākṣī sarasija-mukhi nāmnā tuṇḍiketī marālī Bhss_1.161 malaya-śikhara-cārī paṅkajāmoda-dhārī vratati-na a-kumārī-lāsya-śikṣādhikārī vahati jala-vihārī vāyur āyāsa-dārī sa ramaṇa-vara-nārī-sveda-jālāpahārī Bhss_1.162 itīśayoḥ sumadhura-vāg vilāsayoḥ samīkṣya tāṃ svabhavana-yāna-vismṛtam sakhīś ca tāḥ smita-rucirā mudonmadā vaneśvarī divasa-bhiyāsa sonmanāḥ Bhss_1.163 kāntā udīyur vikasan mukhendavo rātrir gatā cāstam apāsta-candrikā vilāsa-bhaṅgaḥ katham astu nāstu vā kṣaṇaṃ hṛdaiveti parāmamarśa sā Bhss_1.164 tamāṃsya naśyann abhito yathā yathā tadā prakāśaś ca yathā yathaidhata tathā tathā hṛd-rujam eva sānvabhūd vrajasya rītiṃ śrutayo 'pi no viduḥ Bhss_1.165 atha vṛndeṅgitābhijñā samaya-jñā taru-sthitā padyam udyotayāmāsa kakkha ī vṛddha-marka ī Bhss_1.166 raktāmbarā satāṃ vandyā prātaḥ-sandhyā tapasvinī ūrdhva-prasarpad arkāṃśur jaṭileyam upasthitā Bhss_1.167 ākarṇya tābhir jaṭileti varṇa- trayīṃ vivarṇatvam adhāri sadyaḥ vilāsa-ratnākaram udbhavantī śaṅkaiva tāsāṃ culukī-cakāra Bhss_1.168 pathi piśuna-matibhyaḥ śaṅkamānau gurubhyaḥ cala-cakita-taraṅgau nikṣipantāv apāṅgau parama-guṇa-gabhīrau kāma-saṃgrāma-dhīrau yayatū rati-vitandrau rādhikā-kṛṣṇacandrau Bhss_1.169 na pathi na bhavane vā lakṣitau tau vane vā sahaja-sad-anuraktyā svīyayānanda-śaktyā parijana-nayanānām utsavānādadhānāv atha pathi viharantau rejatur loka-kāntau Bhss_1.170 bhraśyad dukūla-cikura-srajam unnayantau bhītau pṛthag gahana-vartmani cāpayāntau tau vīkṣya bhīti-taralau jaṭileti nāmnā sakhyas tatas tata itaś cakitā nirīyuḥ Bhss_1.171 vāme candrāvali-parijanān ghoṣa-vṛddhān purastāt kṛṣṇaḥ paścāt ku ila-jaṭilām āgatāṃ manyamānaḥ yāntīṃ kāntāṃ sabhaya-caṭulāṃ dakṣiṇe draṣṭum utkaś cañcad-grīvaṃ diśi diśi dṛśau prerayan goṣṭham āyāt Bhss_1.172 mlānām utkṣipya mālāṃ tru ita-maṇisaraḥ kajjalaṃ vibhrad oṣṭhe saṃkīrṇāṅgo nakhāṅkair diśi diśi vikiran ghūrṇite netra-padme paśya mlānāṅga-yaṣṭiḥ sphuṭam aparicito gopa-goṣṭhībhir agre goṣṭhe goṣṭhendra-sūnuḥ praviśati rajanau dhvaṃsam āsādayantyām Bhss_1.173 anugatā jaṭilety abhiśaṅkinī guru-nitamba-kucodvahanākulā druta-vilambita-valgu yayau vrajaṃ kara-dhṛtāmbara-keśacayeśvarī Bhss_1.174 na vyālād api sambibheti purataḥ sthāṇor yathā dūrato nodvignā kari-garjitād api yathā kākāvalī-nisvanāt naiveyaṃ timire'pi muhyati-tarāṃ kāmaṃ prakāśe yathā tan manye virahe'pi naiva vidhurā kāntasya yoge yathā Bhss_1.175 bhayānurāgoccaya-dhūmra-lola-dṛk- tiras-kariṇyā pihite manorathe nije niveśyaiva hi rūpa-mañjarī gṛhaṃ ninīṣuḥ pathi tāṃ tad anvayāt Bhss_1.176 itas-tataḥ kṣipta-calekṣaṇāśugair bhī-dustha-hṛd-vṛtti-cayair bha air iva agresarais tāṃ rati-mañjarī ca sā nivārayanty anya-janāṃs tadānvayāt Bhss_1.177 tābhir vṛtā vraja-janair avilokitaiva veśma praviśya nija-talpam athādhyatiṣṭhat preyo-viyoga-vidhurā hi sakhīm athāsau hṛd-vedanāṃ prakaṭam āha sagadgadāśru Bhss_1.178 niḥsārya gehāl lalite'dhunaiva māṃ praveśayasy apy adhunaiva tat punaḥ kṛṣṇāṅga-saṅgāmṛta-sindhu-majjana- pralobhanaivādya vṛthā kṛtā tvayā Bhss_1.179 astācalaṃ yann adhunā vyaloki yaḥ sa tigma-raśmiḥ sakhi! pūrva-parvatam āroḍhum ākāṅkṣati kiṃ vibhāvarī kha-puṣpatām adyatanī jagāma kim? Bhss_1.180 dhiṅ me śrutiṃ dhig rasanāṃ dṛśaṃ ca dhik sadātanautkaṇṭhya-bhara-jvarāturam prāpur na pātuṃ lavam apy amuṣya yāḥ sausvarya-saurasya-surūpatāmṛtam Bhss_1.181 nirveda-paddhatim apīpa had eva pūrvaṃ yogo 'dhunā tu sarale bhavatīṃ viyogaḥ ādyo 'cyutāmṛtam adarśayad artham asyā anyo 'nubhāvayati hā ka u-kālakū am Bhss_1.182 itthaṃ sakhī-giram api pratiboddhum eṣā naivānurāga-para-bhāgavatī śaśāka svapne punaḥ kalayituṃ hṛdayādhināthaṃ suṣvāpa sā'tha śayane vṛṣabhānu-putrī Bhss_1.183 anabhisārikāṃ kāñcit pṛcchantīṃ prati kācid āha- srastaṃ srastam udañcayaty adhiśiraḥ śyāmaṃ nicolāñcalaṃ hastena ślatha-durbalena lulitākalpāṃ vahantī tanum muktārdhām avarudhya veṇim alasa-syande kṣipantī dṛśau kuñjāt paśya gṛhaṃ praviśya nibhṛtaṃ śete sakhī rādhikā Bhss_1.184 nirvartya vibhrama-bharaṃ samaye svadhāmni supte'cyute pratilayaṃ śrutayo yatheśam līlā-vitāna-nipuṇāḥ saguṇāḥ samīyuḥ sakhyo 'palakṣya-gatayaḥ sadanaṃ yathā-svam Bhss_1.185 iti śrī-bhāvanā-sāra-saṅgrahe niśānta-līlā-saṅgraho nāma prathama-saṅgrahaḥ śrī śrī bhāvanā-sāra-saṅgrahaḥ prātar-līlā paśyantīṃ svasutaṃ śaci bhagavatī saṅkīrtane vikṣataṃ prātar hā katham eva te vapur idaṃ sūno babhūva kṣatam itthaṃ lālanataḥ svaputra-vanuṣi vyagrā spṛśantī muhus talpāj jāgarayāñ cakāra yam ahaṃ taṃ gauracandraṃ bhaje Bhss_2.1 bhaktaiḥ sārddham upāgatair bhuvi nataiḥ śrīvāsa-guptādibhiḥ pṛcchadbhiḥ kuśalaṃ prage parimilan prakṣālya vaktraṃ jalaiḥ puṣpādi-prativāsitaiḥ sukathayan svapnānubhūtaṃ kathāṃ snātvādyād dhari-śeṣam odana-varaṃ yas taṃ ḥhi gauraṃ bhaje Bhss_2.2 mūla-sūtra rādhāṃ snāta-vibhūṣitāṃ vraja-payāhūtāṃ sakhībhiḥ prage tad-gehe vihitānnapāka-racanāṃ kṛṣṇāvaśeṣāśanām kṛṣṇaṃ buddham avāpta-dhenu-sadanaṃ nirvyūḍha-godohanaṃ susnātaṃ kṛta-bhojanaṃ sahacarais tāṃ cātha taṃ cāśraye Bhss_2.3 snātānulipta-vapuṣaḥ pupuṣuḥ svabhās tan nirmālya-mālya-vasanābharaṇena dāsyaḥ prāsya svakāmam anuvṛtti-ratās tayor yāḥ śrī-rūpa-mañjari-samāna-guṇābhidhānāḥ Bhss_2.4 tā vidyud-uddyuti--jayi-prapadaika-rekhā vaidagdhya eva kila mūrti-bhṛtas tathāpi yūtheśvarītvam api samyag arocayitvā dāsyāmṛtābdhim anu sasnur ajasram asyāḥ Bhss_2.5 śvaśrū-purāntara-gatottara pārśva-varti bhrājiṣṇu dhāma vara-śilpa-kalaika-dhāma tātena vatsalatayā vṛṣabhānunaiva nirmāpitaṃ tad upamāpi tad eva nānyat Bhss_2.6 sthūṇā-praghāṇa pa alāṅgaṇa-toraṇālī- gopānasī-vividha-koṣṭha-kapā a-vedyaḥ rājanti yatra maṇi-dīpa-tati-pradīpta- vaicitrya-nirmita-janekṣaṇa-citra-bhāvāḥ Bhss_2.7 yatrendranīla-maṇi-bhūr-valabhī ghanābhā haṃsālir apy upari rājati rājatī sā ye vīkṣya bandhu-ripu-bhāna-bhṛto vitatya saṅkocayanti śikhinaḥ svaśikhaṇḍa-paṅktīḥ Bhss_2.8 tatropaveśa-śayanāśana-bhūṣaṇādi- vedīr vimṛjya parilipya viśodhya tās tāḥ āstīrya rāṅkavam upary upayukta-muktam ullocam unnata-mudo militā babandhuḥ Bhss_2.9 ekā mamārja maṇi-kāñcana-bhājanāni kācit payaḥ samaya-yogyam upānināya citrāṃśukāpihita-ratna-catuṣkikāyām ālambanīyam adadhād aparopabarham Bhss_2.10 pūrvedyur aṃśuka-maṇimaya-bhūṣaṇāni mṛṣṭāni yatra nihitāny atha sampu aṃ tat uccair jhanad-valaya-rāji samudghaṭayya kācij jagharṣa vidhu-kuṅkuma-candanāni Bhss_2.11 anyā vyadhatta sumanāḥ sumanobhir eva citraiḥ kirī a-ka akāṅgada-hāra-kāñcīḥ jātī-lavaṅga-khadirādibhi rajyamānāḥ kācid babandha surasāḥ phaṇivallī-vī īḥ Bhss_2.12 atrāntare pratidiśaṃ dadhi-manthanottha- rāvair avārita-mahīsura-veda-ghoṣaiḥ hambā-dhvani-vyatividhāna-mitho 'vadhāyi- dhenvāli-tarṇaka-ghaṭā valad antarāyaiḥ Bhss_2.13 vṛndiṣṭha-vandi-jana-vṛnda-vitāyamāna- śrī-kṛṣṇa-kīrti-virudāli-sudhā-taraṅgaiḥ śārī-śuka-vraja-kalaiḥ kalaviṅka-keki- kolāhalaiḥ kramata eva samedhamānaiḥ Bhss_2.14 jāgratsu loka-nicayeṣv atha vāsareti kartavya-bhāvana-pareṣv adhiśayam eva kṛṣṇekṣaṇa-kṣaṇa satṛṣṇatayā purandhrī- vṛndeṣu nanda-gṛha-sandita-mānaseṣu Bhss_2.15 naptrī-mukhāmbuja-vilokana-jīvitāyāṃ tatropasṛtya sahasā mukharābhidhāyām vātsalya-ratna-paṭalī-bhṛta-peṭikāyāṃ rādhe! kva putri! bhavasīti samāhvayantyām Bhss_2.16 svabhāva-ku ilāpy ātma- suta-sampatti-kāṅkṣayā vyākulā jaṭilā gatvā nikaṭaṃ tām athābravīt sūnoḥ prajāyur dhana-vṛddhaye'sau tvayā snuṣā jñe! niyataṃ niyojyā sumaṅgala-snāna-vibhūṣaṇādau go-koṭi-hetos tapanārcanāya ājñānavajñā nija-goṣṭha-rājñyāḥ kāryānabhijñoktiṣu te'py avajñā ity ādiśaty anvaham artha-vijñā vijñāpitā me kila paurṇamāsī asmāt tvam ārye svāṃ naptrīṃ sarva-maṅgala-maṇḍitām vidhehi sarva-sampattir yathā sūnor bhaven mama Bhss_2.17-20 vadhūm athābhāṣasata putri! talpād uttiṣṭha tūrṇaṃ kuru vāstu-pūjām tvaṃ maṅgala-snāna-vidhiṃ vidhāya pūjopahāraṃ savitur vidhehi Bhss_2.21 prabhātam āyātam aho tathāpi nidrāti naptrīti muhur vadantī sneha-drutāṅgī mukharā praviśya śayyālayaṃ tām avadat tadedam uttiṣṭha vatse śayanāt pramugdhe vyasmāri vāro 'dya raves tvayā kim? snātvā prabhātārghya-vidhānam asmai pūjopahāraṃ racayāsya cāśu Bhss_2.22-23 tad-vacaḥ pratibuddhātha viśākhotthāya sālasā sakhi! tūrṇaṃ samuttiṣṭhot- tiṣṭheti prāha satvarā Bhss_2.24 tāsāṃ vacobhiḥ śayane'tha mugdhā muhuḥ prajāgaryya punar nidadrau vicālitā vīcicayais taḍāge sā rājahaṃsīva ratālasāṅgī Bhss_2.25 tadaivāvasarābhijñā jagrāha rati-mañjarī sakhī vṛndāvaneśvaryāḥ śrīmac-caraṇa-paṅkajam Bhss_2.26 ittham iyaṃ bahubhiḥ kṛta-bodhā svāc-chayanād udatiṣṭhad analpāt tām atha vīkṣya supīta-paṭāṅgīṃ śaṅkita-hṛn-mukharedam uvāca druta-kanaka-savarṇaṃ sāyam etan murārer vasanam urasi dṛṣṭaṃ yat sakhī te bibharti kim idam ayi viśākhe! hā pramādaḥ pramādo vyavasitam idam asyāḥ paśya śuddhānvayāyāḥ Bhss_2.27-28 tad-vacaś cakita-dhīr hṛdi sakhyā vīkṣya pīta-vasanaṃ cala-dṛṣṭyā hā kim etad iti tāṃ ca diśantī drāg uvāca jaratīṃ ca viśākhā svabhāvāndhe! jālāntara-gata-vibhātodita-ravi- cchaṭā-jāla-sparśocchalita-kanakāṅga-dyuti-bharaiḥ vayasyāyāḥ śyāmaṃ vasanam api pīti-kṛtam idaṃ kuto mugdhe śaṅkāṃ jarati kuruṣe śuddha-matiṣu Bhss_2.29-30 lalitā-pramukhās tāvat sakhyas tāḥ sva-sva-gehataḥ ājagmus tvaritāḥ sakhyāḥ praskhalad gatayo 'ntikam Bhss_2.31 tāsāṃ vākyair gatāyāntu kṛta-vañcana-sañcayaiḥ mukharāyāṃ tato 'nyāsu draṣṭu-kāmāsu tatra tām ekaikaśo 'tha militāsu sakhīṣu sarvā- sv anyonya-hāsa-parihāsa-parāsu tāsu suśliṣṭa-maṇḍalatayaiva kṛtopaveśā- sv ārūḍha-ratna-maṇi-hema-catuṣkikāsu Bhss_2.32-33 śrī-rādhikā-milanam eva samasta-harṣa- śasyaika-varṣam iti yad-dhṛdi niścikāya śyāmalaitya samayā samayābhivijñā śliṣṭā tayā suṣamayeva tadāsa tatra Bhss_2.34 śyāme! tvam evam adhunaiva vicintyamānā man-netra-vartma-gamitā vidhinā yathaiva tadvat sa tarṣa-vi apī phalayiṣyate ced adyaiva tarhi gaṇayāny api suprabhātam Bhss_2.35 hantaiṣa santatam atīva samedhamānaḥ śaśvat sakhībhir api sundari! sicyamānaḥ nādyāpi yat phalam adhād ayi! ko 'tra hetur hā tat kadātirabhasād avalokayiṣye Bhss_2.36 rādhe! sa te na phalito yadi tat phaliṣyaty āścaryam asya phalam apy alasāṅgi! buddhye āsvādyamānam api saurabha-māditāli pratyāyayaty ananubhūtam iva svam uccaiḥ Bhss_2.37 pakṣmāvalī bata yadīya-rasena śoṇe- nārañji kañja-mukhi! tan na tad apy apaśyaḥ yat-svādana-vyatikarād adharo vraṇitvam āgāt tathāpi tad aho! na kadāpy abhuṅkthāḥ Bhss_2.38 śyāme! tvam apy alam alakṣita-man-nitānta- svānta-vraṇā hasasi māṃ yad ato bravīmi vidyud vihanti timiraṃ niśi yad dṛśos tat sadyaḥ punar dviguṇayed iti bhoḥ pratīhi Bhss_2.39 rādhe! kalā-nidhir ayaṃ vidhinopanītas tvāṃ santatāmṛtamayair adhinot karāgraiḥ yat tat-kalāḥ svayam aho kucayor bibharṣi vidyun-nibhatva-parivādam athāpi datse Bhss_2.40 śyāme! sa me sakhi! dadau na kalaṅkam eva satyaṃ kalānidhir asāv iti vaḥ pratītaḥ datte kadāpi mama dṛṣṭi-cakorikā yair jyotsnā-kaṇaṃ yad api tan na punar nikāmam Bhss_2.41 rādhe! sphuṭaṃ vada bhavan-mukha-paṅkajottha- naktan-tanehita-sudhā-dyudhunī vidhūya tāpaṃ nimajjayatu māṃ svam anu prabhāte kṛtyāntaraṃ mama kathaṃ tad-ṛte susidhyet Bhss_2.42 śyāme'dhikuñja-nilayaṃ nava-nīla-kānti- dhārā yadā snapayituṃ niśi māṃ pravṛttā tarhy eva pañcaśara-sañcaya-nā ya-raṅga- bhūmiṃ ca kena ca kāñcana yāpitā'sam Bhss_2.43 vadantītthaṃ mūrchāṃ parama-paramānanda-janikāṃ gatā seyaṃ sadyaḥ smṛti-vidhuratā-paddhatim agāt kadāyātā śyāme punar iti hi pṛṣṭāham adhunā- gatety uktvāpṛcchat parikalita-bodhāṃ sapadi tām Bhss_2.44 alasa-valitam aṅgaṃ svāvasādaṃ vyanakti glapitam iva mṛṇālī-kandalaṃ dordvayaṃ te daśana-vasanam etan nīrasaṃ gaṇḍa-pālī lulita-lalita-patrā prakramaḥ kas tavaiṣaḥ Bhss_2.45 abhinava-latikeva vāta-rugnā nava-nalinīva mataṅgajena bhugnā mṛdutara-nava-mālikeva dhūtā mada-madhupena vilakṣyase tvam adya Bhss_2.46 api ciram abhilaṣyamāṇa evaṃ praṇayini ko 'pi sudurlabho hi labdhaḥ atha katham iyam anyathā'smad ādeḥ phalita-vatī sakhi! bhāgya-kalpa-vallī Bhss_2.47 iti sapraṇaya-vācā sādaraṃ pṛcchyamānā pa a-vṛta-mukhacandrā svaccha-cittā batāsau mudam atha janayantī pārśvagānāṃ sakhīnām avani-nihita-dṛṣṭiṃ sasmitaḥ praty uvāca Bhss_2.48 kvāhaṃ sthitā kva calitā kva ca vā sa panthā nītāsmi kena nalinākṣi tadīya pārśvam kiṃvā babhūva mayi tatra sametavatyāṃ jānāmy ahaṃ yadi tadā bhavatī na vetti Bhss_2.49 vyāpāro manasaś ca yatra na gataḥ sambhāvanābhāvato yat svapnaḥ kim athendra-jālam athavā bhrāntiḥ sudīrghaiva me tat kiṃ hlādi kim ārtidaṃ kim ubhayaṃ kiṃvā na tan nāpi tac- ceto-vidruti-kārakaṃ ca manaso mūrchākaraṃ cābhavat Bhss_2.50 atha śyāmāha- kelī-kalādhyayana-kauśalam ekadaiva na syād ataḥ kim api no bhavatī viveda bhūyas tataḥ sakhi! vilāsa-guroḥ sakāśād yatnād adhīṣva yadi vijñatamāsi bhūṣṇuḥ Bhss_2.51 tataḥ śrī-rādhikā prāha- mātaḥ paraṃ sumukhi! yāmi tadīya-pārśvaṃ dūrād asau nayana-vartma-nivartanīyaḥ adhyetu nāma bhavatī tata eva tat te pāṇḍityam eva manaso rasadaṃ mama syāt Bhss_2.52 bhrājante vara-danti! mauktika-gaṇā yasyollikhadbhir nakhaiḥ kṣiptāḥ puṣkara-mālayāvṛta-rucaḥ kuñjeṣu kuñjeṣv amī śau īryābdhir uroja-pañjara-taṭe saṃveśayantyā kathaṃ sa śrīmān hariṇekṣaṇe! harir abhūn netreṇa baddhas tvayā? Bhss_2.53 ko 'yaṃ kṛṣṇa iti vyudasyati dhṛtiṃ yas tanvi karṇaṃ viśan rāgāndhe! kim idaṃ sadaiva bhavatī tasyor asi krīḍati hāsyaṃ mā kuru mohite! tvam adhunā nyastāsya haste mayā satyaṃ satyam asau dṛgaṅganam agād adyaiva vidyun-nibhaḥ Bhss_2.54 lajjābhara-krāntatayātitūṣṇīṃ sthitā vayasyā priya-keli-vārttām śrotuṃ gṛhītvā cibukaṃ tadā sā hy aty āgrahīd ālīm atha pravaktum Bhss_2.55 priya-sakhi! mama vṛttaṃ pṛccha mā bhāgyam īdṛk kva nu mama kathayeyaṃ tvayy ahaṃ tān vilāsān dhṛtavati karam eva śyāmale kvāsa kāhaṃ kim iva ca karako 'sau kiṃ vyadhān na smarāmi Bhss_2.56 veṇīṃ gumphati divya-puṣpa-nicayaiḥ sīmanta-sīmany aho sindūraṃ nidadhāti kajjala-mayīṃ nirmāti rekhāṃ dṛśoḥ divyaṃ vāsayate dukūlam asakṛt tāmbūlam apy āśayed itthambhūta-ratiḥ sakhā tava na māṃ talpe nidhatte'ṅkataḥ Bhss_2.57 nityaṃ manmukha-sammukhaṃ mukha-vidhuṃ dhatte'nimiṣekṣaṇo nityaṃ manmukham eva paśyati mayaivājasra-goṣṭhī-paraḥ ādhāyaiva śayīta māṃ hṛdi mayaivāvartayet pārśvakaṃ sakhyus te sakhi! sarva-nāgara-maṇeḥ prītiḥ kathaṃ varṇyatām? Bhss_2.58 vilāsa-ceṣṭā sakhi! keśi-nāśino halāhalābhā pradahanti me manaḥ kṛntanti marmāṇi guṇā ghuṇā iva premā vikārī hṛdi hṛd-vraṇo yathā Bhss_2.59 no vidmaḥ kim u gauravaṃ gurukule kaulīnya-rakṣā-vidhau na śraddhā kim u durjanokti-garala-jvālāsu kiṃ no bhayam udvegādan avasthitaṃ mama manaḥ kasyāpi megha-tviṣo yūnaḥ śrotra-gatair ghuṇair iva guṇair antaḥ kṛtaṃ jarjaram Bhss_2.60 rādhe! yad-āsya-sarasī-ruha-gandha evam andhīkaroti kulajā-kulam āli! dūrāt tan-madhv atīva surasaṃ sarasaṃ pibantyāś citta-bhramas tava madād iti naiva citram Bhss_2.61 atrāntare madhurikā militātha pṛṣṭā tābhir jagāda madhuraṃ śṛṇutaitad ālyaḥ kasyaicid eva kṛtaye vrajarāja-veśma prāptādya kautukam aho yad uṣasy apaśyam Bhss_2.62 paurṇamāsī bhagavatī sarva-siddhi-vidhāyinī kāṣāya-vasanā gaurī kāśa-keśī darāyatā kṛṣṇaṃ draṣṭu-manās talpād udatiṣṭhad dvija-dhvanaiḥ Bhss_2.63 atha prabhāte kṛta-nitya-kṛtyā prītyācyutasyātivihasta-cittā premendu-pūrṇā kila paurṇamāsī tūrṇaṃ vrajendrālayam āsasāda Bhss_2.64 kṣaumaṃ vāsaḥ pṛthu-kaṭi-taṭe bibhratī sūtra-naddhaṃ putra-sneha-snuta-kuca-yugaṃ jāta-kampaṃ ca subhrūḥ rajjv-ākarṣa-śrama-bhuja-calat-kaṅkaṇau kuṇḍale ca svinnaṃ vaktraṃ kavara-vigalan-mālatī nirmamantha Bhss_2.65 rajani-vipariṇāme gargarīṇāṃ garīyān dadhi-mathana-vinodād udbhavann eṣa nādaḥ amara-nagara-kakṣā-cakram ākramya sadyaḥ smarayati sura-vṛndāny abdhi-manthotsavasya Bhss_2.66 manthānoddhṛta-gavya-vindu-nikara-vyākīrṇa-ramyāṅganaṃ prema-snigdha-janānvitaṃ bahu-vidhai ratnair vicitrāntaram kṣīrormy ucchalitaṃ mudāhi-vilasac-chayyā-prasuptācyutaṃ śveta-dvīpam ivālayaṃ vraja-pater vīkṣyāsa sānanditā Bhss_2.67 tām āgatām abhiprekṣya sākṣād iva tapaḥ-śriyam vraja-rajñī parābhijñā sthiti-jñābhyudyayau mudā Bhss_2.68 ehi bho bhagavatīti vraja-vandye svāgatāsi bhavatīṃ praṇamāmi ity udīrya savidhe praṇamantīṃ sā mukunda-jananīṃ parirebhe Bhss_2.69 āśīrbhir abhinandyāmūṃ govinda-darśanosukā papraccha kuśalaṃ cāsyāḥ sadhavātmaja-go-tateḥ Bhss_2.70 nivedya kuśalaṃ cāsyai tayotkaṇṭhitayā saha utkā śayyā-gṛhaṃ sūnoḥ praviveśa vrajeśvarī Bhss_2.71 ḍorī-jūṭita-vakra-keśa-pa alā sindūra-bindūllasat- sīmanta-dyuti-raṅga-bhūṣaṇa-vidhiṃ nātiprabhūtaṃ śritā govindāsya-nisṛṣṭa-sāśru-nayana-dvandvā navendīvara- śyāma-śyāma-rucir vicitra-sicayā goṣṭheśvarī pātu vaḥ Bhss_2.72 paryaṅke nyasya savyaṃ tad-upari nihita-svāṅgabhārātha pāṇiṃ kṛṣṇasyāṅgaṃ spṛśantītara-kara-kamaleneṣad-ābhugna-madhyā siñcanty ānanda-bāṣpaiḥ snuta-kuca-payasāṃ dhārayā cāsya talpaṃ vatsottiṣṭhāśu nidrāṃ tyaja mukha-kamalaṃ darśayety āha mātā Bhss_2.73 madhurikovāca- gāndharvike! śṛṇu yad anyad abhūd vicitraṃ nīlāṃśukaṃ svatanayor asi vīkṣyamāṇām tām āha saiva bhagavaty ayi goṣṭha-rājñi! rāmāmbareṇa parivartitam asya vāsa Bhss_2.74 tā aṅkagāruṇa-maṇi-pratibimba eva gaṇḍe vibhāti tava mādhava! śoṇa-śociḥ ity ukta eva sa tayā nija-pāṇinā taṃ sadyo jagharṣa bhavad-ādhara-rāga-bhāgam Bhss_2.75 uttiṣṭha tāta rajanīyam agād virāmaṃ paśyāṃśumantam udayodyamanābhirāmam pratyūṣa-sevana-vidhau vilasad-vilāsāḥ śayyālayaṃ tava viśanti kumāra-dāsāḥ Bhss_2.76 saṅkīrtayan jaya jayeti girā suvṛttas tvāṃ tāta jāgarayituṃ praṇayāt pravṛttaḥ kīras tavaiṣa nija-pāṇi-talena puṣṭaḥ sanmañju-vāk kanaka-pañjara-vāsa-hṛṣṭaḥ Bhss_2.77 khedas tavaiṣa śayanālasa-bhāra-mūlaḥ svāpaṃ jahīhi bhava jāgaraṇānukūlaḥ itthaṃ kareṇa mṛdunā muhur aṅgam aṅgam āspṛśya bāhu-yugalena tam āliliṅga Bhss_2.78 mātuḥ kalāṃ giram atipraṇayopagūhaṃ śrutvānubhūya ca tadaiva sa samyag ūham gātrāvamo ana-puraḥsara-jṛmbhaṇena jāgrad-daśām abhinināya kutūhalena Bhss_2.79 kālociteṣu paricāraṇa-kauśaleṣu gāḍhānurāga-parabhāga-nirākuleṣu dakṣaṃ samakṣam anuśāsya kumāra-dāsī- dāsaṃ vrajendra-gṛhiṇī sva-gṛhānayāsīt Bhss_2.80 tāvad gobha a-bhadrasena-subala-śrī-stokakṛṣṇārjuna- śrīdāmojjvala-dāma-kiṅkiṇi-sudāmādyāḥ sakhāyo gṛhāt āgatya tvaritā mudābhimilitāḥ śrī-sīriṇā prāṅgaṇe kṛṣṇottiṣṭha nijeṣṭa-goṣṭham aya bho ity āhvayantaḥ sthitāḥ Bhss_2.81 hī hī prabhātaṃ kim u bho vayasyā adyāpi nidrāti kathaṃ sakhā naḥ tad bodhayāmy enam itīrayan sva- talpād udasthān madhumaṅgalo 'pi Bhss_2.82 samuttiṣṭha vayasyeti jalpaṃs talpālayaṃ hareḥ nidrālasa-skhalad-yānaḥ prāviśan madhumaṅgalaḥ Bhss_2.83 tad-vāg-vigata-nidro 'yam uttiṣṭhāsur apīśvaraḥ utthātum īśvaro nāsīd ghūrṇā-pūrṇekṣaṇaḥ kṣaṇam Bhss_2.84 uttiṣṭha kuryāṃ mukha-mārjanaṃ te balasya vāsaḥ kim iha tvad-aṅge iti bruvāṇāpanināya nīlaṃ vāsas tad-aṅgād avadac ca sāryām Bhss_2.85 ayi bhagavati! paśyāco itaṃ me'sya sūnoḥ kamala-mṛdulam aṅgaṃ malla-līlāsu lolaiḥ khara-nakhara-śikhābhir dhātu-rāgāticitraṃ capala-śiśu-samūhair hā hatā kiṃ karomi? Bhss_2.86 sneha-bharaiḥ svajananyāś citra-padām api vāṇīm tām avadhārya murārir hrī-cakitekṣaṇa āsīt Bhss_2.87 kṛṣṇaṃ saśaṅkam āśaṅkya parihāsa-paṭur baṭuḥ sneha-klinnāntarām ambām avadan madhumaṅgalaḥ satyam amba! vayasyālī vāritāpi mayāniśam reme'nenātilubdhena kuñjeṣu keli-cañcalā Bhss_2.88-89 atha prakāśī-kṛta-bālya-vibhramo yatnāt samunmīlya vilocanaṃ muhuḥ paśyan puraḥ svāṃ jananīṃ hariḥ punar nyamīlayat sa smita-vaktra-paṅkajaḥ Bhss_2.90 ākarṇya vācaṃ vraja-rāja-patnyāḥ samīkṣya kṛṣṇasya ca bālya-ceṣṭām bhāvāntarācchādakarīṃ jananyās taṃ paurṇamāsī smita-pūrvam āha Bhss_2.91 sakhīnāṃ sandohair niravadhi mahākeli-tatibhiḥ pariśrāntas tvaṃ yat svapiṣi sumate yogyam iha tat anālokya tvāṃ bhos tṛṣitam api no tarṇaka-kulaṃ dhayaty ūdhaḥ kintu vraja-kula-pate jāgṛhi tataḥ Bhss_2.92 uttiṣṭha goṣṭheśvara-nandanārāt paśyāgrajo 'yaṃ saha te vayasyaiḥ goṣṭhaṃ pratiṣṭhāsur api pratīkṣya tvām aṅgane tiṣṭhati tarṇakaiś ca Bhss_2.93 sa-muṣṭi-pāṇi-dvayam unnamayya vimo ayan so 'tha rasālasāṅgam jṛmbhā-visarpad-daśanāṃśu-jālas tamāla-nīlaḥ śayanād udasthāt Bhss_2.94 unmīlana-pratinimīlanayor bahutve jāgrac-chayāna-daśayor iva miśritatve sā nidrayā viraha-kātarayā dhṛteva tasyotthitasya nayana-dvitayī dideva Bhss_2.95 kha vaika-deśe tv atha sanniviṣṭo vinyasta-pādābja-yugaḥ pṛthivyām namāmy ahaṃ tvāṃ bhagavaty ayīti jagāda jṛmbhodgama-gadgadaṃ saḥ Bhss_2.96 ā-pāda-śīrṣam atha pāṇi-talābhimarśe- nāvyādajo 'ṅghrim iti mantram udāharantī saṃrakṣya tūrṇam akhilāṅgam athordhva-dṛṣṭyā kiñcit sa-kāku-bharam arthayate sma rājñī Bhss_2.97 devādhideva! bhavataiva cirāt suto 'yaṃ dattaḥ sva-bandhu-jana-jīvanatām upetaḥ pālyo 'pi nātha! bhavataiva kṛpā-bhareṇa svenaiva kām apacitiṃ tava vedmi kartum Bhss_2.98 ārātrikeṇa maṇi-maṅgala-dīpa-bhājā vibhrājitena jita-saubhagavat samājāḥ ādhāya paṇi-sarasī-ruhayor mudāsya- nīrājanaṃ vidadhire'sya kumāra-dāsyaḥ Bhss_2.99 uṣṇīṣa-bandha-sumanojñatamottamāṅgāḥ pāthoja-keśara-susaurabha-sundarāṅgāḥ śyāmāḥ sitāś ca haritā aruṇāś ca pītā ye ke'pi ke'pi mahanīya-guṇaiḥ parītāḥ tair eva kevala-sukhānubhava-svarūpair naisargikānudina-divya-kumāra-rūpaiḥ dāsī-gaṇair api ca dāsa-gaṇair udāraiḥ sevā vyadhāyi vividhāsya vilola-hāraiḥ Bhss_2.100-101 paryaṅkataḥ samadhiruhya maṇī-catuṣkaṃ śrī-pāda-pīṭha-mahasā vilasad-vapuṣkam cārūpaviṣṭam atihṛṣṭa-hṛdo gṛhītvā cārūpacāram atha bhejur amī militvā Bhss_2.102 tair āhitāṃ karatale vinidhāya dhārāṃ karpūra-saurabhavatām aticāru-vārām gaṇḍūṣa-puram upakptas utthopajoṣaṃ kṛṣṇaḥ śanair abhiṣiṣeca mukhābja-koṣam Bhss_2.103 āmṛjya cāru-mṛdu-sūkṣma-balakṣa-vāsaḥ- khaṇḍena pāṇi-vadanaṃ nirupādhi-hāsaḥ tair āhitaṃ karatale mṛdu danta-kāṣṭhaṃ pratyagrahīn mradimaniṣṭham atho laghiṣṭham Bhss_2.104 kalpa-drumasya mṛdunā vi apena tena ratnāṅgulīyaka-mahobhir alaṅkṛtena dantāvaliṃ vihita-vīkṣaka-netra-harṣam ālola-kuṇḍala-yugaṃ śanakair jagharṣa Bhss_2.105 aṅguṣṭha-tarjanikayor dhṛtayā vitastyā jihvā-vilekhanikayā maṇi-hemamayyā rājan maṇīndra-valayaṃ vyalikhan manojñāṃ tāmbūla-rāga-parabhāgavatīṃ rasa-jñām Bhss_2.106 bhūyaḥ payobhir amalair vadanaṃ nineja bhūyo mamārja ca kadāpi na codviveja śrī-darpaṇaṃ kṛta-samarpaṇa-cañcalākṣi- lakṣmyā cakāra mukha-dhāvana-śuddhi-sākṣi Bhss_2.107 māṇikya-kaṅkatikayā kara-padma-koṣaṃ samprāptayā valaya-kaṅkati-cāru-ghoṣam keśa-prasādhanam athānabhisandhi-hāsī- bhūtānanā vyadhita kāpi kumāra-dāsī Bhss_2.108 naktantanaṃ vasanam asya nirāsya kaścid- vāso 'ntaraṃ suparidhāpya kalā-vipaścit uṣṇīṣa-bandham atha mūrdhni babandha pādau prakṣālya vārbhir abhimṛjya ca vāsarādau Bhss_2.109 gā dogdhum uddhura-dhiyo 'pi vṛthodyamās te gopā babhūvur atha tarṇaka-maṇḍalāś ca cūṣanta eva na payaḥ kaṇa-mātram āsām āpīnato 'dya yad avāpurato viṣeduḥ Bhss_2.110 gāvas tavādhvani dhṛtāśru-bhṛtākṣi-yugmā na prasravanty apagatān na lihanti vatsān hambādhvani-dhvanita-dig-valayā vilambaṃ soḍhuṃ darāpi na hi samprati śaknuvanti Bhss_2.111 ity eva kenacid upetya sa goduhokto mātṛr nijāsya-dara-hāsya-sudhābhiṣekaiḥ svānanda-śaṃsibhir asau sukhayan mukhābjaṃ tāmbūla-rañjitam alaṃ kalayann udasthāt Bhss_2.112 dohaṃ samāpya balabhadra! sahānujas tvaṃ mallājiraṃ vrajasi cet kuru mā vilambam nirmañcanaṃ tava bhaje kṣaṇa-mātreva sārdhaṃ vihṛtya sakhibhir drutam ehi bhoktum Bhss_2.113 śrutveti mātṛ-giram āha harir na mātaḥ pratyeṣi māṃ yad amum eva vadasy athaivam śiṣṭo 'graṇīḥ punar amīṣv aham eka eva no ced amuṣya vaśatāṃ kim uri kariṣye? Bhss_2.114 śiṣṭo yathā tvam asi vatsa! nijātibālyam ārabhya tat khalu vidanty akhilāḥ purandhryaḥ yāḥ svālayāpacaya-vedanayā purāsāṃ phut-kartum āpur iha no katidheti soce Bhss_2.115 saudāminī-tati-vibhā-jayi-dāmanī-dyud vibhrāji-savya-kara-korakitāravindaḥ sa grāhita-pramita-kānaka-dohanīko mātrā tayā sakhi! rayād adhikaṃ vireje Bhss_2.116 stambe-rama-vraja-viḍambi-vilambi-pāda- vinyāsa-jhañjhana-jhaṇat-kṛta-kiṅkiṇīkaḥ lolālakāli-maṇi-kuṇḍala-kānti-veṇī- vīcī-bhara-snapita-vaktra-sudhāṃśu-bimbaḥ Bhss_2.117 pītottarīya-capalelita-keli-nṛtya- rājad-ghanāṅga-kiraṇocchalanocchrita-śrīḥ preṅkhola-hāra-paridhi-śrita-kaustubhodyad- bhānuḥ svanac-caraṇa-bhūṣaṇa-cumbi-dāmā Bhss_2.118 niṣkramya ramya-purataḥ purato 'bhigacchan yacchan mudaṃ svajananī-jana-locanebhyaḥ dāsaiḥ pradhāritam avārita-rocir aśnaṃ tāmbūla-pulakam avāpa sa gopurāgram Bhss_2.119 tad-bāhya-kuṭṭima-ta īm avalambamānaḥ kā kutra kiṃ kuruta ity anusandadhānaḥ vyāpārayan nayanam a a-ghaṭāsu narma- preṣṭhair miladbhir abhitaḥ sa rarāja mitraiḥ Bhss_2.120 tan nirmitānupada-karṇa-kathā-rasajña- syāsyāmbuje kim api yat-smitam udbabhūva tasyārtha-jātam api kiṃ vivarītum īśe ceto 'lir eva tava sakhy anusandadhātu Bhss_2.121 uṣṇīṣa-vakrima-mahāmadhurimṇi tasya tātkālike kila na kasya mano nyamāṅkṣīt tatraiva śekharita-kānaka-sūtra-jāla- rājan-maṇi-dyuti-bharāḥ kim u varṇanīyāḥ Bhss_2.122 taiḥ saurabhaiḥ prasṛmarair anu nūpurādi- dhvānair balena valabhīm adhirohitābhiḥ gośāla-vartmani calal lalanāvalībhir netrāmbujaiḥ sa katidhā nahi pūjyate sma Bhss_2.123 tat-tad-vilāsa-balitā suṣamā-rasālā preṣṭhasya sā madhurikā pariveśyamānā vaiśleṣika-jvaram aśīśamad apy athāsyās tene ca taṃ śata-guṇaṃ tṛṣam edhayantī Bhss_2.124 harṣonnatiḥ stimitatāṃ śravasor vyatānīt tarṣottha-saṃjvarabharas tu dṛśor viveśa ākasmikī nirupamā prativeśi-sampat tāpaṃ tanoti sahavāsa-bhṛtāṃ sadaiva Bhss_2.125 prāhānurāga-parabhāgavatī tataḥ sā tā eva cāru-mukhi! dhanyatamā ramaṇyaḥ yāḥ khelayanti satataṃ sudṛśas tadīya- lāvaṇya-keli-jaladhau kala-dhauta-gātryaḥ Bhss_2.126 janmaiva hanta kim abhūn mama gokule'smiṃs tan mādhurīṃ na yad urī-kurute kadāpi tat śyāmale'ticapale hṛdi leśa-mātrī no sambhaved iha bhave dhṛtir ity avehi Bhss_2.127 śyāmāha yāmi! lalite! śṛṇu yāmi gehaṃ sampraty amūṃ prati mamāstu girāṃ virāmaḥ tvaṃ padminīṃ vraja-purandara-sadmanīmāṃ kṛṣṇekṣaṇālini samarpaya baddha-tṛṣṇe Bhss_2.128 priya-viraha-vihastā srasta-dhīḥ sā tadānīṃ kṣaṇam api yuga-kalpaṃ kalpayantī babhūva yad akhilam api kṛtyaṃ kāritā kiṅkarībhiḥ samaya-vihitam eko 'bhyāsa evātra hetuḥ Bhss_2.129 atha nikhila-sakhīnāṃ svālibhiḥ snāpitānāṃ dhṛta-samucita-vastrālaṅkṛtīnāṃ tatiḥ sā mathita-śarad-udañcac-candrikā-sindhu-jātāṃ śriyam api nija-pādāmbhoja-bhāsā vijigye Bhss_2.130 kācin maṇīndramayam āsanam ājahāra śrī-pāda-pīṭham aparā tad adho dadhāra kāpy ānayad vadana-dhāvana-bhājanāni kāpy ādadhe daśana-śodhana-sādhanāni Bhss_2.131 utthāya talpa-talataḥ kanakāsana-sthā nidrāvasāna-vigalan-niyata-vyavasthā sā pāda-pīṭham adhi datta-padāravindā babhrāja sat-parijanair vihitābhinandā Bhss_2.132 bhṛṅgāra-nāla-śikhareṇa samarpitābhiḥ sandhāya vaktra-vivare culukī-kṛtābhiḥ tat-saurabhasya rabhasādhika-saurabhābhiḥ śrī-pāṇi-padma-tala-saṅgama-lohitābhiḥ nikṣepaṇe priya-sakhī-karayoḥ kṛtābhiḥ karpūra-pūra-rajasā'bhisuvāsitābhiḥ! vyāptālibhiḥ sakala-keli-kalā-suhṛdbhiḥ sā sādhu śodhitavatī mukha-padmamadbhiḥ Bhss_2.133-134 kara-talād asakṛc-culukī-kṛtaṃ salilam ā-rada-tālv anu cālitam cala-kapola-yugonnati-mañjula- dhvani-bhṛtaṃ nibhṛtaṃ kṣipati sma sā Bhss_2.135 visṛmarān alakān kiratī śirasy upari savya-karāṅguli-ghaṭ anaiḥ alika-gaṇḍa-dṛg-ādy atha sāmita- dyutim itaṃ timitaṃ trir adīdhavat Bhss_2.136 vi apikāṃ dyutaros tata-rociṣaṃ rada-hitāṃ nihitāṃ sva-vayasyayā mukulitāmbujatāṃ bhajatāñjasā mṛdutareṇa kareṇa sudṛg dadhe Bhss_2.137 pratisarodita-dolanam asvanad- valayam uccala-kuṇḍalam etayā vyadhita sā mṛjatī radanāṃś chaviṃ kaṇavad ucchalitāṃ lalitāṃ śritān Bhss_2.138 atha dadhe sudatī dhanur-ākṛtiṃ maṇimayīṃ rasanā-pariṇejinīm mṛdula-pāṇi-yugāṅguli-yugmakāṃ sahacarī-karato 'dara-toṣataḥ Bhss_2.139 navadalopamitāṃ rasanāṃ mṛjaty atha tayā nata-kampita-mastakam mukham iyaṃ skhalitair alakair vṛtaṃ vidadhatī dadhatī smitam ābabhau Bhss_2.140 niraṇijad bahir-antaram apy araṃ mukha-vidhor atha dhauta-kara-dvayā parijanārpita-mañjula-vāsasā jala-kaṇāpanayaṃ sanayaṃ vyadhāt Bhss_2.141 sahacarī-vidhṛte maṇi-darpaṇe tad-abhinandana-sākṣiṇi vīkṣya sā smita-sudhābhir adhāvayad ānanaṃ priyatama-kṣaṇa-lakṣaṇa-lakṣakam Bhss_2.142 tasya dohādikāṃ kriyāṃ dṛṣṭāgatā kalāvatī jagādātha tad-abhyarṇe paramollāsa-saṃyutā Bhss_2.143 gopālo 'pi sva-gośālaṃ sarāma-madhumaṅgalaḥ sakāvya-gīṣpatiḥ sāyaṃ śaśī-vāmbaram āviśat Bhss_2.144 dadhāra dyuṣadāṃ rāmo dhavalāvali-veṣṭitaḥ kailāsa-gaṇḍa-śailālī- madhyasthairāvata-bhramam Bhss_2.145 madhye'cyuto 'ñcan dhavalāvalīnām udānanānāṃ paritaḥ sthitānām dadhau janānāṃ sphū a-puṇḍarīka- śreṇy-antar-añcad-bhramara-bhramaṃ saḥ Bhss_2.146 hihī gaṅge! godāvari! śabali! kālindi! dhavale! hihī dhūmre! tūṅgi! bhramari! yamune! haṃsi! kamale! hihī rambhe! campe! kariṇi! hariṇīti vraja-vidhur muhur nāma-grāhaṃ nikhila-surabhīr āhvayad asau Bhss_2.147 nyastāṅgaḥ prapadopari praghaṭayan jānu-dvaye dohanīṃ kāścid dogdhi payaḥ svayaṃ tv atha parāḥ svair dohayaty unmukhīḥ anyāḥ pāyayati svatarṇaka-gaṇān kaṇḍūyanaiḥ prīṇayann itthaṃ nanda-sutaḥ prage svasurabhīr ānandayan nandati Bhss_2.148 pādāgre kṛta-pādukaṃ trika-samullāsollasat-pārṣṇikaṃ madhye nyasya ghaṭīṃ pa onnam anataḥ prodyat tviṣor jānunoḥ gotunda-vyatiṣaṅga-sundara-dara-kṣobha-ślathoṣṇīṣakaṃ pāṇibhyāṃ krama-kuḍmalāṅguli-pu aṃ gāṃ dogdhi dugdhaṃ hariḥ Bhss_2.149 vatsād apy adhika-priyo bhagavataḥ pāṇy-ambuja-sparśana- sneha-srāvi-payaḥ-payodhara-pu ā gaur duhyamānā svayam dhārābhiḥ sugabhīra-ghoṣa-gahanam āpūrya sā dohanīṃ dohany antaram eti yāvad avanīṃ tāvat samāpupluvat Bhss_2.150 aṅguṣṭhāgrima-yantritāṅgulir asau pādārddha-nīruddha-bhūr āpīnāñcala-mardayann iha puro dvitraiḥ payo-bindhubhiḥ nyag-jānu-dvaya-madhya-yantrita-ghaṭī-vaktrāntare praskhalad- dhārā-dhvāna-manoharaṃ sakhi! payo gāṃ dogdhi dāmodaraḥ Bhss_2.151 śṛṇvantīṃ bhāva-vaivaśyād vismṛta-snāpana-kriyām lavaṅga-mañjarī sadyo juhāva vyagra-mānasā Bhss_2.152 tatra kāñcanamaye mṛdu-pīṭhe cīna-cela-pihite viniviṣṭām sevane parijanā nipuṇā drāk tām upāyana-karāḥ parivavruḥ Bhss_2.153 sāvātārayad-ābharaṇa-nicayaṃ lalitā svasakhī-tanutaḥ sadayam kanaka-vratater iva sapraṇayaṃ pallava-kusuma-stavaka-pracayam Bhss_2.154 āmṛjya cela-śakalena tanūttamena sarvāṅgam aṅkitam anaṅga-raṇāṅkakena abhyaṅga-saṅgi-vasanaṃ paridhāpya naktaṃ vāso 'bhyamūmucad anuttama-gandha-yuktam Bhss_2.155 ākṛṣya mugdham avaguṇṭhanam uttamāṅgād unmocya kuntala-tatīḥ sughanottamāṅgāḥ ratna-prasādhanikayā cala-kaṅkaṇāliḥ saprema sādaram aśūśudhad uttamāliḥ Bhss_2.156 prakṣālya pāda-yugalaṃ mukuraṃ purastād ādarśya kācana kalā-kuśalatva-śastā tailena satsurabhiṇā lasatāruṇimnā- bhyānañja kañja-vadanāṃ praṇayena bhūmnā Bhss_2.157 aṅgād yato yata udasyati cāru-celaṃ tat-tan-nirīkṣya hriyam ṛcchati sānuvelam tenāktam aktam avadhāya sakhīyam aṅgaṃ tasyāḥ pyadhāt tad-akhilaṃ kṛta-hrī-vibhaṅgam Bhss_2.158 abhyajya rajyad-atiśuddha-hṛdo vayasyā āpāda-mūrdha-kṛta-mardanam aṅgam asyāḥ udvartanaṃ vidadhire ghanasāra-pūrṇaiḥ kastūrikā-ghusṛṇa-candana-cāru-cūrṇaiḥ Bhss_2.159 gandhānubandhi-vimalāmalakī-kaṣāyaiḥ keśān vighṛṣya katamā vividhair upāyaiḥ bhṛṅgāra-nāla-galitair lalitaiḥ kabandhair ukṣāṃ cakāra sahaja-praṇayānubandhaiḥ Bhss_2.160 kālocitena ghanasāra-suvāsitena nānā-maṇīśvara-ghaṭī-ghaṭayā bhṛtena dvābhyāṃ śanair ubhayataḥ pratipāditena dve pārśvayoḥ siṣicatuḥ sumukhīṃ jalena Bhss_2.161 saṃveṣṭya cāru-cikurān sicayena bāḍhaṃ niṣpīḍya bhūri galad-ambu nigālya gāḍham bhūyaḥ prasārya calad-aṅgulibhir vikīrya bhūyo babandha katamā sicayaṃ vitīrya Bhss_2.162 kācin mukhendum aparā gala-mūlam anyā karṇau mamārja mṛdunā vasanena dhanyā vakṣo visāri katamā katamā ca pṛṣṭhaṃ bāhu-dvayaṃ ca katamā suṣamā-variṣṭham Bhss_2.163 saṃveṣṭya śuṣka-vasanena nirāsanīyaṃ śroṇyā jahāra vigalaj-jalam antarīyam āmṛjya pāṇi-yugalena śanair udāram arddhorukaṃ kaṭi-taṭe ghaṭayāṃ cakāra Bhss_2.164 āmṛṣṭayor vara-payodharayor alolaṃ kācit kalāsu kuśalātha babandha colam pa āṃśukena racitaṃ sva-sakhī-janena nānā-vidhātiśaya-śilpa-viśāradena Bhss_2.165 tasyopari pratanu śoṇataraṃ suvīci- caṇḍātakād udayad uccala-sanmarīci śrī-pāda-padma-nakha-candra-cayāgra-cumbi celaṃ babandha tapanīya-guṇānubandhi Bhss_2.166 lamba-pralamba-yugalena supaṭṭa-dāmnā muktā-maṇīndra-mahasā vilasad-garimṇā ākuñcana-krama-vaśāt kamalānukārāṃ jagrantha nīvim abhinābhi suśilpa-sārām Bhss_2.167 kanaka-bindumatī nava-śā ikā ghana-rucis tad-upary atididyute yad-abhiveṣṭanam eva mukunda-dṛṅ niranurodhana-rodhanam ucyate Bhss_2.168 ārohya tām atha mahāmaṇi-pīṭha-pṛṣṭhe vistāritātimṛdu-cela-kṛta-pratiṣṭhe prakṣālya pāda-kamala-dvitayaṃ satoṣāḥ sakhyo vyadhur vividha-maṅgala-veṣa-bhūṣāḥ Bhss_2.169 bhūyaḥ prasārya bahuśo bahuśaḥ prasādhya ratna-prasādha-nikayāṅgulibhir viśodhya kālāguru-prabhava-dhūpa-dhurā-pracāram ālī-janaḥ kaca-bharaṃ surabhī-cakāra Bhss_2.170 snānād ṛjuṃ sad-alakālim arālayitvā kastūrikābhir alike tilakaṃ likhitvā sindūra-bindu-rucire'kṛta bālapāśyāṃ sīmanta-sīmani maṇīndra-mayūkha-rasyām Bhss_2.171 kastūrī-patravallī-samudaya-khacitaṃ pārśvayor ākapolaṃ bhāle śrīkhaṇḍa-bindūtkara-vṛtam abhitaḥ kāma-yantrābhidhānam antaḥ kastūrikodyan-malayaja-śaśabhṛl-lekhayādhaścitaṃ sā cakre sīmanta-rekhānvitam atha tilakaṃ sāndra-sindūra-paṅkaiḥ Bhss_2.172 maulau babandha katamā sumaṇi-pravekaṃ sanmālatī-kusuma-garbhaka-kānti-sekam dhammillam ullasita-lohita-paṭṭa-dāmnā lamba-pralamba-yugalena maṇīndra-dhāmnā Bhss_2.173 sūkṣmordhva-randhra-gata-hema-śalākikāyā mūlāgra-saṅga-lalite vidadhe sukāyā śrī-cakrikā-bakulike śruti-madhya-deśe ratna-prabhā-bhara-dhurā vihitopadeśe Bhss_2.174 muktākalāpa-kalayā lalita-prakāśyāṃ kācid vyadhād alaka-sīmani patrapāśyām kācin maṇīndramaya-kuṇḍalam atyudāram ekaikaśaḥ śruti-yuge ghaṭayāṃ cakāra Bhss_2.175 kācid vibhūṣya nayane dalitāñjanena smārau śarāv iva nighṛṣṭa-rasāñjanena nāsāpasavya-pu ake vitatāra muktāṃ netrāñjanādhara-vibhā-bhara-nīla-raktām Bhss_2.176 makarike likhatī mṛdu-gaṇḍayor makara-ketanam āhvayad eva sā yam adharāruṇa-pallavam arpayan rasamaye samaye harir arcayet Bhss_2.177 rucira-cibuka-madhye ratna-rājac-chalākā- kalita-kara-viśākhā-nirmito 'syāś cakāsti nava-mṛga-mada-binduḥ śobhayan śrī-mukhenduṃ bhramara iva dalāgre sanniviṣṭaḥ sarojam Bhss_2.178 karpūrāguru-kāśmīra- paṅka-miśrita-candanaiḥ samālipya viśākhā'syāḥ pṛṣṭhaṃ bāhu-kucāv uraḥ Bhss_2.179 puṣpa-gucchendulekhābja- makarī-cūta-pallavam lilekha citraṃ kastūryā citrā tat-kucayos taṭe Bhss_2.180 mīnī-prasūna-nava-pallava-candralekhā- vyājāt svacihna-śara-kunta-dhanūṃṣi kāmaḥ tad-bhrū-dhanur-dhuvana-mātra-nirasta-karmā manye nyadhatta nija-tat-kuca-koṣa-gehe Bhss_2.181 citrārpitāneka-vicitra-ratna- muktācitā rakta-dukūla-colī kucau bha-jālendra-dhanur-vicitrā tastāra śailāv iva sāndhya-kāntiḥ Bhss_2.182 upari khacita-nānā-ratna-jālaiḥ sphuranta vimala-pura a-patryā kaṇṭham asyā viśākhā hari-kara-dara-cihna-śrī-haraṃ puṣkarākṣyāḥ sapadi hari-bhiyeva chādayāmāsa madhye vajrācitākhaṇḍala-ratna-citra- susthūla-madhyo guṇa-baddha-cañcuḥ lalāsa tasyā upakaṇṭha-kūpaṃ dattas tayā hā aka-citra-haṃsaḥ Bhss_2.183-184 suvarṇa-golī-yuga-madhyagollasan masāra-golī-gilito 'ntarāntarā susūkṣma-muktāvali-gumphitas tayā nyayoji hāro hṛdi gostanābhidhaḥ Bhss_2.185 masāra-candropala-padmarāga- suvarṇa-golī-grathitāntarālaiḥ muktā-pravālaiḥ parigumphitāṃ sā ratna-srajaṃ tad-dhṛdaye yuyoja Bhss_2.186 vaidūrya-yugmācita-hema-dhātrikā- bījā-bha-golī-gilito 'ntarāntarā vicitra-muktāvali-citra-gucchako rarāja tasyā hṛdaye'rpitas tayā Bhss_2.187 rāse niśīthe saha-nṛtya-gāna- tuṣṭena dattāṃ hariṇā svakaṇṭhāt tasyaiva sākṣād iva rāja-lakṣmīṃ guñjāvalīṃ tad-dhṛdi sā yuyoja Bhss_2.188 sthūla-tārāvalī-ramyā san-nāyaka-vibhūṣitā tasyā ekāvalī-jyotsnī hṛd-ambaram amaṇḍayat Bhss_2.189 kanaka-khacita-vajrair veṣṭitaiḥ padmarāgaiś cita-harimaṇi-pūrṇābhyantarā śātakaumbhī pratanu-pura a-rājac-chṛṅkhalālambamānā lasati hṛdi viśākhā-yojitāsyāś catuṣkī Bhss_2.190 ālī-janair maṇḍana-keli-kāle vibhūṣyamāṇā vṛṣabhānu-putrī urogate nīlamaṇīndra-hāre svinnā sakampā pulakākulāsīt Bhss_2.191 pṛṣṭhāntaḥ krama-lambamānam amalaṃ grīvānta-hārāvalī- vī ī-bandhana-paṭṭa-sūtra-camarī-jālaṃ tadāsyā babhau manye cāru-nitamba-śailaka akān mūrdhnādhirohārthakaṃ sopānaṃ vidhinā kṛtaṃ karuṇayā veṇī-bhujaṅgyāḥ sphuṭam Bhss_2.192 madhye-pragaṇḍam atulāṅgadam-unmaṇīni madhye-prakoṣṭham atulāni ca kaṅkaṇāni tat-sīmni kāpya-kṛta maṅgala-paṭṭa-sūtraṃ ratna-prakāśi maṇi-bandha-rucāticitram Bhss_2.193 muktāvalī-khacita-hā aka-kaṅkaṇābhyāṃ saṃveṣṭitaḥ sa valayāvali-sanniveśaḥ bimbair-vidhor-milita-bhāskara-maṇḍalābhyāṃ tasyāś cakāsti nitarām iva saiṃhikeyaḥ Bhss_2.194 nija-nāmāṅkitā nānā- ratna-dyuti-karambitā babhāv aṅguli-mudrāsyā vipakṣa-mada-mardanī Bhss_2.195 tundāntike maṇi-vinirmita-tunda-bandhaṃ kāñcī-guṇaṃ ca tad adho maṇi-vṛnda-bandham pādāṅgulīṣu vara-ratnamayormikālīm ā-gulpham ādhṛta suhaṃsaka-yugmam ālī Bhss_2.196 nakha-śikhāṅghritalādy uru-śoṇimāpy ahaha yāvaka-rañjitatām agāt bhavati kiṃ dara-dīpaja-rociṣā dina-kṛto na kṛto manujair mahaḥ Bhss_2.197 anyā kācid āha- vṛthā'kṛthā yāvakam aṅghri-paṅkaje sva eva rāgo 'sya dṛśāṃ rasāyanaḥ | kintv eka evāsti guṇo 'sya rādhike yaḥ keśavasyāpi ca keśa-rañjanaḥ || Bhss_2.198 mañjīra-yugmam atimañjula-ratna-siddhaṃ pādāmbujopari cakāra ca kāpi baddham tat-tat-svaśilpa-kuśalatva-nidarśanāya kācin maṇīndra-mukuraṃ purato nināya Bhss_2.199 asyā nyadhād uṣasi narmadayā svasakhyā mālākṛtas tanujayopahṛtaṃ viśākhā smerāravinda-vadanātha karāravinde līlāravindam aravinda-vilocanāyāḥ Bhss_2.200 sā kṛṣṇa-netra-kutukocita-rūpa-veśaṃ varṣmāvalokya mukure pratibimbitaṃ svam kṛṣṇopasatti-taralāsa varāṅganānāṃ kāntāvalokana-phalo hi viśeṣa-veṣaḥ Bhss_2.201 malla-līlādikaṃ tasya tan-madhye sakhibhiḥ saha vilokyaiva hiraṇyāṅgī tām āyātāvadad drutam Bhss_2.202 godohanād atha viramya sa ramya-līlaiḥ sārdhaṃ nija-priya-sakhaiḥ svasamāna-śīlaiḥ abhyāyayau kutuka-malla-vilāsa-nityā- bhyāsālayaṃ maṇimayaṃ sakalaikamatyā Bhss_2.203 pratyekam eva sakhibhiḥ savayobhir etair malla-kriyām atha bhujābhuji vīta-bhītaiḥ svasvaujasaḥ prakaṭanena saroṣa-darpaiś cakre'pasarpa-parisarpa-visarpa-sarpaiḥ Bhss_2.204 viśramya kiñcid atha sañcita-puṇya-vṛndais tair eva kaiścana mahāguṇa-vṛkṣa-kandaiḥ abhyañjanārtham anurañjana-mañju-hāsair abhyaṅga-maṅgala-gṛhaṃ praviveśa dāsaiḥ Bhss_2.205 nānā-prabandha-bahubandha-vidhau vidagdhair abhyaṅga-maṅgala-viśeṣa-kalāsu mugdhaiḥ tailena sādhu śubha-gandha-subāndhavena prārambhi yat tad urarīkṛtam apy anena Bhss_2.206 āpāda-mastakam anasta-samasta-bhāgyais tailena taiḥ priya-samāja-sabhāja-yogyaiḥ nātiślathaṃ ca na dṛḍhaṃ ca sumaṅgalāni prītyā ciraṃ mamṛdire'tha tad aṅgakāni Bhss_2.207 te kauṅkumena rajasā ghanasāra-cūrṇaiḥ pūrṇena cāru-mṛdunā paripeṣa-śīrṇaiḥ vimlāna-bhāvam atha taila-kṛtaṃ harantaḥ kṛṣṇasya tān avayavān udavartayanta Bhss_2.208 kenocitena ghanasāra-suvāsitena nānāvidha-sphaṭika-hema-ghaṭī-bhṛtena! keśān kaṣāya-kaṣitān kalayan kumāra- dāsī-gaṇo 'mbuja-dṛśaṃ snāpayāṃ cakāra Bhss_2.209 kācit kaṣāyita-kacān bahuśaḥ kaṣantī kācin mṛdūn avayavān mṛdu mārjayantī bhṛṅgārakeṇa katamā salilaṃ kirantī lebhetarām atitarām anurāga-kāntī Bhss_2.210 jyotsnābhir nava-nīradaḥ kim athavā śuklena nīlo guṇaḥ śuddha-sphaṭika-ratna-kānti-salilaiḥ kiṃ vendranīlāṅkuraḥ muktābhiḥ kim u vā tamāla-taruṇaḥ snātaḥ samudbhrājate kiṃ vā śyāma-sarojam ujjvala-vidhukṣodair murārer vapuḥ Bhss_2.211 evaṃ samāpya katame snapanaṃ śubhena śaṅkhodakena śirasi pratipāditena aṅgoñchanāṃśukam anekam athopanīya saṃmārjanaṃ vidadhur asya bhṛśaṃ vinīya Bhss_2.212 ādau sucela-śakalair mṛdulair aśuṣkaiḥ paścāt krameṇa mamṛjuḥ sita-sūkṣma-śuṣkaiḥ āpāda-kuntala-bharam pratisandhi-sandhi te mārjanaṃ vidadhire praṇayānubandhi Bhss_2.213 kaścit kacān gata-jalān dvividhena vāsaḥ- khaṇḍena sādhu vidadhe mṛdu-manda-hāsaḥ kaścit paṭuḥ kaṭita ād galad ambu-celaṃ celāntareṇa vinināya kṛtāvahelam Bhss_2.214 kenāpi nūtanam atitvarayopanītaṃ kauṣeya-cela-yugalaṃ druta-hema-pītam kenāpi pāṇi-kamale kramataḥ pradattam utsārya pūrva-paṭam āśu sa paryadhatta Bhss_2.215 tasyāsthitasya ramaṇīya-maṇī-catuṣkaṃ prakṣālitāṅghri-kamalasya lasad-vapuṣkam paścād-gatena katamena kumāra-bhṛtye- nāsevi kuntala-bharaḥ kuśalena kṛtye Bhss_2.216 bhūyaḥ prasārya parimṛjya muhuḥ prasādhya ratna-prasādhanikayā bahuśo viśodhya āvṛtya cela-śakalena satā dviphāla- baddhaḥ sa kuntala-bharaḥ prabhayā paphāla Bhss_2.217 anyonya-pālana-kṛtā kaca-mecakimnā sūkṣmātisūkṣma-vasanasya ca pāṇḍarimṇā nirmoka-moka-parabhogi-nibho 'sya keśa- vinyāsa eṣa na hi kasya dṛśor viveśa Bhss_2.218 snānād-ṛjūn sad-alakān atha kuñcayitvā cāru-svabhāva-ku ilān api rañjayitvā bhāle lilekha tilakaṃ śaśi-maṇḍalābhaṃ śrīkhaṇḍa-kuṅkuma-rasena sujāta-śobham Bhss_2.219 gārutmatendramaṇi-hīraka-padmarāga- pradyotanaṃ vidhurayantyam ivāpy anāgaḥ anya-prabhāva-raṇakāri-mayūkha-sāndraṃ śrī-kaustubhābhidham adhatta mahā-maṇīndram Bhss_2.220 sthūlena mauktika-phala-prakareṇa kptān hārān dadhāra gir-agocaratām avāptān kañcid viśālatara-vakṣasi nābhikūle kañcit pralambam atha kañcana jānu-mūle Bhss_2.221 śrī-kuṇḍale maṇimaye makarānukāre kānti-prabhākṛta-kapola-mahaḥ-pracāre śrī-karṇayor upanināya jaloparuddhe snānotsavena virahayya sa pūrva-siddhe Bhss_2.222 sat-paṭṭa-sūtra-kṛta-mañjutara-pralambau sad-ratna-paṭṭamaya-maṅgala-sūtra-cumbau gārutmatādi-nava-ratnaja-bāhu-bandhau kaścid babandha valayau maṇi-bandha-sandhau Bhss_2.223 divyāṅgulīyakam udāram anāmikāyāṃ tat-padmarāga-mahasāṃ pariṇāmikāyām pṛṣṭhopasanna-maṇimudram avarjanīyaṃ datte sma kaścid adhi-tarjani rañjanīyam Bhss_2.224 nānā-maṇīndra-ghaṭayā ghaṭitānubandhaṃ pītāṃśukodara-ta īm anu tunda-bandham māṇikya-kiṅkiṇi-guṇaṃ ca ka īra-mūle kaścid babandha paridhatta-lasad-dukūle Bhss_2.225 pādāmbujopari maṇīndra-ghaṭānukptaṃ mañjīra-yugmakam atho nakha-candra-dīptam ādhāya ko 'pi maṇi-darpaṇam atyudāram āsyendu-bimbam adhi saspṛham ādadhāra Bhss_2.226 atrāntare vraja-purandara-sannideśam ādāya kaścana tad asya gṛhaṃ viveśa ūce ca kṛṣṇa! janakasya girā bahubhyas tvaṃ dātum arhasi gavām ayutaṃ dvijebhyaḥ Bhss_2.227 śrutvā pitur giram asau cikuraṃ nibadhya pītottarīyam api samyag atho viśodhya ācamya ramya-vadano guṇa-ratna-sānū rāmānujaḥ sīvamanasā vitatāra dhenūḥ Bhss_2.228 goṣṭheśvarīpsitatamo rasavat-prapākaḥ sampādito bhavati yāvad aneka-pākaḥ tāvan na soḍhum abhiśaktavatī vilambaṃ sā prāhiṇot kim api bhoktum athāvilambam Bhss_2.229 haiyaṅgavīna-dadhi-dugdha-sarādi-bhakṣyam etat sameta-ghanasāra-rajo 'bhibhakṣya ācamya ca priya-sakhāṃsa-kṛtāvalambas tāmbūlamāda madhurānana-candra-bimbaḥ Bhss_2.230 niśamyemāṃ vārttāṃ pramuditavatī sīdhu-sadṛśīṃ svayaṃ paktvā yan no tad-aśanam asau kāritavatī viṣaṇṇā bāṣpāṇāṃ hima-mihikā-bindu-nikaraṃ mumocevākṣibhyāṃ jalaja-yugataḥ śīkara-kaṇam Bhss_2.231 atrāntare vrajapurādhipayā'napāya- vātsalya-kalpa-latayā'tirayān nirdiṣṭā āgatya kundalatikāntim etad akṣi- bhṛṅga-pramoda-kṛtaye kṛtinī vyarājīt Bhss_2.232 anyonya-darśana-samudgamana-smitāḍhya- śastānuyoga-rabhasonnati-sīdhu-vṛṣṭiḥ sadyo babhūva yata eva tadā tad-āli- vṛndaṃ nananda sama-sauhṛda-hṛdya-rociḥ Bhss_2.233 vrajapura-parameśvarī-prasādaṃ mayi sakhi! vyakti tavodayo hy akasmāt na śiśira-rucinā vinaiva pūrvāṃ diśam adhi rātri sameti kāpi lakṣmīḥ Bhss_2.234 tad aham anumime nideśa-dambhāt kim api kṛpāmṛtam eva sā vyatārīt yad idam anupalabhya yan mamātmā svam api sakhedam avaity anātmanīnam Bhss_2.235 ajani rasavatī-vidhāpanārthā rasavati! te gatir ity avaimi nūnam atha kim itarathā javād ayāsīḥ prathamato 'nunayanty amūṃ mad-āryām Bhss_2.236 iti sudṛg-uditāmṛtaṃ pibantī smita-subhagaṃ nijagāda kundavallī tad ayi sakhi! vidhehi tatra yātrām akṛta-vilambam itaḥ sahāli-vṛndā Bhss_2.237 kim iha gurujanāvaler anujñā- grahaṇa-vidhāv aṇumātram asti kaṣṭam yad atula-dhana-dhenu-dhānya-varṣair akṛta vaśāṃ svayam eva tāṃ vrajeśā Bhss_2.238 nirupadhi-parama-priyo 'su-koṭer api nikhilasya janasya goṣṭha-bhājaḥ vrajapati-tanayaḥ samīhate yat param iha vipratipattir asti kasya Bhss_2.239 sakhi! kim api na veda tat savitrī tad atula-rocaka-vastu saṃjighṛkṣuḥ ucitam anucitaṃ sva-lābha-hānī- nija-para-bhāva-bhidā yaśo 'yaśo vā Bhss_2.240 pacasi yad api yaś ca tasya bhoktā sa ca tirayaty amṛtaṃ sadaiva divyam iti nikhila-pureṣv atiprasiddhis tava sakhi! kaṃ na camatkaroti bāḍham Bhss_2.241 yad avadhi kalayāṃ babhūva sā tvāṃ munivara-datta-varāṃ varāmbujākṣi! tad avadhi tava pāṇi-saṃskṛtānnā- śana-viratiṃ kvacanāhni nāsya cakre Bhss_2.242 jayati yad atighora-daitya-yūthaṃ mṛdula-tanuḥ svaparābubhūṣum eṣaḥ tvad amala-kara-pakva-bhakta-bhukter aparam iyaṃ manute na hetum atra Bhss_2.243 śṛṇu paramayi tattvam atra rādhe yad avagataṃ sahasāntaraṃ mayāsyāḥ pratidinam avalokanaṃ vinā te śaśi-mukhi! khidyati sā yathā svasūnoḥ Bhss_2.244 sutanur abhidadhe'vadhehi vijñe sakhi! tad idaṃ na vadasy ayuktam ittham api tu kulavatīti vāda-bhājāṃ sphuṭam aparāṅgana-gāmitety ayuktam Bhss_2.245 yad api bata sakhīyaṃ rītir eveha loke tad api tava vaco no laṅghanīyaṃ kadāpi anunaya prathamaṃ tāṃ kintu yuktyā hi vṛddhāṃ parivadati tu yā mām āśu labdhvāpi rāyam Bhss_2.246 tataḥ sāsādya jaṭilāṃ snuṣāyāṃ ku ilām api śrāvayāmāsa sandeśaṃ vrajeśvaryā vicakṣaṇā Bhss_2.247 ākarṇya sājñāṃ vrajarāja-rājñyāḥ kṛṣṇāt snuṣāyām api śaṅkamānā vicintya śikṣām atha paurṇamāsyās tāṃ kundavallīṃ praṇayād avādīt snuṣeyaṃ me sādhvī guṇa-garima-mādhvīka-madhurā janaś chidrānveṣī sa khalu capalo nanda-tanayaḥ na cājñāvajñeyā vrajapati-gṛhiṇyā bhagavatī- vacaḥ pālyaṃ vatse! na ati hṛdayaṃ kiṃ nu karavai! Bhss_2.248-249 mātaḥ! satyaṃ vadati bhavatī kiṃca gopendra-sūnur nāyaṃ jñeyaḥ khala-samudayair yādṛśaḥ śrāvito 'sti kintu prodyad-dyumaṇir iva sad-dharma-padme khalālī- ghūke cāyaṃ vṛjina-timire ghoṣa-santoṣa-koke Bhss_2.250 mādhuryaṃ tūnmadayati jagad-yauvataṃ tasya tasmād- bhītir nītis tava nava-vadhū-pālanaṃ cāpi yuktam māśaṅkiṣṭhās tad ayati yathā dṛk-pathaṃ nāsya sādhvyāś chāyāpy asyāḥ svayam aham imāṃ drāk tathā te'rpayāmi Bhss_2.251 tvaṃ putri! sādhvī prathitāsi goṣṭhe tvayy arpiteyaṃ saralā vadhūs tat sa lola-dṛṣṭiḥ kila nanda-sūnur naināṃ yathā paśyati tad vidheyam Bhss_2.252 vadhūm athāhūya jagāda vatse vrajālayān nanda-vadhū-samīpam niṣpādya tasyāḥ priyam ehi tūrṇaṃ sahānayaivādya ravis tvayārcyaḥ Bhss_2.253 rādheti diṣṭā hṛdi sābhinanditā- py anicchuvad gantum uvāca tāṃ sakhīm astīha kṛtyaṃ na ca me yiyāsutā gṛhaṃ gṛhaṃ neṅgati yat kulāṅganā Bhss_2.254 vrajapati-gṛhiṇī-giraṃ cirābhyar- thana-vinayānunayānubaddha-mūlām kati nirasitum atra śaknumas tat tava bhagavān harir eva rakṣitāstu! Bhss_2.255 avati jagad idaṃ svadharma-pālīḥ kim iha satīḥ sa jahāti lokanāthaḥ? iti kila bhavatīṃ tadīya-pāṇau sumukhi! samarpya nirākulā bhaveyam Bhss_2.256 iti guru-jaratī-girā samudyat- smita-lava-saṃvṛti-peśalāḥ sakhīḥ svāḥ vikasad asita-netra-koṇa-bhaṅgyā kim api nigadya babhūva sāpi tūṣṇīm Bhss_2.257 kṛtāgrahoccaiḥ punar āryayāsau kaundyā babhāṣe kṛta-hasta-karṣam bhītāsi kiṃ sādhvy aham asmy avitrī- ty uccālitā phulla-tanuḥ pratasthe Bhss_2.258 kṛṣṇasya prātar-āśāya saṃskṛtaṃ laḍḍukādikam ādāya lalitā-mukhyāḥ sakhyo 'py anuyayuḥ sakhīm Bhss_2.259 atha nija-bhavanād-viniryatī sā tanu-vasanābharaṇa-cchavi-cchaṭābhiḥ vyadhita maṇi-vicitra-śātakaumbhīṃ pura-viśikhāṃ surabhī-kṛtākhilāśā Bhss_2.260 jana-nivaha-gatāgati-pravṛttau daravimukhī saraṇeḥ śritaika-pārśvā avanata-dṛg-avācakāsya-padmo- pari pariguṇṭhana-mādhurī prapede Bhss_2.261 vīkṣyādhvani parānanda- calad-vakṣaḥ-pa āñcalām savayasyāṃ kundavallī premṇā parijahāsa tām Bhss_2.262 mūlyānītopasaryās tri-catura-divasān proṣya sandhyāgatas te bhartā gobhiḥ svagoṣṭhe ghaṭayitum akhilāṃ rātrim eva nyavātsīt vakṣaḥ prodyan nakhāṅkāvali-citam adharaḥ spaṣṭa-danta-kṣato yat tat sādhvyās te satītvaṃ samucitam adhunā vyaktam ullālasīti Bhss_2.263 antar-gūḍha-smitotphulla- kiñcit-kuñcita-locanām svasakhīṃ lalitālokya kundavallīm athābravīt karaka-phala-dhiyāsyāḥ kānane dhṛṣṭa-kīraḥ stanam anuviniviṣṭaḥ pakva-bimba-bhrameṇa adaśad adharam uccais tan-nakhāco itaṃ tad- dhṛdayam idam amuṣyāḥ kiṃ vṛthā śaṅkase tvam Bhss_2.264-265 sakhī-vacaḥ-smārita-kṛṣṇa-saṅga- līlocchalat-kampa-taraṅgitāṅgīm tāṃ vīkṣya padmākaram īkṣamāṇā jagau punaḥ kundalatā sahāsam ānanda-kampottaralāsi mugdhe! kiṃ bho vṛthā padmini! kundavallyāḥ na devaras tvāṃ madhusūdano 'sau bhrāmyan punaḥ pāsyati bhukta-muktām Bhss_2.266-267 karṇa-śarmada-san-narma- bharma-kuṇḍala-nirmitau karma hāṃ kundavallīṃ tāṃ viśākhāha vicakṣaṇā svene'nurāgaṃ param udvahantī phullāpi mṛdvī bhramarāt sulolāt sat-padminīyaṃ sakhi kundavallī- bhṛṅgānujād bhī-taralā cakampe Bhss_2.268-269 athānantaram- kvacana ca pathi nirjane kadācit sphuṭam itaretara-vāg-vilāsa-raṅgaiḥ yadi calati tadā kutaḥ kva yāmī- ty api na hi vedana-gocarī-karoti Bhss_2.270 kṛṣṇānurāgeṇa vihasta-cittām ānanda-rāśiṃ janayantam eva sandarśayāmāsa pathi vrajantīṃ nandīśvaraṃ tāṃ kila tuṅgavidyā Bhss_2.271 rasāla-panasārjuna-kramuka-nārikelāsanaiḥ palāśa-va a-parka ī-khadira-bilva-jambvādibhiḥ madhūka-girimallikā-bakula-nāga-punnāgakair aśoka-baka-pā alī-kanaka-campakaiś campakaiḥ tamāla-navamālikā-kanakayūthikā-yūthikā- kuraṇ aka-lavaṅgikā-damanakātimuktādibhiḥ api sthalasarojinī-vicakilādibhiḥ kandalī- priyaṅgu-tulasī-mukhair api vicitra-vīrudgaṇaiḥ Bhss_2.272-273 sitāsita-vilohitotpala-saroja-kahlārakai rathāṅga-baka-sārasaiḥ kurara-haṃsa-kāraṇḍavaiḥ virājita-taraṅgakair vimala-vāribhir vāpikā- taḍāga-sarasī-mukhaiḥ parivṛtāni toyāśayaiḥ Bhss_2.274 hambāravair iha gavām api ballavānāṃ kolāhalair vividha-vandi-kalāvatāṃ taiḥ sambhrājate priyatayā vrajarāja-sūnor govardhanād api gurur vraja-vanditād yaḥ Bhss_2.275 sakhi! nija-purato vidūram āgā vrajapati-sadma samīpa-varti vṛttam tad ayi nayana-cātakābhilāṣaḥ phalati tavāśv iti samprati pratīhi Bhss_2.276 iti nigadita-mātrataḥ svasakhyā sapadi savepathu-jāḍya-viplutāṅgīm prasabham abhidadhāra cetayantī kim api jagāda ca tāṃ tadaiva kaundī sumukhi! kim adhunaiva viklavābhūr nayana-pathāmilite'pi kṛṣṇacandre avagamam akhilaṃ satītvam āptaṃ tava savayaḥ sada eva yat pramāṇam Bhss_2.277-278 dhṛtim iha hṛdi dhartum īśiṣe no yad api tad apy abale! kṣaṇaṃ dadhīthāḥ giri-yuga-bhara-dhāraṇāya yat te giridhara eva mayādya yojanīyaḥ Bhss_2.279 giridhara-diśa eva śaṅkayā yā- jani vidhurādya sakhī mahāsatīyam parivadasi balād imām avijñe! tad api niyokṣyasi hā punas tam asyām Bhss_2.280 tvayi muhur iyam arpitāryayā yat tad ucitam eva vidhitsase'dya bhadram svam iva sakhi! paraṃ janaṃ na viddhī- ty uditavatī lalitā punas tayoce Bhss_2.281 alam alam anayā girāvidūre kalaya puraḥ puratoraṇopakaṇṭhe sphaṭika-ghaṭita-ratna-citritāsthā- ny-abhinava-kuṭṭima-gaṃ hṛd-eka-kāmyam Bhss_2.282 sarasam uṣasi dugdha-naicikīkaḥ saha-savayāḥ kṛta-malla-raṅga-keliḥ avagata-bhavad-āli-yāna-vārttā- kṣubhita-hṛdāgata eṣa bhāti paśya Bhss_2.283 vrajapura-lalanā-kulonmadiṣṇu- karaṇa-paṭu-cchavi-maṇḍalopagūḍhaḥ madhurima-dhurayaiva kiṃ tribhaṅgī- kṛta-tanur uccala-dāma-māditālīḥ Bhss_2.284 śrita-mṛdutara-gaṇḍa-kuṇḍalādhyā- pana-para-tāṇḍava-paṇḍitākṣi-yugmaḥ pavana-dhuta-paṭāṅga-gaura-nīla- dyuti-laharī-stimitī-kṛtākhilāśaḥ Bhss_2.285 priya-sakha-bhuja-śīrṣṇi rājad udyat- karikara-nindaka-dhāma-vāma-bāhuḥ nija-ruci-vijitābja-ghūrṇanaika- vyasana-vaśetara-pāṇir eṣa īṣṭe Bhss_2.286 iti giram atha rūpa-mādhurīṃ tāṃ yadi caṣakī-kṛta-karṇa-netra-yugmā! apivad adara-mohatas tadā tat prasṛmara-saurabham āśv abodhayat tām Bhss_2.287 pulaka-nivaha-kampa-sampad-aśru- sruti-kalilāpi dhṛtiṃ dadhaty avādīt sakhi! kim aparam asti vartma pādau na mama puraś calato 'sya kiṃ karomi Bhss_2.288 guru-paravaśataiva doṣa-dūrī- karaṇa-paṭus tava kiṃ bhiyā hriyā vā sapadi savayaseti bodhyamānā laghu laghu gantum iyeṣa sā tad agre Bhss_2.289 kim idam iti parasparāvaloko- cchalita-mahāmadhurimṇi yat tayos tāḥ svam atula-tarasi nyamajjayann ā- laya iti varṇayituṃ na gīr apīṣṭe Bhss_2.290 agha-damana-cakora-candrikās tāḥ śaśi-vadanāpi papau muhuḥ pipāsuḥ giridhara-mudiroparīha cāta- ky atanu-rasaṃ pravavarṣa seti citram Bhss_2.291 atha nija-nija mūrdhni savya-haston- namana-kalā-kalitāvaguṇṭhanās tāḥ avanata-nayanāñcalī-vilīḍha- priya-caraṇābja-sudhā yayus tad agrāt Bhss_2.292 harir api parivṛtya tan-nitamba- dyuti-nihitekṣaṇa-paṅkajo 'vatasthe varatanu-tatir apy atītya tad-go- puram avaguṇṭhanam īṣad asyati sma Bhss_2.293 sakhi! bhavad avaloka-jāta-harṣaṃ sapadi sa campaka-mālayā baṭus tam sukhinam akṛta yat tad iṅgita-jñā bhavasi na vety uditāha sā svasakhyā tvam asi khalu yathā tathānvamāsīr nija-dṛśīr yatase parā vidhitsuḥ iti dara-vikasat-smitā bhramad-bhrūs tvaritam avāpa mahāpurāntaraṃ sā Bhss_2.294-295 sphaṭika-ghaṭita-kuḍyam īḍya-bharmoj- jvala-pa alaṃ pavi-kīlakaṃ kavā am maṇimaya-lalanā-dhṛta-pradīpa- vratati-naga-dvija-rāji-rājita-dvāḥ Bhss_2.296 dyumaṇi-kiraṇa-dīpta-ratna-kumbha- dhvaja-na a-keki-vṛtāgra-paura ā am suravara-pura-nindi yatra śaṃ-daṃ vilasati mandira-vṛndam indirāḍhyam Bhss_2.297 masāra-prācīraṃ marakata-gṛhaṃ hema-pa alaṃ pravāla-stambhāli-sphaṭika-vṛti-vaidūrya-vaḍabhiḥ mahānīlendrā aṃ vimala-kuruvindopala-mahā- pratīhāraṃ nānākṛti jita-vimānāvali-puram Bhss_2.299 kuḍye yasya maṇi-praveka-racite śilpa-kriyā-kalpitaiḥ pratyāsajya śukaiḥ samaṃ gṛha-śukeṣv āsādita-sthemasu saprāṇāḥ kim amī ime kim atha vety unmīlataḥ saṃśayād- dātuṃ dāḍima-bījakāni suciraṃ muhyanti mugdhāṅganāḥ Bhss_2.299 mukhya-prakoṣṭhe catur ālaye'syā bhāṇḍāra-gehaṃ varuṇasya diśyam śrī-kṛṣṇa-vāsaḥ śubha-dakṣiṇa-sthaḥ śrī-rāma-dhāmottara-diśy udeti Bhss_2.300 prācyāṃ gṛhaṃ tādṛśam eva yatra prācyāṃ sa yasyānyatara-prakoṣṭhe svaputra-bhadrāya nijeṣṭadevaṃ nārāyaṇaṃ sevate eva nandaḥ Bhss_2.301 koṣālayasyānvita-dakṣiṇāṃśe kṛṣṇasya dhāmnaḥ śubha-paścime'sti yā pākaśālā-dvaya-madhya eva viśrāma-dhāmānuru rādhikāyāḥ Bhss_2.302 kṛṣṇasya dhāmno 'nvita dakṣiṇāṃśe pākālayasyāpi virājamānaḥ ārāma āste sarasī ca yatra raho manojñaṃ bahu-geha-vedi Bhss_2.303 atha samupaseduṣīṃ sakhībhir hari- jananī nija-veśma bhāsayantīm amanuta bhuvana-trayaika-lakṣmīm uditavatīṃ muditā'rka-mitra-putrīm Bhss_2.304 tatrāgatāṃ caraṇayoḥ praṇatāṃ svadorbhyām utthāpya tāṃ hṛdi nidhāya mukunda-mātā āghrāya mūrdhni muditā jananī parārdhā snigdhā cucumba mukham aśru-mukhī tato 'syāḥ Bhss_2.305 pratyekam āliṅgya ca tad-vayasyāḥ papraccha sā'vyāhata-bhavyam asyāḥ vyagrā sutasyāśana-sādhane drāk sasneham etāḥ punar āvabhāṣe Bhss_2.306 na sutāsi kīrtidāyāḥ kintu mamaiveti tathyam ākhyāmi prāṇimi vīkṣya mukhaṃ te kṛṣṇasyeveti kiṃ trapase? Bhss_2.307 madhura-mṛdula-modakādi kiñcit samam upaveśya sakhī-janair balāt tām druta-hṛdayā dhaniṣṭhayāśayitvā bhṛśam upalālya nināya pākaśālām Bhss_2.308 vividha-madhura-bhakṣyotpādane labdha-varṇā vraja-bhuvi kila yūyaṃ viśrutā miṣṭa-hastāḥ tad iha kuruta putryaḥ! sādhu bhakṣyāṇi yatnād dara-rucir api vatsaḥ saspṛhaṃ me yathātti Bhss_2.309 upalāvaṇikaṃ tv ekāḥ kāścit kuruta dādhikam sārpiṣkam aparā yūyaṃ vatsāḥ śārkarikaṃ parāḥ Bhss_2.310 sarasa-rasavatī-satprakriyā-paṇḍitāsi tvam iha rasavatīṃ me yāhi rādhe! prayatnāt janani! bala-jananyādhiṣṭhitāṃ miṣṭam annaṃ racaya saha tayaiva vyañjanāny uttamāni Bhss_2.311 va akam amṛta-keliṃ sādhayātiprayatnāt sarasa-masṛṇam anyaṃ putri! karpūra-kelim madhuram amṛta-koṭer yatra kṛṣṇaḥ satṛṣṇas trijagati na hi kaścit tvām ṛte yasya vettā Bhss_2.312 yasyām uccair lālasāḍhyaḥ suto me tāṃ pīyūṣa-granthi-pālīṃ ca kṛtvā karpūrailādy-anvita-pānake tvaṃ yatnād vatse! dhehi pañcāmṛtākhye Bhss_2.313 tvaṃ vidhehi lalite'mba! rasālāṃ tvaṃ ca ṣāḍavam ihāśu viśākhe! tvaṃ ca bhoḥ śikhariṇīṃ śaśilekhe putri campakalate! mathitaṃ tvam Bhss_2.314 āmikṣāṃ tvaṃ putri! saṃsādhya tasyās tat-tad-dravyair yoga-pāka-prabhedaiḥ tat-tad-bhedān tuṅgavidye! vidhehi tvaṃ matsyaṇḍī-pānakāny amba! citre! Bhss_2.315 tvaṃ khaṇḍa-maṇḍāni ca raṅgadevi! tvaṃ kṣīra-sārān vividhān sudevi! vāsanti! śubhrā mṛdu-phenikās tvaṃ tvaṃ maṅgale! kuṇḍalikāṃ vidhehi Bhss_2.316 kādambari! tvaṃ kuru candra-kāntīs tvaṃ lāsike! taṇḍula-cūrṇa-piṇḍīḥ tvaṃ śaṣkulīḥ kaumudi! bhūri-bhedās tvam indu-piṇḍāni madālase'mba! Bhss_2.317 śaśimukhi! va akāni tvaṃ vidhehi prayatnād dadhi-va aka-mukhāni prājya-mādhurya-bhāñji praṇaya sumukhi! ramyāḥ śarkarā-pa ikās tvaṃ maṇimati! bahu-bhedāṃs tvaṃ ca piṣṭānna-pūpān Bhss_2.318 vidhatsva bhoḥ kāñcanavalli! vatse! godhūma-cūrṇodbhava-laḍḍukāni manoharākhyāni manorame! tvaṃ tvaṃ mauktikākhyāni ca ratnamāle! Bhss_2.319 subhṛṣṭa-nistuṣa-tilair modakān kuru mādhavi! tathā tila-kadambākhyāḥ satilāḥ khaṇḍa-pa ikāḥ Bhss_2.320 lājān dhānāṃś ca saṃbhṛṣṭān pṛthukān ghṛta-bharjitān kṛtvā vindhye! sitā-kvāthaiḥ samudgān kuru modakān Bhss_2.321 rambhe! karambhaṃ kuru śātakumbha- kuṇḍyāṃ surambhā-phala-śarkarādyaiḥ niṣpīḍya pakvāmra-rasaṃ manojñe! sitā-ghana-kṣīra-yutaṃ vidhehi Bhss_2.322 utthāpitaṃ yat tu mayā mathitvā prātaḥ sugandhā-payaso dadhīni tad iṣṭa-gandhaṃ navanīta-piṇḍaṃ haiyaṅgavīnaṃ kuru bhoḥ kilimbe Bhss_2.323 svayaṃ dugdhvā vrajendreṇa prahitaṃ dhavalā-payaḥ pānārtham ambike mandaṃ tvaṃ śṛtaṃ kuru vatsayoḥ Bhss_2.324 ṛjīṣa-darvī-nivahaiḥ parītāṃ mṛd-dāru-kuṇḍy-ādika-bhājanaiś ca cullī-cayāḍhyāṃ mama sikta-liptāṃ tad-dugdha-śālāṃ vrajatāśu bālāḥ Bhss_2.325 nānopakaraṇāni tvaṃ tāni tāni dhaniṣṭhike! niṣkāsya tat-tad-bhāṇḍebhyaḥ pātreṣv ādhāya dāpaya Bhss_2.326 tat-tat-padārthāṃs tvaritaṃ tulasyā sahānayā raṅgaṇamālike tvam ānīya koṣālayato 'smadīyād dāsī-gaṇair dāpaya tatra tatra Bhss_2.327 āmrātakāmra-phalapūra-karīra-dhātrī- limpāka-koli-rucakādi-phalāni kāmam taile ciraṃ salavaṇe kila sandhitāni mūlāny athārdraka-mukhāni ca rocakāni matsyaṇḍikā-rasa-ciroṣita-pakva-ciñcā- dhātrī-rasāla-badarī-śakalāni tadvat niṣkāsya bhos tvam iha manthanikā-kulebhyaḥ kṛtvānayendumukhi! kāñcana-bhājaneṣu Bhss_2.328-329 śande śubhe bharaṇi pīvari miṣṭa-haste cullīcayopari-dhṛtātula-manthanīṣu dugdhāni bhārika-gaṇopahṛtāni goṣṭhād vatsāḥ! śanaiḥ śrapayatāśu nidhāya yūyam Bhss_2.330 kānta-bhuktāvaśiṣṭaṃ saṃ- bhujya tu jāta-śarmikām āyātāṃ sva-samīpe tāṃ rādhām āha salālanam sarasija-mukhi! kīrtidaikakīrte! pacana-kalā-caturā kṛtāsi dhātrā tad ayi rasavatīṃ praviśya pākaṃ kuru lalitādi-sakhī-kṛteti kṛtyam Bhss_2.331-332 śaśi-mukhi! śaradāṃ śataṃ jayaivaṃ sukhaya manonayane mamety uditvā anayata sumanoharās tad-ālīḥ śam atula-vatsalatā-latā natāḥ sā Bhss_2.333 goṣṭheśvarīṃ samabhivādya viśeṣa-namrā tat-pāṇi-padma-dhṛta-pāṇir atīva kamrā āsādya rāma-jananīṃ praṇanāma yātām adhyakṣatāṃ pacana-karmaṇi sābhijātā Bhss_2.334 kailāsa-śailaka-nibhaṃ dadhatī sva-kāntyā nīlāṃśukā praṇayinī hi sadātra rādhā ehīti doḥ-prasaraṇena muhur vadantī śiśleṣa tāṃ samukha-cumbam asau hasantī Bhss_2.335 tābhyāṃ mahānasam upetya ca pāka-śālā- pālīḥ smitena mṛdunā vacasā ca bālā sammānya mānya-caritā mumude mitāni pāka-kriyopakaraṇāni vilokya tāni Bhss_2.336 kuṣmāṇḍakālu-kacu-mānaka-kanda-tumbī- vārttāku-mūlaka-paṭola-phalāni śimbī ḍiṇḍīśa-vāraṇa-buṣāma-phalāny anīcā- rambhā-viśeṣa-nava-garbha-navīna-mocāḥ vāstūka-māriṣa-paṭola-śikhāḥ kalāya- vallī-śikhāś caṇakāgra-śikhāḥ pradhāya tumbī-śikhāś ca mṛdulāḥ saha-podikāgrāṇy ālokya saikṣata sakhīḥ sarasāḥ samagrāḥ Bhss_2.337-338 yad yena yena vidhinā ruciratvam etya yad vyañjane yad upayujyata ity avetya tābhir mahānasa-carībhir amūni tāni tat-tat-prakāram atha kuṭṭita-karttitāni Bhss_2.339 elā-lavaṅga-maricārdraka-jāty-ajājī- jātīphala-tvaca-sulāṅgali-sasya-rājīḥ siddhārtha-taṇḍula-niśā dalitāṃś ca māṣān kecij janāḥ pipiṣur abja-dṛśām aśeṣān Bhss_2.340 piṣṭvā suvarṇa-puṭikāsu śubha-prabhāvair ācchāditāsv anucarī-ghaṭayā śarāvaiḥ susthāpitāni vasanopari pāka-līlā- rambhe cakāra hṛdayaṃ niravadya-śīlā Bhss_2.341 āvaśyakābharaṇa-veśa-lasat-pratīkā dhautāṅghri-pāṇi-kamalā saha-rohiṇīkā babhrāja sā vara-mahānasa-vedikāyāṃ śraddhāya kautukavatī pacana-kriyāyām Bhss_2.342 dīptāsu rāma-jananīṅgitato 'nalena cullīṣu cārutara-dāru-samujjvalena ārūruhann akhila-locana-citta-jaitrīs tās tāmra-rīti-rajatācita-pāka-pātrīḥ Bhss_2.343 jajjvāla sa svayam aphut-kṛti-vīta-dhūmam agniḥ svayaṃ jalam abhūd anabhūma-bhūma yad yatra yatra lavaṇaṃ ca tathā pramāṇaṃ tat tatra tat kara-tale'kuruta pramāṇam Bhss_2.344 aguru-sarala-devadāru-dāru- jvalana-pariśrita-cullikā-cayāgre nihita-vividha-pātra-rāji-rājad- bahuvidha-temana-sādhu-sādhanārtham Bhss_2.345 jvalana-kalana-pātra-dhāraṇonna- ty-avanati-mūrchana-darvi-cālanādyaiḥ trivali-kuca-bhujāṃsa-kampa-celoc- calana-vaśād udapādi yas tadā'syāḥ madhurima-bharam acyutaḥ svasaudha- sphurita-gavākṣa-dhṛtekṣaṇaḥ pibaṃs tam madana-madam udañcitaṃ vivṛṇvan kim api jagāda paṭur baṭuṃ miṣeṇa Bhss_2.346-347 prahitya taṃ sātha mahānasaṃ gatā kiṃ kiṃ tvayā sādhitam etayā saha sarvaṃ tad etan mama temanādikaṃ saṃdarśayety āha balasya mātaram Bhss_2.348 tām āha sammārjita-vedikāntare navīna-mṛd-bhājana-paṅkti sambhṛtam sā darśayantī kṛta-temanādikaṃ rādhāṃ praśaṃsanty atha tāṃ ca rohiṇī Bhss_2.349 sumadhuraṃ śaśito 'pi susaṃskṛtaṃ nipuṇayā pacane mṛdu rādhayā pravara-manthanikāsu susambhṛtaṃ sumukhi! paśya puraḥ sakhi! pāyasam Bhss_2.350 bala-puṣṭi-karaṃ hṛdyaṃ madhuraṃ mṛdulaṃ sati! manthanī-sambhṛtaṃ paśya saṃyāvam anayā kṛtam Bhss_2.351 rambhā-sīrī-kṣīrasāraiḥ śaṣkulīr vividhāḥ sakhi! paśya piṣṭa-vikāraṃś ca nānā-bhedān susaṃskṛtān Bhss_2.352 pīyūṣagranthi-karpūra- kelikāmṛtakelikāḥ anayā saṃskṛtāḥ paśya yad vidhir me na gocaraḥ Bhss_2.353 kevalo mathita-klinno maudgo 'yaṃ vaṭako dvidhā sitā-lavaṇa-saṃyogān māṣasyāpi catur-vidhaḥ Bhss_2.354 ciñcāmrātaka-cukrāmrais tat tad dravyādi-yogataḥ īṣan-madhura-gāḍhādi- bhedād amlo dviṣaḍ-vidhaḥ Bhss_2.355 baddha-rambhā-navya-garbha- tan-navya-mukulāṃśayoḥ māna-kandāmbu-kacvīnāṃ mukhāṃśasyālukasya ca kuṣmāṇḍa-ḍiṇḍiśāṇāṃ ca cakrābha-khaṇḍa-jālakam caṇaka-kṣoda-paṅkāktaṃ ghṛta-bhṛṣṭaṃ pṛthak pṛthak Bhss_2.356-357 caṇaka-kṣoda-va akān- yājya-bhṛṣṭāni kevalam aparāny amla-sat-takra- kvātha-klinnāni lokaya Bhss_2.358 caṇaka-kṣoda-piṇḍānāṃ svinnānāṃ kvathitāmbhasi khaṇḍāni dravya-pākādi- bhedān nānā-vidhāni ca Bhss_2.359 vaṭikā phala-mūlānāṃ pṛthak saṃyoga-bhedataḥ trijāta-maricādyais tu prakārān bahudhā-kṛtān Bhss_2.360 karkāru-jyotsnikālābu- phalāny āli pṛthak pṛthak rājikā-dadhi-yogena saṃskṛtāny anayā śubhe Bhss_2.361 vatsepsita-prasūnāni ghṛta-bhṛṣṭāni kevalam ghṛta-bhṛṣṭā dadhi-klinnāḥ kalikāḥ kovidārajāḥ Bhss_2.362 ghṛta-bhṛṣṭā dadhi-klinnāḥ prasūna-vaṭikā dvidhā paṭolasya phalāny ājya- bhṛṣṭāni ruci-dāny alam Bhss_2.363 vṛddha-kuṣmāṇḍa-vaṭikāḥ kacvī-mānālu-kandakaiḥ tikta-lālita-cūrṇāḍhyāś cavikāḍhyāḥ parāḥ kṛtāḥ Bhss_2.364 sitailā-maricair yogād dugdha-tumbī-kṛtānayā tad-yogād aparaṃ miṣṭaṃ kṣīra-kuṣmāṇḍa-nāmakam Bhss_2.365 dadhi-śūraṇakaṃ miṣṭaṃ dhātrī-śūraṇakaṃ param dadhnaikaṃ bharjitaṃ cānyaṃ kāravilva-phalaṃ dvidhā Bhss_2.366 mṛdu-rambhā-garbha-khaṇḍa- vṛddha-kuṣmāṇḍa-khaṇḍayoḥ sitā-dadhi-yutaḥ pāko madhurāmlaḥ suśītalaḥ Bhss_2.367 nālīta-methī-śatapuṣpikā-miśī- paṭola-vāstūka-vitunna-māriṣāḥ prakāra-saṃyoga-vibhedato 'nayā śākāḥ sudhā-garva-hṛtaḥ susaṃskṛtāḥ Bhss_2.368 kalambī pakva-ciñcāyā rasa-pakvā ruci-pradā kṛṣṇa-nālīta-śāko 'yam āmāmra-phala-yuk śubhaḥ Bhss_2.369 mayuṣṭhakasya mudgasya māṣasyāpy adhunā mayā trividho 'yaṃ sudhākūpa- nibhaḥ sūpo vipācyate Bhss_2.370 paṅkaiḥ sumana-cūrṇānāṃ dāsībhir bhṛśa-marditaiḥ pūrṇendu-maṇḍalākārāḥ kriyante ro ikā mayā Bhss_2.371 kṛtāni kriyamāṇāni kartavyāni tu kānicit ity anna-vyañjanāni tvaṃ saṃsiddhāni pratīhi nau Bhss_2.372 saurabhya-sadvarṇa-manoharaṃ tat sā vīkṣya sarvaṃ muditā babhūva jijñāsamānām atha tad-vidhānaṃ tāṃ rohiṇī vismaya-pūrvam āha sāmagrī saiva sāmānyā pākasya prakriyāpy asau kintv apūrva-guṇe hetur gāndharvā-hasta-sauṣṭhavam Bhss_2.373-374 sā tāṃ rādhām anna-saṃskāra-saktāṃ prasvidyantīṃ lajjayā namra-vaktrām dṛṣṭvā rājñī sneha-viklinna-cittā dāsīm asyā vījanāyādideśa Bhss_2.375 atha tasyāḥ pariveśana-kauśalam āha- vyāptāyāṃ vasanena bhojana-bhuvi śrī-ratna-pīṭhāgratas tat-tad-vyañjana-ratna-ratna-puṭikā-paṅktiḥ krameṇābhitaḥ miṣṭābhīṣṭa-supiṣṭakaugha-puṭikā-paṅktis tu tāsāṃ bahiḥ samyag bhavya-sugavya-hema-puṭikā-paṅktiś ca tāsāṃ bahiḥ ity evaṃ kramato 'rdha-maṇḍalatayā paṅkti-krameṇādbhute svālībhiḥ puru-cāru-citra-racanād vaividhya āpādite anyonyāvyatiṣakta-sūkṣma-surabhi-ślakṣṇair ghṛtācyotanair madhye hemamayī vyadhāyi rucirā pātrī śubhair odanaiḥ Bhss_2.376-377 sauvarṇīṃ tala-pātrikāṃ ghṛta-pu ī-limpāka-khaṇḍādibhiḥ sandhānārdra-rasāla-khaṇḍa-sahitaiḥ satkāsamardādibhiḥ yuktāṃ dakṣiṇato nidhāya nika e tasyāś ca bhṛṅgārakān karpūreṇa suvāsitena payasā pūrṇān vyadhāt kānakān Bhss_2.378 tasyāḥ pāka-sukauśalaṃ bahu-vidhaṃ dṛṣṭvā vrajeśa-priyā tāsāṃ tatpariveṣa-citra-racanāṃ cātisphurad-vismayā ānetuṃ prajighāya vatsala-manāḥ kṛṣṇaṃ ca rāmaṃ ca sā dhātreyīm atha tau samīyatur atiśraddhā-vaśād añjasā Bhss_2.379 natvā mātaram ājñayā saha-balas tasyāḥ samullāsanaḥ premṇā bālaka-dāsikā-kṛta-padāmbhoja-dvayī-dhāvanaḥ ācamyopaviveśa sammukhatayā cārv-annapātrī-puraḥ sarvaṃ tat-tad-avekṣya vismita-manā babhrāja pītāmbaraḥ Bhss_2.380 śrīdāma-subalau vāme puro 'sya madhumaṅgalaḥ dakṣiṇe śrī-balaś cānye paritaḥ samupāviśan Bhss_2.381 mātṛbhyāṃ krama-darśitena hi pathā bhoktuṃ samārabdhavān yad yad bhoktum upakramaṃ sma kurute tyaktuṃ na tat soḍhavān bhoktuṃ tat tad aśeṣam apy abhilaṣan sāmarthyavāṃś ca svayaṃ kiñcit kiñcid abhukta vīkṣaka-bhiyā durvāda-bhītyāpy ayam Bhss_2.382 vyākhyādbhiḥ saha-bhojibhiḥ saha-balaiḥ pākasya tat-kauśalaṃ svāduṅkāram adann avāg api hṛdā so 'pi praśaṃsann alam ādau pāyasam āśa kiñcid apara-prācurya-paryāptatāṃ vīkṣya vyañjana-ratna-yatna-gaminā lobhena bhūmnā citām Bhss_2.383 śākādi-kramato 'bhitoṣa-vaśataḥ sarvāṇi sad-vyañjanā- ny ādan mātṛ-mude bhaved api yathā paktrī-manorañjanā tān sarvān saha-bhojinaḥ sarasayā vācā hasan hāsayan bhuñjadhvaṃ na parityajeta kim apīty ekāntam āhlādayan Bhss_2.384 sva-sva-saṃskṛta-miṣṭānnaṃ prātar-āśopayogi yat upajahrus tayāhūtā mātre gopyo mudānvitāḥ Bhss_2.385 śrī-rādhayā yatnata eva gehād ānīta-khaṇḍodbhava-laḍḍukāni gaṅgā-jalākhyāny atha raṅgadevī tad-iṅgitenopajahāra mātre Bhss_2.386 tāni mātā balādibhyo vibhajya snehato dadau prakīrṇa-svarṇa-pātreṣu vinidhāya pṛthak pṛthak Bhss_2.387 āsvādayantaṃ ghṛta-pakvam annaṃ sunarmabhis tān api hāsayantam ālokayantaṃ nayanāñcalena rādhānanaṃ taṃ dadṛśur mudālyaḥ Bhss_2.388 ado bhadram idaṃ miṣṭam etat snigdhaṃ sucāru tat tarjanyā darśayanty ambā bhuṅkṣva vatsety abhāṣata Bhss_2.389 yad yad iṣṭaṃ bhaved yasya jñātvā jñātvā hasan hariḥ tasmai tasmai dadau tat tat svapātrāt prakṣipan muhuḥ Bhss_2.390 vīkṣya yatnānvitām ambāṃ mandam aśnantam acyutam parihāsa-paṭus tasmin vrajeśām avadad baṭuḥ ayaṃ ced bhūri nātty amba! dehi me sarvam admy asau mayaivāliṅgitaḥ puṣṭo bhavitā bhūri-bhojinā nāsya manda-ruceḥ śaktir ghṛta-pakvānna-bhojane tad asmai laghu-rāddhānnaṃ vyañjanāny amba! dāpaya Bhss_2.391-393 atha kṛṣṇaḥ svapātrastha- pakvānnāñjalibhir hasan pañca-ṣaiḥ pūrayāmāsa bhuṅkṣveti baṭu-bhājanam Bhss_2.394 tato vāma-kaphoṇiṃ svaṃ vādayan vāma-pārśvake samyag bhoktuṃ kṛtārambhaḥ prahṛṣṭo baṭur āha tam vayasya! paśya bhakṣye'ham ity aśnan kavala-dvayam mātar me dadhi dehīti prāhiṇot tāṃ tadāhṛtau Bhss_2.395-396 gopāḥ paśyata nṛtyatīha capalaḥ pakvānna-labdhāśayā kīśeśo dadhi-lampa o 'yam iti tān kṛtvonmukhāṃs tad-diśi teṣāṃ bhojana-bhājaneṣu śanakair nikṣipya bhakṣyaṃ nijaṃ sarvaṃ bhuktam idaṃ mayeti sa punar garvāyamāno 'vadat Bhss_2.397 tathāgatāṃ tāṃ dadhi-pātra-hastām uvāca paśyāmba! vinaiva dadhnā mayopabhuktaṃ drutam eva sarvaṃ tat pāyasaṃ dāpaya bhūri mahyam Bhss_2.398 haimeṣu pātreṣu nidhāya rādhayā navīna-rambhā-dala-manda-mārutaiḥ śītīkṛtaṃ sve pariveśitaṃ kare tebhyo dadau pāyasam āśu rohiṇī Bhss_2.399 ānīyānīya gāndharvā- dattāni vyañjanāni sā śākādīny amla-śeṣāṇi tebhyo 'dāt kramaśaḥ śanaiḥ Bhss_2.400 rambhodarastha-cchada-varṇa-lāghavāḥ saṃmṛṣṭa-godhūma-sucūrṇa-ro ikāḥ ghṛtābhiṣiktāḥ pariveśitās tayā tebhyo 'nya-pātreṣu nidhāya sā dadau Bhss_2.401 pūrvaṃ pakvānnam uddiśyā- dhunā tv annādikaṃ ca yā baṭoḥ suparihāsoktir nātra syāt punar uktatā Bhss_2.402 kṛṣṇaḥ satṛṣṇo naivātra balaḥ kavala-mātra-bhuk śrīdāmā nāma mandāśī subalo 'su-balojjhitaḥ Bhss_2.403 kvaiṣāṃ bhakṣyaikatānatva- rāhityam avidagdhatā kvaitad annaṃ sudhā-nindi svayaṃ lakṣmyaiva sādhitam Bhss_2.404 kāvyaṃ viphalatāṃ kiṃ na yāti sat-kavi-nirmitam? yatra goṣṭhyāṃ tad-āsvāda- lolupatvaṃ na vartate Bhss_2.405 catur-varga-phalam mūrtaṃ etad-annaṃ catur-vidham ahaṃ kevalam eko 'sya pātram ity avadad baṭuḥ Bhss_2.406 śrīdāmovāca piṇḍībhiḥ piciṇḍaṃ pūraya drutam yad eva tava sarvasvaṃ yad arthaṃ baṭutām adhāḥ Bhss_2.407 baṭur ākhyad are mūrkha! gopas tvaṃ kiṃ nu vetsyasi? rasāsvādaṃ svadharmārthaṃ gā roddhum aṭavīm aṭa Bhss_2.408 paśyaiṣo 'ham anūcāno vipro yair man-mukhe hutam! tair iṣṭaḥ sarva-yajñena bhagavān eva kevalam Bhss_2.409 śrīdāmoce śruti-smṛtyor vartmāpi śata-janmasu tvayā paricitaṃ naiva vipratve sūtram eva te Bhss_2.410 kṛṣṇaḥ prāha baṭor asti rasa-śāstre'nuśīlanam vyañjanāneka-tātparya- lakṣaṇābhijñatā yataḥ Bhss_2.411 baṭur āha ṣaḍ evātra rasā na tv aṣṭa man-mate ṣoḍhaiva nyāyya āsvādo yat ṣaḍ evendriyāṇi naḥ Bhss_2.412 rasā hy aṣṭāv iti prāhur ye te'pi vyañjanāśritāḥ vyañjanābhijñatā-leśo 'py eṣāṃ kintu na vidyate Bhss_2.413 vihāya śāka-sūpādīn vihāyas te dhayanti yat tan nīraṃ prakaṭaṃ hitvā dhāvanty eva marīcikām Bhss_2.414 kāraṇaṃ rasa-niṣpattau carvaṇeneti taj jaguḥ carvan tu paricoṣyanti na pitur janma-koṭibhiḥ Bhss_2.415 rāmaḥ prāha rasāsvāde ke'nubhāvā bhavan-mate ke vā sañcāriṇaḥ ko vā sthāyī sa svādyate katham Bhss_2.416 baṭur ūce yad aprāptyā pūrvam evāśru me bhavet prāptyā tu vyañjanasyāsya pulakāsya-prasannate Bhss_2.417 varṇasya snigdhatā-tṛptyā vaivarṇyaṃ tac ca paśya me bhuñjāna eva yad vacmi svaro me tena bhidyate Bhss_2.418 stambho me bhūri miṣṭānna- bhojanāśakti-duḥkha-jaḥ prasvedaḥ prakaṭo 'nte tu pralayo bahu-bhakṣaṇāt Bhss_2.419 ālasya-cintā-svāpādyāḥ spaṣṭāḥ sañcāriṇo 'tra naḥ svādyatvenaika evāpi sthāyī tu vividhābhidhaḥ Bhss_2.420 ājyābhyaktāni bhaktāni manye kāñcana-vāriṇā snapitānīva saurabhyaṃ yeṣāṃ saulabhyam abhyagāt godanta-kṛtta-ghāsādi- ghrāyiṇyāṃ gopa-saṃsadi kṛta-puṇyasya me bhūri- bhoga-bhājaḥ prasaṅgataḥ Bhss_2.421-422 vane viprās tapasyanti patra-mūla-phalāśanāḥ baṭos te nādhikāro 'sti bhoge yāhi tapaś cara Bhss_2.423 satyaṃ bho yaiḥ purā taptaṃ patra-mūla-phalādibhiḥ pariṇamya januṣy atra vyañjanatvena tair mama bhauma-svarga-juṣaḥ sādhu pratyakṣī-bhūyate'nvaham iti jānīta-bhogo 'yam atapta-tapasaḥ kutaḥ Bhss_2.424-425 evaṃ cet prathamaṃ prāptum arhanty ete valīmukhāḥ vāg-vyaya-śramiṇo 'trāpi januṣy ete tapasvinaḥ Bhss_2.426 śītoṣṇa-vāta-sahanāḥ patra-puṣpa-phalāśanāḥ jāti-smarāḥ kathaṃ na syuḥ ko 'mīṣāṃ vetti vijñatām Bhss_2.427 kṛṣṇaḥ prāha sakhe! viprā brahmopāsana-tatparāḥ kīśāḥ kukṣimbharā eṣāṃ dvayeṣāṃ mahad-antaram Bhss_2.428 asya kīśasya cāvaimi na kim apy antaraṃ hare! naratvaṃ vānaratvaṃ vā- nayor bhede na kāraṇam Bhss_2.429 kiṃ ca khyāpayatā tena loke'pūrvāṃ svavijnatāṃ bṛhattvād bṛṃhaṇatvāc ca svakukṣir brahma manyate Bhss_2.430 atas triṣavaṇaṃ tasya dhyāyatā pūrti-sādhanam sa evopāsyate'nena naiṣṭhika-brahmacāriṇā Bhss_2.431 kadācid bhūri-pakkānna- grasanāveśa-saṃbhramaiḥ kīśāyitaṃ syāt pāṇibhyāṃ bhuñjānasyāsya lāghavaiḥ Bhss_2.432 ity uktvājīhasat sarvān subalas tān baṭuḥ sa tu hasan bhuñjāna evoccaiḥ kāśaiḥ śoṇa-mukho 'bhavat Bhss_2.433 goṣṭheśāha baṭo! tiṣṭha kṣaṇaṃ mā bhuṅkṣva mā hasa! sthairyam āpnuhi mā jalpa mainaṃ hāsayatārbhakāḥ Bhss_2.434 dhaniṣṭhayā yal-lalitādi-saṃskṛtaṃ tat-tad-rasālādikam āhṛtaṃ puraḥ kṛtvā pṛthak pātracaye vrajeśvarī sasneham ebhyo dadatī mumoda sā Bhss_2.435 hṛdaya-dayita-mukha-vīkṣaṇa-hṛṣṭās tad atimadhura-mṛdu-kānti-vikṛṣṭāḥ mumudur udita-pṛthu-bhāva-vihastā ramaṇa-bhavanam adhi tāḥ puru-śastāḥ Bhss_2.436 annānyatho tāni catur-vidhāni te pīyuṣa-sārodbhava-vikriyā iva āsvādayanto madhurāṇi saspṛhaṃ taṃ hāsayanto jahasuś ca narmabhiḥ Bhss_2.437 carvanti carvyāṇi mṛdūni kecil lehyāni cānye caṭulaṃ lihanti pibanti peyāni pare prahṛṣṭāś cūṣyanti coṣyāṇy apare vitṛptāḥ Bhss_2.438 svāduṅkāraṃ kamala-nayanaḥ saspṛhaṃ tat tad annaṃ hasta-sparśād amṛta-madhuraṃ manda-mandaṃ priyāyāḥ tad vaktrābja-prahita-nayana-prānta-bhṛṅgo nigūḍhaṃ prāśnann ambā-manasi nibiḍaṃ sa pramodaṃ vyatānīt Bhss_2.439 prahita-cakita-netra-prānta-dṛṣṭi-praṇālī- milita-tad-atilāvanyāmṛtāsvāda-puṣṭā prasarad-akhila-bhāvollāsam ācchādayantī dayita-hṛdayam uccai rādhikāpy ājahāra Bhss_2.440 atha bala-jananīṃ tām antarākṛtya nṛtyan- madakala-madirākṣīm arpayantīṃ kare'syāḥ mṛdu mṛdu madhurānnaṃ preyasīṃ prekṣya kṛṣṇaḥ ślatha-rucir aśane'bhūd unmanā nāgareśaḥ Bhss_2.441 sāmibhuktaṃ kiyat tena kiṃca tryaṃśāvaśeṣitam bhakṣyaṃ vīkṣyāśane mandaṃ taṃ cāsīd vyākulā prasūḥ Bhss_2.442 yatnāt saṃskṛtam annādi sarvaṃ tyaktaṃ kathaṃ suta! kṣudhito 'si kiyad bhuṅkṣva śapathaḥ śiraso mama Bhss_2.443 ānāyya yatnād vṛṣabhānu-kanyakāṃ saṃskāritaṃ sarvam idaṃ sutānayā annādi miṣṭaṃ ca sudhā-parārddhatas tathāpi nāśnāsi karomi kiṃ hatā Bhss_2.444 atha sā rohiṇīm āha paśya rohiṇi! cañcalaḥ durbalaḥ kṣudhito 'py eṣa kim apy atti na manda-bhuk Bhss_2.445 tataḥ sneha-parītāṅgī lālayanty agha-mardanam pralamba-hantur ambeyaṃ babhāṣe taṃ puraḥsthitā yatnād annaṃ sādhitaṃ vatsa! miṣṭaṃ mallī-mṛdvyā rādhayedaṃ mayā ca kṣut-kṣāmo 'si tvaṃ ca nāśnāsi tat tām ambām etāṃ māṃ ca kiṃvā dunoṣi Bhss_2.446-447 jananī tava paśya khidyate suta! nirmañcanam atra yāmi te bhramato bhavitā vane śramaḥ kiyad aśnīhi vidhehi mad-vacaḥ Bhss_2.448 bhuktaṃ mayā bhūri gatā bubhukṣe- ty uktvā niyamyocchalitaṃ vikāram taṃ vīkṣya mandaṃ punar apy adantaṃ nanandatur nanda-sutaṃ jananyau Bhss_2.449 idam idam atimiṣṭaṃ vatsa! bhuṅkṣveti mātā saśapatham atha tat-tad-darśayanty aṅgulībhiḥ sakalam abhilaṣantī kartum aśru-plutākṣī tad udara-gatam annaṃ sātmajaṃ vāvadīti Bhss_2.450 rasālā-pakvāmra-drava-śikhariṇī-ṣāḍava-payaḥ- karambhāmikṣā-vyañjana-dadhi-phalāpūpa-va akān kṛtāmreḍā netra-stanaja-payasā klinna-sicayā- py atṛptā taṃ tṛptaṃ muhur atha sutaṃ prāśayad iyam Bhss_2.451 bhakṣyaṃ bhojyaṃ bahutara-miṣṭaṃ lehyaṃ peyaṃ mṛdu-madhuraṃ te bhuktvā pītvā rasabhara-tṛptāḥ sarve'bhūvan vana-gamanotkāḥ Bhss_2.452 sarve suvāsita-mṛdā mukha-pāṇi-padmā- ny āmṛjya sādhu mṛduleṣikayā ca dantān dāsaiḥ praṇīta-kanakādika-kuṇḍikāsu tair datta-vāribhir athācamanaṃ vyadhūs te Bhss_2.453 elā-lavaṅga-ghanasāra-vimiśritābhir jambūla-datta-vara-khādira-golikābhiḥ śītojjvalābhir adhivāsya mudā mukhaṃ te savyena pūrṇam udaraṃ mamṛjuḥ kareṇa Bhss_2.454 rasāla-kara-saṃskṛtopahṛta-nāgavallī-sphurat- supakva-dala-vīṭikāḥ sukham adanta evotsukāḥ tataḥ śatapadāntarālaya-viśāla-palyaṅkikā- kuleṣv atha viśaśramuḥ parijanair amī vījitāḥ Bhss_2.455 tam iha viśramitaṃ paricārakāḥ śikhi-dala-vyajanaiḥ samavījayan avadalayya dalaṃ mṛdu-vīṭikāḥ prabhum athādayati sma vilāsakaḥ Bhss_2.456 niṣkramya dhautāṅghri-karāṃ mahānasād dāsī-gaṇais tāṃ vyajanair upāsitām rādhāṃ prakoṣṭhāntara-gāṃ sakhī-janair vilokayantīṃ ramaṇaṃ gavākṣataḥ ānandaja-sveda-jalair vrajeśayā pratīyamānāṃ śrama-karṣitety alam bhoktuṃ prayatnād upaveśya sā mudā balāmbayānnāni gṛhād adāpayat Bhss_2.457-458 tayā nidiṣṭā ghṛta-saṃskṛtānnaṃ dātuṃ dhaniṣṭhā hari-bhukta-śeṣaiḥ saṃmiśrya gūḍhaṃ ghṛta-saṃskṛtānnair gṛhāt tadānīya dadāv amūbhyaḥ Bhss_2.459 anaśnantīṃ hriyā vīkṣya vastrāvṛta-natānanām rādhikām avadat kṛṣṇa- mātā vātsalya-viklavā janani! mayi jananyāṃ kiṃ nu lajjedṛśīyaṃ suta iva mama cetaḥ snihyati tvayy atīva ayi tad apanayaināṃ yāmi nirmañcanaṃ te śiśiraya mama netraṃ bhuṅkṣva paśyāmi sākṣāt Bhss_2.460-461 yūyaṃ ca me stha tanayās tv anayā hriyā kiṃ putryaḥ kurudhvam aśanaṃ lalitādayas tat ity āgrahāc chapatha-dāna-śataiś ca mātā miṣṭānna-miṣṭa-vacanaiḥ samabhojayat tāḥ Bhss_2.462 tato dāsī-dhautaiḥ kara-kamala-yugmair nija-nijair imāḥ prakṣālyāsyaṃ śaśi-sahita-vārbhir nija-nijam pa air mārjitvā ca svaparijana-dattā himakarā viyuktā vī īs tā vara-kanaka-gauryo bubhujire Bhss_2.463 hṛdy udgataiḥ suta-kara-grahaṇābhilāṣais tad bhūṣaṇaiḥ subahuśaḥ saha yāni yatnāt niṣpādya tan navavadhū-pratirūpakāṇi snehād dhṛtāni sadane vara-sampu eṣu Bhss_2.464 tair bhūṣaṇair atha dhaniṣṭhikayopanītais tāmbūla-candana-navāmbara-nāgajaiś ca ālī-vṛtāṃ nava-vadhūm iva tāṃ vrajeśā sammānya hārda-valitā muditā babhūva Bhss_2.465 rādhā-hṛtaṃ yan niśi tad viśākhā dhaniṣṭhayādāt subalāya gūḍham pītottarīyaṃ subalo 'pi tasyai nīlāmbaraṃ kṛṣṇa-hṛtaṃ tayaiva Bhss_2.466 iti śrī-bhāvanā-sāra-saṅgrahe prātar-līlā-saṅgraho nāma dvitīya-saṅgrahaḥ